Harivamsa, constituted text with star passages
Based on the ed. by Parashuram Lakshman Vaidya,
Poona : Bhandarkar Oriental Research Institute 1969
(For details see the separate introduction on the Zürich server.)


Input by Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus,
John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths,
N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock,
François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets,
Renate Söhnen-Thieme, Christophe Vielle, Andreas Viethsen



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akampyaḥ puruṣottamaḥ HV_90.4d
akarair viprayuktārthāḥ HV_41.6c
akaroj jātakarmādyāḥ HV_49.30*628:2a
akarot putrakāmas tu HV_9.3a
akarot pṛthivīm imām HV_9.17d
akarot samare śatrūn HV_110.54c
akarod arjuno rājyaṃ HV_23.149*395:2a
akarod ṛṣisattamaḥ HV_21.34d
akarod dānavottamaḥ HV_58.17d
akarod yan mahābāhus HV_91.1c
akartavyaṃ mayānagha HV_21.32d
akartavyaṃ yadi kṛtaṃ HV_66.19a
akartoccaritaṃ pituḥ HV_22.32*339:3b
akarmaṇyeṣu vṛkṣeṣu HV_52.13e
akasmād eva cāhasat HV_19.4d
akasmād dveṣiṇī ghorā HV_40.26c
akāraṇajñaṃ devānāṃ HV_43.36c
akālaprāvṛḍuddhataṃ HV_23.150*396B:2b
akiṃcid uktvā taṃ vipraṃ HV_102.18a
akutsanā ca patite HV_116.10c
akūpāra iti śrutiḥ HV_65.42d
akṛtāgrāṇi bhokṣyanti HV_116.38a
akṛte śrāddhakarmaṇi HV_9.42b
akṛtvā pādayoḥ śaucaṃ HV_3.106a
akṛśāśvaḥ kṛśāśvaś ca HV_9.80c
akṛṣṭapacyā pṛthivī HV_5.31a
akriyāv iti sarvathā HV_72.20b
akruddha eva bhagavān HV_56.35c
akrūra kuru me prītim HV_65.96a
akrūra gaccha śīghraṃ tvaṃ HV_65.92a
akrūrayajñā iti te HV_29.27a
akrūravacanaṃ śrutvā HV_69.27c
akrūras tu tadā ratnam HV_29.4a
akrūras tu mahātejā HV_65.100a
akrūras tv andhakaiḥ sārdham HV_29.30a
akrūrasya kathābhis tu HV_69.31a
akrūrasya ca pratyakṣaṃ HV_96.36a
akrūraṃ kukurāndhakāḥ HV_29.32d
akrūraṃ ca mahābhāgaṃ HV_113.62*1530a
akrūraḥ pradadau dhīmān HV_29.34c
akrūraḥ praśaśaṃse ha HV_68.18d
akrūraḥ suṣuve tasmāc HV_24.8c
akrūrāt kāśikanyāyāṃ HV_24.10*404:3a
akrūrāt kāśikanyāyāṃ HV_25.5c
akrūreṇārkatejasā HV_71.2d
akrūreṇaugrasenyāṃ tu HV_24.11a
akrūreṇaugrasenyāṃ tu HV_28.42a
akrūre vipṛthau cāpi HV_87.45a
akrūro 'tha mahābhāgo HV_28.38c
akrūro dantavaktraṃ tu HV_87.53a
akrūro 'ntaram anvicchan HV_29.2c
akrūro 'pi namaskṛtya HV_71.5*801:1a
akrūro 'pi yathājñaptaḥ HV_67.1a
akliṣṭaṃ maraṇaṃ śreyo HV_78.8c
akleśena mahāmatiḥ HV_29.38d
akṣakair bījakaiś caiva HV_93.19a
akṣataṃ tava gātraṃ ca HV_112.123c
akṣato madhusūdanaḥ HV_95.7d
akṣatrāṇāṃ guruḥ somo HV_42.37c
akṣatriyāś ca rājāno HV_116.6a
akṣadyūte parājitaḥ HV_89.31d
akṣaprapatane caiva HV_97.10a
akṣayaś cāvyayaś caiva HV_113.34c
akṣayaṃ ca pitṝṇāṃ vai HV_19.33*312:2a
akṣayaṃ cāpi pretebhyo HV_78.46c
akṣayaṃ bhāṣamāṇaś ca HV_77.46cd*873a
akṣayaṃ yāḥ kṣaranty agraṃ HV_45.25c
akṣayaṃ vaṃśam ikṣvākoḥ HV_10.51c
akṣavāṭe karīṣasya HV_72.8a
akṣaḥ śrutarvā cāṇūraḥ HV_89.17c
akṣān rukmī tato hṛṣṭaḥ HV_89.37a
akṣiṇī vikṛte cakre HV_67.35c
akṣudrāḥ satyavantaś ca HV_109.50a
akṣeṣv anipuṇo 'pi ca HV_89.20d
akṣaiḥ krīḍanti rājāno HV_89.42ab*1025:4a
akṣauhiṇīnāṃ ṣaṣṭiṃ ca HV_87.7*994:3a
akṣauhiṇībhir viṃśatyā HV_80.7cd*898:3a
akṣauhiṇīḥ prakarṣanto HV_100.9c
akṣauhiṇyaś ca śūrāṇāṃ HV_62.76a
akṣauhiṇyā ca viṃśatyā HV_81.21ab*905a
akṣauhiṇyā tu sainyasya HV_25.14a
akṣauhiṇyo hi tasyāsan HV_82.28a
akṣauhinyaikaviṃśatyā HV_80.2*895:3a
akhilaṃ dhārayiṣyasi HV_45.18d
agacchad vaḍavā bhūtvāc HV_8.15a
agacchaṃ brahmaṇaḥ sabhām HV_46.12d
agatiḥ pāpakarmaṇām HV_30.30b
agatyā me gatir bhava HV_107.78*1192:2b
agamad baladevo 'ndhram HV_76.1c*844:3a
agamaḥ khagamo 'bhavat HV_61.32d
agastyaguptām āśāṃ yaḥ HV_87.12c
agādhaparikhāyutām HV_93.24b
agādhaṃ durdinaṃ mahat HV_61.13d
agādhaṃ dyotamānaṃ ca HV_55.47c
agādhenāmbhasā pūrṇaṃ HV_55.42a
agādho bhrāja eva ca HV_110.25d
agādho 'smi janārdana HV_103.5b
agāvahaṃ mahātmānaṃ HV_25.7e
agāvahaḥ sumitraś ca HV_98.16a
agṛdhnuḥ suṣuve nṛpaḥ HV_24.20b
agṛhṇītāṃ varārhāyā HV_92.57c
agnayaḥ samadṛśyanta HV_110.25ab*1304a
agnāv agnim ivāhitam HV_12.6d
agnijihvo darbhalomā HV_31.22c
agnināgnisamo bhūyaḥ HV_2.43c
agninā prajayā rājā HV_21.9*321:4a
agniputraḥ kumāras tu HV_3.36a
agnibhūto 'gnivarcasām HV_30.35d
agnimārutayor nāśaṃ HV_37.48*518:1a
agnimārutayos tasmin HV_36.46a
agnimārutasomānāṃ HV_112.29*1371:1a
agnim āhavanīyaṃ ca HV_30.21c
agnir āhavanīyas tu HV_110.17c
agnivarṇasya śīghras tu HV_10.77*230:6a
agnivarṇaḥ sudarśanāt HV_10.77*230:5b
agniṣṭud atirātraś ca HV_2.17c
agniṣṭomādayo yajñā HV_100.77a
agniṣvāttā iti khyātāḥ HV_13.24e
agniṣvāttāḥ śrutās tatra HV_13.24*250a
agnisūryasamau yudhi HV_97.9b
agnihotrakuśeṣv eva HV_23.105c
agnihotrākule kāle HV_68.11a
agniṃ jitvā tadā viṣṇur HV_110.35ab*1309a
agniṃ vivikṣuḥ kṛṣṇena HV_102.20a*1127:13a
agniḥ suvarṇasya gurur HV_42.37a
agnīdhraś cāgnibāhuś ca HV_7.9a
agnīn agniṣv ivāhitān HV_13.29b
agnīnāṃ vāsudevena HV_110.23c
agnīṣomamayaṃ jagat HV_30.45d
agnīṣomamayaṃ lokaṃ HV_39.11a
agnīṣomātmake saṃdhau HV_68.11c
agner āhavanīyasya HV_110.13a
agner janma tathā śrutvā HV_13.57a
agnyabhāve 'psu vā punaḥ HV_13.67d
agrebhujaṃ somabhujaṃ HV_31.9c
agresaram amaṃsta saḥ HV_70.28*792:3b
aṅkuśaṃ caiva ciccheda HV_44.50*557a
aṅgajena mayūrāṇām HV_47.44c
aṅgadaḥkulavardhanaḥ HV_23.40*357b
aṅgadena ca bhāsvatā HV_47.44d
aṅgaputro mahān āsīd HV_23.33a
aṅgarājaś ca balavān HV_80.12c
aṅgavaṅgakaliṅgānām HV_87.27c
aṅgavaṅgakaliṅgaiś ca HV_87.50a
aṅgaṃ sumanasaṃ svātiṃ HV_2.18c
aṅgaḥ prathamato jajñe HV_23.29a
aṅgāt sunīthāpatyaṃ vai HV_2.19a
aṅgānāṃ kulavardhanam HV_23.40d
aṅgāni cāpy alimpetāṃ HV_71.29*811:2a
aṅgān vaṅgān kaliṅgāṃś ca HV_117.29a
aṅgārasetus tatputro HV_23.130c
aṅgārasya tu dāyādo HV_23.132a
aṅgirāś ca vasiṣṭhaś ca HV_12.13*239:2a
aṅgirāḥ pulahaḥ kratuḥ HV_7.7b
aṅguṣṭhamātraṃ puruṣam HV_12.6c
aṅguṣṭham āsye nikṣipya HV_50.5ab*631:1a
aṅguṣṭhād brahmaṇo jāto HV_2.51a
acandrārkagrahā bhūmir HV_114.18a
acarāṃś ca carāṃś caiva HV_2.46c
acalam caiva purataḥ HV_2.11c
acalā prāṇināṃ yonir HV_58.44c
acalāṃ dvādaśāyatām HV_93.27b
acintayac ca tattvārthaṃ HV_106.53c
acintayac ca sā devī HV_87.39*1003:2a
acintayat tadākrūro HV_68.17ab*780:2a
acintayan devagaṇān HV_106.6*1148:23a
acintayitvā devendraṃ HV_97.14c
acintyavibhave tasmai HV_48.16*599:9a
acintyaṃ karma tac chrutvā HV_65.5c
acintyaṃ rūpam āsthāya HV_65.38a
acintyaṃ śūlapāṇinam HV_85.10d
acirād drakṣyase gopa HV_75.8*838:2a
acirād drakṣyase malla HV_75.8*838:5a
acirān narapater HV_9.95*194:1a
acirān no nṛkesarī HV_1.0*19:2b
acirān mukhyatāṃ prāptau HV_79.22c
acireṇaiva kālena HV_79.6c
acireṇaiva kālena HV_82.21c
acireṇaiva kālena HV_86.41c
acchodaṃ nāma tad divyaṃ HV_13.25c
acchodā nāma nimnagā HV_13.25b
acyutaṃ bhītabhītavat HV_109.38d
acyutaṃ madhusūdanam HV_85.60*977:2b
ajakasya tu dāyādo HV_23.81c
ajako nāma vīryavān HV_23.81b
ajagāma mahītalam HV_62.2d
ajaghanyo jaghanyajaḥ HV_8.35*158:7b
ajapārśvas tato 'bhavat HV_114.13b
ajapārśve kumārakam HV_114.13ab*1554b
ajamīḍhasya keśinyāṃ HV_23.52*366:21a
ajamīḍhasya keśinyāṃ HV_23.75a
ajamīḍhasya dāyādo HV_15.31a
ajamīḍhasya dhūminyāṃ HV_15.14*284:6a
ajamīḍhasya patnyas tu HV_23.74a
ajamīḍhasya putrās tu HV_23.52*366:18a
ajamīḍhaḥ sameyivān HV_23.106b
ajamīḍhāt tu nīlyāṃ vai HV_23.95a
ajamīḍhāt punar jātaḥ HV_23.101*379a
ajamīḍho dvimīḍhaś ca HV_15.14*284:5a
ajamīḍho dvimīḍhaś ca HV_23.73c
ajaraś cāmaraś caiva HV_112.118a
ajaśyāmau ca pārśvau tāv HV_114.12c
ajas tu rāghuto jajñe HV_10.74a
ajaṃ kṣetrajam acyutam HV_7.53*141b
ajātaputrāya sutān HV_28.8a
ajātaśatruḥ śatrūṇāṃ HV_24.33c
ajāte darśanaṃ nāsti HV_48.48a
ajānan kāśyapas tasmān HV_8.4c
ajāya prathamāyaiva HV_1.22*29:2a
ajāś caivopayokṣyante HV_116.29c
ajitendriyam asthiram HV_118.17b
ajito lokapūjitaḥ HV_92.59d
ajījanat puṣkariṇyāṃ HV_2.15c
ajeyam etat trailokye HV_112.96*1439:3a
ajeyaś ceti matvā taṃ HV_108.60c
ajeyas tvaṃ tribhir lokaiḥ HV_112.108c
ajeyaḥ śāśvato nityaṃ HV_113.34a
ajeyo baladevo 'yam HV_89.31c
ajeyo 'si sadā viṣṇo HV_112.107*1460:5a
ajeṣu tāmravarṇeṣu HV_13.67*278:1a
ajaikapād ahirbudhnyas HV_3.42a
ajaiḍakaṃ kharoṣṭraṃ ca HV_117.34c
ajñānād etha vā jñānād HV_62.10ab*721A:14a
ajñānām agraṇīḥ sa tvaṃ HV_81.79*919:4a
ajhillikaṇṭakavanaṃ HV_52.22a
añjanena parikṣiptaṃ HV_50.6ab*632a
aṭadhvaṃ pṭhivīṃ kṛtsnāṃ HV_46.26a
aṭṭam annam iti proktaṃ HV_116.12*1568:1a
aṭṭaśūlā janapadāḥ HV_116.12a
aṇudharmaratir nityam HV_18.4c
aṇuhas tu nṛpaśreṣṭho HV_18.21a
aṇuhaḥ kasya vai putraḥ HV_15.5a
aṇuhāt pārthivaśreṣṭhāt HV_15.4c
aṇuho 'dhyagamat padam HV_18.4d
aṇuho nāma tasyāsīt HV_18.4a
aṇuho nāma pārthivaḥ HV_15.23b
ata ūrdhvaṃ cyute dharme HV_117.3a
ata ūrdhvaṃ pravakṣyāmi HV_23.99*378:11a
atarpayata tac chotraṃ HV_118.2c
ataś ca balavān kālaḥ HV_115.26c
ataś cintya vadhaṃ kuru HV_108.92*1251:2b
atasīpuṣpasaṃkāśaṃ HV_62.10ab*721A:22a
atas te vartayiṣye 'ham HV_15.66a
atas tvāṃ kṣamayāmy aham HV_112.110d
ataḥ parataraṃ kṛṣṇa HV_70.38c
atikrāntasya kālasya HV_38.14c
atikruddhasya siṃhasya HV_109.6ab*1260:1a
aticandrārkabhāsvaraiḥ HV_93.34d
aticāraṃ cacāra ha HV_66.25*762:2b
atithis tu kuśāj jajñe HV_10.75c
atithis tvaṃ hi mantroktaḥ HV_39.26c
atidānte bṛhaddurge HV_87.47c
atidevair amānuṣyaiḥ HV_65.25c
atidaivaṃ kṛtaṃ karma HV_62.11c
atidaivaṃ tu kṛṣṇasya HV_61.60a
atināmā sahiṣṇuś ca HV_7.27a
atipravṛddho mattaś ca HV_67.9a
atiprasaktau ghoṣeṣu HV_51.11*641a
atiprasaktau tau dṛṣṭvā HV_51.12a
atimānuṣakarmaṇām HV_62.87b
ati vāyor atha gatim HV_110.10a
ativṛṣṭiḥ kṛtā kṛṣṇa HV_62.14c
ativṛṣṭena lokasya HV_61.15c
atiṣṭhat samarākāṅkṣī HV_33.8c
atiṣṭhan kiṃkiṇīkinaḥ HV_27.23d
ati sūryaṃ ca candraṃ ca HV_31.140c
atīkṣṇad aṇḍāś caturo HV_41.7c
atītanāgatānāṃ vai HV_7.46c
atītānāgatajñaś ca HV_115.22c
atītānāgataṃ yad vai HV_118.4*1585a
atītānāgataṃ vākyam HV_118.1c
atītā vartamānāś ca HV_7.6a
atītā vartamānāś ca HV_7.37c
atītāḥ kathitā rājan HV_31.148*480a
atīte divase vīre HV_109.67*1281a
atītya ca yadūn sarvān HV_107.71c
atīva triṣu lokeṣu HV_21.3c
atīva tvaṃ hi loke 'smin HV_73.28a
atīva devā rakṣanti HV_78.13a
atīva balavantaṃ hi HV_90.2a
atīvamānuṣīṃ medhāṃ HV_79.7a
atīva raudraṃ sa bibharti rūpaṃ HV_112.27*1369:18
atīva śuśubhe rūpaṃ HV_110.3a
atīva saumyaḥ so 'py āsīd HV_93.49c
atīva hi purī ramyā HV_91.23a
atulām ṛddhim āpnuyāt HV_113.82*1543:2b
atmamāyāmayaṃ rūpaṃ HV_99.47c
atyadbhutam acintyaṃ ca HV_92.41a
atyadbhutam idaṃ cāsīd HV_96.33a
atyadbhutaṃ cāhavaṃ draṣṭukāmaḥ HV_112.27*1369:28
atyadbhutāni karmāṇi HV_1.3a
atyadbhutāni karmāṇi HV_96.29c
atyantavismayāviṣṭā HV_48.17*604:13a
atyantaṃ śiraso lakṣmīṃ HV_77.9c
atyarthaṃ rūpataḥ kāntā HV_87.37cd*1002a
atyarthaṃ śrāmyate vīra HV_99.20c
atyujjvalaṃ mahācitraṃ HV_107.67ab*1185a
atra karmaiva kāraṇam HV_78.32ab*870:14b
atra te vartayiṣyāmi HV_7.55a
atra te vartayiṣyāmi HV_11.16a
atra me nāradaḥ prāha HV_65.58c
atra me bhagavan kiṃ nu HV_43.31c
atra me śaṅkate buddhir HV_65.46a
atra me saṃśayas tīvraḥ HV_11.34a
atra rudro mahātejā HV_110.33*1307:3a
atra vai nigrahaḥ kāryas HV_75.21c
atra vo 'ṃśā vibhajyantāṃ HV_43.53a
atrāṇāṃ vāruṇārthāya HV_112.25c
atridivaṃ tvaṃ gamiṣyasi HV_47.45d
atrir vasiṣṭho bhagavān HV_7.30a
atrivaṃśasamutpannas HV_5.1c
atriśreṣṭhāni gotrāṇi HV_23.12a
atriḥ pitṛsamo guṇaiḥ HV_20.0*313:5b
atraiva prāyaśas tatra HV_109.32*1265:1a
atraivodāharantīmaṃ HV_23.51*364:1a
atha kāryanirodhaḥ syān HV_113.10c
atha kiṃ bahunoktena HV_81.79*919:24a
atha kṛṣṇo 'bravīd vākyaṃ HV_113.57*1528:1a
atha citrarathasyāpi HV_23.36a
atha tad durlabhaṃ dṛṣṭvā HV_112.93*1435:1a
atha tasyā nirīkṣantyāḥ HV_99.7*1109:3a
atha tasyām avasthāyāṃ HV_108.12e*1217:3a
atha tān durabhiprāyān HV_71.43*814:5a
atha tān vāgbhir ugrābhis HV_108.34a
atha tām iṅgitair jñātvā HV_108.11cd*1214:20a
atha tāṃ kārttikeyasya HV_112.99*1445:12a
atha te guravaḥ śaptās HV_118.29a
atha te pārṣadās tatra HV_107.6*1161:4a
atha te sodarā jātā HV_16.28*300:5a
atha tau jātaharṣau tu HV_58.1a
atha dāmodaraḥ kāścij HV_63.34*736:1a
atha dāmodaraḥ śrīmān HV_52.8a
atha divyena madhuram HV_62.10c
atha dīptāyudhodagrā HV_108.12e*1217:8a
atha dīrghasya kālasya HV_42.23a
atha dīrghasya kālasya HV_42.27a
atha duryodhano rājā HV_29.28a
atha drutam agāt kṛṣṇo HV_29.15*445:4a
atha nandaṃ samāsādya HV_79.0*876:1a
atha nāṇas tu taṃ dṛṣṭvā HV_112.51*1407:1a
atha patyur niketanam HV_8.14*145:6b
atha parvatabhūtaṃ tat HV_103.21a
atha putrasahasrāṇi HV_3.6a
atha putrān imāṃs tasya HV_7.24a
atha pravivyathur devāḥ HV_36.60a
atha bāṇapuraṃ dṛṣṭvā HV_110.33*1307:1a
atha bāṇaḥ śaraughāṇi HV_108.60*1240:7a
atha bāṇo 'bravīd vākyaṃ HV_106.6*1148:12a
atha brahmatanūjas tu HV_47.8*579:1a
atha bhīmarathasyāsīt HV_26.23a
atha bhūtvā kumārī sā HV_27.10a
atha mām abravīd devo HV_100.57ab*1121:11a
atha māṃ pratyabhāṣata HV_100.51d
atha yuddhaṃ samālipsuḥ HV_81.79*919:13a
atha rājā vivasvantam HV_28.12*435:6a
atha rājā śiraḥsnāto HV_19.15a
atha rāmo 'bravīd vākyaṃ HV_110.11a
atha rudro 'pi sahasā HV_112.32*1379:6a
atharvaṇi ca yan matam HV_100.66b
atharvāṅgirasair api HV_20.12d
atha vā kasya putratvaṃ HV_45.45a
atha vā goṣu nirbandho HV_113.43*1507:4a
atha vā tiṣṭhata rathaiḥ HV_81.73cd*915a
atha vā prāṇinas tāta HV_83.9c
atha vā rajatānvitam HV_13.66b
atha vāhaṃ bhaviṣyāmi HV_78.32ab*870:23a
atha vijñāya yogena HV_29.35a
atha vīryamadotsikto HV_106.6*1148:22a
atha śakro mahābhāgaḥ HV_113.63ab*1531:1a
atha sā daśame māsi HV_27.11a
atha siṃhaṃ pradhāvantam HV_28.16a
atha siṃhaḥ prasenasya HV_28.21a
atha sainye mahārāja HV_87.50*1005:9a
atha saubhapatiḥ śrīmān HV_73.18a
atha saumitriṇā bāṇaiḥ HV_44.49a
atha skannaṃ śarastambe HV_23.99*378:7a
athākāśe punar vācam HV_102.10a
athā ketumataḥ putro HV_23.57a
athākṣatamahāvṛṣṭyā HV_96.19a
athāgneyaṃ mahāraudram HV_112.19a
athāṅgirās triśūlena HV_110.29a
athāṅgirāḥ svapuruṣaṃ HV_110.21*1303:3a
athājñaptas tu bāṇena HV_110.22a
athātaḥ śrūyatāṃ rājan HV_20.0*313:1a
athādhiśritaparyante HV_60.17a
athāntarā kumārasya HV_112.49cd*1396:3a
athāntarikṣe gandharvair HV_91.42a
athāntarikṣe vyanadan HV_108.37c
athānyad dhanur ādāya HV_88.21a
athānvagacchad govindaṃ HV_85.39a
athāpare mahābhāgāḥ HV_110.25a
athāpaśyad gadāyuddhe HV_82.19*936:7a
athābravīt samudras taṃ HV_103.4a
athābravīt samudras tu HV_103.8a
athābhyayād yadūn kruddhaḥ HV_81.51c
athābhyutthāya vimanāḥ HV_109.65a
athāmajjat punas tatra HV_70.31a
athārthagṛham āsādya HV_92.2a
athāvagamya tattvena HV_109.57a*1272:2a
athāśmakānām adhipo HV_89.17a
athāśruparipūrṇākṣam HV_95.10a
athāṣṭabāhuḥ kṛṣṇas tu HV_110.4a
athāstaṃ gacchati tadā HV_68.1a
athāsya putras tv aparo HV_15.25*288:1a
athāsyāpaśyata balaṃ HV_108.18*1219:11a
athāha kṛṣṇam akrūro HV_70.8a
athāhāntarhito vipro HV_67.52a
athaitān sumanābravīt HV_17.7b
athainaṃ saṃnatir dhīrā HV_19.24a
athaindrasenir ānītaḥ HV_97.12c
athogracakraś cakreṇa HV_91.56c
athovāca mahātejā HV_91.32a
athovāca rajis tatra HV_21.19*324:1a
adambhavṛttayaḥ sarve HV_65.14a
adarśanaṃ tam ānīya HV_108.7*1206:1a
adaśad bāhuvivaraṃ HV_67.30e
adāt tad dhārayad babhrur HV_29.1c
aditir ditir danuś caiva HV_3.45a
aditir devatāraṇiḥ HV_38.20b
aditir devamāteva HV_96.10c
aditis tau sutau prītyā HV_92.56a
aditiṃ dharṣayām āsa HV_91.16c
aditiṃ dharṣayām āsa HV_91.19*1036a
aditiṃ saṃpraviśya vai HV_3.48b
aditiṃ surabhiṃ tathā HV_45.23d
aditiḥ surabhiś cobhe HV_45.21a
aditiḥ surabhis tathā HV_45.36b
aditer api putratvam HV_32.5a
aditer garbhaparyāye HV_62.35c
adityā bhavanaṃ puṇyaṃ HV_92.53c
adityāṃ putrajanma tat HV_32.6b
adityāḥ kuṇḍale mohāj HV_91.34c
aduṣṭās tu striyo rājan HV_118.36c
adṛśyagrahatārakam HV_61.16b
adṛśyanta vapūṃṣi ca HV_61.34ab*716:2b
adṛśyā himavatsutā HV_112.96*1439:7b
adṛṣṭapūrvaś ca mayā HV_108.10*1210:17a
adṛṣṭaś cāśrutaś caiva HV_107.49a
adṛṣṭvā nirgamaṃ śaureḥ HV_28.27*440:1a
adeyā hy apratigrāhyā HV_108.92*1251:2a
adbhir dadau sutaṃ vīraṃ HV_24.28c
adbhiś cāpi śramo nityaṃ HV_75.11a
adbhiḥ prakṣālyamānābhir HV_53.23c
adbhutaṃ cākaron mahat HV_90.9f
adbhutāni mahādyute HV_105.2b
adya taṃ naṣṭaśatruṃ vai HV_113.1*1485:6a
adya te darśanena ca HV_83.7ab*946b
adya tvaṃ jananīṃ bhīṣma HV_15.39a
adya tvāṃ nāśayiṣyāmi HV_38.27a
adya drakṣyasi mādhava HV_112.53b
adya nānayasi kṣipraṃ HV_107.78c
adyaprabhṛti gopānāṃ HV_56.43a
adyaprabhṛti govinda HV_86.40c
adya prabhṛti tānīha HV_91.10a
adyaprabhṛti devendram HV_118.17a
adyaprabhṛti devendro HV_37.46*517:4a
adyaprabhṛti devendro HV_37.46*517:6a
adyaprabhṛti no rājā HV_62.41c
adyaprabhṛti bhūtānām HV_46.24a
adyaprabhṛti yājyo 'haṃ HV_60.24c
adyaprabhṛti sainyair me HV_81.36a
adya bāhusahasraṃ me HV_112.56c
adya bāhusahasreṇa HV_112.54a
adya madbāṇaniṣpiṣṭo HV_38.15c
adya me saphalaṃ janma HV_65.100*757:5a
adya me saphalaḥ kāmaḥ HV_99.49*1114:4a
adya smo nirvṛtās tāta HV_83.7c
adya hi tvaṃ mayā yuddhe HV_112.55a
adyāpi ca hitārthāya HV_31.108a
adyāpi tasya prabhavo HV_71.21*806:1a
adyāpi na nivartante HV_3.17c
adyāpi na nivartante HV_3.21c
adyāpi bhuvi gāṅgeyas HV_43.48a
adyāpi bhrājate viṣṇoḥ HV_55.57*676:4a
adyāpi sa caraty uta HV_8.44b
adyāham imam utpāṭya HV_61.27a
adyaiva kiṃ cireṇa sma HV_53.3a
adyaiva tu nagary eṣā HV_81.50a
adyaiva divasaḥ puṇyo HV_84.14c
adyaiva niścayaprāptir HV_53.9a
adrikāpsarasāyuktaṃ HV_13.26*255a
adrikā matsyabhūtā sā HV_13.40*263:1a
adrikāyāṃ bhaviṣyasi HV_13.39b
advitīyaṃ prahāreṣu HV_38.41a
adhano 'pi dhanaṃ vrajet HV_113.82*1544:1b
adhamas tvaṃ mama mato HV_38.25a
adhamo 'śraddhayā kuryād HV_22.32*339:3a
adharma eṣa yuṣmākaṃ HV_18.27c
adharmaniratasya vai HV_15.56b
adharmaprāyapuruṣaṃ HV_43.60a
adharmarucayas tāta HV_5.19c
adharmaśaṅkunā tena HV_9.91a
adharmaṃ kuru mā vena HV_5.9c
adharme dhīyamānasya HV_23.141a
adharme pādavigrahe HV_36.43d
adharmeṣv eva vartante HV_14.9*281:3a
adhaḥ prastāraśayane HV_15.42a
adhāvat tad asaṃkhyeyaṃ HV_110.45*1314:3a
adhikaṃ śuśubhe tadā HV_8.35d
adhipaś ca mahābalaḥ HV_89.18b
adhipas tvaṃ bhaviṣyasi HV_92.59*1069b
adhiruhya giriṃ meruṃ HV_12.4c
adhirūḍhāḥ khagottamam HV_110.49d
adhiśrayaṇavelāyāṃ HV_68.5a
adhiṣṭhānavarottamam HV_85.3d
adhītya buddhiṃ labhate ca naiṣṭhikīm HV_118.49b
adhṛṣyaḥ sarvabhūtānāṃ HV_23.31*355:5a
adhṛṣyaḥ sarvabhūtānāṃ HV_31.148*482A:13a
adhṛṣyāṃ sarvabhūtānāṃ HV_8.36c
adhṛsyaḥ sarvabhūtānām HV_92.59a
adhyāpya vedaśāstrāṇi HV_10.36c
adhvanaḥ śatayojane HV_29.16b
adhvaryur jñānasaṃpannas HV_118.15a
adhvaryur bhagavān bhṛguḥ HV_20.23b
adhvaryuṃ sāmagaṃ vipraṃ HV_31.6c
anantaraśmisaṃyukte HV_32.27a
anantavīryaṃ deveśaṃ HV_44.12*554:9a
anantaś caiva nāgānāṃ HV_113.78cd*1538:1a
anantasyāprameyasya HV_90.18c
anantaṃ keśihantāraṃ HV_113.49*1524:2a
anantaṃ nīlam avyayam HV_112.99ab*1443:2b
anantaṃ nīlavāsasam HV_70.11d
anantaṃ puruṣottamam HV_112.32*1379:10b
anantaṃ yaṃ vidur nāgam HV_90.3c
anantaḥ śāśvato devaḥ HV_65.40a
anantāya mahābāho HV_85.60*977:6a
anantāya virūpāya HV_111.7*1340:9a
ananto bhoginām apsu HV_38.9c
anandinī paryacarat HV_94.15a
ananyā pramadā loke HV_87.38a
anapatyā tu tasyāsīd HV_99.6a
anapatyo 'bhavad rājā HV_23.125a
anapākṛtya tāṃ rājan HV_22.23c
anamātyasya śūnyasya HV_65.22a
anamitram amitrāṇāṃ HV_28.10c
anamitrasutaḥ stambaḥ HV_10.72*226a
anamitrasuto nighno HV_28.11a
anamitras tu dharmātmā HV_10.73a
anamitraṃ mahābalam HV_24.1d
anamitrāc chanir jajñe HV_24.24a
anamitrāc chinir jajñe HV_98.25c
anamitro raghuś caiva HV_10.72c
anayā dharmatṛṣṇayā HV_116.2b
anayā saha jāhnavyā HV_43.41a
anayo nītimat tadā HV_106.32*1153b
anaraṇyasuto nighno HV_10.72a
anaraṇyas tu putro 'bhūd HV_10.71c
anaraṇyo mahāyaśāḥ HV_9.87*191:4b
anaśnan deham utsṛjya HV_22.42c
anaṣṭadravyatā caiva HV_23.150*396:1a
anaṣṭadravyatā yasya HV_23.154a
anaṣṭavittasmaraṇe HV_23.149*395:3a
anāgatāś ca saptaite HV_7.41e
anāgatāś ca saptaiva HV_7.42a
anāthavattāṃ rudatīṃ HV_107.31a
anāthā iva saṃtrastā HV_109.2c
anāthā jagato nāthaṃ HV_42.36c
anāthā hy aparādhyante HV_115.23c
anādinidhanaṃ harim HV_5.15ab*106:2b
anādṛtya ca yādavān HV_80.4d
anādhṛṣṭiś ca puṣṭimān HV_27.28f
anādhṛṣṭiṃ mahābalam HV_109.46d
anādhṛṣṭiṃ yaśasvinam HV_24.26b
anādhṛṣṭiḥ kanavako HV_24.18c
anādhṛṣyas tu rājarṣir HV_23.42*359:1a
anānīya ca rukmiṇīm HV_88.2b
anānīya svasāraṃ tu HV_88.31a
anāptau ca vadhārhau ca HV_29.13a
anāyuṣāyāḥ putrās tu HV_3.91ab*86:1a
anāropyam asaṃbhedyaṃ HV_71.40c
anāryatvād guros tadā HV_16.15b
anāvṛṣṭibhaye tasmin HV_10.20a
anāvṛṣṭiṃ cakāra ha HV_65.39d
anāvṛṣṭyā tadā rāṣṭram HV_29.32a
anāhatā duṃdubhayo HV_48.16a
aniketā tapo 'carat HV_13.16*243:2b
anityā hi nṛṇāṃ gatiḥ HV_77.16d
animittāgatakrodhaḥ HV_66.32c
aniruddham iti khyātaṃ HV_89.9c
aniruddhavadhepsayā HV_108.60*1240:8b
aniruddhaśarīragāḥ HV_113.1b
aniruddhas tu ciccheda HV_108.60*1240:9a
aniruddhasya ceṣṭitam HV_108.12e*1217:9b
aniruddhasya caikasya HV_109.71c
aniruddhasya dhīmataḥ HV_108.98*1257:2b
aniruddhasya mārgaṇe HV_109.32d
aniruddhasya mārgaṇe HV_109.60d
aniruddhasya mokṣaṇe HV_113.1*1485:13b
aniruddhasya vadanaṃ HV_107.82a
aniruddhasya vaidarbhyā HV_98.24ab*1107:1a
aniruddhasya saṃyuge HV_108.51*1234:2b
aniruddhaṃ guṇair dātuṃ HV_89.11a
aniruddhaṃ tato jñātvā HV_108.12e*1217:5a
aniruddhaṃ mahābalam HV_108.98*1259:1b
aniruddhaṃ mahābāhuṃ HV_107.84*1199a
aniruddhaṃ mahābāhuṃ HV_108.6*1214Aa
aniruddhaṃ mahābhāgā HV_108.7*1206:2a
aniruddhaṃ yodhayitvā HV_108.98c
aniruddhaṃ raṇe bāṇo HV_108.60*1240:1a
aniruddhaṃ raṇe ruddhaṃ HV_107.71*1188:3a
aniruddhaḥ kutaś ceti HV_109.62*1276a
aniruddhaḥ prahasyātha HV_108.60*1240:6a
aniruddhena saṃyuge HV_108.48d
aniruddhe hṛte vīre HV_109.27a
aniruddhe hṛte vīre HV_113.1*1485:4a
aniruddho nadan hṛṣṭaḥ HV_108.26a
aniruddho bhayāt tena HV_109.74a
aniruddho 'bhyabhāṣata HV_108.18*1219:4b
aniruddho raṇe yoddhā HV_98.19c
aniruddho raṇe vīraḥ HV_108.38*1227a
aniruddho vayonvitaḥ HV_89.10b
aniruddho hṛtaś ceti HV_109.62*1277:3a
aniruddho hṛto brahman HV_109.69a
aniruddho hṛto bhavet HV_109.50*1269:1b
anirṇiktam avijñātaṃ HV_117.47c
anirdāntas tathāṣṭābhir HV_87.55c
anirdiṣṭā mayā bhikṣā HV_22.23a
anilasya śivā bhāryā HV_3.35a
anivāryam abhedyaṃ ca HV_90.10a
anivāryam asaṃhāryaṃ HV_112.109c
anivāryaṃ bhaviṣyati HV_77.45d
anivāryaṃ śarair eva HV_87.73ab*1008a
aniśaṃ cāpy avicchinnā HV_106.46c
anistīrṇapratiśravaḥ HV_102.20a*1127:12b
anīkaṃ bhīmavikramaiḥ HV_110.55b
anīkaṃ sumahadrātrau HV_108.35c
anīkāgrāṇi karṣanto HV_84.20c
anīkair bahudhānvibhiḥ HV_110.45*1314:1b
anukampārtham eva ca HV_9.99d
anukarṣan sa vai senāṃ HV_31.148*482A:1a
anukūlaṃ tu te deva HV_8.33a
anukūlo bhaviṣyati HV_108.10*1210:3b
anuktvā vacanaṃ kiṃcit HV_89.41a
anuktvā vacanaṃ kiṃcid HV_89.36c
anugacchanti viśveśaṃ HV_113.45c
anugacchasvamām iti HV_9.8*166b
anugacchasva māṃ bhadre HV_9.6c
anugamyamānaḥ kṛṣṇaś ca HV_85.46a
anugrahāya lokānāṃ HV_12.23c
anugrāhyo 'si me sadā HV_112.119d
anujagmur yadugaṇāḥ HV_79.37c
anujagmuś ca gopālāḥ HV_60.31a
anujagmus tataḥ sarve HV_118.6a
anujagmuḥ purīmārge HV_78.41c
anujagmuḥ surāḥ sarve HV_42.5c
anujajñe gṛhaṃ prati HV_95.1d
anujñātā tu rāmeṇa HV_83.49*958:2a
anujñāto narendreṇa HV_44.44c
anujñāto bhagavatā HV_12.18c
anujñātau narendreṇa HV_72.25c
anujñāpya pitṛtvena HV_48.17*602:5a
anujñāya tato jñātīn HV_94.24a
anuttamaṃ nāma tapo HV_20.3a
anutpanneṣu navasu HV_9.3e
anudhyātvā puraṃ yayau HV_18.3d
anudhyānti svakarma tat HV_16.18d
anunīyamāno durbuddhir HV_15.55c
anunīyarkṣarājānaṃ HV_28.29c
anunetuṃ tadā venaṃ HV_5.14c
anunetuṃ na śakyate HV_15.55d
anupraviśya yavano HV_85.48a
anupraviśya yogena HV_45.13a
anuprāpte mahīpatau HV_81.7b
anuprāpto 'smi cādyaiva HV_108.10*1210:22a
anubhūya sahomayā HV_107.17b
anumānya tu sarvajñaṃ HV_115.14a
anumānya sahāmaraiḥ HV_86.67b
anumene mahābāhuḥ HV_92.67c
anuyātaś ca pauṇḍreṇa HV_87.27a
anuyātaḥ sahasraśaḥ HV_34.5b
anuyāto narādhipaḥ HV_81.21ab*905b
anuyāto mahādyutiḥ HV_81.14d
anuyuktau tatas tau ca HV_71.45a
anurāgāt tatas tasya HV_5.29c
anulomakaraḥ sūryo HV_41.15a
anullaṅghitamaryādāṃ HV_9.90*192:4a
anuvavruḥ samantataḥ HV_71.6*803b
anuvaṃśe purāṇajñā HV_27.12a
anuśiṣṭau ca tau vīrau HV_71.6a
anusṛtya divo lokān HV_46.8a
anuhrādaś caturthakaḥ HV_112.107ab*1457:3b
anuhrādaś ca hrādaś ca HV_3.59c
anuhrādo hariharau HV_31.72a
anuṃ ca bharatarṣabha HV_22.29b
anūpadeśaṃ sūtāya HV_5.39c
anūpaṃ sindhurājasya HV_84.22c
anūpopavanaiḥ kāntaiḥ HV_86.49a
anekamāyākuśalā HV_3.80*83a
anekayugaparyantaṃ HV_74.19*829:8a
anekaśākhaś caityaś ca HV_106.49a
anekaśirasāṃ tāta HV_3.85c
anekābhiḥ sa līlābhir HV_50.5ab*631:4a
anekāsuramardanam HV_62.92*729b
ane jātau bṛhattarau HV_65.26*741:3b
anena gajamukhyena HV_74.24*832:1a
anena tava dharmeṇa HV_9.10a
anena tava vākyena HV_66.20*760:3a
anena yadumukhyena HV_105.18a
anena śambaraṃ hatvā HV_99.44a
anena śiśunā yānam HV_50.18c
anena strīkalatreṇa HV_77.10a
anenās tu kakutsthasya HV_9.44c
anenāhaṃ haniṣyāmi HV_112.29*1371:2a
anos tu putro dharmo 'bhūd HV_23.133a
antakapratime tasmin HV_43.58a
antakaś cābhavad dogdhā HV_6.21c
antakāle manuṣyāṇāṃ HV_111.9ab*1344a
antarasya suyajñas tu HV_26.6a
antarā prāptayā tava HV_22.22*338:1b
antarikṣagatā ye ca HV_43.9c
antarikṣacarā ca tvaṃ HV_107.78*1192:3a
antarikṣacaro bhūtvā HV_108.51*1234:1a
antarikṣāt subhāṣitam HV_89.42b
antarikṣe sthitas tatra HV_108.18*1219:19a
antarīkṣasamutpannā HV_76.28*848:7a
antar ūrdhvam adhaś caiva HV_3.16c
antarghānam upāgamya HV_112.98a
antardhānagataś chāyām HV_62.7c
antardhānagatā devā HV_75.38a
antardhānagatāḥ sarve HV_48.16*599:1a
antardhānaṃ gatas tasmād HV_81.79*919:17a
antardhānaṃ gatā devī HV_91.59*1064:5a
antardhānaṃ gato viṣṇuś HV_47.9c
antardhānaṃ jagāmāśu HV_60.34c
antardhānād vyājāyata HV_2.27d
antarbhūmigatas tatra HV_9.53c
antavān bhavitā śāpo HV_17.8a
antaṃ bharatasattama HV_22.34b
antaḥpuragatānāṃ ca HV_74.6a
antaḥpuradvāragataṃ HV_108.21a
antaḥpuram aśobhata HV_79.29b
antaḥpuraṃ ca kṛṣṇasya HV_86.43a
anto hi karmaṇām asya HV_97.39c
antyā madhye nivatsyanti HV_116.17a
andhakasya vacaḥ śrutvā HV_66.39a
andhakaṃ ca mahābāhuṃ HV_27.2a
andhakaṃ ca śubhākṣaṃ ca HV_113.63c
andhakāt kāśyaduhitā HV_27.16a
andhakānām imaṃ vaṃśaṃ HV_28.8*434:2a
andhakāram ivārṇavam HV_35.17b
andhakārīkṛte loke HV_112.28a
andhakāḥ kathitās tava HV_28.8*434:1b
andhakūpagabhīrākṣaṃ HV_50.20*637:21a
andhatāṃ ko 'nayad balāt HV_109.31ab*1263:1b
andhas tv anāvignamanā HV_66.2a
andhena kiṃcid uktvaiva HV_69.22*784a
andhratosalakau hatvā HV_76.8a
andhramallaṃ mahāmallo HV_76.5c
andhraṃ mallaṃ ca nikṛtiṃ HV_74.6*837:3a
andhre tadā mahāmalle HV_76.9c
annajā bhuvi martyānāṃ HV_40.29a
annabhūtā bhaviṣyāmi HV_5.51c
anyatra madhusūdanāt HV_97.35d
anyat sarvaṃ mahābāho HV_104.22*1141:8a
anyathā gaccha rājaṃs tvaṃ HV_85.31*968:6a
anyathā chedanaṃ kuryāṃ HV_112.11*1464:1a
anyathā tu gatiḥ kaṃsa HV_66.38*764a
anyathā nidhanaṃ sarve HV_9.96*195:13a
anyathā vadhayogyo 'si HV_65.82*754:4a
anyathaivānyato devi HV_48.38c
anyayā saha govindaḥ HV_63.34*736:8a
anyas tv āvikṣito rājā HV_23.124c
anyas tvāṃ dharṣayiṣyati HV_103.7d
anyasyā vāsasī gṛhya HV_63.34*736:9a
anyaṃ varaṃ vṛṇīṣvādya HV_112.119c
anyāṃ ca keśe saṃgṛhya HV_63.34*736:11a
anyāṃ lilekha govindo HV_63.34*736:10a
anyāṃś ca vṛddhān vṛṣṇīnāṃ HV_95.6a
anyāṃś ca śataśo hatvā HV_108.77*1248a
anye kṛṣṇaṃ carā rājann HV_109.59*1273:1a
anye ca bahavas tatra HV_109.40*1268:2a
anye ca mañcā bahavaḥ HV_74.12a
anye 'py evaṃ gamiṣyanti HV_103.6a
anye mūḍhā narādhamāḥ HV_100.86*1124:7b
anye vṛṣān āruruhur HV_60.33a
anyeṣāṃ ca varāyudham HV_8.34*157:5b
anyeṣāṃ sumahān āsīd HV_82.6a
anye sma parigāyanti HV_55.25a
anye hayagatā bhānti HV_33.24a
anyaiś ca vṛṣṇibhiḥ sārdhaṃ HV_89.13c
anyaiḥ satyavratā rājan HV_3.44*61a
anyonyakiraṇagrastau HV_51.6c
anyonyapitaro yūyaṃ HV_12.31a
anyonyapitaro hy ete HV_12.41c
anyonyabāṇavarṣaṃ tad HV_37.36c
anyonyam anuvartinām HV_41.17b
anyonyam anye samare HV_37.33a
anyonyam abhigarjantaḥ HV_81.93c
anyonyam abhijaghnatuḥ HV_44.48b
anyonyam abhidhāvatām HV_82.9d
anyonyam abhidhāvatām HV_82.12d
anyonyam abhivīkṣante HV_109.62*1277:1a
anyonyam abhyabhāṣanta HV_109.61c
anyonyamithunaiś caiva HV_55.30c
anyonyam ūcus te sarve HV_3.20a
anyonyarāṣṭrābhimukhāḥ HV_59.51c
anyonyavegābhihatāḥ HV_32.14c
anyonyavyatiṣaktābhiḥ HV_51.6a
anyonyasadṛśāmbarau HV_58.5b
anyonyasya hi te sarve HV_109.17c
anyonyaṃ jaghnatuḥ krodhān HV_112.77c
anyonyaṃ jaghnur ūrjitāḥ HV_107.16*1165:2b
anyonyaṃ tāḍayantau ca HV_111.5*1338:16a
anyonyaṃ rematus tau tu HV_108.11cd*1212:2a
anyonyaṃ vividhair astrair HV_82.8*934:2a
anyonyaṃ sumahātmanoḥ HV_110.72f
anyo 'py evaṃ gamiṣyati HV_103.4d
anyo mṛtyur iti jñātvā HV_82.27*943:2a
anvagacchata taṃ pūrvair HV_114.7c
anvayur māgadhaṃ saṃkhye HV_90.6c
anvavartata bhārye dve HV_45.23c
anvavāyas tu sumahāṃs HV_9.34a
anvaśāsac ca muditas HV_118.10c
anvāste yaḥ priyāṃ bhāryāṃ HV_118.22c
anvāhāryeṇa karmaṇā HV_30.21b
anvitaṃ puruṣottamam HV_108.94d
anvitā tīravāsibhiḥ HV_83.40d
anvīyamānaḥ kṛṣṇena HV_85.61c
anveṣaṇe 'niruddhasya HV_109.33*1266:2a
anveṣayan pariśrāntaḥ HV_28.20a
anveṣitavyaviśrāmaṃ HV_52.13c
anveṣyamārgā vasudhā HV_54.17c
apa eva sasarjādau HV_1.23c
apakrāntas tato raṇāt HV_111.12d
apakrāmanta te sarve HV_112.10c
apagacchāpagaccha tvaṃ HV_112.49e
apacāreṇa venasya HV_2.19c
apatan vasudhātale HV_108.49b
apatitvaṃ striyāḥ śreyo HV_77.24a
apatyaṃ kṛttikānāṃ sa HV_3.36e
apatyaṃ durapatyaṃ syān HV_8.23*147a
apatyānīha ṣoḍaśa HV_3.54b
apatyārthaṃ dadāmy aham HV_43.44b
apatyārtho nu kas tasyā HV_69.13c
apadhyātā bhagavatā HV_3.4ab*49a
apadhyānāc ca pāpātmā HV_96.1c
apadhvastā visaṃjñāś ca HV_35.16a
apadhvaṃseti bahuśo HV_9.91c
apabhraṃśam anuprāptā HV_14.2a
apayātaṃ guhaṃ dṛṣṭvā HV_112.49*1399:9a
apayāte tato deve HV_112.32*1380:1a
apayāte tadākrūre HV_29.31c
apayāne tato buddhiṃ HV_29.14a
apayāne 'bhavan matiḥ HV_84.11f
apayāne matiṃ kṛtvā HV_85.29e
apayāhi raṇājirāt HV_112.49*1399:1b
aparaḥ keśavasyāyaṃ HV_31.143a
aparākhaṇḍitābhis tu HV_74.1*826:4a
aparāghaparāya ca HV_112.107ab*1457:6b
aparādhaṃ kṛtaṃ yat tu HV_56.34*682:3a
aparāvṛttivartinām HV_45.10d
aparāś cābhavan nadyo HV_93.64c
aparāṃ vāsasī gṛhya HV_63.34*736:6a
apare ye tu daityā vai HV_38.51a
apare vividhaiḥ śastrair HV_81.49c
apare hā hatāḥ smeti HV_56.20e
aparṇām ekaparṇāṃ ca HV_13.15c
aparvaṇi viśāṃ pate HV_106.45b
apavāhya guhaṃ devī HV_112.49*1399:6a
apavāhya guhaṃ śīghram HV_112.49*1399:1a
apavāhya rathenaiva HV_112.114ab*1466:2a
apaśyat kuvalayāpīḍaṃ HV_74.22ab*831:2a
apaśyat patamānā sā HV_13.28*256:1a
apaśyat parvatadvāri HV_91.43*1046:5a
apaśyat svagṛhaṃ kṛṣṇaḥ HV_94.1c
apaśyad dānavaṃ sainyaṃ HV_91.45c*1050:2a
apaśyanta mahātmāno HV_113.7ab*1490a
apaśyantī ca taṃ garbhaṃ HV_48.4c
apaśyan vṛṣṇayaḥ sarve HV_81.1c
apaśyam aśmakūṭābhaṃ HV_100.33a
apaśyaṃ tatra caivāhaṃ HV_12.6a
apaśyaṃ vadatāṃ vara HV_103.24b
apaśyaṃ śakaṭaṃ bhuvi HV_50.17d
apaśyaṃ sapitāmahān HV_46.13d
apaśyaṃ sapta vai dvijān HV_16.3d
apaśyaṃ samatikramya HV_103.1c
apaśyāma tathāntikāt HV_27.13b
apākrāmata harṣeṇa HV_107.16c
apākrāmad guho yuddhād HV_112.49*1403:1a
apātayad devagaṇān HV_37.43c
apānaḥ paścimaṃ kāyam HV_30.48c
apāpā tvaṃ varānane HV_107.39*1174:1b
apāpās tyajyamānā vai HV_118.36a
apāpāṃ vigatajvaraḥ HV_118.35d
apāpe pāpahṛdayo HV_65.65c
apām adhastāl loko vai HV_62.24a
apāyād bharatarṣabha HV_29.30b
apāratejā durdharṣaḥ HV_91.50c
apāvṛte candrapathe HV_36.40a
apāvṛte mahādvāre HV_36.44a
apāstadhūrvibhagnākṣaṃ HV_50.13c
apāṃ ca janamejaya HV_20.19d
apāṃ tu nīlikāṃ vidyāc HV_111.9*1345:15a
apāṃ tu varuṇaṃ rājye HV_4.3a
apāṃ patir abhikruddhaḥ HV_113.19a
apāṃ pūrṇo yathā ghanaḥ HV_75.8d
api te kuśalaṃ vīra HV_108.11cd*1214C:9a
api devasamūheṣu HV_67.51c
api prāpsyāmy ahaṃ yuddhaṃ HV_106.34c
apiban mṛtyunāviṣṭaḥ HV_112.58*1411:1a
api bhedena vā tataḥ HV_15.52b
api me svasti putrāyety HV_50.14c
api satyaṃ ca kṛtavān HV_105.18*1142a
apīcyavayasaṃ matta+ HV_85.55*975:6a
apīḍayad ariṣṭasya HV_64.19c
apīdānīṃ bhaven mithyā HV_106.55c
aputratvaṃ praṇaśyati HV_1.13*26b
aputrasya sa rājñas tu HV_25.12a
aputrasyātha rājñas tu HV_85.15e
aputraḥ putrakāmukaḥ HV_85.12d
aputraḥ sa tu dharmātmā HV_114.5c
aputrāṇāṃ vidhīyate HV_69.14b
aputrī na bhavet kadā HV_22.45*347b
aputro 'pi ca rājā sa HV_26.15c
aputro labhate putram HV_113.82*1544:1a
apunar mārgam āsthitaḥ HV_13.48*269b
apunar vāram eṣyati HV_13.48*270b
apumān iti bhūpate HV_85.8d
apūrvaṃ bhayam āgatam HV_109.13b
apṛcchata mahābhāgaḥ HV_113.70cd*1535:4a
apṛcchad dharmarājo hi HV_11.6a
apṛcchaṃ caiva durdharṣaṃ HV_12.8a
apṛcchaṃ tad yathāvṛttaṃ HV_104.3c
apṛcchaṃ tam ahaṃ tāta HV_11.31a
apṛthagdharmacaraṇās HV_2.33a
apauravā na tu mahī HV_22.35*341:3a
apauravā na tu mahī HV_114.18c
apyamūrtān atha pitṝn HV_13.25*252a
aprakāśaṃ tadākāśaṃ HV_86.47c
aprajāsu savatsāsu HV_13.67*278:3a
apratarkyaṃ priye sukham HV_107.78*1192:5b
apradhṛṣyaṃ surāsuraiḥ HV_40.5d
apramattāḥ pramattāḥ sma HV_77.32c
apramattair mama hitai HV_47.5c
apramāṇaṃ kariṣyanti HV_116.30ab*1574a
apramāṇaṃ kariṣyanti HV_117.7e
apramādāt kṛtaṃ guhyaṃ HV_108.10*1210:4a
aprameyaṃ tathākṣayam HV_110.38d
aprameyaṃ mahādhanaiḥ HV_93.37d
aprameyaṃ hy avihitaṃ HV_112.96*1439:2a
aprameyāṃ mahotsedhām HV_93.24a
aprameyo 'niyojyaś ca HV_97.37a
apravṛttāḥ prapatsyante HV_116.28a
aprāpta eva nagaraṃ HV_107.26c
aprāptāṃś cāntarikṣe tāñ HV_91.45cd*1051:7a
aprāpya yogaṃ te sarve HV_14.3c
aprokṣitopayogāc ca HV_10.17c
apsarā citralekhā vai HV_107.57*1179:6a
apsarogaṇakanyāś ca HV_107.16*1165:4a
apsarobhiś ca nāditam HV_46.11d
apsarobhiś ca mādhavaḥ HV_91.42b
apsarobhiḥ samantataḥ HV_92.54b
apsu pāriplavāṃ pṛthvīṃ HV_1.27c
abālaṃ bālarūpiṇam HV_62.10ab*721A:21b
abālo bālyam āsthāya HV_65.31c
abjayonir anuṣṇabhāk HV_36.8b
abdakṛt kālayogātmā HV_36.7c
abdaṃ hy ṛtumukhaṃ sūryo HV_38.69c
abdhikūlam upaspraṣṭum HV_28.12*435:3a
abbhakṣā vāyubhakṣāś ca HV_35.35a
abravīc citralekhāṃ tām HV_107.72c
abravīt tad upaśrutya HV_26.17*425a
abravīt tiṣṭha tiṣṭheti HV_108.55c
abravīt pākaśāsanaḥ HV_96.71b
abravīd dhvaṃsatety evaṃ HV_108.33c
abravīd vākyam eva tat HV_99.34*1112b
abravīd vṛṣabhadhvajaḥ HV_106.12b
abruvaṃ kṛtakṛtyo haṃ HV_11.28c
abruvaṃ jagato gatim HV_100.48d
abruvaṃ vacanaṃ tadā HV_100.57ab*1121:5b
abruvaṃs tatra dārakāḥ HV_50.18b
abhajyata tadā saṃkhye HV_110.55c
abhayaṃ ca mayā deva HV_91.38*1044:4a
abhayaṃ te 'stu saśroṇi HV_108.18*1219:5a
abhayaṃ me prayacchatu HV_42.52d
abhayaṃ rukmiṇe dattvā HV_88.28c
abhayaṃ vo dadāmy aham HV_31.62b
abhavaj janamejayaḥ HV_15.27d
abhavat tārakāmayam HV_115.16d
abhavat parvatākāraś HV_112.105c
abhavat pākaśāsanaḥ HV_3.105b
abhavat sa yadā rājann HV_89.10a
abhavat sā saricchreṣṭhā HV_8.46c
abhavad devasaṃyuge HV_108.48*1232b
abhavad daityasainyasya HV_33.21c
abhavad dyaur asaṃhāryā HV_36.27c
abhavad bahudhā kṛśam HV_29.32b
abhavad bharatarṣabha HV_91.46b
abhavad roṣaniryāsaḥ HV_76.14c
abhavad vyabhramākāśam HV_59.42c
abhavan danuputrās tu HV_3.65a
abhavan dveṣiṇaḥ sadā HV_21.34*327:5b
abhavan naṣṭaśokā sā HV_107.44c
abhavan me janārdane HV_104.23d
abhavan snigdhasaṃkalpāḥ HV_99.33c
abhavaṃś cāmalāḥ prabhāḥ HV_92.20b
abhāvino bhaviṣyanti HV_117.19c
abhāve pāpakarmaṇām HV_36.42d
abhigamya janārdanam HV_104.3b
abhigamya dvijottamaḥ HV_101.8b
abhigamya praṇamya ca HV_79.6ab*879:6b
abhigamyābruvan sarve HV_89.19c
abhiguptaṃ samantataḥ HV_53.22d
abhijātyātha tapasā HV_7.44*133:2a
abhijit tu punar vasoḥ HV_27.17f
abhijin nāma nakṣatraṃ HV_48.15*598:1a
abhijñāya tadā rūpaṃ HV_113.7*1491:1a
abhijño rauhiṇeyasya HV_58.34c
abhitaptā devāgnibhiḥ HV_54.9b
abhitas tan mahadyuddhaṃ HV_62.86c
abhitas tan mahadyuddhaṃ HV_67.63c
abhito maṇiparvatam HV_92.19d
abhidudrāva kṛṣṇaṃ ca HV_112.33c
abhidudrāva rāmaṃ tu HV_82.15a
abhidhāsyanti bhaktitaḥ HV_112.109*1461:3b
abhinnabandhane mṛtyau HV_36.41a
abhipatsyati vṛttyarthaṃ HV_117.12c
abhiprāyair alaṃkṛtām HV_93.8d
abhipretajanākīrṇāṃ HV_86.52c
abhibhūtaś ca kṛṣṇena HV_97.23a
abhibhūtaḥ susaṃkruddho HV_108.66c
abhibhūya divākaram HV_92.20d
abhimantryāhave sthitaḥ HV_113.23b
abhimanyur ajāyata HV_25.5b
abhimanyuś ca daśamo HV_2.17e
abhimanyoḥ parīkṣit tu HV_23.121c
abhimānī pravīraś ca HV_7.46*138:3a
abhiyātaṃ sudāruṇam HV_113.13b
abhivartanti naḥ śubhrā HV_81.5c
abhivardhati cādharme HV_31.95a
abhivādya kṛtāñjaliḥ HV_11.28b
abhivādya mahātmānaṃ HV_83.54*960:1a
abhivādyābhivādyānām HV_39.21a
abhivṛṣṭasya tair meghais HV_61.44a
abhiśaptā tu sā bhartrā HV_9.82c
abhiśaptās tu te devāḥ HV_12.28a
abhiśāpabhayād bhīto HV_103.8c
abhiṣiktaṃ tu taṃ gobhiḥ HV_62.67a
abhiṣicya ca rājye ca HV_10.20c
abhiṣicya tadā rājye HV_18.21c
abhiṣicyantam avyayam HV_62.60d
abhiṣicya svarājye tu HV_19.23a
abhiṣicyādhirājye tu HV_4.1a
abhiṣekaṃ tadā cakre HV_76.43*851a
abhiṣekārdrakeśena HV_44.29a
abhiṣekeṇa govindaṃ HV_62.58c
abhiṣekeṇa govindo HV_78.39c
abhiṣekeṇa divyena HV_47.46c
abhiṣekṣyāmy ahaṃ putram HV_10.12c
abhisaṃdhāya pitaraṃ HV_11.12c
abhisaṃdhiṃ śṛṇuṣvādya HV_111.9*1346:6a
abhīkṣṇam abhiśṛṇvantī HV_73.13c
abhīkṣṇaṃ niḥśvasantīṣu HV_55.15c
abhītaḥ parvatākāraḥ HV_108.85c
abhūc ca nibhṛto rṇavaḥ HV_59.42d
abhedyaṃ samayaṃ matvā HV_113.44ab*1511a
abhyaghnan sāyakais tadā HV_108.64*1243b
abhyadravac ca vegena HV_108.55ab*1235:2a
abhyadravat susaṃkruddho HV_81.86c
abhyadhāvata govindo HV_64.12c
abhyadhāvata vegena HV_91.44*1049:8a
abhyanandan priyair vākyaiḥ HV_67.46c
abhyantaraṃ ca mārgadhvaṃ HV_109.34c
abhyayān madhusūdanam HV_88.7d
abhyayur jayam icchanto HV_21.17c
abhyavartata yuddhāya HV_75.8c
abhyavartata vegena HV_82.8*934:1a
abhyavādayatāṃ devau HV_96.9c
abhyaṣiñcat sa nāhuṣaḥ HV_22.17d
abhyaṣiñcan narādhipam HV_5.27b
abhyāgāt samare mahat HV_110.37b
abhyāśamāgatāṃ tāṃ tu HV_112.46a
abhyāśastham ariṃdama HV_110.13*1296:1b
abhyāśe vartate kālo HV_67.61a
abhyupetya tadātyugrair HV_110.40ab*1311a
amathnāt kāliyaṃ tasmin HV_87.39*1003:17a
amantroktā yathāhutiḥ HV_66.14d
amarapratimā yuddhe HV_47.12c
amarādibhir arcitaḥ HV_106.2*1147b
amarair api duḥsaham HV_10.36f
amarair āvṛtaṃ puṇyaṃ HV_30.4a
amaraiḥ saṃstutaḥ purā HV_38.33*525:6b
amaraughais tadākāśaṃ HV_74.19*829:12a
amartyair ajito yuddhe HV_77.27c
amarṣaroṣasaṃkruddhaḥ HV_112.33*1382a
amarṣāt pretyabhāvavit HV_26.8d
amarṣād anvaśāsac ca HV_118.20a
amarṣī vairaśīlaś ca HV_65.69e
amānuṣaṃ vedmi cainaṃ HV_68.37c
amānuṣāṇi karmāṇi HV_63.4a
amitrāṇāṃ priyakarair HV_44.32c
amīṣām amarendrāṇāṃ HV_45.13c
amīṣām utpathasthānāṃ HV_55.56c
amuktvā vigrahaṃ tasya HV_111.2c
amuṣya pādayoḥ padmam HV_87.39*1003:27a
amūrtayaḥ pitṛgaṇās HV_13.7c
amūrtimantaḥ pitaro HV_13.49a
amṛtatvam avāpnuyāt HV_113.8*1492:2b
amṛtasyeva cāsvādaḥ HV_118.2a
amṛtārambhanirmuktaṃ HV_34.40c
amṛtārthe purā cāpi HV_65.42a
amṛte nirmite pūrvaṃ HV_65.41a
amṛtotpādaśaṅkitāḥ HV_23.150*396:20b
ameyāya jagatpate HV_70.38*794:3b
amoghaṃ baladevena HV_82.19*936:10a
amoghāṃ dayitāṃ ghorāṃ HV_112.42*1390a
amoghair dīptatejasaiḥ HV_112.62d
ambarīṣas tu nābhāgiḥ HV_10.68a
ambarīṣo 'bhavat putraḥ HV_9.21c
ambaṣṭhāmbaṣṭha mārgaṃ nau HV_74.22ab*831:5a
ambikāpūjanārthāya HV_87.31*1000:2a
ambuvāyuvicāriṇaḥ HV_47.13*582b
ambhasāṃ salileśvaraḥ HV_100.44f
ayajaṃs te phalārthinaḥ HV_12.21d
ayajñīyāś ca devatāḥ HV_31.57d
ayanaṃ tasya tāḥ pūrvaṃ HV_1.24c
ayane dve cacāra ha HV_41.15b
ayam asmi sthito yuddhe HV_112.90c
ayam āsthāya vasudhāṃ HV_68.31a
ayam eva hi no jyeṣṭhaḥ HV_63.34*736:18a
ayaśo hy ātmano rakṣaṃl HV_80.2*895:1a
ayasmantam ayaspatim HV_2.9b
ayasmayapraticchannā HV_107.80*1193:1a
ayaṃ govardhanaṃ śailaṃ HV_87.39*1003:18a
ayaṃ ca sevyaḥ kartavyo HV_55.54*672a
ayaṃ coraḥ sa vai sakhi HV_107.72d
ayaṃ tu tanayo mama HV_9.62b
ayaṃ tu mārgo balataḥ HV_75.27a
ayaṃ te devi saṃprāptaḥ HV_99.43c
ayaṃ trilokyanāthasya HV_107.75a
ayaṃ tvāṃ garuḍas tatra HV_91.36a
ayaṃ devasamūhasya HV_107.26e
ayaṃ dhanaughaḥ sumahān HV_96.3a
ayaṃ dhṛto mayā śailo HV_61.28a
ayaṃ bhagavatā pūrvaṃ HV_99.7*1109:7a
ayaṃ bhaviṣye dṛṣṭo vai HV_68.28a
ayaṃ mamānujo bhrātā HV_44.43a
ayaṃ vaṃśe mahātmanaḥ HV_108.97*1254:2b
ayaṃ vijñāyatāṃ kasya HV_108.90a
ayaṃ vai kulapāṃsanaḥ HV_108.88b
ayaṃ sa kālo daityānāṃ HV_38.14a
ayaṃ sa kila yuddheṣu HV_38.13a
ayaṃ sa nātho devānām HV_38.10a
ayaṃ sa nātho bhartā me HV_99.7*1109:5a
ayaṃ sa nidhane hetuḥ HV_38.12a
ayaṃ sa nirghṛṇo yuddhe HV_38.8a
ayaṃ sa puṇḍarīkākṣaḥ HV_68.19a
ayaṃ sa puṇḍarīkākṣo HV_87.39*1003:20a
ayaṃ sa mama kānto 'bhūt HV_99.7*1109:4a
ayaṃ sa yādavaśreṣṭhaḥ HV_87.39*1003:23a
ayaṃ sa ripur asmākaṃ HV_38.6a
ayaṃ sa vigraho 'smākam HV_38.7a
ayaṃ sa viṣṇur devānāṃ HV_38.9a
ayaṃ hi puruṣotkarṣaḥ HV_108.93c
ayaḥśaṅkus tathaiva ca HV_31.70b
ayaḥśirā aśvaśirā HV_31.70c
ayācetāṃ tatas tāni HV_71.7c
ayājayad bharadvājo HV_23.51c
ayājyān yājayiṣyanti HV_116.34a
ayādavīṃ mahīṃ kartuṃ HV_80.7cd*898:2a
ayādavo yadi bhavāñ HV_66.4a
ayukto garhitaḥ sadbhir HV_66.3c
ayutaṃ tu samākhyātaṃ HV_98.18*1105:2a
ayutaṃ pattināṃ tathā HV_112.5*1353:3b
ayutājit tu dāyādaḥ HV_10.68c
ayutājitsutas tv āsīd HV_10.69a
ayutāni tathā cāṣṭau HV_98.18*1105:3a
ayutāny eva bhokṣyatha HV_60.25d
ayutair vidhṛtaṃ sitam HV_94.2b
ayuddhenaiva dāśārhas HV_85.3e
ayudhyata janārdanaḥ HV_110.53d
ayudhyata mahāvīryair HV_108.39c
ayudhyato vṛthā hy eṣāṃ HV_106.10c
ayudhyaṃs te 'pi cāgnayaḥ HV_110.25f
ayoge keśadharaṇam HV_35.41a
ayodhasya tu dāyādaḥ HV_9.44a
ayodhyādhipatir bhūtvā HV_31.138c
ayodhyāyām ayodhyāyāṃ HV_44.25a
ayodhyāyāṃ mahātmāno HV_9.96*195:14a
ayodhyāyāṃmahārāja HV_10.73*227a
ayodhyāṃ caiva rāṣṭraṃ ca HV_10.4a
ayonāv asṛjattaṃ tu HV_20.38a
ayonijā yonijāś ca HV_43.70a
ayonijāś cāpi tanūḥ HV_43.10c
ayomukhaḥ śambaraś ca HV_3.66c
arakṣitāro hartāro HV_116.5a
arakṣyamāṇām āvavrur HV_2.34c
araṇīm iva saṃrabdhā HV_5.20c
araṇyam idam alpodam HV_52.13a
araṇyaś ca prakāśaś ca HV_7.25a
araṇyaṃ rūḍhaśāḍvalam HV_55.51b
araṇyāni ca vatsyanti HV_117.30c
aravindakṛtāpīḍau HV_52.5a
aravindābhanayanaḥ HV_64.23c
arājake naraśreṣṭha HV_5.40*111:4a
arājyā te prajā mūḍha HV_22.28c
arāṃs trīṇi ca yaś cakre HV_30.22c
arikṣepas tathopekṣaḥ HV_24.9c
arighnam asurānīke HV_34.36c
ariṣṭanemiduhitā HV_10.55*218:3a
ariṣṭanemir aśvaś ca HV_24.13a
ariṣṭanemes tu sutā HV_28.44a
ariṣṭanemeḥ patnīnām HV_3.54a
ariṣṭaśamanaṃ sarvaṃ HV_113.82*1544:2a
ariṣṭaś ca madāviṣṭo HV_62.69c
ariṣṭaṃ caiva jānāmi HV_45.5c
ariṣṭaṃ vṛṣabhaṃ keśiṃ HV_31.144c
ariṣṭaṃ hatavān yo 'yaṃ HV_74.1*827:9a
ariṣṭaḥ pratyadṛśyata HV_64.1d
ariṣṭā tu mahāsattvān HV_3.93a
ariṣṭā surasā tathā HV_3.45b
ariṣṭo dāruṇākṛtiḥ HV_64.7b
ariṣṭo nāma hi gavām HV_64.7a
ariṣṭo baliputraś ca HV_37.7a
ariṣṭo baliputras tu HV_33.20a
ariṣṭo baliputras tu HV_44.69a
ariṣṭo vinipātitaḥ HV_69.20b
ariṣṭo vṛṣabhaś caiva HV_46.25c
aruṇāvarajaṃ śrīmān HV_34.46a
aruṇo garuḍas tathā HV_3.84b
arundhatī vasur jāmī HV_3.26a
arundhatyāṃ vyajāyata HV_3.29b
aruroha tataḥ kaṃso HV_96.57c
arūpajñāṃ tava vibho HV_69.12c
arūpavanti rūpāṇi HV_32.17c
are gopakadāyāda HV_88.7ab*1011:2a
arogavīrapuruṣā HV_44.57a
arogaś ca bhavet tāta HV_21.37*329a
arogāḥ prāṇinaś cāsan HV_31.134c
arkacandrekṣaṇadyutim HV_70.26ab*791b
argalaiś cāgratāḍitaiḥ HV_37.11d
argham ādāya varuṇaḥ HV_113.44cd*1514:7a
arghyapādyāsanaṃ dattvā HV_115.8c
arghyādibhis tathā rājan HV_91.31ef*1041:1a
arghyādisamudācāraṃ HV_91.31e
arghyodyatabhujāḥ sarve HV_39.24c
arcayāma giriṃ devaṃ HV_59.57c
arcayitvā gadādharam HV_70.28*792:1b
arcayitvā vibhāvasum HV_8.30b
arcayitvā sahasrāṃśuṃ HV_104.1*1130a
arcitaḥ sarvakanyābhir HV_106.49c
arcyate dasyubhir ghorair HV_65.52c
arcyam arcitam avyagram HV_94.23c
arjunasya ca nityaśaḥ HV_62.79d
arjunaṃ dadṛśe svayam HV_23.150*396:28b
arjunaṃ viddhi māṃ kṛṣṇa HV_62.81a
arjunābhyāṃ cakarṣa ha HV_51.17d
arjunābhyāṃ caran vane HV_51.16b
arjunāya tadā dadau HV_23.163*401:17b
arjunāyopapāditam HV_105.17b
arjunārthe ca tān sarvān HV_62.97a
arjunena vipātitāḥ HV_3.80*82:2b
arjuno nāma kauravyaḥ HV_23.152e
arjuno 'smīti yā buddhiḥ HV_102.17a*1126a
arṇavāvāsinaś caiva HV_38.6c
arthatattvaviśāradā HV_107.47d
arthavākyaviśāradaḥ HV_109.51d
arthavādaparo dharmo HV_117.47a
arthasiddhis tu tatsutaḥ HV_10.77*230:4b
arthān ratnāni cāgryāṇi HV_29.26a
arthyābhir gīrbhir evaṃ taṃ HV_48.17ab*600a
ardayante guruṃ sadā HV_14.9*281:3b
ardayan vainateyasthā HV_112.2c
ardhacandrapratīkāśā HV_44.57c
ardhacandraṃ surottamaḥ HV_91.44*1049:16b
ardhacandrais tathā tīkṣṇair HV_110.30c
ardhayojanam āyatam HV_93.54f
ardharātre kariṣyāmi HV_47.35c
ardhaṃ tyajati mānavaḥ HV_9.96*195:8b
ardhaṃ śakānāṃ śiraso HV_10.42a
ardhena kurute kāryam HV_9.96*195:9a
ardhena nārī tasyāṃ sa HV_1.37c
ardhena puruṣo 'bhavat HV_1.37b
aryamā caiva dhātā ca HV_3.50c
arhate daityasattama HV_108.92d
alakāyām adīnātmā HV_91.14c
alakāyāṃ virūpākṣaṃ HV_91.51c
alakāyāṃ viśālāyāṃ HV_21.6c
alabhantī tu sā trāṇaṃ HV_5.46a
alarkasya tu dāyādaḥ HV_23.69a
alarkaṃ prati rājānaṃ HV_23.66*372a
alarkaḥ kāśirājas tu HV_23.66a
alarko rājaputraś ca HV_23.63a
alaṃkṛtas tayā tatra HV_108.11*1215Ba
alaṃkṛtā gātraruhair HV_62.65c
alaṃkṛtāḥ sumadhuraṃ HV_63.34*736:3a
alaṃkṛtair virājadbhiḥ HV_74.3c
alaṃkṛtya ca bhūṣaṇaiḥ HV_62.57*726:3b
alaṃ khedena mādhava HV_82.20d
alaṃcakre samantād vai HV_93.7c
alaṃ darpabalaṃ daitya HV_38.24a
alaṃ dūrapravāsena HV_77.34c
alaṃ yuddhāya cānagha HV_112.83*1425:2b
alaṃ saṃrakṣaṇe teṣāṃ HV_23.98c
alātacakravat tūrṇaṃ HV_112.103a
alābupātram ādāya HV_6.22c
alābhād dharmaśīlinaḥ HV_117.41b
alpakakṣaṃ nirāśrayam HV_52.13b
alpatvād abhibhūtās tu HV_82.29a
alpaprajñaiḥ kadācana HV_14.9*281:1b
alpavīryaparākramaiḥ HV_85.62d
alpavīryamadāś caiva HV_62.47a
alpasasyā ca medinī HV_116.8*1565b
alpā gamyā parasya naḥ HV_84.5b
alpānāṃ bahubhiḥ sardhaṃ HV_81.104ab*927:2a
alpānāṃ bahubhiḥ sārdhaṃ HV_81.52c
alpāyuṣo naṣṭavārtā HV_31.148*482B:6a
alpotsāhair alpabalair HV_85.62c
alpodakās tathā meghā HV_116.8*1565a
avakāśā vibhajyante HV_67.62c
avakāśe tvayā datte HV_86.37a
avakīrya ca lājais tāṃ HV_96.19c
avagacchātmanātmānam HV_58.36c
avagāḍhomahārṇavaṃ HV_23.150*396B:1b
avagāhat tataḥ kṛṣṇo HV_110.33*1306a
avagītam idaṃ sarvam HV_52.9a
avagrahanivārakam HV_62.99*732:2b
avaghuṣṭe samāje tu HV_75.9a
avatārayām āsa mahīṃ HV_23.39e
avatārya galāt tūrṇam HV_28.12*435B:1a
avatārya mahītalam HV_45.38b
avatīrṇāv ivecchayā HV_74.38*833:4b
avatīrṇeṣu medinīm HV_44.6b
avatīrṇo bhavāyeha HV_68.27a
avatīrṇo mahītalam HV_43.76b
avatīrṇo 'rṇavākāraṃ HV_74.39c
avatīrya gṛhadvāri HV_94.17a
avatīrya sa tārkṣyāt tu HV_92.50a
avatīrya suparṇāt tu HV_113.55*1527:1a
avadhānaparo bhūtvā HV_50.3*630:2a
avadhīd dhvaṃsitān mārgān HV_21.37*328:7a
avadhīn narakaṃ kṛṣṇaḥ HV_91.52cd*1058:2a
avadhyam amarendrāṇāṃ HV_31.63c
avadhyam amaraiḥ sadā HV_3.104b
avadhyaś ca bhaviṣyasi HV_92.59b
avadhyaś cāpi naḥ śatrur HV_85.25c
avadhyaḥ sarvabhūtānāṃ HV_91.37a
avadhyā devatānāṃ hi HV_3.74c
avadhyāś ca striyaḥ prāhus HV_5.52a
avadhyāḥ syāma bhagavan HV_47.16a
avadhyo yo mayā saṃkhye HV_85.60c
avadhyo 'saukṛto 'smākaṃ HV_84.10c
avanāmitapādapām HV_55.29d
avantipuravāsinam HV_79.3d
avandata mahātejāḥ HV_39.19c
avandanyādavāḥ kṛṣṇaṃ HV_113.49c
avandaṃs tān yathākramam HV_113.58d
avaplutya halāyudhaḥ HV_87.72*1007:6b
avamatya mahābalam HV_72.1ab*819:2b
avamatyāgrataḥ sthitaḥ HV_109.31ab*1263:3b
avamatyāṅgiraḥsutān HV_20.29d
avamanyata durmatiḥ HV_96.27d
avamṛdya durādharṣau HV_96.62e
avaraṃ varaṃ prārthayase HV_17.3c
avaruhya tato yānāt HV_68.15c
avarohaṇataḥ param HV_58.23*685:2b
avalepāc ca pārthivaḥ HV_5.14b
avaśyaṃ tu mayā vācyaṃ HV_105.6a
avaśyaṃ tridaśās tena HV_31.52a
avaśyaṃ tv iha kartavyaṃ HV_86.27c
avaśyaṃbhāvinaṃ jñātvā HV_13.35a
avasaktaiś ca mudgaraiḥ HV_33.12b
avasad vṛṣṇibhiḥ sārdhaṃ HV_113.43*1509:6a
avasthāpya ca tat sainyaṃ HV_88.7a
avasthāṃ kṛpaṇāṃ prāpto HV_112.116c
avastheyaṃ kṛtā mama HV_107.28*1171:2b
avahan vājino raṇe HV_25.11f
avātārayata prabhuḥ HV_10.66d
avāpa śriyam uttamām HV_26.10d
avāpya tapaso vīryaṃ HV_97.21a
avicārya grahīṣyanti HV_116.24ab*1571a
avijñātagatiś caiva HV_3.35c
avijñātā tu sā tadā HV_108.11f
avijñātāpi vedhāyām HV_8.14*145:6a
avijñānān mayā kṛṣṇa HV_56.33a
aviditvā sukhaṃ grāmyaṃ HV_22.22*338:2a
avidyamāne māṃse tu HV_10.13c
avidyo durbalaḥ śrīmān HV_89.31a
aviruddhaiś ca pakṣibhiḥ HV_65.54d
aviśvāsyam anāyuṣyaṃ HV_73.23c
aviśvāsyaṃ kṛtaṃ karma HV_65.81c
aviṣahyaṃ tato matvā HV_58.17a
aviṣahyaṃ manyamānaḥ HV_58.23*685:1a
avījayetāṃ taṃ devam HV_70.23c
avṛddhārheṇa daṇḍena HV_76.21c
avekṣya rukmiṇīṃ kṛṣṇo HV_82.5*932:1a
avekṣyovāca yādavaḥ HV_108.11cd*1214C:2b
avaikṣata tamagrataḥ HV_85.51b
avaikṣat sarvatodiśam HV_29.12d
avaiṣṇavasya yajñasya HV_39.27c
avyaktayuvanaṃ kṛṣṇam HV_68.18c
avyaktaṃ kāraṇaṃ yat tan HV_1.17a
avyaktaḥ prakṛtir dhruvaḥ HV_31.50d
avyaktaḥ śāśvataḥ sūkṣmo HV_48.15*598:3a
avyaktaḥ śāśvato devas HV_7.54e
avyaktāṃ vyaktalakṣaṇāṃ HV_113.28d
avyakto vyaktaliṅgastho HV_32.3a
avyadhyas tava vaṃśo 'stu HV_112.107ab*1457:5a
avyayaṃ brahma śāśvatam HV_13.48*271b
avyavacchinnadhāraughaiḥ HV_54.32c
avyāhatabalaḥ samāḥ HV_23.149*395:1b
avyāhataṃ pratāpaṃ ca HV_113.82*1544:4a
avyucchinno 'bhavad rāṣṭre HV_31.139c
aśaktaṃ vajram āsīt tu HV_37.46*517:11a
aśaktānām iva raṇe HV_112.101c
aśaktān iva manyante HV_109.27c
aśakyā hi gatiś cānyā HV_107.78*1192:2a
aśanīnām iva svanaḥ HV_110.71f
aśapo 'sadṛśair vākyair HV_43.29c
aśarīrā tato vāṇī HV_111.6c
aśastraṃ nirmitaṃ purā HV_75.10d
aśāntās tāpasā nityaṃ HV_116.10*1567a
aśāmyaṃ vairam utpannaṃ HV_65.82a
aśāmyaḥ kila kathyate HV_38.7b
aśāstraviduṣāṃ puṃsām HV_116.30ab*1573a
aśāstravihitā prajñā HV_116.30a
aśivaṃ paramāṅganāḥ HV_109.9d
aśiṣyāmy amaro yathā HV_70.12d
aśīticarmaṇā yukto HV_27.20c
aśītiṃ ca sahasrāṇi HV_88.44ab*1020a
aśucir devi suptāsi HV_3.108d*91:5a
aśeṣāṃś ca divaukasaḥ HV_37.48*518:3b
aśobhayat tena dhanena bhūriṇā HV_85.67d
aśnuvanti tridhā hutam HV_38.11d
aśmakaṃ janayām āsa HV_10.70*224:2a
aśmakāc caiva kārūṣo HV_10.70*225:1a
aśmakuṭṭā daśatapāḥ HV_35.35c
aśmaky alabhatāpatnyam HV_24.26a
aśmakyāṃ janayām āsa HV_24.14a
aśmabhiś cāṭṭasadṛśair HV_37.10a
aśmabhiś cāyasaghanaiḥ HV_36.26c
aśmabhiḥ kṣepaṇīyaiś ca HV_58.10c
aśmayantrāṇi yujyantāṃ HV_81.34a
aśmayantrāyudhopetā HV_31.78c
aśmasāramayaṃ nūnaṃ HV_56.22a
aśrutaś ca suto jajñe HV_98.13a
aśrutaṃ śrutasenāyai HV_98.13c
aśrauṣaṃ bālakasya vai HV_102.10b
aślāghyā vṛṣṇayaḥ putra HV_66.5a
aślāghyo me mataḥ putra HV_66.3a
aśvagrīvāś ca saṃsthitāḥ HV_112.15*1359:6b
aśvagrīvo 'śvabāhuś ca HV_24.12c
aśvatthāmā mahādyutiḥ HV_7.43d
aśvamedhaṃ kaliyuge HV_115.40c
aśvamedhaḥ kratuḥ śreṣṭhaḥ HV_115.28a
aśvamedhena yakṣyanti HV_116.33c
aśvamedhena rājānaṃ HV_22.12c
aśvaseno 'śvabāhuś ca HV_28.43c
aśvaṃ vicārayām āsa HV_10.46c
aśvā nāśaknuvan gantuṃ HV_103.21ab*1129a
aśvānāṃ śatasāhasram HV_112.5*1353:3a
aśvānāṃ śāntido 'bhavat HV_8.44*162:2b
aśvān uṣṭrān gardabhāṃś ca HV_3.83c
aśvāṃś caiva praciccheda HV_81.84ab*922:15a
aśvinor devabhiṣajor HV_44.2c
aśvinoś ca paraṃtapaḥ HV_92.48d
aśvinau ca mahābalau HV_34.2b
aśvinau ca mahābalau HV_113.46b
aśvinau ca mahaujasau HV_107.52b
aśvinau bhiṣajāṃ varau HV_8.38d
aśvinau marutas tathā HV_113.77b
aśvibhyāṃ vā surāgryābhyāṃ HV_43.5a
aśvibhyāṃ sādhu jānāmi HV_62.93a
aśvoṣṭraśakṛto rāśer HV_85.23a
aṣṭakasya suto lauhiḥ HV_23.94a
aṣṭakāyām athādiśat HV_9.41*180:1b
aṣṭabāhur ayudhyata HV_112.66ab*1417b
aṣṭabāhuḥ sahasreṇa HV_112.66a
aṣṭabhiḥ pratyavidhyat taṃ HV_87.54c
aṣṭabhiḥ śobhayanty ugraiḥ HV_47.43*589a
aṣṭamasya tu māsasya HV_47.36a
aṣṭamasya prajāpateḥ HV_8.39d
aṣṭamārgamahākakṣyāṃ HV_93.28a
aṣṭame ca mayā garbhe HV_47.10c
aṣṭame mayi garbhasthe HV_47.32c
aṣṭame māsi te striyau HV_48.11b
aṣṭamo dakṣasāvarṇir HV_7.4*127:1a
aṣṭamyāṃ nihato yuddhe HV_99.27c
aṣṭamyāṃ śrāvaṇe māse HV_48.13ab*597:1a
aṣṭayojanavistīrṇām HV_93.27a
aṣṭādaśānāṃ varṣāṇām HV_14.12a
aṣṭāpadena balavān HV_89.49e
aṣṭābhiś ca tribhiś caiva HV_110.71*1331:1a
aṣṭāratho nāma nṛpaḥ HV_23.65a
aṣṭāviṃśatime yuge HV_85.60*977:3b
aṣṭāviṃśe purābhavat HV_31.147*479:1b
aṣṭāviṃśe bhavitrī tvaṃ HV_13.39c
aṣṭau tāñ jāhnavīgarbhān HV_43.44a
aṣṭau trīṇi sahasrāṇi HV_108.41*1229:1a
aṣṭau bhāryāḥ prakīrtitāḥ HV_98.1b
aṣṭau mahiṣyaḥ putriṇya HV_98.2a
aṣṭau rathasahasrāṇi HV_93.26a
aṣṭau śatasahasrāṇi HV_91.52a
aṣṭau śatasahasrāṇi HV_92.12c
aṣṭau sa sravati prabho HV_28.12*435A:3b
asakṛj jitavān kṛṣṇo HV_97.23*1096:2a
asakṛj jīyamānas tu HV_89.29a
asakṛt paṭha rājendra HV_113.82*1546:1a
asakṛd devasahitaḥ HV_107.26a
asakṛd baladevena HV_90.7c
asakṛd vacanaṃ vadan HV_50.14d
asakṛd vyāharantīṣu HV_68.6c
asakṛn nirjitā devāḥ HV_106.8a
asaktaṃ ca ratho yāti HV_103.19c
asaktā vicacāra ha HV_3.38d
asaṅgagatibhiḥ kva cit HV_81.15d
asaṅgaṃ kāñcanaṃ divyaṃ HV_22.5c
asaṅgo yuyudhānasya HV_24.24*408:1a
asaṅgo yuyudhānasya HV_98.27a
asac ca sadasac caiva HV_1.0*3:3a
asajjan vāyunā kṣipto HV_76.26c
asatāṃ tan manonugam HV_21.34*327:2b
asatīṃ vapuṣṭamām etāṃ HV_118.20c
asatkīrtanakāntāra+ HV_1.0*20:1a
asatyahaṃ nadīmadhye HV_83.43a
asad etat tvayā dūta HV_44.39a
asadbhir iva me matam HV_35.45d
asanāh saptaparṇāś ca HV_59.53c
asanto vayam evātra HV_66.23ab*761:2a
asamañja iti prāhus HV_10.63*220a
asamañjasamātmajam HV_10.57*219b
asamaujās tathā vīro HV_28.7c
asamyag vartamānānāṃ HV_38.78*528:2a
asasāda purīṃ rasyāṃ HV_71.1ab*796a
asastraṃ bāhutejasā HV_75.33b
asahantī tu svāṃ chāyāṃ HV_8.8c
asahantī sma tat saṃjñā HV_8.31c
asahyān daivatair api HV_87.39*1003:11b
asaṃkalpe vratakriyā HV_35.41b
asaṃkhyātā mahābāho HV_3.58*69:2a
asaṃkhyeyāni divyāni HV_105.2c
asaṃkhyaiś ca mahākāyair HV_106.2*1146:5a
asaṃgrāmeṇa yo vīro HV_24.30a
asaṃgrāme hataḥ kaṃsaḥ HV_76.40a
asaṃjñapto 'yam aśvas te HV_118.14c
asaṃpradānādyo 'smābhiḥ HV_108.16c
asaṃprāpte 'rdhadivase HV_103.30c
asaṃśayaṃ putra mahad HV_8.25a
asiknīm āvahat patnīṃ HV_3.5c
asiknyām atha vairaṇyāṃ HV_3.9c
asiknyāṃ janayām āsa HV_3.6c
asicakragadābāṇā HV_110.5a
asicarmadharo vīraḥ HV_108.58ab*1238:4a
asitasya yogadurdharṣā HV_18.22c
asitasyaikaparṇā tu HV_13.22a
asitāmbarasaṃvītam HV_70,18a
asibhir musalaiḥ śūlaiḥ HV_108.67a
asibhiḥ śaktibhiḥ śūlair HV_108.22c
asilomā pulomā ca HV_31.76c
asilomā pulomā ca HV_109.40a
asilomā sukeśī ca HV_3.69*76:2a
asihastāya te namaḥ HV_111.7*1340:8b
asīnāṃ pātyamānānāṃ HV_87.76a
asurāṇāṃ ca sarvaśaḥ HV_112.111d
asurāṇāṃ vināśāya HV_36.2c
asurān atha rākṣasān HV_3.3d
asuraiḥ śrūyate cāpi HV_6.25a
asṛṅmattaś ca vividhān HV_112.105*1453:1a
asṛjañ śaravarṣāṇi HV_91.49*1056:1a
asṛjat sa punaḥ prajāḥ HV_42.32d
asṛjat savitā vyomni HV_59.50a
asevyaṃ duratikramam HV_57.11b
astaṃ yāte dinakare HV_82.24c
astaḥ kaś cid vinirgataḥ HV_110.56ab*1320:10b
astiḥ prāptiś ca kaṃsasya HV_80.1*892A:1a
astiḥ prāptiś ca nāmnās tāṃ HV_80.3a
astuvann apsarogaṇāḥ HV_107.5b
astuvan niśi deveśaṃ HV_48.16*599:2a
astratejaḥpramūḍhe tu HV_112.39ab*1388a
astram astravidāṃ varaḥ HV_91.45*1052:4b
astram astravidāṃ varaḥ HV_112.19b
astram astravidāṃ varaḥ HV_112.22b
astram astravidāṃ varaḥ HV_112.87d
astram astravidāṃ śreṣṭho HV_110.42e
astraṃ nārāyaṇaṃ nāma HV_112.29ab*1370:1a
astraṃ pāśupataṃ yat tu HV_112.29ab*1370:13a
astraṃ brahmaśiras tena HV_112.41a
astraṃ brahmaśiro nāma HV_112.37a
astraṃ vāruṇatejasā HV_112.23d
astraṃ vaiṣṇavam udyatam HV_113.25b
astrāṇi na prayojyāni HV_15.51a
astre vimukte bāṇena HV_112.71c
astrair anye vinirbhinnā HV_37.34a
astrair astrāṇi saṃvārya HV_88.22a
astraiś caturbhiś catvāri HV_112.26a
asthno majjā samabhavan HV_30.40a
aspaṣṭamūrtir bhagavāṃs HV_28.12*435:5a
aspṛṣṭo nirguṇatvāt paramagururajaḥkarmabhis tatphalair vā HV_1.0*15:1b
asmadarthe suvihitaṃ HV_86.14a
asmākam api mallau dvau HV_65.87a
asmākam indraḥ prahrādo HV_21.21a
asmākam īśvaraḥ śūlī HV_100.57ab*1121:1a
asmākaṃ gauḥ parā vṛttir HV_59.21c
asmākaṃ cāpi yat kāryaṃ HV_109.52c
asmākaṃ jñānasaṃyogaḥ HV_17.10c
asmākaṃ tu vanaṃ vṛttir HV_35.34c
asmākaṃ tvam anāthānāṃ HV_77.18*857a
asmākaṃ narapuṃgava HV_85.56*976:7b
asmākaṃ pārthivaṃ padam HV_106.31d
asmākaṃ bāndhavāḥ sarve HV_83.17c
asmākaṃ bāndhavo jāto HV_63.8c
asmākaṃ śakaṭībhaṅgaṃ HV_74.1*827:8a
asmād dhi me bhayaṃ kaṃsān HV_49.6c
asmān āpyāyayiṣyanti HV_11.39c
asmān icchanti bādhitum HV_85.28d
asmābhir viprakṛṣyatām HV_38.10b
asmābhiś cāpi tad yuddhaṃ HV_109.73*1283a
asmābhiś cāpi devatāḥ HV_109.53b
asmābhiḥ saṃpatadbhis tu HV_50.18e
asmāsu prekṣamāṇāsu HV_77.12ab*855a
asmin ghore mahāmṛdhe HV_110.49b
asmin naḥ samare sarve HV_38.66a
asminn eva mṛdhe viṣṇo HV_38.63c
asmin mahati saṃkrande HV_38.67a
asmin vayasi suvyaktaṃ HV_99.37a
asmin sa kāliyo nāma HV_55.48a
asmin sthāne niveśo 'yaṃ HV_51.33a
asmiṃs tu samaye rājaṃs HV_21.22a
asya kurmo mahārāja HV_77.49a
asya kṛtvā narendrasya HV_78.26a
asya krodhaṃ samāsādya HV_38.10c
asya gaṅge 'valepasya HV_23.78c
asya cakraṃ praviṣṭāni HV_38.12c
asya cakraṃ sadā śaṅkhaṃ HV_87.39*1003:4a
asya cchāyāṃ samāśritya HV_38.11a
asya tvatkrodhadagdhasya HV_78.25c
asya devān dhakārasya HV_39.17a
asya pāraṃ na paśyanti HV_39.16a
asya praśnasya mahato HV_100.31c
asya prāptaḥ kṛtena vai HV_17.9d
asya buddhiviśeṣeṇa HV_65.46c
asya syād vāhanaṃ viṣṇor HV_87.39*1003:12a
asya haste sthitaṃ śārṅgaṃ HV_87.39*1003:6a
asyā garbho 'ṣṭamaḥ kaṃsa HV_46.15c
asyāgniṃ paścimaṃ dattvā HV_78.28a
asyāpatyasya te vipra HV_35.54a
asyām utpatsyate vidvān HV_2.42c
asyāś ca deva gaṅgāyā HV_43.35a
asyās tanus tamodvārā HV_40.27a
asyā hi pīḍane doṣo HV_41.25a
asyāḥ sarvam aśeṣeṇa HV_107.57*1179:7a
asyety evaṃ matir muneḥ HV_10.12d
asyedaṃ śāsane sarvaṃ HV_68.30a
asyaiḥ sarudhirodgāraiḥ HV_56.32c
ahatvā yudhi govindam HV_88.2a
aham apy ātmano vṛttiṃ HV_47.56ab*593a
aham asurakulapramāthinā HV_111.9*1346:1
aham ādau purānena HV_42.14a
aham ījyaś ca yaṣṭā ca HV_5.7a
aham ekas tavaiteṣāṃ HV_85.31*968:3a
aham eko jvaras tāta HV_111.8ab*1341a
aham eko jvaro bhuvi HV_111.8b
aham eva ca pāṭakaḥ HV_104.13d
ahalyā ca yaśasvinī HV_23.99*378:2b
ahalyā saṃprasūyata HV_23.99*378:3b
ahaṃ kadācid gaṅgāyās HV_100.32a
ahaṃkaras tu mahatas HV_1.19a
ahaṃ kaṃsasya vāsāṃsi HV_71.9a
ahaṃkāraṃ ca saṃtyaja HV_113.29d
ahaṃ kilendro devānāṃ HV_62.43a
ahaṃ krodhaś ca kāmaś ca HV_31.45a
ahaṃ gatā nadīm ārya HV_50.17a
ahaṃ ca kālo bhūtānāṃ HV_104.14a
ahaṃ ca daradaś caiva HV_81.47a
ahaṃ ca paramaprīto HV_103.28c
ahaṃ tamo ghanībhūtam HV_104.13c
ahaṃ tava vidheyātmā HV_43.29a
ahaṃ tu tava putrasya HV_35.66a
ahaṃ tu duṣṭabhāvānāṃ HV_38.78*528:1a
ahaṃ te jananī putra HV_77.55a
ahaṃ te parvatāḥ sapta HV_104.13a
ahaṃ tv anena govinda HV_67.55c
ahaṃ tv abhijito yoge HV_47.35a
ahaṃ tv asyādya vasatiṃ HV_68.36a
ahaṃ tvāṃ daitya paśyāmi HV_38.26a
ahaṃ nimittaṃ iti ced HV_115.36c
ahaṃ balena vīryeṇa HV_73.35*822:7a
ahaṃ bālo mahān andhro HV_75.17a
ahaṃ brahmapurogamān HV_46.8b
ahaṃ bhūtapatiḥ kṛṣṇa HV_62.35a
ahaṃ maharṣayaś caiva HV_38.61*527:1a
ahaṃ yajūṃṣi sāmāni HV_104.19a
ahaṃ yaśodāṃ yāsyāmi HV_47.37a
ahaṃ yaḥ sa bhavān eva HV_58.48a
ahaṃ yāsyāmi bhadraṃ te HV_8.10a
ahaṃ yuddhotsukas tāta HV_67.54a
ahaṃ vaḥ prathamo devaḥ HV_60.25a
ahaṃ vācyo bhaviṣyāmi HV_49.5a
ahaṃ vā śāśvataḥ kṛṣṇas HV_58.46*688a
ahaṃ vā svajanaḥ ślāghyaḥ HV_65.66a
ahaṃ vai drumilo nāma HV_73.24c
ahaṃ vai ratnabhāg bhuvi HV_15.40d
ahaṃ sa eva gomadhye HV_78.35a
ahaṃ sa bharataśreṣṭha HV_104.9c
ahaṃ stambhayitā jalam HV_104.12d
ahaṃ hi khaṭvāṅgavane HV_65.47a
ahāni pañca caikaṃ ca HV_82.3*931a
ahicchatraṃ sakāmpilyaṃ HV_15.63c
ahitaṃ svasya vaṃśasya HV_66.34c
ahiṃsraḥ sarvabhūteṣu HV_20.2a
ahīnagos tu dāyādaḥ HV_10.77e
ahṛṣyata mudā yutaḥ HV_48.26b
aho kālo mahāvīryo HV_77.12a
aho kṛtāntasya vaśaṃ HV_77.15ab*856a
aho kṣipram adṛśyena HV_77.25a
aho janārdanasyāsya HV_99.40c
aho tāta kṛtaṃ karma HV_67.47a
aho tālaphalaiḥ pakvair HV_57.7c
aho tu kaṃso durmedhāḥ HV_74.24*832:2a
aho duṣṭasvabhāvāsi HV_99.12a
aho dhanyatarāsmīti HV_99.49*1114:3a
aho dhārṣṭyaṃ ca durmateḥ HV_108.17b
aho dhārṣṭyaṃ tato mṛtyor HV_79.16*881:6a
aho dhārṣṭyaṃ surapater HV_61.25*712:1a
aho dhik kim idaṃ loke HV_109.2a
aho dhig iti devānāṃ HV_112.69c
aho na śobhanaṃ rājan HV_106.38c
aho nāsti bhayaṃ nūnaṃ HV_109.5a
aho niṣkaruṇā yātrā HV_77.23a
aho nīcena vapuṣā HV_65.35a
aho nṛparathodagrā HV_81.5a
aho bata na śobhetāṃ HV_51.30a
aho bata mṛdhe vīryaṃ HV_23.150*396:32a
aho bata vipannāḥ sma HV_77.17a
aho mayātibālyena HV_78.4a
aho me saphalaṃ janma HV_112.75*1422:12a
aho me supriyaṃ kṛṣṇa HV_62.16a
aho yasya tapaso vīryam HV_2.13a
aho 'yaṃ mānuṣo bhāvo HV_58.35a
aho yādavaśreṣṭhā vai HV_65.35*744a
ahorātrekṣaṇo divyo HV_31.23a
ahorātraiś catuḥṣaṣṭyā HV_79.5c
aho vāṃ jīvitaṃ tyaktaṃ HV_71.11a
aho vīra kathaṃ śeṣe HV_77.35a
aho vīrālpabhāgyāyāḥ HV_77.56a
aho vīryam athāgnes tu HV_110.17*1300:3a
aho vīryamaho dhairyam HV_108.17a
aho vai mahad āścaryaṃ HV_113.59a
aho śrutam aho dhanam HV_9.4*164:3b
aho śrutam aho vratam HV_2.13b
aho 'sya tapaso vīryam HV_9.4*164:3a
aṃśaṃ svaṃ nānuyuñjase HV_44.17d
aṃśād devīṃ prajāpateḥ HV_48.36*612:3b
aṃśāvataraṇaṃ mayā HV_43.69d
aṃśāvataraṇaṃ viṣṇo HV_44.13a
aṃśāvataraṇaṃ sarve HV_43.62c
aṃśāvataraṇe vṛtte HV_44.1c
aṃśāvataraṇe vṛtte HV_44.58*558:1a
aṃśumantaṃ tathā krāthaṃ HV_87.6c
aṃśumantaṃ tadājñāpya HV_10.50*215:1a
aṃśumān nāma vīryavān HV_10.64b
aṃśena triṣu lokeṣu HV_31.148*482A:19a
aṃśe 'smi yuvayor jātā HV_9.8e
aṃśotsargo mahātmabhiḥ HV_45.14b
aṃśo bhagaś cātitejā HV_3.51c
aṃhasāṃ yā vibhedinī HV_46.10ab*577b
ā kacagrahaṇād devi HV_8.12a
ākampitasaṭo raudraḥ HV_67.9c
ākarṇamuktaṃ cikṣepa HV_91.44*1049:16a
ākalpaiḥ poṣarakṣaṇaiḥ HV_79.0*876:6b
ākāśaprabhavo vāyur HV_30.38a
ākāśam akarot prabhuḥ HV_1.27b
ākāśam api bāṇaughair HV_81.36c
ākāśasyopari ravir HV_62.25c
ākāśaṃ chādayām āsur HV_91.53*1058A:30a
ākāśaṃ chādayāmāsuḥ HV_61.8c
ākāśaṃ darśayām āsa HV_103.22c
ākāśāt puṣpavarṣaṃ ca HV_48.16c
ākāśād apy asaṃcāryaṃ HV_55.44c
ākāśād iva govindaṃ HV_76.28c
ākāśe tu sthito viṣṇur HV_32.31a
ākāśe darśite tadā HV_103.23b
ākāśe śastrasaṃkāśe HV_62.51c
ākulaṃ samudaikṣata HV_68.17ab*780:1b
ākṛṣya ca punaḥ punaḥ HV_111.5*1338:23b
ākṛṣya cainaṃ tarasā HV_112.80a
ākṛṣya lāṅgalāgreṇa HV_110.51a
ākrīḍaṃ pannagendrasya HV_56.18c
ākrīḍe vāsavasya ha HV_92.63b
ākhudarduravaktrāś ca HV_31.82c
ākhyāsyāmi mataṃ tubhyaṃ HV_8.12c
āgacchata drutaṃ devā HV_3.48a
āgacchati ca durmatiḥ HV_102.20a*1127:6b
āgaccha putra bhavanaṃ HV_99.49*1114:6a
āgaccha yāma gehān naḥ HV_71.4*798:3a
āgacchāgaccha devendra HV_37.46*517:3a
āgaccheta na me cintā HV_108.18*1219:8a
āgataṃ taṃ vṛtrahaṇaṃ HV_91.28*1039:4a
āgataṃ śakravacanāj HV_96.24c
āgatā ca viparyastam HV_50.17c
āgatā matpriyārthaṃ vai HV_113.58*1529:11a
āgato nālabhac ca tam HV_90.9d
āgato bharaṇe kṛte HV_10.19b
āgatau puruṣarṣabhau HV_71.49cd*817b
āgamiṣyanti vai devi HV_48.41*613:1a
āgāvahaḥ pṛthuḥ kahvaḥ HV_81.99a
āgneyam astraṃ labdhvā ca HV_10.26a
āgneyaṃ caiva saumyaṃ ca HV_113.33a
āgneyaṃ taṃ mahābhāgām HV_10.36e
āgneyaṃ praśamaṃ yātam HV_112.23c
āgneyaṃ ratham āsthāya HV_110.26*1305a
āgneyāntarhite harau HV_112.21d
āgneyīṃ nair ṛtīṃ saumyāṃ HV_102.20a*1127:10a
āghāvantī mahāśaktiḥ HV_112.44c
ācakṣva mama keśava HV_104.7d
ācakhyur bhojarājāya HV_48.20*608:4a
ācacakṣe vivasvataḥ HV_8.29d
ācandratārakaṃ bhūmā+ HV_113.82*1544:6a
ācandrārkagrahā bhūmir HV_22.35*341:2a
ācarat tatra cāpy atha HV_28.18*437b
ācārāt tanayā rajeḥ HV_21.27d
ācāreṇābhyalaṃkṛtau HV_79.4b
ācāryatvaṃ cakāra ha HV_18.18b
ācāryo dhanuṣāṃ vede HV_86.78*990:1a
ācālayeyuḥ śailāṃs te HV_43.74a
ācchichācchidya sahasā HV_71.14*804:6a
ācchidya pāśān sarvāṃs tān HV_91.44*1049A:3a
ācchidya mama mandāyā HV_77.56c
ājagamānayo pārśvaṃ HV_114.12*1552a
ājagāma gṛhadvāraṃ HV_48.22c
ājagāma purīṃ ramyāṃ HV_99.29c
ājagāma balodragro HV_64.9*737:2a
ājagāma mahāyogī HV_85.37c
ājagāma munir yatra HV_35.53a*507:2a
ājagāma mumūrṣataḥ HV_76.4d
ājagāma yuvaivātha HV_9.26a
ājagāma vanecaraḥ HV_50.12b
ājagāma ṣaḍaṅgena HV_80.2a
ājagāma samīpaṃ vai HV_86.56c
ājagāma hariḥ sabhām HV_31.64d
ājagāma halāyudhaḥ HV_90.9b
ājagāmārdharātre vai HV_50.20ab*636:2a
ājagmatus tam uddeśaṃ HV_42.23c
ājagmur yādavapurīṃ HV_100.9e
ājagmuḥ kṛṣṇamandiram HV_100.7d
ājaghāna tadā yudhi HV_91.45*1053:2b
ājaghāna dhvajaṃ cāsya HV_88.19c
ājamīḍhāḥ smṛtā hy ete HV_23.102*380:2a
ājamīḍho 'paro vaṃśaḥ HV_23.94c
ājaśyāmasya te pārśve HV_114.13ab*1553a
ājahāra ca lokeṣu HV_10.37e
ājahāra nirargalān HV_29.24d
ājahāra nirargalān HV_31.128d
ājahāra rajiḥ prabhuḥ HV_21.23d
ājahārāśvamedhānāṃ HV_10.53c
ājahre pitṛdāyādyaṃ HV_23.64a
ājānabāhuḥ sumukhaḥ HV_31.137c
ājānubāhuḥ siṃhāsyaḥ HV_109.84c
ājīvo yaḥ paras teṣāṃ HV_61.4a
ājjiko narakaś caiva HV_3.78a
ājñaptavān vai saṃgrāme HV_15.43c
ājñā ca deyā mallānāṃ HV_72.11a
ājñāpaya jagannātha HV_112.105*1452:5a
ājñāpayata buddhimān HV_72.6b
ājñāpayata vīryavān HV_109.76d
ājñāpaya priaṃ kiṃ te HV_111.10c
ājñāpyatāṃ hayaḥ keśī HV_46.25a
ājyagandhavibhūṣitam HV_49.25ab*624b
ājyadhūmaṃ samāghrāya HV_39.23a
ājyanāsaḥ sruvas tuṇḍaḥ HV_31.23c
ājyabhāgāḥ pravartantāṃ HV_38.70a
ājyaṃ maharṣibhir dattam HV_38.11c
ātmajaṃ te vapur vyomni HV_58.42a
ātmajaṃ māṃ kim ātmanā HV_43.29d
ātmajānāṃ tatheśvaraḥ HV_23.165d
ātmajeṣv ātmano 'pi hi HV_79.0*876:4b
ātmanaś ca durācārā HV_116.26*1572:1a
ātmanaś ca parasya ca HV_45.11b
ātmanaḥ prapitāmaham HV_115.10d
ātmanaḥ svakulasya ca HV_106.17b
ātmano vā parasya vā HV_6.1b
ātmano vipulaṃ vaṃśaṃ HV_27.31c
ātmano vipulaṃ vaṃśaṃ HV_28.8*434:3a
ātmabhrātaram ājñāya HV_76.28*848:2a
ātmayogabalenemā HV_5.51*113:1a
ātmavṛttapravṛttāni HV_58.37c
ātmā ca vivṛtaḥ kṛtaḥ HV_66.10d
ātmāṇaṃ mā vapuṣtamām HV_118.33b
ātmā te 'haṃ yathā śaśvat HV_62.81c
ātmānam arpayām āsa HV_21.37*328:4a
ātmānam ātmanā vākyam HV_61.26c
ātmānam ātmanā vākyam HV_81.9c
ātmānam ātmanā hi tvam HV_45.38a
ātmānam ātmano vākyaṃ HV_55.54*674:1a
ātmānaṃ kṛtakṛtyānām HV_70.28*792:3a
ātmānaṃ gopayāmāsa HV_8.28*153a
ātmānaṃ nāvabudhyate HV_22.2*333:2b
ātmānaṃ prathayitvāhaṃ HV_6.4c
ātmānaṃ bahu manyante HV_116.26*1572:2a
ātmānaṃ māṃ ca rakṣasva HV_107.81c
ātmānaṃ māṃ ca rakṣasva HV_108.77a
ātmānaṃ yojayām āsa HV_45.49c
ātmānaṃ sa samādhāya HV_8.28*151a
ātmārthaṃ sakalaṃ tyajet HV_9.96*195:11b
ātmāvadyaṃ vadāśu me HV_20.40*318:2b
ātmā viśodhitaḥ pāpād HV_28.31c
ādadāna iva krodhāt HV_110.29c
ādadānam asāṃpratam HV_5.8b
ādadhat svorjitaṃ tejo HV_35.30c
ādarśaiś ca vibhūṣitam HV_65.56b
ādāne kṛtalakṣaṇā HV_81.55d
ādāya niśitaṃ bāṇam HV_88.7ab*1011:1a
ādāya niśitaṃ bāṇaṃ HV_79.16*881:7a
ādāya niśitaṃ bāṇaṃ HV_81.84ab*922:13a
ādāya bilam āviśat HV_28.16d
ādāya bharatarṣabha HV_29.4b
ādāya maṇiparvatam HV_94.18d
ādāya musalaṃ rāmo HV_81.88a
ādāya rukmiṇīṃ kṛṣṇo HV_87.44a
ādāyopayayau dhīmāṃs HV_85.66c
ādāsyāmy aham enaṃ vai HV_108.79c
ādikartā ca bhoktā ca HV_113.78*1540:3a
ādikartā mahībhartā HV_113.82*1545:6a
ādikartāsi lokasya HV_113.35c
ādityakiraṇopetam HV_13.48*269a
ādityapathagaṃ yat tu HV_93.56a
ādityapatham āvṛtya HV_9.56c
ādityaraśmibhiḥ pīto hy HV_13.48*270a
ādityavarṇaṃ vimalaṃ HV_104.11*1133a
ādityavasurudrādīn HV_37.48*518:3a
ādityaś cābravīt saṃjñāṃ HV_8.28a
ādityasya vivasvataḥ HV_10.80b
ādityasya vivasvataḥ HV_10.80f
ādityasya vivasvataḥ HV_11.1b
ādityasya hi tadrūpaṃ HV_8.3a
ādityasyeva cāmbare HV_112.86*1431b
ādityādis tu yo divyo HV_30.33c
ādityā dvādaśa smṛtāḥ HV_3.51d
ādityā dvādaśa smṛtāḥ HV_3.52d
ādityā dvādaśaiveha HV_8.35*158:4a
ādityānāṃ adhipatiṃ HV_4.9*99:2a
ādityānāṃ tathā viṣṇuṃ HV_4.3c
ādityā vasavo rudrā HV_34.2a
ādityā vasavo rudrā HV_107.52a
ādityā vasavo rudrā HV_113.46a
ādityā vasavo rudrā HV_113.77a
ādityāś ca tataḥ sādhyā HV_31.58a
ādityāś cāśvinau caiva HV_7.32c
ādityair vasubhir vāpi HV_43.4c
ādityair vasubhiḥ sādhyair HV_31.36a
ādityo janayāmāsa HV_8.6c
ādityo janayāmāsa HV_8.16c
ādityo viprarūpeṇa HV_23.163*401:5a
ādityo 'ham upasthitaḥ HV_23.163*401:6b
ādideva jagannātha HV_32.29*485:5a
ādidevam ajaṃ viṣṇuṃ HV_112.107*1458a
ādidevasutās tāta HV_11.36a
ādidevaṃ pitāmaham HV_20.35d
ādidevaṃ mahaujasam HV_90.3d
ādidevaṃ hariṃ viṣṇuṃ HV_113.84*1548:3a
ādidevāya devāya HV_111.7*1340:4a
ādideśa gṛhān kṛṣṇaḥ HV_94.28c
ādidaityavadhodyataḥ HV_108.58ab*1238:5b
ādirājo namaskāryaḥ HV_6.44c
ādirājo namaskāryo HV_6.45c
ādivaktā mahāmuniḥ HV_44.11*553b
ādisargaṃ viditvemaṃ HV_1.40c
ādevayānam āvṛtya HV_91.20a
ādau madhye tathaivānte HV_113.82*1545:4a
ādyantavantaḥ kavayaḥ purāṇāḥ HV_111.11*1349:3
ādyam ājagavaṃ nāma HV_5.22a
ādyasya sadanaṃ padmaṃ HV_40.11c
ādyaṃ puruṣam īśānam HV_85.60*977:2a
ādyaṃ puruṣam īśānaṃ HV_1.0*3:1a
ādyaṃ vapuś ca gṛhṇāno HV_61.31*715:5a
ādyaḥ sa vasudhādhipaḥ HV_2.23b
ādyānām ādyam ādiṃ ca HV_66.35*763:4a
ādyāḥ prabhūtā ṛbhavaḥ HV_7.28a
ādyair brahmarṣibhir vṛtaḥ HV_20.24d
ādravat sa mahābalaḥ HV_88.17d
ādhatsva saritāṃ nātha HV_43.38c
ādhātavyā tapasvinā HV_35.44b
ādhārāś caiva viprāṇām HV_100.69c
ādhipatyam ivānyeṣāṃ HV_55.21a
ādhirājye tadā rājā HV_5.28c
ānakānāṃ ca saṃhrādaḥ HV_24.16a
ānane samapothayat HV_110.70*1330:5b
ānandagatacetasam HV_95.10b
ānandajanano ghoṣo HV_60.14a
ānandajananau pituḥ HV_51.10b
ānandajāśrupūrṇābhyāṃ HV_106.16a
ānamyamānaṃ kṛṣṇena HV_71.43a
ānayat kāryahetunā HV_93.57d
ānayām āsa śobhanā HV_107.66d
ānartaviṣayaś cāsīt HV_9.23c
ānartas tu vibhoḥ putraḥ HV_23.70c
ānartasya tu dāyādo HV_9.23a
ānarto nāma viśrutaḥ HV_9.22d
ānāyya śakaṭīmūlaṃ HV_51.13c
ānāyyāvedayām āsa HV_79.21c
ānināya guroḥ putraṃ HV_79.17c
ānināya purīṃ prati HV_87.28d
ānītaś citralekhayā HV_108.11cd*1214C:3b
ānītaṃ lokaviśrutam HV_93.55d
ānītaṃ viśvakarmaṇā HV_93.56f
ānīto dvārakām eva HV_29.29c
ānukūlyena devasya HV_118.34c
ānupūrvyā pravakṣyāmi HV_105.6e
ānulepanabhājanām HV_71.22d
ānṛṇyaṃ laukikaṃ kṛṣṇa HV_78.27c
āpageya kurukṣetre HV_15.2c
āpatantaṃ dadarśātha HV_108.58c
āpatantaṃ raṇājire HV_91.45*1051A:1b
āpatantaṃ hi vegena HV_87.52a
āpatann eva dadṛśe HV_57.16c
āpatsu śaraṇaṃ kṛṣṇaḥ HV_56.43c
āpadaṃ prāpya mucyeta HV_8.48c
āpannaṃ saptamaṃ garbhaṃ HV_48.2c
āpanno mānuṣīṃ tanum HV_30.54d
āpavasya prajāsargaṃ HV_1.36c
āpavasya mahātmanaḥ HV_23.163*401:1b
āpavasya mahimnā tu HV_2.2a
āpavo jalam āśritaḥ HV_23.163*401:23b
āpavo vai prajāpatiḥ HV_2.1b
āpas tastambhire tasya HV_5.30a
āpas tu vāruṇās tatra HV_113.26*1502a
āpas te 'ṅghryavanejanyas HV_71.4*798:6a
āpasya putro vaitaṇḍyaḥ HV_3.33a
āpaḥ sa vaśagāḥ kṛtvā HV_37.56a
āpīyata tadā raktaṃ HV_110.40c
āpīya sa narādhipaḥ HV_9.74b
āpīya salilaṃ bahu HV_110.16*1299:1b
āpṛcchya taṃ mahābhāgaḥ HV_113.70ab*1533:2a
āpo jyotiś ca pañcamam HV_30.50b
āpo jyotiś ca pañcamam HV_104.20b
āpo dhruvaś ca somaś ca HV_3.32a
āpo nārā iti proktā HV_1.24a
āpo mūrtir ayasmayaḥ HV_7.12d
āpo vasur amitrahā HV_37.48*518:4b
āpyāyamānaṃ lokāṃs trīn HV_20.13c
āpyāyayanti ye pūrvaṃ HV_13.11c
āpyāyitāś ca te śrāddhaiḥ HV_11.37a
āpyāyyamānaṃ yuṣmābhir HV_12.36c
āplutaṃ me sutīrthāsu HV_46.9c
āplutaṃ viplutaṃ plutam HV_108.43b
āpluto 'yaṃ giriḥ pakṣair HV_61.36a
āplutya sahasā kruddho HV_108.68a
āplutyākāśagaṅgāyām HV_110.16*1299:1a
ābadhya gāṃdinīputro HV_29.40c
ābabhau sarvatas tatra HV_61.17c
ā brahmabhavanāc cāpi HV_29.40*447:3a
ābhāṣya śṛṇuteti ca HV_65.11b
ā bhūmipālān bhojān svān HV_27.23c
ābhogaśravaṇāyatām HV_55.35d
ābhyantarāś ca bāhyāś ca HV_109.33c
āmantrya pitaraṃ tāta HV_18.27a
āmantrya paurān prītātmā HV_18.8c
āmapātre mahārāja HV_6.28c
āmuktakañcukā rājan HV_108.12e*1217:4a
āyatāṃ ca tadātve ca HV_72.21c
āyasaṃ pātram ādāya HV_6.25c
āyasaṃ vāhayan ratham HV_33.9b
āyasair nigaḍākārair HV_76.20c
āyasaiś ca mahācakrair HV_93.25c
āyasaiḥ parighaiḥ pūrṇaṃ HV_33.11c
āyāgabhūtaṃ kaṃsasya HV_71.39e
āyātaḥ sahasā rājan HV_108.12e*1217:12a
āyātir yātir uddhavaḥ HV_22.1d
āyātau mathurāṃ bhūyo HV_79.25c
āyāntam agraṇīr haraḥ HV_112.16b
āyāntam atha taṃ dṛṣṭvā HV_112.51a
āyāntam anugacchanti HV_113.46c
āyāntaṃ puruṣottamam HV_113.51d
āyāntaṃ vīkṣya keśavaḥ HV_91.55*1059:6b
āyutājit sahasrājic HV_27.5a
āyudhāgārikaṃ tadā HV_71.38d
āyudhānāṃ purāṇānām HV_81.55c
āyudhāni vyasarjayat HV_40.3d
āyudhāśmadrumair dorbhiḥ HV_28.26*439:4a
āyudhair upaśobhitam HV_32.23d
āyudhaiś ca vivarjitam HV_76.28*848:8b
āyur ārogyam aiśvaryam HV_113.82*1543:2a
āyur dhanaṃ sukhaṃ caiva HV_13.68*280:1a
āyur dhīmān amāvasuḥ HV_21.10d
āyurhārnyā balaglānir HV_117.4a
āyuṣmān kīrtimān dhanyaḥ HV_1.40a
āyuṣmāṃś ca bhavaty uta HV_10.80*231b
āyuṣmāṃś ca bhaven naraḥ HV_7.46ab*136b
āyus tatra ca martyānāṃ HV_117.38a
āyuḥ kīrtiṃ dhanaṃ putrān HV_23.166c
āyuḥ kṣetrāṇy upacayo HV_30.27c
āyuḥprakṣayasaṃrodhādd HV_117.39c
āyoḥ putraṃ yaśasvinam HV_13.26d
āyoḥ putrāś tathā pañca HV_21.11a
ārakṣakān mahārāja HV_91.43*1047a
āraṇyakāḥ sadā santu HV_96.72*1093:4a
ārādhayan mahādevam HV_85.10c
ārādhya ca jagannāthaṃ HV_106.6*1148A:1a
ārujan parvatāgrāṇi HV_92.45a
āruḍhasya tu bāṇasya HV_112.86*1430a
ārurukṣur mahābāhuḥ HV_76.25c
āruroha divaṃ rājā HV_85.64c
āruroha mudā yutaḥ HV_49.13d
āruroha raṇe hariḥ HV_34.46b
āruroha rathaṃ kṣipraṃ HV_87.58c
āruroha vihaṃgatam HV_92.18d
āruroha sa dānavaḥ HV_112.86cd*1429b
āruroha suradvipam HV_34.3d
āruhya garuḍaṃ kṛṣṇo HV_112.50*1405:2a
āruhya garuḍaṃ sarve HV_113.6c
āruhya javanān aśvān HV_87.59c
āruhya tvaritāḥ sarve HV_109.37c
āruhya syandanaṃ vīro HV_108.57*1237a
āruhyairāvataṃ nāgam HV_62.2c
ārūḍhavinatāsutam HV_90.19*1034:1b
ārūḍhaḥ sa tathety uktvā HV_112.86c
āropayāmāsa tadā HV_92.42c
āropayāmāsa balī HV_71.42c
āropayitvā vegena HV_71.51c
āropya brāhmaṇaṃ kṛṣṇas HV_102.22a
āropyātmānam ātmani HV_12.15b
āroha garuḍaṃ tūrṇaṃ HV_113.5a
ārohac capalaḥ kṛṣṇaḥ HV_56.1c
ārohaṇārthaṃ puryās te HV_81.27c
ārohantāṃ vimardantāṃ HV_81.43c
ārjavāt sa tu vatsaṃ taṃ HV_16.13e
ārtanādaṃ rudantīṣu HV_77.22c
ārtaparṇir mahīpatiḥ HV_10.70b
ārtavaṃ pāvakātmakam HV_30.42b
ārtaḥ skhalitavikrāntas HV_56.17c
ārtiṃ jagmuḥ khagagaṇā HV_61.41a
ārdragātrau virejatuḥ HV_71.30b
ārdrasya yuvanāśvas tu HV_9.45c
āryakaṃ vai parityajya HV_47.12*581a
ārya tiṣṭhāva sahitāv HV_81.7a
ārya nāsmin vane śakyaṃ HV_52.8c
āryāḍhyajanabhūyiṣṭham HV_85.3c
āryāstavaṃ pravakṣyāmi HV_47.54*591:3a
ārṣaṃ vai sevatāṃ karma HV_35.32c
ārṣāyaṇas tathā śakāḥ HV_87.7*993:4b
ālānābhyām ivotsṛṣṭau HV_71.6c
ālikhadbhir ivākāśam HV_93.34c
ālikhiṣyāmy ahaṃ sakhi HV_107.64b
āliliṅge 'tha kāṃcit tu HV_63.34*736:7a
āliliṅge 'tha govindo HV_63.34*736:12a
ālokya madhusūdanam HV_94.13d
ālolatulasīmālam HV_90.19*1034:1a
āvantaś ca daśārhaś ca HV_26.21c
āvantyo nṛpatir mahān HV_23.157d
āvabhṛthyaṃ tathaiva ca HV_30.22b
āvayor garbhavyatyāse HV_47.37c
āvayor gātrasadṛśaṃ HV_71.27c
āvayor dehamātreṇa HV_58.47c
āvayor bhagavan yuddhe HV_21.14a
āvayor yuddhanikaṣaḥ HV_81.6c
āvayos tvaṃ mahābhāge HV_9.11a
āvarjitam ivābhāti HV_90.14c
āvarjitamukhaskandhaṃ HV_57.19c
āvartakṣobhaduḥsaham HV_23.150*396:17b
āvartanābhigambhīrāṃ HV_55.32c
āvartayati lokānāṃ HV_40.12c
āvābhyāṃ bhuktabhojanam HV_52.9b
āvābhyāṃ roṣayuktābhyāṃ HV_72.24c
āvāhaprativāhau ca HV_24.10c
āvāhaprativāhau ca HV_28.40c
āvāhayaṃs tadā śīghraṃ HV_110.33c
āvāṃ khalu na śaktau svas HV_70.15c
āvāṃ jahi na yatrorvī HV_42.28c
āvāṃ te sacivau syāvas HV_17.1c
āvāṃ devān ṛṣīṃś caiva HV_5.35c
āvāṃ mallottamau mṛdhe HV_72.24*820:2b
āvikāni ca sūkṣmāṇi HV_92.14a
āviddhapuccho hṛṣito HV_57.16a
āvidhya parighaṃ ghoraṃ HV_108.24a
āvidhya bhūtale cainaṃ HV_111.5*1337:5a
āvidhya sahasā muktaṃ HV_91.55*1059:14a
āvidhya sahasā yuktaḥ HV_91.45*1052:3a
āvir astu mamāgrataḥ HV_90.19*1034:2b
āviveśa sabhāṃ śubhām HV_91.31b
āviṣṭas tejasā me 'dya HV_23.163*401:15a
āvṛtāṃ hrasvakair naraiḥ HV_85.62b
āvṛtya divi līlayā HV_34.44b
āvṛnvann abhyayād vīras HV_82.8c
ā vṛṣṇivaṃśād vakṣyāmi HV_1.22c
ā śāpān naiva karhicit HV_8.12b
āśāṃ ca vicariṣyati HV_62.48b
āśirbhir anurūpābhir HV_92.56c
āśiṣaś ca śubhāḥ puṇyās HV_117.50c
āśīrvādāḥ prayujyante HV_5.38c
āśīviṣaviṣopamān HV_82.5*932:2b
āśīs tu puruṣaṃ dṛṣṭvā HV_117.49a
āśauce vartamānena HV_15.51c
āścarya ity abhihito HV_100.26a
āścaryaparvam akhilaṃ HV_113.82a
āścaryam āścaryam iti HV_50.25*639:2a
āścaryam iti te sarve HV_50.19a
āścaryam etal lokeṣu HV_100.75a
āścaryaśabdo nāsmāsu HV_100.78a
āścaryaś caiva dhanyaś ca HV_100.23c
āścaryaś caiva nānyo 'sti HV_113.75a
āścaryaṃ khalu devānām HV_100.22a
āścaryaṃ dṛṣṭavān asi HV_104.9b
āścaryaṃ dhanuṣo gṛhe HV_71.47b
āścaryaṃ paramaṃ devā HV_100.65a
āścaryaṃ paramaṃ viṣṇur HV_30.56a
āścaryaṃ paramaṃ viṣṇuḥ HV_100.78c
āścaryaṃ bhavatā vinā HV_70.36b
āścaryaḥ khalu lokānāṃ HV_100.44c
āścaryā cāsi bhūteṣu HV_100.49c
āścaryāś caiva dhanyāś ca HV_100.71c
āścaryeṇeha rūpiṇā HV_70.38b
āścaryo bhagavān eko HV_100.60c
āścaryo 'si bhavān eko HV_100.57ab*1121:7a
āśramasthānasaṃkulām HV_55.38f
āśramāṇāṃ nisargajñā HV_65.15c
āśramān atha grāmāṃś ca HV_23.163*401:19a
āśramāṃś caiva sarvaśaḥ HV_7.44*133:12b
āśrameṣu mahābhāgān HV_31.55a
āśritāḥ sarvayādavāḥ HV_109.20d
āśrite dve aparṇā tu HV_13.16*243:2a
āśliṣyete mahārāja HV_92.52*1066:1a
āśvāsayām āsa sakhīṃ HV_107.57*1180:2a
āsañ śubhānīndriyāṇi HV_32.37c
āsanasthaṃ tato viṣṇuḥ HV_79.16*881:2a
āsanasthaṃ yaduśreṣṭam HV_100.21c
āsanaṃ cāgnivarṇābhaṃ HV_46.5c
āsanaṃ lambhayām āsa HV_91.31ef*1041:2a
āsanāgryāṇi viviśur HV_95.12c
āsannaṃ viprakṛṣṭaṃ vā HV_116.1a
āsan pūrvayuge tāta HV_14.1a
āsan ye tuṣitāḥ surāḥ HV_3.52b
āsan vanecarāḥ kṣāntā HV_16.24c
āsan varṣasahasrāṇi HV_31.134a
āsan svāyaṃbhuve 'ntare HV_7.8d
āsasāda ca taṃ bālaṃ HV_79.17ab*882a
āsasāda mahātejā HV_9.73c
āsasāda mahābalaḥ HV_81.89d
āsasāda mahābāhuḥ HV_92.69ab*1071a
āsasāda sudurmatiḥ HV_85.48d
āsāṃ vilapamānānāṃ HV_77.19a
āsīc caitrarathir vīro HV_26.4a
āsīt kāśikulodvahaḥ HV_23.67b
āsīt kṛṣṇābhiṣeke hi HV_62.66c
āsīt trailokyavikhyātaḥ HV_32.10c
āsīt pañcavanaḥ putraḥ HV_23.100a
āsīt putro bṛhadrathaḥ HV_87.18b
āsīt pratijñā krūreyaṃ HV_5.6c
āsīt sahasrataḥ putro HV_10.77*230A:3a
āsīt sudharmaṇaḥ putraḥ HV_15.33a
āsīd ahīnagur nāma HV_10.77c
āsīd iyaṃ samudrāntā HV_6.39a
āsīd evaṃ tadā kila HV_6.9*116:4b
āsīd ailabilaḥ śrīmān HV_10.70*225:4a
āsīd ghorataraṃ mahat HV_79.17ab*884:4b
āsīd dṛḍharathasyāpi HV_23.40a*356:6a
āsīd dharmasya saṃgoptā HV_5.1a
āsīd bṛhadiṣoḥ putro HV_15.15*285a
āsīd rājā pratāpavān HV_43.49d
āsīd vatsaḥ pratāpavān HV_6.21b
āsīnaṃ caiva somena HV_70.27a
āsīn maruvasaḥ putraḥ HV_26.26a*427:2
āsīn mahiṣmataḥ putro HV_23.136*392:4a
āsureṇāntarātmanā HV_44.66d
āsedus te tatas tatra HV_10.48a
āse sārdhaṃ tanūjena HV_43.15c
āstāṃ goṣṭhacarau vīrau HV_96.47c
āstāṃ bhārye tayos tasmāj HV_27.3c
āstāṃ māṃ samudīkṣantau HV_70.14a
āstīko 'py āśramapadaṃ HV_118.9c
āste mīlitalocanaḥ HV_10.48*212:3b
āstraṃ pārjanyam uttamam HV_112.17d
āsthāya garuḍas tadā HV_110.10b
āsthāya tāmasīṃ vidyāṃ HV_108.82a
āsthāya timiraṃ mahat HV_30.18d
āsthāya bhrukuṭiṃ narāḥ HV_109.62d
āsthāya sa rathaṃ vīraḥ HV_88.3a
āsthitā garuḍaṃ hy ete HV_110.20c
āsthito garuḍaṃ devas HV_109.88a
āsthito garuḍaṃ devaḥ HV_113.8c
āsthito garuḍaṃ rāma HV_110.7c
āsthito yadunandanaḥ HV_108.63b
āsphoṭayantāv anyonyaṃ HV_74.21*830:3a
āsphoṭya bāhū rājendra HV_75.28ab*841:3a
āsyandā yavanās tathā HV_87.7*993:3b
āha cainaṃ sa govindaṃ HV_75.8*838:1a
āhatya gadayā mūrdhni HV_82.19*937:12a
āhatya duṃdubhīn sarve HV_84.17a
āhatya bāhunā bhūyo HV_111.5*1338:20a
āha tvā bhagavān brahmā HV_62.38a
āha māṃ satyabhāmā ca HV_113.9a
āhariṣyati rājendra HV_115.41c
āhariṣye maṇim iti HV_28.18c
āhartā cāgnihotrasya HV_21.2c
āhartā rājasūyasya HV_10.22c
āhavasthaḥ śayāno vā HV_46.22c
āhaveṣu mahatsu ca HV_62.80b
āha śakram idaṃ vacaḥ HV_3.108d*91:7b
āhāram ekaparṇena HV_13.17a
āhāraṃ dve pracakratuḥ HV_13.17*244b
āhāraṃ vadatāṃ vara HV_23.163*401:9b
āhāraḥ phalamūlāni HV_6.13a
āhicchatraṃ svakaṃ rājyaṃ HV_15.62a
āhukaś cāhukī caiva HV_27.18c
āhukaś caiva no rājā HV_109.28a
āhukas tvarito 'bravīt HV_109.33*1266:1b
āhukasya ca yāḥ striyaḥ HV_94.15d
āhukasya ca yāḥ striyaḥ HV_96.7b
āhukasya tu kāśyāyāṃ HV_27.25a
āhukaṃ prāha kṛṣṇas tu HV_109.33a
āhukaṃ vasudevaṃ ca HV_113.62a
āhukaṃ vinayānvitaḥ HV_95.9d
āhukīṃ cāpy avantibhyaḥ HV_27.24a
āhuko nṛpatir munim HV_96.23*1087:1b
āhutyāṃ hūyamānāyāṃ HV_9.4*164:1a
āhur vedavido viprā HV_31.9e
āhuḥ parasparaṃ sarve HV_88.33*1018:9a
āhūtā rukmiṇā te 'pi HV_89.14c
āhūto baladevas tu HV_89.24a
āhūya kāṃcid deveśaḥ HV_63.34*736:15a
āhūyedam uvāca ha HV_115.6b
āhṛto varuṇenāpi HV_115.17a
āhṛtya maṇikuṇḍale HV_97.29b
āhṛtya yadusiṃhārthaṃ HV_93.61c
āhṛtya yadusiṃhena HV_93.54a
āhvatis tasya cātmajaḥ HV_26.19*426:2b
āhvateḥ kaiśikaś caiva HV_26.19*426:3a
āhvayann iva yuddhe sa HV_113.19c
āhvānaṃ tatra saṃcakre HV_72.13a
āhvṛtiḥ kauśikaś caiva HV_80.10e
ikṣumatsu ca deśeṣu HV_62.54e
ikṣusasyā nikupyāś ca HV_59.54ab*698a
ikṣvākukulanandanaḥ HV_31.142b
ikṣvākukulavṛddhaye HV_10.70*224:2b
ikṣvākuṇā parityakto HV_9.43a
ikṣvākupramukhāś caiva HV_7.33c
ikṣvākur abhavat sutaḥ HV_9.38b
ikṣvākur jyeṣṭhadāyādo HV_9.18a
ikṣvākuvaṃśajo rājā HV_66.5c
ikṣvākuvaṃśaprabhavāḥ HV_10.79a
ikṣvākuś caiva nābhāgaś ca HV_9.1c
ikṣvākus tu vikukṣiṃ vai HV_9.41*180:1a
ikṣvākor bhūridakṣiṇam HV_9.38d
ikṣvākau saṃsthite tāta HV_9.43c
iṅgitaiś cāpi vīkṣantī HV_99.10c
icchanty anupabhuktāni HV_52.17a
icchan daheyaṃ pṛthivīṃ HV_5.13a
icchan rakṣāṃ jagannāthād HV_91.28*1039:2a
icchāmi puruṣarṣabha HV_111.9*1345:25b
icchāmi puruṣottama HV_110.46f
iccheyaṃ yuddhadurmadaiḥ HV_110.47d
ijyate yatra devaḥ sa HV_70.31c
ijyamānaṃ nirīkṣase HV_39.28d
ijyamānaṃ maharṣibhiḥ HV_39.20b
ijyaś ca devadeveśas HV_113.78*1540:2a
ijyo 'smābhir girir vane HV_59.27d
iḍā gargaśirās tathā HV_3.67b
iḍā jajña iti śrutiḥ HV_9.5d
iḍā sudyumnatāṃ gatā HV_9.14d
iḍāṃ dharmaparāyaṇām HV_9.9b
itarābhyāṃ samāhatya HV_111.5*1338:11a
itarā suṣuve tumbaṃ HV_10.58c
itaś cyutāś ca mānuṣyaṃ HV_17.8c
itas tataḥ saṃpatadbhir HV_112.75*1422:17a
iti kumbhāṇḍavacanaiś HV_106.32a
iti kṛṣṇasya janmedaṃ HV_25.17a
iti kṣipann anugato HV_85.39*971:4a
iti gopagaṇā vākyaṃ HV_61.20c
iti catvararathyāsu HV_95.8a
iti caritam idaṃ mahātmanām HV_118.51a
iti cintāsamāviṣṭaṃ HV_76.28*848:6a
iti tac chṛṇu kaurava HV_101.5d
iti tattvārthatatparam HV_100.86*1124:8b
iti tattvena vijñāya HV_100.86*1124:9a
iti tatrābhavat svanaḥ HV_110.72d
iti tatraiva buddhyā ca HV_108.3*1205:7a
iti tad vacanaṃ satyaṃ HV_12.40a
iti tasya prajāpateḥ HV_5.6b
iti teṣāṃ vacaḥ śrutvā HV_100.57ab*1121:4a
iti te samayaḥ kṛtaḥ HV_5.10d
iti dānavasattamāḥ HV_112.32*1379:4b
iti devavidaḥ prāhur HV_11.2e
iti dhyātvā haraḥ śīghraṃ HV_112.32*1379:12a
iti narapatir ātmavāṃs tadāsau HV_118.42c
iti niścitya cāpy aham HV_11.19b
iti nṛpatir adīnavikramas HV_118.42*1589a
iti pārikṣito rājā HV_113.83a
iti puruṣavarasya lāṅgaler HV_90.19a
iti paurātanī śrutiḥ HV_9.96*195:9b
iti paurāś ca taṃ dṛṣṭvā HV_88.33*1018:8a
iti prakārān dvātriṃśad HV_108.43c
iti pratiśrutaṃ pūrvam HV_112.107ab*1457:6a
iti prādhānyataḥ smṛtāḥ HV_98.2b
iti prītā yaduvṛṣā HV_95.7*1083:2a
iti budhyasva bhārata HV_104.15d
iti brahmānuśāsanam HV_11.37d
iti bruvantaṃ taṃ dṛṣṭvā HV_108.11cd*1214C:8a
iti bruvanto nṛpasattamās tadā HV_87.50*1005:5
iti bruvāṇaṃ rāmaṃ taṃ HV_110.46*1315a
iti bruvāṇaṃ samare HV_37.46*517:8a
iti matvā tadā kṛṣṇaḥ HV_112.30*1372:2a
iti matvā virūpākṣo HV_112.29*1371:3a
iti matvā śamaṃ vrajet HV_22.38d
iti mām abravīt satyā HV_113.10*1494a
iti me dhīyate matiḥ HV_106.57d
iti me vartate matiḥ HV_12.8d
iti rorūyate bhṛśam HV_77.38d
iti vaṃśaḥ samāpyate HV_24.24*408:2b
iti vaṃśaḥ samāpyate HV_98.27d
iti vācaś caranti hi HV_113.59d
iti vijñāpitas tena HV_113.43*1509:1a
iti vijñāpitas tais tu HV_92.16*1065a
iti vidyādharoragāḥ HV_61.36b
itivṛttaiś ca bahubhiḥ HV_43.16c
iti vyomni vyavasthitā HV_13.30b
iti śrutvā vacas tathyam HV_89.42a
iti śrutvā sa kaṃsasya HV_46.2*573:2a
iti ṣaṣṭisahasriṇaḥ HV_10.48*212:4b
iti saptarṣayaḥ sarve HV_75.39c
iti sargaḥ sanātanaḥ HV_1.19d
iti sarvān samādiśya HV_108.97*1255:5a
iti saṃcintya bhagavān HV_74.24*832:3a
iti saṃcoditaḥ kṛṣṇo HV_110.42a
iti saṃbodhayan kṛṣṇam HV_96.71a
iti saṃbhāṣya māṃ snehāt HV_102.20a*1127:16
iti saṃstūya govindaṃ HV_97.42a
iti stutvā jagannāthaṃ HV_67.52*773:8a
iti stutvā jagannāthaṃ HV_111.7*1340:22a
iti stutvā bahuvidhaṃ HV_76.46*854A:8a
iti snehād abhāṣata HV_8.4b
itihāsasamanvitam HV_115.2b
itihāsaṃ tam ṛṣiṇā HV_118.4c
itihāsaṃ purātanam HV_15.66b
itihāsaṃ purātanam HV_113.82*1545:7b
itīndro deśinīm adāt HV_9.83*190:3b
itīritāṃ giriṃ śrutvā HV_34.47*501:10a
ito yāhi vṛthāvṛddha HV_81.79*919:12a
ito vayaṃ gamiṣyāmo HV_19.26a
ity ato 'nantaraṃ tatra HV_99.34*1112a
ity ambupatinā prokto HV_45.31a
ityarthaṃ cāham āgataḥ HV_46.19b
ity ādāya kare putraṃ HV_51.13ab*642:4a
ity uktavantaṃ kaṃsaṃ sā HV_48.43*614a
ity uktavantaṃ tam aham HV_11.28a
ity uktavantaṃ tam ahaṃ HV_12.18a
ity uktas tau pariṣvajya HV_79.0*876:11a
ityuktaṃ bāṇayuddhaṃ te HV_113.79a
ity uktaḥ puṇḍarīkākṣo HV_91.38a
ity uktaḥ śūlapāṇiḥ sa HV_37.48*518:26a
ityuktaḥ sa tu kṛṣṇena HV_85.61a
ity uktaḥ sa nirākrāman HV_9.93a
ity uktaḥ sa smitaṃ kṛtvā HV_101.1*1125Aa
ity uktaḥ sa smitaṃ kṛtvā HV_101.15a
ityuktaḥ so 'dhirūḍhas tu HV_113.5c
ity uktā pitṛbhiḥ sā tu HV_13.34a
ity uktā sā tathā cakre HV_83.49*958:1a
ity uktā sā tadā devī HV_92.52*1066:5a
ity uktās tatyajur viprās HV_118.19c
ity ukto rocayām āsa HV_89.21c
ity ukto vibhunā rājā HV_23.31a
ity ukto 'haṃ bhagavatā HV_13.1a
ity uktvā garuḍe gate HV_95.4b
ity uktvā tvaramāṇā sā HV_108.11a
ity uktvātha punar vākyaṃ HV_62.10ab*721A:20a
ity uktvā darśayām āsa HV_85.31*968:7a
ity uktvā devadeveśaṃ HV_45.46*570:1a
ity uktvā devadevo 'pi HV_112.49*1401:5a
ity uktvā dhanur ādade HV_79.16*881:6b
ity uktvā dhanur ādāya HV_81.79*919:15a
ity uktvā nārade yāte HV_46.20a
ityuktvā niśitaṃ bāṇaṃ HV_88.7ab*1011:5a
ity uktvāntaradhīyata HV_11.41d
ity uktvā pañcaviṃśatyā HV_81.79*919:26a
ity uktvā bhagavān devas HV_14.11e
ity uktvā bhagavān devas HV_19.12e
ity uktvā bharatarṣabha HV_85.32b
ity uktvā mantrapūtais taiḥ HV_5.15ab*106:4a
ity uktvā yādavān sarvān HV_113.70ab*1534a
ity uktvā ramayām āsa HV_108.10*1211a
ity uktvā varuṇaṃ devo HV_113.44cd*1512:2a
ity uktvā virarāmaiva HV_65.96*756a
ity uktvā saptarātreṇa HV_107.66a
ity uktvā sa śirobhis tu HV_56.34*682:7a
ityuktvā sā dadau tasmai HV_91.59*1064:4a
ity uktvā sumahānādaṃ HV_111.5*1338:26a
ity uktvāspoṭanaṃ cakre HV_72.24*820:3a
ity uktvaikena hastena HV_61.29ab*713:1a
ity uvāca tato hṛṣṭā HV_107.42c
ity uvāca purā vyāsas HV_97.41a
ity uvāca sa rājānaṃ HV_28.12*435B:6a
ity ūcur dānavās tada HV_108.18*1220:2b
ity ūcur yādaveśvarāḥ HV_82.19*937:14b
ity ūcus te parasparam HV_5.15ab*106:1b
ity etad ākhyānam udāhṛtaṃ vaḥ HV_118.50a
ity etad bhadram astu te HV_115.34d
ity etān puruṣaḥ sarvān HV_30.53a
ity etā vāsudevasya HV_31.148*482A:17a
ity ete 'nāgatātītā HV_7.46*138:6a
ity ete pitaro devā HV_13.60*275:2a
ity ete pauravāḥ smṛtāḥ HV_15.35*291:3b
ity evam anuśuśruma HV_6.13d
ity evam anuśuśrumaḥ HV_1.35d
ity evam āśvāsayato HV_118.1a
ity evam āhvayām āsa HV_89.36a
ity evam uktaḥ kumbhāṇḍaḥ HV_106.38a
ity evam uktaḥ kṛṣṇas tu HV_109.24a
ityevam uktaḥ kṛṣṇena HV_113.41*1505:1a
ity evam uktaḥ prahasan HV_106.14a
ity evam uktaḥ prahasan HV_106.21a
ityevamuktaḥ prahasan HV_113.41a
ity evam uktā vacanaṃ HV_107.44a
ity evam ukte kṛṣṇena HV_109.32a
ity evam ukte vacane HV_107.47a
ity evam ukte vacane HV_107.57a
ity evam ukte vacane HV_108.89a
ity evam ukte vacane HV_109.46a
ity evam ukte vacane HV_109.57a
ity evam ukte vacane HV_109.70a
ity evam ukte vacane HV_109.76a
ity evam ukte vacane HV_110.66a
ity evam ukte vacane HV_111.7e
ity evam uktvā prahasan HV_110.59a
ity evam uktvā vacanaṃ HV_112.62a
ity evam uktvā sa divaṃ jagāma ha HV_100.85*1123:8
ity evam uktvā sarathaḥ HV_108.80a
ity evam ūcus te 'nyonyaṃ HV_109.15a
ity evaṃ uktāṃ rudatīṃ HV_107.39a
ity evaṃ cintayitvā tu HV_87.77*1010:11a
ity evaṃ tā rudantyaś ca HV_109.9a
ity evaṃ bāṣpapūrṇākṣī HV_107.30a
ity evaṃ yācito muniḥ HV_10.19*201b
ity evaṃ yācito varaḥ HV_3.63d
idam atyadbhutaṃ karma HV_90.15a
idam atyadbhutaṃ sarvaṃ HV_65.31ab*743:3a
idam antaram ity eva HV_19.17a
idam antaḥpuraṃ deva HV_113.1*1485:12a
idam apy aparaṃ bhūyaḥ HV_104.22*1141:1a
idam apy aparaṃ manye HV_65.35*745:1a
idam astraṃ mahāghoraṃ HV_113.24a
idamāha janārdanam HV_88.7ab*1011:1b
idam āha nṛpātmajan HV_10.15*200b
idam āha priyaṃvadaḥ HV_61.26d
idam eva paraṃ śreyo HV_104.22*1141:9a
idam evaṃvidhaṃ kṛtvā HV_109.7a
idaṃ karma tvayā kṛṣṇa HV_109.42a
idaṃ kaliyugaṃ viddhi HV_85.59c
idaṃ kiṃ tv iti saṃbhrāntāḥ HV_56.19ab*679a
idaṃ kiṃ nv iti saṃtrastāḥ HV_50.25a
idaṃ cakraṃ samudyatam HV_112.109b
idaṃ ca vākyasaṃdarbha+ HV_17.11a
idaṃ covāca rājānaṃ HV_85.31*968:1a
idaṃ japan mahābāho HV_104.22*1141:6a
idaṃ jātaṃ halāyudha HV_110.13d
idaṃ tad iti yādavaḥ HV_68.14*778b
idaṃ tava balaṃ rājan HV_85.31*968:5a
idaṃ tu kaṣṭaṃ yaj jantuḥ HV_48.41*613:2a
idaṃ tu te kāryatamaṃ HV_107.56a
idaṃ tu satyaṃ sakalaṃ nṛpottamā HV_100.85*1123:7
idaṃ tu sumahatkaṣṭaṃ HV_109.30a
idaṃ tṛtīyaṃ vakṣyāmi HV_7.14c
idaṃ te satataṃ saumya HV_77.7a
idaṃ narahayaṃ yuddham HV_67.54c
idaṃ purāṇaṃ paramaṃ HV_31.13*458:3a
idaṃ provāca paulomī HV_92.52*1066:2a
idaṃ provāca bhagavān HV_100.15*1118:1a
idaṃ provāca śakraṃ taṃ HV_91.38*1044:1a
idaṃ bhagavate tvayā HV_8.11d
idaṃ mahākāvyam ṛṣer mahātmanaḥ HV_118.43a
idaṃ yajñiyam ātithyaṃ HV_39.25c
idaṃ rūpaṃ na śobhate HV_8.31b
idaṃ vacanam abravīt HV_29.9d
idaṃ vacanam abravīt HV_102.7d
idaṃ vacanam abravīt HV_102.20d
idaṃ vacanam abravīt HV_109.38b
idaṃ vacanam abruvan HV_75.9d
idaṃ vacanam abruvan HV_92.31d
idaṃ vacanam abruvan HV_109.58d
idaṃ vacanam uttamam HV_85.53d
idaṃ vanaṃ nadī ceyaṃ HV_55.54*674:2a
idaṃ śṛṇvan narādhipa HV_22.45d
idaṃ samutthitaṃ ghoraṃ HV_85.25a
idānīm anyathā vṛttaḥ HV_88.33*1018:5a
idṛśaḥ kāmasaṃkāśo HV_99.35c
indirākucapāṭīra+ HV_1.0*19:1a
indirānandakandaḷam HV_1.0*21:1b
indīvarakaḷaśyāmaṃ HV_1.0*21:1a
indrakūṭaś ca nāmataḥ HV_103.15b
indraketupratīkāśaḥ HV_93.15c
indracāpaghanopamam HV_59.57*699:2b
indrajit sasrvajic caiva HV_3.68a
indratāpanavātāpī HV_31.76a
indradyumnasaraḥ prati HV_93.54d
indradyumno hataḥ kopād HV_97.6a
indrayāṇīva dehinaḥ HV_22.1*331b
indraś ca tridaśaiḥ sārdhaṃ HV_48.17*601:2a
indrasenā yato garbhaṃ HV_23.99c
indras tasmai punar hatvā HV_21.37*328:3a
indrasya vṛṣabhūtasya HV_9.44*183:1a
indraṃ putro nihantā te HV_3.100c
indraṃ samupanṛtyanti HV_34.8c
indraḥ kruddho 'harad ratham HV_22.8*335b
indraḥ sthānaṃ tathottamam HV_21.36b
indrāc caiva dhanaṃjayaḥ HV_24.23d
indrāṇīm arcayiṣyantī HV_87.32a
indrāṇyā dharṣaṇād dvijaiḥ HV_22.2*334:1b
indrād avarajo 'bhavat HV_32.5d
indrādīnāṃ divaukasām HV_106.60*1158:3b
indrāśanir ivendreṇa HV_91.44*1049:15a
indreṇa saha saṃgrāmaṃ HV_77.27a
indrotaṃ śaunakaṃ rājā HV_22.11c
indro bhavāmi dharmeṇa HV_21.20c
indro mārutavartmani HV_37.48*518:17b
indro yaḥ pūrvajanmani HV_2.14cd*39:3b
indro vivasvān pūṣā ca HV_8.35*158:6a
indro 'si tāta bhūtānāṃ HV_21.25a
imam artham anarthavat HV_5.11d
imam arthaṃ yathaiva tat HV_108.98*1259:7b
imaṃ te pitaraṃ vṛddhaṃ HV_77.54a
imaṃ deśaṃ samāgamya HV_106.8*1149a
imaṃ nārāyaṇaṃ hatvā HV_38.16c
imaṃ me priyadarśane HV_83.48b
imaṃ ślokaṃ mahārthaṃ tvaṃ HV_18.30a
imaṃ salilasaṃkledaṃ HV_43.41c
imāni maṇiratnāni HV_92.10a
imān prāṇeśvarān gṛhya HV_47.27a
imāny āsan narādhipa HV_16.19b
imām avasthāṃ nītā tvaṃ HV_107.36c
imām avasthāṃ nītāsi HV_107.38c
imām avasthāṃ nīto 'pi HV_108.96a
imām avasthāṃ paśyantyaḥ HV_77.4a
imāś codāharanty atra HV_27.19a
imās te kiṃ kariṣyanti HV_77.53a
imāṃ ca māyāṃ gṛhṇīṣva HV_35.69a
imāṃ mithyābhiśastiṃ yaḥ HV_28.45a
imāṃ visṛṣṭiṃ vijñāya HV_26.28a
imāṃ hi sṛṣṭiṃ dakṣasya HV_2.56a
imāḥ samabhigacchanti HV_100.45c
ime te kuṇḍale deva HV_91.59c
ime te pṛthivīpālāḥ HV_81.10a
ime te brahmaṇā sārdhaṃ HV_40.37c
ime tvā sapta munayaḥ HV_40.40a
ime tvāṃ tvarayantīha HV_49.12c
ime tvāṃ brahmaviduṣo HV_40.38a
ime no bāndhavās tāta HV_56.28a
imau ca bālakau mahyaṃ HV_8.11a
imau te śravaṇau śūnyau HV_77.8a
imau nipatitau bhūmau HV_51.30c
iyam apy āgatā gaṅgā HV_43.27ab*548a
iyam apy āyatāpāṅgī HV_43.27a
iyaṃ ca tvāṃ saric chreṣṭhā HV_43.40a
iyaṃ ca māthurī bhūmir HV_84.5a
iyaṃ dvāravatī nāma HV_86.6a
iyaṃ hi prakṛtir doṣais HV_113.39a
iyaṃ hi vedārthagatiḥ sanātanī HV_100.85*1123:5
iyeṣa balavān hayaḥ HV_67.32b
irāvatyāṃ mahābhojāv HV_97.9a
irā vṛkṣalatāvallīs HV_3.92a
iriṇaṃ tadvanaṃ sarvaṃ HV_67.10a
iriṇaṃ samapadyata HV_53.19b
ilā nāma tu yasyāsīt HV_23.45a
ilvalaḥ khasṛmas tathā HV_3.77d
iṣa ūrjas tanūpaś ca HV_7.17a
iṣīkāstambam āsādya HV_20.38c
iṣusāhvā nikumbhāś ca HV_59.54a
iṣṭadharmeṣu lokeṣu HV_78.12c
iṣṭaś cāsīn mahātmanaḥ HV_23.117d
iṣṭaṃ dānaṃ tapo nāma HV_117.48a
iṣṭe deśe nyaveśayat HV_94.23d
iṣṭyāṃ bharatasattama HV_9.4b
iṣṭvā yajñaiḥ sa dharmavit HV_23.109*382:3b
iha tvaṃ jātasaṃvṛddho HV_65.77a
iha tv āste trinayanaḥ HV_106.56a
iha tvāṃ nābhijānāti HV_99.21c
iha dharmārthakāmānāṃ HV_117.50a
iha loke paratra ca HV_113.82ab*1542:3b
iha saṃpatito bhuvi HV_100.80b
iha sauhṛdatāṃ yātu HV_62.84c
ihāpi yaśasā yuktas HV_78.10c
ihāsmān vākyam abravīt HV_92.32b
ihaiva mābhigacchasva HV_83.28c
ihaiva līyatāṃ tāvaj HV_111.9*1347:3a
īkṣamāṇaḥ sahasreṇa HV_62.10ab*721:4a
īje kratuśataiḥ puṇyaiḥ HV_31.141a
ījyo yajñaraso 'vyayaḥ HV_36.7d
ītayaḥ praśamaṃ jagmur HV_62.63c
ītiṃ vṛkānāṃ dṛṣṭvā tu HV_53.1a
īdṛśaṃ bhayam āgatam HV_77.31d
īdṛśaṃ hy abhavat tatra HV_60.18*702a
īdṛśo janitaḥ sutaḥ HV_66.7d
īdṛśo na hi rājendra HV_9.51*186:5a
īpsitaṃ kiṃ tvayā prāptaṃ HV_106.21*1152:2a
īpsito vā yatha ko 'pi HV_107.28*1171:1a
īyatuḥ svapitur gṛhān HV_80.1*892A:2b
īrayan mukhaniḥśvāsair HV_36.51c
īśā bhavantas tasyeti HV_96.3c
īśo na sma vyakampata HV_36.30b
īśvarasya hi tasyemāṃ HV_32.2a
īśvaraṃ sakaleśvaram HV_65.100*757:2b
īśvaraṃ sakaleśvaram HV_66.35*763:1b
īśvaraḥ pakṣivāhanaḥ HV_93.8b
īśvaraḥ sa mahābalaḥ HV_87.27d
īśvarā dīrghacakṣuṣaḥ HV_7.44*133:9b
īśvarānucaro hariḥ HV_94.16d
īṣat tamaḥ saṃvṛtāsu HV_68.2c
īṣad vigāhamānāyāṃ HV_68.9c
īṣāmātrogradaṃṣṭrāsyaṃ HV_50.20*637:19a
īhante kāṣṭhaśaṅkubhiḥ HV_117.34b
īhayāsukhino lokā HV_116.25c
īhāmṛgagaṇākīrṇaṃ HV_33.4a
īhāmṛgagaṇākīrṇāṃ HV_36.23c
uktas tasmād adhokṣajaḥ HV_96.32d
uktaḥ saṃrabdhayā vācā HV_43.21c
uktā ca tatra tābhiḥ sā HV_107.16*1165:5a
uktāni bharataśreṣṭha HV_6.49*124:1a
uktāś ca yasmād yuṣmābhiḥ HV_12.34a
uktās te vistarāḥ sarve HV_113.73c
ukto 'dya vacanaṃ priyam HV_106.35d
ukto 'yaṃ harivaṃśas te HV_115.1a
uktvā cāntarhitā kṣipraṃ HV_107.85c
uktvā sthapatayas tadā HV_86.15b
ukthasya ca mahātmanaḥ HV_10.77*229:3b
uktho nāma sa dharmātmā HV_10.77*229:2a
ukthyaṃ bṛhadrathaṃ caiva HV_104.17c
ugrasena iti khyāto HV_44.60c
ugrasenapurogamāḥ HV_79.26d
ugrasenapurogamāḥ HV_86.8d
ugrasenamate tiṣṭhan HV_48.17*603a
ugrasenasutasya vai HV_46.2d
ugrasenasutaṃ bhuvi HV_45.4b
ugrasenasutaḥ kaṃsaḥ HV_96.26a
ugrasenasutāyātha HV_48.21a
ugrasenasute śānte HV_67.63a
ugrasenasuto rājā HV_65.11c
ugrasenas tu kṛṣṇasya HV_78.1a
ugrasenas tv ayaṃ śocyo HV_66.7a
ugrasenasya ca tadā HV_76.43*852:1a
ugrasenasya rakṣārthaṃ HV_96.28c
ugrasenasya rūpeṇa HV_73.18c
ugrasenasya hastipa HV_73.36b
ugrasenahite sthitaḥ HV_80.5b
ugrasenaṃ ca rājānaṃ HV_95.5a
ugrasenaṃ dadarśa ha HV_81.79*919:1b
ugrasenaṃ narapatiṃ HV_86.76a
ugrasenaṃ na saṃśayaḥ HV_68.33d
ugrasenaṃ puraskṛtya HV_81.52*912:1a
ugrasenaṃ puraskṛtya HV_95.17c
ugrasenaṃ prabhāṣitum HV_81.79*919:21b
ugrasenaṃ vicetasam HV_77.47b
ugrasenaṃ viṃśatibhiḥ HV_81.84ab*922:10a
ugrasenaṃ samājaghne HV_81.84ab*922:2a
ugrasenaḥ sahāpatyo HV_27.30a
ugrasenātmaje kaṅke HV_87.46c
ugrasenādayaste ca HV_109.64*1280:2a
ugrasenānugau bhūtvā HV_79.40c
ugraseno dhanuṣpāṇir HV_81.84ab*922:8a
ugraseno 'bhavad rājā HV_80.6c
ugraseno 'bhiṣiktaś ca HV_83.11c
ugraseno mahātejāḥ HV_78.16ab*865:1a
ugraseno mahīpatiḥ HV_78.40b
ugraseno yadūn gṛhya HV_78.16c
ugraseno yayau rājā HV_94.14c
ugrāyudhas tu durbuddhiḥ HV_15.36*292:1a
ugrāyudhasya dāyādaḥ HV_15.35*291:1a
ugrāyudhasya rājendra HV_15.38c
ugrāyudhaḥ kasya sutaḥ HV_15.30a
ugrāyudhaḥ sa cotsikto HV_15.29a
ugrāyudhena yasyārthe HV_15.28c
ugrā hiṃsāvihārāś ca HV_16.15c
ugreṇa tapasā tasyāḥ HV_26.18a
ugreṇa pṛthivīṃ jitvā HV_23.141c
ugreṇa vidhinā jitā HV_23.144d
ugre paramadurdharṣe HV_112.38c
uccāvacāni bhūtāni HV_1.36a
uccaiḥśravasam aśvānāṃ HV_4.8c
ucchritaṃ kāñcanaṃ mahat HV_93.39d
ucchritena samīpataḥ HV_47.44b
ucchritenāgrahastena HV_36.55a
ucchritaiḥ śyāmaparvabhiḥ HV_57.6b
ucchvasantīva parvatāḥ HV_54.9d
ujjahārārisūdanaḥ HV_30.1*449:10b
ujjahārārisūdanaḥ HV_30.11d
ujjahārārṇavān mahīm HV_65.40d
ujjānaka iti smṛtaḥ HV_9.52d
utāho vibhramo mama HV_108.11cd*1214:10b
utkarṇaṃ mṛgasaṃghaṃ ca HV_52.7*654:2a
utkarṇo naṣṭacetās tu HV_67.36c
utkalaś ca gayaś caiva HV_9.15c
utkalasya trayaḥ putrās HV_9.20*169Aa
utkalasyottarā rājan HV_9.16a
uttaṅkas tu varaṃ prādāt HV_9.76a
uttaṅkasya niyogād vai HV_9.65c
uttaṅkaṃ darśayām āsa HV_9.75c
uttaṅkena mahātmanā HV_9.61b
uttamaś ca hayendrāṇāṃ HV_67.20c
uttamas tvaṃ ca martyeṣu HV_60.6c
uttamas tvaṃ ca martyeṣu HV_60.6*700:2a
uttamas tvaṃ ca martyeṣu HV_60.7c
uttamaṃ patitaṃ raṇe HV_91.57*1061:2b
uttamaṃ vapur āsthitaḥ HV_32.31b
uttamākhyas tāmasaś cā+ HV_7.4cd*126a
uttamāgārikāś cānye HV_74.13a
uttamāṅgagatās tasya HV_61.49a
uttamā ca pṛthivyāṃ vai HV_86.29a
uttamāstraṃ mahāpātaṃ HV_91.55*1059:5a
uttamaujāś ca śalyaś ca HV_81.45a
uttarasyāṃ tathā diśi HV_27.23b
uttarasyāṃ diśi tathā HV_7.8a
uttaraṃ nagaradvāram HV_81.43a
uttaraṃ naravāhanaḥ HV_34.18d
uttaraṃ nṛpateḥ sutaḥ HV_78.44b
uttarānte samudrasya HV_30.18a
uttarān sa kurūn prāpya HV_21.7a
uttarāpathadeśasya HV_9.40c
uttarāṃ ca dhanādhipaḥ HV_38.68d
uttarāṃ diśam atyarthaṃ HV_93.16a
uttarāṃ diśam āśritya HV_86.0*980:6a
uttare jāhnavītīre HV_21.9*320a
uttareṇa gires tadā HV_12.5d
uttasthur apariśrāntāḥ HV_37.2c
uttasthuḥ prītamanasaḥ HV_60.19c
uttasthau ca raṇād viṣṇur HV_38.33*525:6a
uttānapādaṃ jagrāha HV_2.7a
uttānapādāc caturaḥ HV_2.7c
uttānapādo 'janayat HV_2.9c
uttānaśāyinaṃ dṛṣṭvā HV_68.18a
uttārayitum arhasi HV_69.17d
uttiṣṭha gaccha durmedhe HV_51.24a
uttiṣṭhata iti bruvan HV_36.55d
uttiṣṭhati vraje tasmin HV_53.13c
uttiṣṭhatu bhavāñ śīghraṃ HV_109.75a
uttiṣṭhad udakāt sarpo HV_56.4c
uttiṣṭha naraśārdūla HV_77.58a
uttiṣṭhamānaḥ śuśubhe HV_53.14a
uttiṣṭha śatapatrākṣa HV_40.41a
uttiṣṭhottiṣṭha bāhūnām HV_106.17a
uttiṣṭhottiṣṭha bhadraṃ te HV_85.60*977:11a
uttiṣṭhottiṣṭha bhadraṃ te HV_107.25a
uttiṣṭhottiṣṭha vatseti HV_48.44c
utthāpya taṃ pariṣvajya HV_99.49*1114:9a
utthāya ca hṛṣīkeśo HV_111.5*1338:27a
utthāyāpaśyata tadā HV_112.75*1422:10a
utthitāś caiva sarvatra HV_87.30*999:6a
utthitāṃ pṛthivītalāt HV_87.34d
utpatadbhir ivoragaiḥ HV_81.18d
utpatadbhiś ca gaganaṃ HV_35.4c
utpateyur athākāśaṃ HV_43.74c
utpattiś ca nirodhaś ca HV_2.53a
utpattiṃ vistareṇaiva HV_3.1c
utpatya cāsakṛt pādaiḥ HV_67.37a
utpatyotpatya gaganāt HV_61.41c
utpatsyati pumān nīca HV_73.34a
utpannadoṣaprabhavaḥ HV_106.57a
utpannamātraś covāca HV_35.51a
utpannasya pṛthivyāṃ tu HV_13.35cd*259a
utpannasya ruroḥ śṛṅgaṃ HV_22.38*344a
utpannaṃ kumudaṃ caiva HV_98.15c
utpannān sapta mānasān HV_3.96b
utpannā ye kṛtayuge HV_117.20a
utpannā ye svadhāyāṃ tu HV_13.61c
utpannā vāci dharmeṇa HV_2.8c
utpannās tridivaukasaḥ HV_43.47d
utpannāṃ mānavā bhuvi HV_48.36*612Ab
utpannāṃ mānavā bhuvi HV_96.14ab*1086b
utpannāḥ pitṛkanyāyāṃ HV_22.0*330a
utpapāta gṛhītvā sā HV_108.6c
utpapāta rajaś cāpi HV_81.92c
utpapāta rathād vīro HV_88.23c
utpapātāśu śayanāt HV_42.24c
utpalāni ca nīlāni HV_59.41c
utpāṭya parvatān eṣa HV_107.76c
utpāṭya balināṃ varaḥ HV_89.45b
utpāṭya yamadaṇḍavat HV_64.20b
utpāṭyāropayāmāsa HV_92.65c
utpātā hy atra dṛśyante HV_51.33c
utpātā hy atra dṛśyante HV_106.51*1157:1a
utpādayām āsa tadā HV_20.44a
utpādya tvaṃ vasūñ śīghraṃ HV_43.45a
utpetuḥ sahasā khebhyo HV_109.13c
utphullāmbujapatrākṣa HV_31.61a
utsaṅge putragṛddhinī HV_77.41b
utsannasatyasaṃyogaṃ HV_43.60c
utsannasaṃcayatṛṇo HV_52.15c
utsasarja mahārṇavaḥ HV_86.38d
utsahante narādhipāḥ HV_41.12d
utsāhanāśāt sarve vai HV_109.67c
utsiktaṃ pañcabhiḥ śaraiḥ HV_23.150*396:24b
utsṛjasva mahābhuja HV_86.25b
utsṛjya mathurām āśu HV_85.35c
utsṛjya sahasā śakraḥ HV_37.46*517:22a
utsṛjya sahasā śakro HV_37.46*517:19a
utsṛjya sāgare vāsaṃ HV_55.49a
utsṛjyotsṛjya gacchanti HV_112.8c
utsekād dṛśyate nāśo HV_106.51*1157:8a
utsraṣṭum iha toyarāṭ HV_86.34b
udakpravaṇasaṃśliṣṭaṃ HV_72.4c
udagacchad divākaraḥ HV_70.3d
udagāyanam apy agnāv HV_13.67c
udagrāgratanūruhaḥ HV_68.21d
udatiṣṭhat punas toyād HV_70.29c
udatiṣṭhad dhṛṣīkeśaḥ HV_40.42c
udatiṣṭhad vrajaḥ sarvaḥ HV_53.12c
udatiṣṭhan mahānādas HV_109.57a*1272:3a
udatiṣṭhan mahān ṛṣiḥ HV_23.163*401:25b
udapāneṣu śobhanāḥ HV_60.11d
udabhārasahāḥ sarve HV_72.9c
udayāstagacakreṇa HV_34.21a
udayāstamayāv iha HV_3.57b
udareṣu navābhrāṇāṃ HV_54.16c
udare sudṛḍhaṃ vraje HV_51.36ab*648b
udānordhvaṃ śarīriṇaḥ HV_30.48d
udāno vyāna eva ca HV_30.47d
udāyir janayām āsa HV_23.109*382:20a
udāyiḥ sa mahāyaśāḥ HV_23.109*382:19b
udāradhīḥ sutaṃ bhadrā+ HV_2.14cd*39:4a
udīkṣamāṇāv anyonyaṃ HV_70.30c
udīkṣya niyatendriyāḥ HV_92.31b
udīcīṃ kauravarṣabha HV_102.23d
udīcyā madhyadeśasthāḥ HV_31.148*482A:6a
udīcyāṃ diśi durdharṣaṃ HV_4.14c
udīcyaiś ca mahāvīryaiḥ HV_81.98a
udaikṣata tato 'hasat HV_108.56d
udgātā prathamartvijām HV_44.11d
udgātrāntro homaliṅgaḥ HV_31.25a
udgīthāya namo deva HV_111.7*1340:7a
uddiśya devān utsṛṣṭaṃ HV_20.33c
uddeśato dharmaśīlāḥ HV_117.6a
uddeśena naraśreṣṭha HV_117.25c
uddhataḥ svena tejasā HV_34.30b
uddhartuṃ govraje satyaṃ HV_65.31ab*743:2a
uddhavo devabhāgasya HV_24.25a
uddhavo vasudevaś ca HV_86.77ab*989:1a
uddhūtānīha sarveṣāṃ HV_66.22a
uddhūtaiś ca mahāvātaiḥ HV_43.32a
uddhṛtā pṛthivī devī HV_31.30c
udbhrāntahariṇāpaṅgī HV_108.11cd*1214:13a
udyacchann eva sahasā HV_48.28c
udyatas tasya dharmātmā+ HV_26.6*422a
udyatasyeva sūryasya HV_76.17c
udyataṃ ghoradarśanam HV_6.6d
udyataṃ dviṣatāṃ hetor HV_33.13a
udyataḥ kila pāpakṛt HV_67.50b
udyatāyudhanistriṃśāḥ HV_38.30c
udyate vāruṇāstre tu HV_112.23a
udyadbhāskaravarṇābhas HV_93.42a
udyann iva niśākaraḥ HV_110.7d
udyamya ca paraśvadhān HV_108.53b
udyamyottamatejasam HV_34.36b
udyānavanamukhyāni HV_93.2a*1074a
udyānavanasaṃpannā HV_44.55a
udyānavanasaṃbādhāṃ HV_93.4a
udyānāni śilāḥ śailā HV_109.59a
udyāneṣu vicitreṣu HV_79.39*887:1a
udyāneṣu samantataḥ HV_109.36d
udyānair upaśobhitā HV_86.46b
udyogaṃ vipulaṃ cakrur HV_33.1c
udvamañ śoṇitaṃ bahu HV_91.45*1051A:7b
udvartayiṣyan yadupuṃgavānām HV_112.27*1369:17
udvahat putrakāraṇāt HV_114.15b
udvahāmi na saṃśayaḥ HV_87.39*1003:27b
udvāsayati darpitaḥ HV_44.24d
udvāhayantīṃ vedikāyāṃ HV_9.90*192:3a
udvegam agamat kaṃsaḥ HV_65.1c
unaṣoḍaśavarṣāś ca HV_116.11c
unnanāda ca siṃhavat HV_89.44d
unnidrāmbujavaktrakam HV_48.17*604:7b
unmathya salilād asmād HV_79.14*880a
unmathya sahasā kṛṣṇaḥ HV_87.41c
unmārgānītamārgā sā HV_83.39c
unmimeṣa tadā muniḥ HV_10.48*212:5b
unmukho nityavitrastaḥ HV_16.23a
unmūlān atha vṛkṣāṃs tān HV_2.37a
upagamya janārdanaḥ HV_95.9b
upagamyābravīd etān HV_2.38c
upajahrus tatas tasmai HV_83.21a
upatasthur mahābalam HV_31.58d
upatasthur munigaṇā HV_35.24c
upatasthuḥ kulaprāgryā HV_86.2c
upatasthuḥ kṣudhārditāḥ HV_5.40*111:1b
upatasthuḥ sahāpsarāḥ HV_48.17d
upatasthuḥ suragaṇān HV_34.33c
upatasthe gajaṃ hitvā HV_62.8c
upatasthe gadāgrajam HV_86.64b
upatasthe mahātmānaṃ HV_40.8c
upadānavī sutāṃl lebhe HV_23.47a
upadānavī hayaśirāḥ HV_3.71c
upadiṣya ca bhāryāyai HV_19.12*310:2a
upadevyāṃ ca jajñire HV_25.7*418:2b
upaninyur mahābhāgāṃ HV_23.79c
upaninyus tatas tāni HV_92.8c
upaninye janārdane HV_103.2b
upanītottaracchadāḥ HV_72.7b
upanīya payo ghṛtam HV_69.29d
upapraikṣata tejasvī HV_85.17c
upaplutekṣaṇāṃ nityaṃ HV_69.10a
upabāhyakasṛñjayyāṃ HV_27.5c
upabhogena śāmyati HV_22.37b
upabhogaiḥ parityaktaṃ HV_55.44a
upamadgus tathā madgur HV_24.9a
upayāsye sanātanam HV_42.13*542:12b
upayujya ca gāṃ sarve HV_16.13a
upayujyanta bhārata HV_16.12d
upayeme mahābāhur HV_88.40c
upayeme vidhānena HV_18.23*306a
upayeme hṛṣīkeśaḥ HV_88.43c
upariṣṭāt tathā sūryaḥ HV_50.19*634:5a
uparyupari tatrāpi HV_62.29a
upalabhya yathāvidhi HV_86.15d
upaviṣṭaṃ tato rāmaṃ HV_83.55a
upaviṣṭaṃ śilāpṛṣṭhe HV_62.10ab*721A:23a
upaviṣṭān uvāca ha HV_96.24b
upaviṣṭeṣu sarveṣu HV_89.5a
upasarpyo bhavān bālaḥ HV_67.19c
upasaṃhara sarvāsu HV_48.17*601A:2a
upasthātuṃ yayau ravim HV_28.12*435:3b
upasthānagṛhaṃ yatra HV_93.52c
upasthāya ca govindaṃ HV_103.16a
upasthitaś ca śrāddhe dya HV_11.41a
upasthite 'tiyaśasyaś HV_3.47a
upaspṛṣṭaṃ ca tīrtheṣu HV_46.10c
upasvāvāṃs tathaiva ca HV_28.33b
upahūtāḥ smṛtās te vai HV_13.54ab*272a
upākarmeṣṭharucakaḥ HV_31.27c
upākrāmaṃs tadā sarve HV_10.48*213:5a
upāgamya tadābruvan HV_109.59*1273:1b
upāgamya bhayād asmān HV_102.7c
upātiṣṭhata govindaṃ HV_91.58c
upāttayajño devebhyo HV_115.39a
upādāya tu vaidarbhīṃ HV_89.8c
upādhyāyas tu devānāṃ HV_23.117a
upānīyata vāruṇī HV_83.19d
upāmagneḥ sureśasya HV_86.17a
upāyataḥ samārabdhāḥ HV_5.50a
upāyaśilpakuśalā HV_107.78*1192:4a
upāyaś cintyatāṃ bhīru HV_107.78*1192:5a
upāyaṃ paśya yena tvaṃ HV_5.50c
upāyaṃ śṛṇu me vibho HV_45.17b
upāyād upapāditā HV_91.22d
upāyād dvārakāṃ kṛṣṇaḥ HV_113.43*1509:5a
upāyād dvārakāṃ viṣṇuḥ HV_92.70c
upāyān mathurāṃ tataḥ HV_80.7d
upāyena mahāmanāḥ HV_85.65b
upāyaiḥ śāstracintakaiḥ HV_15.55b
upāyo lokaviśrutaḥ HV_43.65d
upāraṃsīt tato haraḥ HV_107.17ab*1167b
upāvartanta sarvaśaḥ HV_31.87d
upāvṛttamahāpathā HV_86.51d
upāvṛttāsu vai goṣu HV_68.6a
upāsaṅgas tathā madgur HV_28.39a
upāsaṅgasya tu sutau HV_98.17c
upāsaṅgaṃ varaṃ lebhe HV_25.7*417a
upāsataś ca deveśaṃ HV_14.12c
upāsāṃ cakrire daityāḥ HV_47.13a
upāsāṃ cakrire viṣṇuṃ HV_40.10c
upāsāṃcakrire hṛṣṭāḥ HV_24c
upāsyaś ca sadā viṣṇur HV_113.78*1540:10a
upāṃśuvratam āsthāya HV_10.3a
upāṃśuvratam āsthāya HV_10.13*198a
upekṣase dānavendra HV_108.75c
upekṣita iva vyādhiḥ HV_65.23a
upetāni nṛharṣaṇaiḥ HV_93.30d
upendra iti kṛṣṇa tvām HV_62.44c
upendrapramukhās tadā HV_95.12d
upopaviviśuḥ prītāḥ HV_96.20c
ubhayaṃ jayatāṃ varaḥ HV_15.64b
ubhayor antare tābhyāṃ HV_81.88*924:4a
ubhayor api tatrāsīn HV_109.73a
ubhayor eva dhṛtayoḥ HV_44.47c
ubhayor devadaityayoḥ HV_112.76b
ubhayor vijigīṣatoḥ HV_28.26*439:3b
ubhayoḥ senayo rājan HV_81.91c
ubhayoḥ senayo rājan HV_82.6c
ubhābhyām api saṃyoge HV_62.73c
ubhābhyām abhavad ghoraṃ HV_75.29c
ubhābhyām abhivardhitaḥ HV_114.14b
ubhābhyāṃ cāpi vidviṣṭo HV_73.37a
ubhāv api samaṃ premṇā HV_49.8c
ubhāv api samāhitau HV_114.12d
ubhāv abhyavadat tadā HV_92.56d
ubhāv ekaśarīrau svo HV_58.46c
ubhāv eva prajagmatuḥ HV_82.19*936:6b
ubhe kaṃsasya te bhārye HV_80.3e
ubhe kṛṣṇena māgadhe HV_80.3ab*896:2b
ubhe saṃdhye purīṃ ghorā HV_66.26c
ubhau candradivākarau HV_79.7d
ubhau tāv api kṛṣṇena HV_97.10c
ubhau tāv api parvasu HV_79.8b
ubhau tāv abhijagmatuḥ HV_79.3f
ubhau tau paramācāryau HV_82.12a
ubhau puruṣasattamau HV_98.20d
ubhau rāmajanārdanau HV_79.4d
ubhau viviśatur vīrau HV_96.61c
umahān antakopamaḥ HV_58.27b
u mā iti niṣedhantī HV_13.18c
umā tāsāṃ variṣṭhā ca HV_13.21a
umāpate viśvapate HV_112.116ab*1470:4a
umety evābhavat khyātā HV_13.19c
uragambhīrabudhnakāḥ HV_7.46ab*137:1b
uragādhipatiḥ sākṣād HV_55.48c
uraś cāsyorasā hantum HV_67.32a
urasā pātayām āsa HV_38.48c
uruprabhṛtayo rājan HV_7.29e
urobhiḥ samapīḍayan HV_63.23b
urvaśī varayām āsa HV_21.4c
urvaśyā sahito rājā HV_21.8c
urvaśyāṃ jajñire yasya HV_20.44e
ulūkaḥ kaitaveyaś ca HV_81.44a
ulūkī pratyulūkakān HV_3.82b
ulūkhale parāmṛdgād (sic) HV_96.34ab*1091a
ulkā ca bāṇasainyasya HV_112.17*1361:10a
ulkā nirghātanādena HV_66.27a
ullikhan khe gabhastibhiḥ HV_66.25b
uvāca kaṃso nṛpatiḥ HV_72.15c
uvāca kiṃ mayā kāryaṃ HV_8.9c
uvāca kumbhāṇḍasutāṃ HV_107.57c
uvāca cainaṃ kupitā HV_19.7c
uvāca cainaṃ bhagavān HV_19.12a
uvāca caināṃś caturo HV_100.68c
uvāca cograsenasya HV_46.6c
uvāca tridaśaiḥ saha HV_85.43b
uvāca devakī dīnā HV_48.24ab*610a
uvāca devatāḥ sarvāḥ HV_32.31c
uvāca daityarājaṃ taṃ HV_31.45*468:2a
uvāca paramaprītā HV_19.24c
uvāca paramaṃ vākyaṃ HV_41.1c
uvāca param ādbhutam HV_107.22d
uvāca baladevaṃ taṃ HV_82.20ab*938a
uvāca bhagavan gāvo HV_45.22c
uvāca bharataśreṣṭha HV_11.20c
uvāca madhureśvaram HV_46.2*573:3b
uvāca madhusūdanam HV_110.45*1314:4b
uvāca madhusūdanaḥ HV_95.18d
uvāca madhusūdanaḥ HV_112.49cd*1396:4b
uvāca munir avyayaḥ HV_100.21d
uvāca yadunandanam HV_86.40b
uvāca yadusaṃsadi HV_78.17b
uvāca rājā govindaṃ HV_85.56a
uvāca rudatī vākyaṃ HV_77.47c
uvāca rudatīṃ caiva HV_107.57*1179:4a
uvāca vacanaṃ kruddho HV_112.51*1407:2a
uvāca vacanaṃ devī HV_3.104*90:4a
uvāca vacanaṃ dhīmān HV_109.46c
uvāca vadatāṃ varaḥ HV_57.7b
uvāca vadatāṃ varaḥ HV_86.35d
uvāca vadatāṃ śreṣṭho HV_22.26c
uvāca vasudevas taṃ HV_48.17*602:1a
uvāca vainyaṃ nādharmaṃ HV_5.47a
uvāca vyathitā devī HV_73.30c
uvāca śakram ārtā sā HV_3.108d*91:2a
uvāca śiśurūpeṇa HV_51.13ab*642:1a
uvāca śubhayā girā HV_38.64d
uvāca sthitam agrataḥ HV_28.12*435:6b
uvāca hastipaṃ vācā HV_74.22ab*831:4a
uvāca hṛdi mantravit HV_81.9d
uvācāsurasattamaḥ HV_37.46*517:2b
uvācedaṃ vaco 'rthavat HV_109.66d
uvāsa tām anusarann HV_23.150*396B:1a
uvāha madhusūdanaḥ HV_92.36d
uvāha mahiṣīṃ bhojāṃ HV_97.4c
uvāha līlayā pakṣī HV_92.43c
uśanā tasya jagrāha HV_20.31a
uśanā vākyam abravīt HV_34.51d
uśanā vākyam ādade HV_34.51*504b
uśīnarasya patnyas tu HV_23.21a
uśīnarasya putrās tu HV_23.22a
uśīnaraṃ ca dharmajñaṃ HV_23.20c
uṣataḥ śatrutāpanaḥ HV_26.7b
uṣato yajñam akhilaṃ HV_26.6c
uṣadratho mahābāhus HV_23.26c
uṣayā bāṇasutayā HV_108.12e*1217:6a
uṣayā bhāṣitaṃ tathā HV_107.10*1164b
uṣayā saha saṃgataḥ HV_108.12e*1217:10b
uṣayā saha saṃyukto HV_108.12e
uṣayā svasya cādbhutam HV_108.11cd*1214B:3b
uṣā kamalalocanā HV_107.30d
uṣā ca pitaraṃ dṛṣṭvā HV_108.56*1236:1a
uṣā nāma sutā tasya HV_109.72a
uṣā prādyumnim āturā HV_108.98*1259:8b
uṣā bhayaparitrastā HV_108.60*1240:5a
uṣā bhāvaṃ hṛdā cakre HV_107.13c
uṣā manorathaṃ cakre HV_107.10a
uṣāyādarśayac cainaṃ HV_108.7*1206:3a
uṣāyā darśayām āsa HV_107.67c
uṣāyā vacanaṃ śrutvā HV_107.57*1179:3a
uṣāyā vacanaṃ śrutvā HV_107.79a
uṣāyāṃ dharṣitāyāṃ hi HV_108.16a
uṣāyāḥ parikīrtitam HV_107.57*1180:1b
uṣāyāḥ parvatātmajā HV_107.11b
uṣāyāḥ ślakṣṇam arthavat HV_108.10*1210:11b
uṣāyāḥ sakhitāṃ gataḥ HV_107.16*1165:4b
uṣā vacanam abravīt HV_107.57*1179:10b
uṣā viśrambham āgatā HV_108.98*1259:14b
uṣā sakhīnāṃ tad vākyaṃ HV_107.16*1165:9a
uṣāhitacikīrṣayā HV_107.65*1184:1b
uṣāṃ tāṃ darśayām āsa HV_108.7*1207:2a
uṣāṃ tāṃ hasatī śanaiḥ HV_107.61b
uṣāṃ nītvā vrajiṣyati HV_108.77*1248b
uṣāṃ babandha nigaḍair HV_108.97*1255:2a
uṣāṃ sarvāḥ samāgatāḥ HV_107.31d
uṣāṃ harṣayatī śanaiḥ HV_107.11d
uṣāṃ harṣayatī śanaiḥ HV_107.62abc*1182:1
uṣitvā caturo māsān HV_79.40*889:1a
uṣitvā parivatsaram HV_1.26b
uṣe mā bhaiḥ kim evaṃ tvaṃ HV_107.23a
uṣe yad uktā devyāsi HV_107.40a
uṣe śīghraṃ tvam apy evaṃ HV_107.12a
uṣe śṛṇuṣva kalyāṇi HV_107.14c
uṣṇaṃ pāsyāmi śoṇitam HV_48.35d
uṣṇīṣiṇo mukuṭinas HV_31.86a
uhyamāna ivaikena HV_58.30c
uhyamānāḥ samantataḥ HV_108.46b
ūcatur yan nibodha tat HV_9.9d
ūcatur yuddhasaṃmattau HV_72.22c
ūcatuḥ prītamanasau HV_42.27c
ūcatuḥ sahacāriṇau HV_17.1b
ūcur aśruparītākṣya HV_107.31c
ūcur asmajjayāya tvaṃ HV_21.19c
ūcur maharṣayaḥ sarve HV_5.8c
ūcur māṃ sāntvayuktāni HV_100.56c
ūcur yādavasaṃsadi HV_100.15*1118:5b
ūcur vaivasvate 'ntare HV_3.46d
ūcuś cainaṃ nṛvīrās te HV_96.5a
ūcuś caiva nabhogatāḥ HV_75.39d
ūcus te pitaraḥ kanyāṃ HV_13.31a
ūcuḥ kṛṣṇaṃ mahātmāno HV_37.48*518:28a
ūcuḥ paramasaṃkruddhā HV_110.20ab*1302:2a
ūcuḥ sarve susaṃprītā HV_56.42a
ūne varṣaśate cāsyā HV_3.105c
ūrubinduḥ subinduś ca HV_18.1*303:2a
ūruvegapratikṣiptaiḥ HV_37.43a
ūruḥ pūruḥ śatadyumnas HV_2.17a
ūrū ca pothayām āsa HV_82.19*937:25a
ūror'janayat putrān HV_2.18a
ūrjasya saṃbhavaḥ putro HV_23.109*382:14a
ūrjā jātāḥ sutejasaḥ HV_7.15d
ūrṇanabho mahāhiriḥ HV_3.69*76:1b
ūrṇo nāma sa dharmātmā HV_10.70*225:6a
ūrdhvapīḍau sragāpīḍau HV_74.21*830:2a
ūrdhvabāhur mahādyutiḥ HV_20.2d
ūrdhvabāhuś ca somajaḥ HV_7.22d
ūrdhvam ācakrame tasya HV_20.5a
ūrdhvam ācakrame pakṣī HV_95.2c
ūrdhvam ācakrame balī HV_91.40d
ūrdhvaretasam avyayam HV_85.8b
ūrdhvalomā mṛdutvacaḥ HV_109.83b
ūrdhvaṃ cāpāni vāhyantāṃ HV_81.34c
ūrvaśīpramukhāḥ sarvā HV_74.19*829:5a
ūrvas tu tapasāviṣṭo HV_35.48a
ūrvasyoruṃ vinirmidya HV_35.50a
ūrvo raktaṃ samāpede HV_82.19*937:26a
ūṣarābahulā bhūmiḥ HV_116.19c
ūṣuḥ saṃrudhya mathurāṃ HV_80.17c
ūhatus tasya kāraṇāt HV_114.15ab*1555b
ṛkṣa eva mahārathaḥ HV_23.112b
ṛkṣacarmāvanaddhāṅgaṃ HV_108.57c
ṛkṣarājasya saṃmatām HV_28.28d
ṛkṣarājo mahābalaḥ HV_28.16b
ṛkṣavantaṃ girivaraṃ HV_28.19c
ṛkṣavantaṃ giriṃ caiva HV_109.35c
ṛkṣavantaṃ giriṃ jitvā HV_26.14c
ṛkṣasya tu dvitīyasya HV_23.114a
ṛkṣaṃ sā janayām āsa HV_23.106c
ṛkṣāt saṃvaraṇo jajñe HV_23.107a
ṛkṣena nihato dṛṣṭaḥ HV_28.21c
ṛkṣaiḥ saha yathāyogaṃ HV_38.69a
ṛksāmayajuṣāṃ ghoṣo HV_31.139a
ṛksāmayajuṣāṃ satyam HV_100.66a
ṛksāmayajuṣe namaḥ HV_34.47*501:3b
ṛgbhir yajurbhiḥ sāmabhir HV_20.12c
ṛgyajuḥsāmalakṣitam HV_104.22*1141:4b
ṛcaś cātharvaṇāni ca HV_104.19b
ṛcīkasya mahātmanaḥ HV_7.31b
ṛcīkāj jamadagnis tu HV_23.85c
ṛceyutanayo rājan HV_23.43a
ṛceyuś ca jaleyuś ca HV_23.7a
ṛceyuś caikarāṭ smṛtaḥ HV_23.42*359:1b
ṛceyuś prathamas teṣāṃ HV_23.6a*349:2
ṛceyor jvalanā nāma HV_23.42*359:2a
ṛceyos tu mahārāja HV_23.42a
ṛco brahmarṣisatkṛtāḥ HV_3.54f
ṛco yajūṃṣi sāmāni HV_1.35a
ṛjuyaṣṭir latā yathā HV_71.32d
ṛjvāsīno yathānyāyam HV_109.66c
ṛṇaṃ ca vinayabhraṃśo HV_116.28c
ṛṇaṃ vai pratikartavyaṃ HV_69.24c
ṛtaparṇasutas tv āsīd HV_10.70a
ṛtaparṇo mahāyaśāḥ HV_10.69b
ṛtam ekākṣaraṃ brahma HV_1.0*3:2a
ṛtavaś ca bhaviṣyanti HV_116.14c
ṛtavaḥ kālayogāś ca HV_30.27a
ṛtucakraṃ prabhavati HV_9.31c
ṛtuparyāyaśithilair HV_59.43a
ṛtūnām atha māsānāṃ HV_4.9*100:2a
ṛte tu pṛthivīṃ loke HV_100.47e
ṛte devaprasādād vai HV_19.8c
ṛte devamanuṣyebhyo HV_111.9*1345:21a
ṛte rāmaṃ mahābāhuḥ HV_101.17c
ṛtvikpurohitācāryān HV_115.6a
ṛtvig dvimūrdhā daityānāṃ HV_6.26c
ṛtvigbhir devakalpaiś ca HV_15.46c
ṛtvijaś cābravīt kruddhaḥ HV_118.18a
ṛtvijaḥ pārthivāś caiva HV_118.7c
ṛddhiṃ samṛddhiṃ vipulāṃś ca bhogān HV_31.153c
ṛṣabhaṃ ca tataḥ param HV_44.12*554:2b
ṛṣabhākṣaṃ nirīkṣya tam HV_92.30b
ṛṣabho nāma vīryavān HV_23.109*382:11b
ṛṣayaś ca mahātmāno HV_113.58*1529:4a
ṛṣayaś ca mahātmāno HV_113.70cd*1535:1a
ṛṣayaḥ saha gandharvais HV_38.37c
ṛṣayaḥ saṃpracakṣate HV_40.19d
ṛṣayaḥ saṃśitavratāḥ HV_1.33*31:2b
ṛṣayaḥ saṃśitavratāḥ HV_40.38d
ṛṣayaḥ sāṃprataṃ divi HV_7.31d
ṛṣayo 'tra na muhyanti HV_2.53c
ṛṣayo 'tra mayā proktāḥ HV_7.16a
ṛṣayo devatā yajñā HV_104.19c
ṛṣayo nāradamukhā HV_113.45ab*1518a
ṛṣayo vā na māṃ śāpaiḥ HV_31.42a
ṛṣayo vedapāragāḥ HV_23.14b
ṛṣikāntagiridroṇīḥ HV_117.29c
ṛṣikāntāṃ mahāyaśāḥ HV_97.32b
ṛṣikṛtam adbhutavīryakarmaṇām HV_118.51b
ṛṣināgāḥ suparṇāś ca HV_31.58*471:2a
ṛṣibhir devagandharvaiś HV_113.50a
ṛṣibhir devagandharvais HV_113.17a
ṛṣibhiś ca mahābhāgair HV_109.86e
ṛṣibhis tau niyuktau tu HV_5.37a
ṛṣibhiḥ pūjitas tais tu HV_40.1a
ṛṣibhiḥ śrūyate cāpi HV_6.16a
ṛṣibhiḥ samudāhṛtā HV_117.49d
ṛṣimadhye sureṣu ca HV_62.74b
ṛṣir jāto 'trivaṃśe ca HV_23.9a
ṛṣivaṃśeṣu bhagavañś HV_35.26c
ṛṣiṃ nāmnātha devalam HV_3.37b
ṛṣiṃ vijñāpayām āsa HV_35.25c
ṛṣīkādhipatis tathā HV_89.18d
ṛṣīṇām iva vo vṛttaṃ HV_65.18a
ṛṣīṇāṃ kadanaṃ kṛtvā HV_38.59c
ṛṣīṇāṃ ca tapo jñānaṃ HV_112.95*1437:2a
ṛṣīṇāṃ ca sa vartate HV_91.35b
ṛṣīṇāṃ nāradaḥ śreṣṭho HV_108.98*1259:2a
ṛṣīṇāṃ brahmavarcasām HV_39.21b
ṛṣīṇāṃ mānuṣāṇāṃ ca HV_91.6c
ṛṣīn devān sagandharvān HV_3.3c
ṛṣīṃs teṣāṃ pravakṣyāmi HV_7.6e
ṛṣer aṅgirasaḥ putrā HV_7.29a
ṛṣeḥ pariṣadā śrutam HV_118.1d
ṛṣyantaravivāhyāś ca HV_23.90e
ṛṣyaśṛṅgaprabhāvena HV_23.37c
eka eva jvaro loke HV_111.9a
eka eva tu kālaḥ sa HV_117.45c
eka evapurā devaḥ HV_21.9*321:1a
ekakāryāntaragatāv HV_51.4a
ekacakro mahābāhus HV_3.68c
ekacaryau mahāvīryāv HV_51.4c
ekaduṣkṛtakāriṇyaḥ HV_77.17c
ekadeśe gṛhasyāsya HV_108.11cd*1214:1a
ekadehāni tiṣṭhanti HV_35.28c
ekadeho dvidhākṛtaḥ HV_56.26d
ekadehau dvidhā kṛtau HV_51.4b
ekadehau mahābalau HV_58.48d
ekadaiva nijaghnus te HV_37.48*518:11a
ekadaiveṣu bhejāte HV_76.28*848:13a
ekanirmāṇaniryuktāv HV_51.3a
ekapaṅktyām aśiṣyanti HV_116.7c
ekapatnīvratam idaṃ HV_73.21a
ekapādā dvipādāś ca HV_33.26c
ekapramāṇau lokānāṃ HV_51.5a
ekabhāvaśarīrajña HV_56.26c
ekamantradharau kāntau HV_51.2c
ekamārgaparikṣiptāṃ HV_93.28c
ekamāsīnam ekānte HV_86.64c
ekalavyasya putraṃ ca HV_87.5a
ekalavyaṃ ca jānāmi HV_45.8*564:3a
ekalavyo bṛhatkṣatraḥ HV_81.44c
ekalavyo mahārāja HV_24.27c
ekalavyo mahārāja HV_82.2*930:2a
ekavarṇā vasuṃdharā HV_54.13d
ekaviṃśacchatāni ca HV_91.13b
ekaviṃśati putrāṇāṃ HV_9.71*189a
ekaveṇīdharāḥ sarvāḥ HV_91.13c
ekaveṇīdharāḥ striyaḥ HV_92.26b
ekaveṣadharāv ekaṃ HV_51.3c
ekaśaṅkhās tathā nāryo HV_116.35c
ekaśayyāsanāśanau HV_51.3b
ekaśṛṅgā iti khyātā HV_13.53a
ekaś cakradharaḥ śrīmān HV_42.52c
ekaś ca me mato rāśir HV_1.11c
ekastambhaiś ca bhūṣitam HV_72.3d
ekas tvam anapatyaś ca HV_35.27a
ekas tvam asi lokānāṃ HV_62.19a
ekas tvaṃ puruṣottama HV_100.22b
ekasthānacaraḥ kṛtaḥ HV_52.36d
ekasmin divase rāja+ HV_9.90*192:1a
ekasmin mañca āviśan HV_74.16*828:2b
ekasmin yatra nidhanaṃ HV_6.2*115:1a
ekasya śiśutāṃ gatau HV_51.4d
ekasyārthāya yo hanyād HV_6.1a
ekaṃ gobrāhmaṇaṃ smṛtam HV_45.29d
ekaṃ mṛdutaraṃ mene HV_42.17c
ekaṃ vaṃśadharaṃ tv ekā HV_10.56c
ekaṃ vaṃśadharaṃ tv ekā HV_10.57c
ekaṃ sahasraśas tatra HV_108.44a
ekaḥ kailāsasaṃkāśa HV_71.52*818:6a
ekaḥ pañcajano nāma HV_10.63c
ekaḥ śatrunibarhaṇaḥ HV_107.51d
ekaḥ śatrunibarhaṇaḥ HV_108.42d
ekaḥ śoko hi nārīṇām HV_69.14a
ekākāraṃ samabhavad HV_74.19*829:15a
ekākṣaś candrahā rāhuḥ HV_31.77c
ekāgraḥ prayataś caiva HV_4.23c
ekāgrā svasthamanaso HV_3.20*52a
ekā tatra nirāhārā HV_13.18a
ekā tvaṃ bhokṣyase jagat HV_47.56b
ekādaśa vinirmame HV_3.41*58:1b
ekādaśa sahasrāṇi HV_109.79a
ekādaśaite kathitā HV_3.44a
ekānaṃśāṃ yogakanyāṃ HV_48.36*612:4a
ekānaṃśeti mānavāḥ HV_96.14b
ekānaṃśeti yām āhur HV_48.36*612Aa
ekānaṃśeti yām āhur HV_96.11c
ekānaṃśeti yām āhur HV_96.14ab*1086a
ekā nicayaśālinī HV_86.47ab*983:3b
ekāntaraś caturbhāgaḥ HV_111.9*1345:10a
ekānte nyastavān bhuvi HV_28.12*435:11b
ekānte saṃnyaveśayat HV_28.12*435B:1b
ekārṇavagatiḥ prabhuḥ HV_31.28d
ekārṇavagate loke HV_30.16c
ekārṇavajale bhraṣṭām HV_31.28c
ekārṇavavimuktaṃ ca HV_62.62c
ekārṇavāmbunicaye HV_42.20c
ekārṇave tadā loke HV_42.25c
ekāham iti me matiḥ HV_14.12b
ekāhena mahābāhuḥ HV_101.7c
ekāṃ saṃgṛhya saṃtyajya HV_63.34*736:13a
ekena vai tad ubhayaṃ HV_118.30c
ekena sa muhūrtena HV_109.80c
ekenāmalapatreṇa HV_55.10a
ekaikasyopari tadā HV_108.47a
ekaikaṃ tatra codyānaṃ HV_109.36a
ekaikaṃ śataśo rājan HV_109.59c
ekaikaṃ saptadhā cakre HV_3.108c
ekaikena ca tān bahūn HV_91.45cd*1051:13b
eko 'gnivarṇa eva ca HV_21.9*321:2b
eko 'ñjanagiriprabhaḥ HV_71.52*818:6b
eko nāśayate rūpam HV_70.3*786a
eko vardhayate vapuḥ HV_70.3*786b
eko vedaś caturdhā tu HV_31.147*479:3a
eko vaivasvatas teṣāṃ HV_7.39c
ekṣvākī cābhavad bhāryā HV_26.27a
eḍam utpādya bhārata HV_9.20*169:6b
etac cakraṃ nivartitam HV_112.111b
etac ca me samākhyātaṃ HV_113.43*1507:1a
etac cānumataṃ mama HV_45.14d
etac chrutaṃ ca dṛṣṭaṃ ca HV_104.24a
etac chrutvā kuruśreṣṭho HV_104.25a
etac chrutvā tadā vākyaṃ HV_110.16a
etac chrutvā tu kaṃsaṃ sa HV_76.28*848:9a
etac chrutvā tu garuḍo HV_110.16ab*1297a
etac chrutvā tu bhagavān HV_28.12*435:10a
etac chrutvā tu vacanaṃ HV_79.38*871a
etac chrutvābravīd enaṃ HV_26.17a
etac chrutvā vacas tasya HV_11.34*237a
etac chrutvā vacas tasya HV_78.30a
etac chrutvā vaco nandeḥ HV_112.115*1469:1a
etac chrutvā surāḥ sarve HV_31.53a
etat kāryaṃ vicintayan HV_109.25b
etat tacchoṇitapuraṃ HV_110.33*1307:2a
etat tu trikumārīkaṃ HV_13.19*245:2a
etat te kathitaṃ mayā HV_90.18b
etat te prathamaṃ rājan HV_7.10c
etat te sarvam ākhyātaṃ HV_89.52a
etat traividhyam ucyate HV_59.21d
etat pādena pātitam HV_50.18d
etat sarvaṃ yathāvṛttam HV_104.7c
etat sarvaṃ vadiṣyati HV_11.40b
etat somasya te janma HV_20.47a
etad artham ihāgamya HV_91.38*1044:2a
etadarthaṃ ca vāso 'yam HV_55.56a
etad ākhyātam icchāmi HV_11.8c
etad ākhyānam āyuṣyāṃ HV_62.99*732:1a
etad āścaryabhūtasya HV_32.9a
etad āścaryabhūtaṃ hi HV_51.37a
etad āścaryam abhavat HV_38.80a
etad āścaryam ākhyānaṃ HV_30.57a
etad icchāmi vedituṃ HV_11.2f
etad icchāmy ahaṃ śrotuṃ HV_11.14c
etad icchāmy ahaṃ śrotuṃ HV_15.8a
etad icchāmy ahaṃ śrotuṃ HV_114.1*1551:1a
etaduddeśamātreṇa HV_31.151a
etad eva paraṃ tasya HV_112.49*1399A:2a
etad devair asaṃbhāvyaṃ HV_61.53a
etad bāhudvayaṃ yat te HV_31.98a
etad yady anukūlaṃ vo HV_84.8a
etad yuddhamukhe vratam HV_75.20d
etad yuṣmatpravṛttena HV_42.51a
etad vaḥ kathitaṃ sarvaṃ HV_23.40*358:10a
etad vai śrotum icchāmi HV_11.4c
etad vo bālacaritaṃ HV_79.40*890:1a
etan nīlotpalaśyāmaṃ HV_54.24a
etan me kṛṣṇa kārtsnyena HV_62.88a
etan me kṛṣṇa vijñāpyaṃ HV_78.29a
etan me sarvam ācakṣva HV_10.29c
etayoś ca hi ko yuddhaṃ HV_106.61a
etasmāc ca jagat sarvaṃ HV_113.78cd*1538:3a
etasminn anantare brahmā HV_35.53a
etasminn antare kṛṣṇaḥ HV_99.41a
etasminn antare kruddhaḥ HV_37.37a
etasminn antare gopā HV_83.19a
etasminn antare gobhir HV_50.12a
etasminn antare caiva HV_84.13*962a
etasminn antare caiva HV_108.51*1234:3a
etasminn antare caiva HV_112.49*1399:7a
etasminn antare tatra HV_81.78*917a
etasminn antare tāta HV_15.61a
etasminn antare dīnā HV_77.38a
etasminn antare devāḥ HV_37.48*518:27a
etasminn antare prāptā HV_50.7a
etasminn antare brahmā HV_112.17*1361:13a
etasminn antare bhītā HV_56.14a
etasminn antare meghā HV_32.13a
etasminn antare rājan HV_110.56ab*1320:1a
etasminn antare rājā HV_81.78*918:1a
etasminn antare rājā HV_84.12a
etasminn antare vāyur HV_73.14a
etasminn antare vāyur HV_100.17a
etasminn antare vīro HV_87.77*1010:1a
etasminn antare śīghraṃ HV_113.1*1485:10a
etasminn eva kāle tu HV_5.32a
etasminn eva kāle tu HV_23.58a
etasminn eva kāle tu HV_23.163*401:23a
etasminn eva kāle tu HV_29.24a
etasminn eva kāle tu HV_64.10a
etasminn eva kāle tu HV_83.1a
etasminn eva kāle tu HV_87.1a
etasminn eva samaye HV_9.96*195:1a
etasyāhaṃ prasādena HV_42.53*545a
etaṃ kadambam āruhya HV_55.57a
etaṃ kratum avāptavān HV_115.18b
etaṃ me saṃśayaṃ vipra HV_2.52a
etaṃ saṃparigṛhṇīṣva HV_89.35c
etān api haniṣyami HV_73.37c
etāni kṛtvā karmāṇi HV_31.128a
etāni śaśikalpāni HV_81.4a
etān utpādya dharmātmā HV_13.48a
etān utpādya putrāṃs tvaṃ HV_13.38a
etān pariṣvajya tadā HV_113.63a
etān bhāryān dvijo jñātvā HV_7.44*133:7a
etān macchītanirdagdhān HV_36.12a
etāny ambuprahṛṣṭāni HV_54.27a
etānyastrāṇi davyāni HV_88.21*1012:3a
etāny uktāni kauravya HV_7.38a
etān vadanta sarvaśaḥ HV_113.58*1529:5b
etān sa yādavān sarvān HV_65.11a
etāvac chataśo 'py evaṃ HV_78.36a
etāvati ca vaktavyaṃ HV_85.26*966a
etāvad uktvā te sarve HV_18.32a
etāvad uktvā bhagavāṃs HV_112.129a
etāvad uktvā rājendra HV_41.32*540:1a
etāvantam itaḥ kālaṃ HV_51.13ab*642:3a
etāvān iha vāsaś ca HV_85.26e
etāsāṃ tapasā dagdhaṃ HV_13.19*246a
etās tu yogeśvarayogamāyāḥ HV_31.153a
etāṃ paramadurlabhām HV_65.96b
ete kaśyapadāyādāḥ HV_3.93c
ete 'ṅgavaṃśajāḥ sarve HV_23.41a
ete cakradharāś caiva HV_113.58*1529:5a
ete ca munayaḥ sarve HV_62.62ab*727:3a
ete cānye ca bahavo HV_3.90ab*84a
ete cānye ca bahavo HV_28.8*434:1a
ete cānye ca bahavo HV_31.149a
ete cānye ca rājāno HV_80.16a
ete cāpi mahābhāge HV_13.23c
ete tapasi tiṣṭhanto HV_35.36a
ete te gautamāḥ smṛtāḥ HV_23.99*378:10b
ete tv aṅgirasaḥ pakṣe HV_9.87*191:3a
ete tv aṅgirasaḥ putrā HV_23.72a
ete divyā varās tāta HV_31.46a
ete durgasahā nṛpāḥ HV_81.43b
ete deveṣu ye mukhyās HV_107.68a
ete daityā vinihatās HV_44.75a
ete dhanyā dvijaśrestha HV_100.53a
etena bahavo mallā HV_75.23a
etena muram ākramya HV_96.66a
etenaiva prayatnena HV_69.21a
ete putrā mahātmānaḥ HV_13.43a
ete bāhyakasṛñjayyāṃ HV_27.4c
ete bruvantu rājāno HV_89.38cd*1024a
ete maharṣayas tāta HV_7.11e
ete 'mṛtatvaṃ saṃprāptā HV_27.14c
ete yayātiputrāṇāṃ HV_23.164a
ete yugasahasrānte HV_3.55c
ete yogaṃ parityajya HV_13.8*242:2a
ete rudrās tathādityā HV_113.58a
ete lokasya setavaḥ HV_100.53d
ete lokahitārthāya HV_31.148a
ete vatsaviśeṣāś ca HV_6.49a
ete vipañcitāḥ pakṣāḥ HV_23.99*378:14a
ete vivasvato vaṃśe HV_10.79c
ete vṛndāvana gatā HV_61.3a
ete vai dānavāḥ śreṣṭhā HV_3.79a
ete vai yogavibhraṣṭā HV_13.9a
ete śāradvatāḥ proktā HV_23.99*378:10a
eteṣām ātmabhūtānāṃ HV_40.39a
eteṣāṃ kālyam utthāya HV_7.46a
eteṣāṃ kīrtitānāṃ tu HV_7.34a
eteṣāṃ chedanaṃ tv adya HV_112.99*1445:7a
eteṣāṃ mānasī kanyā HV_13.13a
eteṣāṃ mānasī kanyā HV_13.25a
eteṣāṃ mānasī kanyā HV_13.44a
eteṣāṃ mānasī kanyā HV_13.55a
eteṣāṃ yad apatyaṃ tu HV_3.70*77:1a
eteṣu vanamukhyeṣu HV_21.8a
eteṣv āyattam astu vaḥ HV_81.46b
ete sapta mahātmāno HV_7.44e
ete saptarṣayo 'pare HV_7.22f
ete sapta samākhyātā HV_1.33*31:2a
ete sarve mahābhāgā HV_23.110*385a
ete saṃmantrya rājāno HV_89.19a
ete 'straviduṣaḥ sarve HV_37.8a
ete sma pitaras tāta HV_13.11a
ete svayaṃ mahātmanā HV_25.7*418:2a
ete hy aṅgirasaḥ pakṣaṃ HV_23.99*377:2a
ete hy api gaṇāḥ pañca HV_10.31c
etaiś ca kāraṇaiḥ śrīmān HV_113.72a
etaiḥ saptabhir ādyeśaṃ HV_44.12*554:10a
etaiḥ saha raṇe yoddhum HV_110.46e
etau pakṣau bhaviṣyanti HV_43.64a
etau yuddhavidau raṅge HV_65.86a
etau raṅgagatau yuddhe HV_72.19a
etau hatvā gajendreṇa HV_73.7a
etau hi vasudevasya HV_96.44a
etya yādavanandanaḥ HV_32.5b
enam eva gadādharam HV_42.36b
enaṃ pṛccha mahābhāgam HV_11.41c
enaṃ lokanamaskṛtam HV_96.72*1093:3b
ebhir mallapariśramaiḥ HV_75.28ab*841:5b
ebhis tvam abhiṣicyasva HV_62.42c
ebhiḥ saha samāgantum HV_110.47c
evam akrūravacanaiś HV_109.54a
evam akṣatacāritraiḥ HV_65.17a
evam abhyārcitaḥ kṛṣṇo HV_92.61a
evam astv iti govindaṃ HV_111.12ab*1351a
evam astv iti tān viprān HV_39.29a
evam astv iti tāṃ gṛhya HV_35.71a
evam astv iti śakras tam HV_85.43a
evam astv iti saṃhṛṣṭaḥ HV_36.1a
evam astv iti so 'py agniḥ HV_35.62a
evam ākruṣyamānas tu HV_65.97a
evam ājñā kṛtā pūrvaṃ HV_12.39*241a
evam ājñāpayānaṃ tu HV_76.23a
evam ājñāpayām āsa HV_61.7a
evam ājñāpya rājā sa HV_72.12a
evam ātmānam ātmā me HV_35.47a
evamādi tadā bāṇo HV_112.116ab*1470:5a
evam ādiśya tān brahmā HV_43.75a
evamādīni putrāṇāṃ HV_98.18*1105:1a
evam ārtakalatrasya HV_77.20a
evam ārtaṃ rudantīṣu HV_78.5c
evam ālokayām āsa HV_94.1a
evam āsīd drumakṣayaḥ HV_2.37d
evam āha pitāmahaḥ HV_31.10f
evam āha punaḥ punaḥ HV_85.42d
evam āha prajāpatiḥ HV_100.69d
evam āhuḥ pare loke HV_35.37c
evam uktas tataḥ kṛṣṇaḥ HV_86.35a
evam uktas tataḥ prāha HV_86.31a
evam uktas tato bāṇas HV_106.18a
evam uktas tadā kṛṣṇo HV_79.16*881:5a
evam uktas tu kṛṣṇena HV_56.39*682Aa
evam uktas tu kṛṣṇena HV_70.15*788a
evam uktas tu kṛṣṇena HV_111.12a
evam uktas tu kṛṣṇena HV_113.1*1485:8a
evam uktas tu daityena HV_31.45*468:1a
evam uktas tu māṃ kruddhaḥ HV_43.28a
evam uktaḥ sa dūtas tu HV_44.44a
evam uktaḥ smitaṃ kṛtvā HV_100.23a
evam uktā tato gaṅgā HV_100.41a
evam uktā tadā kanyā HV_108.7*1207:3a
evam uktā tadaivoṣā HV_107.57*1179:8a
evam uktā tu kṛṣṇena HV_99.49*1115:1a
evam uktā tu dāseyī HV_13.40a
evam uktā tu bāṇena HV_112.99a*1441:2
evamuktā tu sā devī HV_3.104*90:3a
evamuktā tu sā devī HV_3.108d*91:7a
evam uktā tu sā bhīruḥ HV_99.16a
evam uktā daityasutā HV_107.16a
evam uktā niruddhena HV_108.98*1259:14a
evam uktās tu kṛṣṇena HV_86.11a
evam uktās tu te gopā HV_63.14a
evam ukte tadā devyā HV_107.13a
evam ukte tu vacane HV_108.98ab*1256a
evam ukte tu vacane HV_109.68a
evam ukte tu vacane HV_111.9*1345:1a
evam ukte tu vacane HV_112.49*1399:5a
evam ukte tu vacane HV_112.99*1445:4a
evam ukte tu vacane HV_112.99*1445:10a
evam ukto jvaras tadā HV_110.68b
evam ukto 'tha bāṇasya HV_113.44ab*1510a
evam ukto bhagavatā HV_38.64a
evam ukto bhagavatā HV_71.5*800:1a
evam ukto muniśreṣṭhaḥ HV_100.24a
evam ukto 'smi kṣṛṇena HV_104.23a
evam ukto hṛṣīkeśaṃ HV_111.7*1339:2a
evam uktvā jarāsaṃdhaḥ HV_81.50*910a
evam uktvā tataḥ kṛṣṇaś HV_75.28ab*841:2a
evam uktvā tataḥ kṛṣṇas HV_112.102a
evam uktvā tataḥ kṛṣṇaḥ HV_81.8a
evam uktvā tu govindo HV_75.8*838:7a
evam uktvā tu te sarve HV_3.49a
evam uktvā tu bhagavāñ HV_31.47a
evam uktvā tu sa tadā HV_67.68*775a
evam uktvā patiṃ bhojaṃ HV_77.52a
evam uktvā pariṣvajya HV_113.70a
evam uktvā punas tāṃs tu HV_108.17*1218:1a
evam uktvā mahādevaṃ HV_112.113a
evam uktvā yaduṃ tāta HV_22.28a
evam uktvā vaco ghoraṃ HV_48.36a
evam uktvā sa deveśo HV_13.74a
evam uktvā sa bhagavān HV_31.64a
evam uktvā sa rājarṣiḥ HV_22.41a
evam uktvā suragaṇān HV_38.79a
evam uccāritāṃ vācaṃ HV_112.10a
evam uccārya nandas tu HV_50.19*634:9a
evam uccaiḥ prabhāṣantaṃ HV_118.23a
evam uttamaratnāni HV_91.11a
evam ūrjitavīryasya HV_77.45a
evam etat payo dugdhaṃ HV_59.17a
evam etat purā gītaṃ HV_19.34a
evam etat purā vṛttaṃ HV_19.30a
evam etad iti prāha HV_108.10*1210:6a
evam etad bhaviṣyati HV_111.12ab*1350:1b
evam etan na saṃśayaḥ HV_3.108d*91:11b
evam etan mayā pūrvaṃ HV_43.46a
evam etāni karmāṇi HV_97.40a
evam eva purā praśnaṃ HV_11.6c
evam eva bhaviṣyati HV_116.30b
evam evam ahaṃ bhīru HV_108.10*1210:19a
evam eva svabhāvataḥ HV_116.30ab*1573b
evam evābravīd rājā HV_22.29c
evam eṣa daśārhāṇāṃ HV_97.36a
evam eṣa nikṛtyā vai HV_65.44a
evam eṣa mahābāhuḥ HV_97.28a
evam eṣa mahābāhūr HV_31.142a
evam eṣā ca gaur dharmaṃ HV_16.11a
evam eṣā purī kṣipraṃ HV_81.48a
evam eṣā hitārthāya HV_40.33a
evam eṣo 'vatīirṇo vai HV_113.71a
evaṃ kathayatas tasya HV_52.29a
evaṃ kathayatām eva HV_113.55a
evaṃ kathayator eva HV_106.39a
evaṃ kaṣṭam anuprāptāḥ HV_31.148*482:8a
evaṃ kumbhāṇḍavākyaṃ te HV_112.13*1356:1a
evaṃ kṛte bāhuvīryaṃ HV_55.57*675a
evaṃ kṣāntamanāḥ kṛṣṇa HV_62.37a
evaṃ kṣipto 'pi bhagavān HV_85.39*971:5a
evaṃ gate mahārāja HV_46.7*574a
evaṃ gatvā parāṃ kāṣṭhāṃ HV_117.5c
evaṃ gopāṅganāḥ kṛṣṇaṃ HV_63.34*736:2a
evaṃ caturvidhaiḥ sainyaiḥ HV_81.19a
evaṃ ca bruvatāṃ teṣāṃ HV_109.62*1277:4a
evaṃ ca śrutam asmābhiḥ HV_11.2a
evaṃ cintayatas tasya HV_81.13*903a
evaṃ cintayatāṃ teṣāṃ HV_109.62*1275a
evaṃ cintayamānasya HV_109.50*1269:3a
evaṃ jagati vartante HV_41.30a
evaṃ tad dānavaṃ sainyaṃ HV_33.31a
evaṃ tāv ekanirmāṇau HV_79.40a
evaṃ tu tāṃ samādiśya HV_47.57a
evaṃ tu vatsapālau tau HV_52.7ab*653a
evaṃ te kurvataḥ kṛṣṇa HV_69.25a
evaṃ te tuṣṭuvur gopāḥ HV_67.51*772a
evaṃ te vismitāḥ sarve HV_56.46a
evaṃ te samayaṃ cakruḥ HV_17.2c
evaṃ taiś ca vasuṃdharā HV_6.29ab*120b
evaṃ tau tatra saṃgrāme HV_82.19*936:1a
evaṃ tau bālyam uttīrṇau HV_52.1a
evaṃ tau bālyam uttīrṇau HV_79.39*888a
evaṃ tau yodhamukhyau tu HV_82.19*936:5a
evaṃ trīṇy asya śaṅkūni HV_10.18a
evaṃ tvam asi devānāṃ HV_62.20c
evaṃ dattāsmi manave HV_42.48a
evaṃ devanikāyās te HV_3.57c
evaṃ devo mahābāhuḥ HV_25.16*421:1a
evaṃ dvāravatīṃ caiva HV_84.34a
evaṃ dharme ca te buddhir HV_14.9a
evaṃ nirbhartsito 'mbaṣṭhaḥ HV_74.22ab*831:7a
evaṃ niścitya govinda HV_103.6c
evaṃprabhāvo vainyaḥ sa HV_6.42a
evaṃ pravartite garbhe HV_30.46a
evaṃprāyā nṛṇāṃ yonir HV_48.42c
evaṃ prāvṛṅgunān sarvāñ HV_54.41a
evaṃ bahuvidhaṃ kṛṣṇaṃ HV_68.39a
evaṃ bahuvidhaṃ vākyaṃ HV_5.53a
evaṃ bahuvidhālāpaṃ HV_83.18cd*954:1a
evaṃ bruvati govinde HV_78.16a
evaṃ bruvati vākyaṃ tu HV_38.28a
evaṃ bruvantas te 'nyonyam HV_110.49c
evaṃ bruvāṇāṃ tāṃ devīṃ HV_3.109b*92:5a
evaṃ bhayam abhūt teṣāṃ HV_108.46*1230a
evaṃ bhavatu bhadraṃ te HV_111.8*1342:1a
evaṃ bhavatu bhadraṃ te HV_111.9*1345Aa
evaṃ bhavatu bhadraṃ te HV_112.123a
evaṃ bhavatsu yukteṣu HV_65.20a
evaṃ bhaviṣyatīty āha HV_112.125*1479:1a
evaṃ bhaviṣyate bāṇa HV_112.128c
evaṃ bhaviṣyaty avaśyaṃ HV_112.126ab*1480a
evaṃ bhaviṣyanti tadā HV_117.37a
evaṃ bhaviṣye tu gatiṃ HV_116.4ab*1562a
evaṃ bhuvati sattvaṃ vai HV_83.18a
evaṃ manasi saṃsthāpya HV_87.32*1001:2a
evaṃ mama parā prītir HV_60.28c
evaṃ mayi nirālambe HV_43.34a
evaṃ mithyābhiśastena HV_28.31a
evaṃ yajñavarāheṇa HV_31.30a
evaṃ yatheṣṭaṃ nṛpate HV_21.20*325:2a
evaṃ yady aparāddho 'haṃ HV_43.33a
evaṃ yayāteḥ śāpena HV_23.127a
evaṃ yuddham abhūt teṣāṃ HV_81.104ab*927:3a
evaṃ rājā vicintyātha HV_72.1ab*819:8a
evaṃ rājyaṃ ca te sphītaṃ HV_15.40a
evaṃ vatsān pālayantau HV_52.7a
evaṃ varān bahūṃl labdhvā HV_113.1*1483a
evaṃ varṣasahasraṃ me HV_85.8ab*965:3a
evaṃ vāgviṣam utsṛjya HV_72.25a
evaṃ vicintayitvā sā HV_87.39*1003:29a
evaṃ vicintya manasā HV_65.100*757:12a
evaṃvidhās tu te tāta HV_14.9*281:15a
evaṃ vipothitā sarvā HV_91.53*1058A:41a
evaṃ viprarṣayo devi HV_107.33*1173:2a
evaṃ viplāvite loke HV_117.39*1582:1a
evaṃ vibhajya pṛthivīṃ HV_22.21a
evaṃ vibhajya rājyāni HV_4.10a
evaṃ vivadatos tatra HV_110.33*1307:9a
evaṃ vivāhaṃ yadupuṃgavastadā HV_88.44*1021:1
evaṃ vividharūpāṇi HV_106.50a
evaṃ vividharūpeṇa HV_111.9*1345:19a
evaṃ vṛkair udīrṇais tu HV_52.36a
evaṃ śapati viprarṣau HV_102.20a*1127:7a
evaṃ śaptvā sutān sarvāṃś HV_22.31a
evaṃ śuśrūṣavo dāne HV_117.42a
evaṃ śaunaka saṃkṣepād HV_113.84a
evaṃ śrutvā prayatnaṃ vai HV_47.9a
evaṃ sa kṛṣṇo gopīnāṃ HV_63.35a
evaṃ sa cintayāviṣṭaḥ HV_106.62a
evaṃ sa cintayitvā tu HV_61.29a
evaṃ sa divyair bhaumaiś ca HV_86.74a
evaṃ sa devadaityānāṃ HV_97.30a
evaṃ sa prācyam adahat HV_23.163*401:21a
evaṃ sa maṇim āhṛtya HV_28.30a
evaṃ samākule kāle HV_48.17*604:1a
evaṃ samāpya geyaṃ tu HV_44.12*554:11a
evaṃ samyakpravṛtteṣu HV_41.16a
evaṃ sa yatnavān kaṃso HV_47.8a
evaṃ sa vilapann eva HV_46.31a
evaṃ sa viśvāvasunānunītaḥ HV_118.39a
evaṃ saṃcintya bhagavān HV_81.13*904:1a
evaṃ saṃcintya manasā HV_99.7*1109:11a
evaṃ saṃcodito rājā HV_1.13*27a
evaṃ saṃjalpatām eva HV_75.29a
evaṃ saṃdūṣaṇakarī HV_107.28a
evaṃ saṃdūṣitā sādhvī HV_107.27a
evaṃ saṃpūjayāmāsa HV_8.35*158:10a
evaṃ saṃstūyamānaś ca HV_86.0*980:5a
evaṃ saṃstūyamānās te HV_112.13*1355:1a
evaṃ sāntvayya bhagavān HV_79.0*876:9a
evaṃ sābhihitā sakhyā HV_107.26*1170:2a
evaṃ stutas tadā viṣṇur HV_85.60*977:7a
evaṃ stuto jagannāthaḥ HV_106.6*1148A:21a
evaṃ stutvā tadā devaṃ HV_112.75*1422:16a
evaṃ stutvā sahasrākṣaḥ HV_113.70ab*1533:1a
evaṃ svapnaṃ kīrtayantī HV_99.34*1111:10a
evaṃ svapno mayā dṛṣṭo HV_108.11cd*1214C:5a
evaṃ hi vihite yoge HV_78.24a
eṣa eva jagatsvāmī HV_48.16*599:3a
eṣa kaścin mahārāja HV_108.12e*1217:10a
eṣa kaṃsasya sahajaḥ HV_67.20a
eṣa kṛtvā manomayam HV_35.46b
eṣa kṛṣṇa iti khyāto HV_65.21a
eṣa ghoro grahaḥ svātīm HV_66.25a
eṣa cāhaṃ ca suvrata HV_35.60b
eṣa caikaśataṃ hatvā HV_97.16a
eṣa tiṣṭhati rājendra HV_46.2*573:4a
eṣa te kathitaḥ saumya HV_99.25a
eṣa te kṛṣyate putraḥ HV_56.16c
eṣa te gadayā śakra HV_37.46*517:5a
eṣa te triṣu lokeṣu HV_23.78a
eṣa te drupadasyādau HV_15.65a
eṣa te pauravo vaṃśo HV_23.122a
eṣa te bāṇaviṣayaḥ HV_113.43*1509:7a
eṣa te yadi vṛttāntaḥ HV_109.69*1282:1a
eṣa te vāmano nāma HV_31.92a
eṣa te vaiṣṇavaḥ śrīmān HV_31.100a
eṣa te subhru saṃdeśaḥ HV_83.49a
eṣa tvām ucitaṃ sthānaṃ HV_42.53*544:2a
eṣa dṛṣṭo si bhavatā HV_12.17c
eṣa devamayaś caiva HV_39.9c
eṣa devānuvartinām HV_46.24b
eṣa devān paribhavaṃl HV_38.59a
eṣa devo mahādevaḥ HV_112.114*1468a
eṣa dhātā vidhātā ca HV_113.78a
eṣa nārāyaṇo bhūtvā HV_32.4a
eṣa pāraṃ paraṃ caiva HV_39.16c
eṣa pauṣkarako nāma HV_31.20a
eṣa bāṇaṃ raṇe jitvā HV_113.65c
eṣa bāṇaḥ sthito yuddhe HV_112.13a
eṣa brahmavidāṃ madhye HV_40.47a
eṣa manvantare tāta HV_3.94c
eṣa mānuṣako yatno HV_47.6a
eṣa mām āgataṃ paśya HV_110.56ab*1320:17a
eṣa me kṛṣṇa saṃdeśaḥ HV_67.66a
eṣa me prathamaḥ kṛṣṇa HV_62.68a
eṣa me prathamo deva HV_112.118c
eṣa me vismayo mahān HV_30.54b
eṣa me samayaḥ kṛtaḥ HV_113.43d
eṣa me saṃśayo brahmann HV_30.54a
eṣa mohaṃ gataḥ kṛṣṇo HV_56.15a
eṣa lokamayo devo HV_39.9a
eṣa varṣāmi śiśiraṃ HV_36.11c
eṣa vājiharaś cora HV_10.48*212:3a
eṣa vām ubhayor astu HV_98.14c
eṣa viṣṇur iti khyāta HV_32.5c
eṣa viṣṇoḥ sureśasya HV_31.109a
eṣa vītamale vyomni HV_59.47c
eṣa vai pitṛbhaktaś ca HV_11.40c
eṣa vai prathamaḥ kalpaḥ HV_13.12c
eṣa vai muditāḥ prajāḥ HV_2.21b
eṣa vo yadunandanaḥ HV_113.64b
eṣa vo vidadhe bhayam HV_110.28b
eṣa śrīmān nṛpasuto HV_9.66c
eṣa saptarṣikoddeśo HV_7.44*133:18a
eṣa saṃvartakaṃ kartum HV_67.50a
eṣa hantuṃ durātmānaṃ HV_48.16*599:7a
eṣaṃ vilulite loke HV_117.1a
eṣā gacchāmy ahaṃ bhīru HV_107.84a
eṣā te vaiṣṇavī caryā HV_113.81a
eṣā te svasya vaṃśasya HV_35.70a
eṣām apīha vasatāṃ HV_84.6c
eṣām ardhaṃ prayacchāmi HV_62.45c
eṣā mūrdhnābhigacchāmi HV_83.46a
eṣā me tvadgatā prītir HV_46.19a
eṣā hy antarhitā māyā HV_78.32ab*870:13a
eṣāṃ dhūmrāruṇāṅgānāṃ HV_53.4a
eṣāṃ nṛpatimukhyānāṃ HV_81.12c
eṣāṃ prītaḥ prayacchāmi HV_60.27c
eṣāṃ svasāraḥ pañcāsan HV_27.29a
eṣāṃ hriyantāṃ gāvaś ca HV_76.22c
eṣo 'gnir antakālasya HV_35.61a
eṣo 'ntakaḥ purā bhūtvā HV_38.18a
eṣo 'bhilaṣitaḥ kāmaḥ HV_110.47ab*1316a
eṣo 'smi paridṛṣṭārthaḥ HV_86.25c
eṣo 'sya mṛtyur antāya HV_67.57c
eṣo 'ham asya vidadhe HV_108.79a
eṣo 'haṃ sagaṇaṃ daityaṃ HV_31.63a
eṣo hy aham avasthitaḥ HV_112.9d
eṣv āścaryāṇi dṛśyante HV_100.53c
ehi keśava tāteti HV_68.17c
ehi yudhyasva māciram HV_112.86ab*1426b
ehi vatsa piba stanyaṃ HV_51.13ab*642:2a
ehy āgaccha yaśodeti HV_51.21c
ehy ehi jaya māṃ bāṇa HV_112.61a
ehy ehi jvara yudhyasva HV_110.67c
ehy ehi yudhyasva raṇe HV_112.59c
ehy ehi rājan dharmātman HV_77.48a
aindraṃ mama sudurlabham HV_62.10ab*721A:17b
aindreṇa payasā siktaṃ HV_54.12a
aindre vinihitaḥ pade HV_62.26d
airāvatagataś cāham HV_61.5a
airāvatagataṃ śakram HV_37.46*517:2a
airāvatagataḥ saṃkhye HV_37.47c
airāvatam athādiśat HV_4.8b
airāvataśirogataḥ HV_109.43b
airāvatasya rabhasā HV_37.46*517:14a
airāvataḥ sa mṛdito HV_107.26*1169:1a
airāvato mahāpadmaḥ HV_3.87c
ailāpatraś ca śaṅkhaś ca HV_3.88a
aiśvaryavidhim āsthitaḥ HV_113.40b
aiśvaryaṃ bhūya eva ca HV_23.166d
aiśvaryaṃ munisatkṛtam HV_20.28b
aiśvaryāt sarvaśaś ca ye HV_7.44*133:6b
aiśvaryeṇāśvam āviśya HV_118.34a
oghā iva mahārṇavam HV_68.29d
oghā iva samudrasya HV_84.15c
oghaiś ca vārirājasya HV_86.48c
oghaiḥ pavanavikṣiptair HV_53.18c
ojas tejo balaṃ dhīr dhṛtir iti mahimā śrīr yaśo rūpam ājñā HV_82.30*945:1
oṣadhīnāṃ paritrāṇaṃ HV_34.25c
oṣadhīr vai mūrtimatī HV_6.35c
oṣadhīśaḥ kriyāyonir HV_36.8a
oṣadhīṣu pranaṣṭāsu HV_5.40*111:2a
oṣadhyas tāḥ samudbhūtās HV_20.15c
augraseniḥ sa duṣṭātmā HV_96.63c
augraseniḥ samālokya HV_75.4a
auttamas tāmasaś caiva HV_7.4c
auttameyān mahārāja HV_7.16c
autpātikam idaṃ ghoṣe HV_51.32a
audbhido bhavitā kaścit HV_115.40a
aurvakopāgnisaṃtaptāṃl HV_35.53a*507:4a
aurvas tābhyāṃ varaṃ prādāt HV_10.55c
aurvas tāṃ bhārgavas tāta HV_10.34c
aurvas tu jātakarmādī HV_10.36a
aurvasyāgneḥ prabhāvajñāḥ HV_35.63c
aurvasyāśramam āsādya HV_10.25c
aurvaṃ praṇatasarvāṅgo HV_35.64c
aurvaḥ pūrvaṃ sa tejasvī HV_35.23c
aurvaḥ saṃvartako vibhuḥ HV_30.14b
aurveṇa jānatātmānaṃ HV_10.32*209:2a
aurveṇa nirmitā pūrvaṃ HV_35.72c
aurvo nāmāntako 'nalaḥ HV_35.50b
aurvo vasiṣṭhaputraś ca HV_7.11a
auṣadhaiś ca suyojitaiḥ HV_47.7b
ka āśramas tavānyo 'sti HV_22.27a
ka ete pitaraḥ smṛtāḥ HV_11.1f
kakutsthakanyāṃ gāṃ nāma HV_22.2a
kakutsthas tena sa smṛtaḥ HV_9.44*183:2b
kakutstho 'jayatāsurān HV_9.44*183:1b
kakutstho nāma vīryavān HV_9.44b
kakudā sadṛśau stanau HV_74.1*827:9b
kakudodagranirmāṇaḥ HV_64.4a
kakudminas tu taṃ lokaṃ HV_9.32a
kakudmini hate 'riṣṭe HV_65.4a
kakudmī nāma dhārmikaḥ HV_9.24b
kakudmī vṛṣarūpadhṛk HV_44.69b
kakṣakūṭasamālambi- HV_52.5*650:3a
kakṣāsaktāṃ sakhīm iva HV_44.8d
kakṣāsphoṭanatatparaḥ HV_112.75*1422:10b
kakṣe 'gnir iva saṃvṛddhaḥ HV_112.4a
kakṣe mahati saṃvṛddho HV_36.49e
kakṣeyutanayās tv āsaṃs HV_23.15a
kakṣeyuḥ sthaṇḍileyuś ca HV_23.6c
kaṅkā caiva varāṅganā HV_27.29d
kaṅkuśaṅkusubhūmayaḥ HV_27.28d
kaṅko vipṛthur eva ca HV_86.77ab*989:1b
kaccic chārṅgagadāpāṇeḥ HV_106.24c
kaccit tava balāśrayāt HV_106.25b
kaccit tava mahābāho HV_108.10*1210:9a
kaccid āgamanaṃ bhavet HV_106.11b
kaccid indras tava bhayāt HV_106.23a
kaccid īśvaratoṣeṇa HV_106.31a
kaccid gacchet parābhavam HV_106.56d
kaccid duṣṭaṃ manas tava HV_107.32d
kaccid rājyam avāpsyati HV_106.26d
kaccid viṣṇuparitrāsaṃ HV_106.23c
kaccid vṛṣadhvajas tāta HV_106.30a
kaccid vairocaniṃ tāta HV_106.27c
kaccintrabhiḥ kramaiḥ pūrvaṃ HV_106.28a
kaccin trailokyarājyaṃ te HV_106.22c
kaccin nārāyaṇaṃ devaṃ HV_106.29c
kacche jalanidhes tadā HV_29.33d
kañcukīyāḥ samantataḥ HV_108.12e*1217:4b
kaṭacchannakuṭīmaṭham HV_49.23d
kaṭābhyām atisusrāva HV_74.35c
kaṭābhyāṃ vidalīkṛtaḥ HV_67.35b
kaṭideśavibhūṣitau HV_52.5*650:2b
kaṭais tṛṇagṛhais tathā HV_53.25d
kaṭhinatvaṃ gatāni vai HV_59.46d
kaṭhinaskandhabandhanaḥ HV_64.3d
kaṭhinaṃ veda cāparam HV_42.17d
kaṭhinaḥ kaiṭabho 'bhavat HV_42.18d
kaṭhoratṛṇam ābhāti HV_59.32c
kaṇṭakībhiḥ pravṛddhābhis HV_53.22a
kaṇṭakīvāṭasaṃkulam HV_49.22b
kaṇṭhagrāhān nirastāsur HV_76.40c
kaṇṭhasūtrāvalambinā HV_55.10b
kaṇṭhaṃ klinnam ivāmbaram HV_64.19d
kaṇḍarīkaś ca bhārata HV_19.19d
kaṇḍarīkaś ca yogātmā HV_15.12e
kaṇḍarīkas tathāparaḥ HV_18.17d
kaṇḍarīkasya caiva ha HV_15.68b
kaṇḍarīko dvijarṣabhaḥ HV_19.16b
kaṇḍarīko 'pi yogātmā HV_19.28a
kaṇḍūyamānaḥ satataṃ HV_46.30a
kaṇvaḥ samabhavat sutaḥ HV_23.52*366:21b
kaṇvaḥ samabhavan nṛpaḥ HV_23.44*361:2b
kaṇvo 'trir bhagavān prabhuḥ HV_62.62ab*727:2b
katamena sutena te HV_26.17*424:2b
katarat tad dhanuḥ saumya HV_71.39c
katthitāni kva te bāṇa HV_112.90a
katham anyair anācīrṇaṃ HV_118.31c
katham aṣṭabhujo raṇe HV_112.54b
katham asya mayā kāryaṃ HV_58.33a
katham asya stanaṃ dāsye HV_99.7*1109:9a
katham aṃśaḥ prayujyatām HV_43.8b
katham aṃśāvataraṇaṃ HV_43.9a
katham evaṃ kṛtā nāma HV_107.29a
kathayanti mahātmānaṃ HV_90.2c
kathayantu samāhitāḥ HV_65.35*744b
kathayanto naśobhanam HV_51.33d
kathayanto naśobhanam HV_106.51*1157:1b
kathayann eva balavān HV_54.41c
kathayasva kulaṃ teṣāṃ HV_1.12c
kathayasva dvijottama HV_1.13*25b
kathayasva śucismite HV_8.9d
kathayasva sukhāvaham HV_30.57b
kathayām āsa tāṃ kathām HV_1.14d
kathayām āsa bhārata HV_104.2d
kathayāmāsa rājarṣeḥ HV_118.15c
kathayiṣyāmi tac chṛṇu HV_7.18b
kathayed iha nityaśaḥ HV_23.163d
kathaṃ kāryam idaṃ kāryaṃ HV_108.4c
kathaṃ gacchanty atho pitṝn HV_11.13b
kathaṃ gatir gatimatām HV_30.54c
kathaṃ ca dattam asmābhiḥ HV_11.33a
kathaṃ ca devadevasya HV_106.2*1145a
kathaṃ ca brahmalokastho HV_39.5c
kathaṃ ca bhagavān viṣṇuḥ HV_30.3a
kathaṃ ca śaktās te dātuṃ HV_11.13c
kathaṃ ca saptamas teṣāṃ HV_15.6c
kathaṃ ca samayaṃ kṛtvā HV_113.42c
kathaṃ cālpena kālena HV_104.7a
kathaṃ jātā mahābalāḥ HV_10.54b
kathaṃ jīvan vimucyeta HV_109.7c
kathaṃ jīvitum utsahe HV_107.27b
kathaṃ jñāsyāmahe sakhi HV_107.57d
kathaṃ jñeyo bhaved bhīru HV_107.49c
kathaṃ tatrāsatas tasya HV_39.4a
kathaṃ tvaṃ cintayānvitaḥ HV_109.21d
kathaṃ tvaṃ doṣaduṣṭā vai HV_107.35c
kathaṃ dīnena kartavyaṃ HV_77.10c
kathaṃ drakṣyāmi śuṣyantaṃ HV_77.54c
kathaṃ dhārayitā cāsi HV_5.47c
kathaṃ na jñāyate tāta HV_78.32ab*870:2a
kathaṃ pāpaṃ kariṣyanti HV_109.49c
kathaṃ pāpaṃ kariṣyāmi HV_113.44cd*1514:3a
kathaṃ puṣṭir avāpyate HV_11.8b
kathaṃ praṇāśitāḥ putrā HV_3.14a
kathaṃ prācetasatvaṃ sa HV_2.51c
kathaṃ prāṇāntikaṃ ghoram HV_77.31c
kathaṃ bahuyuge kāle HV_9.29a
kathaṃ bālo vigatabhīr HV_72.1ab*819:2a
kathaṃ bāhusahasriṇā HV_112.53ab*1408b
kathaṃ mānuṣamātreṇa HV_77.26c
kathaṃ yāsyāma vikriyām HV_83.16d
kathaṃ vatsyāma vidhavā HV_77.13c
kathaṃ vada tapodhana HV_91.52cd*1058:2b
kathaṃ vai gantum arhatha HV_18.28d
kathaṃ vai śrāddhadevatvam HV_11.1a
kathaṃ śāntir bhaven mama HV_110.65f
kathaṃ śvaśuratāṃ gataḥ HV_2.52d
kathaṃ samudraḥ stabdhodaḥ HV_104.4a
kathaṃ sa rakṣitā bhūtvā HV_23.163*401:4a
kathaṃ sa sagaro jāto HV_10.28a
kathaṃ srakṣyatha vai prajāḥ HV_3.16d
kathaṃ svapiti gharmānte HV_39.5a
kathaṃ svasti bhaven mama HV_108.4d
kathaṃ hy akīrttyā saṃyuktaḥ HV_115.37a
kathānte bahuvārṣike HV_12.20b
kathā bahuvidhāś citrāś HV_115.9c
kathābhis tatpradiṣṭābhir HV_40.19a
kathābhiḥ pūrvavṛttābhir HV_43.16a
kathām amitabuddhimān HV_11.15b
kathā yatra samutpannā HV_13.49c
kathāyogena tān sarvān HV_117.20c
kathāṃ pāpapraṇāśanīm HV_114.0*1550b
kathitam idaṃ hi samāsavistaraiḥ HV_118.51c
kathitaṃ kas tv ayaṃ vidhiḥ HV_99.13d
kathitaṃ tat tvam icchāmi HV_99.15c
kathitaṃ tasya gauravāt HV_44.39b
kathitaṃ bhavatā puṇyaṃ HV_1.4a
kathitaṃ bhavatā vipra HV_1.8c
kathitaḥ pūrvam eva tu HV_23.136*393b
kathitaḥ sāgaraṃgame HV_83.49b
kathitāni mayā sādho HV_105.5a
kathito nāradena me HV_85.26f
kathito nāradena me HV_85.54b
kathito vai mahārāja HV_31.100*475a
kathyatāṃ yadi rocate HV_85.56*976:8b
kathyate vaṃśacintakaiḥ HV_10.66*222b
kathyate vaiṣṇavaṃ yaśaḥ HV_31.92d
kathyante cāpy anāgatāḥ HV_31.148*480b
kathyamānaṃ dvijātibhiḥ HV_11.2b
kathyamānaṃ purātanam HV_7.56b
kathyamānāṃ mayā citrāṃ HV_1.15c
kadambapādapaprāyaṃ HV_52.22c
kadambaśikharaṃ yuvā HV_56.1d
kadambaḥ puṣpaphalavān HV_55.57*676:2a
kadambā vāyughaṭṭitāḥ HV_73.15b
kadambair vāsitaṃ vanam HV_54.8b
kadācic cārayann eva HV_55.27a
kadā cit kāśirājasya HV_24.5a
kadācit tu tadā kṛṣṇo HV_55.1a
kadācit putragṛddhinī HV_50.4b
kadācid abhavad bhavaḥ HV_107.1b
kadācid iha puṃścalyā HV_109.50*1269:1a
kadācid brahmadattas tu HV_19.2a
kadācid bharatarṣabha HV_91.26b
kadācin mṛgayāṃ yātaḥ HV_28.15a
kadācil labhate śamam HV_19.33b
kadrūr muniś ca lokeśa HV_3.45e
kanakasya tu dāyādāś HV_23.136*394:3a
kanako nāma nāmataḥ HV_23.136*394:2b
kaniṣṭhād vṛṣṇinandanāt HV_24.24b
kaniṣṭhād vṛṣṇinandanāt HV_98.25d
kanīyasī tu yā tasya HV_10.55*218:2a
kanīyān kārtikeyasya HV_106.6*1148:15a
kanīyān bharatarṣabha HV_24.30d
kanīyāṃs tava cāpy ayam HV_49.8b
kandarākīrṇakānanām HV_36.22d
kandareṣu nadīṣu ca HV_73.11d
kandarpasamarūpiṇam HV_108.7*1206:4b
kandalāmaladantīṣu HV_55.14c
kandalīdaṇḍakāṇḍena HV_74.1*827:3a
kanyā evāsṛjat prabhuḥ HV_3.23ab*54b
kanyāgaṇasamāvṛtā HV_107.16b
kanyā gāṃ ca dine dine HV_24.6*403:4b
kanyā cāpikurūdvaha HV_9.24*173b
kanyā cārumatī tathā HV_98.6f
kanyā cāsyapunarnavā HV_24.10*404:1b
kanyā cāsya vasuṃdharā HV_28.41b
kanyā ceyaṃ na cānyasya HV_108.97*1254:1a
kanyā ceyaṃ sumadhyamā HV_8.11b
kanyā jīvitum utsahe HV_107.29b
kanyā trigartarājasya HV_25.8a
kanyāpuravaraṃ mahat HV_96.2b
kanyāpure kumāro 'sau HV_113.1*1485:9a
kanyā bhadravatī tathā HV_98.9d
kanyābhāvāc ca sudyumno HV_9.18c
kanyāyās tadvyatikramam HV_108.13d
kanyāyāṃ nārado mahyaṃ HV_3.12c
kanyāyāṃ bharataśreṣṭha HV_2.16e
kanyāyāḥ sā vyajāyata HV_26.18b
kanyāvākyam anusmaran HV_48.51*617b
kanyā vai janamejaya HV_23.45b
kanyā stambavatī tathā HV_98.17ab*1104b
kanyāṃ kīrtimatīṃ ṣaṣṭhīṃ HV_13.47ab*266a
kanyāṃ kṛtvīṃ tathaiva ca HV_13.47b
kanyāṃ ca vāsudevāya HV_29.34a
kanyāṃ tāṃ baladevāya HV_9.27c
kanyāṃ tāṃ varavarṇinīm HV_48.21d
kanyāṃ dvau ca prajāpatī HV_8.6d
kanyāṃ putrāṃś ca caturo HV_13.46c
kanyāṃ pradadyād yogātmā HV_15.7c
kanyeyaṃ tava saṃgatā HV_108.92*1251:1b
kanyaiva cābhavan nityaṃ HV_48.29e
kanyaiva bhūtvā lokān svān HV_13.35e
kapardī raivatas tathā HV_3.43d
kapāladvayadehinam HV_100.33b
kapālaṃ tad dvidhābhavat HV_58.52ab*690b
kapālābhyāṃ samāvṛtaḥ HV_100.36b
kapālī ca viśāṃ pate HV_3.43*59b
kapilaś ca vanaṃ yayau HV_98.22d
kapilas tu vanaṃ yayau HV_25.7*418:6b
kapilaṃ ca mahātmānaṃ HV_23.54a
kapilādānajaṃ phalam HV_1.0*12:2b
kapilāya namo 'stu te HV_86.0*980:2b
kapilo vāmanas tathā HV_3.66d
kapilo vāmanas tathā HV_3.89d
kapīnāṃ pravarā hy ete HV_23.52*366:11a
kapīvān akapīvāṃś ca HV_7.18e
kapotaromā tasyātha HV_27.17c
kaphavarge bhavec chukraṃ HV_30.43a
kaphasya hṛdayaṃ sthānaṃ HV_30.43c
kaphaḥ somo vibhāvyate HV_30.45b
kabandhāni samuttasthuḥ HV_82.7a
kabandhāvasthitaḥ saṃkhye HV_38.47c
kama caiva śaśaṃśa tat HV_92.55d
kampamānārṇavaprabhe HV_74.16d
kampamānair ivāmbudaiḥ HV_81.19b
kampayantau bhuvaṃ vīrau HV_82.10a
kampitānāṃ tu śākhinām HV_61.39b
kampitās tasya vāyunā HV_23.150*396:23b
'kampyamāna ivācalaḥ HV_38.31d
kambalāśvatarāv ubhau HV_3.87d
kambalāśvatarau nāgau HV_70.23a
kambugrīvāḥ suvarcasaḥ HV_31.86d
karadān mama śāsanāt HV_65.83d
karadair avigarhitāḥ HV_41.6b
karantur nāma nṛpatis HV_23.71*375:1a
karabhāraprapīḍitāḥ HV_117.23d
karam ādāya vārṣikam HV_65.84b
karam ādāya vārṣikam HV_69.3d
karavīrakarambhi ca HV_93.19d
karavīrapurottame HV_83.12*950b
karaṃ kareṇa saṃpīḍya HV_50.5ab*631:3a
karaṃ ca śrīdharas tasya HV_74.27c
karaṃ cānaḍuhaḥ sarpir HV_69.29a
karaṃ copāyanāni ca HV_69.30b
karaṃdhamas tu triśānor HV_23.124a
karāḷā nirṇatodarī HV_112.49cd*1397:1b
karāj jvalanasaṃnibhaḥ HV_5.21b
karālaḥ keśir eva ca HV_31.77b
karālā nirṇatodarāḥ HV_112.14*1358:2b
kariṣyati manomayam HV_99.48d
kariṣyati mahātejā HV_2.21c
kariṣyati sadā hi saḥ HV_78.14*864:3b
kariṣyate tu yat karma HV_5.36*108:1a
kariṣyanti ca saṃkocaṃ HV_117.41c
kariṣyasi jagaddhitam HV_6.3d
kariṣyasi manoharām HV_93.3d
kariṣyāmo vidhānaṃ te HV_18.29c
kariṣyāmy aham uttaram HV_110.15d
kariṣye kaṃsaghātanam HV_47.56d
kariṣye sāhyam uttamam HV_35.54b
karīṣapāṃsudigdhāṅgyas HV_63.30a
karīṣaprokṣitau kvacit HV_51.8b
karīṣākīrṇavasudhaṃ HV_49.23c
karīṣeṇa ca mallasya HV_75.11c
karīṣeṣu praklṛpteṣu HV_68.8a
karuṇaṃ vīraharṣaṇam HV_118.3b
karuṇāvaśam āpanno HV_112.116*1472:3a
karūṣaś ca pṛṣadhraś ca HV_9.2c
karūṣasya tu kārūṣāḥ HV_9.22*172:1a
karūṣasya tu kārūṣāḥ HV_9.36c
karūṣādhipatis tathā HV_81.38d
karūṣādhipater vīro HV_24.22a
karūṣeṣu prasūto 'yaṃ HV_75.22a
kareṇa kālīṃ vapuṣā HV_34.37c
kareṇur iva mātaṅgaṃ HV_108.11cd*1214:25a
kareṇur dviradeneva HV_108.11cd*1214:2a
kare saṃspṛśya govindaṃ HV_96.23c
karoti kadanaṃ mahat HV_67.5d
karoti ninadaṃ mahat HV_59.13b
karoti raṇamūrdhani HV_112.92d
karoty anyasya satkriyām HV_59.22b
karomi kadanaṃ mahat HV_46.24d
karomy adya svabāhunā HV_112.93ab*1434b
karkaśā vānti mārutāḥ HV_54.38d
karkoṭakadhanaṃjayau HV_3.88b
karkoṭakapuraḥsaraiḥ HV_70.24d
karkoṭakasutāñ jitvā HV_23.150*396:9a
karṇadhāro raṇe raṇe HV_41.2d
karṇapūramanoramau HV_58.6b
karṇasya vṛṣasenas tu HV_23.40*358:11a
karṇasrotodbhavau tau hi HV_42.15a
karṇaṃ prati mahābalam HV_23.40*358:10b
karṇau tathā kuṇḍalayor jvalantau HV_91.53*1058A:16
kartavyamārgau bhrājete HV_55.53c
kartavyamūḍhā saṃbhrāntā HV_108.56*1236:3a
kartavyaṃ nātra saṃśayaḥ HV_109.44b
kartavyaṃ nātra saṃśayaḥ HV_112.99*1445:7b
kartavyaṃ pāralaukikam HV_78.12d
kartavyaṃ me mahat karma HV_72.17c
kartavyānāṃ ca kartāro HV_65.13a
kartavye bhagavān prabhuḥ HV_45.28b
kartavye mūḍhacetasaḥ HV_112.32*1379:5b
kartavye mūḍhavat sthitaḥ HV_109.63*1278:1b
kartavye vismṛto 'bhavat HV_112.48*1393:2b
kartavyo naḥ parigrahaḥ HV_77.33d
kartavyo nigraho mayā HV_55.54b
kartavyo bhagavān sukhī HV_35.74b
kartavyo yatna eva hi HV_72.20d
kartāraḥ sulabhā loke HV_78.13c
