Harivamsa, constituted text with star passages Based on the ed. by Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zrich server.) Input by Atul Agarwala, J. Wayne Bass, Julie Blanger, Peter Bisschop, Horst Brinkhaus, John Brockington, Eva De Clercq, Andr Couture, James Fitzgerald, Arlo Griffiths, N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock, Franois Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets, Renate Shnen-Thieme, Christophe Vielle, Andreas Viethsen PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ akampya puruottama HV_90.4d akarair viprayuktrth HV_41.6c akaroj jtakarmdy HV_49.30*628:2a akarot putrakmas tu HV_9.3a akarot pthivm imm HV_9.17d akarot samare atrn HV_110.54c akarod arjuno rjya HV_23.149*395:2a akarod isattama HV_21.34d akarod dnavottama HV_58.17d akarod yan mahbhus HV_91.1c akartavya maynagha HV_21.32d akartavya yadi kta HV_66.19a akartoccarita pitu HV_22.32*339:3b akarmayeu vkeu HV_52.13e akasmd eva chasat HV_19.4d akasmd dvei ghor HV_40.26c akraaja devn HV_43.36c aklaprvuddhata HV_23.150*396B:2b akicid uktv ta vipra HV_102.18a akutsan ca patite HV_116.10c akpra iti ruti HV_65.42d aktgri bhokyanti HV_116.38a akte rddhakarmai HV_9.42b aktv pdayo auca HV_3.106a akva kva ca HV_9.80c akapacy pthiv HV_5.31a akriyv iti sarvath HV_72.20b akruddha eva bhagavn HV_56.35c akrra kuru me prtim HV_65.96a akrra gaccha ghra tva HV_65.92a akrrayaj iti te HV_29.27a akrravacana rutv HV_69.27c akrras tu tad ratnam HV_29.4a akrras tu mahtej HV_65.100a akrras tv andhakai srdham HV_29.30a akrrasya kathbhis tu HV_69.31a akrrasya ca pratyaka HV_96.36a akrra kukurndhak HV_29.32d akrra ca mahbhga HV_113.62*1530a akrra pradadau dhmn HV_29.34c akrra praaase ha HV_68.18d akrra suuve tasmc HV_24.8c akrrt kikanyy HV_24.10*404:3a akrrt kikanyy HV_25.5c akrrerkatejas HV_71.2d akrreaugraseny tu HV_24.11a akrreaugraseny tu HV_28.42a akrre vipthau cpi HV_87.45a akrro 'tha mahbhgo HV_28.38c akrro dantavaktra tu HV_87.53a akrro 'ntaram anvicchan HV_29.2c akrro 'pi namasktya HV_71.5*801:1a akrro 'pi yathjapta HV_67.1a aklia maraa reyo HV_78.8c akleena mahmati HV_29.38d akakair bjakai caiva HV_93.19a akata tava gtra ca HV_112.123c akato madhusdana HV_95.7d akatr guru somo HV_42.37c akatriy ca rjno HV_116.6a akadyte parjita HV_89.31d akaprapatane caiva HV_97.10a akaya cvyaya caiva HV_113.34c akaya ca pit vai HV_19.33*312:2a akaya cpi pretebhyo HV_78.46c akaya bhëama ca HV_77.46cd*873a akaya y karanty agra HV_45.25c akaya vaam ikvko HV_10.51c akave karūasya HV_72.8a aka rutarv cra HV_89.17c akn rukm tato ha HV_89.37a aki vikte cakre HV_67.35c akudr satyavanta ca HV_109.50a akev anipuo 'pi ca HV_89.20d akai krŬanti rjno HV_89.42ab*1025:4a akauhin ai ca HV_87.7*994:3a akauhibhir viaty HV_80.7cd*898:3a akauhi prakaranto HV_100.9c akauhiya ca r HV_62.76a akauhiy ca viaty HV_81.21ab*905a akauhiy tu sainyasya HV_25.14a akauhiyo hi tasysan HV_82.28a akauhinyaikaviaty HV_80.2*895:3a akhila dhrayiyasi HV_45.18d agacchad vaav bhtvc HV_8.15a agaccha brahmaa sabhm HV_46.12d agati ppakarmam HV_30.30b agaty me gatir bhava HV_107.78*1192:2b agamad baladevo 'ndhram HV_76.1c*844:3a agama khagamo 'bhavat HV_61.32d agastyaguptm ya HV_87.12c agdhaparikhyutm HV_93.24b agdha durdina mahat HV_61.13d agdha dyotamna ca HV_55.47c agdhenmbhas pra HV_55.42a agdho bhrja eva ca HV_110.25d agdho 'smi janrdana HV_103.5b agvaha mahtmna HV_25.7e agvaha sumitra ca HV_98.16a agdhnu suuve npa HV_24.20b aght varrhy HV_92.57c agnaya samadyanta HV_110.25ab*1304a agnv agnim ivhitam HV_12.6d agnijihvo darbhalom HV_31.22c agningnisamo bhya HV_2.43c agnin prajay rj HV_21.9*321:4a agniputra kumras tu HV_3.36a agnibhto 'gnivarcasm HV_30.35d agnimrutayor na HV_37.48*518:1a agnimrutayos tasmin HV_36.46a agnimrutasomn HV_112.29*1371:1a agnim havanya ca HV_30.21c agnir havanyas tu HV_110.17c agnivarasya ghras tu HV_10.77*230:6a agnivara sudarant HV_10.77*230:5b agniud atirtra ca HV_2.17c agniomdayo yaj HV_100.77a agnivtt iti khyt HV_13.24e agnivtt ruts tatra HV_13.24*250a agnisryasamau yudhi HV_97.9b agnihotrakuev eva HV_23.105c agnihotrkule kle HV_68.11a agni jitv tad viur HV_110.35ab*1309a agni viviku kena HV_102.20a*1127:13a agni suvarasya gurur HV_42.37a agndhra cgnibhu ca HV_7.9a agnn agniv ivhitn HV_13.29b agnn vsudevena HV_110.23c agnūomamaya jagat HV_30.45d agnūomamaya loka HV_39.11a agnūomtmake sadhau HV_68.11c agner havanyasya HV_110.13a agner janma tath rutv HV_13.57a agnyabhve 'psu v puna HV_13.67d agrebhuja somabhuja HV_31.9c agresaram amasta sa HV_70.28*792:3b akua caiva ciccheda HV_44.50*557a agajena mayrm HV_47.44c agadakulavardhana HV_23.40*357b agadena ca bhsvat HV_47.44d agaputro mahn sd HV_23.33a agarja ca balavn HV_80.12c agavagakalignm HV_87.27c agavagakaligai ca HV_87.50a aga sumanasa svti HV_2.18c aga prathamato jaje HV_23.29a agt sunthpatya vai HV_2.19a agn kulavardhanam HV_23.40d agni cpy alimpet HV_71.29*811:2a agn vagn kalig ca HV_117.29a agrasetus tatputro HV_23.130c agrasya tu dydo HV_23.132a agir ca vasiha ca HV_12.13*239:2a agir pulaha kratu HV_7.7b aguhamtra puruam HV_12.6c aguham sye nikipya HV_50.5ab*631:1a aguhd brahmao jto HV_2.51a acandrrkagrah bhmir HV_114.18a acar ca car caiva HV_2.46c acalam caiva purata HV_2.11c acal prin yonir HV_58.44c acal dvdayatm HV_93.27b acintayac ca tattvrtha HV_106.53c acintayac ca s dev HV_87.39*1003:2a acintayat tadkrro HV_68.17ab*780:2a acintayan devagan HV_106.6*1148:23a acintayitv devendra HV_97.14c acintyavibhave tasmai HV_48.16*599:9a acintya karma tac chrutv HV_65.5c acintya rpam sthya HV_65.38a acintya lapinam HV_85.10d acird drakyase gopa HV_75.8*838:2a acird drakyase malla HV_75.8*838:5a acirn narapater HV_9.95*194:1a acirn no nkesar HV_1.0*19:2b acirn mukhyat prptau HV_79.22c acireaiva klena HV_79.6c acireaiva klena HV_82.21c acireaiva klena HV_86.41c acchoda nma tad divya HV_13.25c acchod nma nimnag HV_13.25b acyuta bhtabhtavat HV_109.38d acyuta madhusdanam HV_85.60*977:2b ajakasya tu dydo HV_23.81c ajako nma vryavn HV_23.81b ajagma mahtalam HV_62.2d ajaghanyo jaghanyaja HV_8.35*158:7b ajaprvas tato 'bhavat HV_114.13b ajaprve kumrakam HV_114.13ab*1554b ajamŬhasya keiny HV_23.52*366:21a ajamŬhasya keiny HV_23.75a ajamŬhasya dydo HV_15.31a ajamŬhasya dhminy HV_15.14*284:6a ajamŬhasya patnyas tu HV_23.74a ajamŬhasya putrs tu HV_23.52*366:18a ajamŬha sameyivn HV_23.106b ajamŬht tu nly vai HV_23.95a ajamŬht punar jta HV_23.101*379a ajamŬho dvimŬha ca HV_15.14*284:5a ajamŬho dvimŬha ca HV_23.73c ajara cmara caiva HV_112.118a ajaymau ca prvau tv HV_114.12c ajas tu rghuto jaje HV_10.74a aja ketrajam acyutam HV_7.53*141b ajtaputrya sutn HV_28.8a ajtaatru atr HV_24.33c ajte darana nsti HV_48.48a ajnan kyapas tasmn HV_8.4c ajya prathamyaiva HV_1.22*29:2a aj caivopayokyante HV_116.29c ajitendriyam asthiram HV_118.17b ajito lokapjita HV_92.59d ajjanat pukariy HV_2.15c ajeyam etat trailokye HV_112.96*1439:3a ajeya ceti matv ta HV_108.60c ajeyas tva tribhir lokai HV_112.108c ajeya vato nitya HV_113.34a ajeyo baladevo 'yam HV_89.31c ajeyo 'si sad vio HV_112.107*1460:5a ajeu tmravareu HV_13.67*278:1a ajaikapd ahirbudhnyas HV_3.42a ajaiaka kharora ca HV_117.34c ajnd etha v jnd HV_62.10ab*721A:14a ajnm agra sa tva HV_81.79*919:4a ajhillikaakavana HV_52.22a ajanena parikipta HV_50.6ab*632a aadhva phiv ktsn HV_46.26a aam annam iti prokta HV_116.12*1568:1a aal janapad HV_116.12a audharmaratir nityam HV_18.4c auhas tu npareho HV_18.21a auha kasya vai putra HV_15.5a auht prthivareht HV_15.4c auho 'dhyagamat padam HV_18.4d auho nma tasyst HV_18.4a auho nma prthiva HV_15.23b ata rdhva cyute dharme HV_117.3a ata rdhva pravakymi HV_23.99*378:11a atarpayata tac chotra HV_118.2c ata ca balavn kla HV_115.26c ata cintya vadha kuru HV_108.92*1251:2b ataspupasaka HV_62.10ab*721A:22a atas te vartayiye 'ham HV_15.66a atas tv kamaymy aham HV_112.110d ata paratara ka HV_70.38c atikrntasya klasya HV_38.14c atikruddhasya sihasya HV_109.6ab*1260:1a aticandrrkabhsvarai HV_93.34d aticra cacra ha HV_66.25*762:2b atithis tu kuj jaje HV_10.75c atithis tva hi mantrokta HV_39.26c atidnte bhaddurge HV_87.47c atidevair amnuyai HV_65.25c atidaiva kta karma HV_62.11c atidaiva tu kasya HV_61.60a atinm sahiu ca HV_7.27a atipravddho matta ca HV_67.9a atiprasaktau ghoeu HV_51.11*641a atiprasaktau tau dv HV_51.12a atimnuakarmam HV_62.87b ati vyor atha gatim HV_110.10a ativi kt ka HV_62.14c ativena lokasya HV_61.15c atihat samarkk HV_33.8c atihan kikikina HV_27.23d ati srya ca candra ca HV_31.140c atkad a caturo HV_41.7c attangatn vai HV_7.46c attngataja ca HV_115.22c attngata yad vai HV_118.4*1585a attngata vkyam HV_118.1c att vartamn ca HV_7.6a att vartamn ca HV_7.37c att kathit rjan HV_31.148*480a atte divase vre HV_109.67*1281a attya ca yadn sarvn HV_107.71c atva triu lokeu HV_21.3c atva tva hi loke 'smin HV_73.28a atva dev rakanti HV_78.13a atva balavanta hi HV_90.2a atvamnu medh HV_79.7a atva raudra sa bibharti rpa HV_112.27*1369:18 atva uubhe rpa HV_110.3a atva saumya so 'py sd HV_93.49c atva hi pur ramy HV_91.23a atulm ddhim pnuyt HV_113.82*1543:2b atmamymaya rpa HV_99.47c atyadbhutam acintya ca HV_92.41a atyadbhutam ida csd HV_96.33a atyadbhuta chava draukma HV_112.27*1369:28 atyadbhutni karmi HV_1.3a atyadbhutni karmi HV_96.29c atyantavismayvi HV_48.17*604:13a atyanta iraso lakm HV_77.9c atyartha rpata knt HV_87.37cd*1002a atyartha rmyate vra HV_99.20c atyujjvala mahcitra HV_107.67ab*1185a atra karmaiva kraam HV_78.32ab*870:14b atra te vartayiymi HV_7.55a atra te vartayiymi HV_11.16a atra me nrada prha HV_65.58c atra me bhagavan ki nu HV_43.31c atra me akate buddhir HV_65.46a atra me saayas tvra HV_11.34a atra rudro mahtej HV_110.33*1307:3a atra vai nigraha kryas HV_75.21c atra vo ' vibhajyant HV_43.53a atr vrurthya HV_112.25c atridiva tva gamiyasi HV_47.45d atrir vasiho bhagavn HV_7.30a atrivaasamutpannas HV_5.1c atrirehni gotri HV_23.12a atri pitsamo guai HV_20.0*313:5b atraiva pryaas tatra HV_109.32*1265:1a atraivodharantma HV_23.51*364:1a atha kryanirodha syn HV_113.10c atha ki bahunoktena HV_81.79*919:24a atha ko 'bravd vkya HV_113.57*1528:1a atha citrarathasypi HV_23.36a atha tad durlabha dv HV_112.93*1435:1a atha tasy nirkanty HV_99.7*1109:3a atha tasym avasthy HV_108.12e*1217:3a atha tn durabhipryn HV_71.43*814:5a atha tn vgbhir ugrbhis HV_108.34a atha tm igitair jtv HV_108.11cd*1214:20a atha t krttikeyasya HV_112.99*1445:12a atha te gurava apts HV_118.29a atha te prads tatra HV_107.6*1161:4a atha te sodar jt HV_16.28*300:5a atha tau jtaharau tu HV_58.1a atha dmodara kcij HV_63.34*736:1a atha dmodara rmn HV_52.8a atha divyena madhuram HV_62.10c atha dptyudhodagr HV_108.12e*1217:8a atha drghasya klasya HV_42.23a atha drghasya klasya HV_42.27a atha duryodhano rj HV_29.28a atha drutam agt ko HV_29.15*445:4a atha nanda samsdya HV_79.0*876:1a atha nas tu ta dv HV_112.51*1407:1a atha patyur niketanam HV_8.14*145:6b atha parvatabhta tat HV_103.21a atha putrasahasri HV_3.6a atha putrn ims tasya HV_7.24a atha pravivyathur dev HV_36.60a atha bapura dv HV_110.33*1307:1a atha ba araughi HV_108.60*1240:7a atha bo 'bravd vkya HV_106.6*1148:12a atha brahmatanjas tu HV_47.8*579:1a atha bhmarathasyst HV_26.23a atha bhtv kumr s HV_27.10a atha mm abravd devo HV_100.57ab*1121:11a atha m pratyabhëata HV_100.51d atha yuddha samlipsu HV_81.79*919:13a atha rj vivasvantam HV_28.12*435:6a atha rj irasnto HV_19.15a atha rmo 'bravd vkya HV_110.11a atha rudro 'pi sahas HV_112.32*1379:6a atharvai ca yan matam HV_100.66b atharvgirasair api HV_20.12d atha v kasya putratva HV_45.45a atha v gou nirbandho HV_113.43*1507:4a atha v tihata rathai HV_81.73cd*915a atha v prinas tta HV_83.9c atha v rajatnvitam HV_13.66b atha vha bhaviymi HV_78.32ab*870:23a atha vijya yogena HV_29.35a atha vryamadotsikto HV_106.6*1148:22a atha akro mahbhga HV_113.63ab*1531:1a atha s daame msi HV_27.11a atha siha pradhvantam HV_28.16a atha siha prasenasya HV_28.21a atha sainye mahrja HV_87.50*1005:9a atha saubhapati rmn HV_73.18a atha saumitri bai HV_44.49a atha skanna arastambe HV_23.99*378:7a athke punar vcam HV_102.10a ath ketumata putro HV_23.57a athkatamahvy HV_96.19a athgneya mahraudram HV_112.19a athgirs trilena HV_110.29a athgir svapurua HV_110.21*1303:3a athjaptas tu bena HV_110.22a athta ryat rjan HV_20.0*313:1a athdhiritaparyante HV_60.17a athntar kumrasya HV_112.49cd*1396:3a athntarike gandharvair HV_91.42a athntarike vyanadan HV_108.37c athnyad dhanur dya HV_88.21a athnvagacchad govinda HV_85.39a athpare mahbhg HV_110.25a athpayad gadyuddhe HV_82.19*936:7a athbravt samudras ta HV_103.4a athbravt samudras tu HV_103.8a athbhyayd yadn kruddha HV_81.51c athbhyutthya viman HV_109.65a athmajjat punas tatra HV_70.31a athrthagham sdya HV_92.2a athvagamya tattvena HV_109.57a*1272:2a athmaknm adhipo HV_89.17a athrupariprkam HV_95.10a athëabhu kas tu HV_110.4a athsta gacchati tad HV_68.1a athsya putras tv aparo HV_15.25*288:1a athsypayata bala HV_108.18*1219:11a athha kam akrro HV_70.8a athhntarhito vipro HV_67.52a athaitn sumanbravt HV_17.7b athaina sanatir dhr HV_19.24a athaindrasenir nta HV_97.12c athogracakra cakrea HV_91.56c athovca mahtej HV_91.32a athovca rajis tatra HV_21.19*324:1a adambhavttaya sarve HV_65.14a adarana tam nya HV_108.7*1206:1a adaad bhuvivara HV_67.30e adt tad dhrayad babhrur HV_29.1c aditir ditir danu caiva HV_3.45a aditir devatrai HV_38.20b aditir devamteva HV_96.10c aditis tau sutau prty HV_92.56a aditi dharaym sa HV_91.16c aditi dharaym sa HV_91.19*1036a aditi sapraviya vai HV_3.48b aditi surabhi tath HV_45.23d aditi surabhi cobhe HV_45.21a aditi surabhis tath HV_45.36b aditer api putratvam HV_32.5a aditer garbhaparyye HV_62.35c adity bhavana puya HV_92.53c adity putrajanma tat HV_32.6b adity kuale mohj HV_91.34c adus tu striyo rjan HV_118.36c adyagrahatrakam HV_61.16b adyanta vapi ca HV_61.34ab*716:2b ady himavatsut HV_112.96*1439:7b adaprva ca may HV_108.10*1210:17a ada cruta caiva HV_107.49a adv nirgama aure HV_28.27*440:1a adey hy apratigrhy HV_108.92*1251:2a adbhir dadau suta vra HV_24.28c adbhi cpi ramo nitya HV_75.11a adbhi praklyamnbhir HV_53.23c adbhuta ckaron mahat HV_90.9f adbhutni mahdyute HV_105.2b adya ta naaatru vai HV_113.1*1485:6a adya te daranena ca HV_83.7ab*946b adya tva janan bhūma HV_15.39a adya tv nayiymi HV_38.27a adya drakyasi mdhava HV_112.53b adya nnayasi kipra HV_107.78c adyaprabhti gopn HV_56.43a adyaprabhti govinda HV_86.40c adya prabhti tnha HV_91.10a adyaprabhti devendram HV_118.17a adyaprabhti devendro HV_37.46*517:4a adyaprabhti devendro HV_37.46*517:6a adyaprabhti no rj HV_62.41c adyaprabhti bhtnm HV_46.24a adyaprabhti yjyo 'ha HV_60.24c adyaprabhti sainyair me HV_81.36a adya bhusahasra me HV_112.56c adya bhusahasrea HV_112.54a adya madbanipio HV_38.15c adya me saphala janma HV_65.100*757:5a adya me saphala kma HV_99.49*1114:4a adya smo nirvts tta HV_83.7c adya hi tva may yuddhe HV_112.55a adypi ca hitrthya HV_31.108a adypi tasya prabhavo HV_71.21*806:1a adypi na nivartante HV_3.17c adypi na nivartante HV_3.21c adypi bhuvi ggeyas HV_43.48a adypi bhrjate vio HV_55.57*676:4a adypi sa caraty uta HV_8.44b adyham imam utpya HV_61.27a adyaiva ki cirea sma HV_53.3a adyaiva tu nagary e HV_81.50a adyaiva divasa puyo HV_84.14c adyaiva nicayaprptir HV_53.9a adrikpsarasyukta HV_13.26*255a adrik matsyabht s HV_13.40*263:1a adriky bhaviyasi HV_13.39b advitya prahreu HV_38.41a adhano 'pi dhana vrajet HV_113.82*1544:1b adhamas tva mama mato HV_38.25a adhamo 'raddhay kuryd HV_22.32*339:3a adharma ea yumka HV_18.27c adharmaniratasya vai HV_15.56b adharmapryapurua HV_43.60a adharmarucayas tta HV_5.19c adharmaakun tena HV_9.91a adharma kuru m vena HV_5.9c adharme dhyamnasya HV_23.141a adharme pdavigrahe HV_36.43d adharmev eva vartante HV_14.9*281:3a adha prastraayane HV_15.42a adhvat tad asakhyeya HV_110.45*1314:3a adhika uubhe tad HV_8.35d adhipa ca mahbala HV_89.18b adhipas tva bhaviyasi HV_92.59*1069b adhiruhya giri meru HV_12.4c adhirƬh khagottamam HV_110.49d adhirayaavely HV_68.5a adhihnavarottamam HV_85.3d adhtya buddhi labhate ca naihikm HV_118.49b adhya sarvabhtn HV_23.31*355:5a adhya sarvabhtn HV_31.148*482A:13a adhy sarvabhtn HV_8.36c adhsya sarvabhtnm HV_92.59a adhypya vedastri HV_10.36c adhvana atayojane HV_29.16b adhvaryur jnasapannas HV_118.15a adhvaryur bhagavn bhgu HV_20.23b adhvaryu smaga vipra HV_31.6c anantaramisayukte HV_32.27a anantavrya devea HV_44.12*554:9a ananta caiva ngn HV_113.78cd*1538:1a anantasyprameyasya HV_90.18c ananta keihantra HV_113.49*1524:2a ananta nlam avyayam HV_112.99ab*1443:2b ananta nlavsasam HV_70.11d ananta puruottamam HV_112.32*1379:10b ananta ya vidur ngam HV_90.3c ananta vato deva HV_65.40a anantya mahbho HV_85.60*977:6a anantya virpya HV_111.7*1340:9a ananto bhoginm apsu HV_38.9c anandin paryacarat HV_94.15a anany pramad loke HV_87.38a anapaty tu tasysd HV_99.6a anapatyo 'bhavad rj HV_23.125a anapktya t rjan HV_22.23c anamtyasya nyasya HV_65.22a anamitram amitr HV_28.10c anamitrasuta stamba HV_10.72*226a anamitrasuto nighno HV_28.11a anamitras tu dharmtm HV_10.73a anamitra mahbalam HV_24.1d anamitrc chanir jaje HV_24.24a anamitrc chinir jaje HV_98.25c anamitro raghu caiva HV_10.72c anay dharmatay HV_116.2b anay saha jhnavy HV_43.41a anayo ntimat tad HV_106.32*1153b anarayasuto nighno HV_10.72a anarayas tu putro 'bhd HV_10.71c anarayo mahya HV_9.87*191:4b ananan deham utsjya HV_22.42c anaadravyat caiva HV_23.150*396:1a anaadravyat yasya HV_23.154a anaavittasmarae HV_23.149*395:3a angat ca saptaite HV_7.41e angat ca saptaiva HV_7.42a anthavatt rudat HV_107.31a anth iva satrast HV_109.2c anth jagato ntha HV_42.36c anth hy apardhyante HV_115.23c andinidhana harim HV_5.15ab*106:2b andtya ca ydavn HV_80.4d andhi ca puimn HV_27.28f andhi mahbalam HV_109.46d andhi yaasvinam HV_24.26b andhi kanavako HV_24.18c andhyas tu rjarir HV_23.42*359:1a annya ca rukmim HV_88.2b annya svasra tu HV_88.31a anptau ca vadhrhau ca HV_29.13a anyuy putrs tu HV_3.91ab*86:1a anropyam asabhedya HV_71.40c anryatvd guros tad HV_16.15b anvibhaye tasmin HV_10.20a anvi cakra ha HV_65.39d anvy tad rëram HV_29.32a anhat dudubhayo HV_48.16a aniket tapo 'carat HV_13.16*243:2b anity hi n gati HV_77.16d animittgatakrodha HV_66.32c aniruddham iti khyta HV_89.9c aniruddhavadhepsay HV_108.60*1240:8b aniruddhaarrag HV_113.1b aniruddhas tu ciccheda HV_108.60*1240:9a aniruddhasya ceitam HV_108.12e*1217:9b aniruddhasya caikasya HV_109.71c aniruddhasya dhmata HV_108.98*1257:2b aniruddhasya mrgae HV_109.32d aniruddhasya mrgae HV_109.60d aniruddhasya mokae HV_113.1*1485:13b aniruddhasya vadana HV_107.82a aniruddhasya vaidarbhy HV_98.24ab*1107:1a aniruddhasya sayuge HV_108.51*1234:2b aniruddha guair dtu HV_89.11a aniruddha tato jtv HV_108.12e*1217:5a aniruddha mahbalam HV_108.98*1259:1b aniruddha mahbhu HV_107.84*1199a aniruddha mahbhu HV_108.6*1214Aa aniruddha mahbhg HV_108.7*1206:2a aniruddha yodhayitv HV_108.98c aniruddha rae bo HV_108.60*1240:1a aniruddha rae ruddha HV_107.71*1188:3a aniruddha kuta ceti HV_109.62*1276a aniruddha prahasytha HV_108.60*1240:6a aniruddhena sayuge HV_108.48d aniruddhe hte vre HV_109.27a aniruddhe hte vre HV_113.1*1485:4a aniruddho nadan ha HV_108.26a aniruddho bhayt tena HV_109.74a aniruddho 'bhyabhëata HV_108.18*1219:4b aniruddho rae yoddh HV_98.19c aniruddho rae vra HV_108.38*1227a aniruddho vayonvita HV_89.10b aniruddho hta ceti HV_109.62*1277:3a aniruddho hto brahman HV_109.69a aniruddho hto bhavet HV_109.50*1269:1b aniriktam avijta HV_117.47c anirdntas tathëbhir HV_87.55c anirdi may bhik HV_22.23a anilasya iv bhry HV_3.35a anivryam abhedya ca HV_90.10a anivryam asahrya HV_112.109c anivrya bhaviyati HV_77.45d anivrya arair eva HV_87.73ab*1008a ania cpy avicchinn HV_106.46c anistrapratirava HV_102.20a*1127:12b anka bhmavikramai HV_110.55b anka sumahadrtrau HV_108.35c ankgri karanto HV_84.20c ankair bahudhnvibhi HV_110.45*1314:1b anukamprtham eva ca HV_9.99d anukaran sa vai sen HV_31.148*482A:1a anukla tu te deva HV_8.33a anuklo bhaviyati HV_108.10*1210:3b anuktv vacana kicit HV_89.41a anuktv vacana kicid HV_89.36c anugacchanti vivea HV_113.45c anugacchasvamm iti HV_9.8*166b anugacchasva m bhadre HV_9.6c anugamyamna ka ca HV_85.46a anugrahya lokn HV_12.23c anugrhyo 'si me sad HV_112.119d anujagmur yaduga HV_79.37c anujagmu ca gopl HV_60.31a anujagmus tata sarve HV_118.6a anujagmu purmrge HV_78.41c anujagmu sur sarve HV_42.5c anujaje gha prati HV_95.1d anujt tu rmea HV_83.49*958:2a anujto narendrea HV_44.44c anujto bhagavat HV_12.18c anujtau narendrea HV_72.25c anujpya pittvena HV_48.17*602:5a anujya tato jtn HV_94.24a anuttama nma tapo HV_20.3a anutpanneu navasu HV_9.3e anudhytv pura yayau HV_18.3d anudhynti svakarma tat HV_16.18d anunyamno durbuddhir HV_15.55c anunyarkarjna HV_28.29c anunetu tad vena HV_5.14c anunetu na akyate HV_15.55d anupraviya yavano HV_85.48a anupraviya yogena HV_45.13a anuprpte mahpatau HV_81.7b anuprpto 'smi cdyaiva HV_108.10*1210:22a anubhya sahomay HV_107.17b anumnya tu sarvaja HV_115.14a anumnya sahmarai HV_86.67b anumene mahbhu HV_92.67c anuyta ca paurea HV_87.27a anuyta sahasraa HV_34.5b anuyto nardhipa HV_81.21ab*905b anuyto mahdyuti HV_81.14d anuyuktau tatas tau ca HV_71.45a anurgt tatas tasya HV_5.29c anulomakara sryo HV_41.15a anullaghitamaryd HV_9.90*192:4a anuvavru samantata HV_71.6*803b anuvae puraj HV_27.12a anuiau ca tau vrau HV_71.6a anustya divo lokn HV_46.8a anuhrda caturthaka HV_112.107ab*1457:3b anuhrda ca hrda ca HV_3.59c anuhrdo hariharau HV_31.72a anu ca bharatarabha HV_22.29b anpadea stya HV_5.39c anpa sindhurjasya HV_84.22c anpopavanai kntai HV_86.49a anekamykual HV_3.80*83a anekayugaparyanta HV_74.19*829:8a anekakha caitya ca HV_106.49a anekairas tta HV_3.85c anekbhi sa llbhir HV_50.5ab*631:4a aneksuramardanam HV_62.92*729b ane jtau bhattarau HV_65.26*741:3b anena gajamukhyena HV_74.24*832:1a anena tava dharmea HV_9.10a anena tava vkyena HV_66.20*760:3a anena yadumukhyena HV_105.18a anena ambara hatv HV_99.44a anena iun ynam HV_50.18c anena strkalatrea HV_77.10a anens tu kakutsthasya HV_9.44c anenha haniymi HV_112.29*1371:2a anos tu putro dharmo 'bhd HV_23.133a antakapratime tasmin HV_43.58a antaka cbhavad dogdh HV_6.21c antakle manuy HV_111.9ab*1344a antarasya suyajas tu HV_26.6a antar prptay tava HV_22.22*338:1b antarikagat ye ca HV_43.9c antarikacar ca tva HV_107.78*1192:3a antarikacaro bhtv HV_108.51*1234:1a antarikt subhëitam HV_89.42b antarike sthitas tatra HV_108.18*1219:19a antarkasamutpann HV_76.28*848:7a antar rdhvam adha caiva HV_3.16c antarghnam upgamya HV_112.98a antardhnagata chym HV_62.7c antardhnagat dev HV_75.38a antardhnagat sarve HV_48.16*599:1a antardhna gatas tasmd HV_81.79*919:17a antardhna gat dev HV_91.59*1064:5a antardhna gato viu HV_47.9c antardhna jagmu HV_60.34c antardhnd vyjyata HV_2.27d antarbhmigatas tatra HV_9.53c antavn bhavit po HV_17.8a anta bharatasattama HV_22.34b antapuragatn ca HV_74.6a antapuradvragata HV_108.21a antapuram aobhata HV_79.29b antapura ca kasya HV_86.43a anto hi karmam asya HV_97.39c anty madhye nivatsyanti HV_116.17a andhakasya vaca rutv HV_66.39a andhaka ca mahbhu HV_27.2a andhaka ca ubhka ca HV_113.63c andhakt kyaduhit HV_27.16a andhaknm ima vaa HV_28.8*434:2a andhakram ivravam HV_35.17b andhakrkte loke HV_112.28a andhak kathits tava HV_28.8*434:1b andhakpagabhrka HV_50.20*637:21a andhat ko 'nayad balt HV_109.31ab*1263:1b andhas tv anvignaman HV_66.2a andhena kicid uktvaiva HV_69.22*784a andhratosalakau hatv HV_76.8a andhramalla mahmallo HV_76.5c andhra malla ca nikti HV_74.6*837:3a andhre tad mahmalle HV_76.9c annaj bhuvi martyn HV_40.29a annabht bhaviymi HV_5.51c anyatra madhusdant HV_97.35d anyat sarva mahbho HV_104.22*1141:8a anyath gaccha rjas tva HV_85.31*968:6a anyath chedana kury HV_112.11*1464:1a anyath tu gati kasa HV_66.38*764a anyath nidhana sarve HV_9.96*195:13a anyath vadhayogyo 'si HV_65.82*754:4a anyathaivnyato devi HV_48.38c anyay saha govinda HV_63.34*736:8a anyas tv vikito rj HV_23.124c anyas tv dharayiyati HV_103.7d anyasy vsas ghya HV_63.34*736:9a anya vara vūvdya HV_112.119c any ca kee saghya HV_63.34*736:11a any lilekha govindo HV_63.34*736:10a any ca vddhn vn HV_95.6a any ca atao hatv HV_108.77*1248a anye ka car rjann HV_109.59*1273:1a anye ca bahavas tatra HV_109.40*1268:2a anye ca mac bahava HV_74.12a anye 'py eva gamiyanti HV_103.6a anye mƬh nardham HV_100.86*1124:7b anye vn ruruhur HV_60.33a anye ca varyudham HV_8.34*157:5b anye sumahn sd HV_82.6a anye sma parigyanti HV_55.25a anye hayagat bhnti HV_33.24a anyai ca vibhi srdha HV_89.13c anyai satyavrat rjan HV_3.44*61a anyonyakiraagrastau HV_51.6c anyonyapitaro yya HV_12.31a anyonyapitaro hy ete HV_12.41c anyonyabavara tad HV_37.36c anyonyam anuvartinm HV_41.17b anyonyam anye samare HV_37.33a anyonyam abhigarjanta HV_81.93c anyonyam abhijaghnatu HV_44.48b anyonyam abhidhvatm HV_82.9d anyonyam abhidhvatm HV_82.12d anyonyam abhivkante HV_109.62*1277:1a anyonyam abhyabhëanta HV_109.61c anyonyamithunai caiva HV_55.30c anyonyam cus te sarve HV_3.20a anyonyarërbhimukh HV_59.51c anyonyavegbhihat HV_32.14c anyonyavyatiaktbhi HV_51.6a anyonyasadmbarau HV_58.5b anyonyasya hi te sarve HV_109.17c anyonya jaghnatu krodhn HV_112.77c anyonya jaghnur rjit HV_107.16*1165:2b anyonya tìayantau ca HV_111.5*1338:16a anyonya rematus tau tu HV_108.11cd*1212:2a anyonya vividhair astrair HV_82.8*934:2a anyonya sumahtmano HV_110.72f anyo 'py eva gamiyati HV_103.4d anyo mtyur iti jtv HV_82.27*943:2a anvagacchata ta prvair HV_114.7c anvayur mgadha sakhye HV_90.6c anvavartata bhrye dve HV_45.23c anvavyas tu sumahs HV_9.34a anvasac ca muditas HV_118.10c anvste ya priy bhry HV_118.22c anvhryea karma HV_30.21b anvita puruottamam HV_108.94d anvit travsibhi HV_83.40d anvyamna kena HV_85.61c anveae 'niruddhasya HV_109.33*1266:2a anveayan parirnta HV_28.20a anveitavyavirma HV_52.13c anveyamrg vasudh HV_54.17c apa eva sasarjdau HV_1.23c apakrntas tato rat HV_111.12d apakrmanta te sarve HV_112.10c apagacchpagaccha tva HV_112.49e apacrea venasya HV_2.19c apatan vasudhtale HV_108.49b apatitva striy reyo HV_77.24a apatya kttikn sa HV_3.36e apatya durapatya syn HV_8.23*147a apatynha oaa HV_3.54b apatyrtha dadmy aham HV_43.44b apatyrtho nu kas tasy HV_69.13c apadhyt bhagavat HV_3.4ab*49a apadhync ca pptm HV_96.1c apadhvast visaj ca HV_35.16a apadhvaseti bahuo HV_9.91c apabhraam anuprpt HV_14.2a apayta guha dv HV_112.49*1399:9a apayte tato deve HV_112.32*1380:1a apayte tadkrre HV_29.31c apayne tato buddhi HV_29.14a apayne 'bhavan mati HV_84.11f apayne mati ktv HV_85.29e apayhi rajirt HV_112.49*1399:1b apara keavasyya HV_31.143a aparkhaitbhis tu HV_74.1*826:4a aparghaparya ca HV_112.107ab*1457:6b apardha kta yat tu HV_56.34*682:3a aparvttivartinm HV_45.10d apar cbhavan nadyo HV_93.64c apar vsas ghya HV_63.34*736:6a apare ye tu daity vai HV_38.51a apare vividhai astrair HV_81.49c apare h hat smeti HV_56.20e aparm ekapar ca HV_13.15c aparvai vi pate HV_106.45b apavhya guha dev HV_112.49*1399:6a apavhya guha ghram HV_112.49*1399:1a apavhya rathenaiva HV_112.114ab*1466:2a apayat kuvalaypŬa HV_74.22ab*831:2a apayat patamn s HV_13.28*256:1a apayat parvatadvri HV_91.43*1046:5a apayat svagha ka HV_94.1c apayad dnava sainya HV_91.45c*1050:2a apayanta mahtmno HV_113.7ab*1490a apayant ca ta garbha HV_48.4c apayan vaya sarve HV_81.1c apayam amakbha HV_100.33a apaya tatra caivha HV_12.6a apaya vadat vara HV_103.24b apaya akaa bhuvi HV_50.17d apaya sapitmahn HV_46.13d apaya sapta vai dvijn HV_16.3d apaya samatikramya HV_103.1c apayma tathntikt HV_27.13b apkrmata harea HV_107.16c apkrmad guho yuddhd HV_112.49*1403:1a aptayad devagan HV_37.43c apna pacima kyam HV_30.48c app tva varnane HV_107.39*1174:1b apps tyajyamn vai HV_118.36a app vigatajvara HV_118.35d appe ppahdayo HV_65.65c apm adhastl loko vai HV_62.24a apyd bharatarabha HV_29.30b apratej durdhara HV_91.50c apvte candrapathe HV_36.40a apvte mahdvre HV_36.44a apstadhrvibhagnka HV_50.13c ap ca janamejaya HV_20.19d ap tu nlik vidyc HV_111.9*1345:15a ap tu varua rjye HV_4.3a ap patir abhikruddha HV_113.19a ap pro yath ghana HV_75.8d api te kuala vra HV_108.11cd*1214C:9a api devasamheu HV_67.51c api prpsymy aha yuddha HV_106.34c apiban mtyunvia HV_112.58*1411:1a api bhedena v tata HV_15.52b api me svasti putryety HV_50.14c api satya ca ktavn HV_105.18*1142a apcyavayasa matta+ HV_85.55*975:6a apŬayad ariasya HV_64.19c apdn bhaven mithy HV_106.55c aputratva praayati HV_1.13*26b aputrasya sa rjas tu HV_25.12a aputrasytha rjas tu HV_85.15e aputra putrakmuka HV_85.12d aputra sa tu dharmtm HV_114.5c aputr vidhyate HV_69.14b aputr na bhavet kad HV_22.45*347b aputro 'pi ca rj sa HV_26.15c aputro labhate putram HV_113.82*1544:1a apunar mrgam sthita HV_13.48*269b apunar vram eyati HV_13.48*270b apumn iti bhpate HV_85.8d aprva bhayam gatam HV_109.13b apcchata mahbhga HV_113.70cd*1535:4a apcchad dharmarjo hi HV_11.6a apccha caiva durdhara HV_12.8a apccha tad yathvtta HV_104.3c apccha tam aha tta HV_11.31a apthagdharmacaras HV_2.33a apaurav na tu mah HV_22.35*341:3a apaurav na tu mah HV_114.18c apyamrtn atha pitn HV_13.25*252a apraka tadka HV_86.47c aprajsu savatssu HV_13.67*278:3a apratarkya priye sukham HV_107.78*1192:5b apradhya sursurai HV_40.5d apramatt pramatt sma HV_77.32c apramattair mama hitai HV_47.5c aprama kariyanti HV_116.30ab*1574a aprama kariyanti HV_117.7e apramdt kta guhya HV_108.10*1210:4a aprameya tathkayam HV_110.38d aprameya mahdhanai HV_93.37d aprameya hy avihita HV_112.96*1439:2a apramey mahotsedhm HV_93.24a aprameyo 'niyojya ca HV_97.37a apravtt prapatsyante HV_116.28a aprpta eva nagara HV_107.26c aprpt cntarike tä HV_91.45cd*1051:7a aprpya yoga te sarve HV_14.3c aprokitopayogc ca HV_10.17c apsar citralekh vai HV_107.57*1179:6a apsarogaakany ca HV_107.16*1165:4a apsarobhi ca nditam HV_46.11d apsarobhi ca mdhava HV_91.42b apsarobhi samantata HV_92.54b apsu priplav pthv HV_1.27c abla blarpiam HV_62.10ab*721A:21b ablo blyam sthya HV_65.31c abjayonir anuabhk HV_36.8b abdakt klayogtm HV_36.7c abda hy tumukha sryo HV_38.69c abdhiklam upaspraum HV_28.12*435:3a abbhak vyubhak ca HV_35.35a abravc citralekh tm HV_107.72c abravt tad uparutya HV_26.17*425a abravt tiha tiheti HV_108.55c abravt pkasana HV_96.71b abravd dhvasatety eva HV_108.33c abravd vkyam eva tat HV_99.34*1112b abravd vabhadhvaja HV_106.12b abruva ktaktyo ha HV_11.28c abruva jagato gatim HV_100.48d abruva vacana tad HV_100.57ab*1121:5b abruvas tatra drak HV_50.18b abhajyata tad sakhye HV_110.55c abhaya ca may deva HV_91.38*1044:4a abhaya te 'stu saroi HV_108.18*1219:5a abhaya me prayacchatu HV_42.52d abhaya rukmie dattv HV_88.28c abhaya vo dadmy aham HV_31.62b abhavaj janamejaya HV_15.27d abhavat trakmayam HV_115.16d abhavat parvatkra HV_112.105c abhavat pkasana HV_3.105b abhavat sa yad rjann HV_89.10a abhavat s saricchreh HV_8.46c abhavad devasayuge HV_108.48*1232b abhavad daityasainyasya HV_33.21c abhavad dyaur asahry HV_36.27c abhavad bahudh kam HV_29.32b abhavad bharatarabha HV_91.46b abhavad roanirysa HV_76.14c abhavad vyabhramkam HV_59.42c abhavan danuputrs tu HV_3.65a abhavan dveia sad HV_21.34*327:5b abhavan naaok s HV_107.44c abhavan me janrdane HV_104.23d abhavan snigdhasakalp HV_99.33c abhava cmal prabh HV_92.20b abhvino bhaviyanti HV_117.19c abhve ppakarmam HV_36.42d abhigamya janrdanam HV_104.3b abhigamya dvijottama HV_101.8b abhigamya praamya ca HV_79.6ab*879:6b abhigamybruvan sarve HV_89.19c abhigupta samantata HV_53.22d abhijtytha tapas HV_7.44*133:2a abhijit tu punar vaso HV_27.17f abhijin nma nakatra HV_48.15*598:1a abhijya tad rpa HV_113.7*1491:1a abhijo rauhieyasya HV_58.34c abhitapt devgnibhi HV_54.9b abhitas tan mahadyuddha HV_62.86c abhitas tan mahadyuddha HV_67.63c abhito maiparvatam HV_92.19d abhidudrva ka ca HV_112.33c abhidudrva rma tu HV_82.15a abhidhsyanti bhaktita HV_112.109*1461:3b abhinnabandhane mtyau HV_36.41a abhipatsyati vttyartha HV_117.12c abhipryair alaktm HV_93.8d abhipretajankr HV_86.52c abhibhta ca kena HV_97.23a abhibhta susakruddho HV_108.66c abhibhya divkaram HV_92.20d abhimantryhave sthita HV_113.23b abhimanyur ajyata HV_25.5b abhimanyu ca daamo HV_2.17e abhimanyo parkit tu HV_23.121c abhimn pravra ca HV_7.46*138:3a abhiyta sudruam HV_113.13b abhivartanti na ubhr HV_81.5c abhivardhati cdharme HV_31.95a abhivdya ktäjali HV_11.28b abhivdya mahtmna HV_83.54*960:1a abhivdybhivdynm HV_39.21a abhivasya tair meghais HV_61.44a abhiapt tu s bhartr HV_9.82c abhiapts tu te dev HV_12.28a abhipabhayd bhto HV_103.8c abhiikta tu ta gobhi HV_62.67a abhiicya ca rjye ca HV_10.20c abhiicya tad rjye HV_18.21c abhiicyantam avyayam HV_62.60d abhiicya svarjye tu HV_19.23a abhiicydhirjye tu HV_4.1a abhieka tad cakre HV_76.43*851a abhiekrdrakeena HV_44.29a abhiekea govinda HV_62.58c abhiekea govindo HV_78.39c abhiekea divyena HV_47.46c abhiekymy aha putram HV_10.12c abhisadhya pitara HV_11.12c abhisadhi ӭuvdya HV_111.9*1346:6a abhkam abhiӭvant HV_73.13c abhka nivasantūu HV_55.15c abhta parvatkra HV_108.85c abhc ca nibhto rava HV_59.42d abhedya samaya matv HV_113.44ab*1511a abhyaghnan syakais tad HV_108.64*1243b abhyadravac ca vegena HV_108.55ab*1235:2a abhyadravat susakruddho HV_81.86c abhyadhvata govindo HV_64.12c abhyadhvata vegena HV_91.44*1049:8a abhyanandan priyair vkyai HV_67.46c abhyantara ca mrgadhva HV_109.34c abhyayn madhusdanam HV_88.7d abhyayur jayam icchanto HV_21.17c abhyavartata yuddhya HV_75.8c abhyavartata vegena HV_82.8*934:1a abhyavdayat devau HV_96.9c abhyaicat sa nhua HV_22.17d abhyaican nardhipam HV_5.27b abhygt samare mahat HV_110.37b abhyamgat t tu HV_112.46a abhyastham aridama HV_110.13*1296:1b abhye vartate klo HV_67.61a abhyupetya tadtyugrair HV_110.40ab*1311a amathnt kliya tasmin HV_87.39*1003:17a amantrokt yathhuti HV_66.14d amarapratim yuddhe HV_47.12c amardibhir arcita HV_106.2*1147b amarair api dusaham HV_10.36f amarair vta puya HV_30.4a amarai sastuta pur HV_38.33*525:6b amaraughais tadka HV_74.19*829:12a amartyair ajito yuddhe HV_77.27c amararoasakruddha HV_112.33*1382a amart pretyabhvavit HV_26.8d amard anvasac ca HV_118.20a amar vairala ca HV_65.69e amnua vedmi caina HV_68.37c amnui karmi HV_63.4a amitr priyakarair HV_44.32c amūm amarendr HV_45.13c amūm utpathasthn HV_55.56c amuktv vigraha tasya HV_111.2c amuya pdayo padmam HV_87.39*1003:27a amrtaya pitgas HV_13.7c amrtimanta pitaro HV_13.49a amtatvam avpnuyt HV_113.8*1492:2b amtasyeva csvda HV_118.2a amtrambhanirmukta HV_34.40c amtrthe pur cpi HV_65.42a amte nirmite prva HV_65.41a amtotpdaakit HV_23.150*396:20b ameyya jagatpate HV_70.38*794:3b amogha baladevena HV_82.19*936:10a amogh dayit ghor HV_112.42*1390a amoghair dptatejasai HV_112.62d ambarūas tu nbhgi HV_10.68a ambarūo 'bhavat putra HV_9.21c ambahmbaha mrga nau HV_74.22ab*831:5a ambikpjanrthya HV_87.31*1000:2a ambuvyuvicria HV_47.13*582b ambhas salilevara HV_100.44f ayajas te phalrthina HV_12.21d ayajy ca devat HV_31.57d ayana tasya t prva HV_1.24c ayane dve cacra ha HV_41.15b ayam asmi sthito yuddhe HV_112.90c ayam sthya vasudh HV_68.31a ayam eva hi no jyeha HV_63.34*736:18a ayao hy tmano rakal HV_80.2*895:1a ayasmantam ayaspatim HV_2.9b ayasmayapraticchann HV_107.80*1193:1a aya govardhana aila HV_87.39*1003:18a aya ca sevya kartavyo HV_55.54*672a aya cora sa vai sakhi HV_107.72d aya tu tanayo mama HV_9.62b aya tu mrgo balata HV_75.27a aya te devi saprpta HV_99.43c aya trilokyanthasya HV_107.75a aya tv garuas tatra HV_91.36a aya devasamhasya HV_107.26e aya dhanaugha sumahn HV_96.3a aya dhto may ailo HV_61.28a aya bhagavat prva HV_99.7*1109:7a aya bhaviye do vai HV_68.28a aya mamnujo bhrt HV_44.43a aya vae mahtmana HV_108.97*1254:2b aya vijyat kasya HV_108.90a aya vai kulapsana HV_108.88b aya sa klo daityn HV_38.14a aya sa kila yuddheu HV_38.13a aya sa ntho devnm HV_38.10a aya sa ntho bhart me HV_99.7*1109:5a aya sa nidhane hetu HV_38.12a aya sa nirgho yuddhe HV_38.8a aya sa puarkka HV_68.19a aya sa puarkko HV_87.39*1003:20a aya sa mama knto 'bht HV_99.7*1109:4a aya sa ydavareha HV_87.39*1003:23a aya sa ripur asmka HV_38.6a aya sa vigraho 'smkam HV_38.7a aya sa viur devn HV_38.9a aya hi puruotkara HV_108.93c ayaakus tathaiva ca HV_31.70b ayair avair HV_31.70c aycet tatas tni HV_71.7c ayjayad bharadvjo HV_23.51c ayjyn yjayiyanti HV_116.34a aydav mah kartu HV_80.7cd*898:2a aydavo yadi bhavä HV_66.4a ayukto garhita sadbhir HV_66.3c ayuta tu samkhyta HV_98.18*1105:2a ayuta pattin tath HV_112.5*1353:3b ayutjit tu dyda HV_10.68c ayutjitsutas tv sd HV_10.69a ayutni tath cëau HV_98.18*1105:3a ayutny eva bhokyatha HV_60.25d ayutair vidhta sitam HV_94.2b ayuddhenaiva drhas HV_85.3e ayudhyata janrdana HV_110.53d ayudhyata mahvryair HV_108.39c ayudhyato vth hy e HV_106.10c ayudhyas te 'pi cgnaya HV_110.25f ayoge keadharaam HV_35.41a ayodhasya tu dyda HV_9.44a ayodhydhipatir bhtv HV_31.138c ayodhyym ayodhyy HV_44.25a ayodhyy mahtmno HV_9.96*195:14a ayodhyymahrja HV_10.73*227a ayodhy caiva rëra ca HV_10.4a ayonv asjatta tu HV_20.38a ayonij yonij ca HV_43.70a ayonij cpi tan HV_43.10c ayomukha ambara ca HV_3.66c arakitro hartro HV_116.5a arakyamm vavrur HV_2.34c aram iva sarabdh HV_5.20c arayam idam alpodam HV_52.13a araya ca praka ca HV_7.25a araya rƬhaìvalam HV_55.51b arayni ca vatsyanti HV_117.30c aravindaktpŬau HV_52.5a aravindbhanayana HV_64.23c arjake narareha HV_5.40*111:4a arjy te praj mƬha HV_22.28c ars tri ca ya cakre HV_30.22c arikepas tathopeka HV_24.9c arighnam asurnke HV_34.36c arianemiduhit HV_10.55*218:3a arianemir ava ca HV_24.13a arianemes tu sut HV_28.44a arianeme patnnm HV_3.54a ariaamana sarva HV_113.82*1544:2a aria ca madvio HV_62.69c aria caiva jnmi HV_45.5c aria vabha kei HV_31.144c aria hatavn yo 'ya HV_74.1*827:9a aria pratyadyata HV_64.1d ari tu mahsattvn HV_3.93a ari suras tath HV_3.45b ario drukti HV_64.7b ario nma hi gavm HV_64.7a ario baliputra ca HV_37.7a ario baliputras tu HV_33.20a ario baliputras tu HV_44.69a ario viniptita HV_69.20b ario vabha caiva HV_46.25c aruvaraja rmn HV_34.46a aruo garuas tath HV_3.84b arundhat vasur jm HV_3.26a arundhaty vyajyata HV_3.29b aruroha tata kaso HV_96.57c arpaj tava vibho HV_69.12c arpavanti rpi HV_32.17c are gopakadyda HV_88.7ab*1011:2a arogavrapuru HV_44.57a aroga ca bhavet tta HV_21.37*329a arog prina csan HV_31.134c arkacandrekaadyutim HV_70.26ab*791b argalai cgratìitai HV_37.11d argham dya varua HV_113.44cd*1514:7a arghyapdysana dattv HV_115.8c arghydibhis tath rjan HV_91.31ef*1041:1a arghydisamudcra HV_91.31e arghyodyatabhuj sarve HV_39.24c arcayma giri deva HV_59.57c arcayitv gaddharam HV_70.28*792:1b arcayitv vibhvasum HV_8.30b arcayitv sahasru HV_104.1*1130a arcita sarvakanybhir HV_106.49c arcyate dasyubhir ghorair HV_65.52c arcyam arcitam avyagram HV_94.23c arjunasya ca nityaa HV_62.79d arjuna dade svayam HV_23.150*396:28b arjuna viddhi m ka HV_62.81a arjunbhy cakara ha HV_51.17d arjunbhy caran vane HV_51.16b arjunya tad dadau HV_23.163*401:17b arjunyopapditam HV_105.17b arjunrthe ca tn sarvn HV_62.97a arjunena viptit HV_3.80*82:2b arjuno nma kauravya HV_23.152e arjuno 'smti y buddhi HV_102.17a*1126a aravvsina caiva HV_38.6c arthatattvavirad HV_107.47d arthavkyavirada HV_109.51d arthavdaparo dharmo HV_117.47a arthasiddhis tu tatsuta HV_10.77*230:4b arthn ratnni cgryi HV_29.26a arthybhir grbhir eva ta HV_48.17ab*600a ardayante guru sad HV_14.9*281:3b ardayan vainateyasth HV_112.2c ardhacandrapratk HV_44.57c ardhacandra surottama HV_91.44*1049:16b ardhacandrais tath tkair HV_110.30c ardhayojanam yatam HV_93.54f ardhartre kariymi HV_47.35c ardha tyajati mnava HV_9.96*195:8b ardha akn iraso HV_10.42a ardhena kurute kryam HV_9.96*195:9a ardhena nr tasy sa HV_1.37c ardhena puruo 'bhavat HV_1.37b aryam caiva dht ca HV_3.50c arhate daityasattama HV_108.92d alakym adntm HV_91.14c alaky virpka HV_91.51c alaky vily HV_21.6c alabhant tu s tra HV_5.46a alarkasya tu dyda HV_23.69a alarka prati rjna HV_23.66*372a alarka kirjas tu HV_23.66a alarko rjaputra ca HV_23.63a alaktas tay tatra HV_108.11*1215Ba alakt gtraruhair HV_62.65c alakt sumadhura HV_63.34*736:3a alaktair virjadbhi HV_74.3c alaktya ca bhƫaai HV_62.57*726:3b ala khedena mdhava HV_82.20d alacakre samantd vai HV_93.7c ala darpabala daitya HV_38.24a ala drapravsena HV_77.34c ala yuddhya cnagha HV_112.83*1425:2b ala sarakae te HV_23.98c altacakravat tra HV_112.103a albuptram dya HV_6.22c albhd dharmalina HV_117.41b alpakaka nirrayam HV_52.13b alpatvd abhibhts tu HV_82.29a alpaprajai kadcana HV_14.9*281:1b alpavryaparkramai HV_85.62d alpavryamad caiva HV_62.47a alpasasy ca medin HV_116.8*1565b alp gamy parasya na HV_84.5b alpn bahubhi sardha HV_81.104ab*927:2a alpn bahubhi srdha HV_81.52c alpyuo naavrt HV_31.148*482B:6a alpotshair alpabalair HV_85.62c alpodaks tath megh HV_116.8*1565a avak vibhajyante HV_67.62c avake tvay datte HV_86.37a avakrya ca ljais t HV_96.19c avagacchtmantmnam HV_58.36c avagìhomahrava HV_23.150*396B:1b avaghat tata ko HV_110.33*1306a avagtam ida sarvam HV_52.9a avagrahanivrakam HV_62.99*732:2b avaghue samje tu HV_75.9a avatraym sa mah HV_23.39e avatrya galt tram HV_28.12*435B:1a avatrya mahtalam HV_45.38b avatrv ivecchay HV_74.38*833:4b avatreu medinm HV_44.6b avatro bhavyeha HV_68.27a avatro mahtalam HV_43.76b avatro 'ravkra HV_74.39c avatrya ghadvri HV_94.17a avatrya sa trkyt tu HV_92.50a avatrya supart tu HV_113.55*1527:1a avadhnaparo bhtv HV_50.3*630:2a avadhd dhvasitn mrgn HV_21.37*328:7a avadhn naraka ka HV_91.52cd*1058:2a avadhyam amarendr HV_31.63c avadhyam amarai sad HV_3.104b avadhya ca bhaviyasi HV_92.59b avadhya cpi na atrur HV_85.25c avadhya sarvabhtn HV_91.37a avadhy devatn hi HV_3.74c avadhy ca striya prhus HV_5.52a avadhy syma bhagavan HV_47.16a avadhyo yo may sakhye HV_85.60c avadhyo 'saukto 'smka HV_84.10c avanmitapdapm HV_55.29d avantipuravsinam HV_79.3d avandata mahtej HV_39.19c avandanydav ka HV_113.49c avandas tn yathkramam HV_113.58d avaplutya halyudha HV_87.72*1007:6b avamatya mahbalam HV_72.1ab*819:2b avamatygrata sthita HV_109.31ab*1263:3b avamatygirasutn HV_20.29d avamanyata durmati HV_96.27d avamdya durdharau HV_96.62e avara vara prrthayase HV_17.3c avaruhya tato ynt HV_68.15c avarohaata param HV_58.23*685:2b avalepc ca prthiva HV_5.14b avaya tu may vcya HV_105.6a avaya tridas tena HV_31.52a avaya tv iha kartavya HV_86.27c avayabhvina jtv HV_13.35a avasaktai ca mudgarai HV_33.12b avasad vibhi srdha HV_113.43*1509:6a avasthpya ca tat sainya HV_88.7a avasth kpa prpto HV_112.116c avastheya kt mama HV_107.28*1171:2b avahan vjino rae HV_25.11f avtrayata prabhu HV_10.66d avpa riyam uttamm HV_26.10d avpya tapaso vrya HV_97.21a avicrya grahūyanti HV_116.24ab*1571a avijtagati caiva HV_3.35c avijt tu s tad HV_108.11f avijtpi vedhym HV_8.14*145:6a avijnn may ka HV_56.33a aviditv sukha grmya HV_22.22*338:2a avidyamne mse tu HV_10.13c avidyo durbala rmn HV_89.31a aviruddhai ca pakibhi HV_65.54d avivsyam anyuya HV_73.23c avivsya kta karma HV_65.81c aviahya tato matv HV_58.17a aviahya manyamna HV_58.23*685:1a avjayet ta devam HV_70.23c avddhrhea daena HV_76.21c avekya rukmi ko HV_82.5*932:1a avekyovca ydava HV_108.11cd*1214C:2b avaikata tamagrata HV_85.51b avaikat sarvatodiam HV_29.12d avaiavasya yajasya HV_39.27c avyaktayuvana kam HV_68.18c avyakta kraa yat tan HV_1.17a avyakta praktir dhruva HV_31.50d avyakta vata skmo HV_48.15*598:3a avyakta vato devas HV_7.54e avyakt vyaktalaka HV_113.28d avyakto vyaktaligastho HV_32.3a avyadhyas tava vao 'stu HV_112.107ab*1457:5a avyaya brahma vatam HV_13.48*271b avyavacchinnadhraughai HV_54.32c avyhatabala sam HV_23.149*395:1b avyhata pratpa ca HV_113.82*1544:4a avyucchinno 'bhavad rëre HV_31.139c aakta vajram st tu HV_37.46*517:11a aaktnm iva rae HV_112.101c aaktn iva manyante HV_109.27c aaky hi gati cny HV_107.78*1192:2a aannm iva svana HV_110.71f aapo 'sadair vkyair HV_43.29c aarr tato v HV_111.6c aastra nirmita pur HV_75.10d ants tpas nitya HV_116.10*1567a amya vairam utpanna HV_65.82a amya kila kathyate HV_38.7b astravidu pusm HV_116.30ab*1573a astravihit praj HV_116.30a aiva paramgan HV_109.9d aiymy amaro yath HV_70.12d aticarma yukto HV_27.20c ati ca sahasri HV_88.44ab*1020a aucir devi suptsi HV_3.108d*91:5a ae ca divaukasa HV_37.48*518:3b aobhayat tena dhanena bhri HV_85.67d anuvanti tridh hutam HV_38.11d amaka janaym sa HV_10.70*224:2a amakc caiva krƫo HV_10.70*225:1a amaku daatap HV_35.35c amaky alabhatpatnyam HV_24.26a amaky janaym sa HV_24.14a amabhi casadair HV_37.10a amabhi cyasaghanai HV_36.26c amabhi kepayai ca HV_58.10c amayantri yujyant HV_81.34a amayantryudhopet HV_31.78c amasramaya nna HV_56.22a aruta ca suto jaje HV_98.13a aruta rutasenyai HV_98.13c araua blakasya vai HV_102.10b alghy vaya putra HV_66.5a alghyo me mata putra HV_66.3a avagrv ca sasthit HV_112.15*1359:6b avagrvo 'vabhu ca HV_24.12c avatthm mahdyuti HV_7.43d avamedha kaliyuge HV_115.40c avamedha kratu reha HV_115.28a avamedhena yakyanti HV_116.33c avamedhena rjna HV_22.12c avaseno 'vabhu ca HV_28.43c ava vicraym sa HV_10.46c av naknuvan gantu HV_103.21ab*1129a avn atashasram HV_112.5*1353:3a avn ntido 'bhavat HV_8.44*162:2b avn urn gardabh ca HV_3.83c av caiva praciccheda HV_81.84ab*922:15a avinor devabhiajor HV_44.2c avino ca paratapa HV_92.48d avinau ca mahbalau HV_34.2b avinau ca mahbalau HV_113.46b avinau ca mahaujasau HV_107.52b avinau bhiaj varau HV_8.38d avinau marutas tath HV_113.77b avibhy v surgrybhy HV_43.5a avibhy sdhu jnmi HV_62.93a avoraakto rer HV_85.23a aakasya suto lauhi HV_23.94a aakym athdiat HV_9.41*180:1b aabhur ayudhyata HV_112.66ab*1417b aabhu sahasrea HV_112.66a aabhi pratyavidhyat ta HV_87.54c aabhi obhayanty ugrai HV_47.43*589a aamasya tu msasya HV_47.36a aamasya prajpate HV_8.39d aamrgamahkaky HV_93.28a aame ca may garbhe HV_47.10c aame mayi garbhasthe HV_47.32c aame msi te striyau HV_48.11b aamo dakasvarir HV_7.4*127:1a aamy nihato yuddhe HV_99.27c aamy rvae mse HV_48.13ab*597:1a aayojanavistrm HV_93.27a adan varm HV_14.12a apadena balavn HV_89.49e abhi ca tribhi caiva HV_110.71*1331:1a aratho nma npa HV_23.65a aviatime yuge HV_85.60*977:3b avie purbhavat HV_31.147*479:1b avie bhavitr tva HV_13.39c aau tä jhnavgarbhn HV_43.44a aau tri sahasri HV_108.41*1229:1a aau bhry prakrtit HV_98.1b aau mahiya putriya HV_98.2a aau rathasahasri HV_93.26a aau atasahasri HV_91.52a aau atasahasri HV_92.12c aau sa sravati prabho HV_28.12*435A:3b asakj jitavn ko HV_97.23*1096:2a asakj jyamnas tu HV_89.29a asakt paha rjendra HV_113.82*1546:1a asakd devasahita HV_107.26a asakd baladevena HV_90.7c asakd vacana vadan HV_50.14d asakd vyharantūu HV_68.6c asakn nirjit dev HV_106.8a asakta ca ratho yti HV_103.19c asakt vicacra ha HV_3.38d asagagatibhi kva cit HV_81.15d asaga käcana divya HV_22.5c asago yuyudhnasya HV_24.24*408:1a asago yuyudhnasya HV_98.27a asac ca sadasac caiva HV_1.0*3:3a asajjan vyun kipto HV_76.26c asat tan manonugam HV_21.34*327:2b asat vapuamm et HV_118.20c asatkrtanakntra+ HV_1.0*20:1a asatyaha nadmadhye HV_83.43a asad etat tvay dta HV_44.39a asadbhir iva me matam HV_35.45d asanh saptapar ca HV_59.53c asanto vayam evtra HV_66.23ab*761:2a asamaja iti prhus HV_10.63*220a asamajasamtmajam HV_10.57*219b asamaujs tath vro HV_28.7c asamyag vartamnn HV_38.78*528:2a asasda pur rasy HV_71.1ab*796a asastra bhutejas HV_75.33b asahant tu sv chy HV_8.8c asahant sma tat saj HV_8.31c asahyn daivatair api HV_87.39*1003:11b asakalpe vratakriy HV_35.41b asakhyt mahbho HV_3.58*69:2a asakhyeyni divyni HV_105.2c asakhyai ca mahkyair HV_106.2*1146:5a asagrmea yo vro HV_24.30a asagrme hata kasa HV_76.40a asajapto 'yam avas te HV_118.14c asapradndyo 'smbhi HV_108.16c asaprpte 'rdhadivase HV_103.30c asaaya putra mahad HV_8.25a asiknm vahat patn HV_3.5c asiknym atha vairay HV_3.9c asikny janaym sa HV_3.6c asicakragadb HV_110.5a asicarmadharo vra HV_108.58ab*1238:4a asitasya yogadurdhar HV_18.22c asitasyaikapar tu HV_13.22a asitmbarasavtam HV_70,18a asibhir musalai lai HV_108.67a asibhi aktibhi lair HV_108.22c asilom pulom ca HV_31.76c asilom pulom ca HV_109.40a asilom suke ca HV_3.69*76:2a asihastya te nama HV_111.7*1340:8b asn ptyamnn HV_87.76a asur ca sarvaa HV_112.111d asur vinya HV_36.2c asurn atha rkasn HV_3.3d asurai ryate cpi HV_6.25a asmatta ca vividhn HV_112.105*1453:1a asja aravari HV_91.49*1056:1a asjat sa puna praj HV_42.32d asjat savit vyomni HV_59.50a asevya duratikramam HV_57.11b asta yte dinakare HV_82.24c asta ka cid vinirgata HV_110.56ab*1320:10b asti prpti ca kasasya HV_80.1*892A:1a asti prpti ca nmns t HV_80.3a astuvann apsaroga HV_107.5b astuvan nii devea HV_48.16*599:2a astratejapramƬhe tu HV_112.39ab*1388a astram astravid vara HV_91.45*1052:4b astram astravid vara HV_112.19b astram astravid vara HV_112.22b astram astravid vara HV_112.87d astram astravid reho HV_110.42e astra nryaa nma HV_112.29ab*1370:1a astra pupata yat tu HV_112.29ab*1370:13a astra brahmairas tena HV_112.41a astra brahmairo nma HV_112.37a astra vruatejas HV_112.23d astra vaiavam udyatam HV_113.25b astri na prayojyni HV_15.51a astre vimukte bena HV_112.71c astrair anye vinirbhinn HV_37.34a astrair astri savrya HV_88.22a astrai caturbhi catvri HV_112.26a asthno majj samabhavan HV_30.40a aspaamrtir bhagavs HV_28.12*435:5a aspo nirguatvt paramagururajakarmabhis tatphalair v HV_1.0*15:1b asmadarthe suvihita HV_86.14a asmkam api mallau dvau HV_65.87a asmkam indra prahrdo HV_21.21a asmkam vara l HV_100.57ab*1121:1a asmka gau par vttir HV_59.21c asmka cpi yat krya HV_109.52c asmka jnasayoga HV_17.10c asmka tu vana vttir HV_35.34c asmka tvam anthn HV_77.18*857a asmka narapugava HV_85.56*976:7b asmka prthiva padam HV_106.31d asmka bndhav sarve HV_83.17c asmka bndhavo jto HV_63.8c asmka akabhaga HV_74.1*827:8a asmd dhi me bhaya kasn HV_49.6c asmn pyyayiyanti HV_11.39c asmn icchanti bdhitum HV_85.28d asmbhir viprakyatm HV_38.10b asmbhi cpi tad yuddha HV_109.73*1283a asmbhi cpi devat HV_109.53b asmbhi sapatadbhis tu HV_50.18e asmsu prekamsu HV_77.12ab*855a asmin ghore mahmdhe HV_110.49b asmin na samare sarve HV_38.66a asminn eva mdhe vio HV_38.63c asmin mahati sakrande HV_38.67a asmin vayasi suvyakta HV_99.37a asmin sa kliyo nma HV_55.48a asmin sthne niveo 'ya HV_51.33a asmis tu samaye rjas HV_21.22a asya kurmo mahrja HV_77.49a asya ktv narendrasya HV_78.26a asya krodha samsdya HV_38.10c asya gage 'valepasya HV_23.78c asya cakra pravini HV_38.12c asya cakra sad akha HV_87.39*1003:4a asya cchy samritya HV_38.11a asya tvatkrodhadagdhasya HV_78.25c asya devn dhakrasya HV_39.17a asya pra na payanti HV_39.16a asya pranasya mahato HV_100.31c asya prpta ktena vai HV_17.9d asya buddhivieea HV_65.46c asya syd vhana vior HV_87.39*1003:12a asya haste sthita rga HV_87.39*1003:6a asy garbho 'ama kasa HV_46.15c asygni pacima dattv HV_78.28a asypatyasya te vipra HV_35.54a asym utpatsyate vidvn HV_2.42c asy ca deva gagy HV_43.35a asys tanus tamodvr HV_40.27a asy hi pŬane doo HV_41.25a asy sarvam aeea HV_107.57*1179:7a asyety eva matir mune HV_10.12d asyeda sane sarva HV_68.30a asyai sarudhirodgrai HV_56.32c ahatv yudhi govindam HV_88.2a aham apy tmano vtti HV_47.56ab*593a aham asurakulapramthin HV_111.9*1346:1 aham dau purnena HV_42.14a aham jya ca ya ca HV_5.7a aham ekas tavaite HV_85.31*968:3a aham eko jvaras tta HV_111.8ab*1341a aham eko jvaro bhuvi HV_111.8b aham eva ca paka HV_104.13d ahaly ca yaasvin HV_23.99*378:2b ahaly saprasyata HV_23.99*378:3b aha kadcid gagys HV_100.32a ahakaras tu mahatas HV_1.19a aha kasasya vssi HV_71.9a ahakra ca satyaja HV_113.29d aha kilendro devn HV_62.43a aha krodha ca kma ca HV_31.45a aha gat nadm rya HV_50.17a aha ca klo bhtn HV_104.14a aha ca darada caiva HV_81.47a aha ca paramaprto HV_103.28c aha tamo ghanbhtam HV_104.13c aha tava vidheytm HV_43.29a aha tu tava putrasya HV_35.66a aha tu duabhvn HV_38.78*528:1a aha te janan putra HV_77.55a aha te parvat sapta HV_104.13a aha tv anena govinda HV_67.55c aha tv abhijito yoge HV_47.35a aha tv asydya vasati HV_68.36a aha tv daitya paymi HV_38.26a aha nimitta iti ced HV_115.36c aha balena vryea HV_73.35*822:7a aha blo mahn andhro HV_75.17a aha brahmapurogamn HV_46.8b aha bhtapati ka HV_62.35a aha maharaya caiva HV_38.61*527:1a aha yaji smni HV_104.19a aha yaod ysymi HV_47.37a aha ya sa bhavn eva HV_58.48a aha ysymi bhadra te HV_8.10a aha yuddhotsukas tta HV_67.54a aha va prathamo deva HV_60.25a aha vcyo bhaviymi HV_49.5a aha v vata kas HV_58.46*688a aha v svajana lghya HV_65.66a aha vai drumilo nma HV_73.24c aha vai ratnabhg bhuvi HV_15.40d aha sa eva gomadhye HV_78.35a aha sa bharatareha HV_104.9c aha stambhayit jalam HV_104.12d aha hi khavgavane HV_65.47a ahni paca caika ca HV_82.3*931a ahicchatra sakmpilya HV_15.63c ahita svasya vaasya HV_66.34c ahisra sarvabhteu HV_20.2a ahnagos tu dyda HV_10.77e ahyata mud yuta HV_48.26b aho klo mahvryo HV_77.12a aho ktntasya vaa HV_77.15ab*856a aho kipram adyena HV_77.25a aho janrdanasysya HV_99.40c aho tta kta karma HV_67.47a aho tlaphalai pakvair HV_57.7c aho tu kaso durmedh HV_74.24*832:2a aho duasvabhvsi HV_99.12a aho dhanyatarsmti HV_99.49*1114:3a aho dhrya ca durmate HV_108.17b aho dhrya tato mtyor HV_79.16*881:6a aho dhrya surapater HV_61.25*712:1a aho dhik kim ida loke HV_109.2a aho dhig iti devn HV_112.69c aho na obhana rjan HV_106.38c aho nsti bhaya nna HV_109.5a aho nikaru ytr HV_77.23a aho ncena vapu HV_65.35a aho nparathodagr HV_81.5a aho bata na obhet HV_51.30a aho bata mdhe vrya HV_23.150*396:32a aho bata vipann sma HV_77.17a aho maytiblyena HV_78.4a aho me saphala janma HV_112.75*1422:12a aho me supriya ka HV_62.16a aho yasya tapaso vryam HV_2.13a aho 'ya mnuo bhvo HV_58.35a aho ydavareh vai HV_65.35*744a ahortrekao divyo HV_31.23a ahortrai catuay HV_79.5c aho v jvita tyakta HV_71.11a aho vra katha ee HV_77.35a aho vrlpabhgyy HV_77.56a aho vryam athgnes tu HV_110.17*1300:3a aho vryamaho dhairyam HV_108.17a aho vai mahad carya HV_113.59a aho rutam aho dhanam HV_9.4*164:3b aho rutam aho vratam HV_2.13b aho 'sya tapaso vryam HV_9.4*164:3a aa sva nnuyujase HV_44.17d ad dev prajpate HV_48.36*612:3b avataraa may HV_43.69d avataraa vio HV_44.13a avataraa sarve HV_43.62c avatarae vtte HV_44.1c avatarae vtte HV_44.58*558:1a aumanta tath krtha HV_87.6c aumanta tadjpya HV_10.50*215:1a aumn nma vryavn HV_10.64b aena triu lokeu HV_31.148*482A:19a ae 'smi yuvayor jt HV_9.8e aotsargo mahtmabhi HV_45.14b ao bhaga ctitej HV_3.51c ahas y vibhedin HV_46.10ab*577b kacagrahad devi HV_8.12a kampitasao raudra HV_67.9c karamukta cikepa HV_91.44*1049:16a kalpai poarakaai HV_79.0*876:6b kaprabhavo vyur HV_30.38a kam akarot prabhu HV_1.27b kam api baughair HV_81.36c kasyopari ravir HV_62.25c ka chdaym sur HV_91.53*1058A:30a ka chdaymsu HV_61.8c ka daraym sa HV_103.22c kt pupavara ca HV_48.16c kd apy asacrya HV_55.44c kd iva govinda HV_76.28c ke tu sthito viur HV_32.31a ke darite tad HV_103.23b ke astrasake HV_62.51c kula samudaikata HV_68.17ab*780:1b kya ca puna puna HV_111.5*1338:23b kya caina taras HV_112.80a kya lgalgrea HV_110.51a krŬa pannagendrasya HV_56.18c krŬe vsavasya ha HV_92.63b khudarduravaktr ca HV_31.82c khysymi mata tubhya HV_8.12c gacchata druta dev HV_3.48a gacchati ca durmati HV_102.20a*1127:6b gaccha putra bhavana HV_99.49*1114:6a gaccha yma gehn na HV_71.4*798:3a gacchgaccha devendra HV_37.46*517:3a gaccheta na me cint HV_108.18*1219:8a gata ta vtrahaa HV_91.28*1039:4a gata akravacanj HV_96.24c gat ca viparyastam HV_50.17c gat matpriyrtha vai HV_113.58*1529:11a gato nlabhac ca tam HV_90.9d gato bharae kte HV_10.19b gatau puruarabhau HV_71.49cd*817b gamiyanti vai devi HV_48.41*613:1a gvaha pthu kahva HV_81.99a gneyam astra labdhv ca HV_10.26a gneya caiva saumya ca HV_113.33a gneya ta mahbhgm HV_10.36e gneya praama ytam HV_112.23c gneya ratham sthya HV_110.26*1305a gneyntarhite harau HV_112.21d gney nair t saumy HV_102.20a*1127:10a ghvant mahakti HV_112.44c cakva mama keava HV_104.7d cakhyur bhojarjya HV_48.20*608:4a cacake vivasvata HV_8.29d candratraka bhm+ HV_113.82*1544:6a candrrkagrah bhmir HV_22.35*341:2a carat tatra cpy atha HV_28.18*437b crt tanay raje HV_21.27d crebhyalaktau HV_79.4b cryatva cakra ha HV_18.18b cryo dhanu vede HV_86.78*990:1a clayeyu ails te HV_43.74a cchichcchidya sahas HV_71.14*804:6a cchidya pn sarvs tn HV_91.44*1049A:3a cchidya mama mandy HV_77.56c jagamnayo prva HV_114.12*1552a jagma ghadvra HV_48.22c jagma pur ramy HV_99.29c jagma balodragro HV_64.9*737:2a jagma mahyog HV_85.37c jagma munir yatra HV_35.53a*507:2a jagma mumrata HV_76.4d jagma yuvaivtha HV_9.26a jagma vanecara HV_50.12b jagma aagena HV_80.2a jagma sampa vai HV_86.56c jagma hari sabhm HV_31.64d jagma halyudha HV_90.9b jagmrdhartre vai HV_50.20ab*636:2a jagmatus tam uddea HV_42.23c jagmur ydavapur HV_100.9e jagmu kamandiram HV_100.7d jaghna tad yudhi HV_91.45*1053:2b jaghna dhvaja csya HV_88.19c jamŬh smt hy ete HV_23.102*380:2a jamŬho 'paro vaa HV_23.94c jaymasya te prve HV_114.13ab*1553a jahra ca lokeu HV_10.37e jahra nirargaln HV_29.24d jahra nirargaln HV_31.128d jahra raji prabhu HV_21.23d jahrvamedhn HV_10.53c jahre pitdydya HV_23.64a jnabhu sumukha HV_31.137c jnubhu sihsya HV_109.84c jvo ya paras te HV_61.4a jjiko naraka caiva HV_3.78a japtavn vai sagrme HV_15.43c j ca dey malln HV_72.11a jpaya jaganntha HV_112.105*1452:5a jpayata buddhimn HV_72.6b jpayata vryavn HV_109.76d jpaya pria ki te HV_111.10c jpyat haya ke HV_46.25a jyagandhavibhƫitam HV_49.25ab*624b jyadhma samghrya HV_39.23a jyansa sruvas tua HV_31.23c jyabhg pravartant HV_38.70a jya maharibhir dattam HV_38.11c tmaja te vapur vyomni HV_58.42a tmaja m kim tman HV_43.29d tmajn tathevara HV_23.165d tmajev tmano 'pi hi HV_79.0*876:4b tmana ca durcr HV_116.26*1572:1a tmana ca parasya ca HV_45.11b tmana prapitmaham HV_115.10d tmana svakulasya ca HV_106.17b tmano v parasya v HV_6.1b tmano vipula vaa HV_27.31c tmano vipula vaa HV_28.8*434:3a tmabhrtaram jya HV_76.28*848:2a tmayogabalenem HV_5.51*113:1a tmavttapravttni HV_58.37c tm ca vivta kta HV_66.10d tma m vaputamm HV_118.33b tm te 'ha yath avat HV_62.81c tmnam arpaym sa HV_21.37*328:4a tmnam tman vkyam HV_61.26c tmnam tman vkyam HV_81.9c tmnam tman hi tvam HV_45.38a tmnam tmano vkya HV_55.54*674:1a tmna ktaktynm HV_70.28*792:3a tmna gopaymsa HV_8.28*153a tmna nvabudhyate HV_22.2*333:2b tmna prathayitvha HV_6.4c tmna bahu manyante HV_116.26*1572:2a tmna m ca rakasva HV_107.81c tmna m ca rakasva HV_108.77a tmna yojaym sa HV_45.49c tmna sa samdhya HV_8.28*151a tmrtha sakala tyajet HV_9.96*195:11b tmvadya vadu me HV_20.40*318:2b tm viodhita ppd HV_28.31c dadna iva krodht HV_110.29c dadnam aspratam HV_5.8b dadhat svorjita tejo HV_35.30c darai ca vibhƫitam HV_65.56b dne ktalaka HV_81.55d dya niita bam HV_88.7ab*1011:1a dya niita ba HV_79.16*881:7a dya niita ba HV_81.84ab*922:13a dya bilam viat HV_28.16d dya bharatarabha HV_29.4b dya maiparvatam HV_94.18d dya musala rmo HV_81.88a dya rukmi ko HV_87.44a dyopayayau dhms HV_85.66c dsymy aham ena vai HV_108.79c dikart ca bhokt ca HV_113.78*1540:3a dikart mahbhart HV_113.82*1545:6a dikartsi lokasya HV_113.35c dityakiraopetam HV_13.48*269a dityapathaga yat tu HV_93.56a dityapatham vtya HV_9.56c dityaramibhi pto hy HV_13.48*270a dityavara vimala HV_104.11*1133a dityavasurudrdn HV_37.48*518:3a ditya cbravt saj HV_8.28a dityasya vivasvata HV_10.80b dityasya vivasvata HV_10.80f dityasya vivasvata HV_11.1b dityasya hi tadrpa HV_8.3a dityasyeva cmbare HV_112.86*1431b ditydis tu yo divyo HV_30.33c dity dvdaa smt HV_3.51d dity dvdaa smt HV_3.52d dity dvdaaiveha HV_8.35*158:4a dityn adhipati HV_4.9*99:2a dityn tath viu HV_4.3c dity vasavo rudr HV_34.2a dity vasavo rudr HV_107.52a dity vasavo rudr HV_113.46a dity vasavo rudr HV_113.77a dity ca tata sdhy HV_31.58a dity cvinau caiva HV_7.32c dityair vasubhir vpi HV_43.4c dityair vasubhi sdhyair HV_31.36a dityo janaymsa HV_8.6c dityo janaymsa HV_8.16c dityo viprarpea HV_23.163*401:5a dityo 'ham upasthita HV_23.163*401:6b dideva jaganntha HV_32.29*485:5a didevam aja viu HV_112.107*1458a didevasuts tta HV_11.36a dideva pitmaham HV_20.35d dideva mahaujasam HV_90.3d dideva hari viu HV_113.84*1548:3a didevya devya HV_111.7*1340:4a didea ghn ka HV_94.28c didaityavadhodyata HV_108.58ab*1238:5b dirjo namaskrya HV_6.44c dirjo namaskryo HV_6.45c divakt mahmuni HV_44.11*553b disarga viditvema HV_1.40c devaynam vtya HV_91.20a dau madhye tathaivnte HV_113.82*1545:4a dyantavanta kavaya pur HV_111.11*1349:3 dyam jagava nma HV_5.22a dyasya sadana padma HV_40.11c dya puruam nam HV_85.60*977:2a dya puruam na HV_1.0*3:1a dya vapu ca ghno HV_61.31*715:5a dya sa vasudhdhipa HV_2.23b dynm dyam di ca HV_66.35*763:4a dy prabht bhava HV_7.28a dyair brahmaribhir vta HV_20.24d dravat sa mahbala HV_88.17d dhatsva sarit ntha HV_43.38c dhtavy tapasvin HV_35.44b dhr caiva viprm HV_100.69c dhipatyam ivnye HV_55.21a dhirjye tad rj HV_5.28c nakn ca sahrda HV_24.16a nane samapothayat HV_110.70*1330:5b nandagatacetasam HV_95.10b nandajanano ghoo HV_60.14a nandajananau pitu HV_51.10b nandajruprbhy HV_106.16a namyamna kena HV_71.43a nayat kryahetun HV_93.57d naym sa obhan HV_107.66d nartaviaya cst HV_9.23c nartas tu vibho putra HV_23.70c nartasya tu dydo HV_9.23a narto nma viruta HV_9.22d nyya akamla HV_51.13c nyyvedaym sa HV_79.21c ninya guro putra HV_79.17c ninya pur prati HV_87.28d nta citralekhay HV_108.11cd*1214C:3b nta lokavirutam HV_93.55d nta vivakarma HV_93.56f nto dvrakm eva HV_29.29c nuklyena devasya HV_118.34c nuprvy pravakymi HV_105.6e nulepanabhjanm HV_71.22d nya laukika ka HV_78.27c pageya kuruketre HV_15.2c patanta dadartha HV_108.58c patanta rajire HV_91.45*1051A:1b patanta hi vegena HV_87.52a patann eva dade HV_57.16c patsu araa ka HV_56.43c pada prpya mucyeta HV_8.48c panna saptama garbha HV_48.2c panno mnu tanum HV_30.54d pavasya prajsarga HV_1.36c pavasya mahtmana HV_23.163*401:1b pavasya mahimn tu HV_2.2a pavo jalam rita HV_23.163*401:23b pavo vai prajpati HV_2.1b pas tastambhire tasya HV_5.30a pas tu vrus tatra HV_113.26*1502a pas te 'ghryavanejanyas HV_71.4*798:6a pasya putro vaitaya HV_3.33a pa sa vaag ktv HV_37.56a pyata tad rakta HV_110.40c pya sa nardhipa HV_9.74b pya salila bahu HV_110.16*1299:1b pcchya ta mahbhga HV_113.70ab*1533:2a po jyoti ca pacamam HV_30.50b po jyoti ca pacamam HV_104.20b po dhruva ca soma ca HV_3.32a po nr iti prokt HV_1.24a po mrtir ayasmaya HV_7.12d po vasur amitrah HV_37.48*518:4b pyyamna loks trn HV_20.13c pyyayanti ye prva HV_13.11c pyyit ca te rddhai HV_11.37a pyyyamna yumbhir HV_12.36c pluta me sutrthsu HV_46.9c pluta vipluta plutam HV_108.43b pluto 'ya giri pakair HV_61.36a plutya sahas kruddho HV_108.68a plutykagagym HV_110.16*1299:1a badhya gdinputro HV_29.40c babhau sarvatas tatra HV_61.17c brahmabhavanc cpi HV_29.40*447:3a bhëya ӭuteti ca HV_65.11b bhmipln bhojn svn HV_27.23c bhogaravayatm HV_55.35d bhyantar ca bhy ca HV_109.33c mantrya pitara tta HV_18.27a mantrya paurn prttm HV_18.8c maptre mahrja HV_6.28c muktakacuk rjan HV_108.12e*1217:4a yat ca tadtve ca HV_72.21c yasa ptram dya HV_6.25c yasa vhayan ratham HV_33.9b yasair nigakrair HV_76.20c yasai ca mahcakrair HV_93.25c yasai parighai pra HV_33.11c ygabhta kasasya HV_71.39e yta sahas rjan HV_108.12e*1217:12a ytir ytir uddhava HV_22.1d ytau mathur bhyo HV_79.25c yntam agrar hara HV_112.16b yntam atha ta dv HV_112.51a yntam anugacchanti HV_113.46c ynta puruottamam HV_113.51d ynta vkya keava HV_91.55*1059:6b yutjit sahasrjic HV_27.5a yudhgrika