kartā śilpavatāṃ varaḥ HV_3.40d
kartā śilpasahasrāṇāṃ HV_3.40a
kartāsmi tad atandritaḥ HV_96.70b
kartāham iti manyate HV_48.41*613:2b
kartum arhati kaḥ pumān HV_96.64d
kartum arhasi bhāṣitam HV_62.88b
kartum arhasi mādhava HV_112.99*1445:3b
kartuṃ mātṛvacas tava HV_8.26b
kartuṃ lokasya cānagha HV_11.22d
kartuṃ vyavasito nṛpaḥ HV_10.38d
kartṝṇāṃ dāsyate phalam HV_115.42b
kardamasya prajāpateḥ HV_2.6b
kardamasya prajāpateḥ HV_4.12b
kardamasya prajāpateḥ HV_13.58b
karma kṛṣṇasya vai tadā HV_92.67b
karma cāmbaragāminām HV_100.50d
karma cārabdham uttamam HV_15.54d
karmajaṃ nihate daitye HV_58c
karmajaṃ phalam ucyate HV_11.11d
karmaṇā ca viśeṣataḥ HV_107.34b
karmaṇā copapāditam HV_107.37b
karmaṇā tena tasya ha HV_10.52d
karmaṇā tena te tāta HV_16.27a
karmaṇā tena daityasya HV_38.33a
karmaṇā paritoṣitaḥ HV_67.55d
karmaṇāpratimaṃ bhuvi HV_89.9d
karmaṇā manasā vācā HV_20.1e
karmaṇā manasā vācā HV_22.39c
karmaṇām anusaṃdhānaṃ HV_101.2c
karmaṇām ānupūrvyā ca HV_30.2a
karmaṇāścaryabhūtasya HV_30.57e
karmaṇāṃ gahanāṃ gatim HV_32.2b
karma tat keśavād anyaḥ HV_96.64c
karma tad viphalīkṛtam HV_65.48d
karmato janmato 'pi vā HV_40.18d
karmabhiś cānucintyatām HV_75.22d
karmabhis te tapomūlaiḥ HV_23.72*376a
karmabhis toṣitā divyais HV_62.38c
karmabhiḥ so 'numīyate HV_65.25d
karmabhiḥ svair jitaṃ śubhaiḥ HV_85.64d
karmabhūmir ihasthānāṃ HV_41.24a
karmāṇi tava dṛṣṭavān HV_67.55b
karmāṇi ripughātinaḥ HV_30.1b
karmāṇy aparimeyāni HV_105.1c
karmāṇy aparimeyāni HV_106.1a
karmāṇy uktāni vai rājan HV_105.4c
karmāvedya gṛhaṃ yayau HV_71.5*800:2b
karmaitad anurūpaṃ vāṃ HV_5.34c
karṣakāṇāṃ kṛṣir vṛttiḥ HV_59.21a
karṣakān puṃgavair vāhyair HV_62.40a
karṣaṇaṃ sarvabhūtānāṃ HV_44.49*556:2a
karṣaṇādhomukhaṃ balī HV_83.30d
karṣaṇāyudhakṛṣṭāsmi HV_83.45c
karṣaṇena ca vṛkṣābhyāṃ HV_65.5a
karṣaṇena mahābāho HV_83.43c
karṣan samkarṣaṇas tataḥ HV_89.45d
karṣamāṇa udūkhalam HV_51.15d
karṣamāṇa udūkhalam HV_51.16d
karṣamāṇam udūkhalam HV_51.26d
karsaṇenāsya garbhasya HV_48.6a
kalamāpakvapāṇḍuṣu HV_59.39b
kalamāpakvasasyeṣu HV_59.45a
kalamāvanatāgrāsu HV_62.52c
kalahāyāspadaṃ ghoraṃ HV_89.26c
kalākāṣṭhāpramāṇānāṃ HV_4.9*100:4a
kalāpadvīpam āsthitaḥ HV_10.77*230:7b
kalās traikālyam eva ca HV_30.26b
kaliṅgarājas tac chrutvā HV_89.32a
kaliṅgasya tathānīkaṃ HV_87.68c
kaliṅgaṃ ca janārdanaḥ HV_97.15b
kaliṅgādhipatiś caiva HV_80.10c
kaliṅgādhipatiṃ tathā HV_87.5d
kaliṅgādhipater api HV_89.44b
kaliṅgāḥ puṇḍrakāś caiva HV_23.32c
kalisaṃdhyāṃśake tadā HV_31.148*482:8b
kalis tvaṃ hi vināśāya HV_65.69a
kaler bhāge tathaiva ca HV_44.4b
kaleḥ sarvāṇi bhūpate HV_117.44ab*1583b
kalkī viṣṇuyaśā nāma HV_31.148c
kalpa utthāya yo nityaṃ HV_113.82ab*1542:2a
kalpayitvā ca bhāgaśaḥ HV_67.44b
kalpayeyaṃ gavāṃ sthānaṃ HV_61.27c
kalpasya parimāṇataḥ HV_23.30d
kalpānteṣu punaḥ punaḥ HV_7.54d
kalpiteyaṃ mayā bhūmiḥ HV_86.5a
kalpitai raṇakovidaiḥ HV_81.16d
kalpo niḥśeṣa ucyate HV_7.52f
kalpyantāṃ trikacatvarāḥ HV_86.9b
kalpyantāṃ rāśayo 'vyayāḥ HV_72.8b
kalpyantāṃ sūpakalpitāḥ HV_72.11d
kalmaṣaṃ kṣālayan viṣṇus HV_50.5ab*631:5a
kalmāṣapādasya sutaḥ HV_10.71a
kalmāṣaḥ khasṛmas tathā HV_110.24b
kalyāṇatvān narapates HV_27.8c
kalyāṇabhājanaṃ ye tu HV_14.9*281:14a
kalyāṇaṃ samavāpsyasi HV_19.12d
kavacaṃ ca mahāprabham HV_5.22d
kavacāsigadāprāsān HV_112.8a
kavacenābhiguptaḥ sa HV_37.48*518:21a
kavaceṣu mahāsvanaḥ HV_87.76b
kavyādāṃś ca pitṝn api HV_30.23b
kaśāpārṣṇipracoditaiḥ HV_84.18d
kaśerum agamat tadā HV_91.7b
kaś ca kālaḥ prasuptasya HV_85.56c
kaś ca tvaṃ vikṛtākāro HV_73.20c
kaś cāsau kuta ity api HV_108.12e*1217:11b
kaścic chakto jijīviṣuḥ HV_67.51b
kaścic chakto mahāmṛdhe HV_109.89d
kaścij jānāti tattvena HV_107.48c
kaścid danoḥ suto vīraḥ HV_50.3*630:4a
kaśmīrarājo gonardaḥ HV_81.38c
kaśyapaś ca mahān ṛṣiḥ HV_7.30b
kaśyapasya tu bhāryā vai HV_3.45*62:2a
kaśyapasya nibodha me HV_3.44*60:2b
kaśyapasya mahātmanaḥ HV_7.44*132:2b
kaśyapasyātmajāv etau HV_3.58ab*66a
kaśyapaṃ lokabhāvanam HV_42.43b
kaśyapaṃ samupasthitā HV_42.41d
kaśyapād abhijajñire HV_3.70b
kaśyapād iti naḥ śrutam HV_3.58b
kaśyapāya trayodaśa HV_2.47d
kaśyapāya trayodaśa HV_3.24b
kaśyapāya niveditā HV_42.40d
kaśyapāya vasuṃdharām HV_31.106d
kaśyapena mahātmanā HV_43.15d
kaśyapena mahātmanā HV_45.32b
kaśyape śāpam utsṛjam HV_45.31d
kaśyapo bhuvi raṃsyate HV_45.33*565b
kaṣāyasya ca saṃsargaḥ HV_75.19c
kaṣāyāś caiva kumbhaśaḥ HV_72.10b
kaṣāyīkṛtalocanaḥ HV_75.8b
kaṣāye hānir ucyate HV_117.45b
kaṣāyopaplave kāle HV_117.13a
kas tad anveṣṭum arhati HV_58.40d
kas tal laṅghayituṃ śakto HV_60.9c
kas tasyā jīvitenārtho HV_107.54c
kas tā dharṣayituṃ śakto HV_45.25a
kas tvaṃ bhavasi rudrāṇāṃ HV_63.5a
kas tvaṃ vṛṣṇikulaṃ sarvaṃ HV_99.40a
kasmād eṣo 'niruddhasya HV_109.14a
kasmān nodvijate manaḥ HV_77.35d
kasmin kāle babhūva ha HV_15.5b
kasmin deśe nṛpo jajñe HV_87.8a
kasmin pratiṣṭhito vaṃśaḥ HV_114.1c
kasmin vaṃśe 'tha jajñivān HV_15.30b
kasmiṃl loke ca te gaṇāḥ HV_13.3b
kasya garbhas tavodare HV_20.37*317:1b
kasyacit tv atha kālasya HV_50.19*635a
kasyacit tv atha kālasya HV_64.9*737:1a
kasyacit tv atha kālasya HV_79.3a
kasya cit tv atha kālasya HV_80.1a
kasyacit tv atha kālasya HV_84.1a
kasyacit tv atha kālasya HV_96.53a
kasyacit tv atha kālasya HV_100.5a
kasyacit tv atha kālasya HV_118.11a
kasya cit puravāsinaḥ HV_9.90d
kasya ceyaṃ snuṣeti vai HV_26.17b
kasya tvam iti yac cāhaṃ HV_73.29a
kasya vā kena vā kāryaṃ HV_40.45c
kasya vā vaśatāṃ yāmi HV_56.34c
kasyāṇvavāye dyutimān HV_87.8c
kasyedam anulepanam HV_71.23b
kasyedaṃ karma ceti ca HV_50.25b
kasyedaṃ karma ceti vai HV_56.19ab*679b
kasyedaṃ sumahad dhradam HV_55.47d
kahvaṃ cāhūya yādavam HV_65.8b
kahvāvarajam eva ca HV_65.8d
kaṃ kāmaṃ karavāṇi te HV_12.12d
kaṃ kāmaṃ karavāṇi te HV_12.17d
kaṃ cit kālaṃ mumodatuḥ HV_79.40d
kaṃ dhārayati kumāro 'yaṃ HV_9.83*190:2a
kaṃ vā dadhāra niyamaṃ HV_39.3c
kaṃ vā yogam upāsta saḥ HV_39.3b
kaṃsa kaṃsa vināśāya HV_48.34a
kaṃsa garbhakṛte mahān HV_65.48b
kaṃsagopasya saṃmatā HV_48.12f
kaṃsadeham adūrataḥ HV_76.37d
kaṃsadehaṃ yathākramam HV_78.43b
kaṃsadviṣṭena cetasā HV_74.32d
kaṃsadhātrīsṛtāṃ snātvā HV_74.1*827:5a
kaṃsanāśārtham acyutaḥ HV_76.25d
kaṃsapatnyo hataṃ kaṃsaṃ HV_77.1c
kaṃsabhrātaram ūrjitam HV_76.45b
kaṃsamātā pravepatī HV_77.38b
kaṃsam āvirbhaviṣyati HV_48.16*599:7b
kaṃsarājapurīṃ prabho HV_70.39b
kaṃsavaktrasya roṣeṇa HV_76.16c
kaṃsavaikṛtaśaṃsinaḥ HV_66.40d
kaṃsaś cakre narādhipaḥ HV_96.53d
kaṃsaś ca nihataḥ kṛṣṇa HV_109.40*1268:1a
kaṃsaś ca vinipātitaḥ HV_83.11b
kaṃsasaṃskārakāraṇāt HV_77.50d
kaṃsas tasmin hate yudhi HV_87.24b
kaṃsas tu pitaraṃ badhvā HV_96.52a
kaṃsas trāsam upāgamat HV_71.43*814:2b
kaṃsastrīṇāṃ savistaram HV_77.59b
kaṃsasya karadāyakaḥ HV_45.35d
kaṃsasya ca bhayāt trastaṃ HV_69.7a
kaṃsasya caritānugaḥ HV_67.9d
kaṃsasya ca viniścayam HV_47.22*584:3b
kaṃsasya nidhanakriyām HV_78.40d
kaṃsasya nidhanāvilam HV_78.2d
kaṃsasya purato nyastā HV_48.27c
kaṃsasya balam avyayam HV_78.22d
kaṃsasya bhayam āhṛtam HV_96.41d
kaṃsasyamatsaraṃ caiva HV_74.24c
kaṃsasya vadhasaṃtāpāt HV_87.16ab*995a
kaṃsasya viphale yatne HV_47.28c
kaṃsasya sahate 'vaśā HV_69.23d
kaṃsasya hi vadhaḥ śreyān HV_78.7a
kaṃsasyājñāṃ puraskṛtya HV_72.14c
kaṃsasyānṛṇyam āpnuyām HV_78.28d
kaṃsasyāpacitiṃ caran HV_80.2d
kaṃsasyāpi mukhe svedo HV_76.14a
kaṃsasyābhāvadarśivān HV_75.40d
kaṃsasyāriṣṭasaṃjñitam HV_47.9b
kaṃsasyāśubhakarmaṇaḥ HV_78.25d
kaṃsasyāsya kṛte kṛtam HV_78.4d
kaṃsasyaiva sa vāhanaḥ HV_44.70*560b
kaṃsaṃ kleśārhatāṃ gatam HV_76.35d
kaṃsaṃ ca ruṣitābravīt HV_48.33d
kaṃsaṃ caiva mahābalam HV_87.39*1003:21b
kaṃsaṃ tūvāca devakī HV_48.24d
kaṃsaṃ paruṣabhāṣiṇam HV_76.23b
kaṃsaṃ māteva jalpatī HV_48.44d
kaṃsaṃ hantuṃ samudyataḥ HV_74.39*835:4b
kaṃsaḥ kṛṣṇasya vai tadā HV_76.32d
kaṃsaḥ kṛṣṇena tejasā HV_76.34d
kaṃsaḥ paramakopanaḥ HV_74.6*837:1b
kaṃsaḥ pāparatiś caiva HV_78.9a
kaṃsaḥ pretagate 'pi san HV_78.32b
kaṃsaḥ sa madhureśvaraḥ HV_65.96*756b
kaṃsaḥ sa vinaśiṣyati HV_44.82b
kaṃsaḥ savyena pāṇinā HV_75.35d
kaṃsaḥ saṃraktalocanaḥ HV_66.39b
kaṃsā kaṃsavatī tathā HV_27.29b
kaṃsājñayā samucitaṃ HV_69.3c
kaṃsādīṃś cāpi tān sarvān HV_45.12a
kaṃsād bhayaṃ cakārograṃ HV_50.29c
kaṃsāmātyaṃ janārdanaḥ HV_97.24b
kaṃsāmātyo nipātitaḥ HV_96.43d
kaṃsāyānakaduṃdubhiḥ HV_48.21b
kaṃsāriṇā samānīya HV_99.34*1111:2a
kaṃsārir atulaṃ vacaḥ HV_86.26d
kaṃsārīpralopāṃś ca HV_78.3a
kaṃsena vinipātitāḥ HV_48.8d
kaṃsena viniyojitāḥ HV_74.1*827:2b
kaṃsena sa nirasyate HV_71.4b
kaṃsenādīrghadarśinā HV_65.98b
kaṃsenādīrghadarśinā HV_69.16d
kaṃsenāpi samājñaptaś HV_75.7a
kaṃsenāśubhabuddhinā HV_69.6b
kaṃsenodvijitāś ca ye HV_79.31*885b
kaṃse bhūyaḥ sameṣyāmi HV_67.67c
kaṃse vinihate kṛṣṇa HV_62.86a
kaṃso gacchatu mūḍhatām HV_47.37d
kaṃso na mamṛṣe ca tam HV_80.5d
kaṃso nāma ripudhvaṃśī HV_73.29c
kaṃso nāma viśālākṣo HV_44.62a
kaṃso nirbhartsitaḥ kila HV_69.22*784b
kaṃso niryatnatāṃ gataḥ HV_76.31b
kaṃso 'py udvignamānasaḥ HV_71.54b
kaṃso yatnaṃ kariṣyati HV_47.32d
kaṃso 'yaṃ ditijāntaka HV_48.17*601A:3b
kaṃso vāsi yathā tathā HV_66.6b
kaṃso vai raṅgasaṃsadi HV_76.29d
kaḥ kuryāt khalv idaṃ kāryaṃ HV_78.14*864:2a
kaḥ putre dāruṇaḥ pitā HV_66.16ab*758b
kaḥ śvasan kaś ca neṅgate HV_40.17b
kākagṛdhrabaḷaiś caiva HV_112.61*1412a
kākapakṣadharaḥ śrīmāñ HV_55.2a
kākapakṣadharāv ubhau HV_52.2d
kākapakṣadharair bālair HV_49.26a
kākalīṃ ca vimātrāṃ tu HV_44.12*554:5a
kākī tu janayām āsa HV_3.82a
kākī śyenī ca bhāsī ca HV_3.81c
kākocchvāso 'bhyabhāṣata HV_71.46d
kāṅkṣanto vijayaṃ yuddhe HV_33.30*491a
kāṅkṣantyaḥ kṛṣṇadarśanam HV_92.27b
kāṅkṣamāṇās tavāgamam HV_83.10d
kāṅkṣaṃs tasya parājayam HV_108.60*1240:9b
kāṅkṣaṃs tasya raṇe vadham HV_108.61d
kāṅkṣitavye samāgame HV_35.56b
kā ca dhārayituṃ śaktā HV_45.45c
kāñcanastambhacaraṇāṃ HV_42.7c
kāñcanasyāgraratnasya HV_100.55a
kāñcanaṃ pātram ādāya HV_6.18c
kāñcanaṃ mahad āsanam HV_95.17b
kāñcanāgrāṇi bhāsvanti HV_93.32a
kāñcanāñ janarājatīḥ HV_61.37d
kāñcanena virājitam HV_91.53*1058A:7b
kāñcane niṣasāda ha HV_100.13d
kāñcanair maṇisopānair HV_93.30c
kāñcano vajrabhūṣitaḥ HV_76.30b
kāṇḍapṛṣṭhāḥ śrotriyāś ca HV_116.7a
kātaraṃ vākyam abravīt HV_56.32d
kātisarpā māhiṣikāḥ HV_10.31*208a
kā tvaṃ kaiṣā ca bhāminī HV_108.11cd*1214C:6b
kādraveyās tu balilnaḥ HV_3.86a
kānanāni vanāni ca HV_52.10b
kānaneṣu mudānvitāḥ HV_54.26d
kānanair nandanaprakhyais HV_93.13a
kānicic chāditānīva HV_61.38a
kānīnaṃ cāpi jānāmi HV_62.94a
kānta tiṣṭha gṛhāṇa mām HV_71.33d
kāntanārīnaragaṇā HV_86.45a
kāntaputrās tato 'bhavan HV_23.136d
kāntayā saha saṃgatam HV_99.32b
kāntavaktro niśāmukhe HV_64.23b
kānta vṛṣṇikumāras tvaṃ HV_99.22a
kāntaśaivalamūrdhajām HV_55.33*670b
kāntaṃ padmapalāśākṣaṃ HV_107.60a
kāntā gopastriyo niśi HV_63.19b
kāntā janamanoramā HV_86.49b
kāntāt kāntataraṃ draṣṭum HV_8.35c
kāntāreṣv avasannānāṃ HV_47.53a
kāntāraiḥ sarvato vṛtam HV_65.55d
kāntāṃ śaivalamūrdhajām HV_55.35b
kāntidyutisamanvitā HV_89.4b
kāntiś candramaso yathā HV_24.17d
kāntiḥ śraddhā kriyā gatiḥ HV_47.54ab*590b
kāntena saha saṃyuktā HV_108.11c
kāntena saha saṃyuktā HV_108.11cd*1213a
kāntyā lakṣmyā prasādena HV_60.7a
kān yajanti sma lokā vai HV_11.33*236:1a
kān yajāmo vayaṃ punaḥ HV_11.13f
kān yajāmo vayaṃ punaḥ HV_11.32d
kāpālī garuḍaś caiva HV_98.18c
kāmakāmā ratiḥ śubhā HV_99.46d
kāmakrodhaparāyaṇān HV_21.36d
kāmagaṃ kāmarūpiṇam HV_38.41d
kāmagā kāmarūpiṇī HV_86.69b
kāmagāṃ ratnabhūṣitām HV_42.8d
kāmageṣu vihaṃgamāḥ HV_13.59b
kāmacārī yathā gajaḥ HV_78.35d
kāmatas tāṃ manoramām HV_108.11cd*1214:21b
kāmato ramayām āsa HV_108.11cd*1214:23a
kāmadevaś ca vīra tvaṃ HV_99.25*1110:1a
kāmadevaḥ kṛtaḥ prabhuḥ HV_4.9*100:1b
kāmapatnī hi kanyaiṣā HV_99.46c
kāmayām āsa kāminī HV_99.10b
kāmarāgāṇi śataśo HV_71.9c
kāmarūpī mahābalaḥ HV_110.16ab*1298b
kāmarūpī mahāsuraḥ HV_44.69d
kāmarūpī varānanaḥ HV_55.1d
kāmarūpo 'titejasvī HV_91.38*1044Aa
kāmavīryo 'titejasvī HV_91.36c
kāmavyāhāriṇaś caiva HV_92.14c
kāmas tava janārdanaḥ HV_92.13b
kāmasya tu ratir bhāryā HV_1.36*33:6a
kāmasya bhavanaṃ śubham HV_108.1*1203:1b
kāmasya vaśavartinaḥ HV_18.20b
kāmaṃ krodham atho ratim HV_1.28b
kāmaṃ tasya gatiḥ sūkṣmā HV_39.8a
kāmaḥ śamaś ca harṣaś ca HV_1.36*33:5a
kāmaḥ saṃpadyatāṃ tava HV_21.20*325:2b
kāmācārapravṛttinyā HV_76.28*848:3a
kāmācāreṣu niḥśaktaḥ HV_76.28*848:4a
kāmāt tam api vādayan HV_55.12b
kāmātmāno durātmānaḥ HV_117.18c
kāmān abhīpsitān sarvān HV_18.28*307a
kāmārtā cāsmi suśroṇi HV_107.78*1192:8a
kāmārtā hi na paśyanti HV_107.83*1197:2a
kāmāl lokeṣv avartata HV_5.3d
kāmināṃ hṛdayasyāśu HV_54.22*665a
kāminīṃ kāminas tasya HV_19.3c
kā mūrtiḥ kā ca devatā HV_30.1*449:5b
kāmena vyathitendriyā HV_99.16b
kāmaih sarvaiḥ samedhitaḥ HV_88.43f
kāmpilyaṃ drupadāyaiva HV_15.64c
kāmpilyāt pṛṣato 'bhyayāt HV_15.61b
kāmpilye nagare te tu HV_18.14a
kāmpilye nagarottame HV_15.4d
kāmpilye nagarottame HV_17.4b
kāmpilye samaro nāma HV_15.20c
kāmpilye sahacāriṇaḥ HV_18.24b
kāmbojānāṃ tathaiva ca HV_10.42d
kāmbojān pāradāṃs tathā HV_10.38b
kāmbojāḥ pahlavās khaśāḥ HV_10.31b
kāmyaḥ saṃvṛtamaithunaḥ HV_21.3b
kāmyā nāma mahābāho HV_2.6a
kāmyāputrāś ca catvāraḥ HV_2.6c
kāraṇaṃ kiṃcid utpannaṃ HV_40.41c
kāraṇaṃ tac ca kīrtaya HV_4.22d
kāraṇaṃ tvaṃ na vai putra HV_48.45c
kāraṇaṃ nātra saṃśayaḥ HV_78.32ab*870:23b
kāraṇaṃ śrāvitaś cāsmi HV_15.47c
kāraṇān nandagopasya HV_65.22c
+kāraṇāśeṣakāraṇa HV_110.1*1294:13b
kāraṇair anumīmahe HV_66.24d
kāraṇais tvatpravartitaiḥ HV_43.33b
kāraṇḍavayutāsu ca HV_79.39*887:4b
kāraṇḍavākuṇḍalinīṃ HV_55.36a
kārayaty ambudeśvaraḥ HV_40.25b
'kārayan maṇiparvatam HV_91.14b
kārayām āsa rudras tu HV_110.56ab*1320:21a
kārayiṣyati vai sukhī HV_65.89d
kāritaṃrājyasiddhaye HV_10.23*205:1b
kāritā ca samudyogaṃ HV_107.84*1198:2a
kāriṣyāmi goyajñaṃ HV_59.60a
kāruṇyaṃ kuru deveśa HV_43.34c
kāruṇyaṃ khalu nārīṣu HV_78.5a
kāruṇyāt samavārayat HV_10.34d
kārūṣo dantavaktraś ca HV_80.10a
kārtavīryam upasthitaḥ HV_23.163*401:5b
kārtavīryasya tanayā HV_23.157e
kārtavīryasya dhīmataḥ HV_31.97b
kārtavīryasya yo janma HV_23.163c
kārtavīryārjuno nāma HV_112.91a
kārtavīryeṇa vikramya HV_23.163*401:2a
kārtavīryo 'trisaṃbhavam HV_23.139d
kārtā nāmnā tu sāmagāḥ HV_15.35*290:3b
kārtir ugrāyudhaḥ so 'tha HV_15.35*290:4a
kārto nāma mahābalaḥ HV_15.35b
kārttikeya iti smṛtaḥ HV_3.36f
kārttikeyamatena ca HV_106.31b
kārttikeyaś ca vīryavān HV_106.56b
kārmukaṃ ca mahātejā HV_112.75*1422:5a
kāryam atra vidhīyatām HV_113.11d
kāryam ādhānam ātmanaḥ HV_47.10d
kāryasya na labhe gatim HV_109.25ab*1262b
kāryasyāsya viniścayam HV_107.74*1189b
kāryaṃ kāryaviśārade HV_108.10b
kāryaṃ pārthivavigrahe HV_43.8d
kāryaṃ sāhāyyam adya vai HV_108.33b
kāryāt kāryāntaraṃ gatāḥ HV_44.18d
kāryā bhūmisamā sarvā HV_81.50c
kāryā bhūmiḥ samā sarvā HV_81.34ab*906a
kāryārthaḥ pratibhāti me HV_44.14d
kāryeṇāmitrakarśana HV_91.33d
kārṣṇiṃ kamalalocanam HV_99.8b
kāla ity abhiviśrutaḥ HV_105.19d
kāla eva nṛṇāṃ śatruḥ HV_48.41a
kālakalpaṃ durāsadam HV_112.37b
kālakalpaiś ca musalaiḥ HV_37.9c
kālakaḥ kālakeyaś ca HV_31.75a
kālajñaḥ kālameghābhaḥ HV_36.31a
kālatulyaḥ sapatnānāṃ HV_77.12c
kālanābhas tathaiva ca HV_3.64f
kālanābhas tathaiva ca HV_3.68ab*75b
kālanābhas tathaiva ca HV_3.78b
kālanirmāṇayodhinau HV_65.86b
kālaniṣṭhāṃ hi tāṃ gatim HV_115.25d
kālaneminam uttamam HV_37.8d
kālanemibhayāturāḥ HV_37.48*518:27b
kālanemimukhā hatāḥ HV_38.66b
kālanemir iti khyāto HV_36.47c
kālanemir nipātitaḥ HV_30.17f
kālanemir nipātitaḥ HV_38.60d
kālanemir babhau daityaḥ HV_36.59c
kālanemir mahādaityaḥ HV_44.61c
kālanemir mahāsuraḥ HV_37.48*518:7b
kālanemir mahāsuraḥ HV_38.32b
kālanemir mahāsuraḥ HV_38.58b
kālanemis tu sahasā HV_37.46*517:13a
kālanemihatā yudhi HV_37.44d
kālanemiṃ jaghānājau HV_37.48*518:5a
kālanemiṃ puraskṛtya HV_37.14c
kālanemiṃ bhayāvaham HV_36.60d
kālanemiḥ sa dānavaḥ HV_37.1b
kālanemiḥ sa dānavaḥ HV_37.37b
kālapāśān samāvidhya HV_34.13a
kālabhūte mayi sthite HV_38.14b
kālamūlam idaṃ sarvaṃ HV_48.47*615a
kālameghāvaguṇṭhitā HV_32.19b
kālameghena candramāḥ HV_58.30d
kālayanto dhanāni ca HV_60.31b
kālayantau ca daṇḍena HV_52.5*650:4a
kālayākhye parājite HV_74.1*827:4b
kālayuktam idaṃ tāta HV_78.30*869a
kālayuktaṃ ca mudgaram HV_34.11b
kālarātrir mahīkṣitām HV_40.26d
kālarātris tathaiva ca HV_47.54d
kālalohāṣṭacaraṇaṃ HV_33.10a
kālavarṣī ca parjanyo HV_28.13c
kālaś ca pariṇāmakaḥ HV_48.41b
kālasarpopamaḥ kṛṣṇa HV_85.32a
kālasaṃkhyāvibhāgavit HV_7.54*142:19b
kālasaṃpakvavijñāno HV_66.37c
kālas tatra tu kāraṇam HV_78.32ab*870:22b
kālas tu balavān rājan HV_78.32ab*870:25a
kālas tu sarvabhūtānāṃ HV_78.32ab*870:19a
kālasya pariṇāmena HV_14.11a
kālasya vaśagāni vai HV_78.32ab*870:20b
kālasya vaśavartinau HV_76.2d
kālasya vaśavarti vai HV_115.31b
kālasyeva didhakṣataḥ HV_110.50f
kālaṃ caratu candramāḥ HV_38.69b
kālaṃ jagati yojayan HV_36.4d
kālaṃ mahāntam avasat HV_96.51c
kālaḥ karma ca kāraṇam HV_78.32ab*870:16b
kālaḥ kāla ivāparaḥ HV_64.2d
kālaḥ saṃpratipālyatām HV_63.12b
kālaḥ saṃvidito mama HV_14.13f
kālāñjanacayopamaḥ HV_55.48b
kālānalasya dharmajñaḥ HV_23.16c
kālāntakayamopamam HV_74.22ab*831:8b
kālāntakayamopamaḥ HV_110.57b
kālāntakayamopamaḥ HV_112.29ab*1370:12b
kālāpekṣī caraty uta HV_23.31*355:5b
kālindījalakallola+ HV_1.0*19:3a
kālindīṃ ca nadīṃ ramyāṃ HV_52.27c
kālindīṃ ca nadīṃ śubhām HV_52.27*657b
kālindīṃ mitravindāṃ ca HV_88.41a
kālindyāḥ śrutasattamaḥ HV_98.13b
kāliyaś ca mahānāgo HV_96.35a
kāliyaṃ ca mahaujasam HV_97.26b
kāliyaṃ cāpi jānāmi HV_45.7a
kāliyaḥ samadṛśyata HV_56.5d
kāliye ca parājite HV_65.2b
kāliyo damitas tathā HV_65.27b
kālī nayanaśālinī HV_40.8b
kālī vicitravīryaṃ tu HV_23.119a
kāle krīḍānuvartinau HV_58.9b
kāle kṣīṇe bhaviṣyati HV_116.40d
kāle khalu nṛpaḥ prāpto HV_81.6a
kāle gacchati saumyau tau HV_51.1a
kāle devaś ca varṣati HV_44.58d
kālena kalināpi vā HV_43.5d
kālena nidhanaṃ gatāḥ HV_78.32ab*870:10b
kālena nidhanaṃ gatvā HV_78.32ab*870:18a
kālena paripacyate HV_78.32ab*870:4b
kālena mahatā cāpi HV_22.41c
kālena mahatā tataḥ HV_85.55d
kālena mahatā rājan HV_23.31c
kālena samayujyanta HV_16.14c
kālenādya parītās te HV_115.24a
kālenābhihataḥ kaṃsaḥ HV_78.32ab*870:15a
kālenaiva ca jāyate HV_78.32ab*870:18b
kāle raktadivākare HV_71.1d
kālo 'tra parameśvaraḥ HV_115.30d
kālo nayati sarvaṃ vai HV_48.41c
kālo 'yaṃ samanuprāpto HV_102.8a
kālo yāsyaty avirataṃ HV_113.68c
kālo lokaprakālanaḥ HV_3.33d
kālo lokaprakālanaḥ HV_6.21d
kālo hi duratikramaḥ HV_107.38d
kālyamāne ca godhane HV_68.7d
kāverīṃ jahnur āvahat HV_23.80b
kāvyaṃ rājye 'bhiṣecayat HV_4.3ab*95:2b
kāvyaḥ pṛthus tathaivāgnir HV_7.18c
kāvyād agneḥ kaveḥ sutāḥ HV_13.50f
kāśakṣaumojjhitāmbarā HV_83.37b
kāśacāmīkaraṃ vāso HV_55.36c
kāśapuṣpalatākulaiḥ HV_59.44b
kāśikaś ca mahāsattvas HV_23.54c
kāśirājasutā matā HV_118.25b
kāśīnām adhipo hataḥ HV_97.11d
kāścit prāṇān jahuḥ śrāntā HV_61.22a
kāścit savatsāḥ patitā HV_61.22c
kāś cid aśvais tathā yānair HV_107.18a
kāścid ākāśam āsthitāḥ HV_107.18d
kāścid ākramya kroḍena HV_61.23a
kāśmīrarājo gonardo HV_80.15*900a
kāśmīrān atha mekalān HV_117.29b
kāśyapāya dadau kila HV_65.43*750:4b
kāśyasāṃdīpaner iti HV_79.16*881:3b
kāśyasya kāśayo rājan HV_23.55c
kāśyaṃ caiva purohitam HV_86.76b
kāśyaṃ sāṃdīpaniṃ caiva HV_95.5c
kāśyaḥ sāṃdīpanis tadā HV_79.24b
kāśyādhipatim eva ca HV_87.7d
kāśyā supārśvaṃ tanayaṃ HV_98.24a
kāṣāye vāsasī bibhran HV_50.12c
kāṣṭhakuḍyaśilābhūta HV_20.2c
kāṣṭhakuḍyasamau sthitau HV_42.15d
kāṣṭhabhārānataskandhair HV_68.8c
kāṣṭhasaṃcayabandhanāḥ HV_74.12b
kāṣṭhāni ca tṛṇāni ca HV_52.12b
kāṣṭhāny api tarūn api HV_53.29d
kā sā bhāgyavibhūṣitā HV_99.36b
kāsārasalilaṃ yathā HV_77.54d
kāṃ ca kāṣṭhāṃ samāsādya HV_117.2c
kāṃcid anyām arīramat HV_63.34*736:14b
kāṃcid anyām arīramat HV_63.34*736:15b
kāṃcid anyām avāsṛjat HV_63.34*736:13b
kāṃścit kaṇṭhe nyapīḍayat HV_38.52b
kāṃścit keśeṣu jagrāha HV_38.52a
kitavair akṣakovidaiḥ HV_89.24b
kim ataḥ kāryam uttaram HV_109.61d
kim ataḥ param adbhutam HV_65.31ab*743:4b
kim ataḥ paramaṃ tapaḥ HV_35.40d
kim ato vismayaḥ paraḥ HV_74.24*832:2b
kim adhyātmavicintakam HV_31.13*459:6b
kim anyat karavāṇi te HV_85.59d
kim anyad bharataśreṣṭha HV_6.49*124:2a
kim aparam icchasi kiṃ bravīmi te HV_118.51d
kimartham iyam ānītā HV_26.16*423:3a
kimartham iha tiṣṭhasi HV_24.6*403:3b
kim artham iha saṃprāptāḥ HV_110.20e
kimartham ugrasenena HV_66.19c
kimarthaṃ gopaveṣeṇa HV_63.7a
kimarthaṃ ca parityajya HV_85.2a
kimarthaṃ ca śakādīnāṃ HV_10.28c
kimarthaṃ cādidevena HV_39.2a
kim arthaṃ cāmbudaśyāma HV_99.36c
kimarthaṃ caiva bhavatā HV_15.30c
kimarthaṃ tad vanaṃ dagdham HV_23.163*401:1a
kimarthaṃ tanayeṣu vai HV_8.28b
kim arthaṃ tena te bālās HV_104.6a
kimarthaṃ divvyam ātmānaṃ HV_30.5c
kimarthaṃ na nivāritaḥ HV_115.20d
kimarthaṃ nābhibhāṣase HV_77.55b
kimarthaṃ no 'bhirakṣasi HV_63.8*733:6b
kimarthaṃ bhagavān viṣṇur HV_31.11c
kimarthaṃ yuddham utsṛjya HV_112.13c
kimarthaṃ vada bāliśa HV_66.20*760:2b
kimarthaṃ śaptavān asi HV_43.28d
kim āgamanakṛtyaṃ te HV_79.17ab*884:2a
kimācāraḥ prabhāvo vā HV_30.1*449:6a
kimātmako varāhaḥ sa HV_30.1*449:5a
kim āścaryam ataḥ param HV_100.38b
kim āścaryam ataḥ param HV_100.47f
kim āścaryaṃ mayi mune HV_100.37c
kimāhāravihāriṇaḥ HV_117.1d
kim idaṃ te cikīrṣitam HV_99.15d
kim idaṃ tvaritaṃ tāta HV_77.42c
kim idaṃ tvaṃ vihanyase HV_107.48d
kim idaṃ nātra jānāmi HV_108.11cd*1214:17a
kim idaṃ brūhi nas tattvaṃ HV_110.12c
kim idaṃ rudyeta bhīru HV_108.98*1259:10a
kim idaṃ lokavikhyātaṃ HV_108.31a
kim utsṛjasi sāṃpratam HV_70.38*794:5b
kim urvi tvam avāṅmukhī HV_42.42b
kim u vṛṣṇimahārathāḥ HV_93.28f
kim u sainyāni sarvāṇi HV_81.78*918:5a
kim etad iti cānyonyaṃ HV_109.17a
kim etad iti cintayan HV_50.18*633:2b
kim etan nābhijānīmo HV_100.27a
kim ebhiḥ śalabhais tava HV_85.31*968:2b
kim evaṃ kuruṣe vighnaṃ HV_112.49*1398:1a
kim evaṃ cintayāviṣṭaḥ HV_109.20a
kim evaṃ cintayāviṣṭā HV_109.67a
kim evaṃ cintayāviṣṭo HV_109.23a
kim evaṃ balamatto 'si HV_110.58c
kim evaṃ bhayaviklavāḥ HV_112.7b
kim evaṃ vartase 'nyathā HV_99.11d
kim evaṃ śatrum udyatam HV_108.75d
kiyanto vai pitṛgaṇāḥ HV_13.3a
kiraddevagaṇān raṇe HV_36.26d
kiranti paurāḥ sarvāṃs tān HV_113.60c
kirātāṃś caiva sa prabhuḥ HV_31.148*482A:11b
kirīṭacchannamūrdhajam HV_32.23b
kirīṭajuṣṭāmalapādareṇoḥ HV_68.14*777:2
kirīṭamūrdhārkahutāśanābhaḥ HV_91.53*1058A:15
kirīṭamūrdhā sūryābhaḥ HV_91.44*1049:4a
kirīṭalāñcchanenāpi HV_68.22a
kirīṭino lambaśikhāḥ HV_31.86c
kirīteṇārkavarṇena HV_62.10a
kilair āropyamāṇaiś ca HV_53.24a
kilbiṣaikaśate hataḥ HV_105.11d
kiśora iva coditaḥ HV_33.21b
kiśorapratimo mahān HV_27.20b
kiśoras tv atisaṃharṣāt HV_33.21a
kiśorāv iva cañcalau HV_52.7d
kiśorāṣṭrau tathaiva ca HV_37.7b
kiṃkaraḥ samanuprāptaḥ HV_86.23c
kiṃkarāṇāṃ tarasvinām HV_108.41*1229:1b
kiṃkarāṇāṃ sahasrāṇāṃ HV_92.37a
kiṃkarāṃś codayad bhṛśam HV_108.17*1218:1b
kiṃ kariṣyaty akāraṇam HV_78.32ab*870:24b
kiṃ kariṣyāmahe sarve HV_65.79a
kiṃ kariṣyāmy ataḥ param HV_111.5*1338:24b
kiṃkarair āhṛto mayā HV_96.3b
kiṃkarair yat samāhṛtam HV_95.13b
kiṃ karomi praśādhi mām HV_86.25d
kiṃ karomi mahābhuja HV_111.9*1345:26b
kiṃ karomīti cābravīt HV_79.17ab*884:2b
kiṃ karomīti cābravīt HV_103.2d
kiṃkarmāṇaḥ kimīhantaḥ HV_117.2a
kiṃkiṇījālanirghoṣaṃ HV_33.3a
kiṃkiṇījālasaṃbaddha- HV_52.5*650:2a
kiṃkiṇīśatanirghoṣaṃ HV_108.57a
kiṃkiṇīśataśobhitām HV_42.9ab*541:2b
kiṃ kurmaḥ kva gamiṣyāma HV_112.32*1379:4a
kiṃ kurmetya bravaṃs tadā HV_103.16b
kiṃ kurvāṇo na śocati HV_11.8d
kiṃ krīḍasi mahādeva HV_113.36a
kiṃ cakāra mahābāhur HV_85.5c
kiṃ ca tvaṃ sādhu jānīṣe HV_65.73a
kiṃ ca me gamane nadīm HV_50.11b
kiṃ cāhaṃ tava dāsyāmi HV_38.62a
kiṃcic calitavarmaṇā HV_36.54d
kiṃcic chiṣṭeṣu śākhiṣu HV_2.38b
kiṃcit tārāgaṇākule HV_68.12d
kiṃcit savyāpavṛttena HV_70.20a
kiṃcid apy abruvan krodhād HV_66.39c
kiṃ cid apy avicintayan HV_100.36d
kiṃcid abhyutthite some HV_68.9a
kiṃcid āvṛttamaulinā HV_83.23b
kiṃcid utpādya kāraṇam HV_52.28d
kiṃcid dayāparāmṛṣṭo HV_76.28*848:1a
kiṃcid viśramya bhūtale HV_37.46*517:21b
kiṃ jātam iti cābravīt HV_48.23b
kiṃ tadbhūtaṃ samutpannaṃ HV_65.25a
kiṃ tasya puṣkarajalair abhiṣecanena HV_1.0*8:2b
kiṃ tu lokahitārthāya HV_78.34a
kiṃ tu vakṣyāmy ahaṃ kiṃcit HV_3.108d*91:9a
kiṃ tu śakyam idaṃ kāryaṃ HV_107.62a
kiṃ tv atridhanavarjitāḥ HV_23.14d
kiṃ tvaṃ sarvāgrago vibhuḥ HV_44.17b
kiṃ tvaṃ svapiṣi govinda HV_40.41*537:4a
kiṃ tv etat kṛpaṇaṃ kṛtam HV_3.108d*91:2b
kiṃnarāś cāntarikṣagāḥ HV_113.45ab*1517b
kiṃnarodgītamadhurāḥ HV_73.12a
kiṃ naroragayakṣāṇāṃ HV_107.68c
kiṃnarya iva saṃghaśaḥ HV_109.1d
kiṃnaryo yakṣakanyāś ca HV_107.16*1165:3a
kiṃ na vocasy asadvṛtte HV_20.40*318:2a
kiṃ nimittaṃ bhaviṣyati HV_115.33b
kiṃ nu te karuṇaṃ vīra HV_77.22a
kiṃ nu vakṣyati te putra HV_50.10a
kiṃ nu śrāddhasya vai phalam HV_11.33d
kiṃ putra śayanaṃ vinā HV_77.43b
kiṃ punaḥ pṛthivītale HV_67.51d
kiṃpramāṇāḥ kimāyuṣaḥ HV_117.2b
kiṃ bhavanto 'ntarikṣagāḥ HV_112.8d
kiṃ bhaviṣyati lokeṣu HV_70.36c
kiṃ bhūyaḥ kathayāmi te HV_113.84d
kiṃ bhūyaḥ karavāṇi te HV_92.52*1066:3b
kiṃ bhūyaḥ śrotum icchasi HV_113.43*1509:8b
kiṃ bhūyo varṇayāmi te HV_6.49d
kiṃ mayā kāryam ity eva HV_109.63*1278:2a
kiṃ mayā deva kartavyaṃ HV_86.65a
kiṃ māṃ kṣipasi doṣeṇa HV_73.25a
kiṃ māṃ dagdhum icchasi HV_113.30d
kiṃ māṃ nārada bhāṣase HV_100.64d
kiṃ māṃ yudhyasi durbuddhe HV_110.58ab*1321a
kiṃ māṃ vakṣyanti ruṣitā HV_73.22a
kiṃ mithyāgarjitena te HV_112.59d
kiṃ me bahuvilāpena HV_107.82*1195:2a
kiṃ meroḥ pārśvagā vayam HV_110.12d
kiṃ me snānena duḥsnānaṃ HV_50.11a
kiṃ mohayasi naḥ sarvān HV_113.40c
kiṃ vayaṃ sati gantavye HV_77.37c
kiṃ vartase 'dya niścinto HV_110.56ab*1320:7a
kiṃ vā tena purā kṛtam HV_30.1*449:6b
kiṃ vā te prārthitaṃ bhūyo HV_11.27a
kiṃ vānena jagannātha HV_32.29*485:9a
kiṃ vānena jagannātha HV_62.10ab*721A:10a
kiṃ vānena jagannātha HV_70.38*794:4a
kiṃ vā mayi na vartate HV_40.45d
kiṃvīryaś ca babhūva ha HV_15.6b
kiṃvīryaḥ kālayavanaḥ HV_85.6a
kiṃ śeṣe yāhi yojaya HV_53.13b
kiṃ syād iti vicintayan HV_100.10*1117:3b
kiṃ svit tejasvināṃ tejo HV_85.56*976:3a
kīṭaśvāpadavaṃgamaiḥ (?) HV_117.32ab*1581b
kīdṛśaṃ nāgalokasya HV_70.34c
kīdṛśaṃ bhojanaṃ dadmi HV_23.163*401:8a
kīnāśo dāmadambhakau HV_28.6d
kīrṇaṃ nāgavanaiḥ kāntaiḥ HV_84.21c
kīrṇaṃ nānālatādrumaiḥ HV_55.51d
kīrṇaṃ vāyasamaṇḍalaiḥ HV_53.19d
kīrṇā kṣatriyakoṭībhir HV_31.104a
kīrṇā bhūtagaṇair ghorair HV_47.45a
kīrtanaṃ sthirakīrtīnāṃ HV_1.21c
kīrtanāt sukham edhate HV_7.46b
kīrtanīyaḥ surair api HV_83.13b
kīrtayanto mahātmanaḥ HV_27.12d
kīrtayan bahu kilbiṣam HV_106.51d
kīrtayitvā pṛthuṃ nṛpam HV_6.46b
kīrtayiṣyāmi tac chṛṇu HV_13.5b
kīrtayiṣyāmi tac chṛṇu HV_13.6d
kīrtayiṣyāmi tac chṛṇu HV_15.4*283:2b
kīrtayiṣyāmi tac chṛṇu HV_15.14b
kīrtayiṣyāmy tāñ śṛṇu HV_24.34b
kīrtayet susamāhitaḥ HV_113.82ab*1542:2b
kīrtayeyam ahaṃ rājan HV_4.24c
kīrtitaṃ kīrtanīyasya HV_31.151c
kīrtitaṃ kīrtanīyasya HV_32.9c
kīrtitaṃ kīrtivardhanam HV_20.47b
kīrtitaṃ vai yathā mayā HV_23.163*401:26b
kīrtitā manavas tāta HV_7.6c
kīrtitā lokavīrāṇāṃ HV_23.164c
kīrtitā hy anavo mayā HV_23.133f
kīrtitāḥ kīrtivardhanāḥ HV_7.49b
kīrtitāḥ pṛthivīpāla HV_7.13e
kīrtitāḥ sthāṇujaṃgamāḥ HV_3.93d
kīrtito 'yaṃ yathā tathā HV_98.18*1105:4b
kīrtimantaṃ suṣeṇaṃ ca HV_25.4*416:1a
kīrtimān balavān nityaṃ HV_71.21*806:2a
kīrtimān sa mahābhāgaḥ HV_10.66*221a
kīrtimāṃś ca bhaven naraḥ HV_22.45b
kīrtimāṃś ca mahātejāḥ HV_27.15*431a
kīrtir dhṛtiś ca lakṣmīś ca HV_20.26c
kīrtir bhavati śāśvatī HV_75.25b
kīrtiś ca harivāhane HV_118.32d
kīrtiṃ kīrtimatāṃ varaḥ HV_10.37f
kīrtiṃ cāpy anivartinīm HV_10.51d
kīrtiṃ ta ete vipulāṃ HV_102.20a*1127:15a
kīrtyante puṇyakīrtayaḥ HV_20.0*313:2b
kīrtyamānam ataḥ śṛṇu HV_20.47d
kīrtyamānaṃ nibodha me HV_32.9d
kīrtyamānaṃ śṛṇu mayā HV_1.20c
kīrtyamānān nibodha me HV_7.16b
kīrtyamāne purātane HV_1.11b
kīrtyarthaṃ ca sutas tava HV_78.34b
kīryamāṇo janārdanaḥ HV_109.77d
kīlair āpatya vṛkṣebhyaḥ HV_52.5*650:10a
kīlair vajranipātaiś ca HV_75.31c
kukurasya suto dhṛṣṇur HV_27.17a
kukuraṃ bhajamānaṃ ca HV_27.16c
kukurāṇām imaṃ vaṃśaṃ HV_27.31a
kukṣir ity edvamādayaḥ HV_3.62b
kukṣiṃ rūpeṇa vṛtrahā HV_37.48*518:19b
+kuṅkumakṣodapiṅgalām HV_55.38*671:3b
kucāgre gopayoṣitām HV_63.34d
kuñjaratvam agād daityaḥ HV_44.70*560a
kuñjarasyārtacetasaḥ HV_74.35b
kuñjarāṃl lāṅgalakṣiptān HV_81.69a
kuñjarau yuddhakāṅkṣiṇau HV_71.6d
kuṭībhiś ca pravṛddhābhir HV_72.3c
kuṭumbasyeśvarī tv āsīd HV_94.27c
kuṭṭayantyas tathāparāḥ HV_63.27b
kuṇḍalābhyāṃ sa divyābhyāṃ HV_62.10ab*721:1a
kuṇḍalārthe mahāsuraḥ HV_91.16d
kuṇḍale cāhṛte śubhe HV_96.67b
kuṇḍale te śubhe ubhe HV_91.16*1035b
kuṇḍalena virājatā HV_83.23d
kuṇḍale lokaviśrute HV_91.59*1064:4b
kuṇḍalaikadharaṃ mattam HV_70,18c
kuṇḍalottamayogyābhyāṃ HV_68.22c
kuṇḍā vṛṣā naikṛtikāḥ HV_116.33a
kuṇḍinastho 'nvaśān nṛpaḥ HV_87.12d
kuṇḍinaṃ na pravekṣyāmi HV_88.2c
kutaś cāgamyate saumya HV_71.26a
kutas te śāntir ātmanaḥ HV_66.33d
kutastyas taskaraḥ śubhe HV_107.73d
kuto nu bhayam āgatam HV_109.63*1278:2b
kuto nu rājā yaduvaṃśajanmanāṃ HV_87.50*1005:2
kuto nu rāmo madamattagarhitaḥ HV_87.50*1005:3
kuto nu vīro yudhi sātyakiḥ kila HV_87.50*1005:4
kuto no bhayam āgatam HV_109.14d
kuto vāyam ihāgataḥ HV_108.90b
kuto vo bhayam āgatam HV_40.45b
kuto vo vigraho devāḥ HV_40.45a
kutra vāsya nivāsaḥ syād HV_35.57a
kutsitena svakarmaṇā HV_13.38ab*262b
kuthāsv āstaraṇeṣu ca HV_42.11d
kunetāraś ca mānavāḥ HV_115.23d
kuntibhojaś ca vīryavān HV_87.7*994:2b
kuntibhojātmajā pṛthā HV_24.19*405:3b
kuntibhojāya tāṃ dadau HV_24.19*405:2b
kuntis tasyātmajo 'bhavat HV_26.20b
kuntis tāṃkurunandana HV_24.19*405:1b
kunter dhṛṣṭaḥ suto jajñe HV_26.20c
kuntyasya śrutadevāyām HV_24.20a
kuntyā niryātayiṣyāmi HV_62.97c
kuntyā niryātya pāṇḍavān HV_105.18*1142b
kuntyāś ca pramukhe proktā HV_105.18c
kuntyāḥ pramukhato vibhuḥ HV_97.17d
kupanaḥ kopanaḥ krathaḥ HV_31.72d
kupitaḥ kopitaṃ gajam HV_74.22ab*831:7b
kupitā ātatāyinaḥ HV_71.43*814:3b
kupito nānubhāvavit HV_28.26*439:2b
kupito rudrarūpeṇa HV_112.29ab*1370:7a
kupito 'līkalajjayā HV_20.40*318:1b
kuberaś ca tathā cānye HV_104.19ab*1140:2a
kubero naravāhanaḥ HV_34.16*494b
kubjāyāḥ śrutavistarau HV_71.34d
kubjāṃ dadṛśatur bhūyaḥ HV_71.22c
kubhāṇḍatanayā sakhīm HV_107.57*1179:4b
kumāra iti viddhi mām HV_12.16b
kumārakoṭyo yāś cemā HV_84.6a
kumāraparirakṣaṇāt HV_112.49*1398:3b
kumārapravaro nadan HV_112.33*1382b
kumārabhavayor iha HV_106.61b
kumāramamitaujasam HV_24.28*412b
kumārarakṣaṇārthāya HV_112.49ab*1394a
kumārasahito 'bravīt HV_112.106d
kumārasyāniruddhasya HV_109.74*1286:1a
kumāraṃ janayām āsa HV_10.21c
kumāraṃ dasyuhantamam HV_20.38b
kumāraṃ dasyuhantamam HV_20.42d
kumāraṃ dharmanirmitam HV_62.92b
kumāraṃ vīkṣya taṃ muhuḥ HV_99.34*1111:11b
kumāraṃ skandhavāhyāyāṃ HV_49.14a
kumārān pradrutā bhayāt HV_117.28b
kumārāv iva pāvakī HV_51.8d
kumārās te yathākālaṃ HV_10.61c
kumārāṃs tān sahasraśaḥ HV_113.57*1528:1b
kumārāḥ praṇatāḥ sthitāḥ HV_113.58*1529:12b
kumāreṇa hṛtā kanyā HV_9.90*192:8a
kumāre rakṣite devyā HV_112.49*1399:8a
kumārair aparair vṛtaḥ HV_89.3b
kumārair ātmatulyaiś ca HV_87.1*992:7a
kumāro dasyuhantamaḥ HV_20.40f
kumāro 'bhūn mahābalaḥ HV_9.88d
kumāro mātaraṃ prāha HV_20.40*318:1a
kumāro vṛkadīptiś ca HV_98.11c
kumāro hy agnitejasam HV_106.6*1148:24b
kumārau tu kanīyasau HV_9.78d
kumāryaś cāpi tisro vai HV_28.33c
kumāryaḥ sapta cāpyāsan HV_27.26e
kumudotphullam udakaṃ HV_59.38a
kumbhanābho gardabhākṣaḥ HV_3.62a
kumbhanābho mahāsuraḥ HV_3.69*76:3b
kumbhāṇḍaduhitā punaḥ HV_107.47b
kumbhāṇḍaduhitā vākyaṃ HV_107.39c
kumbhāṇḍam idam abravīt HV_106.20b
kumbhāṇḍavacanaśravāt HV_113.7*1491:1b
kumbhāṇḍavacanair evaṃ HV_108.78a
kumbhāṇḍa vadhyatāṃ śīghram HV_108.88a
kumbhāṇḍa śṛṇu me vacaḥ HV_106.20*1150b
kumbhāṇḍaś cintayāviṣṭo HV_106.53a
kumbhāṇḍasaṃgṛhītaṃ tu HV_108.52a
kumbhāṇḍasaṃgṛhītāśve HV_112.33a
kumbhāṇḍas tattvadarśivān HV_106.51b
kumbhāṇḍas tattvadarśivān HV_106.62b
kumbhāṇḍasya vacaḥ śrutvā HV_108.98a
kumbhāṇḍena mahātmanā HV_108.98ab*1256b
kumbhāṇḍena mahātmanā HV_112.13*1355:1b
kumbhāṇḍena yayau sārdhaṃ HV_108.97*1255:6a
kumbhāṇḍo nāma tasya ha HV_109.74*1285:2b
kumbhāṇḍo nāma bāṇastha HV_112.12a
kumbhāṇḍo vākyam abravīt HV_108.75b
kumbhāṇḍo vākyam abravīt HV_108.89b
kumbhābhyām upaśobhitā HV_65.53b
kumbhāś ca viniveśyantām HV_60.11c
kurarīṇām iva prabho HV_77.19b
kurarīṇām ivākāśe HV_109.12c
kuru kāryānuśāsanam HV_76.28*848:11b
kurukṣetraṃ cakāra ha HV_23.107d
kurukṣetre nararṣabha HV_14.4d
kurukṣetre pitṛvratān HV_16.3b
kuru pāśadharasya vai HV_36.2b
kuru me priyadarśanam HV_107.83*1197:5b
kuruvaṃśe ca devās te HV_43.72c
kuruṣva tasya sāhāyyaṃ HV_110.56ab*1320:8a
kuruṣva vibudhaśreṣṭha HV_93.4c
kuruṣva vainateya tvaṃ HV_110.15a
kuru sāgara madvacaḥ HV_103.7b
kuruḥ saṃvaraṇāt tathā HV_23.107b
kurūn athottarān gatvā HV_8.15c
kurūn apy uttarān vayam HV_103.13b
kurūṃś carati cottarān HV_8.35*158:11b
kuroś ca putrāś catvāraḥ HV_23.109a
kuroḥ pautrasya rājye tu HV_22.8a
kurmahe yad abhikāṅkṣitaṃ hṛdi HV_35.43*506:11
kurmaḥ kṛtvā sukhaṃ sthānaṃ HV_59.28c
kurmaḥ sarve pitāmaha HV_43.9b
kuryāṃ viphalam anyathā HV_113.42d
kurvatas tu kathās tās tāḥ HV_43.17a
kurvadbhir gaganaṃ ghanaiḥ HV_59.16d
kurvan āśaṃ hare 'niśam HV_46.0*571:2b
kurvan ghoraṃ mahāsvanam HV_110.19d
kurvantīṣu nadīṣu ca HV_62.53b
kurvantau gītanisvanaiḥ HV_52.7*654:2b
kurvantau ca gahāvane HV_52.7*654:3b
kurvan pañcatvamāgataḥ HV_23.65*371b
kurvaṃl līlāḥ sahasraśaḥ HV_34.13d
kurvāṇasya vapur ghoram HV_67.56c
kurvāṇaṃ śubhakarmāṇaṃ HV_55.21c
kulajā rūpasaṃpannā HV_107.38a
kulaśīlatapovīryaiḥ HV_108.91*1250:1a
kulaśauṇḍīryavīryaiś ca HV_108.94ab*1252a
kulasya niṣkṛtis tāta HV_10.11c
kulaṃ teṣāṃ savistaram HV_1.6*23b
kulaṃ no dharṣitaṃ mahat HV_108.16b
kulāṅgārā nirāśreyā HV_107.29d
kulāni kulayūthapa HV_77.57d
kulāny asmākam āhave HV_38.12d
kulāpadeśinaḥ sarve HV_108.32c
kule garbho bhaviṣyasi HV_47.34b
kule pūjye yaśaskāmo HV_43.77c
kule mahati te janma HV_78.32ab*870:1a
kule mahati vikhyātaḥ HV_65.78a
kulodbhūtasamudbhavam HV_107.85ab*1200b
kulopakrośanakarī HV_107.29c
kulyārthe ca sa bhrātṝṇāṃ HV_29.8c
kuvalāśvas tu putrāṇāṃ HV_9.64a
kuvalāśvaṃ nyayojayat HV_9.49d
kuvalāśvaṃ sutaṃ prādāt HV_9.61c
kuvalāśvaṃ sutaṃ rājye HV_9.49*185:2
kuvalāśvaḥ sutas tasya HV_9.47a
kuśa ity abhiviśrutaḥ HV_10.75b
kuśalaṃ me varārohe HV_108.10*1210:15a
kuśalaṃ sarvatogatam HV_108.10*1210:9b
kuśalā te viśālākṣi HV_107.57*1179:5a
kuśalā nṛttasāmasu HV_96.54d
kuśalī ca samāhitaḥ HV_113.44cd*1514:9b
kuśalaiḥ kārayām āsa HV_96.55c
kuśasthalīṃ dvāravatīṃ HV_25.16e
kuśasthalīṃ dvāravatīṃ HV_85.29cd*967:5a
kuśāgrakusumānāṃ ca HV_58.6a
kuśāgrasyātmajo vidvān HV_23.109*382:11a
kuśāgro nāma viśrutaḥ HV_23.109*382:10b
kuśikas tasya cātmajaḥ HV_23.82b
kuśikas tu tapas tepe HV_23.83a
kuśikasya tu gotreṇa HV_47.47c
kuśīlānāryabhūyiṣṭhaṃ HV_116.23a
kuśeśayamayīṃ mālāṃ HV_99.34*1111:8a
kuśeṣv eva tadā piṇḍaṃ HV_11.19c
kuśair munigaṇā nṛpam HV_5.15ab*106:4b
kusumair bhūṣitājirām HV_89.22b
kusumaiḥ pārijātasya HV_107.3a
kuharaḥ puṣpadaṃṣṭraś ca HV_3.89a
kūrmakukkuṭavaktrāś ca HV_31.81a
kūrma dhanyaś ca me mataḥ HV_100.35d
kūrmalakṣaṇaśobhinīm HV_55.38b
kūrmeṇābhihitaṃ pūrvaṃ HV_100.84a
kūrmo mānuṣavat svayam HV_100.37b
kūlaṃ ca lavaṇāmbhasaḥ HV_117.30b
kṛkaṇeyus tathaiva ca HV_23.6b
kṛcchracāndrāyaṇe ratā HV_3.102*87b
kṛcchram ānakaduṃdubhiḥ HV_96.51d
kṛcchreṇa nihato balī HV_23.131b
kṛcchreṇa mahatā yukta HV_6.13c
kṛtakarmaṇi pāvake HV_36.37b
kṛtakarmā gadādharaḥ HV_38.54d
kṛtakarmā narādhipaḥ HV_9.75d
kṛtakarmā mahābalaḥ HV_85.40d
kṛtakārye gate kāle HV_44.1a
kṛtakāryeṇa dhīmatā HV_85.61d
kṛtakāryo 'bravīd dhīmān HV_85.53c
kṛtakāryo hi gās tās tu HV_45.23a
kṛtakṛte tu saṃprāpte HV_112.104*1451:3a
kṛtakṛtya ivābhavat HV_19.13d
kṛtakṛtyo 'bhavat tadā HV_104.1d
kṛtakṛtyo 'bhyabhāṣata HV_79.9b
kṛtakṛtyo 'smi sāṃpratam HV_70.38*794:4b
kṛtakautukamaṅgalam HV_28.12*435A:1b
kṛtakautukamaṅgalā HV_87.32b
kṛtaghnasyāhitasya vā HV_4.24d
kṛtajapyo hṛṣīkeśo HV_86.1c
kṛtajñāya hitāya ca HV_3.111*93:3b
kṛtatretādiyuktāni HV_7.48c
kṛtadāro 'bhavat prabhuḥ HV_2.31b
kṛtadhanvā tathaiva ca HV_23.137b
kṛtapūrvaṃ tadā ghoraṃ HV_91.17c
kṛtapūrvaḥ kariṣye vā HV_65.76c
kṛtapratikṛtaiś citrair HV_75.30a
kṛtabuddhir nṛpas tadā HV_89.11b
kṛtam anyo hariṣyati HV_23.152d
kṛtam ity abravīc ca tām HV_92.52*1066:5b
kṛtam evaṃ vacas tathyaṃ HV_8.27a
kṛtaratnopaśobhitāṃ HV_113.48*1523:3b
kṛtavarmāgrajas teṣāṃ HV_28.5c
kṛtavarmāṇam eva ca HV_65.10b
kṛtavarmā bibhedājau HV_87.64c
kṛtavān aṣṭamaṃ bhāgaṃ HV_8.34*157:1a
kṛtavān asi govinda HV_109.41e
kṛtavān puṇḍarīkākṣaḥ HV_97.40c
kṛtavān madhusūdanaḥ HV_96.29d
kṛtavāso hi naḥ pure HV_106.59d
kṛtavīryaḥ kṛtaujāś ca HV_23.137a
kṛtavīryāt tathārjunaḥ HV_23.137d
kṛtaśaucaḥ śarāvāpī HV_15.58a
kṛtas te kamalekṣaṇa HV_104.4b
kṛtas tena mahātmanā HV_31.147*479:3b
kṛtasvastyayano viprair HV_15.50a
kṛtasvastyayano vipraiḥ HV_15.58c
kṛtaṃ karmeti cābravīt HV_92.67d
kṛtaṃ kṛṣṇena dhīmatā HV_96.69b
kṛtaṃ keśijighāṃsayā HV_67.53b
kṛtaṃ girigṛhaṃ gopā HV_61.53c
kṛtaṃ gopālanandana HV_62.10ab*721A:13b
kṛtaṃ cāpi gatāgatam HV_104.13*1135:1b
kṛtaṃ tat kṣantum arhasi HV_3.108d*91:6b
kṛtaṃ turagadaityena HV_67.10c
kṛtaṃ te katham acyuta HV_104.4d
kṛtaṃ tena mahātmanā HV_31.96d
kṛtaṃ dūtena yat kāryaṃ HV_44.42a
kṛtaṃ deva mahatkarma HV_38.57a
kṛtaṃ nas tad gatāgatam HV_104.7b
kṛtaṃ puruṣakāraṃ hi HV_108.10*1210:2a
kṛtaṃ maghavatā svayam HV_109.45b
kṛtaṃ me sumahat kāryaṃ HV_85.54c
kṛtaṃ vṛndāvanaṃ kṣemaṃ HV_67.48a
kṛtaḥ kṣemaḥ punaḥ panthāḥ HV_97.1c
kṛtaḥ sainyakṣayaś cāpi HV_84.11a
kṛtaḥ svārthe vyavasthitaiḥ HV_16.28*300:9b
kṛtāgā na sa śocyas tu HV_109.8a
kṛtāgniś ca caturtho 'bhūt HV_23.137c
kṛtāñjalipuṭaḥ sthitaḥ HV_111.7*1340:2b
kṛtāñjalipuṭā dīnā HV_107.57*1179:10a
kṛtāñjalipuṭā bhūtvā HV_5.46c
kṛtāñjalipuṭās tataḥ HV_96.5b
kṛtāñjalipuṭāḥ sarve HV_92.29c
kṛtāñjalir avasthitaḥ HV_28.12*435B:3b
kṛtādiṣu yugākhyeṣu HV_7.44*133:11a
kṛtānuyātrā bhūtais tvaṃ HV_47.51a
kṛtāntavaśagāḥ kṛtāḥ HV_109.8d
kṛtāntasyānabhijñātaḥ HV_78.6c
kṛtāntena nirākṛtāḥ HV_77.32d
kṛtāntena balīyasā HV_77.14d
kṛtāntena balīyasā HV_99.37d
kṛtāntenānivartinā HV_77.56b
kṛtāntoktena karmaṇā HV_40.14d
kṛtānto hy atra kāraṇam HV_48.45d
kṛtāny āgāṃsi caidyena HV_87.23c
kṛtāpriyaṃ ca kṛṣṇena HV_87.6a
kṛtābhiṣekā varadā HV_65.52a
kṛtārthaḥ so 'pi yogātmā HV_23.31*355:4a
kṛtārthāḥ sarvathā vipra HV_101.1*1125:1a
kṛtārtho dānaveśvaraḥ HV_35.71d
kṛtārtho mutra ceha ca HV_11.21b
kṛtā sā vai bhaved iti HV_10.11d
kṛtās tena mahātmanā HV_10.43d
kṛtāstrā balinaḥ śūrā HV_23.156c
kṛtāstrā yuddhadurmadāḥ HV_88.39d
kṛtāstrau tāv ubhau vīrau HV_79.25a
kṛtāspadam iva śriyā HV_84.25d
kṛtāṃ dvāravatīṃ nāmnā HV_9.26c
kṛtāḥ pramāṇaṃ prītiś ca HV_11.24c
kṛte kṣemaṃ bhaviṣyati HV_117.22d
kṛte garbhavidhāne tu HV_48.1a
kṛte tu devatākārye HV_87.41a
kṛte bāndhavakarmaṇi HV_78.27b
kṛte vai putrajanmani HV_23.52b
kṛte śrāddhe purānagha HV_16.2d
kṛtodvāhā parasya vai HV_9.89d
kṛto dhanyo 'smi mādhava HV_111.9*1345:24b
kṛto varṣanivāraṇaḥ HV_61.55b
kṛtau ca yuddhakuśale HV_89.51a
kṛtau tena mahātmanā HV_31.114f
kṛttabāṇa mahādaitya HV_112.114cd*1467a
kṛttāntaḥ kurute padam HV_78.12b
kṛttikāsu bhayaṃkaraḥ HV_106.48b
kṛtyakāla upasthāsya HV_95.4a
kṛtyaśeṣaṃ ca te kāryaṃ HV_67.59c
kṛtyaśeṣaṃ sadā viṣṇo HV_70.38*794:5a
kṛtyaṃ na me dvārakayā HV_29.22c
kṛtyākṛtyavimūḍhātmā HV_112.32*1379:7a
kṛtye pratihate dīno HV_48.51c
kṛtvā karma divaṃ yānti HV_7.36c
kṛtvā karmātimānuṣam HV_62.10ab*721A:23b
kṛtvā kuṇḍalinaṃ karam HV_74.23b
kṛtvā kumbhād anantaram HV_74.33b
kṛtvā kurukulaṃ mahat HV_43.45b
kṛtvā kesariṇo rūpaṃ HV_65.37a
kṛtvā kṣayam anuttamam HV_113.66b
kṛtvā gopais tu lāṅgalī HV_83.18cd*954:1b
kṛtvā govardhanācalam HV_61.29ab*713:1b
kṛtvā ca devāṃs tridivasya devāṃś HV_30.20c
kṛtvā ca niścayaṃ sarve HV_25.16a
kṛtvā ca niścayaṃ sarve HV_85.29cd*967:3a
kṛtvā ca punar utthitaḥ HV_65.27f
kṛtvā ca bhagavān vibhuḥ HV_7.54*142:21b
kṛtvā cāntarhitaṃ tadā HV_108.6b
kṛtvā cāpi pradakṣiṇam HV_118.5b
kṛtvā cārtasvaraṃ ghoraṃ HV_108.46c
kṛtvā tad rūpam adbhutam HV_105.22d
kṛtvā tāṃ vairayātanām HV_118.8b
kṛtvā tu rāmeṇa ca yādavaiḥ saha HV_88.44*1021:2
kṛtvā toyamayaṃ vapuḥ HV_30.10b
kṛtvātmānaṃ mahābāhuś HV_31.111a
kṛtvā dāśarathe gṛhe HV_65.43b
kṛtvā divasam īśvaraḥ HV_7.54*142:20b
kṛtvā devārtham amitaṃ HV_97.31c
kṛtvā daityasya veśmani HV_99.25*1110:3b
kṛtvā dvibāhuṃ taṃ bāṇaṃ HV_112.104*1451:1a
kṛtvā nāgasya cāgrataḥ HV_74.27b
kṛtvā niḥkṣatriyāṃ caiva HV_31.105a
kṛtvā nīrājanaṃ divyair HV_62.57*726:3a
kṛtvā putreti karuṇaṃ HV_77.41c
kṛtvā paurvāhṇikaṃ vidhim HV_39.19d
kṛtvā bījāvaśeṣāṃ tu HV_31.148*482A:22a
kṛtvābhisaṃdhiṃ tapasā HV_18.11a
kṛtvā bhojajanārdanau HV_29.13b
kṛtvā rājyaṃ sa rājarṣiḥ HV_10.23*205:2a
kṛtvālekhyagatāṃs tu tān HV_107.66b
kṛtvā lokavigarhitam HV_72.1ab*819:4b
kṛtvā vāmanarūpatām HV_38.20*522b
kṛtvā vāyur aśoṣayat HV_2.37b
kṛtvā vegena mahatā HV_95.3c
kṛtvā śambaram āviśat HV_99.47d
kṛtvā śṛṅgāntare padam HV_64.19b
kṛtvā sa ditijeśvaraḥ HV_37.48*518:1b
kṛtvā sarvasamudyogaṃ HV_80.7e
kṛtvā sāyakavigraham HV_77.27b
kṛtvā siṃhāsane kṛṣṇaḥ HV_100.13c
kṛtvībhartā mahāyaśāḥ HV_15.23d
kṛtvīṃ kanyāṃ kīrtimatīṃ HV_13.47ab*267a
kṛtvīṃ kīrtimatīṃ prabhuḥ HV_15.7d
kṛtvīṃ pūjitalakṣaṇām HV_18.5b
kṛtsnasya jagato gopau HV_51.5c
kṛtsnaṃ ca himavatpārśvaṃ HV_117.30a
kṛtsnaṃ pariṣadā śrutam HV_118.3d
kṛtsnaṃ bāhusahasraṃ ca HV_31.103a
kṛtsnaṃ lokam ivāntakaḥ HV_58.29d
kṛtsnaṃ vai varuṇālayam HV_113.14ab*1498:1b
kṛtsnaṃ sthāvarajaṅgamam HV_78.32ab*870:17b
kṛtsnaḥ parivṛto merur HV_34.10c
kṛtsno 'yaṃ yadi bāṇasya HV_108.18*1219:7a
kṛtsno raṅgasāgaraḥ HV_75.6b
kṛtsno vasati śāntārir HV_60.4c
kṛpaṇaṃ rājaśārdūla HV_77.4c
kṛpaṇaṃ ruditasvanam HV_102.9b
kṛpaṇaḥ paścimāṃ kriyām HV_78.29d
kṛpaṇānām idaṃ vacaḥ HV_78.25b
kṛpayā ca pratijñayā HV_10.1b
kṛpayā tac ca jagrāha HV_23.99*378:8a
kṛpaḥ smṛtaḥ sa vai tasmād HV_23.99*378:9a
kṛmayo māṃsam ādāya HV_8.26c
kṛmilāśvaś ca pañcamaḥ HV_23.97b
kṛmes tu kṛmilā purī HV_23.25b
kṛmyāḥ kṛmir ajāyata HV_23.23b
kṛśaṃ malinam eva vā HV_86.60b
kṛśo vā malino vāpi HV_86.62c
kṛṣim eva kalau yuge HV_116.10ab*1566b
kṛṣṇa ity ucyate sutaḥ HV_65.58b
kṛṣṇa kasmād apūrvavat HV_110.11d
kṛṣṇa kṛṣṇa mahādeva HV_112.107a
kṛṣṇa kṛṣṇa mahābāho HV_56.27a
kṛṣṇa kṛṣṇa mahābāho HV_62.11a
kṛṣṇa kṛṣṇa mahābāho HV_67.18*765:1a
kṛṣṇa kṛṣṇa mahābāho HV_110.41c
kṛṣṇa kṛṣṇa mahābāho HV_110.46c
kṛṣṇa kṛṣṇa mahābāho HV_110.65c
kṛṣṇa kṛṣṇa mahābāho HV_111.7a
kṛṣṇa kṛṣṇeti cāsakṛt HV_67.52d
kṛṣṇakeśaḥ pravalayo HV_109.82a
kṛṣṇagrīvas taḍiddyutiḥ HV_106.47b
kṛṣṇajarjaritāṅgasya HV_74.35a
kṛṣṇajvarabhujaprāṇair HV_110.72a
kṛṣṇajvaro jvaraṃ pūrvaṃ HV_111.5*1338:1a
kṛṣṇa tāta na khalv eṣa HV_67.19a
kṛṣṇa tvaṃ kartum arhasi HV_109.78b
kṛṣṇatvaṃ mānuṣeṣu ca HV_32.1d
kṛṣṇatviṣaṃ kanakapiṅgajaṭākalāpaṃ HV_113.84*1549:3
kṛṣṇadarśanayuktena HV_76.12a
kṛṣṇadarśanalālasaḥ HV_67.1b
kṛṣṇa divyā ca te ceṣṭā HV_63.6c
kṛṣṇadehaṃ viveśa saḥ HV_111.2b
kṛṣṇadvaipāyanac caiva HV_23.120a
kṛṣṇadvaipāyaneritam HV_30.1*449:8b
kṛṣṇa dharmam avāpsyasi HV_69.18d
kṛṣṇanāradayos tadā HV_110.33*1307:9b
kṛṣṇapakṣasya vai tithau HV_47.34d
kṛṣṇapakṣe mahātithau HV_48.13ab*597:1b
kṛṣṇa paryāptavākyo 'smi HV_100.24c
kṛṣṇa paśya mahābhuja HV_110.33*1307:2b
kṛṣṇapādāv apūjayat HV_56.34*682:7b
kṛṣṇapraṇihitekṣaṇaḥ HV_75.35b
kṛṣṇapraṇihitekṣaṇāḥ HV_63.26b
kṛṣṇaprāṇān madhāmṛdhe HV_110.29d
kṛṣṇapriyārthaṃ bhūyas tvaṃ HV_93.3c
kṛṣṇabāṇaprapīḍitāḥ HV_91.49*1056:2b
kṛṣṇabāṇaprapīḍitāḥ HV_91.53*1058A:36b
kṛṣṇabāṇavibhinnāṅgā HV_88.26*1015a
kṛṣṇabāṇāgnir udbhūto HV_112.4c
kṛṣṇabāhubalāśrayāḥ HV_96.68b
kṛṣṇabāhur aśobhata HV_67.38b
kṛṣṇam akliṣṭakarmāṇam HV_109.38c
kṛṣṇam akliṣṭakarmāṇaṃ HV_62.3c
kṛṣṇam akliṣṭakarmāṇaṃ HV_86.31c
kṛṣṇam akliṣṭakāriṇam HV_66.35d
kṛṣṇam adbhutavikramamḥ HV_58.17b
kṛṣṇam apratimam raṇe HV_110.11b
kṛṣṇam apratimaujasam HV_112.51d
kṛṣṇam asrāvilekṣaṇam HV_78.16ab*865:1b
kṛṣṇam ānandaniḥsṛtaiḥ HV_76.43d
kṛṣṇam āsādya deveśaṃ HV_91.57*1061:1a
kṛṣṇam āha vicetanaḥ HV_110.65b
kṛṣṇam ity andhakāḥ smṛtāḥ HV_28.8d
kṛṣṇam uttīrya viṣṭhitam HV_56.41b
kṛṣṇam uddiśya śaṃkaraḥ HV_112.29ab*1370:10b
kṛṣṇam ūcur ivārtavat HV_61.24f
kṛṣṇam ūcur hitauṣiṇaḥ HV_67.18d
kṛṣṇa rakṣitum arhasi HV_101.11d
kṛṣṇarāmagatajvarāḥ HV_78.47*875:6b
kṛṣṇalīlānukāriṇyaḥ HV_63.26a
kṛṣṇavartmā yugāntābho HV_34.34c
kṛṣṇavākyaṃ nivedya ca HV_86.71b
kṛṣṇaś cāpi babhūva ha HV_5.16d
kṛṣṇaś cāścaryasaṃnidhiḥ HV_113.75b
kṛṣṇasaṃkarṣaṇabhujair HV_78.47*875:5a
kṛṣṇasaṃkarṣaṇāv ubhau HV_54.42b
kṛṣṇasaṃkarṣaṇāv ubhau HV_71.2b
kṛṣṇasaṃkarṣaṇāv ubhau HV_76.8b
kṛṣṇasaṃkarṣaṇāśrayāḥ HV_82.24*940b
kṛṣṇasaṃkarṣaṇau caiva HV_65.85a
kṛṣṇasaṃkarṣaṇau cobhau HV_51.1c
kṛṣṇasaṃkarṣalṇāvubhau HV_52.1b
kṛṣṇasaṃdarśaneritaḥ HV_76.14d
kṛṣṇas tu kubjāṃ kāmārtāṃ HV_71.35a
kṛṣṇas tu tena nāgena HV_74.32a
kṛṣṇas tu paravīrahā HV_84.24b
kṛṣṇas tu yadunandanaḥ HV_94.17b
kṛṣṇas tu yauvanaṃ dṛṣṭvā HV_63.15a
kṛṣṇas tu ratham uttamam HV_81.79b
kṛṣṇas tu viditārtho vai HV_69.26a
kṛṣṇas tu samare rājañ HV_82.27*943:1a
kṛṣṇas tūrṇaṃ garutmatā HV_112.113b
kṛṣṇas tosalakaṃ punaḥ HV_76.1d
kṛṣṇas tosalam udyamya HV_76.3a
kṛṣṇas trailokyapāvanaḥ HV_20.0*313:3b
kṛṣṇas tvaritavikramaḥ HV_71.44b
kṛṣṇas tv idam athābravīt HV_110.33*1307:5b
kṛṣṇasya kṛṣṇavadanā HV_52.33c
kṛṣṇasya gatigāminyas HV_63.26c
kṛṣṇasya ca balasya ca HV_59.1b
kṛṣṇasya ca mahātmanaḥ HV_110.71d
kṛṣṇasya jagatīpateḥ HV_101.1b
kṛṣṇasya jayakāṅkṣiṇaḥ HV_75.38d
kṛṣṇasya darśanaṃ śakro HV_62.1c
kṛṣṇasya dānavo ghoraṃ HV_67.30ab*766a
kṛṣṇasya nidhanākāṅkṣī HV_64.15c
kṛṣṇasya patito mūrdhnā HV_71.20c
kṛṣṇasya pādayor mūrdhnā HV_111.7*1339:3a
kṛṣṇasya purato nṛpaḥ HV_79.38*872b
kṛṣṇasya pramukhe sthitaḥ HV_86.22d
kṛṣṇasya bharataśreṣṭha HV_51.37c
kṛṣṇasya mukhapaṅkajam HV_76.13b
kṛṣṇasya yo 'bhyarakṣaṃs taṃ HV_93.58c
kṛṣṇasya ruṣito hayaḥ HV_67.30f
kṛṣṇasya vacanaṃ śrutvā HV_109.51a
kṛṣṇasya vacanaṃ śrutvā HV_111.9*1345:22a
kṛṣṇasya vadhakāṅkṣayā HV_50.3*630:4b
kṛṣṇasya vadhakāṅkṣiṇī HV_112.44d
kṛṣṇasya vadham anvicchan HV_80.2ab*894a
kṛṣṇasya vaśavartinam HV_77.54b
kṛṣṇasya viditātmanaḥ HV_86.54b
kṛṣṇasya vrajayoṣitaḥ HV_63.27d
kṛṣṇasya śubhadarśanām HV_87.39b
kṛṣṇasya śuśubhe bhujaḥ HV_67.43b
kṛṣṇasya samudāhṛtām HV_28.45b
kṛṣṇasya sākṣāt tridivaṃ HV_62.99c
kṛṣṇasya sumahābalam HV_74.6*837:2b
kṛṣṇasyākriyatālaye HV_109.63d
kṛṣṇasyākliṣṭakarmaṇaḥ HV_86.70b
kṛṣṇasyādbhutakarmaṇaḥ HV_81.13*903b
kṛṣṇasyādbhutakarmaṇaḥ HV_109.50*1269:3b
kṛṣṇasyānumate tadā HV_86.80d
kṛṣṇasyānumate sthitāḥ HV_84.31ab*964b
kṛṣṇasyānumate svayam HV_83.1d
kṛṣṇasyāpi nimittāni HV_67.2a
kṛṣṇasyāpratimaujasaḥ HV_111.2d
kṛṣṇasyāmitatejasaḥ HV_106.4b
kṛṣṇasyāsya parākramam HV_96.25b
kṛṣṇasyaikasya tad rūpaṃ HV_112.96*1439:8a
kṛṣṇasyoragapuṃgavaḥ HV_56.40b
kṛṣṇaṃ kamalapatrākṣam HV_62.10ab*721A:21a
kṛṣṇaṃ kamalalocanam HV_29.40*448:2b
kṛṣṇaṃ kamalalocanam HV_51.13b
kṛṣṇaṃ kamalalocanam HV_51.34*647b
kṛṣṇaṃ kamalalocanam HV_24b
kṛṣṇaṃ kamalalocanam HV_67.51*772b
kṛṣṇaṃ kamalalocanam HV_75.1d
kṛṣṇaṃ kamalalocanam HV_113.70b
kṛṣṇaṃ kṛṣṇam ivācalam HV_32.21d
kṛṣṇaṃ kṛṣṇamṛgekṣaṇāḥ HV_63.31d
kṛṣṇaṃ keśavam acyutaṃ muraripuṃ śauriṃ hariṃ śārṅgiṇaṃ HV_79.40*891:1
kṛṣṇaṃ gūḍhaṃ nyaveśayat HV_49.30d
kṛṣṇaṃ gopāṅganā rātrau HV_63.24c
kṛṣṇaṃ gauraṃ prabhuṃ śaṃbhuṃ HV_13.47a
kṛṣṇaṃ ca vasudevajam HV_65.49d
kṛṣṇaṃ cedam uvāca ha HV_58.31d
kṛṣṇaṃ caivābravīt prīto HV_69.2a
kṛṣṇaṃ jagmuḥ pradhānataḥ HV_60.21d
kṛṣṇaṃ jaladagambhīraṃ HV_71.24c
kṛṣṇaṃ dānavapuṃgavaḥ HV_58.23*685:1b
kṛṣṇaṃ nātham upāśritāḥ HV_67.14d
kṛṣṇaṃ pasparśa sarvaśaḥ HV_50.19*634:9b
kṛṣṇaṃ praharatāṃ śreṣṭhaṃ HV_109.19c
kṛṣṇaṃ balaniṣūdanaḥ HV_62.8d
kṛṣṇaṃ bhāṇḍīravāsinam HV_55.24b
kṛṣṇaṃ bhṛśāyastamukhaḥ HV_75.4c
kṛṣṇaṃ yad dṛṣṭvān aham HV_104.3d
kṛṣṇaṃ lokanamaskṛtam HV_113.70ab*1533:3b
kṛṣṇaṃ vakṣasy atāḍayat HV_67.29d
kṛṣṇaṃ vacanam abravīt HV_54.21d
kṛṣṇaṃ vijayinaṃ vibhum HV_76.46*854A:1b
kṛṣṇaṃ vijñāpayām āsa HV_86.57c
kṛṣṇaṃ vijñāpayām āsa HV_101.8c
kṛṣṇaṃ vivyādhatuḥ śaraiḥ HV_81.81d
kṛṣṇaṃ vrajagataṃ śrutvā HV_65.1a
kṛṣṇaṃ saṃpūjya vāsavaḥ HV_113.70ab*1534b
kṛṣṇaḥ kadambaśikharāl HV_56.2a
kṛṣṇaḥ kaṃsāsanāntikam HV_76.26b
kṛṣṇaḥ kāntataro 'bhavat HV_63.20d
kṛṣṇaḥ kubjām avasthitām HV_71.27b
kṛṣṇaḥ kṛṣṇāñjananibhaṃ HV_64.16c
kṛṣṇaḥ kṛṣṇāmbudākāraḥ HV_91.53*1058A:31a
kṛṣṇaḥ padmanibhekṣaṇaḥ HV_63.10b
kṛṣṇaḥ padmapalāśākṣo HV_67.44c
kṛṣṇaḥ parapuraṃjayaḥ HV_111.4*1334:1b
kṛṣṇaḥ parapuraṃjayaḥ HV_112.99*1445:4b
kṛṣṇaḥ parapuraṃjayaḥ HV_113.43*1509:1b
kṛṣṇaḥ paramaharṣitaḥ HV_78.30b
kṛṣṇaḥ puryām aninditaḥ HV_86.79b
kṛṣṇaḥ prasārayāmāsa HV_67.34ab*767:2a
kṛṣṇaḥ praharatāṃ varaḥ HV_110.66a*1323:2b
kṛṣṇaḥ praharatāṃ varaḥ HV_112.100b
kṛṣṇaḥ praharatāṃ śreṣṭhas HV_113.7*1491:2a
kṛṣṇaḥ praharatāṃ śreṣṭhaḥ HV_110.69c
kṛṣṇaḥ praharatāṃ śreṣṭhaḥ HV_111.9*1345:2a
kṛṣṇaḥ prākṣepayat tadā HV_85.30d
kṛṣṇaḥ prāgjyotiṣaṃ yayau HV_91.43d
kṛṣṇaḥ provāca tatra vai HV_59.3b
kṛṣṇaḥ provāca nikhilaṃ HV_78.3*863a
kṛṣṇaḥ provāca vacanaṃ HV_110.27c
kṛṣṇaḥ śaṅkhaṃ mahābalaḥ HV_112.31*1377:2b
kṛṣṇaḥ śrīdāmasahitaḥ HV_58.19a
kṛṣṇaḥ satyaparākramaḥ HV_76.23d
kṛṣṇaḥ samitidurjayaḥ HV_109.65b
kṛṣṇaḥ saṃkarṣaṇaś caiva HV_110.18c
kṛṣṇaḥ saṃrakṣito yayā HV_48.36*612:6b
kṛṣṇaḥ skhalann iva muhuḥ HV_111.3c
kṛṣṇākṣāṃl lohitākṣāṃś ca HV_89.35e
kṛṣṇāc ca samayaṃ punaḥ HV_111.12ab*1350:2b
kṛṣṇājinottarāsaṅgo HV_44.9a
kṛṣṇājinottarīyaṃ ca HV_31.108*476a
kṛṣṇāt kṛṣṇataraś ca kaḥ HV_40.17d
kṛṣṇāya ca namas tubhyaṃ HV_86.0*980:1a
kṛṣṇāya na (?) saṃprayacchaṃs HV_111.5*1335:2a
kṛṣṇāyasasamaprakhyo HV_25.9a
kṛṣṇāyasasamācakhyo HV_25.8*419a
kṛṣṇāya hṛṣṭaḥ prāyacchat HV_111.5*1337:2a
kṛṣṇāyākliṣṭakāriṇe HV_86.72b
kṛṣṇāyāmitatejase HV_87.16ab*995b
kṛṣṇārthaṃ vairamabhavaj HV_87.24c
kṛṣṇe kiṃ pratyapadyata HV_85.4b
kṛṣṇe ca devadeveśe HV_63.34*736:19a
kṛṣṇe ca bhavato dveṣād HV_66.23a
kṛṣṇe caiva mahātmani HV_112.32*1380:1b
kṛṣṇe jīvati sāṃpratam HV_88.33*1018:6b
kṛṣṇena ca mahātmanā HV_29.29d
kṛṣṇena tu mahātmanā HV_109.57a*1272:1
kṛṣṇena tvāṃ pradharṣitam HV_29.5b
kṛṣṇena paramasnehāt HV_110.66c
kṛṣṇena manasā dṛṣṭāṃ HV_87.35e
kṛṣṇena yamunāhrade HV_57.1b
kṛṣṇena ripughātinā HV_82.23*939:1b
kṛṣṇena varuṇo jitaḥ HV_97.13d
kṛṣṇena vikṛtānanaḥ HV_67.40*769:3b
kṛṣṇena vihitaṃ vāsaṃ HV_53.35c
kṛṣṇena saha saṃgataḥ HV_67.31b
kṛṣṇena saha saṃgatān HV_109.64*1279b
kṛṣṇena saha saṃsadam HV_68.39d
kṛṣṇena sahasā yuddhe HV_110.66cd*1324a
kṛṣṇena sahitāḥ prāptās HV_71.1ab*795a
kṛṣṇena sumahātmanā HV_24.20*407b
kṛṣṇena halinā kila HV_110.56ab*1320:5b
kṛṣṇena hriyamāṇāṃ tu HV_88.1a
kṛṣṇenākliṣṭakarmaṇā HV_67.40*769:1b
kṛṣṇenākliṣṭakarmaṇā HV_112.99*1445:10b
kṛṣṇenākliṣṭakarmaṇā HV_113.16*1501:4b
kṛṣṇenādbhutakarmaṇā HV_91.55*1059:16b
kṛṣṇenādbhutakarmaṇā HV_97.12d
kṛṣṇenābhyudyataṃ raṇe HV_112.96*1439:1b
kṛṣṇenāmitatejasā HV_112.13*1356:3b
kṛṣṇenāmitatejasā HV_112.49b
kṛṣṇenāmitabuddhinā HV_102.15b
kṛṣṇenāmitraghātinā HV_28.31b
kṛṣṇenodāhṛtaṃ tadā HV_99.49*1114:1b
kṛṣṇe 'bhiṣita etāni HV_62.63*728:1a
kṛṣṇe ratiparāyaṇe HV_64.1b
kṛṣṇair udgrathitair ghanaiḥ HV_54.25b
kṛṣṇo garuḍam āsthāya HV_112.15*1359:17a
kṛṣṇo girir ivācalaḥ HV_64.14d
kṛṣṇo girir ivāparaḥ HV_61.29f
kṛṣṇo govindatāṃ gataḥ HV_62.89b
kṛṣṇo jiṣṇuḥ prajāpatiḥ HV_3.111b
kṛṣṇo jñātīn samānāyya HV_66.36c
kṛṣṇo 'tha balabhadraś ca HV_71.29*811:1a
kṛṣṇo 'tha rauhiṇeyaś ca HV_70.7a
kṛṣṇo dadarśa pitaraṃ HV_95.4c
kṛṣṇo dvipam amohayat HV_74.29d
kṛṣṇo nāga iva śvasan HV_109.46b
kṛṣṇopasthāniko 'bhavat HV_94.3b
kṛṣṇo 'pi kālayavanaṃ HV_84.35a
kṛṣṇo 'pi gopasthito HV_60.35a
kṛṣṇo 'pi taṃ giriśreṣṭhaṃ HV_61.64a
kṛṣṇo 'pi devadeveśaḥ HV_109.63*1278:1a
kṛṣṇo 'pi balabhadraś ca HV_71.14*804:1a
kṛṣṇo 'pi madhuraktākṣo HV_63.34*736:4a
kṛṣṇo 'pi mūle śailasya HV_61.58a
kṛṣṇo 'py amitavikramaḥ HV_67.33b
kṛṣṇo babhrugataṃ maṇim HV_29.35b
kṛṣṇo bāṇam abhidravat HV_112.58*1411:1b
kṛṣṇo bāṇaḥ pratāpavān HV_112.66*1419b
kṛṣṇo bhujabalābhyāṃ taṃ HV_111.1c
kṛṣṇo bhogavatīṃ ramyām HV_97.32a
kṛṣṇo madavilocanaḥ HV_63.34*736:7b
kṛṣṇo mahātmā sahasājagāma HV_115.7b
kṛṣṇo 'mbaṣṭhapraṇoditam HV_74.22ab*831:2b
kṛṣṇo rāmam athābravīt HV_29.17d
kṛṣṇo rāmaṃ mahādyutim HV_89.48b
kṛṣṇo līlāvidhānavit HV_71.31d
kṛṣṇo lokaparāyaṇaḥ HV_113.40*1504:1b
kṛṣṇo vacanam abravīt HV_110.46*1315b
kṛṣṇo vacanam abravīt HV_112.97*1440:2b
kṛṣṇo vacanam abravīt HV_113.41b
kṛṣṇo visarjayām_āsa HV_76.37c
kṛṣṇo vismāpayan vrajam HV_51.15b
kṛṣṇo vai kāliye hrade HV_56.13*678:2b
kṛṣṇo vai dāmabandhanāt HV_51.36b
kṛṣṇo vai vipulaṃ hradam HV_55.47b
kṛṣṇo hatvā tu kuñjaram HV_74.37b
kṛṣṇo 'haṃ brāhmaṇaḥ sa ca HV_102.23b
kṛṣṇo hi surakāryeṣu HV_93.6a
kṛṣnāya hṛṣtaḥ prāyacchat HV_111.5*1338:24a
kṛṣyate sā sma vegena HV_83.39a
kṛṣyantāḥ prathitāḥ sīmāḥ HV_59.23a
kṛṣyamāṇasya śatruṇā HV_48.35b
kṛṣyamāṇaṃ tu tat tena HV_71.52a
kṛṣyamāṇaṃ yathā mṛgam HV_56.21f
kṛṣyamāṇaḥ sa kṛṣṇena HV_76.36a
kḷptaratnasamākīrṇāṃ HV_42.9a
kekāḥ paṭuravāḥ kṛtāḥ HV_54.6d
ke ca lokā na jānīmo HV_11.13*233a
kecic cakradvidhācchinnāḥ HV_91.53*1058A:38a
kecic cakravidāritāḥ HV_91.53*1058A:40b
kecic cakrāgninirdagdhā HV_91.49a
kecic cācintañ śūrā HV_109.62c
kecic chinnabhujāś caiva HV_91.53*1058A:37a
kecit kaṃsavadhāc cāpi HV_85.28a
kecit kāyāvalambibhiḥ HV_53.17b
kecit kaumodakībhinnāḥ HV_91.53*1058A:40a
kecit kṣitisthāḥ prākrośan HV_108.37a
kecit kharoṣṭrayātāraḥ HV_33.25a
ke cit tatra mahābalāḥ HV_112.15*1359:5b
kecit talanipātaiś ca HV_91.49*1055:3a
kecit tu kṛṣṇa hā heti HV_56.20c
kecit tūṇīrasaṃvṛtāḥ HV_91.53*1058A:19b
kecit toyadavāhanāḥ HV_33.25b
kecit pavanavāhanāḥ HV_33.25d
kecit saṃmṛditā rathaiḥ HV_37.32b
ke cit siṃhamukhās tatra HV_112.15*1359:3a
ke cit saumyamukhās tatra HV_112.15*1359:10a
kecid aśrūṇi mumucuḥ HV_118.4a
kecid oghabalānvitāḥ HV_43.71b
kecid dvidhākṛtāḥ śaktyā HV_91.53*1058A:39a
kecid dhanuḥprahāraiś ca HV_91.49*1055:2a
kecid dharmavilopakāḥ HV_117.8b
kecid dhi vidalīkṛtāḥ HV_37.45b
kecid bāṇārditorasaḥ HV_91.53*1058A:38b
kecid bāṣpāvilekṣaṇāḥ HV_109.62b
kecid bhinnagalāntarāḥ HV_108.49*1233b
kecid vamanto rudhiram HV_108.49a
kecin makaravarcasaḥ HV_61.10b
kecin mathitamastakāḥ HV_91.49*1055:1b
kecin mathitamastiṣkāḥ HV_108.49*1233a
kecin madhyasthatāṃ gatāḥ HV_117.6b
ke cin mumucire tatra HV_112.17*1361:4a
ketakīṣaṇḍamaṇḍitam HV_84.21d
ketakyaś ca samantataḥ HV_59.54d
ketunā dhūmaketos tu HV_66.25*762:3a
ketunā vaṃśarājena HV_34.9a
ketumantaṃ mahātmānaṃ HV_4.13c
ketumān iti viśrutaḥ HV_23.56d
ketumān iti viśrutaḥ HV_93.50d
ketumān baladarpitaḥ HV_31.76b
ketuvīryaśatahradau HV_3.67d
ketuveṣapraticchannaṃ HV_34.45c
kedārāḥ saritaś caiva HV_59.40c
kedāreṣu vaneṣu ca HV_59.45b
kenacid yadi kāryeṇa HV_63.9a
kena jātaś ca vīryavān HV_85.6b
kena vā nararūpeṇa HV_65.31ab*743:1a
kena vāyam ihānītaḥ HV_108.90c
kena suptaprahāro 'yaṃ HV_77.36a
kena syāc chrūyate 'khilam HV_109.63*1278:6b
kenāpi niśi suvrata HV_109.69b
kenedaṃ pratipāditam HV_108.11cd*1214:17b
kenemau pātitau drumau HV_51.29d
kenemau pātitau vṛkṣau HV_51.28c
keyam agre sthitā subhrūr HV_108.11cd*1214:12a
keyaṃ purī gṛhaṃ kasya HV_108.11cd*1214C:7a
keyūrabharitena ca HV_11.18b
kevalaṃ kaṃsapārśvasthaṃ HV_76.27c
kevalaṃ ca viparyayaḥ HV_7.54*142:9b
kevalaṃ tvaṃ tu garveṇa HV_66.14a
kevalaṃ vayasā vṛddho HV_65.72c
kevalaṃ vayasā vṛddho HV_81.79*919:10a
kevalau yuddharaṅginau HV_82.19*937:21b
ke vā te pitaro nye sma HV_11.13e
ke vāpīme janās trayaḥ HV_110.20f
keśabandhena śobhitā HV_47.43b
keśabandhaiḥ suyojitaiḥ HV_60.32d
keśavaś cāpi taṃ ṣaṣṭyā HV_88.20a
keśavaś cāpi saptatyā HV_91.45cd*1051:6a
keśavas tv idam abravīt HV_55.54*673b
keśavasya ca māhātmyaṃ HV_113.80c
keśavasya tu bāṇena HV_112.75*1422:1a
keśavasya priyaiṣibhiḥ HV_93.22b
keśavasya matis tatra HV_84.30a
keśavasya mahātmanaḥ HV_86.62ab*985b
keśavasya mahātmanaḥ HV_93.52d
keśavasya mahātmanaḥ HV_105.4b
keśavasya mahātmanaḥ HV_110.16b
keśavasya vacaḥ śrutvā HV_109.33*1266:1a
keśavasyātivallabhā HV_94.27*1081b
keśavasyātmajo 'bhavat HV_89.6d
keśavasyaiva paśyataḥ HV_91.45*1051A:5b
keśavasyopaśṛṇvataḥ HV_100.16d
keśavaṃ keśisūdanam HV_113.78*1540:12b
keśavaṃ garuḍe sthitam HV_112.74d
keśavaṃ dānavāntakam HV_113.70ab*1533:1b
keśavaṃ pothayām āsa HV_91.44*1049B:3a
keśavaṃ pratyapūjayat HV_113.44cd*1514:7b
keśavaṃ yajñarūpiṇam HV_62.7*720b
keśavaṃ vākyam abravīt HV_110.41b
keśavaṃ vividhaiś cāstrair HV_91.45*1053:2a
keśavaṃ samupasthitāḥ HV_103.14b
keśavaḥ keśimathanaś HV_112.39c
keśavaḥ keśisūdanaḥ HV_91.38*1044:1b
keśavaḥ paravīrahā HV_94.24b
keśavaḥ paravīrahā HV_99.49*1114:10b
keśavaḥ punarevāha HV_84.14a
keśavaḥ śatrusūdanaḥ HV_112.75d
keśavaḥ saha yādavaiḥ HV_84.32b
keśavaḥ saha rukmiṇyā HV_89.13a
keśavaḥ sumahābalaḥ HV_87.40b
keśavānumate sthitaḥ HV_80.6*897b
keśavāntaḥpure śiśuḥ HV_99.30b
keśavāya ca cakriṇe HV_67.52*773:3b
keśavāya mahārhāṇi HV_92.9c
keśavāyāsadhūmena HV_76.15a
keśavena tadā kṛtaḥ HV_71.21*806:2b
keśavena niveśitā HV_86.73b
keśavena niveśitā HV_93.44d
keśavena balena ca HV_96.63b
keśavena mahad yaśaḥ HV_96.67d
keśavena mahad yaśaḥ HV_97.29*1099b
keśavena mahātmanā HV_97.11b
keśavena mahātmanā HV_109.70b
keśavena mahātmanā HV_113.14ab*1499b
keśavenāṅkam āropya HV_99.34*1111:4a
keśavenābhipūjitāḥ HV_82.25d
keśavenāhṛtaḥ svayam HV_93.57f
keśaveśa janārdana HV_40.41*537:1b
keśavo nāma nāmnā tvaṃ HV_67.58c
keśavo me bhaved bhartā HV_87.32*1001:1a
keśavo ripusūdanaḥ HV_112.105*1453:2b
keśavo 'rdhaṃ tadā gṛhya HV_113.44cd*1514:8a
keśavo viśvakarmaṇaḥ HV_86.26b
keśavo vṛṣṇipuṃgavaḥ HV_97.3d
keśān ārujya duḥkhitā HV_77.52b
keśāḥ keśānta eva ca HV_99.39b
keśidantakṣataś cāpi HV_67.43a
keśinas tu tam abhyāśe HV_67.18a
keśinas te dvidhā bhūte HV_67.42c
keśinaṃ cāpi jānāmi HV_45.4c
keśinaṃ so 'bhidudruve HV_67.15d
keśinaṃ hayadānavam HV_67.17b
keśinaṃ hayam āhave HV_67.48d
keśinaḥ pāpadarśinaḥ HV_49.10d
keśinaḥ preṣito dūto HV_67.3c
keśinā saha yuddhāya HV_67.22c
keśinī nāma viśrutā HV_10.55*218:1b
keśino daśanā mukhāt HV_67.40b
keśino duṣṭacetasaḥ HV_67.56d
keśino mama ca dhruvam HV_65.32d
keśino rūpam ābabhau HV_67.41b
keśino vaktranirdhūtā HV_67.40ab*768a
keśiny asūta sagarād HV_10.57*219a
keśivaktravilagnas tu HV_67.38a
keśī kṛṣṇam upādravat HV_67.28d
keśī kleśakaro nṛṇām HV_67.4b
keśī ca kṛṣṇasaṃsaktaḥ HV_67.39a
keśī ca turagādhamaḥ HV_62.69b
keśī cābhyudyata grīvaḥ HV_67.16a
keśī turagadānavaḥ HV_67.7d
keśī turagasattamaḥ HV_67.29b
keśī nadan mahānādaṃ HV_67.40*769:4a
keśī nāma hayo jātaḥ HV_44.67c
keśeṣu balavad gṛhya HV_76.35c
keśeṣu rukmiṇaṃ gṛhya HV_89.45*1028:1a
keśo bhaga iti khyāto HV_116.12*1568:3a
keṣāṃcin narake punaḥ HV_11.11b
kesarāṇāṃ navair gandhair HV_55.15a
kesarāḥ puṣpavarṣaiś ca HV_73.16a
kesarī jātavikramaḥ HV_76.25b
kesarī niravagrahaḥ HV_44.68b
kesarī niravagrahaḥ HV_67.6d
kaikeyā madrakās tathā HV_23.25c*353:4b
kaikeyo madrakas tathā HV_23.25c*353:3b
kair havyaiḥ prāpsyate sukham HV_35.56d
kailāsa iva śṛṅgavān HV_110.7b
kailāsam aham āgataḥ HV_100.57ab*1121:4b
kailāsaśikharaprakhyair HV_113.46*1520:3a
kailāsaśikharākāraiḥ HV_107.87a
kailāsaśikharopamaḥ HV_93.42d
kailāsaṃ merusaṃkāśaṃ HV_110.56ab*1320:2a
kailāseneva mandaraḥ HV_83.24d
kaivalyam āpnuyāṃ svarge HV_76.28*848:15a
kaiśikasya cidiḥ putras HV_26.19*426:4a
kaiśikasya tu bhīṣmakaḥ HV_87.11d
kaiśorakaṃ mānayānaḥ HV_63.18c
kokilaiś ca sadāmadaiḥ HV_93.65b
kokilaiś ca sadāmadaiḥ HV_94.5b
koṭikandarpasundaram HV_70.26a*790:1
koṭibhūtaṃ niśāmaya HV_112.56d
koṭimūṣakasarpāś ca HV_117.24c
koṭiśaś cāpi bahudhā HV_110.37c
koṭiśaḥ śataśas tathā HV_109.74*1284:1b
koṭisaṃkhyair balair vṛtaḥ HV_41.21b
ko 'tra doṣo mamātmanaḥ HV_43.30d
ko doṣo vada sāṃpratam HV_66.20*760:1b
ko naḥ pāṃsuparītāṅgyo HV_77.6a
ko nāma viṣṇur ity evam HV_100.86*1124:7a
ko nāma hi jarāsaṃdhaṃ HV_82.26*942:1a
ko nu nāma jagaty asmin HV_107.53*1177:1a
ko nu nāma samartho 'tra HV_88.33*1018:6a
ko nu loke manuṣyendra HV_22.32*339:1a
ko nu vā śiniputrasya HV_109.31ab*1263:4a
ko 'nyas tadaviteśvaraḥ HV_102.20a*1127:4b
ko 'nyas tvatsadṛśo bhuvi HV_81.79*919:4b
kopadīpto gadādharaḥ HV_112.102*1448:4b
kopaṃ kṛṣṇaḥ samādadhe HV_61.25d
kopaṃ nigṛhya dharmātmā HV_5.53c
kopaṃ yacchata rājānaḥ HV_2.39a
kopāt sa magadheśvaraḥ HV_81.87f
kopād dharmasamanvitaḥ HV_16.9d
ko 'py eṣa ramate devaḥ HV_65.35c
ko bhavān kaś ca vā devaḥ HV_63.8*733:6a
ko bhavān kim ihāgataḥ HV_85.56b
ko bhittvā svastimān vrajet HV_38.26d
ko bhogavān ko dyutimān HV_40.17c
ko 'yaṃ matsadṛśo loke HV_68.17ab*780:5a
ko 'yaṃ yasya bhayatrastā HV_108.32a
ko 'yaṃ vidhir na jānāmi HV_50.27a
ko 'yaṃ vidhir mama mahān HV_108.11cd*1214:9a
ko 'yaṃ vidhir mamāyātaḥ HV_108.11cd*1214C:6a
ko 'yaṃ śakramaho nāma HV_59.3c
ko 'yaṃ śīlavyatikramaḥ HV_99.13b
kolakaṃ bālako yathā HV_87.39*1003:19b
kolaś colaś ca pārthivaḥ HV_23.129b
+kolāhalakutūhalī HV_1.0*19:3b
kolisarpā māhiṣakā HV_10.44c
ko varo vaḥ pradīyatām HV_12.33d
ko varo vaḥ pradīyatāṃ HV_47.14d
ko vā jaḍamatiḥ satyaṃ HV_109.31ab*1263:2a
ko vā dharmo vidhīyate HV_22.27b
ko vā balaṃ durādharṣam HV_109.31ab*1263:3a
ko vāyaṃ triṣu lokeṣu HV_70.38*793a
kovidārāś ca puṣpitāḥ HV_59.53d
ko viśeṣo 'sti me tvattaḥ HV_28.12*435:9a
ko vai pipīlikarutaṃ HV_19.8a
kośam āpūrayan sadā HV_41.6d
kośasaṃcayarakṣiṇaḥ HV_92.9b
ko 'sti yo mānuṣe loke HV_46.23c
ko hi nāma jagannāthaṃ HV_85.39*972:1a
ko hy etena na vismayet HV_62.13d
kauṭavī tu tadā vibho HV_112.49*1398:2b
kau tāv amitavikramau HV_71.52*818:5b
kautūhalaparijñāne HV_12.10*238:2a
kautūhalam atīva ca HV_11.34b
kautūhalasam āviṣṭo hy HV_100.48c
kautūhalād idaṃ vākyaṃ HV_59.3a
kauntalāś ca tathā vaṅgāḥ HV_10.45*210:2a
kauntyas tāṃ pāṇḍur āvahat HV_24.22d
kaumāraṃ vratam āsthāya HV_35.27c
kaumāraṃ vratam āsthāya HV_47.45c
kauravāṇāṃ dhuraṃdharaḥ HV_23.118b
kauravāṇāṃ mahābalāḥ HV_62.95ab*730b
kauravāḥ kaikayās tathā HV_81.45b
kauśāmbyo mālavaś caiva HV_81.42a
kauśikaś citrasenaś ca HV_81.84ab*922:18a
kauśikasya ca babhruṇā HV_82.2d
kauśikasya sutās tāta HV_16.5a
kauśikaḥ pañcabhiś cāpi HV_81.83c
kauśikānāṃ mahātmanām HV_23.88d
kauśikā bahavaḥ smṛtāḥ HV_23.90f
kauśikī tvaṃ bhaviṣyasi HV_47.47d
kauśikīṃ saṃśrayiṣyanti HV_117.28c
kauśiko gālavaś caiva HV_7.44c
kauśikyāṃ sutasomāyāṃ HV_98.18a
kauśeyena ca bhāsvatā HV_63.20b
kausalyasya mahātmanaḥ HV_15.35*290:1b
kausalyaḥ kāśirājaś ca HV_80.13a
kausalyā suṣuve sutān HV_27.1b
kaustubhena virājitam HV_85.55*975:2b
kratavaḥ saṃpravartantāṃ HV_38.73a
kratudantaś citīmukhaḥ HV_31.22b
kratum āṅgirasaṃ śivam HV_2.18d
kratur indreṇa te vibho HV_118.27d
kratur vasiṣṭhaḥ pulahaḥ HV_12.14a
krathakaiśikabhartā tān HV_87.30a
krathakaiśikamukhyāśca HV_88.5c
krathakaiśikamukhyās tu HV_87.10a
krathakaiśikamukhyās te HV_87.77*1009:15a
krathakaiśikamukhyās te HV_88.15c
krathasya tv aṃśumāṇ vaṃśe HV_87.11c
krandanti sma gṛhe gṛhe HV_53.5d
krandantyo vismayantyaś ca HV_51.20c
krandamānā jagannātham HV_67.14c
krandamānā vrajaṃ jagmur HV_56.14c
kramantaṃ kālaneminam HV_36.57b
kramamāṇas tribhiḥ kramaiḥ HV_38.20d
kramamāṇaṃ hṛṣīkeśam HV_31.87c
kramavikramasatkṛtaḥ HV_31.24b
kramaśas tāni rājyāni HV_3.110e
kramaṃ praṇīya pāñcālaḥ HV_19.29a
krameṇa viparītena HV_76.38c
krameṇa sa pitāmahaḥ HV_4.10b
krameṇa sapta skandhān sa HV_91.40a
krameṇāntaradhīyata HV_91.42d
krameṇaitena bhārata HV_7.37d
kramo yena pravartitaḥ HV_15.12d
kravyādān astratejasā HV_110.43b
kravyādāni ca bhūtāni HV_38.43c
kravyādāni ca bhūtāni HV_112.102*1448:2a
kravyādā brahmarūpeṇa HV_117.16c
kravyādair anuyātāni HV_81.57a
kravyādo bādhate lokān HV_44.66c
kravyārthe śyenayor iva HV_28.26*439:4b
krāthaś caivāṃśumān api HV_80.12b
krāthaś caivāṃśumān api HV_89.17d
krāthasya vasudevena HV_82.2c
krātho 'ṃśumāñ śrutarvā ca HV_88.4c
krāntavikrāntagāminā HV_55.3d
krāntukāma ivaujasā HV_38.36d
kriyatām atra mandiram HV_86.14b
kriyatām avicāritam HV_59.61f
kriyatām evam ity āha HV_107.65*1184:2a
kriyatāṃ kiṃ vicāryate HV_59.29d
kriyate 'ti punaḥ punaḥ HV_8.28d
kriyate na ca te subhru HV_107.32c
kriyantāṃ mañcavāṭāś ca HV_72.7c
kriyamāṇair itas tataḥ HV_53.26b
kriyātaś ca viniḥsṛtaḥ HV_75.27b
kriyābalasamājñātam HV_75.10c
kriyālopaś ca lokānāṃ HV_41.25c
kriyāvantaḥ prajāvanto HV_1.33c
kriyāṃ ca puṇyāṃ labhate guṇānvitaḥ HV_118.46d
kriyāḥ kāścit kariṣyati HV_12.35b
kriyāḥ sarvā yathākramam HV_49.30*628:2b
krīḍatā līlayā purā HV_31.115d
krīḍatā vāsudevena HV_96.35c
krīḍato 'sya mahātmanaḥ HV_106.6*1148:4b
krīḍatoḥ saha gopālair HV_54.2c
krīḍadhvaṃ saha bāndhavaiḥ HV_79.31d
krīḍantam akutobhayam HV_50.20*637:23b
krīḍantaṃ bahudhā yuddhe HV_108.44c
krīḍantaṃ madhusūdanaḥ HV_97.17b
krīḍantaṃ śiśulīlayā HV_56.9b
krīḍantāv anilānalau HV_36.35d
krīḍanti vrajayoṣitaḥ HV_63.28d
krīḍante tatra tatra ha HV_107.6*1161:3b
krīḍantau vatsaśālāsu HV_51.9c
krīḍann iva ca yuddheṣu HV_108.91c
krīḍann iva bhujodbhinnaṃ HV_23.150*396:11a
krīḍamāno vyaloḍayat HV_96.33d
krīḍamānau kvacit kvacit HV_52.6b
krīḍāpayantyā maṇinā HV_28.23c
krīḍābhir aparājitau HV_58.7d
krīḍābhir abhiśobhitau HV_51.6b
krīḍābhiś ceratur vanam HV_58.8d
krīḍāvihāre nārībhiḥ HV_108.3a
krīḍāvihāropagataḥ HV_107.1a
krīḍāsu vividhāsu vā HV_96.48b
krīḍitavyaṃ vraje mama HV_65.34d
krīḍitvā devakīsutaḥ HV_75.40b
krīḍitvā śiśunā yathā HV_74.32b
kruddhas tu bhagavānvākyam HV_10.15*200a
kruddhas tvaṣṭāram abhyagāt HV_8.29f
kruddhaṃ pārikṣitaṃ nṛpam HV_118.23b
kruddhaṃ viṣṇuṃ samājñāya HV_79.16*881:8a
kruddhaḥ prabhāṣate vākyaṃ HV_112.99*1445:5a
kruddhaḥ svabalam āsthāya HV_108.18*1219:14a
kruddhān ādravato vīrān HV_88.17c
kruddhān āpatato vīro HV_87.77*1009:19a
kruddhā bhindyur mahītalam HV_43.74b
kruddhā lokapitāmaha HV_31.42b
kruddhāṃ sūkṣmāṃ pipīlikām HV_19.4b
kruddhena tu mahāraṇe HV_82.19*936:10b
kruddhair maharṣibhis tāta HV_4.22c
kruddho 'tha rāmabhadras tu HV_82.19*937:1a
kruddho duṣṭaparākramaḥ HV_67.5b
kruddho bibhedainam atho HV_88.24cd*1013a
kruddho bharatasattama HV_23.77d
kruddho rudraḥ paśūn iva HV_10.37d
kruddho vivyādha mārgaṇaiḥ HV_88.20b
kruddho 'haṃkāragarvitaḥ HV_112.16ab*1360:1b
kruddhau dhanvana ādāya HV_71.43*814:6a
krūrāṇām uragāśinā HV_3.90ab*85:2b
krūrāṇy api nisargataḥ HV_62.63*728:2b
krūrā buddhiḥ samabhavat HV_16.7c
krūrā lakṣaṇavarjitāḥ HV_117.36d
krodhadīpto gadādharaḥ HV_38.44d
krodharaktākṣavadano HV_91.55*1059:1a
krodharaktān mukhāt tasya HV_76.17a
krodhavardhana eva ca HV_31.74d
krodhaś ca saphalo nṛṇām HV_116.29b
krodhasaṃraktanayanau HV_76.8c
krodhasaṃraktalocanaḥ HV_79.16*881:1b
krodhasaṃraktalocanaḥ HV_91.53*1058A:4b
krodhasaṃraktalocanaḥ HV_108.55d
krodhasaṃraktalocanaḥ HV_112.42c*1389:1
krodhasaṃraktalocanāḥ HV_109.18b
krodhāc chaśāpa rājarṣiṃ HV_23.163*401:26a
krodhāt saṃraktanayano HV_38.34c
krodhād abhiyayau yadūn HV_80.7f
krodhād aśrūṇy avartayat HV_89.48d
krodhād dviguṇavikramaḥ HV_67.32d
krodhād rudhiraraktākṣo HV_38.29c
krodhād rudhiraraktākṣo HV_91.44*1049:7a
krodhān niḥśvasatas tasya HV_37.39a
krodhena tajjalaṃ tasya HV_56.8a
krodhenābhiprajajvāla HV_108.65c
krodhenārujate drumān HV_67.23d
krodho hi teṣāṃ pradahel HV_66.12c
krośamaṇḍalavistāraṃ HV_100.33c
krośamātre nirāmaye HV_55.46d
krośamānaṃ ca meghavat HV_31.102d
kroṣṭā nīlo 'ñjikas tathā HV_23.134d
kroṣṭuvaktrāś ca dānavāḥ HV_31.82b
kroṣṭor evābhavat putro HV_26.1a
kroṣṭor bhārye babhūvatuḥ HV_24.1b
kroṣṭor bhārye babhūvatuḥ HV_28.9b
kroṣṭor hi vaṃśaṃ śrutvemaṃ HV_23.168a
kroṣṭos tu śṛṇu rājendra HV_23.167a
kroṣṭoḥ putro 'namitras tu HV_28.7*433a
krauñcavaktrās tathāpare HV_31.84b
krauñcena divi kāmagām HV_36.24b
krauñco nāma mahāgiriḥ HV_13.14b
krauśaikaṃ vistaro mahān HV_61.55cd*718:2b
krṣṇaḥ saṃrakṣito yayā HV_96.15d
klinnapatrottaracchadāḥ HV_54.15b
klinnaṃ śaivalapaṅkilam HV_100.34b
kliśyate kṛṣṇa devakī HV_69.13b
klībā iva vicetasaḥ HV_108.31d
klībā iva vicetasaḥ HV_109.67d
kledayām āsa capalair HV_43.20c
kledite dharaṇītale HV_70.2d
kleśam evānuvartase HV_35.27d
kva gacchāmas tvayā vinā HV_77.15d
kva gacchāmi mahābhuja HV_83.46d
kva gacchāmīti vai muhuḥ HV_9.92b
kva ca gopatvam aśubhaṃ HV_65.34a
kva ca devaprabhāvena HV_65.34c
kva ca bhāvaviparyayaḥ HV_35.42b
kvacic ca pānasaṃbhrāntau HV_52.6ab*651:2a
kvacic channābhrasaṃsthitaiḥ HV_59.16b
kvacic chīkaramuktābhaṃ HV_59.16c
kvacicchīkaravarṣibhiḥ HV_59.16*693:1b
kvacij jānubhir uddhṛṣṭaiḥ HV_51.9a
kvacit kakṣavilambitam HV_52.6ab*651:1b
kvacit kadambahāsāḍhyaṃ HV_54.11a
kvacit kesaravarcasam HV_33.7b
kvacit kvacid udagrāgrair HV_86.51c
kvacit pāyasamoditau HV_52.6ab*651:2b
kvacid āsīnam āsane HV_40.16d
kvacid gāyan kvacit krīḍaṃś HV_55.11a
kvacid durdinasaṃkāśaiḥ HV_59.16a
kvacid dhasantāv anyonyaṃ HV_52.6a
kvacid bhasmapradigdhāṅgau HV_51.8a
kvacidbhinnāñjanākāraiḥ HV_59.16*693:1a
kvacid vanagato yuvā HV_55.12d
kvacid vṛkṣeṣu viśrāntau HV_52.6ab*651:3a
kvacin nidrāntaraiṣiṇau HV_52.6d
kva te sa mukuṭo vīra HV_77.9a
kva dārāḥ kva ca saṃyogaḥ HV_35.42a
kva me vatsaḥ kva me putra HV_77.38c
kva yāsyasi mayā ruddhaḥ HV_71.33c
kva vāsudevaḥ kva ca gopakāste HV_87.50*1005:1
kvā gato 'si gṛhād bahiḥ HV_51.13ab*642:3b
kvāniruddhas tu bhagavān HV_113.1*1485:2a
kṣaṇadākṣayasaṃhṛte HV_70.1d
kṣaṇaṃ tāta pratīkṣatām HV_70.9d
kṣaṇaṃ tiṣṭha mamāgrataḥ HV_81.79*919:13b
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ HV_117.51c
kṣaṇā nimeṣāḥ kāṣṭhāś ca HV_30.26a
kṣaṇāḥ saṃvatsarās tathā HV_104.20f
kṣaṇena kālayavanaṃ HV_85.52c
kṣaṇena ca vihīnāḥ sma HV_77.16c
kṣaṇena tadvrajasthānam HV_53.19a
kṣaṇena nirvṛte caiva HV_31.148*482:6a
kṣaṇena nṛpasattama HV_103.30b
kṣaṇena bhasmasān nītā HV_56.10c
kṣaṇena samatikrāntā HV_103.13c
kṣaṇena samanuprāptā HV_107.86c
kṣaṇena samanuprāpto HV_91.43*1046:3a
kṣaṇenādarśanaṃ hradāt HV_65.27d
kṣaṇenaiva pramāṇaṃ sa HV_12.10a
kṣataṃ ca vapur ātmanaḥ HV_38.34b
kṣatradharmaparā dāntāḥ HV_78.32ab*870:10a
kṣatradharmarataḥ sadā HV_9.79d
kṣatradharmā jayadrathaḥ HV_81.44d
kṣatradharme vyavasthitaḥ HV_81.71b
kṣatram indrabhayāvaham HV_21.12d
kṣatraṃ bhuvi pariśrutam HV_114.3d
kṣatriyāṇāṃ kuruśreṣṭhāḥ HV_10.27c
kṣatriyāṇāṃ kṣayāvahaḥ HV_81.79*919:19b
kṣatriyāṇāṃ pariśrutaḥ HV_115.28b
kṣatriyāṇāṃ balavatāṃ HV_42.50c
kṣatriyāṇāṃ mahātmanām HV_81.68b
kṣatriyāṇāṃ mahaujasām HV_10.28d
kṣatriyāṇāṃ vapurbhiś ca HV_41.20a
kṣatriyā nāhariṣyanti HV_115.35c
kṣatriyān draṣṭum āgatān HV_100.15*1118:1b
kṣatriyā bharataśreṣṭha HV_9.35a
kṣatriyā yuddhadurmadāḥ HV_9.22*172:1b
kṣatriyā yuddhadurmadāḥ HV_9.36d
kṣatriyā vājimedhena HV_118.17c
kṣatriyā vijayāya hi HV_81.73*916b
kṣatriyā vaiśyatāṃ gatāḥ HV_9.22*172:3b
kṣatriyās tatra tatra ha HV_9.33*176b
kṣatriyeṇa vidhitsatā HV_23.65f
kṣatriyair viprayojitā HV_42.39d
kṣatriyaiḥ śastravṛttibhiḥ HV_42.44b
kṣatriyaiḥ saha vigrahaḥ HV_83.12ab*949:1b
kṣatriyo jayate śatrūn HV_7.46*139:2a
kṣatriyo vijayī bhavet HV_113.82ab*1542:4b
kṣatrotpannā dvijātayaḥ HV_23.52*366:7b
kṣatrotpannā dvijātayaḥ HV_23.52*366:12b
kṣatropetādvijātayaḥ HV_23.99*377:1b
kṣatropetās tu bhārgavāḥ HV_23.99*378:14b
kṣantavyam iti cābravīt HV_62.10ab*721A:1b
kṣantavyaṃ dāsa ity aham HV_62.10ab*721A:19b
kṣantavyaṃ bhavatā bhūyo HV_112.110*1463a
kṣantavyaṃ mama deveśa HV_62.10ab*721A:13a
kṣantum arhasi me brahmañ HV_43.33c
kṣantum arhasi me vibho HV_62.36d
kṣapayitvā ca tān sarvān HV_31.148*482:2a
kṣamapracārabahulaṃ HV_49.24a
kṣamayā nṛpa sāvarṇā HV_7.45*135a
kṣamayā parayā yutaḥ HV_31.93d
kṣamā tvattaḥ prasūtā ca HV_100.50c
kṣamāparākramamayaṃ HV_37.21c
kṣamābalena manasā HV_38.23c
kṣamā bhūr dahano mukham HV_58.38b
kṣamāvantau manīṣiṇau HV_3.37d
kṣamāṃ manasi saṃdhyāya HV_65.98c
kṣamāṃ yo 'tītya bhāṣase HV_38.24d
kṣamyatāṃ deva bāṇasya HV_112.109*1461:6a
kṣayam akṣayavarcasaḥ HV_52.11d
kṣayavṛddhis tava vyaktā HV_36.4a
kṣayaṃ caiva kulasya ca HV_107.83*1197:1b
kṣayaṃ yāsyanti nacirāt HV_106.51*1157:4a
kṣayaṃ yāsyanti śastreṇa HV_43.56c
kṣayaṃ sṛṣṭiṃ ca bhārata HV_104.22b
kṣayāya ditivaṃśasya HV_31.61c
kṣayāya pṛthivīndrāṇāṃ HV_44.13c
kṣayodayābhyāṃ parivartamānaḥ HV_117.51d
kṣayo bhuvi mayā dṛṣṭaḥ HV_45.10a
kṣayo 'yaṃ bhavitā mahān HV_106.57b
kṣarajjalānāṃ śailānāṃ HV_54.28a
kṣarajjalānāṃ sadṛśā HV_37.34c
kṣarantīṣu payo bahu HV_62.50d
kṣaras tu vikṣaran darpān HV_33.17a
kṣareyaṃ yena vatsalā HV_6.7d
kṣāntam eva tadānena HV_66.37a
kṣāmakukṣipayodharāḥ HV_61.21f
kṣitināthaṃ gatāyuṣam HV_77.2b
kṣitipālāḥ kṛtāntena HV_78.32ab*870:8a
kṣitiṃ kṣititale sthitaḥ HV_100.48b
kṣitiṃ sarve 'bhyadhāvanta HV_113.2c
kṣitiḥ śaithilyam eṣyati HV_43.55d
kṣitau tāñ jahi dānavān HV_44.83d
kṣitau samabhivartata HV_111.3d
kṣipan nārāyaṇaṃ raṇe HV_38.22b
kṣipan padbhyāṃ mahīdharān HV_36.51b
kṣiptacitta iva śvasan HV_110.64d
kṣiptaṃ tu vāsudevena HV_112.103ab*1449a
kṣiptaṃ yaduvṛṣaṃ dṛṣṭvā HV_66.1a
kṣiptaṃ rudrāya viṣṇunā HV_112.17*1361:17b
kṣiptaḥ krodhena dānavaḥ HV_73.24b
kṣiptābhiḥ pavanenādbhiḥ HV_43.31a
kṣiptāḥ kṣiptā jvalanti vai HV_113.26*1502b
kṣipte pitari cukrodha HV_76.24a
kṣiptotkṣiptagadāvilam HV_37.35b
kṣipyamāṇam anekaśaḥ HV_65.99b
kṣipyamāṇaiś ca musalaiḥ HV_35.5a
kṣipyamāṇo 'surendreṇa HV_38.23a
kṣiprakārī mahābalaḥ HV_112.31d
kṣipram adyaiva vadhyatām HV_76.21d
kṣipram ākhyātum arhasi HV_71.23d
kṣipram āgatavāṃs tataḥ HV_104.13*1135:2b
kṣipram āgantum arhasi HV_91.37d
kṣipram ājñāpaya vibho HV_43.8a
kṣipram ānaya me kāntaṃ HV_107.83c
kṣipram ānaya me priyam HV_107.78*1192:4b
kṣipram ānayituṃ vrajāt HV_65.83b
kṣipram ārohayantv iti HV_81.39d
kṣipram āvedaye cedaṃ HV_96.69c
kṣipramuktaiś ca parvataiḥ HV_35.7b
kṣipram eva vadhiṣyāmi HV_38.17a
kṣipraṃ vadhyaḥ sa me bhavet HV_56.37d
kṣipraṃ vijñāpyatāṃ sakhi HV_107.57*1179:6b
kṣipraṃ viśantu yūthāni HV_61.54a
kṣipraṃ samabhivartadhvaṃ HV_81.73c
kṣipraṃ saṃvāhyatāṃ vrajaḥ HV_52.20d
kṣipraṃ saṃsādhyatāṃ kaṃsaḥ HV_62.69a
kṣīṇapuṇyam iva graham HV_77.1b
kṣīṇapraharaṇā raṇe HV_32.12b
kṣīṇaṃ vistārayiṣyati HV_68.28d
kṣīṇākārāsu tārāsu HV_70.3a
kṣīṇāṃ javena hṛdayām HV_29.16a
kṣīṇe kaliyuge tasmiṃs HV_31.148*482:10a
kṣīṇe vaṃśe tu somakaḥ HV_23.101*379b
kṣīragarbhaḥ sulocanaḥ HV_18.1*303:1b
kṣīram āsīd anupamaṃ HV_6.17c
kṣīram ūrjaskaraṃ caiva HV_6.19c
kṣīravatya imā gāvo HV_59.10a
kṣīraṃ rudhiram eva ca HV_6.31d
kṣīraṃ sarvatra bhāvayet HV_6.8d
kṣīrād yathā dadhi bhaved HV_39.12a
kṣīrikāvṛkṣasaṃghātā HV_43.70e
kṣīriṇyo dviguṇaṃ gāvaḥ HV_59.48a
kṣīrodam iva mandaraḥ HV_23.150*396:19b
kṣīrodasyāmṛtodadheḥ HV_30.18b
kṣīrodasyottarāṃ diśam HV_45.47d
kṣudrakāṇāṃ samantataḥ HV_108.60*1240:7b
kṣudrakāṇāṃ samantataḥ HV_108.61b
kṣudrajanto nṛpādhama HV_81.79*919:11b
kṣudrāḥ kṣudraparicchadāḥ HV_117.17b
kṣudhayā paripīḍitāḥ HV_9.96*195:2b
kṣudhayā paripīḍitāḥ HV_9.96*195:6b
kṣudhādhmātaiḥ samantataḥ HV_54.39*667:1b
kṣudhā me bādhate tāta HV_35.51c
kṣubdhaṃ naravarānīkaṃ HV_81.53c
kṣubdhāv iva mahārṇavau HV_36.15d
kṣubdhāś ca dānavāḥ sarve HV_91.44*1049C:3a
kṣubhitā dvārakā purī HV_113.1*1485:4b
kṣubhitā sāgaraṃgamā HV_83.38b
kṣubhyamāṇe mahodadhau HV_23.150*396:14b
kṣuratīkṣṇāgracaraṇaḥ HV_64.2c
kṣuraparyantamaṇḍalam HV_38.41b
kṣurapreṇāharac chiraḥ HV_91.44*1049C:1b
kṣurāntān mauravān pāśān HV_91.44c
kṣuvatas tu manos tāta HV_9.38a
kṣetrajāmunipuṃgavāḥ HV_23.31*355:1b
kṣetrajo 'haṃ sutas tv evam HV_73.36a
kṣetrapālaḥ sa eva ca HV_23.150*396:4b
kṣetraṃ sarvasya karmaṇaḥ HV_62.30d
kṣetrāṇi rasavanty asyāḥ HV_44.58c
kṣetre kalmāṣapādake HV_10.70*224:1b
kṣetre vaicitravīryake HV_23.120b
kṣetropetā dvijātayaḥ HV_9.87*191:3b
kṣepaṇaṃ kaḥ śubhaṃ manyed HV_66.11c
kṣepaṇādyasya muhyanti HV_38.43a
kṣepaṇād yasya muhyanti HV_112.102*1448:1a
kṣepaṇīyāś ca mudgarāḥ HV_81.34b
kṣepaṇīyaiś ca mudgaraiḥ HV_33.11d
kṣepaṇīyaiś ca mudgaraiḥ HV_37.9d
kṣepaṇīyaiś ca mudgaraiḥ HV_81.78d
kṣepaṇair muṣṭibhiś caiva HV_75.31a
kṣeptāraṃ krūrabhāṣiṇam HV_89.43b
kṣeptukāmas trilocanaḥ HV_112.30b
kṣemakasya tu putro vai HV_23.69a*374:2
kṣemako nāma pārthivaḥ HV_23.69a*374:1
kṣemako nāma rākṣasaḥ HV_23.58d
kṣemadhanvasutas tv āsīd HV_10.77a
kṣemadhanvā tataḥ smṛtaḥ HV_10.76d
kṣemasya ketumān putro HV_23.69c
kṣemaṃ cintayatām atra HV_110.33*1307:6a
kṣemaṃ subhikṣam ārogyaṃ HV_117.25a
kṣemī tarati kīrtimān HV_6.46d
kṣemo nāma mahāyaśāḥ HV_23.69b
kṣemo muditagokulaḥ HV_60.4b
kṣemyāt suvīro nṛpatiḥ HV_15.35*291:2a
kṣemyo nāma mahāyaśāḥ HV_15.35*291:1b
kṣobhayan dharaṇītalam HV_38.49d
kṣobhayan sarvadevatāḥ HV_106.6*1148:21b
kṣobhayeyur mahodadhim HV_43.74d
kṣobhaye 'haṃ dharām imām HV_46.23b
kṣobhavisphūrjite tasya HV_112.58*1411:2a
kṣobhitaḥ sa mahāhradaḥ HV_56.3b
kṣobhitāni mahīkṣitām HV_105.7d
kṣobhitās te mahāsurāḥ HV_31.69d
kṣaumavāsāḥ śivaḥ sākṣāc HV_34.17*495a
kṣveḍamāṇaiś ca pattibhiḥ HV_81.20d
kṣveḍitāsphoṭitaravaṃ HV_81.22c
kṣveḍitāsphoṭitena ca HV_74.21b
kṣveḍitāsphoṭitotkruṣṭais HV_81.92a
kṣveḍitotkruṣṭanādena HV_74.38*833:6a
kṣvedayantau pragāyantau HV_58.3a
kṣveditāsphoṭitaravaṃ HV_74.27a
khagānāṃ gatir ucyate HV_62.25b
khagānāṃ ca vikūjitam HV_73.13b
khagair ākāśagocaraiḥ HV_55.44d
khaṅgacarmadharāḥ kecit HV_91.53*1058A:19a
khaṭvāṅga iti viśrutaḥ HV_10.64d
khaḍgacarmadharaṃ tadā HV_108.58d
khaḍgacarmadharaṃ taṃ tu HV_108.59a
khaḍgacarmadharodagraiḥ HV_81.18a
khaḍgacarmadharo nṛpa HV_108.64*1242b
khaḍgacarmaparaśvadhān HV_112.8b
khaḍgapāṇiś ca yādavaḥ HV_108.60b
khaḍgam ādāya carma ca HV_88.23b
khaḍgam udyamya tāṃś cāpi HV_89.44e
khaḍgaṃ ca kanakatsarum HV_47.40b
khaḍgī carmī śarāsanī HV_23.150b
khaḍgo nandakasaṃjñakaḥ HV_87.39*1003:10b
khanitraiś ca purī drutam HV_81.35b
khanyamāne mahārṇave HV_10.48b
kham asthirāṇāṃ viṣayo HV_62.31a
kham ārūḍhaṃ nṛcakṣuṣaḥ HV_61.13b
kham utpetur atha prāṇāḥ HV_29.17c
khara ity ucyate daityo HV_44.72a
kharayūthena mahatā HV_57.12c
kharalambāv ubhāv api HV_37.6d
kharas tālaphalaiḥ sārdhaṃ HV_57.20c
kharoṣṭragajavaktrāś ca HV_112.15*1359:6a
kharoṣṭravadanāś caiva HV_31.81c
khalā balā ca rājendra HV_23.8c
khaśās tu ṣārāś cīnāś ca HV_10.45*210:1a
khaṣā caiva trayodaśa HV_3.45*62:1b
khasā tu yakṣaraksāṃsi HV_3.92c
khasṛmaḥ kālavadanaḥ HV_31.77a
khasṛmaḥ pitṛvartī ca HV_16.4c
khaṃ ca gāṃ caiva pūrayan HV_38.36b
khaṃ ca sthānaṃ tato ghoṣaḥ HV_61.63c
khaṃ dadhārārtavaṃ vapuḥ HV_73.17d
khaṃ babhūvātiniṣprabham HV_61.16d
khaṃ sapāśa iva dvijaḥ HV_115.37d
khaṃ sā devālayaṃ devī HV_48.36c
khāc cyutāny āyudhāny eva HV_82.25*941:1a
khādantau khādayantau ca HV_52.5*650:8a
khādantau vanyamūlāni HV_52.5*650:6a
khādayantu phalāni ca HV_52.5*650:10b
khādituṃ bhoktum eva vā HV_67.34b
khānayām āsa pārthivaḥ HV_10.47f
khinno hy asmy upavāsena HV_16.37c
khuranemisamuddhatam HV_81.92d
khurair dārayate bhūmim HV_67.8a
khurair nirdārayan mahīm HV_57.15d
khuroddharaṇamuktena HV_67.27a
khe khaṇāyitavigrahaḥ HV_61.31*715:7b
khecarāṇāṃ mahātmanām HV_3.85d
khecarāḥ khe samantataḥ HV_61.40d
khecarīva ca gāṃ gatā HV_86.45d
khecaraiś ca mahāgrahaiḥ HV_31.37d
khecaro vā garutmani HV_110.56ab*1320:20b
kheditena kṛto 'naṅgo HV_99.7*1109:8a
khe nadatsu samantataḥ HV_61.14d
khelena rudhirasrave HV_114.12b
khe saṃgatāny avādyanta HV_75.36c
khorakaś ca caturthakaḥ HV_111.9*1345:10b
khorakaś ca bhaviṣyasi HV_111.9*1345:18b
khyāta āpava ity uta HV_23.151*397:8b
khyātaḥ kalmāṣapādo vai HV_10.70c
khyātās tasya mahātmanaḥ HV_29.27b
khyātimantas trayas teṣāṃ HV_28.32c
khyātiṃ kanyeti yāsyasi HV_9.11b
khyātiṃ gaccheyam īśvara HV_112.125d
khyātiṃ yad upayāsyati HV_86.5d
khyātiṃ yāsyāmi karmabhiḥ HV_21.25d
khyāto dāmodaras tataḥ HV_96.34*1092b
khyāto loke bhaviṣyasi HV_67.58d
khyātau khyātimatāṃ varau HV_27.18d
khyāyate yasya nāmnā vai HV_23.132c
gaganakṣobhaṇaṃ khagam HV_34.39d
gaganaṃ bhūr diśaś caiva HV_113.77c
gaganaṃ sāgarasya vai HV_54.37d
gaganād iva parvatam HV_112.80d
gaganād bhraṣṭasarvāṅgā HV_38.53c
gaganārdhocchritākāraṃ HV_55.18c
gagane tava gātrāṇāṃ HV_54.22c
gagane ye cakāsati HV_3.53*64b
gaṅgayā saha sāgara HV_43.42d
+gaṅgayaiva punīmahe HV_1.0*20:2b
gaṅgā paricariṣyati HV_43.40d
gaṅgām abhimukhaṃ nṛpa HV_90.14d
gaṅgāmukhābhir divyābhiḥ HV_43.7c
gaṅgām upāgamat tūrṇaṃ HV_110.16c
gaṅgāyamunayor madhye HV_31.148*482:3a
gaṅgāyamunasaṃgame HV_13.40*263:1b
gaṅgāśāpena dehārdhaṃ HV_23.80c
gaṅgā sarvāṅgaśobhanā HV_43.27b
gaṅgāsindhuprakāśābhiḥ HV_93.11c
gaṅgāṃ dṛṣṭvā maharṣayaḥ HV_23.79b
gaṅgeyaṃ nimnagā dhanyā HV_100.38a
gaccha kṛṣṇasya nilayaṃ HV_66.38c
gaccha gaccha yathākāmaṃ HV_65.69ab*752:1a
gaccha tāta yathāsukham HV_18.31d
gacchato bharatarṣabha HV_103.18d
gacchatv ayaṃ dānapatiḥ HV_65.83a
gaccha tvaṃ dūta māciram HV_44.42b
gacchatv iyaṃ vasumatī HV_43.65a
gaccha devi yathāsukham HV_8.12d
gaccha deveśa svāṃ bhāryāṃ HV_8.35*158:11a
gaccha doṣeṇa kālo hi HV_118.33c
gaccha dharmiṣṭha māciram HV_70.15b
gacchadhvaṃ sahitāḥ sarve HV_108.15a
gaccha nārada tatra tvaṃ HV_110.56ab*1320:16a
gaccha nidre mayotsṛṣṭā HV_47.26c
gacchantaṃ svapuraṃ nṛpam HV_88.33*1018:9b
gacchanti kaumudīṃ draṣṭuṃ HV_113.70cd*1535:6a
gacchantī pitur antikām HV_9.13b
gacchantu dhanino vrajāḥ HV_52.17d
gacchann eva janārdanaḥ HV_87.77*1010:9b
gacchan saṃbhrāntamānasaḥ HV_71.45*815:2b
gaccha bāṇa kṣatenaiva HV_112.114ab*1465:1a
gaccha bāṇapuraṃ śīghraṃ HV_110.56ab*1320:12a
gaccha māruta deveśam HV_86.67a
gaccha mukto 'si varuṇa HV_113.44cd*1514:4a
gaccha vijñāpyatāṃ kṛṣṇaḥ HV_77.50c
gacchasīti na saṃśayaḥ HV_66.23ab*761:4b
gaccha soma sahāyatvaṃ HV_36.2a
gacchānayā saha tvaṃ tu HV_49.2c
gacchāma divam uttamam HV_38.61b
gacchāma dvārakāṃ purīm HV_113.5b
gacchāmo madhusūdana HV_45.46d
gacchārṇavajalaṃ sarpa HV_56.36c
gacchārṇava mahīpālo HV_43.24c
gacchāva pṛthivītalam HV_44.80b
gacchāvo yadi manyase HV_71.5*799b
gaccheran yatra kaśyapāt HV_45.45b
gachaihi lambe tvaṃ śīghraṃ HV_112.96*1439:6a
gajakumbhopamastanī HV_48.30b
gajacarmacayopamam HV_100.34d
gajadantakṛtollekhaṃ HV_75.2a
gajadantena keśavaḥ HV_75.5b
gajam aṅgasya vīryavān HV_87.67b
gajam ekaṃ yathā vane HV_108.63d
gajarājas tadā balī HV_37.46*517:16b
gajarājaṃ puraṃdaraḥ HV_37.46*517:19b
gajarūpeṇa jagrāha HV_91.7c
gajavājikharoṣṭrāṇāṃ HV_85.21a
gajavājirathaughaiś ca HV_91.53*1058A:21a
gajavājirathaughais te HV_108.46a
gajasya pādarakṣāṃś ca HV_74.38*833:2a
gajaḥ sveṣv eva gātreṣu HV_74.30c
gajā iva samantataḥ HV_108.37b
gajā ivānye saṃsaktāḥ HV_61.10a
gajānīkena cāpy atha HV_81.88*924:3b
gajānīkair ivākīrṇaṃ HV_54.37a
gajān paravaśān geyaiḥ HV_52.7*654:3a
gajāroham atholbaṇam HV_74.37d
gajāś cātibalās tatra HV_81.94c
gajāśvarathavāhanāḥ HV_91.53*1058A:39b
gajāśvarathavāhinī HV_91.53*1058A:41b
gajenāsādya kaṅkas tu HV_87.67a
gajendra iva taṃ stambhaṃ HV_89.45c
gajendracarmavasanās HV_31.85a
gajendradaśanāṅkitaḥ HV_67.43d
gajendrāmbhodavapuṣaṃ HV_33.7a
gajendrāṃś ca mahāmatiḥ HV_31.107d
gajair anyās tathā rathaiḥ HV_107.18b
gajair gajā hayair aśvāḥ HV_82.4a
gajair gajā hi saṃkruddhāḥ HV_87.74a
gajaiś ca jaladopamaiḥ HV_81.23b
gajaiś ca madaśiñcitaiḥ HV_81.20b
gaṇayantu mama striyaḥ HV_47.4b
gaṇas teṣāṃ tu rājendra HV_3.58*68a
gaṇas teṣāṃ tu rājendra HV_3.63*73:2a
gaṇaṃ krodhavaśaṃ viddhi HV_3.90c
gaṇāś caiva padātinām HV_84.6b
gaṇikānāṃ pṛthaṅmañcāḥ HV_74.9a
gaṇitasyātha yogasya HV_4.9*100:5a
gaṇḍaśailastanaṃ raudraṃ HV_50.20*637:20a
gaṇḍaśailāṭṭahāsinīm HV_36.22b
gaṇḍaśailaiś ca daṃśitaiḥ HV_37.10b
gaṇḍaśailaiś ca śailaiś ca HV_33.30a
gaṇḍūṣāya tv aputrāya HV_24.29a
gatameghajalāśayā HV_59.31d
gatasattvā gatāsavaḥ HV_38.53b
gatasya yamasādanam HV_77.49d
gataṃ sukṛtināṃ lokaṃ HV_11.31c
gataḥ kila bhavāmy aham HV_78.27d
gataḥ sūryasakhaṃ tāta HV_46.8c
gatāgatābhyāṃ yo netā HV_30.29e
gatābhre vimale vyomni HV_61.62c
gatā vanakutūhalāt HV_73.10d
gatāsupratimo 'bhavat HV_65.6d
gatāsur iva niḥśvasan HV_82.19*937:13b
gatāsuvikṛtānanāḥ HV_91.49d
gatāsuḥ sa jagāma ha HV_58.52d
gatāsuḥ sa papātorvyāṃ HV_71.13c
gatās tasmin vane 'vasan HV_52.35*660b
gatās te vai parābhavam HV_3.16*51b
gatim iṣṭām anuttamām HV_19.26b
gatim etām apramatto HV_13.72c
gatir gatimatām api HV_30.37d
gatir gatimatām api HV_44.16d
gatir bhavati medinī HV_44.78d
gatis tava tapomayī HV_62.29b
gatiṃ tattvena cintayan HV_116.4b
gatiṃ prāpa sudurlabhām HV_19.27d
gatiṃ yāsyanti pārthivāḥ HV_23.149b
gatiṃ vegataraṅgiṇīm HV_43.18b
gatiḥ kālasya sā yena HV_78.32ab*870:27a
gatiḥ śamadamāḍhyānāṃ HV_62.31c
gate ṛṣīṇāṃ pravare HV_108.98*1259:4a
gate kṛṣṇe tato nandī HV_112.114a
gate cānaṅgatāṃ purā HV_99.46b
gate tasmin mahāgharme HV_54.2*664a
gate tu kāśyape tāta HV_3.104*89a
gate tv evaṃ mama vacaḥ HV_46.7c
gate devakinandane HV_93.2b
gate dvādaśavārṣike HV_10.20b
gate yāsyanti yādavāḥ HV_65.82d
gaterayanayos tathā HV_4.9*100:4b
gate 'rthe duratikrame HV_78.31d
gate 'rdharātrasamaye HV_102.7a
gate śakre tataḥ kṛṣṇaḥ HV_63.1a
gateṣu teṣu gopeṣu HV_50.26a
gate 'hani punaḥ sarvās HV_107.17c
gato 'ntardhānam īśvaraḥ HV_47.57b
gato bārhadrathaṃ nṛpam HV_22.13*336b
gatau vaivasvatavaśaṃ HV_105.21c
gatvā gopatvam eṣyati HV_45.32d
gatvā ca dūram adhvānaṃ HV_113.52*1526a
gatvā ca śoṇitapuraṃ HV_105.12a
gatvā cāsuram abravīt HV_106.6*1148:10b
gatvā tu tvaritaṃ rājann HV_46.2*573:3a
gatvātha kiṃ cid dṛṣṭvaiva HV_112.51ab*1406a
gatvāntikaṃ varārohā HV_9.8c
gatvā yamapuraṃ viṣṇuḥ HV_79.16*881:1a
gatvā vainyabhayāt tadā HV_5.44b
gatvā sa mithilāṃ prabhuḥ HV_29.28b
gatvā samudraṃ tejasvī HV_79.12c
gadato me niśāmaya HV_23.133*388:2b
gadayā ca jaghānāśvān HV_81.87e
gadayā ca samājaghne HV_82.19*937:16a
gadayā cāsya bhāmini HV_107.26*1169:1b
gadayā taṃ jagāma ha HV_82.19*937:1b
gadayā taṃ jaghāna ha HV_91.44*1049B:1b
gadayāpothayadd harim HV_91.45*1051A:3b
gadayā bāhumuktayā HV_91.45*1051A:4b
gadayā rājasaṃsadi HV_82.19*937:25b
gadayāsya sa māgadhaḥ HV_87.72*1007:5b
gadaś cāsyāḥ sutāv ubhau HV_25.7d
gadaḥ satyaka eva ca HV_86.77ab*989:2b
gadā kaumodakī ca ha HV_81.59d
gadā gadābhṛtāṃ śreṣṭhaṃ HV_82.18c
gadā gurvīś ca dānavāḥ HV_37.27d
gadājarjarasarvāṅgau HV_82.19*937:19a
gadā tasyāpare kare HV_81.64b
gadātomaraśaktibhiḥ HV_112.64ab*1414b
gadānipātair bhagnāṅgā HV_37.28a
gadānipāto rāmasya HV_82.17a
gadāparighatomaraiḥ HV_112.64b
gadāparighayuddheṣu HV_79.22a
gadāparighaśaktīnāṃ HV_43.71c
gadāparighasaṃpūrṇaṃ HV_33.5c
gadāpāṇir adṛśyata HV_34.16f
gadāpāṇir avasthitaḥ HV_33.14b
gadāpādaḥ samādade HV_82.19*937:3b
gadābhiś caiva gurvībhiḥ HV_81.78c
gadābhis tomarais tathā HV_108.22b
gadābhiḥ parighais tathā HV_110.45*1314:2b
gadāmādāya māgadhaḥ HV_87.72*1007:3b
gadām ādāya yatnataḥ HV_37.46*517:13b
gadām ādāya vīryavān HV_81.86b
gadām āvidhya dānavaḥ HV_37.46*517:1b
gadām udyamya bāhubhiḥ HV_38.32d
gadāmusalalāṅgalaiḥ HV_110.50b
gadāyuddhaviśāradau HV_82.16b
gadāyuddhe kurupatiḥ HV_90.13c
gadāyuddheṣu viśrutau HV_82.11d
gadāśikṣāṃ tato divyāṃ HV_29.28c
gadāśūlāsipāṇayaḥ HV_108.49d
gadāsaṃyogam icchati HV_68.26d
gadāhatau mahāvīrau HV_82.19*937:21a
gadāṃ tāṃ rukmabhūṣitām HV_91.44*1049:17b
gadāṃ saṃgṛhya satvaram HV_87.72*1007:9b
gadine khaṅgine namaḥ HV_106.6*1148A:14b
gadino ye gadābhis te HV_81.49a
gade gṛhītvā vikrāntāv HV_82.9c
gade ca kṛtavarmaṇi HV_87.45b
gadena cedirājasya HV_82.2e
gantavyam atidurjayam HV_109.78*1290b
gantavyas tena dāruṇaḥ HV_65.65b
gantavyaṃ cāpi niḥsaṅgam HV_109.36c
gantavyaṃ sarvajantubhiḥ HV_77.15ab*856b
gantavyā nātra saṃśayaḥ HV_3.20d
gantum abhyudyato hariḥ HV_34.47*501:10b
gantum aichaj jagannātho HV_109.77*1289a
gantuṃ bharataśārdūla HV_105.5c
gantuṃ vṛndāvanaṃ prati HV_53.7b
gantuṃ vaivasvatakṣayam HV_74.25b
gantuṃ śakyaṃ mahābhuja HV_109.78d
gantuṃ śīghrataro 'bhavat HV_65.100*757:12b
gandhakālīṃ yaśasvinīṃ HV_15.39b
gandhamādanapādeṣu HV_21.7c
gandhamādanam eva ca HV_103.13d
gandhamālyaiś ca vividhair HV_60.16*701:2a
gandharvaṛṣayaś caiva HV_61.36c
gandharvanagarākāras HV_108.80c
gandharvapatayas tathā HV_107.2d
gandharvarājaḥ provāca HV_118.23c
gandharvarājo 'tibalo HV_6.34c
gandharvā ṛṣayas tathā HV_112.44*1392b
gandharvāṇām adhipatiṃ HV_4.7a
gandharvāṇāṃ ca yāḥ kanyā HV_91.12a
gandharvān amitaujasaḥ HV_3.93b
gandharvāpsarasaś caiva HV_2.48c
gandharvāpsarasaś caiva HV_43.68e
gandharvāpsarasaś caiva HV_112.17*1361:15a
gandharvāpsarasaś caiva HV_113.45ab*1517a
gandharvāpsarasām api HV_112.95*1437:5b
gandharvā brahmaviddvijāḥ HV_31.58*471:1b
gandharvā munayas tathā HV_31.48b
gandharvāsuradaityānāṃ HV_107.68*1186a
gandharvāsuramukhyānāṃ HV_92.23c
gandharvair apsarogaṇaiḥ HV_31.38d
gandharvair apsarobhiś ca HV_23.147c
gandharvaiś ca dvijottamaiḥ HV_4.20*103:1b
gandharvaiḥ sāpsarogaṇaiḥ HV_6.33b
gandharvaiḥ sāpsarogaṇaiḥ HV_38.56b
gandharvo nāradas tathā HV_23.148b
gandharvoragayakṣāṇāṃ HV_44.5c
gandharvoragarakṣasām HV_1.2b
gandharvoragarakṣasām HV_2.50b
gandharvoragarakṣasām HV_3.1b
gandharvoragarakṣasām HV_107.63b
gandharvau śāpavikṣatau HV_31.119f
gandhāghrātau dvipāv iva HV_71.15d
gandhānāṃ marutāṃ caiva HV_4.6*98:1a
gandhāṃś ca hṛdayaṃ gamān HV_83.22b
gandhena kamalasya ca HV_55.6b
gandhaiś ca vividhair divyair HV_94.25c*1080:2
gandhaiḥ kolāhalā vānti HV_54.33c
gandhaiḥ puṣpair alaṃkārair HV_8.35*158:9a
gandhoddāmam ivākāśaṃ HV_107.3c
gamanaṃ te mahārāja HV_77.20c
gamanāya ca te sajjā HV_69.28a
gamanāya matiṃ cakre HV_109.87c
gamanāyopatasthire HV_69.30d
gamayeyuḥ kathaṃcana HV_109.62*1277:2b
gamayeyuḥ kathaṃ ca naḥ HV_109.59*1274b
gamiṣyati yugakṣaye HV_115.32b
gamiṣyanti yugakṣaye HV_116.17d
gamiṣyanti striyo aṇyataḥ HV_116.39b
gamiṣyāmas tvayā saha HV_9.96*195:13b
gamiṣyāmaḥ śivāya vai HV_69.2d
gamiṣyāmi yathāgatam HV_100.24d
gamiṣyāmy aham adya vai HV_109.63*1278:5b
gambhīratoyaughajavormiphenilā HV_48.18*606:10
gambhīram akṣobhyajalaṃ HV_55.41a
gamyatāṃ kauravaśreṣṭha HV_101.16c
gamyatāṃ ca yathāsukham HV_83.49d
gamyatāṃ putrakāś ceti HV_12.27c
gayasya tu gayā smṛtā HV_9.16d
gayaṃ kṛṣṇaṃ vrajājinau HV_2.28d
gayaṃ gargaṃ tathaiva ca HV_23.53d
gariṣṭhaś ca variṣṭhaś ca HV_31.75c
gariṣṭhāya svayaṃbhuve HV_1.22*29:3b
garuḍa prayāhi tatra tvaṃ HV_113.8*1492:1a
garuḍasthena cotsiktaḥ HV_30.17e
garuḍastho janārdanaḥ HV_91.41b
garuḍastho mahābāhur HV_91.47c
garuḍasya ca darśanāt HV_94.10d
garuḍasya ca saṃgrāme HV_112.76c
garuḍasya hatāḥ pakṣaiḥ HV_91.49*1055:1a
garuḍasyopari śrīmāñ HV_91.44*1049:1a
garuḍasyopari sthitam HV_94.11b
garuḍaṃ ca samājaghne HV_91.44*1049B:2a
garuḍaṃ caiva pakṣiṇām HV_4.8d
garuḍaṃ patatāṃ śreṣṭhaṃ HV_92.19a
garuḍaḥ kālaneminam HV_38.48d
garuḍaḥ pakṣavātena HV_110.35*1310:4a
garuḍaḥ pakṣipuṃgavaḥ HV_91.38*1044:6b
garuḍaḥ patatāṃ varaḥ HV_92.43d
garuḍānanāḥ khaḍgamukhā HV_31.84c
garuḍe garuḍadhvajaḥ HV_112.49*1403:2b
garuḍena ca sarvaśaḥ HV_113.16*1501:2b
garuḍena nipātitāḥ HV_3.90ab*85:1b
garuḍenātha pakṣiṇā HV_112.81b
garuḍe pakṣiṇāṃ vare HV_92.42d
garutmān iva pannagam HV_108.79d
garutmān iva vīryavān HV_88.23d
garutmān pakṣiṇāṃ śreṣṭho HV_62.23c
garutmān pakṣipuṃgavaḥ HV_87.39*1003:12b
garudaḥ pannagaripus HV_56.39c
gareṇaiva sahācyutam HV_10.35b
gareṇaiva sahācyutaḥ HV_10.28b
gargarā iva mathyanto HV_61.42c
gargarībhis tatas tataḥ HV_53.23d
gargarīstambhamūrdhasu HV_53.25b
gargareṣu nadatsu ca HV_70.4d
gargarodgāranisvanam HV_49.24d
gargarodgārahāsiṣu HV_59.55b
(gargaś ca) [gargo] gopakule tatra HV_50.1*629:1a
gargasya hi sutaṃ bālaṃ HV_22.9a
garjatas tasya vākyaughāḥ HV_112.57a
garjatīti janā viduḥ HV_59.13d
garjantam iva toyadam HV_33.10d
garjanto gagane sthitāḥ HV_59.14*692b
garjamānaṃ yathā ghanam HV_75.3b
garjamāne yathā ghane HV_74.26b
garjitena ca meghānāṃ HV_61.19a
gardabhaḥ parirakṣati HV_57.13b
garbhakāle tv asaṃpūrṇe HV_48.11a
garbhakṛntanam etan me HV_48.46a
garbham ātmavadhārthāya HV_3.104*88:2a
garbham ādatta devakī HV_48.9*596b
garbham ādhatta devakī HV_48.8b
garbham ādhāya kaśyapaḥ HV_3.103b
garbhamokṣaṃ yathāsukham HV_47.35d
garbhavāsaṃ vaseti ca HV_3.21*53:2b
garbhasthānām api gatir HV_46.27a
garbhasthān vo vadhiṣyati HV_47.22d
garbhasthāṃ tāṃ pitābravīt HV_24.6*403:2b
garbhasthe yadi śakyate HV_46.18d
garbhaṃ tadahar eva tu HV_48.10b
garbhaṃ durdharam acyutam HV_25.10d
garbhaṃ durdharam acyutam HV_85.14d
garbhaṃ niḥsṛtam ātmanaḥ HV_48.4b
garbhābhyāṃ paritoṣaya HV_45.38d
garbhābhyāṃ bhayaviklavaḥ HV_48.20b
garbhāmbuklinnamūrdhajā HV_48.27b
garbhāvakartanādīni HV_69.23a
garbhāvasāne nakṛśaṃ cakāra HV_30.19d
garbhāś cāsurayoṣitām HV_108.98*1259:13b
garbhās te tilasaṃmitāḥ HV_10.59b
garbhās te sarva eva hi HV_47.2b
garbhe cec charadāṃ śatam HV_3.100d
garbhe 'pi niyato mṛtyur HV_48.47a
garbho dhāryaḥ kathaṃ cana HV_20.37d
garbhoṣmasaṃbhavo jñeyo HV_30.41c
garbhau tava vadhāya vai HV_65.50b
garvitāviddhalāṅgūlaḥ HV_64.3c
garvitāḥ suhṛdaḥ kṛtāḥ HV_78.19d
garhatā vasudevaṃ ca HV_66.18a
galabandhān mahātapāḥ HV_9.100b
gavām aritvam āpannaḥ HV_44.69c
gavām iha hi śāntaye HV_61.54b
gavām udvejano bhṛśam HV_64.4d
gavām eva hi goloko HV_62.32c
gavāroheṣu capalas HV_64.6a
gavāṃ kāraṇatattvajñaḥ HV_45.31c
gavāṃ ghoṣasya cānagha HV_56.43b
gavāṃ ghoṣaḥ kadācana HV_49.10b
gavāṃ ca gajavikrama HV_62.37d
gavāṃ caiva parikṣayaḥ HV_116.16b
gavāṃ caiva sukhāya ca HV_53.7d
gavāṃ caiva sukhāvaham HV_53.2d
gavāṃ tatkadanaṃ dṛṣṭvā HV_61.25a
gavāṃ trāṇāya durmatiḥ HV_96.39d
gavāṃ trāṇārtham icchatā HV_96.37f
gavāṃ nīrājanotsave HV_60.34b
gavāṃ paśya mahābāho HV_61.24*710a
gavāṃ piśitabhojanaḥ HV_67.6b
gavāṃ vadhaḥ kṛtas tasya HV_61.25*712:2a
gavāṃ vākyena coditaḥ HV_62.34b
gavāṃ vai saptarātrikī HV_62.14d
gavāṃ satkārakāriṇā HV_53.32b
gavāṃ sūryo guruḥ smṛtaḥ HV_42.37b
gavāṃ hambhāravāśritaḥ HV_61.56b
gavāṃ hambhāraveṇa ca HV_53.6b
gavāṃ hetoḥ pravartatām HV_60.10d
gavāḥ kṛṣṇasamīpagāḥ HV_64.10b
gavedhukapinaddhakāḥ HV_116.35d
gaveśaṇo 'pi caidyaṃ tu HV_87.55a
gaveṣaṇarathaṃ drutam HV_87.59b
gaveṣaṇasya sūtaṃ ca HV_87.57c
gaveṣṭhī duṃdubhis tathā HV_3.66ab*74b
gahanānīha yāny āsan HV_52.10a
gahvaraṃ ghoram āśritāḥ HV_31.148*482B:5b
gāṅgaṃ devavrataṃ nāma HV_23.118*386:2a
gāḍhaṃ karābhyāṃ bhagavān prapīḍya HV_50.20*637:3
gāṇapatyaṃ tathākṣayam HV_105.6d
gāṇḍīvadhanvā bībhatsur HV_101.4c
gāṇḍīvaṃ cāgninā dattam HV_105.17a
gātā caturṇāṃ vedānām HV_44.11c
gātravān gātraguptaś ca HV_98.12a
gātravindaś ca vīryavān HV_98.12b
gātrān nāgaśiraḥprakhyā HV_37.38c
gātreṇa vai candramasaḥ HV_31.148*482A:16a
gātrebhyas tasya jajñire HV_1.36b
gātreṣu paridagdhaṃ vai HV_8.3c
gātrair visṛtabhūṣaṇaiḥ HV_76.33d
gāthā apy atra gāyanti HV_31.136a
gāthāḥ prati tam āhukam HV_27.19b
gāthāḥ prītair maharṣibhiḥ HV_13.56b
gānavānāṃ purā raṇe HV_108.48b
gāndinīṃ nāma sā gāṃ tu HV_24.7c
gāndharvaṃ brahmaṇo 'ntike HV_9.25b
gāndharveṇa vivāhena HV_9.90*192:6a
gāndharveṇa vivāhena HV_108.92*1251:1a
gāndharveṇa samīyatuḥ HV_108.11cd*1212:1b
gāndhavavedaṃ kṛtsnaṃ ca HV_79.6ab*879:2a
gāndhāratanayā hṛtā HV_105.15d
gāndhāradeśajāś caiva HV_23.132e
gāndhārarājaḥ subalo HV_80.15e
gāndhāraviṣayo mahān HV_23.132d
gāndhārādhipatiṃ tathā HV_87.7b
gāndhārān pāradāṃś caiva HV_31.148*482A:9a
gāndhārī caiva mādrī ca HV_24.1a
gāndhārī caiva mādrī ca HV_28.9a
gāndhārī janayām āsa HV_24.1c
gāndhārī janayām āsa HV_28.9c
gāndhārī bharataśreṣṭha HV_93.44c
gāndhārī bhuvi vikhyātā HV_43.52c
gāndhārīm āvahad dhīmān HV_97.16c
gāndhāro nāma pārthivaḥ HV_23.132b
gāndhāryāṃ viniyujyatām HV_43.63d
gā bāṇasya vimuñcata HV_113.44cd*1512:2b
gā bāṇasya vyamuñcata HV_113.44cd*1513b
gāyano lakṣyavīthīṃ ca HV_73.35*822:4a
gāyanti sma ratipriyāḥ HV_55.25d
gāyantīti pariśrutam HV_27.12b
gāyantu ca kvacid geyān HV_52.7*654:1a
gāyantau kāmarūpiṇau HV_52.32ab*649b
gāyantyas tā varāṅganāḥ HV_63.29b
gāyantyaḥ kṛṣṇacaritaṃ* HV_63.25c
gāyantyo madhuvihvalāḥ HV_63.34*736:3b
gāyann eva harīṃ sāmnā HV_100.16*1120a
gārgyaṃ goṣṭhe dvijaṃ syālaḥ HV_85.8ab*965:1a
gārgyāḥ saṃkṛtayaḥ kāpyāḥ HV_23.52*366:12a
gārgyeṇa paramarṣiṇā HV_96.45b
gārhapatyena vidhinā HV_30.21a
gāvaś ca parirakṣitāḥ HV_83.17b
gāvaś ca matpriyārthaṃ vai HV_113.58*1529:9a
gāvaś cākāśagā divi HV_62.38b
gāvas tāḥ saha yūthapaiḥ HV_62.59b
gāvas tenaiva mārgeṇa HV_61.63a
gāvaḥ śīkaravejitāḥ HV_61.22d
gāvo girivaraṃ sarvās HV_59.30c
gāvo divyapayaḥpradāḥ HV_113.7ab*1490b
gāvo muktvā mahāyaśāḥ HV_113.44ab*1510b
gāvo rakṣantu sarvatra HV_50.19*634:8a
gāvo ratnāni vāsāṃsi HV_78.46*874:2a
gāvo vatsasamākulāḥ HV_60.28b
gāvo vatsāś ca vatsalāḥ HV_67.49b
gāvo varṣaparājitāḥ HV_61.24b
gāvo varṣabhayāt tīrṇā HV_63.3a
gāvo viprahatā bhṛśam HV_61.20*709b
gāvo vai vṛṣabhekṣaṇa HV_113.43b
gāvo 'smaddaivataṃ viddhi HV_59.20c
gāvo hi pūjyāḥ satataṃ HV_59.61a
gāś ca te rakṣato viṣṇo HV_45.41a
gāś ca sūryo rasān somo HV_38.74a
gāś cāpi paramāturāḥ HV_61.25*711:1
gāś caiva saviśeṣataḥ HV_59.57d
gās tathaivāhvayatsu ca HV_68.7b
gās tu vai janayām āsa HV_3.91c
gās tvaṃ kiṃ parirakṣasi HV_63.7d
gāsyanti divi devatāḥ HV_62.44d
gāṃ gataṃ śaśinaṃ yathā HV_63.19d
gāṃ gatā iva toyadāḥ HV_54.20d
gāṃ gatāyās tavājñayā HV_43.35b
gāṃdīputro mahāyaśāḥ HV_29.25d
gāṃdīṃ tasyās tu gāṃdītvaṃ HV_28.37c
gāṃ dogdhrīṃ samakālayan HV_16.6b
gāṃ prokṣayitvā dharmeṇa HV_17.10a
gāḥ sa govṛṣabhekṣaṇaḥ HV_55.27b
gāḥ saṃprayaccha me deva HV_113.41c
girayaś ca vanāni ca HV_59.20d
giraṃ te dānavān ugrān HV_32.39*489a
girā madhurayā devī HV_112.99a*1442:2
girikandaranāsikam HV_50.20*637:19b
girikā sapta mānavān HV_23.109*382:6b
girikuñje ruroda ha HV_114.10b
girikūṭam ivocchritam HV_32.24b
girikṣipas tathopekṣaḥ HV_28.39c
giriṇā kampyamānena HV_61.39a
giriṇā pādapena vā HV_31.43b
girimadhye mahātmanā HV_105.13b
girimūrdhni sthitaṃ dṛṣṭvā HV_60.21c
giriyajñapravṛttena HV_60.35c
giriyajñaṃ prati prabho HV_60.9b
giriyajñaṃ vayaṃ vane HV_59.28b
giriyajñaḥ pravartatām HV_59.59b
giriyajñā vayaṃ gopā HV_59.27c
girir asmābhir ijyatām HV_59.59d
girir uddāmabarhiṇaḥ HV_61.35d
girir govardhano nāma HV_45.35a
girir bhūtvā samaśnute HV_60.18d
girivāsarataṃ sadā HV_106.6*1148A:2b
giriśṛṅganibhair yuddhe HV_110.50a
giriśṛṅgaprahartāraḥ HV_43.71e
giriśṛṅgaṃ vyadārayat HV_110.62d
giriśṛṅgopamaṃ balī HV_76.3b
giriśo vṛṣabhadhvajaḥ HV_100.57ab*1121:1b
giriṃ govardhanaṃ ramyaṃ HV_57.2c
giriṃ taṃ parivārya ha HV_61.51b
giriḥ savyena pāṇinā HV_61.30b
giriḥ sa śikharair vṛtaḥ HV_61.47d
giriḥ suprabhayā girā HV_60.24b
girīṇāṃ śikharāṇi ca HV_66.27d
girīśaṃ śūlapāṇinam HV_4.6b
girī saśikharāv ubhau HV_82.10d
girer gobhiḥ samākulaḥ HV_60.16d
girer meghaṃ praviṣṭāni HV_61.38c
gireḥ śṛṅgaṃ dvidhā kṛtam HV_91.57d
girau kālañjare 'cyuta HV_16.26d
gītam apsarasāṃ tadā HV_107.4d
gītaṃ ca vālmīkimaharṣiṇā ca HV_1.0*7:2b
gītaṃ sanatkumāreṇa HV_11.7c
gītaṃ sanatkumāreṇa HV_15.66c
gīyate madhuraṃ tathā HV_108.3*1205:1b
gīyante brahmavādibhiḥ HV_31.149d
gīyamānāsu gāthāsu HV_36.45*513a
gīrbhir divyābhir acyuta HV_38.61*527:2b
gīrbhir maṅgalayuktābhiḥ HV_48.17a
gīrbhiḥ paramamantrābhis HV_34.47c
gīrbhiḥ stutvā janārdanam HV_37.48*518:28b
guṇakāya varaṃ dadau HV_71.19b
guṇako nāma tatrāsīn HV_71.16a
guṇabuddhyā tu bhagavān HV_10.9a
guṇaśīlābhijanato HV_107.74c
guṇahīnāḥ prajās tataḥ HV_117.3b
guṇān devāvṛdhasyātha HV_27.12c
guṇā bhaviṣyā ye cāsya HV_5.36*108:2a
guṇās tathyena karmaṇā HV_117.48d
guṇeṣu duṣṭavṛttānāṃ HV_78.12a
guṇeṣu parivartatām HV_117.43b
guṇaiḥ karmābhinirvṛttir HV_117.48c
guṇaiḥ saptarṣayaḥ smṛtāḥ HV_7.44*133:8b
guṇopetāḥ kulodbhavāḥ HV_88.40d
guptadvārā ca sā purī HV_107.80*1193:1b
guptavīryabalānvitaiḥ HV_81.100d
guptaṃ rākṣasakoṭībhir HV_31.123a
guptā labdhamanorathāḥ HV_78.47*875:5b
guptāvṛṣṇikumāraiś ca HV_107.80*1193:2a
gupto balāhakagaṇaiḥ HV_34.6c
gurave vāsavānujaḥ HV_79.21d
gurukarmasu codyatāḥ HV_65.14b
guruṇā me hṛtā iti HV_45.22d
guruṇā hūyamāne 'gnau HV_21.37*328:6a
guruputraṃ tadācyutaḥ HV_79.15d
guruputraṃ tadācyutaḥ HV_79.17ab*882b
guruputraḥ pradīyatām HV_79.17ab*884:3b
gurubhiḥ samanujñātās HV_113.4*1487a
gurum anyāyato dvijāḥ HV_16.14b
gurum āmantrya suvratau HV_79.25b
gurum āsajya taṃ bhāraṃ HV_87.48c
gurur gārgyo mahātapāḥ HV_85.7b
gurur vā yadi vetaraḥ HV_45.26b
gurus tāv abhyaṣikṣayat HV_79.6d
guruṃ vavre nṛpātmajaḥ HV_10.19f
guruṃ saṃdīpaniṃ kāśyam HV_79.3c
guruṃ sāṃdīpaniṃ kṛṣṇaḥ HV_79.9a
guruṃ sāṃdīpaniṃ tataḥ HV_79.6ab*879:4b
guruḥ provāca hṛṣṭavat HV_79.10b
gurūñ śiṣyās tathaiva ca HV_116.37ab*1575b
gurūñ śiṣyāḥ samantataḥ HV_117.23*1579:3b
guror anavaliptasya HV_66.11a
guror gāṃ janamejaya HV_9.20*171:1b
guror gāṃ janamejaya HV_9.37b
guror dogdhrīvadhena ca HV_10.17b
guror vākyaṃ niśamya ca HV_10.41b
guros tasya nyavedayat HV_16.13b
gurvarthaṃ kiṃ dadānīti HV_79.9c
gurvarthaṃ pūjitaḥ sadbhir HV_65.78c
gurvīṃ bhārasahasreṇa HV_108.72ab*1244:2a
gulmeṣu madhumādhvīkaṃ HV_52.5*650:5a
guhapitre namo namaḥ HV_106.6*1148A:17b
guhapratimatejasam HV_45.8*563:1b
guhaś ca bāṇaguptyarthaṃ HV_110.33*1307:4a
guhasya ca tathaiva ca HV_113.65b
guhaḥ prajajvāla raṇe HV_112.42c*1389:2a
guhā nadyaḥ sarāṃsi ca HV_109.59b
guhābhya iva niḥsṛtāḥ HV_109.15d
guhām ṛkṣasya mādhavaḥ HV_28.22b
guhā meroḥ sudurgamā HV_45.48b
guhyakānāṃ gaṇair api HV_34.16b
guhyakānāṃ tathaiva ca HV_1.2d
guhyadeśe svalaṃkṛtā HV_108.11b
guhyaṃ bhāgavataṃ devaṃ HV_70.10*787a
guhyaṃ mantram ajānanto HV_100.25c
guhyād guhyataraṃ gataḥ HV_58.35d
guhyāṃ brahmā caturmukhaḥ HV_42.21d
guhye kṛte bhavet svasti HV_108.10c
guhyopaniṣadāsanaḥ HV_31.27*463b
gūḍhaceṣṭānanau bhūtvā HV_71.36c
gṛdhram ojā naras tathā HV_28.40b
gṛdhramojās tathāntakaḥ HV_24.10b
gṛṣṭīḥ saṃpracacāra ha HV_64.8d
gṛhakṣetrendrabhallāṭaṃ HV_86.17e
gṛhapālāḥ samutthitāḥ HV_48.20*608:2b
gṛhabhāvaṃ gatas tatra HV_61.30c
gṛhameghair alaṃkṛtā HV_93.35d
gṛhasaṃgrahatatparāḥ HV_86.11b
gṛhasaṃbādhamālinī HV_86.41d
gṛhasthasya bhaviṣyati HV_116.22b
gṛhasthāgnipuraskṛtān HV_100.73b
gṛhaṃ praveśayām āsa HV_99.49*1115:3a
gṛhaṃ prāsthāpayat tadā HV_103.31d
gṛhākāreṇa varcasā HV_61.30d
gṛhāṇa varakārmukam HV_21.19d
gṛhāṇi ramaṇīyāni HV_93.32a*1077:2
gṛhān nirvāsya sā ruṣā HV_51.13ab*642:4b
gṛhān no gṛhamedhinām HV_71.4*798:4b
gṛhān praviviśus tadā HV_113.55*1527:2b
gṛhītukāmā āvavrur HV_71.43*814:4a
gṛhītvā caraṇau rajeḥ HV_21.37*328:3b
gṛhītvā taṃ jvaraṃ balāt HV_111.5*1337:1b
gṛhītvātāḍayad balī HV_111.5*1338:10b
gṛhītvā tu balād raudram HV_111.5*1338:23a
gṛhītvā divyapārjanyam HV_91.45*1052:4a
gṛhītvā salilaṃ tatra HV_110.17a
gṛhītvā svena tejasā HV_111.5*1338:1b
gṛhe kṛṣṇābhiguptānāṃ HV_109.14c
gṛhebhyaḥ puruṣarṣabhāḥ HV_109.13d
gṛheṣu bhavatāṃ bhuktaṃ HV_83.17a
gṛhe strījanam adbhutam HV_108.11cd*1214:8b
gṛhe sve svairacāriṇau HV_79.39b
gṛhair gambhīranisvanaiḥ HV_86.50d
gṛhaiś ceyaṃ samantataḥ HV_86.28d
gṛhṇātv ekā tarasvinām HV_10.56b
gṛhyatāṃ gṛhyatām ayam HV_108.18*1220:1b
gṛhya tāṃ dārikāṃ cāpi HV_48.19c
gṛhyatāṃ badhyatām eṣa HV_10.48*213:3a
gṛhyatāṃ vadhyatām iti HV_71.43*814:4b
gṛhyatāṃ vasu yad divyaṃ HV_100.15*1118:4a
gṛhyatāṃ hanyatām iti HV_108.60*1240:2b
gṛhyantāṃ veśmavāstūni HV_86.9a
gṛhya māyāvatīṃ devīṃ HV_99.28c
gṛhya mūrdhnā tu caraṇau HV_56.40a
gṛhvanti manujāḥ sarve HV_9.96*195:15a
geyābhir gīrbhir añjasā HV_40.40d
gokule 'mbudharaśyāmaś HV_55.12e
gojāvimahiṣānanāḥ HV_31.83d
gotamasyātmajaś caiva HV_7.44a
gotraprāvartakās tathā HV_7.44*133:10b
gotrāpatyaṃ na vartate HV_35.27b
godhanāni śubhānanau HV_58.2b
godhanaiḥ saha gāminau HV_57.2b
godharasya samīhitam HV_61.31*715:6b
godharaṃ ca vilambayan HV_61.31*715:3b
godhāśalyakavaktrāś ca HV_31.84a
gopakanyābhir āvṛtam HV_49.27d
gopakanyāsahasrāṇi HV_45.40c
gopakanyās tadābruvan HV_63.22b
gopakolāhalo hy abhūt HV_53.13d
gopatir vāsudevena HV_96.38c
gopatis tālaketuś ca HV_97.9c
gopatvam agamad vibhuḥ HV_30.7d
gopatvaṃ ca yataḥ smṛtam HV_61.4b
gopanārībhir āvṛtam HV_49.21b
gopanārīmanoharaḥ HV_60.16f
gopanāryaḥ suśobhanāḥ HV_49.27*626:3b
gopamadhye yavanarāḍ HV_85.13c
gopamadhye halāyudhe HV_83.18b
gopaviṣadharaṃ viṣṇuṃ HV_62.4c
gopavīthyāṃ sumadhuraṃ HV_52.32ab*649a
gopavṛddhasya vacanaṃ HV_59.19a
gopavṛddhān samānīya HV_69.1c
gopavṛddhāḥ pratasthire HV_69.28d
gopaveṇuṃ sumadhuraṃ HV_55.12a
gopaveṇaupravādakau HV_52.5d
gopaveṣatiraskṛtaḥ HV_63.34*736:12b
gopaveṣadhareṇaiva HV_96.41c
gopaveṣadharo viṣṇur HV_68.21c
gopaveṣavibhūṣitam HV_62.10ab*721A:2b
gopaveṣavibhūṣitam HV_65.100*757:3b
gopaveṣavibhūṣitau HV_71.36b
gopaveṣāya bāndhava HV_63.8*733:2b
gopaveṣeṇa bhūṣitaḥ HV_87.39*1003:14b
gopastriṣu samutsṛjat HV_85.13d
gopastrīveṣadhāriṇī HV_25.10b
gopastrīveṣadhāriṇī HV_85.14b
gopastrīstanabhāreṣu HV_87.39*1003:15a
gopaṃs tenaiva vidhinā HV_83.4c
gopā godhanajīvinaḥ HV_59.20b
gopā gopastriyaś ca tāḥ HV_67.45b
gopānām api me rājye HV_76.19c
gopānāṃ kranditena ca HV_67.15b
gopānāṃ gopatir hariḥ HV_61.31*715:1b
gopānāṃ ca tathā kṛtaḥ HV_61.25*712:2b
gopānāṃ tadvacaḥ śrutvā HV_67.22a
gopānāṃ tumulo jajñe HV_61.56c
gopānāṃ nandivardhana HV_56.27b
gopānāṃ bhayavardhanāḥ HV_52.33d
gopānāṃ bharatarṣabha HV_60.18*702b
gopānāṃ* vacanaṃ* śrutvā HV_63.10a
gopānāṃ vipulaṃ dhanam HV_60.27d
gopānāṃ svajano 'satāṃ kṣitibhujāṃ śāstā svapitroḥ śiśuḥ HV_74.39*834:2
gopānāṃ harṣavardhanaḥ HV_60.15b
gopānāṃ harṣavardhinī HV_60.2b
gopān kṛṣṇaḥ samāsādya HV_67.68c
gopān prasuptān upalabhya nidrayā HV_48.18*606:14
gopān rakṣan sagokulān HV_61.31*715:2b
gopān vismāpayan gopo HV_61.31*715:4a
gopābhyāṃ raṅgasaṃnidhau HV_72.21b
gopā mārgagatā bhānti HV_53.17c
gopā muditamānasāḥ HV_55.25b
gopāyanaṃ yaḥ kurute HV_30.7a
gopāyasi yathā tāta HV_49.7c
gopālakṛtalakṣaṇam HV_45.44*569:3b
gopālakṛtalakṣaṇaḥ HV_45.39b
gopālavapuṣaṃ gopā HV_58.15c
gopālavasatiṃ gate HV_45.42b
gopālaveṣam āsthāya HV_58.13a
gopālaṃ ca mahāraṇe HV_38.33*525:2b
gopālā vanagocarāḥ HV_89.42ab*1025:3b
gopālās tv apare gāś ca HV_60.33c
gopālās tv apare jitāḥ HV_58.21d
gopālās tv apare dvaṃdvaṃ HV_58.20a
gopālāṃś ca balodagrān HV_63.17a
gopālāḥ kṛṣṇam evānye HV_55.25c
gopālāḥ sarva eva te HV_56.14b
gopālī tv apsarās tatra HV_85.14a
gopālī tv apsarās tasya HV_25.10a
gopālair aparaiḥ saha HV_58.20b
gopālair deśakālajñair HV_83.19c
gopālaiḥ kṛṣṇapakṣīyair HV_58.21c
gopālaiḥ krīḍitālayam HV_49.26b
gopālaiḥ saha krīḍitum HV_52.8d
gopālaiḥ sahitāv ubhau HV_58.11b
gopālo yādavaṃ vaṃśaṃ HV_68.28c
gopā vananivāsinaḥ HV_57.25b
gopā vanavicāriṇaḥ HV_51.28b
gopāv etau samājaughān HV_76.18c
gopāś caivotsavaṃ cakrur HV_49.30*628:4a
gopās taṃ paryavārayan HV_50.25d
gopāṃś cāsannavadanān HV_61.25c
gopāṃś cotsavalālasān HV_59.2d
gopāḥ sabālavṛddhā vai HV_60.35*704a
gopīnāṃ gargarībhiś ca HV_53.15a
gopīnāṃ janitasvanam HV_49.25d
gopīnāṃ mārgagāminī HV_53.16d
gopīnāṃ sukhasaṃcāraṃ HV_52.23c
gopīnāṃ harṣavardhanaḥ HV_63.34*736:4b
gopībhiś ca samantataḥ HV_53.28d
gopībhiḥ parigīyate HV_51.36d
gopīṣu ca yathākāmaṃ HV_52.31c
gopīstanavilālasam HV_65.100*757:7b
gopucchabhramaṇādibhiḥ HV_50.20*637:26b
gopeṣu mahad adbhutam HV_51.27d
gopeṣu muditeṣu ca HV_65.4b
gopair abhyāgatais tathā HV_68.8d
gopair āpatya bhūtale HV_52.5*650:9b
gopair āpūryamāṇeṣu HV_70.5c
gopair mathitapādapam HV_52.9d
gopair yūthaprakalpitāḥ HV_61.57b
gopair vyagrakarair bhṛśam HV_53.29b
gopaiḥ sarvaiḥ samanvitaḥ HV_65.84d
gopaiḥ saha vanecaraḥ HV_78.35b
gopaiḥ sārdhaṃ sayādavaiḥ HV_87.39*1003:22b
gopo vākyam uvāca ha HV_59.4b
goptāraś cāpy agoptāraḥ HV_117.31c
gopyas taṃ dadṛśuḥ śiśum HV_51.20b
gopyas tūrṇaṃ samabhyetya HV_50.20*637:24a
gobrāhmaṇaparitrāṇāt HV_45.30c
gobhānos tu suto rājā HV_23.123c
gobhir lokāś ca rakṣitāḥ HV_62.39b
gobhis tṛṇanimagnābhiḥ HV_49.17c
gobhiḥ samavakīrṇāsu HV_70.4a
gobhiḥ saha parivrajan HV_55.17b
gobhiḥ sūryasya vāridaḥ HV_59.17b
gobhyo viprebhya eva ca HV_49.30*628:4b
gomatyāṃ saṃnyaveśayat HV_23.60d
gomadhyasthitagovindo HV_61.31*715:2a
gomantāt parvatottamāt HV_81.79*919:17b
gomantād vrīḷitā gatāḥ HV_80.9ab*899:1b
gomante ca śruto 'smābhiḥ HV_83.12ab*949:1a
gomārge saṃsthito hariḥ HV_61.31*715:4b
gomūtreṇa snāpayitvā HV_50.20*637:27a
govadhaḥ strīvadho 'pi vā HV_65.63b
govardhanadharaḥ śrīmān HV_63.1c
govardhananagopage HV_49.16b
govardhanaśilātale HV_62.3b
govardhanasya ca gireḥ HV_55.12*669a
govardhanasyānucarau HV_58.7a
govardhanasyāsya gireḥ HV_61.31*715:7a
govardhanasyottarato HV_57.3a
govardhano yathā ramyo HV_54.25c
govāteṣv api ye vṛkṣāḥ HV_52.11a
govinda iti lokās tvāṃ HV_62.43c
govindabhujapālitām HV_100.9f
govindam aravindākṣaṃ HV_67.26a
govindarāmau saṃprāptau HV_79.31a
govindasya mahārāja HV_101.3c
govindaṃ garuḍadhvajam HV_100.86*1124:1b
govindaṃ dadṛśuḥ kruddhāḥ HV_88.6c
govindaṃ niśitaiḥ śraiḥ HV_88.8b
govindaṃ puruṣaṃ namāmi śirasā nārāyaṇaṃ cakriṇam HV_79.40*891:4
govindaṃ puruṣottamam HV_104.25d
govindaṃ mātaraṃ ca saḥ HV_99.49*1114:7b
govindāgamane 'tyarthaṃ HV_79.29c
govindābhimukho yayau HV_67.16d
govinde caiva saṃmānaṃ HV_86.39c
govindena hataṃ dṛṣṭvā HV_64.22a
govindenābhipūjitaḥ HV_86.53d
govindenopalakṣitaḥ HV_102.19d
govinde samupasthite HV_79.32d
govindo gopatiḥ kṛṣṇo HV_71.29*811:4a
govindo na ca taṃ lebhe HV_28.14c
govṛṣaṃ tu gavām api HV_4.9b
govrajaṃ gopanāditam HV_49.29b
govrajaṃ gorutaśivaṃ HV_49.21a
govraje nandagopasya HV_50.1c
govrajeṣu ca vardhitaḥ HV_96.28*1088b
goṣu gopā bhaviṣyanti HV_45.43*568a
goṣu cāpi kṛto yāvat HV_92.13a
goṣu caiva janārdanaḥ HV_83.55d
goṣu caiva prahṛṣṭāsu HV_62.50c
goṣu tiṣṭhati bhūtale HV_45.34d
goṣu trātāsu ca tathā HV_65.3c
goṣu nāgendravikramau HV_57.26b
goṣu yady asti vo dayā HV_60.24d
goṣu vatseṣv atho nṛṣu HV_52.31b
goṣu vā kapilāsu ca HV_13.67*278:1b
goṣṭhān viparidhāvati HV_64.7d
goṣṭhāṃś ca paridhāvataḥ HV_45.43d
goṣṭhīṣu niratās tathā HV_14.9*281:11b
goṣṭheṣu gobhyo vatsebhyo HV_49.11c
goṣṭheṣu na ratiṃ lebhe HV_64.9c
goṣṭheṣv aṭati rūpiṇī HV_59.55d
goṣv apasmārako bhūtvā HV_111.9*1345:18a
gautamī ca kṛpī tathā HV_23.99*378:9b
gautamo 'tha bharadvājo HV_7.30c
gauravāt tava cāgataḥ HV_62.34d
gaurikaḥ parvateṣv eva HV_111.9*1345:17a
gaurī kanyā cavikhyātā HV_23.44*360a
gaurīṃ nāma pativratām HV_9.82b
gaur nāma divi viśrutā HV_13.52b
gaur bhūtvā prādravan mahī HV_5.43b
grasanti sma mahātmanaḥ HV_112.36d
grasantīvāmbaraṃ mahat HV_112.49cd*1397:2b
grasituṃ kiṃ punar vrajam HV_61.55f
grastavān iti bhārata HV_79.14*880b
grastavān iti mādhava HV_79.14d
grastaḥ svarbhānunā sūryo HV_66.29a
grastās tataḥ kṣayaṃ yānti HV_5.40*111:5a
grahaṇāya pravartante HV_116.20*1570:2a
grahatvaṃ sa tu labdhavān HV_8.44d
grahatvaṃ sa tu lebhe vai HV_8.47*163a
grahanakṣatravandhure HV_32.27d
grahanakṣatrahāsinī HV_37.17d
grahituṃ taṃ mahādyutim HV_10.48*213:4b
grahiṣyati sa vāsavaḥ HV_47.47b
grahītum aham utsahe HV_22.24d
grahītuṃ balakeśavau HV_96.50b
grahītuṃ yogadharmiṇam HV_85.39d
grahītuṃ raudrasaṃjñitam HV_111.5*1338:18b
grahītuṃ samupāgatam HV_96.40d
grahīṣyāmīti niścitam HV_85.31*968:5b
grāmaṇīḥ sarvadevānām HV_34.3c
grāmasyārthaṃ kulaṃ tyajet HV_9.96*195:10b
grāmaṃ janapadasyārthaṃ HV_9.96*195:11a
grāmāṇāṃ vā tadābhavat HV_6.10d
grāmān nagarasaṃmatān HV_78.46*874:2b
grāmān bhogāṃś ca puṣkalān HV_18.31b
grāmāyutāḍhyai rāṣṭraiś ca HV_41.22c
grāmāḥ śatasahasraśaḥ HV_41.21d
grāmyān dharmān avekṣatā HV_44.36d
grāmyāś ca viṣayāś caiva HV_30.52c
grāhyā lālayitavyāś ca HV_118.38a
glaha eko mamāparaḥ HV_89.35b
glahaṃ tasya mahātmanaḥ HV_89.29d
glānir bhavati bhārata HV_31.13*459:1b
ghaṭamadhye 'kṣipat tadā HV_85.32*969b
ghaṭayāno narendrāṇāṃ HV_46.30c
ghaṭaṃ kṛṣṇapracoditam HV_85.31*968:7b
ghaṭān divyapayodharān HV_62.58b
ghaṭṭayām āsa pārthivam HV_85.49b
ghaṇāghaṇakṛtaḥ śailaḥ HV_61.29*714:2a
ghaṇṭābhiś ca pralambābhiḥ HV_59.58c
ghaṇṭāmālākulāṃ raṇe HV_108.71d
ghaṇṭāmālākulāṃ śaktiṃ HV_112.43c
ghananīlāmbudāgame HV_37.15d
ghanabudbudaviklavā HV_83.38ab*955b
ghanaṃ cakreṇa pāṭitam HV_104.5b
ghanaughair abhivarṣadhvaṃ HV_86.61e
gharmadoṣaparityaktaṃ HV_54.40a
gharmamāsi nirāmaye HV_53.33b
gharmānte toyado vyomni HV_108.26c
gharmānteṣv iva toyadāḥ HV_108.37d
gharmānte sāgaragataṃ HV_81.24c
gharmāpāya yathā ghanaḥ HV_74.31d
ghātanībhiś ca gurvībhiḥ HV_37.11a
ghātayāmi yaduśreṣṭhau HV_110.56ab*1320:18a
ghātayāmi śitaiḥ śaraiḥ HV_81.36ab*907:2b
ghātayitvātmanaḥ śatruṃ HV_85.65c
ghātayiṣyati gopo 'yaṃ HV_74.1*827:10a
ghūrṇayan netraṣaṭpadam HV_63.34*736:5b
ghūrṇitam viśvatomukham HV_61.17ab*708b
ghṛṇayā sa visarjitaḥ HV_23.64f
ghṛtapūrṇeṣu kumbheṣu HV_10.60a
ghṛtācyām indriyāṇīva HV_23.7*351:2a
ghoraghorāya te namaḥ HV_106.6*1148A:12b
ghoranādā bhayāvahāḥ HV_61.8b
ghorapriyāya ghorāya HV_106.6*1148A:13a
ghoram āśīviṣaṃ kṛṣṇaṃ HV_85.30c
ghorarūpā mahāvegā HV_112.70c
ghorarūpāṃ bhayāvahām HV_108.71b
ghorarūpeṇa rakṣasā HV_91.53*1058A:35b
ghorarūpeṇa rakṣasā HV_91.55*1060:1b
ghoraṃ tālavanaṃ daityaś HV_44.72c
ghoraṃ madhuvanaṃ nāma HV_44.22e
ghoraṃ vanam upāśritaḥ HV_44.26b
ghoraṃ vaiṣṇavam atyugraṃ HV_111.5*1336:1a
ghorāṅkam ādāya śiśor dadāv atha HV_50.20*637:2
ghorā naravarakṣayāḥ HV_105.22b
ghorā nihrādakāriṇaḥ HV_32.14b
ghorā vṛkamukhās tathā HV_31.82d
ghorāś cintayatas tasya HV_52.30a
ghoreṇa tamasāviṣṭāḥ HV_35.14c
ghoreṇa tamasā vṛtā HV_32.19d
ghoṣakanyām upādāya HV_25.9e
ghoṣakalyāṇakāriṇau HV_51.30*646b
ghoṣam āpūrya dārakau HV_51.11*641b
ghoṣam eva jagāma ha HV_51.35d
ghoṣayanty apare janāḥ HV_75.34d
ghoṣarathyāsu sarvaśaḥ HV_70.5d
ghoṣavṛddhāḥ samāgatāḥ HV_53.6d
ghoṣasyāsya na vidyate HV_51.33b
ghoṣasyaivāgrapādapau HV_51.28d
ghoṣaḥ sāgaraghoṣavān HV_53.14d
ghoṣāṇāṃ bhūṣaṇaṃ vanam HV_52.16b
ghoṣāvāseṣu supteṣu HV_68.3a
ghoṣāṃś ca nagarāṇy api HV_23.163*401:19b
ghoṣe tatprākṛtair naraiḥ HV_53.10b
ghoṣe dāmodara iti HV_51.36c
ghoṣe nivasatas tadā HV_51.37d
ghoṣo 'yaṃ nagarāyate HV_52.15d
ghnataś ca gajasattamān HV_109.6ab*1260:1b
ghnatā pāpam imaṃ tāta HV_67.48c
ghnantaṃ dānavadaiteyāṃs HV_110.56ab*1320:23a
ghnanti tān eva durvṛttān HV_59.26c
ghnanti devān sagandharvān HV_32.11c
ghnanty ākṛṣya ca kṛṣṇaṃ tāḥ HV_74.1*827:2a
cakame vāsavas tadā HV_118.13b
cakame vāsudevas tāṃ HV_87.14c
cakarṣa ca punaḥ punaḥ HV_89.45*1028:1b
cakarṣa ca mahāraṅge HV_76.35a
cakarṣa yamunāṃ rāmo HV_83.32c
cakāra kadanaṃ mahat HV_113.14ab*1498:2b
cakāra ca namaskāraṃ HV_31.28*465:5a
cakāra ca ruroda ca HV_50.6d
cakāra ca halaṃ haste HV_83.30c
cakāra codito yatnaṃ HV_74.23c
cakāra jagatīṃ punaḥ HV_31.29d
cakāra tapa uttamam HV_31.32d
cakāra tasyāṃ puryāṃ vai HV_86.43c
cakāra daityān salilāśayasthān HV_30.20b
cakāra nirvṛṣaṃ goṣṭhaṃ HV_64.11c
cakāra priyam āpagā HV_27.7d
cakāra baladarśanam HV_81.8d
cakāra mathurāṃ vīrah. HV_79.2c
cakāra mithyāvyatiśaṅkitātmā HV_118.39c
cakāra raṇamūrdhani HV_111.5*1338:26b
cakāra roṣaṃ saphalaṃ HV_81.68c
cakāra vāyor āhvānaṃ HV_86.63a
cakāra sa mahāsuraḥ HV_106.62d
cakāra saha kṛṣṇena HV_78.40c
cakārātmamukheśayam HV_37.54b
cakārātmavaśānugam HV_37.54d
cakārātmavaśe vīryād HV_37.55c
cakārātrir mahāyaśāḥ HV_20.46b
cakārāntarhitaṃ bāṇo HV_108.69c
cakārābhipradakṣiṇām HV_20.14d
cakārābhyadhikaṃ snehaṃ HV_8.18c
cakārāmitavikramaḥ HV_47.22*584:2b
cakārāruṇamūrdhajam HV_67.27d
cakārārto rarāsa ha HV_74.34d
cakāroddhatavelāntam HV_23.150*396B:2a
cakāroragabhojanaḥ HV_62.7d
cakāśe kānanāvṛtam HV_53.30b
cakratuś ca mahānādaṃ HV_111.5*1338:17a
cakratuḥ puṇḍarīkākṣau HV_79.4cd*877a
cakradeve sunakṣatre HV_87.45c
cakradevo dantavaktraṃ HV_87.61a
cakradvidhākṛtaṃ tasya HV_91.57a
cakrapāṭanajā ghorā HV_112.122a
cakrapāṭanajā ghorā HV_112.123*1478:1a
cakrabandham akārayan HV_50.19d
cakram apraticakrasya HV_112.40c
cakram apratimaṃ raṇe HV_112.116*1471:1b
cakram udyamya samare HV_112.102*1448:4a
cakram udyasya samare HV_38.44c
cakralāṅgalapātaiś ca HV_112.3a
cakravartī jajāna ha HV_9.83*190:1b
cakravartī nasaṃśayaḥ HV_9.59*188b
cakravartī babhūva ha HV_23.150*396:3b
cakravartī mahābalaḥ HV_5.36*108:1b
cakravartī mahārāja HV_9.20*168a
cakravartī suto jajñe HV_23.49a
cakravākatvam āgatāḥ HV_16.27d
cakravākastanataṭāṃ HV_55.33c
cakravākastanataṭāḥ HV_59.37a
cakravākāḥ sarid dvīpe HV_19.18c
cakravākonmukhastanī HV_83.36b
cakravākau yathā divā HV_108.11cd*1212:2b
cakravālair alaṃkṛtaḥ HV_63.35b
cakraṃ kṛṣṇena dhāryate HV_112.96*1439:3b
cakraṃ kṣipati śatruṣu HV_38.13d
cakraṃ cakragadādharaḥ HV_34.36d
cakraṃ jagrāha vīryavān HV_112.39d
cakraṃ te darpaśamanaṃ HV_112.92c
cakraṃ prāptaṃ sudarśanam HV_112.104*1451:2b
cakraṃ bhūyaḥ kṣeptukāmaṃ HV_112.106a
cakraṃ bhūyaḥ kṣeptukāmo HV_112.106ab*1455a
cakraṃ yasya bhujāgrahastalalitaṃ vidyutprabhaṃ rājate HV_1.0*14:1a
cakrākrāntā tu śakunī HV_50.22*638:5a
cakrākrāntām akārayat HV_50.22*638:4b
cakrāgnibhayavitrastāḥ HV_112.13*1356:2a
cakrāṇi ca bahūni ca HV_112.50*1404:2b
cakrāte tasya nāma ha HV_114.13d
cakrāte vedasaṃhitāḥ HV_115.9d
cakrānuyāte sahitāñ HV_97.18c
cakrāyudha karomy aham HV_111.10d
cakrāyudhātmajaḥ kruddhaḥ HV_99.26c
cakrāyudho gṛhya tadāniruddham HV_113.6*1489:4
cakrāyudho gṛhya tadāniruddhaṃ HV_113.6*1489:1
cakrārūḍha ivābhāti HV_61.50c
cakrire vijigīṣavaḥ HV_89.23d
cakrur arkaṃ pradakṣiṇam HV_32.35d
cakrur ānanditaṃ balam HV_33.30d
cakrur gopā dvijaiḥ saha HV_60.17d
cakrur yādavasattamāḥ HV_86.12b
cakrur vāstuparigrahān HV_86.11d
cakruś caiva pradakṣiṇam HV_56.41d
cakrus te jaladās tadā HV_61.9d
cakrus te tasya satkriyām HV_78.43d
cakrus te yadupuṃgavāḥ HV_78.42d
cakruḥ sarve tathā ca te HV_86.61f
cakre kṛṣṇasya dhīmataḥ HV_110.17*1301b
cakre cakragadādharaḥ HV_113.47d
cakre cakrabhṛtāṃ varaḥ HV_30.6d
cakre citrarathaṃ prabhuḥ HV_4.7b
cakreṇa puruṣottamaḥ HV_91.55*1059:7b
cakreṇa puruṣottamaḥ HV_97.7b
cakreṇa bhagavāñ śauriś HV_113.14ab*1498:2a
cakre tālasvanaṃ prabhuḥ HV_74.26d
cakre daitye vipātite HV_112.104*1451:3b
cakre niveśaṃ saumitrir HV_44.45c
cakre paramam udyamam HV_80.7cd*898:2b
cakre mukhasahasraṃ hi HV_110.16ab*1298a
cakre saṃvatsaraṃ prabhum HV_4.9*100:5b
cakre sureśaṃ puruhūtam eva HV_30.20d
cakraiś ca daityapravarāś HV_33.30c
cakraiś ca saparaśvaghaiḥ HV_37.9b
cakrocita ivekṣyate HV_68.26b
cakrotkṣiptanikṛttāṅgam HV_91.57*1061:2a
cakrodyatakaraṃ dṛṣṭvā HV_112.97a
cakro medaḥsamākulaḥ HV_112.105*1452:4b
cakṣur dattvā savijñānaṃ HV_13.74c
cakṣur divyaṃ savijñānaṃ HV_13.72a
cakṣur divyaṃ savijñānaṃ HV_15.1c
cakṣuṣā krodhadīptena HV_85.42c
cakṣuṣī tasya nirbhinne HV_15.25*287:1a
cakṣuṣmanto hi tattvataḥ HV_12.26d
cakṣuḥśrotre ca jīryete HV_22.40*345Ba
cacāra ca yathoddeśam HV_94.16c
cacāra tadvanavaraṃ HV_55.1c
cacāra dyutimān prabhuḥ HV_55.12f
cacāra nagaśṛṅgeṣu HV_73.11c
cacāra paramaṃ dharmam HV_26.8c
cacāra madhye devānāṃ HV_34.22c
cacāra ruciraṃ kṛṣṇo HV_55.39c
cacāra vipulaṃ tapaḥ HV_9.96d
cacāra vipulaṃ tapaḥ HV_22.41d
cacāra vipulaṃ tapaḥ HV_27.6b
cacāra samare vīro HV_81.67c
cacārāntaḥpuravṛto HV_18.2c
cacāla ca punaḥ punaḥ HV_38.33*523:1b
cacāla dharaṇīdharaḥ HV_61.33d
cacāla sa mahāgiriḥ HV_61.29*714:1b
cacālāntaḥpuraṃ sarvaṃ HV_71.45e
cañcadvidyudgaṇāviddhā HV_32.14a
cañcuputrau babhūvatuḥ HV_10.23*206:2b
cañcur hārīta ucyate HV_10.23*206:1b
cañcūryante sma te sukham HV_57.25d
cañcūryantau ramantau sma HV_52.7c
cañcūryaṃś ca kvacit kvacit HV_55.11b
caṇḍaḥ kararuciḥ sadā HV_44.65d
catasraś ca diśaḥ sarvā HV_104.15a
catasraḥ koṭayas tāś ca HV_3.80*82:1a
catasro jajñire teṣāṃ HV_98.7e
catasro 'riṣṭanemaye HV_3.24d
catasro vidyutaḥ smṛtāḥ HV_3.54d
caturaṅgabalaṃ vyūhya HV_81.51a
caturaṅgabalānvitaḥ HV_113.82*1545:2b
caturaṅgabalair yuktāḥ HV_41.8c
caturaṅgayutāny adya HV_15.40a*293:2
caturaṅgasya putras tu HV_23.38a
caturaṅgo mahāyaśāḥ HV_23.37b
caturas tān suraughataḥ HV_23.47b
caturaḥ purunandanān HV_23.47*362b
caturaḥ pūrupūrvajān HV_22.31b
caturo niyatān varṇāṃs HV_23.30e
caturo 'nyān nibodha me HV_13.50b
caturo bālakān gṛhya HV_103.26c
caturo bhūritejasaḥ HV_23.140b
caturo 'labhatātmajān HV_27.16b
caturṇām api saṃyuge HV_110.40d
caturṇāṃ ca mahārāja HV_110.35*1310:5a
caturṇāṃ tu pitā yo 'sau HV_19.13a
caturthaṃ caitad antaram HV_7.21d
caturthaṃ tu jarāsaṃdhaḥ HV_82.19*937:5a
caturthaṃ tu nibodha me HV_13.61b
caturthaṃ te varaṃ dadmi HV_112.124a
caturthāṃśaṃ hi dharmasya HV_101.9c
caturdaśa vane taptvā HV_31.118a
caturdaśa vane 'vasat HV_31.116b
caturdaśa varāṅganāḥ HV_25.0*415:1b
caturdaśaśatān anyān HV_3.73ab*78a
caturdaśasahasrāṇi HV_3.90ab*85:2a
caturdaśa sahasrāṇi HV_91.13a
caturdaśe manobhāvye HV_7.46ab*137:1a
caturdaśaite manavaḥ HV_7.49a
caturdaṃṣṭraś caturbāhuś HV_109.82c
caturdaivāni catvāri HV_86.17c
caturdviguṇapīnāṃsāṃ HV_32.23a
caturdhā tejaso bhāgaṃ HV_65.43a
caturdhā prabhur īśvaraḥ HV_31.111b
caturdhā yas tṛtīyasya HV_111.9*1345:9a
caturdhā vidadhe tadā HV_37.51d
caturdhā vibhajiṣyati HV_13.36d
caturdhā svāṃ gatiṃ jagmuḥ HV_40.14c
caturbhir vipṛthoḥ śaraiḥ HV_87.56d
caturbhiś caturaḥ śaraiḥ HV_87.77*1009:10b
caturbhiś caturaḥ śaraiḥ HV_88.13b
caturbhiś caturaḥ śaraiḥ HV_91.45cd*1051:24b
caturbhiḥ sāgarair gupto HV_34.12a
caturbhujaś caturvaktraḥ HV_111.5*1338:3a
caturbhujaṃ rocamānaṃ HV_85.55*975:3a
caturyugāntaparyāye HV_32.17a
caturyugeśo lokānāṃ HV_58.45c
caturyujā rathenaindraṃ HV_87.31c
caturyojanam āyatam HV_93.37b
caturviṃśatidhā tena HV_15.35*290:2a
caturviṃśe yuge cāpi HV_31.110a
caturvedaṣaḍaṅgavit HV_109.82d
caturṣu yuktāś catvāro HV_34.19a
catuścakraṃ suvapuṣaṃ HV_33.2c
catuścaraṇasaṃśliṣṭaṃ HV_100.34a
catuṣpathā brāhmaṇa iti HV_116.12*1568:2a
catuṣpādapravṛttaṃ ca HV_117.42c
catuṣpādān bhajaikena HV_111.9*1345:6a
catuṣpāde dhanurvede HV_79.6a
catuḥṣaṣṭyā dinais tathā HV_79.5*878b
catuḥsahasrasya śatakratoś ca HV_1.0*6:1b
catuḥsāgarabhogas tvaṃ HV_58.45a
catvarān rājamārgāṃś ca HV_86.7c
catvarodgārahāsinī HV_44.56d
catvāraś cakrur aṇḍajāḥ HV_17.5b
catvāraś ca prajāpateḥ HV_7.39d
catvāras tasya cātmajāḥ HV_23.128d
catvāras tridaśopamāḥ HV_27.26b
catvāras tv avaśeṣitāḥ HV_10.49d
catvāraḥ prathitaujasaḥ HV_3.59b
catvāraḥ saptakā gaṇāḥ HV_7.36b
catvāraḥ sāgarā hy asyāṃ HV_86.33c
catvāriṃśat tathaiva ca HV_52.32*659b
catvāriṃśad athāsṭau ca HV_9.41a
catvāro 'cchinnadarśinaḥ HV_18.25d
catvāro 'nye yavīyasaḥ HV_85.57d
catvāro 'pi samantataḥ HV_112.19*1362b
catvāro 'pi samantataḥ HV_112.20b
catvāro brahmaṇaḥ sutāḥ HV_110.33b
catvāro bhuvamanyujāḥ HV_23.52*366:2b
catvāro manavaḥ smṛtāḥ HV_7.5d
catvāro mūrtimanto vai HV_13.4c
catvāro yogadharmiṇaḥ HV_18.13b
catvāro lokaviśrutāḥ HV_23.136*394:3b
catvāro lokaviśrutāḥ HV_112.107ab*1457:2b
catvāro lokasaṃmatāḥ HV_15.17b
catvāro vihitā mama HV_62.45b
catvāro vedavidvāṃsaḥ HV_9.96*195:2a
catvāry etāni tejāṃsi HV_81.60a
candanāgarukāṣṭhāni HV_92.15a
candanāgaruśītena HV_83.24a
candraprabhābhir vimalaṃ HV_34.49a
candrabhāskaratejasā HV_37.16d
candramāś ca sanakṣatraḥ HV_41.14c
candramāś cendratāpanaḥ HV_3.61d
candralekheva śāradī HV_108.11cd*1214:16b
candravaktrā caturbhujā HV_48.30d
candrasāpatnyabhūtena HV_47.42c
candrasūryagrahātmavān HV_37.58b
candrasūryadvayaṃ jyotir HV_30.32a
candrasūryapramardanaḥ HV_3.78ab*80:1b
candrasūryāv ivāmbare HV_51.6d
candrasūryāṃśurahitaṃ HV_61.16c
candrahantā krodhahantā HV_31.74c
candraṃ cakruḥ pradakṣiṇam HV_32.35b
candrākrānta ivāmbudaḥ HV_58.24d
candrāt kāntatarānanam HV_49.1d
candrādityāv ahorātre HV_104.20c
candrādityāv ivācalam HV_79.38d
candrādityau mahāśailāḥ HV_104.14ab*1136a
candrādityau stanāntare HV_31.89b
candrādityau hutāśanaḥ HV_31.14*460b
candrāpīḍaś ca nṛpatiḥ HV_114.2c
candrāpīḍasya putrāṇāṃ HV_114.3a
candrārkakiraṇopetaṃ HV_32.24a
candrārkacakraracite HV_32.26c
candrārdhakiraṇair ghanaḥ HV_67.38d
candrārdhabimbasaṃyukto HV_75.5c
candrārdhākārasaṃsthitam HV_53.21b
candrāṃśuśukle vasane HV_44.8a
candro vasati vārṣikīm HV_54.23d
capalaḥ krodhano nṛṣu HV_73.2b
capalaḥ śvetavāhanaḥ HV_36.8d
capalā kṣiprakāriṇī HV_86.19b
camaravyajanaṃ cāpi HV_19.16c
camasolūkhalāni ca HV_30.20*451b
camasolūkhalāni ca HV_31.7b
campasya tu purī campā HV_23.38e
campo nāma mahāyaśāḥ HV_23.38d
cayamūrdhni niviṣṭena HV_93.12c
cayāṭṭālakakeyūrā HV_44.56a
cayāṭṭālakakeyūrā HV_86.42c
caraṇaḥ patatām eṣa HV_8.20c
caraṇāgranakhais tathā HV_112.77b
caraṇābhyām ariṃdamaḥ HV_68.25b
+caraṇāmbhoruhadvaya HV_110.1*1294:5b
caraṇau te halāyudha HV_83.46b
caratas tasya saṃgrāme HV_110.60a
caratā mārutena ca HV_61.6b
caratāṃ sahacāriṇām HV_16.34b
carate vāg udīritā HV_112.69d
caraty atibalo yuddhe HV_110.51c
caraty utsārayan prajāḥ HV_44.72d
carantaṃ jagataḥ prabhum HV_51.13ab*642:1b
caranti bahudhā tadā HV_113.52b
caranti sagārān sarvān HV_45.24c
caranti sma sukhaṃ gāvas HV_57.24c
carantīm akutobhayām HV_8.36*159b
carantu vigatajvarāḥ HV_91.59*1064:1b
carantu vividhaṃ tapaḥ HV_95.8*1084:1b
carantau vatsapālakau HV_52.6*652:1b
caranty ayutaśo jale HV_100.38d
caramāṇas tapo dīptaṃ HV_31.108c
carācaraguruṃ harim HV_1.0*3:6b
carācaraguruḥ śrīmān HV_31.39a
carācarasya sarvasya HV_6.38c
carān vyādiṣṭavāṃs tadā HV_109.33*1266:2b
carāmaḥ sahitā gobhiḥ HV_52.20c
carāmy ekaḥ kṣapāpāye HV_100.32c
carāḥ kṛṣṇa prayujyantām HV_109.32c
caritaṃ ca mahādyuteḥ HV_31.12d
caritaṃ tasya viprendra HV_39.6a
caritaṃ naiva vidyate HV_40.20*534b
caritaṃ vāsudevasya HV_85.1c
caritaṃ svaprabhāvajam HV_40.21b
caritārthaḥ sasainikaḥ HV_31.148*482A:24b
cariṣṇur āḍhyo dhṛṣṇuś ca HV_7.45c
cariṣyanti vasuṃdharāṃ HV_117.15a*1578:1
cariṣyāmi mṛgaiḥ saha HV_78.26d
careyaṃ pṛthivīm imām HV_22.22b
careyaṃ pṛthivīm imām HV_22.32b
careṣu sthāvareṣu ca HV_70.36d
cartukāmo yathāsukham HV_67.50d
carmaṇā vyavadhūya saḥ HV_108.62b
carmabhṛc cārivarmā ca HV_28.40a
carmabhṛd yudhivarmā ca HV_24.10a
carma śārṅgaṃ tathā cāpaṃ HV_110.5c
carmāmbaraṃ suramunīndranutaṃ kavīndram HV_113.84*1549:2
calajjihvo 'nalānanaḥ HV_56.6b
calati sma sakānanā HV_9.55d
calatpakṣasamākulam HV_34.42*498b
calatprasravaṇaiḥ pārśvair HV_61.33a
calaty aparvaṇi mahī HV_66.27c
calatvam acalā gatā HV_41.26d
caladūrmisahasreṇa HV_23.150*396:13a
calanmīnamahātimim HV_23.150*396:16b
calitā devatāḥ sthānāt HV_66.30c
calituṃ na śaśāka ha HV_37.47d
caṣālāgravibhūṣitān HV_39.22b
cākriko ghoṣayām āsa HV_95.8c
cākṣayān sarvatomukhān HV_23.163*401:13b
cākṣuṣam sarvatejasam HV_2.15b
cākṣuṣasyāntare tāta HV_7.27c
cākṣuṣasyāntare pūrvam HV_3.52a
cākṣuṣasyāntare pūrvam HV_6.9*116:4a
cākṣuṣasyāntare manoḥ HV_2.34*42b
cākṣuṣasyāntare manoḥ HV_3.49b
cākṣuṣasyāntre manoḥ HV_3.47b
cākṣuṣe 'mitatejasi HV_4.17b
cāṅger yaḥ pānayojitāḥ HV_74.11d
cāṇūram ādiśad yuddhe HV_74.6*837:2a
cāṇūrasya gatāyuṣaḥ HV_75.45b
cāṇūrasyāprameyasya HV_72.13c
cāṇūraṃ pūrṇajīvitam HV_75.42b
cāṇūraṃ muṣṭikaṃ tathā HV_31.145b
cāṇūraṃ samapadyata HV_75.28ab*841:2b
cāṇūraḥ kṛṣṇam abhyayāt HV_75.28ab*841:3b
cāṇūraḥ pūrvam eva tu HV_75.7b
cāṇūrāndhrau viniṣpiṣya HV_96.63a
cāṇūreṇa ciraṃ kālaṃ HV_75.40a
cāṇūre baladarpite HV_76.1b
cāṇūro nāma nāmataḥ HV_75.22b
cāṇūro vigataprāṇo HV_75.44c
cāturakṣe nivṛtte tu HV_89.37c
cāturāśramyam eva ca HV_104.14d
cāturāśramyaśithilo HV_115.44c
cāturāśramyasaṃśrayaḥ HV_30.31b
cāturvarṇyam asaṃkīrṇaṃ HV_31.96c
cāturvarṇyavibhāgavit HV_58.45b
cāturvarṇyasya prabhavaś HV_30.30c
cāturvarṇyasya rakṣitā HV_30.30d
cāturvarṇyaṃ matprasūtaṃ HV_104.14c
cāturvarṇye ca saṃkīrṇe HV_31.94c
cāturvidyasya yo vettā HV_30.31a
cāturvedyasya kartāham HV_104.15c
cāturhotraphalāśanaḥ HV_58.45d
cāditir devakī tv abhūt HV_45.36*566b
cāpatomaraśālinaḥ HV_92.11b
cāpam ādāya cāparam HV_91.45*1053:1b
cāpam udyamya viṣṭhitaḥ HV_113.18d
cāpahastāḥ kalāpinaḥ HV_87.60d
cāpaṃ ca mahad āyattaṃ HV_87.72*1007:1a
cāpaṃ na smarati prabho HV_109.31ab*1263:4b
cāpāni vividhāni ca HV_112.50*1404:1b
cāpair visphāryamāṇaiś ca HV_35.5c
cāmīkarakarāsaktam HV_32.23c
cāmīkaravibhūṣitām HV_108.72ab*1244:1b
cāyudhair ahanad raṇe HV_108.40*1228b
cāraṇair vā mahoragaiḥ HV_43.6d
cāraṇaiś ca samantataḥ HV_113.50b
cārayantau vivṛddhāni HV_58.2a
cārayantau sunirvṛttau HV_54.1d
cārāndhasya mamaiva tu HV_65.22b
cāritraṃ duṣyate tāta HV_113.42*1506:2a
cāritraṃ yena me loke HV_108.88c
cārucāmaravījitāḥ HV_81.77b
cārucitravanāntaram HV_52.23d
cārudeṣṇahatān iti HV_24.31d
cārudeṣṇaṃ sucāruṃ ca HV_24.29c
cārudeṣṇaṃ sudeṣṇaṃ ca HV_88.37c
cāruprasannavadanaṃ HV_85.55*975:4a
cārubāhuṃ ca vīryavān HV_88.38b
cārubāhuḥ kaniṣṭhaś ca HV_98.6e
cārubhadro bhadracāruḥ HV_98.6a
cāruvindaś ca cārumān HV_98.6d
cāruvindaṃ sucāruṃ ca HV_88.38c
cāru visraṃsire keśāḥ HV_63.34c
cāruṃ ca balināṃ śreṣṭhaṃ HV_88.39a
cārūn adyopayokṣyāmaś HV_24.31c
+cāryā vedeṣu kovidāḥ HV_13.46*265b
cālayantaś ca medinīm HV_91.53*1058A:21b
cālayantaṃ vasuṃdharām HV_75.3d
cālayām āsa tāṃs tarūn HV_57.10d
cālayāmāsa dīptāṃśuṃ HV_37.53a
cālayām āsa medinīm HV_82.19*937:6b
cāstragrāme sasaṃgrahe HV_79.6b
cikīrṣitajño nārīṇāṃ HV_99.9c
cikīrṣur dvairathaṃ yuddham HV_88.7c
cikīrṣuḥ karma duṣkaram HV_108.65d
cikrīḍur asibhiḥ śubhrair HV_34.31c
cikrīḍuś ca samantataḥ HV_107.2b
cikrīḍus te śataghnībhiḥ HV_33.29c
cikṣepa ca mahāśaktiṃ HV_91.44*1049:9a
cikṣepa cainaṃ tad bhasma HV_110.68c
cikṣepa tṛṇarājani HV_57.21d
cikṣepa nagamūrdhani HV_90.16d
cikṣepa balavakṣasi HV_110.60*1322b
cikṣepa ruṣito guhaḥ HV_112.43d
cikṣepa samare kruddho hy HV_108.60*1240:8a
cikṣepa sumahāvṛkṣaṃ HV_91.49*1056:8a
cikṣepātha mahītale HV_111.1d
ciccheda kavacaṃ kāyān HV_112.75*1422:4a
ciccheda ca pipeṣa ca HV_71.14*804:6b
ciccheda cāsya bhallena HV_87.72e
ciccheda parameṣubhiḥ HV_110.30b
ciccheda bāhūṃś cakreṇa HV_38.45c
ciccheda bāhūṃś cakreṇa HV_112.102*1448:6a
ciccheda bhṛgunandanaḥ HV_31.103b
ciccheda yudhi keśavaḥ HV_88.24b
ciccheda samare hariḥ HV_91.45cd*1051:21b
ciccheda saṃśayaṃ bhīṣma HV_12.19e
cicchedāstraṃ mahābhāgaś HV_91.55*1059:7a
cicchedāstreṇa buddhimān HV_44.51d
cittajñena mahātmanā HV_112.30d
cittisthāne vidhiṃ vinā HV_78.28b
citrakambalavarṇaṃ ca HV_93.17a
citrakaś ca śvaphalkaś ca HV_87.68a
citrakasyābhavan putrāḥ HV_24.12a
citrakasyābhavan putrāḥ HV_28.43a
citrakāñcanavedikaiḥ HV_94.2f
citrakānanaramyaś ca HV_93.15*1076a
citraniryogaśobhitaḥ HV_74.14d
citrapaṭṭagatān mukhyān HV_107.66c
citrabhaktinibhākṛtim HV_91.49*1056:11b
citrabhaktivirājitam HV_91.53*1058A:10b
citrabhānur didhakṣayā HV_23.151*397:2b
citrabhānuḥ sa haihayaḥ HV_23.151*397:6b
citrayā vanamālayā HV_63.21b
citralekhā tataḥ sādhvī HV_108.11*1215:5a
citralekhā prapaśyati HV_108.3*1205:4b
citralekhābravīd vacaḥ HV_107.79b
citralekhābravīd vākyaṃ HV_108.10*1210:1a
citralekhā manasvinī HV_108.4b
citralekhā manojavā HV_107.85d
citralekhām apsarasaṃ HV_107.58c
citralekhā yaśasvinī HV_108.5b
citralekhā vacaḥ snigdham HV_107.22c
citralekhā vaco 'bravīt HV_108.11cd*1214C:8b
citralekhā varāpsarāḥ HV_108.2ab*1204b
citralekhā varāpsarāḥ HV_108.56*1236:3b
citralekhāsamāyukto HV_113.5*1488a
citralekhā svayaṃkṛtam HV_107.67b
citralekhā hy upasthitā HV_113.1*1485:10b
citralekhāṃ pariṣvajya HV_108.9ab*1209:2a
citralekhāṃ bhayāturā HV_108.9d
citralekhāṃ sakhīṃ priyām HV_107.57*1179:9b
citralekhāṃ sakhīṃ priyām HV_107.65*1184:2b
citralekhe vadasvainaṃ HV_107.74a
citravarṣī ca parjanyo HV_116.18c
citrasenavadhaiṣiṇaḥ HV_81.87b
citrasenas tu saṃsaktaṃ HV_81.88*924:1a
citrasenasya vīryavān HV_81.85b
citrasenaḥ sute cāsya HV_98.16c
citraseno mahārathaḥ HV_81.81b
citrā kanakaśaktis tu HV_112.49cd*1396:2a
citrāṅgadam ataḥ param HV_13.37*261b
citrā citravatī tathā HV_98.16d
citrābharaṇabhūṣitam HV_108.7*1206:3b
citrāmbaradharaṃ vīraṃ HV_108.7*1206:4a
citrā subhadreti punar HV_25.3c
citrāsu vanarājiṣu HV_55.13b
citrāsu vanarājiṣu HV_59.52d
citrāṃ nāma kumārīṃ ca HV_25.3a
citritāṃ viśvakarmaṇā HV_93.10d
citraiś citrarathas tasya HV_26.3c
cintayad bhagavān rudro HV_112.82c
cintayan kāryam ātmanaḥ HV_112.81d
cintayantas tadāsate HV_91.25cd*1038b
cintayantī sthitā tu sā HV_197.85*1201b
cintayan bhṛśaduḥkhitaḥ HV_72.1ab*819:1b
cintayan yuddham adbhutam HV_111.10*1348:2b
cintayābhiparītā sā HV_27.8a
cintayām āsa taṃ dṛṣṭvā HV_108.11cd*1214:8a
cintayām āsa mādhavaḥ HV_86.18d
cintayām āsa vīryavān HV_47.9d
cintayāviṣṭacetasaḥ HV_109.69d
cintayāviṣṭadehā sā HV_108.4a
cintayitvā bahuvidhaṃ HV_5.53ab*114a
cintām avāpa mahatīṃ HV_8.14*145:1a
cintāśokahrade magnā HV_99.7*1109:6a
cintāṃ kartuṃ vṛthā deva HV_109.23c
ciranaṣṭaṃ yamakṣayāt HV_79.17d
ciranaṣṭena putreṇa HV_79.24a
cirapranaṣṭaputrasya HV_99.49*1114:5a
cirapranaṣṭaṃ ca sutaṃ HV_99.49c
cirapravṛttāni vidhisvabhāvāt HV_117.51b
ciraśrutam ariṃdamam HV_92.34b
cirasuptaṃ narādhipam HV_85.53b
ciraṃ tu bhavatā kālaṃ HV_70.35a
ciraṃ yugaśatair api HV_9.60d
ciraṃ viproṣitau vraje HV_76.46b
cirāt prabhṛti kumbhāṇḍa HV_106.33a
cirāt prabhṛti me vaktuṃ HV_109.39c
cirāya pratigṛhyatām HV_78.38d
cirāya manasepsitam HV_112.117*1475:1b
cirāyāvāṅmukho dīnaḥ HV_112.61c
cihnāny āyatanāni ca HV_86.7b
cihnais tīrānuhāsibhiḥ HV_83.35d
cīrapatrājinadharā HV_31.148*482B:5a
cīrasaṃvṛtagātrāś ca HV_31.85c
cīraṃ parṇaṃ ca vividhaṃ HV_117.33a
cīriṇaḥ śikhinaś cānye HV_112.15*1359:8a
cukopa nicrācchedena HV_85.50c
cucumbe gopakanyakām HV_63.34*736:6b
cūrṇayām āsa rājendra HV_50.20*637:18a
cūrṇaṃ loharajodbhavam HV_85.8ab*965:4b
cūrṇīkṛtamahāvīciṃ HV_23.150*396:16a
cekitānaḥ sabāhlikaḥ HV_81.38b
cetanaṃ puṣkaraṃ kośaiḥ HV_54.39*667:1a
cetas tvaṃ tasya śaśvac caraṇakamalayor bhṛṅgatāṃ yāhi viṣṇoḥ HV_82.30*945:4
cetobuddhimanoharāḥ HV_49.27*626:2b
cedirājapriyepsayā HV_87.1d
cedirājaś ca vīryavān HV_80.10b
cedirājaś ca saṃgatāḥ HV_81.47b
cedirājasya hi vasor HV_87.18a
ceratur dānavānīke HV_36.35c
ceratur baladarpitau HV_42.19b
ceratur lokasiddhābhiḥ HV_58.7c
ceratur vatsayūthāni HV_54.1c
ceratus tatra yādavau HV_81.54b
ceratus tau mahad vanam HV_54.42d
ceratuḥ paramaprītau HV_57.4c
ceratuḥ sumahātmānau HV_79.39*887:2a
cerur jaladapuṃgavāḥ HV_61.10d
cerur dāmodaraparāḥ HV_63.29*735a
cerur mā śabda ity evaṃ HV_81.30c
cerur vidyādharaiḥ sārdhaṃ HV_75.38c
cerur vai caritaṃ tasya HV_63.27c
cerur vyāttamukhā divi HV_34.32d
cerus te devadānavāḥ HV_37.23b
celuś ca dharaṇīdharāḥ HV_48.14b
ceṣṭitaṃ jagatīpatiḥ HV_47.9ab*580b
caityayūpaśatāṅkitā HV_97.33b
caityavṛkṣeṣu sahasā HV_106.44a
caitrā pariṇatā satī HV_26.15b
caitrā pariṇatā satī HV_26.18d
caidyasyārthe sunīthasya HV_87.17a
caidyasyeti ca bhūmipāḥ HV_87.1*992:4b
caidyasyaite sute śubhe HV_23.40*358:2b
caidyoparicaraṃ vīraṃ HV_23.109*382:5a
caidyoparicarāj jajñe HV_23.109*382:6a
cailaprakṣālanārthinī HV_50.17b
caiṣāṃ madhye varāthine HV_112.107ab*1457:4b
codayām āsa kṛṣṇāya HV_74.22ab*831:8a
codayāmāsa taṃ munim HV_115.10b
coditaḥ kāladharmaṇā HV_67.13d
coditaḥ krodham uddiśya HV_19.25c
coditaḥ puruṣarṣabhaḥ HV_106.32b
coditaḥ puruṣottamaḥ HV_109.54b
coditair viśvakarmaṇā HV_93.22d
codito devarājena HV_35.22c
codito 'haṃ svayaṃbhuvā HV_100.67b
coditau viṣṇuvākyena HV_36.32c
codyamānena vai bhṛśam HV_74.22d
coraprāyāś ca rājāno HV_116.32c
corayānāḥ parasaram HV_116.18*1569:1b
coravad gāḍhabandhanam HV_96.51b
corāś corakṣaye cāpi HV_117.22c
corāś corasya hartāro HV_117.22a
cchādayitvātmano vapuḥ HV_65.35b
cchinatti mama mūlāni HV_65.62c
cchinnagrīvā śirānanāḥ HV_91.53*1058A:37b
cchinnadagdhaprarohaṇam HV_6.37d
cchinnabhinnaśirorasaḥ HV_37.44b
cyavanas tasya putras tu HV_23.109*382:2a
cyavanasya putraḥ kṛtaka HV_23.117c
cyavanāt kṛtayajñas tu HV_23.109*382:3a
cyavano nāma dhārmikaḥ HV_23.53*367b
cyutaḥ punar vindati cātmanaḥ sthitim HV_118.46b
cyutā dharmāc ca śāśvatāt HV_117.17d
chakratulyaparākramaḥ HV_23.34b
chaṅkhacakragadāsibhṛt HV_91.44*1049:1b
chatājic cātha dāsakaḥ HV_27.5b
chatram ekena bāṇena HV_91.45cd*1051:23a
chatrākam iva bālakaḥ HV_61.29ab*713:2b
chatrāṇy ārya virājante HV_81.4c
chatrusenājitāv ubhau HV_28.11d
chatreṇa dhriyamāṇena HV_113.18a
chandogo 'dhvaryur eva ca HV_18.18d
chandyamāno vareṇātha HV_10.19e
channam agnim iva vraje HV_56.45d
channaṃ tad vedikābhiś ca HV_72.5c
channo māyādharo balī HV_108.82d
channo hi tamasā somo HV_117.46a
chaptavān arjunaṃ vibhuḥ HV_23.151d
charapātaṃ sasarja ha HV_89.45*1028:2b
chaśādo vanamāviśat HV_9.43*181b
chākaṭaṃ vapur udvahan HV_50.3*630:5b
chāgamārjāravaktrāś ca HV_112.15*1359:7a
chāgayūthaiś ca saṃpūrṇam HV_65.54c
chāgaliḥ purumitraś ca HV_81.41c
chādanārthaṃ prakīrṇaiś ca HV_53.25c
chādayantaṃ diśo daśa HV_36.53b
chādayanto nabhastalam HV_32.13d
chādayanto nabhas talam HV_61.11d
chādayām āsa keśavam HV_91.45cd*1051:17b
chādayām āsa keśavam HV_112.65b
chādayitvātmanātmānaṃ HV_45.40a
chāditāñ śītaraśmibhiḥ HV_36.21b
chādito vasudevena HV_66.17a
chādyamānaḥ surottamaḥ HV_91.45cd*1051:9b
chādya rūpam aninditā HV_8.15b
chāntiṃ prāptas tadā raṇe HV_110.67ab*1326:1b
chāndasībhir udārābhiḥ HV_31.13*458:1a
chāyayā ca tayā yuktaṃ HV_62.7*720a
chāyāpatnīsahāyo vai HV_31.27e
chāyā saṃjñāṃ nareśvara HV_8.9b
chikharaṃ maṇiparvatam HV_94.22b
chikhodbhedaś ca barhiṇām HV_111.9*1345:15b
chittvā tu bāṇasya sa bāhucakraṃ HV_113.6*1489:3
chittvā bāhusahasraṃ tu HV_112.105*1452:2a
chittvā bāhusahasraṃ te HV_23.153a
chittvā vanaṃ sa saumitrir HV_44.52a
chidradarśī sunetraś ca HV_18.16a
chidrāṇy ākāśayonīni HV_30.51c
chidrānveṣī tayos tadā HV_58.12d
chidreṣu praharanty ete HV_38.78a
chindantaś cottamāṅgāni HV_87.75c
chindan vajreṇa tāñ śarān HV_35.12b
chinnapakṣā ivācalāḥ HV_35.16d
chinnapakṣo yathā khagaḥ HV_112.105*1452:1b
chinnabāhur mahāsuraḥ HV_112.105d
chinnabāhuṃ tato bāṇaṃ HV_112.114ab*1466:1a
chinnamūlam idaṃ kulam HV_35.26d
chinnamūlāḥ sma saṃvṛttāḥ HV_77.5a
chinnamūlo nirālambaḥ HV_73.5c
chinnamūlo hy ayaṃ vaṃśo HV_66.36a
chinnaśākham iva drumam HV_112.104*1451:1b
chinnaśākho yathā vṛkṣaś HV_112.105*1452:1a
chinnahāreṇa vakṣasā HV_76.33b
chinnaṃ bāhusahasraṃ ca HV_31.146a
chinnāśas tvaṃ vṛthāvṛddha HV_65.74a
chilābhiś cāpy atāḍitaḥ HV_36.28b
chivarūpaḥ svayaṃ svayam HV_34.17*495b
chūdro gacchec ca sadgatim HV_113.82ab*1542:5b
chūrau raṇaviśāradau HV_26.19d
chūlahastās tathāpare HV_91.53*1058A:20b
chettāsmi saṃśayaṃ tāta HV_11.30c
chettum aicchaj jarāsutam HV_82.19*937:24b
chreyo 'tra na pitur gṛhe HV_8.14*145:8b
chreyo mama bhaviṣyati HV_65.69ab*752:3b
chrotum icchāmi tattvataḥ HV_7.2d
chvaphalkād bhūridakṣiṇaḥ HV_24.8d
chvetavyajanacāmaraḥ HV_74.18b
jagac ca sarvaṃ deveśas HV_113.78e
jagataś ca jagatpate HV_67.66d
jagatas trāsajananaṃ HV_35.6c
jagataḥ paramo guruḥ HV_111.7*1339:1b
jagataḥ prathamaṃ bhāgaṃ HV_34.26a
jagataḥ prabhavo hy asi HV_113.31d
jagataḥ saṃbhramopamam HV_71.47d
jagataḥ sārvalaukikam HV_30.7b
jagatām abhayado 'si tvaṃ HV_67.18*765:2a
jagatām īśvaraṃ harim HV_112.107*1460:1b
jagato 'gryasya bhājanam HV_68.21b
jagato jagatīpate HV_20.16d
jagato dahanākāṅkṣī HV_35.49c
jagato hitakāmyayā HV_42.13*542:8b
+jagattraya hare jaya HV_110.1*1294:12b
jagatpraharaṇaṃ tv idam HV_62.21b
jagatpriyo dharmaśīlo HV_9.12c
jagatyarthe kṛto yo 'yam HV_45.14a
jagatyāṃ ca yathānayam HV_44.1b
jagatyāṃ vinikīrṇasya HV_58.53a
jagatyāṃ saṃtariṣyanti HV_44.18c
jagaty eṣā hi śāśvatī HV_41.24d
jagat sadevagandharvam HV_11.37c
jagatsaṃvartakāmbhodaiḥ HV_36.16c
jagat sthāvarajaṅgamam HV_100.85*1123:4b
jagatsthāvarajaṃgamam HV_42.38b
jagat sthāvarajaṃgamam HV_100.61d
jagat sthāsyati bhārgava HV_13.19*245:2b
jagat sthāsyati śāśvatam HV_68.30b
jagat sraṣṭā dvijottama HV_100.57ab*1121:13b
jagadarthe dvidhā kṛtau HV_58.46d
jagadarthe samāgatān HV_40.43d
jagadgurur udāradhīḥ HV_34.35*497b
jagad didhakṣann iva khe HV_112.58c
jagad didhakṣū yugapan HV_112.58*1411:3a
jagad dhakṣye tyajasva mām HV_35.51d
jagaddhitārthaṃ kuruta HV_42.51c
jagannārāyaṇodbhavaṃ HV_113.78cd*1538:2b
jagayonir jagadbījo HV_34.35*497a
jagarhe tān ṛṣigaṇān HV_35.31c
jagarhe sa durātmanaḥ HV_74.24d
jagāma kaṃsapārśvaṃ tu HV_71.5*801:2a
jagāma gatim iṣṭāṃ vai HV_13.74e
jagāma ghoṣasaṃvāsaṃ HV_67.13c
jagāma ca purīṃ dīnā HV_73.35c
jagāma ca mahāmuniḥ HV_118.9d
jagāma ca samīpataḥ HV_112.29ab*1370:4b
jagāma ca sahomayā HV_106.6*1148:9b
jagāma tatra pradyumnaḥ HV_89.3a
jagāma tatra yatrāste HV_112.113c
jagāma tad dvidhā kṛtvā HV_71.53e
jagāma tridaśeśvaraḥ HV_62.99d
jagāma tridivaṃ devo HV_86.53c
jagāma tridivaṃ hṛṣṭaḥ HV_35.71c
jagāma tridivālayam HV_86.70d
jagāma devadevasya HV_112.105*1452:3a
jagāma partavāyaiva HV_3.104c
jagāma parvatāyaiva HV_9.63c
jagāma brahmaṇā sārdhaṃ HV_38.79c
jagāma brahmaṇo 'ntikam HV_73.35*822:4b
jagāma brahmadatto 'tha HV_19.23c
jagāma bhagavān ṛṣiḥ HV_118.5d
jagāma bhagavān devaḥ HV_107.17ab*1166a
jagāma mārgaṃ balavān HV_110.9c
jagāma yamunātīraṃ HV_55.27c
jagāma yamunātīraṃ HV_83.18cd*954:2a
jagāma yamunā nadī HV_56.8d
jagāma yamunāṃ nadīm HV_50.4d
jagāma ratham āsthāya HV_26.13c
jagāma rathamukhyena HV_67.1c
jagāma roṣam utsṛtya HV_118.8c
jagāma vasudhātalam HV_108.74d
jagāma vimanā bhṛśam HV_48.51d
jagāma viṣṇuḥ svaṃ deśaṃ HV_45.47c
jagāma śaraṇāyātha HV_20.45e
jagāma śibiraṃ rāmaḥ HV_89.47a
jagāma sa prabhur gehaṃ HV_45.46*570:2a
jagāma sa ratho nāśaṃ HV_22.8c
jagāma saha rudreṇa HV_113.1*1484a
jagāma saṃvṛto meghair HV_61.61c
jagāma harir īśvaraḥ HV_31.64*472b
jagāmākāśam āviśya HV_48.29c
jagāmākāśam eva tu HV_73.35b
jagāmākāśam eva ha HV_31.47b
jagāmātha tato viṣṇuḥ HV_47.23a
jagāmādarśanaṃ hradāt HV_56.40d
jagāmāmitadakṣiṇaḥ HV_70.33d
jagāmāśu purīṃ prati HV_87.44b
jagāmāstam ivāṃśumān HV_91.57*1061:1b
jagāmāstaṃ dinakaraḥ HV_77.59c
jagāmaikaviniścayam HV_27.8b
jagāmaiko vrajaṃ rāmaḥ HV_83.1c
jagṛhur jātasaṃbhramāḥ HV_50.20*637:24b
jagṛhur niḥsṛtāṃ vāṇīṃ HV_63.33c
jagṛhur vegagāminaḥ HV_60.33d
jagṛhus te pracetasaḥ HV_2.44b
jagṛhe sa mahāsuraḥ HV_37.48*518:13b
jagṛhe so 'sicarmaṇī HV_76.28*847:2b
jagau brahmapuraḥsaram HV_44.12*554:9b
jagau vipraḥ sa nāradaḥ HV_44.12*554:1b
jagmatur gopasaṃnidhau HV_71.45*815:1b
jagmatur mālyakāraṇāt HV_71.15b
jagmatur hṛṣṭamānasau HV_76.46d
jagmatus tau tu saṃraktau HV_57.2a
jagmur ārtiṃ mahāmṛdhe HV_35.8d
jagmur gopagaṇā ghoṣaṃ HV_56.46c
jagmur nirvairatāṃ nṛpāḥ HV_62.63d
jagmur bhayasamākulāḥ HV_108.50b
jagmur yuddhadidṛkṣavaḥ HV_74.19*829:2b
jagmur vigatasaṃkalpāḥ HV_66.40c
jagmus te vai mudā yutāḥ HV_31.53d
jagmuḥ kaṃsaniveśanam HV_71.14d
jagmuḥ kṛtayugaṃ caiva HV_40.35c
jagmuḥ sabalavāhanāḥ HV_100.86d
jagmuḥ syandanavāhanāḥ HV_70.6d
jagrāha kārmukaṃ divyaṃ HV_91.45cd*1051:4a
jagrāha kārmukaṃ vīraḥ HV_91.55*1059:2a
jagrāha grāhavad vibhuḥ HV_63.17d
jagrāha ca caturmukhaḥ HV_112.29d
jagrāha jvalitāṃ dīptāṃ HV_108.71c
jagrāha tad dhanūratnaṃ HV_71.50c
jagrāha puruṣavyāghro HV_112.94c
jagrāha puruṣottamaḥ HV_91.45cd*1051:20b
jagrāha puruṣottamaḥ HV_108.73d
jagrāha puruṣottamaḥ HV_110.42d
jagrāha puruṣottamaḥ HV_112.31b
jagrāha prathamaṃ rāmo HV_81.61a
jagrāha madhusūdanaḥ HV_112.72b
jagrāha muṣṭikaṃ raṅge HV_76.1c
jagrāha musalottamam HV_81.62d
jagrāha musalottamam HV_82.19*936:8b
jagrāha raṇamūrdhani HV_108.42b
jagrāha ratilālasaḥ HV_63.34*736:1b
jagrāha ruṣito balaḥ HV_112.48*1393:1b
jagrāha līlayā viṣṇus HV_112.29ab*1370:6a
jagrāha vāruṇaṃ so 'straṃ HV_112.22c
jagrāha vidhivat prabhuḥ HV_88.34d
jagrāha vimalajvālaṃ HV_91.55*1059:13a
jagrāha vaiṣṇavaṃ so 'straṃ HV_112.26c
jagrāha śirasi kruddhas HV_112.78c
jagrāha śūlī bhūtātmā HV_112.29ab*1370:2a
jagrāha sa guhas tadā HV_112.37d
jagrāha sapta tān garbhān HV_48.1c
jagrāhātmaviśuddhaye HV_28.29b
jagrāhātmasamaṃ sākṣād HV_112.29ab*1370:14a
jaghanān nirmame 'surān HV_1.35*32:2b
jaghane tad vanaṃ kṛtvā HV_44.46c
jaghāna kṛtavīryajam HV_65.43*750:2b
jaghāna kṛṣṇaṃ grīvāyāṃ HV_110.70c
jaghāna gadayā vīraṃ HV_87.77*1010:2a
jaghāna ca punaḥ punaḥ HV_87.72*1007:4b
jaghāna cāśvāṃś caturaś HV_87.56c
jaghāna caiṣāṃ saṃrabdho HV_87.77*1009:17a
jaghāna caiṣāṃ saṃrabdho HV_88.16c
jaghāna janamejaya HV_10.14d
jaghāna tarasā śakro HV_37.46*517:9a
jaghāna turagāṃś cājau HV_81.80c
jaghāna daśabhiḥ śaraiḥ HV_91.55*1059:9b
jaghāna dānavān sarvān HV_21.22e
jaghāna dānavendras tu HV_37.46*517:18a
jaghāna ditinandanān HV_110.49*1317:2b
jaghāna devarājam ca HV_37.48*518:2a
jaghāna niśitaiḥ śaraiḥ HV_87.77*1010:4b
jaghāna niśitaiḥ śaraiḥ HV_88.17b
jaghāna nṛpatiṃ prabhuḥ HV_31.101d
jaghāna paramāstravit HV_29.19d
jaghāna puruṣavyāghraḥ HV_97.25c
jaghāna puruṣavyāghrau HV_31.119e
jaghāna puruṣottamaḥ HV_79.15b
jaghāna puruṣottamaḥ HV_91.52cd*1057b
jaghāna puruṣottamaḥ HV_96.12d
jaghāna puruṣottamaḥ HV_96.42d
jaghāna māgadhaṃ saṃkhye HV_87.72*1007:10a
jaghāna yudhi keśavaḥ HV_91.44*1049A:1b
jaghāna yo naravyāghro HV_97.8c
jaghāna rāmaḥ samkruddho HV_87.69c
jaghāna vajreṇa ruvā HV_37.48*518:15a
jaghāna sacivaiḥ sārdhaṃ HV_31.125a
jaghāna samare guhaḥ HV_112.33*1383:3b
jaghāna samare caikaḥ HV_108.41*1229:2a
jaghāna sahitān sarvān HV_97.15c
jaghānāpatataḥ parān HV_87.42b
jaghānāśvāṃś ca khaḍgena HV_108.68c
jaghānāṣṭāpadenaiva HV_89.43c
jaghānaikaprahāreṇa HV_74.37c
jaghānaikaṃ sa mastakam HV_37.46*517:14b
jaghānaikārṇave ghore HV_38.18c
jaghānorasi daityaḥ sa HV_57.18c
jaghnatur himapātaiś ca HV_36.14c
jaghnatuḥ puruṣarṣabhau HV_74.38*833:2b
jaghnus tatrāsicarmiṇaḥ HV_37.33d
jaghnus te samare viṣṇuṃ HV_38.33*525:2a
jaṅgamājaṅgamaṃ caiva HV_113.78cd*1538:2a
jaṅgamānāṃ ca pārthiva HV_78.32ab*870:3b
jajalpur jātasaṃbhrāntā HV_51.28ab*645a
jajalpus te yathākāmaṃ HV_51.28a
jajñāte guṇasaṃpannau HV_28.35c
jajñāte citrayodhinau HV_98.18d
jajñāte tanayau pṛśneḥ HV_28.36c
jajñāte tanayau vṛṣṇeḥ HV_24.3c
jajñāte devavarcasau HV_24.11d
jajñāte devavarcasau HV_28.42d
jajñāte niśaṭholmukau HV_98.20b
jajñāte 'ntardhipālinau HV_2.27b
jajñāte 'ndhakamukhyasya HV_29.30*446:3a
jajñāte punar eva hi HV_3.50b
jajñire gātravanty ete HV_98.12c
jajñire tasya putrāś ca HV_88.44a
jajñire 'nekamastakāḥ HV_3.86d
jajñire 'nyāś ca jātayaḥ HV_2.48d
jajñire pañca putrās tu HV_26.11c
jajñire bahavaḥ sutāḥ HV_27.3d
jajñire vīryavattarāḥ HV_28.2b
jajñire satyabhāmāyāṃ HV_98.7a
jajñire somadattāt tu HV_23.116c
jajñe kulavivardhanaḥ HV_23.37d
jajñe ca rukmakavacāt HV_26.11a
jajñe jahnuḥ pratāpavān HV_23.75b
jajñe tatra mahāyaśāḥ HV_31.112d
jajñe tasya vināśanaḥ HV_24.33d
jajñe 'trir bhagavān ṛṣiḥ HV_20.1b
jajñe daśarathasyātha HV_31.110c
jajñe nārāyaṇaḥ prabhuḥ HV_43.77d
jajñe paramakopanaḥ HV_35.50d
jajñe punar vasus tasmād HV_27.17e
jajñe prājño 'tha māgadhaḥ HV_5.33b
jajñe bahujñaṃ param atyudāraṃ HV_1.0*4:1a
jajñe bṛhadiṣur nṛpa HV_15.14*284:6b
jajñe yasya prasūtasya HV_24.15c
jajñe rājā mahābalaḥ HV_25.11d
jajñe vīraḥ suragaṇaiḥ HV_23.19c
jajñe vṛṣṇikule prabhuḥ HV_48.12b
jajñe śūro mahābalaḥ HV_85.15d
jajñe śaurir mahāyaśāḥ HV_25.4b
jajñe śrāvastako rājā HV_9.46a
jajñe satyadhṛteḥ putro HV_15.32a
jajñe sa mṛgaketanaḥ HV_98.19d
jajñe sarvaguṇopeto HV_15.22c
jajñe saha gareṇa vai HV_10.25b
jajñe saṃkalpa eva ca HV_3.29d
jajñe saṃnatimān rājā HV_15.34c
jajñe sutapasaḥ sutaḥ HV_23.27b
jajñe sumanasaḥ sutaḥ HV_9.87*191:7b
jajvaluś cāgnayaḥ śāntā HV_48.14c
jajvāla tasya sarvāṇi HV_23.151*397:2a
jaṭābhāraṃ samudvahan HV_40.7b
jaṭāmakuṭamaṇḍalī HV_31.108*476b
jaṭāmaṇḍaladhāriṇaḥ HV_47.13d
jaṭāmaṇḍalam udvahan HV_44.7d
jaṭinaṃ muṇḍinaṃ nityaṃ HV_106.6*1148A:3a
jaṭilāṃ maladhāriṇīm HV_8.32ab*155:2b
jaṭilordhvaśiroruhāḥ HV_112.15*1359:8b
jaṭī muṇḍo 'pi vā bhava HV_66.6d
janakasya mahātmanaḥ HV_31.115b
jananī ca bhaviṣyati HV_45.17d
jananī trasadasyoś ca HV_13.63*276a
jananī pṛthivīpate HV_23.103d
jananyā tapatāṃ vara HV_8.24b
janamejaya ity eva HV_114.3c
janamejaya yuddheṣu HV_105.22e
janamejayas tu nṛpatiḥ HV_115.3a
janamejayas tu nṛpatiḥ HV_115.4a
janamejayasya ke putrāḥ HV_114.1a
janamejayasya dāyādās HV_23.110*383a
janamejayasya putrau tu HV_23.111a
janamejayasya rājarṣer HV_23.18a
janamejayena yat pṛṣṭaḥ HV_1.6a
janamejayo mahāprājño HV_1.7c
janamejayo mahārāja HV_23.17c
janayati ca sutān guṇair upetān HV_118.47c
+janayad vai divaṃjayam HV_2.14cd*39:4b
janayanti navāmbubhiḥ HV_59.6d
janayāmāsa pakṣirāṭ HV_92.44d
janayām āsa pañca vai HV_21.12b
janayām āsa pañca vai HV_23.53b
janayām āsa pārthivam HV_15.4b
janayām āsa bhārata HV_23.20b
janayām āsa bhārata HV_23.119b
janayām āsa bhārata HV_24.20*406:2b
janayām āsa vai sutam HV_23.40a*356:4b
janayām āsa śailarāṭ HV_13.15b
janayitvā tataḥ sā tam HV_9.14c
janas taṃ samupāgamat HV_56.18d
janasthāne vasan kāryaṃ HV_31.118c
janasyāmantritasyārthe HV_65.90c
janasyāsya bhavāya ca HV_84.9d
janasyotsukacetasaḥ HV_102.5d
janaṃ ca vipra kurvāṇau HV_51.10c
janaḥ kṣayam upaiṣyati HV_116.24d
janaḥ sarvo 'bhyasūyakaḥ HV_116.40b
janān imān dhanaughais tu HV_86.54c
janā ye 'smin kṛśadhanās HV_86.59c
janārdanabhayāc caiva HV_100.4c
janārdanam idaṃ vacaḥ HV_92.58d
janārdanavaśe sthitaḥ HV_92.46d
janārdanasya prasavaḥ HV_98.18*1105:4a
janārdanaṃ puraskṛtya HV_92.55c
janārdanaṃ mahārāja HV_81.84ab*922:19a
janārdano dvāravatīṃ ca tāṃ purīm HV_85.67c
janārdano 'pi sahito HV_100.87a
janāṃś ca manasā pūjya HV_74.39*835:4a
janāḥ śeṣapuraskṛtāḥ HV_117.10b
janito bhārato vaṃśaḥ HV_31.147*479:4a
janenotsāditadrumam HV_52.13*655b
janaiḥ sarvaiḥ samāvṛtaḥ HV_74.19*829:13b
janaughapratināditā HV_86.48b
janaughapratinādite HV_74.16b
janaughapratinādena HV_75.6c
janaughaiḥ parivāryatām HV_81.33d
janma cāgryam anuttamam HV_1.3d
janma cāsmāsu garhitam HV_63.6b
janmatas tūpapadyate HV_48.50d
janmatur nidhanaṃ cāpi HV_42.30c
janmaprabhṛti cāpy etau HV_96.45a
janmaprabhṛti divyais tair HV_60.5a
janma prāpsyasi kutsitam HV_13.38d
janmāspadaṃ bhagavato HV_88.32*1017:1a
japaiś ca mantraiś ca tathauṣadhībhir HV_112.49*1400:9
japyaiś ca mantraiś ca tathoṣadhībhir HV_112.27*1369:5
jambham airāvataṃ cāpi HV_97.25a
jaya kaustubharatnāṃśu+ HV_110.1*1294:4a
jaya cakragadādhara HV_110.1*1294:1b
jaya cakragadāśaṅkha+ HV_110.1*1294:8a
jaya cakrāgninirdagdha+ HV_110.1*1294:10a
jayati parāśarasūnuḥ HV_1.0*1:1a
jayato vā kuto ratiḥ HV_75.27d
jaya tridhāmansarveśa HV_110.1*1294:6a
jayatsenaḥ kaliṅgānām HV_89.18a
jaya deva jagannātha HV_32.29*485:2a
jaya deva jagannātha HV_112.116ab*1470:1a
jaya deva janārdana HV_32.29*485:2b
jaya deva prabho viṣṇo HV_32.29*485:3a
jaya deva mahābāho HV_38.33*525:4a
jayadrathavidūrathau HV_87.7*993:6b
jayadrathas tu rājendra HV_23.40*358:4a
jayadhvajaś ca nāmnāsīd HV_23.157c
jayadhvajasya putras tu HV_23.158a
jaya nagnavidāṃ mukha HV_112.116ab*1470:3b
jaya nābhisamutthābja+ HV_110.1*1294:3a
jayantaś ca sacīsutaḥ HV_3.74*79:1b
jayantī nāma śarvarī HV_48.15*598:1b
jayanto vaijayantaś ca HV_103.14c
jaya bāṇaṃ mahābāho HV_109.89a
jaya bāṇaṃ mahābāho HV_112.75*1422:14a
jaya bāṇaṃ mahāsura HV_110.1*1294:14b
jaya bhaktipriya sadā HV_112.116ab*1470:2a
jaya bhasmapradigdhāṅga HV_112.116ab*1470:3a
jaya bhūtagaṇārcitaḥ HV_112.116ab*1470:2b
jaya yajñapate deva HV_110.1*1294:7a
jaya yogimanaḥpadma+ HV_110.1*1294:11a
jaya lokatrayāvāsa HV_110.1*1294:2a
jaya lokapitāmaha HV_110.1*1294:6b
jaya viśvaguro hare HV_110.1*1294:7b
jaya viṣṇo hṛṣīkeśa HV_110.1*1294:14a
jaya śaṅkhagadādhara HV_32.29*485:3b
jayaśabdaṃ puraskṛtya HV_32.29c
jayaśabdaiś ca vividhaiḥ HV_113.48*1523:5a
jaya śārṅgādihetyudyat+ HV_110.1*1294:9a
jaya śrīkarapadmastha+ HV_110.1*1294:5a
jaya sthitilayotpatti+ HV_110.1*1294:13a
jayasva kṛṣṇa cāṇūraṃ HV_75.39a
jayasva puruṣottama HV_34.47*501:9b
jayājaya jagannātha HV_110.1*1294:1a
jayājeya harāvyaya HV_112.116ab*1470:1b
jayājeyāvyaya prabho HV_112.116ab*1470:4b
jayārthaṃ ca divaukasām HV_36.2d
jayāśīrbhir mahābalam HV_58.56d
jayāśīrbhir mahaujasam HV_113.70cd*1535:1b
jayāśīrvacanais tv ete HV_45.37c
jayāśeṣajaganmaya HV_110.1*1294:2b
jaye daśaśatākṣasya HV_36.39a
jarayā saṃdhitaḥ sa tu HV_23.109*382:15b
jarayā saṃdhito yasmāj HV_23.109*382:16a
jarā nāma niṣādānāṃ HV_25.7*418:8a
jarā nāma niṣādānāṃ HV_98.23c
jarāyā bahavo doṣāḥ HV_22.24a
jarāsaṃkramaṇe tadā HV_23.127b
jarāsaṃkramaṇe pūrvaṃ HV_114.17c
jarāsaṃdhakaracyutā HV_82.18b
jarāsaṃdhapurogamāḥ HV_81.25b
jarāsaṃdhapramukhato HV_87.50*1005:15a
jarāsaṃdhapriyaiṣiṇaḥ HV_80.9d
jarāsaṃdhabalaṃ jitvā HV_77.26ab*858a
jarāsaṃdhabhayāc cāpi HV_84.35c
jarāsaṃdhabhayena ca HV_25.15d
jarāsaṃdhabhayena ca HV_85.29cd*967:2b
jarāsaṃdham abhiprepsuś HV_81.8c
jarāsaṃdham avārayat HV_81.88*924:2b
jarāsaṃdham upādravat HV_81.88b
jarāsaṃdhaś ca no rājā HV_85.27a
jarāsaṃdhaś ca saptabhiḥ HV_81.83d
jarāsaṃdhas tataḥ kruddhaḥ HV_81.14a
jarāsaṃdhas tataḥ smṛtaḥ HV_23.109*382:16b
jarāsaṃdhas tu tac chrutvā HV_82.22a
jarāsaṃdhas tu bhūmipaḥ HV_87.17b
jarāsaṃdhasya kalyānyau HV_80.3c
jarāsaṃdhasya keśavaḥ HV_81.80*920:1b
jarāsaṃdhasya caraṇe HV_82.17c
jarāsaṃdhasya dāruṇaḥ HV_81.95d
jarāsaṃdhasya nidhane HV_105.15a
jarāsaṃdhasya nṛpates HV_82.28c
jarāsaṃdhasya pārthivāḥ HV_80.8b
jarāsaṃdhasya putro vai HV_23.109*382:18a
jarāsaṃdhasya yādavāḥ HV_82.27b
jarāsaṃdhasya rajñas tu HV_82.5a
jarāsaṃdhasya rājendra HV_87.22ab*997a
jarāsaṃdhasya vṛṣṇibhiḥ HV_87.24d
jarāsaṃdhaṃ gadāyuddhe HV_90.5c
jarāsaṃdhaṃ tato 'bhyayāt HV_87.71f
jarāsaṃdhaṃ tu te jitvā HV_82.26a
jarāsaṃdhaṃ puraskṛtya HV_87.23a
jarāsaṃdhaṃ mahābalam HV_87.52b
jarāsaṃdhaṃ mahāmṛdhe HV_87.77*1010:2b
jarāsaṃdhaṃ mahāvīryaṃ HV_97.23*1096:1a
jarāsaṃdhaṃ mahīpatim HV_82.30b
jarāsaṃdhaṃ samanvayuḥ HV_80.9ab*899:2b
jarāsaṃdhaṃ samāśritya HV_96.52c
jarāsaṃdhaḥ pratāpavān HV_80.1d
jarāsaṃdhaḥ pratāpavān HV_81.78*918:1b
jarāsaṃdhaḥ pratāpavān HV_81.84ab*922:9b
jarāsaṃdhaḥ pratāpavān HV_81.84ab*922:13b
jarāsaṃdhaḥ pratāpavān HV_82.19*937:15b
jarāsaṃdhaḥ pratāpavān HV_87.1b
jarāsaṃdhaḥ śarair bhagno HV_81.84ab*922Aa
jarāsaṃdhaḥ samājaghne HV_81.84ab*922:6a
jarāsaṃdhaḥ svasutavad HV_87.22c
jarāsaṃdhāntikaṃ vīrāḥ HV_81.70c
jarāsaṃdhe ca yā matiḥ HV_83.12ab*949:2b
jarāsaṃdhe ca vigrahaḥ HV_84.3d
jarāsaṃdhena cābhibho HV_81.97d
jarāsaṃdhena coditāḥ HV_81.74b
jarāsaṃdhena dhīmatā HV_83.12*953:1b
jarāsaṃdhena vigrahaḥ HV_83.12ab*948b
jarāsaṃdhena sahitā HV_82.23*939:2a
jarāsaṃdhe pataty api HV_87.77*1010:5b
jarāsaṃdhe parājite HV_87.77*1010:8b
jarāsaṃdhe mahīpatau HV_82.24b
jarāsaṃdho 'tha gadayā HV_82.19*937:2a
jarāsaṃdho dhṛtavrataḥ HV_81.19d
jarāsaṃdho narādhipaḥ HV_81.3b
jarāsaṃdho narādhipaḥ HV_87.26b
jarāsaṃdho 'pi nṛpatir HV_82.25*941:2a
jarāsaṃdho 'pi saṃprāpya HV_88.33*1018:1a
jarāsaṃdho bṛhad vākyaṃ HV_81.32c
jarāsaṃdho 'bhisaṃvṛtaḥ HV_81.89b
jarāsaṃdho mahābalaḥ HV_23.109*382:17b
jarāsaṃdho mahābalaḥ HV_81.87d
jarāsaṃdho mahābalaḥ HV_81.87*923b
jarāsaṃdho mahābalaḥ HV_82.15b
jarāsaṃdho mahābalaḥ HV_87.19b
jarāsaṃdho mahīpatiḥ HV_81.6b
jarāsaṃdho mahīpatiḥ HV_81.84ab*922:18b
jarāsaṃdho vyavasthitaḥ HV_81.51b
jarāṃ tvayi samādhāya HV_22.22c
jarāṃ tvayi samādhāya HV_22.32c
jarāṃ na yāsyati vadhūr HV_92.60c
jarāṃ me pratigṛhṇīṣva HV_22.21c
jalakālavicāriṇaḥ HV_62.47d
jalagarbhagṛheśayāḥ HV_47.23d
jalajair bhūṣitāṃ guṇaiḥ HV_55.31b
jalajair haritodakām HV_55.31d
jalajaiś cāvyayo hariḥ HV_86.74b
jalajaiḥ kusumaiś citrāṃ HV_55.31c
jalajaiḥ prāṇibhiḥ kīrṇāṃ HV_55.31a
jaladānāṃ samāgame HV_37.34d
jaladhārābhir āplutāḥ HV_112.17*1361:3b
jalaprasravaṇānvitaiḥ HV_61.35b
jalam dṛṣṭveva tṛṣitaḥ HV_65.100c
jalavāsī mahān ṛṣiḥ HV_23.163*401:24b
jalaskhalitagāminī HV_83.37d
jalasrāvaḥ pravartate HV_30.51d
jalahārībhir āvṛtam HV_49.28d
jalaṃ stambhaya sādho tvaṃ HV_103.11a
jalaṃ svacchaṃ vahanti ca HV_59.34*696:2b
jalānalavighātajam HV_31.131b
jalāni jaladakṣaye HV_59.36d
jalena jaladāgame HV_59.46b
jalena samabhiplutā HV_42.28d
jaleyuś caivasaptamaḥ HV_23.7*350:1b
jalair balāhakotsṛṣṭair HV_54.9c
jalotpīḍākulā svedaṃ HV_41.19c
jalopavāsas tasyāsīt HV_31.33c
jalaughaiś ca pariplutā HV_81.34ab*906b
javena prayayau kruddho HV_88.3c
javenābhyardayac cāpi HV_81.82e
javenāvarjitaṃ caiva HV_59.13c
jahasur yādavās tataḥ HV_85.8ab*965:2b
jahāra kanyāṃ kāmāt sa HV_9.90c
jahāra kṛṣṇasya sutaṃ HV_99.3c
jahāra ca śiraḥ kāyāt HV_87.77*1009:3a
jahāra ca śiraḥ kāyāt HV_88.9c
jahāra tarasā sarvān HV_20.29c
jahāra tridivālayam HV_65.42*749:2b
jahāra ditinandanaḥ HV_91.34d
jahāra dinakarma ca HV_37.53d
jahāra narako balī HV_91.12b
jahāra pṛthivīm imām HV_65.36d
jahāra yajñiyā gāvaḥ HV_45.20c
jahāra lakṣmīṃ somasya HV_37.52c
jahārāmṛtam uttamam HV_87.39*1003:13b
jahārāśu tam apsarāḥ HV_109.72d
jahārāśu sa medinīm HV_31.88d
jahārāśvaṃpuraṃdaraḥ HV_10.47*211:1b
jahāsa ca mahāhāsaṃ HV_48.33c
jahāsa dānavaḥ krodhād HV_38.28c
jahāsa madhye vṛkṣābhyāṃ HV_51.23c
jahāsoccais tataḥ kaṃsaḥ HV_46.20c
jahāsoccaiḥ stanataṭā HV_71.32c
jahi kaṃsaṃ yavīyāṃsam HV_76.28*848:8a
jahi kṛṣṇahalāyudhau HV_110.56ab*1320:12b
jahi keśava devānāṃ HV_76.28*848:11a
jahi gopa mahābāho HV_76.28*848:14a
jahi gopālakāv ubhau HV_73.38*825b
jahi taṃ pāpapūruṣam HV_91.35d
jahi daityagaṇān hare HV_34.47*501:7b
jahi daityabalaṃ vibho HV_34.47*501:1b
jahi daityaṃ mahābalam HV_38.37*526:2b
jahi daityaṃ mahābalam HV_38.37*526:4b
jahi nidrāṃ jagaddhetoḥ HV_40.41*537:1a
jahīhi nidrāṃ sahajāṃ HV_40.37a
jahṛṣur hṛṣṭalomānaḥ HV_96.4c
jahnur dhātā ca bhārata HV_7.18d
jahnus tv ajanayat putraṃ HV_23.110*384:2a
jahnos tukathayiṣyāmi HV_23.110*384:1a
jahnos tu dayitaḥ putro HV_23.81a
jaṃgamājaṃgamair vṛtam HV_12.37d
jaṃgamāni ca sarvaśaḥ HV_5.26d
jāgarti ko 'tra kaḥ śete HV_40.17a
jāgarti ca yathā daivaṃ HV_44.41c
jāgarti jaladakṣaye HV_40.23d
jāgarti madhusūdanaḥ HV_40.22d
jāgarti madhusūdanaḥ HV_40.24d
jāgarmy ahaṃ na me svapno HV_108.11cd*1214:11a
jāgrataḥ prayatāḥ sarve HV_48.9ab*595a
jāgrati śrīdhare harau HV_40.24*536b
jāgratīva yathāhaṃ syām HV_107.28*1171:2a
jātakarmādibhir guṇaiḥ HV_49.3b
jātakāmā ca taṃ prati HV_89.7d
jātakautūhalas tadā HV_11.31d
jātapadmeṣu toyeṣu HV_62.52a
jātamātraḥ sa bhagavān HV_20.39a
jātamātre tataḥ kṛṣṇaḥ HV_100.3a
jātamātro 'pavāhitaḥ HV_99.18b
jātarāgāv idaṃ dṛṣṭvā HV_71.10c
jātarāgāḥ pṛthivyarthe HV_43.64c
jātarūpamayaiḥ padmair HV_70.20c
jātarūpasya śubhrasya HV_92.6a
jātavaireṇa cetasā HV_66.21d
jātasya tava nocitam HV_85.39*971:3b
jātasyādbhutakarmaṇaḥ HV_65.24d
jātasyāsīt suto dhātur HV_20.0*313:5a
jātaṃ kṣārarasāyanam HV_52.19b
jātaṃ putram adhokṣajam HV_48.17*601:3b
jātaḥ kila sutārthinā HV_73.9b
jātaḥ kuntyāṃ kurūdvahaḥ HV_62.74d
jātaḥ kulakaro bhuvi HV_45.18b
jātā jātismarā mṛgāḥ HV_16.22b
jātā naḥ kanyaketi ha HV_48.21*609b
jātāni pṛthivīpateḥ HV_10.62d
jātā vaṃśavivardhanāḥ HV_23.52*366:20b
jātā vaṃśe 'tha bhārgave HV_23.72b
jātāv āvāṃ tataḥ samam HV_47.36b
jātā vṛddhasya cātmajāḥ HV_23.22d
jātā vyādhā daśārṇeṣu HV_16.17a
jātā śivajalā sarvā HV_56.44a
jātā satyavatī tadā HV_13.40b
jātās tīvraparākramāḥ HV_3.76b
jātāsmi vadatāṃ vara HV_9.7b
jātā hi vayam adyaiva HV_101.1*1125:2a
jātāḥ kurukulodvaha HV_23.52*366:18b
jātāḥ kauśikadāyādāḥ HV_14.4c
jātāḥ sapta mahātmānaḥ HV_18.14c
jātivigrahabhūtasya HV_77.46*861:2a
jātiṣv athāvaśeṣāsu HV_111.9*1345:12a
jātismaraṇasaṃbhavam HV_16.24b
jātismarāḥ susaṃbaddhāḥ HV_16.28*300:6a
jātiṃ smarati paurvikīm HV_92.64d
jātūkarṇyapuraḥsaraḥ HV_31.147*479:2b
jātety uktvā vṛthāmatiḥ HV_48.26d
jātena nibhṛtena vai HV_69.24b
jāteṣv eteṣu garbheṣu HV_47.28a
jāto jāto mahābāho HV_101.11a
jāto 'py ajātatāṃ yāti HV_48.48c
jāto mṛtyusutāyāṃ vai HV_5.2c
jāto vṛṣṇiṣu devakyāṃ HV_91.21c
jāto vṛṣṇiṣu devakyāṃ HV_113.72c
jātau cāṇūramuṣṭikau HV_44.73d
jātau śrotriyadāyādau HV_18.16c
jātyantaragato hy eṣa HV_38.17c
jātyantareṣu sarveṣu HV_15.13a
jātyā hi yādavaḥ kṛṣṇaḥ HV_66.21a
jānato bharatarṣabha HV_3.112b
jānantyā tvaṃ mahārāja HV_19.25a
jānan divyena cakṣuṣā HV_65.100b
jānan dharmaṃ vasiṣṭhas tu HV_10.8a
jānātu māvatāraṃ te HV_48.17*601A:3a
jānāmi kaṃsaṃ saṃbhūtam HV_45.4a
jānāmi tvāṃ mahābāho HV_67.67*774:2a
jānāmi pauṇḍraṃ sālvaṃ ca HV_45.8*564:2a
jānāmi bhavato bhāvaṃ HV_62.91a
jānāmi śāśvataṃ vibhum HV_85.60*977:1b
jānāmi sma tadānagha HV_14.13d
jānāmy apakṛtaṃ svayam HV_48.43d
jānāmy arjunasaṃbhavam HV_62.91b
jānītha sakalaṃ vacaḥ HV_65.35*745:2b
jānīdhvaṃ māṃ nararṣabhāḥ HV_96.24d
jānudbhyāṃ jagatīṃ caiva HV_58.52c
jānubhiś cāsmanirghoṣaiḥ HV_75.32c
jānubhyāṃ tau vyavasthitau HV_31.90b
jāne tvāṃ puruṣottamam HV_112.107b
jāne tvāṃ sarvabhūtānāṃ HV_112.99ab*1443:1a
jāne pitṛṣvasā dattā HV_62.91c
jābālir atha kāśyapaḥ HV_62.62ab*727:1b
jāmadagnya iti khyātaḥ HV_31.109c
jāmadagnyaḥ punaḥ punaḥ HV_31.108d
jāmadagnyaḥ pratāpavān HV_23.152*398b
jāmadagnyāt tatha rāmād HV_87.13c
jāmadagnyena rāmeṇa HV_42.39a
jāmātā tv abhavat tasya HV_87.24a
jāmbavaty atha pauravī HV_98.4b
jāmbavatyām ajāyata HV_100.1d
jāmbavatyā vibhūṣitaḥ HV_93.41d
jāmbavatyāḥ suto jajñe HV_98.8a
jāmbavantaṃ dadarśa ha HV_28.25d
jāmbavantaṃ mahābalam HV_28.28b
jāmbavantaṃ vinirjitya HV_28.28ab*442a
jāmbavāṃś ca parājitaḥ HV_105.20d
jāmbūnada ivādīptaḥ HV_93.43a
jāmbūnadamayaṃ divyaṃ HV_93.56c
jāmbūnadamayāny atra HV_92.4a
jāyatendriyagocarā HV_30.49d
jāyate bhagavāṃs tatra HV_48.15*598:4a
jāyante ca punas tāta HV_7.54*142:12a
jāyante punar eva ha HV_3.55d
jāyante brahmavādinaḥ HV_13.9d
jāyante hi punaḥ punaḥ HV_7.44*133:14b
jāyamānaṃ janārdanam HV_48.16*599:2b
jāyamānaṃ janārdanam HV_48.17ab*600b
jāyamāne janārdane HV_48.14d
jāyamāne janārdane HV_48.15d
jāyamāne hṛṣīkeśe HV_48.17*601:1a
jāyayiṣyāmi tāṃ pitā HV_24.6*403:5b
jāyasva śīghraṃ bhadraṃ te HV_24.6*403:3a
jāyet tasmāt svayaṃ hanta HV_27.9c
jārūthyām āhvṛtiḥ krāthaḥ HV_97.5a
jigāya puruṣottamaḥ HV_97.18d
jigāya puruṣottamaḥ HV_97.20d
jigāya pṛthivīm eko HV_23.138c
jigāya pṛthivīṃ sarvāṃ HV_22.19*337a
jigāya pṛthivīṃ hatvā HV_10.26c
jigāya bharata śreṣṭhaṃ HV_97.17c
jigīrṇe sāyudhaṃ hariḥ HV_37.48*518:18b
jighāṃsanto janārdanam HV_87.49d
jighāṃsur musalāyudham HV_81.86d
jighāṃsur hi yadūn kruddhaḥ HV_80.2c
jighṛkṣur yavaneśvaraḥ HV_85.39b
jijīviṣur na sa hy asti HV_65.74c
jijñāsāṃ pauruṣe cakre HV_25.8c
jitakāśī mahābalaḥ HV_108.60*1240:1b
jitakāśī mahāsuraḥ HV_106.54b
jitapūrvāṃ tribhiḥ kramaiḥ HV_68.33b
jitam ity eva hṛṣṭo 'tha HV_89.30a
jitaroṣo 'pi dharmavit HV_89.33f
jitavān yo na cāvadhīt HV_90.5d
jitaṃ te puṇḍarīkākṣa HV_1.0*16:1a
jitaṃ magadharājasya HV_87.77*1010:10a
jitā me dānavāḥ sarve HV_32.32c
jito vā vasudhātale HV_112.61b
jitvā jīvan visarjitaḥ HV_105.12f
jitvā jīvan visarjitaḥ HV_106.5d
jitvā tān yādavottamāḥ HV_88.29ab*1016:3b
jitvā tu māgadhaṃ saṃkhye HV_82.30a
jitvā tu sātyakirvīraḥ HV_88.29ab*1016:1a
jitvā devagaṇaṃ yuddhe HV_77.26ab*859a
jitvā pāśadharaṃ kṛtam HV_77.28d
jitvā pṛthvīṃ sasāgarām HV_22.15b
jitvā bāṇaṃ mahāsuram HV_113.6d
jitvā magadhapuṃgavam HV_88.29ab*1016:2b
jitvā yakṣāṃś ca saṃyuge HV_77.26b
jitvā yodhān sahasraśaḥ HV_87.77*1010:6b
jitvā śakrapurogamān HV_21.20b
jitvā śakraṃ śacīpatim HV_107.52*1176b
jitvā sarvān divaukasaḥ HV_106.28d
jitvetthaṃ devatānīkaṃ HV_37.46*517:1a
jiṣṇuṃ daityaripuṃ tridhāmanilayaṃ trailokyanāthaṃ paraṃ HV_79.40*891:3
jiṣṇuḥ kṛṣṇaś ca varṇataḥ HV_109.82b
jiṣṇuḥ saṃkrandanas tathā HV_7.46*138:3b
jihmaṃ vākyaṃ narādhipāt HV_89.39b
jihvayauṣṭhau punaḥ punaḥ HV_64.3b
jihvā na parivartate HV_113.84*1549:8b
jīmūta iva vegavān HV_31.66d
jīmūtaghanadīptaujā HV_31.66c
jīmūtaghananisvanaḥ HV_31.66b
jīmūtaghanasaṃkāśo HV_31.66a
jīmūtaninadopamam HV_91.53*1058A:25b
jīmūtaputro vṛkatis HV_26.22c
jīryato 'pi na jīryati HV_22.40*345:4b
jīryanti jīryataḥ keśā HV_22.40*345:3a
jīvatāṃ deva bāṇo 'yam HV_112.111a
jīvaty eva tathā rājan HV_80.3ab*896:3a
jīvantīṃ māṃ yadīcchasi HV_107.82*1196:2b
jīvantyāḥ paridevanam HV_77.37b
jīvan nāhaṃ pradāsyāmi HV_113.43a
jīvan pratigamiṣyasi HV_112.52b
jīvan muktaḥ kathaṃ ca saḥ HV_106.3d
jīvan mukto yathā ca saḥ HV_106.6*1148:1b
jīvaputrā tvayā putra HV_99.36a
jīvaputrītvam eva ca HV_112.99*1445:1b
jīvaputrī bhaviṣyasi HV_112.99*1445:8b
jīvaṃjīvakasaṃghaiś ca HV_92.41c
jīvitasya phalaṃ prāptam HV_83.7ab*946a
jīvitasya hi saṃdehaṃ HV_107.83*1197:1a
jīvitaṃ ca sujīvitam HV_112.75*1422:12b
jīvitaṃ nādya kāmaye HV_106.10b
jīvitaṃ me pradīyatām HV_56.34d
jīvitaṃ me pradīyatām HV_56.34*682:2b
jīvitaṃ vasudevasya HV_45.44a
jīvitāntakarīṃ tadā HV_108.73b
jīvitānte mahītale HV_75.44d
jīvitārthī tato bāṇaḥ HV_112.115c
jīvitārdhaharī ghorā HV_40.27c
jīvituṃ spṛhayen nārī HV_107.29e
jīvite cāsya kā dayā HV_78.9d
jīvitau tasya tejasā HV_105.21d
jīvyatāṃ yadi rocate HV_9.96*195:5b
jugupsamāno bhojatvād HV_24.33*413a
jugupsitā ca vatsyāmi HV_73.22c
jugūha ghoṣaḥ śastrāṇāṃ HV_87.77c
jujuṣo 'vyāhatendrayaḥ HV_22.32*339:4b
juhvānasya brahmaṇo vai HV_3.95c
jṛmbhaṇaṃ nām so 'py astraṃ HV_112.31a
jṛmbhaṇāstreṇa mohitaḥ HV_112.32*1379:6b
jṛmbhate ca tadā kṛṣṇaḥ HV_111.4a
jṛmbhamāṇaḥ punaḥ punaḥ HV_111.4*1334:2b
jṛmbhamāṇeva gagane HV_112.44a
jṛmbhamāṇo diśo daśa HV_35.52b
jṛmbhamāṇo muhur muhuḥ HV_40.28b
jṛmbhite ca hare tasmiñ HV_112.31*1378:1a
jetavyānīndriyāṇy ādau HV_44.29c
jetavyā ripavaḥ sarve HV_44.28c
jetā kṣatrasya sarvasya HV_10.23*206:3a
jetā tvam asi kas tava HV_113.4b
jetāraṃ ca mahābalam HV_28.10d
jetum icchāma taṃ vayam HV_89.21b
jeṣyāmaḥ samitiṃjayam HV_106.29d
jaigīṣavyam upasthitā HV_13.22*249:2b
jaigīṣavyasya tu tathā HV_13.23a
jñātayaś ca sahoṣitāḥ HV_63.2b
jñātā tvam eva lokānām HV_62.79c
jñātikāryaṃ cikīrṣaṃs tu HV_96.28a
jñātikāryārthasiddhyartham HV_80.5a
jñātibhiḥ sahitasya vai HV_31.103d
jñātibhedabhayāt kṛṣṇas HV_29.31a
jñātibhyo bhayam utpannaṃ HV_77.46c
jñātīnāṃ ca vyathāṃ dṛṣṭvā HV_76.24c
jñātīnāṃ nandivardhana HV_62.11b
jñātīnāṃ nandivardhana HV_67.18*765:1b
jñātīnāṃ nandivardhana HV_77.42b
jñātīn idam uvāca ha HV_85.24d
jñātīn vo draṣṭum eṣyāmo HV_79.0*876:8a
jñātīn sarvān samāgatān HV_63.10d
jñātīṃs tathāparāṃs tasya HV_57.21c
jñātum arhasi bhārata HV_104.12b
jñāte pratikariṣyāmi HV_109.32*1265:2a
jñāteḥ samānavaṃśasya HV_87.22a
jñātvā keśiniṣūdanaḥ HV_84.35b
jñātvā guhyakarāṭ svayam HV_86.56b
jñātvā ca dānavaḥ sarvaṃ HV_91.44*1049:6a
jñātvā taṃ maghavān api HV_3.104*88:2b
jñātvā tān kṛtaniścayān HV_53.8b
jñātvātitejasaṃ cakraṃ HV_112.96*1439:1a
jñātvā tu varadānaṃ tan HV_85.17a
jñātvā pramāṇaṃ pṛthvyāś ca HV_3.20e
jñātvā rudram upāgamat HV_112.17*1361:14b
jñātvā viṣṇuṃ kṣitigataṃ HV_46.1a
jñātvā haris tu taṃ śāpaṃ HV_47.22*584:3a
jñānajñeyāya devāya HV_111.7*1340:12a
jñānadhyānatapaḥpūtā HV_18.15*305a
jñānapradāyine tubhyaṃ HV_106.6*1148A:10a
jñānavidyāpraṇāśane HV_117.13b
jñāninas te bhaviṣyanti HV_117.39*1582:2a
jñāpayiṣyati tattvena HV_108.98*1259:7a
jñeyaḥ kakṣyāntareṇa vai HV_75.13d
jñeyo vīryabalānvitaḥ HV_108.97d
jyāghātakaṭhinatvacā HV_23.150*396:6b
jyāghātatalanirghoṣo HV_37.25a
jyāghoṣaś ca mahātmanaḥ HV_31.139b
jyāghoṣaś ca mahātmanāṃ HV_87.77d
jyāmaghasya mahātmanaḥ HV_26.28b
jyāmaghasyābhavad bhāryā HV_26.15a
jyāmaghaḥ pālito hariḥ HV_26.11f
jyāmaghorājasattamaḥ HV_26.17*425b
jyāmagho 'vasad āśrame HV_26.12f
jyāṃ vikūjan mahāśabdaḥ HV_91.44*1049:5a
jyeṣṭhabhāvena mānyas te HV_113.30c
jyeṣṭhasyottamatejasaḥ HV_23.133*388:1b
jyeṣṭhaṃ bhrātaram abravīt HV_101.5b
jyeṣṭhaṃ vicitravīryaṃ ca HV_13.37*261a
jyeṣṭhaḥ paśupateḥ priyaḥ HV_3.62d
jyeṣṭhaḥ putraśatasyāsīd HV_9.24c
jyeṣṭhaḥ saṃkarṣaṇo nāma HV_50.2c
jyeṣṭhā ca varavarṇinī HV_13.21b
jyeṣṭhā patnī mahārāja HV_25.1c
jyeṣṭhāvidarbhaduhitā HV_10.55*218:1a
jyeṣṭho bhrātātha rukmiṇyā HV_89.49ab*1030a
jyeṣṭho bhrātṛśatasya yaḥ HV_106.2*1146:3b
jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ HV_2.55a
jyotirindīvaraśyāmam HV_90.19*1034:2a
jyotirbhāsiṣu bhārgava HV_13.51d
jyotirbhir gaganaṃ yathā HV_96.56d
jyotiś cakṣuṣi tejaś ca HV_30.52a
jyotiṣām adhipaḥ śaśī HV_36.7b
jyotiṣām īraṇaṃ vyomni HV_34.25a
jyotiṣāṃ ca mahātmanām HV_62.27d
jyotiṣāṃ ceśvareśvaraḥ HV_36.3b
jyotiṣāṃ copari sthitaḥ HV_36.6b
jyotiṣe parikīrtitāḥ HV_3.30d
jyotiṣṭomahavirbhāgau HV_110.26a
jyotiṣmataḥ pataṃgasya HV_112.95a
jyotiṣmān dyutimān havyaḥ HV_7.9c
jyotīṃṣi ghanamuktāni HV_59.49a
jyotīṃṣi saha nakṣatrair HV_113.58*1529:10a
jyotīṃṣy ākulatām iyuḥ HV_112.17*1361:11b
jyotīṃsi ca prakāśanta HV_48.15c
jvaradevāvayoḥ samyak HV_111.10*1348:2a
jvaram etad uvāca ha HV_110.67ab*1326:3b
jvarayor bāhuśālinoḥ HV_111.5*1338:4b
jvaras tu raṇam āgatya HV_110.56ab*1320:22a
jvaras tripādas triśirās HV_110.56c
jvarasya ca mahān āsīt HV_110.71c
jvarasya vacanaṃ śrutvā HV_111.9*1346:5a
jvaraṃ keśavam āhave HV_111.5*1338:14b
jvaraṃ prati mahāyaśāḥ HV_111.9*1345:1b
jvaraṃ bhasmapraśāntaye HV_110.66cd*1324b
jvaraṃ māheśvaraṃ raṇe HV_111.5*1338:27b
jvaraṃ lokabhayaṃkaram HV_110.72*1332b
jvaraṃ śatruniṣūdanaḥ HV_111.1b
jvaraḥ kṛṣṇavisṛṣṭas tu HV_111.5*1337:1a
jvaraḥ samitiśobhana HV_111.8d
jvaraḥ sākṣān mahātmanā HV_111.12b
jvarābhimṛṣṭam ātmānaṃ HV_111.5a
jvareṇa ca samanvitaḥ HV_112.106*1456b
jvareṇāpratimaujasā HV_110.61b
jvareṇāpratimaujasā HV_111.3b
jvare tenāmitaujasā HV_111.6b
jvaro māmaka eva hi HV_111.9*1347:3b
jvaro vākyam athābravīt HV_111.7*1339:2b
jvaro hṛṣṭamanā hy abhūt HV_111.9*1345:22b
jvarau tau lokaviśrutau HV_111.5*1338:17b
jvaladbhir iva saṃsaktais HV_112.63c
jvaladbhir niśitair bāṇair HV_5.45a
jvalanādityasaṃkāśāṃ HV_108.72a
jvalanārkāṃśusaṃkāśān HV_82.5*932:2a
jvalantam iva tejasā HV_55.45b
jvalantam iva pāvakam HV_20.38d
jvalantaṃ vapuṣā tadā HV_28.12*435B:2b
jvalann iva ca tejasā HV_56.7d
jvalamānā mahāhave HV_110.25ab*1304b
jvalitāgnipratīkāśo HV_44.7a
jvālayanto diso daśa HV_110.20ab*1302:2b
jvālāgarbhaṃ mahāgadaḥ HV_110.68d
jvālāprajvalitaṃ hradam HV_55.46b
jvālāmālāsamākulam HV_113.26*1503:1b
jvālāmālī nirindhanaḥ HV_35.49b
jvālāvalīḍhavadanaiḥ HV_108.85a
jharjharaḥ śakuniś caiva HV_3.64c
jharjharīṇāṃ ca sarvaśaḥ HV_87.50*1005:12b
jhāṣanakrānuliptāṅgīṃ HV_55.38a
Ṭrājā paramadhārmikaḥ HV_9.47b
ta ete pitaro devā HV_12.41a
ta enam anvayuḥ sarve HV_80.9a
takranisrāvabahulaṃ HV_49.25a
takravikrayayuktābhir HV_49.28*627a
takṣamāṇo dharāṃ khuraiḥ HV_67.28b
ta ca māṃsaṃ svayaṃ caiva HV_10.15a
tac ca kāryaṃ śacīpateḥ HV_109.52d
tac cakraṃ paramāstravit HV_112.102b
tac cakraṃ raṇamūrdhani HV_112.104d
tac cakreṇa nihatyāstraṃ HV_112.89a
tac cakre paryavasthitam HV_112.95d
tac cakre paryavasthitam HV_112.95*1437:2b
tac cakre saṃniveśitam HV_112.95*1437:4b
tac ca nādhicacāra saḥ HV_91.11d
tac ca me toyapaṃ mukham HV_35.58d
tac ca vaktraśataṃ ghoraṃ HV_38.46a
tac ca śūlaṃ harir dṛṣṭvā HV_112.29ab*1370:11a
tac ca sarvaṃ yathābhavat HV_89.47d
tac ca sarvaṃ vijānāmi HV_45.9c
tac cāpi ca dhanuś chitvā HV_91.45*1054a
tac cāpi bhavatā śrutam HV_41.27b
tac cāyudhāvataraṇaṃ HV_83.12c
tac citram abhacat tadā HV_94.9d
tac cihnaṃ rūpam āsthitāḥ HV_107.6*1161:5b
taccharaiś ca samāviddhā HV_107.57ab*1178:1a
tacchaśāsa mahāvīryo HV_88.32*1017:2a
tac chṛṇuṣva mahābāho HV_41.20*539:2a
tac chrutva roṣatāmrākṣo HV_81.79*919:16a
tac chrutvā tvaritaḥ kaṃso HV_48.22a
tac chrutvā devadevo 'pi HV_81.78*918:3a
tac chrutvā nandagopasya HV_53.12a
tac chrutvā nandivākyaṃ tu HV_112.114ab*1465:2a
tac chrutvā moham agamad HV_19.19a
tac chrutvā rauhiṇeyasya HV_56.29a
tac chrutvā vacanaṃ tasya HV_53.12ab*662a
tac chrutvā vacanaṃ devyāḥ HV_3.104*90:7a
tac chrutvā vāsudevasya HV_96.4a
tac chrutvā viṣṇugaditaṃ HV_41.1a
tac chrutvaiva tu govindo HV_75.8*838:3a
tac chvabhyo yadi dattaṃ syāc HV_65.69ab*752:3a
taj jaye hi dhruvo jayaḥ HV_44.29d
taj jalaṃ vajraniṣpeṣair HV_59.15a
tajjātiguṇayuktābhiḥ HV_58.8c
taṭajābharaṇopetāṃ HV_55.37a
taḍāgeṣu ca kānteṣu HV_62.52ab*725a
tata utsārayāmāsa HV_6.9a
tata etan mama vacaḥ HV_59.61e
tata enam ahaṃ śaram HV_6.6b
tata enaṃ nṛpā mlecchāḥ HV_85.18c
tata eva hi dharmasya HV_16.2a
tata aindrīm agāt purīm HV_102.20a*1127:9b
tataś cakampe vasudhā HV_106.41a
tataś cakraṃ samādāya HV_113.26*1503:1a
tataś cakraṃ sahasrāraṃ HV_112.94a
tataś cakreṇa govindaḥ HV_103.22a
tataś cacāla vasudhā HV_75.41a
tataś ca devadeveśa HV_62.10ab*721A:19a
tataś ca nāradaṃ dṛṣṭvā HV_108.18*1219:21a
tataś candanacūrṇaiś ca HV_109.77a
tataś candanacūrṇaiś ca HV_113.60a
tataś ca yādavāḥ sarve HV_87.48*1004a
tataś ca yogaṃ prāpsyanti HV_14.8a
tataś carās tu vyādiṣṭāḥ HV_109.34a
tataś ca vidrute sainye HV_87.77*1010:8a
tataś cukrodha balavān HV_83.30a
tataś cukrodha balavān HV_90.9e
tataś caidyam upādāya HV_87.26a
tataś cotpādayām āsa HV_23.47*362a
tataś codvāhadharmeṇa HV_108.11cd*1212:1a
tatas tat sumahad yuddhaṃ HV_108.38a
tatas tad dhanam akṣayyaṃ HV_95.13a
tatas taddhastavibhraṣṭā HV_47.38ab*587a
tatas tad raivato jñātvā HV_9.27a
tatas tad varuṇo devo hy HV_113.25a
tatas tad vasu govindo HV_97.43a
tatas tad vāruṇaṃ chatraṃ HV_92.18a
tatas tad viṣahitvājau hy HV_112.22a
tatas tamaḥ saṃhriyate HV_32.34a
tatas tam āryavatprāptaṃ HV_29.39a
tatas tayor vicitrāś ca HV_83.57a
tatas tava prasādena HV_42.13*542:4a
tatas tasmiṃs tu viṣaye HV_9.95a
tatas tasmai dadau rājyaṃ HV_20.19a
tatas tasyā hayāyās tu HV_29.17a
tatas taṃ kāmasaṃkāśaṃ HV_99.32a
tatas taṃ cakravākau dvāv HV_17.1a
tatas taṃ paramakruddho HV_111.5*1337:3a
tatas taṃ pāṇḍuraṃ śaurir HV_94.8a
tatas taṃ mudrayitvā tu HV_85.31a
tatas taṃ vāgbhir ugrābhiḥ HV_108.87a
tatas tān abravīt prabhuḥ HV_12.23d
tatas tān abravīd devo HV_12.29a
tatas tābhiḥ sahaivāśu HV_20.8c
tatas tāḥ sāntvayāmāsa HV_92.35a
tatas tu tasya pramukhe HV_113.13*1497a
tatas tu devyā rūpeṇa HV_107.6a
tatas tu parvatāḥ sapta HV_103.14a
tatas tu rudatīṃ dṛṣṭvā HV_108.18*1219:3a
tatas tu vāruṇaṃ sainyam HV_113.13a
tatas tuṣṭo hṛṣīkeśaḥ HV_91.45*1051A:6a
tatas tuṣṭo hṛṣīkeśaḥ HV_111.9*1343:1a
tatas tu samare hantuṃ HV_112.66ab*1416a
tatas tūryaninādena HV_74.21a
tatas tūryaninādaiś ca HV_109.63a
tatas tūryaninādaiś ca HV_110.1a
tatas tūryaninādaiś ca HV_113.44cd*1514:6a
tatas tūryapraṇādaś ca HV_94.12a
tatas tūryapraṇādaiś ca HV_112.50a
tatas te kuṇḍale dattvā HV_92.55a
tatas te kṣatriyāḥ sarve HV_81.74a
tatas te jaladāḥ kṛṣṇā HV_61.8a
tatas tejaḥ prajvalitam HV_103.24a
tatas te tat saraḥ smṛtvā HV_19.22a
tatas te tan mahad bhūtaṃ HV_46.17c
tatas te dīnamanasaḥ HV_109.61a
tatas te dīrgham adhvānaṃ HV_113.6a
tatas tenābhisaṃtaptā HV_108.45a
tatas te pāśam udyamya HV_10.48*213:4a
tatas te punar āgamya HV_12.32a
tatas te punar ājātiṃ HV_14.5c
tatas te prayayus tadā HV_113.4*1487b
tatas te bāṣpapūrṇākṣāḥ HV_109.18a
tatas te yādavāḥ sarve HV_96.20a
tatas te yuddhamārgajñās HV_112.35a
tatas te yogavibhraṣṭā HV_14.4a
tatas teṣāṃ mahārāja HV_81.94*925a
tatas teṣāṃ svanaṃ śrutvā HV_108.19a
tatas teṣūpaviṣṭeṣu HV_114.18*1556a
tatas teṣūpaviṣṭeṣu HV_115.8ab*1559a
tatas te sahitāḥ sarve HV_112.1a
tatas tair bhujagākārair HV_110.70a
tatas taiś cārapuruṣair HV_108.13a
tatas taiḥ sa kramaḥ sarvaḥ HV_15.54a
tatas tau kubjayā muktau HV_71.35c
tatas tau tu gajāṅgāni HV_74.38*833:1a
tatas tau patitau dṛṣṭvā HV_73.5a
tatas tau yadunandanau HV_79.38b
tatas trilocanaḥ kruddhaḥ HV_112.29ab*1370:12a
tatas tryakṣavacaḥ śrutvā HV_112.96*1439:5a
tatas tvaritam āgamya HV_29.9a
tatas tvaṣṭā tato viṣṇur HV_8.35*158:7a
tatas tvaṃ prasthito vīra HV_77.21c
tatas tvāṃ gṛhya caraṇe HV_47.38a
tataḥ kathānte tatrāham HV_104.3a
tataḥ kathānte nṛpatiś HV_115.10a
tataḥ kadācit paśyāmi HV_12.5a
tataḥ kadā cid duḥkhena HV_103.20a
tataḥ kadācid dharmātmā HV_101.7a
tataḥ kamalalocane HV_107.60d
tataḥ karṇas tu sūtajaḥ HV_23.40*358:9b
tataḥ karma cakārāsya HV_21.34a
tataḥ kaṃso mahātejā HV_96.55a
tataḥ kālātyayo mahān HV_29.37d
tataḥ kāle vyatīte tu HV_31.148*482:4a
tataḥ kāle vyatīte tu HV_89.1a
tataḥ kāle śive puṇye HV_79.36a
tataḥ kilakilāśabdaṃ HV_113.70cd*1535:5a
tataḥ kilakilāśabdaḥ HV_75.16a
tataḥ kilakilāśabdaḥ HV_91.27a
tataḥ kilakilāśabdo HV_61.56a
tataḥ kilikilāśabdaḥ HV_107.8a
tataḥ kiṃkarasainyaṃ tad HV_110.37a
tataḥ kiṃkarasainyaṃ tu HV_108.14a
tataḥ kumbhe mahāsarpaṃ HV_85.30a
tataḥ kuśalahastatvād HV_107.65*1184:3a
tataḥ kṛtayugaṃ punaḥ HV_31.148*482:10b
tataḥ kṛṣṇasya vacanaṃ HV_86.38a
tataḥ kṛṣṇasya vacanāt HV_29.38a
tataḥ kṛṣṇaḥ suparṇena HV_94.16a
tataḥ kṛṣṇo bhojayitvā HV_104.1a
tataḥ kṛṣṇo mahābāhur HV_74.39*835:3a
tataḥ kṛṣṇo hṛṣīkeśas HV_112.105*1452:6a
tataḥ krameṇa ghoṣaḥ sa HV_53.20a
tataḥ krameṇa rājyāni HV_4.1c
tataḥ krameṇa sarvāṃs tān HV_107.71a
tataḥ krīḍāvihāraṃ tam HV_107.17a
tataḥ kruddhā maharṣayaḥ HV_5.14d
tataḥ kruddho jarāputras HV_82.19*937:9a
tataḥ kruddho jvaro rājan HV_110.67*1328a
tataḥ kruddho mahābāhuḥ HV_112.100a
tataḥ kruddho hayagrīvaś HV_91.45*1053:1a
tataḥ kruddho hayagrīvaḥ HV_91.45*1052Aa
tataḥ kruddho haraḥ sākṣād HV_112.13*1357:1a
tataḥ kruddho haladharaś HV_82.19*937:24a
tataḥ kruddho hṛṣīkeśas HV_91.45*1051A:9a
tataḥ kruddho hṛṣīkeśaḥ HV_91.44*1049C:1a
tataḥ kruddho hṛṣīkeśaḥ HV_112.22ab*1364a
tataḥ kruddho hṛṣīkeśo HV_110.70*1330:1a
tataḥ kruddhau bhojakṛṣṇau HV_29.15*445:1a
tataḥ krodhābhitāmrākṣaḥ HV_74.6*837:1a
tataḥ khān nipatanti sma HV_81.56a
tataḥ paṅkajapatrākṣo HV_86.4a
tataḥ parighanistriṃśair HV_112.64ab*1414a
tataḥ parjanyaghoṣeṇa HV_97.4a
tataḥ parvatajālāni HV_103.1a
tataḥ paścād vidhāsyāmi HV_107.74*1189a
tataḥ paśyasi saṃjātaṃ HV_3.104*90:6a
tataḥ pārjanyam astraṃ tat HV_112.17*1361:17a
tataḥ pārśvagato devyāḥ HV_3.108d*91:4a
tataḥ pitā me suprīto HV_11.20a
tataḥ pipīlikarutaṃ HV_19.3a
tataḥ pītāṃ mahātmāno HV_23.79a
tataḥ punar devagaṇaiḥ HV_6.18a
tataḥ punar mahātmānaḥ HV_5.20a
tataḥ punaḥ pariṣvajya HV_113.70ab*1533:3a
tataḥ puruṣasiṃhaiḥ sā HV_95.16a
tataḥ pūjām ayaṃ vīraḥ HV_108.97*1254:3a
tataḥ pūjām avāpsyati HV_62.46b
tataḥ pūroḥ sakāśād vai HV_22.35c
tataḥ prakṣubhitasyeva HV_81.90a
tataḥ pracalitā bhūmir HV_71.52*818:1a
tataḥ prajāyanti punaś ca pādapāḥ HV_118.45b
tataḥ prajvalitāḥ sarve HV_113.26*1503:3a
tataḥ praṇamya vasudhā HV_5.51*113:2a
tataḥ pratyudyayuḥ sarve HV_79.26a
tataḥ pradakṣiṇaṃ kṛtvā HV_100.86*1124:10a
tataḥ pradīptas tu vibhur HV_110.69a
tataḥ pradhmāpya taṃ śaṅkhaṃ HV_110.35a
tataḥ pradhmāya jalajaṃ HV_113.21a
tataḥ pranṛttaṃ bāṇaṃ ca HV_112.116*1471:1a
tataḥ prabhañjano vāyur HV_42.12a
tataḥ prabhāte vimale HV_70.1a
tataḥ prabhāte vimale HV_86.1a
tataḥ prabhāte vimale HV_109.64a
tataḥprabhṛti devasya HV_8.35*158:2a
tataḥprabhṛti rājendra HV_2.49a
tataḥ prabhṛti rājendra HV_90.14a
tataḥ pralambaṃ durvṛttaṃ HV_58.51a
tataḥ pravartsyate puṇyā HV_62.55a
tataḥ pravavṛte yuddhaṃ HV_29.12a
tataḥ praviviśur mallā HV_74.20a
tataḥ praviśya sahasā HV_108.2a
tataḥ praviṣṭās te sarve HV_113.1*1485:13a
tataḥ pravṛddhāv anyonyaṃ HV_36.32*511:2a
tataḥ praveśe saṃruddhau HV_96.62a
tataḥ pravyāhṛtāḥ sarve HV_57.25a
tataḥ praśānte dahane HV_110.19a
tataḥ prasanno bhagavān HV_28.12*435B:5a
tataḥ prasādayām āsa HV_13.30c
tataḥ prasādayām āsur HV_29.32c
tataḥ prasvinnavadanaḥ HV_75.35a
tataḥ prahasitaḥ kṛṣṇas HV_74.24a
tataḥ prahasya devarṣiḥ HV_110.56ab*1320:4a
tataḥ prahasya bhagavān HV_106.12a
tataḥ prāgjyotiṣaṃ nāma HV_91.53a
tataḥ prādhmāyac chaṅkhaṃ HV_91.53*1058A:1a
tataḥ prāptau narāgryau tu HV_96.11a
tataḥ prāyād dvāravatīṃ HV_92.66c
tataḥ prāvartata dyūtaṃ HV_89.26a
tataḥ prāvṛd anuprāptā HV_54.3a
tataḥ prāstīrya paṭṭaṃ sā HV_107.67a
tataḥ prāha mahābāhur HV_96.23*1087:1a
tataḥ prītimanā hy abhūt HV_113.40*1504:2b
tataḥ prīto 'bhavad rājan HV_112.116*1474a
tataḥ provāca vacanaṃ HV_112.100*1447a
tataḥ śakān sa yavanān HV_10.38a
tataḥ śakunayo dīptā HV_102.3a
tataḥ śakras tu tān gṛhya HV_62.58a
tataḥ śaṅkhapraṇādena HV_110.36a
tataḥ śaṅkhaṃ samānīya HV_110.34a
tataḥ śatasahasrāṇi HV_112.18a
tataḥ śamadamābhyāṃ ca HV_31.34a
tataḥ śaradi yuktānāṃ HV_62.49a
tataḥ śaraśatair ugrais HV_112.33*1381a
tataḥ śarasahasreṇa HV_91.49*1056:10a
tataḥ śarāṃs tadādityo HV_23.163*401:17a
tataḥ śaraughair bahudhā HV_113.22a
tataḥ śāntim upāgamat HV_110.17d
tataḥ śārṅgavinirmuktair HV_91.47a
tataḥ śārṅgavinirmuktaiḥ HV_91.45*1051A:2a
tataḥ śinir anādhṛṣṭir HV_81.96a
tataḥ śuśrāva taṃ rājā HV_85.12a
tataḥ śūlam amoghaṃ tu HV_37.48*518:22a
tataḥ śūlaṃ samādāya HV_112.29ab*1370:8a
tataḥ śeṣān abhikramya HV_95.11a
tataḥ śrīmān hṛṣīkeśaḥ HV_100.11a
tataḥ śreyas tvam āpsyasi HV_112.114cd*1467b
tataḥ sakhībhir hāsyantī HV_107.16*1165:1a
tataḥ sa jayaśabdena HV_109.64*1280:1a
tataḥ sa tapa āsthāya HV_85.64a
tataḥ satrājitaḥ sūryaṃ HV_28.12*435B:2a
tataḥ sa duḥkhasaṃtapto HV_22.11a
tataḥ sa nivasan bāṇaḥ HV_106.6*1148:20a
tataḥ sa prācyam adahat HV_23.163*401:18a
tataḥ sa brāhmaṇas tadā HV_19.17b
tataḥ sa bhagavān devo HV_10.51a*216:1a
tataḥ sabhāṃ praviṣṭāḥ sma HV_104.2ab*1131:2a
tataḥ sa mānayām āsa HV_95.14a
tataḥ samāsthāya rathaṃ HV_102.23a
tataḥ sa rājā kauravya HV_9.73a
tataḥ sarvadaśārhāṇām HV_96.7a
tataḥ sarvaṃ pradakṣiṇam HV_23.163*401:21b
tataḥ sarvaṃ yathāvṛttam HV_8.29c
tataḥ sarvāṇi divyāni HV_95.12a
tataḥ sarvāṇy anīkāni HV_112.2a
tataḥ sarve daśārhāś ca HV_94.13a
tataḥ sarve yaduvarā HV_29.40*448:1a
tataḥ savyaṃ dakṣiṇaṃ ca HV_67.23a
tataḥ sa śūlarahitaḥ HV_44.49c
tataḥ sasyaṃ pravartate HV_59.9b
tataḥ saha tayā reme HV_88.35a
tataḥ saha mayā bhuktvā HV_104.2a
tataḥ sahaiva śakreṇa HV_91.39a
tataḥ saṃkarṣaṇo devam HV_110.45*1314:4a
tataḥ saṃcintya tu punaḥ HV_3.4c
tataḥ saṃcintya manasā HV_83.51c
tataḥ saṃpūjya garuḍaṃ HV_95.1a
tataḥ saṃprāpsyase sukham HV_8.26*150b
tataḥ saṃmantrayām āsur HV_84.10a
tataḥ saṃmantrya ṛṣayo HV_5.15ab*106:7a
tataḥ saṃśayam āpannās HV_20.39c
tataḥ saṃsargam āgamya HV_15.59a
tataḥ saṃsmārito mayā HV_19.26d
tataḥ sā cintayāviṣṭā HV_107.58a
tataḥ sā nirmitā kāntā HV_86.44a
tataḥ sā praṇatā bhūtvā HV_71.29ab*810a
tataḥ sā saṃnatir dīnā HV_19.5a
tataḥ sāṃdīpaniṃ pūrvam HV_95.9a
tataḥ sāṃdīpaneḥ putraṃ HV_79.23a
tataḥ sāṃdīpaneḥ putraḥ HV_79.18a
tataḥ sukhaṃ prakīrṇāsu HV_57.26a
tataḥ sumbhanisumbhau a HV_47.49a
tataḥ sūrye cirodite HV_78.42b
tataḥ sainyena mahatā HV_81.89a
tataḥ somasya vacanāj HV_2.44a
tataḥ strīvigrahā bhūtvā HV_83.41c
tataḥ sthānasahasreais tvaṃ HV_47.48c
tataḥ sma dvārakāṃ prāptāḥ HV_103.30a
tataḥ syamantakamaṇiṃ HV_28.12*435:17a
tataḥ svapiti gharmānte HV_40.23c
tataḥ svasthānam ānīya HV_31.28*465:2a
tataḥ svāyatalakṣaṇyā HV_86.34c
tato 'krūrāya dattavān HV_29.3d
tato gaṇasahasrais tu HV_112.15*1359:1a
tato gatvā pulastyas tam HV_23.150*396:28a
tato gantāsmi sāgaram HV_45.28d
tato gambhīranirghoṣā HV_89.40a
tato grāmasya madhye 'haṃ HV_102.2a
tato 'glapayad ātmānaṃ HV_106.6*1148:8a
tato 'ṅgāni visṛjati HV_30.46*453a
tatojajñe nalo nṛpa HV_10.77*229:1b
tato jajñe śalo nṛpaḥ HV_10.70*225:5b
tato 'japārśva iti tau HV_114.13c
tato jayam udīrayet HV_0.0d
tato jarāsaṃdhabalaṃ HV_84.13a
tato jñātīn samānāyya HV_65.7a
tato jñānam avāpsyatha HV_12.24d
tato jñānaṃ ca jātiṃ ca HV_16.28*300:10a
tato jvaraṃ kanakavicitrabhūṣaṇaṃ HV_110.73a
tato jvaraḥ samāvidhya HV_110.70*1330:3a
tato 'tikrodhatāmrākṣaḥ HV_37.48*518:8a
tato 'tīva prakurvīta HV_37.48*518:4a
tato 'tha vitathe jāte HV_23.52*365:1a
tato 'tha vitatho nāma HV_23.52c
tato dakṣaḥ sutāṃ prādāt HV_3.13a
tato dagdhāni bhūtāni HV_7.54*142:10a
tato dadarśa pṛthivīm HV_85.62a
tato daśasu māseṣu HV_10.61a
tato dāhāt pramucyata HV_110.66d
tato divyaṃ rathaṃ dṛṣṭvā HV_112.15*1359:16a
tato divyena cāstreṇa HV_91.45cd*1051:11a
tato dīkṣitam āsīnam HV_101.8a
tato dūtasya vacanāt HV_44.46a
tato dṛṣṭvaiva garuḍam HV_113.1a
tato devakinandanaḥ HV_93.30b
tato devagaṇāḥ sarve HV_112.73c
tato devaśravāḥ punaḥ HV_24.18b
tato devāś ca nāgāś ca HV_31.48a
tato devāḥ sagandharvā HV_82.19*937:7a
tato devāḥ sagandharvā HV_111.5*1338:5a
tato devāḥ sagandharvāḥ HV_74.19*829:1a
tato devāḥ sagandharvāḥ HV_82.13a
tato deveṣu nardatsu HV_112.48a
tato devyās tu rūpeṇa HV_107.7a
tato dvādaśa varṣāṇi HV_85.10a
tato dvāravatīmadhye HV_108.1a
tato dvāravatīmadhye HV_108.1*1203:1a
tato dvāravatīṃ gatvā HV_102.19a
tato dve ca śrutī prabho HV_44.12*554:5b
tato dhaivatamadhyamau HV_44.12*554:3b
tato nanāda bhūtātmā HV_112.31*1377:1a
tato na nigṛhītaḥ sa HV_99.4c
tato 'nantaram āryeṇa HV_115.19a
tato nandiṃ mahādevaḥ HV_112.83a
tato nandī punar bāṇaṃ HV_112.114ab*1466:3a
tato nāticirāt kālāj HV_80.1*892:2
tato nādo mahān abhūt HV_76.7d
tato nimeṣamātreṇa HV_108.18*1219:17a
tato 'niruddhasya gṛhe HV_109.1a
tato niruddhaḥ svapne tu HV_108.11cd*1214B:1a
tato nirbhāsitaṃ rūpaṃ HV_8.35a
tato nivāryośanasaṃ HV_20.36a
tato nivedito gopair HV_68.14*778a
tato niṣprabhatāṃ yāte HV_112.42a
tato nīrājanārthaṃ vai HV_60.29a
tato 'ntarikṣe vāg āsīt HV_82.20a
tato 'ntaḥpuramadhye tac HV_94.22a
tato 'nyā madhusūdanaḥ HV_88.40b
tato 'nye tapasā yuktāḥ HV_7.37a
tato 'pare mahāvīryā HV_3.75a
tato 'pasṛtya saṃkruddhaḥ HV_89.44a
tato balī cakradevaṃ HV_87.62c
tato balena mahatā HV_81.88*924:3a
tato bahutithe kāle HV_21.29a
tato bāṇapuraṃ prāpya HV_110.35*1310:1a
tato bāṇasamīpasthāḥ HV_108.29a
tato bāṇasahasraughair HV_108.64a
tato bāladhvaniṃ śrutvā HV_48.20*608:2a
tato bubudhire janāḥ HV_50.23b
tato 'bravīn mahādevo HV_112.128a
tato bhagavatādiṣṭau HV_36.32a
tato bhagnaṃ balaṃ dṛṣṭvā HV_113.16*1501:4a
tato bhayaṃ viṣṇumayaṃ HV_33.1a
tato bhavantaḥ śroṣyanti HV_63.12c
tato 'bhivādya caraṇau HV_99.49*1114:7a
tato bhīmaravair meghair HV_91.43*1046:2a
tato bhīmo guho devaḥ HV_112.48*1393:2a
tato bhūtāni vitresur HV_112.20*1363a
tato 'bhūd drupado rājā HV_15.62*296a
tato bhūmau pratiṣṭhitaḥ HV_91.27d
tato bhūyaḥ svakarmaṇā HV_14.7d
tato bhūḥ stutivākyena HV_100.51a
tato 'bhnisaṃdhiṃ cakre vai HV_3.12a
tato 'bhyagacchat tvarito HV_108.18*1219:13a
tato 'bhyayād giriśreṣṭham HV_92.19c
tato 'bhyupagamāt tvaṣṭā HV_8.34a
tato 'bhyupagamād dityāṃ HV_3.103a
tato 'bhyupagamād rājñaḥ HV_6.40a
tato manāṃsi gopīnāṃ HV_96.47a
tato manogatiṃ yāti HV_19.33c
tato manvantare 'tīte HV_4.17a
tato mām abravīd vacaḥ HV_100.46b
tato mām āha govindo HV_101.13a
tato mām āha bhagavān HV_100.64a
tato māheśvaraṃ yugam HV_43.59b
tato māheśvaro yuddhe HV_111.5*1338:7a
tato māṃ mānavendrāya HV_42.46c
tato māṃ varuṇo 'bhyetya HV_45.22a
tato māṃ vetsyase samyak HV_104.22*1141:7a
tato māṃ vrīḍitaṃ jñātvā HV_101.16a
tato mukhyatamāḥ sarve HV_84.20a
tato munigaṇaiḥ saha HV_36.40*512b
tato mumudire janāḥ HV_94.20d
tato mūrchābhibhūtaṃ taṃ HV_108.75a
tato mūrchāṃ samāpede HV_108.74*1246:1a
tato mohaḥ pravartate HV_113.39d
tato 'mbaratalasthās te HV_113.7a
tato yakṣmābhibhūtas tu HV_20.45c
tato yamo 'bhyupāgamya HV_79.17ab*884:1a
tato yaśodā saṃkruddhā HV_51.13a
tato yaśodāṃ garhan vai HV_51.35a
tato yāntu vanaṃ punaḥ HV_59.30d
tato yāsyāmy ahaṃ rathī HV_103.11b
tato yugānte bhūtānām HV_35.60a
tato yuddham apoḍhānāṃ HV_108.18*1219:15a
tato yuddhaṃ mahac cakre HV_110.49*1317:1a
tato yuddhaṃ samabhavat HV_87.50*1005:14a
tato yuddhāni vṛṣṇīnāṃ HV_82.1a
tato yudhyasva kṛṣṇaṃ vai HV_112.86ab*1428a
tato yogam avāpsyatha HV_17.11d
tato yogaṃ samādhāya HV_112.96*1439:7a
tato yotsyāmi saṃyuge HV_21.20d
tato raktāntanayanaḥ HV_56.5c
tato rajiṃ mahāvīryaṃ HV_21.24a
tato rathaṃ samāruhya HV_29.11*444:1a
tato rathaiḥ prajvalitair HV_35.4a
tato rathaiḥ saturagair HV_37.29a
tato rāmo mahābāhuḥ HV_110.41a
tato rāmo ruṣānvitaḥ HV_29.21b
tato rudhirarāśis tu HV_82.19*937:18a
tato raudro jvaro rājan HV_111.5*1338:13a
tato 'rghyam udadhiḥ sākād HV_103.2a
tato 'rjunena tarasā HV_15.63a
tato 'rṇavaṃ samuttīrya HV_103.13a
tato 'rdharātrasamaye HV_50.20c
tatordhvaretasas tasya HV_20.4a
tato 'labdhvā dvijasutam HV_102.20a*1127:12a
tato lebhe suraiśvaryam HV_21.36a
tato lokahitaṃ vākyaṃ HV_31.51a
tato loko vyamuhyata HV_12.22d
tato 'vaghuṣyata tadā HV_53.10a
tato vacanam abravīt HV_89.34d
tato vacanam abravīt HV_113.63d
tato vanāntaragato HV_83.18e
tato 'vaplutya sahasā HV_108.70c
tato vayaṃ punaḥ sarve HV_103.29a
tato vigrahavantaṃ taṃ HV_28.12*435:12a
tato vijñāya paṭṭasthaṃ HV_107.65c
tato vitimire loke HV_112.72*1421:1a
tato vidyādharāḥ sarve HV_112.44*1392a
tato vibhāṇḍakas tasya HV_23.39c
tato vibhrājitaṃ tena HV_18.12a
tato vimuktakavacaḥ HV_91.55*1059:11a
tato virama buddhiṃ tvaṃ HV_107.81ab*1194:2a
tato virodhe devānāṃ HV_3.97a
tato vivyādha niśitair HV_108.64cd*1241a
tato viśīrṇadehās te HV_112.19*1362a
tato viśīrṇadehās te HV_112.20a
tato vṛṣṇyandhakāḥ kṛṣṇaṃ HV_25.15a
tato vṛṣṇyandhakāḥ kṛṣṇaṃ HV_28.17a
tato vṛṣṇyandhakāḥ kṛṣṇaṃ HV_85.29cd*967:1a
tato vai devamīḍhuṣam HV_24.2b
tato vai devamīḍhuṣam HV_28.10b
tato vainyabhayatrastā HV_5.43a
tato vainyaṃ mahārāja HV_5.41a
tato vaivasvataṃ devaṃ HV_79.17a
tato 'vocaṃ narottama HV_101.14b
tato vrajasya bhāṇḍāni HV_61.59a
tato 'śvaśakṛd ityeva HV_85.23c
tato 'sahañ jagannāthaḥ HV_110.70*1330:5a
tato 'sṛjat punar brahmā HV_1.31a
tato 'strabalavegena HV_112.70a
tato 'straṃ pratyapādayat HV_10.36d
tato 'straṃ vaiṣṇavaṃ ghoram HV_113.23a
tato 'straṃ sumahāvegaṃ HV_112.72a
tato 'stre jvalite punaḥ HV_113.27b
tato 'smābhis tadā tāta HV_102.11a
tato 'sya vijñāya cikīrṣitaṃ tadā HV_115.7a
tato 'sya savyam ūruṃ te HV_5.15c
tato hatvā jarāsaṃdhaṃ HV_22.14a
tato 'ham abruvaṃ yajñān HV_100.73a
tato ham artham etaṃ vai HV_12.19a
tato harmye śayānāṃ tu HV_107.19a
tato haladharo mattaḥ HV_110.65a
tato halī jarāsaṃdhaṃ HV_82.19*937:27a
tato 'haṃ kāmayāmi tvāṃ HV_99.23a
tato 'haṃ tasya durbuddher HV_15.43a
tato haṃ tasya vacanān HV_12.1a
tato 'haṃ tān apaśyaṃ vai HV_15.2a
tato 'haṃ devadevena HV_106.35a
tato 'haṃ nātidharmiṣṭhān HV_16.3a
tato 'haṃ patito mūrdhnā HV_106.33*1154a
tato 'haṃ paramaprīto HV_106.37a
tato 'haṃ prasthitas tadā HV_102.18b
tato 'haṃ vṛṣṇisainyena HV_101.18a
tato'haṃ saṃbhramānvitaḥ HV_103.21ab*1129b
tato hāhākṛtaṃ sainyaṃ HV_112.32*1379:3a
tato hāhākṛtāḥ sarvā HV_48.24a
tato hi balabhadras tu HV_110.35*1310:2a
tato himakarotsṛṣṭāḥ HV_36.13a
tato hiraṇyakaśipuḥ HV_47.19c
tato hṛṣṭamanāḥ kṛṣṇo HV_81.2a
tato haimavatī vākyaṃ HV_107.14a
tato hy ākāśamārgeṇa HV_108.98*1259:3a
tato 'ṃśān avaniṃ devāḥ HV_43.69a
tato 'ṃśumantaṃ govindo HV_87.77*1009:8a
tato 'ṃśumantaṃ govindo HV_88.12a
tatkathāśravaṇād dvija HV_101.1*1125:2b
tat kathyamānam amṛtam HV_115.2a
tat karma saphalaṃ kuru HV_112.75*1422:15b
tatkarmāsyābhituṣṭuvuḥ HV_64.22d
tat kaṣāyasya lakṣaṇam HV_117.11d
tat kaṣāyasya lakṣaṇam HV_117.12d
tat kaṣāyasya lakṣaṇam HV_117.14d
tat kālamāyayā rūpaṃ HV_99.25*1110:3a
tat kālayavano budhvā HV_85.32c
tat kālaramaṇīyāṅgī HV_43.40c
tatkālaṃ jñātibhir vṛtaḥ HV_83.20b
tatkālaṃ jñātibhiḥ sārdhaṃ HV_54.42c
tat kuruṣvārimardana HV_3.108d*91:9b
tat kṛṣṇa paricintyatām HV_69.21d
tatkṣaṇād eva devendraḥ HV_37.48*518:20a
tatkṣaṇād gatajīvitaḥ HV_76.1c*844:2b
tat tathā na tad anyathā HV_12.29d
tat tathā na tad anyathā HV_12.33f
tattadrūpam upāgataḥ HV_65.44b
tat tasya karṣato baddham HV_51.17a
tat tasyā vacanaṃ śrutvā HV_19.10a
tattālavanam uttamam HV_57.24d
tattālavanam utsṛjya HV_58.1c
tat tāvat kartum arhasi HV_9.51b
tat tu tālavanaṃ nṝṇām HV_57.11a
tat te nupūrvyā vakṣyāmi HV_11.7a
tat te pratikariṣyāmi HV_65.75c
tat te mama kṛte nṛpa HV_31.98b
tat te 'haṃ tvāṃ pradāsyāmi HV_112.117*1475:2a
tat te 'haṃ saṃpravakṣyāmi HV_1.6c
tat te 'haṃ saṃpravakṣyāmi HV_31.12a
tattrāṇaṃ vihitaṃ hi vaḥ HV_61.53*717:2b
tattvato mama śobhane HV_107.74b
tattvato 'rthaviśāradaḥ HV_113.7*1491:2b
tattvadarśī ca nāmataḥ HV_18.25b
tattvadarśī nirutsukaḥ HV_7.24d
tattvadarṣī ca tattvavit HV_18.1*304:2b
tattvadṛṣṭārthayā vācā HV_40.44c
tat tvam ākhyātum arhasi HV_108.11cd*1214C:7b
tat tvam icchāmy ahaṃ devi HV_99.13c
tat tvayā samudāhṛtam HV_58.41b
tattvaṃ kim idam atyarthaṃ HV_107.43c
tattvānveṣī tathā kuru HV_49.7d
tattvārtham anubhāṣitaiḥ HV_113.44cd*1514:2b
tat paṅkajam apaṅkajam HV_30.16d
tatpatnīnāṃ pralāpaś ca HV_83.12*952a
tatpatny anumariṣyatī HV_10.32*209:1b
tat padaṃ paramaṃ brahma HV_104.11c
tat payo dadhi cottamam HV_60.18b
tatparas tanmanāś cāsmi HV_109.49a
tatparaḥ prayataḥ śrāddhī HV_11.9c
tatparaḥ prayataḥ śrāddhī HV_14.11c
tatparā vratam āsthitā HV_3.101b
tat paśyanti divaukasaḥ HV_58.40b
tatputraṃ ca mahādyutim HV_91.30cd*1040b
tat purāṇād ṛte tasya HV_40.20*534a
tat purūravase prādād HV_9.20a
tatpurogamadevānām HV_92.59*1069a
tat praṇeyaṃ nibodhasya HV_115.31c
tatpramāthe 'karod buddhiṃ HV_87.40c
tat prayacchasva mānārha HV_29.36c
tatpravartasva vaṃśāya HV_35.30a
tat prasīdasva bhagavan HV_31.49c
tat prasenajite divyaṃ HV_28.12*435:21a
tat phalaṃ naśyatāṃ mahat HV_112.49*1401:3b
tatra kanyām avāpa saḥ HV_26.16b
tatra kāryaṃ vidhīyatām HV_107.46d
tatra kālaṃ mano vācaṃ HV_1.28a
tatra gacchasva māciram HV_110.21*1303:4b
tatra gāthā mahārāja HV_22.36a
tatra govardhanaṃ caiva HV_52.27a
tatra cāmarahāsaiś ca HV_74.8a
tatra cāśu viveśa vai HV_35.40ab*973b
tatra jajñe svayaṃ brahmā HV_1.25c
tatra janma kurūṇāṃ vai HV_1.5a
tatra tatra niveśitāḥ HV_93.53f
tatra tatra prajāḥ sarvā HV_6.12c
tatra tatra prabhāsadbhiś HV_94.2e
tatra tatra viśāṃ pate HV_9.34b
tatra tatra samāsena HV_1.10c
tatra tad yuddham abhavat HV_20.34a
tatra tasyāsataḥ kālaḥ HV_50.1a
tatra taṃ bālasūryābhaṃ HV_49.30c
tatra tā varahemābhā HV_92.23a
tatra teṣāṃ nṛvīrāṇām HV_62.87a
tatra tvaṃ śiśur evādau HV_45.39a
tatra tvām upayāsyati HV_43.27d
tatra tvāṃ vadatāṃ vara HV_38.61*527:1b
tatra tvāṃ śatadṛk śakro HV_47.46a
tatra dāmodaro vākyam HV_57.7a
tatra divyāmbaradharā HV_9.5a
tatra dṛṣṭo jarāyur na HV_48.17*604:11a
tatra devāḥ samarutaḥ HV_113.45a
tatra devo hutāśanaḥ HV_30.44d
tatra na syād vicāraṇā HV_75.15d
tatra nikṣipya dārakam HV_48.19b
tatra pāṇḍoḥ śriyā juṣṭe HV_43.51a
tatra puṇyaprado vadhaḥ HV_6.2*115:2b
tatra puṇyā vavur vātā hy HV_92.20a
tatra praviṣṭamātras tu HV_9.20*169:5a
tatra prāsādamukhyo vai HV_93.51a
tatra bhūtāni sarvāṇi HV_7.53a
tatra mañcasahasrāṇi HV_96.56a
tatra manatrayatām evaṃ HV_46.14a
tatra mallāḥ samāpetur HV_96.54a
tatra mithyāpralāpaṃ te HV_66.15c
tatra yatnaparo bhava HV_49.4d
tatra yādavapuṃgavāḥ HV_84.31b
tatra yuddham abhūn mahat HV_91.53d
tatra yuddhaṃ samabhavan HV_81.104ab*927:1a
tatra rakṣā vidhīyatām HV_101.12b
tatra rājaśriyā vṛtaḥ HV_43.39b
tatra raivatako nāma HV_84.27a
tatra vāṇī babhūva ha HV_76.28*848:7b
tatra vāse tu bhetavyaṃ HV_49.10c
tatra vighnaṃ caranti sma HV_91.4a
tatra viṣṇuś ca śakraś ca HV_3.50a
tatra vṛddhatamas tv eko HV_59.4a
tatra vṛṣṇyandhakāḥ sarve HV_91.25a
tatra vaidūryavarṇāni HV_92.21a
tatra vai vihitāḥ sākṣād HV_93.29c
tatra śakras tvayā kṛṣṇa HV_109.43a
tatra śiṣṭās tu ye devās HV_20.35a
tatra śūrāḥ samākhyātā HV_1.9a
tatra ṣaṣṭisahasrāṇi HV_10.59a
tatra saptarṣayo nṛpa HV_7.18f
tatra sarve ca daṃṣṭriṇaḥ HV_3.90d
tatra sarve tapodhanāḥ HV_113.84ab*1547b
tatra saṃvartate rātriḥ HV_7.54*142:1a
tatra suptajane niśi HV_50.22b
tatra somagatiś caiva HV_62.27c
tatrastha eva bhagavān HV_86.63c
tatrasthān krathakaiśikān HV_89.45cd*1027b
tatrasthair upadhāryate HV_78.10d
tatra spandolikābhiś ca HV_58.10a
tatra sma dānavā ghorāḥ HV_32.11a
tatra hatvā paśūn medhyān HV_59.29a
tatrākrudhyadd halāyudhaḥ HV_89.32d
tatrāgacchan mahābalāḥ HV_108.17*1218:3b
tatrāgamanakāraṇam HV_5.40*111:3b
tatrājagmur narādhipāḥ HV_89.14d
tatrātriḥ sarvalokānāṃ HV_20.1c
tatrāditim upāsyantīm HV_92.54a
tatrāninyuḥ sahasraśaḥ HV_89.25d
tatrāniruddhaharaṇaṃ HV_109.45a
tatrāniruddhaṃ dṛṣṭvā sā HV_107.72a
tatrāniruddhaṃ sāpaśyac HV_108.2ab*1204a
tatrānubandhaś ca mahāṃs HV_109.44c
tatrāntarikṣaṃ bahudhā HV_108.36a
tatrāntarhitam eva ca HV_11.31b
tatrāpaśyat svakān pitṝn HV_13.28*256:2b
tatrāpāṃ prathamo bhāgaḥ HV_30.41a
tatrāpi sahajāṃ līlāṃ HV_43.25a
tatrāpy āḍībakam abhūd HV_115.18c
tatrāyaṃ vasatāṃ ghoṣas HV_52.28a
tatrāvatara lokānāṃ HV_45.37a
tatrāvaśiṣṭān manujān HV_43.57a
tatrāśītisahasrāṇi HV_112.5*1353:1a
tatrāścaryaṃ mayā dṛṣṭaṃ HV_70.37a
tatrāsanam alaṃkṛtya HV_91.31c
tatrāsanāni mukhyāni HV_74.10a
tatrāsīneṣu sarveṣu HV_91.26a
tatrāsīn narakeṇāsya HV_91.54a
tatrāsau goṣu nirataḥ HV_45.35c
tatrāsau vasati krūro HV_49.10*621a
tatrāsti sā savarṇā vai HV_8.14*145:7a
tatrāham āse nirataḥ HV_35.59a
tatrāhūtāś ca rājāno HV_89.2a
tatremau dārakau gatvā HV_49.3a
tatreha ca vidhīśvaraḥ HV_30.29f
tatraikalavyasaṃvāso HV_84.28a
tatraikā jagṛhe putrāṃl HV_10.57a
tatraiva gajayūthāni HV_93.66a
tatraiva gurukaṃ bhāṇḍaṃ HV_70.6a
tatraiva tvāṃ bhaginyarthe HV_47.47a
tatraiva pārvatī nāma HV_45.48a
tatraiva balakeśavau HV_70.30b
tatraiva vasur aṣṭamaḥ HV_43.48b
tatraivānataradhīyata HV_42.20d
tatraivāntaradhīyata HV_14.11f
tatraivāntaradhīyata HV_19.12f
tatraivāntaradhīyata HV_28.12*435B:7b
tatraivāntaradhīyata HV_108.80d
tatraivāntar adhīyata HV_112.129d
tatraivāntarhitās te ca HV_103.19a
tatraiṣā devakī yā te HV_46.15a
tatroddeśe puraṃ cāsya HV_106.6*1148:17a
tatropaviṣṭaḥ prahasan HV_106.20a
tatropaviṣṭāṃs tān vīrān HV_95.18a
tatrovāca mahāmatiḥ HV_86.13d
tatrovācottaraṃ vacaḥ HV_113.63ab*1531:2b
tatroṣā kāmamohitā HV_107.57b
tatroṣā nāma bhāminī HV_107.9b
tatroṣā vismitā dṛṣṭvā HV_108.8a
tatraujasā mahātejasāḥ HV_88.33a
tat sa bālo bṛhadrūpaṃ HV_71.51a
tatsamakṣam arīramat HV_63.34*736:16b
tatsamīpe 'niruddhasya HV_108.1*1203:2a
tatsarpabhavanaṃ mahat HV_56.4b
tat sarvam akhilaṃ śṛṇu HV_106.6*1148:3b
tat sarvam upanīyatām HV_60.12b
tat sarvaṃ kramayogena HV_7.54*142:19a
tat sarvaṃ tejasā tena HV_8.34*157:6a
tat sarvaṃ puṇḍarīkākṣo HV_100.79c
tat sarvaṃ vāsudevasya HV_85.45a
tatsutasyābhiṣekaś ca HV_83.12*951a
tatsurāsurasaṃyuktaṃ HV_35.3a
tat sṛṣṭaṃ padmayoninā HV_112.88d
tat sainyaṃ nihateśvaram HV_85.66d
tat sainyaṃ pratyapadyata HV_85.65d
tat sainyaṃ mahad āyād vai HV_85.24a
tat sainyaṃ vimukhaṃ cāsīj HV_87.77*1010:5a
tatstambhitam ivābhāti HV_35.11a
tat syād ity avagamyatām HV_89.41d
tathā kaṇṭakitair drumaiḥ HV_53.22b
tathā kartavyam etad dhi HV_65.96*755a
tathā karma mahat kṛtvā HV_92.70a
tathā kārīṣayaḥ smṛtāḥ HV_23.90b
tathā kālīyakāny api HV_92.15b
tathā kuṇḍalino 'surāḥ HV_31.86b
tathā kuru janārdana HV_101.12d
tathā kṛṣṇājināmbarāḥ HV_31.85b
tathā krīḍāgṛhāṇi ca HV_93.2a*1073
tathā kṣaṇamuhūrtābhyāṃ HV_96.12a
tathā gaganamūrdhā ca HV_3.69*76:3a
tathā gāṇḍīvadhanvānaṃ HV_97.17a
tathā gṛtsamatiḥ prabhuḥ HV_23.54d
tathā gṛtsamateḥ putrā HV_23.55a
tathā gopabalā ca strī HV_23.8e
tathā ghoram avartata HV_91.46d
tathā citrāṅgadaṃ prabhum HV_13.37d
tathā caitrarathopamaiḥ HV_93.13b
tathā cailāpahāriṇaḥ HV_117.21b
tathā tac chṛṇu dānava HV_106.12d
tathā tavāpi darpo 'yaṃ HV_112.92a
tathā tāta kariṣyāmi HV_21.33e
tathā tṛptiṃ na gacchāmi HV_115.13c
tathā te yānti saṃkṣayam HV_106.63d
tathā tvaṃ deva mānyo 'si HV_86.24c
tathā daśaratho 'py ajāt HV_10.74b
tathā dānavavaṃśajāḥ HV_107.68b
tathā devarṣibhiḥ saha HV_20.30b
tathā devān savāsavān HV_22.6d
tathā devāsurasamaṃ HV_112.93*1435:2a
tathā dvārakavāsibhiḥ HV_107.80*1193:2b
tathā dvihāyanā damyās HV_116.18a
tathā nāgapatiṃ toye HV_97.26a
tathā niṣadham eva ca HV_113.62*1530b
tathānyāni sitāni ca HV_59.41b
tathānyāṃś citrayodhinaḥ HV_91.45cd*1051:1b
tathānye cāpi rākṣasāḥ HV_31.127f
tathānye pṛthivīpālā HV_85.27c
tathānye saindhavāyanāḥ HV_23.90d
tathānyair vṛṣṇivīrāṇāṃ HV_82.3a
tathā padmāvatī caiva HV_28.34c
tathā parighapāṇayaḥ HV_31.78b
tathā palvalakarṣakāḥ HV_116.18b
tathā putrasahasriṇaḥ HV_31.134b
tathā putraṃ mahābalam HV_87.4b
tathā prakṛtayaḥ smṛtāḥ HV_7.23b
tathā pratyāyayasva mām HV_19.9b
tathā prāṇeśvarāvāptir HV_39.14c
tathā bāṇasya nardataḥ HV_106.51*1157:6b
tathā bābhravyavatsayoḥ HV_18.16b
tathā bālena balinā HV_65.26*741:3a
tathā bāhusthitāni te HV_47.29*586:1b
tathā bilvapayodharaiḥ HV_74.1*826:3b
tathā brāhmīṣu rātriṣu HV_7.54*142:14b
tathābhakṣyasya bhakṣiṇaḥ HV_116.34b
tathā bhāradratho nṛpaḥ HV_10.50b
tathā bhujāgraśliṣṭena HV_83.26c
tathā madreśvareṇa ca HV_81.100ab*926b
tathā mantraḥ pravartatām HV_41.30d
tathā mandākinītaṭe HV_21.6b
tathā mandākinī nadī HV_93.21b
tathā maharṣiprabhavā imā giraḥ HV_118.45c
tathā me dakṣiṇe bhavān HV_110.48d
tathā yajñaphalānāṃ ca HV_115.32c
tathā yugāni rājendra HV_3.57ab*65a
tathā raivatakaṃ girim HV_109.35b
tathārkakiraṇaprakhyaṃ HV_91.55*1059:3a
tathā laguḍapāṇayaḥ HV_31.79d
tathā lekhyāś ca tāv ubhau HV_79.6ab*879:2b
tathā loko janārdanāt HV_39.12d
tathā vajrasya saṃcayān HV_92.3d
tathā vanagataḥ śaurir HV_96.42a
tathā valkalavāsasaḥ HV_31.85d
tathā vṛddhiḥ kramāgatā HV_117.44b
tathā vedaiś ca devaiś ca HV_39.13c
tathā vyāghramukhāś ca ha HV_112.15*1359:3b
tathā śaṅkuśirā vibhuḥ HV_3.66b
tathā śatasahasraśaḥ HV_97.39b
tathā śūraḥ sapatnajit HV_98.10d
tathā śṛṇu mahīpate HV_3.2d
tathā satyavatī nṛpa HV_23.85b
tathā saṃkarṣaṇena ca HV_71.1ab*795b
tathā saṃkocapatrakaḥ HV_111.9*1345:13b
tathā siṃhāsanāni ca HV_92.4f
tathā suduṣṭo 'tibalo HV_96.38a
tathāstv iti ca tasthivān HV_108.97*1254:4b
tathāstv iti vinirgatā HV_47.57d
tathā sthāvarajaṅgame HV_111.9*1345:4b
tathā svarge mahīyate HV_23.163*400:2b
tathāhaṃ krodhasaṃbhavaḥ HV_112.108*1459b
tathāhaṃ tac ca me matam HV_58.46b
tathāhaṃ naṣṭacetanaḥ HV_102.13b
tathāhaṃ nāvagantavyaḥ HV_63.11c
tathāhaṃ bhavatāpy ukto HV_109.25c
tathā hiraṇyalomānaṃ HV_4.14a
tathā hi vartamānaṃ taṃ HV_85.8a
tathā hy asyotthitā buddhir HV_68.35c
tatheti nāradaḥ prāpto HV_110.56ab*1320:19a
tatheti sa samābhāṣya HV_67.68ab*776a
tatheti hariṇā bhūpa HV_96.23*1087:3a
tathety antardadhe so 'pi HV_110.56ab*1320:13a
tathety abhihito bhartā HV_3.102a
tathety āha ca kumbhāṇḍaṃ HV_108.98*1257:1a
tathety āha tato muniḥ HV_10.57d
tathety uktā tayā ca sā HV_8.13b
tathety uktvā ca tasyāsīt HV_17.2a
tathety uktvā ca te sarve HV_16.12a
tathety uktvā tu garuḍaḥ HV_113.12a
tathety uktvā punar nandī HV_112.85a
tathety uktvā bhavaratham HV_112.86cd*1429a
tathety uktvā sa tad yuddhaṃ HV_110.23a
tathety uvāca taṃ cāsyāḥ HV_24.6*403:6a
tathety evābravīt kṛṣṇo HV_79.12a
tathety evābravīd rājā HV_21.26c
tatheyaṃ hi tvayā kāryā HV_86.29c
tathaiva kāmān vividhān samaśnute HV_118.44c
tathaiva kulanaigamāḥ HV_113.48*1523:4b
tathaiva ca mano nityam HV_104.23c
tathaiva ca visaṃmūḍho HV_76.31c
tathaiva ca śrutarvāṇaṃ HV_87.77*1009:12a
tathaiva ca śrutarvāṇaṃ HV_88.14a
tathaiva ca samārūḍhāv HV_114.13a
tathaiva cānye śrutaśīlavṛddhāḥ HV_112.49*1400:8
tathaiva jñātilubdhasya HV_77.46a
tathaiva tatsthitaṃ brahma HV_16.32c
tathaiva tava durdharṣa HV_118.32e
tathaiva tava so 'rjuna HV_62.81d
tathaiva tena bālena HV_65.26*741:1a
tathaiva tridivaṃ devāḥ HV_31.62c
tathaiva dākṣiṇātyāṃś ca HV_31.148*482A:8a
tathaiva nāmnā teneha HV_13.19*245:1a
tathaiva pariharṣayan HV_83.5b
tathaiva putro bhagavān HV_7.31a
tathaiva purataḥ sthitam HV_28.12*435:8b
tathaiva prāha tān sarvāṃs HV_83.5a
tathaiva balahā śakras HV_109.21a
tathaiva bharatarṣabha HV_103.29d
tathaiva bhrātaraṃ cāsya HV_78.45a
tathaiva maruto 'bhavan HV_3.109b
tathaiva merusāvarṇāś HV_7.5c
tathaiva yavanādhipaḥ HV_85.34b
tathaiva loke dharmātmā HV_10.23*206Ab
tathaiva vanaveṣeṇa HV_83.53a
tathaiva vasudhāṃ jitvā HV_68.33a
tathaiva śūdraiḥ śucibhis HV_6.48a
tathaiva saha gopībhī HV_83.5c
tathaiva sāmo 'tibalas HV_96.17a
tathaivāṅgirasas tatra HV_20.12a
tathaivādyāpi dṛśyante HV_16.26c
tathaivānāgatāś ca ye HV_7.6b
tathaivāntaḥpuraṃ muniḥ HV_10.4b
tathaivānye maharṣayaḥ HV_3.23*55:2b
tathaivāpsarasāṃ gaṇaiḥ HV_113.17b
tathaivābhayadasyāsīt HV_23.5a
tathaivāyur yuge yuge HV_117.50d
tathaivāsīnam utsaṅge HV_70.32a
tathaivāsmi tavānagha HV_86.65d
tathaivāhvṛtibhīṣmakau HV_96.52d
tathyam etan mama vacaḥ HV_35.54e
tathyaṃ coktaṃ nāradena HV_73.35*822:6a
tad aṇḍam akarod dvaidhaṃ HV_1.26c
tad aṇḍam udakeśayam HV_1.25b
tad adbhutam apūjayat HV_35.64b
tad adbhutam ahaṃ dṛṣṭvā HV_71.52*818:3a
tad adbhutam ivābhavat HV_112.19d
tadadbhutaṃ daityasahasragāḍhaṃ HV_33.32a
tadanīkapuraḥsaram HV_112.11b
tad anuvicintya babhūva nirvṛtaḥ HV_118.42*1589b
tad anuvicintya babhūva vītamanyuḥ HV_118.42d
tad anuṣṭhīyatāṃ vacaḥ HV_78.32d
tad anena tavogreṇa HV_38.60a
tad apy atibalo viṣṇur HV_92.42a
tad apy amitatejasā HV_93.55b
tad apy avasitaṃ kṛtsnaṃ HV_113.67c
tad apy utpāṭya kṛṣṇārtham HV_93.56e
tad apratihataṃ yuddhe HV_8.45c
tad apratihitaṃ yuddhe HV_112.67c
tad abhūt tumulaṃ yuddhaṃ HV_42.26a
tadaraṇyaṃ śmaśānābhaṃ HV_67.7a
tad arcanti divaukasaḥ HV_58.42d
tadarthakṛtyaṃ saṃcintya HV_43.1c
tad artham āgato deva HV_91.38*1044:6a
tad artham udyato deva HV_91.38*1044:5a
tadarthaṃ yāḥ samāgatāḥ HV_82.28d
tad aśakyam acintyaṃ ca HV_79.19a
tad asaṃkhyeyam ekasthaṃ HV_110.38a
tad asaṃsrastadhanuṣaṃ HV_36.29a
tadastraśastragrathitaṃ HV_37.35a
tad asmākaṃ gurus tvaṃ hi HV_62.41a
tad asmākaṃ parā yajñā HV_100.72c
tad asmākaṃ viniścitam HV_109.52b
tad asya kaśyapasyāṃśas HV_45.34a
tad asya sarparājasya HV_55.54a
tad asyāḥ śrutavantaḥ sma HV_41.27a
tad ahaṃ tvarayā viṣṇo HV_44.19a
tad ahaṃ śrotum icchāmi HV_106.2c
tad ahaṃ samanuprāpto HV_62.34a
tadā kṛṣṇaṃ praśaṃsayan HV_109.57a*1272:3b
tadā kruddho baleḥ sutaḥ HV_108.82b
tadākrūraḥ kutūhalāt HV_70.31b
tadākrūro 'bravīd vacaḥ HV_109.51b
tad āgaccha gamiṣyāmaḥ HV_70.39a
tad āgacchata māciram HV_56.15d
tadāgaccha mahābhāga HV_41.32a
tadāgacchasva bhadraṃ te HV_38.61a
tad āgaccha svayaṃ viṣṇo HV_44.80a
tad āgaccha hṛṣīkeśa HV_44.83c
tadāgamat padā bhūmiṃ HV_38.33*524a
tadāgnir cihvalann iva HV_110.32b
tad āghūrṇitam ālakṣya HV_90.12a
tadā cāpahṛtāḥ prabho HV_104.6b
tadājñāpaya kiṃ kuryāṃ HV_56.34a
tad ājñāpaya govinda HV_111.9*1345:26a
tadājñāpaya naḥ kṣipram HV_109.60c
tadājñāya tu sarvaśaḥ HV_87.42d
tadā tāṃ śaptum ārabdhaḥ HV_20.40e
tadā tu sukṛtaṃ bhavet HV_109.63*1278:7b
tadā tyakṣyanti barhinaḥ HV_62.46d
tadā tv apragrahāḥ prajāḥ HV_31.148*482:5b
tadātvamātraśraddheyāḥ HV_117.9a
tadā tvaṃ prāpsyase yuddhaṃ HV_106.36*1156a
tad ādatte sudarśanam HV_112.105*1452:6b
tadā darpavivṛddhaye HV_112.31*1376:2b
tadā darpavivṛddhaye HV_112.31*1376:3b
tadādāyānulepanam HV_71.29*811:1b
tadā duṣpragrahāḥ prajāḥ HV_31.148*482B:1b
tadā dṛṣṭo manīṣibhiḥ HV_13.57*273b
tadā devayuge tāta HV_13.56c
tadā dhanūṃṣi te tyaktvā HV_16.21c
tadā naṣṭo bhaved dhruvam HV_9.90*192:9b
tadānīṃ saphalaṃ janma HV_65.100*757:9a
tadā nṛpavarottamāḥ HV_84.22ab*963b
tadāpatat tu saṃprekṣya HV_91.55*1059:15a
tadā prajāvivṛddhyarthaṃ HV_2.47ab*45a
tadā prabuddho bhagavān HV_7.54*142:6a
tadāprabhṛti trailokye HV_5.38a
tadāprabhṛti yatto 'bhūd HV_96.60a
tadāprabhṛti rājendra HV_112.49*1402a
tadāprabhṛti vai bhrātā HV_3.22a
tadāprabhṛti hāsyante HV_115.43a
tadā pramuditāḥ prajāḥ HV_118.10d
tadā prādur abhūt kila HV_85.41d
tadā prītena dhīmatā HV_114.17d
tadā bhartṛsamīpataḥ HV_91.59*1064:5b
tadā bhuvi janā viduḥ HV_58b
tadābhyayāj jarāsaṃdhaṃ HV_81.79c
tadā mayā mudā pṛṣṭaḥ HV_106.33c
tadā mukhabhagāś caiva HV_117.7*1577a
tadā yuddhaṃ bhaviṣyati HV_106.13d
tadā yuṣmākam agrataḥ HV_42.35b
tadā yogātmano matiḥ HV_17.2b
tadāroha rathaṃ śīghraṃ HV_29.11a
tadā vārayituṃ dvijāḥ HV_16.8d
tadā vicalite dharme HV_117.10a
tadā viṣṇupade girau HV_23.35b
tad āścaryataraṃ mama HV_103.19b
tadāścaryam apaśyanta HV_113.51a
tad āścaryaṃ samabhavad HV_108.39a
tadā śramam avāpatuḥ HV_42.26d
tadā sa tu kariṣyati HV_31.148*482A:3b
tadā samaradurjayaḥ HV_110.56d
tadā samaramūrdhani HV_37.46*517:17b
tadā samupagamyāśu HV_38.78*528:4a
tadā saṃdarśanāt tasya HV_112.49*1401:3a
tadā saṃbhavati prabhuḥ HV_31.13*459:2b
tad āsādya hayā rājan HV_103.21c
tadā sūkṣmo mahodarko HV_115.44a
tadāsṛjanmahāmāyāṃ HV_35.18a
tadāsau janamejayaḥ HV_118.20ab*1586b
tadā skandhe samādāya HV_117.28a
tadāsya rukmiṇaḥ pautrīṃ HV_89.10c
tadāsse mūḍhavat kiṃ tvaṃ HV_58.49a
tadāhārās tadācārās HV_6.24c
tadā hy alpena tapasā HV_115.45a
taditaḥ śoṇitapuraṃ HV_109.79c
tad idaṃ dāruṇākāram HV_55.51a
tad idaṃ prastutaṃ raṅge HV_75.15a
tad idaṃ vārṣikaṃ cakraṃ HV_40.25a
tad idaṃ śauriṇā cittaṃ HV_96.65c
tad idānīṃ gataṃ duḥkhaṃ HV_84.3a
tad indravacanāt tvaṣṭā HV_93.57c
tadindrasya viceṣṭitam HV_118.15b
tad imau ghātayitvā tu HV_73.37ab*823a
tad iyaṃ bhūḥ prakāśārthaṃ HV_86.28a
tad iṣṭāṃ bhajatāṃ śakro HV_38.68a
tad ihākhyātum āgataḥ HV_71.52*818:4b
tad ihāpi yathā tatra HV_70.37c
tad ugrasene pratipūrṇamānasaḥ HV_85.67b
tad uddhatamahāmeghaṃ HV_100.20c
tad upalabhasva purāṇavistarāt HV_90.19d
tad upaśrutya tapasā HV_2.36a
tad etat sarvam ākhyātaṃ HV_100.85c
tad etan maṇiratnaṃ me HV_28.12*435:16a
tad etān paśya sarvāṃs tvaṃ HV_107.69c
tad eva vacanaṃ rājā HV_22.31c
tad eva varṇavairūpyaṃ HV_110.17*1301a
tad evāstraṃ samādade HV_112.29ab*1370:15b
tad eṣa nirṇayaḥ śreṣṭhaḥ HV_43.62a
tad eṣa nūnaṃ viṣṇur vā HV_65.45a
tad eṣa vai tadā kalkī HV_31.148*482A:24a
tad eṣa śaṃtanor vaṃśaḥ HV_43.47a
tad eṣa śiśulīlayā HV_55.57b
tad eṣa sāntvyatāṃ sarvaḥ HV_78.15a
tad eṣām amitaṃ balam HV_6.27d
tadaiva lokapālāś ca HV_37.49*519a
tad gaccha gajam āruhya HV_73.38a
tad gaccha tridivaṃ śakra HV_62.96a
tad gaccha tvaṃ sahānena HV_36.10a
tad gaccha putra mā te bhūn HV_48.49a
tadgatāsaktacakṣuṣaḥ HV_42.5d
tadgatāsaktacetasām HV_50.5ab*631:5b
tadgiricchatram ābabhau HV_61.45d
tad gṛhaṃ girinirmitam HV_61.59d
tad gṛhaṃ vṛṣṇisiṃhasya HV_94.7a
tad gṛhāṇānulepanam HV_71.25b
tad gṛhāṇānulepanam HV_71.29d
tad gṛhītvā tataḥ kṛṣṇas HV_71.41a
tadghanībhūtadaityendram HV_35.17a
tad dattaṃ kṛpaṇaṃ piṇḍaṃ HV_65.69ab*752:2a
taddarśanāhlādavivṛddhasaṃbhramaḥ HV_68.14*777:5
tad darśayatu no bhavān HV_110.67ef*1327b
taddānavabalaṃ mahat HV_35.13b
tad dānavam adṛśyata HV_36.16b
taddānavamahāmeghaṃ HV_37.36a
tad dānavavanaṃ mahat HV_44.45b
tad dāma tasya bālasya HV_51.19c
tad durdinatalaṃ bhittvā HV_100.18a
tad devayakṣagandharva HV_82.14a
tad dhanur daityapūjitam HV_71.42b
tad dhanuḥ stambhasaṃnibham HV_71.40b
taddhavis tava putrasya HV_35.59c
tad dhārayasva gāṅgeya HV_19.30c
tad balaṃ kṛṣṇabāṇaughair HV_113.16a
tadbalaṃ tu samāsādya HV_110.41ab*1312:1a
tad balaṃ pṛthivīśānāṃ HV_81.22a
tad balaṃ balibhiḥ śūrair HV_113.16*1501:1a
tad budhyadhvaṃ divaukasaḥ HV_12.31d
tad brūhi bharataśreṣṭha HV_11.27c
tad brūhi mama dharmajña HV_11.34c
tad brūhi mama yuddhasya HV_106.11a
tadbhaktas tatpriye rataḥ HV_109.49b
tad bhavān kṣantum arhati HV_8.23d
tad bhavān prabravītu me HV_1.5d
tad bhavān prabravītu me HV_15.9d
tad bhavān vaktum arhati HV_15.8d
tad bhavān vaktum arhati HV_23.1f
tad bhasma vakṣasas tasya HV_110.62a
tad bhittvā bhogabandhanam HV_56.29d
tadbhītyā nāradaṃ śaptvā HV_3.23ab*54a
tad bhuṅkte tad bhavān nityaṃ HV_81.79*919:6a
tad bhujopari dāruṇā HV_87.39*1003:9b
tadbhojakaṭam ity eva HV_88.32c
tad yathā rauhiṇeyaṃ tvaṃ HV_49.7a
tad yugāntasya lakṣaṇam HV_116.23d
tadyuge tatkulīnaś ca HV_115.41a
tad yuddham abhavad ghoram HV_75.33a
tad yuddham abhavad ghoraṃ HV_35.6a
tadyuddham abhavad ghoraṃ HV_37.21a
tad yuddham abhavad ghoraṃ HV_42.25a
tad yuddham abhavad ghoraṃ HV_44.47a
tad yuddham abhavad ghoraṃ HV_81.52a
tad yuddham abhavad ghoraṃ HV_87.73a
tad yuddham abhavad ghoraṃ HV_91.53*1058A:35a
tad yuddham abhavad ghoraṃ HV_91.55*1060:1a
tad yuddham abhavad ghoraṃ HV_113.13*1496a
tad yuvābhyāṃ hi kartavyaṃ HV_71.4*797:1a
tadrakṣiṇaḥ sānucarā HV_71.43*814:3a
tadrūpavayasaṃ tadā HV_79.23b
tadvaktragatam añjasā HV_67.34ab*767:1b
tadvadhārthaṃ mahābāhuḥ HV_91.21a
tad vadhyamānaṃ rakṣobhir HV_9.33c
tad vanaṃ tasya daityasya HV_44.51c
tadvanaṃ vanacāriṇā HV_53.32d
tad vākyaṃ paryayāgatam HV_100.84d
tadvāg amṛtam ākhyātaṃ HV_60.1c
tad vidārya mahac cāśma HV_91.45*1052:6a
tad vidur bhogavān iti HV_93.40d
tad viddhi madhusūdanāt HV_39.10d
tad vidhatsva svayaṃ buddhyā HV_110.14c
tad vidhāsyāmi te putra HV_112.121*1477:2a
tad vidhāsyāmi yad dhitam HV_65.93d
tad viśiṣṭaś ca bāṇo 'pi HV_106.60c
tadvīryās tadapāśrayāḥ HV_6.24d
tadvṛttaṃ tadviceṣṭitam HV_7.54*142:8b
tad vai kāryaṃ hitānvitam HV_71.4*797:2b
tad vaitat sa mahābhāgo HV_23.107*381:1a
tad vai manvantaraṃ smṛtam HV_1.38d
tad vaiśravaṇasuśliṣṭaṃ HV_34.48a
tad vai sthānaṃ śatakratoḥ HV_21.28b
tad vyākhyāsyāmi te 'nagha HV_104.18d
tad vrajasthānam adhikaṃ HV_53.30a
tanayaṃdevarakṣitā HV_25.7*417b
tanayāṃ vṛṣaparvaṇaḥ HV_22.3f
tanayeṣu mahīpateḥ HV_23.50b
tanayaiḥ saha vīryavān HV_9.68b
tanayo vṛddhaśarmaṇaḥ HV_24.21d
tanutraṃ caiva ciccheda HV_91.55*1059:10a
tanutreṇa vihīnaś ca HV_108.60a
tanutvaṃ sāgaro gataḥ HV_43.22b
tanūjas tava so 'rjunaḥ HV_62.98b
tanūruhair utpatitaiḥ HV_54.17a
tanūruhair yathājātaiḥ HV_117.36a
tantrijas tantripālaś ca HV_24.32a
tantrīvairāṇi caiva ha HV_46.30d
tan na kāryaṃ vipaśyatā HV_3.22d
tan na śakyaṃ narādhipa HV_3.70*77:1b
tan naḥ śreyo bhaviṣyati HV_3.48d
tan nibodha kuruśreṣṭha HV_13.75a
tannibodhana bodhana HV_62.10ab*721A:5b
tan nibodha narādhipa HV_7.14d
tan nibodha narādhipa HV_7.26b
tan nibodha narādhipa HV_10.55d
tan nibodha narottama HV_16.2*298b
tannibodha mahārāja HV_15.67c
tanmataṃ bahu menire HV_21.34*327:6b
tan matto yadi satkāraḥ HV_72.17a
tanmayaṃ viddhi māṃ vipra HV_100.66c
tanmayā vimalā lokās HV_36.46c
tan mahyaṃ dīyatāṃ bhartā HV_42.45a
tan mahyaṃ rocate gopā HV_59.28a
tan mitraṃ śasyate budhaiḥ HV_107.78*1192:7b
tan mumoca baleḥ sutaḥ HV_112.67f
tan me kathaya suvrata HV_115.3*1558b
tan me kṛṣṇa bhaved iti HV_85.62*978b
tan me na rocate hy atra HV_84.7a
tan me na syān mṛṣā vākyam HV_112.110c
tan me nigadataḥ śṛṇu HV_39.8d
tan me nigadataḥ śṛṇu HV_91.54d
tan me brūhi pitāmaha HV_45.16d
tan me brūhi prapṛcchataḥ HV_23.163*401:2b
tan me brūhi mahāsura HV_106.21*1152:2b
tanme manasi vārṣṇeya HV_99.24c
tan me vada mahāmune HV_91.1d
tan me śṛṇu yadīcchasi HV_108.89d
tanvī dhanvī paramṭapaḥ HV_7.20d
tanvī śaśinibhānanā HV_87.37b
tapa āsthāya dāruṇam HV_9.54d
tapa eva garīyo 'bhūt HV_2.55c
tapatā lokam avyayam HV_34.21d
tapanaś ca mahābalaḥ HV_110.24d
tapam ācara sāttvikam HV_86.0*980:6b
tapaś carati duścaram HV_31.13*459:4b
tapaś caratsu pṛthivīṃ HV_2.34a
tapaś carantyaḥ sumahad HV_13.16a
tapaś cartuṃ sudāruṇam HV_106.6*1148:6b
tapasaḥ sarvaparvataiḥ HV_2.36ab*43b
tapasā caiva mahatā HV_23.22c
tapasā jagad avyayam HV_35.24b
tapasā te muniśreṣṭha HV_35.65c
tapasā dagdhakilbiṣe HV_10.55b
tapasā niyamena ca HV_31.34d
tapasā nirmitaṃ mahat HV_112.67b
tapasā niṣphalena ca HV_16.37d
tapasānena suvrata HV_31.40b
tapasā brahmacaryeṇa HV_7.52c
tapasā bhāvitātmanaḥ HV_3.80d
tapasā bhāvitā satī HV_3.41*58:2b
tapasā vā prayatnena HV_13.60*275:1a
tapasā vai prasiddhā ye HV_7.44*133:5a
tapasā so 'surottamaḥ HV_106.6*1148:8b
tapasāhaṃ sutoṣitaḥ HV_47.14ab*583b
tapase 'timahātmani HV_9.96*195:3b
tapase dhṛtamānasaḥ HV_85.63d
tapase saṃśitavrataḥ HV_3.104d
tapase saṃśitavrataḥ HV_9.63d
tapaso 'nte mahāyaśāḥ HV_22.42b
tapaso 'nte sumahato HV_23.52*366:19a
tapaso 'nte 'sya bhagavān HV_31.52c
tapas tepe mahābhāga HV_20.17c
tapas tepe mahārāja HV_2.10c
tapas tepe sudāruṇam HV_35.23b
tapas tepe sudāruṇam HV_85.9d
tapasy abhiratasya ca HV_23.60*369:2b
tapasy ugre ratān sadā HV_23.13d
tapasvino mahāvīryāḥ HV_3.65c
tapasvī brāhmaṇaś ca tvāṃ HV_23.153c
tapasvī satyavit kaviḥ HV_2.17b
tapaḥ paramaduścaram HV_2.3b
tapaḥ paramaduścaram HV_23.139b
tapaḥprakarṣād aditiḥ purāṇam HV_30.19b
tapaḥphalena vā rājan HV_19.8e
tapaḥśarīrāḥ sarvās tās HV_13.20a
tapaḥ satyaṃ ca bhārata HV_104.17b
tapānte jalado yathā HV_37.1d
tapo tapyaṃ suduścaram HV_12.4d
tapodīrgheṇa cakṣuṣā HV_97.41b
tapobalasamādhibhiḥ HV_96.1b
tapo brahma ca śāśvatam HV_6.17d
tapobhūtas tapasvinām HV_30.36b
tapomūlas tapodhanaḥ HV_7.20b
tapoyajñārthavedānāṃ HV_116.14a
tapoyuktāḥ sarittaṭe HV_16.28*300:4b
taporatir akalmāṣas HV_7.20c
tapovanāni ramyāṇi HV_23.163*401:20a
tapo varṣāṇi rāghavaḥ HV_31.118b
tapo varṣāśataṃ tepe HV_23.104c
tapo vā niyamo 'pi vā HV_16.37b
tapo vā rakṣataḥ prajāḥ HV_118.16b
tapovīryāt samutpannaṃ HV_12.11c
taptakāñcanabhūṣaṇam HV_32.22b
taptakuṇḍalabhūṣaṇam HV_34.42b
tapyamānās tapas tīvraṃ HV_47.13c
tapyamāne tadā śakro HV_23.107*381:2a
tam akrūraṃ janārdanaḥ HV_29.35d
tam agnim abhiṣecayat HV_110.17b
tam agrato dvijaṃ kṛtvā HV_101.18c
tam atikrāntamaryādam HV_5.8a
tam atrir vihvalaṃ dṛṣṭvā HV_5.17c
tam adharmeṇa saṃyuktaṃ HV_9.91*193a
tam adhyāsanta nirvṛtāḥ HV_53.35d
tam anyā bhāvavikacair HV_63.31a
tam anvayur jarāsaṃdhaṃ HV_80.16c
tam anvayur devagaṇā HV_34.47a
tam anvayur nṛpāś caiva HV_88.4a
tam apāśya ca tatraiva HV_114.9a
tam apṛcchaṃ sanātanam HV_12.19b
tam apy āhur manuṣyendraṃ HV_31.112e
tam apratimakarmāṇaṃ HV_38.44a
tamapratimakarmāṇaṃ HV_112.102*1448:3a
tam abhiprasthitaṃ bhūyo HV_28.12*435:14a
tamasā niṣprabhaṃ sarvaṃ HV_32.18a
tamasā nīlavarcasaḥ HV_35.16b
tamasā yujyate sadā HV_113.39b
tamasā saṃvṛte loke HV_112.68c*1420:2a
tamas tac ca kathaṃ ghoraṃ HV_104.5a
tam ahaṃ ślakṣṇayā vācā HV_43.36a
tam aṃśumān mahābāhur HV_87.77*1009:6a
tam aṃśumān mahābāhur HV_88.11a
tamaḥpāre pratiṣṭhitam HV_104.11*1133b
tamaḥ protsārya vapuṣā HV_36.6c
tam āgaskāriṇaṃ krūraṃ HV_31.126a
tam ācchādya sa bhūpatim HV_85.46*974b
tam ādāya sabhādvārāc HV_89.45*1028:2a
tam ādipuruṣaṃ devaṃ HV_10.48c
tam āpatantam udvṛttam HV_64.14a
tam āpatantaṃ dadṛśe HV_108.58ab*1238:2a
tam āpatantaṃ dṛṣṭvaiva HV_108.20a
tam āpatantaṃ niśitair HV_108.64*1243a
tam āpatantaṃ pramukhe HV_64.16a
tam āpatantaṃ vivyādha HV_87.72a
tam āpatantaṃ saṃprekṣya HV_67.17a
tam ārād abhidhāvantaṃ HV_64.11*739a
tam ālokya ghanaśyāmaṃ HV_85.55*975:1a
tam āviśat tadā viṣṇur HV_9.65a
tam āviśantam ālokya HV_76.28*847:1a
tam āsthito dānavasaṃgṛhītaṃ HV_112.27*1369:15
tam āha kṛṣṇaḥ kvāsau bhoḥ HV_79.13c
tam āha kṛṣṇaḥ saṃhṛṣṭo HV_70.15a
tam āha keśavo hṛṣṭaḥ HV_70.34a
tam āha sasmitaṃ kṛṣṇaḥ HV_58.34a
tam āhāmitadakṣiṇam HV_69.26b
tam āhvṛtir abhāṣata HV_89.30b
tam iḍā pratyuvāca ha HV_9.6d
tam indro ruṣitaḥ punaḥ HV_3.108b
tam uktvā karma sākarot HV_51.14d
tam uttaṅko 'tha viprarṣiḥ HV_9.50c
tam utsṛjya tadātmānam HV_12.21c
tam udyataṃ tadā dṛṣṭvā HV_82.19*936:9a
tam upaśrutya saṃkruddha HV_90.9a
tam upānāyya sa nṛpaḥ HV_85.13a
tam upāṃśum abudhyata HV_10.9d
tam upekṣitavān atha HV_29.31b
tam upetya mahādevaḥ HV_112.106c
tam upendram ariṃdamam HV_79.37b
tam uvāca janārdanaḥ HV_103.3b
tam uvāca jvaro bhūyas tv HV_111.8a
tam uvāca jvaro bhūyaḥ HV_111.7*1340:1a
tam uvāca tataḥ kṛṣṇo HV_71.5a
tam uvāca tataḥ kṛṣṇo HV_86.66a
tam uvāca tato brahmā HV_35.53a*507:5
tam uvāca tato viṣṇuṃ HV_79.16*881:4a
tam uvāca śucismitā HV_19.6b
tam uvāca śucismitā HV_48.17*601A:1b
tam uvāca hṛṣīkeśaḥ HV_86.59a
tam uvācātha vai kṛṣṇo HV_79.17ab*884:3a
tam uvācāntarikṣagā HV_111.6d
tam ūcur ṛṣayo devāḥ HV_39.24a
tam ūcur brahmaṝṣayo HV_35.26a
tam ūcur yādavāḥ sarve HV_84.9a
tam ūcur vismitā gopā HV_60.23a
tam ūcus tena tāḥ pṛṣṭās HV_5.40*111:3a
tam ūcuḥ sthavirā gopāḥ HV_83.6a
tam ṛkṣabilam añjasā HV_28.25*438:1b
tam ṛkṣayogānugataṃ HV_34.24a
tamṛkṣavante nagare HV_99.28a
tam ṛṣiṃ pratyapūjayan HV_109.64*1280:2b
tam eva ceratur deśam HV_57.1c
tam eva māsaṃ sāmbas tu HV_100.1c
tam eva varuṇālayam HV_113.14d
tam evārtham acintayat HV_108.3*1205:2b
tam evārtham anudhyānto HV_14.3a
tam evārtham anudhyānto HV_16.24a
tamo jahi mahābhāga HV_113.28e
tamopahatamaṇḍalāḥ HV_112.68b
tamobhibhūte loke ca HV_23.10c
tamobhūtam athākarot HV_35.13d
tamobhūtam ivābabhau HV_35.17d
tamobhūtāny apātayan HV_35.15d
tayā ca plāvitaṃ dṛṣṭvā HV_23.77a
tayā devyā mahātapāḥ HV_3.102b
tayā na dṛṣṭapūrvās te HV_13.25*251a
tayā punar ahaṃ gṛhya HV_99.34*1111:7a
tayā miśrībabhūva saḥ HV_118.13d
tayā sahāvasad rājā HV_21.5a
tayā hṛtapratyayasarvavṛttiṣu HV_48.18*606:1
tayaite māyayādyāpi HV_6.27a
tayodyatāṃ tato mādhvīṃ HV_108.11*1215:3a
tayor antaramāśritaḥ HV_93.42b
tayor antaram āsādya HV_110.67ab*1326:2a
tayor anyonyam ucchritaḥ HV_106.39b
tayo ramayator evaṃ HV_58.12a
tayor evaṃ tadā kāmo HV_108.11*1215:4a
tayor gargo mahātapāḥ HV_49.30*628:1b
tayor dattvāmitaṃ varam HV_31.18d
tayor nṛpo 'bhavat pauṇḍraḥ HV_25.7*418:6a
tayor nṛpo 'bhavat pauṇḍraḥ HV_98.22c
tayor madhye 'ṅgirāś caiva HV_110.26e
tayor vaidevadaityayoḥ HV_21.19*324:1b
tayoś camvos tadānīṃ tu HV_37.20a
tayoś cintya gurus tadā HV_79.7b
tayos tatra tadā yuddham HV_79.17ab*884:4a
tayos tatra vane sukham HV_54.2b
tayos tad adbhutaṃ vīryaṃ HV_71.43*814:9a
tayos tasya ca vai tadā HV_42.25b
tayos tu tumulaṃ yuddhaṃ HV_111.5*1338:4a
tayos tu yuddham abhavat HV_81.88c
tayos te salilaṃ dattvā HV_78.47a
tayoḥ kathayator evam HV_50.18a
tayoḥ pādaprahāraś ca HV_82.19*937:6a
tayoḥ putrasahasrāṇi HV_3.73a
tayoḥ puruṣasiṃhayoḥ HV_110.71b
tayoḥ prabhāvaṃ sa jñātvā HV_79.10a
tayoḥ prayudhyatoḥ saṃkhye HV_81.55ab*913a
tayoḥ pravṛttayor evaṃ HV_59.1a
tayoḥ śakalyor madhyam HV_1.27a
tayoḥ śaṅkhadhvaniṃ śrutvā HV_87.77*1010:9a
tayoḥ sakāśaṃ yāsyāmi HV_9.7c
tayoḥ stavānte suprītaḥ HV_5.39a
tarasā hi samabhyayuḥ HV_35.0*505:4b
tarasvān ugra eva ca HV_7.46*138:2b
taraṃgabhīrur vapraś ca HV_7.46*138:2a
taraṃgaviṣamāpīḍā HV_83.36a
taraṃgāpāṅgakuṭilāṃ HV_55.28a
tarughātaṅkitānanaḥ HV_64.6b
taruṇas tava rūpeṇa HV_22.22a
taruṇas tava rūpeṇa HV_22.32a
taruṇā vṛddhaśīlinaḥ HV_116.25b
taruṇībhiḥ samantataḥ HV_49.27b
taruṇyas tā varāṅganāḥ HV_63.26d
tarkayānena vai mṛdhe HV_65.81b
tarjayantaṃ suragaṇāṃś HV_36.53a
tarjayanti sma dānavāḥ HV_33.28d
tarjitānīva kampante HV_61.19c
tarjitāsmi tvayā suta HV_8.23*146:1b
tarpayatsu mahīṃ kṛtsnāṃ HV_41.16c
tarpayantaḥ pravartantāṃ HV_38.74c
tarpayanti pitāmahān HV_41.10d
tarpayantv ātmajair guṇaiḥ HV_38.72d
tarpayāmaś ca devatāḥ HV_59.8d
tarpayiṣyāma kāmagāḥ HV_62.40d
tarpayeyam ahaṃ yadi HV_86.54d
tarpitā nṛpaśoṇitaiḥ HV_42.40b
tarpitāś cāpi viprāgryās HV_60.19a
tarpitenāntarātmanā HV_67.54b
tarhi vahnim ahaṃ viśe HV_107.65*1183b
taladā surathāpi ca HV_23.8d
talenāśanikalpena HV_71.13a
tal labhyate vyāsavacaḥ pramāṇaṃ HV_1.0*7:2a
tallipsur asurottamaḥ HV_58.12b
tava kāntam ariṃdama HV_8.33d
tava kratuphalair nṛpa HV_118.27b
tava garbhā hatā mayā HV_48.38b
tava gātropamam nabhaḥ HV_54.23b
tava cāgamanaṃ dṛṣṭvā HV_83.14a
tava cāntarhito yogas HV_19.26c
tava cittavaśānugāḥ HV_45.43b
tava ceyaṃ varārohā HV_92.59*1068:1a
tava caiva pitā nṛpa HV_105.21b
tava caiva mahāvrata HV_35.66b
tava caivāntaraprekṣī HV_91.35c
tava jyeṣṭhāmbujekṣaṇa HV_48.17*602:3b
tava tāta bhaviṣyati HV_106.13b
tava tiṣṭhanti pārthivāḥ HV_77.30b
tava te divi bibhyanti HV_44.77a
tava deva prapālanāt HV_91.59*1064:2b
tava nāstīti niścayaḥ HV_66.38*764b
tava nidrākaraḥ kālas HV_54.23a
tava paśyāma gopate HV_63.4b
tava pādān mahāprājña HV_8.26*150a
tava putraḥ sa bālakaḥ HV_51.23d
tava putro bhaviṣyati HV_48.6d
tava putro bhaviṣyati HV_73.29d
tava putro bhaved iti HV_3.12d
tava prasādajo brahmā HV_112.108*1459a
tava prasādāc caraṇo HV_8.24c
tava prasādāt teṣāṃ vai HV_44.76c
tava prasādād govinda HV_63.3c
tava prasādād govinde HV_78.25e
tava prasādān nānyaḥ syāj HV_111.8c
tava priyahitaiṣiṇau HV_17.1d
tava bāhubalaprāṇam HV_109.20c
tava bhṛtyas tanūjo vā HV_56.37c
tava manvantaraṃ mayā HV_7.14b
tava mātṛvaco 'nagha HV_8.25*149b
tava yogaprabhāveṇa HV_107.82*1195:1a
tava rājaka nirdayaḥ HV_81.79*919:7b
tava rājyavināśāya HV_106.51*1157:2a
tava rāma yada śraddhā HV_81.51*911:4a
tava rāma ripuś ca saḥ HV_44.27b
tava vatsa pitāmahāḥ HV_115.24b
tava vā yajamānasya HV_115.30c
tava viṣṇo dhṛtavrata HV_86.23b
tava vṛttānuvartakaḥ HV_62.71b
tava vṛṣṇikulodvaham HV_107.84d
tava śakra śacīpate HV_62.90b
tava śaṅkum ayasmayam HV_10.16b
tava satye niviṣṭasya HV_100.42c
tava saṃcodanārthaṃ vai HV_44.19c
tava saṃrakṣaṇādibhiḥ HV_62.38d
tava subhru viśeṣataḥ HV_107.24b
tava snehena yantritaḥ HV_62.98d
tava hastagataṃ vibho HV_29.36b
tava hy eṣa syamantakaḥ HV_28.24d
tavāgamanakāṅkṣiṇīm HV_69.11b
tavāṅke śaśasaṃsthitam HV_36.5b
tavātitejasāviṣṭam HV_8.31a
tavānukūlyād rājendra HV_4.18c
tavāntakaraṇo mahān HV_56.38d
tavāntaḥpuraśobhinā HV_77.10b
tavāntikam upāgataḥ HV_106.37d
tavāyaṃ vākpariśramaḥ HV_66.3b
tavārthe varavarṇinī HV_43.27ab*548b
tavāvataraṇe viṣṇo HV_44.82a
tavāsmin yamunātoye HV_56.36a
taveti bhṛśaduḥkhitā HV_8.20d
tavedaṃ madhyamaṃ padam HV_54.30d
tavaiva tejasā krāntāṃ HV_42.13*542:9a
tavaiva vaṃśe yā dattā HV_13.52c
tavaiva śaraṇaṃ gatām HV_42.13*542:10b
tavaiva syātparājayaḥ HV_35.67d
tavaivaṃ devakalpasya HV_77.31a
tavaivārādhane ratam HV_35.67b
tavaiṣā bāla mahatī HV_60.2a
tasthivāṃso mahāvṛtte HV_65.13*740a
tasthus tīre hradasya vai HV_56.19d
tasthuḥ saṃgrāmamūrdhani HV_37.14d
tasthau girir ivācalaḥ HV_56.12d
tasthau girir ivācalaḥ HV_81.13*904:2b
tasthau tatpuratas tadā HV_81.79*919:15b
tasthau buddhimatāṃ varaḥ HV_85.47d
tasthau bhūtalam āsthitaḥ HV_81.80*920:4b
tasthau yuddhāya keśavaḥ HV_110.67ab*1326:2b
tasthau śakrapriyaṃ kṛtvā HV_38.54c
tasthau saṃgrāmamūrdhani HV_37.42b
tasthau suragaṇānīke HV_34.11c
tasthau svavinayair vṛtaḥ HV_20.1d
tasmā aṅgirase tadā HV_20.30d
tasmāc caidyā nṛpāḥ smṛtāḥ HV_26.19*426:4b
tasmāc caiva samutpannau HV_2.23c
tasmāc chatarathāj jajñe HV_10.70*225:3a
tasmāc chrāddhāni deyāni HV_13.12a
tasmāc chliṣṭaṃ ca mānyaṃ ca HV_2.14a
tasmāj jarāṃ na te rājan HV_22.24c
tasmāj jīvatu bāṇakaḥ HV_112.11*1464:2b
tasmāt karambhaḥ kārambhir HV_26.24a
tasmāt kalyāya te kalyaḥ HV_1.22a
tasmāt kāṇvāyanāḥ smṛtāḥ HV_23.52*366:22b
tasmāt kuntīti vikhyātā HV_24.19*405:3a
tasmāt tavāntakāle 'haṃ HV_48.35a
tasmāt tavāhaṃ suprītaḥ HV_11.25a
tasmāt tavaiṣa caraṇaḥ HV_8.23*146:2a
tasmāt te duṣkaraṃ karma HV_23.152c
tasmāt tvam api dharmajña HV_14.9*282:2a
tasmāt tvaṣṭuḥ sa vai vākyaṃ HV_8.33*156:3a
tasmāt tvaṃ kāñcanaiḥ pūrṇair HV_62.42a
tasmāt tvaṃ tapasaḥ putri HV_13.33c
tasmāt tvāṃ śaraṇaṃ gataḥ HV_91.35ab*1043b
tasmāt parataro bhuvi HV_100.57ab*1121:2b
tasmāt prāvṛṣi rājānaḥ HV_59.18a
tasmāt sanatkumāreti HV_12.16c
tasmāt samudvegakare HV_116.3ab*1561a
tasmāt sarvāṇi bhūtāni HV_78.32ab*870:20a
tasmāt saṃhara divyaṃ tvam HV_112.109a
tasmāt sādhu vyupārama HV_82.21b
tasmāt sthānān na vyacalat HV_64.14c
tasmād anyad vanaṃ yāmaḥ HV_52.16c
tasmād abhyadhikaṃ sadma HV_93.68*1079:3a
tasmād ārdras tv ajāyata HV_9.45b
tasmād āvartitaś caiva HV_118.27c
tasmād enaṃ svadharmeṇa HV_13.65c
tasmād evaṃ vadāmy aham HV_48.17*602:2b
tasmād deśād apākramat HV_112.32*1379:12b
tasmād dautyena me gaccha HV_107.82*1196:2a
tasmād dvāparavidhvaṃsād HV_116.1c
tasmād dhariḥ sadā dhyeyaḥ HV_113.82*1545:5a
tasmād brahmarṣayaḥ smṛtāḥ HV_7.44*134b
tasmād bruvanti putreti HV_66.20c
tasmād bhavantaḥ pitaro HV_12.34c
tasmād bhāgīrathī gaṅgā HV_10.66*222a
tasmād bhūtāni jajñire HV_1.19b
tasmād yad uktā yūyaṃ tais HV_12.29c
tasmād vaktrākṣi gacha tvaṃ HV_112.49*1399A:1a
tasmād vadāmy upāyaṃ te HV_5.50ab*112a
tasmād vanagatād garbhaṃ HV_114.6a
tasmād vanaṃ navatṛṇaṃ HV_52.17c
tasmād vas tyājitaḥ snehaḥ HV_47.20c
tasmād vākyaṃ nibodha me HV_17.3d
tasmād vikrīya tanayān HV_9.96*195:12a
tasmād vikrīya māṃ mātaḥ HV_9.96*195:16a
tasmād vidhatsva yat kāryaṃ HV_56.34*682:6a
tasmād vai devamīḍhuṣaḥ HV_28.7*433b
tasmān na kālo na vayaḥ HV_7.44*133:17a
tasmān macchāsanaṃ śṛṇu HV_67.58b
tasmān madbhāvabhāvitaḥ HV_113.43*1508:2b
tasmān mukto 'si yady evaṃ HV_113.44cd*1514:1a
tasmiñ jāte 'tha bhūtāni HV_5.23a
tasmin kāle kuruśreṣṭha HV_15.54c
tasmin kāle hy arājake HV_5.40*111:2b
tasmin gajam avasthitam HV_74.22ab*831:1b
tasmin gardabhadaiteya tu HV_57.23a
tasmin gāndhārarājasya HV_93.44a
tasmin dānapatau tataḥ HV_29.33b
tasminn antarhite deve HV_15.1a
tasminn aparitoṣo yaḥ HV_10.10a
tasminn ahani nirvṛtte HV_74.1a
tasminn ānājanākīrṇe HV_74.16a
tasmin nārāyaṇāśrame HV_40.34b
tasmin nipatite devāḥ HV_20.11a
tasmin nipatite daitye HV_38.50a
tasminn utpātalakṣaṇe HV_32.17d
tasminn uparate rājan HV_85.16a
tasminn eva kṣaṇe prāpte HV_108.12a
tasminn eva tataḥ kāle HV_86.22a
tasminn eva mahāyajñe HV_5.33a
tasminn eva muhūrte tu HV_65.101a
tasminn eva vrajasthāne HV_52.1c
tasmin paryāyanirvṛtte HV_60.34a
tasmin puravaraśreṣṭhe HV_93.29e
tasmin puravare nadyaḥ HV_93.63c
tasmin pratihate hy astre HV_112.23*1366a
tasmin prayāte durdharṣe HV_9.66a
tasmin brahmaśirasy astre HV_112.42c
tasmin bhūmau nipatite HV_100.20a
tasmin madhuvanasthāne HV_44.53a
tasmin mukte diśaḥ sarvās HV_112.68a
tasmin yajñe mahādāne HV_31.106a
tasmin yādavasaṃsadi HV_78.3d
tasmin yuddhe sudāruṇe HV_112.63d
tasmin vanagate nṛpe HV_10.3d
tasmin vikāre janite HV_118.14a
tasmin vinihate tvayā HV_9.58d
tasmin vimarde nirvṛtte HV_38.55a
tasmin vimarde yodhānāṃ HV_82.7c
tasmin satre samāpte tu HV_115.5a
tasmin samaramūrdhani HV_112.5b
tasmin supte na vartante HV_40.24a
tasmin suvihitāḥ sarve HV_93.53a
tasmin sthātuṃ sva āśrame HV_9.57d
tasmin hate jagat sarvaṃ HV_5.15ab*106:6a
tasmin hate nāsti bhadre HV_6.2c
tasmin hate mahāmātre HV_89.50a
tasmiṃl loke varastriyaḥ HV_77.21b
tasmiṃś ca puruṣottame HV_62.73b
tasmiṃs tatrāvapatite HV_99.31a
tasmiṃs tu devaiḥ sadṛśo HV_21.27a
tasmiṃs tu mathyamāne vai HV_5.16a
tasmiṃs tu vyutthite daitye HV_35.73a
tasmai amitatejase HV_1.22*30b
tasmai cukrodha vai kṛṣṇo HV_71.12a
tasmai dattāni cāstrāṇi HV_31.113a
tasmai datto varān prādāc HV_23.140a
tasmai devāya vedhase HV_31.28*465:5b
tasmai dhundhunibarhaṇe HV_9.61d
tasmai namo 'jñānatamonudāya HV_1.0*4:2b
tasmai namo vighnavināśanāya HV_1.0*10:2b
tasmai brahmā dadau prītaḥ HV_2.11a
tasmai bhūyo namo namaḥ HV_66.35*763:3b
tasmai bhūyo namo namaḥ HV_66.35*763:5b
tasmai rājñe mahātmane HV_9.76b
tasmai stanaṃ durjaravīryam ulbaṇaṃ HV_50.20*637:1
tasmai hiraṇyagarbhāya HV_1.22*29:1a
tasya karmāṇy ahaṃ vipra HV_90.3a
tasya kā paridevanā HV_44.40d
tasya kṛtvā mahātmanaḥ HV_10.36b
tasya kṛṣṇabhujoddhūtāḥ HV_67.40a
tasya kṛṣṇābhipannasya HV_76.4a
tasya kṛṣṇo mahābalaḥ HV_91.45cd*1051:22b
tasya kṛṣṇo mhābalaḥ HV_88.22b
tasya krodhāgnipūrṇena HV_56.8e
tasya gaṅgā ca tat sadaḥ HV_23.76d
tasya gacchañ janārdanaḥ HV_85.39*972:2b
tasya gatvā samīpe tu HV_10.48*213:2a
tasya garbhasya tā diśaḥ HV_20.8b
tasya garbhasya mārgeṇa HV_48.8a
tasya govardhano nāma HV_52.24a
tasya govrajavāsinaḥ HV_65.32b
tasya gauravadarśanāt HV_73.19d
tasya cakṣuḥsamutthena HV_10.49a
tasya candropamaṃ vaktram HV_92.31a
tasya cānu halāyudhaḥ HV_109.88b
tasya cābhyutpatiṣyataḥ HV_110.3b
tasya cāyaṃ kratuḥ kṛṣṇa HV_59.5c
tasya cārayataḥ so 'śvaḥ HV_10.47a
tasya cāsīd daśarathaḥ HV_26.23c
tasya citrarathaḥ sutaḥ HV_23.34d
tasya cintayatas tv evaṃ HV_47.11a
tasya caitrarathī bhāryā HV_9.84a
tasya caivohyamānasya HV_59.14a
tasya tat pāpaśamanaṃ HV_20.46a
tasya tat prāpya duṣprāpyam HV_20.28a
tasya tad vacanaṃ śrutvā HV_109.81a
tasya tad vadanaṃ śyāvaṃ HV_76.39a
tasya tāṃ jagṛhe buddhiṃ HV_74.24*832:4a
tasya tāṃ tarasā sarvāṃ HV_112.75a
tasya te tanayāḥ sarve HV_23.31*355:1a
tasya te yudhyataḥ kṛṣṇa HV_62.85a
tasya darpabalaṃ hatvā HV_64.19a
tasya dānavamukhyasya HV_91.44*1049C:2a
tasya dāśarathir vīraś HV_23.37a
tasya dīptaśaraughasya HV_112.36a
tasya dūtasya tac chrutvā HV_44.38a
tasya devabalasya ha HV_34.19d
tasya devasya gopateḥ HV_8.35*158:1b
tasya deśasya śākhinām HV_55.21b
tasya deśo mahātmanaḥ HV_23.162*399:2b
tasya dehaḥ sukhocitaḥ HV_76.38b
tasya dehe prakāśante HV_76.41a
tasya dehe samāśritāḥ HV_31.15*461b
tasya daityasya cakreṇa HV_38.46c
tasya daityasya durbuddhe HV_44.43c
tasya daivī sthitā buddhiś HV_86.19a
tasya dvāravatīpateḥ HV_86.56d
tasya nādena mahatā HV_112.105*1453:2a
tasya nādena vai rājan HV_108.20c*1222:2
tasya nāhaṃ gatiṃ jāne HV_65.24a
tasya niḥśvāsavātena HV_9.56a
tasya niḥsṛtya bhoginaḥ HV_113.2b
tasya nṛttaṃ smaran viṣṇor HV_56.31*681:2a
tasya netre sabandhane HV_75.43b
tasya patnī gale baddhvā HV_9.97a
tasya patnīdvayam cāsīc HV_23.40*358:2a
tasya patnī vyajāyata HV_2.51ab*46b
tasya padbhyāṃ athākramya HV_56.30a
tasya parvatamukhyasya HV_92.38a
tasya putratvam āpanno HV_44.61a
tasya putraśatasyāsan HV_23.156a
tasya putraśataṃ tv āsīt HV_9.24*173a
tasya putraśataṃ tv āsīd HV_9.38c
tasya putraśataṃ tv āsīd HV_23.40c
tasya putraśataṃ dagdhaṃ HV_9.72a
tasya putrasya dhīmataḥ HV_20.43d
tasya putraḥ sa dharmātmā HV_23.109*382:13a
tasya putrā babhūvur hi HV_28.5a
tasya putrā babhūvus te HV_21.10a
tasya putrāś ca dārāś ca HV_56.11a
tasya putrās trayaḥ śiṣṭā HV_9.78a
tasya putrāḥ śatākhyās tu HV_23.158c
tasya putraiḥ khanadbhis tu HV_9.70a
tasya putro dhṛtavrataḥ HV_23.40*358:6b
tasya putro 'bhavad rājā HV_9.87*191:8a
tasya putro 'bhavad veno HV_5.2a
tasya putro 'bhavan madhuḥ HV_23.161d
tasya putro mahān āsīl HV_44.23a
tasya putro yadur jyeṣṭhaś HV_85.57c
tasya putro'ṃśumān abhūt HV_10.63*220b
tasya putrau babhūvatuḥ HV_23.71*375:1b
tasya putrau mahābalau HV_23.52*366:4b
tasya prabhur ahaṃ vibho HV_29.10d
tasya prasphuritauṣṭhasya HV_76.16a
tasya phenaḥ suto 'bhavat HV_23.26d
tasya bāhusahasrasya HV_112.104a
tasya bāhusahasraṃ tu HV_23.143a
tasya bāhusahasreṇa HV_23.150*396:14a
tasya buddhiḥ samutpannā HV_106.6*1148:6a
tasya bhagnottamāṅgasya HV_58.54a
tasya bhasma tadā kṣiptaṃ HV_110.61a
tasya bhāryādvayaṃ caiva HV_45.36a
tasya bhāryābhavat saṃjñā HV_8.1c
tasya bhāryā viśālā tu HV_23.52*366:9a
tasya bhāryeti jātabhīḥ HV_26.17d
tasya bhāryopadānavī HV_23.46d
tasya bhīmarathaḥ sutaḥ HV_26.22d
tasya bhṛtyatvam āyāsi HV_81.79*919:9a
tasya bhrātṛśatasya vai HV_9.33*175b
tasya bhrātṛśataṃ tv āsīd HV_9.33a
tasya madhye sahasrāsyam HV_70.17a
tasya malladvayasya vai HV_72.13b
tasya mūlaṃ hi yuddhasya HV_115.20a
tasya yac cyāvitaṃ tejaḥ HV_20.15a
tasya yajñe purā gītā HV_13.56a
tasya yuddhe vyatiṣṭhanta HV_106.6*1148:27a
tasya yecakṣuṣā hatāḥ HV_10.51c*217b
tasya yogo vidhātavyas HV_62.78c
tasya raśmīn agṛhṇāc ca HV_19.16a
tasya rājñaḥ sunirmitā HV_84.29b
tasya rājño vasoḥ kanyā HV_13.35c
tasya rūpam abhūt tadā HV_58.53b
tasya rūpaṃ babhūva ha HV_61.44b
tasya rūpaṃ balasyāsīn HV_81.31a
tasya loke sudurmateḥ HV_109.5b
tasya varṣasahasrāṇi HV_40.35a
tasya vaṃśakarā nṛpā HV_10.50d
tasya vaṃśakarā bhuvi HV_23.29f
tasya vaṃśam ahaṃ rājan HV_15.4*283:2a
tasya vaṃśam ahaṃ rājan HV_15.14a
tasya vaṃśam imaṃ puṇyam HV_113.82*1545:7a
tasya vaṃśaṃ nibodha me HV_19.35d
tasya vaṃśe mahārāja HV_22.43a
tasya vaṃśyā narādhipāḥ HV_9.87*191:2b
tasya vākyasya paryāyaṃ HV_100.58c
tasya vākyaṃ vicintayan HV_46.20b
tasya vājisahasraṃ tu HV_108.58a
tasya vārimayaṃ vegam HV_9.74a
tasya vikramato bhūmiṃ HV_31.89a
tasya vidyuccalāpīḍāḥ HV_37.38a
tasya viprasya bhavane HV_102.9c
tasya viṣṇoḥ sureśasya HV_31.10a
tasya viṣṇoḥ sureśasya HV_35.0*505:2a
tasya vistaram ākhyāsye HV_4.18a
tasya vai putramithunaṃ HV_27.18a
tasya vai saṃnateḥ putraḥ HV_15.35a
tasya śakro dadau prīto HV_22.5a
tasya śaṅkhasya śabdena HV_94.9a
tasya śākho viśākhaś ca HV_3.36c
tasya śāpān mahāmuneḥ HV_23.155b
tasya śārṅgavinirmuktaiḥ HV_112.75*1422:2a
tasya śṛṅgāṇi cābhavan HV_61.38d
tasya śailasya vipulaṃ HV_61.57c
tasya śailasya sānuṣu HV_61.31b
tasya satyadhṛtiḥ sutaḥ HV_15.31d
tasya satyadhṛte reto HV_23.99*378:6a
tasya satyarathā nāma HV_10.21a
tasya satyavrato nāma HV_9.88c
tasya satrājitaḥ sūryaḥ HV_28.12*435:1a
tasya samyakpravṛttasya HV_45.2c
tasya sarvam anīkaṃ tu HV_110.56ab*1320:6a
tasya sarvam idaṃ jagat HV_3.111d
tasya sarvam idaṃ jagat HV_7.54f
tasya saṃkalpa āsīc ca HV_18.10a
tasya saṃvid abhūt tadā HV_18.19d
tasya saṃstambhayāmāsa HV_70.28c
tasya saṃstūyamānasya HV_20.13a
tasya saṃsthāpanam idam HV_115.31a
tasya sā daivataṃ param HV_59.21f
tasya sā nimnagottamā HV_27.8d
tasya siṃhāsanasthasya HV_74.19a
tasya suptasya śuśubhe HV_40.11a
tasya sainyasya ninadaṃ HV_108.18*1219:9a
tasya sthairyaṃ samālambya HV_111.4*1334:1a
tasya sma sumaharddhyāsīn HV_44.22c
tasya haimavatī kanyā HV_9.81a
tasya hy ekā mahārāja HV_31.13*459:3a
tasyāgamanakāraṇam HV_86.21b
tasyāgrajo mahāvīryo HV_65.28*742a
tasyā jyeṣṭho hy ahaṃ tava HV_113.30b
tasyātha puruṣendrasya HV_91.22a
tasyā duhitaraṃ tadā HV_96.11b
tasyādhāras tvam evāsi HV_100.57ab*1121:10a
tasyānuyātā vetāḷāḥ HV_112.14*1358:1a
tasyāntapālāś catvāras HV_91.18c
tasyānte sumahadyuddham HV_115.16c
tasyānte sumahākratoḥ HV_115.17b
tasyānvaye suhotro 'bhūd HV_23.64*370a
tasyānvavāyaḥ sumahān HV_23.108c
tasyānvavāyaḥ sumahān HV_27.15c
tasyānvavāye jajñe 'tha HV_87.19a
tasyānvavāye bhīmasya HV_87.11a
tasyānvavāye mahati HV_15.34a
tasyānvavāye saṃbhūtā HV_87.22ab*996a
tasyāpatyaṃ mahārājo HV_20.44c
tasyāpi śaṅkhalikhitau HV_13.22*249:3a
tasyāpi sumahāyaśāḥ HV_23.99*378:4b
tasyābhipatataḥ khaḍgaṃ HV_88.24a
tasyābhimānam ṛddhiṃ ca HV_2.12a
tasyābhyāsagato bhāti HV_70.24a
tasyā mayodyataḥ pādo HV_8.23a
tasyā mahiṣyā nāthinyā HV_99.7c
tasyām ādhatta garbhaṃ sa HV_27.10*430a
tasyām utpattim āsādya HV_35.43*506:3a
tasyām utpādayām āsa HV_9.85a
tasyām utpādayāmāsa HV_88.37a
tasyāyaṃ devadevasya HV_107.75*1190:5a
tasyāyudhavibhūṣitāḥ HV_59.6b
tasyāruroha sahasā HV_56.31a
tasyārjunakadambāḍhyā HV_55.8a
tasyārthe citralekhā vai HV_109.72c
tasyārthe sarva evāsma HV_109.69c
tasyāvabhṛtham etya ha HV_22.12f
tasyāvāṃ vihitau sutau HV_42.29d
tasyā vikāraśamane HV_113.37c
tasyāś caivāntaraprepsur HV_3.104*90:1a
tasyāś caivāntaraprepsur HV_3.105a
tasyāś chāyā samutthitā HV_8.8f
tasyāśrame ca taṃ garbhaṃ HV_10.35a
tasyāsan bhūridakṣiṇāḥ HV_23.146b
tasyāsan yuddhadurmadāḥ HV_91.18d
tasyāsīt pṛthivīpateḥ HV_23.125d
tasyāsītsumahadrājyaṃ HV_23.66*373a
tasyāsīd vijayo yuddhe HV_26.16a
tasyāsīd viśrutavataḥ HV_10.77*230:8a
tasyās tad vacanaṃ śrutvā HV_108.10*1210:11a
tasyāstu vidhivan nāma HV_84.33a
tasyāstracaritaṃ mārgaṃ HV_62.77a
tasyāstravitatā hy āpo HV_113.26a
tasyās tvaṃ navamo 'smākaṃ HV_47.34a
tasyāhaṃ na praṇaśyāmi HV_47.54*591:2a
tasyāṃ gatāyāṃ kaṃsas tu HV_48.37a
tasyāṃ jajñe tadā vīraḥ HV_28.38a
tasyāṃ jajñe tu sā kanyā HV_13.40*263:2a
tasyāṃ jajñe purūravāḥ HV_9.14b
tasyāṃ jajñe prajāpatiḥ HV_3.39d
tasyāṃ tu pānamedinyāṃ HV_83.31a
tasyāṃ tu vartamānāyām HV_9.4a
tasyāṃ tu śaptamātrāyāṃ HV_23.60a
tasyāṃ devapurābhāyāṃ HV_91.24a
tasyāṃ puryāṃ tu pādapāḥ HV_93.65d
tasyāṃ puryāṃ mahāvīryo HV_44.60a
tasyāṃ bījaṃ ka āvahet HV_35.43*506:6b
tasyāṃ bījaṃ ka āvehat HV_35.43*506:3b
tasyāṃ vajro 'niruddhasya HV_98.24ab*1107:2a
tasyāṃ vasati kāliyaḥ HV_49.11*622b
tasyāṃ viśeyur ete hi HV_86.68c
tasyāḥ kukṣiṃ praviśya ha HV_3.106d
tasyāḥ putrā mahābalāḥ HV_3.58*67b
tasyāḥ putro mahān āsīd HV_9.83a
tasyāḥ puryā vanāni ca HV_81.21b
tasyāḥ śabdena te sarve HV_109.16c
tasyāḥ sarve 'nukampayā HV_13.34d
tasyāḥ stanaṃ papau kṛṣṇaḥ HV_50.22c
tasyāḥ svanenātigabhīraraṃhasā HV_50.20*637:9
tasyendriyāṇi śiṣṭāni HV_30.50c
tasyaikasaptatiyugaṃ HV_2.4c
tasyaiva tu gṛhaṃ sādho HV_71.5*799a
tasyaiva devadevasya HV_91.23*1037a
tasyaivam abhavan nṛpa HV_10.62b
tasyaiva yadusiṃ hasya HV_93.68*1079:2a
tasyaiva rājñas tvaṃ kanyā HV_13.39a
tasyaiva sacivo 'bhavat HV_15.12f
tasyaivājñākarāḥ sasyaṃ HV_59.6c
tasyottamāṅgaṃ sve kāye HV_58.52a
tasyotpannam idaṃ loke HV_108.4a
tasyotsaṅge ghanaśyāmam HV_70.26a
tasyotsiktasya balavān HV_67.33a
tasyotsṛṣṭaṃ paśuṃ yajñe HV_10.47*211:1a
tasyodyatas tadā dakṣo HV_3.11a
tasyopatiṣṭhataḥ sūryaṃ HV_28.12*435:4a
tasyopari gavāṃ lokaḥ HV_62.28a
tasyopari mahīdharāḥ HV_62.24b
tasyopaviṣṭasya sukham HV_62.7a
tasyoruṃ sahasā bhittvā HV_35.49a
taṃ kālanemiṃ samare HV_36.56a
taṃ kālayavanaṃ tathā HV_45.8*564:2b
taṃ kiṃ karomīti haraṃ HV_110.56ab*1320:11a
taṃ kuruṣva yadīcchasi HV_5.50ab*112b
taṃ kṛcchragatam ājñāya HV_81.81a
taṃ kṛcchragatam ājñāya HV_88.10a
taṃ kṛchragatam ājñāya HV_87.77*1009:4a
taṃ kṛṣṇaḥ ślakṣṇayā vācā HV_71.17a
taṃ krīḍamāṇaṃ gopālāḥ HV_55.24a
taṃ khaḍgapāṇiṃ vicarantam āśu HV_76.28*847:3
taṃ gatāsuṃ gataśrīkaṃ HV_57.21a
taṃ garbhaṃ daśadhā dṛṣṭvā HV_20.6a
taṃ gopāḥ parvatākāraṃ HV_60.21a
taṃ grāmaṃ prāpya bhārata HV_102.1b
taṃ ghaṭaiḥ kāñcanair divyaiḥ HV_70.25a
taṃ ca divyaṃ drumaśreṣṭhaṃ HV_94.23a
taṃ ca deśaṃ vyavasitaḥ HV_43.21a
taṃ ca pañcajanaṃ ghoraṃ HV_91.52e
taṃ ca rājānam āhukam HV_91.30d
taṃ ca rājā sa māgadhaḥ HV_82.8d
taṃ ca vṛddhaṃ priyasutaṃ HV_69.18a
taṃ ca vai jvaram ojasā HV_111.5*1335:1b
taṃ ca śakrasya dayitaṃ HV_94.19a
taṃ ca śrutvā mahānādaṃ HV_110.21*1303:2a
taṃ cāśvamedhikaṃ so 'śvaṃ HV_10.53a
taṃ cāsya viṣayaṃ mahat HV_37.52d
taṃ citrasenaḥ saṃrabdho HV_81.83a
taṃ jagāma hradottamam HV_56.17d
taṃ jagrāha tato hariḥ HV_111.5*1337:2b
taṃ jagrāha punar hariḥ HV_111.5*1335:2b
taṃ jaghāna mahāghoraṃ HV_91.50a
taṃ jaghāna śilīmukhaiḥ HV_91.45*1051A:9b
taṃ janāḥ paryadhāvanta HV_28.12*435:19a
taṃ jayāya surendrāṇāṃ HV_38.37a
taṃ jigāya tato rukmī HV_89.28a
taṃ tathā patitaṃ dṛṣṭvā HV_106.40a
taṃ tathaiva ca tiṣṭhantaṃ HV_114.13ab*1554a
taṃ tathoddeśakāriṇam HV_31.148*482A:18b
taṃ tapantam ivādityaṃ HV_35.24a
taṃ taṃ kālaṃ ca kāryaṃ ca HV_31.148*482A:18a
taṃ taṃ vṛṇīṣva bhadraṃ te HV_112.126c
taṃ tu kṛṣṇaś ca gopāś ca HV_58.56a
taṃ tu garbhaṃ prayatnena HV_48.9a
taṃ tu baddhaṃ gale dṛṣṭvā HV_9.98a
taṃ tuṣṭuvur daityagaṇā HV_37.59c
taṃ tyajāmo 'dya vai vayam HV_66.34b
taṃ trailoyāntaragataṃ HV_37.2a
taṃ tvaṃ kuru mahābhuja HV_111.7*1339:5b
taṃ tvaṃ pratyabhijānīhi HV_107.70c
taṃ daheyam ahaṃ surāḥ HV_85.42b
taṃ divyaṃ viṣṭaraṃ vinā HV_70.27d
taṃ dīnamanasaṃ jñātvā HV_112.82a
taṃ dṛśya bālaṃ mahatā HV_62.4a
taṃ dṛṣṭvā ca pranṛtyantaṃ HV_112.116*1472:1a
taṃ dṛṣṭvā cintayāmāsa HV_55.47a
taṃ dṛṣṭvā dudruvur gopāḥ HV_67.14a
taṃ dṛṣṭvā devadeveśaṃ HV_100.16*1119a
taṃ dṛṣṭvā niryayau hṛṣṭaḥ HV_85.38a
taṃ dṛṣṭvā paramaprītāḥ HV_5.40a
taṃ dṛṣṭvā pramukhe tasya HV_112.49c
taṃ dṛṣṭvā munayaḥ prāhur HV_2.21a
taṃ dṛṣṭvā mūrchitaṃ bāṇaṃ HV_112.75*1422:8a
taṃ dṛṣṭvā vismitāḥ sarve HV_37.48*518:14a
taṃ dṛṣṭvāhavanīyaṃ tu HV_110.17*1300:1a
taṃ deśam agamad yatra HV_51.25c
taṃ deśam ājagāmāśu HV_38.55c
taṃ drakṣyatha samṛddhaṃ ca HV_69.4c
taṃ natāḥ sma jagannāthaṃ HV_34.47*501:7a
taṃ namas kuru bhārata HV_113.78f
taṃ namaskuru bhārata HV_113.78*1540:2b
taṃ namāmi gajānanam HV_1.0*18:2b
taṃ nivāritavān mantrī HV_109.74*1285:2a
taṃ nivārya tato brahmā HV_20.41a
taṃ nṛpaṃ jātamanyavaḥ HV_118.19d
taṃ pitā mama hastena HV_11.17c
taṃ punaḥ śaravarṣeṇa HV_108.69a
taṃ prakṣālayatāṃ jale HV_114.11d
taṃ prajāḥ pṛthivīnātham HV_5.40*111:1a
taṃ pratyavidhyat kārūṣo HV_87.53c
taṃ pratyavidhyat saptatyā HV_88.8c
taṃ pradāya hṛṣīkeśas HV_98.14a
taṃ praviṣṭo hṛṣīkeśo HV_103.25a
taṃ pravekṣyanti vai sarve HV_62.75c
taṃ prasthitam abhiprekṣya HV_100.25a
taṃ prāvidhyata saptatyā HV_87.77*1009:1a
taṃ bibhedāṣṭabhiḥ kruddho HV_87.72c
taṃ brahmavādinaṃ kṣāntaṃ HV_21.4a
taṃ bhāgavatam avyayam HV_70.29b
taṃ bhūyaḥ prāha pārthivam HV_5.51*113:2b
taṃ bhūyo janayām āsa HV_3.9e
taṃ maṇiṃ babhrave punaḥ HV_29.39d
taṃ mantraṃ manasā vahan HV_70.33b
taṃ mahīśayane suptaṃ HV_77.2a
taṃ mā paśya samāpannaṃ HV_35.67a
taṃ mudrayitvātha ghaṭaṃ HV_85.34a
taṃ munir yājayām āsa HV_10.20*202a
taṃ mumoca hariḥ svayam HV_111.7f
taṃ mūrdhny upāghrāya tadā HV_20.27*315a
taṃ mūrdhny upāghrāya tadā HV_20.43a
taṃ me tvaṃ punar ānaya HV_79.11d
taṃ yaduḥ pratyuvāca ha HV_22.22d
taṃ rathaṃ brahmanirmitam HV_112.86*1430b
taṃ vāraya mahākāyaṃ HV_9.58a
taṃ vāsudevaḥ śrīmantaṃ HV_85.53a
taṃ vitatya mahāpakṣau HV_38.48a
taṃ vivikte nagagataṃ HV_62.8a
taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ HV_113.84*1549:1
taṃ vai rudraṃ ca śaṃkaram HV_20.36b
taṃ vai viddhi mahārāja HV_1.18a
taṃ vai svayaṃbhūr bhagavān HV_31.35a
taṃ vrajantaṃ suparṇena HV_42.5a
taṃ vrajaṃ kṛṣṇapūrvajaḥ HV_83.3b
taṃ vrīḍitamukhaṃ dṛṣṭvā HV_99.33a
taṃ śayānaṃ mahātmānaṃ HV_40.10a
taṃ śaratkusumāpīḍāḥ HV_59.30a
taṃ śaśāpa tataḥ krodhāt HV_8.20a
taṃ śrutvā narakaś cāsīt HV_91.53*1058A:4a
taṃ śrutvā ninadaṃ ghoram HV_109.13a
taṃ sajjayitvā kaṃsasya HV_69.30a
taṃ saptarātre saṃpūrṇe HV_99.3a
taṃ samācara bhārgava HV_14.10d
taṃ samājam anuttamam HV_96.61b
taṃ samudrāś ca nadyaś ca HV_5.25a
taṃ sarpam iva sarpantaṃ HV_81.61c
taṃ sarve yādavā mukhyā HV_78.41a
taṃ sā māyāvatī kāntaṃ HV_99.10a
taṃsurogho 'pratirathaḥ HV_23.44a
taṃsus tām adhyagacchata HV_23.45d
taṃ somam agniṃ lokaṃ ca HV_39.11c
taṃsoḥ suraugho rājarṣir HV_23.46a
taṃ sma vīkṣanti bhūtāni HV_36.57a
taṃ sma vṛddhābhinandanti HV_63.2a
taṃ syandanam adhiṣṭhāya HV_112.87a
taṃ hataṃ keśinaṃ dṛṣṭvā HV_67.45a
taṃ hataṃ paridevantyo HV_71.14a
taṃ hatvā keśinaṃ yuddhe HV_67.44a
taṃ hatvā narakaṃ bhaumaṃ HV_91.57*1062:1a
taṃ hatvā puṇḍarīkākṣaḥ HV_76.42a
taṃ hatvā puṇḍarīkākṣo HV_74.39a
taṃ hatvā ratham āruhya HV_87.70a
taṃ haniṣyasi vikramya HV_15.52c
taṃ hantuṃ dānavaṃ raṇe HV_91.38*1044:5b
taṃ hantuṃ sa samāgataḥ HV_110.56ab*1320:23b
tā gāvaḥ prasnutā vatsaiḥ HV_60.30a
tā gāvaḥ saptarātreṇa HV_61.4c
tāñ jaghāna pṛthak pṛthak HV_37.48*518:12b
tāñ jaghāna mahābāhur HV_91.4c
tāñ jaghāna śilātale HV_48.2b
tāḍakāyāṃ vyajāyata HV_3.78ab*80:4b
tāḍayām āsa vakṣasi HV_82.19*937:9b
tāḍayām āsa vaiṣṇavam HV_111.5*1338:7b
tāta naivaṃvidhā bhūmau HV_77.43c
tādṛśaṃ tava sāmarthyaṃ HV_75.8*838:4a
tādṛśaṃ na bhayaṃ teṣām HV_108.48*1232a
tādṛśe vigrahe vṛtte HV_109.41a
tān agnir adahad ghora HV_2.37c
tānatānāgaṇānāṃ ca HV_44.12*554:7a
tān adharmavido mandān HV_113.38c
tān anyān bhāskaro yathā HV_93.41f
tān ayācanta caturas HV_17.6c
tān arīñ śaravṛṣṭibhiḥ HV_81.82f
tān astrāṃs tribhir evāstrair HV_112.35*1384:1a
tān ahaṃ samare hanyāṃ HV_45.16c
tān āgatān nṛpān rājan HV_81.1*902a
tān āmantrya sadogatān HV_40.2b
tā nāryo jagmur adbhutāḥ HV_107.17d
tāni kiṃ na vikatthase HV_112.90b
tāni teṣāṃ vimānāni HV_113.56a
tāni dūrāvakṛṣṭāni HV_52.12c
tāni dṛṣṭvā mahātapāḥ HV_10.18b
tāni putraśatāny asya HV_21.28a
tāni bāṇasahasrāṇi HV_108.62a
tāni me vaktum arhasi HV_105.3d
tāni ratnaughakḷptāni HV_74.7a
tāni śaṣpāṇy abālāni HV_59.46c
tāni śrāddhāni dattāni HV_11.13a
tāni ṣaṣṭisahasrāṇi HV_10.47*211:4a
tāni santīha sarvāṇi HV_92.16c
tāni santy eva mānuṣe HV_13.33ab*258b
tāni sarvāṇi paśyāmo HV_66.31c
tāni sarvāṇi sahasā HV_113.15*1500:2a
tāni sarvāṇy adṛśyanta HV_79.35c
tān uktvā virarāma ha HV_96.3d
tān uvāca jarāsaṃdhaḥ HV_81.71a
tān uvāca tataḥ kṛṣṇaḥ HV_100.28a
tān uvāca tato brahmā HV_47.18a
tān uvāca punar bāṇo HV_108.30*1226a
tān uvāca harir devān HV_40.44a
tān uvāca hṛṣīkeśaḥ HV_103.17a
tān ṛṣīn sūtamāgadhau HV_5.35b
tān kaviḥ khasṛmaś caiva HV_16.8a
tān kṣatriyagaṇās tāta HV_13.54c
tān garbhān nidadhus tataḥ HV_10.60b
tān ghanaughān satimirān HV_32.20a
tān dānavagaṇāḥ sarve HV_13.42a
tān dṛṣṭvā kṛṣṇam abravīt HV_110.46b
tān dṛṣṭvācintayaṃs tatra HV_110.20a
tān dhanenābhipūraya HV_86.59d
tān namasyasva bhārgava HV_13.70d
tān pāśahastagrathitāṃś HV_36.21a
tān pratyagṛhṇan saṃrabdhā HV_87.51a
tān bibheda janārdanaḥ HV_81.84b
tān majjamānān ekas tvaṃ HV_109.22c
tāny agrato bhānti balāni tasya HV_112.27*1369:24
tān yajanti sma lokā vai HV_11.36c
tān yajasva mahābhāgāñ HV_11.38a
tāny ayudhyanta kṛṣṇena HV_113.15*1500:1a
tāny ākāśanikāśāni HV_52.10c
tāny evāntardadhus tadā HV_82.25*941:1b
tāny evāsyāḥ kārayiṣye HV_86.7a
tān vivyādha raṇe guhaḥ HV_112.33*1381b
tān samīkṣya mahotpātān HV_102.5a
tān sarvān nihaniṣyāmi HV_45.8*564:4a
tān sa vivyādha sāyakaiḥ HV_112.35*1384:2b
tāpanīye yathā ghaṇṭe HV_75.43c
tāpayan svena tejasā HV_62.48d
tāpasānām anuttamam HV_9.20*169:4b
tābhiṛ dhāryo hy ayaṃ lokaḥ HV_20.16a
tābhir hṛto na saṃdeho HV_109.56c
tābhyām āgamane prītiḥ HV_65.93a
tābhyām āplāvitaṃ sainyaṃ HV_36.16a
tābhyām udbhrāntameghābhyāṃ HV_36.33a
tābhyām ekas tu padmākṣaḥ HV_71.50a
tābhyām eva sa jagrāha HV_57.19a
tābhyāṃ antardadhe tadā HV_42.32b
tābhyāṃ jayakṛtakriyāḥ HV_36.46d
tābhyāṃ te salilaṃ cakrur HV_78.46a
tābhyāṃ pravrājito rājyāj HV_26.12e
tābhyāṃ prīto dadau mālyaṃ HV_71.18a
tābhyāṃ balābhyāṃ saṃjajñe HV_35.1a
tābhyāṃ balābhyāṃ saṃhṛṣṭāś HV_37.23a
tābhyāṃ bhīmāḥ surāsurāḥ HV_37.22b
tābhyāṃ mṛdhe prayuktābhyāṃ HV_81.55a
tābhyāṃ yuddhaṃ sudāruṇam HV_75.29b
tābhyāṃ yudhi nirastābhyāṃ HV_72.21a
tābhyāṃ vakṣaḥ samāhatya HV_110.70*1330:4a
tābhyāṃ vaṃśaḥ sa bhidhyate HV_23.40*358:3b
tābhyāṃ samavatīrṇāni HV_81.60c
tābhyāṃ sa viddho daśabhir HV_87.62a
tābhyāṃ saha niyotsyete HV_65.87c
tābhyāṃ saha sa gopatve HV_45.33*565a
tām anādṛtya vaidarbho HV_89.42ab*1025:1a
tām antaḥprasavāṃ dṛṣṭvā HV_20.37a
tām apsarasam ānāyya HV_107.57*1179:9a
tā mamānaya bhadraṃ te HV_113.10a
tāmasasya manor ete HV_7.21a
tāmasasya manor nṛpa HV_7.19*129b
tāmasasyāntare manoḥ HV_7.19d
tāmasenāstrajālena HV_35.13c
tāmasyā chādayām āsa HV_108.5c
tāmasyā vidyayā yuktaḥ HV_108.11cd*1214:7a
tām āpatantīṃ śaktiṃ tu HV_91.44*1049:10a
tām āpatantīṃ saṃprekṣya HV_108.73a
tām āvasat purīṃ kṛṣṇaḥ HV_86.52a
tām āsanavatīṃ ramyāṃ HV_95.15a
tām āha kṛṣṇaḥ kubjeti HV_71.23a
tām āha nidrā saṃvignāṃ HV_48.5a
tām āha rudatīṃ punaḥ HV_108.98*1259:9b
tām āhur asatīṃ nāma HV_107.37c
tām iḍety eva hovāca HV_9.6a
tām indravacanād gatvā HV_93.7a
tām iyeṣa ca sa prabhuḥ HV_27.10d
tāmutthāpya pariṣvajya HV_88.28a
tām uvāca tataḥ kṛṣṇaḥ HV_71.27ab*808a
tām uvāca hasantīṃ tu HV_71.27a
tām uṣāṃ madamohitām HV_108.11cd*1214:18b
tām uṣāṃ mṛgalocanām HV_108.18*1219:3b
tām ekabhāvasaṃyuktāṃ HV_18.23a
tām ekām āhur utpannām HV_96.14a
tām eva prāhiṇoc chaktiṃ HV_108.73ab*1245a
tām eva rajanīṃ kanyāṃ HV_48.12c
tām evaṃ bruvatīṃ drṣṭvā HV_83.47a
tāmrajākṣo jalāntakaḥ HV_98.7d
tāmratuṅganakhī subhrūr HV_87.37c
tāmrapakṣā jalaṃdhamā HV_98.7cd*1102b
tāmrapādakarādharā HV_108.11cd*1214:14b
tāmrā krodhavaśā irā HV_3.45d
tāmrāṇi ca sitāni ca HV_59.41*697b
tāmrāyāḥ parikīrtitāḥ HV_3.81b
tāmrāvaṃśaḥ prakīrtitaḥ HV_3.83d
tāmrauṣṭhanayanāpāṅgī HV_87.36c
tārakaś ca mahābalaḥ HV_3.68d
tārakaś ca mahāsuraḥ HV_30.17*450b
tārakācitrakusume HV_32.27c
tārakāmayasaṃgrāme HV_37.3*514a
tāraṇāyeha kalpate HV_11.15d
tāras tu kroṣavistāram HV_33.9a
tārāgaṇapatākinī HV_37.17b
tārāgaṇāḥ samastā ye HV_3.53*64a
tārāpaṅktir ivāmbarāt HV_53.15d
tārāpatim ivoditam HV_108.2d
tārābhiś catram ambaram HV_59.38b
tārām akathayan surāḥ HV_20.39d
tārāyāṃ narasattamau HV_29.30*446:1b
tārāṃ nāma yaśasvinīm HV_20.29b
tārāṃ papraccha saṃśayam HV_20.41b
tāre kasya suto hy ayam HV_20.41d
tālajaṅghā iti śrutāḥ HV_23.158d
tālajaṅghān sahehayān HV_10.26d
tālajaṅghās tathaiva ca HV_23.160b
tālajaṅgho mahābalaḥ HV_23.158b
tālapakvāni sahitau HV_57.8c
tālapakvaiś ca pātitaiḥ HV_57.22b
tālaśabdaṃ sa taṃ śrutvā HV_57.14a
tālaśabdena taṃ kṛṣṇaḥ HV_64.12a
tālastambhavanaśyāmaṃ HV_62.5a
tālasvanam iva dvipaḥ HV_57.14d
tālānāṃ tam adho dṛṣṭvā HV_57.17a
tālāśrayāś ca nanṛtur HV_38.33*525:9a
tālikāsaṃnipātaiś ca HV_107.16*1165:2a
tālais tair vipulaskandhair HV_57.6a
tā lokamātaraś caiva HV_13.20ab*247:2a
tāvatīḥ poṣaṇe nṛpa HV_10.60d
tāvatīḥ prāpayiṣyāmo HV_92.13c
tāvat sthāsyati me yaśaḥ HV_83.49f
tāvad eva ca vistīrṇam HV_93.37c
tāvad evāparaṃ bhūyo HV_89.28c
tāvad dviguṇam āyatam HV_53.21d
tāvadvṛttaṃ samantataḥ HV_100.33d
tāvantam iti kālaṃ sā HV_7.54*142:3a
tāv antaḥpuram ajñātau HV_71.48*816a
tāvanty eva sahasrāṇi HV_27.23a
tāvan mātraṃ prakurvanti HV_16.18a
tāvan me 'sti bhayaṃ bhūyo HV_42.13*542:13a
tāv anyonyagatau bālau HV_51.2a
tāv anyonyam abhidrutau HV_112.75*1422:18b
tāv anyonyamayāv ubhau HV_81.66b
tāv anyonyāv aruddhāṅgau HV_64.18a
tāv apy ubhau suvasanau HV_71.15a
tāv ariṣṭapariplutau HV_72.24b
tāv arjunau kṛṣyamāṇau HV_51.18a
tāv āgatau tadā dṛṣṭvā HV_81.51*911:1a
tāv āgatau samālokya HV_42.20a
tāv ānaya mamājñayā HV_65.92b
tāv āpatantau tvaritau HV_74.22a
tāv āyudhāni vinyasya HV_79.39a
tā vāryamānāḥ pitṛbhir HV_63.24a
tāv āha varavarṇāṅgau HV_71.3a
tāv iṣvāsavarācāryam HV_79.6ab*879:6a
tāv uddiśya vanaukasau HV_73.3b
tāv udyatamahāgadau HV_82.10b
tāv udyatāṃśupāśau tu HV_36.17a
tāv ubhāv anuliptāṅgāv HV_71.30a
tāv ubhāv api saṃśliṣṭau HV_75.30*842a
tāv ubhāv āplutau toye HV_42.31a
tāv ubhau jagmatur vīrau HV_79.6ab*879:4a
tāv ubhau jalagarbhasthau HV_42.22a
tāv ubhau dānavottamau HV_44.73b
tāv ubhau madhukaiṭabhau HV_38.18d
tāv ubhau madhukaiṭabhau HV_42.23b
tāv ubhau madhukaiṭabhau HV_42.30d
tāv ubhau mallapuṃgavau HV_72.25b
tāv ubhau vrajasaṃvṛddhau HV_71.36a
tāv ubhau siṃhavikrāntau HV_75.28ab*841:4a
tāv ūcatus tadā sarvāṃs HV_5.35a
tāv ūcur ṛṣayaḥ sarve HV_5.34a
tāv etau tava putrasya HV_51.22ab*643a
tāv enaṃ mānuṣīṃ dīkṣāṃ HV_58.8a
tāś ca gopyaḥ svabhartṛṃś ca HV_63.34*736:17a
tāś ca prāgjyotiṣapatir HV_91.15a
tāś cāsmākaṃ parā gatiḥ HV_52.16ab*656b
tāś caitā viditā mama HV_113.10*1494b
tāś caivāpsarasas tadā HV_107.7d
tāsām apatyāny abhavan HV_3.53c
tāsām apatyān yaṣṭānāṃ HV_98.1c
tāsām arālapakṣmāṇi HV_109.11a
tāsāṃ grathitasīmantā HV_63.34a
tāsāṃ nāmāni me śṛṇu HV_3.25d
tāsāṃ nūpuraśabdena HV_49.27*626:4a
tāsāṃ paramakūlāni HV_93.60a
tāsāṃ paramanārīṇām HV_92.30a
tāsāṃ puravaraṃ bhaumo HV_91.14a
tāsāṃ bāṣpābhipūrṇāni HV_109.10a
tāsāṃ bhartā prabhākaraḥ HV_23.9b
tāsāṃ yathārhaṃ harmyāṇi HV_94.28a
tāsāṃ ruditaśabdena HV_53.6a
tāsāṃ ruditaśabdena HV_67.15a
tāsāṃ vilapitaṃ śrutvā HV_56.26a
tāsāṃ harmyatalasthānāṃ HV_109.12a
tāsu kṛṣṇo mudaṃ lebhe HV_55.16c
tāsu cakre manas tadā HV_113.8b
tāsu devā khagā gāvo HV_2.48a
tāsu vīrāḥ sahasraśaḥ HV_88.44b
tāsu vīryam avāsṛjat HV_1.23d
tāsu sṛṣṭās tvayā devāḥ HV_44.81c
tās tadā pratijagrāha HV_3.23*55:1a
tās tasya nṛtyaṃ gītaṃ ca HV_63.28a
tās tasya vadanaṃ kāntaṃ HV_63.19a
tās taṃ payodharottānair HV_63.23a
tās tā hi gatayo mama HV_45.13b
tās tisraḥ sthāṇujaṃgamān HV_13.16d
tās tu kāmadughā gāvaḥ HV_53.31a
tās tu gāvaḥ sa ghoṣaś ca HV_53.35a
tās tu paṅktīkṛtāḥ sarvā* HV_63.25a
tās tu saṃbhrāntavadanā HV_51.21a
tās tvaṃ rakṣitum arhasi HV_9.51*186:7b
tāsv apatyāni me śṛṇu HV_3.26f
tāsv apatyāni me śṛṇu HV_3.45f
tāsv apatyāni me śṛṇu HV_98.2d
tāṃ kaśyapaḥ prasannātmā HV_3.98a
tāṃ gāṃ vai hiṃsituṃ tadā HV_16.7d
tāṃ guhāṃ mucukundasya HV_85.46c
tāṃ ca tatropasaṃgamya HV_96.16a
tāṃ ca dṛṣṭvā sthitāṃ devo HV_112.49*1399:3a
tāṃ ca drakṣyāmi govinda HV_69.8a
tāṃ ca padmotpalavatīṃ HV_55.28c
tāṃ caran sa nadīṃ śreṣṭhāṃ HV_55.40a
tāṃ ca vyākhyātum arhasi HV_30.2d
tāṃ covāca tadā nidrāṃ HV_47.26a
tāṃ tathā ramayām āsa HV_108.11*1215:9a
tāṃ tathā rudatīṃ dṛṣṭvā HV_107.22a
tāṃ tathārūpam āsthāya HV_8.35*158:13a
tāṃ tathāvādinīṃ sādhvīm HV_9.9a
tāṃ tāṃ jātiṃ jugupsitām HV_14.6d
tāṃ tu kubjāṃ tataḥ kṛṣṇo HV_71.31a
tāṃ tu rūpeṇa krāntena HV_8.40a
tāṃ tu sarvānavadyāṅgīṃ HV_118.13a
tāṃ tṛṣṇāṃ tyajataḥ sukham HV_22.40*345:2b
tāṃ tṛṣṇāṃ duḥkhanivahāṃ HV_22.40*345Aa
tāṃ dadarśa tataḥ kṛṣṇo HV_87.33a
tāṃ dadarśa daśārhāṇām HV_93.8a
tāṃ dadau na tu kṛṣṇāya HV_87.16a
tāṃ dadau bhīṣmakaś cāpi HV_87.25c
tāṃ darśayasva samare HV_110.67e
tāṃ dīryamāṇāṃ mahatīṃ HV_112.6a
tāṃ dṛṣṭvātha punaḥ prāptāṃ HV_112.97*1440:1a
tāṃ dṛṣṭvā ruṣitā śaibyā HV_26.16*423:2a
tāṃ dṛṣṭvā vavṛdhe kāmaḥ HV_87.39a
tāṃ niśāṃ vimanaskās te HV_109.62*1277:2a
tāṃ pariṣvajya bhāvinīm HV_96.17b
tāṃ punaḥ sahasā gṛhya HV_63.34*736:16a
tāṃ purīṃ dvārakāṃ dṛṣṭvā HV_93.9a
tāṃ pṛthur dhanur ādāya HV_5.43c
tāṃ praviśya tataḥ sarve HV_89.23a
tāṃ praviśya bhavantīha HV_104.10c
tāṃ bhāryāṃ mudito 'bravīt HV_98.14b
tāṃ mātā pratyaṣedhayat HV_13.18b
tāṃ māyāṃ śamayām āstāṃ HV_36.17c
tāṃ mukhe samabhāvayat HV_8.37b
tāṃ mene mṛtyum ātmanaḥ HV_48.37b
tāṃ yaśodāsutāṃ viddhi HV_65.49c
tāṃ visṛjya mahāvegāṃ HV_83.51a
tāṃ vai krodhāc ca mohāc ca HV_10.14a
tāṃ vai roṣāc ca bālyāc ca HV_8.19c
tāṃ vai sarve sumanasaḥ HV_48.36*612:5a
tāṃ vai sarve sumanasaḥ HV_96.15a
tāṃ śaptukāmo bhagavān HV_8.29a
tāṃ śokasalile magnām HV_69.17c
tāṃś ca bhojāndhakāṃs tathā HV_95.6b
tāṃś ca rājñaḥ śaraiḥ sarvān HV_88.26a
tāṃś ca sarvān vrajaukasaḥ HV_83.51b
tāṃś ca hatvā viviśatur HV_74.38*833:3a
tāṃś cāpi naṣṭān vijñāya HV_3.23a
tāṃś cāpi pratijagrāha HV_103.16c
tāṃś cāsurān samutsādya HV_45.19a
tāṃ śrutvā mādhavīṃ lakṣmīṃ HV_100.6a
tāṃ samudrasya mahiṣīṃ HV_55.39a
tāṃ sūryasadanaprakhyāṃ HV_97.34a
tāṃs tathā bruvataḥ sarvān HV_5.11a
tāṃs tān icchāmi veditum HV_1.13b
tāṃs tān yonīn viśaty api HV_31.148*482A:19b
tāṃs tu dṛṣṭvā mahābhāgān HV_3.7a
tāṃs tu prajvalato dṛṣṭvā HV_113.28a
tāṃs tu vaiśyagaṇās tāta HV_13.59c
tāṃs trīn abhīpsato rājyaṃ HV_17.5c
tāṃ hṛṣṭamanasaḥ sarve HV_42.10a
tāḥ kṛṣṇam anuvavrire HV_63.30b
tāḥ kṛṣṇavāhe vasudeva āgate HV_48.18*606:5
tāḥ kṛṣṇaṃ paryavārayan HV_92.28d
tāḥ kṣaranti navaṃ kṣīraṃ HV_59.12c
tāḥ striyaḥ pūjayām āsa HV_94.24c
titikṣur abhavad rājā HV_23.26a
titikṣuṃ ca mahābalam HV_23.20d
titikṣos tu prajāḥ śṛṇu HV_23.25d
tithau navamyāṃ pūjāṃ ca HV_47.51c
tindukaṃ bhakṣayantu ca HV_52.5*650:9a
timinā saha vigrahaḥ HV_83.12b
timiraghnas tvam ṛkṣarāṭ HV_36.9d
timiraṃ samapadyata HV_103.21b
timirāvṛtam ākāśaṃ HV_61.9c
timirūpeṇa taṃ bālaṃ HV_79.14c
timirodgārikiraṇaṃ HV_33.10c
timiraughaparikṣiptam HV_40.5c
timiraughaparikṣiptā HV_32.18c
timiraughaṃ vidārayan HV_40.42b
tiro varṣantam avyayam HV_55.21d
tiryagāyataraktākṣaṃ HV_36.52a
tiryagūrdhvasamaṃ tu vai HV_8.33*156:1b
tiryag ūrdhvaṃ ca gagane HV_37.40a
tiryag gatam udūkhalam HV_51.17b
tiryagyonigateṣv api HV_5.52b
tiryagyoniṣu te jātu HV_19.31c
tiryagyonau tato jātāḥ HV_16.28*300:8a
tilaśaś ca samāhanat HV_87.72*1007:2b
tilaśas tad rathaṃ cakre HV_112.75*1422:3a
tiṣṭha tiṣṭha na me jīvan HV_110.58e
tiṣṭha tiṣṭha na me 'dya tvaṃ HV_112.52a
tiṣṭha tiṣṭheti ca tadā HV_108.38c
tiṣṭha tiṣṭheti covāca HV_112.16ab*1360:1a
tiṣṭhatīva mamāgrataḥ HV_65.33d
tiṣṭhate devavac chrīmān HV_31.108e
tiṣṭhatv iti samājñāpya HV_74.17c
tiṣṭhadhvam agnayo yūyam HV_110.28a
tiṣṭhadhvam iti cukrośa HV_108.27a
tiṣṭhantam aparājitam HV_92.25b
tiṣṭhanti nṛpaśārdūlā HV_83.8*947:2a
tiṣṭhan nārāyaṇasyāṃśe HV_44.6c
tiṣṭha vā gaccha vā mūḍha HV_65.82*754:1a
tiṣṭha vā tvaṃ yatheṣṭataḥ HV_112.49*1401:4b
tiṣṭhasveha mahābāho HV_29.18a
tiṣṭhethā devacoditaḥ HV_21.22b
tiṣṭhedānīṃ na me 'dya tvaṃ HV_112.93c
tiṣṭhedānīṃ sthiro bhava HV_113.24d
tiṣyaṃ prapatsyate paścād HV_43.59c
tiṣye skanne śatakratau HV_61.62b
tisṛbhiś cāpi saṃyutaḥ HV_80.7cd*898:3b
tisraś ca bhāgaśaḥ kakṣyāḥ HV_74.20c
tisras tisras tathā rājaṃl HV_44.12*554:6a
tisraḥ kanyās tu menāyāṃ HV_13.15a
tisro yogabalānvitāḥ HV_13.20b
tisro vai yaśasānvitāḥ HV_23.74b
tīkṣṇatuṇḍogranakharaṃ HV_34.42*498a
tīkṣṇadaṃṣṭrāyudhena vai HV_67.30d
tīkṣṇayantraśataghnībhir HV_93.25a
tīkṣṇaraśmir viśoṣayan HV_59.50d
tīkṣṇaśuklaiḥ samair dantaiḥ HV_87.37e
tīkṣṇaśṛṅgo'rkalocanaḥ HV_64.2b
tīrajoddhūtakeśāntā HV_83.37c
tīrapārśvāyatānanām HV_55.33d
tīre gṛhya mahānadīm HV_83.32b
tīre triṣavaṇātithiḥ HV_100.32b
tīreṣv api durāsadam HV_55.45d
tīrṇaṃ śakreṇa māyayā HV_118.30d
tīrthagau paṅkadigdhāṅgau HV_71.30c
tīvraṃ roṣamayaṃ viṣam HV_34.32b
tukhārān barbarāṃś caiva HV_31.148*482A:10a
tuṇḍāgranakhavikṣatān HV_110.54b
tuṇḍenābhyahanat tadā HV_112.78d
tutoṣa janamejaya HV_8.40d
tubhyaṃ deva kapardine HV_111.7*1340:10b
tubhyaṃ sarvātmane namaḥ HV_70.38*794:2b
tumurās tumburās tathā HV_5.19b
tumulaṃ durdinaṃ cāsīt HV_100.17c
tumulaṃ bhojakṛṣṇayoḥ HV_29.12b
tumulaḥ sarvato 'bhavat HV_81.92b
tumulo vigrahas tadā HV_35.1b
tumbavīṇāvimiśritam HV_65.100*757:6b
tumbīvīṇāṃ ca tatra ha HV_55.26d
turagāṇāṃ mahābalaḥ HV_67.21b
turagā vājināṃ varāḥ HV_23.132f
turagaiś ca javopetaiḥ HV_81.23c
turyāṃ samabhavad vīro HV_98.23a
turvasuṃ matimān nṛpaḥ HV_22.16b
turvasoś ca dvijottama HV_23.1d
turvasoś ca paraṃtapa HV_23.3d
turvasos tu pravakṣyāmi HV_23.122c
turvasos tu suto vahnir HV_23.123a
tulayitvā ca sasmitam HV_61.52b
tulyakālaṃ hi garbhiṇyau HV_48.13a
tulyakālo narādhipaḥ HV_15.10b
tulyanirghātanisvanaḥ HV_110.57d
tulyam āpadyate nabhaḥ HV_54.10d
tulyaśīleṣu sarvataḥ HV_117.19b
tulyasaṃhananaṃ prabhum HV_70.27b
tulyaṃ tad bhavatāṃ sadā HV_100.15*1118:3b
tulyaṃ phalaṃ bhavati tasya ca tasya caiva HV_1.0*5:2b
tulyeṣv abhyadhikaḥ snehaḥ HV_8.28c
tulyo 'si daivatair bāṇa HV_112.119a
tuṣitā nāma te 'nyonyam HV_3.46c
tuṣitāś caiva ye bhārata HV_20.35b
tuṣṭagopajanākīrṇo HV_60.16e
tuṣṭas te 'haṃ śarān dadmi HV_23.163*401:13a
tuṣṭāva ca hariṃ viṣṇuṃ HV_62.10ab*721A:2a
tuṣṭāva devam īśānaṃ HV_106.6*1148A:4a
tuṣṭāva madhusūdanam HV_48.17*601:2b
tuṣṭāḥ saṃpūrṇabhojanāḥ HV_60.19b
tuṣṭiṃ tu paramāṃ jagmur HV_9.4*164:2a
tuṣṭuvur nihate daitye HV_58.56c
tuṣṭuvur brahmaṇaḥ putrā HV_20.11c
tuṣṭuvur madhusūdanam HV_38.37d
tuṣṭuvur mudhusūdanam (sic) HV_60.35*704b
tuṣṭuvuś ca gadādharam HV_34.47d
tuṣṭuvuś ca jagannāthaṃ HV_32.29*485:1a
tuṣṭuvuś ca janārdanam HV_79.28b
tuṣṭuvuḥ puṇḍarīkākṣaṃ HV_76.46*854A:1a
tuṣṭuvuḥ puruṣottamam HV_100.86*1124:6b
tuṣṭo bāṇajayaṃ dṛṣṭvā HV_113.46*1520:2a
tūṇau tac ca vyanikṣipat HV_112.29ab*1370:6b
tūrṇam abhyutpapāta ha HV_64.15d
tūrṇam āsīn mahāsvanaḥ HV_109.12b
tūrṇaṃ cāpi yayau bilam HV_28.25b
tūryaghoṣāś ca sarvaśaḥ HV_75.37d
tūryapraṇādaghoṣaiś ca HV_60.14c
tūṣṇīm āste 'tha paśyata HV_48.16*599:4b
tūṣṇīṃbhūteṣu sarveṣu HV_109.19a
tṛṇajātīś ca sarvaśaḥ HV_3.92b
tṛṇaṃ tatravyavardhata HV_53.33d
tṛṇāni tarubhiḥ saha HV_61.19d
tṛṇāni śatapatrākṣa HV_54.27c
tṛṇāny eva cacāra sā HV_8.15d
tṛṇeṣv api patatsv apsu HV_55.45a
tṛṇaiḥ puṣṭāḥ sapuṃgavāḥ HV_59.10d
tṛtīyaṃ tu halāyudhaḥ HV_82.19*937:4b
tṛtīyaṃ tvam atho bāṇa HV_112.121*1477:1a
tṛtīyaṃ dvāparaṃ yugam HV_43.58d
tṛtīyaṃ vartate tv iha HV_51.32b
tṛtīyaṃ suṣuve kapim HV_23.52*366:10b
tṛtīyā caikapāṭalā HV_13.22*249:1b
tṛtīyā tava pūrveṣāṃ HV_23.103c
tṛtīyām ekapāṭalām HV_13.15d
tṛtīye tu muhūrte sā HV_107.86a
tṛtīye tu muhūrte sā HV_108.7*1207:1a
tṛtīyo yaś ca te bhāgo HV_111.9*1345:7a
tṛptāny etāni te guṇaiḥ HV_77.57b
tṛptim ekām prayacchasva HV_23.163*401:6a
tṛptiṃ nādyāpi govinda HV_110.3*1295:2a
tṛptiṃ yānti mahāmṛdhe HV_38.43d
tṛptiṃ yānti mahāmṛdhe HV_112.102*1448:2b
tṛptiṃ yāntu yathāsukham HV_38.71d
tṛpto 'mṛtasutarpitaḥ HV_62.66b
tṛṣitā gopakanyakāḥ HV_63.32b
tṛṣitāny āhave bhoktuṃ HV_81.57c
tṛṣitena kadā cit sa HV_23.150*396:34a
tṛṣṇākṣayasukhasyaite HV_22.40*345:6a
tṛṣṇaikātaruṇāyate HV_22.40*345Bb
te kathaṃ bhagavan netrā HV_115.23a
te kālayavanaṃ caiva HV_84.13c
te kṛtāñjalayaḥ sarve HV_32.29a
te kṛṣṇasya vacaḥ śrutvā HV_103.18a
te kṛṣṇaṃ sarpapatayo HV_56.13c
te kruddhāḥ śaravarṣeṇa HV_87.60a
te gatā ratnaparvatam HV_42.6b
te gatvā dūram adhvānaṃ HV_88.6a
te gadācakranirdagdhā HV_38.53a
te gadāparighair ugrair HV_33.28a
te gadābhiś ca gurvībhiś HV_37.9a
te girivrajavahnayaḥ HV_110.21b
te grāmyadharmaniratāḥ HV_18.20a
te ca kātyāyanāḥ smṛtāḥ HV_23.52*366:5b
te ca gopāḥ samāgamya HV_69.27a
te ca devāḥ samunayo HV_76.46*854:1a
te carāḥ sarvataḥ sarve HV_109.58a
te ca viṃśatisāhasrā HV_92.12a
te ca sarve maharṣayaḥ HV_35.63b
te ca sarve yathāveśma HV_66.40a
te ca sarve yadūn hantuṃ HV_80.9ab*899:2a
te ca sarve suvasanā HV_71.14*804:4a
te cāpi vijitā raṇe HV_90.6d
te cāpy abhyavadat premṇā HV_92.58a
te cāsāṃ rakṣiṇo vṛddhā HV_92.29a
te caiveti nibodhata HV_12.31b
teja āpyāyayiṣyati HV_9.59f
tejasā kaśyapopamaḥ HV_45.34b
tejasā ca balena ca HV_41.20b
tejasā ca balena ca HV_42.13*542:3b
tejasā cāpy apūryata HV_108.58ab*1238:3b
tejasā cāsya yadavaḥ HV_68.29a
tejasā jvalanākāraṃ HV_46.4c
tejasā tasya dharṣitaḥ HV_85.55*975:7b
tejasā tena saṃyuktaṃ HV_112.96a
tejasātmasamān bhuvi HV_43.12d
tejasā dīptam avyayam HV_62.4b
tejasā niyamena ca HV_8.36d
tejasā nirdahann iva HV_2.22b
tejasāpyāyitas tadā HV_9.69b
tejasāpyāyitaḥ sadā HV_21.30d
tejasā prajvalanty uta HV_20.15d
tejasā pratibudhyataḥ HV_10.49b
tejasā bhāskaropamaḥ HV_31.111d
tejasābhyāhṛtaṃ tejas HV_115.39c
tejasā bhraṣṭatejasaḥ HV_35.21b
tejasā mānuṣeṇa tu HV_23.163*401:11b
tejasā lokadhāriṇaḥ HV_1.36*33:5b
tejasālpena śakyate HV_9.60b
tejasā vapuṣā caiva HV_32.21c
tejasā vikrameṇa ca HV_73.35*822:8b
tejasā vidhṛtāḥ surāḥ HV_35.0*505:2b
tejasā saṃhṛtena vai HV_8.35b
tejasā svena te viṣṇus HV_9.59e
tejaso vardhanaṃ tadā HV_21.34b
tejas tasya ca bhūpateḥ HV_85.45d
tejas tejasvinaś caiva HV_62.36a
tejas tejasvinām api HV_30.36d
tejas tv abhyadhikaṃ tāta HV_8.5a
tejasyevāvatiṣṭhate HV_115.39d
tejasvinamudāradhīḥ HV_27.10*430b
tejasvī dānaśīlaś ca HV_21.1c
tejasvī sabalaś caiva HV_7.46*138:4a
tejaḥ prāgalbhyarūpaṃ ca HV_71.43*814:10a
tejaḥ saṃkṣipya tiṣṭhataḥ HV_1.32d
tejaḥ saṃbhṛtya durdharṣam HV_3.104a
tejaḥ somasya bhāsvataḥ HV_20.13b
te jātavedasaḥ sarve HV_110.24a
te jātāḥ śrotriyakule HV_18.24c
tejobhir avarohata HV_43.13b
tejomaṇḍalavān prabhuḥ HV_28.12*435:5b
tejomaṇḍalinaṃ devaṃ HV_28.12*435:8a
tejo yaj jyotiṣāṃ caiva HV_112.95ab*1436a
tejoyuktās tapasvinaḥ HV_13.43d
tejoraśim amānuṣam HV_48.17*604:8b
tejorāśim anirjitam HV_90.2b
tejo vajrāśanes tathā HV_112.95ab*1436b
tejovīryabalopetaḥ HV_87.15c
te tatra ramaṇīyeṣu HV_84.23a
te tatheti jagannātham HV_100.15*1118:5a
te tatheti mahābāhum HV_86.15a
te tad bṛhaspatikṛtaṃ HV_21.34*327:4a
te tanvānās tanūs tatra HV_32.8a
te 'tapyanta mahat tapaḥ HV_2.33b
te tam ūcur dvijāḥ sarve HV_18.29a
te tasya satyasaṃdhasya HV_32.33a
te tasyājñām atho gṛhya HV_108.17*1218:2a
te tām apaśyan patitāṃ HV_50.24a
te tu gotrakarā rājann HV_23.14a
te tu jñānapradātāraḥ HV_12.30c
te tu tadvacanaṃ śrutvā HV_3.17a
te tu tūrṇam upavrajya HV_48.20*608:3a
te tu brahmarṣayaḥ sarve HV_40.16a
te tu yuktvā rathavaraṃ HV_71.1a
te tu sarve samānārthā HV_47.15a
te te śreyo vidhāsyanti HV_11.38c
te dahyamānā aurveṇa HV_35.21a
te 'dityā dakṣakanyayā HV_3.49d
te devā dānavāḥ prītā HV_21.17a
te devā hṛṣṭamānasāḥ HV_76.46*854A:8b
te devāḥ pṛthivītale HV_43.70b
te devyau lokaviśrute HV_92.52*1066:1b
te dve ca kaṃsarājāya HV_80.3ab*896:1a
te dharmacāriṇo nityaṃ HV_14.7a
tena kāryas tvayā saha HV_109.44d
tena kṣīreṇa rakṣāṃsi HV_6.32a
tena khalv agnayas tṛptiṃ HV_100.76a
tena khalv asi devānāṃ HV_100.63a
tena khalv asi yonis tvam HV_100.44e
tena khalv asi lokānāṃ HV_100.50a
tena tadviṣayāśrayaḥ HV_67.12b
tena tasmai varaṃ prādān HV_10.19c
tena tāta na śaknomi HV_9.57c
tena tuṣṭiś ca pārthiva HV_23.163*401:10b
tena tṛptir narādhipa HV_23.163*401:16b
tena tṛpsir bhaven mahyaṃ HV_23.163*401:10a
tena te kathayiṣyāmi HV_104.18ab*1139a
tena te ca mahāśailāḥ HV_93.68a
tena tena vidhānena HV_45.12c
tena te vartayantīha HV_6.29c
tena te vidhave syātām HV_80.3ab*896:2a
tena te samare sarve HV_108.28a
tena tau satkṛtau rājan HV_79.6ab*879:7a
tena tv idānīṃ vahatā HV_10.11a
tena dakṣaya putrā vai HV_3.10a
tena duṣṭapracāreṇa HV_67.11a
tena dehena so giriḥ HV_60.34d
tena dvādaśa varṣāṇi HV_10.10c
tena dharmarathenātha HV_23.35a
tena naṣṭābhavat prajā HV_9.95*194:3b
tena naṣṭeṣu deveṣu HV_31.94a
tena nārāyaṇaḥ smṛtaḥ HV_1.24d
tena niḥkṣatriyā kṛtā HV_31.104d
tena no varṇavairūpyam HV_110.13c
tena putreṣu bāleṣu HV_23.65c
tena pṛcchāmy ahaṃ tava HV_108.10*1210:10b
tena prāṇān adhāryan HV_2.26d
tena bāṇena tān bāṇāṃś HV_91.45cd*1051:21a
tena bālena raṃhasā HV_51.18b
tena brahmaśiro nāma HV_20.33a
tena bhāvena te yajñaṃ HV_115.28c
tena mattena nāgena HV_74.22c
tena muṣṭiprahāreṇa HV_58.52ab*690a
tena mlecchena śatruṇā HV_85.46b
tena ratnākarāḥ sarve HV_100.55c
tena rājñā niveśitā HV_23.136*392:1b
tena rodanaśabdena HV_3.108d*91:1a
tena vitrāsitā devāḥ HV_37.46a
tena vīreṇa mokṣitaḥ HV_9.100d
tena vairaṃ tvayā sārdhaṃ HV_109.44a
tena śakraḥ sahasrākṣaḥ HV_37.47a
tena śabdena parvatāḥ HV_91.44*1049C:3b
tena śabdena vitrastās HV_50.23a
tena śabdena saṃkṣubdhaṃ HV_56.4a
tena śailā vivardhitāḥ HV_6.9d
tena śailāḥ pratiṣṭhitāḥ HV_6.36d
tena saptasu dvīpeṣu HV_23.145a
tena saṃcoditā meghās HV_59.6a
tena saṃpāditaṃ sasyaṃ HV_59.8a
tena saṃyujyatāṃ kṣipraṃ HV_93.5c
tena saṃvardhitā gāvas HV_59.10c
tena saudāsakarmaṇā HV_67.10b
tena snehena bhagavān HV_20.32a
tena sma parituṣṭāś ca HV_83.14c
tena hehayarājasya HV_31.97a
tenāgniṃ śamayām āsa HV_110.16*1299:3a
tenādharmeṇa te pāpāḥ HV_21.34*327:7a
tenādharmeṇa vai tadā HV_9.95d
tenādhmāto mahāśaṅkhaḥ HV_113.47*1522a
tenānanta iti smṛta HV_58.43b
tenānnena prajās tāta HV_6.15c
tenābhūd yat phalaṃ mahat HV_112.49*1401:2b
tenārthaṃ caiva vihitā HV_10.11*197a
tenāśaktena saṃyuge HV_109.74*1286:1b
tenāścaryeṇa vismitaḥ HV_60.35d
tenāsau mokṣam āsthāya HV_22.2c
tenāsau saṃbhṛto devo HV_8.33*156:2a
tenāstreṇa tadā kṛṣṇo HV_112.31ab*1373a
tenāstreṇa mahābalaḥ HV_112.31*1374:2b
tenāsmi paritoṣitaḥ HV_62.12d
tenāhaṃ saha saṃgamya HV_35.74*510a
te niṣedur yathokteṣu HV_42.11a
tenedaṃ nirmitaṃ pūrvaṃ HV_15.14*284:3a
tenedaṃ nirmitaṃ pūrvaṃ HV_23.52*366:16a
tenemāḥ śrutayo vyāptā HV_40.21c
teneyaṃ gaur mahārāja HV_2.24a
teneyaṃ dūṣitā sarvā HV_55.50a
teneyaṃ pṛthivī kṛtsnā HV_23.144a
teneyaṃ medinī devī HV_6.39*122a
tenaiva gajadantena HV_74.37a
tenaiva tu jaghānāśu HV_89.45cd*1027a
tenaiva prāharat tadā HV_74.33d
tenaiva prāharad vaktre HV_64.20c
tenaiva rathamukhyena HV_73.35ab*821a
tenaiva vartayanty ugrā HV_6.24a
tenotpanno 'pi doṣo naḥ HV_106.56c
tenotpātāmbuvarṣeṇa HV_61.20*709a
te 'nyonyam abhisaṃpetuḥ HV_37.26a
te 'nyonyavapuṣā baddhā HV_61.11a
te 'nyonyaṃ dadṛśur bhaumā HV_94.20a
te 'nyonyaṃ nāvabudhyanta HV_35.14a
te 'nyonyaṃ bhayapīḍitāḥ HV_108.47b
te 'nyonyaṃ laghuvikramāḥ HV_58.20d
te parājayasaṃtrastā HV_106.9a
te parāvaradṛṣṭārthā HV_41.12a
te parvataṃ raivatakaṃ HV_100.10a
te 'pi govṛttayaḥ sarve HV_24a
te 'pi tenaiva mārgeṇa HV_3.21a
te 'pi vīrā yathāyogaṃ HV_88.29ab*1016:3a
te 'pi śāntimanaskā hi HV_109.59*1274a
te'pi sarve bhayaṃ tyaktvā HV_37.5c
te 'pi svargajito narāḥ HV_13.57f
te 'py avadhyās tu devānām HV_3.80*82:2a
te 'py ubhe tasya vai bhārye HV_45.33c
te prajānāṃ śubhakarāḥ HV_41.6a
te pradīptapraharaṇā HV_110.39a
te prāpya tāṃ smṛtiṃ bhūyaḥ HV_13.10a
te bāṇam utsṛjya raṇe HV_108.50a
te brahmacāriṇaḥ sarve HV_16.28*300:3a
te brahmacāriṇaḥ sarve HV_16.33a
te brahmacāriṇaḥ sarve HV_18.1*304:4a
te bhagnāḥ sahasā yānti HV_113.14c
te bhavantaṃ puraskṛtya HV_89.21a
te bhavanti yatavratāḥ HV_14.9*281:14b
te bhītāḥ kathayām āsur HV_108.12e*1217:9a
te bhūyaḥ praṇatāḥ sarve HV_12.23a
tebhyas te prayatātmānaḥ HV_12.25c
tebhyaḥ puṣṭiṃ prajāś caiva HV_12.38c
tebhyo 'gacchan videśebhyaḥ HV_79.31*885a
tebhyo brahmarṣimukhyebhyaḥ HV_20.25c
tebhyo 'bhavan mahātmabhyo HV_32.8c
te 'mṛtaprāśanopamāḥ HV_47.12b
te yadā sma susaṃmūḍhā HV_21.35a
te yuddharāgā rathino HV_81.78a
te 'yudhyan kṛṣṇasaṃgatāḥ HV_110.39d
te yogadharmaniratāḥ HV_18.1a
te yoganiratāḥ siddhāḥ HV_18.26c
te raktasūrye divase HV_84.31a
te rathair vividhākāraiḥ HV_87.43a
te 'rtham ūcus tataś ca tām HV_13.35b
te vadhyamānā balibhir HV_35.8a
te vadhyamānā vimukhāḥ HV_32.12a
te vadhyamānā vīreṇa HV_10.39a
te vanālayajīvinaḥ HV_59.26b
te vayaṃ sāma pūrvaṃ vai HV_15.49a
te vātha pitaro nye vā HV_11.32c
te vāhayantas tv anyonyam HV_58.22a
te vidhyamānā rāmeṇa HV_81.70a
te vītabhayasaṃtrāsā HV_37.3a
te vṛkāḥ pancabaddhāś ca HV_52.32a
te vai putrāḥ prajāpateḥ HV_13.7d
te vai saṃdīptamanasaḥ HV_37.14a
te vai hiṃsratayā krūrā HV_16.15a
te śaptā brahmaṇā mūḍhā HV_12.22a
te śubhāṃ kāñcanastambhāṃ HV_89.22a
te śūrasenān āviśya HV_80.17a
te śrutvā pṛthivīvākyaṃ HV_43.1a
teṣām athābhyupagamān HV_13.64a
teṣām anyatarasya vai HV_18.10b
teṣām api ca tāḥ priyāḥ HV_77.24d
teṣām api ca rājendra HV_3.56c
teṣām aratināśanam HV_89.26b
teṣām āpatatāṃ saṃkhye HV_113.14a
teṣām āsīt kurūdvaha HV_6.31b
teṣām utpādanārthāya HV_43.43c
teṣām eva ca jagrāha HV_108.40a
teṣām eva prabhāvena HV_41.13a
teṣām eva mahātmanām HV_82.23b
teṣām evaṃ pravṛddhānāṃ HV_3.110a
teṣām evaṃ bhaviṣyati HV_112.121d
teṣāmevāsi yat sraṣṭā HV_100.63c
teṣām airāvato dogdhā HV_6.23a
teṣām ca vrajavāsinām HV_56.26b
teṣāṃ karmāvadātāni HV_1.10a
teṣāṃ kaṃsas tu pūrvajaḥ HV_27.28b
teṣāṃ kule mahārāja HV_23.159a
teṣāṃ khyātāni gotrāṇi HV_23.88c
teṣāṃ ca balināṃ balaiḥ HV_41.22b
teṣāṃ ca buddhisaṃmoham HV_21.34c
teṣāṃ caritam uttamam HV_19.31b
teṣāṃ ca surucis tv āsīd HV_6.34a
teṣāṃ citrāḥ kathās tatra HV_100.16a
teṣāṃ caivānvayotpannā HV_7.44*133:14a
teṣāṃ janapadāḥ pañca HV_23.32a
teṣāṃ janapadāḥ sphītāḥ HV_23.25c*353:4a
teṣāṃ janapadāḥ sphītāḥ HV_23.129c
teṣāṃ jātyantare 'bhavat HV_16.16d
teṣāṃ jyeṣṭhas tu rājāsīt HV_114.4a
teṣāṃ jvalitakīrtīnām HV_41.17a
teṣāṃ tatra vihaṅgānāṃ HV_16.34a
teṣāṃ tu tapasā tena HV_16.31a
teṣāṃ tu te bhayākrāntaḥ HV_9.33*176a
teṣāṃ tu divi daityānāṃ HV_36.20a
teṣāṃ dattvābhayaṃ tadā HV_10.40d
teṣāṃ duryodhanaḥ śreṣṭhaḥ HV_23.120*387:2a
teṣāṃ devā bhaviṣyatha HV_12.30b
teṣāṃ devāsuropamam HV_81.52b
teṣāṃ devāsuropamam HV_87.73b
teṣāṃ dharmo bhaved rājan HV_113.80cd*1541a
teṣāṃ nāmāni me śṛṇu HV_23.86d
teṣāṃ nāmāni lokāṃś ca HV_13.6c
teṣāṃ nārāyaṇaṃ tejaḥ HV_10.63a
teṣāṃ nāsty anayāgamaḥ HV_62.57d
teṣāṃ pathi kṣudhārtānāṃ HV_16.7a
teṣāṃ pātraviśeṣāṃś ca HV_4.21a
teṣāṃ pitṛprasādena HV_14.6a
teṣāṃ putrāś ca pautrāś ca HV_3.58*69:1a
teṣāṃ putrāś ca pautrāś ca HV_3.79c
teṣāṃ putrāś ca pautrāś ca HV_3.90ab*85:1a
teṣāṃ putrāś ca pautrāś ca HV_3.94a
teṣāṃ putrāś ca pautrāś ca HV_114.16a
teṣāṃ puruṣadehānām HV_45.10c
teṣāṃ pūrvavisṛṣṭiṃ ca HV_1.13c
teṣāṃ pūrvavisṛṣṭiṃ ca HV_7.1c
teṣāṃ pratyakṣadarśivān HV_1.12b
teṣāṃ pradhānāḥ satataṃ HV_3.87a
teṣāṃ prasādaṃ cakrus te HV_17.7a
teṣāṃ priyārthaṃ ca raṇe HV_109.48c
teṣāṃ prīto 'bhavad brahmā HV_47.14a
teṣāṃ matam athājñāya HV_53.7a
teṣāṃ madhyam amānuṣaḥ HV_58.14b
teṣāṃ madhye mahābhāga HV_3.60cd*72:1a
teṣāṃ madhye vyavasthitaḥ HV_108.24b
teṣāṃ maruṃ sādhayatāṃ HV_16.26a
teṣāṃ yantṛ manaḥ smṛtam HV_30.52b
teṣāṃ yayātiḥ pañcānāṃ HV_22.3a
teṣāṃ yavīyān pṛṣato HV_23.102c
teṣāṃ yuddhaṃ samabhavat HV_81.101a
teṣāṃ yuddhe prasaktānāṃ HV_110.21*1303:1a
teṣāṃ yudhi janārdanaḥ HV_87.77*1009:16b
teṣāṃ yudhi janārdanaḥ HV_88.16b
teṣāṃ ye te mahārāja HV_9.34c
teṣāṃ yogapradāyine HV_34.47*501:4b
teṣāṃ rathānāṃ tumulaḥ HV_37.31a
teṣāṃ lokaṃ visargaṃ ca HV_13.5a
teṣāṃ vakṣyāmi vistaram HV_3.31d
teṣāṃ vadhārtham āgneyaṃ HV_110.42c
teṣāṃ vaṃśakaro rājā HV_15.20a
teṣāṃ vaṃśas tridhā bhūto HV_24.2c
teṣāṃ vikukṣir jyeṣṭhas tu HV_9.39a
teṣāṃ vimarde dāyādye HV_43.54a
teṣāṃ visargāś catvāro HV_27.2c
teṣāṃ vai mānasī kanyā HV_13.52a
teṣāṃ vai mānasī kanyā HV_13.60a
teṣāṃ vai mānasī kanyā HV_13.63a
teṣāṃ śāntiḥ kuto ratiḥ HV_66.35*763:7b
teṣāṃ śṛṇu gatiṃ viṣṇo HV_44.20c
teṣāṃ sakañcukoṣṇīṣāḥ HV_81.30a
teṣāṃ sa gāyatām eva HV_55.26a
teṣāṃ sapta mahāvaṃśā HV_1.33a
teṣāṃ saṃvidathotpannā HV_18.26a
teṣāṃ sutumulaḥ śabdaḥ HV_81.29a
teṣu kānanasaṃdhiṣu HV_93.62d
teṣu tatra kṛpāṃ cakre HV_9.35*177a
teṣu te nāsti kāraṇam HV_35.29b
teṣu teṣu ca pātreṣu HV_2.26a
teṣu teṣv avakāśeṣu HV_81.37c
teṣu prabhavamāneṣu HV_117.19a
teṣu veśmasu yukteṣu HV_86.18a
teṣu sarveṣu daityeṣu HV_38.54a
te sarvabhayanirmuktā HV_112.109*1461:4a
te sarve gopapatayo HV_69.30c
te sarve cakrur aśrūṇi HV_69.22c
te sarve tālapakvaiś ca HV_57.21*684a
te sarve nirjitā rājan HV_82.23*939:1a
te sarve bāṇavarṣaiś ca HV_108.22a
te sarve bāhubhir vyāptā HV_38.51c
te sarve śubhakarmāṇaḥ HV_16.25a
te sarve sahasā dehāt HV_113.2a
te sarve sāśrulocanāḥ HV_56.19b
te sarve sainikāḥ kṛṣṇaṃ HV_91.45cd*1051:8a
te saṃgatāḥ śuddhasaṅgāḥ HV_7.54*142:17a
tesāṃ dharmābhimānānāṃ HV_117.43a
te 'sṛjañ jātamanyavaḥ HV_2.36d
te sṛṣṭāḥ prāṇinām oghā HV_40.14a
te 'strajālaiḥ pramathitāḥ HV_35.9a
te sma kālavaśaṃ prāpya HV_42.49c
te sma jātāḥ kurukṣetre HV_19.18a*311:2a
te sma nānālatācitraṃ HV_84.21a
te hanyamānā raudreṇa HV_108.25a
te hayaiḥ kāñcanāpīḍai HV_81.75a
te hi puṇyakṛtāṃ śreṣṭhāḥ HV_45.44*569:4a
te hi prāpur guṇottaram HV_16.28*300:10b
te hṛṣṭamanasaḥ sarve HV_21.19a
taittiris tanayo 'bhavat HV_27.17d
tair ayaṃ stūyatāṃ nṛpaḥ HV_5.36*108:2b
tair āptakāribhir nityaṃ HV_55.52e
tair iyaṃ pṛthivī tāta HV_7.47a
tair iyaṃ pṛthivī sarvā HV_4.15a
tair iyaṃ pṛthivī sarvā HV_22.18a
tair uktā sā tu mā bhaiṣīr HV_13.30a
tair eva ca mahāyuddhe HV_108.40c
tair eva tatkarmaphalaṃ HV_13.32c
tair eva tāni govindo HV_88.21*1012:4a
tair evam uṣitais tāta HV_16.20a
tair dāśārhair mahābhāgair HV_93.35a
tair hanyamānaṃ daityānām HV_110.55a
taiś cāpi saptabhir vācyaṃ HV_44.12*554:8a
tais tair utpātadarśanaiḥ HV_106.53d
tais tribhiḥ saha yādavaiḥ HV_110.21d
taiḥ stūyamāno govindaḥ HV_94.21a
totrārdita iva dvipaḥ HV_108.19d
tomarāṅkuśapaṭṭisaiḥ HV_33.29b
tomarān sāyakān bahūn HV_91.53*1058A:29b
tomareṇa bibhedāṅgaṃ HV_87.67c
tomareṇāṃsadeśe taṃ HV_87.66e
tomaraiḥ paṭṭisais tathā HV_108.69b
tomaraiḥ saparaśvadhaiḥ HV_33.12d
toyagambhīralambeṣu HV_54.16a
toyadaḥ śaśinaṃ yathā HV_67.17d
toyadānām athābravīt HV_61.1d
toyadābhyām ivāmbaram HV_34.44d
toyadāviddhavasanā HV_37.17c
toyadharmaś ca raṅgajaḥ HV_75.19b
toyapaiḥ śvāpadais tyaktaṃ HV_55.41c
toyapradānamātreṇa HV_78.28c
toyamadhyāt samuddhṛtā HV_42.34d
toyam uttārayantībhiḥ HV_53.28a
toyayonir niśākaraḥ HV_35.74d
toyalamba ivāmbudaḥ HV_58.28d
toyavātoddhatair vegair HV_55.29c
toyavyāvṛttagāminīm HV_83.44d
toyaṃ ca mama jāyate HV_83.42d
toyaṃ mumucur akṣayam HV_61.49d
toyāni cābhiṣekārthaṃ HV_5.25c
toyārthaṃ kūlam āśritāḥ HV_117.35b
toye carasi niḥśaṅkaḥ HV_100.36c
toyeṣu vimaleṣu ca HV_62.52ab*725b
toraṇair jvalanaprakhyair HV_94.2c
tolayām āsa dānavaḥ HV_91.45*1052:2b
tolayāmāsa vīryavān HV_71.41b
tolayitvā yathākāmaṃ HV_71.42a
toṣayām āsa kaśyapam HV_3.97d
toṣayiṣyāmy ahaṃ jagat HV_75.21d
toṣitā vasudhā jalaiḥ HV_54.8d
toṣyāmi bhujageśvaram HV_70.10b
tau kṣīnaśastrau virathau HV_82.9a
tau ca kṛtvā manasi māṃ HV_47.49c
tau ca devau jagannāthau HV_71.5*802a
tau ca śrutidharau vīrau HV_79.5a
tau cāmaradharāv ubhau HV_70.23b
tau copaviṣṭāv abhitaḥ HV_115.9a
tau jātahāsāv anyonyaṃ HV_71.34a
tau jitārī jitakrodhau HV_76.46a
tauṇḍikerā iti khyātās HV_23.160a
tau tataḥ śaranistriṃśair HV_112.64a
tau tatra paridhāvetāṃ HV_51.8c
tau tālaparṇapratate HV_57.4a
tau tu pūrvam atikramya HV_96.9a
tau tu bhāṇḍīram ucite HV_58.9a
tau tu mallau mahāvīryau HV_72.14a
tau tu mārgagataṃ dṛṣṭvā HV_71.7a
tau tu vṛndāvanaṃ prāptau HV_54.1a
tau tu svabhavanaṃ vīrau HV_71.2a
tau divaṃ chādayantau tu HV_42.16c
tau dṛṣṭvā bhojarājas tu HV_74.38*833:8a
tau daityau kṛtanāmānau HV_42.19a
tau daityau yuddhadurmadau HV_42.27b
tau pāśaśuklāṃśudharau HV_36.14a
tau pāśahimayodhinau HV_36.15b
tau prajahrur anyonyaṃ HV_82.16a
tau bālakau lalitakau HV_51.11a
tau māyām apakarṣatām HV_36.32d
tau yathārhaṃ niṣidatuḥ HV_57.26d
tau yuddhakuśalāv ubhau HV_65.87d
tau rāmayantāv anyonyaṃ HV_54.42a
tau viveśa svayaṃ vāyur HV_42.16a
tau vyāyāmam akurvatām HV_58.10d
tau vyupāramatāṃ caiva HV_82.22e
tau śaraiḥ sādhuniśitair HV_44.48a
tau sapraharaṇau vīrau HV_81.65a
tau samīpagatau mallau HV_72.15a
tau stutiṃ cakratur yuktaṃ HV_5.37ab*109a
tau haṃsaḍimakau tathā HV_45.8*564:1b
tyaktavān dvijasattama HV_85.3f
tyaktavyā tāta gamane HV_71.3c
tyaktaṃ bhartṛgṛhaṃ maugdhyād HV_8.14*145:5a
tyaktuṃ nārhasi māṃ nātha HV_71.4*798:2a
tyaktvā kāmāṃs tapas tepe HV_18.9c
tyaktvā gṛhān dhanaṃ sarve HV_25.16*420a
tyaktvā prāṇān ariṃdama HV_15.60d
tyaktvā prāṇān avartata HV_81.95b
tyaktvā meghamayaṃ vāsaḥ HV_59.47a
tyaktvā sahacarīdharmaṃ HV_16.28c
tyaktvā sā vāsasī punaḥ HV_112.98b
tyaktvemāṃ sāgarīṃ tanum HV_43.38d
tyakṣyanti bhuvi jīvitam HV_61.6d
tyakṣyāmahe vayaṃ sarve HV_66.23ab*761:1a
tyakṣyāmy ahaṃ priyān prāṇāṃs HV_107.60c
tyaja kopaṃ yudhāṃ vara HV_113.31b
tyaja garbhakṛtāṃ cintāṃ HV_48.40a
tyaja tyajāśu durbuddhe HV_20.37*317:2a
tyajanti vihagā nagān HV_66.30d
tyaja mūḍhāṃ matiṃ bāṇa HV_112.128ab*1482a
tyaja śokaṃ viśālākṣi HV_107.39*1174:1a
tyajed ekaṃ kulasyārthaṃ HV_9.96*195:10a
tyajyatāṃ nirguṇaṃ vanam HV_52.28b
tyājito dhanadakriyām HV_37.49d
+tyuktaḥ prahvas tatas tvaran HV_110.22d
traya ete gaṇāḥ proktā HV_13.43*264a
traya ete gaṇāḥ proktāś HV_13.61a
traya ete mayā proktāś HV_13.50a
traya eva mahārathāḥ HV_23.15b
traya eva mahārathāḥ HV_23.110*383b
traya eva mahārathāḥ HV_23.114f
traya eṣāṃ amūrtayaḥ HV_13.4d
trayas tasya varāḥ putrāḥ HV_1.36*33:4a
trayas tu parimohitāḥ HV_18.14f
trayas te sahacāriṇaḥ HV_17.6d
trayastraya ivāgnayaḥ HV_112.1b
trayastraya ivāgnayaḥ HV_112.34b
trayas trayāṇāṃ lokānāṃ HV_110.18a
trayas tribhir anuttamaiḥ HV_112.35b
trayas triṃśat tu kāmajāḥ HV_3.56b
trayaṃ syād dambhasaṃjñitam HV_35.41d
trayaḥ paramakīrtayaḥ HV_23.52*366:17b
trayaḥ paramadhārmikāḥ HV_9.15b
trayaḥ paramadhārmikāḥ HV_15.14*284:4b
trayaḥ paramadhārmikāḥ HV_23.43d
trayaḥ paramadhārmikāḥ HV_23.135b
trayaḥ paramadhārmikāḥ HV_26.21b
trayaḥ pūrvaṃ hṛtā ye ca HV_103.27c
trayaḥ proktā maharṣayaḥ HV_23.52*366:11b
trayaḥ proktāḥ svayaṃbhuvā HV_7.44*132:1b
trayāṇāṃ puruṣarṣabham HV_85.56*976:5b
trayī tretāmukhe nṛpa HV_21.9*321:3b
trayīmūrte purāṇātmann HV_112.107*1460:4a
trayodaśa mahābalāḥ HV_3.76d
trayo 'nupūrvyā varṇāś ca HV_113.49*1524:1a
trayo 'pāyās trayo guṇāḥ HV_30.28d
trayo 'bhisaṃdhitā lokā HV_10.65c
trayo ye paramā gaṇāḥ HV_13.6b
trayo rathagatā jagmus HV_70.7c
trayo lokāḥ pratiṣṭhitāḥ HV_1.36*33:7b
trayo varṇāś ca lokāṃs trīṃs HV_38.72c
trayo varṇās trayo lokās HV_30.28a
trayo hṛtāś caturthaṃ tvaṃ HV_101.11c
trasadaśvo naras tasya HV_9.87*191:6a
trasaddasyur mahīpatiḥ HV_9.86b
trasaddasyuś ca tatsutaḥ HV_13.63*277b
trasaddasyor janany api HV_13.63f
trasareṇupramāṇāni HV_13.28c
trasareṇupramāṇāṃs tāṃs HV_13.28*256:2a
trastamīnavahaṃgamā HV_83.36d
trastasaṃmūḍhavāhanam HV_81.53d
trastaṃ śāpānileritam HV_43.36d
trastā hy udvignamanaso HV_52.35*660a
trātavyāḥ prathamaṃ gāvas HV_45.30a
trātaḥ sa puruṣavyāghra HV_5.24c
trātā nityaṃ janārdanaḥ HV_112.109*1461:2b
trātāraṃ manasā jagmur HV_32.12c
trātāraḥ śaraṇārthinām HV_65.16d
trātās trāyanti tā dvijān HV_45.30b
trātukāmaḥ samabhyayāt HV_110.56b
trāyadhvaṃ ity uvācārtā HV_13.29c
trāyasva no 'dya deveśa HV_31.60a
trāyasva māṃ suraśreṣṭha HV_42.13*542:10a
trāyasvāsmān viśeṣataḥ HV_67.18*765:2b
trāsanaṃ yādavaiḥ kṛtam HV_85.32d
trāsanaḥ parasainyānāṃ HV_67.21a
trāsanaḥ sarvabhūtānāṃ HV_44.23c
trāsanaḥ surasaṃghānāṃ HV_91.5c
trāsanaḥ surasaṃghānāṃ HV_91.55a
trāsayadbhiś ca govrajān HV_52.34b
trāsayadbhiś ca dānavaiḥ HV_97.22b
trāsayan krathakaiśikān HV_89.45f
trāsayanti nabhaścarān HV_81.58b
trāsayanto drumacchidaḥ HV_59.25d
trāsayan bahudhā balī HV_108.34b
trāsayan samado goṣṭhān HV_64.1c
trāsayan sarvadevatāḥ HV_36.58d
trāsayānaḥ sa durmatiḥ HV_57.13d
trāsayāmāsa duṣṭātmā HV_64.10c
trāsayām āsa pārthivān HV_89.44f
trāsayām āsa vai janam HV_79.17ab*883b
trāsaṃ visṛjya caikasthā HV_108.30c
trāsād abhyetya jajñivān HV_23.83d
trāsitaṃ jaladair uṣṇaṃ HV_54.8c
trāsitāḥ spardhino yudhi HV_97.2b
trāsodvegena saṃvignā HV_16.22c
trāsyante savrajā gāvo HV_61.28c
trāsyamāno gajena vai HV_74.24b
trāhi dīnaṃ janaṃ sarvaṃ HV_77.58c
trāhīti vadanair dīnaiḥ HV_61.24e
trigartānām atheśvaraḥ HV_80.14b
trigavyūtyantaradrumān HV_50.20*637:17b
tritaraṃgavalīdharām HV_55.33b
tridaśājñāpanārthena HV_62.10ab*721:5a
tridaśānāṃ cakāra saḥ HV_31.118d
tridaśānāṃ ca vardhakiḥ HV_3.40b
tridaśānāṃ ca śāśvataḥ HV_109.86b
tridaśānāṃ dhuraṃdharaḥ HV_68.27d
tridaśānāṃ vayaṃ mānyā HV_83.10a
tridaśāś ca madotkaṭāḥ HV_35.0*505:3b
tridaśair api durlabham HV_112.117*1475:2b
tridaṣābhimukhaḥ kṛṣṇo HV_86.21c
tridivadvāracitreṇa HV_34.21c
tridivasya gatiś ca saḥ HV_46.16b
tridivārohibhir jvālair HV_35.52a
tridive tryambake 'pi vā HV_67.53d
tridhanvā nāma pārthivaḥ HV_9.87d
tridhā dīpyatu pāvakaḥ HV_38.72b
tridhābhūtaṃ vapuḥ kṛtvā HV_111.9*1345:8a
tridhā vibhajya cātmānaṃ HV_111.9*1345:5a
trinalvapratimaṃ ratham HV_91.53*1058A:5b
trinalvāntaram avyayam HV_33.2b
trinetro gaṇasaṃvṛtaḥ HV_112.129b
tripādavigrahe dharme HV_36.43c
tripād bhasmapraharaṇas HV_111.11*1349:1a
tripurasya vihāyasi HV_61.44d
tripurahareṇa hareṇa nirmitaḥ HV_111.9*1346:2
tripuraṃ vai didhakṣataḥ HV_112.86*1432b
tripurāntakam udyantaṃ HV_112.17*1361:14a
tripurāntakaraṃ bāṇaṃ HV_112.29c
tribhir ūnaṃ tu rakṣasā HV_9.72b
tribhir vivyādha saṃsaktaṃ HV_81.82a
tribhis tasyaiva vikrāntair HV_45.48c
tribhis tribhiś ca nārācais HV_81.84a
tribhis trīṃs tridaśepsayā HV_30.9b
tribhiḥ kramais tu trīlokāñ HV_65.42*749:2a
tribhiḥ kṣubdho 'smi kāraṇaiḥ HV_43.32d
triyajñaśatayajvānaṃ HV_118.24a
triyajñaśatayājinaḥ HV_118.29b
triyajñaśatayājinaḥ HV_118.29f
triyajñaśatayājinaḥ HV_118.32f
trirātraṃ caiva saṃdohaḥ HV_60.12e
trilokajayinā purā HV_9.87*191:5b
trilokapatayo yathā HV_70.7d
trilokavijayī nṛpaḥ HV_9.83d
trivargaprabhavās trayaḥ HV_30.9d
trivargasya pravartakāḥ HV_65.12d
trivarṇaparicāribhiḥ HV_6.48b
trivarṇaḥ parigho bhānoḥ HV_106.47c
trivarṇena trivikrama HV_54.30b
trivikrama namas tubhyaṃ HV_111.7*1340:15a
trivikrame vikramantaṃ HV_36.57c
trividhas te vyatikramaḥ HV_10.17d
trividhaṃ bhuvi vidyate HV_41.11b
triviṣṭapasame deśe HV_92.25a
triviṣṭapād āpatito HV_46.2a
triśaṅkur iti hovāca HV_10.18c
triśaṅkus tena sa smṛtaḥ HV_10.18d
triśaṅkvagastyacaritām HV_62.48a
triśānur aparājitaḥ HV_23.123d
triśikhaṃ śūlam udyamya HV_47.40a
triśikhāṃ bhrukuṭīṃ kṛtvā HV_108.95c
triśirā raktalocanaḥ HV_111.11*1349:1b
triśīrṣaḥ sumahātapāḥ HV_6.29ab*119:2b
triśīrṣāv iva pannagau HV_52.3d
triśūlaṃ caiva śarvasya HV_8.34*157:4a
triśūlaṃ tasya tad dīptaṃ HV_110.30a
triṣu piṇḍeśu nityadā HV_11.12f
triṣu lokeṣu durlabham HV_11.25d
triṣu lokeṣu bhāminī HV_8.1f
triṣu lokeṣu vidyate HV_100.85*1123:3b
triṣu lokeṣu viśrutam HV_93.56d
triṣu lokeṣu viśrutāḥ HV_9.20*169Ab
triṣu lokeṣu viśrutāḥ HV_21.11f
triṣu lokeṣu śobhane HV_9.12b
triṣu lokeṣu sundarī HV_13.19d
triṃśatā pratyavidhyat taṃ HV_87.64a
triṃśadviṃśatibaddhāś ca HV_52.32c
triḥsaptakṛtvaḥ pṛthivī HV_31.104c
triḥsaptakṛtvaḥ pṛthivīṃ HV_65.43*750:3a
triḥsaptakṛtvo 'tiyaśāś HV_20.14c
trīṇi divyāni bhārata HV_2.10b
trīṇi varṣasahasrāṇi HV_20.3c
trīṇi varṣāṇi viṣaye HV_24.5c
trīṇy apatyāni kauravya HV_8.6a
trīṇy apaśyad vimānāni HV_13.28a
trīn dadhāra cacāra ca HV_34.27d
trīn piṇḍān nāmagotrataḥ HV_12.39b
trīn lokān śucayo 'punan HV_71.4*798:6b
trīṃl lokāṇ dhārayantīmān HV_12.14c
trīṃl lokān iti naḥ śrutam HV_20.25b
trīṃl lokān kaśyapātmajaḥ HV_8.5d
trīṃl lokān nātra saṃśayaḥ HV_21.15d
trīṃl lokān bhāvayām āsa HV_20.20c
trīṃl lokāṃś ca jahāraiṣa HV_38.20c
tretāgneś caiva yat tejo HV_112.95*1437:1a
tretā caiva yugottamam HV_40.35d
tretāyuge samutpanno HV_85.59a
traikālajñena dhīmatā HV_73.35*822:6b
traikālyaṃ trīṇi karmāṇi HV_30.28c
traiyākṣaṇaṃ puṣkariṇaṃ HV_23.52*366:10a
trailokyacāriṇī sā tvaṃ HV_47.50a
trailokyajñāpikāṃ vācam HV_86.25a
trailokyadarśanaṃ cāpi HV_23.30*354:2a
trailokyam apy utsahate HV_61.55e
trailokyamātaraḥ sarvāḥ HV_38.75c
trailokyam idam avyayam HV_30.12b
trailokyarājyaṃ śakras tu HV_21.34*327:8a
trailokyarāvaṇaṃ krūraṃ HV_31.123c
trailokyavijayaṃ gataḥ HV_106.51*1157:7b
trailokyasya ca yat tejaḥ HV_112.95*1437:6a
trailokyasya hitārthāya HV_45.2a
trailokyaṃ pratigṛhyatām HV_32.32d
trailokyaṃ vaśam ānīya HV_31.56c
trailokyaṃ viditaṃ sadā HV_107.57*1179:7b
trailokyaṃ sacarācaram HV_107.75*1190:3b
trailokyaṃ sacarācaram HV_115.31d
trailokyākrāntapauruṣam HV_68.37*782:3b
trailokyākrāntibhūtābhyāṃ HV_68.25c
trailokyāntaracāriṇā HV_58.50d
trailokyāntaravistāri HV_36.50c
trailokye jalatāṃ gate HV_42.25d
trailokye muktabandhane HV_36.38b
traividyaṃ pāvakās trayaḥ HV_30.28b
traiśaṅkava iti smṛtaḥ HV_10.22b
tryakṣapatnyā samādiṣṭaḥ HV_107.77c
tryakṣaṃ girisutāśrayam HV_106.6*1148A:3b
tryambakaś ca mahāyaśāḥ HV_31.15d
tryambakaś ca yathāvyayaḥ HV_86.24b
tryambakaś cāparājitaḥ HV_3.43b
tryambakena mahātmanā HV_106.18b
tryambakenābhiguptaś ca HV_106.6*1148:28a
tryaham unmattavad yuddhaṃ HV_15.59c
tv aṅgo nāma prajāpatiḥ HV_5.1d
tvaccharīragataṃ kṛṣṇa HV_62.21a
tvatkathādveṣiṇaḥ sarve HV_44.76a
tvatkarāmbujasāyakaiḥ HV_76.28*848:15b
tvatkṛtas tvatparāyaṇaḥ HV_43.29b
tvatkṛte kṛṣṇa ghoṣo 'yaṃ HV_60.4a
tvatkṛte daityasattama HV_110.56ab*1320:17b
tvatkṛte bhartsyamānau tau HV_69.16c
tvattaś caiva sudurdharṣāt HV_118.29e
tvattas tac chrotum icchāmi HV_106.21*1151a
tvattaḥ kathayataḥ sarvaṃ HV_114.1*1551:2a
tvattaḥ parataro nāsti HV_100.57ab*1121:8a
tvattaḥ śrutavatāṃ śreṣṭha HV_106.1c
tvattaḥ sarvam idaṃ jātaṃ HV_100.61c
tvatto bibhyanti sāgare HV_44.77b
tvatto bhyanujñāṃ saṃprāpya HV_11.26c
tvatto rhāmi mahādyute HV_11.29b
tvatpurogāś ca gacchantu HV_101.17a
tvatpraṇīto 'dya gopānāṃ HV_60.10c
tvatprabhāvān na saṃśayaḥ HV_67.65d
tvatpralāpeṣv akuśalāṃ HV_69.12a
tvatpravṛttena śokena HV_69.11c
tvatprasādaj jagannātha HV_62.10ab*721A:18a
tvatprasādād ihāgataḥ HV_108.10*1210:19b
tvatprasādād yadṛcchayā HV_62.29*723:1b
tvatprasādān na saṃśayaḥ HV_35.74f
tvatprasādena me devi HV_108.10*1210:16a
tvatprasūtam idaṃ jagat HV_112.108b
tvatprasūtaṃ phalaṃ bhavet HV_39.28b
tvatprasūtir janārdana HV_39.28ab*530b
tvatpriyārthaṃ ca bhāvini HV_108.10*1210:21b
tvatpriyārthaṃ na saṃśayaḥ HV_21.33b
tvatpriyārthaṃ mayā muktā HV_113.44cd*1514:5a
tvadaṅke krīḍitaṃ gatam HV_77.16b
tvadarthaṃ dhenavo muktā HV_113.44cd*1512:1a
tvadarthe 'py āgato vīra HV_85.60*977:10a
tvadīyāḥ kṛṣṇa puruṣāḥ HV_78.23ab*867b
tvadgato yo hi naḥ snehas HV_66.34a
tvaddarśanaparāyaṇām HV_69.9b
tvaddarśanaparāṃ nityaṃ HV_69.11a
tvaddhṛtena nagena ha HV_63.2d
tvadbalaṃ kathyase 'dhama HV_75.8*838:6b
tvadbhaktāḥ puṇḍarīkākṣa HV_45.43a
tvadvaśe vartamānaḥ sa HV_62.71c
tvadvidhena yadūttama HV_109.50*1270b
tvadvidhenāpi siddhena HV_13.73c
tv aniruddhena bhārata HV_89.16b
tvannimittam idaṃ sarvam HV_62.10ab*721A:17a
tvanmayaṃ sarvalokānāṃ HV_36.3c
tvanmayān ghnanti mānavān HV_44.76b
tvanmayās tvatpracoditāḥ HV_44.18b
tvam adyāṣṭabhujaḥ saṃkhye HV_112.53ab*1408a
tvam anaṅgagatiḥ purā HV_99.25*1110:2b
tvam apatyaṃ bhaviṣyasi HV_13.35d
tvam apratimavīryaś ca HV_36.3a
tvam asya yajñapūtasya HV_39.26a
tvam ākṣipyāśu nīyase HV_77.12ab*855b
tvam ādityapathād ūrdhvaṃ HV_36.6a
tvam āścaryaśarīro 'si HV_100.35c
tvam āścaryaṃ janārdana HV_100.81b
tvam idānīṃ samāyāsi HV_81.79*919:18a
tvam indro vai bhaviṣyasi HV_62.41d
tvam imāṃ śokakārikām HV_48.40b
tvam ivājñātavasatiṃ HV_54.23c
tvam eko 'sya mṛdhe hantā HV_38.58c
tvam eva kuruṣe deva HV_42.13*542:7a
tvam eva ca bhaviṣyasi HV_9.11d
tvam eva cintaya sakhi HV_107.57*1179:1a
tvam eva deva sarvasya HV_113.42*1506:1a
tvam evātra viśālākṣi HV_107.78*1192:1a
tvayā govinda matkṛte HV_62.78d
tvayā ca bharataśreṣṭha HV_11.24a
tvayā caiva gajendreṇa HV_73.4a
tvayā tattvārthadarśinā HV_44.15b
tvayā tv abhihitaṃ brahmañ HV_115.12c
tvayā tv idam ahaṃ pṛṣṭo HV_115.26a
tvayā dattaṃ trilocana HV_106.6*1148:13b
tvayā dāyādavān asmi HV_11.21a
tvayādya kulapāṃsana HV_9.92f
tvayā dhāryā tv ahaṃ deva HV_42.13*542:1a
tvayā dhṛtaṃ dhārayāmi HV_42.13*542:5a
tvayā dhṛtaḥ kratuś caiva HV_115.35a
tvayānagha namo 'stu te HV_113.35b
tvayā nānyena śrīdhara HV_44.78b
tvayā niyamyāḥ sarve vai HV_45.26c
tvayā paurajanāsyārthe HV_77.29a
tvayā pravartite gādhe HV_103.5c
tvayā prītimatā gavām HV_62.11d
tvayā bāndhavakāmyayā HV_65.66d
tvayā bālye viyojitām HV_69.12b
tvayā bhāvyarthadarśinā HV_62.86b
tvayā mānyaś ca nityaśaḥ HV_62.79b
tvayā yatnavateti vai HV_75.7d
tvayā yādavanandana HV_83.9b
tvayā yādavaputrāṇāṃ HV_66.18c
tvayā yuddhe parājitaḥ HV_44.66b
tvayā rājye ca te sthitim HV_15.40a*293:1
tvayā lokān imāñ jitvā HV_62.82a
tvayāvahasitā rājan HV_19.6c
tvayā vātha mayādhama HV_75.8*838:5b
tvayā vidhāne vihite HV_110.15c
tvayā viṣṇo nirākṛtāḥ HV_44.75b
tvayā vai dhāryate jagat HV_42.13*542:1b
tvayā sanāthā devāṃśās HV_44.18a
tvayā sāgaram akṣokhyaṃ HV_77.28a
tvayā sādhv iti bhāṣitaiḥ HV_66.10b
tvayā sṛṣṭaṃ jagad idaṃ HV_113.33c
tvayā syāṃ pūrvam eva hi HV_21.32b
tvayā svargapraticchandair HV_77.18a
tvayā hi nityaṃ rakṣyaḥ sa HV_62.80a
tvayā hi pṛthivī rājan HV_9.51*186:1a
tvayā hi madvadhopāyaṃ HV_65.81a
tvayā hi lokanāthena HV_62.26*722a
tvayā hīnāv ihāsitum HV_70.15d
tvayā hy anugṛhītaḥ sa HV_62.71a
tvayi kāmavaśāḥ sarvāḥ HV_77.18c
tvayi kāryāntaragate HV_67.60a
tvayi cāsurasūdane HV_41.3b
tvayi jāgrati keśava HV_44.79d
tvayi jāgrati jāgṛtam HV_40.41*537:2b
tvayi devakinandana HV_96.5d
tvayi na prabhaviṣyanti HV_113.31c
tvayi na prahariṣyati HV_56.39d
tvayi nāthe nipātite HV_77.32b
tvayi pañcatvam āpanne HV_77.5c
tvayi mānuṣyam āpanne HV_62.17c
tvayi yoddhu gate viṣṇo HV_39.27a
tvayi rājāsanasthe hi HV_67.65a
tvayi lokāntaraṃ gate HV_77.10d
tvayi vīravratapriye HV_77.3d
tvayi sarvaṃ pratiṣṭhitam HV_39.25ab*529:4b
tvayi supte jagat suptaṃ HV_40.41*537:2a
tvayedaṃ devaśāsanam HV_43.42b
tvayeha bhavane mahyaṃ HV_8.10c
tvayaitad bhāṣitaṃ vacaḥ HV_78.30*869b
tvayaiva bahulīkṛtam HV_113.35d
tvayaiva vinipātitaḥ HV_91.59b
tvayaiva sthāpitaḥ pūrvam HV_103.5a
tvayaivārādhyamānās te HV_11.39a
tvayoktaṃ lomaharṣiṇe HV_1.5b
tvayoktaḥ pākaśāsana HV_3.109b*92:1b
tvayoktaḥ śārṅgadhanvani HV_31.1b
tvayoktāni dvijottama HV_1.10b
tvayokto mattakāśinī HV_73.29b
tvayy adhaḥ śakaṭe supte HV_50.10c
tvayy āveśya jayājayau HV_109.21b
tvayy eva kevalaṃ yuktam HV_67.53c
tvayy eva parvatastambhā HV_58.44a
tvaratā caiva kartavyaṃ HV_43.42a
tvarate khalu kaṃso 'yaṃ HV_74.25a
tvarate khalu kāryārtho HV_81.2c
tvaramāṇaś ca bhītaś ca HV_10.14*199:2a
tvaramāṇo janārdanaḥ HV_91.49*1056:10b
tvarayanto 'bhidhāvantu HV_81.46c
tvaritaṃ muktakeśyaś ca HV_71.14c
tvaritā kāminī prāha HV_108.9c
tvaritāḥ pṛṣṭhataḥ kṛtvā HV_70.6c
tvaritau tu mahābalau HV_29.15*445:1b
tvaryamāṇā mahendreṇa HV_61.49c
tv avaropya ca dārukam HV_102.22b
tvaṣṭā tu taṃ yathānyāyam HV_8.30a
tvaṣṭā tu tejasā tena HV_8.45a
tvaṣṭā tv aṣṭādaśahayaṃ HV_33.18a
tvaṣṭā pūṣā tathaiva ca HV_3.50d
tvaṣṭāraṃ rūpasiddhaye HV_8.33*156:4b
tvaṣṭā rudraś ca vīryavān HV_3.42b
tvaṣṭā vākyam uvāca ha HV_8.35*158:10b
tvaṣṭā vāsavacoditaḥ HV_93.38d
tvaṣṭur duhitaraṃ bhaumaḥ HV_91.7a
tvaṣṭuś caivātmajaḥ śrīmān HV_3.42c
tvaṣṭuḥ samīpam agamad HV_8.13c
tvaṣṭaiva tejasā tena HV_8.34*157:3a
tvaṃ kāntiḥ kāntavapuṣāṃ HV_36.9a
tvaṃ kim āsīn nṛpo rānan HV_81.79*919:3a
tvaṃ kṣipram apanīyase HV_77.12d
tvaṃ gaccha bhārate vaṃśe HV_43.38a
tvaṃ gaccha vijayāya vai HV_45.46b
tvaṃ gatiś cāgatiś caiva HV_78.24*868a
tvaṃ gatis tvaṃ ratiś caiva HV_60.3a
tvaṃ gatiḥ paramā nṛṇām HV_47.53d
tvaṃ gavām indratāṃ gataḥ HV_62.43b
tvaṃ cakṣus tvaṃ parāyaṇaḥ HV_44.83b
tvaṃ ca gaccha mahārṇavam HV_56.38b
tvaṃ ca trāto bhaviṣyasi HV_8.27d
tvaṃ ca śaktā viśālākṣi HV_107.83*1197:4a
tvaṃ ca sthāpayiteti ha HV_23.30f
tvaṃ cāpi vidhṛtas tābhyāṃ HV_66.21c
tvaṃ cāpi svajanadveṣī HV_66.32a
tvaṃ cāśaucagataḥ prabho HV_15.48b
tvaṃ cāsya dhātā garbhasya HV_23.49*363:5a
tvaṃ caiva suhṛdāṃ suhṛt HV_60.3d
tvaṃ jātyā vṛṣṇinandanaḥ HV_99.17d
tvaṃ tu karkaśaśīlaś ca HV_65.72a
tvaṃ tu nas tyajya gacchasi HV_77.11d
tvaṃ tu śakrasamaḥ putro HV_69.15a
tvaṃ devi bhaja devakīm HV_47.37b
tvaṃ dhārayasi bhūtāni HV_42.13*542:2a
tvaṃ no vṛttiprado dhātrā HV_5.40*111:6a
tvaṃ no vṛttiṃ vidhatsveti HV_5.41c
tvaṃ pūro yadi manyase HV_22.32d
tvaṃ bāṇāpratimaṃ mahat HV_106.36b
tvaṃ bhārate kāryagurus HV_44.83a
tvaṃ mayā viniyojitaḥ HV_43.43d
tvaṃ mukhena virājitā HV_47.42d
tvaṃ yajñas tvaṃ vaṣaṭkāras HV_39.25ab*529:4a
tvaṃ vā śeṣaḥ purātanaḥ HV_58.46*688b
tvaṃ vipraṃ janayiṣyasi HV_13.36b
tvaṃ vettā tvaṃ parāyaṇam HV_60.3b
tvaṃ siddhiḥ śrīr dhṛtiḥ kīrtir HV_47.54a
tvaṃ somaḥ somavṛttinām HV_36.9b
tvaṃ hi cakṣuṣmatāṃ cakṣuḥ HV_44.16a
tvaṃ hi tasya vadhāyaikaḥ HV_9.59a
tvaṃ hi na paramo guruḥ HV_31.60d
tvaṃ hi na paramo devas HV_31.60c
tvaṃ hi naḥ paramā gatiḥ HV_45.26d
tvaṃ hi naḥ paramo dhātā HV_31.60e
tvaṃ hi naḥ sā gatiś chinnā HV_77.14c
tvaṃ hi lokasya ceśvaraḥ HV_43.2d
tvaṃ hi śeṣaḥ sanātanaḥ HV_58.47b
tvaṃ hi sūkṣmo mahān ekaḥ HV_58.43c
tvām ādyam akhilaṃ raṇe HV_112.107*1460:2b
tvām ṛte na ca raṃsyate HV_62.72d
tvām eva praṇamāmy aham HV_23.163*401:12b
tvām eva rājye saṃsthāpya HV_81.79*919:8a
tvām eva śaraṇaṃ nityam HV_42.13*542:12a
tvāṣṭrī devī vivasvataḥ HV_8.1d
tvāṃ gadādharam avyayam HV_111.7*1340:20b
tvāṃ ca satyamayaṃ jñātvā HV_62.83a
tvāṃ ca hatvā nṛpaśreṣṭha HV_85.31*968:4a
tvāṃ cāpratimakarmāṇaṃ HV_67.64a
tvāṃ tu stoṣyanti ye bhaktyā HV_47.54*591:1a
tvāṃ draṣṭuṃ nāham utsahe HV_81.79*919:12b
tvāṃ nato 'smi janārdana HV_67.52*773:5b
tvāṃ nihatyādya bāṇena HV_6.4a
tvāṃ patiṃ supatiṃ prāpya HV_77.53c
tvāṃ prapanno 'smi mādhava HV_104.16ab*1138b
tvāṃ bālam anuśocatī HV_99.20b
tvāṃ matvā mānuṣaṃ prabho HV_56.28b
tvāṃ stotuṃ hi vayaṃ deva HV_34.47*501:8a
thorā prāṇabhayaṃkarī HV_50.20ab*636:1b
dakṣa eva prajāpatiḥ HV_3.6d
dakṣa kruddho 'bravīd vacaḥ HV_3.21*53:1b
dakṣayajñavināśanaḥ HV_112.29*1371:3b
dakṣaśāpabhayān muniḥ HV_3.8d
dakṣaś coktas tvayānagha HV_2.51b
dakṣas tu parameṣṭhinā HV_3.12b
dakṣasya ca mahātmanaḥ HV_2.50d
dakṣasya putrā haryaśvā HV_3.15a
dakṣasya vai duhitari HV_3.8c
dakṣasyaite hi dauhitrāḥ HV_7.40a
dakṣaḥ prācetasaḥ punaḥ HV_3.18b
dakṣaḥ prācetaso dadau HV_3.30b
dakṣiṇasyāṃ tathā diśi HV_9.41b
dakṣiṇasyāṃ mahātmānaṃ HV_4.12a
dakṣiṇasyāṃ latāveṣṭaḥ HV_93.15a
dakṣiṇaṃ nagaradvāraṃ HV_81.41ab*909a
dakṣiṇaṃ nagaradvāraṃ HV_81.47c
dakṣiṇaṃ pakṣam āseduḥ HV_81.97a
dakṣiṇaṃ pārśvam āsthitāḥ HV_110.5b
dakṣiṇāpathagāminī HV_13.63d
dakṣiṇāpathavāsinaḥ HV_88.4b
dakṣiṇāpriyayā saha HV_100.79*1122:2b
dakṣiṇābhiḥ sahety aham HV_100.23d
dakṣiṇābhiḥ sahety evaṃ HV_100.26c
dakṣiṇābhiḥ sahety evaṃ HV_100.82c
dakṣiṇābhiḥ sahety evaṃ HV_100.83c
dakṣiṇām adadāt somas HV_20.25a
dakṣiṇārthaṃ hi sā dattā HV_23.126a
dakṣiṇāvartasusnigdha- HV_70.26a*790:2
dakṣiṇāś cāpi vartantāṃ HV_38.73c
dakṣiṇāsahitaḥ kratuḥ HV_100.79*1122:1b
dakṣiṇāhṛdayo yogī HV_31.27a
dakṣiṇāṃ diśam āsthāya HV_106.46a
dakṣiṇāṃ bhṛgunandanaḥ HV_31.106b
dakṣiṇena karāgreṇa HV_96.16c
dakṣiṇena ca pakṣeṇa HV_112.79a
dakṣiṇena vapuṣmatā HV_36.55b
dakṣo jajñe mahātejāḥ HV_2.45c
dakṣo nāma prajāpatiḥ HV_2.42d
dagdhaḥ kṛṣṇa iti bruvan HV_112.45d
dagdhāñjanagiriprabham HV_58.25b
dagdhādrisadṛśe vyomni HV_68.12c
dagdhāny ādityaraśmibhiḥ HV_7.53b
dagdhā vārāṇasī caiva HV_97.11a
dagdhā sā pārvatī māyā HV_36.33c
dagdhā sā yogatejasā HV_23.163*401:22b
dagdhāḥ sarve mahārāja HV_10.49c
daṇḍakāraṇyam uttamam HV_9.20*169:3b
daṇḍakāṣṭhājinadharo HV_108.24*1224:1a
daṇḍaś cetīha te trayaḥ HV_9.20*169:2b
daṇḍasenātmajaḥ śūro HV_15.27a
daṇḍaseno mahīpatiḥ HV_15.26b
daṇḍāśvakapilāśvau tu HV_9.78c
daṇḍī kamaṇḍaludharaḥ HV_44.9c
dattakaś cośanās tasyāḥ HV_13.21*248a
dattam ārādhayām āsa HV_23.139c
dattavān avicārayan HV_11.19d
dattavān kila keśavaḥ HV_65.36*746b
dattavān kila bālakam HV_79.16*881:8b
dattavāṃs tasya bhāskaraḥ HV_28.12*435:17b
dattaśatruś ca śatrujit HV_28.3b
dattas tvayaiva govinda HV_91.59a
dattaṃ kṛṣnāya godhanam HV_113.43*1509:3b
dattaṃ tatpariṇāmavit HV_22.2*333:1b
dattaṃ tebhyaḥ śatakrato HV_91.38*1044:4b
dattaṃ nadanadīpate HV_103.3d
dattaṃ manorathaṃ devyā HV_107.16*1165:10a
dattaṃ salilayoninā HV_31.47*470:1b
dattaṃ sāhārapallavam HV_99.34*1111:2b
dattaṃ svadhāṃ purodhāya HV_13.66c
dattaḥ pūrvam abhūt kila HV_10.33d
dattaḥ śakreṇa tuṣṭena HV_22.13c
dattātidattau balinau HV_28.2c
dattātreya iti khyātaḥ HV_31.93c
dattātreyeṇa dhīmatā HV_31.97d
dattā srak sā tayā mama HV_99.34*1111:9b
datto 'triś cyavanas tathā HV_7.11d
datto vṛttavināśanaḥ HV_73.33b
datto 'smākam atarkitaḥ HV_77.36b
dattvā kuṇḍalam uttamam HV_92.69*1072:1b
dattvā ghorān anekaśaḥ HV_112.79d
dattvā ca varam avyagro HV_3.100a
dattvā cāśvaṃvaraṃ dadau HV_10.51a*216:1b
dattvā jagāma śikharaṃ HV_9.28a
dattvābhayaṃ tu kṛṣṇo vai HV_67.15c
dadataś cākṣayaṃ vittaṃ HV_9.76c
dadatau madhumūlāni HV_52.5*650:7a
dadarśa kṛṣṇam akrūraḥ HV_70.32c
dadarśa goṣṭhe kṣitikautukāni HV_68.14*777:3
dadarśa ca mahac chatraṃ HV_92.5c
dadarśa ca mahātmānāv HV_79.8a
dadarśa tābhyāṃ sā madhye HV_51.26a
dadarśa darśane rājā HV_19.11c
dadarśa devadeveśaṃ HV_48.17*604:6a
dadarśa dvārakāṃ caiva HV_107.87c
dadarśa dhanam akṣayyaṃ HV_92.2c
dadarśa narakālayam HV_92.1d
dadarśa nṛpatis tadā HV_28.12*435:12b
dadarśa pṛthivīpatim HV_85.48b
dadarśa pṛthulaśroṇīḥ HV_92.24a
dadarśa bhavanaṃ yatra HV_108.1c
dadarśa bhogināṃ nātham HV_70.22a
dadarśa madhusūdanaḥ HV_92.21b
dadarśa madhusūdanaḥ HV_92.23b
dadarśa madhusūdanaḥ HV_92.47d
dadarśa madhye nārīṇāṃ HV_108.2c
dadarśa yadunandanam HV_91.44*1049A:4b
dadarśa yadunandanam HV_107.71d
dadarśa yadusiṃhaṃ taṃ HV_107.71*1188:2a
dadarśa yamunāṃ nadīm HV_55.28d
dadarśa yogam āsthāya HV_8.36a
dadarśa vicaran svīye HV_9.90*192:2a
dadarśa vipulaṃ deśaṃ HV_84.24c
dadarśa vipulāni vai HV_83.2b
dadarśa vipulodagraṃ HV_55.17c
dadarśa vibudhādhipam HV_92.50b
dadarśa sa nṛpātmajaḥ HV_10.13f
dadarśa halinaṃ raṇe HV_110.56ab*1320:22b
dadarśa hradam uttamam HV_55.40b
dadarśātha purīṃ kṛṣṇo HV_93.1a
dadarśādohane gavām HV_68.16b
dadarśādbhutarūpiṇau HV_70.30d
dadarśāntaram acyutaḥ HV_3.105d
dadarśāyastanayanaḥ HV_76.23c
dadarśālayam ātmanaḥ HV_40.4b
dadarśainaṃ jugopa ca HV_87.22d
dadaṃśa ca yadūttamam HV_110.70*1330:4b
dadaṃśa dantair bahudhā HV_111.5*1338:14a
dadaṃśur daśanais tīkṣṇair HV_56.13a
dadāni tvaṃ pratīcchasva HV_11.25c
dadāni varam uttamam HV_11.27b
dadānīty abravīd rājā HV_89.12c
dadāv aṅgirase tārāṃ HV_20.36c
dadāv āṅgirasaṃ patim HV_4.3ab*95:1b
dadāv āsanam uttamam HV_83.54d
dadāsi yadi no varam HV_47.17d
dadāha kārtavīryasya HV_23.151*397:4a
dadāha pāvakas taṃ tu HV_85.52a
dadāha balavadbhītaś HV_23.151*397:6a
dadur na cainaṃ samare HV_82.27c
dadṛśāte 'tha tau vīrau HV_57.3c
dadṛśāte mahātmānau HV_82.10c
dadṛśāte mahātmānau HV_92.54c
dadṛśur dānavāḥ somaṃ HV_34.26c
dadṛśur devatās tatra HV_42.6c
dadṛśur na hi taṃ sarve HV_76.27a
dadṛśuś ca mahad yuddhaṃ HV_111.5*1338:6a
dadṛśus tāṃ priyāṃ madhye HV_96.18a
dadṛśus tāṃ vinihatāṃ HV_96.32a
dadṛśus te sthitaṃ devaṃ HV_32.28c
dadṛśuḥ kapilāntike HV_10.48*212:2b
dadṛśuḥ kṛṣṇam āsīnaṃ HV_96.8c
dadṛśuḥ puṇḍarīkākṣaṃ HV_75.4*836:2a
dadṛśuḥ puravāsinaḥ HV_76.27d
dadṛśuḥ sāgarāḥ sarve HV_10.48*214a
dadṛśū raṇamūrdhani HV_108.44b
dadṛśe kṛṣṇam īśvaram HV_87.39*1003:1b
dadṛśe dvārakā cāru HV_93.36a
dadṛśe dvārakāṃ purīm HV_93.25d
dadṛśe dvārakāṃ purīm HV_93.27d
dadṛśe yādavīṃ purīm HV_92.69d
dadṛśe vāsudevasya HV_93.37a
dadṛsur vanamālinau HV_74.38*833:5b
dadau kaṃsaṃ samuddiśya HV_78.46*874:3a
dadau jitvā vasumatīṃ HV_30.12c
dadau tasmin mahāyajñe HV_31.107e
dadau taṃ vāsudevasya HV_99.7a
dadau dhanāny āśu yathā dhaneśaḥ HV_112.27*1369:10
dadau putraṃ svakaṃ śauriḥ HV_24.28*412a
dadau prācetaso dakṣo HV_20.21c
dadau prītaḥ prajāpatiḥ HV_109.85d
dadau bhrātre narapatiḥ HV_28.12*435:22a
dadau vipreṣu nityaśaḥ HV_24.7d
dadau śakrāya vasudhāṃ HV_31.91c
dadau śiṣyaṃ tadātmānaṃ HV_90.13a
dadau satrājite taṃ vai HV_28.30c
dadau sa daśa darmāya HV_2.47c
dadau sa daśa dharmāya HV_3.24a
dadau stanaṃ ca kṛṣṇāya HV_50.22a
dadau hṛṣṭamanāḥ kṛṣṇas HV_29.39c
dadau hṛṣṭaḥ sa māgadhaḥ HV_80.3ab*896:1b
dadyād amandam ānandam HV_1.0*19:2a
dadyuḥ pitāmahāḥ prītyā HV_13.68*280:2a
dadhāra godhanaṃ viṣṇur HV_61.31*715:3a
dadhāra mandaraṃ viṣṇur HV_65.42c
dadhāra līlayā kṛṣṇaś HV_61.29ab*713:2a
dadhāra vasudhā vapuḥ HV_62.62d
dadhāra sā ca taṃ garbhaṃ HV_3.104*88:1a
dadhārāyudhajātāni HV_34.38c
dadhāraikena hastena HV_61.58c
dadhāv ekena bāhunā HV_87.39*1003:18b
dadhimaṇḍārdramṛttikam HV_49.25b
dadhivāhanaputras tu HV_23.33c
dadhisarpiḥkrayeṣu ca HV_49.28*627b
dadhihrado ghṛtāvartaḥ HV_60.15c
dadhnaḥ sarpir yathā bhavet HV_39.12b
dadhno dadhyuttarsya ca HV_65.91b
dadhmau daityabhayaṃkaram HV_110.55*1319:2b
dadhmau yadukulodvahaḥ HV_87.77*1010:12b
dadhmau śaṅkham anuttamam HV_110.35*1310:2b
dadhmau śaṅkham anuttamam HV_110.35*1310:3b