tad HV_71.38d yudhn purnm HV_81.55c yudhni vyasarjayat HV_40.3d yudhmadrumair dorbhi HV_28.26*439:4a yudhair upaobhitam HV_32.23d yudhai ca vivarjitam HV_76.28*848:8b yur rogyam aivaryam HV_113.82*1543:2a yur dhana sukha caiva HV_13.68*280:1a yur dhmn amvasu HV_21.10d yurhrny balaglnir HV_117.4a yumn krtimn dhanya HV_1.40a yum ca bhavaty uta HV_10.80*231b yum ca bhaven nara HV_7.46ab*136b yus tatra ca martyn HV_117.38a yu krti dhana putrn HV_23.166c yu ketry upacayo HV_30.27c yuprakayasarodhdd HV_117.39c yo putra yaasvinam HV_13.26d yo putr tath paca HV_21.11a rakakn mahrja HV_91.43*1047a rayak sad santu HV_96.72*1093:4a rdhayan mahdevam HV_85.10c rdhya ca jaganntha HV_106.6*1148A:1a rujan parvatgri HV_92.45a ruhasya tu basya HV_112.86*1430a rurukur mahbhu HV_76.25c ruroha diva rj HV_85.64c ruroha mud yuta HV_49.13d ruroha rae hari HV_34.46b ruroha ratha kipra HV_87.58c ruroha vihagatam HV_92.18d ruroha sa dnava HV_112.86cd*1429b ruroha suradvipam HV_34.3d ruhya garua ko HV_112.50*1405:2a ruhya garua sarve HV_113.6c ruhya javann avn HV_87.59c ruhya tvarit sarve HV_109.37c ruhya syandana vro HV_108.57*1237a ruhyairvata ngam HV_62.2c rƬhavinatsutam HV_90.19*1034:1b rƬha sa tathety uktv HV_112.86c ropaymsa tad HV_92.42c ropaymsa bal HV_71.42c ropayitv vegena HV_71.51c ropya brhmaa kas HV_102.22a ropytmnam tmani HV_12.15b roha garua tra HV_113.5a rohac capala ka HV_56.1c rohartha purys te HV_81.27c rohant vimardant HV_81.43c rjavt sa tu vatsa ta HV_16.13e rtanda rudantūu HV_77.22c rtaparir mahpati HV_10.70b rtava pvaktmakam HV_30.42b rta skhalitavikrntas HV_56.17c rti jagmu khagaga HV_61.41a rdragtrau virejatu HV_71.30b rdrasya yuvanvas tu HV_9.45c ryaka vai parityajya HV_47.12*581a rya tihva sahitv HV_81.7a rya nsmin vane akya HV_52.8c ryìhyajanabhyiham HV_85.3c rystava pravakymi HV_47.54*591:3a ra vai sevat karma HV_35.32c ryaas tath ak HV_87.7*993:4b lnbhym ivotsau HV_71.6c likhadbhir ivkam HV_93.34c likhiymy aha sakhi HV_107.64b lilige 'tha kcit tu HV_63.34*736:7a lilige 'tha govindo HV_63.34*736:12a lokya madhusdanam HV_94.13d lolatulasmlam HV_90.19*1034:1a vanta ca darha ca HV_26.21c vantyo npatir mahn HV_23.157d vabhthya tathaiva ca HV_30.22b vayor garbhavyatyse HV_47.37c vayor gtrasada HV_71.27c vayor dehamtrea HV_58.47c vayor bhagavan yuddhe HV_21.14a vayor yuddhanikaa HV_81.6c vayos tva mahbhge HV_9.11a varjitam ivbhti HV_90.14c varjitamukhaskandha HV_57.19c vartakobhadusaham HV_23.150*396:17b vartanbhigambhr HV_55.32c vartayati lokn HV_40.12c vbhy bhuktabhojanam HV_52.9b vbhy roayuktbhy HV_72.24c vhaprativhau ca HV_24.10c vhaprativhau ca HV_28.40c vhayas tad ghra HV_110.33c v khalu na aktau svas HV_70.15c v jahi na yatrorv HV_42.28c v te sacivau syvas HV_17.1c v devn caiva HV_5.35c v mallottamau mdhe HV_72.24*820:2b vikni ca skmi HV_92.14a viddhapuccho hito HV_57.16a vidhya parigha ghora HV_108.24a vidhya bhtale caina HV_111.5*1337:5a vidhya sahas mukta HV_91.55*1059:14a vidhya sahas yukta HV_91.45*1052:3a vir astu mamgrata HV_90.19*1034:2b vivea sabh ubhm HV_91.31b vias tejas me 'dya HV_23.163*401:15a vt hrasvakair narai HV_85.62b vtya divi llay HV_34.44b vnvann abhyayd vras HV_82.8c vivad vakymi HV_1.22c pn naiva karhicit HV_8.12b ca vicariyati HV_62.48b irbhir anurpbhir HV_92.56c ia ca ubh puys HV_117.50c rvd prayujyante HV_5.38c viaviopamn HV_82.5*932:2b s tu purua dv HV_117.49a auce vartamnena HV_15.51c carya ity abhihito HV_100.26a caryaparvam akhila HV_113.82a caryam caryam iti HV_50.25*639:2a caryam iti te sarve HV_50.19a caryam etal lokeu HV_100.75a caryaabdo nsmsu HV_100.78a carya caiva dhanya ca HV_100.23c carya caiva nnyo 'sti HV_113.75a carya khalu devnm HV_100.22a carya davn asi HV_104.9b carya dhanuo ghe HV_71.47b carya parama dev HV_100.65a carya parama viur HV_30.56a carya parama viu HV_100.78c carya bhavat vin HV_70.36b carya khalu lokn HV_100.44c cary csi bhteu HV_100.49c cary caiva dhany ca HV_100.71c caryeeha rpi HV_70.38b caryo bhagavn eko HV_100.60c caryo 'si bhavn eko HV_100.57ab*1121:7a ramasthnasakulm HV_55.38f ram nisargaj HV_65.15c ramn atha grm ca HV_23.163*401:19a ram caiva sarvaa HV_7.44*133:12b rameu mahbhgn HV_31.55a rit sarvaydav HV_109.20d rite dve apar tu HV_13.16*243:2a liyete mahrja HV_92.52*1066:1a vsaym sa sakh HV_107.57*1180:2a sa ubhnndriyi HV_32.37c sanastha tato viu HV_79.16*881:2a sanastha yaduream HV_100.21c sana cgnivarbha HV_46.5c sana lambhaym sa HV_91.31ef*1041:2a sangryi viviur HV_95.12c sanna vipraka v HV_116.1a san prvayuge tta HV_14.1a san ye tuit sur HV_3.52b san vanecar knt HV_16.24c san varasahasri HV_31.134a san svyabhuve 'ntare HV_7.8d sasda ca ta bla HV_79.17ab*882a sasda mahtej HV_9.73c sasda mahbala HV_81.89d sasda mahbhu HV_92.69ab*1071a sasda sudurmati HV_85.48d s vilapamnn HV_77.19a sc caitrarathir vro HV_26.4a st kikulodvaha HV_23.67b st kbhieke hi HV_62.66c st trailokyavikhyta HV_32.10c st pacavana putra HV_23.100a st putro bhadratha HV_87.18b st pratij krreya HV_5.6c st sahasrata putro HV_10.77*230A:3a st sudharmaa putra HV_15.33a sd ahnagur nma HV_10.77c sd iya samudrnt HV_6.39a sd eva tad kila HV_6.9*116:4b sd ailabila rmn HV_10.70*225:4a sd ghoratara mahat HV_79.17ab*884:4b sd dharathasypi HV_23.40a*356:6a sd dharmasya sagopt HV_5.1a sd bhadio putro HV_15.15*285a sd rj pratpavn HV_43.49d sd vatsa pratpavn HV_6.21b sna caiva somena HV_70.27a sn maruvasa putra HV_26.26a*427:2 sn mahimata putro HV_23.136*392:4a surentartman HV_44.66d sedus te tatas tatra HV_10.48a se srdha tanjena HV_43.15c st gohacarau vrau HV_96.47c st bhrye tayos tasmj HV_27.3c st m samudkantau HV_70.14a stko 'py ramapada HV_118.9c ste mlitalocana HV_10.48*212:3b stra prjanyam uttamam HV_112.17d sthya garuas tad HV_110.10b sthya tmas vidy HV_108.82a sthya timira mahat HV_30.18d sthya bhrukui nar HV_109.62d sthya sa ratha vra HV_88.3a sthit garua hy ete HV_110.20c sthito garua devas HV_109.88a sthito garua deva HV_113.8c sthito garua rma HV_110.7c sthito yadunandana HV_108.63b sphoayantv anyonya HV_74.21*830:3a sphoya bh rjendra HV_75.28ab*841:3a syand yavans tath HV_87.7*993:3b ha caina sa govinda HV_75.8*838:1a hatya gaday mrdhni HV_82.19*937:12a hatya dudubhn sarve HV_84.17a hatya bhun bhyo HV_111.5*1338:20a ha tv bhagavn brahm HV_62.38a ha m satyabhm ca HV_113.9a hariyati rjendra HV_115.41c hariye maim iti HV_28.18c hart cgnihotrasya HV_21.2c hart rjasyasya HV_10.22c havastha ayno v HV_46.22c haveu mahatsu ca HV_62.80b ha akram ida vaca HV_3.108d*91:7b hram ekaparena HV_13.17a hra dve pracakratu HV_13.17*244b hra vadat vara HV_23.163*401:9b hra phalamlni HV_6.13a hicchatra svaka rjya HV_15.62a huka chuk caiva HV_27.18c huka caiva no rj HV_109.28a hukas tvarito 'bravt HV_109.33*1266:1b hukasya ca y striya HV_94.15d hukasya ca y striya HV_96.7b hukasya tu kyy HV_27.25a huka prha kas tu HV_109.33a huka vasudeva ca HV_113.62a huka vinaynvita HV_95.9d huk cpy avantibhya HV_27.24a huko npatir munim HV_96.23*1087:1b huty hyamny HV_9.4*164:1a hur vedavido vipr HV_31.9e hu paraspara sarve HV_88.33*1018:9a ht rukmi te 'pi HV_89.14c hto baladevas tu HV_89.24a hya kcid devea HV_63.34*736:15a hyedam uvca ha HV_115.6b hto varuenpi HV_115.17a htya maikuale HV_97.29b htya yadusihrtha HV_93.61c htya yadusihena HV_93.54a hvatis tasya ctmaja HV_26.19*426:2b hvate kaiika caiva HV_26.19*426:3a hvayann iva yuddhe sa HV_113.19c hvna tatra sacakre HV_72.13a hvti kauika caiva HV_80.10e ikumatsu ca deeu HV_62.54e ikusasy nikupy ca HV_59.54ab*698a ikvkukulanandana HV_31.142b ikvkukulavddhaye HV_10.70*224:2b ikvku parityakto HV_9.43a ikvkupramukh caiva HV_7.33c ikvkur abhavat suta HV_9.38b ikvkur jyehadydo HV_9.18a ikvkuvaajo rj HV_66.5c ikvkuvaaprabhav HV_10.79a ikvku caiva nbhga ca HV_9.1c ikvkus tu vikuki vai HV_9.41*180:1a ikvkor bhridakiam HV_9.38d ikvkau sasthite tta HV_9.43c igitai cpi vkant HV_99.10c icchanty anupabhuktni HV_52.17a icchan daheya pthiv HV_5.13a icchan rak jagannthd HV_91.28*1039:2a icchmi puruarabha HV_111.9*1345:25b icchmi puruottama HV_110.46f iccheya yuddhadurmadai HV_110.47d ijyate yatra deva sa HV_70.31c ijyamna nirkase HV_39.28d ijyamna maharibhi HV_39.20b ijya ca devadeveas HV_113.78*1540:2a ijyo 'smbhir girir vane HV_59.27d i gargairs tath HV_3.67b i jaja iti ruti HV_9.5d i sudyumnat gat HV_9.14d i dharmaparyam HV_9.9b itarbhy samhatya HV_111.5*1338:11a itar suuve tumba HV_10.58c ita cyut ca mnuya HV_17.8c itas tata sapatadbhir HV_112.75*1422:17a iti kumbhavacanai HV_106.32a iti kasya janmeda HV_25.17a iti kipann anugato HV_85.39*971:4a iti gopaga vkya HV_61.20c iti catvararathysu HV_95.8a iti caritam ida mahtmanm HV_118.51a iti cintsamvia HV_76.28*848:6a iti tac chu kaurava HV_101.5d iti tattvrthatatparam HV_100.86*1124:8b iti tattvena vijya HV_100.86*1124:9a iti tatrbhavat svana HV_110.72d iti tatraiva buddhy ca HV_108.3*1205:7a iti tad vacana satya HV_12.40a iti tasya prajpate HV_5.6b iti te vaca rutv HV_100.57ab*1121:4a iti te samaya kta HV_5.10d iti dnavasattam HV_112.32*1379:4b iti devavida prhur HV_11.2e iti dhytv hara ghra HV_112.32*1379:12a iti narapatir tmavs tadsau HV_118.42c iti nicitya cpy aham HV_11.19b iti npatir adnavikramas HV_118.42*1589a iti prikito rj HV_113.83a iti puruavarasya lgaler HV_90.19a iti paurtan ruti HV_9.96*195:9b iti paur ca ta dv HV_88.33*1018:8a iti prakrn dvtriad HV_108.43c iti pratiruta prvam HV_112.107ab*1457:6a iti prdhnyata smt HV_98.2b iti prt yaduv HV_95.7*1083:2a iti budhyasva bhrata HV_104.15d iti brahmnusanam HV_11.37d iti bruvanta ta dv HV_108.11cd*1214C:8a iti bruvanto npasattams tad HV_87.50*1005:5 iti bruva rma ta HV_110.46*1315a iti bruva samare HV_37.46*517:8a iti matv tad ka HV_112.30*1372:2a iti matv virpko HV_112.29*1371:3a iti matv ama vrajet HV_22.38d iti mm abravt saty HV_113.10*1494a iti me dhyate mati HV_106.57d iti me vartate mati HV_12.8d iti roryate bham HV_77.38d iti vaa sampyate HV_24.24*408:2b iti vaa sampyate HV_98.27d iti vca caranti hi HV_113.59d iti vijpitas tena HV_113.43*1509:1a iti vijpitas tais tu HV_92.16*1065a iti vidydharorag HV_61.36b itivttai ca bahubhi HV_43.16c iti vyomni vyavasthit HV_13.30b iti rutv vacas tathyam HV_89.42a iti rutv sa kasasya HV_46.2*573:2a iti aisahasria HV_10.48*212:4b iti saptaraya sarve HV_75.39c iti sarga santana HV_1.19d iti sarvn samdiya HV_108.97*1255:5a iti sacintya bhagavn HV_74.24*832:3a iti sacodita ko HV_110.42a iti sabodhayan kam HV_96.71a iti sabhëya m sneht HV_102.20a*1127:16 iti sastya govinda HV_97.42a iti stutv jaganntha HV_67.52*773:8a iti stutv jaganntha HV_111.7*1340:22a iti stutv bahuvidha HV_76.46*854A:8a iti snehd abhëata HV_8.4b itihsasamanvitam HV_115.2b itihsa tam i HV_118.4c itihsa purtanam HV_15.66b itihsa purtanam HV_113.82*1545:7b itndro deinm adt HV_9.83*190:3b itrit giri rutv HV_34.47*501:10a ito yhi vthvddha HV_81.79*919:12a ito vaya gamiymo HV_19.26a ity ato 'nantara tatra HV_99.34*1112a ity ambupatin prokto HV_45.31a ityartha cham gata HV_46.19b ity dya kare putra HV_51.13ab*642:4a ity uktavanta kasa s HV_48.43*614a ity uktavanta tam aham HV_11.28a ity uktavanta tam aha HV_12.18a ity uktas tau parivajya HV_79.0*876:11a ityukta bayuddha te HV_113.79a ity ukta puarkko HV_91.38a ity ukta lapi sa HV_37.48*518:26a ityukta sa tu kena HV_85.61a ity ukta sa nirkrman HV_9.93a ity ukta sa smita ktv HV_101.1*1125Aa ity ukta sa smita ktv HV_101.15a ityukta so 'dhirƬhas tu HV_113.5c ity ukt pitbhi s tu HV_13.34a ity ukt s tath cakre HV_83.49*958:1a ity ukt s tad dev HV_92.52*1066:5a ity ukts tatyajur viprs HV_118.19c ity ukto rocaym sa HV_89.21c ity ukto vibhun rj HV_23.31a ity ukto 'ha bhagavat HV_13.1a ity uktv garue gate HV_95.4b ity uktv tvaram s HV_108.11a ity uktvtha punar vkya HV_62.10ab*721A:20a ity uktv daraym sa HV_85.31*968:7a ity uktv devadevea HV_45.46*570:1a ity uktv devadevo 'pi HV_112.49*1401:5a ity uktv dhanur dade HV_79.16*881:6b ity uktv dhanur dya HV_81.79*919:15a ity uktv nrade yte HV_46.20a ityuktv niita ba HV_88.7ab*1011:5a ity uktvntaradhyata HV_11.41d ity uktv pacaviaty HV_81.79*919:26a ity uktv bhagavn devas HV_14.11e ity uktv bhagavn devas HV_19.12e ity uktv bharatarabha HV_85.32b ity uktv mantraptais tai HV_5.15ab*106:4a ity uktv ydavn sarvn HV_113.70ab*1534a ity uktv ramaym sa HV_108.10*1211a ity uktv varua devo HV_113.44cd*1512:2a ity uktv virarmaiva HV_65.96*756a ity uktv saptartrea HV_107.66a ity uktv sa irobhis tu HV_56.34*682:7a ityuktv s dadau tasmai HV_91.59*1064:4a ity uktv sumahnda HV_111.5*1338:26a ity uktvspoana cakre HV_72.24*820:3a ity uktvaikena hastena HV_61.29ab*713:1a ity uvca tato h HV_107.42c ity uvca pur vysas HV_97.41a ity uvca sa rjna HV_28.12*435B:6a ity cur dnavs tada HV_108.18*1220:2b ity cur ydavevar HV_82.19*937:14b ity cus te parasparam HV_5.15ab*106:1b ity etad khynam udhta va HV_118.50a ity etad bhadram astu te HV_115.34d ity etn purua sarvn HV_30.53a ity et vsudevasya HV_31.148*482A:17a ity ete 'ngattt HV_7.46*138:6a ity ete pitaro dev HV_13.60*275:2a ity ete paurav smt HV_15.35*291:3b ity evam anuuruma HV_6.13d ity evam anuuruma HV_1.35d ity evam vsayato HV_118.1a ity evam hvaym sa HV_89.36a ity evam ukta kumbha HV_106.38a ity evam ukta kas tu HV_109.24a ityevam ukta kena HV_113.41*1505:1a ity evam ukta prahasan HV_106.14a ity evam ukta prahasan HV_106.21a ityevamukta prahasan HV_113.41a ity evam ukt vacana HV_107.44a ity evam ukte kena HV_109.32a ity evam ukte vacane HV_107.47a ity evam ukte vacane HV_107.57a ity evam ukte vacane HV_108.89a ity evam ukte vacane HV_109.46a ity evam ukte vacane HV_109.57a ity evam ukte vacane HV_109.70a ity evam ukte vacane HV_109.76a ity evam ukte vacane HV_110.66a ity evam ukte vacane HV_111.7e ity evam uktv prahasan HV_110.59a ity evam uktv vacana HV_112.62a ity evam uktv sa diva jagma ha HV_100.85*1123:8 ity evam uktv saratha HV_108.80a ity evam cus te 'nyonya HV_109.15a ity eva ukt rudat HV_107.39a ity eva cintayitv tu HV_87.77*1010:11a ity eva t rudantya ca HV_109.9a ity eva bëpaprk HV_107.30a ity eva ycito muni HV_10.19*201b ity eva ycito vara HV_3.63d idam atyadbhuta karma HV_90.15a idam atyadbhuta sarva HV_65.31ab*743:3a idam antaram ity eva HV_19.17a idam antapura deva HV_113.1*1485:12a idam apy apara bhya HV_104.22*1141:1a idam apy apara manye HV_65.35*745:1a idam astra mahghora HV_113.24a idamha janrdanam HV_88.7ab*1011:1b idam ha nptmajan HV_10.15*200b idam ha priyavada HV_61.26d idam eva para reyo HV_104.22*1141:9a idam evavidha ktv HV_109.7a ida karma tvay ka HV_109.42a ida kaliyuga viddhi HV_85.59c ida ki tv iti sabhrnt HV_56.19ab*679a ida ki nv iti satrast HV_50.25a ida cakra samudyatam HV_112.109b ida ca vkyasadarbha+ HV_17.11a ida covca rjna HV_85.31*968:1a ida japan mahbho HV_104.22*1141:6a ida jta halyudha HV_110.13d ida tad iti ydava HV_68.14*778b ida tava bala rjan HV_85.31*968:5a ida tu kaa yaj jantu HV_48.41*613:2a ida tu te kryatama HV_107.56a ida tu satya sakala npottam HV_100.85*1123:7 ida tu sumahatkaa HV_109.30a ida ttya vakymi HV_7.14c ida te satata saumya HV_77.7a ida narahaya yuddham HV_67.54c ida pura parama HV_31.13*458:3a ida provca paulom HV_92.52*1066:2a ida provca bhagavn HV_100.15*1118:1a ida provca akra ta HV_91.38*1044:1a ida bhagavate tvay HV_8.11d ida mahkvyam er mahtmana HV_118.43a ida yajiyam tithya HV_39.25c ida rpa na obhate HV_8.31b ida vacanam abravt HV_29.9d ida vacanam abravt HV_102.7d ida vacanam abravt HV_102.20d ida vacanam abravt HV_109.38b ida vacanam abruvan HV_75.9d ida vacanam abruvan HV_92.31d ida vacanam abruvan HV_109.58d ida vacanam uttamam HV_85.53d ida vana nad ceya HV_55.54*674:2a ida ӭvan nardhipa HV_22.45d ida samutthita ghora HV_85.25a idnm anyath vtta HV_88.33*1018:5a ida kmasako HV_99.35c indirkucapra+ HV_1.0*19:1a indirnandakandaam HV_1.0*21:1b indvarakaayma HV_1.0*21:1a indraka ca nmata HV_103.15b indraketupratka HV_93.15c indracpaghanopamam HV_59.57*699:2b indrajit sasrvajic caiva HV_3.68a indratpanavtp HV_31.76a indradyumnasara prati HV_93.54d indradyumno hata kopd HV_97.6a indrayva dehina HV_22.1*331b indra ca tridaai srdha HV_48.17*601:2a indrasen yato garbha HV_23.99c indras tasmai punar hatv HV_21.37*328:3a indrasya vabhtasya HV_9.44*183:1a indra putro nihant te HV_3.100c indra samupantyanti HV_34.8c indra kruddho 'harad ratham HV_22.8*335b indra sthna tathottamam HV_21.36b indrc caiva dhanajaya HV_24.23d indrm arcayiyant HV_87.32a indry dharad dvijai HV_22.2*334:1b indrd avarajo 'bhavat HV_32.5d indrdn divaukasm HV_106.60*1158:3b indranir ivendrea HV_91.44*1049:15a indrea saha sagrma HV_77.27a indrota aunaka rj HV_22.11c indro bhavmi dharmea HV_21.20c indro mrutavartmani HV_37.48*518:17b indro ya prvajanmani HV_2.14cd*39:3b indro vivasvn pƫ ca HV_8.35*158:6a indro 'si tta bhtn HV_21.25a imam artham anarthavat HV_5.11d imam artha yathaiva tat HV_108.98*1259:7b ima te pitara vddha HV_77.54a ima dea samgamya HV_106.8*1149a ima nryaa hatv HV_38.16c ima me priyadarane HV_83.48b ima loka mahrtha tva HV_18.30a ima salilasakleda HV_43.41c imni mairatnni HV_92.10a imn prevarn ghya HV_47.27a imny san nardhipa HV_16.19b imm avasth nt tva HV_107.36c imm avasth ntsi HV_107.38c imm avasth nto 'pi HV_108.96a imm avasth payantya HV_77.4a im codharanty atra HV_27.19a ims te ki kariyanti HV_77.53a im ca my ghūva HV_35.69a im mithybhiasti ya HV_28.45a im visi vijya HV_26.28a im hi si dakasya HV_2.56a im samabhigacchanti HV_100.45c ime te kuale deva HV_91.59c ime te pthivpl HV_81.10a ime te brahma srdha HV_40.37c ime tv sapta munaya HV_40.40a ime tv tvarayantha HV_49.12c ime tv brahmaviduo HV_40.38a ime no bndhavs tta HV_56.28a imau ca blakau mahya HV_8.11a imau te ravaau nyau HV_77.8a imau nipatitau bhmau HV_51.30c iyam apy gat gag HV_43.27ab*548a iyam apy yatpg HV_43.27a iya ca tv saric chreh HV_43.40a iya ca mthur bhmir HV_84.5a iya dvravat nma HV_86.6a iya hi praktir doais HV_113.39a iya hi vedrthagati santan HV_100.85*1123:5 iyea balavn haya HV_67.32b irvaty mahbhojv HV_97.9a ir vkalatvalls HV_3.92a iria tadvana sarva HV_67.10a iria samapadyata HV_53.19b il nma tu yasyst HV_23.45a ilvala khasmas tath HV_3.77d ia rjas tanpa ca HV_7.17a ikstambam sdya HV_20.38c iushv nikumbh ca HV_59.54a iadharmeu lokeu HV_78.12c ia csn mahtmana HV_23.117d ia dna tapo nma HV_117.48a ie dee nyaveayat HV_94.23d iy bharatasattama HV_9.4b iv yajai sa dharmavit HV_23.109*382:3b iha tva jtasavddho HV_65.77a iha tv ste trinayana HV_106.56a iha tv nbhijnti HV_99.21c iha dharmrthakmn HV_117.50a iha loke paratra ca HV_113.82ab*1542:3b iha sapatito bhuvi HV_100.80b iha sauhdat ytu HV_62.84c ihpi yaas yuktas HV_78.10c ihsmn vkyam abravt HV_92.32b ihaiva mbhigacchasva HV_83.28c ihaiva lyat tvaj HV_111.9*1347:3a kama sahasrea HV_62.10ab*721:4a je kratuatai puyai HV_31.141a jyo yajaraso 'vyaya HV_36.7d taya praama jagmur HV_62.63c ti vkn dv tu HV_53.1a da bhayam gatam HV_77.31d da hy abhavat tatra HV_60.18*702a do janita suta HV_66.7d do na hi rjendra HV_9.51*186:5a psita ki tvay prpta HV_106.21*1152:2a psito v yatha ko 'pi HV_107.28*1171:1a yatu svapitur ghn HV_80.1*892A:2b rayan mukhanivsair HV_36.51c bhavantas tasyeti HV_96.3c o na sma vyakampata HV_36.30b varasya hi tasyem HV_32.2a vara sakalevaram HV_65.100*757:2b vara sakalevaram HV_66.35*763:1b vara pakivhana HV_93.8b vara sa mahbala HV_87.27d var drghacakua HV_7.44*133:9b varnucaro hari HV_94.16d ūat tama savtsu HV_68.2c ūad vighamny HV_68.9c ūmtrogradarsya HV_50.20*637:19a hante këhaakubhi HV_117.34b haysukhino lok HV_116.25c hmgagakra HV_33.4a hmgagakr HV_36.23c uktas tasmd adhokaja HV_96.32d ukta sarabdhay vc HV_43.21c ukt ca tatra tbhi s HV_107.16*1165:5a uktni bharatareha HV_6.49*124:1a ukt ca yasmd yumbhi HV_12.34a ukts te vistar sarve HV_113.73c ukto 'dya vacana priyam HV_106.35d ukto 'ya harivaas te HV_115.1a uktv cntarhit kipra HV_107.85c uktv sthapatayas tad HV_86.15b ukthasya ca mahtmana HV_10.77*229:3b uktho nma sa dharmtm HV_10.77*229:2a ukthya bhadratha caiva HV_104.17c ugrasena iti khyto HV_44.60c ugrasenapurogam HV_79.26d ugrasenapurogam HV_86.8d ugrasenamate tihan HV_48.17*603a ugrasenasutasya vai HV_46.2d ugrasenasuta bhuvi HV_45.4b ugrasenasuta kasa HV_96.26a ugrasenasutytha HV_48.21a ugrasenasute nte HV_67.63a ugrasenasuto rj HV_65.11c ugrasenas tu kasya HV_78.1a ugrasenas tv aya ocyo HV_66.7a ugrasenasya ca tad HV_76.43*852:1a ugrasenasya rakrtha HV_96.28c ugrasenasya rpea HV_73.18c ugrasenasya hastipa HV_73.36b ugrasenahite sthita HV_80.5b ugrasena ca rjna HV_95.5a ugrasena dadara ha HV_81.79*919:1b ugrasena narapati HV_86.76a ugrasena na saaya HV_68.33d ugrasena purasktya HV_81.52*912:1a ugrasena purasktya HV_95.17c ugrasena prabhëitum HV_81.79*919:21b ugrasena vicetasam HV_77.47b ugrasena viatibhi HV_81.84ab*922:10a ugrasena samjaghne HV_81.84ab*922:2a ugrasena sahpatyo HV_27.30a ugrasentmaje kake HV_87.46c ugrasendayaste ca HV_109.64*1280:2a ugrasennugau bhtv HV_79.40c ugraseno dhanupir HV_81.84ab*922:8a ugraseno 'bhavad rj HV_80.6c ugraseno 'bhiikta ca HV_83.11c ugraseno mahtej HV_78.16ab*865:1a ugraseno mahpati HV_78.40b ugraseno yadn ghya HV_78.16c ugraseno yayau rj HV_94.14c ugryudhas tu durbuddhi HV_15.36*292:1a ugryudhasya dyda HV_15.35*291:1a ugryudhasya rjendra HV_15.38c ugryudha kasya suta HV_15.30a ugryudha sa cotsikto HV_15.29a ugryudhena yasyrthe HV_15.28c ugr hisvihr ca HV_16.15c ugrea tapas tasy HV_26.18a ugrea pthiv jitv HV_23.141c ugrea vidhin jit HV_23.144d ugre paramadurdhare HV_112.38c uccvacni bhtni HV_1.36a uccairavasam avn HV_4.8c ucchrita käcana mahat HV_93.39d ucchritena sampata HV_47.44b ucchritengrahastena HV_36.55a ucchritai ymaparvabhi HV_57.6b ucchvasantva parvat HV_54.9d ujjahrrisdana HV_30.1*449:10b ujjahrrisdana HV_30.11d ujjahrravn mahm HV_65.40d ujjnaka iti smta HV_9.52d utho vibhramo mama HV_108.11cd*1214:10b utkara mgasagha ca HV_52.7*654:2a utkaro naacets tu HV_67.36c utkala ca gaya caiva HV_9.15c utkalasya traya putrs HV_9.20*169Aa utkalasyottar rjan HV_9.16a uttakas tu vara prdt HV_9.76a uttakasya niyogd vai HV_9.65c uttaka daraym sa HV_9.75c uttakena mahtman HV_9.61b uttama ca hayendr HV_67.20c uttamas tva ca martyeu HV_60.6c uttamas tva ca martyeu HV_60.6*700:2a uttamas tva ca martyeu HV_60.7c uttama patita rae HV_91.57*1061:2b uttama vapur sthita HV_32.31b uttamkhyas tmasa c+ HV_7.4cd*126a uttamgrik cnye HV_74.13a uttamgagats tasya HV_61.49a uttam ca pthivy vai HV_86.29a uttamstra mahpta HV_91.55*1059:5a uttamauj ca alya ca HV_81.45a uttarasy tath dii HV_27.23b uttarasy dii tath HV_7.8a uttara nagaradvram HV_81.43a uttara naravhana HV_34.18d uttara npate suta HV_78.44b uttarnte samudrasya HV_30.18a uttarn sa kurn prpya HV_21.7a uttarpathadeasya HV_9.40c uttar ca dhandhipa HV_38.68d uttar diam atyartha HV_93.16a uttar diam ritya HV_86.0*980:6a uttare jhnavtre HV_21.9*320a uttarea gires tad HV_12.5d uttasthur aparirnt HV_37.2c uttasthu prtamanasa HV_60.19c uttasthau ca rad viur HV_38.33*525:6a uttnapda jagrha HV_2.7a uttnapdc catura HV_2.7c uttnapdo 'janayat HV_2.9c uttnayina dv HV_68.18a uttrayitum arhasi HV_69.17d uttiha gaccha durmedhe HV_51.24a uttihata iti bruvan HV_36.55d uttihati vraje tasmin HV_53.13c uttihatu bhavä ghra HV_109.75a uttihad udakt sarpo HV_56.4c uttiha narardla HV_77.58a uttihamna uubhe HV_53.14a uttiha atapatrka HV_40.41a uttihottiha bhnm HV_106.17a uttihottiha bhadra te HV_85.60*977:11a uttihottiha bhadra te HV_107.25a uttihottiha vatseti HV_48.44c utthpya ta parivajya HV_99.49*1114:9a utthya ca hkeo HV_111.5*1338:27a utthypayata tad HV_112.75*1422:10a utthit caiva sarvatra HV_87.30*999:6a utthit pthivtalt HV_87.34d utpatadbhir ivoragai HV_81.18d utpatadbhi ca gagana HV_35.4c utpateyur athka HV_43.74c utpatti ca nirodha ca HV_2.53a utpatti vistareaiva HV_3.1c utpatya csakt pdai HV_67.37a utpatyotpatya gagant HV_61.41c utpatsyati pumn nca HV_73.34a utpannadoaprabhava HV_106.57a utpannamtra covca HV_35.51a utpannasya pthivy tu HV_13.35cd*259a utpannasya ruro ӭga HV_22.38*344a utpanna kumuda caiva HV_98.15c utpannn sapta mnasn HV_3.96b utpann ye ktayuge HV_117.20a utpann ye svadhy tu HV_13.61c utpann vci dharmea HV_2.8c utpanns tridivaukasa HV_43.47d utpann mnav bhuvi HV_48.36*612Ab utpann mnav bhuvi HV_96.14ab*1086b utpann pitkanyy HV_22.0*330a utpapta ghtv s HV_108.6c utpapta raja cpi HV_81.92c utpapta rathd vro HV_88.23c utpaptu ayant HV_42.24c utpalni ca nlni HV_59.41c utpya parvatn ea HV_107.76c utpya balin vara HV_89.45b utpya yamadaavat HV_64.20b utpyropaymsa HV_92.65c utpt hy atra dyante HV_51.33c utpt hy atra dyante HV_106.51*1157:1a utpdaym sa tad HV_20.44a utpdya tva vasƤ ghra HV_43.45a utpetu sahas khebhyo HV_109.13c utphullmbujapatrka HV_31.61a utsage putragddhin HV_77.41b utsannasatyasayoga HV_43.60c utsannasacayato HV_52.15c utsasarja mahrava HV_86.38d utsahante nardhip HV_41.12d utshant sarve vai HV_109.67c utsikta pacabhi arai HV_23.150*396:24b utsjasva mahbhuja HV_86.25b utsjya mathurm u HV_85.35c utsjya sahas akra HV_37.46*517:22a utsjya sahas akro HV_37.46*517:19a utsjya sgare vsa HV_55.49a utsjyotsjya gacchanti HV_112.8c utsekd dyate no HV_106.51*1157:8a utsraum iha toyar HV_86.34b udakpravaasalia HV_72.4c udagacchad divkara HV_70.3d udagyanam apy agnv HV_13.67c udagrgratanruha HV_68.21d udatihat punas toyd HV_70.29c udatihad dhkea HV_40.42c udatihad vraja sarva HV_53.12c udatihan mahndas HV_109.57a*1272:3a udatihan mahn i HV_23.163*401:25b udapneu obhan HV_60.11d udabhrasah sarve HV_72.9c udaystagacakrea HV_34.21a udaystamayv iha HV_3.57b udareu navbhr HV_54.16c udare sudha vraje HV_51.36ab*648b udnordhva arria HV_30.48d udno vyna eva ca HV_30.47d udyir janaym sa HV_23.109*382:20a udyi sa mahya HV_23.109*382:19b udradh suta bhadr+ HV_2.14cd*39:4a udkamv anyonya HV_70.30c udkya niyatendriy HV_92.31b udc kauravarabha HV_102.23d udcy madhyadeasth HV_31.148*482A:6a udcy dii durdhara HV_4.14c udcyai ca mahvryai HV_81.98a udaikata tato 'hasat HV_108.56d udgt prathamartvijm HV_44.11d udgtrntro homaliga HV_31.25a udgthya namo deva HV_111.7*1340:7a uddiya devn utsa HV_20.33c uddeato dharmal HV_117.6a uddeena narareha HV_117.25c uddhata svena tejas HV_34.30b uddhartu govraje satya HV_65.31ab*743:2a uddhavo devabhgasya HV_24.25a uddhavo vasudeva ca HV_86.77ab*989:1a uddhtnha sarve HV_66.22a uddhtai ca mahvtai HV_43.32a uddht pthiv dev HV_31.30c udbhrntaharipag HV_108.11cd*1214:13a udyacchann eva sahas HV_48.28c udyatas tasya dharmtm+ HV_26.6*422a udyatasyeva sryasya HV_76.17c udyata ghoradaranam HV_6.6d udyata dviat hetor HV_33.13a udyata kila ppakt HV_67.50b udyatyudhanistri HV_38.30c udyate vrustre tu HV_112.23a udyadbhskaravarbhas HV_93.42a udyann iva nikara HV_110.7d udyamya ca paravadhn HV_108.53b udyamyottamatejasam HV_34.36b udynavanamukhyni HV_93.2a*1074a udynavanasapann HV_44.55a udynavanasabdh HV_93.4a udynni il ail HV_109.59a udyneu vicitreu HV_79.39*887:1a udyneu samantata HV_109.36d udynair upaobhit HV_86.46b udyoga vipula cakrur HV_33.1c udvama oita bahu HV_91.45*1051A:7b udvartayiyan yadupugavnm HV_112.27*1369:17 udvahat putrakrat HV_114.15b udvahmi na saaya HV_87.39*1003:27b udvsayati darpita HV_44.24d udvhayant vediky HV_9.90*192:3a udvegam agamat kasa HV_65.1c unaoaavar ca HV_116.11c unnanda ca sihavat HV_89.44d unnidrmbujavaktrakam HV_48.17*604:7b unmathya salild asmd HV_79.14*880a unmathya sahas ka HV_87.41c unmrgntamrg s HV_83.39c unmimea tad muni HV_10.48*212:5b unmukho nityavitrasta HV_16.23a unmln atha vks tn HV_2.37a upagamya janrdana HV_95.9b upagamybravd etn HV_2.38c upajahrus tatas tasmai HV_83.21a upatasthur mahbalam HV_31.58d upatasthur muniga HV_35.24c upatasthu kulaprgry HV_86.2c upatasthu kudhrdit HV_5.40*111:1b upatasthu sahpsar HV_48.17d upatasthu suragan HV_34.33c upatasthe gaja hitv HV_62.8c upatasthe gadgrajam HV_86.64b upatasthe mahtmna HV_40.8c upadnav sutl lebhe HV_23.47a upadnav hayair HV_3.71c upadiya ca bhryyai HV_19.12*310:2a upadevy ca jajire HV_25.7*418:2b upaninyur mahbhg HV_23.79c upaninyus tatas tni HV_92.8c upaninye janrdane HV_103.2b upantottaracchad HV_72.7b upanya payo ghtam HV_69.29d upapraikata tejasv HV_85.17c upapluteka nitya HV_69.10a upabhyakasjayy HV_27.5c upabhogena myati HV_22.37b upabhogai parityakta HV_55.44a upamadgus tath madgur HV_24.9a upaysye santanam HV_42.13*542:12b upayujya ca g sarve HV_16.13a upayujyanta bhrata HV_16.12d upayeme mahbhur HV_88.40c upayeme vidhnena HV_18.23*306a upayeme hkea HV_88.43c uparit tath srya HV_50.19*634:5a uparyupari tatrpi HV_62.29a upalabhya yathvidhi HV_86.15d upavia tato rma HV_83.55a upavia ilphe HV_62.10ab*721A:23a upavin uvca ha HV_96.24b upavieu sarveu HV_89.5a upasarpyo bhavn bla HV_67.19c upasahara sarvsu HV_48.17*601A:2a upasthtu yayau ravim HV_28.12*435:3b upasthnagha yatra HV_93.52c upasthya ca govinda HV_103.16a upasthita ca rddhe dya HV_11.41a upasthite 'tiyaasya HV_3.47a upaspa ca trtheu HV_46.10c upasvvs tathaiva ca HV_28.33b upaht smts te vai HV_13.54ab*272a upkarmeharucaka HV_31.27c upkrmas tad sarve HV_10.48*213:5a upgamya tadbruvan HV_109.59*1273:1b upgamya bhayd asmn HV_102.7c uptihata govinda HV_91.58c upttayajo devebhyo HV_115.39a updya tu vaidarbh HV_89.8c updhyyas tu devn HV_23.117a upnyata vru HV_83.19d upmagne sureasya HV_86.17a upyata samrabdh HV_5.50a upyailpakual HV_107.78*1192:4a upya cintyat bhru HV_107.78*1192:5a upya paya yena tva HV_5.50c upya ӭu me vibho HV_45.17b upyd upapdit HV_91.22d upyd dvrak ka HV_113.43*1509:5a upyd dvrak viu HV_92.70c upyn mathur tata HV_80.7d upyena mahman HV_85.65b upyai stracintakai HV_15.55b upyo lokaviruta HV_43.65d uprast tato hara HV_107.17ab*1167b upvartanta sarvaa HV_31.87d upvttamahpath HV_86.51d upvttsu vai gou HV_68.6a upsagas tath madgur HV_28.39a upsagasya tu sutau HV_98.17c upsaga vara lebhe HV_25.7*417a upsata ca devea HV_14.12c ups cakrire daity HV_47.13a ups cakrire viu HV_40.10c upscakrire h HV_24c upsya ca sad viur HV_113.78*1540:10a upuvratam sthya HV_10.3a upuvratam sthya HV_10.13*198a upekase dnavendra HV_108.75c upekita iva vydhi HV_65.23a upetni nharaai HV_93.30d upendra iti ka tvm HV_62.44c upendrapramukhs tad HV_95.12d upopaviviu prt HV_96.20c ubhaya jayat vara HV_15.64b ubhayor antare tbhy HV_81.88*924:4a ubhayor api tatrsn HV_109.73a ubhayor eva dhtayo HV_44.47c ubhayor devadaityayo HV_112.76b ubhayor vijigūato HV_28.26*439:3b ubhayo senayo rjan HV_81.91c ubhayo senayo rjan HV_82.6c ubhbhym api sayoge HV_62.73c ubhbhym abhavad ghora HV_75.29c ubhbhym abhivardhita HV_114.14b ubhbhy cpi vidvio HV_73.37a ubhv api sama prem HV_49.8c ubhv api samhitau HV_114.12d ubhv abhyavadat tad HV_92.56d ubhv ekaarrau svo HV_58.46c ubhv eva prajagmatu HV_82.19*936:6b ubhe kasasya te bhrye HV_80.3e ubhe kena mgadhe HV_80.3ab*896:2b ubhe sadhye pur ghor HV_66.26c ubhau candradivkarau HV_79.7d ubhau tv api kena HV_97.10c ubhau tv api parvasu HV_79.8b ubhau tv abhijagmatu HV_79.3f ubhau tau paramcryau HV_82.12a ubhau puruasattamau HV_98.20d ubhau rmajanrdanau HV_79.4d ubhau viviatur vrau HV_96.61c umahn antakopama HV_58.27b u m iti niedhant HV_13.18c um ts varih ca HV_13.21a umpate vivapate HV_112.116ab*1470:4a umety evbhavat khyt HV_13.19c uragambhrabudhnak HV_7.46ab*137:1b uragdhipati skd HV_55.48c ura csyoras hantum HV_67.32a uras ptaym sa HV_38.48c uruprabhtayo rjan HV_7.29e urobhi samapŬayan HV_63.23b urva varaym sa HV_21.4c urvay sahito rj HV_21.8c urvay jajire yasya HV_20.44e ulka kaitaveya ca HV_81.44a ulk pratyulkakn HV_3.82b ulkhale parmdgd (sic) HV_96.34ab*1091a ulk ca basainyasya HV_112.17*1361:10a ulk nirghtandena HV_66.27a ullikhan khe gabhastibhi HV_66.25b uvca kaso npati HV_72.15c uvca ki may krya HV_8.9c uvca kumbhasut HV_107.57c uvca caina kupit HV_19.7c uvca caina bhagavn HV_19.12a uvca cain caturo HV_100.68c uvca cograsenasya HV_46.6c uvca tridaai saha HV_85.43b uvca devak dn HV_48.24ab*610a uvca devat sarv HV_32.31c uvca daityarja ta HV_31.45*468:2a uvca paramaprt HV_19.24c uvca parama vkya HV_41.1c uvca param dbhutam HV_107.22d uvca baladeva ta HV_82.20ab*938a uvca bhagavan gvo HV_45.22c uvca bharatareha HV_11.20c uvca madhurevaram HV_46.2*573:3b uvca madhusdanam HV_110.45*1314:4b uvca madhusdana HV_95.18d uvca madhusdana HV_112.49cd*1396:4b uvca munir avyaya HV_100.21d uvca yadunandanam HV_86.40b uvca yadusasadi HV_78.17b uvca rj govinda HV_85.56a uvca rudat vkya HV_77.47c uvca rudat caiva HV_107.57*1179:4a uvca vacana kruddho HV_112.51*1407:2a uvca vacana dev HV_3.104*90:4a uvca vacana dhmn HV_109.46c uvca vadat vara HV_57.7b uvca vadat vara HV_86.35d uvca vadat reho HV_22.26c uvca vasudevas ta HV_48.17*602:1a uvca vainya ndharma HV_5.47a uvca vyathit dev HV_73.30c uvca akram rt s HV_3.108d*91:2a uvca iurpea HV_51.13ab*642:1a uvca ubhay gir HV_38.64d uvca sthitam agrata HV_28.12*435:6b uvca hastipa vc HV_74.22ab*831:4a uvca hdi mantravit HV_81.9d uvcsurasattama HV_37.46*517:2b uvceda vaco 'rthavat HV_109.66d uvsa tm anusarann HV_23.150*396B:1a uvha madhusdana HV_92.36d uvha mahi bhoj HV_97.4c uvha llay pak HV_92.43c uan tasya jagrha HV_20.31a uan vkyam abravt HV_34.51d uan vkyam dade HV_34.51*504b unarasya patnyas tu HV_23.21a unarasya putrs tu HV_23.22a unara ca dharmaja HV_23.20c uata atrutpana HV_26.7b uato yajam akhila HV_26.6c uadratho mahbhus HV_23.26c uay basutay HV_108.12e*1217:6a uay bhëita tath HV_107.10*1164b uay saha sagata HV_108.12e*1217:10b uay saha sayukto HV_108.12e uay svasya cdbhutam HV_108.11cd*1214B:3b u kamalalocan HV_107.30d u ca pitara dv HV_108.56*1236:1a u nma sut tasya HV_109.72a u prdyumnim tur HV_108.98*1259:8b u bhayaparitrast HV_108.60*1240:5a u bhva hd cakre HV_107.13c u manoratha cakre HV_107.10a uydarayac caina HV_108.7*1206:3a uy daraym sa HV_107.67c uy vacana rutv HV_107.57*1179:3a uy vacana rutv HV_107.79a uy dharity hi HV_108.16a uy parikrtitam HV_107.57*1180:1b uy parvattmaj HV_107.11b uy lakam arthavat HV_108.10*1210:11b uy sakhit gata HV_107.16*1165:4b u vacanam abravt HV_107.57*1179:10b u virambham gat HV_108.98*1259:14b u sakhn tad vkya HV_107.16*1165:9a uhitacikray HV_107.65*1184:1b u t daraym sa HV_108.7*1207:2a u t hasat anai HV_107.61b u ntv vrajiyati HV_108.77*1248b u babandha nigaair HV_108.97*1255:2a u sarv samgat HV_107.31d u harayat anai HV_107.11d u harayat anai HV_107.62abc*1182:1 uitv caturo msn HV_79.40*889:1a uitv parivatsaram HV_1.26b ue m bhai kim eva tva HV_107.23a ue yad ukt devysi HV_107.40a ue ghra tvam apy eva HV_107.12a ue ӭuva kalyi HV_107.14c ua psymi oitam HV_48.35d uūio mukuinas HV_31.86a uhyamna ivaikena HV_58.30c uhyamn samantata HV_108.46b catur yan nibodha tat HV_9.9d catur yuddhasamattau HV_72.22c catu prtamanasau HV_42.27c catu sahacriau HV_17.1b cur arupartkya HV_107.31c cur asmajjayya tva HV_21.19c cur maharaya sarve HV_5.8c cur m sntvayuktni HV_100.56c cur ydavasasadi HV_100.15*1118:5b cur vaivasvate 'ntare HV_3.46d cu caina nvrs te HV_96.5a cu caiva nabhogat HV_75.39d cus te pitara kany HV_13.31a cu ka mahtmno HV_37.48*518:28a cu paramasakruddh HV_110.20ab*1302:2a cu sarve susaprt HV_56.42a ne varaate csy HV_3.105c rubindu subindu ca HV_18.1*303:2a ruvegapratikiptai HV_37.43a ru pru atadyumnas HV_2.17a r ca pothaym sa HV_82.19*937:25a ror'janayat putrn HV_2.18a rjasya sabhava putro HV_23.109*382:14a rj jt sutejasa HV_7.15d ranabho mahhiri HV_3.69*76:1b ro nma sa dharmtm HV_10.70*225:6a rdhvapŬau sragpŬau HV_74.21*830:2a rdhvabhur mahdyuti HV_20.2d rdhvabhu ca somaja HV_7.22d rdhvam cakrame tasya HV_20.5a rdhvam cakrame pak HV_95.2c rdhvam cakrame bal HV_91.40d rdhvaretasam avyayam HV_85.8b rdhvalom mdutvaca HV_109.83b rdhva cpni vhyant HV_81.34c rvapramukh sarv HV_74.19*829:5a rvas tu tapasvio HV_35.48a rvasyoru vinirmidya HV_35.50a rvo rakta sampede HV_82.19*937:26a ƫarbahul bhmi HV_116.19c ƫu sarudhya mathur HV_80.17c hatus tasya krat HV_114.15ab*1555b ka eva mahratha HV_23.112b kacarmvanaddhga HV_108.57c karjasya samatm HV_28.28d karjo mahbala HV_28.16b kavanta girivara HV_28.19c kavanta giri caiva HV_109.35c kavanta giri jitv HV_26.14c kasya tu dvityasya HV_23.114a ka s janaym sa HV_23.106c kt savarao jaje HV_23.107a kena nihato da HV_28.21c kai saha yathyoga HV_38.69a ksmayaju ghoo HV_31.139a ksmayaju satyam HV_100.66a ksmayajue nama HV_34.47*501:3b gbhir yajurbhi smabhir HV_20.12c gyajusmalakitam HV_104.22*1141:4b ca ctharvani ca HV_104.19b ckasya mahtmana HV_7.31b ckj jamadagnis tu HV_23.85c ceyutanayo rjan HV_23.43a ceyu ca jaleyu ca HV_23.7a ceyu caikar smta HV_23.42*359:1b ceyu prathamas te HV_23.6a*349:2 ceyor jvalan nma HV_23.42*359:2a ceyos tu mahrja HV_23.42a co brahmarisatkt HV_3.54f co yaji smni HV_1.35a juyair lat yath HV_71.32d jvsno yathnyyam HV_109.66c a ca vinayabhrao HV_116.28c a vai pratikartavya HV_69.24c taparasutas tv sd HV_10.70a taparo mahya HV_10.69b tam ekkara brahma HV_1.0*3:2a tava ca bhaviyanti HV_116.14c tava klayog ca HV_30.27a tucakra prabhavati HV_9.31c tuparyyaithilair HV_59.43a tnm atha msn HV_4.9*100:2a te tu pthiv loke HV_100.47e te devaprasdd vai HV_19.8c te devamanuyebhyo HV_111.9*1345:21a te rma mahbhu HV_101.17c tvikpurohitcryn HV_115.6a tvig dvimrdh daityn HV_6.26c tvigbhir devakalpai ca HV_15.46c tvija cbravt kruddha HV_118.18a tvija prthiv caiva HV_118.7c ddhi samddhi vipul ca bhogn HV_31.153c abha ca tata param HV_44.12*554:2b abhka nirkya tam HV_92.30b abho nma vryavn HV_23.109*382:11b aya ca mahtmno HV_113.58*1529:4a aya ca mahtmno HV_113.70cd*1535:1a aya saha gandharvais HV_38.37c aya sapracakate HV_40.19d aya saitavrat HV_1.33*31:2b aya saitavrat HV_40.38d aya sprata divi HV_7.31d ayo 'tra na muhyanti HV_2.53c ayo 'tra may prokt HV_7.16a ayo devat yaj HV_104.19c ayo nradamukh HV_113.45ab*1518a ayo v na m pai HV_31.42a ayo vedaprag HV_23.14b ikntagiridro HV_117.29c iknt mahya HV_97.32b iktam adbhutavryakarmam HV_118.51b ing supar ca HV_31.58*471:2a ibhir devagandharvai HV_113.50a ibhir devagandharvais HV_113.17a ibhi ca mahbhgair HV_109.86e ibhis tau niyuktau tu HV_5.37a ibhi pjitas tais tu HV_40.1a ibhi ryate cpi HV_6.16a ibhi samudht HV_117.49d imadhye sureu ca HV_62.74b ir jto 'trivae ca HV_23.9a ivaeu bhagava HV_35.26c i nmntha devalam HV_3.37b i vijpaym sa HV_35.25c kdhipatis tath HV_89.18d m iva vo vtta HV_65.18a kadana ktv HV_38.59c ca tapo jna HV_112.95*1437:2a ca sa vartate HV_91.35b nrada reho HV_108.98*1259:2a brahmavarcasm HV_39.21b mnu ca HV_91.6c n devn sagandharvn HV_3.3c s te pravakymi HV_7.6e er agirasa putr HV_7.29a e pariad rutam HV_118.1d yantaravivhy ca HV_23.90e yaӭgaprabhvena HV_23.37c eka eva jvaro loke HV_111.9a eka eva tu kla sa HV_117.45c eka evapur deva HV_21.9*321:1a ekakryntaragatv HV_51.4a ekacakro mahbhus HV_3.68c ekacaryau mahvryv HV_51.4c ekaduktakriya HV_77.17c ekadee ghasysya HV_108.11cd*1214:1a ekadehni tihanti HV_35.28c ekadeho dvidhkta HV_56.26d ekadehau dvidh ktau HV_51.4b ekadehau mahbalau HV_58.48d ekadaiva nijaghnus te HV_37.48*518:11a ekadaiveu bhejte HV_76.28*848:13a ekanirmaniryuktv HV_51.3a ekapaktym aiyanti HV_116.7c ekapatnvratam ida HV_73.21a ekapd dvipd ca HV_33.26c ekapramau lokn HV_51.5a ekabhvaarraja HV_56.26c ekamantradharau kntau HV_51.2c ekamrgaparikipt HV_93.28c ekamsnam eknte HV_86.64c ekalavyasya putra ca HV_87.5a ekalavya ca jnmi HV_45.8*564:3a ekalavyo bhatkatra HV_81.44c ekalavyo mahrja HV_24.27c ekalavyo mahrja HV_82.2*930:2a ekavar vasudhar HV_54.13d ekaviacchatni ca HV_91.13b ekaviati putr HV_9.71*189a ekavedhar sarv HV_91.13c ekavedhar striya HV_92.26b ekaveadharv eka HV_51.3c ekaakhs tath nryo HV_116.35c ekaayysananau HV_51.3b ekaӭg iti khyt HV_13.53a eka cakradhara rmn HV_42.52c eka ca me mato rir HV_1.11c ekastambhai ca bhƫitam HV_72.3d ekas tvam anapatya ca HV_35.27a ekas tvam asi lokn HV_62.19a ekas tva puruottama HV_100.22b ekasthnacara kta HV_52.36d ekasmin divase rja+ HV_9.90*192:1a ekasmin maca vian HV_74.16*828:2b ekasmin yatra nidhana HV_6.2*115:1a ekasya iut gatau HV_51.4d ekasyrthya yo hanyd HV_6.1a eka gobrhmaa smtam HV_45.29d eka mdutara mene HV_42.17c eka vaadhara tv ek HV_10.56c eka vaadhara tv ek HV_10.57c eka sahasraas tatra HV_108.44a eka kailsasaka HV_71.52*818:6a eka pacajano nma HV_10.63c eka atrunibarhaa HV_107.51d eka atrunibarhaa HV_108.42d eka oko hi nrm HV_69.14a ekkra samabhavad HV_74.19*829:15a ekka candrah rhu HV_31.77c ekgra prayata caiva HV_4.23c ekgr svasthamanaso HV_3.20*52a ek tatra nirhr HV_13.18a ek tva bhokyase jagat HV_47.56b ekdaa vinirmame HV_3.41*58:1b ekdaa sahasri HV_109.79a ekdaaite kathit HV_3.44a ekna yogakany HV_48.36*612:4a eknaeti mnav HV_96.14b eknaeti ym hur HV_48.36*612Aa eknaeti ym hur HV_96.11c eknaeti ym hur HV_96.14ab*1086a ek nicayalin HV_86.47ab*983:3b ekntara caturbhga HV_111.9*1345:10a eknte nyastavn bhuvi HV_28.12*435:11b eknte sanyaveayat HV_28.12*435B:1b ekravagati prabhu HV_31.28d ekravagate loke HV_30.16c ekravajale bhram HV_31.28c ekravavimukta ca HV_62.62c ekravmbunicaye HV_42.20c ekrave tad loke HV_42.25c ekham iti me mati HV_14.12b ekhena mahbhu HV_101.7c ek saghya satyajya HV_63.34*736:13a ekena vai tad ubhaya HV_118.30c ekena sa muhrtena HV_109.80c ekenmalapatrea HV_55.10a ekaikasyopari tad HV_108.47a ekaika tatra codyna HV_109.36a ekaika atao rjan HV_109.59c ekaika saptadh cakre HV_3.108c ekaikena ca tn bahn HV_91.45cd*1051:13b eko 'gnivara eva ca HV_21.9*321:2b eko 'janagiriprabha HV_71.52*818:6b eko nayate rpam HV_70.3*786a eko vardhayate vapu HV_70.3*786b eko veda caturdh tu HV_31.147*479:3a eko vaivasvatas te HV_7.39c ekvk cbhavad bhry HV_26.27a eam utpdya bhrata HV_9.20*169:6b etac cakra nivartitam HV_112.111b etac ca me samkhyta HV_113.43*1507:1a etac cnumata mama HV_45.14d etac chruta ca da ca HV_104.24a etac chrutv kurureho HV_104.25a etac chrutv tad vkya HV_110.16a etac chrutv tu kasa sa HV_76.28*848:9a etac chrutv tu garuo HV_110.16ab*1297a etac chrutv tu bhagavn HV_28.12*435:10a etac chrutv tu vacana HV_79.38*871a etac chrutvbravd ena HV_26.17a etac chrutv vacas tasya HV_11.34*237a etac chrutv vacas tasya HV_78.30a etac chrutv vaco nande HV_112.115*1469:1a etac chrutv sur sarve HV_31.53a etat krya vicintayan HV_109.25b etat tacchoitapura HV_110.33*1307:2a etat tu trikumrka HV_13.19*245:2a etat te kathita may HV_90.18b etat te prathama rjan HV_7.10c etat te sarvam khyta HV_89.52a etat traividhyam ucyate HV_59.21d etat pdena ptitam HV_50.18d etat sarva yathvttam HV_104.7c etat sarva vadiyati HV_11.40b etat somasya te janma HV_20.47a etad artham ihgamya HV_91.38*1044:2a etadartha ca vso 'yam HV_55.56a etad khytam icchmi HV_11.8c etad khynam yuy HV_62.99*732:1a etad caryabhtasya HV_32.9a etad caryabhta hi HV_51.37a etad caryam abhavat HV_38.80a etad caryam khyna HV_30.57a etad icchmi veditu HV_11.2f etad icchmy aha rotu HV_11.14c etad icchmy aha rotu HV_15.8a etad icchmy aha rotu HV_114.1*1551:1a etaduddeamtrea HV_31.151a etad eva para tasya HV_112.49*1399A:2a etad devair asabhvya HV_61.53a etad bhudvaya yat te HV_31.98a etad yady anukla vo HV_84.8a etad yuddhamukhe vratam HV_75.20d etad yumatpravttena HV_42.51a etad va kathita sarva HV_23.40*358:10a etad vai rotum icchmi HV_11.4c etad vo blacarita HV_79.40*890:1a etan nlotpalayma HV_54.24a etan me ka krtsnyena HV_62.88a etan me ka vijpya HV_78.29a etan me sarvam cakva HV_10.29c etayo ca hi ko yuddha HV_106.61a etasmc ca jagat sarva HV_113.78cd*1538:3a etasminn anantare brahm HV_35.53a etasminn antare ka HV_99.41a etasminn antare kruddha HV_37.37a etasminn antare gop HV_83.19a etasminn antare gobhir HV_50.12a etasminn antare caiva HV_84.13*962a etasminn antare caiva HV_108.51*1234:3a etasminn antare caiva HV_112.49*1399:7a etasminn antare tatra HV_81.78*917a etasminn antare tta HV_15.61a etasminn antare dn HV_77.38a etasminn antare dev HV_37.48*518:27a etasminn antare prpt HV_50.7a etasminn antare brahm HV_112.17*1361:13a etasminn antare bht HV_56.14a etasminn antare megh HV_32.13a etasminn antare rjan HV_110.56ab*1320:1a etasminn antare rj HV_81.78*918:1a etasminn antare rj HV_84.12a etasminn antare vyur HV_73.14a etasminn antare vyur HV_100.17a etasminn antare vro HV_87.77*1010:1a etasminn antare ghra HV_113.1*1485:10a etasminn eva kle tu HV_5.32a etasminn eva kle tu HV_23.58a etasminn eva kle tu HV_23.163*401:23a etasminn eva kle tu HV_29.24a etasminn eva kle tu HV_64.10a etasminn eva kle tu HV_83.1a etasminn eva kle tu HV_87.1a etasminn eva samaye HV_9.96*195:1a etasyha prasdena HV_42.53*545a eta kadambam ruhya HV_55.57a eta kratum avptavn HV_115.18b eta me saaya vipra HV_2.52a eta saparighūva HV_89.35c etn api haniyami HV_73.37c etni ktv karmi HV_31.128a etni aikalpni HV_81.4a etn utpdya dharmtm HV_13.48a etn utpdya putrs tva HV_13.38a etn parivajya tad HV_113.63a etn bhryn dvijo jtv HV_7.44*133:7a etn macchtanirdagdhn HV_36.12a etny ambuprahni HV_54.27a etnyastri davyni HV_88.21*1012:3a etny uktni kauravya HV_7.38a etn vadanta sarvaa HV_113.58*1529:5b etn sa ydavn sarvn HV_65.11a etvac chatao 'py eva HV_78.36a etvati ca vaktavya HV_85.26*966a etvad uktv te sarve HV_18.32a etvad uktv bhagavs HV_112.129a etvad uktv rjendra HV_41.32*540:1a etvantam ita kla HV_51.13ab*642:3a etvn iha vsa ca HV_85.26e ets tapas dagdha HV_13.19*246a ets tu yogevarayogamy HV_31.153a et paramadurlabhm HV_65.96b ete kayapadyd HV_3.93c ete 'gavaaj sarve HV_23.41a ete cakradhar caiva HV_113.58*1529:5a ete ca munaya sarve HV_62.62ab*727:3a ete cnye ca bahavo HV_3.90ab*84a ete cnye ca bahavo HV_28.8*434:1a ete cnye ca bahavo HV_31.149a ete cnye ca rjno HV_80.16a ete cpi mahbhge HV_13.23c ete tapasi tihanto HV_35.36a ete te gautam smt HV_23.99*378:10b ete tv agirasa pake HV_9.87*191:3a ete tv agirasa putr HV_23.72a ete divy vars tta HV_31.46a ete durgasah np HV_81.43b ete deveu ye mukhys HV_107.68a ete daity vinihats HV_44.75a ete dhany dvijarestha HV_100.53a etena bahavo mall HV_75.23a etena muram kramya HV_96.66a etenaiva prayatnena HV_69.21a ete putr mahtmna HV_13.43a ete bhyakasjayy HV_27.4c ete bruvantu rjno HV_89.38cd*1024a ete maharayas tta HV_7.11e ete 'mtatva saprpt HV_27.14c ete yaytiputr HV_23.164a ete yugasahasrnte HV_3.55c ete yoga parityajya HV_13.8*242:2a ete rudrs tathdity HV_113.58a ete lokasya setava HV_100.53d ete lokahitrthya HV_31.148a ete vatsavie ca HV_6.49a ete vipacit pak HV_23.99*378:14a ete vivasvato vae HV_10.79c ete vndvana gat HV_61.3a ete vai dnav reh HV_3.79a ete vai yogavibhra HV_13.9a ete radvat prokt HV_23.99*378:10a etem tmabhtn HV_40.39a ete klyam utthya HV_7.46a ete krtitn tu HV_7.34a ete chedana tv adya HV_112.99*1445:7a ete mnas kany HV_13.13a ete mnas kany HV_13.25a ete mnas kany HV_13.44a ete mnas kany HV_13.55a ete yad apatya tu HV_3.70*77:1a eteu vanamukhyeu HV_21.8a etev yattam astu va HV_81.46b ete sapta mahtmno HV_7.44e ete saptarayo 'pare HV_7.22f ete sapta samkhyt HV_1.33*31:2a ete sarve mahbhg HV_23.110*385a ete samantrya rjno HV_89.19a ete 'stravidua sarve HV_37.8a ete sma pitaras tta HV_13.11a ete svaya mahtman HV_25.7*418:2a ete hy agirasa paka HV_23.99*377:2a ete hy api ga paca HV_10.31c etai ca kraai rmn HV_113.72a etai saptabhir dyea HV_44.12*554:10a etai saha rae yoddhum HV_110.46e etau pakau bhaviyanti HV_43.64a etau yuddhavidau rage HV_65.86a etau ragagatau yuddhe HV_72.19a etau hatv gajendrea HV_73.7a etau hi vasudevasya HV_96.44a etya ydavanandana HV_32.5b enam eva gaddharam HV_42.36b ena pccha mahbhgam HV_11.41c ena lokanamasktam HV_96.72*1093:3b ebhir mallapariramai HV_75.28ab*841:5b ebhis tvam abhiicyasva HV_62.42c ebhi saha samgantum HV_110.47c evam akrravacanai HV_109.54a evam akatacritrai HV_65.17a evam abhyrcita ko HV_92.61a evam astv iti govinda HV_111.12ab*1351a evam astv iti tn viprn HV_39.29a evam astv iti t ghya HV_35.71a evam astv iti akras tam HV_85.43a evam astv iti saha HV_36.1a evam astv iti so 'py agni HV_35.62a evam kruyamnas tu HV_65.97a evam j kt prva HV_12.39*241a evam jpayna tu HV_76.23a evam jpaym sa HV_61.7a evam jpya rj sa HV_72.12a evam tmnam tm me HV_35.47a evamdi tad bo HV_112.116ab*1470:5a evam diya tn brahm HV_43.75a evamdni putr HV_98.18*1105:1a evam rtakalatrasya HV_77.20a evam rta rudantūu HV_78.5c evam lokaym sa HV_94.1a evam sd drumakaya HV_2.37d evam ha pitmaha HV_31.10f evam ha puna puna HV_85.42d evam ha prajpati HV_100.69d evam hu pare loke HV_35.37c evam uktas tata ka HV_86.35a evam uktas tata prha HV_86.31a evam uktas tato bas HV_106.18a evam uktas tad ko HV_79.16*881:5a evam uktas tu kena HV_56.39*682Aa evam uktas tu kena HV_70.15*788a evam uktas tu kena HV_111.12a evam uktas tu kena HV_113.1*1485:8a evam uktas tu daityena HV_31.45*468:1a evam uktas tu m kruddha HV_43.28a evam ukta sa dtas tu HV_44.44a evam ukta smita ktv HV_100.23a evam ukt tato gag HV_100.41a evam ukt tad kany HV_108.7*1207:3a evam ukt tadaivo HV_107.57*1179:8a evam ukt tu kena HV_99.49*1115:1a evam ukt tu dsey HV_13.40a evam ukt tu bena HV_112.99a*1441:2 evamukt tu s dev HV_3.104*90:3a evamukt tu s dev HV_3.108d*91:7a evam ukt tu s bhru HV_99.16a evam ukt daityasut HV_107.16a evam ukt niruddhena HV_108.98*1259:14a evam ukts tu kena HV_86.11a evam ukts tu te gop HV_63.14a evam ukte tad devy HV_107.13a evam ukte tu vacane HV_108.98ab*1256a evam ukte tu vacane HV_109.68a evam ukte tu vacane HV_111.9*1345:1a evam ukte tu vacane HV_112.49*1399:5a evam ukte tu vacane HV_112.99*1445:4a evam ukte tu vacane HV_112.99*1445:10a evam ukto jvaras tad HV_110.68b evam ukto 'tha basya HV_113.44ab*1510a evam ukto bhagavat HV_38.64a evam ukto bhagavat HV_71.5*800:1a evam ukto munireha HV_100.24a evam ukto 'smi kena HV_104.23a evam ukto hkea HV_111.7*1339:2a evam uktv jarsadha HV_81.50*910a evam uktv tata ka HV_75.28ab*841:2a evam uktv tata kas HV_112.102a evam uktv tata ka HV_81.8a evam uktv tu govindo HV_75.8*838:7a evam uktv tu te sarve HV_3.49a evam uktv tu bhagavä HV_31.47a evam uktv tu sa tad HV_67.68*775a evam uktv pati bhoja HV_77.52a evam uktv parivajya HV_113.70a evam uktv punas ts tu HV_108.17*1218:1a evam uktv mahdeva HV_112.113a evam uktv yadu tta HV_22.28a evam uktv vaco ghora HV_48.36a evam uktv sa deveo HV_13.74a evam uktv sa bhagavn HV_31.64a evam uktv sa rjari HV_22.41a evam uktv suragan HV_38.79a evam uccrit vca HV_112.10a evam uccrya nandas tu HV_50.19*634:9a evam uccai prabhëanta HV_118.23a evam uttamaratnni HV_91.11a evam rjitavryasya HV_77.45a evam etat payo dugdha HV_59.17a evam etat pur gta HV_19.34a evam etat pur vtta HV_19.30a evam etad iti prha HV_108.10*1210:6a evam etad bhaviyati HV_111.12ab*1350:1b evam etan na saaya HV_3.108d*91:11b evam etan may prva HV_43.46a evam etni karmi HV_97.40a evam eva pur prana HV_11.6c evam eva bhaviyati HV_116.30b evam evam aha bhru HV_108.10*1210:19a evam eva svabhvata HV_116.30ab*1573b evam evbravd rj HV_22.29c evam ea darh HV_97.36a evam ea nikty vai HV_65.44a evam ea mahbhu HV_97.28a evam ea mahbhr HV_31.142a evam e ca gaur dharma HV_16.11a evam e pur kipra HV_81.48a evam e hitrthya HV_40.33a evam eo 'vatiro vai HV_113.71a eva kathayatas tasya HV_52.29a eva kathayatm eva HV_113.55a eva kathayator eva HV_106.39a eva kaam anuprpt HV_31.148*482:8a eva kumbhavkya te HV_112.13*1356:1a eva kte bhuvrya HV_55.57*675a eva kntaman ka HV_62.37a eva kipto 'pi bhagavn HV_85.39*971:5a eva gate mahrja HV_46.7*574a eva gatv par këh HV_117.5c eva gopgan ka HV_63.34*736:2a eva caturvidhai sainyai HV_81.19a eva ca bruvat te HV_109.62*1277:4a eva ca rutam asmbhi HV_11.2a eva cintayatas tasya HV_81.13*903a eva cintayat te HV_109.62*1275a eva cintayamnasya HV_109.50*1269:3a eva jagati vartante HV_41.30a eva tad dnava sainya HV_33.31a eva tv ekanirmau HV_79.40a eva tu t samdiya HV_47.57a eva tu vatsaplau tau HV_52.7ab*653a eva te kurvata ka HV_69.25a eva te tuuvur gop HV_67.51*772a eva te vismit sarve HV_56.46a eva te samaya cakru HV_17.2c eva tai ca vasudhar HV_6.29ab*120b eva tau tatra sagrme HV_82.19*936:1a eva tau blyam uttrau HV_52.1a eva tau blyam uttrau HV_79.39*888a eva tau yodhamukhyau tu HV_82.19*936:5a eva try asya akni HV_10.18a eva tvam asi devn HV_62.20c eva dattsmi manave HV_42.48a eva devanikys te HV_3.57c eva devo mahbhu HV_25.16*421:1a eva dvravat caiva HV_84.34a eva dharme ca te buddhir HV_14.9a eva nirbhartsito 'mbaha HV_74.22ab*831:7a eva nicitya govinda HV_103.6c evaprabhvo vainya sa HV_6.42a eva pravartite garbhe HV_30.46a evapry n yonir HV_48.42c eva prvgunn sarvä HV_54.41a eva bahuvidha ka HV_68.39a eva bahuvidha vkya HV_5.53a eva bahuvidhlpa HV_83.18cd*954:1a eva bruvati govinde HV_78.16a eva bruvati vkya tu HV_38.28a eva bruvantas te 'nyonyam HV_110.49c eva bruv t dev HV_3.109b*92:5a eva bhayam abht te HV_108.46*1230a eva bhavatu bhadra te HV_111.8*1342:1a eva bhavatu bhadra te HV_111.9*1345Aa eva bhavatu bhadra te HV_112.123a eva bhavatsu yukteu HV_65.20a eva bhaviyatty ha HV_112.125*1479:1a eva bhaviyate ba HV_112.128c eva bhaviyaty avaya HV_112.126ab*1480a eva bhaviyanti tad HV_117.37a eva bhaviye tu gati HV_116.4ab*1562a eva bhuvati sattva vai HV_83.18a eva manasi sasthpya HV_87.32*1001:2a eva mama par prtir HV_60.28c eva mayi nirlambe HV_43.34a eva mithybhiastena HV_28.31a eva yajavarhea HV_31.30a eva yathea npate HV_21.20*325:2a eva yady aparddho 'ha HV_43.33a eva yayte pena HV_23.127a eva yuddham abht te HV_81.104ab*927:3a eva rj vicintytha HV_72.1ab*819:8a eva rjya ca te sphta HV_15.40a eva vatsn playantau HV_52.7a eva varn bahl labdhv HV_113.1*1483a eva varasahasra me HV_85.8ab*965:3a eva vgviam utsjya HV_72.25a eva vicintayitv s HV_87.39*1003:29a eva vicintya manas HV_65.100*757:12a evavidhs tu te tta HV_14.9*281:15a eva vipothit sarv HV_91.53*1058A:41a eva viprarayo devi HV_107.33*1173:2a eva viplvite loke HV_117.39*1582:1a eva vibhajya pthiv HV_22.21a eva vibhajya rjyni HV_4.10a eva vivadatos tatra HV_110.33*1307:9a eva vivha yadupugavastad HV_88.44*1021:1 eva vividharpi HV_106.50a eva vividharpea HV_111.9*1345:19a eva vkair udrais tu HV_52.36a eva apati viprarau HV_102.20a*1127:7a eva aptv sutn sarv HV_22.31a eva urƫavo dne HV_117.42a eva aunaka sakepd HV_113.84a eva rutv prayatna vai HV_47.9a eva sa ko gopn HV_63.35a eva sa cintayvia HV_106.62a eva sa cintayitv tu HV_61.29a eva sa divyair bhaumai ca HV_86.74a eva sa devadaityn HV_97.30a eva sa prcyam adahat HV_23.163*401:21a eva sa maim htya HV_28.30a eva samkule kle HV_48.17*604:1a eva sampya geya tu HV_44.12*554:11a eva samyakpravtteu HV_41.16a eva sa yatnavn kaso HV_47.8a eva sa vilapann eva HV_46.31a eva sa vivvasunnunta HV_118.39a eva sacintya bhagavn HV_81.13*904:1a eva sacintya manas HV_99.7*1109:11a eva sacodito rj HV_1.13*27a eva sajalpatm eva HV_75.29a eva sadƫaakar HV_107.28a eva sadƫit sdhv HV_107.27a eva sapjaymsa HV_8.35*158:10a eva sastyamna ca HV_86.0*980:5a eva sastyamns te HV_112.13*1355:1a eva sntvayya bhagavn HV_79.0*876:9a eva sbhihit sakhy HV_107.26*1170:2a eva stutas tad viur HV_85.60*977:7a eva stuto jaganntha HV_106.6*1148A:21a eva stutv tad deva HV_112.75*1422:16a eva stutv sahasrka HV_113.70ab*1533:1a eva svapna krtayant HV_99.34*1111:10a eva svapno may do HV_108.11cd*1214C:5a eva hi vihite yoge HV_78.24a ea eva jagatsvm HV_48.16*599:3a ea kacin mahrja HV_108.12e*1217:10a ea kasasya sahaja HV_67.20a ea ktv manomayam HV_35.46b ea ka iti khyto HV_65.21a ea ghoro graha svtm HV_66.25a ea cha ca suvrata HV_35.60b ea caikaata hatv HV_97.16a ea tihati rjendra HV_46.2*573:4a ea te kathita saumya HV_99.25a ea te kyate putra HV_56.16c ea te gaday akra HV_37.46*517:5a ea te triu lokeu HV_23.78a ea te drupadasydau HV_15.65a ea te pauravo vao HV_23.122a ea te baviaya HV_113.43*1509:7a ea te yadi vttnta HV_109.69*1282:1a ea te vmano nma HV_31.92a ea te vaiava rmn HV_31.100a ea te subhru sadea HV_83.49a ea tvm ucita sthna HV_42.53*544:2a ea do si bhavat HV_12.17c ea devamaya caiva HV_39.9c ea devnuvartinm HV_46.24b ea devn paribhaval HV_38.59a ea devo mahdeva HV_112.114*1468a ea dht vidht ca HV_113.78a ea nryao bhtv HV_32.4a ea pra para caiva HV_39.16c ea paukarako nma HV_31.20a ea ba rae jitv HV_113.65c ea ba sthito yuddhe HV_112.13a ea brahmavid madhye HV_40.47a ea manvantare tta HV_3.94c ea mnuako yatno HV_47.6a ea mm gata paya HV_110.56ab*1320:17a ea me ka sadea HV_67.66a ea me prathama ka HV_62.68a ea me prathamo deva HV_112.118c ea me vismayo mahn HV_30.54b ea me samaya kta HV_113.43d ea me saayo brahmann HV_30.54a ea moha gata ko HV_56.15a ea lokamayo devo HV_39.9a ea varmi iira HV_36.11c ea vjihara cora HV_10.48*212:3a ea vm ubhayor astu HV_98.14c ea viur iti khyta HV_32.5c ea vio sureasya HV_31.109a ea vtamale vyomni HV_59.47c ea vai pitbhakta ca HV_11.40c ea vai prathama kalpa HV_13.12c ea vai mudit praj HV_2.21b ea vo yadunandana HV_113.64b ea vo vidadhe bhayam HV_110.28b ea rmn npasuto HV_9.66c ea saptarikoddeo HV_7.44*133:18a ea savartaka kartum HV_67.50a ea hantu durtmna HV_48.16*599:7a ea vilulite loke HV_117.1a e gacchmy aha bhru HV_107.84a e te vaiav cary HV_113.81a e te svasya vaasya HV_35.70a em apha vasat HV_84.6c em ardha prayacchmi HV_62.45c e mrdhnbhigacchmi HV_83.46a e me tvadgat prtir HV_46.19a e hy antarhit my HV_78.32ab*870:13a e dhmrrugn HV_53.4a e npatimukhyn HV_81.12c e prta prayacchmi HV_60.27c e svasra pacsan HV_27.29a e hriyant gva ca HV_76.22c eo 'gnir antaklasya HV_35.61a eo 'ntaka pur bhtv HV_38.18a eo 'bhilaita kma HV_110.47ab*1316a eo 'smi paridrtha HV_86.25c eo 'sya mtyur antya HV_67.57c eo 'ham asya vidadhe HV_108.79a eo 'ha sagaa daitya HV_31.63a eo hy aham avasthita HV_112.9d ev caryi dyante HV_100.53c ehi keava tteti HV_68.17c ehi yudhyasva mciram HV_112.86ab*1426b ehi vatsa piba stanya HV_51.13ab*642:2a ehy gaccha yaodeti HV_51.21c ehy ehi jaya m ba HV_112.61a ehy ehi jvara yudhyasva HV_110.67c ehy ehi yudhyasva rae HV_112.59c ehy ehi rjan dharmtman HV_77.48a aindra mama sudurlabham HV_62.10ab*721A:17b aindrea payas sikta HV_54.12a aindre vinihita pade HV_62.26d airvatagata cham HV_61.5a airvatagata akram HV_37.46*517:2a airvatagata sakhye HV_37.47c airvatam athdiat HV_4.8b airvatairogata HV_109.43b airvatasya rabhas HV_37.46*517:14a airvata sa mdito HV_107.26*1169:1a airvato mahpadma HV_3.87c ailpatra ca akha ca HV_3.88a aivaryavidhim sthita HV_113.40b aivarya bhya eva ca HV_23.166d aivarya munisatktam HV_20.28b aivaryt sarvaa ca ye HV_7.44*133:6b aivaryevam viya HV_118.34a ogh iva mahravam HV_68.29d ogh iva samudrasya HV_84.15c oghai ca vrirjasya HV_86.48c oghai pavanavikiptair HV_53.18c ojas tejo bala dhr dhtir iti mahim rr yao rpam j HV_82.30*945:1 oadhn paritra HV_34.25c oadhr vai mrtimat HV_6.35c oadha kriyyonir HV_36.8a oadhūu pranasu HV_5.40*111:2a oadhyas t samudbhts HV_20.15c augraseni sa dutm HV_96.63c augraseni samlokya HV_75.4a auttamas tmasa caiva HV_7.4c auttameyn mahrja HV_7.16c autptikam ida ghoe HV_51.32a audbhido bhavit kacit HV_115.40a aurvakopgnisataptl HV_35.53a*507:4a aurvas tbhy vara prdt HV_10.55c aurvas t bhrgavas tta HV_10.34c aurvas tu jtakarmd HV_10.36a aurvasygne prabhvaj HV_35.63c aurvasyramam sdya HV_10.25c aurva praatasarvgo HV_35.64c aurva prva sa tejasv HV_35.23c aurva savartako vibhu HV_30.14b aurvea jnattmna HV_10.32*209:2a aurvea nirmit prva HV_35.72c aurvo nmntako 'nala HV_35.50b aurvo vasihaputra ca HV_7.11a auadhai ca suyojitai HV_47.7b ka ramas tavnyo 'sti HV_22.27a ka ete pitara smt HV_11.1f kakutsthakany g nma HV_22.2a kakutsthas tena sa smta HV_9.44*183:2b kakutstho 'jayatsurn HV_9.44*183:1b kakutstho nma vryavn HV_9.44b kakud sadau stanau HV_74.1*827:9b kakudodagranirma HV_64.4a kakudminas tu ta loka HV_9.32a kakudmini hate 'rie HV_65.4a kakudm nma dhrmika HV_9.24b kakudm varpadhk HV_44.69b kakakasamlambi- HV_52.5*650:3a kaksakt sakhm iva HV_44.8d kaksphoanatatpara HV_112.75*1422:10b kake 'gnir iva savddha HV_112.4a kake mahati savddho HV_36.49e kakeyutanays tv sas HV_23.15a kakeyu sthaileyu ca HV_23.6c kak caiva vargan HV_27.29d kakuakusubhmaya HV_27.28d kako vipthur eva ca HV_86.77ab*989:1b kaccic chrgagadpe HV_106.24c kaccit tava balrayt HV_106.25b kaccit tava mahbho HV_108.10*1210:9a kaccid gamana bhavet HV_106.11b kaccid indras tava bhayt HV_106.23a kaccid varatoea HV_106.31a kaccid gacchet parbhavam HV_106.56d kaccid dua manas tava HV_107.32d kaccid rjyam avpsyati HV_106.26d kaccid viuparitrsa HV_106.23c kaccid vadhvajas tta HV_106.30a kaccid vairocani tta HV_106.27c kaccintrabhi kramai prva HV_106.28a kaccin trailokyarjya te HV_106.22c kaccin nryaa deva HV_106.29c kacche jalanidhes tad HV_29.33d kacuky samantata HV_108.12e*1217:4b kaacchannakumaham HV_49.23d kabhym atisusrva HV_74.35c kabhy vidalkta HV_67.35b kaideavibhƫitau HV_52.5*650:2b kaais taghais tath HV_53.25d kahinatva gatni vai HV_59.46d kahinaskandhabandhana HV_64.3d kahina veda cparam HV_42.17d kahina kaiabho 'bhavat HV_42.18d kahoratam bhti HV_59.32c kaakbhi pravddhbhis HV_53.22a kaakvasakulam HV_49.22b kahagrhn nirastsur HV_76.40c kahastrvalambin HV_55.10b kaha klinnam ivmbaram HV_64.19d kaarka ca bhrata HV_19.19d kaarka ca yogtm HV_15.12e kaarkas tathpara HV_18.17d kaarkasya caiva ha HV_15.68b kaarko dvijarabha HV_19.16b kaarko 'pi yogtm HV_19.28a kayamna satata HV_46.30a kava samabhavat suta HV_23.52*366:21b kava samabhavan npa HV_23.44*361:2b kavo 'trir bhagavn prabhu HV_62.62ab*727:2b katamena sutena te HV_26.17*424:2b katarat tad dhanu saumya HV_71.39c katthitni kva te ba HV_112.90a katham anyair ancra HV_118.31c katham aabhujo rae HV_112.54b katham asya may krya HV_58.33a katham asya stana dsye HV_99.7*1109:9a katham aa prayujyatm HV_43.8b katham avataraa HV_43.9a katham eva kt nma HV_107.29a kathayanti mahtmna HV_90.2c kathayantu samhit HV_65.35*744b kathayanto naobhanam HV_51.33d kathayanto naobhanam HV_106.51*1157:1b kathayann eva balavn HV_54.41c kathayasva kula te HV_1.12c kathayasva dvijottama HV_1.13*25b kathayasva ucismite HV_8.9d kathayasva sukhvaham HV_30.57b kathaym sa t kathm HV_1.14d kathaym sa bhrata HV_104.2d kathaymsa rjare HV_118.15c kathayiymi tac chu HV_7.18b kathayed iha nityaa HV_23.163d katha kryam ida krya HV_108.4c katha gacchanty atho pitn HV_11.13b katha gatir gatimatm HV_30.54c katha ca dattam asmbhi HV_11.33a katha ca devadevasya HV_106.2*1145a katha ca brahmalokastho HV_39.5c katha ca bhagavn viu HV_30.3a katha ca akts te dtu HV_11.13c katha ca saptamas te HV_15.6c katha ca samaya ktv HV_113.42c katha clpena klena HV_104.7a katha jt mahbal HV_10.54b katha jvan vimucyeta HV_109.7c katha jvitum utsahe HV_107.27b katha jsymahe sakhi HV_107.57d katha jeyo bhaved bhru HV_107.49c katha tatrsatas tasya HV_39.4a katha tva cintaynvita HV_109.21d katha tva doadu vai HV_107.35c katha dnena kartavya HV_77.10c katha drakymi uyanta HV_77.54c katha dhrayit csi HV_5.47c katha na jyate tta HV_78.32ab*870:2a katha ppa kariyanti HV_109.49c katha ppa kariymi HV_113.44cd*1514:3a katha puir avpyate HV_11.8b katha prait putr HV_3.14a katha prcetasatva sa HV_2.51c katha prntika ghoram HV_77.31c katha bahuyuge kle HV_9.29a katha blo vigatabhr HV_72.1ab*819:2a katha bhusahasri HV_112.53ab*1408b katha mnuamtrea HV_77.26c katha ysyma vikriym HV_83.16d katha vatsyma vidhav HV_77.13c katha vada tapodhana HV_91.52cd*1058:2b katha vai gantum arhatha HV_18.28d katha vai rddhadevatvam HV_11.1a katha ntir bhaven mama HV_110.65f katha vaurat gata HV_2.52d katha samudra stabdhoda HV_104.4a katha sa rakit bhtv HV_23.163*401:4a katha sa sagaro jto HV_10.28a katha srakyatha vai praj HV_3.16d katha svapiti gharmnte HV_39.5a katha svasti bhaven mama HV_108.4d katha hy akrtty sayukta HV_115.37a kathnte bahuvrike HV_12.20b kath bahuvidh citr HV_115.9c kathbhis tatpradibhir HV_40.19a kathbhi prvavttbhir HV_43.16a kathm amitabuddhimn HV_11.15b kath yatra samutpann HV_13.49c kathyogena tn