dadhmau śaṅkhaṃ tadā hariḥ HV_91.44*1049C:2b
dadhmau śaṅkhaṃ mahānādaṃ HV_81.78*918:2a
dadhyodanakarau kṛtī HV_52.5*650:1b
dadhyodanaṃ prabhuñjānau HV_52.6ab*651:1a
danuvaṃśavivardhanāḥ HV_3.79b
dantavaktraś ca vīryavān HV_81.41b
dantavaktrasya tanayaṃ HV_87.3a
dantavaktrasya śaṃbhunā HV_82.2f
dantavaktreṇa yāyinā HV_87.26d
dantavaktro jarāsaṃdhaḥ HV_87.49a
dantavaktro 'pi vivyādha HV_87.63*1006a
dantavaktro mahābalaḥ HV_24.22b
dantavakraś ca kārūṣo HV_105.11a
dantā jīryanti jīryataḥ HV_22.40*345:3b
dantān nirdaśamānas tu HV_67.28c
dantān babhañja saṃrambhād HV_89.44c
dantān vidarśayan hṛṣṭas HV_89.32c
dantābhyām iva mātaṅgau HV_82.16c
dantidantodyatāyudham HV_75.4b
dantaiś chinnastanīṃ tataḥ HV_74.1*827:5b
dantolūkhalinas tathā HV_35.35b
damaghoṣasya putrās tu HV_87.20a
damaghoṣo 'pi cedirāṭ HV_87.19d
damaghoṣo mahābalaḥ HV_87.22ab*997b
damayantyā nalo yathā HV_89.8*1022b
damayantyā nalo yathā HV_108.12e*1217:1
damayantyā yathā rājā HV_88.35*1019a
damayiṣyāmi kāliyam HV_55.57d
damite sarparāje tu HV_57.1a
damito 'haṃ hataviṣo HV_56.33c
damino yamunāhrade HV_69.19b
dambho rajir anenāś ca HV_21.11e
damyatām eṣa vai kṣipraṃ HV_56.27c
dayārthaṃ tasya meghās tu HV_114.10c
dayāvān priyabhāṣakaḥ HV_5.37*110:3b
dayāviṣṭaṃ ca keśavam HV_76.28*848:6b
dayāṃ kurvan mahāmatiḥ HV_98.22*1106:1b
dayitā kaṃsagopateḥ HV_47.33b
dayitānakadundubheḥ HV_25.1d
daradaś ca mahābalaḥ HV_80.14d
daradasya vadhaś caiva HV_83.12ab*949:2a
daradādhipatir nṛpaḥ HV_80.15*900b
dardur avyāhṛtena ca HV_54.13b
darpasaṃjananān yāvan HV_112.93a
darpasya vinayasya ca HV_37.21d
darpād dviguṇavarcasaḥ HV_58.33d
darpānvitena ca mayā HV_56.34*682:4a
darpānvito darparuciḥ HV_15.29c
darpāviddhasaṭānanaḥ HV_57.15b
darpeṇa vinayena ca HV_35.3d
darpotsikto mahāsuraḥ HV_106.6*1148:28b
darpotsekāt tu nāśāya HV_106.60*1158:1a
darpodvṛttaś ca balavān HV_69.20a
darbhaprāyasthalībhūtaḥ HV_57.5c
darvāyāḥ suvrato 'bhavat HV_23.23d
darvāś colāḥ sakeralāḥ HV_10.44d
+darśanaśravaṇādibhiḥ HV_68.14*777:10b
darśanaṃ priyayā saha HV_99.49*1114:5b
darśanāgamanaṃ yathā HV_70.16*789b
darśanāt sparśanāc cāpi HV_111.9*1345:20a
darśanād eva bhārata HV_15.44d
darśanīyaṃ ca lokeṣu HV_81.63a
darśanīyaṃ sudarśanam HV_38.39d
darśanena kṛtārthā hi HV_92.34c
darśayantī muhur muhuḥ HV_41.19d
darśayanty āgatāntikam HV_112.96*1439:8b
darśayanty eva pauruṣam HV_81.51*911:6b
darśayasva yadīcchasi HV_71.39f
darśayasva samarthaś cet HV_75.8*838:6a
darśayām āsa taṃ ghaṭam HV_85.31f
darśayām āsa taṃ tadā HV_79.13b
darśayāmāsa bhāskaraḥ HV_8.40b
darśayiṣyāmi tān aham HV_107.65b
darśaye dvijasūnuṃ te HV_102.20a*1127:14a
darṣṭuṃ svargād ihāgataḥ HV_67.54d
dalas tasyātmajaś cāpi HV_10.70*225:5a
davair na dṛṣṭaś cāntas te HV_58.43a
daśakoṭisahasrāṇi HV_89.35a
daśa koṭīs tathā hariḥ HV_78.46*874:1b
daśa cāṣṭau ca bhārata HV_21.5d
daśa cāṣṭau ca bhūmipāḥ HV_100.9d
daśa cāṣṭau ca saṃgrāmāñ HV_82.27a
daśa devyo dadhus tataḥ HV_20.6b
daśadharmagato rājā HV_10.14c
daśadhā tadgataṃ kṣatram HV_9.17c
daśadhā dyotayad diśaḥ HV_20.5d
daśadhā bhāvayan diśaḥ HV_20.27d
daśanalvaṃ mahāratham HV_108.57d
daśanābhyāṃ tutoda ha HV_74.31b
daśanair mūlanirmuktaiḥ HV_67.34c
daśanauṣṭhekṣaṇāyudhaḥ HV_33.23b
daśa putrān manoramān HV_7.16d
daśa putrān mahātmānas HV_23.13c
daśa putrā mahātmanaḥ HV_7.33d
daśa putrā mahābalāḥ HV_7.21b
daśa putrā mahaujasaḥ HV_7.10b
daśa putrāś ca viśrutāḥ HV_7.29d
daśa prācīnabarhiṣaḥ HV_2.32b
daśabaddhās tathāpare HV_52.32b
daśabhyas tu pracetobhyo HV_2.45a
daśamo bhāvyasaṃpanno HV_31.148*482:1a
daśa varśasahasrāṇi HV_31.33a
daśa varṣaśatāni ca HV_31.138b
daśa varṣasahasrāṇi HV_2.33c
daśa varṣasahasrāṇi HV_2.35c
daśavarṣasahasrāṇi HV_13.16*243:3a
daśa varṣasahasrāṇi HV_23.163*401:24a
daśa varṣasahasrāṇi HV_31.138a
daśa varṣāṇi pañca ca HV_21.5b
daśavyāmocchritaṃ vṛkṣaṃ HV_91.49*1056:6a
daśa saṃbhūtayaḥ smṛtāḥ HV_31.148*482A:17b
daśasāhasra ucyate HV_3.58*68b
daśāṅgaṃ supratiṣṭhitam HV_79.6ab*879:8b
daśānte śoṣitaṃ vṛddhaṃ HV_69.6c
daśāpsarasi sūnavaḥ HV_23.6a*349:1
daśām antyāṃ samāsthāya HV_107.57ab*1178:2a
daśārṇādhipatis tathā HV_80.13b
daśārhasya suto vyomā HV_26.22a
daśāśvamedhāñ jārūthyān HV_31.128c
daśaite 'psarasaḥ putrā HV_23.7*351:1a
dasyubhir vā niruddhānāṃ HV_47.53c
dasyubhiḥ śalabhair iva HV_85.20b
dasyubhūtaṃ abhūn nṛpa HV_5.15ab*106:6b
dasyūn āmantako balī HV_31.148*482A:12b
dasyūṃś caiva sahasraśaḥ HV_31.148*482A:4b
dahaty arko mukhaṃ kāntaṃ HV_77.7c
dahanaḥ śoṣaṇaś caiva HV_110.24c
dahanaḥ sarvabhūtānāṃ HV_35.61c
dahamāno vyarājata HV_112.5d
dahaṃs tasthau surānīke HV_34.46*500a
dahyante vāruṇāḥ sarve HV_113.27a
dahyamānam ivāmbaram HV_32.15d
dahyamānaṃ divā rātrau HV_69.7c
dahyamānaṃ samantataḥ HV_113.16b
dahyamānā divaukasaḥ HV_35.20b
dahyamānāni sarvataḥ HV_112.38*1387b
dahyamānāś ca vahninā HV_112.20d
dahyamāne ca keśave HV_112.71d
dahyamāne ca dānavaiḥ HV_35.22b
dahyamānena cetasā HV_46.31d
dahyamānena cetasā HV_48.51ab*616b
dahyāmi sarvatas tāta HV_110.65e
daṃṭrābhyām ujjahāra gām HV_31.28*465:1b
daṃdaśūkā viṣolbaṇāḥ HV_3.90ab*84b
daṃpatī rematuś ciram HV_108.11*1215:8b
daṃśitāni diśo daśa HV_81.58d
daṃṣṭrayā gāṃ samudrasthāṃ HV_30.1*449:10a
daṃṣṭrayā yaḥ samuddhṛtya HV_31.29a
daṃṣṭrāgre parivartate HV_109.6b
daṃṣṭrān prodhṛtya daṃśataḥ HV_109.6ab*1260:2b
daṃṣṭrāyudhabalaṃ hayam HV_96.42b
daṃṣṭrālauṣṭhapuṭānanaḥ HV_36.50b
daṃṣṭriṇāṃ mukhakarṣiṇām HV_53.4b
daṃṣṭroddhṛtavasuṃdhara HV_111.7*1340:14b
dākṣāyaṇyām ariṃdama HV_8.1b
dākṣāyaṇyo mahāvratāḥ HV_20.21b
dākṣiṇātyā jighāṃsanto HV_87.77*1009:5a
dākṣiṇātyā jighāṃsanto HV_88.10c
dākṣiṇātyā narādhipāḥ HV_89.25b
dākṣiṇātyābhirakṣitām HV_97.3b
dākṣiṇātyā maharddhayaḥ HV_89.19b
dākṣiṇātyeśvaraṃ janāḥ HV_87.12b
dātavyāḥ śucipiṇḍakāḥ HV_13.67*278:3b
dātā yajvā ca dhīraś ca HV_24.8a
dātāraḥ priyadarśanāḥ HV_78.32ab*870:5b
dātum arhasi mānada HV_77.19d
dānamānagṛhītāni HV_77.57a
dānavasya śiro raṇe HV_91.44*1049:18b
dānavaṃ kālaneminam HV_37.4d
dānavaṃ duṣṭavādinam HV_73.30d
dānavaṃ devasadanaṃ HV_35.17c
dānavaṃ malladehinam HV_75.39b
dānavaṃ yadupuṃgavaḥ HV_108.58ab*1238:2b
dānavaṃ hantum ojasā HV_37.46*517:11b
dānavaḥ kālacoditaḥ HV_99.7d
dānavaḥ pratyadṛśyata HV_36.47d
dānavaḥ sa vicetanaḥ HV_112.116b
dānavaḥ sumahābalaḥ HV_96.39b
dānavā atidāruṇāḥ HV_3.75b
dānavā giriśṛṅgābhā HV_108.49c
dānavā janayanti hi HV_99.22d
dānavā darpapūrṇās tu HV_21.20*325:5a
dānavā daivataiḥ sārdhaṃ HV_35.2a
dānavānām athādiśat HV_4.5*97:2b
dānavānām abhāvāya HV_40.22c
dānavā nāśam eṣyanti HV_108.98*1259:13a
dānavānāṃ kṣayo bhavet HV_44.76d
dānavānāṃ ca bhārata HV_3.97b
dānavānāṃ ca viṣṇoś ca HV_38.80c
dānavānāṃ janārdanaḥ HV_91.53*1058A:33b
dānavānāṃ tu piprīṣuḥ HV_37.1a
dānavānāṃ paraṃtapaḥ HV_91.52b
dānavānāṃ pitāmahaḥ HV_65.37d
dānavānāṃ bhayaṃkaram HV_113.58*1529:1b
dānavānāṃ bhayāvaham HV_38.16d
dānavānāṃ bhayāvaham HV_107.85b
dānavānāṃ mahātmanām HV_106.49d
dānavānāṃ mahātmanām HV_112.3d
dānavānāṃ mahāmṛdhe HV_32.30d
dānavānāṃ mahāraṇe HV_108.46*1230b
dānavānāṃ raṇe hantā HV_107.75*1190:2a
dānavānāṃ vināśāya HV_38.3c
dānavānāṃ vināśāya HV_44.80c
dānavānāṃ vimāneṣu HV_36.36c
dānavā nirjitās tadā HV_108.50d
dānavāntakaraṃ raṇe HV_112.86ab*1428b
dānavāntacikīrṣayā HV_8.45d
dānavān divi dānavaḥ HV_36.21d
dānavān devanihatān HV_36.55c
dānavān puruṣavyāghro HV_110.52c
dānavān yuddhadurmadān HV_108.27b
dānavā bhayapīḍitāḥ HV_112.10d
dānavā moghasaṃkalpāḥ HV_112.72*1421:2a
dānavā yadunandanam HV_92.29b
dānavā yuddhakaṅkṣiṇaḥ HV_37.3d
dānavā yuddhadurdharṣāḥ HV_37.11*515a
dānavā yuddhadurmadāḥ HV_33.30*491b
dānavā vikramopetāḥ HV_38.66c
dānavāś ca tathā yānti HV_112.32*1379:1a
dānavāś cāpi samare HV_38.30a
dānavās te mahābalāḥ HV_3.74b
dānavāstraṃ praśāntaṃ tu HV_112.73a
dānavā hataśiṣṭā ye HV_92.9a
dānavāṃś cāpy ajīvayat HV_36.25d
dānavāṃś cāvadhīt kila HV_50.3*630:3b
dānavāḥ kṛtino jagmuḥ HV_37.8c
dānavāḥ petur ambarāt HV_91.49b
dānavāḥ samabhikruddhāḥ HV_108.18c
dānavāḥ samare jaghnur HV_35.7c
dānavāḥ sumahābalāḥ HV_3.70d
dānavīḥ kāmamohitā HV_99.8d
dānavendraṃ nihanmi tam HV_31.63d
dānavendraḥ pracoditaḥ HV_108.78b
dānavendro 'ham acyuta HV_37.46*517:6b
dānavebhyo bhayaṃ bhavet HV_38.78*528:3b
dānavair jitakāśibhiḥ HV_35.8b
dānavair dvārakāṃ purīm HV_92.17d
dānavaiś ca janārdanaḥ HV_92.16*1065b
dānavaiḥ pīḍyamānāhaṃ HV_42.13*542:11a
dānavaiḥ samabhikruddhaiḥ HV_108.23ab*1223a
dānavaiḥ saha saṃyuge HV_108.39d
dānavo 'tha mahābalaḥ HV_108.55ab*1235:1b
dānavo dāvaneśvaraḥ HV_35.25b
dānavo 'pratimo yudhi HV_67.20d
dānavo muṣṭinaikena HV_96.43c
dānavo yuddhadurmadaḥ HV_99.4d
dānavo yudhi durjayaḥ HV_44.22b
dānavo viṣṇum akṣobhyaṃ HV_38.5c
dānavo vyathitas tadā HV_67.40*769:4b
dānavau dānavāntaka HV_44.74b
dānavau nagacāriṇau HV_65.51d
dānavau nagacārtiṇau HV_47.49b
dānavau madhukaiṭabhau HV_31.18b
dānasatyasamanvitāḥ HV_117.10d
dānaṃ bhedaṃ tathaiva ca HV_15.49b
dānaṃ varṇāntarāt tathā HV_116.24ab*1571b
dānotkaṭakaṭaś caṇḍaḥ HV_73.2c
dāmanīdāmabhāraiś ca HV_53.17a
dāmanīpāśapāśitaiḥ HV_53.24b
dāmanīprāyabahulaṃ HV_49.24c
dāmabhir yamyamāneṣu HV_70.5a
dāmabhiś ca vibhūṣitam HV_49.23b
dāmodara iti khyāto HV_96.34c
dāmodara namas te 'stu HV_39.25ab*529:2a
dāmodaraparākramam HV_112.75*1422:13b
dāmodaraparāyaṇāḥ HV_61.3b
dāmodaraparāyaṇāḥ HV_63.29d
dāmodaraparāyaṇāḥ HV_76.22b
dāmodara mukhāḥ sthitāḥ HV_61.24d
dāmodaravacaḥ śrutvā HV_57.10a
dāmodaravacaḥ śrutvā HV_60.1a
dāmodaraṃ ca śrīmantam HV_67.46a
dāmodaroddāmaravāḥ HV_54.29c
dāmnā caivodare baddhvā HV_51.14a
dāmnā colūkhale baddho HV_96.34a
dāmnā nibaddham udare HV_51.26c
dāmbhikās te bhaviṣyanti HV_117.9c
dāyādas tasya karṇas tu HV_23.40a*356:7
dāyādas tasya vikrānto HV_23.109*382:12a
dāyādaḥ śāśvatīḥ samāḥ HV_98.14d
dāyādā api gārgyasya HV_23.52*366:6a
dāyādyam indrād ājahrur HV_21.27c
dāyādyam iva dhāryate HV_117.47d
dārakaṃ kṣipram eva tu HV_48.18b
dārakaṃ jagṛhe tadā HV_50.8d
dārakāś ca tathā sarve HV_71.30*812:1a
dārakāś ca tayor mārgam HV_71.6*803a
dārakeṇa sahānena HV_50.28c
dārakebhyas tato dattvā HV_71.14*804:3a
dārakebhyaḥ samantataḥ HV_52.5*650:7b
dārakair dārikābhiś ca HV_49.26ab*625a
dārakau kṛtanāmakau HV_51.1b
dārakau kṛtanāmānau HV_50.2a
dārakau sukumārakau HV_51.11d
dārayantu purīm imām HV_81.49d
dārayogaṃ vinā srakṣye HV_35.46c
dārāṃs tu tasya viṣaye HV_9.96a
dārikā putra jāteti HV_48.24c
dārikā yā tvayā rātrau HV_65.49a
dārikeyaṃ hataivaiṣā HV_48.25c
dāridryam anapākṛtya HV_18.28a
dārukaṃ pratyabhāṣata HV_102.21d
dārukaḥ keśavasya vai HV_86.78b
dāruṇaṃ pratibhāti naḥ HV_77.20d
dāruṇaṃ viraladrumam HV_52.13d
dāruṇaḥ svena karmaṇā HV_3.84d
dāruṇābhiniveśena HV_44.64a
dāruṇāṃl lomaharṣaṇān HV_102.5b
dāruṇenāntarātmanā HV_44.64b
dāruṇe 'pi pitā putre HV_66.16a
dāruṇo dhenuko nāma HV_57.12a
dāruṇo 'pi pituḥ putraḥ HV_66.16ab*758a
dāruṇo lomaharṣaṇaḥ HV_82.5d
dāryatāṃ caiva ṭaṅkaughaiḥ HV_81.35a
dāvāgnijvalitaprakhyair HV_93.34a
dāśārhakukurādikān HV_78.47*875:2b
dāśārhagaṇamadhye 'dya HV_109.26a
dāśārhagaṇasattamāḥ HV_113.51b
dāśārhāṇām adhokṣajaḥ HV_95.11d
dāśārhāṇāṃ yaśasvinām HV_93.29f
dāśārhān yadusattamān HV_95.14b
dāsārthaṃ samupāgatān HV_9.96*195:15b
dāsāḥ kiṃ kurma kiṃkarāḥ HV_60.23d
dāsībhir dhanasaṃcayaiḥ HV_94.25b
dāsīśatasahasraughair HV_87.31*1000:1a
dāsyantāṃ dānavistarāḥ HV_46.19c*578:1
dāsyanti pitaraḥ sadā HV_12.38d
dāsyante ca parasparam HV_116.24b
dāsyāvas tava bhūtalam HV_72.24*820:1b
dāhāt tu madhusūdanaḥ HV_110.66*1325b
dāhitaṃ ca vanaṃ ghoraṃ HV_105.16c
dikpālāḥ sanakādayaḥ HV_104.19ab*1140:2b
dik pūrvā bharataśreṣṭha HV_9.16c
dikṣās tātahatā bhuvi HV_10.11*197b
dikṣu khyātā narādhipa HV_28.33d
dikṣu sarvāsu dehaṃ svaṃ HV_37.51c
dikṣu sarvāsu dhārmikāḥ HV_9.35b
dikṣu sarvāsu bhārata HV_7.33*131b
dikṣu sarvāsu bhārata HV_7.34d
dikṣu sarvāsu śuddhāsu HV_36.39c
dikṣu sarvāsu sarvataḥ HV_68.2d
dikṣu sarvāsu saṃhrādaṃ HV_92.44c
dikṣu saṃyānavartiṣu HV_36.42b
digantaro nabhobhūto HV_30.31c
digdhā kṣatriyaśoṇitaiḥ HV_42.41b
digbhyaḥ kaṃsabhayārditān HV_78.47*875:1b
digbhyo garbhaḥ prabhānvitaḥ HV_20.7b
digvāsā devavacanāt HV_112.49cd*1395a
digvāsā vikaṭā dhūmrā HV_112.49cd*1397:1a
digvāsāḥ koṭavī sthitā HV_112.97d
digvāsāḥ sābhavat tadā HV_112.49*1402b
ditir vinaṣṭaputrā vai HV_3.97c
ditiḥ śayanam āviśat HV_3.106b
ditiḥ sā pratyabudhyata HV_3.108d*91:1b
dityāḥ putradvayaṃ jajñe HV_3.58a
didṛkṣantau mahat tatra HV_71.38a
dideśādricayopa-mam HV_74.6*837:4b
dideśāndhakavṛṣṇiṣu HV_97.43b
didhakṣantam iva prajāḥ HV_35.47d
didhakṣantam ivāyāntaṃ HV_36.52c
didhakṣann iva lokāṃs trīñ HV_35.50c
dinasaṃvatsarās tathā HV_30.26d
dine dine svarṇabhārān HV_28.12*435A:3a
dilīpapramukhās te tu HV_74.19*829:7a
dilīpas tasya tanayaḥ HV_10.64c
dilīpas tasya tanayo HV_10.73c
dilīpasya tu dāyādo HV_10.66a
dilīpasya mahātmanaḥ HV_13.55f
dilīpaṃ yajamānaṃ ye HV_13.57c
divam ākāśagena vai HV_91.43*1046:3b
divam ācakrame prabhuḥ HV_31.142d
divamāropayat prabhuḥ HV_10.20*203b
divam āropayāmāsa HV_10.20*204a
divam āvṛtya tiṣṭhataḥ HV_2.2b
divaś cyutasya daityasya HV_44.78c
divasaḥ ko vinā sūryaṃ HV_56.25a
divasānāṃ tathaiva ca HV_4.9*100:2b
divasān ekaviṃsatim HV_28.26d
divasānte divākaraḥ HV_70.39d
divase dīptabhāskare HV_61.62d
divase saptame bālo HV_99.18a
divaṃ ca pṛthivīṃ caiva HV_1.37e
divaṃ jyotir gaṇair iva HV_82.14d
divaṃ prajvālya tejasā HV_12.5b
divaṃ prāpte mahīpatau HV_21.27b
divaṃ bhuvam athāpi ca HV_1.26d
divākaram ariṃdama HV_9.17b
divā naktam ajāyata HV_66.29b
divi jātā mahātmāna HV_21.10c
divijātāś ca bhūmijāḥ HV_37.56b
divi tāreva saṃsthitām HV_107.87d
divi bhānti sudarśanāḥ HV_13.41b
divi śabdo mahān abhūt HV_9.66b
diviṣṭhāś ca tathā devāḥ HV_75.34*843a
divi saṃcaratāṃ tadā HV_113.56b
divisthā yuddhalālasāḥ HV_111.5*1338:5b
divisthāś ca divaukasaḥ HV_58.56b
divisthāḥ sarvadevatāḥ HV_81.78*918:4b
divīva ca divaukasaḥ HV_113.64*1532b
divodāsa iti khyātaḥ HV_23.57c
divodāsaś ca rājarṣir HV_23.99*378:2a
divodāsasya dāyādo HV_23.99*378:12a
divodāsasya putras tu HV_23.62a
divodāsasya saṃtatim HV_23.99*378:11b
divodāsahṛtaṃ balāt HV_23.64b
divodāsaḥprajeśvaraḥ HV_23.57*368b
divodāsaḥ prajeśvaraḥ HV_23.60b
divodāsaḥ prajeśvaraḥ HV_23.61d
divodāsena bālo hi HV_23.64e
divyakuṇḍalapūrṇābhyāṃ HV_47.42a
divyagandharvanāditam HV_108.1*1203:6b
divyagandhā manoramā HV_92.59*1068:2b
divyagandho vavau vāyuḥ HV_91.26c
divyabhṛṅgāracamarair HV_65.56a
divyam apratimaṃ balī HV_90.10b
divyam abhyarcitaṃ caityaṃ HV_92.63c
divyam ākāśam āvavre HV_37.41c
divyamālākulaṃ mṛdhe HV_81.61d
divyamālyāmbaradharaṃ HV_106.27a
divyarūpo 'kṣato gātrair HV_112.125*1479:2a
divyalokamaye rathe HV_32.28d
divyaśuklāmbaradharam HV_62.67c
divyasaṃhananā caiva HV_9.5c
divyasya payaso ghaṭaiḥ HV_62.42b
divyasraganulepanam HV_60.21b
divyasraganulepanam HV_106.27b
divyasraganulepanaḥ HV_62.9b
divyasraganulepanaḥ HV_108.12d
divyasraganulepanā HV_48.29d
divyasraganulepanā HV_108.11cd*1213b
divyasragdāmadhārīṇi HV_81.58a
divyasvargarasokṣitaḥ HV_62.66d
divyaṃ kṛṣṇavapur hariḥ HV_32.20d
divyaṃ devāvṛdhaṃ nṛpam HV_27.1d
divyaṃ na kathayāmy aham HV_46.17d
divyaṃ nārāyaṇāśramam HV_40.1d
divyaṃ bhagavato divi HV_39.6b
divyaṃ mantrapadaṃ mahat HV_100.27b
divyaṃ rūpam idaṃ hare HV_48.17*601A:2b
divyaṃ vapur adhārayat HV_96.36d
divyaṃ syamantakaṃ nāma HV_28.12c
divyaṃ svabalam āsthitaḥ HV_51.19b
divyaṃ svarbhānudarśitam HV_37.52b
divyākṣahṛdayajño vai HV_10.69c
divyā tridhārā dṛṣṭā me HV_46.10a
divyā tripathagā dṛṣṭā HV_46.10ab*576a
divyā tvam aparā tanuḥ HV_99.40d
divyā devagaṇānvitāḥ HV_1.33b
divyā devaguṇair yutāḥ HV_31.149b
divyā devamahācamūḥ HV_37.19b
divyā devair abhiṣṭutā HV_48.29f
divyānīti hi naḥ śrutam HV_20.3d
divyān bhogān avāpnoti HV_2.56*47a
divyābharaṇabhūṣitā HV_9.5b
divyābhir upapattibhiḥ HV_40.18b
divyām apsarasaṃ hariḥ HV_92.66b
divyā yoṣābhivīkṣitā HV_92.66ab*1070b
divyāsanagatān devān HV_46.13c
divyās tu saviśeṣataḥ HV_118.36d
divyāstratūṇīradharaṃ HV_33.4c
divyāstraśatadhāriṇā HV_106.2*1146:4b
divyāstreṇa śilāṃ viṣṇuḥ HV_91.45*1052:5a
divyāṃ tripathagāṃ dṛṣṭvā HV_46.10ab*575a
divyāṃ puṇyāṃ kathāṃ śubhām HV_31.11b
divyāḥ kāmadughā vibho HV_45.24b
divyena cakṣuṣā tena HV_16.3*299a
divyena vidhinā mayā HV_61.53b
divyenāpratigāminā HV_73.35ab*821b
divyenāstreṇa samare HV_91.55*1059:4a
divyeṣu ca yathākramam HV_46.10d
divyair bhāgavatair mantraiḥ HV_70.10c
divyair mālyaiś ca taṃ devāḥ HV_9.67a
divyaiḥ paramavājibhiḥ HV_22.5d
divyaiḥ śastrair alaṃkṛtāḥ HV_112.15*1359:10b
divramālyāmbaradharo HV_108.12c
diśam āvṛtya paścimām HV_9.70d
diśaś cakre janārdanaḥ HV_113.21d
diśaś ca daśadhā dadhe HV_1.27d
diśaś ca vidiśaś caiva HV_112.17*1361:5a
diśaś ca vidiśaś caiva HV_113.58*1529:7a
diśaś ca samapūrayat HV_37.24d
diśaś caiva pupūrire HV_71.45f
diśaṃ varuṇa eva ca HV_38.68b
diśaḥ pracchādya bāhubhiḥ HV_38.38d
diśaḥ pradudruvuḥ sarve HV_112.27c
diśaḥ pradudruvuḥ sarve HV_112.49*1400:2a
diśaḥ prākramad acyutā HV_9.33d
diśaḥ sarvā vinādayan HV_81.78*918:2b
diśāpālaṃ sudhanvānaṃ HV_4.11c
diśābhir vidiśābhiś ca HV_31.37a
diśām antaṃ gamiṣyāmi HV_109.63*1278:4a
diśāṃ pālān atha tataḥ HV_4.10c
diśi dakṣiṇapūrvasyāṃ HV_22.16a
diśi pūrvottarasyāṃ tu HV_22.17a
diśo jagmur hataujasaḥ HV_108.46d
diśo 'tha vidiśo 'pi ca HV_112.32*1379:1b
diśo bhītāḥ pradudruvuḥ HV_113.27d
diśo yāsyatha vikṣatāḥ HV_110.28d
diṣṭā sahasrākṣam ahaṃ HV_106.15c
diṣṭyā te nihatā mallāḥ HV_83.11a
diṣṭyā te matir utthitā HV_31.2b
diṣṭyā diṣṭyeti cābravīt HV_112.75*1422:11b
diṣṭyā bāhusahasrasya HV_106.15a
diṣṭyā svapnagataś coro HV_108.10*1210:7a
diṣṭyā hato bhavatyā tu HV_92.52*1066:4a
diṣṭyedānīṃ samakṣaṃ me HV_38.15a
dīkṣaṇīyair dvijātibhiḥ HV_38.73b
dīkṣāmayaṃ sa kavacaṃ HV_29.25a
dīkṣām tām udvahan balī HV_10.13b
dīkṣāṃ tāṃ durvahāṃ bhuvi HV_10.11b
dīkṣāṃ dvādaśavārṣikīm HV_10.3b
dīkṣitaḥ saṃvyatiṣṭhata HV_10.50*215:2b
dīkṣito madhusūdanaḥ HV_101.7b
dīkṣito vājimedhāya HV_118.11c
dīkṣito 'smi kratāv iti HV_101.13b
dīnayā sajjamānayā HV_78.17d
dīnaṃ putravadhaśrāntaṃ HV_69.5c
dīnānugrahakāriṇaḥ HV_78.32ab*870:6b
dīptacāpadharasya ca HV_112.36b
dīptatejasam acyutam HV_5.45b
dīptatoyāśanīpātair HV_32.15a
dīptapītāmbaradharaṃ HV_32.22a
dīptapraharaṇaṃ tadā HV_110.37d
dīptabhāskaratejasam HV_34.49*502b
dīptam antargataṃ tasya HV_76.15c
dīptam ākāśagaṃ divyaṃ HV_33.8a
dīptaśastrāṇi saṃyuge HV_113.15d
dīptaśṛṅga ivācalaḥ HV_33.14d
dīptaṃ tejonidhiṃ tadā HV_103.25b
dīptaṃ brahmaśiro nāma HV_112.87e
dīptāgnisadṛśaṃ ghoraṃ HV_38.39c
dīptāny amitatejasām HV_3.53d
dīptāny astrāṇi vīryavān HV_88.21d
dīptāny āhavasaṃplave HV_81.56b
dīptāyāṃ diśi vāśanto HV_102.3c
dīptā śītoṣṇatejobhyāṃ HV_37.16c
dīptāsyo mitabhāṣitā HV_31.137b
dīptimadbhiḥ sadasyaiś ca HV_34.5c
dīptimanti ca tejāṃsi HV_32.35c
dīptimanto bahuśrutāḥ HV_7.43b
dīptir aṅgirasām iva HV_65.18d
dīptena samadhāvata HV_110.29b
dīptena sumahāyaśāḥ HV_110.31b
dīpteneha samanvitā HV_8.2f
dīptyā pūrṇatayāpi ca HV_60.6*700:1b
dīpyadbhiś cāpi tomaraiḥ HV_37.13b
dīpyamānam iva śriyā HV_91.53b
dīpyamānas tapovīryāt HV_73.35*822:2a
dīpyamānaṃ mahādevaṃ HV_107.9*1163:1a
dīpyamānaṃ sutāgninā HV_35.53a*507:3b
dīpyamānaḥ prakāśate HV_109.84f
dīpyamānaḥ svatejasā HV_31.140b
dīpyamānaḥ svatejasā HV_76.44d
dīpyamānaḥ svavapuṣā HV_5.21c
dīpyamānānano daityaḥ HV_58.26c
dīpyamānena vapuṣā HV_87.32c
dīpyamāneṣu sarvaśaḥ HV_68.8b
dīpyamānaiś ca raśmibhiḥ HV_34.20d
dīyatām anulepanam HV_71.27d
dīyatām iti cābravīt HV_79.16*881:7b
dīyatāṃ putra ity evaṃ HV_79.16*881:3a
dīyatāṃ bhujyatām iti HV_31.139d
dīyatāṃ me sakhā śakra HV_35.74c
dīyatāṃ śīghram ity evaṃ HV_48.23c
dīrghakālagataḥ pretaḥ HV_79.18c
dīrghakālaṃ mahārāja HV_82.23c
dīrghajihvo 'rkanayano HV_31.73c
dīrghajīvī bhaved ayam HV_55.57*676:1b
dīrghabāhum ariṃdamam HV_70.21b
dīrghabāhur janārdanaḥ HV_113.53d
dīrghabāhur dilīpasya HV_10.73e
dīrghabāho mahābala HV_77.58b
dīrgham adhvānam alpavat HV_92.69b
dīrgham āyur avāpnuyāt HV_113.82d
dīrghasrotāyatabhujām HV_55.35c
dīrghaṃ yojanavistāraṃ HV_55.40c
dīrghāyuṣo mantrakṛta HV_7.44*133:9a
dīrghāyuṣṭvaṃ pituḥ prabho HV_12.3b
dīrghāyuḥ priyadarśanaḥ HV_99.35b
dugdhā ceyaṃ vasuṃdharā HV_4.19d
dugdhā sasyāni bhārata HV_2.24b
dugdheyaṃ vṛkṣavīrudbhiḥ HV_6.37a
dugdheyaṃ śrūyate mahī HV_6.18d
dudoha pṛthivīṃ tataḥ HV_6.14d
dudoha savitur gā vai HV_59.12a
dudruvur bhayasaṃtrastā HV_91.45cd*1051:15a
dudruvur mṛgajātayaḥ HV_61.14b
dundubhyaḥ prāṇadan divi HV_24.15d
durācārāś ca nihatāḥ HV_31.147c
durād eva tu tāṃ dṛṣṭvā HV_113.47a
durādharṣā viśeṣataḥ HV_107.80d
durādharṣo mahābalaḥ HV_96.35b
durārohā hi sā gatiḥ HV_62.32d
durgakarmaṇi saṃbhārān HV_86.15c
durgamārgapraveśinī HV_107.80*1193:5b
durgasthānadidṛkṣayā HV_86.2b
durgasyārabdhavān kriyāṃ HV_86.3d
durgrahaṃ daivatair api HV_71.50d
durjayo 'pi mahājanaḥ HV_85.34*970:2b
durjaraṃ durdharaṃ dṛptaṃ HV_31.124a
durjātīyena yena tvam HV_66.7c
durjñeyaṃ bhuvi mānuṣaiḥ HV_13.75d
durdamasya suto dhīmān HV_23.136*394:2a
durdamaṃ damanaṃ śvabhraṃ HV_25.2c
durdamaḥ kāmacārī ca HV_67.6c
durdamena mahātmanā HV_23.64d
durdamo nāma viśrutaḥ HV_23.136*394:1b
durdarśe merukūbare HV_32.27b
durdānto vājidaityo 'sau HV_67.5c
durdinaṃ bhāti vai nabhaḥ HV_54.24d
durdinaṃ vipulaṃ cakruś HV_61.11c
durdinaṃ vyapakṛṣyata HV_100.20d
durdināgamajaṃ bhayam HV_61.25b
durdināmbhodanisvanaḥ HV_42.1b
durdharāṇi surair api HV_31.113d
durdharṣam amarair api HV_5.45d
durdharṣam iva tejasā HV_85.55*975:8b
durnirīkśyāṃ surair api HV_87.35f
durnirīkṣyaṃ suragaṇair HV_31.124c
durnirīkṣyo 'rivṛndānāṃ HV_31.99c
durnivāryaṃ mahat tadā HV_84.13b
durnivāryā mayi sthite HV_62.15d
durbalā viṣayaglānā HV_117.38c
durbuddhir ajitendriyaḥ HV_44.37b
durbuddhir vairakṛt sadā HV_15.36b
durmatīnāṃ kṣayāvaham HV_89.26d
durmukhaḥ sumukhas tathā HV_3.89b
duryodhanamukhāḥ śakra HV_62.95ab*730a
duryodhanamukhāḥ sarve HV_100.8a
duryodhanasya kanyāṃ tu HV_90.8a
duryodhanasya yajñe vai HV_100.5c
duryodhanādayaś caiva HV_80.15*901a
durlabhapriyakāṅkṣayā HV_108.10*1210:8b
durlabhaṃ svargagamanaṃ HV_44.79c
durlabhān iha laukikān HV_23.166b
durvigāhyam aparyantam HV_61.13c
durvijñeyākṛtātmabhiḥ HV_18.7b
durvijñeyā surair api HV_78.32ab*870:13b
durvijñeyā hi sā gatiḥ HV_78.32ab*870:25b
durvṛttasya hatasyāpi HV_44.78a
durvoḍhuṃ mama saṃprati HV_51.13ab*642:2b
duścaraṃ devadānavaiḥ HV_13.16b
duścaraṃ devadānavaiḥ HV_13.16*243:3b
duṣkṛtasyeha karmaṇaḥ HV_78.13d
duṣṭarājanyanoditaḥ HV_89.42ab*1025:1b
duṣṭātmā ca hatas tvayā HV_69.20d
duṣṭā yā tribhir etais tu HV_107.34c
duṣṭāśvo vanagocaraḥ HV_67.9b
duṣṭe dhvaṃseti keśavaḥ HV_112.99*1446b
duṣṭena manasā devi HV_107.32a
dustaraṃ tridaśair api HV_55.40d
dustaraṃ pratikūlaṃ hi HV_118.35a
dustaro dānamūlavān HV_115.44b
duhitā kulaśālinī HV_93.44b
duhitā saṃmatā nāma HV_23.125c
duhituḥ kārayām āsa HV_89.1c
duhitṛtvam anuprāptā HV_6.40c
duhitṛtvaṃ ca me gaccha HV_6.6a
duhitṛtvāya jāhnavīm HV_23.79d
duhitṛtve tv akalpayat HV_10.66f
duhitṛprītikāmārthaṃ HV_80.2*895:2a
duhitṛbhyāṃ jarāsaṃdhaḥ HV_80.7a
duhitṛbhyāṃ mahīpatiḥ HV_80.1*892:1
duhyamānā vasuṃdharā HV_2.26b
duhyamānāsu ca vraje HV_68.6b
duṃdubhīnāṃ ca ninadā HV_37.25c
duḥkhānām agraṇīr harim HV_110.67*1328b
duḥkhāni subahūni sā HV_69.23b
duḥkhitaṃ bata paśyāmo HV_56.23a
duḥkhitāḥ svapuraṃ yayuḥ HV_28.27*440:2b
duḥkhaiḥ śithilatāṃ gatam HV_69.6d
duḥkhopasarpyaṃ tīreṣu HV_55.42c
duḥprāpāt svapnavastunaḥ HV_107.81ab*1194:2b
duḥṣantam atha suḥṣantaṃ HV_23.47c
duḥṣantam upadānavī HV_3.74*79:2b
duḥṣantasya tu dāyādaḥ HV_23.128a
duḥṣantasya tu dāyādo HV_23.48a
duḥṣantasya mahāyaśāḥ HV_23.49b
duḥṣantaṃ pauravaṃ cāpi HV_23.126c
duḥṣantaṃ prati rājāṇaṃ HV_23.49*363:1a
duḥsahānāṃ yathā dhvaṃso HV_115.15a
duḥsparśāṃ pāvakair api HV_35.69d
dūtam āsādya kāryāṇāṃ HV_107.82*1196:1a
dūtaṃ ca preṣayām āsa HV_25.14c
dūtaṃ tasmai sasarja ha HV_85.29f
dūtaṃ paruṣavādinam HV_44.26d
dūtānītaṃ harir dṛṣṭvā HV_85.34*970:1a
dūtāntaritam etad vai HV_15.42c
dūtair ājñāpito devo HV_100.10*1117:1a
dūtais taiḥ kṛtasaṃdhānāḥ HV_100.7a
dūto 'bhyetya vayo 'bravīt HV_15.38d
dūrāt provāca nāradaḥ HV_110.33*1307:1b
dūrād eva ca tān dṛṣṭvā HV_91.43*1046:4a
dūṣaṇaṃ vai kulasya ca HV_107.83*1197:2b
dūṣayiṣyāmi yan matam HV_75.18d
dūṣitaṃ ca jagad bhavet HV_41.25d
dūṣitaṃ tadvanaṃ mahat HV_67.11b
dūṣitaṃ dūṣitātmanā HV_108.15d
dūṣitaṃ dūṣitātmanā HV_108.88d
dūṣitāś ca vanaukasaḥ HV_44.35d
dṛḍhajānur mahodaraḥ HV_64.5b
dṛḍhanemisutaś cāpi HV_15.32c
dṛḍhanemiḥ pratāpavān HV_15.32b
dṛḍhapratikṛtī caiva HV_65.86c
dṛḍhāyuś ca vanāyuś ca HV_21.10e
dṛḍhāśvo jyeṣṭha ucyate HV_9.78b
dṛḍhena dāmnā tatraiva HV_51.23a
dṛḍhaiḥ pāśaiś ca saṃyataiḥ HV_108.97*1255:2b
dṛptakukuṭasaṃnādaṃ HV_65.54a
dṛptayodhajanākulam HV_81.22b
dṛptaśārdūlanirghoṣā HV_33.27c
dṛptaśārdūlavikramam HV_31.67b
dṛptasāraṅganinadair HV_54.13a
dṛptaṃ bāhusahasreṇa HV_45.8*563:2a
dṛptaṃ mṛtyum ivotthitam HV_36.53d
dṛptaṃ vṛṣabhadānavam HV_64.22b
dṛptair daityagaṇair guptaṃ HV_31.67c
dṛpto gacchaty anārtavam HV_64.8b
dṛptau kalabhakāv iva HV_51.7d
dṛśyate devasūnuvat HV_108.91d
dṛśyate māṃsacakṣuṣā HV_13.73d
dṛśyate yatra dṛśyante HV_59.11c
dṛśyate sarvadehinām HV_78.32ab*870:12b
dṛśyate subhago janaḥ HV_108.10*1210:7b
dṛśyante gāva etās tā HV_113.11a
dṛśyante tāni tāny eva HV_7.54*142:14a
dṛśyante 'dya yathāsukham HV_52.10d
dṛśyante māṃ svacakṣuṣā HV_13.60*275:1b
dṛśyamāne vināśe ca HV_65.4c
dṛśyaṃ sarvam idaṃ vapuḥ HV_100.62d
dṛśyādṛśyāḥ surottamaiḥ HV_44.81b
dṛśyādṛśyena vartmanā HV_30.10d
dṛṣadolūkhalasya ca HV_86.17b
dṛṣadvatīsutaś cāpi HV_23.93c
dṛṣadvatyās tu saṃjajñe HV_23.24a
dṛṣṭadoṣā hayā mayā HV_29.18b
dṛṣṭapūrvaḥ pumān kvacit HV_12.10d
dṛṣṭapūrvo na kenacit HV_97.39d
dṛṣṭapūrvo na ca śrutaḥ HV_92.7f
dṛṣṭam atra praṇāśanam HV_115.38b
dṛṣṭam etad yadṛcchayā HV_50.18f
dṛṣṭam etan mayā viṣṇo HV_109.74*1284:2a
dṛṣṭavān asi yad dhi tat HV_104.3ab*1134b
dṛṣṭavān yo 'ham īśvaram HV_68.17ab*780:5b
dṛṣṭavīryasya śatrubhiḥ HV_77.31b
dṛṣṭaś cāyaṃ mayā viṣṇur HV_100.80c
dṛṣṭaś cāsi mayā prabho HV_67.67b
dṛṣṭaṃ phalaṃ hastirathena cānyat HV_1.0*7:1b
dṛṣṭaṃ me brahmasadanaṃ HV_46.11a
dṛṣṭaṃ me bhavataḥ karma HV_67.67a
dṛṣṭaṃ me yad idaṃ citraṃ HV_112.75*1422:13a
dṛṣṭaṃ sumahad adbhutam HV_109.73*1283b
dṛṣṭaḥ sākṣād dhariḥ svayam HV_100.86*1124:4b
dṛṣṭaḥ spṛṣṭaś ca kṛṣṇena HV_113.3a
dṛṣṭaḥ svapne tvayānaghe HV_107.49b
dṛṣṭā kamalalocanā HV_40.32b
dṛṣṭiṃ draṣṭuṃ samādadhuḥ HV_74.39*835:2b
dṛṣṭiṃ paridadhe kṛṣṇe HV_58.16c
dṛṣṭo jātyantare mayā HV_99.7*1109:8b
dṛṣṭo yena mayā hariḥ HV_65.100*757:5b
dṛṣṭo yogo gavām iti HV_61.26b
dṛṣṭo rājan mahāraṇe HV_108.91b
dṛṣṭo rudreṇa pūjitaḥ HV_110.56ab*1320:2b
dṛṣṭyā vācā ca mādhavaḥ HV_92.35d
dṛṣṭvā kaṃsas tu tāṃ kanyām HV_48.26a
dṛṣṭvā kālam ivāyāntaṃ HV_36.60c
dṛṣṭvā kṛpānvitau gṛhya HV_114.11c
dṛṣṭvā kṛṣṇam avasthitam HV_67.18b
dṛṣṭvā kṛṣṇam avasthitam HV_87.39*1003:2b
dṛṣṭvā kṛṣṇaṃ nipātitam HV_73.6d
dṛṣṭvā kṛṣṇaṃ mahābhujam HV_113.51ab*1525b
dṛṣṭvā kṛṣṇaṃ hradagataṃ HV_56.9a
dṛṣṭvā kṛṣṇena dhīmatā HV_96.37b
dṛṣṭvā krodhaparītātmā HV_15.45c
dṛṣṭvā cāmbudharān ghanān HV_54.21b
dṛṣṭvā cāru papau mukham HV_63.34*736:9b
dṛṣṭvā caitrarathaṃ vanam HV_46.9b
dṛṣṭvā cainaṃ śriyā juṣṭaṃ HV_62.6a
dṛṣṭvā jagati viśrutau HV_72.15b
dṛṣṭvā javena garuḍaṃ HV_113.12*1495:1a
dṛṣṭvā jahṛṣire bhaumā HV_94.11c
dṛṣṭvā tat karma vajrabhṛt HV_61.60b
dṛṣṭvā tat tasya bhāsvataḥ HV_63.22d
dṛṣṭvā tatra matiṃ cakre HV_55.22c
dṛṣṭvā tat sarvam āgacche+ HV_110.22c
dṛṣṭvā tam abhiṣicyantaṃ HV_62.59a
dṛṣṭvā tam ṛṣim āgatam HV_115.8b
dṛṣṭvā taṃ pārvatīśānam HV_100.57ab*1121:5a
dṛṣṭvā tān āgatān sarvān HV_87.29*998a
dṛṣṭvā tān dānavān sarvān HV_91.45cd*1051:10a
dṛṣṭvā tāv asurau ghorau HV_42.24a
dṛṣṭvā tāṃ vāhinīṃ tadā HV_108.51b
dṛṣṭvā tu tau mahāvīryau HV_65.93c
dṛṣṭvā tu yādavān sarvān HV_109.64*1279a
dṛṣṭvā te dānaveśvarāḥ HV_37.2b
dṛṣṭvādityān svadehajān HV_8.35*158:8b
dṛṣṭvā daityavināśāya HV_38.5a
dṛṣṭvā nandī pratāpavān HV_112.114ab*1466:1b
dṛṣṭvā paitāmahaṃ padam HV_39.18b
dṛṣṭvāpsarasam agrataḥ HV_23.99*378:6b
dṛṣṭvā babhūvur asvasthāḥ HV_19.20c
dṛṣṭvā bāṇaṃ tu niryātaṃ HV_112.50*1405:1a
dṛṣṭvā bāṇaḥ padātinam HV_108.59b
dṛṣṭvā madhunighātinam HV_102.19b
dṛṣṭvā mūrdhani sāgare HV_56.39b
dṛṣṭvāyāntaṃ śriyopetaṃ HV_16.36c
dṛṣṭvā rathasya svāṃ vṛddhiṃ HV_29.16c
dṛṣṭvā rāmeṇa māgadham HV_81.88*924:1b
dṛṣṭvā lokān suduḥkhitān HV_40.36b
dṛṣṭvā vapuḥ kumārasya HV_106.6*1148:4a
dṛṣṭvā viprahitāni vai HV_112.24*1367b
dṛṣṭvā vṛṣabhadānavam HV_64.14b
dṛṣṭvā śukraṃ pramuñcati HV_35.43*506:5b
dṛṣṭvā sā mattakāśinī HV_107.71b
dṛṣṭvā sumahad adbhutam HV_79.19b
dṛṣṭvāsya vavṛdhe kāmas HV_108.11cd*1214:18a
dṛṣṭvā hetvarthakāraṇaiḥ HV_68.39b
dṛṣṭvaiva tvāravindākṣa HV_71.25ab*807a
dṛṣṭvaivaṃ svapnasaṃsargaṃ HV_108.11cd*1214B:3a
dṛṣtvātmānaṃ vijṛmbhitam HV_112.31*1375:3b
devakaś cograsenaś ca HV_27.25c
devakasyābhavan putrāś HV_27.26a
devakāryād api mune HV_13.69a
devakī kṛṣṇam avyayam HV_76.43*851b
devakīgarbhakṛntane HV_47.8b
devakīgarbhaveśma tat HV_48.17*604:5b
devakī ca gṛhe guptā HV_47.3a
devakī ca tato dīnā HV_48.17*601A:1a
devakī ca yaśodā ca HV_48.11c
devakī caiva saptamī HV_25.0*415:5b
devakī devatopamā HV_48.1b
devakīnandana vacaḥ HV_91.33a
devakīpramukhāḥ striyaḥ HV_48.24b
devakībhavanāntikam HV_47.26d
devakī rohiṇī caiva HV_45.36c
devakī vākyam abravīt HV_48.43*614b
devakīśayane 'nyasat HV_48.19d
devakī śāntidevā ca HV_27.27a
devakīsaptamā devyo HV_96.8a
devakī samudaikṣata HV_76.11d
devakī sumukhī dṛṣṭvā HV_48.17*604:12a
devakīṃ ca hariṃ sadā HV_113.78*1540:6b
devakīṃ devasaṃkāśāṃ HV_69.8c
devakīṃ rāmakeśavau HV_96.9d
devakīṃ rohiṇīṃ caiva HV_45.38c
devakenāpi rājendra HV_81.100ab*926a
devaky ajanayad viṣṇuṃ HV_48.13c
devakyā garabhakṛntane HV_47.1d
devakyā garbhajanma tat HV_48.20*608:3b
devakyāś ca mahīpate HV_48.17*604:4b
devakyāḥ saphale śrame HV_47.28d
devakṣatrasya nandanaḥ HV_26.25b
devakṣatro 'bhavat tasya HV_26.24c
devagandharvanirghoṣair HV_46.11c
devagandharvamānuṣāḥ HV_9.4*164:1b
devagandharva mā maivaṃ HV_100.52a
devagandharvayakṣaughair HV_34.5a
devagandharvaratnāni HV_92.16a
devagandharvalokānām HV_44.11*553a
devagandharvasevitam HV_92.47b
devagandharvasevitāḥ HV_12.14ab*240b
devagarbhasamāv ubhau HV_27.25d
devagarbhasamo jajñe HV_26.25a
devagarbhopamaṃ sutam HV_89.9b
devaguhyadharaṃ prabhum HV_86.64d
devaguhyam anuttamam HV_62.99*732:3b
devatānām api camūr HV_37.16a
devatānām avadhyaś ca HV_9.53a
devatānām ṛṣīṇāṃ ca HV_31.135a
devatānāṃ kṛto rājā HV_62.82c
devatānāṃ gaṇāḥ proktāḥ HV_7.46*138:1a
devatānāṃ guṇās tatra HV_7.44*132:1a
devatānāṃ triviṣṭape HV_68.32d
devatānāṃ divisthānāṃ HV_67.66c
devatānāṃ na saṃśayaḥ HV_81.2d
devatānāṃ bhavān varaḥ HV_62.23d
devatānāṃ mayā śrutaḥ HV_46.14b
devatānāṃ mahātmanām HV_113.58*1529:13b
devatānāṃ hi pitaraḥ HV_13.69c
devatāyatanaṃ śubhā HV_87.31d
devatāyatanāntike HV_87.33d
devatārthaṃ ca me yatno HV_109.48a
devatārthe vayaṃ cāpi HV_109.53c
devatās tv aśanīr ghorāḥ HV_37.27a
devatulya mahādyute HV_63.3d
devatūryaninādaiś ca HV_65.56c
devatūryāṇy anekaśaḥ HV_75.36d
devatūryānunādiṣu HV_34.8b
devatve pretya mānuṣe HV_13.33b
devadattavaro nṛpa HV_85.60b
devadānavagandharva HV_107.71ab*1187a
devadānavagandharva+ HV_112.29ab*1370:9a
devadānavapūjitāḥ HV_12.14d
devadānavayakṣāṇāṃ HV_107.63a
devadānavasaṃkulam HV_35.6b
devadānavasaṃkulam HV_37.21b
devadānavasaṃkṣubdhaṃ HV_37.35c
devadānavasaṃghānāṃ HV_106.59a
devadundubhayaś caiva HV_9.67c
devadeva jagatpate HV_40.41*537:3b
devadeva jagannātha HV_71.4*798:8a
devadeva jagannātha HV_112.99ab*1444a
devadeva janārdana HV_67.52*773:1b
devadeva pṛthivyarthe HV_44.15c
devadevaprasādāt tu HV_106.21*1152:1a
devadevaprasādāt tu HV_106.51*1157:7a
devadeva mahādeva HV_100.57ab*1121:6a
devadeva sadā yudhe HV_113.4a
devadevasya cāgrataḥ HV_112.114ab*1465:1b
devadevasya tejasā HV_106.6*1148:27b
devadevasya dhīmataḥ HV_106.33*1154b
devadevasya bhūpateḥ HV_32.39*487b
devadevaṃ gatāḥ punaḥ HV_112.93*1435:4b
devadevaṃ sanātanam HV_106.6*1148:12b
devadevaṃ sanātanam HV_112.107d
devadevaṃ suvapuṣaṃ HV_107.5c
devadevaḥ sanātanaḥ HV_100.63b
devadevaḥ sanātanaḥ HV_109.53*1271b
devadevena dhīmatā HV_112.49*1399:5b
devadevena bhāsvatā HV_13.1b
devadevena śūlinā HV_99.7*1109:7b
devadevo jagatpatiḥ HV_31.14d
devadevo jagannātha HV_107.17ab*1167a
devadevo jagannāthaḥ HV_107.75*1190:1a
devadevo janārdanaḥ HV_53.35*663:1b
devadevo janārdanaḥ HV_110.68*1329b
devadevo bhaved iti HV_112.99*1445:11b
devadevo hariṃ devaṃ HV_38.56c
devadaityasamāgame HV_65.42b
devadvijātibhakto 'yaṃ HV_28.18*436a
devapakṣe pramudite HV_36.43a
devaputrasamadyutī HV_96.47d
devaputropamau vīrau HV_71.49a
devapraharaṇāḥ sutāḥ HV_3.55b
devabhāgas tato jajñe HV_24.18a
devabhāgān gatān dṛṣṭvā HV_44.17a
devabhūṣaṇabhūṣitaḥ HV_62.10ab*721:2b
devamātā yaśasvinī HV_92.58b
devamātur dadau cāpi HV_97.29c
devamātur maharddhimat HV_92.53d
devamātrā mahābalaḥ HV_92.61b
devamānuṣayor netā HV_30.5a
devamāyādharāṃ divyāṃ HV_42.9c
devamāyānuvartinaḥ HV_99.4b
devam ūrjastaraṃ jñātvā HV_76.28*848:12a
devayānīm uśanasaḥ HV_22.3c
devayānī vyajāyata HV_22.4b
devayoś candrasūryayoḥ HV_92.46b
devayoṣopame bhuvi HV_43.51d
devarājaripur mahān HV_91.5d
devarāja varaprada HV_36.11b
devarājavirājitam HV_34.48d
devarājaḥ puraṃdaraḥ HV_62.35b
devarājaḥ śatakratuḥ HV_37.48*518:15b
devarājaḥ śatakratuḥ HV_92.50d
devarājābhyanujñāto HV_92.61c
devarājāya tu tadā HV_65.36*746a
devarājena keśavaḥ HV_91.38b
devarājo 'bravīd idam HV_62.67d
devarājo 'bravīd idam HV_93.2d
devarātādayaḥ smṛtāḥ HV_23.86b
devarāto 'bhavan nṛpaḥ HV_26.24b
devarṣigaṇapūjitam HV_93.48b
devarṣibhis tapovṛddhaiḥ HV_31.38a
devarṣiyakṣagandharvāḥ HV_7.54*142:11a
devarṣir api nāradaḥ HV_92.32d
devarṣiṃ vītakalmaṣam HV_46.4b
devarṣiḥ priyasaṃvādo HV_3.7c
devalasya mahātmanaḥ HV_13.22b
devalasya sutā tadā HV_19.24b
devalasyātmajābhavat HV_18.22b
devalād yogadharmiṇīm HV_18.23d
devalokam ariṃdamaḥ HV_92.49b
devalokaṃ samutsṛjya HV_30.4c
devalokaṃ samutsṛjya HV_31.11c*457:2
devalokaḥ paras tasmād HV_62.26a
devalokād ariṃdamaḥ HV_92.68d
devalokopamo lokas HV_62.66a
devavaddivyavapuṣaṃ HV_48.36*612:6a
devavad divyavapuṣā HV_96.15c
devavān upadevaś ca HV_27.26c
devavṛttāntamānuṣau HV_51.5b
devavyāghātakāriṇam HV_38.27b
devaśatrum ariṃdamam HV_107.27d
devaś ca paramaṃ toṣaṃ HV_106.6*1148:9a
devaśravasam uddhavam HV_24.25d
devaśravāḥ katiś caiva HV_23.87a
devaśreṣṭham agāt tadā HV_19.10d
devasadmapratīkāśāṃ HV_93.1c
devasadmāni sarvāṇi HV_92.47c
devasaṃgītayoginaḥ HV_67.68b
deva saṃjāyate mama HV_106.34b
devasaṃstavanādiṣu HV_36.45*513b
devasthānāni tāny eva HV_7.54*142:9a
devasyāgrasya dhīmataḥ HV_31.148*482A:14b
devahetoḥ sudāruṇe HV_109.41b
devaṃ girivare sthitam HV_60.23b
devaṃ nārāyaṇaṃ prabhum HV_32.12d
devaṃ nārāyaṇaṃ harim HV_19.11d
devaṃ nārāyaṇaṃ harim HV_32.29*485:1b
devaṃ nārāyaṇaṃ hariṃ HV_42.27d
devaṃ prakrīḍitaṃ dṛṣṭvā HV_107.9c
devaṃ brahmamayaṃ yajñaṃ HV_31.59a
devaṃ vijṛmbhitaṃ dṛṣṭvā HV_112.32c
devaṃ saṃparivāryātha HV_112.15*1359:14a
devaḥ kumāraś ca tathā HV_112.13*1356:6a
devā api na tad viduḥ HV_58.41d
devā api pitṝn svarge HV_11.14a
devā iva pitāmaham HV_37.59d
devā iva śatakratum HV_78.41d
devā ivātra modantu HV_86.8a
devā ekonapañcāśat HV_3.109c
devākrīḍān parikrāman HV_92.62c
devācāryo bṛhaspatiḥ HV_20.30*316b
devā jyotiḥpurogamāḥ HV_3.31b
devāñ śakramukhān sarvān HV_38.64c
devā darśanakāṅkṣiṇaḥ HV_40.37d
devādir ditijān vīro HV_31.66*473:1a
devā devarṣibhiḥ saha HV_35.24d
devā daityaparājitāḥ HV_32.28b
devān acodayad brahmā HV_43.67a
devān abhimukhaṃ tasthau HV_33.31c
devān asṛjata brahmā HV_12.21a
devān āṅgiraso 'bravīt HV_34.51*503b
devānām atha paśyatām HV_112.29ab*1370:2b
devānām api durlabham HV_13.74d
devānām api devatāḥ HV_11.2d
devānām api devatāḥ HV_11.32b
devānām api daivatam HV_67.67*774:2b
devānām api yo devaḥ HV_106.42a
devānām amitaujasām HV_3.103d
devānām ākṣipad vapuḥ HV_20.39b
devānām īśvaraḥ śakro HV_59.5a
devānām īśvaro yataḥ HV_62.10ab*721A:18b
devānām yad bhavān netā HV_62.18c
devānāṃ kāryagauravāt HV_40.41d
devānāṃ ca sanātanaḥ HV_62.19b
devānāṃ tatra paśyatām HV_110.71*1331:2b
devānāṃ tridive yathā HV_86.73d
devānāṃ dānavānāṃ ca HV_1.2a
devānāṃ dānavānāṃ ca HV_2.50a
devānāṃ dānavānāṃ ca HV_3.1a
devānāṃ dānavānāṃ ca HV_20.34c
devānāṃ divi vaiṣṇavī HV_39.14d
devānāṃ nandivardhanaḥ HV_81.78*917b
devānāṃ prāṇadan divi HV_48.16b
devānāṃ vipriye nityam HV_91.35a
devānāṃ sa tu sarvasvaṃ HV_46.16a
devānāṃ sumahat kāryaṃ HV_96.69a
devānāṃ somavardhanāḥ HV_13.3d
devān indrapurogamān HV_35.7d
devānīkasya tasthivān HV_34.15b
devānīkasya dāyādo HV_10.77*228a
devānīkaḥ pratāpavān HV_10.77b
devānīkātmajaḥ prabhuḥ HV_10.77d
devānīke vyatiṣṭhata HV_34.15*493b
devānuyātranirghoṣaṃ HV_113.48a
devāntaś ca narāntaś ca HV_28.6a
devāntasyābhavat putro HV_28.7a
devān vā vāhanāni vā HV_35.14b
devān vṛtraripur yathā HV_86.4d
devāpatyaṃ na vidmahe HV_65.25b
devāpir abhavan muniḥ HV_23.117b
devāpir bāhlikaś caiva HV_23.114e
devā brahmarṣibhiḥ saha HV_7.52b
devā makhamukhe sthitāḥ HV_38.11b
devā mām abhitaḥ sthitāḥ HV_100.71b
devāmitravināśanam HV_86.31d
devāyātha variṣṭhāya HV_63.8*733:4a
devāyudhavirājitam HV_37.36b
devā vā tvāṃ vinā prabho HV_62.77d
devāś ca tuṣitā nāma HV_7.12a
devāś ca pitaraś ca ha HV_12.41d
devāś ca pitaraś caiva HV_12.31c
devāś ca pitaras tathā HV_12.41b
devāś ca pitaraḥ punaḥ HV_13.60*275:2b
devāś ca balihomena HV_38.71a
devāś ca bhayaviklavāḥ HV_112.20*1363b
devāś ca munayaḥ sarve HV_74.39*835:1a
devāś cāpi yathāgatam HV_45.46*570:2b
devāś cābhūtarajasas HV_7.23a
devāś caitan mayā divi HV_39.9d
devāś caitrarathaṃ yathā HV_56.46d
devāś caivāsurāś caiva HV_21.13c
devāsuragaṇānāṃ hi HV_31.122a
devāsuram abhūd yuddhaṃ HV_115.17c
devāsuram ivābhavat HV_15.59d
devāsuravimardaṃ sa HV_36.31c
devāsuravimardeṣu HV_34.41a
devāsurasamākṣiptaḥ HV_23.150*396:19a
devāsurāṇām ācāryaḥ HV_2.12c
devāsureṣu yuddheṣu HV_3.109b*92:3a
devās tattvārthadarśinaḥ HV_100.65d
devās tān bhāvayanty uta HV_13.24d
devā hutāśanaprāṇāḥ HV_30.38c
devāṃś ca brāhmaṇāṃś caiva HV_97.28*1097a
devāṃś cāgnipurogamān HV_43.68b
devāṃs tribhuvanasthāṃś ca HV_31.56a
devāḥ pādapam uttamam HV_93.58d
devāḥ prathamatobhūyaḥ HV_21.20*325:1a
devāḥ prītiṃ parāṃ jagmuḥ HV_32.33c
devāḥ śakrapurogamāḥ HV_31.47*470:2b
devāḥ śakrapurogamāḥ HV_32.29b
devāḥ saptarṣayaś caiva HV_31.15c
devāḥ sarṣigaṇās tadā HV_38.50b
devāḥ sarṣigaṇās tadā HV_40.10d
devāḥ sarṣigaṇāḥ purā HV_31.19d
devāḥ svargagatā iva HV_84.23d
devi devī bhavīṣyasi HV_47.29d
devī kāśyā vapuṣṭamā HV_118.12b
devī ca prāhasat tadā HV_107.6d
devī cādarśaṇaṃ gatā HV_107.17*1168b
devī tava manogatam HV_107.42d
devī duṣcaracāriṇī HV_13.19b
devī devājñayā tadā HV_48.36*612:2b
devī nagnajitī tathā HV_98.3b
devī pṛthvīti cocyate HV_6.40d
devī prahāsaṃ mumuce HV_107.7c
devī lambām athābravīt HV_112.96*1439:5b
devīṃ tribhuvaneśvarīm HV_47.54*591:4b
devīṃ dṛṣṭvā mahābhujaḥ HV_112.49cd*1396:3b
devīṃ rudrasya saṃgatām HV_112.97*1440:1b
devīṃ sarasvatīṃ caiva HV_0.0c
devena vardhate yad dhi HV_39.10a
devenoktā rajer jaye HV_21.17b
devendreṇābhiroṣitaḥ HV_118.34b
devebhyaś cāpy avadhyatām HV_106.6*1148Bb
devebhyas tvam ihānaya HV_86.67d
deveṣu sa parijñātaḥ HV_23.18c
deveṣu samahendreṣu HV_109.50*1269:2a
deveṣu suciroṣitāḥ HV_14.4b
deveṣv api dadhāraināṃ HV_40.31a
deveṣv api purātanam HV_40.20b
deveṣv api sadaityeṣu HV_113.76c
deveṣv iva divākaraḥ HV_60.6*700:2b
deveṣv iva niśākaraḥ HV_60.7d
deveṣv iva puraṃdaraḥ HV_60.6d
devair akṛtasatkriyaḥ HV_39.2d
devair api durānugā HV_39.8b
devair api durāsadam HV_9.60f
devair api durāsadā HV_35.72b
devair api durāsade HV_58d
devair api savāsavaiḥ HV_46.22b
devair api savāsavaiḥ HV_71.40d
devair api sudurjayam HV_45.8*563:2b
devair api suduṣkaram HV_96.6b
devair api suduḥsaham HV_96.64b
devair apy abhicoditaḥ HV_21.22*326b
devair abhyarthito daityān HV_21.37*328:2a
devair āṅgirasaiḥ saha HV_5.26b
devair iva sa taiḥ saha HV_96.21d
devair uktas sa pārthivaḥ HV_21.22d
devair eṣa sanātanaḥ HV_113.78*1539b
devair gupto mahātmabhiḥ HV_97.14b
devair dattavaraṃ raṇe HV_44.49*556:1b
devair devāvṛdhaḥ samaḥ HV_27.13d
devair daityaiś ca kathyate HV_30.56b
devair nigaditārthasya HV_81.64a
devaiś ca brāhmaṇair api HV_115.39*5160b
devaiś coktaṃ divi sthitaiḥ HV_58.57d
devaiḥ parivṛtaḥ prāha HV_43.11c
devaiḥ sadānavagaṇair HV_62.15c
devaiḥ sarṣigaṇaiḥ saha HV_2.24d
devaiḥ saha śatakratuḥ HV_21.24b
devo jagati kaś cana HV_100.57ab*1121:8b
devo 'dṛśyata saṃyuge HV_36.28d
devo devasabhāṃ dattvā HV_86.72c
devo nārāyaṇo nānya HV_21.9*321:2a
devo bāṇaṃ mahādyutiḥ HV_112.125*1479:1b
devo varṣati lokeṣu HV_59.9a
devo vā dānavo vā tvam HV_63.8a
devau kiṃ karavāṇi vām HV_9.8f
devau tasyām ajāyetām HV_8.38c
devau daiteyanirmitām HV_36.17d
devau vaivasvatau smṛtau HV_7.32d
devyā vacanakalpitaḥ HV_107.16*1165:6b
devyā vacanacoditaḥ HV_107.20d
devyāś ca caraṇau śubhau HV_92.57d
devyā saha nadīgatam HV_107.9d
devyā saha nadītīre HV_107.1c
devyās tu prītim ājñāya HV_108.10*1210:21a
devyā hy anujñayā sarve HV_107.6*1161:3a
devyāḥ krīḍāgate bhave HV_107.45b
devyāḥ putratvam icchāmi HV_106.6*1148:13a
devyāḥ priyacikīrṣayā HV_107.9*1163:2b
deśakālānuvartinī HV_117.49b
deśajāś cottamā hayāḥ HV_92.12d
deśam anyaṃ dhvajī rathī HV_26.13d
deśam ambupradānena HV_83.48c
deśānām iti viśrutāḥ HV_23.97d
deśe tridaśapūjite HV_86.43d
deśe deśe pṛthak pṛthak HV_117.26d
deśe puṇyatame caiva HV_21.9a
deśe puraniveśāya HV_84.32c
deśe 'smiṃs tvam apāṃsule HV_89.35f
deśo nṛpatipīḍitaḥ HV_61.50d
deśo 'yaṃ śubhadarśane HV_108.10*1210:17b
dehakṛṣṭāṃ cakāra ha HV_76.36d
dehanyāsakṛto 'bhavan HV_18.13d
dehabandhān amānuṣān HV_94.20b
dehabhūtāś ca sindhavaḥ HV_37.55d
dehabhūṣaṇakāriṇā HV_62.10ab*721:3b
dehabhṛtām iyān artho HV_68.14*777:9a
dehasya madhye hṛdayaṃ HV_30.44a
dehaṃ harir udāradhīḥ HV_45.49b
dehaḥ pannagarāśibhiḥ HV_108.83d
dehaḥ saṃveṣṭitas tasya HV_108.83*1249a
dehaḥ svar yāhi māṃ jahi HV_81.51*911:5b
dehāt susrāva śoṇitam HV_58.54b
dehāntaragato hariḥ HV_50.3b
dehā vidyotayanti sma HV_113.14ab*1498:1a
dehi naḥ kṣutparītānāṃ HV_5.40*111:7a
dehi bāhusahasraṃ me HV_106.6*1148Ba
dehīti cābhibhāṣantaṃ HV_86.60c
dehīty uvāca tatkālaṃ HV_71.17c
dehena tasya raṅgasya HV_75.45a
dehy apākrama mā ciram HV_74.22ab*831:5b
daiteyaṃ devapūjita HV_112.75*1422:14b
daiteyaḥ krodhamūrchitaḥ HV_112.74b
daiteyāḥ saha dānavaiḥ HV_91.4b
daityadānavadāriṇau HV_87.39*1003:5b
daityadānavanārībhiḥ HV_106.52c
daityadānavabhīṣaṇam HV_87.39*1003:6b
daityadānavayoṣitaḥ HV_109.56b
daityadānavarakṣasām HV_32.6d
daityadānavarākṣasāḥ HV_91.53*1058A:18b
daityadānavarākṣasāḥ HV_110.39b
daityadānavasaṃyogāj HV_3.76a
daityadānavahantāraḥ HV_43.70c
daityadānavahantrī ca HV_87.39*1003:9a
daityapakṣe viṣīdati HV_36.43b
daityapāśavipāśitān HV_32.29*485:10b
daityam antardadhuḥ svanam HV_37.25d
daityamāyāpakarṣaṇam HV_36.11d
daityayor medasā channā HV_42.33a
daityarājavihāriṇe HV_111.7*1340:13b
daityarājo 'bhavat purā HV_24.21b
daityavaṃśasamutpannāḥ HV_112.7c
daityavyūhagato bhāti HV_33.22c
daityasaṃghān mahāhave HV_36.12d
daityasenāṃ dadahatur HV_36.34c
daityasainyaṃ vilokayan HV_34.46*499b
daityaskandhagataḥ śrīmān HV_58.31c
daityasya ca śiro mahat HV_44.50*557b
daityasyāsya ca veśmani HV_99.25*1110:4b
daityaṃ turagavigraham HV_45.4d
daityaṃ pañcajanaṃ tathā HV_96.66b
daityaṃ vacanam abravīt HV_31.39d
daityaṃ vṛṣabharūpiṇam HV_45.5d
daityaṃ vṛṣabharūpiṇam HV_64.12d
daityaṃ so 'tibalaṃ dṛptaṃ HV_31.67a
daityaḥ kaṃsasya vāhanaḥ HV_44.70d
daityaḥ kṣiticaraḥ kṛṣṇa HV_67.47c
daityaḥ pañcajano mahān HV_79.14b
daityaḥ puṣyati vigraham HV_45.3d
daityān ativibhīṣayan HV_34.46*500b
daityānām atha siddhānāṃ HV_1.2c
daityānām ādipuruṣaś HV_31.32c
daityānāṃ dānavānāṃ ca HV_4.4c
daityānāṃ dānavānāṃ ca HV_97.28*1098a
daityānāṃ śuśubhe camūḥ HV_37.15b
daityān nādena bhīṣayan HV_34.11d
daityān mānuṣadehasthān HV_31.145c
daityān meghagaṇā iva HV_36.13d
daityā brahmāṇam abruvan HV_47.15b
daityāś ca saha dānavaiḥ HV_91.10d
daityāś cādityavapuṣaḥ HV_35.19c
daityendrasya mahātmanaḥ HV_113.1*1485:11b
daityendraṃ sahasainikam HV_109.90d
daityendraiḥ sumahābalaiḥ HV_112.27*1369:3b
daityendraiḥ sumahārathaiḥ HV_112.49*1400:5b
daityebhyas tyajyatāṃ bhītiḥ HV_38.76a
daityemaṃ ratham ātiṣṭha HV_112.86a
daityeśo roṣamūrcchitaḥ HV_47.22*584:1b
daityaiḥ sarvāyudhodyataiḥ HV_38.31b
daityo gardabharūpadhṛk HV_90.16*1033b
daityo gardabharūpavān HV_57.12b
daityo vṛṣabharūpeṇa HV_64.7c
daityaughāḥ satataṃ mayā HV_112.107ab*1457:5b
daivakṣatrir mahātmanaḥ HV_26.24d
daivajñāḥ kathayanti hi HV_66.31b
daivataṃ hy asi devānām HV_12.8c
daivatānāṃ cakāra ha HV_3.41b
daivatāni ca sarvāṇi HV_79.34c
daivatāny abhivādya ca HV_15.49d
daivatair api pūjitā HV_65.57d
daivataiḥ samahauragaiḥ HV_47.16b
daivataiḥ saha yokṣyate HV_47.46d
daivam apy anuvartate HV_47.7d
daivaṃ nāśayate sakhi HV_108.10*1210:2b
daivaṃ puruṣakāreṇa HV_48.39c
daivaṃ puruṣakāreṇa HV_72.1ab*819:6a
daivaṃ puruṣakāreṇa HV_115.29c
daivena pariṇāmitā HV_42.51b
daivena manasā kśipraṃ HV_86.23a
daivopasṛṣṭo yo maurkhyād HV_102.20a*1127:6a
dogdhā cāṅgirasaḥ sutaḥ HV_6.16d
dogdhā tu dhanadaḥ svāminn HV_6.29ab*120a
dogdhā tu savitā vibhuḥ HV_6.19b
dogdhā bharatasattama HV_6.34b
dogdhā merur mahāgiriḥ HV_6.36b
dogdhā rajatanābhas tu HV_6.29ab*119:1a
dogdhā rajatanābhas tu HV_6.31a
dogdhāraḥ kṣīram eva ca HV_6.49b
dorbhiś cāyatapīnābhiḥ HV_37.12a
dorbhyām ānamya kṛṣṇas tu HV_75.42a
dorbhyām utkṣipya darpitāḥ HV_37.33b
dorbhyām utkṣipya nagaraṃ HV_99.5c
dorbhyām utpāṭya bhāsvaram HV_92.42b
dorbhyāṃ utpāṭayāmāsa HV_61.29e
dorbhyāṃ kamalapatrākṣaḥ HV_71.41c
dorbhyāṃ tau samapīḍayat HV_42.30b
dorbhyāṃ vikṣipya sa prabhuḥ HV_32.20b
dorbhyāṃ viṣāṇam utpāṭya HV_74.33c
doṣabhūtā hi dānavāḥ HV_106.58d
doṣāṇāṃ na bhaven nāśa HV_106.57c
dautyaṃ ca tatkṛtaṃ ghoraṃ HV_105.17c
daurātmyān nṛpater asya HV_106.58c
daurbalyaṃ bhavatām etad HV_118.18c
dauṣkulaṃ vyutthitendriyam HV_73.23b
dauhitraś caiva somasya HV_2.52c
dyāvāpṛthivyoḥ saṃsargaḥ HV_54.32a
dyāṃ yathaivābhramālayā HV_93.12d
dyāṃ vai bhuvaṃ ca rundheyaṃ HV_5.13c
dyutis tapasyaḥ sutapās HV_7.20a
dyutiḥ puṣṭiḥ prabhā vasuḥ HV_20.26b
dyumatsenam apothayat HV_97.7d
dyūtaṃ rukmī mahārathaḥ HV_89.21d
dyor bhuvaḥ prabhavo vibhuḥ HV_30.5b
dyaur api anugṛhītā syād HV_65.17c
dyaur ivāvyaktaśāradī HV_57.22d
dyaur na bhāty abhibhūtārkā HV_32.19c
dyaur nimīlitanakṣatrā HV_37.15c
dyauś cāpi devasaṃghaiś ca HV_74.19*829:14a
drakṣyase yat kṛtaṃ rājan HV_81.79*919:23a
drakṣyāmaḥ pitaraṃ tava HV_106.27d
drakṣyāmi balam uttamam HV_75.8*838:4b
drakṣyāmi lokanāthaṃ taṃ HV_65.100*757:7a
drakṣyāvaś carataḥ sukham HV_52.27d
dravantīm anvadhāvata HV_5.43d
draviḍān siṃhalaiḥ saha HV_31.148*482A:8b
dravyāṇi vividhāni ca HV_29.26b
dravyāvayanirdhūtaṃ HV_53.19c
dravyairalaṃkaroti sma HV_86.74c
dravyaiḥ samudranihitaiś ca samudrajātaiḥ HV_86.80*991:2
draṣṭavyaḥ sa yathāhaṃ vai HV_62.79a
draṣṭavyau ca mayāvaśyaṃ HV_65.88a
draṣṭā hi tāṃ bhavān adya HV_8.32a
draṣṭukāmo janārdanaḥ HV_36.31d
draṣṭum icchati vai kaṃsaḥ HV_65.85c
draṣṭum icchāmahe vayam HV_113.1*1485:6b
draṣṭuṃ kautūhalaṃ hi me HV_65.92d
draṣṭuṃ gopavibhūṣitam HV_74.19*829:9b
draṣṭuṃ dānapatiḥ svayam HV_65.101d
draṣṭuṃ dhanurmahaṃ divyaṃ HV_71.28c
drākṣāvanaghanaṃ kvacit HV_84.22b
drutajalavegataraṃgamālinī HV_90.17b
drutaṃ jagāma vimukhaḥ HV_58.23c
drupadasya pitā prabhuḥ HV_23.102d
drupadasya pitā rājan HV_15.62c
drupadānāṃ mahābalaḥ HV_81.40*908b
drumakṣayam atho buddhvā HV_2.38a
drumaparṇāsane kṛtvā HV_57.26c
drumaparvatasaṃkaṭā HV_36.27b
drumapotāv ivodgatau HV_52.4d
drumabhārgavatulye vai HV_89.50c
drumabhārgavaśikṣite HV_89.50d
drumayoḥ śakaṭasya ca HV_51.32d
drumasaṃghātaniḥsṛtaiḥ HV_55.16b
drumaḥ kiṃpuruṣaś caiva HV_81.39a
drumāṇāṃ ca varānana HV_54.36b
drumāt prāpa mahābalaḥ HV_87.13b
drumābhyām ātmajaṃ śiśum HV_51.26b
drumāv evaṃgatāv api HV_51.31b
drumilas tv evam uktas tu HV_73.35a
drumilo nāma dānavaḥ HV_73.18b
druhyuṃ cānuṃca nāhuṣaḥ HV_22.16d
druhyuṃ cānuṃ ca pūruṃ ca HV_22.4c
druhyoścānor yadoś caiva HV_23.1c
druhyoścānor yadoś caiva HV_23.3c
druhyoś cānor yados tathā HV_23.122d
druhyos tu tanayo rājan HV_23.130a
droṇas tena nirākṛtaḥ HV_15.62*296b
droṇaṃ drauṇiṃ kṛpaṃ karṇaṃ HV_97.18a
droṇāyāthāpavarjitam HV_15.63d
droṇībhyāṃ māṃsapūrṇābhyāṃ HV_67.41*770a
droṇenādhyuṣitaś ciram HV_84.28b
droṇyaś ca vipulāyatāḥ HV_60.11f
draupadīva purā patīn HV_114.9d
dvaṃdvam anye yuyutsavaḥ HV_37.26d
dvaṃdvayuddhaṃ samabhavat HV_82.1*929a
dvaṃdvayuddhaṃ sutumulam HV_28.26*439:3a
dvaṃdvaśo gopakanyakāḥ HV_63.25d
dvādaśāṅgeṣu nāmabhiḥ HV_50.20*637:28b
dvādaśātmā dineśvaraḥ HV_34.22d
dvādaśādityatejasam HV_107.9*1163:1b
dvādaśābdaṃ namas kuryāt HV_112.49*1401:2a
dvādaśāsan surottamāḥ HV_3.46b
dvādaśāhena cāpnutām HV_79.6ab*879:3b
dvādaśyāṃ tvāṃ dinakṣaye HV_107.15b
dvādaśyāṃ śuklapakṣasya HV_107.19c
dvādaśyāṃ śuklapakṣasya HV_107.41a
dvāparasya yugasyānte HV_43.56a
dvāparādau harer janma HV_85.60*977:4a
dvāpare matsyayonijā HV_13.39d
dvābhyām atha ca bāhubhyāṃ HV_111.5*1338:10a
dvābhyāṃ bhujābhyāṃ dīrghābhyāṃ HV_68.23c
dvābhyāṃ saṃdhārite tadā HV_112.29ab*1370:16b
dvārakā dyaur ivāmbubhiḥ HV_93.13d
dvārakānagarāc chīgram HV_108.11cd*1214C:3a
dvārakāpi tathā bhīru HV_107.80c
dvārakāpuravāsinām HV_113.47*1521b
dvārakā pratyarājata HV_86.49d
dvārakām agamat kṛṣṇaḥ HV_28.29*443a
dvārakām abhijagmivān HV_85.35d
dvārakām abhisaṃprāpte HV_88.34a
dvārakām ātmasātkṛtvā HV_97.32c
dvārakām āvasan purīm HV_97.44d
dvārakāyāṃ mahābhujaḥ HV_109.87b
dvārakāyāḥ praveśane HV_107.83*1197:4b
dvārakā varuṇāvāsaṃ HV_97.33c
dvārakā vāsavakṣayāt HV_91.23b
dvārakāvāsinaḥ sarve HV_113.61c
dvārakāvāsināṃ tadā HV_113.55b
dvārakāvāsināṃ vācaś HV_113.52a
dvārakāṃ kṛṣṇapālitām HV_107.86d
dvārakāṃ garuḍe sthitaḥ HV_93.1b
dvārakāṃ ca samāśritya HV_85.5a
dvārakāṃ dvārakāsthān vā HV_112.52c
dvārakāṃ dvāramālinīm HV_113.47b
dvārakāṃ punar āgatāḥ HV_113.65d
dvārakāṃ prati dāśārhaś HV_93.10c
dvārakāṃ prasthito devaḥ HV_113.44ef*1516a
dvārakāṃ prāpya kṛṣṇas tu HV_113.70e
dvārakāṃ bhagavān viṣṇuḥ HV_91.2c
dvārakāṃ madhusūdanaḥ HV_29.9b
dvārakāṃ vṛṣabhekṣaṇaḥ HV_94.1b
dvārakāṃ śoṇitapure HV_112.55c
dvārakāṃ svargasaṃnibhām HV_93.4b
dvārakopari viṣṭhitaḥ HV_113.50d
dvārapālas tvarann iva HV_46.2*573:2b
dvāravatyās tu sā madhye HV_86.73a
dvāravatyāṃ gṛhe gṛhe HV_86.61d
dvāravatyāṃ gṛhe gṛhe HV_86.62d
dvāravatyāṃ nivasatā HV_105.7a
dvāravatyāṃ puri purā HV_86.62ab*985a
dvāravatyāṃ supūjitaḥ HV_95.8b
dvāras tu saravāḥ pihitā duratyayā HV_48.18*606:3
dvāraṃ svargasya bhānumān HV_62.25d
dvārāṇi vidadhuś ca te HV_86.17d
dvārāṇi śayanāni ca HV_92.21d
dvārāṇy āyatanāni ca HV_86.16b
dvāri tiṣṭhati nāradaḥ HV_46.2*573:1b
dvāraiḥ saudhaiś ca śobhitā HV_86.51b
dvāropaśobhitāṃ kṛtvā HV_113.48*1523:2a
dvāv agnī saṃprayudhyetāṃ HV_110.26c
dvāv anarthau sa labhate HV_59.22c
dvāv ambunāthau samare HV_36.15a
dvāvāpṛthivyoḥ saṃyogo HV_37.20c
dvāv imau sacivau tava HV_17.4d
dvāv ṛkṣau tava vaṃśe 'smin HV_23.113a
dvāv eva ca parīkṣitau HV_23.113b
dvāv eva janamejayau HV_23.113d
dvāv eva tu viniḥsṛtau HV_38.67b
dvāv eva mṛtyū rājendra HV_82.19*937:23a
dvāv eva vihitau hy āvām HV_58.48c
dvāḥsthaṃ viditavistāraṃ HV_46.2*573:1a
dvāḥstheṣu paureṣv anuśāyiteṣv atha HV_48.18*606:2
dviguṇaṃ dīptadehas tu HV_112.29a
dviguṇopaniveśāṃ ca HV_93.27c
dvijastrīvadha eva vā HV_65.76b
dvijasyeva vadhaṃ kṛtam HV_66.11d
dvijaṃ kṛṣṇo mahāyaśāḥ HV_103.31b
dvijaṃ bhujagabhojanam HV_34.39b
dvijātīn abhipūjya ca HV_86.12d
dvijātīnāṃ svavaṃśinaḥ HV_100.75d
dvijā nāmabhir eva ca HV_18.1*304:3b
dvijānāṃ vīrudhāṃ caiva HV_4.2a
dvijānāṃ vṛttayas tisro HV_35.34a
dvijās tān bhāvayanty uta HV_13.51f
dvijihvapatayaḥ kruddhāḥ HV_61.40c
dvijihvaṃ śrīvibhūṣitam HV_70.13b
dvijebhyas tat puraṃ dadau HV_10.23*205:3b
dvijo vaḥ kathayiṣyati HV_100.28d
dvitīya iva bhāskaraḥ HV_112.103ab*1450b
dvitīya udyataś caiva HV_68.26c
dvitīyam āpavasyaitan HV_1.38e
dvitīyam iva mandaram HV_33.13b
dvitīyam etat kathitaṃ HV_7.14a
dvitīyaś cārudeṣṇaś ca HV_98.5c
dvitīyaṃ janayiṣyati HV_35.47b
dvitīyaṃ nānupaśyāmi HV_62.19c
dvitīyaṃ sa hi māṃ vipraḥ HV_65.47c
dvitīyaḥ sa babhau rājā HV_23.112c
dvitīyā cāsya śayane HV_31.13*459:5a
dvitīyāyāṃ tu saṃjñāyāṃ HV_8.16a
dvitīyāyāṃ striyāṃ sṛṣṭā HV_43.49a
dvitīyā śaṃtanos tanuḥ HV_43.49b
dvitīyāṃ kuru vai tanum HV_35.30d
dvitīyena ca sthāvarān HV_111.9*1345:6b
dvitīye samupasthite HV_74.1b
dvitīyo 'gnir iva jvalan HV_13.74f
dvitīyo magadhendreṇa HV_82.19*937:4a
dvitīyo yaḥ sutas tasya HV_8.47c
dvitīyo rāśir ucyate HV_30.41d
dvitīyo vasudevād vai HV_65.59a
dvidhā kṛtvā ca tat punaḥ HV_30.13b
dvidhā kṛtvātmano deham HV_1.37a
dvidhācchinat kṣurapreṇa HV_91.44*1049:12a
dvidhā chinnaṃ kṣurapreṇa HV_91.55*1059:16a
dvidhābhūtam abhajyata HV_71.52d
dvidhābhūtam abhūn madhye HV_71.43c
dvidhābhūtaṃ vapuḥ kṛtvā HV_38.19a
dvidhedaṃ dhāryate jagat HV_58.47d
dvipado 'tha catuṣpadaḥ HV_2.46d
dvipādapṛṣṭhapucchārdhe HV_67.42a
dvibāhutve 'pi me deho HV_112.127c
dvibāhunā ca bāṇena HV_112.99*1445:8a
dvibāhum atha līlayā HV_112.66ab*1415b
dvibāhuḥ samare kṛtaḥ HV_112.91d
dvibāhuḥ samavasthitaḥ HV_108.97b
dvimūrdhā śakuniś caiva HV_3.66a
dvirephābharaṇāś caiva HV_73.15a
dvivedaḥ kaṇḍarīkas tu HV_18.18c
dviṣatām antako yathā HV_81.67d
dviṣatāṃ kālasaṃmitam HV_36.56b
dviṣatāṃ lomaharṣaṇam HV_94.8d
dviṣatsu pratikurvāṇau HV_81.66e
dviṣadvṛṣabhasūdanaḥ HV_64.6d
dviṣannidhanadakṣābhyāṃ HV_68.20c
dvistāvatyaḥ kareṇavaḥ HV_92.12b
dvīpicarmanivāsine HV_106.6*1148A:18b
dvīpicarmapariṣkṛtam HV_33.3b
dve ardhe rejatuḥ kṣitau HV_67.42d
dve ete paricārike HV_25.0*415:6b
dve caiva bahuputrāya HV_3.25a
dve caivāṅgirase tathā HV_3.25b
dve bhārye kaśyapasya tu HV_45.21b
dve bhārye yauvanasthite HV_43.51b
dve bhārye sagarasyāstāṃ HV_10.55a
dve bhṛśāśvāya viduṣe HV_3.25c
dve hy astre praśamaṃ yāte HV_112.29ab*1370:16a
dvaipāyanaṃ vedamahānidhānam HV_1.0*2:2b
dvaipāyanaḥ sarvaparāvarajñaḥ HV_115.7d
dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ HV_1.0*8:1a
dvau ca devau samāśritāḥ HV_43.61b
dvau dvau yugapad utpatan HV_58.18d
dvau putrāv anilasya tu HV_3.35d
dvau putrau devalasyāpi HV_3.37c
dvau putrau saṃbabhūvatuḥ HV_27.25b
dvau putrau saṃbabhūvatuḥ HV_114.2b
dvyaṅgulenāgrapāṇinā HV_71.31b
dhakṣyate śaṃkarasyāṃśaḥ HV_43.57c
dhatvā bhojaṃ mahābalam HV_29.20b
dhanadaś ca kṛtāntaś ca HV_37.48*518:10a
dhanadaś ca dhanādhyakṣo HV_31.45c
dhanadena ca dhīmatā HV_37.18b
dhanadhānyopajīvinaḥ HV_116.27b
dhanaputrapaśūṃl labhet HV_31.152*483b
dhanam atulaṃ labhate dviṣajjayaṃ ca HV_118.48b
dhanaṃ dhānyaṃ ca yat kiṃcid HV_78.23a
dhanāni ślāghanīyāni HV_116.10a
dhanāny ādāya sarvaśaḥ HV_89.53b
dhanāśā jīvitāśā ca HV_22.40*345:4a
dhanur anyat samādāya HV_81.84ab*922:1a
dhanur ādāya vīryavān HV_87.70b
dhanur āyāgabhūṣitam HV_71.38b
dhanur āyāgabhūṣitam HV_71.43d
dhanur gṛhya pṛṣatkāṃś ca HV_5.42c
dhanur gṛhya mahāravam HV_5.22b
dhanur jaladanisvanam HV_81.63b
dhanur jaladanisvanam HV_91.53*1058A:32b
dhanur nyasya pṛṣatkāṃś ca HV_22.19a
dhanur bhaṅktvā vinirgataḥ HV_72.1ab*819:3b
dhanurbhiḥ parighair api HV_37.41b
dhanur visphārayan mahat HV_33.16b
dhanurvedacikīrṣārtham HV_79.3e
dhanurvedacikīrṣārthaṃ HV_79.6ab*879:5a
dhanurvedaparāḥ sarve HV_41.9a
dhanurvedasya pāragaḥ HV_23.99*378:5b
dhanurvedasya pāragāḥ HV_2.32d
dhanurvedasya pāragāḥ HV_3.80*83b
dhanurvede ca vede ca HV_89.9e
dhanur vyāyāmaśālinaḥ HV_33.28b
dhanuś cāsya dvidhākarot HV_81.84ab*922:8b
dhanuś cāsya dvidhā rājan HV_81.84ab*922:12a
dhanuś ciccheda cāpy asya HV_87.66a
dhanuś ciccheda cāpy asya HV_88.20c
dhanuś ciccheda rājendra HV_81.80*920:1a
dhanuś ciccheda rāmasya HV_81.87c
dhanuṣaś ca ninādena HV_97.2c
dhanuṣāṃ kūjitāni ca HV_37.25b
dhanuṣāṃ pravaraṃ śārṅgaṃ HV_81.59c
dhanuṣo bhaṅganādena HV_71.45c
dhanuṣo bhaṅganādena HV_71.52*818:2a
dhanuṣo bhajyamānasya HV_71.43*814:1a
dhanuṣo lāghavena ca HV_62.77b
dhanuṣkoṭyā tadā vainyas HV_6.9c
dhanuḥśālāṃ gatau tau tu HV_71.37a
dhanena tarpayitvā ca HV_103.31c
dhanaughair abhivartsyate HV_71.19d
dhantuṃ keśavam ojasā HV_112.29ab*1370:14b
dhanyakṛd dhanyabhāvanaḥ HV_113.76b
dhanyam āyuṣyam ārogyaṃ HV_20.48a
dhanyam eṣāṃ prakīrtanam HV_7.49f
dhanyaśabdo 'pi vā mune HV_100.78b
dhanyaś ca jagato guruḥ HV_100.60d
dhanyaś cāsi mahābāho HV_100.22c
dhanyaś cāsi mahārṇava HV_100.44d
dhanyaś cāsīti bhavatāṃ HV_100.81c
dhanyaś cāhaṃ kathaṃ vibho HV_100.37d
dhanyaś caivārṇavo dvija HV_100.43b
dhanyas tvaṃ jagatīpate HV_100.57ab*1121:7b
dhanyasya mahato dharmyaṃ HV_22.45*346a
dhanyaṃ yaśasyaṃ śatrughnaṃ HV_1.21a
dhanyaṃ vedena saṃmitam HV_4.25b
dhanyā khalv asi śobhane HV_100.49b
dhanyā devāś ca nārada HV_100.65b
dhanyā drakṣyanti te vapuḥ HV_45.41d
dhanyā dharmaṃ cariṣyanti HV_115.45c
dhanyā bhanto dṛśyante HV_100.54c
dhanyā bhavantaḥ puṇyāś ca HV_100.69a
dhanyāyāḥ khalv ayaṃ putro HV_99.35a
dhanyā vayaṃ jagannāthaṃ HV_100.86*1124:5a
dhanyāścaryāśritair vākyaiḥ HV_100.64c
dhanyāsi tvaṃ nadīśreṣṭhe HV_100.39c
dhanyāsy anugṛhītāsi HV_107.55a
dhanyāsy anugṛhītāsi HV_107.77a
dhanyā hi bhartṛsahitā HV_107.10c
dhanyāḥ khalu bhavanto ye HV_100.75c
dhanyāḥ saptarṣayaḥ smṛtāḥ HV_7.44*133:1b
dhanyāḥ sarvaṃ vāsudeva HV_100.86*1124:8a
dhanyāḥ smo 'nugṛhītāḥ smas HV_63.2c
dhanyāḥ smo 'nugṛhītāḥ smo HV_113.53a
dhanyo 'yaṃ nārado yasmād HV_100.86*1124:4a
dhanyo 'sīti ca mādhava HV_100.26b
dhanyo 'smy anugṛhīto 'smi HV_35.55a
dhanyo 'smy anugṛhīto 'smi HV_35.68a
dhanyo 'smy anugṛhīto 'smi HV_111.10a
dhanyo 'sy anugṛhīto 'si HV_56.42c
dhanvaṃtares tu tanayaḥ HV_23.56c
dhanvināṃ niśitair bāṇair HV_26.10c
dharaṇī manujāraṇiḥ HV_100.50b
dharaṇyā bhāranirṇaye HV_41.31d
dharaṇyā bhārasaṃnatiḥ HV_43.2b
dharaṇyāśrayabhūtābhyāṃ HV_68.25a
dharaṇyāṃ mṛditaḥ śete HV_76.38a
dharaṇyāṃ vigatotsave HV_61.61b
dharatsūtsannabhūteṣu HV_35.29a
dharaś caivānilo 'nalaḥ HV_3.32b
dharasya putro draviṇo HV_3.34c
dharādhara ivāparaḥ HV_33.20d
dharāyāḥ prasavaḥ smṛtaḥ HV_3.91b
dharitri dehināṃ yonir HV_100.49a
dharitryā sakalauṣadhīḥ HV_5.40*111:4b
dharma eva svadiṣyati HV_117.43d
dharmakāmārthakovidāḥ HV_18.20d
dharmajñaś ca kṛtajñaś ca HV_5.37*110:3a
dharmajñaṃ satyavādinam HV_8.25d
dharmajñaṃ satyavādinam HV_21.4b
dharmajñāḥ kathayanti vai HV_107.33*1173:2b
dharmajñāḥ kaś ca vaḥ kāmaḥ HV_12.33c
dharmajñena vipaścitā HV_11.21d
dharmajñau dharmacāriṇau HV_79.6ab*879:5b
dharmatattvārthadarśanam HV_23.30*354:3b
dharmadevasya tasyāsyād HV_70.12a
dharmanāśo 'bhavat tadā HV_9.95*194:5b
dharmanetra iti śrutaḥ HV_23.136b
dharmanetrasya kāntas tu HV_23.136c
dharmanetro mahāyaśāḥ HV_23.46b
dharmapatnyo daśa tv etās HV_3.26e
dharmabhāg īśvaro nityaṃ HV_113.42*1506:3a
dharmamadhyasya dhīmataḥ HV_44.31b
dharmam āpsyanti mānavāḥ HV_117.42d
dharmamūrtidharā mune HV_13.49b
dharmamūrtidharās teṣāṃ HV_13.6a
dharmamūrtidharāḥ śubhāḥ HV_13.43*264b
dharmayuktamidaṃ vākyaṃ HV_9.6*165a
dharmarāja imāḥ prajāḥ HV_8.41d
dharmarājo yudhiṣṭhiraḥ HV_104.25b
dharmavit kathayām āsa HV_1.6*23a
dharmavidveṣaṇaṃ param HV_21.34*327:1b
dharmaśāstroktam eva ca HV_41.11d
dharmaś cāsyāḥ susādhanam HV_41.31b
dharmaś cāhaṃ prakīrtitaḥ HV_104.14b
dharmaścaiva vivardhate HV_23.163*400:1b
dharmasatyamayaḥ śrīmān HV_31.24a
dharmasaṃkramaṇaṃ cāpi HV_23.51*364:2a
dharmasaṃsthāpanārthāya HV_31.13*459:2a
dharmasāvarṇir eva ca HV_7.4*127:1b
dharmas tatra jayas tathā HV_21.16d
dharmas te vipulo 'nanto HV_69.25*785a
dharmas teṣāṃ nirākṛtaḥ HV_10.45b
dharmasya kanyā suśroṇī HV_2.8a
dharmasya gatir anveṣyā HV_66.13c
dharmasya ca vivṛddhyarthaṃ HV_31.112c
dharmasyāṃśo 'tha kuntyāṃ vai HV_43.63a
dharmahetvarthayuktayā HV_40.44d
dharmaṃ kulocitaṃ kruddho HV_10.29a
dharmaṃ jaghāna teṣāṃ vai HV_10.41c
dharmaṃ nirasad acyutaḥ HV_10.27b
dharmaṃ pitṛkṛtena vai HV_14.5b
dharmaṃ saṃtyaktavān imam HV_8.25ab*148b
dharmaḥ kva cana dṛśyate HV_9.51*186:5b
dharmaḥ pravicaliṣyati HV_115.44d
dharmaḥ śukro bṛhaspatiḥ HV_32.4d
dharmācāreṣu pārthivaḥ HV_11.23b
dharmāṇāṃ ca viśeṣataḥ HV_5.12ab*105:2b
dharmātmānam akalmaṣam HV_23.119d
dharmātmāno yaśasvinaḥ HV_23.156d
dharmātmā yatra vartate HV_24.4b
dharmātmā satyasaṃgaraḥ HV_20.10b
dharmātmā saṃśitavrataḥ HV_20.2b
dharmād jajñe yudhiṣṭhiraḥ HV_24.23b
dharmādharmasamāyuktaṃ HV_35.3c
dharmāpetāṃ sa pārthivaḥ HV_5.4b
dharmārāmo mahāyaśāḥ HV_10.74d
dharmārthakāmasaṃyuktaṃ HV_118.3a
dharmārthakuśalās te tu HV_88.39c
dharmāsanagataṃ prabhum HV_70.23d
dharmiṇī bījabhāvena HV_113.32c
dharme cākulatāṃ gate HV_31.95d
dharme caiva pradhānatām HV_23.30*354:1b
dharmeṇa paripālyate HV_4.15d
dharmeṇa paripālyate HV_22.18d
dharmeṇa rañjayāmāsa HV_8.41c
dharmeṇādhigataṃ tvayā HV_92.15d
dharmeṇaiva mahārāja HV_2.2c
dharmeṇaivānurañjanam HV_23.141d
dharmeṇaiṣa parājitaḥ HV_89.40f
dharme prayatamānānāṃ HV_41.3c
dharme praśithile tathā HV_7.44*133:15b
dharmeyuś ca dṛḍheyuś ca HV_23.7*350:2a
dharme ratiṃ ca satataṃ HV_9.77a
dharme śithilatāṃ gate HV_31.94d
dharmo dharmabhṛd eva ca HV_28.44b
dharṣayām āsa tām uṣām HV_107.20b
dharṣayitvā gṛhaṃ mahat HV_99.19d
dharṣayitvā yathākāmaṃ HV_31.102c
dharṣayiṣyati yaḥ svapne HV_107.15c
dharṣayiṣyanti mānavān HV_117.24d
dhasamāno 'bhyudaikṣata HV_108.60*1240:4b
dhastāṃś cakre ca sāyudhān HV_38.28d
dhātāryamā ca mitraś ca HV_8.35*158:5a
dhātubhya iva kāñcanam HV_62.21d
dhātumantam ivācalam HV_34.42d
dhātumān iva parvataḥ HV_37.48*518:6b
dhātūnāṃ ca viśeṣataḥ HV_100.55b
dhātrī kaṃsasya bhojasya HV_50.20a
dhātrīś caikaikaśaḥ prādāt HV_10.60c
dhātryā kumāram ādāya HV_28.23a
dhātryās taṃ sā samarpayat HV_99.7*1109:11b
dhātryāḥ sakāśāt sa ca tāṃ HV_99.7*1109:13a
dhānaṃjayyās tathaiva ca HV_23.89b
dhāma lakṣmyāś ca kevalam HV_85.2d
dhāraṇāc chravaṇāc caiva HV_23.166e
dhāraṇenāsya śailasya HV_63.4c
dhārayaty akhilaṃ jagat HV_58.44d
dhārayanty ātmanā jagat HV_20.18b
dhārayann amitaujasām HV_27.31b
dhārayan vipulaṃ vapuḥ HV_36.50d
dhārayan vipulaṃ vaṃśaṃ HV_24.35c
dhārayan svena tejasā HV_43.25b
dhārayām āsa garbhaṃ tu HV_3.102c
dhārayām āsa gārgyasya HV_25.10c
dhārayām āsa gārgyasya HV_85.14c
dhārayām āsa nityadā HV_10.5d
dhārayitvā dharādharān HV_31.28*465:3b
dhārayiṣyāmy ahaṃ prajāḥ HV_5.51*113:1b
dhārayethāḥ prajā nṛpa HV_5.50d
dhārayed yas tu nityaśaḥ HV_28.8*434:2b
dhārānirmalanārācaṃ HV_54.35a
dhārābhis tulyarūpābhir HV_61.12c
dhārāḥ śatasahasraśaḥ HV_92.6b
dhārāḥ śatasahasraśaḥ HV_106.44b
dhārormikalilo mahān HV_9.71f
dhārtarāṣṭrān mahābalān HV_87.7*993:1b
dhārtarāṣṭrā mahābalāḥ HV_80.15*901b
dhārtarāṣṭrāś ca me sarve HV_62.95a
dhārtarāṣṭraiś ca pālitam HV_81.104*928b
dhārmikasya mahātmanaḥ HV_9.33b
dhārmikaḥ sarvavarṇas tu HV_23.40*358Aa
dhārmikāḥ sarvabhāvajñāḥ HV_78.32ab*870:9a
dhārmiko janamejayaḥ HV_23.110b
dhāvati sma tathāsurān HV_108.19*1221:2b
dhik te vṛttaṃ sudurvṛtta HV_73.31a
dhik tvām īdṛśam akṣāntaṃ HV_73.23a
dhik prajātena tapyate HV_69.14d
dhikśabdapatitaś caiva HV_78.9c
dhikśabdapūrvam asakṛt HV_29.21c
dhig arjunaṃ vṛthāvādaṃ HV_102.20a*1127:5a
dhig asvātantryajīvitam HV_8.14*145:3b
dhig ātmaślāghino dhanuḥ HV_102.20a*1127:5b
dhig etat tava vāgbalam HV_38.25b
dhig etāṃ kṣatravṛttitām HV_81.73b
dhig etāṃ kṣatravṛttiṃ vaḥ HV_81.71c
dhig dhig ity abravīt tāṃ tu HV_112.99*1446a
dhig dhig ity asakṛt te vai HV_65.99c
dhigdhig ity eva so 'bravīt HV_112.49f
dhigbāṇa tava pauruṣam HV_112.101d
dhiṣaṇājanayat sutān HV_2.28b
dhiṣṇyāny anyāny udāyudhaḥ HV_102.20a*1127:11b
dhīmate haline namaḥ HV_76.46*854A:7b
dhīmān nāmnā purukṣayaḥ HV_23.52*366:8b
dhīraḥ pralambaḥ prayayau HV_58.28c
dhīvarān asṛjac cāpi HV_5.18c
dhundhumāratvam āgataḥ HV_9.47d
dhundhumāratvam āgataḥ HV_9.48d
dhundhumāro na saṃśayaḥ HV_9.62d
dhundhumāro bhaviṣyati HV_9.66d
dhundhur āsādito rājan HV_9.70c
dhundhur nāma sudāruṇaḥ HV_9.54b
dhundhuṃ dhundhuvināśanaḥ HV_9.73d
dhundhor vadham ahaṃ brahmañ HV_9.48a
dhundhos tasya nibarhaṇe HV_9.64d
dhuraṃ yas te samudvahet HV_62.19d
dhuraṃ vahati laukikīm HV_39.5d
dhūpair uccāvacais tathā HV_60.16*701:2b
dhūmaketuḥ sthito 'bhavat HV_106.46b
dhūmavarṇaṃ sudarśanam HV_23.106d
dhūmāndhakāravapuṣaṃ HV_32.22c
dhūminī ca varāṅganā HV_23.74d
dhūminī putragṛddhinī HV_23.103b
dhūminyā sa tayā devyā HV_23.106a
dhūmena pariveṣṭitam HV_55.43b
dhūmotpātair diśo vyāptāḥ HV_66.29c
dhūmrakeśo hariśmaśrur HV_36.50a
dhūmravarṇā mahākāyā HV_91.53*1058A:17a
dhūḥ sarvā raṇavāhinī HV_62.85d
dhṛtarāṣṭrabalāhakau HV_3.88d
dhṛtarāṣṭravaśānugāḥ HV_100.8b
dhṛtarāṣṭraś ca sūryaś ca HV_3.61c
dhṛtarāṣṭras tu gāndhāryāṃ HV_23.120*387:1a
dhṛtarāṣṭrasya rājñas tu HV_43.52a
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca HV_23.120c
dhṛtarāṣṭraḥ pratāpavān HV_6.23b
dhṛtavān saptame pade HV_10.7d
dhṛtavāṃs tam iḍety evaṃ HV_9.20*170a
dhṛtavratasya putras tu HV_23.40*358:7a
dhṛtas tasyātmajo 'bhavat HV_23.133b
dhṛtaṃ govardhanaṃ dṛṣṭvā HV_62.1a
dhṛtaṃ yadukulaṃ vīrair HV_65.19c
dhṛtā garbheṇa vai mayā HV_2.40d
dhṛtāt tu duduho jajñe HV_23.133c
dhṛtās tābhis trayo lokāḥ HV_73.32c
dhṛtimān avyayo yuktas HV_7.24c
dhṛtimāṃs tasya putras tu HV_15.31c
dhṛtir mahāmanā vidvāṃs HV_18.25a
dhṛte govardhane caiva HV_65.3a
dhṛto govardhanaḥ śailaḥ HV_96.37c
dhṛto govardhano giriḥ HV_65.30d
dhṛto dhṛtimatā vīra HV_62.33c
dhṛto veśma ivākāśe HV_62.13c
dhṛto 'haṃ tair mayā ca te HV_100.66d
dhṛdikaḥ saṃbabhūva ha HV_28.4d
dhṛṣṭaketuś ca tatsutaḥ HV_23.102*380:1b
dhṛṣṭadyumnaḥ tudrupadād HV_23.102*380:1a
dhṛṣṭadyumnādayo nṛpāḥ HV_100.8d
dhṛṣṭasya jajñire śūrās HV_26.21a
dhṛṣṭoktaḥ kṛṣṇa eva ca HV_23.157b
dhṛṣṇukaś cāmbarīṣaś ca HV_9.20*169:2a
dhṛṣṇuḥ śaryātir eva ca HV_9.1d
dhṛṣṇos tu tanayas tathā HV_27.17b
dhṛṣṇos tu dhārṣṇikaṃ kṣatraṃ HV_9.22a
dhenukas tālaśikharāt HV_65.29a
dhenukaṃ ca mahākāyaṃ HV_90.16c
dhenukaḥ sa mahākāyo HV_96.39a
dhenukaḥ so 'surottamaḥ HV_44.72b
dhenuke pralayaṃ nīte HV_65.2c
dhairyam ālambya tiṣṭhati HV_109.75*1287b
dhairyād avikṛtaṃ vacaḥ HV_66.2b
dhairyād asaṃbhrāntavapuḥ HV_44.38c
dhairyān manaḥ saṃniyamya HV_89.34c
dhairyān manaḥ saṃniyamya HV_89.38c
dhaundhumārir dṛḍhāśvas tu HV_9.79a
dhyāto hi sarvapāpāni HV_113.78*1540:14a
dhyātvā prasādaṃ te cakrus HV_13.34c
dhyāthātho manasā tātaṃ HV_112.32*1379:8a
dhyānavanto mahattarāḥ HV_9.96*195:14b
dhyānādhyayanayuktāś ca HV_14.9*281:7a
dhyānādhyayanayuktāś ca HV_14.9*281:17a
dhyāhi nityaṃ jagannāthaṃ HV_113.78*1540:7a
dhyāhi yatnena sattamam HV_113.78*1540:13b
dhyuṣitāśva iti śrutaḥ HV_10.77*230:1b
dhyuṣitāśvasuto vidvān HV_10.77*230:2a
dhrade vasati dārunaḥ HV_55.48d
dhrādaputro hradas tathā HV_3.60b
dhriyate sevanīyena HV_40.33c
dhruvam adyāmalānana HV_83.10b
dhruvasya jananī śubhā HV_2.8d
dhruvasya putro bhagavān HV_3.33c
dhruvaṃ ca kīrtimantaṃ cāpy HV_2.9a
dhruvaṃ saptarṣayaḥ sthitāḥ HV_2.13d
dhruvāc chambur vyajāyata HV_2.14b
dhruvāya tatra nyavasat HV_84.32a
dhruvāya varado vibhuḥ HV_61.64d
dhruvo varṣasahasrāṇi HV_2.10a
dhvajam ekena cicchide HV_91.45cd*1051:25b
dhvajayaṣṭiṃ samāśritaḥ HV_108.74*1247b
dhvajasaṅgaś ca nābhavat HV_5.30d
dhvajasyāsya yadā bhaṅgas HV_106.13a
dhvajaṃ ca prādunon nṛpaḥ HV_81.84ab*922:16b
dhvajaṃ cāsya dadau prītaḥ HV_106.6*1148:24a
dhvajaṃ cāsya praciccheda HV_81.80*920:2a
dhvajaṃ cāsya mahābalaḥ HV_87.77*1009:2b
dhvajaṃ cāsya mahābalaḥ HV_88.9b
dhvajaṃ ciccheda cocchritam HV_87.65b
dhvajaṃ ratnavibhūṣitam HV_87.72f
dhvajaḥ papāta vegena HV_106.39c
dhvajākārāsu yaṣṭiṣu HV_62.56b
dhvajāś ca samalaṃkṛtāḥ HV_87.30*999:6b
dhvajināṃ savarūthinām HV_27.22*432:1b
dhvajena śikhibarhāṇām HV_47.44a
dhvaṃsadhvaṃ saha bāndhavaiḥ HV_118.19b
dhvaṃsety adhvaryum abravīt HV_118.14d
na kariṣyati cāpadi HV_9.90*192:10b
na karoṣi yadi tvaṃ hi HV_81.79*919:25a
na kartavyaṃ vijānatā HV_75.14d
na karmaguṇasaṃtānaṃ HV_30.1*449:4a
na kaścij jñāsyate naraḥ HV_108.10*1210:4b
na kaścit prasahiṣyati HV_106.6*1148:19b
na kaścit sthātum arhati HV_76.19d
na kaścid akavir nāma HV_116.31c
na kaś cid avaśeṣitaḥ HV_21.37*328:7b
na kāmaparamā nityaṃ HV_14.9*281:9a
nakārī tasya karmaṇaḥ HV_28.18b
na kiṃcit parihāsyate HV_62.18b
na kiṃcit parihāsyate HV_62.90d
na kiṃ cid anyat paśyāmi HV_100.61a
na kiṃcid api bhāṣase HV_109.23b
na kiṃ cid pratyapadyata HV_112.32*1379:7b
na kīrtir nāpi pauruṣam HV_107.48b
nakulaṃ sahadevaṃ ca HV_62.93c
na kulena na varṇena HV_107.61*1181:1a
na kṛtaghnasya loko 'sti HV_65.63c
na kṛtapratikartā ca HV_116.40c
na kṛtaṃ suhṛdāṃ vacaḥ HV_112.81*1424:1b
na kṛṣir na vaṇikpathaḥ HV_6.11b
na kenacid bhavāñ śāsyaḥ HV_62.10ab*721A:16a
na kevalaṃ rakṣitāraḥ HV_48.17*604:2a
naktaṃcareṣu hṛṣṭeṣu HV_68.3c
nakrameṣānanāḥ śūrā HV_31.83c
nakṣatragrahayos tathā HV_4.2b
nakṣatrasthānasaṃkulam HV_40.5b
nakṣatrākhyā dadau prabhuḥ HV_2.47f
nakṣatrāṇāṃ yathā divi HV_55.8d
nakṣatrāṇi trayodaśa HV_66.25*762:3b
nakṣatrāṇi diśo daśa HV_31.44d
na kṣatrāṇi niyokṣyanti HV_116.32a
nakṣatrāṇi vihīnāni HV_116.36a
nakṣatrāṇīti yā viduḥ HV_20.21d
nakṣatre cābhipūjite HV_89.15b
nakṣatraiś ca muhūrtaiś ca HV_31.37c
na kṣutpipāse kālaṃ vā HV_14.13c
nakhalāṅgaladāraṇa HV_38.33*525:5b
na khalv akuśalaṃ loke HV_40.46a
na khalv ayaṃ mṛto 'ṇḍastha HV_8.4a
nakhāgrā jīvitacchidaḥ HV_76.41d
nakhaiḥ śātaiś ca keśavaḥ HV_63.34*736:10b
na gacchetāṃ yathākālaṃ HV_65.94c
nagaram abhimukhā yad āhṛtā HV_90.17c
nagaraṃ kauravasya tat HV_90.11d
nagaraṃ lokavikhyātam HV_107.51c
nagaraṃ vāraṇāvatam HV_29.6d
nagarād vacanāt pituḥ HV_9.93b
nagarād vāraṇāvatād HV_29.11*444:2b
nagarān niḥsṛtau dṛṣṭvā HV_81.53a
nagare kiṃkiṇīkinām HV_93.26b
nagare tv amitaṃjaye HV_85.9b
nagare nāgasāhvaye HV_90.8d
na garjanti raṇe sthitāḥ HV_112.59b
nagaryāṃ nirdhanaṃ naram HV_86.60d
nagaryāḥ paścimaṃ dvāraṃ HV_81.39c
nagāgreṣu ghanā iva HV_99.14d
nagānāṃ nagaśālinām HV_54.18b
na gāvo netare janāḥ HV_53.34b
na gāś ca parirakṣitum HV_52.35b
na gṛhakṣetriṇas tathā HV_52.18b
na gṛhṇīmo vaco rājan HV_81.51*911:7a
nagnajic ca mahābalaḥ HV_80.15f
nagnajityāḥ prajāḥ śṛṇu HV_98.9b
nagnāya vikaṭāya ca HV_106.6*1148A:9b
na grahīṣyāmi te jarām HV_22.23d
na glānir abhavat tadā HV_14.13b
na ghṛṇīnāṃ na ramyāṇāṃ HV_54.39*667:2a
na cakampe girir yathā HV_37.48*518:16b
na ca kaścit paṭhiṣyati HV_116.35b
na cacāla sa keśavaḥ HV_56.13*678:1b
na cacāla harir yuddhe HV_38.31c
na ca cukrodha keśavaḥ HV_69.26d
na ca tad aśakyam anyathā hi kartum HV_118.42a*1588
na ca tad rudrapatnyā vai HV_108.10*1210:20a
na ca tasya manas tatra HV_108.3*1205:2a
na ca taṃ vārayām āsa HV_9.93c
na ca tāv asurau yuddhe HV_42.26c
na ca tāḥ tam aśaknuvan HV_20.6d
na ca te śraddadhur gopāḥ HV_50.18*633:3a
na ca tau yuddhavaimukhyam HV_82.19*936:6a
na ca tau yuddhavaimukhyaṃ HV_44.48c
na ca devavaco mithyā HV_106.61*1159:1a
na ca nārāyaṇād anyat HV_100.85*1123:3a
na ca parigarhati vapuṣṭamāṃ ca HV_118.41d
na ca paśyāmi rākṣasam HV_102.10d
na ca prasavavedanā HV_48.17*604:11b
na ca ma vibhramo mahān HV_108.11cd*1214:11b
na ca māṃ saṃśrayiṣyati HV_112.99*1445:9b
na ca me tṛptir astīha HV_1.11a
na ca rakṣasi me sutam HV_102.14b
na caranty antarikṣagāḥ HV_112.17*1361:12b
na ca rājā bhaviṣyati HV_68.31d
na ca lokān avāpnoti HV_113.42*1506:4a
na ca vā tarituṃ nadīm HV_52.35d
na ca vinivartati yajñaśīlanāt HV_118.41b
na ca viramati viprapūjanān HV_118.41a
na ca viṣayaparirakṣaṇāc cyuto 'sau HV_118.41c
na ca vṛndāvane kāryo HV_49.10a
na ca vyādhibhayaṃ bhavet HV_28.13d
na ca śaknoṣi rakṣitum HV_102.17b
na ca śakyam avijñātaiḥ HV_107.81a
na ca śete sukhaṃ rātrau HV_96.60c
na ca satyavratas tasmād HV_10.7c
na ca satyavratas tasya HV_10.9c
na ca sadbhiḥ praśasyate HV_113.42*1506:2b
na ca sāmantam icchanti HV_44.27c
na ca sā śraddadhāti tat HV_19.7b
na caskande 'tha pauruṣam HV_25.8d
na ca sma vṛddhā bālānāṃ HV_31.131c
na ca svapnakṛto doṣo HV_107.33*1173:1a
na ca hiṃsitavān prabhuḥ HV_82.27*943:2b
na cātikrāntavān aham HV_48.39d
na cātmano guṇāṃs tāta HV_66.8a
na cāparādhaḥ śakrasya HV_115.30a
na cāpi madhu sevate HV_108.3*1205:5b
na cāpi rājyalubdhena HV_78.33c
na cāpṛṣṭo bravīmy aham HV_115.24d
na cābhiramate bhogair HV_108.3*1205:5a
na cāśakyanta te tābhyāṃ HV_16.8c
na cāsasāda taṃ bālaṃ HV_79.15c
na cāsuragaṇaiḥ sarvaiḥ HV_91.17a
na cāsya manasas tuṣṭiṃ HV_108.3*1205:4a
na cāsya vidvo vai karma HV_5.36a
na cāham ugrasenena HV_73.9a
na cintayati naḥ sthitān HV_108.95d
na cintayati rājaṃs tvāṃ HV_108.96c
na cirāt pratilapsyase HV_21.33d
na cukrodha gadādharaḥ HV_36.30d
na ced dhanyāṃ durācāraṃ HV_78.14*864:1a
na celuḥ stambhitopamāḥ HV_61.21b
na caitau draṣṭum icchāmi HV_76.19a
na cainam aśakad rājā HV_85.39c
na cainaṃ śekur anveṣṭuṃ HV_40.18c
na caiṣa prathamaḥ kalpo HV_15.48c
na caiṣā tasya kaumāre HV_99.47a
na caiṣāṃ saṃsthitir dhruvā HV_38.78b
na jarā kṣutpipāse vā HV_9.31a
na jarā revatīṃ prāptā HV_9.29c
na jātu kāmaḥ kāmānām HV_22.37a
na jānāmi mahārāja HV_71.52*818:5a
na jāne ko 'py asau nṛpa HV_71.53f
na jāne tasya caritaṃ HV_30.1*449:3a
na jāne tv asya kāraṇam HV_108.11cd*1214:9b
na jāne 'py adbhutaṃ tataḥ HV_65.31ab*743:2b
na jīryanti mahāsurāḥ HV_113.9d
na jvaro nāpi cāgnayaḥ HV_112.56*1409:1b
naḍvalāyāṃ mahaujasaḥ HV_2.16d
naḍvalāyāṃ mahaujasaḥ HV_2.17f
na tatra kaś cid dīno vā HV_79.32a
na tatra puruṣāḥ santi HV_38.25c
na tatra prāṇināṃ duḥkhaṃ HV_53.35*663:2a
na tatra vatsāḥ sīdanti HV_53.34a
na tatra viṣayo vāyor HV_40.6a
na tat saṃsmartum arhasi HV_56.34*682:4b
na tathā dṛśyate 'raṇye HV_9.51*186:4a
na tathā pūrvajeṣu vai HV_8.18d
na tathā lakṣaṇaṃ yaśaḥ HV_5.36b
na tan mithyā bhaviṣyati HV_106.55b
natabhrūṃ jalajekṣaṇām HV_55.34d
na tasya jvarasaṃjātā HV_111.10*1348:3a
na tasya durlabhaṃ kiṃ cid HV_113.82ab*1542:3a
na tasya vittanāśaḥ syān HV_23.163a
na taṃ vasiṣṭho bhagavān HV_10.12a
na taṃ veda svayaṃ brahmā HV_40.15a
natā niścalamūrdhāno HV_23.150*396:22a
na tāvat kriyate tasmān HV_112.112c
na tu kaścana mānuṣaḥ HV_60.8d
na tu jñānena rājaka HV_81.79*919:10b
na tu dehe nipātitaḥ HV_8.23b
na tu yā kṛtrimā bhavet HV_86.68d
na tu vṛṣṇyandhakānāṃ vai HV_1.5c
na tu śūraḥ striyāḥ patiḥ HV_77.24b
na tṛṇaṃ bhuñjate gāvo HV_52.19c
na tṛptim āyayau sā tu HV_108.11cd*1214:6a
na te tapaḥ sucaritaṃ HV_12.9c
na te dharmaṃ cariṣyanti HV_116.19a
na tena vṛddho bhavati HV_65.71*753a
na te prabhavitā mṛtyur HV_11.26a
na te bhavati duṣkṛtam HV_3.108d*91:8b
na teṣāṃ durlabhaṃ kiṃcit HV_47.52c
na teṣu pāpaṃ vijñeyaṃ HV_109.50c
na te suvyaktimānavāḥ HV_112.109*1461:1b
na te 'sti bhayakāraṇam HV_108.18*1219:6b
na te 'haṃ vimukhas tāta HV_112.124c
na tyajanty agamāgrāṇi HV_54.15c
na trāsa iha vaḥ kāryo HV_61.53*717:1a
na tvam arhasi mādhava HV_109.23d
na tvayā na ca vṛṣṇibhiḥ HV_29.22d
na tvayā yoddhum icchāmi HV_81.51*911:3a
na tvayā rāma vadhyo 'yam HV_82.20c
na tv ahaṃ tasya jāne vai HV_15.57a
na tvaṃ bhavasi vṛtrahan HV_37.46*517:4b
na tvaṃ mama patir dhruvam HV_73.20b
na tvaṃ mama sutaḥ saumya HV_99.17a
na tvānugantuṃ śakto vai HV_62.22c
natvā sa vṛṣabhadhvajam HV_106.18d
na tvāṃ vayam upāsmahe HV_66.34d
na dadarśāntaraṃ cāpi HV_19.14c
nadadbhir vividhān nādān HV_112.15*1359:2a
nadantaṃ dantināṃ varam HV_74.39b
nadantaṃ siṃhavat tadā HV_108.20c*1222:1
nadantīṃ dvipayūthapaiḥ HV_36.23b
nadante bhīmadarśanāḥ HV_112.17*1361:8b
nadanto 'tibalā raṇe HV_112.2d
nadann iva mahāsvanaḥ HV_108.26d
nadan megha ivoṣṇage HV_108.23d
nadan megha ivoṣṇage HV_112.94b
nadanmegha ivoṣṇānte HV_65.23c
nadan meghasahasrasya HV_110.57c
na darśaye yadi sakhi HV_107.65*1183a
na dārayogaṃ bījaṃ vā HV_35.44c
na divā na ca rātrau vā HV_31.45*469a
nadī khaṅgī paraśvadhī HV_112.13*1357:1b
nadītīraṃ ca sarvaśaḥ HV_107.3d
nadīnām atha sāgaram HV_4.6d
nadīnāṃ pulineṣu ca HV_62.52ab*724b
nadībhiḥ sāgarais tathā HV_31.37b
nadī vṛndāvanaṃ vanam HV_83.41b
nadī sā bāhudā kṛtā HV_9.82d
nadīsrotāṃsi rotsyanti HV_117.35a
nadīṃ gaṅgām upasthitaḥ HV_100.39b
na duṣyatīyaṃ patnī te HV_118.24c
na devā na ca gandharvā HV_106.6*1148:26a
na devāsuragandharvā HV_31.41a
na devāḥ kṣudrakarmiṇaḥ HV_109.47b
na deśataś ca vijñātaḥ HV_107.61*1181:2a
na doṣān paśyate madāt HV_106.54d
nadyaḥ padmacayodbhāsaḥ HV_93.64c*1078:2a
nadyo bahuvidhākārā HV_59.34*696:2a
na dvārabandhāvaraṇā HV_52.18a
na dharmaṃ tyaktum arhasi HV_5.52d
na dharmo 'sti viśeṣavān HV_14.10b
na dhārayitum utsahe HV_42.44d
na nandī nāpi ca ratho HV_112.28c
nanarta raṅge govindo HV_87.39*1003:22a
nanarta rucirāṅgadaḥ HV_56.31d
na naṣṭānugaveṣiṇaḥ HV_14.9*281:7b
na naḥ sarvān vināśayet HV_108.77d
na naḥ sarvo vrajo vrajet HV_53.3d
nanāda ca mahānādaṃ HV_50.22*638:6a
nanāda balavac cāpi HV_112.43*1391:1a
nanāda bahudhā nādaṃ HV_111.5*1338:22a
nanāda bahuvistaram HV_111.5*1338:8b
nanāda vividhaṃ nādaṃ HV_108.41*1229:3a
nanāda vividhaṃ bahu HV_75.8*838:7b
nanāda sa mahābalaḥ HV_113.25d
nanāda sumahānādaṃ HV_111.5*1338:2a
nanāda sumahānādaṃ HV_111.5*1338:12a
nanādāntarhito bhūmau HV_106.41c
na nisarpanti dṛśyante HV_55.54*674:3a
nanu te 'haṃ sutaḥ saumye HV_99.13a
nanu nāma striyaḥ sādhvyaḥ HV_77.11a
na nūnaṃ kārtavīryasya HV_23.149a
nanṛtur bhūtapatayo HV_107.6*1162a
nanṛtur yuddhakaṅkṣiṇaḥ HV_33.26d
na nṛpo vikṛto bhavet HV_78.11d
na nṛbhir godhanair vāpi HV_67.11c
na no gaṇayate sarvān HV_108.94e
nandakānanditakaraṃ HV_32.24c
nandagopa udāradhīḥ HV_79.40*889:1b
nandagopa gatā rātriḥ HV_49.12a
nandagopagṛhaṃ naya HV_48.17*602:5b
nandagopa tathā kuru HV_49.9d
nandagopapurogamāḥ HV_69.27b
nandagopapurogamāḥ HV_76.10b
nandagopa prasannau te HV_51.31a
nandagopa mamātmajam HV_49.7b
nandagopamukhā gopās HV_56.19a
nandagopaś ca durmedhāḥ HV_76.20a
nandagopasuto yogaṃ HV_65.27e
nandagopasuto vraje HV_65.21b
nandagopas tu tac chrutvā HV_50.18*633:1a
nandagopas tu tac chrutvā HV_56.17a
nandagopas tu sahasā HV_51.34a
nandagopasya gopālāḥ HV_96.48c
nandagopasya cāsakṛt HV_68.14d
nandagopasya bhavane HV_65.24c
nandagopasya bhavane HV_96.28*1088a
nandagopasya bhāryā vai HV_48.12e
nandagopasya bhāṣitam HV_53.12ab*662b
nandagopaṃ ca gopāṃś ca HV_65.83c
nandagopaṃ puraskṛtya HV_50.25c
nandagopaṃ vanecarāḥ HV_56.42b
nandagopaṃ hradāntike HV_56.23b
nandagopaḥ sabāndhavaḥ HV_50.29b
nandagopaḥ sudurmadau HV_51.12d
nandagopādayaḥ sthitāḥ HV_60.27b
nandagopādayo gopā HV_61.3c
nandagopādayo gopā HV_74.16*828:1a
nandagopāya vai kṣipraṃ HV_56.16a
nandagope ca keśavaḥ HV_76.24b
nandagopo bṛhadvākyaṃ HV_53.8c
nandagopo viveśa ha HV_51.35b
nandagopo vrajāntikam HV_50.12d
nandanasyeva mandaraḥ HV_52.24d
nandanaṃ ca mahad vanam HV_93.20b
nandanaṃ maghavān iva HV_18.2d
nandane ca vanottame HV_21.6d
nandanopamakānanam HV_53.31d
nandavrajaṃ śaurir upetya tatra tān HV_48.18*606:13
nandasya priyatām āyāc HV_50.3*630:5a
nandaḥ praṇayavihvalaḥ HV_79.0*876:11b
nandā bhāryā ca harṣasya HV_1.36*33:7a
nandikeśvara saṃyāhi HV_112.83c
nanditūryāṇy avādyanta HV_79.28a
nandivākyapracoditaḥ HV_112.115b
nandivākyaprajavitaṃ HV_112.116*1472:2a
nandīśvarasamāyuktaṃ HV_112.14a
nando 'ṅkam enam āropya HV_50.19*634:1a
na paten mama gopate HV_8.24d
na papāta divo mahīm HV_23.11d
na paryāptā bhaviṣyati HV_86.32d
na paśyanty ātmasaṃbhavam HV_58.42b
na paśyāmi śiśor mukham HV_49.5d
na pitṝṇāṃ parā gatiḥ HV_13.73b
na putraḥ śambarasya ca HV_99.25d
na pumāṃstvaṃ napuṃsakaḥ HV_25.8*419b
na pūrvais taiḥ kṛtaṃ pūrvaṃ HV_9.90*192:10a
naptā kṛṣṇasya dhīmataḥ HV_107.75b
naptur dārān atikramet HV_118.31d
na prajahre tatas tasmai HV_82.22c
na pradyumno nāniruddho HV_102.20a*1127:3a
na pramāṇe pramā bhavet HV_97.38ab*1100:2b
na pramātuṃ mahābāhuḥ HV_97.38a
na praveśyaś ca saṃgaraḥ HV_15.51b
na prākampata dānavaḥ HV_38.47b
na prājñāyata kiṃcana HV_32.18b
na prājñāyata kiṃ cana HV_112.68d
na prāṇināṃ bhayaṃ cāsīj HV_31.131a
na prāvartanta naḥ kriyāḥ HV_39.27b
na babhūva bhayaṃ tādṛg HV_108.48a
na bubhukṣārdito janaḥ HV_59.11b
na bhayaṃ vidyate yatra HV_86.72*987a
na bhayaṃ vidyate loke HV_107.24a
na bhavanti punas tāta HV_7.54*142:18a
na bhaviṣyati gātreṣu HV_112.123*1478:2a
na bhaviṣyati matkṛtaḥ HV_75.18b
na bhaviṣyanti karhicit HV_19.31d
na bhaved vañcanā yathā HV_102.8d
nabhasaḥ puṇḍarīkas tu HV_10.76c
nabhasīva payomucām HV_37.31*516b
nabhasya iva mūrtimān HV_55.9d
nabhasya ca nabhaś cakṣur HV_54.31a
nabhasy aruṇasaṃtīrṇe HV_70.2a
nabhasye jaladasvanaiḥ HV_37.31d
nabhasyo nabha eva ca HV_7.17d
nabhaḥ putro nalasya tu HV_10.76b
nabhaḥ prakramamāṇasya HV_31.89c
nabhaḥ sūryas tathaiva ca HV_7.13b
nabhaḥ svasvāna hi yathā HV_37.31c
na bhāty eṣa nabhaścaraḥ HV_54.31b
na bhetavyam itītyuktvā HV_110.66a*1323:3
na bhetavyaṃ dvijaśreṣṭha HV_101.10a
na bhedaṃ kurvate mithaḥ HV_41.5d
nama ādyāya bījāya HV_32.29*485:7a
nama ādyāya bījāya HV_67.52*773:4a
nama ādyāya bījāya HV_106.6*1148A:11a
nama ādyāya viṣṇave HV_111.7*1340:12b
namatas tān nibodhata HV_25.6d
na mamāra ca vīryavān HV_56.13d
namaskāreṇa keśava HV_32.29*485:9b
namaskāreṇa keśava HV_62.10ab*721A:10b
namaskuru jagannāthaṃ HV_113.78*1540:4a
namaskuru jagannāthaṃ HV_113.78*1540:11a
namaskurudhvaṃ haraye HV_96.72*1093:2a
namaskuru sadā viṣṇuṃ HV_113.78*1540:5a
namaskurvanti deveśaṃ HV_113.84*1548:2a
namaskṛtya guruṃ harim HV_100.86*1124:3b
namaskṛtya jagannathaṃ HV_97.43*1101a
namaskṛtya jagannāthaṃ HV_76.46*854:2a
namaskṛtya punaḥ punaḥ HV_100.86*1124:10b
namaskṛtya hṛṣīkeśaṃ HV_1.0*3:6a
namaskṛtvā gadādharam HV_74.39*835:1b
namaskṛtvā jayet svargaṃ HV_7.46*139:1a
namas tasmin samādhatsva HV_113.78*1540:9a
namas tasmai jagaddhātre HV_48.16*599:8a
namas tasmai bhagavate HV_85.60*977:5a
namas tābhyas tathā viṣṇo HV_62.10ab*721A:12a
namas tuṇḍāya devāya HV_106.6*1148A:9a
namas tubhyaṃ jagannātha HV_67.52*773:1a
namas tubhyaṃ namas tubhyaṃ HV_67.52*773:2a
namas tubhyaṃ namas tubhyaṃ HV_106.6*1148A:18a
namas tubhyaṃ prabho viṣṇo HV_32.29*485:6a
namas tubhyaṃ varāhāya HV_111.7*1340:14a
namas tubhyaṃ virūpākṣa HV_38.37*526:3a
namas tubhyaṃ virūpākṣa HV_106.6*1148A:8a
namas tubhyaṃ hṛṣīkeśa HV_32.29*485:4a
namas te karmasākṣiṇe HV_86.0*980:3b
namas te kṛṣṇa gopeti HV_63.22*734a
namas te cakriṇe nityam HV_111.7*1340:8a
namas te jñānarūpāya HV_67.52*773:3a
namas te devadeveśa HV_62.10ab*721A:3a
namas te devadeveśa HV_111.7*1340:10a
namas te devadeveśa HV_111.7*1340:21a
namas te devarūpiṇe HV_67.52*773:6b
namas te nandaputrāya HV_63.8*733:5a
namas te narasiṃhāya HV_111.7*1340:13a
namas te puruṣottama HV_104.16d
namas te brahmarudrendra+ HV_56.34*682:1a
namas te bhasmadigdhāṅga HV_106.6*1148A:5a
namas te madhusūdana HV_62.10ab*721A:9b
namas te madhusūdana HV_111.7*1340:9b
namas te rākṣasaghnāya HV_111.7*1340:11a
namas te viśvabhāvana HV_1.0*16:1b
namas te viśvarūpāya HV_62.10ab*721A:7a
namas te śiśusiṃhāya HV_63.8*733:3a
namas te 'stu gamiṣyāmi HV_112.112a
namas te 'stu hṛṣīkeśa HV_1.0*16:2a
namas te 'stu hṛṣīkeśa HV_34.47*501:1a
namas te 'stu hṛṣīkeśa HV_67.52*773:7a
namas trimūrtaye tubhyaṃ HV_34.47*501:2a
namas traividyarūpāya HV_34.47*501:3a
namasyanti sma mādhavam HV_113.84*1548:3b
namasyaś caiva pūjyaś ca HV_6.42c
namasyāmo jagannāthaṃ HV_113.78*1540:6a
namaḥ kaṃsavināśana HV_111.7*1340:16b
namaḥ kṛṣṇāya haraye HV_111.7*1340:3a
namaḥ purāṇarūpāya HV_62.10ab*721A:9a
namaḥ praṇavavācyāya HV_62.10ab*721A:6a
namaḥ sarvātmane tubhyaṃ HV_70.38*794:1a
namaḥ sarvātmane deva HV_111.7*1340:17a
namaḥ sahasraśirase HV_67.52*773:5a
namaḥ sahasraśirase HV_111.7*1340:5a
namaḥ somapradāyine HV_62.10ab*721A:4b
namaḥ smaravināśāya HV_106.6*1148A:17a
na mānuṣāḥ piśācā vā HV_31.41c
na mām arhasi hantuṃ vai HV_5.49a
namāmi tvāṃ janārdanam HV_112.107*1460:4b
namāmi devadeveśaṃ HV_111.7*1340:19a
namāmi nirguṇaṃ viṣṇo HV_112.107*1460:2a
namāmi puṇḍarīkākṣaṃ HV_68.37*782:2a
namāmi puruṣottamam HV_112.107*1460:3b
namāmi lokanāthaṃ tvāṃ HV_67.52*773:6a
namāmi vāmanaṃ viṣṇuṃ HV_68.37*782:3a
na māṃ trātīti bhārata HV_10.8b
na māṃ dharmo hato 'hanat HV_9.7d
na māṃ paśyasi saṃyuge HV_110.58d
na māṃ bhaviṣyaṃ papracchur HV_115.24c
na māṃsamadhubhakṣaṇāḥ HV_14.9*281:8b
na māṃ samayabhedena HV_113.42*1506:6a
na mithyā tu sureśvara HV_113.43*1507:2b
na mithyā mama tarkitam HV_99.38b
na mṛtyur bharatarṣabha HV_9.31b
na mṛtyus tava vidyate HV_112.119b
na mṛtyuḥ prabhaviṣyati HV_62.80d
na me kāryaṃ nṛpatvena HV_78.36c
na meghānāṃ pravṛṣṭānāṃ HV_61.34a
na meghāḥ saṃcaranti ca HV_112.71b
na me bahumatas tv eṣa HV_73.33c
na me mithyā samudyogaṃ HV_112.99*1445:3a
na me mṛtyur bhaviṣyati HV_31.45*469b
na me yuddhaṃ vinā deva HV_106.11c
na me vṛddhavadhaḥ kaścid HV_65.76a
na me śreyo 'dya jīvitam HV_107.28d
namo godharadhāriṇe HV_62.10ab*721A:8b
namo gopavirūpāya HV_62.10ab*721A:8a
namo gopālabandhave HV_63.8*733:1b
namo ghorāya ghorāya HV_106.6*1148A:12a
namo dakṣamakhaghnāya HV_106.6*1148A:16a
namo dāmodarāyeti HV_63.22a
namo deva janārdana HV_32.29*485:4b
namo namaḥ paśupate HV_106.6*1148A:19a
namo bālāya goptre ca HV_63.8*733:2a
namo bhūdharadhāriṇe HV_63.8*733:3b
namo bhūyo mahātmane HV_32.29*485:8b
namo rāghavarūpiṇe HV_111.7*1340:11b
namo lokahitāya te HV_62.10ab*721A:7b
namo vikalpaśūnyāya HV_34.47*501:5a
namo vijñaptirūpine HV_34.47*501:5b
namo virūparūpāya HV_106.6*1148A:6a
namo vedaikatattvārtha HV_62.10ab*721A:5a
namo vai brahmanidhaye HV_1.0*22:4a
namo 'stu kṛṣṇa kṛṣṇeti HV_63.8*733:1a
namo 'stu te jagannātha HV_32.29*485:8a
namo 'stu te jagannātha HV_83.50*959:1a
namo 'stu te hṛṣīkeśa HV_39.25ab*529:1a
namo 'stu devadeveśa HV_38.37*526:1a
namo 'stu devadeveśa HV_70.38*794:2a
namo 'stu yogicintyāya HV_34.47*501:4a
namo 'stu viṣṇave tubhyam HV_70.38*794:3a
na moham upagacchati HV_38.33*523:2b
na yakṣā na ca pannagāḥ HV_106.6*1148:26b
na yakṣoragarākṣsāḥ HV_31.41b
na yakṣyantīti śaunaka HV_118.17d
nayatā tvayā raṇapriyam HV_77.25b
nayanāni cakāśire HV_109.10b
nayanāni cakāśire HV_109.11d
nayanair mohayañ jagat HV_48.15*598:4b
na yaṣṭavyaṃ na hotavyam HV_5.6a
nayasy ambujapatrākṣi HV_71.23c
nayānām upadeśena HV_44.30c
nayāmi yamasādanam HV_74.22ab*831:6b
na yuktaṃ jānatā deva HV_44.15a
na yuddhaṃ prāpyate mayā HV_106.33b
nayena vinayena ca HV_73.35*822:7b
na yogaṃ na parāyaṇam HV_65.24b
narakaś ca nipātitaḥ HV_109.40*1268:1b
narakaś ca hataḥ saṃkhye HV_31.146c
narakaś ca hato bhaumaḥ HV_96.67a
narakasya janārdanaḥ HV_92.2b
narakasya durātmanaḥ HV_91.28*1039:3b
narakasya durātmanaḥ HV_91.43*1047b
narakasya dhanaṃ bahu HV_92.7b
narakasya nibarhaṇam HV_91.38d
narakasya niveśane HV_92.16d
narakasya pure ratau HV_44.74d
narakasya mahābalān HV_91.44b
narakasya mahāsuram HV_91.52f
narakasya vadhaṃ sarve HV_91.25cd*1038a
narakasya vadhārthāya HV_91.39ab*1045a
narakaṃ nihataṃ jñātvā HV_92.28a
narakaṃ madhusūdanaḥ HV_91.56b
narakaṃ sādhu tarkaye HV_45.8d
narakaḥ kālasaṃnibhaḥ HV_91.53*1058A:23b
narakaḥ kālasaṃnibhaḥ HV_91.55*1059:1b
narakaḥ puruṣottamam HV_91.55b
narakādhyuṣitaḥ panthā HV_65.65a
narakeṇa mahātmanā HV_91.55*1060:2b
narakeṇa samānītā HV_92.24c
narakeṇeti naḥ śrutam HV_92.6d
narako dānavo hataḥ HV_105.9d
narako duṣṭacetanaḥ HV_92.52*1066:4b
narako nāma dānavaḥ HV_91.5b
narako vākyam abravīt HV_91.8b
naratvaṃ viṣṇur āgataḥ HV_30.53d
naradeva yamakṣayāt HV_23.49*363:4b
naranārāyaṇākṛtim HV_68.37*782:2b
naranārīgaṇāḥ sarve HV_79.33c
naranārīsamuditā HV_44.59a
nararoṣānuvartinā HV_78.4b
naraśreṣṭho janārdanaḥ HV_92.51d
narasiṃho yathā pūrvam HV_108.58ab*1238:5a
narasya kṛtvārdhatanuṃ HV_31.65a
narasya sāṃkṛtiḥ putras HV_23.52*366:4a
naraṃ caiva narottamam HV_0.0b
naraṃ caiva purāṇarṣiṃ HV_43.67c
naraṃ dharmaparāyaṇam HV_78.13b
naraḥ pāpāt pramucyate HV_9.20*169:5b
narā iva divaukasaḥ HV_67.60b
narākhyāṃ kapilo jajñe HV_25.7*418:5a
narācyāṃ kapilo jajñe HV_98.22a
na rājadharmābhirato HV_44.65a
narāṇām antarātmasu HV_32.37d
narāṇām aurdhvadehikī HV_77.23b
narāṇāṃ ca trayo varṇā HV_41.28c
narāṇāṃ vijigīṣatām HV_81.4b
narā dharmapravṛttāś ca HV_78.11c
narādhipasahasraughair HV_81.14c
narā bahvāyuṣas tadā HV_117.50*1584b
narā madyāmiṣapriyāḥ HV_116.8b
na rāmo na ca keśavaḥ HV_102.20a*1127:3b
narā mlecchagaṇaiḥ saha HV_117.30d
narā vai kāmarūpiṇīm HV_96.11d
narāś caivāgnihotriṇaḥ HV_116.38b
narās tadā bhaviṣyanti HV_117.27c
narās tvāṃ caiva māṃ caiva HV_62.56a
narāḥ kṣudbhayapīḍitāḥ HV_117.28d
narāḥ śrayiṣyanti vanaṃ HV_117.23c
nariṣyantas tathā prāṃśūr HV_9.2a
nariṣyantasya dāyādo HV_9.22*172:5a
na rujā prabhaviṣyati HV_112.123b
na rudraḥ pratyadṛśyata HV_112.28d
na rejuś ca diṣo daśa HV_32.18d
naro gārgyaś ca vīryavān HV_23.52*366:3b
naro nāsty atra saṃśayaḥ HV_47.57*594:2b
naro vigatakalmaṣaḥ HV_20.48*319a
narau kasyāpi sahitau HV_71.48a
nartakā gāyakāś caiva HV_96.54c
nardate darpam āśritaḥ HV_112.99*1445:6b
nardamānaṃ mahāvṛṣam HV_64.11*739b
nardamāno mahāvṛṣaḥ HV_64.11b
narmadākūlam ekākī HV_26.14a
narmadāyām athotpannaḥ HV_9.86c
narmadā saritāṃ varā HV_13.63b
narmadāṃ mṛttikāvatīm HV_26.14b
na lakṣmīr vyatiricyate HV_54.28d
nalaputro babhūva ha HV_10.77*229:2b
nalas tasyātmajaś caiva HV_10.70*229Ab
nalinī saritāṃ varā HV_52.26d
na lebhe śarma karhicit HV_22.10d
na lebhe sa yatis tadā HV_22.2b
na lobho na ca matsaraḥ HV_6.10ab*117:1b
nalau dvāv eva vikhyātau HV_10.78a
na vaktavyam idaṃ pāpaṃ HV_109.50*1270a
na va te duṣyate bhīru HV_107.35a
navatoyānukarṣiṇā HV_54.4b
nava devyaḥ siṣevire HV_20.26d
na vanaṃ śakyate gantuṃ HV_52.35a
na vanāt kiṃcid āhartuṃ HV_52.35c
navanītaparikṣiptam HV_49.25ab*624a
navaprāvṛṣi kāntānāṃ HV_54.7a
navame dvāpare viṣṇur HV_31.147*479:1a
navamyām eva saṃjāto HV_47.34c
na vayaṃ svavaśe sthitāḥ HV_100.72d
navavarṣāvasiktāni HV_54.5a
na vavau mārutaś cāpi HV_112.17*1361:11a
navasya navarāṣṭraṃ tu HV_23.25a
na vāṅmātreṇa duṣyanti HV_44.41a
na vācā sādhitaṃ kāryam HV_66.10c
navābhrair bhrājate vapuḥ HV_54.7d
navāyās tu navaḥ putro HV_23.23c
na vārayām āsa munir HV_10.6c
navāsu vanarājiṣu HV_52.20b
na vigrahaṃ grahāś cakruḥ HV_32.36a
na vijānāmy ahaṃ kena HV_50.16c
na vittaharaṇaṃ cāsīd HV_31.129c
na vidus taṃ kvacit suptaṃ HV_40.16c
na viduḥ soma devāś ca HV_36.5c
na vidmo 'sya gatiṃ vibho HV_108.12e*1217:12b
na vidyate lokaguro HV_45.27c
na vidviṣṭasya jīvitam HV_78.8d
na vindāmi ratiṃ kvacit HV_99.7*1109:6b
na viprasevinas tathā HV_14.9*281:9b
na vibhāti raṇe sūryo HV_91.45cd*1051:18a
na vibhāti viparyastaṃ HV_76.39c
na virūpo bhaved bhava HV_112.127d
na vivyathe sa bhūtātmā HV_108.86c
na viṣṇor bhayasaṃtrāsāt HV_106.24e
na vṛthā dhāraṇaṃ mama HV_106.15b
navaite parikīrtitāḥ HV_9.37d
navaite puruṣarṣabha HV_9.2d
na vai devyāḥ prasādas te HV_108.10*1210:3a
na vai rājñā kubereṇa HV_92.7c
na vai śūrā vikatthante HV_81.51*911:6a
navaiś ca śikhivikruṣṭair HV_54.13c
na vai sthāsyasi pauruṣe HV_115.27b
navograsenasya sutās HV_27.28a
na vyathaty eṣa bhogibhiḥ HV_108.94b
na vyavardhanta vai prajāḥ HV_3.4b
na vyaśātayad avyayam HV_8.34*157:1b
na śaktāḥ śoṇitapuraṃ HV_107.52c
na śakyam ativartitum HV_72.1ab*819:6b
na śakyam antaṃ teṣāṃ vai HV_7.50c
na śakyam etan mithyā tu HV_8.26a
na śakyaṃ vistaraṃ tāta HV_7.3a
na śakyaṃ sthāvaraṃ sarvaṃ HV_23.163*401:11a
na śakreṇa yamena ca HV_92.7d
na śakṣyāmo hy atas teṣām HV_84.11e
na śarma lebhire daityā HV_108.29c
na śaśāka mukhaṃ draṣṭuṃ HV_76.32c
na śastreṇa na cāstreṇa HV_31.43a
na śāntiṃ lebhire nṛpāḥ HV_100.4d
na śīlena na rūpataḥ HV_107.61*1181:1b
na śuṣkeṇa na cārdreṇa HV_31.43c
na śūlena na cānyena HV_37.48*518:24a
na śekur abhivīkṣitum HV_65.29d
na śekur yatnavanto 'pi HV_37.46c
na śekuś calituṃ devāḥ HV_37.44c
na śekuś calituṃ daityā HV_36.18c
na śekuś calituṃ raṇe HV_38.51d
na śekuś calituṃ rathāḥ HV_37.32d
na śekuś ceṣṭituṃ prajāḥ HV_2.35d
na śekus te viceṣṭitum HV_35.10d
na śekuḥ suptam acyutam HV_40.23b
na śailasyāśmavarṣiṇaḥ HV_61.34b
na śoko na ca vibhramaḥ HV_23.150*396:1b
na śobhete vikuṇḍalau HV_77.8b
na śoṣaṃ tvam ihārhasi HV_103.10b
naṣṭadāvāgnidhūmāni HV_54.5c
naṣṭaprāyaṃ jagat paśya HV_40.41*537:5a
naṣṭam apsv iva mohitāḥ HV_14.3b
naṣṭavarṇāśramās tathā HV_31.148*482B:2b
naṣṭavīrye mahaujasi HV_112.42b
naṣṭaśokabhayo mohāt HV_91.8c
naṣṭaśokā vayaṃ kṛtāḥ HV_113.67d
naṣṭasaṃjñā vicetasaḥ HV_12.22b
naṣṭaṃ pratilabhec ca saḥ HV_23.163b
naṣṭaṃ bhartṛgṛhaṃ maugdhyāc HV_8.14*145:8a
naṣṭā bāṇapurāt tadā HV_107.86b
naṣṭe jagati sāṃpratam HV_40.41*537:4b
naṣṭe devāsuranare HV_31.17c
naṣṭe dharme prajāpatiḥ HV_13.64d
naṣṭeṣu śabalāśveṣu HV_3.21*53:1a
naṣṭe sthāvarajaṃgame HV_31.17b
naṣṭo 'yaṃ dānavaḥ krūro HV_108.98*1259:5a
na sa daurātmyam āpnuyāt HV_21.37d
na samarthaḥ pradharṣitum HV_74.1*827:6b
na sa yogyo bhuvaḥ patiḥ HV_5.15ab*106:3b
na sa śocet kṛtākṛtam HV_4.26d
na sasyāni na gorakṣyaṃ HV_6.11a
na saṃpatanti khagamā HV_61.14a
na saṃrambhān na cārambhān HV_115.27a
na sā bubodha tat tena HV_50.9a
na sā śocitum arhati HV_69.15d
nastato 'tha sa śabdavat HV_64.17d
na spṛśanti kadācana HV_28.45d
na sma kampayate rāmaṃ HV_82.18a
na sma kiṃcit prajānanti HV_12.22c
na sma dārān sa vindati HV_85.7d
na syātāṃ vai kṛtau punaḥ HV_10.16d
na syur vai lokasetavaḥ HV_45.27d
na svādu so 'śnāti naraḥ HV_118.22a
na hato vāsudevena HV_89.49a
na hi karma vidhīyate HV_39.27d
na hi kaścit pramāṇaṃ te HV_103.11c
na hi tad vacanaṃ mithyā HV_107.43a
na hi tad vidyate bhūtaṃ HV_42.13*542:6a
na hi tasya kulaṃ devi HV_107.48a
na hi te pramukhe sthātuṃ HV_109.89c
na hi te śāntir anyathā HV_15.41d
na hi tvaṃ janito mayā HV_99.23b
na hi tvaṃ śambarātmajaḥ HV_99.22b
na hi tvāṃ yādavā vīra HV_66.4c
na hi dāseṣu kopo 'sti HV_62.10ab*721A:24a
na hi deva jagannātha HV_34.47*501:9a
na hi devyā vaco mithyā HV_107.16*1165:7a
na hi dharmapradhānānāṃ HV_21.34*327:3a
na hi dhundhur mahātejās HV_9.60a
na hi pūrvavisarge vai HV_6.10a
na hi prasūtā putreṇa HV_26.17*424:1a
na hi me tṛptir astīha HV_101.2a
na hi me sthāsyate manaḥ HV_112.84b
na hi yogagatir divyā HV_13.73a
na hi rājyena me kāryaṃ HV_78.33a
na hi śaknomi pārthiva HV_9.51d
na hīdṛśam anāyuṣyaṃ HV_15.56*295:1a
nahuṣasya tu dāyādāḥ HV_22.1a
nahuṣaḥ prathamaṃ jajñe HV_21.11c
nahuṣaḥ śaṅkharomā ca HV_3.90a
na hetuṃ na manīṣitam HV_30.1*449:4b
na hy anyasya bhavec chaktir HV_109.45c
na hy anyena tam adhvānaṃ HV_109.78c
na hy ayaṃ kāraṇaṃ tatra HV_78.32ab*870:16a
na hy ayaṃ prākṛtaḥ kaścid HV_107.51a
na hy alpavīryāya śuko HV_15.7a
na hy asya triṣu lokeṣu HV_107.76a
na hy ahaṃ prakṛtidveṣī HV_113.36c
na hy ahaṃ bāhuyodhānāṃ HV_75.18c
na hy enaṃ vadhakāmas tvaṃ HV_112.107ab*1457:1a
na hy enaṃ vadhakāmasya HV_112.110*1462a
nākapṛṣṭham upāgamya HV_106.9c
nākapṛṣṭhaṃ vidhīyate HV_75.25d
nākamārgādayas trayaḥ HV_32.36d
nākampata tadā vāyur HV_112.71a
nākāladharmaṇā mṛtyuḥ HV_41.4c
nākāśe vā na bhūmau vā HV_31.43*467:1a
nākulaṃ māruto vavau HV_31.129b
nākṛtajñā na vā klībā HV_109.47c
nākrūro 'bhyupapadyata HV_29.13d
nākṣubhyat sarvabhūtātmā HV_108.23c
nāgacched anyatheti hi HV_104.8d
nāgadaityeśakanyakāḥ HV_107.16*1165:3b
nāgabhogaiś ca veṣṭitaḥ HV_108.95b
nāgayūthāyutopamāḥ HV_61.11b
nāgarākṣasayakṣāṇāṃ HV_112.95*1437:5a
nāgarāṇāṃ ca sāntvanam HV_83.12*951b
nāgalokas tu dāruṇaḥ HV_62.30b
nāgavīthī ca jāmijā HV_3.28d
nāgavīthyāś ca jāminyā HV_3.29*56a
nāgaskandhagatāḥ pare HV_33.24b
nāgahastair ivocchritaiḥ HV_57.6d
nāgaṃ kuvalayāpīḍaṃ HV_31.145a
nāgā ivānye gagane HV_61.10c
nāgā ditijadānavāḥ HV_2.48b
nāgānām upariṣṭād bhūḥ HV_62.24c
nāgānāṃ nihatāni ca HV_112.5*1353:1b
nāgānāṃ bharataśreṣṭha HV_6.23c
nāgānāṃ vāsukiṃ cakre HV_4.7c
nāgāyutabalāḥ kecit HV_43.71a
nāgāyutabalo mahān HV_23.48d
nāgāyutasamaprāṇam HV_62.92*729a
nāgāyutasamaprāṇo HV_90.7a
nāgā vai sumahābalāḥ HV_113.58*1529:8b
nāgāś cordhvamukhās tatra HV_112.17*1361:2a
nāgāśvoṣṭramukhās tatra HV_112.15*1359:4a
nāgāḥ sarpāḥ suparṇāś ca HV_13.42c
nāge vai damite mayā HV_55.55b
nāgeṣu ca hayeṣu ca HV_81.68d
nāgair viveṣṭitaṃ dṛṣṭvā HV_108.98*1259:8a
nāgaiś ca śrūyate dugdhā HV_6.22a
nāgaiś cāmbhodasaṃkāśair HV_81.75c
nāgo hi dvidalīkṛtaḥ HV_67.40*769:8b
nāgnir vikramate hy agnau HV_113.31a
nācacakṣe vivasvataḥ HV_8.28f
nāḍvaleyā mahārāja HV_7.29c
nāṇanāśārtham acyutaḥ HV_112.106ab*1455b
nātikāntam ivābhavat HV_8.3d
nātidīrgheṇa kālena HV_42.6a
nātidūre girir mahān HV_52.24b
nāturasya mumūrṣataḥ HV_81.51*911:7b
nātṛpyat prekṣamāṇo vai HV_51.34*647a
nātmapakṣasukhāvahaḥ HV_44.65b
nātmarājyapriyakaraś HV_44.65c
nātmaślāghiṣu nīceṣu HV_44.42c
nātyantamānasaṃsaktā HV_14.9*281:11a
nātyarthaṃ dhārmikaś tāta HV_10.24c
nātyarthaṃ dhārmikā ye ca HV_31.148*482A:5a
nātyarthaṃ dhārmiko 'bhavat HV_5.2b
nātra kāryā vicāraṇā HV_5.13d
nātra kāryā vicāraṇā HV_45.8*564:4b
nātra kāryā vicāraṇā HV_65.82*754:4b
nātra kāryā vicāraṇā HV_104.22*1141:9b
nātra kāryā vicāraṇā HV_113.80cd*1541b
nātra baddho bhaved ayam HV_108.94*1253:1b
nātha kārpaṇyam āśritāḥ HV_77.13d
nāthaś cādikaraś ca naḥ HV_115.22d
nāthas tvaṃ sarvalokānāṃ HV_112.109*1461:5a
nāthe kṛṣṇe vyavasthite HV_109.2b
nāthe 'smākaṃ mahābale HV_77.5d
nātho hy asi suropama HV_77.18*857b
nādayantau diśo daśa HV_82.16d
nādayāno diśaḥ sarvās HV_81.21a
nādaṃ śatrubhayaṃkaram HV_112.43*1391:1b
nādān muñcan yathā ghanaḥ HV_112.105*1453:1b
nādāḥ samabhavantaś ca HV_87.50*1005:13a
nāditāsu samantataḥ HV_55.13f
nādṛśyanta śaraiś channā HV_112.20c
nādena pratināditam HV_65.55b
nādenāpūrayan diśaḥ HV_110.34ab*1308b
nādhano vidyate tatra HV_86.62a
nādharmas tān bhajiṣyati HV_113.80d
nādharmo 'smin bhaviṣyati HV_16.11d
nādhṛtaṃ dhārayāmy aham HV_42.13*542:5b
nādhyagacchata tāṃ nārīṃ HV_27.9a
nādhyagacchanta ca tadā HV_50.25*639:1a
nānayiṣyasi matpriyam HV_107.59d
nānarthaś cābhavat tadā HV_31.130b
nānarthair iha yujyate HV_24.35d
nānākavacinaḥ sarve HV_91.53*1058A:18a
nānāṅgadavibhūṣitam HV_112.56b
nānāchandogatipatho HV_31.27*463a
nānādigbhyas tathaiva ca HV_87.30*999:5b
nānādigbhyaḥ śriyānvitāḥ HV_89.2d
nānādīkṣābhir ācitaḥ HV_31.26d
nānādeśodbhavāni ca HV_71.9b
nānādeśyā viśāṃ pate HV_96.54b
nānādrumalatākulāḥ HV_93.64b
nānāpakṣigatāḥ kecit HV_33.25c
nānāpakṣisamākīrṇā HV_86.74*988:2a
nānāpakṣisamākulam HV_49.20b
nānāpaṇyasamākīrṇā HV_86.45c
nānāpuṣpakṛtāpīḍā HV_112.15*1359:11a
nānāpraharaṇākīrṇaṃ HV_91.46c
nānāpraharaṇākīrṇaṃ HV_91.53*1058A:12a
nānāpraharaṇā ghorā HV_31.80c
nānāpraharaṇāyudhāḥ HV_112.15*1359:11b
nānāpraharaṇodyatam HV_108.18*1219:11b
nānāpraharaṇodyatam HV_108.35d
nānāpraharaṇodyatam HV_113.13d
nānāpraharaṇodyatām HV_112.6b
nānāpraharaṇodyatāḥ HV_35.2b
nānāpraharaṇopetaṃ HV_112.56a
nānāpraharaṇopetaḥ HV_108.54c
nānāmālyānulepanāḥ HV_31.86f
nānāyuddhaviśāradāḥ HV_108.32d
nānāyudhaviśāradaḥ HV_108.21d
nānāratnavibhūṣitān HV_46.13b
nānāratnasamācitaḥ HV_13.14d
nānārūpadharās tu te HV_108.18b
nānārūpa namas tubhyaṃ HV_86.0*980:3a
nānārūpaṃ vapuḥ kṛtvā HV_107.9*1163:2a
nānārūpāṇi paryaye HV_7.54*142:13b
nānārūpāṇi sarvaśaḥ HV_113.56d
nānārūpān kratūn sarvān HV_29.24c
nānārūpā bhayāvāhāḥ HV_110.20d
nānārūpā mahaujasaḥ HV_107.6*1161:2b
nānārūpair ivādribhiḥ HV_93.33d
nānārūpair bhayānakaiḥ HV_110.45b
nānārūpair bhayāvahaiḥ HV_112.15*1359:1b
nānāryasaṃkathāsaktā HV_14.9*281:10a
nānāvarṇāḥ sahasraśaḥ HV_113.7d
nānāvarṇair mahāśaraiḥ HV_91.47b
nānāveṣadharā daityā HV_31.86e
nānāveṣadharair bhīmair HV_85.20c
nānāveṣā mahājavāḥ HV_31.80d
nānāśastrodyatakarā HV_108.18a
nānāhato 'śmabhiḥ kaścic HV_36.28a
nāniruddho drumagaṇair HV_36.28c
nānujānāti me guruḥ HV_45.23b
nānuyanti niśākaram HV_66.25*762:4b
nānuyāsyanti rājāno HV_62.77c
nānuyokṣyasi māṃ devi HV_107.81ab*1194:1a
nānusasrus tadā niśi HV_82.24d
nāntar vā na bahir vāpi HV_31.43*467:2a
nāntaṃ śakyaṃ hi karmaṇām HV_105.5b
nāntaḥ śakyaṃ prabhāvasya HV_101.3a
nānyato vidyate bhayam HV_109.56d
nānyathā vaktum utsahe HV_104.18ab*1139b
nānyas tvāṃ visahiṣyati HV_111.9*1345:21b
nānyasya tu kathaṃcana HV_44.77d
nānyaḥ kaścana vidyate HV_38.58d
nānyaḥ kaścid bhaved iti HV_87.32*1001:1b
nānyā bhāryāsamā ratiḥ HV_116.22d
nānyā bhāryāsti te'nagha HV_26.17*424:1b
nānyāṃ bhāryām avindata HV_26.15d
nānyo nārāyaṇād ṛte HV_40.31b
nānyo loke jvaro bhavet HV_111.8ab*1341b
nānyo 'sti sadṛśaḥ pumān HV_73.35*822:9b
nāpi cukṣubhire 'rṇavāḥ HV_32.37b
nāpi tatpayaso hitam HV_52.19d
nāpi te śambaraḥ pitā HV_99.17b
nāpi brahmarṣayo 'vyayāḥ HV_40.15b
nāpi yakṣair na rākṣasaiḥ HV_109.55b
nāpi vyoma diśo daśa HV_91.45cd*1051:18b
nāputravān nāśatado HV_27.21a
nāpy ahaṃ rājyalālasaḥ HV_78.33b
nāpy āścaryāṇi santi naḥ HV_100.57b
nāpy āścaryopaśobhitā HV_100.42b
nābhaviṣyat tvatpriyārtham HV_21.32c
nābhāgas tu śrutasyāsīt HV_10.67c
nābhāgasya tu putrau dvau HV_9.36a
nābhāgasya tu bhārata HV_9.21b
nābhāgāriṣṭaputrāś ca HV_9.22*172:3a
nābhānediṣṭhasaptamaḥ HV_9.2b
nābhikaṇṭhāntarasthas tu HV_30.44c
nābhibhānti diśo daśa HV_54.39d
nābhimadhyāt samutthitam HV_40.11b
nābhimadhyād samutthite HV_42.21b
nābhihradasaroruhāt HV_20.0*313:4b
nābhīhrade ca gambhīre HV_74.1*827:4a
nābhyaraṇyāṃ samutpannaṃ HV_30.16a
nābhyavartata taṃ deśaṃ HV_83.29c
nābhyāṃ kila samāsthitau HV_31.89d
nābhyāṃ pittaṃ pratiṣṭhitam HV_30.43d
nāma kiṃ cāsya bhāmini HV_107.74d
nāmagotrādikīrtanaiḥ HV_11.39b
nāma cāsyāḥ kṛtaṃ puryāḥ HV_86.5c
nāmadheyāni cāpy eṣām HV_16.19a
nāma nadyā babhūva ha HV_85.23d
nāmanī tu tayoś cakre HV_42.18a
nāmabhir vyāharantau ca HV_58.3c
nāmabhis te 'bhavan mṛgāḥ HV_16.23d
nāmabhiḥ karmabhiś caiva HV_1.9c
nāmabhiḥ karmabhis tathā HV_16.4d
nāmayaṃs caraṇaiḥ kṣitim HV_58.27d
nāmayāmāsa cāsakṛt HV_71.42d
nāmayāmāsa līlayā HV_71.51d
nāma rājety ajāyata HV_5.29d
nāmarṣayata saṃkruddhas HV_57.14c
nāma viśrāvitaṃ bhuvi HV_78.18d
nāmāni ca gṛhītāni HV_77.57ab*862a
nāmṛtenāpi tṛptiḥ syād HV_115.13a
nāmaitan me pratiṣṭhitam HV_12.16d
nāmnā ūrjas tu jajñivān HV_23.109*382:13b
nāmnā kaumodakīti sā HV_81.64d
nāmnā jayadrathaṃ nāma HV_23.40a*356:5a
nāmnā tac choṇitapuraṃ HV_106.6*1148:18a
nāmnā tenaiva saṃjñitaḥ HV_23.112d
nāmnā dvāravatī nāma HV_84.29c
nāmnā pūrvam iti śrutiḥ HV_1.24b
nāmnā māyāvatī nāma HV_99.6c
nāmnā mitrasaho 'bhavat HV_10.70d
nāmnā rukmarathaḥ smṛtaḥ HV_15.34*289:1b
nāmnā rukmavatīti sā HV_89.10f
nāmnā vasum iti khyātam HV_13.26c
nāmnā vṛndāvanaṃ nāma HV_52.21c
nāmnā śārṅgam iti khyātaṃ HV_81.63c
nāmnā śīlena karmaṇā HV_15.3d
nāmnodāradhiyaṃ putram HV_2.14cd*39:3a
nāmbā kujananī bhavet HV_8.23*147b
nāyaṃ devair na gandharvair HV_109.55a
nāyaṃ deśo niṣevyate HV_55.50d
nāyaṃ vadhakṛtaṃ doṣam HV_108.92c
nāyaṃ vadhyo 'nyathā bhavet HV_108.76d
nāyaṃ saṃrakṣituṃ kālaḥ HV_109.75c
nāyudhaṃ pātayat tadā HV_76.28*848:2b
nāraṇyaṃ gantum arhasi HV_9.51*186:2b
nāradaś ca mahābhāgaḥ HV_113.46*1520:1a
nāradas tān uvāca ha HV_3.15d
nāradas tridivaṃ gataḥ HV_97.42d
nāradasya vacaḥ śrutvā HV_45.1a
nāradasya vacaḥ śrutvā HV_67.68a
nāradasya vacaḥ śrutvā HV_99.41c
nāradasya vacaḥ śrutvā HV_110.33*1307:5a
nāradasya vacaḥ śrutvā HV_110.56ab*1320:9a
nāradaṃ devagandharvaṃ HV_100.41c
nāradaṃ devadarśanam HV_108.18*1219:16b
nāradaṃ nāśam ehīti HV_3.21*53:2a
nāradaṃ paryapṛcchata HV_113.1*1485:1b
nāradaḥ khagamo muniḥ HV_67.52b
nāradaḥ khaṃ jagāma ha HV_67.68*775b
nāradaḥ parameṣṭhinaḥ HV_3.9b
nāradaḥ pratyadṛśyata HV_100.18b
nāradaḥ pratyadṛṣyata HV_44.6d
nāradaḥ pratyabhāṣata HV_113.1*1485:8b
nāradaḥ prayayau raṇāt HV_110.56ab*1320:1b
nāradaḥ prahasann iva HV_109.64d
nāradaḥ prābravīd idam HV_3.7d
nāradād yās tu munayo HV_74.19*829:10a
nāradān madhusūdanaḥ HV_85.17b
nāradāya dadau prabhuḥ HV_109.65d
nāradāyaṃ kṛto mayā HV_45.15b
nārade tu gate svargaṃ HV_100.86a
nāradena niveditam HV_85.45b
nāradena prabodhitaḥ HV_85.60*977:10b
nāradena maharṣinā HV_3.14b
nāradena mahātmanā HV_109.68b
nāradena vibodhitāḥ HV_100.86*1124:5b
nāradena samāgataḥ HV_65.47b
nāradena hi garbhebhyo HV_46.27c
nāradenaiva coditāḥ HV_3.19d
nārade munipuṃgave HV_100.20b
nārado 'kathayad vibhuḥ HV_25.13d
nāradoktaṃ ca vacanaṃ HV_72.1ab*819:7a
nārado 'gniśikhākāraḥ HV_100.19c
nārado na viśāradaḥ HV_46.21d
nārado nṛtyati prīto hy HV_108.51*1234:2a
nārado 'bhyāgamat sabhām HV_96.22d
nārado mathurāṃ yayau HV_46.1d
nārado māṃ yad uktavān HV_65.45d
nārado munipuṃgavaḥ HV_47.8*579:1b
nārado munipuṃgavaḥ HV_112.75*1422:9b
nārado munisattamaḥ HV_73.35*822:1b
nārado lokanāradaḥ HV_46.2*573:4b
nārado vākyam abravīt HV_44.58*558:2b
nārado 'vācayat kathāṃ HV_96.23*1087:6b
nārado 'vācayat tadā HV_96.23*1087:4b
nārado vai nyavedayat HV_85.16f
nārado vyacarad raṇe HV_112.75*1422:17b
nārado hraṣṭacetanaḥ HV_108.24*1224:1b
nārasiṃham ataḥ śṛṇu HV_31.31b
nārasiṃhena vapuṣā HV_31.65c
nārācānāṃ śatena saḥ HV_112.16d
nārācena smayann iva HV_112.75*1422:6b
nārācair bibhiduḥ śitaiḥ HV_87.68d
nārācair māgadhas tribhiḥ HV_87.72b
nārācair musalāyudhaḥ HV_87.72d
nārācaiś ca tribhiḥ kruddho HV_88.24c
nārācaiḥ kaiśikān bahūn HV_87.70d
nārāyaṇaguṇātmakam HV_12.11d
nārāyaṇajighāṃsayā HV_112.29ab*1370:1b
nārāyaṇa namo 'stu te HV_71.4*798:9b
nārāyaṇaparaṃ jñānaṃ HV_100.85*1123:2a
nārāyaṇaparaṃ tapaḥ HV_30.33*452:3b
nārāyaṇaparaṃ tapaḥ HV_100.85*1123:2b
nārāyaṇaparaṃ param HV_30.33*452:4b
nārāyaṇaparaṃ satyaṃ HV_30.33*452:3a
nārāyaṇaparā gatiḥ HV_30.33*452:2b
nārāyaṇaparā makhāḥ HV_100.85*1123:1b
nārāyaṇaparāyaṇam HV_1.18d
nārāyaṇaparāyaṇā HV_37.18d
nārāyaṇaparā vedā HV_30.33*452:1a
nārāyaṇaparā vedā HV_100.85*1123:1a
nārāyaṇaparāḥ kriyāḥ HV_30.33*452:1b
nārāyaṇaparo dharmo HV_30.33*452:2a
nārāyaṇaparo mokṣo HV_30.33*452:4a
nārāyaṇapitāmahau HV_42.22b
nārāyaṇam aṇīyāṃsaṃ HV_68.17ab*780:4a
nārāyaṇam aṇīyāṃsaṃ HV_113.78*1540:13a
nārāyaṇam anāmayam HV_100.86*1124:2b
nārāyaṇamayena ca HV_37.48*518:21b
nārāyaṇam ivāparam HV_36.57d
nārāyaṇa yuge yuge HV_42.13*542:7b
nārāyaṇavisargaḥ sa HV_1.39c
nārāyaṇaś ca bhagavān HV_42.32c
nārāyaṇasamāśrayāt HV_101.1*1125:1b
nārāyaṇasyāṃsajam ekaputraṃ HV_1.0*2:2a
nārāyaṇaṃ tu sādhyānāṃ HV_4.5*97:1a
nārāyaṇaṃ namaskṛtya HV_0.0a
nārāyaṇaṃ prabhuṃ kṛṣṇam HV_112.32*1379:10a
nārāyaṇaṃ vibhuḥ devāḥ HV_31.59e
nārāyaṇaṃ viśvabījam HV_40.8c*531:2
nārāyaṇaṃ samabhyetya HV_44.58*558:2a
nārāyaṇātmakam idaṃ HV_100.85*1123:4a
nārāyaṇātmakānāṃ vai HV_1.30c
nārāyaṇī candrasenā HV_89.7c
nārāyaṇīṃ namasyāmi HV_47.54*591:4a
nārāyaṇena kauravya HV_9.69a
nārāyaṇemaṃ siddhārtham HV_45.17a
nārāyaṇe samāveśya HV_43.75c
nārāyaṇodare nidrāṃ HV_7.54*142:2a
nārāyaṇo hy anantātmā HV_32.3c
nārikelavanāyutam HV_84.21b
nāriṣyantāḥ śakāḥ putrā HV_9.21a
nārībhir māthurīyābhiḥ HV_74.1*826:2a
nārīsv evaṃ sudāruṇam HV_77.36d
nāreyaś ca narottamau HV_28.35b
nārjunasya ripuḥ kaścin HV_62.96c
nārya jānāmi kiṃ nv idam HV_50.28b
nāryaś cāpi kariṣyanti HV_116.10ab*1566a
nāryaḥ keśair alaṃkṛtāḥ HV_116.21d
nāryo nātyacaran bhartṝn HV_31.133a
nārhataḥ ṣoḍaśīṃ kalām HV_22.40*345:6b
nārhase deva hantuṃ vai HV_112.99c
nālabhat saṃvidaṃ kva cit HV_22.11b
nālam ekasya tat sarvam HV_22.38c
nālasyopahatās tathā HV_14.9*281:10b
nāvajñā tatra kartavyā HV_72.20c
nāvamanyanti kṛpaṇān HV_14.9*281:5a
nāvartata kadā cana HV_24.30b
nāvarṣat pākaśāsanaḥ HV_9.95b
nāvarṣat pākaśāsanaḥ HV_9.95*194:2b
nāvarṣat pākaśāsanaḥ HV_10.10d
nāvarṣat pākaśāsanaḥ HV_24.5d
nāvarṣat pākaśāsanaḥ HV_29.31d
nāvarṣabhayam apyuta HV_24.4d
nāvaliptā na bāliśāḥ HV_109.47d
nāvasthānam adṛśyata HV_110.60d
nāvindac caiva taṃ maṇim HV_28.20d
nāvṛttibhayam astīha HV_3.112c
nāvedyo 'haṃ tvayācyute HV_29.4d
nāvyadhito nāpy arujo HV_116.40a
nāśakac ca yadā kaṃso HV_96.50a
nāśakan māruto vātuṃ HV_2.35a
nāśaknuvad vārayitum HV_51.12c
nāśayām āsa tadvanam HV_23.163*401:4b
nāśayiṣyaty asaṃśayam HV_113.78*1540:14b
nāśayiṣyāmi te bhujān HV_112.93b
nāśāya kurunandana HV_8.29b
nāśāya vacanaṃ teṣāṃ HV_3.7e
nāśāyāmitavikramaḥ HV_3.11b
nāśiṣyasyāvratasya vā HV_4.24b
nāśiṣyāya kathaṃcana HV_3.111*93:2b
nāśuceḥ kṣudramanaso HV_4.24a
nāśuddhakarmā nāyajvā HV_27.21c
nāśuddhe nāśucau vāpi HV_3.111*93:2a
nāśubhaṃ prāpnuyāt kiṃcid HV_113.82c
nāśubhaṃ vidyate tasya HV_31.152*484a
nāścaryaṃ draṣṭum utsahe HV_70.38d
nāś caryo vāpi dhanyo vā HV_100.57ab*1121:2a
nāśrūyantāśubhā vāco HV_31.129a
nāsatyaś caiva dasraś ca HV_8.39a
nāsatyāv aśvinau svargād HV_74.38*833:4a
nāsatyau yau samākhyātau HV_8.44*162:1a
nāsamaujāś ca tāv ubhau HV_28.7d
nāsasyā nātṛṇā gāvo HV_59.11a
nāsahasraśatāyudhaḥ HV_27.21b
nāsā jyā siñjati tataḥ HV_74.1*827:1b
nāsikāyā vivasvataḥ HV_8.38b
nāsin na bhavitā kvacit HV_97.35b
nāsti kaścid vyatikramaḥ HV_107.33d
nāsti kālasya saṃsthitiḥ HV_48.42d
nāsti kiṃcid bhayaṃ viṣṇo HV_41.2a
nāstikyaparamāś cāpi HV_117.8a
nāsti te tapasānena HV_35.68c
nāsti teṣāṃ parābhavaḥ HV_113.82*1545:8b
nāsti devakṛtaṃ bhayam HV_46.28d
nāsti dhanyataro 'cyutāt HV_113.76d
nāsti yogaṃ vinā siddhir HV_35.39a
nāsti lokasamo guruḥ HV_44.30d
nāsti loke yaśomūlaṃ HV_35.39c
nāstivādārthaśāstraṃhi HV_21.34*327:1a
nāsti vyādhibhayaṃ tatra HV_24.4c
nāsti sāmantajaṃ bhayam HV_44.31d
nāsti siddhiṃ vinā yaśaḥ HV_35.39b
nāstīti kṛṣṇaś covāca HV_29.21a
nāsty āścaryam avaiṣṇavam HV_113.75d
nāsmān stotum ihārhasi HV_100.57ab*1121:3b
nāsmi dhanyā na cāścaryā HV_100.52c
nāsmy āś caryo dvijottama HV_100.47b
nāsyā jānīta vai bhuvaḥ HV_3.16b
nāha sā sādhv asādhu vā HV_20.40d
nāhaṃ guho na ca haro HV_112.56*1409:1a
nāhaṃ jīvitum utsahe HV_19.6d
nāhaṃ tādṛgvidho naraḥ HV_71.35ab*813b
nāhaṃ tvāṃ bhasmasāt kuryāṃ HV_20.37*317:3a
nāhaṃ dhanyā dvijaśreṣṭha HV_100.42a
nāhaṃ dhanyo na cāścaryo HV_100.57ab*1121:12a
nāhaṃ putreṇa putrārthī HV_9.92e
nāhaṃ prakṛtidūṣakaḥ HV_113.36d
nāhaṃ bhīṣayituṃ śakyo HV_46.22a
nāhaṃ yuvābhyāṃ rahitaḥ HV_71.4*798:1a
nāhaṃ vai kāraṇaṃ tatra HV_78.32ab*870:22a
nāhaṃ śaknomi taṃ jetuṃ HV_91.35ab*1043a
nāhukaḥ prathamaṃ vrajet HV_27.20d
nāhuṣeṇa yayātinā HV_114.17b
nikāyeṣu nikāyeṣu HV_3.110c
nikumbhena mahātmanā HV_23.59b
nikṛttaśatruṃ kāliṅgaṃ HV_87.7a
nikṛttārdha ivācalaḥ HV_67.40*769:6b
nikṛtyā taṃ jigīṣanto HV_89.25a
nikṣiptam āsane puṇye HV_96.23*1087:4a
nikṣiptavādā yudhyasva HV_112.93*1435:4a
nikṣiptaśastraḥ pṛthivīṃ HV_22.20a
nikṣipya pitari prabhām HV_35.62d
nikhātocchritaśākhāgrair HV_53.22c
nikhilaṃ bhāvayasva naḥ HV_83.48d
nikhilaṃ sarvam āditaḥ HV_13.2d
+nikhilāsuramaṇḍala HV_110.1*1294:10b
nigṛhītaś ca keśeṣu HV_76.32a
nigṛhītas tadāhaṃ tu HV_15.46a
nigṛhya ca tadātmānaṃ HV_89.48c
nigṛhya taṃ mahātmāno HV_5.15a
nigṛhyamāṇas tīkṣṇābhir HV_89.33c
nigrahārthaṃ suradviṣām HV_43.67b
nigrahe pragrahe rataḥ HV_78.32ab*870:19b
nigrāhyāv api tau mama HV_65.94d
nighnatas tān samantataḥ (sic) HV_54.22*665b
nighnatām itaretaram HV_87.73d
nighnatām itaretarām HV_82.23d
nighnatopadravaṃ gavām HV_62.33d
nighnan gā vai sagopālā HV_67.6a
nighnantas tanayāḥ sadā HV_116.20*1570:1b
nighnaputrau babhūvatuḥ HV_10.72b
nighnasya dvau babhūvatuḥ HV_28.11b
nighnaṃ cakre bāṇam udīrṇacakram HV_113.6*1489:2
nijagrāha tataḥ krodhād HV_96.50c
nijaghāna janārdanaḥ HV_88.21*1012:4b
nijaghāna mahābalaḥ HV_97.24d
nijaghāna mahābalaḥ HV_108.40d
nijaghāna mahābalaḥ HV_112.79b
nijaghāna mahābalān HV_108.41d
nijaghāna mahāmanāḥ HV_31.119b
nijaghāna mahāsurān HV_91.47d
nijaghāna raṇe hariḥ HV_113.15*1500:2b
nijaghāna śitaiḥ śaraiḥ HV_87.77*1009:18b
nijaghnur nihataṃ pūrvaṃ HV_5.15ab*106:5a
nijaghnū raṇagocaram HV_108.22d
nijaghne devasaṃghāṃs tān HV_36.25c
nijaśaktyā nyavārayat HV_112.29ab*1370:11b
nijaikapadapadme yo HV_107.75*1190:4a
nijaikapādasaṃlīna+ HV_110.1*1294:12a
nityapuṣpadharaṃ divyaṃ HV_92.64a
nityapramuditaṃ śrīmān HV_78.47*875:8a
nityam adbhutakarmaṇā HV_87.13f
nityam abhyucchritātmanā HV_66.13b
nityam āścaryadarśane HV_100.39d
nityam āścaryaviśrutāḥ HV_100.69b
nityam āhavadarpitam HV_38.42d
nityam eva na mṛṣyate HV_85.27b
nityam eva vivasvataḥ HV_8.5b
nityam evopaśobhitāḥ HV_23.147d
nityayājini pātite HV_89.51b
nityaṃ karmasu niṣṭhitam HV_62.6ab*719b
nityaṃ kṛṣṇe mahātmani HV_96.72d
nityaṃ kṣudrā hi dānavāḥ HV_38.77d
nityaṃ ca priyadarśanā HV_92.59*1068:1b
nityaṃ chadmacaro mama HV_76.21b
nityaṃ tatra manorame HV_65.57b
nityaṃ tapasy abhiratāṃ HV_8.32ab*155:1a
nityaṃ triṣavaṇaṃ snātā HV_3.102*87a
nityaṃ diviṣṭhā yā rājaṃs HV_31.13*459:4a
nityaṃ parvasu pūjitā HV_45.48d
nityaṃ bhaktānuyāyinaḥ HV_109.50b
nityaṃ malinavāsasam HV_69.10b
nityaṃ māṃsabalipriyā HV_47.51b
nityaṃ śrāddhāhniko dvijaḥ HV_16.9b
nityaṃ sadasadātmakam HV_1.17b
nityaṃ sāṃnidhyatā caiva HV_105.6c
nityaṃ suparirakṣakāḥ HV_108.12e*1217:8b
nityaḥ sarvagataḥ sūkṣmaḥ HV_7.56ab*143a
nityau bhūteṣu bhārata HV_2.53b
nidarśanārthaṃ gopānāṃ HV_51.19a
nidarśanārthaṃ govindo HV_85.31c
nidāgha iva pāvakaḥ HV_36.49f
nidrayā kālarūpiṇyā HV_47.24c
nidrayā cābhibhūyate HV_111.4d
nidrayā sahasāviṣṭā HV_48.3c
nidrā taṃ kālarūpiṇī HV_40.8d
nidrānvitatanur muhuḥ HV_110.63d
nidrāparavaśaṃ gataṃ HV_108.6*1214Ab
nidrām āhārayām āsa HV_3.106c
nidrām eva gṛhītavān HV_85.41b
nidrāyai pradadau tadā HV_47.25d
nidrāyogam anuprāpto HV_7.54*142:4a
nidrāyogam upāyayau HV_31.13*459:5b
nidrāviśrāntalocanaḥ HV_40.44b
nidrā sarvasya laukikī HV_40.29d
nidrāsukhavimohitā HV_107.57ab*1178:2b
nidreti jagati sthitā HV_40.26b
nidhanāya matiṃ cakre HV_74.32c
nidhane hi prasūtas tvaṃ HV_5.10a
nidhānam amṛtasya ca HV_34.25d
nidhis tāsām abhūd devaḥ HV_20.18c
nidhīnaḥ keśavasya saḥ HV_86.61b
nidhīnājñāpayām āsa HV_86.61c
nidhīnām adhipaḥ prabhuḥ HV_34.16d
nidhīnām uttamaṃ nidhim HV_86.55b
nininda bahudhātmānaṃ HV_8.14*145:2a
nindatī tasya taṃ varam HV_73.30b
nindanīyaṃ purā vapuḥ HV_65.42*749:1b
nindanīyo mahīkṣitām HV_66.9b
nindāmi kṛpaṇaṃ vacaḥ HV_66.15d
nipatann ambujekṣaṇaḥ HV_56.2d
nipatāta vasuṃdharām HV_20.8d
nipapāta ca bhūtale HV_87.77*1010:3b
nipapāta divaṃ tyaktvā HV_38.49c
nipapāta mahītale HV_106.49b
nipapāta yathā kṛtto HV_67.40*769:8a
nipātān antaraṃ śīghraṃ HV_72.19c
+nipātite bāhuviśīrṇagātre HV_113.6*1489:6
nipānaśvāpadāpīḍāṃ HV_55.38c
nipīḍya yadunandanaḥ HV_76.43b
nipīḍya śravaṇān hastair HV_66.1c
nipītaṃ śaśinaṃ yathā HV_77.39b
nipuṇau sūtam agadhau HV_2.23d
nipetur amitaujasaḥ HV_56.11f
nipetur dharaṇītale HV_38.53d
nipetur dharaṇītale HV_57.21*684b
nipetus tārakā bhṛśam HV_106.44d
nipetuḥ kāścid āturāḥ HV_61.22b
nibiḍaṃ patrasaṃcayaiḥ HV_55.18b
nibiḍaṃ samapadyata HV_74.19*829:12b
nibiḍābhūd viyaccaraiḥ HV_74.19*829:14b
nibodha gadato mama HV_7.24b
nibodha janamejaya HV_31.13*458:2b
nibodha tan me gāṅgeya HV_13.2c
nibodha vacanaṃ mama HV_73.35*822:5b
nibodhānāgatāni me HV_7.38d
nimittaṃ bhavitā tatra HV_115.34a
nimittāni niśāmayan HV_106.50b
nimittāny aśubhāni te HV_66.23d
nimittāny aśubhāni vai HV_66.31d
nimittair vaktum arhasi HV_116.3d
nimir haṃsaś ca dānavau HV_97.10b
nimiś ca kramaṇaś caiva HV_27.4a
nimīlitaguhāmukhaḥ HV_61.46b
nimīlitākṣo vyasṛjad HV_112.102c
nimeṣamātram iva me HV_115.11c
nimeṣāntaragāmibhiḥ HV_76.13d
nimeṣontaracāriṇau HV_97.8b
niyaccheyaṃ tvadvadhārtham HV_6.6c
niyataṃ doṣa evāyaṃ HV_106.58a
niyataṃ sukṛtasya ca HV_15.67b
niyatātmā mahādyute HV_3.104*90:5b
niyatā brahmacāriṇī HV_107.35d
niyatā brahmacāriṇī HV_107.38b
niyatir duratikramā HV_78.32ab*870:2b
niyataiḥ paramarṣibhiḥ HV_47.16d
niyantum upacakrame HV_87.59d
niyamastho 'bhavat tadā HV_87.1*992:7b
niyamair guruvṛttena HV_65.66c
niyuktā ca punaḥ punaḥ HV_8.14d
niyuktām anulepane HV_71.26d
niyuktā veśmakarmasu HV_86.10b
niyuktāḥ śūlinā pūrvaṃ HV_110.20ab*1302:1a
niyujyantāṃ ca deśeṣu HV_86.10c
niyutaṃ cārbudaṃ caiva HV_91.44*1049A:2a
niyudhyataś ca paryāyaḥ HV_75.12c
niyogapāśair āsaktair HV_53.25a
niyogāc chūlapāṇinaḥ HV_25.11b
niyogāc chūlapāṇinaḥ HV_85.15b
niyogāt te guros tasya HV_16.6a
niyogāt tridaśendrasya HV_96.22c
niyogo goṣu yaḥ kṛtaḥ HV_62.68b
niyojaya mahābāho HV_86.58c
niratā devalokeṣu HV_13.51c
nirapekṣā vrajanti ha HV_77.23d
nirayasthāḥ phalaṃ punaḥ HV_11.13d
nirastahanur āviṣṭaḥ HV_67.36a
nirasyanti sma taṃ nṛpam HV_10.24b
nirasyamānā gagane HV_47.38c
nirākrandāḥ suduḥkhitāḥ HV_31.148*482:7b
nirānandakaraṃ dviṣām HV_81.62b
nirānandaṃ nirāsvādaṃ HV_52.14a
nirālamba ivābhāti HV_61.47c
nirāśā matparājaye HV_106.9b
nirāśo jīvite so 'bhūd HV_107.26*1169:2a
nirāhārā jahuḥ prāṇāṃs HV_16.28*300:4a
nirāhārā bahutithaṃ HV_19.5c
nirāhārāḥ kṛśodarāḥ HV_61.23d
nirāhārāḥ kṣamāyuktāḥ HV_112.121a
nirindhanām agnimayīṃ HV_35.69c
nirīkṣante varāṅganāḥ HV_63.23d
nirīkṣasva yathāsukham HV_49.8d
nirīkṣya purasaṃpadaḥ HV_71.43*814:8b
nirīkṣya pṛthivīpatiḥ HV_22.20b
nirīkṣyādāya kuṇḍale HV_91.58b
nirucyante ca hehayāḥ HV_23.162d
nirutpātā ca vasudhā HV_41.14a
niruddho 'pi tayā tatra HV_108.19*1221:1a
nirudvignas tapaś cartuṃ HV_9.51c
niruṣmāṇa ivāgrayaḥ HV_36.19d
nirūpayaṃs taṃ deveśaṃ HV_43.16*547a
nirṛṇaḥ sa sukhī bhavet HV_25.17d
nirodhotpattir ucyate HV_3.56d
nirgajāmāsuraḥ kaṃsaḥ HV_46.3c
nirgatāḥ sma vayaṃ diśaḥ HV_91.34ab*1042:2b
nirgamya tv āyudhāgārāj HV_71.45*815:1a
nirguṇāya guṇātmane HV_67.52*773:4b
nirguṇo nirapatrapaḥ HV_117.11b
nirghātaś cābhavan mahān HV_106.45d
nirghātānantaraṃ kiṃcin HV_75.14c
nirghātāvanatau bhūtvā HV_76.2*845a
nirghṛṇād vai śiśor vadhe HV_49.6d
nirghoṣaḥ sumahān abhūt HV_92.37d
nirjagāma guhāmukhāt HV_85.61b
nirjagāma tato 'ṅgaṇāt HV_51.14f
nirjagāma tato bāṇo HV_112.27*1369:2a
nirjagāma tato bāṇo HV_112.49*1400:4a
nirjagāma niveśanāt HV_48.20d
nirjagāma sabhādvārāt HV_89.45e
nirjalaṃ gokulaṃ kṛtvā HV_65.30c
nirjalāmbhodasadṛśo HV_37.48a
nirjalārṇavasaprabhaḥ HV_37.48b
nirjitaś ca mahādaityas HV_30.17*450a
nirjitaś caiva bhagavān HV_105.10c
nirjitaḥ sa narādhipaḥ HV_89.37d
nirjitaḥ saha bāndhavaiḥ HV_112.55b
nirjitāś ca gaṇāḥ sarve HV_112.93*1435:3a
nirjitāḥ pāvakāś caiva HV_105.13a
nirjite ca jvare tasmin HV_112.49*1403:3a
nirjite tu gate sarpe HV_56.41a
nirjito bāhuvīryeṇa HV_109.43c
nirjito yamunāhrade HV_96.35d
nirjito 'si mayā raṇe HV_37.46*517:3b
nirjitau haṃsaḍibhakau HV_105.21*1143a
nirjitya kaiṃkaraṃ sainyaṃ HV_110.55*1319:1a
nirjitya drupadaṃ raṇe HV_15.63b
nirjitya puṇḍarīkākṣaḥ HV_97.26c
nirjitya puruṣavyāghro HV_97.27c
nirjitya puruṣottamaḥ HV_79.17b
nirjityaiva samānīya HV_23.150*396:26a
nirjvaro 'stv iti keśavaḥ HV_111.5*1338:28b
nirdagdhukāmaṃ roṣeṇa HV_8.30c
nirdagdhuṃ tapatāṃ śreṣṭha HV_23.163*401:12a
nirdagdhuṃ pṛthivīpāla HV_9.60c
nirdagdho raṇamūrdhani HV_15.60b
nirdasyur abhavan mahī HV_31.133d
nirdahan sarvabhūtāni HV_35.52c
nirdiṣṭaḥ śārṅgadhanvanā HV_93.46d
nirdvandvā niṣparigrahāḥ HV_16.24d
nirdvaṃdvo niṣparigrahaḥ HV_16.28*300:1b
nirbibheda kaliṅgarāṭ HV_87.66f
nirbibheda tato bāṇaṃ HV_108.74a
nirbibheda raṇe kṛṣṇas tv HV_112.62c
nirbhartsyamāno yair dṛṣṭaḥ HV_69.22a
nirmathya nāśitāḥ sarve HV_3.10c
nirmanyuḥ kṛtir eva ca HV_16.19d
nirmamantha yathācalān HV_81.69d
nirmame 'nyat puraṃ mahat HV_88.32b
nirmame puruṣaśreṣṭho HV_84.33c
nirmame yajñasiddhaye HV_1.35b
nirmame viśvam īśvaraḥ HV_1.17d
nirmayūrarutaṃ vanam HV_59.32d
nirmayūrarutaṃ vanam HV_59.34*696:1b
nirmayūrarutair vanaiḥ HV_61.47b
nirmalaṃ cābhavad vyoma HV_41.13*538:2a
nirmāṇabhūtam iriṇaṃ HV_57.11c
nirmitaṃ tad girivrajam HV_87.18d
nirmitaṃ viśvakarmaṇā HV_94.7b
nirmitaṃ svena tejasā HV_65.56f
nirmitā viśvakarmaṇā HV_91.23*1037b
nirmitāṃ viśvakarmaṇā HV_42.9d
nirmitāṃ svena putreṇa HV_36.24a
nirmitair viśvakarmaṇā HV_93.34b
nirmuktajalade bhṛśam HV_59.50b
nirmuktair iva pannagaiḥ HV_34.31d
nirmohaḥ satyavāk kṛtiḥ HV_7.25b
niryatnacaraṇākāras HV_56.12c
niryatnacaraṇo 'bhavat HV_67.37d
niryatnāś ca śaraiḥ kṛtāḥ HV_35.10b
niryayur nagarāc chūrāḥ HV_91.53*1058A:22a
niryayur yādavāḥ sarve HV_84.17c
niryayau kamalekṣaṇaḥ HV_100.11d
niryayau ca tadā bilāt HV_28.29d
niryayau cedirājaḥ sa HV_87.50c
niryayau yatra keśavaḥ HV_113.16*1501:5b
niryayau sa mahābāhuḥ HV_109.77c
niryāṇasadṛśīṃ kriyām HV_77.49b
niryātayaitat trailokyaṃ HV_38.63a
niryātya jagato jalam HV_62.51b
niryātyānena saṃgatā HV_108.97*1254:1b
niryānti vijigīṣavaḥ HV_59.51b
niryāma sapadānugāḥ HV_84.14d
niryogapāśair āsaktau HV_58.4a
nirlajja bhogasaṃsakta HV_81.79*919:11a
nirvatsaśiśupuṃgavam HV_64.11d
nirvamantaḥ sahasraśaḥ HV_113.70cd*1535:5b
nirvāṇāṅgārameghābhas HV_64.2a
nirvāṇāṅgāravarcasaḥ HV_32.13b
nirvāsayata me gṛhāt HV_118.20d
nirvikāro 'dya dṛśyate HV_108.76b
nirvighnam ṛṣayo devāś HV_91.59*1064:1a
nirvighnaṃ brāhmaṇā deva HV_91.59*1064:3a
nirvighnaṃ munayo rājaṃś HV_95.8*1084:1a
nirviṣṭaramaṇīyeṣu HV_59.39c
nirvihaṃgam idaṃ śūnyaṃ HV_52.14c
nirvihaṃgarutair vṛkṣair HV_61.47a
nirvihārasya bhītasya HV_116.22a
nirvīyaiṣā na saṃśayaḥ HV_35.73b
nirvṛkṣā nistṛṇā bhūmir HV_23.163*401:22a
nirvṛttam asmin kāle yaj HV_71.47c
nirvṛttaṃ lokasākṣikam HV_35.65b
nirvṛttaṃ sumahad yuddhaṃ HV_109.71a
nirvṛttir nibhṛtaś caiva HV_16.28*300:2a
nirvedāc ca tam evārtham HV_18.3c
nirvedād ātmasaṃbodhaḥ HV_117.5a
nirvedo vyādhipīḍanāt HV_117.4d
nirvairāṇyabhavaṃs tāta HV_62.63*728:2a
nirvairo nirvṛtaḥ kṣānto HV_16.19c
nirvyañjanam ivāśanam HV_52.14d
nirvyāpāraḥ kṛtas tena HV_37.48c
nililye śakaṭākṣe sā HV_50.21c
nilīnam akarod vibhuḥ HV_107.75*1190:4b
nivatsyanti kimācārāḥ HV_117.1c
nivarta mathurādhipa HV_77.34d
nivasa tvaṃ śṛṇuṣva me HV_111.9*1345:12b
nivasanti yathāsukham HV_106.9d
nivasantī na vai jajñe HV_24.6*403:2a
nivasantu yathāsukham HV_61.54d
nivasantu yathāsukham HV_65.90b
nivasantyo yathā devyaḥ HV_92.25c
nivātakavacāḥ kule HV_3.80b
nivātaśaraṇaṃ gavām HV_61.53d
nivāteṣu ca deśeṣu HV_61.54c
nivāritaṃ saptadinaṃ HV_65.31ab*743:4a
nivārya tāni śastrāṇi HV_37.48*518:12a
nivāsakṛtalakṣaṇaḥ HV_74.15d
nivāsano vanastambaḥ HV_98.17ab*1104a
nivāsaś ca kṛtas tatra HV_93.66c
nivāsaṃ tu na me brahmā HV_45.15c
nivāsaṃ samarocayan HV_6.12d
nivāsāya divā prabhuḥ HV_55.22d
nivāso dhārakā devair HV_91.22c
nivāso yadupuṃgavāḥ HV_84.7b
niviśantyāṃ mahāmaṇim HV_28.12b
niviṣṭaḥ kurunandanaḥ HV_102.2b
niviṣṭā mantrayāmāsur HV_81.28c
niviṣṭā yamunātīre HV_44.21c
niviṣṭāṃ sāgarāntare HV_100.6d
niviṣṭāṃs tān narādhipān HV_81.1b
niviṣṭena virājitam HV_34.40b
niviṣṭo viṣayaś caiva HV_44.59c
nivṛttaśatruṃ śatrughnaṃ HV_24.26c
nivṛttaśatruḥ kāliṅgaṃ HV_87.66c
nivṛttaśatrau vikrānte HV_87.46a
nivṛttaṃ cakram uttamam HV_15.57b
nivṛttaṃ cābravīt kṛṣṇaṃ HV_29.20c
nivṛttāv aśvamedhasya HV_115.33a
nivṛttāv aśvamedhasya HV_115.36a
nivṛttā sā tu tac chrutvā HV_9.13a
nivṛtte krūrakarmaṇi HV_43.58b
nivṛtte janamejaya HV_113.81d
nivṛtte nāradapraśne HV_113.73a
nivṛtte bhārate mṛdhe HV_62.97d
nivṛtte bhārate yuddhe HV_105.18e
nivṛtteṣu ca megheṣu HV_62.51a
nivṛtteṣv aparādhataḥ HV_41.16b
nivṛtte saptarātre tu HV_61.62a
nivṛtto bhujagendrasya HV_70.14c
nivṛtto 'smi narādhipa HV_15.53d
nivedayām āsa tato narādhipe HV_85.67a
nivedayām_āsa tadā HV_48.21c
niveditopāyanās te HV_74.16*828:2a
nivedya gotraṃ svādhyāyām HV_79.4a
niveśam abhirocayat HV_44.52b
niveśayitum īpsavaḥ HV_25.16f
niveśayitum īpsavaḥ HV_85.29cd*967:5b
niveśaṃ tatra sainyānāṃ HV_84.30c
niveśaṃ yānti paṅkayaḥ HV_54.39*668b
niveśaṃ rocayāmāsa HV_49.29e
niveśaṃ vipulaṃ cakre HV_53.20c
niveśāya gavāṃ hitam HV_53.20d
niveśāya ca gamyatām HV_53.11d
niveśāya matiṃ cakruḥ HV_84.31ab*964a
niveśāyopacakrire HV_81.25d
niveśya kṛṣṇaṃ ratnaiḥ prāṅ+ HV_62.57*726:2a
niveśya cāṅke suciraṃ HV_51.34c
niveśya taṃ kare śailaṃ HV_61.52a
niveśya dvārakāṃ rājan HV_85.36c
niveśyā mayi suvrata HV_86.28b
niveśyoruṃ hutāśane HV_35.48b
niśamya devakī rājan HV_28.27*441:1a
niśamya devakīvākyaṃ HV_48.51a
niśamya puravāsinaḥ HV_71.43*814:9b
niśamya bāṇagāvas tu HV_113.8a
niśācarītthaṃ vyathitastanā vyasur HV_50.20*637:13
niśādivasanāśinī HV_40.27b
niśāmyaitat sudurjayam HV_15.44b
niśāyā yauvane gate HV_47.35b
niśāyā yauvane gate HV_99.34*1111:1b
niśāyāṃ jāgratī vāhaṃ HV_107.28*1171:3a
niśāsu mumude sukhī HV_63.35d
niśāsu suptacandrāsu HV_54.39a
niśi candramaso navam HV_63.15b
niśi bālān haradbhiś ca HV_52.34c
niśi stimitamūkāyām HV_65.7c
niśi svapne mayā dṛṣṭaṃ HV_108.10*1210:18a
niśi svabhavane vibhuḥ HV_86.55d
niśīthe sūtikāgṛhāt HV_99.3b
niścakarṣa halāyudhaḥ HV_74.36b
niścakramur balābhyāṃ tu HV_37.22a
niścakramus te yadavaḥ HV_84.15a
niścakrāma tadā prabhuḥ HV_103.26b
niścakrāma punar mṛdhe HV_91.45cd*1051:16b
niścakrāma mahābalaḥ HV_85.38d
niścakrāma mahāvegaḥ HV_71.44c
niścakrāma śiśur madhyāt HV_51.16c
niścayaṃ nādhigacchati HV_106.50d
niścayaṃ nādhyagacchanta HV_110.21a
niścaranti mahāghorā HV_112.57c
niścitasya vadhaṃ prati HV_112.49*1398:1b
niścitā gatasādhvasā HV_108.3*1205:7b
niścito bhagavān bhṛguḥ HV_1.36*33:1b
niścetanam avasthitam HV_56.23d
niścerus tasya gātrād dhi HV_52.33a
niśceṣṭaṃ kālam agrataḥ HV_41.23b
niśrito bhagavān dharmaḥ HV_1.36*33:3a
niśvāsaṃ mumuce rājann HV_110.56ab*1320:10a
+niṣaṇṇacaturānana HV_110.1*1294:3b
niṣaṇṇas tṛṇapāṃsuṣu HV_77.35b
niṣadhas tasya cātmajaḥ HV_10.75d
niṣadhasya nalaḥ putro HV_10.76a
niṣasāda rathopasthe HV_87.77*1009:9a
niṣasāda rathopasthe HV_88.12c
niṣasādāsane tasmin HV_46.6a
niṣādavaṃśakartā sa HV_5.18a
niṣādaṃ tadanantaram HV_44.12*554:4b
niṣādaiḥ parivardhitaḥ HV_24.27d
niṣīdety abravīt tadā HV_5.17d
niṣūdayitvā taṃ pāpaṃ HV_91.37c
niṣedur vividheṣv atha HV_100.14b
niṣevaty acireṇa saḥ HV_65.64b
niṣkampam iva sāgaram HV_55.41b
niṣkampasakthiśravaṇā HV_61.21c
niṣkampā iva parvatāḥ HV_65.13*740b
niṣkalaṃ tvāṃ hare devaṃ HV_112.107*1460:3a
niṣkāṇāṃ tu sahasrāṇi HV_89.27a
niṣkramitvā prajākāraḥ HV_7.54*142:15a
niṣkramya ceratur dṛptau HV_71.43*814:8a
niṣkramya tamasas tasmād HV_103.23a
niṣkramya sa gṛhottamāt HV_72.1ab*819:8b
niṣkrāmantīṃ surālayāt HV_87.41b
niṣkrāmayata vīryavān HV_111.5*1337:4b
niṣkrāmyetāṃ vanecarau HV_76.18d
niṣkriye vyantare sthite HV_117.23b
niṣṭhā syāt saptame pade HV_10.7b
niṣṭhāṃ prāpsyati sānugaḥ HV_31.148*482:3b
niṣpatadbhir ivārṇavaḥ HV_53.18d
niṣpatanti viśanti ca HV_40.13d
niṣpatanti sma bahavo HV_52.30*658a
niṣpapāta vrajāt paṅktis HV_53.15c
niṣpapātānilagatiḥ HV_71.53c
niṣpipeṣa punaḥ punaḥ HV_111.5*1338:20b
niṣpipeṣa mahītale HV_76.3d
niṣpipeṣa mahītale HV_89.42f
niṣpiṣṭahṛdayas tūrṇaṃ HV_111.5*1338:21a
'niṣpiṣṭā divam utpatat HV_48.28f
niṣpīḍyamānākhilajīvamarmaṇi HV_50.20*637:6
niṣpetur bāṇavṛṣṭayaḥ HV_112.70d
niṣpetuś ca sapādapāḥ HV_61.31d
niṣpetuḥ sarvato digbhyo HV_112.18c
niṣprakampam adhārayat HV_65.97d
niṣprabhaṃ kṛtam ojasā HV_112.41b
niṣprabhaḥ samapadyata HV_70.3f
niṣprayatnakhurānanāḥ HV_61.21d
niṣprayatnaṃ surānīkaṃ HV_36.29c
niṣprayatnaḥ sthitaś cāpi HV_108.86a
niṣprayatnaḥ sthitaḥ svastho HV_108.84c
niṣprayatnāyudhaṃ kṛtam HV_35.11d
niṣprayatnās tataḥ sthitāḥ HV_103.21d
niṣprayatneṣu daityeṣu HV_36.38a
niṣprayojanam ārutam HV_52.14b
niṣprāṇanakarāv iha HV_35.60d
niṣprāṇasadṛśākṛti HV_35.11b
nisundanarakau hatau HV_97.1b
nisundanarakau hatau HV_109.40b
nisundam avapothayat HV_91.45d
nisundas tāv ubhau smṛtau HV_3.60ab*70b
nisundas tv abhyadhāvata HV_91.45*1051A:8b
nisundasya surottamaḥ HV_91.45cd*1051:27b
nisundaṃ tu gadāpāṇim HV_91.45*1051A:1a
nisundaṃ patitaṃ dṛṣṭvā HV_91.45*1052:1a
nisundaḥ sagaṇo hataḥ HV_96.66d
nisundo garuḍadhvajam HV_91.45cd*1051:19b
nisundo 'pi mahārāja HV_91.45*1051A:3a
nisundo balināṃ śreṣṭho HV_91.45cd*1051:3a
nisundo madhusūdanam HV_91.45cd*1051:5b
nistoyam iva paṅkajam HV_77.7d
nistriṃśaṃ carma cotsṛṣṭaṃ HV_108.42a
nihatas tad bravīhi me HV_15.30d
nihatasya pinākinā HV_67.41d
nihataṃ bhrātaraṃ priyam HV_89.48ab*1029b
nihataḥ saṃsmariṣyasi HV_112.55d
nihatāmitrasāmantaṃ HV_68.30c
nihatāmitrasāmantaḥ HV_100.3c
nihatā yuddhadurmadāḥ HV_75.23b
nihatāś ca nṛpāḥ sarve HV_105.22c
nihatās tena saṃyugam HV_37.49*519b
nihato dakṣiṇāpathe HV_105.11b
nihato dyūtamaṇḍale HV_89.49d
nihato narako duṣṭaḥ HV_95.8*1084:2a
nihato 'riṣṭakaḥ kṣitau HV_96.38d
nihato vāsudevena HV_96.39c
nihatau ca nirāśau ca HV_31.114e
nihatau dānaveśvarau HV_38.18*521b
nihatau śārṅgadhanvanā HV_97.9d
nihatya taṃ mahākāyaṃ HV_9.75a
nihatya tān mahābāhur HV_87.71e
nihatya dānavān sarvān HV_21.23c
nihatya narakaṃ bhaumam HV_97.29a
nihatya narakaṃ bhaumaṃ HV_92.1a
nihatya puruṣavyāghraḥ HV_91.52c
nihatya maṇiratnaṃ tam HV_28.16c
nihatya rukmakavacaḥ HV_26.10a
nihatyāsurasattamam HV_99.28b
nihantuṃ balakeśavau HV_74.23d
nihanmi dānavāndṛptān HV_32.39*488a
niḥśaṅko gatabhīḥ prāpto HV_85.56*976:1a
niḥśabdastimitasya vai HV_81.31b
niḥśabdastimite jane HV_75.9b
niḥśabdastimite tasmin HV_81.32a
niḥśabdasya mahodadheḥ HV_81.31d
niḥśabde stimite tasmin HV_42.13a
niḥśeṣāñ śuddharājāṃs tāṃs HV_31.148*482A:3a
niḥśeṣāṇi raṇe raṇe HV_109.41d
niḥśeṣitātha sā senā HV_112.5*1353:4a
niḥśvasañ jṛmbhamāṇaś ca HV_110.63c
niḥśvasantaṃ muhur muhuḥ HV_109.19d
niḥśvasanto vyatiṣṭhanta HV_109.18c
niḥśvasan bhītabhītavat HV_111.7*1340:23b
niḥśvasya suciraṃ punaḥ HV_109.24b
niḥśvāsapavaneritāḥ HV_40.13b
niḥśvāsāṅgāravarṣiṇī HV_66.26b
niḥsaṅgabhagnāṃ mahatīṃ HV_108.51a
niḥsaṅgaṃ tamasāvṛtāḥ HV_109.67b
niḥsaṃjñaṃ pātayām āsa HV_112.80c
niḥsaṃpātaṃ yathā bhavet HV_81.36d
niḥsaṃpātaḥ kṛtaḥ panthās HV_67.12a
niḥsāmarthyaṃ ca paśyāmi HV_115.25a
niḥsārāḥ saha bandhubhiḥ HV_117.27b
niḥsāre kṣubhite loke HV_117.23a
niḥsṛtāḥ pṛthumūrdhānaḥ HV_61.40a
niḥsṛteti janādhipa HV_85.23b
niḥsṛte sāśrurudhire HV_75.43a
niḥspṛho nirmamaḥ kṣānto HV_16.28*300:1a
niḥsvādhyāyavaṣaṭkārā HV_117.16a
niḥsvādhyāyavaṣaṭkārāḥ HV_5.5a
niḥsvādhyāyavaṣaṭkārāḥ HV_10.43c
nīca nīcena karmaṇā HV_73.21d
nīcāḥ śarkaravarṣiṇaḥ HV_116.26b
nīḍastheṣu vihaṃgeṣu HV_68.2a
nītaḥ salilayoninā HV_39.2b
nītaḥ svāṃ diśam āviśat HV_37.50d
nītā kena daśām imām HV_107.28*1171:3b
nītā vaivasvatamukhaṃ HV_110.54*1318a
nītijño hitavaktā ca HV_109.19ab*1261a
nītimantam athāmātyam HV_106.32*1153a
nītiśāstre ca pāragam HV_89.9f
nītiṃ paṇḍitamāninaḥ HV_116.30ab*1574b
nīteṣu ca yamakṣayam HV_47.28b
nīto darśayatā dūraṃ HV_85.39*971:2a
nīto bāṇapuraṃ sadyaḥ HV_108.11cd*1214B:2a
nīto yāmyāṃ diśaṃ ripuḥ HV_78.18b
nīpakandalamālinī HV_55.8b
nīpasyaikaśataṃ tāta HV_15.19a
nīpā iti samākhyātā HV_15.19e
nīpā dīpā ivābhānti HV_73.16c
nīpān anyāṃś ca pārthivān HV_15.37b
nīpānām antakṛn nṛpaḥ HV_15.28b
nīpānām īśvaro rājā HV_16.34c
nīpānāṃ kīrtivardhanaḥ HV_15.20b
nīpāntakaraṇo 'bhavat HV_15.36d
nīpārjunakadambānāṃ HV_54.33a
nīpo nāma mahāyaśāḥ HV_15.18*286b
nīpo nāma mahārāja HV_15.35e
nīyante nṛpasattama HV_78.32ab*870:8b
nīyamāne hi tatrāsīd HV_93.58a
nīyase nayakovida HV_77.56d
nīrājayitvā sainyāni HV_59.51a
nīrujas tvaṃ mamāśrayāt HV_112.125*1479:2b
nīlakaṇṭha vṛṣadhvaja HV_100.57ab*1121:6b
nīlakaṇṭhaḥ parāṃ prītiṃ HV_106.6*1148:10a
nīlakuñcitakeśāḍhyā HV_108.11cd*1214:15a
nīlakuñcitakeśāntam HV_48.17*604:7a
nīlakuñcitamūrdhajam HV_45.41*567:1b
nīlakuñcitamūrdhajā HV_87.37d
nīlagrīvadharaiś ca taiḥ HV_113.46*1520:3b
nīlacandrārkavarṇaiś ca HV_59.57*699:1a
nīlacitrāṅgavarṇaiś ca HV_55.19a
nīlapitāmbaradharau HV_71.48c
nīlapītāmbaradharā HV_48.30a
nīlapītāmbaradharau HV_52.2a
nīlapītāmbarābhiś ca HV_49.27a
nīlapītāruṇais tāsāṃ HV_53.16a
nīlamegha ivāmbare HV_52.25d
nīlameghanibhaṃ kāntaṃ HV_48.17*604:8a
nīlalohitapītābhiḥ HV_34.45a
nīlavāsāḥ sanātanaḥ HV_70.31d
nīlāñjanacayaprakhyam HV_110.38c
nīlāñjanacayopamam HV_31.123b
nīlāñjanacayopamam HV_33.9d
nīlāñjanacayopamam HV_113.49b
nīlābhrapaṭalac channaṃ HV_61.45c
nīlī ca keśinī caiva HV_23.74c
nīle vasāno vasane HV_83.25a
nīlotpaladalaprabham HV_54.24b
nīlotpaladalaśyāmo HV_56.2*677a
nīlotpaladale kāle HV_54.24ab*666a
nīlotpalavibhūṣitāḥ HV_93.64c*1078:1b
nīlo rajataparvataḥ HV_103.14d
nīhāram iva candramāḥ HV_67.25d
nūnaṃ kāntatarāḥ kānta HV_77.21a
nūnaṃ tridaśalokasthaṃ HV_59.56a
nūnaṃ tribhiḥ kramair jitvā HV_68.32a
nūnaṃ mahyam upasthitam HV_72.1ab*819:7b
[nūnaṃ] mṛtyur bhaviṣyati HV_77.46*861:2b
nṛgaḥ śāpāt sudāruṇāt HV_105.19b
nṛgā kṛmī navā darvā HV_23.21c
nṛgāyās tu nṛgaḥ putraḥ HV_23.23a
nṛṇām asthibhir āvṛtam HV_67.7b
nṛṇām āyāsajananaṃ HV_40.46c
nṛṇām indriyapūrveṇa HV_30.29c
nṛṇāṃ kālabhayaṃ kutaḥ HV_41.16d
nṛṇāṃ ca rāṣṭrair vistīrṇaiḥ HV_41.20c
nṛṇāṃ tadgatacetasām HV_55.38*671:4b
nṛṇāṃ tan me niśāmaya HV_45.19d
nṛṇāṃ prāṇāḥ purākṛtīḥ HV_115.43b
nṛṇāṃ bandhaṃ vadhaṃ ghoraṃ HV_47.55a
nṛṇāṃ māṃsāni bhakṣayan HV_44.68d
nṛttavyāpārakālaś ca HV_54.6a
nṛtyatī hasatī caiva HV_48.32c
nṛtyantaṃ rathamārgeṣu HV_87.60c
nṛtyanti smāpare mudā HV_60.33b
nṛtyante tatra tatra vai HV_108.3*1205:3b
nṛtyann iva tadā jvaraḥ HV_111.7*1340:22b
nṛtyamānāsu sarvaśaḥ HV_108*1205.3*1205Ab
nṛtyaṃ gītaṃ prakurvāṇāḥ HV_60.35*705a
nṛnārāyaṇayukto 'yaṃ HV_44.14c
nṛpakṣipaśusaṃghānāṃ HV_46.24c
nṛpakṣiśvāpadagaṇāṃs HV_57.13c
nṛpate mām ihāgatam HV_85.58d
nṛpateḥ snehasaṃyuktair HV_72.22a
nṛpatau bhīṣmakātmaje HV_89.50b
nṛpatvam aham icchāmi HV_16.37*302a
nṛpamāṃsāni vai bhṛśam HV_81.57d
nṛpaś ca yuddhamārgajñā HV_81.35c
nṛpaṃjayād bahuratha HV_15.35*291:3a
nṛpaṃ vivyādha keśavaḥ HV_81.79*919:26b
nṛpāṇāṃ ca mahātmanām HV_82.3b
nṛpāṇāṃ jayakāṅkṣiṇām HV_81.94*925b
nṛpāṇāṃ bhavitā kṣayaḥ HV_43.54b
nṛpā nārāyaṇaṃ param HV_100.86*1124:9b
nṛpān udyojayām āsa HV_87.1c
nṛpān yaduvaro 'vyayaḥ HV_81.9b
nṛpā yadi śroṣyatha madvacaḥ param HV_100.85*1123:6
nṛpāś cānye mahābalāḥ HV_105.14d
nṛpāsanaparikṣiptaṃ HV_72.5a
nṛpeṣu janitaṃ vairaṃ HV_84.3c
nṛpeṣv atha pranaṣteṣu HV_31.148*482:5a
nṛpaiś caivānuyāyibhiḥ HV_82.1d
nṛpo 'bhiyāto balavāñ HV_81.19c
nṛbhiḥ pītapayodharām HV_55.38d
nṛmāṃsāny aśnatā bhṛśam HV_67.12d
nṛlokaṃ nirnaraṃ kṛtvā HV_67.50c
nṛśabdānusaraḥ kruddhaḥ HV_67.13a
nṛśaṃsaṃ cāpi pitaraṃ HV_108.98*1259:15a
nṛṣu cāritrabandhuṣu HV_36.40d
nṛsiṃha eṣa kathito HV_31.68a
nṛsiṃhaḥ samupādravat HV_31.66*473:1b
nṛhastanāgahastānāṃ HV_61.12a
necchataḥ plāvayām āsa HV_23.76c
necchāmy anāśitaṃ draṣṭuṃ HV_86.60a
netāro nayadarśinaḥ HV_65.16b
neti paṇḍitamāninaḥ HV_117.7d
nety uvāca tato balam HV_89.38b
netrajaṃ vāri mumucur HV_109.9c
netratejovinirgataḥ HV_85.52d
netrayor ākulatvaṃ ca HV_110.64a
netrāgninā tryambakasya HV_99.46ab*1113a
netrāṇāṃ kāmarūpiṇām HV_62.10ab*721:4b
netrābhyām arimardanaḥ HV_106.16b
netrābhyāṃ parivibhraman HV_50.5ab*631:2b
netrābhyāṃ yādavo viṣṇum HV_68.17ab*780:1a
netrābhyāṃ roṣajaṃ jalam HV_33.17b
netrābhyāṃ vāri susrāva HV_20.5c
netre ca cumbito devī HV_108.11*1216:2a
netre cucumba sā devī HV_108.11cd*1214:4a
netre tasya babhūvatuḥ HV_112.58b
netre tudati tasyaiva HV_65.61c
netrair animiṣais tathā HV_75.4*836:1b
netrair duḥkhānvitā bhṛśam HV_69.22d
netraiḥ prahasitānanāḥ HV_63.31b
nedur dānavapuṃgavāḥ HV_33.27d
nedus tūryāṇi cāmbare HV_62.61d
neduḥ śārdūlapuṃgavāḥ HV_61.42d
nendor nāpi vivasvataḥ HV_40.6b
neha sthātavyam ity api HV_71.4d
naikadhā taṃ praciccheda HV_91.49*1056:11a
naike cānye janapadā HV_67.49c
naigameṣaś ca pṛṣṭhajaḥ HV_3.36d
naicchatāṃ varuṇasya vai HV_45.21d
naitac citraṃ mahābāho HV_96.5c
naitatkarma vidhīyate HV_109.50*1269:2b
naitad atyāhitaṃ bhavet HV_102.15d
naitad aupayikaṃ manye HV_44.33c
naitad yuktaṃ vṛthā rājann HV_81.79*919:21a
naitayā kaścid āviṣṭo HV_40.28a
naitasya pramukhe sthātuṃ HV_67.51a
naitau jave vā yuddhe vā HV_96.48a
naidhanena citāgninā HV_78.44d
naidhane 'smin kathaṃ loke HV_30.53c
nainaṃ guṇam avāptavān HV_9.18d
nainaṃ prāpāhatāśubhaḥ HV_85.39*971:4b
naināṃ draṣṭum apīcchāmi HV_118.21c
naimiṣāraṇye kulapatiḥ HV_1.0*3:7a
nairāśyena kṛto yatnaḥ HV_48.39a
nairṛtān pratyapādayat HV_91.3d
nairṛtāś ca yathāmukhyāḥ HV_91.15c
nairṛto narako nāma HV_91.34a
naiva tastambhire daityāḥ HV_112.13*1355:2a
naiva tāsu manaḥ kṛthāḥ HV_113.10d
naiva dāruṇatāṃ vrajet HV_66.16b
naiva dharmo vilupyate HV_107.36d
naiva bhāti ca bhāskaraḥ HV_71.52*818:1b
naivam evaṃ prahartavyam HV_110.72c
naiva varṣaśatī bhavet HV_65.71b
naiva vāsaḥ samādhatte HV_112.49*1398:3a
naiva vyasarjayat tārāṃ HV_20.30c
naiva śūnyā na cāśūnyā HV_117.31a
naiva satyānṛtaṃ tatra HV_6.10ab*117:1a
naiva sthānam avindata HV_113.16d
naiva sthānaṃ dadāmy aham HV_56.36b
naivaṃ māṃ vaktum arhasi HV_100.57ab*1121:12b
naivaṃvidham ahaṃ doṣaṃ HV_109.30c
naivaṃvidheṣu vāseṣu HV_107.25c
naivākṣakovidā yūyaṃ HV_89.42ab*1025:3a
naiśam antardadhe rūpam HV_70.3c
naiśasya tamasaḥ kṣayam HV_34.24d
naiśākarī vāruṇī ca HV_36.26a
naiśākare raśmijāle HV_70.1c
naiśā bhavati lokasya HV_40.29c
naiśe tamasi rohiṇīm HV_48.5b
naiṣa kalpavidhir dṛṣṭa HV_11.19a
naiṣa dṛṣṭaḥ satāṃ vidhiḥ HV_44.34d
naiṣa dharmaḥ satāṃ mataḥ HV_5.9d
naiṣa bhāvo 'sti pārthiva HV_19.7d
naiṣādir yaḥ pariśrutaḥ HV_24.27b
naiṣām aviditaṃ kiṃcit HV_41.11a
naiṣo 'rthaḥ śakyate 'smābhir HV_107.61c
naiṣṭhikāni ca nāma ca HV_7.44*133:7b
naiṣṭhikena vidhānena HV_78.43c
no cet sakuñjaraṃ hatvā HV_74.22ab*831:6a
no ced varṣati vāsavaḥ HV_9.96*195:17b
nottaraṃ pratibhāti me HV_107.57*1179:1b
nottaraṃ pratyapadyata HV_71.21d
nottaraṃ pratyabhāṣata HV_65.98d
nottaraṃ pratyabhāṣata HV_79.38*871b
nottaraṃ vidadhe kvacit HV_109.25d
nottaraṃ vyājahāra ha HV_89.39d
notsahe jarayā sthātum HV_22.22*338:1a
nodvejanīyā bhūtānāṃ HV_41.8a
nopaduṣyanti yoṣitaḥ HV_118.37d
nopadhyāyagaṇasya te HV_115.30b
nopabhogaratā nityaṃ HV_14.9*281:8a
novāca sa tadā kiṃcit HV_89.48a
no 'śvahartā sudurmatiḥ HV_10.48*213:3b
naur ivāsann aviplavā HV_41.18d
nyagrodham ekaparṇā tu HV_13.16*243:1a
nyagrodhaś ca sunāmā ca HV_27.28c
nyagrodhaṃ parvatākāraṃ HV_55.22a
nyagrodhaṃ śākhināṃ varam HV_58.9d
nyagrodho yojanocchritaḥ HV_52.25b
nyaṅkubhiś ca varāhaiś ca HV_92.40a
nyapīḍayad bhujavalayena saṃyuge HV_110.73b
nyayojayata sātyakim HV_29.8d
nyavasad dānavo bhuvi HV_31.57b
nyavasanta bahiś ca te HV_87.30d
nyavasaṃ pūjitas tatra HV_101.6c
nyavārayata tūryāṇi HV_75.35c
nyavāsayat svageheṣu HV_78.47*875:4a
nyavedayata kṛṣṇāya HV_89.47c
nyavedayad aninditā HV_107.26*1170:3b
nyaveśayac ca tān sarvān HV_87.30*999:1a
nyaveśayad ameyātmā HV_94.22c
nyaṣīdac ca vyathānvitaḥ HV_87.77*1009:13b
nyaṣīdacca vyathānvitaḥ HV_88.14d
nyastavādo gavāṃ prati HV_113.44ab*1511b
nyasto rorūyate bhṛśam HV_9.83*190:2b
nyasyantām odanasya ca HV_60.12d
nyasya putramukhe dṛṣṭiṃ HV_56.23c
nyahanat sārathiṃ cāsya HV_87.65a
nyāyavṛttāntakuśalās HV_65.12c
nyubjaṃ payodharākāṅkṣī HV_50.6c
nyubjāni ca vimānāni HV_32.16c
nyubjāḥ kecic ca jajñire HV_37.28d
ny hy āsīnn iyatā buddhir HV_73.26c
pakāśadaśanaś ciram HV_46.20d
pakvakedārapaṅktiṣu HV_62.52d
pakvāni caiva rājendra HV_57.11*683:2a
pakvānnavyavahāreṇa HV_117.35c
pakṣagrāho bhaviṣyasi HV_67.64d
pakṣatuṇḍaprahārais tau HV_112.77a
pakṣapātaiś ca pakṣiṇaḥ HV_91.49*1055:3b
pakṣaprahārābhihatāṃs HV_110.54a
pakṣavātena sāgaram HV_113.12b
pakṣāṇāṃ ca kṣapāṇāṃ ca HV_4.9*100:3a
pakṣānilahato vāyuḥ HV_91.43*1046:1a
pakṣābhyāṃ cārupatrābhyām HV_34.44a
pakṣābhyāṃ pakṣipuṃgavaḥ HV_62.7b
pakṣā māsās tathā kṣapāḥ HV_104.20d
pakṣiṇaḥ priyadarśanāḥ HV_92.14d
pakṣiṇaḥ savyadakṣiṇāḥ HV_49.12d
pakṣiṇām iva śuśruve HV_87.76d
pakṣiṇyā pūjanīyayā HV_15.25*287:1b
pakṣipravaravegavān HV_34.4b
pakṣibhir vā sarīsṛpaiḥ HV_31.43*467:3b
pakṣibhiś ca virājitam HV_33.4b
pakṣivyāhārasaṃkule HV_70.1b
pakṣiṣu tvaṃ bhava jvara HV_111.9*1345:8b
pakṣī vyathitavigrahaḥ HV_38.33*524b
pakṣau krodhād vidhunvatī HV_50.20ab*636:2b
paṅkajacchannamūrdhajam HV_70.25b
paṅkajaṃ ca sunirmalam HV_47.40d
paṅkajāni ca padmāni HV_59.41a
paṅkajāni jalāgame HV_109.10d
paṅkajodbhinnavarcasā HV_55.3b
paṅkabhūtaṃ hi timiraṃ HV_103.20c
paṅkabhūtaṃ hi timiraṃ HV_104.3ab*1134a
+paṅkasaṃkalitodaraḥ HV_1.0*19:1b
paṅgur drutagatiṃ yathā HV_62.22d
pañcakrośapramāṇena HV_61.55cd*718:2a
pañca cāsya varāṅganāḥ HV_24.19b
pañca taṃ nābhyavartanta HV_38.1a
pañca tāsu kulodvahāḥ HV_23.22b
pañca tāṃś ca nibodha me HV_7.39b
pañca devagaṇāḥ smṛtāḥ HV_7.28d
pañca devasutopamāḥ HV_23.134b
pañcadhā bhidyate nṛṣu HV_34.27b
pañcapañcaśarais teṣu HV_91.45cd*1051:13a
pañcaparvataśobhitā HV_91.23d
pañca putrān akalmaṣān HV_2.14d
pañca putrān akalmaṣān HV_23.31*355:3b
pañca putrān akalmaṣān HV_24.20*406:1b
pañcabāṇam iva sthitam HV_107.71*1188:3b
pañcabhir niśitair bāṇair HV_88.18c
pañcabhir niśitaiḥ śaraiḥ HV_81.80b
pañcabhiś cāpi vivyādha HV_87.63a
pañcabhiḥ pañcabhiś caiva HV_81.84c
pañcabhiḥ pañcabhiḥ śaraiḥ HV_87.56b
pañcabhiḥ puruṣarṣabhaiḥ HV_22.19b
pañca bhīmaparākramāḥ HV_87.20b
pañcabhūtāśrayān doṣān HV_113.29c
pañcamaś chidradarśanaḥ HV_16.29b
pañcamaṃ ca tataḥ kurvan HV_44.12*554:4a
pañcamaṃ caitad antaram HV_7.25d
pañcamaṃ tu yadūdvahaḥ HV_82.19*937:5b
pañcamaḥ pañcikas tatra HV_16.30a
pañcamī ca dṛṣadvatī HV_23.21d
pañcamūrdhānataṃ dṛṣṭvā HV_56.35a
pañca rājarṣivaṃśajāḥ HV_23.21b
pañca rājarṣisattamāḥ HV_22.43b
pañcavargasya bhārata HV_23.166f
pañcavarṇasavarṇaiś ca HV_93.33a
pañcavarṇo virājate HV_93.15b
pañca vaṃśakarān bhuvi HV_23.28d
pañca vaṃśā viśāṃ pate HV_23.164b
pañcaviṃśotthitaḥ kalkī HV_31.148*482A:20a
pañca vai bharatarṣabha HV_7.46*138:1b
pañca śeṣā mahātmanaḥ HV_23.156b
pañca ṣaṭ sapta cāṣṭau ca HV_21.5c
pañcasaptatapāś ca ye HV_35.35d
pañca saṃvatsarān prāptau HV_51.1ab*640a
pañcastabakayuktena HV_58.26a
pañcastabakalambena HV_62.10ab*721:2a
pañca sthāvarajaṅgamam HV_23.164f
pañcāñjaliśatair devaṃ HV_106.16c
pañcānananiṣevitaḥ HV_93.15*1076b
pañcānāṃ viddhi pāñcālān HV_23.98a
pañcālaṃ kṛtalakṣaṇam HV_24.29d
pañcāśaccharadāṃ samāḥ HV_31.148*482A:20b
pañcāśatṣaṣṭibaddhāś ca HV_52.32*659a
pañcāśat sumahābalāḥ HV_3.91ab*86:1b
pañcāśadbhir ahorātrair HV_79.6ab*879:8a
pañcāśadbhir mahāmukhaiḥ HV_93.23b
pañcāśītisahasrāṇi HV_23.149*395:1a
pañcāśītisahasrāṇi HV_23.150*396Aa
pañcāsyaḥ pāvakocchvāsaś HV_56.6a
pañcāsyāḥ kṛṣṇavapuṣo HV_37.40c
pañceme rakṣaṇāyālaṃ HV_23.97c
pañcaitā vīramātaraḥ HV_24.19f
paṭaraḥ patagaḥ svarṇo HV_110.25c
paṭās taraṇaśobhāś ca HV_72.8c
paṭunā meghavātena HV_59.34a
paṭuśaṃ ca mahābāhuṃ HV_87.7c
paṭuśaṃ pañcaviṃśatyā HV_87.61c
paṭe sthitaṃ tato dṛṣṭvā HV_107.71*1188:4a
paṭṭisāsigadāśūlān HV_108.53a
paṭṭisair bhiṇḍipālaiś ca HV_37.10c
paṭṭisais tomarais tathā HV_108.67b
paṭhan idam mucyati kalmaṣān naraḥ HV_118.44b
paṭhan nṛṇāṃ pūjyatamo bhaven naraḥ HV_118.43b
paṭhan samyag imāṃ sṛṣṭim HV_10.80a
paṭhyate dharaṇīdharaḥ HV_90.4b
paṭhyante lomaharṣaṇe HV_114.1b
paṇavānāṃ sahasraśaḥ HV_91.53*1058A:24b
paṇavaiś ca sahasraśaḥ HV_107.4b
paṇḍitaṃ nāma rājendra HV_24.25*409a
paṇḍitānāṃ paraṃ prāhur HV_24.25c
paṇḍito ghasmaro nādī HV_16.23c
paṇyaṃ vipaṇijīvinām HV_59.21b
patagendra ivābhavat HV_76.36ab*850b
patatā meghavarṣeṇa HV_54.19a
patatā meghavātena HV_54.4a
patatriketanaṃ devaṃ HV_59.56c
patatrivaraketunā HV_56.39*682Ab
patanti dharaṇītale HV_112.17*1361:7b
patanti śikharāṇi ca HV_54.18d
patantī tān avākśirāḥ HV_13.29d
patantīṃ tāṃ tu saṃdṛśya HV_50.22*638:2a
patamānā divaś cyutā HV_13.28b
patamāne divo mahīm HV_23.10b
patamāno divākaraḥ HV_23.11b
patamāno 'pi taddehas HV_50.20*637:17a
patayo me hatā brahman HV_42.43c
patasi tvaṃ śucismite HV_13.31d
patākābhir alaṃkṛtam HV_34.45b
patākābhir alaṃkṛtam HV_93.40f
patākābhir nirantaram HV_74.5b
patāmi pādayor mūrdhnā HV_48.43a
patitavyajanāv ubhau HV_19.20b
patitaṃ vīkṣya gardabham HV_57.21b
patitaṃ somam ālokya HV_20.9a
patitaḥ śeṣyase 'sura HV_112.61d
patitānugataṃ mārgaṃ HV_65.64a
patitā mūrdhni sā gadā HV_38.33d
patitāv upari drumau HV_51.22ab*643b
patitenāmbhasā hy ete HV_54.26a
patito devakīgarbhaḥ HV_47.32a
patitau te mahīruhau HV_51.22d
patitau tau mahādrumau HV_51.25d
patitvenābhavat tataḥ HV_92.30d
patidharmavatī satī HV_73.28b
patinā sāniruddhena HV_108.11cd*1212:3a
patineva pativratā HV_40.33d
patipakṣair nirākṛtā HV_73.22d
patim upalabhate ca satsu kanyā HV_118.47a
patir ekaḥ parā gatiḥ HV_77.14b
patilobhena yaṃ gaṅgā HV_23.76a
pativaṃśe mamāvyayaḥ HV_73.34b
pativratā guṇopetā HV_88.36c
pativratā ca jyeṣṭhā ca HV_9.84e
pativratānāṃ yat tejaḥ HV_112.95*1437:3a
pativratā mahābhāgā HV_114.9c
patiṣyati na saṃśayaḥ HV_8.23*146:2b
patiṃ yānti samudragāḥ HV_59.37d
patiṃ sājanayat sutān HV_2.6*38b
patiḥ saṃkalpitas tayā HV_107.16*1165:8b
patīnām aparityajyās HV_77.11c
patīn suptān vañcayitvā HV_116.39a
pattane cārulocanām HV_9.90*192:2b
pattayaś ca sahasraśaḥ HV_81.94b
pattinas tv apare daityā HV_33.26a
pattibhir valgitāmbaraiḥ HV_81.18b
pattibhiḥ khagamair iva HV_81.23d
patnī kṛṣṇasya bhāminī HV_88.36b
patnī kekayavaṃśajā HV_10.21b
patnī tu yādavī tasya HV_10.33a
patnīty evaṃ vyathā bhavet HV_99.45f
patnī dattā mahābrahman HV_13.22c
patnī paramadharmiṇī HV_10.55*218:2b
patnī prācīnagarbhasya HV_2.14cd*39:2a
patnī yā viśvamahataḥ HV_13.55c
patnīśālāgatāḥ striyaḥ HV_118.20b
patnī himavataḥ śreṣṭhā HV_13.13c
patnīṃ dharmeṇa māriṣām HV_2.44d
patnyarthaṃ varayām āsa HV_89.10e
patnyarthaṃ strīniveśanam HV_26.16*423:1b
patnyā cānugato duḥkhī HV_10.32c
patnyāḥ śrutvā vacas tadā HV_19.27b
patny eṣā mama putrasya HV_99.48a
patnyo lokanamaskṛtāḥ HV_100.45d
patyur me rūpam āsthāya HV_73.21c
patramūlaphalāśanāḥ HV_31.148*482B:4b
patraṃ tad vācayaṃs tadā HV_85.34*970:1b
patrair gūhanti medinīm HV_54.27d
pathi sā suṣuve subhrūr HV_114.8c
padasthānāni bhārata HV_16.26b
padasthe tvayi keśava HV_67.63b
padātayaḥ padātīṃś ca HV_87.75a
padātāś ca padātibhiḥ HV_37.30d
padātāś ca padātibhiḥ HV_82.4b
padātigaṇasaṃkulam HV_78.22b
padātiḥ puruṣavyāghro HV_85.37a
padāni tasyākhilalokapāla+ HV_68.14*777:1
padāni yo lokapadāni kṛtvā HV_30.20a
padā saṃtarjayāmāsa HV_8.19e
padbhyām ākramya vasudhāṃ HV_38.38c
padbhyām ubhābhyāṃ ca punaḥ HV_57.18a
padbhyām ubhābhyāṃ sa hayaḥ HV_67.23c
padbhyām eva tato gatvā HV_29.19a
padbhyāṃ gatvā hariṣyāmi HV_29.18c
padbhyāṃ taṃ daityagardabham HV_57.19b
padbhyāṃ padmapalāśābhyāṃ HV_85.56*976:2a
padbhyāṃ pārśvābhighātāṃś ca HV_112.79c
padbhyāṃ yasyaiva tiṣṭhati HV_65.61b
padmakañjalkalocanaḥ HV_87.39*1003:23b
padmakiñjalkasaprabhe HV_55.4b
padmakūṭam iti khyātaṃ HV_93.45a
padmagarbho 'ravindākṣaḥ HV_18.1*303:1a
+padmadīptakarāmbuja HV_110.1*1294:8b
padmanābha iti smṛtaḥ HV_38.18b
padmanābha mahādyute HV_39.25b
padmanābha mahādyute HV_40.41b
padmanābhas trivikramaḥ HV_34.34b
padmanābhasya śāsanāt HV_107.80*1193:4b
padmanābhaṃ sitābhrābham HV_70.21c
padmanābhaṃ hṛṣīkeśa HV_112.99ab*1443:3a
padmanābho mahādyutiḥ HV_42.24d
padmanābho mahābalaḥ HV_113.70cd*1535:3b
padmanālena vai purā HV_42.24ab*543b
padmapatranibhekṣaṇam HV_65.100*757:4b
padmapatrasamṛddhāsu HV_79.39*887:4a
padmapatrāyatekṣaṇa HV_39.25ab*529:2b
padmapatre punar dugdhā HV_6.33a
padmayonigatānugam HV_42.5b
padmalomānurañjitām HV_55.32d
padmavanti jalāni ca HV_59.49b
padmaṣaṇḍākulābhiś ca HV_93.11a
padmahastā nirīkṣantī HV_99.34*1111:6a
padmākulajalopetā HV_93.59c
padmākulajalopetā HV_94.4a
padmākṣaḥ padmasaprabhaḥ HV_87.39*1003:25b
padmānāṃ daśatīr daśa HV_20.17d
padminīṣu himo bhūtvā HV_111.9*1345:16a
padmvarṇaṃ mahāprabham HV_93.45b
panthānaṃ samavasthitaḥ HV_91.20b
panthānaḥ śodhitā vyomni HV_67.62a
panthāno nagarāntarā HV_116.19d
pannagānāṃ ca yad vasu HV_92.16b
pannagānāṃ sughorāṇāṃ HV_118.8a
pannagair garuḍair api HV_34.31*496b
papatus tau parasparam HV_108.11*1215Ab
papāta ca mamāra ca HV_50.22*638:5b
papāta ca mahītale HV_91.45cd*1051:28b
papāta ca mahīṃ vīro HV_82.19*937:13a
papāta tasmāt sahasā HV_112.81ab*1423a
papāta dharaṇītale HV_37.46*517:15b
papāta dharaṇītale HV_48.3d
papāta dharaṇītale HV_57.20d
papāta dharaṇītale HV_66.27b
papāta dharaṇītale HV_106.43b
papāta dharaṇītale HV_110.32d
papāta pādayor viṣṇor HV_111.7*1340:23a
papāta puṣpavarṣaṃ ca HV_24.16c
papāta bhāsayaṃl lokāñ HV_20.7c
papāta bhuvi duḥkhitā HV_77.40ab*860b
papāta bhūmau jānubhyāṃ HV_74.31a
papāta maṇir uttamaḥ HV_75.41d
papāta mahatī colkā HV_102.4c
papāta rudhirodgārī HV_64.21c
papāta rudhirodgārī HV_76.1c*844:2a
papāta samahāmātro HV_74.38c
papātābhimukhas tatra HV_76.7c
papātābhimukhaḥ śūras HV_15.60c
papātorvyāṃ mahārāja HV_37.46*517:21a
papur hi netrabhramarair HV_76.13c
papau cāsyā mukhaṃ kāmī HV_108.11*1215:1a
papau tasya mukhaṃ sādhvī HV_108.11cd*1214:3a
papau tasya mukhaṃ sādhvī HV_108.11*1216:1a
papau tāsāṃ mukhaṃ viṣṇur HV_63.34*736:5a
papau toyamayaṃ haviḥ HV_30.14d
papau pānam anuttamam HV_48.33b
papau pānam anuttamam HV_106.52b
papau śiṣṭām apāyayat HV_108.11*1215:3b
papraccha kuśalaṃ kṛṣṇo HV_76.44c
papraccha kuśalaṃ vraje HV_83.55b
papracchatuś ca tau vīrāv HV_71.38c
papraccha vṛṣabhadhvajam HV_106.7d
papracchāgatasaṃbhramaḥ HV_50.26d
papracchāsuramukhyāṃs tu HV_21.20*325:4a
payasaḥ peśalāni ca HV_60.11b
payasaḥ sarpiṣaś caiva HV_65.91a
payaso 'rthe yugakṣaye HV_116.29d
payaḥkulyāsamākulaḥ HV_60.15d
payaḥpānaṃ ca sāgrajaḥ HV_96.33*1090b
payaḥ pītvā ca kāmataḥ HV_60.20b
payodāś ca mahāmakhe HV_45.20d
payo devāmṛtopamam HV_45.25d
payodharanināditam HV_33.4d
payodharasvanavatī HV_48.31c
parato 'pi paras tv eṣāṃ HV_46.17a
paratreha ca modate HV_22.36*342b
paradārapradharṣakāḥ HV_117.18b
paradārapradharṣaṇa HV_88.7ab*1011:2b
paradārābhimarśanam HV_73.23d
paradārābhilāṣeṇa HV_15.56c
paradāropasevanam HV_15.56*295:2b
parapuṃso viśaṅkayā HV_8.37d
paraprāṇaharaḥ keśī HV_69.20c
parabhṛtyatvam āgatau HV_69.16b
paramakrodhadīpitaḥ HV_112.36*1385b
paramarṣir uvāca ha HV_6.29d
paramaśrīḥ śriyaṃ vaśī HV_21.23b
paramaṃ tarkaśāstrāṇām HV_21.34*327:2a
paramaṃ tv idam abravīt HV_107.39d
paramaṃ dvijasattama HV_101.1d
paramaṃ vismayaṃ gatvā HV_110.17*1300:2a
paramaṃ śṛṇu me vākyaṃ HV_107.59a
paramākramamāṇasya HV_31.90a
paramātmā vidhīyate HV_39.13b
paramānugrahāya vai HV_35.55d
paramāyur avāpa saḥ HV_23.67d
paramāstraṃ mahātmanā HV_20.33b
paramāṃ nirvṛtiṃ yayuḥ HV_18.32d
param ity eva bhārata HV_93.47d
paramekṣus tathaiva ca HV_23.15d
parameṣṭhisutās tāta HV_7.39e
parameṣṭhī tathaiva ca HV_31.15b
parameṣṭhī vyajījanat HV_3.8b
parameṣṭhyena vākyena HV_100.67a
parayā pūjayopetān HV_87.28c
paralokabhayaṃ kutaḥ HV_3.112d
paravān abhavad rājā HV_22.19c
paraśvadhadharās tathā HV_31.79b
paraśvadhane śātena HV_65.43*750:2a
paraśvadhena dīptena HV_31.103c
parasparajayaiṣiṇām HV_35.1d
parasparamukhaṃ papuḥ HV_108.11*1215:2b
parasparavadhaiṣiṇoḥ HV_81.88d
parasparavadhaiṣiṇau HV_82.19*937:22b
parasparasamākulam HV_49.26ab*625b
parasparasya vadanaṃ HV_108.11*1215Aa
parasparahṛtasvāś ca HV_31.148*482:7a
parasparaṃ samāśliṣya HV_108.11*1215:2a
parasya balanāśanam HV_110.41ab*1312:2b
paraṃ kautūhalaṃ mama HV_114.1*1551:1b
paraṃ tattvaṃ suraśreṣṭha HV_104.16ab*1138a
paraṃ tasya na vidyate HV_40.20d
paraṃ triṃśad bhaviṣyati HV_117.38b
paraṃ dharmaṃ haniṣyanti HV_116.8ab*1564a
paraṃ pradhānaṃ puruṣaṃ tathānye HV_1.0*10:1b
paraṃ bhāvaṃ samāyayuḥ HV_63.34*736:19b
paraṃ yaḥ paramātmavān HV_30.33b
paraṃ rahasyaṃ devānāṃ HV_46.16c
paraṃ hy aparam etasmād HV_97.38c
parākramarasopetā HV_112.57ab*1410a
parākramaṃ bhujabalakevalāstrayoḥ HV_111.11b
parākrāntau yatheśvarau HV_81.66f
parāṅmukhas tato vākyam HV_112.49cd*1396:4a
parājayanimittajam HV_89.33b
parājite tv apakrānte HV_82.24a
parājit paravīrahā HV_26.11b
parājitya mahāsuraḥ HV_31.56b
parāt parataraṃ brahma HV_100.86*1124:2a
parāt parataraṃ viṣṇuṃ HV_112.32*1379:9a
parā mama kṛtā bhavet HV_65.93b
parāmṛṣṭasya pāṇinā HV_76.30d
parāmṛṣṭāpy asaṃraktā HV_118.37c
parārdhyajāmbunadahemcitraḥ HV_112.27*1369:12
parārdhyavastrābharaṇāḥ HV_88.43e
parāvarajñaḥ sarvajña HV_113.40a
parāvaraviśeṣajñā HV_78.32ab*870:26a
parāvarāṇāṃ sraṣṭāraṃ HV_1.0*3:4a
parāvṛttasya samare HV_81.72a
parāvṛtya sthitas tūrṇaṃ HV_112.49*1401:6a
parāśarakulodbhūtaḥ HV_13.45a
parāśarasya dāyādaṃ HV_13.36a
parāśarātmajaṃ vande HV_1.0*22:2a
parāśarāt satyavatī maharṣiṃ HV_1.0*4:2a
parāṃ gatim avāptavān HV_18.21d
parāṃ nirvṛtim abhyagāt HV_21.34*327:9b
parāṃś ca pradahiṣyati HV_35.70d
parikliṣṭām iva srajam HV_118.21d
parikṣitya janavrajam HV_102.2d
parikṣiptāni bhaumena HV_93.68c
parikṣipya balais tadā HV_80.17d
parikhācayasaṃguptā HV_86.44*982:2a
parikhābhir vṛtāṃ purīm HV_93.11d
parikhāyūthaveṣṭitaḥ HV_94.6d
parikhārgalamekhalā HV_44.55d
parigṛhya ca tān eva HV_108.40*1228a
parighaṃ gṛhya cātulam HV_108.21b
parighāṃś ca mahāghorāṃś HV_112.50*1404:2a
parighāṃś cottamāyasān HV_37.27b
parighāṃs tomarān api HV_108.40b
parigheṇāmitaujasā HV_108.25b
parigheṇāśuvikramaḥ HV_108.25*1225b
parighair bhinnamastakāḥ HV_35.9b
parighaiś ca samantataḥ HV_108.23b
parighaiś cottamāyasaiḥ HV_37.10d
parighaiś cottamāyudhaiḥ HV_33.30b
parighaiḥ kāmarūpibhiḥ HV_37.49b
parighaiḥ parighāyudhāḥ HV_81.49b
paricakrāma taṃ deśaṃ HV_86.2a
paricakrāma vīryavān HV_33.18d
paricakrāma so 'cintyo HV_39.21c
paricaryākṣamaṃ mahat HV_86.43b
parijagmur gataśramāḥ HV_61.63b
parijagrāha pāṇinā HV_96.17d
parijagrāha mādhavaḥ HV_96.16d
parijajñe puraṃdaraḥ HV_62.4d
parijñānena kiṃ kāryam HV_63.13c
pariṇāme tu garbhasya HV_47.4c
parituṣṭaḥ pitāmahaḥ HV_35.65d
parituṣṭo 'smi karmaṇā HV_38.60b
parityaktāḥ sma śobhanaiḥ HV_77.5b
parityajetāṃ tau śokaṃ HV_69.25c
parityajyya priyaṃ janam HV_77.55d
parityāgāt kumārasya HV_9.95*194:2a
parityktaṃ priyaṃ sutam HV_10.6b
paritrāṇāya bāṇasya HV_112.98c
paritrātaṃ ca gokulam HV_62.1b
paritrātaṃ jagad bhavet HV_45.30d
paritrāya ca takṣakam HV_118.9b
paritrāhīti cābravīt HV_101.8d
paridevanti karuṇam HV_56.28c
paridevitamātreṇa HV_78.6a
paridhāya tu tau pūrvaṃ HV_71.14*804:2a
paridhāvann itas tataḥ HV_22.10b
paripālyā nareśvaraiḥ HV_7.47d
paripūrṇamanorathā HV_8.14*145:7b
paripetur bhṛśaṃ kecin HV_37.28c
paribabhrāma siṃhavat HV_89.44*1026b
paribarhāṃś ca puṣkalān HV_94.28d
parirakṣanta āsate HV_91.25d
parirakṣa śiśuṃ vraje HV_49.3f
parirakṣasva māṃ vibho HV_101.9b
+parivartanapāṃsulām HV_1.0*20:1b
parivartamānaṃ dadṛśe HV_83.52c
parivartasy ahorātraṃ HV_36.4c
parivarte kṛte tābhyāṃ HV_48.20a
parivarteta bhārata HV_19.32d
parivarte sukhāśraye HV_49.29f
parivavrur girivaraṃ HV_60.29c
parivavrur janārdanam HV_87.77*1009:4b
parivavrur janārdanam HV_88.10b
parivavrur mahābāhum HV_92.26a
parivavrur halāyudham HV_87.43d
parivārya garutmantaṃ HV_91.53*1058A:27a
parivārya gṛhaṃ mahat HV_108.18*1219:12b
parivārya purīṃ sarve HV_81.25c
parivārya pradakṣiṇam HV_59.30b
parivāryāvanīśvarāḥ HV_100.10b
parivṛttaṃ yugaṃ mene HV_85.55c
parivṛttārgaleṣu ca HV_52.11b
pariśrāntau ca tasthatuḥ HV_82.19*936:3b
pariṣvaktaḥ kraman raṇe HV_36.59b
pariṣvakto halāyudhaḥ HV_110.66b
pariṣvajya janārdanam HV_91.30b
pariṣvajyābhinandya ca HV_92.56b
pariṣvajyedam ūcatuḥ HV_79.0*876:2b
pariṣvajyopasaṃgṛhya HV_99.49*1114:12a
parihartuṃ kathaṃcana HV_115.29b
parihartuṃ na śakṣyāmi HV_115.25c
parīkṣic ca mahābāhuḥ HV_23.109c
parīkṣitas tu tanayo HV_23.110a
parītaḥ kāladharmaṇā HV_76.28b
pareṇa tejasopetau HV_79.38*886a
pareṇa mṛditām iha HV_118.22d
pareṇādhiṣṭhitaṃ caiva HV_85.62e
pareṇoktā guṇā gauṇyaṃ HV_66.8c
parebhyaś cāparāḥ smṛtāḥ HV_7.44*133:16b
pareṣām apy abhayado HV_69.15c
pareṣāṃ lomaharṣaṇam HV_112.32*1380:2b
paro dharmaḥ paro damaḥ HV_118.32b
parjanyatulyanirghoṣair HV_93.33c
parjanyaninadena ca HV_61.19b
parjanyaprītijanakam HV_62.99*732:2a
parjanyam abhiṣiktavān HV_4.9*99:2b
parjanyas tapano vyaktas HV_3.111c
parjanyasya prajāpateḥ HV_4.14b
parjanyaṃ ca sasarja ha HV_1.34d
parjanyaḥ sarvalokānāṃ HV_59.17c
parjanyāstre 'bhimantrite HV_112.73b
parjanyo daśamas tathā HV_8.35*158:6b
parṇavādyasamāyuktau HV_52.5*650:1a
parṇavādyaṃ śrutisukhaṃ HV_52.3a
parṇavādyaṃ śrutisukhaṃ HV_55.11c
parṇavādyaṃ śruteḥ sukham HV_55.12*669b
parṇavādyāntare veṇuṃ HV_55.26c
parṇaśayyāsu saṃsuptau HV_52.6c
parṇāśāyā jalaṃ spṛśan HV_27.7b
parṇāhārāṃ kṛśāṃ dīnāṃ HV_8.32ab*155:2a
parṇotkaraghanāḥ sarve HV_59.34c
paryagacchat tato draṣṭuṃ HV_51.27c
paryaṅkāś ca hiraṇmayaḥ HV_74.10b
paryaṅkaiś cāvaropitaiḥ HV_53.27d
paryadevan na vidhavā HV_31.130a
paryanteśv āvṛtaṃ vanyair HV_49.22c
paryapṛcchad dvijottamam HV_85.16d
paryapṛcchad dvijottamān HV_25.13b
paryapṛcchan mahābuddhis HV_85.55*975:7a
paryavasthitacetanā HV_108.10*1210:5b
paryaṣvajata kṛṣṇaṃ vai HV_58.55c
paryastaṃ śakaṭaṃ mama HV_50.15d
paryastāṃ pṛthivīṃ kṛtsnāṃ HV_97.20a
paryaste jyotimaṇḍale HV_70.2b
paryaste śakaṭe putra HV_50.11c
paryastair ghūrṇamānaiś ca HV_61.48a
paryahīyata dānavaḥ HV_44.49d
paryāptatṛṇasaṃstaram HV_49.20d
paryāptatṛṇasaṃstaram HV_52.21b
paryāptanayanaḥ śakraḥ HV_62.5c
paryāptam iva lakṣaye HV_100.58d
paryāptaviṣayākārā HV_86.37c
paryāptaṃ vacanaṃ mama HV_100.82d
paryāptā iti me matiḥ HV_110.18b
paryāpte kṛṣṇa vigrahe HV_78.24b
paryāpte yajñasaṃvidhau HV_60.17b
paryāpnuvantu māṃ kṣipraṃ HV_60.28a
paryāyeṇa punaḥ punaḥ HV_112.104b
paryeti bahu vāśatī HV_66.26d
paryeti maghavān gajam HV_34.7b
parvaṇā cenduyuktena HV_43.32c
parvatapravaraḥ śubhro HV_13.14c
parvatapravarākṛtiḥ HV_68.19d
parvatasyeva dīryataḥ HV_82.17d
parvatā iva niṣkampā HV_65.13c
parvatā iva parvataiḥ HV_35.2d
parvatākārasaṃnibhaḥ HV_110.4b
parvatā dhārayanti mām HV_100.53b
parvatānāṃ ca vivaraṃ HV_104.4c
parvatānāṃ sahasraṃ ca HV_97.7a
parvatān samupasthitaḥ HV_100.54b
parvatābheṣu megheṣu HV_61.14c
parvatāv iva bhūtale HV_67.42*771b
parvatāś ca dadur mārgaṃ HV_5.30c
parvatās tasthuṣāṃ varāḥ HV_100.56b
parvatās tu śilāśṛṅgaiḥ HV_34.33a
parvatāḥ prastutās tatra HV_112.17*1361:3a
parvateṣu patantīnām HV_110.71e
parvatair iva kāmagaiḥ HV_34.6d
parvatair ucchritair iva HV_37.41d
parvatair eva śātayet HV_107.76d
parvatair dhātumaṇḍitaiḥ HV_107.80*1193:6b
parvataiḥ śailamukhyair vā HV_43.7a
parvatodagravarcasā HV_58.32b
parvato nātidūrataḥ HV_84.27b
parvasu śrāvayed vidvān HV_25.17c
parvāṇi nikhilāni ca HV_115.1b
palāyadhyvaṃ mahāmṛdhe HV_112.7d
palāyanaparaḥ kālaḥ HV_78.32ab*870:24a
palāyanaparābhavat HV_112.5*1353:4b
palāyanam arocayan HV_25.16b
palāyanam arocayan HV_85.29cd*967:3b
palāyanaṃ yadukule HV_85.39*971:3a
palāyanta manoratham HV_25.16*420b
palāyanta samantataḥ HV_112.13*1355:2b
palvalodgīrṇaraktena HV_54.19c
palścād asṛjata striyaḥ HV_2.47b
pavanas toyadaṃ yathā HV_74.28d
pavanāghūrṇitadrumām HV_36.23d
pavanādhikasaṃpātaṃ HV_34.39c
pavanābhogakāriṇaṃ HV_55.18d
pavanābhogamaṇḍitam HV_59.57*699:4b
pavanāmbhodadhāriṇam HV_55.20d
pavanāviddhanirghoṣaṃ HV_34.49c
pavitramitabhojanā HV_23.105b
pavitraṃ paramātmavān HV_39.15b
pavitraṃ paridhīn api HV_30.24b
pavitrān taritānanāḥ HV_39.24d
paśujānur mahāvṛṣaḥ HV_31.24d
paśubhir vā mṛgendrair vā HV_31.43*467:3a
paśor iva mahāghoraṃ HV_67.41c
paścāc chiṣyasakāśāt tu HV_14.13e
paścād agniś ca mārutāt HV_36.35b
paścād vikrīya tāṃ sarvān HV_9.96*195:17a
paścād vidarbho 'janayac HV_26.19c
paścānutāpād dhyāyantaṃ HV_78.2c
paścimanyastapādakam HV_48.17*604:10b
paścimasyāṃ tathākṣayaḥ HV_93.15d
paścimasyāṃ diśi tathā HV_4.13a
paścimaṃ kaṃsasaṃskāraṃ HV_78.42c
paścimābhyāṃ parāṅmukhaḥ HV_57.18b
paścimāṃ tava naiṣṭhikīm HV_77.4b
paścime tu tataḥ pakṣe HV_53.33a
paścimenāgninā dīpte HV_68.12a
paśya kṛṣṇa ghanān kṛṣṇān HV_54.22a
paśya kṛṣṇa jalodagraiḥ HV_54.25a
paśyataḥ śūlinas tadā HV_112.32*1379:3b
paśyatām eva gopānāṃ HV_56.40c
paśyatāṃ devadaityānāṃ HV_112.81*1424:2a
paśyatāṃ yadusiṃhānām HV_91.40c
paśyatāṃ sarvabhūtānām HV_93.55c
paśyatāṃ sarvabhūtānāṃ HV_112.129c
paśyatainaṃ suviśrabdhāḥ HV_48.16*599:5a
paśyadhvaṃ devasadmavat HV_86.5b
paśyanti tridivaukasaḥ HV_58.42*687b
paśyanti susamāhitāḥ HV_13.57d
paśyanto 'tha divi sthitāḥ HV_112.17*1361:16b
paśyantyā ramayām āsa HV_63.34*736:14a
paśyan vṛndāvanaṃ mudā HV_83.18cd*954:2b
paśya putraṃ janeśvaram HV_77.48b
paśya rājan yaśovīryair HV_108.94c
paśya vṛndāvanaṃ kṛṣṇa HV_54.40c
paśya suśroṇi saṃprāptaṃ HV_108.98*1259:11a
paśyasva yadi manyase HV_48.25d
paśyasva himaveṣṭitān HV_36.12b
paśyaṃs tatra cacāra ha HV_39.23d
paśyāmi ca ramāni ca HV_70.37d
paśyāmi devadeveśaṃ HV_65.100*757:1a
paśyāmi bālaṃ govindaṃ HV_65.100*757:3a
paśyeyam aham utkaṭau HV_73.4d
paśyainaṃ yady asau bhavet HV_108.7*1207:2b
pahlavān yavanāñ śakān HV_31.148*482A:9b
pahlavāṃś caiva niḥśeṣān HV_10.38c
pahlavāḥ śataśaś cānye HV_85.19c
pahlavāḥ śmaśrudhāriṇaḥ HV_10.43b
pahlavaiḥ saha saṃvṛddho HV_23.82c
pākaśāsanakalpasya HV_99.19e
pākaśāsanavikramaḥ HV_80.1*893b
pāñcajanya iti śrutaḥ HV_79.16d
pāñcajanyam anuttamam HV_81.78*918:3b
pāñcajanyavanaṃ mahat HV_93.17b
pāñcajanyasya ghoṣeṇa HV_112.32a
pāñcajanyasya nirghoṣaṃ HV_94.10a
pāñcajanyasya nirghoṣaṃ HV_113.47c
pāñcajanyasya nisvanam HV_113.48b
pāñcajanyasvanena ca HV_97.2d
pāñcajanyaṃ ca mādhavaḥ HV_79.20b
pāñcajanyaṃ mahābalaḥ HV_91.53*1058A:1b
pāñcajanyaṃ mahābalaḥ HV_113.21b
pāñcajanyaṃ mahāśaṅkhaṃ HV_87.77*1010:12a
pāñcajanyaṃ mahāsvanam HV_91.44ab*1048b
pāñcajanyo vaśīkṛtaḥ HV_105.14b
pāñcajānyaṃ mahāśaṅkhaṃ HV_110.55*1319:2a
pāñcālakaṇḍarīkābhyāṃ HV_18.19c
pāñcālaḥ pañcamas tatra HV_18.17c
pāñcālā iti viśrutāḥ HV_23.98d
pāñcālādhipatir hataḥ HV_15.35f
pāñcālānām adhipatir HV_81.40*908a
pāñcāleṣu ca pārthivāḥ HV_43.72d
pāñcālo bahvṛcas tv āsīd HV_18.18a
pāṭayan kasyacid vaktraṃ HV_38.52c
pāṭayitvā karair deham HV_48.35c
pāṭayitvā tu tat tamaḥ HV_103.22b
pāṭalaṃ caikapāṭalā HV_13.16*243:1b
pāṭalāpuṣpam ekaṃ ca HV_13.17c
pāṭito balavat tadā HV_67.40*769:2b
pāṇigrahaṇamantrāṇāṃ HV_9.89a
pāṇigrahaṇamantrāṇāṃ HV_10.7a
pāṇināśru pramṛjya ca HV_108.10*1210:13b
pāṇino babhravaś caiva HV_23.89a
pāṇiprahāreṇaikena HV_31.43*466:1a
pāṇibhyāṃ tatkucau gopo HV_74.1*827:6a
pāṇiṃ venasya dakṣiṇam HV_5.20b
pāṇiṃ saṃspṛśya pāṇinā HV_31.65d
pāṇau gṛhīte vaidarbhyās HV_89.16a
pāṇḍavapramukhāś caiva HV_100.8c
pāṇḍavaḥ kuntinandanaḥ HV_23.152f
pāṇḍavāṇāṃ tu dagdhānāṃ HV_29.8a
pāṇḍavān akṣatān yudhi HV_62.97b
pāṇḍavānāṃ pitāmahaḥ HV_23.118*386:3b
pāṇḍavānāṃ pratiṣṭhitaḥ HV_114.16d
pāṇḍavānāṃ mahātmanām HV_114.1d
pāṇḍavāḥ parirakṣitāḥ HV_105.16b
pāṇḍavenāpi dustaraḥ HV_115.19b
pāṇḍupatraś ca vikhyātaḥ HV_111.9*1345:14a
pāṇḍupāṇḍuraśṛṅgaiś ca HV_93.32c
pāṇḍurakṣaumavāsinī HV_87.38d
pāṇḍuraṃ gajam āsthitaḥ HV_91.28b
pāṇḍuraṃ pāṇḍurānanam HV_70,18b
pāṇḍuraḥ pārthivarṣabha HV_93.16d
pāṇḍureṇa vapuṣmatā HV_113.18b
pāṇḍuroddhūtavasanaḥ HV_34.14a
pāṇḍuś ca dhṛtarāṣṭraś ca HV_43.50c
pāṇḍor uparamaṃ caiva HV_62.95c
pāṇḍor dhanaṃjayaḥ putraḥ HV_23.121a
pāṇḍor vasumatīpateḥ HV_62.91d
pāṇḍyacolakaliṅgeśā HV_100.9a
pāṇḍyaś ca keralaś caiva HV_23.129a
pāṇḍyaś ca nṛpatiḥ śrīmān HV_89.18c
pāṇḍyaś ca balināṃ varaḥ HV_80.15d
pāṇḍyaś colaś ca keralāḥ HV_23.129d
pāṇḍyaṃ pauṇḍraṃ ca matsyaṃ ca HV_97.15a
pātakaṃ nopapātakam HV_6.2d
pātakebhyaḥpramucyate HV_23.133*389b
pātayantaḥ parasparam HV_37.26b
pātayaṃs tālapakvāni HV_57.10c
pātayākṣān narādhipa HV_89.35d
pātayāno gavāṃ garbhān HV_64.8a
pātayām āsa kāmataḥ HV_57.11*683:2b
pātayām āsa keśavaḥ HV_91.45*1054b
pātayām āsa pārthivaḥ HV_89.37b
pātayām āsa bhūtale HV_91.45*1052:6b
pātayām āsa bhūtale HV_112.46d
pātayāvo laghukramau HV_57.8d
pātayitvārjunaṃ bhuvi HV_31.102b
pātayeyam ahaṃ krūra HV_10.16a
pātālam agaman manaḥ HV_47.11b
pātālam upayāsyati HV_106.23b
pātālavāsam utsṛjya HV_106.25a
pātālasthā mahāsurāḥ HV_23.150*396:15b
pātālastho 'rṇavagataṃ HV_30.14c
pātālaṃ yatra te śurāḥ HV_47.23b
pātāle jalagarbhasthāṃś HV_47.22*584:2a
pātitā dharaṇītale HV_91.49*1055:2b
pātitāyāṃ mahāśaktyāṃ HV_112.47a
pātito jīvitaṃ vinā HV_65.29b
pātyamānād rathāt tasmād HV_87.72*1007:6a
pātyamānaiś ca mudgaraiḥ HV_35.5d
pātram aśvārtham acyutam HV_10.50*215:1b
pātraṃ cāyaṃ narādhipaḥ HV_5.34d
pātraṃ chandāṃsi bhārata HV_6.17b
pātraṃ tu śailam evāsīt HV_6.36c
pātraṃ pādyasya pāvanaḥ HV_39.26b
pātrāṇi ca pavitrāṇi HV_31.5c
pātrāṇi ca mayoktāni HV_6.49c
pātrāṇi dakṣiṇā dīkṣā HV_30.20*451a
pātrīṃ ca pūrṇāṃ madhunaḥ HV_47.40c
pādacārī yathāsthiti HV_87.31*1000:2b
pādapā vanaśobhinaḥ HV_59.53b
pādapāṃś ca samākṣipan HV_92.45b
pādape vātha vā girau HV_59.28d
pādapotkaṭakūṭāgrāṃ HV_36.22c
pādayor nipapāta ha HV_3.108d*91:4b
pādayor nyapatad bhartur HV_88.27c
pādayoḥ kṛtamūrdhajā HV_3.108d*91:5b
pādayoḥ patito 'bravīt HV_106.14d
pādayoḥ padmasaṃjñayoḥ HV_87.39*1003:28b
pādasaṃsparśaśobhayā HV_55.57*676:4b
pādasparśavibodhitaḥ HV_85.50b
pādasparśena tena ca HV_85.50d
pādahastatalais tataḥ HV_31.88b
pādaṃ pādena pīḍayan HV_50.5ab*631:3b
pādāṅguṣṭena tāṃ kṛṣṇaś HV_50.22*638:4a
pādāṅguṣṭhena līlayā HV_65.26*741:1b
pādāṅguṣṭhena śakaṭaṃ HV_96.33c
pādātaṃ cāpy anantakam HV_84.4b
pādābhyāṃ paricikṣipan HV_50.5ab*631:1b
pādāv ūrdhvaṃ prasārayan HV_50.5d
pāde tāṃ gṛhya puruṣaḥ HV_48.28a
pādenātmavināśāya HV_85.49c
pādair ṛkṣasya sūcitaḥ HV_28.21d
pādais tair anviyāyātha HV_28.22a
pādoddhūtaiś ca dāruṇaiḥ HV_75.32b
pādau te niyatavrate HV_3.104*90:2b
pādau te yāma mūrdhabhiḥ HV_77.34b
pādau nihatakaṇṭakaḥ HV_76.42d
pādyārghyābhyāṃ apūjayam HV_12.7d
pānabhūmyaś ca śobhitāḥ HV_74.11b
pānabhojanakāritāḥ HV_22.24b
pānaṃ kartuṃ samudyatā HV_108.11cd*1214:19b
pānaṃ madasamīraṇam HV_83.20d
pāpaś caiṣa durāsadaḥ HV_67.19d
pāpasya hi tathā mūḍhaḥ HV_11.21*235:2a
pāpasyāpi tathā mūḍha HV_102.16c
pāpaḥ samayabhedakaḥ HV_113.42*1506:4b
pāpātmā vikalo mūḍho HV_35.43*506:4a
pāpā sā procyate bhuvi HV_107.34d
pāpeṣv abhiratasya ca HV_78.7d
pāpeṣv abhirato mama HV_76.20b
pāpmānaṃ puruṣottamaḥ HV_91.51d
pāyāc ca tvām atho vatsa HV_50.19*634:6a
pāyāc cādhaś ca vāsukiḥ HV_50.19*634:5b
pārakyeyaṃ dhṛtir mama HV_100.52d
pāradānāṃ ca dharmavit HV_10.27d
pāradā muktakeśās tu HV_10.43a
pāradāś ca viśāṃ pate HV_10.44b
pāradāṣṭaṅkaṇāḥ śakāḥ HV_10.31*208b
pāradās taṅgaṇāḥ khaśāḥ HV_85.19b
pāradaiḥ pahlavaiḥ saha HV_10.23*207b
pāraputraḥ pṛthur babhau HV_15.21d
pārameṣṭhyena karmaṇā HV_30.25b
pārameṣṭhye sthitaḥ sthāne HV_37.59a
pāravaśyaṃ samāyātaḥ HV_112.31*1378:3a
pārasīkās tathāpare HV_87.7*993:5b
pārasya tanayaḥ śrīmān HV_15.18*286a
pāraṃparyād ihāgatam HV_100.84b
pāraṃparyād upagataḥ HV_100.59c
pārān nīpo 'tha jajñivān HV_15.18d
pārāśaryeṇa darśitam HV_118.4d
pārikṣitas tu nṛpatir HV_115.8a
pārikṣitasya kāśyāyāṃ HV_114.2a
pārikṣitaṃ draṣṭum adīnasattvam HV_115.7c
pārijātadrumo hṛtaḥ HV_97.14d
pārijātaprabhāvena HV_94.20c
pārijātam amitrajit HV_94.23b
pārijātas tu tatraiva HV_93.57e
pārijātasya haraṇe HV_109.42c
pārijātaṃ mahādrumam HV_92.63d
pārijātaṃ mahādrumam HV_94.19b
pārijāto hṛto balāt HV_105.10b
pāriplavanibhāni ca HV_93.31d
pāriplavaś ca raibhyaś ca HV_7.23c
pāriyātro mahāyaśāḥ HV_10.70*229Aa
pārjanyasya prabhāveṇa HV_91.45cd*1051:14a
pārjanyaṃ nāma bhagavān HV_112.72c
pārjanyena janārdanaḥ HV_91.45cd*1051:11b
pārthaśravasam antaram HV_26.5d
pārthivatvam abhīpsubhiḥ HV_6.44b
pārthivarṣabhasattama HV_9.21d
pārthivarṣabhasattamau HV_10.72d
pārthivaṃ gandham āghrāya HV_54.12c
pārthivaṃ deham āhus tu HV_30.51a
pārthivāt pārthivaṃ gatā HV_42.47d
pārthivā devarātāś ca HV_23.89c
pārthivānāṃ kuleṣu ca HV_43.10b
pārthivānāṃ tathaiva ca HV_1.1d
pārthivānāṃ tathaiva ca HV_4.5d
pārthivā ye mahītale HV_31.147d
pārthivāś ca parasparam HV_41.5b
pārthivāḥ pṛthivīkṣitaḥ HV_59.51d
pārthivāḥ pṛthivīpate HV_90.6b
pārthivāḥ prāhur īśvaram HV_100.25b
pārthivāḥ saha vāhanaiḥ HV_43.56d
pārthivena mahātmanā HV_109.34*1267b
pārthivena yaśasvinā HV_109.34b
pārthive bhārate vaṃśe HV_43.14a
pārthive vartmani sthitāḥ HV_81.10b
pārthiveṣu mahātmasu HV_89.5b
pārthivaiś ca mahābhāgaiḥ HV_6.44a
pārthivaughaprapīḍitā HV_41.26b
pārthivau bhuvi sāṃpratam HV_43.50b
pārvatīyaṣ ca dāmanaḥ HV_81.39b
pārvatīyās tathaiva ca HV_31.148*482A:6b
pārvatyā mattakāśini HV_107.55d
pārvatyā yad udāhṛtam HV_107.43b
pārvatyāḥ saṃnidhau tadā HV_107.10b
pārśvato me vihāraḥ syād HV_3.63c
pārśvasthaṃ ca harer āha HV_81.79*919:2a
pārśvasthāśrūṇy avartayat HV_29.7d
pārśvasthā saṃsadi priyā HV_94.28*1082b
pārśvaṃ nirbhidya niryayau HV_37.48*518:20b
pārśvaṃ ripunighātinaḥ HV_112.105*1452:3b
pārṣṇigrāhaś ca nāsti te HV_109.41f
pārṣṇigrāho 'bhavad devaḥ HV_20.32c
pārṣṇim aṅgirasas tadā HV_20.31b
pālane hi mahān dharmaḥ HV_9.51*186:3a
pālayanta upāsate HV_91.15d
pālayantaḥ kṣamāparāḥ HV_41.7b
pālayasva tadā tāta HV_49.3*620a
pālayaṃś caturo varṇān HV_43.39c
pālayitvā tathā prajāḥ HV_10.23*205:2b
pālayiṣyanti yatnataḥ HV_117.34d
pālayiṣyasi kṛtsnāṃ ca HV_31.99a
pālayiṣyāma daṃśitāḥ HV_81.47d
pālāśaṃ pātram ādāya HV_6.37c
pālitaṃ ca hariṃ caiva HV_26.12a
pālitaṃ cedirājena HV_81.97c
pālito guruputreṇa HV_65.39a
pāvakānilasaṃghāto HV_37.58c
pāvakenāpi ca prabho HV_43.5ab*546b
pāvakenāstratejasā HV_43.57d
pāvakenorvasūnunā HV_35.72d
pāvanārthaṃ dvijottamāḥ HV_22.12d
pāvanī ca vasuṃdharā HV_6.38b
pāśapātaiś ca dānavān HV_36.14d
pāśamudgarahastā vai HV_31.79c
pāśaiś ca prasitā mṛdhe HV_36.18b
pāṣaṇḍān mlecchajātīṃś ca HV_31.148*482A:4a
pāṣāṇair atha rājendra HV_57.11*683:1a
pāhi naḥ sakalān asmāñ HV_38.37*526:4a
pāhi naḥ sarvato hare HV_67.52*773:7b
pāhi viprān yathāsukham HV_67.67*774:1b
pāṃsubhiḥ paruṣīkṛtaḥ HV_76.38d
piṅgavarṇavibhūsitam HV_107.67ab*1185b
piṇḍam ātmajaghātinā HV_81.79*919:5b
piṇḍārakakuśīnarau HV_25.2d
pitaraś ca yathodbhūtāḥ HV_11.35e
pitaras tu kadācana HV_13.25*251b
pitaraṃ kiṃ nu vakṣyāmi HV_107.27c
pitaraṃ ca viśeṣataḥ HV_107.81d
pitaraṃ cograśāsanaḥ HV_65.7b
pitaraṃ tārayanti tu HV_66.16*759b
pitaraṃ dīptayā girā HV_35.51b
pitaraṃ punar eva hi HV_18.29b
pitaraṃ prārthayitvānyaṃ HV_13.27c
pitaraṃ me jaghānaiko HV_38.19c
pitaraṃ vasudevaṃ ca HV_69.5a
pitaraṃ vāsavānujaḥ HV_95.10d
pitaraṃ so 'trim eva ca HV_20.45f
pitaraṃ so 'bravīt tyaktaḥ HV_9.92a
pitaraḥ puṣṭikāmasya HV_13.68*279:1a
pitaraḥ prāpnuvanti hi HV_66.16d
pitaraḥ prīṇayanti tam HV_13.68b
pitaraḥ sapitāmahāḥ HV_12.39d
pitaraḥ sāgnayaḥ surāḥ HV_71.4*798:5b
pitaraḥ somam avyayam HV_12.36b
pitari dhvaṃsite sthānād HV_22.2*334:1a
pitaro divi devatāḥ HV_11.36b
pitaro divi vartante HV_13.24c
pitaro divi viṣrutāḥ HV_13.41d
pitaro dharmakāmasya HV_11.10a
pitaro bhāsvarā divi HV_13.54ab*272b
pitaro ye pariśrutāḥ HV_13.24*250b
pitaro vo na saṃśayaḥ HV_12.30d
pitary uparate putrā HV_21.37*328:5a
pitary uparate mahyaṃ HV_15.37c
pitary uparate sarve HV_16.5c
pitā kaṃsasya rājendra HV_81.84ab*922:4a
pitā kāmam apūrayat HV_24.6*403:6b
pitā ca paritoṣitaḥ HV_16.20d
pitā tava janeśvara HV_23.121d
pitā tān abravīt tadā HV_18.27b
pitā te kṛṣṇa saṃsadi HV_69.22b
pitā te garuḍadhvajaḥ HV_99.21b
pitā tv enam athovāca HV_9.92c
pitā devāntako raṇe HV_107.24d
pitā paramakopanaḥ HV_50.10b
pitāpi me parityakto HV_73.8a
pitāpy asya vanaṃ yayau HV_9.94d
pitā maṇivarasya yaḥ HV_6.29ab*119:1b
pitāmahapurogamāḥ HV_40.16b
pitāmahaprasādena HV_3.74e
pitāmaham athābruvan HV_21.13d
pitāmaham athābruvan HV_43.1d
pitāmaham upasthitāḥ HV_31.48d
pitāmaham upāgacchan HV_12.28c
pitāmahaś ca bhagavān HV_5.26a
pitāmahaś ca bhagavān HV_82.13*935a
pitāmahasya me rājan HV_15.10c
pitāmahaṃ pāṇḍavānāṃ HV_115.10c
pitāmahādyaṃ pravadanti ṣaṣṭhaṃ HV_1.0*2:1a
pitāmaho 'pi bhagavāṃs HV_62.29*723:1a
pitāmaho lokapālāś HV_31.14*460a
pitā sarvān vadhiṣyati HV_47.21d
pitāsūryāruṇo jahau HV_9.91*193b
pitā somasya vai rājañ HV_20.1a
pitur ātmakṛtaḥ pumān HV_22.32*339:1b
pitur ādeśakāriṇaḥ HV_10.47*211:3b
pitur āsīn mahātmanaḥ HV_10.10b
pitur niyogād avasat HV_10.3c
pitur yuvābhyāṃ snigdhābhyāṃ HV_79.0*876:3a
pituś cāparitoṣeṇa HV_10.17a
pituṣ ca pitaraṃ tathā HV_11.12d
pitus te bhaginīsutaḥ HV_62.84b
pitus te vāsudevasya HV_99.19c
pituḥ pitāmahaṃ caiva HV_11.12e
pituḥ pūruḥ pratāpavān HV_22.33b
pituḥ pūrvaṃ bṛhaspateḥ HV_20.31d
pituḥ samīpagā sā tu HV_8.14a
pitṛkanyā maṇīṣiṇā HV_18.6b
pitṛkanyā vyajāyata HV_10.70*225Ab
pitṛkāryaṃ viśiṣyate HV_13.69b
pitṛkṛtyāni deyāni HV_116.20a
pitṛtulyena śaṃsanti HV_67.2c
pitṛdattāni vittāni HV_116.20*1570:1a
pitṛpakṣeṣu putriṇām HV_49.5b
pitṛprasādo hy asmābhir HV_17.9c
pitṛbhakto 'si viprarṣe HV_13.71a
pitṛbhaktyaiva labdhaṃ ca HV_12.3c
pitṛbhartṛsutād bhayam HV_8.14*145:4b
pitṛbhiḥ śrūyate cāpi HV_6.20a
pitṛbhya upakalpatām HV_17.10b
pitṛbhyaḥ kalpayitvainām HV_16.12c
pitṛrājas tu dakṣiṇam HV_34.18b
pitṛvartīti vikhyāto HV_15.3c
pitṛvartī tu yas teṣāṃ HV_16.9a
pitṛṣvasari karṇaṃ vai HV_62.94c
pitṛṣvasari jātas te HV_62.70a
pitṛṣvasaḥ kṛto yatnas HV_48.38a
pitṛṣvasur me bhartā ca HV_65.77c
pitṛṣv asuḥ priyārthaṃ ca HV_87.29a
pitṛṣvasuḥ sutau mukhyau HV_65.88c
pitṛsargeṣu vai mayā HV_18.7f
pitṛsvasrātmajān bhītaḥ HV_72.1ab*819:5a
pitṝṇām ādisargaṃ ca HV_11.1e
pitṝṇām ādisargeṇa HV_13.65a
pitṝṇām ādhipatyaṃ ca HV_8.42c
pitṝṇāṃ kāraṇaṃ śrāddhe HV_11.35c
pitṝṇāṃ padavīṃ gatvā HV_10.50*215:3a
pitṝṇāṃ sargam uttamam HV_11.4d
pitṝṇāṃ sargam uttamam HV_11.5b
pitṝn abhyarcya dharmeṇa HV_16.11c
pitṝn abhyarcya dharmeṇa HV_16.16a
pitṝn ājñāpayiṣyanti HV_117.23*1579:1a
pitṝn uddiśya sādhv imāṃ HV_16.10b
pitṝn putrā niyokṣyanti HV_116.37a
pitṝn prīṇāti puṇyakṛt HV_19.33*312:1b
pitṝn prīṇāti yo bhaktyā HV_13.68a
pitṝn svān nābhijānatī HV_13.25*253b
pitṝn svān saṃprasādayat HV_13.34b
pitṝṃś ceśo 'pi vakṣasaḥ HV_1.35*32:1b
piteva munipuṃgavam HV_3.9f
pittam agniḥ smṛtas tv evam HV_30.45c
pittavarge ca śoṇitam HV_30.43b
pitrarthaṃ sukham uttamam HV_71.4*797:1b
pitrā tu taṃ tadā rāṣṭrāt HV_10.6a
pitrā te mṛdito raṇe HV_107.26d
pitrā tyaktaṃ nyavārayat HV_10.12b
pitrā tyakto 'vasad vīraḥ HV_9.94c
pitrā nirbhartsitā śubhā HV_8.14b
pitrāparañjitās tasya HV_5.29a
pitrā putras tu goptaś cet HV_66.20*760:1a
pitrā mama purā gītaṃ HV_11.16c
pitriye rājye 'bhiṣicya tu HV_10.20*202b
pitror abhyadhikā prītir HV_79.0*876:4a
pitryaṃ prāpya mahādyutiḥ HV_15.62b
+pinākaparighāyudham HV_110.44b
pinākinaṃ samuddiśya HV_96.53c
pinākibhavane yathā HV_67.41*770b
pinākī vṛṣabhadhvajaḥ HV_50.19*634:7b
pipīlikarutajñatām HV_19.25b
pipīlikānāṃ caṇḍānāṃ HV_85.32e
pibantaṃ madhu mādhvīkaṃ HV_108.3c
pibantaṃ stanam ālakṣya HV_50.15a
pibantaḥ śoṇitaṃ bhūyaḥ HV_112.14*1358:2a
pibanti nayanākṣepair HV_63.19c
pibanti ratilālasāḥ HV_63.32d
pibanto madhumādhvīkaṃ HV_113.68a
pibantau madhumākṣikam HV_52.5*650:6b
pibanty atṛptā vanitāḥ HV_63.31c
pibantyo nayanāsavam HV_99.32d
pibann apy anayoḥ stanau HV_114.12*1552b
pibann iva tadākāśaṃ HV_112.15a
piban vārimayaṃ havaiḥ HV_35.59b
piśācā rākṣasāś caiva HV_82.7ab*933a
piśācāś candramālinaḥ HV_112.14*1358:1b
piśācoragarākṣasāḥ HV_7.54*142:11b
piśitām iṣakāṅkṣiṣu HV_68.3d
piśunaḥ kavir eva ca HV_16.4b
pīṭhaṃ tathā mahābāhuḥ HV_97.24a
pīṭheṣu ca janādhipāḥ HV_100.14d
pīḍayāpy atha dharmasya HV_16.2c
pīḍayā viphalodyamāḥ HV_117.39*1582:2b
pīḍā bhuvi bhaviṣyati HV_111.10*1348:3b
pīḍāyāṃ ca bhavān svāmī HV_111.9*1347:2a
pīḍāyāṃ maraṇe tathā HV_111.9*1347:1b
pīḍitasya balīyasā HV_76.4b
pīḍitaṃ dānavottamaiḥ HV_91.28*1039:4b
pīḍitāḥ saṃkṣaye kāle HV_117.39*1582:1b
pīḍito dānavo yudhi HV_44.49b
pīḍito narakeṇājau HV_91.28*1039:1a
pīḍito 'smi janārdana HV_111.7*1340:24b
pīḍyate vasudhātalam HV_41.17d
pīḍyantāṃ vṛṣṭimārutaiḥ HV_61.4d
pīḍyamānā narādhipaiḥ HV_41.18b
pītakauśeyavāsasam HV_85.55*975:1b
pītavāsāś caturbhujaḥ HV_91.44*1049:2b
pītaśarkaravālukāḥ HV_93.63b
pītaśvetānulepanau HV_52.2b
pītaśvetānulepanau HV_71.48d
pītāmbaradharaṃ caiva HV_45.41*567:1a
pītāmbaradharaṃ viṣṇuṃ HV_70.26c
pītāmbareṇa svīyena HV_85.46*974a
pītenottaravāsasā HV_47.41b
pīte prītikare nṝṇāṃ HV_55.4a
pīte vasāno vasane HV_42.4a
pīte vasāno vasane HV_68.24c
pīnaśroṇipayodharā HV_87.37cd*1002b
pīnaśroṇipayodhare HV_80.3d
pīnastanībhiḥ kaṃsasya HV_74.1*826:3a
pīnastanorujaghanā HV_108.11cd*1214:14a
pīnorujaghanastanī HV_87.36d
pīvarī nāma viśrutā HV_13.44b
pīvaryāṃ janayiṣyati HV_13.46b
puṭake puṭake madhu HV_5.31d
puṇḍarīkanibhekṣaṇe HV_75.37b
puṇḍarīkapalāśākṣaṃ HV_66.35c
puṇḍarīkaśatair juṣṭaṃ HV_93.58e
puṇḍraḥ kaliṅgaś ca tathā HV_23.29c
puṇyakarmabhir āhave HV_106.63b
puṇyakṛdbhir alaṃkṛtam HV_30.4b
puṇyakṛdbhir niṣevitam HV_23.108b
puṇyagandham anuttamam HV_92.64b
puṇyaśravaṇakīrtana HV_71.4*798:8b
puṇyaśloko nalastathā HV_88.35*1019b
puṇyaṃ ca ramaṇīyaṃ ca HV_23.108a
puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca HV_1.0*8:1b
puṇyaṃ pāpaprāṇāśanam HV_62.99*732:1b
puṇyaṃ yaśasyam āyuṣyaṃ HV_4.18*102a
puṇyaṃ vedena saṃmitam HV_3.111*93:4b
puṇyaṃ vedaiś ca saṃmitam HV_31.13*458:3b
puṇyaṃ saṃkalpasādhakam HV_20.48b
puṇyā tripathagā nadī HV_46.10b
puṇyān devaguṇair yutān HV_31.13f
puṇyāpaṇavatī durgā HV_44.58a
puṇyā bhāgīrathī nadī HV_46.10ab*576b
puṇyāhaghoṣaś ca tadā HV_109.76*1288a
puṇyāhaghoṣair vipulair HV_86.3c
puṇyāṃ ca bhāratakathāṃ śṛṇuyāc ca tadvat HV_1.0*5:2a
puṇyāṃ pāpapraṇāśinīm HV_1.15b
puṇyāṃ bhāgirathīṃ nadīm HV_46.10ab*575b
puṇye 'hani mahārāja HV_86.12c
putra ity eva vakṣyati HV_45.44d
putra eko hi me jātaḥ HV_79.11a
putrakā iti vai vayam HV_12.34b
putrakāmaṃ prajāpatim HV_9.6*165b
putrakilbiṣaśaṅkitaḥ HV_78.16d
putra kṛtyāntareṇa vai HV_22.21d
putragarbhās tvayā vibho HV_48.25b
putrajanma bheved bhava HV_112.120d
putrato dhanato 'pi vā HV_47.52d
putratvam asuro gataḥ HV_106.2*1145b
putratvaṃ prāpya yogena HV_18.10c
putratvaṃ so 'suro gataḥ HV_106.6*1148:2b
putra tvāṃ sāṃprataṃ vayam HV_66.23ab*761:3b
putratve kalpayām āsa HV_3.96c
putranāśaṃ dhanakṣayam HV_47.55b
putra niryātitaḥ krodho HV_78.18a
putrapautrabalānvitaḥ HV_113.19b
putrapautram anantakam HV_3.70*77:2b
putrapautrasamāyukto HV_6.49*123:2a
putraprasavajaṃ devād HV_85.12c
putram atriḥ prajāpatiḥ HV_2.7b
putram anyaṃ vṛṇīṣva vai HV_22.25d
putram ātmatanūruham HV_35.46d
putram ātmasamaṃ tadā HV_8.16d
putram ānaya jīvantuṃ HV_51.24c
putram icchāmy ahaṃ dattaṃ HV_79.10c
putram indravadhārthāya HV_3.99a
putram indrasakhaṃ nṛpaḥ HV_23.109*382:4b
putram indrasamaṃ prabhuḥ HV_23.83b
putrayogena saṃyojya HV_69.18c
putrayos tava paśyataḥ HV_65.75d
putravat tava devaki HV_48.43b
putravat pālyamānā vai HV_96.13c
putravat pālyamānā sā HV_48.36*612:2a
putravākyena tena vai HV_12.28b
putravān dyutimān bhavet HV_31.152*484b
putra śūravrate yukta HV_77.42a
putraśokābhisaṃtapto HV_78.1c
putraśokena śuṣyantīṃ HV_69.9a
putraś ca bhīṣmakasyāpi HV_80.11a
putraś cāpadharaḥ prabhuḥ HV_99.43d
putraś cāpi prasenajit HV_9.81d
putrasaṃkrāmitaśrīs tu HV_9.50a
putras tasya mahātmanaḥ HV_9.20*171:2b
putras tasya mahāyaśāḥ HV_15.15d
putras tu bhṛgunandanaḥ HV_13.21*248b
putras tvaṃ vāsudevasya HV_99.17e
putrasya mukham īkṣantī HV_77.52c
putrasya me bhayaṃ bhīru HV_50.27c
putrasyopari tāv etau HV_51.22c
putraṃ katham imaṃ dṛṣṭvā HV_56.22c
putraṃ ca pāṇḍyarājasya HV_87.5c
putraṃ dharmavido janāḥ HV_66.20d
putraṃ paramadhārmikam HV_23.109*382:20b
putraṃparamadhārmikam HV_26.19*426:1b
putraṃ putram ivātmajam HV_99.7b
putraṃ prītyā pariṣvajya HV_99.49*1115:2a
putraṃ vai rājaputrikā HV_20.44b
putraṃ śaṅkhapadaṃ nāma HV_4.12c
putraṃ śataśalākasya HV_13.22*249:2a
putraṃ samabhivīkṣantī HV_77.40a
putraṃ samudraṃ ca vibhuḥ HV_10.51e
putraṃ sarvaguṇopetaṃ HV_27.11c
putraṃ sāṃdīpanes tathā HV_97.27b
putraṃ so 'janayat prabhuḥ HV_23.118*386:2b
putraṃ svastho 'bravīt punaḥ HV_50.15b
putraḥ kanyā sukanyā ca HV_9.22e
putraḥ karmabhir anvitaḥ HV_26.3d
putraḥ padmāyatekṣaṇaḥ HV_31.110d
putraḥ paramadhārmikaḥ HV_10.67d
putraḥ paramadhārmikaḥ HV_18.4b
putraḥ satyadhṛtir nāma HV_23.99*378:5a
putraḥ sarvaguṇopeto HV_27.6c
putraḥ sāṃdīpaner iti HV_79.13d
putrāṇām ajamīḍhasya HV_23.102*380:3a
putrāṇām amitaujasām HV_15.19b
putrāṇām amitaujasām HV_21.37*328:1b
putrāṇāṃ ca sahasrāṇi HV_10.53e
putrāṇāṃ cākṣayāṃl lokān HV_9.77c
putrāṇāṃ cākṣayāṃl lokāṃs HV_10.51c*217a
putrāṇāṃ nāhuṣas tadā HV_22.15d
putrāṇāṃ hi tayo rājñor HV_43.53c
putrānajanayac chatam HV_23.120*387:1b
putrān aputro labhate suvarcasaś HV_118.46a
putrān amitavikramān HV_73.27d
putrān utpādayām āsa HV_2.46a
putrān utpādayām āsa HV_23.28c
putrān ūcur divaukasaḥ HV_12.32b
putrān dakṣaḥ prajāpatiḥ HV_3.23b
putrān daśa mahārathān HV_88.37b
putrān dṛṣṭvā punaḥ prabho HV_103.28b
putrān devagaṇāṃs tathā HV_7.6f
putrān papracchur ārtavat HV_12.25b
putrān vai janayām āsa HV_2.32ab*41a
putrān sarvāñ janārdanaḥ HV_103.27b
putrābhyāṃ śuśubhe 'dhikam HV_96.10b
putrārthāṃś caiva puṣkalān HV_18.28b
putrārthe hy āpadaḥ kaṣṭāḥ HV_66.16c
putrā vai kālaneminaḥ HV_47.12d
putrā vai nava tatsamāḥ HV_9.1b
putrāś ca pitaraś caiva HV_12.40c
putrā(ś cā)[vai cā]kṣuṣā devā HV_7.46ab*137:2a
putrās tasya mahābalāḥ HV_87.10b
putrās te hy āpadaḥ kaṣṭāt HV_66.16*759a
putrāṃś ca caturo yogā+ HV_13.46*265a
putrāṃś ca paripṛcchadhvaṃ HV_12.24c
putrāṃś caiva pravakṣyāmi HV_7.19*129a
putrāḥ karmāṇi sarvaśaḥ HV_117.23*1579:1b
putrāḥ pañcaśataṃ smṛtāḥ HV_9.40b
putrāḥ paramadharmajñāḥ HV_15.21c
putrāḥ pautrāś ca bhārata HV_7.19b
putrāḥ sapta mahātmanaḥ HV_20.44f
putrāḥ senajitaś cāsaṃś HV_15.17a
putrikāś ca daśa striyaḥ HV_23.7d
putrikāsu sanāmakān HV_23.13b
putre 'treḥ paramātmani HV_20.11b
putredaṃ dhāryatāṃ tejo HV_35.53c
putreṣv eteṣu bhārata HV_9.3f
putrair amṛditastanīm HV_69.8b
putrair uktāś ca te tadā HV_12.27d
putraiḥ saṃkarṣaṇena ca HV_89.13b
putro 'gniḥ samapadyata HV_35.49d
putro jajñe vidūrathaḥ HV_23.111d
putro 'ṇuhasya rājarṣir HV_15.24a
+putro 'tyantaparākramī HV_9.90*192:1b
putro daśaratho 'bhavat HV_23.36b
putro divirathasyāsīc HV_23.34a
putro dīrghatapās tathā HV_23.55d
putro navarathas tathā HV_26.23b
putro 'pratirathasyāsīt HV_23.44*361:2a
putro bhadrarathasyāsīd HV_23.40a*356:2a
putro 'bhūjjanamejayaḥ HV_23.17*352b
putro maruvasas tathā HV_26.26a*427:1
putro me hriyate vibho HV_101.11b
putro 'yaṃ pratigṛhyatām HV_106.6*1148:15b
putro rājan mahāmuniḥ HV_23.51b
putro rājā babhūva ha HV_10.63d
putro rājā bṛhadbalaḥ HV_10.77*230:8b
putro rukmarathasyāpi HV_15.34*289:2a
putro viśvajitaś cāpi HV_15.16c
putro viśvasahas tasya HV_10.70*225Aa
putrau paramadharmikau HV_24.20*406:3b
putrau surasutopamau HV_96.44b
putryāṃ vidarbhaṃ subhāgā HV_26.18c
punar anyāṃś catuḥṣaṣṭyā HV_87.77*1009:18a
punar anyāṃś catuḥṣaṣṭyā HV_88.17a
punar anyonyam āhatām HV_82.19*936:4b
punar apy abravīt kṛṣṇo HV_85.60*977:9a
punar ādāya cāpaṃ tu HV_81.84ab*922:9a
punar āpyāyayanti vai HV_11.37b
punar ābhoginaṃ bāhuṃ HV_67.34ab*767:1a
punar āyāj jagatpatiḥ HV_79.20d
punar āyān mahītalam HV_86.71d
punar āvartinīṃ gatim HV_13.48d
punarāvṛttidurlabham HV_65.65*751b
punar āvṛttidurlabhām HV_13.10d
punar āsīc charīravān HV_79.18d
punar āha janārdanaḥ HV_101.16b
punar utthāya yādavaḥ HV_82.19*937:11b
punar eva janārdanam HV_103.8b
punar eva mahābāho HV_101.1a
punar eva rarāja ha HV_64.23d
punar eva halāyudhaḥ HV_82.22d
punar evābravīd vacaḥ HV_21.24d
punar evābravīd vacaḥ HV_65.47d
punar evābravīd vacaḥ HV_67.52*773:8b
punar gopān samāsadat HV_67.68ab*776b
punar gorajasārbhakam HV_50.20*637:27b
punarjāto 'yam ity āhur HV_96.32c
punar dugdhā vasuṃdharā HV_6.20b
punar dugdhā vasuṃdharā HV_6.25b
punar dugdhā vasuṃdharā HV_6.28b
punar dugdhā vasuṃdharā HV_6.30b
punar dugdhhā vasuṃdharā HV_6.16b
punar dṛṣṭvā śriyā vṛtam HV_68.18b
punar devī vasuṃdharā HV_6.35b
punar drakṣyāma ity uktvā HV_118.5c
punar dvāravatīm etya HV_28.27c
punar dvāravatīṃ prāpte HV_29.33a
punar naivopabhuñjanti HV_118.22*1587a
punar bhagnāḥ prādravanta HV_108.45c
punar yayau kṛṣṇapārśvaṃ HV_110.56ab*1320:20a
punar yugasahasrānte HV_13.9c
punar lebhe mahātapāḥ HV_2.51d
punar lokān avāpsyasi HV_13.38b
punar vajreṇa taṃ daityam HV_37.48*518:17a
punar vākyam uvāca ha HV_111.9*1345:2b
punarvivyādha keśavaḥ HV_88.26b
punaś cakraṃ sa jagrāha HV_112.48c
punaś ca krodharaktākṣo HV_91.49*1056:5a
punaś ca gadayā rājaṃs HV_37.46*517:17a
punaś ca navabhiḥ śaraiḥ HV_81.84ab*922:5b
punaś ca paramaṃ tattvaṃ HV_104.16a*1137:2
punaś caraṇamadhyagaḥ HV_74.28b
punaś ca skhalate bhṛśam HV_111.4b
punaś cāsīt kathaṃ yuddhaṃ HV_112.32*1380:2a
punaś ciccheda taṃ cāpaṃ HV_88.22c
punaś ciccheda tān aśvāṃś HV_91.45cd*1051:24a
punaś ciccheda bhallena HV_91.44*1049:18a
punaś caikena bāṇena HV_91.49*1056:12a
punaś caiva nirudhyante HV_2.54c
punas tu krodharaktākṣo HV_91.44*1049:14a
punas tena mahātmanā HV_105.9b
punaḥ karāgraṃ kṛṣṇasya HV_112.104*1451:2a
punaḥ kṛṣṇo 'bhyabhāṣata HV_109.54d
punaḥ papāta sahasā HV_37.46*517:12a
punaḥ punar abhābravīt HV_3.107d
punaḥ punar ariṃdama HV_109.62*1277:3b
punaḥ punar asau hariḥ HV_50.22*638:6b
punaḥ punar udaikṣata HV_99.7*1109:2b
punaḥ punaś ca sa balī HV_67.30a
punaḥ petur avāṅmukhāḥ HV_61.41d
punaḥ praṇāmam akarot HV_83.54*960:2a
punaḥ pratijagāmāśu HV_83.51e
punaḥ pratyānayiṣyāmo HV_106.28c
punaḥ pratyāhariṣyati HV_115.40d
punaḥ prāpsyasi durlabhān HV_13.35f
punaḥ sa parighaṃ ghoraṃ HV_108.41a
punaḥ saṃvārayām āsa HV_112.75c
punaḥ sāgara sāgarīm HV_43.45d
punaḥ sisṛkṣayā yuktaḥ HV_7.54*142:7a
punīhi pādarajasā HV_71.4*798:4a
punnāmno narakāt tadā HV_5.24d
pun nāmno narakāt putro HV_66.20a
pupluve gopasūnunā HV_58.19b
purapattanamālinī HV_6.41d
puram antaḥpuraṃ tathā HV_77.58d
puram āsādayām āsa HV_91.53c
puramīḍhas tathaiva ca HV_15.14*284:5b
puram etad vighūrṇitaṃ HV_90.14b
puralakṣaṇasaṃpannaṃ HV_84.25c
puravāstu vicinvan sa HV_84.24a
puraskṛtya janārdanam HV_81.1d
puraskṛtya puraṃdaram HV_38.65d
puraskṛtya mahāmatim HV_25.15b
puraskṛtya mahāmatim HV_85.29cd*967:1b
puraskṛtya vasuṃdharām HV_41.32d
puraskṛtya halāyudham HV_88.29d
puraskṛtyograsenaṃ vai HV_78.47c
purasya sa mahābalaḥ HV_90.11b
puraṃ gajasamāhvayam HV_23.52*366:16b
puraṃjayasuto 'bhavat HV_23.17d
puraṃjayān mahārāja HV_23.17*352a
puraṃdarapurogamaiḥ HV_6.18b
puraṃdaraṃ puraskṛtya HV_74.19*829:2a
puraṃdare divaṃ yāte HV_113.70cd*1535:3a
puraṃdaro divaṃ yātaḥ HV_113.70c
puraṃ duryodhano nṛpaḥ HV_90.12b
puraṃ puraskṛtya yathā HV_61.51c
puraṃ praviviśur hṛṣṭāḥ HV_107.18c
puraṃ prāgjyotiṣaṃ gatvā HV_105.9a
puraṃ prāgjyotiṣaṃ prati HV_97.1d
puraṃ prāgjyotiṣaṃ prati HV_97.22d
puraṃ vai hastināpuram HV_15.14*284:3b
puraṃ śoṇitasāhvayam HV_108.18*1219:18b
purā kamalanābhasya HV_31.19a
purākalpe prajāpatīn HV_32.7d
purākalpe hi bāṇena HV_3.63a
purā kṛtayuge rājan HV_31.32a
purā gargeṇa kathitam HV_85.60*977:3a
purā jyeṣṭhakramād aham HV_62.82d
purāṇadevo 'tha purāṇi cakre HV_31.16c
purāṇaprabhavair guṇaiḥ HV_43.16d
purāṇam etac caritaṃ mahātmanām HV_118.49a
purāṇasya mahātmanaḥ HV_101.2d
purāṇaṃ kathyate yatra HV_31.20c
purāṇaṃ tatra vinyasya HV_45.49a
purāṇaṃ taṃ purāṇeṣu HV_40.19c
purāṇaṃ param avyayam HV_1.0*3:4b
purāṇaṃ paramottamam HV_96.23*1087:2b
purāṇaṃ vartate yatra HV_31.150c
purāṇaṃ ślakṣṇayā girā HV_1.4b
purāṇāya gadābhṛte HV_111.7*1340:4b
purāṇigrāmaghoṣāṃś ca HV_23.151*397:1a
purāṇi hatvā grāmāṃś ca HV_31.148*482B:1a
purāṇe kīrtitās tāta HV_7.19a
purāṇe nāgarājo 'sau HV_90.4a
purāṇe niścayaṃ gatāḥ HV_1.30b
purāṇe parigīyate HV_99.2ab*1108b
purāṇe pariniṣṭhitam HV_4.18f
purāṇe bharatarṣabha HV_10.78b
purāṇe bharataśreṣṭha HV_3.44*60:1a
purāṇesu ca kṛtsnaśaḥ HV_104.22*1141:2b
purāṇo 'yaṃ hi gīyate HV_68.34d
purā tat tripuraṃ ghnatā HV_65.38d
purātanānāṃ devānāṃ HV_58.37a
purā traivikrame yathā HV_45.39d
purā devāsure yuddhe HV_85.40c
purā devāsure yuddhe HV_108.58ab*1238:1a
purā dharṣitavāṃs tu saḥ HV_31.55d
purāntardhānam akṣayam HV_6.28d
purā paramatejasam HV_35.25d
purā puraṃdaro rājā HV_68.32c
purā brahmarṣijaḥ śakra HV_35.23a
purā bhāsvantam uttamam HV_23.151*397:7b
purā rājarṣibhiḥ kṛtaḥ HV_9.51*186:6b
purā lokapitāmaham HV_47.13b
purā svargagato yathā HV_55.23d
purāhaṃ dvārakāṃ yātaḥ HV_101.6a
purā hi kaśyapo viṣṇo HV_45.20a
purī cāsīt kuśasthalī HV_9.23d
purī tv iyaṃ janasyāsya HV_86.32c
purī dvāravatī tadā HV_86.44b
purī dvāravatī tvayā HV_93.5d
purībhūmiṣu pārthivāḥ HV_81.37b
purīyaṃ māmakaṃ balam HV_86.37b
purīrodhaḥ pravartyatām HV_81.36b
purī vārāṇasībhavat HV_23.60*369:1b
purī samabhivartata HV_79.27d
purī sā vai priyakarī HV_86.19c
purī syāt puruṣottama HV_86.34d
purīṃ tāṃ sukham āvasat HV_79.1d
purīṃ dvāravatīṃ tadā HV_92.69ab*1071b
purīṃ dvāravatīṃ yayau HV_84.35d
purīṃ dvārāvatīṃ caiva HV_100.6c
purīṃ niryādavāṃ kṛtvā HV_73.7c
purīṃ niveśayiṣyāmi HV_84.7c
purīṃ paramadharmavit HV_44.52d
purīṃ praviviśur hṛṣṭāḥ HV_82.25c
purīṃ praviṣṭaḥ kaṃsāya HV_71.5*800:2a
purīṃ prāpte janārdane HV_79.35d
purīṃ prāpya sabāndhavāḥ HV_84.34b
purīṃ vārāṇasīṃ nṛpaḥ HV_23.58b
purīṃ vārāṇasīṃ nṛpaḥ HV_23.68d
purīṃ vismāpayitvā sa HV_28.12*435:20a
purīṃ śakrapurīm iva HV_86.53b
purīṃ śāsati bāṇe tu HV_107.52*1176a
purīṃ saṃsthāpayiśyati HV_86.20d
purīṃ svāṃ pramadām iva HV_86.74d
purukutsaparigrahaḥ HV_13.63*276b
purukutsasutas tv āsīt HV_9.86a
purukutsasya yā patnī HV_13.63e
purukutsasya sā bhāryā HV_13.63*277a
purukutsaṃ ca dharmajñaṃ HV_9.85c
purujātiḥ suśāntes tu HV_23.95c
purutvān puruṣottamaḥ HV_26.26b
purumitrasya dāyādo HV_15.15a
purumīḍhaś ca vīryavān HV_23.73d
puruṣasyālpamedhasaḥ HV_78.8b
puruṣaṃ taṃ manuṃ viddhi HV_1.38c
puruṣaṃ pratyapadyata HV_2.3d
puruṣaṃ prākṛto matvā HV_28.26*439:2a
puruṣādālayopamam HV_57.11d
puruṣāntaritaṃ śrutvā HV_17.11c
puruṣān vyāyatān bahūn HV_76.18b
puruṣāya namo namaḥ HV_32.29*485:7b
puruṣāya mahātmane HV_85.60*977:5b
puruṣāyeśvarāya ca HV_1.22*29:1b
puruṣālpaṃ bahustrīkaṃ HV_116.23c
puruṣāś ca prasuptāsu HV_116.39c
puruṣāḥ kṛṣṇaśāsanāt HV_95.13d
puruṣendra bhavān iha HV_109.20b
puruṣair āptakāribhiḥ HV_28.19b
puruṣo 'dhigato hi me HV_107.28*1171:1b
puruṣo manur ucyate HV_2.4b
puruṣo mṛṣṭakuṇḍalaḥ HV_95.8d
puruṣo vai manojavaḥ HV_110.22b
puruhūtas tu purato HV_34.3a
puruhūtasya khāṇḍavam HV_105.16d
puruhūtasya tejasā HV_35.14d
puruhūtaṃ puruṣṭutam HV_1.0*3:1b
puruhūtaḥ puraṃdaraḥ HV_59.7b
puruhūtaḥ puraṃdaraḥ HV_62.3d
purūravasa evāsīt HV_21.9*321:3a
pure gomahiṣās tathā HV_93.66b
pure tu tasminnyavasatsukhaṃ harir HV_88.44*1021:3
pure pure narapatiḥ HV_41.21a
pureva tripurāntakaḥ HV_91.57*1062:2b
pure vāraṇasāhvaye HV_100.5b
pure vāraṇasāhvaye HV_114.4b
pure śoṇitasāhvaye HV_106.6*1148:20b
pure 'sminn iti keśavaḥ HV_85.29d
puroḍāśaṃ vidhatsva me HV_21.30b
puro mahābāṇam udīrṇacakra+ HV_113.6*1489:5
purohitāḥ śatruvadhaṃ vadantas HV_112.49*1400:7
puryarthe viniveśitā HV_84.30b
puryā yadukulasya ca HV_86.30d
puryā vaidhavyaśaṃsīni HV_66.24c
puryāṃ tasyāṃ tu ramyāyāṃ HV_93.67a
puryāṃ tasyāṃ nyaveśayat HV_23.150*396:9b
puryāḥ kṣipraṃ niveṣārthaṃ HV_86.18c
puryāḥ saṃdṛśya vāstu tat HV_86.39b
purvābhyāṃ caraṇābhyāṃ vai HV_67.29c
pulastyaś ca vasiṣṭhaś ca HV_7.7c
pulastyasya prajāpateḥ HV_13.43b
pulastyaṃ pulahaṃ kratum HV_1.29b
pulastyaḥ pulahaḥ kratuḥ HV_12.13*239:1b
pulastyenānuyācitaḥ HV_23.150*396:29b
pulastyo tris tathāṅgirāḥ HV_12.14b
pulinaśroṇimaṇḍalām HV_55.32b
pulinaśroṇimaṇḍalāḥ HV_59.37b
pulinārohabhīṣaṇam HV_50.20*637:21b
pulomā kālakā caiva HV_3.72a
pulomnas tu śacī sutā HV_3.71b
puṣkaraḥ puṣkalaś caiva HV_31.71a
puṣkariṇyas taḍāgāni HV_59.40a
puṣkariṇyaḥ sarāṃsi ca HV_93.59f
puṣkare yatra saṃbhūtā HV_31.19c
puṣṭikāmasya puṣṭiṃ ca HV_11.10c
puṣṭikāmena dharmajña HV_11.8a
puṣṭis tāsāṃ kumārīṇāṃ HV_13.22*249:1a
puṣṭiṃ prajāṃ ca svargaṃ ca HV_13.68*279:2a
puṣpakaṇṭakadhāriṇaḥ HV_73.16d
puṣpakaṃ ca mahad vanam HV_93.18d
puṣpadantaṃ tathaiva ca HV_86.17f
puṣpam uccāvacaṃ bhūmau HV_61.39c
puṣpavarṣaṃ papāta ha HV_91.26d
puṣpavarṣaiś ca sarvaśaḥ HV_113.60b
puṣpavān nāma dhārmikaḥ HV_23.109*382Ab
puṣpavṛṣṭisamaprabhaiḥ HV_93.33b
puṣpas tasya suto vidvān HV_10.77*230:4a
puṣpākulajalopetā HV_93.64a
puṣpāñjalipuṭābhavat HV_87.32*1001:2b
puṣpāṇi ca phalāni ca HV_83.21d
puṣpitā iva kiṃśukāḥ HV_91.49*1056:3b
puṣpitābhyāṃ yathā gajāḥ HV_37.23d
puṣpaiś ca vividhaiḥ śubhaiḥ HV_96.19b
puṣpaiḥ śāradikais tathā HV_59.58d
puṣpaiḥ saṃtānakasya ca HV_107.3b
puṣmābhir yānti tarpitāḥ HV_100.76b
puṣyamāṇau śiśuvratam HV_51.3d
puṃnāgatālībahulaṃ HV_84.22a
puṃścalyā tu hṛtaḥ striyā HV_109.55d
pūjayantaḥ punaḥ punaḥ HV_67.46d
pūjayantaḥ sureśvaram HV_91.29d
pūjayanti divaukasaḥ HV_113.61d
pūjayanti mahābalam HV_113.49*1524:1b
pūjayanti sā yādavāḥ HV_48.36*612:5b
pūjayanti sma dānavāḥ HV_112.69b
pūjayanti sma mādhavam HV_113.48*1523:5b
pūjayanti sma yādavāḥ HV_96.15b
pūjayantī tapodhanān HV_107.86ab*1202b
pūjayanto janārdanam HV_96.4d
pūjayanto janārdanam HV_96.20b
pūjayanto divaukasaḥ HV_113.60d
pūjayantau mahādevaṃ HV_79.8c
pūjayan patito bhuvi HV_106.16d
pūjayan rāmakeśavau HV_79.24d
pūjayan vākyam abravīt HV_38.56d
pūjayām āsa pūjārhān HV_87.30c
pūjayām āsa manasā HV_104.25c
pūjayāmāsa śāstrataḥ HV_115.8d
pūjayitvā ca taṃ guruṃ HV_18.32b
pūjayiṣyañ janārdanaḥ HV_95.14d
pūjayiṣyanti mānavāḥ HV_117.20d
pūjayiṣyāmi mantravat HV_68.36d
pūjayiṣye yathāvidhi HV_68.36b
pūjārtham atha saṃbhārān HV_113.58*1529:15a
pūjāṃ cakre yathāvidhi HV_46.5b
pūjāṃ vāpi kariṣyasi HV_108.92f
pūjitaḥ sa mahāmanāḥ HV_23.19d
pūjitābhyāṃ divaukasaiḥ HV_55.5d
pūjitā śamayiṣyasi HV_47.55d
pūjito devarājena HV_92.69c
pūjito rāmakṛṣṇābhyām HV_91.31a
pūjito 'haṃ tvayā vīra HV_46.7a
pūjitau ca yathānyāyaṃ HV_72.16c
pūjyantāṃ tridaśaiḥ śakro HV_59.59c
pūjyamānas tadā nāgair HV_96.36c
pūjyamānaṃ dvijihvendrair HV_70.22c
pūjyamānaṃ yathāvidhi HV_70.32d
pūjyamānaḥ surarṣibhiḥ HV_92.62d
pūjyamānā yathāmarāḥ HV_89.16d
pūjyamāno mahābāhuḥ HV_96.21a
pūjyamāno vrajaukasaiḥ HV_63.1b
pūjyaś ca satataṃ sarvair HV_113.78*1539a
pūjyā lokais tribhiḥ sadā HV_5.46d
pūjyāś ca satataṃ budhaiḥ HV_118.38b
pūjyā hy eṣā snuṣā mama HV_99.49b
pūjyāḥ striya iva striyaḥ HV_118.38d
pūjyair api savāsavaiḥ HV_113.78*1540:1b
pūjyo 'yaṃ devadeveśaḥ HV_113.78*1540:1a
pūtanā kāliyas tathā HV_46.25d
pūtanā duhitā baleḥ HV_45.6d
pūtanā nāma ghorā sā HV_96.31c
pūtanā nāma śakunī HV_50.20ab*636:1a
pūtanānidhanādīni HV_67.55a
pūtanāyā nipātaś ca HV_51.32c
pūtanāyāṃ hatāyāṃ ca HV_65.2a
pūtanā śakunī bālye HV_65.26a
pūtanāṃ daityadārikām HV_31.144d
pūtaneti pariśrutā HV_50.20b
pūrayann aśrubhir netre HV_79.0*876:12a
pūrayām āsa taṃ ghaṭam HV_85.32f
pūrayām āsa taṃ ratham HV_91.55*1059:4b
pūrayām āsa yaṃ śrutvā HV_71.43*814:2a
pūrayām āsa rodasī HV_113.47*1522b
pūrayitvā hradaṃ sarvaṃ HV_56.7a
pūrum apy āha bhārata HV_22.31d
pūruṃ jajñe 'tha śarmiṣṭhā HV_3.74*79:2a
pūror vaṃśam anuttamam HV_23.3b
pūror vaṃśam ahaṃ brahmañ HV_23.1a
pūroḥ paryacaran mahīm HV_22.33d
pūroḥ pravīraḥ putro 'bhūn HV_23.4a
pūrṇakumbhaiś ca lājaiś ca HV_113.48*1523:1a
pūrṇakumbhopaśobhitam HV_108.1*1203:4b
pūrṇacandranibhaṃ sakhi HV_107.82b
pūrṇacandrāmalacchatraṃ HV_59.35c
pūrṇabhadraprasādena HV_23.39a
pūrṇaś ca tapasā hīno HV_117.46c
pūrṇaś cādya manorathaḥ HV_99.49*1114:4b
pūrṇas tu gharmasamayas HV_54.2a
pūrṇaṃ yugasahasraṃ hi HV_7.47c
pūrṇe kaliyuge 'bhavat HV_31.148*482A:16b
pūrṇe kalpas tu pūryate HV_7.46*138:5b
pūrṇe pūrṇasahasre tu HV_13.17*244a
pūrṇe yugasahasre tu HV_7.52e
pūrṇe yugasahasre tu HV_31.14c
pūrṇe vrate mahātejā HV_23.163*401:25a
pūryatāṃ tava bhāvanāt HV_106.6*1148A:20b
pūryante vanarājayaḥ HV_54.19d
pūryamāṇa ivābabhau HV_75.6d
pūryamāṇa ivāmbudaḥ HV_37.37d
pūryamāṇa ivāmbudaḥ HV_65.23b
pūrvakarmapracoditaḥ HV_78.32ab*870:15b
pūrvajanmakṛtaṃ karma HV_78.32ab*870:4a
pūrvajanmani viṣṇuḥ sa HV_31.148*482A:15a
pūrvajanmani sutapaḥ+ HV_3.49*63a
pūrvajas te purātanaḥ HV_62.35d
pūrvajasya manos tāta HV_8.17a
pūrvajaṃ purataḥ kṛtvā HV_75.1c
pūrvajaṃ halinaṃ śrīmān HV_29.9c
pūrvajātikṛtaṃ punaḥ HV_14.8b
pūrvajātikṛtā tadā HV_18.26b
pūrvajātikṛtena ca HV_14.6b
pūrvajātikṛtena vā HV_19.8d
pūrvajātikṛtenāsan HV_18.20c
pūrvajātiṣu yad brahma HV_16.32a
pūrvajātisahoṣitau HV_18.17b
pūrvajānāṃ ca saṃbhavaḥ HV_30.55b
pūrvajānujasaṃjñau tau HV_81.66c
pūrvajvaravināśanam HV_111.5d
pūrvadevabhayaṃ śrutvā HV_36.47a
pūrvadehe jahārāyaṃ HV_97.21c
pūrvadaityo mahāvīryo HV_30.13c
pūrvadharmasamāśritā HV_113.32d
pūrvam atrisamaḥ prabhuḥ HV_5.1b
pūrvamanvantare śreṣṭhā HV_3.46a
pūrvam abhyarcitāś caiva HV_94.26a
pūrvam āḍībake yuddhe HV_9.44*183:2a
pūrvam ānakadundubhiḥ HV_24.15b
pūrvam āpyāyanaṃ smṛtam HV_13.69d
pūrvam āsīn mahābalaḥ HV_112.91b
pūrvam eva tu kṛṣṇena HV_53.32a
pūrvam eva vijānatā HV_43.14b
pūrvam eva viśāṃ pate HV_9.3d
pūrvam evāvanigate HV_44.3a
pūrvam evāsṛjat prabhuḥ HV_3.3b
pūrvasyāṃ diśi nāgānāṃ HV_27.22a
pūrvasyāṃ diśi putraṃ tu HV_4.11a
pūrvasyāṃ diśi bhārata HV_23.26b
pūrvasyāṃ diśi bhārata HV_93.21d
pūrvasyāṃ diśi lakṣmīvān HV_93.14c
pūrvaṃ kathā samākhyātā HV_1.13*24a
pūrvaṃ kṛṣṇaḥprajāpatiḥ HV_25.16*421:1b
pūrvaṃ tu vitathe tasya HV_23.52a
pūrvaṃ dakṣaḥ svayaṃbhuvā HV_3.2b
pūrvaṃ nagaranirvyūham HV_81.46a
pūrvaṃ nāsīj janādhipa HV_2.55b
pūrvaṃ pakṣaṃ sahasrākṣaḥ HV_34.18a
pūrvaṃ bāhusahasravān HV_112.91bc*1433:1b
pūrvaṃ bāhusahasraṃ tu HV_23.140c
pūrvaṃ bhakṣaya pūrvajam HV_9.96*195:16b
pūrvaṃ yatra tu brahmarṣīn HV_3.96a
pūrvaṃ ye janamejaya HV_113.73d
pūrvaṃ lokahitārthāya HV_31.28*465:1a
pūrvaṃ sadbhiś ca ninditam HV_15.57d
pūrvaṃ sa hi samutpanno HV_3.9a
pūrvaṃ hi yā tvayā sṛṣṭā HV_113.32a
pūrvāparābhyāṃ saṃrabdhāḥ HV_37.22c
pūrvāṃ diśaṃ jagāmāśu HV_29.15*445:3a
pūrveṇottaravarcasā HV_68.12b
pūrveṣām adya saṃyuge HV_38.16b
pūrveṣām api pūrvajam HV_1.31d
pūrveṣāṃ kīrtivardhanam HV_1.20d
pūrveṣāṃ dānavarṣiṇām HV_38.6b
pūrveṣāṃ naḥ pitāmahaḥ HV_115.22b
pūrveṣāṃ mārgagāminam HV_38.26b
pūrveṣāṃ sṛṣṭir ucyate HV_2.49d
pūrvoktadharmaśāstrāṇām HV_21.34*327:5a
pūrvoktaṃ vacanaṃ tāta HV_3.19c
pūrvocitatvādyā lakṣmīr HV_31.117c
pūrvyāṃ samabhavad dvīpo HV_25.7*418:7a
pūḥ pṛthivyāṃ samuditā HV_44.21a
pṛcchatas tāta yajñe 'smin HV_113.81c
pṛcchato bhavato rājan HV_113.43*1509:8a
pṛcchantaṃ prāha bhūtapaḥ HV_110.56ab*1320:11b
pṛcchanto 'pi pitāmaham HV_62.29d
pṛcchasi tvaṃ nareśvara HV_6.49*124:2b
pṛcchasva pitaraṃ svakam HV_66.17d
pṛcchāmi tvāṃ prapanno 'haṃ HV_104.16c
pṛcchāmi bhagavann aham HV_115.14b
pṛcchyamānā yadā devair HV_20.40c
pṛtubhiḥ pañcabhir ghoraiḥ HV_56.6c
pṛthag akṣauhiṇīpatim HV_87.4d
pṛthag vaṃśakarā nṛpāḥ HV_87.10d
pṛthāṃ duhitaraṃ cakre HV_24.22c
pṛthāṃ duhitaraṃ vavre HV_24.19*405:1a
pṛthivī karmaśīlānāṃ HV_62.30c
pṛthivī cāpy akampata HV_102.4d
pṛthivī janamejaya HV_6.37*121b
pṛthivītalacāriṇaḥ HV_2.30d
pṛthivī parvatair iva HV_36.27d
pṛthivīm anvapadyata HV_20.15b
pṛthivīm ārdayad balī HV_5.42d
pṛthivīm iva gambhīrām HV_87.34c
pṛthivīm upabhokṣyanti HV_117.15c
pṛthivīrājyam ādiśat HV_4.17d
pṛthivīvātmadhāriṇī HV_69.17b
pṛthivī vāyur ākāśam HV_30.50a
pṛthivī vāyur ākāśam HV_104.20a
pṛthivīviṣayaṃ sarvam HV_3.29a
pṛthivī samanuprāptā HV_41.18c
pṛthivī saha kālena HV_43.66c
pṛthivīṃ kampayām āsa HV_85.21c
pṛthivīṃ janamejaya HV_44.5*551:2b
pṛthivīṃ pṛthivīśvaraḥ HV_31.28*465:2b
pṛthivīṃ vicariṣyati HV_31.148*482A:13b
pṛthivīṃ śobhayiṣyasi HV_47.48d
pṛthivyām api coṣaraḥ HV_111.9*1345:16b
pṛthivyām abhavat khyātā HV_89.4c
pṛthivyā saha viśvātmā HV_41.32*540:2a
pṛthivyāṃ ekarāṭ tadā HV_15.33d
pṛthivyāṃ cābhivṛṣtayaḥ HV_54.33b
pṛthivyāṃ janamejaya HV_2.30b
pṛthivyāṃ tarpitāyāṃ ca HV_59.9c
pṛthivyāṃ nirmitā mayā HV_86.6b
pṛthivyāṃ pārthivāntakaḥ HV_43.62b
pṛthivyāṃ pṛthivīpate HV_113.71b
pṛthivyāṃ pṛthivīsamā HV_48.27d
pṛthivyāṃ pṛthurāṣṭrāyāṃ HV_62.54a
pṛthivyāṃ pṛthurāṣṭraughā HV_86.48a
pṛthivyāṃ bibhyati tvatto HV_44.77c
pṛthivyāṃ yaduvaṃśo 'yaṃ HV_66.9a
pṛthivyāṃ ye ca pārthivāḥ HV_43.9d
pṛthivyāṃ ropito mayā HV_43.47b
pṛthivyāṃ sarvapārthivāḥ HV_100.7b
pṛthivyāṃ sarvapārthivāḥ HV_109.27b
pṛthivyāṃ sarvaratnānām HV_86.47ab*983:3a
pṛthivyāṃ sahavāso 'bhūd HV_31.135c
pṛthivyāṃ saṃbhavam imaṃ HV_43.14c
pṛthivyāḥ kakudopamā HV_86.42d
pṛthivyāḥ pārthivātmakam HV_43.46d
pṛthivyāḥ sāram avyayam HV_83.52d
pṛthivyupari mānuṣāḥ HV_62.24d
pṛthukāś ca divaukasaḥ HV_7.28b
pṛthukīrtiḥ pṛthā caiva HV_24.19c
pṛthukīrtyāṃ tu saṃjajñe HV_24.21c
pṛthucārvāyatekṣaṇā HV_87.36b
pṛthunā pravibhaktā ca HV_6.41a
pṛthuputrau tu dharmajñau HV_2.27a
pṛthur ānenasaḥ smṛtaḥ HV_9.44d
pṛthurukmaś ca saṃśritaḥ HV_26.12d
pṛthur ebhir narādhipaiḥ HV_4.16b
pṛthur eva namaskāryaḥ HV_6.48c
pṛthur eva namaskāryo HV_6.43c
pṛthur eva namaskāryo HV_6.47c
pṛthur eva mahātapāḥ HV_5.21*107b
pṛthur vipṛthur eva ca HV_24.12b
pṛthur vipṛthur eva ca HV_28.43b
pṛthur vainyas tadā cemāṃ HV_2.22c
pṛthur vainyas tadā rājā HV_6.9*116:1a
pṛthur vainyaḥ pratāpavān HV_5.28d
pṛthur vainyaḥ pratāpavān HV_6.15b
pṛthur vainyaḥ pratāpavān HV_6.44d
pṛthulākṣa iti smṛtaḥ HV_23.38b
pṛthulākṣasuto rājā HV_23.38c
pṛthuśravāḥ pṛthuyaśā HV_26.5a
pṛthuṣeṇasya pāras tu HV_15.18c
pṛthuṣeṇo mahāyaśāḥ HV_15.18b
pṛthus tasmāt samuttasthau HV_5.21a
pṛthuṃ vainyaṃ pitāmahaḥ HV_4.1b
pṛthuḥ paścān mahābalaḥ HV_5.37d
pṛthuḥ prādāt prajeśvaraḥ HV_5.39b
pṛthor vainyasya bhārata HV_6.40b
pṛthor vainyasya saṃbhavam HV_4.23b
pṛthor vainyasya saṃbhavam HV_4.26b
pṛthoś caritam āditaḥ HV_6.49*123:1b
pṛthos tu sukṛto nāma HV_15.22a
pṛthoḥ pūrvaṃ tu bhārata HV_3.110f
pṛthoḥ stavārthaṃ tau tatra HV_5.33c
+pṛśnirūpe babhūvatuḥ HV_3.49*63b
pṛśniḥ putro yudhājitaḥ HV_28.36b
pṛṣatasya pitāmahaḥ HV_15.35d
pṛṣadhro hivaddhitvā tu HV_9.20*171:1a
pṛṣadhro hiṃsayitvā tu HV_9.37a
pṛṣṭa evaṃ bhaviṣyasya HV_116.4a
pṛṣṭavān devam avyayam HV_13.1d
pṛṣṭaḥ kim iha devarṣe HV_110.56ab*1320:3a
pṛṣṭaḥ pitṝṇāṃ sargaṃ ca HV_12.19c
pṛṣṭhataḥ satyabhāmā ca HV_92.66ab*1070a
pṛṣṭhato 'nugamiṣyanti HV_3.109b*92:4a
pṛṣṭhato 'nu balasyāpi HV_109.88c
petur ākāśagāny api HV_32.16b
petur ārtā vepamānā HV_61.24a
petur ulkāsahasrāṇi HV_32.16a
petur daityā himārditāḥ HV_36.19b
petus tāmarasasrajaḥ HV_83.31b
petus te dānavagaṇāś HV_35.16c
petuḥ kṣitau vajranipātaśaṅkayā HV_50.20*637:12
petuḥ śaradi nistoyāḥ HV_67.40c
petuḥ saha mahoragaiḥ HV_37.45d
paiṭhikaṃ cāsilomānaṃ HV_97.24c
paippalādau ca tau dvijau HV_114.11b
paiśācaṃ rākṣasaṃ caiva HV_88.21*1012:2a
paiśācaṃ rākṣasaṃ caiva HV_112.24a
poṣitau lalitau bhṛśam HV_79.0*876:3b
poṣṭā hi bhagavān somo HV_20.16c
pauṇḍraś ca kapilaś caiva HV_25.7*418:4a
pauṇḍraś ca kapilaś caiva HV_98.21c
pauṇḍraś ca balināṃ varaḥ HV_80.10d
pauṇḍraś ca sutanūsutaḥ HV_25.7*418:5b
pauṇḍraś ca sutanoḥ sutaḥ HV_98.22b
pauṇḍrasya vāsudevasya HV_87.4a
pauṇḍraḥ ṣaḍbhiḥ śilīmukhaiḥ HV_87.65d
pautraṃ viṣṇor mahātmanaḥ HV_107.71*1188:2b
pautraḥ kṛṣṇasya vikhyātaḥ HV_107.75ab*1191a
paurajānapadair janaiḥ HV_96.56b
paurajānapadair dṛṣṭaḥ HV_88.33*1018:4a
paurajānapadais tyakto HV_22.10c
pauravasya mahātmanaḥ HV_15.14d
pauravasya mahārāja HV_23.91a
pauravaṃ turvasor vaṃśaḥ HV_23.127c
pauravī rohiṇī nāma HV_25.1a
pauravī rohiṇī nāma HV_25.0*415:2a
pauravo janamejaya HV_22.7d
pauravo veṇudāriś ca HV_81.40a
paurāṇaṃ brahmasadanaṃ HV_40.1c
paurāṇām anurāgaṃ ca HV_74.38*833:9a
paurāṇāṃ rativardhanaḥ HV_96.21b
paurāṇyaś ca kathābhavan HV_83.57b
paurā vismayam āgatāḥ HV_113.58*1529:14b
paurāś ca puryāṃ śreṇyaś ca HV_78.15c
paurāś cāgantavaś ca ha HV_19.20d
paurāḥ procur jayāśiṣaḥ HV_74.19d
pauruṣādena karmaṇā HV_59.26d
pauruṣeṇa samāyuktaḥ HV_108.81c
paurair yuddhadidṛkṣubhiḥ HV_74.1d
paurṇamāsyāṃ yathā śaśī HV_112.15d
paulastyaṃ puruṣarṣabhaḥ HV_31.126b
paulomāḥ kālakeyāś ca HV_3.74a
paulomī satyabhāmā ca HV_92.57a
paulomy eva puraṃdaraḥ HV_88.35d
praḷayā manavas tathā HV_3.57ab*65b
prakarṣād uragopagam HV_71.43b
prakāśadaśanekṣaṇaḥ HV_67.16b
prakāśā mañcasaṃcayāḥ HV_74.12d
prakāśe jīvitakṣayaḥ HV_108.10d
prakāśaudanaparvataḥ HV_60.16b
prakīrṇadāmanīkeṣu HV_68.7a
prakīrṇāruṇamūrdhajam HV_50.20*637:20b
prakīrṇāś ca kuthāś citrāḥ HV_74.10c
prakīrtitaṃ vyāsamaharṣiṇā ca HV_1.0*6:2b
prakurvīmahi gāṃ samyak HV_16.10c
prakṛtayo 'nuyāsyanti HV_78.21a
prakṛtānupayuktatvād HV_24.35*414a
prakṛtir yā vikāreṣu HV_113.37a
prakṛtir vikṛtātmikā HV_113.32b
prakṛtistheṣu lokeṣu HV_36.40c
prakṛtiḥ sā mama parā HV_104.10a
prakṛtīśāṃs tathaiva ca HV_86.75d
prakṛtyāvasthitāḥ śarāḥ HV_113.2d
prakṛtyaivedam āditaḥ HV_113.33b
prakṛṣṭam āyuḥ samavāpya durlabhaṃ HV_118.43c
prakopaḥ sumahān abhūt HV_2.19d
prakriyāsu makheṣu ca HV_31.94b
prakrīḍitāś ca te sarve HV_58.15a
prakrīḍitāś ca te sarve HV_58.18c
prakṣīṇatṛṇakāṣṭhaṃ ca HV_52.9c
prakṣeptum aicchad gaṅgāyāṃ HV_90.11c
prakṣveḍamānā bahavaḥ HV_33.27a
prakhyātabalapauruṣa HV_112.126b
prakhyātabalavīryasya HV_30.57c
prakhyātaṃ tārakāmayam HV_20.34b
prakhyātaḥ svena karmaṇā HV_20.18d
prakhyātā kiṃ bhayānvitā HV_107.23d
prakhyātās triṣu lokeṣu HV_23.86c
prakhyātāḥ pañca vahnayaḥ HV_110.24f
pragāḍhaṃ yatnam āsthāya HV_70.9c
pragṛhītaśarāsanam HV_5.44d
pragṛhītaśarāsanāḥ HV_81.93b
pragṛhītāyudhair viprair HV_31.148*482A:2a
pragṛhīte tato dharme HV_117.44c
pragṛhītottamāyudhāḥ HV_37.14b
pragṛhya drutam āgatāḥ HV_113.58*1529:15b
pragṛhya raṇakarkaśau HV_74.38*833:1b
pragṛhya raṇamūrdhani HV_108.41b
pragṛhyājagavaṃ dhanuḥ HV_20.32d
pragrahaṃ bhojarājasya HV_96.42c
pracakāśe 'dhikaṃ śriyā HV_74.15b
pracakrāma sabhāṃ śubhām HV_42.12d
pracakrur nyāyarahitaṃ HV_21.34*327:6a
pracacāla tato bhūmir HV_112.17*1361:1a
pracariṣyanti durbhikṣa+ HV_117.28*1580a
pracaladbhiś ca sānubhiḥ HV_61.48b
pracinvantau ca pādapān HV_58.3b
pracetasaḥ sucetās tu HV_23.133e
pracetaḥsu mahīruhaḥ HV_2.34b
pracetās tasya cātmajaḥ HV_23.133d
pracchanna eva gopānāṃ HV_50.1*629:2a
pracchannair abhirakṣitā HV_47.3b
pracchanno caiva bhāminī HV_108.11cd*1214:1b
prajanāc ca manuṣyān vai HV_1.35*32:2a
prajahāsa girer mūrdhni HV_60.20*703a
prajahāsa bhṛśaṃ tadā HV_89.32b
prajākāmasya cābhibho HV_11.10b
prajākāmasya vā punaḥ HV_13.68*279:1b
prajātāṃ putram evāgre HV_49.1c
prajādharmaṃ ca kāmaṃ ca HV_12.15c
prajā dharmeṇa rakṣataḥ HV_23.150*396:2b
prajā dharmeṇa rakṣataḥ HV_23.154d
prajā dhārayitā svayam HV_6.4d
prajānān eti sāyujyam HV_10.80e
prajānām abhavat kathāḥ HV_31.135*478:1b
prajānām abhavat tadā HV_6.13b
prajānām iti naḥ śrutam HV_23.163*401:3b
prajānām iha dṛśyate HV_9.51*186:3b
prajānāṃ jīvanauṣahīḥ HV_5.40*111:7b
prajānāṃ paṅktayo hy oghair HV_40.13c
prajānāṃ patayo rājan HV_7.49e
prajānāṃ pālane yo vai HV_9.51*186:6a
prajānāṃ puṣṭidasya ca HV_10.80d
prajānāṃ pṛthivīpāla HV_5.49c
prajānāṃ poṣaṇe nṛpa HV_5.51b
prajānāṃ lomaharṣaṇaḥ HV_44.64d
prajānāṃ vṛttikāmena HV_2.24c
prajānāṃ vai hitārthāya HV_43.76c
prajānāṃ śubham icchatā HV_44.28b
prajānāṃ saṃkṣayo dhruvaḥ HV_115.21d
prajānāṃ sādhayitvā ca HV_31.148*482A:25a
prajānāṃ hitakamyayā HV_5.53ab*114b
prajāpatikṛtaṃ setuṃ HV_38.26c
prajāpatir asaṃśayam HV_5.10b
prajāpatir asaṃśayam HV_7.54*142:15b
prajāpatir iti śrutaḥ HV_9.22*172:4b
prajāpatiriti śrutaḥ HV_9.36*178b
prajāpatir iva sthitaḥ HV_61.52d
prajāpatir iva svayam HV_113.40d
prajāpatir uvācedaṃ HV_37.48*518:23a
prajāpatisamadyutiḥ HV_35.29d
prajāpatisutaḥ prabhuḥ HV_86.20b
prajāpatīnāṃ dakṣaṃ tu HV_4.4a
prajāpatīnāṃ sādhyānāṃ HV_109.86a
prajāpater ātmajāyāṃ HV_2.16a
prajāpater dvijaśreṣṭha HV_3.14c
prajāpālanatatparāḥ HV_78.32ab*870:9b
prajāpālaṃ mahādyutim HV_5.27d
prajāpālo nirūpitaḥ HV_5.40*111:6b
prajā prācetasātmajāḥ HV_3.16ab*50b
prajābhis tapasā caiva HV_7.47e
prajā bhoktuṃ nararṣabha HV_6.30d
prajā maithunasaṃbhavāḥ HV_2.49b
prajārakṣaṇayukteṣu HV_36.45a
prajārakṣākṛtotsāhaḥ HV_2.22a*40:2
prajā rājan vinā mayā HV_5.47d
prajā rudraś ca bhārata HV_1.32b
prajārtham ṛṣayo 'thāsya HV_2.20a
prajāvantaṃ nivāritā HV_10.32*209:2b
prajāvanto mahārathāḥ HV_23.41d
prajāvān āpnute naraḥ HV_27.31d
prajāvān āyur uttīrṇaḥ HV_2.56c
prajāvāṃś ca bhavaty uta HV_26.28d
prajāvāṃś ca bhaven naraḥ HV_1.40b
prajāś ca pālayiṣye 'ham HV_5.10c
prajāś carantu sukhinas HV_91.59*1064:2a
prajāś ca vipulās tathā HV_13.68d
prajāś caiva caturvidhāḥ HV_20.16b
prajā samanuvartsyati HV_117.37d
prajāsamudvegakaraṃ HV_116.3a
prajāsarga ihocyate HV_3.95d
prajāsargaṃ vidhitsataḥ HV_20.1*314b
prajāsargeṇa tattvataḥ HV_48.50b
prajāsaṃhārasargārthaṃ HV_31.13*459:6a
prajāsu śīryamāṇāsu HV_31.95c
prajās tad anuvartante HV_11.23c
prajās tasmin prajāpatau HV_5.5b
prajās tasyānupālaya HV_91.59d
prajās tasyāpy ayonijāḥ HV_1.39d
prajās tenānurañjitāḥ HV_5.29b
prajās teṣāṃ purastāt tu HV_22.18e
prajās tv aṅgasya me śṛṇu HV_23.32d
prajāsyanti narās tadā HV_116.11d
prajāhitacikīrṣayā HV_5.42b
prajāhetoḥ prajāpatiḥ HV_3.4d
prajāḥ kṣayaṃ prayāsyanti HV_31.148*482:9a
prajāḥ pārthiva viddhi tat HV_5.48d
prajāḥ prāhur maharṣayaḥ HV_5.40b
prajāḥ samabhidudruvuḥ HV_5.41b
prajāḥ sarvāḥ prajeśvara HV_5.40*111:5b
prajāḥ saṃvardhayiṣyati HV_2.43d
prajāḥ sṛjeti vyādiṣṭaḥ HV_3.2a
prajvalann iva tejasā HV_112.36*1386b
prajvālayati duḥsaham HV_109.5d
praṇamitvā kṛtāñjaliḥ HV_111.9*1345:23b
praṇamiṣyanti mantriṇaḥ HV_78.21d
praṇamiṣyanti mānavāḥ HV_47.52b
praṇamiṣyāmi bhoginam HV_70.11b
praṇamya ca janārdanam HV_95.2b
praṇamya cādidevāya HV_40.2c
praṇamya devadevasya HV_62.99ab*731a
praṇamya prabhave pūrvaṃ HV_1.22*30a
praṇamya manasā harim HV_70.15*788b
praṇamya mām ekamanāḥ paṭhet tu yaḥ HV_111.11c
praṇamya munipuṃgavam HV_35.71b
praṇamya munipuṃgavam HV_101.1*1125Ab
praṇamya śirasā kṛṣṇam HV_111.12c
praṇamya śirasā devaṃ HV_106.37c
praṇamya śirasā devaṃ HV_111.7*1340:2a
praṇamya śirasānataḥ HV_45.22b
praṇamya śirasā prabhum HV_12.7b
praṇamya suramātaram HV_92.69*1072:2b
praṇamyāḥ sarvajantubhiḥ HV_45.44*569:4b
praṇayāc cāpi kṛṣṇaṃ sā HV_71.33a
praṇayāt tāṃ sakhīṃ sakhī HV_107.58d
praṇavaḥ sarvavāṅmayaḥ HV_21.9*321:1b
praṇavākhyaṃ mahābāho HV_104.22*1141:5a
praṇāma akaroc chakraḥ HV_62.10ab*721A:1a
praṇāmaṃ cakrire tadā HV_83.50d
praṇāmāvanatānanaḥ HV_100.59d
praṇāmāvanatān sthitān HV_103.17b
praṇidhāya dhṛtānanaḥ HV_64.15b
praṇipatya mahātmānaṃ HV_28.12*435B:3a
praṇipatyābhivādya ca HV_106.7b
praṇipetur manīṣiṇam HV_10.39d
praṇipetur vayodhikāḥ HV_92.29d
praṇedur jahṛṣus tadā HV_112.73d
praṇedur bharatarṣabha HV_9.67d
prataptajāmbūnadacitrapuṅkhaiḥ HV_31.120b
pratardanasya putrau dvau HV_23.62c
pratasthe garuḍenātha HV_91.39c
pratasthe durdinākāraḥ HV_42.1c
pratasthe dvārakāṃ kṛṣṇo HV_92.68c
pratāpas te prakāśitaḥ HV_78.20b
pratāpārthe hatā mallā HV_75.28c
pratāpāvanatā ye hi HV_80.8a
pratāpāvanatāḥ sarve HV_77.30a
pratāpena ca tīkṣṇena HV_60.6*700:1a
pratikartuṃ kṣamo yasya HV_22.32*339:2a
pratikāraṃ samārabhat HV_112.30*1372:2b
pratikūlaṃ ca gagane HV_20.43e
pratikṣatrasya cātmajaḥ HV_28.4b
pratigṛhāṇa kṛṣṇedaṃ HV_78.22c
pratigṛhya ca parvatāḥ HV_103.18b
pratigṛhya tato droṇa HV_15.64a
pratigṛhya tu tāṃ pūjāṃ HV_103.3a
pratigṛhya parīkṣya ca HV_92.17b
pratigṛhya yathāvidhi HV_87.30b
pratigṛhyābhyadhāvata HV_91.49*1056:7b
pratigrahītuṃ dharmajña HV_22.25c
praticchannāni bhāsante HV_54.36c
pratijagmur daśārhās taṃ HV_81.51e
pratijagmur yathāgatam HV_118.7d
pratijagrāha taṃ ca saḥ HV_90.13d
pratijagrāha taṃ varam HV_71.20d
pratijagrāha tāu kāśyo HV_79.4e
pratijagrāha durdharam HV_64.16b
pratijagrāha vakṣasā HV_74.27d
pratijagrāha vai dvijaḥ HV_16.13f
pratijajñe mahābāhur HV_91.38c
pratijñātaṃ ca me kṛṣṇa HV_62.74a
pratijñā pāṇḍavān prati HV_105.18d
pratijñām akarot kruddhaḥ HV_88.1c
pratijñāya vanaṃ yayau HV_28.18d
pratidāsyāmi te sutān HV_105.18f
pratipadyata māciram HV_31.62d
pratipūjya yathāvidhi HV_107.16*1165:9b
pratibhānāc ca śobhanāt HV_16.31d
pratimallanighātajā HV_75.24d
pratiyātas tato brahmā HV_35.63a
pratilabhya tataḥ saṃjñāṃ HV_19.21c
pratilomaṃ ca yānty ete HV_66.28c
pratilomaṃ vavau tadā HV_91.43*1046:1b
pratilomaḥ satoyadaḥ HV_34.30d
pratilomena karmaṇā HV_83.42b
prativākyaṃ jagannātha HV_77.19c
prativākyaṃ jagāda ha HV_62.89d
prativāraṇaroṣaṇaḥ HV_73.2d
prativivyādha taṃ kruddhaḥ HV_87.65c
prativivyādha tāṃś caidyaḥ HV_87.56a
pratiśrutyānunāditāḥ HV_73.12b
pratiśrotāś ca bhīteva HV_56.8c
pratiṣiddhe mama mahe HV_62.14a
pratiṣiddheṣu tūryeṣu HV_75.36a
pratiṣiddhau varānanau HV_74.22b
pratiṣidhyāgnisaṃcayaṃ HV_112.22ab*1364b
pratiṣṭhā dharmarājasya HV_9.19c
pratiṣṭhānaṃ mahātmanaḥ HV_9.19b
pratiṣṭhāne nṛpakriyām HV_9.20*169:1b
pratiṣṭhānemahāyaśāḥ HV_21.9*320b
pratiṣṭhā yonir eva ca HV_6.38d
pratiṣṭhāṃ ca śatakratoḥ HV_21.37b
pratiṣṭhitayaśās tathā HV_23.18d
pratiṣṭhitā ca vasudhā HV_83.13c
pratiṣṭhitāyāṃ medinyāṃ HV_78.24c
pratisaṃdhātum arhasi HV_99.24d
pratisaṃhriyatām ātmā HV_86.36c
pratismaranto dvijamaṇḍaleṣu HV_118.50b
pratisrota ivāmbhasaḥ HV_118.35b
pratisrotaś cakāra ha HV_23.150*396:11b
pratīkṣante sadogatāḥ HV_38.61d
pratīkṣamāṇas tatraiva HV_10.50*215:2a
pratīkṣya dvādaśāhāni HV_28.27*440:2a
pratīcchantu niyuktā vai HV_78.23ab*867a
pratīcyām uttarasyāṃ tu HV_22.16c
pratīcyaiś ca balodagrair HV_81.104*928a
pratīpam akarot tadā HV_91.6d
pratīpasya tu śāṃtanuḥ HV_23.114d
pratīpasya sa rājarṣe HV_15.10a
pratīpo bhīmasenasya HV_23.114c
pratīyur dviṣatāṃ mṛdhe HV_81.103d
pratīyur hṛṣṭamānasāḥ HV_21.20*325:1b
pratūcus te tato vākyaṃ HV_100.71a
pratyakṣam anumānaṃ ca HV_117.7a
pratyakṣaraṃ bhavet teṣāṃ HV_1.0*12:2a
pratyakṣaṃ kuru tat svayam HV_13.71d
pratyakṣaṃ śūrasenānāṃ HV_96.30a
pratyagṛhṇād yathāvidhi HV_91.31f
pratyagrajaladaprabhe HV_83.25b
pratyagraramaṇīyāni HV_83.21c
pratyagravanamālena HV_83.53c
pratyagravayasendhanam HV_52.16d
pratyagrahaḥ kuśaś caiva HV_23.109*382:8a
pratyaṅgirasajāḥ śreṣṭhā HV_3.54e
pratyaṅmukhā yayur hṛṣṭā HV_84.19c
pratyapadyata ratnāni HV_91.3a
pratyabandhad udūkhale HV_51.14b
pratyayāt punar eva saḥ HV_61.63d
pratyayudhyan guhaṃ tadā HV_112.34d
pratyavaikṣata vīryavān HV_91.2d
pratyavocaṃ sanātanam HV_12.18b
pratyākhyātaś ca tair api HV_22.29d
pratyāgacchad ariṃdama HV_19.21d
pratyānītas tato 'smābhir HV_109.28c
pratyānītā hi tena vai HV_31.96b
pratyāhate vai kṛṣṇena HV_61.7c
pratyāhṛtāḥ prajāḥ sarvāś HV_2.34*42a
pratyukte 'pi ca nārade HV_100.26d
pratyukto'ham anenādya HV_100.82a
pratyujjagāma govindas HV_67.17c
pratyudgato gopavṛddhaiḥ HV_49.29c
pratyudgamya narādhipān HV_87.28b
pratyudyayur mahātmānaṃ HV_91.29c
pratyuvāca janārdanam HV_29.21d
pratyuvāca tato rāmaḥ HV_83.15a
pratyuvāca tato rāmo HV_83.56a
pratyuvāca muniṃ prabhuḥ HV_100.23b
pratyuvāca yaduśreṣṭhaḥ HV_86.26c
pratyuvāca yaśodā taṃ HV_50.16a
pratyuvāca śubhaṃ vākyaṃ HV_45.1c
pratyuvāca sakhīṃ tadā HV_107.44*1175b
pratyuvāca sa taṃ kṛṣṇam HV_70.36a
pratyuvāca smitaṃ* kṛtvā HV_63.10c
pratyuvācātha sā kṛṣṇaṃ HV_71.29a
pratyuvācāmbujekṣaṇam HV_71.24b
pratyuvācārṇavavadhūṃ HV_83.47c
pratyuvācograsenaṃ vai HV_78.30c
pratyuvācorageśvaram HV_56.35d
pratyūcur aviśaṅkayā HV_60.1d
pratyūcur māṃ paraṃ vākyaṃ HV_100.77c
pratyūcus taṃ nṛpavaraṃ HV_21.20*325:6a
pratyūṣapavanāsāraiḥ HV_70.2c
pratyūṣaś ca prabhasaś ca HV_3.32c
pratyūṣasya viduḥ putram HV_3.37a
pratyetya dvārakāṃ viṣṇur HV_91.1a
prathamas tv atha rāmeṇa HV_82.19*937:3a
prathamaṃ kāṃ diśaṃ yāsye HV_109.63*1278:6a
prathamaṃ padam ātmanaḥ HV_68.27b
prathamaḥ pāpakarmaṇām HV_67.21d
prathamaḥ samarātithiḥ HV_81.6d
prathamaḥ syām ahaṃ vibho HV_112.125b
prathamād eva hantavyā HV_47.2a
prathame krodhamūrcchitau HV_76.2b
prathitaś ca nabhasyaś ca HV_7.13a
prathitāṃ pārvatīṃ māyāṃ HV_36.24c
prathite cakravartinām HV_65.78b
prathitodārakarmaṇaḥ HV_105.6d
pradakṣiṇaṃ śiraḥ kurvan HV_50.19*634:2a
pradadarśāgrato vainyaṃ HV_5.44c
pradadāv anulepanam HV_71.29ab*810b
pradadāv asamaujase HV_28.8b
pradaduḥ kāmato mārgaṃ HV_103.18c
pradadau taṃ maṇiṃ babhrur HV_29.38c
pradadau brāhmaṇāyātha HV_103.27a
pradadau madhusūdanaḥ HV_98.13d
pradadau vāsudevāya HV_22.14c
pradadhmau devadeveśaḥ HV_91.44ab*1048a
pradadhmau samare kṛṣṇo HV_110.34ab*1308a
pradaraṃ gahvarodaram HV_61.57d
pradarśayitvā mahatīm HV_58.32c
pradāya kuṇḍale divye HV_92.51a
pradāyāditinandanaḥ HV_92.55*1067:1
pradāsyāmi yathākāmam HV_15.40c
pradiśāmi ca te 'nagha HV_13.72b
pradīpaḥ prabhayā yathā HV_85.56*976:6b
pradīptacakro balavān HV_15.36c
pradīptajvalanābhāni ca HV_92.4c
pradīptajvalanopamaḥ HV_93.43b
pradīptavaiśvānaratulyatejāḥ HV_31.16d
pradīptaṃ patitaṃ tat tu HV_110.62c
pradīptānīva tejasā HV_31.87b
pradīptānīva dṛśyante HV_112.17*1361:6a
pradīptāśanivarṣiṇaḥ HV_37.38b
pradīpte tryambake tadā HV_112.28b
pradīptenākarod dvidhā HV_91.56d
pradīpte brahmaśirasi HV_112.88a
pradīpto 'smy abhayaṃkara HV_110.65d
pradīyamānā gās tās tu HV_45.21c
pradoṣārdhe kadācit tu HV_64.1a
pradoṣe 'bhyāśatas kare HV_68.4b
pradyumenāniruddhena HV_113.16*1501:2a
pradyumnaputro 'pahṛtaḥ HV_109.55c
pradyumnam atha deveśas HV_91.30cd*1040a
pradyumnam atha sātyakim HV_107.71*1188:1b
pradyumnam arisūdanam HV_89.5d
pradyumnaś ca mahābalaḥ HV_110.18d
pradyumnaś cāniruddhaś ca HV_113.55*1527:2a
pradyumnaś cāpi no bālye HV_09.29a
pradyumnaś cāpi saṃkruddho HV_110.35*1310:3a
+pradyumnasaṃkarṣaṇavāsudevāḥ HV_111.11*1349:6
pradyumnasya mahābāhoḥ HV_110.8c
pradyumnasya suto yas tu HV_98.19a
pradyumnaṃ ca mahābalam HV_88.37d
pradyumnaṃ ca mahābalam HV_101.17d
pradyumnaṃ balināṃ śreṣṭhaṃ HV_99.49*1114:10a
pradyumnaṃ bāṇasāhasrair HV_112.33*1383:3a
pradyumnaḥ kāmadarśanaḥ HV_99.2d
pradyumnaḥ kāmadarśanaḥ HV_99.9b
pradyumnaḥ pūjayām āsa HV_99.49*1114:8a
pradyumnaḥ prathamo yajñe HV_98.5a
pradyumnaḥ śatrukarśanaḥ HV_109.88d
pradyumnaḥ śarajālais tān HV_110.52a
pradyumnaḥ sa kathaṃ jaghne HV_99.1c
pradyumnādibhir arcitaḥ HV_94.18b
pradyumnādīn samastāṃs tu HV_113.57*1528:2a
pradyumnena niṣedhitaḥ HV_102.20a*1127:13b
pradyumnena balena ca HV_113.15*1500:1b
pradyumnena mahātmanā HV_112.93*1435:3b
pradyumnenātha saṃgataḥ HV_82.2*930:2b
pradyumno dvārakāṃ yayau HV_89.8d
pradyumno nāradas tathā HV_113.1*1485:14b
pradyumno mama putrakaḥ HV_99.37b
pradyumno rukmiṇīsutaḥ HV_94.19d
pradrutā laṅghayanto vai HV_58.20c
pradharṣayitum icchati HV_74.25d
pradharṣitā yathā siṃhā HV_109.15c
pradhānapuruṣāśrayāḥ HV_117.20b
pradhānapuruṣais tataḥ HV_74.1*826:1b
pradhānaṃ puruṣaṃ tasmān HV_1.17c
pradhānaṃ prathamo nayaḥ HV_65.95b
pradhānātmā purā hy eṣa HV_32.7a
pradhāvati yato hariḥ HV_112.14d
pradhāvatsu tatastataḥ HV_112.39b
pradhāvan sarvabhūtāni HV_112.38*1387a
pradhmāpayām āsa tadā HV_112.31*1377:2a
pradhmāpya bahuśaḥ śaṅkham HV_110.53c
pranaṣṭacetanā martyā HV_116.11a
pranaṣṭadharmaṃ dharmajña HV_116.3c
pranaṣṭavarṇadharmāś ca HV_117.15a*1578:2
pranaṣṭaśokā raṃsyāmaḥ HV_113.69c
pranaṣṭaśrutidharmāś ca HV_31.148*482B:2a
pranaṣṭoragarākṣase HV_31.17d
prapatatsūtpatatsu ca HV_36.36b
prapatadbhiś ca pādapaiḥ HV_36.25b
prapatanty utpatanti ca HV_32.16d
prapatanty utpatanti ca HV_36.20d
prapatsyate yathānyāyaṃ HV_31.148*482:11a
prapatsyanti kṛtaṃ punaḥ HV_117.44d
prapatsyanti kṛtaṃ yugam HV_117.2d
prapatsyanti kṛtaṃ yugam HV_117.5d
prapāvāpīprasannodair HV_86.46a
prapedur yadupuṃgavāḥ HV_84.22d
prabandhaḥ karmaṇām eṣa HV_65.32a
prababhau maṇiparvataḥ HV_92.22b
prabodhanaṃ mahābāhoḥ HV_109.63c
prabrūyāḥ sarvaśas tāta HV_105.3c
prabhayā bhāsamānāni HV_81.58c
prabhayābhyabhavat sarvāṃs HV_93.41e
prabhayā sma samāhatāḥ HV_110.13b
prabhavaṃ tasya vākyasya HV_100.30c
prabhavaṃ sarvabhūtānāṃ HV_5.12ab*105:2a
prabhaviṣyanti śāsinaḥ HV_117.31d
prabhavo 'vyaya eva ca HV_32.3d
prabhā candramaso yathā HV_118.2b
prabhājālābhisaṃvṛtaḥ HV_91.27b
prabhātakāle saṃprāpte HV_35.56a
prabhātā rajanī tadā HV_109.62*1277:4b
prabhātāvanataś candraḥ HV_67.39c
prabhāyā nahuṣaḥ putro HV_3.74*79:1a
prabhāyāṃ jajñire nṛpa HV_21.11*323b
prabhāyāṃ samapadyata HV_21.18b
prabhā yena pravartitā HV_23.10d
prabhāvajño 'pi śakrasya HV_59.19c
prabhāvaś caiva kāraṇam HV_2.55d
prabhāvaṃ ca mahattvaṃ ca HV_13.5c
prabhāvāc chārṅgadhanvanaḥ HV_71.30*812:2b
prabhāvāt padmanābhasya HV_42.33c
prabhāvād abhavad dṛḍham HV_51.19d
prabhāveṇa narendrasya HV_23.154c
prabhāveṇa mahātmanaḥ HV_23.151*397:3b
prabhāveṇa mahārājñaḥ HV_23.150*396:2a
prabhāveṇaiva śauryeṇa HV_73.35*822:8a
prabhāvena samanvitaḥ HV_16.35b
prabhāvo marutām iva HV_65.18b
prabhāsadbhir alaṃkṛtā HV_87.37f
prabhāsasya tu bhāryā sā HV_3.39a
prabhāse tīrthayātrāyāṃ HV_79.11c
prabhāhīnāś ca oṣadhyo HV_112.17*1361:12a
prabhur asi me 'dya tavāsmi kiṃkaraḥ HV_111.9*1346:4
prabhur yaḥ prabhavātmanām HV_30.35b
prabhur vā vyutthito brahman HV_45.26a
prabhuś cāyatalocanaḥ HV_56.43d
prabhus tvaṃ sarvadevānāṃ HV_39.25ab*529:3a
prabhuṃ lokanamaskṛtam HV_31.59d
prabhuḥ prāṇadhaneśvaraḥ HV_43.76d
prabhuḥ sarvadhanuṣmatām HV_25.7*418:8b
prabhuḥ sarvadhanuṣmatām HV_98.23d
prabhuḥ sarvamahīkṣitām HV_81.14b
prabhūtadhanadhānyavat HV_85.3b
prabhūtamālyāpaṇavāl HV_71.16c
prabhūtayavasendhanān HV_80.17b
prabhūtarathahastyaśva+ HV_85.66a
prabhūtaṃ kamalotpalam HV_83.22d
prabhūtaṃ mālyajīvanaḥ HV_71.18b
prabhūtāyudhakalpitam HV_96.58b
prabhor amūny aṅghrirajāṃsy aho iti HV_68.14*777:8
pramatir nāma vīryavān HV_31.148*482A:15b
pramato matta eva vā HV_46.22d
pramattā dviguṇaṃ vṛṣāḥ HV_59.48b
pramattāś ca narās tadā HV_116.37ab*1576b
pramathān āha rudras tu HV_110.56ab*1320:14a
pramathya ca varārohāṃ HV_91.8a
pramathya tarasā balī HV_23.153b
pramathya sarvāndaiteyān HV_31.88a
pramadā vāsavānujaḥ HV_92.35b
pramadāsu narās tadā HV_116.37d
pramadāḥ keśaśūlāś ca HV_116.12c
pramado mayaḥ kupatho HV_3.69*76:4a
pramamātha balād dhariḥ HV_38.46d
pramāṇam iti niścitāḥ HV_117.7b
pramāṇam ṛṣibhāvane HV_7.44*133:17b
pramāṇaṃ kiṃ kariṣyati HV_117.7c
pramāṇaṃ yad dhi kurute HV_11.23a
pramāṇaṃ yady avekṣase HV_43.34d
pramāṇaṃ vividhaṃ nṛṣu HV_30.27b
pramāṇaṃ sarvavastuṣu HV_97.38ab*1100:1b
pramāṇaṃ sraṣṭukāmā vai HV_3.16ab*50a
pramāṇaṃ hy atra vicchinnaṃ HV_97.38ab*1100:1a
pramāṇācaritaṃ sadā HV_11.23d
pramāṇād duratikramaḥ HV_64.4b
pramāṇair bahulakṣaṇaiḥ HV_43.16*547b
pramāṇaiḥ sarvalakṣaṇaiḥ HV_40.18*533b
pramāthagaṇapārśve hi HV_112.84a
pramāthagaṇabhūyiṣṭhaṃ HV_108.35a
pramāthagaṇabhūyiṣṭhaṃ HV_110.44c
pramāthagaṇabhūyiṣṭhe HV_112.27*1369:1a
pramāthagaṇabhūyiṣṭhe HV_112.49*1400:3a
pramāthagaṇamukhyāś ca HV_110.39c
pramāthagaṇavaṃśasya HV_112.125a
pramāthagaṇaśeṣaṃ tu HV_112.11a
pramāthonmathanais tathā HV_75.30d
pramādakṛtam eva tu HV_14.9*281:16b
pramādabahule vraje HV_49.3*620b
pramādāt kim upekṣase HV_108.77b
pramukhasthau vanaukasau HV_72.24d
pramukhe tasya saṃsthitaḥ HV_113.23d
pramukhe tasya sainyasya HV_33.14c
pramukhe devasenāya HV_33.23*490a
pramukhe pratyupasthitam HV_112.51*1407:1b
pramukhe vāsudevasya HV_112.97c
pramukhe vāsudevasya HV_113.13c
pramukhe śaṃkarasya vai HV_112.115d
pramukhe sumukho grahaḥ HV_33.23d
pramumohālpacetanaḥ HV_112.75*1422:7b
pramṛṣṭavairagādho 'yaṃ HV_68.34a
prayaccha kurupuṃgava HV_15.39d
prayacchanti pitāmahāḥ HV_13.68*279:2b
prayacchanti yudhiṣṭhira HV_11.10d
prayacchantī mahātmane HV_96.31f
prayaccha hy abhayaṃ bāṇe HV_112.99*1445:1a
prayatiṣyāmi devendra HV_21.33a
prayato bhava rājendra HV_3.111*93:1a
prayatnaparamo bhava HV_113.78*1540:7b
prayatno yujyate kārye HV_107.83*1197:3a
prayayur dvārakāṃ hṛṣṭāḥ HV_88.29c
prayayur vṛṣṇayaś cānye HV_87.29c
prayayuḥ puruṣarṣabhāḥ HV_113.6b
prayayau keśavo raṇe HV_109.91d
prayayau tasya mārgaṇe HV_29.15*445:5b
prayayau tvarayā yukto HV_110.43c
prayayau dvārakāṃ cāpi HV_113.44e
prayayau yatra te sthitāḥ HV_91.43*1046:4b
prayayau ratham āruhya HV_29.6c
prayayau svapuraṃ tataḥ HV_88.30d
prayayau svāṃ purīṃ tataḥ HV_88.28d
prayāge pṛthivīpatiḥ HV_21.9d
prayāṇe śīghracapalāṃ HV_50.22*638:3a
prayātaḥ saha senayā HV_101.18d
prayātā nandanasyeva HV_52.26c
prayātā sarvatodiśam HV_3.17b
prayātāḥ sarvatodiśam HV_3.21b
prayātāḥ sma diśaṃ saumyām HV_102.23c
prayāte puṇḍarīkākṣe HV_88.30a
prayāto naśyati vibho HV_3.22c
prayānodyogam uttamam HV_110.56ab*1320:21b
prayāntam ṛṣisattamam HV_118.6b
prayāntaṃ pratyavārayat HV_9.50d
prayāsyanti diśo 'surāḥ HV_106.24f
prayāsyasi jayāya vai HV_15.50d
prayāhy uttiṣṭha gacchāmaḥ HV_53.13a
prayuktaḥ śāstrakovidaiḥ HV_15.54b
prayuktā vighnam icchatā HV_118.28b
prayukte brahmaśirasi HV_112.38a
prayukte vāsudevena HV_112.23ab*1365a
prayuktaiṣā dṛḍhavrata HV_11.22b
prayoktuṃ kāryam īdṛśam HV_44.15d
prayokṣyāmas tataḥ śuddho HV_15.49c
pralapantaṃ jagāmaivaṃ HV_78.16ab*865:2a
pralambadhenukaprāṇa+ HV_76.46*854A:6a
pralambanarakāv ubhau HV_31.75d
pralambaś ca mahākāyo HV_96.43a
pralambaś ca mahāsuraḥ HV_45.6b
pralambasya pravṛddhasya HV_58.33c
pralambasyāmbarasthasya HV_58.53c
pralambaṃ muṣṭinaikena HV_90.16a
pralambaṃ yaṃ mṛdhe devā HV_65.29c
pralambaṃ rohiṇīsutaḥ HV_58.21b
pralambābhyāṃ ca bāhubhyāṃ HV_76.33c
pralambāmbarabhūṣaṇaḥ HV_33.22b
pralambāmbarabhūṣaṇaḥ HV_58.28b
pralambe ca nipātite HV_65.2d
pralambena sahānaghaḥ HV_58.19d
pralambo gopatāṃ gataḥ HV_58.16b
pralambo dānavottamaḥ HV_58.14d
pralambo dānavottamaḥ HV_58.25d
pralambo dhenukas tathā HV_46.25b
pralambo nāma bhūtvāsau HV_44.71c
pralambo 'bhyāgamat teṣāṃ HV_58.12c
pralayaṃ kārayet tu yaḥ HV_31.3*455:2b
pravaktāraḥ suniyatā HV_65.16a
pravaktum upacakrame HV_100.30d
pravaktum upacakrame HV_112.117*1476:2b
pravadanti manīṣiṇaḥ HV_34.47*501:6b
pravadanti manīṣiṇaḥ HV_66.8b
pravadanti manīṣiṇaḥ HV_81.72d
pravaraś cārimejayaḥ HV_23.109d
pravarā lokaviśrutāḥ HV_107.64d
pravargyāvartabhūṣaṇaḥ HV_31.27d
pravartatāṃ ca yajño 'yaṃ HV_60.13c
pravartayati śrāddhāni HV_13.64c
pravartayanti te varṇān HV_7.44*133:12a
pravardhayante tam ṛṣiṃ pravartitāḥ HV_118.45d
pravavarṣa sahasrākṣaḥ HV_29.33c
pravavarṣur mahāghorāḥ HV_54.3c
pravavarṣoparigato HV_110.16*1299:2a
pravavuś ca śivā vātāḥ HV_32.34c
pravavuḥ sapta mārutāḥ HV_32.14d
pravavau vyathayan daityān HV_34.30c
pravālapuṣpaśabalāḥ HV_62.64c
pravālamaṇibhūṣaṇaḥ HV_43.19b
pravālarucirāṅgadaḥ HV_34.14b
pravālavikṛtāṅkuśāḥ HV_92.10d
pravāsāt punarāgatam HV_83.6d
pravibhāgaḥ purāṇāṃ vā HV_6.10c
praviveśa gṛhaṃ śaurir HV_94.18c
praviveśa gṛhaṃ śrīmān HV_94.21c
praviveśa gṛhottamam HV_71.54d
praviveśa janārdanaḥ HV_92.49d
praviveśa janāvṛtaḥ HV_118.10b
praviveśa tato rāmo HV_29.23a
praviveśa tapovanam HV_114.5d
praviveśa nṛpottama HV_23.127d
praviveśa puraṃ kṛṣṇo HV_110.35c
praviveśa purīṃ prīto HV_19.15c
praviveśa manojavā HV_108.7d
praviveśa mahad vanam HV_85.63b
praviveśa mahābalaḥ HV_68.15d
praviveśa mahīpatiḥ HV_28.12*435:18b
praviveśa vinītavat HV_85.46d
praviveśa sabhām eko HV_109.64c
praviveśa susaṃrabdho HV_48.51ab*616a
praviveśa susūkṣmeṇa HV_37.48*518:19a
praviveśārṇavamukhaṃ HV_35.62c
praviśantaṃ tu vegena HV_75.1a
praviśanti tato gāvo HV_61.57a
praviśanti suraśreṣṭhaṃ HV_7.54a
praviśann eva ca dvāri HV_68.16a
praviśann eva papraccha HV_68.14a
praviśann eva bhagavān HV_40.3c
praviśasva yathāsukham HV_113.1*1485:12b
praviśāmo na yāsyāmaḥ HV_56.24c
praviśet tam avajñāya HV_107.53*1177:3a
praviśya cāpi bhagavāṃs HV_28.25*438:1a
praviśya cāsurīṃ māyām HV_65.39c
praviśya tās tās tanavo HV_59.24c
praviśya devasadane HV_28.12*435A:2a
praviśya dvārakāṃ purīm HV_107.84b
praviśya dvārakāṃ purīm HV_107.84*1199b
praviśya śramakarśitaḥ HV_85.44b
praviśya hṛdayaṃ tasya HV_111.2*1333a
praviśyāntaḥpuraṃ sakhi HV_107.50d
praviṣṭasya bilaṃ janāḥ HV_28.27*440:1b
praviṣṭaṃ tamasāvṛtam HV_40.15d
praviṣṭaḥ śoṇitapuraṃ HV_107.53c
praviṣṭaḥ sahakeśavaḥ HV_69.1b
praviṣṭā dānavīṃ māyāṃ HV_35.10c
praviṣṭānāṃ mahātmanām HV_10.63b
praviṣṭā puṇyasalilā HV_93.23c
praviṣṭā mama veśmani HV_99.34*1111:6b
praviṣṭāś ca rasātalam HV_43.43b
praviṣṭāḥ kurunandana HV_9.35d
praviṣṭe tu bilaṃ kṛṣṇe HV_28.27a
praviṣṭe tu manau tāta HV_9.17a
praviṣṭo naḥ subāliśaḥ HV_108.17d
praviṣṭo 'si kutaś ca tat HV_104.5d
praviṣṭau kāmaveginau HV_71.48*816b
praviṣṭau rājaveṣma tat HV_71.36d
praviṣṭau rājasaṃsadam HV_71.35d
praviṣṭau hṛṣṭavadanau HV_79.38c
pravīram anaghaṃ tathā HV_23.47d
pravṛttacakraḥ pāpo 'sau HV_15.48a
pravṛttacakro balavān HV_31.148*482A:12a
pravṛttadharmāḥ saṃvṛttā HV_32.39a
pravṛttaṃ tasya tac cakram HV_15.56a
pravṛttās tatsamāgame HV_100.16b
pravṛtte kṣaṇadāmukhe HV_68.10b
pravṛtte dharmasaṃstare HV_36.39d
pravṛtteṣu makheṣu ca HV_62.54f
pravṛttair iva saṃvṛtam HV_36.16d
pravṛtto jīvitārthāya HV_112.115*1469:2a
pravṛddhajvālaveginau HV_36.32*511:2b
pravṛddhābhyāṃ mahāmṛdhe HV_36.33b
pravṛddhāyāḥ śamāya vai HV_36.32*511:1b
pravṛddhair indriyāribhiḥ HV_44.32b
pravṛddhaiś ca balāhakaiḥ HV_43.32b
pravekṣyati sakānanā HV_97.33d
pravekṣye mathurāṃ purīm HV_71.4*798:1b
praveśayām āsa gṛhaṃ HV_94.19c
praveśayām āsa tadā HV_99.49*1114:14a
praveśayām āsa tadā HV_108.8c
praveśayitum ārabdho HV_44.49*556:4a
praveśayaināṃ bhavanaṃ HV_99.49a
praveśitaś ca taiḥ sarpaiḥ HV_56.12a
praveśite 'niruddhe tu HV_108.8*1208:1a
praveśitau buddhimatā HV_71.2c
praveṣṭāsi tanuṃ tyaktvā HV_43.45c
praveṣṭum upacakrame HV_93.9d
praveṣṭuṃ kuṇḍinaṃ puram HV_88.31d
praveṣṭuṃ dvārakāṃ purīm HV_107.81b
praveṣṭuṃ bhīmavikramāḥ HV_107.52d
pravyāharata dharmavit HV_68.17d
praśastaṃ sarvadaivataiḥ HV_93.50b
praśastā vai vrajā loke HV_52.18c
praśaṃsanto 'dbhutaṃ kṛtam HV_96.20d
praśāntakalmaṣe loke HV_36.45c
praśāntam abhavad rajaḥ HV_48.15b
praśāntaḥ sa vanasthas tu HV_26.13a
praśāntāś ca jitakrodhā HV_14.9*281:13a
praśnabhāro mahāṃs tāta HV_31.1a
praśnam icchāmy ahaṃ kiṃcid HV_11.29c
praśnaṃ tam evānvapṛcchaṃ HV_12.1c
praśnaiś ca bahubhiḥ śrutaḥ HV_68.34b
praśno mama samāptavān HV_100.83d
praśrayaṃ pradadau nṛpaḥ HV_87.1*992:1b
praśrayeṇa damena ca HV_9.10b
prasaktam abhavad yuddhaṃ HV_82.23a
prasajjantīṃ tu tāṃ devīṃ HV_99.11a
prasannavadanaṃ dhyāyet HV_1.0*17:2a
prasannavadano bhūtvā HV_106.14c
prasannasalilā hradāḥ HV_93.63d
prasannāś ca diśo daśa HV_32.34d
prasannāṃ haṃsahāsinīm HV_55.34b
prasanne tvayi deveśa HV_56.34*682:5a
prasanne tvayi sattama HV_11.28d
prasanno 'stu janārdanaḥ HV_113.82*1546:2b
prasanno 'smi mahāmate HV_43.37b
prasabhaṃ devi saṃyogād HV_107.32*1172a
prasahya dharṣitas tatra HV_20.45a
prasahya yadupuṃgavaḥ HV_89.43d
prasahya hṛtavān prabhuḥ HV_97.19d
prasahyāmitavikramaḥ HV_92.65b
prasaṃkhyātuṃ mahīpāla HV_3.70*77:2a
prasādajaṃ hy asya vibhor HV_32.6a
prasādanārthaṃ lokasya HV_31.112a
prasādam āgamya vapuṣṭamāyām HV_118.39b
prasādam upayānti vai HV_59.49d
prasādayantīm īśānaṃ HV_107.6*1161:1a
prasādasumukhas tava HV_106.30b
prasādasumukhas tava HV_112.114*1468b
prasādasumukho 'haṃ te HV_112.117c
prasādasumukho hy aham HV_112.124d
prasādaṃ kartum arhasi HV_43.35d
prasādaṃ kuru me brahman HV_43.35*549a
prasādaṃ kuru me vīra HV_83.45a
prasādaṃ te kariṣyāmi HV_47.29a
prasādaṃ yānti pādapāḥ HV_59.34d
prasādaṃ sāgarā jagmur HV_62.63a
prasādāt tasya devasya HV_13.75c
prasādāt tasya devasya HV_14.13a
prasādād amitaujasaḥ HV_79.18b
prasādād vindate param HV_22.32*339:2b
prasādānugataṃ tadā HV_17.7d
prasāde te dhruvā lakṣmīr HV_109.90a
prasādya tu tato rāmo HV_29.29a
prasādyamānā bhartrā sā HV_19.6a
prasādyomāpatiṃ prabhum HV_3.63b
prasārya goṣṭhe nijarūpam āśritā HV_50.20*637:15
prasīda devadeveśa HV_83.50*959:2a
prasīda devadeveśa HV_111.7*1340:18a
prasīda dharmalopaś ca HV_113.42*1506:5a
prasīda nātha bhītāḥ sma HV_77.34a
prasīda prabhaveti ca HV_63.22*734b
prasīda bhagavan maivam HV_103.4c
prasīda rāma bhītāsmi HV_83.42a
prasīda viṣṇo deveśa HV_111.7*1340:24a
prasīda śaraṇaṃ gataḥ HV_108.10*1210:22b
prasupta iva khe giriḥ HV_61.46d
prasuptam bodhayed yo māṃ HV_85.42a
prasuptaś cāsi vivṛte HV_77.43a
prasusruto marusutaḥ HV_10.77*230A:1a
prasūtaṃ sūtatāṃ gatam HV_62.94d
prasūtā kamalekṣaṇā HV_49.2*619:1b
prasūtā tanayaṃ vibho HV_49.2*619:2b
prasūtā devasaṃkāśān HV_73.27c
prasūyeta janārdanāt HV_113.78cd*1538:3b
prasṛtāḥ pādapaṅktayaḥ HV_76.17d
prasṛtāḥ svedabindavaḥ HV_76.17b
prasṛtair madhurair vākyais HV_113.44cd*1514:2a
prasṛṣṭābhis tathaiva ca HV_75.31d
praseduś cāpi sindhavaḥ HV_32.36b
prasenavadhakāraṇāt HV_28.17b
prasenaś cātha satrājic HV_28.11c
prasenaś copadevaś ca HV_24.11c
prasenas tena bhūṣitaḥ HV_28.15b
prasenasya padaṃ gṛhya HV_28.19a
prasene citrake tathā HV_87.47b
praseno dvāravatyāṃ tu HV_28.12a
prasthānaṃ kṛtavān asi HV_77.42d
prasthitasrotacaraṇāṃ HV_55.32a
prasthitā dūram adhvānaṃ HV_19.18a*311:3
prasthitāḥ sarva eva hi HV_18.26d
prasthitāḥ sma jalena vai HV_103.12b
prasthito dīrgham adhvānaṃ HV_77.55c
prasthito dvārakāṃ prati HV_113.46*1520:1b
prasthitau prekṣakāv ubhau HV_71.6b
prasnavotpīḍavarṣiṇī HV_50.21d
prasnavotpīḍitā kṛṣṇaṃ HV_76.11c
prasravatsu nadatsu ca HV_54.16b
prasravanti ghanā raktaṃ HV_66.30a
prasvapantaṃ kṛtāntābham HV_85.48c
prasvinnaḥ sarvagātrakaiḥ HV_76.28*848:5b
praharadhvaṃ ca sarveṣu HV_46.26c
praharan goṣu durmadaḥ HV_64.9b
praharantīha madvidhāḥ HV_44.42d
prahartukāmo viśvaste HV_65.75a
prahartuṃ dānavaṃ balam HV_34.33d
prahartuṃ dānavaṃ sainyaṃ HV_35.0*505:4a
praharṣam atulaṃ gatā HV_113.48d
praharṣam atulaṃ cāpi HV_107.8c
praharṣam atulaṃ prāptā HV_113.51ab*1525a
praharṣam atulaṃ lebhe HV_99.49*1114:2a
praharṣam atulaṃ lebhe HV_106.40c
praharṣam atulaṃ lebhe HV_108.59c
praharṣād iva sattama HV_106.21f
praharṣād dviguṇaprabhaḥ HV_76.42b
praharṣogho mahodadheḥ HV_87.73ab*1008b
praharṣotphullanayanā HV_108.9a
prahasan keśavas tadā HV_112.29ab*1370:5b
prahasanty apsaroganāḥ HV_107.6*1161:1b
prahasan nṛpasattama HV_31.45*468:2b
prahasann eva vṛkṣābhyāṃ HV_51.23cd*644a
prahasan musalāyudham HV_89.30d
prahasya nāradaḥ prāha HV_109.70c
prahasya vacanaṃ prāha HV_110.66a*1323:2a
prahasya varuṇaṃ devaṃ HV_113.44c
prahasya sasmitaṃ prāha HV_108.10*1210:14a
prahasya suciraṃ kālam HV_106.35c
prahāraparipīḍitam HV_112.75*1422:8b
prahāram amitaujasaḥ HV_67.30ab*766b
prahṛtaṃ kena sarvāsu HV_77.36c
prahṛtaṃ tasya bhārata HV_23.65d
prahṛtaṃ naḥ kṛtāntena HV_77.25c
prahṛtaṃ rākṣase nīce HV_44.34c
prahṛṣṭam abhavaj jagat HV_48.17*601:1b
prahṛṣṭamuditaṃ sarvam HV_79.29a
prahṛṣṭaś caiva bhītaś ca HV_50.18*633:2a
prahṛṣṭaḥ sumanā bhūtvā HV_108.18*1219:22a
prahṛṣṭā gohayadvipāḥ HV_79.33b
prahṛṣṭā sahitā tayā HV_108.8*1208:1b
prahṛṣṭās tā varāṅganāḥ HV_63.33b
prahṛṣṭāḥ kṛṣṇayoṣitaḥ HV_99.33d
prahṛṣṭāḥ kṣatriyās tadā HV_100.16*1119b
prahṛṣṭenāntarātmanā HV_71.5*801:2b
prahṛṣṭenāntarātmanā HV_71.41d
prahṛṣṭenāntarātmanā HV_75.4*836:2b
prahṛṣṭair yādaveśvaraiḥ HV_94.21b
prahṛṣṭo brāhmaṇas tāta HV_103.28a
prahrādabaliśambaraiḥ HV_96.65b
prahrādaś caiva vīryavān HV_3.59d
prahrādaḥ paramāṃ bhaktiṃ HV_3.60cd*72:2a
prahrādādyariśaṅkitaḥ HV_21.37*328:4b
prahrādāya varo dattaś HV_112.107ab*1457:4a
prahrādo 'śvaśirāḥ kumbhaḥ HV_31.71c
prahlādanārthaṃ ca gavāṃ HV_55.12c
prahlādam amitaujasam HV_4.4d
prahvībhāvena cāsthitaḥ HV_10.50*215:4b
prākāravapre vinyasya HV_90.11a
prākāravaraśobhitā HV_86.44*982:1b
prākāravarasaṃpannāṃ HV_93.24c
prākāras tasya veśmanaḥ HV_94.6b
prākārasya ca yā gatiḥ HV_86.9d
prākāreṇārkavarṇena HV_86.50a
prākāreṇārkavarṇena HV_93.12a
prākārair upaśobhitam HV_108.1b
prākāro vai hiraṇmayaḥ HV_93.67b
prākṛtasyāpi jāyate HV_78.5b
prākṛtāny api sarvaśaḥ HV_105.2d
prākrāmadasuro yuddhe HV_36.58c
prāksaṃdhyā parighagras tā HV_66.28a
prākhaṅmuś cāruniryukto HV_74.14a
prāgalbhyaṃ yānti toyadāḥ HV_54.29d
prāgudīcyāṃ diśi hayaṃ HV_10.48*212:2a
prāg uvācottaraṃ vacaḥ HV_112.114ab*1466:3b
prāg enaṃ jahi dānavam HV_58.49b
prāg eva kṛtabuddhimān HV_86.35b
prāg eva ca narendreṇa HV_67.3a
prāg eva dharaṇīṃ gate HV_44.3d
prāg eva vasudevas tu HV_49.1a
prāg eva hi mamābhavat HV_110.47ab*1316b
prāg evābhimato mama HV_78.7b
prāgjyotiṣapatis tadā HV_91.8d
prāgjyotiṣapure cāpi HV_45.8c
prāgjyotiṣam upādravat HV_91.52d
prāgjyotiṣe tau bhaumasya HV_44.74c
prāgdiśaṃ sapta saptakāḥ HV_7.35b
prāgloke paramaṃ yaśaḥ HV_12.3d
prāgvaṃśakāyo dyutimān HV_31.26c
prāgvaṃśaṃ yajñabhūmiṃ ca HV_31.7c
prāṅmukhaiś cārunirmuktaiḥ HV_74.3a
prāṅmukhaiḥ sicyamānaiś ca HV_53.27a
prācīnagarbhaṃ vṛkatiṃ HV_2.14cd*39:1a
prācīnabarhir bhagavān HV_2.29a
prācīnabarhiṣaṃ śukram HV_2.28c
prācīnabarher abhavan HV_2.30c
prācīnaśirasaṃ kṛṣṇaṃ HV_48.17*604:10a
prācīnāgrāḥ kuśās tasya HV_2.30a
prācetasam upastavya HV_2.36ab*43a
prācyān pratīcyāṃś ca tathā HV_31.148*482A:7a
prācyaiś ca dākṣiṇātyaiś ca HV_81.100c
prājāpatyaṃ ca yat tejas HV_112.95c
prājāpatyena karmaṇā HV_35.43d
prājāpatyena vidhinā HV_43.42c
prājñasyāpi sato mama HV_49.6b
prājñānāṃ vacanaṃ kāle HV_15.53a
prāñjalir garuḍadhvajam HV_103.4b
prāñjalir vākyam abravīt HV_9.8d
prāñjalir vākyam abravīt HV_113.3d
prāñjaliḥ praṇatā bhūtvā HV_8.9a
prāñjaliḥ pratyavedayat HV_8.21b
prāñjaliḥ samupasthāya HV_103.2c
prāṇadan nairṛtā gaṇāḥ HV_108.70b
prāṇadaś ca mahābala HV_62.41b
prāṇayonis tu bhūtānām HV_86.64a
prāṇas tāta bahiścaraḥ HV_67.20b
prāṇaṃ ca mṛgapakṣiṇām HV_112.95*1437:3b
prāṇātmānaṃ ca mārutam HV_30.51b
prāṇānāṃ vā kulasya vā HV_15.41b
prāṇān nāśayate bhṛśam HV_40.30d
prāṇān vāpi parityakṣye HV_19.9c
prāṇāpānau samānaś ca HV_30.47c
prāṇā [hi] tvarayanti mām HV_76.28*848:14b
prāṇāṃs tāta jayaiṣiṇām HV_109.75d
prāṇāṃs tyaktvā ca yudhyadhvaṃ HV_112.13*1354a
prāṇāṃs tyakṣyati māgadhaḥ HV_82.21d
prāṇāṃs tyakṣyāmi vā priyān HV_107.83d
prāṇāṃs tyakṣyāmy ahaṃ śubhe HV_107.78d
prāṇināṃ niyataṃ hy uktam HV_11.11c
prāṇināṃ vadham eṣyasi HV_111.9*1345:20b
prāṇino dadhati ke ratiṃ tato HV_35.43*506:8
prāṇeśvarāṃś ca niṣkṛṣya HV_47.25c
prāṇaiḥ kiṃcid gatair vīro HV_109.75*1287a
prāṇaiḥ priyataro nityaṃ HV_106.60a
prāṇaiḥ samaṃ roṣasamanvito 'pibat HV_50.20*637:4
prāṇaiḥ saha durāsadā HV_65.26d
prāṇaiḥ saha nanāda ca HV_50.22d
prāṇo 'gner madhusūdanaḥ HV_30.38d
prāṇo 'tha ramaṇas tathā HV_3.34f
prāṇo bṛhaspatiś caiva HV_7.11c
prāṇo 'sya prathamaṃ sthānaṃ HV_30.48a
prātiṣṭhat tatra kauṭavī HV_112.49cd*1395b
prādāc ca tasmai bhagavān HV_10.51a
prādāt kanyāṃ śukas tasmai HV_18.5a
prādāt kṛṣṇaḥ pratītāya HV_79.23c
prādād bārhadratho nṛpaḥ HV_80.3f
prādād yathepsitaṃ kṣīraṃ HV_2.26c
prādurāsan mahātmanaḥ HV_114.10d
prādur āsaṃs tato raudrā HV_112.68c
prādur āsīn mamānagha HV_15.1d
prādur āsīn mahātmanaḥ HV_110.8b
prādur āsīn mahāsvanaḥ HV_81.91d
prādur babhūva tumulaḥ HV_81.90c
prādur babhūva tumulaḥ HV_110.35*1310:6a
prādurbabhūvuḥ śataśo HV_52.29c
prādurbhavati kāryataḥ HV_31.13d
prādurbhavati kāryavān HV_31.14b
prādurbhavati māyayā HV_23.143d
prādurbhāvaś ca vai nṛṣu HV_68.37b
prādurbhāvasahasrāṇi HV_31.10c
prādurbhāvaḥ purāṇeṣu HV_30.1*449:1a
prādurbhāvaḥ prakīrtitaḥ HV_31.20b
prādurbhāvānukīrtanam HV_31.151b
prādurbhāvānukīrtanāt HV_31.152b
prādurbhāvānukīrtane HV_31.150b
prādurbhāvā mahātmanaḥ HV_31.148b
prādurbhāvāś ca ye vibhoḥ HV_30.2b
prādurbhāvāṃś ca vakṣyāmi HV_31.13e
prādurbhāvāḥ purāṇeṣu HV_31.149c
prādurbhāvo 'dbhutaḥ śubhaḥ HV_31.100b
prādurbhāvo mahātmanaḥ HV_31.21b
prādurbhāvo mahātmanaḥ HV_31.92b
prādurbhāvo mahātmanaḥ HV_31.93b
prādurbhāvo mahātmanaḥ HV_31.100d
prādurbhāvo mahātmanaḥ HV_31.109d
prādurbhāvo mahātmanaḥ HV_31.143b
prādurbhūtaḥ samantataḥ HV_107.8b
prādurbhūte divākare HV_109.64b
prāduś cakāra divyāni HV_88.21c
prāduś cakre tadā raudram HV_112.87c
prādyumnibāṇayoḥ saṃkhye HV_109.73c
prādyumnim aparājitam HV_108.64d
prādyumnir atha tatkṣaṇāt HV_108.11cd*1214:7b
prādyumnir aparājitaḥ HV_108.56b
prādyumnir aparājitaḥ HV_108.81b
prādyumnir abhavad raṇe HV_108.85d
prādyumnir avasat sukham HV_108.1d
prādyumnir na ca dṛśyate HV_109.59*1273:2b
prādyumnir nābhyakampata HV_108.67d
prādyumnir bhīmavikramaḥ HV_107.75d
prādyumnir yatra saṃsthitaḥ HV_108.55ab*1235:2b
prādyumnir yatra sāṃpratam HV_109.79d
prādyumnir viśikhair baddhaḥ HV_108.83a
prādyumnir vyahanac cāpi HV_108.27c
prādyumnivadhakāṅkṣayā HV_108.59d
prādyumnivadhakāṅkṣiṇaḥ HV_108.18d
prādyumnivadhabhītā sā HV_108.18*1219:2a
prādyumniṃ garuḍadhvaje HV_108*1259.3*1259Ab
prādyumniṃ yuddhadurmadam HV_108.6d
prādyumniḥ kim iti bruvan HV_108.18*1219:10b
prādyumniḥ kva pravāsitaḥ HV_109.30b
prādyumniḥ śastrakovidaiḥ HV_108.23ab*1223b
prādyumniḥ sāyakaiś citaḥ HV_112.113d
prādyumner yuddham īdṛśam HV_109.74*1284:2b
prādravat tadbalaṃ tataḥ HV_87.77*1009:19b
prādravanta bhayāt sarve HV_108.25c
prādhānyaṃ prasave tathā HV_23.30*354:2b
prādhānyena nibodha tān HV_3.65d
prādhānyeneha kīrtitāḥ HV_10.79b
prādhyāyad garuḍaṃ hariḥ HV_109.81b
prānṛtyata bhaye jāte HV_112.116a
prānṛtyad bahuśo rājan HV_112.116*1473a
prānte salilasaṃyuktā HV_107.80*1193:3a
prāpayiṣyati kāmagaḥ HV_91.36b
prāpayiṣyāma tat sarvaṃ HV_92.15e
prāpitaṃ bhavatām iha HV_96.65d
prāpite duṣṭakāriṇi HV_6.2*115:1b
prāpito 'jagaratvaṃ vai HV_22.2*334:2a
prāptayauvanadehas tu HV_79.2a
prāptavān asi sarveṣām HV_106.31c
prāptavān baladevas tu HV_86.80c
prāptavyaṃ tapasaḥ phalam HV_31.52b
prāptaṃ ca divi deveṣu HV_96.67c
prāptaṃ ca divi deveṣu HV_97.29*1099a
prāptaṃ vai varuṇālayam HV_113.12*1495:1b
prāptaṃ śakramahaṃ vīrau HV_59.2c
prāptaṃ harmyatale mayā HV_107.45d
prāptaḥ paramadharmajña HV_9.39c
prāptaḥ paramadharmātmā HV_9.43*182a
prāptaḥ sa munisattamaḥ HV_23.92d
prāptaḥ surasabhām imām HV_44.19b
prāptā kileyaṃ hi gavāṃ HV_59.31a
prāptā caikārṇavā mahī HV_61.20b
prāptā nimeṣamātreṇa HV_110.33*1307:10a
prāptāni vidhinā rājñā HV_23.145c
prāptā bāṇapuraṃ tadā HV_108.7*1207:1b
prāptā mamālayaṃ viṣṇo HV_41.23c
prāptāyāṃ gṛhamedhinām HV_68.5b
prāptāyāṃ prāvṛṣaḥ kṣaye HV_59.57b
prāptāriṣṭam ivātmānaṃ HV_65.6a
prāptāriṣṭāya mūrkhāya HV_71.12c
prāptā vayaṃ ca dharmaṃ svaṃ HV_116.2c
prāptā vayaṃ hi taṃ kālam HV_116.2a
prāptāṃ māṃ sāgare nūnaṃ HV_83.44a
prāptāḥ smo vidhavāśabdaṃ HV_77.32a
prāptukāmair jayaṃ yudhi HV_6.45b
prāptuṃ tac chṛṇu me vākyaṃ HV_107.62c
prāpte kaṃsasya śasane HV_47.36d
prāpte kāle tu tat karma HV_78.32ab*870:12a
prāpte kṛṣṇe mahābhāge HV_113.52c
prāpte dinavyuparame HV_68.10a
prāpto dānapatir vrajam HV_68.13d
prāpto devyāḥ prasādena HV_107.55c
prāpto 'ntakālo lokānāṃ HV_61.20a
prāpto bhavati karmaṇā HV_89.41b
prāpto mām iha yādavaḥ HV_87.39*1003:26b
prāpto 'yaṃ puṇḍarīkākṣo HV_113.54c
prāpto 'yaṃ svapurīṃ hariḥ HV_113.66d
prāpto rukmiṇinandanaḥ HV_09.29d
prāpto vṛndāvanaṃ vanam HV_53.20b
prāpto 'smy abhimatas tava HV_108.18*1219:20b
prāpto 'smy āpadam uttamām HV_112.81*1424:2b
prāptau paramaśākhāḍhyaṃ HV_58.9c
prāptau yāv iha mandadhīḥ HV_110.56ab*1320:18b
prāpnutāṃ yadunandanau HV_79.6ab*879:1b
prāpnuyāc ca mahad yaśaḥ HV_8.48d
prāpnuyāmo hareḥ sadā HV_110.3*1295:2b
prāpnuyāvaḥ surottama HV_42.29b
prāpnuvanti narā yogaṃ HV_14.9*281:12a
prāpnuvantīha devatāḥ HV_13.32d
prāpnoti śīghraṃ bhagavatprasādāt HV_31.153d
prāpnoti śubhasaṃtatim HV_113.82*1544:2b
prāpnotu tumulaṃ bhayam HV_81.48d
prāpnotu sugatiṃ tatra HV_78.29c
prāpyate yad ihāsmābhir HV_113.59c
prāpya duṣprāpam eva ca HV_21.34*327:8b
prāpya puṇyakṛtāṃ lokān HV_92.49a
prāpya yogagatiṃ siddho HV_19.28c
prāpya yogam avāpsyatha HV_17.8d
prāpya yogaṃ vanād eva HV_19.27c
prāpya lohitakūṭāni HV_97.13c
prāpyāvabhṛtham avyagraḥ HV_20.27a
prāpyekṣvākukulaṃ mahat HV_42.47b
prāpyevāmṛtam uttamam HV_32.33d
prāpyevāmṛtam uttamam HV_37.2d
prāpyaitat sumahābhāge HV_13.38ab*262a
prāpsyate nātra saṃśayaḥ HV_16.11b
prāpsyate nṛpa saṃskāraṃ HV_78.32a
prāpsyate vipulaṃ yaśaḥ HV_62.71d
prāpsyaty evāsurottamaḥ HV_108.97*1254:3b
prāpsyante hrāsam āyuṣaḥ HV_117.3d
prāpsyasi tvaṃ na saṃśayaḥ HV_31.46d
prāpsyase sapaśukriyām HV_47.51d
prāpsyase siddhim uttamām HV_14.9d
prāpsyase sumahad yuddhaṃ HV_106.36a
prāpsyāvo garabhavyatyāsaṃ HV_47.36c
prābudhyata mahātejāḥ HV_40.36c
prāyacchad viditaṃ tava HV_15.64d
prāyaśo bhuvi dehinām HV_40.30b
prāyaścittakriyārthaṃ te HV_12.25a
prāyaścittanakho dhīraḥ HV_31.24c
prāyaścittaṃ caradhvaṃ vai HV_12.24a
prāyaścittāni cārghyaṃ ca HV_31.8c
prāyaścittāni dharmajñā HV_12.26a
prāyaścittārthatattvajñā HV_12.27a
prāyas tān apy adhārmikān HV_31.148*482A:23b
prāyācanta pitāmaham HV_12.23b
prāyātrikān vai saṃbhārān HV_109.76c
prāyāt saras tapaś cartuṃ HV_18.8e
prāyād uttaṅkasahito HV_9.64c
prāyudhyetāṃ dhvajau tatra HV_112.75*1422:18a
prāyodhayam ahaṃ ripum HV_15.58d
prārthanāṃ tāṃ maṇer buddhvā HV_28.17c
prārthayanti parāṃ gatim HV_35.36d
prārthayan sumahad yaśaḥ HV_2.10d
prārthitaṃ paramaṃ varam HV_23.140d
prārthitaṃ sumahātapāḥ HV_3.99d
prālobhayata sasmitā HV_99.10d
prāvartata mahāghoraṃ HV_110.71*1331:2a
prāvartanna papuḥ somaṃ HV_5.5c
prāvartayat tadā rājā HV_23.150*396:18a
prāvartayaṃś ca saṃgrāmaṃ HV_110.21c
prāvalgata ca govindo HV_75.16c
prāviśad girikandaram HV_85.39*971:5b
prāviśan balaśālinaḥ HV_74.20d
prāvṛṭkāle 'mbujekṣaṇaḥ HV_23.150*396:10b
prāvṛṭpravṛttiṃ saṃdṛśya HV_54.21a
prāvepann abhipīḍitāḥ HV_112.15*1359:4b
prāśanaṃ cāmṛtopamam HV_35.54d
prāśnikāś ca nimantryantāṃ HV_72.10c
prāśnikaiḥ samudāhṛtaḥ HV_75.12d
prāsaśaktyṛṣṭitomaraiḥ HV_91.44*1049B:3b
prāsādamadhye saṃlīnā HV_108.56*1236:2a
prāsādavarakuṇḍalā HV_44.56b
prāsādavaracatvaraiḥ HV_93.31b
prāsādavaraśṛṅgastho HV_112.75*1422:9a
prāsādavarasaṃpannair HV_93.38a
prāsādaśataśobhitam HV_94.1d
prāsādaśikharāṇi ca HV_93.32a*1077:1
prāsādaśikharāṇi ca HV_94.28b
prāsādas tatra sumahān HV_94.3a
prāsādaṃ caiva hemābhaṃ HV_93.39a
prāsādāc cāvarohantaṃ HV_108.20c
prāsādāś caiva saṃvītā HV_93.68*1079:1a
prāsādair upaśobhitaḥ HV_92.22d
prāsādair upaśobhitā HV_86.47d
prāsādair upaśobhitā HV_86.74*988:2b
prāsādair upaśobhitām HV_107.87b
prāsādair ekasaṃcayaiḥ HV_108.1*1203:5b
prāsādo haritaprabhaḥ HV_93.47b
prāsā vai tomarās tathā HV_81.34d
prāsaiḥ pāśaiś ca khaḍgaiś ca HV_33.29a
prāsaiḥ pāśaiś ca mudgaraiḥ HV_37.12b
prāsaiḥ pāśaiś ca vitatair HV_33.12a
prāspardhat saha kṛṣṇena HV_87.13e
prāha kṛṣṇaḥ pratāpavān HV_112.89b
prāha gambhīrayā girā HV_112.83b
prāha devī tato vākyam HV_107.11c
prāha madhye mahīkṣitām HV_100.24b
prāha māṃ vṛṣabhadhvajaḥ HV_106.34*1155b
prāharad dānavendraṃ taṃ HV_91.45*1051A:5a
prāharan muṣṭinā mūrdhni HV_75.42c
prāha rudraṃ mahīpate HV_110.56ab*1320:4b
prāha vākyaṃ sa vākyajño HV_109.24c
prāha śakras tv idaṃ vacaḥ HV_3.109b*92:5b
prāhiṇot tām asaṅgena HV_108.72c
prāhiṇot pārśvataḥ khurān HV_67.30b
prāhiṇodyamasādanam HV_87.57d
prāṃśuprākārasaṃpannā HV_44.55c
prāṃśor eko 'bhavat putraḥ HV_9.22*172:4a
prāṃśor eko 'bhavat putraḥ HV_9.36*178a
priyakāḥ svarṇakās tathā HV_59.54b
priyakaiḥ puṣpitair gauraṃ HV_59.32a
priyaṅguś ca viśeṣataḥ HV_59.54ab*698b
priyadyūtaś ca rāmo 'sāv HV_89.20c
priyabhogeṣv avañcitāḥ HV_77.11b
priyam āvedayāmi te HV_108.10*1210:16b
priyam āvedayiṣyāmi HV_106.20c
priyam icchasi cet kartuṃ HV_93.3a
priyam etan mamānagha HV_109.69*1282:2b
priyayā prīyamāṇayā HV_88.35b
priyavrataṃ samāsādya HV_2.6*38a
priyavratottānapādau HV_2.5c
priyas te 'haṃ mahābāho HV_104.18a
priyaṃ dṛṣṭvārthakovidā HV_108.9b
priyaṃ nātham apaśyantyaḥ HV_109.1c
priyaṃ prītasya bhāṣitam HV_62.99b
priyaṃ provāca vacanaṃ HV_99.16c
priyaṃ madhurabhāṣiṇaḥ HV_83.6b
priyākhyānair ayojayat HV_108.9ab*1209:2b
priyā duhitaras tathā HV_92.23d
priyānakhapadais tathā HV_108.59ab*1239b
priyābhyāṃ balavān nṛpaḥ HV_80.7b
priyām iva sakhīṃ sakhā HV_96.16b
priyāyās tanayā nṛpa HV_7.40b
priyārthaṃ vīrapatnībhyām HV_80.7c
priyāsu gīyamānāsu HV_108*1205.3*1205Aa
priyāṃ vai parameṣṭhine HV_3.13b
priyaiḥ kāntaiś ca bhāṣitaiḥ HV_107.84*1198:2b
priyo me 'si jagatpate HV_104.16a*1137:1
priyo me 'si dhanaṃjaya HV_104.18b
priyo 'si mama darśane HV_71.29b
prīṇayaty akhilaṃ jagat HV_59.7d
prīṇayaty eva naḥ sarvān HV_60.2c
prīṇayām āsa bhāskaram HV_28.12*435B:4b
prīṇayāvaḥ svakarmabhiḥ HV_5.35d
prīṇāty amṛtasaṃmitam HV_1.4d
prīṇāty asmān amṛtavat HV_115.2c
prītaś caivābhyanandat taṃ HV_92.50c
prītas tu manasā kṛṣṇo HV_71.19a
prītaḥ śaṅkham upādhmāsīd HV_94.8c
prītātmā dāsyati sa te HV_18.31a
prītāś ca pitaro yena HV_11.4a
prītāś ca munayaḥ sarve HV_95.7*1083:1a
prītāś caiva vayaṃ vīra HV_83.8a
prītās tuṣṭās tathā vayam HV_96.71d
prītās tuṣṭās tadābhavan HV_113.84*1548:1b
prītāsmi darśanād devi HV_92.52*1066:3a
prītimantaḥ parasparam HV_12.32d
prītimāñ janamejaya HV_89.12d
prītimān atha taṃ dṛṣṭvā HV_28.12*435:13a
prītimān abhavad rājā HV_22.20c
prītimān puṇḍarīkākṣaṃ HV_65.101c
prītimān vicariṣyāmi HV_78.35c
prītimāṃś cābhavat kṛṣṇo HV_111.9*1343:2a
prītiyuktena paśyati HV_65.100*757:8b
prītir bhavati śāśvatī HV_19.33*312:2b
prītis te tena rocatām HV_66.38d
prītiṃ vahati dāruṇām HV_65.64d
prītena manasā yuktaḥ HV_62.89c
prīto niveśayāmāsa HV_61.64c
prīto 'smi tava bhaktasya HV_31.40a
prīto 'smi darśanād eva HV_62.90a
prīto 'smi viṣṇo deveśa HV_67.52c
prītau svas tava yuddhena HV_42.28a
prītau svo varavarṇini HV_9.10d
prītyarthaṃ kurunandana HV_29.34d
prītyarthaṃ vajrapāṇinaḥ HV_97.29d
prītyā kauravanandana HV_22.14d
prītyā ca raukmiṇeyasya HV_89.11c
prītyā paramayā yuktā HV_32.39*487a
prītyā paramayā yute HV_92.57b
prītyā bhītā ca sābhavat HV_50.9d
prītyā varam anuttamam HV_11.25b
prīyatā tena bhārata HV_12.18d
prīyatā bharatarṣabha HV_104.23b
prīyante pitaras tasya HV_31.152a
prīyamāṇaḥ śatakratum HV_21.26d
prīyamāṇāḥ sabhāṃ jagmur HV_96.7c
prīyamāṇāḥ samājagmur HV_94.13c
prīyamāṇo mayānagha HV_11.20d
prekṣakāṇāṃ tathaiva ca HV_72.11b
prekṣakāḥ samavasthitāḥ HV_81.73cd*915b
prekṣaṇīyaṃ trilokeśaṃ HV_85.55*975:5a
prekṣatāṃ cābhavat prītir HV_37.4c
prekṣantau puruṣarṣabhau HV_82.11b
prekṣantau mathurāṃ vīra HV_71.5c
prekṣantyo hṛṣṭavadanāḥ HV_99.32c
prekṣamāṇas tu puruṣair HV_72.1ab*819:3a
prekṣamāṇaḥ śivasakhaḥ HV_34.17e
prekṣamāṇaiḥ pravalgitaiḥ HV_81.17b
prekṣāgāram athāyayau HV_74.17d
prekṣāgāraṃ jagāmāśu HV_72.1c
prekṣāgāraṃ nṛpottamaḥ HV_72.2b
prekṣāgāraḥ sa kaṃsasya HV_74.15a
prekṣāgārāṇy adūrataḥ HV_74.6b
prekṣāpūrvaṃ ca kṛṣṇo 'pi HV_85.38c
prekṣituṃ saha sā strībhir HV_73.10c
pretakāryaṃ kriyate ha HV_78.25f
pretakāryāṇi kāryāṇi HV_77.51c
pretakāryāṇi kurvate HV_31.131d
pretatvam upapannasya HV_77.49c
pretarūpau tapasvinau HV_72.23d
pretasaṃskāramātreṇa HV_78.27a
pretebhyaś ca pratasthire HV_77.46cd*873b
pretya ceha ca mānavaḥ HV_59.22d
pretya ceha ca modate HV_11.9d
pretyeha prāpsyase phalam HV_13.33d
premṇā satrājid uttamam HV_28.12*435:22b
premṇordhvaromāśrukalākulekṣaṇaḥ HV_68.14*777:6
preṣayāṇā varārhāṇi HV_77.30c
preṣayām āsa kaṃsasya HV_46.2c
preṣayām āsa kṛṣṇāya HV_85.34c
preṣayām āsa buddhimān HV_110.21*1303:3b
preṣayām āsa rāmāya HV_44.26c
preṣayām āsa sāgaram HV_97.26d
preṣayāmi yamakṣayam HV_81.73f
preṣitaḥ prītimān abhūt HV_65.100d
preṣyakarmakarā janāḥ HV_86.10d
preṣyantāṃ śilpimukhyāś ca HV_86.10a
preṣyo 'sāv iti cintayan HV_87.16d
prairayat tālamūrdhani HV_57.19d
proktavāñ jalacāriṇam HV_100.35b
proktavān etad acyuta HV_11.7*232b
proktas te janamejaya HV_113.43*1509:7b
proktā vai sarvavaṃśās te HV_113.84c
proktās tāḥ sāmasaṃhitāḥ HV_15.35*290:2b
prokto jahnugaṇo mayā HV_23.94b
prokṣaṇīyaṃ dhruvāṃ caiva HV_30.22a
prokṣaṇīṃ dakṣiṇāyanam HV_31.6b
prokṣantībhiś ca tadvanam HV_53.28b
prokṣayāmāsa sarvataḥ HV_67.26d
prokṣayitvā ca gāṃ tataḥ HV_16.12b
prokṣayitvā ca gāṃ tadā HV_16.16b
prokṣitāḥ khalv ime manye HV_81.11a
procuḥ prāñjalayaḥ sarve HV_9.96*195:4a
procchritāni sitāni ca HV_81.4d
procyate brahmavādibhiḥ HV_6.39*122b
provāca goptā gopānāṃ HV_61.52c
provāca cainaṃ garbhasthā HV_24.6*403:4a
provāca devī bāṇo 'yaṃ HV_112.99*1445:11a
provāca nṛpatiṃ tadā HV_106.38b
provāca paramakruddho HV_110.67a
provāca pitaraṃ tadā HV_8.21f
provāca priyadarśanaḥ HV_71.18d
provāca bāṇaṃ samare HV_112.100c
provāca bhagavān vākyaṃ HV_31.51c
provāca mathureśvaraḥ HV_65.11d
provāca yaduśārdūlam HV_111.12ab*1350:1a
provāca yamam ūrjitam HV_79.16*881:2b
provāca rājan kiṃ tv etad HV_106.21c
provāca vacanaṃ kiṃcit HV_111.9*1345:23a
provāca vacanaṃ tatra HV_110.41ab*1312:2a
provāca vadatāṃ varaḥ HV_106.32d
provāca vadatāṃ varaḥ HV_108.78d
provāca vadatāṃ śreṣṭhaṃ HV_112.105*1452:4a
provāca vadatāṃ śreṣṭhaḥ HV_66.2c
provāca vadatāṃ śreṣṭho HV_86.4c
provāca śubhayā girā HV_49.2b
provāca sa priyaṃvadaḥ HV_55.54*674:1b
provācāmarṣito vacaḥ HV_108.87d
provācāmitadakṣiṇaḥ HV_69.1d
proṣitautsukyakāriṇaḥ HV_54.29b
plakṣam evābhyaṣecayat HV_4.9d
plavagāḥ saṃplavaṃ gatāḥ HV_61.18d
plavadbhir iva pattibhiḥ HV_81.17d
plāvayeyaṃ tathā jalaiḥ HV_5.13b
plutavalgitapādas tu HV_67.28a
plutair laṅghyate nabhaḥ HV_67.8d
phalakāmā na saṃśayaḥ HV_11.12b
phaladāyī sa cāsmākaṃ HV_5.9ab*104a
phalapuṣpāvanāmiṣu HV_79.39*887:1b
phalabījamahauṣadhiḥ HV_31.25b
phalabhāgī bhaviṣyati HV_29.40*447:2b
phalavatsu tṛṇeṣu ca HV_62.54d
phalavantaś ca pādapāḥ HV_62.64d
phalaṃ dattasya cānagha HV_11.35d
phalaṃ puṇyasya karmaṇaḥ HV_78.10b
phalaṃ prāpnoty arakṣitā HV_11.21*235:2b
phalaṃ prāpsyati durmatiḥ HV_38.14d
phalaṃ prāpsyanti tasya tat HV_12.35d
phalaṃ śrāddhasya cānagha HV_12.19d
phalāgraśākhibhir bhāti HV_57.6c
phalād indrasamād iha HV_118.29d
phalāni puṣpāṇi tathaiva niṣkān HV_112.27*1369:8
phalāvadaṃśapūrṇāś ca HV_74.11c
phalena tena sarveṇa HV_118.16c
phaleṣv āturyam eva ca HV_111.9*1345:14b
phalaiḥ pravālaiś ca ghanam HV_59.57*699:2a
phalaiḥ pravālaiś ca ghanaṃ HV_55.19c
phullanīpadrumaṃ vanam HV_54.11d
phenaprahṛṣṭadaśanāṃ HV_55.34a
phenamekhalasūtraiś ca HV_83.35c
phenasragdāmamālinī HV_23.150*396:12b
phenahāsair hasiṣyanti HV_83.44c
phenāt tu sutapā jajñe HV_23.27a
baṇena māyām āsthāya HV_109.74c
bata durvṛttayā mayā HV_8.14*145:5b
badarīphalamātraṃ vai HV_21.30a
badarīvāsinaḥ śakra HV_91.38*1044:3a
baddhagodhāṅgulitravān HV_2.22a*40:1
baddhagodhāṅgulitraiś ca HV_108.54a
baddhapaṅkavatīṣu ca HV_59.52b
baddhamaunā diśaḥ sarve HV_63.14c
baddhayā bahupuṣpayā HV_71.29*811:3b
baddhavatsāsu dhenuṣu HV_68.6d
baddhavatseva saurabhī HV_50.7d
baddhasetubhujorvaṅghri HV_50.20*637:22a
baddhas tava pitā nṛpa HV_106.26b
baddhaṃ nivedayām āsa HV_108*1259.3*1259Aa
baddhaḥ prādyumnir āhave HV_108.84b
baddhair udgrathitāmbaraiḥ HV_49.28b
baddho nāgair mahābalaḥ HV_109.74d
baddho nāgaiś ca mādhava HV_113.1*1485:9b
baddho vatsa ivodare HV_51.23b
baddhvāgān nagarīṃ punaḥ HV_10.47*211:2b
baddhvā parikaraṃ dṛḍham HV_56.1b
baddhvā parikaraṃ śauriḥ HV_74.22ab*831:3a
badhvā ca pitaraṃ rājye HV_73.37ab*824a
badhvā taṃ mohapāśakaiḥ HV_74.1*827:3b
badhvā pitaram āhukam HV_80.4b
badhvā pitaram āhukam HV_96.26d
badhvā pitaram ojasā HV_78.14*864:2b
bandimāgadhasūtānāṃ HV_110.1c
bandhujīvābhitāmrāsu HV_59.52a
bandhubhiś ca samāgamam HV_68.13b
babādhe taṃ gajaṃ kṛṣṇaḥ HV_74.28c
babādhe yadusattamam HV_111.2*1333b
babhañjārjunavṛkṣau dvau HV_96.34*1092a
babhañjire rathān kecit HV_37.32a
babhañjur bāhubhir bāhūn HV_37.26c
babhāra rūpaṃ somārka+ HV_110.2c
babhāra vinaye sthitaḥ HV_10.1d
babhāṣe kālanoditaḥ HV_89.42ab*1025:2b
babhāṣe kṛṣṇam avyayam HV_56.26f
babhāṣe keśavaṃ tadā HV_111.12ab*1351b
babhāṣe kṣubdhamānasaḥ HV_38.5d
babhāṣe cāruhāsinīm HV_99.11b
babhāṣe taṃ gatāyuṣam HV_75.8*838:3b
babhāṣe dharaṇī vākyaṃ HV_42.13c
babhāṣe puṇḍarīkākṣo HV_84.1c
babhāṣe mattakāśinī HV_71.33b
babhāṣe māgadhaṃ hariḥ HV_81.79*919:16b
babhāṣe hastijīvinam HV_73.1b
babhāse channajaladā HV_57.22c
babhāse bhavanahradaiḥ HV_93.35b
babhuḥ kṛtayuge purā HV_79.35b
babhūva janamejaya HV_9.20*168b
babhūva jyātalasvanaḥ HV_23.150*396:30b
babhūvatur vatsapālau HV_52.2c
babhūva dīrghatapaso HV_23.56a
babhūva nṛpatiḥ purā HV_23.28b
babhūva paramotsavaḥ HV_89.15d
babhūva paramotsavaḥ HV_89.16ab*1023b
babhūva puruṣopetaḥ HV_84.28c
babhūva bhuvi viśrutam HV_88.32d
babhūva mṛgayāśīlaḥ HV_23.82a
babhūva yena vikramya HV_15.35c
babhūva rukmakavacaḥ HV_26.9c
babhūva vadatāṃ vara HV_5.18b
babhūva varavarṇinī HV_13.25*254b
babhūva vimanā bhūtvā HV_108.56*1236:4a
babhūva vimanā rājā HV_72.1ab*819:1a
babhūva sa mahātejā HV_9.69c
babhūva sa samāgamaḥ HV_37.20b
babhūva sumahānty atha HV_82.1b
babhūva sumahābalaḥ HV_10.58b
babhūvātha pitā rājye HV_9.49c
babhūvātha prajākṣayaḥ HV_2.34d
babhūvātha prasaktānāṃ HV_37.31*516a
babhūvādarśanaḥ sūryo HV_54.3e
babhūvābhijitaḥ kila HV_27.18b
babhūvāmitrakarśana HV_19.5d
babhūvāmitrakarśana HV_23.154b
babhūvur adhikāś caiva HV_32.39a*486:2
babhūvur amaropamāḥ HV_23.96b
babhūvur amitaujasaḥ HV_15.13d
babhūvur gopayoṣitaḥ HV_83.18d
babhūvur bharatarṣabha HV_3.108f
babhūvur muditāḥ sarve HV_67.45c
babhūvur vīryasaṃpannāḥ HV_87.10c
babhūvur vrajavāsinaḥ HV_69.28b
babhūvus tu yadoḥ putrāḥ HV_23.134a
babhūvus te mahoragāḥ HV_23.150*396:22b
babhūvuḥ paramopetā HV_94.5c
babhūveti mayā śrutam HV_15.10d
babhūvailaḥ purūravāḥ HV_20.44d
babhau cāruparikṣiptā HV_93.13c
babhau jalam ivodgataḥ HV_82.19*937:18b
babhau tasya niviṣṭasya HV_81.26a
babhau pramukhatas tasya HV_108.62c
babhau bāhusahasravān HV_108.57*1237b
babhau bāhusahasreṇa HV_108.53c
babhau bhūtagaṇākule HV_48.32b
babhau śukasya jāmātā HV_15.23c
babhramur gaganecarāḥ HV_91.43*1046:2b
babhrājur adhikaṃ gopāḥ HV_60.32e
babhrur matimatāṃ varaḥ HV_29.24b
babhrur vipṛthur āhukaḥ HV_81.96b
babhrusenaś ca pārthivaḥ HV_23.130b
babhruṃ dānapatiṃ caiva HV_65.10a
babhruṃ devāvṛdhān nṛpāt HV_27.11d
babhruḥ śreṣṭho manuṣyāṇāṃ HV_27.13c
babhror daivāvṛdhād iti HV_27.14d
babhror hastād ariṃdamaḥ HV_29.39b
babhroś ca priyam anvicchañ HV_97.19a
barhaketuḥ suketuś ca HV_10.50a
barhabhāraiś ca bhūṣitā HV_65.53d
barhāpīḍaiś ca daṃśitaiḥ HV_59.58b
barhikaṇṭhānatagrīvaṃ HV_108.1*1203:5a
barhiṇānāṃ ca virutaṃ HV_73.13a
barhibhiś ca nināditam HV_92.41d
balakeśavasaṃjñitau HV_71.5*802b
balaglānyā vivarṇatā HV_117.4b
balajyeṣṭhasya nṛpater HV_44.31c
balajyeṣṭhena lokeṣu HV_77.44c
balataś ca kriyātaś ca HV_75.14a
balato mitratas tathā HV_84.5d
baladevajanārdanaiḥ HV_113.16*1501:1b
baladevas tu tac chrutvā HV_89.39a
baladevas tu dakṣiṇam HV_82.15d
baladevasya taṃ kopaṃ HV_89.40c
baladevasya dhīmataḥ HV_90.1b
baladevasya paśyataḥ HV_81.84ab*922:11b
baladevasya māhātmyam HV_90.18a
baladevaṃ ca kauśikaḥ HV_81.82b
baladevaṃ ca mādhavaḥ HV_95.5b
baladevaṃ jigāya saḥ HV_89.28d
baladevaṃ tato rukmī HV_89.38e
baladevaṃ puraskṛtya HV_81.96c
baladevaḥ pṛthuś caivaṃ HV_86.77ab*989:3a
baladevaḥ śitaiḥ śaraiḥ HV_81.84d
baladevāya sakrodho HV_74.6*837:4a
baladeveti nāmasya HV_58.57c
baladevena dharmeṇa HV_89.38a
baladevena saṃyutaḥ HV_74.39*835:3b
baladevo glahaṃ dadau HV_89.27d
baladevo dhanuś cājau HV_81.85c
baladevo dhanuś cāsya HV_81.82c
baladevo 'pi dharmātmā HV_76.45a
baladevo 'pi vārṣṇeyo HV_88.29ab*1016:2a
baladevo mahārāja HV_87.72*1007:9a
baladevo vyapothayat HV_76.45*853b
balaprāṇena śūrāṇāṃ HV_75.33c
balabhadrajanārdanau HV_79.39*888b
balabhadrapurogamaḥ HV_100.10*1117:1b
balabhadram atho dṛṣṭvā HV_107.71*1188:1a
balabhadram udaikṣata HV_74.24*832:3b
balabhadra halāyudha HV_83.50*959:1b
balabhadraṃ janārdanaḥ HV_83.54*960:1b
balabhadraṃ samāhanat HV_82.19*937:2b
balabhadrād avāptavān HV_29.28d
balabhadreṇa dhīmatā HV_110.42b
balabhadro durātmanaḥ HV_74.24*832:4b
balabhadro durātmavān HV_65.28*742b
balabhadro mahābalaḥ HV_110.41ab*1312:1b
balabhadro mahāyaśāḥ HV_87.77*1010:1b
balabhadro hṛṣīkeśāc HV_110.67ab*1326:1a
balabhit tanayān rajeḥ HV_21.37*328:6b
balam āhārayāmāsa HV_75.40c
balam ojaś ca mādhavaḥ HV_97.21b
balayaś cānurūpataḥ HV_72.8d
balayaś copakalpyantāṃ HV_72.10a
balarāṣṭrābhisaṃvṛtā HV_81.12f
balavantaṃ mahāsvanam HV_110.58ab*1321b
balavanto durāsadāḥ HV_9.49*184b
balavanto manasvinaḥ HV_16.15f
balavanto mahārathāḥ HV_80.16b
balavanto mahārathāḥ HV_88.44d
balavān bhīmavikramaḥ HV_111.5*1336:2b
balavān madalolākṣaś HV_73.2a
balavān sattvasaṃpannaḥ HV_108.92a
balavāṃś ca bhaviṣyasi HV_112.123*1478:2b
balavīryapravartinā HV_99.19b
balaś caiva mahābalaḥ HV_3.77b
balaśrīḥ śibirasya vai HV_81.26b
balastho vā sthito raṅge HV_75.13c
balasyāpratimatvaṃ vai HV_23.30*354:3a
balaṃ ca kaṃsaprahitaṃ HV_71.43*814:7a
balaṃ tad abhavat kṣitau HV_110.44d
balaṃ tāvad vimṛśyatām HV_81.7d
balaṃ tu baladevasya HV_58a
balaṃ pūjayate devaḥ HV_113.44cd*1514:9a
balaṃ pradyumnam eva ca HV_112.33d
balaṃ balavaduddhūtaṃ HV_34.50c
balaṃ bāṇo nirīkṣya tat HV_108.12e*1217:13b
balaṃ bhagnaṃ samālokya HV_112.12c
balaṃ raṇaughābhyudayābhyudīrṇaṃ HV_33.32c
balaṃ surāṇām asurair HV_35.11c
balaḥ suparṇaḥ kṛṣṇaś ca HV_113.1*1485:14a
balākāśvo mahīpatiḥ HV_23.81d
balākotpātabhūṣaṇān HV_54.22b
balāt kurvanti yādavam HV_66.4d
balād api na saṃśayaḥ HV_59.60b
balād gṛhya mahīpatiḥ HV_9.90*192:5b
balād yantram ivāyasam HV_71.51b
balād yātuṃ priyād ṛte HV_85.39*972:1b
balād varṣaṃ pravartitam HV_77.29d
balādhyakṣāṃś ca yuktāṃś ca HV_86.75c
balāni ca na saṃśayaḥ HV_15.40b
balāni ca sasainyāni HV_84.11c
balāni pṛthivīkṣitām HV_81.33b
balāhakatanūruham HV_32.21b
balāhakāñjananibhaṃ HV_32.21a
balinā viṣṇunā purā HV_31.69b
balinau yuddhaśālinau HV_72.14b
baliputraṃ tu māṃ viddhi HV_112.56*1409:2a
baliputraḥ pratāpavān HV_108.74*1246:1b
baliputro mahāvīryo HV_106.6*1148:5a
baliputro raṇaślāghī HV_106.5c
balibhāgasya pārthivāḥ HV_116.5b
baliyajñavināśana HV_111.7*1340:15b
balir jajñe virocanāt HV_3.60f
balir mānuṣayonau tu HV_23.27c
balir viṣṇubalākrānto HV_106.26a
balivāsavayor iva HV_109.73d
balisūnur idaṃ vākyaṃ HV_106.7c
balisūnū ruṣānvitaḥ HV_112.66*1418b
balis tān abhiṣicye ha HV_23.31*355:3a
baliḥ śāntiṃ parāṃ yayau HV_23.31b
balī bāṇair mahābalam HV_87.64b
balī viṣṇuharaś ca yaḥ HV_26.21d
balena ca parārdhyena HV_60.6a
balena ca samanvitaḥ HV_10.37b
balena balināṃ varau HV_31.114d
balena mahatā vṛtaḥ HV_80.2b
balena mahatā vṛtaḥ HV_88.3d
balena mahatā vṛtā HV_87.32d
balena mahatā vṛtāḥ HV_81.103b
balena sahito rājan HV_29.15*445:5a
balenānena saṃyutaḥ HV_85.31*968:6b
balenāmitatejasā HV_110.66a*1323:1
balenāyaṃ hato daityo HV_58.57a
balenāyujyata tadā HV_58.50*689a
balenāstrabalena ca HV_15.59b
balenodakarākṣasam HV_9.75b
bale mahati tasthivān HV_44.23d
baler balavataḥ putro HV_106.2*1146:3a
baler balavato yajñe HV_31.69a
baler hastāt tribhiḥ kramaiḥ HV_62.82b
bales tu brahmaṇā datto HV_23.30a
bales tribhuvanaṃ hariḥ HV_97.21d
baleḥ putraśataṃ tv āsīd HV_3.61a
baleḥ putreṇa bāṇena HV_108.14c
baleḥ putro mahābalaḥ HV_107.26*1170:1b
baleḥ putro mahāvīryo HV_97.23c
baleḥ putro mahāsuraḥ HV_108.98cd*1258b
baleḥ sakāśād daityasya HV_42.35c
baleḥ sutasutā ca tvaṃ HV_107.23c
baleḥ sutāṃ mahāghorāṃ HV_96.32ab*1089a
baleḥ suto brāhmaṇasattamebhyo HV_112.27*1369:9
baleḥ suto mahāvīryo HV_105.12c
balaiḥ sarvaiḥ samanvitaḥ HV_81.79*919:18b
balonmatto 'tha bāṇo 'sau HV_112.31*1376:1a
balaughaprativāraṇāḥ HV_84.15d
balaughānāṃ parikṣayaḥ HV_82.6b
balaughair abhipīḍitā HV_81.12d
ballavatvaṃ prakurvataḥ HV_50.1d
ballavāpīḍadhāriṇau HV_52.4b
ballavāya nivedyatām HV_56.16b
ballavau vastrasaṃvītau HV_74.21*830:1a
bahavaś caiva rājānaḥ HV_90.6a
bahavaḥ kṣatriyāḥ śūrā HV_42.49a
bahavaḥ pāratantriṇaḥ HV_39.16b
bahavaḥ puruṣarṣabhāḥ HV_1.9b
bahavo jñātayaś caiva HV_85.29a
bahavo dānavā hatāḥ HV_38.7d
bahavo rājavaṃśajāḥ HV_87.22ab*996b
bahir antaḥ puradvāraḥ HV_48.20*608:1a
bahugairikasaṃyuktaṃ HV_58.54c
bahutvān nānukīrtitāḥ HV_23.160d
bahudvārāṃ manoramām HV_9.26d
bahudhā brahma śāśvatam HV_32.8d
bahudhā śararāśibhiḥ HV_108.83*1249b
bahudhā samapadyata HV_37.46*517:10b
bahunāpi kim uktena HV_67.67*774:1a
bahunetreva lakṣyate HV_59.43d
bahuputrasya viduṣaś HV_3.54c
bahubādhāḥ suduḥkhitāḥ HV_31.148*482B:6b
bahubhir devagandharvaiś HV_93.22c
bahubhir na viroddhavyaṃ HV_85.34*970:2a
bahubhir bahudhā vīraḥ HV_81.82*921a
bahubhiḥ kāmagair meghaiḥ HV_59.15c
bahubhiḥ parvatopamaiḥ HV_57.11*683:1b
bahubhiḥ śastranistriṃśaiś HV_37.44a
bahu mene prajāpatiḥ HV_8.33*156:3b
bahuyācanakā lokā HV_116.24a
bahuratnasamākīrṇā HV_97.33a
bahuvarṣasahasrike HV_12.4b
bahuvidham uttamam anyad eva ca HV_90.19b
bahuvinyastavistaraiḥ HV_113.48*1523:1b
bahuśaḥ sarvabhūtātmā HV_31.13c
bahuśākhaṃ mahaujasam HV_24.35b
bahuśo yuddhadurmadaḥ HV_108.19*1221:1b
bahūdakena mārgena HV_49.15c
bahūnāṃ bhavati kṣemaṃ HV_6.2*115:2a
bahūnāṃ strīsahasrāṇām HV_98.1a
bahūni vipra gotrāṇi HV_35.28a
bahūny āścaryabhūtāni HV_105.4a
bahūn varṣagaṇān apsu HV_42.22c
bahūnvarṣagaṇān kila HV_24.6*403:1b
bahūn vai prāṇino loke HV_6.1c
bahūvuḥ paramopetās HV_93.65c
bahvannadakṣiṇāḥ sarve HV_29.27c
bahvapatyāḥ prajāhīnāḥ HV_117.36c
bahvapatye mahāsattve HV_3.72c
bahvabaddhaṃ prabhāṣase HV_112.60d
bahvartham abhibhāṣatām HV_109.62*1275b
bahvarthaṃ bahuvistaram HV_1.8b
bahvarthaṃ bahuvistaram HV_115.11b
bahvarthāṃ śrutisaṃmitām HV_1.15d
bahvāścaryāś ca bhūdharāḥ HV_100.54d
bāḍham ity abravīt punaḥ HV_89.36d
bāḍham ity abravīt prabhuḥ HV_42.46b
bāḍham ity abravīd indra HV_3.108d*91:11a
bāḍham ity abravīdd hṛṣṭaḥ HV_89.24c
bāḍham ity abravīd bāṇo HV_108.97*1255:1a
bāḍham ity eva tejasvī HV_69.26c
bāḍham ity eva saha tair HV_42.1a
bāḍham evaṃ bhaviṣyati HV_103.8d
bāṇa kiṃ garjase śūrā HV_112.59a
bāṇagāvo na saṃśayaḥ HV_113.44cd*1514:5b
bāṇagāvo mamānaya HV_113.9b
bāṇajālaiḥ samāvṛṇot HV_113.20d
bāṇajyeṣṭhaṃ narādhipa HV_3.61b
bāṇanāśārtham acyutam HV_112.106b
bāṇapakṣaṃ parityaṃ ca HV_75.9*839a
bāṇaputrī yaśasvinī HV_107.26*1170:2b
bāṇaputrī yaśasvinī HV_108.18*1219:2b
bāṇaputrī śubhekṣaṇā HV_107.44d
bāṇaputrīṃ yaśasvinīm HV_107.57*1180:2b
bāṇa bāṇa pranṛtyasva HV_112.114c
bāṇabāhupraśāntaye HV_112.94d
bāṇam apratimaṃ raṇe HV_106.21b
bāṇam apratimaṃ raṇe HV_112.56*1409:2b
bāṇam apratimaṃ raṇe HV_112.89d
bāṇam apratimaṃ raṇe HV_112.99d
bāṇam ākramya mūrdhani HV_107.53d
bāṇam āśvāsaya prabho HV_110.56ab*1320:16b
bāṇam āha śanair idam HV_112.85d
bāṇam āha śubhaṃ vacaḥ HV_112.114b
bāṇayuddham anuttamam HV_113.80b
bāṇarakṣaṇam āturaḥ HV_112.82d
bāṇavarṣasamāhatam HV_110.55d
bāṇavarṣākulāḥ sarvā HV_113.21c
bāṇavarṣair mahābalāḥ HV_112.2b
bāṇavarṣaiś ca pīḍitam HV_112.3b
bāṇavarṣaiḥ samāhataḥ HV_108.66b
bāṇavṛttāntam akhilaṃ HV_113.43*1509:2a
bāṇavṛṣṭiṃ samudyatām HV_112.75b
bāṇaś cāpi tadā rājan HV_112.32*1379:2a
bāṇasaṃrakṣaṇaparā HV_112.99a
bāṇasaṃrakṣaṇaṃ kartuṃ HV_112.13*1356:5a
bāṇasaṃrakṣaṇaṃ prati HV_110.33*1307:7b
bāṇasaṃrakṣaṇaṃ prati HV_112.96*1439:6b
bāṇasaṃrakṣaṇārthinī HV_112.99a*1442:1
bāṇasāhāyyakāṅkṣiṇoḥ HV_106.61d
bāṇasainyaṃ vyadhūnayat HV_110.35*1310:4b
bāṇas cintayate tatra HV_112.49*1399:10a
bāṇas taṃ deśam āyayau HV_112.49*1399:8b
bāṇas teṣām atibalo HV_3.62c
bāṇasya ca mahāmṛdhe HV_109.71d
bāṇasya ca sudarśanam HV_112.105*1452:2b
bāṇasya cendradamano HV_3.63*73:1a
bāṇasya chedanaṃ cakre HV_112.104c
bāṇasya janmanakṣatraṃ HV_106.48c
bāṇasya tu durātmanaḥ HV_113.44cd*1512:1b
bāṇasya duhitā kanyā HV_107.9a
bāṇasya duhitā tataḥ HV_108.7*1207:3b
bāṇasya duhitā yadum HV_108.11cd*1214:4b
bāṇasya duhitā sakhī HV_108.11*1216:2b
bāṇasya nagaraṃ prāpya HV_108.11cd*1214C:4a
bāṇasya puram antikāt HV_110.33d
bāṇasya purarakṣiṇaḥ HV_110.35ab*1309b
bāṇasya pramukhe sthitam HV_112.96d
bāṇasya bruvataḥ krodhād HV_108.60*1240:4a
bāṇasya raṇamūrdhani HV_112.103ab*1449b
bāṇasya rathamārge ca HV_112.103ab*1450a
bāṇasya rathamūrdhani HV_108.68d
bāṇasya vadataḥ saṃkhye HV_108.56c
bāṇasya sacivas tatra HV_106.51c
bāṇasyādbhutakarmaṇaḥ HV_31.146b
bāṇasyādbhutakarmaṇaḥ HV_110.35d
bāṇasyāpratimaujasaḥ HV_109.72b
bāṇasyāveditaṃ tadā HV_108.13b
bāṇasyāsya durātmanaḥ HV_112.11*1464:1b
bāṇasyāsya sa līlayā HV_112.116*1474b
bāṇasyāsyābhayaṃ dattaṃ HV_112.110a
bāṇasyottamasattvasya HV_113.1*1485:11a
bāṇaṃ kaṃsārisūdanaḥ HV_112.100*1447b
bāṇaṃ kiṃ vāpi dharṣaṇam HV_107.53*1177:3b
bāṇaṃ ca śoṇitapure HV_45.8*563:1a
bāṇaṃ jagrāha keśavaḥ HV_91.55*1059:3b
bāṇaṃ jitvā mahādevam HV_113.51c
bāṇaṃ jitvā sudurjayam HV_113.54b
bāṇaṃ trāyasva devi tvaṃ HV_112.96*1439:4a
bāṇaṃ dvibāhuṃ kṛtvā tu HV_112.116*1471:2a
bāṇaṃ prati mahābalaḥ HV_112.102d
bāṇaṃ prati mahāsuram HV_106.2b
bāṇaṃ saṃdarśayiṣyati HV_109.80d
bāṇaṃ saṃyojayāśu tvam HV_112.83*1425:2a
bāṇaṃ saṃrakṣa gamyatām HV_112.84d
bāṇaṃ sthitam athāntike HV_112.128b
bāṇaṃ hantuṃ mahāsuram HV_109.77*1289b
bāṇaḥ kṛṣṇam abhidravat HV_112.50d
bāṇaḥ kruddho 'tivīryavān HV_112.87f
bāṇaḥ krodhāt prajajvāla HV_108.51c
bāṇaḥ pañcanadas tathā HV_81.42d
bāṇaḥ parapuraṃjayaḥ HV_106.19b
bāṇaḥ parabalārdanaḥ HV_112.86ab*1427b
bāṇaḥ paramakopana HV_108.51*1234:3b
bāṇaḥ paramasaṃvignaś HV_112.81c
bāṇaḥ prītamanās tv eva HV_106.52a
bāṇaḥ prītimān abhavat HV_113.1*1483b
bāṇaḥ śatruniṣūdanaḥ HV_108.98*1257:1b
bāṇaḥ saṃkhye parājitaḥ HV_106.3b
bāṇaḥ saṃhanyate deva HV_110.56ab*1320:5a
bāṇaḥ subahuśo mudā HV_106.14b
bāṇaḥ svagṛham āviśat HV_108.98d
bāṇānāṃ dhārayām āsa HV_112.50*1404:3a
bāṇānīkaṃ ca sarvaśaḥ HV_112.27ab*1368b
bāṇānīkaṃ ca sarvaśaḥ HV_112.49*1400:1b
bāṇānīkāni sahasā HV_110.36c
bāṇānīkaiḥ samabhavad HV_108.36c
bāṇān bāṇaiś ca ciccheda HV_87.77*1009:16a
bāṇāyābhimukho yayau HV_112.50*1405:2b
bāṇāyāvedayat tadā HV_110.56ab*1320:19b
bāṇāsuraṃ puraskṛtya HV_113.43*1509:3a
bāṇī kārmukavāñ śivaḥ HV_112.13*1357:2b
bāṇena garuḍadhvaja HV_109.74*1285:1b
bāṇena māyām āsthāya HV_109.74*1286:2a
bāṇena samayaḥ kṛtaḥ HV_113.44cd*1514:1b
bāṇena saha saṃgamya HV_112.66c
bāṇena sārdhaṃ samayo HV_113.42a
bāṇenānena bhūteśo HV_112.30*1372:1a
bāṇeyānāṃ niśamya tu HV_108.18*1219:15b
bāṇair gāḍhaṃ janārdanaḥ HV_87.77*1009:1b
bāṇair daśabhir āśugaiḥ HV_87.53d
bāṇair bāṇāṃś ca ciccheda HV_88.16a
bāṇair bāṇāṃs tu saṃchidya HV_91.45cd*1051:22a
bāṇair marmātigaiḥ śitaiḥ HV_87.62b
bāṇair yudhi janārdanaḥ HV_88.8d
bāṇaiś ca na bhavādṛśāḥ HV_89.42ab*1025:4b
bāṇaiś ca śakalīkṛtāḥ HV_37.28b
bāṇaiḥ khaṃ dyotayañ śitaiḥ HV_112.75*1422:16b
bāṇaiḥ prādyumnim āsthitaḥ HV_108.64cd*1241b
bāṇaiḥ saṃnataparvabhiḥ HV_108.65b
bāṇo 'gacchata śīghragaḥ HV_112.114ab*1465:2b
bāṇo draviṇavattaraḥ HV_97.23d
bāṇo dhvajaṃ samāśritya HV_108.87c
bāṇo'niruddhaśirasi HV_108.61c
bāṇo balamadonmatto HV_106.50c
bāṇo bāhusahasravān HV_105.12d
bāṇo bāhusahasravān HV_106.6*1148:22b
bāṇo bāhusahasreṇa HV_112.99*1445:6a
bāṇo madabalānvitaḥ HV_108.97*1255:5b
bāṇo manasi harṣitaḥ HV_112.117*1476:1b
bāṇo vācam asaṃsaktāṃ HV_106.32c
bāṇaughe vivṛte tasmin HV_112.36*1385a
bādhate no hṛṣīkeśa HV_91.34ab*1042:1a
bādhate sma durāsadaḥ HV_67.4d
bādhante bhuvi mānavān HV_44.75d
bādhamānā ripugaṇān HV_86.8c
bādhamāno madotkaṭaḥ HV_64.9*738b
bāndhavaś ca bhaviṣyati HV_65.59d
bāndhavasya viśeṣataḥ HV_65.63d
bāndhavānām api tathā HV_65.68a
bāndhavāḥ kulapāṃsanīm HV_73.22b
bāndhavena samāgamam HV_67.2d
bāndhavebhyo bhayaṃ ghoram HV_77.45c
bāndhaveṣu ca sarveṣu HV_83.55c
bāndhaveṣu viśeṣataḥ HV_66.3d
bāndhavaiś ca viśeṣataḥ HV_73.37b
bāndhavo devasaprabhaḥ HV_63.13b
bāndhavo dharmato mahyaṃ HV_65.60c
bābhravyaḥ samavākṣipat HV_19.16d
bārhadrathena rājendra HV_82.29c
bālakeneti lajjayā HV_81.51*911:3b
bālakrīḍanakaṃ tataḥ HV_58.18b
bālacandrārkavarcasau HV_51.2d
bālam evāpavāhitam HV_99.21d
bālaśṛṅgāv ivarṣabhau HV_58.4d
bālasya caritaṃ mahat HV_50.3*630:1b
bālasyāsīd viceṣṭitam HV_51.37b
bālaṃ ca tasyā urasi HV_50.20*637:23a
bālaṃ cābālasadvṛttam HV_66.35*763:1a
bālaḥ kulāntakṛn mūḍho HV_66.9c
bālaḥ kṛṣṇo mahān andhras HV_75.15c
bālaḥ krīḍanakair iva HV_91.59ab*1063b
bālaḥ krīḍanakair iva HV_97.37d
bālaḥ krīḍanakair iva HV_113.36b
bālān uttrāsayanti hi HV_49.7f
bālārkasadṛśekṣaṇaḥ HV_44.7b
bālārkasadṛśekṣaṇā HV_48.31b
bālāv apariśaṅkitau HV_71.37b
bālāv api jitaśramau HV_72.18d
bālāv imau capalakāv HV_72.20a
bālāv iva hutāśanau HV_71.49b
bāliśa tvaṃ prabhāṣase HV_109.50d
bāliśā bata yūyaṃ ye HV_3.16a
bāle tvayi mahābāho HV_45.42c
bālena muṣṭinaikena HV_65.29e
bālenākliṣṭakarmaṇā HV_58.57b
bālenābālakarmaṇā HV_65.5b
bāleyaṃ kṣatram ucyate HV_23.29d
bāleyā brāhmaṇāś caiva HV_23.29e
bālo vā yadi vā madhyaḥ HV_75.13a
bālau tāv amaropamau HV_65.88b
bālyaṃ vapuḥ samāsthāya HV_48.16*599:4a
bālyāt kāmāc ca mohāc ca HV_9.90a
bālyāt prabhṛti keśavaḥ HV_96.25d
bālyāt prabhṛti rāmeṇa HV_100.2a
bālyād evaikatāṃ gatau HV_51.2b
bālyād vā yadi vā mohāt HV_8.23c
bālyān mohāc ca bhārata HV_16.7b
bālye kelikilaḥ sarvo HV_49.4a
bālye caṇḍatamaḥ sarvas HV_49.4c
bālyena caritena ca HV_60.8b
bālye 'pi na nivartate HV_48.47b
bālye mūrcchanty amānuṣāḥ HV_49.4b
bāṣkalaḥ pramado madaḥ HV_31.76d
bāṣpaviklavayā girā HV_48.24ab*610b
bāṣpasaṃdigdhayā girā HV_56.14d
bāṣpasaṃdigdhayā vācā HV_78.17c
bāṣpeṇākulitekṣaṇaḥ HV_76.12b
bāṣpeṇāvṛtalocanā HV_108.18*1219:1b
bāṣpeṇāvṛtalocanām HV_107.39b
bāhucchāyāṃ samāśritya HV_109.3c
bāhudaṇḍena kṛṣṇasya HV_61.45a
bāhunā kṛttadehasya HV_67.41a
bāhunā tāḍitas tena HV_111.5*1338:8a
bāhunā vasunāmānaṃ HV_76.45*853a
bāhupraharaṇas tadā HV_85.37b
bāhubhiś ca tadā raṇam HV_110.71*1331:1b
bāhubhiś ca sasaṃkaṭaiḥ HV_75.30b
bāhubhis tu tribhis tadā HV_110.70b
bāhubhis tulayan vyoma HV_36.51a
bāhubhiḥ parighākārais HV_33.28c
bāhubhiḥ parighopamaiḥ HV_47.43d
bāhubhiḥ sa mahābhujaḥ HV_108.54b
bāhubhiḥ saha saṃkaṭe HV_75.28ab*841:1b
bāhubhyām eva govindo HV_28.26c
bāhubhyām eva tarasā HV_76.45c
bāhubhyām eva tau rājan HV_111.5*1338:15a
bāhubhyāṃ vaiṣṇavo jvaraḥ HV_111.5*1338:11b
bāhum ābhoginaṃ kṛtvā HV_67.33c
bāhuyuddham idaṃ raṅge HV_75.10a
bāhuyuddhavidhir yudhi HV_75.14b
bāhuyuddhe parājitaḥ HV_90.7d
bāhuyodhī sarīreṇa HV_75.22c
bāhulyam upavarṇayan HV_85.34d
bāhuśabdaprahāreṇa HV_75.3c
bāhuśabdaṃ balasya ca HV_108.98*1259:12b
bāhuśastrakṛtodyamau HV_74.21*830:2b
bāhuṃ parighasaṃnibham HV_76.29b
bāhū caivārgalāpamau HV_74.21*830:3b
bāhū dhamanisaṃtatau HV_110.70*1330:3b
bāhūnāṃ dhāraṇaṃ mama HV_106.10d
bāhūnāṃ vīryasaṃbhavaḥ HV_112.92b
bāhūnāṃ samayudhyata HV_112.66b
bāhūnāṃ saṃśrayāt sarve HV_113.69a
bāhūpadhāne kṛṣṇasya HV_61.46c
bāhū prasārya sahasā HV_112.49cd*1397:2a
bāhor vyasaninas tāta HV_10.30a
bāhyakā copabāhyakā HV_27.3b
bāhyataś ca samantataḥ HV_109.34d
bāhyaprākāramadhye tu HV_91.52cd*1057a
bāhyāśvatanayāḥ pañca HV_23.96a
bāhyāśvaḥ purujātitaḥ HV_23.95d
bāhlikasya tu rājyaṃ vai HV_23.115c
bāhlikasya sutaś caiva HV_23.116a
bāhlikasyātmajā nṛpa HV_25.1b
bāhlikān saha bāhlikaiḥ HV_87.7*993:2b
bāhlīkā draviḍāḥ śakāḥ HV_100.9b
bāhvor āsphoṭitena ca HV_74.38*833:6b
bāhvor balaṃ darśayiṣyan HV_61.29c
bibharti ca mahī kṛtsnā HV_91.9c
bibharti parivartayan HV_30.46*453b
bibhidur dīptatejasaḥ HV_112.35d
bibhīmo niśi garjatām HV_53.4d
bibheti balasūdanaḥ HV_67.56b
bibheti hi sadā tvatto HV_118.30a
bibhety abhibhavāc chakras HV_118.27a
bibheda daśabhiḥ śaraiḥ HV_87.62d
bibheda niśitaiḥ śaraiḥ HV_87.66d
bibheda balabhadraṃ tu HV_87.72*1007:4a
bibhedāṅgaś ca taṃ śaraiḥ HV_87.67d
bibhedainam athorasi HV_88.24d
bibhedorasi karṇinā HV_87.61b
bibhedorasi vīryavān HV_87.77*1009:8b
bibhedorasi vīryavān HV_88.12b
bibhratī paramaṃ vapuḥ HV_27.10b
bibhratī mānuṣīṃ tanum HV_43.40b
bibhratī vipulān bāhūn HV_47.39c
bibhrat kṛṣṇavapur hariḥ HV_42.2d
bibhrat toyamayaṃ vapuḥ HV_34.12d
bibhrad anyad anuttamam HV_12.10b
bibhran nīlāmbudākāraṃ HV_91.44*1049:2a
bilāt kṛṣṇam anirgatam HV_28.27*441:2b
bile jāmbavatā saha HV_28.26b
bījapūrṇām iti śrutiḥ HV_10.58d
bījānām ākṛtiṃ nimneṣv HV_117.34a
bījauṣadhīnāṃ viprāṇām HV_20.19c
buddhā caiva tu yaiḥ svayam HV_7.44*133:4b
buddhipūrvaṃ mayā sakhi HV_107.62b
buddhimantaś cyutā nayāt HV_115.23b
buddhimān vinatātmajaḥ HV_110.16*1299:3b
buddhir ity abravīc ca tam HV_110.47b
buddhir nirvartate śanaiḥ HV_16.2b
buddhir vṛddhikarī nṛṇām HV_60.2d
buddhyā ca na bahuśrutaḥ HV_65.72b
buddhyātha vayasāpi vā HV_62.22b
buddhyā niścitya caiva ha HV_83.51d
buddhyā pratyakṣadharmāṇo HV_7.44*133:10a
buddhyā satyena cānagha HV_10.65d
budha ity akaron nāma HV_20.43c
budhasya tu mahārāja HV_21.1a
budhena tāta dāntena HV_66.13a
budhena paścimā saṃdhyā HV_66.25*762:1a
budhenāntaram āsādya HV_9.13c
budhyate cāmbudakṣaye HV_39.5b
bubhuje 'kṣayyaṣaḍvasu HV_23.149*395:3b
bṛhatas tanayās trayaḥ HV_23.73b
bṛhatī cārusarvāṅgī HV_87.37a
bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ HV_48.18*606:4
bṛhatkarmā prajeśvaraḥ HV_23.40a*356:2b
bṛhatkīrtir mahājihvaḥ HV_31.71a*474:2
bṛhatkīrtir mahājihvaḥ HV_31.73a
bṛhatkṣatrasya dāyādaḥ HV_15.14*284:1a
bṛhatkṣatrasya dāyādaḥ HV_23.52*366:14a
bṛhatkṣatro mahāvīryo HV_23.52*366:3a
bṛhatyāṃ tu gadasyāhuḥ HV_98.15a
bṛhadaśvasya putrāṇāṃ HV_9.49a
bṛhadaśvo mahīpatiḥ HV_9.46d
bṛhaddarbhasuto yas tu HV_23.40*358:1a
bṛhaddarbhaḥ sutas tasya HV_23.40a*356:3a
bṛhaddurgaś ca pañcabhiḥ HV_87.55d
bṛhaddurgasya bhallena HV_87.57a
bṛhaddurgasya vīryavān HV_87.58d
bṛhaddhanur bṛhadiṣoḥ HV_15.15c
bṛhaddharmeti vikhyāto HV_15.15e
bṛhaddharmeti viśrutaḥ HV_15.15*285b
bṛhadbhiḥ patitair drumaiḥ HV_49.22d
bṛhadrathasya dāyādaḥ HV_23.109*382:10a
bṛhadrathāt krameṇaiva HV_22.13*336a
bṛhanmanās tu rājendro HV_23.40a*356:4a
bṛhaspatiprasādād dhi HV_21.34*327:9a
bṛhaspatir iva svayam HV_109.24d
bṛhaspatir ivādade HV_53.8d
bṛhaspatir ivādade HV_81.32d
bṛhaspatir mahātejāḥ HV_6.17a
bṛhaspatiṃ tu viśveṣāṃ HV_4.3ab*95:1a
bṛhaspater aṅgirasaḥ HV_23.51a
bṛhaspates tu bhaginī HV_3.38a
bṛhaspateḥ sa vai bhāryāṃ HV_20.29a
bṛhaspatyuśanobhyāṃ vā HV_43.5c
bṛṃhitaṃ haritejasā HV_110.3d
baibhrājā nāma te lokā HV_13.41a
boddhavyāc cābhimānāc ca HV_60.5c
+bodhakṛccaraṇāmbuja HV_110.1*1294:11b
bodhayanti divaukasaḥ HV_59.56d
'brajad dvāravatīṃ prati HV_108.98*1259:2b
bravīmi yad ahaṃ tāta HV_78.32c
bravīmi śrūyatām idam HV_118.16d
brahmakopakṛtaṃ prabho HV_115.34b
brahmakṣatrasya viśrutaḥ HV_23.91d
brahmakṣatrottaraḥ sattvyāṃ HV_23.40*358:5a
brahmagārgyaṃ tathaiva ca HV_95.5d
brahmagārgyeṇa saṃskṛtau HV_96.44d
brahma ca brāhmaṇāś caiva HV_104.17a
brahmacaryam aparaṃ suniścitāḥ HV_35.43*506:10
brahmacaryavido janāḥ HV_35.37d
brahmacaryaṃ ca caryā ca HV_35.41c
brahmacaryaṃ puraskṛtya HV_35.36c
brahmacaryaṃ samādhatte HV_35.40c
brahmacaryaṃ sucaritaṃ HV_35.33c
brahmacaryaṃ supūjitam HV_117.48b
brahmacaryāt paraṃ tapaḥ HV_35.39d
brahmacaryād brāhmaṇasya HV_35.37a
brahmacaryeṇa cānagha HV_31.34b
brahmacarye yadā bhūte HV_35.43*506:7a
brahmacarye sthitaṃ tapaḥ HV_35.38b
brahmacarye sthitaṃ dhairyaṃ HV_35.38a
brahmacāriṇya eva ca HV_13.20ab*247:2b
brahmacārī purā bhūtvā HV_85.7c
brahma caiva sanātanam HV_113.78d
brahmajena ca vigrahaḥ HV_1.36*33:2b
brahmaṇaḥ śṛṇu me vākyaṃ HV_62.37c
brahmaṇaḥ sadṛśāś caite HV_7.44*133:1a
brahmaṇaḥ salilasya ca HV_58.37b
brahmaṇaḥ sūryasaṃnibham HV_40.11d
brahmaṇā chinnasaṃdehāḥ HV_12.32c
brahmaṇā tāḍito viṣṇuḥ HV_42.24ab*543a
brahmaṇā devadevena HV_39.1a
brahmaṇā parameṣṭhinā HV_12.39*241b
brahmaṇā parameṣṭhinā HV_41.20*539:1b
brahmaṇābhihitaṃ vākyaṃ HV_100.74c
brahmaṇā vihitaṃ pūrvaṃ HV_112.67e
brahmaṇā saha modate HV_39.7d
brahmaṇā sādhu coditaḥ HV_42.12b
brahmaṇā sādhu coditaḥ HV_42.16b
brahmaṇā sādhu nirdiṣṭaṃ HV_62.21c
brahmaṇā harir īśvaraḥ HV_38.64b
brahmaṇe padmayonaye HV_40.2d
brahmaṇe lokanāthāya HV_1.22*29:3a
brahmaṇo mānasāt pūrvaṃ HV_20.1*314a
brahmaṇo ''rtasvaraṃ kṛtvā HV_102.12a
brahmaṇo varadarpitaḥ HV_91.34b
brahmaṇyaḥ satyasaṃgaraḥ HV_23.66b
brahmaṇyaḥ sādhuvatsalaḥ HV_5.37*110:4b
brahmaṇyaḥ sudṛḍhāyudhaḥ HV_27.15b
brahmaṇyā nayasaṃpannā HV_78.32ab*870:6a
brahmaṇyāḥ satyavādinaḥ HV_23.44d
brahmaṇyena mahātmanā HV_112.43*1391:2b
brahmaṇyau satyasaṃpannau HV_23.71*375:2a
brahmatejomayaṃ divyam HV_104.9a
brahmadaṇḍānumantritam HV_90.10d
brahmadattatṛtīyānāṃ HV_15.68c
brahmadattapurogamāḥ HV_18.14b
brahmadatta prabhāte tvaṃ HV_19.12c
brahmadattam akalmaṣam HV_18.21b
brahmadattam akalmaṣam HV_18.30d
brahmadattas tadānagha HV_19.19b
brahmadattas tu saptamaḥ HV_16.30d
brahmadattasya caritaṃ HV_15.8c
brahmadattasya caiva ha HV_15.65b
brahmadattasya jajñivān HV_15.25*288:1b
brahmadattasya jananī HV_13.47c
brahmadattasya tanayaḥ HV_19.1a
brahmadattasya tanayo HV_15.25c
brahmadattasya paurāṇaṃ HV_15.14c
brahmadattasya bhāryā tu HV_18.22a
brahmadattasya veśmani HV_15.25*287:2b
brahmadattena yat prāptaṃ HV_16.1c
brahmadatto narapatiḥ HV_15.6a
brahmadatto narādhipaḥ HV_18.23*306b
brahmadatto 'pi rājarṣiḥ HV_19.12*310:1a
brahmadatto 'bhavat prabhuḥ HV_15.24b
brahmadatto 'bhavad rājā HV_15.3a
brahmadatto mahāyaśāḥ HV_18.15b
brahmadatto mahārājo HV_15.11a
brahmadatto mahāhāsam HV_19.4c
brahmadūṣaṇatatparāḥ HV_116.26*1572:1b
brahmadevaṃ sanātanam HV_31.59b
brahmadviṣaś ca saṃvṛttā HV_21.35c
brahmanaś ca mahābhāga HV_62.34c
brahman kṛśo 'haṃ vimanā HV_21.31a
brahma paryaccarat kṣatraṃ HV_31.132a
brahmabhūto 'bhavan muniḥ HV_22.2d
brahmayonau prasūtasya HV_35.33a
brahmarṣayas tvāṃ tatrasthāḥ HV_38.61c
brahmarṣigaṇasevitam HV_31.47d
brahmarṣigaṇasevitam HV_46.11b
brahmarṣigaṇasevitaḥ HV_62.27b
brahmarṣibhir abhiṣṭutaḥ HV_34.5d
brahmarṣir mitrayur nṛpaḥ HV_23.99*378:12b
brahmarṣiḥ sumahātapāḥ HV_23.99*377:3b
brahmarṣīn purataḥ kṛtvā HV_3.11c
brahmarṣe na vayaṃ dhanyā HV_100.57a
brahmarṣe yena tiṣṭheyaṃ HV_21.30c
brahmarṣeḥ kauśikasya ca HV_23.91b
brahmalokacaro 'vyayaḥ HV_44.12b
brahmalokapratiṣṭhās tu HV_7.44*133:3a
brahmalokam anāmayam HV_7.36d
brahmalokaṃ gato brahman HV_39.1c
brahmalokaṃ mahāyaśāḥ HV_38.79d
brahmalokaṃ yathārūḍho HV_39.7c
brahmalokaṃ sanātanam HV_38.76d
brahmalokaṃ sanātanam HV_39.21d
brahmalokaḥ parā gatiḥ HV_62.32b
brahmaloke ca kiṃ sthānaṃ HV_39.3a
brahmaloke purātanam HV_39.17d
brahmaloke sadānaghā HV_9.31d
brahmavaṃśān anuttamān HV_32.8b
brahmavādiny adhitrī ca HV_23.45c
brahmavādī parākrāntas HV_23.46c
brahmavādī parākrāntaḥ HV_21.2a
brahmaśīrṣo mahātapāḥ HV_31.22d
brahma saṃpadyate tadā HV_22.39d
brahma saṃpadyate tadā HV_22.40d
brahmasaṃstavavādinaḥ HV_40.38b
brahmasūtrodyatakaraḥ HV_40.12a
brahmasthalamahādrumāḥ HV_93.59b
brahmahatyām avāpa saḥ HV_22.9d
brahmahatyāyutaḥ pāpa HV_22.8*335a
brahmā ca kapilaś caiva HV_31.15a
brahmā ca paścimaṃ pāyāt HV_50.19*634:4a
brahmāṇam agrataḥ kṛtvā HV_7.53c
brahmāṇam api cālayet HV_35.33d
brahmāṇam amitaujasam HV_1.18b
brahmāṇam asṛjat prabhuḥ HV_32.7b
brahmāṇaṃ varadaṃ prabhum HV_20.42b
brahmāṇaṃ śaraṇaṃ jagmur HV_20.35c
brahmāṇaṃ hṛdayaṃ bhittvā HV_1.36*33:1a
brahmādīnāṃ yathākramam HV_86.7ab*981b
brahmādīnāṃ yathākramam HV_86.16d
brahmādīnāṃ surottama HV_31.60f
brahmā parimṛśyañ śanaiḥ HV_42.17b
brahmā prajāpatir dhanyaḥ HV_100.57c
brahmā prītamanās tasya HV_31.34c
brahmā brahmavidāṃ varaḥ HV_20.19b
brahmā brahmavidāṃ śreṣṭho HV_31.39c
brahmā brahmātvam eyivān HV_20.23d
brahmā rudras tathendraś ca HV_104.19ab*1140:1a
brahmā lokapitāmahaḥ HV_7.54*142:6b
brahmā lokapitā mahaḥ HV_9.35*177b
brahmā lokapitāmahaḥ HV_20.9b
brahmā lokapitāmahaḥ HV_38.55d
brahmā lokapitāmahaḥ HV_41.1b
brahmā lokapitāmahaḥ HV_41.32*540:1b
brahmā lokapitāmahaḥ HV_42.20b
brahmā lokapitāmahaḥ HV_45.46*570:1b
brahmā lokapitāmahaḥ HV_100.64b
brahmā śakraś ca somaś ca HV_32.4c
brahmiṣṭhas tasya cātmajaḥ HV_10.77*230:3b
brahmaiva hi pitāmahaḥ HV_39.29d
brāhmaṇatvaṃ vidhīyate HV_35.37b
brāhmaṇasya ca te sutāḥ HV_103.29b
brāhmaṇasya pratiśrutā HV_22.23b
brāhmaṇasyātmajāṃs tadā HV_103.26d
brāhmaṇasyātmavartinaḥ HV_35.33b
brāhmaṇaḥ paryabhāṣata HV_102.13d
brāhmaṇaḥ sarvavedī syāt HV_113.82ab*1542:4a
brāhmaṇā divi te sthitāḥ HV_35.38d
brāhmaṇā dhanatṛṣṇārtā HV_116.34c
brāhmaṇān anuyāyinaḥ HV_41.28d
brāhmaṇānāṃ ca yoniṣu HV_43.73b
brāhmaṇānāṃ mahātmanām HV_19.13b
brāhmaṇān kauśikātmajān HV_15.2b
brāhmaṇān svasti vācya ca HV_18.8d
brāhmaṇāya viduṣe sadakṣiṇam HV_1.0*13:1b
brāhmaṇārthe madarthe ca HV_103.7a
brāhmaṇā vedapāragāḥ HV_19.18a*311:2b
brāhmaṇāś ca samāyātā HV_87.30*999:5a
brāhmaṇā hy abhavaṃs tadā HV_14.9*281:15b
brāhmaṇāḥ kṣatriyā viśaḥ HV_23.55b
brāhmaṇāḥ kṣatriyā vaiśyāḥ HV_23.72c
brāhmaṇenāvabodhitaḥ HV_26.13b
brāhmaṇebhyo dhanaṃ dattvā HV_49.30*628:3a
brāhmaṇebhyo namaskṛtya HV_4.26c
brāhmaṇebhyo nṛpottamaḥ HV_78.46*874:3b
brāhmaṇebhyo 'pi vāsavaḥ HV_118.30b
brāhmaṇeṣu nivatsyati HV_115.39b
brāhmaṇair abhyanujñātaḥ HV_15.50c
brāhmaṇair brahmavādaiś ca HV_68.34c
brāhmaṇaiś ca mahābhāgair HV_6.43a
brāhmaṇo nātra saṃśayaḥ HV_7.46*139:1b
brāhmaṇo bhayaviklavaḥ HV_102.7b
brāhmaṇau sucivau ca tau HV_114.15d
brāhmaṇyaṃ pratilapsyanti HV_14.7c
brāhmaṇyāḥ prasavasya me HV_102.8b
brāhmaṇyāḥ sūtikālo 'dya HV_101.12a
brāhmam astram avāptavān HV_87.13d
brāhmaṃ varṣasahasrakam HV_7.54*142:2b
brāhmaḥ kalir ivāparaḥ HV_44.11b
brāhme tapasi yuktānāṃ HV_62.32a
brāḥmaṇaṃ vipulair arthair HV_19.22c
bruvanto 'nuyayur gṛhān HV_50.25*639:2b
bruvanto rājaśasanāt HV_81.30d
brūta vo yasya yaḥ kāmaḥ HV_47.14c
brūhi tattvena bhadraṃ te HV_101.10c
brūhi tvaṃ yad yad icchasi HV_66.37d
brūhi naḥ sarvabhūteśa HV_21.14c
brūhi nārada tattvārthaṃ HV_100.29a
brūhi bhīṣma yad icchasi HV_11.30b
bhaktas tvaṃ me na cādeyaṃ HV_112.127*1481:2a
bhaktaṃ te bhaktavatsala HV_71.4*798:2b
bhaktādhīno bhavān iti HV_110.56ab*1320:8b
bhaktānām abhayaṃkaram HV_111.12c*1352:1
bhaktānāṃ nṛtyatām evaṃ HV_112.120c
bhaktānāṃ vidyate mama HV_112.127*1481:2b
bhaktānugrahakṛd bhavaḥ HV_112.116*1472:2b
bhaktigrāhyam atīndriyam HV_112.32*1379:8b
bhakticchedānuliptāṅgā HV_60.31c
bhaktinamrā munīśvarāḥ HV_113.84*1548:2b
bhaktyā nārāyaṇaṃ prabhum HV_19.10f
bhakṣayadbhiś ca tair vatsāṃs HV_52.34a
bhakṣayadbhiś ca māṃsakam HV_110.45ab*1313b
bhakṣayan dadhi govindaḥ HV_96.33*1090a
bhakṣayitvā śaśaṃ tāta HV_9.42c
bhakṣayiṣyanti kīṭikāḥ HV_85.34*970:3b
bhakṣayiṣye 'tha vā punaḥ HV_111.5*1338:25b
bhakṣyate sarparājena HV_56.15c
bhakṣyabhojyaharāś caiva HV_117.21c
bhakṣyamāṇaḥ kilāṅgeṣu HV_85.33c
bhakṣyaṃ bhojyaṃ ca peyaṃ ca HV_60.12a
bhakṣyāṇāṃ rāśayas tatra HV_60.16*701:1a
bhagadattaś ca vīryavān HV_80.15b
bhagadatto mahāsenaḥ HV_87.7*994:1a
bhaganetraharāya ca HV_106.6*1148A:16b
bhagavañ śrotum icchāmi HV_85.1a
bhagavañ śrotum icchāmi HV_91.52cd*1058:1a
bhagavan kathyatāṃ sādhu HV_109.69*1282:2a
bhagavan kiṃ mayā kāryaṃ HV_86.58a
bhagavan kena tṛptis te HV_23.163*401:7a
bhagavan kriyatām asyā HV_43.2a
bhagavantam ariṃdama HV_13.2b
bhagavantaṃ jagannāthaṃ HV_74.19*829:9a
bhagavantaṃ raṇājire HV_112.97b
bhagavantaṃ vṛṣadhvajam HV_106.37b
bhagavan dātum arhasi HV_28.12*435:16b
bhagavann adbhutam idaṃ HV_35.65a
bhagavan nindanādinā HV_5.15ab*106:5b
bhagavan nyastaśastro 'ham HV_9.62a
bhagavan yadi śakyate HV_115.33d
bhagavan sarvabhūteśa HV_104.16a
bhagavaṃs tarpitaḥ putraḥ HV_35.56c
bhagavaṃs tvatprasādena HV_43.30a
bhagavaṃs tvatsamo nṛpaḥ HV_42.45b
bhagavaṃs tvadvaśe yuktā HV_60.23c
bhagavān acyutas tadā HV_85.60*977:8b
bhagavān api govindaḥ HV_112.16ab*1360:2a
bhagavān api tenaiva HV_60.22a
bhagavān abravīt tadā HV_116.4d
bhagavān devakīsutaḥ HV_79.0*876:1b
bhagavān devakīsutaḥ HV_91.45c*1050:1b
bhagavān devakīsutaḥ HV_91.51b
bhagavān pratyapūjayat HV_39.29b
bhagavān prabravītu me HV_98.1d
bhagavān vāsavānujaḥ HV_92.70b
bhagavān vāsavānujaḥ HV_112.49*1399:4b
bhagavān sarvabhūtānāṃ HV_31.50a
bhagavāṃl lokapūjitaḥ HV_15.7b
bhagavāṃs tejasā prabhuḥ HV_9.65b
bhagavāṃs tvaṃ vibhāvasuḥ HV_85.56*976:3b
bhaginīṃ rāmakṛṣṇayoḥ HV_96.18b
bhaginyānujayā saha HV_98.12d
bhaginyāṃ vasudevasya HV_87.20c
bhagīrathasuto rājā HV_10.67a
bhagnapṛṣṭho durākṛtiḥ HV_57.20b
bhagnapraharaṇāvilam HV_36.29b
bhagnavyūhāś ca te sarve HV_91.53*1058A:36a
bhagnaskandhaś ca dānavaḥ HV_64.21b
bhagnaṃ tan nāvatiṣṭhati HV_110.56ab*1320:6b
bhagnaṃ balam anādhṛṣyaṃ HV_113.14ab*1499a
bhagnaṃ balaṃ tato dṛṣṭvā HV_112.13*1356:3a
bhagnaṃ māheśvaraṃ cāpaṃ HV_31.115c
bhagnaṃ varuṇam āśritya HV_113.16c
bhagnāvaśeṣaṃ yuddhāya HV_112.11c
bhagnās te dānavā raṇe HV_91.45cd*1051:15b
bhagnāstrāś citrayodhinaḥ HV_91.49*1056:4b
bhagnāḥ paripatanti sma HV_112.15*1359:9a
bhagne dhanuṣi rakṣibhiḥ HV_71.45b
bhaṅktvā tāṃś cāpi pārthivān HV_88.29b
bhaṅktvā tu tad dhanuḥ śreṣṭhaṃ HV_71.44a
bhaṅktvā stambham iva dvipaḥ HV_71.53b
bhaṅgakāras tu pūrvajaḥ HV_28.32d
bhaṅgakārasya tanayau HV_29.30*446:2a
bhaṅgakāre vidūrathe HV_87.46b
bhaṅgaṃ bhojavivardhanaḥ HV_72.1b
bhajatām ayanaiḥ saha HV_38.69d
bhajate bhūtamohinī HV_40.32d
bhajante brahmavādinaḥ HV_62.29*723:2b
bhajamānaś ca capalo HV_64.8c
bhajamānasya putro 'tha HV_28.1a
bhajamānasya sṛñjayyau HV_27.3a
bhajamānād vijajñire HV_27.4d
bhajamānād vijajñire HV_27.5d
bhajasya punarāgatam HV_99.49d
bhajinaṃ bhajamānaṃ ca HV_27.1c
bhajyamāneṣv anīkeṣu HV_110.56a
bhadrakāro bhadravindaḥ HV_98.9c
bhadracāruṃ tathaiva ca HV_88.38d
bhadravatyāṃ kurūdvaha HV_26.26d
bhadravastreṇa vasitaḥ HV_63.20c
bhadraśreṇyaś catatsutaḥ HV_23.136*391b
bhadraśreṇyasya dāyādo HV_23.136*394:1a
bhadraśreṇyasya putrāṇāṃ HV_23.61a
bhadraśreṇyasya putreṇa HV_23.64c
bhadraśreṇyasya pūrvaṃ tu HV_23.60*369:1a
bhadraśreṇyaḥ pratāpavān HV_23.136*392:4b
bhadrasenam udāradhī HV_25.4*416:1b
bhadrā śūdrā ca madrā ca HV_23.8a
bhadrāsaneṣu pīṭheṣu HV_42.11c
bhayakṣobhitasarvāṅgāḥ HV_76.10c
bhayadas tava vāmoru HV_107.24c
bhayadas te pitā raṇe HV_107.26f
bhayadasya mahadbhayam HV_108.4b
bhayadaṃ sarvavidviṣām HV_38.42b
bhayadaḥ sarvabhūtānāṃ HV_44.63c
bhayam adyeha suvrata HV_35.68d
bhayam asti varānane HV_107.25d
bhayam āvedayanti me HV_102.3d
bhayam utpādya vīryavān HV_110.35b
bhayamohitalocanāḥ HV_112.27d
bhayamohitalocanāḥ HV_112.49*1400:2b
bhayaviklavalocanaḥ HV_112.116d
bhayaviklavalocanāḥ HV_108.29d
bhayavitrastalocanān HV_108.30*1226b
bhayavitrastalocanāḥ HV_36.56d
bhayavihvalalocanā HV_108.56*1236:1b
bhayaṃkaraṃ mumocātha HV_112.29ab*1370:10a
bhayaṃ ca vigataṃ mama HV_103.23d
bhayaṃ tīvraṃ ca jāyate HV_115.36d
bhayaṃ tyajadhvam amarā HV_31.62a
bhayaṃ naḥ samudāhṛtam HV_46.27d
bhayāt tasyoragapater HV_55.50c
bhayāt patagarājasya HV_55.49c
bhayād bhayadasatrūṇāṃ HV_71.52*818:4a
bhayānakāvartaśatākulā nadī HV_48.18*606:11
bhayān nilīnā niśceṣṭāḥ HV_23.150*396:15a
bhayābhayakaraḥ kṛṣṇaḥ HV_97.30c
bhayārtā vipradudruvuḥ HV_108.20d
bhayena mantrayām āsa HV_47.8c
bhaye mahati magnānāṃ HV_112.109*1461:2a
bhayeṣv abhayadas tvaṃ nas HV_60.3c
bhayeṣv abhayadaṃ vyomni HV_32.28a
bhayesakhaṃ ca rājānaṃ HV_65.9c
bhayodvignaṃ punaḥ punaḥ HV_112.116*1472:1b
bharaṇaṃ tasya cākarot HV_9.99b
bharaṇīṃ samapīḍayat HV_106.43d
bharaṇyādīni bhinnāni HV_66.25*762:4a
bharatas tu divaṃ yayau HV_23.52*365:1b
bharatasya vinaṣṭeṣu HV_23.50a
bharatānāṃ sa bhārataḥ HV_1.7b
bharatāś ca sujātāś ca HV_23.160c
bharato nāma vīryavān HV_23.48b
bharadvājaprasādena HV_23.52*366:20a
bharadvājasya dhīmataḥ HV_23.51*364:1b
bharadvājātmajā dvijāḥ HV_14.1b
bharadvājāt suto 'bhavat HV_23.52d
bharadvājo vanaṃ yayau HV_23.52*365:2b
bharasva putraṃ duḥṣanta HV_23.49*363:3a
bhartas te pīḍyate kila HV_110.56ab*1320:7b
bhartā ca bhavitā hi saḥ HV_92.33d
bhartā tava varānane HV_107.16*1165:5b
bhartā tava viśālākṣi HV_107.75c
bhartā tu mama yady eṣa HV_107.46a
bhartāram anugacchati HV_31.117d
bhartāram abhivīkṣatī HV_48.44b
bhartāram amaropamam HV_107.78b
bhartāram ānayāmy adya HV_107.84c
bhartāram idam abravīt HV_26.16*423:2b
bhartāraṃ dīptatapasaṃ HV_2.3c
bhartāraṃ dhyāyatī tadā HV_107.40b
bhartāraṃ patitaṃ dṛṣṭvā HV_77.1a
bhartāraṃ pratilapsyase HV_107.65d
bhartāraṃ yadi me 'dya tvaṃ HV_107.59c
bhartāraṃ samudaikṣata HV_108.56*1236:2b
bhartā vai śiśirāyaṇaḥ HV_25.8b
bhartur nityaṃ vrate sthitā HV_43.52d
bhartur nivedya duḥkhārtā HV_29.7c
bhartur bhāryā tv ahaṃ bhūtvā HV_99.7*1109:10a
bhartuḥ samīpaṃ gaccheti HV_8.14c
bhartṛrūpeṇa nātuṣyad HV_8.2c
bhartrā pānigrahayutāṃ HV_9.90*192:5a
bhartrā raṃsye kadā saha HV_107.13d
bhartrā saha ramiṣyasi HV_107.12b
bhartsayantī punaḥ punaḥ HV_51.13d
bhartsayann iva sarvaśaḥ HV_106.48d
bhartsyate ca divā rātrau HV_71.4c
bhallāṭaputro durbuddhir HV_15.27c
bhallāṭaś ca kumāro 'bhūd HV_15.26c
bhallenājau dvidhākarot HV_81.82d
bhallenāyataparvaṇā HV_87.66b
bhallenāsya dvidhākarot HV_81.85d
bhavakāle bhavaty eṣa HV_40.22a
bhava caivākutobyahaḥ HV_112.125*1479:3b
bhavataḥ sānugasyeha HV_46.14c
bhavatā parikīrtitam HV_1.1b
bhavatām asmi yūyaṃ ca HV_96.70c
bhavatā rakṣaṇaṃ kāryaṃ HV_9.51a
bhavatā rakṣitā gāvo HV_62.39a
bhavatāṃ koṭavī sthitā HV_112.101b
bhavatāṃ cārjavā matiḥ HV_38.78d
bhavatāṃ jñānahetavaḥ HV_96.72*1093:4b
bhavatāṃ puṇyakīrtīnāṃ HV_96.1a
bhavatāṃ bhadram astu vaḥ HV_96.69d
bhavatāṃ vaibhavāya ca HV_59.61d
bhavato manaso 'nugam HV_106.20d
bhavatoḥ svam idaṃ ceti HV_71.18c
+bhavat putravatāṃvaraḥ HV_26.6*422b
bhavatv adya divaukasaḥ HV_12.40b
bhavatsu praśna āhitaḥ HV_100.70b
bhavadbhir abhisaṃvṛtaḥ HV_100.80d
bhavadbhir na hi me yuddhe HV_108.33a
bhavadbhir yad idaṃ proktaṃ HV_47.18c
bhavadbhir vardhitāś caiva HV_83.16c
bhavadbhir vasudhādhipaiḥ HV_81.50d
bhavadbhiś caṇḍavarṣeṇa HV_61.6a
bhavadbhiḥ kim upekṣitaḥ HV_65.20d
bhavadbhiḥ kiṃ punar mahī HV_65.17d
bhavadbhiḥ khyātakīrtibhiḥ HV_65.19b
bhavadbhyāṃ ca vinākṛtam HV_69.7b
bhavadbhyāṃ svena tejasā HV_72.17d
bhavadbhyo nādhigamyate HV_100.75b
bhavanaṃ tasya tan mahat HV_108.2b
bhavanaṃ sā sma paśyati HV_108.1*1203:2b
bhavanākāraviṭapaṃ HV_55.20a
bhavanākāraviṭapaṃ HV_59.57*699:3a
bhavanāl lokaviśrutāt HV_93.68*1079:2b
bhavane madhusūdanam HV_83.52b
bhavantam āśritāḥ kṛṣṇa HV_109.20e
bhavantaṃ jāyate matiḥ HV_109.39d
bhavantaṃ yadi sādhavaḥ HV_66.23ab*761:1b
bhavantaṃ* śaraṇaṃ* gatāḥ HV_63.9d
bhavantaḥ sarvakāryajñāḥ HV_65.12a
bhavanti kila jantavaḥ HV_113.9*1493b
bhavanti sarvadeveśa HV_100.62c
bhavantu yadi manyase HV_3.109b*92:2b
bhavanto baddhasauhṛdāḥ HV_83.17d
bhavanto bhayamohitāḥ HV_112.13d
bhavanto bhīmavikramāḥ HV_63.11b
bhavanto bhuvi śāśvatāḥ HV_100.55d
bhavanto mama bāndhavāḥ HV_83.15d
bhavanto māṃ viśeṣataḥ HV_5.12d
bhavanto yānti vaiklavyaṃ HV_108.31c
bhavanto yānty anekaśaḥ HV_108.32b
bhavanto vigatajvarāḥ HV_86.8b
bhavanto hi yathākāmaṃ HV_46.28a
bhavantau mama vikhyātau HV_72.16a
bhavantau saṃgatāv ubhau HV_70.14b
bhavanty agamabhedinaḥ HV_59.14d
bhava me prāṇadhāriṇī HV_107.78*1192:8b
bhavasya tu guhaḥ sadā HV_106.60b
bhavasya pārṣadā divyā HV_107.6*1161:2a
bhavasya satataṃ priyaḥ HV_106.60d
bhavasyāmitatejasaḥ HV_112.87b
bhavasva tvaṃ surottama HV_83.45ab*957b
bhavahastāt kṛtā bhavet HV_106.60*1158:4b
bhavaṃ prasādayām āsa HV_107.6c
bhavādṛśa iti śrutiḥ HV_35.43*506:4b
bhavān akṣeṣu kuśalo HV_89.20a
bhavān api ca sarveṣāṃ HV_115.22a
bhavān api sa eva hi HV_81.79*919:20b
bhavān astu yathāsukham HV_111.9b
bhavān eva jayen nityaṃ HV_112.60c
bhavān eva mahādyute HV_113.34d
bhavāny atra vayaṃ sthitāḥ HV_86.27b
bhavān rājāstu me mānyo HV_78.37a
bhavān vikurute sadā HV_113.38d
bhavāmy asya sahavratā HV_27.9d
bhavāya jagataḥ prabhum HV_40.10b
bhavāya tasya deśasya HV_44.52c
bhavāya bhavatāṃ kāle HV_84.8c
bhavāya bhuvi varṣati HV_59.17d
bhavāya madhusūdana HV_45.37b
bhavāya madhusūdanaḥ HV_53.34d
bhavāṃś ca vaṃśakuśalas HV_1.12a
bhavāṃś ca śaraṇaṃ gataḥ HV_111.8*1342:2b
bhavāṃś cāsyāḥ parā gatiḥ HV_41.23d
bhavāṃs tu tapasā śreṣṭhaḥ HV_35.29c
bhavitā bāṇa yuddhaṃ te HV_106.12c
bhavitā vigraho mahān HV_43.53d
bhavitā sarvam etat te HV_112.127*1481:1a
bhavitā sa hi te bhartā HV_107.42a
bhavitā hy abhayat prāptir HV_106.60*1158:4a
bhavitaikādaśo manuḥ HV_7.4*127:2b
bhavitrīti nararṣabha HV_23.59d
bhavitrīti narādhipa HV_22.28d
bhavitrī dvāparaṃ prāpya HV_13.44e
bhaviśyāṃ śrīsahāyinīm HV_87.35d
bhaviṣyakuśalair budhaiḥ HV_68.28b
bhaviṣyataḥ sakhāyau ca HV_17.4c
bhaviṣyati kathaṃcana HV_106.61*1159:1b
bhaviṣyati kadā cana HV_22.35*341:3b
bhaviṣyati kadācana HV_107.16*1165:7b
bhaviṣyati kadācana HV_114.18d
bhaviṣyati ca keśavaḥ HV_68.35b
bhaviṣyati ca te dhruvam HV_111.9*1345:9b
bhaviṣyati ca vistīrṇā HV_86.33a
bhaviṣyati janeśvaraḥ HV_5.40d
bhaviṣyati tadā teṣāṃ HV_117.39a
bhaviṣyati tadā lokas HV_117.11c
bhaviṣyati dvijaśreṣṭha HV_9.62c
bhaviṣyati dhanurmahaḥ HV_69.4b
bhaviṣyati naraśreṣṭha HV_29.40*447:4a
bhaviṣyati narendraughaiḥ HV_81.13c
bhaviṣyati na saṃśayaḥ HV_31.98d
bhaviṣyati na saṃśayaḥ HV_60.28d
bhaviṣyati na saṃśayaḥ HV_69.25*785b
bhaviṣyati na saṃśayaḥ HV_106.6*1148:17b
bhaviṣyati na saṃśayaḥ HV_106.58b
bhaviṣyati na saṃśayaḥ HV_112.49*1399A:2b
bhaviṣyati nirudvignā HV_9.51*186:2a
bhaviṣyati punaḥ punaḥ HV_14.9b
bhaviṣyati purī ramyā HV_86.6c
bhaviṣyati purī ramyā HV_86.42a
bhaviṣyati purottamam HV_106.6*1148:18b
bhaviṣyati mahad bhayam HV_43.54d
bhaviṣyati mahad yuddhaṃ HV_106.61*1159:2a
bhaviṣyati mahīkṣitām HV_62.86d
bhaviṣyati mahīkṣitām HV_67.63d
bhaviṣyati yadāsura HV_106.36d
bhaviṣyati yugakṣaye HV_116.10d
bhaviṣyati yugakṣaye HV_116.26d
bhaviṣyati yuge kṣīṇe HV_117.14c
bhaviṣyati yuge tasmin HV_13.45c
bhaviṣyati vasuṃdharā HV_117.31b
bhaviṣyati sa te mṛtyur HV_73.34c
bhaviṣyati sujīvitam HV_45.44b
bhaviṣyati sutas te 'yaṃ HV_3.101c
bhaviṣyaty agrajo bhrātā HV_47.31c
bhaviṣyaty acireṇaiva HV_107.16*1165:6a
bhaviṣyaty atra kāraṇam HV_8.25b
bhaviṣyaty anurūpaś ca HV_62.72c
bhaviṣyaty apare yuge HV_116.36d
bhaviṣyaty aphalo harṣaḥ HV_116.29a
bhaviṣyanti kalau yuge HV_31.148*482B:3b
bhaviṣyanti kalau yuge HV_116.10*1567b
bhaviṣyanti kalau yuge HV_116.19f
bhaviṣyanti gate yuge HV_116.25d
bhaviṣyanti ca kāmānām HV_117.41a
bhaviṣyanti tataḥ kaṃso HV_47.22c
bhaviṣyanti dvijātayaḥ HV_116.27d
bhaviṣyanti narā mūḍhā HV_117.8c
bhaviṣyanti narāḥ sarve HV_43.61c
bhaviṣyanti na saṃśayaḥ HV_12.34d
bhaviṣyanti na saṃśayaḥ HV_106.51*1157:2b
bhaviṣyanti nirāmayāḥ HV_112.109*1461:4b
bhaviṣyanti mamāsrāṇi HV_47.29*586:1a
bhaviṣyanti mahārāja HV_117.50*1584a
bhaviṣyanti mahāsurāḥ HV_106.25d
bhaviṣyanti yugakṣaye HV_116.6d
bhaviṣyanti yugakṣaye HV_116.9d
bhaviṣyanti yugakṣaye HV_116.12d
bhaviṣyanti yugakṣaye HV_116.13d
bhaviṣyanti yugakṣaye HV_116.30d
bhaviṣyanti yugakṣaye HV_117.25d
bhaviṣyanti yugasyānte HV_116.21c
bhaviṣyanti samāhitāḥ HV_14.7b
bhaviṣyanti striyo 'parāḥ HV_117.7*1577b
bhaviṣyantīti me matiḥ HV_57.9d
bhaviṣyasi nṛṇāṃ bhartā HV_43.25c
bhaviṣyasi mahābhāge HV_47.50c
bhaviṣyasi mahābhāge HV_47.55*592a
bhaviṣyasi mahītale HV_111.9*1345:19b
bhaviṣyasīndro jitvaiva HV_21.22c
bhaviṣyasya nivedanam HV_115.25b
bhaviṣyaṃ jānatā tāta HV_2.40c
bhaviṣyaṃ paśyatā bhāraṃ HV_43.46c
bhaviṣyaṃ śṛṇu kāraṇam HV_43.37d
bhaviṣyāñ śṛṇu bhārata HV_7.45*135b
bhaviṣyāñ śṛṇu sattama HV_7.44*133:19b
bhaviṣyā daśa bhārata HV_7.45f
bhaviṣyāmi na saṃdeho HV_37.46*517:7a
bhaviṣyāmīti saṃjñā me HV_103.23c
bhaviṣyā munisattamāḥ HV_7.44f
bhaviṣyaiḥ stūyatām iti HV_5.37b
bhavec chivajalāśayā HV_55.54d
bhavetāṃ ghātitau raṅge HV_73.4c
bhavet tasyeha pātakam HV_6.1d
bhavet sarvaguṇopeto HV_27.9*430a
bhaved anantaṃ harivaṃśadānāt HV_1.0*6:2a
bhaved api na saṃśayaḥ HV_114.18b
bhaved āpatsu yan mitraṃ HV_107.78*1192:7a
bhaved iti matir mama HV_22.35*341:2b
bhaved brūhi vibhāvaso HV_23.163*401:7b
bhaved yadi na nītaḥ syāt HV_99.37c
bhaved yadi viniścayaḥ HV_35.43*506:7b
bhaved yuddhaviśāradaḥ HV_107.54b
bhaved varṣaśatair api HV_85.60d
bhaved vīryādhikas tava HV_108.91*1250:2b
bhaved vīryādhikas tava HV_108.94*1253:3b
bhavena cyāvitā daityāḥ HV_65.38c
bhaveyam aham īdṛśaḥ HV_16.36d
bhaveyam aham evārkaḥ HV_31.44a
bhaveyaṃ satataṃ vibho HV_112.118b
bhasmanā kṛṣṇapūrvajaḥ HV_110.63b
bhasmanā guṇṭhitaḥ pādo HV_109.31a
bhasmanā viddhadehas tu HV_110.68*1329a
bhasmapraharaṇo ghoraḥ HV_110.57a
bhasmabhūtā nanāśa ha HV_36.33d
bhasmareṇūṣitaḥ kṛtaḥ HV_118.20f
bhasmasād akarot tasya HV_71.14*804:7a
bhasmāvayavabhūteṣu HV_36.36a
bhasmībhūto 'bhavat tadā HV_85.33d
bhāgaṃ prāpnoty arakṣitā HV_102.16d
bhāgaṃ bhāgavahaṃ ca yat HV_31.9b
bhāgaṃ yajñiyam aśnānaṃ HV_39.20c
bhāgārthe yajñavidhinā HV_30.23c
bhāgāṃśeṣu gateṣv atha HV_44.5d
bhāgāṃś ca tridivaukasām HV_46.1b
bhāge devapurodhasaḥ HV_44.3b
bhāge 'vatīrṇe dharmasya HV_44.2a
bhāge 'vatīrṇe mitrasya HV_44.5*551:1a
bhāge vai bhāskarasya ca HV_44.2d
bhāgeṣv eteṣu gaganād HV_44.6a
bhāge somasya vahneś ca HV_44.4c
bhāgaiś ca tridaśāḥ sarve HV_100.76c
bhāgo devyās tathāṣṭamaḥ HV_112.49cd*1396:1b
bhājanāni ca māṃsasya HV_60.12c
bhāṇḍānāṃ caiva hāriṇaḥ HV_117.21d
bhāṇḍīraskandham uddiśya HV_58.22c
bhāṇḍīraṃ ca vanaspatim HV_52.27b
bhāṇḍīraṃ nāma nāmataḥ HV_55.22b
bhāṇḍīre kathyate rājan HV_90.15c
bhāṇḍīro nāma śuśubhe HV_52.25c
bhāṇd.aṃ samadhiropayatām HV_53.11b
bhāti govardhano giriḥ HV_54.25d
bhāti caitrarathaṃ caiva HV_93.20a
bhāti puṣkariṇī ramyā HV_93.21c
bhāti bhārgavanaṃ caiva HV_93.18c
bhāti raśmisahasreṇa HV_23.150*396:7a
bhāti raivatakaṃ prati HV_93.17d
bhāti raivatakaḥ śailo HV_93.14a
bhāti vṛndāvanaṃ vanam HV_54.24ab*666b
bhāti śāḍvalamālinī HV_54.17d
bhāty agādham aparyantaṃ HV_54.34c
bhānavas tatra devāś ca HV_7.17e
bhānumantaṃ vidūratham HV_87.63*1006b
bhānumāṃś caiva niṣprabhaḥ HV_102.4b
bhānur bhimarathaḥ kṣupaḥ HV_98.7b
bhānur bhīmarikā caiva HV_98.7cd*1102a
bhānos tu bhānavas tāta HV_3.28a
bhānoḥ prabhā śikhā vahner HV_118.37a
bhāntyātivṛṣṭyā mātaṅgā HV_54.20c
bhābhir āplāvayañ jagat HV_34.23d
bhābhir jvalitatejasam HV_70.21d
bhābhir badhnāti bhāskaram HV_66.28b
bhāratasya ca vaṃśasya HV_62.72a
bhāratasyāhavodadheḥ HV_67.61b
bhārataṃ tvayi cāsaktaṃ HV_62.73a
bhāratānāṃ kulodvahaḥ HV_43.25d
bhāratānāṃ ca sarveṣāṃ HV_1.1c
bhāratīṃ paribhūya sā HV_83.29b
bhāratīṃ mahatīṃ dhuram HV_45.9b
bhāradvājas tathā drauṇir HV_7.43c
bhāram āveśya bandhuṣu HV_22.19d
bhāraśaithilyakāraṇāt HV_42.52b
bhārāvataraṇārthaṃ hi HV_41.27c
bhārāvataraṇepsayā HV_42.39b
bhāro yady avaroptavyo HV_42.53c
bhārgabhūmis tu bhārgavāt HV_23.71f
bhārgavasya yad acchinat HV_23.150*396:32b
bhārgavaḥ kauśikatvaṃ hi HV_23.92c
bhārgavaḥ sumahātapāḥ HV_31.105b
bhārgavāt sagaro nṛpaḥ HV_10.26b
bhārgaveṇa pituḥ śrāddhe HV_42.40c
bhārgaveṇa mahātmanā HV_42.43d
bhārgaveṇābhirakṣitaḥ HV_10.25d
bhārgavo 'ṅgirasena vai HV_65.39b
bhārgo vatsas tathaiva ca HV_23.71*375:2b
bhāryayā sahito vane HV_19.2b
bhāryā gopakulodvahā HV_47.33d
bhāryāmitrā bhaviṣyanti HV_116.8c
bhāryām uvāca saṃtrāsāt HV_26.16c
bhāryā rājan sukhocitāḥ HV_77.53b
bhāryā rukmavatī śubhā HV_98.24ab*1107:1b
bhāryā rūpaguṇānvitā HV_99.6b
bhāryārthe kaśyapaḥ prabhuḥ HV_3.23*55:1b
bhāryā vai takṣakātmajā HV_23.42*359:2b
bhāryā vai tanayasya te HV_99.45b
bhāryā vo 'stu mahābhāgā HV_2.41c
bhāryāsu ca parastriyam HV_116.39d
bhāryās tasya vicukruśuḥ HV_71.14b
bhāryās tāsāṃ śataṃ sutāḥ HV_28.32b
bhāryāsv etāsu bhūmipa HV_77.22b
bhāryāṃ nātyacarat patiḥ HV_31.133b
bhāryāḥ kṛṣṇasya tā dadau HV_28.34d
bhāryāḥ sma dṛṣṭvā śocanti HV_77.2c
bhāryaikā tulyacāriṇī HV_43.52b
bhāvajñaḥ sarvavidvīras HV_113.40*1504:2a
bhāvaniṣpannamadhuraṃ HV_63.29a
bhāvayanti phalārthinaḥ HV_13.54d
bhāvayanti phalārthinaḥ HV_13.59d
bhāvayantī vyatiṣṭhata HV_107.16*1165:10b
bhāvayantī samantataḥ HV_93.23d
bhāvayanto bhuvaṃ devīṃ HV_43.13c
bhāvayanty amitaujasaḥ HV_13.42d
bhāvayām āsa sarvataḥ HV_20.13d
bhāvayiṣyanti satataṃ HV_12.39e
bhāvinārthena coditān HV_31.148*482:2b
bhāvino 'rthasya vā balāt HV_8.19d
bhāvino 'rthasya vā balāt HV_10.5b
bhāve tapasi śuddhānām HV_36.42c
bhāvenopasasarpa tam HV_73.19b
bhāvau rasānugāv etau HV_30.42c
bhāvyaḥ so 'nāgate tasmin HV_8.43c
bhāṣamāṇāḥ pratasthire HV_78.46d
bhāṣase yad yad icchasi HV_73.28d
bhāṣitaṃ tattvavādinaḥ HV_44.38b
bhāsayasy akhilaṃ jagat HV_36.6d
bhāsān gṛdhrāṃś ca gṛdhrikā HV_3.82d
bhāsāmipādānusṛtaṃ HV_49.19a
bhāskarasyeva tejasā HV_34.10d
bhāskaraṃ bhuvaneśvaram HV_104.1*1130b
bhāskarākāramukuṭaḥ HV_36.48a
bhāskareṇānilena vā HV_43.4b
bhāskare tejasi gate HV_68.10c
bhāskare 'bhyudite tadā HV_86.1b
bhāskaropamatejasam HV_94.11d
bhāsvatā prajvalabhṛśam HV_112.96b
bhāsvatā mukuṭena ca HV_8.35*158:9b
bhāsvanti tāni dṛśyante HV_113.57c
bhikṣāṃ balim adattvā ca HV_116.38c
bhikṣitaś citrabhānunā HV_23.150*396:34b
bhiṇḍipālāyudhās tathā HV_31.78d
bhittvā bhūmim ayācata HV_11.17d
bhidyate vardhate punaḥ HV_30.47b
bhidyamāna ivārṇavaḥ HV_56.3d
bhidyamānāśmanicayaś HV_61.33c
bhinnabhāṇḍaghaṭīghaṭam HV_50.13b
bhinnavarmāsthinicayo HV_37.46*517:20a
bhinnavela ivārṇavaḥ HV_34.15d
bhinnāñjanacayopamam HV_85.30b
bhinnālīkasya tasya vai HV_76.16b
bhinnoraskā ditisutair HV_35.9c
bhiṣag vaitaraṇaś ca yaḥ HV_28.6b
bhītabhītaḥ samāśvasat HV_112.32*1379:2b
bhītayā bhīta evāsau HV_108.19*1221:2a
bhītas tvaritam āgamya HV_50.14a
bhītas tvaritavikramaḥ HV_71.46b
bhītā gadgadabhāṣiṇī HV_50.16b