sarvn HV_117.20c kath ppapraanm HV_114.0*1550b kathitam ida hi samsavistarai HV_118.51c kathita kas tv aya vidhi HV_99.13d kathita tat tvam icchmi HV_99.15c kathita tasya gauravt HV_44.39b kathita bhavat puya HV_1.4a kathita bhavat vipra HV_1.8c kathita prvam eva tu HV_23.136*393b kathita sgaragame HV_83.49b kathitni may sdho HV_105.5a kathito nradena me HV_85.26f kathito nradena me HV_85.54b kathito vai mahrja HV_31.100*475a kathyat yadi rocate HV_85.56*976:8b kathyate vaacintakai HV_10.66*222b kathyate vaiava yaa HV_31.92d kathyante cpy angat HV_31.148*480b kathyamna dvijtibhi HV_11.2b kathyamna purtanam HV_7.56b kathyamn may citr HV_1.15c kadambapdapaprya HV_52.22c kadambaikhara yuv HV_56.1d kadamba pupaphalavn HV_55.57*676:2a kadamb vyughait HV_73.15b kadambair vsita vanam HV_54.8b kadcic crayann eva HV_55.27a kad cit kirjasya HV_24.5a kadcit tu tad ko HV_55.1a kadcit putragddhin HV_50.4b kadcid abhavad bhava HV_107.1b kadcid iha pucaly HV_109.50*1269:1a kadcid brahmadattas tu HV_19.2a kadcid bharatarabha HV_91.26b kadcin mgay yta HV_28.15a kadcil labhate amam HV_19.33b kadrr muni ca lokea HV_3.45e kanakasya tu dyd HV_23.136*394:3a kanako nma nmata HV_23.136*394:2b kanihd vinandant HV_24.24b kanihd vinandant HV_98.25d kanyas tu y tasya HV_10.55*218:2a kanyn krtikeyasya HV_106.6*1148:15a kanyn bharatarabha HV_24.30d kanys tava cpy ayam HV_49.8b kandarkraknanm HV_36.22d kandareu nadūu ca HV_73.11d kandarpasamarpiam HV_108.7*1206:4b kandalmaladantūu HV_55.14c kandaldaakena HV_74.1*827:3a kany evsjat prabhu HV_3.23ab*54b kanygaasamvt HV_107.16b kany g ca dine dine HV_24.6*403:4b kany cpikurdvaha HV_9.24*173b kany crumat tath HV_98.6f kany csyapunarnav HV_24.10*404:1b kany csya vasudhar HV_28.41b kany ceya na cnyasya HV_108.97*1254:1a kany ceya sumadhyam HV_8.11b kany jvitum utsahe HV_107.29b kany trigartarjasya HV_25.8a kanypuravara mahat HV_96.2b kanypure kumro 'sau HV_113.1*1485:9a kany bhadravat tath HV_98.9d kanybhvc ca sudyumno HV_9.18c kanyys tadvyatikramam HV_108.13d kanyy nrado mahya HV_3.12c kanyy bharatareha HV_2.16e kanyy s vyajyata HV_26.18b kanyvkyam anusmaran HV_48.51*617b kany vai janamejaya HV_23.45b kany stambavat tath HV_98.17ab*1104b kany krtimat ah HV_13.47ab*266a kany ktv tathaiva ca HV_13.47b kany ca vsudevya HV_29.34a kany t baladevya HV_9.27c kany t varavarinm HV_48.21d kany dvau ca prajpat HV_8.6d kany putr ca caturo HV_13.46c kany pradadyd yogtm HV_15.7c kanyeya tava sagat HV_108.92*1251:1b kanyaiva cbhavan nitya HV_48.29e kanyaiva bhtv lokn svn HV_13.35e kapard raivatas tath HV_3.43d kapladvayadehinam HV_100.33b kapla tad dvidhbhavat HV_58.52ab*690b kaplbhy samvta HV_100.36b kapl ca vi pate HV_3.43*59b kapila ca vana yayau HV_98.22d kapilas tu vana yayau HV_25.7*418:6b kapila ca mahtmna HV_23.54a kapildnaja phalam HV_1.0*12:2b kapilya namo 'stu te HV_86.0*980:2b kapilo vmanas tath HV_3.66d kapilo vmanas tath HV_3.89d kapn pravar hy ete HV_23.52*366:11a kapvn akapv ca HV_7.18e kapotarom tasytha HV_27.17c kaphavarge bhavec chukra HV_30.43a kaphasya hdaya sthna HV_30.43c kapha somo vibhvyate HV_30.45b kabandhni samuttasthu HV_82.7a kabandhvasthita sakhye HV_38.47c kama caiva aaa tat HV_92.55d kampamnravaprabhe HV_74.16d kampamnair ivmbudai HV_81.19b kampayantau bhuva vrau HV_82.10a kampitn tu khinm HV_61.39b kampits tasya vyun HV_23.150*396:23b 'kampyamna ivcala HV_38.31d kambalvatarv ubhau HV_3.87d kambalvatarau ngau HV_70.23a kambugrv suvarcasa HV_31.86d karadn mama sant HV_65.83d karadair avigarhit HV_41.6b karantur nma npatis HV_23.71*375:1a karabhraprapŬit HV_117.23d karam dya vrikam HV_65.84b karam dya vrikam HV_69.3d karavrakarambhi ca HV_93.19d karavrapurottame HV_83.12*950b kara karea sapŬya HV_50.5ab*631:3a kara ca rdharas tasya HV_74.27c kara cnauha sarpir HV_69.29a kara copyanni ca HV_69.30b karadhamas tu trinor HV_23.124a kar niratodar HV_112.49cd*1397:1b karj jvalanasanibha HV_5.21b karla keir eva ca HV_31.77b karl niratodar HV_112.14*1358:2b kariyati manomayam HV_99.48d kariyati mahtej HV_2.21c kariyati sad hi sa HV_78.14*864:3b kariyate tu yat karma HV_5.36*108:1a kariyanti ca sakoca HV_117.41c kariyasi jagaddhitam HV_6.3d kariyasi manoharm HV_93.3d kariymo vidhna te HV_18.29c kariymy aham uttaram HV_110.15d kariye kasaghtanam HV_47.56d kariye shyam uttamam HV_35.54b karūapsudigdhgyas HV_63.30a karūaprokitau kvacit HV_51.8b karūkravasudha HV_49.23c karūea ca mallasya HV_75.11c karūeu praklpteu HV_68.8a karua vraharaam HV_118.3b karuvaam panno HV_112.116*1472:3a karƫa ca padhra ca HV_9.2c karƫasya tu krƫ HV_9.22*172:1a karƫasya tu krƫ HV_9.36c karƫdhipatis tath HV_81.38d karƫdhipater vro HV_24.22a karƫeu prasto 'ya HV_75.22a karea kl vapu HV_34.37c kareur iva mtaga HV_108.11cd*1214:25a kareur dviradeneva HV_108.11cd*1214:2a kare saspya govinda HV_96.23c karoti kadana mahat HV_67.5d karoti ninada mahat HV_59.13b karoti raamrdhani HV_112.92d karoty anyasya satkriym HV_59.22b karomi kadana mahat HV_46.24d karomy adya svabhun HV_112.93ab*1434b karka vnti mrut HV_54.38d karkoakadhanajayau HV_3.88b karkoakapurasarai HV_70.24d karkoakasutä jitv HV_23.150*396:9a karadhro rae rae HV_41.2d karapramanoramau HV_58.6b karasya vasenas tu HV_23.40*358:11a karasrotodbhavau tau hi HV_42.15a kara prati mahbalam HV_23.40*358:10b karau tath kualayor jvalantau HV_91.53*1058A:16 kartavyamrgau bhrjete HV_55.53c kartavyamƬh sabhrnt HV_108.56*1236:3a kartavya ntra saaya HV_109.44b kartavya ntra saaya HV_112.99*1445:7b kartavya pralaukikam HV_78.12d kartavya me mahat karma HV_72.17c kartavyn ca kartro HV_65.13a kartavye bhagavn prabhu HV_45.28b kartavye mƬhacetasa HV_112.32*1379:5b kartavye mƬhavat sthita HV_109.63*1278:1b kartavye vismto 'bhavat HV_112.48*1393:2b kartavyo na parigraha HV_77.33d kartavyo nigraho may HV_55.54b kartavyo bhagavn sukh HV_35.74b kartavyo yatna eva hi HV_72.20d kartra sulabh loke HV_78.13c kart ilpavat vara HV_3.40d kart ilpasahasr HV_3.40a kartsmi tad atandrita HV_96.70b kartham iti manyate HV_48.41*613:2b kartum arhati ka pumn HV_96.64d kartum arhasi bhëitam HV_62.88b kartum arhasi mdhava HV_112.99*1445:3b kartu mtvacas tava HV_8.26b kartu lokasya cnagha HV_11.22d kartu vyavasito npa HV_10.38d kart dsyate phalam HV_115.42b kardamasya prajpate HV_2.6b kardamasya prajpate HV_4.12b kardamasya prajpate HV_13.58b karma kasya vai tad HV_92.67b karma cmbaragminm HV_100.50d karma crabdham uttamam HV_15.54d karmaja nihate daitye HV_58c karmaja phalam ucyate HV_11.11d karma ca vieata HV_107.34b karma copapditam HV_107.37b karma tena tasya ha HV_10.52d karma tena te tta HV_16.27a karma tena daityasya HV_38.33a karma paritoita HV_67.55d karmapratima bhuvi HV_89.9d karma manas vc HV_20.1e karma manas vc HV_22.39c karmam anusadhna HV_101.2c karmam nuprvy ca HV_30.2a karmacaryabhtasya HV_30.57e karma gahan gatim HV_32.2b karma tat keavd anya HV_96.64c karma tad viphalktam HV_65.48d karmato janmato 'pi v HV_40.18d karmabhi cnucintyatm HV_75.22d karmabhis te tapomlai HV_23.72*376a karmabhis toit divyais HV_62.38c karmabhi so 'numyate HV_65.25d karmabhi svair jita ubhai HV_85.64d karmabhmir ihasthn HV_41.24a karmi tava davn HV_67.55b karmi ripughtina HV_30.1b karmy aparimeyni HV_105.1c karmy aparimeyni HV_106.1a karmy uktni vai rjan HV_105.4c karmvedya gha yayau HV_71.5*800:2b karmaitad anurpa v HV_5.34c karak kir vtti HV_59.21a karakn pugavair vhyair HV_62.40a karaa sarvabhtn HV_44.49*556:2a karadhomukha bal HV_83.30d karayudhaksmi HV_83.45c karaena ca vkbhy HV_65.5a karaena mahbho HV_83.43c karan samkaraas tata HV_89.45d karama udkhalam HV_51.15d karama udkhalam HV_51.16d karamam udkhalam HV_51.26d karsaensya garbhasya HV_48.6a kalampakvapuu HV_59.39b kalampakvasasyeu HV_59.45a kalamvanatgrsu HV_62.52c kalahyspada ghora HV_89.26c kalkëhpramn HV_4.9*100:4a kalpadvpam sthita HV_10.77*230:7b kals traiklyam eva ca HV_30.26b kaligarjas tac chrutv HV_89.32a kaligasya tathnka HV_87.68c kaliga ca janrdana HV_97.15b kaligdhipati caiva HV_80.10c kaligdhipati tath HV_87.5d kaligdhipater api HV_89.44b kalig purak caiva HV_23.32c kalisadhyake tad HV_31.148*482:8b kalis tva hi vinya HV_65.69a kaler bhge tathaiva ca HV_44.4b kale sarvi bhpate HV_117.44ab*1583b kalk viuya nma HV_31.148c kalpa utthya yo nitya HV_113.82ab*1542:2a kalpayitv ca bhgaa HV_67.44b kalpayeya gav sthna HV_61.27c kalpasya parimata HV_23.30d kalpnteu puna puna HV_7.54d kalpiteya may bhmi HV_86.5a kalpitai raakovidai HV_81.16d kalpo niea ucyate HV_7.52f kalpyant trikacatvar HV_86.9b kalpyant rayo 'vyay HV_72.8b kalpyant spakalpit HV_72.11d kalmaa klayan vius HV_50.5ab*631:5a kalmëapdasya suta HV_10.71a kalmëa khasmas tath HV_110.24b kalyatvn narapates HV_27.8c kalyabhjana ye tu HV_14.9*281:14a kalya samavpsyasi HV_19.12d kavaca ca mahprabham HV_5.22d kavacsigadprsn HV_112.8a kavacenbhigupta sa HV_37.48*518:21a kavaceu mahsvana HV_87.76b kavyd ca pitn api HV_30.23b kapripracoditai HV_84.18d kaerum agamat tad HV_91.7b ka ca kla prasuptasya HV_85.56c ka ca tva viktkro HV_73.20c ka csau kuta ity api HV_108.12e*1217:11b kacic chakto jijviu HV_67.51b kacic chakto mahmdhe HV_109.89d kacij jnti tattvena HV_107.48c kacid dano suto vra HV_50.3*630:4a kamrarjo gonarda HV_81.38c kayapa ca mahn i HV_7.30b kayapasya tu bhry vai HV_3.45*62:2a kayapasya nibodha me HV_3.44*60:2b kayapasya mahtmana HV_7.44*132:2b kayapasytmajv etau HV_3.58ab*66a kayapa lokabhvanam HV_42.43b kayapa samupasthit HV_42.41d kayapd abhijajire HV_3.70b kayapd iti na rutam HV_3.58b kayapya trayodaa HV_2.47d kayapya trayodaa HV_3.24b kayapya nivedit HV_42.40d kayapya vasudharm HV_31.106d kayapena mahtman HV_43.15d kayapena mahtman HV_45.32b kayape pam utsjam HV_45.31d kayapo bhuvi rasyate HV_45.33*565b kayasya ca sasarga HV_75.19c kay caiva kumbhaa HV_72.10b kayktalocana HV_75.8b kaye hnir ucyate HV_117.45b kayopaplave kle HV_117.13a kas tad anveum arhati HV_58.40d kas tal laghayitu akto HV_60.9c kas tasy jvitenrtho HV_107.54c kas t dharayitu akto HV_45.25a kas tva bhavasi rudr HV_63.5a kas tva vikula sarva HV_99.40a kasmd eo 'niruddhasya HV_109.14a kasmn nodvijate mana HV_77.35d kasmin kle babhva ha HV_15.5b kasmin dee npo jaje HV_87.8a kasmin pratihito vaa HV_114.1c kasmin vae 'tha jajivn HV_15.30b kasmil loke ca te ga HV_13.3b kasya garbhas tavodare HV_20.37*317:1b kasyacit tv atha klasya HV_50.19*635a kasyacit tv atha klasya HV_64.9*737:1a kasyacit tv atha klasya HV_79.3a kasya cit tv atha klasya HV_80.1a kasyacit tv atha klasya HV_84.1a kasyacit tv atha klasya HV_96.53a kasyacit tv atha klasya HV_100.5a kasyacit tv atha klasya HV_118.11a kasya cit puravsina HV_9.90d kasya ceya snueti vai HV_26.17b kasya tvam iti yac cha HV_73.29a kasya v kena v krya HV_40.45c kasya v vaat ymi HV_56.34c kasyvavye dyutimn HV_87.8c kasyedam anulepanam HV_71.23b kasyeda karma ceti ca HV_50.25b kasyeda karma ceti vai HV_56.19ab*679b kasyeda sumahad dhradam HV_55.47d kahva chya ydavam HV_65.8b kahvvarajam eva ca HV_65.8d ka kma karavi te HV_12.12d ka kma karavi te HV_12.17d ka cit kla mumodatu HV_79.40d ka dhrayati kumro 'ya HV_9.83*190:2a ka v dadhra niyama HV_39.3c ka v yogam upsta sa HV_39.3b kasa kasa vinya HV_48.34a kasa garbhakte mahn HV_65.48b kasagopasya samat HV_48.12f kasadeham adrata HV_76.37d kasadeha yathkramam HV_78.43b kasadviena cetas HV_74.32d kasadhtrst sntv HV_74.1*827:5a kasanrtham acyuta HV_76.25d kasapatnyo hata kasa HV_77.1c kasabhrtaram rjitam HV_76.45b kasamt pravepat HV_77.38b kasam virbhaviyati HV_48.16*599:7b kasarjapur prabho HV_70.39b kasavaktrasya roea HV_76.16c kasavaiktaasina HV_66.40d kasa cakre nardhipa HV_96.53d kasa ca nihata ka HV_109.40*1268:1a kasa ca viniptita HV_83.11b kasasaskrakrat HV_77.50d kasas tasmin hate yudhi HV_87.24b kasas tu pitara badhv HV_96.52a kasas trsam upgamat HV_71.43*814:2b kasastr savistaram HV_77.59b kasasya karadyaka HV_45.35d kasasya ca bhayt trasta HV_69.7a kasasya caritnuga HV_67.9d kasasya ca vinicayam HV_47.22*584:3b kasasya nidhanakriym HV_78.40d kasasya nidhanvilam HV_78.2d kasasya purato nyast HV_48.27c kasasya balam avyayam HV_78.22d kasasya bhayam htam HV_96.41d kasasyamatsara caiva HV_74.24c kasasya vadhasatpt HV_87.16ab*995a kasasya viphale yatne HV_47.28c kasasya sahate 'va HV_69.23d kasasya hi vadha reyn HV_78.7a kasasyj purasktya HV_72.14c kasasynyam pnuym HV_78.28d kasasypaciti caran HV_80.2d kasasypi mukhe svedo HV_76.14a kasasybhvadarivn HV_75.40d kasasyriasajitam HV_47.9b kasasyubhakarmaa HV_78.25d kasasysya kte ktam HV_78.4d kasasyaiva sa vhana HV_44.70*560b kasa klerhat gatam HV_76.35d kasa ca ruitbravt HV_48.33d kasa caiva mahbalam HV_87.39*1003:21b kasa tvca devak HV_48.24d kasa paruabhëiam HV_76.23b kasa mteva jalpat HV_48.44d kasa hantu samudyata HV_74.39*835:4b kasa kasya vai tad HV_76.32d kasa kena tejas HV_76.34d kasa paramakopana HV_74.6*837:1b kasa pparati caiva HV_78.9a kasa pretagate 'pi san HV_78.32b kasa sa madhurevara HV_65.96*756b kasa sa vinaiyati HV_44.82b kasa savyena pin HV_75.35d kasa saraktalocana HV_66.39b kas kasavat tath HV_27.29b kasjay samucita HV_69.3c kasd cpi tn sarvn HV_45.12a kasd bhaya cakrogra HV_50.29c kasmtya janrdana HV_97.24b kasmtyo niptita HV_96.43d kasynakadudubhi HV_48.21b kasri samnya HV_99.34*1111:2a kasrir atula vaca HV_86.26d kasrpralop ca HV_78.3a kasena viniptit HV_48.8d kasena viniyojit HV_74.1*827:2b kasena sa nirasyate HV_71.4b kasendrghadarin HV_65.98b kasendrghadarin HV_69.16d kasenpi samjapta HV_75.7a kasenubhabuddhin HV_69.6b kasenodvijit ca ye HV_79.31*885b kase bhya sameymi HV_67.67c kase vinihate ka HV_62.86a kaso gacchatu mƬhatm HV_47.37d kaso na mame ca tam HV_80.5d kaso nma ripudhva HV_73.29c kaso nma vilko HV_44.62a kaso nirbhartsita kila HV_69.22*784b kaso niryatnat gata HV_76.31b kaso 'py udvignamnasa HV_71.54b kaso yatna kariyati HV_47.32d kaso 'ya ditijntaka HV_48.17*601A:3b kaso vsi yath tath HV_66.6b kaso vai ragasasadi HV_76.29d ka kuryt khalv ida krya HV_78.14*864:2a ka putre drua pit HV_66.16ab*758b ka vasan ka ca negate HV_40.17b kkagdhrabaai caiva HV_112.61*1412a kkapakadhara rmä HV_55.2a kkapakadharv ubhau HV_52.2d kkapakadharair blair HV_49.26a kkal ca vimtr tu HV_44.12*554:5a kk tu janaym sa HV_3.82a kk yen ca bhs ca HV_3.81c kkocchvso 'bhyabhëata HV_71.46d kkanto vijaya yuddhe HV_33.30*491a kkantya kadaranam HV_92.27b kkams tavgamam HV_83.10d kkas tasya parjayam HV_108.60*1240:9b kkas tasya rae vadham HV_108.61d kkitavye samgame HV_35.56b k ca dhrayitu akt HV_45.45c käcanastambhacara HV_42.7c käcanasygraratnasya HV_100.55a käcana ptram dya HV_6.18c käcana mahad sanam HV_95.17b käcangri bhsvanti HV_93.32a käcanä janarjat HV_61.37d käcanena virjitam HV_91.53*1058A:7b käcane niasda ha HV_100.13d käcanair maisopnair HV_93.30c käcano vajrabhƫita HV_76.30b kaph rotriy ca HV_116.7a ktara vkyam abravt HV_56.32d ktisarp mhiik HV_10.31*208a k tva kai ca bhmin HV_108.11cd*1214C:6b kdraveys tu balilna HV_3.86a knanni vanni ca HV_52.10b knaneu mudnvit HV_54.26d knanair nandanaprakhyais HV_93.13a knicic chditnva HV_61.38a knna cpi jnmi HV_62.94a knta tiha gha mm HV_71.33d kntanrnaraga HV_86.45a kntaputrs tato 'bhavan HV_23.136d kntay saha sagatam HV_99.32b kntavaktro nimukhe HV_64.23b knta vikumras tva HV_99.22a kntaaivalamrdhajm HV_55.33*670b knta padmapalka HV_107.60a knt gopastriyo nii HV_63.19b knt janamanoram HV_86.49b kntt kntatara draum HV_8.35c kntrev avasannn HV_47.53a kntrai sarvato vtam HV_65.55d knt aivalamrdhajm HV_55.35b kntidyutisamanvit HV_89.4b knti candramaso yath HV_24.17d knti raddh kriy gati HV_47.54ab*590b kntena saha sayukt HV_108.11c kntena saha sayukt HV_108.11cd*1213a knty lakmy prasdena HV_60.7a kn yajanti sma lok vai HV_11.33*236:1a kn yajmo vaya puna HV_11.13f kn yajmo vaya puna HV_11.32d kpl garua caiva HV_98.18c kmakm rati ubh HV_99.46d kmakrodhaparyan HV_21.36d kmaga kmarpiam HV_38.41d kmag kmarpi HV_86.69b kmag ratnabhƫitm HV_42.8d kmageu vihagam HV_13.59b kmacr yath gaja HV_78.35d kmatas t manoramm HV_108.11cd*1214:21b kmato ramaym sa HV_108.11cd*1214:23a kmadeva ca vra tva HV_99.25*1110:1a kmadeva kta prabhu HV_4.9*100:1b kmapatn hi kanyai HV_99.46c kmaym sa kmin HV_99.10b kmargi atao HV_71.9c kmarp mahbala HV_110.16ab*1298b kmarp mahsura HV_44.69d kmarp varnana HV_55.1d kmarpo 'titejasv HV_91.38*1044Aa kmavryo 'titejasv HV_91.36c kmavyhria caiva HV_92.14c kmas tava janrdana HV_92.13b kmasya tu ratir bhry HV_1.36*33:6a kmasya bhavana ubham HV_108.1*1203:1b kmasya vaavartina HV_18.20b kma krodham atho ratim HV_1.28b kma tasya gati skm HV_39.8a kma ama ca hara ca HV_1.36*33:5a kma sapadyat tava HV_21.20*325:2b kmcrapravttiny HV_76.28*848:3a kmcreu niakta HV_76.28*848:4a kmt tam api vdayan HV_55.12b kmtmno durtmna HV_117.18c kmn abhpsitn sarvn HV_18.28*307a kmrt csmi suroi HV_107.78*1192:8a kmrt hi na payanti HV_107.83*1197:2a kml lokev avartata HV_5.3d kmin hdayasyu HV_54.22*665a kmin kminas tasya HV_19.3c k mrti k ca devat HV_30.1*449:5b kmena vyathitendriy HV_99.16b kmaih sarvai samedhita HV_88.43f kmpilya drupadyaiva HV_15.64c kmpilyt pato 'bhyayt HV_15.61b kmpilye nagare te tu HV_18.14a kmpilye nagarottame HV_15.4d kmpilye nagarottame HV_17.4b kmpilye samaro nma HV_15.20c kmpilye sahacria HV_18.24b kmbojn tathaiva ca HV_10.42d kmbojn prads tath HV_10.38b kmboj pahlavs kha HV_10.31b kmya savtamaithuna HV_21.3b kmy nma mahbho HV_2.6a kmyputr ca catvra HV_2.6c kraa kicid utpanna HV_40.41c kraa tac ca krtaya HV_4.22d kraa tva na vai putra HV_48.45c kraa ntra saaya HV_78.32ab*870:23b kraa rvita csmi HV_15.47c kran nandagopasya HV_65.22c +kraeakraa HV_110.1*1294:13b kraair anummahe HV_66.24d kraais tvatpravartitai HV_43.33b kraavayutsu ca HV_79.39*887:4b kraavkualin HV_55.36a krayaty ambudevara HV_40.25b 'krayan maiparvatam HV_91.14b kraym sa rudras tu HV_110.56ab*1320:21a krayiyati vai sukh HV_65.89d kritarjyasiddhaye HV_10.23*205:1b krit ca samudyoga HV_107.84*1198:2a kriymi goyaja HV_59.60a kruya kuru devea HV_43.34c kruya khalu nrūu HV_78.5a kruyt samavrayat HV_10.34d krƫo dantavaktra ca HV_80.10a krtavryam upasthita HV_23.163*401:5b krtavryasya tanay HV_23.157e krtavryasya dhmata HV_31.97b krtavryasya yo janma HV_23.163c krtavryrjuno nma HV_112.91a krtavryea vikramya HV_23.163*401:2a krtavryo 'trisabhavam HV_23.139d krt nmn tu smag HV_15.35*290:3b krtir ugryudha so 'tha HV_15.35*290:4a krto nma mahbala HV_15.35b krttikeya iti smta HV_3.36f krttikeyamatena ca HV_106.31b krttikeya ca vryavn HV_106.56b krmuka ca mahtej HV_112.75*1422:5a kryam atra vidhyatm HV_113.11d kryam dhnam tmana HV_47.10d kryasya na labhe gatim HV_109.25ab*1262b kryasysya vinicayam HV_107.74*1189b krya kryavirade HV_108.10b krya prthivavigrahe HV_43.8d krya shyyam adya vai HV_108.33b kryt kryntara gat HV_44.18d kry bhmisam sarv HV_81.50c kry bhmi sam sarv HV_81.34ab*906a kryrtha pratibhti me HV_44.14d kryemitrakarana HV_91.33d kri kamalalocanam HV_99.8b kla ity abhiviruta HV_105.19d kla eva n atru HV_48.41a klakalpa dursadam HV_112.37b klakalpai ca musalai HV_37.9c klaka klakeya ca HV_31.75a klaja klameghbha HV_36.31a klatulya sapatnn HV_77.12c klanbhas tathaiva ca HV_3.64f klanbhas tathaiva ca HV_3.68ab*75b klanbhas tathaiva ca HV_3.78b klanirmayodhinau HV_65.86b klanih hi t gatim HV_115.25d klaneminam uttamam HV_37.8d klanemibhaytur HV_37.48*518:27b klanemimukh hat HV_38.66b klanemir iti khyto HV_36.47c klanemir niptita HV_30.17f klanemir niptita HV_38.60d klanemir babhau daitya HV_36.59c klanemir mahdaitya HV_44.61c klanemir mahsura HV_37.48*518:7b klanemir mahsura HV_38.32b klanemir mahsura HV_38.58b klanemis tu sahas HV_37.46*517:13a klanemihat yudhi HV_37.44d klanemi jaghnjau HV_37.48*518:5a klanemi purasktya HV_37.14c klanemi bhayvaham HV_36.60d klanemi sa dnava HV_37.1b klanemi sa dnava HV_37.37b klapn samvidhya HV_34.13a klabhte mayi sthite HV_38.14b klamlam ida sarva HV_48.47*615a klameghvaguhit HV_32.19b klameghena candram HV_58.30d klayanto dhanni ca HV_60.31b klayantau ca daena HV_52.5*650:4a klaykhye parjite HV_74.1*827:4b klayuktam ida tta HV_78.30*869a klayukta ca mudgaram HV_34.11b klartrir mahkitm HV_40.26d klartris tathaiva ca HV_47.54d klalohëacaraa HV_33.10a klavar ca parjanyo HV_28.13c kla ca parimaka HV_48.41b klasarpopama ka HV_85.32a klasakhyvibhgavit HV_7.54*142:19b klasapakvavijno HV_66.37c klas tatra tu kraam HV_78.32ab*870:22b klas tu balavn rjan HV_78.32ab*870:25a klas tu sarvabhtn HV_78.32ab*870:19a klasya parimena HV_14.11a klasya vaagni vai HV_78.32ab*870:20b klasya vaavartinau HV_76.2d klasya vaavarti vai HV_115.31b klasyeva didhakata HV_110.50f kla caratu candram HV_38.69b kla jagati yojayan HV_36.4d kla mahntam avasat HV_96.51c kla karma ca kraam HV_78.32ab*870:16b kla kla ivpara HV_64.2d kla sapratiplyatm HV_63.12b kla savidito mama HV_14.13f kläjanacayopama HV_55.48b klnalasya dharmaja HV_23.16c klntakayamopamam HV_74.22ab*831:8b klntakayamopama HV_110.57b klntakayamopama HV_112.29ab*1370:12b klpek caraty uta HV_23.31*355:5b klindjalakallola+ HV_1.0*19:3a klind ca nad ramy HV_52.27c klind ca nad ubhm HV_52.27*657b klind mitravind ca HV_88.41a klindy rutasattama HV_98.13b kliya ca mahngo HV_96.35a kliya ca mahaujasam HV_97.26b kliya cpi jnmi HV_45.7a kliya samadyata HV_56.5d kliye ca parjite HV_65.2b kliyo damitas tath HV_65.27b kl nayanalin HV_40.8b kl vicitravrya tu HV_23.119a kle krŬnuvartinau HV_58.9b kle ke bhaviyati HV_116.40d kle khalu npa prpto HV_81.6a kle gacchati saumyau tau HV_51.1a kle deva ca varati HV_44.58d klena kalinpi v HV_43.5d klena nidhana gat HV_78.32ab*870:10b klena nidhana gatv HV_78.32ab*870:18a klena paripacyate HV_78.32ab*870:4b klena mahat cpi HV_22.41c klena mahat tata HV_85.55d klena mahat rjan HV_23.31c klena samayujyanta HV_16.14c klendya parts te HV_115.24a klenbhihata kasa HV_78.32ab*870:15a klenaiva ca jyate HV_78.32ab*870:18b kle raktadivkare HV_71.1d klo 'tra paramevara HV_115.30d klo nayati sarva vai HV_48.41c klo 'ya samanuprpto HV_102.8a klo ysyaty avirata HV_113.68c klo lokapraklana HV_3.33d klo lokapraklana HV_6.21d klo hi duratikrama HV_107.38d klyamne ca godhane HV_68.7d kver jahnur vahat HV_23.80b kvya rjye 'bhiecayat HV_4.3ab*95:2b kvya pthus tathaivgnir HV_7.18c kvyd agne kave sut HV_13.50f kakaumojjhitmbar HV_83.37b kacmkara vso HV_55.36c kapupalatkulai HV_59.44b kika ca mahsattvas HV_23.54c kirjasut mat HV_118.25b knm adhipo hata HV_97.11d kcit prn jahu rnt HV_61.22a kcit savats patit HV_61.22c k cid avais tath ynair HV_107.18a kcid kam sthit HV_107.18d kcid kramya kroena HV_61.23a kmrarjo gonardo HV_80.15*900a kmrn atha mekaln HV_117.29b kyapya dadau kila HV_65.43*750:4b kyasdpaner iti HV_79.16*881:3b kyasya kayo rjan HV_23.55c kya caiva purohitam HV_86.76b kya sdpani caiva HV_95.5c kya sdpanis tad HV_79.24b kydhipatim eva ca HV_87.7d ky suprva tanaya HV_98.24a këye vsas bibhran HV_50.12c këhakuyailbhta HV_20.2c këhakuyasamau sthitau HV_42.15d këhabhrnataskandhair HV_68.8c këhasacayabandhan HV_74.12b këhni ca tni ca HV_52.12b këhny api tarn api HV_53.29d k s bhgyavibhƫit HV_99.36b ksrasalila yath HV_77.54d k ca këh samsdya HV_117.2c kcid anym arramat HV_63.34*736:14b kcid anym arramat HV_63.34*736:15b kcid anym avsjat HV_63.34*736:13b kcit kahe nyapŬayat HV_38.52b kcit keeu jagrha HV_38.52a kitavair akakovidai HV_89.24b kim ata kryam uttaram HV_109.61d kim ata param adbhutam HV_65.31ab*743:4b kim ata parama tapa HV_35.40d kim ato vismaya para HV_74.24*832:2b kim adhytmavicintakam HV_31.13*459:6b kim anyat karavi te HV_85.59d kim anyad bharatareha HV_6.49*124:2a kim aparam icchasi ki bravmi te HV_118.51d kimartham iyam nt HV_26.16*423:3a kimartham iha tihasi HV_24.6*403:3b kim artham iha saprpt HV_110.20e kimartham ugrasenena HV_66.19c kimartha gopaveea HV_63.7a kimartha ca parityajya HV_85.2a kimartha ca akdn HV_10.28c kimartha cdidevena HV_39.2a kim artha cmbudayma HV_99.36c kimartha caiva bhavat HV_15.30c kimartha tad vana dagdham HV_23.163*401:1a kimartha tanayeu vai HV_8.28b kim artha tena te bls HV_104.6a kimartha divvyam tmna HV_30.5c kimartha na nivrita HV_115.20d kimartha nbhibhëase HV_77.55b kimartha no 'bhirakasi HV_63.8*733:6b kimartha bhagavn viur HV_31.11c kimartha yuddham utsjya HV_112.13c kimartha vada blia HV_66.20*760:2b kimartha aptavn asi HV_43.28d kim gamanaktya te HV_79.17ab*884:2a kimcra prabhvo v HV_30.1*449:6a kimtmako varha sa HV_30.1*449:5a kim caryam ata param HV_100.38b kim caryam ata param HV_100.47f kim carya mayi mune HV_100.37c kimhravihria HV_117.1d kim ida te cikritam HV_99.15d kim ida tvarita tta HV_77.42c kim ida tva vihanyase HV_107.48d kim ida ntra jnmi HV_108.11cd*1214:17a kim ida brhi nas tattva HV_110.12c kim ida rudyeta bhru HV_108.98*1259:10a kim ida lokavikhyta HV_108.31a kim utsjasi spratam HV_70.38*794:5b kim urvi tvam avmukh HV_42.42b kim u vimahrath HV_93.28f kim u sainyni sarvi HV_81.78*918:5a kim etad iti cnyonya HV_109.17a kim etad iti cintayan HV_50.18*633:2b kim etan nbhijnmo HV_100.27a kim ebhi alabhais tava HV_85.31*968:2b kim eva kurue vighna HV_112.49*1398:1a kim eva cintayvia HV_109.20a kim eva cintayvi HV_109.67a kim eva cintayvio HV_109.23a kim eva balamatto 'si HV_110.58c kim eva bhayaviklav HV_112.7b kim eva vartase 'nyath HV_99.11d kim eva atrum udyatam HV_108.75d kiyanto vai pitga HV_13.3a kiraddevagan rae HV_36.26d kiranti paur sarvs tn HV_113.60c kirt caiva sa prabhu HV_31.148*482A:11b kiracchannamrdhajam HV_32.23b kirajumalapdareo HV_68.14*777:2 kiramrdhrkahutanbha HV_91.53*1058A:15 kiramrdh srybha HV_91.44*1049:4a kiraläcchanenpi HV_68.22a kirino lambaikh HV_31.86c kirterkavarena HV_62.10a kilair ropyamai ca HV_53.24a kilbiaikaate hata HV_105.11d kiora iva codita HV_33.21b kiorapratimo mahn HV_27.20b kioras tv atisahart HV_33.21a kiorv iva cacalau HV_52.7d kiorërau tathaiva ca HV_37.7b kikara samanuprpta HV_86.23c kikar tarasvinm HV_108.41*1229:1b kikar sahasr HV_92.37a kikar codayad bham HV_108.17*1218:1b ki kariyaty akraam HV_78.32ab*870:24b ki kariymahe sarve HV_65.79a ki kariymy ata param HV_111.5*1338:24b kikarair hto may HV_96.3b kikarair yat samhtam HV_95.13b ki karomi pradhi mm HV_86.25d ki karomi mahbhuja HV_111.9*1345:26b ki karomti cbravt HV_79.17ab*884:2b ki karomti cbravt HV_103.2d kikarma kimhanta HV_117.2a kikijlanirghoa HV_33.3a kikijlasabaddha- HV_52.5*650:2a kikiatanirghoa HV_108.57a kikiataobhitm HV_42.9ab*541:2b ki kurma kva gamiyma HV_112.32*1379:4a ki kurmetya bravas tad HV_103.16b ki kurvo na ocati HV_11.8d ki krŬasi mahdeva HV_113.36a ki cakra mahbhur HV_85.5c ki ca tva sdhu jnūe HV_65.73a ki ca me gamane nadm HV_50.11b ki cha tava dsymi HV_38.62a kicic calitavarma HV_36.54d kicic chieu khiu HV_2.38b kicit trgakule HV_68.12d kicit savypavttena HV_70.20a kicid apy abruvan krodhd HV_66.39c ki cid apy avicintayan HV_100.36d kicid abhyutthite some HV_68.9a kicid vttamaulin HV_83.23b kicid utpdya kraam HV_52.28d kicid dayparmo HV_76.28*848:1a kicid viramya bhtale HV_37.46*517:21b ki jtam iti cbravt HV_48.23b ki tadbhta samutpanna HV_65.25a ki tasya pukarajalair abhiecanena HV_1.0*8:2b ki tu lokahitrthya HV_78.34a ki tu vakymy aha kicit HV_3.108d*91:9a ki tu akyam ida krya HV_107.62a ki tv atridhanavarjit HV_23.14d ki tva sarvgrago vibhu HV_44.17b ki tva svapii govinda HV_40.41*537:4a ki tv etat kpaa ktam HV_3.108d*91:2b kinar cntarikag HV_113.45ab*1517b kinarodgtamadhur HV_73.12a ki naroragayak HV_107.68c kinarya iva saghaa HV_109.1d kinaryo yakakany ca HV_107.16*1165:3a ki na vocasy asadvtte HV_20.40*318:2a ki nimitta bhaviyati HV_115.33b ki nu te karua vra HV_77.22a ki nu vakyati te putra HV_50.10a ki nu rddhasya vai phalam HV_11.33d ki putra ayana vin HV_77.43b ki puna pthivtale HV_67.51d kipram kimyua HV_117.2b ki bhavanto 'ntarikag HV_112.8d ki bhaviyati lokeu HV_70.36c ki bhya kathaymi te HV_113.84d ki bhya karavi te HV_92.52*1066:3b ki bhya rotum icchasi HV_113.43*1509:8b ki bhyo varaymi te HV_6.49d ki may kryam ity eva HV_109.63*1278:2a ki may deva kartavya HV_86.65a ki m kipasi doea HV_73.25a ki m dagdhum icchasi HV_113.30d ki m nrada bhëase HV_100.64d ki m yudhyasi durbuddhe HV_110.58ab*1321a ki m vakyanti ruit HV_73.22a ki mithygarjitena te HV_112.59d ki me bahuvilpena HV_107.82*1195:2a ki mero prvag vayam HV_110.12d ki me snnena dusnna HV_50.11a ki mohayasi na sarvn HV_113.40c ki vaya sati gantavye HV_77.37c ki vartase 'dya nicinto HV_110.56ab*1320:7a ki v tena pur ktam HV_30.1*449:6b ki v te prrthita bhyo HV_11.27a ki vnena jaganntha HV_32.29*485:9a ki vnena jaganntha HV_62.10ab*721A:10a ki vnena jaganntha HV_70.38*794:4a ki v mayi na vartate HV_40.45d kivrya ca babhva ha HV_15.6b kivrya klayavana HV_85.6a ki ee yhi yojaya HV_53.13b ki syd iti vicintayan HV_100.10*1117:3b ki svit tejasvin tejo HV_85.56*976:3a kavpadavagamai (?) HV_117.32ab*1581b kda ngalokasya HV_70.34c kda bhojana dadmi HV_23.163*401:8a kno dmadambhakau HV_28.6d kra ngavanai kntai HV_84.21c kra nnlatdrumai HV_55.51d kra vyasamaalai HV_53.19d kr katriyakobhir HV_31.104a kr bhtagaair ghorair HV_47.45a krtana sthirakrtn HV_1.21c krtant sukham edhate HV_7.46b krtanya surair api HV_83.13b krtayanto mahtmana HV_27.12d krtayan bahu kilbiam HV_106.51d krtayitv pthu npam HV_6.46b krtayiymi tac chu HV_13.5b krtayiymi tac chu HV_13.6d krtayiymi tac chu HV_15.4*283:2b krtayiymi tac chu HV_15.14b krtayiymy tä ӭu HV_24.34b krtayet susamhita HV_113.82ab*1542:2b krtayeyam aha rjan HV_4.24c krtita krtanyasya HV_31.151c krtita krtanyasya HV_32.9c krtita krtivardhanam HV_20.47b krtita vai yath may HV_23.163*401:26b krtit manavas tta HV_7.6c krtit lokavr HV_23.164c krtit hy anavo may HV_23.133f krtit krtivardhan HV_7.49b krtit pthivpla HV_7.13e krtit sthujagam HV_3.93d krtito 'ya yath tath HV_98.18*1105:4b krtimanta suea ca HV_25.4*416:1a krtimn balavn nitya HV_71.21*806:2a krtimn sa mahbhga HV_10.66*221a krtim ca bhaven nara HV_22.45b krtim ca mahtej HV_27.15*431a krtir dhti ca lakm ca HV_20.26c krtir bhavati vat HV_75.25b krti ca harivhane HV_118.32d krti krtimat vara HV_10.37f krti cpy anivartinm HV_10.51d krti ta ete vipul HV_102.20a*1127:15a krtyante puyakrtaya HV_20.0*313:2b krtyamnam ata ӭu HV_20.47d krtyamna nibodha me HV_32.9d krtyamna ӭu may HV_1.20c krtyamnn nibodha me HV_7.16b krtyamne purtane HV_1.11b krtyartha ca sutas tava HV_78.34b kryamo janrdana HV_109.77d klair patya vkebhya HV_52.5*650:10a klair vajraniptai ca HV_75.31c kukurasya suto dhur HV_27.17a kukura bhajamna ca HV_27.16c kukurm ima vaa HV_27.31a kukir ity edvamdaya HV_3.62b kuki rpea vtrah HV_37.48*518:19b +kukumakodapigalm HV_55.38*671:3b kucgre gopayoitm HV_63.34d kujaratvam agd daitya HV_44.70*560a kujarasyrtacetasa HV_74.35b kujarl lgalakiptn HV_81.69a kujarau yuddhakkiau HV_71.6d kubhi ca pravddhbhir HV_72.3c kuumbasyevar tv sd HV_94.27c kuayantyas tathpar HV_63.27b kualbhy sa divybhy HV_62.10ab*721:1a kualrthe mahsura HV_91.16d kuale chte ubhe HV_96.67b kuale te ubhe ubhe HV_91.16*1035b kualena virjat HV_83.23d kuale lokavirute HV_91.59*1064:4b kualaikadhara mattam HV_70,18c kualottamayogybhy HV_68.22c ku v naiktik HV_116.33a kuinastho 'nvan npa HV_87.12d kuina na pravekymi HV_88.2c kuta cgamyate saumya HV_71.26a kutas te ntir tmana HV_66.33d kutastyas taskara ubhe HV_107.73d kuto nu bhayam gatam HV_109.63*1278:2b kuto nu rj yaduvaajanman HV_87.50*1005:2 kuto nu rmo madamattagarhita HV_87.50*1005:3 kuto nu vro yudhi styaki kila HV_87.50*1005:4 kuto no bhayam gatam HV_109.14d kuto vyam ihgata HV_108.90b kuto vo bhayam gatam HV_40.45b kuto vo vigraho dev HV_40.45a kutra vsya nivsa syd HV_35.57a kutsitena svakarma HV_13.38ab*262b kuthsv staraeu ca HV_42.11d kunetra ca mnav HV_115.23d kuntibhoja ca vryavn HV_87.7*994:2b kuntibhojtmaj pth HV_24.19*405:3b kuntibhojya t dadau HV_24.19*405:2b kuntis tasytmajo 'bhavat HV_26.20b kuntis tkurunandana HV_24.19*405:1b kunter dha suto jaje HV_26.20c kuntyasya rutadevym HV_24.20a kunty nirytayiymi HV_62.97c kunty nirytya pavn HV_105.18*1142b kunty ca pramukhe prokt HV_105.18c kunty pramukhato vibhu HV_97.17d kupana kopana kratha HV_31.72d kupita kopita gajam HV_74.22ab*831:7b kupit tatyina HV_71.43*814:3b kupito nnubhvavit HV_28.26*439:2b kupito rudrarpea HV_112.29ab*1370:7a kupito 'lkalajjay HV_20.40*318:1b kubera ca tath cnye HV_104.19ab*1140:2a kubero naravhana HV_34.16*494b kubjy rutavistarau HV_71.34d kubj dadatur bhya HV_71.22c kubhatanay sakhm HV_107.57*1179:4b kumra iti viddhi mm HV_12.16b kumrakoyo y cem HV_84.6a kumraparirakat HV_112.49*1398:3b kumrapravaro nadan HV_112.33*1382b kumrabhavayor iha HV_106.61b kumramamitaujasam HV_24.28*412b kumrarakarthya HV_112.49ab*1394a kumrasahito 'bravt HV_112.106d kumrasyniruddhasya HV_109.74*1286:1a kumra janaym sa HV_10.21c kumra dasyuhantamam HV_20.38b kumra dasyuhantamam HV_20.42d kumra dharmanirmitam HV_62.92b kumra vkya ta muhu HV_99.34*1111:11b kumra skandhavhyy HV_49.14a kumrn pradrut bhayt HV_117.28b kumrv iva pvak HV_51.8d kumrs te yathkla HV_10.61c kumrs tn sahasraa HV_113.57*1528:1b kumr praat sthit HV_113.58*1529:12b kumrea ht kany HV_9.90*192:8a kumre rakite devy HV_112.49*1399:8a kumrair aparair vta HV_89.3b kumrair tmatulyai ca HV_87.1*992:7a kumro dasyuhantama HV_20.40f kumro 'bhn mahbala HV_9.88d kumro mtara prha HV_20.40*318:1a kumro vkadpti ca HV_98.11c kumro hy agnitejasam HV_106.6*1148:24b kumrau tu kanyasau HV_9.78d kumrya cpi tisro vai HV_28.33c kumrya sapta cpysan HV_27.26e kumudotphullam udaka HV_59.38a kumbhanbho gardabhka HV_3.62a kumbhanbho mahsura HV_3.69*76:3b kumbhaduhit puna HV_107.47b kumbhaduhit vkya HV_107.39c kumbham idam abravt HV_106.20b kumbhavacanaravt HV_113.7*1491:1b kumbhavacanair eva HV_108.78a kumbha vadhyat ghram HV_108.88a kumbha ӭu me vaca HV_106.20*1150b kumbha cintayvio HV_106.53a kumbhasaghta tu HV_108.52a kumbhasaghtve HV_112.33a kumbhas tattvadarivn HV_106.51b kumbhas tattvadarivn HV_106.62b kumbhasya vaca rutv HV_108.98a kumbhena mahtman HV_108.98ab*1256b kumbhena mahtman HV_112.13*1355:1b kumbhena yayau srdha HV_108.97*1255:6a kumbho nma tasya ha HV_109.74*1285:2b kumbho nma bastha HV_112.12a kumbho vkyam abravt HV_108.75b kumbho vkyam abravt HV_108.89b kumbhbhym upaobhit HV_65.53b kumbh ca viniveyantm HV_60.11c kurarm iva prabho HV_77.19b kurarm ivke HV_109.12c kuru krynusanam HV_76.28*848:11b kuruketra cakra ha HV_23.107d kuruketre nararabha HV_14.4d kuruketre pitvratn HV_16.3b kuru padharasya vai HV_36.2b kuru me priyadaranam HV_107.83*1197:5b kuruvae ca devs te HV_43.72c kuruva tasya shyya HV_110.56ab*1320:8a kuruva vibudhareha HV_93.4c kuruva vainateya tva HV_110.15a kuru sgara madvaca HV_103.7b kuru savarat tath HV_23.107b kurn athottarn gatv HV_8.15c kurn apy uttarn vayam HV_103.13b kur carati cottarn HV_8.35*158:11b kuro ca putr catvra HV_23.109a kuro pautrasya rjye tu HV_22.8a kurmahe yad abhikkita hdi HV_35.43*506:11 kurma ktv sukha sthna HV_59.28c kurma sarve pitmaha HV_43.9b kury viphalam anyath HV_113.42d kurvatas tu kaths ts t HV_43.17a kurvadbhir gagana ghanai HV_59.16d kurvan a hare 'niam HV_46.0*571:2b kurvan ghora mahsvanam HV_110.19d kurvantūu nadūu ca HV_62.53b kurvantau gtanisvanai HV_52.7*654:2b kurvantau ca gahvane HV_52.7*654:3b kurvan pacatvamgata HV_23.65*371b kurval ll sahasraa HV_34.13d kurvasya vapur ghoram HV_67.56c kurva ubhakarma HV_55.21c kulaj rpasapann HV_107.38a kulalatapovryai HV_108.91*1250:1a kulaauryavryai ca HV_108.94ab*1252a kulasya niktis tta HV_10.11c kula te savistaram HV_1.6*23b kula no dharita mahat HV_108.16b kulgr nirrey HV_107.29d kulni kulaythapa HV_77.57d kulny asmkam have HV_38.12d kulpadeina sarve HV_108.32c kule garbho bhaviyasi HV_47.34b kule pjye yaaskmo HV_43.77c kule mahati te janma HV_78.32ab*870:1a kule mahati vikhyta HV_65.78a kulodbhtasamudbhavam HV_107.85ab*1200b kulopakroanakar HV_107.29c kulyrthe ca sa bhrt HV_29.8c kuvalvas tu putr HV_9.64a kuvalva nyayojayat HV_9.49d kuvalva suta prdt HV_9.61c kuvalva suta rjye HV_9.49*185:2 kuvalva sutas tasya HV_9.47a kua ity abhiviruta HV_10.75b kuala me varrohe HV_108.10*1210:15a kuala sarvatogatam HV_108.10*1210:9b kual te vilki HV_107.57*1179:5a kual nttasmasu HV_96.54d kual ca samhita HV_113.44cd*1514:9b kualai kraym sa HV_96.55c kuasthal dvravat HV_25.16e kuasthal dvravat HV_85.29cd*967:5a kugrakusumn ca HV_58.6a kugrasytmajo vidvn HV_23.109*382:11a kugro nma viruta HV_23.109*382:10b kuikas tasya ctmaja HV_23.82b kuikas tu tapas tepe HV_23.83a kuikasya tu gotrea HV_47.47c kulnryabhyiha HV_116.23a kueayamay ml HV_99.34*1111:8a kuev eva tad pia HV_11.19c kuair muniga npam HV_5.15ab*106:4b kusumair bhƫitjirm HV_89.22b kusumai prijtasya HV_107.3a kuhara pupadara ca HV_3.89a krmakukkuavaktr ca HV_31.81a krma dhanya ca me mata HV_100.35d krmalakaaobhinm HV_55.38b krmebhihita prva HV_100.84a krmo mnuavat svayam HV_100.37b kla ca lavambhasa HV_117.30b kkaeyus tathaiva ca HV_23.6b kcchracndryae rat HV_3.102*87b kcchram nakadudubhi HV_96.51d kcchrea nihato bal HV_23.131b kcchrea mahat yukta HV_6.13c ktakarmai pvake HV_36.37b ktakarm gaddhara HV_38.54d ktakarm nardhipa HV_9.75d ktakarm mahbala HV_85.40d ktakrye gate kle HV_44.1a ktakryea dhmat HV_85.61d ktakryo 'bravd dhmn HV_85.53c ktakryo hi gs ts tu HV_45.23a ktakte tu saprpte HV_112.104*1451:3a ktaktya ivbhavat HV_19.13d ktaktyo 'bhavat tad HV_104.1d ktaktyo 'bhyabhëata HV_79.9b ktaktyo 'smi spratam HV_70.38*794:4b ktakautukamagalam HV_28.12*435A:1b ktakautukamagal HV_87.32b ktaghnasyhitasya v HV_4.24d ktajapyo hkeo HV_86.1c ktajya hitya ca HV_3.111*93:3b ktatretdiyuktni HV_7.48c ktadro 'bhavat prabhu HV_2.31b ktadhanv tathaiva ca HV_23.137b ktaprva tad ghora HV_91.17c ktaprva kariye v HV_65.76c ktapratiktai citrair HV_75.30a ktabuddhir npas tad HV_89.11b ktam anyo hariyati HV_23.152d ktam ity abravc ca tm HV_92.52*1066:5b ktam eva vacas tathya HV_8.27a ktaratnopaobhit HV_113.48*1523:3b ktavarmgrajas te HV_28.5c ktavarmam eva ca HV_65.10b ktavarm bibhedjau HV_87.64c ktavn aama bhga HV_8.34*157:1a ktavn asi govinda HV_109.41e ktavn puarkka HV_97.40c ktavn madhusdana HV_96.29d ktavso hi na pure HV_106.59d ktavrya ktauj ca HV_23.137a ktavryt tathrjuna HV_23.137d ktaauca arvp HV_15.58a ktas te kamalekaa HV_104.4b ktas tena mahtman HV_31.147*479:3b ktasvastyayano viprair HV_15.50a ktasvastyayano viprai HV_15.58c kta karmeti cbravt HV_92.67d kta kena dhmat HV_96.69b kta keijighsay HV_67.53b kta girigha gop HV_61.53c kta goplanandana HV_62.10ab*721A:13b kta cpi gatgatam HV_104.13*1135:1b kta tat kantum arhasi HV_3.108d*91:6b kta turagadaityena HV_67.10c kta te katham acyuta HV_104.4d kta tena mahtman HV_31.96d kta dtena yat krya HV_44.42a kta deva mahatkarma HV_38.57a kta nas tad gatgatam HV_104.7b kta puruakra hi HV_108.10*1210:2a kta maghavat svayam HV_109.45b kta me sumahat krya HV_85.54c kta vndvana kema HV_67.48a kta kema puna panth HV_97.1c kta sainyakaya cpi HV_84.11a kta svrthe vyavasthitai HV_16.28*300:9b ktg na sa ocyas tu HV_109.8a ktgni ca caturtho 'bht HV_23.137c ktäjalipua sthita HV_111.7*1340:2b ktäjalipu dn HV_107.57*1179:10a ktäjalipu bhtv HV_5.46c ktäjalipus tata HV_96.5b ktäjalipu sarve HV_92.29c ktäjalir avasthita HV_28.12*435B:3b ktdiu yugkhyeu HV_7.44*133:11a ktnuytr bhtais tva HV_47.51a ktntavaag kt HV_109.8d ktntasynabhijta HV_78.6c ktntena nirkt HV_77.32d ktntena balyas HV_77.14d ktntena balyas HV_99.37d ktntennivartin HV_77.56b ktntoktena karma HV_40.14d ktnto hy atra kraam HV_48.45d ktny gsi caidyena HV_87.23c ktpriya ca kena HV_87.6a ktbhiek varad HV_65.52a ktrtha so 'pi yogtm HV_23.31*355:4a ktrth sarvath vipra HV_101.1*1125:1a ktrtho dnavevara HV_35.71d ktrtho mutra ceha ca HV_11.21b kt s vai bhaved iti HV_10.11d kts tena mahtman HV_10.43d ktstr balina r HV_23.156c ktstr yuddhadurmad HV_88.39d ktstrau tv ubhau vrau HV_79.25a ktspadam iva riy HV_84.25d kt dvravat nmn HV_9.26c kt prama prti ca HV_11.24c kte kema bhaviyati HV_117.22d kte garbhavidhne tu HV_48.1a kte tu devatkrye HV_87.41a kte bndhavakarmai HV_78.27b kte vai putrajanmani HV_23.52b kte rddhe purnagha HV_16.2d ktodvh parasya vai HV_9.89d kto dhanyo 'smi mdhava HV_111.9*1345:24b kto varanivraa HV_61.55b ktau ca yuddhakuale HV_89.51a ktau tena mahtman HV_31.114f kttaba mahdaitya HV_112.114cd*1467a kttnta kurute padam HV_78.12b kttiksu bhayakara HV_106.48b ktyakla upasthsya HV_95.4a ktyaea ca te krya HV_67.59c ktyaea sad vio HV_70.38*794:5a ktya na me dvrakay HV_29.22c ktyktyavimƬhtm HV_112.32*1379:7a ktye pratihate dno HV_48.51c ktv karma diva ynti HV_7.36c ktv karmtimnuam HV_62.10ab*721A:23b ktv kualina karam HV_74.23b ktv kumbhd anantaram HV_74.33b ktv kurukula mahat HV_43.45b ktv kesario rpa HV_65.37a ktv kayam anuttamam HV_113.66b ktv gopais tu lgal HV_83.18cd*954:1b ktv govardhancalam HV_61.29ab*713:1b ktv ca devs tridivasya dev HV_30.20c ktv ca nicaya sarve HV_25.16a ktv ca nicaya sarve HV_85.29cd*967:3a ktv ca punar utthita HV_65.27f ktv ca bhagavn vibhu HV_7.54*142:21b ktv cntarhita tad HV_108.6b ktv cpi pradakiam HV_118.5b ktv crtasvara ghora HV_108.46c ktv tad rpam adbhutam HV_105.22d ktv t vairaytanm HV_118.8b ktv tu rmea ca ydavai saha HV_88.44*1021:2 ktv toyamaya vapu HV_30.10b ktvtmna mahbhu HV_31.111a ktv darathe ghe HV_65.43b ktv divasam vara HV_7.54*142:20b ktv devrtham amita HV_97.31c ktv daityasya vemani HV_99.25*1110:3b ktv dvibhu ta ba HV_112.104*1451:1a ktv ngasya cgrata HV_74.27b ktv nikatriy caiva HV_31.105a ktv nrjana divyair HV_62.57*726:3a ktv putreti karua HV_77.41c ktv paurvhika vidhim HV_39.19d ktv bjvae tu HV_31.148*482A:22a ktvbhisadhi tapas HV_18.11a ktv bhojajanrdanau HV_29.13b ktv rjya sa rjari HV_10.23*205:2a ktvlekhyagats tu tn HV_107.66b ktv lokavigarhitam HV_72.1ab*819:4b ktv vmanarpatm HV_38.20*522b ktv vyur aoayat HV_2.37b ktv vegena mahat HV_95.3c ktv ambaram viat HV_99.47d ktv ӭgntare padam HV_64.19b ktv sa ditijevara HV_37.48*518:1b ktv sarvasamudyoga HV_80.7e ktv syakavigraham HV_77.27b ktv sihsane ka HV_100.13c ktvbhart mahya HV_15.23d ktv kany krtimat HV_13.47ab*267a ktv krtimat prabhu HV_15.7d ktv pjitalakam HV_18.5b ktsnasya jagato gopau HV_51.5c ktsna ca himavatprva HV_117.30a ktsna pariad rutam HV_118.3d ktsna bhusahasra ca HV_31.103a ktsna lokam ivntaka HV_58.29d ktsna vai varulayam HV_113.14ab*1498:1b ktsna sthvarajagamam HV_78.32ab*870:17b ktsna parivto merur HV_34.10c ktsno 'ya yadi basya HV_108.18*1219:7a ktsno ragasgara HV_75.6b ktsno vasati ntrir HV_60.4c kpaa rjardla HV_77.4c kpaa ruditasvanam HV_102.9b kpaa pacim kriym HV_78.29d kpanm ida vaca HV_78.25b kpay ca pratijay HV_10.1b kpay tac ca jagrha HV_23.99*378:8a kpa smta sa vai tasmd HV_23.99*378:9a kmayo msam dya HV_8.26c kmilva ca pacama HV_23.97b kmes tu kmil pur HV_23.25b kmy kmir ajyata HV_23.23b ka malinam eva v HV_86.60b ko v malino vpi HV_86.62c kim eva kalau yuge HV_116.10ab*1566b ka ity ucyate suta HV_65.58b ka kasmd aprvavat HV_110.11d ka ka mahdeva HV_112.107a ka ka mahbho HV_56.27a ka ka mahbho HV_62.11a ka ka mahbho HV_67.18*765:1a ka ka mahbho HV_110.41c ka ka mahbho HV_110.46c ka ka mahbho HV_110.65c ka ka mahbho HV_111.7a ka keti csakt HV_67.52d kakea pravalayo HV_109.82a kagrvas taiddyuti HV_106.47b kajarjaritgasya HV_74.35a kajvarabhujaprair HV_110.72a kajvaro jvara prva HV_111.5*1338:1a ka tta na khalv ea HV_67.19a ka tva kartum arhasi HV_109.78b katva mnueu ca HV_32.1d katvia kanakapigajakalpa HV_113.84*1549:3 kadaranayuktena HV_76.12a kadaranallasa HV_67.1b ka divy ca te ce HV_63.6c kadeha vivea sa HV_111.2b kadvaipyanac caiva HV_23.120a kadvaipyaneritam HV_30.1*449:8b ka dharmam avpsyasi HV_69.18d kanradayos tad HV_110.33*1307:9b kapakasya vai tithau HV_47.34d kapake mahtithau HV_48.13ab*597:1b ka paryptavkyo 'smi HV_100.24c ka paya mahbhuja HV_110.33*1307:2b kapdv apjayat HV_56.34*682:7b kapraihitekaa HV_75.35b kapraihiteka HV_63.26b kaprn madhmdhe HV_110.29d kapriyrtha bhyas tva HV_93.3c kabaprapŬit HV_91.49*1056:2b kabaprapŬit HV_91.53*1058A:36b kabavibhinng HV_88.26*1015a kabgnir udbhto HV_112.4c kabhubalray HV_96.68b kabhur aobhata HV_67.38b kam akliakarmam HV_109.38c kam akliakarma HV_62.3c kam akliakarma HV_86.31c kam akliakriam HV_66.35d kam adbhutavikramam HV_58.17b kam apratimam rae HV_110.11b kam apratimaujasam HV_112.51d kam asrvilekaam HV_78.16ab*865:1b kam nandanistai HV_76.43d kam sdya devea HV_91.57*1061:1a kam ha vicetana HV_110.65b kam ity andhak smt HV_28.8d kam uttrya vihitam HV_56.41b kam uddiya akara HV_112.29ab*1370:10b kam cur ivrtavat HV_61.24f kam cur hitauia HV_67.18d ka rakitum arhasi HV_101.11d karmagatajvar HV_78.47*875:6b kallnukriya HV_63.26a kavartm yugntbho HV_34.34c kavkya nivedya ca HV_86.71b ka cpi babhva ha HV_5.16d ka ccaryasanidhi HV_113.75b kasakaraabhujair HV_78.47*875:5a kasakarav ubhau HV_54.42b kasakarav ubhau HV_71.2b kasakarav ubhau HV_76.8b kasakararay HV_82.24*940b kasakaraau caiva HV_65.85a kasakaraau cobhau HV_51.1c kasakaralvubhau HV_52.1b kasadaranerita HV_76.14d kas tu kubj kmrt HV_71.35a kas tu tena ngena HV_74.32a kas tu paravrah HV_84.24b kas tu yadunandana HV_94.17b kas tu yauvana dv HV_63.15a kas tu ratham uttamam HV_81.79b kas tu viditrtho vai HV_69.26a kas tu samare rja HV_82.27*943:1a kas tra garutmat HV_112.113b kas tosalaka puna HV_76.1d kas tosalam udyamya HV_76.3a kas trailokyapvana HV_20.0*313:3b kas tvaritavikrama HV_71.44b kas tv idam athbravt HV_110.33*1307:5b kasya kavadan HV_52.33c kasya gatigminyas HV_63.26c kasya ca balasya ca HV_59.1b kasya ca mahtmana HV_110.71d kasya jagatpate HV_101.1b kasya jayakkia HV_75.38d kasya darana akro HV_62.1c kasya dnavo ghora HV_67.30ab*766a kasya nidhankk HV_64.15c kasya patito mrdhn HV_71.20c kasya pdayor mrdhn HV_111.7*1339:3a kasya purato npa HV_79.38*872b kasya pramukhe sthita HV_86.22d kasya bharatareha HV_51.37c kasya mukhapakajam HV_76.13b kasya yo 'bhyarakas ta HV_93.58c kasya ruito haya HV_67.30f kasya vacana rutv HV_109.51a kasya vacana rutv HV_111.9*1345:22a kasya vadhakkay HV_50.3*630:4b kasya vadhakki HV_112.44d kasya vadham anvicchan HV_80.2ab*894a kasya vaavartinam HV_77.54b kasya vidittmana HV_86.54b kasya vrajayoita HV_63.27d kasya ubhadaranm HV_87.39b kasya uubhe bhuja HV_67.43b kasya samudhtm HV_28.45b kasya skt tridiva HV_62.99c kasya sumahbalam HV_74.6*837:2b kasykriyatlaye HV_109.63d kasykliakarmaa HV_86.70b kasydbhutakarmaa HV_81.13*903b kasydbhutakarmaa HV_109.50*1269:3b kasynumate tad HV_86.80d kasynumate sthit HV_84.31ab*964b kasynumate svayam HV_83.1d kasypi nimittni HV_67.2a kasypratimaujasa HV_111.2d kasymitatejasa HV_106.4b kasysya parkramam HV_96.25b kasyaikasya tad rpa HV_112.96*1439:8a kasyoragapugava HV_56.40b ka kamalapatrkam HV_62.10ab*721A:21a ka kamalalocanam HV_29.40*448:2b ka kamalalocanam HV_51.13b ka kamalalocanam HV_51.34*647b ka kamalalocanam HV_24b ka kamalalocanam HV_67.51*772b ka kamalalocanam HV_75.1d ka kamalalocanam HV_113.70b ka kam ivcalam HV_32.21d ka kamgeka HV_63.31d ka keavam acyuta muraripu auri hari rgia HV_79.40*891:1 ka gƬha nyaveayat HV_49.30d ka gopgan rtrau HV_63.24c ka gaura prabhu abhu HV_13.47a ka ca vasudevajam HV_65.49d ka cedam uvca ha HV_58.31d ka caivbravt prto HV_69.2a ka jagmu pradhnata HV_60.21d ka jaladagambhra HV_71.24c ka dnavapugava HV_58.23*685:1b ka ntham uprit HV_67.14d ka paspara sarvaa HV_50.19*634:9b ka praharat reha HV_109.19c ka balanidana HV_62.8d ka bhravsinam HV_55.24b ka bhyastamukha HV_75.4c ka yad dvn aham HV_104.3d ka lokanamasktam HV_113.70ab*1533:3b ka vakasy atìayat HV_67.29d ka vacanam abravt HV_54.21d ka vijayina vibhum HV_76.46*854A:1b ka vijpaym sa HV_86.57c ka vijpaym sa HV_101.8c ka vivydhatu arai HV_81.81d ka vrajagata rutv HV_65.1a ka sapjya vsava HV_113.70ab*1534b ka kadambaikharl HV_56.2a ka kassanntikam HV_76.26b ka kntataro 'bhavat HV_63.20d ka kubjm avasthitm HV_71.27b ka käjananibha HV_64.16c ka kmbudkra HV_91.53*1058A:31a ka padmanibhekaa HV_63.10b ka padmapalko HV_67.44c ka parapurajaya HV_111.4*1334:1b ka parapurajaya HV_112.99*1445:4b ka parapurajaya HV_113.43*1509:1b ka paramaharita HV_78.30b ka purym anindita HV_86.79b ka prasraymsa HV_67.34ab*767:2a ka praharat vara HV_110.66a*1323:2b ka praharat vara HV_112.100b ka praharat rehas HV_113.7*1491:2a ka praharat reha HV_110.69c ka praharat reha HV_111.9*1345:2a ka prkepayat tad HV_85.30d ka prgjyotia yayau HV_91.43d ka provca tatra vai HV_59.3b ka provca nikhila HV_78.3*863a ka provca vacana HV_110.27c ka akha mahbala HV_112.31*1377:2b ka rdmasahita HV_58.19a ka satyaparkrama HV_76.23d ka samitidurjaya HV_109.65b ka sakaraa caiva HV_110.18c ka sarakito yay HV_48.36*612:6b ka skhalann iva muhu HV_111.3c kkl lohitk ca HV_89.35e kc ca samaya puna HV_111.12ab*1350:2b kjinottarsago HV_44.9a kjinottarya ca HV_31.108*476a kt katara ca ka HV_40.17d kya ca namas tubhya HV_86.0*980:1a kya na (?) saprayacchas HV_111.5*1335:2a kyasasamaprakhyo HV_25.9a kyasasamcakhyo HV_25.8*419a kya ha pryacchat HV_111.5*1337:2a kykliakrie HV_86.72b kymitatejase HV_87.16ab*995b krtha vairamabhavaj HV_87.24c ke ki pratyapadyata HV_85.4b ke ca devadevee HV_63.34*736:19a ke ca bhavato dved HV_66.23a ke caiva mahtmani HV_112.32*1380:1b ke jvati spratam HV_88.33*1018:6b kena ca mahtman HV_29.29d kena tu mahtman HV_109.57a*1272:1 kena tv pradharitam HV_29.5b kena paramasneht HV_110.66c kena manas d HV_87.35e kena yamunhrade HV_57.1b kena ripughtin HV_82.23*939:1b kena varuo jita HV_97.13d kena viktnana HV_67.40*769:3b kena vihita vsa HV_53.35c kena saha sagata HV_67.31b kena saha sagatn HV_109.64*1279b kena saha sasadam HV_68.39d kena sahas yuddhe HV_110.66cd*1324a kena sahit prpts HV_71.1ab*795a kena sumahtman HV_24.20*407b kena halin kila HV_110.56ab*1320:5b kena hriyam tu HV_88.1a kenkliakarma HV_67.40*769:1b kenkliakarma HV_112.99*1445:10b kenkliakarma HV_113.16*1501:4b kendbhutakarma HV_91.55*1059:16b kendbhutakarma HV_97.12d kenbhyudyata rae HV_112.96*1439:1b kenmitatejas HV_112.13*1356:3b kenmitatejas HV_112.49b kenmitabuddhin HV_102.15b kenmitraghtin HV_28.31b kenodhta tad HV_99.49*1114:1b ke 'bhiita etni HV_62.63*728:1a ke ratiparyae HV_64.1b kair udgrathitair ghanai HV_54.25b ko garuam sthya HV_112.15*1359:17a ko girir ivcala HV_64.14d ko girir ivpara HV_61.29f ko govindat gata HV_62.89b ko jiu prajpati HV_3.111b ko jtn samnyya HV_66.36c ko 'tha balabhadra ca HV_71.29*811:1a ko 'tha rauhieya ca HV_70.7a ko dadara pitara HV_95.4c ko dvipam amohayat HV_74.29d ko nga iva vasan HV_109.46b kopasthniko 'bhavat HV_94.3b ko 'pi klayavana HV_84.35a ko 'pi gopasthito HV_60.35a ko 'pi ta girireha HV_61.64a ko 'pi devadevea HV_109.63*1278:1a ko 'pi balabhadra ca HV_71.14*804:1a ko 'pi madhuraktko HV_63.34*736:4a ko 'pi mle ailasya HV_61.58a ko 'py amitavikrama HV_67.33b ko babhrugata maim HV_29.35b ko bam abhidravat HV_112.58*1411:1b ko ba pratpavn HV_112.66*1419b ko bhujabalbhy ta HV_111.1c ko bhogavat ramym HV_97.32a ko madavilocana HV_63.34*736:7b ko mahtm sahasjagma HV_115.7b ko 'mbahapraoditam HV_74.22ab*831:2b ko rmam athbravt HV_29.17d ko rma mahdyutim HV_89.48b ko llvidhnavit HV_71.31d ko lokaparyaa HV_113.40*1504:1b ko vacanam abravt HV_110.46*1315b ko vacanam abravt HV_112.97*1440:2b ko vacanam abravt HV_113.41b ko visarjaym_sa HV_76.37c ko vismpayan vrajam HV_51.15b ko vai kliye hrade HV_56.13*678:2b ko vai dmabandhant HV_51.36b ko vai vipula hradam HV_55.47b ko hatv tu kujaram HV_74.37b ko 'ha brhmaa sa ca HV_102.23b ko hi surakryeu HV_93.6a knya hta pryacchat HV_111.5*1338:24a kyate s sma vegena HV_83.39a kyant prathit sm HV_59.23a kyamasya atru HV_48.35b kyama tu tat tena HV_71.52a kyama yath mgam HV_56.21f kyama sa kena HV_76.36a kptaratnasamkr HV_42.9a kek paurav kt HV_54.6d ke ca lok na jnmo HV_11.13*233a kecic cakradvidhcchinn HV_91.53*1058A:38a kecic cakravidrit HV_91.53*1058A:40b kecic cakrgninirdagdh HV_91.49a kecic ccinta r HV_109.62c kecic chinnabhuj caiva HV_91.53*1058A:37a kecit kasavadhc cpi HV_85.28a kecit kyvalambibhi HV_53.17b kecit kaumodakbhinn HV_91.53*1058A:40a kecit kitisth prkroan HV_108.37a kecit kharoraytra HV_33.25a ke cit tatra mahbal HV_112.15*1359:5b kecit talaniptai ca HV_91.49*1055:3a kecit tu ka h heti HV_56.20c kecit trasavt HV_91.53*1058A:19b kecit toyadavhan HV_33.25b kecit pavanavhan HV_33.25d kecit samdit rathai HV_37.32b ke cit sihamukhs tatra HV_112.15*1359:3a ke cit saumyamukhs tatra HV_112.15*1359:10a kecid ari mumucu HV_118.4a kecid oghabalnvit HV_43.71b kecid dvidhkt akty HV_91.53*1058A:39a kecid dhanuprahrai ca HV_91.49*1055:2a kecid dharmavilopak HV_117.8b kecid dhi vidalkt HV_37.45b kecid brditorasa HV_91.53*1058A:38b kecid bëpvileka HV_109.62b kecid bhinnagalntar HV_108.49*1233b kecid vamanto rudhiram HV_108.49a kecin makaravarcasa HV_61.10b kecin mathitamastak HV_91.49*1055:1b kecin mathitamastik HV_108.49*1233a kecin madhyasthat gat HV_117.6b ke cin mumucire tatra HV_112.17*1361:4a ketakūaamaitam HV_84.21d ketakya ca samantata HV_59.54d ketun dhmaketos tu HV_66.25*762:3a ketun vaarjena HV_34.9a ketumanta mahtmna HV_4.13c ketumn iti viruta HV_23.56d ketumn iti viruta HV_93.50d ketumn baladarpita HV_31.76b ketuvryaatahradau HV_3.67d ketuveapraticchanna HV_34.45c kedr sarita caiva HV_59.40c kedreu vaneu ca HV_59.45b kenacid yadi kryea HV_63.9a kena jta ca vryavn HV_85.6b kena v nararpea HV_65.31ab*743:1a kena vyam ihnta HV_108.90c kena suptaprahro 'ya HV_77.36a kena syc chryate 'khilam HV_109.63*1278:6b kenpi nii suvrata HV_109.69b keneda pratipditam HV_108.11cd*1214:17b kenemau ptitau drumau HV_51.29d kenemau ptitau vkau HV_51.28c keyam agre sthit subhrr HV_108.11cd*1214:12a keya pur gha kasya HV_108.11cd*1214C:7a keyrabharitena ca HV_11.18b kevala kasaprvastha HV_76.27c kevala ca viparyaya HV_7.54*142:9b kevala tva tu garvea HV_66.14a kevala vayas vddho HV_65.72c kevala vayas vddho HV_81.79*919:10a kevalau yuddharaginau HV_82.19*937:21b ke v te pitaro nye sma HV_11.13e ke vpme jans traya HV_110.20f keabandhena obhit HV_47.43b keabandhai suyojitai HV_60.32d keava cpi ta ay HV_88.20a keava cpi saptaty HV_91.45cd*1051:6a keavas tv idam abravt HV_55.54*673b keavasya ca mhtmya HV_113.80c keavasya tu bena HV_112.75*1422:1a keavasya priyaiibhi HV_93.22b keavasya matis tatra HV_84.30a keavasya mahtmana HV_86.62ab*985b keavasya mahtmana HV_93.52d keavasya mahtmana HV_105.4b keavasya mahtmana HV_110.16b keavasya vaca rutv HV_109.33*1266:1a keavasytivallabh HV_94.27*1081b keavasytmajo 'bhavat HV_89.6d keavasyaiva payata HV_91.45*1051A:5b keavasyopaӭvata HV_100.16d keava keisdanam HV_113.78*1540:12b keava garue sthitam HV_112.74d keava dnavntakam HV_113.70ab*1533:1b keava pothaym sa HV_91.44*1049B:3a keava pratyapjayat HV_113.44cd*1514:7b keava yajarpiam HV_62.7*720b keava vkyam abravt HV_110.41b keava vividhai cstrair HV_91.45*1053:2a keava samupasthit HV_103.14b keava keimathana HV_112.39c keava keisdana HV_91.38*1044:1b keava paravrah HV_94.24b keava paravrah HV_99.49*1114:10b keava punarevha HV_84.14a keava atrusdana HV_112.75d keava saha ydavai HV_84.32b keava saha rukmiy HV_89.13a keava sumahbala HV_87.40b keavnumate sthita HV_80.6*897b keavntapure iu HV_99.30b keavya ca cakrie HV_67.52*773:3b keavya mahrhi HV_92.9c keavysadhmena HV_76.15a keavena tad kta HV_71.21*806:2b keavena niveit HV_86.73b keavena niveit HV_93.44d keavena balena ca HV_96.63b keavena mahad yaa HV_96.67d keavena mahad yaa HV_97.29*1099b keavena mahtman HV_97.11b keavena mahtman HV_109.70b keavena mahtman HV_113.14ab*1499b keavenkam ropya HV_99.34*1111:4a keavenbhipjit HV_82.25d keavenhta svayam HV_93.57f keavea janrdana HV_40.41*537:1b keavo nma nmn tva HV_67.58c keavo me bhaved bhart HV_87.32*1001:1a keavo ripusdana HV_112.105*1453:2b keavo 'rdha tad ghya HV_113.44cd*1514:8a keavo vivakarmaa HV_86.26b keavo vipugava HV_97.3d ken rujya dukhit HV_77.52b ke kenta eva ca HV_99.39b keidantakata cpi HV_67.43a keinas tu tam abhye HV_67.18a keinas te dvidh bhte HV_67.42c keina cpi jnmi HV_45.4c keina so 'bhidudruve HV_67.15d keina hayadnavam HV_67.17b keina hayam have HV_67.48d keina ppadarina HV_49.10d keina preito dto HV_67.3c kein saha yuddhya HV_67.22c kein nma virut HV_10.55*218:1b keino daan mukht HV_67.40b keino duacetasa HV_67.56d keino mama ca dhruvam HV_65.32d keino rpam babhau HV_67.41b keino vaktranirdht HV_67.40ab*768a keiny asta sagard HV_10.57*219a keivaktravilagnas tu HV_67.38a ke kam updravat HV_67.28d ke kleakaro nm HV_67.4b ke ca kasasakta HV_67.39a ke ca turagdhama HV_62.69b ke cbhyudyata grva HV_67.16a ke turagadnava HV_67.7d ke turagasattama HV_67.29b ke nadan mahnda HV_67.40*769:4a ke nma hayo jta HV_44.67c keeu balavad ghya HV_76.35c keeu rukmia ghya HV_89.45*1028:1a keo bhaga iti khyto HV_116.12*1568:3a kecin narake puna HV_11.11b kesar navair gandhair HV_55.15a kesar pupavarai ca HV_73.16a kesar jtavikrama HV_76.25b kesar niravagraha HV_44.68b kesar niravagraha HV_67.6d kaikey madraks tath HV_23.25c*353:4b kaikeyo madrakas tath HV_23.25c*353:3b kair havyai prpsyate sukham HV_35.56d kailsa iva ӭgavn HV_110.7b kailsam aham gata HV_100.57ab*1121:4b kailsaikharaprakhyair HV_113.46*1520:3a kailsaikharkrai HV_107.87a kailsaikharopama HV_93.42d kailsa merusaka HV_110.56ab*1320:2a kailseneva mandara HV_83.24d kaivalyam pnuy svarge HV_76.28*848:15a kaiikasya cidi putras HV_26.19*426:4a kaiikasya tu bhūmaka HV_87.11d kaioraka mnayna HV_63.18c kokilai ca sadmadai HV_93.65b kokilai ca sadmadai HV_94.5b koikandarpasundaram HV_70.26a*790:1 koibhta nimaya HV_112.56d koimƫakasarp ca HV_117.24c koia cpi bahudh HV_110.37c koia ataas tath HV_109.74*1284:1b koisakhyair balair vta HV_41.21b ko 'tra doo mamtmana HV_43.30d ko doo vada spratam HV_66.20*760:1b ko na psupartgyo HV_77.6a ko nma viur ity evam HV_100.86*1124:7a ko nma hi jarsadha HV_82.26*942:1a ko nu nma jagaty asmin HV_107.53*1177:1a ko nu nma samartho 'tra HV_88.33*1018:6a ko nu loke manuyendra HV_22.32*339:1a ko nu v iniputrasya HV_109.31ab*1263:4a ko 'nyas tadavitevara HV_102.20a*1127:4b ko 'nyas tvatsado bhuvi HV_81.79*919:4b kopadpto gaddhara HV_112.102*1448:4b kopa ka samdadhe HV_61.25d kopa nighya dharmtm HV_5.53c kopa yacchata rjna HV_2.39a kopt sa magadhevara HV_81.87f kopd dharmasamanvita HV_16.9d ko 'py ea ramate deva HV_65.35c ko bhavn ka ca v deva HV_63.8*733:6a ko bhavn kim ihgata HV_85.56b ko bhittv svastimn vrajet HV_38.26d ko bhogavn ko dyutimn HV_40.17c ko 'ya matsado loke HV_68.17ab*780:5a ko 'ya yasya bhayatrast HV_108.32a ko 'ya vidhir na jnmi HV_50.27a ko 'ya vidhir mama mahn HV_108.11cd*1214:9a ko 'ya vidhir mamyta HV_108.11cd*1214C:6a ko 'ya akramaho nma HV_59.3c ko 'ya lavyatikrama HV_99.13b kolaka blako yath HV_87.39*1003:19b kola cola ca prthiva HV_23.129b +kolhalakuthal HV_1.0*19:3b kolisarp mhiak HV_10.44c ko varo va pradyatm HV_12.33d ko varo va pradyat HV_47.14d ko v jaamati satya HV_109.31ab*1263:2a ko v dharmo vidhyate HV_22.27b ko v bala durdharam HV_109.31ab*1263:3a ko vya triu lokeu HV_70.38*793a kovidr ca pupit HV_59.53d ko vieo 'sti me tvatta HV_28.12*435:9a ko vai piplikaruta HV_19.8a koam prayan sad HV_41.6d koasacayarakia HV_92.9b ko 'sti yo mnue loke HV_46.23c ko hi nma jaganntha HV_85.39*972:1a ko hy etena na vismayet HV_62.13d kauav tu tad vibho HV_112.49*1398:2b kau tv amitavikramau HV_71.52*818:5b kauthalaparijne HV_12.10*238:2a kauthalam atva ca HV_11.34b kauthalasam vio hy HV_100.48c kauthald ida vkya HV_59.3a kauntal ca tath vag HV_10.45*210:2a kauntyas t pur vahat HV_24.22d kaumra vratam sthya HV_35.27c kaumra vratam sthya HV_47.45c kaurav dhuradhara HV_23.118b kaurav mahbal HV_62.95ab*730b kaurav kaikays tath HV_81.45b kaumbyo mlava caiva HV_81.42a kauika citrasena ca HV_81.84ab*922:18a kauikasya ca babhru HV_82.2d kauikasya suts tta HV_16.5a kauika pacabhi cpi HV_81.83c kauikn mahtmanm HV_23.88d kauik bahava smt HV_23.90f kauik tva bhaviyasi HV_47.47d kauik sarayiyanti HV_117.28c kauiko glava caiva HV_7.44c kauiky sutasomy HV_98.18a kaueyena ca bhsvat HV_63.20b kausalyasya mahtmana HV_15.35*290:1b kausalya kirja ca HV_80.13a kausaly suuve sutn HV_27.1b kaustubhena virjitam HV_85.55*975:2b kratava sapravartant HV_38.73a kratudanta citmukha HV_31.22b kratum girasa ivam HV_2.18d kratur indrea te vibho HV_118.27d kratur vasiha pulaha HV_12.14a krathakaiikabhart tn HV_87.30a krathakaiikamukhyca HV_88.5c krathakaiikamukhys tu HV_87.10a krathakaiikamukhys te HV_87.77*1009:15a krathakaiikamukhys te HV_88.15c krathasya tv aum vae HV_87.11c krandanti sma ghe ghe HV_53.5d krandantyo vismayantya ca HV_51.20c krandamn jaganntham HV_67.14c krandamn vraja jagmur HV_56.14c kramanta klaneminam HV_36.57b kramamas tribhi kramai HV_38.20d kramama hkeam HV_31.87c kramavikramasatkta HV_31.24b kramaas tni rjyni HV_3.110e krama praya päcla HV_19.29a kramea vipartena HV_76.38c kramea sa pitmaha HV_4.10b kramea sapta skandhn sa HV_91.40a kramentaradhyata HV_91.42d krameaitena bhrata HV_7.37d kramo yena pravartita HV_15.12d kravydn astratejas HV_110.43b kravydni ca bhtni HV_38.43c kravydni ca bhtni HV_112.102*1448:2a kravyd brahmarpea HV_117.16c kravydair anuytni HV_81.57a kravydo bdhate lokn HV_44.66c kravyrthe yenayor iva HV_28.26*439:4b krtha caivumn api HV_80.12b krtha caivumn api HV_89.17d krthasya vasudevena HV_82.2c krtho 'umä rutarv ca HV_88.4c krntavikrntagmin HV_55.3d krntukma ivaujas HV_38.36d kriyatm atra mandiram HV_86.14b kriyatm avicritam HV_59.61f kriyatm evam ity ha HV_107.65*1184:2a kriyat ki vicryate HV_59.29d kriyate 'ti puna puna HV_8.28d kriyate na ca te subhru HV_107.32c kriyant macav ca HV_72.7c kriyamair itas tata HV_53.26b kriyta ca vinista HV_75.27b kriybalasamjtam HV_75.10c kriylopa ca lokn HV_41.25c kriyvanta prajvanto HV_1.33c kriy ca puy labhate gunvita HV_118.46d kriy kcit kariyati HV_12.35b kriy sarv yathkramam HV_49.30*628:2b krŬat llay pur HV_31.115d krŬat vsudevena HV_96.35c krŬato 'sya mahtmana HV_106.6*1148:4b krŬato saha goplair HV_54.2c krŬadhva saha bndhavai HV_79.31d krŬantam akutobhayam HV_50.20*637:23b krŬanta bahudh yuddhe HV_108.44c krŬanta madhusdana HV_97.17b krŬanta iullay HV_56.9b krŬantv anilnalau HV_36.35d krŬanti vrajayoita HV_63.28d krŬante tatra tatra ha HV_107.6*1161:3b krŬantau vatsalsu HV_51.9c krŬann iva ca yuddheu HV_108.91c krŬann iva bhujodbhinna HV_23.150*396:11a krŬamno vyaloayat HV_96.33d krŬamnau kvacit kvacit HV_52.6b krŬpayanty main HV_28.23c krŬbhir aparjitau HV_58.7d krŬbhir abhiobhitau HV_51.6b krŬbhi ceratur vanam HV_58.8d krŬvihre nrbhi HV_108.3a krŬvihropagata HV_107.1a krŬsu vividhsu v HV_96.48b krŬitavya vraje mama HV_65.34d krŬitv devaksuta HV_75.40b krŬitv iun yath HV_74.32b kruddhas tu bhagavnvkyam HV_10.15*200a kruddhas tvaram abhyagt HV_8.29f kruddha prikita npam HV_118.23b kruddha viu samjya HV_79.16*881:8a kruddha prabhëate vkya HV_112.99*1445:5a kruddha svabalam sthya HV_108.18*1219:14a kruddhn dravato vrn HV_88.17c kruddhn patato vro HV_87.77*1009:19a kruddh bhindyur mahtalam HV_43.74b kruddh lokapitmaha HV_31.42b kruddh skm piplikm HV_19.4b kruddhena tu mahrae HV_82.19*936:10b kruddhair maharibhis tta HV_4.22c kruddho 'tha rmabhadras tu HV_82.19*937:1a kruddho duaparkrama HV_67.5b kruddho bibhedainam atho HV_88.24cd*1013a kruddho bharatasattama HV_23.77d kruddho rudra pan iva HV_10.37d kruddho vivydha mrgaai HV_88.20b kruddho 'hakragarvita HV_112.16ab*1360:1b kruddhau dhanvana dya HV_71.43*814:6a krrm uragin HV_3.90ab*85:2b krry api nisargata HV_62.63*728:2b krr buddhi samabhavat HV_16.7c krr lakaavarjit HV_117.36d krodhadpto gaddhara HV_38.44d krodharaktkavadano HV_91.55*1059:1a krodharaktn mukht tasya HV_76.17a krodhavardhana eva ca HV_31.74d krodha ca saphalo nm HV_116.29b krodhasaraktanayanau HV_76.8c krodhasaraktalocana HV_79.16*881:1b krodhasaraktalocana HV_91.53*1058A:4b krodhasaraktalocana HV_108.55d krodhasaraktalocana HV_112.42c*1389:1 krodhasaraktalocan HV_109.18b krodhc chapa rjari HV_23.163*401:26a krodht saraktanayano HV_38.34c krodhd abhiyayau yadn HV_80.7f krodhd ary avartayat HV_89.48d krodhd dviguavikrama HV_67.32d krodhd rudhiraraktko HV_38.29c krodhd rudhiraraktko HV_91.44*1049:7a krodhn nivasatas tasya HV_37.39a krodhena tajjala tasya HV_56.8a krodhenbhiprajajvla HV_108.65c krodhenrujate drumn HV_67.23d krodho hi te pradahel HV_66.12c kroamaalavistra HV_100.33c kroamtre nirmaye HV_55.46d kroamna ca meghavat HV_31.102d kro nlo 'jikas tath HV_23.134d krouvaktr ca dnav HV_31.82b kroor evbhavat putro HV_26.1a kroor bhrye babhvatu HV_24.1b kroor bhrye babhvatu HV_28.9b kroor hi vaa rutvema HV_23.168a kroos tu ӭu rjendra HV_23.167a kroo putro 'namitras tu HV_28.7*433a kraucavaktrs tathpare HV_31.84b kraucena divi kmagm HV_36.24b krauco nma mahgiri HV_13.14b krauaika vistaro mahn HV_61.55cd*718:2b kra sarakito yay HV_96.15d klinnapatrottaracchad HV_54.15b klinna aivalapakilam HV_100.34b kliyate ka devak HV_69.13b klb iva vicetasa HV_108.31d klb iva vicetasa HV_109.67d kledaym sa capalair HV_43.20c kledite dharatale HV_70.2d kleam evnuvartase HV_35.27d kva gacchmas tvay vin HV_77.15d kva gacchmi mahbhuja HV_83.46d kva gacchmti vai muhu HV_9.92b kva ca gopatvam aubha HV_65.34a kva ca devaprabhvena HV_65.34c kva ca bhvaviparyaya HV_35.42b kvacic ca pnasabhrntau HV_52.6ab*651:2a kvacic channbhrasasthitai HV_59.16b kvacic chkaramuktbha HV_59.16c kvacicchkaravaribhi HV_59.16*693:1b kvacij jnubhir uddhai HV_51.9a kvacit kakavilambitam HV_52.6ab*651:1b kvacit kadambahsìhya HV_54.11a kvacit kesaravarcasam HV_33.7b kvacit kvacid udagrgrair HV_86.51c kvacit pyasamoditau HV_52.6ab*651:2b kvacid snam sane HV_40.16d kvacid gyan kvacit krŬa HV_55.11a kvacid durdinasakai HV_59.16a kvacid dhasantv anyonya HV_52.6a kvacid bhasmapradigdhgau HV_51.8a kvacidbhinnäjankrai HV_59.16*693:1a kvacid vanagato yuv HV_55.12d kvacid vkeu virntau HV_52.6ab*651:3a kvacin nidrntaraiiau HV_52.6d kva te sa mukuo vra HV_77.9a kva dr kva ca sayoga HV_35.42a kva me vatsa kva me putra HV_77.38c kva ysyasi may ruddha HV_71.33c kva vsudeva kva ca gopakste HV_87.50*1005:1 kv gato 'si ghd bahi HV_51.13ab*642:3b kvniruddhas tu bhagavn HV_113.1*1485:2a kaadkayasahte HV_70.1d kaa tta pratkatm HV_70.9d kaa tiha mamgrata HV_81.79*919:13b kaa na satihati jvaloka HV_117.51c ka nime këh ca HV_30.26a ka savatsars tath HV_104.20f kaena klayavana HV_85.52c kaena ca vihn sma HV_77.16c kaena tadvrajasthnam HV_53.19a kaena nirvte caiva HV_31.148*482:6a kaena npasattama HV_103.30b kaena bhasmasn nt HV_56.10c kaena samatikrnt HV_103.13c kaena samanuprpt HV_107.86c kaena samanuprpto HV_91.43*1046:3a kaendarana hradt HV_65.27d kaenaiva prama sa HV_12.10a kata ca vapur tmana HV_38.34b katradharmapar dnt HV_78.32ab*870:10a katradharmarata sad HV_9.79d katradharm jayadratha HV_81.44d katradharme vyavasthita HV_81.71b katram indrabhayvaham HV_21.12d katra bhuvi parirutam HV_114.3d katriy kurureh HV_10.27c katriy kayvaha HV_81.79*919:19b katriy pariruta HV_115.28b katriy balavat HV_42.50c katriy mahtmanm HV_81.68b katriy mahaujasm HV_10.28d katriy vapurbhi ca HV_41.20a katriy nhariyanti HV_115.35c katriyn draum gatn HV_100.15*1118:1b katriy bharatareha HV_9.35a katriy yuddhadurmad HV_9.22*172:1b katriy yuddhadurmad HV_9.36d katriy vjimedhena HV_118.17c katriy vijayya hi HV_81.73*916b katriy vaiyat gat HV_9.22*172:3b katriys tatra tatra ha HV_9.33*176b katriyea vidhitsat HV_23.65f katriyair viprayojit HV_42.39d katriyai astravttibhi HV_42.44b katriyai saha vigraha HV_83.12ab*949:1b katriyo jayate atrn HV_7.46*139:2a katriyo vijay bhavet HV_113.82ab*1542:4b katrotpann dvijtaya HV_23.52*366:7b katrotpann dvijtaya HV_23.52*366:12b katropetdvijtaya HV_23.99*377:1b katropets tu bhrgav HV_23.99*378:14b kantavyam iti cbravt HV_62.10ab*721A:1b kantavya dsa ity aham HV_62.10ab*721A:19b kantavya bhavat bhyo HV_112.110*1463a kantavya mama devea HV_62.10ab*721A:13a kantum arhasi me brahma HV_43.33c kantum arhasi me vibho HV_62.36d kapayitv ca tn sarvn HV_31.148*482:2a kamapracrabahula HV_49.24a kamay npa svar HV_7.45*135a kamay paray yuta HV_31.93d kam tvatta prast ca HV_100.50c kamparkramamaya HV_37.21c kambalena manas HV_38.23c kam bhr dahano mukham HV_58.38b kamvantau manūiau HV_3.37d kam manasi sadhyya HV_65.98c kam yo 'ttya bhëase HV_38.24d kamyat deva basya HV_112.109*1461:6a kayam akayavarcasa HV_52.11d kayavddhis tava vyakt HV_36.4a kaya caiva kulasya ca HV_107.83*1197:1b kaya ysyanti nacirt HV_106.51*1157:4a kaya ysyanti astrea HV_43.56c kaya si ca bhrata HV_104.22b kayya ditivaasya HV_31.61c kayya pthivndr HV_44.13c kayodaybhy parivartamna HV_117.51d kayo bhuvi may da HV_45.10a kayo 'ya bhavit mahn HV_106.57b karajjaln ailn HV_54.28a karajjaln sad HV_37.34c karantūu payo bahu HV_62.50d karas tu vikaran darpn HV_33.17a kareya yena vatsal HV_6.7d kntam eva tadnena HV_66.37a kmakukipayodhar HV_61.21f kitintha gatyuam HV_77.2b kitipl ktntena HV_78.32ab*870:8a kiti kititale sthita HV_100.48b kiti sarve 'bhyadhvanta HV_113.2c kiti aithilyam eyati HV_43.55d kitau tä jahi dnavn HV_44.83d kitau samabhivartata HV_111.3d kipan nryaa rae HV_38.22b kipan padbhy mahdharn HV_36.51b kiptacitta iva vasan HV_110.64d kipta tu vsudevena HV_112.103ab*1449a kipta yaduva dv HV_66.1a kipta rudrya viun HV_112.17*1361:17b kipta krodhena dnava HV_73.24b kiptbhi pavanendbhi HV_43.31a kipt kipt jvalanti vai HV_113.26*1502b kipte pitari cukrodha HV_76.24a kiptotkiptagadvilam HV_37.35b kipyamam anekaa HV_65.99b kipyamai ca musalai HV_35.5a kipyamo 'surendrea HV_38.23a kiprakr mahbala HV_112.31d kipram adyaiva vadhyatm HV_76.21d kipram khytum arhasi HV_71.23d kipram gatavs tata HV_104.13*1135:2b kipram gantum arhasi HV_91.37d kipram jpaya vibho HV_43.8a kipram naya me knta HV_107.83c kipram naya me priyam HV_107.78*1192:4b kipram nayitu vrajt HV_65.83b kipram rohayantv iti HV_81.39d kipram vedaye ceda HV_96.69c kipramuktai ca parvatai HV_35.7b kipram eva vadhiymi HV_38.17a kipra vadhya sa me bhavet HV_56.37d kipra vijpyat sakhi HV_107.57*1179:6b kipra viantu ythni HV_61.54a kipra samabhivartadhva HV_81.73c kipra savhyat vraja HV_52.20d kipra sasdhyat kasa HV_62.69a kapuyam iva graham HV_77.1b kaprahara rae HV_32.12b ka vistrayiyati HV_68.28d kkrsu trsu HV_70.3a k javena hdaym HV_29.16a ke kaliyuge tasmis HV_31.148*482:10a ke vae tu somaka HV_23.101*379b kragarbha sulocana HV_18.1*303:1b kram sd anupama HV_6.17c kram rjaskara caiva HV_6.19c kravatya im gvo HV_59.10a kra rudhiram eva ca HV_6.31d kra sarvatra bhvayet HV_6.8d krd yath dadhi bhaved HV_39.12a krikvkasaght HV_43.70e kriyo dvigua gva HV_59.48a krodam iva mandara HV_23.150*396:19b krodasymtodadhe HV_30.18b krodasyottar diam HV_45.47d kudrak samantata HV_108.60*1240:7b kudrak samantata HV_108.61b kudrajanto npdhama HV_81.79*919:11b kudr kudraparicchad HV_117.17b kudhay paripŬit HV_9.96*195:2b kudhay paripŬit HV_9.96*195:6b kudhdhmtai samantata HV_54.39*667:1b kudh me bdhate tta HV_35.51c kubdha naravarnka HV_81.53c kubdhv iva mahravau HV_36.15d kubdh ca dnav sarve HV_91.44*1049C:3a kubhit dvrak pur HV_113.1*1485:4b kubhit sgaragam HV_83.38b kubhyame mahodadhau HV_23.150*396:14b kuratkgracaraa HV_64.2c kuraparyantamaalam HV_38.41b kurapreharac chira HV_91.44*1049C:1b kurntn mauravn pn HV_91.44c kuvatas tu manos tta HV_9.38a ketrajmunipugav HV_23.31*355:1b ketrajo 'ha sutas tv evam HV_73.36a ketrapla sa eva ca HV_23.150*396:4b ketra sarvasya karmaa HV_62.30d ketri rasavanty asy HV_44.58c ketre kalmëapdake HV_10.70*224:1b ketre vaicitravryake HV_23.120b ketropet dvijtaya HV_9.87*191:3b kepaa ka ubha manyed HV_66.11c kepadyasya muhyanti HV_38.43a kepad yasya muhyanti HV_112.102*1448:1a kepay ca mudgar HV_81.34b kepayai ca mudgarai HV_33.11d kepayai ca mudgarai HV_37.9d kepayai ca mudgarai HV_81.78d kepaair muibhi caiva HV_75.31a keptra krrabhëiam HV_89.43b keptukmas trilocana HV_112.30b kemakasya tu putro vai HV_23.69a*374:2 kemako nma prthiva HV_23.69a*374:1 kemako nma rkasa HV_23.58d kemadhanvasutas tv sd HV_10.77a kemadhanv tata smta HV_10.76d kemasya ketumn putro HV_23.69c kema cintayatm atra HV_110.33*1307:6a kema subhikam rogya HV_117.25a kem tarati krtimn HV_6.46d kemo nma mahya HV_23.69b kemo muditagokula HV_60.4b kemyt suvro npati HV_15.35*291:2a kemyo nma mahya HV_15.35*291:1b kobhayan dharatalam HV_38.49d kobhayan sarvadevat HV_106.6*1148:21b kobhayeyur mahodadhim HV_43.74d kobhaye 'ha dharm imm HV_46.23b kobhavisphrjite tasya HV_112.58*1411:2a kobhita sa mahhrada HV_56.3b kobhitni mahkitm HV_105.7d kobhits te mahsur HV_31.69d kaumavs iva skc HV_34.17*495a kveamai ca pattibhi HV_81.20d kveitsphoitarava HV_81.22c kveitsphoitena ca HV_74.21b kveitsphoitotkruais HV_81.92a kveitotkruandena HV_74.38*833:6a kvedayantau pragyantau HV_58.3a kveditsphoitarava HV_74.27a khagn gatir ucyate HV_62.25b khagn ca vikjitam HV_73.13b khagair kagocarai HV_55.44d khagacarmadhar kecit HV_91.53*1058A:19a khavga iti viruta HV_10.64d khagacarmadhara tad HV_108.58d khagacarmadhara ta tu HV_108.59a khagacarmadharodagrai HV_81.18a khagacarmadharo npa HV_108.64*1242b khagacarmaparavadhn HV_112.8b khagapi ca ydava HV_108.60b khagam dya carma ca HV_88.23b khagam udyamya t cpi HV_89.44e khaga ca kanakatsarum HV_47.40b khag carm arsan HV_23.150b khago nandakasajaka HV_87.39*1003:10b khanitrai ca pur drutam HV_81.35b khanyamne mahrave HV_10.48b kham asthir viayo HV_62.31a kham rƬha ncakua HV_61.13b kham utpetur atha pr HV_29.17c khara ity ucyate daityo HV_44.72a kharaythena mahat HV_57.12c kharalambv ubhv api HV_37.6d kharas tlaphalai srdha HV_57.20c kharoragajavaktr ca HV_112.15*1359:6a kharoravadan caiva HV_31.81c khal bal ca rjendra HV_23.8c khas tu r cn ca HV_10.45*210:1a kha caiva trayodaa HV_3.45*62:1b khas tu yakarakssi HV_3.92c khasma klavadana HV_31.77a khasma pitvart ca HV_16.4c kha ca g caiva prayan HV_38.36b kha ca sthna tato ghoa HV_61.63c kha dadhrrtava vapu HV_73.17d kha babhvtiniprabham HV_61.16d kha sapa iva dvija HV_115.37d kha s devlaya dev HV_48.36c khc cyutny yudhny eva HV_82.25*941:1a khdantau khdayantau ca HV_52.5*650:8a khdantau vanyamlni HV_52.5*650:6a khdayantu phalni ca HV_52.5*650:10b khditu bhoktum eva v HV_67.34b khnaym sa prthiva HV_10.47f khinno hy asmy upavsena HV_16.37c khuranemisamuddhatam HV_81.92d khurair drayate bhmim HV_67.8a khurair nirdrayan mahm HV_57.15d khuroddharaamuktena HV_67.27a khe khayitavigraha HV_61.31*715:7b khecar mahtmanm HV_3.85d khecar khe samantata HV_61.40d khecarva ca g gat HV_86.45d khecarai ca mahgrahai HV_31.37d khecaro v garutmani HV_110.56ab*1320:20b kheditena kto 'nago HV_99.7*1109:8a khe nadatsu samantata HV_61.14d khelena rudhirasrave HV_114.12b khe sagatny avdyanta HV_75.36c khoraka ca caturthaka HV_111.9*1345:10b khoraka ca bhaviyasi HV_111.9*1345:18b khyta pava ity uta HV_23.151*397:8b khyta kalmëapdo vai HV_10.70c khyts tasya mahtmana HV_29.27b khytimantas trayas te HV_28.32c khyti kanyeti ysyasi HV_9.11b khyti gaccheyam vara HV_112.125d khyti yad upaysyati HV_86.5d khyti ysymi karmabhi HV_21.25d khyto dmodaras tata HV_96.34*1092b khyto loke bhaviyasi HV_67.58d khytau khytimat varau HV_27.18d khyyate yasya nmn vai HV_23.132c gaganakobhaa khagam HV_34.39d gagana bhr dia caiva HV_113.77c gagana sgarasya vai HV_54.37d gagand iva parvatam HV_112.80d gagand bhraasarvg HV_38.53c gaganrdhocchritkra HV_55.18c gagane tava gtr HV_54.22c gagane ye caksati HV_3.53*64b gagay saha sgara HV_43.42d +gagayaiva punmahe HV_1.0*20:2b gag paricariyati HV_43.40d gagm abhimukha npa HV_90.14d gagmukhbhir divybhi HV_43.7c gagm upgamat tra HV_110.16c gagyamunayor madhye HV_31.148*482:3a gagyamunasagame HV_13.40*263:1b gagpena dehrdha HV_23.80c gag sarvgaobhan HV_43.27b gagsindhuprakbhi HV_93.11c gag dv maharaya HV_23.79b gageya nimnag dhany HV_100.38a gaccha kasya nilaya HV_66.38c gaccha gaccha yathkma HV_65.69ab*752:1a gaccha tta yathsukham HV_18.31d gacchato bharatarabha HV_103.18d gacchatv aya dnapati HV_65.83a gaccha tva dta mciram HV_44.42b gacchatv iya vasumat HV_43.65a gaccha devi yathsukham HV_8.12d gaccha devea sv bhry HV_8.35*158:11a gaccha doea klo hi HV_118.33c gaccha dharmiha mciram HV_70.15b gacchadhva sahit sarve HV_108.15a gaccha nrada tatra tva HV_110.56ab*1320:16a gaccha nidre mayots HV_47.26c gacchanta svapura npam HV_88.33*1018:9b gacchanti kaumud drau HV_113.70cd*1535:6a gacchant pitur antikm HV_9.13b gacchantu dhanino vraj HV_52.17d gacchann eva janrdana HV_87.77*1010:9b gacchan sabhrntamnasa HV_71.45*815:2b gaccha ba katenaiva HV_112.114ab*1465:1a gaccha bapura ghra HV_110.56ab*1320:12a gaccha mruta deveam HV_86.67a gaccha mukto 'si varua HV_113.44cd*1514:4a gaccha vijpyat ka HV_77.50c gacchasti na saaya HV_66.23ab*761:4b gaccha soma sahyatva HV_36.2a gacchnay saha tva tu HV_49.2c gacchma divam uttamam HV_38.61b gacchma dvrak purm HV_113.5b gacchmo madhusdana HV_45.46d gacchravajala sarpa HV_56.36c gacchrava mahplo HV_43.24c gacchva pthivtalam HV_44.80b gacchvo yadi manyase HV_71.5*799b gaccheran yatra kayapt HV_45.45b gachaihi lambe tva ghra HV_112.96*1439:6a gajakumbhopamastan HV_48.30b gajacarmacayopamam HV_100.34d gajadantaktollekha HV_75.2a gajadantena keava HV_75.5b gajam agasya vryavn HV_87.67b gajam eka yath vane HV_108.63d gajarjas tad bal HV_37.46*517:16b gajarja puradara HV_37.46*517:19b gajarpea jagrha HV_91.7c gajavjikharor HV_85.21a gajavjirathaughai ca HV_91.53*1058A:21a gajavjirathaughais te HV_108.46a gajasya pdarak ca HV_74.38*833:2a gaja svev eva gtreu HV_74.30c gaj iva samantata HV_108.37b gaj ivnye sasakt HV_61.10a gajnkena cpy atha HV_81.88*924:3b gajnkair ivkra HV_54.37a gajn paravan geyai HV_52.7*654:3a gajroham atholbaam HV_74.37d gaj ctibals tatra HV_81.94c gajvarathavhan HV_91.53*1058A:39b gajvarathavhin HV_91.53*1058A:41b gajensdya kakas tu HV_87.67a gajendra iva ta stambha HV_89.45c gajendracarmavasans HV_31.85a gajendradaankita HV_67.43d gajendrmbhodavapua HV_33.7a gajendr ca mahmati HV_31.107d gajair anys tath rathai HV_107.18b gajair gaj hayair av HV_82.4a gajair gaj hi sakruddh HV_87.74a gajai ca jaladopamai HV_81.23b gajai ca madaicitai HV_81.20b gaayantu mama striya HV_47.4b gaas te tu rjendra HV_3.58*68a gaas te tu rjendra HV_3.63*73:2a gaa krodhavaa viddhi HV_3.90c ga caiva padtinm HV_84.6b gaikn pthamac HV_74.9a gaitasytha yogasya HV_4.9*100:5a gaaailastana raudra HV_50.20*637:20a gaaailahsinm HV_36.22b gaaailai ca daitai HV_37.10b gaaailai ca ailai ca HV_33.30a gaƫya tv aputrya HV_24.29a gatameghajalay HV_59.31d gatasattv gatsava HV_38.53b gatasya yamasdanam HV_77.49d gata suktin loka HV_11.31c gata kila bhavmy aham HV_78.27d gata sryasakha tta HV_46.8c gatgatbhy yo net HV_30.29e gatbhre vimale vyomni HV_61.62c gat vanakuthalt HV_73.10d gatsupratimo 'bhavat HV_65.6d gatsur iva nivasan HV_82.19*937:13b gatsuviktnan HV_91.49d gatsu sa jagma ha HV_58.52d gatsu sa paptorvy HV_71.13c gats tasmin vane 'vasan HV_52.35*660b gats te vai parbhavam HV_3.16*51b gatim im anuttamm HV_19.26b gatim etm apramatto HV_13.72c gatir gatimatm api HV_30.37d gatir gatimatm api HV_44.16d gatir bhavati medin HV_44.78d gatis tava tapomay HV_62.29b gati tattvena cintayan HV_116.4b gati prpa sudurlabhm HV_19.27d gati ysyanti prthiv HV_23.149b gati vegataragim HV_43.18b gati klasya s yena HV_78.32ab*870:27a gati amadamìhyn HV_62.31c gate pravare HV_108.98*1259:4a gate ke tato nand HV_112.114a gate cnagat pur HV_99.46b gate tasmin mahgharme HV_54.2*664a gate tu kyape tta HV_3.104*89a gate tv eva mama vaca HV_46.7c gate devakinandane HV_93.2b gate dvdaavrike HV_10.20b gate ysyanti ydav HV_65.82d gaterayanayos tath HV_4.9*100:4b gate 'rthe duratikrame HV_78.31d gate 'rdhartrasamaye HV_102.7a gate akre tata ka HV_63.1a gateu teu gopeu HV_50.26a gate 'hani puna sarvs HV_107.17c gato 'ntardhnam vara HV_47.57b gato brhadratha npam HV_22.13*336b gatau vaivasvatavaa HV_105.21c gatv gopatvam eyati HV_45.32d gatv ca dram adhvna HV_113.52*1526a gatv ca oitapura HV_105.12a gatv csuram abravt HV_106.6*1148:10b gatv tu tvarita rjann HV_46.2*573:3a gatvtha ki cid dvaiva HV_112.51ab*1406a gatvntika varroh HV_9.8c gatv yamapura viu HV_79.16*881:1a gatv vainyabhayt tad HV_5.44b gatv sa mithil prabhu HV_29.28b gatv samudra tejasv HV_79.12c gadato me nimaya HV_23.133*388:2b gaday ca jaghnvn HV_81.87e gaday ca samjaghne HV_82.19*937:16a gaday csya bhmini HV_107.26*1169:1b gaday ta jagma ha HV_82.19*937:1b gaday ta jaghna ha HV_91.44*1049B:1b gadaypothayadd harim HV_91.45*1051A:3b gaday bhumuktay HV_91.45*1051A:4b gaday rjasasadi HV_82.19*937:25b gadaysya sa mgadha HV_87.72*1007:5b gada csy sutv ubhau HV_25.7d gada satyaka eva ca HV_86.77ab*989:2b gad kaumodak ca ha HV_81.59d gad gadbht reha HV_82.18c gad gurv ca dnav HV_37.27d gadjarjarasarvgau HV_82.19*937:19a gad tasypare kare HV_81.64b gadtomaraaktibhi HV_112.64ab*1414b gadniptair bhagng HV_37.28a gadnipto rmasya HV_82.17a gadparighatomarai HV_112.64b gadparighayuddheu HV_79.22a gadparighaaktn HV_43.71c gadparighasapra HV_33.5c gadpir adyata HV_34.16f gadpir avasthita HV_33.14b gadpda samdade HV_82.19*937:3b gadbhi caiva gurvbhi HV_81.78c gadbhis tomarais tath HV_108.22b gadbhi parighais tath HV_110.45*1314:2b gadmdya mgadha HV_87.72*1007:3b gadm dya yatnata HV_37.46*517:13b gadm dya vryavn HV_81.86b gadm vidhya dnava HV_37.46*517:1b gadm udyamya bhubhi HV_38.32d gadmusalalgalai HV_110.50b gadyuddhaviradau HV_82.16b gadyuddhe kurupati HV_90.13c gadyuddheu virutau HV_82.11d gadik tato divy HV_29.28c gadlsipaya HV_108.49d gadsayogam icchati HV_68.26d gadhatau mahvrau HV_82.19*937:21a gad t rukmabhƫitm HV_91.44*1049:17b gad saghya satvaram HV_87.72*1007:9b gadine khagine nama HV_106.6*1148A:14b gadino ye gadbhis te HV_81.49a gade ghtv vikrntv HV_82.9c gade ca ktavarmai HV_87.45b gadena cedirjasya HV_82.2e gantavyam atidurjayam HV_109.78*1290b gantavyas tena drua HV_65.65b gantavya cpi nisagam HV_109.36c gantavya sarvajantubhi HV_77.15ab*856b gantavy ntra saaya HV_3.20d gantum abhyudyato hari HV_34.47*501:10b gantum aichaj jaganntho HV_109.77*1289a gantu bharatardla HV_105.5c gantu vndvana prati HV_53.7b gantu vaivasvatakayam HV_74.25b gantu akya mahbhuja HV_109.78d gantu ghrataro 'bhavat HV_65.100*757:12b gandhakl yaasvin HV_15.39b gandhamdanapdeu HV_21.7c gandhamdanam eva ca HV_103.13d gandhamlyai ca vividhair HV_60.16*701:2a gandharvaaya caiva HV_61.36c gandharvanagarkras HV_108.80c gandharvapatayas tath HV_107.2d gandharvarja provca HV_118.23c gandharvarjo 'tibalo HV_6.34c gandharv ayas tath HV_112.44*1392b gandharvm adhipati HV_4.7a gandharv ca y kany HV_91.12a gandharvn amitaujasa HV_3.93b gandharvpsarasa caiva HV_2.48c gandharvpsarasa caiva HV_43.68e gandharvpsarasa caiva HV_112.17*1361:15a gandharvpsarasa caiva HV_113.45ab*1517a gandharvpsarasm api HV_112.95*1437:5b gandharv brahmaviddvij HV_31.58*471:1b gandharv munayas tath HV_31.48b gandharvsuradaityn HV_107.68*1186a gandharvsuramukhyn HV_92.23c gandharvair apsarogaai HV_31.38d gandharvair apsarobhi ca HV_23.147c gandharvai ca dvijottamai HV_4.20*103:1b gandharvai spsarogaai HV_6.33b gandharvai spsarogaai HV_38.56b gandharvo nradas tath HV_23.148b gandharvoragayak HV_44.5c gandharvoragarakasm HV_1.2b gandharvoragarakasm HV_2.50b gandharvoragarakasm HV_3.1b gandharvoragarakasm HV_107.63b gandharvau pavikatau HV_31.119f gandhghrtau dvipv iva HV_71.15d gandhn marut caiva HV_4.6*98:1a gandh ca hdaya gamn HV_83.22b gandhena kamalasya ca HV_55.6b gandhai ca vividhair divyair HV_94.25c*1080:2 gandhai kolhal vnti HV_54.33c gandhai pupair alakrair HV_8.35*158:9a gandhoddmam ivka HV_107.3c gamana te mahrja HV_77.20c gamanya ca te sajj HV_69.28a gamanya mati cakre HV_109.87c gamanyopatasthire HV_69.30d gamayeyu kathacana HV_109.62*1277:2b gamayeyu katha ca na HV_109.59*1274b gamiyati yugakaye HV_115.32b gamiyanti yugakaye HV_116.17d gamiyanti striyo ayata HV_116.39b gamiymas tvay saha HV_9.96*195:13b gamiyma ivya vai HV_69.2d gamiymi yathgatam HV_100.24d gamiymy aham adya vai HV_109.63*1278:5b gambhratoyaughajavormiphenil HV_48.18*606:10 gambhram akobhyajala HV_55.41a gamyat kauravareha HV_101.16c gamyat ca yathsukham HV_83.49d gamyat putrak ceti HV_12.27c gayasya tu gay smt HV_9.16d gaya ka vrajjinau HV_2.28d gaya garga tathaiva ca HV_23.53d gariha ca variha ca HV_31.75c garihya svayabhuve HV_1.22*29:3b garua prayhi tatra tva HV_113.8*1492:1a garuasthena cotsikta HV_30.17e garuastho janrdana HV_91.41b garuastho mahbhur HV_91.47c garuasya ca darant HV_94.10d garuasya ca sagrme HV_112.76c garuasya hat pakai HV_91.49*1055:1a garuasyopari rmä HV_91.44*1049:1a garuasyopari sthitam HV_94.11b garua ca samjaghne HV_91.44*1049B:2a garua caiva pakim HV_4.8d garua patat reha HV_92.19a garua klaneminam HV_38.48d garua pakavtena HV_110.35*1310:4a garua pakipugava HV_91.38*1044:6b garua patat vara HV_92.43d garunan khagamukh HV_31.84c garue garuadhvaja HV_112.49*1403:2b garuena ca sarvaa HV_113.16*1501:2b garuena niptit HV_3.90ab*85:1b garuentha paki HV_112.81b garue paki vare HV_92.42d garutmn iva pannagam HV_108.79d garutmn iva vryavn HV_88.23d garutmn paki reho HV_62.23c garutmn pakipugava HV_87.39*1003:12b garuda pannagaripus HV_56.39c gareaiva sahcyutam HV_10.35b gareaiva sahcyuta HV_10.28b gargar iva mathyanto HV_61.42c gargarbhis tatas tata HV_53.23d gargarstambhamrdhasu HV_53.25b gargareu nadatsu ca HV_70.4d gargarodgranisvanam HV_49.24d gargarodgrahsiu HV_59.55b (garga ca) [gargo] gopakule tatra HV_50.1*629:1a gargasya hi suta bla HV_22.9a garjatas tasya vkyaugh HV_112.57a garjatti jan vidu HV_59.13d garjantam iva toyadam HV_33.10d garjanto gagane sthit HV_59.14*692b garjamna yath ghanam HV_75.3b garjamne yath ghane HV_74.26b garjitena ca meghn HV_61.19a gardabha parirakati HV_57.13b garbhakle tv asapre HV_48.11a garbhakntanam etan me HV_48.46a garbham tmavadhrthya HV_3.104*88:2a garbham datta devak HV_48.9*596b garbham dhatta devak HV_48.8b garbham dhya kayapa HV_3.103b garbhamoka yathsukham HV_47.35d garbhavsa vaseti ca HV_3.21*53:2b garbhasthnm api gatir HV_46.27a garbhasthn vo vadhiyati HV_47.22d garbhasth t pitbravt HV_24.6*403:2b garbhasthe yadi akyate HV_46.18d garbha tadahar eva tu HV_48.10b garbha durdharam acyutam HV_25.10d garbha durdharam acyutam HV_85.14d garbha nistam tmana HV_48.4b garbhbhy paritoaya HV_45.38d garbhbhy bhayaviklava HV_48.20b garbhmbuklinnamrdhaj HV_48.27b garbhvakartandni HV_69.23a garbhvasne naka cakra HV_30.19d garbh csurayoitm HV_108.98*1259:13b garbhs te tilasamit HV_10.59b garbhs te sarva eva hi HV_47.2b garbhe cec charad atam HV_3.100d garbhe 'pi niyato mtyur HV_48.47a garbho dhrya katha cana HV_20.37d garbhomasabhavo jeyo HV_30.41c garbhau tava vadhya vai HV_65.50b garvitviddhalgla HV_64.3c garvit suhda kt HV_78.19d garhat vasudeva ca HV_66.18a galabandhn mahtap HV_9.100b gavm aritvam panna HV_44.69c gavm iha hi ntaye HV_61.54b gavm udvejano bham HV_64.4d gavm eva hi goloko HV_62.32c gavroheu capalas HV_64.6a gav kraatattvaja HV_45.31c gav ghoasya cnagha HV_56.43b gav ghoa kadcana HV_49.10b gav ca gajavikrama HV_62.37d gav caiva parikaya HV_116.16b gav caiva sukhya ca HV_53.7d gav caiva sukhvaham HV_53.2d gav tatkadana dv HV_61.25a gav trya durmati HV_96.39d gav trrtham icchat HV_96.37f gav nrjanotsave HV_60.34b gav paya mahbho HV_61.24*710a gav piitabhojana HV_67.6b gav vadha ktas tasya HV_61.25*712:2a gav vkyena codita HV_62.34b gav vai saptartrik HV_62.14d gav satkrakri HV_53.32b gav sryo guru smta HV_42.37b gav hambhravrita HV_61.56b gav hambhravea ca HV_53.6b gav heto pravartatm HV_60.10d gav kasampag HV_64.10b gavedhukapinaddhak HV_116.35d gaveao 'pi caidya tu HV_87.55a gaveaaratha drutam HV_87.59b gaveaasya sta ca HV_87.57c gaveh dudubhis tath HV_3.66ab*74b gahannha yny san HV_52.10a gahvara ghoram rit HV_31.148*482B:5b gga devavrata nma HV_23.118*386:2a gìha karbhy bhagavn prapŬya HV_50.20*637:3 gapatya tathkayam HV_105.6d gvadhanv bbhatsur HV_101.4c gva cgnin dattam HV_105.17a gt catur vednm HV_44.11c gtravn gtragupta ca HV_98.12a gtravinda ca vryavn HV_98.12b gtrn ngairaprakhy HV_37.38c gtrea vai candramasa HV_31.148*482A:16a gtrebhyas tasya jajire HV_1.36b gtreu paridagdha vai HV_8.3c gtrair vistabhƫaai HV_76.33d gth apy atra gyanti HV_31.136a gth prati tam hukam HV_27.19b gth prtair maharibhi HV_13.56b gnavn pur rae HV_108.48b gndin nma s g tu HV_24.7c gndharva brahmao 'ntike HV_9.25b gndharvea vivhena HV_9.90*192:6a gndharvea vivhena HV_108.92*1251:1a gndharvea samyatu HV_108.11cd*1212:1b gndhavaveda ktsna ca HV_79.6ab*879:2a gndhratanay ht HV_105.15d gndhradeaj caiva HV_23.132e gndhrarja subalo HV_80.15e gndhraviayo mahn HV_23.132d gndhrdhipati tath HV_87.7b gndhrn prad caiva HV_31.148*482A:9a gndhr caiva mdr ca HV_24.1a gndhr caiva mdr ca HV_28.9a gndhr janaym sa HV_24.1c gndhr janaym sa HV_28.9c gndhr bharatareha HV_93.44c gndhr bhuvi vikhyt HV_43.52c gndhrm vahad dhmn HV_97.16c gndhro nma prthiva HV_23.132b gndhry viniyujyatm HV_43.63d g basya vimucata HV_113.44cd*1512:2b g basya vyamucata HV_113.44cd*1513b gyano lakyavth ca HV_73.35*822:4a gyanti sma ratipriy HV_55.25d gyantti parirutam HV_27.12b gyantu ca kvacid geyn HV_52.7*654:1a gyantau kmarpiau HV_52.32ab*649b gyantyas t vargan HV_63.29b gyantya kacarita* HV_63.25c gyantyo madhuvihval HV_63.34*736:3b gyann eva har smn HV_100.16*1120a grgya gohe dvija syla HV_85.8ab*965:1a grgy saktaya kpy HV_23.52*366:12a grgyea paramari HV_96.45b grhapatyena vidhin HV_30.21a gva ca parirakit HV_83.17b gva ca matpriyrtha vai HV_113.58*1529:9a gva ckag divi HV_62.38b gvas t saha ythapai HV_62.59b gvas tenaiva mrgea HV_61.63a gva karavejit HV_61.22d gvo girivara sarvs HV_59.30c gvo divyapayaprad HV_113.7ab*1490b gvo muktv mahya HV_113.44ab*1510b gvo rakantu sarvatra HV_50.19*634:8a gvo ratnni vssi HV_78.46*874:2a gvo vatsasamkul HV_60.28b gvo vats ca vatsal HV_67.49b gvo varaparjit HV_61.24b gvo varabhayt tr HV_63.3a gvo viprahat bham HV_61.20*709b gvo vai vabhekaa HV_113.43b gvo 'smaddaivata viddhi HV_59.20c gvo hi pjy satata HV_59.61a g ca te rakato vio HV_45.41a g ca sryo rasn somo HV_38.74a g cpi paramtur HV_61.25*711:1 g caiva savieata HV_59.57d gs tathaivhvayatsu ca HV_68.7b gs tu vai janaym sa HV_3.91c gs tva ki parirakasi HV_63.7d gsyanti divi devat HV_62.44d g gata aina yath HV_63.19d g gat iva toyad HV_54.20d g gatys tavjay HV_43.35b gdputro mahya HV_29.25d gd tasys tu gdtva HV_28.37c g dogdhr samaklayan HV_16.6b g prokayitv dharmea HV_17.10a g sa govabhekaa HV_55.27b g saprayaccha me deva HV_113.41c giraya ca vanni ca HV_59.20d gira te dnavn ugrn HV_32.39*489a gir madhuray dev HV_112.99a*1442:2 girikandaransikam HV_50.20*637:19b girik sapta mnavn HV_23.109*382:6b girikuje ruroda ha HV_114.10b girikam ivocchritam HV_32.24b girikipas tathopeka HV_28.39c giri kampyamnena HV_61.39a giri pdapena v HV_31.43b girimadhye mahtman HV_105.13b girimrdhni sthita dv HV_60.21c giriyajapravttena HV_60.35c giriyaja prati prabho HV_60.9b giriyaja vaya vane HV_59.28b giriyaja pravartatm HV_59.59b giriyaj vaya gop HV_59.27c girir asmbhir ijyatm HV_59.59d girir uddmabarhia HV_61.35d girir govardhano nma HV_45.35a girir bhtv samanute HV_60.18d girivsarata sad HV_106.6*1148A:2b giriӭganibhair yuddhe HV_110.50a giriӭgaprahartra HV_43.71e giriӭga vyadrayat HV_110.62d giriӭgopama bal HV_76.3b girio vabhadhvaja HV_100.57ab*1121:1b giri govardhana ramya HV_57.2c giri ta parivrya ha HV_61.51b giri savyena pin HV_61.30b giri sa ikharair vta HV_61.47d giri suprabhay gir HV_60.24b gir ikhari ca HV_66.27d gira lapinam HV_4.6b gir saikharv ubhau HV_82.10d girer gobhi samkula HV_60.16d girer megha pravini HV_61.38c gire ӭga dvidh ktam HV_91.57d girau klajare 'cyuta HV_16.26d gtam apsaras tad HV_107.4d gta ca vlmkimahari ca HV_1.0*7:2b gta sanatkumrea HV_11.7c gta sanatkumrea HV_15.66c gyate madhura tath HV_108.3*1205:1b gyante brahmavdibhi HV_31.149d gyamnsu gthsu HV_36.45*513a grbhir divybhir acyuta HV_38.61*527:2b grbhir magalayuktbhi HV_48.17a grbhi paramamantrbhis HV_34.47c grbhi stutv janrdanam HV_37.48*518:28b guakya vara dadau HV_71.19b guako nma tatrsn HV_71.16a guabuddhy tu bhagavn HV_10.9a gualbhijanato HV_107.74c guahn prajs tata HV_117.3b gun devvdhasytha HV_27.12c gu bhaviy ye csya HV_5.36*108:2a gus tathyena karma HV_117.48d gueu duavttn HV_78.12a gueu parivartatm HV_117.43b guai karmbhinirvttir HV_117.48c guai saptaraya smt HV_7.44*133:8b guopet kulodbhav HV_88.40d guptadvr ca s pur HV_107.80*1193:1b guptavryabalnvitai HV_81.100d gupta rkasakobhir HV_31.123a gupt labdhamanorath HV_78.47*875:5b guptvikumrai ca HV_107.80*1193:2a gupto balhakagaai HV_34.6c gurave vsavnuja HV_79.21d gurukarmasu codyat HV_65.14b guru me ht iti HV_45.22d guru hyamne 'gnau HV_21.37*328:6a guruputra tadcyuta HV_79.15d guruputra tadcyuta HV_79.17ab*882b guruputra pradyatm HV_79.17ab*884:3b gurubhi samanujts HV_113.4*1487a gurum anyyato dvij HV_16.14b gurum mantrya suvratau HV_79.25b gurum sajya ta bhra HV_87.48c gurur grgyo mahtap HV_85.7b gurur v yadi vetara HV_45.26b gurus tv abhyaikayat HV_79.6d guru vavre nptmaja HV_10.19f guru sadpani kyam HV_79.3c guru sdpani ka HV_79.9a guru sdpani tata HV_79.6ab*879:4b guru provca havat HV_79.10b gurƤ iys tathaiva ca HV_116.37ab*1575b gurƤ iy samantata HV_117.23*1579:3b guror anavaliptasya HV_66.11a guror g janamejaya HV_9.20*171:1b guror g janamejaya HV_9.37b guror dogdhrvadhena ca HV_10.17b guror vkya niamya ca HV_10.41b guros tasya nyavedayat HV_16.13b gurvartha ki dadnti HV_79.9c gurvartha pjita sadbhir HV_65.78c gurv bhrasahasrea HV_108.72ab*1244:2a gulmeu madhumdhvka HV_52.5*650:5a guhapitre namo nama HV_106.6*1148A:17b guhapratimatejasam HV_45.8*563:1b guha ca baguptyartha HV_110.33*1307:4a guhasya ca tathaiva ca HV_113.65b guha prajajvla rae HV_112.42c*1389:2a guh nadya sarsi ca HV_109.59b guhbhya iva nist HV_109.15d guhm kasya mdhava HV_28.22b guh mero sudurgam HV_45.48b guhyakn gaair api HV_34.16b guhyakn tathaiva ca HV_1.2d guhyadee svalakt HV_108.11b guhya bhgavata deva HV_70.10*787a guhya mantram ajnanto HV_100.25c guhyd guhyatara gata HV_58.35d guhy brahm caturmukha HV_42.21d guhye kte bhavet svasti HV_108.10c guhyopaniadsana HV_31.27*463b gƬhacenanau bhtv HV_71.36c gdhram oj naras tath HV_28.40b gdhramojs tathntaka HV_24.10b g sapracacra ha HV_64.8d ghaketrendrabhalla HV_86.17e ghapl samutthit HV_48.20*608:2b ghabhva gatas tatra HV_61.30c ghameghair alakt HV_93.35d ghasagrahatatpar HV_86.11b ghasabdhamlin HV_86.41d ghasthasya bhaviyati HV_116.22b ghasthgnipurasktn HV_100.73b gha praveaym sa HV_99.49*1115:3a gha prsthpayat tad HV_103.31d ghkrea varcas HV_61.30d gha varakrmukam HV_21.19d ghi ramayni HV_93.32a*1077:2 ghn nirvsya s ru HV_51.13ab*642:4b ghn no ghamedhinm HV_71.4*798:4b ghn pravivius tad HV_113.55*1527:2b ghtukm vavrur HV_71.43*814:4a ghtv caraau raje HV_21.37*328:3b ghtv ta jvara balt HV_111.5*1337:1b ghtvtìayad bal HV_111.5*1338:10b ghtv tu bald raudram HV_111.5*1338:23a ghtv divyaprjanyam HV_91.45*1052:4a ghtv salila tatra HV_110.17a ghtv svena tejas HV_111.5*1338:1b ghe kbhiguptn HV_109.14c ghebhya puruarabh HV_109.13d gheu bhavat bhukta HV_83.17a ghe strjanam adbhutam HV_108.11cd*1214:8b ghe sve svairacriau HV_79.39b ghair gambhranisvanai HV_86.50d ghai ceya samantata HV_86.28d ghtv ek tarasvinm HV_10.56b ghyat ghyatm ayam HV_108.18*1220:1b ghya t drik cpi HV_48.19c ghyat badhyatm ea HV_10.48*213:3a ghyat vadhyatm iti HV_71.43*814:4b ghyat vasu yad divya HV_100.15*1118:4a ghyat hanyatm iti HV_108.60*1240:2b ghyant vemavstni HV_86.9a ghya myvat dev HV_99.28c ghya mrdhn tu caraau HV_56.40a ghvanti manuj sarve HV_9.96*195:15a geybhir grbhir ajas HV_40.40d gokule 'mbudharayma HV_55.12e gojvimahinan HV_31.83d gotamasytmaja caiva HV_7.44a gotraprvartaks tath HV_7.44*133:10b gotrpatya na vartate HV_35.27b godhanni ubhnanau HV_58.2b godhanai saha gminau HV_57.2b godharasya samhitam HV_61.31*715:6b godhara ca vilambayan HV_61.31*715:3b godhalyakavaktr ca HV_31.84a gopakanybhir vtam HV_49.27d gopakanysahasri HV_45.40c gopakanys tadbruvan HV_63.22b gopakolhalo hy abht HV_53.13d gopatir vsudevena HV_96.38c gopatis tlaketu ca HV_97.9c gopatvam agamad vibhu HV_30.7d gopatva ca yata smtam HV_61.4b gopanrbhir vtam HV_49.21b gopanrmanohara HV_60.16f gopanrya suobhan HV_49.27*626:3b gopamadhye yavanarì HV_85.13c gopamadhye halyudhe HV_83.18b gopaviadhara viu HV_62.4c gopavthy sumadhura HV_52.32ab*649a gopavddhasya vacana HV_59.19a gopavddhn samnya HV_69.1c gopavddh pratasthire HV_69.28d gopaveu sumadhura HV_55.12a gopaveaupravdakau HV_52.5d gopaveatiraskta HV_63.34*736:12b gopaveadhareaiva HV_96.41c gopaveadharo viur HV_68.21c gopaveavibhƫitam HV_62.10ab*721A:2b gopaveavibhƫitam HV_65.100*757:3b gopaveavibhƫitau HV_71.36b gopaveya bndhava HV_63.8*733:2b gopaveea bhƫita HV_87.39*1003:14b gopastriu samutsjat HV_85.13d gopastrveadhri HV_25.10b gopastrveadhri HV_85.14b gopastrstanabhreu HV_87.39*1003:15a gopas tenaiva vidhin HV_83.4c gop godhanajvina HV_59.20b gop gopastriya ca t HV_67.45b gopnm api me rjye HV_76.19c gopn kranditena ca HV_67.15b gopn gopatir hari HV_61.31*715:1b gopn ca tath kta HV_61.25*712:2b gopn tadvaca rutv HV_67.22a gopn tumulo jaje HV_61.56c gopn nandivardhana HV_56.27b gopn bhayavardhan HV_52.33d gopn bharatarabha HV_60.18*702b gopn* vacana* rutv HV_63.10a gopn vipula dhanam HV_60.27d gopn svajano 'sat kitibhuj st svapitro iu HV_74.39*834:2 gopn haravardhana HV_60.15b gopn haravardhin HV_60.2b gopn ka samsdya HV_67.68c gopn prasuptn upalabhya nidray HV_48.18*606:14 gopn rakan sagokuln HV_61.31*715:2b gopn vismpayan gopo HV_61.31*715:4a gopbhy ragasanidhau HV_72.21b gop mrgagat bhnti HV_53.17c gop muditamnas HV_55.25b gopyana ya kurute HV_30.7a gopyasi yath tta HV_49.7c goplaktalakaam HV_45.44*569:3b goplaktalakaa HV_45.39b goplavapua gop HV_58.15c goplavasati gate HV_45.42b goplaveam sthya HV_58.13a gopla ca mahrae HV_38.33*525:2b gopl vanagocar HV_89.42ab*1025:3b gopls tv apare g ca HV_60.33c gopls tv apare jit HV_58.21d gopls tv apare dvadva HV_58.20a gopl ca balodagrn HV_63.17a gopl kam evnye HV_55.25c gopl sarva eva te HV_56.14b gopl tv apsars tatra HV_85.14a gopl tv apsars tasya HV_25.10a goplair aparai saha HV_58.20b goplair deaklajair HV_83.19c goplai kapakyair HV_58.21c goplai krŬitlayam HV_49.26b goplai saha krŬitum HV_52.8d goplai sahitv ubhau HV_58.11b goplo ydava vaa HV_68.28c gop vananivsina HV_57.25b gop vanavicria HV_51.28b gopv etau samjaughn HV_76.18c gop caivotsava cakrur HV_49.30*628:4a gops ta paryavrayan HV_50.25d gop csannavadann HV_61.25c gop cotsavallasn HV_59.2d gop sablavddh vai HV_60.35*704a gopn gargarbhi ca HV_53.15a gopn janitasvanam HV_49.25d gopn mrgagmin HV_53.16d gopn sukhasacra HV_52.23c gopn haravardhana HV_63.34*736:4b gopbhi ca samantata HV_53.28d gopbhi parigyate HV_51.36d gopūu ca yathkma HV_52.31c gopstanavillasam HV_65.100*757:7b gopucchabhramadibhi HV_50.20*637:26b gopeu mahad adbhutam HV_51.27d gopeu muditeu ca HV_65.4b gopair abhygatais tath HV_68.8d gopair patya bhtale HV_52.5*650:9b gopair pryameu HV_70.5c gopair mathitapdapam HV_52.9d gopair ythaprakalpit HV_61.57b gopair vyagrakarair bham HV_53.29b gopai sarvai samanvita HV_65.84d gopai saha vanecara HV_78.35b gopai srdha saydavai HV_87.39*1003:22b gopo vkyam uvca ha HV_59.4b goptra cpy agoptra HV_117.31c gopyas ta dadu ium HV_51.20b gopyas tra samabhyetya HV_50.20*637:24a gobrhmaaparitrt HV_45.30c gobhnos tu suto rj HV_23.123c gobhir lok ca rakit HV_62.39b gobhis tanimagnbhi HV_49.17c gobhi samavakrsu HV_70.4a gobhi saha parivrajan HV_55.17b gobhi sryasya vrida HV_59.17b gobhyo viprebhya eva ca HV_49.30*628:4b gomaty sanyaveayat HV_23.60d gomadhyasthitagovindo HV_61.31*715:2a gomantt parvatottamt HV_81.79*919:17b gomantd vrit gat HV_80.9ab*899:1b gomante ca ruto 'smbhi HV_83.12ab*949:1a gomrge sasthito hari HV_61.31*715:4b gomtrea snpayitv HV_50.20*637:27a govadha strvadho 'pi v HV_65.63b govardhanadhara rmn HV_63.1c govardhananagopage HV_49.16b govardhanailtale HV_62.3b govardhanasya ca gire HV_55.12*669a govardhanasynucarau HV_58.7a govardhanasysya gire HV_61.31*715:7a govardhanasyottarato HV_57.3a govardhano yath ramyo HV_54.25c govtev api ye vk HV_52.11a govinda iti loks tv HV_62.43c govindabhujaplitm HV_100.9f govindam aravindka HV_67.26a govindarmau saprptau HV_79.31a govindasya mahrja HV_101.3c govinda garuadhvajam HV_100.86*1124:1b govinda dadu kruddh HV_88.6c govinda niitai rai HV_88.8b govinda purua nammi iras nryaa cakriam HV_79.40*891:4 govinda puruottamam HV_104.25d govinda mtara ca sa HV_99.49*1114:7b govindgamane 'tyartha HV_79.29c govindbhimukho yayau HV_67.16d govinde caiva samna HV_86.39c govindena hata dv HV_64.22a govindenbhipjita HV_86.53d govindenopalakita HV_102.19d govinde samupasthite HV_79.32d govindo gopati ko HV_71.29*811:4a govindo na ca ta lebhe HV_28.14c gova tu gavm api HV_4.9b govraja gopanditam HV_49.29b govraja gorutaiva HV_49.21a govraje nandagopasya HV_50.1c govrajeu ca vardhita HV_96.28*1088b gou gop bhaviyanti HV_45.43*568a gou cpi kto yvat HV_92.13a gou caiva janrdana HV_83.55d gou caiva prahsu HV_62.50c gou tihati bhtale HV_45.34d gou trtsu ca tath HV_65.3c gou ngendravikramau HV_57.26b gou yady asti vo day HV_60.24d gou vatsev atho nu HV_52.31b gou v kapilsu ca HV_13.67*278:1b gohn viparidhvati HV_64.7d goh ca paridhvata HV_45.43d gohūu nirats tath HV_14.9*281:11b goheu gobhyo vatsebhyo HV_49.11c goheu na rati lebhe HV_64.9c gohev aati rpi HV_59.55d gov apasmrako bhtv HV_111.9*1345:18a gautam ca kp tath HV_23.99*378:9b gautamo 'tha bharadvjo HV_7.30c gauravt tava cgata HV_62.34d gaurika parvatev eva HV_111.9*1345:17a gaur kany cavikhyt HV_23.44*360a gaur nma pativratm HV_9.82b gaur nma divi virut HV_13.52b gaur bhtv prdravan mah HV_5.43b grasanti sma mahtmana HV_112.36d grasantvmbara mahat HV_112.49cd*1397:2b grasitu ki punar vrajam HV_61.55f grastavn iti bhrata HV_79.14*880b grastavn iti mdhava HV_79.14d grasta svarbhnun sryo HV_66.29a grasts tata kaya ynti HV_5.40*111:5a grahaya pravartante HV_116.20*1570:2a grahatva sa tu labdhavn HV_8.44d grahatva sa tu lebhe vai HV_8.47*163a grahanakatravandhure HV_32.27d grahanakatrahsin HV_37.17d grahitu ta mahdyutim HV_10.48*213:4b grahiyati sa vsava HV_47.47b grahtum aham utsahe HV_22.24d grahtu balakeavau HV_96.50b grahtu yogadharmiam HV_85.39d grahtu raudrasajitam HV_111.5*1338:18b grahtu samupgatam HV_96.40d grahūymti nicitam HV_85.31*968:5b grma sarvadevnm HV_34.3c grmasyrtha kula tyajet HV_9.96*195:10b grma janapadasyrtha HV_9.96*195:11a grm v tadbhavat HV_6.10d grmn nagarasamatn HV_78.46*874:2b grmn bhog ca pukaln HV_18.31b grmyutìhyai rërai ca HV_41.22c grm atasahasraa HV_41.21d grmyn dharmn avekat HV_44.36d grmy ca viay caiva HV_30.52c grhy llayitavy ca HV_118.38a glaha eko mampara HV_89.35b glaha tasya mahtmana HV_89.29d glnir bhavati bhrata HV_31.13*459:1b ghaamadhye 'kipat tad HV_85.32*969b ghaayno narendr HV_46.30c ghaa kapracoditam HV_85.31*968:7b ghan divyapayodharn HV_62.58b ghaaym sa prthivam HV_85.49b ghaghaakta aila HV_61.29*714:2a ghabhi ca pralambbhi HV_59.58c ghamlkul rae HV_108.71d ghamlkul akti HV_112.43c ghananlmbudgame HV_37.15d ghanabudbudaviklav HV_83.38ab*955b ghana cakrea pitam HV_104.5b ghanaughair abhivaradhva HV_86.61e gharmadoaparityakta HV_54.40a gharmamsi nirmaye HV_53.33b gharmnte toyado vyomni HV_108.26c gharmntev iva toyad HV_108.37d gharmnte sgaragata HV_81.24c gharmpya yath ghana HV_74.31d ghtanbhi ca gurvbhi HV_37.11a ghtaymi yadurehau HV_110.56ab*1320:18a ghtaymi itai arai HV_81.36ab*907:2b ghtayitvtmana atru HV_85.65c ghtayiyati gopo 'ya HV_74.1*827:10a ghrayan netraapadam HV_63.34*736:5b ghritam vivatomukham HV_61.17ab*708b ghay sa visarjita HV_23.64f ghtapreu kumbheu HV_10.60a ghtcym indriyva HV_23.7*351:2a ghoraghorya te nama HV_106.6*1148A:12b ghorand bhayvah HV_61.8b ghorapriyya ghorya HV_106.6*1148A:13a ghoram via ka HV_85.30c ghorarp mahveg HV_112.70c ghorarp bhayvahm HV_108.71b ghorarpea rakas HV_91.53*1058A:35b ghorarpea rakas HV_91.55*1060:1b ghora tlavana daitya HV_44.72c ghora madhuvana nma HV_44.22e ghora vanam uprita HV_44.26b ghora vaiavam atyugra HV_111.5*1336:1a ghorkam dya ior dadv atha HV_50.20*637:2 ghor naravarakay HV_105.22b ghor nihrdakria HV_32.14b ghor vkamukhs tath HV_31.82d ghor cintayatas tasya HV_52.30a ghorea tamasvi HV_35.14c ghorea tamas vt HV_32.19d ghoakanym updya HV_25.9e ghoakalyakriau HV_51.30*646b ghoam prya drakau HV_51.11*641b ghoam eva jagma ha HV_51.35d ghoayanty apare jan HV_75.34d ghoarathysu sarvaa HV_70.5d ghoavddh samgat HV_53.6d ghoasysya na vidyate HV_51.33b ghoasyaivgrapdapau HV_51.28d ghoa sgaraghoavn HV_53.14d gho bhƫaa vanam HV_52.16b ghovseu supteu HV_68.3a gho ca nagary api HV_23.163*401:19b ghoe tatprktair narai HV_53.10b ghoe dmodara iti HV_51.36c ghoe nivasatas tad HV_51.37d ghoo 'ya nagaryate HV_52.15d ghnata ca gajasattamn HV_109.6ab*1260:1b ghnat ppam ima tta HV_67.48c ghnanta dnavadaiteys HV_110.56ab*1320:23a ghnanti tn eva durvttn HV_59.26c ghnanti devn sagandharvn HV_32.11c ghnanty kya ca ka t HV_74.1*827:2a cakame vsavas tad HV_118.13b cakame vsudevas t HV_87.14c cakara ca puna puna HV_89.45*1028:1b cakara ca mahrage HV_76.35a cakara yamun rmo HV_83.32c cakra kadana mahat HV_113.14ab*1498:2b cakra ca namaskra HV_31.28*465:5a cakra ca ruroda ca HV_50.6d cakra ca hala haste HV_83.30c cakra codito yatna HV_74.23c cakra jagat puna HV_31.29d cakra tapa uttamam HV_31.32d cakra tasy pury vai HV_86.43c cakra daityn salilayasthn HV_30.20b cakra nirva goha HV_64.11c cakra priyam pag HV_27.7d cakra baladaranam HV_81.8d cakra mathur vrah. HV_79.2c cakra mithyvyatiakittm HV_118.39c cakra raamrdhani HV_111.5*1338:26b cakra roa saphala HV_81.68c cakra vyor hvna HV_86.63a cakra sa mahsura HV_106.62d cakra saha kena HV_78.40c cakrtmamukheayam HV_37.54b cakrtmavanugam HV_37.54d cakrtmavae vryd HV_37.55c cakrtrir mahya HV_20.46b cakrntarhita bo HV_108.69c cakrbhipradakim HV_20.14d cakrbhyadhika sneha HV_8.18c cakrmitavikrama HV_47.22*584:2b cakrruamrdhajam HV_67.27d cakrrto rarsa ha HV_74.34d cakroddhatavelntam HV_23.150*396B:2a cakroragabhojana HV_62.7d cake knanvtam HV_53.30b cakratu ca mahnda HV_111.5*1338:17a cakratu puarkkau HV_79.4cd*877a cakradeve sunakatre HV_87.45c cakradevo dantavaktra HV_87.61a cakradvidhkta tasya HV_91.57a cakrapanaj ghor HV_112.122a cakrapanaj ghor HV_112.123*1478:1a cakrabandham akrayan HV_50.19d cakram apraticakrasya HV_112.40c cakram apratima rae HV_112.116*1471:1b cakram udyamya samare HV_112.102*1448:4a cakram udyasya samare HV_38.44c cakralgalaptai ca HV_112.3a cakravart jajna ha HV_9.83*190:1b cakravart nasaaya HV_9.59*188b cakravart babhva ha HV_23.150*396:3b cakravart mahbala HV_5.36*108:1b cakravart mahrja HV_9.20*168a cakravart suto jaje HV_23.49a cakravkatvam gat HV_16.27d cakravkastanata HV_55.33c cakravkastanata HV_59.37a cakravk sarid dvpe HV_19.18c cakravkonmukhastan HV_83.36b cakravkau yath div HV_108.11cd*1212:2b cakravlair alakta HV_63.35b cakra kena dhryate HV_112.96*1439:3b cakra kipati atruu HV_38.13d cakra cakragaddhara HV_34.36d cakra jagrha vryavn HV_112.39d cakra te darpaamana HV_112.92c cakra prpta sudaranam HV_112.104*1451:2b cakra bhya keptukma HV_112.106a cakra bhya keptukmo HV_112.106ab*1455a cakra yasya bhujgrahastalalita vidyutprabha rjate HV_1.0*14:1a cakrkrnt tu akun HV_50.22*638:5a cakrkrntm akrayat HV_50.22*638:4b cakrgnibhayavitrast HV_112.13*1356:2a cakri ca bahni ca HV_112.50*1404:2b cakrte tasya nma ha HV_114.13d cakrte vedasahit HV_115.9d cakrnuyte sahitä HV_97.18c cakryudha karomy aham HV_111.10d cakryudhtmaja kruddha HV_99.26c cakryudho ghya tadniruddham HV_113.6*1489:4 cakryudho ghya tadniruddha HV_113.6*1489:1 cakrrƬha ivbhti HV_61.50c cakrire vijigūava HV_89.23d cakrur arka pradakiam HV_32.35d cakrur nandita balam HV_33.30d cakrur gop dvijai saha HV_60.17d cakrur ydavasattam HV_86.12b cakrur vstuparigrahn HV_86.11d cakru caiva pradakiam HV_56.41d cakrus te jalads tad HV_61.9d cakrus te tasya satkriym HV_78.43d cakrus te yadupugav HV_78.42d cakru sarve tath ca te HV_86.61f cakre kasya dhmata HV_110.17*1301b cakre cakragaddhara HV_113.47d cakre cakrabht vara HV_30.6d cakre citraratha prabhu HV_4.7b cakrea puruottama HV_91.55*1059:7b cakrea puruottama HV_97.7b cakrea bhagavä auri HV_113.14ab*1498:2a cakre tlasvana prabhu HV_74.26d cakre daitye viptite HV_112.104*1451:3b cakre nivea saumitrir HV_44.45c cakre paramam udyamam HV_80.7cd*898:2b cakre mukhasahasra hi HV_110.16ab*1298a cakre savatsara prabhum HV_4.9*100:5b cakre surea puruhtam eva HV_30.20d cakrai ca daityapravar HV_33.30c cakrai ca saparavaghai HV_37.9b cakrocita ivekyate HV_68.26b cakrotkiptanikttgam HV_91.57*1061:2a cakrodyatakara dv HV_112.97a cakro medasamkula HV_112.105*1452:4b cakur dattv savijna HV_13.74c cakur divya savijna HV_13.72a cakur divya savijna HV_15.1c caku krodhadptena HV_85.42c caku tasya nirbhinne HV_15.25*287:1a cakumanto hi tattvata HV_12.26d cakurotre ca jryete HV_22.40*345Ba cacra ca yathoddeam HV_94.16c cacra tadvanavara HV_55.1c cacra dyutimn prabhu HV_55.12f cacra nagaӭgeu HV_73.11c cacra parama dharmam HV_26.8c cacra madhye devn HV_34.22c cacra rucira ko HV_55.39c cacra vipula tapa HV_9.96d cacra vipula tapa HV_22.41d cacra vipula tapa HV_27.6b cacra samare vro HV_81.67c cacrntapuravto HV_18.2c cacla ca puna puna HV_38.33*523:1b cacla dharadhara HV_61.33d cacla sa mahgiri HV_61.29*714:1b caclntapura sarva HV_71.45e cacadvidyudgaviddh HV_32.14a cacuputrau babhvatu HV_10.23*206:2b cacur hrta ucyate HV_10.23*206:1b cacryante sma te sukham HV_57.25d cacryantau ramantau sma HV_52.7c cacrya ca kvacit kvacit HV_55.11b caa kararuci sad HV_44.65d catasra ca dia sarv HV_104.15a catasra koayas t ca HV_3.80*82:1a catasro jajire te HV_98.7e catasro 'rianemaye HV_3.24d catasro vidyuta smt HV_3.54d caturagabala vyhya HV_81.51a caturagabalnvita HV_113.82*1545:2b caturagabalair yukt HV_41.8c caturagayutny adya HV_15.40a*293:2 caturagasya putras tu HV_23.38a caturago mahya HV_23.37b caturas tn suraughata HV_23.47b catura purunandann HV_23.47*362b catura pruprvajn HV_22.31b caturo niyatn vars HV_23.30e caturo 'nyn nibodha me HV_13.50b caturo blakn ghya HV_103.26c caturo bhritejasa HV_23.140b caturo 'labhattmajn HV_27.16b caturm api sayuge HV_110.40d catur ca mahrja HV_110.35*1310:5a catur tu pit yo 'sau HV_19.13a caturtha caitad antaram HV_7.21d caturtha tu jarsadha HV_82.19*937:5a caturtha tu nibodha me HV_13.61b caturtha te vara dadmi HV_112.124a caturtha hi dharmasya HV_101.9c caturdaa vane taptv HV_31.118a caturdaa vane 'vasat HV_31.116b caturdaa vargan HV_25.0*415:1b caturdaaatn anyn HV_3.73ab*78a caturdaasahasri HV_3.90ab*85:2a caturdaa sahasri HV_91.13a caturdae manobhvye HV_7.46ab*137:1a caturdaaite manava HV_7.49a caturdara caturbhu HV_109.82c caturdaivni catvri HV_86.17c caturdviguapns HV_32.23a caturdh tejaso bhga HV_65.43a caturdh prabhur vara HV_31.111b caturdh yas ttyasya HV_111.9*1345:9a caturdh vidadhe tad HV_37.51d caturdh vibhajiyati HV_13.36d caturdh sv gati jagmu HV_40.14c caturbhir viptho arai HV_87.56d caturbhi catura arai HV_87.77*1009:10b caturbhi catura arai HV_88.13b caturbhi catura arai HV_91.45cd*1051:24b caturbhi sgarair gupto HV_34.12a caturbhuja caturvaktra HV_111.5*1338:3a caturbhuja rocamna HV_85.55*975:3a caturyugntaparyye HV_32.17a caturyugeo lokn HV_58.45c caturyuj rathenaindra HV_87.31c caturyojanam yatam HV_93.37b caturviatidh tena HV_15.35*290:2a caturvie yuge cpi HV_31.110a caturvedaaagavit HV_109.82d caturu yukt catvro HV_34.19a catucakra suvapua HV_33.2c catucaraasalia HV_100.34a catupath brhmaa iti HV_116.12*1568:2a catupdapravtta ca HV_117.42c catupdn bhajaikena HV_111.9*1345:6a catupde dhanurvede HV_79.6a catuay dinais tath HV_79.5*878b catusahasrasya atakrato ca HV_1.0*6:1b catusgarabhogas tva HV_58.45a catvarn rjamrg ca HV_86.7c catvarodgrahsin HV_44.56d catvra cakrur aaj HV_17.5b catvra ca prajpate HV_7.39d catvras tasya ctmaj HV_23.128d catvras tridaopam HV_27.26b catvras tv avaeit HV_10.49d catvra prathitaujasa HV_3.59b catvra saptak ga HV_7.36b catvra sgar hy asy HV_86.33c catvriat tathaiva ca HV_52.32*659b catvriad athsau ca HV_9.41a catvro 'cchinnadarina HV_18.25d catvro 'nye yavyasa HV_85.57d catvro 'pi samantata HV_112.19*1362b catvro 'pi samantata HV_112.20b catvro brahmaa sut HV_110.33b catvro bhuvamanyuj HV_23.52*366:2b catvro manava smt HV_7.5d catvro mrtimanto vai HV_13.4c catvro yogadharmia HV_18.13b catvro lokavirut HV_23.136*394:3b catvro lokavirut HV_112.107ab*1457:2b catvro lokasamat HV_15.17b catvro vihit mama HV_62.45b catvro vedavidvsa HV_9.96*195:2a catvry etni tejsi HV_81.60a candangarukëhni HV_92.15a candangarutena HV_83.24a candraprabhbhir vimala HV_34.49a candrabhskaratejas HV_37.16d candram ca sanakatra HV_41.14c candram cendratpana HV_3.61d candralekheva rad HV_108.11cd*1214:16b candravaktr caturbhuj HV_48.30d candraspatnyabhtena HV_47.42c candrasryagrahtmavn HV_37.58b candrasryadvaya jyotir HV_30.32a candrasryapramardana HV_3.78ab*80:1b candrasryv ivmbare HV_51.6d candrasryurahita HV_61.16c candrahant krodhahant HV_31.74c candra cakru pradakiam HV_32.35b candrkrnta ivmbuda HV_58.24d candrt kntatarnanam HV_49.1d candrdityv ahortre HV_104.20c candrdityv ivcalam HV_79.38d candrdityau mahail HV_104.14ab*1136a candrdityau stanntare HV_31.89b candrdityau hutana HV_31.14*460b candrpŬa ca npati HV_114.2c candrpŬasya putr HV_114.3a candrrkakiraopeta HV_32.24a candrrkacakraracite HV_32.26c candrrdhakiraair ghana HV_67.38d candrrdhabimbasayukto HV_75.5c candrrdhkrasasthitam HV_53.21b candruukle vasane HV_44.8a candro vasati vrikm HV_54.23d capala krodhano nu HV_73.2b capala vetavhana HV_36.8d capal kiprakri HV_86.19b camaravyajana cpi HV_19.16c camasolkhalni ca HV_30.20*451b camasolkhalni ca HV_31.7b campasya tu pur camp HV_23.38e campo nma mahya HV_23.38d cayamrdhni niviena HV_93.12c caylakakeyr HV_44.56a caylakakeyr HV_86.42c caraa patatm ea HV_8.20c caragranakhais tath HV_112.77b carabhym aridama HV_68.25b +carambhoruhadvaya HV_110.1*1294:5b caraau te halyudha HV_83.46b caratas tasya sagrme HV_110.60a carat mrutena ca HV_61.6b carat sahacrim HV_16.34b carate vg udrit HV_112.69d caraty atibalo yuddhe HV_110.51c caraty utsrayan praj HV_44.72d caranta jagata prabhum HV_51.13ab*642:1b caranti bahudh tad HV_113.52b caranti sagrn sarvn HV_45.24c caranti sma sukha gvas HV_57.24c carantm akutobhaym HV_8.36*159b carantu vigatajvar HV_91.59*1064:1b carantu vividha tapa HV_95.8*1084:1b carantau vatsaplakau HV_52.6*652:1b caranty ayutao jale HV_100.38d caramas tapo dpta HV_31.108c carcaraguru harim HV_1.0*3:6b carcaraguru rmn HV_31.39a carcarasya sarvasya HV_6.38c carn vydiavs tad HV_109.33*1266:2b carma sahit gobhi HV_52.20c carmy eka kappye HV_100.32c car ka prayujyantm HV_109.32c carita ca mahdyute HV_31.12d carita tasya viprendra HV_39.6a carita naiva vidyate HV_40.20*534b carita vsudevasya HV_85.1c carita svaprabhvajam HV_40.21b caritrtha sasainika HV_31.148*482A:24b cariur ìhyo dhu ca HV_7.45c cariyanti vasudhar HV_117.15a*1578:1 cariymi mgai saha HV_78.26d careya pthivm imm HV_22.22b careya pthivm imm HV_22.32b careu sthvareu ca HV_70.36d cartukmo yathsukham HV_67.50d carma vyavadhya sa HV_108.62b carmabhc crivarm ca HV_28.40a carmabhd yudhivarm ca HV_24.10a carma rga tath cpa HV_110.5c carmmbara suramunndranuta kavndram HV_113.84*1549:2 calajjihvo 'nalnana HV_56.6b calati sma saknan HV_9.55d calatpakasamkulam HV_34.42*498b calatprasravaai prvair HV_61.33a calaty aparvai mah HV_66.27c calatvam acal gat HV_41.26d caladrmisahasrea HV_23.150*396:13a calanmnamahtimim HV_23.150*396:16b calit devat sthnt HV_66.30c calitu na aka ha HV_37.47d calgravibhƫitn HV_39.22b ckriko ghoaym sa HV_95.8c ckayn sarvatomukhn HV_23.163*401:13b ckuam sarvatejasam HV_2.15b ckuasyntare tta HV_7.27c ckuasyntare prvam HV_3.52a ckuasyntare prvam HV_6.9*116:4a ckuasyntare mano HV_2.34*42b ckuasyntare mano HV_3.49b ckuasyntre mano HV_3.47b ckue 'mitatejasi HV_4.17b cger ya pnayojit HV_74.11d cram diad yuddhe HV_74.6*837:2a crasya gatyua HV_75.45b crasyprameyasya HV_72.13c cra prajvitam HV_75.42b cra muika tath HV_31.145b cra samapadyata HV_75.28ab*841:2b cra kam abhyayt HV_75.28ab*841:3b cra prvam eva tu HV_75.7b crndhrau vinipiya HV_96.63a crea cira kla HV_75.40a cre baladarpite HV_76.1b cro nma nmata HV_75.22b cro vigatapro HV_75.44c cturake nivtte tu HV_89.37c cturramyam eva ca HV_104.14d cturramyaithilo HV_115.44c cturramyasaraya HV_30.31b cturvaryam asakra HV_31.96c cturvaryavibhgavit HV_58.45b cturvaryasya prabhava HV_30.30c cturvaryasya rakit HV_30.30d cturvarya matprasta HV_104.14c cturvarye ca sakre HV_31.94c cturvidyasya yo vett HV_30.31a cturvedyasya kartham HV_104.15c cturhotraphalana HV_58.45d cditir devak tv abht HV_45.36*566b cpatomaralina HV_92.11b cpam dya cparam HV_91.45*1053:1b cpam udyamya vihita HV_113.18d cpahast kalpina HV_87.60d cpa ca mahad yatta HV_87.72*1007:1a cpa na smarati prabho HV_109.31ab*1263:4b cpni vividhni ca HV_112.50*1404:1b cpair visphryamai ca HV_35.5c cmkarakarsaktam HV_32.23c cmkaravibhƫitm HV_108.72ab*1244:1b cyudhair ahanad rae HV_108.40*1228b craair v mahoragai HV_43.6d craai ca samantata HV_113.50b crayantau vivddhni HV_58.2a crayantau sunirvttau HV_54.1d crndhasya mamaiva tu HV_65.22b critra duyate tta HV_113.42*1506:2a critra yena me loke HV_108.88c crucmaravjit HV_81.77b crucitravanntaram HV_52.23d crudeahatn iti HV_24.31d crudea sucru ca HV_24.29c crudea sudea ca HV_88.37c cruprasannavadana HV_85.55*975:4a crubhu ca vryavn HV_88.38b crubhu kaniha ca HV_98.6e crubhadro bhadracru HV_98.6a cruvinda ca crumn HV_98.6d cruvinda sucru ca HV_88.38c cru visrasire ke HV_63.34c cru ca balin reha HV_88.39a crn adyopayokyma HV_24.31c +cry vedeu kovid HV_13.46*265b clayanta ca medinm HV_91.53*1058A:21b clayanta vasudharm HV_75.3d claym sa ts tarn HV_57.10d claymsa dptu HV_37.53a claym sa medinm HV_82.19*937:6b cstragrme sasagrahe HV_79.6b cikritajo nr HV_99.9c cikrur dvairatha yuddham HV_88.7c cikru karma dukaram HV_108.65d cikrŬur asibhi ubhrair HV_34.31c cikrŬu ca samantata HV_107.2b cikrŬus te ataghnbhi HV_33.29c cikepa ca mahakti HV_91.44*1049:9a cikepa caina tad bhasma HV_110.68c cikepa tarjani HV_57.21d cikepa nagamrdhani HV_90.16d cikepa balavakasi HV_110.60*1322b cikepa ruito guha HV_112.43d cikepa samare kruddho hy HV_108.60*1240:8a cikepa sumahvka HV_91.49*1056:8a cikeptha mahtale HV_111.1d ciccheda kavaca kyn HV_112.75*1422:4a ciccheda ca pipea ca HV_71.14*804:6b ciccheda csya bhallena HV_87.72e ciccheda parameubhi HV_110.30b ciccheda bh cakrea HV_38.45c ciccheda bh cakrea HV_112.102*1448:6a ciccheda bhgunandana HV_31.103b ciccheda yudhi keava HV_88.24b ciccheda samare hari HV_91.45cd*1051:21b ciccheda saaya bhūma HV_12.19e cicchedstra mahbhga HV_91.55*1059:7a cicchedstrea buddhimn HV_44.51d cittajena mahtman HV_112.30d cittisthne vidhi vin HV_78.28b citrakambalavara ca HV_93.17a citraka ca vaphalka ca HV_87.68a citrakasybhavan putr HV_24.12a citrakasybhavan putr HV_28.43a citrakäcanavedikai HV_94.2f citraknanaramya ca HV_93.15*1076a citraniryogaobhita HV_74.14d citrapaagatn mukhyn HV_107.66c citrabhaktinibhktim HV_91.49*1056:11b citrabhaktivirjitam HV_91.53*1058A:10b citrabhnur didhakay HV_23.151*397:2b citrabhnu sa haihaya HV_23.151*397:6b citray vanamlay HV_63.21b citralekh tata sdhv HV_108.11*1215:5a citralekh prapayati HV_108.3*1205:4b citralekhbravd vaca HV_107.79b citralekhbravd vkya HV_108.10*1210:1a citralekh manasvin HV_108.4b citralekh manojav HV_107.85d citralekhm apsarasa HV_107.58c citralekh yaasvin HV_108.5b citralekh vaca snigdham HV_107.22c citralekh vaco 'bravt HV_108.11cd*1214C:8b citralekh varpsar HV_108.2ab*1204b citralekh varpsar HV_108.56*1236:3b citralekhsamyukto HV_113.5*1488a citralekh svayaktam HV_107.67b citralekh hy upasthit HV_113.1*1485:10b citralekh parivajya HV_108.9ab*1209:2a citralekh bhaytur HV_108.9d citralekh sakh priym HV_107.57*1179:9b citralekh sakh priym HV_107.65*1184:2b citralekhe vadasvaina HV_107.74a citravar ca parjanyo HV_116.18c citrasenavadhaiia HV_81.87b citrasenas tu sasakta HV_81.88*924:1a citrasenasya vryavn HV_81.85b citrasena sute csya HV_98.16c citraseno mahratha HV_81.81b citr kanakaaktis tu HV_112.49cd*1396:2a citrgadam ata param HV_13.37*261b citr citravat tath HV_98.16d citrbharaabhƫitam HV_108.7*1206:3b citrmbaradhara vra HV_108.7*1206:4a citr subhadreti punar HV_25.3c citrsu vanarjiu HV_55.13b citrsu vanarjiu HV_59.52d citr nma kumr ca HV_25.3a citrit vivakarma HV_93.10d citrai citrarathas tasya HV_26.3c cintayad bhagavn rudro HV_112.82c cintayan kryam tmana HV_112.81d cintayantas tadsate HV_91.25cd*1038b cintayant sthit tu s HV_197.85*1201b cintayan bhadukhita HV_72.1ab*819:1b cintayan yuddham adbhutam HV_111.10*1348:2b cintaybhipart s HV_27.8a cintaym sa ta dv HV_108.11cd*1214:8a cintaym sa mdhava HV_86.18d cintaym sa vryavn HV_47.9d cintayviacetasa HV_109.69d cintayviadeh s HV_108.4a cintayitv bahuvidha HV_5.53ab*114a cintm avpa mahat HV_8.14*145:1a cintokahrade magn HV_99.7*1109:6a cint kartu vth deva HV_109.23c ciranaa yamakayt HV_79.17d ciranaena putrea HV_79.24a cirapranaaputrasya HV_99.49*1114:5a cirapranaa ca suta HV_99.49c cirapravttni vidhisvabhvt HV_117.51b cirarutam aridamam HV_92.34b cirasupta nardhipam HV_85.53b cira tu bhavat kla HV_70.35a cira yugaatair api HV_9.60d cira viproitau vraje HV_76.46b cirt prabhti kumbha HV_106.33a cirt prabhti me vaktu HV_109.39c cirya pratighyatm HV_78.38d cirya manasepsitam HV_112.117*1475:1b ciryvmukho dna HV_112.61c cihnny yatanni ca HV_86.7b cihnais trnuhsibhi HV_83.35d crapatrjinadhar HV_31.148*482B:5a crasavtagtr ca HV_31.85c cra para ca vividha HV_117.33a cria ikhina cnye HV_112.15*1359:8a cukopa nicrcchedena HV_85.50c cucumbe gopakanyakm HV_63.34*736:6b craym sa rjendra HV_50.20*637:18a cra loharajodbhavam HV_85.8ab*965:4b crktamahvci HV_23.150*396:16a cekitna sabhlika HV_81.38b cetana pukara koai HV_54.39*667:1a cetas tva tasya avac caraakamalayor bhgat yhi vio HV_82.30*945:4 cetobuddhimanohar HV_49.27*626:2b cedirjapriyepsay HV_87.1d cedirja ca vryavn HV_80.10b cedirja ca sagat HV_81.47b cedirjasya hi vasor HV_87.18a ceratur dnavnke HV_36.35c ceratur baladarpitau HV_42.19b ceratur lokasiddhbhi HV_58.7c ceratur vatsaythni HV_54.1c ceratus tatra ydavau HV_81.54b ceratus tau mahad vanam HV_54.42d ceratu paramaprtau HV_57.4c ceratu sumahtmnau HV_79.39*887:2a cerur jaladapugav HV_61.10d cerur dmodarapar HV_63.29*735a cerur m abda ity eva HV_81.30c cerur vidydharai srdha HV_75.38c cerur vai carita tasya HV_63.27c cerur vyttamukh divi HV_34.32d cerus te devadnav HV_37.23b celu ca dharadhar HV_48.14b ceita jagatpati HV_47.9ab*580b caityaypaatkit HV_97.33b caityavkeu sahas HV_106.44a caitr pariat sat HV_26.15b caitr pariat sat HV_26.18d caidyasyrthe sunthasya HV_87.17a caidyasyeti ca bhmip HV_87.1*992:4b caidyasyaite sute ubhe HV_23.40*358:2b caidyoparicara vra HV_23.109*382:5a caidyoparicarj jaje HV_23.109*382:6a cailapraklanrthin HV_50.17b cai madhye varthine HV_112.107ab*1457:4b codaym sa kya HV_74.22ab*831:8a codaymsa ta munim HV_115.10b codita kladharma HV_67.13d codita krodham uddiya HV_19.25c codita puruarabha HV_106.32b codita puruottama HV_109.54b coditair vivakarma HV_93.22d codito devarjena HV_35.22c codito 'ha svayabhuv HV_100.67b coditau viuvkyena HV_36.32c codyamnena vai bham HV_74.22d corapry ca rjno HV_116.32c corayn parasaram HV_116.18*1569:1b coravad gìhabandhanam HV_96.51b cor corakaye cpi HV_117.22c cor corasya hartro HV_117.22a cchdayitvtmano vapu HV_65.35b cchinatti mama mlni HV_65.62c cchinnagrv irnan HV_91.53*1058A:37b cchinnadagdhaprarohaam HV_6.37d cchinnabhinnairorasa HV_37.44b cyavanas tasya putras tu HV_23.109*382:2a cyavanasya putra ktaka HV_23.117c cyavant ktayajas tu HV_23.109*382:3a cyavano nma dhrmika HV_23.53*367b cyuta punar vindati ctmana sthitim HV_118.46b cyut dharmc ca vatt HV_117.17d chakratulyaparkrama HV_23.34b chakhacakragadsibht HV_91.44*1049:1b chatjic ctha dsaka HV_27.5b chatram ekena bena HV_91.45cd*1051:23a chatrkam iva blaka HV_61.29ab*713:2b chatry rya virjante HV_81.4c chatrusenjitv ubhau HV_28.11d chatrea dhriyamena HV_113.18a chandogo 'dhvaryur eva ca HV_18.18d chandyamno varetha HV_10.19e channam agnim iva vraje HV_56.45d channa tad vedikbhi ca HV_72.5c channo mydharo bal HV_108.82d channo hi tamas somo HV_117.46a chaptavn arjuna vibhu HV_23.151d charapta sasarja ha HV_89.45*1028:2b chado vanamviat HV_9.43*181b chkaa vapur udvahan HV_50.3*630:5b chgamrjravaktr ca HV_112.15*1359:7a chgaythai ca sapram HV_65.54c chgali purumitra ca HV_81.41c chdanrtha prakrai ca HV_53.25c chdayanta dio daa HV_36.53b chdayanto nabhastalam HV_32.13d chdayanto nabhas talam HV_61.11d chdaym sa keavam HV_91.45cd*1051:17b chdaym sa keavam HV_112.65b chdayitvtmantmna HV_45.40a chditä taramibhi HV_36.21b chdito vasudevena HV_66.17a chdyamna surottama HV_91.45cd*1051:9b chdya rpam anindit HV_8.15b chnti prptas tad rae HV_110.67ab*1326:1b chndasbhir udrbhi HV_31.13*458:1a chyay ca tay yukta HV_62.7*720a chypatnsahyo vai HV_31.27e chy saj narevara HV_8.9b chikhara maiparvatam HV_94.22b chikhodbheda ca barhim HV_111.9*1345:15b chittv tu basya sa bhucakra HV_113.6*1489:3 chittv bhusahasra tu HV_112.105*1452:2a chittv bhusahasra te HV_23.153a chittv vana sa saumitrir HV_44.52a chidradar sunetra ca HV_18.16a chidry kayonni HV_30.51c chidrnve tayos tad HV_58.12d chidreu praharanty ete HV_38.78a chindanta cottamgni HV_87.75c chindan vajrea tä arn HV_35.12b chinnapak ivcal HV_35.16d chinnapako yath khaga HV_112.105*1452:1b chinnabhur mahsura HV_112.105d chinnabhu tato ba HV_112.114ab*1466:1a chinnamlam ida kulam HV_35.26d chinnaml sma savtt HV_77.5a chinnamlo nirlamba HV_73.5c chinnamlo hy aya vao HV_66.36a chinnakham iva drumam HV_112.104*1451:1b chinnakho yath vka HV_112.105*1452:1a chinnahrea vakas HV_76.33b chinna bhusahasra ca HV_31.146a chinnas tva vthvddha HV_65.74a chilbhi cpy atìita HV_36.28b chivarpa svaya svayam HV_34.17*495b chdro gacchec ca sadgatim HV_113.82ab*1542:5b chrau raaviradau HV_26.19d chlahasts tathpare HV_91.53*1058A:20b chettsmi saaya tta HV_11.30c chettum aicchaj jarsutam HV_82.19*937:24b chreyo 'tra na pitur ghe HV_8.14*145:8b chreyo mama bhaviyati HV_65.69ab*752:3b chrotum icchmi tattvata HV_7.2d chvaphalkd bhridakia HV_24.8d chvetavyajanacmara HV_74.18b jagac ca sarva deveas HV_113.78e jagata ca jagatpate HV_67.66d jagatas trsajanana HV_35.6c jagata paramo guru HV_111.7*1339:1b jagata prathama bhga HV_34.26a jagata prabhavo hy asi HV_113.31d jagata sabhramopamam HV_71.47d jagata srvalaukikam HV_30.7b jagatm abhayado 'si tva HV_67.18*765:2a jagatm vara harim HV_112.107*1460:1b jagato 'gryasya bhjanam HV_68.21b jagato jagatpate HV_20.16d jagato dahankk HV_35.49c jagato hitakmyay HV_42.13*542:8b +jagattraya hare jaya HV_110.1*1294:12b jagatpraharaa tv idam HV_62.21b jagatpriyo dharmalo HV_9.12c jagatyarthe kto yo 'yam HV_45.14a jagaty ca yathnayam HV_44.1b jagaty vinikrasya HV_58.53a jagaty satariyanti HV_44.18c jagaty e hi vat HV_41.24d jagat sadevagandharvam HV_11.37c jagatsavartakmbhodai HV_36.16c jagat sthvarajagamam HV_100.85*1123:4b jagatsthvarajagamam HV_42.38b