bhītānām abhayaṃkara HV_111.7*1340:18b
bhītā bāṇāntikaṃ tadā HV_108.12e*1217:7b
bhītāḥ kasmān nivartadhvaṃ HV_81.73a
bhītāḥ svastīti caivāhur HV_82.19*937:8a
bhīto dānapatis tadā HV_71.3b
bhīto nivedayām āsa HV_48.21*609a
bhīto 'haṃ deva kaṃsasya HV_48.17*602:2a
bhīto 'haṃ bhavanāśana HV_111.7*1340:21b
bhīmagambhīranisvanaḥ HV_91.53*1058A:3b
bhīmaghoṣamahāghoṣaiḥ HV_93.31a
bhīmapraharaṇair ghorair HV_112.27*1369:3a
bhīmapraharaṇair ghorair HV_112.49*1400:5a
bhīmarūpāś ca mātaṅgāḥ HV_92.10c
bhīmasenaś ca nāmataḥ HV_23.110d
bhīmasenas tathā vātād HV_24.23c
bhīmasenaṃ ca jānāmi HV_62.92c
bhīmasenaṃ suyodhanam HV_97.18b
bhīmasenās trayo rājan HV_23.113c
bhīmaseno 'bhavat sutaḥ HV_23.114b
bhīmas taṃ ratham uttamam HV_22.14b
bhīmaṃ dṛṣṭvā nṛpottamam HV_23.150*396:21b
bhīmāni saṃtrāsakarair vapurbhis HV_112.27*1369:23
bhīmā makaravaktrāś ca HV_31.82a
bhīmo bhīmaparākramaḥ HV_90.7b
bhīmo vidarbhasya sutaḥ HV_26.20a
bhīrāś caivābhavaṃs tadā HV_99.31d
bhīrutvaṃ samupāgatam HV_50.27d
bhīru paśyādya vikramam HV_108.18*1219:8b
bhīrūṇāṃ trāsajananaṃ HV_81.104ab*927:4a
bhīṣaṇā vikṛtānanāḥ HV_33.26b
bhīṣaṇāṃ vikṛtānanām HV_96.32ab*1089b
bhīṣayāṇaś ca taṃ nṛpam HV_85.31d
bhīṣmakaś ca narādhipaḥ HV_80.10f
bhīṣmakasya sutaś cāpi HV_88.5a
bhīṣmakasya sutāyāṃ vai HV_87.2a
bhīṣmakasyāhukena ca HV_82.2b
bhīṣmakaṃ bhīmavikramam HV_87.17d
bhīṣmakaṃ varayām āsa HV_87.25a
bhīṣmakaḥ kuṇḍine caiva HV_88.33c
bhīṣmakeṇābhiguptasya HV_81.100a
bhīṣmako nagarād bahiḥ HV_87.30*999:1b
bhīṣma vakṣyāmi tattvena HV_12.2c
bhīṣmas tu dharmarājāya HV_11.7*232a
bhīṣmasyovāca vai pitā HV_11.34*237b
bhīṣmāya paripṛcchate HV_11.5d
bhīṣmeṇa paricoditaḥ HV_101.4b
bhīṣmeṇodāhṛtaṃ yathā HV_11.7b
bhuktapūrvāṇy araṇyāni HV_83.2c
bhuktapūrvām iva srajam HV_40.37b
bhuktā rājakulaiś cāpi HV_42.48c
bhuktvā cāvabhṛte kṛṣṇaḥ HV_60.20a
bhuṅkte ca mama pārśvataḥ HV_65.62d
bhujagābhair bhujair bhīmair HV_47.43*588a
bhujagābhoganirghoṣair HV_47.43c
bhujagābhogavartinā HV_83.26b
bhujagāridhvajaḥ prabhuḥ HV_34.38b
bhujagendreṇa vadane HV_34.40a
bhujayor ubhayorapi HV_87.39*1003:4b
bhujaṃ vivyādha dakṣiṇam HV_87.77*1009:11b
bhujaṃ vivyādha dakṣiṇam HV_88.13d
bhujāgre saghano giriḥ HV_61.50b
bhujābhyāṃ sādhu bhūṣitaḥ HV_68.20d
bhujābhyāṃ sādhuvṛttābhyāṃ HV_55.5c
bhujāyāmena pāṭitaḥ HV_67.40*769Ab
bhujāś cāsya vyavardhanta HV_38.35c
bhujāsaktena śuśubhe HV_75.5a
bhujenāyataparvaṇā HV_67.57b
bhujaiḥ praharaṇāvṛtaiḥ HV_60.32b
bhujyantāṃ kaṃsa kāmāś ca HV_46.19c*578:2
bhujyantāṃ sarvakāmārthāḥ HV_46.19c
bhuvanatrayamātaram HV_113.84*1549:7b
bhuvanaṃ tvaṃ bibharṣi ca HV_42.13*542:2b
bhuvanaṃ sacarācaram HV_100.57ab*1121:9b
bhuvamanyur babhūva ha HV_23.52*366:1b
bhuvi padbhyām avasthitaḥ HV_68.25d
bhuvi yas te janayitā HV_45.17c
bhuvi satyopayācitā HV_47.50b
bhūgolakavidārakam HV_72.24*820:4b
bhūtakṣayagaṇās tatra HV_112.49*1400:1a
bhūtagrāmaṃ ca pañcakam HV_35.40b
bhūtagrāmair na saṃśayaḥ HV_6.42d
bhūtapūrvaś ca taṃ smara HV_46.18b
bhūtapūrvaś ca me mṛtyuḥ HV_65.33a
bhūtabhavyabhavajjñānaṃ HV_7.44*133:4a
bhūtabhavyabhavatprabhuḥ HV_43.75b
bhūtabhavyabhaviṣyasya HV_31.59c
bhūtabhavyabhaviṣyasya HV_111.7*1339:1a
bhūtabhāvanabhāvana HV_32.29*485:5b
bhūtabhāvanabhāvana HV_62.10ab*721A:3b
bhūtabhedāś ca bhūtebhya HV_1.19c
bhūtayakṣagaṇāś caiva HV_112.27ab*1368a
bhūtalaṃ ca nabhaḥsthalam HV_74.19*829:15b
bhūtalaṃ parvatair iva HV_65.19d
bhūtasargam anuttamam HV_1.22d
bhūtasargam imaṃ samyag HV_3.112a
bhūtasaṃghaniṣevitā HV_65.52b
bhūtasaṃghās tathaiva ca HV_6.32d
bhūtasaṃtāpanas tathā HV_3.64d
bhūtaṃ yad bhavatā samam HV_100.61b
bhūtādipataye namaḥ HV_32.29*485:6b
bhūtādir bhūtir eva ca HV_113.78*1540:3b
bhūtānām aśarīriṇām HV_4.6*98:1b
bhūtānāṃ janamejaya HV_3.110b
bhūtānāṃ bhāvanaḥ prabhuḥ HV_109.85b
bhūtānāṃ bhūtabhāvana HV_40.39b
bhūtāni ca samantataḥ HV_111.5*1338:6b
bhūtānīva mahārāja HV_23.164e
bhūtāntakaraṇaṃ tadā HV_112.48d
bhūtāvāptis tatas tasya HV_30.49c
+bhūtāṃ raivatacakṣuṣau HV_7.4cd*126b
bhūtyāṃ cotpādito devyāṃ HV_7.41c
bhūtvā kesariṇaḥ siṃhā HV_59.25a
bhūtvā bhārgavanandanaḥ HV_65.43*750:1b
bhūtvā bhūtahitārthinā HV_31.30b
bhūtvā maunam upāśritaḥ HV_96.23*1087:5b
bhūtvā sahacaraḥ purā HV_62.84d
bhūmipānāṃ sahasraiś ca HV_41.22a
bhūmir ākāśam eva ca HV_112.17*1361:5b
bhūmir eṣā vyathāṃ gatā HV_41.24b
bhūmir nirantarā ceyaṃ HV_81.12e
bhūmir nirvivarīkṛtā HV_41.22d
bhūmiś cādarśayat tṛṇam HV_54.3f
bhūmis tasyābhavatsutaḥ HV_24.24*408:1b
bhūmis tasyābhavat sutaḥ HV_98.27b
bhūmis tu patitaṃ putraṃ HV_91.58a
bhūmis toyamayī yathā HV_61.17d
bhūmiṃ caiva praveśitaḥ HV_10.47d
bhūmiḥ pātu sadāśivaḥ HV_50.19*634:8b
bhūmīgṛhanibhopamaḥ HV_61.28b
bhūmer āsīt tadānagha HV_6.12b
bhūmer utpāṭyamānasya HV_61.31a
bhūmer yugaṃdharaḥ putra HV_24.24*408:2a
bhūmer yugaṃdharaḥ putra HV_98.27c
bhūmau viparivartate HV_111.5*1338:22b
bhūmyāpovyomabhūtātmā HV_34.35c
bhūya eva tu viprarṣe HV_90.1a
bhūya eva dvijaśreṣṭha HV_105.1a
bhūya eva mahābāhor HV_106.1*1144a
bhūya evābhivardhate HV_22.37d
bhūyaś ca khalu vakṣyāmi HV_97.1*1094:1a
bhūyaś ca jāmadagnyo 'yaṃ HV_31.100c
bhūyaś ca te vacaḥ kartum HV_111.9*1345:25a
bhūyaś ca parirakṣyate HV_112.99*1445:2b
bhūyaś ca puruṣottamaḥ HV_86.63b
bhūyaś ca sahasotthāya HV_70.33a
bhūyaś cāto janārdane HV_104.24d
bhūyaś caiva bhaviṣyantīty HV_31.10e
bhūyaś caiva mayā śaptaḥ HV_43.23a
bhūyaś caiva śrutāni te HV_105.4d
bhūyaś cotpatsyate prabhuḥ HV_31.148d
bhūyas tu buddhir abhavat HV_86.54a
bhūyas tv idānīṃ samare HV_38.21a
bhūyaḥ kṛtayugaṃ kartum HV_41.12c
bhūyaḥ kṛtvodyamaṃ prāyād HV_82.29*944a
bhūyaḥ krodhasamāviṣṭo HV_89.39c
bhūyaḥ śāpabhayād ṛṣiḥ HV_3.13d
bhūyaḥ śṛṇu yathā viṣṇur HV_43.76a
bhūyaḥ saṃchādayām āsa HV_112.74c
bhūyaḥ sāmarṣatāmrākṣī HV_112.98e
bhūyaḥ siddhim anuprāptāḥ HV_14.8c
bhūyād bhogāya māmakaḥ HV_111.9ab*1344b
bhūyāsus tava śāsanāt HV_91.59*1064:3b
bhūyo devarṣisattamaḥ HV_3.9d
bhūyo 'pi te varaṃ dadmi HV_112.126a
bhūyo balasamanvitaḥ HV_9.69d
bhūyo bhāṇḍīraṃ āgatau HV_58.1d
bhūyo bhūtātmano viṣṇoḥ HV_31.93a
bhūyo bhūyaḥ prabho nṛpa HV_113.78*1540:4b
bhūyo bhūyaḥ samāśliṣya HV_108.11cd*1214:5a
bhūyo bhūyo jagatpate HV_113.78*1540:11b
bhūyo mṛgayate yuddhaṃ HV_106.6*1148:29a
bhūyo 'yaṃ vāmano 'paraḥ HV_31.68b
bhūyo ramyataraṃ babhau HV_57.23d
bhūritejasam akṣobhyaṃ HV_65.10c
bhūrir bhūriśravāḥ śalaḥ HV_23.116d
bhūriśravasam eva ca HV_65.10d
bhūriśravā mahāsenaḥ HV_87.7*994:2a
bhūriśravās trigartaś ca HV_81.42c
bhūreṇuṃ parigṛhya ca HV_50.19*634:1b
bhūvyomāgnyanilāmbhasām HV_40.39d
bhūṣaṇaṃ teṣu veśmasu HV_93.48d
bhūṣaṇānāṃ ca śiñjitaiḥ HV_74.8b
bhūṣaṇānāṃ ca sarveṣāṃ HV_3.40c
bhūṣaṇair vividhair api HV_94.25c*1080:1
bhūṣayantī diśo daśa HV_47.43*588b
bhūṣayantī samudraṃ sā HV_86.47ab*983:2a
bhūṣayām āsa bhūṣaṇaiḥ HV_108.11*1215:5b
bhṛgutuṅge tapaś cīrtvā HV_22.42a
bhṛgur nabho vivasvāṃś ca HV_7.26c
bhṛgusūnor mahātmanaḥ HV_88.32*1017:1b
bhṛgūṇām adhipaṃ caiva HV_4.3ab*95:2a
bhṛgor evātmajaiḥ saha HV_20.12b
bhṛṭyavargo yaśasvini HV_108.18*1219:7b
bhṛtya ity avagantavyaḥ HV_35.66c
bhṛtyavat tat kariṣyāmi HV_62.98c
bhṛtyā anirviṣṭabhujo HV_116.9c
bhṛtyānām agrataḥ sthitaḥ HV_46.21b
bhṛtyā ye ca tavānugāḥ HV_106.51*1157:3b
bhṛtyāś cānye mahoragāḥ HV_56.11b
bhṛtyās tava kṛte vibho HV_3.109b*92:3b
bhṛśaṃ pīḍitamānasaḥ HV_8.41b
bhṛśaṃ viṣaṇṇāḥ sendrāś ca HV_112.45a
bhṛśaṃ vyaṅgīkṛtavapur HV_67.40*769:6a
bhṛśaṃ śāpabhayodvignaḥ HV_8.21c
bhṛśārto vraṇapīḍitaḥ HV_112.120b
bhṛśāśvasya tu devarṣer HV_3.55a
bhejire candraviṣayaṃ HV_35.20c
bhejire pihitānanāḥ HV_63.14d
bhejire manasaḥ sukham HV_79.33d
bhejire vārijāṃ śriyam HV_59.41d
bheje vṛṣṇipuraskṛtaḥ HV_95.17d
bhettā jagati guhyānāṃ HV_44.10a
bhettāraḥ pararāṣṭrāṇāṃ HV_65.16c
bhedakāle narendrāṇāṃ HV_67.64c
bhedakāle samutthite HV_65.68b
bhedayaṃl labhate ratim HV_46.29d
bhedaśīlaś ca nāradaḥ HV_46.29b
bherīṇāṃ ca mahāsvanaḥ HV_94.12b
bherīṇāṃ ca mahāsvanaiḥ HV_110.36b
bherīṇāṃ ca mahāsvanaiḥ HV_112.50b
bherīṇāṃ ca mahāsvanaiḥ HV_113.44cd*1514:6b
bherīṇāṃ ca mṛdaṅgānāṃ HV_87.50*1005:12a
bherīśaṅkhamṛdaṅgānāṃ HV_87.77a
bherīśaṅkhamṛdaṅgānāṃ HV_91.53*1058A:24a
bherīśaṅkharavaiḥ saha HV_94.14b
bhoktuṃ gāvas tṛṇāni ca HV_52.17b
bhokṣyanti puruṣāḥ svayam HV_116.38d
bhogarāśiṃ jalokṣitam HV_56.30b
bhogān apy atulān bhuvi HV_113.82*1544:3b
bhogārtham abhipatsyante HV_116.35a
bhogibhogāvasaktena HV_34.43c
bhogenānalavarcasā HV_56.7b
bhogeṣu ca narādhipaḥ HV_22.35*340b
bhogair vā syāc chubhekṣaṇe HV_107.54d
bhogaiś ca samayojayan HV_19.22d
bhogodarāsane śubhre HV_70.19a
bhojanaṃ ca kimātmakam HV_35.57b
bhojanaṃ ca yathākramam HV_49.30*628:3b
bhojanaṃ cāsya dāsyāmi HV_35.54*508a
bhojanāny upakalpyantāṃ HV_60.11a
bhojaputro vadhiṣyati HV_47.10b
bhojayām āsa tac chrutvā HV_10.15c
bhojayām āsa vṛṣṇipān HV_104.2ab*1131:1b
bhojarājaniveśane HV_87.7*994:4b
bhojarājasamāhṛtāḥ HV_74.16*828:1b
bhojarājaḥ śriyā juṣṭaṃ HV_96.57a
bhojarājo mahādyutiḥ HV_76.36b
bhojavaṃśavivardhanaḥ HV_44.62b
bhojavṛṣṇyandhakān sarvān HV_96.27c
bhojavṛṣṇyandhakā vacaḥ HV_96.4b
bhojavṛṣṇyandhakair guptāṃ HV_9.26e
bhojavṛṣṇyandhakair vṛtaḥ HV_80.6d
bhojavṛṣṇyandhakottamaiḥ HV_101.6d
bhojaś cakre bhayārditaḥ HV_29.14b
bhojaś ca vijayaś caiva HV_25.7a
bhojasya vaḍavā rājan HV_29.15c
bhojasya śatadhanvanaḥ HV_29.7b
bhojasyety anumodanam HV_27.22b
bhojaṃ vaitaraṇaṃ caiva HV_65.9a
bhojaṃ hatvā mahābalam HV_29.11b
bhojā ye mārtikāvatāḥ HV_27.15d
bhojāś cāvantayas tathā HV_23.159d
bhojena śatadhanvanā HV_29.1d
bhojo vā yādavo vāsi HV_66.6a
bhojyādhiśrayaṇāya ca HV_65.91d
bhojyāyāṃ puruṣā daśa HV_24.14d
bhojyā ye mahiṣādayaḥ HV_60.13b
bho balāhakamātaṅgāḥ HV_61.2a
bho bho dānavaśārdūlās HV_47.14ab*583a
bho yajñāḥ paramaṃ tejo HV_100.74a
bho rājann āha kṛṣṇas tvāṃ HV_85.31*968:2a
bhoḥ kaṃsadhanuṣāṃ pāla HV_71.39a
bhoḥ paritrātum arhasi HV_111.5*1337:6b
bhautyasyaite manoḥ sutāḥ HV_7.46*138:4b
bhautyasyaivādhikāre tu HV_7.46*138:5a
bhautyo nāma ruceḥ sutaḥ HV_7.41d
bhautyo raucyas tathaiva ca HV_7.5b
bhaumaḥ sa narako 'suraḥ HV_91.37b
bhaumaḥ sa narako hataḥ HV_96.1d
bhramatīva nabahstalam HV_71.52*818:2b
bhramattūrṇamahāvegā HV_54.14a
bhramantaṃ ghūrṇamānaṃ ca HV_38.33*525:3a
bhramamāṇaṃ raṇājire HV_112.103b
bhramim āropya tat tejaḥ HV_8.34c
bhraṣṭarājyāś ca śokārtāḥ HV_105.16a
bhraṣṭā duścaritena vai HV_14.1d
bhraṣṭāḥ prāpsyanti kutsitāṃ HV_14.5d
bhraṣṭaiśvaryā svadoṣeṇa HV_13.31c
bhraṣṭaiśvaryāṃ vyatikramāt HV_13.31b
bhraṃśitas tvaṃ ca viprāś ca HV_118.29c
bhraṃśitenottarīyeṇa HV_76.34a
bhrājate dīrghaśikharo HV_52.24c
bhrājanti sma samantataḥ HV_79.28d
bhrājante kṛṣṇasāraṅgāḥ HV_54.26c
bhrājamānam atīvograṃ HV_93.57a
bhrājamānāny atikrāmad HV_92.48c
bhrājamānena tejasā HV_34.22b
bhrājamāneṣu rājasu HV_36.45b
bhrājamāno yathā raviḥ HV_34.9b
bhrājiṣṇos tejasā vṛtam HV_34.50b
bhrātaraṃdīptatejasam HV_3.104*90:6b
bhrātaraṃ vīkṣya rukmiṇī HV_88.27b
bhrātaraṃ sādhubhāṣiṇam HV_83.56b
bhrātaraḥ sapta durdharṣā HV_12.13c
bhrātarau devasaṃkāśāv HV_98.20c
bhrātarau lokaviśrutau HV_79.31b
bhrātā śanaiścaraś cāsya HV_8.44c
bhrātur anveṣaṇe nṛpa HV_3.22b
bhrātur jīvitakāṅkṣiṇī HV_88.27d
bhrātṛtvān marṣayāmy eṣa HV_29.22a
bhrātṛbhir mātṛbhis tathā HV_63.24b
bhrātṛbhiḥ sumahārathaiḥ HV_87.50d
bhrātṝṇām ayutasya sā HV_9.84f
bhrātṝṇāṃ padavī caiva HV_3.20c
bhrāntam udbhrāntam āviddham HV_108.43a
bhrāntalocanaviklavā HV_107.57ab*1178:1b
bhrāmayantaṃ gadāṃ śubhām HV_38.3d
bhrāmayaṃś cakram uttamam HV_112.100d
bhrāmayitvā śataguṇaṃ HV_76.3c
bhrāmitākṣaiś ca vadanair HV_63.23c
bhrūṇahatyāpi saṃtāryā HV_65.63a
bhrūṇahatyām ivāsahyāṃ HV_81.72c
bhrū dhanurdṛṣṭiviśikhaṃ HV_74.1*827:1a
bhrūbhedasvedavarṣiṇaḥ HV_37.39b
bhrūbhedāntaragocaraḥ HV_76.14b
bhrūlatābhaṅgabhāṣiṇī HV_108.11cd*1214:13b
makarāv iva saṃrabdhau HV_81.54c
makheṣu ca brahmarṣibhiḥ HV_39.22c
magadhaṃ māgadhāya ca HV_5.39d
magadhān yo 'vasad vibhuḥ HV_23.109*382:21b
magadhendro mahīpatiḥ HV_81.84ab*922:1b
magadheṣu purā yena HV_87.18c
magnasūryasya nabhaso HV_54.39c
magnānāṃ dvijavāhana HV_62.20d
magne dhuri niyujyate HV_62.20b
magno vai kāliyahrade HV_56.15b
maghavān kauśikaḥ svayam HV_23.84b
magho 'tivarṣaty asakṛd yamānujā HV_48.18*606:9
maṅgalyaṃ maṅgalam viṣṇuṃ HV_1.0*3:5a
macchavīsadṛśī kṛṣṇā HV_47.39a
macchāsanaparāṅmukhīm HV_6.4b
majjatīva divākaraḥ HV_54.16d
majjato yamunāyāṃ ca HV_45.43e
majjann iva mahārṇave HV_40.28d
majjāyāḥ śukrasaṃbhavaḥ HV_30.40b
majjā samabhavat tataḥ HV_82.19*937:26b
mañcavāṭair nirantaram HV_72.2d
mañcāgāraiḥ suniryuktair HV_74.4a
mañcānām avalokakaḥ HV_72.1d
mañcān niṣkramya keśavaḥ HV_76.35b
mañcā bhānty acalopamāḥ HV_74.5d
mañcārohaṇam uttamam HV_72.4d
mañcāś caiva jughūrṇire HV_75.41b
mañjarīsadṛśaiḥ stanaiḥ HV_74.1*826:4b
maṇikāñcanatoraṇam HV_92.38d
maṇikāñcanatoraṇaḥ HV_93.14d
maṇiparvatam utpāṭya HV_96.2c
maṇiparvatayātrāṃ hi HV_93.2a
maṇiparvataśṛṅgaṃ ca HV_92.43a
maṇipīṭhaṃ surādhipaḥ HV_62.57*726:1b
maṇipravālasaṃstīrṇaṃ HV_108.1*1203:6a
maṇipravālasopānāṃ HV_42.9ab*541:1a
maṇibhiś ca mahāprabhaiḥ HV_94.25d
maṇimatyāṃ nivāsinaḥ HV_3.80*82:1b
maṇimuktāpravālāni HV_92.3a
maṇimuktāḥ suvarṇaṃ ca HV_89.25c
maṇiratnaṃ syamantakam HV_28.12*435:10b
maṇiratnaṃ syamantakam HV_28.12*435:21b
maṇiratnaṃ syamantakam HV_28.12*435B:8b
maṇiratnaṃ syamantakam HV_28.14b
maṇiratnaṃ syamantakam HV_29.1b
maṇiratnaṃ syamantakam HV_29.18d
maṇiratnaṃ syamantakam HV_29.40b
maṇiratnena bhāsvatā HV_34.43d
maṇir ity evamādayaḥ HV_3.90b
maṇivarṇena bhāsvatā HV_103.12d
maṇividrumatoraṇām HV_95.15b
maṇividrumarājataiḥ HV_94.2d
maṇiśṛṅga ivocchritaḥ HV_31.27f
maṇiśyāmottamavapur HV_34.14c
maṇiśyāmottamavapuḥ HV_34.16*494a
maṇistambhasahasrāṇām HV_94.2a
maṇihemanibhāś citrā HV_94.4c
maṇihemaplavākīrṇāḥ HV_93.59e
maṇiṃ caiva syamantakam HV_29.2d
maṇiṃ viprair nyavedayat HV_28.12*435A:2b
maṇiṃ syamantakaṃ caiva HV_28.29a
maṇīnāṃ ca vicitrāṇāṃ HV_74.8c
maṇīnāṃ hemavarṇānām HV_92.20c
maṇḍayaty eva devendro HV_59.16*693:2a
maṇḍalādhipatir bhavet HV_113.82*1544:5b
maṇḍalāni paribhraman HV_67.23b
maṇḍalāni vicitrāṇi HV_82.19*936:2a
maṇḍalāni vidarśayan HV_76.5d
maṇḍalāni sahasraśaḥ HV_110.60b
maṇḍalaiḥ prabhaviṣyanti HV_117.26c
matajñaḥ śārṅgadhanvanaḥ HV_97.34b
matinārasutāś cāsaṃs HV_23.43c
matināro mahīpatiḥ HV_23.43b
matim etāṃ dadātīha HV_35.55c
matir āsīd dhṛtātmanoḥ HV_81.55ab*913b
matiṃ cakre 'risūdanaḥ HV_67.22d
matiṃ saṃkrāntavistarām HV_100.67d
matkṛte na vinaśyeyuḥ HV_5.48c
matkṛte puruṣottama HV_112.109*1461:6b
matkṛte madhusūdanam HV_108.98*1259:11b
matkṛte vigrahā loke HV_42.50a
matkṣetrād āhitaṃ paraiḥ HV_20.37*317:2b
mattakāśini vikramāt HV_107.50b
mattakrauñcapraṇādeṣu HV_62.50a
mattakrauñcāvaghuṣṭeṣu HV_59.39a
mattadviparathākulam HV_81.24b
mattabarhiṇasaṃghaiś ca HV_93.65a
mattabarhiṇasaṃghaiś ca HV_94.5a
mattamalladvayaṃ tathā HV_72.24*820:3b
mattamātaṅgavikramam HV_107.60b
mattas tad viddhi pāṇḍava HV_104.17d
mattaṃ madajalokṣitam HV_62.2b
mattaḥ parataro jñeyo HV_100.57ab*1121:13a
mattaḥ pramatta unmattaḥ HV_10.14*199:1a
mattaḥ prādurbhavanti vai HV_104.21d
mattaḥ priyatarā nṛpa HV_22.25b
mattā viruruvuḥ khagāḥ HV_59.45d
mattāv iva gajau yuddhe HV_82.12c
mattāv iva mahāgajau HV_75.28ab*841:4b
mattejas tat sanātanam HV_104.9d
mattejo bharatarṣabha HV_104.19d
mattebhād iva śīkarāḥ HV_112.57ab*1410b
matteva kuṭilā nārī HV_83.38c
matteṣu vṛṣabheṣu ca HV_62.50b
mattaiś ca varavāraṇaiḥ HV_84.18b
matto 'bhīṣṭo bhavān asi HV_113.43*1508:1b
matto madabalābhyāṃ ca HV_85.26c
mattau haimavatau yathā HV_96.46d
matpadāni ca te sarpa HV_56.39a
matpradiṣṭena karmaṇā HV_47.46b
matprabhāvānurūpaiś ca HV_86.28c
matprasādasamaṃ bhuvi HV_47.29b
matprasādād bhaviṣyasi HV_111.9*1345:17b
matpriyaṃ yadi kāṅkṣase HV_111.9*1345:5b
matpriyārtham ihāgatāḥ HV_113.58*1529:3b
matpriyārtham ihāgatāḥ HV_113.58*1529:6b
matrurām abhyavartata HV_85.20d
matreśv abhyantarā daśa HV_86.77ab*989:3b
matsamīpāc ca naśyata HV_108.33d
matsādhanepsayā prāpto HV_65.45c
matsyakālī ca sattamaḥ HV_23.109*382:9b
matsyayonau anupamā HV_13.40c
matsyayonau samutpannā HV_13.35*260a
matsyasya gatir apsv iva HV_66.13d
mathurā nāma nāmataḥ HV_44.21b
mathurā nāma viśrutā HV_44.58*558:3b
mathurā nāma sā purī HV_44.53b
mathurām apahāya vai HV_84.17d
mathurām abhyayāt tadā HV_25.14b
mathurām abhyarakṣata HV_44.66*559b
mathurām abhyupāgamat HV_84.12d
mathurāyāvarodhaś ca HV_83.12*953:1a
mathurāyās tv adūrataḥ HV_45.35b
mathurāyāṃ janādhipaḥ HV_65.7d
mathurāyāṃ pitṛṣvasā HV_46.15b
mathurāyāṃ praveśaś ca HV_83.13a
mathurāyāṃ babhau rājan HV_79.32c
mathurāyāṃ mahotsavam HV_96.53b
mathurāyāṃ śubhānanau HV_79.40b
mathurāyāḥ sa niryayau HV_65.101b
mathurā rāṣṭravardhanī HV_84.2b
mathurāṃ kaṃsapālitām HV_71.1ab*796b
mathurāṃ pālayiṣyati HV_65.73d
mathurāṃ punarāgatya HV_85.65abc*979:2
mathurāṃ madhusūdanaḥ HV_85.2b
mathurāṃ madhusūdanaḥ HV_85.37d
mathurāṃ yādavādhīnāṃ HV_79.1c
mathurāṃ rohiṇīsutaḥ HV_83.51f
mathuropavane gatvā HV_81.1a
mathuropavane vasan HV_96.29b
mathuropavane sthitaḥ HV_46.2b
mathyamāneṣu bhūteṣu HV_39.12c
mathyamāno rarāsa ha HV_74.30d
mathyamānau jalormibhiḥ HV_42.31d
madaniḥśvasitopamaiḥ HV_55.15b
madanoddīpanīṣu ca HV_55.13d
madapāśrayam eva ca HV_15.45b
madaraktāḥ pravṛttāś ca HV_54.6c
madaṃ jahuḥ sitāpāṅgā HV_59.42a
madaṃ prasusruvur nāgā HV_62.65a
madaṃ susrāva roṣāc ca HV_74.31c
madākrāntālaso balaḥ HV_83.47d
madāc calitavṛttena HV_67.12c
madirāpi tathāparā HV_25.0*415:2b
madīyāyāṃ na te yonau HV_20.37c
madena rudhireṇa ca HV_75.2d
madgatas tyajyatāṃ roṣo HV_48.43c
madgataṃ manyukāraṇam HV_48.49b
maddarśanārthaṃ te bālā HV_104.8a
maddoṣāt samadoṣāyāḥ HV_43.35c
maddhastād dhi nipātane HV_61.53*717:1b
madbalair yatnam āsthitaiḥ HV_47.3d
madbhaktānāṃ vane vane HV_60.26b
madbhaktā ye hi nṛtyanti HV_112.121c
madbhaktyā te tapaś cīrṇaṃ HV_12.17a
madyogād bhavitā śubhā HV_47.38ab*587b
madrarājaś ca balavāṃs HV_80.14a
madrarājasutāṃ cāpi HV_88.42a
madraḥ kaliṅgādhipatiś HV_81.38a
madrāḥ kiṣkandhakās tathā HV_10.45*210:1b
madvadho vā jayo vātha HV_65.80a
madvaśyaś ca bhaviṣyati HV_61.28d
madvidhaiḥ pratihanyate HV_47.6d
madhukaiṭabhanāśana HV_38.33*525:4b
madhukaiṭabhayoḥ kṛtsnā HV_6.39c
madhukaiṭabhasūdana HV_39.25ab*529:1b
madhukaiṭabhahantāraṃ HV_112.107c
madhuparkaṃ ca gāṃ caiva HV_109.65c
madhuparkeṇa vṛtrahā HV_91.31ef*1041:1b
madhurakṣodapāṇḍunā HV_67.27b
madhurasmitabhāṣiṇī HV_108.11cd*1214:15b
madhuraṃ ślakṣṇayā vācā HV_109.51c
madhuraḥ śrūyate śabdo HV_109.57c
madhurām anvavartata HV_80.2ab*894b
madhurām avarodhakaḥ HV_80.2*895:2b
madhurāṃ pālayām āsa HV_80.6*897a
madhureṇaiva tau mandau HV_65.95c
madhuro ghrānasaṃmataḥ HV_57.9b
madhur dogdhā mahābalaḥ HV_6.26d
madhur nāma mahān āsīd HV_44.22a
madhur madhuravāg api HV_26.25d
madhur mādhava eva ca HV_7.17b
madhuvanmadhusūdanam HV_91.55d
madhuśākaphalair mūlair HV_117.32c
madhūnāṃ vaṃśakṛd rājā HV_26.25c
madhor jajñe tu vaidarbhyāṃ HV_26.26a
madhor vai kaiṭabhasya ca HV_38.6d
madhoś ca tanayo dṛpto HV_31.127a
madhos tu mādhavāḥ smṛtāḥ HV_23.162b
madhoḥ putraśataṃ tv āsīd HV_23.161e
madhoḥ putrasya jajñe 'tha HV_28.36a
madhyadeśam avāptavān HV_9.18b
madhyadeśasya kakudaṃ HV_85.2c
madhyadeśe tu ciccheda HV_91.44*1049:17a
madhyamaṃ tan mahac chiraḥ HV_56.31b
madhyamaṃ putram aurasam HV_9.97b
madhyasthaṃ salilārambhaṃ HV_62.53a
madhyastho hy atra pārthivāḥ HV_100.81d
madhyaṃ raṅgasya tāv ubhau HV_74.38*833:3b
madhyaṃ sāgarasaṃnibham HV_100.21b
madhyāś cāntāvasāyinaḥ HV_116.17b
madhye kāṃścid agṛhyata HV_38.52d
madhye krīḍann ivāṅgaṇe HV_51.23cd*644b
madhye gosthānasaṃkulam HV_49.26d
madhye cāsya mahāśākho HV_52.25a
madhye tu tejasas tasya HV_91.28a
madhyena cāsya kālindī HV_52.26a
madhye niḥsṛtalocanaḥ HV_75.44b
madhye pāvakavarcasām HV_100.19b
madhye pūruṃ ca rājānam HV_22.17c
madhye madhuniṣūdanaḥ HV_100.12b
madhye yojanavistāraṃ HV_53.21c
madhye ravir ivoditaḥ HV_33.21d
madhye lohitagaṅgasya HV_91.51a
madhye śakradhvajopamam HV_108.3*1205:8b
manavaḥ kīrtitā mayā HV_7.46*138:6b
manave saṃprayacchata HV_42.46d
manaś cakre punas tadā HV_112.11d
manaś cakre ratiṃ prati HV_63.15d
manaś cakre vināśāya HV_32.30c
manasas tulyagāminā HV_67.1d
manasas tuṣṭikārakam HV_106.34d
manasaḥ kāmacāriṇī HV_13.27b
manasaḥ kāmadīpanī HV_54.3b
manasā garbham ādadhuḥ HV_2.44*44b
manasā caiva mantravān HV_68.36*781b
manasā caiva vācā ca HV_107.34a
manasā tam anudhyāya HV_86.21a
manasā tv atha saṃkalpam HV_107.10*1164a
manasā tv eva bhūtāni HV_3.3a
manasā nirmitā ceyaṃ HV_86.41a
manasā nirmitā yonir HV_35.44a
manasā mānasī prajā HV_35.42d
manasā yādavottamaḥ HV_84.33d
manasā rājasattama HV_113.78*1540:10b
manasā viṣṇum avyayam HV_71.5*801:1b
manasā samanujñātaṃ HV_89.41c
manaso vikṛtiḥ purā HV_35.43*506:2b
manas tasyāṃ samādadhat HV_87.39d
manas tiṣṭhati kāntāsu HV_59.52c
manas te niścalaṃ bhūyāt HV_113.82*1546:2a
manasyus tasya cātmajaḥ HV_23.4b
manasyor abhavat sutaḥ HV_23.4d
manasvī sahasotthāya HV_76.28*847:2a
manaḥkarṇasukhaṃ tan māṃ HV_1.4c
manaḥ kartuṃ mahāsure HV_107.53*1177:1b
manaḥ prajavitaṃ sadā HV_107.35b
manaḥ prajāpatir jñeyaḥ HV_30.45a
manaḥsraṣṭā manus tava HV_58.38d
manāṃsi ca manuṣyāṇāṃ HV_59.49c
manāṃsy āhlādayann iva HV_113.54d
manunā cāham uktā vai HV_9.8*166a
manur āhutim ājuhot HV_9.4d
manur ity ucyate loke HV_8.47a
manur iṣṭiṃ prajāpatiḥ HV_9.3b
manur evābhavan nāmnā HV_8.17c
manur daṇḍadharas tadā HV_9.6b
manur mahātmā bhagavān prajākaraḥ HV_31.16b
manur vaivasvataḥ pūrvaṃ HV_8.7a
manuṣyabuddhayo gopāḥ HV_67.18c
manuṣyalokaṃ saṃprāpya HV_37.46*517:23a
manuṣyalokād ūrdhvaṃ tu HV_62.25a
manuṣyaloke kṛtsne 'pi HV_24.17a
manuṣyaloke bāṇena HV_106.4c
manuṣyaloke ye cāpi HV_107.64c
manuṣyas tv anyadehena HV_13.32*257a
manuṣyāṇāṃ ca sarvaśaḥ HV_31.135b
manuṣyāṇāṃ ca sarveṣāṃ HV_107.69a
manuṣyāṇāṃ manobhūtas HV_30.36a
manuṣyā dharmakāraṇāt HV_41.30b
manuṣyā mandabuddhayaḥ HV_116.8ab*1564b
manuṣyāḥ kālakāritāḥ HV_117.37b
manuṣyāḥ kena pālitāḥ HV_117.1b
manuṣyo jīvitaspṛhaḥ HV_107.53*1177:2b
manus tasyāḥ kṣamat tat tu HV_8.19a
manus tāta yuge yuge HV_13.64b
manuṃ prajāpatiṃ viddhi HV_1.39*35a
manuṃ svāyaṃbhuvaṃ prabhum HV_6.14b
manuḥ prajāpatis tv āsīt HV_8.43a
manuḥ sāvarṇike 'ntare HV_8.43d
manuḥ svārociṣas tathā HV_7.4b
manojavāḥ svadhābhakṣāḥ HV_13.8*242:1a
manojavo mahāvīryo HV_109.80a
manonirmāṇacitrāḍhyāṃ HV_42.8a
mano 'nudhyāhi tat param HV_113.78*1540:9b
manomārutaraṃhasā HV_34.9d
manor ajāyanta daśa HV_2.16c
manoratho jagannātha HV_106.6*1148A:20a
manor antaram āsādya HV_7.42c
manor antaram ucyate HV_1.38f
manor antaram ucyate HV_7.23d
manor antaram ucyate HV_7.48d
manorarathaphaladrumān HV_21.7b
manor devān imāñ śṛṇu HV_7.27d
manor vaṃśakaraḥ putras HV_9.11c
manor vaṃśavivardhanaḥ HV_9.12d
manor vaibharatarṣabha HV_9.37*179b
manor vaivasvatasya ha HV_4.18b
manor vaivasvatasya ha HV_7.55b
manor vaivasvatasyāsan HV_9.1a
manor vaivasvatasyaite HV_7.33a
manos tāta mahātmanaḥ HV_7.13d
manoharāyāḥ śiśiraḥ HV_3.34e
manoharyāṃ muner api HV_62.53d
mano hlādayatīva naḥ HV_115.2*1557b
manoḥ samabhavad rājan HV_7.33*131a
manoḥ svāyaṃbhuvasyaite HV_7.10a
mantragrāmaiḥ suvihitair HV_47.7a
mantrataḥ pratigṛhyatām HV_39.25d
mantrapūtāḥ kratukriyāḥ HV_40.24b
mantrapūtena keśavaḥ HV_112.31ab*1373b
mantrapravacanārcitān HV_100.68d
mantrabrāhmaṇakartāro HV_7.44*133:15a
mantram abhyasyataṃ teṣāṃ HV_37.4a
mantram etaj jajāpa ha HV_50.19*634:2b
mantrayajñaparā viprāḥ HV_59.27a
mantrayāmas tvayā saha HV_41.27d
mantravyākaraṇādyaiś ca HV_7.44*133:6a
mantravyākaraṇais tathā HV_7.44*133:2b
mantraṃ yajñavahaṃ vahniṃ HV_31.9a
mantrāṇāṃ ca tathā gavām HV_4.5ab*96b
mantrāś ca vividhāḥ pārtha HV_104.21a
mantriṇo 'tha purohitāḥ HV_79.27b
mantribhiḥ sahito 'bhavat HV_96.49d
mantrair mantra ivārcyate HV_39.15d
mantrair vāhanam uttamam HV_23.39f
mantraiś caiva maharṣayaḥ HV_100.76d
manthabandhānukarṣaṇaiḥ HV_53.23b
manthānavalayodgārair HV_49.25c
manthāvartanapūrṇeṣu HV_70.4c
manthair āropyamānaiś ca HV_53.23a
mandamārutakampinā HV_55.10d
mandarakṣobhacakitā HV_23.150*396:20a
mandaraśmau divākare HV_68.1b
mandaraśmau virājati HV_68.9b
mandarākṣadhṛtāntare HV_32.26d
mandarādripratīkāśaḥ HV_93.16c
mandarādrim ivocchritam HV_34.40d
mandarotkīrṇasaṃkāśo HV_36.48c
mandarodagravakṣasam HV_36.52b
mandarodāraśikharaḥ HV_84.27c
mandaṃ varṣati vāsave HV_77.29b
mandaṃ vavṛdhire 'nilāḥ HV_59.42b
mandāraiś copaśobhitam HV_93.19b
mandāsur iva niḥśvasan HV_76.32b
mandāḥ paṇḍitamāninaḥ HV_117.8d
mannideśānuvartinī HV_47.45b
manmathe tu gate nāśaṃ HV_99.46a
manmayaṃ viddhi kaunteya HV_104.22a
manyante naiva taṃ jitam HV_82.26b
manyamānāḥ svabāndhavam HV_58.15d
manyase yady akartavyaṃ HV_66.17c
manyase yāṃ vapuṣṭamām HV_118.28f
manyunābhisamīritaḥ HV_25.9d
manyur evābhyayād dvijān HV_116.26*1572:2b
manye tvāṃ devadevānāṃ HV_85.56*976:5a
manye dṛṣṭaṃ tvayāścaryaṃ HV_70.35c
manye bāṇasya nagaram HV_110.13*1296:1a
manye 'haṃ kāryam avyayam HV_62.17b
manvantarakathāṃ brahmañ HV_7.2c
manvantaram ihocyate HV_2.4d
manvantaram udāhṛtam HV_7.10d
manvantaram udāhṛtam HV_7.17f
manvantaraṃ caturthaṃ te HV_7.18a
manvantarāṇāṃ kauravya HV_7.3c
manvantarāṇi sarvāṇi HV_7.1a
manvantarāṇi sarvāṇi HV_7.38c
manvantare prasūyāmas HV_3.48c
manvantare vyatikrānte HV_7.36a
manvantareṣu sarveṣu HV_7.35a
manvantareṣu saṃhāraḥ HV_7.51c
manvantareṣu saṃhārāḥ HV_7.50a
manvantareṣv atīteṣu HV_6.9*116:2a
mama kaṇṭhe nyabadhyata HV_99.34*1111:4b
mama kṛtvādya putrakāḥ HV_18.28*307b
mama kṛṣṇasya cobhayoḥ HV_65.82b
mama gāvaḥ pratīyantāṃ HV_45.28c
mama gāḥ kaśyapād ṛte HV_45.25b
mama cārdhena tejasaḥ HV_2.42b
mama cittānuvartiṣu HV_65.20b
mamajjāmitadakṣiṇaḥ HV_70.16b
mama jpādatalasparśād HV_55.57*676:1a
mama tat kṣantum arhatha HV_84.7d
mama taṃ paśyato harim HV_65.100*757:9b
mama tā hy akṣayā gāvo HV_45.24a
mama tejaḥsamanvitāḥ HV_23.163*401:14b
mama tau paribhāṣitam HV_65.94b
mama tv etad vacaḥ śrutvā HV_100.56a
mama darśanakāṅkṣayā HV_12.17b
mama devanighātinaḥ HV_77.45b
mama dharmabhṛtāṃ vare HV_6.5b
mama nārāyaṇo guruḥ HV_42.37d
mama nirvartitātulā HV_11.24d
mama netrapathākrāntā HV_108.11cd*1214:16a
mama netraṃ durāsrāvam HV_109.31ab*1263:1a
mamanthur jātamanyavaḥ HV_5.15d
mamanthur dakṣiṇaṃ karam HV_2.20b
mamanthus tasya bhūbhujaḥ HV_5.15ab*106:7b
mamanthus te maharṣayaḥ HV_5.20d
mamanthaikena darbheṇa HV_35.48c
mama pitrā vivardhitaḥ HV_65.77b
mama putrasya dhīmataḥ HV_77.46b
mama putrā hatās tena HV_48.17*602:3a
mama putreṇa nirmitām HV_35.69b
mama putro mama bhrātā HV_53.5a
mama putro 'rjuno nāma HV_62.74c
mama prajvalitaṃ cakraṃ HV_15.44a
mama pratyakṣam acyuta HV_19.30b
mama prabhāvāc ca gavām HV_60.25c
mama bāhūpamān bhuvi HV_47.39d
mama bhartrā hṛto vīra HV_99.19a
mama mātā rajasvalā HV_73.10b
mama mūrdhany upāghrāya HV_99.34*1111:9a
mama mṛtyuḥ samutthitaḥ HV_48.38d
mama yuṣmāsv ahaṃ sthitaḥ HV_96.70d
mama yonir jalaṃ vipra HV_35.58c
mama vatso 'tha gaur mama HV_53.5b
mama vākyād anantaram HV_100.77b
mama vākyena coditāḥ HV_81.73d
mama vīṇākṛtiṃ kūrmaṃ HV_100.34c
mama vaivasvataṃ balāt HV_75.8*838:2b
mama śatrus tvayā dagdho HV_85.60a
mama śītāṃśudarśanaḥ HV_47.31d
mama saṃdūṣitaṃ tvayā HV_73.21b
mama sthānam idaṃ kāryaṃ HV_86.30a
mama syād iti niścitaḥ HV_27.6d
mamāgamanakāraṇam HV_62.68d
mamāgrato hatā garbhā HV_48.45a
mamāgre prabhaviṣyati HV_62.96d
mamācakṣva mahāmune HV_30.56d
mamātisargād bāṇa tvaṃ HV_112.125*1479:3a
mamādya dvārakā sarvā HV_29.5c
mamāpy eṣaiva saṃjātā HV_110.47a
mamābhiprāyajaṃ vacaḥ HV_84.8b
mamāmbuprabhavaṃ darpaṃ HV_62.46c
mamāśramasamīpe vai HV_9.52a
mamāstratejasā dadghā HV_110.28c
mamāṃśo 'ham iva sthitaḥ HV_62.70b
mamaiva putras tvaṃ deva HV_3.108d*91:10a
mamaivātmā caturvidhaḥ HV_104.15b
mamaivānugrahāya vai HV_11.41b
mamaivānumate tadā HV_15.62d
mamaivopahariṣyanti HV_91.10c
mamopari yathendras tvam HV_62.44a
mayatārapurogamāḥ HV_37.3b
mayatārapurogamāḥ HV_38.30b
mayas tāro varāhaś ca HV_37.6a
mayas tāṃ tāmasīṃ dahan HV_35.18b
mayas tu kāñcanamayaṃ HV_33.2a
mayasya ca parājaye HV_36.39b
mayā kartavyam īśvara HV_56.34*682:6b
mayā kaṃso nipātitaḥ HV_78.33d
mayā kārtsnyena kīrtitā HV_113.81b
mayā keśiniṣūdana HV_112.110b
mayā ca tava jijñāsā HV_11.22a
mayā ca pratibhāṣitam HV_100.29d
mayā jitam iti smayan HV_89.38f
mayātibalamattena HV_112.81*1424:1a
mayātmavadhabhītena HV_3.108d*91:6a
mayā dattavaraḥ pūrvaṃ HV_103.10a
mayā dattavaro balī HV_37.48*518:23b
mayā dattavaro hy eṣa HV_112.99*1445:2a
mayā dattās tavādbhutāḥ HV_31.46b
mayā dṛṣṭaṃ purātane HV_43.56b
mayā dṛṣṭau parivyaktaṃ HV_71.49e
mayā deva purā kṛtaḥ HV_113.42b
mayā dhṛtaṃ dhārayate HV_42.38c
mayā nisṛṣṭaṃ rājyaṃ svaṃ HV_78.38c
mayānuśiṣṭās tiṣṭhantu HV_81.37a
mayā paścāt tu dhāryate HV_42.13*542:4b
mayā piṇḍaḥ samudyataḥ HV_11.17b
mayāpi hi prasādād vai HV_12.3a
mayā puṣṭo vijānatā HV_65.69b
mayā pūḥpravarā vibho HV_86.41b
mayā balamadotsekāt HV_106.8c
mayā bhartari pātite HV_78.5d
mayābhiguptaṃ śrīmantaṃ HV_106.6*1148:19a
mayābhibhūtaḥ samare HV_112.53c
mayāyaṃ bahuśo yuddhe HV_108.91a
mayā rājarṣisattama HV_22.30d
mayā vā kaḥ samo bhuvi HV_5.12ab*105:1b
mayā vinihato yudhi HV_15.29b
mayā saha samāgamya HV_38.21c
mayā saha samāgamya HV_112.54c
mayā sārathinā vīra HV_112.86ab*1426a
mayā sāṃpratam īdṛśam HV_81.79*919:23b
mayā sṛṣṭeṣu megheṣu HV_62.12a
mayā hastāvanāmitaiḥ HV_62.42d
mayi kāmāt pravartase HV_99.12d
mayi mānāryakaṃ kṛthāḥ HV_29.36d
mayi yajño vidhātavyo HV_5.7c
mayi yuddhaviśārada HV_110.67f
mayi lokāḥ sthitā rājan HV_5.48a
mayi hotavyam ity api HV_5.7d
mayūracitrāṅgadino HV_60.32a
mayūradhvajabhaṅgas te HV_106.36c
mayūrapatravṛntānāṃ HV_60.32c
mayūraravaghuṣṭāsu HV_55.13c
mayūravadanās tathā HV_31.84d
mayūravyajanākulam HV_45.41*567:2b
mayūrasya ca yudhyataḥ HV_112.76d
mayūraṃ dīptatejasam HV_106.6*1148:25b
mayūraṃ dīptatejasam HV_112.78b
mayūrāṅgadacitrāṅgaṃ HV_65.100*757:6a
mayūrāṅgadacitraiś ca HV_65.53c
mayūrāṅgadabāhū tau HV_52.4a
mayūrāṅgaruhair bhūmir HV_59.43c
mayūrāṇāṃ kalāpinām HV_54.6b
mayūrā nanṛtus tadā HV_49.27*626:5b
mayūre pātite tasmin HV_112.81a
mayūrondaravāhanau HV_110.56ab*1320:15b
mayūrgaruḍāv ubhau HV_112.77d
mayedaṃ dhāryate jagat HV_5.48b
mayeyaṃ ruṣitena vai HV_62.14b
mayaite bhuvi dānavāḥ HV_45.3b
mayaivaite yathāśruti HV_7.6d
mayoktaṃ te samāsataḥ HV_113.73b
mayo dadarśa māyāvī HV_36.21c
mayodyataṃ vadhārthaṃ te HV_113.24c
mayy āsaktāṃ ca jānāmi HV_45.9a
mayy eva praṇamiṣyati HV_38.15d
mayy eva pralayaṃ gatāḥ HV_42.49d
mayy evaiṣa pralīyatām HV_111.9d
maraṇāntāni vairāṇi HV_77.51a
maraṇe māmakas tathā HV_111.9*1347:2b
mariṣyāmo 'nyathā sarve HV_9.96*195:6a
marīcigarbhān sā lokān HV_13.53c
marīcipramukhās tadā HV_5.8d
marīcim atryaṅgirasau HV_1.29a
marīcim iva somasya HV_87.35a
marīcir atrir bhagavān HV_7.7a
marīcir atrir bhagavān HV_12.13*239:1a
marīcir maghavāṃś caiva HV_3.67a
marīcis tu tathā vidvān HV_12.14ab*240a
marīcer yatra vai sutāḥ HV_13.24b
marutām atha vāsavam HV_4.4b
marutāṃ ca śubhaṃ janma HV_3.112b*94a
marutāṃ patir ucyate HV_23.130d
marutāṃ vā mahābala HV_63.5b
marutāṃ sahavāsavaḥ HV_91.40b
maruto devagandharvā HV_34.31a
maruto nāma teneme HV_3.109b*92:2a
maruto nāma devās te HV_3.108e
maruto 'psarasaś caiva HV_31.58*471:1a
maruttas tasya cātmajaḥ HV_23.124b
maruttas tasya tanayo HV_26.7c
maruttaḥ kathitas tava HV_23.124d
marutto 'labhata jyeṣṭhaṃ HV_26.8a
marutvatyāṃ marutvanto HV_3.27c
marudbhir daivataiḥ saha HV_31.36b
marudbhir bharatāya vai HV_23.51*364:2b
marudbhir vā suraśreṣṭhaiḥ HV_43.5ab*546a
marus tu yogam āsthāya HV_10.77*230:7a
maruṃ sādhya jahuḥ prāṇāṃl HV_16.25c
martyalokam ihāgataḥ HV_30.4d
martyaloke 'maropamam HV_62.6b
martyaloke 'sti sundari HV_107.33*1173:1b
martyaṃ bahuyugaṃ prabho HV_9.25d
martyāḥ paśyantu me lakṣmīṃ HV_86.30c
martyenāsi kathaṃ hataḥ HV_77.27d
marmabhedibhir āśugaiḥ HV_108.64b
marmabhedibhir āśugaiḥ HV_112.62b
maryādāś caiva saṃcakre HV_86.75a
maryādāṃ punar āgaman HV_58.22d
maryādāṃ sthāpayāmāsa HV_5.4a
maladā malahā tathā HV_23.8b
malino vā vicetanaḥ HV_79.32b
mallamārgaś ca dūṣitaḥ HV_75.23d
mallahantur vadho hi saḥ HV_75.28d
mallānām aśanir nṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān HV_74.39*834:1
mallābhyāṃ devayoḥ sārdhaṃ HV_74.19*829:11a
mallābhyāṃ balavattaraḥ HV_74.1*827:10b
mallāḥ prāptā varānane HV_71.28b
mallair vā svayam eva vā HV_73.7b
mallau cāṇūramuṣṭikau HV_45.5b
mallau cāṇūramuṣṭikau HV_72.22d
mallau raṅgagatau tau tu HV_44.73c
mallau vīradhvajocitau HV_72.16b
mahataś cāpi putras tu HV_15.34*289:1a
mahatas tapasaḥ pāre HV_2.31c
mahatas tamasaḥ pāre HV_14.2c
mahatā chādayām āsuḥ HV_91.53*1058A:28a
mahatā tapasānvitaḥ HV_3.73d
mahatā tapasā yuktā HV_7.40c
mahatānyena dīptimān HV_58.50*689b
mahatā parivāritaḥ HV_101.18b
mahatā rājarājyena HV_5.27c
mahatā śaravarṣeṇa HV_91.45cd*1051:12a
mahatā sa samanvitaḥ HV_18.11b
mahatī nirmitā mayā HV_61.55d
mahatī lokadhāriṇī HV_2.6ab*37b
mahatīṃ lokadhāraṇīm HV_3.5f
mahat te karma kutsitam HV_44.33d
mahatyā kṣamayā yute HV_100.49d
mahaty ṛkṣabile vāṇīṃ HV_28.22c
mahat satyavratonṛpa HV_10.13*198b
mahad āsīt tad adbhutam HV_50.20*637:18b
mahad devāsuropamam HV_81.104ab*927:1b
mahadd hy etad adhiṣṭhānaṃ HV_4.18e
mahadbhiḥ kratubhir vibhuḥ HV_23.51d
mahadbhiḥ sādhu pūjitā HV_75.26d
mahadbhūtaṃ na jānīmaś HV_56.45c
mahad yuddhaṃ sudāruṇam HV_109.73b
maharṣayaḥ sagandharvā HV_48.17c
maharṣayo vītaśokā HV_32.38a
maharṣikulasaṃmitaiḥ HV_42.48d
maharṣigaṇasaṃstutaḥ HV_92.68b
maharṣiputraṃ dharmātmā HV_9.98c
maharṣibhir abhiṣṭute HV_21.9b
maharṣibhir alaṃkṛtam HV_82.14b
maharṣibhir alaṃkṛtāḥ HV_1.33d
maharṣim akṣayyavibhūtiyuktam HV_1.0*2:1b
maharṣiroṣair āviṣṭaṃ HV_38.42c
maharṣir vigraharucir HV_44.10c
maharṣir vibabhau prabhuḥ HV_110.26f
maharṣivacanāt tadā HV_5.41d
maharṣisamatejasaḥ HV_41.12b
maharṣiḥ kauśikas tāta HV_9.100c
maharṣīṇāṃ ca sarvaśaḥ HV_109.91b
maharṣīṇāṃ mahaujasām HV_7.34b
maharṣīṇāṃ sadā naraḥ HV_7.46d
maharṣīn abravīt tadā HV_5.11b
maharṣīn brahmacaryayā HV_41.10b
maharṣer vāṅmayo rasaḥ HV_118.2d
mahākaṭiḥ sthūlamukho HV_64.5a
mahākāyaniketanam HV_34.45d
mahākāyaṃ mahābalam HV_31.125d
mahākāyā mahābalā HV_96.31d
mahākāyā mahābalāḥ HV_6.24b
mahākāyo narāntakṛt HV_96.38b
mahākāyo mahābalaḥ HV_9.53b
mahākāla iti khyātaḥ HV_112.125c
mahākālatvam āgataḥ HV_113.1*1484b
mahākāśagato mahān HV_62.28d
mahākumbhā yathākramam HV_72.9b
mahākratubhir īje yo HV_26.2c
mahātapāḥ sa vibhrājo HV_18.11c
mahātejāḥ prajāpatiḥ HV_2.47ab*45b
mahātmanaḥ svastyayanaṃ pracakruḥ HV_112.27*1369:6
mahātmanaḥ svastyayanaṃ pracakruḥ HV_112.49*1400:10
mahātmano bhavanty uta HV_13.8*242:2b
mahātmā kulavardhanaḥ HV_15.27b
mahātmānas tu somakāḥ HV_23.102*380:2b
mahātmāno dvijarṣabhāḥ HV_13.58d
mahātmāno mahābhāgās HV_13.43c
mahātmāno mahaujasaḥ HV_7.29b
mahātmānau mahādyutī HV_110.26d
mahātmā sūryasaṃnibhaḥ HV_6.34d
mahādevaprasādena HV_3.41*58:2a
mahādevam upasthitā HV_13.21d
mahādevasya taṃ ratham HV_112.86d
mahādevasya miṣato HV_113.65a
mahādevasya rūpeṇa HV_107.6*1161:5a
mahādevena dhīmatā HV_3.4ab*49b
mahādevo 'bravīd vacaḥ HV_112.116*1472:3b
mahādriśikharopamaḥ HV_92.44b
mahādhvajaḥ kārmukadhṛk sa bāṇaḥ HV_112.27*1369:16
mahānadī dvāravatīṃ HV_93.23a
mahānano mahāgrīvaḥ HV_58.27a
mahānābhaś ca vikrāntaḥ HV_3.64e
mahānābhaś ca vikrāntaḥ HV_3.68ab*75a
mahān āsīt prajāpatiḥ HV_2.29b
mahān iha narādhipaiḥ HV_84.11b
mahānīlamahākarṇau HV_3.88c
mahānti sudṛḍhāni ca HV_81.56d
mahāntau yuddhadurmadau HV_42.24b
mahān dānavasaṃkṣaye HV_109.48b
mahān pauravanandanaḥ HV_15.34b
mahān muditagokulaḥ HV_60.14b
mahān syān madhusūdana HV_41.25b
mahāpaśubalipriyā HV_65.52d
mahāpādapasaṃtatam HV_44.22d
mahāpurāṇāt prabhṛti HV_40.20c
mahāpuruṣapūrvaja HV_1.0*16:2b
mahāpuruṣasevitam HV_109.71b
mahāprasthānam acyutam HV_114.7d
mahābalaparākramam HV_97.3ab*1095b
mahābalaparākramaḥ HV_15.25*288:2b
mahābalaparākramaḥ HV_44.23*555b
mahābalaḥ sa rāmeṇa HV_112.91bc*1433:2a
mahābalair mahāvīrair HV_112.49*1400:6a
mahābuddhasya bhārata HV_20.4d
mahābhāgaṃ mahādevam HV_112.99ab*1443:2a
mahābhāgaḥ suto 'bhavat HV_24.25b
mahābhāgā mahābalāḥ HV_88.44f
mahābhāgāsu saptasu HV_25.6b
mahābhāgāṃ taponvitām HV_92.54d
mahābhāratam ākhyānaṃ HV_1.8a
mahābhāratam ākhyānaṃ HV_115.11a
mahābhāratasaṃhāraḥ HV_115.19c
mahābhārāvataraṇaṃ HV_42.13*542:8a
mahābhiṣasya putrau ca HV_13.37a
mahābhūtapatir mahān HV_37.57b
mahābhūtāni bhūtātmā HV_30.8a
mahābhūteṣu sarveṣu HV_112.39a
mahābhūtopamāś cāmī HV_23.52*366:2a
mahābhraghanasaṃkāśaṃ HV_31.125c
mahābhraghanasaṃnibham HV_110.38b
mahāmanā nāma suto HV_23.19a
mahāmanās tu putrau dvau HV_23.20a
mahāmātrapracoditaiḥ HV_81.75d
mahāmātraṃ tataḥ kaṃso HV_73.1a
mahāmātrottamārūḍhaiḥ HV_81.16c
mahāmāṃsabalipriyāḥ HV_112.15*1359:13b
mahāmṛdhe tava mama ca dvayor imaṃ HV_111.11a
mahāmṛdhe mahārāja HV_105.12e
mahāmeghagaṇārpitam HV_54.10b
mahāmeruḥ sakailāsa HV_103.15a
mahāyuddhaṃ mahānādaṃ HV_117.14a
mahāyogabalopetā HV_13.21c
mahāyogaṃ mahātmānaṃ HV_5.45c
mahāyogitvam āyuś ca HV_23.30c
mahāyogī tadā gantā HV_13.48c
mahāyogī dvijarṣabhaḥ HV_13.45d
mahāyogī mahābuddhiḥ HV_97.41c
mahāyogī mahāmanāḥ HV_85.5d
mahāyogī sa tu balir HV_23.28a
mahārajatakūṭāni HV_92.3c
mahārajatasaṃvṛtaḥ HV_36.48d
mahārathānāṃ rājendra HV_15.19c
mahārathā niryayur ugravīryāḥ HV_87.50*1005:8
mahārathāny ucchritakārmukāṇi HV_112.27*1369:25
mahāratho magadharāḍ HV_23.109*382:7a
mahārājasya dayitāṃ HV_71.26c
mahārājo bhagīrathaḥ HV_10.66b
mahārṇavaparikṣiptā HV_91.23c
mahārṇavam athābruvam HV_43.36b
mahārṇave prasvapataḥ HV_42.15c
mahārṇavodbhūtataraṃgasaṃkulo HV_112.27*1369:21
mahārthaṃ mahatāṃ gatim HV_19.32b
mahārhāṇi bahūni ca HV_79.21b
mahālāṅgalanirbhinnāḥ HV_91.48a
mahāvaktrās tathāpare HV_31.83b
mahāvarāhacaritaṃ HV_30.1*449:8a
mahāvarṣaṃ mahābhayam HV_117.14b
mahāvātasamuddhūtaṃ HV_54.10a
mahāvīryaparākramāḥ HV_7.13f
mahāvīryasutaś cāsīd HV_23.52*366:8a
mahāvīryāḥ parājitāḥ HV_26.11d
mahāvrataṃ tadā roṣaṃ HV_9.99*196a
mahāśaktiṃ mahāmṛdhe HV_112.46b
mahāśatrupramardanam HV_112.15*1359:14b
mahāśilāpraharaṇāḥ HV_31.80a
mahāṣoḍaśacatvarām HV_93.28b
mahāsatramayo mahān HV_31.27b
mahāsālasya dhārmikaḥ HV_23.19b
mahāsālo 'bhavat sutaḥ HV_23.18b
mahāsuravaraḥ śrīmān HV_107.26*1170:1a
mahāsūrya ivoditau HV_112.58d
mahāsūryāvivoditau HV_112.58*1411:3b
mahāsenaparākramaḥ HV_44.60d
mahimānaṃ nirīkṣya ca HV_2.12b
mahimnā tasya vismitaḥ HV_23.148d
mahimnāras tathaiva ca HV_15.17d
mahimnā vyāpya tiṣṭati HV_1.37f
mahiṣāṃś ca vanecarān HV_10.2b
mahiṣāṃś copanāyikān HV_69.29b
mahiṣī tv ajamīḍhasya HV_23.103a
mahiṣī tv aṇuhasya yā HV_13.47d
mahiṣī nahuṣasya ca HV_13.60d
mahiṣīṃ priyadarśanām HV_97.16d
mahiṣīḥ sapta kalyāṇīs HV_88.40a
mahiṣmān nāma pārthivaḥ HV_23.136*392:2b
mahiṣyaḥ keśavasya yāḥ HV_99.31b
mahiṣyā vāsudevasya HV_93.48c
mahiṣyā vāsudevasya HV_93.50c
mahiṣyāṃ jajñire śūrād HV_24.14c
mahiṣyāḥ paruṣaṃ vibho HV_19.10b
mahiṣyau bharatarṣabha HV_80.1*892A:1b
mahī navatṛṇacchannā HV_73.17a
mahīmahārajaḥpūrais HV_54.10c
mahīyetāṃ mahītale HV_62.56d
mahīṃ krūreṇa karmaṇā HV_31.148*482A:22b
mahīṃ cakre samāṃ tataḥ HV_6.9*116:1b
mahīṃ sāgaraparyantāṃ HV_31.21*462a
mahīṃ sāgaraparyantāṃ HV_31.28a
mahendrabhavane jāto HV_97.14a
mahendravacanād ṛṣiḥ HV_97.42b
mahendraveśmapratimaṃ HV_94.7c
mahendraśikhare caiva HV_97.8a
mahendraś cāpy upendraś ca HV_62.56c
mahendrasamavikramāḥ HV_78.32ab*870:7b
mahendra salilodvahāḥ HV_38.75b
mahendrasyeva vṛtreṇa HV_82.5c
mahendrāyudhasaṃsaktau HV_58.5c
mahendreṇāmṛtasyārthe HV_34.41c
mahendre parvatottame HV_31.108f
mahendropendrasaṃjñite HV_62.57b
mahe pratihate viṣṇoḥ HV_61.7*706a
mahe pratihate śakraḥ HV_61.1a
maheśvaraṃ kumāraṃ ca HV_43.61a
maheśvarāṃśe 'pasṛte HV_43.59a
maheśvareṇa vā brahman HV_43.6a
maheṣvāsān sa vīryavān HV_87.71b
maheṣvāsā mahāvīryā HV_80.9c
mahaiḥ sureśam arcanti HV_59.18c
mahotpātabhayaṃ caiva HV_106.55a
mahotsava ivābabhau HV_38.33*525:9b
mahotsāhaṃ mahābalam HV_97.23*1096:1b
mahodadhir ivodaye HV_9.71d
mahodadhe mahīpālas HV_43.39a
maho 'yaṃ yasya vartate HV_71.39d
maholkām iva tāṃ dīptāṃ HV_112.43a
maholkāṃ jvalitām iva HV_108.72d
maholkāṃ jvālitām iva HV_91.44*1049:10b
mahyaṃ tu rocate kaṃsa HV_66.38a
mahyaṃ pūrvaṃ tato 'nadha HV_9.59d
mahyaṃ śilpavatāṃ vara HV_93.3b
mā kārṣīḥ putrajāṃ cintāṃ HV_48.42a
māgadhasya mahātmanaḥ HV_87.50*1005:9b
māgadhasya mahāmātyair HV_82.1c
māgadhasya sute nṛpa HV_80.3b
māgadhānāṃ mahārathaḥ HV_87.71d
māgadhān rājasattamān HV_81.1*902b
mā ca te śambarasyeyaṃ HV_99.45e
mātaraṃ prati bhārata HV_9.96*195:4b
mātaraṃ me pradharṣayat HV_73.18d
mātaraṃ so 'bhibhāṣya vai HV_112.99*1445:12b
mātaraṃ svāṃ puraṃdaraḥ HV_92.55*1067:2b
mātar jīva yathāsukham HV_9.96*195:12b
mātā ca pūjitā vṛddhā HV_16.20c
mātā jajñe 'tha vaidarbhyāṃ HV_26.26c
mātā tad ahar eva me HV_73.35d
mātā te devakī kṛṣṇa HV_69.23c
mātāpitṛbhyāṃ sarveṇa HV_69.24a
mātāpitṛbhyāṃ saṃtyaktaḥ HV_73.36c
mātāpitror anugraham HV_69.25b
mātāpitros tu kāryeṇa HV_48.50c
mātā bhastrā pituḥ putro HV_23.49*363:2a
mātuś ca śirasā pādau HV_76.43a
mātus tava bhaviṣyati HV_8.27b
mātus tasyām ajāyata HV_26.27b
mātṛbhāvaṃ parityajya HV_99.11c
mātṛbhāvena jānatī HV_99.7*1109:9b
mātṛsnehena duḥkhitā HV_13.18d
mātṝṇāṃ ca vratānāṃ ca HV_4.5ab*96a
mātṝṇāṃ tāta kopeṇa HV_23.50c
mā te bhūd buddhir īdṛśī HV_9.51*186:4b
mā te bhūd viklavaṃ manaḥ HV_21.33f
mātrā snehena sarveṣu HV_8.22a
māthureṇaugraseninā HV_67.3b
mādyante na dhanoṣmaṇā HV_14.9*281:5b
mādrī yudhājitaṃ putraṃ HV_24.2a
mādrī yudhājitaṃ putraṃ HV_28.10a
mādryāṃ ca viniyujyatām HV_43.63b
mādryāḥ kukṣibhavāv ubhau HV_62.93d
mādryāḥ putrau tu jajñāte HV_24.3a
mādhavasya niveśane HV_109.57d
mādhavasya hi paśyataḥ HV_81.84ab*922:7b
mādhavaṃ pratyapūjayat HV_109.64*1280:1b
mānayadbhir na gantavyam HV_112.9c
mānayantaḥ pinākinam HV_25.16d
mānayantaḥ pinākinam HV_85.29cd*967:4b
mānayan varuṇaṃ devo HV_113.44cd*1513a
mānayām āsa mādhavaḥ HV_113.44d
mānayiṣyaṃś ca tān rukmī HV_87.28a
mānavānāṃ kuto bhayam HV_41.3d
mānavānāṃ ca patayaḥ HV_41.5a
mānavā nirgate yuge HV_116.19b
mānavā vigatajvarāḥ HV_41.4b
mānavāḥ praṇamiṣyanti HV_62.57c
mānavendrāya dhīmate HV_42.48b
mānaveyo mahārāja HV_9.20c
mānavaughabharakṣamam HV_72.5d
mānasasya visaṃjñitāḥ HV_14.2d
mānasaṃ tu saraḥ prāpya HV_16.33*301a
mānasaṃ pūrvajaṃ prabho HV_12.11b
mānasā nāma te lokā HV_13.62c
mānasāḥ sapta ye śrutāḥ HV_20.11d
mānasena prayatnena HV_86.44c
mānaseṣu saraḥsu ca HV_18.1*304:1b
mānāhaṃkāravarjitāḥ HV_14.9*281:13b
mānitaḥ sarvavṛṣṇibhiḥ HV_100.2d
mānuṣatvam upāgatam HV_45.8*562b
mānuṣatvam upāgataḥ HV_45.11d
mānuṣatvam upāgatāḥ HV_109.53d
mānuṣaṃ patim āśritya HV_73.25c
mānuṣaṃ māṃsam aśnānaḥ HV_67.5a
mānuṣaṃ vapur āsthāya HV_44.75c
mānuṣaṃ vapur āsthāya HV_58.14c
mānuṣaḥ sa tu saṃjajñe HV_31.148*482A:14a
mānuṣāṇām anāmayam HV_30.6b
mānuṣāś copajīvanti HV_3.41c
mānuṣās te na jānīyur HV_103.10c
mānuṣāṃś caiva sarvaśaḥ HV_31.148*482A:21b
mānuṣīṇāṃ viśeṣataḥ HV_73.26d
mānuṣīṃ tanum āvrajat HV_37.46*517:23b
mānuṣīṃ tanum āsthāya HV_48.16*599:6a
mānuṣīṃ tanum āsthitāḥ HV_37.50*520:1b
mānuṣeṇālpavīryeṇa HV_73.9c
mānuṣe pārthive loke HV_45.8*562a
mānuṣeṣu mahātmanaḥ HV_13.35cd*259b
mānuṣeṣu mahātmanaḥ HV_113.67b
mānuṣeṣūpapatsyate HV_111.9*1345:7b
mānuṣeṣv atha bhedane HV_111.9*1345:11a
mānuṣeṣv abhyajāyata HV_25.16*421:2b
mānuṣair eva sādhyate HV_47.6b
mānuṣo vettum arhati HV_19.8b
mānuṣyam upasevitum HV_68.35d
mānuṣyaṃ mṛtyudurbalam HV_65.34b
mānuṣyāṃ gargyabhāryāyāṃ HV_25.11a
mānuṣyāṃ gārgyabhāryāyāṃ HV_85.15a
mānuṣye sa kathaṃ buddhiṃ HV_30.6c
mānuṣye saṃnyayojayat HV_30.5d
māneṣu viniyojitaḥ HV_100.2b
māndhātar vatsa mā rodīr HV_9.83*190:3a
māndhātā dvau sutau nṛpa HV_9.85b
māndhātā yuvanāśvasya HV_9.83c
māndhātus tu suto rājā HV_85.40a
māndhātṛjananī śubhā HV_23.44*360b
mānyamānayitā yajvā HV_5.37*110:4a
mānyas tvaṃ deva devānām HV_112.111c
mānyasya mahatām api HV_66.11b
mānyāś caivābhigamyāś ca HV_66.12a
mā prayuñkṣva mahāsure HV_37.48*518:25b
mā bhayaṃ svasti te vīra HV_108.18*1219:20a
mā bhūd ayaṃ parīvādo HV_65.82*754:3a
mā bhūd vadho no bhagavan HV_47.17c
mā bhūn me devasattama HV_112.127b
mā bhūn me madhusūdana HV_113.42*1506:5b
mā bhair dharaṇi kalyāṇi HV_42.53*544:1a
mā bhaiṣṭa marutāṃ gaṇāḥ HV_32.32b
mā bhaiṣṭa mā bhaiṣṭa iti HV_108.30a
mā bhais tvaṃ śubhalocane HV_108.98*1259:10b
mā bhais tvaṃ hi mayi sthite HV_108.18*1219:5b
mām anādṛtya durbuddhe HV_22.27c
mām anādṛtya saṃprati HV_61.25*712:1b
mām anujñātum arhasi HV_112.112d
mām api pratigarjati HV_38.59d
mām apraiṣīt suraśreṣṭhaḥ HV_96.71c
mām amātyaiḥ parivṛtaṃ HV_15.38a
mām uktvā nirgatā hare HV_91.38*1044:3b
mām utsṛjya varo yasmād HV_47.20a
mām upasthitam agrataḥ HV_13.74b
mām uvāca janārdanaḥ HV_101.15b
mām uvāca tataḥ śauriḥ HV_102.22c
mām ṛte na pumān kaścid HV_103.7c
mām eva tad dhanaṃ tejo HV_104.12a
mām evam uktvā bhagavān HV_73.35*822:1a
mām eva vada rājendra HV_81.79*919:22a
mām eva hi viśeṣeṇa HV_102.13c
mā maivaṃ devagandharva HV_100.47a
mā mohavaśago bhava HV_112.128ab*1482b
mā yajethāś ca taṃ kratum HV_115.29d
māyayā kāmarūpiṇī HV_108.7*1206:1b
māyayā kālaśambaraḥ HV_99.27d
māyayābhijahāra tam HV_99.5b
māyayā yogarūpayā HV_45.40b
māyayā śīghravikramaḥ HV_99.29b
māyāpāśānvikarṣaṃś ca HV_35.12a
māyāpāśair vimuktās tu HV_35.15a
māyā mayavikalpitā HV_35.19b
māyāmayī tu sā saṃjñā HV_8.8e
māyām āśritya yudhyasva HV_108.76c
māyām etāṃ haniṣyāmi HV_35.74e
māyām aurvīṃ samāsādya HV_35.20a
māyāyā mayasṛṣṭāyāḥ HV_36.32*511:1a
māyāyuddhaviśāradam HV_99.44b
māyārūpeṇa taṃ daityaṃ HV_99.46e
māyāvatīti vikhyātā HV_99.45c
māyāvatī tu taṃ dṛṣṭvā HV_99.7*1109:1a
māyāvatīm avijñānān HV_99.7*1109:14a
māyāvatyā prabhāṣitam HV_99.26b
māyāvatyā saha tayā HV_99.30c
māyāvadhe vinirvṛtte HV_36.37c
māyāvidagdhāḥ puṃścalyo HV_109.56a
māyā viṣṇuśarīrajā HV_40.31d
māyāśatabalair daityair HV_106.2*1147a
māyāśatasahair balaiḥ HV_106.2*1146:5b
māyāś cāsmai dadau sarvā HV_99.8c
māyāsu ca viśāradam HV_87.3d
māyāṃ bhūmigatām iva HV_87.34b
māyāṃ mānuṣarūpiṇīm HV_58.32d
māyāḥ śatrunibarhaṇīḥ HV_6.25d
māye 'ntardadhatus tataḥ HV_36.26b
māyeva śubhadarśana HV_99.6d
māyaiṣā vāsaveneha HV_118.28a
māriṣā nāma nāmnaiṣā HV_2.41a
māriṣāyāṃ tatas te vai HV_2.44*44a
māriṣāyāṃ prajāpatiḥ HV_2.45b
mārīcaś ca subāhuś ca HV_31.114c
mārīcas tām abhāṣata HV_3.100b
mārīcasyaiva te putrāḥ HV_7.44*132:2a
mārīcaḥ sundaputraś ca HV_3.78ab*80:4a
mārīcāt kaśyapāj jātās HV_3.49c
mārīcāya dadau prītaḥ HV_31.106c
mārīcir janayām āsa HV_3.73c
mārīces tu parigrahaḥ HV_3.72d
mārutaś ca yaduś caiva HV_23.109*382:9a
mārutaṃ jagataḥ prāṇaṃ HV_86.66c
mārutāgnibhayaṃ mahat HV_36.47b
mārutāghūrṇitāmbaram HV_36.58b
mārutāvalgitāmbaram HV_75.1b
mārutāviddhaphenaugham HV_23.150*396:17a
mārutena navīkṛtam HV_54.12b
mā rodīr iti taṃ śakraḥ HV_3.107c
mā rodīr iti yac chabdas HV_3.109b*92:1a
mā rodīr ity atheritām HV_28.23d
mārkaṇḍeya niśāmaya HV_13.72d
mārkaṇḍeyas tu te śeṣam HV_11.40a
mārkaṇḍeyasya paśyataḥ HV_42.34b
mārkaṇḍeyaṃ samāhitaḥ HV_12.1b
mārkaṇḍeyāya pṛcchate HV_11.7d
mārkaṇḍeyāya pṛcchate HV_15.66d
mārkaṇḍeyena kathitaṃ HV_11.5c
mārkaṇḍeyena kathitās HV_15.9c
mārkaṇḍeyena dhīmatā HV_19.34b
mārkaṇḍeyo mahātapāḥ HV_12.2b
mārkaṇḍeyo mahātapāḥ HV_15.4*283:1b
mārkaṇḍeyo mahātapāḥ HV_15.13f
mārgaṇairmarmabhedibhiḥ HV_112.62*1413b
mārgadhvaṃ tvaritā hayaiḥ HV_109.35d
mārgadhvaṃ yadunandanam HV_109.37d
mārgantu vasudhām imām HV_109.32*1264b
mārgamāṇāvitas tataḥ HV_52.5*650:5b
mārgam ādiṣṭam icchāmi HV_83.46c
mārgasaṃjavanadhvajāḥ HV_93.53d
mārgastho vibabhau bhānuḥ HV_62.64a
mārgaṃ dadau sindhur iva śriyaḥ pateḥ HV_48.18*606:12
mārgitavyasya daivataiḥ HV_39.17b
mārgitavyaṃ samantataḥ HV_109.36b
mārgitavyāni bhūmiṣu HV_52.12d
mārgitaṃ na ca dṛśyeta HV_109.59d
mārjāraśaśavaktrāś ca HV_31.83a
mārtaṇḍa iti cocyate HV_8.4d
mārtaṇḍasya mahātmanaḥ HV_8.2b
mārtaṇḍasya mukhacyutam HV_8.35*158:3b
mārtaṇḍasya vivasvataḥ HV_8.34b
mārtaṇḍasya svatejasā HV_8.3b
mārtaṇḍasyātmajāv etāv HV_8.39c
mālayā cchannavakṣasam HV_70.20d
mālayātha tadā viṣṇur HV_71.29*811:3a
mālākāram akātaram HV_71.17d
mālā yasya sacampakā satilakā sāśokanīlotpalā HV_1.0*14:2a
mālinī pṛṣṭhato 'nvagāt HV_114.8b
mālinī bhrātṛmālini HV_114.6d
mālyadāmāvataṃsitaiḥ HV_74.3b
mālyadāmāvasaktaṃ ca HV_108.1*1203:4a
mālyavṛttir adhomukhaḥ HV_71.20b
mālyavṛttiḥ priyaṃvadaḥ HV_71.16b
mālyārtham abhisṛṣṭayā HV_71.17b
mālyaiś ca bahugandhibhiḥ HV_108.11*1215:6b
māvajñātmānam ātmanā HV_102.20a*1127:14b
mā vadhīr jvaram etaṃ vai HV_111.7c
māvamaṃsthāḥ śakuntalām HV_23.49*363:3b
mā vāsavaṃ mā ca gurum HV_118.33a
mā śabda iti sarvatra HV_42.12c
māsān pari caturdaśa HV_23.131d
māsān vai puṣpamāsādīn HV_47.4a
māsān saṃkhyāya śastriṇaḥ HV_48.9ab*595b
māhātmyaṃ keśavasya ca HV_113.79b
māhātmyaṃ keśavasya me HV_104.24b
māhātmyaṃ keśavasya yat HV_101.4d
māhātmyaṃ tasya dhīmataḥ HV_31.136d
māhātmyaṃ śrotum icchāmi HV_90.1c
māhātmyaṃ śrotum icchāmi HV_101.1c
māhātmyenānujena vai HV_83.11d
māhiṣmatī nāma purī HV_23.136*392:3a
māhiṣmatyāṃ babandha tam HV_23.150*396:26b
māhiṣmatyāṃ mahādyutiḥ HV_23.150*396:8b
māhendram atha nairṛtam HV_88.21*1012:1b
māheśvaraḥ samākrandan HV_111.5*1337A:2a
māheśvaro vaiṣṇavaś ca HV_111.5*1337A:1a
māṃ kṣobhayitum utsahet HV_46.23d
māṃ ca drakṣyanti tattvataḥ HV_63.12d
māṃ ca badhvā kṛtau pūrvaṃ HV_42.14c
māṃ ca vo nātham āśritya HV_46.28c
māṃ caivātmānam ātmanā HV_62.81b
māṃ jitvā divam āśritāḥ HV_42.49b
māṃ tvaṃ dharmabhṛtāṃ vara HV_6.8b
māṃ dṛṣṭvā varuṇālayam HV_113.11b
māṃ nandaḥ saṃgatā tvayā HV_83.43ab*956b
māṃ namaskuru yatnataḥ HV_104.22*1141:6b
māṃ niyojaya govinda HV_101.14c
māṃ nirāśaṃ gatakleśaṃ HV_46.0*571:2a
māṃ prabho devadeveśa HV_43.28c
māṃ yakṣyantīti bhārgava HV_12.21b
māṃsacchedaghanāḥ sarve HV_76.41c
māṃsabhojī durātmavān HV_49.10*621b
māṃsam ānaya śrāddhārthaṃ HV_9.41*180:2a
māṃsamedosthidurgandhā HV_42.41a
māṃsarāśipraklṛptāḍhyaḥ HV_60.16a
māṃsaśoṇitakardamaḥ HV_82.6d
māṃsaśoṇitalālasāḥ HV_82.7ab*933b
māṃsaṃ ca māyayā kṛṣṇo HV_60.18c
māṃsaṃ tad avabandhata HV_10.2d
māṃsāt tu medaso janma HV_30.39c
māṃ hantuṃ kila niścitaḥ HV_112.30*1372:1b
mitrabāhur mitradhāmā HV_98.8ab*1103a
mitrarūpeṇa śatruṇā HV_65.50d
mitravaty api cāṅganā HV_98.8d
mitravān mitravindaś ca HV_98.8c
mitravāhaḥ sunīthaś ca HV_98.9a
mitravindā ca kālindī HV_98.4a
mitraś ca varuṇaś cobhāv HV_9.9c
mitrasenas tathaiva ca HV_98.8ab*1103b
mitrāṇi jñātayaś caiva HV_80.8c
mitrāṇi tvāṃ bhajiṣyanti HV_78.20c
mitrāṇi bahulāni ca HV_84.4d
mitrāvaruṇayor aṃśe HV_9.4c
mitrāvaruṇayor aṃśe HV_9.7a
mitrāvaruṇayor iḍā HV_9.8b
mitrāvaruṇayos tāta HV_9.3c
mitreṇa varuṇena ca HV_96.10d
mitro varuṇa eva ca HV_3.51b
mithilām abhito rājañ HV_29.19c
mithilām arimardanaḥ HV_29.23b
mithunaṃ samapadyata HV_23.99*378:7b
mithyāpraṇīte yajñāṅge HV_115.21c
mithyāpratijño jaladān HV_61.60c
mithyābhiśapto gārgyas tu HV_25.9c
mithyā vākyaṃ bhaviṣyati HV_108.10*1210:20b
mithyā hy evaṃ vicāritam HV_65.74b
mithyopacarito guruḥ HV_16.28*300:7b
mithyopacarya te taṃ tu HV_16.14a
miśrayitvā ca gāndhāraṃ HV_44.12*554:3a
miśrīkṛta ivābhāti HV_61.35c
miṣatāṃ ca dvijanmanām HV_30.1*449:7b
miṣatāṃ devatānāṃ ca HV_10.20e
mīnanirmalamakhalām HV_55.37b
mīnākṣicapalāṃ kāntāṃ HV_55.33*670a
mīyantāṃ rājamārgāś ca HV_86.9c
mīlanaṃ kuru devānāṃ HV_40.41*537:3a
mukuṭaś cāpatat tasya HV_76.30a
mukuṭaṃ ca mahāprabham HV_112.75*1422:4b
mukuṭena tricakreṇa HV_47.43a
mukuṭenārkavarcasā HV_58.26b
mukuṭojjvalabhūṣitā HV_48.29*611b
mukutāc cāpi kaṃsasya HV_75.41c
mukundavadanāmbujam HV_78.47*875:7b
muktakeśā vicūlinaḥ HV_116.11b
muktatoyāsu toyadaiḥ HV_54.39b
muktamātras tu bāhubhyāṃ HV_111.2a
muktamūlaḥ kṣites talāt HV_61.37b
muktaṃ kṛṣṇena saṃyugāt HV_112.49*1399:9b
muktaṃ mṛtyumukhād iva HV_51.24d
muktājālasamākīrṇāṃ HV_42.9ab*541:2a
muktādāma ca śobhanam HV_99.34*1111:3b
+muktādyair abhiṣecayat HV_62.57*726:2b
muktā bharatasattama HV_104.10d
muktvā kṛṣṇam udūkhalāt HV_51.34b
muktvā gā vai mahāyaśāḥ HV_113.44b
mukhajenāgninā krodhāl HV_9.71a
mukhanetravikāreṇa HV_35.43*506:1a
mukham asyāparā vīkṣya HV_63.32a
mukham āsīt tu lohitam HV_8.35*158:2b
mukham unnamayan hariḥ HV_50.6ab*632b
mukham unnamya līlayā HV_63.34*736:11b
mukharāgaṃ tu yat pūrvaṃ HV_8.35*158:3a
mukhaṃ nārāyaṇasyeva HV_99.39a
mukhāc choṇitam udvaman HV_37.46*517:20b
mukhād devān ajanayat HV_1.35*32:1a
mukhād rudhiram atyartham HV_76.4c
mukhād rudhiram udvaman HV_67.40*769:5b
mukhān niścerur arciṣaḥ HV_37.39d
mukhān niścerur arciṣaḥ HV_56.9d
mukhāny āvṛtya tiṣṭhati HV_112.17*1361:10b
mukhe kruddhaḥ samādadhat HV_67.33d
mukhe nirvartitaṃ rūpaṃ HV_8.35*158:1a
mukhebhyo vāyum agniṃ ca HV_2.36c
mukhe lambasaṭe cāsya HV_67.24a
mukheṣu ca prayokṣyanti HV_116.37ab*1576a
mukhyasya jagadātmanaḥ HV_23.7*351:2b
mukhyā yuddhapuraḥsarāḥ HV_37.5b
mukhyeṣu madhusūdanaḥ HV_87.48b
mucukundaś ca rājarṣiḥ HV_85.50a
mucukundasya keśavaḥ HV_85.47b
mucukundaṃ ca pārthivam HV_9.85d
mucukundaṃ mahābhujam HV_85.60*977:9b
mucukundena dhīmatā HV_85.60*977:7b
mucukundena dhīmatā HV_86.0*980:5b
mucukundena mahātmanā HV_85.65abc*979:1
mucukundo mahāyaśāḥ HV_85.40b
mucyate pātakebhyaś ca HV_22.45*347a
mucyamānena cāsakṛt HV_61.17b
muñcantaḥ śaravarṣāṇi HV_87.77*1009:14a
muñcantaḥ śaravarṣāṇi HV_88.15a
muṇḍayitvā vyasarjayat HV_10.42b
muṇḍāyātha virūpāya HV_106.6*1148A:15a
muṇḍāḥ kāṣāyavāsasaḥ HV_116.15b
muditamanā ramayan vapuṣṭamāṃ tām HV_118.40d
muditāś cānukurvantyaḥ HV_63.28c
muditāś cāpy agāyanta HV_79.30a
muditau siṃhavikrāntau HV_58.11c
mudgalasya tu dāyādo HV_23.99a
mudgalasya suto jyeṣṭho HV_23.99*377:3a
mudgalaḥ sṛñjayaś caiva HV_23.96c
mudrāsamarpitakaraḥ HV_44.9*552a
munayaś ca tapodhanāḥ HV_9.4*164:2b
munayaś ca samāhitāḥ HV_34.47b
munayaś cābhimāninaḥ HV_117.16b
munayaḥ saṃśitavratāḥ HV_48.16*599:1b
munayaḥ saṃśitavratāḥ HV_91.38*1044:2b
munayo dharmacāriṇaḥ HV_16.28d
munayo bahurūpiṇaḥ HV_117.19d
munayo rājasattamāḥ HV_74.19*829:7b
muninoktaṃ dvijarṣabha HV_118.4*1585b
munipatnīpradharṣakaḥ HV_15.36*292:2b
munim ūrvaṃ sabhājayan HV_35.53b
munimṛtkuṇḍikāpūra+ HV_55.38*671:2a
munir apsarasas tathā HV_3.92d
munir dvāravatīṃ gataḥ HV_108.98*1259:3b
munir manasi tāḍitaḥ HV_35.31b
munir vedaśirās tathā HV_7.22b
muniṃ snigdhāmbudābhāsaṃ HV_113.84*1549:5a
muniḥ prītas triśaṅkave HV_10.19d
munīnāṃ bhāvitātmanām HV_31.114b
munīnāṃ bhāvitātmanām HV_35.28b
munīnāṃ vihitaḥ purā HV_35.32b
munīn vai saṃśitavratān HV_31.55b
muner āgamanaṃ nṛpe HV_46.2*572b
mune vācaya kiṃ cid vai HV_96.23*1087:2a
mumucur gandham adhikaṃ HV_73.15c
mumucuḥ puṣpakośaiś ca HV_83.31c
mumucuḥ svāni śastrāṇi HV_37.48*518Aa
mumudāte yaduvarau HV_79.39c
mumudur yādavāḥ sarve HV_84.23c
mumude tu varāṅganā HV_108.11cd*1212:3b
mumude tripuraṃ hatvā HV_91.57*1062:2a
mumude brahmalokastho HV_39.29c
mumude yadubhiḥ sārdhaṃ HV_86.79c
mumude śakrapālitā HV_37.16b
mumoca ca yathāśakti HV_112.29ab*1370:3a
mumoca jvalitāṃ ghorāṃ HV_38.32e
mumoca narako balī HV_91.55*1059:5b
mumoca pūrvaṃ manasā HV_31.28*465:3a
mumoca rakṣaḥ paulastyaṃ HV_23.150*396:29a
mumoca ruṣito rudras HV_112.19c
mumoca vaktrajaṃ phenaṃ HV_64.17c
mumoca viśikhāṃs tīkṣṇāṃś HV_108.82c
mumocāstraṃ tadā yuddhe HV_112.66*1419a
mumocāstrāṇi catvāri HV_112.24c
murasya viṣayaṃ prati HV_91.14d
muraṃ caiva mahāsuram HV_92.28b
muraṃ hatvā sahānvayam HV_91.45b
muraḥ kālāntakaprabhaḥ HV_91.44*1049:7b
murur gṛhya mahāgadām HV_91.44*1049:14b
muruḥ putrasahasraiś ca HV_91.19c
mureṇa saha saṃgataḥ HV_91.44*1049A:3b
muroś caiva daśātmajāḥ HV_91.15b
muṣṭikasya tathaiva ca HV_72.13d
muṣṭikaṃ ca mahābalam HV_74.6*837:3b
muṣṭike ca nipātite HV_76.9d
muṣṭideśe tathākarot HV_81.84ab*922:12b
muṣṭideśe vikūjitvā HV_71.52c
muṣṭinā cāhanad bhṛśam HV_76.1c*844:1b
muṣṭinātha jaghāna tam HV_111.5*1338:13b
muṣṭinātha jaghāna tam HV_111.5*1338:19b
muṣṭinā nijaghāna tam HV_110.70*1330:1b
muṣṭinā balavad balī HV_76.34*849:1b
muṣṭinā vajrakalpena HV_58.51c
muṣṭinaikena corasi HV_110.70d
muṣṭinaikena tejasvī HV_76.6a
muṣṭiprahārair ahanann HV_10.48*212:5a
muṣṭibhir janayan bhayam HV_110.59d
muṣṭibhir jvarasattamau HV_111.5*1338:16b
muṣṭibhir nihatāḥ kecit HV_37.45a
musalaṃ ghoradarśanam HV_82.19*936:9b
musalaṃ lāṅgalaṃ caiva HV_112.48*1393:1a
+musalaṃ śūlam eva ca HV_47.29*586:2b
musalākṣepatāḍitān HV_81.69b
musalāpāśritodaram HV_70.17d
musalena ca bhāsvatā HV_83.26d
musalena vyapothayat HV_110.51b
musalair asibhiḥ śūlair HV_110.45*1314:2a
musalaiḥ paṭṭisaiś cāpi HV_112.65a
musalaiḥ paṭṭisaiś caiva HV_112.74e
muhuḥ kurvan bhramaṃs tadā HV_110.64b
muhūrtatithiparvaṇām HV_4.9*100:3b
muhūrtabhūtaṃ devasya HV_9.25c
muhūrtam antarikṣe 'bhūt HV_91.27c
muhūrtam abhavat tadā HV_110.69b
muhūrtam abhavad yuddham HV_110.72e
muhūrtaṃ kṛtavān kathām HV_28.12*435:13b
muhūrtaṃ prāpya jīvitam HV_10.65b
muhūrtaṃ yodhayām āsa HV_91.56a
muhūrtaṃ vyathitābhavat HV_48.4d
muhūrtād iva cāśrauṣaṃ HV_102.9a
muhūrtād iva rājā sa HV_19.21a
muhūrtāś ca kalāś caiva HV_104.20e
muhūrtās tithayo māsā HV_30.26c
muhūrtās tu mūhūrtajāḥ HV_3.28b
muhūrte 'bhijite prāpte HV_48.13e
muhūrto vijayo nāma HV_48.15*598:2a
muhūrṣuḥ kālacoditaḥ HV_112.53d
muhyan saṃjñām avāpyātha HV_91.45*1051A:8a
mūkaś caiva tuhuṇḍaś ca HV_3.78ab*80:3a
mūḍhenākṛtabuddhinā HV_56.34*682:3b
mūḍhe paṇḍitamānini HV_51.24b
mūḍhe paṇḍitamānini HV_73.25b
mūtreṇa śakṛtā caiva HV_85.22c
mūrkhāḥ svārthaparā lubdhāḥ HV_117.17a
mūrkhau prākṛtavijñānau HV_71.11c
mūrcchāṃ caiva samāpede HV_82.19*937:17a
mūrchāṃ jagāma rājā tu HV_87.77*1010:3a
mūrtayo mūrtimattara HV_62.10ab*721A:11b
mūrtayo hi tavāvyaktā HV_44.81a
mūrtimantam ivāmbudam HV_92.19b
mūrtimantam ivārṇavam HV_33.5d
mūrtimanti bṛhanti ca HV_81.57b
mūrtimanto hi te smṛtāḥ HV_13.50d
mūrtimān sarahasyātmā HV_68.21a
mūrtir bhavati sattama HV_31.13*459:3b
mūrdhajavyākulekṣaṇau HV_51.11b
mūrdhajeṣu ca jagrāha HV_8.28*152a
mūrdhajeṣu ca jagrāha HV_8.29ab*154a
mūrdhajeṣu parāmṛṣṭaḥ HV_76.29c
mūrdhavakṣobhujais tulyo HV_99.39c
mūrdhnā padbhyāṃ nipatatā HV_48.46c
mūrdhnā praṇamya taṃ devaṃ HV_10.50*215:4a
mūrdhnā śakraḥ padāmbujam HV_62.99ab*731b
mūrdhni cāghrāya tāṃ snuṣām HV_99.49*1115:2b
mūrdhni cāghrāya vīryavān HV_113.63b
mūrdhni caiva punaḥ punaḥ HV_110.70*1330:2b
mūrdhni cottaṃsitair ghaṭaiḥ HV_53.15b
mūrdhni tiṣṭhan garutmataḥ HV_94.8b
mūrdhni devaripuṃ deva HV_58.49c
mūrdhni deśe mahāsuraḥ HV_91.44*1049B:2b
mūrdhni vīraḥ samāhanat HV_58.51d
mūrdhny upāghrāya vīryavān HV_99.49*1114:9b
mūrdhny upāghrāya savyena HV_96.17c
mūlakastatsuto 'bhavat HV_10.70*225:1b
mūlakasyāpi dharmātmā HV_10.70*225:2a
mūlacchedaḥ kṛtas tasya HV_78.14c
mūlaṃ naḥ parikṛntati HV_65.21d
mūlād eva hi hantavyaḥ HV_47.2c
mūlāni ca phalāni ca HV_52.5*650:8b
mṛgamatsyavihaṃgaiś ca HV_117.32ab*1581a
mṛgayanti ratipriyāḥ HV_63.24d
mṛgavṛndaviloḍitam HV_92.41b
mṛgavyādhaś ca sarpaś ca HV_3.43*59a
mṛgāṇām atha śārdūlaṃ HV_4.9a
mṛgān hatvā mahābala HV_9.41*180:2b
mṛgāś ca krūrabhāṣiṇaḥ HV_102.3b
mṛgāḥ kālaṃjare girau HV_19.18b
+mṛgendrodāravikramam HV_85.55*975:6b
mṛgair matsyair vihaṃgaiś ca HV_117.32a
mṛgaiḥ saha vivardhitau HV_71.10b
mṛgyo mṛgavadhe yathā HV_77.2d
mṛṅmayau dvau mahāsurau HV_42.14d
mṛta ity abhivijñāya HV_111.1a
mṛtasya raṅge kaḥ svargo HV_75.27c
mṛtaṃ punar ivāgatam HV_51.34d
mṛtaḥ kim aparādhyate HV_77.51d
mṛtaḥ svarge mahīyate HV_1.40*36b
mṛtāsmīti vyacintayat HV_108.56*1236:4b
mṛtyukāle ca bhūtānāṃ HV_40.30c
mṛtyunā cāhṛto hare HV_79.16*881:4b
mṛtyunā nṛpapuṃgavāḥ HV_81.11b
mṛtyunāpahṛte pūrvaṃ HV_48.49c
mṛtyupraharaṇo raṇe HV_37.50b
mṛtyum ātmana āsanāt HV_76.28*847:1b
mṛtyur bhojapater virāḍ aviduṣāṃ tattvaṃ paraṃ yogināṃ HV_74.39*834:3
mṛtyuṃ prāṇaharaṃ raṇe HV_108.79b
mṛtyuṃ samardanaṃ bhadraṃ HV_25.4*416:2a
mṛtyuḥ prabhavitā tava HV_11.26d
mṛtyor bhāge kṣitigate HV_44.4a
mṛdaṅgādiṣu teṣu vai HV_75.36b
mṛdaṅgāṃś ca tridhā tatra HV_38.33*525:8a
mṛdaraś cārimejayaḥ HV_24.9b
mṛditais toyatāḍitaiḥ HV_83.35b
mṛdupādo mṛdupriyaḥ HV_31.73d
mṛduraś cārimardanaḥ HV_28.39b
mṛdureṇābhirakṣitam HV_81.104b
mṛdus tv ayaṃ madhur nāma HV_42.18c
mṛdyamānaḥ sa kṛṣṇena HV_56.32a
mṛdhe ceratur ambhobhiḥ HV_36.15c
mṛdhe pratikariṣyati HV_44.43d
mṛdhe bādhati dānavān HV_38.17d
mṛdhe yady asi vīryavān HV_44.37d
mṛdhe śrīvatsadhāriṇi HV_38.28b
mṛdheṣv adharṣaṇīyena HV_68.20a
mekhalānāṃ svanena ca HV_49.27*626:4b
meghakālasukhoṣitam HV_59.56b
meghakālāmbudaśyāmo HV_55.9c
meghakṛṣṇas tu kṛṣṇo 'bhūd HV_50.3a
meghajāleṣv ivāṃśumān HV_103.19d
meghatoyavibhūṣitam HV_54.40b
meghanādagabhīrayā HV_74.22ab*831:4b
meghanādaprativyūhair HV_55.13e
meghanādaś ca bāhyataḥ HV_61.56d
meghanādānusāriṇaḥ HV_54.20b
meghanirghoṣakāriṇā HV_62.10ab*721:5b
meghapuṣpabalāhakau HV_102.21b
meghapūrṇam ivāmbaram HV_55.42b
meghaprakhyair anīkaiś ca HV_97.3a
meghayuktena vātena HV_61.17ab*708a
megharāśisamaprabhaḥ HV_56.5b
megharūpeṇa tat sarvaṃ HV_62.36c
meghavṛṣṭir durāsadā HV_62.15b
meghaś candram ivodgiran HV_110.34d
meghasainyam ivābabhau HV_81.22d
meghasya payaso dātā HV_59.7a
meghasyeva vidīryataḥ HV_58.53d
meghānām iva sarvataḥ HV_108.24d
meghānāṃ cārisūdana HV_59.5b
meghānāṃ varṣaṇasya ca HV_4.9*99:1b
meghānīkam ivoddhatam HV_33.31d
meghāś ca divi muktābhiḥ HV_62.60a
meghāḥ pavanavāhanāḥ HV_61.49b
meghair ivātapāpāye HV_112.41c
meghair dyaur iva saṃvṛtā HV_93.36b
meghair nabhasi dāruṇaih HV_61.15b
meghaiḥ śikharasaṃdhānair HV_61.35a
meghaiḥ śītātapakaro HV_54.31c
megho vāteritā yathā HV_108.25d
meghaughair ekatāṃ gataiḥ HV_61.33b
meghaughair niṣprabhākāram HV_61.16a
medasā tajjalaṃ vyāptaṃ HV_42.32a
medasābhipariplutā HV_6.39d
medaso 'sthi nirucyate HV_30.39d
medinī tasya dhāraṇāt HV_31.28*465:4b
medinīti tataḥ smṛtā HV_42.33b
medinīti pariśrutā HV_6.39b
medo mumucatur daityau HV_42.31c
medosthimajjārudhiraiḥ HV_38.40c
medhātithiḥ sutas tasya HV_23.44*361:3a
medhātithiḥ sutas tasya HV_23.52*366:22a
medhādīṃś ca kratūttamān HV_30.24f
medhā medhātithir vasuḥ HV_7.9b
medhyaṃ meghaughadhāritam HV_59.12d
medhyāṃś ca vividhān bhakṣān HV_83.22a
medhyena haviṣā surān HV_62.40b
medhyo yo medhyakarmaṇām HV_30.34d
menakāyām iti śrutiḥ HV_23.99*378:1b
menā nāma mahāgireḥ HV_13.13b
menire taṃ gatāyuṣam HV_66.1d
menire nihatān yudhi HV_32.39*489b
menire vibudhottamau HV_71.43*814:10b
mene cāhavam āgatam HV_106.40d
mene tatrāgataṃ vibhum HV_76.28d
mene tāv āgatau devāv HV_79.7c
mene sa mathureśvaraḥ HV_65.6b
mene saṃkarṣaṇas tadā HV_58.31b
mene svām eva mātaram HV_99.7*1109:14b
merukūṭanibhāni ca HV_93.32b
meruparyantagāminā HV_34.21b
merupṛṣṭhe tapo nityam HV_8.44a
merupṛṣṭhe mahaujasaḥ HV_7.40d
meruprabhavanaṃ mahat HV_93.18b
merumandarabhūṣaṇā HV_31.104b
merur ity abhiviśrutaḥ HV_93.43d
meruśṛṅgasamaprabhaḥ HV_74.14b
meruśṛṅge tathottare HV_21.7d
merusāvarṇatāṃ gatāḥ HV_7.39f
meruṃ gatasya vā tasya HV_9.30a
meruṃ dīpta ivāṃśumān HV_33.8d
meror iva gireḥ śṛṅgam HV_93.39c
meros tapasi saṃśritaḥ HV_9.28b
meroḥ śikharam āgatam HV_110.62b
meroḥ śikharam uttamam HV_93.56b
meroḥ śikharavinyastāṃ HV_42.7a
meṣavaktrās tathā pare HV_112.15*1359:7b
maitreyāṇāṃ tataḥ somo HV_23.99*378:13a
maitreyās tu tataḥ smṛtāḥ HV_23.99*378:13b
maithilenābhipūjitaḥ HV_29.23d
maithunāya viveṣṭantīṃ HV_8.37c
maithunāyopacakrame HV_25.9f
maithunāyopavartitā HV_9.13d
maināka iva parvataḥ HV_108.84d
mainākasya sutaḥ śrīmān HV_13.14a
maindaṃ dvividam eva ca HV_31.144b
maindo dvivida eva ca HV_105.20b
maindo dvivida eva ca HV_109.40d
moktukāmo jagannātho HV_113.26*1503:2a
mokṣayām āsa bhārata HV_9.98d
mokṣayitvā balaṃ tatra HV_110.66*1325a
mokṣitaś ca mahātejā HV_105.19a
mokṣitaṃ bandhanād guptaṃ HV_96.2a
mokṣitāḥ sarvapārthivāḥ HV_105.15b
mokṣyase yotsyatā mayā HV_112.49*1399:2b
mokṣyase raṇamūrdhani HV_110.58f
mokṣyase raṇamūrdhani HV_112.93d
moghaṃ gāṇḍīvam etat te HV_102.17c
moghaṃ vīryaṃ yaśaś ca te HV_102.17d
modate suciraṃ bhuvi HV_6.49*123:2b
modaty eṣa sadā bhūtair HV_97.37c
modantāṃ vigatajvarāḥ HV_46.28b
modamāno mamājñayā HV_43.41b
mohayañ jagad avyayaḥ HV_40.34d
mohayaty asakṛc chubhā HV_99.46f
mohayitvā ca taṃ kaṃsam HV_47.56a
mohaṃ dāsyāmi devatāḥ HV_38.78*528:2b
mohāt kṣipasi durbuddhe HV_66.33c
mohāt pratyudiyād ripuḥ HV_109.6d
mohair adhṛtir īśvaraḥ HV_44.32d
mauḍhyaṃ paśyata me yo 'haṃ HV_102.20a*1127:2a
maudgalyaśveti viśrutāḥ HV_23.88b
maudgalyaḥ sumahāyaśāḥ HV_23.99b
maunamūkeṣu barhiṣu HV_62.49b
maulinā hemacūlinā HV_70.20b
mganānāṃ ca mahārṇave HV_47.53b
mlecchā haimavatās tathā HV_85.19d
ya ājahre mahāsattraṃ HV_23.75c
ya āsīd dānavarṣabhaḥ HV_44.71*561b
ya idaṃ cyāvanaṃ sthānāt HV_21.37a
ya idaṃ janma devānāṃ HV_8.48a
ya idaṃ śṛṇuyān nityaṃ HV_6.49*123:1a
ya idaṃ śṛṇuyān nityaṃ HV_113.82*1545:1a
ya imaṃ śrāvayec chrāddhe HV_19.33*312:1a
ya imām āvaset kaścid HV_97.35c
ya uvāca janārdane HV_3.60cd*72:2b
ya enaṃ lokanāthaṃ taṃ HV_68.17ab*780:3a
ya eṣa bhagavān prabhuḥ HV_32.3b
ya eṣa bhavatā pūrvaṃ HV_99.1a
yakṣagandharvapatagāḥ HV_37.45c
yakṣagandharvapatibhiḥ HV_47.17a
yakṣagandharvarākṣasāḥ HV_13.42b
yakṣagandharvaśālinī HV_37.19d
+yakṣapannagarakṣasām HV_112.29ab*1370:9b
yakṣabhūtapiśācāṃś ca HV_3.3*48a
yakṣarākṣasakiṃnarāḥ HV_113.70cd*1535:2b
yakṣarākṣasakiṃnaraiḥ HV_31.36d
yakṣarākṣasakiṃnaraiḥ HV_110.40ab*1311b
yakṣarākṣasakiṃnaraiḥ HV_113.58*1529:10b
yakṣarākṣasagandharvaiś HV_43.6c
yakṣarākṣasapakṣiṇām HV_31.122b
yakṣarākṣasasainyena HV_34.16a
yakṣaḥ kiṃpuruṣādhipaḥ HV_31.45d
yakṣāṇāṃ rākṣasānāṃ ca HV_4.5c
yakṣātmajo mahātejās HV_6.29ab*119:2a
yakṣān api ca saṃyuge HV_77.26ab*859b
yakṣāya ca namo namaḥ HV_63.8*733:4b
yakṣā vidyādharās tathā HV_112.17*1361:15b
yakṣāv imāv iti tadā HV_71.21a
yakṣāś ca paramarṣayaḥ HV_82.19*937:7b
yakṣāś caivāmaropamāḥ HV_6.32b
yakṣaiś ca śrūyate rājan HV_6.28a
yakṣaiś ca sumahābhogaiḥ HV_34.31*496a
yakṣaiḥ puṇyajanais tathā HV_6.29b
yakṣo gandharva eva vā HV_63.8b
yakṣye 'haṃ vājimedhena HV_115.6c
ya cukopa gadādharaḥ HV_38.23b
yac ca kāmasukhaṃ loke HV_22.40*345:5a
yac ca cakradhareṣv asti HV_112.95*1437:4a
yac ca jātiparijñānaṃ HV_68.37a
yac ca tat kathitaṃ pūrvaṃ HV_106.2a
yac ca tat paramaṃ tejaḥ HV_104.5c
yac ca taṃ dīrgham adhvānaṃ HV_104.13*1135:1a
yac ca tejas tathā śaṃbhor HV_112.95*1438a
yac ca te dīrgham adhvānaṃ HV_104.6c
yac ca te pauruṣaṃ sarvaṃ HV_110.67ef*1327a
yac ca teṣāṃ paraṃ balam HV_11.3b
yac ca divyaṃ mahat sukham HV_22.40*345:5b
yac ca me hṛdi vartate HV_99.24b
yac ca vakṣyati māṃ śakra HV_62.98a
yac cāgner brahmacāriṇaḥ HV_112.95*1437:1b
yac cānyad vasu kiṃcana HV_78.23d
yac cāyaṃ parvatottamaḥ HV_62.13b
yac cāsi tanutāṃ gataḥ HV_43.26b
yac cāsti vasu kiṃcana HV_76.22d
yac cāsya veda vedo 'pi HV_40.21a
yac coktaṃ brahmasadane HV_41.20*539:1a
yaccha kopaṃ mahādyute HV_5.51d
yac chakrasya prabhoḥ kāryaṃ HV_109.52a
yacchanti pitaraḥ puṣṭiṃ HV_13.68c
yac chivaṃ ca sukhāḍhyaṃ ca HV_53.2c
yac chiśuḥ puruṣottamaḥ HV_96.33b
yacchaucenānutṛpyanti HV_71.4*798:5a
yajatā saha śakreṇa HV_23.35c
yajadhvaṃ brāhmaṇāḥ sadā HV_96.72*1093:1b
yajadhvaṃ satataṃ yajñair HV_96.72*1093:3a
yajanānte tad annaṃ tu HV_60.18a
yajanti ca yathākālaṃ HV_41.9c
yajanti tān devagaṇā HV_13.8c
yajantīti ca naḥ śrutaṃ HV_11.14b
yajantu bahubhir yajñair HV_96.68c
yajanty andhakavṛṣṇayaḥ HV_95.7b
yajamāno dilīpas tu HV_13.57*273a
yaj jaghāna halāyudhaḥ HV_90.16b
yajñakarmaṇy uparate HV_117.24a
yajñakāle baler yo vai HV_38.20*522a
yajñavāṭaṃ samantataḥ HV_23.77b
yajñavighnakarau yena HV_31.114a
yajñaśobhiṣu deveṣu HV_36.41c
yajñaś ceti kurūdvaha HV_5.7b
yajñas te 'dyāpi nānyathā HV_5.9ab*104b
yajñasya punarāvṛttir HV_115.38c
yajñaṃ gires tithau saumye HV_60.17c
yajñāṅgāni ca sarvaśaḥ HV_40.23*535:1b
yajñāṅgaiś ca durāsadaiḥ HV_115.21b
yajñādhipataye namaḥ HV_111.7*1340:7b
yajñānāṃ ca divo mahīm HV_21.2d
yajñānāṃ tapasāṃ caiva HV_4.2c
yajñānāṃ hi gatir viṣṇuḥ HV_100.83a
yajñārthaṃ samavetānāṃ HV_30.1*449:7a
yajñārthe tu vayaṃ sṛṣṭāḥ HV_100.72a
yajñāś cātmaparāyaṇāḥ HV_100.71d
yajñāṃś ca cayanānalān HV_30.24d
yajñiyān akarod daityān HV_31.57c
yajñiyāni ca dravyāṇi HV_30.24c
yajñe paitāmahe śubhe HV_5.32b
yajñe vivaram āsādya HV_118.26a
yajñe vivaram āsādya HV_118.28c
yajñeṣu ca haviḥ svādu HV_32.38c
yajñeṣu viniyojayat HV_29.26d
yajñeṣv atridhanaṃ caiva HV_23.12c
yajñair ijyantam ātmānam HV_39.23c
yajñair iṣṭvāptadakṣiṇaiḥ HV_97.31b
yajñair iṣṭvā mahātmāno HV_97.44c
yajñair dānais tapobhir vā HV_23.149c
yajñair vipuladakṣiṇaiḥ HV_41.9d
yajvanaḥ puṇyakarmaṇaḥ HV_23.167d
yajvā dānapatir dhīmān HV_27.15a
yajvā devāvṛdho rājā HV_27.6a
yajvānaḥ puṇyakarmāṇo HV_88.44e
yajvānaḥ puṇyakarṃiṇaḥ HV_43.73*550b
yajvāno bhūridakṣiṇāḥ HV_9.49*185:1
yajvā vipuladakṣiṇaḥ HV_21.1d
yajvā vipuladakṣiṇaḥ HV_23.125b
yajvā vipuladakṣiṇaḥ HV_26.4b
yajvā vipuladakṣiṇaḥ HV_28.38d
yajvā vipuladakṣiṇaḥ HV_114.4d
yajvā hy asi kuruśreṣṭha HV_118.26c
yatate bahudhā tatra HV_111.5*1338:19a
yatamānaś ca ciccheda HV_87.77*1009:2a
yatamānasya ciccheda HV_88.9a
yatamānasya rukmiṇaḥ HV_88.20d
yatamānasya vīryavān HV_81.80d
yatamānaṃ mahāratham HV_89.28b
yatamānān yatān bahūn HV_87.77*1009:17b
yatamānāṃś ca tāñ śarān HV_88.16d
yatasva parihartuṃ tad HV_115.34c
yataḥ kṛṣṇas tato gatvā HV_91.53*1058A:26a
yataḥ skandopagachati HV_112.49*1399A:1b
yatir jyeṣṭhas tu teṣāṃ vai HV_22.1e
yatir yayātiḥ saṃyātir HV_22.1c
yatiṣye kāryam uttaram HV_109.63*1278:3b
yato 'dṛśyata tadbalam HV_110.43d
yato devas tato yayau HV_112.114ab*1466:2b
yato dhṛtiś ca śrīś caiva HV_21.16c
yato bāṇas tato gatvā HV_112.85c
yato bāṇas tato bhītā HV_108.28c
yato bāṇas tato ratham HV_112.83d
yato 'yaṃ devadeveśo HV_97.38ab*1100:2a
yato rajir dhṛtis tatra HV_21.16a
yato rudro rathe sthitaḥ HV_112.17*1361:18b
yato haratanus tataḥ HV_112.18d
yat kartavyaṃ mahendreṇa HV_43.3a
yat kāryaṃ tan maheśvara HV_112.112b
yatkāryaṃ yadunandana HV_86.58d
yat kiṃ cit triṣu lokeṣu HV_93.5a
yat kiṃcit prāpya durgatāḥ HV_116.18*1569:2b
yat kṛtaṃ karma duṣkaraṃ HV_109.42d
yat kṛtaṃ bhaktavatsala HV_112.110*1463b
yat kṛtaṃ yadusiṃhena HV_96.64a
yat kṛtaṃ śauriṇā purā HV_90.15d
yat kṛtaṃ śauriṇā samyag HV_97.1*1094:2a
yatkṛte tu vayaṃ khinnā HV_108.10*1210:8a
yatkṛte sagaṇaṃ kaṃsaṃ HV_96.12c
yat kṛtvā duṣkaraṃ karma HV_96.6a
yat kṛṣṇa bhuvi durlabham HV_70.37b
yat kṣamaṃ tat samācara HV_103.6d
yat tat padam anudvignam HV_13.48*271a
yat tat satrājite kṛṣṇo HV_29.1a
yat tad brahman dadāmi te HV_12.10*238:2b
yat tad ratnaṃ maṇivaraṃ HV_29.36a
yattā bhavata sarve vai HV_47.1c
yattā bhavantas tiṣṭhantu HV_102.8c
yat tu te kṛtrimaṃ rūpaṃ HV_58.42c
yat tu dattaṃ kilānena HV_81.79*919:5a
yat tu prāptam anantaram HV_109.32*1265:2b
yat tu śakṣyāmy ahaṃ vaktuṃ HV_39.8c
yat te darśitavān aham HV_62.36b
yat te manasi vartate HV_11.27d
yat te manasi vartate HV_106.6*1148:11b
yat te manasi vartate HV_112.117b
yat tvam arhasi durmate HV_102.14d
yat tvayā darśitaṃ loke HV_58.40a
yat tvayā dhāryate kiṃcit HV_42.13*542:3a
yat tvayā nānudhāryate HV_42.13*542:6b
yat tvayā nihato mohād HV_44.35c
yat tvayānuṣṭhito yatnaḥ HV_65.48a
yat tvayā noktapūrvaṃ hi HV_58.40c
yat tvayā pāṭito dvaidhaṃ HV_67.57a
yat tvayābhihitaṃ cedaṃ HV_62.90c
yat tvayābhihitaṃ prabho HV_86.32b
yat tvayābhihitaṃ vākyaṃ HV_60.9a
yat tvayābhihitaṃ vākyaṃ HV_100.29c
yat tvayā matpriyaṃ krṭaṃ HV_111.10b
yat tvayā rakṣitā gāvas HV_62.12c
yat tvayā vrataśālinā HV_44.34b
yat tvayā samudāhṛtam HV_112.128d
yat tvayā strīkṛte mohāt HV_44.33a
yat tvaṃ evaṃvidhaṃ brūṣe HV_78.31c
yat tvaṃ punar ihāgataḥ HV_83.8b
yat tvaṃ mānuṣadehavān HV_62.16b
yat tvā vakṣyāmi niścayāt HV_111.9*1346:6b
yat tvāṃ paśyāma nirvṛtam HV_83.7d
yat tvāṃ vakṣyāmi bhāmini HV_107.59b
yatnavantaḥ surottamāḥ HV_35.15b
yatnaś ca kriyatāṃ kaṃsa HV_46.18c
yatnaṃ kartuṃ vicetasaḥ HV_37.46d
yatnaṃ ca kuru vājiṣu HV_70.8d
yatnena cānukūlena HV_47.7c
yat pṛcchasi mahārāja HV_31.11a
yat pṛthivyāṃ vrīhiyavaṃ HV_22.38a
yat pravṛttaṃ ca devebhyas HV_39.10c
yat prasādād ṛte snigdhaṃ HV_113.84*1549:8a
yat prāptaṃ brāhmaṇaiḥ pūrvaṃ HV_16.2*298a
yat prārthyase varaṃ bāṇa HV_112.117*1475:1a
yatrakāmagamo vaśī HV_97.37b
yatra kṛṣṇo mahādyutiḥ HV_102.18d
yatra garjanti yoṣitaḥ HV_38.25d
yatra jāto janārdanaḥ HV_48.15*598:2b
yatra jāto 'si pārthiva HV_23.2f
yatra jāto 'si pārthiva HV_23.42d
yatra jāto 'si pārthiva HV_23.110*384:1b
yatra jāto 'si pārthiva HV_23.115b
yatra jāto 'si pārthiva HV_23.118*386:1b
yatra jāto 'si pārthiva HV_23.122b
yatra jāto hariḥ sākṣāt HV_20.0*313:3a
yatra tad vartate yuddhaṃ HV_110.21*1303:4a
yatra tad veṣṭitaṃ balam HV_108.18*1219:13b
yatra tiṣṭhati deveśo HV_53.35*663:1a
yatra tiṣṭhati rājendras HV_35.40ab*973a
yatra tiṣṭhati lokānāṃ HV_53.34c
yatra tiṣṭhanti bhāsvarāḥ HV_13.7b
yatra te garbhaśayanāḥ HV_47.11c
yatra te dārako mukto HV_51.31c
yatra te śakunā rājaṃś HV_18.13a
yatra te sahacāriṇaḥ HV_18.8f
yatra te saṃśayo mahān HV_113.74b
yatra devā vimuhyanti HV_31.150a
yatra devāsure yuddhe HV_21.13a
yatra deśe yathā jāto HV_45.16a
yatra dhvajagṛhaṃ mahat HV_106.19d
yatra nārāyaṇo jajñe HV_22.44c
yatra praviṣṭaḥ puruṣa HV_22.2*333:2a
yatra praseno bhṛgayām HV_28.18*437a
yatra barhiṣado nāma HV_13.41c
yatra bāṇapuraṃ tataḥ HV_110.33*1306b
yatra bāṇasya godhanam HV_113.8*1492:1b
yatra bāṇaḥ sthito raṇe HV_108.45d
yatra bāhusahasreṇa HV_31.101a
yatra brahmā vyavasthitaḥ HV_42.23d
yatra bhūtvā mṛgendreṇa HV_31.31c
yatra yatra samaṃ tv asyā HV_6.12a
yatra vartanti te divi HV_13.62d
yatra vāmanam āśritya HV_31.68c
yatra viṣṇuḥ suraśreṣṭho HV_31.21c
yatra vai tvaṃ mahābāho HV_45.18a
yatra śrīs tatra saṃnatiḥ HV_96.72b
yatra sālvaṃ ca kaṃsaṃ ca HV_31.144a
yatra hrīḥ śrīḥ sthitā tatra HV_96.72a
yatrāniruddho hy abhavat HV_108.17*1218:3a
yatrāpavas tu taṃ krodhāc HV_23.151c
yatrāvadhyaṃ rākṣasendraṃ HV_31.122c
yatrāsan sadguṇopetāḥ HV_26.27*428a
yatrāsau nyavasat tadā HV_44.22f
yatrāsau sthitavān pautro HV_109.63*1278:5a
yatrāste bhagavān yamaḥ HV_102.20a*1127:8b
yatrāste sa hi duṣṭātmā HV_67.7c
yatrāsya varado babhau HV_23.107*381:2b
yatrāham iva vistīrṇāḥ HV_100.43c
yatrāham iva sattvāni HV_100.38c
yatrāham upari sthitaḥ HV_100.47d
yatrāhaṃ kṛṣṇa devānām HV_62.26c
yatrotthito mahāsenaḥ HV_106.6*1148:16a
yatrotpanno mahātmā sa HV_7.56c
yatroṣā tatra gacchati HV_108.7*1206:2b
yat samāsena vakṣyāmi HV_91.54c
yat sīdeyaṃ muniśreṣṭha HV_35.67c
yat sūryād vaiṣṇavaṃ tejaḥ HV_8.34*157:2a
yat syāt tvaddarśane puṇyaṃ HV_85.62*978a
yathartāv ṛtuliṅgāni HV_7.54*142:13a
yathā kaliyuge tathā HV_117.46b
yathā kaliyuge tathā HV_117.46d
yathā kaṃsaviceṣṭitam HV_47.8*579:2b
yathākāmapradānāya HV_65.91c
yathā kāmam avāpsyasi HV_107.62d
yathākāmaṃ caratv iha HV_85.60*977:11b
yathākāmaṃ viceratuḥ HV_58.11d
yathā kāritavāñ śiśuḥ HV_74.1*827:7b
yathā kumāreṇa kṛtaṃ HV_9.90*192:11a
yathākrameṇa sarveṣāṃ HV_113.58*1529:13a
yathā khedālasaḥ śaśī HV_83.27d
yathā khe haṃsapaṅktayaḥ HV_81.5d
yathāgataṃ punar yātā HV_113.70cd*1535:2a
yathāgatā nivṛttāḥ sma HV_103.29c
yathā gairikaparvatam HV_91.57*1061:3b
yathā ca kṛtam asmābhiḥ HV_11.3c
yathā caturthaṃ dharmasya HV_11.21*235:1a
yathā caturthaṃ dharmasya HV_102.16a
yathā ca devadevasya HV_106.6*1148:2a
yathā ca pitṛbhir dugdhā HV_4.20a
yathā ca vartamānās te HV_15.9a
yathā ca śakyate 'smābhir HV_107.62abc*1182:2
yathā cāsya varo dattaḥ HV_105.6a
yathā cintānvito hy aham HV_109.26d
yathā jīvaṃ labhāmy aham HV_107.57*1179:2b
yathājñānam udāhṛtam HV_79.40*890:2b
yathātattvam ariṃdama HV_9.27b
yathātattvam ariṃdama HV_11.16b
yathā tāv āgamiṣyataḥ HV_65.96*755b
yathā te kathitaṃ tadā HV_23.50d
yathā te kathitaṃ purā HV_105.22f
yathā te kathitaṃ pūrvam HV_43.69c
yathā te kathitaṃ pūrvaṃ HV_18.7e
yathā te kathitaṃ pūrvaṃ HV_22.30c
yathā te bahuśo śrutaḥ HV_80.4f
yathā te hṛdayotkampaḥ HV_106.30c
yathā tau mārgam āsthitau HV_75.12ab*840b
yathā tvam asi lokānāṃ HV_58.46a
yathā tvaṃ jvara kākṣase HV_111.9*1345Ab
yathā tvaṃ jvara kāṅkṣase HV_111.8*1342:1b
yathā dattaṃ pitṝṇāṃ vai HV_11.15c
yathā divigatas tathā HV_60.26d
yathā dugdhā vasuṃdharā HV_4.20*103:2b
yathādṛṣṭam aśeṣeṇa HV_108.13c
yathā dṛṣṭaḥ purā mayā HV_11.18d
yathā devapure tathā HV_93.26d
yathā devān apṛcchata HV_21.20*325:4b
yathā devāsuraṃ yuddham HV_91.46a
yathā devair yatha rṣibhiḥ HV_4.20b
yathā devo mayā sārdhaṃ HV_107.12c
yathā daityaiś ca nāgaiś ca HV_4.20c
yathā dharmam avāpnoṣi HV_69.21c
yathā dharmavadho na syāt HV_41.30c
yathā dhriyed apatyaṃ me HV_101.12c
yathā na mama putras tvaṃ HV_99.25c
yathā na sīdet tatkāryaṃ HV_41.24c
yathā nāgaḥ sudurvṛtto HV_69.19a
yathā nārāyaṇo brahman HV_30.1*449:9a
yathā nāsti tathaiva saḥ HV_48.48b
yathānideśaṃ tridaśā HV_42.10c
yathānideśaṃ saṃhṛṣṭāś HV_86.11c
yathānimnaṃ prajāḥ sarvā HV_116.17c
yathānimnānusāriṇā HV_54.19b
yathānena kṛtaḥ prabhuḥ HV_68.32b
yathānena śayānena HV_96.30c
yathānyāyam avedayan HV_109.17d
yathānyāyaṃ nirmimire HV_86.16a
yathānyāyaṃ yathāvayaḥ HV_83.4d
yathā pāram ahaṃ gataḥ HV_100.31d
yathā puroktāni tathā HV_115.1c
yathāpūrvaṃ yathāvidhi HV_83.4b
yathāprajñaṃ yathāśrutam HV_1.20b
yathāpradeśam adyāpi HV_4.15c
yathāpradeśam adyāpi HV_7.47ab*140a
yathāpradeśam adyāpi HV_22.18c
yathāpradhānāṃs tān sarvān HV_107.64a
yathāprīti yathāvayaḥ HV_95.18b
yathā prīto bhaved bhava HV_112.116*1473b
yathābalaṃ manuṣyāṇāṃ HV_115.42a
yathā balir niyamitas HV_106.63c
yathā bāṇasya tad yuddhaṃ HV_106.6*1148:1a
yathā bāṇasya nagaraṃ HV_107.80a
yathābhāgam upadravaḥ HV_48.41*613:1b
yathā bhāgaṃ ca rājyaṃ ca HV_21.33c
yathābhilaṣitaḥ sakhi HV_107.70b
yathābhilikhitān mayā HV_107.69d
yathā bhūtendriyāvāptir HV_39.14a
yathābhūd vigraho mahān HV_106.4d
yathā manyanti māṃ sarve HV_63.11a
yathā mama tathā yūyaṃ HV_65.35*745:2a
yathā mama purī tathā HV_93.4d
yathā mahātmanā tena HV_4.19c
yathā mām āha nāradaḥ HV_73.9d
yathāmārgaṃ jagāma sā HV_83.49*958:2b
yathā munijanās tathā HV_117.33d
yathā yakṣair yathā drumaiḥ HV_4.20d
yathā yatno hi pauruṣaḥ HV_76.28*848:12b
yathā yaṣṭā nṛpaḥ svargaṃ HV_115.32a
yathāyaṃ muhyate loko hy HV_78.32ab*870:14a
yathāyaṃ śāśvato dharmo HV_35.32a
yathāyaṃ saṃnikṛṣṭo hi HV_81.3a
yathā yugānāṃ parivartanāni HV_117.51a
yathāyogam udāhṛtam HV_69.24d
yathāyogaṃ ni[darśya] ca HV_71.15ab*805b
yathāyogaṃ yathābhogyaṃ HV_71.15ab*805a
yathā ravikaraspṛṣṭā HV_76.17ab*846a
yathā rūpaṃ mahodadheḥ HV_81.26d
yathārṇavo lokavināśanāya HV_112.27*1369:22
yathārtham ūhuḥ sarito HV_32.37a
yathārthaṃ ca vavur vātā HV_41.13c
yathārhataḥ sāntvayitvā HV_92.36a
yathārhaṃ ca yathāyogaṃ HV_87.1*992:1a
yathārhaṃ puṇḍarīkākṣo HV_91.3c
yathārhaṃ puṇḍarīkākṣo HV_97.43c
yathārhaṃ pūjayām āsa HV_94.17c
yathālekhyaṃ samantataḥ HV_107.65*1184:3b
yathā loke cariṣyasi HV_111.9*1345:3b
yathāvat pratipadyatām HV_79.5b
yathāvat samudāhṛtān HV_48.1d
yathāvad anupūrvaśaḥ HV_3.20*52b
yathāvad anupūrveṇa HV_38.75a
yathāvad abravīc caiva HV_92.58c
yathāvad abhinanditā HV_92.52d
yathāvartata dāruṇam HV_108.48cd*1231b
yathā vāstu tathā vāstu HV_45.28a
yathā vidyud ghanād ghanam HV_76.26d
yathā viṣyandamānaṃ me HV_6.8c
yathā vai cakracāriṇaḥ HV_52.18d
yathā vai tridive tathā HV_86.30b
yathā vai bhūdharas tvayā HV_69.19d
yathā vaiśravaṇaṃ tathā HV_86.57d
yathāvrajaṃ yathāyūthaṃ HV_61.54e
yathāśakti tu vakṣyāmi HV_31.1c
yathā śakradhvajataroḥ HV_106.51*1157:5a
yathā śacyā śacīpatiḥ HV_9.28*174b
yathā śacyā śatakratuḥ HV_19.2d
yathā śaradi toyadaḥ HV_65.72d
yathā śailamayau tathā HV_75.30*842b
yathā śailaiḥ piśācaiś ca HV_4.20*103:1a
yathāśrutam ariṃdama HV_31.100*475b
yathāśrutaṃ yathāyogaṃ HV_79.40*890:2a
yathā samayabhedakaḥ HV_113.42*1506:1b
yathā sasarja bhūtāni HV_3.2c
yathāsāraṃ ca vai sukham HV_61.54f
yathāsāraṃ yathāyūtham HV_69.29c
yathā sukham avāpnoti HV_71.4*797:2a
yathā sūryasya kauravya HV_3.57a
yathā sṛṣṭir yador jātā HV_23.163*400:2a
yathāsthānaṃ yathāvayaḥ HV_42.10b
yathāsthānaṃ yathāvayaḥ HV_67.46b
yathāsthānaṃ yathāvayaḥ HV_76.44b
yathā sthānaṃ yathā vayaḥ HV_91.30f
yathāsthānaṃ yathāvayaḥ HV_100.13b
yathā sthāsyanti te nṛpāḥ HV_45.9d
yathāsya syām ahaṃ sutaḥ HV_106.6*1148:7b
yathā syātāṃ gatāyuṣau HV_73.3d
yathā syāt padmamaṇḍalam HV_55.7d
yathā syāt prāṇasaṃśayaḥ HV_76.34*849:2b
yathā syāt sarvam avyayam HV_65.90d
yathā syād devadeveśas HV_86.24a
yathā syād yugaparyaye HV_37.20d
yathāsyāsīt pakṣibhāve HV_18.15c
yathā svargagatas tathā HV_60.4d
yathā svargasukhena vā HV_115.13b
yathā svarge 'marāvatī HV_86.29b
yathāhaṃ śoṇitādigdho HV_112.120a
yathā hāniḥ kramaprāptā HV_117.44a
yathā hi puṣpaprabhavaṃ phalaṃ drumāt HV_118.45a
yathā hi puṃgavaḥ śreṣṭho HV_62.20a
yathā hi vāyaso mūrdhni HV_65.61a
yathā hy anāgatam idam HV_115.38a
yathecchasi tathā krīḍa HV_91.59ab*1063a
yathecchasi mahāsura HV_112.127*1481:1b
yathendrasyāmarāvatī HV_93.7d
yathendriyaiś ca bhūtaiś ca HV_39.13a
yathepsitāṃś ca sarvārthān HV_18.31c
yathevaṃ saridambhodā HV_55.54c
yatheṣṭaṃ kāmam āpnuhi HV_31.40d
yatheṣṭaṃ kāmarūpiṇaḥ HV_46.26b
yatheṣṭaṃ kriyatām iti HV_112.16ab*1360:3b
yatheṣṭaṃ gaganecaraḥ HV_95.2d
yatheṣṭaṃ gamyatāṃ bhadre HV_71.35ab*813a
yatheṣṭaṃ nṛpasattamāḥ HV_100.15*1118:4b
yatheṣṭaṃ madamohitā HV_108.11cd*1214:5b
yatheṣṭaṃ mama pārśvataḥ HV_65.82*754:1b
yatheṣṭaṃ yadunandanaḥ HV_108.11*1215:9b
yatheṣṭaṃ varayatv iti HV_10.56d
yatheṣṭāṃ prāpnuyād gatim HV_1.40d
yathaikaśikharo giriḥ HV_75.5d
yathaiva tridaśāṃs tathā HV_86.69d
yathaiva tridive tathā HV_62.55d
yathaiva dūto devānāṃ HV_86.65c
yathaiva devarājo 'yam HV_92.59c
yathaiva paramaiśvaryaṃ HV_118.32c
yathaiva vyomni paśyāmi HV_28.12*435:7a
yathaiva śakraḥ svapure jagadguruḥ HV_88.44*1021:4
yathaiva hi parā buddhiḥ HV_118.32a
yathaivāgre śrutaṃ dūrād HV_27.13a
yathaivābhrabalaṃ tathā HV_81.24d
yathaivendramahe tathā HV_79.29d
yathaivailavilaṃ tathā HV_108.3f
yathoktam ṛṣibhiḥ purā HV_47.54*591:3b
yathoktaṃ vai maghavatā HV_3.109a
yathoktaṃ sarvam akhilaṃ HV_107.45c
yathoktaṃ sarvasatriṇām HV_38.73d
yathoktaḥ puruṣaḥ svapne HV_107.20a
yathotpannas tathaivāhaṃ HV_12.16a
yathoragaṃ tārkṣyasutaḥ prasahya HV_76.28*847:6
yathovāca mahātejā HV_15.13e
yathovāca mahābhāgo HV_15.4*283:1a
yad akathitam ihādya karma te HV_90.19c
yad akārṣīn mahāsuraḥ HV_91.17d
yad agryaṃ kathitaṃ pārthaṃ HV_104.22*1141:3a
yad atra tathyaṃ tad brūhi HV_20.41c
yad atrānantaraṃ hitam HV_110.14d
yad anujñāṃ samāśritya HV_87.39*1003:10a
yad anyat saṃvidhātavyaṃ HV_109.60a
yad anyad api cepsitam HV_13.68f
yad anyad vāpi cepsitam HV_13.68*280:2b
yad ayaṃ kālatulyābhaḥ HV_38.60c
yad ayaṃ dharṣitaḥ kratuḥ HV_118.18d
yad ayaṃ bāhubhir yuddhaṃ HV_75.21a
yad artham avatīrṇo 'si HV_112.75*1422:15a
yadarthaṃ kuvalāśvaḥ san HV_9.48c
yadarthaṃ ca mahad yuddhaṃ HV_106.6*1148:3a
yadarthaṃ janma kṛṣṇasya HV_113.67a
yadarthaṃ maha iṣyate HV_59.4d
yad arthaṃ vayam āgatāḥ HV_113.1*1485:5b
yadarthaṃ sapta te garbhāḥ HV_48.8c
yad astraṃ paramaṃ divyaṃ HV_112.67a
yad asmākaṃ nṛpaśreṣṭhās HV_100.15*1118:3a
yad ahaṃ ghātitā tvayā HV_48.34b
yad ahaṃ tava deśikaḥ HV_22.27d
yad ahaṃ dhārayāmy ekā HV_42.38a
yadā ca rohiṇī putraṃ HV_49.2*619:1a
yadā ca sudurādharṣaṃ HV_38.78*528:3a
yadā cāsmān na bibhyati HV_22.40b
yadā caiṣāṃ vikurvanti HV_59.26a
yad ājyaṃ vayam aśnīmo HV_100.79a
yadā tadā guhaḥ kruddhaḥ HV_112.36*1386a
yadā tadā mahī tāta HV_9.55c
yadā tu pitṛkāryārthaḥ HV_16.28*300:9a
yadā tv imau naraśreṣṭhau HV_96.46a
yadā dvādaśa varṣāṇi HV_9.95*194:3a
yadā na kurute bhāvaṃ HV_22.37*343:1a
yadā na dhāraṇe śaktās HV_20.8a
yadā na śakyate mānād HV_5.14a
yadā necchati na dveṣṭi HV_22.40c
yadānyebhyo na bibheti HV_22.40a
yadā bhāvaṃ na kurute HV_22.39a
yadā mātā pitā caiva HV_16.21a
yadā yadā hi dharmasya HV_31.13*459:1a
yad ārabhata pārikṣit HV_115.3*1558a
yad ārabhat tad ākhyāsye HV_115.4c
yadā varamadonmatto HV_31.57a
yadā varṇāvaro janaḥ HV_117.12b
yadāvasata pāṇḍuram HV_93.40b
yadāvitṛptaḥ kāmānāṃ HV_22.35*340a
yadā saṃyogam eṣyasi HV_107.14d
yadāsti mayi vaḥ prītir HV_59.60c
yadāsya yatamānasya HV_3.4a
yadā hānir bhaviṣyati HV_117.44ab*1583a
yadā hi sa mahābhojo HV_96.59a
yadi kaścid vijānīyāt HV_109.63*1278:7a
yadi kāryaṃ na lupyate HV_113.10b
yadi kālaṃ na vidmahe HV_116.1b
yadi gantavyam eva naḥ HV_53.9b
yadi ceṣṭatamaḥ kaścid HV_108.97*1254:2a
yad icchasi mahāsura HV_112.126d
yad icchet pārvatīhitam HV_112.107ab*1457:1b
yadi jānāsi kathyatām HV_85.56d
yadi tac chakyate rājan HV_115.29a
yadi te devakī mānyā HV_69.17a
yadi te dvāv imau śaṅkū HV_10.16c
yadi te pārthivaṃ kāryaṃ HV_43.8c
yadi te matpriyaṃ kāryaṃ HV_78.38a
yadi te rocate vibho HV_109.39b
yadi te sa hataḥ saṃkhye HV_44.37a
yadi te 'haṃ sutaḥ saumye HV_99.15a
yadi tau goṣu jīvinau HV_73.4b
yadi tv anugrahaṃ bhūyas HV_11.29a
yadi tv avaśyaṃ śrotavyaḥ HV_63.12a
yadi tvaṃ parigarhase HV_66.15b
yadi tvaṃ me vijānāsi HV_107.83a
yadi tvāṃ janayitvā sā HV_69.13a
yadi dadyāṃ tato 'dyāhaṃ HV_24.6*403:5a
yad idaṃ tridaśaiḥ kṛtam HV_44.13b
yad idaṃ duṣkaraṃ karma HV_67.53a
yad idaṃ dṛśyate deva HV_100.57ab*1121:9a
yad idaṃ luptadharmārthaṃ HV_35.45a
yadi devagaṇān sarvāñ HV_21.20a
yadi dharmo bhavej jyāyān HV_112.32*1379:11a
yadi dhārayase śaucaṃ HV_3.101a
yadi niṣprabhatāṃ gatāḥ HV_110.14b
yadi no bhagavān prītaḥ HV_47.15c
yadi putraḥ śiśus tadā HV_66.17b
yadi prabhavatāṃ daṇḍo HV_45.27a
yadi bhuktāsi bhāmini HV_107.32*1172b
yadi māyāprabhāvena HV_108.94*1253:1a
yadi māṃ cakṣuṣā samyak HV_65.100*757:8a
yadi me vacanaṃ nādya HV_6.3c
yadi me sukṛtaṃ bhavet HV_16.37*302b
yad iyaṃ brahmaṇā sṛṣṭā HV_35.42c
yadi yuddhāni vacanaiḥ HV_112.60a
yadi vā nātmajaḥ śubhe HV_99.15b
yadi vā nāsti te vyathā HV_78.38b
yadi vā nopajapto 'si HV_65.96c
yadi vā pratiyotsyete HV_72.24a
yadi vā me hṛtā bhāryā HV_44.40c
yadi vā rāvaṇo hataḥ HV_44.40b
yadi vāvatared rudro HV_110.33*1307:7a
yadi vā vismṛtā vayam HV_77.33b
yadi vā suhṛdo vayam HV_59.60d
yadi viṣṇupurogāṇām HV_106.60*1158:3a
yadi vo matpriyaṃ kāryaṃ HV_61.2c
yadi śaknoṣi gaccheti HV_51.14c
yadi śuśrūṣase 'nagha HV_4.18d
yadi śrāvyam idaṃ kṛṣṇa HV_100.27c
yad iṣṭaṃ vo yaduśreṣṭhāḥ HV_96.70a
yadi saktāḥ parityaktuṃ HV_66.23ab*761:3a
yadi suptā satī sādhvī HV_107.36a
yadi sma saṃnikarṣasthā HV_110.14a
yadi syāt kenacid dhṛtaḥ HV_109.32*1265:1b
yadi syād iha govindo HV_102.15c
yadi syān mama tan matam HV_8.33b
yadi syur nirvṛttā lokāḥ HV_78.11a
yadīcchet pārvatīhitam HV_112.110*1462b
yadīcchet sāgaraḥ kiṃcid HV_86.34a
yadīmau ghoṣaracitau HV_51.30*646a
yad uktaṃ caiva yuṣmābhis HV_12.33e
yad udvignaḥ pratīkṣate HV_48.20*608:4b
yadubhir dharmabuddhibhiḥ HV_65.78d
yadubhiś cānumoditaḥ HV_79.40*889:2b
yadubhiḥ pāvakopamaiḥ HV_100.87b
yadubhiḥ pūjitaḥ sarvair HV_97.42c
yadubhiḥ sarvato vṛtā HV_95.16b
yadurājadhānīṃ mathurāṃ HV_80.7cd*898:4a
yaduvaṃśaprasūtasya HV_23.60*369:2a
yaduvaṃśaś ca vardhitaḥ HV_105.18b
yaduvaṃśaṃ ca nindatā HV_66.18b
yaduvaṃśe bhaviṣyati HV_85.60*977:4b
yaduvaṃśe samutpannaṃ HV_85.58a
yaduvaṃśodbhavaṃ devaṃ HV_85.60*977:1a
yaduvṛṣṇyandhakamadhu HV_78.47*875:2a
yaduśreṣṭhasya dhīmataḥ HV_85.1d
yadusiṃhasya dhīmataḥ HV_105.1b
yadusiṃhasya dhīmataḥ HV_106.1*1144b
yadusiṃhena dhīmatā HV_105.7b
yaduṃ ca turvasuṃ caiva HV_22.4a
yaduṃ jyeṣṭhaṃ nyayojayat HV_22.17b
yadūnām agraṇīḥ prabhuḥ HV_78.37b
yadūnām antaraprepsur HV_105.8a
yadūnām abhivardhanī HV_86.19d
yadūnām avaguṇṭhitāḥ HV_65.80d
yadūnām uttamaḥśloka HV_71.4*798:9a
yadūnām ṛṣabhaṃ raṇe HV_112.51b
yadūnām ṛṣabho hi saḥ HV_108.12b
yadūnāṃ kulanandana HV_83.7b
yadūnāṃ tvatkṛte kṛtaḥ HV_66.36b
yadūnāṃ nandivardhana HV_111.7b
yadūnāṃ nandivardhanaḥ HV_84.13*962b
yadūnāṃ nihatā nṛpaiḥ HV_85.29b
yadūnāṃ pārthivānāṃ ca HV_100.16c
yadūnāṃ prathamo guruḥ HV_65.77d
yadūnāṃ yadunandana HV_78.24*868b
yadūnāṃ yūthamukhyasya HV_65.79c
yadūnāṃ śatrusūdana HV_78.24d
yadūnāṃ saṃnidhau sarve HV_85.8ab*965:2a
yadūnāṃ sainyasaṃcaye HV_87.50*1005:13b
yadūnāṃ hṛdayāni vai HV_66.22b
yadūṃl lāṅgalinā saha HV_28.25*438:2b
yad ṛṣir acintyatapāḥ purābravīt saḥ HV_118.42b
yad ekas taiḥ samāgataḥ HV_108.39b
yad etat pārthivaṃ kṣatraṃ HV_44.14a
yad etad dṛśyate balam HV_110.46d
yad evaṃ bhāṣase vacaḥ HV_106.38d
yadainaṃ vīkṣituṃ devā HV_40.23a
yador vaṃśadharasyeha HV_23.167c
yador vaṃśaṃpravakṣyāmi HV_23.133*388:1a
yados tu śṛṇu rājarṣe HV_22.44a
yad dattaṃ tava jānatā HV_65.69ab*752:2b
yad dhi nādhigataṃ pūrvaiḥ HV_96.65a
yad bādhase guhādhvāntaṃ HV_85.56*976:6a
yad bravīṣi mahābāho HV_86.65a*986:2a
yad bhaktānāṃ yam ājñāpy akhilajanamanaḥkṣobhaṇī naiti pārśvaṃ HV_82.30*945:3
yad bhūtaṃ yadumaṇḍale HV_109.57a*1272:2b
yady api syāt suduṣkaram HV_101.10d
yady avaśyaṃ prakartavyā HV_16.10a
yady asti tapaso vīryaṃ HV_35.43a
yady asti mayi kāruṇyaṃ HV_42.52a
yady asti mayi mānyatā HV_86.36d
yady asti me yajñaphalaṃ HV_118.16a
yady asti sukṛtaṃ kiṃcit HV_16.37a
yady asty āśvāsayasva mām HV_115.38d
yady ahaṃ calito brahman HV_43.30c
yady ahaṃ taṃ na paśyāmi HV_107.82c
yady ahaṃ te surāś caiva HV_62.88c
yady ahaṃ bhavatāṃ ślāghyo HV_63.13a
yady ahaṃ satpathe mūḍho HV_44.40a
yady ātmānam ihāsmābhir HV_39.28c
yady āvayās tau pramukhe HV_72.23a
yady enaṃ dhārayiṣyasi HV_3.101d
yady enaṃ me viśālākṣi HV_107.78a
yady evaṃ coditaḥ śakra HV_21.32a
yady evaṃ nātha gantavyaṃ HV_77.33a
yady evāham anugrāhyo HV_113.43*1507:3a
yady eṣa vai prabhāvas te HV_19.8*309a
yady eṣā pratihantavyā HV_35.74a
yady eṣām īdṛśo gandho HV_57.9a
yady eṣo 'nugraho mama HV_63.13d
yad rūpaṃ puṇḍarīkākṣo HV_100.79*1122:2a
yad roṣo 'bhūt tadā mama HV_29.37b
yad vayaṃ puṃgavaiḥ sārdhaṃ HV_62.39c
yad vā kāryaṃ dhaneśena HV_43.3c
yad vā candramasā kāryaṃ HV_43.4a
yad vājapeyena tu rājasūyād HV_1.0*7:1a
yad virodhayase bhṛśam HV_65.69d
yad viśvaṃ sadasatparam HV_1.0*3:3b
yad viṣaṃ prabhaviṣyati HV_70.12b
yad veditavyaṃ loke 'smiṃs HV_58.41a
yantrajālaiś ca bhūṣitām HV_93.25b
yan naḥ kāryam anantaram HV_110.15b
yan nāgabhavane prabhuḥ HV_96.36b
yan nāmā yat kulaś ca saḥ HV_107.56d
yan nirbhayaṃ sukhakaraṃ HV_53.2ab*661a
yan nehādyāvabudhyase HV_77.22d
yan mayā tvaṃ puraskṛtaḥ HV_65.70d
yan mayābhihito hy eṣa HV_100.81a
yan mayāsīn niśāmitam HV_13.75b
yan mā vadasi nārada HV_45.2b
yan mā vadasi yuddhārthe HV_36.11a
yan māṃ kṣipasi doṣeṇa HV_44.39c
yan māṃ tyaktvā gamiṣyatha HV_18.27d
yan māṃ tvaṃ nāvabudhyase HV_71.26b
yan māṃ tvaṃ paripṛcchasi HV_11.6d
yan māṃ tvaṃ paripṛcchasi HV_38.80d
yan māṃ tvaṃ paripṛcchasi HV_113.72d
yan māṃ pṛcchasi bhārata HV_11.30d
yan māṃ pṛcchasi bhārata HV_11.35b
yan māṃ pṛcchasi rājendra HV_104.24c
yan māṃ bhavantaḥ pṛcchanti HV_100.85a
yan me 'dya bhagavāñ śiśoḥ HV_35.55b
yan me pṛṣṭaḥ purā pitā HV_12.1d
yan me vedair iheritam HV_100.74d
yan me vyavasitaṃ kānta HV_99.24a
yam akṣayaṃ samupanayañ jagatpatiḥ HV_110.73c
yamajau saṃbabhūvatuḥ HV_8.7d
yamadaṇḍopamāṃ śubhām HV_108.72b
yam adya purataḥ kṛtvā HV_2.13c
yamarāṣṭravivardhanam HV_81.104ab*927:4b
yamaś ca yamunā caiva HV_8.7c
yam asahyaṃ samālakṣya HV_85.6c
yamas tasyā na cakṣame HV_8.19b
yamas tu karmaṇā tena HV_8.41a
yamas tu tat pituḥ sarvaṃ HV_8.21a
yamas tu daṇḍam udyamya HV_34.11a
yamasya varuṇasya ca HV_112.95*1438b
yamasyāṃśe tathaiva ca HV_44.5*551:1b
yam ahaṃ bhārasaṃtaptā HV_42.53a
yamaṃ rājye 'bhyaṣecayat HV_4.5b
yamaṃ vaivasvataṃ hariḥ HV_97.27d
yamaḥ sarvaharas tena HV_37.50a
yamāntakanibhaṃ raṇe HV_112.72d
yamāntakanibhair yudhi HV_110.30d
yamāntakasamaprabham HV_110.42f
yam ārūḍhaḥ sa bhagavān HV_34.7a
yamāśritya gadā devī HV_87.39*1003:8a
yam āsādya janaḥ sarvo HV_92.64c
yam āhur agner yantāraṃ HV_34.28a
yam āhur ākāśagamaṃ HV_34.29c
yam āhur maṇivāhanam HV_23.109*382:8b
yam āhur vai yuge yuge HV_30.15d
yamī kanyā yaśasvinī HV_8.46b
yamunākarṣaṇaṃ dṛṣṭvā HV_83.50a
yamunātīramārgasthā HV_51.20a
yamunātīramārgeṇa HV_49.28c
yamunātīram āśritam HV_57.3b
yamunātīram āśritaḥ HV_70.8b
yamunātīraśobhitā HV_44.57d
yamunātīraśobhinā HV_49.15d
yamunātīrasaṃbaddhaṃ HV_49.16c
yamunātīrasaṃśritam HV_52.22d
yamunā naiva gantavyā HV_49.11*622a
yamunām anu te nṛpāḥ HV_81.28b
yamunā munisevitā HV_56.44b
yamunām upaśobhayan HV_55.39d
yamunā yāti saṃyatā HV_59.44d
yamunāyās taṭe ramye HV_44.58*558:3a
yamunāyās tadā hariḥ HV_87.39*1003:16b
yamunāyā hrade hy asmin HV_70.10a
yamunāyāṃ yathā vṛṣau HV_71.30d
yamunāyāṃ hrade nāgaḥ HV_65.27a
yamunā rāmam abravīt HV_83.41d
yamunā rāmaśāsanam HV_83.49*958:1b
yamunā lokabhāvanī HV_8.46d
yamunā sāgaraṃgamā HV_55.50b
yamunāhradagocaram HV_45.7b
yamunāṃ cāvagāhatoḥ HV_54.2d
yamunāṃ lāṅgalāyudhaḥ HV_83.47b
yamena preṣitaṃ daṇḍaṃ HV_37.48*518:13a
yamena varuṇena ca HV_43.3b
yamenāmitavikramaḥ HV_79.16*881:5b
yamendravaruṇair guptā HV_37.18a
yamo vaivasvatas teṣām HV_6.21a
yayā kṛṣṇam ayodhayat HV_29.15d
yayā jajñe saheśvaraḥ HV_96.12b
yayātir aparājitaḥ HV_22.20d
yayātir aparājitaḥ HV_22.30b
yayātir api rūpeṇa HV_22.33c
yayātir abhavan nṛpaḥ HV_22.2*334:2b
yayātir garhayan sutam HV_22.26d
yayātir nāma nāhuṣaḥ HV_85.57b
yayātir yadum abravīt HV_22.21b
yayātir yudhi durdharṣas HV_22.6c
yayātivaṃśajasyātha HV_43.77a
yayātis tu tataḥ param HV_22.1f
yayātiḥpārthivo 'bhavat HV_22.1*332b
yayāter jananī brahman HV_13.60c
yayāteś caritaṃ nityam HV_22.45c
yayā dahyāma saṃyuge HV_36.10d
yayā me caraṇo mūrdhni HV_118.20e
yayur dvāravatīṃ purīm HV_89.53d
yayur yuddhaparāṅmukhāḥ HV_108.28d
yayuḥ svān ālayān sarvā HV_107.17*1168a
yayau jvalann atha tadā HV_112.17*1361:18a
yayau dvāravatīṃ prati HV_87.48d
yayau dvāravatīṃ hariḥ HV_113.43*1509:4b
yayau nārāyaṇāntikam HV_38.2d
yayau pūrvaṃ mahodadhim HV_95.3d
yayau bāṇarathaṃ prati HV_108.66d
yayau yatra harir halī HV_110.56ab*1320:13b
yayau yatrāniruddho vai HV_108.52c
yayau rudrāya saṃyuge HV_112.15*1359:17b
yayau vātajavaḥ pakṣī HV_92.46c
yayau vidarbhān sahito HV_87.26c
yayau vai sa hi keśavaḥ HV_91.39ab*1045b
yayau saṃyaminīṃ vīro HV_102.20a*1127:8a
yayau saumitriṇā saha HV_44.44b
yayau svabhavanaṃ yena HV_106.19c
yayau svam eva bhavanaṃ HV_108.98cd*1258a
yayau hitaṃ devapathaṃ HV_34.49*502a
yavanaś ca kaśerumān HV_97.6b
yavanaś ca mahābalaḥ HV_31.146d
yavanaś ca hataḥ saṃkhye HV_105.19c
yavanasya mahārāja HV_25.12c
yavanasya sutaś cāpi HV_87.7*993:4a
yavanādhipatir varam HV_85.12b
yavanādhipatiś caiva HV_80.15a
yavanānāṃ mahābalaḥ HV_85.18b
yavanānāṃ śiraḥ sarvaṃ HV_10.42c
yavanāḥ pāradāś caiva HV_10.31a
yavaneśo 'drikandaram HV_85.39*971:2b
yavīnaraś ca vikrāntaḥ HV_23.97a
yavīyasī tayor yā tu HV_8.46a
yavīyān kṛṣṇa eva tu HV_50.2d
yavīyāṃsas tu te mama HV_12.13b
yavīyāṃsaṃ bubhūṣati HV_8.22d
yaśa utsṛjya dūrataḥ HV_108.31b
yaśaś ca prāpsyate mahat HV_2.21d
yaśaś cāgryaṃ mahātapāḥ HV_19.29d
yaśaś cāpnoti sumahad HV_7.46ab*136a
yaśasā tvaṃ tu yokṣyase HV_62.87d
yaśasā pauruṣeṇa ca HV_113.64d
yaśasāpratimaḥ sadā HV_21.3d
yaśasā vikrameṇa ca HV_60.6b
yaśasā vijayena ca HV_113.46d
yaśase vijayāya ca HV_109.75b
yaśaḥkhyātir na saṃśayaḥ HV_29.40*447:3b
yaśaḥpradīpā lokānāṃ HV_65.15a
yaśaḥ svaṃ ca prakāśayan HV_21.19*324:2b
yaśodā ca suviklavā HV_50.23d
yaśodā taṃ samutsṛjya HV_50.4c
yaśodā tāṃ tu kanyakām HV_48.13d
yaśodā tv abravīd bhītā HV_50.28a
yaśodā devakī tathā HV_48.13b
yaśodā nāma bhadraṃ te HV_47.33c
yaśodā nāma viśrutā HV_13.55b
yaśodānikaṭaṃ yayuḥ HV_51.20d
yaśodāpi tadaiveyaṃ HV_49.2*619:2a
yaśodāpi vyajāyata HV_48.12d
yaśodāpi samādhatta HV_48.10a
yaśodām anugacchantyaḥ HV_56.24a
yaśodām ūcur aṅganāḥ HV_51.21b
yaśodāyā gṛhaṃ bhīto HV_48.18c
yaśodāyām ajānantyāṃ HV_50.29a
yaśodāyās tv avijñātaṃ HV_48.19a
yaśodāyāḥ sutāya ca HV_63.8*733:5b
yaśodāyai dadau tadā HV_48.17*603b
yaśodārohiṇībhyāṃ tāḥ HV_50.20*637:25a
yaśodā śīghragāminī HV_50.7b
yaśodāṃ nandagopas tu HV_50.26c
yaśodāṃ rudatīṃ tathā HV_56.26ab*680b
yaśode nāvadīryate HV_56.22d
yaśodevī ca sattvī ca HV_23.40*358:3a
yaśodevyāṃ vyajāyata HV_23.40*358:4b
yaśo mānaś ca dūṣitaḥ HV_118.21b
yaśo vindeta mānavaḥ HV_113.82*1544:4b
yaś cakāra mahātapāḥ HV_23.12b
yaś cakāra mahātmā vai HV_9.20*169:3a
yaś cakāra mahābhāgas HV_93.38c
yaś cakraṃ vartayaty eko HV_30.6a
yaś caturdiṅmahādhvajaḥ HV_93.41b
yaś ca dattas tvayā sutaḥ HV_73.34d
yaś ca daityāntako vibhuḥ HV_30.33d
yaś ca māṃ bhaktisaṃyutaḥ HV_112.49*1401:1b
yaś ca lokāntakāntakaḥ HV_30.34b
yaś cāṇūraṃ mṛdhe hatvā HV_87.39*1003:21a
yaś cekṣvākukulodvahaḥ HV_10.78d
yaś ceha bhūyo dṛśyeta HV_56.37a
yaś caitat paṭhate stotraṃ HV_47.57*594:1a
yaś cainaṃ kīrtayen nityaṃ HV_4.26a
yaś caināṃ dhārayet tāta HV_1.16a
yaś caināṃ dhārayed vipraḥ HV_1.26*28a
yaṣṭuṃ sa vājimedhena HV_115.5c
yas taṃ mahāsuraṃraudraṃ HV_9.59*187a
yas tu prāsādamukhyo 'tra HV_93.49a
yas te janiṣyate putras HV_26.17c
yas te 'tmā devatā gāvo HV_45.29a
yas te bhartā yathārūpo HV_107.70a
yas teṣāṃ saptamo dvijaḥ HV_15.3b
yas tvam evam abhedyābhyāṃ HV_100.36a
yas tv ayaṃ nandagopasya HV_65.58a
yas tvayā tāta ity uktaḥ HV_45.44c
yas tvayā mama putro vai HV_73.33a
yas tvayā vratacāriṇā HV_44.36b
yas tvaṃ jaganmayaṃ guhyaṃ HV_58.35c
yas tvaṃ devopamaṃ vṛddhaṃ HV_66.33a
yas tvaṃ dharmaparo nityaṃ HV_8.25ab*148a
yas tvaṃ so 'haṃ sanātanaḥ HV_58.48b
yas tvaṃ svasthena cetasā HV_65.75b
yas tvāṃ putreti kīrtayet HV_45.44*569:2b
yas tv evaṃ śṛṇuyān nityaṃ HV_29.40*447:1a
yasmāc ca varadāḥ sapta HV_7.44*133:16a
yasmāc chaṃsanti te brahma HV_7.44*134a
yasmāj jajñe bṛhanmanāḥ HV_23.40a*356:3b
yasmāt kāṇvo 'bhavad dvijaḥ HV_23.44*361:3b
yasmāt kātyāyanāḥ smṛtāḥ HV_23.87b
yasmāt kāmapradhānas tvaṃ HV_17.3a
yasmāt te pūjanīyāhaṃ HV_8.23*146:1a
yasmāt trātā pitṝn sadā HV_66.20b
yasmāt tvayā hataḥ keśī HV_67.58a
yasmāt tvaṃ rājatulyena HV_43.24a
yasmāt prāvṛḍ iyaṃ kṛṣṇa HV_59.17*694a
yasmād dṛḍharatho nṛpaḥ HV_23.40a*356:5b
yasmān na varjitam idaṃ HV_23.152a
yasmān mānyaḥ sadā deva HV_112.11*1464:2a
yasminn ahani deveśaṃ HV_48.9*596a
yasminn ailādayo bhūpāḥ HV_20.0*313:2a
yasmiṃś ca kāraṇe pāṇir HV_4.22a
yasmiṃs tu nihate śubhe HV_6.2b
yasya cakrabhayatrastā HV_106.24a
yasya caivaṃvidhaṃ rūpaṃ HV_58.42*687a
yasya jajñe sa vīryavān HV_23.109*382:14b
yasya te putra īdṛśaḥ HV_56.42d
yasya te vṛttam īdṛśam HV_65.79d
yasya te 'haṃ gurur mataḥ HV_35.68b
yasya tvaṃ putratāṃ gataḥ HV_45.44*569:1b
yasya nādena vitrastā HV_81.78*918:4a
yasya nādhigato mṛtyuḥ HV_97.22c
yasya nāmnā stha kauravāḥ HV_23.108d
yasya nāmnā stha bhāratāḥ HV_23.49d
yasya putraśataṃ babhau HV_23.102b
yasya putro mahāyaśāḥ HV_15.5d
yasya paitāmahaṃ gṛham HV_30.16b
yasya prāgjyotiṣaṃ puram HV_91.18b
yasya bāhusahasrasya HV_23.150*396:30a
yasya buddhiḥ pariṇatā HV_65.71c
yasya yajñe jagau gāthāṃ HV_23.148a
yasya yasyānvaye ye ye HV_1.13a
yasya vīryāt pravartitāḥ HV_30.52d
yasya śaktāḥ paritrātuṃ HV_102.20a*1127:4a
yasya śaṅkhadhvaniṃ śrutvā HV_108.98*1259:12a
yasya śāntā sutābhavat HV_23.36d
yasya śilpaṃ mahātmanaḥ HV_3.41d
yasya śravaṇamātreṇa HV_23.133*389a
yasyā duṣṭaṃ manaḥ pūrvaṃ HV_107.37a
yasyāniruddhaḥ pautraḥ sa HV_108.4c
yasyā naivaṃvidho bhartā HV_107.54a
yasyānvavāyajo viṣṇur HV_23.168c
yasyām ante pitāmahaḥ HV_7.54*142:4b
yasyām evaṃvidhaḥ sutaḥ HV_27.9b
yasyā maināka ucyate HV_13.13d
yasyārthaṃ hi divāniśam HV_99.7*1109:5b
yasyārthe dāruṇaṃ karma HV_72.1ab*819:4a
yasyārthe bhūmir āgatā HV_44.82d
yasyārthe vijayāmahe HV_21.21b
yasyāśvamedhāvabhṛthe HV_13.57*274a
yasyāṣṭaguṇam aiśvaryaṃ HV_109.85c
yasyāsīt puruṣāgryasya HV_24.17c
yasyās te patir īdṛśaḥ HV_107.55b
yasyās te yadupuṃgavaḥ HV_107.77b
yasyās tvatsadṛśo guṇaiḥ HV_69.15b
yasyāsyakamalagalitaṃ HV_1.0*1:2a
yasyāham indraḥ putras te HV_21.25c
yasyāṃ sa dharmavid rājā HV_24.23a
yasyāḥ paścān nadīkṛtam HV_23.80d
yasyāḥ putraḥ purojavaḥ HV_3.35b
yasyendrapramukhā devāḥ HV_109.3a
yasyeyaṃ savanākarā HV_9.17*167b
yasyaite pari vatsakāḥ HV_15.17f
yaṃ kaśyapaḥ sutavaraṃ HV_3.8a
yaṃ ca jñānamayaṃ tejaḥ HV_34.47*501:6a
yaṃ tvaṣṭā vidadhe svayam HV_93.51b
yaṃ dṛṣṭvā munayaḥ sarve HV_65.100*757:10a
yaṃ dvīpamadhye sutam ātmayogāt HV_1.0*4:1b
yaṃ natvā kṛtakṛtyāḥ syus HV_1.0*18:2a
yaṃ brahma vedāntavido vadanti HV_1.0*10:1a
yaṃ mahī suṣuve devī HV_91.18a
yaṃ yajñaṃ śāśvataṃ vibhum HV_31.9f
yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ HV_24.31b
yaṃ lebhe varuṇaḥ putraṃ HV_23.151*397:7a
yaṃ vadanty aśarīriṇam HV_34.29b
yaṃ vadanty uttamaṃ bhūtaṃ HV_34.29a
yaṃ varaṃ tvam ihecchasi HV_112.126ab*1480b
yaṃ vidur viduṣo janāḥ HV_39.11b
yaṃ viduḥ sarvabhūtāni HV_93.47c
yaḥ karṇaṃ pratijagrāha HV_23.40*358:9a
yaḥ kartā bhuvanaprabhuḥ HV_106.59b
yaḥ kaṃsaṃ sagajendramallam avadhīt tasmai namo viṣṇave HV_76.46*854A:5
yaḥ kṛtaghno 'nubandhena HV_65.64c
yaḥ paraṃ prāha parataḥ HV_30.33a
yaḥ paraṃ śrūyate jyotir HV_30.32c
yaḥ paraṃ śrūyate tapaḥ HV_30.32d
yaḥ pāpam anutiṣṭhati HV_65.65d
yaḥ puraṃ bhavanaṃ cedaṃ HV_108.17c
yaḥ purāṇe purāṇātmā HV_30.11a
yaḥ purā puruhūtārthe HV_30.12a
yaḥ purā hy analo bhūtvā HV_30.14a
yaḥ pūrvaṃ paravīrahā HV_89.49b
yaḥ prabhur bhāti bhūtātmā HV_109.85a
yaḥ prayāgād apakramya HV_23.107c
yaḥ praviṣṭaḥ prasahya naḥ HV_107.51b
yaḥ prāṇaḥ sarvabhūtānāṃ HV_34.27a
yaḥ śucir niyatendriyaḥ HV_25.17b
yaḥ śṛṇoti kṛtāñjaliḥ HV_31.152d
yaḥ śṛṇoti mahīpatiḥ HV_113.82*1543:1b
yaḥ śṛṇoti sadā bhaktyā HV_6.49*125a
yaḥ śete śāśvataṃ yogam HV_30.18c
yaḥ sa gaṅgāṃ saricchreṣṭhām HV_10.66c
yaḥ sa devamanuṣyeṣu HV_79.16c
yaḥ sa devo hṛṣīkeśaḥ HV_34.34a
yaḥ sa dhundhuvadhād rājā HV_9.47c
yaḥ sa bāhusahasreṇa HV_23.138a
yaḥ samāḥ sarvadharmajñaś HV_31.116a
yaḥ sargajaiḥ suragaṇapriyakṛdbhir uccair HV_86.80*991:1
yaḥ sarvā nindase striyaḥ HV_73.31b
yaḥ sarveṣāṃ vimānānī HV_3.41a
yaḥ sahasrasamās tv ekaḥ HV_91.45e
yā gāvaḥ sa tvam avyayam HV_45.29b
yācataḥ krośato bhṛśam HV_19.3d
yācante na tv ayācyāni HV_14.9*281:4a
yācamānāya kaṃsasya HV_87.16c
yācamānāya no daduḥ HV_21.37*328:5b
yā ca sā surabhir nāma HV_45.33a
yā cāsya prakṛtir brahmaṃs HV_30.2c
yācitaḥ parameṣṭhinā HV_3.11d
yācetāṃ nirbhayāv ubhau HV_71.8d
yācete neti vai tadā HV_16.8b
yāce tvāṃ kṛṣṇapūrvaja HV_83.45b
yāce tvāṃ nityam avyayam HV_112.107*1460:5b
yājayām āsa cendrotaḥ HV_22.12a
yājayām āsa taṃ muniḥ HV_10.20d
yājñavalkyapuraḥsaraḥ HV_31.148*482:1b
yājñikānāṃ samṛddhānāṃ HV_43.73a
yājyopādhyāyasaṃyogād HV_10.4c
yāta yūyaṃ vrajaṃ tāta HV_79.0*876:7a
yātās toṣaṃ vane mṛgāḥ HV_62.65b
yā tu yajñagatiḥ proktā HV_40.23*535:2a
yā tu sā nandagopasya HV_47.33a
yāte bhagavati vyāse HV_118.7a
yā te śaktir mahāmṛdhe HV_110.67d
yā tvam evaṃ mahādehaiḥ HV_100.40a
yā tvā paśyāmy apāvṛtam HV_50.11d
yāthātathyena tac chṛṇu HV_107.39*1174:2b
yāthātathyena vijñāya HV_96.45c
yādavaṃ bhūtabhāvanam HV_113.78*1540:5b
yādavaṃ samapūjayat HV_108.9ab*1209:1b
yādavā adbhutaṃ mahat HV_109.67*1281b
yādavā jātamanyavaḥ HV_109.62*1277:1b
yādavā dīnamānasāḥ HV_78.47b
yādavād nāmasaṃyutāt HV_91.28*1039:2b
yādavā dhārmikā hyete HV_86.68a
yādavānām iyaṃ bhūmir HV_84.2a
yādavānāṃ kulakarān HV_86.77a
yādavānāṃ ca saṃsadi HV_78.16ab*865:2b
yādavānāṃ tathaivāhaṃ HV_107.85ab*1200a
yādavānāṃ priyaṃkaraḥ HV_86.63d
yādavānāṃ priyaṃkaraḥ HV_109.19ab*1261b
yādavānāṃ priyaṃkarāḥ HV_79.30d
yādavānāṃ mahadvaṃśam HV_45.18c
yādavānāṃ mahātmanām HV_83.12*953:2b
yādavān kṛṣṇapālitān HV_82.29*944b
yādavān keśisūdanaḥ HV_86.4b
yādavān yādavarṣabhaḥ HV_94.17d
yādavān satyasaṃgarān HV_84.14b
yādavābhyāṃ matir babhau HV_81.55b
yādavābhyāṃ mahāraṇe HV_81.60d
yādavā yadunandanam HV_86.2d
yādavā yadunandanau HV_79.26b
yādavā yadunā cāgre HV_23.162c
yādavā yuddhadurmadāḥ HV_109.18d
yādavā raṇaśobhinaḥ HV_84.20b
yādavā vītamatsarāḥ HV_96.68d
yādavāś ca dhanaṃ prāpya HV_97.44a
yādavāś ca balodagrāḥ HV_83.8*947:1a
yādavāś ca mahārāja HV_87.50*1005:11a
yādavās tatra sahitā HV_75.9c
yādavāṃś caiva tān sarvān HV_76.44a
yādavāḥ kṛṣṇapakṣiṇaḥ HV_73.8d
yādavāḥ puṇyakarmiṇaḥ HV_23.161b
yādavāḥ śrutavistarāḥ HV_66.40b
yādavī pratyapadyata HV_114.6b
yādavīṃ ca śriyaṃ dṛṣṭvā HV_100.4a
yādaveṣu janārdanam HV_96.22b
yādaveṣu mahātmasu HV_86.18b
yādaveṣv api sarveṣu HV_83.15c
yādavair abhisaṃvṛtam HV_78.2b
yādavaiḥ parivāritau HV_79.39*887:2b
yādavau sainyam agragau HV_81.51*911:1b
yādāṃsi ca sasarjādau HV_1.34c
yāditiś ca surāraṇiḥ HV_45.33b
yā dustyajā durmatibhir HV_22.40*345:1a
yādṛk svapno mayā dṛṣṭo HV_99.34*1111:1a
yādṛśaṃ tu gṛhe dṛṣṭaṃ HV_92.7a
yādṛśaṃ puruṣasyeha HV_15.56*295:2a
yādṛśaṃ yudhyamānānām HV_108.48c
yādogaṇavicitreṇa HV_43.18c
yādobhiś ca samāhitaḥ HV_35.74*510b
yā na jīryati jīryataḥ HV_22.40*345:1b
yānam āsthāya dānavaḥ HV_33.18b
yā nareṣu prasajjante HV_99.14c
yānaṃ yaśodayā sārdham HV_49.13c
yāni karmāṇi kṛtavān HV_5.37c
yāni karmāṇi kṛtavān HV_96.25c
yāni karmāṇi devatve HV_13.33ab*258a
yāni devamanuṣyeṣu HV_91.9a
yāni rājavināśāya HV_66.31a
yāni liṅgāni lokasya HV_79.35a
yāni śāstrāṇi kānicit HV_104.21b
yān uvāca purā vibhuḥ HV_16.3*299b
yān uvāca vibhur mama HV_15.2d
yānaiḥ kiṃkarasaṃyuktair HV_92.36c
yānti yogagatiṃ siddhāḥ HV_13.10c
yānti vedārtasaṃmitāḥ HV_66.8d
yān yajāmo vayaṃ punaḥ HV_11.16ab*234b
yāny arhati janārdanaḥ HV_92.9d
. yāny ahaṃ vividhāny asya HV_105.3a
yān vakṣyāmi dvijaśreṣṭha HV_13.50c
yā patnī cyavanasya ha HV_9.22f
yā paśyasi priyaṃ putraṃ HV_56.21c
yā putrabhāvam utsṛjya HV_99.12c
yā pūrvaṃ mālinī babhau HV_23.38f
yā priyā tasya nityaśaḥ HV_113.5*1488b
yā bhāvayati bhūtāni HV_13.63c
yābhir devān abādhata HV_99.44d
yābhir lokatrayaṃ dhṛtam HV_3.44*61b
yābhiḥ pratyāharet kāmān HV_22.36c
yāmā nāma tathā devā HV_7.8c
yām eva rajanīṃ kṛṣṇo HV_48.12a
yāmyām avasthām amaro HV_37.50c
yāmyāṃ yamaḥ pālayatām HV_38.68c
yā yās tu devadevasya HV_62.10ab*721A:11a
yā rājan somapatnyas tu HV_3.30a
yāvac cakraṃ na muñcati HV_112.96*1439:4b
yāvajjīvam akalmaṣaḥ HV_21.37*329b
yāvaj jīvitum icchasi HV_11.26b
yāvatā prāṇadhāraṇam HV_16.18b
yāvat kṛṣṇasya darśanam HV_85.44d
yāvat tava sanāmā vai HV_22.7c
yāvat te darpaśamanaṃ HV_112.93ab*1434a
yāvat tvaṃ kṛṣṇa mānuṣaḥ HV_92.60d
yāvat sukhatarais toyair HV_62.49c
yāvad asmi hradottamāt HV_70.14d
yāvadāgamanaṃ pituḥ HV_9.96*195:7b
yāvad etau raṇe gopau HV_81.36ab*907:1a
yāvad etau raṇe gopau HV_81.73e
yāvad bhūmir dhariṣyati HV_13.19*246b
yāvad bhūmir dhariṣyati HV_115.35d
yāvad vṛkair vadhaṃ ghoraṃ HV_53.3c
yāvantaś ca gaṇāḥ proktā HV_11.3a
yāvantaṃ kālam eva ca HV_7.2b
yāvantaḥ stha samāgatāḥ HV_38.65b
yāvantaḥ stha samāgatāḥ HV_100.31b
yāvanto manavaś caiva HV_7.2a
yāvan na tvāṃ kakudminam HV_42.13*542:13b
yāvann āstaṃ vrajaty eṣa HV_70.39c
yā vipannamanorathāḥ HV_77.53d
yāv etau mama saṃvṛddhau HV_72.18a
yāś ca devamanuṣyāṇāṃ HV_91.12c
yāsāṃ pītvā kila kṣīram HV_113.8*1492:2a
yāsāṃ pītvā kila kṣīraṃ HV_113.9c
yās tv ekapatnyaḥ śrūyante HV_73.32a
yāsyanti ca vrajāḥ sarve HV_69.3a
yāsyanti tu mahītale HV_8.26d
yāsyanti nidhanaṃ nṛpāḥ HV_62.73d
yāsyanti nirupaskṛtāḥ HV_117.13d
yāsyāmi gamanīyatām HV_103.5d
yāsyāmi yamasādanam HV_107.82d
yāsyāmy apacitiṃ diṣṭyā HV_38.16a
yāsyāvo 'vām atarkitau HV_71.5b
yāhi prabhavase tāta HV_112.84c
yā hy eṣā gahvarī māyā HV_40.26a
yāṃ na vidmo vayaṃ sarve HV_62.29c
yāṃ yānti samadarśinaḥ HV_78.32ab*870:26b
yāṃ yāṃ tanuṃ samāsthāya HV_45.3c
yāṃ yoganiratā viṣṇo HV_62.29*723:2a
yāḥ patnyo vasudevasya HV_25.0*415:1a
yuktaceṣṭāḥ svakarmasu HV_14.9*281:6b
yuktam aśvasahasreṇa HV_91.53*1058A:9a
yuktam ṛkṣasahasreṇa HV_33.7c
yuktam eva hi te kartuṃ HV_8.25*149a
yuktarūpaṃ tadānagha HV_15.47d
yuktaś candramasā pūrṇaḥ HV_43.19c
yuktaś ca śaṅkhapadmābhyāṃ HV_34.16c
yuktas tenaiva darpeṇa HV_44.64c
yuktas toyadamārutaiḥ HV_43.17d
yuktaṃ kharasahasreṇa HV_33.13c
yuktaṃ jagati parvataiḥ HV_93.38b
yuktaṃ madapasarpaṇam HV_112.32*1379:11b
yuktaṃ manojavaiḥ śubhrair HV_22.5e
yuktaṃ hayasahasreṇa HV_33.15a
yuktāni śakaṭāni ca HV_61.59b
yuktāhāravihārāś ca HV_14.9*281:6a
yuktāḥ sarve pracetasaḥ HV_2.36b
yuktenaivaṃ svatejasā HV_62.17d
yukto mātalinā tadā HV_34.10b
yukto rājaśriyā jvalan HV_79.2b
yukto vājisahasreṇa HV_20.10c
yukto hayasahasreṇa HV_34.9c
yugapat tulyajīvinaḥ HV_114.16b
yugasaṃbhārasaṃbhṛtāḥ HV_117.26b
yugasaṃvartakopamam HV_35.6d
yugaṃ dāruṇamānuṣam HV_43.59d
yugaṃ dharmabhṛtāṃ varā HV_13.44f
yugāni saptatis tāni HV_7.48a
yugānurūpaṃ yaḥ kṛtvā HV_30.25c
yugāntadvāram ṛṣibhiḥ HV_115.42c
yugāntapratimaṃ caiva HV_43.54c
yugāntapratimena vai HV_56.10d
yugāntasadṛśaṃ rūpaṃ HV_41.19a
yugāntaṃ samupasthitam HV_116.3b
yugāntaṃ spṛhayāmy aham HV_116.1d
yugāntāgninibhāni saḥ HV_112.24d
yugāntāgninibhair ghorair HV_110.59c
yugāntāgnim ivotthitam HV_32.22d
yugāntāgnir ivārciṣmān HV_112.5c
yugāntāgnisamaprabhām HV_112.43b
yugāntāvartakāriṣu HV_62.12b
yugānte janamejaya HV_116.6*1563b
yugānte janamejaya HV_116.7d
yugānte janamejaya HV_116.8d
yugānte janamejaya HV_116.33d
yugānte tv ambudasyeva HV_23.150*396:31a
yugānte paryupasthite HV_117.23*1579:2b
yugānte pūrvarūpāṇi HV_116.4c
yugānte pratyupasthite HV_116.3ab*1561b
yugānte pratyupasthite HV_116.31d
yugānte pratyupasthite HV_116.32d
yugānte pratyupasthite HV_117.15d
yugānte prabhaviṣyanti HV_116.5c
yugānte bhidyamānānāṃ HV_81.29c
yugānteṣv antako yaś ca HV_30.34a
yugānteṣv iva mūrcchitau HV_36.34d
yugānte samanuprāpte HV_116.22c
yugānte samupasthite HV_116.34d
yugānte sarvabhūtāni HV_110.50e
yugānte sendracāpābhyāṃ HV_34.44c
yugāntoddyotajananīṃ HV_35.18c
yugāpakramaṇe pūrvaṃ HV_116.27c
yugāmte janamejaya HV_115.45d
yuge kṣīṇe bhaviṣyati HV_116.18d
yuge kṣīṇe bhaviṣyati HV_116.28d
yuge bharatasattama HV_7.54*142:12b
yuge bharatasattama HV_7.54*142:18b
yuge yuge bhavanty ete HV_2.54a
yuge yuge yathākālam HV_117.49c
yugair yantraiś ca nirmuktair HV_37.11c
yugmayoḥ kucayos tataḥ HV_74.1*827:8b
yujyate parayā prītyā HV_26.28c
yujyantāṃ śakaṭāni ca HV_53.10d
yujyeyam iti bhārata HV_18.10d
yutaṃ divyaiś ca lakṣaṇaiḥ HV_48.17*601:4b
yuthaśaś ca vibhajyātha HV_61.55cd*718:1a
yuddhakāṅkṣī hi sa yathā HV_65.33c
yuddhakālakutūhalāḥ HV_81.28d
yuddhadurdinam ābabhau HV_37.36d
yuddham atyadbhutaṃ babhau HV_35.3b
yuddham adbhutakarmaṇaḥ HV_93.58b
yuddham apratimaṃ raṇe HV_106.17d
yuddham ākāṅkṣate sadā HV_106.6*1148:23b
yuddhamārgaviśāradaḥ HV_108.69d
yuddhamārgaviśāradaḥ HV_110.51d
yuddhamārgaiś ca daṃśitau HV_58.10b
yuddhamārgaiś ca vividhair HV_58.11a
yuddham āsīt sudāruṇam HV_110.72b
yuddham āsīd dhi sainyānāṃ HV_82.3c
yuddham eva cikīrṣati HV_85.26d
yuddham evābhilaṣate HV_106.54c
yuddham evābhyarocayat HV_38.22d
yuddhavelām abhilaṣan HV_34.15c
yuddhavyatikramaḥ kaścin HV_75.18a
yuddhavyuparame te tu HV_65.67c
yuddhasajjam ivāmbaram HV_54.35d
yuddhasañjaviṣāṇāgro HV_64.6c
yuddhasthaś ca bhaviṣyasi HV_31.99d
yuddhahetoḥ sa lubdhas tu HV_106.60*1158:2a
yuddhaṃ kṛtvā sudāruṇam HV_109.28d
yuddhaṃ kṛṣṇāndhramallayoḥ HV_75.15b
yuddhaṃ kṣatravināśanam HV_115.18d
yuddhaṃ cakre sudāruṇam HV_65.41d
yuddhaṃ cābhūd vāhanayor HV_112.76a
yuddhaṃ draṣṭuṃ vyavasthitāḥ HV_74.19*829:10b
yuddhaṃ draṣṭuṃ samāgataḥ HV_82.13*935b
yuddhaṃ nāma kadācana HV_15.48d
yuddhaṃ paramadāruṇam HV_91.54b
yuddhaṃ paramadāruṇam HV_112.93*1435:1b
yuddhaṃ prāpya na saṃśayaḥ HV_108.98*1259:5b
yuddhaṃ mama sahānena HV_75.17c
yuddhaṃ sarvair narendraiś ca HV_83.12*953:2a
yuddhaṃ sāmnā nirīkṣya ca HV_75.9*839b
yuddhaṃ sumahad āsīd dhi HV_23.131c
yuddhākāṅkṣī nanarda ha HV_64.13d
yuddhākāṅkṣī nanarda ha HV_106.51*1157:8b
yuddhāni samayojayat HV_63.16d
yuddhābhikāmo rājā tu HV_85.16c
yuddhābhilāṣaḥ sumahān HV_106.34a
yuddhāya kṛtaniścayaḥ HV_81.13*904:1b
yuddhāya paryavartata HV_112.13*1356:4b
yuddhāyabhimukhas tvaran HV_112.27*1369:2b
yuddhāya yudhi durjayāḥ HV_33.1d
yuddhāya raṇakovidau HV_81.52*912:2b
yuddhāya śiśirāyudham HV_36.1d
yuddhāya samavartata HV_34.50d
yuddhāya samavasthitam HV_34.49b
yuddhāya samupasthitāḥ HV_87.48*1004b
yuddhāyātiṣṭhad āyasto HV_33.20c
yuddhāyābhimukhas tvaran HV_112.49*1400:4b
yuddhāyābhimukhaḥ sthitaḥ HV_33.19d
yuddhāyābhimukhaḥ sthitaḥ HV_44.46d
yuddhāyābhimukhe sthitam HV_108.60d
yuddhāyaiva ca keśavaḥ HV_112.49*1403:1b
yuddhāyaiva mano dadhe HV_15.45d
yuddhāyaiva vyavasthitam HV_112.50*1405:1b
yuddhārambhaḥ prayoktavyo HV_81.7c
yuddhārtham abhyavartata HV_108.18*1219:22b
yuddhārtham upakalpitam HV_115.15d
yuddhārthaṃ suvibhūṣitaiḥ HV_74.4b
yuddhārthī naravāhanaḥ HV_34.17d
yuddhe kṛṣṇavṛṣāv ubhau HV_64.18b
yuddhe ceratur ojasā HV_112.64d
yuddhe dṛṣṭaparākramāḥ HV_38.51b
yuddhe sthairyaṃ samudvaha HV_81.51*911:4b
yudyamānān sahasraśaḥ HV_110.52d
yudhiṣṭhiraṃ ca jānāmi HV_62.92a
yudhiṣṭhiraṃ jitāmitram HV_101.5c
yudhyataḥ kila bhārata HV_23.143b
yudhyataḥ prāṅmukhasyāstu HV_110.48a
yudhyatām aniruddhena HV_108.48cd*1231a
yudhyatāṃ yudhyatāṃ saṃkhye HV_112.101a
yudhyato rauhiṇeyasya HV_110.50c
yudhyadhvaṃ dānavarṣabhāḥ HV_108.30d
yudhyamānā raṇe sthitāḥ HV_112.1d
yudhyamāne hṛṣīkeśe HV_75.37a
yudhyamānau vanecarau HV_72.19b
yudhyasva puruṣo bhava HV_112.90d
yudhyasvādya mayā sārdhaṃ HV_44.37c
yuyutsayonmattam ivābabhāse HV_33.32d
yuyudhāte jvarāv ubhau HV_111.5*1337A:1b
yuyudhāte tadānyonyam HV_75.28ab*841:5a
yuyudhāte mahāgadau HV_111.5*1338:15b
yuyudhānapurogāś ca HV_102.6a
yuyudhānaś ca vīryavān HV_81.102b
yuyudhānas tu sātyakiḥ HV_24.24d
yuyudhānas tv ajāyata HV_98.26d
yuyudhāne ca vīryavān HV_87.44d
yuyudhānena saṃgatau HV_82.2*930:1b
yuyudhāno mahāmṛdhe HV_87.52d
yuyudhe vāsudevas tu HV_28.26a
yuyudhe svāminātmanaḥ HV_28.26*439:1b
yuvatyo gopakanyāś ca HV_63.18a
yuvanāśvasya tanayaś HV_9.83*190:1a
yuvanāśvasya putrīṃ tu HV_23.80a
yuvanāśvo narādhipaḥ HV_9.83b
yuvabhiḥ sthaviraiś caiva HV_53.29a
yuvayor hi kṛte vṛddhaḥ HV_71.4a
yuvā kṛtī purāṇātmā HV_87.39*1003:25a
yuvāpi mṛtyor vaśagaḥ HV_48.47c
yuvām atha sameṣyathaḥ HV_69.5d
yuvā rūpeṇa saṃpanna HV_23.67a
yuvāṃ kasya vanecarau HV_71.8b
yuvāṃ kasya vane jātau HV_71.10a
yuvāṃ jvarau ca bhavatāṃ HV_111.9*1347:1a
yuṣmattejomayena vai HV_2.43b
yuṣmat parataraṃ nāsti HV_100.70c
yuṣmākam api niścayaḥ HV_43.12b
yuṣmākam amitātmanām HV_35.43b
yuṣmākaṃ tejaso 'rdhena HV_2.42a
yuṣmākaṃ nātra saṃśayaḥ HV_17.8b
yuṣmākaṃ vigrahaiḥ saha HV_32.39*488b
yuṣmākaṃ samudāhṛtam HV_100.15*1118:2b
yuṣmākaṃ hitakāmyayā HV_43.23d
yuṣmābhir iha nirbhayaiḥ HV_35.45b
yuṣmāsu khalu lakṣyate HV_100.74b
yuṣmāsu sudurātmanām HV_38.78*528:1b
yūpaṃ samitsruvaṃ darvīṃ HV_31.7a
yūpāṅkitā vasumatī HV_9.17*167a
yūpān samit srucaṃ somaṃ HV_30.24a
yūyaṃ tebhyo 'vasīdatha HV_19.18d
yūyaṃ vai pitaro smākaṃ HV_12.33a
yūyaṃ vai brahmavādinaḥ HV_12.29b
yūyaṃ śarīrakartāras HV_12.30a
ye kariṣyanti mānavāḥ HV_12.38b
ye gatāḥ pṛthivītalam HV_44.20d
ye gṛhāśramavāsinaḥ HV_35.34b
ye ca te pitaro nye sma HV_11.16ab*234a
ye ca tvāṃ matprabhāvajñāḥ HV_47.52a
ye ca dharmadviṣaḥ kvacit HV_31.148*482A:5b
ye ca nakṣatrayoginaḥ HV_36.5d
ye ca meruruhās tathā HV_93.61b
ye ca vai mānavā devāḥ HV_7.54*142:16a
ye ca saṃprekṣakā gopā HV_76.10a
ye ca haimavatā vṛkṣā HV_93.61a
ye cānye divyacakṣuṣaḥ HV_68.37d
ye cānye duṣṭacāriṇaḥ HV_45.8*564:3b
ye cānye dhārayiṣyanti HV_19.31a
ye cānye 'py evamādayaḥ HV_31.58*471:2b
ye cānye bhoginaḥ smṛtāḥ HV_107.68*1186b
ye cānye meghanādinaḥ HV_62.47b
ye cānye vindhyanilayās HV_5.19a
ye cānye siddhacāraṇāḥ HV_113.46ab*1519b
ye cāpy asmatkṛtaṃ stotram HV_112.109*1461:3a
ye cāvayoḥ sthitā vṛtte HV_62.57a
ye cāsyānucarā raṇe HV_109.89b
ye cedaṃ dhārayiṣyanti HV_113.80a
ye ceme prathitā gopā HV_60.27a
ye ceme prākṛtā gopā HV_76.22a
ye ceme yādavā mūrkhāḥ HV_73.6a
ye ceme vārṣikā māsāś HV_62.45a
ye tatrāsan samāgatāḥ HV_104.26d
ye tathyavacanā iha HV_89.38cd*1024b
ye tasya caritaṃ viduḥ HV_40.19b
ye tu kecit svadoṣeṇa HV_75.28a
ye tu tatra mayasyāsan HV_37.5a
ye tu taṃ dadṛśus tatra HV_65.99a
ye tv athāṅgirasaḥ putrāḥ HV_13.54a
ye tv aneke suragaṇā HV_3.31a
ye tv anye brahmaṇaḥ putrā HV_12.13a
ye tvayā kālarūpiṇā HV_48.45b
ye tvayā nihatā daityāḥ HV_44.20a
ye tvā deva prapadyante HV_112.109*1461:1a
ye dṛṣṭvā vividhās tvayā HV_104.13b
ye dviṣanti sadā nṛpa HV_97.28*1097b
yena cārṇavamadhyasthau HV_31.17a
yena jātaḥ sa eva saḥ HV_23.49*363:2b
yena taptaṃ mahat purā HV_20.3b
yena tasya suparṇasya HV_38.33c
yena te nihatā daityāḥ HV_30.17a
yena tvam asitāpāṅge HV_107.50a
yena tvaṃ tāta yāsyasi HV_103.9b
yena tvaṃ vartayiṣyasi HV_18.29d
yena tvaṃ satataṃ prabho HV_28.12*435:15b
yena tvābhigato 'smy adya HV_91.33c
yena tvām āviśat krodho HV_8.25c
yena dānavanārīṇāṃ HV_38.8c
yena dāmnā nibaddho 'sāv HV_51.36ab*648a
yena naḥ kulacāritraṃ HV_108.15c
yena naḥ saṃyugeṣv adya HV_38.7c
yena paryāyakarmaṇā HV_77.12b
yena prīto bhaviṣyati HV_35.54*508b
yena bhāryā hṛtā pūrvaṃ HV_9.89c
yena bhāryāṃ samudvahat HV_22.5f
ye namasyanti deva tvāṃ HV_45.44*569:3a
yena māṃ nāvabudhyase HV_12.9d
yena me mūrdhni pātitaḥ HV_109.31b
yena yaḥ śāntim eṣyati HV_45.12d
yena rājñā niveśitā HV_23.136*392:3b
ye narāḥ kīrtayiṣyanti HV_113.82*1545:8a
yena lokān kramair jitvā HV_30.9a
yena vartanti devatāḥ HV_6.19d
yena vṛndāvanaṃ vanam HV_83.39d
yena veṣeṇa vā vasan HV_45.16b
yena vai śṛṇvatāṃ puṃsām HV_1.13*26a
yena vo harṣa āgataḥ HV_59.3d
yena sarvasya lokasya HV_47.29c
yena saṃvardhitāḥ prajāḥ HV_2.29d
yena saiṃhaṃ vapuḥ kṛtvā HV_30.13a
yena svargād ihāgatya HV_10.65a
yenātitāpayāmāsa HV_8.5c
yenānantyena vartmanā HV_30.28f
yenāsmi malinīkṛtā HV_73.20d
yenāsya palitaṃ śiraḥ HV_65.71*753b
yenāham iha saṃprāptaḥ HV_106.20*1150a
yenāhaṃ dūṣitā pūrvaṃ HV_107.73a
yenāṃśena hṛtā gāvaḥ HV_45.32a
ye nṛpāḥ parvatāt tasmād HV_80.9ab*899:1a
yenedaṃ rohitapuraṃ HV_10.23*205:1a
yenaiva muṣṭinā viṣṇur HV_76.34*849:2a
yenaiṣāṃ nāśitaṃ yaśaḥ HV_20.33d
yenopāyena sundari HV_107.78*1192:6b
ye paṭhanti ca śṛṇvanti HV_19.33*312:3a
ye parityajya dārān svān HV_77.23c
ye putrā jajñire śūrā HV_25.6c
ye purāṇavido janāḥ HV_31.136b
ye purāṇavido janāḥ HV_90.2d
ye [pra]kṣiptāḥ saṃjvalanti HV_23.163*401:14a
yeyaṃ te vaiṣṇavī mūrtis HV_113.30a
ye lokān dhārayanti vai HV_23.164d
ye lokān dhārayanti sma HV_100.65c
ye vadhyā vajrapāṇinā HV_21.22f
ye vināśam iheṣyanti HV_81.10c
ye viśiṣṭatamā narāḥ HV_107.69b
ye viśiṣṭāḥ prabhāvena HV_107.63c
yeṣām arthāya saṃgrāme HV_21.15a
yeṣāṃ kuśalam icchasi HV_83.56d
yeṣāṃ tvam anuśāsitā HV_66.5b
yeṣāṃ tvam anuśāsitā HV_66.9d
yeṣāṃ tvam īśvaro 'dhanyas HV_66.35*763:7a
yeṣāṃ no jagataḥ patiḥ HV_113.53b
yeṣāṃ bhavān abhayadaḥ HV_41.2c
yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ HV_12.13d
ye sthitā brahmacaryeṇa HV_35.38c
ye sma dṛṣṭās tvayā tāta HV_83.10c
ye 'smākaṃ pakṣadūṣakāḥ HV_46.26d
ye hatāḥ savyasācinā HV_3.74f
ye hi devamanuṣyeṣu HV_91.16*1035a
ye hi devair virudhyante HV_106.63a
yair vayaṃ pratibodhitāḥ HV_12.33b
yair vyāptā pṛthivī sarvā HV_22.43c
yair vyāptāḥ sacarācarāḥ HV_3.44*60:1b
yaiḥ kriyante hi karmāṇi HV_13.32a
yoktum arhasi mādhava HV_113.42*1506:6b
yogakanyāṃ durādharṣāṃ HV_96.14c
yogajño yajñakarmaṇi HV_30.23d
yo gatir dharmayuktānām HV_30.30a
yogadharmaparo bhava HV_14.9*282:2b
yogadharmam anudhyānto HV_16.33c
yogadharmam anuprāpya HV_14.1c
yogadharmam anuprāpya HV_18.32c
yogadharmam apāsya vai HV_17.3b
yogadharmam avāpsyasi HV_14.11d
yogadharmaratāṃ sadā HV_18.5d
yogadharmātmakān budhaḥ HV_18.3b
yogadharmād dhi dharmajña HV_14.10a
yogadharmāpacāriṇaḥ HV_14.2b
yogadharme ca nirataḥ HV_14.9c
yogadharmo hṛdi sadā HV_19.32c
yogabhraṣṭā papāta ha HV_13.27d
yogabhraṣṭā vicetasaḥ HV_17.6b
yogabhraṣṭās trayaś caiva HV_18.13c
yogam ājñāpayaṃ tatra HV_102.5c
yogamātā tathaiva ca HV_13.44d
yogamātā tathaiva ca HV_18.7d
yogamātāṃ ca yoginīm HV_13.47ab*266b
yogam āśritya sa prabhuḥ HV_23.31*355:4b
yogam āsthāya gopate HV_8.32d
yogaśaktyā gataś cāhaṃ HV_104.13*1135:2a
yogasiddhā jagat kṛtsnam HV_3.38c
yogasya cābhinirvṛttyā HV_16.31c
yogaṃ tam upalabhya ca HV_19.22b
yogaṃ yogīśvaraṃ devam HV_7.53*141a
yogaṃ vihitam ātmanaḥ HV_85.35b
yogā ca yogapatnī ca HV_13.44c
yogā ca yogapatnī ca HV_18.7c
yogācāryagatiṃ prāpa HV_19.29c
yogācāryāṇ mahāvratāṇ HV_13.48b
yogācāryān mahābalān HV_13.46d
yogācāryāya dhīmate HV_13.22d
yogācāryāv upasthite HV_13.23d
yogācāryo mahāyaśāḥ HV_15.12b
yogācāryo mahāvīryaḥ HV_90.5a
yogāt tathyam apaśyata HV_8.28*151b
yogātmā tapasā yukto HV_19.1c
yogātmā tasya tanayo HV_15.24c
yogād iva mahārṇave HV_81.32b
yogād yogeśvarasyāgre HV_23.143c
yogād vanagataṃ nṛpam HV_19.24d
yogāṃ yogasya mātaram HV_13.47ab*267b
yogitvād arjuno 'bhavat HV_23.150*396:5b
yogidhyeyam anuttamam HV_1.0*11b
yogidhyeyaṃ sadādṛśyaṃ HV_66.35*763:2a
yoginaḥ paramātmānaḥ HV_18.32*308a
yogināṃ ca tapasvinām HV_104.11b
yogināṃ dvijasattama HV_13.12b
yogināṃ brahmacāriṇām HV_15.68d
yogināṃ yogagamyaṃ tam HV_65.100*757:2a
yogināṃ yogavardhanāḥ HV_13.11b
yoginī kāmarūpiṇī HV_107.78*1192:3b
yogine yatacetase HV_106.6*1148A:10b
yogī yogena vahniṃ ca HV_9.74c
yogī rājarṣisattamaḥ HV_15.11b
yogīśaḥ kṣaṇadātanuḥ HV_30.32b
yogīśvara mahāmate HV_113.29b
yogī saṃdṛśyate nṛbhiḥ HV_23.150d
yogena ramate ca yaḥ HV_30.29d
yogenātmasamutthena HV_45.46a
yogenaiva vicintayan HV_116.4ab*1562b
yogo vai durlabho bhuvi HV_14.9*281:12b
yo gośataṃ kanakaśṛṅgamayaṃ dadāti HV_1.0*5:1a
yogo hi durlabho nityam HV_14.9*281:1a
yogyā bhava varānane HV_107.78*1192:1b
yojanānāṃ janārdana HV_109.79b
yojanānāṃ śataṃ sāgraṃ HV_29.14c
yojanāni jalāśaye HV_86.36b
yojanāyataviṣkambhaḥ HV_93.51c
yojanāyutavistṛtā HV_91.24d
yojayanti ripukṣaye HV_62.83d
yojayasva yathākramam HV_47.27d
yojayāmāsa yogavit HV_62.58d
yojayām āsa yogavit HV_78.39d
yojayāśvān iti tadā HV_102.21c
yojayitvā raṇe caiva HV_113.64c
yojayitvā vraje tāta HV_49.3c
yojayiṣyanti mṛtyunā HV_62.76d
yotsyate te vijeṣyanti HV_21.15c
yotsyase garuḍadhvaja HV_112.54d
yotsyāma bālā balibhir HV_75.28ab*841:1a
yo dadāti harivaṃśapustakaṃ HV_1.0*13:1a
yo dadhāty arkasaprabhaḥ HV_77.9d
yo dadhāra cakāra ca HV_30.8b
yo dahed yugasaṃkṣaye HV_110.17*1300:3b
yoddhukāmau sudurdharṣau HV_31.18a
yoddhukāmau sunirbhayau HV_42.19d
yo drakṣyati vanegatam HV_66.35b
yodhamukhyaś ca yodhānāṃ HV_86.78c
yodhayām āsa tejasvī HV_91.55c
yodhayām āsa vīryavān HV_63.17b
yodhayām āsa samare HV_112.66ab*1415a
yodhayitvā mahābalaḥ HV_76.5b
yodhayen nātra saṃśayaḥ HV_108.94*1253:2b
yodhavyaṃ saha kṛṣṇena HV_75.7c
yodhānāṃ prathamo nṛpaḥ HV_6.45d
yodhā yuyudhire nṛpa HV_82.4d
yodhās tatrāvatasthire HV_110.45d
yodhair api ca vikrāntaiḥ HV_6.45a
yo nanarta hrade tasyā HV_87.39*1003:16a
yo nigṛhyendriyagrāmaṃ HV_35.40a
yonidvārāt puraṃdaraḥ HV_3.108d*91:3b
yonir gībhir udīryate HV_34.28d
yo niṣṭvā ca pitṝn śrāddhaiḥ HV_12.35a
yo 'ntakāle jagat pītvā HV_30.10a
yo 'nyasya phalam aśnānaḥ HV_59.22a
yo 'py asau hayavikrānto HV_44.67a
yo bhārataṃ samadhigacchati vācyamānaṃ HV_1.0*8:2a
yo 'bhiguptaḥ svayaṃ brahmañ HV_106.2*1146:1a
yo bhojam abhito vrajet HV_27.21d
yo mayā vāhitaḥ purā HV_55.49b
yo mām anena nāgena HV_74.25c
yo māṃ nāśayituṃ śaktaḥ HV_31.43*466:2a
yo māṃ sāgaramālinīm HV_42.45d
yo mṛto lavaṇāmbhasi HV_79.10d
yo me manorathā deva HV_111.7*1339:5a
yo yajñapuruṣaṃ devam HV_5.15ab*106:2a
yo yathāmārgataḥ sthitaḥ HV_75.12b
yo 'yaṃ karīṣadharmaś ca HV_75.19a
yo 'yaṃ tvayā hato viṣṇo HV_38.58a
yo 'yaṃ dīrgho mahāmārgaḥ HV_104.6cd*1132a
yo 'yaṃ mayā jvaro sṛṣṭo HV_111.9c
yo yādavakulodvahaḥ HV_73.8b
yo 'yodhyādhipatikriyām HV_9.43*182b
yo vikramaṃ jagannāthas HV_107.75*1190:3a
yo vidyāt sacarācaram HV_2.56b
yo 'vidyādyair aśeṣair manasi vinihitaiḥ kleśasaṃjñais tridoṣair HV_1.0*15:1a
yoṣitāṃ vapuṣi nirghṛṇe 'śucau HV_35.43*506:9
yoṣitsv iva samantataḥ HV_55.15d
yoṣevākulatāṃ gatā HV_83.34d
yo 'si so 'si namo 'stu te HV_63.8d
yo 'saudaityeṣu darpitaḥ HV_44.71b
yo 'sauprāṇāntiko rogas HV_22.40*345:2a
yo 'sauviṣṇo tvayā hataḥ HV_44.61b
yo 'smākaṃ kulapāṃsanaḥ HV_66.7b
yo hato rājasūye vai HV_24.20*407a
yo 'ham ekasya putrasya HV_49.5c
yo hayaṃ prajaghāna ha HV_87.39*1003:20b
yo harivaṃśaṃ lekhayati yathāvidhinā mahātapāḥ sapadi HV_1.0*9:1
yo 'haṃ dorbhyām udārābhyāṃ HV_46.23a
yo hi tiṣṭhen mamāgrataḥ HV_65.74d
yo hi drakṣyati taṃ kṛṣṇaṃ HV_66.35*763:3a
yo hi drakṣyati taṃ devaṃ HV_66.35*763:5a
yo hi yoddhā raṇaṃ yāti HV_6.46a
yo hīdaṃ dhārayen nṛpa HV_113.82b
yo 'ṃśaḥ saumyo mamāgrajaḥ HV_47.30b
yau tāv arjunavṛkṣau tu HV_51.22a
yau tau mayaś ca tāraś ca HV_44.74a
yaudhiṣṭhiryāṃ yudhiṣṭhirau HV_98.18b
yaudheyās tu nṛgasya ha HV_23.24d
yau puṣṇītāṃ svaputravat HV_79.0*876:5b
yau bhavantāv ihāgatau HV_71.11b
yauvanasthaṃ kadambānāṃ HV_54.7c
yauvanastheva lakṣyate HV_54.4d
yauvanastheva vanitā HV_73.17c
yauvanāśvena samare HV_23.131a
yauvane prathame sthitaḥ HV_99.35d
raktacandanadigdhāṅgam HV_70.21a
raktadhvajapatākinam HV_108.57b
raktanetre babhūvatuḥ HV_112.58*1411:2b
raktapītāruṇaprakhyāḥ HV_93.62a
raktapītāsitāmbarāḥ HV_60.31d
raktam ācchādanaṃ bahu HV_71.10d
raktamāṃsavasāśanāḥ HV_52.29d
raktasūryāyate vapuḥ HV_76.16d
raktasaugandhikotpalāḥ HV_94.4b
raktaṃ vemur hatā yudhi HV_37.34b
raktākṣā vikṛtānanāḥ HV_91.53*1058A:17b
raktāṅgulitalenātha HV_11.18c
raktāṅgulinakhāntaraḥ HV_109.83d
rakṣa caitān yadīcchasi HV_3.108d*91:10b
rakṣaṇīyas tvayānagha HV_111.7d
rakṣaṇe nagarasya hi HV_110.20ab*1302:1b
rakṣaṇe sumahān guṇaḥ HV_108.93b
rakṣa naḥ sakalān devān HV_32.29*485:10a
rakṣanti śaraṇāgatān HV_14.9*281:4b
rakṣantī tāpasālayān HV_100.40d
rakṣa māṃ madhusūdana HV_113.43*1507:3b
rakṣa māṃ rakṣaṇīyo 'haṃ HV_113.35a
rakṣasas tasya ratnāni HV_79.21a
rakṣasāṃ nigrahāya ca HV_31.112b
rakṣasāṃ vātaraṃhasām HV_92.37b
rakṣā ca brāhmaṇe kāryā HV_101.13c
rakṣādhikāro bhavataḥ HV_101.9a
rakṣāmi tvāṃ kuto 'nagha HV_101.10b
rakṣām vidadhire samyag HV_50.20*637:26a
rakṣāyai parikīrtitaḥ HV_50.19*634:10b
rakṣārthaṃ keśavasya ca HV_96.14d
rakṣārthaṃ keśavasya tu HV_48.36*612:4b
rakṣārthaṃ tasya niyato HV_110.13*1296:2a
rakṣārthaṃ praviveśa ha HV_29.25b
rakṣāṃ cakruś ca śakṛtā HV_50.20*637:28a
rakṣāṃ prati narādhipaḥ HV_96.60b
rakṣāṃsi śvāpadāni ca HV_117.24b
rakṣiṇaḥ kiṃkarān bahūn HV_108.97*1255:3b
rakṣiṇaḥ sahasā gatvā HV_108.12e*1217:7a
rakṣiṇo viṣṇumāyayā HV_48.19*607b
rakṣitavyam athānyonyam HV_110.49a
rakṣitavyāḥ prajā rājñā HV_9.51*186:7a
rakṣitas tava pitrāsi HV_66.20*760:2a
rakṣitasya tvayā tasya HV_62.80c
rakṣitaṃ sarparājasya HV_55.52a
rakṣitā cāpi goptā ca HV_113.53c
rakṣitā yadusattamāḥ HV_95.7*1083:1b
rakṣitāro viśāṃ pate HV_9.40d
rakṣitāro viśāṃ pate HV_9.41d
rakṣitā labhate phalam HV_11.21*235:1b
rakṣitā labhate phalam HV_101.9d
rakṣitā labhate phalam HV_102.16b
rakṣitā sa hi rājarṣiḥ HV_23.163*401:3a
rakṣitāṃ tejasā pituḥ HV_99.29d
rakṣitāḥ svena tejasā HV_45.24d
rakṣibhiḥ puruṣarṣabhau HV_96.62b
rakṣibhiḥ saha vegitaḥ HV_48.22b
rakṣiṣyaty ātmapakṣaṃ ca HV_35.70c
rakṣiṣyan godhanaṃ viṣṇur HV_61.31*715:1a
rakṣiṣyāmi dvijaṃ bhayāt HV_101.14d
rakṣiṣyāmīti coktaṃ te HV_102.14a
rakṣiṣyāmīti coktaṃ te HV_102.17a
rakṣet sagrāmanagarāṃ HV_42.45c
rakṣyatām iti coktvaiva HV_108.97*1254:4a
rakṣyatām eṣa duṣṭātmā HV_108.97*1255:4a
rakṣyatāṃ dvāraketi ca HV_109.87ab*1292b
rakṣyate devi sarvataḥ HV_107.80b
rakṣyate puruṣair ghoraiḥ HV_107.80*1193:4a
rakṣyamāṇāmahātmanā HV_9.51*186:1b
rakṣyamāṇāḥ samantataḥ HV_92.24d
rakṣyasīty evam uktas tu HV_101.15c
rakṣyau te dvāv imau śiśū HV_49.11d
raghur āsīn mahābalaḥ HV_10.73*227b
raghur nāmnābhavat sutaḥ HV_10.73f
raṅgadvāram upasthitau HV_74.21d
raṅgadvāraṃ samāsādya HV_74.22ab*831:1a
raṅgadvāre gajaṃ mattaṃ HV_96.58a
raṅgapratāpakāmena HV_75.23c
raṅgamadhyād avaplutam HV_76.27b
raṅgamadhyād utpapāta HV_76.26a
raṅgamadhye vavalgatuḥ HV_76.2*845b
raṅgamadhye vavalgatuḥ HV_76.8d
raṅgamadhye samutthitam HV_74.19*829:11b
raṅgamadhye haladharaḥ HV_89.44*1026a
raṅgam āvalgitāmbarāḥ HV_74.20b
raṅgavāṭas tadā caiva HV_74.19*829:13a
raṅgavāṭaṃ mahādhanam HV_96.55b
raṅgasiddhis tu mallānāṃ HV_75.24c
raṅgasthā api te sarve HV_75.4*836:1a
raṅgasya dvāri kuñjaraḥ HV_74.17b
raṅgaṃ viviśatus tadā HV_96.62f
racitaṃ bahubhir dvijaiḥ HV_59.57*699:1b
racitaṃ ratnajālaiś ca HV_33.3c
raja uddhūyate mahat HV_9.56b
rajakasya niveśanam HV_71.14*804:7b
rajakaṃ raṅgakārakam HV_71.7b
rajakaḥ sa tu tau prāha HV_71.8a
rajakāyālpamedhase HV_71.12b
rajako vyastamastakaḥ HV_71.13d
rajanyāṃ tu prabhātāyāṃ HV_78.42a
rajanyāṃ divase gate HV_68.9d
rajasaḥ putramacyutam HV_4.13b
rajasā muhyase katham HV_113.28f
rajasā vāpi saṃduṣṭā HV_113.39c
rajasā samabhiplutāḥ HV_117.38d
rajasā sa hayaḥ kṛṣṇaṃ HV_67.27c
rajasvaleva yuvatiḥ HV_42.41c
rajaḥpūrais tirohitaiḥ HV_54.2*664b
rajāmi vividhāni ca HV_71.9d
rajiputraiḥ kṛto vibho HV_21.31d
rajiputro 'ham ity uktvā HV_21.24c
rajir āttāyudhaḥ prabhuḥ HV_21.15b
rajiṃ daiteyadānavāḥ HV_21.19b
rajiḥ putraśatānīha HV_21.12a
rajeḥ pañca śatāny āsan HV_21.37*328:1a
rajo nāma sutas tasya HV_10.70*225Ba
rajjuyajñopavītinau HV_52.5b
rañjayām āsa sādaram HV_79.0*876:10b
raṇadṛṣṭaṃ babhūva ha HV_9.22b
raṇadhṛṣṭaḥ pratāpavān HV_26.20d
raṇam ākāṅkṣato mohāt HV_106.51*1157:6a
raṇaśirasi vinirjitas tvayā HV_111.9*1346:3
raṇāt pratinivṛtto 'yam HV_95.7c
raṇāya yuktāḥ sabalāḥ samāgadhāḥ HV_87.50*1005:6
raṇe jetuṃ mahīpatiḥ HV_82.26*942:1b
raṇe te 'bhigatā rejuḥ HV_81.77c
raṇe nārāyaṇaṃ śairaiḥ HV_38.17b
raṇe pāvakamārutau HV_36.32b
raṇe bāṇaṃ suviklavam HV_112.82b
raṇe rājñāṃ mahātmanām HV_97.16b
raṇe vijayamānasya HV_75.25a
raṇe vaiśravaṇas tena HV_37.49a
raṇe śatrubhayaṃkaram HV_112.109d
raṇe svastham avasthitam HV_38.5b
raṇe hy ubhayataḥ siddhir HV_75.26a
raticintākulīkṛtāḥ HV_63.34b
ratim āpsyanti te tvayi HV_45.43f
ratim indreṇa rambhāyāṃ HV_118.28e
ratir asti prasīda me HV_106.11d
ratisaṃsargalālasāḥ HV_77.6b
ratiṃ māṃ viddhi vai prabho HV_99.25*1110:1b
ratnakāñcanacitrāḍhyaṃ HV_91.53*1058A:6a
ratnakūṭā ca tā daśa HV_23.8f
ratnajālasamākulā HV_86.74*988:1b
ratnajālasamākulām HV_86.52*984b
ratnajālāni tatraiva HV_93.53e
ratnajālāntaravatīṃ HV_42.8c
ratnajvālākulāni ca HV_74.6d
ratnapravekair dāśārho HV_95.6c
ratnabhūtaṃ prapaśyasi HV_93.5b
ratnabhūtā ca kanyeyaṃ HV_2.40a
ratnabhūtānubhūyatām HV_118.25d
ratnasarvasvaharaṇaṃ HV_77.28c
ratnasaṃcayagarvitā HV_44.58b
ratnasaṃnicyas tādṛg HV_92.7e
ratnasopānabhūṣitāḥ HV_94.4d
ratnasaugandhikotpalāḥ HV_93.59d
ratnaṃ dehīti lāṅgalī HV_29.20d
ratnaṃ me makuṭād dharet HV_109.31ab*1263:2b
ratnānāṃ vetsyate naraḥ HV_103.11d
ratnāni ca mahārhāṇi HV_79.20c
ratnāni ca vicitrāṇi HV_84.4c
ratnāni vividhāni ca HV_6.35d
ratnāni vividhāni ca HV_91.9b
ratnāni vividhāni ca HV_92.2d
ratnāny antaḥpurāṇi ca HV_92.8d
ratnāny ācchādanāni ca HV_77.30d
ratnāny ācchādanāni ca HV_78.23b
ratnāny ādāya sarvaśaḥ HV_5.25b
ratne copakṣayaṃ gate HV_116.21b
ratnaiś ca pratipūjitaḥ HV_92.52b
ratnaiś ca pratipūjitaḥ HV_92.61d
ratnaiś ca svayam arjitaiḥ HV_96.6d
ratyantaragatā rātrau HV_63.32c
ratha eva sthitaś cāhaṃ HV_103.25c
rathapanthānam icchāmi HV_103.3c
rathapanthānam ūttamam HV_103.22d
rathapārśve vyavasthitaḥ HV_108.70d
rathamadhyagato vīraḥ HV_91.53*1058A:11a
ratham anyaṃ samāruhya HV_81.88*924:2a
ratham āruhya kāñcanam HV_19.15d
ratham āruhya satvaram HV_91.45cd*1051:3b
ratham āropayām āsa HV_20.9c
ratham āropya sā nītā HV_26.16*423:1a
rathamārgaḥ pradīyatām HV_103.17d
ratham āsthāya vīryavān HV_108.52b
ratham āsthāya vīryavān HV_112.14b
ratham āsthāya saṃgatāḥ HV_69.3*783b
ratham āsthāya suprabham HV_112.13*1356:5b
rathamukhyo vidūrathaḥ HV_28.1b
ratham ūhus turaṃgamāḥ HV_103.20b
rathavaṃśena sarvaśaḥ HV_87.77*1009:15b
rathavaṃśena sarvaśaḥ HV_88.15d
rathavistīrṇajaghanā HV_48.30c
rathasthaṃ pārthivaṃ rāmaḥ HV_31.102a
rathasthāv abhivartetāṃ HV_81.52*912:2a
rathasthau daṃśitau caiva HV_81.54a
rathaṃ ca cūrṇayām āsa HV_87.72*1007:5a
rathaṃ ca rathināṃ varaḥ HV_31.107b
rathaṃ cāsya dvidhā cakre HV_81.84ab*922:16a
rathaṃ cāsya praciccheda HV_81.80*920:3a
rathaṃ cāsya mahārāja HV_87.72*1007:2a
rathaṃ tenaiva mārgeṇa HV_70.33c
rathaṃ paramabhāsvaram HV_22.5b
rathaṃ pararathārujam HV_33.8b
rathaṃ pararathārujam HV_91.53*1058A:9b
rathaṃ hemapariṣkṛtam HV_91.53*1058A:12b
rathāc caiva pradudrāva HV_81.84ab*922:17a
rathād avaskandya sa teṣv aceṣṭata HV_68.14*777:7
rathānāṃ cāpy anekaśaḥ HV_109.37b
rathānāṃ meghaghoṣāṇāṃ HV_27.22*432:2a
rathānāṃ vātaraṃhasām HV_81.3d
rathā rathair nirudhyante HV_37.30c
rathā rathair vimiśraiś ca HV_82.4c
rathinaḥ sādinaś caiva HV_81.94a
rathī dvīpān anucaran HV_23.150c
rathī niṣkramya vai purāt HV_15.58b
rathī rāmo jarāsaṃdhaṃ HV_82.8a
rathe tiṣṭhan guhas tadā HV_112.33b
rathena jitvā nṛpatīn HV_105.15c
rathena rathināṃ varaḥ HV_28.12*435:2b
rathena rathināṃ varaḥ HV_29.15*445:4b
rathena rathināṃ varaḥ HV_88.5b
rathena rathināṃ varaḥ HV_112.85b
rathena sahasūtena HV_103.9c
rathenāgninibhena vai HV_112.13*1356:6b
rathenādityavarcasā HV_23.138d
rathenādityavarcasā HV_97.4b
rathenānena divyena HV_112.83*1425:1a
rathenāmbaragāminā HV_34.20b
rathe yuktaṃ mahātmanā HV_108.58b
ratheṣāṃ ca tribhiḥ śaraiḥ HV_88.22d
ratheṣāṃ ca tribhiḥ śaraiḥ HV_91.45cd*1051:23b
ratheṣāṃ cāpi ciccheda HV_81.85a
ratheṣāṃ tasya so 'cchinat HV_108.68b
ratheṣv atiratho yantā HV_86.78a
rathai rathāś ca saṃrabdhāḥ HV_87.74c
rathair aśvaiś ca daṃśitaiḥ HV_84.16d
rathaiś cāmbudanādibhiḥ HV_81.75b
rathais tatra balānvitāḥ HV_87.29d
rathaiḥ pavanasaṃpātair HV_81.23a
rathaiḥ sāṃgrāmikair yuktair HV_81.15c
ratho devasya so 'bhayāt HV_112.15*1359:2b
ratho bhāti ghanonmuktaḥ HV_112.15c
ratho mahān agnir ivāvabhāti HV_112.27*1369:14
rathyākoṭisahasrāḍhyā HV_86.47ab*983:1a
rathyāḥ patākāmālinyo HV_79.28c
ramaṇaṃ bhāvanaṃ caiva HV_93.20c
ramaṇīyaṃ tad ākhyānaṃ HV_118.3c
ramate bālalīlayā HV_65.31d
ramante janmabhūmiṣu HV_83.9d
ramante sveṣu sānuṣu HV_59.24d
ramamāṇāniruddhena HV_108.11e
ramamāṇā yathāsukham HV_107.16d
ramayaty atitejasvī HV_113.64*1532a
ramayantaṃ yatheṣṭataḥ HV_108.12e*1217:6b
ramayanti manoramam HV_63.25b
ramayanti manoramāḥ HV_63.34*736:2b
ramayanti manoramāḥ HV_107.5*1160b
ramayanti sma bahavo HV_55.24c
ramayantau ca ceṣṭitaiḥ HV_52.7*654:4b
ramayantyo yathā nāgaṃ HV_63.30c
ramayaṃś cara medinīm HV_45.40d
ramayaṃs tām uṣāṃ śubhām HV_108.12e*1217:2b
ramayām āsa ramaṇīṃ HV_108.11cd*1214:21a
ramase 'smāsu garhitam HV_63.7b
ramāyāṃ varṣasaṃkṣaye HV_62.54b
rame tvayāhaṃ viprarṣe HV_12.20c
rambhādistrībhir āvṛtaḥ HV_2.56*47b
rambhā nāmāpsarā devī HV_118.25a
ramya evopalakṣyate HV_61.43d
ramyanty evaṃ samāgatāḥ HV_107.10d
ramyasānuguhājiraḥ HV_93.14b
ramyasānuguhāśṛṅgair HV_93.32e
ramyaṃ tālavanaṃ tadd hi HV_57.23c
ramyaṃ tālavanaṃ mahat HV_57.3d
ramyaṃ vananiveśaṃ vai HV_53.30c
ramyān dṛṣṭimanoharān HV_93.10b
ramyāṃ niveśayām āsa HV_23.68c
ramye kālaṃjare girau HV_16.22d
ramye tālavane ratau HV_57.4b
ramye śrīmati sa prabhuḥ HV_107.1d
rarakṣa kṣatrapūrvajaḥ HV_2.22d
rarakṣur tasya rakṣiṇaḥ HV_48.9b
rarāja kṛtaśekharaḥ HV_71.29*811:4b
rarāja keśī meghena HV_67.31c
rarāja girisaṃnibhaḥ HV_33.23*490b
rarāja tasya tadbālye HV_55.6c
rarāja devarājo vai HV_62.9c
rarāja barhipatreṇa HV_55.10c
rarāja bahumālayā HV_71.29*811:5b
rarāja mālā śirasi HV_55.8c
rarāja mukhapaṅkajam HV_55.7b
rarāja yaduvīras tu HV_108.11*1215:7a
rarāja yudhi dānavaḥ HV_37.58d
rarāja vapuṣā śubhraḥ HV_83.25c
rarājāghūrṇitānanaḥ HV_83.27b
rarājāstravatī bhīmā HV_37.19c
rarāsa ghorair utpātair HV_32.15c
rarāsa ca nabhaḥ kṛtsnaṃ HV_94.9c
rasamūlena karmaṇā HV_30.40d
rasaṃ rasavido viduḥ HV_36.3d
rasātalacaro nītaḥ HV_65.27c
rasātalatalaṃ gataḥ HV_31.27*464b
rasātalatalaṃ gatām HV_42.13*542:9b
rasātalatale magnāṃ HV_31.27*464a
rasātalaṃ nākapṛṣṭhaṃ HV_102.20a*1127:11a
rasātale sa dadṛśe HV_70.16c
rasātale hradāntaś ca HV_70.16*789a
rasā diśaś ca pratinedire janāḥ HV_50.20*637:11
rasād vai śoṇitaṃ bhavati HV_30.39a
rasānāṃ rasanaṃ prabhum HV_34.25b
rasāyanaprayogaiś ca HV_99.7*1109:12a
rasenāmṛtakalpena HV_57.9c
rasyam āsīj jagadguroḥ HV_50.22*638:1b
rahasyam idam uttamam HV_41.20*539:2b
rahasyam ṛṣibhiḥ proktaṃ HV_4.25c
rahasyaṃ puruṣottamaḥ HV_86.66b
rahasye suvipaścitaḥ HV_107.6*1161:4b
rahite vasudevena HV_49.13a
raṃsyase salileśvara HV_43.39d
raṃsyāmaḥ prītisaṃyutāḥ HV_113.68b
raṃsye ca saha yuṣmābhir HV_60.26c
rākānaś coraśīlinaḥ HV_116.9b
rākṣasasya madhoḥ putro HV_9.54a
rākṣasaṃ taṃ mahābalam HV_9.73b
rākṣasaṃ rākṣaseśvaram HV_31.123d
rākṣasā dānavā nāgāḥ HV_12.35c
rākṣasānāṃ ca sarvaśaḥ HV_107.68d
rākṣasānāṃ janārdanaḥ HV_97.28*1098b
rākṣasānāṃ bhayāvahe HV_44.25d
rākṣasānāṃ samāgame HV_77.44d
rākṣasī nihatā raudrā HV_96.31a
rākṣasīṃ te vanecarāḥ HV_96.32b
rākṣasaiś ca durātmabhiḥ HV_42.13*542:11b
rākṣasaiś ca piśācaiś ca HV_6.30a
rākṣasaiś ca mahāsattvair HV_4.20*103:2a
rākṣasaiḥ sā kuśasthalī HV_9.32d
rākṣasau bhīmavikramau HV_31.119d
rāgiṇaṃ cihnitaṃ rājan HV_108.59ab*1239a
rāgonmattā vidharmiṇaḥ HV_21.35b
rāghaveṇa mahātmanā HV_44.44d
rāghavo 'saumahābalaḥ HV_31.141d
rājakanyāṃ jahārātha HV_15.36*292:2a
rājacorādidaṇḍārto HV_116.24c
rājataṃ pātram ādāya HV_6.20c
rājadharmaparāṅmukhaḥ HV_66.32b
rājadharmārthakovidaḥ HV_10.23*206:4b
rājan karma vigarhitam HV_9.90*192:11b
rājann udgamayan sadā HV_56.31*681:3b
rājan naivātra saṃśayaḥ HV_116.12*1568:3b
rājan putrāś ca pautrāś ca HV_7.34c
rājanyānām upaplavaḥ HV_115.15b
rājan vakṣyāmy ahaṃ kiṃcit HV_108.89c
rājan veṇuhayas tathā HV_23.135d
rājan satyena te śape HV_19.9d
rājan saptarṣayaḥ sthitāḥ HV_7.8b
rājaputraṃ tribhiḥ śaraiḥ HV_87.64d
rājaputrāś ca rukmiṇā HV_89.2b
rājaputrī ca sābhavat HV_89.7b
rājaputryāṃ tu vidvāṃsau HV_26.19a
rājabhaktipuraskṛtam HV_61.2d
rājabhir viṣayāntasthaiḥ HV_74.1*826:1a
rājabhiś ca tathāsannair HV_104.26c
rājabhiś cāpi bahubhir HV_81.104c
rājabhiś copahāsitaḥ HV_89.42ab*1025:5b
rājabhiḥ sarvato ruddho HV_90.8*1032a
rājabhiḥ sahitena vai HV_82.29d
rājamañcaṃ maharddhimat HV_96.57b
rājamantradharāḥ sarve HV_65.14c
rājamārgagatāv ubhau HV_71.22b
rājamārgaṃ ca dhārmika HV_71.5d
rājamārgeṇa gacchatī HV_83.38d
rājamārgeṣu gāyanāḥ HV_79.30b
rājarājeśvaraḥ śrīmān HV_34.16e
rājarājyaṃ tataḥ kuru HV_62.69d
rājarājyena rājabhiḥ HV_4.16d
rājarājyena rājarāṭ HV_20.20b
rājarṣibhiḥ puṇyatamair HV_31.38c
rājarṣir abhavan nṛpaḥ HV_26.7d
rājarṣir dhundhunigrahe HV_9.63b
rājarṣīṇām anuṣṭhitaḥ HV_26.4d
rājarṣer jananī tāta HV_13.55e
rājarṣer yādavasyāsīd HV_87.9a
rājavṛtte sthitāś corā HV_116.9a
rājaveśmābhyayāt tadā HV_106.53b
rājaśabdaṃ samudvahan HV_81.79*919:9b
rājaśrīṃ vahati prabho HV_67.65b
rājasūyam api kratum HV_115.41b
rājasūyamavāpa saḥ HV_24.33*413b
rājasūyaṃ tathā manye HV_115.15c
rājasūyābhiṣiktaś ca HV_4.16a
rājasūyābhiṣiktānām HV_2.23a
rājasūye hy asaṃhārye HV_115.21a
rājasūyo mato mama HV_115.14d
rājasūyo mahāyajñaḥ HV_115.20c
rājasūyo hi somena HV_115.16a
rājahaṃsā ivāmbare HV_74.13d
rājaṃś ciraprasupto 'si HV_85.54a
rājā indrasakho 'bhavat HV_10.70*223:1b
rājā elabilo balī HV_10.70*225:3b
rājā kuvalayāpīḍo HV_74.17a
rājā kopasamanvitaḥ HV_22.26b
rājā cābhayado nāma HV_23.4c
rājā trayyāruṇo 'tyajat HV_9.91b
rājā tv antaḥpuraṃ yayau HV_28.12*435:20b
rājā tvaṃ bhavitā tāta HV_17.4a
rājā daṇḍadharo damaḥ HV_9.22*172:5b
rājā divirathas tathā HV_23.33d
rājā dhanurmahaṃ nāma HV_65.89c
rājā dharmabhṛtāṃ śreṣṭho HV_15.5c
rājā dharmārthakovidaḥ HV_23.109*382:2b
rājā dharmārthakovidaḥ HV_23.165b
rājādhidevasya sutā HV_28.2a
rājādhidevaḥ śūras tu HV_28.1c
rājādhidevī ca tathā HV_24.19e
rājādhidevī rājendra HV_24.20*406:3a
rājādhideve mṛdare HV_87.47a
rājādhidevo mṛduraḥ HV_81.102c
rājānam abhyaṣecayat HV_4.9*99:3b
rājānam idam ūcatuḥ HV_9.90*192:7b
rājā nalasakho balī HV_10.69d
rājānaś cānugā ye 'sya HV_82.25*941:3a
rājānaṃ kṛtavān hariḥ HV_65.37*747b
rājānaṃ kṛṣṇaśāsanāt HV_78.41b
rājānaṃ caiva takṣakam HV_4.9*99:4b
rājānaṃ janamejayam HV_118.1b
rājānaṃ yadunandanam HV_81.84ab*922:6b
rājānaṃ yadusaṃsadi HV_78.39b
rājānaṃ sa vyacūcudat HV_81.84ab*922:3b
rājānaṃ sahamantriṇam HV_18.30b
rājānaṃ sānvagacchata HV_114.9b
rājānaṃ so 'bhyaṣecayat HV_4.11d
rājānaṃ so 'bhyaṣecayat HV_4.12d
rājānaṃ so 'bhyaṣecayat HV_4.13d
rājānaṃ so 'bhyaṣecayat HV_4.14d
rājānaṃ snāpayāmāsuḥ HV_70.25c
rājānaṃ hṛdaye prabhuḥ HV_81.84ab*922:14b
rājānaḥ karṇavedinaḥ HV_117.15b
rājānaḥ kālacoditāḥ HV_43.64b
rājānaḥ kīrtitā mayā HV_23.41b
rājānaḥ śastrayodhinaḥ HV_62.75d
rājānaḥ sarva eva te HV_15.19f
rājānaḥ sarva eva te HV_87.77*1009:5b
rājānaḥ sarva eva te HV_88.10d
rājānaḥ svapurāṇi te HV_89.8b
rājā nāmnābṛhanmanāḥ HV_23.40*358:1b
rājā nirasad acyutaḥ HV_10.29b
rājāno darpamohitāḥ HV_103.6b
rājāno 'pi yathāsthānaṃ HV_100.14a
rājāno baladarpitam HV_44.27d
rājāno bhūritejasaḥ HV_10.79d
rājāno rāṣṭravardhanāḥ HV_41.28b
rājā pañcajano nāma HV_10.58a
rājā paramatejasvī HV_21.18c
rājā paramadharmajñas HV_118.20ab*1586a
rājā paramadhārmikaḥ HV_15.15f
rājā paramadhārmikaḥ HV_23.64*370b
rājā paramadhārmikaḥ HV_23.71d
rājā pārikṣitas tadā HV_115.5b
rājāpi hāstinapuraṃ HV_118.10a
rājā pṛthivyāṃ vikhyātaḥ HV_44.62c
rājā pramādī durbuddhir HV_106.54a
rājā bṛhadiṣur nṛpa HV_15.15b
rājā bṛhadiṣus tathā HV_23.96d
rājā bhadrarathaḥ smṛtaḥ HV_23.40a*356:1
rājā bhojakulodvahaḥ HV_44.60b
rājā rājagṛheśvaraḥ HV_80.1b
rājārham idam agryaṃ ca HV_71.29c
rājā vajradharopamaḥ HV_89.49f
rājā vanacaraiḥ sa ha HV_23.82d
rājā vibhrājamānas tu HV_18.2a
rājā viśrutavān iti HV_10.77*230A:3b
rājā viśvarathaś ca ha HV_23.84d
rājā viśvasahaḥ kila HV_10.77*230:2b
rājā viṣam ivoragaḥ HV_118.8d
rājā śataratho 'bhavat HV_10.70*225:2b
rājā satyahitaḥ smṛtaḥ HV_23.109*382:12b
rājā saṃnatimān bhuvi HV_23.63b
rājāsīc chāśabindujaḥ HV_26.5b
rājāsīd aṇuhātmajaḥ HV_18.19b
rājāsīd rājasattama HV_6.42b
rājā somaḥ pratāpavān HV_2.38d
rājā hy atibalaḥ sa vai HV_82.26d
rājā hrasvaṃ pramāṇataḥ HV_85.55b
rājimanti śubhāni ca HV_109.11b
rājendrādya palāyanam HV_81.79*919:25b
rājendro dadhivāhanaḥ HV_23.33b
rājeyam iti vikhyātaṃ HV_21.12c
rājaiva tvaṃ bhaviṣyasi HV_43.24d
rājovāsa mahāmanāḥ HV_88.33d
rājña ūrau prajajñivān HV_5.16b
rājñas tasya vasoḥ sutā HV_13.40d
rājñas tejasvino dvijāḥ HV_5.36d
rājñas tridhanvanas tv āsīd HV_9.88a
rājñaḥ paṇḍitamāninaḥ HV_75.28b
rājñaḥ pārikṣitasya ha HV_22.8b
rājñaḥ snānagṛhaṃ yāmi HV_71.25a
rājñā te tena coditāḥ HV_108.30b
rājñā na rakṣito lokas HV_9.90*192:9a
rājñā rañjanakāmyayā HV_44.29b
rājñā rājavratasthena HV_44.28a
rājñāṃ caiva vadhaḥ kāryo HV_41.31c
rājñāṃ tridivagāminām HV_67.61d
rājñāṃ balair balavatāṃ HV_41.17c
rājñāṃ bhayaṃkaro ghoraḥ HV_44.63a
rājñāṃ bhaviṣyaty upari HV_68.31c
rājñāṃ madhye mahārāja HV_101.5a
rājñāṃ vaiśravaṇaṃ patim HV_4.3b
rājñāṃ samsadi dūtakaḥ HV_85.31*968:1b
rājñāṃ saṃgrāmaśālinām HV_62.76b
rājñāṃ hetuṃ raṇakṣaye HV_42.51d
rājño devāvṛdhasya ca HV_27.9*430b
rājño bāhusahasraṃ tu HV_23.150*396:33a
rājño vāsāṃsi yau mūrkhau HV_71.8c
rājño vīreṇa caiva hi HV_13.40*263:2b
rājño vṛddhasya dhārmikāḥ HV_23.52*366:19b
rājyaṃ kevalam ātmanaḥ HV_85.62f
rājyaṃ jagrāha durbuddhir HV_96.26c
rājyaṃ naicchad yatiḥ pitrā HV_22.2*333:1a
rājyaṃ praśāsate divyaṃ HV_106.6*1148:21a
rājyaṃ prāpya kuśasthalīm HV_9.24d
rājyaṃ prāpya mahāyaśāḥ HV_9.20b
rājyaṃ śāsati dharmajñe HV_44.25c
rājyaṃ sakalasāmantaṃ HV_78.14*864:3a
rājyaṃ sa kārayām āsa HV_21.9c
rātrāv ahani caiva ha HV_47.5d
rātrāv ādāya yādavaḥ HV_48.18ab*605b
rātrir ity abhiśabditā HV_7.54*142:3b
rātriṃ yugasahasrāntāṃ HV_7.54*142:21a
rātrau jātam adhokṣajam HV_48.17*604:6b
rātrau taṃ maṇim ādāya HV_29.3c
rātrau vā divase 'pi vā HV_31.43*467:1b
rātrau vyāvartitāv etau HV_65.50a
rātrau saṃkālya kālavit HV_63.18b
rādheyena hataḥ purā HV_15.26d
rāma eko 'bhavad bhartā HV_31.133e
rāmakṛṣṇapurogamāḥ HV_91.25b
rāmakṛṣṇāgragān bhojān HV_81.89c
rāmakṛṣṇāv ubhāv api HV_87.29b
rāmakṛṣṇai ca rājā ca HV_91.29a
rāmakṛṣṇau mahābalau HV_29.11*444:1b
rāmakṛṣṇau vicintayan HV_96.60d
rāmakṛṣṇau vyapāśritya HV_80.6a
rāmakṛṣṇau samāgatau HV_96.59b
rāmakṛṣṇau samāliṅgya HV_79.40*889:2a
rāmakṛṣṇau samāśritya HV_89.53c
rāmakeśavayos tadā HV_83.57d
rāmagovindalakṣaṇau HV_81.66d
rāmapradyumnasaṃyukto HV_112.49*1403:2a
rāmarāmāya te namaḥ HV_86.0*980:1b
rāma rāmeti gopakāḥ HV_83.50*959:2b
rāmas tasya vimokṣārtham HV_90.9c
rāmasya tanayo jajñe HV_10.75a
rāmasya tu gadāvegaṃ HV_82.19a
rāmasya prathitaṃ bhuvi HV_90.15b
rāmasya prapitāmahaḥ HV_10.73d
rāmasya yadusiṃhasya HV_93.68*1079:4a
rāmasya sumahātmanaḥ HV_90.13b
rāmasyānumate sthitaḥ HV_79.12b
rāmasyaiva priyasutaḥ HV_100.2*1116a
rāmaṃ cābhyadravad vīro HV_81.87*923a
rāmaṃ caiva mahābhujam HV_96.8d
rāmaṃ ramayatāṃ śreṣṭhaṃ HV_83.6c
rāmaṃ laṅgaladhāriṇam HV_83.54b
rāmaṃ vacanam abravīt HV_81.2b
rāmaḥ kruddho gadāṃ tyaktvā HV_82.19*936:8a
rāmaḥ pālayitābhavat HV_31.133f
rāmaḥ śatrubhayaṃkaraḥ HV_83.8d
rāmāc ca niśaṭho jajñe HV_25.4c
rāmāt tato 'sya mṛtyur vai HV_23.155a
rāmād anantaraṃ caiva HV_100.2c
rāmāya viditātmane HV_83.19b
rāmārāmaṃ jagadbhūtaṃ HV_31.135*478:2a
rāmā vākyam idaṃ punaḥ HV_107.57*1179:3b
rāmāhukagadākrūra HV_94.18a
rāme cāsajya taṃ bhāraṃ HV_87.44c
rāmeṇa saha govindaḥ HV_95.17a
rāmeṇa saha niścitya HV_87.40a
rāmeṇa saha bhārata HV_79.9d
rāmeṇāsīt samāgamaḥ HV_82.5b
rāme dāśarathau sthite HV_44.25b
rāme nibaddhās tattvārthā HV_31.136c
rāme rājyaṃ praśāsati HV_31.129d
rāme rājyaṃ praśāsati HV_31.130d
rāme rājyaṃ praśāsati HV_31.134d
rāme rājyaṃ praśāsati HV_31.135d
rāme rājyaṃ praśāsati HV_31.135*478:2b
rāme vṛṣṇibalānvite HV_88.34b
rāmo daśarathāj jajñe HV_10.74c
rāmo dāśarathir babhau HV_31.140d
rāmo dharmabhṛtāṃ varaḥ HV_31.128b
rāmo nāmamahābāhur HV_23.152*398a
rāmo bhūtapatiḥ purā HV_31.126d
rāmo madasamīritaḥ HV_83.30b
rāmo rājyam akārayat HV_31.138d
rāmo rāmo rāma iti HV_31.135*478:1a
rāmo 'rjunam anīkasthaṃ HV_31.101c
rāmo virājan samare HV_81.69c
rāmo vyāsas tathātreyo HV_7.43a
rāvaṇasyābhitaś carau HV_97.8d
rāvaṇaṃ tv arjunena tu HV_23.150*396:27b
rāvaṇaṃ nijaghānāśu HV_31.126c
rāvaṇaṃ yudhi durjayam HV_31.122d
rāvaṇaṃ vyaśasat tadā HV_65.43d
rāvaṇaṃ sagaṇaṃ hatvā HV_31.142c
rāvaṇena purā gītaḥ HV_77.44a
rāvaṇena hato yo 'sau HV_9.87*191:5a
rāṣṭrapālo 'tha sutanur HV_27.28e
rāṣṭrasyecchasi cet svasti HV_15.41a
rāṣṭraṃ caiva maharddhimat HV_71.28d
rāṣṭrāṇi nṛpamukhyānāṃ HV_105.7c
rāṣṭre tasya mahīpasya HV_9.95*194:5a
rāṣṭre rāṣṭre ca bahavo HV_41.21c
rāhur agrasad ādityam HV_106.45a
rāhur jyeṣṭhas tu teṣāṃ vai HV_3.78ab*80:1a
riṅginau samapadyatām HV_51.1d
ripujanamardanavīryaśālinaś ca HV_118.47d
ripuṃ ripuṃjayaṃ jajñe HV_2.14cd*39:5a
ripuṃ ripuṃjayaṃ vipraṃ HV_2.14e
ripūṇāṃ trāsajananī HV_65.57a
ripūn hanti mahāvīryān HV_87.39*1003:11a
ripūṃs tān pratyayudhyatām HV_81.65d
ripor ādhatta bṛhatī HV_2.15a
ripau teṣāṃ mahātmani HV_87.30*999:2b
riṣṭo nāma diteḥ putro HV_44.70a
rītīr nirvartayāmāsa HV_61.37c
rukmadaṇḍāḥ patākinaḥ HV_93.53b
rukmapatranibhastambhaś HV_74.14c
rukmapadmakaravyagrāṃ HV_96.18c
rukmapuṅkhaṃ janārdanaḥ HV_91.44*1049:11b
rukmavaidūryatoraṇam HV_108.1*1203:3b
rukmiṇaś ca vacaḥ śrutvā HV_89.33a
rukmiṇas tanayā tadā HV_89.4d
rukmiṇaṃ na vyapothayat HV_82.5*932:1b
rukmiṇaṃ nikṛtiprajñaṃ HV_89.46a
rukmiṇaṃ patitaṃ dṛṣṭvā HV_88.26c
rukmiṇaṃ yudhi nirjitya HV_97.3ab*1095a
rukmiṇaṃ ratham āropya HV_88.30c
rukmiṇaṃ rahasi prabhum HV_89.19d
rukmiṇaṃ rohiṇīsutaḥ HV_89.36b
rukmiṇaḥ suhṛdaś ca ye HV_89.14b
rukmiṇā keśavāgrajaḥ HV_89.29b
rukmiṇā ca mahātmanā HV_81.100b
rukmiṇā vāsudevasya HV_82.2a
rukmiṇā saha saṃpāte HV_89.27c
rukmiṇī ca tadā devī HV_87.39*1003:1a
rukmiṇī ca mahābhāgā HV_89.51*1031:1a
rukmiṇī ca viśāṃ pate HV_87.12f
rukmiṇī tu tataḥ śrutvā HV_89.48ab*1029a
rukmiṇī tv abhavad rājan HV_87.14a
rukmiṇī tv eva taṃ dṛṣṭvā HV_99.34a
rukmiṇī niryayau bahiḥ HV_87.31b
rukmiṇī bhīṣmakātmajā HV_94.27d
rukmiṇīm anyathākartuṃ HV_88.33*1018:7a
rukmiṇīm ājahārāśu HV_97.3c
rukmiṇī yoṣitāṃ varā HV_99.49*1115:1b
rukmiṇī rukmabhūṣaṇāṃ HV_99.49*1114:11b
rukmiṇī rukmasaṃnibhāṃ HV_89.10d
rukmiṇī rūpiṇī devī HV_87.38c
rukmiṇī vākyam abravīt HV_99.49*1114:2b
rukmiṇī satyabhāmā ca HV_98.3a
rukmiṇī sutam āgatam HV_99.49*1114:14b
rukmiṇīsnehakāraṇāt HV_89.49ab*1030b
rukmiṇī hṛṣṭamānasā HV_99.34*1111:10b
rukmiṇīṃ devatām iva HV_99.43b
rukmiṇaivam adhikṣipto HV_89.42ab*1025:5a
rukmiṇo nidhanaṃ yathā HV_89.52b
rukmiṇy ānakaduṃdubhiḥ HV_28.27*441:1b
rukmiṇyā nandivardhanaḥ HV_99.17f
rukmiṇyā bhrātaraṃ jyeṣṭhaṃ HV_89.42e
rukmiṇyāś cāpy upagrahāt HV_89.11d
rukmiṇyāṃ rukmabhūṣaṇaḥ HV_87.2b
rukmiṇyāṃ vāsudevasya HV_99.2a
rukmiṇyāḥ keśavaḥ pāṇiṃ HV_88.34c
rukmiṇyāḥ pravaraṃ vāsaṃ HV_93.39e
rukmī kṛṣṇajighāṃsayā HV_88.21b
rukmī krodhavaśaṃ gataḥ HV_88.18b
rukmī ca bhojādhipatiḥ HV_81.40c
rukmī cāstrāṇi divyāni HV_87.13a
rukmī jīvati tatra vai HV_88.32*1017:2b
rukmī tasyābhavat putro HV_87.12e
rukmī dveṣān mahābalaḥ HV_87.16b
rukmī balamadānvitaḥ HV_88.7b
rukmī mahati vīryavān HV_89.1b
rukmī mukhyo dhanurbhṛtām HV_80.11b
rukmī vīryamadānvitaḥ HV_88.31b
rukmī vedavidāṃ vara HV_87.8b
rukmī śrutvā tu rukmiṇīm HV_88.1b
rukmeṣur abhavad rājā HV_26.12c
rukmeṣuḥ pṛthurukmaś ca HV_26.11e
rucitaṃ yadi te rājañ HV_108.97c
ruciradrumasānuṣu HV_73.11b
rucirasya tu dāyādaḥ HV_15.18a
ruciraṃ rucirānane HV_71.27ab*809b
ruciraḥ śvetakāśyaś ca HV_15.17c
rucirāgrakaraś cāsya HV_68.26a
rucirāṅgīṃ caturdaśīm HV_91.7d
rucirācchādanasrajau HV_71.49f
rucirābhiḥ patākābhir HV_92.11c
rucirotpalapatrākṣīṃ HV_55.34c
ruciroṣṭhapuṭaṃ mukham HV_55.6d
ruceḥ prajāpateḥ putro HV_7.41a
rujā tīvrā hi yā mama HV_112.122b
rujā te surasattama HV_112.123*1478:1b
rutajñaḥ sarvabhūtānāṃ HV_15.11c
rudatī tatra bhāminī HV_108.60*1240:5b
rudatīnām bhṛśārtānāṃ HV_77.59a
rudatīnāṃ sahasraśaḥ HV_109.12d
rudatī paritapyase HV_107.23b
rudatī prasabhaṃ bhuktā HV_107.50c
rudate tadbalaṃ dṛṣṭvā HV_108.18*1219:1a
rudanti tava bhṛtyānāṃ HV_77.57c
ruditānuśayo nāryā HV_77.37a
rudimo bhayamohitāḥ HV_109.2d
rudraputras tu sāvarṇir HV_7.4*127:2a
rudravākyaṃ tataḥ śrutvā HV_112.117*1476:1a
rudraskandasahāyavān HV_106.5b
rudras tasmai varaṃ prādāt HV_85.11a
rudras tasya bṛhaspateḥ HV_20.32b
rudrasyākliṣṭakarmaṇaḥ HV_112.15*1359:16b
rudrasyānucarāgnayaḥ HV_110.20b
rudrasyārādhanārthāya HV_106.6*1148:7a
rudraṃ roṣātmasaṃbhavam HV_1.31b
rudraḥ saṃhāramūrtimān HV_112.29ab*1370:7b
rudrāṇām amitaujasām HV_3.44d
rudrāṇām iva vaḥ krodho HV_65.18c
rudrāṇāṃ vṛṣabhadhvajam HV_4.5*97:1b
rudrāṇāṃ śaṃkaraḥ smṛtaḥ HV_113.78cd*1538:1b
rudrāṇīm abravīc chivaḥ HV_112.96*1439:2b
rudrāṇīm idam abravīt HV_106.6*1148:14b
rudrāṇyā sahito 'vasat HV_110.33*1307:3b
rudrādityāṃs tathāśvinau HV_43.68f
rudrāya vṛṣaṇāya ca HV_106.6*1148A:13b
rudrāyāṃ janayām āsa HV_23.9c
rudrās tribhuvaneśvarāḥ HV_3.44b
rudrair vā lokabhāvanaiḥ HV_43.4d
rudrair viśvasahāyaiś ca HV_31.36c
rudro brahmātmasaṃbhavaḥ HV_112.29ab*1370:3b
rudro rakṣatu dakṣiṇam HV_50.19*634:3b
rudhiraṃ cāpy avarṣata HV_112.17*1361:9b
rudhirāplutagātras tu HV_108.74*1246:2a
rudhirārdramahādaṃṣṭrā HV_112.15*1359:13a
rudhireṇāplutānīva HV_109.11c
rudhiraughapariplutaḥ HV_112.105b
rudhiraughapariplutāḥ HV_108.45b
rudhiraughaplutair gātrair HV_108.66a