jagat sthvarajagamam HV_100.61d jagat sthsyati bhrgava HV_13.19*245:2b jagat sthsyati vatam HV_68.30b jagat sra dvijottama HV_100.57ab*1121:13b jagadarthe dvidh ktau HV_58.46d jagadarthe samgatn HV_40.43d jagadgurur udradh HV_34.35*497b jagad didhakann iva khe HV_112.58c jagad didhak yugapan HV_112.58*1411:3a jagad dhakye tyajasva mm HV_35.51d jagaddhitrtha kuruta HV_42.51c jagannryaodbhava HV_113.78cd*1538:2b jagayonir jagadbjo HV_34.35*497a jagarhe tn igan HV_35.31c jagarhe sa durtmana HV_74.24d jagma kasaprva tu HV_71.5*801:2a jagma gatim i vai HV_13.74e jagma ghoasavsa HV_67.13c jagma ca pur dn HV_73.35c jagma ca mahmuni HV_118.9d jagma ca sampata HV_112.29ab*1370:4b jagma ca sahomay HV_106.6*1148:9b jagma tatra pradyumna HV_89.3a jagma tatra yatrste HV_112.113c jagma tad dvidh ktv HV_71.53e jagma tridaevara HV_62.99d jagma tridiva devo HV_86.53c jagma tridiva ha HV_35.71c jagma tridivlayam HV_86.70d jagma devadevasya HV_112.105*1452:3a jagma partavyaiva HV_3.104c jagma parvatyaiva HV_9.63c jagma brahma srdha HV_38.79c jagma brahmao 'ntikam HV_73.35*822:4b jagma brahmadatto 'tha HV_19.23c jagma bhagavn i HV_118.5d jagma bhagavn deva HV_107.17ab*1166a jagma mrga balavn HV_110.9c jagma yamuntra HV_55.27c jagma yamuntra HV_83.18cd*954:2a jagma yamun nad HV_56.8d jagma yamun nadm HV_50.4d jagma ratham sthya HV_26.13c jagma rathamukhyena HV_67.1c jagma roam utstya HV_118.8c jagma vasudhtalam HV_108.74d jagma viman bham HV_48.51d jagma viu sva dea HV_45.47c jagma araytha HV_20.45e jagma ibira rma HV_89.47a jagma sa prabhur geha HV_45.46*570:2a jagma sa ratho na HV_22.8c jagma saha rudrea HV_113.1*1484a jagma savto meghair HV_61.61c jagma harir vara HV_31.64*472b jagmkam viya HV_48.29c jagmkam eva tu HV_73.35b jagmkam eva ha HV_31.47b jagmtha tato viu HV_47.23a jagmdarana hradt HV_56.40d jagmmitadakia HV_70.33d jagmu pur prati HV_87.44b jagmstam ivumn HV_91.57*1061:1b jagmsta dinakara HV_77.59c jagmaikavinicayam HV_27.8b jagmaiko vraja rma HV_83.1c jaghur jtasabhram HV_50.20*637:24b jaghur nist v HV_63.33c jaghur vegagmina HV_60.33d jaghus te pracetasa HV_2.44b jaghe sa mahsura HV_37.48*518:13b jaghe so 'sicarma HV_76.28*847:2b jagau brahmapurasaram HV_44.12*554:9b jagau vipra sa nrada HV_44.12*554:1b jagmatur gopasanidhau HV_71.45*815:1b jagmatur mlyakrat HV_71.15b jagmatur hamnasau HV_76.46d jagmatus tau tu saraktau HV_57.2a jagmur rti mahmdhe HV_35.8d jagmur gopaga ghoa HV_56.46c jagmur nirvairat np HV_62.63d jagmur bhayasamkul HV_108.50b jagmur yuddhadidkava HV_74.19*829:2b jagmur vigatasakalp HV_66.40c jagmus te vai mud yut HV_31.53d jagmu kasaniveanam HV_71.14d jagmu ktayuga caiva HV_40.35c jagmu sabalavhan HV_100.86d jagmu syandanavhan HV_70.6d jagrha krmuka divya HV_91.45cd*1051:4a jagrha krmuka vra HV_91.55*1059:2a jagrha grhavad vibhu HV_63.17d jagrha ca caturmukha HV_112.29d jagrha jvalit dpt HV_108.71c jagrha tad dhanratna HV_71.50c jagrha puruavyghro HV_112.94c jagrha puruottama HV_91.45cd*1051:20b jagrha puruottama HV_108.73d jagrha puruottama HV_110.42d jagrha puruottama HV_112.31b jagrha prathama rmo HV_81.61a jagrha madhusdana HV_112.72b jagrha muika rage HV_76.1c jagrha musalottamam HV_81.62d jagrha musalottamam HV_82.19*936:8b jagrha raamrdhani HV_108.42b jagrha ratillasa HV_63.34*736:1b jagrha ruito bala HV_112.48*1393:1b jagrha llay vius HV_112.29ab*1370:6a jagrha vrua so 'stra HV_112.22c jagrha vidhivat prabhu HV_88.34d jagrha vimalajvla HV_91.55*1059:13a jagrha vaiava so 'stra HV_112.26c jagrha irasi kruddhas HV_112.78c jagrha l bhttm HV_112.29ab*1370:2a jagrha sa guhas tad HV_112.37d jagrha sapta tn garbhn HV_48.1c jagrhtmaviuddhaye HV_28.29b jagrhtmasama skd HV_112.29ab*1370:14a jaghann nirmame 'surn HV_1.35*32:2b jaghane tad vana ktv HV_44.46c jaghna ktavryajam HV_65.43*750:2b jaghna ka grvy HV_110.70c jaghna gaday vra HV_87.77*1010:2a jaghna ca puna puna HV_87.72*1007:4b jaghna cv catura HV_87.56c jaghna cai sarabdho HV_87.77*1009:17a jaghna cai sarabdho HV_88.16c jaghna janamejaya HV_10.14d jaghna taras akro HV_37.46*517:9a jaghna turag cjau HV_81.80c jaghna daabhi arai HV_91.55*1059:9b jaghna dnavn sarvn HV_21.22e jaghna dnavendras tu HV_37.46*517:18a jaghna ditinandann HV_110.49*1317:2b jaghna devarjam ca HV_37.48*518:2a jaghna niitai arai HV_87.77*1010:4b jaghna niitai arai HV_88.17b jaghna npati prabhu HV_31.101d jaghna paramstravit HV_29.19d jaghna puruavyghra HV_97.25c jaghna puruavyghrau HV_31.119e jaghna puruottama HV_79.15b jaghna puruottama HV_91.52cd*1057b jaghna puruottama HV_96.12d jaghna puruottama HV_96.42d jaghna mgadha sakhye HV_87.72*1007:10a jaghna yudhi keava HV_91.44*1049A:1b jaghna yo naravyghro HV_97.8c jaghna rma samkruddho HV_87.69c jaghna vajrea ruv HV_37.48*518:15a jaghna sacivai srdha HV_31.125a jaghna samare guha HV_112.33*1383:3b jaghna samare caika HV_108.41*1229:2a jaghna sahitn sarvn HV_97.15c jaghnpatata parn HV_87.42b jaghnv ca khagena HV_108.68c jaghnëpadenaiva HV_89.43c jaghnaikaprahrea HV_74.37c jaghnaika sa mastakam HV_37.46*517:14b jaghnaikrave ghore HV_38.18c jaghnorasi daitya sa HV_57.18c jaghnatur himaptai ca HV_36.14c jaghnatu puruarabhau HV_74.38*833:2b jaghnus tatrsicarmia HV_37.33d jaghnus te samare viu HV_38.33*525:2a jagamjagama caiva HV_113.78cd*1538:2a jagamn ca prthiva HV_78.32ab*870:3b jajalpur jtasabhrnt HV_51.28ab*645a jajalpus te yathkma HV_51.28a jajte guasapannau HV_28.35c jajte citrayodhinau HV_98.18d jajte tanayau pne HV_28.36c jajte tanayau ve HV_24.3c jajte devavarcasau HV_24.11d jajte devavarcasau HV_28.42d jajte niaholmukau HV_98.20b jajte 'ntardhiplinau HV_2.27b jajte 'ndhakamukhyasya HV_29.30*446:3a jajte punar eva hi HV_3.50b jajire gtravanty ete HV_98.12c jajire tasya putr ca HV_88.44a jajire 'nekamastak HV_3.86d jajire 'ny ca jtaya HV_2.48d jajire paca putrs tu HV_26.11c jajire bahava sut HV_27.3d jajire vryavattar HV_28.2b jajire satyabhmy HV_98.7a jajire somadattt tu HV_23.116c jaje kulavivardhana HV_23.37d jaje ca rukmakavact HV_26.11a jaje jahnu pratpavn HV_23.75b jaje tatra mahya HV_31.112d jaje tasya vinana HV_24.33d jaje 'trir bhagavn i HV_20.1b jaje daarathasytha HV_31.110c jaje nryaa prabhu HV_43.77d jaje paramakopana HV_35.50d jaje punar vasus tasmd HV_27.17e jaje prjo 'tha mgadha HV_5.33b jaje bahuja param atyudra HV_1.0*4:1a jaje bhadiur npa HV_15.14*284:6b jaje yasya prastasya HV_24.15c jaje rj mahbala HV_25.11d jaje vra suragaai HV_23.19c jaje vikule prabhu HV_48.12b jaje ro mahbala HV_85.15d jaje aurir mahya HV_25.4b jaje rvastako rj HV_9.46a jaje satyadhte putro HV_15.32a jaje sa mgaketana HV_98.19d jaje sarvaguopeto HV_15.22c jaje saha garea vai HV_10.25b jaje sakalpa eva ca HV_3.29d jaje sanatimn rj HV_15.34c jaje sutapasa suta HV_23.27b jaje sumanasa suta HV_9.87*191:7b jajvalu cgnaya nt HV_48.14c jajvla tasya sarvi HV_23.151*397:2a jabhra samudvahan HV_40.7b jamakuamaal HV_31.108*476b jamaaladhria HV_47.13d jamaalam udvahan HV_44.7d jaina muina nitya HV_106.6*1148A:3a jail maladhrim HV_8.32ab*155:2b jailordhvairoruh HV_112.15*1359:8b ja muo 'pi v bhava HV_66.6d janakasya mahtmana HV_31.115b janan ca bhaviyati HV_45.17d janan trasadasyo ca HV_13.63*276a janan pthivpate HV_23.103d janany tapat vara HV_8.24b janamejaya ity eva HV_114.3c janamejaya yuddheu HV_105.22e janamejayas tu npati HV_115.3a janamejayas tu npati HV_115.4a janamejayasya ke putr HV_114.1a janamejayasya dyds HV_23.110*383a janamejayasya putrau tu HV_23.111a janamejayasya rjarer HV_23.18a janamejayena yat pa HV_1.6a janamejayo mahprjo HV_1.7c janamejayo mahrja HV_23.17c janayati ca sutn guair upetn HV_118.47c +janayad vai divajayam HV_2.14cd*39:4b janayanti navmbubhi HV_59.6d janaymsa pakir HV_92.44d janaym sa paca vai HV_21.12b janaym sa paca vai HV_23.53b janaym sa prthivam HV_15.4b janaym sa bhrata HV_23.20b janaym sa bhrata HV_23.119b janaym sa bhrata HV_24.20*406:2b janaym sa vai sutam HV_23.40a*356:4b janaym sa ailar HV_13.15b janayitv tata s tam HV_9.14c janas ta samupgamat HV_56.18d janasthne vasan krya HV_31.118c janasymantritasyrthe HV_65.90c janasysya bhavya ca HV_84.9d janasyotsukacetasa HV_102.5d jana ca vipra kurvau HV_51.10c jana kayam upaiyati HV_116.24d jana sarvo 'bhyasyaka HV_116.40b jann imn dhanaughais tu HV_86.54c jan ye 'smin kadhans HV_86.59c janrdanabhayc caiva HV_100.4c janrdanam ida vaca HV_92.58d janrdanavae sthita HV_92.46d janrdanasya prasava HV_98.18*1105:4a janrdana purasktya HV_92.55c janrdana mahrja HV_81.84ab*922:19a janrdano dvravat ca t purm HV_85.67c janrdano 'pi sahito HV_100.87a jan ca manas pjya HV_74.39*835:4a jan eapuraskt HV_117.10b janito bhrato vaa HV_31.147*479:4a janenotsditadrumam HV_52.13*655b janai sarvai samvta HV_74.19*829:13b janaughapratindit HV_86.48b janaughapratindite HV_74.16b janaughapratindena HV_75.6c janaughai parivryatm HV_81.33d janma cgryam anuttamam HV_1.3d janma csmsu garhitam HV_63.6b janmatas tpapadyate HV_48.50d janmatur nidhana cpi HV_42.30c janmaprabhti cpy etau HV_96.45a janmaprabhti divyais tair HV_60.5a janma prpsyasi kutsitam HV_13.38d janmspada bhagavato HV_88.32*1017:1a japai ca mantrai ca tathauadhbhir HV_112.49*1400:9 japyai ca mantrai ca tathoadhbhir HV_112.27*1369:5 jambham airvata cpi HV_97.25a jaya kaustubharatnu+ HV_110.1*1294:4a jaya cakragaddhara HV_110.1*1294:1b jaya cakragadakha+ HV_110.1*1294:8a jaya cakrgninirdagdha+ HV_110.1*1294:10a jayati pararasnu HV_1.0*1:1a jayato v kuto rati HV_75.27d jaya tridhmansarvea HV_110.1*1294:6a jayatsena kalignm HV_89.18a jaya deva jaganntha HV_32.29*485:2a jaya deva jaganntha HV_112.116ab*1470:1a jaya deva janrdana HV_32.29*485:2b jaya deva prabho vio HV_32.29*485:3a jaya deva mahbho HV_38.33*525:4a jayadrathavidrathau HV_87.7*993:6b jayadrathas tu rjendra HV_23.40*358:4a jayadhvaja ca nmnsd HV_23.157c jayadhvajasya putras tu HV_23.158a jaya nagnavid mukha HV_112.116ab*1470:3b jaya nbhisamutthbja+ HV_110.1*1294:3a jayanta ca sacsuta HV_3.74*79:1b jayant nma arvar HV_48.15*598:1b jayanto vaijayanta ca HV_103.14c jaya ba mahbho HV_109.89a jaya ba mahbho HV_112.75*1422:14a jaya ba mahsura HV_110.1*1294:14b jaya bhaktipriya sad HV_112.116ab*1470:2a jaya bhasmapradigdhga HV_112.116ab*1470:3a jaya bhtagarcita HV_112.116ab*1470:2b jaya yajapate deva HV_110.1*1294:7a jaya yogimanapadma+ HV_110.1*1294:11a jaya lokatrayvsa HV_110.1*1294:2a jaya lokapitmaha HV_110.1*1294:6b jaya vivaguro hare HV_110.1*1294:7b jaya vio hkea HV_110.1*1294:14a jaya akhagaddhara HV_32.29*485:3b jayaabda purasktya HV_32.29c jayaabdai ca vividhai HV_113.48*1523:5a jaya rgdihetyudyat+ HV_110.1*1294:9a jaya rkarapadmastha+ HV_110.1*1294:5a jaya sthitilayotpatti+ HV_110.1*1294:13a jayasva ka cra HV_75.39a jayasva puruottama HV_34.47*501:9b jayjaya jaganntha HV_110.1*1294:1a jayjeya harvyaya HV_112.116ab*1470:1b jayjeyvyaya prabho HV_112.116ab*1470:4b jayrtha ca divaukasm HV_36.2d jayrbhir mahbalam HV_58.56d jayrbhir mahaujasam HV_113.70cd*1535:1b jayrvacanais tv ete HV_45.37c jayeajaganmaya HV_110.1*1294:2b jaye daaatkasya HV_36.39a jaray sadhita sa tu HV_23.109*382:15b jaray sadhito yasmj HV_23.109*382:16a jar nma nidn HV_25.7*418:8a jar nma nidn HV_98.23c jary bahavo do HV_22.24a jarsakramae tad HV_23.127b jarsakramae prva HV_114.17c jarsadhakaracyut HV_82.18b jarsadhapurogam HV_81.25b jarsadhapramukhato HV_87.50*1005:15a jarsadhapriyaiia HV_80.9d jarsadhabala jitv HV_77.26ab*858a jarsadhabhayc cpi HV_84.35c jarsadhabhayena ca HV_25.15d jarsadhabhayena ca HV_85.29cd*967:2b jarsadham abhiprepsu HV_81.8c jarsadham avrayat HV_81.88*924:2b jarsadham updravat HV_81.88b jarsadha ca no rj HV_85.27a jarsadha ca saptabhi HV_81.83d jarsadhas tata kruddha HV_81.14a jarsadhas tata smta HV_23.109*382:16b jarsadhas tu tac chrutv HV_82.22a jarsadhas tu bhmipa HV_87.17b jarsadhasya kalynyau HV_80.3c jarsadhasya keava HV_81.80*920:1b jarsadhasya carae HV_82.17c jarsadhasya drua HV_81.95d jarsadhasya nidhane HV_105.15a jarsadhasya npates HV_82.28c jarsadhasya prthiv HV_80.8b jarsadhasya putro vai HV_23.109*382:18a jarsadhasya ydav HV_82.27b jarsadhasya rajas tu HV_82.5a jarsadhasya rjendra HV_87.22ab*997a jarsadhasya vibhi HV_87.24d jarsadha gadyuddhe HV_90.5c jarsadha tato 'bhyayt HV_87.71f jarsadha tu te jitv HV_82.26a jarsadha purasktya HV_87.23a jarsadha mahbalam HV_87.52b jarsadha mahmdhe HV_87.77*1010:2b jarsadha mahvrya HV_97.23*1096:1a jarsadha mahpatim HV_82.30b jarsadha samanvayu HV_80.9ab*899:2b jarsadha samritya HV_96.52c jarsadha pratpavn HV_80.1d jarsadha pratpavn HV_81.78*918:1b jarsadha pratpavn HV_81.84ab*922:9b jarsadha pratpavn HV_81.84ab*922:13b jarsadha pratpavn HV_82.19*937:15b jarsadha pratpavn HV_87.1b jarsadha arair bhagno HV_81.84ab*922Aa jarsadha samjaghne HV_81.84ab*922:6a jarsadha svasutavad HV_87.22c jarsadhntika vr HV_81.70c jarsadhe ca y mati HV_83.12ab*949:2b jarsadhe ca vigraha HV_84.3d jarsadhena cbhibho HV_81.97d jarsadhena codit HV_81.74b jarsadhena dhmat HV_83.12*953:1b jarsadhena vigraha HV_83.12ab*948b jarsadhena sahit HV_82.23*939:2a jarsadhe pataty api HV_87.77*1010:5b jarsadhe parjite HV_87.77*1010:8b jarsadhe mahpatau HV_82.24b jarsadho 'tha gaday HV_82.19*937:2a jarsadho dhtavrata HV_81.19d jarsadho nardhipa HV_81.3b jarsadho nardhipa HV_87.26b jarsadho 'pi npatir HV_82.25*941:2a jarsadho 'pi saprpya HV_88.33*1018:1a jarsadho bhad vkya HV_81.32c jarsadho 'bhisavta HV_81.89b jarsadho mahbala HV_23.109*382:17b jarsadho mahbala HV_81.87d jarsadho mahbala HV_81.87*923b jarsadho mahbala HV_82.15b jarsadho mahbala HV_87.19b jarsadho mahpati HV_81.6b jarsadho mahpati HV_81.84ab*922:18b jarsadho vyavasthita HV_81.51b jar tvayi samdhya HV_22.22c jar tvayi samdhya HV_22.32c jar na ysyati vadhr HV_92.60c jar me pratighūva HV_22.21c jalaklavicria HV_62.47d jalagarbhagheay HV_47.23d jalajair bhƫit guai HV_55.31b jalajair haritodakm HV_55.31d jalajai cvyayo hari HV_86.74b jalajai kusumai citr HV_55.31c jalajai pribhi kr HV_55.31a jaladn samgame HV_37.34d jaladhrbhir plut HV_112.17*1361:3b jalaprasravanvitai HV_61.35b jalam dveva tita HV_65.100c jalavs mahn i HV_23.163*401:24b jalaskhalitagmin HV_83.37d jalasrva pravartate HV_30.51d jalahrbhir vtam HV_49.28d jala stambhaya sdho tva HV_103.11a jala svaccha vahanti ca HV_59.34*696:2b jalnalavightajam HV_31.131b jalni jaladakaye HV_59.36d jalena jaladgame HV_59.46b jalena samabhiplut HV_42.28d jaleyu caivasaptama HV_23.7*350:1b jalair balhakotsair HV_54.9c jalotpŬkul sveda HV_41.19c jalopavsas tasyst HV_31.33c jalaughai ca pariplut HV_81.34ab*906b javena prayayau kruddho HV_88.3c javenbhyardayac cpi HV_81.82e javenvarjita caiva HV_59.13c jahasur ydavs tata HV_85.8ab*965:2b jahra kany kmt sa HV_9.90c jahra kasya suta HV_99.3c jahra ca ira kyt HV_87.77*1009:3a jahra ca ira kyt HV_88.9c jahra taras sarvn HV_20.29c jahra tridivlayam HV_65.42*749:2b jahra ditinandana HV_91.34d jahra dinakarma ca HV_37.53d jahra narako bal HV_91.12b jahra pthivm imm HV_65.36d jahra yajiy gva HV_45.20c jahra lakm somasya HV_37.52c jahrmtam uttamam HV_87.39*1003:13b jahru tam apsar HV_109.72d jahru sa medinm HV_31.88d jahrvapuradara HV_10.47*211:1b jahsa ca mahhsa HV_48.33c jahsa dnava krodhd HV_38.28c jahsa madhye vkbhy HV_51.23c jahsoccais tata kasa HV_46.20c jahsoccai stanata HV_71.32c jahi kasa yavysam HV_76.28*848:8a jahi kahalyudhau HV_110.56ab*1320:12b jahi keava devn HV_76.28*848:11a jahi gopa mahbho HV_76.28*848:14a jahi goplakv ubhau HV_73.38*825b jahi ta ppapruam HV_91.35d jahi daityagan hare HV_34.47*501:7b jahi daityabala vibho HV_34.47*501:1b jahi daitya mahbalam HV_38.37*526:2b jahi daitya mahbalam HV_38.37*526:4b jahi nidr jagaddheto HV_40.41*537:1a jahhi nidr sahaj HV_40.37a jahur halomna HV_96.4c jahnur dht ca bhrata HV_7.18d jahnus tv ajanayat putra HV_23.110*384:2a jahnos tukathayiymi HV_23.110*384:1a jahnos tu dayita putro HV_23.81a jagamjagamair vtam HV_12.37d jagamni ca sarvaa HV_5.26d jgarti ko 'tra ka ete HV_40.17a jgarti ca yath daiva HV_44.41c jgarti jaladakaye HV_40.23d jgarti madhusdana HV_40.22d jgarti madhusdana HV_40.24d jgarmy aha na me svapno HV_108.11cd*1214:11a jgrata prayat sarve HV_48.9ab*595a jgrati rdhare harau HV_40.24*536b jgratva yathha sym HV_107.28*1171:2a jtakarmdibhir guai HV_49.3b jtakm ca ta prati HV_89.7d jtakauthalas tad HV_11.31d jtapadmeu toyeu HV_62.52a jtamtra sa bhagavn HV_20.39a jtamtre tata ka HV_100.3a jtamtro 'pavhita HV_99.18b jtargv ida dv HV_71.10c jtarg pthivyarthe HV_43.64c jtarpamayai padmair HV_70.20c jtarpasya ubhrasya HV_92.6a jtavairea cetas HV_66.21d jtasya tava nocitam HV_85.39*971:3b jtasydbhutakarmaa HV_65.24d jtasyst suto dhtur HV_20.0*313:5a jta krarasyanam HV_52.19b jta putram adhokajam HV_48.17*601:3b jta kila sutrthin HV_73.9b jta kunty kurdvaha HV_62.74d jta kulakaro bhuvi HV_45.18b jt jtismar mg HV_16.22b jt na kanyaketi ha HV_48.21*609b jtni pthivpate HV_10.62d jt vaavivardhan HV_23.52*366:20b jt vae 'tha bhrgave HV_23.72b jtv v tata samam HV_47.36b jt vddhasya ctmaj HV_23.22d jt vydh dareu HV_16.17a jt ivajal sarv HV_56.44a jt satyavat tad HV_13.40b jts tvraparkram HV_3.76b jtsmi vadat vara HV_9.7b jt hi vayam adyaiva HV_101.1*1125:2a jt kurukulodvaha HV_23.52*366:18b jt kauikadyd HV_14.4c jt sapta mahtmna HV_18.14c jtivigrahabhtasya HV_77.46*861:2a jtiv athvaesu HV_111.9*1345:12a jtismaraasabhavam HV_16.24b jtismar susabaddh HV_16.28*300:6a jti smarati paurvikm HV_92.64d jtkaryapurasara HV_31.147*479:2b jtety uktv vthmati HV_48.26d jtena nibhtena vai HV_69.24b jtev eteu garbheu HV_47.28a jto jto mahbho HV_101.11a jto 'py ajtat yti HV_48.48c jto mtyusuty vai HV_5.2c jto viu devaky HV_91.21c jto viu devaky HV_113.72c jtau cramuikau HV_44.73d jtau rotriyadydau HV_18.16c jtyantaragato hy ea HV_38.17c jtyantareu sarveu HV_15.13a jty hi ydava ka HV_66.21a jnato bharatarabha HV_3.112b jnanty tva mahrja HV_19.25a jnan divyena caku HV_65.100b jnan dharma vasihas tu HV_10.8a jntu mvatra te HV_48.17*601A:3a jnmi kasa sabhtam HV_45.4a jnmi tv mahbho HV_67.67*774:2a jnmi paura slva ca HV_45.8*564:2a jnmi bhavato bhva HV_62.91a jnmi vata vibhum HV_85.60*977:1b jnmi sma tadnagha HV_14.13d jnmy apakta svayam HV_48.43d jnmy arjunasabhavam HV_62.91b jntha sakala vaca HV_65.35*745:2b jndhva m nararabh HV_96.24d jnudbhy jagat caiva HV_58.52c jnubhi csmanirghoai HV_75.32c jnubhy tau vyavasthitau HV_31.90b jne tv puruottamam HV_112.107b jne tv sarvabhtn HV_112.99ab*1443:1a jne pitvas datt HV_62.91c jblir atha kyapa HV_62.62ab*727:1b jmadagnya iti khyta HV_31.109c jmadagnya puna puna HV_31.108d jmadagnya pratpavn HV_23.152*398b jmadagnyt tatha rmd HV_87.13c jmadagnyena rmea HV_42.39a jmt tv abhavat tasya HV_87.24a jmbavaty atha paurav HV_98.4b jmbavatym ajyata HV_100.1d jmbavaty vibhƫita HV_93.41d jmbavaty suto jaje HV_98.8a jmbavanta dadara ha HV_28.25d jmbavanta mahbalam HV_28.28b jmbavanta vinirjitya HV_28.28ab*442a jmbav ca parjita HV_105.20d jmbnada ivdpta HV_93.43a jmbnadamaya divya HV_93.56c jmbnadamayny atra HV_92.4a jyatendriyagocar HV_30.49d jyate bhagavs tatra HV_48.15*598:4a jyante ca punas tta HV_7.54*142:12a jyante punar eva ha HV_3.55d jyante brahmavdina HV_13.9d jyante hi puna puna HV_7.44*133:14b jyamna janrdanam HV_48.16*599:2b jyamna janrdanam HV_48.17ab*600b jyamne janrdane HV_48.14d jyamne janrdane HV_48.15d jyamne hkee HV_48.17*601:1a jyayiymi t pit HV_24.6*403:5b jyasva ghra bhadra te HV_24.6*403:3a jyet tasmt svaya hanta HV_27.9c jrthym hvti krtha HV_97.5a jigya puruottama HV_97.18d jigya puruottama HV_97.20d jigya pthivm eko HV_23.138c jigya pthiv sarv HV_22.19*337a jigya pthiv hatv HV_10.26c jigya bharata reha HV_97.17c jigre syudha hari HV_37.48*518:18b jighsanto janrdanam HV_87.49d jighsur musalyudham HV_81.86d jighsur hi yadn kruddha HV_80.2c jighkur yavanevara HV_85.39b jijviur na sa hy asti HV_65.74c jijs paurue cakre HV_25.8c jitak mahbala HV_108.60*1240:1b jitak mahsura HV_106.54b jitaprv tribhi kramai HV_68.33b jitam ity eva ho 'tha HV_89.30a jitaroo 'pi dharmavit HV_89.33f jitavn yo na cvadht HV_90.5d jita te puarkka HV_1.0*16:1a jita magadharjasya HV_87.77*1010:10a jit me dnav sarve HV_32.32c jito v vasudhtale HV_112.61b jitv jvan visarjita HV_105.12f jitv jvan visarjita HV_106.5d jitv tn ydavottam HV_88.29ab*1016:3b jitv tu mgadha sakhye HV_82.30a jitv tu styakirvra HV_88.29ab*1016:1a jitv devagaa yuddhe HV_77.26ab*859a jitv padhara ktam HV_77.28d jitv pthv sasgarm HV_22.15b jitv ba mahsuram HV_113.6d jitv magadhapugavam HV_88.29ab*1016:2b jitv yak ca sayuge HV_77.26b jitv yodhn sahasraa HV_87.77*1010:6b jitv akrapurogamn HV_21.20b jitv akra acpatim HV_107.52*1176b jitv sarvn divaukasa HV_106.28d jitvettha devatnka HV_37.46*517:1a jiu daityaripu tridhmanilaya trailokyantha para HV_79.40*891:3 jiu ka ca varata HV_109.82b jiu sakrandanas tath HV_7.46*138:3b jihma vkya nardhipt HV_89.39b jihvayauhau puna puna HV_64.3b jihv na parivartate HV_113.84*1549:8b jmta iva vegavn HV_31.66d jmtaghanadptauj HV_31.66c jmtaghananisvana HV_31.66b jmtaghanasako HV_31.66a jmtaninadopamam HV_91.53*1058A:25b jmtaputro vkatis HV_26.22c jryato 'pi na jryati HV_22.40*345:4b jryanti jryata ke HV_22.40*345:3a jvat deva bo 'yam HV_112.111a jvaty eva tath rjan HV_80.3ab*896:3a jvant m yadcchasi HV_107.82*1196:2b jvanty paridevanam HV_77.37b jvan nha pradsymi HV_113.43a jvan pratigamiyasi HV_112.52b jvan mukta katha ca sa HV_106.3d jvan mukto yath ca sa HV_106.6*1148:1b jvaputr tvay putra HV_99.36a jvaputrtvam eva ca HV_112.99*1445:1b jvaputr bhaviyasi HV_112.99*1445:8b jvajvakasaghai ca HV_92.41c jvitasya phala prptam HV_83.7ab*946a jvitasya hi sadeha HV_107.83*1197:1a jvita ca sujvitam HV_112.75*1422:12b jvita ndya kmaye HV_106.10b jvita me pradyatm HV_56.34d jvita me pradyatm HV_56.34*682:2b jvita vasudevasya HV_45.44a jvitntakar tad HV_108.73b jvitnte mahtale HV_75.44d jvitrth tato ba HV_112.115c jvitrdhahar ghor HV_40.27c jvitu sphayen nr HV_107.29e jvite csya k day HV_78.9d jvitau tasya tejas HV_105.21d jvyat yadi rocate HV_9.96*195:5b jugupsamno bhojatvd HV_24.33*413a jugupsit ca vatsymi HV_73.22c jugha ghoa astr HV_87.77c jujuo 'vyhatendraya HV_22.32*339:4b juhvnasya brahmao vai HV_3.95c jmbhaa nm so 'py astra HV_112.31a jmbhastrea mohita HV_112.32*1379:6b jmbhate ca tad ka HV_111.4a jmbhama puna puna HV_111.4*1334:2b jmbhameva gagane HV_112.44a jmbhamo dio daa HV_35.52b jmbhamo muhur muhu HV_40.28b jmbhite ca hare tasmi HV_112.31*1378:1a jetavynndriyy dau HV_44.29c jetavy ripava sarve HV_44.28c jet katrasya sarvasya HV_10.23*206:3a jet tvam asi kas tava HV_113.4b jetra ca mahbalam HV_28.10d jetum icchma ta vayam HV_89.21b jeyma samitijayam HV_106.29d jaigūavyam upasthit HV_13.22*249:2b jaigūavyasya tu tath HV_13.23a jtaya ca sahoit HV_63.2b jt tvam eva loknm HV_62.79c jtikrya cikras tu HV_96.28a jtikryrthasiddhyartham HV_80.5a jtibhi sahitasya vai HV_31.103d jtibhedabhayt kas HV_29.31a jtibhyo bhayam utpanna HV_77.46c jtn ca vyath dv HV_76.24c jtn nandivardhana HV_62.11b jtn nandivardhana HV_67.18*765:1b jtn nandivardhana HV_77.42b jtn idam uvca ha HV_85.24d jtn vo draum eymo HV_79.0*876:8a jtn sarvn samgatn HV_63.10d jts tathpars tasya HV_57.21c jtum arhasi bhrata HV_104.12b jte pratikariymi HV_109.32*1265:2a jte samnavaasya HV_87.22a jtv keinidana HV_84.35b jtv guhyakar svayam HV_86.56b jtv ca dnava sarva HV_91.44*1049:6a jtv ta maghavn api HV_3.104*88:2b jtv tn ktanicayn HV_53.8b jtvtitejasa cakra HV_112.96*1439:1a jtv tu varadna tan HV_85.17a jtv prama pthvy ca HV_3.20e jtv rudram upgamat HV_112.17*1361:14b jtv viu kitigata HV_46.1a jtv haris tu ta pa HV_47.22*584:3a jnajeyya devya HV_111.7*1340:12a jnadhynatapapt HV_18.15*305a jnapradyine tubhya HV_106.6*1148A:10a jnavidypraane HV_117.13b jninas te bhaviyanti HV_117.39*1582:2a jpayiyati tattvena HV_108.98*1259:7a jeya kakyntarea vai HV_75.13d jeyo vryabalnvita HV_108.97d jyghtakahinatvac HV_23.150*396:6b jyghtatalanirghoo HV_37.25a jyghoa ca mahtmana HV_31.139b jyghoa ca mahtman HV_87.77d jymaghasya mahtmana HV_26.28b jymaghasybhavad bhry HV_26.15a jymagha plito hari HV_26.11f jymaghorjasattama HV_26.17*425b jymagho 'vasad rame HV_26.12f jy vikjan mahabda HV_91.44*1049:5a jyehabhvena mnyas te HV_113.30c jyehasyottamatejasa HV_23.133*388:1b jyeha bhrtaram abravt HV_101.5b jyeha vicitravrya ca HV_13.37*261a jyeha paupate priya HV_3.62d jyeha putraatasysd HV_9.24c jyeha sakarao nma HV_50.2c jyeh ca varavarin HV_13.21b jyeh patn mahrja HV_25.1c jyehvidarbhaduhit HV_10.55*218:1a jyeho bhrttha rukmiy HV_89.49ab*1030a jyeho bhrtatasya ya HV_106.2*1146:3b jyaihya knihyam apy e HV_2.55a jyotirindvaraymam HV_90.19*1034:2a jyotirbhsiu bhrgava HV_13.51d jyotirbhir gagana yath HV_96.56d jyoti cakui teja ca HV_30.52a jyotim adhipa a HV_36.7b jyotim raa vyomni HV_34.25a jyoti ca mahtmanm HV_62.27d jyoti cevarevara HV_36.3b jyoti copari sthita HV_36.6b jyotie parikrtit HV_3.30d jyotiomahavirbhgau HV_110.26a jyotimata patagasya HV_112.95a jyotimn dyutimn havya HV_7.9c jyoti ghanamuktni HV_59.49a jyoti saha nakatrair HV_113.58*1529:10a jyoty kulatm iyu HV_112.17*1361:11b jyotsi ca prakanta HV_48.15c jvaradevvayo samyak HV_111.10*1348:2a jvaram etad uvca ha HV_110.67ab*1326:3b jvarayor bhulino HV_111.5*1338:4b jvaras tu raam gatya HV_110.56ab*1320:22a jvaras tripdas triirs HV_110.56c jvarasya ca mahn st HV_110.71c jvarasya vacana rutv HV_111.9*1346:5a jvara keavam have HV_111.5*1338:14b jvara prati mahya HV_111.9*1345:1b jvara bhasmaprantaye HV_110.66cd*1324b jvara mhevara rae HV_111.5*1338:27b jvara lokabhayakaram HV_110.72*1332b jvara atrunidana HV_111.1b jvara kavisas tu HV_111.5*1337:1a jvara samitiobhana HV_111.8d jvara skn mahtman HV_111.12b jvarbhimam tmna HV_111.5a jvarea ca samanvita HV_112.106*1456b jvarepratimaujas HV_110.61b jvarepratimaujas HV_111.3b jvare tenmitaujas HV_111.6b jvaro mmaka eva hi HV_111.9*1347:3b jvaro vkyam athbravt HV_111.7*1339:2b jvaro haman hy abht HV_111.9*1345:22b jvarau tau lokavirutau HV_111.5*1338:17b jvaladbhir iva sasaktais HV_112.63c jvaladbhir niitair bair HV_5.45a jvalandityasak HV_108.72a jvalanrkusakn HV_82.5*932:2a jvalantam iva tejas HV_55.45b jvalantam iva pvakam HV_20.38d jvalanta vapu tad HV_28.12*435B:2b jvalann iva ca tejas HV_56.7d jvalamn mahhave HV_110.25ab*1304b jvalitgnipratko HV_44.7a jvlayanto diso daa HV_110.20ab*1302:2b jvlgarbha mahgada HV_110.68d jvlprajvalita hradam HV_55.46b jvlmlsamkulam HV_113.26*1503:1b jvlml nirindhana HV_35.49b jvlvalŬhavadanai HV_108.85a jharjhara akuni caiva HV_3.64c jharjhar ca sarvaa HV_87.50*1005:12b jhëanakrnuliptg HV_55.38a rj paramadhrmika HV_9.47b ta ete pitaro dev HV_12.41a ta enam anvayu sarve HV_80.9a takranisrvabahula HV_49.25a takravikrayayuktbhir HV_49.28*627a takamo dhar khurai HV_67.28b ta ca msa svaya caiva HV_10.15a tac ca krya acpate HV_109.52d tac cakra paramstravit HV_112.102b tac cakra raamrdhani HV_112.104d tac cakrea nihatystra HV_112.89a tac cakre paryavasthitam HV_112.95d tac cakre paryavasthitam HV_112.95*1437:2b tac cakre saniveitam HV_112.95*1437:4b tac ca ndhicacra sa HV_91.11d tac ca me toyapa mukham HV_35.58d tac ca vaktraata ghora HV_38.46a tac ca la harir dv HV_112.29ab*1370:11a tac ca sarva yathbhavat HV_89.47d tac ca sarva vijnmi HV_45.9c tac cpi ca dhanu chitv HV_91.45*1054a tac cpi bhavat rutam HV_41.27b tac cyudhvataraa HV_83.12c tac citram abhacat tad HV_94.9d tac cihna rpam sthit HV_107.6*1161:5b taccharai ca samviddh HV_107.57ab*1178:1a tacchasa mahvryo HV_88.32*1017:2a tac chuva mahbho HV_41.20*539:2a tac chrutva roatmrko HV_81.79*919:16a tac chrutv tvarita kaso HV_48.22a tac chrutv devadevo 'pi HV_81.78*918:3a tac chrutv nandagopasya HV_53.12a tac chrutv nandivkya tu HV_112.114ab*1465:2a tac chrutv moham agamad HV_19.19a tac chrutv rauhieyasya HV_56.29a tac chrutv vacana tasya HV_53.12ab*662a tac chrutv vacana devy HV_3.104*90:7a tac chrutv vsudevasya HV_96.4a tac chrutv viugadita HV_41.1a tac chrutvaiva tu govindo HV_75.8*838:3a tac chvabhyo yadi datta syc HV_65.69ab*752:3a taj jaye hi dhruvo jaya HV_44.29d taj jala vajranipeair HV_59.15a tajjtiguayuktbhi HV_58.8c taajbharaopet HV_55.37a tageu ca knteu HV_62.52ab*725a tata utsraymsa HV_6.9a tata etan mama vaca HV_59.61e tata enam aha aram HV_6.6b tata ena np mlecch HV_85.18c tata eva hi dharmasya HV_16.2a tata aindrm agt purm HV_102.20a*1127:9b tata cakampe vasudh HV_106.41a tata cakra samdya HV_113.26*1503:1a tata cakra sahasrra HV_112.94a tata cakrea govinda HV_103.22a tata cacla vasudh HV_75.41a tata ca devadevea HV_62.10ab*721A:19a tata ca nrada dv HV_108.18*1219:21a tata candanacrai ca HV_109.77a tata candanacrai ca HV_113.60a tata ca ydav sarve HV_87.48*1004a tata ca yoga prpsyanti HV_14.8a tata cars tu vydi HV_109.34a tata ca vidrute sainye HV_87.77*1010:8a tata cukrodha balavn HV_83.30a tata cukrodha balavn HV_90.9e tata caidyam updya HV_87.26a tata cotpdaym sa HV_23.47*362a tata codvhadharmea HV_108.11cd*1212:1a tatas tat sumahad yuddha HV_108.38a tatas tad dhanam akayya HV_95.13a tatas taddhastavibhra HV_47.38ab*587a tatas tad raivato jtv HV_9.27a tatas tad varuo devo hy HV_113.25a tatas tad vasu govindo HV_97.43a tatas tad vrua chatra HV_92.18a tatas tad viahitvjau hy HV_112.22a tatas tama sahriyate HV_32.34a tatas tam ryavatprpta HV_29.39a tatas tayor vicitr ca HV_83.57a tatas tava prasdena HV_42.13*542:4a tatas tasmis tu viaye HV_9.95a tatas tasmai dadau rjya HV_20.19a tatas tasy hayys tu HV_29.17a tatas ta kmasaka HV_99.32a tatas ta cakravkau dvv HV_17.1a tatas ta paramakruddho HV_111.5*1337:3a tatas ta pura aurir HV_94.8a tatas ta mudrayitv tu HV_85.31a tatas ta vgbhir ugrbhi HV_108.87a tatas tn abravt prabhu HV_12.23d tatas tn abravd devo HV_12.29a tatas tbhi sahaivu HV_20.8c tatas t sntvaymsa HV_92.35a tatas tu tasya pramukhe HV_113.13*1497a tatas tu devy rpea HV_107.6a tatas tu parvat sapta HV_103.14a tatas tu rudat dv HV_108.18*1219:3a tatas tu vrua sainyam HV_113.13a tatas tuo hkea HV_91.45*1051A:6a tatas tuo hkea HV_111.9*1343:1a tatas tu samare hantu HV_112.66ab*1416a tatas tryanindena HV_74.21a tatas tryanindai ca HV_109.63a tatas tryanindai ca HV_110.1a tatas tryanindai ca HV_113.44cd*1514:6a tatas tryaprada ca HV_94.12a tatas tryapradai ca HV_112.50a tatas te kuale dattv HV_92.55a tatas te katriy sarve HV_81.74a tatas te jalad k HV_61.8a tatas teja prajvalitam HV_103.24a tatas te tat sara smtv HV_19.22a tatas te tan mahad bhta HV_46.17c tatas te dnamanasa HV_109.61a tatas te drgham adhvna HV_113.6a tatas tenbhisatapt HV_108.45a tatas te pam udyamya HV_10.48*213:4a tatas te punar gamya HV_12.32a tatas te punar jti HV_14.5c tatas te prayayus tad HV_113.4*1487b tatas te bëpaprk HV_109.18a tatas te ydav sarve HV_96.20a tatas te yuddhamrgajs HV_112.35a tatas te yogavibhra HV_14.4a tatas te mahrja HV_81.94*925a tatas te svana rutv HV_108.19a tatas tepavieu HV_114.18*1556a tatas tepavieu HV_115.8ab*1559a tatas te sahit sarve HV_112.1a tatas tair bhujagkrair HV_110.70a tatas tai crapuruair HV_108.13a tatas tai sa krama sarva HV_15.54a tatas tau kubjay muktau HV_71.35c tatas tau tu gajgni HV_74.38*833:1a tatas tau patitau dv HV_73.5a tatas tau yadunandanau HV_79.38b tatas trilocana kruddha HV_112.29ab*1370:12a tatas tryakavaca rutv HV_112.96*1439:5a tatas tvaritam gamya HV_29.9a tatas tva tato viur HV_8.35*158:7a tatas tva prasthito vra HV_77.21c tatas tv ghya carae HV_47.38a tata kathnte tatrham HV_104.3a tata kathnte npati HV_115.10a tata kadcit paymi HV_12.5a tata kad cid dukhena HV_103.20a tata kadcid dharmtm HV_101.7a tata kamalalocane HV_107.60d tata karas tu staja HV_23.40*358:9b tata karma cakrsya HV_21.34a tata kaso mahtej HV_96.55a tata kltyayo mahn HV_29.37d tata kle vyatte tu HV_31.148*482:4a tata kle vyatte tu HV_89.1a tata kle ive puye HV_79.36a tata kilakilabda HV_113.70cd*1535:5a tata kilakilabda HV_75.16a tata kilakilabda HV_91.27a tata kilakilabdo HV_61.56a tata kilikilabda HV_107.8a tata kikarasainya tad HV_110.37a tata kikarasainya tu HV_108.14a tata kumbhe mahsarpa HV_85.30a tata kualahastatvd HV_107.65*1184:3a tata ktayuga puna HV_31.148*482:10b tata kasya vacana HV_86.38a tata kasya vacant HV_29.38a tata ka suparena HV_94.16a tata ko bhojayitv HV_104.1a tata ko mahbhur HV_74.39*835:3a tata ko hkeas HV_112.105*1452:6a tata kramea ghoa sa HV_53.20a tata kramea rjyni HV_4.1c tata kramea sarvs tn HV_107.71a tata krŬvihra tam HV_107.17a tata kruddh maharaya HV_5.14d tata kruddho jarputras HV_82.19*937:9a tata kruddho jvaro rjan HV_110.67*1328a tata kruddho mahbhu HV_112.100a tata kruddho hayagrva HV_91.45*1053:1a tata kruddho hayagrva HV_91.45*1052Aa tata kruddho hara skd HV_112.13*1357:1a tata kruddho haladhara HV_82.19*937:24a tata kruddho hkeas HV_91.45*1051A:9a tata kruddho hkea HV_91.44*1049C:1a tata kruddho hkea HV_112.22ab*1364a tata kruddho hkeo HV_110.70*1330:1a tata kruddhau bhojakau HV_29.15*445:1a tata krodhbhitmrka HV_74.6*837:1a tata khn nipatanti sma HV_81.56a tata pakajapatrko HV_86.4a tata parighanistriair HV_112.64ab*1414a tata parjanyaghoea HV_97.4a tata parvatajlni HV_103.1a tata pacd vidhsymi HV_107.74*1189a tata payasi sajta HV_3.104*90:6a tata prjanyam astra tat HV_112.17*1361:17a tata prvagato devy HV_3.108d*91:4a tata pit me suprto HV_11.20a tata piplikaruta HV_19.3a tata pt mahtmno HV_23.79a tata punar devagaai HV_6.18a tata punar mahtmna HV_5.20a tata puna parivajya HV_113.70ab*1533:3a tata puruasihai s HV_95.16a tata pjm aya vra HV_108.97*1254:3a tata pjm avpsyati HV_62.46b tata pro sakd vai HV_22.35c tata prakubhitasyeva HV_81.90a tata pracalit bhmir HV_71.52*818:1a tata prajyanti puna ca pdap HV_118.45b tata prajvalit sarve HV_113.26*1503:3a tata praamya vasudh HV_5.51*113:2a tata pratyudyayu sarve HV_79.26a tata pradakia ktv HV_100.86*1124:10a tata pradptas tu vibhur HV_110.69a tata pradhmpya ta akha HV_110.35a tata pradhmya jalaja HV_113.21a tata prantta ba ca HV_112.116*1471:1a tata prabhajano vyur HV_42.12a tata prabhte vimale HV_70.1a tata prabhte vimale HV_86.1a tata prabhte vimale HV_109.64a tataprabhti devasya HV_8.35*158:2a tataprabhti rjendra HV_2.49a tata prabhti rjendra HV_90.14a tata pralamba durvtta HV_58.51a tata pravartsyate puy HV_62.55a tata pravavte yuddha HV_29.12a tata praviviur mall HV_74.20a tata praviya sahas HV_108.2a tata pravis te sarve HV_113.1*1485:13a tata pravddhv anyonya HV_36.32*511:2a tata pravee saruddhau HV_96.62a tata pravyht sarve HV_57.25a tata prante dahane HV_110.19a tata prasanno bhagavn HV_28.12*435B:5a tata prasdaym sa HV_13.30c tata prasdaym sur HV_29.32c tata prasvinnavadana HV_75.35a tata prahasita kas HV_74.24a tata prahasya devari HV_110.56ab*1320:4a tata prahasya bhagavn HV_106.12a tata prgjyotia nma HV_91.53a tata prdhmyac chakha HV_91.53*1058A:1a tata prptau nargryau tu HV_96.11a tata pryd dvravat HV_92.66c tata prvartata dyta HV_89.26a tata prvd anuprpt HV_54.3a tata prstrya paa s HV_107.67a tata prha mahbhur HV_96.23*1087:1a tata prtiman hy abht HV_113.40*1504:2b tata prto 'bhavad rjan HV_112.116*1474a tata provca vacana HV_112.100*1447a tata akn sa yavann HV_10.38a tata akunayo dpt HV_102.3a tata akras tu tn ghya HV_62.58a tata akhapradena HV_110.36a tata akha samnya HV_110.34a tata atasahasri HV_112.18a tata amadambhy ca HV_31.34a tata aradi yuktn HV_62.49a tata araatair ugrais HV_112.33*1381a tata arasahasrea HV_91.49*1056:10a tata ars taddityo HV_23.163*401:17a tata araughair bahudh HV_113.22a tata ntim upgamat HV_110.17d tata rgavinirmuktair HV_91.47a tata rgavinirmuktai HV_91.45*1051A:2a tata inir andhir HV_81.96a tata urva ta rj HV_85.12a tata lam amogha tu HV_37.48*518:22a tata la samdya HV_112.29ab*1370:8a tata en abhikramya HV_95.11a tata rmn hkea HV_100.11a tata reyas tvam psyasi HV_112.114cd*1467b tata sakhbhir hsyant HV_107.16*1165:1a tata sa jayaabdena HV_109.64*1280:1a tata sa tapa sthya HV_85.64a tata satrjita srya HV_28.12*435B:2a tata sa dukhasatapto HV_22.11a tata sa nivasan ba HV_106.6*1148:20a tata sa prcyam adahat HV_23.163*401:18a tata sa brhmaas tad HV_19.17b tata sa bhagavn devo HV_10.51a*216:1a tata sabh pravi sma HV_104.2ab*1131:2a tata sa mnaym sa HV_95.14a tata samsthya ratha HV_102.23a tata sa rj kauravya HV_9.73a tata sarvadarhm HV_96.7a tata sarva pradakiam HV_23.163*401:21b tata sarva yathvttam HV_8.29c tata sarvi divyni HV_95.12a tata sarvy ankni HV_112.2a tata sarve darh ca HV_94.13a tata sarve yaduvar HV_29.40*448:1a tata savya dakia ca HV_67.23a tata sa larahita HV_44.49c tata sasya pravartate HV_59.9b tata saha tay reme HV_88.35a tata saha may bhuktv HV_104.2a tata sahaiva akrea HV_91.39a tata sakarao devam HV_110.45*1314:4a tata sacintya tu puna HV_3.4c tata sacintya manas HV_83.51c tata sapjya garua HV_95.1a tata saprpsyase sukham HV_8.26*150b tata samantraym sur HV_84.10a tata samantrya ayo HV_5.15ab*106:7a tata saayam panns HV_20.39c tata sasargam gamya HV_15.59a tata sasmrito may HV_19.26d tata s cintayvi HV_107.58a tata s nirmit knt HV_86.44a tata s praat bhtv HV_71.29ab*810a tata s sanatir dn HV_19.5a tata sdpani prvam HV_95.9a tata sdpane putra HV_79.23a tata sdpane putra HV_79.18a tata sukha prakrsu HV_57.26a tata sumbhanisumbhau a HV_47.49a tata srye cirodite HV_78.42b tata sainyena mahat HV_81.89a tata somasya vacanj HV_2.44a tata strvigrah bhtv HV_83.41c tata sthnasahasreais tva HV_47.48c tata sma dvrak prpt HV_103.30a tata syamantakamai HV_28.12*435:17a tata svapiti gharmnte HV_40.23c tata svasthnam nya HV_31.28*465:2a tata svyatalakay HV_86.34c tato 'krrya dattavn HV_29.3d tato gaasahasrais tu HV_112.15*1359:1a tato gatv pulastyas tam HV_23.150*396:28a tato gantsmi sgaram HV_45.28d tato gambhranirgho HV_89.40a tato grmasya madhye 'ha HV_102.2a tato 'glapayad tmna HV_106.6*1148:8a tato 'gni visjati HV_30.46*453a tatojaje nalo npa HV_10.77*229:1b tato jaje alo npa HV_10.70*225:5b tato 'japrva iti tau HV_114.13c tato jayam udrayet HV_0.0d tato jarsadhabala HV_84.13a tato jtn samnyya HV_65.7a tato jnam avpsyatha HV_12.24d tato jna ca jti ca HV_16.28*300:10a tato jvara kanakavicitrabhƫaa HV_110.73a tato jvara samvidhya HV_110.70*1330:3a tato 'tikrodhatmrka HV_37.48*518:8a tato 'tva prakurvta HV_37.48*518:4a tato 'tha vitathe jte HV_23.52*365:1a tato 'tha vitatho nma HV_23.52c tato daka sut prdt HV_3.13a tato dagdhni bhtni HV_7.54*142:10a tato dadara pthivm HV_85.62a tato daasu mseu HV_10.61a tato dht pramucyata HV_110.66d tato divya ratha dv HV_112.15*1359:16a tato divyena cstrea HV_91.45cd*1051:11a tato dkitam snam HV_101.8a tato dtasya vacant HV_44.46a tato dvaiva garuam HV_113.1a tato devakinandana HV_93.30b tato devaga sarve HV_112.73c tato devarav puna HV_24.18b tato dev ca ng ca HV_31.48a tato dev sagandharv HV_82.19*937:7a tato dev sagandharv HV_111.5*1338:5a tato dev sagandharv HV_74.19*829:1a tato dev sagandharv HV_82.13a tato deveu nardatsu HV_112.48a tato devys tu rpea HV_107.7a tato dvdaa vari HV_85.10a tato dvravatmadhye HV_108.1a tato dvravatmadhye HV_108.1*1203:1a tato dvravat gatv HV_102.19a tato dve ca rut prabho HV_44.12*554:5b tato dhaivatamadhyamau HV_44.12*554:3b tato nanda bhttm HV_112.31*1377:1a tato na nighta sa HV_99.4c tato 'nantaram ryea HV_115.19a tato nandi mahdeva HV_112.83a tato nand punar ba HV_112.114ab*1466:3a tato nticirt klj HV_80.1*892:2 tato ndo mahn abht HV_76.7d tato nimeamtrea HV_108.18*1219:17a tato 'niruddhasya ghe HV_109.1a tato niruddha svapne tu HV_108.11cd*1214B:1a tato nirbhsita rpa HV_8.35a tato nivryoanasa HV_20.36a tato nivedito gopair HV_68.14*778a tato niprabhat yte HV_112.42a tato nrjanrtha vai HV_60.29a tato 'ntarike vg st HV_82.20a tato 'ntapuramadhye tac HV_94.22a tato 'ny madhusdana HV_88.40b tato 'nye tapas yukt HV_7.37a tato 'pare mahvry HV_3.75a tato 'pastya sakruddha HV_89.44a tato bal cakradeva HV_87.62c tato balena mahat HV_81.88*924:3a tato bahutithe kle HV_21.29a tato bapura prpya HV_110.35*1310:1a tato basampasth HV_108.29a tato basahasraughair HV_108.64a tato bladhvani rutv HV_48.20*608:2a tato bubudhire jan HV_50.23b tato 'bravn mahdevo HV_112.128a tato bhagavatdiau HV_36.32a tato bhagna bala dv HV_113.16*1501:4a tato bhaya viumaya HV_33.1a tato bhavanta royanti HV_63.12c tato 'bhivdya caraau HV_99.49*1114:7a tato bhmaravair meghair HV_91.43*1046:2a tato bhmo guho deva HV_112.48*1393:2a tato bhtni vitresur HV_112.20*1363a tato 'bhd drupado rj HV_15.62*296a tato bhmau pratihita HV_91.27d tato bhya svakarma HV_14.7d tato bh stutivkyena HV_100.51a tato 'bhnisadhi cakre vai HV_3.12a tato 'bhyagacchat tvarito HV_108.18*1219:13a tato 'bhyayd girireham HV_92.19c tato 'bhyupagamt tva HV_8.34a tato 'bhyupagamd dity HV_3.103a tato 'bhyupagamd rja HV_6.40a tato mansi gopn HV_96.47a tato manogati yti HV_19.33c tato manvantare 'tte HV_4.17a tato mm abravd vaca HV_100.46b tato mm ha govindo HV_101.13a tato mm ha bhagavn HV_100.64a tato mhevara yugam HV_43.59b tato mhevaro yuddhe HV_111.5*1338:7a tato m mnavendrya HV_42.46c tato m varuo 'bhyetya HV_45.22a tato m vetsyase samyak HV_104.22*1141:7a tato m vrŬita jtv HV_101.16a tato mukhyatam sarve HV_84.20a tato munigaai saha HV_36.40*512b tato mumudire jan HV_94.20d tato mrchbhibhta ta HV_108.75a tato mrch sampede HV_108.74*1246:1a tato moha pravartate HV_113.39d tato 'mbaratalasths te HV_113.7a tato yakmbhibhtas tu HV_20.45c tato yamo 'bhyupgamya HV_79.17ab*884:1a tato yaod sakruddh HV_51.13a tato yaod garhan vai HV_51.35a tato yntu vana puna HV_59.30d tato ysymy aha rath HV_103.11b tato yugnte bhtnm HV_35.60a tato yuddham apohn HV_108.18*1219:15a tato yuddha mahac cakre HV_110.49*1317:1a tato yuddha samabhavat HV_87.50*1005:14a tato yuddhni vn HV_82.1a tato yudhyasva ka vai HV_112.86ab*1428a tato yogam avpsyatha HV_17.11d tato yoga samdhya HV_112.96*1439:7a tato yotsymi sayuge HV_21.20d tato raktntanayana HV_56.5c tato raji mahvrya HV_21.24a tato ratha samruhya HV_29.11*444:1a tato rathai prajvalitair HV_35.4a tato rathai saturagair HV_37.29a tato rmo mahbhu HV_110.41a tato rmo runvita HV_29.21b tato rudhiraris tu HV_82.19*937:18a tato raudro jvaro rjan HV_111.5*1338:13a tato 'rghyam udadhi skd HV_103.2a tato 'rjunena taras HV_15.63a tato 'rava samuttrya HV_103.13a tato 'rdhartrasamaye HV_50.20c tatordhvaretasas tasya HV_20.4a tato 'labdhv dvijasutam HV_102.20a*1127:12a tato lebhe suraivaryam HV_21.36a tato lokahita vkya HV_31.51a tato loko vyamuhyata HV_12.22d tato 'vaghuyata tad HV_53.10a tato vacanam abravt HV_89.34d tato vacanam abravt HV_113.63d tato vanntaragato HV_83.18e tato 'vaplutya sahas HV_108.70c tato vaya puna sarve HV_103.29a tato vigrahavanta ta HV_28.12*435:12a tato vijya paastha HV_107.65c tato vitimire loke HV_112.72*1421:1a tato vidydhar sarve HV_112.44*1392a tato vibhakas tasya HV_23.39c tato vibhrjita tena HV_18.12a tato vimuktakavaca HV_91.55*1059:11a tato virama buddhi tva HV_107.81ab*1194:2a tato virodhe devn HV_3.97a tato vivydha niitair HV_108.64cd*1241a tato viradehs te HV_112.19*1362a tato viradehs te HV_112.20a tato vyandhak ka HV_25.15a tato vyandhak ka HV_28.17a tato vyandhak ka HV_85.29cd*967:1a tato vai devamŬhuam HV_24.2b tato vai devamŬhuam HV_28.10b tato vainyabhayatrast HV_5.43a tato vainya mahrja HV_5.41a tato vaivasvata deva HV_79.17a tato 'voca narottama HV_101.14b tato vrajasya bhni HV_61.59a tato 'vaakd ityeva HV_85.23c tato 'saha jaganntha HV_110.70*1330:5a tato 'sjat punar brahm HV_1.31a tato 'strabalavegena HV_112.70a tato 'stra pratyapdayat HV_10.36d tato 'stra vaiava ghoram HV_113.23a tato 'stra sumahvega HV_112.72a tato 'stre jvalite puna HV_113.27b tato 'smbhis tad tta HV_102.11a tato 'sya vijya cikrita tad HV_115.7a tato 'sya savyam ru te HV_5.15c tato hatv jarsadha HV_22.14a tato 'ham abruva yajn HV_100.73a tato ham artham eta vai HV_12.19a tato harmye ayn tu HV_107.19a tato haladharo matta HV_110.65a tato hal jarsadha HV_82.19*937:27a tato 'ha kmaymi tv HV_99.23a tato 'ha tasya durbuddher HV_15.43a tato ha tasya vacann HV_12.1a tato 'ha tn apaya vai HV_15.2a tato 'ha devadevena HV_106.35a tato 'ha ntidharmihn HV_16.3a tato 'ha patito mrdhn HV_106.33*1154a tato 'ha paramaprto HV_106.37a tato 'ha prasthitas tad HV_102.18b tato 'ha visainyena HV_101.18a tato'ha sabhramnvita HV_103.21ab*1129b tato hhkta sainya HV_112.32*1379:3a tato hhkt sarv HV_48.24a tato hi balabhadras tu HV_110.35*1310:2a tato himakarots HV_36.13a tato hirayakaipu HV_47.19c tato haman ko HV_81.2a tato haimavat vkya HV_107.14a tato hy kamrgea HV_108.98*1259:3a tato 'n avani dev HV_43.69a tato 'umanta govindo HV_87.77*1009:8a tato 'umanta govindo HV_88.12a tatkathravad dvija HV_101.1*1125:2b tat kathyamnam amtam HV_115.2a tat karma saphala kuru HV_112.75*1422:15b tatkarmsybhituuvu HV_64.22d tat kayasya lakaam HV_117.11d tat kayasya lakaam HV_117.12d tat kayasya lakaam HV_117.14d tat klamyay rpa HV_99.25*1110:3a tat klayavano budhv HV_85.32c tat klaramayg HV_43.40c tatkla jtibhir vta HV_83.20b tatkla jtibhi srdha HV_54.42c tat kuruvrimardana HV_3.108d*91:9b tat ka paricintyatm HV_69.21d tatkad eva devendra HV_37.48*518:20a tatkad gatajvita HV_76.1c*844:2b tat tath na tad anyath HV_12.29d tat tath na tad anyath HV_12.33f tattadrpam upgata HV_65.44b tat tasya karato baddham HV_51.17a tat tasy vacana rutv HV_19.10a tattlavanam uttamam HV_57.24d tattlavanam utsjya HV_58.1c tat tvat kartum arhasi HV_9.51b tat tu tlavana nm HV_57.11a tat te nuprvy vakymi HV_11.7a tat te pratikariymi HV_65.75c tat te mama kte npa HV_31.98b tat te 'ha tv pradsymi HV_112.117*1475:2a tat te 'ha sapravakymi HV_1.6c tat te 'ha sapravakymi HV_31.12a tattra vihita hi va HV_61.53*717:2b tattvato mama obhane HV_107.74b tattvato 'rthavirada HV_113.7*1491:2b tattvadar ca nmata HV_18.25b tattvadar nirutsuka HV_7.24d tattvadar ca tattvavit HV_18.1*304:2b tattvadrthay vc HV_40.44c tat tvam khytum arhasi HV_108.11cd*1214C:7b tat tvam icchmy aha devi HV_99.13c tat tvay samudhtam HV_58.41b tattva kim idam atyartha HV_107.43c tattvnve tath kuru HV_49.7d tattvrtham anubhëitai HV_113.44cd*1514:2b tat pakajam apakajam HV_30.16d tatpatnn pralpa ca HV_83.12*952a tatpatny anumariyat HV_10.32*209:1b tat pada parama brahma HV_104.11c tat payo dadhi cottamam HV_60.18b tatparas tanman csmi HV_109.49a tatpara prayata rddh HV_11.9c tatpara prayata rddh HV_14.11c tatpar vratam sthit HV_3.101b tat payanti divaukasa HV_58.40b tatputra ca mahdyutim HV_91.30cd*1040b tat purd te tasya HV_40.20*534a tat purravase prdd HV_9.20a tatpurogamadevnm HV_92.59*1069a tat praeya nibodhasya HV_115.31c tatpramthe 'karod buddhi HV_87.40c tat prayacchasva mnrha HV_29.36c tatpravartasva vaya HV_35.30a tat prasdasva bhagavan HV_31.49c tat prasenajite divya HV_28.12*435:21a tat phala nayat mahat HV_112.49*1401:3b tatra kanym avpa sa HV_26.16b tatra krya vidhyatm HV_107.46d tatra kla mano vca HV_1.28a tatra gacchasva mciram HV_110.21*1303:4b tatra gth mahrja HV_22.36a tatra govardhana caiva HV_52.27a tatra cmarahsai ca HV_74.8a tatra cu vivea vai HV_35.40ab*973b tatra jaje svaya brahm HV_1.25c tatra janma kur vai HV_1.5a tatra tatra niveit HV_93.53f tatra tatra praj sarv HV_6.12c tatra tatra prabhsadbhi HV_94.2e tatra tatra vi pate HV_9.34b tatra tatra samsena HV_1.10c tatra tad yuddham abhavat HV_20.34a tatra tasysata kla HV_50.1a tatra ta blasrybha HV_49.30c tatra t varahembh HV_92.23a tatra te nvrm HV_62.87a tatra tva iur evdau HV_45.39a tatra tvm upaysyati HV_43.27d tatra tv vadat vara HV_38.61*527:1b tatra tv atadk akro HV_47.46a tatra dmodaro vkyam HV_57.7a tatra divymbaradhar HV_9.5a tatra do jaryur na HV_48.17*604:11a tatra dev samaruta HV_113.45a tatra devo hutana HV_30.44d tatra na syd vicra HV_75.15d tatra nikipya drakam HV_48.19b tatra po riy jue HV_43.51a tatra puyaprado vadha HV_6.2*115:2b tatra puy vavur vt hy HV_92.20a tatra praviamtras tu HV_9.20*169:5a tatra prsdamukhyo vai HV_93.51a tatra bhtni sarvi HV_7.53a tatra macasahasri HV_96.56a tatra manatrayatm eva HV_46.14a tatra mall sampetur HV_96.54a tatra mithypralpa te HV_66.15c tatra yatnaparo bhava HV_49.4d tatra ydavapugav HV_84.31b tatra yuddham abhn mahat HV_91.53d tatra yuddha samabhavan HV_81.104ab*927:1a tatra rak vidhyatm HV_101.12b tatra rjariy vta HV_43.39b tatra raivatako nma HV_84.27a tatra v babhva ha HV_76.28*848:7b tatra vse tu bhetavya HV_49.10c tatra vighna caranti sma HV_91.4a tatra viu ca akra ca HV_3.50a tatra vddhatamas tv eko HV_59.4a tatra vyandhak sarve HV_91.25a tatra vaidryavarni HV_92.21a tatra vai vihit skd HV_93.29c tatra akras tvay ka HV_109.43a tatra is tu ye devs HV_20.35a tatra r samkhyt HV_1.9a tatra aisahasri HV_10.59a tatra saptarayo npa HV_7.18f tatra sarve ca daria HV_3.90d tatra sarve tapodhan HV_113.84ab*1547b tatra savartate rtri HV_7.54*142:1a tatra suptajane nii HV_50.22b tatra somagati caiva HV_62.27c tatrastha eva bhagavn HV_86.63c tatrasthn krathakaiikn HV_89.45cd*1027b tatrasthair upadhryate HV_78.10d tatra spandolikbhi ca HV_58.10a tatra sma dnav ghor HV_32.11a tatra hatv pan medhyn HV_59.29a tatrkrudhyadd halyudha HV_89.32d tatrgacchan mahbal HV_108.17*1218:3b tatrgamanakraam HV_5.40*111:3b tatrjagmur nardhip HV_89.14d tatrtri sarvalokn HV_20.1c tatrditim upsyantm HV_92.54a tatrninyu sahasraa HV_89.25d tatrniruddhaharaa HV_109.45a tatrniruddha dv s HV_107.72a tatrniruddha spayac HV_108.2ab*1204a tatrnubandha ca mahs HV_109.44c tatrntarika bahudh HV_108.36a tatrntarhitam eva ca HV_11.31b tatrpayat svakn pitn HV_13.28*256:2b tatrp prathamo bhga HV_30.41a tatrpi sahaj ll HV_43.25a tatrpy ìbakam abhd HV_115.18c tatrya vasat ghoas HV_52.28a tatrvatara lokn HV_45.37a tatrvain manujn HV_43.57a tatrtisahasri HV_112.5*1353:1a tatrcarya may da HV_70.37a tatrsanam alaktya HV_91.31c tatrsanni mukhyni HV_74.10a tatrsneu sarveu HV_91.26a tatrsn narakesya HV_91.54a tatrsau gou nirata HV_45.35c tatrsau vasati krro HV_49.10*621a tatrsti s savar vai HV_8.14*145:7a tatrham se nirata HV_35.59a tatrht ca rjno HV_89.2a tatremau drakau gatv HV_49.3a tatreha ca vidhvara HV_30.29f tatraikalavyasavso HV_84.28a tatraik jaghe putrl HV_10.57a tatraiva gajaythni HV_93.66a tatraiva guruka bha HV_70.6a tatraiva tv bhaginyarthe HV_47.47a tatraiva prvat nma HV_45.48a tatraiva balakeavau HV_70.30b tatraiva vasur aama HV_43.48b tatraivnataradhyata HV_42.20d tatraivntaradhyata HV_14.11f tatraivntaradhyata HV_19.12f tatraivntaradhyata HV_28.12*435B:7b tatraivntaradhyata HV_108.80d tatraivntar adhyata HV_112.129d tatraivntarhits te ca HV_103.19a tatrai devak y te HV_46.15a tatroddee pura csya HV_106.6*1148:17a tatropavia prahasan HV_106.20a tatropavis tn vrn HV_95.18a tatrovca mahmati HV_86.13d tatrovcottara vaca HV_113.63ab*1531:2b tatro kmamohit HV_107.57b tatro nma bhmin HV_107.9b tatro vismit dv HV_108.8a tatraujas mahtejas HV_88.33a tat sa blo bhadrpa HV_71.51a tatsamakam arramat HV_63.34*736:16b tatsampe 'niruddhasya HV_108.1*1203:2a tatsarpabhavana mahat HV_56.4b tat sarvam akhila ӭu HV_106.6*1148:3b tat sarvam upanyatm HV_60.12b tat sarva kramayogena HV_7.54*142:19a tat sarva tejas tena HV_8.34*157:6a tat sarva puarkko HV_100.79c tat sarva vsudevasya HV_85.45a tatsutasybhieka ca HV_83.12*951a tatsursurasayukta HV_35.3a tat sa padmayonin HV_112.88d tat sainya nihatevaram HV_85.66d tat sainya pratyapadyata HV_85.65d tat sainya mahad yd vai HV_85.24a tat sainya vimukha csj HV_87.77*1010:5a tatstambhitam ivbhti HV_35.11a tat syd ity avagamyatm HV_89.41d tath kaakitair drumai HV_53.22b tath kartavyam etad dhi HV_65.96*755a tath karma mahat ktv HV_92.70a tath krūaya smt HV_23.90b tath klyakny api HV_92.15b tath kualino 'sur HV_31.86b tath kuru janrdana HV_101.12d tath kjinmbar HV_31.85b tath krŬghi ca HV_93.2a*1073 tath kaamuhrtbhy HV_96.12a tath gaganamrdh ca HV_3.69*76:3a tath gvadhanvna HV_97.17a tath gtsamati prabhu HV_23.54d tath gtsamate putr HV_23.55a tath gopabal ca str HV_23.8e tath ghoram avartata HV_91.46d tath citrgada prabhum HV_13.37d tath caitrarathopamai HV_93.13b tath cailpahria HV_117.21b tath tac chu dnava HV_106.12d tath tavpi darpo 'ya HV_112.92a tath tta kariymi HV_21.33e tath tpti na gacchmi HV_115.13c tath te ynti sakayam HV_106.63d tath tva deva mnyo 'si HV_86.24c tath daaratho 'py ajt HV_10.74b tath dnavavaaj HV_107.68b tath devaribhi saha HV_20.30b tath devn savsavn HV_22.6d tath devsurasama HV_112.93*1435:2a tath dvrakavsibhi HV_107.80*1193:2b tath dvihyan damys HV_116.18a tath ngapati toye HV_97.26a tath niadham eva ca HV_113.62*1530b tathnyni sitni ca HV_59.41b tathny citrayodhina HV_91.45cd*1051:1b tathnye cpi rkas HV_31.127f tathnye pthivpl HV_85.27c tathnye saindhavyan HV_23.90d tathnyair vivr HV_82.3a tath padmvat caiva HV_28.34c tath parighapaya HV_31.78b tath palvalakarak HV_116.18b tath putrasahasria HV_31.134b tath putra mahbalam HV_87.4b tath praktaya smt HV_7.23b tath pratyyayasva mm HV_19.9b tath prevarvptir HV_39.14c tath basya nardata HV_106.51*1157:6b tath bbhravyavatsayo HV_18.16b tath blena balin HV_65.26*741:3a tath bhusthitni te HV_47.29*586:1b tath bilvapayodharai HV_74.1*826:3b tath brhmūu rtriu HV_7.54*142:14b tathbhakyasya bhakia HV_116.34b tath bhradratho npa HV_10.50b tath bhujgraliena HV_83.26c tath madrevarea ca HV_81.100ab*926b tath mantra pravartatm HV_41.30d tath mandkintae HV_21.6b tath mandkin nad HV_93.21b tath mahariprabhav im gira HV_118.45c tath me dakie bhavn HV_110.48d tath yajaphaln ca HV_115.32c tath yugni rjendra HV_3.57ab*65a tath raivataka girim HV_109.35b tathrkakiraaprakhya HV_91.55*1059:3a tath laguapaya HV_31.79d tath lekhy ca tv ubhau HV_79.6ab*879:2b tath loko janrdant HV_39.12d tath vajrasya sacayn HV_92.3d tath vanagata aurir HV_96.42a tath valkalavsasa HV_31.85d tath vddhi kramgat HV_117.44b tath vedai ca devai ca HV_39.13c tath vyghramukh ca ha HV_112.15*1359:3b tath akuir vibhu HV_3.66b tath atasahasraa HV_97.39b tath ra sapatnajit HV_98.10d tath ӭu mahpate HV_3.2d tath satyavat npa HV_23.85b tath sakaraena ca HV_71.1ab*795b tath sakocapatraka HV_111.9*1345:13b tath sihsanni ca HV_92.4f tath suduo 'tibalo HV_96.38a tathstv iti ca tasthivn HV_108.97*1254:4b tathstv iti vinirgat HV_47.57d tath sthvarajagame HV_111.9*1345:4b tath svarge mahyate HV_23.163*400:2b tathha krodhasabhava HV_112.108*1459b tathha tac ca me matam HV_58.46b tathha naacetana HV_102.13b tathha nvagantavya HV_63.11c tathha bhavatpy ukto HV_109.25c tath hirayalomna HV_4.14a tath hi vartamna ta HV_85.8a tath hy asyotthit buddhir HV_68.35c tatheti nrada prpto HV_110.56ab*1320:19a tatheti sa sambhëya HV_67.68ab*776a tatheti hari bhpa HV_96.23*1087:3a tathety antardadhe so 'pi HV_110.56ab*1320:13a tathety abhihito bhart HV_3.102a tathety ha ca kumbha HV_108.98*1257:1a tathety ha tato muni HV_10.57d tathety ukt tay ca s HV_8.13b tathety uktv ca tasyst HV_17.2a tathety uktv ca te sarve HV_16.12a tathety uktv tu garua HV_113.12a tathety uktv punar nand HV_112.85a tathety uktv bhavaratham HV_112.86cd*1429a tathety uktv sa tad yuddha HV_110.23a tathety uvca ta csy HV_24.6*403:6a tathety evbravt ko HV_79.12a tathety evbravd rj HV_21.26c tatheya hi tvay kry HV_86.29c tathaiva kmn vividhn samanute HV_118.44c tathaiva kulanaigam HV_113.48*1523:4b tathaiva ca mano nityam HV_104.23c tathaiva ca visamƬho HV_76.31c tathaiva ca rutarva HV_87.77*1009:12a tathaiva ca rutarva HV_88.14a tathaiva ca samrƬhv HV_114.13a tathaiva cnye rutalavddh HV_112.49*1400:8 tathaiva jtilubdhasya HV_77.46a tathaiva tatsthita brahma HV_16.32c tathaiva tava durdhara HV_118.32e tathaiva tava so 'rjuna HV_62.81d tathaiva tena blena HV_65.26*741:1a tathaiva tridiva dev HV_31.62c tathaiva dkity ca HV_31.148*482A:8a tathaiva nmn teneha HV_13.19*245:1a tathaiva pariharayan HV_83.5b tathaiva putro bhagavn HV_7.31a tathaiva purata sthitam HV_28.12*435:8b tathaiva prha tn sarvs HV_83.5a tathaiva balah akras HV_109.21a tathaiva bharatarabha HV_103.29d tathaiva bhrtara csya HV_78.45a tathaiva maruto 'bhavan HV_3.109b tathaiva merusvar HV_7.5c tathaiva yavandhipa HV_85.34b tathaiva loke dharmtm HV_10.23*206Ab tathaiva vanaveea HV_83.53a tathaiva vasudh jitv HV_68.33a tathaiva drai ucibhis HV_6.48a tathaiva saha gopbh HV_83.5c tathaiva smo 'tibalas HV_96.17a tathaivgirasas tatra HV_20.12a tathaivdypi dyante HV_16.26c tathaivngat ca ye HV_7.6b tathaivntapura muni HV_10.4b tathaivnye maharaya HV_3.23*55:2b tathaivpsaras gaai HV_113.17b tathaivbhayadasyst HV_23.5a tathaivyur yuge yuge HV_117.50d tathaivsnam utsage HV_70.32a tathaivsmi tavnagha HV_86.65d tathaivhvtibhūmakau HV_96.52d tathyam etan mama vaca HV_35.54e tathya cokta nradena HV_73.35*822:6a tad aam akarod dvaidha HV_1.26c tad aam udakeayam HV_1.25b tad adbhutam apjayat HV_35.64b tad adbhutam aha dv HV_71.52*818:3a tad adbhutam ivbhavat HV_112.19d tadadbhuta daityasahasragìha HV_33.32a tadankapurasaram HV_112.11b tad anuvicintya babhva nirvta HV_118.42*1589b tad anuvicintya babhva vtamanyu HV_118.42d tad anuhyat vaca HV_78.32d tad anena tavogrea HV_38.60a tad apy atibalo viur HV_92.42a tad apy amitatejas HV_93.55b tad apy avasita ktsna HV_113.67c tad apy utpya krtham HV_93.56e tad apratihata yuddhe HV_8.45c tad apratihita yuddhe HV_112.67c tad abht tumula yuddha HV_42.26a tadaraya manbha HV_67.7a tad arcanti divaukasa HV_58.42d tadarthaktya sacintya HV_43.1c tad artham gato deva HV_91.38*1044:6a tad artham udyato deva HV_91.38*1044:5a tadartha y samgat HV_82.28d tad aakyam acintya ca HV_79.19a tad asakhyeyam ekastha HV_110.38a tad asasrastadhanua HV_36.29a tadastraastragrathita HV_37.35a tad asmka gurus tva hi HV_62.41a tad asmka par yaj HV_100.72c tad asmka vinicitam HV_109.52b tad asya kayapasyas HV_45.34a tad asya sarparjasya HV_55.54a tad asy rutavanta sma HV_41.27a tad aha tvaray vio HV_44.19a tad aha rotum icchmi HV_106.2c tad aha samanuprpto HV_62.34a tad ka praasayan HV_109.57a*1272:3b tad kruddho bale suta HV_108.82b tadkrra kuthalt HV_70.31b tadkrro 'bravd vaca HV_109.51b tad gaccha gamiyma HV_70.39a tad gacchata mciram HV_56.15d tadgaccha mahbhga HV_41.32a tadgacchasva bhadra te HV_38.61a tad gaccha svaya vio HV_44.80a tad gaccha hkea HV_44.83c tadgamat pad bhmi HV_38.33*524a tadgnir cihvalann iva HV_110.32b tad ghritam lakya HV_90.12a tad cpaht prabho HV_104.6b tadjpaya ki kury HV_56.34a tad jpaya govinda HV_111.9*1345:26a tadjpaya na kipram HV_109.60c tadjya tu sarvaa HV_87.42d tad t aptum rabdha HV_20.40e tad tu sukta bhavet HV_109.63*1278:7b tad tyakyanti barhina HV_62.46d tad tv apragrah praj HV_31.148*482:5b tadtvamtraraddhey HV_117.9a tad tva prpsyase yuddha HV_106.36*1156a tad datte sudaranam HV_112.105*1452:6b tad darpavivddhaye HV_112.31*1376:2b tad darpavivddhaye HV_112.31*1376:3b taddynulepanam HV_71.29*811:1b tad dupragrah praj HV_31.148*482B:1b tad do manūibhi HV_13.57*273b tad devayuge tta HV_13.56c tad dhani te tyaktv HV_16.21c tad nao bhaved dhruvam HV_9.90*192:9b tadn saphala janma HV_65.100*757:9a tad npavarottam HV_84.22ab*963b tadpatat tu saprekya HV_91.55*1059:15a tad prajvivddhyartha HV_2.47ab*45a tad prabuddho bhagavn HV_7.54*142:6a tadprabhti trailokye HV_5.38a tadprabhti yatto 'bhd HV_96.60a tadprabhti rjendra HV_112.49*1402a tadprabhti vai bhrt HV_3.22a tadprabhti hsyante HV_115.43a tad pramudit praj HV_118.10d tad prdur abht kila HV_85.41d tad prtena dhmat HV_114.17d tad bhartsampata HV_91.59*1064:5b tad bhuvi jan vidu HV_58b tadbhyayj jarsadha HV_81.79c tad may mud pa HV_106.33c tad mukhabhag caiva HV_117.7*1577a tad yuddha bhaviyati HV_106.13d tad yumkam agrata HV_42.35b tad yogtmano mati HV_17.2b tadroha ratha ghra HV_29.11a tad vrayitu dvij HV_16.8d tad vicalite dharme HV_117.10a tad viupade girau HV_23.35b tad caryatara mama HV_103.19b tadcaryam apayanta HV_113.51a tad carya samabhavad HV_108.39a tad ramam avpatu HV_42.26d tad sa tu kariyati HV_31.148*482A:3b tad samaradurjaya HV_110.56d tad samaramrdhani HV_37.46*517:17b tad samupagamyu HV_38.78*528:4a tad sadarant tasya HV_112.49*1401:3a tad sabhavati prabhu HV_31.13*459:2b tad sdya hay rjan HV_103.21c tad skmo mahodarko HV_115.44a tadsjanmahmy HV_35.18a tadsau janamejaya HV_118.20ab*1586b tad skandhe samdya HV_117.28a tadsya rukmia pautr HV_89.10c tadsse mƬhavat ki tva HV_58.49a tadhrs tadcrs HV_6.24c tad hy alpena tapas HV_115.45a tadita oitapura HV_109.79c tad ida drukram HV_55.51a tad ida prastuta rage HV_75.15a tad ida vrika cakra HV_40.25a tad ida auri citta HV_96.65c tad idn gata dukha HV_84.3a tad indravacant tva HV_93.57c tadindrasya viceitam HV_118.15b tad imau ghtayitv tu HV_73.37ab*823a tad iya bh prakrtha HV_86.28a tad i bhajat akro HV_38.68a tad ihkhytum gata HV_71.52*818:4b tad ihpi yath tatra HV_70.37c tad ugrasene pratipramnasa HV_85.67b tad uddhatamahmegha HV_100.20c tad upalabhasva puravistart HV_90.19d tad uparutya tapas HV_2.36a tad etat sarvam khyta HV_100.85c tad etan mairatna me HV_28.12*435:16a tad etn paya sarvs tva HV_107.69c tad eva vacana rj HV_22.31c tad eva varavairpya HV_110.17*1301a tad evstra samdade HV_112.29ab*1370:15b tad ea niraya reha HV_43.62a tad ea nna viur v HV_65.45a tad ea vai tad kalk HV_31.148*482A:24a tad ea atanor vaa HV_43.47a tad ea iullay HV_55.57b tad ea sntvyat sarva HV_78.15a tad em amita balam HV_6.27d tadaiva lokapl ca HV_37.49*519a tad gaccha gajam ruhya HV_73.38a tad gaccha tridiva akra HV_62.96a tad gaccha tva sahnena HV_36.10a tad gaccha putra m te bhn HV_48.49a tadgatsaktacakua HV_42.5d tadgatsaktacetasm HV_50.5ab*631:5b tadgiricchatram babhau HV_61.45d tad gha girinirmitam HV_61.59d tad gha visihasya HV_94.7a tad ghnulepanam HV_71.25b tad ghnulepanam HV_71.29d tad ghtv tata kas HV_71.41a tadghanbhtadaityendram HV_35.17a tad datta kpaa pia HV_65.69ab*752:2a taddaranhldavivddhasabhrama HV_68.14*777:5 tad darayatu no bhavn HV_110.67ef*1327b taddnavabala mahat HV_35.13b tad dnavam adyata HV_36.16b taddnavamahmegha HV_37.36a tad dnavavana mahat HV_44.45b tad dma tasya blasya HV_51.19c tad durdinatala bhittv HV_100.18a tad devayakagandharva HV_82.14a tad dhanur daityapjitam HV_71.42b tad dhanu stambhasanibham HV_71.40b taddhavis tava putrasya HV_35.59c tad dhrayasva ggeya HV_19.30c tad bala kabaughair HV_113.16a tadbala tu samsdya HV_110.41ab*1312:1a tad bala pthivn HV_81.22a tad bala balibhi rair HV_113.16*1501:1a tad budhyadhva divaukasa HV_12.31d tad brhi bharatareha HV_11.27c tad brhi mama dharmaja HV_11.34c tad brhi mama yuddhasya HV_106.11a tadbhaktas tatpriye rata HV_109.49b tad bhavn kantum arhati HV_8.23d tad bhavn prabravtu me HV_1.5d tad bhavn prabravtu me HV_15.9d tad bhavn vaktum arhati HV_15.8d tad bhavn vaktum arhati HV_23.1f tad bhasma vakasas tasya HV_110.62a tad bhittv bhogabandhanam HV_56.29d tadbhty nrada aptv HV_3.23ab*54a tad bhukte tad bhavn nitya HV_81.79*919:6a tad bhujopari dru HV_87.39*1003:9b tadbhojakaam ity eva HV_88.32c tad yath rauhieya tva HV_49.7a tad yugntasya lakaam HV_116.23d tadyuge tatkulna ca HV_115.41a tad yuddham abhavad ghoram HV_75.33a tad yuddham abhavad ghora HV_35.6a tadyuddham abhavad ghora HV_37.21a tad yuddham abhavad ghora HV_42.25a tad yuddham abhavad ghora HV_44.47a tad yuddham abhavad ghora HV_81.52a tad yuddham abhavad ghora HV_87.73a tad yuddham abhavad ghora HV_91.53*1058A:35a tad yuddham abhavad ghora HV_91.55*1060:1a tad yuddham abhavad ghora HV_113.13*1496a tad yuvbhy hi kartavya HV_71.4*797:1a tadrakia snucar HV_71.43*814:3a tadrpavayasa tad HV_79.23b tadvaktragatam ajas HV_67.34ab*767:1b tadvadhrtha mahbhu HV_91.21a tad vadhyamna rakobhir HV_9.33c tad vana tasya daityasya HV_44.51c tadvana vanacri HV_53.32d tad vkya paryaygatam HV_100.84d tadvg amtam khyta HV_60.1c tad vidrya mahac cma HV_91.45*1052:6a tad vidur bhogavn iti HV_93.40d tad viddhi madhusdant HV_39.10d tad vidhatsva svaya buddhy HV_110.14c tad vidhsymi te putra HV_112.121*1477:2a tad vidhsymi yad dhitam HV_65.93d tad viia ca bo 'pi HV_106.60c tadvrys tadapray HV_6.24d tadvtta tadviceitam HV_7.54*142:8b tad vai krya hitnvitam HV_71.4*797:2b tad vaitat sa mahbhgo HV_23.107*381:1a tad vai manvantara smtam HV_1.38d tad vairavaasulia HV_34.48a tad vai sthna atakrato HV_21.28b tad vykhysymi te 'nagha HV_104.18d tad vrajasthnam adhika HV_53.30a tanayadevarakit HV_25.7*417b tanay vaparvaa HV_22.3f tanayeu mahpate HV_23.50b tanayai saha vryavn HV_9.68b tanayo vddhaarmaa HV_24.21d tanutra caiva ciccheda HV_91.55*1059:10a tanutrea vihna ca HV_108.60a tanutva sgaro gata HV_43.22b tanjas tava so 'rjuna HV_62.98b tanruhair utpatitai HV_54.17a tanruhair yathjtai HV_117.36a tantrijas tantripla ca HV_24.32a tantrvairi caiva ha HV_46.30d tan na krya vipayat HV_3.22d tan na akya nardhipa HV_3.70*77:1b tan na reyo bhaviyati HV_3.48d tan nibodha kurureha HV_13.75a tannibodhana bodhana HV_62.10ab*721A:5b tan nibodha nardhipa HV_7.14d tan nibodha nardhipa HV_7.26b tan nibodha nardhipa HV_10.55d tan nibodha narottama HV_16.2*298b tannibodha mahrja HV_15.67c tanmata bahu menire HV_21.34*327:6b tan matto yadi satkra HV_72.17a tanmaya viddhi m vipra HV_100.66c tanmay vimal loks HV_36.46c tan mahya dyat bhart HV_42.45a tan mahya rocate gop HV_59.28a tan mitra asyate budhai HV_107.78*1192:7b tan mumoca bale suta HV_112.67f tan me kathaya suvrata HV_115.3*1558b tan me ka bhaved iti HV_85.62*978b tan me na rocate hy atra HV_84.7a tan me na syn m vkyam HV_112.110c tan me nigadata ӭu HV_39.8d tan me nigadata ӭu HV_91.54d tan me brhi pitmaha HV_45.16d tan me brhi prapcchata HV_23.163*401:2b tan me brhi mahsura HV_106.21*1152:2b tanme manasi vreya HV_99.24c tan me vada mahmune HV_91.1d tan me ӭu yadcchasi HV_108.89d tanv dhanv paramapa HV_7.20d tanv ainibhnan HV_87.37b tapa sthya druam HV_9.54d tapa eva garyo 'bht HV_2.55c tapat lokam avyayam HV_34.21d tapana ca mahbala HV_110.24d tapam cara sttvikam HV_86.0*980:6b tapa carati ducaram HV_31.13*459:4b tapa caratsu pthiv HV_2.34a tapa carantya sumahad HV_13.16a tapa cartu sudruam HV_106.6*1148:6b tapasa sarvaparvatai HV_2.36ab*43b tapas caiva mahat HV_23.22c tapas jagad avyayam HV_35.24b tapas te munireha HV_35.65c tapas dagdhakilbie HV_10.55b tapas niyamena ca HV_31.34d tapas nirmita mahat HV_112.67b tapas niphalena ca HV_16.37d tapasnena suvrata HV_31.40b tapas brahmacaryea HV_7.52c tapas bhvittmana HV_3.80d tapas bhvit sat HV_3.41*58:2b tapas v prayatnena HV_13.60*275:1a tapas vai prasiddh ye HV_7.44*133:5a tapas so 'surottama HV_106.6*1148:8b tapasha sutoita HV_47.14ab*583b tapase 'timahtmani HV_9.96*195:3b tapase dhtamnasa HV_85.63d tapase saitavrata HV_3.104d tapase saitavrata HV_9.63d tapaso 'nte mahya HV_22.42b tapaso 'nte sumahato HV_23.52*366:19a tapaso 'nte 'sya bhagavn HV_31.52c tapas tepe mahbhga HV_20.17c tapas tepe mahrja HV_2.10c tapas tepe sudruam HV_35.23b tapas tepe sudruam HV_85.9d tapasy abhiratasya ca HV_23.60*369:2b tapasy ugre ratn sad HV_23.13d tapasvino mahvry HV_3.65c tapasv brhmaa ca tv HV_23.153c tapasv satyavit kavi HV_2.17b tapa paramaducaram HV_2.3b tapa paramaducaram HV_23.139b tapaprakard aditi puram HV_30.19b tapaphalena v rjan HV_19.8e tapaarr sarvs ts HV_13.20a tapa satya ca bhrata HV_104.17b tapnte jalado yath HV_37.1d tapo tapya suducaram HV_12.4d tapodrghea caku HV_97.41b tapobalasamdhibhi HV_96.1b tapo brahma ca vatam HV_6.17d tapobhtas tapasvinm HV_30.36b tapomlas tapodhana HV_7.20b tapoyajrthavedn HV_116.14a tapoyukt sarittae HV_16.28*300:4b taporatir akalmëas HV_7.20c tapovanni ramyi HV_23.163*401:20a tapo vari rghava HV_31.118b tapo varata tepe HV_23.104c tapo v niyamo 'pi v HV_16.37b tapo v rakata praj HV_118.16b tapovryt samutpanna HV_12.11c taptakäcanabhƫaam HV_32.22b taptakualabhƫaam HV_34.42b tapyamns tapas tvra HV_47.13c tapyamne tad akro HV_23.107*381:2a tam akrra janrdana HV_29.35d tam agnim abhiecayat HV_110.17b tam agrato dvija ktv HV_101.18c tam atikrntamarydam HV_5.8a tam atrir vihvala dv HV_5.17c tam adharmea sayukta HV_9.91*193a tam adhysanta nirvt HV_53.35d tam any bhvavikacair HV_63.31a tam anvayur jarsadha HV_80.16c tam anvayur devaga HV_34.47a tam anvayur np caiva HV_88.4a tam apya ca tatraiva HV_114.9a tam apccha santanam HV_12.19b tam apy hur manuyendra HV_31.112e tam apratimakarma HV_38.44a tamapratimakarma HV_112.102*1448:3a tam abhiprasthita bhyo HV_28.12*435:14a tamas niprabha sarva HV_32.18a tamas nlavarcasa HV_35.16b tamas yujyate sad HV_113.39b tamas savte loke HV_112.68c*1420:2a tamas tac ca katha ghora HV_104.5a tam aha lakay vc HV_43.36a tam aumn mahbhur HV_87.77*1009:6a tam aumn mahbhur HV_88.11a tamapre pratihitam HV_104.11*1133b tama protsrya vapu HV_36.6c tam gaskria krra HV_31.126a tam cchdya sa bhpatim HV_85.46*974b tam dya sabhdvrc HV_89.45*1028:2a tam dipurua deva HV_10.48c tam patantam udvttam HV_64.14a tam patanta dade HV_108.58ab*1238:2a tam patanta dvaiva HV_108.20a tam patanta niitair HV_108.64*1243a tam patanta pramukhe HV_64.16a tam patanta vivydha HV_87.72a tam patanta saprekya HV_67.17a tam rd abhidhvanta HV_64.11*739a tam lokya ghanayma HV_85.55*975:1a tam viat tad viur HV_9.65a tam viantam lokya HV_76.28*847:1a tam sthito dnavasaghta HV_112.27*1369:15 tam ha ka kvsau bho HV_79.13c tam ha ka saho HV_70.15a tam ha keavo ha HV_70.34a tam ha sasmita ka HV_58.34a tam hmitadakiam HV_69.26b tam hvtir abhëata HV_89.30b tam i pratyuvca ha HV_9.6d tam indro ruita puna HV_3.108b tam uktv karma skarot HV_51.14d tam uttako 'tha viprari HV_9.50c tam utsjya tadtmnam HV_12.21c tam udyata tad dv HV_82.19*936:9a tam uparutya sakruddha HV_90.9a tam upnyya sa npa HV_85.13a tam upum abudhyata HV_10.9d tam upekitavn atha HV_29.31b tam upetya mahdeva HV_112.106c tam upendram aridamam HV_79.37b tam uvca janrdana HV_103.3b tam uvca jvaro bhyas tv HV_111.8a tam uvca jvaro bhya HV_111.7*1340:1a tam uvca tata ko HV_71.5a tam uvca tata ko HV_86.66a tam uvca tato brahm HV_35.53a*507:5 tam uvca tato viu HV_79.16*881:4a tam uvca ucismit HV_19.6b tam uvca ucismit HV_48.17*601A:1b tam uvca hkea HV_86.59a tam uvctha vai ko HV_79.17ab*884:3a tam uvcntarikag HV_111.6d tam cur ayo dev HV_39.24a tam cur brahma̫ayo HV_35.26a tam cur ydav sarve HV_84.9a tam cur vismit gop HV_60.23a tam cus tena t ps HV_5.40*111:3a tam cu sthavir gop HV_83.6a tam kabilam ajas HV_28.25*438:1b tam kayognugata HV_34.24a tamkavante nagare HV_99.28a tam i pratyapjayan HV_109.64*1280:2b tam eva ceratur deam HV_57.1c tam eva msa smbas tu HV_100.1c tam eva varulayam HV_113.14d tam evrtham acintayat HV_108.3*1205:2b tam evrtham anudhynto HV_14.3a tam evrtham anudhynto HV_16.24a tamo jahi mahbhga HV_113.28e tamopahatamaal HV_112.68b tamobhibhte loke ca HV_23.10c tamobhtam athkarot HV_35.13d tamobhtam ivbabhau HV_35.17d tamobhtny aptayan HV_35.15d tay ca plvita dv HV_23.77a tay devy mahtap HV_3.102b tay na daprvs te HV_13.25*251a tay punar aha ghya HV_99.34*1111:7a tay mirbabhva sa HV_118.13d tay sahvasad rj HV_21.5a tay htapratyayasarvavttiu HV_48.18*606:1 tayaite myaydypi HV_6.27a tayodyat tato mdhv HV_108.11*1215:3a tayor antaramrita HV_93.42b tayor antaram sdya HV_110.67ab*1326:2a tayor anyonyam ucchrita HV_106.39b tayo ramayator eva HV_58.12a tayor eva tad kmo HV_108.11*1215:4a tayor gargo mahtap HV_49.30*628:1b tayor dattvmita varam HV_31.18d tayor npo 'bhavat paura HV_25.7*418:6a tayor npo 'bhavat paura HV_98.22c tayor madhye 'gir caiva HV_110.26e tayor vaidevadaityayo HV_21.19*324:1b tayo camvos tadn tu HV_37.20a tayo cintya gurus tad HV_79.7b tayos tatra tad yuddham HV_79.17ab*884:4a tayos tatra vane sukham HV_54.2b tayos tad adbhuta vrya HV_71.43*814:9a tayos tasya ca vai tad HV_42.25b tayos tu tumula yuddha HV_111.5*1338:4a tayos tu yuddham abhavat HV_81.88c tayos te salila dattv HV_78.47a tayo kathayator evam HV_50.18a tayo pdaprahra ca HV_82.19*937:6a tayo putrasahasri HV_3.73a tayo puruasihayo HV_110.71b tayo prabhva sa jtv HV_79.10a tayo prayudhyato sakhye HV_81.55ab*913a tayo pravttayor eva HV_59.1a tayo akalyor madhyam HV_1.27a tayo akhadhvani rutv HV_87.77*1010:9a tayo saka ysymi HV_9.7c tayo stavnte suprta HV_5.39a taras hi samabhyayu HV_35.0*505:4b tarasvn ugra eva ca HV_7.46*138:2b taragabhrur vapra ca HV_7.46*138:2a taragaviampŬ HV_83.36a taragpgakuil HV_55.28a tarughtakitnana HV_64.6b taruas tava rpea HV_22.22a taruas tava rpea HV_22.32a taru vddhalina HV_116.25b tarubhi samantata HV_49.27b taruyas t vargan HV_63.26d tarkaynena vai mdhe HV_65.81b tarjayanta suraga HV_36.53a tarjayanti sma dnav HV_33.28d tarjitnva kampante HV_61.19c tarjitsmi tvay suta HV_8.23*146:1b tarpayatsu mah ktsn HV_41.16c tarpayanta pravartant HV_38.74c tarpayanti pitmahn HV_41.10d tarpayantv tmajair guai HV_38.72d tarpayma ca devat HV_59.8d tarpayiyma kmag HV_62.40d tarpayeyam aha yadi HV_86.54d tarpit npaoitai HV_42.40b tarpit cpi viprgrys HV_60.19a tarpitenntartman HV_67.54b tarhi vahnim aha vie HV_107.65*1183b talad surathpi ca HV_23.8d talenanikalpena HV_71.13a tal labhyate vysavaca prama HV_1.0*7:2a tallipsur asurottama HV_58.12b tava kntam aridama HV_8.33d tava kratuphalair npa HV_118.27b tava garbh hat may HV_48.38b tava gtropamam nabha HV_54.23b tava cgamana dv HV_83.14a tava cntarhito yogas HV_19.26c tava cittavanug HV_45.43b tava ceya varroh HV_92.59*1068:1a tava caiva pit npa HV_105.21b tava caiva mahvrata HV_35.66b tava caivntaraprek HV_91.35c tava jyehmbujekaa HV_48.17*602:3b tava tta bhaviyati HV_106.13b tava tihanti prthiv HV_77.30b tava te divi bibhyanti HV_44.77a tava deva praplant HV_91.59*1064:2b tava nstti nicaya HV_66.38*764b tava nidrkara klas HV_54.23a tava payma gopate HV_63.4b tava pdn mahprja HV_8.26*150a tava putra sa blaka HV_51.23d tava putro bhaviyati HV_48.6d tava putro bhaviyati HV_73.29d tava putro bhaved iti HV_3.12d tava prasdajo brahm HV_112.108*1459a tava prasdc carao HV_8.24c tava prasdt te vai HV_44.76c tava prasdd govinda HV_63.3c tava prasdd govinde HV_78.25e tava prasdn nnya syj HV_111.8c tava priyahitaiiau HV_17.1d tava bhubalapram HV_109.20c tava bhtyas tanjo v HV_56.37c tava manvantara may HV_7.14b tava mtvaco 'nagha HV_8.25*149b tava yogaprabhvea HV_107.82*1195:1a tava rjaka nirdaya HV_81.79*919:7b tava rjyavinya HV_106.51*1157:2a tava rma yada raddh HV_81.51*911:4a tava rma ripu ca sa HV_44.27b tava vatsa pitmah HV_115.24b tava v yajamnasya HV_115.30c tava vio dhtavrata HV_86.23b tava vttnuvartaka HV_62.71b tava vikulodvaham HV_107.84d tava akra acpate HV_62.90b tava akum ayasmayam HV_10.16b tava satye niviasya HV_100.42c tava sacodanrtha vai HV_44.19c tava sarakadibhi HV_62.38d tava subhru vieata HV_107.24b tava snehena yantrita HV_62.98d tava hastagata vibho HV_29.36b tava hy ea syamantaka HV_28.24d tavgamanakkim HV_69.11b tavke aasasthitam HV_36.5b tavtitejasviam HV_8.31a tavnuklyd rjendra HV_4.18c tavntakarao mahn HV_56.38d tavntapuraobhin HV_77.10b tavntikam upgata HV_106.37d tavya vkparirama HV_66.3b tavrthe varavarin HV_43.27ab*548b tavvatarae vio HV_44.82a tavsmin yamuntoye HV_56.36a taveti bhadukhit HV_8.20d taveda madhyama padam HV_54.30d tavaiva tejas krnt HV_42.13*542:9a tavaiva vae y datt HV_13.52c tavaiva araa gatm HV_42.13*542:10b tavaiva sytparjaya HV_35.67d tavaiva devakalpasya HV_77.31a tavaivrdhane ratam HV_35.67b tavai bla mahat HV_60.2a tasthivso mahvtte HV_65.13*740a tasthus tre hradasya vai HV_56.19d tasthu sagrmamrdhani HV_37.14d tasthau girir ivcala HV_56.12d tasthau girir ivcala HV_81.13*904:2b tasthau tatpuratas tad HV_81.79*919:15b tasthau buddhimat vara HV_85.47d tasthau bhtalam sthita HV_81.80*920:4b tasthau yuddhya keava HV_110.67ab*1326:2b tasthau akrapriya ktv HV_38.54c tasthau sagrmamrdhani HV_37.42b tasthau suraganke HV_34.11c tasthau svavinayair vta HV_20.1d tasm agirase tad HV_20.30d tasmc caidy np smt HV_26.19*426:4b tasmc caiva samutpannau HV_2.23c tasmc chatarathj jaje HV_10.70*225:3a tasmc chrddhni deyni HV_13.12a tasmc chlia ca mnya ca HV_2.14a tasmj jar na te rjan HV_22.24c tasmj jvatu baka HV_112.11*1464:2b tasmt karambha krambhir HV_26.24a tasmt kalyya te kalya HV_1.22a tasmt kvyan smt HV_23.52*366:22b tasmt kuntti vikhyt HV_24.19*405:3a tasmt tavntakle 'ha HV_48.35a tasmt tavha suprta HV_11.25a tasmt tavaia caraa HV_8.23*146:2a tasmt te dukara karma HV_23.152c tasmt tvam api dharmaja HV_14.9*282:2a tasmt tvau sa vai vkya HV_8.33*156:3a tasmt tva käcanai prair HV_62.42a tasmt tva tapasa putri HV_13.33c tasmt tv araa gata HV_91.35ab*1043b tasmt parataro bhuvi HV_100.57ab*1121:2b tasmt prvi rjna HV_59.18a tasmt sanatkumreti HV_12.16c tasmt samudvegakare HV_116.3ab*1561a tasmt sarvi bhtni HV_78.32ab*870:20a tasmt sahara divya tvam HV_112.109a tasmt sdhu vyuprama HV_82.21b tasmt sthnn na vyacalat HV_64.14c tasmd anyad vana yma HV_52.16c tasmd abhyadhika sadma HV_93.68*1079:3a tasmd rdras tv ajyata HV_9.45b tasmd vartita caiva HV_118.27c tasmd ena svadharmea HV_13.65c tasmd eva vadmy aham HV_48.17*602:2b tasmd ded apkramat HV_112.32*1379:12b tasmd dautyena me gaccha HV_107.82*1196:2a tasmd dvparavidhvasd HV_116.1c tasmd dhari sad dhyeya HV_113.82*1545:5a tasmd brahmaraya smt HV_7.44*134b tasmd bruvanti putreti HV_66.20c tasmd bhavanta pitaro HV_12.34c tasmd bhgrath gag HV_10.66*222a tasmd bhtni jajire HV_1.19b tasmd yad ukt yya tais HV_12.29c tasmd vaktrki gacha tva HV_112.49*1399A:1a tasmd vadmy upya te HV_5.50ab*112a tasmd vanagatd garbha HV_114.6a tasmd vana navata HV_52.17c tasmd vas tyjita sneha HV_47.20c tasmd vkya nibodha me HV_17.3d tasmd vikrya tanayn HV_9.96*195:12a tasmd vikrya m mta HV_9.96*195:16a tasmd vidhatsva yat krya HV_56.34*682:6a tasmd vai devamŬhua HV_28.7*433b tasmn na klo na vaya HV_7.44*133:17a tasmn macchsana ӭu HV_67.58b tasmn madbhvabhvita HV_113.43*1508:2b tasmn mukto 'si yady eva HV_113.44cd*1514:1a tasmi jte 'tha bhtni HV_5.23a tasmin kle kurureha HV_15.54c tasmin kle hy arjake HV_5.40*111:2b tasmin gajam avasthitam HV_74.22ab*831:1b tasmin gardabhadaiteya tu HV_57.23a tasmin gndhrarjasya HV_93.44a tasmin dnapatau tata HV_29.33b tasminn antarhite deve HV_15.1a tasminn aparitoo ya HV_10.10a tasminn ahani nirvtte HV_74.1a tasminn njankre HV_74.16a tasmin nryarame HV_40.34b tasmin nipatite dev HV_20.11a tasmin nipatite daitye HV_38.50a tasminn utptalakae HV_32.17d tasminn uparate rjan HV_85.16a tasminn eva kae prpte HV_108.12a tasminn eva tata kle HV_86.22a tasminn eva mahyaje HV_5.33a tasminn eva muhrte tu HV_65.101a tasminn eva vrajasthne HV_52.1c tasmin paryyanirvtte HV_60.34a tasmin puravararehe HV_93.29e tasmin puravare nadya HV_93.63c tasmin pratihate hy astre HV_112.23*1366a tasmin prayte durdhare HV_9.66a tasmin brahmairasy astre HV_112.42c tasmin bhmau nipatite HV_100.20a tasmin madhuvanasthne HV_44.53a tasmin mukte dia sarvs HV_112.68a tasmin yaje mahdne HV_31.106a tasmin ydavasasadi HV_78.3d tasmin yuddhe sudrue HV_112.63d tasmin vanagate npe HV_10.3d tasmin vikre janite HV_118.14a tasmin vinihate tvay HV_9.58d tasmin vimarde nirvtte HV_38.55a tasmin vimarde yodhn HV_82.7c tasmin satre sampte tu HV_115.5a tasmin samaramrdhani HV_112.5b tasmin supte na vartante HV_40.24a tasmin suvihit sarve HV_93.53a tasmin sthtu sva rame HV_9.57d tasmin hate jagat sarva HV_5.15ab*106:6a tasmin hate nsti bhadre HV_6.2c tasmin hate mahmtre HV_89.50a tasmil loke varastriya HV_77.21b tasmi ca puruottame HV_62.73b tasmis tatrvapatite HV_99.31a tasmis tu devai sado HV_21.27a tasmis tu mathyamne vai HV_5.16a tasmis tu vyutthite daitye HV_35.73a tasmai amitatejase HV_1.22*30b tasmai cukrodha vai ko HV_71.12a tasmai dattni cstri HV_31.113a tasmai datto varn prdc HV_23.140a tasmai devya vedhase HV_31.28*465:5b tasmai dhundhunibarhae HV_9.61d tasmai namo 'jnatamonudya HV_1.0*4:2b tasmai namo vighnavinanya HV_1.0*10:2b tasmai brahm dadau prta HV_2.11a tasmai bhyo namo nama HV_66.35*763:3b tasmai bhyo namo nama HV_66.35*763:5b tasmai rje mahtmane HV_9.76b tasmai stana durjaravryam ulbaa HV_50.20*637:1 tasmai hirayagarbhya HV_1.22*29:1a tasya karmy aha vipra HV_90.3a tasya k paridevan HV_44.40d tasya ktv mahtmana HV_10.36b tasya kabhujoddht HV_67.40a tasya kbhipannasya HV_76.4a tasya ko mahbala HV_91.45cd*1051:22b tasya ko mhbala HV_88.22b tasya krodhgniprena HV_56.8e tasya gag ca tat sada HV_23.76d tasya gaccha janrdana HV_85.39*972:2b tasya gatv sampe tu HV_10.48*213:2a tasya garbhasya t dia HV_20.8b tasya garbhasya mrgea HV_48.8a tasya govardhano nma HV_52.24a tasya govrajavsina HV_65.32b tasya gauravadarant HV_73.19d tasya cakusamutthena HV_10.49a tasya candropama vaktram HV_92.31a tasya cnu halyudha HV_109.88b tasya cbhyutpatiyata HV_110.3b tasya cya kratu ka HV_59.5c tasya crayata so 'va HV_10.47a tasya csd daaratha HV_26.23c tasya citraratha suta HV_23.34d tasya cintayatas tv eva HV_47.11a tasya caitrarath bhry HV_9.84a tasya caivohyamnasya HV_59.14a tasya tat ppaamana HV_20.46a tasya tat prpya duprpyam HV_20.28a tasya tad vacana rutv HV_109.81a tasya tad vadana yva HV_76.39a tasya t jaghe buddhi HV_74.24*832:4a tasya t taras sarv HV_112.75a tasya te tanay sarve HV_23.31*355:1a tasya te yudhyata ka HV_62.85a tasya darpabala hatv HV_64.19a tasya dnavamukhyasya HV_91.44*1049C:2a tasya darathir vra HV_23.37a tasya dptaaraughasya HV_112.36a tasya dtasya tac chrutv HV_44.38a tasya devabalasya ha HV_34.19d tasya devasya gopate HV_8.35*158:1b tasya deasya khinm HV_55.21b tasya deo mahtmana HV_23.162*399:2b tasya deha sukhocita HV_76.38b tasya dehe prakante HV_76.41a tasya dehe samrit HV_31.15*461b tasya daityasya cakrea HV_38.46c tasya daityasya durbuddhe HV_44.43c tasya daiv sthit buddhi HV_86.19a tasya dvravatpate HV_86.56d tasya ndena mahat HV_112.105*1453:2a tasya ndena vai rjan HV_108.20c*1222:2 tasya nha gati jne HV_65.24a tasya nivsavtena HV_9.56a tasya nistya bhogina HV_113.2b tasya ntta smaran vior HV_56.31*681:2a tasya netre sabandhane HV_75.43b tasya patn gale baddhv HV_9.97a tasya patndvayam csc HV_23.40*358:2a tasya patn vyajyata HV_2.51ab*46b tasya padbhy athkramya HV_56.30a tasya parvatamukhyasya HV_92.38a tasya putratvam panno HV_44.61a tasya putraatasysan HV_23.156a tasya putraata tv st HV_9.24*173a tasya putraata tv sd HV_9.38c tasya putraata tv sd HV_23.40c tasya putraata dagdha HV_9.72a tasya putrasya dhmata HV_20.43d tasya putra sa dharmtm HV_23.109*382:13a tasya putr babhvur hi HV_28.5a tasya putr babhvus te HV_21.10a tasya putr ca dr ca HV_56.11a tasya putrs traya i HV_9.78a tasya putr atkhys tu HV_23.158c tasya putrai khanadbhis tu HV_9.70a tasya putro dhtavrata HV_23.40*358:6b tasya putro 'bhavad rj HV_9.87*191:8a tasya putro 'bhavad veno HV_5.2a tasya putro 'bhavan madhu HV_23.161d tasya putro mahn sl HV_44.23a tasya putro yadur jyeha HV_85.57c tasya putro'umn abht HV_10.63*220b tasya putrau babhvatu HV_23.71*375:1b tasya putrau mahbalau HV_23.52*366:4b tasya prabhur aha vibho HV_29.10d tasya prasphuritauhasya HV_76.16a tasya phena suto 'bhavat HV_23.26d tasya bhusahasrasya HV_112.104a tasya bhusahasra tu HV_23.143a tasya bhusahasrea HV_23.150*396:14a tasya buddhi samutpann HV_106.6*1148:6a tasya bhagnottamgasya HV_58.54a tasya bhasma tad kipta HV_110.61a tasya bhrydvaya caiva HV_45.36a tasya bhrybhavat saj HV_8.1c tasya bhry vil tu HV_23.52*366:9a tasya bhryeti jtabh HV_26.17d tasya bhryopadnav HV_23.46d tasya bhmaratha suta HV_26.22d tasya bhtyatvam ysi HV_81.79*919:9a tasya bhrtatasya vai HV_9.33*175b tasya bhrtata tv sd HV_9.33a tasya madhye sahasrsyam HV_70.17a tasya malladvayasya vai HV_72.13b tasya mla hi yuddhasya HV_115.20a tasya yac cyvita teja HV_20.15a tasya yaje pur gt HV_13.56a tasya yuddhe vyatihanta HV_106.6*1148:27a tasya yecaku hat HV_10.51c*217b tasya yogo vidhtavyas HV_62.78c tasya ramn aghc ca HV_19.16a tasya rja sunirmit HV_84.29b tasya rjo vaso kany HV_13.35c tasya rpam abht tad HV_58.53b tasya rpa babhva ha HV_61.44b tasya rpa balasysn HV_81.31a tasya loke sudurmate HV_109.5b tasya varasahasri HV_40.35a tasya vaakar np HV_10.50d tasya vaakar bhuvi HV_23.29f tasya vaam aha rjan HV_15.4*283:2a tasya vaam aha rjan HV_15.14a tasya vaam ima puyam HV_113.82*1545:7a tasya vaa nibodha me HV_19.35d tasya vae mahrja HV_22.43a tasya vay nardhip HV_9.87*191:2b tasya vkyasya paryya HV_100.58c tasya vkya vicintayan HV_46.20b tasya vjisahasra tu HV_108.58a tasya vrimaya vegam HV_9.74a tasya vikramato bhmi HV_31.89a tasya vidyuccalpŬ HV_37.38a tasya viprasya bhavane HV_102.9c tasya vio sureasya HV_31.10a tasya vio sureasya HV_35.0*505:2a tasya vistaram khysye HV_4.18a tasya vai putramithuna HV_27.18a tasya vai sanate putra HV_15.35a tasya akro dadau prto HV_22.5a tasya akhasya abdena HV_94.9a tasya kho vikha ca HV_3.36c tasya pn mahmune HV_23.155b tasya rgavinirmuktai HV_112.75*1422:2a tasya ӭgi cbhavan HV_61.38d tasya ailasya vipula HV_61.57c tasya ailasya snuu HV_61.31b tasya satyadhti suta HV_15.31d tasya satyadhte reto HV_23.99*378:6a tasya satyarath nma HV_10.21a tasya satyavrato nma HV_9.88c tasya satrjita srya HV_28.12*435:1a tasya samyakpravttasya HV_45.2c tasya sarvam anka tu HV_110.56ab*1320:6a tasya sarvam ida jagat HV_3.111d tasya sarvam ida jagat HV_7.54f tasya sakalpa sc ca HV_18.10a tasya savid abht tad HV_18.19d tasya sastambhaymsa HV_70.28c tasya sastyamnasya HV_20.13a tasya sasthpanam idam HV_115.31a tasya s daivata param HV_59.21f tasya s nimnagottam HV_27.8d tasya sihsanasthasya HV_74.19a tasya suptasya uubhe HV_40.11a tasya sainyasya ninada HV_108.18*1219:9a tasya sthairya samlambya HV_111.4*1334:1a tasya sma sumaharddhysn HV_44.22c tasya haimavat kany HV_9.81a tasya hy ek mahrja HV_31.13*459:3a tasygamanakraam HV_86.21b tasygrajo mahvryo HV_65.28*742a tasy jyeho hy aha tava HV_113.30b tasytha puruendrasya HV_91.22a tasy duhitara tad HV_96.11b tasydhras tvam evsi HV_100.57ab*1121:10a tasynuyt vet HV_112.14*1358:1a tasyntapl catvras HV_91.18c tasynte sumahadyuddham HV_115.16c tasynte sumahkrato HV_115.17b tasynvaye suhotro 'bhd HV_23.64*370a tasynvavya sumahn HV_23.108c tasynvavya sumahn HV_27.15c tasynvavye jaje 'tha HV_87.19a tasynvavye bhmasya HV_87.11a tasynvavye mahati HV_15.34a tasynvavye sabht HV_87.22ab*996a tasypatya mahrjo HV_20.44c tasypi akhalikhitau HV_13.22*249:3a tasypi sumahya HV_23.99*378:4b tasybhipatata khaga HV_88.24a tasybhimnam ddhi ca HV_2.12a tasybhysagato bhti HV_70.24a tasy mayodyata pdo HV_8.23a tasy mahiy nthiny HV_99.7c tasym dhatta garbha sa HV_27.10*430a tasym utpattim sdya HV_35.43*506:3a tasym utpdaym sa HV_9.85a tasym utpdaymsa HV_88.37a tasyya devadevasya HV_107.75*1190:5a tasyyudhavibhƫit HV_59.6b tasyruroha sahas HV_56.31a tasyrjunakadambìhy HV_55.8a tasyrthe citralekh vai HV_109.72c tasyrthe sarva evsma HV_109.69c tasyvabhtham etya ha HV_22.12f tasyv vihitau sutau HV_42.29d tasy vikraamane HV_113.37c tasy caivntaraprepsur HV_3.104*90:1a tasy caivntaraprepsur HV_3.105a tasy chy samutthit HV_8.8f tasyrame ca ta garbha HV_10.35a tasysan bhridaki HV_23.146b tasysan yuddhadurmad HV_91.18d tasyst pthivpate HV_23.125d tasystsumahadrjya HV_23.66*373a tasysd vijayo yuddhe HV_26.16a tasysd virutavata HV_10.77*230:8a tasys tad vacana rutv HV_108.10*1210:11a tasystu vidhivan nma HV_84.33a tasystracarita mrga HV_62.77a tasystravitat hy po HV_113.26a tasys tva navamo 'smka HV_47.34a tasyha na praaymi HV_47.54*591:2a tasy gaty kasas tu HV_48.37a tasy jaje tad vra HV_28.38a tasy jaje tu s kany HV_13.40*263:2a tasy jaje purrav HV_9.14b tasy jaje prajpati HV_3.39d tasy tu pnamediny HV_83.31a tasy tu vartamnym HV_9.4a tasy tu aptamtry HV_23.60a tasy devapurbhy HV_91.24a tasy pury tu pdap HV_93.65d tasy pury mahvryo HV_44.60a tasy bja ka vahet HV_35.43*506:6b tasy bja ka vehat HV_35.43*506:3b tasy vajro 'niruddhasya HV_98.24ab*1107:2a tasy vasati kliya HV_49.11*622b tasy vieyur ete hi HV_86.68c tasy kuki praviya ha HV_3.106d tasy putr mahbal HV_3.58*67b tasy putro mahn sd HV_9.83a tasy pury vanni ca HV_81.21b tasy abdena te sarve HV_109.16c tasy sarve 'nukampay HV_13.34d tasy stana papau ka HV_50.22c tasy svanentigabhrarahas HV_50.20*637:9 tasyendriyi ini HV_30.50c tasyaikasaptatiyuga HV_2.4c tasyaiva tu gha sdho HV_71.5*799a tasyaiva devadevasya HV_91.23*1037a tasyaivam abhavan npa HV_10.62b tasyaiva yadusi hasya HV_93.68*1079:2a tasyaiva rjas tva kany HV_13.39a tasyaiva sacivo 'bhavat HV_15.12f tasyaivjkar sasya HV_59.6c tasyottamga sve kye HV_58.52a tasyotpannam ida loke HV_108.4a tasyotsage ghanaymam HV_70.26a tasyotsiktasya balavn HV_67.33a tasyotsa pau yaje HV_10.47*211:1a tasyodyatas tad dako HV_3.11a tasyopatihata srya HV_28.12*435:4a tasyopari gav loka HV_62.28a tasyopari mahdhar HV_62.24b tasyopaviasya sukham HV_62.7a tasyoru sahas bhittv HV_35.49a ta klanemi samare HV_36.56a ta klayavana tath HV_45.8*564:2b ta ki karomti hara HV_110.56ab*1320:11a ta kuruva yadcchasi HV_5.50ab*112b ta kcchragatam jya HV_81.81a ta kcchragatam jya HV_88.10a ta kchragatam jya HV_87.77*1009:4a ta ka lakay vc HV_71.17a ta krŬama gopl HV_55.24a ta khagapi vicarantam u HV_76.28*847:3 ta gatsu gatarka HV_57.21a ta garbha daadh dv HV_20.6a ta gop parvatkra HV_60.21a ta grma prpya bhrata HV_102.1b ta ghaai käcanair divyai HV_70.25a ta ca divya drumareha HV_94.23a ta ca dea vyavasita HV_43.21a ta ca pacajana ghora HV_91.52e ta ca rjnam hukam HV_91.30d ta ca rj sa mgadha HV_82.8d ta ca vddha priyasuta HV_69.18a ta ca vai jvaram ojas HV_111.5*1335:1b ta ca akrasya dayita HV_94.19a ta ca rutv mahnda HV_110.21*1303:2a ta cvamedhika so 'va HV_10.53a ta csya viaya mahat HV_37.52d ta citrasena sarabdho HV_81.83a ta jagma hradottamam HV_56.17d ta jagrha tato hari HV_111.5*1337:2b ta jagrha punar hari HV_111.5*1335:2b ta jaghna mahghora HV_91.50a ta jaghna ilmukhai HV_91.45*1051A:9b ta jan paryadhvanta HV_28.12*435:19a ta jayya surendr HV_38.37a ta jigya tato rukm HV_89.28a ta tath patita dv HV_106.40a ta tathaiva ca tihanta HV_114.13ab*1554a ta tathoddeakriam HV_31.148*482A:18b ta tapantam ivditya HV_35.24a ta ta kla ca krya ca HV_31.148*482A:18a ta ta vūva bhadra te HV_112.126c ta tu ka ca gop ca HV_58.56a ta tu garbha prayatnena HV_48.9a ta tu baddha gale dv HV_9.98a ta tuuvur daityaga HV_37.59c ta tyajmo 'dya vai vayam HV_66.34b ta trailoyntaragata HV_37.2a ta tva kuru mahbhuja HV_111.7*1339:5b ta tva pratyabhijnhi HV_107.70c ta daheyam aha sur HV_85.42b ta divya viara vin HV_70.27d ta dnamanasa jtv HV_112.82a ta dya bla mahat HV_62.4a ta dv ca prantyanta HV_112.116*1472:1a ta dv cintaymsa HV_55.47a ta dv dudruvur gop HV_67.14a ta dv devadevea HV_100.16*1119a ta dv niryayau ha HV_85.38a ta dv paramaprt HV_5.40a ta dv pramukhe tasya HV_112.49c ta dv munaya prhur HV_2.21a ta dv mrchita ba HV_112.75*1422:8a ta dv vismit sarve HV_37.48*518:14a ta dvhavanya tu HV_110.17*1300:1a ta deam agamad yatra HV_51.25c ta deam jagmu HV_38.55c ta drakyatha samddha ca HV_69.4c ta nat sma jaganntha HV_34.47*501:7a ta namas kuru bhrata HV_113.78f ta namaskuru bhrata HV_113.78*1540:2b ta nammi gajnanam HV_1.0*18:2b ta nivritavn mantr HV_109.74*1285:2a ta nivrya tato brahm HV_20.41a ta npa jtamanyava HV_118.19d ta pit mama hastena HV_11.17c ta puna aravarea HV_108.69a ta praklayat jale HV_114.11d ta praj pthivntham HV_5.40*111:1a ta pratyavidhyat krƫo HV_87.53c ta pratyavidhyat saptaty HV_88.8c ta pradya hkeas HV_98.14a ta pravio hkeo HV_103.25a ta pravekyanti vai sarve HV_62.75c ta prasthitam abhiprekya HV_100.25a ta prvidhyata saptaty HV_87.77*1009:1a ta bibhedëabhi kruddho HV_87.72c ta brahmavdina knta HV_21.4a ta bhgavatam avyayam HV_70.29b ta bhya prha prthivam HV_5.51*113:2b ta bhyo janaym sa HV_3.9e ta mai babhrave puna HV_29.39d ta mantra manas vahan HV_70.33b ta mahayane supta HV_77.2a ta m paya sampanna HV_35.67a ta mudrayitvtha ghaa HV_85.34a ta munir yjaym sa HV_10.20*202a ta mumoca hari svayam HV_111.7f ta mrdhny upghrya tad HV_20.27*315a ta mrdhny upghrya tad HV_20.43a ta me tva punar naya HV_79.11d ta yadu pratyuvca ha HV_22.22d ta ratha brahmanirmitam HV_112.86*1430b ta vraya mahkya HV_9.58a ta vsudeva rmanta HV_85.53a ta vitatya mahpakau HV_38.48a ta vivikte nagagata HV_62.8a ta vedastraparinihitauddhabuddhi HV_113.84*1549:1 ta vai rudra ca akaram HV_20.36b ta vai viddhi mahrja HV_1.18a ta vai svayabhr bhagavn HV_31.35a ta vrajanta suparena HV_42.5a ta vraja kaprvaja HV_83.3b ta vrŬitamukha dv HV_99.33a ta ayna mahtmna HV_40.10a ta aratkusumpŬ HV_59.30a ta apa tata krodht HV_8.20a ta rutv naraka cst HV_91.53*1058A:4a ta rutv ninada ghoram HV_109.13a ta sajjayitv kasasya HV_69.30a ta saptartre sapre HV_99.3a ta samcara bhrgava HV_14.10d ta samjam anuttamam HV_96.61b ta samudr ca nadya ca HV_5.25a ta sarpam iva sarpanta HV_81.61c ta sarve ydav mukhy HV_78.41a ta s myvat knta HV_99.10a tasurogho 'pratiratha HV_23.44a tasus tm adhyagacchata HV_23.45d ta somam agni loka ca HV_39.11c taso suraugho rjarir HV_23.46a ta sma vkanti bhtni HV_36.57a ta sma vddhbhinandanti HV_63.2a ta syandanam adhihya HV_112.87a ta hata keina dv HV_67.45a ta hata paridevantyo HV_71.14a ta hatv keina yuddhe HV_67.44a ta hatv naraka bhauma HV_91.57*1062:1a ta hatv puarkka HV_76.42a ta hatv puarkko HV_74.39a ta hatv ratham ruhya HV_87.70a ta haniyasi vikramya HV_15.52c ta hantu dnava rae HV_91.38*1044:5b ta hantu sa samgata HV_110.56ab*1320:23b t gva prasnut vatsai HV_60.30a t gva saptartrea HV_61.4c tä jaghna pthak pthak HV_37.48*518:12b tä jaghna mahbhur HV_91.4c tä jaghna iltale HV_48.2b tìaky vyajyata HV_3.78ab*80:4b tìaym sa vakasi HV_82.19*937:9b tìaym sa vaiavam HV_111.5*1338:7b tta naivavidh bhmau HV_77.43c tda tava smarthya HV_75.8*838:4a tda na bhaya tem HV_108.48*1232a tde vigrahe vtte HV_109.41a tn agnir adahad ghora HV_2.37c tnatngan ca HV_44.12*554:7a tn adharmavido mandn HV_113.38c tn anyn bhskaro yath HV_93.41f tn aycanta caturas HV_17.6c tn arŤ aravibhi HV_81.82f tn astrs tribhir evstrair HV_112.35*1384:1a tn aha samare hany HV_45.16c tn gatn npn rjan HV_81.1*902a tn mantrya sadogatn HV_40.2b t nryo jagmur adbhut HV_107.17d tni ki na vikatthase HV_112.90b tni te vimnni HV_113.56a tni drvakni HV_52.12c tni dv mahtap HV_10.18b tni putraatny asya HV_21.28a tni basahasri HV_108.62a tni me vaktum arhasi HV_105.3d tni ratnaughakptni HV_74.7a tni apy ablni HV_59.46c tni rddhni dattni HV_11.13a tni aisahasri HV_10.47*211:4a tni santha sarvi HV_92.16c tni santy eva mnue HV_13.33ab*258b tni sarvi paymo HV_66.31c tni sarvi sahas HV_113.15*1500:2a tni sarvy adyanta HV_79.35c tn uktv virarma ha HV_96.3d tn uvca jarsadha HV_81.71a tn uvca tata ka HV_100.28a tn uvca tato brahm HV_47.18a tn uvca punar bo HV_108.30*1226a tn uvca harir devn HV_40.44a tn uvca hkea HV_103.17a tn n stamgadhau HV_5.35b tn kavi khasma caiva HV_16.8a tn katriyagas tta HV_13.54c tn garbhn nidadhus tata HV_10.60b tn ghanaughn satimirn HV_32.20a tn dnavaga sarve HV_13.42a tn dv kam abravt HV_110.46b tn dvcintayas tatra HV_110.20a tn dhanenbhipraya HV_86.59d tn namasyasva bhrgava HV_13.70d tn pahastagrathit HV_36.21a tn pratyaghan sarabdh HV_87.51a tn bibheda janrdana HV_81.84b tn majjamnn ekas tva HV_109.22c tny agrato bhnti balni tasya HV_112.27*1369:24 tn yajanti sma lok vai HV_11.36c tn yajasva mahbhgä HV_11.38a tny ayudhyanta kena HV_113.15*1500:1a tny kanikni HV_52.10c tny evntardadhus tad HV_82.25*941:1b tny evsy krayiye HV_86.7a tn vivydha rae guha HV_112.33*1381b tn samkya mahotptn HV_102.5a tn sarvn nihaniymi HV_45.8*564:4a tn sa vivydha syakai HV_112.35*1384:2b tpanye yath ghae HV_75.43c tpayan svena tejas HV_62.48d tpasnm anuttamam HV_9.20*169:4b tbhi dhryo hy aya loka HV_20.16a tbhir hto na sadeho HV_109.56c tbhym gamane prti HV_65.93a tbhym plvita sainya HV_36.16a tbhym udbhrntameghbhy HV_36.33a tbhym ekas tu padmka HV_71.50a tbhym eva sa jagrha HV_57.19a tbhy antardadhe tad HV_42.32b tbhy jayaktakriy HV_36.46d tbhy te salila cakrur HV_78.46a tbhy pravrjito rjyj HV_26.12e tbhy prto dadau mlya HV_71.18a tbhy balbhy sajaje HV_35.1a tbhy balbhy sah HV_37.23a tbhy bhm sursur HV_37.22b tbhy mdhe prayuktbhy HV_81.55a tbhy yuddha sudruam HV_75.29b tbhy yudhi nirastbhy HV_72.21a tbhy vaka samhatya HV_110.70*1330:4a tbhy vaa sa bhidhyate HV_23.40*358:3b tbhy samavatrni HV_81.60c tbhy sa viddho daabhir HV_87.62a tbhy saha niyotsyete HV_65.87c tbhy saha sa gopatve HV_45.33*565a tm andtya vaidarbho HV_89.42ab*1025:1a tm antaprasav dv HV_20.37a tm apsarasam nyya HV_107.57*1179:9a t mamnaya bhadra te HV_113.10a tmasasya manor ete HV_7.21a tmasasya manor npa HV_7.19*129b tmasasyntare mano HV_7.19d tmasenstrajlena HV_35.13c tmasy chdaym sa HV_108.5c tmasy vidyay yukta HV_108.11cd*1214:7a tm patant akti tu HV_91.44*1049:10a tm patant saprekya HV_108.73a tm vasat pur ka HV_86.52a tm sanavat ramy HV_95.15a tm ha ka kubjeti HV_71.23a tm ha nidr savign HV_48.5a tm ha rudat puna HV_108.98*1259:9b tm hur asat nma HV_107.37c tm iety eva hovca HV_9.6a tm indravacand gatv HV_93.7a tm iyea ca sa prabhu HV_27.10d tmutthpya parivajya HV_88.28a tm uvca tata ka HV_71.27ab*808a tm uvca hasant tu HV_71.27a tm u madamohitm HV_108.11cd*1214:18b tm u mgalocanm HV_108.18*1219:3b tm ekabhvasayukt HV_18.23a tm ekm hur utpannm HV_96.14a tm eva prhioc chakti HV_108.73ab*1245a tm eva rajan kany HV_48.12c tm eva bruvat drv HV_83.47a tmrajko jalntaka HV_98.7d tmratuganakh subhrr HV_87.37c tmrapak jaladham HV_98.7cd*1102b tmrapdakardhar HV_108.11cd*1214:14b tmr krodhava ir HV_3.45d tmri ca sitni ca HV_59.41*697b tmry parikrtit HV_3.81b tmrvaa prakrtita HV_3.83d tmrauhanayanpg HV_87.36c traka ca mahbala HV_3.68d traka ca mahsura HV_30.17*450b trakcitrakusume HV_32.27c trakmayasagrme HV_37.3*514a trayeha kalpate HV_11.15d tras tu kroavistram HV_33.9a trgaapatkin HV_37.17b trga samast ye HV_3.53*64a trpaktir ivmbart HV_53.15d trpatim ivoditam HV_108.2d trbhi catram ambaram HV_59.38b trm akathayan sur HV_20.39d try narasattamau HV_29.30*446:1b tr nma yaasvinm HV_20.29b tr papraccha saayam HV_20.41b tre kasya suto hy ayam HV_20.41d tlajagh iti rut HV_23.158d tlajaghn sahehayn HV_10.26d tlajaghs tathaiva ca HV_23.160b tlajagho mahbala HV_23.158b tlapakvni sahitau HV_57.8c tlapakvai ca ptitai HV_57.22b tlaabda sa ta rutv HV_57.14a tlaabdena ta ka HV_64.12a tlastambhavanayma HV_62.5a tlasvanam iva dvipa HV_57.14d tln tam adho dv HV_57.17a tlray ca nantur HV_38.33*525:9a tliksaniptai ca HV_107.16*1165:2a tlais tair vipulaskandhair HV_57.6a t lokamtara caiva HV_13.20ab*247:2a tvat poae npa HV_10.60d tvat prpayiymo HV_92.13c tvat sthsyati me yaa HV_83.49f tvad eva ca vistram HV_93.37c tvad evpara bhyo HV_89.28c tvad dviguam yatam HV_53.21d tvadvtta samantata HV_100.33d tvantam iti kla s HV_7.54*142:3a tv antapuram ajtau HV_71.48*816a tvanty eva sahasri HV_27.23a tvan mtra prakurvanti HV_16.18a tvan me 'sti bhaya bhyo HV_42.13*542:13a tv anyonyagatau blau HV_51.2a tv anyonyam abhidrutau HV_112.75*1422:18b tv anyonyamayv ubhau HV_81.66b tv anyonyv aruddhgau HV_64.18a tv apy ubhau suvasanau HV_71.15a tv ariapariplutau HV_72.24b tv arjunau kyamau HV_51.18a tv gatau tad dv HV_81.51*911:1a tv gatau samlokya HV_42.20a tv naya mamjay HV_65.92b tv patantau tvaritau HV_74.22a tv yudhni vinyasya HV_79.39a t vryamn pitbhir HV_63.24a tv ha varavargau HV_71.3a tv ivsavarcryam HV_79.6ab*879:6a tv uddiya vanaukasau HV_73.3b tv udyatamahgadau HV_82.10b tv udyatupau tu HV_36.17a tv ubhv anuliptgv HV_71.30a tv ubhv api saliau HV_75.30*842a tv ubhv plutau toye HV_42.31a tv ubhau jagmatur vrau HV_79.6ab*879:4a tv ubhau jalagarbhasthau HV_42.22a tv ubhau dnavottamau HV_44.73b tv ubhau madhukaiabhau HV_38.18d tv ubhau madhukaiabhau HV_42.23b tv ubhau madhukaiabhau HV_42.30d tv ubhau mallapugavau HV_72.25b tv ubhau vrajasavddhau HV_71.36a tv ubhau sihavikrntau HV_75.28ab*841:4a tv catus tad sarvs HV_5.35a tv cur aya sarve HV_5.34a tv etau tava putrasya HV_51.22ab*643a tv ena mnu dk HV_58.8a t ca gopya svabhart ca HV_63.34*736:17a t ca prgjyotiapatir HV_91.15a t csmka par gati HV_52.16ab*656b t cait vidit mama HV_113.10*1494b t caivpsarasas tad HV_107.7d tsm apatyny abhavan HV_3.53c tsm apatyn yan HV_98.1c tsm arlapakmi HV_109.11a ts grathitasmant HV_63.34a ts nmni me ӭu HV_3.25d ts npuraabdena HV_49.27*626:4a ts paramaklni HV_93.60a ts paramanrm HV_92.30a ts puravara bhaumo HV_91.14a ts bëpbhiprni HV_109.10a ts bhart prabhkara HV_23.9b ts yathrha harmyi HV_94.28a ts ruditaabdena HV_53.6a ts ruditaabdena HV_67.15a ts vilapita rutv HV_56.26a ts harmyatalasthn HV_109.12a tsu ko muda lebhe HV_55.16c tsu cakre manas tad HV_113.8b tsu dev khag gvo HV_2.48a tsu vr sahasraa HV_88.44b tsu vryam avsjat HV_1.23d tsu ss tvay dev HV_44.81c ts tad pratijagrha HV_3.23*55:1a ts tasya ntya gta ca HV_63.28a ts tasya vadana knta HV_63.19a ts ta payodharottnair HV_63.23a ts t hi gatayo mama HV_45.13b ts tisra sthujagamn HV_13.16d ts tu kmadugh gva HV_53.31a ts tu gva sa ghoa ca HV_53.35a ts tu paktkt sarv* HV_63.25a ts tu sabhrntavadan HV_51.21a ts tva rakitum arhasi HV_9.51*186:7b tsv apatyni me ӭu HV_3.26f tsv apatyni me ӭu HV_3.45f tsv apatyni me ӭu HV_98.2d t kayapa prasanntm HV_3.98a t g vai hisitu tad HV_16.7d t guh mucukundasya HV_85.46c t ca tatropasagamya HV_96.16a t ca dv sthit devo HV_112.49*1399:3a t ca drakymi govinda HV_69.8a t ca padmotpalavat HV_55.28c t caran sa nad reh HV_55.40a t ca vykhytum arhasi HV_30.2d t covca tad nidr HV_47.26a t tath ramaym sa HV_108.11*1215:9a t tath rudat dv HV_107.22a t tathrpam sthya HV_8.35*158:13a t tathvdin sdhvm HV_9.9a t t jti jugupsitm HV_14.6d t tu kubj tata ko HV_71.31a t tu rpea krntena HV_8.40a t tu sarvnavadyg HV_118.13a t t tyajata sukham HV_22.40*345:2b t t dukhanivah HV_22.40*345Aa t dadara tata ko HV_87.33a t dadara darhm HV_93.8a t dadau na tu kya HV_87.16a t dadau bhūmaka cpi HV_87.25c t darayasva samare HV_110.67e t dryam mahat HV_112.6a t dvtha puna prpt HV_112.97*1440:1a t dv ruit aiby HV_26.16*423:2a t dv vavdhe kma HV_87.39a t ni vimanasks te HV_109.62*1277:2a t parivajya bhvinm HV_96.17b t puna sahas ghya HV_63.34*736:16a t pur dvrak dv HV_93.9a t pthur dhanur dya HV_5.43c t praviya tata sarve HV_89.23a t praviya bhavantha HV_104.10c t bhry mudito 'bravt HV_98.14b t mt pratyaedhayat HV_13.18b t my amaym st HV_36.17c t mukhe samabhvayat HV_8.37b t mene mtyum tmana HV_48.37b t yaodsut viddhi HV_65.49c t visjya mahveg HV_83.51a t vai krodhc ca mohc ca HV_10.14a t vai roc ca blyc ca HV_8.19c t vai sarve sumanasa HV_48.36*612:5a t vai sarve sumanasa HV_96.15a t aptukmo bhagavn HV_8.29a t okasalile magnm HV_69.17c t ca bhojndhaks tath HV_95.6b t ca rja arai sarvn HV_88.26a t ca sarvn vrajaukasa HV_83.51b t ca hatv viviatur HV_74.38*833:3a t cpi nan vijya HV_3.23a t cpi pratijagrha HV_103.16c t csurn samutsdya HV_45.19a t rutv mdhav lakm HV_100.6a t samudrasya mahi HV_55.39a t sryasadanaprakhy HV_97.34a ts tath bruvata sarvn HV_5.11a ts tn icchmi veditum HV_1.13b ts tn yonn viaty api HV_31.148*482A:19b ts tu dv mahbhgn HV_3.7a ts tu prajvalato dv HV_113.28a ts tu vaiyagas tta HV_13.59c ts trn abhpsato rjya HV_17.5c t hamanasa sarve HV_42.10a t kam anuvavrire HV_63.30b t kavhe vasudeva gate HV_48.18*606:5 t ka paryavrayan HV_92.28d t karanti nava kra HV_59.12c t striya pjaym sa HV_94.24c titikur abhavad rj HV_23.26a titiku ca mahbalam HV_23.20d titikos tu praj ӭu HV_23.25d tithau navamy pj ca HV_47.51c tinduka bhakayantu ca HV_52.5*650:9a timin saha vigraha HV_83.12b timiraghnas tvam kar HV_36.9d timira samapadyata HV_103.21b timirvtam ka HV_61.9c timirpea ta bla HV_79.14c timirodgrikiraa HV_33.10c timiraughaparikiptam HV_40.5c timiraughaparikipt HV_32.18c timiraugha vidrayan HV_40.42b tiro varantam avyayam HV_55.21d tiryagyataraktka HV_36.52a tiryagrdhvasama tu vai HV_8.33*156:1b tiryag rdhva ca gagane HV_37.40a tiryag gatam udkhalam HV_51.17b tiryagyonigatev api HV_5.52b tiryagyoniu te jtu HV_19.31c tiryagyonau tato jt HV_16.28*300:8a tilaa ca samhanat HV_87.72*1007:2b tilaas tad ratha cakre HV_112.75*1422:3a tiha tiha na me jvan HV_110.58e tiha tiha na me 'dya tva HV_112.52a tiha tiheti ca tad HV_108.38c tiha tiheti covca HV_112.16ab*1360:1a tihatva mamgrata HV_65.33d tihate devavac chrmn HV_31.108e tihatv iti samjpya HV_74.17c tihadhvam agnayo yyam HV_110.28a tihadhvam iti cukroa HV_108.27a tihantam aparjitam HV_92.25b tihanti npardl HV_83.8*947:2a tihan nryaasye HV_44.6c tiha v gaccha v mƬha HV_65.82*754:1a tiha v tva yatheata HV_112.49*1401:4b tihasveha mahbho HV_29.18a tiheth devacodita HV_21.22b tihedn na me 'dya tva HV_112.93c tihedn sthiro bhava HV_113.24d tiya prapatsyate pacd HV_43.59c tiye skanne atakratau HV_61.62b tisbhi cpi sayuta HV_80.7cd*898:3b tisra ca bhgaa kaky HV_74.20c tisras tisras tath rjal HV_44.12*554:6a tisra kanys tu meny HV_13.15a tisro yogabalnvit HV_13.20b tisro vai yaasnvit HV_23.74b tkatuogranakhara HV_34.42*498a tkadaryudhena vai HV_67.30d tkayantraataghnbhir HV_93.25a tkaramir vioayan HV_59.50d tkauklai samair dantai HV_87.37e tkaӭgo'rkalocana HV_64.2b trajoddhtakent HV_83.37c traprvyatnanm HV_55.33d tre ghya mahnadm HV_83.32b tre triavatithi HV_100.32b trev api dursadam HV_55.45d tra akrea myay HV_118.30d trthagau pakadigdhgau HV_71.30c tvra roamaya viam HV_34.32b tukhrn barbar caiva HV_31.148*482A:10a tugranakhavikatn HV_110.54b tuenbhyahanat tad HV_112.78d tutoa janamejaya HV_8.40d tubhya deva kapardine HV_111.7*1340:10b tubhya sarvtmane nama HV_70.38*794:2b tumurs tumburs tath HV_5.19b tumula durdina cst HV_100.17c tumula bhojakayo HV_29.12b tumula sarvato 'bhavat HV_81.92b tumulo vigrahas tad HV_35.1b tumbavvimiritam HV_65.100*757:6b tumbv ca tatra ha HV_55.26d turag mahbala HV_67.21b turag vjin var HV_23.132f turagai ca javopetai HV_81.23c tury samabhavad vro HV_98.23a turvasu matimn npa HV_22.16b turvaso ca dvijottama HV_23.1d turvaso ca paratapa HV_23.3d turvasos tu pravakymi HV_23.122c turvasos tu suto vahnir HV_23.123a tulayitv ca sasmitam HV_61.52b tulyakla hi garbhiyau HV_48.13a tulyaklo nardhipa HV_15.10b tulyanirghtanisvana HV_110.57d tulyam padyate nabha HV_54.10d tulyaleu sarvata HV_117.19b tulyasahanana prabhum HV_70.27b tulya tad bhavat sad HV_100.15*1118:3b tulya phala bhavati tasya ca tasya caiva HV_1.0*5:2b tulyev abhyadhika sneha HV_8.28c tulyo 'si daivatair ba HV_112.119a tuit nma te 'nyonyam HV_3.46c tuit caiva ye bhrata HV_20.35b tuagopajankro HV_60.16e tuas te 'ha arn dadmi HV_23.163*401:13a tuva ca hari viu HV_62.10ab*721A:2a tuva devam na HV_106.6*1148A:4a tuva madhusdanam HV_48.17*601:2b tu saprabhojan HV_60.19b tui tu param jagmur HV_9.4*164:2a tuuvur nihate daitye HV_58.56c tuuvur brahmaa putr HV_20.11c tuuvur madhusdanam HV_38.37d tuuvur mudhusdanam (sic) HV_60.35*704b tuuvu ca gaddharam HV_34.47d tuuvu ca jaganntha HV_32.29*485:1a tuuvu ca janrdanam HV_79.28b tuuvu puarkka HV_76.46*854A:1a tuuvu puruottamam HV_100.86*1124:6b tuo bajaya dv HV_113.46*1520:2a tau tac ca vyanikipat HV_112.29ab*1370:6b tram abhyutpapta ha HV_64.15d tram sn mahsvana HV_109.12b tra cpi yayau bilam HV_28.25b tryagho ca sarvaa HV_75.37d tryapradaghoai ca HV_60.14c tƫm ste 'tha payata HV_48.16*599:4b tƫbhteu sarveu HV_109.19a tajt ca sarvaa HV_3.92b ta tatravyavardhata HV_53.33d tni tarubhi saha HV_61.19d tni atapatrka HV_54.27c tny eva cacra s HV_8.15d tev api patatsv apsu HV_55.45a tai pu sapugav HV_59.10d ttya tu halyudha HV_82.19*937:4b ttya tvam atho ba HV_112.121*1477:1a ttya dvpara yugam HV_43.58d ttya vartate tv iha HV_51.32b ttya suuve kapim HV_23.52*366:10b tty caikapal HV_13.22*249:1b tty tava prve HV_23.103c ttym ekapalm HV_13.15d ttye tu muhrte s HV_107.86a ttye tu muhrte s HV_108.7*1207:1a ttyo ya ca te bhgo HV_111.9*1345:7a tptny etni te guai HV_77.57b tptim ekm prayacchasva HV_23.163*401:6a tpti ndypi govinda HV_110.3*1295:2a tpti ynti mahmdhe HV_38.43d tpti ynti mahmdhe HV_112.102*1448:2b tpti yntu yathsukham HV_38.71d tpto 'mtasutarpita HV_62.66b tit gopakanyak HV_63.32b titny have bhoktu HV_81.57c titena kad cit sa HV_23.150*396:34a tkayasukhasyaite HV_22.40*345:6a taiktaruyate HV_22.40*345Bb te katha bhagavan netr HV_115.23a te klayavana caiva HV_84.13c te ktäjalaya sarve HV_32.29a te kasya vaca rutv HV_103.18a te ka sarpapatayo HV_56.13c te kruddh aravarea HV_87.60a te gat ratnaparvatam HV_42.6b te gatv dram adhvna HV_88.6a te gadcakranirdagdh HV_38.53a te gadparighair ugrair HV_33.28a te gadbhi ca gurvbhi HV_37.9a te girivrajavahnaya HV_110.21b te grmyadharmanirat HV_18.20a te ca ktyyan smt HV_23.52*366:5b te ca gop samgamya HV_69.27a te ca dev samunayo HV_76.46*854:1a te car sarvata sarve HV_109.58a te ca viatishasr HV_92.12a te ca sarve maharaya HV_35.63b te ca sarve yathvema HV_66.40a te ca sarve yadn hantu HV_80.9ab*899:2a te ca sarve suvasan HV_71.14*804:4a te cpi vijit rae HV_90.6d te cpy abhyavadat prem HV_92.58a te cs rakio vddh HV_92.29a te caiveti nibodhata HV_12.31b teja pyyayiyati HV_9.59f tejas kayapopama HV_45.34b tejas ca balena ca HV_41.20b tejas ca balena ca HV_42.13*542:3b tejas cpy apryata HV_108.58ab*1238:3b tejas csya yadava HV_68.29a tejas jvalankra HV_46.4c tejas tasya dharita HV_85.55*975:7b tejas tena sayukta HV_112.96a tejastmasamn bhuvi HV_43.12d tejas dptam avyayam HV_62.4b tejas niyamena ca HV_8.36d tejas nirdahann iva HV_2.22b tejaspyyitas tad HV_9.69b tejaspyyita sad HV_21.30d tejas prajvalanty uta HV_20.15d tejas pratibudhyata HV_10.49b tejas bhskaropama HV_31.111d tejasbhyhta tejas HV_115.39c tejas bhraatejasa HV_35.21b tejas mnuea tu HV_23.163*401:11b tejas lokadhria HV_1.36*33:5b tejaslpena akyate HV_9.60b tejas vapu caiva HV_32.21c tejas vikramea ca HV_73.35*822:8b tejas vidht sur HV_35.0*505:2b tejas sahtena vai HV_8.35b tejas svena te vius HV_9.59e tejaso vardhana tad HV_21.34b tejas tasya ca bhpate HV_85.45d tejas tejasvina caiva HV_62.36a tejas tejasvinm api HV_30.36d tejas tv abhyadhika tta HV_8.5a tejasyevvatihate HV_115.39d tejasvinamudradh HV_27.10*430b tejasv dnala ca HV_21.1c tejasv sabala caiva HV_7.46*138:4a teja prgalbhyarpa ca HV_71.43*814:10a teja sakipya tihata HV_1.32d teja sabhtya durdharam HV_3.104a teja somasya bhsvata HV_20.13b te jtavedasa sarve HV_110.24a te jt rotriyakule HV_18.24c tejobhir avarohata HV_43.13b tejomaalavn prabhu HV_28.12*435:5b tejomaalina deva HV_28.12*435:8a tejo yaj jyoti caiva HV_112.95ab*1436a tejoyukts tapasvina HV_13.43d tejoraim amnuam HV_48.17*604:8b tejorim anirjitam HV_90.2b tejo vajranes tath HV_112.95ab*1436b tejovryabalopeta HV_87.15c te tatra ramayeu HV_84.23a te tatheti jaganntham HV_100.15*1118:5a te tatheti mahbhum HV_86.15a te tad bhaspatikta HV_21.34*327:4a te tanvns tans tatra HV_32.8a te 'tapyanta mahat tapa HV_2.33b te tam cur dvij sarve HV_18.29a te tasya satyasadhasya HV_32.33a te tasyjm atho ghya HV_108.17*1218:2a te tm apayan patit HV_50.24a te tu gotrakar rjann HV_23.14a te tu jnapradtra HV_12.30c te tu tadvacana rutv HV_3.17a te tu tram upavrajya HV_48.20*608:3a te tu brahmaraya sarve HV_40.16a te tu yuktv rathavara HV_71.1a te tu sarve samnrth HV_47.15a te te reyo vidhsyanti HV_11.38c te dahyamn aurvea HV_35.21a te 'dity dakakanyay HV_3.49d te dev dnav prt HV_21.17a te dev hamnas HV_76.46*854A:8b te dev pthivtale HV_43.70b te devyau lokavirute HV_92.52*1066:1b te dve ca kasarjya HV_80.3ab*896:1a te dharmacrio nitya HV_14.7a tena kryas tvay saha HV_109.44d tena krea raksi HV_6.32a tena khalv agnayas tpti HV_100.76a tena khalv asi devn HV_100.63a tena khalv asi yonis tvam HV_100.44e tena khalv asi lokn HV_100.50a tena tadviayraya HV_67.12b tena tasmai vara prdn HV_10.19c tena tta na aknomi HV_9.57c tena tui ca prthiva HV_23.163*401:10b tena tptir nardhipa HV_23.163*401:16b tena tpsir bhaven mahya HV_23.163*401:10a tena te kathayiymi HV_104.18ab*1139a tena te ca mahail HV_93.68a tena tena vidhnena HV_45.12c tena te vartayantha HV_6.29c tena te vidhave sytm HV_80.3ab*896:2a tena te samare sarve HV_108.28a tena tau satktau rjan HV_79.6ab*879:7a tena tv idn vahat HV_10.11a tena dakaya putr vai HV_3.10a tena duapracrea HV_67.11a tena dehena so giri HV_60.34d tena dvdaa vari HV_10.10c tena dharmarathentha HV_23.35a tena nabhavat praj HV_9.95*194:3b tena naeu deveu HV_31.94a tena nryaa smta HV_1.24d tena nikatriy kt HV_31.104d tena no varavairpyam HV_110.13c tena putreu bleu HV_23.65c tena pcchmy aha tava HV_108.10*1210:10b tena prn adhryan HV_2.26d tena bena tn b HV_91.45cd*1051:21a tena blena rahas HV_51.18b tena brahmairo nma HV_20.33a tena bhvena te yaja HV_115.28c tena mattena ngena HV_74.22c tena muiprahrea HV_58.52ab*690a tena mlecchena atru HV_85.46b tena ratnkar sarve HV_100.55c tena rj niveit HV_23.136*392:1b tena rodanaabdena HV_3.108d*91:1a tena vitrsit dev HV_37.46a tena vrea mokita HV_9.100d tena vaira tvay srdha HV_109.44a tena akra sahasrka HV_37.47a tena abdena parvat HV_91.44*1049C:3b tena abdena vitrasts HV_50.23a tena abdena sakubdha HV_56.4a tena ail vivardhit HV_6.9d tena ail pratihit HV_6.36d tena saptasu dvpeu HV_23.145a tena sacodit meghs HV_59.6a tena sapdita sasya HV_59.8a tena sayujyat kipra HV_93.5c tena savardhit gvas HV_59.10c tena saudsakarma HV_67.10b tena snehena bhagavn HV_20.32a tena sma paritu ca HV_83.14c tena hehayarjasya HV_31.97a tengni amaym sa HV_110.16*1299:3a tendharmea te pp HV_21.34*327:7a tendharmea vai tad HV_9.95d tendhmto mahakha HV_113.47*1522a tennanta iti smta HV_58.43b tennnena prajs tta HV_6.15c tenbhd yat phala mahat HV_112.49*1401:2b tenrtha caiva vihit HV_10.11*197a tenaktena sayuge HV_109.74*1286:1b tencaryea vismita HV_60.35d tensau mokam sthya HV_22.2c tensau sabhto devo HV_8.33*156:2a tenstrea tad ko HV_112.31ab*1373a tenstrea mahbala HV_112.31*1374:2b tensmi paritoita HV_62.12d tenha saha sagamya HV_35.74*510a te niedur yathokteu HV_42.11a teneda nirmita prva HV_15.14*284:3a teneda nirmita prva HV_23.52*366:16a tenem rutayo vypt HV_40.21c teneya gaur mahrja HV_2.24a teneya dƫit sarv HV_55.50a teneya pthiv ktsn HV_23.144a teneya medin dev HV_6.39*122a tenaiva gajadantena HV_74.37a tenaiva tu jaghnu HV_89.45cd*1027a tenaiva prharat tad HV_74.33d tenaiva prharad vaktre HV_64.20c tenaiva rathamukhyena HV_73.35ab*821a tenaiva vartayanty ugr HV_6.24a tenotpanno 'pi doo na HV_106.56c tenotptmbuvarea HV_61.20*709a te 'nyonyam abhisapetu HV_37.26a te 'nyonyavapu baddh HV_61.11a te 'nyonya dadur bhaum HV_94.20a te 'nyonya nvabudhyanta HV_35.14a te 'nyonya bhayapŬit HV_108.47b te 'nyonya laghuvikram HV_58.20d te parjayasatrast HV_106.9a te parvaradrth HV_41.12a te parvata raivataka HV_100.10a te 'pi govttaya sarve HV_24a te 'pi tenaiva mrgea HV_3.21a te 'pi vr yathyoga HV_88.29ab*1016:3a te 'pi ntimanask hi HV_109.59*1274a te'pi sarve bhaya tyaktv HV_37.5c te 'pi svargajito nar HV_13.57f te 'py avadhys tu devnm HV_3.80*82:2a te 'py ubhe tasya vai bhrye HV_45.33c te prajn ubhakar HV_41.6a te pradptaprahara HV_110.39a te prpya t smti bhya HV_13.10a te bam utsjya rae HV_108.50a te brahmacria sarve HV_16.28*300:3a te brahmacria sarve HV_16.33a te brahmacria sarve HV_18.1*304:4a te bhagn sahas ynti HV_113.14c te bhavanta purasktya HV_89.21a te bhavanti yatavrat HV_14.9*281:14b te bht kathaym sur HV_108.12e*1217:9a te bhya praat sarve HV_12.23a tebhyas te prayattmna HV_12.25c tebhya pui praj caiva HV_12.38c tebhyo 'gacchan videebhya HV_79.31*885a tebhyo brahmarimukhyebhya HV_20.25c tebhyo 'bhavan mahtmabhyo HV_32.8c te 'mtapranopam HV_47.12b te yad sma susamƬh HV_21.35a te yuddharg rathino HV_81.78a te 'yudhyan kasagat HV_110.39d te yogadharmanirat HV_18.1a te yoganirat siddh HV_18.26c te raktasrye divase HV_84.31a te rathair vividhkrai HV_87.43a te 'rtham cus tata ca tm HV_13.35b te vadhyamn balibhir HV_35.8a te vadhyamn vimukh HV_32.12a te vadhyamn vrea HV_10.39a te vanlayajvina HV_59.26b te vaya sma prva vai HV_15.49a te vtha pitaro nye v HV_11.32c te vhayantas tv anyonyam HV_58.22a te vidhyamn rmea HV_81.70a te vtabhayasatrs HV_37.3a te vk pancabaddh ca HV_52.32a te vai putr prajpate HV_13.7d te vai sadptamanasa HV_37.14a te vai hisratay krr HV_16.15a te apt brahma mƬh HV_12.22a te ubh käcanastambh HV_89.22a te rasenn viya HV_80.17a te rutv pthivvkya HV_43.1a tem athbhyupagamn HV_13.64a tem anyatarasya vai HV_18.10b tem api ca t priy HV_77.24d tem api ca rjendra HV_3.56c tem aratinanam HV_89.26b tem patat sakhye HV_113.14a tem st kurdvaha HV_6.31b tem utpdanrthya HV_43.43c tem eva ca jagrha HV_108.40a tem eva prabhvena HV_41.13a tem eva mahtmanm HV_82.23b tem eva pravddhn HV_3.110a tem eva bhaviyati HV_112.121d temevsi yat sra HV_100.63c tem airvato dogdh HV_6.23a tem ca vrajavsinm HV_56.26b te karmvadtni HV_1.10a te kasas tu prvaja HV_27.28b te kule mahrja HV_23.159a te khytni gotri HV_23.88c te ca balin balai HV_41.22b te ca buddhisamoham HV_21.34c te caritam uttamam HV_19.31b te ca surucis tv sd HV_6.34a te citr kaths tatra HV_100.16a te caivnvayotpann HV_7.44*133:14a te janapad paca HV_23.32a te janapad spht HV_23.25c*353:4a te janapad spht HV_23.129c te jtyantare 'bhavat HV_16.16d te jyehas tu rjst HV_114.4a te jvalitakrtnm HV_41.17a te tatra vihagn HV_16.34a te tu tapas tena HV_16.31a te tu te bhaykrnta HV_9.33*176a te tu divi daityn HV_36.20a te dattvbhaya tad HV_10.40d te duryodhana reha HV_23.120*387:2a te dev bhaviyatha HV_12.30b te devsuropamam HV_81.52b te devsuropamam HV_87.73b te dharmo bhaved rjan HV_113.80cd*1541a te nmni me ӭu HV_23.86d te nmni lok ca HV_13.6c te nryaa teja HV_10.63a te nsty anaygama HV_62.57d te pathi kudhrtn HV_16.7a te ptravie ca HV_4.21a te pitprasdena HV_14.6a te putr ca pautr ca HV_3.58*69:1a te putr ca pautr ca HV_3.79c te putr ca pautr ca HV_3.90ab*85:1a te putr ca pautr ca HV_3.94a te putr ca pautr ca HV_114.16a te puruadehnm HV_45.10c te prvavisi ca HV_1.13c te prvavisi ca HV_7.1c te pratyakadarivn HV_1.12b te pradhn satata HV_3.87a te prasda cakrus te HV_17.7a te priyrtha ca rae HV_109.48c te prto 'bhavad brahm HV_47.14a te matam athjya HV_53.7a te madhyam amnua HV_58.14b te madhye mahbhga HV_3.60cd*72:1a te madhye vyavasthita HV_108.24b te maru sdhayat HV_16.26a te yant mana smtam HV_30.52b te yayti pacn HV_22.3a te yavyn pato HV_23.102c te yuddha samabhavat HV_81.101a te yuddhe prasaktn HV_110.21*1303:1a te yudhi janrdana HV_87.77*1009:16b te yudhi janrdana HV_88.16b te ye te mahrja HV_9.34c te yogapradyine HV_34.47*501:4b te rathn tumula HV_37.31a te loka visarga ca HV_13.5a te vakymi vistaram HV_3.31d te vadhrtham gneya HV_110.42c te vaakaro rj HV_15.20a te vaas tridh bhto HV_24.2c te vikukir jyehas tu HV_9.39a te vimarde dydye HV_43.54a te visarg catvro HV_27.2c te vai mnas kany HV_13.52a te vai mnas kany HV_13.60a te vai mnas kany HV_13.63a te nti kuto rati HV_66.35*763:7b te ӭu gati vio HV_44.20c te sakacukoū HV_81.30a te sa gyatm eva HV_55.26a te sapta mahva HV_1.33a te savidathotpann HV_18.26a te sutumula abda HV_81.29a teu knanasadhiu HV_93.62d teu tatra kp cakre HV_9.35*177a teu te nsti kraam HV_35.29b teu teu ca ptreu HV_2.26a teu tev avakeu HV_81.37c teu prabhavamneu HV_117.19a teu vemasu yukteu HV_86.18a teu sarveu daityeu HV_38.54a te sarvabhayanirmukt HV_112.109*1461:4a te sarve gopapatayo HV_69.30c te sarve cakrur ari HV_69.22c te sarve tlapakvai ca HV_57.21*684a te sarve nirjit rjan HV_82.23*939:1a te sarve bavarai ca HV_108.22a te sarve bhubhir vypt HV_38.51c te sarve ubhakarma HV_16.25a te sarve sahas deht HV_113.2a te sarve srulocan HV_56.19b te sarve sainik ka HV_91.45cd*1051:8a te sagat uddhasag HV_7.54*142:17a tes dharmbhimnn HV_117.43a te 'sja jtamanyava HV_2.36d te s prinm ogh HV_40.14a te 'strajlai pramathit HV_35.9a te sma klavaa prpya HV_42.49c te sma jt kuruketre HV_19.18a*311:2a te sma nnlatcitra HV_84.21a te hanyamn raudrea HV_108.25a te hayai käcanpŬai HV_81.75a te hi puyakt reh HV_45.44*569:4a te hi prpur guottaram HV_16.28*300:10b te hamanasa sarve HV_21.19a taittiris tanayo 'bhavat HV_27.17d tair aya styat npa HV_5.36*108:2b tair ptakribhir nitya HV_55.52e tair iya pthiv tta HV_7.47a tair iya pthiv sarv HV_4.15a tair iya pthiv sarv HV_22.18a tair ukt s tu m bhair HV_13.30a tair eva ca mahyuddhe HV_108.40c tair eva tatkarmaphala HV_13.32c tair eva tni govindo HV_88.21*1012:4a tair evam uitais tta HV_16.20a tair drhair mahbhgair HV_93.35a tair hanyamna daitynm HV_110.55a tai cpi saptabhir vcya HV_44.12*554:8a tais tair utptadaranai HV_106.53d tais tribhi saha ydavai HV_110.21d tai styamno govinda HV_94.21a totrrdita iva dvipa HV_108.19d tomarkuapaisai HV_33.29b tomarn syakn bahn HV_91.53*1058A:29b tomarea bibhedga HV_87.67c tomaresadee ta HV_87.66e tomarai paisais tath HV_108.69b tomarai saparavadhai HV_33.12d toyagambhralambeu HV_54.16a toyada aina yath HV_67.17d toyadnm athbravt HV_61.1d toyadbhym ivmbaram HV_34.44d toyadviddhavasan HV_37.17c toyadharma ca ragaja HV_75.19b toyapai vpadais tyakta HV_55.41c toyapradnamtrea HV_78.28c toyamadhyt samuddht HV_42.34d toyam uttrayantbhi HV_53.28a toyayonir nikara HV_35.74d toyalamba ivmbuda HV_58.28d toyavtoddhatair vegair HV_55.29c toyavyvttagminm HV_83.44d toya ca mama jyate HV_83.42d toya mumucur akayam HV_61.49d toyni cbhiekrtha HV_5.25c toyrtha klam rit HV_117.35b toye carasi niaka HV_100.36c toyeu vimaleu ca HV_62.52ab*725b toraair jvalanaprakhyair HV_94.2c tolaym sa dnava HV_91.45*1052:2b tolaymsa vryavn HV_71.41b tolayitv yathkma HV_71.42a toaym sa kayapam HV_3.97d toayiymy aha jagat HV_75.21d toit vasudh jalai HV_54.8d toymi bhujagevaram HV_70.10b tau knaastrau virathau HV_82.9a tau ca ktv manasi m HV_47.49c tau ca devau jagannthau HV_71.5*802a tau ca rutidharau vrau HV_79.5a tau cmaradharv ubhau HV_70.23b tau copaviv abhita HV_115.9a tau jtahsv anyonya HV_71.34a tau jitr jitakrodhau HV_76.46a tauiker iti khyts HV_23.160a tau tata aranistriair HV_112.64a tau tatra paridhvet HV_51.8c tau tlaparapratate HV_57.4a tau tu prvam atikramya HV_96.9a tau tu bhram ucite HV_58.9a tau tu mallau mahvryau HV_72.14a tau tu mrgagata dv HV_71.7a tau tu vndvana prptau HV_54.1a tau tu svabhavana vrau HV_71.2a tau diva chdayantau tu HV_42.16c tau dv bhojarjas tu HV_74.38*833:8a tau daityau ktanmnau HV_42.19a tau daityau yuddhadurmadau HV_42.27b tau paukludharau HV_36.14a tau pahimayodhinau HV_36.15b tau prajahrur anyonya HV_82.16a tau blakau lalitakau HV_51.11a tau mym apakaratm HV_36.32d tau yathrha niidatu HV_57.26d tau yuddhakualv ubhau HV_65.87d tau rmayantv anyonya HV_54.42a tau vivea svaya vyur HV_42.16a tau vyymam akurvatm HV_58.10d tau vyupramat caiva HV_82.22e tau arai sdhuniitair HV_44.48a tau sapraharaau vrau HV_81.65a tau sampagatau mallau HV_72.15a tau stuti cakratur yukta HV_5.37ab*109a tau hasaimakau tath HV_45.8*564:1b tyaktavn dvijasattama HV_85.3f tyaktavy tta gamane HV_71.3c tyakta bhartgha maugdhyd HV_8.14*145:5a tyaktu nrhasi m ntha HV_71.4*798:2a tyaktv kms tapas tepe HV_18.9c tyaktv ghn dhana sarve HV_25.16*420a tyaktv prn aridama HV_15.60d tyaktv prn avartata HV_81.95b tyaktv meghamaya vsa HV_59.47a tyaktv sahacardharma HV_16.28c tyaktv s vsas puna HV_112.98b tyaktvem sgar tanum HV_43.38d tyakyanti bhuvi jvitam HV_61.6d tyakymahe vaya sarve HV_66.23ab*761:1a tyakymy aha priyn prs HV_107.60c tyaja kopa yudh vara HV_113.31b tyaja garbhakt cint HV_48.40a tyaja tyaju durbuddhe HV_20.37*317:2a tyajanti vihag nagn HV_66.30d tyaja mƬh mati ba HV_112.128ab*1482a tyaja oka vilki HV_107.39*1174:1a tyajed eka kulasyrtha HV_9.96*195:10a tyajyat nirgua vanam HV_52.28b tyjito dhanadakriym HV_37.49d +tyukta prahvas tatas tvaran HV_110.22d traya ete ga prokt HV_13.43*264a traya ete ga prokt HV_13.61a traya ete may prokt HV_13.50a traya eva mahrath HV_23.15b traya eva mahrath HV_23.110*383b traya eva mahrath HV_23.114f traya e amrtaya HV_13.4d trayas tasya var putr HV_1.36*33:4a trayas tu parimohit HV_18.14f trayas te sahacria HV_17.6d trayastraya ivgnaya HV_112.1b trayastraya ivgnaya HV_112.34b trayas tray lokn HV_110.18a trayas tribhir anuttamai HV_112.35b trayas triat tu kmaj HV_3.56b traya syd dambhasajitam HV_35.41d traya paramakrtaya HV_23.52*366:17b traya paramadhrmik HV_9.15b traya paramadhrmik HV_15.14*284:4b traya paramadhrmik HV_23.43d traya paramadhrmik HV_23.135b traya paramadhrmik HV_26.21b traya prva ht ye ca HV_103.27c traya prokt maharaya HV_23.52*366:11b traya prokt svayabhuv HV_7.44*132:1b tray puruarabham HV_85.56*976:5b tray tretmukhe npa HV_21.9*321:3b traymrte purtmann HV_112.107*1460:4a trayodaa mahbal HV_3.76d trayo 'nuprvy var ca HV_113.49*1524:1a trayo 'pys trayo gu HV_30.28d trayo 'bhisadhit lok HV_10.65c trayo ye param ga HV_13.6b trayo rathagat jagmus HV_70.7c trayo lok pratihit HV_1.36*33:7b trayo var ca loks trs HV_38.72c trayo vars trayo loks HV_30.28a trayo ht caturtha tva HV_101.11c trasadavo naras tasya HV_9.87*191:6a trasaddasyur mahpati HV_9.86b trasaddasyu ca tatsuta HV_13.63*277b trasaddasyor janany api HV_13.63f trasareupramni HV_13.28c trasareuprams ts HV_13.28*256:2a trastamnavahagam HV_83.36d trastasamƬhavhanam HV_81.53d trasta pnileritam HV_43.36d trast hy udvignamanaso HV_52.35*660a trtavy prathama gvas HV_45.30a trta sa puruavyghra HV_5.24c trt nitya janrdana HV_112.109*1461:2b trtra manas jagmur HV_32.12c trtra ararthinm HV_65.16d trts tryanti t dvijn HV_45.30b trtukma samabhyayt HV_110.56b tryadhva ity uvcrt HV_13.29c tryasva no 'dya devea HV_31.60a tryasva m surareha HV_42.13*542:10a tryasvsmn vieata HV_67.18*765:2b trsana ydavai ktam HV_85.32d trsana parasainyn HV_67.21a trsana sarvabhtn HV_44.23c trsana surasaghn HV_91.5c trsana surasaghn HV_91.55a trsayadbhi ca govrajn HV_52.34b trsayadbhi ca dnavai HV_97.22b trsayan krathakaiikn HV_89.45f trsayanti nabhacarn HV_81.58b trsayanto drumacchida HV_59.25d trsayan bahudh bal HV_108.34b trsayan samado gohn HV_64.1c trsayan sarvadevat HV_36.58d trsayna sa durmati HV_57.13d trsaymsa dutm HV_64.10c trsaym sa prthivn HV_89.44f trsaym sa vai janam HV_79.17ab*883b trsa visjya caikasth HV_108.30c trsd abhyetya jajivn HV_23.83d trsita jaladair ua HV_54.8c trsit spardhino yudhi HV_97.2b trsodvegena savign HV_16.22c trsyante savraj gvo HV_61.28c trsyamno gajena vai HV_74.24b trhi dna jana sarva HV_77.58c trhti vadanair dnai HV_61.24e trigartnm athevara HV_80.14b trigavytyantaradrumn HV_50.20*637:17b tritaragavaldharm HV_55.33b tridajpanrthena HV_62.10ab*721:5a tridan cakra sa HV_31.118d tridan ca vardhaki HV_3.40b tridan ca vata HV_109.86b tridan dhuradhara HV_68.27d tridan vaya mny HV_83.10a trida ca madotka HV_35.0*505:3b tridaair api durlabham HV_112.117*1475:2b tridabhimukha ko HV_86.21c tridivadvracitrea HV_34.21c tridivasya gati ca sa HV_46.16b tridivrohibhir jvlair HV_35.52a tridive tryambake 'pi v HV_67.53d tridhanv nma prthiva HV_9.87d tridh dpyatu pvaka HV_38.72b tridhbhta vapu ktv HV_111.9*1345:8a tridh vibhajya ctmna HV_111.9*1345:5a trinalvapratima ratham HV_91.53*1058A:5b trinalvntaram avyayam HV_33.2b trinetro gaasavta HV_112.129b tripdavigrahe dharme HV_36.43c tripd bhasmapraharaas HV_111.11*1349:1a tripurasya vihyasi HV_61.44d tripuraharea harea nirmita HV_111.9*1346:2 tripura vai didhakata HV_112.86*1432b tripurntakam udyanta HV_112.17*1361:14a tripurntakara ba HV_112.29c tribhir na tu rakas HV_9.72b tribhir vivydha sasakta HV_81.82a tribhis tasyaiva vikrntair HV_45.48c tribhis tribhi ca nrcais HV_81.84a tribhis trs tridaepsay HV_30.9b tribhi kramais tu trlokä HV_65.42*749:2a tribhi kubdho 'smi kraai HV_43.32d triyajaatayajvna HV_118.24a triyajaatayjina HV_118.29b triyajaatayjina HV_118.29f triyajaatayjina HV_118.32f trirtra caiva sadoha HV_60.12e trilokajayin pur HV_9.87*191:5b trilokapatayo yath HV_70.7d trilokavijay