rudhiraughaplutair gātrais HV_110.32a
'rundhatīpramukhāḥ striyaḥ HV_73.32b
rurukas tanayas tasya HV_10.23*206:4a
rurudur bhṛśaduḥkhitāḥ HV_56.20f
ruruduḥ sarvayoṣitaḥ HV_109.1b
rurubhiś ca niṣevitam HV_92.40b
ruruḥ kāśyapa eva ca HV_7.44d
ruroda bāṣparaktākṣī HV_108.98*1259:9a
ruroda madhuraṃ kṛṣṇaḥ HV_50.5c
ruṣadgur vadatāṃ varaḥ HV_26.2b
ruṣadguḥ so 'gryam ātmajam HV_26.3b
ruṣāha māgadho vīkṣya HV_81.51*911:2a
ruṣitas talaśabdena HV_64.13c
rūḍhe vai saṃabhūvatuḥ HV_114.13ab*1553b
rūpam apratimaṃ dṛṣṭvā HV_74.19c
rūpam āsīt purā yadvat HV_112.86*1432a
rūpayauvanaśālinaḥ HV_23.66*373b
rūpayauvanaśālinī HV_8.2d
rūpayauvanasaṃpannā HV_24.10*404:2a
rūpayauvanasaṃpannā HV_28.41c
rūpavān asi vikrāntas HV_99.17c
rūpavān iva manmathaḥ HV_99.30d
rūpaśīlaguṇānvitā HV_88.36d
rūpaṃ kṛtvā mahābhīṃaṃ HV_31.88c
rūpaṃ te saumya paśyantī HV_99.23c
rūpaṃ daityavināśanam HV_31.68d
rūpaṃ nirvartayāmy adya HV_8.33c
rūpaṃ vivasvataś cāsīt HV_8.33*156:1a
rūpaṃ saṃharad acyutaḥ HV_48.17*602:4b
rūpaṃ saṃhara vai prabho HV_48.17*602:1b
rūpābhijanasaṃpannaḥ HV_107.16*1165:8a
rūpiṇaṃ samupasthitam HV_86.66d
rūpiṇī pratyabhāṣata HV_100.41b
rūpiṇī yasya pārśvasthā HV_31.117a
rūpiṇī vai saric chreṣṭhā HV_43.27c
rūpiṇī sāgaraṃgame HV_83.28d
rūpeṇa tu vibhāvasuḥ HV_8.33*156:2b
rūpeṇa na mayā kaścid HV_12.10c
rūpeṇa prajahāsa vai HV_60.20d
rūpeṇa yaśasā śriyā HV_87.38b
rūpeṇāgryeṇa saṃpannāṃ HV_87.33c
rūpeṇāc chāditaḥ prabhuḥ HV_60.22b
rūpeṇāpratimā bhuvi HV_10.55*218:3b
rūpeṇāpratimo loke HV_89.6c
rūpeṇābhijanena ca HV_107.63d
rūpeṇāsadṛśī bhuvi HV_9.84d
rūpeṇāsadṛśī bhuvi HV_87.14b
rūpe nāsti samo bhuvi HV_24.17b
rūpyakāñcanakakṣyāṇāṃ HV_27.22c
reṅge ca niyatā siddhir HV_75.20c
rejatur meghasamaye HV_64.18c
rejatuś candravadanau HV_51.11c
rejatuḥ kiṃśukāv iva HV_82.19*937:19b
rejatuḥ pāṃśudigdhāṅgau HV_51.7c
rejur āyodhanagatā HV_37.3c
rejur javanikākṣepaiḥ HV_74.7c
rejuś cāroṣitāḥ siṃhāḥ HV_61.42a
rejuḥ kāñcanacitrāṇi HV_74.6c
rejuḥ prastaraśas tatra HV_74.12c
reṇunā sūryamārgaṃ tu HV_85.22a
reṇur yasyātha reṇukā HV_23.87d
retodhāḥ putra unnayati HV_23.49*363:4a
remire vṛṣṇayas tatra HV_89.16c
reme ca tatra ramyāsu HV_55.13a
reme paramayā mudā HV_21.8d
reme yadugaṇair vṛtaḥ HV_113.70f
reme rāmo 'pi dharmātmā HV_9.28c
reme rāmo mahābalaḥ HV_83.18f
reme vai divasaṃ kṛṣṇaḥ HV_55.23c
reme saha tayā vīro HV_89.8*1022a
revatasyātha kanyāṃ ca HV_86.80a
revatīṃ śīlasaṃmatām HV_86.80b
revatyā cāhukena ca HV_94.26d
revatyā sahitaḥ sukhī HV_9.28d
revatyāṃ dayitaḥ sutaḥ HV_25.4d
revatyāṃ baladevasya HV_98.20a
revanto 'pi tathā rājann HV_8.44*162:2a
revasya raivataḥ putraḥ HV_9.24a
revo nāma mahādyutiḥ HV_9.23b
raibhyo 'thopadiśo balī HV_87.21b
raivataś cākṣuṣas tathā HV_7.4d
raivatasya gatasya ha HV_9.32b
raivatasya manoḥ putrāḥ HV_7.25c
raivatasya samīpeṣu HV_79.39*887:3a
raivataṃ ca kakudminam HV_9.29d
raivato brahmasāvarṇiḥ HV_7.5ab*128a
rogair indriyasaṃkṣayaḥ HV_117.39b
rocatāṃ yadusaṃsadi HV_84.8d
rocate bāhuśālinā HV_75.17d
rocate me suraśreṣṭhā HV_43.12a
rocate vai kathāntare HV_21.34*327:3b
rocayanti sma yādavāḥ HV_84.30d
rocayan madhurāḥ kathāḥ HV_83.5d
rocayan vai gaṇaśreṣṭhaṃ HV_3.103c
rocayām āsa vasatiṃ HV_42.21c
rocayāmāsa vismitaḥ HV_62.1d
rodasī ca sa kampayan HV_108.41*1229:3b
roditavye dhruve magnāḥ HV_77.15c
rodiṣīndunibhānane HV_107.43d
roddhum abhyāgato nṛpaḥ HV_80.7cd*898:4b
rodhayām āsa tan mārgaṃ HV_91.45cd*1051:2a
romāñ cotthitagātras tu HV_111.4c
romāñcodgatakarkaśā HV_108.11cd*1214:23b
romāñcodgatarājimān HV_42.3b
romṇāṃ sarveṣu gātreṣu HV_56.31*681:3a
rorūyamāṇaiḥ khagamair HV_83.40c
roṣatāmrekṣaṇaḥ śrīmān HV_61.25*711:2
roṣaniḥśvāsavāyunā HV_76.15b
roṣaparyākulekṣaṇaḥ HV_56.4d
roṣaparyākule caiva HV_112.58a
roṣam āhārayām āsa HV_89.33e
roṣaḥ prasphurati prabho HV_62.10ab*721A:15b
roṣāt triḥsaptakṛtvo 'haṃ HV_42.39c
roṣād anyonyam āhave HV_37.29d
roṣād vā yadunandana HV_62.10ab*721A:14b
roṣeṇa ca balena ca HV_112.29b
roṣeṇa vyākulābhavat HV_20.37*317:4b
roṣeṇābhiprajajvāla HV_110.63a
roṣo 'yaṃ vinivartyatām HV_83.45d
roṣo 'yaṃ saṃpradarśitaḥ HV_56.33b
rohiṇī ca yathoddeśam HV_94.15c
rohiṇī ca śubhānanā HV_96.8b
rohiṇītanayā nava HV_25.3b
rohiṇīm abhivādya ca HV_96.9b
rohiṇīm iva somasya HV_48.5c
rohiṇīṃ kāmarūpiṇīm HV_88.41d
rohiṇyā candramā yathā HV_108.11*1215:7b
rohiṇyām ardharātre ca HV_48.13ab*597:2a
rohiṇyām ahani śreṣṭhe HV_86.3a
rohiṇyā sahitaś candro HV_9.28*174a
rohitasya vṛkaḥ putro HV_10.23c
rohitendradhanūṃsi ca HV_1.34b
rohito dīptimāṃś caiva HV_98.7c
rohito nāma viśrutaḥ HV_10.23b
raukmiṇeyān imāñ śṛṇu HV_98.4d
raukmiṇeyo mahābāhuḥ HV_24.30c
raucyo nāma manuḥ smṛtaḥ HV_7.41b
raudrajvaram uvāca ha HV_111.9*1343:2b
raudram āṅgirasaṃ bhavaḥ HV_112.24b
raudraṃ bhasmāyudhaṃ raṇe HV_111.5*1338:9b
raudraṃ māheśvaraṃ tathā HV_88.21*1012:2b
raudraṃ rūpam abhūt tadā HV_110.50d
raudraḥ śakaṭacakrākṣo HV_58.27c
raudrāśvatanayasya vai HV_23.42b
raudrāśvas tasya cātmajaḥ HV_23.5d
raudrāśvasya daśārṇeyuḥ HV_23.6a
rauhiṇeyatṛtīyasya HV_69.31c
rauhiṇeya tvayā kṛtā HV_83.43b
rauhiṇeyam avasthitam HV_57.16d
rauhiṇeyavadhe yatnam HV_58.17c
rauhiṇeyasya cākrūro HV_68.14c
rauhiṇeyasya dhīmataḥ HV_58.24b
rauhiṇeyasya śaighryeṇa HV_110.60c
rauhiṇeya hasiṣyati HV_83.43ab*956a
rauhiṇeyaṃ kharo duṣṭaḥ HV_57.17c
rauhiṇeyaṃ ca me putraṃ HV_49.3e
rauhiṇeyaṃ nirāyudham HV_57.18d
rauhiṇeyaṃ mahāsuraḥ HV_58.29b
rauhiṇeyaḥ purātanam HV_58.50b
rauhiṇeyaḥ pratāpavān HV_58.55d
rauhiṇeye ca dāruṇām HV_58.16d
rauhiṇeyena dhīmatā HV_96.43b
rauhiṇeyena saṃgatam HV_69.2b
rauhiṇeyena saṃgataḥ HV_79.1b
rauhiṇeyena saṃgamya HV_96.41a
rauhiṇeyo mahābalaḥ HV_89.34b
rauhiṇeyo mithaḥ kāle HV_54.21c
rauhiṇeyo hate tasmiṃś HV_76.1a
rauhiṇeyo hasann iva HV_57.10b
lakṣaṇaṃ rūpasauṣṭhavam HV_30.27d
lakṣaṃ ca rathavṛndaṃ tu HV_112.5*1353:2a
lakṣmaṇā cāruhāsinī HV_98.3d
lakṣmaṇānucaro rāmaḥ HV_31.116c
lakṣmaṇāyāḥ kuruśreṣṭha HV_93.46c
lakṣmaṇāyāḥ prajāḥ śṛṇu HV_98.11d
lakṣmaṇāṃ cāruhāsinīm HV_88.42d
lakṣmīkāmo dhṛtavrataḥ HV_99.2b
lakṣmīvān mālyajīvanaḥ HV_71.16d
lakṣmīṃ sākṣād iva sthitām HV_87.33b
lakṣyante hi dhvajāgrāṇi HV_81.3c
lagnaṃ tābhyāṃ samūlābhyām HV_51.17c
laghvāhārās tapasvinaḥ HV_16.25d
laghvāhāro jitendriyaḥ HV_14.11b
laṅkeśaṃ mohayitvā tu HV_23.150*396:25a
lajjamānā śucismitā HV_108.8*1208:2b
lajjāviṣṭaḥ sabāndhavaḥ HV_88.33*1018:3b
latā iva viceṣṭantyaḥ HV_77.6c
latāparam amaṇḍitam HV_59.57*699:3b
latāpuṣpasumaṇḍitam HV_55.20b
latālaṃkṛtapādapam HV_55.27d
latāvallīmahādrumam HV_49.17b
latāveṣṭaṃ samantāt tu HV_93.18a
lateva ca supuṣpitā HV_108.11cd*1214:12b
labdhamātre vare cāpi HV_31.54a
labdhalakṣyā mahābalāḥ HV_82.25b
labdhalakṣyo hy ayaṃ vīro HV_108.76a
labdhasaṃjñā divaukasaḥ HV_12.27b
labdhvā tribhuvanaśriyam HV_43.13d
labdhvā nārāyaṇād varam HV_19.15b
labdhvāpi nāśayanty enaṃ HV_14.9*281:2a
labhate nātra saṃśayaḥ HV_28.8*434:3b
labhante nātra saṃśayaḥ HV_14.9*282:1b
labheta sarvajñaphalaṃ ca kevalam HV_118.43d
labhet pañca varāṃś caiṣa HV_23.166a
labheyam iti taṃ śakras HV_23.83c
lambakāṃś ca maruṃdhāṃś ca HV_31.148*482A:11a
lambatā kaṇṭhacarmaṇā HV_64.5d
lambantaṃ devakīkare HV_48.16*599:6b
lambamānamahāmbudam HV_54.34b
lambamāno 'mbudākṛtiḥ HV_56.2b
lambas tu lambameghābhaḥ HV_33.22a
lambādvitīyāṃ tiṣṭhantīṃ HV_112.97*1440:2a
lambā nāma mahābhāgā HV_112.49cd*1396:1a
lambābharaṇapūrṇena HV_36.54c
lambā bhānur marutvatī HV_3.26b
lambāyāś caiva ghoṣo 'tha HV_3.28c
lambo nāmeti vikhyāto HV_44.71a
layaiś ca saha sarvaśaḥ HV_44.12*554:6b
lalanā taṃ samācarat HV_108.11cd*1214:24b
lalāmapratimaṃ halam HV_81.61b
lavaṇajalagamā mahānadī HV_90.17a
lavaṇas tasya putro 'bhūn HV_44.23*555a
lavaṇasya mahāmṛdhe HV_44.50d
lavaṇo nāma dānavaḥ HV_31.127b
lavaṇo nāma dānavaḥ HV_44.23b
lavaṇo rāghavānujam HV_44.49*556:4b
lavaṇo virarāsa ha HV_44.49*556:2b
lāghavaṃ vīkṣya kṛṣṇasya HV_112.66*1418a
lāghavaṃ samupāgamya HV_112.7a
lāṅgalākṛṣṭamārgā tvam HV_83.48a
lāṅgalākṛṣṭamārgā sā HV_83.34a
lāṅgalāsaktahastāgram HV_70.17c
lāṅgalāstraṃ samudyamya HV_90.10c
lāṅgalenātha lāṅgalī HV_110.49*1317:1b
lāṅgalenāvasaktena HV_83.26a
lāṅgalollikhitāpāṅgī HV_83.38a
lāṅgūlaṃ cāsya vegena HV_74.36a
lājaiś cāpi samantataḥ HV_109.77b
lājaiḥ praṇāmair dhūpaiś ca HV_113.61a
lālayeḥ svajanaṃ bhogai HV_96.6c
lālitāḥ sma ratipriyāḥ HV_77.18b
lāvaṇair ambuvisravaiḥ HV_43.20d
lāsyaṃ bahuvidhaṃ kṛṣṇo HV_56.31*681:1a
lipsāṃ cakre prasenāt tu HV_28.14a
lipsuḥ putraṃ tato gatvā HV_85.9c
līnamīnagrahasyeva HV_81.31c
līlayā dānavaṃ hasan HV_67.34ab*767:2b
līlayā puruṣottamaḥ HV_97.23*1096:2b
līlayā vadanena ca HV_107.7b
līlayā sa jagannātho HV_87.39*1003:19a
līlākṛtāṅgadaṃ vīraṃ HV_75.2c
līlāyamānās tiṣṭhanti HV_112.15*1359:15a
līlāsaṃlāpalalitair HV_108.11cd*1214:24a
līlāṃ tvadbalam āśritāḥ HV_67.60d
luṇṭhitā krīḍatā tena HV_23.150*396:12a
lubdhakasyātmajās tāta HV_16.15e
lubdhaḥ kāmī ca te daśa HV_10.14*199:2b
lubdhā śūrān bahūṃs tathā HV_10.57b
lekhāś ca nāma rājendra HV_7.28c
lekhā hi kālalikhitā HV_115.27c
lekhyaṃ ca gaṇitaṃ cobhau HV_79.6ab*879:1a
lebhe kanyām anuttamām HV_18.23b
lebhe jāmbavatīṃ kanyām HV_28.28c
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ HV_25.2a
lebhe tasmād bṛhadrathaḥ HV_22.13d
lebhe devaśravāḥsutam HV_24.25*409b
lebhe putram akalmaṣam HV_23.126d
lebhe prasenajid bhāryāṃ HV_9.82a
lebhe prītamanā bhavaḥ HV_107.8d
lebhe vai puruṣaḥ patnīṃ HV_2.1c
lebhe sāmbāt tarasvinam HV_98.24b
lelihadbhiś ca pannagaiḥ HV_34.12b
lelihanta ivoragāḥ HV_37.40d
lelihānaḥ saniṣpeṣaṃ HV_64.3a
lelihānāni divyāni HV_81.56c
leśamātreṇa bhārata HV_105.6b
lehyasya pāyasasyārthe HV_60.11e
lokakāntasya sāhāyyaṃ HV_99.48c
lokakṣayakarasya ha HV_115.20b
lokakṣayakaraṃ mahat HV_20.34d
lokakṣayakare kāle HV_106.45c
lokakṣayakare tadā HV_112.38d
lokacchāyāmayaṃ lakṣma HV_36.5a
lokatantradharo hy eva HV_39.15c
lokanāthasya bhāryayā HV_107.46b
lokanirvādaśaṅkayā HV_80.2*895:1b
lokapālatvam eva ca HV_8.42d
lokapālasamanvitaḥ HV_91.28*1039:1b
lokapālasamās tāta HV_78.32ab*870:7a
lokapālasya śāśvataḥ HV_59.5d
lokapālaḥ sahasradṛk HV_34.3b
lokapālān samantataḥ HV_91.34ab*1042:1b
lokapālā balotkaṭāḥ HV_34.19b
lokapālā mahaujasaḥ HV_37.48*518:14b
lokapālās tu te sarve HV_37.50*520:1a
lokapāleṣu sarveṣu HV_36.42a
lokapālopamaś caiva HV_63.7c
lokapālo 'paro 'pi vā HV_85.56*976:4b
lokam āpyāyayiṣyati HV_12.37b
lokam itthaṃ carantau ca HV_52.7*654:4a
lokamūrtiḥ prayacchati HV_100.79d
lokam ekārṇavaṃ cakre HV_30.10c
lokayātrām imāṃ kṛtsnāṃ HV_91.25c
lokayoniṃ caturmukham HV_100.59b
lokavṛttāntatatparam HV_62.8b
lokavedānugāmibhiḥ HV_43.16b
lokasaṃrakṣaṇāya ca HV_7.35d
lokasaṃrakṣaṇārthaṃ hi HV_112.88c
lokas tv arvāg duṣkṛtināṃ HV_62.30a
lokasya vibudhopamāḥ HV_65.13b
lokasyāpyāyanaṃ param HV_13.70b
lokasyāpyāyanaṃ param HV_19.35b
lokasraṣṭā mahītale HV_86.79d
lokahetur anuttamaḥ HV_30.37b
lokaṃ gāndharvam eyivān HV_21.9*321:4b
lokaṃ mānuṣam āgamat HV_85.43d
lokaḥ kṣubhitamānasaḥ HV_54.12d
lokaḥ kṣobham upāgamat HV_112.88b
lokāñ śāntim upāgamat HV_43.75d
lokān aṭati cañcalaḥ HV_46.30b
lokān anu parikraman HV_30.25d
lokān antargatān api HV_66.12d
lokān alpena kālena HV_40.32c
lokānām antakālajñā HV_40.8a
lokānām api saṃbhavaḥ HV_100.63d
lokānām abhayaṃkara HV_111.7*1340:6b
lokānām ādisaṃbhavam HV_112.99ab*1443:3b
lokānām īśvareśvaraḥ HV_61.31*715:5b
lokānāṃ kṛṣṇavartmanā HV_40.33b
lokānāṃ kriyatāṃ dayā HV_35.53d
lokānāṃ gurur avyayaḥ HV_42.4b
lokānāṃ tvatpravṛttānām HV_45.29c
lokānāṃ tvaṃ gatir deva HV_112.108a
lokānāṃ tvaṃ viparyaye HV_58.36b
lokānāṃ prabhavāpyaye HV_37.59b
lokānāṃ prabhavāya ca HV_31.13b
lokānāṃ prabhur avyayaḥ HV_39.25ab*529:3b
lokānāṃ brahmaṇaś ca ha HV_82.19*937:8b
lokānāṃ bhūtabhāvanaḥ HV_40.22b
lokānāṃ bhṛgunandanaḥ HV_31.108b
lokānāṃ yadbhayaṃ bhavet HV_32.17b
lokānāṃ veda mādhavaḥ HV_39.16d
lokānāṃ śāśvato devas HV_58.47a
lokānāṃ hitakāmyayā HV_9.58b
lokānāṃ hitakāmyayā HV_9.65d
lokānāṃ hitakāmyayā HV_20.9d
lokānāṃ hitakāmyayā HV_31.29b
lokānāṃ hitakāmyayā HV_97.1*1094:2b
lokān utsahate gantuṃ HV_115.37c
lokān udbhāsayasy etān HV_28.12*435:15a
lokān udvartayann iva HV_9.71b
lokāntaragatāṃs tāta HV_11.33c
lokāntaragatena vai HV_11.16d
lokān prāpya sanātanān HV_13.9b
lokān saṃtāpayām āsus HV_13.16c
lokā bharataśārdūla HV_3.44*60:2a
lokā muditamānasāḥ HV_32.39b
lokālokaviśāradāḥ HV_93.68*1079:1b
lokālokaṃ tathātītya HV_103.19*1128:2a
lokāścaryakaro loke HV_100.43a
lokāś caitan mayāstrayaḥ HV_39.9b
lokā hi yāvat sthāsyanti HV_83.49e
lokāṃś ca ṛṣibhiḥ saha HV_35.53a*507:4b
lokāṃś ca sacarācarān HV_38.59b
lokāṃs tadgatamānasān HV_50.5ab*631:4b
lokāḥ sanātanā nāma HV_13.7a
lokāḥ sasthāṇujaṅgamāḥ HV_112.102*1448:1b
lokāḥ sasthāṇujaṃgamāḥ HV_38.43b
lokāḥ somapadā nāma HV_13.24a
lokāḥ svasthā bhavantv adya HV_9.58c
loke kāryam ajānatām HV_45.27b
loke kiṃcana vidyate HV_15.56*295:1b
loke khyātataraṃ hareḥ HV_87.39*1003:7b
loke khyātaṃ mahātmanaḥ HV_112.40d
loke khyātaṃ svavīryavat HV_112.29ab*1370:13b
loke khyātā narādhama HV_66.23ab*761:2b
loke khyātiṃ gamiṣyati HV_55.57*675b
loke khyātau mahābalau HV_82.12b
loke nasthavirāyuṣaḥ HV_43.61d
loke nānyo 'sti kaś cana HV_100.22d
loke patitavṛttasya HV_78.8a
loke prakhyātayaśasaṃ HV_112.89c
loke 'pratiratho vīraḥ HV_24.23e
loke prathitatejasaḥ HV_91.22b
loke pravadatāṃ śreṣṭhaṃ HV_118.6c
loke bhūtendriyātmakāḥ HV_100.62b
loke matsadṛśo na hi HV_68.17ab*780:2b
loke yādavasattamāḥ HV_65.82*754:3b
loke rāma iti khyātas HV_31.111c
lokeṣu divi vartante HV_13.59a
loke 'smin kṛṣṇa nikhile HV_62.55c
loke 'sminn āśrameṣu ca HV_36.44d
loke 'smin manavaḥ smṛtāḥ HV_7.41f
lokaiś ca vidito hariḥ HV_39.13d
loko bālatvam eṣyati HV_45.42d
lopāmudrāprasādena HV_23.67c
lobhate manujaḥ śraiṣṭhyaṃ HV_23.166*402a
lobhayānaḥ sa tau vīrau HV_58.13c
lobhād anṛtavādinaḥ HV_116.20*1570:2b
lobhānṛtavirodhitāḥ HV_116.20d
lobhānṛtavivarjitāḥ HV_16.17d
lomapāda iti khyāto HV_23.36c
lomapādaṃ tṛtīyaṃ tu HV_26.19*426:1a
lomapādātmajo babhrur HV_26.19*426:2a
lolaśāḍvalakampinaḥ HV_54.38b
loṣṭapāṣāṇavarjitaḥ HV_57.5b
loṣṭaiḥ sarṣṭiśilābhiś ca HV_38.33*525:1a
lohacakrāṣṭasaṃyuktaṃ HV_91.53*1058A:5a
lohajālena mahatā HV_33.11a
lohajālaiś ca saṃchannaṃ HV_91.53*1058A:10a
lohapāśair nigṛhyatām HV_76.20d
lohabhārārpitaṃ dṛḍham HV_91.55*1059:13b
lohityām udapadyata HV_3.63*73:1b
lohityā yamadūtaś ca HV_23.90a
loheṣāyugakūbaram HV_33.10b
vaktavyaṃ ca vraje tasmin HV_65.89a
vaktavyaṃ na ca kāraṇam HV_47.5f
vaktukāmo 'si matpriyam HV_106.21d
vaktur vigraham ṛcchataḥ HV_77.46*861:1b
vaktuṃ varṣaśatair api HV_7.3b
vaktuṃ varṣaśatair api HV_7.50d
vaktuṃ varṣaśatair api HV_101.3b
vaktrayodhī mahāsuraḥ HV_3.78ab*81b
vaktrayodhī mahāsuraḥ HV_37.7d
vaktraś ca saha sainyena HV_97.5c
vaktrasyāsyenduvarcasaḥ HV_69.12d
vaktreṇa cāsya ghoreṇa HV_67.30c
vaktreṇābhūc ca mārutaḥ HV_56.8f
vaktreṇāmiṣagṛddhinā HV_65.61d
vaktrebhyo viṣasaṃbhavam HV_56.11d
vakram aṅgārakaś cakre HV_66.25c
vakram aṅgārakaś cakre HV_106.48a
vakṣasābhivirājatā HV_83.53d
vakṣasyāhatya jānunā HV_75.42d
vakṣasy enam atho 'nadat HV_110.31d
vakṣasy eva halāyudham HV_82.19*937:16b
vakṣaḥsthale sa bhūtātmā HV_110.70*1330:2a
vakṣyāmi nṛpasattama HV_22.18f
vakṣyāmy āgantu bhāvi yat HV_115.26b
vakṣye vā putra ity uta HV_99.7*1109:10b
vakṣyopari vilambite HV_75.43d
vaṅgarājasya kuñjaram HV_87.69b
vaṅgarājaṃ ca saṃyuge HV_87.69d
vaṅgarājaṃ tathaiva ca HV_97.15d
vaṅgaḥ suhmas tathaiva ca HV_23.29b
vaṅgāṅgāḥ suhmakās tathā HV_23.32b
vaṅgānām adhipas tathā HV_80.12d
vacanaṃ cedam abravīt HV_35.31d
vacanaṃ cedam abravīt HV_91.58d
vacanaṃ cedam abravīt HV_112.12d
vacanaṃ tasya saṃśrutya HV_108.56a
vacanaṃ dharmasaṃhitam HV_35.26b
vacanaṃ nāraderitam HV_100.25d
vacanaṃ prāha durvacaḥ HV_107.58b
vacanaṃ me śucismite HV_107.79d
vacanaṃ vāgvidāṃ varaḥ HV_65.100*757:11b
vacanaṃ śraddadhāmy aham HV_73.35*822:10b
vacanaṃ sādhu bhāṣitam HV_53.12b
vacanāt tasya viprarṣer HV_23.11c
vacanāt tasya vai vibho HV_15.1b
vacanena vimohitām HV_108.11cd*1214C:1
vacasā gadgadena vai HV_68.17b
vacāṃsi vanaśobhitāḥ HV_100.56d
vacobhir hṛṣṭamānasau HV_72.22b
vajrakalpena muṣṭinā HV_58.49d
vajrakāñcanabhūṣitām HV_91.44*1049:9b
vajradhvajena mahatā HV_91.53*1058A:7a
vajranābhaś ca vīryavān HV_3.78ab*80:2b
vajranābhas tathaiva ca HV_3.68b
vajranābhaṃ bhayāvaham HV_38.40b
vajranābhaḥ sutas tasya HV_10.77*229:3a
vajrapāṇis tato garbhaṃ HV_3.106e
vajrapāṇiḥ sahāmaraiḥ HV_107.26*1169:2b
vajrapātopamaṃ vacaḥ HV_56.17b
vajrapūrṇakaraḥ prabhuḥ HV_62.9d
vajrapratimagauravāḥ HV_81.43d
vajrapraharaṇais tataḥ HV_38.33*525:1b
vajrabhinna ivācalaḥ HV_74.38d
vajravisphūrjitākāram HV_91.55*1059:6a
vajravisphūrjitoddhūtair HV_34.6a
vajravegānalānilaiḥ HV_32.15b
vajrasaṃghātatoraṇām HV_42.7d
vajrasaṃhananās tathā HV_43.70f
vajras tv ādāv ajāyata HV_98.24d
vajrasya tanayaṃ śṛṇu HV_98.24ab*1107:2b
vajrasyottaratas tasya HV_55.46c
vajraṃ tathoraśchadam induvarṇaṃ HV_91.53*1058A:13
vajraṃ tadvakṣasi prāpya HV_37.46*517:10a
vajraḥ sukṣipra eva ca HV_98.17d
vajrāj jajñe prativahaḥ HV_98.25a
vajrāvapātapratimaṃ HV_81.48c
vajrāśanigadāśṛṅgais HV_97.22a
vajrāśanisamaprabham HV_61.5d
vajrāśanisamāñ śabdān HV_59.14*692a
vajrāśanisamāḥ śabdā HV_59.14c
vajrāhatam ivācalam HV_77.48d
vajrāhato vṛtra ivāpatan nṛpa HV_50.20*637:16
vajrīva surasattamaiḥ HV_112.27*1369:4b
vajrīva surasattamaiḥ HV_112.49*1400:6b
vajreṇa kṛtalakṣaṇam HV_34.41d
vajreṇa nihato daityo HV_37.48*518:16a
vajreṇa praruroda ha HV_3.107b
vajreṇa vinikṛttārdhau HV_67.42*771a
vajreṇa hi sa dānavam HV_37.46*517:9b
vajreṇeva giriṃ hariḥ HV_87.72*1007:10b
vajreṇeva mahāgirim HV_76.6d
vajreṇeva mahāgirīn HV_37.43d
vajreṇeva vidāritām HV_50.24d
vajreṇeva vinirbhinnaṃ HV_91.57*1061:3a
vajreṇeva hato giriḥ HV_88.25d
vajreṇevāvarugnānāṃ HV_54.18a
vajreṇaivārikarśanaḥ HV_3.108d
vajraiḥ praharaṇīyaiś ca HV_37.13a
vañcayitvā tataḥ kṛṣṇaṃ HV_29.15*445:2a
vañcitas tena māyayā HV_21.26b
vaṭapatre yathā purā HV_48.17*604:9b
vaṭaṃ bhāṇḍīram āśritaḥ HV_44.71d
vaḍavāmukhe 'sya vasatiḥ HV_35.58a
vaḍavāyāṃ sa bhārata HV_8.39*160b
vaḍavārūpadhāriṇīm HV_8.32ab*155:1b
vaḍavārūpam āsthāya HV_8.35*158:12a
vaḍavāvapuṣā rājaṃś HV_8.36*159a
vaṇigbhir upaśobhitā HV_86.45b
vatsapālaiḥ sahānaghaḥ HV_55.23b
vatsapucchān samādhūya HV_52.6*652:2a
vatsamadhye sthitaṃ kṛṣṇaṃ HV_68.16c
vatsayūthāni kālyantāṃ HV_53.11a
vatsarā dvādaśāś caiva HV_85.8ab*965:4a
vatsavatyaś ca nirvṛtāḥ HV_59.10b
vatsavān atha gṛñjimaḥ HV_24.18d
vatsaś cāvantako rājā HV_15.17e
vatsas tu maghavān āsīd HV_6.19a
vatsas tu himavān āsīd HV_6.36a
vatsas teṣām abhūt tadā HV_6.26b
vatsasya vatsabhūmis tu HV_23.71e
vatsaṃ kṛtvā tu takṣakam HV_6.22b
vatsaṃ citrarathaṃ kṛtvā HV_6.33c
vatsaṃ tu mama taṃ paśya HV_6.7c
vatsaṃ vaiśravaṇaṃ kṛtvā HV_6.29a
vatsaḥ sumālī kauravya HV_6.31c
vatsaḥ somo 'bhavat teṣāṃ HV_6.16c
vatsān anu yathākāmaṃ HV_52.6*652:1a
vatsānāṃ ropitaiḥ kīlair HV_49.23a
vatsān kṣīraviśeṣāṃś ca HV_4.21c
vatsān vatsau diśaṃ prati HV_52.5*650:4b
vatsāvate tv aputrāya HV_24.28a
vatsāś conmukhakā bālā HV_61.24c
vatsāṃś tiṣṭhanti mātaraḥ HV_61.23b
vatseṣu taruṇeṣu ca HV_70.5b
vatso bhārgava eva ca HV_23.62d
vatso 'yaṃ gṛhyatām iti HV_16.13d
vadatāṃ madhusūdanaḥ HV_67.22b
vadanena smitena ca HV_60.7b
vadane puṣkarekṣaṇaḥ HV_110.34b
vadan krodhasamanvitaḥ HV_9.91d
vadantyaś ca punaḥ punaḥ HV_109.9b
vadanty evaṃ dvijātayaḥ HV_31.90d
vadan vākyaṃ janān vīkṣya HV_76.28*848:10a
vadāndha kim ataḥ param HV_81.79*919:6b
vadāmy arthavatīṃ giram HV_109.26b
vadham ṛcchanti vīrudhaḥ HV_65.67b
vadhaś caiva śṛgālasya HV_83.12*950a
vadhaṃ cābhyadhikād raṇe HV_23.142d
vadhaṃ prāpa vanecarāt HV_28.15d
vadhaṃ prāpto 'py ayaṃ balī HV_108.94f
vadhaṃ viṣṇuḥ kariṣyati HV_31.52d
vadhaḥ pañcajanasyaiva HV_83.12ab*948a
vadhāya teṣāṃ cikṣepa HV_108.21c
vadhāya pṛthivīkṣitām HV_43.66d
vadhāyopendrakāraṇāt HV_67.3d
vadhārthaṃ devaśatrūṇāṃ HV_31.113c
vadhārthaṃ suraśatrūṇāṃ HV_32.6c
vadhiṣyati sa no 'suraḥ HV_31.49b
vadhiṣyāmi mahāsurān HV_45.12b
vadhenānena daityānāṃ HV_38.57c
vadhe hy asya mahān doṣo HV_108.93a
vadhopāyaḥ sudāruṇaḥ HV_46.14d
vadho 'sya pravicintyatām HV_31.49d
vadhyatām ayam adyaiva HV_108.77c
vadhyatāṃ vadhyatām eṣa HV_108.18*1220:1a
vadhyate yo 'ntaraprepsuḥ HV_65.68c
vadhyamānaṃ samantataḥ HV_113.16*1501:3b
vadhryaśvaṃ pratyapadyata HV_23.99d
vadhryaśvān mithunaṃjajñe HV_23.99*378:1a
vadhvaḥ śvaśrūś ca karmasu HV_116.37b
vananityo vaneyuś ca HV_23.7c
vanamārgeṣu kurvāṇau HV_58.6c
vanamālākuloraskaḥ HV_91.44*1049:3a
vanamālākṛtoraskaṃ HV_45.41*567:2a
vanamālākṛtoraskau HV_52.4c
vanamālākṛtoraskau HV_58.4c
vanamālāparikṣiptaṃ HV_45.41c
vanamālāvalambinā HV_83.24b
vanarājiviniḥsṛtaḥ HV_73.14b
vanavāsapravṛttena HV_44.34a
vanaspatīnāṃ rājānaṃ HV_4.9c
vanaspatīnāṃ sarveṣāṃ HV_62.61a
vanaṃ caitrarathaṃ yathā HV_54.40d
vanaṃ tat praviveśa ha HV_16.35d
vanaṃ tal lokavikhyātaṃ HV_9.20*169:4a
vanaṃ te mama hehaya HV_23.152b
vanaṃ nirviṣayākāraṃ HV_55.52c
vanaṃ rājā samāviśat HV_9.50b
vanaṃ vāyasanāditam HV_65.54b
vanāt pratyāgataḥ puram HV_19.12*310:2b
vanānāṃ ca jalāgame HV_54.28b
vanānāṃ dviguṇā lakṣmīḥ HV_59.48c
vanānāṃ bhūṣaṇaṃ gāvas HV_52.16ab*656a
vanāni paridhāvataḥ HV_45.41b
vanāni śikharāṇi ca HV_61.48d
vanāni svāni rakṣanti HV_59.25c
vanāntaragato rāmaḥ HV_83.20c
vanāntā girayaḥ sarve HV_59.23c
vanānte niṣasāda ha HV_86.1d
vanānte yuddhalālasaḥ HV_44.45d
vanāny upavanāni ca HV_23.163*401:20b
vanāny upavanāni ca HV_93.68d
vanābhyāṃ pārvatīyābhyāṃ HV_37.23c
vanitevāyatekṣaṇā HV_86.46d
vanustambasya jajñāte HV_98.17a
vane ca bālakrīḍā te HV_63.6a
vane carati śāḍvalam HV_8.31d
vane carati śāḍvale HV_8.35*158:12b
vane cārayato gās tu HV_45.43c
vane caitrarathe prabhuḥ HV_22.34d
vane caitrarathe ramye HV_21.6a
vane tām abhyarohata HV_10.34b
vane prāṇān avāsṛjat HV_10.32d
vane prāṇān avāsṛjan HV_16.21d
vane yat kṛṣṇam īdṛśam HV_56.45b
vaneyur daśamaḥ smṛtaḥ HV_23.7*350:2b
vaneyuś cāvamaḥ smṛtaḥ HV_23.7*351:1b
vane rājīvalocanam HV_114.8d
vane vicaratā punaḥ HV_96.41b
vane vicarator māsau HV_59.1c
vaneṣu ca virājante HV_59.53a
vaneṣu tālahastāgraiḥ HV_63.27a
vaneṣu ramate manaḥ HV_59.39d
vane sa vīro gāś caiva HV_63.17c
vane sānucarau ca tau HV_58.7b
vane 'smin kāmarūpiṇaḥ HV_59.24b
vandadhvaṃ ca yathākramam HV_113.58*1529:7b
vandadhvaṃ ca yathākramam HV_113.58*1529:9b
vandadhvaṃ ca yathākramam HV_113.58*1529:11b
vandadhvaṃ ca yathāsukham HV_113.58*1529:4b
vandadhvaṃ sahitāḥ śakraṃ HV_113.58*1529:2a
vandārujanamandāraṃ HV_1.0*21:2a
vande sarasvatīṃ devīṃ HV_113.84*1549:7a
vande 'haṃ tvāṃ jagannāthaṃ HV_112.107*1460:1a
vande 'haṃ yadunandanam HV_1.0*21:2b
vanyapuṣpavibhūṣitaḥ HV_58.13b
vanyapuṣpāvataṃsābhir HV_49.27c
vanyamūlaphalāśinaḥ HV_35.32d
vanyaveṣadharāv ubhau HV_58.6d
vanyavyāpārayuktābhyāṃ HV_55.5a
vanyāni vividhāni ca HV_83.21b
vanyāśramanivāsinām HV_35.34d
vanyena ramaṇīyena HV_83.3c
vanyenānena vidhinā HV_35.47c
vanyair vaikhānasair mantrair HV_68.5c
vanyaiḥ krīḍanakais tadā HV_55.24d
vapur dīptāntarātmānam HV_35.46a
vapurbhyām ekatāṃ gatau HV_42.31b
vapur vāmanam āsthāya HV_65.42*749:1a
vapuṣā tad vanaṃ tadā HV_18.2b
vapuṣā teja ādatte HV_112.96c
vapuṣā dyotayan sthitaḥ HV_99.40b
vapuṣā padmanābhasya HV_40.6c
vapuṣā parvatopamaḥ HV_75.17b
vapuṣā manmathāgninā HV_68.24b
vapuṣā samupasthitaḥ HV_43.24b
vapuṣā sūryavarcasam HV_46.4d
vapuḥ saṃdarśayām āsa HV_32.20c
vapūṃṣi daityasaṃghānāṃ HV_35.15c
vapūṃṣi pracakāśire HV_81.11d
vamantaḥ pāvakaṃ ghoraṃ HV_56.11c
vamantaḥ śoṇitaṃ jagmur HV_108.47c
vayam adya mahātmanaḥ HV_92.34d
vayam anye ca mānavāḥ HV_59.8b
vayam anye ca mānavāḥ HV_59.18d
vayam apy ālayaṃ svaṃ HV_45.46c
vayam abhyupapatsyāmaḥ HV_29.5a
vayam asya mahātmanaḥ HV_113.69b
vayam eva nirānandās HV_66.35*763:6a
vayaso 'nte mahābāhur HV_23.68a
vayaṃ kātaratāṃ gatāḥ HV_65.46d
vayaṃ ca paritoṣitāḥ HV_38.57d
vayaṃ ca snehaduḥkhitān HV_79.0*876:7b
vayaṃ cānye ca sacivā HV_106.51*1157:3a
vayaṃ cāpi parājitāḥ HV_77.50b
vayaṃ cāpi riraṃsavaḥ HV_89.20b
vayaṃ caiva pragantāro HV_69.3*783a
vayaṃ caiveha saṃbhūtā HV_84.2c
vayaṃ* tava*anugāḥ sarve HV_63.9c
vayaṃ tīrṇā mahābhayāt HV_63.3b
vayaṃ tu yatidharmāṇa HV_12.15a
vayaṃ tv adya vinākṛtāḥ HV_109.8b
vayaṃ dīkṣāṃ pravekṣyāmaḥ HV_5.9a
vayaṃ duḥkheṣv anucitāḥ HV_77.13a
vayaṃ punar upasthitāḥ HV_11.13*233b
vayaṃ vanacarā gopa HV_59.20a
vayaṃ sarve parasparam HV_12.40d
vayaṃ hi deśātithayo HV_71.28a
vayaḥpaśumṛgāṃs tathā HV_3.3*48b
vayā guptā yataḥ sadā HV_66.35*763:6b
vayāṃsi sādhuvākyāni HV_79.33a
vayobhir vāsaśubhatām HV_68.13a
vayorūpaguṇopetā HV_89.7a
varakālo 'yam āgataḥ HV_112.117d
varadattān mahāsurān HV_91.4d
varadatto mahāsuraḥ HV_31.127d
varadatto mahāsuraḥ HV_91.16b
varadatto mahāsuraḥ HV_91.19d
varadaṃ bhaktavatsalam HV_70.28*792:2b
varadaḥ pākaśāsanaḥ HV_3.104*89b
varadā kāmarūpiṇī HV_47.50d
varadā kāmarūpiṇī HV_47.55*592b
varadānaṃ ca devebhyas HV_85.45c
varadānāt pinākinaḥ HV_85.25d
varadānena darpitam HV_31.63b
varadānena darpitam HV_31.124d
varadānena darpitaḥ HV_31.54d
varadānena bhagavan HV_31.49a
varadena varo datto HV_31.97c
varapradānaṃ śrutvaiva HV_31.48c
varam etaṃ vṛṇomy aham HV_31.42d
varayām āsa tāṃ rājā HV_87.17c
varayām āsa nṛpatiṃ HV_27.10c
varayām āsa saṃgatā HV_108.11cd*1214:2b
varavī rantidevaś ca HV_23.52*366:5a
varaveṣeṇa saṃyutaḥ HV_87.1*992:6b
varaś caiṣa hi kauravya HV_23.155c
varastrī brahmacāriṇī HV_3.38b
varaṃ kiṃ labdhavān asi HV_106.21*1151b
varaṃ cāsmai dadau prīto HV_22.35*341:1a
varaṃ yācitavān bhavam HV_106.60*1158:1b
varaṃ labdhvā jvaro hṛṣṭaḥ HV_111.12ab*1350:2a
varaṃ varabhṛtāṃ vara HV_38.62b
varaṃ vara manogatam HV_112.121*1477:1b
varaṃ varaya bhadraṃ te HV_31.40c
varaṃ vṛṇīṣva bāṇa tvaṃ HV_112.117a
varaṃ vṛṇīṣva bhadraṃ te HV_106.6*1148:11a
varaṃ hy evānapatyatā HV_69.13d
varaḥ prītena bhārata HV_23.30b
varāṅgī sā divaṃjayāt HV_2.14cd*39:5b
varāṇāṃ varado bhavān HV_38.62d
varāt tu bhaṅgakārasya HV_29.30*446:4a
varān manasi saṃdhārya HV_112.117*1476:2a
varābhyāṃ ca mahīdharam HV_70.19d
varārthināṃ varo deyo HV_111.8*1342:2a
varāsanagataṃ tatra HV_108.3e
varāhamṛgapakṣiṇām HV_93.66d
varāharkṣagatāḥ pare HV_33.24d
varāhavadanās tathā HV_31.81d
varāhaś ca kiśoraś ca HV_44.73a
varāhaḥ pramukhe tasthau HV_33.16c
varāhaḥ saṃharo rujaḥ HV_31.72b
varāheṇa punar bhūtvā HV_42.34a
varāhodbhūtanisvanaiḥ HV_75.31b
variṣṭhaṃ sarvadharmāṇāṃ HV_14.10c
variṣṭhāya prajāpate HV_1.22*29:2b
variṣṭho dānaveṣu yaḥ HV_44.70b
variṣṭho 'driśilāyudhaḥ HV_33.20b
varīdāsātmajo vidvān HV_23.148c
varīvāṃś cāvarīvāṃś ca HV_7.45a
varuṇa tvayy ahaṃ prabho HV_113.44cd*1514:3b
varuṇaś ca tathā yamaḥ HV_104.19ab*1140:1b
varuṇaś ca śacīpatiḥ HV_37.48*518:10b
varuṇas tv atha saṃkruddho HV_113.16*1501:5a
varuṇasya gate tv aṃśe HV_44.5*551:2a
varuṇasya ca gāṃ gate HV_44.4d
varuṇasya mahātmanaḥ HV_45.20b
varuṇasyātmajasya vai HV_23.151*397:5b
varuṇaṃ ca kṛtapriyam HV_113.46*1520:2b
varuṇaṃ ca yamaṃ caiva HV_43.68c
varuṇaḥ paryavasthitaḥ HV_113.17d
varuṇaḥ paścimaṃ pakṣam HV_34.18c
varuṇaḥ pāśabhṛnmadhye HV_34.15a
varuṇaḥ pāśahastaḥ san HV_34.15*493a
varuṇaḥ pīḍito raṇe HV_113.22b
varuṇaḥ pratyayudhyata HV_113.22d
varuṇaḥ samadhāvata HV_113.20b
varuṇād āhṛtaṃ pūrvaṃ HV_92.6c
varuṇādyadunandanaḥ HV_113.44cd*1514:8b
varuṇāyābhayaṃ dattvā HV_113.44cd*1514:10a
varuṇālayam antikāt HV_113.12d
varuṇāsyābhiniḥsṛtāḥ HV_113.26b
varuṇena gṛhītvā tu HV_113.43*1509:4a
varuṇena prayuktāni HV_113.15c
varuṇena varūthinā HV_36.10b
varuṇenāham acyuta HV_45.31b
varuṇenaivam uktas tu HV_113.40*1504:1a
varuṇenaivam uktas tu HV_113.44a
varuṇendū mahāraṇe HV_36.14b
varuṇo lohitahrade HV_105.10d
varuṇo vākyam abravīt HV_35.22d
varuṇo vākyam abravīt HV_113.28b
varuṇo vāsavo yamaḥ HV_31.45b
varuṇo hy abravīd būyaḥ HV_113.41*1505:2a
varuṇo 'ṃśo bhagas tathā HV_8.35*158:5b
vareṇa cchandayām āsa HV_3.98c
vareṇa cchandayām āsa HV_85.60*977:8a
vareṇa cchandito devair HV_85.41a
vareṇa sā tṛtīyena HV_112.122c
vareṇyam anaghaṃ śucim HV_1.0*3:5b
vareṇyam abhayapradam HV_111.7*1340:19b
vareṇyaḥ prabhur īśvaraḥ HV_45.1d
vareṣyaṃ varadaṃ śivam HV_106.6*1148A:4b
varo 'stu yadi manyase HV_112.118d
varcasvī yena jāyate HV_3.34b
varjate madhusūdana HV_113.42*1506:3b
varjayitvā gadādharam HV_36.29d
varṇacorān samutthitān HV_54.22d
varṇatrayasamāyuktam HV_104.22*1141:4a
varṇayeyam ahaṃ rājan HV_3.111*93:3a
varṇarūpāṇi bibhranto HV_103.15c
varṇasārūpyatāṃ yāti HV_54.37c
varṇāñ jugupur añjasā HV_41.7d
varṇā dharmaparās tathā HV_41.29b
varṇānāṃ kramapāragāḥ HV_65.15d
vartate dānavotthitam HV_40.46b
vartate puruṣottama HV_113.37b
vartanti devapravarā HV_13.3c
vartante 'dyāpi nityaśaḥ HV_6.15d
vartante pitaraḥ svarge HV_11.11a
vartante samitiṃjaya HV_113.26d
vartante sāṃprate 'ntare HV_7.33b
vartamānam avaikṣata HV_110.23b
vartamāne kṛte yuge HV_32.10b
vartamāne ca satpathe HV_36.44b
vartamāne jaganmaye HV_68.11d
vartamāne makhe yena HV_31.115a
vartamāne mahābhaye HV_112.49*1399:7b
vartamāne mahāhave HV_112.75*1422:1b
vartayanti piśācāś ca HV_6.32c
vartayanty amitaprajñās HV_6.27c
vartayānā pravepatī HV_76.11b
vartayāmopabhujjānās HV_59.8c
vartayāmo mahāmune HV_12.15d
vartayiṣyanti mānavāḥ HV_117.32d
vartase tvaṃ yathāvidhi HV_113.37d
vartitavyaṃ sukhārthinā HV_118.34d
vartitavyaṃ suteṣu vai HV_8.22b
vartite 'rbudasaṃnibhe HV_30.46b
vardhanīyā vayaṃ nūnaṃ HV_83.9a
vardhantaṃ yavaneṣu tam HV_85.17d
vardhamāna ivāmbhodo HV_65.21c
vardhamānam ivānalam HV_65.1b
vardhamānasyavardhate HV_22.38*344b
vardhamānaṃ ca devakī HV_25.7*418:1b
vardhamānaṃ nabhastale HV_38.37b
vardhamānān mahīpatiḥ HV_22.35b
vardhamānāv ubhāv etau HV_49.9a
vardhamānāṃ durāsadām HV_53.1b
vardhamāneṣu śatruṣu HV_65.5d
vardhamāno mamānartho HV_65.20c
vardhayanti janārdanam HV_95.7*1083:2b
vardhayanti divaukasaḥ HV_45.37d
vardhayanti hṛṣīkeśa HV_40.38c
vardhayantī mahātmanaḥ HV_89.40d
vardhayan parivartate HV_30.48b
vardhayasva mahābāho HV_45.39c
vardhayātmānam ātmanā HV_35.30b
vardhayiṣyanti nityadā HV_12.36d
vardhāmaḥ prasavais tathā HV_62.39d
vardhitānṛtasaṃcayam HV_43.60d
+varmaśastrāyudhadhvajam HV_85.66b
varṣaketus tato 'bhavat HV_23.69d
varṣaketos tu dāyādo HV_23.70a
varṣatīvāmṛtaṃ deve HV_53.33c
varṣatrāṇāya durdharam HV_61.27d
varṣapūgān anekaśaḥ HV_44.24b
varṣaprāptamahārayāḥ HV_54.14b
varṣamāṇam ivāmbudam HV_92.5d
varṣasaṃkhyāḥ sahasraśaḥ HV_42.26b
varṣaṃ vāsavanirmitam HV_65.31ab*743:3b
varṣaṃ vāsavaroṣajam HV_65.30b
varṣāṇāṃ vai narādhipaḥ HV_23.150*396Ab
varṣāṇi subahūny atha HV_23.107*381:1b
varṣāṇy aṣṭādaśaiva me HV_14.12d
varṣārdhe ca dhvajo nityaṃ HV_62.46a
varṣāsu vātāḥ puruṣā HV_116.26a
varṣeṇa ca bhayena ca HV_61.41b
varṣe dvādaśame tadā HV_25.9b
valabhīcatvarāṇi ca HV_93.2a*1074b
valabhībhir vibhūṣitam HV_72.3b
valabhīvīthayas tathā HV_72.7d
valayo 'bhrataraṃgābhāḥ HV_67.24c
valkalāny ajināni ca HV_117.33b
valgamānaṃ yathā siṃhaṃ HV_75.3a
valgamāne govinde sa HV_75.6a
vallakīṃ vādyamānas tu HV_73.35*822:3a
vavandātmānam ātmanā HV_60.22d
vavandire mahātmānaḥ HV_29.40*448:2a
vavande caraṇau diteḥ HV_3.104*90:1b
vavande taṃ gadādharam HV_79.17ab*884:1b
vavande taṃ tadācyutaḥ HV_92.51b
vavande taṃ mahīpatim HV_10.52b
vavande tān ṛṣīn sarvān HV_39.18c
vavande tāṃ śacīpatiḥ HV_92.55b
vavande tāṃ śacībhartā HV_92.55*1067:2a
vavande tāṃ śacīṃ tadā HV_87.39*1003:29b
vavande vasudevasya HV_76.42c
vavande vṛṣṇinṛpatim HV_95.9c
vavande śirasā hariḥ HV_76.43*852:1b
vavande saha rāmeṇa HV_95.10c
vavarṣa tridiveśvaraḥ HV_48.16d
vavarṣa parjanya upāṃśugarjitaṃ HV_48.18*606:7
vavarṣa rajasāvṛtam HV_67.25b
vavarṣa śarajālāni HV_108.61a
vavarṣa salilaṃ bahu HV_110.16*1299Ab
vavarṣa harivāhanaḥ HV_24.6d
vavarṣuḥ puṣpavarṣaṃ ca HV_62.61c
vavāni pracakāśire HV_54.5d
vavur vātā jagaddhitāḥ HV_62.63b
vavur vātāḥ sudāruṇāḥ HV_106.46d
vavṛdhāte mahātmānau HV_96.44c
vavṛdhāte mahāsurau HV_42.16d
vavṛdhāte sukhaṃ ca tau HV_50.2b
vavṛdhuś ca yathāsukham HV_10.59d
vavṛdhus tasya bāhavaḥ HV_37.40b
vavṛdhe janasaṃsadi HV_108.11*1215:4b
vavṛdhe 'ntaḥpure śiśuḥ HV_25.12b
vavṛdhe 'ntaḥpure śiśuḥ HV_85.15f
vavṛdhe sa punar lokān HV_38.36c
vavṛdhe sumahākāyaś HV_58.24c
vavṛdhe so 'ntako 'nalaḥ HV_35.52d
vavṛṣus te balāhakāḥ HV_61.12d
vavṛṣuḥ madabodhanāḥ HV_73.16b
vavau manmathabodhanaḥ HV_73.14d
vavau megharavoddhataḥ HV_100.17b
vaśagas te varānana HV_56.33d
vaśagārivinigrahe HV_35.70b
vaśagās te puraṃdara HV_3.109b*92:4b
vaśī bhavati pañcānām HV_23.165c
vaśe tiṣṭhati śobhanā HV_99.47b
vaśe tiṣṭhaty asaṃśayam HV_29.5d
+vaśeṣām ṛddhim āpnuyāt HV_113.82*1544:6b
vaṣaṭkārāśrayau punaḥ HV_110.26b
vaṣaṭkāro 'pi nābhavat HV_9.95*194:4b
vasate paramaprītā HV_65.57c
vasaty ātmecchayā hariḥ HV_48.9d
vasa tvaṃ pravibhajya vai HV_111.9*1345:11b
vasadhvaṃ gopasattamāḥ HV_61.55cd*718:1b
vasantaṃ yadusaṃsadi HV_100.16*1120b
vasanti divi devatāḥ HV_109.3d
vasanti salilāśaye HV_106.24b
vasanti sma pure sukham HV_106.8*1149b
vasavaḥ pracyutāḥ svargāt HV_43.43a
vasavo 'thāśvināv api HV_113.58b
vasavo nāmabhiḥ śrutāḥ HV_3.32d
vasavo marutas tathā HV_7.32b
vasavo yatra gaṅgāyāṃ HV_43.47c
vasavo 'ṣṭau samākhyātās HV_3.31c
vasasi*iha yadṛcchayā HV_63.9b
vasātipramukhāś cānye HV_9.41c
vasānā mecakaṃ kṣaumaṃ HV_47.41a
vasānā vividhāḥ kuthāḥ HV_92.11d
vasānāṃ haṃsalakṣaṇām HV_55.36d
vasāno rukmabhūṣaṇaḥ HV_44.8b
vasāmedośibhir vṛtam HV_49.19d
vasiṣṭādyā tapodhanāḥ HV_113.45ab*1518b
vasiṣṭhaputrāḥ saptāsan HV_7.15a
vasiṣṭhavacanāc cāsīt HV_9.19a
vasiṣṭhavacanāt prabhuḥ HV_9.43b
vasiṣṭhavacanād rājan HV_10.45c
vasiṣṭhas tumahātejāḥ HV_10.70*224:1a
vasiṣṭhas tv atha tān dṛṣṭvā HV_10.40a
vasiṣṭhasya ca kauśikaḥ HV_10.20f
vasiṣṭhasya prajāpateḥ HV_13.51b
vasiṣṭhasya mahātmanaḥ HV_10.13d
vasiṣṭhasyāvicārataḥ HV_9.95*194:1b
vasiṣṭhaṃ ca mahātejāḥ HV_1.29c
vasiṣṭhaṃ nāma sa muniḥ HV_23.151*397:8a
vasiṣṭhaṃ śaraṇaṃ gatvā HV_10.39c
vasiṣṭhaḥ kāraṇena hi HV_10.6d
vasiṣṭhaḥ kṛtavāṃs tadā HV_10.9b
vasiṣṭhaḥ paryarakṣata HV_10.4d
vasiṣṭhe 'bhyadhikaṃ manyuṃ HV_10.5c
vasiṣṭhe manasākarot HV_10.8d
vasiṣṭho 'py asya cukrudhe HV_10.15d
vasiṣṭho bhagavān ṛṣiḥ HV_9.93d
vasiṣṭho manasākarot HV_9.99*196b
vasiṣṭho vāmadevaś ca HV_62.62ab*727:1a
vasudeva iti khyāto HV_45.34c
vasudeva kulasyāsya HV_65.69c
vasudevakule dhīmān HV_30.3c
vasudevakule prabhuḥ HV_113.72b
vasudevakule 'bhavat HV_31.11d
vasudevagṛhe prabhuḥ HV_45.49d
vasudevagṛhe spṛhā HV_71.3d
vasudeva narādhama HV_65.69ab*752:1b
vasudevapuraḥsarāḥ HV_28.27b
vasudevapurogamāḥ HV_84.16b
vasudevapracoditaḥ HV_50.1*629:1b
vasudevaprayuktaś ca HV_49.30*628:1a
vasudevam dhṛtavratam HV_66.33b
vasudevavacaḥ śrutvā HV_48.17*602:4a
vasudevavigarhaṇāt HV_66.23b
vasudeva vṛthāmate HV_65.73b
vasudeva vṛthāvṛddha HV_65.70c
vasudevaś ca durvṛtto HV_76.21a
vasudevaś ca saṃrakṣyaḥ HV_47.5a
vasudevasahāyavān HV_66.38b
vasudevasukhāvahā HV_49.30b
vasudevasutas tataḥ HV_96.34d
vasudevasutāv ubau HV_81.53b
vasudevasutāv ubhau HV_25.7*418:4b
vasudevasutāv ubhau HV_54.1b
vasudevasutāv ubhau HV_57.2d
vasudevasutāv ubhau HV_58.1b
vasudevasutāv ubhau HV_65.85b
vasudevasutāv ubhau HV_79.25d
vasudevasutāv ubhau HV_79.39d
vasudevasutāv ubhau HV_81.36ab*907:1b
vasudevasutāv ubhau HV_81.66*914b
vasudevasutena vai HV_63.14b
vasudevasuto balī HV_65.60b
vasudevasutau tau tu HV_71.22a
vasudevasutau nīcau HV_73.3c
vasudevasutau hṛṣṭau HV_74.21c
vasudevas tato gatvā HV_48.17*604:5a
vasudevas tathaivāyaṃ HV_65.62a
vasudevas tu taṃ rātrau HV_48.17*601:3a
vasudevas tu saṃgṛhya HV_48.18a
vasudevasya tu sutān HV_24.34a
vasudevasya durṇayaiḥ HV_65.80b
vasudevasya dhīmataḥ HV_43.77b
vasudevasya dhīmataḥ HV_45.36d
vasudevasya paśyataḥ HV_81.84ab*922Ab
vasudevasya bhavanaṃ HV_79.38a
vasudevasya bhāryāsu HV_25.6a
vasudevasya rohiṇīm HV_48.5d
vasudevasya vīryavān HV_48.22d
vasudevasya veśmani HV_48.16*599:3b
vasudevasya vai putro HV_24.27*411a
vasudevaṃ ca devābhaṃ HV_65.8a
vasudevaṃ ca putrārthe HV_66.15a
vasudevaṃ puraskṛtya HV_94.14a
vasudevaṃ prati prabho HV_65.46b
vasudevaṃ mahābalam HV_69.18b
vasudevaṃ sabāndhavam HV_96.50d
vasudevaḥ kṛtārtho vai HV_48.20c
vasudevaḥ pitā tava HV_63.5d
vasudevaḥ pratāpavān HV_24.28b
vasudevaḥ pratāpavān HV_96.28b
vasudevaḥ sabāndhavaḥ HV_73.5b
vasudevāgrataḥ puṇyā HV_83.57c
vasudevāc ca devakyāṃ HV_25.4a
vasudevāj janārdanaḥ HV_91.21d
vasudevātmajaṃ vibho HV_85.58b
vasudevād ṛte tasmād HV_48.17*604:4a
vasudevān mahābalaḥ HV_25.7*418:7b
vasudevān mahābalaḥ HV_98.23b
vasudevābhyanujñātaḥ HV_79.40*889:3a
vasudevāya tā dadau HV_27.26f
vasudeve tvayā kṣipte HV_66.22c
vasudevena tāḥ striyaḥ HV_94.26b
vasudevena te rātrau HV_65.48c
vasudevena dhīmatā HV_66.37b
vasudevena putrajam HV_66.19b
vasudevena saṃdhāya HV_65.50c
vasudevena sābhavat HV_48.17*604:13b
vasudevena suvrata HV_65.96d
vasudevo jarāṃ tyaktvā HV_76.12c
vasudevo 'bhavan nityaṃ HV_80.5c
vasudevo mahābāhuḥ HV_24.15a
vasudevo vasūpamaḥ HV_65.97b
vasudhām anunādayan HV_88.25b
vasudhām idam abravīt HV_5.53d
vasudhāṃ vasudheśvara HV_31.99b
vasudheyaṃ divaṃ gatā HV_81.12b
vasudheyaṃ mune dhanyā HV_100.47c
vasum urvyāṃ papāta saḥ HV_37.48*518:9b
vasu yat triṣu lokeṣu HV_92.15c
vasuṃdharāyāḥ sāhyārtham HV_44.17c
vasuṃ nāmāntarikṣagam HV_13.26b
vasuṃ nāmāntarikṣagam HV_23.109*382:5b
vasūnām atha pāvakam HV_4.3d
vasūnām aṣṭamasya tu HV_3.39b
vasūnām aṣṭame bhāge HV_44.3c
vasūnāṃ vā kimarthaṃ ca HV_63.5c
vasor eva tadā vaṃśe HV_87.19c
vasoś cedipates tadā HV_22.13b
vasos tu vasavaḥ smṛtāḥ HV_3.27d
vastavyaṃ nirviśaṅkayā HV_8.10d
vastrāṇi vividhāni ca HV_91.11b
vastrair ābharaṇair bhogair HV_94.25a
vastrair ābharaṇaiś citrair HV_108.11*1215:6a
vastrair udgrathitocchritaiḥ HV_53.16b
vahantau surapūjitau HV_58.8b
vahan drutataraṃ prāgād HV_58.23*685:2a
vahan saṃkarṣaṇas tadā HV_110.6d
vahnir eṣa sthito jvalan HV_110.13*1296:2b
vahner iva śikhāṃ dīptāṃ HV_87.34a
vahner gobhānur ātmajaḥ HV_23.123b
vahner vaivasvatasya ca HV_13.67b
vaṃśapratiṣṭhāṃ atulāṃ HV_113.79c
vaṃśam agre mahātmanaḥ HV_23.2d
vaṃśam asya mahārāja HV_20.47c
vaṃśam āpūrayiṣyanti HV_68.29c
vaṃśam uttamapūruṣam HV_23.167b
vaṃśasyāsya mahaujasaḥ HV_107.28b
vaṃśaṃ kṛtvātmano mahat HV_45.19b
vaṃśaṃ rājarṣisatkṛtam HV_22.44b
vaṃśaḥ kārtsnyena vai prokto HV_15.65c
vaṃśaḥ somasya pāvanaḥ HV_20.0*313:1b
vaṃśo bhavati ratnavān HV_71.21*806:1b
vākkrūraṃ hiṃsayām āsa HV_22.9c
vākyam agniśikhopamam HV_15.42d
vākyamātreṇa yāsyeti HV_77.33c
vākyam etad uvāca ha HV_44.12*554:11b
vākyam etad uvāca ha HV_112.99b
vākyasyāsya yad uttaram HV_100.82b
vākyasyāsya vinirṇayam HV_100.85b
vākyaṃ kṛṣṇaḥ svatejasā HV_70.28d
vākyaṃ cedam uvāca ha HV_35.64d
vākyaṃ cedam uvāca ha HV_75.16d
vākyaṃ caitad durātmanaḥ HV_15.42*294b
vākyaṃ dāmodaro 'bravīt HV_59.19d
vākyaṃ paṅkajajanmanaḥ HV_31.53b
vākyaṃ māṃ pratibādhate HV_100.42d
vākyaṃ rājā rajis tadā HV_21.20*325:3b
vākyaṃ lokapitāmahaḥ HV_43.11d
vākyaṃ vākyaviśāradaḥ HV_113.41*1505:1b
vākyaṃ saṃjñāsamīritam HV_56.29b
vākye cintāvilekṣaṇā HV_107.13b
vākyair amṛtakalpakaiḥ HV_107.84*1198:1b
vākyair brahmapadaiś cāpi HV_40.18*533a
vākśarais tarjayiṣyanti HV_116.37ab*1575a
vākśarais tarjayiṣyanti HV_117.23*1579:3a
vākśalyais tāḍyamānas tu HV_65.98a
vāgīśādyāḥ sumanasaḥ HV_1.0*18:1a
vāg uvācāśarīriṇī HV_23.49*363:1b
vāg uvācāśarīriṇī HV_89.40b
vāgduṣṭaḥ krodhano hiṃsraḥ HV_16.4a
vāgbuddhiniyatās tathā HV_113.61b
vāgbhir apratirūpābhir HV_38.22c
vāgbhir bhīṣmakasūnunā HV_89.33d
vāgbhir mantraparāyaṇāḥ HV_62.62b
vāgbhiḥ samabhitarjayat HV_48.23d
vāṅmanaḥkarmajāni vai HV_12.26b
vāṅmayam amṛtaṃ jagat pibati HV_1.0*1:2b
vāṅmātreṇa tu kevalam HV_46.31b
vācakāya namo namaḥ HV_62.10ab*721A:6b
vācakaiś cāpi sarvaśaḥ HV_44.12*554:8b
vācaṃ ca bruvatas tasya HV_108.60*1240:3a
vācaṃ covāca saṃkruddho HV_108.60*1240:2a
vācaṃ rūkṣām abhikruddhaḥ HV_108.78c
vācaṃ śaurikathālāpa+ HV_1.0*20:2a
vācaḥ śrotrasukhāvahāḥ HV_73.12d
vācaḥ sa paruṣās tīvrāḥ HV_102.12c
vācaḥ surasamīritāḥ HV_58.57ab*691b
vācā dunoṣi marmaghnyā HV_66.14c
vācā madhurayā tadā HV_11.20b
vācā madhurayā punaḥ HV_12.10*238:1b
vāco muñcanti susvarāḥ HV_61.36d
vāco 'śrūyanta sarvaśaḥ HV_108.38d
vācyaś ca nandagopo vai HV_65.84a
vācyāś ca yadavaḥ kṛtāḥ HV_65.81d
vājibhir meghasaṃkāśaiḥ HV_81.17c
vājibhir vāraṇaiś cāpi HV_87.43c
vājimedhaḥ paraṃtapa HV_115.35b
vājimedhāya dīkṣitaḥ HV_10.46d
vājimedhena ceṣṭavān HV_31.105d
vājimedhe mahāmakhe HV_13.56d
vājimedhe mahāyaśāḥ HV_31.107f
vājisārasabarhiṇaiḥ HV_113.57b
vājī sumatir eva ca HV_7.45d
vātayuktair balāhakaiḥ HV_59.14b
vātavarṣabhayenālaṃ HV_61.53*717:2a
vātaskandhāpaviddheṣu HV_36.37a
vātasya pratiṣedhayan HV_110.9d
vātā iva balāhakān HV_81.46d
vātāpir namuciś caiva HV_3.77c
vātā madanadīpanāḥ HV_54.33d
vātāḥ śivasugandhinaḥ HV_41.13*538:1b
vātubhir bhānti parvatāḥ HV_62.65d
vātoddhūtā ivormayaḥ HV_112.57d
vātoddhūtair iva ghanair HV_110.45e
vādayanto mahāsurāḥ HV_38.33*525:8b
vādayantau varānanau HV_52.3b
vādayānaḥ kvacid vane HV_55.11d
vādayāno nakhāṃś caiva HV_112.75*1422:11a
vādayāmāsa vīryavān HV_55.26b
vādaśīlaparāyaṇāḥ HV_117.9d
vādyate samatālaṃ ca HV_108.3*1205:1a
vādyamānān sa śuśrāva HV_91.53*1058A:25a
vādyamānaiḥ sa śuśrāva HV_107.4c
vānarendro mahābalaḥ HV_31.121b
vānarau ca mahāvīryau HV_105.20a
vāpīṣu ca saritsu ca HV_62.52b
vāpyaś ca vikacotpalāḥ HV_59.40b
vāpyaś ca vikacotpalāḥ HV_94.5d
vāmadevāya te namaḥ HV_106.6*1148A:15b
vāmanāya namas tubhyaṃ HV_86.0*980:2a
vāmanā vikaṭāś caiva HV_112.15*1359:12a
vāmanena tu rūpeṇa HV_65.36c
vāmāṅguṣṭhāt tathā caiva HV_2.51ab*46a
vāyavyam atha sāvitraṃ HV_112.25a
vāyavyaṃ vāruṇaṃ caiva HV_88.21*1012:1a
vāyavyāgneyapārjanyair HV_112.35c
vāyavyāṃ vāruṇīṃ tathā HV_102.20a*1127:10b
vāyasānāṃ sahasrāṇi HV_24.31a
vāyujuṣṭena vai pathā HV_92.66d
vāyunā tulyavṛttinām HV_62.31b
vāyunirghoṣakāriṇā HV_71.45d
vāyuprāṇo hutāśanaḥ HV_30.38b
vāyuprāṇau tu tau gṛhya HV_42.17a
vāyuproktā mahārāja HV_7.21c
vāyuproktā mahāvratāḥ HV_7.11f
vāyubhakṣo mahātapāḥ HV_18.9b
vāyur antaradhīyata HV_86.72d
vāyur ātmopamagatir HV_86.70c
vāyur gaviṣṭho namuciḥ HV_31.74a
vāyur lokāyur ucchvāso HV_58.38c
vāyur vāyuvibhāvanaḥ HV_30.31d
vāyuvegavatī saumyā HV_37.17a
vāyuvegena taṃ dadhmau HV_110.34c
vāyuvegena dānavaḥ HV_91.49*1056:5b
vāyuś caratu mārgasthas HV_38.72a
vāyuṃ ca tarasā jitvā HV_37.54c
vāyuṃ ca balināṃ varam HV_4.6*98:2b
vāyuḥ pradhāvitas tatra HV_36.35a
vāyuḥ praveśanaṃ cakre HV_30.46c
vāyuḥ prāṇāṃś ca prāṇiṣu HV_38.74b
vāyuḥ samudrāḥ śailāś ca HV_31.15*461a
vāyor anaśanaṃ prāpya HV_3.16*51a
vāyoś ca ghūrṇamānasya HV_61.34ab*716:1a
vāyos tasya ca garjataḥ HV_61.34d
vāyoḥ kṛtvā samaṃ javam HV_38.48b
vāyoḥ saṃtānajāṃ tanum HV_62.92d
vāyvagnitoyāmbudaśailakalpam HV_33.32b
vāyvantarātmā mantrasphig HV_31.25c
vāyvambubhakṣāḥ satataṃ HV_18.1c
vāyvīritajalodgāraiḥ HV_34.13c
vāyvīritaṃ tu megheṣu HV_59.13a
vāraṇaṃ śatruvāraṇam HV_23.39d
vāraṇānāṃ ca rājānam HV_4.8a
vāraṇābhyāṃ yathā vane HV_75.29d
vāraṇe ghātane tathā HV_112.40b
vāraṇendragataḥ śakro HV_91.41a
vāraṇair vāridopamaiḥ HV_81.16b
vāramukhyāś ca tāḥ sarvāḥ HV_76.13a
vāramukhyās tadābhavan HV_74.19*829:5b
vārayantīṃ durādharṣāṃ HV_108.72ab*1244:1a
vārayan vākyam abravīt HV_112.6d
vārayām āsa kṛṣṇo vai HV_82.5*932:3a
vārayām āsa tad balam HV_91.45cd*1051:12b
vārayāmāsa vai vibhuḥ HV_61.60d
vārayitvā ca keśavaḥ HV_112.26b
vārāṇasyadhipo rājā HV_23.136*393a
vārāha iti naḥ śrutam HV_30.1*449:2b
vārāha eṣa kathito HV_31.31a
vārāhas tu śrutisukhaḥ HV_31.21a
vārāhaṃ rūpam āsthāya HV_65.40c
vārāhaṃ rūpam āsthitaḥ HV_30.1*449:9b
vārāhaṃ rūpam āsthitaḥ HV_31.21d
vārāhaṃ vapur āsthitaḥ HV_30.11b
vārāhaṃ vāmanaṃ harim HV_68.37*782:1b
vāriṇā meghamuktena HV_61.17a
vāridurgāṃ janārdanaḥ HV_85.5b
vāriplavaplavakṣaumāṃ HV_55.37c
vārirājaparikṣiptaṃ HV_34.48c
vāri susrāva vegena HV_9.71c
vārisparśasukhānilām HV_55.28b
vāruṇānāṃ sahasraśaḥ HV_113.14b
vāruṇāś cakratejasā HV_113.26*1503:3b
vāruṇāś ca gaṇāḥ sarve HV_113.12*1495:2a
vāruṇāstreṇa saṃyojya HV_113.25c
vāruṇāstre 'titejasi HV_112.23ab*1365b
vāruṇāṃs turagāñ śubhrān HV_31.107a
vāruṇīṃ diśam āśritāḥ HV_113.7b
vāruṇe pratyadṛśyata HV_113.26*1503:2b
vāruṇe vitate kratau HV_3.95b
vāruṇaiḥ pannagāriṇā HV_113.13*1496b
vārjinīvatam icchanti HV_26.1c
vārṣikeṇāvakampitāḥ HV_59.34b
vālī vinihataḥ saṃkhye HV_31.121c
vālukāntarhitas tadā HV_9.70b
vālukāntarhito mahān HV_9.53d
vālukārṇavam avyayam HV_9.68d
vāśantīṣu śivāsu ca HV_68.3b
vāśamānāṃ ca visvaram HV_50.22*638:3b
vāśitā girigahvare HV_108.11cd*1214:25b
vāsavaś cānadad ghoraṃ HV_112.17*1361:9a
vāsavas tvāṃ na mṛṣyati HV_118.24b
vāsavasyotsavaṃ bhaṅktvā HV_65.30a
vāsavaṃ ca raṇe jitvā HV_105.10a
vāsavaṃ maruto yathā HV_87.51d
vāsavaṃ mohanaṃ tathā HV_112.25b
vāsavaḥ pratyadṛśyata HV_91.28d
vāsavaḥ sātvatān sarvān HV_113.64a
vāsavāvarajo viṣṇur HV_92.1c
vāsavo dharṣayiṣyati HV_115.28d
vāsavopamavikramaḥ HV_92.1b
vāsavo vāsavānujaṃ HV_91.32b
vāsavo vāsudevaś ca HV_92.53a
vāsavo vibudhādhipaḥ HV_91.43b
vāsaṃ cāsya pradāsyāmi HV_35.54c
vāsaṃ taṃ mitravindāyā HV_93.48a
vāsaṃ vyāsaṃ namāmy aham HV_113.84*1549:6b
vāsaṃ suparamārcitam HV_93.45d
vāsāya vasudopamaḥ HV_68.15b
vāsāyopagatās tadā HV_102.1d
vāsāṃsi virajāni vai HV_71.7d
vāsāṃsi subahūny api HV_71.14*804:5b
vāsāṃsy ādāya sarvataḥ HV_71.14*804:1b
vāsiteyaṃ vanasthalī HV_57.7d
vāsiṣṭhā iti viśrutāḥ HV_7.15b
vāsiṣṭhāya namo namaḥ HV_1.0*22:4b
vāsukipramukhāś caiva HV_113.58*1529:8a
vāsukipramukhaiḥ prabhum HV_70.22d
vāsukiḥ pannageśvaraḥ HV_70.24b
vāsudevagatiś caiva HV_113.74c
vāsudevagṛhaṃ devā HV_113.55c
vāsudevatvam āgataḥ HV_30.3d
vāsudevadidṛkṣayā HV_96.7d
vāsudevaniveśanam HV_94.14d
vāsudevapurogamān HV_87.29*998b
vāsudevapurogamāḥ HV_84.20d
vāsudevapurogamaiḥ HV_9.26f
vāsudevam athālakśya HV_85.55a
vāsudevavacaḥ śrutvā HV_113.58*1529:12a
vāsudevavyapāśrayāt HV_81.104ab*927:2b
vāsudevas tu taṃ dṛṣṭvā HV_85.35a
vāsudevas tu nirjitya HV_28.28a
vāsudevasya te sutāḥ HV_98.18*1105:2b
vāsudevasya tau sutau HV_98.21d
vāsudevasya dhīmataḥ HV_52.29b
vāsudevasya dhīmataḥ HV_106.1d
vāsudevasya dhīmataḥ HV_113.13*1497b
vāsudevasya bhāṣitam HV_110.16ab*1297b
vāsudevasya māhātmyaṃ HV_31.12c
vāsudevasya yaḥ krodhaṃ HV_109.5c
vāsudevasya saṃśrayāt HV_113.59b
vāsudevahalāyudhau HV_81.52*912:1b
vāsudevaṃ tato 'bhyayuḥ HV_87.77*1009:14b
vāsudevaṃ tato 'bhyayuḥ HV_88.15b
vāsudevaṃ tarasvinam HV_112.51*1407:2b
vāsudevaṃ tu taṃ matvā HV_85.49a
vāsudevaṃ mahātmānaṃ HV_111.12c*1352:2
vāsudevaṃ vijānīhi HV_85.58c
vāsudevaṃ sadā dhyāhi HV_113.78*1540:12a
vāsudevaṃ sahasreṇa HV_112.33*1383:2a
vāsudevaḥ pratāpavān HV_24.27*411b
vāsudevaḥ pratāpavān HV_87.77*1010:11b
vāsudevaḥ pratāpavān HV_109.76b
vāsudevaḥ pratāpavān HV_109.87d
vāsudevaḥ pratāpavān HV_112.22d
vāsudevaḥ pratāpavān HV_112.48b
vāsudevaḥ pratāpavān HV_113.44cd*1514:10b
vāsudevaḥ samānāyya HV_85.24c
vāsudevaḥ sa vīryavān HV_91.44*1049:12b
vāsudevājñayā tadā HV_96.13d
vāsudevāya devāya HV_111.7*1340:16a
vāsudevārjunābhyāṃ yaḥ HV_80.11c
vāsudeve ca kopite HV_66.22d
vāsudeveti viśrutaḥ HV_113.71d
vāsudevena dhīmatā HV_87.27b
vāsudevena dhīmatā HV_112.23b
vāsudevena yatrāsau HV_106.5a
vāsudevena sa kathaṃ HV_106.3a
vāsudevena saṃyuge HV_112.23*1366b
vāsudevendraparjanyair HV_93.35c
vāsudeve parāṃ bhaktiṃ HV_113.82*1544:3a
vāsudevo jvaraṃ tadā HV_110.67b
vāsudevo 'numānya ca HV_95.1b
vāsudevo 'pi cāstrāṇi HV_112.24*1367a
vāsudevo 'pi dharmātmā HV_85.65a
vāsudevo 'pi bahudhā HV_113.1*1485:1a
vāsudevo 'pi sahasā HV_113.1*1486a
vāsudevo balas tadā HV_113.55*1527:1b
vāsudevo 'bravīd vacaḥ HV_111.9*1346:5b
vāsudevo 'bravīd vākyaṃ HV_109.68c
vāsudevo 'bravīd vākyaṃ HV_113.23c
vāsudevo bhaviṣyati HV_65.59b
vāsudevo mahābalam HV_28.28ab*442b
vāsudevo mahābalaḥ HV_111.5*1337:3b
vāsudevo mahāyaśāḥ HV_85.36b
vāsudevo mumoca ha HV_112.25d
vāso yācitum arhatha HV_71.11d
vāsolaṃkārarūpāgryai HV_79.0*876:10a
vāstudaivatakarmāṇi HV_86.13a
vāstūni ca gadāgrajaḥ HV_84.33b
vāhanaṃ caiva bāṇasya HV_106.6*1148:25a
vāhanānāṃ hitaṃ caiva HV_84.25a
vāhanāni ca naḥ santi HV_84.4a
vāhanaiś ca pracoditaiḥ HV_35.4b
vāhanaiḥ saṃghaśaḥ sarve HV_110.45c
vikadruṃ ca mahābalam HV_65.9b
vikadruṃ mantripuṃgavam HV_86.76d
vikapālaṃ viveśa ha HV_58.52b
vikarṇas tasya cātmajaḥ HV_23.40b
vikarṇasya sutas tv āsīd HV_23.40*357a
vikarmasthā dvijātayaḥ HV_116.32b
vikarṣan rathayūthāni HV_81.68a
vikāṅkṣan bāṇasaṃkṣayam HV_110.4d
vikārāyatane 'nagha HV_113.38b
vikāro 'si vikārāṇāṃ HV_113.38a
vikīrya puṇḍarīkākṣo HV_97.7c
vikukṣitvād ayodhatām HV_9.39b
vikuṇḍalābhyāṃ karṇābhyāṃ HV_76.33a
vikurvati mahāyogī HV_111.4*1334:2a
vikṛtaṃ bhūṣayanto 'pi HV_71.30*812:2a
vikṛtaḥ somaśoṇitaḥ HV_31.25d
vikṛtāṅgāsurāḥ sarve HV_91.49*1056:2a
vikṛtau pāpadarśinau HV_76.19b
vikṛṣya ca gatāyuṣam HV_76.37b
vikṛṣya ca mahābalaḥ HV_112.80b
vikośaiś cāsibhis tīkṣṇaiḥ HV_37.13c
vikramā dharmaniścayāḥ HV_1.3b
vikrameṇa śrutena vā HV_23.149d
vikramais tribhir akṣobhyāḥ HV_31.69c
vikralekhābravīd vākyam HV_107.61a
vikralekhā varāpsarāḥ HV_107.6b
vikrāntavapuṣo dīptās HV_47.12a
vikrāntaḥ samare 'vyayaḥ HV_99.27b
vikrāntaḥ saṃbabhūva ha HV_9.22*172:2b
vikrāntā balaśālinaḥ HV_23.110*385b
vikrāntāśca sahasraśaḥ HV_86.68b
vikrāntāḥ ṣaṣṭisāhasrā HV_10.54c
vikrāntair bhuvi duṣkaraiḥ HV_60.5b
vikrānto duṣṭaśāsanaḥ HV_5.37*110:2b
vikrīḍyāsphoṭayad bāhū HV_56.29c
vikrīya tanayaṃ jīva HV_9.96*195:7a
vikrīya tanayaṃ mātar HV_9.96*195:5a
vikrīyantaṃ nṛpātmajaḥ HV_9.98b
vikrīyamāṇaiḥ kaṣṭhaiś ca HV_52.15a
vikretāro dvijātayaḥ HV_115.32d
vikretāro dvijātayaḥ HV_116.14b
viklinnagātrā kṣipatī ruroda ha HV_50.20*637:8
vikṣaro 'tha nṛpas tathā HV_3.91ab*86:2b
vikṣiptantau pṛthak pṛthak HV_52.6*652:2b
vikṣobhaṇaś ca ketuś ca HV_3.67c
vikṣobhya śaravṛṣṭibhiḥ HV_77.28b
vikṣobhya sāgaraṃ sarvaṃ HV_105.14a
vikhyātas triṣu lokeṣu HV_83.8c
vikhyātā kurunandana HV_25.3d
vikhyātā triṣu lokeṣu HV_9.81c
vikhyātā hṛdayā nāma HV_29.15a
vikhyāto māthure kalpe HV_31.143c
vikhyātau puruṣarṣabhau HV_43.50d
vigarhamāṇam ātmānaṃ HV_78.3c
vigāhati mahābalaḥ HV_93.6d
vigrahasya kalir mūlaṃ HV_43.63c
vigrahāṇāṃ grahopamaḥ HV_44.10b
vigrahe janamejaya HV_105.17d
vigraho vigrahārhāṇāṃ HV_30.37c
vighūrṇamānaḥ srastāṅgo HV_67.40*769:5a
vighṛṣṭe tasya te pārśve HV_114.12a
vighnam indreṇa te kṛtam HV_118.26b
vighnaṃ cakre sudurmatiḥ HV_9.89b
vighnaṃ tatrākarot tasya HV_91.5a
vighnā hi bahavo loke HV_49.7e
vicakro dānavo hataḥ HV_105.8b
vicarantāv avantiṣu HV_79.6ab*879:7b
vicarantau mahābalau HV_82.19*936:1b
vicaranty aśarīriṇyo HV_58.57ab*691a
vicarann abhyadṛśyata HV_108.43d
vicarasy urukaṇṭake HV_85.56*976:2b
vicariṣyanti naḥ sadā HV_56.44d
vicariṣyanti rūpiṇaḥ HV_86.33d
vicariṣyāmy ahaṃ sukhī HV_73.7d
vicitrapatravasanaṃ HV_34.42c
vicitramaṇisopānaṃ HV_93.40c
vicitravīryaṃ dharmajñaṃ HV_13.37c
vicitravīryaṃ bālaṃ ca HV_15.45a
vicitravīryo dyutimān HV_43.49c
vicitraśikharadrumam HV_92.40d
vicitraṃ caritaṃ ghoṣe HV_63.22c
vicitrā ca mahīpate HV_1.13*24b
vicitrābhinayānvitāḥ HV_107.6*1162b
vicitrām ā prajāpateḥ HV_1.13d
vicitrāś ca kathā divyāḥ HV_104.2c
vicitrāś ca kathāyogā HV_1.3c
vicitrāś cerur arciṣaḥ HV_74.8d
vicitrair iva parvataiḥ HV_93.32f
vicitro 'dṛṣṭapūrvakaḥ HV_108.11cd*1214C:5b
vicintayaṃs tv ahaṃ cāsya HV_109.25ab*1262a
vicinvan prabhavaṃ tathā HV_44.12*554:10b
vicetās tv abhavat prājñaḥ HV_106.51a
viceratur ariṃdamau HV_82.19*936:2b
viceratur yathā devau HV_81.66*914a
vicerur yudhi te pṛthak HV_87.75d
vicelur abhipīḍitāḥ HV_112.17*1361:2b
vijayati vasudhāṃ ca kṣatravṛttir HV_118.48a
vijayaś ca parākrame HV_109.90b
vijayaś ca sudevaś ca HV_10.23*206:2a
vijayas tena sa smṛtaḥ HV_10.23*206:3b
vijayasya dhṛtiḥ putras HV_23.40*358:6a
vijayasyārjuno bhoktā HV_62.87c
vijayaṃ lomapādaṃ ca HV_25.7*418:1a
vijayādhiṣṭhitā tataḥ HV_112.98d
vijayāyābhiṣicyasva HV_78.37c
vijayo nāma viśrutaḥ HV_23.40*358:5b
vijarāś ca jarāṃ tyaktvā HV_113.9*1493a
vijahāra ca kānicit HV_92.45d
vijahāra prahṛṣṭātmā HV_19.2c
vijahāra mahākīrtir HV_96.21c
vijahāra yathākāmaṃ HV_108.12e*1217:2a
vijahāra yathāsukham HV_87.39*1003:15b
vijigīṣuḥ puraṃdaraḥ HV_118.31b
vijitau yudhi durdharṣau HV_105.20c
vijitya ca yamaḥ saṃkhye HV_97.12a
vijitya vasudhām imām HV_22.3b
vijityemāṃ vasuṃdharām HV_10.46b
vijṛmbhaṇaṃ nāma tataḥ HV_112.31*1374:1a
vijṛmbhayām āsa haraṃ HV_112.31*1374:2a
vijetā ko bhaviṣyati HV_21.14b
vijetā punar āhave HV_106.15d
vijetāsurarakṣasām HV_112.31*1375:2b
vijeṣyasi raṇe śatruṃ HV_109.90c
vijñaptaḥ sa mayā deva HV_106.34*1155a
vijñāto bāṇarakṣibhiḥ HV_108.12f
vijñāto vāsudevena HV_112.30c
vijñāto 'si mayā cihnair HV_99.38c
vijñāpyaṃ kriyatām idam HV_78.36d
vijñāpyaṃ yadunandana HV_111.7*1339:4b
vijñāya ca vadhaṃ vāsya HV_108.92e
vijñāya tam abhiprāyam HV_107.11a
vijñāya puruṣottamaḥ HV_111.5b
vijñāya matam acyuta HV_15.43b
vijñāyācyutam āgatam HV_29.11*444:3b
vijñāyātha tadā viṣṇus HV_112.29ab*1370:15a
vijñāyāntarhitaṃ bāṇaṃ HV_108.81a
vijñāyaivaṃvidhaṃ hi mām HV_109.49d
vijñeyā bhuvi dehinām HV_46.27b
vijñeyo yasya putras tu HV_107.56c
viḍambayantaḥ krīḍanti HV_67.60c
vitate 'bhisasāra ha HV_23.76b
vitatyāyatane kṛte HV_59.29b
vitathasya tu dāyādo HV_23.52*366:1a
vitathaṃ cābhiṣicyātha HV_23.52*365:2a
vitanutraś ca dānavaḥ HV_91.55*1059:12b
vitoyau jaladāv iva HV_51.30d
vittavāṃś ca bhavec caiva HV_23.163*400:1a
vittaiḥ saṃtarpya viśvakṛt HV_78.47*875:4b
vitrastānīti kā kathā HV_81.78*918:5b
vitrāsanaḥ sukṛtināṃ HV_91.20c
vitrāsya dviṣataḥ sarvān HV_89.46c
vidadhāti pitāmahaḥ HV_45.15d
vidadhe caikapāṭalā HV_13.17d
vidadhe tasya mūrdhani HV_56.31*681:1b
vidanto dantināṃ varaḥ HV_74.38b
vidarbhān yo nyaveśayat HV_87.9d
vidarbhān sabalo yayau HV_89.13d
vidarbheṣu ca vāsārthaṃ HV_88.32a
vidarbho nāma vai sutaḥ HV_87.9b
vidārya nihato yudhi HV_31.66*473:2b
viditas tava suvrata HV_113.1*1485:7b
viditaṃ tac ca kṛṣṇasya HV_99.4a
viditaṃ yat tavaikasya HV_58.41c
viditātmā ca bhārgavaḥ HV_11.40d
viditā dehino jātā HV_45.3a
viditā yuddhakāṅkṣiṇaḥ HV_62.95b
vidito me kharaś caiva HV_45.6a
vidito me jarāsaṃdhaḥ HV_45.8a
vidito me 'si nāradāt HV_85.59b
viditvā tattvataś ca tat HV_118.14b
viditvā sarvam ātmānaṃ HV_73.35*822:10a
viduraṃ cāpy ajījanat HV_23.120d
vidūrathasuto 'bhavat HV_28.1d
vidūrathasya dāyāda HV_23.112a
vidūratho 'pi taṃ ṣaḍbhir HV_87.63c
vidūrasthau prakāśete HV_91.41c
videśāvāsakarśitān HV_78.47*875:3b
videhādhipatis tathā HV_80.13d
videhebhyaḥ pitā dadau HV_26.12b
viddhi caināṃ athotpannām HV_48.36*612:3a
viddhi tān venakalmaṣān HV_5.19d
viddhi tām ekapāṭalām HV_13.23b
viddhi māṃ jagatīpate HV_104.22*1141:5b
viddhi māṃ brahmaṇaḥ putraṃ HV_12.11a
vidmas tvāṃ kṛṣṇam avyayam HV_63.4d
vidyate śāpakāraṇam HV_43.31d
vidyate śāpakāraṇam HV_43.35*549b
vidyayā yo yayā yuktas HV_59.21e
vidyayā vā narādhipa HV_19.8f
vidyayā śubhalocanā HV_108.5d
vidyāgrahaṇalālasau HV_79.4cd*877b
vidyād antagate yuge HV_116.16d
vidyādharagaṇān atha HV_107.71ab*1187b
vidyādharagaṇāś caiva HV_113.46ab*1519a
vidyādharagaṇaiḥ saha HV_34.31b
vidyādhīśa satāṃ vaśa HV_46.0*571:1b
vidyāma tvām kathaṃ prabho HV_12.8b
vidyām āsthāya vaiṣṇavīm HV_102.20a*1127:7b
vidyāvantaś ca ye janāḥ HV_2.53d
vidyāś ca veditavyaṃ ca HV_104.21c
vidyāḥ prādāc ca kevalāḥ HV_79.4f
vidyutāṃ bhramatām api HV_61.34ab*716:1b
vidyuto 'śanimeghāṃś ca HV_1.34a
vidyut kavacanirmalam HV_54.35b
vidyutkuṭilagāminī HV_71.24d
vidyutpuñja iva jvalan HV_91.44*1049:13b
vidyutprapatanaṃ vinā HV_51.29b
vidyutsadṛśavāsasam HV_38.4b
vidyutsaṃpātacapalaḥ HV_99.14a
vidyutsaṃpātajananāḥ HV_61.9a
vidyudindrāyudhārpitaiḥ HV_34.6b
vidyudgrathitameghābhaḥ HV_92.22a
vidyudvadbhir ivāmbudaiḥ HV_108.36b
vidyudvidyotakāriṇā HV_62.10b
vidyudvispaṣṭavarṇābhā HV_48.31a
vidrāvaṇamahāśirau HV_3.69b
vidrāvya dānavān vīraḥ HV_108.25*1225a
vidrutasyaca rājendra HV_9.33*175a
vidrutaṃ svabalaṃ dṛṣṭvā HV_88.18a
vidvāñ jīmūta ucyate HV_26.22b
vidvān kambalabarhiṣaḥ HV_28.7b
vidvān kālānalo nṛpaḥ HV_23.16b
vidvān gāndharvavedavit HV_44.10d
vidvān duliduho 'bhavat HV_10.73b
vidvān dhanvaṃtariḥ sutaḥ HV_23.56b
vidvān dharmaratho nāma HV_23.34c
vidvān paramadhārmikaḥ HV_26.19*426:3b
vidvān putraḥ purūravāḥ HV_21.1b
vidvān rājā yavīnaraḥ HV_15.31b
vidvāṃsaḥ sumahābalāḥ HV_3.64b
vidvāṃs tatra na muhyati HV_2.54d
vidvāṃs trayyāruṇaḥ prabhuḥ HV_9.88b
vidviṣanti mamotsavam HV_61.3d
vidviṣanto janārdanam HV_80.16d
vidhatsvaiṣāṃ mahad bhayam HV_110.41d
vidhamantaḥ sutās tadā HV_116.20b
vidhavā śūnyanagarā HV_42.44c
vidhātrā yatra nīyate HV_48.48d
vidhānam evaṃ kṛtvā sa HV_86.79a
vidhānavihitadvārā HV_86.44*982:1a
vidhānaṃ yadunandana HV_109.60b
vidhāya vidhinā vidhim HV_97.36b
vidhāya suhṛdāṃ sukham HV_79.0*876:8b
vidhāsyati na saṃśayaḥ HV_113.78*1540:8b
vidhāsyati bhavān asya HV_35.57c
vidhāsyāmi na saṃśayaḥ HV_6.7b
vidhāsye goṣu gopavat HV_47.56ab*593b
vidhāsye vas tato 'bhayam HV_38.78*528:4b
vidhidṛṣṭena karmaṇā HV_46.7b
vidhidṛṣṭena karmaṇā HV_118.12d
vidhidṛṣṭena karmanā HV_13.8d
vidhinā kārayanti ca HV_86.13b
vidhinā kena vā dvija HV_10.54d
vidhinā ca na saṃśayaḥ HV_3.10d
vidhinā pūrvadṛṣṭena HV_48.50a
vidhivac cārcayiṣyanti HV_38.61*527:2a
vidhivad dharmakovidaiḥ HV_5.28b
vidhivad bhūridakṣiṇaḥ HV_118.11d
vidhivad bhūridakṣiṇaiḥ HV_97.44b
vidhivan madhusūdanaḥ HV_97.43d
vidhivan madhusūdanaḥ HV_103.16d
vidhivihitam aśakyam anyathā hi kartum HV_118.42a
vidhiṃ naiva ca vistaram HV_30.1*449:3b
vidhunvan parvatān bahūn HV_110.9b
vidhūmo 'gnir iva jvalan HV_13.45f
vidhṛtaṃ sumahat tadā HV_61.45b
vidhṛtaiś cocchritaiḥ śṛṅgair HV_61.32c
vidhvā vidhvā vinedatuḥ HV_82.8*934:2b
vinaṅkṣyati tadā jagat HV_78.14*864:1b
vinatāyās tu putrau dvāv HV_3.84a
vinatāśvaś ca bhārata HV_9.15d
vinatāśvasya paścimā HV_9.16b
vinamrasya hy anaukasya (?) HV_77.46*861:1a
vinayād anayāhṛtā HV_20.28d
vinayādavaniṃ gataḥ HV_86.57b
vinayo nayavṛttānāṃ HV_30.36c
vinaśiṣyanti chinnāśā HV_73.6c
vinā kṛṣṇaṃ na yāsyāmo HV_56.25e
vinā kṛṣṇena ko vrajaḥ HV_56.25d
vinā cakraṃ janārdanaḥ HV_99.38d
vinā candreṇa kā niśā HV_56.25b
vinā ca meghanādena HV_59.34*696:1a
vinā yuddhaṃ sa govṛṣaḥ HV_64.9d
vinā vātaṃ vinā varṣaṃ HV_51.29a
vinā vṛṣeṇa kā gāvo HV_56.25c
vināśaśaṃsī kaṃsasya HV_46.1c
vināśe pratyupasthite HV_5.6d
vinā saṃkarṣaṇaṃ gurum HV_55.1b
vinā hastikṛtaṃ doṣam HV_51.29c
vinigūhasi roṣitaḥ HV_62.16d
vinighnan sarvabhūtāni HV_31.148*482A:21a
vinindaty adhamācāro HV_5.15ab*106:3a
vinindan kṛṣṇasaṃnidhau HV_102.20a*1127:1
vinindamānau saṃyattau HV_112.64c
vinipatya hrade ghore HV_55.57c
vinirjitya syamantakam HV_28.31d
vinirbhinnas tu kṛṣṇena HV_112.62*1413a
vinirmucya kalevaram HV_85.64b
viniryayau tān prati daityasāgaraḥ HV_112.27*1369:20
vinivartiṣyate loke HV_115.43c
vinivārya sa pāvakiḥ HV_112.35*1384:1b
vinivṛttaḥ svavaṃśakṛt HV_66.5d
viniveśya svake ūrau HV_38.18*521a
viniścayo hi prāg eva HV_45.15a
viniṣpetur balāhakāḥ HV_37.38d
viniṣpetur bhayakarāḥ HV_52.30c
viniḥsṛtaḥ sāgaratoyavāsād HV_112.27*1369:27
vinedur barhiṇas tatra HV_61.18a
vineyaḥ kāladarśibhiḥ HV_75.11b
vineśur dānavās tatra HV_91.48c
vineśuś ca balāhakāḥ HV_32.34b
vindānuvindāv āvantyau HV_24.20*406:4a
vindānuvindāv āvantyau HV_81.41a
vindānuvindāv āvantyau HV_82.2*930:1a
vindānuvindāv āvantyau HV_87.7*993:2a
vindhyapṛṣṭhaparānugān HV_31.148*482A:7b
vindhyasya dakṣiṇe pārśve HV_87.9c
vindhyaṃ girim ivācalam HV_82.18d
vindhyaṃ ca girim uttamam HV_28.19d
vindhye parvatasattame HV_65.51b
vinyasyantām adūrataḥ HV_81.35d
vipakṣaḥ pakṣa eva ca HV_43.53b
vipaṇantaḥ parasparam HV_117.35d
vipannasyaurdhvadehikam HV_78.26b
vipanne tvayi mānada HV_77.17b
viparītaprabhāṇi ha HV_36.20b
viparītam idaṃ rūpaṃ HV_83.42c
viparītasya karmaṇaḥ HV_78.14d
viparītā diśas tathā HV_116.36b
viparītā yugakṣaye HV_116.14d
viparītena karmaṇā HV_38.1b
viparītena bhāsvatī HV_48.32d
vipalāśaṃ yathāmbujam HV_76.39d
vipāṭitābhyām oṣṭhābhyām HV_67.35a
vipāpmā virajāścaiva HV_10.80*231a
vipāśo varuṇo mṛdhe HV_37.48d
vipine girigahvare HV_85.56*976:1b
vipulam api dhanaṃ labhec ca vaiśyaḥ HV_118.48c
vipulaś ca dhṛtaḥ śailo HV_69.19c
vipulaṃ teṣv aṣṭatamo HV_25.4*416:3a
vipulaṃ meruparvatam HV_46.8d
vipulaṃ vaṃśam īśvaraḥ HV_22.35*341:1b
vipulāṅguliparvaṇā HV_36.54b
vipulenāsmi kālena HV_42.47c
vipṛthur vākyam abravīt HV_109.19b
vipṛthus tu mahābalaḥ HV_87.58b
vipṛthuṃ ca pṛthuśriyam HV_65.9d
vipṛthuṃ ca mahābalam HV_113.62d
vipṛthuḥ śiśupālaṃ tu HV_87.54a
vipṛtho cintayāviṣṭa HV_109.25a
vipṛthoḥ sārathiś cāpi HV_87.59a
viprakīrṇair ivācalaiḥ HV_110.45f
viprakurvan kumārakān HV_96.34b
vipracittipradhānās te HV_3.70c
vipracittiś ca vīryavān HV_3.69d
vipracittiś ca vīryavān HV_3.69*76:7b
vipracittisutaḥ śvetaḥ HV_33.19a
vipracittisutaḥ śvetaḥ HV_37.6c
vipracittiṃ tu rājānaṃ HV_4.5*97:2a
vipracittiḥ śibiḥ śaṅkur HV_31.70a
vipracitteḥ parigrahaḥ HV_3.58f
vipracitteḥ sutās tathā HV_3.75d
viprajagmur yathāgatam HV_82.23*939:2b
vipramuktabhayaṃ śubhraṃ HV_57.24a
viprayogena nāthasya HV_109.8c
viprayonau yato mohān HV_16.28*300:7a
viprarūpāṇi rakṣāṃsi HV_117.15a
vipraśāpāgnitejasā HV_115.36b
vipraḥ prāha bṛhaspatiḥ HV_20.37b
viprāṇām ṛṣikalpānāṃ HV_104.1c
viprāṇāṃ śāśvatīṃ vṛttiṃ HV_117.12a
viprāpatyam acakṣāṇas HV_102.20a*1127:9a
viprā makhamukhe sthitāḥ HV_34.7d
viprāya vedaviduṣe bahuviśrutāya HV_1.0*5:1b
viprārtham eṣyate kṛṣṇo HV_104.8c
viprāś cārghaṃ samādāya HV_113.48*1523:4a
viprāḥ śūdropajīvinaḥ HV_116.6b
viprāḥ saha maharṣibhiḥ HV_118.7b
vipriyaṃ yadupuṃgave HV_109.7b
vipluteṣu pluteṣu ca HV_62.49d
viphale śakraśāsane HV_65.3b
vibabhāja purā yaś ca HV_30.25a
vibabhāv urasā rāmaḥ HV_83.24c
vibabhau puṇḍarīkākṣo HV_110.4c
vibabhrāma matis tāta HV_20.28c
vibalākā vividyutaḥ HV_59.33b
vibāṇajyena dhanuṣā HV_54.30c
vibāṇaṃ bāhuśālinā HV_71.52b
vibudhāvāsaniratā HV_106.25c
vibhaktacatvarapathaṃ HV_86.14c
vibhaktaṃ krakaceneva HV_91.57c
vibhaktā brahmaṇā svayam HV_40.14b
vibhajyatām ayaṃ deśaḥ HV_61.55a
vibhajya svatanuṃ tadā HV_112.49ab*1394b
vibhavaiḥ svair yathākramam HV_87.1*992:5b
vibhāvasos tulyaguṇān HV_43.44c
+vibhāsitajagattraya HV_110.1*1294:4b
vibhinnaśṛṅgo bhagnāsyo HV_64.21a
vibhunārāyaṇo hariḥ HV_93.9b
vibhur nāma prajeśvaraḥ HV_23.70b
vibhuṃ vijñāpayām āsur HV_31.47*470:2a
vibhūtivistarakathaṃ HV_115.12a
vibhūṣayati veṇumān HV_93.16b
vibhor bharatasattama HV_24.5b
vibhrājamāno vapuṣā HV_16.35a
vibhrājas tasya cātmajaḥ HV_15.22d
vibhrājas tv aṇuhaṃ rājye HV_18.8a
vibhrājasya tu putro 'bhūd HV_15.23a
vibhrājaḥ punar ājātaḥ HV_15.25a
vibhrājaḥ pauravānvayaḥ HV_16.34d
vibhrāntāḥ prācalaṃs tadā HV_113.12*1495:2b
vimadā iva kuñjarāḥ HV_59.33d
vimanāḥ samapadyata HV_82.22b
vimanāḥ svapuraṃ yayau HV_82.25*941:2b
vimarśaśīlāḥ kecit tu HV_117.6c
vimalādityavarṇābhiḥ HV_93.40e
vimalārkendusaṃkāśaṃ HV_92.38c
vimalā vijalā vyomni HV_59.33a
vimalāś chatrapaṅktayaḥ HV_81.5b
vimānagahano mahān HV_62.26b
vimānatrayam antikāt HV_13.28*256:1b
vimānapratimaujasaḥ HV_74.9d
vimānayodhī dhanado HV_34.17a
vimānasthās tato yuddhaṃ HV_74.39*835:2a
vimānasthās tu te sarve HV_74.19*829:3a
vimānasthair alaṃkṛtāḥ HV_23.147b
vimānaṃ mahad āyāntam HV_12.5c
vimānaṃ sukṛtī yathā HV_96.57d
vimānākulamālinīm HV_42.8b
vimānāni vicitrāṇi HV_36.20c
vimānāni sahasraśaḥ HV_113.57d
vimānārohiṇordhvagāḥ HV_67.62b
vimāne 'dhiṣṭhitaṃ divi HV_13.26*255b
vimānenārkavarṇena HV_31.35c
vimāne puṣpake sthitaḥ HV_34.17b
vimāneṣu samantataḥ HV_36.36d
vimāneṣv āsaneṣu ca HV_42.11b
vimānaiś ca hiraṇmayaiḥ HV_93.58f
vimānaiś cāśugāmibhiḥ HV_37.29b
vimānaiḥ kāmarūpibhiḥ HV_75.38b
vimāyān vimadāṃś caiva HV_36.12c
vimiśraṃ sarvato bhāti HV_81.24a
vimuktaṃ tena tac cāstraṃ HV_112.29ab*1370:4a
vimuktaḥ pādamadhyāc ca HV_74.29c
vimukhāḥ śrāntasakthyaś ca HV_61.23c
vimucyatām iyaṃ bālā HV_88.7ab*1011:3a
vimuñcati nabhogatam HV_59.15b
vimuñcantaḥ sahasraśaḥ HV_91.53*1058A:30b
vimūlābhyām avikṣataḥ HV_51.31d
vimūlāv arjunāv imau HV_51.30b
vimṛśanti sma taṃ devaṃ HV_40.18a
vimokṣyanti diteḥ sutāḥ HV_106.23d
viyogaśokasaṃtaptāṃ HV_69.9c
viyoniṣu cariṣyanti HV_116.37c
viraktās tadgatā nṛpāḥ HV_85.28b
virajaskā diśo daśa HV_41.13d
virajaskā diśo daśa HV_79.34b
virajaskā babhur mārgā HV_32.36c
virajā nāma viśrutā HV_13.60b
virajāyāṃ mahaujasaḥ HV_22.0*330b
virataśvāpadaṃ ramyaṃ HV_49.17a
virathasya palāyataḥ HV_81.72b
viratho vidhanuṣkaś ca HV_81.80*920:4a
virathau vidhanurdharau HV_82.19*937:20b
viramante tapobalāt HV_65.100*757:10b
virarājāti rājendro HV_20.27c
virarājāṃśumān iva HV_18.11d
virarājāṃśumān iva HV_29.40d
virarāma mahādyutiḥ HV_41.32*540:2b
viraśmir iva raśmimān HV_54.31d
virājam asṛjad viṣṇuḥ HV_1.38a
virājamānā devās tu HV_36.40*512a
virājasya dvijaśreṣṭha HV_13.8a
virāṭaś ca mahīpatiḥ HV_81.41d
virāṭo drupadaś caiva HV_87.7*993:6a
virādhaṃ ca kabandhaṃ ca HV_31.119c
virūpam abhavad vapuḥ HV_61.15d
virūpaṃ ca mahāyaśāḥ HV_97.25b
virūpākṣas trilocanaḥ HV_100.57ab*1121:11b
virūpai rākṣasaiḥ saha HV_91.20d
virejuḥ kṛtaśekharāḥ HV_71.30*812:1b
virejuḥ śataśas tathā HV_71.14*804:4b
virejuḥ sitacāmarāḥ HV_74.19*829:3b
virocanaś ca prāhrādir HV_3.60e
virocanas tu prāhrādir HV_6.26a
virocanas tu saṃkruddho HV_33.14a
vilakṣitāny abjayavāṅkuśādyaiḥ HV_68.14*777:4
vilapantīṃ tathā dṛṣṭvā HV_89.51*1031:2a
vilapanty ārtayā girā HV_89.51*1031:1b
vilapan bhavatuṣṭaye HV_112.116ab*1470:5b
vilapaṃl lokapāleśas HV_37.49c
vilapāmaḥ sabāndhavāḥ HV_77.4d
vilalāpa ciraṃ kālam HV_107.30c
vilalāpa ruroda ca HV_77.40d
vilalāpārtayā girā HV_77.41d
vilalāpaiva sā bhṛśam HV_77.52d
vilāpaṃ nandagopasya HV_56.26ab*680a
vilāpaṃ śokajaṃ tyaja HV_48.42b
vilāsasmitavīkṣitam HV_63.28b
vilokya balakeśavau HV_71.43*814:5b
vivakṣataḥ prakṣubhitāñ HV_40.43c
vivatsā iva dhenavaḥ HV_56.25f
vivatsām iva saurabhīm HV_69.9d
vivatsā saurabhī yathā HV_77.47d
vivatsā saurabhī yathā HV_99.20d
vivadanti sma mānuṣe HV_37.50*520:2b
vivaraṃ gacchato me 'dya HV_103.17c
vivartantas tathāpare HV_37.30b
vivartante jaladharā HV_59.33c
vivardhante yadā tadā HV_1.36*34b
vivardhayiṣavas te tu HV_3.19a
vivardhayiṣavaḥ prajāḥ HV_3.15b
vivardhituṃ na śakṣyāmaḥ HV_85.29c
vivaśo rājayakṣmaṇā HV_20.45b
vivastrāvasthitā raṇe HV_112.98f
vivasvantaṃ sa satrajit HV_28.12*435:14b
vivasvān agrataḥ sthitaḥ HV_28.12*435:4b
vivasvān atha tac chrutvā HV_8.29e
vivasvān kaśyapāj jajñe HV_8.1a
vivasvān savitā caiva HV_3.51a
vivāde kupito rāmaḥ HV_89.43a
vivāhaṃ ghoṣayām āsa HV_87.1*992:2a
vivāhāya samāhṛtāḥ HV_87.30*999:3b
vivāhāyāniruddhasya HV_89.15c
vivāhe utsukaṃ kila HV_87.1*992:3b
vivāho bhavitā kila HV_87.2d
viviktapurarāṣṭraughā HV_43.55c
viviktaṃ pṛthivītalam HV_81.13b
viviktākāradarśanam HV_57.24b
viviktāni vinā prajāḥ HV_35.28d
vivikte keśavātmajam HV_99.16d
vivikte tridivālaye HV_45.47b
vivikte devakīṃ caiva HV_48.37c
vivikte samapadyata HV_86.21d
vivicya kramaśaḥ prabhuḥ HV_44.12*554:7b
vividus te janā rūpaṃ HV_61.34c
vividhā daśanā bhuvi HV_67.40ab*768b
vividhāni vasūni ca HV_91.3b
vividhāni vasūni ca HV_92.10b
vividhāny adbhutāni ca HV_103.15d
vividhān ratnasaṃcayān HV_103.10d
vividhān sarvakāmārthāñ HV_113.70*1536a
vividhā viśvakarmaṇā HV_93.29d
vividhair āptadakṣiṇaiḥ HV_26.2d
viviśur yojanāḍhyāsu HV_100.10c
viviśur varṣabhītāni HV_61.59c
viviśus te mahārathāḥ HV_113.55d
viviśus te sabhāṃ śubhām HV_42.10d
viviśuḥ kṛṣṇaśāsanāt HV_95.15d
viviśuḥ pūḥpradhānāṃ vai HV_71.1c
viviṣur mathurāṃ purīm HV_78.47d
vivṛtāt tasya vadanān HV_40.13a
vivṛtya netre caraṇau bhujau muhur HV_50.20*637:7
vivṛddhim upagacchati HV_112.4d
vivṛddhiṃ nimnagā yātāḥ HV_61.18c
vivekaṃ yānti kṛṣṭayaḥ HV_54.39*667:2b
viveśa kaṃso bhavanaṃ HV_46.31c
viveśa nandagopasya HV_68.39c
viveśa bahulocanaḥ HV_35.12d
viveśa mathurāṃ purīm HV_79.36d
viveśa mahad āsanam HV_96.23d
viveśa yadupuṃgavaḥ HV_100.87d
viveśa rūpiṇī kālī HV_32.19a
viveśa rohiṇī veśma HV_48.7c
viveśa vrajam eva ha HV_60.35b
viveśa vrajam eva ha HV_63.1d
viveśa sutavatsalaḥ HV_48.18d
viveśa sumahat tamaḥ HV_103.19*1128:2b
viveśa so 'tivegena HV_91.49*1056:14a
viveśa svaṃ niveśanam HV_66.39d
viveśa svaṃ niveśanam HV_72.12d
viveśa harir īśvaraḥ HV_40.1b
viveśāntarjalaṃ hariḥ HV_79.12d
viveśāntaḥpure ripoḥ HV_113.1*1486b
viveśāvanatānanaḥ HV_78.16b
viveṣṭamānaṃ bhūmau taṃ HV_88.27a
viveṣṭamānāṃ rudatīṃ HV_107.20c
vivyādra yudhi keśave HV_88.21*1012:3b
vivyādha cainam urasi HV_112.75*1422:6a
vivyādha daśabhir bāṇair HV_91.45cd*1051:5a
vivyādha daśabhiḥ śaraiḥ HV_87.77*1009:6b
vivyādha daśabhiḥ śraiḥ HV_88.11b
vivyādha navabhiḥ śaraiḥ HV_81.83b
vivyādha navabhiḥ śaraiḥ HV_87.53b
vivyādha niśitais tīkṣṇaiḥ HV_108.64c
vivyādha niśitaiḥ śaraiḥ HV_91.45cd*1051:6b
vivyādha yudhi mārgaṇaiḥ HV_87.61d
vivyādha rājan rājendro HV_81.84ab*922:14a
vivyādha rājarājānaṃ HV_81.84ab*922:11a
vivyādha samare guhaḥ HV_112.33*1383:1b
vivyādha stanayor madhye HV_91.49*1056:13a
vivyādhājau śitaiḥ śaraiḥ HV_87.63d
vivyādhāntakatulyena HV_110.31c
vivyādhorasi keśavam HV_88.18d
viśantaṃ mathurāṃ ramyāṃ HV_79.37a
viśanti sahitāḥ sarvāḥ HV_113.11c
viśasadbhiḥ kuṭhāraiś ca HV_53.29c
viśasyantāṃ ca paśavo HV_60.13a
viśasva saha bhāryayā HV_99.49*1114:6b
viśaḥ kṣatram anuvratāḥ HV_31.132b
viśākha iva pādapaḥ HV_38.47d
viśākhaḥ khāt paribhraman HV_38.49b
viśākhena guhena vā HV_43.6b
viśālam ākāśatalaṃ HV_108.50c
viśālamūlāvatataṃ HV_55.20c
viśālamūlāvanataṃ HV_59.57*699:4a
viśiraskā ivādrayaḥ HV_36.18d
viśiṣṭaḥ śatrusūdanaḥ HV_107.53b
viśīrṇā sāham uṣitā HV_99.25*1110:4a
viśuddhaḥ svena karmaṇā HV_19.28d
viśṛṅgaś ca kṛto vraje HV_65.31b
viśeṣaṃ tasya vīryavān HV_82.19*936:7b
viśeṣeṇa tu bāndhave HV_65.76d
viśeṣeṇa mama prabho HV_112.109*1461:5b
viśeṣeṇa mahīpateḥ HV_44.30b
viśeṣo nāsti me prabho HV_86.24d
viśokāḥ samapadyanta HV_94.10c
viśodhyātmānam acyutaḥ HV_28.30b
viśramya bhūmau kiṃcit tu HV_82.19*937:11a
viśrāntavāhanāḥ sarve HV_102.1c
viśrutaṃ janayām āsa HV_23.109*382:4a
viśrutaḥ sarvakarmaṇaḥ HV_10.71d
viśrutā yogadharmiṇī HV_13.19*245:1b
viśrutā sāmbamahiṣī HV_24.10*404:1a
viśrutā sāmbamahiṣī HV_28.41a
viśrutāḥ kauśikā rājaṃs HV_23.90c
viśruto yo bṛhadrathaḥ HV_23.109*382:7b
viśrutau guṇasaṃpadā HV_28.35d
viśrutau ca mahābalau HV_29.30*446:2b
viśvakartre namo namaḥ HV_48.16*599:9b
viśvakarmakṛtaḥ śailaḥ HV_94.6a
viśvakarmakṛtāṃ tadā HV_108.72ab*1244:2b
viśvakarmakṛtāṃ divyāṃ HV_86.52*984a
viśvakarmakṛtair divyair HV_93.8c
viśvakarmakṛto divyaḥ HV_93.42c
viśvakarmā ca tāṃ kṛtvā HV_86.53a
viśvakarmāṇam āhūya HV_93.2c
viśvakarmā tataḥ kṛṣṇam HV_86.40a
viśvakarmā tataḥ prītaḥ HV_86.39a
viśvakarmā purīṃ tataḥ HV_93.7b
viśvakarmā matīśvaraḥ HV_86.31b
viśvakarmā suraśreṣṭhaḥ HV_86.22c
viśvakarmā svamatyā vai HV_86.20c
viśvakarmā hy akalpayat HV_8.34*157:6b
viśvajij janamejaya HV_23.40a*356:6b
viśvajit tasya cātmajaḥ HV_15.16b
viśvajid viśvakṛc caiva HV_23.85a
viśvatvaṃ śṛṇu me viṣṇor HV_32.1a
viśvam eva nabho ghanaiḥ HV_59.16*693:2b
viśvarūpa namas tubhyaṃ HV_86.0*980:4a
viśvarūpān na vidyate HV_97.38d
viśvarūpo mahāyaśāḥ HV_3.42d
viśvasya jagataḥ prabhum HV_40.8c*531:1
viśvasya jagataḥ prabhuḥ HV_34.34d
viśvaṃ jagad idaṃ mahat HV_39.4b
viśvācyā sahito reme HV_22.34c
viśvād gateḥ kāraṇam īśvaraṃ sa HV_1.0*10:2a
viśvāmitrakalatraṃ tad HV_10.1c
viśvāmitrapuraḥsaraḥ HV_31.110b
viśvāmitras tathaiva ca HV_7.30d
viśvāmitras tu gādheyo HV_23.84c
viśvāmitras tu dārāṇām HV_10.19a
viśvāmitrasya cātmajān HV_10.15b
viśvāmitrasya tuṣṭyartham HV_9.99c
viśvāmitrasya tu sutā HV_23.86a
viśvāmitrasya vai sutāḥ HV_9.96*195:1b
viśvāmitrasya vai sutāḥ HV_23.93b
viśvāmitrātmajānāṃ tu HV_23.92a
viśvāmitrād athāṣṭakaḥ HV_23.93d
viśvāmitrāśramābhyāśe HV_10.2c
viśvāmitre gate dūraṃ HV_9.96*195:3a
viśvāmitreṇa dhīmatā HV_31.113b
viśvāmitro bharadvājaḥ HV_62.62ab*727:2a
viśvāmitro mahātapāḥ HV_9.96b
viśvāyuś caiva dharmātmā HV_21.10*322a
viśvāvasur idaṃ vācaḥ HV_118.23d
viśve 'tha vasavas tathā HV_31.58b
viśvedevās tu viśvāyāḥ HV_3.27a
viśveṣāṃ ca divaukasām HV_44.5b
viśveṣāṃ marutāṃ caiva HV_92.48a
viṣaktā kumudākṣasya HV_81.64c
viṣaṇṇamanaso devā HV_35.8c
viṣaṇṇe jagati prabhuḥ HV_112.39ab*1388b
viṣadigdhaṃ stanaṃ kṣudrā HV_96.31e
viṣapīta iva skhalan HV_78.1d
viṣam āsīd vasuṃdharā HV_6.9*116:2b
viṣame pṛthivītale HV_6.10b
viṣamaiś ca samībhūtaiḥ HV_61.43a
viṣamoccayasaṃkaṭā HV_81.50b
viṣayam anuśaśāsa dharmabuddhir HV_118.40c
viṣayaṃ samatikramya HV_92.46a
viṣayaṃ sindhurājasya HV_84.26c
viṣayānte purīṃ ramyāṃ HV_23.60c
viṣayāsannabhūto 'smi HV_44.27a
viṣayāṃś caiva sarvaśaḥ HV_23.151*397:1b
viṣaye me na vastavyaṃ HV_118.19a
viṣayeṣu sakhapriyāḥ HV_84.23b
viṣayeṣv eva sajjatām HV_113.68d
viṣasāda vṛthāmatiḥ HV_74.38*833:8b
viṣaṃ kṣīraṃ narottama HV_6.22d
viṣāgnijvālamālinam HV_87.39*1003:17b
viṣāṇaskandhaghātaiś ca HV_49.18c
viṣāṇāgrāc ca dantinaḥ HV_74.29b
viṣāṇāgreṇa vasudhām HV_30.11c
viṣāṇāntarago bhṛtvā HV_74.28a
viṣāṇāvalgitagatir HV_64.5c
viṣāṇenāham ekena HV_42.34c
viṣādaṃ mā kṛthāḥ śubhe HV_107.25b
viṣādād vimukhā raṇe HV_108.47d
viṣānalena ghoreṇa HV_55.46a
viṣānnam iva duḥspṛśam HV_55.52d
viṣāraṇigatasyāgner HV_55.43a
viṣotpīḍajalāvilaiḥ HV_56.13b
viṣṭabdhagātraḥ sahasā HV_110.32c
viṣṭambhitā diśaḥ sarvā HV_102.11c
viṣṭarāśvaḥ pṛthoḥ putras HV_9.45a
viṣṭhitaḥ parvato yathā HV_93.49d
viṣṇave kṛṣṇarūpiṇe HV_48.16*599:8b
viṣṇave prabhaviṣṇave HV_85.60*977:6b
viṣṇave prabhaviṣṇave HV_111.7*1340:3b
viṣṇave sarvam ācakhyau HV_47.8*579:2a
viṣṇutejobhibhūtānām HV_61.34ab*716:2a
viṣṇutvaṃ manasā caiva HV_68.36c
viṣṇunā ca varo datto HV_9.59c
viṣṇunā prabhaviṣṇunā HV_42.35d
viṣṇunā prabhaviṣṇunā HV_62.26*722b
viṣṇunā prabhaviṣṇunā HV_65.37b
viṣṇupraharaṇāni ca HV_81.60b
viṣṇubhaktād dvijarṣabhāt HV_113.82*1545:1b
viṣṇur ārṣeṇa karmaṇā HV_39.18d
viṣṇurudraprapīḍitā HV_112.17*1361:1b
viṣṇur eva na cāparaḥ HV_113.77*1537b
viṣṇur eṣa bravītu mām HV_42.53d
viṣṇur eṣa samāgataḥ HV_38.15b
viṣṇur jagrāha vīryavān HV_81.63d
viṣṇur jiṣṇur jagatpatiḥ HV_107.75*1190:2b
viṣṇur dayitadaivataḥ HV_32.30b
viṣṇur dehān athāviśat HV_47.25b
viṣṇur daityavadhe vṛtte HV_39.2c
viṣṇur nārāyaṇaḥ somaḥ HV_97.36c
viṣṇur nārāyaṇo devaḥ HV_92.33a
viṣṇur balavatāṃ varaḥ HV_31.91d
viṣṇur madhunihā vīro HV_109.53*1271a
viṣṇur yadukulaśreṣṭho HV_113.71c
viṣṇur yādavanandanaḥ HV_91.57*1062:1b
viṣṇur vismayam āgamat HV_38.33b
viṣṇulokaṃ sa gacchati HV_113.82ab*1542:1b
viṣṇuvṛddhā iti khyātās HV_9.87*191:2a
viṣṇuvṛddhir iti smṛtaḥ HV_9.87*191:1b
viṣṇuśailaṃ kṣamāmūlaṃ HV_32.25c
viṣṇusāyujyam āptavān HV_98.22*1106:2b
viṣṇus taṃ vai mahādrumam HV_92.65d
viṣṇus te pūrvataḥ pātu HV_50.19*634:3a
viṣṇuṃ kapilarūpeṇa HV_10.48e
viṣṇuṃ jiṣṇuṃ hṛṣīkeśaṃ HV_100.86*1124:1a
viṣṇuṃ tvāṃ pūjayiṣyāmi HV_68.36*781a
viṣṇuṃ nidrāmayaṃ yogaṃ HV_40.15c
viṣṇuṃ viśvasṛjaṃ caturbhujaṃ śrīvallabhaṃ śrīdharam HV_79.40*891:2
viṣṇuḥ śūraḥ puraṃjayaḥ HV_27.4b
viṣṇuḥ satyaparākramaḥ HV_38.79b
viṣṇuḥ satyaparākramaḥ HV_47.26b
viṣṇuḥ satyaparākramaḥ HV_61.29b
viṣṇuḥ strīrūpam āsthitaḥ HV_65.41b
viṣṇuḥ svayaṃbhūr bhagavān HV_1.23a
viṣṇo kṛṣṇa hṛṣīkeśa HV_38.37*526:2a
viṣṇo jiṣṇo jagatpate HV_112.99ab*1444b
viṣṇo tvām aditiṃ vinā HV_45.45d
viṣṇo tvāṃ sakaleśeśa HV_111.7*1340:20a
viṣṇo padmapalāśākṣa HV_45.42a
viṣṇor atulavīryasya HV_105.6c
viṣṇor amitatejasaḥ HV_30.1*449:1b
viṣṇor amitatejasaḥ HV_30.57d
viṣṇor amitavīryasya HV_31.90c
viṣṇor amitavīryasya HV_31.152c
viṣṇor astraṃ sunābhaṃ vai HV_112.103c
viṣṇor asya mahātmanaḥ HV_42.15b
viṣṇor utpattim āścaryaṃ HV_30.56c
viṣṇor jiṣṇoḥ sahiṣṇoś ca HV_34.50a
viṣṇor dattapratijñasya HV_32.39c
viṣṇor divyāṃ kathāṃ śṛṇu HV_31.13*458:4b
viṣṇor nirdeśakāriṇīm HV_48.10d
viṣṇor vakṣasy atāḍayat HV_38.29d
viṣṇor vākyena toṣitāḥ HV_32.33b
viṣṇoś cakram akalpayat HV_8.34*157:3b
viṣṇoś cakram akalpayat HV_8.45b
viṣṇos tattvam ihocyatām HV_30.57f
viṣṇos tu māthure kalpe HV_113.74a
viṣṇos tejaḥ samutthitam HV_112.29*1371:1b
viṣṇoḥ karmānukīrtanam HV_32.9b
viṣṇoḥ prabhāvaśravaṇe HV_31.2a
viṣṇoḥ prasādaḥ sumahān HV_71.21*806:3a
viṣṇoḥ śarīrajāṃ nidrāṃ HV_48.10c
viṣvaksena iti khyāto HV_15.25*288:2a
viṣvaksena iti śrutaḥ HV_15.25d
viṣvaksena iti śrutaḥ HV_19.1d
viṣvaksenam ariṃdamam HV_19.23b
viṣvaksenasya putro 'bhūd HV_15.26a
viṣvaksenaḥ paraṃtapaḥ HV_15.24d
viṣvakseno dadau sutam HV_24.29b
visargasya prajānāṃ vai HV_7.51a
visargaṃ bharataśreṣṭha HV_7.55c
visarjayitvā govindaṃ HV_85.63a
visarpadbhiś ca sāyakaiḥ HV_37.12d
visarpantau tu sarvatra HV_51.7a
visaṃjñāṃ caiva devakīm HV_76.24d
visaṃjñāṃ vipayodharām HV_50.24b
visaṃjñendriyabhūtātmā HV_65.6c
visaṃjño mūrchito rājā HV_88.25c
visṛjañ śataśo bāṇān HV_108.55ab*1235:1a
visṛjañ śaravarṣāṇi HV_91.45cd*1051:17a
visṛjātmānam ātmanā HV_44.80d
visṛjāmy ālayaṃ ca tat HV_35.59d
visṛjya tridaśeśvarān HV_31.64b
visṛjyāyudhapālaṃ vai HV_71.54c
visṛjyopajahāra vai HV_46.5d
visṛte muktabandhane HV_67.35d
visṛṣṭa iva nisvanaḥ HV_91.44*1049:15b
visṛṣṭāṃ vāsudevena HV_97.34c
visṛṣṭena drumeṇājau HV_87.69a
vistaras tāta vigrahe HV_34.1b
vistarasya mahātmanaḥ HV_105.5d
vistaraṃ vaiṣṇavaṃ śṛṇu HV_34.1d
vistarān nānukīrtanam HV_24.35*414b
vistarāvayavaṃ caiva HV_1.20a
vistarāṃ yānti nimnagāḥ HV_54.14d
vistareṇa kathām imām HV_91.52cd*1058:1b
vistareṇa tathaiva ca HV_113.84b
vistareṇa tapodhana HV_1.12d
vistareṇa tapodhana HV_7.1b
vistareṇa tapodhana HV_10.29d
vistareṇa tapodhana HV_13.5d
vistareṇa tapodhana HV_106.2d
vistareṇanupūrvyā ca HV_23.133*388:2a
vistareṇa pṛthor janma HV_4.19a
vistareṇa pravṛttayaḥ HV_39.7b
vistareṇa mayā śrutam HV_1.8d
vistareṇa mahātmanaḥ HV_85.1b
vistareṇa mahādyute HV_11.14d
vistareṇa mahādyute HV_15.8b
vistareṇa yathātattvaṃ HV_39.6c
vistareṇātha vakṣyāmi HV_50.3*630:1a
vistareṇānupūrvyā ca HV_1.14c
vistareṇānupūrvyā ca HV_23.1e
vistareṇānupūrvyā ca HV_23.2e
vistareṇeha tāṅ śṛṇu HV_27.2d
vistareṇaiva cābhibho HV_1.10d
vistareṇaiva sarvāṇi HV_30.1a
vistārya keśāṃś caraṇau bhujāv api HV_50.20*637:14
vistīrṇaḥ sarvakāñcanaḥ HV_94.3d
vispardhann api kṛṣṇena HV_89.12a
visphāritamahādhanuḥ HV_108.55b
visphāritamahādhanuḥ HV_113.19d
visphārya sumahaccāpaṃ HV_91.53*1058A:32a
visphurantaṃ mahābalam HV_5.15b
vismayaṃ ca jagāma ha HV_50.29d
vismayaṃ paramaṃ gataḥ HV_71.52*818:3b
vismayaṃ paramaṃ gataḥ HV_106.6*1148:5b
vismayaṃ paramaṃ yayau HV_50.18*633:1b
vismayaṃ bhavatā vinā HV_70.38*793b
vismayaḥ samajāyata HV_79.19d
vismayāya jagatpate HV_70.38*794:1b
vismayot phullanayanaḥ HV_106.21e
vismayot phullalocanā HV_107.72b
vismayotphullalocanāḥ HV_50.19b
vismayo me mahān ayam HV_50.27b
vismariṣyasi sāgara HV_43.41d
vismitaś cābhavad rājā HV_104.26a
vismitaś cābhavaṃ nṛpa HV_103.28d
vismitaṃ durjayaṃ raṇe HV_31.101b
vismitāni manāṃsi naḥ HV_60.5d
vismitāś caiva hṛṣṭāś ca HV_99.31c
vismitās tuṣṭuvur gopāś HV_56.41c
vismitāsmi varānana HV_71.25ab*807b
vismitāḥ svāni rāṣṭrāṇi HV_100.86c
vismiteṣu yathāgṛham HV_50.26b
vismito 'mitadakṣiṇaḥ HV_70.29d
vismito 'haṃ tataḥ punaḥ HV_103.30d
visrambho vo na gantavyo HV_38.77c
visrastanayanānanaḥ HV_76.7b
visvakarmā mahābhāgas HV_3.39c
vihagāḥ kāmacāriṇaḥ HV_18.1*304:4b
vihaṅgāḥ kāmacāriṇaḥ HV_16.33b
viharanti sma tatra ha HV_16.33d
viharanti sma sukhino HV_82.30c
vihāya guham acyutaḥ HV_112.49*1401:5b
vihāya taṃ mahādevaṃ HV_100.57ab*1121:3a
vihāya duḥkhāni vimuktasaṅgaḥ HV_118.49c
vihāya mathurāṃ ramyāṃ HV_25.16c
vihāya mathurāṃ ramyāṃ HV_85.29cd*967:4a
vihāya śayanottamam HV_40.47b
vihāyasagatā raudrā HV_48.33a
vihāya sahajaṃ dhairyam HV_100.51c
vihāya svapadaṃ rājan HV_37.50*520:2a
vihāyemaṃ gṛhe janam HV_77.21d
vihāyaitat paro bhava HV_104.22*1141:8b
vihārabhūmis tatraiva HV_84.29a
vihārārthaṃ manuṣyāṃśo HV_25.16*421:2a
vihitaṃ viśvakarmaṇā HV_93.36d
vihitaṃ viśvakarmaṇā HV_93.39f
vihitaṃ viśvakarmaṇā HV_93.68*1079:3b
vihitaṃ viśvakarmaṇā HV_94.21d
vihitaṃ śārṅgadhanvanā HV_110.6b
vihitā bhuvi dehinām HV_39.14b
vihitā vāsudevārthaṃ HV_93.59a
vihitā viśvakarmaṇā HV_93.61d
vihitā viśvakarmaṇā HV_107.80*1193:3b
vihitās tasya sarvaśaḥ HV_85.26b
vihiteyaṃ vapuṣṭamā HV_118.24d
vihito yajña eṣo 'tra HV_115.39*5160a
vihito viśvakarmaṇā HV_93.49b
vihito viśvakarmaṇā HV_93.67d
vihito viśvayoninā HV_67.57d
vihito 'sya mayā mṛtyus HV_82.21a
vihvalaḥ samapadyata HV_76.31d
viṃśatir bharatarṣabha HV_82.28b
vīkṣanti sma surāḥ sarve HV_36.56c
vīkṣanto 'har ahaḥ prītā HV_78.47*875:7a
vīkṣamāṇaś ca tān sarvān HV_81.9a
vīkṣamāṇaḥ samantataḥ HV_55.39b
vīkṣamāṇāḥ parasparam HV_88.26*1015b
vīkṣamāṇau prahasitau HV_71.34c
vīkṣamāṇau vanāni ca HV_58.2d
vīṇāsaktena bāhunā HV_100.18d
vīṇāṃ gṛhītvā mahatīṃ HV_44.8c
vītarātre tataḥ kāle HV_81.27a
vītaśokabhayābādhāḥ HV_96.68a
vītaśokā vanaṃ sarve HV_57.25c
vītihotrāḥ sujātāś ca HV_23.159c
vīthīṃ mālyāpaṇānāṃ vai HV_71.15c
vīraṇasya prajāpateḥ HV_3.5d
vīraṇasya mahātmanaḥ HV_2.16b
vīra naivaṃvidhān putrān HV_99.22c
vīrapatni niṣevase HV_42.42d
vīrapatnīvratam idaṃ HV_42.42c
vīraputrasamāgamāt HV_99.49*1114:3b
vīraptnyo hate vīre HV_77.3c
vīrabhojyāni rājyāni HV_77.50a
vīramārgān nirākṛtaḥ HV_76.40d
vīraś cāśvahanuś caiva HV_24.32c
vīraś cāṃśumataḥ sutaḥ HV_81.44b
vīrasenātmajaś caiva HV_10.78c
vīrasyogrāyudhasya ca HV_15.65d
vīraṃ citrātmanā yadum HV_107.71*1188:4b
vīraḥ kenāpi no hṛtaḥ HV_108.4d
vīraḥ pañcajanas tathā HV_91.19b
vīraḥ pauravanandanaḥ HV_15.35*290:4b
vīrāt kāmyā vyajāyata HV_2.5d
vīrā vai lokaviśrutāḥ HV_23.25c*353:2b
vīrudbhiḥ parvatais tathā HV_2.25b
vīreṇāmitraghātinā HV_108.14d
vīre rājñāṃ purogame HV_80.3ab*896:3b
vīro bhīmarathaḥ smṛtaḥ HV_23.57b
vīro rājā puraṃjayaḥ HV_23.17b
vīro rājā pratardanaḥ HV_23.62b
vīro vātapatiś caiva HV_28.33a
vīrau tāv atha gṛñjimau HV_24.32d
vīryatulyaṃ mahaujasaḥ HV_35.57d
vīryalabdhais tadārcayat HV_95.6d
vīryavantaṃ balānvitam HV_87.5b
vīryavanto mahābalāḥ HV_87.21d
vīryavanto mahārathāḥ HV_23.157f
vīryavān ko 'py asau yuvā HV_108.96d
vīryaṃ ca śaśipāvakau HV_30.42d
vīryaṃ cetyevamādīn paramaguṇagaṇān ye smaranto labhante HV_82.30*945:2
vīryaṃ hi sumahat tasya HV_9.60e
vīryāt sa magadheśvaraḥ HV_82.19b
vṛkadevaḥ sunāmāyāṃ HV_25.7c
vṛkadevī vyajāyata HV_25.7f
vṛkadevy upadevī ca HV_25.0*415:5a
vṛkadevy upadevī ca HV_27.27c
vṛkalam vṛkatejasam HV_2.14f
vṛkalaṃ vṛkatejasam HV_2.14cd*39:1b
vṛkāṇāṃ kṛṣṇavaktrāṇāṃ HV_53.4c
vṛkād bāhus tu jajñivān HV_10.23d
vṛkān niṣpatitān dṛṣṭvā HV_52.31a
vṛkāśvo vṛkanirvṛtiḥ HV_98.11b
vṛkair utsādyate vrajaḥ HV_52.34d
vṛkair vidrāvayām āsa HV_96.40c
vṛkair vyāpāditety evaṃ HV_53.5c
vṛkṣagambhīranibiḍaṃ HV_65.55c
vṛkṣam utpāṭya rāmo 'pi HV_87.42a
vṛkṣam utpāṭya vegena HV_91.49*1056:7a
vṛkṣavegāniloddhūtaḥ HV_91.49*1056:9a
vṛkṣaśūnyā kṛtā pṛthvī HV_2.39c
vṛkṣāṇām iti nirmitā HV_2.41b
vṛkṣāṇāṃ varavarṇinī HV_2.40b
vṛkṣāvaśyāyabindavaḥ HV_76.17ab*846b
vṛkṣeṣu kīṭarūpeṇa HV_111.9*1345:13a
vṛkṣaiḥ kṣupalatākulaiḥ HV_55.53b
vṛkṣau satyopacāyinau HV_96.34ab*1091b
vṛjinīvān mahāyaśāḥ HV_26.1b
vṛṇīṣva varam īpsitam HV_28.12*435B:5b
vṛṇīṣvāsura kāṅkṣitaṃ HV_112.124b
vṛṇvānā bharatarṣabha HV_21.17d
vṛtaṃ kham abhavad drumaiḥ HV_2.35b
vṛtaḥ śatasahasraśaḥ HV_31.148*482A:2b
vṛtaḥ samupasevate HV_57.12d
vṛtaḥ sarvaiḥ surais tathā HV_31.39b
vṛto devagaṇaiḥ sarvair HV_91.28c
vṛto daityagaṇaiḥ sārdhaṃ HV_91.53*1058A:23a
vṛto 'nyaiḥ sacivaiḥ sarpaiḥ HV_70.24c
vṛto bāhusahasreṇa HV_106.2*1146:4a
vṛto mahārathair vīrair HV_112.27*1369:4a
vṛto vaḥ padmasaṃbhavāt HV_47.20b
vṛttanṛttasamujjhitaiḥ HV_59.43b
vṛttabāhur mahābhujaḥ HV_109.84b
vṛttasya ca kulasya ca HV_78.31b
vṛttasya ca balasya ca HV_58.34d
vṛttaṃ bhāgavate hrade HV_70.34d
vṛttaṃ ṣaṭpadapaṅktībhir HV_55.7c
vṛttānte vṛttimatsv api HV_115.43d
vṛttābhyām upaśobhitaḥ HV_68.23d
vṛttidaḥ sa sanātanaḥ HV_6.43d
vṛttidātā mahāyaśāḥ HV_6.47d
vṛttīnām eṣa vo dātā HV_5.40c
vṛtte mahati tasthuṣaḥ HV_65.13d
vṛtte vartanta eva ca HV_42.50b
vṛtte vṛtravadhe tāta HV_32.10a
vṛtte saṃgrāmakarmaṇi HV_36.46b
vṛtte svayaṃvare jagmū HV_89.8a
vṛtrahantāram ojasā HV_37.46*517:18b
vṛtrahā vajram ādade HV_37.46*517:8b
vṛtrahā svargam uttamam HV_61.61d
vṛtraḥ krodho virocanaḥ HV_31.75b
vṛthā tvaṃ spardhase nityaṃ HV_102.15a
vṛthānyonyaṃ prakupitān HV_31.148*482A:26a
vṛthārūpasamāvṛtam HV_116.23b
vṛddham ānakaduṃdubhim HV_95.4d
vṛddhaśarmā tataḥ param HV_21.11d
vṛddhaśarmā pratāpavān HV_10.70*225:4b
vṛddhas tāla ivāraṇye HV_67.43c
vṛddhaṃ taṃ pañcatāṃ prāptaṃ HV_10.32*209:1a
vṛddhān agnisamān iha HV_66.14b
vṛddhān anupasevya ca HV_116.31b
vṛddhānām iti śāsanam HV_15.51d
vṛddhānāṃ ca viśeṣataḥ HV_15.53b
vṛddhāv uddhṛtya duḥkhitau HV_69.21b
vṛddhās tāta yathāgrayaḥ HV_66.12b
vṛddhir asyās tu śobhanā HV_86.33b
vṛddhiś cāpi parāsmākaṃ HV_84.5c
vṛddhau tavāmbāpitarau HV_69.16a
vṛndaśo gokulāni ca HV_60.29b
vṛndāvanagato gopān HV_67.4c
vṛndāvananiveśāya HV_53.8a
vṛndāvanam anuprāptā HV_53.31c
vṛndāvanam itaḥ sthānān HV_53.11c
vṛndāvanasya madhyena HV_83.40a
vṛndāvane vasaty eko HV_44.68c
vṛṣaṇas tasya vaṃśabhāk HV_23.161f
vṛṣaṇād vṛṣṇayaḥ sarve HV_23.162a
vṛṣadarbhaḥ suvīraś ca HV_23.25c*353:3a
vṛṣadarbhāḥ suvīrāś ca HV_23.25c*353:5
vṛṣadaṃśo jagarja ca HV_106.41d
vṛṣapūrvārdhakāyās tam HV_25.11e
vṛṣapotāv ivodgatau HV_57.4d
vṛṣaprabhṛtayo rājan HV_23.161a
vṛṣabhasya tudāyādaḥ HV_23.109*382Aa
vṛṣabhāṇāṃ ca garjitaiḥ HV_60.14d
vṛṣayuddhaṃ vinā kena HV_50.15c
vṛṣalambā vyajāyata HV_3.29*56b
vṛṣaskandhāya moghāya HV_106.6*1148A:14a
vṛṣas tasyātmajaḥ smṛtaḥ HV_23.40*358:11b
vṛṣaṃ prati vṛṣopamaḥ HV_64.16d
vṛṣaḥ kakṣayor dṛṣṭiṃ HV_64.15a
vṛṣākapiś ca śaṃbhuś ca HV_3.43c
vṛṣāṇāṃ ghṛṣṭapādapam HV_49.18d
vṛṣāṇāṃ jātarāgāṇāṃ HV_63.16c
vṛṣāya vṛṣarūpiṇe HV_106.6*1148A:11b
vṛṣeṇeva mahāvṛṣaḥ HV_64.17b
vṛṣo vaṃśadharas tatra HV_23.161c
vṛṣṭimanta ivāmbudāḥ HV_91.49*1056:1b
vṛṣṭimanto balāhakān HV_36.51d
vṛṣṭimanto balāhakāḥ HV_59.11d
vṛṣṇayaś ca mahābhāgāḥ HV_82.24*940a
vṛṣṇayaś cāndhakāś caiva HV_89.51c
vṛṣṇayas te ca pārthivāḥ HV_82.22f
vṛṣṇayaḥ kuruśārdūla HV_82.26c
vṛṣṇayaḥ pāṇḍavās tathā HV_1.11d
vṛṣṇayaḥ prathitās tadā HV_87.50*1005:15b
vṛṣṇayo jajñire nṛpa HV_87.11b
vṛṣṇayo 'pi jarāsaṃdhaṃ HV_88.29a
vṛṣṇayo 'pi mahārāja HV_89.53a
vṛṣṇayo bharatarṣabha HV_82.29b
vṛṣṇayo bharatarṣabha HV_84.19d
vṛṣṇayo mantram uttamam HV_84.10b
vṛṣṇayo hatasaṃkalpās HV_102.13a
vṛṣṇicakrapratāpitāḥ HV_85.27d
vṛṣṇibhir bharatarṣabha HV_89.52d
vṛṣṇibhiḥ sahitaḥ sarvaiḥ HV_78.16*866a
vṛṣṇibhiḥ sahito 'cyutaḥ HV_94.22d
vṛṣṇibhojaiś ca sarvaśaḥ HV_104.2b
vṛṣṇibhyaḥ praṇidhāya ca HV_87.40d
vṛṣṇivaṃśaprasaṅgena HV_7.56a
vṛṣṇivaṃśaprasaṅgena HV_19.35c
vṛṣṇivaṃśaprasaṅgena HV_23.2a
vṛṣṇivaṃśe samutpannāḥ HV_43.72a
vṛṣṇivīrā mahārathāḥ HV_87.51b
vṛṣṇiśatruṃ mahābalam HV_87.23b
vṛṣṇisadmani pūjitā HV_48.36*612:1b
vṛṣṇisadmani pūjitā HV_96.13b
vṛṣṇisiṃhā mahārathāḥ HV_82.30d
vṛṣṇisiṃho mahārathaḥ HV_98.5d
vṛṣṇiṃ ca yadunandanam HV_27.2b
vṛṣṇīn anyān sasvaje ca HV_91.30e
vṛṣṇīnām andhakānāṃ ca HV_85.7a
vṛṣṇīnām andhakānāṃ ca HV_85.11c
vṛṣṇīn āśvāsya caiva ha HV_85.36d
vṛṣṇīnāṃ kulavardhanaḥ HV_24.2d
vṛṣṇīnāṃ ca yathākramam HV_30.55d
vṛṣṇīnāṃ tatpriyaiṣiṇā HV_87.23d
vṛṣṇīnāṃ nṛpasattamaḥ HV_81.84ab*922:17b
vṛṣṇīnāṃ paradevateti vidito raṅgaṃ praviṣṭo hariḥ HV_74.39*834:4
vṛṣṇīnāṃ vaṃśam āditaḥ HV_1.6d
vṛṣṇīnāṃ sāṃprataṃ vada HV_81.79*919:3b
vṛṣṇībhiḥ saha yodhānāṃ HV_81.95c
vṛṣṇes trividham etaṃ tu HV_24.35a
vṛṣṇyandhakakulaṃ tasya HV_25.13c
vṛṣṇyandhakakulaṃ tasya HV_85.16e
vṛṣṇyandhakakulānvayā HV_13.49d
vṛṣṇyandhakagaṇaiḥ saha HV_91.29b
vṛṣṇyandhakaniveśanam HV_92.13d
vṛṣṇyandhakaniveśanam HV_92.15f
vṛṣṇyandhakaniveśane HV_25.14d
vṛṣṇyandhakaniveśane HV_28.13b
vṛṣṇyandhakabhayaṃ mahat HV_85.25b
vṛṣṇyandhakamahārathāḥ HV_1.9d
vṛṣṇyandhakamahārathāḥ HV_78.46b
vṛṣṇyandhakamahārathāḥ HV_101.17b
vṛṣṇyandhakamahārathāḥ HV_102.6b
vṛṣṇyandhakamahārathaiḥ HV_29.29b
vṛṣṇyandhakāś ca bhojāś ca HV_74.38*833:5a
vṛṣṇyandhakeṣu cānyeṣu HV_87.48a
vegagambhīravakrāṅgī HV_83.36c
vegavakrānugāminī HV_83.34b
vegavad bhūri śoṇitam HV_74.35d
vegavān ketumān ugraḥ HV_31.70e
vegāt parvaṇi vardhitaḥ HV_43.30b
vegena mahatā balī HV_112.81ab*1423b
vegena vāsudevasya HV_67.32c
vegenāyudhapālas tu HV_71.45*815:2a
vegenārujate drumān HV_67.8b
veṇudārikṛte yatnāj HV_97.20c
veṇudārimukhaiḥ saha HV_81.104d
veṇudārir udāradhīḥ HV_89.17b
veṇudārir dhvajaṃ chittvā HV_87.77*1009:11a
veṇudāriśca vīryavān HV_88.4d
veṇudāriś ca saptabhiḥ HV_87.77*1009:7b
veṇudāriś ca saptabhiḥ HV_88.11d
veṇudāriṃ narādhipam HV_87.6b
veṇudāriḥ śrutarvā ca HV_80.12a
veṇudārer dhvajaṃ chittvā HV_88.13c
veṇubherīmṛdaṅgānāṃ HV_81.91a
veṇumad vai samantataḥ HV_93.20d
veṇumantaṃ latāveṣṭaṃ HV_109.35a
veṇuvīṇāmṛdaṅgaiś ca HV_107.4a
veṇūnāṃ ca mṛdhe dhvanim HV_87.77b
veṇūnāṃ caiva sarvaśaḥ HV_61.12b
vetāḷaiś ca piśācaiś ca HV_110.45ab*1313a
vettum icchāmi te prabho HV_104.16b
vettuṃ bhāmini suvrate HV_107.61d
vetsyase māṃ yathātattvaṃ HV_104.18c
vedakyā saha rohiṇyā HV_94.26c
vedadṛṣṭena karmaṇā HV_38.70d
vedadṛṣṭena vidhinā HV_4.16c
vedadharmān atikramya HV_5.4c
vedadharmāś ca śāśvatāḥ HV_11.24b
vedanāṃ paramāturāḥ HV_61.24*710b
vedapādo yūpadaṃṣṭraḥ HV_31.22a
vedabāhur yadudhraś ca HV_7.22a
veda mithyābhiśāpās taṃ HV_28.45c
vedavidbhir dvijair etat HV_31.92c
veda viṣṇuṃ pitāmahaḥ HV_39.11d
vedavedāṅgapāragāḥ HV_18.15*305b
vedavedāṅgapāragaiḥ HV_6.43b
vedavedāṅgapāragaiḥ HV_109.86f
vedavedāṅgapāragau HV_18.16d
vedavyāsaguṇāvāsa HV_46.0*571:1a
vedavyāsam akalmaṣam HV_113.84*1549:5b
vedavyāsas tadā jajñe HV_31.147*479:2a
vedavrataparāyaṇāḥ HV_43.73d
vedaśrutisamāhitam HV_31.20d
vedaśrutisamāhitam HV_31.150d
vedāṅgaśrutibhūṣaṇaḥ HV_31.23b
vedātmānaṃ ca susthiram HV_44.39d
vedādhyayanasaṃpannāś HV_18.25c
vedān adhītya dīkṣābhir HV_41.10a
vedānāṃ ca parā gatiḥ HV_100.72f
vedānāṃ ca pratikriyā HV_117.50b
vedānuccair adhīyire HV_32.38b
vedān viditavān asi HV_78.32ab*870:1b
vedān vai samupasthitaḥ HV_100.68b
vedārtha iti tu viduḥ HV_117.47b
vedārthānāṃ vivakṣavaḥ HV_65.15b
vedāvāsaṃ sarasvatyā HV_113.84*1549:6a
vedikābhogavistaram HV_91.53*1058A:6b
vedikāyā mahadbalāt HV_9.90*192:8b
vediskandho havirgandho HV_31.26a
vediṃ dīkṣāṃ caruṃ sruvam HV_31.5d
vedīhotre tathāhutiḥ HV_118.37b
vedīṃ caiva kuśān sruvam HV_30.21d
vede rāmāyaṇe caiva HV_113.82*1545:3a
vedeṣu sapurāṇeṣu HV_7.49c
vedoktam apare janāḥ HV_117.7f
vedo dharmaḥ kṣamā satyaṃ HV_38.1c
vedopasthānikāṃ cakre HV_100.67c
vedmy ahaṃ taṃ parisphuṭam HV_114.1*1551:2b
vedyo yo vedaviduṣāṃ HV_30.35a
venakalmaṣasaṃbhavān HV_5.18d
venam ekaṃ vyajāyata HV_2.19b
venaś ca tridivaṃ yayau HV_5.23d
venasya pāṇau mathite HV_2.20c
venasya mathitaḥ purā HV_4.22b
venaḥ kālātmajātmajaḥ HV_5.3b
venaḥ prahasya durbuddhir HV_5.11c
vepanaś ca mahārathaḥ HV_31.71a*474:1
vepamāno yathā nagaḥ HV_76.28*848:10b
vemakasya tu bhāryā tam HV_114.15a
vemakyāḥ sa tu putro 'bhūd HV_114.15c
vemū raktaṃ vraṇair bahu HV_35.9d
velām āsādya paścimām HV_43.15b
velām iva mahodadheḥ HV_60.9d
velāvanavicāriṇyo HV_113.7c
velāsamīpe 'pahṛto HV_10.47c
veleva duratikramāḥ HV_115.27d
veśmāni jahṛṣe dṛṣṭvā HV_93.30a
veśmottamaghanācitā HV_86.47b
veṣānyātvaṃ cakāra ha HV_10.41d
veṣeṇa vapuṣā caiva HV_60.8a
veṣeṇālaṃkṛtaḥ prabhuḥ HV_83.3d
veṣṭamānaḥ samākṣiptaḥ HV_76.34c
veṣṭayanti sma tān ghorān HV_36.13c
veṣṭayitvā tanuṃ sthitāḥ HV_113.1d
veṣṭitā tu jagāma ha HV_87.31*1000:1b
veṣṭito bahudhā tasya HV_108.83c
vaikuṇṭhatvaṃ ca deveṣu HV_32.1c
vaikuṇṭhaś cakramādade HV_38.34d
vaikuṇṭhaś ca divaukasām HV_38.9b
vaikuṇṭhaḥ kiṃ cakāra ha HV_39.1d
vaicitravīryau dvāv eva HV_43.50a
vaijayanto 'calo mahān HV_93.54b
vaijayantyā ca mālayā HV_85.55*975:3b
vaitaneyakaroddhūtaḥ HV_76.36ab*850a
vaitaneyaḥ pratāpavān HV_110.16*1299:2b
vaitṛṣṇyaṃ naiti pūruṣaḥ HV_22.22*338:2b
vaidarbhayādavānāṃ ca HV_89.16ab*1023a
vaidarbhaḥ somakas tathā HV_81.40b
vaidarbhī varayām āsa HV_89.5c
vaidarbhyāṃ rājasattamaḥ HV_98.19b
vaidikaṃ laukikaṃ caiva HV_41.11c
vaidikā laukikāś ca yāḥ HV_40.21d
vaidiśo vāmadevaś ca HV_81.45c
vaidūryapatrair jalajais HV_93.21a
vaidūryamaṇikūbaram HV_91.53*1058A:8b
vaidūryamaṇivarṇābhaḥ HV_93.47a
vaidūryamaṇiśobhitām HV_42.9ab*541:1b
vaidūryasya ca saṃcayān HV_92.3b
vaidhavyaṃ strīsahasrāṇāṃ HV_78.4c
vaidhavyenābhibhūtāḥ smaḥ HV_77.15a
vaidhaso mātṛvartī ca HV_16.19e
vainateya ivoragam HV_74.36d
vainateyagato rāmas HV_110.46a
vainateyabhayād vipra HV_45.7c
vainateyasamārūḍhaṃ HV_112.51c
vainateyasamāsīnaṃ HV_113.49a
vainateyas tataḥ kruddho HV_112.78a
vainateyas tato balī HV_110.16d
vainateyastham asyantam HV_112.16a
vainateyasya bhadraṃ te HV_110.3c
vainateyaṃ samāruhya HV_92.62a
vainateyaṃ samāruhya HV_112.1c
vainateyaṃ samāruhya HV_113.54a
vainateyaḥ pratāpavān HV_109.80b
vainateyaḥ pratāpavān HV_110.54d
vainateyena dhīmatā HV_110.54*1318b
vainateyo na māṃ haret HV_56.34*682:5b
vainateyo 'ntarikṣagaḥ HV_91.36d
vainateyo 'ntarikṣagaḥ HV_91.38*1044Ab
vainyam evānvapadyata HV_5.46b
vainyasyeha mahātmanaḥ HV_6.49*124:1b
vainyāt prabhṛti rājendra HV_6.11c
vainyeneyaṃ vasuṃdharā HV_6.15ab*118b
vaibhrājam iti tad vanam HV_18.12b
vaibhrājam iti śabditam HV_18.12d
vairajaṃ viṣam arjitam HV_66.18d
vairaṇyām iti na śrutam HV_3.23d
vairaṇyām eva putrāṇāṃ HV_3.18c
vairaṇyāṃ cākṣuṣo manum HV_2.15d
vairaṇyāṃ pañca vīryavān HV_3.6b
vairaniryātanaṃ prati HV_109.45d
vairasya ca samutthānaṃ HV_89.52c
vairasyāntaṃ mahārāja HV_23.65e
vairasyāntaṃ vidhitsaṃs tu HV_85.36a
vairaṃ tad apahāya saḥ HV_89.12b
vairājasya prajāpateḥ HV_2.16f
vairājasya prajāpateḥ HV_4.11b
vairājaṃ brahmasadanaṃ HV_31.47c
vairājā iti viśrutāḥ HV_13.8b
vairājāt puruṣād vīraṃ HV_2.5a
vairikelikilo vipro HV_44.11a
vairūpyam aṅgajaṃ kiṃ cin HV_112.127a
vairocaniś ca daityendraḥ HV_38.67c
vaivarṇyād vyādhisaṃpīḍā HV_117.4c
vaivasvata pathe sthitaḥ HV_64.10d
vaivasvatapuraḥsaram HV_34.48b
vaivasvatavaśe sthitaḥ HV_64.9*737:2b
vaivasvataś ca kauravya HV_7.4e
vaivasvatasya tanayā HV_9.37*179a
vaivasvataṃ pitṝṇāṃ ca HV_4.5a
vaivasvatāya manave HV_4.17c
vaivasvate tu mahati HV_3.95a
vaivasvate 'ntare tasmin HV_6.10ab*117:2a
vaivasvate 'ntare te vai HV_3.52c
vaiśampāyana kīrtaya HV_4.19b
vaiśaṃpāyana kīrtaya HV_3.1d
vaiśaṃpāyana kīrtaya HV_4.21b
vaiśaṃpāyana kīrtaya HV_7.1d
vaiśaṃpāyanabhāṣitam HV_113.83b
vaiśaṃpāyanam abravīt HV_1.7d
vaiśākhī ca tathā bhadrā HV_25.0*415:3a
vaiśākhe māsi bhāminīm HV_107.19b
vaiśākhe māsi yo niśi HV_107.41b
vaiśākhe māsi harmyasthāṃ HV_107.15a
vaiśyavaryasya kasya cit HV_9.90*192:3b
vaiśyavṛttim anuṣṭhitaiḥ HV_6.47b
vaiśyaḥ śūdro yathepsitam HV_7.46*139:2b
vaiśyācārāś ca rājanyā HV_116.27a
vaiśyāḥ sarve samāgamya HV_9.90*192:7a
vaiśyair api ca vittāḍhyair HV_6.47a
vaiśyo dhanasamṛddhaḥ syāc HV_113.82ab*1542:5a
vaiśyau brāhmaṇatāṃ gatau HV_9.36b
vaiśvānarapathe śukro hy HV_66.25*762:2a
vaiśvānarasute ubhe HV_3.72b
vaiśvānaraḥ pulomā ca HV_3.69a
vaiṣṇavaṃ karma kurvāṇaḥ HV_40.25c
vaiṣṇavaṃ padam anvicchan HV_38.2c
vaiṣṇavaṃ śatrumardanam HV_113.24b
vaiṣṇavaḥ sa mahābalaḥ HV_111.5*1338:2b
vaiṣṇavāstrasya śamane HV_113.26c
vaiṣṇavāstre vimukte tu HV_112.27a
vaiṣṇavī viśvakarmaṇā HV_86.44d
vaiṣṇave tu mahāvīrye HV_113.27c
vaiṣṇavena balārditaḥ HV_111.5*1337A:2b
vaiṣṇavo 'tha jvaro rājan HV_111.5*1338:18a
vaisṛpaḥ savirūpākṣaḥ HV_3.69*76:5a
voḍhavyā puṃgaveneva HV_62.85c
vyaktakiṣkuśatotsedhaḥ HV_94.6c
vyaktam asya hi tat svapnaṃ HV_108.3*1205:6a
vyaktam eva vayaṃ gopā HV_56.45a
vyaktam evānugṛhyate HV_58.35b
vyaktasaṃjavanoddeśo HV_93.41a
vyaktaṃ kiṣkuśatotsedho HV_93.67c
vyaktaṃ vṛṣṇikumāro 'yaṃ HV_99.38a
vyaktāvyaktaṃ sanātanam HV_1.0*3:2b
vyaktāvyaktā ca bhārata HV_104.10b
vyaktāvyakto mahādevo HV_7.54*142:23a
vyaktīkṛtaś ca śabdaḥ sa HV_28.25a
vyakrīṇād gośatena vai HV_9.97d
vyagāhanta yudhāṃ varāḥ HV_81.78b
vyagrābhyāṃ daṇḍarajjubhiḥ HV_55.5b
vyagrāyām tu yaśodāyām HV_51.14e
vyaṅgabhūtaḥ kulasyāsya HV_78.34c
vyaṅgaḥ śalyaś ca balinau HV_3.77a
vyacarat suciraṃ kālaṃ HV_56.13*678:2a
vyajāyata mahābāhuṃ HV_10.35c
vyatikramāt pitṝṇāṃ ca HV_13.38c
vyatiyātau sma vārṣikau HV_59.1d
vyatiṣaktarathadvipam HV_81.52d
vyatiṣṭhita ca kauṭavī HV_112.49d
vyathitaḥ sa narādhipaḥ HV_87.77*1009:9b
vyathitaḥ sa narādhipaḥ HV_88.12d
vyadravat tu mahāhavāt HV_91.53*1058A:34b
vyadravanta narādhipāḥ HV_88.26d
vyadravanta suvitrastā HV_91.49*1056:4a
vyapaneṣyāmi te madam HV_75.8*838:1b
vyapayāto janārdanaḥ HV_85.6d
vyapaitu te bhayaṃ rājann HV_72.24*820:2a
vyabhajat pañcadhā rājyaṃ HV_22.15c
vyabhicārapradharṣitān HV_17.5d
vyabhicāravyatikramaiḥ HV_73.27b
vyabhicārān na duṣyanti HV_73.26a
vyabhicāreṇa te devi HV_107.33c
vyabhicāro hi vaḥ kṛtaḥ HV_12.24b
vyarājata yaduśreṣṭhaḥ HV_100.12c
vyarājat tatra suprabhaḥ HV_93.52b
vyarthaṃ cakāra govindo HV_61.31*715:6a
vyavardhata gavāṃ madhye HV_50.3c
vyavardhata ca vegena HV_38.35a
vyavardhata mahātejās HV_37.1c
vyavardhata samudraughaiḥ HV_37.37c
vyavasthānaṃ ca dharmeṣu HV_11.22c
vyavahārasthito nṛpaḥ HV_5.37*110:5b
vyavahārāpaśaṅkayā HV_117.40d
vyavāhāropavṛttāś ca HV_117.17c
vyaśīryata samantataḥ HV_61.39d
vyasaneṣu jaghanyasya HV_44.31a
vyasanaiḥ kaṭutāmitāḥ HV_14.9*281:2b
vyasṛjac charavarṣāṇi HV_91.53*1058A:33a
vyasṛjat putram uttamam HV_35.53a*507:2b
vyahanat sārathiṃ cāsya HV_91.55*1059:8a
vyākulāṃ padminīm iva HV_8.32ab*155:3b
vyākṣepeṇa vilambitam HV_70.35b
vyākhyātas te mayā nṛpa HV_7.44*133:18b
vyākhyātaḥ kukurodbhavaḥ HV_27.30b
vyākhyātuṃ tvam ihārhasi HV_2.52b
vyāghoṣayaj jvaras tatra HV_111.5*1337:6a
vyāghragambhīranirghoṣā HV_50.21a
vyāghraghoṣamahāghoṣo HV_53.14c
vyāghracarmanivāsine HV_106.6*1148A:8b
vyāghratilyaparākramaiḥ HV_52.36b
vyāghrāś ca nakhināṃ varāḥ HV_59.25b
vyājahāra yathānyāyam HV_107.47c
vyājahāra śacīpatiḥ HV_62.10ab*721A:20b
vyājahāra svareṇa tam HV_62.10d
vyājahārārthakovidaḥ HV_113.44cd*1512b
vyāttānana ivāntakaḥ HV_57.16b
vyāditāsyam ivāntakam HV_108.44d
vyāditāsyasya yo mṛtyor HV_109.6a
vyāditāsyāntakopamam HV_112.26d
vyāditāsyo mahāraudraḥ HV_67.40*769:7a
vyādideśa tato bāṇo HV_108.97*1255:3a
vyādideśa raṇe śūrān HV_108.34c
vyādiśyantāṃ carā nṛpa HV_109.33d
vyādiṣṭas tu vadhas tasya HV_109.74*1285:1a
vyādiṣṭaṃ tasya nigrahe HV_108.35b
vyādiṣṭaṃ bhīmakarmaṇā HV_108.14b
vyādiṣṭaṃ śṛlapāṇinā HV_106.22d
vyādiṣṭaḥ sa kathaṃ jñeyas HV_107.46c
vyādeṣṭum upacakrame HV_4.1d
vyādhāḥ paramadhārmikāḥ HV_16.19f
+vyādhibhiḥ paripīḍitāḥ HV_117.28*1580b
vyādhimṛtyubhayaṃ caiva HV_47.55c
vyādhiṃ na cāpnoti ciraṃ ca bandhanaṃ HV_118.46c
vyānaddhamuktānalatulyatejāḥ HV_91.53*1058A:14
vyāno vyāyacchate yena HV_30.49a
vyāpino devadevasya HV_30.57*454a
vyāptaṃ saṃdīptalocanaiḥ HV_108.36d
vyāptā ghoreṇa tejasā HV_66.25*762:1b
vyāpnuvanto diśo daśa HV_38.35d
vyābhugna iva gharmānte HV_67.38c
vyāyacchantau ciraṃ kālaṃ HV_82.19*936:3a
vyāyataṃ bahusahasraṃ HV_33.16a
vyāyatodagraturagaiḥ HV_81.15a
vyāyāmaḥ matkriyā balam HV_75.20b
vyālayajñopavītāś ca HV_112.15*1359:5a
vyāvartata nadī bhītā HV_83.33c
vyāvartamānaṃ sumahad HV_65.19a
vyāvidhyamāne cakre tu HV_112.49a
vyāvidhyamāne tu tadā HV_111.6a
vyāvidhya sahasā kṛṣṇaḥ HV_112.105*1454a
vyāvidhya sahasā bāhuṃ HV_110.67ab*1326:3a
vyāvṛttadehaḥ sa girī HV_61.43c
vyāsarūpāya viṣṇave HV_1.0*22:3b
vyāsaśiṣyeṇa dhīmatā HV_115.1d
vyāsaśiṣyo mahāmune HV_1.13*27b
vyāsaṃ namāmi śirasā tilakaṃ dvijānām HV_113.84*1549:4
vyāsaṃ vasiṣṭhanaptāraṃ HV_1.0*22:1a
vyāsād amitabuddhimān HV_13.48ab*268b
vyāsād araṇyāṃ saṃbhūto HV_13.45e
vyāsāya viṣṇurūpāya HV_1.0*22:3a
vyāharanti kharaṃ dvijāḥ HV_66.25d
vyāharanti bhayārditāḥ HV_61.20d
vyāharantī punaḥ punaḥ HV_50.21b
vyāharanto mṛgadvijāḥ HV_66.28d
vyāhartum upacakrame HV_70.28b
vyāhṛtaṃ bhavatā svayam HV_11.29d
vyāhṛtaṃ sadbhir atyartham HV_35.45c
vyutthitasya tu medinyāṃ HV_44.79a
vyutthitaḥ pavaneritaḥ HV_100.46d
vyutthitāṃ vanitām iva HV_83.32d
vyupāramanta yuddhāni HV_82.11a
vyūḍhānīkāḥ prahāriṇaḥ HV_81.51f
vyūḍhoraskau mahābāhū HV_96.49a
vyūhasya pakṣaṃ te savyaṃ HV_81.103c
vyūhasyārdhaṃ samāsedur HV_81.104a
vyūhaṃ ca paridhāvatām HV_37.4b
vyūhānām uttamā mārgāḥ HV_93.29a
vyūhito dānavair vyūhaiḥ HV_33.18c
vrajaniryāṇabhūmiṣu HV_70.4b
vrajam ājagmatus tau tu HV_59.2a
vrajam eva jagāma ha HV_54.41d
vrajam eva yaśodayā HV_49.2d
vrajam eva viveṣa ha HV_67.68d
vrajarathyāsu vīryavān HV_63.16b
vrajavāsau vanecarau HV_65.88d
vrajasya ca niveśāya HV_53.7c
vrajasyotthāpanaṃ cakrur HV_53.6c
vrajasyotsādanāya vai HV_52.30*658b
vrajaṃ gatāḥ sukhaṃ cerur HV_63.29c
vrajāma meruśikharaṃ HV_41.32c
vrajāmaḥ saha godhanaiḥ HV_53.3b
vrajāmo 'nyan mahad vanam HV_53.2b
vraje gopālakāv ubhau HV_72.18b
vraje ca parivardhitāḥ HV_84.2d
vraje trāso 'bhavan mahān HV_52.31d
vrajepu ca viśeṣeṇa HV_59.55a
vraje śuśrāva rohiṇīm HV_49.1b
vraje śuśruvatus tadā HV_59.2b
vraje satyopayācitau HV_51.22b
vraje 'smin gopajanma ca HV_55.56b
vrajo niṣpandaceṣṭaḥ sa HV_52.36c
vrajopabhogyā ca śubhā HV_55.55a
vratacaryāsamāhitā HV_23.104b
vratamuktaṃ tapasvinām HV_35.44d
vratalopo na vidyate HV_107.33b
vratavantas tadābhavan HV_16.5d
vratinī ca dṛḍhavratā HV_28.34b
vratena vratināṃ varaḥ HV_40.9d
vratair api suduṣcaraiḥ HV_35.36b
vratopavāsatanvaṅgyaḥ HV_92.27a
vrīḍitaḥ pratyabhāṣata HV_48.37d
vrīḍitaḥ śokasaṃtapto HV_102.19c
vrīḍitā tena duḥkhena HV_13.25*254a
vrīḍitā dīnacetanā HV_19.5b
vrīḍitādhomukhaṃ taṃ tu HV_78.39a
vrīḍitā vismitāś caiva HV_56.20a
vrīḍiteva manasvinī HV_8.13d
vrīḍito 'dhomukhas tasthau HV_79.38*872a
vrīḍito 'smi narādhipa HV_101.15d
śakaṭasya ca bhaṅgaṃ sa HV_74.1*827:7a
śakaṭasya tv adhaḥ suptaṃ HV_50.4a
śakaṭaṃ cakramāli vai HV_50.13d
śakaṭaṃ parivartitam HV_50.9b
śakaṭaṃ parivartitam HV_65.26*741:2b
śakaṭaṃ paryavartayat HV_50.6b
śakaṭaṃ pātitaṃ bhuvi HV_50.16d
śakaṭaṃ vāyunā vinā HV_50.8b
śakaṭāntaracāriṇā HV_96.30d
śakaṭāvartaparyantaṃ HV_53.21a
śakaṭīsaṃkaṭas tu saḥ HV_53.14b
śakaṭe ca viloḍite HV_50.10d
śakaṭaiḥ parivartitaiḥ HV_53.24d
śakaṭaughena bhāsvatā HV_53.18b
śakale tāṃś ca jaghnatuḥ HV_71.43*814:6b
śakale dve sa vai jāto HV_23.109*382:15a
śakānāṃ pahlavānāṃ ca HV_10.27a
śakā yavanakāmbojāḥ HV_10.44a
śakās tuṣārā daradāḥ HV_85.19a
śakunā dharmacāriṇaḥ HV_16.28*300:3b
śakunā nāmataḥ smṛtāḥ HV_16.28*300:2b
śakunā nāmataḥ smṛtāḥ HV_16.29d
śakunipramukhās tasya HV_9.40a
śakunibhyas tathaiva ca HV_49.11b
śakunis tasya cātmajaḥ HV_26.23d
śakuniṃ nihatāṃ bhūmau HV_50.24c
śakuniḥ pratyadṛśyata HV_50.20d
śakunīveṣadhāriṇī HV_96.31b
śakunīṃ bhayaviklavām HV_50.22*638:2b
śakuntalāyāṃ bharato HV_23.49c
śakṛddigdhāṅgamūrdhajau HV_51.9d
śakṛnmūtreṣu teṣv eva HV_52.19a
śakṛnmūtropaliptāṅgo HV_64.4c
śakair yavanakāmbojaiḥ HV_10.23*207a
śakaiḥ sārdhaṃ viśāṃ pate HV_10.30d
śaktas tvam asi māciram HV_67.59d
śaktaḥ prasahituṃ vegaṃ HV_40.28c
śaktā varṣaśatair api HV_34.47*501:8b
śakticarmāsipāṇayaḥ HV_87.75b
śakticitraṃ halodagraṃ HV_32.25a
śaktito vayam apy atra HV_110.33*1307:8a
śaktim anyāṃ sṛjann eva HV_112.31*1376:3a
śaktimān api māgadham HV_82.27*943:1b
śaktim udyamya vegavān HV_37.48*518:8b
śaktiśūlagadāprāsāṃs HV_91.53*1058A:29a
śaktihastās tathā kecic HV_91.53*1058A:20a
śaktiṃ guhasya devānām HV_8.34*157:5a
śaktiṃ gṛhya mahāsuraḥ HV_91.44*1049:8b
śaktiṃ ciccheda tatrāsau HV_91.44*1049:13a
śaktiṃ jagrāha kāñcanīm HV_112.42d
śaktiṃ prajvalitāṃ dṛṣṭvā HV_112.45c
śaktiṃ bāṇas tataḥ kruddho HV_108.71a
śaktīś caiva gadāś caiva HV_112.50*1404:1a
śakteḥ putram akalmaṣam HV_1.0*22:1b
śakto dātuṃ samāgamya HV_106.61c
śakto 'pi na jahāra saḥ HV_28.14d
śakto 'pi śāṭhyād dhārdikyaṃ HV_29.13c
śakto vai pramukhe sthātuṃ HV_113.4c
śakto hy asi mahāmate HV_86.29d
śaktyā guha ivāparaḥ HV_37.48*518:5b
śaktyā nirbhinnahṛdayo HV_37.48*518:6a
śaktyṛṣṭiprāsabāṇaughān HV_81.101c
śaknuyāl lokavikhyātaḥ HV_82.26*942:2a
śaknoti prasamīkṣitum HV_41.4d
śakyate yadi rakṣitum HV_101.16d
śakyaṃ tatra praveśanam HV_107.82*1195:1b
śakyo govardhano giriḥ HV_65.31ab*743:1b
śakyo 'yaṃ madhusūdanaḥ HV_97.38b
śakragopakulāni ca HV_54.5b
śakragopavibhūṣitā HV_73.17b
śakragopāpāhvayāmode HV_68.4a
śakracāpam ivocchritam HV_91.55*1059:2b
śakracāpavibhūṣitāḥ HV_61.9b
śakracāpāṅktitodarāḥ HV_54.3d
śakracāpāyate paṅktir HV_53.16c
śakracāpāyudhadharaṃ HV_54.35c
śakratulyaparākramaḥ HV_10.66*221b
śakratulyaparākramaḥ HV_24.23f
śakratulyaparākramaḥ HV_81.50*910b
śakratulyaparākramaḥ HV_108.90d
śakradevābhiṣecanam HV_83.12*952b
śakradhvajaśatair iva HV_108.53d
śakrapārśvagatās tās tu HV_74.19*829:6a
śakraloke ca satkriyā HV_45.10b
śakraloke mahīkṣitām HV_67.62d
śakrasadma samāsādya HV_92.49c
śakras tridaśavardhanaḥ HV_36.1b
śakrasya dayitaṃ dvijam HV_100.41d
śakrasya pavanasya ca HV_44.2b
śakrasya bhuvi bhāvinī HV_59.17*694b
śakrasya vacanaṃ śrutvā HV_62.89a
śakrasyevāmarāvatī HV_86.6d
śakrasyaiva tadā karam HV_37.46*517:12b
śakraṃ ca yo daityagaṇāvaruddhaṃ HV_30.19c
śakraṃ devagaṇā iva HV_79.37d
śakraṃ śatrunibarhaṇam HV_3.104*90:4b
śakraḥ sa vrīḍito 'bhavat HV_62.6d
+śakrāṇāṃ sadṛśaṃ hariḥ HV_110.2d
śakrād api mahattarāḥ HV_38.66d
śakrādīṃś ca surāñ jitvā HV_87.39*1003:13a
śakrādyair amarair vṛtaḥ HV_113.44f
śakrāya pradadau hariḥ HV_65.40*748b
śakrāya sumahātmane HV_38.63d
śakrāśanisamāhataḥ HV_106.39d
śakrāśanisamāhatā HV_106.41b
śakre jayati deveśe HV_41.3a
śakreṇāmitatejasā HV_3.104*90:3b
śakro govindam avyayam HV_62.67b
śakro divyāḥ payasvalāḥ HV_59.12b
śakro daityabalaṃ ghoraṃ HV_35.12c
śakrodyānaṃ yathāmaraḥ HV_100.3d
śakro 'py airāvatagataḥ HV_74.19*829:4a
śakro bhṛtyair iveśvaraḥ HV_59.15d
śakro vā marutāṃ varaḥ HV_65.45b
śaṅkanīyo mahīkṣitām HV_44.63b
śaṅkamānas tato bhayam HV_65.1d
śaṅkitaḥ śanakaiḥ kṛṣṇaṃ HV_85.55*975:8a
śaṅkitā cābhavat paścāt HV_73.19c
śaṅkitāni manāṃsi naḥ HV_63.6d
śaṅkitābhyeti narmadā HV_23.150*396:13b
śaṅkitā ripavaḥ kṛtāḥ HV_78.19b
śaṅkitāḥ sarvapārthivāḥ HV_83.13d
śaṅkukarṇo mahāsvanaḥ HV_31.73b
śaṅkukarṇo vivādaś ca HV_3.66ab*74a
śaṅkhacakragadādhara HV_38.37*526:1b
śaṅkhacakragadādhara HV_67.52*773:2b
śaṅkhacakragadādharam HV_32.25b
śaṅkhacakragadādharam HV_38.3b
śaṅkhacakragadādharam HV_65.100*757:1b
śaṅkhacakragadādharam HV_108.98*1259:6b
śaṅkhacakragadādharaḥ HV_110.53b
śaṅkhacakragadādharaḥ HV_112.66d
śaṅkhacakragadādharaḥ HV_113.82*1545:5b
śaṅkhacakragadāpāṇiṃ HV_94.11a
śaṅkhacakragadābhṛtaḥ HV_107.75*1190:5b
śaṅkhacakragadābhṛtaḥ HV_110.3*1295:1b
śaṅkhacakragadāsibhṛt HV_91.21b
śaṅkhacakragadāsibhṛt HV_91.39b
śaṅkhacakragadāsibhṛt HV_92.33b
śaṅkhacakragadāsibhṛt HV_97.4d
śaṅkhacakragadāsibhṛt HV_97.19b
śaṅkhaṇas tasya cātmajaḥ HV_10.72*226b
śaṅkhaduṃdubhayaś caiva HV_87.50*1005:10a
śaṅkhaduṃdubhinisvanaiḥ HV_112.15*1359:9b
śaṅkham āpūrya govindas HV_79.17ab*883a
śaṅkham āhvayatopendro HV_86.55c
śaṅkhamuktāṅgadadharo HV_34.12c
śaṅkhamuktāmalatanuḥ HV_34.12*492a
śaṅkhamuktāmalatanuḥ HV_43.19a
śaṅkhaś ca śaṅkhapālaś ca HV_3.89c
śaṅkhas tasya suto vidvān HV_10.77*230:1a
śaṅkhaṃ guhyakam uttamam HV_86.59b
śaṅkhaṃ caivāsya vāmataḥ HV_110.5d
śaṅkhaṃ dadhmatū rājānau HV_87.77*1010:7a
śaṅkhaṃ dadhmau janārdanaḥ HV_110.35*1310:1b
śaṅkhaṃ dadhmau sa keśavaḥ HV_112.31*1378:1b
śaṅkhaṃ dadhmau sa dānavaḥ HV_38.33*525:7b
śaṅkhaṃ lebhe janārdanaḥ HV_79.16b
śaṅkhānāṃ ca mahāsvanaiḥ HV_109.63b
śaṅkhānāṃ ca mahāsvanaiḥ HV_110.1b
śaṅkhānāṃ ca sahasraśaḥ HV_81.91b
śaṅkhān dadhmuś ca naikaśaḥ HV_37.24b
śaṅkhān dadhmuḥ pṛthak pṛthak HV_87.50*1005:11b
śaṅkhāś ca paṭahāś caiva HV_87.30*999:4a
śaṅkhe kṣīram ivāhitam HV_115.12d
śaṅkho yasya virājate karatale saṃpūrṇacandraprabhaḥ HV_1.0*14:1b
śacīpatisahāyavān HV_113.44ef*1516b
śacībhartā sureśvaraḥ HV_107.26b
śacyendram aditir yathā HV_99.49*1114:13b
śañkhasvanapurojavam HV_106.29b
śaṭhaś ca balako madaḥ HV_3.69*76:2b
śatakratoḥ kalmaṣavipramokṣaṇaṃ HV_118.44a
śataghnīcakrahastāś ca HV_31.78a
śataghnībhis tathaiva ca HV_37.11b
śatajitaḥ sutāḥ khyātās HV_23.135a*390:2
śatajin nāma pārthivaḥ HV_23.135a*390:1
śatajihvaḥ śatodaraḥ HV_58.39ab*686b
śatadyumne ca keśavaḥ HV_87.46d
śatadyumno vidūrathaḥ HV_81.99b
śatadhanvavināśāya HV_29.11*444:2a
śatadhanvā ca durjayaḥ HV_97.5d
śatadhanvā tato 'krūram HV_29.12c
śatadhanvā tato bhīto HV_29.11*444:3a
śatadhanvātibuddhimān HV_29.15*445:2b
śatadhanvā tu madhyamaḥ HV_28.5d
śatadhanvānam acyutaḥ HV_29.19b
śatadhanvānam ārdayat HV_29.16d
śatadhanvā mahābalaḥ HV_29.3b
śatadhanvā vidūrathaḥ HV_81.42b
śatadhā kartum udyataḥ HV_111.5*1337:5b
śataprasavataḥ sutaḥ HV_26.9d
śataprasūtim icchan vai HV_26.3a
śataprasūtim icchan vai HV_26.9a
śatapraharaṇodagraḥ HV_36.49a
śatabaddhās tathāpare HV_52.32d
śatabāhuḥ śatānanaḥ HV_36.49b
śatamāyaś ca śambaraḥ HV_3.69*76:6b
śatam uttamadhanvinām HV_9.49b
śatam uttamadhanvinām HV_23.61b
śatam uttamadhanvinām HV_114.3b
śatayojanagāminī HV_29.15b
śatarūpām ayonijām HV_2.1d
śatarūpā vyajāta HV_2.5b
śatarūpā vyajāyata HV_2.2d
śataśaś copakalpitāḥ HV_60.16*701:1b
śataśaḥ kṛtalakṣaṇān HV_39.22d
śataśaḥ pratināditam HV_65.56d
śataśākhāś ca rohiṇāḥ HV_93.60d
śataśākhaiś ca pādapaiḥ HV_34.33b
śataśīrṣaḥ sthitaḥ śrīmāñ HV_36.49c
śataśṛṅga ivācalaḥ HV_36.49d
śataśo 'tha sahasraśaḥ HV_3.58*69:1b
śataśo 'tha sahasraśaḥ HV_3.79d
śataśo 'tha sahasraśaḥ HV_3.94b
śataśo 'tha sahasraśaḥ HV_37.48*518Ab
śataśo 'tha sahasraśaḥ HV_43.72b
śataśo 'tha sahasraśaḥ HV_60.30d
śataśo 'tha sahasraśaḥ HV_68.29b
śataśo dṛṣṭavikramam HV_34.41b
śataśo yānti nimnagāḥ HV_100.43d
śataśo vinipātitaiḥ HV_81.13d
śataśo hy apsarogaṇāḥ HV_34.8d
śataśo hy upalakṣaye HV_42.13*542:14b
śatasāhasrasaṃmitaḥ HV_3.63*73:2b
śataṃ kavacināṃ raṇe HV_26.10b
śataṃ caivaṃ samākhyātaṃ HV_3.44c
śataṃ jaghāna saṃkruddho HV_87.71c
śataṃ tīvraparākramāḥ HV_3.65b
śataṃ sa sumahāyaśāḥ HV_10.53d
śatānandam ṛṣiśreṣṭhaṃ HV_23.99*378:4a
śatāni tatrāpsarasāṃ HV_107.2a
śatāni daśa pañca ca HV_31.33b
śatāni daśa bāhūnāṃ HV_31.98c
śatāni subahūni ca HV_104.1b
śatāyuś corvaśīsutāḥ HV_21.10f
śatāvartavanaṃ caiva HV_93.19c
śatāśvamedhasya yad atra puṇyaṃ HV_1.0*6:1a
śatena balam eva ca HV_112.33*1383:2b
śatena saha pārtivaḥ HV_9.64b
śatravaṣ ca parājitāḥ HV_84.3b
śatravo yādavāḥ kṛtāḥ HV_66.20*760:3b
śatravo vidravanty ājau HV_15.44c
śatrukālapradāṃ gadām HV_34.37d
śatrughīṃ jvalitāṃ divyāṃ HV_112.42c*1389:3
śatrughnaḥ śatrutāpanaḥ HV_44.43b
śatrughnaḥ śatrutāpanaḥ HV_44.50b
śatrughnena purā sṛṣṭā HV_44.53c
śatrughno 'thārimardanaḥ HV_24.9d
śatrughno bandhumāṃś ca tau HV_29.30*446:3b
śatrupakṣabhayāvaha HV_31.61b
śatrubhir yudhi durjayaḥ HV_21.2b
śatrubhiś cāparājayam HV_9.76d
śatrubhūtāṃs tyajāmy aham HV_47.20d
śatrur asmi tava prabho HV_81.79*919:22b
śatrusainyasya bhārata HV_81.97b
śatruhā cārimejayaḥ HV_28.39d
śatruhā yuddhadurmadaḥ HV_86.78*990:2b
śanair ūcur avāṅmukhāḥ HV_65.99d
śanair gadgadayā vācā HV_109.58c
śanaiḥ saṃtolayāmāsa HV_71.31c
śapeyur api yoṣitaḥ HV_118.36b
śapeyus tapasā yuktā HV_31.42c
śaptā hi sā matimatā HV_23.59a
śaptāḥ khagās trayas te tu HV_17.6a
śapto 'ham asmi lokeśa HV_8.24a
śaptvā caivaṃ tato daityān HV_47.22*584:1a
śaptvā tān abhibhāṣyātha HV_17.5a
śabarādayaś ca saptānye HV_23.93a
śabalāśvāḥ prajās tadā HV_3.19b
śabdaḥ khaṃ rodasī diśaḥ HV_71.43*814:1b
śabdaḥ pitrābhivardhitaḥ HV_47.21b
śabdākāśavatāṃ caiva HV_4.6*98:2a
śabdānusārī saṃkruddho HV_57.15a
śabdo bāṇapuraṃ prati HV_110.35*1310:6b
śamayasvāsurīṃ māyāṃ HV_36.10c
śamayām āsa vāriṇā HV_9.74d
śamasya prītir aṅganā HV_1.36*33:6b
śamaṃ cāgnir gataḥ punaḥ HV_110.69d
śamiṃ kambalabarhiṣam HV_27.16d
śamīko rājyam āvahat HV_24.33b
śamī ca daṇḍaśarmā ca HV_28.3a
śamīputraḥ pratikṣatraḥ HV_28.4a
śambaraghnety udāhṛtaḥ HV_99.1b
śambarasya gṛhoṣitā HV_99.45d
śambarasya vadhaṃ prati HV_99.41d
śambaraṃ cārimardanaḥ HV_97.25d
śambaraṃ tad bravīhi me HV_99.1d
śambaraṃ maghavān iva HV_15.52d
śambaraṃ sa samāhvayat HV_99.26d
śambarāntakaraḥ sutaḥ HV_98.5b
śambarāntakaro jajñe HV_99.2c
śambareṇa hṛto hy abhūt HV_09.29b
śambareṇātmaghātinā HV_100.1b
śambaro vikṣaro mahān HV_31.74b
śayanāni mahārhāṇi HV_92.4e
śayanāny āsanāni ca HV_92.14b
śayanāyopacakrame HV_40.7d
śayanīyāni neṣyati HV_77.6d
śayanīye mahāmatiḥ HV_49.14d
śayane taṃ śiśuṃ caiva HV_49.14ab*623a
śayane vai śayānena HV_65.26*741:2a
śayānam aṅke devakyā HV_48.18ab*605a
śayānam ambuje patre HV_48.17*604:9a
śayānas tena coditaḥ HV_15.42b
śayānasya mahātmanaḥ HV_40.35b
śayānasya hi te bhūmau HV_77.35c
śayānaṃ dīptatejasam HV_12.6b
śayānaṃ dharaṇītale HV_15.38b
śayānaṃ vīraśayane HV_77.48c
śayānau na cakampatuḥ HV_42.22d
śarakalpaś ca vīryavān HV_3.78d
śarakhaṅganipātitāḥ HV_91.48b
śarajālena mahatā HV_91.45cd*1051:9a
śaraṇaṃ tvaṃ bhavasva naḥ HV_31.61d
śaraṇaṃ tvāṃ prapanno 'smi HV_56.34*682:2a
śaraṇaṃ pratyapadyata HV_22.11d
śaraṇaṃ yāmi manasā HV_42.13*542:14a
śaraṇaṃ so 'gamaj jvaraḥ HV_111.7*1339:3b
śaraṇyam iti me matiḥ HV_55.54*674:2b
śaraṇyaṃ śaraṇaṃ gatā HV_42.36d
śaraṇyaṃ śaraṇaṃ gatāḥ HV_32.29d
śaraṇyaṃ śaraṇaṃ viṣṇum HV_31.58c
śaraṇyaṃ śaraṇyaṃ gatāḥ HV_31.59f
śaraṇyaṃ sarvabhūteśaṃ HV_19.10e
śaratalpagataṃ purā HV_11.6b
śaratalpe śayānena HV_101.4a
śaratkālaṃ tu paścimam HV_62.45d
śaratprakāśayoṣeva HV_59.55c
śaratprajvalitaṃ tejas HV_59.50c
śaratprabhṛti yajñā hi HV_40.24*536a
śaratpramuditā ramyā HV_59.31c
śaratpravṛttayajño hi HV_40.24c
śaratsuptotthite tvayi HV_62.55b
śaradīva ca bhāskaraḥ HV_23.150*396:7b
śaradīva nabhaḥśaśī HV_100.12d
śaradguṇavidīpitaḥ HV_59.47b
śarady evaṃ susasyāyāṃ HV_59.57a
śaradvatasya dāyādam HV_23.99*378:3a
śaradvān nāma gautamaḥ HV_7.44b
śarabhaḥ śalabhaś caiva HV_3.69*76:7a
śarabhaḥ śalabhaś caiva HV_31.72c
śarabhūtāḥ surendrāṇāṃ HV_34.32c
śararūpā mahāsarpā HV_113.1c
śaravarṣeṇa tat sainyaṃ HV_91.53*1058A:34a
śaravarṣeṇa sainikāḥ HV_91.53*1058A:28b
śaravarṣair avākirat HV_112.63b
śaravarṣaiḥ samantataḥ HV_102.11b
śarastambe śriyā vṛtaḥ HV_3.36b
śaraḥ potaraṇaś caiva HV_3.78ab*80:2a
śarāṇāṃ nataparvaṇām HV_112.18b
śarāṇāṃ patatāṃ śabdaḥ HV_87.76c
śarāṇāṃ śatasāhasrair HV_112.33*1383:1a
śarāśīviṣadhāriṇam HV_32.24d
śarāṃś ca divyān rakṣārthaṃ HV_5.22c
śarāṃś ciccheda mādhavaḥ HV_91.45cd*1051:7b
śarāṃs tasya tu śikṣayā HV_82.5*932:3b
śarīrakartā lokānāṃ HV_43.2c
śarīradhṛg gaganacaraṃ mahāmṛdhe HV_110.73d
śarīram apatad bhuvi HV_91.57b
śarīrasyāvidūrataḥ HV_28.21b
śarīraṃ me 'dahat tasya HV_15.42*294a
śarīrāṇy upaśoṣayan HV_18.1d
śarīrāntakaraṃ mahat HV_77.46d
śarīreṇa prasravatā HV_112.105a
śarīre parvatopame HV_110.61d
śarīrair divi daivataiḥ HV_13.32b
śarutthāmaḥ prajeśvaraḥ HV_23.128b
śarutthāmād athākrīḍaś HV_23.128c
śareṇa nataparvaṇā HV_81.84ab*922:15b
śareṇa nataparvaṇā HV_88.19d
śareṇa niśitena ha HV_81.84ab*922:2b
śareṇa madhusūdanaḥ HV_91.55*1059:10b
śaraikeṇa jarārdanaḥ HV_91.55*1059:8b
śaraikena punaḥ kṛṣṇaḥ HV_91.45cd*1051:26a
śarair aśanisaṃnibhaiḥ HV_112.75*1422:2b
śarair āśīviṣopamaiḥ HV_82.8b
śarair urasi pañcabhiḥ HV_88.24cd*1013b
śarair eva halāyudhaḥ HV_87.72*1007:1b
śarair daśasahasraiś ca HV_81.84ab*922:7a
śarair vivyādha keśavaḥ HV_91.45*1051A:2b
śarair vivyādha cāṣṭabhiḥ HV_81.79d
śarair vivyādha pañcabhiḥ HV_88.14b
śarair vivyādha māgadham HV_87.72*1007:8b
śarair vivyādha saptabhiḥ HV_81.84ab*922:4b
śarair vivyādha saptabhiḥ HV_87.54b
śarair vivyādha saptabhiḥ HV_87.77*1009:12b
śaraiś ca khaḍgair yudhi pātayanto HV_87.50*1005:7
śaraiḥ śarīreṣu viyojitau balāt HV_31.120d
śaraiḥ saṃchādayām āsa HV_91.45cd*1051:19a
śaraiḥ saṃnataparvabhiḥ HV_97.12b
śaraiḥ suniśitair api HV_81.84ab*922:10b
śaraughācitagātrās te HV_112.34a
śaraughān astramāyābhir HV_112.36c
śaraughair vividhais tīkṣṇair HV_113.16*1501:3a
śarmakāmo drutaṃ tyajet HV_22.40*345Ab
śarmiṣṭhām āsurīṃ caiva HV_22.3e
śarmiṣṭhā vārṣaparvaṇī HV_3.71d
śarmiṣṭhā vārṣaparvaṇī HV_22.4d
śaryāter mithunaṃ cāsīd HV_9.22c
śarvarīṣv itaretaram HV_59.38d
śarvaṃ codayate 'sakṛt HV_112.31*1376:1b
śalaputro babhūva ha HV_10.70*225:6b
śalabhaḥ pāvakaṃ yathā HV_85.49d
śalaḥ śālvo mahābalaḥ HV_87.7*994:1b
śalākānakhapātaiś ca HV_75.32a
śalyasālvādibhir nṛpaiḥ HV_81.98b
śaśacchāyāṅkitatanuṃ HV_34.24c
śaśabinduḥ paraṃ vṛttaṃ HV_26.4c
śaśabindoḥ sutābhavat HV_9.84b
śaśaṃsur tanayās tadā HV_12.25d
śaśaṃsur vajriṇe devāḥ HV_35.21c
śaśāṅka iva lakṣmaṇā HV_55.2d
śaśāṅkavaruṇāv ubhau HV_36.17b
śaśāṅkasya prabhām iva HV_69.10d
śaśāṅke pāṇḍumaṇḍale HV_68.1d
śaśādanāc chaśādo 'bhūc HV_9.43*181a
śaśādaḥ puram āvasat HV_9.43d
śaśādo mṛgayāṃ gataḥ HV_9.42d
śaśāpa caināṃ ruṣito HV_112.49*1401:1a
śaśāpa tān api kruddho HV_22.30a
śaśāpa sa puraṃdaram HV_118.15d
śaśāpainaṃ sa manyumān HV_22.28b
śaśinaś caiva yat tathā HV_112.95b
śaśiraśmiprakāśena HV_47.41c
śaśiraśmipratīkāśaṃ HV_99.34*1111:3a
śaśivarṇaṃ caturbhujam HV_1.0*17:1b
śaśīva ghanamālayā HV_83.25d
śaśolūkamukhās tathā HV_31.81b
śaśvad dharmavisargataḥ HV_7.54*142:17b
śastrapātamahāghātaṃ HV_91.55*1060:2a
śaṃkaraś ca tathety uktvā HV_106.6*1148:14a
śaṃkarasya gate bhāge HV_44.5a
śaṃkarasya ca śāpena HV_99.25*1110:2a
śaṃkarasya jagatpate HV_38.37*526:3b
śaṃkarasya tad astraṃ tu HV_112.29ab*1370:5a
śaṃkaraṃ pramukhe sthitaḥ HV_112.115*1469:2b
śaṃkaraṃ vṛṣavāhanam HV_106.6*1148A:1b
śaṃkaraḥ śatrusūdanaḥ HV_107.12d
śaṃkarāya namo namaḥ HV_106.6*1148A:7b
śaṃkareṇa mahātmanā HV_106.2*1146:1b
śaṃkareṇa mahātmanā HV_105.6b
śaṃkareṇābhirakṣitaḥ HV_105.12b
śaṃkaro 'yaṃ guhas tathā HV_112.13b
śaṃkaro hantum ādade HV_37.48*518:22b
śaṃtanur mṛgayāṃ gataḥ HV_23.99*378:8b
śaṃtanus tvaṃ bhaviṣyasi HV_43.26d
śaṃtanoḥ kīrtivardhanau HV_13.37b
śaṃsadbhiḥ syandanenāśu HV_68.13c
śaṃsanti kuśalā nityaṃ HV_12.26c
śaṃsanti ca purāṇajñāḥ HV_26.5c
śaṃsanti hīmāni bhayaṃ HV_66.23c
śākaiś ca vanasaṃbhavaiḥ HV_52.15b
śākyabuddhopajīvinaḥ HV_116.15d
śākhāmṛgagaṇair juṣṭaṃ HV_92.39c
śākhāviṭaṅkair vṛkṣāṇāṃ HV_53.26a
śākhāś cākarṣamāṇābhir HV_53.28c
śākhinaṃ śākhināṃ varam HV_55.17d
śāḍvalacchannamārgāsu HV_55.14a
śāṇḍilyasya mahātmanaḥ HV_13.57b
śātakumbhaparicchadaiḥ HV_93.32d
śātakumbhamayāni ca HV_92.4b
śātakaumbhena rājatā HV_93.12b
śātakaumbhena saṃvṛtā HV_86.50b
śātayatsv itaretaram HV_43.55b
śātayantī rajasvalā HV_48.3b
śātayāmāsa bhārata HV_8.34d
śātitaṃ viśvakarmaṇā HV_8.34*157:2b
śādhi māṃ kiṃ karomi te HV_86.23d
śādhi māṃ puruṣottama HV_86.65a*986:1b
śādhi māṃ varavarṇini HV_8.9f
śāntam ākāśagaṅgayā HV_110.17*1300:1b
śāntidevāsutāv ubhau HV_25.7b
śāntim ekatare śāntiṃ HV_65.82c
śāntiṃ gacchatu me bhava HV_112.122d
śāntiṃ te paramām āśu HV_14.9*282:1a
śāntiṃ parāṃ tatra sa dharmajuṣṭām HV_118.39d
śāntiṃ vrajata devatāḥ HV_38.76b
śāntiṃ vrajata bhadraṃ vo HV_32.32a
śāntiṃ vraja na bhetavyaṃ HV_43.37a
śāntiṃ vraja mahābhāge HV_83.49c
śāntiṃ vraja samāhite HV_42.53*544:1b
śāntiṃ sarve gamiṣyanti HV_62.47c
śānte tamasi dāruṇe HV_36.45d
śānte vartmani saṃsthitāḥ HV_14.9*281:17b
śānte śāntir bhaviṣyati HV_77.51b
śānto 'sīti tato mayā HV_43.21d
śānto 'sīti mayoktas tvaṃ HV_43.26a
śānto 'sīty uktamātras tu HV_43.22a
śāntyarthaṃ bhīmavikrama HV_113.41d
śāntyarthaṃ vai bhaviṣyati HV_70.13d
śāpapraharaṇaiś cāpi HV_47.16c
śāpasya parihāreṇa HV_8.27c
śāpāc chithilatāṃ gate HV_43.34b
śāpāc chūdratvam āpannaḥ HV_9.20*171:2a
śāpāc chūdratvam āpanno HV_9.37c
śāpād gargasya dhīmataḥ HV_22.8d
śāpāyaivātmanas tathā HV_3.7f
śāpāśaninipātajam HV_62.95d
śāpe 'smin saritāṃ nātha HV_43.37c
śāpo nivarted iti ca HV_8.21e
śāpo 'yaṃ vinivartyatām HV_43.33d
śāpo hy asyāḥ purā dattaḥ HV_35.73c
śāmyetām agnimārutau HV_2.39d
śāraṇaṃ śaṭham eva ca HV_25.2b
śāradīnāṃ niśānāṃ ca HV_63.15c
śāradīṣu sacandrāsu HV_63.35c
śāradair iva toyadaiḥ HV_74.3d
śārṅgacakrāsidhāribhiḥ HV_47.43*589b
śārṅgadhanvā bilasthaṃ tu HV_28.25c
śārṅgavisphūrjitena ca HV_112.32b
śārṅgaśaṅkhagadācakra+ HV_47.29*586:2a
śārṅgaṃ gṛhya dhanus tataḥ HV_91.53*1058A:31b
śārṅgaṃ ca kūjayām āsa HV_112.31*1378:2a
śārṅgaṃ ca dhanur ādāya HV_100.10*1117:3a
śārṅgādīni mahāyaśāḥ HV_34.38d
śārdūlaśabdābhirutaṃ HV_49.20a
śārdūlasamavikramam HV_31.124b
śārdūlena hatā dhenur HV_16.13c
śārdūlau govrajaṃ yathā HV_96.61d
śāryātā iti viśrutāḥ HV_9.34d
śāryāteḥ saṃtatiḥ katham HV_9.30b
śālāpatir hiraṇyākṣo HV_23.87c
śālvāḥ kauṅkaṇakās tathā HV_10.45*210:2b
śāvaṃ kapālam ādāya HV_6.30c
śāśvatasyāvyayasya ca HV_31.109b
śāśvataḥ puruṣottamaḥ HV_7.56ab*143b
śāśvatī ca nṛṇāṃ kṛtā HV_42.33d
śāśvatī jagatī sthitā HV_58.44b
śāśvataiś ca maharṣibhiḥ HV_40.4d
śāsaty etat puraṃ devi HV_107.53*1177:2a
śāsanaṃ duṣṭacetasaḥ HV_58.33b
śāsanāt pākaśāsanaḥ HV_61.7*706b
śāsanārthaṃ durātmanām HV_55.56d
śāsane pākaśāsanaḥ HV_61.7d
śāsane mama tiṣṭhasva HV_15.41c
śāsite sādhayāmy aham HV_67.67d
śāstā sarvadurātmanām HV_97.28b
śāstā sarvasya vai prabho HV_62.10ab*721A:16b
śāstrajñānavimūrchitāḥ HV_117.9b
śāstradṛṣṭena karmaṇā HV_81.10d
śāstradṛṣṭena karmaṇā HV_101.7d
śāstraṃ śrutvālpacetasaḥ HV_21.34*327:4b
śāstroktasyāpravaktāro HV_116.30c
śāṃtanus tv abhavad rājā HV_23.118a
śāṃtanor dayitaṃ putraṃ HV_23.119c
śāṃtanoḥ prasavas tv eṣa HV_23.115a
śāṃtanoḥsaṃpravakṣyāmi HV_23.118*386:1a
śikyasthadhṛtapāyasau HV_52.5*650:3b
śikṣayā ca vyapohayat HV_82.19d
śikṣayā tu ghanākṛtiḥ HV_91.49*1056:8b
śikṣām utpādya kevalām HV_19.29b
śikṣāṃ utpādya tapasā HV_15.12c
śikhaṇḍinī havirdhānam HV_2.27c
śikharaṃ caitad āhṛtam HV_96.2d
śikharāṇi ghanair ghanaiḥ HV_54.36d
śikharāṇi samantataḥ HV_112.17*1361:4b
śikharair ghūṇamānaiś ca HV_61.32a
śikharo nāma balavān HV_44.71*561a
śikhābhis tasya muktābhī HV_55.7a
śikhāvitatamūrdhajau HV_71.48b
śikhinaṃ kāśyapaṃ khagam HV_38.4d
śikhinaṃ cūḍinaṃ caiva HV_34.42a
śiñjitābharaṇāṅgadaḥ HV_36.48b
śitadhāraiś ca mudgaraiḥ HV_33.29d
śitikaṇṭhaprasādena HV_106.22a
śitikaṇṭhavisṛṣṭas tu HV_106.19a
śitikaṇṭhaḥ pratāpavān HV_106.33d
śiniprabhṛtibhis tadā HV_78.16*866b
śineyur abhavat putra HV_26.7a
śines tu satyavāg jajñe HV_98.26a
śibikāyāṃ samāropya HV_78.43a
śibikāṃ dhanadasya ca HV_8.34*157:4b
śibikāṃ vahatāṃ tatra HV_92.37c
śibiputrān nibodha me HV_23.25c*353:1
śibir auśīnaro nṛpa HV_23.24b
śibir bāṣkala eva ca HV_3.60cd*71b
śibir vidvān babhūva ha HV_23.52*366:6b
śibeś ca putrāś catvāro HV_23.25c*353:2a
śibes tu śibayas tāta HV_23.24c
śiraś ciccheda khaḍgena HV_44.50c
śiraś ciccheda cārihā HV_87.57b
śiraś ciccheda bhallena HV_91.45cd*1051:27a
śiraś chettum udaikṣata HV_82.19*937:27b
śiraś chettuṃ durātmanaḥ HV_112.105*1452:5b
śiraś chettuṃ samārabhat HV_112.105*1454b
śiraś chetsyāmi te nṛpa HV_81.79*919:24b
śiraśchetsyāmi te bāṇaiḥ HV_88.7ab*1011:4a
śirasā cārukeśena HV_83.23a
śirasā cchatravarcasā HV_68.22b
śirasādhatta yāḥ śarvaḥ HV_71.4*798:7a
śirasā dhṛtakumbhābhir HV_49.28a
śirasā śāsanaṃ gṛhya HV_86.61a
śirasā suprasāriṇā HV_97.43*1101b
śirasy abhyahanat kṛṣṇo HV_76.34*849:1a
śirasy abhyahanad vīro HV_76.6c
śiraḥ khaṃ te jalaṃ mūrtiḥ HV_58.38a
śiraḥsthāne tu rājarṣer HV_85.47a
śirodharāyāṃ jagrāha HV_44.49*556:3a
śirodharāyāṃ saṃlīnau HV_77.8c
śirobhiś cāvaghaṭṭitaiḥ HV_75.32d
śirobhiḥ parivāritaḥ HV_56.6d
śiro bhetsyāmi paśyataḥ HV_37.46*517:5b
śiro 'sya kṛṣṇo jagrāha HV_56.30c
śilāyāṃ kaṃsa pātitā HV_65.49b
śilāyāṃ nirasiṣyati HV_47.38b
śilāyāṃ vinipātitā HV_48.34d
śilāyāṃ samapothayat HV_48.28d
śilāsaṃghān atikramya HV_91.45c
śilāṃ pragṛhya mahatīṃ HV_91.45*1052:2a
śilāṃ śailasamaprabhaḥ HV_91.45*1052:3b
śilāḥ praśithilāś celur HV_61.31c
śilāḥ śatasahasraśaḥ HV_6.9b
śilīndhrābharaṇāsu ca HV_55.14b
śilpavanto 'nṛtaparāḥ HV_116.8a
śilpācāryo mahāmatiḥ HV_86.22b
śilpibhiḥ sādhuniṣṭhitaiḥ HV_96.55d
śilpimukhyo 'sti devānāṃ HV_86.20a
śivam āpa ca pāvakaḥ HV_32.38d
śivaśūlāś catuṣpathāḥ HV_116.12b
śivas ca vo bhaviṣyāmi HV_60.26a
śivaṃ cāsya jalasyāstu HV_56.38a
śivaṃ varṣati vāsavaḥ HV_41.13b
śivaḥ kālas tathaiva ca HV_3.60d
śivāya gāvaḥ pūjyantāṃ HV_59.59a
śivāya bhavatām arthe HV_40.47c
śivāś ca vātāḥ pravavur HV_79.34a
śivāś caivāśivān nādān HV_112.17*1361:8a
śivā śmaśānān niṣkramya HV_66.26a
śivāḥ saṃpravavur vātāḥ HV_48.15a
śivikāyāṃ samāhitaḥ HV_49.14b
śivena manasā dṛṣṭaṃ HV_53.32c
śivaiḥ saumyaiś ca karmabhiḥ HV_38.74d
śivo veda udāhṛtaḥ HV_116.12*1568:2b
śiśirāṃśuṃ dvijeśvaram HV_34.24b
śiśirīkṛtamārutā HV_86.48d
śiśunā vāsudevena HV_96.37e
śiśunā stanapāyinā HV_65.26b
śiśupālaś ca nirjitaḥ HV_97.5b
śiśupālaś ca vīryavān HV_87.49b
śiśupālaś ca saṃpūrṇe HV_105.11c
śiśupālasya nṛpater HV_87.2c
śiśupālasya māgadhaḥ HV_87.1*992:2b
śiśupālaṃ ca jānāmi HV_45.8*564:1a
śiśupālaṃ mahābalam HV_88.29ab*1016:1b
śiśupālaḥ pratāpavāṇ HV_87.54d
śiśupālāya vīryavān HV_87.25d
śiśupālo daśagrīvo HV_87.21a
śiśupālo 'pi mandātmā HV_88.33*1018:3a
śiśupālo 'pi rājā tu HV_87.1*992:6a
śiśupālo mahābalaḥ HV_24.20d
śiśur uttānaśāyitaḥ HV_99.18d
śiśur madhyavayās tathā HV_97.40b
śiśulīlāṃ tataḥ kurvan HV_50.5a
śiśulīlāṃ tataḥ kurvan HV_51.15a
śiśus tvaṃ na vināśitaḥ HV_66.19d
śiśuṃ vai kālaśambaraḥ HV_99.3d
śiśūn bandhubhir utsṛṣṭān HV_79.0*876:6a
śiśriye ca dhvajaṃ śrānto HV_87.77*1009:13a
śiśriye sa dhvajaṃ klānto HV_88.14c
śiṣṭāḥ kāṣṭhāḥ samīraṇaḥ HV_50.19*634:6b
śiṣṭāḥ sarve tapodhanāḥ HV_118.6d
śiṣṭāḥ somāya rājñe tu HV_2.47e
śiṣyā gārgyasya bhārata HV_16.5b
śiṣyo vyāsasya dhīmataḥ HV_1.6b
śiṣyo 'smi te tapaḥśreṣṭha HV_35.67*509a
śiṣyo hiraṇyanābhasya HV_15.35*290:1a
śīghragaṃ śabdayoninam HV_34.29d
śīghratvād garuḍena te HV_110.33*1307:10b
śīghraprasādā hy akrodhā HV_13.70a
śīghram āgaccha nagaraṃ HV_65.84c
śīghram ājñāpyatāṃ ghoṣaḥ HV_53.9c
śīghram āruhyatāṃ purī HV_81.37d
śīghram ārodhayantv iti HV_81.41ab*909b
śīghram icchāmi veditum HV_40.46d
śīghram utkṣipya dānavaḥ HV_58.23b
śīghram evānvavardhayat HV_99.7*1109:12b
śīghram ehi mahābala HV_112.86b
śīghram gāvaḥ prakālyantāṃ HV_53.10c
śīghrayāno vrajāśugaḥ HV_49.12b
śīghravātasamuddhūtāḥ HV_54.29a
śīghrasya tu maruḥ sutaḥ HV_10.77*230:6b
śīghraṃ gamanalālasaḥ HV_53.12d
śīghraṃ taṃ mokṣayiṣyāmi HV_113.1*1485:5a
śīghraṃ samabhivartantāṃ HV_81.33a
śītamārutasevitam HV_49.16d
śītaraśmiprabhāṇi ca HV_92.4d
śītaraśmisamaprabham HV_92.5b
śītavātārditā gāś ca HV_96.37a
śītānilavisarpiṇā HV_49.15b
śītāh sapṛṣatodgārāḥ HV_54.38c
śītāṃśujalanirdagdhāḥ HV_36.18a
śītāṃśunihatās te tu HV_36.19a
śītāṃśur amṛtādhāraś HV_36.8c
śītāṃśusamatejasā HV_34.43b
śītāṃśusalilahradam HV_35.20d
śītāṃśuḥ śāntakiraṇo HV_70.3e
śītāṃśuḥ sarvabhāvanaḥ HV_20.7d
śītībhūto 'yam ambupaḥ HV_34.12*492b
śīrṣāṇāṃ vai sahasraṃ tu HV_110.6a
śīlavatyo namaskāryāḥ HV_118.38c
śīlavyasanam āsādya HV_117.3c
śukatātaṃ taponidhim HV_1.0*22:2b
śukasya kanyā kṛtvī taṃ HV_15.4a
śukasya mahiṣī dvija HV_13.52d
śuko nāma mahātapāḥ HV_13.45b
śuktimatyām uvāsa saḥ HV_26.14d
śukraṃ somātmakaṃ vidyād HV_30.42a
śukrād alābūmadhyād vai HV_10.62c
śukrād narbhaḥ samabhavad HV_30.40c
śukrādyāś ca tapasvinaḥ HV_7.46ab*137:2b
śuklakṛṣṇāv ivāmbudau HV_58.5d
śukladantājitākṣāś ca HV_116.15a
śuklaparyantapūrṇasya HV_81.26c
śuklāmbaradharaṃ viṣṇuṃ HV_1.0*17:1a
śuklāmbaravibhūṣitā HV_99.34*1111:5b
śucir audakān pakṣigaṇān HV_3.83a
śucir bhūtvā samāhitaḥ HV_29.40*447:1b
śuciś citrarathas tathā HV_98.16b
śuciḥ prayatavāg bhūtvā HV_31.13*458:2a
śuciḥ śukraḥ sahaś caiva HV_7.17c
śuciḥ sā vasudhādhipa HV_3.102d
śucīn gandhān narottama HV_6.33d
śuddhabhāvā manasvinī HV_107.36b
śuddhā keśānvidhunvantī HV_73.28c
śuddhānte pannagair bhṛśam HV_108.98b
śunaḥśepo 'grajaḥ smṛtaḥ HV_23.92b
śubhagandho hutāśanaḥ HV_41.15d
śubhaṃ garbham adhattainam HV_38.20a
śubhaṃ ca susugandhi ca HV_71.29*811:2b
śubhaṃ tat puram āviśat HV_100.3b
śubhaṃ mārgam avātarat HV_110.10d
śubhaṃ yadi vāsubham HV_107.32b
śubhaṃ vā yadi vāśubham HV_78.32ab*870:11b
śubhākṣarataraṃ vacaḥ HV_108.10*1210:12b
śubhāṅgī nāma vaidarbhī HV_89.4a
śubhāc chubhatarāṃ yoniṃ HV_16.27c
śubhāny aṅgagatāni vai HV_67.2b
śubhāny eva cacāra ha HV_20.1f
śubhāny evācariṣyanti HV_117.10c
śubhāśubham iti sthitiḥ HV_13.32*257b
śubhāṃ nayati sadgatim HV_44.35b
śubhe kuntī ca mādrī ca HV_43.51c
śubhe tithau mahārāja HV_89.15a
śubhe deśe sariddvīpe HV_16.28a
śubhena karmaṇā tena HV_16.22a
śubhena paramadyutiḥ HV_8.42b
śubhenāśubhavarjitāḥ HV_16.27b
śubhair āstaraṇāmbaraiḥ HV_74.9b
śubhrameghapratīkāśair HV_86.51a
śubhrarājapathottarā HV_86.47ab*983:1b
śubhrasraganulepanāḥ HV_89.23b
śuśubhāte gadāhastau HV_82.19*937:22a
śuśubhāte vanagatau HV_52.3c
śuśubhāte śriyā juṣṭāv HV_51.10a
śuśubhe ca samātaliḥ HV_74.19*829:4b
śuśubhe tatra bahulair HV_110.45*1314:1a
śuśubhe dānavottamaḥ HV_108.54d
śuśubhe 'bhyadhikaṃ rājan HV_82.14c
śuśubhe 'bhyadhikaṃ śubhrā HV_95.16c
śuśubhe rūpam atyartham HV_112.86*1431a
śuśubhe śvetamukuṭaḥ HV_74.18c
śuśubhe sarvato balam HV_110.45*1314:3b
śuśubhe sarvapuṣpayā HV_55.9b
śuśubhe sā purī ramyā HV_86.74*988:1a
śuśrāva nihataṃ kaṃsaṃ HV_80.1c
śuśrāva puruṣavyāghrau HV_96.59c
śuśrāva pramaderitām HV_28.22d
śuśruve pṛthivīkṣitām HV_81.29b
śuśruve brāhmaṇeritaḥ HV_109.76*1288b
śuśruve 'śaninisvanaḥ HV_82.17b
śuśruve sumahāśabdaḥ HV_91.53*1058A:2a
śuśruve sumahāsvanaḥ HV_91.49*1056:9b
śuśrūśū nirahaṃkārāv HV_79.4c
śuśrūṣatām avyalīkam HV_85.56*976:7a
śuśrūṣanaparāyaṇaḥ HV_3.104*90:7b
śuśrūṣanty anahaṃkṛtāḥ HV_31.132d
śuśrūṣaya mahābhāga HV_3.104*90:5a
śuśrūṣayāmy ahaṃ devi HV_3.104*90:2a
śuśrūṣavo bhaviṣyanti HV_117.40a
śuśrūṣām aprayuktvā ca HV_18.28c
śuśrūṣāṃ pratiyokṣyāmi HV_87.39*1003:28a
śuśrūṣur janamejaya HV_4.23d
śuṣkaṃ bhasma kariṣyāmi HV_23.163*401:16a
śuṣkaṃ vṛkṣam ivāśaniḥ HV_85.52b
śuṣkāśanisamāhatāḥ HV_66.29d
śuṣkendhanasamīritāḥ HV_112.4b
śūdrā dharmaṃ cariṣyanti HV_116.6*1563a
śūdrā dharmaṃ cariṣyanti HV_116.15c
śūdrā bhovādinaś caiva HV_116.13c
śūdrāś ca brāhmaṇācārā HV_116.6c
śūdrāś ca bharatarṣabha HV_23.72d
śūdrāś caiva hi varṇāṃs trīñ HV_31.132c
śūdrās tān bhāvayanty uta HV_13.62b
śūnyatoyahradodaram HV_50.20*637:22b
śūnyaṃ toyacaraiḥ khagaiḥ HV_55.41d
śūnyā varṣasahasraṃ vai HV_23.59c
śūnyāṃ niveśayām āsa HV_23.58c
śūrayo raṇamūrdhani HV_44.47d
śūrasena iti khyātas HV_23.162*399:2a
śūrasenaś ca śūraś ca HV_23.157a
śūrasenas tato 'bhavat HV_44.59d
śūrasenā? śaśāsa ha HV_96.52b
śūrasenās tathānagha HV_23.162*399:1b
śūraseneśvaro rājā HV_80.4e
śūrasya bhavane mahat HV_24.16d
śūraṃ vai devamīḍhuṣam HV_24.14b
śūraḥ pañcajanaś caiva HV_10.50c
śūraḥ pūjyāya vṛddhāya HV_24.19*405:2a
śūraḥ śatrunibarhaṇaḥ HV_107.42b
śūrāṇāṃ bāhuśālinām HV_15.19d
śūrāṇāṃ harṣavardhanam HV_81.104ab*927:3b
śūrā raṇaviśāradāḥ HV_98.18*1105:3b
śūrāś ca śūravīrāś ca HV_23.162*399:1a
śūrās tatrāvatasthire HV_81.93d
śūrair adhiṣṭhitaṃ kaṃsaḥ HV_96.58c
śūrais tair yadupuṃgavaiḥ HV_96.23b
śūlapaṭṭisaśaktyṛṣṭi+ HV_110.44a
śūlapāṇeḥ purā yuge HV_99.46ab*1113b
śūlam indrāśaniprabham HV_91.55*1059:14b
śūlam udgarakasmaraiḥ HV_112.74f
śūlam udyamya bhāsvaram HV_110.26*1305b
śūlahastāś ca dānavāḥ HV_31.80b
śūlaṃ etad amoghaṃ ca HV_37.48*518:25a
śūlaṃ hemapariṣkṛtam HV_91.55*1059:15b
śūlinaṃ bhasmadigdhāṅgaṃ HV_106.6*1148A:2a
śūlinaṃ so 'bhyagacchata HV_106.6*1148:29b
śūline te namo namaḥ HV_106.6*1148A:5b
śūlino jvarasattamaḥ HV_111.5*1338:21b
śūlī jṛmbhaṇatejasā HV_112.31*1378:3b
śūlī niṣaṅgī kavacī HV_112.13*1357:2a
śūlī vṛṣabhaketanaḥ HV_106.6*1148A:21b
śūlaiś ca śitanirmalaiḥ HV_37.13d
śūlolūkhalahastāś ca HV_31.79a
śūlo vikraya ucyate HV_116.12*1568:1b
śṛṅkhalas tasya cātmajaḥ HV_10.70*225Bb
śṛṅgapraharaṇo raudraḥ HV_64.9a
śṛṅgaṃ cāsya punaḥ savyam HV_64.20a
śṛṅgaṃ pṛthivyāḥ svālakṣyaṃ HV_85.3a
śṛṅgaṃ yat paramārcitam HV_92.38b
śṛṅgāmbhaḥpariṣiktāsu HV_13.67*278:2a
śṛṇu kṛṣṇa vaco mahyaṃ HV_109.39a
śṛṇu gītā yayātinā HV_22.36b
śṛṇu guhyaṃ sanātanam HV_104.22*1141:1b
śṛṇu cāpi yad ucyate HV_73.33d
śṛṇu cāpy atra kāraṇam HV_44.19d
śṛṇu cedaṃ vaco mama HV_5.49d
śṛṇu tad bruvatāṃ vīra HV_78.25a
śṛṇu tāvad yad ucyate HV_66.4b
śṛṇu tvaṃ niścayaṃ sakhi HV_108.10*1210:1b
śṛṇu tvaṃ vadatāṃ vara HV_35.54f
śṛṇu tvaṃ vai mayeritam HV_107.56b
śṛṇu divyāḥ pravṛttayaḥ HV_31.2d
śṛṇudhvaṃ yādavāḥ sarve HV_109.26c
śṛṇudhvaṃ yādavottamāḥ HV_97.1*1094:1b
śṛṇudhvaṃ rājaśārdūlāḥ HV_96.25a
śṛṇu nārāyaṇasyādau HV_39.7a
śṛṇu pūror mahārāja HV_23.2c
śṛṇu me madhusūdana HV_91.33b
śṛṇu me madhusūdana HV_113.41*1505:2b
śṛṇuyād dhārayeta vā HV_8.48b
śṛṇuyād dhārayed vāpi HV_21.37c
śṛṇuyād vāpy abhīkṣṇaśaḥ HV_1.16b
śṛṇuyād vāpy abhīkṣṇaśaḥ HV_47.57*594:1b
śṛṇu rājan kathāṃ divyāṃ HV_1.15a
śṛṇu rājan yathātatham HV_4.25d
śṛṇu rājan yathātatham HV_32.2d
śṛṇu rājan yad icchasi HV_50.3*630:2b
śṛṇu rājan vaco mama HV_81.79*919:2b
śṛṇu vaṃśam anuproktaṃ HV_23.42c
śṛṇu vākyam idaṃ śeṣaṃ HV_102.14c
śṛṇu viṣṇo śubhāṃ vācaṃ HV_40.39c
śṛṇu vai yat tadā vṛttaṃ HV_39.17c
śṛṇuṣva jvara saṃdeśaṃ HV_111.9*1345:3a
śṛṇuṣva prayato nagha HV_12.2d
śṛṇuṣva mama govinda HV_111.7*1339:4a
śṛṇuṣvāvahito rājan HV_106.4a
śṛṇuṣvedaṃ mahāmātra HV_73.35*822:5a
śṛṇuṣvaikamanā nṛpa HV_105.6f
śṛṇuṣvaikamanās tataḥ HV_3.111*93:1b
śṛṇu satyaṃ tu bhāminī HV_112.99*1445:5b
śṛṇu sarvam aśeṣataḥ HV_31.12b
śṛṇu sarvaṃ yathātatham HV_12.20d
śṛṇu sarvaṃ samāhitaḥ HV_11.35f
śṛṇoti harivaṃśaṃ yaḥ HV_1.0*12:1a
śṛṇomi vyāyatodyamau HV_65.86d
śṛṇvatas tasya dhīmataḥ HV_101.2b
śṛṇvataḥ paṭhato 'pi vā HV_3.112b*94b
śṛṇvantas tām acintya vai HV_112.10b
śṛṇvantī kāmajananīr HV_73.12c
śṛṇvanto bhayavihlavāḥ HV_112.13*1356:1b
śṛṇvan rukmiṇinandanaḥ HV_99.7*1109:13b
śṛṇvan vāco 'ntarikṣasthaḥ HV_109.91c
śṛṇvan vedān dvijeritān HV_39.23b
śekuḥ pratisamīkṣitum HV_96.48d
śete līlāvidhānavit HV_63.34*736:8b
śete lokavināśāya HV_9.54c
śete sma hi tadā viṣṇur HV_40.34c
śerate kṛtalakṣaṇāḥ HV_77.43d
śeṣavāsukitakṣakāḥ HV_3.87b
śeṣas tejonidhiḥ śrīmān HV_90.4c
śeṣasya dharaṇībhṛtaḥ HV_90.1d
śeṣasya bharaṇārthāya HV_9.97c
śeṣaṃ ca dharaṇīdharam HV_43.67d
śeṣaṃ jñāsyāmahe vayam HV_47.4d
śeṣaṃ dharmaparāḥ kālam HV_16.18c
śeṣāṇi tu tadā kṛṣṇo HV_71.14*804:5a
śeṣāś ca me parityaktā HV_73.8c
śeṣās tato 'gnayaḥ sarve HV_110.33a
śeṣās tu cakravākā vai HV_18.24a
śeṣair bhujaiḥ pradīptāni HV_34.38a
śeṣo 'nvagād vāri nivārayan phaṇaiḥ HV_48.18*606:8
śeṣo hetuḥ pravartate HV_48.49d
śeṣyasya sumahātmanaḥ HV_90.18d
śaighryayogān na dṛśyate HV_112.103d
śaighryāl lakṣye nipatitaṃ HV_110.61c
śaineyaḥ satyakas tasmād HV_24.24c
śaibyāyām aṅgadaṃ sutam HV_98.15b
śaibyāṃ sudattāṃ rūpeṇa HV_88.42e
śailapṛṣṭhārdhasaṃlīnaṃ HV_74.36c
śailaprākāraparikhā HV_107.80*1193:5a
śailameghapratīkāśair HV_110.45a
śailavāruṇasāvitrais HV_112.35*1384:2a
śailaśṛṅgāgrapādapaiḥ HV_37.43b
śailaśṛṅgād ivodakam HV_58.54d
śailasaṃghān atikramya HV_96.66c
śailastambha ivocchritaḥ HV_61.58b
śailaṃ priyam ivātithim HV_61.58d
śailānāṃ ca vanānāṃ ca HV_54.36a
śailānāṃ bhūṣaṇaṃ ghoṣo HV_52.16a
śailānāṃ himavantaṃ ca HV_4.6c
śailāṃś caiva vanāni ca HV_23.151*397:4b
śailaiś ca śrūyate dugdhā HV_6.35a
śailoccalitabandhanam HV_41.19b
śailotkarimasaṃkāśaṃ HV_33.9c
śailotpāṭanabhūr eṣā HV_61.55c
śaivālamaladigdhāṅgī HV_83.38ab*955a
śaivālamalinaiś cāpi HV_55.53a
śaiśave yauvane vārddhe HV_8.14*145:4a
śaiśirīṣv iva rātrīṣu HV_83.27c
śokasaṃtaptamānasāḥ HV_77.15b
śokasāgaram akṣobhyaṃ HV_109.22a
śokaḥ khalu vidhīyate HV_78.6b
śokāmarṣayuto nṛpaḥ HV_80.7cd*898:1b
śokārtaḥ pramadājanaḥ HV_78.15b
śokārtā putragṛddhinī HV_99.34b
śokārtāś ca punaḥ punaḥ HV_56.20b
śocate sā sumadhyamā HV_108.98*1259:15b
śocanīyaṃ tvayā kṛtam HV_65.70b
śoṇāśvaḥ śvetavāhanaḥ HV_28.2d
śoṇitasyāsravan ghorā HV_106.44c
śoṇitaṃ codvaman rāmaḥ HV_82.19*937:10a
śoṇitaṃ pātukāmasya HV_109.6ab*1260:2a
śoṇitaṃ śoṇitapure HV_106.42c
śoṇitāktā prarudatī HV_107.21c
śoṇitāktāś ca dṛśyante HV_91.49*1056:3a
śoṇitāṅgaḥ sa dānavaḥ HV_112.115*1469:1b
śoṇitān māṃsam ucyate HV_30.39b
śoṇitāsrāvilekṣaṇaḥ HV_67.36b
śoṇitaughaplutair gātrair HV_108.95a
śoṇitaughaplutair gātrair HV_112.115a
śoṇitaughaplutair gātraiḥ HV_112.34c
śodhamānair gavāṃ sthānaiḥ HV_53.26c
śodhitā ca vasuṃdharā HV_6.41b
śobhate 'timanoharam HV_93.68*1079:4b
śobhate 'dya bhuvi śreṣṭhas HV_68.27c
śobhamāno hi govindaḥ HV_63.21c
śobhayantaḥ prakarṣiṇaḥ HV_84.19b
śobhayanti mahādrumāḥ HV_93.60b
śobhayantau mahāvanam HV_52.7b
śobhayānau vrajaṃ muhuḥ HV_51.1ab*640b
śobhayām āsa taṃ vrajam HV_63.21d
śobhayām āsatur vanam HV_52.7ab*653b
śobhayetāṃ mahāmatī HV_71.14*804:2b
śobhayetāṃ sadā tau tu HV_87.39*1003:5a
śobhitaṃ trāsanīyaiś ca HV_33.12c
śobhitaṃ puralakṣaṇaiḥ HV_84.26d
śobhitā vāramukhyābhir HV_74.9c
śobhito mālyadāmaiś ca HV_74.15c
śobhetāṃ govraje tasmin HV_49.9c
śoṣayāmy eṣa mārgaṃ te HV_103.9a
śauṇḍīryaṃ me 'nayā bhagnaṃ HV_118.21a
śaunakas tu mahāmuniḥ HV_1.0*3:7b
śaunakādyās tu munayaḥ HV_113.84*1548:1a
śaunako janamejaya HV_22.12b
śaubhaś ca dṛḍhadhanvanā HV_97.6d
śauriṇā pṛthivīpālās HV_97.2a
śauriḥ kauśikam aurasam HV_24.28d
śaurer āstāṃ parigrahaḥ HV_25.7*418:3b
śaurer āstāṃ parigrahaḥ HV_98.21b
śmaśānaniratāya ca HV_106.6*1148A:6b
śmaśānastha ivānalaḥ HV_65.35d
śyāmaputraḥ sumitras tu HV_24.33a
śyāmavarṇaṃ tu tadrūpaṃ HV_8.8a
śyāmaṃ bāṇavanaiḥ kvacit HV_59.32b
śyāmaḥ padmadalekṣaṇaḥ HV_55.2b
śyāmaḥ pītāmbarasrajaḥ HV_71.50b
śyāmaḥ śamīko gaṇḍūṣaḥ HV_24.19a
śyāmāni rasavanti ca HV_57.8b
śyāmābhiḥ saṃghasaṃsthitāḥ HV_74.1*826:2b
śyāmāvadātaḥ saśrīkaḥ HV_87.39*1003:24a
śyāmāvadātā sā hy āsīt HV_87.36a
śyāmā sucārukeśā strī HV_99.34*1111:5a
śyāmo yuvā lohitākṣo HV_31.137a
śyenaṃ yathā dakṣiṇasavyam ambare HV_76.28*847:4
śyenī śyenāṃs tathā bhāsī HV_3.82c
śyenaiś cāmiṣagṛddhibhiḥ HV_49.19b
śraddadhānaḥ prasannātmā HV_20.48*319b
śraddadhe klībakatthanam HV_102.20a*1127:2b
śraddhayā vaṃśavardhanam HV_1.0*12:1b
śramajā vā kathaṃcana HV_40.29b
śramam abhivinivartya mānasaṃ sa HV_118.40a
śramaṃ ca samavāpa ha HV_82.19*937:10b
śramaṃ tyakṣyāmi devatāḥ HV_42.53*545b
śramaṃ vāpy upajagmatuḥ HV_44.48d
śramaḥ śānto munis tathā HV_3.33b
śramāc caiva kṣudhānvitaḥ HV_10.14b
śramāt khedāc ca bhārata HV_29.17b
śravaṇam upetya śubhā munes tu vācaḥ HV_118.47b
śravaṇā ca śraviṣṭhā ca HV_28.3c
śravaṇādeva lapsyase HV_113.79d
śravaṇābhyāṃ vibhūṣitaḥ HV_68.22d
śravaṇābhyāṃ vibhūṣitā HV_47.42b
śravaṇāvahitair devaiḥ HV_38.65c
śravaṇaikāvalambena HV_83.23c
śravād eva janārdanaḥ HV_87.15b
śravād eva mahādyutiḥ HV_87.14d
śraviṣṭḥāśravaṇe striyau HV_28.44d
śraviṣṭhāyāś ca putrau dvau HV_114.11a
śraviṣṭhāśravaṇe striyau HV_24.13d
śrāddhakarmaṇi coddiṣṭe HV_9.42a
śrāddhakāle mama pitur HV_11.17a
śrāddhadānena pūjitāḥ HV_12.39f
śrāddhadevasya devasya HV_10.80c
śrāddhadevaṃ vadanti vai HV_13.65d
śrāddhadevaḥ prajāpatiḥ HV_8.7b
śrāddhasya ca paraṃ vidhaṃ HV_11.1d
śrāddhasya phalam uttamam HV_16.1b
śrāddhasya phalam uddiśya HV_15.67a
śrāddhasya phalam uddiśya HV_19.34c
śrāddhaṃ prīṇāti vai pitṝn HV_11.3d
śrāddhaṃ prīṇāti vai pitṝn HV_11.33b
śrāddhād yogaḥ pravartate HV_16.0*297b
śrāddhāni caiva kurvanti HV_11.12a
śrāddhāni puṣṭikāmāś ca HV_12.38a
śrāddhī śrāddhair atandritaḥ HV_11.38b
śrāddhe ca ye pradāsyanti HV_12.39a
śrāddhena pitaraś caiva HV_38.71c
śrāddhe pratiṣṭhito lokaḥ HV_16.0*297a
śrāddhe prīṇāti vai pitṝn HV_13.66d
śrāddhair āpyāyitaḥ somo HV_12.37a
śrāddhair āpyāyitāś caiva HV_12.36a
śrāddhaiś ca medhyaiḥ śataśas HV_41.10c
śrāddhaiḥ prīṇāti hi pitṝn HV_11.9a
śrāntagātro vyarocata HV_67.39b
śrāntamūrdhā bhujaṃgamaḥ HV_56.32b
śrāntasya tasya vāg evaṃ HV_85.41c
śrāntaḥ kruddho bubhukṣitaḥ HV_10.14*199:1b
śrāntā iva patatriṇaḥ HV_54.15d
śrānto merum ivāśritaḥ HV_67.39d
śrāmatsu paṅktimārgeṣu HV_62.54c
śrāmyatīva vasuṃdharā HV_41.20d
śrāmyate vyaktam eveyaṃ HV_41.26a
śrāmyamāṇā punaḥ punaḥ HV_77.39d
śrāmyamāṇeṣu bandhuṣu HV_77.20b
śrāvayanti ca ye dvijān HV_19.33*312:3b
śrāvayām āsa kilbiṣam HV_15.37d
śrāvayām āsa māṃ tadā HV_102.12d
śrāvayām āsa rājānaṃ HV_19.17c
śrāvayāmy ātmayoninam HV_100.60b
śrāvayitvā tu pā.ne HV_113.43*1509:2b
śrāvayethāḥ samāgamya HV_18.30c
śrāvayed vā mahātmanām HV_1.26*28b
śrāvastas tasya cātmajas HV_9.45d
śrāvastasya tu dāyādo HV_9.46c
śrāvastī yena nirmitā HV_9.46b
śrāvyantāṃ pṛthivīkṣitaḥ HV_100.29b
śriyam agryām ivāpadmāṃ HV_87.35c
śriyam āpnoti vipulāṃ HV_39.4c
śriyaṃ tyakṣyanti rājānas HV_67.65c
śriyaṃ draṣṭuṃ hṛṣīkeśam HV_100.7c
śriyaṃ padmālayām iva HV_96.18d
śriyaṃ śakṛtpavitreṇa HV_62.40c
śriyaḥ sarvecaro 'pi ca HV_28.18*436b
śriyā jajvāla sarvaśaḥ HV_20.46d
śriyā jājvalyamānena HV_34.20c
śriyā jvalatpaṅkajāni HV_59.41*697a
śriyā paramayā jvalan HV_40.42d
śriyā paramayā yutam HV_108.3d
śriyā paramayā yutam HV_113.49d
śriyā paramayā yutaḥ HV_28.29*443b
śriyā paramayā yutaḥ HV_113.70*1536b
śriyā sārdhaṃ jagatpatiḥ HV_113.82*1545:6b
śriyā hy apsarasopamām HV_88.42f
śrīgarbhaḥ sa kathaṃ garbhe HV_30.8c
śrīdāmam ajayat kṛṣṇaḥ HV_58.21a
śrīdevā devarakṣitā HV_25.0*415:4b
śrīdvārakāṃ puravarīṃ tam upaimi viṣṇum HV_86.80*991:4
śrīdharaḥ kālaneminaḥ HV_38.45d
śrīdharaḥ paramaujasā HV_112.102*1448:6b
śrīmato dhīmatastathā HV_22.45*346b
śrīmatpaṅkajalocanām HV_55.36b
śrīmatsvastikamūrdhānaṃ HV_70.11a
śrīmadbhir uditoditaiḥ HV_65.17b
śrīmanto me hatāḥ sapta HV_48.25a
śrīmāñ jaitraḥ kṣamāśīlo HV_5.37*110:2a
śrīmāñ śakrasakho muniḥ HV_100.19d
śrīmān antaḥpuravṛto HV_16.35c
śrīmān kṛṣṇasya pūrvajaḥ HV_54.41b
śrīmān garuḍavāhanaḥ HV_92.70d
śrīmān garuḍavāhanaḥ HV_113.43*1509:5b
śrīmān girimahas tv ayam HV_60.10b
śrīvatsakṛtalakṣaṇam HV_62.10ab*721A:22b
śrīvatsakṛtalakṣaṇāḥ HV_52.33b
śrīvatsalakṣaṇaṃ dṛṣṭvā HV_48.17*601:4a
śrīvatsavakṣasaṃ bhrājat HV_85.55*975:2a
śrīvatsāṅkasya dhīmataḥ HV_31.10b
śrīvatsāṅko 'ravindākṣa HV_109.83a
śrīvatsācchāditodaram HV_70.26b
śrīvatsenorasā yuktaḥ HV_55.2c
śrīvatsendunibhorasaḥ HV_91.44*1049:3b
śrīvatso rājate śrīmān HV_42.3c
śrīvṛkṣaṃ śārṅgaśṛṅgiṇam HV_32.25d
śrīś ca tatra yato dhṛtiḥ HV_21.16b
śrīś ca nārāyaṇāśrayā HV_38.1d
śrīs tvāṃ matsaṃśrayā saumya HV_71.19c
śruta ity abhiviśrutaḥ HV_10.67b
śrutadevāt tu naiṣādiḥ HV_24.27*410a
śrutadevāprajātas tu HV_24.27a
śrutadevā vyajāyata HV_24.26d
śrutadevā śrutaśravā HV_24.19d
śrutadevyāṃ kekayas tu HV_24.20*406:1a
śrutadharmeti nāmānaṃ HV_23.109*382:21a
śrutarvaṇo jaghānāśvāṃś HV_87.77*1009:10a
śrutarvaṇo jaghānāśvāṃś HV_88.13a
śrutarvāṇaṃ ca bhārata HV_87.6d
śrutarvā pañcabhiḥ kruddho HV_87.77*1009:7a
śrutarvā pañcabhiḥ kruddho HV_88.11c
śrutarvābhyetya saṃyuge HV_88.30b
śrutavanto 'rthavantaś ca HV_78.32ab*870:5a
śrutavān atithipriyaḥ HV_24.8b
śrutavān amalo bhūtvā HV_113.83c
śrutavān iti bhārata HV_28.38b
śrutavīryatapaḥsatyair HV_5.12ab*105:1a
śrutaśravasi jajñire HV_87.20d
śrutaśravāyāṃ caidyas tu HV_24.20c
śrutaseno 'grasenau ca HV_23.110c
śrutas te daityasainyasya HV_34.1a
śrutaṃ gurukuleṣu vai HV_16.32b
śrutaṃ naḥ paramāhave HV_83.12d
śrutāni dvijasattama HV_106.1b
śrutāyuś ca tathāparaḥ HV_21.10*322b
śrutārtho devaguhyasya HV_86.27a
śrutārtho nāradāt sa vai HV_47.8d
śrutibhiḥ khyātim eṣyasi HV_67.66b
śrutibhiḥ samalaṃkṛtān HV_31.13*458:1b
śrutena ca samanvitāḥ HV_7.52d
śruto dṛṣṭo 'pi vā mune HV_109.69*1282:1b
śruto me svasya vaṃśasya HV_30.55a
śruto vedeṣu vai purā HV_12.12b
śrutau vṛṣṇyandhakāv ubhau HV_24.3b
śrutyā vā tapasāpi vā HV_100.70d
śrutvākhyānam anuttamam HV_115.3b
śrutvākhyānam anuttamam HV_115.4b
śrutvā cedam upākhyānaṃ HV_19.32a
śrutvā caiva yathārthataḥ HV_108.11cd*1214:20b
śrutvā tad devarājas tu HV_92.67a
śrutvā tu baddhaṃ paulastyaṃ HV_23.150*396:27a
śrutvā tu yācyamānāṃ tāṃ HV_19.4a
śrutvā tu rāmakṛṣṇau ca HV_96.61a
śrutvā tu vacanaṃ devī HV_99.49*1114:1a
śrutvā te vidadhāmy aham HV_23.163*401:8b
śrutvā tvaritavikramaḥ HV_46.3b
śrutvā dadhyus tathāpare HV_118.4b
śrutvā devaḥ prajāpatiḥ HV_31.51b
śrutvā devā varaṃ taṃ ca HV_31.47*470:1a
śrutvā daiteyadānavāḥ HV_33.1b
śrutvā dvāravatī sarvā HV_113.48c
śrutvā nadanadīpatiḥ HV_86.38b
śrutvā naro mucyati sarvapāpaiḥ HV_31.153b
śrutvā pañcavisargaṃ tu HV_23.165a
śrutvā parihariṣyāmi HV_115.33c
śrutvā pitāmahavacaḥ HV_43.66a
śrutvāpi na kariṣyasi HV_115.26d
śrutvā prādyumnir āhave HV_108.60*1240:3b
śrutvā prīye mahāmune HV_105.3b
śrutvā bṛhaspater vākyaṃ HV_20.37*317:4a
śrutvābhyāgacchatas tataḥ HV_108.18*1219:9b
śrutvā rājā mahāmanāḥ HV_5.53b
śrutvārinidhane giram HV_32.39d
śrutvārṇavam upasthitaḥ HV_100.44b
śrutvā vinītavacanaṃ HV_86.26a
śrutvā vṛṣṇyandhakāgraṇīḥ HV_85.24b
śrutvā śakraparigrahe HV_59.19b
śrutvā sa janakād dharmān HV_13.48ab*268a
śrutvā sukaruṇān bahūn HV_78.3b
śrutvā suragaṇānāṃ tu HV_21.20*325:3a
śrutvāham evaṃ kṛṣṇasya HV_101.14a
śrutvetihāsaṃ kārtsnyena HV_1.7a
śrutvemāṃ bhāratīṃ kathām HV_115.13d
śrutvemau vyathitaḥ kaṃso HV_96.49c
śrutvaitad roṣayuktas tu HV_108.12e*1217:13a
śrutvaitan nikhilaṃ sarvaṃ HV_99.26a
śrutvaitan niścitaṃ mahat HV_43.11b
śrutvaiva kaṃsarājasya HV_47.9ab*580a
śrutvaiva dhanuṣo bhaṅgaṃ HV_71.54a
śrutvaiva vacanaṃ tasya HV_112.49*1398:2a
śrutvaivaṃ pratipedire HV_84.13d
śruyatāṃ bho nṛpaśreṣṭhā HV_100.31a
śrūyatāmaparaṃ cāpi HV_62.68c
śrūyatām āvayor vacaḥ HV_71.39b
śrūyatām idam uttamam HV_101.3d
śrūyatām uttaraṃ vacaḥ HV_45.2d
śrūyatāṃ gṛhyatāṃ ca vai HV_46.7d
śrūyatāṃ ca tad adhvānaṃ HV_109.78*1290a
śrūyatāṃ ca mahāmune HV_110.33*1307:6b
śrūyatāṃ tāta śakrasya HV_59.4c
śrūyatāṃ tridaśāḥ sarve HV_38.65a
śrūyatāṃ no varo varaḥ HV_47.15d
śrūyatāṃ bhagavann idam HV_109.68d
śrūyatāṃ bharatarṣabha HV_23.94d
śrūyatāṃ madhusūdana HV_109.70d
śrūyatāṃ mama bhāṣitam HV_61.2b
śrūyatāṃ mama vijñāpyam HV_71.47a
śrūyatāṃ yan mayā kṛtam HV_43.14d
śrūyatāṃ yādavā vākyaṃ HV_84.1*961a
śrūyatāṃ yena daivaṃ hi HV_47.6c
śrūyatāṃ vacanaṃ mama HV_46.7*574b
śrūyatāṃ vaiṣṇavaṃ yaśaḥ HV_31.1d
śrūyatāṃ sakhi kāraṇam HV_107.82*1195:2b
śrūyate ca vasuṃdharā HV_6.37b
śrūyate cāsya caritaṃ HV_40.20a
śrūyate triṣu lokeṣu HV_91.53*1058A:3a
śrūyate pūrvam āhṛtaḥ HV_115.16b
śrūyate bharatarṣabha HV_7.51d
śrūyate mahad adbhutam HV_96.30b
śrūyate 'śaninisvanaḥ HV_91.44*1049:5b
śrūyate sumahāsvanaḥ HV_109.14b
śrūyate hi purā viṣṇuḥ HV_65.36a
śrūyate hi vanaṃ ramyaṃ HV_52.21a
śrūyante girayaś cāpi HV_59.24a
śrūyante janamejaya HV_23.145d
śrūyante pitaro devā HV_11.32a
śrūyante vividhāni sma HV_105.2a
śrūyante sma tadā vācaḥ HV_109.88*1293a
śrūyante hi striyo bahvyo HV_73.27a
śreṇīnāṃ ca gaṇānāṃ ca HV_74.5c
śreṇīnāṃ dṛḍhasaṃyuktair HV_72.2c
śreṇīḥ prakṛtayas tathā HV_86.75b
śreṇyaś ca sapurogamāḥ HV_72.10d
śreṇyaḥ prakṛtayaś caiva HV_79.27a
śreyaś cet tvaṃ cikīrṣasi HV_5.49b
śreyasā yokṣyase tataḥ HV_19.30d
śreyasā yojayanti hi HV_11.4b
śreyas tava bhaviṣyati HV_112.114d
śreyas tava sadā viṣṇur HV_113.78*1540:8a
śreyas te 'dya vidhāsyāmi HV_13.71c
śreyaḥ param abhīpsubhiḥ HV_6.48d
śreyo mama bhaviṣyati HV_72.21d
śreyo hi maraṇaṃ manye HV_107.28c
śreṣṭhaś cāpavikarṣaṇe HV_62.75b
śreṣṭhaś ceti varāṅganāḥ HV_63.34*736:18b
śreṣṭhipūrvāś ca śreṇayaḥ HV_113.49*1524:2b
śreṣṭho yogavatāṃ yogī HV_44.16c
śrotavyam iti tac chrutvā HV_15.53c
śrotavyaṃ kasya vā mayā HV_5.12b
śrotavyaṃ nāradas tv eṣa HV_100.28c
śrotavyaṃ yadupuṃgavāḥ HV_65.35*745:1b
śrotavyo 'py uddhavaś cāśu HV_96.23*1087:5a
śrotum arhasi kalyāṇi HV_107.79c
śrotum icchāmahe vacaḥ HV_21.14d
śrotum icchāmi tattvataḥ HV_3.14d
śrotum icchāmi tattvataḥ HV_9.30d
śrotum icchāmi tattvataḥ HV_9.48b
śrotum icchāmi tattvataḥ HV_23.1b
śrotum icchāmi tattvataḥ HV_90.3b
śrotum icchāmi tattvataḥ HV_100.27d
śrotum icchāmi tattvataḥ HV_105.1d
śrotum icchāmi tattvena HV_113.1*1485:3a
śrotum icchāmi viprāgrya HV_11.1c
śrotum icchāmi viṣṇos tu HV_30.55c
śrotum icchāmy aśeṣeṇa HV_30.1c
ślakṣṇaṃ madhurayā girā HV_113.57*1528:2b
ślāghamānaś ca cikṣepa HV_89.30c
ślāghyaś ca sa hi te mṛtyur HV_46.18a
ślāghyas tvaṃ mṛtyur āhave HV_42.28b
ślāghyaḥ prabhavatāṃ prabhuḥ HV_44.16b
ślāghyāṃ yogabalopetāṃ HV_8.32c
ślāghyo 'smi yadi karmaṇā HV_35.66d
śliṣṭer ādhatta succhāyā HV_2.14c
ślokam apy uśanā jagau HV_2.12d
+ślokam ekam udāhṛtam HV_17.11b
ślokam ekaṃ likhitvā tu HV_85.32*969a
ślokaṃ taṃ sacivau ca tau HV_19.17d
ślokaṃ śrāvayituṃ tadā HV_19.14d
ślokaṃ so 'dhītya putrebhyaḥ HV_19.13c
śloko gītaḥ purātanam HV_23.66*372b
śloko 'pi cātra gīto 'yaṃ HV_114.17a
śloko 'yaṃ sādhusaṃmataḥ HV_77.44b
śvapākāvasathāntike HV_9.94b
śvapākaiḥ saha vartaya HV_9.92d
śvaphalkatanayāyāṃ tu HV_29.30*446:1a
śvaphalkaparivarte ca HV_24.6c
śvaphalkaś ca mahābalaḥ HV_81.102d
śvaphalkaś citrakaś caiva HV_86.77ab*989:2a
śvaphalkaś citrakas tathā HV_24.3d
śvaphalkaś citrakas tathā HV_28.36d
śvaphalkas tu mahārāja HV_24.4a
śvaphalkaṃ paramārcitam HV_24.6b
śvaphalkaḥ kāśirājasya HV_24.7a
śvaphalkaḥ kāśirājasya HV_28.37a
śvaphalke citrake pṛthau HV_87.47d
śvaśuraṃ kulapāṃsanaḥ HV_96.27b
śvasanto rudhirokṣitāḥ HV_108.29b
śvasann iva viṣīdate HV_76.28*848:4b
śvaḥ purīṃ mathurāṃ tāta HV_69.2c
śvaḥ sacitrāḥ samālyāś ca HV_72.6c
śvānikān daradān khaśān HV_31.148*482A:10b
śvāpadapracuratvaṃ ca HV_116.16a
śvāpadair upaśobhitā HV_100.40b
śvāpadaiḥ sarvakīṭakaiḥ HV_117.32b
śvāpadocchiṣṭasalilām HV_55.38e
śvāvalīḍhaṃ havir yathā HV_118.22*1587b
śvetakarṇaḥ prajeśvaraḥ HV_114.7b
śvetakarṇaḥ pratāpavān HV_114.5b
śvetakuṇḍalabhūṣaṇaḥ HV_33.19b
śvetagraham ivāntakaḥ HV_115.41d
śvetapuṣpāś ca pādapāḥ HV_93.62b
śvetapraharaṇo 'dhṛṣyaḥ HV_110.7a
śvetabhānur himatanur HV_36.7a
śvetalohitaparyantaḥ HV_106.47a
śvetaśailapratīkāśo HV_33.19c
śvetaśailasya mūrdhani HV_65.38b
śvetaṃ śvetāṃ tathāṅganām HV_98.15d
śvetābhra iva candramāḥ HV_74.18d
śvetena parivāreṇa HV_27.20a
śvetena śirasā vṛddho HV_65.71a
śvobhāvini vivāhe tu HV_87.31a
śvobhūte tu vivāhasya HV_87.1*992:4a
ṣaṭpadāhāradāyinām HV_54.7b
ṣaṭśataṃ bhūpasaṃmitam HV_85.8ab*965:3b
ṣaṭ saptāṣṭau ca dāruṇam HV_82.3*931b
ṣaṭsahasrān dadarśa ha HV_91.44d
ṣaṭsu garbheṣu devakyā HV_47.27c
ṣaṭ sutāḥ sumahāsattvās HV_3.81a
ṣaḍāgneyī mahāprabhān HV_2.18b
ṣaḍ indropamatejasaḥ HV_22.1b
ṣaḍ indropamatejasāḥ HV_21.10b
ṣaḍ ime nahuṣasyāsann HV_22.1*331a
ṣaḍ eva devakīgarbhāḥ HV_47.22a
ṣaḍevāhaṃ upasthitam HV_72.1ab*819:5b
ṣaḍgarbhā iti yo yaṃ vaḥ HV_47.21a
ṣaḍgarbhāṇāṃ varaṃ dasttvā HV_47.19a
ṣaḍgarbhān garbhasaṃsthitān HV_47.24b
ṣaḍgarbhān dānavottamān HV_47.27a*585:1
ṣaḍgarbhān nāma dehinaḥ HV_47.27b
ṣaḍgarbhān niḥsṛtān kaṃsas HV_48.2a
ṣaḍgarbhāḥ saṃyatāḥ santi HV_47.23c
ṣaḍguṇān upayuñjate HV_41.8d
ṣaḍjaṃ prathamam āvidhya HV_44.12*554:2a
ṣaḍbhāgam upayuñjānā HV_41.5c
ṣaḍbhir nihatya kārūṣān HV_87.71a
ṣaḍbhir vivyādha nārācair HV_87.52c
ṣaḍbhir vivyādha mārgaṇaiḥ HV_87.55b
ṣaḍrātreṇa mahāyaśāḥ HV_19.11b
ṣaḍrātreṇājayan mahīm HV_22.6b
ṣaṇḍham ity uktavān dvijaḥ HV_85.8ab*965:1b
ṣadgarbhāṇāṃ varaṃ dadau HV_47.14b
ṣadgarbhā nāma dānavāḥ HV_47.11d
ṣadgarbhā vai mahāsurāḥ HV_47.22b
ṣaṣṭaṃ manvantaraṃ proktaṃ HV_7.29*130a
ṣaṣṭitālasamutsedham HV_93.54e
ṣaṣṭivarṣagate kāle HV_29.37a
ṣaṣṭiś ca ṣaṭ ca puruṣāḥ HV_27.14a
ṣaṣṭis tasyeti naḥ śrutam HV_10.53f
ṣaṣṭiṃ dakṣo 'sṛjat kanyā HV_3.23c
ṣaṣṭiṃ dānavasattamān HV_3.73b
ṣaṣṭiṃ putrasahasrāṇi HV_10.56a
ṣaṣṭiṃ rathaśatāni ca HV_113.15b
ṣaṣṭiṃ rathasahasrāṇi HV_113.15a
ṣaṣṭiṃ varṣaśatāni ca HV_23.66d
ṣaṣṭiṃ varṣasahasrāṇi HV_23.66c
ṣaṣṭiṃ varṣāṇi dharmātmā HV_29.26c
ṣaṣṭiḥ putrasahasrāṇi HV_10.62a
ṣaṣṭhaś caiva ruceyuś ca HV_23.7*350:1a
ṣaṣṭhas tu kaṇḍarīko 'bhūd HV_16.30c
ṣaṣṭhaṃ te saṃpravakṣyāmi HV_7.26a
ṣaṣṭhaṃ manvantaraṃ smṛtam HV_7.29f
ṣoḍaśātulavikramaḥ HV_88.43b
ṣoḍaśānyāni bhārata HV_88.44ab*1020b
ṣviti śāstranidarśanam HV_107.83*1197:3b
sa imāṃ dagdhabhūyiṣṭhāṃ HV_2.43a
sa uvāca tato gopān HV_60.24a
sa ekaḥ parilambate HV_43.48d
sa eva dhanyo dhanināṃ HV_113.76a
sa eva paśupālo 'bhūt HV_23.150*396:4a
sa eva bhagavān viṣṇur HV_65.43*750:1a
sa eva mantro bālānāṃ HV_50.19*634:10a
sa evam ukto munibhir HV_35.31a
sa evam ukto yadunā HV_22.26a
sa evam ukto rājarṣir HV_9.61a
sa evam uktvā bahudhā HV_38.22a
sa eva rāmasaṃjño vai HV_65.43c
sa eva rāvaṇo dhanyo HV_44.36a
sa eva vāsudevo vai HV_65.60a
sa eva vṛṣṭyā parjanyo HV_23.150*396:5a
sa eva vo garbhagatān HV_47.21c
sa evāsmi śiśū rājan HV_81.79*919:20a
sa eṣa tamasaḥ pāre HV_91.16a
sa eṣa puruṣottamaḥ HV_40.23*535:2b
sa eṣa pauravo vaṃśaḥ HV_114.16c
sa eṣa sumahātejā HV_118.31a
sakaṭāropitaṃ bahu HV_70.6b
sakaṭāvartavipulaṃ HV_49.22a
sa kathaṃ gāṃ gato viṣṇur HV_30.7c
sa kathaṃ manyase mayi HV_113.33d
sa kadācid dināgame HV_67.13b
sa kadācid vane tasmin HV_55.17a
sa kadācin niśāpāye HV_28.12*435:2a
sa kanyāsahitaḥ śrutvā HV_9.25a
sa karīṣāṅgarāgāsu HV_63.16a
sakalaṃ tāv avāpnutām HV_79.6ab*879:9b
sakalaṃ dṛṣṭavān aham HV_68.17ab*780:3b
sakalaṃ niṣkalaṃ hariṃ HV_66.35*763:4b
sakalaṃ munipuṃgavāḥ HV_79.40*890:1b
sakalaikārṇave tadā HV_7.54*142:1b
sa kaśyapasyātmabhuvaṃ HV_34.39a
sa kaṃsas tatra saṃbhūtas HV_44.66a
sa kaṃsaḥ svam niveśanam HV_48.51b
sakāñcanaghaṭottarāḥ HV_72.9d
sakānanavanaṃ girim HV_61.27b
sakāraṇāṃ matiṃ kṛtvā HV_43.23c
sa kālayavanaś cāpi HV_85.4a
sa kālayavano nāma HV_25.11c
sa kālayavano nāma HV_85.15c
sa kālayavano nṛpaḥ HV_85.16b
sa kālayavano 'bhavat HV_25.12d
sa kālayavano mahān HV_84.12b
sa kālayavano ruṣā HV_85.38b
sakiṃnaramahānāgaṃ HV_93.55a
sakiṃnaramahoragāḥ HV_11.33*236:2b
sakiṃnaramahoragāḥ HV_11.36f
sa kuñjaratvam āpanno HV_44.70c
sakunīveṣadhāriṇī HV_50.19*635b
sakṛt kanyāpuraṃ mahat HV_108.10*1210:18b
sakṛnmūtraṃ samutsṛjan HV_67.37b
sa kṛṣṇatalavinyasto HV_61.37a
sa kṛṣṇapārśvam āgamya HV_109.81c
sa kṛṣṇapratimo 'bhavat HV_29.30*446:4b
sa kṛṣṇas tatra balavān HV_79.1a
sa kṛṣṇahastāt saṃprāpya HV_29.40a
sa kṛṣṇaṃ govṛṣo dṛṣṭvā HV_64.13a
sa kṛṣṇaṃ tatra sahasā HV_70.28a
sa kṛṣṇaṃ puṇḍarīkākṣam HV_78.17a
sa kṛṣṇenāyataṃ kṛtvā HV_76.29a
sa kṛṣṇenāvapatatā HV_56.3a
sa kṛṣṇo bhogabandhanam HV_56.12b
sa keśī bahvaceṣṭata HV_67.36d
saktaḥ kāmeṣu vai mayā HV_19.25d
sakrodhas tridaśeśvaraḥ HV_61.1b
sakrodho dānaveśvaraḥ HV_38.2b
sakrodho madhusūdanaḥ HV_91.45cd*1051:10b
sakhā prāṇasamo 'bhavat HV_28.12*435:1b
sakhāmātyaś ca vīryavān HV_112.12b
sakhāyau brahmadattasya HV_18.17a
sakhā hi gālavo yasya HV_15.12a
sakhivac copagṛhyainam HV_95.1c
sakhīgaṇavṛtāṃ tadā HV_107.19d
sakhījanavṛtā tadā HV_107.30b
sakhījanavṛtā devī HV_99.34*1111:11a
sakhījanasamāyuktā HV_108.8*1208:2a
sakhīdaṃ vai kathaṃ guhyaṃ HV_108.10a
sakhīnāṃ ca viśeṣataḥ HV_107.67d
sakhīpriyaṃ cikīrṣantī HV_107.86ab*1202a
sakhī bhayasamanvitām HV_107.22b
sakhībhiḥ sahitā hy ūṣā HV_197.85*1201a
sakhī sarvaharasyaiṣā HV_40.31c
sakhyaṃ premṇā ca bhāṣitam HV_107.83b
sakhyaḥ sarvā vicetasaḥ HV_107.31b
sakhyā vai evam uktā sā HV_108.10*1210:5a
sakhye ca viniyujyatām HV_62.70d
sakhyenopāgatasya vai HV_28.12*435:9b
sagaṇaṃ nāgavāhanam HV_113.58*1529:2b
sagaṇaḥ sa mahābalaḥ HV_97.23b
sagaṇā vicacāra ha HV_48.36d
sagaṇena guhena ca HV_106.2*1146:2b
sa gatāsuḥ papātorvyāṃ HV_90.16*1033a
sa gato vaiṣṇavaṃ rājan HV_111.5*1338:9a
sa gatvā jayatāṃ śreṣṭhas HV_9.68a
sa gatvā nāradas tatra HV_108.98*1259:6a
sa gatvā brahmaṇo lokaṃ HV_39.18a
sa gatvā mathurāṃ rāmo HV_83.52a
sagaraprītivardhanāḥ HV_10.61d
sagaras tu suto bāhor HV_10.25a
sagarasyātmajā vīrāḥ HV_10.54a
sagaraṃ nāma pārthivam HV_10.35d
sagaraṃ vārayām āsa HV_10.40c
sagaraḥ svāṃ pratijñāṃ ca HV_10.41a
sagarāya mahārāja HV_10.51a*216:2
sagarāḥ kālacoditāḥ HV_10.48*213:5b
sagareṇa mahātmanā HV_10.39b
sagareṇa mahātmanā HV_10.45d
sagarbhā pṛṣṭhato 'nvagāt HV_10.33b
sagavākṣārdhacandrāś ca HV_74.2c
sagavākṣeṇa daṃśitam HV_33.11b
sa gāḍhaviddho vyathito HV_108.74*1247a
sa gādhir abhavad rājā HV_23.84a
sagālavasya caritaṃ HV_15.68a
sa guroḥ putram ādāya HV_79.20a
sa gṛhītvāṅkuśaṃ caiva HV_44.49*556:1a
sa gṛhya vacanaṃ tasya HV_86.70a
sagokulaparigrahāḥ HV_69.3b
sagopīgopavṛddhaś ca HV_51.27a
sa gopaiḥ saha dharmātmā HV_96.29a
sa ghorarūpān saṃgrāmān HV_6.46c
sa ca gopajanaḥ sarvo HV_51.35c
sa ca tasyai varaṃ prādāt HV_3.99c
sa ca tān abhyavartata HV_108.38*1227b
sa ca tāṃ śubhalocanām HV_89.3d
sa ca tenaiva nāmnā tu HV_51.36a
sa ca divyo ratho rājan HV_22.13a
sacandra iva toyadaḥ HV_58.23d
sacandrāmbhodavarcasam HV_42.2b
sa ca putro mama jyāyān HV_49.8a
sa ca prāsādamukhyo yo HV_93.41c
sa ca brāhmaṇasattamaḥ HV_103.25d
sa ca bhāgavatair mantrair HV_70.28*792:1a
sa ca me na praṇaśyati HV_47.54*591:2b
sa ca vavre maṇiṃ tadā HV_28.12*435B:6b
sa ca vikhyātakīrtis tu HV_9.59*188a
sa ca sarvasukhāvahaḥ HV_53.35*663:2b
sa ca saṃkarṣaṇo yuvā HV_53.35b
sa ca saṃkarṣaṇo yuvā HV_56.18b
sa ca saṃkarṣaṇo yuvā HV_66.21b
sa ca saṃkarṣaṇo yuvā HV_71.44d
sa cāgniḥ praśamaṃ gataḥ HV_112.72*1421:1b
sa cāpi taṃ maṇiṃ dattvā HV_28.12*435B:7a
sa cāpi timinā hṛtaḥ HV_79.11b
sa cāpi vitathaḥ putrāñ HV_23.53a
sa cāpy ugrāyudhas tāta HV_15.36a
sa cābhilaṣitas tasyāḥ HV_87.15a
sa cāścaryaḥ sureṣv api HV_100.57d
sa cāsyorasi vistīrṇe HV_42.3a
sacitrāṣṭāstricaraṇāḥ HV_74.2a
sa cintayitvā dhanuṣo HV_72.1a
sa cintayitvā saṃrabdho HV_61.26a
sacivān ātmano hitān HV_47.1b
sacivair mantrakovidaiḥ HV_15.46b
sacivair vanavāsibhiḥ HV_55.52b
sacivaiḥ sādhu pūjitāḥ HV_41.8b
sacivau cāsya pāñcālaḥ HV_19.19c
sa ceṣṭasamaro 'bhavat HV_15.20d
sa caivāmitadakṣiṇaḥ HV_70.7b
sa copendro vṛṣaṃ hatvā HV_64.23a
sa coragapatiḥ kruddho HV_56.5a
sac cāsac ca mamaivātmā HV_104.22c
sacchatrotsedhinaḥ sarve HV_81.77a
sa cchinnadhanvā virathaḥ HV_88.23a
sa cchinnadhanvā viratho HV_81.86a
sa cchinnadhanvā viratho HV_87.72*1007:3a
sa cchinnabāhur viśirā HV_38.47a
sa jagāma viviktena HV_49.15a
sa jatāmaṇḍalaṃ kṛṣṇaṃ HV_42.2c
sa jarāṃ pratijagrāha HV_22.33a
sajalā iva toyadāḥ HV_61.42b
sajalāmbhodasadṛśaṃ HV_38.4a
sa jahāraiva vegena HV_58.29a
sajjamānaṃ pade pade HV_99.33b
sajjayāvanatānanaḥ HV_88.33*1018:2b
sajjaṃ copāyanaṃ kṛtvā HV_69.28c
sajjā bhavata sattamāḥ HV_110.56ab*1320:14b
sajjībhavata māciram HV_53.9d
sajjair gacchata mātsyārddho (?) HV_110.56ab*1320:15a
sajjau jayadhṛtotsavau HV_65.87b
sajvarāṇīva śailasya HV_61.48c
sa tataś citralekhāṃ tām HV_108.11cd*1214C:2a
satataṃ kuṇḍalapriya HV_77.8d
satataṃ kṣemakāraṇāt HV_110.33*1307:4b
satataṃ cānaye rataḥ HV_15.29d
satataṃ jitakāśinaḥ HV_37.3*514b
satataṃ duḥkhabhājanam HV_69.5b
satataṃ pīḍyamānaṃ ca HV_69.6a
satataṃ prakriyā smṛtā HV_75.11d
satataṃ vitataiḥ kṛtaḥ HV_54.32b
satataṃ śobhitānanaḥ HV_62.10ab*721:1b
satataṃ sarvatodiśam HV_61.12ab*707b
sa tatkāraṇam ācakhyau HV_19.7a
sa tat talavanaṃ ghoraṃ HV_57.13a
sa tat prāpya mahad rājyaṃ HV_20.22a
sa tatra gatvā ramyāṇi HV_83.2a
sa tatra garbhavasatiṃ HV_48.9c
sa tatra gās tu prasabhaṃ HV_64.9*738a
sa tatra tvarito dvāri HV_48.23a
sa tatra dānavaḥ krīḍan HV_44.24a
sa tatra praviśann eva HV_40.7a
sa tatra praviśan hṛṣṭo HV_49.29a
sa tatra yogam āsthāya HV_50.3*630:3a
sa tatra vayasā tulyair HV_55.23a
sa tatra vastrāṇi śubhāś ca gāvaḥ HV_112.27*1369:7
sa tatra vāsayām āsa HV_24.6a
sa tatra viviśe hṛṣṭas HV_40.2a
sa tatra samudācāraṃ HV_100.13a
sa tatrāmbupatiprakhyaṃ HV_40.4a
sa tatraikena pādena HV_50.6a
sa tat sarvaṃ hṛṣīkeśaḥ HV_92.17a
sa tatheti bruvann eva HV_21.22*326a
sa tad apriyam ākarṇya HV_80.7cd*898:1a
satanutrāḥ sanistriṃśāḥ HV_81.76a
sa tam ābadhya nagarīṃ HV_28.12*435:18a
sa tayā gadayā viddha HV_91.45*1051A:7a
sa tayā nidrayā channas HV_40.34a
sa tayā mālayā vīraḥ HV_55.9a
sa tayor darśayāmāsa HV_71.40a
satalākṣepam avyayau HV_71.34b
satalottamabhūṣitāḥ HV_74.2d
sa tasya deho vimukho HV_38.49a
sa tasya puruṣendrasya HV_23.151*397:3a
sa tasya pramukhe pādaṃ HV_74.33a
sa tasyāṃ janayām āsa HV_89.9a
sa tasyāṃ nārado jajñe HV_3.13c
sa tasyāṃ pitṛkanyāyāṃ HV_13.46a
sa tasyaiva jaghanyajaḥ HV_44.67d
sa taṃ deśaṃ tadā putraiḥ HV_10.47e
sa taṃ nārāyaṇāśramam HV_40.3b
sa taṃ nihatya samare HV_09.29c
sa taṃ bāhum aśakto vai HV_67.34a
sa taṃ mūrdhany atāḍayat HV_71.13b
sa taṃ vyādiśya tanayaṃ HV_9.63a
sa taṃ śrīvatsalakṣaṇam HV_62.5b
sa taṃ harṣaparītena HV_68.17a
sa tāḍyamāno 'tibalair HV_38.31a
sa tān abudhyat khacarān HV_18.3a
sa tān sarvān ābabhāṣe HV_83.4a
sa tābhyaḥ sahasaivātha HV_20.7a
sa tābhyāṃ mumude rājā HV_80.4a
satām akrodhajo dharmaḥ HV_44.35a
sa tām āha prasajjantīṃ HV_73.24a
satārakā dyaur iva sā HV_86.49c
sa tāsu janayām āsa HV_23.13a
satāṃ kathayatāṃ eva HV_30.1*449:2a
satāṃ gatir iyaṃ nānyā HV_41.31a
satāṃ matā dṛṣadvatī HV_9.81b
satāṃ mārgam anuvratāḥ HV_91.13d
satāṃ vṛttam apūjitam HV_116.10b
sati kālaviparyaye HV_48.40d
satī ceyaṃ śubhā sādhvī HV_99.45a
satī tvam asi bhāmini HV_107.37d
sa tu kelikilo vipro HV_46.29a
sa tu keśī bhṛśaṃ śrāntaḥ HV_67.40*769:1a
sa tu chidrāntaraprepsuḥ HV_58.16a
sa tu tac cāparatnaṃ vai HV_71.53a
sa tu dūtavacaḥ śrutvā HV_67.4a
sa tu deveśvaro mama HV_12.19f
sa tu deśaḥ samaḥ snigdho HV_57.5a
sa tu dvādaśa varṣāṇi HV_10.13a
sa tu dvāparaparyante HV_40.36a
sa tu pañcajanaṃ hatvā HV_79.16a
sa tu pradhmāpayañ śaṅkhaṃ HV_113.20a
sa tu bhīṣma iti khyātaḥ HV_23.118*386:3a
sa tu madhye jahāsa vai HV_51.18d
sa tu māṃ vrīḍitaṃ dṛṣṭvā HV_102.20a
sa turvasuṃ sa druhyuṃ ca HV_22.29a
sa tu lokas tvayā kṛṣṇa HV_62.33a
sa tu vemakaśālāyāṃ HV_114.14a
sa tu veṣṭitasarvāṅgo HV_108.84a
sa tu śakravacaḥ śrutvā HV_21.26a
sa tu satyavratas tāta HV_9.94a
sa tu saṃkarṣaṇo yuvā HV_47.31b
sa tu saṃkarṣaṇo yuvā HV_58.30b
sa tūnmukhair jayāśīrbhiḥ HV_110.2a
sa tena tāḍitaḥ pakṣī HV_38.33*523:1a
sa tena rathamukhyena HV_20.14a
sa tena rathamukhyena HV_22.6a
sa tena vajrakalpena HV_74.34a
sa tena vyacaran mārgān HV_108.42c
sa tenāstrabalenājau HV_10.37a
sa tenāṃśena jagatīṃ HV_45.32c
sa tenaivānubandhena HV_19.33a
sa te bandhuḥ sahāyaś ca HV_62.78a
sa te bhartā bhaviṣyati HV_107.15d
sa te mṛtyur bhaviṣyati HV_46.15d
sa te mṛtyur bhaviṣyati HV_46.16d
sa te rakṣyaś ca mānyaś ca HV_62.70c
sa te vindhye nagaśreṣṭhe HV_47.48a
sa teṣām anupasthānāt HV_38.2a
sa teṣām abhavad rājā HV_15.28a
sa teṣāṃ tāṃ giraṃ śrutvā HV_32.30a
sa teṣāṃ naradevānāṃ HV_100.12a
sa tair vṛtaḥ purīṃ gatvā HV_91.2a
sa taiḥ parivṛto rājā HV_85.20a
satoraṇapatākāni HV_92.21c
sa tau rathasthāv āsinau HV_70.30a
satkārārhau viśeṣataḥ HV_72.16d
satkṛtya ca yathārhataḥ HV_95.11b
satkṛtya paripṛṣṭas tu HV_1.14a
sattvavān guṇasaṃpanno HV_31.140a
sattvaśīlaguṇopetāṃ HV_18.5c
sattvastho nityam āsīt tvaṃ HV_113.29a
sattvānīha mahītale HV_55.54*674:3b
sattvena ca samanvitaḥ HV_108.94ab*1252b
sattveṣu pṛthivīpāla HV_5.52c
satpathād bāhyatāṃ gataḥ HV_44.63d
satpathe hi sthitāḥ sarve HV_41.28a
satputreṇa tvayā putra HV_11.21c
satputreṇa mahātmanā HV_5.24b
satyakarṇasya dāyādaḥ HV_114.5a
satyakarṇo mahābāhur HV_114.4c
satyakarmasutaś cāpi HV_23.40*358:8a
satyakarmā mahāvrataḥ HV_23.40*358:7b
satyakaś ca mahārathaḥ HV_87.68b
satyakaś ca mahārathaḥ HV_98.26b
satyakasyātmajaḥ śūro HV_98.26c
satyakaṃ dārukaṃ caiva HV_65.8c
satyaketur ajāyata HV_24.10*404:3b
satyaketur ajāyata HV_25.5d
satyaketur mahārathaḥ HV_23.71b
satyajit tasya tanayo HV_15.16a
satyajit senajic caiva HV_98.10c
satyadharmaparāyaṇāḥ HV_7.44*133:13b
satyadharmabhṛtāṃ śreṣṭhā HV_18.7a
satyadharmaratān dāntān HV_31.55c
satyanetras tathātreya HV_7.22e
satyabhāmā ca paulomyā HV_92.52c
satyabhāmā tataḥ kruddhā HV_91.45*1051A:4a
satyabhāmā tu tad vṛttaṃ HV_29.7a
satyabhāmā punar veśma HV_93.40a
satyabhāmām aninditām HV_29.2b
satyabhāmām udaikṣata HV_91.45*1051A:6b
satyabhāmā yaśasvinī HV_29.6b
satyabhāmā sadā viṣṇoḥ HV_94.28*1082a
satyabhāmāsahāyavān HV_91.39d
satyabhāmāṃ haripriyām HV_92.52*1066:2b
satyabhāmottamā strīṇāṃ HV_28.34a
satyabhāmottamā strīṇāṃ HV_92.60a
satyabhāmottamā strīṇāṃ HV_94.27a
satyam āha balaḥ śrīmān HV_89.40e
satyam āha śakuntalā HV_23.49*363:5b
satyam etac chapāni te HV_104.22*1141:7b
satyam etad bravīmi te HV_29.40*447:4b
satyam etad bravīmi te HV_88.2d
satyam eva kathitaṃ maharṣiṇā HV_1.0*13:2b
satyam eva mahābāho HV_113.43*1507:2a
satyavatīhṛdayanandano vyāsaḥ HV_1.0*1:1b
satyavatyām ajāyata HV_23.85d
satyavatyāḥ sutena ca HV_31.147*479:4b
satyavantaṃ mahātmānaṃ HV_13.57e
satyavāgdānaśīlo 'yaṃ HV_5.37*110:1a
satyavādī puṇyamatiḥ HV_21.3a
satyavratas tadā roṣaṃ HV_10.8c
satyavratas tu bālyād vā HV_10.5a
satyavratas tu bhaktyā ca HV_10.1a
satyavratā mahātmānaḥ HV_23.41c
satyavrato mahābāhur HV_9.99a
satyasaṃdhasya tac chrutvā HV_62.99a
satyasaṃdho nareśvaraḥ HV_5.37*110:1b
satyasaṃdho 'stu no bhavān HV_113.44cd*1514:4b
satyaṃ kathaya me subhru HV_20.37*317:1a
satyaṃ ca priyam acyuta HV_62.88d
satyaṃ cāpi prapatsyanti HV_117.40c
satyaṃ dharmas tapaś caiva HV_113.78c
satyaṃ prabhāṣase yat tvaṃ HV_113.43*1508:2a
satyaṃ bata purā vāyur HV_92.32a
satyaṃ brūhi sutaḥ kasya HV_20.40a
satyā devagaṇāś caiva HV_7.19c
satyārjavaparāyaṇāḥ HV_112.121b
satyāṃ nāgnajitīm api HV_88.41b
satye dharme ca niratā HV_41.4a
satyena caiva dānena HV_73.35*822:9a
satyena caiva suśroṇi HV_9.10c
satyena prabravīmi te HV_78.36b
satye naṣṭe 'nṛte sthite HV_31.95b
satyenopetya devā vai HV_62.83c
satye prāṇābhirakṣaṇe HV_117.42b
satyeṣṭaṃ satyavikramam HV_62.83b
satrājic ca prasenaś ca HV_81.103a
satrājic ca mahārāja HV_28.12*435B:8a
satrājic chatadhanvanā HV_29.10b
satrājitaṃ tato hatvā HV_29.3a
satrājitīṃ satyabhāmāṃ HV_88.42c
satrājito daśa tv āsan HV_28.32a
satrājit svagṛhaṃ śrīmat HV_28.12*435A:1a
satriṇāṃ satraphaladaḥ HV_39.15a
sa tv ajanmani garbhasya HV_114.7a
satvataḥ sattvasaṃpannān HV_27.1a
sa tv āyudhāgāranaro HV_71.46a
sa tvāṃ pātu ṣadardhavikramagatis trilokyanātho hariḥ HV_1.0*14:2b
satsu prāduṣkṛtāgniṣu HV_68.2b
satsu yāsyanti puruṣā HV_65.80c
satsu vaktavyatāṃ gatāḥ HV_65.79b
sadakṣiṇamahāyajñās HV_39.28ab*530a
sadakṣiṇasya yajñasya HV_39.28a
sadakṣiṇe 'smin puruṣe HV_100.84c
sa dadarśa gṛhe kṛṣṇaṃ HV_78.2a
sa dadarśa jale suptān HV_47.24a
sa dadarśa makheṣv ājyair HV_39.20a
sa dadarśa mahābāhur HV_92.63a
sa dadarśa mahāmanāḥ HV_28.20b
sa dadarśa viparyastaṃ HV_50.13a
sa dadarśa śive deśe HV_49.16a
sa dadarśa suparṇasthaṃ HV_38.3a
sa dadarśa surān sarvān HV_40.43a
sa dadarśa hariṃ prabhum HV_10.50*215:3b
sa dadarśātithiṃ ślāghyaṃ HV_46.4a
sa dadarśocchritān yūpāṃś HV_39.22a
sa dadarśopaviṣṭaṃ vai HV_62.3a
sa dadarśorum ūrvasya HV_35.53a*507:3a
sadanaṃ me surottama HV_86.27d
sadane brahmaṇo yathā HV_100.15d
sadane vāsudevasya HV_93.53c
sadayasmitavīkṣaṇam HV_78.47*875:8b
sa darpapūrṇo hatvājau HV_15.37a
sadaśva iti te trayaḥ HV_15.21b
sad asac caiva yat param HV_104.22d
sadasyas tatra bhagavān HV_20.24a
sadasyaṃ sadanaṃ savam HV_31.6d
sadasyānāṃ ca viprāṇāṃ HV_43.10a
sadasyānto 'bhyanujñāya HV_118.5a
sadasyāny ajamānāṃś ca HV_30.24e
sadasyās tasya śaunaka HV_115.9b
sadasyāḥ sadasi sthitāḥ HV_39.24b
sadasyebhyaś ca bhārata HV_20.25d
sadasyair abhipūjitāḥ HV_38.70b
sadasyaiḥ saha śaunaka HV_115.8ab*1559b
sadasyaiḥ saha śaunakaḥ HV_114.18*1556b
sadā kaumodakīti sā HV_87.39*1003:8b
sadā gāḥ pradadau hi sā HV_28.37d
sadā tvāṃ jyotiṣāṃ pate HV_28.12*435:7b
sadā digambarā bhūyas HV_112.49*1401:4a
sadā digvijayī bhūyāc HV_113.82*1545:2a
sadā namata mādhavam HV_96.72*1093:2b
sa dānavasahasrāṇi HV_112.5a
sa dānavo balaślāghī HV_44.26a
sadā pāpamatiḥ śaṭhaḥ HV_65.69f
sadā bhāti mahac cāpaṃ HV_87.39*1003:7a
sadārakṣat tadanvayam HV_71.21*806:3b
sadāraḥ prāviśad vanam HV_22.41b
sadāraḥ svargam āptavān HV_22.42d
sadārāpatyabāndhavaḥ HV_56.34b
sadāro vanam eva ha HV_19.23d
sadā satsv itareṣu ca HV_44.41d
sadā hi prārthayām āsa HV_29.2a
sa diśaḥ pradiśaś caiva HV_38.36a
sa durātmā vivardhate HV_65.23d
sadurdina ivācalaḥ HV_42.1d
sa duṣṭo heṣitapaṭuḥ HV_44.68a
sa dūtaḥ kathayām āsa HV_46.2*572a
sa dūtaḥ kālayavanaṃ HV_85.31e
sadṛśaṃ puṇḍarīkasya HV_55.6a
sadṛśaṃ prātsyase vīre HV_106.17c
sadṛśaṃ rājaśārdūla HV_78.31a
sadṛśaḥ sajjanaḥ patiḥ HV_107.77d
sadṛśo brahmaṇo guṇaiḥ HV_35.23d
sadṛśo 'yam iti prabhuḥ HV_8.17b
sadṛśo 'sti parākrame HV_107.76b
sa dṛṣṭamātraḥ kruddhena HV_85.51c
sa dṛṣṭaḥ satataṃ mataḥ HV_39.26d
sa dṛṣṭvā tūrṇam āyāntaṃ HV_83.54a
sa dṛṣṭvā bhūṣitaṃ raṅgam HV_72.6a
sa dṛṣṭvā sarvaniryuktaṃ HV_72.2a
sadevadānavā martyā HV_100.62a
sadevanaradānavāḥ HV_11.33*236:1b
sadevanaradānavāḥ HV_11.36d
sa devān abhyanujñāya HV_45.47a
sadevāsuramānuṣam HV_40.41*537:5b
sadevāsuramānuṣaiḥ HV_112.108d
sadevāsurarakṣasām HV_35.61d
sadevo vinaśiṣyati HV_38.21d
sa deśas tejasā vṛtaḥ HV_40.6d
sa daityasaṃghān samare HV_108.41c
sa daityaḥ krodhamūrcchitaḥ HV_44.46b
sa daityān pramukhe hatvā HV_35.13a
sadaivatagaṇāṃl lokān HV_44.24c
sadopaspṛśatas tasya HV_27.7c
sadbhaktaś ca na saṃśayaḥ HV_13.71b
sadbhāvas tvayi yo mama HV_99.25b
sadbhis triṣavaṇārthibhiḥ HV_55.44b
sadbhiḥ syān me nibarhaṇam HV_23.141b
sadya uttasthur āhave HV_35.19d
sadyas tāta nivartitam HV_15.56d
sadyaḥ phalanti karmāṇi HV_13.33a
sadyaḥ phalam avāpnuhi HV_23.78d
sa dyāṃ kirīṭena likhan HV_38.38a
sa dyāṃ divaṃ bhuvaṃ caiva HV_37.24c
sadyo jagāma nirvāṇaṃ HV_31.28*465:4a
sadyojātaś ca bālakaḥ HV_103.27d
sadyoddhṛtāvamuktaṃ ca HV_83.22c
sadhanajñātibāndhavāḥ HV_84.17b
sa dhanvī kavacī jātas HV_2.22a
sa dhanvī kavacī jātaḥ HV_5.21*107a
sa dharmavijayī rājā HV_10.46a
sadharmāṇo vanecarāḥ HV_16.25b
sadhūmam atidāruṇam HV_9.57b
sadhūmāḥ pannagendrasya HV_56.9c
sadhūmāḥ pannagendrās te HV_56.11e
sa dhṛtaḥ saṃgato meghair HV_61.30a
sa dhvajākāram avyayam HV_57.17b
sadhvajena ca keśava HV_103.9d
sanakaṃ ca sanandanam HV_1.33*31:1b
sa na kiṃcid uvāca ha HV_89.38d
sa nakṣatrapathaṃ gatvā HV_37.52a
sanatkumāra iti yaḥ HV_12.12a
sanatkumāra iti yaḥ HV_99.2ab*1108a
sanatkumāranirdiṣṭān HV_16.3c
sanatkumārapramukhair HV_20.24c
sanatkumāraś ca mahānubhāvo HV_31.16a
sanatkumārasya vapuḥ HV_110.8a
sanatkumāraṃ ca ṛṣiṃ HV_1.31c
sanatkumāraṃ sādhyāṃś ca HV_43.68a
sanatkumāreṇa tadā HV_18.6c
sanatkumāreṇa punaḥ HV_13.1c
sa nandagopasya gṛhaṃ HV_68.15a
sa nandagopasya gṛhaṃ HV_69.1a
sa nandagopaṃ tvaritaḥ HV_49.2a
sa nandagopo gopāś ca HV_50.23c
sanandanavanaṃ caiva HV_46.9a
sa nandavrajam acyutaḥ HV_79.0*876:9b
sa nandinā tathoktaḥ san HV_112.86ab*1427a
sanaś ca yogatattvajñaṃ HV_1.33*31:1a
sa nas tyajya kva gacchasi HV_77.18d
sanāthān kurv adhokṣaja HV_71.4*798:3b
sa nāradasyāgamanaṃ HV_46.3a
sa nārado 'tha brahmarṣir HV_44.12a
saninādeṣu gopeṣu HV_68.7c
sa nirjalāmbudākāraṃ HV_62.2a
sa niṣpatitamastiṣko HV_76.7a
sa nihatya pralambaṃ tu HV_58.55a
sa niḥśvāsaṃ vimuñcati HV_9.55b
sa nīto yamunātīram HV_78.44a
sanīhāra ivāṃśumān HV_33.22d
sa nūnaṃ pūrvadaihikaḥ HV_65.33b
sa nṛpaḥ samacittātmā HV_98.22*1106:2a
santaṃ sadasadātmakam HV_66.35*763:2b
santi caiva pativratāḥ HV_73.31d
santi te bahavaḥ putrā HV_22.25a
santi striyo nīcavṛttāḥ HV_73.31c
sa pakṣabalavikṣepair HV_92.44a
sa pakṣabalavikṣepair HV_110.9a
sa pakṣavātasaṃkṣubdhaṃ HV_95.3a
sapakṣā iva khe nagāḥ HV_74.7d
sa pakṣābhyām upādāya HV_110.16*1299Aa
sapakṣigaṇamātaṅgaṃ HV_92.39a
sa pañcajanam āsādya HV_79.15a
sa pañcadhā śarīrastho HV_30.47a
sapatākadhvajodagraṃ HV_33.6c
sapatākāyudhadhvajāh. HV_81.76b
sapatākās tathaiva ca HV_72.6d
sapatnānīkamardanam HV_33.15d
sapatnī durnayā mama HV_26.16*423:3b
sapatnīśatasaṃkīrṇā HV_99.34c
sapatnyā ca garas tasyā HV_10.33c
sapatnyo vegagarvitāḥ HV_83.44b
sa padme padmanābhasya HV_42.21a
sa papāta ca raṅgasya HV_75.44a
sa papāta narendrāṇāṃ HV_100.19a
sa papāta mahābāhur HV_88.25a
sa papātāśu vegena HV_67.40*769Aa
saparīveṣam udyantaṃ HV_34.36e
sa parvataguhāṃ kāṃcit HV_85.44a
saparvatavanoddeśāṃ HV_109.32*1264a
saparvatānīva vanāni rājan HV_112.27*1369:26
sa pāṭito bhujenājau HV_67.40*769:3a
sa pāṭyamāno garbho 'tha HV_3.107a
sa pitā sā ca jananī HV_79.0*876:5a
sa piśācagaṇaṃ sarvaṃ HV_91.44*1049A:1a
sa pīṭhe kāñcane śubhre HV_100.30a
saputraṃ ca janārdanam HV_100.6b
saputraṃ bhojayitvā taṃ HV_103.31a
saputraḥ sahabāndhavaḥ HV_56.36d
saputraḥ sahabāndhavaḥ HV_65.62b
saputrā tv aphale putre HV_69.14c
sapuṣpastabakadrumāḥ HV_74.10d
sa pūjyamānas tridaśair HV_92.68a
sapta ete maharṣayaḥ HV_7.27b
sapta cāpsarasāṃ gaṇāḥ HV_91.12d
sapta caiva mahāpathāḥ HV_93.29b
saptajātikṛtena vai HV_16.31b
saptajātiṣu bhārata HV_15.67d
saptajātiṣu bhārata HV_16.1d
saptajātiṣu saptaiva HV_15.13c
saptajātiṣv ajāyata HV_16.30b
saptatyā ca jarāsaṃdhaṃ HV_81.84ab*922:5a
sapta tv ete prajāyante HV_1.32a
saptadvīpavatīṃ nṛpaḥ HV_22.19*337b
sapta dvīpān vibhāvasoḥ HV_23.151b
sapta dvīpān sasindhūṃś ca HV_103.19*1128:1a
saptadvīpā sapattanā HV_4.15b
saptadvīpā sapattanā HV_22.18b
saptadvīpā sapattanā HV_23.144b
saptadvīpāṃ yayātis tu HV_22.15a
saptadvīpeśvaro 'bhavat HV_23.138b
sapta dharmavicakṣaṇāḥ HV_16.17b
saptadhākṛta tejasā HV_91.45*1052:5b
saptadhā taṃ nyakṛntata HV_3.106f
saptapadyā vicakṣaṇaḥ HV_9.90*192:4b
saptaprākāraracitā HV_107.80*1193:6a
saptabāhlyaṃ viśāṃ pate HV_23.115d
sapta brahmāṇa ity ete HV_1.30a
saptamaṃ tu nibodha me HV_7.29*130b
sapta mānasacāriṇaḥ HV_18.1b
saptame māsi rohiṇīm HV_47.30d
saptamo jamadagniś ca HV_7.31c
saptamo devakīgarbho HV_47.30a
saptamo 'yaṃ bhayād iti HV_47.32b
sapta yajñaśatāni vai HV_23.145b
saptarātraṃ mahātmanā HV_96.37d
saptarātreṇa te bhīru HV_107.65a
saptarātre tu nirvṛtte HV_61.61a
saptarṣayo mahābhāgā HV_113.58*1529:3a
saptarṣayo mahābhāgāḥ HV_7.44*133:13a
saptarṣīṇāṃ prajāpatiḥ HV_2.11d
saptavarṣau babhūvatuḥ HV_52.1d
saptaviṃśatim indos tu HV_20.21a
saptaviṃśati somāya HV_3.24c
saptaviṃśat tu yāḥ proktāḥ HV_3.53a
sapta vyādhā daśārṇeṣu HV_19.18a
sapta sapta girīn atha HV_103.19*1128:1b
saptaskandhagato lokāṃs HV_34.27c
saptasvaragatā yasya HV_34.28c
saptasvaravimūrchitām HV_73.35*822:3b
saptājāyanta sodarāḥ HV_16.15d
saptātītāni bhārata HV_7.38b
saptādhikadaśānugāḥ HV_87.7*994:3b
saptānāṃ brahmajanmanām HV_1.30d
saptāhatya vināśya kāliyaviṣaṃ niṣpīḍya riṣṭetaram HV_76.46*854A:3
saptāhaṃ bhūmikampanam HV_9.56d
saptemān devakīgarbhān HV_47.10a
sapteme vasavaḥ prāptāḥ HV_43.48c
saptaite japatāṃ śreṣṭha HV_13.4a
saptaite brahmaṇaḥ sutāḥ HV_7.7d
saptaite brahmaṇaḥ sutāḥ HV_12.13*239:2b
saptaite saptabhiś caiva HV_7.44*133:8a
saptaiva brahmacāriṇaḥ HV_16.28*300:6b
saptaivāsañ jalaukasaḥ HV_16.28b
sapratijñam idaṃ vacaḥ HV_32.31d
sa pradeśas tu bhagavan HV_113.1*1485:7a
saprapātamahāsānuṃ HV_92.40c
sapramodāḥ kareṇavaḥ HV_63.30d
sa praviṣṭaḥ pravegena HV_83.3a
saprāṇa iva niḥśvasan HV_61.29*714:2b
saprāśnikam akātaram HV_75.10b
sa praikṣata diśo daśa HV_108.81d
saphalo 'stu bhavān iha HV_112.121*1477:2b
saphenaṃ rudhiraṃ vaman HV_67.34d
sa phenaṃ vaktrajaṃ caiva HV_67.25a
sa phenair gātranirgīrṇaiḥ HV_67.26c
sa baddhamukuṭaḥ śrīmān HV_78.40a
sa baddhāṅgadaniryūhaś HV_63.21a
sa badhvā pitaraṃ rājā HV_44.66*559a
sabandhuṃ sasutaṃ raṇe HV_112.29*1371:2b
sa babhau mūrtiliṅgasthaḥ HV_91.6a
sabalaṃ rāvaṇaṃ balāt HV_23.150*396:25b
sabalaṃ sasuhṛdgaṇam HV_85.31*968:4b
sabalaḥ sasutas tadā HV_112.49*1401:6b
sabalās te mahīpālā HV_81.25a
sabalāḥ sānugāś caiva HV_34.2c
sabalāḥ sānugāś caiva HV_35.0*505:3a
sa balena tadā pūrṇas HV_58.50c
sabaleṣu narendreṣu HV_43.55a
sabale sahasātyakau HV_88.33*1018:7b
sabalo yadusaṃsadi HV_76.43*852:2b
sabalo rāvaṇo hataḥ HV_44.33b
sa bāṇair aparikṣataḥ HV_76.40b
sabālayuvatīvṛddhaḥ HV_56.18a
sabālavṛddhā sā caiva HV_79.27c
sabālā hṛṣṭamanasa HV_79.26c
sabāṣpā vākyam abravīt HV_99.34d
sabāṣpā himavṛṣṭayaḥ HV_36.13b
sa bāhuśatam udyamya HV_38.29a
sa bhagnorukaṭignīvo HV_57.20a
sa bhavaḥ kārttikeyaś ca HV_106.59c
sa bhavān kathayatv enāṃ HV_11.15a
sabhā kāñcanatoraṇā HV_91.24b
sabhākṣo bhaṅgakārāt tu HV_28.35a
sabhāgyāḥ sma yathā purā HV_83.14b
sabhājitān samāśvāsya HV_78.47*875:3a
sa bhāṇḍīravaṭaprakhyaṃ HV_58.25a
sabhādvāram upāgatāḥ HV_109.58b
sabhānaraś cākṣuṣaś ca HV_23.15c
sabhānarasya putras tu HV_23.16a
sabhāmadhyagataṃ prāha HV_29.35c
sabhām āgamya viṣṭhitāḥ HV_109.16d
sabhām āviviśur hṛṣṭāḥ HV_89.22c
sabhām tāṃ sa sureśvaraḥ HV_91.31d
sabhāyām āhatā tadā HV_109.16b
sabhāyāṃ yadusaṃsadi HV_84.1b
sa bhāram asahaṃs tasya HV_58.24a
sabhāryas tvam ihāgataḥ HV_99.36d
sabhāryaṃ ca janārdanam HV_92.43b
sabhāryaṃ tasya dhīmataḥ HV_90.12d
sabhāryo vinaśiṣyati HV_73.5d
sabhāryo vibudhaśreṣṭhaṃ HV_92.51c
sabhārhān sakalān sarvān HV_87.7*993:1a
sabhā sā dharmavatsalā HV_86.72*987b
sabhāṃ samānayām āsuḥ HV_95.13c
sabhāṃ sudharmām ādāya HV_86.67c
sabhāṃ sudharmām ādāya HV_86.71c
sabhāṃ hiraṇyakaśipor HV_31.64*472a
sa bhikṣām adadād vīraḥ HV_23.151a
sa bhītaḥ prāñjalir bhūtvā HV_5.17a
sa bhīto niścarat tasmād HV_3.108d*91:3a
sabhūdharavanām urvīṃ HV_65.40*748a
sabhṛtyabalavāhanam HV_31.43*466:1b
sabhṛtyaḥ sapurohitaḥ HV_65.85d
sa bhṛśaṃ bhayasaṃvigno HV_71.21c
sa bhaumaṃ narakaṃ hatvā HV_92.33c
sabhrātṛputrasacivaṃ HV_31.126*477a
samakṣaṃ bhīṣmakasya ha HV_88.1d
samakṣaṃ yadumaṇḍale HV_113.63ab*1531:1b
samagrahīd durviṣahogratejā HV_76.28*847:5
samagraṃ vaiṣṇavaṃ tejo HV_62.16c
samagraṃ śucaye śuciḥ HV_1.22b
samagrā visahiṣyati HV_86.37d
sa maṇiḥ syandate rukmaṃ HV_28.13a
samatītāny anekaśaḥ HV_31.10d
samatīte dvijarṣabha HV_9.29b
samatīte mahābalaḥ HV_21.29b
samatīrthajalāśayam HV_49.18b
sa mattahastī duṣṭātmā HV_74.23a
sa matto balināṃ śreṣṭho HV_83.27a
sa matto yamunām āha HV_83.28a
samadṛṣṭes tadā puṃsaḥ HV_22.37*343:2a
samanahyanta dāśārhās HV_87.42c
samanahyanta sarvaśaḥ HV_110.36d
samanujñātavāṃś caiva HV_8.33*156:4a
samantataś ca nirghātāḥ HV_112.17*1361:7a
samantataś cāpsarasaḥ HV_82.13c
samantataḥ saṃvṛtāṅgī HV_86.46c
samantāt paryavārayan HV_77.1d
samantāt paryavārayan HV_91.45cd*1051:8b
samantāt pratināditām HV_93.1d
samantāt pratyavārayat HV_110.52b
samantāt samavākiran HV_9.67b
samantāt svarṇabhūṣaṇaiḥ HV_81.82*921b
samantād ardhayojanam HV_94.7d
samantād yojanaṃsāgraṃ HV_55.45c
samantād vṛṣṇisainyena HV_102.2c
samantād veṣṭitā balaiḥ HV_81.48b
samantān nyakhanan mahīm HV_10.48*212:1b
samantān madatarpitāḥ HV_54.26b
samapṛcchanta yādavāḥ HV_109.17b
samapracāraṃ ca gavāṃ HV_49.18a
samabhityaktajīvitam HV_81.101b
samabhityaktajīvitāḥ HV_81.98d
samabhilaṣajjanamejayo yaśaḥ svam HV_118.40b
samabhyuttiṣṭhate budhaḥ HV_20.43f
samam abhyutsmayantīva HV_59.38c
sa mamāra bhṛśaṃ hataḥ HV_64.20d
sa mamāra mahādaityaḥ HV_91.45cd*1051:28a
samayaṃ kārayāṃ cakre HV_29.4c
samayaṃ madhusūdana HV_113.43*1507:1b
sa mayāstrapratāpena HV_15.60a
samayāḥ śapathās tathā HV_116.28b
samaye 'tigate tu sā HV_8.29ab*154b
samayena mahādyutiḥ HV_10.40b
sa mayenāsurendreṇa HV_36.59a
samayo hy eṣa kalpitaḥ HV_75.19d
samarasya puraḥ pāraḥ HV_15.21a
samarārtāḥ prajagmire HV_81.70d
samare kātarātmanām HV_81.71d
samare kālaneminā HV_37.46b
samare kṣatriyarṣabhāḥ HV_81.70b
samare yuddhaśauṇḍena HV_31.127e
samare rājadharmeṇa HV_62.76c
samare rāmagovindau HV_81.65c
samare svena tejasā HV_38.45b
samare svena tejasā HV_112.102*1448:5b
samartham amitaujasam HV_3.99b
samarthaṃ yudhi nigrahe HV_85.11b
samarthaḥ pṛthivīpate HV_9.59b
samarthā hy asi dhāraṇe HV_6.5d
samartheṣv asamartheṣu HV_62.10ab*721A:15a
samartho vāraṇe prabhuḥ HV_85.31*968:3b
sa marmābhihataḥ saṃkhye HV_112.75*1422:7a
samalāntarasaṃvṛtaiḥ HV_117.36b
samavacchādya pārthivaḥ HV_85.22b
samavāyīkṛtāḥ sarve HV_81.28a
samavāye tadādbhute HV_60.32f
samastamāyāmāyājño HV_99.27a
samasto 'mantrayat tadā HV_53.1d
sa mahātmā mahātapāḥ HV_1.14b
samaṃ bālasya sarvataḥ HV_50.20*637:25b
samaṃ yuyudhatuś ciram HV_82.19*936:5b
samaḥ śatrau ca mitre ca HV_5.37*110:5a
samākīrṇāny adṛśyanta HV_96.56c
samākulajalopetāḥ HV_93.63a
samākrāmanta bahudhā HV_21.28c
samāgatā mahāvīryā HV_3.15c
samāgatau ca tau dṛṣṭvā HV_73.38*825a
samāgamya tadā vainyam HV_5.27a
samāgamya parasparam HV_3.47d
samāṅguliḥ samanakho HV_109.83c
samājagmur mahāvīryā HV_89.2c
samājagmuḥ sahasraśaḥ HV_82.13d
samājaghnus tato bherīḥ HV_37.24a
samājaghnus tribhis tribhiḥ HV_81.84ab*922:19b
samājadvāri tiṣṭhatu HV_73.1d
samājadvāri mā ciram HV_73.38d
samājavāṭaḥ śuśubhe HV_74.4c
samājavāṭān niṣkramya HV_72.12c
samājavāṭe parikhāṃ HV_76.36c
samājavāṭe vikrīḍya HV_76.37a
samājavāṭe saṃstabdhe HV_74.16c
samājavāṭo nirmallaḥ HV_76.9a
samājavidhim uttamam HV_72.12b
samājas tatra sarpāṇāṃ HV_70.13c
samājahre rājasūyaṃ HV_20.22c
samājaṃ merumūrdhani HV_46.12b
samājaṃ sahapūrvajaḥ HV_74.39d
samājaḥ śuśubhe tadā HV_100.15b
samāje tridivaukasām HV_42.13b
samāje mañcaśobhāś ca HV_72.11c
samāje samavartata HV_75.16b
samājotsavasaṃnidhau HV_75.33d
sa mātāmahadoṣeṇa HV_5.3a
samādīptau tu rājendra HV_82.19*937:20a
samā dvādaśa rājendra HV_9.95c
samādhatta śaraṃ caiva HV_91.44*1049:11a
samādhāya savarṇāṃ tu HV_8.13a
samādhāyetikartavyaṃ HV_91.43a
samādhisthaḥ sa bhūteṣu HV_98.22*1106:1a
samān antaḥpurāṇi ca HV_86.7d
samānavatsāṃ kapilāṃ HV_16.6c
samānavayasau yathā HV_49.9b
samānaṃ sūryavarcasā HV_38.44b
samānaṃ sūryavarcasā HV_112.102*1448:3b
samānaḥ saṃnivartate HV_30.49b
samāni viṣamāṇi ca HV_6.9*116:3b
samānīya svasainyaṃ tu HV_82.25a
samāpetur mahārāja HV_5.23c
samāptakāmaś ca cirāya nandati HV_118.44d
samāptam idam ākhyāsye HV_43.58c
samāptavaradākṣiṇaiḥ HV_31.141b
samābhāṣya ca keśavaḥ HV_92.36b
samābhāṣya yaduśreṣṭhān HV_95.18c
sa mām uvāca tejasvī HV_12.10*238:1a
sa mām uvāca dharmātmā HV_11.30a
sa mām uvāca dharmātmā HV_12.2a
sa mām uvāca dharmātmā HV_12.9a
sa mām uvāca prītātmā HV_12.20a
sa mām uvācāmbucaraḥ HV_100.37a
samārādhyaś ca matpriyaiḥ HV_55.57*676:2b
samārutena yogena HV_86.38c
samāruhya vanaspatim HV_91.49*1056:6b
sa mārgamāṇaḥ kāmānām HV_22.34a
samāliṅgya dṛḍhaṃ yaduḥ HV_108.11*1215:1b
samāliṅgya yathākramam HV_108.11cd*1214:3b
samāliṅgya yathākramam HV_108.11*1216:1b
samāliṅgya yadūttamam HV_108.11cd*1214:6b
samāvidhyāvadhūya ca HV_48.28b
samāvṛtya vyavasthitā HV_13.53d
samāśritya jarāsaṃdham HV_80.4c
samāśritya jarāsaṃdham HV_85.28c
samāśritya jarāsaṃdhaṃ HV_96.27a
samāśvasya ca mādhavaḥ HV_102.20b
samāśvāsya ca tāṃ sthitām HV_108.60*1240:6b
samāśvāsya muhūrtaṃ tu HV_82.19*936:4a
samāsāt kaṃsam ojasā HV_66.2d
samāsādya janārdanam HV_91.48d
samāsīneṣu sarveṣu HV_96.22a
samāhatas tato bāṇaiḥ HV_108.64*1242a
samāhito nirāhāraḥ HV_19.11a
samāhūtau maharṣibhiḥ HV_5.33d
samāhvayasva govinda HV_109.80ab*1291a
samāṃ ca kuru sarvatra HV_6.8a
sa māṃ paribhavann eva HV_43.20a
sa māṃ brahmarṣir apy āha HV_42.42a
sa māṃ vakṣyati kiṃcit tu HV_65.100*757:11a
samāḥ sahasram ayutam HV_47.13*582a
samiddho 'gnir ivādhvare HV_108.51d
samīkṣan kālam āhave HV_36.31b
samīpam ājagāmāśu HV_43.17c
samīpaṃ taṃ mahīdharam HV_61.29d
samīpaṃ duḥkhito yayau HV_78.1b
samīpaṃ nṛpater gatvā HV_71.46c
samīpaṃ mānavendrāṇāṃ HV_100.11c
samīpe tīrajā drumāḥ HV_56.10b
samīpe devadevasya HV_107.40c
samīpe vrajavāsinām HV_65.89b
samīyur yuddhalālasāḥ HV_81.27d
samīyur yudhyamānā vai HV_35.2c
samīyus te susaṃrabdhā HV_37.29c
samuktāmaṇividyotaṃ HV_42.2a
samucchritapatākāni HV_93.26c
samucchritapatākāni HV_93.31c
samucchritamahādhvajaiḥ HV_87.43b
samuttasthur mahīkṣitaḥ HV_81.27b
samuttasthur yathākramam HV_10.61b
samutpatya nakhais tīkṣṇair HV_31.66*473:2a
samutpannasya pulahān HV_13.58c
samutpannāḥ sumahatā HV_3.80c
samutpannāḥ svadhāyāṃ tu HV_13.50e
samutpannena kauravya HV_5.24a
samudagrāyudhadhvajam HV_88.3b
samuddhara mahābhuja HV_109.22d
samudyatamahāśastrāḥ HV_81.93a
samudyatahalāyudham HV_82.20ab*938b
samudrakṣobhaṇāv ubhau HV_81.54d
samudratanayāyāṃ tu HV_2.31a
samudra daśa ca dve ca HV_86.36a
samudraparvatavanaṃ HV_12.37c
samudramadhye duṣṭātmā HV_105.9c
samudram abhiyāsyataḥ HV_5.30b
samudram ānayac caināṃ HV_10.66e
samudrayonir madhuhā HV_34.35a
samudraś cārghyam ādāya HV_10.52a
samudrasalileśayāḥ HV_2.33d
samudras tam uvācedaṃ HV_79.14a
samudras tv evam uktas tu HV_100.46a
samudraṃ khānayām āsa HV_9.68c
samudraṃ gamayiṣyati HV_97.32d
samudraṃ makarālayam HV_95.3b
samudraṃ menire taṃ hi HV_61.13a
samudraḥ prāñjalir bhūtvā HV_79.13a
samudraḥ saha gaṅgayā HV_43.17b
samudraḥ saha gaṅgayā HV_43.23b
samudraḥ stabdhatoyo 'ham HV_104.12c
samudrāṇāṃ samāgame HV_58.36d
samudrād iva sindhavaḥ HV_112.57b
samudrād upalabdhavān HV_10.53b
samudrād upalabdhavān HV_28.12d
samudrāmbhodaśītale HV_40.9b
samudre ca śruto 'smābhis HV_83.12a
samudre pūrvadakṣiṇe HV_10.47b
samudrebhya ivāpagāḥ HV_3.17d
samudrebhya ivāpagāḥ HV_3.21d
samudre vai bhaviṣyati HV_35.58b
samudre 'haṃ surāḥ pūrve HV_43.15a
samudroddhūtajanitā HV_54.38a
samudro 'dbhir vimarditum HV_43.21b
samudro vālukāpūrṇa HV_9.52c
samudraughanibhair ghanaiḥ HV_54.32d
samupoḍhe sudāruṇe HV_21.13b
sa murasya durātmanaḥ HV_91.44*1049A:2b
sa muro dānavo rājan HV_91.44*1049A:4a
sa muṣṇan dānavaṃ tejaḥ HV_112.102*1448:5a
sa muhūrtāt tataḥ kṛṣṇo HV_103.26a
samuhya kuṭilālakān HV_74.22ab*831:3b
+samūdbhūtamahāravām (sic) HV_55.38*671:2b
samūlaviṭapaskandhaś HV_61.29*714:1a
samūlaviṭapau bhagnau HV_51.18c
samūlaviṭapau bhagnau HV_65.26*741:4a
sa mṛtyunā parītāyur HV_99.5a
samṛddhacatvaravatī HV_86.47a
samṛddhabhavanākulā HV_44.54d
samṛddhas tasya kaṃsasya HV_69.4a
samṛddhyā vāsavopamaḥ HV_118.26d
sa meghanicayas tasthau HV_61.51a
sa meghaughair ivārṇavaḥ HV_74.4d
sametam abhavat punaḥ HV_108.38b
sametaṃ bhavanaṃ patnyā HV_99.49*1114:13a
sametān sapitāmahān HV_40.43b
sametā mantrayām āsur HV_25.15c
sametāḥ pratyapūjayan HV_38.50d
sametya dhārayām āsur HV_20.6c
sametya mantrayām āsur HV_85.29cd*967:2a
sametya mumude rājan HV_79.24c
sametya yadusiṃhasya HV_92.27c
sa mene mālyajīvanaḥ HV_71.21b
sa me prītaḥ sukhaṃ dadyāt HV_111.11*1349:2a
sa me bhartā bhaved iti HV_87.15d
sa me mṛtyur bhaviṣyati HV_31.43*466:2b
sameyātāṃ rāmakṛṣṇau HV_76.2c
sameyuḥ sarvapārthivāḥ HV_100.5d
sa merugirim āsādya HV_92.47a
sameṣu marudhanvasu HV_9.52b
sa maithunena dharmeṇa HV_3.5a
samaiś cātyantadurgamaiḥ HV_61.43b
samyak sā ca samanvitā HV_3.104*88:1b
samyagārādhitas tayā HV_3.98b
samyag āha mahān ṛṣiḥ HV_3.20b
samyagvartitukāmasya HV_44.30a
samyagvṛttāni tair guṇaiḥ HV_77.57ab*862b
samrāṭ kukṣir virāṭ prabhuḥ HV_2.6d
sayakṣarakṣogandharvāḥ HV_11.36e
sayakṣoragagandharvāḥ HV_11.33*236:2a
sayakṣoragacāraṇān HV_32.11d
sayajñāḥ sakriyā vedāḥ HV_31.96a
sa yadā dadṛśo kāmān HV_22.35a
sa yadā yauvanasthas tu HV_99.9a
sa yadupravaro vibhuḥ HV_84.32d
sayantraiḥ susamāhitaiḥ HV_81.15b
sa yamābhyām pravṛddhābhyām HV_51.16a
sa yācyamāno devaiś ca HV_20.30a
sa yāti narakaṃ ghoraṃ HV_65.65*751a
sa yāti hareḥ padakamalaṃ kamalaṃ madhupo yathā lubdhaḥ HV_1.0*9:2
sa yādavanarendrāṇāṃ HV_100.15a
sa yuddhakāmo nṛpatiḥ HV_25.13a
sayuvā ca vrajas tadā HV_51.27b
sa ratnākarabhūṣaṇām HV_79.2d
sarathaṃ sadhvajaṃ sāśvaṃ HV_91.55*1059:9a
sa rathaḥ pauravāṇāṃ tu HV_22.7a
sa rathair meghanirghoṣair HV_81.20a
saramāṇas tathā caiva HV_3.78c
sarasas tasya pārṣvataḥ HV_18.9d
saras tac ca kuruśreṣṭha HV_18.12c
sarahasyaṃ dhanurvedaṃ HV_79.6ab*879:9a
sa rājayakṣmaṇā muktaḥ HV_20.46c
sa rājarājaḥ śuśubhe HV_34.17c
sa rājā kāñcaneṣudhiḥ HV_23.27d
sa rājā janamejayaḥ HV_22.9b
sa rājā janamejayaḥ HV_118.11b
sa rājā janamejayaḥ HV_118.18b
sa rājānam athānvicchat HV_19.14a
sa rājā paramaprītaḥ HV_19.27a
sa rājā paramāpanno HV_19.10c
sa rājā sāgarākāraḥ HV_81.21c
sa rāmakaramuktena HV_89.49c
sarāṣṭrau vinipātitau HV_97.10d
sarāṃsi ca śriyājvalan HV_59.40d
sarāṃsi surabhīṇi ca HV_83.2d
saritaś ca sarāṃsi ca HV_93.68b
saritaś ca sarāṃsi ca HV_103.1b
saritaś ca sarāṃsi ca HV_104.14ab*1136b
saritaṃ narmadām anu HV_88.6b
sarito lokabhāvanāḥ HV_100.45b
saritparvatasevinyaḥ HV_31.148*482B:4a
saritsu vimalāsu ca HV_79.39*887:3b
saritsu saha daivataiḥ HV_46.9d
saridbhir vā sureśvara HV_43.7d
sarīsṛpāṇāṃ sarpāṇāṃ HV_4.9*99:4a
sarīsṛpebhyaḥ kīṭebhyaḥ HV_49.11a
sa rukmatsarum udyamya HV_44.50a
sa rudram abhigamyātha HV_106.7a
saro yasyāḥ samutthitam HV_13.25d
saroṣaṃ samudaikṣata HV_75.4d
sa roṣeṇa tu cāṇūraḥ HV_75.8a
saroṣo vākyam abravīt HV_47.19d
sargakāraś ca sargāṇāṃ HV_30.37a
sargaḥ svārociṣe smṛtaḥ HV_3.94d
sargāya vidadhe manaḥ HV_7.54*142:7b
sarpabhūtaiḥ samantataḥ HV_108.83b
sarpabhogabhujāv ubhau HV_51.7b
sarpabhogamayaiḥ śaraiḥ HV_108.86b
sarpabhogair viveṣṭitaḥ HV_108.85b
sarpam ajñātarūpiṇam HV_45.7d
sarpamāṇau virejatuḥ HV_51.9b
sarparājavaśaṃgataṃ HV_56.21d
sarparājo viṣāyudhaḥ HV_56.27d
sarpalokam imaṃ yathā HV_70.16d
sarpasatrād anantaram HV_115.3d
sarpasatrād anantaram HV_115.4d
sarpasyeva tanur yathā HV_91.55*1059:11b
sarpaṃ sarpāriketanaḥ HV_56.35b
sarpāṇām atha takṣakam HV_4.7d
sarpāṇām amitaujasām HV_3.85b
sarpāṇāṃ ca mahīpate HV_6.23d
sarpāṇāṃ darśanaṃ tīvraṃ HV_66.24a
sarpāvāsam imaṃ hradam HV_56.24b
sarpiṣā pacyamānena HV_49.26e
sarpeṇeti mahāhrade HV_56.16d
sarpendram iva kopitaḥ HV_81.67b
sarpair niyamanaṃ kṛtam HV_109.74*1286:2b
sarpair lelihyamānaiś ca HV_37.12c
sarpaiḥ puṇyajanaiś caiva HV_2.25a
sarva ete danoḥ putrāḥ HV_3.70a
sarva ete mahātmānaḥ HV_23.99*377:1a
sarva eva kṣayaṃ gatāḥ HV_21.34*327:7b
sarva eva divaukasaḥ HV_43.1b
sarva eva mahārathāḥ HV_88.5d
sarva eva śaśaṅkire HV_28.17d
sarva eva samāhitāḥ HV_16.10d
sarva eva suraśreṣṭhās HV_43.13a
sarva evāmarāḥ sukham HV_113.69d
sarva evāmitaujasaḥ HV_13.24f
sarva evāmitaujasaḥ HV_71.1b
sarva evāyuṣaḥ kṣaye HV_16.14d
sarva evāvatārayan HV_43.69b
sarva evāsurottamāḥ HV_112.21b
sarva evāsurottamāḥ HV_112.27b
sarva evopatasthire HV_5.25d
sarvakartre namo namaḥ HV_111.7*1340:17b
sarvakarmeti viśrutaḥ HV_10.71b
sarvakāmakaraḥ śivaḥ HV_60.25b
sarvakāmaguṇair yutaḥ HV_93.46b
sarvakāmadughā gāvaḥ HV_5.31c
sarvakāmadughā dogdhrī HV_6.37*121a
sarvakāmadughā dogdhrī HV_6.38e
sarvakāmaduhāṃ dogdhrīṃ HV_10.13e
sarvakāmapradāyinaḥ HV_29.27d
sarvakāmaphalapradāḥ HV_11.38d
sarvakāmaphalais tu yaḥ HV_11.9b
sarvakāmasamanvitāḥ HV_13.8*242:1b
sarvakāmasamṛddheṣu HV_13.51e
sarvakāmair upacitair HV_29.23c
sarvakāryapurogamaḥ HV_62.18d
sarvakāryasamādhyakṣā HV_94.27*1081a
sarvakāryeṣv anantarān HV_86.77d
sarvakālatṛṇaṃ vanam HV_53.31b
sarvakṣatrasya jetāsau HV_23.109*382:17a
sarvakṣatrasya paśyataḥ HV_81.80*920:3b
sarvakṣatrasya paśyataḥ HV_87.72*1007:7b
sarvagenāśugāminā HV_86.65b
sarvagopasusaṃkulaḥ HV_60.13d
sarvaghoṣasya gṛhyatām HV_60.12f
sarvaghoṣasya saṃdohaḥ HV_59.29c
sarvajātiprabhutvena HV_111.9*1345:24a
sarvajātiṣu vinyastas HV_111.9*1345:4a
sarvajñatvādiyukto niratiśayasukhaprāptihetur yatīnāṃ HV_1.0*15:2a
sarvajño hy asi me mataḥ HV_11.34d
sarvatas taiḥ pipīlikaiḥ HV_85.33b
sarvatas taiḥ pradīptāsyaiḥ HV_110.40a
sarvataḥ kṛtanisvanam HV_49.21d
sarvataḥ paripālyate HV_7.47ab*140b
sarvataḥ parirakṣitam HV_55.52f
sarvataḥ pariveṣṭitaḥ HV_108.86d
sarvataḥ parvatopamāḥ HV_61.8d
sarvataḥ pāṭito 'tha vā HV_112.61*1412b
sarvataḥ puram antikāt HV_106.42d
sarvataḥ śataśo vṛkāḥ HV_52.30d
sarvataḥ sāraniryuktaṃ HV_72.4a
sarvatīrthasukhāśrayā HV_55.55d
sarvatejomayaṃ sutam HV_85.11d
sarvato nagarī ceyaṃ HV_81.33c
sarvato 'bhivirājate HV_84.27d
sarvato veṣṭitatanur HV_108.94a
sarvatra kuśalaṃ kṛṣṇa HV_83.56c
sarvatra mitabhāṣiṇi HV_108.10*1210:15b
sarvatra yadunandana HV_108.11cd*1214C:9b
sarvatra vartamānāṃs tān HV_12.39c
sarvatra samadṛg vaśī HV_3.60cd*72:1b
sarvathā duratikramaḥ HV_118.33d
sarvathā na bhaviṣyati HV_106.60*1158:2b
sarvathā mānam arhati HV_108.93d
sarvathā yatnam āsthāya HV_109.63*1278:3a
sarvathā saṃdhivigrahe HV_107.57*1179:5b
sarvathā saṃstutā te 'haṃ HV_107.84*1198:1a
sarvadevamayaṃ kṛtvā HV_30.17c
sarvadevamayo yas tu HV_35.0*505:1a
sarvadevarṣipūjitaḥ HV_20.27b
sarvadaityavināśanam HV_106.61*1159:2b
sarvadaivatabādhitā HV_91.6b
sarvadharmamayas tu yaḥ HV_35.0*505:1b
sarvanāśe samutpanne HV_9.96*195:8a
sarvan etan nṛpatayo HV_100.15*1118:2a
sarvapāpapraṇāśanam HV_115.2d
sarvapāpavināśāya HV_31.105c
sarvapāpavinirmukto HV_31.152*483a
sarvapāpavinirmukto HV_113.82ab*1542:1a
sarvapāpaiḥ pramucyate HV_20.48d
sarvapāpaiḥ pramucyate HV_23.166*402b
sarvapāpaiḥ pramucyate HV_23.168b
sarvapratyakṣadarśivān HV_97.41d
sarvaprabhavam avyayam HV_100.58b
sarvaprabhavam īśvaram HV_34.28b
sarvapraharaṇodyataḥ HV_111.5*1338:3b
sarvaprāṇabhṛtāṃ bhuvi HV_40.27d
sarvaprāṇibhayaṃkaraṃ HV_111.5*1336:1b
sarvaprāṇisukhāvahaḥ HV_55.57*676:3b
sarvaprāṇena mahatīṃ HV_38.32c
sarvaprāṇeśvarī caiva HV_47.27a*585:2
sarvabhakṣā vṛthāvratāḥ HV_117.16d
sarvabhakṣo hy asaṃgupto HV_117.11a
sarvabhūtakṣayāvaham HV_115.17d
sarvabhūtaguṇasraṣṭā HV_30.29a
sarvabhūtaguṇātmakaḥ HV_30.29b
sarvabhūtapates tanum HV_31.112f
sarvabhūtapiśācānām HV_4.6a
sarvabhūtamanoharam HV_93.39b
sarvabhūtamanoharā HV_24.10*404:2b
sarvabhūtamanoharāḥ HV_1.36*33:4b
sarvabhūtarutajñaś ca HV_92.32c
sarvabhūtahite rataḥ HV_15.11d
sarvabhūtahite rataḥ HV_31.116d
sarvabhūtādim avyayam HV_113.45d
sarvabhūtāni tatrasuḥ HV_112.32d
sarvabhūtānukampakaḥ HV_19.12b
sarvabhūteṣu pāpakam HV_22.39b
sarvabhūteṣv amaṅgalaṃ HV_22.37*343:1b
sarvam antaḥpuraṃ caiva HV_87.1*992:3a
sarvam āsīj jagaddāntaṃ HV_31.130c
sarvam āsīj jagaddāntaṃ HV_31.133c
sarvam āhārayāmāsa HV_92.17c
sarvam icchāmi veditum HV_39.6d
sarvam utpātadarśanam HV_106.55d
sarvam ekārṇavaṃ lokaṃ HV_42.19c
sarvam etaj jagaddhātā HV_113.77*1537a
sarvam etat kariṣyāmi HV_86.32a
sarvam etad akāraṇam HV_44.13d
sarvam etad aśeṣeṇa HV_1.13*25a
sarvam etad ahaṃ vīra HV_6.7a
sarvam etad gadādharaḥ HV_42.38d
sarvam etad bhaviṣyati HV_47.18d
sarvamedham mahāmakham HV_23.75d
sarvam evānupūrvaśaḥ HV_4.21d
sarvayajñapravartinam HV_31.10*456b
sarvayajñamukhaṃ devaṃ HV_31.10*456a
sarvayādavanandanaḥ HV_86.52b
sarvayādavanandanaḥ HV_91.2b
sarvayādavanandanaḥ HV_91.50d
sarvayuddhe 'py asaṃhāryo HV_108.91*1250:2a
sarvayuddheṣu mārgajño HV_108.94*1253:3a
sarvarakṣaḥpraṇāśanaḥ HV_23.57d
sarvaratnamayaḥ śubhaḥ HV_93.51d
sarvaratnamayāni ca HV_95.12b
sarvaratnavibhūṣitaḥ HV_77.9b
sarvaratnasamākulaḥ HV_84.28d
sarvaratnāni tejasā HV_31.147b
sarvartukavanaṃ caiva HV_93.17c
sarvartukavane ramye HV_107.2c
sarvartukusumotkaṭām HV_42.9b
sarvartunilayaṃ śubham HV_52.23b
sarvartuphalasaṃpannās HV_93.62c
sarvartusukhasaṃcārā HV_55.55c
sarvarddhiguṇasaṃpannā HV_43.73*550a
sarvalokaguroḥ prabhoḥ HV_31.151d
sarvalokapatiḥ prabhuḥ HV_35.53a*507:1
sarvalokaprabhuṃ yataḥ HV_70.10d
sarvalokabhayāvahaḥ HV_37.57d
sarvalokabhayāvahām HV_112.42*1390b
sarvalokamayo daityaḥ HV_37.57c
sarvalokaśubhāvahaḥ HV_76.28*848:13b
sarvalokasukhāvahaḥ HV_1.36*33:3b
sarvalokasya paśyataḥ HV_111.5*1338:12b
sarvalokasya bhāvanam HV_70.10*787b
sarvalokahitāya ca HV_7.56*144b
sarvalokahitāya vai HV_31.143d
sarvalokahitārthāya HV_31.148*481:2a
sarvalokaṃ samāviśya HV_103.24c
sarvalokādir avyayaḥ HV_113.8d
sarvalokānupūjitam HV_8.47*163b
sarvalokābhipūjitān HV_2.32ab*41b
sarvaloke dhanurbhṛtām HV_79.22d
sarvalokeśvareśvaram HV_112.32*1379:9b
sarvalokeśvaro vibhuḥ HV_97.30d
sarvalokeṣu bhāmini HV_107.75ab*1191b
sarvalokeṣu vikhyātā HV_92.59*1068:2a
sarvavighnopaśāntaye HV_1.0*17:2b
sarvavedāntavedyaṃ ca HV_100.86*1124:3a
sarvavrajavicāriṇau HV_51.12b
sarvaśatrunibarhaṇam HV_112.67d
sarvaśatrunibarhaṇaḥ HV_108.27d
sarvaśatrubhayaṃkarīm HV_108.73ab*1245b
sarvaśatruvidāraṇam HV_112.29ab*1370:8b
sarvaśaḥ sarvagahanaṃ HV_9.35c
sarvaśāstraviśāradaḥ HV_1.0*3:8b
sarvaśāstraviśāradaḥ HV_108.92b
sarvaśāstraviśāradāḥ HV_65.12b
sarvaśo 'ṅgāni kūrmavat HV_22.36d
sarvasattvaguṇopetaḥ HV_26.27c
sarvasattvamanoharā HV_28.41d
sarvasattvarutajñatā HV_19.8*309b
sarvasattvarutajñatām HV_19.12*310:1b
sarvasattvarutajñaś ca HV_17.9a
sarvasattvarutajñaś ca HV_18.19a
sarvasasyaprarohiṇī HV_6.38f
sarvasātvatasaṃsadi HV_28.30d
sarvasātvatasaṃsadi HV_29.38b
sarvasainyapuraskṛtam HV_96.40b
sarvasaukhyapriyakaraṃ HV_62.99*732:3a
sarvasya tripurāntaka HV_100.57ab*1121:10b
sarvasyaitasya saṃbhavaḥ HV_6.11d
sarvaṃ kālasya gocaram HV_78.32ab*870:27b
sarvaṃ cakre vyavasthitam HV_112.95*1437:6b
sarvaṃ tad amṛtaprakhyam HV_70.12c
sarvaṃ tad dhi janārdanāt HV_39.10b
sarvaṃ yuddhamadotkaṭam HV_33.31b
sarvaṃ vibhajate jagat HV_104.11d
sarvaṃ śṛtam ivābhavat HV_56.8b
sarvaṃ satyamayaṃ vākyaṃ HV_41.29a
sarvaḥ sarvaṃ vijānāti HV_116.31a
sarvāñ jvarān ghnantu mamāniruddha+ HV_111.11*1349:5
sarvāṇi kurunandana HV_62.63*728:1b
sarvāṇi tanutāṃ yānti HV_59.36c
sarvāṇy ādityaraśmibhiḥ HV_7.54*142:10b
sarvāṇy etāni karmāṇi HV_109.41c
sarvātman sarvabhāvana HV_106.6*1148A:19b
sarvā dāmodaraṃ vinā HV_56.24d
sarvā nakṣatranāmnyas tu HV_3.30c
sarvān antarhitān iva HV_47.24d
sarvān ayutaśaḥ punaḥ HV_108.34d
sarvān asmān parityajya HV_66.23ab*761:4a
sarvān asmān sabāndhavān HV_109.27d
sarvān kāmān imāṃs tāta HV_31.46c
sarvān kuśalam avyayam HV_113.70cd*1535:4b
sarvān gopāñ jighāṃsatā HV_67.10d
sarvān divaukaso dṛṣṭvā HV_113.58*1529:14a
sarvān duṃdubhiśabdena HV_95.14c
sarvān devagaṇān mṛdhe HV_36.52d
sarvān devagaṇāṃs tadā HV_31.51d
sarvān devān apothayat HV_91.45f
sarvān nirmathya bāndhavān HV_96.26b
sarvān pārthivapuṃgavān HV_100.28b
sarvān marmasv atāḍayat HV_91.45cd*1051:14b
sarvān svajātisaṃbandhān HV_78.47*875:1a
sarvāpsarogaṇānāṃ ca HV_4.9*100:1a
sarvā bheje sa tāḥ samam HV_88.43d
sarvābhyaḥ sarvakāmada HV_62.10ab*721A:12b
sarvāmayapatir jvaraḥ HV_111.11*1349:2b
sarvāmaragaṇair vṛtaḥ HV_113.70d
sarvāmarapurogamāḥ HV_112.45b
sarvāyudhadharaṃ vapuḥ HV_30.17d
sarvārthaguṇasaṃpannā HV_95.16ab*1085a
sarvārthasiddhiṃ labhate HV_47.57*594:2a
sarvārthānām upakrame HV_1.0*18:1b
sarvāvasthāgatair api HV_101.13d
sarvā vīraprajāyinyas HV_98.2c
sarvāś cakruḥ striyo 'ñjalīn HV_92.27d
sarvāś ca niyatendriyāḥ HV_92.26d
sarvāś ca brahmavādinyaḥ HV_13.20c
sarvāś ca sarito balāt HV_37.55b
sarvāś ca sthirayauvanāḥ HV_13.20ab*247:1b
sarvāś caivordhvaretasaḥ HV_13.20d
sarvāsām antarātmasu HV_77.25d
sarvāsām eva saṃkalpaḥ HV_92.30c
sarvāsuragaṇān saṃkhye HV_108.94*1253:2a
sarvāsuravināśāya HV_7.56*144a
sarvāsuravināśinīm HV_34.37b
sarvās tā vai mahābhāgāḥ HV_13.20ab*247:1a
sarvās tāś candravadanā HV_49.27*626:3a
sarvāstrakuśalā vīrā HV_87.21c
sarvāstrakuśalāḥ sarve HV_88.44c
sarvāstragrahaṇaṃ raṇe HV_38.29b
sarvāstrajñā maheṣvāsā HV_43.73c
sarvāstravidhipāragaḥ HV_99.9d
sarvāstreṣu ca tāv ubhau HV_79.22b
sarvāṃ dvāravatīṃ purīm HV_113.48*1523:2b
sarvāṃs tān abhitaḥ sthitān HV_83.15b
sarvāḥ kamalapatrākṣīr HV_92.35c
sarvāḥ kāṣāyavāsinyaḥ HV_92.26c
sarvāḥ pūrvavad āvṛtāḥ HV_48.20*608:1b
sarvāḥ vaidhavyalakṣaṇāḥ HV_77.17d
sarvāḥ sukhamayā diśaḥ HV_22.37*343:2b
sarvāḥ so 'bādhata prajāḥ HV_31.54b
sarve kanakavarṇābhāḥ HV_110.12a
sarve kāñcanayūpāś ca HV_23.146c
sarve kāñcanavedayaḥ HV_23.146d
sarve kālapratīkṣiṇaḥ HV_117.27d
sarvekṛtāstrā balinaḥ HV_23.44*361:1a
sarve kṛṣṇaparāyaṇāḥ HV_73.6b
sarve keśavaśāsanāt HV_84.15b
sarve goṣṭhāgniṣu gatāḥ HV_52.11c
sarve ca kukurāndhakāḥ HV_94.13b
sarve cāvahitā mama HV_84.1*961b
sarve caiva maharṣayaḥ HV_7.54*142:16b
sarve corakule jātāś HV_116.18*1569:1a
sarve jātā mahābalāḥ HV_23.52*366:13b
sarve tatrāvatasthire HV_76.10d
sarve tapasi saṃsthitāḥ HV_37.8b
sarve te kṣatriyās tāta HV_10.45a
sarve te jñātayo gatāḥ HV_109.22b
sarve te pṛthivīkṣitaḥ HV_100.86b
sarve te prabhaviṣṇavaḥ HV_7.49d
sarve te yadupuṃgavāḥ HV_66.1b
sarve te vikṛtānanāḥ HV_91.53*1058A:26b
sarve dakṣādayo nṛpa HV_2.54b
sarve dānavapuṃgavāḥ HV_112.13*1354b
sarve devagaṇās tāta HV_3.56a
sarve devāḥ savāsavāḥ HV_112.47d
sarve devair mahārāja HV_23.147a
sarve dhanuṣi pāragāḥ HV_65.14d
sarve nīpā vināśitāḥ HV_15.28d
sarve no viditā deśāḥ HV_109.59*1273:2a
sarve nyāyāgatāṃ tadā HV_16.6d
sarve parighayodhinaḥ HV_43.71f
sarve pārthiva durnayāt HV_106.51*1157:4b
sarve pracetasa nāma HV_2.32c
sarve prācīnabarhiṣaḥ HV_2.39b
sarve prītā jagannāthaṃ HV_100.86*1124:6a
sarve bāṣpākulekṣaṇāḥ HV_109.61b
sarve brahma vadiṣyanti HV_116.13a
sarve bhīmaparākramāḥ HV_28.5b
sarve 'bhuvaṃs tadā bhṛśam HV_112.72*1421:2b
sarvebhyaḥ pūrvajau matau HV_3.58ab*66b
sarve mānuṣabuddhayaḥ HV_50.18*633:3b
sarve mānuṣabuddhayaḥ HV_56.28d
sarve māyāvino 'surāḥ HV_6.27b
sarve yajñā mahābāho HV_23.146a
sarve yānti diśo daśa HV_112.13*1356:2b
sarve yuktarathāḥ sajjāḥ HV_102.6c
sarve yuddhaviśāradāḥ HV_23.44*361:1b
sarve 'yudhyanta saṃgatāḥ HV_91.53*1058A:27b
sarve yūpadhvajāḥ sthitāḥ HV_100.77d
sarve lokā mudānvitāḥ HV_32.39a*486:1
sarve vājasaneyinaḥ HV_116.13b
sarve vāṇijakāś caiva HV_116.19e
sarve vigatakalmaṣāḥ HV_18.14d
sarve vidyāsu niṣṇātā HV_9.49*184a
sarve vipraparā narāḥ HV_41.29d
sarve vimanaso 'bhavan HV_89.51d
sarve viṣṇum abhidravan HV_38.30d
sarve vismitacetasaḥ HV_51.28ab*645b
sarve vīrā mahārathāḥ HV_21.11b
sarve vedaparā viprāḥ HV_41.29c
sarve vedavratasnātā HV_23.44c
sarve vedeṣu niṣṭhitāḥ HV_41.9b
sarve vai kulapāṃsana HV_73.32d
sarve śakrapurogamāḥ HV_36.60b
sarve śakraṃ mudā yutāḥ HV_59.18b
sarveṣām agrataḥ sthitau HV_87.77*1010:7b
sarveṣām abhavat tadā HV_22.7b
sarveṣām astravīryāṇāṃ HV_112.40a
sarveṣām upaśṛṇvatām HV_78.3*863b
sarveṣām eva garjatām HV_108.19b
sarveṣām eva bhūtānāṃ HV_79.19c
sarveṣām eva vacanāt HV_17.7c
sarveṣām eva sa prabhuḥ HV_23.120*387:2b
sarveṣāṃ kālaparyayam HV_40.12d
sarveṣāṃ daṃṣṭriṇāṃ śeṣaṃ HV_4.9*99:3a
sarveṣāṃ daitavadviṣām HV_38.12b
sarveṣāṃ dvijasattama HV_13.65b
sarveṣāṃ nātra saṃśayaḥ HV_21.25b
sarveṣāṃ nātra saṃśayaḥ HV_59.61b
sarveṣāṃ nāma jagrāha HV_95.11c
sarveṣāṃ puṇyakarmaṇām HV_1.21d
sarveṣāṃ puravāsinām HV_94.12d
sarveṣāṃ yogasādhanaḥ HV_17.10d
sarveṣāṃ rājataṃ pātram HV_13.66a
sarveṣāṃ vai yaśaskaram HV_115.12b
sarveṣāṃ sahadakṣiṇaḥ HV_100.83b
sarveṣu satatotthitaḥ HV_93.6b
sarveṣv api ca vedeṣu HV_104.22*1141:2a
sarveṣv āścaryakalpeṣu HV_113.75c
sarveṣv eva punaḥ punaḥ HV_7.44*133:11b
sarve samadhirohata HV_86.40d
sarve saṃgrāmadarpitāḥ HV_32.11b
sarve saṃgrāmalālasāḥ HV_43.64d
sarve saṃgrāmalālasāḥ HV_83.8*947:1b
sarve sidhyanty upakramāḥ HV_5.50b
sarvair eva samanvitaḥ HV_108.91*1250:1b
sarvair devagaṇair vṛtaḥ HV_112.17*1361:13b
sarvair devagaṇair vṛtaḥ HV_113.70ab*1533:2b
sarvair nṛpatibhiḥ sārdhaṃ HV_88.33*1018:2a
sarvair netrair udaikṣata HV_62.5d
sarvair brahmarṣibhiḥ sārdhaṃ HV_38.56a
sarvair munivaraiḥ sadā HV_104.22*1141:3b
sarvair vanaguṇair yutam HV_52.22b
sarvaiś cāpi sahasraśaḥ HV_110.1d
sarvais tīrthaiḥ sukhaṃ gāvo HV_56.44c
sarvauṣadhivibhūṣitam HV_93.57b
sa labdhatejā bhagavān HV_20.17a
sa labdhvā varam avyagro HV_71.20a
sa lambakesarasaṭaḥ HV_67.31a
sa lambamānaḥ kṛṣṇasya HV_61.50a
salilasrāviṇā śreṣṭhaṃ HV_113.18c
salilaṃ cāntarikṣaṃ ca HV_31.44c
salilaṃ jyotir eva ca HV_113.77d
salilāśī mayā kṛtaḥ HV_35.61b
salilenāplutānīva HV_109.10c
salilotpīḍasaṃkulā HV_54.17b
salilodgāribhir ghanaiḥ HV_54.37b
salilaughād viniḥsṛtya HV_106.26c
sa lebhe karmaṇā tena HV_8.42a
sa lokapālān utsādya HV_37.51a
sa lokapālaikavapuś HV_37.58a
sa lohagandhī rājarṣiḥ HV_22.10a
sa lohagandho vyanaśat HV_22.12e
savatsacarmāstaraṇaiḥ HV_53.27c
savatsam iva govṛṣam HV_68.16d
savatsā gāḥ paraṃtapau HV_58.3d
savanaṃ havanaṃ caiva HV_31.5a
savanaḥ putra eva ca HV_7.9d
sa variṣṭho dhanurdharaḥ HV_62.72b
savarṇā jananī tadā HV_8.20b
savarṇādhatta sāmudrī HV_2.32a
savarṇāyāṃ mahīpatiḥ HV_2.31d
savarṇāṃ nirmame tataḥ HV_8.8d
sa vāyuḥ sarvabhūtāyur HV_34.30a
sa vā ślāghyataraḥ sutaḥ HV_65.66b
sa vāsudevaṃ samare HV_109.6c
sa vijñeyaḥ śanaiścaraḥ HV_8.47d
savitur maṇḍalaṃ mahat HV_112.41d
savitur maṇḍalaṃ yathā HV_34.36f
savitus tejasā tulyaṃ HV_38.13c
savituḥ prathamaṃ sutam HV_62.94b
savidyut stanayitnumat HV_100.17d
savidyud iva candramāḥ HV_91.44*1049:4b
sa vidhūyāsuragaṇān HV_110.43a
sa vinirbhinnakumbhas tu HV_37.46*517:15a
sa vipranaṣṭāṃ devānāṃ HV_21.23a
sa vibhur bhūtabhāvanaḥ HV_39.3d
sa vibhuḥ salilodbhavaḥ HV_42.18b
sa vivṛddho yadā rājā HV_85.18a
sa vivyādha catuḥṣaṣṭyā HV_88.8a
sa viṣṭare sthitaḥ śubhre HV_109.66a
saviṣṇur iva mandaraḥ HV_36.59d
savisphuliṅgaṃ sāṅgāraṃ HV_9.57a
sa vīciviṣamāṃ kurvan HV_43.18a
sa vītarāgo vicared vasuṃdharām HV_118.49d
sa vṛṣaḥ keśavāgrataḥ HV_64.9*737:1b
savṛṣāṇi sahasraśaḥ HV_60.29d
sa vegavān vīrarathaughasaṃkulo HV_112.27*1369:19
sa vedam ekaṃ brahmarṣiś HV_13.36c
sa vai tatra nirāhāro HV_18.9a
sa vai baddhvā dhanur jyābhir HV_23.150*396:24a
sa vai bāhur vanaṃ yayau HV_10.32b
sa vai bāhusahasreṇa HV_23.150*396:6a
sa vai bhagavatānena HV_28.26*439:1a
sa vai bhavej jvara vigatajvaro naraḥ HV_111.11d
sa vaibhrājas tv ajāyata HV_19.1b
savairaṃ kartum udyataḥ HV_75.21b
sa vairājaḥ prajāsargaṃ HV_1.39a
sa vai rājā hariścandras HV_10.22a
sa vai vṛddhatamo nṛṇām HV_65.71d
sa vai vegaṃ samudrasya HV_23.150*396:10a
sa vai śakrasakho muniḥ HV_46.6b
sa vaiśravaṇavastavyaṃ HV_86.55a
sa vaiṣṇavajvaro gṛhya HV_111.5*1335:1a
sa vai svāyaṃbhuvas tāta HV_2.4a
savyaṃ maṇḍalam āvṛtya HV_82.15c
savyāpavṛttaṃ vipulaṃ HV_44.7c
savyālamṛgapannagam HV_92.39b
savye cāsya rathaḥ pārśve HV_34.4a
savyetarābhyāṃ bāhubhyām HV_110.68a
savyena bāhunā bhasma HV_110.60*1322a
savyena sātvatāṃ śreṣṭho HV_81.62c
savyenālambya mahatīṃ HV_34.37a
savye pārśve ca pradyumnas HV_110.48c
savrajo yadi maṃsyate HV_68.38d
sa vrajo vrajatā bhāti HV_53.18a
savre te vrajavāsinaḥ HV_83.50b
sa śaṅkyamāno dharmātmā HV_28.18a
sa śaṅkhaḥ keśavāhvānaṃ HV_86.56a
sa śaṅkhaḥ prāñjalir bhūtvā HV_86.57a
sa śabdaḥ śabdavāhinām HV_37.31b
saśaraṃ sadhanuṣkaṃ ca HV_112.31*1375:3a
saśaraḥ sadhanuś caiva HV_112.31*1375:1a
saśarīraṃ tadā taṃ tu HV_10.20*203a
saśarīraṃ mahātapāḥ HV_10.20*204b
saśarīro vraje svargam HV_10.19*201a
sa śarair arditas tena HV_112.17a
sa śaro 'tha mahārāja HV_81.84ab*922:3a
saśikyatumbakarakau HV_52.5c
sa śilājālavitatāṃ HV_36.22a
sa śiśye śayane divye HV_40.9a
sa śīghrayānaḥ saṃprāptas HV_44.45a
sa śukle vāsasī bibhrac HV_74.18a
sa śuśrāva narādhipaḥ HV_19.3b
sa śūnyam āśramaṃ ramyaṃ HV_23.151*397:5a
saśeṣās tatra tiṣṭhanti HV_7.52a
saśailavanakānanā HV_4.15a*101:1
saśailavanakānanām HV_31.21*462b
saśailavanakānanām HV_31.28b
sa śaileneva lakṣyate HV_75.45d
sa śrīmān virajo nāma HV_93.52a
saśrīvatsena vakṣasā HV_68.20b
sa śrutvā bhagavān vākyaṃ HV_42.46a
sa samīpagatas tasya HV_62.9a
sa samudrān samānīya HV_37.55a
sasamudrā sanagarā HV_23.144c
sasamudrā sapattanā HV_7.47b
sa samrāḍ iti viśrutaḥ HV_10.22d
sasarja puruṣaḥ prabhuḥ HV_1.39b
sasarja prabhur īśvaraḥ HV_1.39*35b
sasarja sṛṣṭiṃ tadrūpāṃ HV_1.28c
sasarjur ājau nistriṃśān HV_37.27c
sasarpair vipulair bilaiḥ HV_55.42d
sa sarpo bahubhis tīkṣṇaiḥ HV_85.33a
sa sarvadamano nāma HV_23.48c
sa sarvaratnabhāk samrāṭ HV_23.150*396:3a
sa sarvāñ jaladān prabhuḥ HV_61.7b
sa sarvān abravīd bhrātṝn HV_16.9c
sasasyānāṃ ca sīmānāṃ HV_54.28c
sasasyāyāṃ ca sīmāyāṃ HV_62.53c
sa sahasraśirā bhūtvā HV_40.7c
sa saṃkarṣaṇaṃ āmantrya HV_55.54*673a
sa saṃkrāmayitavyas te HV_47.30c
sa saṃkṣipya jagat sarvaṃ HV_40.42a
sa saṃcodayitavyas te HV_73.3a
sa saṃdigdham ivātmānaṃ HV_58.31a
sa saṃdhānaṃ kariṣyati HV_66.36d
sasaṃdhya iva toyadaḥ HV_55.4d
sasaṃdhya iva bhāskaraḥ HV_91.53*1058A:11b
sasaṃdhyābhra ivācalaḥ HV_42.4d
sa saṃprahāras tumulas HV_81.95a
sa saṃprahāras tumulas HV_110.71a
sa saṃrabdhas tadā tasmin HV_20.30*316a
sa saṃrūḍho 'sakṛtprāptas HV_29.37c
sa saṃsaktas tu kṛṣṇena HV_64.17a
sa saṃsaktas tu kṛṣṇena HV_67.29a
sasāgaram ivāmbaram HV_54.34d
sasāgarā ca sasarit HV_4.15a*101:2
sasādinam ariṃdamau HV_96.62d
sa sādhanena mahatā HV_80.1*893a
sasādhyāḥ samarudgaṇāḥ HV_106.8b
sasādhyāḥ samitiṃjaya HV_113.45b
sasānupragrahāṇi ca HV_74.7b
sa sāmādibhir apy ādāv HV_15.55a
sa siṃha iva vegena HV_76.25a
sa sukhī dhṛtimān dhanyaḥ HV_22.36*342a
sa suto gopito gṛhe HV_65.22d
sa surair abhyanujñāto HV_85.43c
sasūtānsapadānugān HV_88.26ab*1014b
sa sūryakaratulyābhaṃ HV_38.39a
sasṛje vividhāḥ prajāḥ HV_1.37d
sasṛje sa samantataḥ HV_36.24d
sa sṛṣṭāsu prajāsv evam HV_2.1a
sa sṛṣṭvā manasā dakṣaḥ HV_2.47a
sasainyaṃ krūraniścayam HV_31.126*477b
sasainyaṃ rāvaṇaṃ yudhi HV_31.125b
sasainyaḥ pratyadṛśyata HV_81.21d
sasainyaḥ sapadānugaḥ HV_100.10*1117:2b
sasainyena tavāśrayāt HV_106.8d
sa saumyo rāśir ucyate HV_30.41b
sastrasiddhis tu yodhānāṃ HV_75.24a
sastrīpuṃso 'tha ghoṣo vai HV_53.1c
sasnuṣo 'haṃ sabhāryaś ca HV_78.26c
sasmitaṃ ceva provāca HV_46.21a
sasmitaṃ madhusūdanaḥ HV_45.1b
sasmitaṃ rāghavo 'bravīt HV_44.38d
sasmitaṃ vākyam abravīt HV_38.23d
sasmitaṃ visasarja ha HV_71.35b
sasyacorā bhaviṣyanti HV_117.21a
sasyajātāni sarvāṇi HV_6.15a
sasyaniṣpattir aphalā HV_116.25a
sa syandanavaro bhāti HV_34.10a
sasyākaravatī sphītā HV_6.41c
sasyādā jalajādāś ca HV_59.45c
sasyāni tena vai dugdhā HV_6.15ab*118a
sasyair guṇavatī mahī HV_59.48d
sasragāpīḍaśṛṅgāgrāḥ HV_60.30c
sasrāva rudhiraṃ tīkṣṇaṃ HV_37.46*517:16a
sasvaje baladevaṃ ca HV_91.30c
sasvanāḥ sarvatas tadā HV_87.30*999:4b
sasvanur yuddhaśaṃsavaḥ HV_87.50*1005:10b
sa svayaṃbhūr ivābhāti HV_37.57a
sa svargī nātra saṃśayaḥ HV_6.49*125b
sahakṛṣṇā vrajaṃ yayuḥ HV_60.35*705b
saha kṛṣṇena jāgrataḥ HV_69.31b
saha kṛṣṇena yādavāḥ HV_78.45d
saha gopair vrajaṃ yayau HV_79.0*876:12b
sahajaṃ te śiras tāta HV_66.6c
sahajāṃ yā kṣamāṃ tyaktvā HV_41.26c
sahajair badhyate sarvaḥ HV_44.32a
sahajau yamalārjunau HV_65.26*741:4b
sa hataḥ prākṛto yathā HV_65.29f
saha tābhir mumoda ha HV_63.18d
saha tābhyāṃ rathe sthitaḥ HV_19.21b
saha tena divaṃ gatāḥ HV_13.57*274b
saha tenāmarāriṇā HV_58.15b
saha tenaiva yāsyataḥ HV_45.33d
saha taiḥ praṇato gopair HV_60.22c
saha tvayā gataḥ kālas HV_77.16a
sa hatvā dānavaṃ saṃkhye HV_44.51a
sa hatvā yādavarṣabhaḥ HV_89.46b
saha dānavakanyayā HV_113.5d
saha dīvyāma paṇyatām HV_89.24d
sahadevasutaś cāpi HV_23.101c
sahadevaḥ pratāpavān HV_23.109*382:18b
sahadevātmajaḥ śrīmān HV_23.109*382:19a
sahadevā śāntidevā HV_25.0*415:4a
sahadevo mahāyaśāḥ HV_23.101b
sahanīyaṃ tvayā kṛtam HV_48.46b
saha nau sa bhaviṣyati HV_29.11d
sa hanyamāno nārācaiḥ HV_108.23a
sahabandhuṃ mahābalī HV_29.30d
saha bhartrā rudāmahe HV_77.37d
sahamantriṇam acyutam HV_19.14b
saha yādavapuṃgavaiḥ HV_100.11b
saha yotsyāma tena vai HV_110.33*1307:8b
saha ratnair udāradhīḥ HV_79.23d
sahariṃ sabalaṃ tathā HV_81.79*919:14b
sa hariḥ puruṣo vīraḥ HV_3.111a
sa halenānantāgreṇa HV_83.32a
sahavāsaṃ gateneha HV_106.2*1146:2a
saha vṛṣṇipuraḥsaraiḥ HV_104.2ab*1131:2b
saha vṛṣṇyandhakasutair HV_102.18c
saha vai mantrakāraṇāt HV_41.32b
saha sarvair narādhipaiḥ HV_81.51d
saha sarvaiḥ sahodaraiḥ HV_104.26b
sahasā keśavārpitāḥ HV_76.41b
sahasā khād ivāgatau HV_71.49d
sahasā calitāsanaḥ HV_76.34b
sahasā ca samutkṣipya HV_48.34c
sahasā te hayādhamaḥ HV_67.19b
sahasā praviveśa ha HV_99.41b
sahasā muktamūrdhajā HV_48.29b
sahasā śoṇitapuraṃ HV_108.7c
sahasā sāśrulocanaḥ HV_50.14b
sahasaivotthitaḥ śūras HV_108.19c
sahasaivotthitaḥ śrīmān HV_108.18*1219:10a
sahasaivotthitā niśi HV_107.21d
sahasotthāya govindo HV_83.54c
sahasotthitavāṃs tataḥ HV_76.28*848:9b
sahasotpatitā bhītā HV_23.150*396:21a
sahasotpatya govindaś HV_74.26c
sa hastagrastakeśaś ca HV_76.31a
sa hastāc ca viniṣkrānto HV_74.29a
sahastrāṇi nibodhata HV_98.18*1105:1b
sahasrakaram avyayam HV_31.3d
sahasracandrāyutatārakaś ca HV_112.27*1369:13
sahasracaraṇaṃ ca yam HV_31.3b
sahasracaraṇaṃ brahman HV_30.15a
sahasracaraṇāya ca HV_111.7*1340:5b
sahasracaraṇekṣaṇaḥ HV_58.39b
sahasrajihvaṃ bhāsvantaṃ HV_31.4a
sahasradasya dāyādās HV_23.135a
sahasradaṃ sahasrādiṃ HV_31.4c
sahasradaḥ payodaś ca HV_23.134c
sahasrapatrakāntena HV_62.10ab*721:3a
sahasrapatranābhas tvaṃ HV_58.39c
sahasrapatraṃ varṇāḍhyaṃ HV_40.11*532a
sahasraparivatsaram HV_31.3*455:1b
sahasrabāhunā sārdham HV_112.66ab*1417a
sahasrabāhū rāmeṇa HV_112.91c
sahasrabāhor bāhūnāṃ HV_113.66a
sahasrabāhoḥ samare HV_108.97a
+sahasrabhujamaṇḍala HV_110.1*1294:9b
sahasrabhujam avyayam HV_31.4d
sahasram amitaujasaḥ HV_3.86b
sahasram amitaujasām HV_9.71*189b
sahasram amitaujasām HV_112.50*1404:3b
sahasram ayutaṃ rāmo HV_110.49*1317:2a
sahasram asṛjat prabhuḥ HV_3.18d
sahasram iva sūryāṇāṃ HV_109.84e
sahasramukuṭaṃ prabhum HV_31.4b
sahasrayugaparyantaṃ HV_31.3*455:1a
sahasrayugaparyayā HV_7.54*142:5b
sahasrayugasaṃkhyānaṃ HV_7.54*142:20a
sahasraraśmiyuktena HV_34.22a
sahasraraśmir ādityas HV_62.48c
sahasravadano 'vyayaḥ HV_65.40b
sahasraśatadakṣiṇam HV_20.22d
sahasraśatadhā bhūtvā HV_31.3*455:2a
sahasraśirasaṃ devam HV_70.11c
sahasraśirasaṃ devaṃ HV_30.15c
sahasraśirasaṃ devaṃ HV_31.3c
sahasraśirasaḥ puṃso HV_20.0*313:4a
sahasraśīrṣo devādiś HV_31.29c
sahasraśīrṣo viśvātmā HV_58.39ab*686a
sahasraśubhanāmānam HV_70.26ab*791a
sahasrasaṃkhyāsaṃyuktair HV_81.18c
sahasrasūryo bahukiṃkiṇīkaḥ HV_112.27*1369:11
sahasraṃ kṣatriyagaṇo HV_9.22*172:2a
sahasraṃ caiva kāyānāṃ HV_110.6c
sahasrākṣa namo nityaṃ HV_111.7*1340:6a
sahasrākṣasamaṃ yuddhe HV_87.3c
sahasrākṣaṃ mahābhāgaṃ HV_113.58*1529:1a
sahasrāṇi ca sapta ca HV_27.14b
sahasrāṇi daśāpi ca HV_27.22d
sahasrāṇi daśaiva tu HV_27.22*432:2b
sahasrān nāma nāmataḥ HV_10.77*230A:2b
sahasrāmbudanāditam HV_33.7d
sahasrāram arikṣayam HV_38.39b
sahasrāsyadharasya vai HV_70.32b
sahasrāsyaṃ sahasrākṣaṃ HV_31.3a
sahasrāsyaḥ sahasrāṅgaḥ HV_58.39a
sahasrāṃśudharo 'rihā HV_58.39d
sahasrāṃśusamaprabhe HV_112.38b
sahasrāṃśuṃ sahasraśaḥ HV_30.15b
sahasreṇa ca bāhunā HV_23.150*396:18b
sahasrair ayutair api HV_85.21b
sahasvān nāma pārthivaḥ HV_10.77f
sahādityagaṇair vibho HV_7.53d
sahānena gamiṣyāmi HV_68.38c
sahāyā vajrapāṇinaḥ HV_3.109d
sahāyāḥ satataṃ tava HV_45.43*568b
sahāyāḥ sarva eva te HV_15.13b
sahāśnanti mahāvane HV_65.67d
sahāsmābhir gataṃ bālyaṃ HV_83.16a
sahāsmābhī rataṃ vane HV_83.16b
sahāḥ parighabāhavaḥ HV_43.71d
sa hi gṛhya mṛdhe daityau HV_42.30a
sa hi coro mayā sakhi HV_107.61*1181:2b
sahitaḥ satyabhāmayā HV_92.62b
sahitaḥ sarvayādobhiḥ HV_97.13a
sahitā munimaṇḍalaiḥ HV_40.40b
sahitāḥ sarvanairṛtāḥ HV_91.10b
sa hi te sahajo mṛtyur HV_65.59c
sahitaiḥ karma tat purā HV_91.17b
sahitau jagmatus tataḥ HV_92.53b
sahitau rāmakeśavau HV_57.1d
sahitau rāmakeśavau HV_79.3b
sahitau vicariṣyāvo HV_35.60c
sa hi tvāṃ tatra neṣyati HV_109.80ab*1291b
sa hi dānapatir dhanyo HV_66.35a
sa hi dhanyataro loke HV_45.44*569:1a
sa hi dharmayuge 'bhavat HV_10.24d
sa hi nāgān manuṣyeṣu HV_23.150*396:8a
sa hi puṇyakṛtāṃ śreṣṭho HV_45.44*569:2a
sa hi yajñāś ca vedāś ca HV_40.23*535:1a
sa hi yuddhagataḥ śrīmān HV_36.30a
sa hi varṣaśataṃ taptvā HV_23.139a
sa hi vedamayas tāta HV_20.10a
sa hi śakrād api mahān HV_99.21a
sa hi śiṣyo mahātejāḥ HV_20.31c
sahiṣṇutvāj jagatsvāmī HV_36.30c
sa hi saptasu dvīpeṣu HV_23.150a
sa hi sarvagataḥ kṛṣṇa HV_62.28c
sa hi sarvāstrakuśalaḥ HV_89.6a
sa hi svarbhānudauhitraḥ HV_21.18a
sahaiva priyayā sthitam HV_88.6d
sahograsenena tadā HV_96.51a
sahomayā haro devo HV_112.106*1456a
sa hy asmākaṃ parā gatiḥ HV_100.78d
sa hy āviṣṭas tadā tena HV_111.3a
sa hrade yamunāyās tu HV_70.16a
saṃkarṣaṇabhayatrastā HV_83.34c
saṃkarṣaṇam ahīśvaram HV_25.4*416:2b
saṃkarṣaṇam ivāsīnaṃ HV_70.27c
saṃkarṣaṇam uvāca ha HV_52.8b
saṃkarṣaṇaś ca kṛṣṇaś ca HV_72.18c
saṃkarṣaṇaś ca rājendra HV_79.0*876:2a
saṃkarṣaṇasamānanā HV_47.39b
saṃkarṣaṇasahāyavān HV_97.40d
saṃkarṣaṇasahāyaṃ taṃ HV_65.100*757:4a
saṃkarṣaṇas tadotthāya HV_89.42c
saṃkarṣaṇas tu plutavān HV_58.19c
saṃkarṣaṇas tu saṃkruddho HV_56.26e
saṃkarṣaṇas tu suciraṃ HV_76.5a
saṃkarṣaṇasya mattoktāṃ HV_83.29a
saṃkarṣaṇaṃ ca kṛṣṇaṃ ca HV_65.92c
saṃkarṣaṇaṃ ca kṛṣṇaṃ ca HV_81.36ab*907:2a
saṃkarṣaṇaṃ tu skandhena HV_58.23a
saṃkarṣaṇaṃ parihasan HV_89.42ab*1025:2a
saṃkarṣaṇaṃ puraskṛtya HV_87.51c
saṃkarṣaṇāt tu garbhasya HV_47.31a
saṃkarṣaṇena sahitas HV_81.13*904:2a
saṃkarṣaṇo jaghānograir HV_87.70c
saṃkarṣaṇo 'tha balavān HV_71.29*811:5a
saṃkarṣaṇo nāma śubhe HV_48.6c
saṃkalpayitvā vatsaṃ tu HV_6.14a
saṃkalpaḥ pūrvacintitaḥ HV_18.15d
saṃkalpā ca muhūrtā ca HV_3.26c
saṃkalpād darśanāt sparśāt HV_2.49c
saṃkalpāyās tu sarvātmā HV_3.29c
saṃkīrṇārdhāni kānicit HV_61.38b
saṃkīryata mahāraṅgaḥ HV_74.1c
saṃkulaṃ yuddham ābabhau HV_37.35d
saṃkulaṃ samapadyata HV_81.88*924:4b
saṃkruddho dharṣaṇāṃ prāpya HV_89.34a
saṃkṣiptaṃ tat kathaṃ punaḥ HV_104.6d
saṃkṣiptaḥ kena hetunā HV_104.6cd*1132b
saṃkṣiptā narakeṇa yāḥ HV_94.24d
saṃkṣiptā padmayoninā HV_42.14b
saṃkṣipyāpaḥ pibāmy aham HV_23.78b
saṃkṣepaṃ tv eva me śṛṇu HV_7.3d
saṃkṣepād vistareṇāpi HV_113.84ab*1547a
saṃkṣepeṇaiva te vakṣye HV_11.35a
saṃkhyāvyaktir na vidyate HV_82.7d
saṃgataś cāsmi lokānām HV_70.38a
saṃgataś coṣayā rahaḥ HV_108.11*1215Bb
saṃgataś coṣayā saha HV_108.11cd*1214B:2b
saṃgataḥ paramātmanā HV_30.46d
saṃgatā pravicintakāḥ HV_7.44*133:5b
saṃgatāv iva śobhitau HV_82.19*937:23b
saṃgato 'smy uṣayā rahaḥ HV_108.11cd*1214C:4b
saṃgṛhya te kalatrāṇi HV_84.16a
saṃgṛhya vīṇāṃ saṃsaktām HV_46.12c
saṃgrāmakalahapriya HV_100.52b
saṃgrāmajid ajāyata HV_98.10b
saṃgrāmamukhataḥ sthitāḥ HV_37.11*515b
saṃgrāmas tārakāmayaḥ HV_32.10d
saṃgrāmaṃ so 'bhyakāṅkṣata HV_33.17d
saṃgrāmān ghorarūpāṃś ca HV_93.6c
saṃgrāmān subahūñ jitvā HV_23.142a
saṃgrāmā bahavaś caiva HV_105.22a
saṃgrāmābhimukhonmukhāḥ HV_112.15*1359:15b
saṃgrāme cāpy ajeyatvaṃ HV_23.30*354:1a
saṃgrāme tārakāmaye HV_30.17b
saṃgrāme tārakāmaye HV_38.55b
saṃgrāme tārakāmaye HV_38.80b
saṃgrāme tārakāmaye HV_44.20b
saṃgrāme tārakāmaye HV_44.61d
saṃgrāme vartamānasya HV_23.142c
saṃgrāme vā viśeṣataḥ HV_38.77b
saṃgrāme vikramiṣyataḥ HV_110.8d
saṃgrāme śastrayodhinām HV_75.24b
saṃgrāmeṣu bhaviṣyati HV_62.78b
saṃgrāmeṣv anivartinām HV_42.50d
saṃghuṣṭaṃ phalapātane HV_57.14b
saṃcārapathasaṃkulam HV_72.5b
saṃcukopa mahānīkaṃ HV_112.3c
saṃceluḥ kaṃsaśāsanāt HV_69.27d
saṃchannas toyavāsasā HV_43.18d
saṃchidya pāśān sarvāṃs tān HV_91.45a
saṃjahāra tataś cakraṃ HV_112.49*1399:4a
saṃjahāra tadā bhaumas HV_91.11c
saṃjahāra mahābhrāṇi HV_92.45c
saṃjahārāyudhaṃ svakam HV_37.48*518:26b
saṃjīvaya prajāḥ sarvāḥ HV_6.5c
saṃjīvayām āsa mṛtaṃ HV_97.27a
saṃjñaptam aśvaṃ āviśya HV_118.13c
saṃjñaptam aśvaṃ tatrāsya HV_118.12a
saṃjñaptaṃ dṛśya vājinam HV_118.28d
saṃjñā tu pārthivī tāta HV_8.18a
saṃjñā dṛṣṭvā vivasvataḥ HV_8.8b
saṃjñā nāma svatapasā HV_8.2e
saṃjñāyāṃ janayāmāsa HV_8.39*160a
saṃjñāyāṃ tapatāṃ varaḥ HV_8.6b
saṃjñāvākyair vivejitaḥ HV_8.21d
saṃjñāṃ ca pratilabdhavān HV_82.19*937:17b
saṃjñāṃ ca pratilabhyāśu HV_82.19*937:15a
saṃjñāṃ na lebhe bhagavān HV_112.31*1375:2a
saṃjñāṃ prayacchate devo HV_113.47*1521a
saṃjñāṃ prāpa svakaṃ puram HV_88.33*1018:1b
saṃjñāṃ vaivasvato yamaḥ HV_8.19f
saṃjñeyam iti cintayan HV_8.16b
saṃtatāsāraniryatnāḥ HV_54.15a
saṃtatāsāramūrchitāḥ HV_73.15d
saṃtaptā bhāskarajalair HV_54.9a
saṃtaptāḥ śaraṇaiṣiṇaḥ HV_35.21d
saṃtapte māyayā sainye HV_35.22a
saṃtṛpto 'smīti divyena HV_60.20c
saṃtyajya cāsuraṃ darpaṃ HV_112.99*1445:9a
saṃtyajya harim eva ha HV_63.34*736:17b
saṃdadhatkārmuke caiva HV_112.30a
saṃdadhe dhanuṣi kṣuram HV_91.45*1052Ab
saṃdadhe dhanuṣi prabho HV_88.7ab*1011:5b
saṃdarśanapathaṃ tyaktvā HV_85.47c
saṃdaśya daśanacchadam HV_108.18*1219:14b
saṃdaśyamāno daśanair HV_56.13*678:1a
saṃdaṣṭauṣṭhapuṭaḥ saṃkhye HV_112.37c
saṃdaṣṭauṣṭhapuṭāḥ kecit HV_109.62a
saṃdaṣṭauṣṭhapuṭo rudraḥ HV_112.14c
saṃdaṣṭauṣṭhaṃ mahābhujam HV_108.20b
saṃdigdhaḥ paralokaś ca HV_116.26c
saṃditaṃ sarpabhogena HV_56.21e
saṃditaḥ śarabandhanaiḥ HV_37.47b
saṃditāḥ pāśajālaiś ca HV_35.10a
saṃdideśāgrataḥ somaṃ HV_36.1c
saṃdīpyadbhiś ca pāvakaiḥ HV_53.27b
saṃdṛśyati divākare HV_100.32d
saṃdeśād yo harer liṅga+ HV_68.14*777:10a
saṃdeham amaraśreṣṭhaṃ HV_13.2a
saṃdhivigrahamukhyās tvāṃ HV_78.21c
saṃdhyātapagrastaśikhaḥ HV_37.42c
saṃdhyāmayīm iva guhāṃ HV_68.4c
saṃdhyāraktatale vyomni HV_68.1c
saṃdhyārāgam athāvṛṇot HV_106.47d
saṃdhyārāgeṇa rañjitaḥ HV_77.59d
saṃdhyārāgo japāvarṇo HV_102.4a
saṃdhyārāgo 'tha digdāho HV_116.36c
saṃdhyā rātriḥ prabhā nidrā HV_47.54c
saṃdhyā lakṣmīr vapur medhā HV_47.54ab*590a
saṃdhyeva sapayodharā HV_48.31d
saṃnatir nāma bhārata HV_18.22d
saṃnatir nāma vīryavān HV_15.34d
saṃnatir hrīs tathā śrīś ca HV_96.72c
saṃnatiṃ saṃnatimatīṃ HV_18.23c
saṃnateyus tathaiva ca HV_23.6d
saṃnaddhā niryayuḥ kruddhā HV_87.49c
saṃnaddhāḥ samapadyantāṃ HV_87.1*992:5a
saṃnahyanta yathākramam HV_34.2d
saṃnādaḥ sumahān abhūt HV_110.21*1303:1b
saṃnāhabherī kṛṣṇasya HV_109.16a
saṃnikarṣagatāḥ kecid HV_91.49c
saṃnikṛṣṭabhayo hy asi HV_66.32d
saṃnikṛṣṭaṃ bhayaṃ caiva HV_65.32c
saṃnikṛṣṭāni yāny āsan HV_52.12a
saṃnikṛṣṭe tato nāge HV_74.26a
saṃnikṛṣṭe mahābhaye HV_65.4d
saṃnikṛṣṭe vrajās tatra HV_65.90a
saṃnidhau mama śobhanā HV_18.6d
saṃnipātāvadhūtaiś ca HV_75.30c
saṃnipāte tu tau mallau HV_76.2a
saṃnipetur abhītavat HV_81.94d
saṃnipetuḥ sahasraśaḥ HV_87.74b
saṃniruddho mahāmārgaḥ HV_75.45c
saṃniviṣṭaṃ vimānasthaṃ HV_12.7c
saṃnyasya sāgarānūpe HV_9.96c
saṃpātis tasya cātmajaḥ HV_23.5c*348:1
saṃpātes tu rahasyātī HV_23.5c*348:2
saṃpūrṇajalameghābhaḥ HV_68.19c
saṃprajajvāla sarvataḥ HV_85.51d
saṃpratasthe sa pakṣirāṭ HV_110.19b
saṃpratyatītāṃ bhāvyāṃ ca HV_32.2c
saṃpradīptamukhī tataḥ HV_112.44b
saṃpradīptahutāśanam HV_34.49d
saṃpradīptaṃ ivābhāti HV_54.11c
saṃpradīptāgnipavanā HV_37.18c
saṃpraviṣṭe divākare HV_68.4d
saṃpravṛttamahāvarṣaṃ HV_54.34a
saṃpravekṣyāmy ahaṃ yogam HV_45.11a
saṃprahasya tato vākyaṃ HV_113.44cd*1512a
saṃprahasyedam abravīt HV_107.14b
saṃprahṛṣṭatanūruhā HV_99.7*1109:1b
saṃprahṛṣṭas tato yuddhe HV_108.58ab*1238:3a
saṃprahṛṣṭaḥ sa bhagavān HV_59.7c
saṃprahṛṣṭāni sarvaśaḥ HV_5.23b
saṃprahṛṣṭā mahābāhum HV_92.31c
saṃprahṛṣṭeṣu deveṣu HV_36.38c
saṃprāptas tad vadasva me HV_110.56ab*1320:3b
saṃprāptaṃ svagṛhaṃ tataḥ HV_108.8d
saṃprāptā śaraṇaiṣiṇī HV_42.53b
saṃprāpte tārakāmaye HV_38.21b
saṃprāpte tu tadā kṛṣṇe HV_93.2a*1075
saṃprāpte durdine kāle HV_54.24c
saṃprāpto munipuṃgavaḥ HV_108.18*1219:17b
saṃprāpto harṣakālas te HV_108.18*1219:6a
saṃprāpya pārthivaṃ lokaṃ HV_45.11c
saṃprāvartata yajñaḥ sa HV_60.16c
saṃprāśicyata vegena HV_56.3c
saṃpreṣyadbhiś ca sāyakaiḥ HV_35.5b
saṃbandhāc ca svayaṃtejāḥ HV_7.44*133Aa
saṃbandhīn avalokakaḥ HV_101.6b
saṃbandho hy asya vaṃśe 'smin HV_23.91c
saṃbabhūva narādhipaḥ HV_15.6d
saṃbabhūva mahān ṛṣiḥ HV_2.20d
saṃbabhūvur yathākālaṃ HV_10.59c
saṃbādham eke saṃprāpya HV_37.32c
saṃbuddhāś ca yataḥ svayam HV_7.44*133Ab
saṃbodhād dharmaśīlatā HV_117.5b
saṃbhalagrāmako dvijaḥ HV_31.148*481:1b
saṃbhavanti yuge yuge HV_3.57d
saṃbhavaṃ vaktum arhasi HV_30.57*454b
saṃbhavaḥ kathitaḥ pūrvaṃ HV_2.50c
saṃbhaviṣyanti bhūtale HV_44.81d
saṃbhārān upacakrame HV_115.5d
saṃbhārāś caiva sarvatra HV_87.30*999:3a
saṃbhāvayāmi dharmajñaṃ HV_113.43*1508:1a
saṃbhāvyās te na cākhyeyam HV_8.11c
saṃbhūtas tasya cātmajaḥ HV_9.86d
saṃbhūtasya tu dāyādaḥ HV_9.87a
saṃbhūtasyāparaḥ putro HV_9.87*191:4a
saṃbhūtā dīrghatapasaḥ HV_23.31*355:2a
saṃbhūtā mānasī teṣāṃ HV_13.25*253a
saṃbhūtā mukhasaṃbhavāḥ HV_8.35*158:4b
saṃbhūtāḥ puruṣeśvarāḥ HV_43.70d
saṃbhūto dvijasattama HV_87.8d
saṃbhṛto 'gnir iva kratuḥ HV_115.19d
saṃbhramaḥ sumahān abhūt HV_109.62*1276b
saṃbhrame kiṃ vilambase HV_51.21d
saṃmato dhṛtimān vasuḥ HV_7.45b
saṃmantrya viditātmanā HV_68.38b
saṃmardam upalakṣaye HV_84.6d
saṃmārjitatalā bhūmir HV_54.4c
saṃmuṣṇan dānavaṃ tejaḥ HV_38.45a
saṃmūḍhā na vidur nūnaṃ HV_5.12c
saṃyataṃ māyayā dṛṣṭvā HV_108.98*1259:1a
saṃyatenāntarātmanā HV_18.32*308b
saṃyato nāgabandhanaiḥ HV_113.1*1485:2b
saṃyamaḥ sthiratā śauryaṃ HV_75.20a
saṃyuktā jñātayaś caiva HV_89.14a
saṃyuktāḥ kāladharmaṇā HV_14.3d
saṃyuktāḥ suhṛdas tathā HV_80.8d
saṃyuktau kāladharmaṇā HV_16.21b
saṃyugasya nivartane HV_15.47b
saṃyugeṣv anivartinā HV_109.74b
saṃyujyātmānam evaṃ sa HV_27.7a
saṃyogāt tasya naiva tu HV_8.28*153b
saṃyodhayitvā ca khalān HV_31.148*482A:23a
saṃraktanayanaḥ sthāṇur HV_112.13*1356:4a
saṃrakṣiṇas tato dattvā HV_108.98*1257:2a
saṃrakṣyamāṇaṃ devais taṃ HV_92.65a
saṃrakṣyāś ca vayaṃ devair HV_109.53a
saṃrajyata janaḥ sarvaḥ HV_75.34a
saṃrabdhaḥ samatarjayat HV_108.87b
saṃrabdhāv abhidhāvantau HV_82.11c
saṃrabdho garuḍopari HV_38.32f
saṃrabdho dvaṃdvayuddhārthī HV_106.3c
saṃrabdho viṣṇum abravīt HV_44.12d
saṃruddhā girikandare HV_92.24b
saṃvatsaragaṇān bahūn HV_5.9b
saṃvatsarasya paryante HV_9.55a
saṃvartakaṃ nāma gaṇaṃ HV_61.1c
saṃvartakāmbudopetaṃ HV_40.5a
saṃvartakāle tṛṣitaṃ HV_36.53c
saṃvartaninado yathā HV_91.53*1058A:2b
saṃvartamānāḥ samare HV_37.30a
saṃvartāya mahātmane HV_23.126b
saṃvardhaya yathāsukham HV_49.3d
saṃvāsasyāsya mahato HV_52.13*655a
saṃvāhayāma bhadraṃ te HV_52.28c
saṃvidhānam athājñāpya HV_109.87a
saṃvibhaktāś ca sarvaśaḥ HV_109.20f
saṃvivardhayiṣūn prajāḥ HV_3.7b
saṃviveśopagamyātha HV_118.12c
saṃvṛtajvālamaṇḍalaḥ HV_35.62b
saṃvṛtaṃ vicariṣyati HV_115.42d
saṃvṛttāḥ sma na saṃśayaḥ HV_110.12b
saṃvṛttau gopadārakau HV_51.5d
saṃveśayāmāsa śiśuṃ HV_49.14c
saṃveśya mṛdusaṃstare HV_49.14ab*623b
saṃveṣṭitajaṭābhāro HV_100.18c
saṃśaptakās tu te sarve HV_87.7*993:3a
saṃśayacchedanāya vai HV_12.28d
saṃśrayiṣyanti cārthinaḥ HV_78.20d
saṃśrayiṣyanti pārthivāḥ HV_67.64b
saṃśrayiṣyanti mānavāḥ HV_117.29d
saṃśritāṅgirasaḥ pakṣaṃ HV_23.52*366:13a
saṃśritāḥ kaṇvamaudgalāḥ HV_23.99*377:2b
saṃśrityānuyayus tadā HV_85.18d
saṃśrutya kukurāndhakāḥ HV_94.10b
saṃsaktaś ca suparṇena HV_38.32a
saṃsaktaḥ kha ivāṃśumān HV_67.31d
saṃsaktānāṃ mahāmṛdhe HV_110.23d
saṃsaktāv iva toyadau HV_64.18d
saṃsaktāṃ sūryavarcasā HV_42.7b
saṃsāratāraṇaṃ viṣṇuṃ HV_1.0*11a
saṃsārāsāratāṃ jñātvā HV_10.23*205:3a
saṃsāre paribabhramuḥ HV_16.28*300:8b
saṃsāreṣu dvijātayaḥ HV_15.9b
saṃsāreṣv api vartatām HV_16.32d
saṃsiddhārthaḥ punaḥ svayam HV_31.148*482A:25b
saṃskāraṃ pratipāditau HV_96.45d
saṃskāraṃ lambhayām āsuḥ HV_78.45c
saṃskārān akarot tayoḥ HV_50.1*629:2b
saṃskṛtaś ca yathānyāyaṃ HV_78.44c
saṃstavaiḥ svaiś ca karmabhiḥ HV_20.17b
saṃstutāsi mayā bhīru HV_107.83*1197:5a
saṃstūyamāno govindo HV_113.50c
saṃstūyamāno bahudhā HV_113.17c
saṃsthāpya dharmān martyeṣu HV_97.31a
saṃspṛṣan vadanaṃ śubham HV_91.32d
saṃsmarādyaṃ ca vai vapuḥ HV_58.37d
saṃsmāritaḥ sa kṛṣṇena HV_58.50a
saṃsmṛtya ca varaṃ śakrād HV_85.51a
saṃhatānāṃ dvirephānāṃ HV_54.39*668a
saṃhatāśvasutau nṛpa HV_9.80d
saṃhatāśvo nikumbhasya HV_9.80a
saṃhatormitaraṅgaughaḥ HV_43.22c
saṃharaty atha bhūtāni HV_7.54*142:22a
saṃhariṣyati mohitān HV_31.148*482A:26b
saṃhartā kāla eva ca HV_113.78b
saṃharṣāc cāpalena ca HV_9.90b
saṃharṣāt sahasā drutāḥ HV_58.22b
saṃhārasya ca bhārata HV_7.51b
saṃhārānte ca nityaśaḥ HV_7.47f
saṃhārānteṣu saṃbhavāḥ HV_7.50b
saṃhṛtya kopaṃ vṛkṣebhyaḥ HV_2.44c
saṃhṛtya balam ātmanaḥ HV_58.55b
saṃhṛṣṭalomā glānākṣaḥ HV_110.64c
saṃhṛṣṭavadanās tatra HV_83.18c
saṃhrādaputra āyuṣmāñ HV_3.60cd*71a
saṃhrādaputrau sundaś ca HV_3.60ab*70a
saṃhrādamānābharaṇā HV_37.33c
saṃhrādas ca caturtho 'bhūd HV_3.60a
saṃhrādasya tu daityasya HV_3.80a
saṃhrādaḥ sṛmaraḥ svanaḥ HV_31.77d
saṃhrādo gaganapriyaḥ HV_31.71d
sā kanyā vavṛdhe atra HV_48.36*612:1a
sā kanyā vavṛdhe tatra HV_96.13a
sāketaś ca sinīpatiḥ HV_81.45d
sākṣāc cakragadādharaḥ HV_107.75*1190:1b
sākṣāc chakra ivāparaḥ HV_44.9d
sākṣāt tryakṣam avasthitam HV_79.8d
sākṣāt pautras tu śārṅgiṇaḥ HV_108.41*1229:2b
sākṣād agnir iva jvalan HV_5.21d
sākṣād agnir iva jvalan HV_73.35*822:2b
sākṣād api śatakratuḥ HV_82.26*942:2b
sākṣād api śatakratuḥ HV_109.7d
sākṣād api śatakratuḥ HV_113.4d
sākṣādindrānujaḥ kṛtī HV_87.39*1003:24b
sākṣād iva śivaḥ svayam HV_34.17f
sākṣād uśanasā kṛtām HV_93.28d
sākṣāddroṇa ivāparaḥ HV_86.78*990:1b
sākṣād bhagavato veśma HV_93.36c
sākṣād rāmānujaḥ kṛtī HV_87.39*1003:3b
sākṣād viṣṇur iva svayam HV_111.7*1340:1b
sākṣād viṣṇos tanūpamau HV_81.65b
sākṣān merur ivācalaḥ HV_37.42d
sākṣāl lokeśvaraṃ prabhum HV_48.16*599:5b
sākṣepam idam abravīt HV_110.58b
sāgaratvaṃ ca lebhe sa HV_10.52c
sāgarapratimas tiṣṭhan HV_93.43c
sāgaraś cukṣubhe bhṛśam HV_94.9b
sāgarasya ivāmbudaḥ HV_50.3d
sāgarasya mahāsvanaḥ HV_81.90b
sāgaraṃ makarālayam HV_103.1d
sāgaraṃ yāntu nimnagāḥ HV_38.75d
sāgaraṃ varuṇālayam HV_109.63*1278:4b
sāgaraṃ saritāṃ nātham HV_86.35c
sāgaraḥ kṛtavāṃs tadā HV_86.39d
sāgaraḥ plāvayiṣyati HV_97.34d
sāgarākāram ātmānaṃ HV_65.97c
sāgarāṇāṃ nadīnāṃ ca HV_4.9*99:1a
sāgarāṇāṃ yathā svanaḥ HV_81.29d
sāgarāṇāṃ yathā svanaḥ HV_110.35*1310:5b
sāgarānilasaṃvītaṃ HV_84.26a
sāgarānūpabhūṣitam HV_84.24d
sāgarāntāṃ vasuṃdharām HV_20.14b
sāgarābhyām ivāmbudāḥ HV_37.22d
sāgarāmbudharā purā HV_31.30d
sāgarāmbuniṣevitam HV_84.26b
sāgarāś ca hradāś caiva HV_113.58*1529:6a
sāgarāḥ samakampanta HV_48.14a
sāgare khe ca maṇḍale HV_36.4b
sāgareṇa tathety ukte HV_103.12a
sāgareṣu ca yad vasu HV_91.9d
sāgareṣu mahābalaḥ HV_97.13b
sāgarair vā mahormibhiḥ HV_43.7b
sāgaropaplavagataṃ HV_58.29c
sā garbhaśayane kliṣṭā HV_48.27a
sāgnicūrṇāṭṭahāsi yat HV_38.46b
sāgniniṣpeṣapavanā HV_37.39c
sāgrāṇi kathitāni te HV_7.48b
sāṅkuśaprāsatomaraḥ HV_73.38b
sāṅgadenāgrapādena HV_55.3a
sāṅgaṃ vedam adhīyatām HV_79.5d
sāṅgaṃ vedam adhīyatāṃ HV_79.5*878a
sā ca kṣiptā tadā tena HV_112.43*1391:2a
sā ca tatpurataḥ sākṣāt HV_108.11cd*1214:19a
sā ca te karuṇaṃ mātā HV_99.20a
sā ca nagnā sthitāntare HV_112.49cd*1396:2b
sā ca me viditā vipra HV_45.6c
sā ca rakṣyā kulādhamā HV_108.97*1255:4b
sā ca rātrir apakrāntā HV_7.54*142:5a
sā ca vavre varaṃ tadā HV_3.98d
sā cātmānaṃ śaśaṃsa ha HV_8.28*152b
sā cāpi taṃ namaskṛtya HV_47.57c
sā cāpi taṃ samāsādya HV_108.11cd*1214:22a
sā cāsmākaṃ gatir dhruvā HV_59.23d
sā citralekhayā proktā HV_107.65*1184:1a
sā citralekhā sasmāra HV_108.18*1219:16a
sā jagāma yathāgatam HV_43.66b
sāṭṭaprākāratoraṇā HV_44.54b
sāṭṭaprākāratoraṇā HV_86.44*982:2b
sā tac chrutvā tu vacanam HV_107.57*1180:1a
sā tat pariharantī sma HV_8.28e
sā tatra ramaṇīyeṣu HV_73.11a
sā tathoktā tayā mātrā HV_13.19a
sā tan niravamac chukraṃ HV_8.38a
sā tam adhvānam āgamya HV_108.7a
sā tam āhotthitā bhītā HV_73.20a
sā tasya vadanaṃ dīnam HV_77.41a
sā taṃ putram avāpyaiva HV_48.7a
sā taṃ saṃvardhayām āsa HV_99.8a
sā tābhyām ṛṣabhākṣābhyāṃ HV_96.10a
sā tu kanyā yaśodāyā HV_65.51a
sā tu dṛṣṭvaiva bhartāraṃ HV_8.40c
sā tu putrārthinī devī HV_23.104a
sā tu bhartuś citāṃ kṛtvā HV_10.34a
sā tu magnastanayugā HV_71.32a
sā tu varṣāyutaṃ taptvā HV_2.3a
sā tu haṃsekṣaṇāpāṅgī HV_83.37a
sā tena vyabhicāreṇa HV_13.27a
sātyakir balabhadraś ca HV_87.77*1010:6a
sātyakir vaṅgarājaṃ tu HV_87.77*1010:4a
sātyakir vākyam abravīt HV_109.32b
sātyakiś citrakaḥ śyāmo HV_81.102a
sātyakis tu mahārāja HV_87.72*1007:8a
sātyakiṃ colmukaṃ caiva HV_113.62c
sātyakiṃ purataḥ kṛtvā HV_100.10*1117:2a
sātyakiṃ purataḥ kṛtvā HV_104.2ab*1131:1a
sātyakiḥ satyavikramaḥ HV_86.78d
sātyakiḥ satyasaṃdhaś ca HV_86.78*990:2a
sātyakes tu rathaṃ prāyāt HV_87.72*1007:7a
sātyakau saṃniveśyātha HV_109.87ab*1292a
sātvatānāṃ mahārathaḥ HV_27.15*431b
sātvatānāṃ mahārathe HV_113.52d
sātvatāṃ kīrtivardhanaḥ HV_26.27d
sātvatāḥ kulavardhanāḥ HV_26.27*428b
sā tvayā pratiṣiddheyaṃ HV_62.15a
sā tvaṃ śāsanam āsthāya HV_6.5a
sā dadarśa viparyastaṃ HV_50.8a
sā dadarśa śucismitā HV_13.25*252b
sā dadāha tamaḥ sarvaṃ HV_35.19a
sāditā mauravāḥ pāśā HV_97.1a
sādityam iva mandaram HV_33.6d
sādityāḥ samarudgaṇāḥ HV_109.3b
sādibhiś cāpi sādinaḥ HV_87.74d
sā dīptaśastrapravarā HV_37.15a
sā dṛṣṭvā paramastrīṇāṃ HV_108.3*1205:8a
sā dṛṣṭvā pitaraṃ vavre HV_13.26a
sā dṛṣṭvā saṃprayātaṃ taṃ HV_114.8a
sādrir mahī dyauś ca cacāla sagrahā HV_50.20*637:10
sādhayaty ātmanaḥ kāryaṃ HV_65.44c
sādhayāmi yathāgatam HV_100.85d
sādhayāmy aham āśugaḥ HV_67.59b
sādhavaḥ satpathe sthitāḥ HV_44.41b
sādhitaṃ devatānāṃ hi HV_62.17a
sādhu vādāṃś ca mañceṣu HV_75.34c
sādhuvādī samantataḥ HV_108.51*1234:1b
sādhuvṛttiḥ kṛtayuge HV_117.45a
sādhu sādhv iti cābruvan HV_75.34*843b
sādhu sādhv iti bāṇaṃ tu HV_112.69a
sādhu sādhv iti bhūtāni HV_64.22c
sādhu sādhv iti rāmāya HV_83.50c
sādhu sādhv iti vaikuṇṭhaṃ HV_38.50c
sādhu sādhv iti vai tatra HV_108.24*1224:2a
sādhu sādhv iti sarvaśaḥ HV_36.38d
sādhu sādhv iti sarvaśaḥ HV_112.47b
sādhus tvam ebhir vākyaiś ca HV_66.10a
sādhūnāṃ cāpy asaṃmataḥ HV_78.9b
sādhūnāṃ darśane ratāḥ HV_117.40b
sādhyatāṃ yad abhipretaṃ HV_84.9c
sādhyaṃnārāyaṇaṃ tathā HV_10.48*213:1b
sādhyā devās tathānye cāpy HV_113.58c
sādhyānāṃ kīrtivardhanī HV_13.53b
sādhyānāṃ ca narādhipa HV_92.48b
sādhyā rudrāś ca viśve ca HV_7.32a
sādhyā viśvā ca bhārata HV_3.26d
sādhyā sādhyān vyajāyata HV_3.27b
sādhyās taṃ pālayanti hi HV_62.28b
sādhyāṃs tair ayajan devān HV_1.35c
sādhyair vā tridivālayaiḥ HV_43.5b
sādhyaiḥ saṃvardhitāḥ purā HV_13.54b
sādhvīnām agrataḥ sthitā HV_107.29f
sādhvī bindumatī nāma HV_9.84c
sādhv etad avagamyatām HV_78.14b
sānavo bhūṣitās tatra HV_93.22a
sā nināyātha rohiṇīm HV_48.2d
sāniruddham idaṃ vacaḥ HV_108.10*1210:6b
sā niśā vyatyavartata HV_69.31d
sā nītā yamunā nadī HV_83.40b
sānugaḥ sabalānvitaḥ HV_95.8*1084:2b
sānuge vinipātite HV_57.23b
sānugo 'mitavikramaḥ HV_71.53d
sānugau nāśayiṣyasi HV_47.49d
sānujo vinipātitaḥ HV_78.34d
sānujo vinipātitaḥ HV_96.63d
sānubandhas tvayā hataḥ HV_109.40f
sānubandhasya tasyāhaṃ HV_109.31c
sānubandhaṃ kṛtaṃ raṇe HV_109.42b
sānubandhaḥ sarāṣṭraś ca HV_97.11c
sānurāgasmitekṣaṇam HV_85.55*975:5b
sānor vajro 'niruddhasya HV_98.24c
sāntarhitā cintayitvā HV_108.5a
sāntvapūrvam idaṃ vacaḥ HV_78.30d
sāntvapūrvaṃ kareṇāsya HV_91.32c
sāntvam eva tu bāleṣu HV_65.95a
sāntvayāmāsa keśavaḥ HV_88.28b
sāntvayām āsa keśavaḥ HV_89.51*1031:2b
sāntvayāmāsa vai tadā HV_8.30d
sāntvayitvā ca taṃ vipram HV_102.20c
sāntvayitvā dvijottamam HV_85.13b
sāntvyatāṃ sarva eva hi HV_78.15d
sā patisnigdhahṛdayā HV_73.19a
sā patiṃ bhūpatiṃ vṛddham HV_77.47a
sāpaśyat taṃ hataṃ putraṃ HV_77.39a
sāpaśyat teṣu tān pitṝn HV_13.28d
sāpīḍastabakāṅgadāḥ HV_60.30b
sā purī paramodārā HV_44.54a
sā purī madhurā sarvā HV_48.17*604:3a
sā purī sma prakāśate HV_44.59b
sā prāñjalir uvācedaṃ HV_20.42a
sā bhittvā tasya dehaṃ tu HV_108.74c
sābhimānam idaṃ vacaḥ HV_21.20*325:6b
sābhiṣekam ivāmbaram HV_59.35d
sā bhītā sahasotthāya HV_51.25a
sā bhūr gardabhadehaiś ca HV_57.22a
sābhragambhīranisvanaḥ HV_43.19d
sābhram ambaram ambaraiḥ HV_38.38b
sāmagryam atha bandhubhiḥ HV_117.25b
sāmaghoṣasvano mahān HV_31.23d
sāmadānādibhiḥ pūrvam HV_15.52a
sā manuprabhavaṃ puṇyaṃ HV_42.47a
sāmantakṣobhakāriṇī HV_86.47ab*983:4b
sāmanteṣu narendreṣu HV_78.20a
sā mayā samudāhṛtā HV_113.74d
sā mayoktena lajjitā HV_100.51b
sā mātur udarasthā tu HV_24.6*403:1a
sāmātye sahasainike HV_31.148*482:4b
sāmādayo 'bhyupāyāś ca HV_85.26a
sā muñca muñca bālam iti prabhāṣiṇī HV_50.20*637:5
sāmṛtaṃ lakṣyate jagat HV_59.9d
sāmṛtābhiḥ samantataḥ HV_62.60b
sāmaiva paramaṃ matam HV_85.26*966b
sāmnā dāmodareritām HV_63.33d
sāmnā harṣakalena vai HV_58.34b
sāmbaṃ ca yadunandanam HV_113.62b
sāmbaṃ niryātayām āsa HV_90.12c
sāmbaḥ samitiśobhanaḥ HV_98.8b
sāmbudhāra ivāmbudaḥ HV_64.21d
sāmbo jāmbavatīputro HV_90.8c
sāyakair jaladān bhittvā HV_77.29c
sāyakair niśitais tribhiḥ HV_88.19b
sāyako jvalanaprabhaḥ HV_91.49*1056:13b
sā yatra rohiṇī devī HV_49.30a
sā yatheṣṭena vartmanā HV_48.36b
sā yadā samatikrāntā HV_83.41a
sā yadūn dhārayet sarvān HV_86.69c
sāyanaṃ cāsya viṣayaṃ HV_37.53c
sāyāhne kadalīkhaṇḍaiḥ HV_23.150*396:23a
sāyudhapragrahau vīrau HV_81.66a
sāyudhā mohitāḥ kila HV_48.17*604:2b
sāyudhās taṃpradudruvuḥ HV_10.48*214b
sāyudhair anibarhaṇaiḥ HV_37.48*518:11b
sāraṇe ca mahābale HV_87.45d
sārathiṃ ca jaghāna ha HV_81.80*920:2b
sārathiṃ cāsya vivyādha HV_81.80a
sārathiṃ cāsya vivyādha HV_88.19a
sārathiṃ pañcabhir bāṇair HV_91.45cd*1051:25a
sāratheś cāsya vīryavān HV_88.9d
sārathes tasya vīryavān HV_87.77*1009:3b
sārathyaṃ kriyatām iti HV_102.22d
sārasārāvanūpurām HV_55.37d
sārasaiś ca vināditām HV_55.30b
sārkacandragrahagaṇaṃ HV_32.13c
sārgaladvāragovāṭaṃ HV_49.26c
sārgaladvāravedikāḥ HV_74.2b
sārciṣmatyaḥ sudāruṇāḥ HV_112.70b
sārciṣmadbhir ivānalaiḥ HV_110.40b
sārdham uttamavikramaḥ HV_106.52d
sārdharātre vibhūṣite HV_48.13f
sārdharātre sthitaṃ garbhaṃ HV_48.3a
sārdhaṃ kanyāpure sthitam HV_108.12e*1217:5b
sārdhaṃ kaliyugena ha HV_31.148*482:9b
sārdhaṃ pauṇḍraiś ca vīryavān HV_87.50b
sārdhaṃ salilayoninā HV_39.1b
sārvabhauma iti khyātaḥ HV_15.33c
sārvabhaumaḥ prajeśvaraḥ HV_15.33b
sālaṅkāyanasauśravāḥ HV_23.89d
sālaskandhāv ivodgatau HV_96.49b
sālās tālāḥ kadambāś ca HV_93.60c
sā lokān brahmalokādīn HV_5.44a
sālvarājaś ca vikrānto HV_80.14c
sālvaś ca vijitaḥ saṃkhye HV_105.13c
sā vacas tathyam aśivaṃ HV_107.85a
sāvataṃsair viṣāṇaiś ca HV_59.58a
sāvadhūtā śilāpṛṣṭhe HV_48.28e
sāvaroha ivācalaḥ HV_33.16d
sāvarohadrumaṃ ghoraṃ HV_55.51c
sāvarohā iva drumāḥ HV_53.17d
sāvarṇa iti cocyate HV_8.17d
sāvarṇa iti cocyate HV_8.47b
sāvarṇasya manoḥ putrā HV_7.45e
sāvarṇasya manoḥ putrān HV_7.44*133:19a
sāvarṇasyeha tāñ śṛṇu HV_7.42d
sāvarṇaḥ sa tapodhanaḥ HV_8.43b
sāvarṇā manavas tāta HV_7.39a
sāvarṇiś ca manus tāta HV_7.5a
sāvitraṃ nāma divyāstraṃ HV_91.45cd*1051:20a
sā vihvalajalasrotā HV_83.33a
sā vṛthā satyam ity uta HV_102.17a*1126b
sā vai niśi tamograste HV_48.32a
sā vai bhāryā bhagavato HV_8.2a
sāśanistanayitnavaḥ HV_66.30b
sāśanistanayitnunā HV_76.6b
sāśmaśabdaiḥ śilāvarṣaiḥ HV_36.25a
sāśmasaṃghātaviṣamā HV_36.27a
sāśrunetreṇa caiva hi HV_68.15*779b
sāśrupūrṇamukhī dīnā HV_48.44a
sāśrubinduḥ pravartate HV_106.30d
sāśvadhvajapatākinam HV_112.75*1422:3b
sāśvadhvajarathāṃś caiva HV_88.26ab*1014a
sāśvaṃ hataṃ prasenaṃ tu HV_28.20c
sāśvaḥ sadhvajasārathiḥ HV_108.80b
sāśvāṃ sarathakuñjarām HV_97.20b
sāśvo 'śvapatir eva ca HV_31.71b
sā sabhā bharatarṣabha HV_95.16ab*1085b
sā samudraughasadṛśī HV_37.19a
sā saroṣā punar bhūtvā HV_73.30a
sā sāṃkhyānāṃ gatiḥ pārtha HV_104.11a
sāsiñcat prasnavotpīḍaiḥ HV_76.43c
sāsihastaiḥ samantataḥ HV_35.4d
sāsīnā putralokinī HV_48.17*604:12b
sā sthitāvekṣiṇī bhūtvā HV_71.24a
sāsmi vedyām samāropya HV_42.40a
sā svapnam iva taṃ dṛṣṭvā HV_48.4a
sā svapne dharṣitā tena HV_107.21a
sāhañjanī nāmapurī HV_23.136*392:1a
sāhañjasya tu dāyādo HV_23.136*392:2a
sāhañjasya mahiṣmāṃs tu HV_23.136*391a
sā harmyasthā tam arghyeṇa HV_108.9ab*1209:1a
sāhase 'smiṃs tu karmaṇi HV_107.81ab*1194:1b
sāhaṃ yathaiva jānīyāṃ HV_19.9a
sāhaṃ vijñāpitavatī HV_42.43a
sāhaṃ vihīnā vikrāntaiḥ HV_42.44a
sā hi tasyābhavaj jyeṣṭhā HV_88.36a
sā hi taṃ cakame kanyā HV_89.3c
sā hi prāṇāntikā yātrā HV_75.26c
sā hy akṣayā sabhā vāyo HV_86.69a
sā hy uddiṣṭā purā bhīṣma HV_18.6a
sāṃkṛtyo gālavo rājan HV_23.88a
sāṃkhyayogam anuttamam HV_13.10b
sāṃkhyayogam anuttamam HV_19.28b
sāṃdīpanes tathā putras HV_105.21a
sāṃnidhyaṃ keśavasya saḥ HV_68.14b
sāṃpratasya mahādyute HV_7.55d
sāṃprataṃ khidyamānāham HV_42.36a
sāṃprataṃ yuddhalālasaḥ HV_81.79*919:8b
sāṃprate samupasthite HV_6.10ab*117:2b
sāṃprato manur ucyate HV_7.4f
sikatātāmramṛttikam HV_84.25b
+sikatāliṅgamaṇḍitām HV_55.38*671:1b
siktaṃ dānavasaṃbhavaiḥ HV_38.40d
siktāṃ candanavāriṇā HV_89.22d
sitacāmarapāṇayaḥ HV_74.19*829:6b
sitavarṇāmbudoṣṇīṣaṃ HV_59.35a
sitābhrāvayavā iva HV_67.40d
siteneti hi naḥ śrutam HV_20.10d
sidantīṃ vihataprabhām HV_69.8d
siddhacāraṇamānavaiḥ HV_47.17b
siddhacāraṇasaṃghānāṃ HV_109.91a
siddhacāraṇasaṃghānāṃ HV_110.10c
siddhacāraṇasaṃghāś ca HV_112.17*1361:16a
siddhacāraṇasevitam HV_108.7b
siddhayoṣit kucasrasta+ HV_55.38*671:3a
siddhaṃ manmathalakṣaṇaiḥ HV_99.42b
siddhānāṃ bhuvi durlabhām HV_19.33d
siddhārādhyamahādeva+ HV_55.38*671:1a
siddhārthā saṃnivartasva HV_107.78*1192:6a
siddhāś ca paramarṣayaḥ HV_62.62ab*727:3b
siddhāś ca paramarṣayaḥ HV_74.19*829:1b
siddhāś ca paramarṣayaḥ HV_82.13b
siddhim alpena kālena HV_117.13c
siddhir bhavati bhāmini HV_107.82*1196:1b
siddhiṃ yāsyanti mānavāḥ HV_115.45b
siddhaiḥ saptarṣibhis tathā HV_31.38b
sidhyanti ditinandana HV_112.60b
sidhyanty annāni cintayā HV_5.31b
sinīvālī kuhūś caiva HV_20.26a
sindhudvīpapitābhavat HV_10.68b
sindhudvīpasya vīryavān HV_10.68d
sirasas tasya kṛṣṇena HV_76.30c
silindhrābharaṇaṃ kvacit HV_54.11b
siṣicur yāni jaladā HV_59.46a
siṣicus toyadhārābhir HV_62.60c
siṣicuḥ kṛṣṇam avyayam HV_62.59d
sisṛkṣatas tu nārācāṃś HV_81.87a
sisṛkṣur vividhā prajāḥ HV_3.5b
sisṛkṣur vividhāḥ prajāḥ HV_1.23b
siṃhanādaś ca saṃjajñe HV_94.12c
siṃhanādaṃ ca tac cakre HV_72.24*820:4a
siṃhanādaṃ tataś cakruḥ HV_112.21a
siṃhanādaṃ tataś cakruḥ HV_112.47c
siṃhanādaṃ tataś cakre HV_91.44*1049B:1a
siṃhanādaṃ nadan kruddho HV_108.55a
siṃhanādaṃ vyanīnadat HV_112.31*1378:2b
siṃhanādaṃ vyarocata HV_108.26b
siṃhanādaṃ samānadat HV_82.19*937:12b
siṃhanādaiś ca tālaiś ca HV_74.38*833:7a
siṃhanādaiś ca daityānāṃ HV_112.50c
siṃhanādaiś ca mohayan HV_64.12b
siṃhayuktena bhāsvatā HV_112.83*1425:1b
siṃhayukto mahāsvanaḥ HV_112.15b
siṃharṣabhamṛgair nāgair HV_113.57a
siṃhavispaṣṭavikramaḥ HV_44.62d
siṃhavyāghragajākīrṇāṃ HV_36.23a
siṃhavyāghragatāś cānye HV_33.24c
siṃhavyāghraparicchadāḥ HV_112.15*1359:12b
siṃhavyāghravarāhāṇāṃ HV_65.55a
siṃhaśārdūlavikramaḥ HV_68.19b
siṃhaśāvāv ivodīrṇau HV_96.46c
siṃhasaṃhanano yuvā HV_89.6b
siṃhasaṃhanano yuvā HV_109.84d
siṃhaskandho mahābhujaḥ HV_31.137d
siṃhasyārdhatanuṃ tathā HV_31.65b
siṃhaḥ kṣudramṛgān iva HV_89.46d
siṃhaḥ pramukhato dṛṣṭvā HV_108.63c
siṃhaḥ prasenam avadhīt HV_28.24a
siṃhānām iva garjatām HV_110.21*1303:2b
siṃhārdhaṃ narasaṃsthitam HV_38.19b
siṃhāv iva balotkaṭau HV_71.37d
siṃhāsaneṣu citreṣu HV_100.14c
siṃhikā cābhavat kanyā HV_3.58e
siṃhikāyām athotpannā HV_3.75c
siṃhikeyā iti khyātās HV_3.76c
siṃhair giriguhā yathā HV_95.16d
siṃho jāmbavatā hataḥ HV_28.24b
sītayeva purā rāmaḥ HV_88.35c
sītāyajñāś ca karṣakāḥ HV_59.27b
sītāyāḥ padam anvicchan HV_31.119a
sīteti prathitā janaiḥ HV_31.117b
sītkārabhrūvilāsaiś ca HV_49.27*626:2a
sīdantīṃ vai tapasvinīm HV_69.11d
sīdamānaḥ kṛtātmanā HV_62.33b
sīdamānaiś ca sarvataḥ HV_61.32b
sīdāmi hṛdi durbalā HV_99.23d
sīmantamadhurālāpāḥ HV_49.27*626:1a
sīmantamiva kurvatī HV_52.26b
sīmantoddharaṇaṃ kṛtam HV_38.8d
sīmāntaṃ śrūyate vanam HV_59.23b
sukalpitamahāyudham HV_33.2d
sukālā nāma pitaro HV_13.51a
sukumāraka mā rodīs HV_28.24c
sukumāras tato 'bhavat HV_23.70d
sukumārasya putras tu HV_23.71a
sukumāraṃ vibhūṣitam HV_40.11*532b
sukumāraḥ kumāro 'sau HV_114.10a
sukumārābhitāmreṇa HV_55.3c
sukṛtaṃ sādhu te putra HV_3.108d*91:8a
sukṛtī madvidho janaḥ HV_115.37b
sukṛteneha karmaṇā HV_15.22b
sukṛteneha karmaṇā HV_15.25b
sukham alpena karmaṇā HV_116.2d
sukham edhanti bahavo HV_6.2a
sukhaśravyatayā gatam HV_115.11d
sukhaśravyatayā dhīra HV_115.2*1557a
sukhasaṃcāramārutam HV_53.2ab*661b
sukhaṃ carantaṃ drakṣyāvaḥ HV_52.27*657a
sukhaṃ nāryo vrajaṃ gatāḥ HV_63.29*735b
sukhaṃ bhavanto vicarantu lokam HV_118.50d
sukhaṃ srakṣyāmahe prajāḥ HV_3.20f
sukhaṃ svapiti niścintaḥ HV_109.21c
sukhaṃ svapiti vā rahaḥ HV_118.22b
sukhānāṃ tat sakalpānāṃ HV_29.40*447:2a
sukhāya tridivaukasām HV_62.96b
sukhāsīnasya dhīmataḥ HV_74.19b
sukhino nyavasan rājan HV_84.34c
sukhinyaḥ kāmavarjitāḥ HV_92.25d
sukheṣv eva tu yojitāḥ HV_77.13b
sukhopaviṣṭas tān vṛṣṇīn HV_96.24a
sukhopaviṣṭas tūṣṇīṃ tāṃ HV_96.23*1087:6a
sugatim iyāc chravaṇāc ca śūdrajātiḥ HV_118.48d
sugandham etad rājārhaṃ HV_71.27ab*809a
sugātryāṃ kurunandana HV_24.11b
sugātryāṃ kurunandana HV_28.42b
suguptāṃ dharaṇīdharaiḥ HV_37.56d
sugrīvaś cābhiṣecitaḥ HV_31.121d
sugrīvasya kṛte yena HV_31.121a
sugrīvaṃ caiva śaibyaṃ ca HV_102.21a
sugrīvī tu paraṃtapa HV_3.83b
sugrīvī śucigṛdhrike HV_3.81d
sughorāṇi ca sarvaśaḥ HV_112.68c*1420:1b
sucārucakracaraṇo HV_34.4c
sucārus tasya cātmajaḥ HV_98.25b
sucāror duhitā subhrūr HV_114.6c
suciroṣitayā rājan HV_15.25*287:2a
sutanur yaśasā loke HV_43.26c
sutanur vaḍavā caiva HV_25.0*415:6a
sutanuś ca narācī ca HV_98.21a
sutanū ca narāvī ca HV_25.7*418:3a
sutanū rāṣṭrapālī ca HV_27.29c
sutardanapurogāṃs tu HV_24.20*406:2a
sutalenocchrayavatā HV_36.54a
sutasya prabhavāraṇim HV_35.48d
sutahotuḥ sutadvayam HV_23.54b
sutaṃ kambalabarhiṣam HV_26.8b
sutaṃ kambalabarhiṣaḥ HV_26.9b
sutaṃ jāmbavato nṛpa HV_28.23b
sutaṃ paramakopanam HV_46.6d
sutaṃ yaśodāśayane nidhāya tam HV_48.18*606:15
sutaḥ pañcajanasyāsīd HV_10.64a
sutaḥ pañcavanasyāpi HV_23.100c
sutām udvejanīyasya HV_78.7c
sutām upādāya punar gṛhān agāt HV_48.18*606:16
sutā rājño bhaviṣyasi HV_13.35*260b
sutā sutapasā yuktā HV_2.6ab*37a
sutāṃ cārumatīṃ tathā HV_88.39b
sutāṃ jāmbavataś cāpi HV_88.41c
sutāṃ bhāryām avāpa ha HV_22.3d
sutāṃ bhāryām avindata HV_24.7b
sutāṃ bhāryām avindata HV_28.37b
sutāṃ sutapasā yuktāṃ HV_3.5e
sutīkṣṇena śitena vai HV_91.45cd*1051:26b
sutīrthāṃ sarvapāpaghnīṃ HV_55.38*671:4a
sutīrthāṃ svādusalilāṃ HV_55.29a
sutūṇīrāḥ satomarāḥ HV_81.76d
suto 'bhavan mahātejā HV_23.71c
suto bhīmarathasya vai HV_23.65b
suto bhīmarathasyāsīd HV_23.57*368a
suto raṇaviśāradaḥ HV_9.80b
sutau kanavakasya tu HV_24.32b
sudattā ca tathā śaibyā HV_98.3c
sudattāyā nivāsaṃ taṃ HV_93.50a
sudattāyās tu śaibyāyāḥ HV_98.10a
sudaridre sahodarāḥ HV_18.24d
sudarśanaḥ sutas tasya HV_10.77*230:5a
sudaṃṣṭraṃ ca sucāruṃ ca HV_28.8c
sudaṃṣṭro druma eva ca HV_98.6b
sudāntaś cādhidāntaś ca HV_28.6c
sudāśārhīti vikhyātā HV_91.24c
sudāśārhīṃ sudāśārhā HV_95.15c
sudāsas tasya tanayo HV_10.70*223:1a
sudāsasya sutas tv āsīt HV_10.70*223:2a
sudevaś copadevaś ca HV_28.42c
sudevaṃ vīryasaṃpannaṃ HV_87.4c
sudevā devarakṣitā HV_27.27b
sudevo devarakṣitaḥ HV_27.26d
sudeṣṇāyāṃ mahaujasaḥ HV_23.31*355:2b
sudyumna iti vikhyātas HV_9.12a
sudyumnaś ca divaṃ yāta HV_9.20*169:6a
sudyumnaś ceti tenava HV_2.17d
sudyumnaś cetiviśrutaḥ HV_9.20*170b
sudyumnasya kurūdvaha HV_9.19d
sudyumnasya tu dāyādās HV_9.15a
sudyumnaḥ kārayām āsa HV_9.20*169:1a
sudvārā prāgryatoraṇā HV_86.42b
sudhanvanas tu dāyādaḥ HV_23.109*382:1a
sudhanvanaḥ sutaś cāpi HV_9.87*191:1a
sudhanvanaḥ sutaś cāpi HV_9.87c
sudhanvanaḥ sutaś caiva HV_10.77*229:1a
sudhanvanaḥ subāhus tu HV_23.5c
sudhanvā ca mahīpatiḥ HV_23.5b
sudhanvā ripumardanaḥ HV_9.87b
sudhanvā ripumardanaḥ HV_9.87*191:8b
sudhanvā sudhanus tathā HV_23.109b
sudharmā dharmabhṛt tathā HV_24.13b
sudharmā nāma pārthivaḥ HV_15.32d
sudharmā yadumukhyānāṃ HV_86.73c
sudharmāṃ tāṃ sudharmāya HV_86.72a
sudhāpāṇḍuralepanām HV_93.24d
sudhāmā virajās tathā HV_7.26d
sudhāṃśor udaye tathā HV_48.13ab*597:2b
sunāmānam apothayat HV_76.45d
sunāmānam amitraghnaṃ HV_96.40a
sunāmānaṃ mahābhujam HV_78.45b
sunāmonmāthine nityaṃ HV_76.46*854A:7a
sunāmnī caiva pañcamī HV_25.0*415:3b
sunāmnī caiva saptamī HV_27.27d
suniviṣṭeṣṭadaivatam HV_86.14d
sunīthaṃ pradadau sutam HV_87.22b
sunīthaṃ mandavikramam HV_88.33*1018:8b
sunīthaṃ samavākiran HV_87.60b
sunīthāyāṃ prajāpatiḥ HV_5.2d
sunīthārthe 'tha rukmiṇīm HV_87.25b
sunetraś ca suhotraś ca HV_18.1*304:3a
sunetraś ca svatantraś ca HV_16.29c
sundarā ca varāṅganā HV_24.10d
sundarā ca varāṅganā HV_28.40d
supatho 'tha harāharau HV_3.69*76:5b
suparṇadhajam āsthāya HV_81.79a
suparṇadhvajaśobhite HV_32.26b
suparṇavaśagā nāgā HV_3.86c
suparṇasyoragāśinaḥ HV_55.49d
suparṇaṃ khecarottamam HV_34.46d
suparṇaṃ vyathitaṃ dṛṣṭvā HV_38.34a
suparṇaḥ patatāṃ śreṣṭho HV_3.84c
suparṇaḥ svena vapuṣā HV_34.46c
suparṇena samaṃ vibhuḥ HV_38.35b
suparṇo drutam āgataḥ HV_113.52*1526b
suparṇo vākyam abravīt HV_110.17*1300:2b
suparṇo vai mamāgrataḥ HV_110.48b
supārśvakagaveṣaṇau HV_24.12d
supārśvakagaveṣaṇau HV_28.43d
supārśvatanayaś cāpi HV_15.34*289:3a
supārśvo nāma pārthivaḥ HV_15.34*289:2b
suptaniṣpratibhāsu ca HV_70.3b
suptam amburuhekṣaṇam HV_70,18d
suptasūryendusadṛśe HV_61.15a
suptā eva tadā sarve HV_48.19*607a
suptākṣaṃ mukuṭaṃ vinā HV_76.39b
suptān niśi vicetasaḥ HV_43.57b
suptā śabdena bodhitā HV_50.28d
supte viṣṇau puraṃdaraḥ HV_40.25d
suptvā yugasahasraṃ sa HV_31.14a
supracārāś ca vai grahāḥ HV_41.14b
suprabhāṇi ca jyotiṃṣi HV_32.35a
suprabhā rohiṇī yathā HV_48.7d
suprasannamanā nityaṃ HV_83.45ab*957a
suprastaraśilātalam HV_92.39d
supriyaṃ bata paśyāmaś HV_92.34a
suprītenāntarātmanā HV_47.18b
subaddhena mahābhujaḥ HV_58.51b
subalo balavān balī HV_90.5b
subahūni samantataḥ HV_82.7b
subāhur bahubāhuś ca HV_24.13c
subāhur bahubāhuś ca HV_28.44c
subāhuś caiva dhārmikaḥ HV_23.44b
subhagā sthirayauvanā HV_92.60b
subhadrāyāṃ rathī pārthād HV_25.5a
subhīmā ca tathā mādrī HV_98.4c
subhīmāyā mahākūṭaṃ HV_93.45c
subhīmāyāḥ suto mādryā HV_98.11a
subhujaṃ devakīsutam HV_75.2b
sumatir nāma dhārmikaḥ HV_15.34*289:3b
sumatyās tanayā dṛptāḥ HV_10.47*211:3a
sumanā muniḥ suvāk śuddhaḥ HV_16.29a
sumanāḥ suvāk suśuddhaś ca HV_18.1*304:2a
sumanoveṣṭitāṅgavān HV_44.9*552b
sumahacca ripor balam HV_84.10d
sumahat karma kāraṇam HV_65.58d
sumahad ditinandana HV_106.36*1156b
sumahān atyavartata HV_50.1b
sumahān abhavad divi HV_24.16b
sumahān kṛṣṇamṛttikaḥ HV_57.5d
sumitraṃ mitranandanam HV_28.9d
sumutkuṣṭāni sārasaiḥ HV_59.36b
sumuhūrtena tu vayaṃ HV_102.1a
suyajñatanayo 'bhavat HV_26.6b
suyātiḥ ṣaṣṭhas teṣāṃ vai HV_22.1*332a
suyāmunaṃ nāma giriṃ HV_73.10a
surato guṇavṛttaś ca HV_3.91ab*86:2a
surathasya tu vikrāntaḥ HV_23.111c
surathaṃ nāma bhūmipam HV_23.110*384:2b
suratho matimāṃs tathā HV_23.111b
suradevarṣigandharvair HV_45.14c
surabhir vinatā caiva HV_3.45c
surabhiḥ kaśyapād rudrān HV_3.41*58:1a
surabhīkṛtamārutam HV_49.26f
surabhī mahiṣī tathā HV_3.91d
surabhī rohiṇī devī HV_45.36*566a
suravandanabhūṣitau HV_74.21*830:1b
surasāyāḥ sahasraṃ tu HV_3.85a
surāṇām api sukṣetrā HV_86.47ab*983:4a
surāṇām arthasiddhaye HV_65.44d
surāṇām asurāṇāṃ ca HV_35.1c
surāṇām asurāṇāṃ ca HV_65.41c
surāṇām asurāṇāṃ ca HV_100.15c
surāṇām asurāntaka HV_41.2b
surāṇām ekakāryāṇāṃ HV_43.11a
surāṇāṃ kāraṇāntare HV_65.36b
surāṇāṃ kāryasiddhyarthaṃ HV_62.6ab*719a
surāṇāṃ ca mahāyaśāḥ HV_97.30b
surāṇāṃ prītivardhanān HV_43.44d
surāṇāṃ bhārate kule HV_44.1d
surāṇāṃ bhāvitātmanām HV_44.58*558:1b
surāṇāṃ vittarakṣiṇā HV_86.58b
surāṇāṃ śalyam uddhṛtam HV_38.57b
surāṇāṃ sarvasainyasya HV_34.1c
surāṇāṃ surasattamaḥ HV_30.12d
surādhyakṣaṃ purātanam HV_112.107*1458b
surāpā brahmavādinaḥ HV_116.33b
surāpiśitapūrṇābhyāṃ HV_65.53a
surāraṇir garbham adhatta divyaṃ HV_30.19a
surārir baladarpitaḥ HV_31.32b
surārthe tyaktajīvitaḥ HV_38.13b
+surāsuranamaskṛta HV_56.34*682:1b
surāsuranarārcitām HV_39.4d
surāsuramanuṣyeṣu HV_97.35a
surāḥ kuruta māciram HV_43.62d
sureṇur iti vikhyātā HV_8.1e
surendravajrāśanitulyasāraiḥ HV_31.120c
surendrāv iva rūpinau HV_79.38*886b
surebhyo me bhayaṃ nuda HV_35.67*509b
sureśo 'riniṣūdanaḥ HV_30.3b
sureśo ripusūdanaḥ HV_31.11c*457:1
sureṣv api sadaityeṣu HV_38.62c
surair ācariteṣu ca HV_21.8b
surair yasya pravartitam HV_23.12d
suvaktram amitaujasam HV_87.3b
suvarṇakoṭiṃ jagrāha HV_89.29c
suvarṇareṇuparyantaṃ HV_38.40a
suvarṇavarṇān vṛkṣāgrān HV_112.53a
suvarṇasya daśāditaḥ HV_89.27b
suvarṇāñjanavarṇābhāv HV_58.5a
suvāktaṃ pratyabhāṣata HV_17.2d
suvāsitā vapuṣmanta HV_72.7a
suvistīrṇena vakṣasā HV_68.23b
suvīrāt tu nṛpaṃjayaḥ HV_15.35*291:2b
suvratasya tathāmbaṣṭhā HV_23.25c
suvratāṃ nāma revatīm HV_9.27d
suśāntir udapadyata HV_23.95b
suśīlāṃ śubhalocanām HV_88.42b
suślakṣṇāni mṛdūni ca HV_71.14*804:3b
suśliṣṭarathyāṃ suśrīkāṃ HV_113.48*1523:3a
suśliṣṭān api lokeṣu HV_46.29c
suṣupū rakṣiṇas tadā HV_48.17*604:1b
suṣuvāte samaṃ tadā HV_48.11d
suṣuve tat sutatrayam HV_23.52*366:9b
suṣuve bharatarṣabha HV_24.20*406:4b
suṣuve saritāṃ varā HV_27.11b
suṣeṇaś cāruguptaś ca HV_98.6c
suṣeṇaṃ cāruguptaṃ ca HV_88.38a
suṣvāpa kālam etaṃ vai HV_85.44c
suṣvāpa janamejaya HV_23.105d
suṣvāpa harimāyayā HV_48.17*604:3b
susaṃdhis tasya cātmajaḥ HV_10.77*230A:1b
susaṃdhes tu suto marṣaḥ HV_10.77*230A:2a
susaṃnaddhā viniryayuḥ HV_108.17*1218:2b
susaṃnaddhāḥ prahāriṇaḥ HV_91.53*1058A:22b
susaṃnaddhair gajair mattai HV_84.16c
susaṃnaddhair balais tatra HV_84.22ab*963a
susaṃvṛtadvāramukhī HV_44.56c
susīmā supratiṣṭhitā HV_44.55b
susūkṣmān aparivyaktān HV_13.29a
susrāva rudhiraṃ bhūmau HV_37.48*518:7a
susrāvendunibhaṃ payaḥ HV_62.61b
susruvuḥ krodhajaṃ jalam HV_67.24d
susvadhā nāma pitaraḥ HV_13.58a
susvaraṃ madhurasvaram HV_52.7*654:1b
susvarā lokasākṣiṇī HV_82.20b
suhṛdo jñātayo 'śocan HV_28.27*441:2a
suhṛdo drakṣyase na ca HV_112.52d
suhṛdbhir narapuṃgava HV_15.46d
suhotrasya ca putras tu HV_23.53*367a
suhotrasya tu dāyādo HV_23.52*366:15a
suhotrasya bṛhat putro HV_23.73a
suhotrasyāpi dāyādo HV_15.14*284:2a
suhotraṃ sutahotāraṃ HV_23.53c
suhotro nāma dhārmikaḥ HV_15.14*284:1b
suhotro nāma dhārmikaḥ HV_23.52*366:14b
suhotro matimān smṛtaḥ HV_23.109*382:1b
suhmeśvaraś ca vikrānto HV_80.13c
sūkṣmajālāvalokinaḥ HV_74.13b
sūkṣmaś caiva nicandraś ca HV_3.69*76:1a
sūkṣmā bṛhanto 'py anuśāsitāraḥ HV_111.11*1349:4
sūkṣme vasāno vasane HV_55.4c
sūkṣmair api durāsadaḥ HV_58.43d
sūtamāgadhakalpaiś cāpy HV_107.5a
sūtamāgadhakau nṛpa HV_5.37ab*109b
sūtamāgadhabandinām HV_109.57b
sūtamāgadhabandinām HV_109.88*1293b
sūtamāgadhabandibhiḥ HV_5.38d
sūtamāgadhabandibhiḥ HV_109.86d
sūtas tv adhirathas tu vai HV_23.40*358:8b
sūtaḥ sūtyāṃ samutpannaḥ HV_5.32c
sūtikāgāramadhyāt tvaṃ HV_99.18c
sūtrahastās tato mānaṃ HV_86.12a
sūdayām āsa vīryavān HV_31.145d
sūnṛtā nāma viśrutā HV_2.8b
sūnṛtāyāṃ prajāpatiḥ HV_2.9d
sūnṛtā suṣuve nṛpa HV_2.14cd*39:2b
sūnṛtā suṣuve sutān HV_2.7d
sūnos tava narādhipa HV_78.32ab*870:21b
sūpaviṣṭaṃ dadarśa ha HV_70.26d
sūpaviṣṭaṃ śilāpṛṣṭe HV_62.6c
sūpaviṣṭaḥ svalaṃkṛtaḥ HV_100.30b
sūpastham agamopamam HV_33.5b
sūryaprabhas tu prāsādaḥ HV_93.46a
sūryaś ca bhavitā svayam HV_97.36d
sūryasāvarṇir eva ca HV_7.5ab*128b
sūryasomamayaṃ tāta HV_78.32ab*870:17a
sūryasyeva gabhastibhiḥ HV_22.43d
sūryaṃ bhittvā maholkā ca HV_106.43a
sūryaḥ saptāśvayuktena HV_34.20a
sūryaḥ somo mahendro vā HV_85.56*976:4a
sūryākrānta ivāmbudaḥ HV_58.26d
sūryākṣaś caiva mālavaḥ HV_81.40d
sūryācandramasāv iva HV_91.41d
sūryācandramasāv iva HV_96.59d
sūryācandramasau tathā HV_43.68d
sūryāpīḍaś ca mokṣavit HV_114.2d
sūryo divicaranmadhye HV_108.24c
sūryo 'yaṃ gacchatīti ha HV_28.12*435:19b
sṛgālamṛgasiṃhaiś ca HV_49.19c
sṛjatā tena roṣāgniṃ HV_56.10a
sṛjatāṃ tumulaṃ mahat HV_81.101d
sṛjatāṃ śaravarṣāṇi HV_87.73c
sṛjate ca punaḥ punaḥ HV_7.54*142:22b
sṛjate vāṅmayaṃ viṣam HV_71.12d
sṛjato hi prajāpateḥ HV_1.36d
sṛjadhvaṃ mānasān putrān HV_35.43c
sṛjadhvaṃ svaśarīrāṃśāṃs HV_43.12c
sṛjantaḥ śarajālāni HV_81.74c
sṛjantaḥ śaravarṣāṇi HV_81.98c
sṛjantaḥ sarpapatayas HV_34.32a
sṛjaṃl lokān sanātanān HV_30.53b
sṛjāma jagatītale HV_43.10d
sṛjyamānāḥ prajā naiva HV_1.36*34a
sṛñjayasya mahātmanaḥ HV_23.100b
sṛñjayasyābhavat putro HV_23.17a
sṛñjayo nāma vai sutaḥ HV_23.16d
sṛtaplutaiś ca turagaiḥ HV_84.18c
sṛmarāḥ picukāś caiva HV_59.54c
sṛṣṭavān atha tejasvī HV_111.5*1336:2a
sṛṣṭaṃ putradvayaṃ śubham HV_62.93b
sṛṣṭaḥ pādena tejasaḥ HV_3.36*57b
sṛṣṭām aurveṇa vahninā HV_35.18d
sṛṣṭā yena sma nārada HV_100.72b
sṛṣṭā yenaiva tejasā HV_35.73d
sṛṣṭā lokās trayo 'nantā HV_30.28e
sṛṣṭim anyāṃ sṛjasveti HV_112.31*1376:2a
sṛṣṭo 'yaṃ naiṣṭhiko rājñām HV_43.65c
sṛṣṭvā vidrāvayaty ātmā HV_35.43*506:6a
setur yo lokasetūnāṃ HV_30.34c
setsyate ca sa kāryārtho HV_44.82c
setsyate vīra kāryārtho HV_62.18a
senajit pṛthivīpatiḥ HV_15.16d
senayā ca tadā saha HV_80.2*895:3b
senayor ubhayor api HV_87.50*1005:14b
senayor ubhayos tadā HV_82.1*929b
senayor ubhayos tayoḥ HV_81.90d
senastasyātmajo 'bhavat HV_23.40*358Ab
senādhyakṣāṃś ca sarvaśaḥ HV_15.43d
senānīs tāta mā maivaṃ HV_109.47a
senānīḥ kāśyapo dvijaḥ HV_115.40b
senānīḥ kauśikaś caiva HV_81.81c
senāpatim anādhṛṣṭiṃ HV_86.76c
senāpatir anādhṛṣṭir HV_109.38a
senāpālāś ca saṃcakruḥ HV_84.31c
senāṃ bāṇaḥ samāsādya HV_112.6c
sendracāpaghanopamam HV_55.19d
sendrāśanir ivāmbhodo HV_64.11a
seyam asmān apāhāya HV_8.22c
seyaṃ dhātrī vidhātrī ca HV_6.38a
seyaṃ nirāmiṣaṃ kṛtvā HV_41.23a
seyaṃ bhārapariśrāntā HV_41.18a
sevakasya tu tāṃ bhāryām HV_114.15ab*1555a
sevitaṃ bahubhir dvijaiḥ HV_55.19b
sevitāṃ mithunecaraiḥ HV_55.30d
sevyate vanavṛttibhiḥ HV_67.11d
sevyamānam itas tataḥ HV_108.3b
sevyamāno navair vātair HV_55.16a
sevyaṃ sarvanṛpakṣiṇām HV_67.48b
sehe dhairyeṇa mahatā HV_82.19c
saikaparṇā samācarat HV_13.17b
sainikair bharatarṣabha HV_82.3d
sainyasyārdhena daṃśitāḥ HV_81.96d
sainyasyārdhena daṃśitāḥ HV_81.99d
sainyaṃ bahunṛpāśrayam HV_87.77*1010:10b
sainyāḥ śatasahasraśaḥ HV_109.40*1268:2b
sainye dīrṇe mahāsuraḥ HV_112.27*1369:1b
sainye dīrṇe mahāsuraḥ HV_112.49*1400:3b
sainyena tadvidhenaiva HV_84.12c
sainyena mahatā tadā HV_85.21d
sainyena sasṛje nadīm HV_85.22d
sainyaiḥ samuditair vṛtāḥ HV_80.9b
sairandhrīṃ prahasann iva HV_71.27ab*808b
saiva tasyopakāriṇī HV_59.21*695b
saiva pūjyārcanīyā ca HV_59.21*695a
saivam uktvā manuṃ devaṃ HV_9.8a
saiva smṛtiḥ purāṇeyaṃ HV_7.54*142:8a
saiṣā durviṣahā māyā HV_35.72a
saiṣā nārāyaṇamukhe HV_40.32a
saiṣā yoṣidvarā rājan HV_118.25c
saiṃhikeyā iti khyātās HV_3.58*67a
so ājñāpayata saṃkruddhaḥ HV_76.18a
so ājñāpayata saṃrabdhaḥ HV_47.1a
so 'krūro vimanā iva HV_71.5*800:1b
so 'gnijo rudhire pure HV_106.6*1148:16b
so 'gniṃ devamukhe dṛṣṭvā HV_37.54a
so 'gniṃ prāk savane dṛṣṭvā HV_39.19a
sogravyagro mahāsuraḥ HV_31.70f
so 'gryān rakṣogaṇān hatvā HV_91.44a
so 'ṅkuśena cakarṣa ha HV_44.49*556:3b
so 'ṅgaṇān niḥsṛtaḥ kṛṣṇaḥ HV_51.15c
socchrayan prathamaṃ pādaṃ HV_36.58a
so 'tividdhaḥ śaraughais tu HV_108.67c
so 'tividdho mahābāhur HV_108.65a
sotkaṇṭhenāntarātmanā HV_69.7d
sotkruṣṭaninadotthitaḥ HV_75.34b
sottamāgārayuktābhir HV_72.3a
so 'tha saṃpūjitaḥ pūjyaḥ HV_96.23a
so 'daśad daśanāyudhaḥ HV_57.17d
so 'dharmanirato 'bhavat HV_5.4d
so 'dhyārohad rathottamam HV_33.13d
so 'naghaḥ priyayā saha HV_113.70cd*1535:6b
so 'nartho yatra saṃśayaḥ HV_47.2d
so 'nalo 'nilasaṃyuktaḥ HV_36.34a
so 'nādir vāsudevaḥ śamayatu duritaṃ sarvajanmārjitaṃ vaḥ HV_1.0*15:2b
so 'niruddham athābravīt HV_108.18*1219:19b
so 'niruddham abhāṣata HV_108.24*1224:2b
so 'niruddho mahātmanā HV_113.3b
so 'niruddho mahāyaśāḥ HV_108.10*1211b
so 'niruddho vyacintayat HV_108.98*1259:4b
so 'nilaś cānalākulaḥ HV_36.34b
so 'niloddhūtavasanas HV_37.42a
so 'nujñāto mahātmanā HV_49.13b
so 'nujñāto hi satkṛtya HV_95.2a
so 'nubhūya bhujaṃgānāṃ HV_70.29a
so 'numānya surān sarvān HV_86.71a
so 'ntarikṣagato bhūtvā HV_99.29a
so 'ntarikṣāt prapatitaḥ HV_99.30a
so 'ntikāyas tu saṃmūḍho HV_74.30a
so 'nvaśād dakṣiṇāṃ diśam HV_88.33b
sopadhāḥ priyasāhasāḥ HV_117.18d
sopanyāsam idaṃ vacaḥ HV_72.15d
so 'paśyat taṃ sutaṃ jyeṣṭhaṃ HV_99.42a
so 'paśyat satyabhāmāṃ ca HV_92.66a
so 'paśyad vṛkṣaṣaṇḍāṃś ca HV_93.10a
sopasṛtya nadītīraṃ HV_56.1a
sopasṛpto janārdanam HV_83.53b
sopāsaṅgānukarṣāṇāṃ HV_27.22*432:1a
so 'pi kaṃsas tathāyastaḥ HV_76.28a
so 'pi tadvayasā kāmāñ HV_22.32*339:4a
so 'pi dhanyo mahābāhur HV_100.79*1122:1a
so 'pibat pāṇḍurābhrābhas HV_83.20a
so 'pi vidhvāṣṭabhir viṣṇum HV_81.79*919:1a
so 'py avarṣata vāsavaḥ HV_106.42b
so 'py āha yaduśārdūlaḥ HV_108.10*1210:12a
so 'py evaṃ putrasaṃhāraṃ HV_23.65*371a
so 'bravīt sahasā devīṃ HV_99.43a
so 'bhavaj jyeṣṭha ity api HV_100.2*1116b
so 'bhavat saptadhā garbhas HV_3.108a
so 'bhavad gālavo nāma HV_9.100a
so 'bhavad bhīmadarśanaḥ HV_76.9b
so 'bhigamyāṛṇavo 'bravīt HV_43.28b
so 'bhidrutaḥ prajābhis tu HV_5.42a
so 'bhipatya mahābāhur HV_92.69a
so 'bhiplutya tadā śaktiṃ HV_108.73c
so 'bhibhūya raṇe bāṇam HV_108.63a
so 'bhivādya mahābalaḥ HV_108.18*1219:21b
so 'bhivādyarṣaye tasmai HV_46.5a
so 'bhiśaptas tadā rājan HV_85.9a
so 'bhiṣikto mahātejā HV_5.28a
so 'bhiṣikto mahātejā HV_20.20a
somakatvaṃ mahātmanaḥ HV_23.102*380:3b
somakasya suto jantur HV_23.102a
somako nāma pārthivaḥ HV_23.101d
somatvaṃ tanur āpede HV_20.4c
somatvaṃ bhāvitātmanaḥ HV_20.5b
somadattasya dāyādaḥ HV_23.101a
somadatto mahāyaśāḥ HV_23.116b
somadatto mahīpatiḥ HV_23.100d
somapatnyo 'tha suvratāḥ HV_3.53b
somapānāṃ anuttamaḥ HV_13.12d
somapā vai kaveḥ sutāḥ HV_13.61d
somaputrād budhād rājaṃs HV_9.14a
somabhūtaś ca bhūtānām HV_30.35c
somavaṃśavivardhanaḥ HV_21.18d
somavaṃśavivardhanān HV_2.46b
somavaṃśavivardhinī HV_2.41d
somavaṃśodbhavo rājā HV_85.57a
somasya janma śrutvaiva HV_20.48c
somasya bhagavān varcā HV_3.34a
somasya bharataśreṣṭha HV_9.71e
somasyātha bṛhaspateḥ HV_20.40b
somasyāpyāyanaṃ kṛtvā HV_13.67a
somasyāpyāyanāya vai HV_19.34d
somasyāṃśena bhārata HV_2.45d
somasyeti mahātmānaṃ HV_20.42c
somaṃ putraṃ yaśasvinam HV_23.9d
somaṃ yogabalena vai HV_13.11d
somaṃ rājye 'bhyaṣecayat HV_4.2d
somaṃ varuṇam aśvinau HV_37.48*518:2b
somaḥ kham iva bhāsayan HV_86.52d
somaḥ pīto mahātmanā HV_23.35d
somaḥ prakṣīṇamaṇḍaḥ HV_20.45d
somaḥ śvetahayo bhāti HV_34.23a
somaḥ somavatāṃ varaḥ HV_20.22b
somo dharmaś ca kauravya HV_3.23*55:2a
somo dhātā prajāpatiḥ HV_20.27*315b
somo dhātā prajāpatiḥ HV_20.43b
somo yogena saṃgataḥ HV_62.64b
somo vāyur hutāśanaḥ HV_31.44b
somo hi bhagavān devo HV_19.35a
so 'yam adya jagannāthaḥ HV_87.39*1003:26a
so 'yam etaiḥ śataguṇo HV_107.53a
so 'yam viṣṇur guruḥ sākṣād HV_87.39*1003:14a
so 'yam viṣṇur jagannāthaḥ HV_87.39*1003:3a
so 'yaś cūrṇam abhakṣayat HV_85.10b
so 'yaṃ kadambaśikharaḥ HV_55.57*676:3a
so 'yaṃ cora iti bruvan HV_10.48*213:2b
so 'yaṃ bhojasutāpatiḥ HV_88.33*1018:4b
so 'yaṃ yadukulodvahaḥ HV_65.82*754:2b
so 'yaṃ vijñātarūpo me HV_107.73c
so 'yaṃ viṣṇuḥ sanātanaḥ HV_68.24d
so 'yodhyādhipatiḥ prabhuḥ HV_9.39d
so 'rkam agnāv ivodyantam HV_34.36a
so 'rcito devarājena HV_92.52a
so 'rjuno nāma me putraḥ HV_62.84a
so 'rtanādaṃ mahat kṛtvā HV_74.38a
so 'vagāḍho hi sahasā HV_113.12c
so 'vagāhata niḥśaṅkas HV_58.14a
so 'vagāhya narendrāṇāṃ HV_100.21a
so 'vatīrya gajāt tūrṇaṃ HV_91.30a
so 'vidūrād vidūratham HV_87.63b
so 'śvamedhaphalabhāg bhaven naraḥ HV_1.0*13:2a
so 'śvarūpeṇa bhagavāṃs HV_8.37a
so 'sim udyamya dāruṇam HV_108.52d
so 'suraḥ kṛṣṇabāhunā HV_67.40*769:7b
so 'suro dhvajam uttamam HV_106.40b
so 'suro madadarpitaḥ HV_91.19*1036b
so 'sṛjaj jvaram anyaṃ tu HV_111.5c
so 'sṛjat puruṣaṃ virāṭ HV_1.38b
so 'sṛjat pūrvapuruṣaḥ HV_32.7c
so 'sṛjat sapta mānasān HV_1.29d
so 'strajālair bahuvidhair HV_37.41a
so 'straṃ jagrāha keśavaḥ HV_112.31*1374:1b
so 'strāṇāṃ pāratantrajñaḥ HV_62.75a
so 'smābhir yaḥpariśrutaḥ HV_24.27*410b
so 'smābhī ratitaskaraḥ HV_107.49d
so smi bhārgava bhadraṃ te HV_12.12c
so 'sya mūrdhni sthitaḥ kṛṣṇo HV_56.31c
so 'haṃ kadācid devānāṃ HV_46.12a
so 'haṃ kutūhalāviṣṭo HV_100.39a
so 'haṃ kṛṣṇena vai rātrau HV_68.38a
so 'haṃ tatra sitoṣṇīṣān HV_46.13a
so haṃ tasmai namas kṛtvā HV_12.7a
so 'haṃ taṃ pāṇinā spṛṣṭvā HV_100.35a
so 'haṃ tripathagāvākyaṃ HV_100.44a
so 'haṃ nirāśo yuddhasya HV_106.10a
so 'haṃ pitāmahaṃ gatvā HV_100.58a
so 'haṃ pṛthivyā vākyena HV_100.54a
so 'haṃ prajānimittaṃ tvāṃ HV_6.3a
so haṃ yugasya paryante HV_12.4a
so 'haṃ vākyasamāptyarthaṃ HV_100.60a
so 'haṃ viṣṇor gatiṃ prepsur HV_100.80a
so 'haṃ sāgaravākyena HV_100.48a
so 'haṃ svayaṃbhuvacanād HV_100.68a
so 'haṃ svayaṃbhuvaṃ devaṃ HV_100.59a
so hy āvāṃ yudhi nirjetā HV_42.29c
saukumārye tathā rūpe HV_116.21a
sautiṃ papraccha dharmātmā HV_1.0*3:8a
saute kim akarot paścāt HV_115.3c
saute sumahadākhyānaṃ HV_1.1a
sautye 'hani mahāmatiḥ HV_5.32d
saudāso nāma pārthivaḥ HV_10.70*223:2b
saudhamārge tatas tau tu HV_108.11*1215:8a
saunandaṃ ca tataḥ śrīmān HV_81.62a
saunandaṃ musalaṃ tathā HV_81.59b
saubhadras tasya cātmajaḥ HV_23.121b
saubhaś ca vinipātitaḥ HV_105.13d
saubhasya patir ūrjitaḥ HV_73.24d
saubhaḥ sālvaś ca nihatau HV_109.40c
saubhāgyenābhavat tadā HV_94.27b
saumitrir mitranandanaḥ HV_44.51b
saumitrer dānavasya ca HV_44.47b
saumyas tvaṃ sarvabhūtānāṃ HV_36.9c
saumyaṃ carati yogataḥ HV_41.14d
saumyaṃ śaityamayaṃ rasam HV_34.26b
saumyānām ṛjubhāvānāṃ HV_38.78c
saumyāsu vanarājiṣu HV_55.16d
saumyāṃ strīvigrahāṃ bhuvi HV_87.35b
saumye tejasy upasthite HV_68.10d
saumyendau pratyupasthite HV_68.11b
saumyau mahasya codyuktāv HV_71.49cd*817a
sauvarṇavedikāstambhaṃ HV_108.1*1203:3a
sauvarṇāḥ pānakumbhāś ca HV_74.11a
sauvarṇenoruṇā balī HV_89.42d
sauvarṇeṣv āsaneṣv āsāṃ HV_89.23c
sauvīrarājasya sutāṃ HV_97.19c
sauvīrarājaḥ śaibyaś ca HV_80.15c
sauhotrir abravīd gaṅgāṃ HV_23.77c
skandagopāyanena ca HV_106.22b
skandasya ca mahātmanaḥ HV_106.21*1152:1b
skandaḥ sanatkumāraś ca HV_1.32c
skandaḥ sanatkumāraś ca HV_3.36*57a
skando rakṣatv athottaram HV_50.19*634:4b
skandhadeśe ghanāvṛte HV_67.24b
skandhābhyām śubhalakṣaṇau HV_58.4b
skandhāvāraniveśanam HV_84.31d
stanadvayamukhāñcitaḥ HV_42.3d
stanapānepsunā pītā HV_65.26c
stanaṃ tu dakṣiṇaṃ bhittvā HV_1.36*33:2a
stanaiḥ prasnavasaṃyuktaiḥ HV_62.59c
stanyaṃ tadviṣasaṃmiśraṃ HV_50.22*638:1a
stabdhakarṇo vilocanaḥ HV_16.23b
stabdhākṣo heṣitapaṭuḥ HV_57.15c
stambaḥ kāśyapa eva ca HV_7.11b
stambaḥ stambavanaś ca ha HV_98.17b
stambhanībhir dhṛtaiś cāpi HV_53.24c
stambhaṃ sabhāyāḥ sauvarṇam HV_89.45a
stambhitasyeva rudreṇa HV_61.44c
stambhitena yathā bhūmau HV_103.12c
stavāśīḥprathamā gāthā HV_79.30c
stavenānena vai śubhe HV_47.54*591:1b
staveṣu janamejaya HV_5.38b
stavyo 'yam evaṃ śataśas HV_97.39a
stāṇubhyo himavāñ śreṣṭho HV_62.23a
stutiṃ devāḥ pracakrire HV_38.33*525:3b
stutvā ca devam īśānaṃ HV_70.28*792:2a
stutvā ca vividhaiḥ stotraiḥ HV_28.12*435B:4a
stuvantaṃ keśihantāraṃ HV_113.63ab*1531:2a
stuvantaḥ kṛṣṇam avyayam HV_56.46b
stuvanti deva divyābhir HV_40.40c
stuvanti munayaḥ sarve HV_62.62a
stuvanto madhusūdanam HV_48.17b
stuvan māṃ bhaktiyuktena HV_111.10*1348:1a
stuvaṃs tatrāṅgirābravīt HV_34.51b
stūyatām eṣa pārthivaḥ HV_5.34b
stūyamānaḥ samāgataiḥ HV_113.43*1509:6b
stūyamānaḥ stavaiḥ sarvaiḥ HV_109.86c
stūyamāne gadādhare HV_36.37d
stūyamāno maharṣibhiḥ HV_40.36d
stūyamāno yathā śakraḥ HV_91.42c
stūyamāno hi mānavaiḥ HV_110.2b
stokakālparutāḥ khagāḥ HV_61.18b
stotraṃ yenāsya kuryāva HV_5.36c
stotreṇānena keśavaḥ HV_111.9*1343:1b
stotreṇānena mānavaḥ HV_111.10*1348:1b
stoṣyanti tvāṃ dvijātayaḥ HV_78.21b
stoṣyanti bhuvi śāśvatam HV_62.43d
stoṣye devaṃ jagannāthaṃ HV_68.37*782:1a
striyaś ca śiśubhiḥ saha HV_67.14b
striyaś caiva yaśodāṃ tām HV_56.21a
striyaṃ sāṃtānike sati HV_20.37*317:3b
striyaḥ sarvaguṇopetā HV_108.3*1205:3a
striyaḥ strīmān agarvite HV_73.26b
striyā bhūcarayā dhṛtaḥ HV_30.8d
striyā vai lālito naraḥ HV_76.28*848:3b
striyo jagmur yathāgatam HV_96.19d
striyo 'pi yasyāṃ yudhyeran HV_93.28e
striyo hiraṇyaṃ vāsāṃsi HV_78.23c
strīṇāṃ kāruṇyasaṃbhavaḥ HV_78.6d
strīṇāṃ cāritralubdhānāṃ HV_77.14a
strīṇāṃ dhik ceṣṭitaṃ tv iti HV_8.14*145:1b
strītvaṃ cātinininda sā HV_8.14*145:2b
strītvena calamānasā HV_99.12b
strīdharmam abhirocayat HV_73.13d
strīnāṃ prekṣāgṛhā bhānti HV_74.13c
strīnimittaṃ hato yuddhe HV_44.36c
strīpuṃsor lakṣaṇair yutaḥ HV_9.20d
strībālanirapatrapaḥ HV_38.8b
strībhāvam upaneṣyati HV_107.41d
strībhāvaṃ cāpi lambhitā HV_107.21b
strībhir varṣavaraiś caiva HV_47.5e
strībhir vṛddhābhir eva ca HV_49.29d
strībhiḥ paramaduścaram HV_23.104d
strīratnam upabhuṅkṣvemām HV_118.35c
strīratnaṃ mama bhāryārthe HV_15.39c
strīvadhe paripaśyasi HV_5.47b
strīsanāthāstu bhūmiṣu HV_47.5b
strīsahasrāṇi cānyāni HV_88.43a
strīsahasropacaryeṇa HV_68.24a
strī saṃgṛhyātha pāṇinā HV_99.34*1111:8b
strīsvabhāvena mohitā HV_83.29d
straiṇo duṣṭaḥ sadābhavat HV_15.36*292:1b
sthaṇḍilāni kuśāṃs tathā HV_31.8d
sthapatīn atha govindas HV_86.13c
sthalajāḥ pakṣiṇo 'bjās ca HV_3.91a
sthalīprāyāsu ramyāsu HV_52.20a
sthalīṣv iva yathāsukham HV_52.6ab*651:3b
sthaleyuś ca mahābalaḥ HV_23.7b
sthale vā yadi vā jale HV_56.37b
sthavirān daśa tatra vai HV_86.77b
sthavirā vetrapāṇayaḥ HV_81.30b
sthavirā vetrapāṇayaḥ HV_108.12e*1217:3b
sthaviro mṛta eva tu HV_48.47d
sthaviro vā kṛśo 'pi vā HV_75.13b
sthāṇukṛṣṇasamāgame HV_112.17*1361:6b
sthātavyaṃ ca kṣaṇāntaram HV_88.7ab*1011:3b
sthātavyaṃ na kvacit strīṇāṃ HV_8.14*145:3a
sthānam ātmasamaṃ prabhuḥ HV_2.11b
sthānamaunadṛḍhavrataḥ HV_31.33d
sthānaṃ tat pūrayanty uta HV_7.37b
sthānaṃ tasyā nage vindhye HV_65.56e
sthānaṃ tu manasaḥ smṛtam HV_30.44b
sthānaṃ dāsyati śāśvatam HV_47.48b
sthānaṃ prāpsyanti śāśvatam HV_14.8d
sthānaṃ prāpsyasi śāśvatam HV_47.38d
sthānāni vidadhuś cātra HV_86.7ab*981a
sthānāni vidadhuś cātra HV_86.16c
sthāne tvā vārivāhinyaḥ HV_100.45a
sthāne tv iha bhaved doṣas HV_56.38c
sthāneneha na naḥ kāryaṃ HV_53.2a
sthāne bhārapariśrāntā HV_81.12a
sthāne yadukulaṃ mūḍha HV_65.70a
sthāpayām āsa jagatīṃ HV_37.56c
sthāpayāmāsa bhārata HV_4.10d
sthāpayām āsa matimān HV_86.77c
sthāpayām āsa vīryavān HV_96.58d
sthāpayāmi vasiṃdhare HV_42.53*544:2b
sthāpayitvā jagadvaśe HV_68.31b
sthāpayitvā dvibāhutve HV_113.66c
sthāpayitvā nareśvaraḥ HV_18.8b
sthāpayitvā biladvāri HV_28.25*438:2a
sthāpayiṣyati rājānam HV_68.33c
sthāpayiṣyanti mānavāḥ HV_102.20a*1127:15b
sthāpayiṣyasi maryādāṃ HV_45.19c
sthāpayiṣyāmi devatāḥ HV_38.27d
sthāpitaṃ satsu māhātmyaṃ HV_78.19a
sthāpitaḥ svena tejasā HV_73.36d
sthāpitā jagato mārgās HV_30.9c
sthāpito gobhir īśvaraḥ HV_62.44b
sthāpito yādavo vaṃśo HV_78.19c
sthāpyantāṃ sunikhātāś ca HV_72.9a
sthāpyamānair udūkhalaiḥ HV_53.26d
sthāvaraṃ dehi me sarvam HV_23.163*401:9a
sthāvaraṃ śoṣayiṣyasi HV_23.163*401:15b
sthāvaraṃ sarvam eva tat HV_23.163*401:18b
sthāvarāṇāṃ ca bhūtānāṃ HV_78.32ab*870:3a
sthāvarāṇi ca bhūtāni HV_5.26c
sthāvarāṇi carāṇi ca HV_31.8b
sthāsyete gopakilbiṣau HV_72.23b
sthitam akrūram āgatam HV_70.34b
sthitam aṅgirasaṃ dṛṣṭvā HV_110.27a
sthitam ekārṇaveśvaram HV_70.22b
sthitavāñ janamejaya HV_5.17b
sthitaviprasthitadvijam HV_52.13f
sthitas tadā jṛmbhaṇena HV_37.48*518:18a
sthitasya param āhave HV_106.24d
sthitasyānimiṣasya hi HV_20.4b
sthitaṃ tvayi vidhīśvara HV_44.14b
sthitaṃ dharaṇyāṃ meghābhaṃ HV_55.18a
sthitaṃ puruṣavigraham HV_103.24d
sthitaṃ samantatas tatra HV_108.18*1219:12a
sthitaḥ kanyāpure rājan HV_108.12e*1217:11a
sthitaḥ kamalalocanaḥ HV_60.20*703b
sthitaḥ kaṃsas tu mañceṣu HV_76.28*848:5a
sthitaḥ kiṃ karavāṇi vaḥ HV_40.47d
sthitaḥ śakramahas tāta HV_60.10a
sthitaḥ samaradurjeyo HV_34.46*499a
sthitaḥ sūrya ivodaye HV_108.62d
sthitā divi ca śakravat HV_74.19*829:8b
sthitā dharmavyavasthārthaṃ HV_7.35c
sthitāny eva pradṛśyante HV_113.56c
sthitā pṛthivyām adyāpi HV_9.30c
sthitā vai bhītabhītavat HV_108.11d
sthitāś ca vimukhā rājan HV_112.32*1379:5a
sthitāsmi tava nirdeśe HV_8.9e
sthitāsmy āgaccha bhadraṃ te HV_71.25c
sthitāḥkurukulodvaha HV_23.72*376b
sthitiḥ prītimanā bhūtvā HV_113.3c
sthite tasmiñ jarāsaṃdhe HV_87.30*999:2a
sthito devasabhāmadhye HV_44.12c
sthito bhūmigataś caiva HV_75.12a
sthito mūrdhni mahīkṣitām HV_45.8b
sthito rājaśriyā jvalan HV_43.22d
sthito 'si yadi matpuraḥ HV_88.7ab*1011:4b
sthito 'smi ca balīyasā HV_73.37ab*824b
sthito 'smi tava saṃgrāme HV_112.16ab*1360:3a
sthito 'smi yuddhasaṃrabdhaḥ HV_81.79*919:19a
sthito 'smi yuddhe saṃrabdhaḥ HV_81.73*916a
sthitau dhanurgṛhe saumyau HV_71.49c
sthitau bhūmigatau caiva HV_75.12ab*840a
sthitau yauvanagau mukhe HV_96.46b
sthiraprasādāś ca sadā HV_13.70c
sthiravaṃśaś ca bhavati HV_1.40*36a
sthiraṃ matkrodhajaṃ balam HV_38.24b
sthiro bhava mahāmātra HV_73.38c
sthūṇākarṇena cāstreṇa HV_110.31a
sthūlanāgoruhastānāṃ HV_61.12ab*707a
sthūlāt sthūlataraṃ harim HV_68.17ab*780:4b
sthairyeṇa jātena punaḥ smarantaḥ HV_118.50c
snātam ekārṇavāmbubhiḥ HV_70.25d
snātā prasnavadigdhāṅgī HV_50.7c
snātum icche mahānadi HV_83.28b
snāpitā rucirāmbunā HV_99.34*1111:7b
snigdhagambhīranirghoṣaṃ HV_106.29a
snigdhagambhīranirghoṣo HV_109.84a
snigdhagambhīranisvanaḥ HV_112.31*1377:1b
snigdhagambhīrayā vācā HV_109.54c
snigdhaśītānilavanaṃ HV_52.23a
snigdhāñjanacayaprakhyaḥ HV_110.53a
snigdhaiś ca śāstravidbhiś ca HV_15.47a
snuṣayā saha bhāminī HV_99.49*1115:3b
snuṣāṇām ārtanādena HV_77.40c
snuṣā tava varāṅganā HV_99.48b
snuṣāyāṃ krathakaiśikau HV_26.19b
snuṣā vai vṛddhaśarmaṇaḥ HV_13.55d
snuṣā saṃbandhavāg eṣā HV_26.17*424:2a
snuṣāsu ramaṇīṣu ca HV_13.67*278:2b
snuṣāṃ cotthāpya tāṃ devīṃ HV_99.49*1114:11a
snuṣāṃ māyāvatīṃ caiva HV_99.42c
snuṣāḥ śvaśrūs tathā caiva HV_117.23*1579:2a
snuṣeti sa nareśvaraḥ HV_26.16d
snehaklinnaṃ hi me manaḥ HV_113.1*1485:3b
snehaviklavagadgadāḥ HV_109.15b
snehād gadgadabhāṣiṇī HV_99.49*1114:12b
snehena taruṇāyate HV_76.12d
sneho 'tra mama yujyatām HV_78.29b
spardhate sma sadā bale HV_80.11d
spardhyāstaraṇasaṃvṛte HV_109.66b
sparśanair bhāṣaṇena ca HV_35.43*506:1b
sparśād vijñāyate 'nagha HV_103.20d
spṛṣṭo yady asi parvaṇi HV_43.31b
spṛhaṇīyena karmaṇā HV_65.3d
spṛhaṇīyo hi lokasya HV_68.35a
spṛhayām āsa taṃ nṛpam HV_16.36b
sphāṭikastambhavidhṛto HV_94.3c
sphītakroḍāvalambena HV_34.43a
sphītasasyaprarūḍhāni HV_58.2c
sphītaṃ kṛtayuge yathā HV_68.30d
sphītaṃ nihatakaṇṭakam HV_38.63b
sphītaṃ viṣayam icchatā HV_44.28d
sphītā janapadāyutā HV_44.21d
sphītāñjanapadān svān svān HV_41.7a
sphītān puṇyajanāvṛtān HV_23.98b
sphītā rāṣṭrasamākīrṇā HV_44.54c
sphīto janapado mahān HV_61.51d
sphuṭato hy aśaner iva HV_23.150*396:31b
sphuraddantauṣṭhavadanaḥ HV_33.17c
sphuran tam api nāgendraṃ HV_85.34*970:3a
sphurann iva sa roṣeṇa HV_56.7c
sphuran makarakuṇḍalam HV_85.55*975:4b
sphoṭayantaś ca dānavāḥ HV_33.27b
smayann iva ca saṃsthitaḥ HV_112.16ab*1360:2b
smayann iva tadā kṛṣṇaṃ HV_113.22c
smayann iva punaḥ punaḥ HV_110.27d
smayan bāṇas tataḥ kṛṣṇaṃ HV_112.63a
smayamāna ivānagha HV_12.9b
smaraṇaṃ vainateyasya HV_109.78a
smaraṇaṃ sundarīṇāṃ ca HV_35.43*506:2a
smaraṇād eva sarveṣām HV_46.10ab*577a
smara tāṃ prakṛtiṃ pūrvām HV_113.28c
smaranti hy ātmano doṣaṃ HV_14.9*281:16a
smara bhāmini tad vacaḥ HV_107.40d
smarāmi bhāmini vaco HV_107.45a
smarāmi manujarṣabhāḥ HV_109.30d
smarārya tanum ātmānam HV_58.36a
smaryate sukṛtāni vā HV_72.17b
smitabhrūlalitekṣaṇāḥ HV_49.27*626:1b
smitaṃ kṛtvā vacas tadā HV_109.33b
smṛtaṃ me yad idaṃ vākyaṃ HV_107.39*1174:2a
smṛtā divi maharṣayaḥ HV_7.42b
smṛtā brahmarṣayo 'malāḥ HV_7.44*133:3b
smṛtās te prācyasāmānaḥ HV_15.35*290:3a
smṛtāḥ śaibyās tato gārgyāḥ HV_23.52*366:7a
smṛtāḥ svārociṣe 'ntare HV_7.12b
smṛtimanto 'tra catvāras HV_18.14e
smṛtir utpatsyate prāpya HV_14.6c
smṛtiḥ pratyavamarśaś ca HV_16.16c
smṛtiḥ prādurbabhūva ha HV_99.7*1109:3b
smṛto 'tha citralekhāyāḥ HV_108.18*1219:18a
smṛtau dvāv aśvināv iti HV_8.39b
smṛtau putrāv ayonijau HV_13.22*249:3b
smṛtvā gopeṣu yatkṛtam HV_83.1b
smṛtvā tu vacanaṃ devyāḥ HV_107.44*1175a
smṛtvā devīvacas tataḥ HV_107.44b
smṛtvā brahmapadāt khinno HV_35.43*506:5a
smṛtvā smṛtvā ca tadrūpaṃ HV_110.3*1295:1a
smṛtvaivaṃ cānvacintayat HV_99.7*1109:4b
syandanasthā mahīkṣitaḥ HV_81.77d
syandanaṃ tāta rakṣasva HV_70.8c
syandanaṃ vāhayām āsa HV_33.15c
syandanenārimardanaḥ HV_79.36b
syandanenāśugāminā HV_82.8*934:1b
syandane puruṣottamaḥ HV_110.27b
syandane śītaraśmivān HV_34.23b
syandanaiḥ kāñcanāpīḍair HV_84.18a
syandantībhir alaṃkṛtam HV_49.17d
syamantakakṛte prājño HV_29.25c
syamantakakṛte siṃhād HV_28.15c
syamantakaṃ ca nāpaśyad HV_29.20a
syamantakaḥ sa madgāmī HV_29.10c
syamantako mahābāho HV_29.11c
syāc ca dharmas tavātulaḥ HV_69.25d
syāt tu sāmnā bhavet prītir HV_59.61c
syāt te śaktidharas tulyo HV_60.8c
syād vadho me pitāmaha HV_31.43*467:2b
syān na cānyena me vadhaḥ HV_31.43d
syān nāma vākyaṃ śrutvaivaṃ HV_65.94a
syāmaḥ śāntikaro 'rihā HV_34.35d
syālo 'bhiśaptavān gārgyam HV_85.8c
syuś ca dharmaparāḥ prajāḥ HV_78.11b
srakṣyāmi vṛṣṭiṃ vātaṃ ca HV_61.5c
sragdāmamālāvitataṃ HV_38.41c
sragdāmalambābharaṇaḥ HV_58.28a
sragviṇaṃ raktavāsasam HV_107.5d
sravaṇaikākṣināsike HV_67.42b
sravantīṣu navaṃ jalam HV_55.14d
sraṣṭā ca havyakavyānām HV_31.50c
sraṣṭā dharmasya kaś cānyaḥ HV_5.12a
sraṣṭāraṃ puruṣottamam HV_112.99ab*1443:1b
sraṣṭāraṃ sarvabhūtānāṃ HV_1.18c
sraṣṭāraṃ sarvabhūtānāṃ HV_7.54c
sraṣṭāraṃ sarvabhūtānāṃ HV_10.48*213:1a
sraṣṭum icchan prajāpatim HV_1.28d
srastaraśmipratodau tau HV_19.20a
sruksomaśūrpam upabhṛt HV_31.6a
srotaḥpulinabimboṣṭhī HV_83.35a
srotaḥskhalitagāminī HV_83.39b
srotobhiḥ parikṛttāni HV_54.18c
svakaṇṭhād avamucyaiva HV_28.12*435:11a
svakarmadravyayuktābhiḥ HV_74.5a
svakārye muhyate loko HV_107.57*1179:2a
svakṣaṃ rathavarodāraṃ HV_33.5a
svagarbhe cāhitasya vai HV_48.6b
svagātrāt svajvareṇaiva HV_111.5*1337:4a
svagṛhaṃ pratijagmatuḥ HV_72.25d
svagṛhe remire siddhāḥ HV_78.47*875:6a
svagṛhe svargaloke vā HV_38.77a
svajanaṃ ca sameṣyatha HV_69.4d
svajane prahṛtaṃ mayā HV_48.39b
svajano yāti vikriyām HV_65.68d
svajātiṃ caiva vāsaṃ ca HV_112.9a
svajātīyo 'smi bāndhavaḥ HV_63.11d
svatanūruhajās tadā HV_52.30b
svatantraś cakravākas tu HV_16.36a
svatantras tv aṇuhāj jajñe HV_18.15a
svatantro 'yaṃ bhaviṣyati HV_17.9b
svadarpāt patanaṃ bhavet HV_106.51*1157:5b
svadeśebhyaḥ paribhraṣṭā HV_117.27a
svadeham aparaṃ sthitam HV_39.20d
svadehaṃ svena tejasā HV_43.38b
svadoṣeṇaiva dagdhasya HV_78.32ab*870:21a
svadharmaniratāḥ sarve HV_16.17c
svadharmam uṣatāṃ varaḥ HV_26.6d
svadharmastheṣu varṇeṣu HV_36.44c
svadharmaṃ pṛṣṭhataḥ kṛtvā HV_5.3c
svadharmādhigatā kīrtir HV_78.18c
svadhākārasya viṣaye HV_110.24e
svadhām amitavikramaiḥ HV_6.20d
svadhiṣṭhitaṃ bhūtagaṇaiḥ HV_40.4c
svadhyaḥ sarvasattvānāṃ HV_67.21c
svanantīnāṃ ca śabdena HV_49.27*626:5a
svapakṣakṣayapīḍitāḥ HV_117.41d
svapakṣabalavikṣepaiḥ HV_110.19c
svapakṣe coditaḥ sūryo HV_106.43c
svapaṅkamalinais tīraiḥ HV_59.44a
svapataḥ sāgarāmbhasi HV_31.19b
svapantaṃ puruṣaṃ tadā HV_10.48f
svapann eva mahāmuniḥ HV_40.12b
svapitur bhavanaṃ vīrau HV_76.46c
svaputraṃ paryarakṣata HV_96.28d
svapuraṃ tripurāntakṛt HV_107.17ab*1166b
svapurāc citralekhayā HV_108.11cd*1214B:1b
svapuryāḥ padmalocanaḥ HV_46.3d
svapnayogena kalyāṇi HV_107.33a
svapnarūpaṃ yathā dṛṣtvaṃ HV_107.26*1170:3a
svapnarūpeṇa teṣāṃ vai HV_47.25a
svapnānāṃ ca niśākṣaye HV_66.24b
svapnānte kṣīyate hy eṣā HV_40.30a
svapnāyamāno jaladair HV_61.46a
svapne yaṃ dṛṣṭavaty asi HV_107.70d
svapne harmyagatā satī HV_107.73b
svapno 'yaṃ kiṃ mayā dṛṣṭa HV_108.11cd*1214:10a
svabalaṃ keśavaṃ tadā HV_112.51ab*1406b
svabāhubalam āśritaḥ HV_108.96b
svabhāvaś candrahāsaś ca HV_87.7*993:5a
svabhāvaḥ khalu yoṣitām HV_99.14b
svabhāvād eva nānyathā HV_31.148*482:11b
svabhāvenābhavaṃs tasyā HV_6.9*116:3a
svabhāsā bhāsvatāṃ varaḥ HV_20.20d
svabhivṛṣṭyāmṛtopamam HV_53.30d
svabhujaṃ svāyataṃ kṛtvā HV_67.40*769:2a
svamārgavyabhicāriṇī HV_83.43d
svam eva bhavanaṃ pituḥ HV_8.10b
svam eva bhavanaṃ prāyāt HV_91.43c
svam eva bhavanaṃ balī HV_108.97*1255:6b
svam eva bhavanaṃ vīro HV_100.87c
svam eva śakaṭaṃ yayau HV_79.40*889:3b
svam eva svajanāvṛtaḥ HV_89.47b
svayanasthe divākare HV_36.40b
svayam āgamya bhūpate HV_31.35b
svayam utkṣipya mādhavaḥ HV_92.18b
svayam eva kṛtaṃ karma HV_78.32ab*870:11a
svayam eva pitāmahaḥ HV_3.96d
svayam eva pitāmahaḥ HV_20.36d
svayam eva pravādyanta HV_75.37c
svayam eva vṛtaḥ purā HV_23.155d
svayam eva hariḥ kila HV_25.4*416:3b
svayam evānayāśu vai HV_65.95d
svayam evāmbu dāruṇam HV_61.5b
svayaṃ udvāhayad balāt HV_9.90*192:6b
svayaṃ kṛtvā nivatsyanti HV_117.33c
svayaṃgrāham adharṣayat HV_108.16d
svayaṃ cāhaṃ tathābhavam HV_102.6d
svayaṃ tāḥ sagarātmajāḥ HV_71.4*798:7b
svayaṃ nārāyaṇena vā HV_43.3d
svayaṃpālāḥ svayaṃcorā HV_117.26a
svayaṃbhur bhagavāṃs tadā HV_31.45*468:1b
svayaṃbhuvo 'pīha paraṃ HV_100.70a
svayaṃbhuvo 'pīha parā HV_100.72e
svayaṃbhūr ādikṛd vibhuḥ HV_31.50b
svayaṃbhūr iti naḥ śrutam HV_1.25d
svayaṃbhūr bhūtabhāvanaḥ HV_113.34b
svayaṃbhūś ca savayaṃbhuvām HV_46.17b
svayaṃbhūś ca svayaṃbhuvaḥ HV_38.9d
svayaṃbhūs tridivaṃ gataḥ HV_47.19b
svayaṃbhojaḥ svayaṃbhojād HV_28.4c
svayaṃ yuddhaviśāradaḥ HV_109.43d
svayaṃ yotsyāmi mādhavam HV_112.49*1399:10b
svayaṃvaram ariṃdamaḥ HV_89.1d
svayaṃvarārthaṃ saṃprāptā HV_87.7*994:4a
svayaṃ viśīryanta tamo yathā raveḥ HV_48.18*606:6
svayaṃ viṣṇur ihāgataḥ HV_91.44*1049:6b
svayaṃ svayaṃbhuvā sṛṣṭaṃ HV_38.42a
svayaṃ svayaṃbhūr bhagavān HV_62.22a
svarakṣaṇaparāyaṇāḥ HV_116.5d
svarājye rājasattama HV_78.37d
svarāṣṭrāṇy eva te yayuḥ HV_82.25*941:3b
svaraiś ca saptabhir viṣṇuṃ HV_44.12*554:1a
svargagāni tathā hy eṣāṃ HV_81.11c
svargadvārāt sa bhāskaram HV_37.53b
svargam ārogyam eva ca HV_13.68*280:1b
svargam ārogyam evātha HV_13.68e
svargam indrapurī yathā HV_86.47ab*983:2b
svargalokaṃ triviṣṭapam HV_21.28d
svargalokaṃ mahīpate HV_37.46*517:22b
svargalokādayānīya HV_62.57*726:1a
svargaloke mahīyate HV_1.16d
svargaloke mahīyate HV_2.56d
svargavāsakaraṃ śubham HV_4.18*102b
svargaśreṇiṃ vihāyāśu HV_91.34ab*1042:2a
svargastrīṇāṃ priyāḥ śurās HV_77.24c
svargasthān api bhārata HV_11.39d
svargasthāḥ pitaro nye sma HV_11.2c
svargaḥ sukṛtakarmaṇām HV_62.31d
svargād ūrdhvaṃ brahmaloko HV_62.27a
svargārthaṃ darśayatsu ca HV_36.41d
svarge tapobhṛtāṃ vāsaḥ HV_78.10a
svarge devagaṇā iva HV_84.34d
svarge pitṛgaṇāḥ smṛtāḥ HV_13.4b
svarge ye rakṣasā hatāḥ HV_9.77d
svarge vasati dānavaḥ HV_31.56d
svarge vāsaṃ tathākṣayam HV_9.77b
svarge vāsaṃ tathākṣayam HV_10.51f
svarge śakram ivāmarāḥ HV_24d
svarge śakrānuyāteṣu HV_34.8a
svargyam āyurvivardhanam HV_1.21b
svargyaṃ yaśasyam āyuṣyaṃ HV_3.111*93:4a
svargyaṃ yaśasyam āyuṣyaṃ HV_4.25a
svarṇakuṇḍalakūbaram HV_33.6b
svarbhānutanayāyāṃ ca HV_21.11*323a
svarbhānunā hate sūrye HV_23.10a
svarbhānurāsyayodhī tu HV_33.23a
svarbhānur vṛṣaparvā ca HV_3.69c
svarbhānuvadanagrastāṃ HV_69.10c
svarbhānuś ca mahāgrahaḥ HV_38.67d
svarbhānuś ca mahāvīryo HV_3.78ab*81a
svarbhānuś cāmaraprakhyo HV_37.7c
svarbhānos tu prabhā kanyā HV_3.71a
svarvaidyau tu babhūvatuḥ HV_8.44*162:1b
svalpadharmaparigraham HV_43.60b
svalpena khalu kālena HV_81.13a
svalpenāḍhyā bhaviṣyanti HV_116.18*1569:2a
svavadhaṃ cintyamānas tu HV_48.51*617a
svavaṃśadhāraṇaṃ kṛtvā HV_1.16c
svavṛddhyartham ahaṃ caiva HV_47.56c
svaśaktyā tāḍayām āsa HV_37.48*518:9a
svaśaktyaiva mahābalaḥ HV_108.74b
svaśakyā pīḍito bhṛśam HV_108.74*1246:2b
svasāraṃ dadur andhakāḥ HV_27.24b
svasāraṃ śīlasaṃmatām HV_29.34b
svasāro garuḍadhvajāt HV_98.7f
svasārau saṃbabhūvatuḥ HV_28.3d
svasainyaṃ vidrutaṃ dṛṣṭvā HV_91.45cd*1051:16a
svasainyena mahābalaḥ HV_91.45cd*1051:2b
svastikāyatanaṃ dṛṣṭvā HV_70.13a
svastikārdhavibhūṣitāḥ HV_61.40b
svasti te 'stu vrajāmy aham HV_29.22b
svasti te 'stu vrajāmy aham HV_46.19d
svasti te 'stu vrajāmy aham HV_85.54d
svasti te 'stv iti cokto vai HV_23.11a
svasti daityebhya iti cāpy HV_34.51*504a
svastipraṇihitāṃ buddhiṃ HV_106.62c
svasti me dārakāyeti HV_50.9c
svasti vācya dvijottamān HV_86.3b
svasti vācya yathāsukham HV_60.19d
svasti vo 'stu gamiṣyāmi HV_38.76c
svasti hy evaṃ bhaved adya HV_112.49*1399:2a
svastiṃ karotu bhagavān HV_50.19*634:7a
svasty astu devebhya iti HV_34.51a
svasty astu daityebhya iti HV_34.51c
svasty astu bhavato loke HV_67.59a
svasty astv iti stuvaṃs tatra HV_34.51*503a
svastyātreyā iti khyātāḥ HV_23.14c
svasthaḥ prajāvān āyuṣmān HV_22.45a
svasthaḥ saṃgrāmalālasaḥ HV_81.8b
svasthaḥ saṃgrāmalālasaḥ HV_108.58ab*1238:4b
svasthānaṃ pratipatsyate HV_97.31d
svasthāne 'tha gṛhe 'pi vā HV_62.85b
svasthāne śakaṭaṃ caiva HV_50.19c
svasthāne sthāpitasyātha HV_106.13c
svasthāne sthāvarātmavān HV_61.64b
svasthāvasthaṃ bhaviṣyati HV_112.123d
svasya putrasya vai tadā HV_8.18b
svahastacaraṇau kṣipan HV_50.5b
svahastamuktaiḥ parighaiḥ HV_35.7a
svahastenāvanāmya ca HV_56.30d
svaṃ ca karma jugupsatā HV_48.46d
svaṃ ca sthānam upāgamat HV_23.31d
svaṃ jagāma mahāsuraḥ HV_99.5d
svaṃ janma karma gotraṃ vā HV_85.56*976:8a
svaṃ jalaughatalaṃ bhittvā HV_100.46c
svaṃ nināya rathottamam HV_87.41d
svaṃ niveśanam abhyayāt HV_94.16b
svaṃ rajorañjitaṃ jalam HV_83.31d
svaṃ vapur darśayām āsa HV_58.25c
svaṃ vaṃśaṃ pūrvam eva hi HV_23.2b
svaṃ svaṃ jagmur yathālayam HV_76.46*854:2b
svaṃ svaṃ yogaṃ pracakrire HV_30.50d
svāgataṃ te mahābāho HV_83.7a
svāgataṃ te suraśreṣṭha HV_39.25a
svāgataṃ te halāyudha HV_83.54*960:2b
svātmatulyaṃ śacīpatiḥ HV_91.31ef*1041:2b
svādu kiṃ nv iti vijñāya HV_117.43c
svādupuṣpaphalaṃ ramyaṃ HV_49.20c
svāduvīryatṛṇā guṇaiḥ HV_59.31b
svāduvṛkṣaphalodakam HV_52.21d
svādūnāṃ vinivṛttiś ca HV_116.16c
svādūny ārya sugandhīni HV_57.8a
svādhyāyena maharṣayaḥ HV_38.71b
svāni sthānāni divyāni HV_31.53c
svāni svāni balāgrāṇi HV_84.19a
svān pitṝn dīnayā girā HV_13.30d
svāny āyudhāni saṃgṛhya HV_31.87a
svābhiḥ prabhābhir hīnāḥ smaḥ HV_110.11c
svām agacchat purīṃ pituḥ HV_99.28d
svāmināṃ svāmisattama HV_62.10ab*721A:24b
svām eva prakṛtiṃ gatam HV_112.116*1471:2b
svāyataṃ supratiṣṭhitam HV_72.4b
svāyatāṅgī śucismitā HV_71.32b
svāyatāṣṭāpadopamā HV_84.29d
svāyaṃbhuvena yogena HV_62.13a
svāyaṃbhuvo manus tāta HV_7.4a
svārūḍhaṃ svarṇapatrāḍhyaṃ HV_38.4c
svārūḍhaiḥ sādibhir yuktaiḥ HV_81.17a
svārociṣasya putrās te HV_7.13c
svāropitadhanuṣmantaḥ HV_81.76c
svārthajñaḥ svārtham uddiśya HV_21.19*324:2a
svārtham evānugamya ha HV_21.20*325:5b
svāsīnaṃ svastikābhyāṃ ca HV_70.19c
svāsu svāsv avanīṣv atha HV_100.10d
svāhākāraḥ svadhākāro HV_9.95*194:4a
svāhākārāśrayā pañca HV_110.25e
svāhiputro 'bhavad rājā HV_26.2a
svāhiṃ svāhākṛtāṃ varam HV_26.1d
svāṃ jarāṃ pratyapadyata HV_22.35d
svāṃ purī niryayau bahiḥ HV_88.33*1018:5b
svāṃ purīṃ yādavair vṛtām HV_9.26b
svāṃ bhāryāṃ vaḍavāṃ tataḥ HV_8.36b
svāṃ bhāryāṃ śubhacāriṇīm HV_8.32b
svāṃ bhāryāṃ śubhalīlayā HV_8.35*158:13b
svāṃ yoniṃ lokadhāriṇī HV_43.65b
svāṃ velāṃ samatikraman HV_43.20b
svāṃ śriyaṃ dveṣṭi vāsavaḥ HV_100.4b
svāṃ sabhāṃ kāmarūpiṇīm HV_42.6d
svāṃ svāṃ gatim upāśritāḥ HV_35.63d
svāṃ svāṃ diśaṃ rarakṣus te HV_34.19c
svinnārdralomā śrāntas tu HV_67.37c
svedāt karuṇabhāṣiṇī HV_42.13d
svena dantena kuñjaraḥ HV_74.34b
svena dūtena hārayat HV_85.31b
svena dehena kalpite HV_70.19b
svena nāmnā parijñātaṃ HV_40.3a
svena saumyena tejasā HV_62.37b
sve pāṇau puruṣavyāghra HV_6.14c
sve pure nirbhayāḥ sarve HV_79.31c
sveṣu veśmasu devakī HV_94.15b
sveṣu sveṣu ca sthāneṣu HV_38.27c
svair anīkair vyavasthitāḥ HV_110.25b
svairaṃ caratu visrabdhā HV_47.3c
hatavān ekapāṇinā HV_31.67d
hatavighnā hataklamāḥ HV_67.45d
hatavīryaparākramāḥ HV_21.35d
hatas tv ariṣṭo balavān HV_65.31a
hatas tvaṃ jagatīpate HV_77.26d
hatas tvaṃ darpajair doṣaiḥ HV_38.24c
hatasya nṛśarīriṇaḥ HV_44.79b
hatasyāpi ghnato 'pi vā HV_75.26b
hatasyāpi raṇe sastrair HV_75.25c
hataṃ kṛṣṇaṃ nyavedayan HV_28.27d
hataṃ keśavasāyakaiḥ HV_112.5*1353:2b
hataṃ viṣṇuṃ samājñāya HV_38.33*525:7a
hataṃ svakarmaṇā tat tu HV_15.57c
hataḥ prasenaḥ siṃhena HV_29.10a
hataḥ so 'yaṃ mayā kaṃsaḥ HV_78.14a
hataḥ saubhapatiḥ sālvaḥ HV_97.6c
hatānena durātmanā HV_67.49d
hatā no bahavo gopā HV_67.49a
hatā puṇyajanais tāta HV_9.32c
hatā brahmadviśaḥ sarve HV_95.7a
hatā brahmadviṣaḥ sarve HV_96.72*1093:1a
hatā māyāś ca tāḥ sarvā HV_99.44c
hatāv ity avagantavyau HV_72.23c
hatāśvaṃ sa rathaṃ tyakvā HV_87.58a
hatāśvo viratho vīro HV_91.55*1059:12a
hatāśvau hatasārathī HV_82.9b
hatāṣā hatabāndhavāḥ HV_77.3b
hatās tāḥ savrajā gāvas HV_61.6c
hate kaṃse durātmani HV_76.46*854:1b
hate kaṃse durātmani HV_80.6b
hate kaṃse mama suto HV_65.73c
hate cogrāyudhe nṛpe HV_15.61d
hate nīpeśvare caiva HV_15.61c
hate pitare duḥkhārtā HV_29.6a
hate bhartari duḥkhārte HV_80.1*892A:2a
hate bhaume nisunde ca HV_92.8a
hate rukmiṇi vīryavān HV_91.1b
hate śastre mahārāja HV_112.74a
hateṣu puruṣottamaḥ HV_38.54b
hataivaiṣā yadā kanyā HV_48.26c
hato madhuvane bhīmo HV_31.127c
hato 'yam iti vijñāya HV_108.70a
hato 'yam iti vijñāya HV_112.21c
hato 'yaṃ lokakaṇṭakaḥ HV_67.47b
hato vā maccharaiś channa HV_81.51*911:5a
hato hato jarāsaṃdha HV_82.19*937:14a
hato hiraṇyakaśipur HV_65.37c
hatau ca tava putratvaṃ HV_42.29a
hataujā durbalo mūḍho HV_21.31c
hatau prabhavatā tena HV_31.18c
hatvā kuvalayāpīḍaṃ HV_96.62c
hatvā keśinam unmadaṃ viṣataruṃ coddhṛtya govardhanaṃ HV_76.46*854A:4
hatvā kṣatriyapuṃgavān HV_65.43*750:3b
hatvā kṣemakarākṣasam HV_23.68b
hatvā gopālakāv ubhau HV_73.37d
hatvā cānyonyam āhave HV_31.148*482:6b
hatvā cāyaṃ sutaṃ śauris HV_81.79*919:7a
hatvā cārīn sahasraśaḥ HV_23.142b
hatvā cāsurapuṃgavān HV_31.91b
hatvā jarāsaṃdhabalaṃ HV_77.26a
hatvā taṃ dānavaṃ raṇe HV_44.53d
hatvā tu dānavaṃ saṃkhye HV_65.37*747a
hatvā tu narakaṃ bhaumaṃ HV_92.69*1072:1a
hatvā tau goṣu saṃvṛddhau HV_72.24*820:1a
hatvā tvām ugrapauruṣam HV_37.46*517:7b
hatvā dānavasaṃghāṃś ca HV_109.74*1284:1a
hatvā naya mahābhuja HV_113.43*1507:4b
hatvā niveśayām āsa HV_23.61c
hatvāpi māṃ na śaktas tvaṃ HV_5.51a
hatvā putraṃ mahāvīryaṃ HV_76.43*852:2a
hatvā pūtānikāṃ vibhajya śakaṭaṃ bhaṅktvārjunau dānavān HV_76.46*854A:2
hatvā māṃ naya gāvas tvam HV_113.43c
hatvā mṛgān varāhāṃś ca HV_10.2a
hatvā rajisutān sarvān HV_21.36c
hatvā rājñāṃ ca saṃyuge HV_77.26ab*858b
hatvā śālāmukhāt tataḥ HV_71.43*814:7b
hatvā śumbhaniśumbhau dvau HV_65.51c
hatvā satrājitaṃ yuddhe HV_29.30c
hatvendrāyādadād divam HV_21.37*328:2b
hananaṃ ca tathā viṣṇor HV_91.28*1039:3a
haniṣyati mahābalam HV_9.59*187b
haniṣyati sa bhārgavaḥ HV_23.153d
haniṣyāmi vasuṃdhare HV_6.3b
haniṣye tvāṃ hi sabalaṃ HV_81.79*919:14a
haniṣye devadeveśa HV_111.5*1338:25a
hanta te kathayiṣyāmi HV_4.23a
hanta te kathayiṣyāmi HV_11.5a
hanta te kathayiṣyāmi HV_31.13*458:4a
hanta te vartayiṣyāmi HV_16.1a
hanta te vartayiṣyāmi HV_23.3a
hanta viṣṇoḥ samastās tvaṃ HV_31.2c
hantavyā ripavo yudhi HV_45.13d
hantavyau nātra saṃśayaḥ HV_72.19d
hantā hartur bhaviṣyati HV_117.22b
hantum aicchat tadā loko HV_111.5*1338:28a
hantum aicchat tadā viṣṇur HV_110.72*1332a
hantuṃ kṛṣṇam aśaknuvan HV_74.30b
hantuṃ naicchat sa keśavaḥ HV_76.28*848:1b
hantuṃ varṣaśatair api HV_84.11d
hantuṃ vyavasitaḥ kila HV_74.24*832:1b
hantuṃ vyavasitaḥ kila HV_108.97*1255:1b
hantuṃ śakyo mahāsuraḥ HV_37.48*518:24b
hantuṃ śekur mahārathāḥ HV_82.27d
hantuṃ svajanam udvṛttaṃ HV_65.82*754:2a
hanmi dṛptān mahāsurān HV_109.48d
hanmi bāṇaṃ na saṃśayaḥ HV_112.99a*1441:1
hanyatām eṣa durmatiḥ HV_108.15b
hanyatāṃ hanyatāṃ kṣipram HV_108.18*1220:2a
hanyatāṃ hanyatāṃ pāpa HV_5.15ab*106:1a
hanyatāṃ hanyatāṃ pāpa HV_10.48*212:4a
hanyamānaḥ śakṛnmūtraṃ HV_74.34c
hanyamānā mahātmanā HV_108.28b
hanyur māṃ devasattama HV_31.41d
hambhāravaiś ca vatsānāṃ HV_49.21c
hambhāravaiś ca vatsānāṃ HV_60.15a
hambhāravaiḥ krandamānā HV_61.21a
haya utsṛjyatām iti HV_115.6d
hayagrīva iti smṛtaḥ HV_44.67b
hayagrīvaś ca nihato HV_105.14c
hayagrīvaś ca vīryavān HV_3.69*76:4b
hayagrīvaś ca vīryavān HV_31.70d
hayagrīvaś ca vīryavān HV_37.6b
hayagrīvaś ca sumahān HV_109.40e
hayagrīvas tu dānavaḥ HV_33.15b
hayagrīvasya corasi HV_91.49*1056:12b
hayagrīvaṃ ca ditijaṃ HV_91.45cd*1051:1a
hayagrīvaṃ nisundaṃ ca HV_92.28c
hayagrīvaṃ mahāsuram HV_91.50b
hayagrīvaḥ pratāpavān HV_91.45*1052:1b
hayagrīve ca dānave HV_92.8b
hayagrīvo nisundaś ca HV_91.19a
hayabhāṇḍe rathe tathā HV_70.9b
hayam anveṣamāṇās te HV_10.48*212:1a
hayamedhe tadā yajñe HV_65.43*750:4a
hayayā pratyapadyata HV_29.14d
hayayā vātavegayā HV_29.15*445:3b
hayarakṣaṇatatparāḥ HV_10.47*211:4b
hayarūpaṃ samāsthitaḥ HV_67.47d
hayasyāsya mahendro 'pi HV_67.56a
hayānāṃ ca sahasrāṇi HV_109.37a
hayā rathāś ca vyādiṣṭāḥ HV_109.34*1267a
hayebhyo yavasaṃ dattvā HV_70.9a
hayaiḥ śaśikaropamaiḥ HV_34.13b
haraṇāya prapatsyante HV_116.20c
haramāṇo nyagṛhyata HV_90.8b
haramāṇo balāt kila HV_90.8*1032b
haramāṇau mahābalau HV_96.47b
haraś ca bahurūpaś ca HV_3.43a
harasaṃsargam eva ca HV_112.9b
harasāṃnidhyam āgatā HV_112.49*1399:6b
haras tenāśu jṛmbhitaḥ HV_112.31*1375:1b
haraṃ sahomaṃ varadaṃ HV_107.5*1160a
haraṃ saṃjṛmbhayām āsa HV_112.31c
haraḥ prasphuritādharaḥ HV_110.56ab*1320:9b
harāya harirūpāya HV_106.6*1148A:7a
hariṇākrīḍanaṃ nāma HV_58.18a
hariṇā vardhitabalo HV_38.33*523:2a
hariṇā sa pade pade HV_85.39*971:1b
haritāni mṛdūni ca HV_54.27b
haritālārdrapītena HV_63.20a
harito jajñivāṃs tataḥ HV_10.23*206Aa
harito rohitasyātha HV_10.23*206:1a
haritvaṃ ca kṛte yuge HV_32.1b
harinārāyaṇaḥ prabhuḥ HV_48.15*598:3b
haribrahmaśivātmane HV_34.47*501:2b
hariyuktena govindo HV_79.36c
harir āsīt sanātanaḥ HV_32.4b
harir ekārṇavoktena HV_40.9c
harir jagrāha kupito hy HV_112.17c
harir nārāyaṇaḥ prabhuḥ HV_7.54*142:23b
harir nārāyaṇaḥ prabhuḥ HV_20.24b
harir nārāyaṇo varam HV_10.51b
harir lokanamaskṛtaḥ HV_110.55*1319:1b
harir vṛṣṇikulaprabhuḥ HV_23.168d
harir vṛṣṇikule prabhuḥ HV_7.56d
harir vṛṣṇikulodvahaḥ HV_22.44d
harivaṃśam imaṃ puṇyaṃ HV_113.82*1543:1a
harivaṃśam imaṃ śṛṇvan HV_113.82*1544:5a
harivaṃśasya pustakam HV_96.23*1087:3b
harivaṃśasya śeṣasya HV_114.0*1550a
harivaṃśaṃ dvijarṣabhāḥ HV_113.83d
harivaṃśaṃ maharddhimat HV_113.82*1546:1b
harivaṃśe ca bhārata HV_113.82*1545:3b
hariścandram akalmaṣam HV_10.21d
hariścandras tu rājarṣir HV_115.18a
hariścandrasya tu suto HV_10.23a
hariṣye jīvitaṃ raṇe HV_109.31d
hariṃ kṛṣṇaṃ prajāpatim HV_10.48d
hariṃ caivānvahaṃ smaran HV_23.149*395:2b
hariṃ nārāyaṇaṃ prabhum HV_7.54b
hariṃ vivyādha kupito HV_112.16c
hariṃ hara iva krodhād HV_113.20c
hariḥ kṛtvodakaṃ tadā HV_29.8b
hariḥ prādāt prajāpatīn HV_3.110d
hariḥ sarvatra gīyate HV_113.82*1545:4b
hariḥ saṃgrāmamūrdhani HV_112.49*1399:3b
hariḥ so 'bhavad ālakṣyaḥ HV_42.4c
hare caiva guhe tadā HV_112.49*1403:3b
hareṇāmitraghātinā HV_106.35b
hareṇāmitraghātinā HV_112.17b
hare haryaśvacāpena HV_54.30a
hareḥ kṛṣṇasya dhīmataḥ HV_30.1d
hartāraḥ pararatnānāṃ HV_117.18a
harmyasthā sakhisaṃnidhau HV_108.8b
harmye śayānāṃ rudatīṃ HV_107.41c
harmye strīgaṇamadhyasthaṃ HV_108.6a
haryaṅgasya sutaḥ karṇo HV_23.40a
haryaṅgo 'sya suto 'bhavat HV_23.39b
haryantas tīrajān vṛksān HV_54.14c
haryaśvarathasaṃyukte HV_32.26a
haryaśvas tasya cātmajaḥ HV_9.79b
haryaśvas tasya cātmajaḥ HV_9.87*191:6b
haryaśvasya dṛṣadvatyāṃ HV_9.87*191:7a
haryaśvasya nikumbho 'bhūt HV_9.79c
haryaśvā iti viśrutāḥ HV_3.10b
haryaśveṣv atha naṣṭeṣu HV_3.18a
harṣajaṃ vāri netrābhyāṃ HV_76.11a
harṣapūrṇena vaktreṇa HV_68.15*779a
harṣabhītākulekṣaṇā HV_108.11cd*1214:22b
harṣayan sa tu sarveṣāṃ HV_109.57a*1272:4
harṣayām āsatur janam HV_74.38*833:7b
harṣaviplutanetrāyāḥ HV_108.10*1210:13a
harṣaṃ cālakṣya bhārata HV_74.38*833:9b
harṣaṃ lebhe tato devo HV_8.35*158:8a
harṣān nṛtyati nāradaḥ HV_112.93*1435:2b
harṣeṇa mahatā yuktā HV_99.7*1109:2a
harṣeṇāgatavismayā HV_107.57*1179:8b
harṣeṇābhyutthitaḥ śīghraṃ HV_106.18c
harṣeṇāvasthito 'bhavat HV_109.81d
harṣeṇotphullalocanā HV_107.16*1165:1b
harṣo 'dya mama jāyate HV_56.31*681:2b
halamārgānusāriṇī HV_83.33d
halam udyamya rāmas tu HV_81.67a
halavidhṛtā yamunā yamasvasā HV_90.17d
halaṃ saṃvartakaṃ nāma HV_81.59a
halāyudham abhikruddhaḥ HV_110.58a
halāyudham abhidravat HV_110.59b
halinaṃ ca mahābalam HV_99.49*1114:8b
halinaḥ śvaśurasya me HV_99.39d
havirdhānāt ṣaḍāgneyī HV_2.28a
havirdhānān mahārāja HV_2.29c
havir dhāneṣu gāyanti HV_34.7c
havirdhraḥ sukṛtir jyotir HV_7.12c
haviṣā kṛṣṇavartmeva HV_22.37c
haviṣevāgnir ulbaṇaḥ HV_112.42c*1389:2b
haviṣevānalasyārcir HV_87.39c
havīṃṣi bharatarṣabha HV_116.7b
havyakavyapradān makhe HV_30.22d
havyakavyātivegavān HV_31.26b
havyabhuk kratusatkṛtaḥ HV_34.35b
havyaṃ hotāram eva ca HV_31.5b
havyādāṃś ca surāṃś cakre HV_30.23a
havyaiś ca vividhais tṛptaḥ HV_41.15c
hasantau ca kvacit kvacit HV_51.10d
hasaṃs tatraiva tasthivān HV_67.44d
hasaṃs tiṣṭhati daityānāṃ HV_33.23c
hastaprāpta ivābhāti HV_85.39*972:2a
hastaprāptam ivātmānaṃ HV_85.39*971:1a
hastaprāptāni yuddhāni HV_67.61c
hastāc cāpaṃ ca keśavaḥ HV_112.75*1422:5b
hastābharaṇapūrṇena HV_11.18a
hastinaś cāpi dāyādās HV_15.14*284:4a
hastinaś cāpi dāyādās HV_23.52*366:17a
hastinaṃ cotpalāpīḍaṃ HV_45.5a
hastinā gopakilbiṣau HV_73.37ab*823b
hastināṃ kalahe ghore HV_65.67a
hastiśikṣāśvaśikṣāś ca HV_79.6ab*879:3a
hastihastaparikliṣṭāṃ HV_8.32ab*155:3a
hastī kuvalayāpīḍaḥ HV_73.1c
hastī nāma babhūva ha HV_15.14*284:2b
hastī nāma babhūva ha HV_23.52*366:15b
hastocchritamukhā vanyā HV_54.20a
hastyaśvarathavāhanam HV_91.43*1046:5b
hastyaśvarathasaṃkulā HV_44.57b
hastyaśvarathasaṃkulām HV_31.148*482A:1b
hastyaśvarathasaṃpūrṇaṃ HV_78.22a
haṃsakāraṇḍavodghuṣṭāṃ HV_55.30a
haṃsakūṭasya yacchṛṅgam HV_93.54c
haṃsacāmaravījitam HV_59.35b
haṃsayuktena bhāsvatā HV_31.35d
haṃsalakṣaṇahāsinyaḥ HV_59.37c
haṃsasārasapūrṇeṣu HV_62.52ab*724a
haṃsasārasavinyāsair HV_59.44c
haṃsasevitavāribhiḥ HV_93.11b
haṃsā jātā mahātmāno HV_18.1*304:1a
haṃsā bhūtvā jalaukasaḥ HV_16.33*301b
haṃsā mānasacāriṇaḥ HV_16.28*300:5b
haṃsāḥ sarasi mānase HV_19.18a*311:1
haṃseṣu vicaratsu ca HV_62.51d
haṃsair vihasitānīva HV_59.36a
hā dhig ity apare punaḥ HV_56.20d
hārabhārārpitodaraḥ HV_34.14d
hāraśobhitasarvāṅgī HV_48.29*611a
hārārheṇa ca pīnena HV_68.23a
+hāriṇe muṣṭikadviṣe HV_76.46*854A:6b
hāreṇorasi rājatā HV_47.41d
hāraiś candrāṃśusaṃkāśair HV_94.25c
hāsitaṃ kuṭajaiḥ phullaiḥ HV_54.8a
hāsyaṃ kurvañ śiśuḥ kṛṣṇo HV_50.5ab*631:2a
hāsyaḥ khalu sa sattveṣu HV_46.21c
hāsyaiḥ krīḍanakais tathā HV_58.13d
hā hatāsīti cukruśuḥ HV_56.21b
hā hatāsmīti vāśatī HV_77.40b
hā hatāsmīti vāśantī HV_77.40ab*860a
hā hatāḥ sma mahābāho HV_77.3a
hā hā kānteti vepantīm HV_108.18*1219:4a
hāhākāraṃ prakurvatī HV_51.25b
hāhākāraṃ prakurvantas HV_56.19c
hāheti kurvatas tasya HV_63.33a
hāheti kṛtvā tvaritā HV_50.8c
hāheti hriyamāṇasya HV_102.10c
hiḍimbaś caiva rākṣasaḥ HV_105.21*1143b
hitaṃ sarvadivaukasām HV_41.1d
hitārthaṃ vaḥ surottamāḥ HV_43.46b
hitārthaṃ sarvalokānāṃ HV_3.47c
hitārthaṃ suramartyānāṃ HV_31.13a
hitvā garbhatanuṃ cāpi HV_48.29a
hitvā dambhaṃ bhiyaṃ śucam HV_68.14*777:9b
hitvā mānaṃ yaśasvinī HV_21.4d
hitvāyodhyāṃ divaṃ yāto HV_31.141c
himakāle yathā vyomni HV_67.25c
himatoyaprapūrṇābhir HV_34.23c
himapraharaṇaṃ sthitam HV_34.26d
himaplāvitasarvāṅgā HV_36.19c
himavadvanasaṃbhūtau HV_71.37c
himavantam agād rājā HV_85.63c
hiraṇāksasutāḥ pañca HV_3.64a
hiraṇyakaśipur dṛṣṭvā HV_35.64a
hiraṇyakaśipur daityo HV_31.54c
hiraṇyakaśipur yo 'sau HV_24.21a
hiraṇyakaśipur hataḥ HV_30.13d
hiraṇyakaśipur hataḥ HV_31.31d
hiraṇyakaśipur hataḥ HV_38.10d
hiraṇyakaśipuś caiva HV_3.58c
hiraṇyakaśipuś caiva HV_3.69*76:6a
hiraṇyakaśipuś caiva HV_35.25a
hiraṇyakaśipuṃ purā HV_38.19d
hiraṇyakaśipuṃ purā HV_47.12*581b
hiraṇyakaśipo rājann HV_31.64c
hiraṇyakaśipor iva HV_108.58ab*1238:1b
hiraṇyakaśipor yathā HV_112.66ab*1416b
hiraṇyakaśipor vakṣo HV_38.33*525:5a
hiraṇyakaśipor vadhāt HV_31.60b
hiraṇyakaśipoḥ putrāś HV_3.59a
hiraṇyakaśipoḥ putrāś HV_112.107ab*1457:2a
hiraṇyakaśipoḥ śṛṇu HV_3.58*69:2b
hiraṇyagarbhaś codgātā HV_20.23c
hiraṇyagarbhasya sutā HV_7.15c
hiraṇyagarbhasya sutāḥ HV_13.62a
hiraṇyagarbho bhagavān HV_1.26a
hiraṇyanābhaḥ kauśalyo HV_10.77*230:3a
hiraṇyapuravāsinaḥ HV_3.73ab*78b
hiraṇyapuravāsinaḥ HV_3.74d
hiraṇyapratipūrṇaiś ca HV_86.50c
hiraṇyam akṣayaṃ dhenūr HV_31.107c
hiraṇyam amitaṃ mayā HV_89.31b
hiraṇyaretase tubhyaṃ HV_62.10ab*721A:4a
hiraṇyalomā parjanya HV_7.22c
hiraṇyalomety āhur yaṃ HV_87.12a
hiraṇyavarṇam abhavat HV_1.25a
hiraṇyavarṇaṃ ruciraṃ HV_92.5a
hiraṇyavarṇā yā devyo HV_20.18a
hiraṇyavarṣaṃ varṣantam HV_92.18c
hiraṇyasya suvarṇasya HV_78.46*874:1a
hiraṇyaṃ paśavaḥ striyaḥ HV_22.38b
hiraṇyākṣaś ca bhārata HV_3.58d
hiṃsayā vicariṣyanto HV_14.5a
hiṃsā coparamiṣyati HV_117.39d
hiṃsādharmaparair vane HV_16.20b
'hīnagas tu pratāpavān HV_10.77*228b
hīnapratijño naicchat sa HV_88.31c
hīnabhāgyo 'pi vā naraḥ HV_86.62b
hīnavarṇo yathā śaśī HV_117.45d
hīnavīryaparākramam HV_73.25d
hīnādd hīnaṃ tadā dharmaṃ HV_117.37c
hutam agniṣu pāvanam HV_100.79b
hutahavyavahas tathā HV_3.34d
hutaṃ yajñeṣu devatāḥ HV_5.5d
hutārciṣam udāyudham HV_31.9d
hutāśanārkāṃśutaḍitprakāśaiḥ HV_31.120a
hutvāgniṃ vidhivat sā tu HV_23.105a
hutvāgnīn vācya ca dvijān HV_15.50b
huṃkāreṇaiva nirbhartsya HV_112.46c
hūyantām agnayo viprair HV_38.70c
hūyamānaṃ maharṣibhiḥ HV_39.19b
hūyamāne hutāśane HV_36.41b
hūyamāne hutāśane HV_68.5d
hṛta eva sa bālakaḥ HV_102.11d
hṛtabhāgo bṛhaspatim HV_21.29d
hṛtarājyas tadā rājā HV_10.32a
hṛtarājyo 'bravīc chakro HV_21.29c
hṛtarājyo hṛtāśanaḥ HV_21.31b
hṛtavān vai mahīpatiḥ HV_23.63d
hṛtas tvaṃ śambareṇa ha HV_99.19f
hṛtaṃ rājyam abhūt kila HV_10.30b
hṛtaḥ sālvena vai purā HV_109.28b
hṛtāni ca mahīpānāṃ HV_31.147a
hṛtās tena mahātmanā HV_104.8b
hṛtāhaṃ kramatā bhūyas HV_42.35a
hṛtāṃl lokān imān prabho HV_106.28b
hṛte tasmin kumārake HV_102.12b
hṛto yadaiva pradyumnaḥ HV_100.1a
hṛtvā kapilapārśve taṃ HV_10.47*211:2a
hṛtvā taṃ pārijātaṃ ca HV_92.69*1072:2a
hṛtvā teṣāṃ ca karma tat HV_37.51b
hṛtvā sa medinīṃ kṛtsnāṃ HV_31.91a
hṛdayagrāhakaṃ vacaḥ HV_108.10*1210:14b
hṛdayasyāsi me priyaḥ HV_71.25d
hṛdayaṃ te 'bhilakṣyate HV_56.22b
hṛdayaṃ te yathācalam HV_70.35d
hṛdayaṃ mānasāgninā HV_76.15d
hṛdayaṃ hi mṛdu strīṇāṃ HV_108.10*1210:10a
hṛdayena vidīrṇena HV_77.39c
hṛdayenāntako ripuḥ HV_65.60d
hṛdaye parivartate HV_108.3*1205:6b
hṛdaṃ bhittvā vinirgataḥ HV_91.49*1056:14b
hṛdyaniḥśvāsamārutam HV_77.7b
hṛdyaḥ kusumagandhāḍhyo HV_73.14c
hṛdyām akārayad aśeṣajagal lalāmāṃ HV_86.80*991:3
hṛṣitāś ca sabāndhavāḥ HV_83.14d
hṛṣīkeśaṃ puraskṛtya HV_81.99c
hṛṣīkeśāya te namaḥ HV_86.0*980:4b
hṛṣṭacetā janārdanaḥ HV_99.42d
hṛṣṭapuṣṭajanāyutam HV_49.24b
hṛṣṭalāṅgūlalocanaḥ HV_64.13b
hṛṣṭalomārdratanavaḥ HV_61.21e
hṛṣṭaḥ sarvārthasaṃpannaḥ HV_93.9c
hṛṣṭā kiṃcid avāṅmukhī HV_48.7b
hṛṣṭāny āyataneṣv api HV_79.34d
hṛṣṭā yoddhum upasthitāḥ HV_37.5d
hṛṣṭā yoddhuṃ vyavasthitāḥ HV_81.74d
hṛṣṭās te goṣu jīvinaḥ HV_60.1b
hṛṣṭāḥ prāñjalayas tadā HV_29.40*448:1b
hṛṣṭena manasā tadā HV_84.9b
hṛṣṭo vasati candramāḥ HV_59.47d
hṛṣṭau viviśatus tadā HV_72.14d
he kṛṣṇa puruṣādhama HV_81.51*911:2b
hetubhūtaś ca madvidhaḥ HV_48.41d
hetubhūtas tvam eva hi HV_48.47*615b
hetubhūtas tv ahaṃ teṣāṃ HV_48.40c
hetumad vākyam uttamam HV_84.1d
hetuvādakutūhalāḥ HV_117.6d
hetuṃ tatra kadācana HV_50.25*639:1b
hetuḥ kurūṇāṃ nāśasya HV_115.14c
hemakakṣyair mahāghaṇṭair HV_81.16a
hemakeyūravalayaṃ HV_33.6a
hemacitravimānaiś ca HV_92.22c
hemajālaiś ca śobhitam HV_33.3d
hematālocchritadhvajam HV_70.17b
hemadaṇḍapatākāḍhyaṃ HV_91.53*1058A:8a
hemapṛṣṭhaṃ durāsadam HV_91.45cd*1051:4b
hemayajñopavītavān HV_44.9b
hemavajrapariṣkṛtaḥ HV_34.4d
hemaśarkaravālukāḥ HV_93.64d
hemasūtramahākakṣyāś HV_92.11a
heṣamāṇaiś ca turagaiḥ HV_81.20c
heṣamāṇo javodagro HV_67.16c
heṣitaiḥ spardhate vāyum HV_67.8c
heṣitogāraśīkaraiḥ HV_67.26b
hehayaś ca hayaś caiva HV_23.135c
hehayasya tu dāyādyaṃ HV_23.63c
hehayasyābhavat putro HV_23.136a
hehayānāṃ mahātmanām HV_23.159b
hehayān nijaghānāśu HV_10.37c
hehayārthe parākraman HV_10.31d
hehayās tālajaṅghāś ca HV_10.24a
hehayais tālajaṅghaiś ca HV_10.30c
haimagarbhas tu saptamaḥ HV_18.1*303:2b
haimaṃ tālavanaṃ yathā HV_23.150*396:33b
hotāraṃ cayanaṃ ca yat HV_31.7d
hotāsya bhagavān atrir HV_20.23a
hotrāgnidīptaśirasaṃ HV_118.9a
hy apramattā mahābalāḥ HV_83.8*947:2b
hradadīrghalalāṭāntāṃ HV_55.35a
hradaputrau babhūvatuḥ HV_3.78ab*80:3b
hradaprasthitasaṃcayā HV_83.33b
hradamadhye 'karoc chabdaṃ HV_56.2c
hradaśātodarākrāntāṃ HV_55.33a
hradasya putro 'py āyur vai HV_3.60c
hradasyāsya taṭāv ubhau HV_55.53d
hradaḥ śītajalāśraya HV_55.54*672b
hradānāṃ varuṇālayaḥ HV_62.23b
hradinī sāgaraṃ yāsi HV_100.40c
hradinīṃ vegagāminīm HV_55.29b
hrade tasmin papāta ha HV_56.2*677b
hrasvāny atipramāṇāni HV_31.8a
hrasvo 'timātraḥ puruṣaḥ HV_5.16c
hrādaḥ prahrādaḥ saṃhrādaḥ HV_112.107ab*1457:3a
hriyate hi balāt prajñā HV_49.6a
hriyate hriyate iti HV_102.9d
hriyamāṇaḥ pralambena HV_58.30a
hriye 'haṃ kṛṣṇa daityena HV_58.32a
hrīr vidyā saṃnatir matiḥ HV_47.54b
hvasvā alpāyuṣaś caiva HV_31.148*482B:3a