npa HV_9.83d trivargaprabhavs traya HV_30.9d trivargasya pravartak HV_65.12d trivaraparicribhi HV_6.48b trivara parigho bhno HV_106.47c trivarena trivikrama HV_54.30b trivikrama namas tubhya HV_111.7*1340:15a trivikrame vikramanta HV_36.57c trividhas te vyatikrama HV_10.17d trividha bhuvi vidyate HV_41.11b triviapasame dee HV_92.25a triviapd patito HV_46.2a triakur iti hovca HV_10.18c triakus tena sa smta HV_10.18d triakvagastyacaritm HV_62.48a trinur aparjita HV_23.123d triikha lam udyamya HV_47.40a triikh bhruku ktv HV_108.95c triir raktalocana HV_111.11*1349:1b trira sumahtap HV_6.29ab*119:2b trirv iva pannagau HV_52.3d trila caiva arvasya HV_8.34*157:4a trila tasya tad dpta HV_110.30a triu pieu nityad HV_11.12f triu lokeu durlabham HV_11.25d triu lokeu bhmin HV_8.1f triu lokeu vidyate HV_100.85*1123:3b triu lokeu virutam HV_93.56d triu lokeu virut HV_9.20*169Ab triu lokeu virut HV_21.11f triu lokeu obhane HV_9.12b triu lokeu sundar HV_13.19d triat pratyavidhyat ta HV_87.64a triadviatibaddh ca HV_52.32c trisaptaktva pthiv HV_31.104c trisaptaktva pthiv HV_65.43*750:3a trisaptaktvo 'tiya HV_20.14c tri divyni bhrata HV_2.10b tri varasahasri HV_20.3c tri vari viaye HV_24.5c try apatyni kauravya HV_8.6a try apayad vimnni HV_13.28a trn dadhra cacra ca HV_34.27d trn pin nmagotrata HV_12.39b trn lokn ucayo 'punan HV_71.4*798:6b trl lok dhrayantmn HV_12.14c trl lokn iti na rutam HV_20.25b trl lokn kayaptmaja HV_8.5d trl lokn ntra saaya HV_21.15d trl lokn bhvaym sa HV_20.20c trl lok ca jahraia HV_38.20c tretgne caiva yat tejo HV_112.95*1437:1a tret caiva yugottamam HV_40.35d tretyuge samutpanno HV_85.59a traiklajena dhmat HV_73.35*822:6b traiklya tri karmi HV_30.28c traiykaa pukaria HV_23.52*366:10a trailokyacri s tva HV_47.50a trailokyajpik vcam HV_86.25a trailokyadarana cpi HV_23.30*354:2a trailokyam apy utsahate HV_61.55e trailokyamtara sarv HV_38.75c trailokyam idam avyayam HV_30.12b trailokyarjya akras tu HV_21.34*327:8a trailokyarvaa krra HV_31.123c trailokyavijaya gata HV_106.51*1157:7b trailokyasya ca yat teja HV_112.95*1437:6a trailokyasya hitrthya HV_45.2a trailokya pratighyatm HV_32.32d trailokya vaam nya HV_31.56c trailokya vidita sad HV_107.57*1179:7b trailokya sacarcaram HV_107.75*1190:3b trailokya sacarcaram HV_115.31d trailokykrntapauruam HV_68.37*782:3b trailokykrntibhtbhy HV_68.25c trailokyntaracri HV_58.50d trailokyntaravistri HV_36.50c trailokye jalat gate HV_42.25d trailokye muktabandhane HV_36.38b traividya pvaks traya HV_30.28b traiakava iti smta HV_10.22b tryakapatny samdia HV_107.77c tryaka girisutrayam HV_106.6*1148A:3b tryambaka ca mahya HV_31.15d tryambaka ca yathvyaya HV_86.24b tryambaka cparjita HV_3.43b tryambakena mahtman HV_106.18b tryambakenbhigupta ca HV_106.6*1148:28a tryaham unmattavad yuddha HV_15.59c tv ago nma prajpati HV_5.1d tvaccharragata ka HV_62.21a tvatkathdveia sarve HV_44.76a tvatkarmbujasyakai HV_76.28*848:15b tvatktas tvatparyaa HV_43.29b tvatkte ka ghoo 'ya HV_60.4a tvatkte daityasattama HV_110.56ab*1320:17b tvatkte bhartsyamnau tau HV_69.16c tvatta caiva sudurdhart HV_118.29e tvattas tac chrotum icchmi HV_106.21*1151a tvatta kathayata sarva HV_114.1*1551:2a tvatta parataro nsti HV_100.57ab*1121:8a tvatta rutavat reha HV_106.1c tvatta sarvam ida jta HV_100.61c tvatto bibhyanti sgare HV_44.77b tvatto bhyanuj saprpya HV_11.26c tvatto rhmi mahdyute HV_11.29b tvatpurog ca gacchantu HV_101.17a tvatprato 'dya gopn HV_60.10c tvatprabhvn na saaya HV_67.65d tvatpralpev akual HV_69.12a tvatpravttena okena HV_69.11c tvatprasdaj jaganntha HV_62.10ab*721A:18a tvatprasdd ihgata HV_108.10*1210:19b tvatprasdd yadcchay HV_62.29*723:1b tvatprasdn na saaya HV_35.74f tvatprasdena me devi HV_108.10*1210:16a tvatprastam ida jagat HV_112.108b tvatprasta phala bhavet HV_39.28b tvatprastir janrdana HV_39.28ab*530b tvatpriyrtha ca bhvini HV_108.10*1210:21b tvatpriyrtha na saaya HV_21.33b tvatpriyrtha may mukt HV_113.44cd*1514:5a tvadake krŬita gatam HV_77.16b tvadartha dhenavo mukt HV_113.44cd*1512:1a tvadarthe 'py gato vra HV_85.60*977:10a tvady ka puru HV_78.23ab*867b tvadgato yo hi na snehas HV_66.34a tvaddaranaparyam HV_69.9b tvaddaranapar nitya HV_69.11a tvaddhtena nagena ha HV_63.2d tvadbala kathyase 'dhama HV_75.8*838:6b tvadbhakt puarkka HV_45.43a tvadvae vartamna sa HV_62.71c tvadvidhena yadttama HV_109.50*1270b tvadvidhenpi siddhena HV_13.73c tv aniruddhena bhrata HV_89.16b tvannimittam ida sarvam HV_62.10ab*721A:17a tvanmaya sarvalokn HV_36.3c tvanmayn ghnanti mnavn HV_44.76b tvanmays tvatpracodit HV_44.18b tvam adyëabhuja sakhye HV_112.53ab*1408a tvam anagagati pur HV_99.25*1110:2b tvam apatya bhaviyasi HV_13.35d tvam apratimavrya ca HV_36.3a tvam asya yajaptasya HV_39.26a tvam kipyu nyase HV_77.12ab*855b tvam dityapathd rdhva HV_36.6a tvam caryaarro 'si HV_100.35c tvam carya janrdana HV_100.81b tvam idn samysi HV_81.79*919:18a tvam indro vai bhaviyasi HV_62.41d tvam im okakrikm HV_48.40b tvam ivjtavasati HV_54.23c tvam eko 'sya mdhe hant HV_38.58c tvam eva kurue deva HV_42.13*542:7a tvam eva ca bhaviyasi HV_9.11d tvam eva cintaya sakhi HV_107.57*1179:1a tvam eva deva sarvasya HV_113.42*1506:1a tvam evtra vilki HV_107.78*1192:1a tvay govinda matkte HV_62.78d tvay ca bharatareha HV_11.24a tvay caiva gajendrea HV_73.4a tvay tattvrthadarin HV_44.15b tvay tv abhihita brahma HV_115.12c tvay tv idam aha po HV_115.26a tvay datta trilocana HV_106.6*1148:13b tvay dydavn asmi HV_11.21a tvaydya kulapsana HV_9.92f tvay dhry tv aha deva HV_42.13*542:1a tvay dhta dhraymi HV_42.13*542:5a tvay dhta kratu caiva HV_115.35a tvaynagha namo 'stu te HV_113.35b tvay nnyena rdhara HV_44.78b tvay niyamy sarve vai HV_45.26c tvay paurajansyrthe HV_77.29a tvay pravartite gdhe HV_103.5c tvay prtimat gavm HV_62.11d tvay bndhavakmyay HV_65.66d tvay blye viyojitm HV_69.12b tvay bhvyarthadarin HV_62.86b tvay mnya ca nityaa HV_62.79b tvay yatnavateti vai HV_75.7d tvay ydavanandana HV_83.9b tvay ydavaputr HV_66.18c tvay yuddhe parjita HV_44.66b tvay rjye ca te sthitim HV_15.40a*293:1 tvay lokn imä jitv HV_62.82a tvayvahasit rjan HV_19.6c tvay vtha maydhama HV_75.8*838:5b tvay vidhne vihite HV_110.15c tvay vio nirkt HV_44.75b tvay vai dhryate jagat HV_42.13*542:1b tvay santh devs HV_44.18a tvay sgaram akokhya HV_77.28a tvay sdhv iti bhëitai HV_66.10b tvay sa jagad ida HV_113.33c tvay sy prvam eva hi HV_21.32b tvay svargapraticchandair HV_77.18a tvay hi nitya rakya sa HV_62.80a tvay hi pthiv rjan HV_9.51*186:1a tvay hi madvadhopya HV_65.81a tvay hi lokanthena HV_62.26*722a tvay hnv ihsitum HV_70.15d tvay hy anughta sa HV_62.71a tvayi kmava sarv HV_77.18c tvayi kryntaragate HV_67.60a tvayi csurasdane HV_41.3b tvayi jgrati keava HV_44.79d tvayi jgrati jgtam HV_40.41*537:2b tvayi devakinandana HV_96.5d tvayi na prabhaviyanti HV_113.31c tvayi na prahariyati HV_56.39d tvayi nthe niptite HV_77.32b tvayi pacatvam panne HV_77.5c tvayi mnuyam panne HV_62.17c tvayi yoddhu gate vio HV_39.27a tvayi rjsanasthe hi HV_67.65a tvayi lokntara gate HV_77.10d tvayi vravratapriye HV_77.3d tvayi sarva pratihitam HV_39.25ab*529:4b tvayi supte jagat supta HV_40.41*537:2a tvayeda devasanam HV_43.42b tvayeha bhavane mahya HV_8.10c tvayaitad bhëita vaca HV_78.30*869b tvayaiva bahulktam HV_113.35d tvayaiva viniptita HV_91.59b tvayaiva sthpita prvam HV_103.5a tvayaivrdhyamns te HV_11.39a tvayokta lomaharie HV_1.5b tvayokta pkasana HV_3.109b*92:1b tvayokta rgadhanvani HV_31.1b tvayoktni dvijottama HV_1.10b tvayokto mattakin HV_73.29b tvayy adha akae supte HV_50.10c tvayy veya jayjayau HV_109.21b tvayy eva kevala yuktam HV_67.53c tvayy eva parvatastambh HV_58.44a tvarat caiva kartavya HV_43.42a tvarate khalu kaso 'ya HV_74.25a tvarate khalu kryrtho HV_81.2c tvarama ca bhta ca HV_10.14*199:2a tvaramo janrdana HV_91.49*1056:10b tvarayanto 'bhidhvantu HV_81.46c tvarita muktakeya ca HV_71.14c tvarit kmin prha HV_108.9c tvarit phata ktv HV_70.6c tvaritau tu mahbalau HV_29.15*445:1b tvaryam mahendrea HV_61.49c tv avaropya ca drukam HV_102.22b tva tu ta yathnyyam HV_8.30a tva tu tejas tena HV_8.45a tva tv adaahaya HV_33.18a tva pƫ tathaiva ca HV_3.50d tvara rpasiddhaye HV_8.33*156:4b tva rudra ca vryavn HV_3.42b tva vkyam uvca ha HV_8.35*158:10b tva vsavacodita HV_93.38d tvaur duhitara bhauma HV_91.7a tvau caivtmaja rmn HV_3.42c tvau sampam agamad HV_8.13c tvaaiva tejas tena HV_8.34*157:3a tva knti kntavapu HV_36.9a tva kim sn npo rnan HV_81.79*919:3a tva kipram apanyase HV_77.12d tva gaccha bhrate vae HV_43.38a tva gaccha vijayya vai HV_45.46b tva gati cgati caiva HV_78.24*868a tva gatis tva rati caiva HV_60.3a tva gati param nm HV_47.53d tva gavm indrat gata HV_62.43b tva cakus tva paryaa HV_44.83b tva ca gaccha mahravam HV_56.38b tva ca trto bhaviyasi HV_8.27d tva ca akt vilki HV_107.83*1197:4a tva ca sthpayiteti ha HV_23.30f tva cpi vidhtas tbhy HV_66.21c tva cpi svajanadve HV_66.32a tva caucagata prabho HV_15.48b tva csya dht garbhasya HV_23.49*363:5a tva caiva suhd suht HV_60.3d tva jty vinandana HV_99.17d tva tu karkaala ca HV_65.72a tva tu nas tyajya gacchasi HV_77.11d tva tu akrasama putro HV_69.15a tva devi bhaja devakm HV_47.37b tva dhrayasi bhtni HV_42.13*542:2a tva no vttiprado dhtr HV_5.40*111:6a tva no vtti vidhatsveti HV_5.41c tva pro yadi manyase HV_22.32d tva bpratima mahat HV_106.36b tva bhrate kryagurus HV_44.83a tva may viniyojita HV_43.43d tva mukhena virjit HV_47.42d tva yajas tva vaakras HV_39.25ab*529:4a tva v ea purtana HV_58.46*688b tva vipra janayiyasi HV_13.36b tva vett tva paryaam HV_60.3b tva siddhi rr dhti krtir HV_47.54a tva soma somavttinm HV_36.9b tva hi cakumat caku HV_44.16a tva hi tasya vadhyaika HV_9.59a tva hi na paramo guru HV_31.60d tva hi na paramo devas HV_31.60c tva hi na param gati HV_45.26d tva hi na paramo dht HV_31.60e tva hi na s gati chinn HV_77.14c tva hi lokasya cevara HV_43.2d tva hi ea santana HV_58.47b tva hi skmo mahn eka HV_58.43c tvm dyam akhila rae HV_112.107*1460:2b tvm te na ca rasyate HV_62.72d tvm eva praammy aham HV_23.163*401:12b tvm eva rjye sasthpya HV_81.79*919:8a tvm eva araa nityam HV_42.13*542:12a tvër dev vivasvata HV_8.1d tv gaddharam avyayam HV_111.7*1340:20b tv ca satyamaya jtv HV_62.83a tv ca hatv npareha HV_85.31*968:4a tv cpratimakarma HV_67.64a tv tu stoyanti ye bhakty HV_47.54*591:1a tv drau nham utsahe HV_81.79*919:12b tv nato 'smi janrdana HV_67.52*773:5b tv nihatydya bena HV_6.4a tv pati supati prpya HV_77.53c tv prapanno 'smi mdhava HV_104.16ab*1138b tv blam anuocat HV_99.20b tv matv mnua prabho HV_56.28b tv stotu hi vaya deva HV_34.47*501:8a thor prabhayakar HV_50.20ab*636:1b daka eva prajpati HV_3.6d daka kruddho 'bravd vaca HV_3.21*53:1b dakayajavinana HV_112.29*1371:3b dakapabhayn muni HV_3.8d daka coktas tvaynagha HV_2.51b dakas tu paramehin HV_3.12b dakasya ca mahtmana HV_2.50d dakasya putr haryav HV_3.15a dakasya vai duhitari HV_3.8c dakasyaite hi dauhitr HV_7.40a daka prcetasa puna HV_3.18b daka prcetaso dadau HV_3.30b dakiasy tath dii HV_9.41b dakiasy mahtmna HV_4.12a dakiasy latvea HV_93.15a dakia nagaradvra HV_81.41ab*909a dakia nagaradvra HV_81.47c dakia pakam sedu HV_81.97a dakia prvam sthit HV_110.5b dakipathagmin HV_13.63d dakipathavsina HV_88.4b dakipriyay saha HV_100.79*1122:2b dakibhi sahety aham HV_100.23d dakibhi sahety eva HV_100.26c dakibhi sahety eva HV_100.82c dakibhi sahety eva HV_100.83c dakim adadt somas HV_20.25a dakirtha hi s datt HV_23.126a dakivartasusnigdha- HV_70.26a*790:2 daki cpi vartant HV_38.73c dakisahita kratu HV_100.79*1122:1b dakihdayo yog HV_31.27a daki diam sthya HV_106.46a daki bhgunandana HV_31.106b dakiena kargrea HV_96.16c dakiena ca pakea HV_112.79a dakiena vapumat HV_36.55b dako jaje mahtej HV_2.45c dako nma prajpati HV_2.42d dagdha ka iti bruvan HV_112.45d dagdhäjanagiriprabham HV_58.25b dagdhdrisade vyomni HV_68.12c dagdhny dityaramibhi HV_7.53b dagdh vras caiva HV_97.11a dagdh s prvat my HV_36.33c dagdh s yogatejas HV_23.163*401:22b dagdh sarve mahrja HV_10.49c daakrayam uttamam HV_9.20*169:3b daakëhjinadharo HV_108.24*1224:1a daa cetha te traya HV_9.20*169:2b daasentmaja ro HV_15.27a daaseno mahpati HV_15.26b davakapilvau tu HV_9.78c da kamaaludhara HV_44.9c dattaka coans tasy HV_13.21*248a dattam rdhaym sa HV_23.139c dattavn avicrayan HV_11.19d dattavn kila keava HV_65.36*746b dattavn kila blakam HV_79.16*881:8b dattavs tasya bhskara HV_28.12*435:17b dattaatru ca atrujit HV_28.3b dattas tvayaiva govinda HV_91.59a datta knya godhanam HV_113.43*1509:3b datta tatparimavit HV_22.2*333:1b datta tebhya atakrato HV_91.38*1044:4b datta nadanadpate HV_103.3d datta manoratha devy HV_107.16*1165:10a datta salilayonin HV_31.47*470:1b datta shrapallavam HV_99.34*1111:2b datta svadh purodhya HV_13.66c datta prvam abht kila HV_10.33d datta akrea tuena HV_22.13c datttidattau balinau HV_28.2c datttreya iti khyta HV_31.93c datttreyea dhmat HV_31.97d datt srak s tay mama HV_99.34*1111:9b datto 'tri cyavanas tath HV_7.11d datto vttavinana HV_73.33b datto 'smkam atarkita HV_77.36b dattv kualam uttamam HV_92.69*1072:1b dattv ghorn anekaa HV_112.79d dattv ca varam avyagro HV_3.100a dattv cvavara dadau HV_10.51a*216:1b dattv jagma ikhara HV_9.28a dattvbhaya tu ko vai HV_67.15c dadata ckaya vitta HV_9.76c dadatau madhumlni HV_52.5*650:7a dadara kam akrra HV_70.32c dadara gohe kitikautukni HV_68.14*777:3 dadara ca mahac chatra HV_92.5c dadara ca mahtmnv HV_79.8a dadara tbhy s madhye HV_51.26a dadara darane rj HV_19.11c dadara devadevea HV_48.17*604:6a dadara dvrak caiva HV_107.87c dadara dhanam akayya HV_92.2c dadara naraklayam HV_92.1d dadara npatis tad HV_28.12*435:12b dadara pthivpatim HV_85.48b dadara pthularo HV_92.24a dadara bhavana yatra HV_108.1c dadara bhogin ntham HV_70.22a dadara madhusdana HV_92.21b dadara madhusdana HV_92.23b dadara madhusdana HV_92.47d dadara madhye nr HV_108.2c dadara yadunandanam HV_91.44*1049A:4b dadara yadunandanam HV_107.71d dadara yadusiha ta HV_107.71*1188:2a dadara yamun nadm HV_55.28d dadara yogam sthya HV_8.36a dadara vicaran svye HV_9.90*192:2a dadara vipula dea HV_84.24c dadara vipulni vai HV_83.2b dadara vipulodagra HV_55.17c dadara vibudhdhipam HV_92.50b dadara sa nptmaja HV_10.13f dadara halina rae HV_110.56ab*1320:22b dadara hradam uttamam HV_55.40b dadartha pur ko HV_93.1a dadardohane gavm HV_68.16b dadardbhutarpiau HV_70.30d dadarntaram acyuta HV_3.105d dadaryastanayana HV_76.23c dadarlayam tmana HV_40.4b dadaraina jugopa ca HV_87.22d dadaa ca yadttamam HV_110.70*1330:4b dadaa dantair bahudh HV_111.5*1338:14a dadaur daanais tkair HV_56.13a dadni tva pratcchasva HV_11.25c dadni varam uttamam HV_11.27b dadnty abravd rj HV_89.12c dadv agirase tr HV_20.36c dadv girasa patim HV_4.3ab*95:1b dadv sanam uttamam HV_83.54d dadsi yadi no varam HV_47.17d dadha krtavryasya HV_23.151*397:4a dadha pvakas ta tu HV_85.52a dadha balavadbhta HV_23.151*397:6a dadur na caina samare HV_82.27c dadte 'tha tau vrau HV_57.3c dadte mahtmnau HV_82.10c dadte mahtmnau HV_92.54c dadur dnav soma HV_34.26c dadur devats tatra HV_42.6c dadur na hi ta sarve HV_76.27a dadu ca mahad yuddha HV_111.5*1338:6a dadus t priy madhye HV_96.18a dadus t vinihat HV_96.32a dadus te sthita deva HV_32.28c dadu kapilntike HV_10.48*212:2b dadu kam sna HV_96.8c dadu puarkka HV_75.4*836:2a dadu puravsina HV_76.27d dadu sgar sarve HV_10.48*214a dad raamrdhani HV_108.44b dade kam varam HV_87.39*1003:1b dade dvrak cru HV_93.36a dade dvrak purm HV_93.25d dade dvrak purm HV_93.27d dade ydav purm HV_92.69d dade vsudevasya HV_93.37a dadsur vanamlinau HV_74.38*833:5b dadau kasa samuddiya HV_78.46*874:3a dadau jitv vasumat HV_30.12c dadau tasmin mahyaje HV_31.107e dadau ta vsudevasya HV_99.7a dadau dhanny u yath dhanea HV_112.27*1369:10 dadau putra svaka auri HV_24.28*412a dadau prcetaso dako HV_20.21c dadau prta prajpati HV_109.85d dadau bhrtre narapati HV_28.12*435:22a dadau vipreu nityaa HV_24.7d dadau akrya vasudh HV_31.91c dadau iya tadtmna HV_90.13a dadau satrjite ta vai HV_28.30c dadau sa daa darmya HV_2.47c dadau sa daa dharmya HV_3.24a dadau stana ca kya HV_50.22a dadau haman kas HV_29.39c dadau ha sa mgadha HV_80.3ab*896:1b dadyd amandam nandam HV_1.0*19:2a dadyu pitmah prty HV_13.68*280:2a dadhra godhana viur HV_61.31*715:3a dadhra mandara viur HV_65.42c dadhra llay ka HV_61.29ab*713:2a dadhra vasudh vapu HV_62.62d dadhra s ca ta garbha HV_3.104*88:1a dadhryudhajtni HV_34.38c dadhraikena hastena HV_61.58c dadhv ekena bhun HV_87.39*1003:18b dadhimardramttikam HV_49.25b dadhivhanaputras tu HV_23.33c dadhisarpikrayeu ca HV_49.28*627b dadhihrado ghtvarta HV_60.15c dadhna sarpir yath bhavet HV_39.12b dadhno dadhyuttarsya ca HV_65.91b dadhmau daityabhayakaram HV_110.55*1319:2b dadhmau yadukulodvaha HV_87.77*1010:12b dadhmau akham anuttamam HV_110.35*1310:2b dadhmau akham anuttamam HV_110.35*1310:3b dadhmau akha tad hari HV_91.44*1049C:2b dadhmau akha mahnda HV_81.78*918:2a dadhyodanakarau kt HV_52.5*650:1b dadhyodana prabhujnau HV_52.6ab*651:1a danuvaavivardhan HV_3.79b dantavaktra ca vryavn HV_81.41b dantavaktrasya tanaya HV_87.3a dantavaktrasya abhun HV_82.2f dantavaktrea yyin HV_87.26d dantavaktro jarsadha HV_87.49a dantavaktro 'pi vivydha HV_87.63*1006a dantavaktro mahbala HV_24.22b dantavakra ca krƫo HV_105.11a dant jryanti jryata HV_22.40*345:3b dantn nirdaamnas tu HV_67.28c dantn babhaja sarambhd HV_89.44c dantn vidarayan has HV_89.32c dantbhym iva mtagau HV_82.16c dantidantodyatyudham HV_75.4b dantai chinnastan tata HV_74.1*827:5b dantolkhalinas tath HV_35.35b damaghoasya putrs tu HV_87.20a damaghoo 'pi cedir HV_87.19d damaghoo mahbala HV_87.22ab*997b damayanty nalo yath HV_89.8*1022b damayanty nalo yath HV_108.12e*1217:1 damayanty yath rj HV_88.35*1019a damayiymi kliyam HV_55.57d damite sarparje tu HV_57.1a damito 'ha hatavio HV_56.33c damino yamunhrade HV_69.19b dambho rajir anen ca HV_21.11e damyatm ea vai kipra HV_56.27c dayrtha tasya meghs tu HV_114.10c dayvn priyabhëaka HV_5.37*110:3b dayvia ca keavam HV_76.28*848:6b day kurvan mahmati HV_98.22*1106:1b dayit kasagopate HV_47.33b dayitnakadundubhe HV_25.1d darada ca mahbala HV_80.14d daradasya vadha caiva HV_83.12ab*949:2a daraddhipatir npa HV_80.15*900b dardur avyhtena ca HV_54.13b darpasajanann yvan HV_112.93a darpasya vinayasya ca HV_37.21d darpd dviguavarcasa HV_58.33d darpnvitena ca may HV_56.34*682:4a darpnvito darparuci HV_15.29c darpviddhasanana HV_57.15b darpea vinayena ca HV_35.3d darpotsikto mahsura HV_106.6*1148:28b darpotsekt tu nya HV_106.60*1158:1a darpodvtta ca balavn HV_69.20a darbhapryasthalbhta HV_57.5c darvy suvrato 'bhavat HV_23.23d darv col sakeral HV_10.44d +daranaravadibhi HV_68.14*777:10b darana priyay saha HV_99.49*1114:5b darangamana yath HV_70.16*789b darant sparanc cpi HV_111.9*1345:20a darand eva bhrata HV_15.44d daranya ca lokeu HV_81.63a daranya sudaranam HV_38.39d daranena ktrth hi HV_92.34c darayant muhur muhu HV_41.19d darayanty gatntikam HV_112.96*1439:8b darayanty eva pauruam HV_81.51*911:6b darayasva yadcchasi HV_71.39f darayasva samartha cet HV_75.8*838:6a daraym sa ta ghaam HV_85.31f daraym sa ta tad HV_79.13b daraymsa bhskara HV_8.40b darayiymi tn aham HV_107.65b daraye dvijasnu te HV_102.20a*1127:14a daru svargd ihgata HV_67.54d dalas tasytmaja cpi HV_10.70*225:5a davair na da cntas te HV_58.43a daakoisahasri HV_89.35a daa kos tath hari HV_78.46*874:1b daa cëau ca bhrata HV_21.5d daa cëau ca bhmip HV_100.9d daa cëau ca sagrmä HV_82.27a daa devyo dadhus tata HV_20.6b daadharmagato rj HV_10.14c daadh tadgata katram HV_9.17c daadh dyotayad dia HV_20.5d daadh bhvayan dia HV_20.27d daanalva mahratham HV_108.57d daanbhy tutoda ha HV_74.31b daanair mlanirmuktai HV_67.34c daanauhekayudha HV_33.23b daa putrn manoramn HV_7.16d daa putrn mahtmnas HV_23.13c daa putr mahtmana HV_7.33d daa putr mahbal HV_7.21b daa putr mahaujasa HV_7.10b daa putr ca virut HV_7.29d daa prcnabarhia HV_2.32b daabaddhs tathpare HV_52.32b daabhyas tu pracetobhyo HV_2.45a daamo bhvyasapanno HV_31.148*482:1a daa varasahasri HV_31.33a daa varaatni ca HV_31.138b daa varasahasri HV_2.33c daa varasahasri HV_2.35c daavarasahasri HV_13.16*243:3a daa varasahasri HV_23.163*401:24a daa varasahasri HV_31.138a daa vari paca ca HV_21.5b daavymocchrita vka HV_91.49*1056:6a daa sabhtaya smt HV_31.148*482A:17b daashasra ucyate HV_3.58*68b daga supratihitam HV_79.6ab*879:8b dante oita vddha HV_69.6c dapsarasi snava HV_23.6a*349:1 dam anty samsthya HV_107.57ab*1178:2a dardhipatis tath HV_80.13b darhasya suto vyom HV_26.22a davamedhä jrthyn HV_31.128c daaite 'psarasa putr HV_23.7*351:1a dasyubhir v niruddhn HV_47.53c dasyubhi alabhair iva HV_85.20b dasyubhta abhn npa HV_5.15ab*106:6b dasyn mantako bal HV_31.148*482A:12b dasy caiva sahasraa HV_31.148*482A:4b dahaty arko mukha knta HV_77.7c dahana oaa caiva HV_110.24c dahana sarvabhtn HV_35.61c dahamno vyarjata HV_112.5d dahas tasthau surnke HV_34.46*500a dahyante vru sarve HV_113.27a dahyamnam ivmbaram HV_32.15d dahyamna div rtrau HV_69.7c dahyamna samantata HV_113.16b dahyamn divaukasa HV_35.20b dahyamnni sarvata HV_112.38*1387b dahyamn ca vahnin HV_112.20d dahyamne ca keave HV_112.71d dahyamne ca dnavai HV_35.22b dahyamnena cetas HV_46.31d dahyamnena cetas HV_48.51ab*616b dahymi sarvatas tta HV_110.65e darbhym ujjahra gm HV_31.28*465:1b dadak violba HV_3.90ab*84b dapat rematu ciram HV_108.11*1215:8b daitni dio daa HV_81.58d daray g samudrasth HV_30.1*449:10a daray ya samuddhtya HV_31.29a dargre parivartate HV_109.6b darn prodhtya daata HV_109.6ab*1260:2b daryudhabala hayam HV_96.42b darlauhapunana HV_36.50b dari mukhakarim HV_53.4b daroddhtavasudhara HV_111.7*1340:14b dkyaym aridama HV_8.1b dkyayo mahvrat HV_20.21b dkity jighsanto HV_87.77*1009:5a dkity jighsanto HV_88.10c dkity nardhip HV_89.25b dkitybhirakitm HV_97.3b dkity maharddhaya HV_89.19b dkityevara jan HV_87.12b dtavy ucipiak HV_13.67*278:3b dt yajv ca dhra ca HV_24.8a dtra priyadaran HV_78.32ab*870:5b dtum arhasi mnada HV_77.19d dnamnaghtni HV_77.57a dnavasya iro rae HV_91.44*1049:18b dnava klaneminam HV_37.4d dnava duavdinam HV_73.30d dnava devasadana HV_35.17c dnava malladehinam HV_75.39b dnava yadupugava HV_108.58ab*1238:2b dnava hantum ojas HV_37.46*517:11b dnava klacodita HV_99.7d dnava pratyadyata HV_36.47d dnava sa vicetana HV_112.116b dnava sumahbala HV_96.39b dnav atidru HV_3.75b dnav giriӭgbh HV_108.49c dnav janayanti hi HV_99.22d dnav darpaprs tu HV_21.20*325:5a dnav daivatai srdha HV_35.2a dnavnm athdiat HV_4.5*97:2b dnavnm abhvya HV_40.22c dnav nam eyanti HV_108.98*1259:13a dnavn kayo bhavet HV_44.76d dnavn ca bhrata HV_3.97b dnavn ca vio ca HV_38.80c dnavn janrdana HV_91.53*1058A:33b dnavn tu piprūu HV_37.1a dnavn paratapa HV_91.52b dnavn pitmaha HV_65.37d dnavn bhayakaram HV_113.58*1529:1b dnavn bhayvaham HV_38.16d dnavn bhayvaham HV_107.85b dnavn mahtmanm HV_106.49d dnavn mahtmanm HV_112.3d dnavn mahmdhe HV_32.30d dnavn mahrae HV_108.46*1230b dnavn rae hant HV_107.75*1190:2a dnavn vinya HV_38.3c dnavn vinya HV_44.80c dnavn vimneu HV_36.36c dnav nirjits tad HV_108.50d dnavntakara rae HV_112.86ab*1428b dnavntacikray HV_8.45d dnavn divi dnava HV_36.21d dnavn devanihatn HV_36.55c dnavn puruavyghro HV_110.52c dnavn yuddhadurmadn HV_108.27b dnav bhayapŬit HV_112.10d dnav moghasakalp HV_112.72*1421:2a dnav yadunandanam HV_92.29b dnav yuddhakakia HV_37.3d dnav yuddhadurdhar HV_37.11*515a dnav yuddhadurmad HV_33.30*491b dnav vikramopet HV_38.66c dnav ca tath ynti HV_112.32*1379:1a dnav cpi samare HV_38.30a dnavs te mahbal HV_3.74b dnavstra pranta tu HV_112.73a dnav hatai ye HV_92.9a dnav cpy ajvayat HV_36.25d dnav cvadht kila HV_50.3*630:3b dnav ktino jagmu HV_37.8c dnav petur ambart HV_91.49b dnav samabhikruddh HV_108.18c dnav samare jaghnur HV_35.7c dnav sumahbal HV_3.70d dnav kmamohit HV_99.8d dnavendra nihanmi tam HV_31.63d dnavendra pracodita HV_108.78b dnavendro 'ham acyuta HV_37.46*517:6b dnavebhyo bhaya bhavet HV_38.78*528:3b dnavair jitakibhi HV_35.8b dnavair dvrak purm HV_92.17d dnavai ca janrdana HV_92.16*1065b dnavai pŬyamnha HV_42.13*542:11a dnavai samabhikruddhai HV_108.23ab*1223a dnavai saha sayuge HV_108.39d dnavo 'tha mahbala HV_108.55ab*1235:1b dnavo dvanevara HV_35.25b dnavo 'pratimo yudhi HV_67.20d dnavo muinaikena HV_96.43c dnavo yuddhadurmada HV_99.4d dnavo yudhi durjaya HV_44.22b dnavo vium akobhya HV_38.5c dnavo vyathitas tad HV_67.40*769:4b dnavau dnavntaka HV_44.74b dnavau nagacriau HV_65.51d dnavau nagacrtiau HV_47.49b dnavau madhukaiabhau HV_31.18b dnasatyasamanvit HV_117.10d dna bheda tathaiva ca HV_15.49b dna varntart tath HV_116.24ab*1571b dnotkaakaa caa HV_73.2c dmandmabhrai ca HV_53.17a dmanpapitai HV_53.24b dmanpryabahula HV_49.24c dmabhir yamyamneu HV_70.5a dmabhi ca vibhƫitam HV_49.23b dmodara iti khyto HV_96.34c dmodara namas te 'stu HV_39.25ab*529:2a dmodaraparkramam HV_112.75*1422:13b dmodaraparya HV_61.3b dmodaraparya HV_63.29d dmodaraparya HV_76.22b dmodara mukh sthit HV_61.24d dmodaravaca rutv HV_57.10a dmodaravaca rutv HV_60.1a dmodara ca rmantam HV_67.46a dmodaroddmarav HV_54.29c dmn caivodare baddhv HV_51.14a dmn colkhale baddho HV_96.34a dmn nibaddham udare HV_51.26c dmbhiks te bhaviyanti HV_117.9c dydas tasya karas tu HV_23.40a*356:7 dydas tasya vikrnto HV_23.109*382:12a dyda vat sam HV_98.14d dyd api grgyasya HV_23.52*366:6a dydyam indrd jahrur HV_21.27c dydyam iva dhryate HV_117.47d draka kipram eva tu HV_48.18b draka jaghe tad HV_50.8d drak ca tath sarve HV_71.30*812:1a drak ca tayor mrgam HV_71.6*803a drakea sahnena HV_50.28c drakebhyas tato dattv HV_71.14*804:3a drakebhya samantata HV_52.5*650:7b drakair drikbhi ca HV_49.26ab*625a drakau ktanmakau HV_51.1b drakau ktanmnau HV_50.2a drakau sukumrakau HV_51.11d drayantu purm imm HV_81.49d drayoga vin srakye HV_35.46c drs tu tasya viaye HV_9.96a drik putra jteti HV_48.24c drik y tvay rtrau HV_65.49a drikeya hataivai HV_48.25c dridryam anapktya HV_18.28a druka pratyabhëata HV_102.21d druka keavasya vai HV_86.78b drua pratibhti na HV_77.20d drua viraladrumam HV_52.13d drua svena karma HV_3.84d drubhiniveena HV_44.64a drul lomaharan HV_102.5b druenntartman HV_44.64b drue 'pi pit putre HV_66.16a druo dhenuko nma HV_57.12a druo 'pi pitu putra HV_66.16ab*758a druo lomaharaa HV_82.5d dryat caiva akaughai HV_81.35a dvgnijvalitaprakhyair HV_93.34a drhakukurdikn HV_78.47*875:2b drhagaamadhye 'dya HV_109.26a drhagaasattam HV_113.51b drhm adhokaja HV_95.11d drh yaasvinm HV_93.29f drhn yadusattamn HV_95.14b dsrtha samupgatn HV_9.96*195:15b ds ki kurma kikar HV_60.23d dsbhir dhanasacayai HV_94.25b dsatasahasraughair HV_87.31*1000:1a dsyant dnavistar HV_46.19c*578:1 dsyanti pitara sad HV_12.38d dsyante ca parasparam HV_116.24b dsyvas tava bhtalam HV_72.24*820:1b dht tu madhusdana HV_110.66*1325b dhita ca vana ghora HV_105.16c dikpl sanakdaya HV_104.19ab*1140:2b dik prv bharatareha HV_9.16c diks ttahat bhuvi HV_10.11*197b diku khyt nardhipa HV_28.33d diku sarvsu deha sva HV_37.51c diku sarvsu dhrmik HV_9.35b diku sarvsu bhrata HV_7.33*131b diku sarvsu bhrata HV_7.34d diku sarvsu uddhsu HV_36.39c diku sarvsu sarvata HV_68.2d diku sarvsu sahrda HV_92.44c diku saynavartiu HV_36.42b digantaro nabhobhto HV_30.31c digdh katriyaoitai HV_42.41b digbhya kasabhayrditn HV_78.47*875:1b digbhyo garbha prabhnvita HV_20.7b digvs devavacant HV_112.49cd*1395a digvs vika dhmr HV_112.49cd*1397:1a digvs koav sthit HV_112.97d digvs sbhavat tad HV_112.49*1402b ditir vinaaputr vai HV_3.97c diti ayanam viat HV_3.106b diti s pratyabudhyata HV_3.108d*91:1b dity putradvaya jaje HV_3.58a didkantau mahat tatra HV_71.38a didedricayopa-mam HV_74.6*837:4b didendhakaviu HV_97.43b didhakantam iva praj HV_35.47d didhakantam ivynta HV_36.52c didhakann iva loks trŤ HV_35.50c dinasavatsars tath HV_30.26d dine dine svarabhrn HV_28.12*435A:3a dilpapramukhs te tu HV_74.19*829:7a dilpas tasya tanaya HV_10.64c dilpas tasya tanayo HV_10.73c dilpasya tu dydo HV_10.66a dilpasya mahtmana HV_13.55f dilpa yajamna ye HV_13.57c divam kagena vai HV_91.43*1046:3b divam cakrame prabhu HV_31.142d divamropayat prabhu HV_10.20*203b divam ropaymsa HV_10.20*204a divam vtya tihata HV_2.2b diva cyutasya daityasya HV_44.78c divasa ko vin srya HV_56.25a divasn tathaiva ca HV_4.9*100:2b divasn ekavisatim HV_28.26d divasnte divkara HV_70.39d divase dptabhskare HV_61.62d divase saptame blo HV_99.18a diva ca pthiv caiva HV_1.37e diva jyotir gaair iva HV_82.14d diva prajvlya tejas HV_12.5b diva prpte mahpatau HV_21.27b diva bhuvam athpi ca HV_1.26d divkaram aridama HV_9.17b div naktam ajyata HV_66.29b divi jt mahtmna HV_21.10c divijt ca bhmij HV_37.56b divi treva sasthitm HV_107.87d divi bhnti sudaran HV_13.41b divi abdo mahn abht HV_9.66b divih ca tath dev HV_75.34*843a divi sacarat tad HV_113.56b divisth yuddhallas HV_111.5*1338:5b divisth ca divaukasa HV_58.56b divisth sarvadevat HV_81.78*918:4b divva ca divaukasa HV_113.64*1532b divodsa iti khyta HV_23.57c divodsa ca rjarir HV_23.99*378:2a divodsasya dydo HV_23.99*378:12a divodsasya putras tu HV_23.62a divodsasya satatim HV_23.99*378:11b divodsahta balt HV_23.64b divodsaprajevara HV_23.57*368b divodsa prajevara HV_23.60b divodsa prajevara HV_23.61d divodsena blo hi HV_23.64e divyakualaprbhy HV_47.42a divyagandharvanditam HV_108.1*1203:6b divyagandh manoram HV_92.59*1068:2b divyagandho vavau vyu HV_91.26c divyabhgracamarair HV_65.56a divyam apratima bal HV_90.10b divyam abhyarcita caitya HV_92.63c divyam kam vavre HV_37.41c divyamlkula mdhe HV_81.61d divyamlymbaradhara HV_106.27a divyarpo 'kato gtrair HV_112.125*1479:2a divyalokamaye rathe HV_32.28d divyauklmbaradharam HV_62.67c divyasahanan caiva HV_9.5c divyasya payaso ghaai HV_62.42b divyasraganulepanam HV_60.21b divyasraganulepanam HV_106.27b divyasraganulepana HV_62.9b divyasraganulepana HV_108.12d divyasraganulepan HV_48.29d divyasraganulepan HV_108.11cd*1213b divyasragdmadhri HV_81.58a divyasvargarasokita HV_62.66d divya kavapur hari HV_32.20d divya devvdha npam HV_27.1d divya na kathaymy aham HV_46.17d divya nryaramam HV_40.1d divya bhagavato divi HV_39.6b divya mantrapada mahat HV_100.27b divya rpam ida hare HV_48.17*601A:2b divya vapur adhrayat HV_96.36d divya syamantaka nma HV_28.12c divya svabalam sthita HV_51.19b divya svarbhnudaritam HV_37.52b divykahdayajo vai HV_10.69c divy tridhr d me HV_46.10a divy tripathag d HV_46.10ab*576a divy tvam apar tanu HV_99.40d divy devaganvit HV_1.33b divy devaguair yut HV_31.149b divy devamahcam HV_37.19b divy devair abhiut HV_48.29f divynti hi na rutam HV_20.3d divyn bhogn avpnoti HV_2.56*47a divybharaabhƫit HV_9.5b divybhir upapattibhi HV_40.18b divym apsarasa hari HV_92.66b divy yobhivkit HV_92.66ab*1070b divysanagatn devn HV_46.13c divys tu savieata HV_118.36d divystratradhara HV_33.4c divystraatadhri HV_106.2*1146:4b divystrea il viu HV_91.45*1052:5a divy tripathag dv HV_46.10ab*575a divy puy kath ubhm HV_31.11b divy kmadugh vibho HV_45.24b divyena caku tena HV_16.3*299a divyena vidhin may HV_61.53b divyenpratigmin HV_73.35ab*821b divyenstrea samare HV_91.55*1059:4a divyeu ca yathkramam HV_46.10d divyair bhgavatair mantrai HV_70.10c divyair mlyai ca ta dev HV_9.67a divyai paramavjibhi HV_22.5d divyai astrair alakt HV_112.15*1359:10b divramlymbaradharo HV_108.12c diam vtya pacimm HV_9.70d dia cakre janrdana HV_113.21d dia ca daadh dadhe HV_1.27d dia ca vidia caiva HV_112.17*1361:5a dia ca vidia caiva HV_113.58*1529:7a dia ca samaprayat HV_37.24d dia caiva puprire HV_71.45f dia varua eva ca HV_38.68b dia pracchdya bhubhi HV_38.38d dia pradudruvu sarve HV_112.27c dia pradudruvu sarve HV_112.49*1400:2a dia prkramad acyut HV_9.33d dia sarv vindayan HV_81.78*918:2b dipla sudhanvna HV_4.11c dibhir vidibhi ca HV_31.37a dim anta gamiymi HV_109.63*1278:4a di pln atha tata HV_4.10c dii dakiaprvasy HV_22.16a dii prvottarasy tu HV_22.17a dio jagmur hataujasa HV_108.46d dio 'tha vidio 'pi ca HV_112.32*1379:1b dio bht pradudruvu HV_113.27d dio ysyatha vikat HV_110.28d di sahasrkam aha HV_106.15c diy te nihat mall HV_83.11a diy te matir utthit HV_31.2b diy diyeti cbravt HV_112.75*1422:11b diy bhusahasrasya HV_106.15a diy svapnagata coro HV_108.10*1210:7a diy hato bhavaty tu HV_92.52*1066:4a diyedn samaka me HV_38.15a dkayair dvijtibhi HV_38.73b dkmaya sa kavaca HV_29.25a dkm tm udvahan bal HV_10.13b dk t durvah bhuvi HV_10.11b dk dvdaavrikm HV_10.3b dkita savyatihata HV_10.50*215:2b dkito madhusdana HV_101.7b dkito vjimedhya HV_118.11c dkito 'smi kratv iti HV_101.13b dnay sajjamnay HV_78.17d dna putravadharnta HV_69.5c dnnugrahakria HV_78.32ab*870:6b dptacpadharasya ca HV_112.36b dptatejasam acyutam HV_5.45b dptatoyanptair HV_32.15a dptaptmbaradhara HV_32.22a dptapraharaa tad HV_110.37d dptabhskaratejasam HV_34.49*502b dptam antargata tasya HV_76.15c dptam kaga divya HV_33.8a dptaastri sayuge HV_113.15d dptaӭga ivcala HV_33.14d dpta tejonidhi tad HV_103.25b dpta brahmairo nma HV_112.87e dptgnisada ghora HV_38.39c dptny amitatejasm HV_3.53d dptny astri vryavn HV_88.21d dptny havasaplave HV_81.56b dpty dii vanto HV_102.3c dpt toatejobhy HV_37.16c dptsyo mitabhëit HV_31.137b dptimadbhi sadasyai ca HV_34.5c dptimanti ca tejsi HV_32.35c dptimanto bahurut HV_7.43b dptir agirasm iva HV_65.18d dptena samadhvata HV_110.29b dptena sumahya HV_110.31b dpteneha samanvit HV_8.2f dpty prataypi ca HV_60.6*700:1b dpyadbhi cpi tomarai HV_37.13b dpyamnam iva riy HV_91.53b dpyamnas tapovryt HV_73.35*822:2a dpyamna mahdeva HV_107.9*1163:1a dpyamna sutgnin HV_35.53a*507:3b dpyamna prakate HV_109.84f dpyamna svatejas HV_31.140b dpyamna svatejas HV_76.44d dpyamna svavapu HV_5.21c dpyamnnano daitya HV_58.26c dpyamnena vapu HV_87.32c dpyamneu sarvaa HV_68.8b dpyamnai ca ramibhi HV_34.20d dyatm anulepanam HV_71.27d dyatm iti cbravt HV_79.16*881:7b dyat putra ity eva HV_79.16*881:3a dyat bhujyatm iti HV_31.139d dyat me sakh akra HV_35.74c dyat ghram ity eva HV_48.23c drghaklagata preta HV_79.18c drghakla mahrja HV_82.23c drghajihvo 'rkanayano HV_31.73c drghajv bhaved ayam HV_55.57*676:1b drghabhum aridamam HV_70.21b drghabhur janrdana HV_113.53d drghabhur dilpasya HV_10.73e drghabho mahbala HV_77.58b drgham adhvnam alpavat HV_92.69b drgham yur avpnuyt HV_113.82d drghasrotyatabhujm HV_55.35c drgha yojanavistra HV_55.40c drghyuo mantrakta HV_7.44*133:9a drghyuva pitu prabho HV_12.3b drghyu priyadarana HV_99.35b dugdh ceya vasudhar HV_4.19d dugdh sasyni bhrata HV_2.24b dugdheya vkavrudbhi HV_6.37a dugdheya ryate mah HV_6.18d dudoha pthiv tata HV_6.14d dudoha savitur g vai HV_59.12a dudruvur bhayasatrast HV_91.45cd*1051:15a dudruvur mgajtaya HV_61.14b dundubhya pradan divi HV_24.15d durcr ca nihat HV_31.147c durd eva tu t dv HV_113.47a durdhar vieata HV_107.80d durdharo mahbala HV_96.35b durroh hi s gati HV_62.32d durgakarmai sabhrn HV_86.15c durgamrgapravein HV_107.80*1193:5b durgasthnadidkay HV_86.2b durgasyrabdhavn kriy HV_86.3d durgraha daivatair api HV_71.50d durjayo 'pi mahjana HV_85.34*970:2b durjara durdhara dpta HV_31.124a durjtyena yena tvam HV_66.7c durjeya bhuvi mnuai HV_13.75d durdamasya suto dhmn HV_23.136*394:2a durdama damana vabhra HV_25.2c durdama kmacr ca HV_67.6c durdamena mahtman HV_23.64d durdamo nma viruta HV_23.136*394:1b durdare merukbare HV_32.27b durdnto vjidaityo 'sau HV_67.5c durdina bhti vai nabha HV_54.24d durdina vipula cakru HV_61.11c durdina vyapakyata HV_100.20d durdingamaja bhayam HV_61.25b durdinmbhodanisvana HV_42.1b durdhari surair api HV_31.113d durdharam amarair api HV_5.45d durdharam iva tejas HV_85.55*975:8b durnirky surair api HV_87.35f durnirkya suragaair HV_31.124c durnirkyo 'rivndn HV_31.99c durnivrya mahat tad HV_84.13b durnivry mayi sthite HV_62.15d durbal viayagln HV_117.38c durbuddhir ajitendriya HV_44.37b durbuddhir vairakt sad HV_15.36b durmatn kayvaham HV_89.26d durmukha sumukhas tath HV_3.89b duryodhanamukh akra HV_62.95ab*730a duryodhanamukh sarve HV_100.8a duryodhanasya kany tu HV_90.8a duryodhanasya yaje vai HV_100.5c duryodhandaya caiva HV_80.15*901a durlabhapriyakkay HV_108.10*1210:8b durlabha svargagamana HV_44.79c durlabhn iha laukikn HV_23.166b durvighyam aparyantam HV_61.13c durvijeykttmabhi HV_18.7b durvijey surair api HV_78.32ab*870:13b durvijey hi s gati HV_78.32ab*870:25b durvttasya hatasypi HV_44.78a durvohu mama saprati HV_51.13ab*642:2b ducara devadnavai HV_13.16b ducara devadnavai HV_13.16*243:3b duktasyeha karmaa HV_78.13d duarjanyanodita HV_89.42ab*1025:1b dutm ca hatas tvay HV_69.20d du y tribhir etais tu HV_107.34c duvo vanagocara HV_67.9b due dhvaseti keava HV_112.99*1446b duena manas devi HV_107.32a dustara tridaair api HV_55.40d dustara pratikla hi HV_118.35a dustaro dnamlavn HV_115.44b duhit kulalin HV_93.44b duhit samat nma HV_23.125c duhitu kraym sa HV_89.1c duhittvam anuprpt HV_6.40c duhittva ca me gaccha HV_6.6a duhittvya jhnavm HV_23.79d duhittve tv akalpayat HV_10.66f duhitprtikmrtha HV_80.2*895:2a duhitbhy jarsadha HV_80.7a duhitbhy mahpati HV_80.1*892:1 duhyamn vasudhar HV_2.26b duhyamnsu ca vraje HV_68.6b dudubhn ca ninad HV_37.25c dukhnm agrar harim HV_110.67*1328b dukhni subahni s HV_69.23b dukhita bata paymo HV_56.23a dukhit svapura yayu HV_28.27*440:2b dukhai ithilat gatam HV_69.6d dukhopasarpya treu HV_55.42c duprpt svapnavastuna HV_107.81ab*1194:2b duantam atha suanta HV_23.47c duantam upadnav HV_3.74*79:2b duantasya tu dyda HV_23.128a duantasya tu dydo HV_23.48a duantasya mahya HV_23.49b duanta paurava cpi HV_23.126c duanta prati rja HV_23.49*363:1a dusahn yath dhvaso HV_115.15a duspar pvakair api HV_35.69d dtam sdya kry HV_107.82*1196:1a dta ca preaym sa HV_25.14c dta tasmai sasarja ha HV_85.29f dta paruavdinam HV_44.26d dtnta harir dv HV_85.34*970:1a dtntaritam etad vai HV_15.42c dtair jpito devo HV_100.10*1117:1a dtais tai ktasadhn HV_100.7a dto 'bhyetya vayo 'bravt HV_15.38d drt provca nrada HV_110.33*1307:1b drd eva ca tn dv HV_91.43*1046:4a dƫaa vai kulasya ca HV_107.83*1197:2b dƫayiymi yan matam HV_75.18d dƫita ca jagad bhavet HV_41.25d dƫita tadvana mahat HV_67.11b dƫita dƫittman HV_108.15d dƫita dƫittman HV_108.88d dƫit ca vanaukasa HV_44.35d dhajnur mahodara HV_64.5b dhanemisuta cpi HV_15.32c dhanemi pratpavn HV_15.32b dhapratikt caiva HV_65.86c dhyu ca vanyu ca HV_21.10e dhvo jyeha ucyate HV_9.78b dhena dmn tatraiva HV_51.23a dhai pai ca sayatai HV_108.97*1255:2b dptakukuasanda HV_65.54a dptayodhajankulam HV_81.22b dptardlanirgho HV_33.27c dptardlavikramam HV_31.67b dptasraganinadair HV_54.13a dpta bhusahasrea HV_45.8*563:2a dpta mtyum ivotthitam HV_36.53d dpta vabhadnavam HV_64.22b dptair daityagaair gupta HV_31.67c dpto gacchaty anrtavam HV_64.8b dptau kalabhakv iva HV_51.7d dyate devasnuvat HV_108.91d dyate msacaku HV_13.73d dyate yatra dyante HV_59.11c dyate sarvadehinm HV_78.32ab*870:12b dyate subhago jana HV_108.10*1210:7b dyante gva ets t HV_113.11a dyante tni tny eva HV_7.54*142:14a dyante 'dya yathsukham HV_52.10d dyante m svacaku HV_13.60*275:1b dyamne vine ca HV_65.4c dya sarvam ida vapu HV_100.62d dydy surottamai HV_44.81b dydyena vartman HV_30.10d dadolkhalasya ca HV_86.17b dadvatsuta cpi HV_23.93c dadvatys tu sajaje HV_23.24a dado hay may HV_29.18b daprva pumn kvacit HV_12.10d daprvo na kenacit HV_97.39d daprvo na ca ruta HV_92.7f dam atra praanam HV_115.38b dam etad yadcchay HV_50.18f dam etan may vio HV_109.74*1284:2a davn asi yad dhi tat HV_104.3ab*1134b davn yo 'ham varam HV_68.17ab*780:5b davryasya atrubhi HV_77.31b da cya may viur HV_100.80c da csi may prabho HV_67.67b da phala hastirathena cnyat HV_1.0*7:1b da me brahmasadana HV_46.11a da me bhavata karma HV_67.67a da me yad ida citra HV_112.75*1422:13a da sumahad adbhutam HV_109.73*1283b da skd dhari svayam HV_100.86*1124:4b da spa ca kena HV_113.3a da svapne tvaynaghe HV_107.49b d kamalalocan HV_40.32b di drau samdadhu HV_74.39*835:2b di paridadhe ke HV_58.16c do jtyantare may HV_99.7*1109:8b do yena may hari HV_65.100*757:5b do yogo gavm iti HV_61.26b do rjan mahrae HV_108.91b do rudrea pjita HV_110.56ab*1320:2b dy vc ca mdhava HV_92.35d dv kasas tu t kanym HV_48.26a dv klam ivynta HV_36.60c dv kpnvitau ghya HV_114.11c dv kam avasthitam HV_67.18b dv kam avasthitam HV_87.39*1003:2b dv ka niptitam HV_73.6d dv ka mahbhujam HV_113.51ab*1525b dv ka hradagata HV_56.9a dv kena dhmat HV_96.37b dv krodhaparttm HV_15.45c dv cmbudharn ghann HV_54.21b dv cru papau mukham HV_63.34*736:9b dv caitraratha vanam HV_46.9b dv caina riy jua HV_62.6a dv jagati virutau HV_72.15b dv javena garua HV_113.12*1495:1a dv jahire bhaum HV_94.11c dv tat karma vajrabht HV_61.60b dv tat tasya bhsvata HV_63.22d dv tatra mati cakre HV_55.22c dv tat sarvam gacche+ HV_110.22c dv tam abhiicyanta HV_62.59a dv tam im gatam HV_115.8b dv ta prvatnam HV_100.57ab*1121:5a dv tn gatn sarvn HV_87.29*998a dv tn dnavn sarvn HV_91.45cd*1051:10a dv tv asurau ghorau HV_42.24a dv t vhin tad HV_108.51b dv tu tau mahvryau HV_65.93c dv tu ydavn sarvn HV_109.64*1279a dv te dnavevar HV_37.2b dvdityn svadehajn HV_8.35*158:8b dv daityavinya HV_38.5a dv nand pratpavn HV_112.114ab*1466:1b dv paitmaha padam HV_39.18b dvpsarasam agrata HV_23.99*378:6b dv babhvur asvasth HV_19.20c dv ba tu niryta HV_112.50*1405:1a dv ba padtinam HV_108.59b dv madhunightinam HV_102.19b dv mrdhani sgare HV_56.39b dvynta riyopeta HV_16.36c dv rathasya sv vddhi HV_29.16c dv rmea mgadham HV_81.88*924:1b dv lokn sudukhitn HV_40.36b dv vapu kumrasya HV_106.6*1148:4a dv viprahitni vai HV_112.24*1367b dv vabhadnavam HV_64.14b dv ukra pramucati HV_35.43*506:5b dv s mattakin HV_107.71b dv sumahad adbhutam HV_79.19b dvsya vavdhe kmas HV_108.11cd*1214:18a dv hetvarthakraai HV_68.39b dvaiva tvravindka HV_71.25ab*807a dvaiva svapnasasarga HV_108.11cd*1214B:3a dtvtmna vijmbhitam HV_112.31*1375:3b devaka cograsena ca HV_27.25c devakasybhavan putr HV_27.26a devakryd api mune HV_13.69a devak kam avyayam HV_76.43*851b devakgarbhakntane HV_47.8b devakgarbhavema tat HV_48.17*604:5b devak ca ghe gupt HV_47.3a devak ca tato dn HV_48.17*601A:1a devak ca yaod ca HV_48.11c devak caiva saptam HV_25.0*415:5b devak devatopam HV_48.1b devaknandana vaca HV_91.33a devakpramukh striya HV_48.24b devakbhavanntikam HV_47.26d devak rohi caiva HV_45.36c devak vkyam abravt HV_48.43*614b devakayane 'nyasat HV_48.19d devak ntidev ca HV_27.27a devaksaptam devyo HV_96.8a devak samudaikata HV_76.11d devak sumukh dv HV_48.17*604:12a devak ca hari sad HV_113.78*1540:6b devak devasak HV_69.8c devak rmakeavau HV_96.9d devak rohi caiva HV_45.38c devakenpi rjendra HV_81.100ab*926a devaky ajanayad viu HV_48.13c devaky garabhakntane HV_47.1d devaky garbhajanma tat HV_48.20*608:3b devaky ca mahpate HV_48.17*604:4b devaky saphale rame HV_47.28d devakatrasya nandana HV_26.25b devakatro 'bhavat tasya HV_26.24c devagandharvanirghoair HV_46.11c devagandharvamnu HV_9.4*164:1b devagandharva m maiva HV_100.52a devagandharvayakaughair HV_34.5a devagandharvaratnni HV_92.16a devagandharvaloknm HV_44.11*553a devagandharvasevitam HV_92.47b devagandharvasevit HV_12.14ab*240b devagarbhasamv ubhau HV_27.25d devagarbhasamo jaje HV_26.25a devagarbhopama sutam HV_89.9b devaguhyadhara prabhum HV_86.64d devaguhyam anuttamam HV_62.99*732:3b devatnm api camr HV_37.16a devatnm avadhya ca HV_9.53a devatnm ca HV_31.135a devatn kto rj HV_62.82c devatn ga prokt HV_7.46*138:1a devatn gus tatra HV_7.44*132:1a devatn triviape HV_68.32d devatn divisthn HV_67.66c devatn na saaya HV_81.2d devatn bhavn vara HV_62.23d devatn may ruta HV_46.14b devatn mahtmanm HV_113.58*1529:13b devatn hi pitara HV_13.69c devatyatana ubh HV_87.31d devatyatanntike HV_87.33d devatrtha ca me yatno HV_109.48a devatrthe vaya cpi HV_109.53c devats tv aanr ghor HV_37.27a devatulya mahdyute HV_63.3d devatryanindai ca HV_65.56c devatryy anekaa HV_75.36d devatrynundiu HV_34.8b devatve pretya mnue HV_13.33b devadattavaro npa HV_85.60b devadnavagandharva HV_107.71ab*1187a devadnavagandharva+ HV_112.29ab*1370:9a devadnavapjit HV_12.14d devadnavayak HV_107.63a devadnavasakulam HV_35.6b devadnavasakulam HV_37.21b devadnavasakubdha HV_37.35c devadnavasaghn HV_106.59a devadundubhaya caiva HV_9.67c devadeva jagatpate HV_40.41*537:3b devadeva jaganntha HV_71.4*798:8a devadeva jaganntha HV_112.99ab*1444a devadeva janrdana HV_67.52*773:1b devadeva pthivyarthe HV_44.15c devadevaprasdt tu HV_106.21*1152:1a devadevaprasdt tu HV_106.51*1157:7a devadeva mahdeva HV_100.57ab*1121:6a devadeva sad yudhe HV_113.4a devadevasya cgrata HV_112.114ab*1465:1b devadevasya tejas HV_106.6*1148:27b devadevasya dhmata HV_106.33*1154b devadevasya bhpate HV_32.39*487b devadeva gat puna HV_112.93*1435:4b devadeva santanam HV_106.6*1148:12b devadeva santanam HV_112.107d devadeva suvapua HV_107.5c devadeva santana HV_100.63b devadeva santana HV_109.53*1271b devadevena dhmat HV_112.49*1399:5b devadevena bhsvat HV_13.1b devadevena lin HV_99.7*1109:7b devadevo jagatpati HV_31.14d devadevo jaganntha HV_107.17ab*1167a devadevo jaganntha HV_107.75*1190:1a devadevo janrdana HV_53.35*663:1b devadevo janrdana HV_110.68*1329b devadevo bhaved iti HV_112.99*1445:11b devadevo hari deva HV_38.56c devadaityasamgame HV_65.42b devadvijtibhakto 'ya HV_28.18*436a devapake pramudite HV_36.43a devaputrasamadyut HV_96.47d devaputropamau vrau HV_71.49a devaprahara sut HV_3.55b devabhgas tato jaje HV_24.18a devabhgn gatn dv HV_44.17a devabhƫaabhƫita HV_62.10ab*721:2b devamt yaasvin HV_92.58b devamtur dadau cpi HV_97.29c devamtur maharddhimat HV_92.53d devamtr mahbala HV_92.61b devamnuayor net HV_30.5a devamydhar divy HV_42.9c devamynuvartina HV_99.4b devam rjastara jtv HV_76.28*848:12a devaynm uanasa HV_22.3c devayn vyajyata HV_22.4b devayo candrasryayo HV_92.46b devayoopame bhuvi HV_43.51d devarjaripur mahn HV_91.5d devarja varaprada HV_36.11b devarjavirjitam HV_34.48d devarja puradara HV_62.35b devarja atakratu HV_37.48*518:15b devarja atakratu HV_92.50d devarjbhyanujto HV_92.61c devarjya tu tad HV_65.36*746a devarjena keava HV_91.38b devarjo 'bravd idam HV_62.67d devarjo 'bravd idam HV_93.2d devartdaya smt HV_23.86b devarto 'bhavan npa HV_26.24b devarigaapjitam HV_93.48b devaribhis tapovddhai HV_31.38a devariyakagandharv HV_7.54*142:11a devarir api nrada HV_92.32d devari vtakalmaam HV_46.4b devari priyasavdo HV_3.7c devalasya mahtmana HV_13.22b devalasya sut tad HV_19.24b devalasytmajbhavat HV_18.22b devald yogadharmim HV_18.23d devalokam aridama HV_92.49b devaloka samutsjya HV_30.4c devaloka samutsjya HV_31.11c*457:2 devaloka paras tasmd HV_62.26a devalokd aridama HV_92.68d devalokopamo lokas HV_62.66a devavaddivyavapua HV_48.36*612:6a devavad divyavapu HV_96.15c devavn upadeva ca HV_27.26c devavttntamnuau HV_51.5b devavyghtakriam HV_38.27b devaatrum aridamam HV_107.27d deva ca parama toa HV_106.6*1148:9a devaravasam uddhavam HV_24.25d devarav kati caiva HV_23.87a devareham agt tad HV_19.10d devasadmapratk HV_93.1c devasadmni sarvi HV_92.47c devasagtayogina HV_67.68b deva sajyate mama HV_106.34b devasastavandiu HV_36.45*513b devasthnni tny eva HV_7.54*142:9a devasygrasya dhmata HV_31.148*482A:14b devaheto sudrue HV_109.41b deva girivare sthitam HV_60.23b deva nryaa prabhum HV_32.12d deva nryaa harim HV_19.11d deva nryaa harim HV_32.29*485:1b deva nryaa hari HV_42.27d deva prakrŬita dv HV_107.9c deva brahmamaya yaja HV_31.59a deva vijmbhita dv HV_112.32c deva saparivrytha HV_112.15*1359:14a deva kumra ca tath HV_112.13*1356:6a dev api na tad vidu HV_58.41d dev api pitn svarge HV_11.14a dev iva pitmaham HV_37.59d dev iva atakratum HV_78.41d dev ivtra modantu HV_86.8a dev ekonapacat HV_3.109c devkrŬn parikrman HV_92.62c devcryo bhaspati HV_20.30*316b dev jyotipurogam HV_3.31b devä akramukhn sarvn HV_38.64c dev daranakkia HV_40.37d devdir ditijn vro HV_31.66*473:1a dev devaribhi saha HV_35.24d dev daityaparjit HV_32.28b devn acodayad brahm HV_43.67a devn abhimukha tasthau HV_33.31c devn asjata brahm HV_12.21a devn giraso 'bravt HV_34.51*503b devnm atha payatm HV_112.29ab*1370:2b devnm api durlabham HV_13.74d devnm api devat HV_11.2d devnm api devat HV_11.32b devnm api daivatam HV_67.67*774:2b devnm api yo deva HV_106.42a devnm amitaujasm HV_3.103d devnm kipad vapu HV_20.39b devnm vara akro HV_59.5a devnm varo yata HV_62.10ab*721A:18b devnm yad bhavn net HV_62.18c devn kryagauravt HV_40.41d devn ca santana HV_62.19b devn tatra payatm HV_110.71*1331:2b devn tridive yath HV_86.73d devn dnavn ca HV_1.2a devn dnavn ca HV_2.50a devn dnavn ca HV_3.1a devn dnavn ca HV_20.34c devn divi vaiav HV_39.14d devn nandivardhana HV_81.78*917b devn pradan divi HV_48.16b devn vipriye nityam HV_91.35a devn sa tu sarvasva HV_46.16a devn sumahat krya HV_96.69a devn somavardhan HV_13.3d devn indrapurogamn HV_35.7d devnkasya tasthivn HV_34.15b devnkasya dydo HV_10.77*228a devnka pratpavn HV_10.77b devnktmaja prabhu HV_10.77d devnke vyatihata HV_34.15*493b devnuytranirghoa HV_113.48a devnta ca narnta ca HV_28.6a devntasybhavat putro HV_28.7a devn v vhanni v HV_35.14b devn vtraripur yath HV_86.4d devpatya na vidmahe HV_65.25b devpir abhavan muni HV_23.117b devpir bhlika caiva HV_23.114e dev brahmaribhi saha HV_7.52b dev makhamukhe sthit HV_38.11b dev mm abhita sthit HV_100.71b devmitravinanam HV_86.31d devytha varihya HV_63.8*733:4a devyudhavirjitam HV_37.36b dev v tv vin prabho HV_62.77d dev ca tuit nma HV_7.12a dev ca pitara ca ha HV_12.41d dev ca pitara caiva HV_12.31c dev ca pitaras tath HV_12.41b dev ca pitara puna HV_13.60*275:2b dev ca balihomena HV_38.71a dev ca bhayaviklav HV_112.20*1363b dev ca munaya sarve HV_74.39*835:1a dev cpi yathgatam HV_45.46*570:2b dev cbhtarajasas HV_7.23a dev caitan may divi HV_39.9d dev caitraratha yath HV_56.46d dev caivsur caiva HV_21.13c devsuragan hi HV_31.122a devsuram abhd yuddha HV_115.17c devsuram ivbhavat HV_15.59d devsuravimarda sa HV_36.31c devsuravimardeu HV_34.41a devsurasamkipta HV_23.150*396:19a devsurm crya HV_2.12c devsureu yuddheu HV_3.109b*92:3a devs tattvrthadarina HV_100.65d devs tn bhvayanty uta HV_13.24d dev hutanapr HV_30.38c dev ca brhma caiva HV_97.28*1097a dev cgnipurogamn HV_43.68b devs tribhuvanasth ca HV_31.56a dev pdapam uttamam HV_93.58d dev prathamatobhya HV_21.20*325:1a dev prti par jagmu HV_32.33c dev akrapurogam HV_31.47*470:2b dev akrapurogam HV_32.29b dev saptaraya caiva HV_31.15c dev sarigas tad HV_38.50b dev sarigas tad HV_40.10d dev sariga pur HV_31.19d dev svargagat iva HV_84.23d devi dev bhavūyasi HV_47.29d dev ky vapuam HV_118.12b dev ca prhasat tad HV_107.6d dev cdaraa gat HV_107.17*1168b dev tava manogatam HV_107.42d dev ducaracri HV_13.19b dev devjay tad HV_48.36*612:2b dev nagnajit tath HV_98.3b dev pthvti cocyate HV_6.40d dev prahsa mumuce HV_107.7c dev lambm athbravt HV_112.96*1439:5b dev tribhuvanevarm HV_47.54*591:4b dev dv mahbhuja HV_112.49cd*1396:3b dev rudrasya sagatm HV_112.97*1440:1b dev sarasvat caiva HV_0.0c devena vardhate yad dhi HV_39.10a devenokt rajer jaye HV_21.17b devendrebhiroita HV_118.34b devebhya cpy avadhyatm HV_106.6*1148Bb devebhyas tvam ihnaya HV_86.67d deveu sa parijta HV_23.18c deveu samahendreu HV_109.50*1269:2a deveu suciroit HV_14.4b devev api dadhrain HV_40.31a devev api purtanam HV_40.20b devev api sadaityeu HV_113.76c devev iva divkara HV_60.6*700:2b devev iva nikara HV_60.7d devev iva puradara HV_60.6d devair aktasatkriya HV_39.2d devair api durnug HV_39.8b devair api dursadam HV_9.60f devair api dursad HV_35.72b devair api dursade HV_58d devair api savsavai HV_46.22b devair api savsavai HV_71.40d devair api sudurjayam HV_45.8*563:2b devair api sudukaram HV_96.6b devair api sudusaham HV_96.64b devair apy abhicodita HV_21.22*326b devair abhyarthito daityn HV_21.37*328:2a devair girasai saha HV_5.26b devair iva sa tai saha HV_96.21d devair uktas sa prthiva HV_21.22d devair ea santana HV_113.78*1539b devair gupto mahtmabhi HV_97.14b devair dattavara rae HV_44.49*556:1b devair devvdha sama HV_27.13d devair daityai ca kathyate HV_30.56b devair nigaditrthasya HV_81.64a devai ca brhmaair api HV_115.39*5160b devai cokta divi sthitai HV_58.57d devai parivta prha HV_43.11c devai sadnavagaair HV_62.15c devai sarigaai saha HV_2.24d devai saha atakratu HV_21.24b devo jagati ka cana HV_100.57ab*1121:8b devo 'dyata sayuge HV_36.28d devo devasabh dattv HV_86.72c devo nryao nnya HV_21.9*321:2a devo ba mahdyuti HV_112.125*1479:1b devo varati lokeu HV_59.9a devo v dnavo v tvam HV_63.8a devau ki karavi vm HV_9.8f devau tasym ajyetm HV_8.38c devau daiteyanirmitm HV_36.17d devau vaivasvatau smtau HV_7.32d devy vacanakalpita HV_107.16*1165:6b devy vacanacodita HV_107.20d devy ca caraau ubhau HV_92.57d devy saha nadgatam HV_107.9d devy saha nadtre HV_107.1c devys tu prtim jya HV_108.10*1210:21a devy hy anujay sarve HV_107.6*1161:3a devy krŬgate bhave HV_107.45b devy putratvam icchmi HV_106.6*1148:13a devy priyacikray HV_107.9*1163:2b deaklnuvartin HV_117.49b deaj cottam hay HV_92.12d deam anya dhvaj rath HV_26.13d deam ambupradnena HV_83.48c denm iti virut HV_23.97d dee tridaapjite HV_86.43d dee dee pthak pthak HV_117.26d dee puyatame caiva HV_21.9a dee puraniveya HV_84.32c dee 'smis tvam apsule HV_89.35f deo npatipŬita HV_61.50d deo 'ya ubhadarane HV_108.10*1210:17b dehak cakra ha HV_76.36d dehanysakto 'bhavan HV_18.13d dehabandhn amnun HV_94.20b dehabht ca sindhava HV_37.55d dehabhƫaakri HV_62.10ab*721:3b dehabhtm iyn artho HV_68.14*777:9a dehasya madhye hdaya HV_30.44a deha harir udradh HV_45.49b deha pannagaribhi HV_108.83d deha saveitas tasya HV_108.83*1249a deha svar yhi m jahi HV_81.51*911:5b deht susrva oitam HV_58.54b dehntaragato hari HV_50.3b deh vidyotayanti sma HV_113.14ab*1498:1a dehi na kutpartn HV_5.40*111:7a dehi bhusahasra me HV_106.6*1148Ba dehti cbhibhëanta HV_86.60c dehty uvca tatkla HV_71.17c dehena tasya ragasya HV_75.45a dehy apkrama m ciram HV_74.22ab*831:5b daiteya devapjita HV_112.75*1422:14b daiteya krodhamrchita HV_112.74b daitey saha dnavai HV_91.4b daityadnavadriau HV_87.39*1003:5b daityadnavanrbhi HV_106.52c daityadnavabhūaam HV_87.39*1003:6b daityadnavayoita HV_109.56b daityadnavarakasm HV_32.6d daityadnavarkas HV_91.53*1058A:18b daityadnavarkas HV_110.39b daityadnavasayogj HV_3.76a daityadnavahantra HV_43.70c daityadnavahantr ca HV_87.39*1003:9a daityapake vidati HV_36.43b daityapavipitn HV_32.29*485:10b daityam antardadhu svanam HV_37.25d daityamypakaraam HV_36.11d daityayor medas chann HV_42.33a daityarjavihrie HV_111.7*1340:13b daityarjo 'bhavat pur HV_24.21b daityavaasamutpann HV_112.7c daityavyhagato bhti HV_33.22c daityasaghn mahhave HV_36.12d daityasen dadahatur HV_36.34c daityasainya vilokayan HV_34.46*499b daityaskandhagata rmn HV_58.31c daityasya ca iro mahat HV_44.50*557b daityasysya ca vemani HV_99.25*1110:4b daitya turagavigraham HV_45.4d daitya pacajana tath HV_96.66b daitya vacanam abravt HV_31.39d daitya vabharpiam HV_45.5d daitya vabharpiam HV_64.12d daitya so 'tibala dpta HV_31.67a daitya kasasya vhana HV_44.70d daitya kiticara ka HV_67.47c daitya pacajano mahn HV_79.14b daitya puyati vigraham HV_45.3d daityn ativibhūayan HV_34.46*500b daitynm atha siddhn HV_1.2c daitynm dipurua HV_31.32c daityn dnavn ca HV_4.4c daityn dnavn ca HV_97.28*1098a daityn uubhe cam HV_37.15b daityn ndena bhūayan HV_34.11d daityn mnuadehasthn HV_31.145c daityn meghaga iva HV_36.13d daity brahmam abruvan HV_47.15b daity ca saha dnavai HV_91.10d daity cdityavapua HV_35.19c daityendrasya mahtmana HV_113.1*1485:11b daityendra sahasainikam HV_109.90d daityendrai sumahbalai HV_112.27*1369:3b daityendrai sumahrathai HV_112.49*1400:5b daityebhyas tyajyat bhti HV_38.76a daityema ratham tiha HV_112.86a daityeo roamrcchita HV_47.22*584:1b daityai sarvyudhodyatai HV_38.31b daityo gardabharpadhk HV_90.16*1033b daityo gardabharpavn HV_57.12b daityo vabharpea HV_64.7c daityaugh satata may HV_112.107ab*1457:5b daivakatrir mahtmana HV_26.24d daivaj kathayanti hi HV_66.31b daivata hy asi devnm HV_12.8c daivatn cakra ha HV_3.41b daivatni ca sarvi HV_79.34c daivatny abhivdya ca HV_15.49d daivatair api pjit HV_65.57d daivatai samahauragai HV_47.16b daivatai saha yokyate HV_47.46d daivam apy anuvartate HV_47.7d daiva nayate sakhi HV_108.10*1210:2b daiva puruakrea HV_48.39c daiva puruakrea HV_72.1ab*819:6a daiva puruakrea HV_115.29c daivena parimit HV_42.51b daivena manas kipra HV_86.23a daivopaso yo maurkhyd HV_102.20a*1127:6a dogdh cgirasa suta HV_6.16d dogdh tu dhanada svminn HV_6.29ab*120a dogdh tu savit vibhu HV_6.19b dogdh bharatasattama HV_6.34b dogdh merur mahgiri HV_6.36b dogdh rajatanbhas tu HV_6.29ab*119:1a dogdh rajatanbhas tu HV_6.31a dogdhra kram eva ca HV_6.49b dorbhi cyatapnbhi HV_37.12a dorbhym namya kas tu HV_75.42a dorbhym utkipya darpit HV_37.33b dorbhym utkipya nagara HV_99.5c dorbhym utpya bhsvaram HV_92.42b dorbhy utpaymsa HV_61.29e dorbhy kamalapatrka HV_71.41c dorbhy tau samapŬayat HV_42.30b dorbhy vikipya sa prabhu HV_32.20b dorbhy viam utpya HV_74.33c doabht hi dnav HV_106.58d do na bhaven na HV_106.57c dautya ca tatkta ghora HV_105.17c daurtmyn npater asya HV_106.58c daurbalya bhavatm etad HV_118.18c daukula vyutthitendriyam HV_73.23b dauhitra caiva somasya HV_2.52c dyvpthivyo sasarga HV_54.32a dy yathaivbhramlay HV_93.12d dy vai bhuva ca rundheya HV_5.13c dyutis tapasya sutaps HV_7.20a dyuti pui prabh vasu HV_20.26b dyumatsenam apothayat HV_97.7d dyta rukm mahratha HV_89.21d dyor bhuva prabhavo vibhu HV_30.5b dyaur api anught syd HV_65.17c dyaur ivvyaktarad HV_57.22d dyaur na bhty abhibhtrk HV_32.19c dyaur nimlitanakatr HV_37.15c dyau cpi devasaghai ca HV_74.19*829:14a drakyase yat kta rjan HV_81.79*919:23a drakyma pitara tava HV_106.27d drakymi balam uttamam HV_75.8*838:4b drakymi lokantha ta HV_65.100*757:7a drakyva carata sukham HV_52.27d dravantm anvadhvata HV_5.43d dravin sihalai saha HV_31.148*482A:8b dravyi vividhni ca HV_29.26b dravyvayanirdhta HV_53.19c dravyairalakaroti sma HV_86.74c dravyai samudranihitai ca samudrajtai HV_86.80*991:2 draavya sa yathha vai HV_62.79a draavyau ca mayvaya HV_65.88a dra hi t bhavn adya HV_8.32a draukmo janrdana HV_36.31d draum icchati vai kasa HV_65.85c draum icchmahe vayam HV_113.1*1485:6b drau kauthala hi me HV_65.92d drau gopavibhƫitam HV_74.19*829:9b drau dnapati svayam HV_65.101d drau dhanurmaha divya HV_71.28c drkvanaghana kvacit HV_84.22b drutajalavegataragamlin HV_90.17b druta jagma vimukha HV_58.23c drupadasya pit prabhu HV_23.102d drupadasya pit rjan HV_15.62c drupadn mahbala HV_81.40*908b drumakayam atho buddhv HV_2.38a drumaparsane ktv HV_57.26c drumaparvatasaka HV_36.27b drumapotv ivodgatau HV_52.4d drumabhrgavatulye vai HV_89.50c drumabhrgavaikite HV_89.50d drumayo akaasya ca HV_51.32d drumasaghtanistai HV_55.16b druma kipurua caiva HV_81.39a drum ca varnana HV_54.36b drumt prpa mahbala HV_87.13b drumbhym tmaja ium HV_51.26b drumv evagatv api HV_51.31b drumilas tv evam uktas tu HV_73.35a drumilo nma dnava HV_73.18b druhyu cnuca nhua HV_22.16d druhyu cnu ca pru ca HV_22.4c druhyocnor yado caiva HV_23.1c druhyocnor yado caiva HV_23.3c druhyo cnor yados tath HV_23.122d druhyos tu tanayo rjan HV_23.130a droas tena nirkta HV_15.62*296b droa draui kpa kara HV_97.18a droythpavarjitam HV_15.63d drobhy msaprbhy HV_67.41*770a droendhyuita ciram HV_84.28b droya ca vipulyat HV_60.11f draupadva pur patn HV_114.9d dvadvam anye yuyutsava HV_37.26d dvadvayuddha samabhavat HV_82.1*929a dvadvayuddha sutumulam HV_28.26*439:3a dvadvao gopakanyak HV_63.25d dvdageu nmabhi HV_50.20*637:28b dvdatm dinevara HV_34.22d dvdadityatejasam HV_107.9*1163:1b dvdabda namas kuryt HV_112.49*1401:2a dvdasan surottam HV_3.46b dvdahena cpnutm HV_79.6ab*879:3b dvday tv dinakaye HV_107.15b dvday uklapakasya HV_107.19c dvday uklapakasya HV_107.41a dvparasya yugasynte HV_43.56a dvpardau harer janma HV_85.60*977:4a dvpare matsyayonij HV_13.39d dvbhym atha ca bhubhy HV_111.5*1338:10a dvbhy bhujbhy drghbhy HV_68.23c dvbhy sadhrite tad HV_112.29ab*1370:16b dvrak dyaur ivmbubhi HV_93.13d dvraknagarc chgram HV_108.11cd*1214C:3a dvrakpi tath bhru HV_107.80c dvrakpuravsinm HV_113.47*1521b dvrak pratyarjata HV_86.49d dvrakm agamat ka HV_28.29*443a dvrakm abhijagmivn HV_85.35d dvrakm abhisaprpte HV_88.34a dvrakm tmastktv HV_97.32c dvrakm vasan purm HV_97.44d dvraky mahbhuja HV_109.87b dvraky praveane HV_107.83*1197:4b dvrak varuvsa HV_97.33c dvrak vsavakayt HV_91.23b dvrakvsina sarve HV_113.61c dvrakvsin tad HV_113.55b dvrakvsin vca HV_113.52a dvrak kaplitm HV_107.86d dvrak garue sthita HV_93.1b dvrak ca samritya HV_85.5a dvrak dvraksthn v HV_112.52c dvrak dvramlinm HV_113.47b dvrak punar gat HV_113.65d dvrak prati drha HV_93.10c dvrak prasthito deva HV_113.44ef*1516a dvrak prpya kas tu HV_113.70e dvrak bhagavn viu HV_91.2c dvrak madhusdana HV_29.9b dvrak vabhekaa HV_94.1b dvrak oitapure HV_112.55c dvrak svargasanibhm HV_93.4b dvrakopari vihita HV_113.50d dvraplas tvarann iva HV_46.2*573:2b dvravatys tu s madhye HV_86.73a dvravaty ghe ghe HV_86.61d dvravaty ghe ghe HV_86.62d dvravaty nivasat HV_105.7a dvravaty puri pur HV_86.62ab*985a dvravaty supjita HV_95.8b dvras tu sarav pihit duratyay HV_48.18*606:3 dvra svargasya bhnumn HV_62.25d dvri vidadhu ca te HV_86.17d dvri ayanni ca HV_92.21d dvry yatanni ca HV_86.16b dvri tihati nrada HV_46.2*573:1b dvrai saudhai ca obhit HV_86.51b dvropaobhit ktv HV_113.48*1523:2a dvv agn saprayudhyet HV_110.26c dvv anarthau sa labhate HV_59.22c dvv ambunthau samare HV_36.15a dvvpthivyo sayogo HV_37.20c dvv imau sacivau tava HV_17.4d dvv kau tava vae 'smin HV_23.113a dvv eva ca parkitau HV_23.113b dvv eva janamejayau HV_23.113d dvv eva tu vinistau HV_38.67b dvv eva mty rjendra HV_82.19*937:23a dvv eva vihitau hy vm HV_58.48c dvstha viditavistra HV_46.2*573:1a dvstheu paurev anuyitev atha HV_48.18*606:2 dvigua dptadehas tu HV_112.29a dviguopanive ca HV_93.27c dvijastrvadha eva v HV_65.76b dvijasyeva vadha ktam HV_66.11d dvija ko mahya HV_103.31b dvija bhujagabhojanam HV_34.39b dvijtn abhipjya ca HV_86.12d dvijtn svavaina HV_100.75d dvij nmabhir eva ca HV_18.1*304:3b dvijn vrudh caiva HV_4.2a dvijn vttayas tisro HV_35.34a dvijs tn bhvayanty uta HV_13.51f dvijihvapataya kruddh HV_61.40c dvijihva rvibhƫitam HV_70.13b dvijebhyas tat pura dadau HV_10.23*205:3b dvijo va kathayiyati HV_100.28d dvitya iva bhskara HV_112.103ab*1450b dvitya udyata caiva HV_68.26c dvityam pavasyaitan HV_1.38e dvityam iva mandaram HV_33.13b dvityam etat kathita HV_7.14a dvitya crudea ca HV_98.5c dvitya janayiyati HV_35.47b dvitya nnupaymi HV_62.19c dvitya sa hi m vipra HV_65.47c dvitya sa babhau rj HV_23.112c dvity csya ayane HV_31.13*459:5a dvityy tu sajy HV_8.16a dvityy striy s HV_43.49a dvity atanos tanu HV_43.49b dvity kuru vai tanum HV_35.30d dvityena ca sthvarn HV_111.9*1345:6b dvitye samupasthite HV_74.1b dvityo 'gnir iva jvalan HV_13.74f dvityo magadhendrea HV_82.19*937:4a dvityo ya sutas tasya HV_8.47c dvityo rir ucyate HV_30.41d dvityo vasudevd vai HV_65.59a dvidh ktv ca tat puna HV_30.13b dvidh ktvtmano deham HV_1.37a dvidhcchinat kuraprea HV_91.44*1049:12a dvidh chinna kuraprea HV_91.55*1059:16a dvidhbhtam abhajyata HV_71.52d dvidhbhtam abhn madhye HV_71.43c dvidhbhta vapu ktv HV_38.19a dvidheda dhryate jagat HV_58.47d dvipado 'tha catupada HV_2.46d dvipdaphapucchrdhe HV_67.42a dvibhutve 'pi me deho HV_112.127c dvibhun ca bena HV_112.99*1445:8a dvibhum atha llay HV_112.66ab*1415b dvibhu samare kta HV_112.91d dvibhu samavasthita HV_108.97b dvimrdh akuni caiva HV_3.66a dvirephbhara caiva HV_73.15a dviveda kaarkas tu HV_18.18c dviatm antako yath HV_81.67d dviat klasamitam HV_36.56b dviat lomaharaam HV_94.8d dviatsu pratikurvau HV_81.66e dviadvabhasdana HV_64.6d dviannidhanadakbhy HV_68.20c dvistvatya kareava HV_92.12b dvpicarmanivsine HV_106.6*1148A:18b dvpicarmapariktam HV_33.3b dve ardhe rejatu kitau HV_67.42d dve ete paricrike HV_25.0*415:6b dve caiva bahuputrya HV_3.25a dve caivgirase tath HV_3.25b dve bhrye kayapasya tu HV_45.21b dve bhrye yauvanasthite HV_43.51b dve bhrye sagarasyst HV_10.55a dve bhvya vidue HV_3.25c dve hy astre praama yte HV_112.29ab*1370:16a dvaipyana vedamahnidhnam HV_1.0*2:2b dvaipyana sarvaparvaraja HV_115.7d dvaipyanauhapuanistam aprameya HV_1.0*8:1a dvau ca devau samrit HV_43.61b dvau dvau yugapad utpatan HV_58.18d dvau putrv anilasya tu HV_3.35d dvau putrau devalasypi HV_3.37c dvau putrau sababhvatu HV_27.25b dvau putrau sababhvatu HV_114.2b dvyagulengrapin HV_71.31b dhakyate akarasya HV_43.57c dhatv bhoja mahbalam HV_29.20b dhanada ca ktnta ca HV_37.48*518:10a dhanada ca dhandhyako HV_31.45c dhanadena ca dhmat HV_37.18b dhanadhnyopajvina HV_116.27b dhanaputrapal labhet HV_31.152*483b dhanam atula labhate dviajjaya ca HV_118.48b dhana dhnya ca yat kicid HV_78.23a dhanni lghanyni HV_116.10a dhanny dya sarvaa HV_89.53b dhan jvit ca HV_22.40*345:4a dhanur anyat samdya HV_81.84ab*922:1a dhanur dya vryavn HV_87.70b dhanur ygabhƫitam HV_71.38b dhanur ygabhƫitam HV_71.43d dhanur ghya patk ca HV_5.42c dhanur ghya mahravam HV_5.22b dhanur jaladanisvanam HV_81.63b dhanur jaladanisvanam HV_91.53*1058A:32b dhanur nyasya patk ca HV_22.19a dhanur bhaktv vinirgata HV_72.1ab*819:3b dhanurbhi parighair api HV_37.41b dhanur visphrayan mahat HV_33.16b dhanurvedacikrrtham HV_79.3e dhanurvedacikrrtha HV_79.6ab*879:5a dhanurvedapar sarve HV_41.9a dhanurvedasya praga HV_23.99*378:5b dhanurvedasya prag HV_2.32d dhanurvedasya prag HV_3.80*83b dhanurvede ca vede ca HV_89.9e dhanur vyymalina HV_33.28b dhanu csya dvidhkarot HV_81.84ab*922:8b dhanu csya dvidh rjan HV_81.84ab*922:12a dhanu ciccheda cpy asya HV_87.66a dhanu ciccheda cpy asya HV_88.20c dhanu ciccheda rjendra HV_81.80*920:1a dhanu ciccheda rmasya HV_81.87c dhanua ca nindena HV_97.2c dhanu kjitni ca HV_37.25b dhanu pravara rga HV_81.59c dhanuo bhagandena HV_71.45c dhanuo bhagandena HV_71.52*818:2a dhanuo bhajyamnasya HV_71.43*814:1a dhanuo lghavena ca HV_62.77b dhanukoy tad vainyas HV_6.9c dhanul gatau tau tu HV_71.37a dhanena tarpayitv ca HV_103.31c dhanaughair abhivartsyate HV_71.19d dhantu keavam ojas HV_112.29ab*1370:14b dhanyakd dhanyabhvana HV_113.76b dhanyam yuyam rogya HV_20.48a dhanyam e prakrtanam HV_7.49f dhanyaabdo 'pi v mune HV_100.78b dhanya ca jagato guru HV_100.60d dhanya csi mahbho HV_100.22c dhanya csi mahrava HV_100.44d dhanya csti bhavat HV_100.81c dhanya cha katha vibho HV_100.37d dhanya caivravo dvija HV_100.43b dhanyas tva jagatpate HV_100.57ab*1121:7b dhanyasya mahato dharmya HV_22.45*346a dhanya yaasya atrughna HV_1.21a dhanya vedena samitam HV_4.25b dhany khalv asi obhane HV_100.49b dhany dev ca nrada HV_100.65b dhany drakyanti te vapu HV_45.41d dhany dharma cariyanti HV_115.45c dhany bhanto dyante HV_100.54c dhany bhavanta puy ca HV_100.69a dhanyy khalv aya putro HV_99.35a dhany vaya jaganntha HV_100.86*1124:5a dhanycaryritair vkyai HV_100.64c dhanysi tva nadrehe HV_100.39c dhanysy anughtsi HV_107.55a dhanysy anughtsi HV_107.77a dhany hi bhartsahit HV_107.10c dhany khalu bhavanto ye HV_100.75c dhany saptaraya smt HV_7.44*133:1b dhany sarva vsudeva HV_100.86*1124:8a dhany smo 'nught smas HV_63.2c dhany smo 'nught smo HV_113.53a dhanyo 'ya nrado yasmd HV_100.86*1124:4a dhanyo 'sti ca mdhava HV_100.26b dhanyo 'smy anughto 'smi HV_35.55a dhanyo 'smy anughto 'smi HV_35.68a dhanyo 'smy anughto 'smi HV_111.10a dhanyo 'sy anughto 'si HV_56.42c dhanvatares tu tanaya HV_23.56c dhanvin niitair bair HV_26.10c dhara manujrai HV_100.50b dharay bhraniraye HV_41.31d dharay bhrasanati HV_43.2b dharayrayabhtbhy HV_68.25a dharay mdita ete HV_76.38a dharay vigatotsave HV_61.61b dharatstsannabhteu HV_35.29a dhara caivnilo 'nala HV_3.32b dharasya putro dravio HV_3.34c dhardhara ivpara HV_33.20d dhary prasava smta HV_3.91b dharitri dehin yonir HV_100.49a dharitry sakalauadh HV_5.40*111:4b dharma eva svadiyati HV_117.43d dharmakmrthakovid HV_18.20d dharmaja ca ktaja ca HV_5.37*110:3a dharmaja satyavdinam HV_8.25d dharmaja satyavdinam HV_21.4b dharmaj kathayanti vai HV_107.33*1173:2b dharmaj ka ca va kma HV_12.33c dharmajena vipacit HV_11.21d dharmajau dharmacriau HV_79.6ab*879:5b dharmatattvrthadaranam HV_23.30*354:3b dharmadevasya tasysyd HV_70.12a dharmano 'bhavat tad HV_9.95*194:5b dharmanetra iti ruta HV_23.136b dharmanetrasya kntas tu HV_23.136c dharmanetro mahya HV_23.46b dharmapatnyo daa tv ets HV_3.26e dharmabhg varo nitya HV_113.42*1506:3a dharmamadhyasya dhmata HV_44.31b dharmam psyanti mnav HV_117.42d dharmamrtidhar mune HV_13.49b dharmamrtidhars te HV_13.6a dharmamrtidhar ubh HV_13.43*264b dharmayuktamida vkya HV_9.6*165a dharmarja im praj HV_8.41d dharmarjo yudhihira HV_104.25b dharmavit kathaym sa HV_1.6*23a dharmavidveaa param HV_21.34*327:1b dharmastroktam eva ca HV_41.11d dharma csy susdhanam HV_41.31b dharma cha prakrtita HV_104.14b dharmacaiva vivardhate HV_23.163*400:1b dharmasatyamaya rmn HV_31.24a dharmasakramaa cpi HV_23.51*364:2a dharmasasthpanrthya HV_31.13*459:2a dharmasvarir eva ca HV_7.4*127:1b dharmas tatra jayas tath HV_21.16d dharmas te vipulo 'nanto HV_69.25*785a dharmas te nirkta HV_10.45b dharmasya kany suro HV_2.8a dharmasya gatir anvey HV_66.13c dharmasya ca vivddhyartha HV_31.112c dharmasyo 'tha kunty vai HV_43.63a dharmahetvarthayuktay HV_40.44d dharma kulocita kruddho HV_10.29a dharma jaghna te vai HV_10.41c dharma nirasad acyuta HV_10.27b dharma pitktena vai HV_14.5b dharma satyaktavn imam HV_8.25ab*148b dharma kva cana dyate HV_9.51*186:5b dharma pravicaliyati HV_115.44d dharma ukro bhaspati HV_32.4d dharmcreu prthiva HV_11.23b dharm ca vieata HV_5.12ab*105:2b dharmtmnam akalmaam HV_23.119d dharmtmno yaasvina HV_23.156d dharmtm yatra vartate HV_24.4b dharmtm satyasagara HV_20.10b dharmtm saitavrata HV_20.2b dharmd jaje yudhihira HV_24.23b dharmdharmasamyukta HV_35.3c dharmpet sa prthiva HV_5.4b dharmrmo mahya HV_10.74d dharmrthakmasayukta HV_118.3a dharmrthakuals te tu HV_88.39c dharmsanagata prabhum HV_70.23d dharmi bjabhvena HV_113.32c dharme ckulat gate HV_31.95d dharme caiva pradhnatm HV_23.30*354:1b dharmea pariplyate HV_4.15d dharmea pariplyate HV_22.18d dharmea rajaymsa HV_8.41c dharmedhigata tvay HV_92.15d dharmeaiva mahrja HV_2.2c dharmeaivnurajanam HV_23.141d dharmeaia parjita HV_89.40f dharme prayatamnn HV_41.3c dharme praithile tath HV_7.44*133:15b dharmeyu ca dheyu ca HV_23.7*350:2a dharme rati ca satata HV_9.77a dharme ithilat gate HV_31.94d dharmo dharmabhd eva ca HV_28.44b dharaym sa tm um HV_107.20b dharayitv gha mahat HV_99.19d dharayitv yathkma HV_31.102c dharayiyati ya svapne HV_107.15c dharayiyanti mnavn HV_117.24d dhasamno 'bhyudaikata HV_108.60*1240:4b dhast cakre ca syudhn HV_38.28d dhtryam ca mitra ca HV_8.35*158:5a dhtubhya iva käcanam HV_62.21d dhtumantam ivcalam HV_34.42d dhtumn iva parvata HV_37.48*518:6b dhtn ca vieata HV_100.55b dhtr kasasya bhojasya HV_50.20a dhtr caikaikaa prdt HV_10.60c dhtry kumram dya HV_28.23a dhtrys ta s samarpayat HV_99.7*1109:11b dhtry sakt sa ca t HV_99.7*1109:13a dhnajayys tathaiva ca HV_23.89b dhma lakmy ca kevalam HV_85.2d dhrac chravac caiva HV_23.166e dhraensya ailasya HV_63.4c dhrayaty akhila jagat HV_58.44d dhrayanty tman jagat HV_20.18b dhrayann amitaujasm HV_27.31b dhrayan vipula vapu HV_36.50d dhrayan vipula vaa HV_24.35c dhrayan svena tejas HV_43.25b dhraym sa garbha tu HV_3.102c dhraym sa grgyasya HV_25.10c dhraym sa grgyasya HV_85.14c dhraym sa nityad HV_10.5d dhrayitv dhardharn HV_31.28*465:3b dhrayiymy aha praj HV_5.51*113:1b dhrayeth praj npa HV_5.50d dhrayed yas tu nityaa HV_28.8*434:2b dhrnirmalanrca HV_54.35a dhrbhis tulyarpbhir HV_61.12c dhr atasahasraa HV_92.6b dhr atasahasraa HV_106.44b dhrormikalilo mahn HV_9.71f dhrtarërn mahbaln HV_87.7*993:1b dhrtarër mahbal HV_80.15*901b dhrtarër ca me sarve HV_62.95a dhrtarërai ca plitam HV_81.104*928b dhrmikasya mahtmana HV_9.33b dhrmika sarvavaras tu HV_23.40*358Aa dhrmik sarvabhvaj HV_78.32ab*870:9a dhrmiko janamejaya HV_23.110b dhvati sma tathsurn HV_108.19*1221:2b dhik te vtta sudurvtta HV_73.31a dhik tvm dam aknta HV_73.23a dhik prajtena tapyate HV_69.14d dhikabdapatita caiva HV_78.9c dhikabdaprvam asakt HV_29.21c dhig arjuna vthvda HV_102.20a*1127:5a dhig asvtantryajvitam HV_8.14*145:3b dhig tmalghino dhanu HV_102.20a*1127:5b dhig etat tava vgbalam HV_38.25b dhig et katravttitm HV_81.73b dhig et katravtti va HV_81.71c dhig dhig ity abravt t tu HV_112.99*1446a dhig dhig ity asakt te vai HV_65.99c dhigdhig ity eva so 'bravt HV_112.49f dhigba tava pauruam HV_112.101d dhiajanayat sutn HV_2.28b dhiyny anyny udyudha HV_102.20a*1127:11b dhmate haline nama HV_76.46*854A:7b dhmn nmn purukaya HV_23.52*366:8b dhra pralamba prayayau HV_58.28c dhvarn asjac cpi HV_5.18c dhundhumratvam gata HV_9.47d dhundhumratvam gata HV_9.48d dhundhumro na saaya HV_9.62d dhundhumro bhaviyati HV_9.66d dhundhur sdito rjan HV_9.70c dhundhur nma sudrua HV_9.54b dhundhu dhundhuvinana HV_9.73d dhundhor vadham aha brahma HV_9.48a dhundhos tasya nibarhae HV_9.64d dhura yas te samudvahet HV_62.19d dhura vahati laukikm HV_39.5d dhpair uccvacais tath HV_60.16*701:2b dhmaketu sthito 'bhavat HV_106.46b dhmavara sudaranam HV_23.106d dhmndhakravapua HV_32.22c dhmin ca vargan HV_23.74d dhmin putragddhin HV_23.103b dhminy sa tay devy HV_23.106a dhmena pariveitam HV_55.43b dhmotptair dio vypt HV_66.29c dhmrakeo harimarur HV_36.50a dhmravar mahky HV_91.53*1058A:17a dh sarv raavhin HV_62.85d dhtarërabalhakau HV_3.88d dhtarëravanug HV_100.8b dhtarëra ca srya ca HV_3.61c dhtarëras tu gndhry HV_23.120*387:1a dhtarërasya rjas tu HV_43.52a dhtarëra ca pu ca HV_23.120c dhtarëra pratpavn HV_6.23b dhtavn saptame pade HV_10.7d dhtavs tam iety eva HV_9.20*170a dhtavratasya putras tu HV_23.40*358:7a dhtas tasytmajo 'bhavat HV_23.133b dhta govardhana dv HV_62.1a dhta yadukula vrair HV_65.19c dht garbhea vai may HV_2.40d dhtt tu duduho jaje HV_23.133c dhts tbhis trayo lok HV_73.32c dhtimn avyayo yuktas HV_7.24c dhtims tasya putras tu HV_15.31c dhtir mahman vidvs HV_18.25a dhte govardhane caiva HV_65.3a dhto govardhana aila HV_96.37c dhto govardhano giri HV_65.30d dhto dhtimat vra HV_62.33c dhto vema ivke HV_62.13c dhto 'ha tair may ca te HV_100.66d dhdika sababhva ha HV_28.4d dhaketu ca tatsuta HV_23.102*380:1b dhadyumna tudrupadd HV_23.102*380:1a dhadyumndayo np HV_100.8d dhasya jajire rs HV_26.21a dhokta ka eva ca HV_23.157b dhuka cmbarūa ca HV_9.20*169:2a dhu arytir eva ca HV_9.1d dhos tu tanayas tath HV_27.17b dhos tu dhrika katra HV_9.22a dhenukas tlaikhart HV_65.29a dhenuka ca mahkya HV_90.16c dhenuka sa mahkyo HV_96.39a dhenuka so 'surottama HV_44.72b dhenuke pralaya nte HV_65.2c dhairyam lambya tihati HV_109.75*1287b dhairyd avikta vaca HV_66.2b dhairyd asabhrntavapu HV_44.38c dhairyn mana saniyamya HV_89.34c dhairyn mana saniyamya HV_89.38c dhaundhumrir dhvas tu HV_9.79a dhyto hi sarvappni HV_113.78*1540:14a dhytv prasda te cakrus HV_13.34c dhyththo manas tta HV_112.32*1379:8a dhynavanto mahattar HV_9.96*195:14b dhyndhyayanayukt ca HV_14.9*281:7a dhyndhyayanayukt ca HV_14.9*281:17a dhyhi nitya jaganntha HV_113.78*1540:7a dhyhi yatnena sattamam HV_113.78*1540:13b dhyuitva iti ruta HV_10.77*230:1b dhyuitvasuto vidvn HV_10.77*230:2a dhrade vasati druna HV_55.48d dhrdaputro hradas tath HV_3.60b dhriyate sevanyena HV_40.33c dhruvam adymalnana HV_83.10b dhruvasya janan ubh HV_2.8d dhruvasya putro bhagavn HV_3.33c dhruva ca krtimanta cpy HV_2.9a dhruva saptaraya sthit HV_2.13d dhruvc chambur vyajyata HV_2.14b dhruvya tatra nyavasat HV_84.32a dhruvya varado vibhu HV_61.64d dhruvo varasahasri HV_2.10a dhvajam ekena cicchide HV_91.45cd*1051:25b dhvajayai samrita HV_108.74*1247b dhvajasaga ca nbhavat HV_5.30d dhvajasysya yad bhagas HV_106.13a dhvaja ca prdunon npa HV_81.84ab*922:16b dhvaja csya dadau prta HV_106.6*1148:24a dhvaja csya praciccheda HV_81.80*920:2a dhvaja csya mahbala HV_87.77*1009:2b dhvaja csya mahbala HV_88.9b dhvaja ciccheda cocchritam HV_87.65b dhvaja ratnavibhƫitam HV_87.72f dhvaja papta vegena HV_106.39c dhvajkrsu yaiu HV_62.56b dhvaj ca samalakt HV_87.30*999:6b dhvajin savarthinm HV_27.22*432:1b dhvajena ikhibarhm HV_47.44a dhvasadhva saha bndhavai HV_118.19b dhvasety adhvaryum abravt HV_118.14d na kariyati cpadi HV_9.90*192:10b na karoi yadi tva hi HV_81.79*919:25a na kartavya vijnat HV_75.14d na karmaguasatna HV_30.1*449:4a na kacij jsyate nara HV_108.10*1210:4b na kacit prasahiyati HV_106.6*1148:19b na kacit sthtum arhati HV_76.19d na kacid akavir nma HV_116.31c na ka cid avaeita HV_21.37*328:7b na kmaparam nitya HV_14.9*281:9a nakr tasya karmaa HV_28.18b na kicit parihsyate HV_62.18b na kicit parihsyate HV_62.90d na ki cid anyat paymi HV_100.61a na kicid api bhëase HV_109.23b na ki cid pratyapadyata HV_112.32*1379:7b na krtir npi pauruam HV_107.48b nakula sahadeva ca HV_62.93c na kulena na varena HV_107.61*1181:1a na ktaghnasya loko 'sti HV_65.63c na ktapratikart ca HV_116.40c na kta suhd vaca HV_112.81*1424:1b na kir na vaikpatha HV_6.11b na kenacid bhavä sya HV_62.10ab*721A:16a na kevala rakitra HV_48.17*604:2a naktacareu heu HV_68.3c nakramenan r HV_31.83c nakatragrahayos tath HV_4.2b nakatrasthnasakulam HV_40.5b nakatrkhy dadau prabhu HV_2.47f nakatr yath divi HV_55.8d nakatri trayodaa HV_66.25*762:3b nakatri dio daa HV_31.44d na katri niyokyanti HV_116.32a nakatri vihnni HV_116.36a nakatrti y vidu HV_20.21d nakatre cbhipjite HV_89.15b nakatrai ca muhrtai ca HV_31.37c na kutpipse kla v HV_14.13c nakhalgaladraa HV_38.33*525:5b na khalv akuala loke HV_40.46a na khalv aya mto 'astha HV_8.4a nakhgr jvitacchida HV_76.41d nakhai tai ca keava HV_63.34*736:10b na gacchet yathkla HV_65.94c nagaram abhimukh yad ht HV_90.17c nagara kauravasya tat HV_90.11d nagara lokavikhytam HV_107.51c nagara vravatam HV_29.6d nagard vacant pitu HV_9.93b nagard vravatd HV_29.11*444:2b nagarn nistau dv HV_81.53a nagare kikikinm HV_93.26b nagare tv amitajaye HV_85.9b nagare ngashvaye HV_90.8d na garjanti rae sthit HV_112.59b nagary nirdhana naram HV_86.60d nagary pacima dvra HV_81.39c naggreu ghan iva HV_99.14d nagn nagalinm HV_54.18b na gvo netare jan HV_53.34b na g ca parirakitum HV_52.35b na ghaketrias tath HV_52.18b na ghmo vaco rjan HV_81.51*911:7a nagnajic ca mahbala HV_80.15f nagnajity praj ӭu HV_98.9b nagnya vikaya ca HV_106.6*1148A:9b na grahūymi te jarm HV_22.23d na glnir abhavat tad HV_14.13b na ghn na ramy HV_54.39*667:2a na cakampe girir yath HV_37.48*518:16b na ca kacit pahiyati HV_116.35b na cacla sa keava HV_56.13*678:1b na cacla harir yuddhe HV_38.31c na ca cukrodha keava HV_69.26d na ca tad aakyam anyath hi kartum HV_118.42a*1588 na ca tad rudrapatny vai HV_108.10*1210:20a na ca tasya manas tatra HV_108.3*1205:2a na ca ta vraym sa HV_9.93c na ca tv asurau yuddhe HV_42.26c na ca t tam aaknuvan HV_20.6d na ca te raddadhur gop HV_50.18*633:3a na ca tau yuddhavaimukhyam HV_82.19*936:6a na ca tau yuddhavaimukhya HV_44.48c na ca devavaco mithy HV_106.61*1159:1a na ca nryad anyat HV_100.85*1123:3a na ca parigarhati vapuam ca HV_118.41d na ca paymi rkasam HV_102.10d na ca prasavavedan HV_48.17*604:11b na ca ma vibhramo mahn HV_108.11cd*1214:11b na ca m sarayiyati HV_112.99*1445:9b na ca me tptir astha HV_1.11a na ca rakasi me sutam HV_102.14b na caranty antarikag HV_112.17*1361:12b na ca rj bhaviyati HV_68.31d na ca lokn avpnoti HV_113.42*1506:4a na ca v taritu nadm HV_52.35d na ca vinivartati yajalant HV_118.41b na ca viramati viprapjann HV_118.41a na ca viayaparirakac cyuto 'sau HV_118.41c na ca vndvane kryo HV_49.10a na ca vydhibhaya bhavet HV_28.13d na ca aknoi rakitum HV_102.17b na ca akyam avijtai HV_107.81a na ca ete sukha rtrau HV_96.60c na ca satyavratas tasmd HV_10.7c na ca satyavratas tasya HV_10.9c na ca sadbhi praasyate HV_113.42*1506:2b na ca smantam icchanti HV_44.27c na ca s raddadhti tat HV_19.7b na caskande 'tha pauruam HV_25.8d na ca sma vddh bln HV_31.131c na ca svapnakto doo HV_107.33*1173:1a na ca hisitavn prabhu HV_82.27*943:2b na ctikrntavn aham HV_48.39d na ctmano gus tta HV_66.8a na cpardha akrasya HV_115.30a na cpi madhu sevate HV_108.3*1205:5b na cpi rjyalubdhena HV_78.33c na cpo bravmy aham HV_115.24d na cbhiramate bhogair HV_108.3*1205:5a na cakyanta te tbhy HV_16.8c na csasda ta bla HV_79.15c na csuragaai sarvai HV_91.17a na csya manasas tui HV_108.3*1205:4a na csya vidvo vai karma HV_5.36a na cham ugrasenena HV_73.9a na cintayati na sthitn HV_108.95d na cintayati rjas tv HV_108.96c na cirt pratilapsyase HV_21.33d na cukrodha gaddhara HV_36.30d na ced dhany durcra HV_78.14*864:1a na celu stambhitopam HV_61.21b na caitau draum icchmi HV_76.19a na cainam aakad rj HV_85.39c na caina ekur anveu HV_40.18c na caia prathama kalpo HV_15.48c na cai tasya kaumre HV_99.47a na cai sasthitir dhruv HV_38.78b na jar kutpipse v HV_9.31a na jar revat prpt HV_9.29c na jtu kma kmnm HV_22.37a na jnmi mahrja HV_71.52*818:5a na jne ko 'py asau npa HV_71.53f na jne tasya carita HV_30.1*449:3a na jne tv asya kraam HV_108.11cd*1214:9b na jne 'py adbhuta tata HV_65.31ab*743:2b na jryanti mahsur HV_113.9d na jvaro npi cgnaya HV_112.56*1409:1b navaly mahaujasa HV_2.16d navaly mahaujasa HV_2.17f na tatra ka cid dno v HV_79.32a na tatra puru santi HV_38.25c na tatra prin dukha HV_53.35*663:2a na tatra vats sdanti HV_53.34a na tatra viayo vyor HV_40.6a na tat sasmartum arhasi HV_56.34*682:4b na tath dyate 'raye HV_9.51*186:4a na tath prvajeu vai HV_8.18d na tath lakaa yaa HV_5.36b na tan mithy bhaviyati HV_106.55b natabhr jalajekam HV_55.34d na tasya jvarasajt HV_111.10*1348:3a na tasya durlabha ki cid HV_113.82ab*1542:3a na tasya vittana syn HV_23.163a na ta vasiho bhagavn HV_10.12a na ta veda svaya brahm HV_40.15a nat nicalamrdhno HV_23.150*396:22a na tvat kriyate tasmn HV_112.112c na tu kacana mnua HV_60.8d na tu jnena rjaka HV_81.79*919:10b na tu dehe niptita HV_8.23b na tu y ktrim bhavet HV_86.68d na tu vyandhakn vai HV_1.5c na tu ra striy pati HV_77.24b na ta bhujate gvo HV_52.19c na tptim yayau s tu HV_108.11cd*1214:6a na te tapa sucarita HV_12.9c na te dharma cariyanti HV_116.19a na tena vddho bhavati HV_65.71*753a na te prabhavit mtyur HV_11.26a na te bhavati duktam HV_3.108d*91:8b na te durlabha kicit HV_47.52c na teu ppa vijeya HV_109.50c na te suvyaktimnav HV_112.109*1461:1b na te 'sti bhayakraam HV_108.18*1219:6b na te 'ha vimukhas tta HV_112.124c na tyajanty agamgri HV_54.15c na trsa iha va kryo HV_61.53*717:1a na tvam arhasi mdhava HV_109.23d na tvay na ca vibhi HV_29.22d na tvay yoddhum icchmi HV_81.51*911:3a na tvay rma vadhyo 'yam HV_82.20c na tv aha tasya jne vai HV_15.57a na tva bhavasi vtrahan HV_37.46*517:4b na tva mama patir dhruvam HV_73.20b na tva mama suta saumya HV_99.17a na tvnugantu akto vai HV_62.22c natv sa vabhadhvajam HV_106.18d na tv vayam upsmahe HV_66.34d na dadarntara cpi HV_19.14c nadadbhir vividhn ndn HV_112.15*1359:2a nadanta dantin varam HV_74.39b nadanta sihavat tad HV_108.20c*1222:1 nadant dvipaythapai HV_36.23b nadante bhmadaran HV_112.17*1361:8b nadanto 'tibal rae HV_112.2d nadann iva mahsvana HV_108.26d nadan megha ivoage HV_108.23d nadan megha ivoage HV_112.94b nadanmegha ivonte HV_65.23c nadan meghasahasrasya HV_110.57c na daraye yadi sakhi HV_107.65*1183a na drayoga bja v HV_35.44c na div na ca rtrau v HV_31.45*469a nad khag paravadh HV_112.13*1357:1b nadtra ca sarvaa HV_107.3d nadnm atha sgaram HV_4.6d nadn pulineu ca HV_62.52ab*724b nadbhi sgarais tath HV_31.37b nad vndvana vanam HV_83.41b nad s bhud kt HV_9.82d nadsrotsi rotsyanti HV_117.35a nad gagm upasthita HV_100.39b na duyatya patn te HV_118.24c na dev na ca gandharv HV_106.6*1148:26a na devsuragandharv HV_31.41a na dev kudrakarmia HV_109.47b na deata ca vijta HV_107.61*1181:2a na don payate madt HV_106.54d nadya padmacayodbhsa HV_93.64c*1078:2a nadyo bahuvidhkr HV_59.34*696:2a na dvrabandhvara HV_52.18a na dharma tyaktum arhasi HV_5.52d na dharmo 'sti vieavn HV_14.10b na dhrayitum utsahe HV_42.44d na nand npi ca ratho HV_112.28c nanarta rage govindo HV_87.39*1003:22a nanarta rucirgada HV_56.31d na nanugaveia HV_14.9*281:7b na na sarvn vinayet HV_108.77d na na sarvo vrajo vrajet HV_53.3d nanda ca mahnda HV_50.22*638:6a nanda balavac cpi HV_112.43*1391:1a nanda bahudh nda HV_111.5*1338:22a nanda bahuvistaram HV_111.5*1338:8b nanda vividha nda HV_108.41*1229:3a nanda vividha bahu HV_75.8*838:7b nanda sa mahbala HV_113.25d nanda sumahnda HV_111.5*1338:2a nanda sumahnda HV_111.5*1338:12a nandntarhito bhmau HV_106.41c na nisarpanti dyante HV_55.54*674:3a nanu te 'ha suta saumye HV_99.13a nanu nma striya sdhvya HV_77.11a na nna krtavryasya HV_23.149a nantur bhtapatayo HV_107.6*1162a nantur yuddhakakia HV_33.26d na npo vikto bhavet HV_78.11d na nbhir godhanair vpi HV_67.11c na no gaayate sarvn HV_108.94e nandaknanditakara HV_32.24c nandagopa udradh HV_79.40*889:1b nandagopa gat rtri HV_49.12a nandagopagha naya HV_48.17*602:5b nandagopa tath kuru HV_49.9d nandagopapurogam HV_69.27b nandagopapurogam HV_76.10b nandagopa prasannau te HV_51.31a nandagopa mamtmajam HV_49.7b nandagopamukh gops HV_56.19a nandagopa ca durmedh HV_76.20a nandagopasuto yoga HV_65.27e nandagopasuto vraje HV_65.21b nandagopas tu tac chrutv HV_50.18*633:1a nandagopas tu tac chrutv HV_56.17a nandagopas tu sahas HV_51.34a nandagopasya gopl HV_96.48c nandagopasya csakt HV_68.14d nandagopasya bhavane HV_65.24c nandagopasya bhavane HV_96.28*1088a nandagopasya bhry vai HV_48.12e nandagopasya bhëitam HV_53.12ab*662b nandagopa ca gop ca HV_65.83c nandagopa purasktya HV_50.25c nandagopa vanecar HV_56.42b nandagopa hradntike HV_56.23b nandagopa sabndhava HV_50.29b nandagopa sudurmadau HV_51.12d nandagopdaya sthit HV_60.27b nandagopdayo gop HV_61.3c nandagopdayo gop HV_74.16*828:1a nandagopya vai kipra HV_56.16a nandagope ca keava HV_76.24b nandagopo bhadvkya HV_53.8c nandagopo vivea ha HV_51.35b nandagopo vrajntikam HV_50.12d nandanasyeva mandara HV_52.24d nandana ca mahad vanam HV_93.20b nandana maghavn iva HV_18.2d nandane ca vanottame HV_21.6d nandanopamaknanam HV_53.31d nandavraja aurir upetya tatra tn HV_48.18*606:13 nandasya priyatm yc HV_50.3*630:5a nanda praayavihvala HV_79.0*876:11b nand bhry ca harasya HV_1.36*33:7a nandikevara sayhi HV_112.83c nanditryy avdyanta HV_79.28a nandivkyapracodita HV_112.115b nandivkyaprajavita HV_112.116*1472:2a nandvarasamyukta HV_112.14a nando 'kam enam ropya HV_50.19*634:1a na paten mama gopate HV_8.24d na papta divo mahm HV_23.11d na parypt bhaviyati HV_86.32d na payanty tmasabhavam HV_58.42b na paymi ior mukham HV_49.5d na pit par gati HV_13.73b na putra ambarasya ca HV_99.25d na pumstva napusaka HV_25.8*419b na prvais tai kta prva HV_9.90*192:10a napt kasya dhmata HV_107.75b naptur drn atikramet HV_118.31d na prajahre tatas tasmai HV_82.22c na pradyumno nniruddho HV_102.20a*1127:3a na prame pram bhavet HV_97.38ab*1100:2b na pramtu mahbhu HV_97.38a na praveya ca sagara HV_15.51b na prkampata dnava HV_38.47b na prjyata kicana HV_32.18b na prjyata ki cana HV_112.68d na prin bhaya csj HV_31.131a na prvartanta na kriy HV_39.27b na babhva bhaya tdg HV_108.48a na bubhukrdito jana HV_59.11b na bhaya vidyate yatra HV_86.72*987a na bhaya vidyate loke HV_107.24a na bhavanti punas tta HV_7.54*142:18a na bhaviyati gtreu HV_112.123*1478:2a na bhaviyati matkta HV_75.18b na bhaviyanti karhicit HV_19.31d na bhaved vacan yath HV_102.8d nabhasa puarkas tu HV_10.76c nabhasva payomucm HV_37.31*516b nabhasya iva mrtimn HV_55.9d nabhasya ca nabha cakur HV_54.31a nabhasy aruasatre HV_70.2a nabhasye jaladasvanai HV_37.31d nabhasyo nabha eva ca HV_7.17d nabha putro nalasya tu HV_10.76b nabha prakramamasya HV_31.89c nabha sryas tathaiva ca HV_7.13b nabha svasvna hi yath HV_37.31c na bhty ea nabhacara HV_54.31b na bhetavyam ittyuktv HV_110.66a*1323:3 na bhetavya dvijareha HV_101.10a na bheda kurvate mitha HV_41.5d nama dyya bjya HV_32.29*485:7a nama dyya bjya HV_67.52*773:4a nama dyya bjya HV_106.6*1148A:11a nama dyya viave HV_111.7*1340:12b namatas tn nibodhata HV_25.6d na mamra ca vryavn HV_56.13d namaskrea keava HV_32.29*485:9b namaskrea keava HV_62.10ab*721A:10b namaskuru jaganntha HV_113.78*1540:4a namaskuru jaganntha HV_113.78*1540:11a namaskurudhva haraye HV_96.72*1093:2a namaskuru sad viu HV_113.78*1540:5a namaskurvanti devea HV_113.84*1548:2a namasktya guru harim HV_100.86*1124:3b namasktya jagannatha HV_97.43*1101a namasktya jaganntha HV_76.46*854:2a namasktya puna puna HV_100.86*1124:10b namasktya hkea HV_1.0*3:6a namasktv gaddharam HV_74.39*835:1b namasktv jayet svarga HV_7.46*139:1a namas tasmin samdhatsva HV_113.78*1540:9a namas tasmai jagaddhtre HV_48.16*599:8a namas tasmai bhagavate HV_85.60*977:5a namas tbhyas tath vio HV_62.10ab*721A:12a namas tuya devya HV_106.6*1148A:9a namas tubhya jaganntha HV_67.52*773:1a namas tubhya namas tubhya HV_67.52*773:2a namas tubhya namas tubhya HV_106.6*1148A:18a namas tubhya prabho vio HV_32.29*485:6a namas tubhya varhya HV_111.7*1340:14a namas tubhya virpka HV_38.37*526:3a namas tubhya virpka HV_106.6*1148A:8a namas tubhya hkea HV_32.29*485:4a namas te karmaskie HV_86.0*980:3b namas te ka gopeti HV_63.22*734a namas te cakrie nityam HV_111.7*1340:8a namas te jnarpya HV_67.52*773:3a namas te devadevea HV_62.10ab*721A:3a namas te devadevea HV_111.7*1340:10a namas te devadevea HV_111.7*1340:21a namas te devarpie HV_67.52*773:6b namas te nandaputrya HV_63.8*733:5a namas te narasihya HV_111.7*1340:13a namas te puruottama HV_104.16d namas te brahmarudrendra+ HV_56.34*682:1a namas te bhasmadigdhga HV_106.6*1148A:5a namas te madhusdana HV_62.10ab*721A:9b namas te madhusdana HV_111.7*1340:9b namas te rkasaghnya HV_111.7*1340:11a namas te vivabhvana HV_1.0*16:1b namas te vivarpya HV_62.10ab*721A:7a namas te iusihya HV_63.8*733:3a namas te 'stu gamiymi HV_112.112a namas te 'stu hkea HV_1.0*16:2a namas te 'stu hkea HV_34.47*501:1a namas te 'stu hkea HV_67.52*773:7a namas trimrtaye tubhya HV_34.47*501:2a namas traividyarpya HV_34.47*501:3a namasyanti sma mdhavam HV_113.84*1548:3b namasya caiva pjya ca HV_6.42c namasymo jaganntha HV_113.78*1540:6a nama kasavinana HV_111.7*1340:16b nama kya haraye HV_111.7*1340:3a nama purarpya HV_62.10ab*721A:9a nama praavavcyya HV_62.10ab*721A:6a nama sarvtmane tubhya HV_70.38*794:1a nama sarvtmane deva HV_111.7*1340:17a nama sahasrairase HV_67.52*773:5a nama sahasrairase HV_111.7*1340:5a nama somapradyine HV_62.10ab*721A:4b nama smaravinya HV_106.6*1148A:17a na mnu pic v HV_31.41c na mm arhasi hantu vai HV_5.49a nammi tv janrdanam HV_112.107*1460:4b nammi devadevea HV_111.7*1340:19a nammi nirgua vio HV_112.107*1460:2a nammi puarkka HV_68.37*782:2a nammi puruottamam HV_112.107*1460:3b nammi lokantha tv HV_67.52*773:6a nammi vmana viu HV_68.37*782:3a na m trtti bhrata HV_10.8b na m dharmo hato 'hanat HV_9.7d na m payasi sayuge HV_110.58d na m bhaviya papracchur HV_115.24c na msamadhubhaka HV_14.9*281:8b na m samayabhedena HV_113.42*1506:6a na mithy tu surevara HV_113.43*1507:2b na mithy mama tarkitam HV_99.38b na mtyur bharatarabha HV_9.31b na mtyus tava vidyate HV_112.119b na mtyu prabhaviyati HV_62.80d na me krya npatvena HV_78.36c na meghn pravn HV_61.34a na megh sacaranti ca HV_112.71b na me bahumatas tv ea HV_73.33c na me mithy samudyoga HV_112.99*1445:3a na me mtyur bhaviyati HV_31.45*469b na me yuddha vin deva HV_106.11c na me vddhavadha kacid HV_65.76a na me reyo 'dya jvitam HV_107.28d namo godharadhrie HV_62.10ab*721A:8b namo gopavirpya HV_62.10ab*721A:8a namo goplabandhave HV_63.8*733:1b namo ghorya ghorya HV_106.6*1148A:12a namo dakamakhaghnya HV_106.6*1148A:16a namo dmodaryeti HV_63.22a namo deva janrdana HV_32.29*485:4b namo nama paupate HV_106.6*1148A:19a namo blya goptre ca HV_63.8*733:2a namo bhdharadhrie HV_63.8*733:3b namo bhyo mahtmane HV_32.29*485:8b namo rghavarpie HV_111.7*1340:11b namo lokahitya te HV_62.10ab*721A:7b namo vikalpanyya HV_34.47*501:5a namo vijaptirpine HV_34.47*501:5b namo virparpya HV_106.6*1148A:6a namo vedaikatattvrtha HV_62.10ab*721A:5a namo vai brahmanidhaye HV_1.0*22:4a namo 'stu ka keti HV_63.8*733:1a namo 'stu te jaganntha HV_32.29*485:8a namo 'stu te jaganntha HV_83.50*959:1a namo 'stu te hkea HV_39.25ab*529:1a namo 'stu devadevea HV_38.37*526:1a namo 'stu devadevea HV_70.38*794:2a namo 'stu yogicintyya HV_34.47*501:4a namo 'stu viave tubhyam HV_70.38*794:3a na moham upagacchati HV_38.33*523:2b na yak na ca pannag HV_106.6*1148:26b na yakoragarks HV_31.41b na yakyantti aunaka HV_118.17d nayat tvay raapriyam HV_77.25b nayanni cakire HV_109.10b nayanni cakire HV_109.11d nayanair mohaya jagat HV_48.15*598:4b na yaavya na hotavyam HV_5.6a nayasy ambujapatrki HV_71.23c naynm upadeena HV_44.30c naymi yamasdanam HV_74.22ab*831:6b na yukta jnat deva HV_44.15a na yuddha prpyate may HV_106.33b nayena vinayena ca HV_73.35*822:7b na yoga na paryaam HV_65.24b naraka ca niptita HV_109.40*1268:1b naraka ca hata sakhye HV_31.146c naraka ca hato bhauma HV_96.67a narakasya janrdana HV_92.2b narakasya durtmana HV_91.28*1039:3b narakasya durtmana HV_91.43*1047b narakasya dhana bahu HV_92.7b narakasya nibarhaam HV_91.38d narakasya niveane HV_92.16d narakasya pure ratau HV_44.74d narakasya mahbaln HV_91.44b narakasya mahsuram HV_91.52f narakasya vadha sarve HV_91.25cd*1038a narakasya vadhrthya HV_91.39ab*1045a naraka nihata jtv HV_92.28a naraka madhusdana HV_91.56b naraka sdhu tarkaye HV_45.8d naraka klasanibha HV_91.53*1058A:23b naraka klasanibha HV_91.55*1059:1b naraka puruottamam HV_91.55b narakdhyuita panth HV_65.65a narakea mahtman HV_91.55*1060:2b narakea samnt HV_92.24c narakeeti na rutam HV_92.6d narako dnavo hata HV_105.9d narako duacetana HV_92.52*1066:4b narako nma dnava HV_91.5b narako vkyam abravt HV_91.8b naratva viur gata HV_30.53d naradeva yamakayt HV_23.49*363:4b naranryaktim HV_68.37*782:2b naranrga sarve HV_79.33c naranrsamudit HV_44.59a nararonuvartin HV_78.4b narareho janrdana HV_92.51d narasiho yath prvam HV_108.58ab*1238:5a narasya ktvrdhatanu HV_31.65a narasya skti putras HV_23.52*366:4a nara caiva narottamam HV_0.0b nara caiva purari HV_43.67c nara dharmaparyaam HV_78.13b nara ppt pramucyate HV_9.20*169:5b nar iva divaukasa HV_67.60b narkhy kapilo jaje HV_25.7*418:5a narcy kapilo jaje HV_98.22a na rjadharmbhirato HV_44.65a narm antartmasu HV_32.37d narm aurdhvadehik HV_77.23b nar ca trayo var HV_41.28c nar vijigūatm HV_81.4b nar dharmapravtt ca HV_78.11c nardhipasahasraughair HV_81.14c nar bahvyuas tad HV_117.50*1584b nar madymiapriy HV_116.8b na rmo na ca keava HV_102.20a*1127:3b nar mlecchagaai saha HV_117.30d nar vai kmarpim HV_96.11d nar caivgnihotria HV_116.38b nars tad bhaviyanti HV_117.27c nars tv caiva m caiva HV_62.56a nar kudbhayapŬit HV_117.28d nar rayiyanti vana HV_117.23c nariyantas tath prr HV_9.2a nariyantasya dydo HV_9.22*172:5a na ruj prabhaviyati HV_112.123b na rudra pratyadyata HV_112.28d na reju ca dio daa HV_32.18d naro grgya ca vryavn HV_23.52*366:3b naro nsty atra saaya HV_47.57*594:2b naro vigatakalmaa HV_20.48*319a narau kasypi sahitau HV_71.48a nartak gyak caiva HV_96.54c nardate darpam rita HV_112.99*1445:6b nardamna mahvam HV_64.11*739b nardamno mahva HV_64.11b narmadklam ekk HV_26.14a narmadym athotpanna HV_9.86c narmad sarit var HV_13.63b narmad mttikvatm HV_26.14b na lakmr vyatiricyate HV_54.28d nalaputro babhva ha HV_10.77*229:2b nalas tasytmaja caiva HV_10.70*229Ab nalin sarit var HV_52.26d na lebhe arma karhicit HV_22.10d na lebhe sa yatis tad HV_22.2b na lobho na ca matsara HV_6.10ab*117:1b nalau dvv eva vikhytau HV_10.78a na vaktavyam ida ppa HV_109.50*1270a na va te duyate bhru HV_107.35a navatoynukari HV_54.4b nava devya sievire HV_20.26d na vana akyate gantu HV_52.35a na vant kicid hartu HV_52.35c navantaparikiptam HV_49.25ab*624a navaprvi kntn HV_54.7a navame dvpare viur HV_31.147*479:1a navamym eva sajto HV_47.34c na vaya svavae sthit HV_100.72d navavarvasiktni HV_54.5a na vavau mruta cpi HV_112.17*1361:11a navasya navarëra tu HV_23.25a na vmtrea duyanti HV_44.41a na vc sdhita kryam HV_66.10c navbhrair bhrjate vapu HV_54.7d navys tu nava putro HV_23.23c na vraym sa munir HV_10.6c navsu vanarjiu HV_52.20b na vigraha grah cakru HV_32.36a na vijnmy aha kena HV_50.16c na vittaharaa csd HV_31.129c na vidus ta kvacit supta HV_40.16c na vidu soma dev ca HV_36.5c na vidmo 'sya gati vibho HV_108.12e*1217:12b na vidyate lokaguro HV_45.27c na vidviasya jvitam HV_78.8d na vindmi rati kvacit HV_99.7*1109:6b na viprasevinas tath HV_14.9*281:9b na vibhti rae sryo HV_91.45cd*1051:18a na vibhti viparyasta HV_76.39c na virpo bhaved bhava HV_112.127d na vivyathe sa bhttm HV_108.86c na vior bhayasatrst HV_106.24e na vth dhraa mama HV_106.15b navaite parikrtit HV_9.37d navaite puruarabha HV_9.2d na vai devy prasdas te HV_108.10*1210:3a na vai rj kuberea HV_92.7c na vai r vikatthante HV_81.51*911:6a navai ca ikhivikruair HV_54.13c na vai sthsyasi paurue HV_115.27b navograsenasya suts HV_27.28a na vyathaty ea bhogibhi HV_108.94b na vyavardhanta vai praj HV_3.4b na vyatayad avyayam HV_8.34*157:1b na akt oitapura HV_107.52c na akyam ativartitum HV_72.1ab*819:6b na akyam anta te vai HV_7.50c na akyam etan mithy tu HV_8.26a na akya vistara tta HV_7.3a na akya sthvara sarva HV_23.163*401:11a na akrea yamena ca HV_92.7d na akymo hy atas tem HV_84.11e na arma lebhire daity HV_108.29c na aka mukha drau HV_76.32c na astrea na cstrea HV_31.43a na nti lebhire np HV_100.4d na lena na rpata HV_107.61*1181:1b na ukea na crdrea HV_31.43c na lena na cnyena HV_37.48*518:24a na ekur abhivkitum HV_65.29d na ekur yatnavanto 'pi HV_37.46c na eku calitu dev HV_37.44c na eku calitu daity HV_36.18c na eku calitu rae HV_38.51d na eku calitu rath HV_37.32d na eku ceitu praj HV_2.35d na ekus te viceitum HV_35.10d na eku suptam acyutam HV_40.23b na ailasymavaria HV_61.34b na oko na ca vibhrama HV_23.150*396:1b na obhete vikualau HV_77.8b na oa tvam ihrhasi HV_103.10b naadvgnidhmni HV_54.5c naaprya jagat paya HV_40.41*537:5a naam apsv iva mohit HV_14.3b naavarrams tath HV_31.148*482B:2b naavrye mahaujasi HV_112.42b naaokabhayo moht HV_91.8c naaok vaya kt HV_113.67d naasaj vicetasa HV_12.22b naa pratilabhec ca sa HV_23.163b naa bhartgha maugdhyc HV_8.14*145:8a na bapurt tad HV_107.86b nae jagati spratam HV_40.41*537:4b nae devsuranare HV_31.17c nae dharme prajpati HV_13.64d naeu abalveu HV_3.21*53:1a nae sthvarajagame HV_31.17b nao 'ya dnava krro HV_108.98*1259:5a na sa daurtmyam pnuyt HV_21.37d na samartha pradharitum HV_74.1*827:6b na sa yogyo bhuva pati HV_5.15ab*106:3b na sa ocet ktktam HV_4.26d na sasyni na gorakya HV_6.11a na sapatanti khagam HV_61.14a na sarambhn na crambhn HV_115.27a na s bubodha tat tena HV_50.9a na s ocitum arhati HV_69.15d nastato 'tha sa abdavat HV_64.17d na spanti kadcana HV_28.45d na sma kampayate rma HV_82.18a na sma kicit prajnanti HV_12.22c na sma drn sa vindati HV_85.7d na syt vai ktau puna HV_10.16d na syur vai lokasetava HV_45.27d na svdu so 'nti nara HV_118.22a na hato vsudevena HV_89.49a na hi karma vidhyate HV_39.27d na hi kacit prama te HV_103.11c na hi tad vacana mithy HV_107.43a na hi tad vidyate bhta HV_42.13*542:6a na hi tasya kula devi HV_107.48a na hi te pramukhe sthtu HV_109.89c na hi te ntir anyath HV_15.41d na hi tva janito may HV_99.23b na hi tva ambartmaja HV_99.22b na hi tv ydav vra HV_66.4c na hi dseu kopo 'sti HV_62.10ab*721A:24a na hi deva jaganntha HV_34.47*501:9a na hi devy vaco mithy HV_107.16*1165:7a na hi dharmapradhnn HV_21.34*327:3a na hi dhundhur mahtejs HV_9.60a na hi prvavisarge vai HV_6.10a na hi prast putrea HV_26.17*424:1a na hi me tptir astha HV_101.2a na hi me sthsyate mana HV_112.84b na hi yogagatir divy HV_13.73a na hi rjyena me krya HV_78.33a na hi aknomi prthiva HV_9.51d na hdam anyuya HV_15.56*295:1a nahuasya tu dyd HV_22.1a nahua prathama jaje HV_21.11c nahua akharom ca HV_3.90a na hetu na manūitam HV_30.1*449:4b na hy anyasya bhavec chaktir HV_109.45c na hy anyena tam adhvna HV_109.78c na hy aya kraa tatra HV_78.32ab*870:16a na hy aya prkta kacid HV_107.51a na hy alpavryya uko HV_15.7a na hy asya triu lokeu HV_107.76a na hy aha praktidve HV_113.36c na hy aha bhuyodhn HV_75.18c na hy ena vadhakmas tva HV_112.107ab*1457:1a na hy ena vadhakmasya HV_112.110*1462a nkapham upgamya HV_106.9c nkapha vidhyate HV_75.25d nkamrgdayas traya HV_32.36d nkampata tad vyur HV_112.71a nkladharma mtyu HV_41.4c nke v na bhmau v HV_31.43*467:1a nkula mruto vavau HV_31.129b nktaj na v klb HV_109.47c nkrro 'bhyupapadyata HV_29.13d nkubhyat sarvabhttm HV_108.23c ngacched anyatheti hi HV_104.8d ngadaityeakanyak HV_107.16*1165:3b ngabhogai ca veita HV_108.95b ngaythyutopam HV_61.11b ngarkasayak HV_112.95*1437:5a ngar ca sntvanam HV_83.12*951b ngalokas tu drua HV_62.30b ngavth ca jmij HV_3.28d ngavthy ca jminy HV_3.29*56a ngaskandhagat pare HV_33.24b ngahastair ivocchritai HV_57.6d nga kuvalaypŬa HV_31.145a ng ivnye gagane HV_61.10c ng ditijadnav HV_2.48b ngnm uparid bh HV_62.24c ngn nihatni ca HV_112.5*1353:1b ngn bharatareha HV_6.23c ngn vsuki cakre HV_4.7c ngyutabal kecit HV_43.71a ngyutabalo mahn HV_23.48d ngyutasamapram HV_62.92*729a ngyutasamapro HV_90.7a ng vai sumahbal HV_113.58*1529:8b ng cordhvamukhs tatra HV_112.17*1361:2a ngvoramukhs tatra HV_112.15*1359:4a ng sarp supar ca HV_13.42c nge vai damite may HV_55.55b ngeu ca hayeu ca HV_81.68d ngair viveita dv HV_108.98*1259:8a ngai ca ryate dugdh HV_6.22a ngai cmbhodasakair HV_81.75c ngo hi dvidalkta HV_67.40*769:8b ngnir vikramate hy agnau HV_113.31a ncacake vivasvata HV_8.28f nìvaley mahrja HV_7.29c nanrtham acyuta HV_112.106ab*1455b ntikntam ivbhavat HV_8.3d ntidrghea klena HV_42.6a ntidre girir mahn HV_52.24b nturasya mumrata HV_81.51*911:7b ntpyat prekamo vai HV_51.34*647a ntmapakasukhvaha HV_44.65b ntmarjyapriyakara HV_44.65c ntmalghiu nceu HV_44.42c ntyantamnasasakt HV_14.9*281:11a ntyartha dhrmika tta HV_10.24c ntyartha dhrmik ye ca HV_31.148*482A:5a ntyartha dhrmiko 'bhavat HV_5.2b ntra kry vicra HV_5.13d ntra kry vicra HV_45.8*564:4b ntra kry vicra HV_65.82*754:4b ntra kry vicra HV_104.22*1141:9b ntra kry vicra HV_113.80cd*1541b ntra baddho bhaved ayam HV_108.94*1253:1b ntha krpayam rit HV_77.13d ntha cdikara ca na HV_115.22d nthas tva sarvalokn HV_112.109*1461:5a nthe ke vyavasthite HV_109.2b nthe 'smka mahbale HV_77.5d ntho hy asi suropama HV_77.18*857b ndayantau dio daa HV_82.16d ndayno dia sarvs HV_81.21a nda atrubhayakaram HV_112.43*1391:1b ndn mucan yath ghana HV_112.105*1453:1b nd samabhavanta ca HV_87.50*1005:13a nditsu samantata HV_55.13f ndyanta arai chann HV_112.20c ndena pratinditam HV_65.55b ndenprayan dia HV_110.34ab*1308b ndhano vidyate tatra HV_86.62a ndharmas tn bhajiyati HV_113.80d ndharmo 'smin bhaviyati HV_16.11d ndhta dhraymy aham HV_42.13*542:5b ndhyagacchata t nr HV_27.9a ndhyagacchanta ca tad HV_50.25*639:1a nnayiyasi matpriyam HV_107.59d nnartha cbhavat tad HV_31.130b nnarthair iha yujyate HV_24.35d nnkavacina sarve HV_91.53*1058A:18a nngadavibhƫitam HV_112.56b nnchandogatipatho HV_31.27*463a nndigbhyas tathaiva ca HV_87.30*999:5b nndigbhya riynvit HV_89.2d nndkbhir cita HV_31.26d nndeodbhavni ca HV_71.9b nndey vi pate HV_96.54b nndrumalatkul HV_93.64b nnpakigat kecit HV_33.25c nnpakisamkr HV_86.74*988:2a nnpakisamkulam HV_49.20b nnpayasamkr HV_86.45c nnpupaktpŬ HV_112.15*1359:11a nnpraharakra HV_91.46c nnpraharakra HV_91.53*1058A:12a nnprahara ghor HV_31.80c nnpraharayudh HV_112.15*1359:11b nnpraharaodyatam HV_108.18*1219:11b nnpraharaodyatam HV_108.35d nnpraharaodyatam HV_113.13d nnpraharaodyatm HV_112.6b nnpraharaodyat HV_35.2b nnpraharaopeta HV_112.56a nnpraharaopeta HV_108.54c nnmlynulepan HV_31.86f nnyuddhavirad HV_108.32d nnyudhavirada HV_108.21d nnratnavibhƫitn HV_46.13b nnratnasamcita HV_13.14d nnrpadhars tu te HV_108.18b nnrpa namas tubhya HV_86.0*980:3a nnrpa vapu ktv HV_107.9*1163:2a nnrpi paryaye HV_7.54*142:13b nnrpi sarvaa HV_113.56d nnrpn kratn sarvn HV_29.24c nnrp bhayvh HV_110.20d nnrp mahaujasa HV_107.6*1161:2b nnrpair ivdribhi HV_93.33d nnrpair bhaynakai HV_110.45b nnrpair bhayvahai HV_112.15*1359:1b nnryasakathsakt HV_14.9*281:10a nnvar sahasraa HV_113.7d nnvarair maharai HV_91.47b nnveadhar daity HV_31.86e nnveadharair bhmair HV_85.20c nnve mahjav HV_31.80d nnastrodyatakar HV_108.18a nnhato 'mabhi kacic HV_36.28a nniruddho drumagaair HV_36.28c nnujnti me guru HV_45.23b nnuyanti nikaram HV_66.25*762:4b nnuysyanti rjno HV_62.77c nnuyokyasi m devi HV_107.81ab*1194:1a nnusasrus tad nii HV_82.24d nntar v na bahir vpi HV_31.43*467:2a nnta akya hi karmam HV_105.5b nnta akya prabhvasya HV_101.3a nnyato vidyate bhayam HV_109.56d nnyath vaktum utsahe HV_104.18ab*1139b nnyas tv visahiyati HV_111.9*1345:21b nnyasya tu kathacana HV_44.77d nnya kacana vidyate HV_38.58d nnya kacid bhaved iti HV_87.32*1001:1b nny bhrysam rati HV_116.22d nny bhrysti te'nagha HV_26.17*424:1b nny bhrym avindata HV_26.15d nnyo nryad te HV_40.31b nnyo loke jvaro bhavet HV_111.8ab*1341b nnyo 'sti sada pumn HV_73.35*822:9b npi cukubhire 'rav HV_32.37b npi tatpayaso hitam HV_52.19d npi te ambara pit HV_99.17b npi brahmarayo 'vyay HV_40.15b npi yakair na rkasai HV_109.55b npi vyoma dio daa HV_91.45cd*1051:18b nputravn natado HV_27.21a npy aha rjyallasa HV_78.33b npy caryi santi na HV_100.57b npy caryopaobhit HV_100.42b nbhaviyat tvatpriyrtham HV_21.32c nbhgas tu rutasyst HV_10.67c nbhgasya tu putrau dvau HV_9.36a nbhgasya tu bhrata HV_9.21b nbhgriaputr ca HV_9.22*172:3a nbhnedihasaptama HV_9.2b nbhikahntarasthas tu HV_30.44c nbhibhnti dio daa HV_54.39d nbhimadhyt samutthitam HV_40.11b nbhimadhyd samutthite HV_42.21b nbhihradasaroruht HV_20.0*313:4b nbhhrade ca gambhre HV_74.1*827:4a nbhyaray samutpanna HV_30.16a nbhyavartata ta dea HV_83.29c nbhy kila samsthitau HV_31.89d nbhy pitta pratihitam HV_30.43d nma ki csya bhmini HV_107.74d nmagotrdikrtanai HV_11.39b nma csy kta pury HV_86.5c nmadheyni cpy em HV_16.19a nma nady babhva ha HV_85.23d nman tu tayo cakre HV_42.18a nmabhir vyharantau ca HV_58.3c nmabhis te 'bhavan mg HV_16.23d nmabhi karmabhi caiva HV_1.9c nmabhi karmabhis tath HV_16.4d nmayas caraai kitim HV_58.27d nmaymsa csakt HV_71.42d nmaymsa llay HV_71.51d nma rjety ajyata HV_5.29d nmarayata sakruddhas HV_57.14c nma virvita bhuvi HV_78.18d nmni ca ghtni HV_77.57ab*862a nmtenpi tpti syd HV_115.13a nmaitan me pratihitam HV_12.16d nmn rjas tu jajivn HV_23.109*382:13b nmn kaumodakti s HV_81.64d nmn jayadratha nma HV_23.40a*356:5a nmn tac choitapura HV_106.6*1148:18a nmn tenaiva sajita HV_23.112d nmn dvravat nma HV_84.29c nmn prvam iti ruti HV_1.24b nmn myvat nma HV_99.6c nmn mitrasaho 'bhavat HV_10.70d nmn rukmaratha smta HV_15.34*289:1b nmn rukmavatti s HV_89.10f nmn vasum iti khytam HV_13.26c nmn vndvana nma HV_52.21c nmn rgam iti khyta HV_81.63c nmn lena karma HV_15.3d nmnodradhiya putram HV_2.14cd*39:3a nmb kujanan bhavet HV_8.23*147b nya devair na gandharvair HV_109.55a nya deo nievyate HV_55.50d nya vadhakta doam HV_108.92c nya vadhyo 'nyath bhavet HV_108.76d nya sarakitu kla HV_109.75c nyudha ptayat tad HV_76.28*848:2b nraya gantum arhasi HV_9.51*186:2b nrada ca mahbhga HV_113.46*1520:1a nradas tn uvca ha HV_3.15d nradas tridiva gata HV_97.42d nradasya vaca rutv HV_45.1a nradasya vaca rutv HV_67.68a nradasya vaca rutv HV_99.41c nradasya vaca rutv HV_110.33*1307:5a nradasya vaca rutv HV_110.56ab*1320:9a nrada devagandharva HV_100.41c nrada devadaranam HV_108.18*1219:16b nrada nam ehti HV_3.21*53:2a nrada paryapcchata HV_113.1*1485:1b nrada khagamo muni HV_67.52b nrada kha jagma ha HV_67.68*775b nrada paramehina HV_3.9b nrada pratyadyata HV_100.18b nrada pratyadyata HV_44.6d nrada pratyabhëata HV_113.1*1485:8b nrada prayayau rat HV_110.56ab*1320:1b nrada prahasann iva HV_109.64d nrada prbravd idam HV_3.7d nradd ys tu munayo HV_74.19*829:10a nradn madhusdana HV_85.17b nradya dadau prabhu HV_109.65d nradya kto may HV_45.15b nrade tu gate svarga HV_100.86a nradena niveditam HV_85.45b nradena prabodhita HV_85.60*977:10b nradena maharin HV_3.14b nradena mahtman HV_109.68b nradena vibodhit HV_100.86*1124:5b nradena samgata HV_65.47b nradena hi garbhebhyo HV_46.27c nradenaiva codit HV_3.19d nrade munipugave HV_100.20b nrado 'kathayad vibhu HV_25.13d nradokta ca vacana HV_72.1ab*819:7a nrado 'gniikhkra HV_100.19c nrado na virada HV_46.21d nrado ntyati prto hy HV_108.51*1234:2a nrado 'bhygamat sabhm HV_96.22d nrado mathur yayau HV_46.1d nrado m yad uktavn HV_65.45d nrado munipugava HV_47.8*579:1b nrado munipugava HV_112.75*1422:9b nrado munisattama HV_73.35*822:1b nrado lokanrada HV_46.2*573:4b nrado vkyam abravt HV_44.58*558:2b nrado 'vcayat kath HV_96.23*1087:6b nrado 'vcayat tad HV_96.23*1087:4b nrado vai nyavedayat HV_85.16f nrado vyacarad rae HV_112.75*1422:17b nrado hraacetana HV_108.24*1224:1b nrasiham ata ӭu HV_31.31b nrasihena vapu HV_31.65c nrcn atena sa HV_112.16d nrcena smayann iva HV_112.75*1422:6b nrcair bibhidu itai HV_87.68d nrcair mgadhas tribhi HV_87.72b nrcair musalyudha HV_87.72d nrcai ca tribhi kruddho HV_88.24c nrcai kaiikn bahn HV_87.70d nryaagutmakam HV_12.11d nryaajighsay HV_112.29ab*1370:1b nryaa namo 'stu te HV_71.4*798:9b nryaapara jna HV_100.85*1123:2a nryaapara tapa HV_30.33*452:3b nryaapara tapa HV_100.85*1123:2b nryaapara param HV_30.33*452:4b nryaapara satya HV_30.33*452:3a nryaapar gati HV_30.33*452:2b nryaapar makh HV_100.85*1123:1b nryaaparyaam HV_1.18d nryaaparya HV_37.18d nryaapar ved HV_30.33*452:1a nryaapar ved HV_100.85*1123:1a nryaapar kriy HV_30.33*452:1b nryaaparo dharmo HV_30.33*452:2a nryaaparo moko HV_30.33*452:4a nryaapitmahau HV_42.22b nryaam aysa HV_68.17ab*780:4a nryaam aysa HV_113.78*1540:13a nryaam anmayam HV_100.86*1124:2b nryaamayena ca HV_37.48*518:21b nryaam ivparam HV_36.57d nryaa yuge yuge HV_42.13*542:7b nryaavisarga sa HV_1.39c nryaa ca bhagavn HV_42.32c nryaasamrayt HV_101.1*1125:1b nryaasysajam ekaputra HV_1.0*2:2a nryaa tu sdhyn HV_4.5*97:1a nryaa namasktya HV_0.0a nryaa prabhu kam HV_112.32*1379:10a nryaa vibhu dev HV_31.59e nryaa vivabjam HV_40.8c*531:2 nryaa samabhyetya HV_44.58*558:2a nryatmakam ida HV_100.85*1123:4a nryatmakn vai HV_1.30c nrya candrasen HV_89.7c nrya namasymi HV_47.54*591:4a nryaena kauravya HV_9.69a nryaema siddhrtham HV_45.17a nryae samveya HV_43.75c nryaodare nidr HV_7.54*142:2a nryao hy ananttm HV_32.3c nrikelavanyutam HV_84.21b nriyant ak putr HV_9.21a nrbhir mthurybhi HV_74.1*826:2a nrsv eva sudruam HV_77.36d nreya ca narottamau HV_28.35b nrjunasya ripu kacin HV_62.96c nrya jnmi ki nv idam HV_50.28b nrya cpi kariyanti HV_116.10ab*1566a nrya keair alakt HV_116.21d nryo ntyacaran bhartn HV_31.133a nrhata oa kalm HV_22.40*345:6b nrhase deva hantu vai HV_112.99c nlabhat savida kva cit HV_22.11b nlam ekasya tat sarvam HV_22.38c nlasyopahats tath HV_14.9*281:10b nvaj tatra kartavy HV_72.20c nvamanyanti kpan HV_14.9*281:5a nvartata kad cana HV_24.30b nvarat pkasana HV_9.95b nvarat pkasana HV_9.95*194:2b nvarat pkasana HV_10.10d nvarat pkasana HV_24.5d nvarat pkasana HV_29.31d nvarabhayam apyuta HV_24.4d nvalipt na bli HV_109.47d nvasthnam adyata HV_110.60d nvindac caiva ta maim HV_28.20d nvttibhayam astha HV_3.112c nvedyo 'ha tvaycyute HV_29.4d nvyadhito npy arujo HV_116.40a nakac ca yad kaso HV_96.50a nakan mruto vtu HV_2.35a naknuvad vrayitum HV_51.12c naym sa tadvanam HV_23.163*401:4b nayiyaty asaayam HV_113.78*1540:14b nayiymi te bhujn HV_112.93b nya kurunandana HV_8.29b nya vacana te HV_3.7e nymitavikrama HV_3.11b niyasyvratasya v HV_4.24b niyya kathacana HV_3.111*93:2b nuce kudramanaso HV_4.24a nuddhakarm nyajv HV_27.21c nuddhe nucau vpi HV_3.111*93:2a nubha prpnuyt kicid HV_113.82c nubha vidyate tasya HV_31.152*484a ncarya draum utsahe HV_70.38d n caryo vpi dhanyo v HV_100.57ab*1121:2a nryantubh vco HV_31.129a nsatya caiva dasra ca HV_8.39a nsatyv avinau svargd HV_74.38*833:4a nsatyau yau samkhytau HV_8.44*162:1a nsamauj ca tv ubhau HV_28.7d nsasy nt gvo HV_59.11a nsahasraatyudha HV_27.21b ns jy sijati tata HV_74.1*827:1b nsiky vivasvata HV_8.38b nsin na bhavit kvacit HV_97.35b nsti kacid vyatikrama HV_107.33d nsti klasya sasthiti HV_48.42d nsti kicid bhaya vio HV_41.2a nstikyaparam cpi HV_117.8a nsti te tapasnena HV_35.68c nsti te parbhava HV_113.82*1545:8b nsti devakta bhayam HV_46.28d nsti dhanyataro 'cyutt HV_113.76d nsti yoga vin siddhir HV_35.39a nsti lokasamo guru HV_44.30d nsti loke yaomla HV_35.39c nstivdrthastrahi HV_21.34*327:1a nsti vydhibhaya tatra HV_24.4c nsti smantaja bhayam HV_44.31d nsti siddhi vin yaa HV_35.39b nstti ka covca HV_29.21a nsty caryam avaiavam HV_113.75d nsmn stotum ihrhasi HV_100.57ab*1121:3b nsmi dhany na ccary HV_100.52c nsmy caryo dvijottama HV_100.47b nsy jnta vai bhuva HV_3.16b nha s sdhv asdhu v HV_20.40d nha guho na ca haro HV_112.56*1409:1a nha jvitum utsahe HV_19.6d nha tdgvidho nara HV_71.35ab*813b nha tv bhasmast kury HV_20.37*317:3a nha dhany dvijareha HV_100.42a nha dhanyo na ccaryo HV_100.57ab*1121:12a nha putrea putrrth HV_9.92e nha praktidƫaka HV_113.36d nha bhūayitu akyo HV_46.22a nha yuvbhy rahita HV_71.4*798:1a nha vai kraa tatra HV_78.32ab*870:22a nha aknomi ta jetu HV_91.35ab*1043a nhuka prathama vrajet HV_27.20d nhuea yaytin HV_114.17b nikyeu nikyeu HV_3.110c nikumbhena mahtman HV_23.59b nikttaatru kliga HV_87.7a nikttrdha ivcala HV_67.40*769:6b nikty ta jigūanto HV_89.25a nikiptam sane puye HV_96.23*1087:4a nikiptavd yudhyasva HV_112.93*1435:4a nikiptaastra pthiv HV_22.20a nikipya pitari prabhm HV_35.62d nikhtocchritakhgrair HV_53.22c nikhila bhvayasva na HV_83.48d nikhila sarvam dita HV_13.2d +nikhilsuramaala HV_110.1*1294:10b nighta ca keeu HV_76.32a nightas tadha tu HV_15.46a nighya ca tadtmna HV_89.48c nighya ta mahtmno HV_5.15a nighyamas tkbhir HV_89.33c nigrahrtha suradvim HV_43.67b nigrahe pragrahe rata HV_78.32ab*870:19b nigrhyv api tau mama HV_65.94d nighnatas tn samantata (sic) HV_54.22*665b nighnatm itaretaram HV_87.73d nighnatm itaretarm HV_82.23d nighnatopadrava gavm HV_62.33d nighnan g vai sagopl HV_67.6a nighnantas tanay sad HV_116.20*1570:1b nighnaputrau babhvatu HV_10.72b nighnasya dvau babhvatu HV_28.11b nighna cakre bam udracakram HV_113.6*1489:2 nijagrha tata krodhd HV_96.50c nijaghna janrdana HV_88.21*1012:4b nijaghna mahbala HV_97.24d nijaghna mahbala HV_108.40d nijaghna mahbala HV_112.79b nijaghna mahbaln HV_108.41d nijaghna mahman HV_31.119b nijaghna mahsurn HV_91.47d nijaghna rae hari HV_113.15*1500:2b nijaghna itai arai HV_87.77*1009:18b nijaghnur nihata prva HV_5.15ab*106:5a nijaghn raagocaram HV_108.22d nijaghne devasaghs tn HV_36.25c nijaakty nyavrayat HV_112.29ab*1370:11b nijaikapadapadme yo HV_107.75*1190:4a nijaikapdasalna+ HV_110.1*1294:12a nityapupadhara divya HV_92.64a nityapramudita rmn HV_78.47*875:8a nityam adbhutakarma HV_87.13f nityam abhyucchrittman HV_66.13b nityam caryadarane HV_100.39d nityam caryavirut HV_100.69b nityam havadarpitam HV_38.42d nityam eva na myate HV_85.27b nityam eva vivasvata HV_8.5b nityam evopaobhit HV_23.147d nityayjini ptite HV_89.51b nitya karmasu nihitam HV_62.6ab*719b nitya ke mahtmani HV_96.72d nitya kudr hi dnav HV_38.77d nitya ca priyadaran HV_92.59*1068:1b nitya chadmacaro mama HV_76.21b nitya tatra manorame HV_65.57b nitya tapasy abhirat HV_8.32ab*155:1a nitya triavaa snt HV_3.102*87a nitya divih y rjas HV_31.13*459:4a nitya parvasu pjit HV_45.48d nitya bhaktnuyyina HV_109.50b nitya malinavsasam HV_69.10b nitya msabalipriy HV_47.51b nitya rddhhniko dvija HV_16.9b nitya sadasadtmakam HV_1.17b nitya snidhyat caiva HV_105.6c nitya suparirakak HV_108.12e*1217:8b nitya sarvagata skma HV_7.56ab*143a nityau bhteu bhrata HV_2.53b nidaranrtha gopn HV_51.19a nidaranrtha govindo HV_85.31c nidgha iva pvaka HV_36.49f nidray klarpiy HV_47.24c nidray cbhibhyate HV_111.4d nidray sahasvi HV_48.3c nidr ta klarpi HV_40.8d nidrnvitatanur muhu HV_110.63d nidrparavaa gata HV_108.6*1214Ab nidrm hraym sa HV_3.106c nidrm eva ghtavn HV_85.41b nidryai pradadau tad HV_47.25d nidryogam anuprpto HV_7.54*142:4a nidryogam upyayau HV_31.13*459:5b nidrvirntalocana HV_40.44b nidr sarvasya laukik HV_40.29d nidrsukhavimohit HV_107.57ab*1178:2b nidreti jagati sthit HV_40.26b nidhanya mati cakre HV_74.32c nidhane hi prastas tva HV_5.10a nidhnam amtasya ca HV_34.25d nidhis tsm abhd deva HV_20.18c nidhna keavasya sa HV_86.61b nidhnjpaym sa HV_86.61c nidhnm adhipa prabhu HV_34.16d nidhnm uttama nidhim HV_86.55b nininda bahudhtmna HV_8.14*145:2a nindat tasya ta varam HV_73.30b nindanya pur vapu HV_65.42*749:1b nindanyo mahkitm HV_66.9b nindmi kpaa vaca HV_66.15d nipatann ambujekaa HV_56.2d nipatta vasudharm HV_20.8d nipapta ca bhtale HV_87.77*1010:3b nipapta diva tyaktv HV_38.49c nipapta mahtale HV_106.49b nipapta yath ktto HV_67.40*769:8a niptn antara ghra HV_72.19c +niptite bhuviragtre HV_113.6*1489:6 nipnavpadpŬ HV_55.38c nipŬya yadunandana HV_76.43b nipŬya ravan hastair HV_66.1c nipta aina yath HV_77.39b nipuau stam agadhau HV_2.23d nipetur amitaujasa HV_56.11f nipetur dharatale HV_38.53d nipetur dharatale HV_57.21*684b nipetus trak bham HV_106.44d nipetu kcid tur HV_61.22b nibia patrasacayai HV_55.18b nibia samapadyata HV_74.19*829:12b nibibhd viyaccarai HV_74.19*829:14b nibodha gadato mama HV_7.24b nibodha janamejaya HV_31.13*458:2b nibodha tan me ggeya HV_13.2c nibodha vacana mama HV_73.35*822:5b nibodhngatni me HV_7.38d nimitta bhavit tatra HV_115.34a nimittni nimayan HV_106.50b nimittny aubhni te HV_66.23d nimittny aubhni vai HV_66.31d nimittair vaktum arhasi HV_116.3d nimir hasa ca dnavau HV_97.10b nimi ca kramaa caiva HV_27.4a nimlitaguhmukha HV_61.46b nimlitko vyasjad HV_112.102c nimeamtram iva me HV_115.11c nimentaragmibhi HV_76.13d nimeontaracriau HV_97.8b niyaccheya tvadvadhrtham HV_6.6c niyata doa evya HV_106.58a niyata suktasya ca HV_15.67b niyattm mahdyute HV_3.104*90:5b niyat brahmacri HV_107.35d niyat brahmacri HV_107.38b niyatir duratikram HV_78.32ab*870:2b niyatai paramaribhi HV_47.16d niyantum upacakrame HV_87.59d niyamastho 'bhavat tad HV_87.1*992:7b niyamair guruvttena HV_65.66c niyukt ca puna puna HV_8.14d niyuktm anulepane HV_71.26d niyukt vemakarmasu HV_86.10b niyukt lin prva HV_110.20ab*1302:1a niyujyant ca deeu HV_86.10c niyuta crbuda caiva HV_91.44*1049A:2a niyudhyata ca paryya HV_75.12c niyogapair saktair HV_53.25a niyogc chlapina HV_25.11b niyogc chlapina HV_85.15b niyogt te guros tasya HV_16.6a niyogt tridaendrasya HV_96.22c niyogo gou ya kta HV_62.68b niyojaya mahbho HV_86.58c nirat devalokeu HV_13.51c nirapek vrajanti ha HV_77.23d nirayasth phala puna HV_11.13d nirastahanur via HV_67.36a nirasyanti sma ta npam HV_10.24b nirasyamn gagane HV_47.38c nirkrand sudukhit HV_31.148*482:7b nirnandakara dvim HV_81.62b nirnanda nirsvda HV_52.14a nirlamba ivbhti HV_61.47c nir matparjaye HV_106.9b niro jvite so 'bhd HV_107.26*1169:2a nirhr jahu prs HV_16.28*300:4a nirhr bahutitha HV_19.5c nirhr kodar HV_61.23d nirhr kamyukt HV_112.121a nirindhanm agnimay HV_35.69c nirkante vargan HV_63.23d nirkasva yathsukham HV_49.8d nirkya purasapada HV_71.43*814:8b nirkya pthivpati HV_22.20b nirkydya kuale HV_91.58b nirucyante ca hehay HV_23.162d nirutpt ca vasudh HV_41.14a niruddho 'pi tay tatra HV_108.19*1221:1a nirudvignas tapa cartu HV_9.51c niruma ivgraya HV_36.19d nirpayas ta devea HV_43.16*547a nira sa sukh bhavet HV_25.17d nirodhotpattir ucyate HV_3.56d nirgajmsura kasa HV_46.3c nirgat sma vaya dia HV_91.34ab*1042:2b nirgamya tv yudhgrj HV_71.45*815:1a nirguya gutmane HV_67.52*773:4b nirguo nirapatrapa HV_117.11b nirghta cbhavan mahn HV_106.45d nirghtnantara kicin HV_75.14c nirghtvanatau bhtv HV_76.2*845a nirghd vai ior vadhe HV_49.6d nirghoa sumahn abht HV_92.37d nirjagma guhmukht HV_85.61b nirjagma tato 'gat HV_51.14f nirjagma tato bo HV_112.27*1369:2a nirjagma tato bo HV_112.49*1400:4a nirjagma niveant HV_48.20d nirjagma sabhdvrt HV_89.45e nirjala gokula ktv HV_65.30c nirjalmbhodasado HV_37.48a nirjalravasaprabha HV_37.48b nirjita ca mahdaityas HV_30.17*450a nirjita caiva bhagavn HV_105.10c nirjita sa nardhipa HV_89.37d nirjita saha bndhavai HV_112.55b nirjit ca ga sarve HV_112.93*1435:3a nirjit pvak caiva HV_105.13a nirjite ca jvare tasmin HV_112.49*1403:3a nirjite tu gate sarpe HV_56.41a nirjito bhuvryea HV_109.43c nirjito yamunhrade HV_96.35d nirjito 'si may rae HV_37.46*517:3b nirjitau hasaibhakau HV_105.21*1143a nirjitya kaikara sainya HV_110.55*1319:1a nirjitya drupada rae HV_15.63b nirjitya puarkka HV_97.26c nirjitya puruavyghro HV_97.27c nirjitya puruottama HV_79.17b nirjityaiva samnya HV_23.150*396:26a nirjvaro 'stv iti keava HV_111.5*1338:28b nirdagdhukma roea HV_8.30c nirdagdhu tapat reha HV_23.163*401:12a nirdagdhu pthivpla HV_9.60c nirdagdho raamrdhani HV_15.60b nirdasyur abhavan mah HV_31.133d nirdahan sarvabhtni HV_35.52c nirdia rgadhanvan HV_93.46d nirdvandv niparigrah HV_16.24d nirdvadvo niparigraha HV_16.28*300:1b nirbibheda kaligar HV_87.66f nirbibheda tato ba HV_108.74a nirbibheda rae kas tv HV_112.62c nirbhartsyamno yair da HV_69.22a nirmathya nit sarve HV_3.10c nirmanyu ktir eva ca HV_16.19d nirmamantha yathcaln HV_81.69d nirmame 'nyat pura mahat HV_88.32b nirmame puruareho HV_84.33c nirmame yajasiddhaye HV_1.35b nirmame vivam vara HV_1.17d nirmayraruta vanam HV_59.32d nirmayraruta vanam HV_59.34*696:1b nirmayrarutair vanai HV_61.47b nirmala cbhavad vyoma HV_41.13*538:2a nirmabhtam iria HV_57.11c nirmita tad girivrajam HV_87.18d nirmita vivakarma HV_94.7b nirmita svena tejas HV_65.56f nirmit vivakarma HV_91.23*1037b nirmit vivakarma HV_42.9d nirmit svena putrea HV_36.24a nirmitair vivakarma HV_93.34b nirmuktajalade bham HV_59.50b nirmuktair iva pannagai HV_34.31d nirmoha satyavk kti HV_7.25b niryatnacarakras HV_56.12c niryatnacarao 'bhavat HV_67.37d niryatn ca arai kt HV_35.10b niryayur nagarc chr HV_91.53*1058A:22a niryayur ydav sarve HV_84.17c niryayau kamalekaa HV_100.11d niryayau ca tad bilt HV_28.29d niryayau cedirja sa HV_87.50c niryayau yatra keava HV_113.16*1501:5b niryayau sa mahbhu HV_109.77c niryasad kriym HV_77.49b nirytayaitat trailokya HV_38.63a nirytya jagato jalam HV_62.51b nirytynena sagat HV_108.97*1254:1b nirynti vijigūava HV_59.51b niryma sapadnug HV_84.14d niryogapair saktau HV_58.4a nirlajja bhogasasakta HV_81.79*919:11a nirvatsaiupugavam HV_64.11d nirvamanta sahasraa HV_113.70cd*1535:5b nirvgrameghbhas HV_64.2a nirvgravarcasa HV_32.13b nirvsayata me ght HV_118.20d nirvikro 'dya dyate HV_108.76b nirvighnam ayo dev HV_91.59*1064:1a nirvighna brhma deva HV_91.59*1064:3a nirvighna munayo rja HV_95.8*1084:1a nirviaramayeu HV_59.39c nirvihagam ida nya HV_52.14c nirvihagarutair vkair HV_61.47a nirvihrasya bhtasya HV_116.22a nirvyai na saaya HV_35.73b nirvk nist bhmir HV_23.163*401:22a nirvttam asmin kle yaj HV_71.47c nirvtta lokaskikam HV_35.65b nirvtta sumahad yuddha HV_109.71a nirvttir nibhta caiva HV_16.28*300:2a nirvedc ca tam evrtham HV_18.3c nirvedd tmasabodha HV_117.5a nirvedo vydhipŬant HV_117.4d nirvairyabhavas tta HV_62.63*728:2a nirvairo nirvta knto HV_16.19c nirvyajanam ivanam HV_52.14d nirvypra ktas tena HV_37.48c nililye akake s HV_50.21c nilnam akarod vibhu HV_107.75*1190:4b nivatsyanti kimcr HV_117.1c nivarta mathurdhipa HV_77.34d nivasa tva ӭuva me HV_111.9*1345:12b nivasanti yathsukham HV_106.9d nivasant na vai jaje HV_24.6*403:2a nivasantu yathsukham HV_61.54d nivasantu yathsukham HV_65.90b nivasantyo yath devya HV_92.25c nivtakavac kule HV_3.80b nivtaaraa gavm HV_61.53d nivteu ca deeu HV_61.54c nivrita saptadina HV_65.31ab*743:4a nivrya tni astri HV_37.48*518:12a nivsaktalakaa HV_74.15d nivsano vanastamba HV_98.17ab*1104a nivsa ca ktas tatra HV_93.66c nivsa tu na me brahm HV_45.15c nivsa samarocayan HV_6.12d nivsya div prabhu HV_55.22d nivso dhrak devair HV_91.22c nivso yadupugav HV_84.7b nivianty mahmaim HV_28.12b nivia kurunandana HV_102.2b nivi mantraymsur HV_81.28c nivi yamuntre HV_44.21c nivi sgarntare HV_100.6d nivis tn nardhipn HV_81.1b niviena virjitam HV_34.40b nivio viaya caiva HV_44.59c nivttaatru atrughna HV_24.26c nivttaatru kliga HV_87.66c nivttaatrau vikrnte HV_87.46a nivtta cakram uttamam HV_15.57b nivtta cbravt ka HV_29.20c nivttv avamedhasya HV_115.33a nivttv avamedhasya HV_115.36a nivtt s tu tac chrutv HV_9.13a nivtte krrakarmai HV_43.58b nivtte janamejaya HV_113.81d nivtte nradaprane HV_113.73a nivtte bhrate mdhe HV_62.97d nivtte bhrate yuddhe HV_105.18e nivtteu ca megheu HV_62.51a nivttev apardhata HV_41.16b nivtte saptartre tu HV_61.62a nivtto bhujagendrasya HV_70.14c nivtto 'smi nardhipa HV_15.53d nivedaym sa tato nardhipe HV_85.67a nivedaym_sa tad HV_48.21c niveditopyans te HV_74.16*828:2a nivedya gotra svdhyym HV_79.4a niveam abhirocayat HV_44.52b niveayitum psava HV_25.16f niveayitum psava HV_85.29cd*967:5b nivea tatra sainyn HV_84.30c nivea ynti pakaya HV_54.39*668b nivea rocaymsa HV_49.29e nivea vipula cakre HV_53.20c niveya gav hitam HV_53.20d niveya ca gamyatm HV_53.11d niveya mati cakru HV_84.31ab*964a niveyopacakrire HV_81.25d niveya ka ratnai pr+ HV_62.57*726:2a niveya cke sucira HV_51.34c niveya ta kare aila HV_61.52a niveya dvrak rjan HV_85.36c nivey mayi suvrata HV_86.28b niveyoru hutane HV_35.48b niamya devak rjan HV_28.27*441:1a niamya devakvkya HV_48.51a niamya puravsina HV_71.43*814:9b niamya bagvas tu HV_113.8a nicarttha vyathitastan vyasur HV_50.20*637:13 nidivasanin HV_40.27b nimyaitat sudurjayam HV_15.44b niy yauvane gate HV_47.35b niy yauvane gate HV_99.34*1111:1b niy jgrat vha HV_107.28*1171:3a nisu mumude sukh HV_63.35d nisu suptacandrsu HV_54.39a nii candramaso navam HV_63.15b nii bln haradbhi ca HV_52.34c nii stimitamkym HV_65.7c nii svapne may da HV_108.10*1210:18a nii svabhavane vibhu HV_86.55d nithe stikght HV_99.3b nicakara halyudha HV_74.36b nicakramur balbhy tu HV_37.22a nicakramus te yadava HV_84.15a nicakrma tad prabhu HV_103.26b nicakrma punar mdhe HV_91.45cd*1051:16b nicakrma mahbala HV_85.38d nicakrma mahvega HV_71.44c nicakrma iur madhyt HV_51.16c nicaya ndhigacchati HV_106.50d nicaya ndhyagacchanta HV_110.21a nicaranti mahghor HV_112.57c nicitasya vadha prati HV_112.49*1398:1b nicit gatasdhvas HV_108.3*1205:7b nicito bhagavn bhgu HV_1.36*33:1b nicetanam avasthitam HV_56.23d nicerus tasya gtrd dhi HV_52.33a nicea klam agrata HV_41.23b nirito bhagavn dharma HV_1.36*33:3a nivsa mumuce rjann HV_110.56ab*1320:10a +niaacaturnana HV_110.1*1294:3b niaas tapsuu HV_77.35b niadhas tasya ctmaja HV_10.75d niadhasya nala putro HV_10.76a niasda rathopasthe HV_87.77*1009:9a niasda rathopasthe HV_88.12c niasdsane tasmin HV_46.6a nidavaakart sa HV_5.18a nida tadanantaram HV_44.12*554:4b nidai parivardhita HV_24.27d nidety abravt tad HV_5.17d nidayitv ta ppa HV_91.37c niedur vividhev atha HV_100.14b nievaty acirea sa HV_65.64b nikampam iva sgaram HV_55.41b nikampasakthirava HV_61.21c nikamp iva parvat HV_65.13*740b nikala tv hare deva HV_112.107*1460:3a nik tu sahasri HV_89.27a nikramitv prajkra HV_7.54*142:15a nikramya ceratur dptau HV_71.43*814:8a nikramya tamasas tasmd HV_103.23a nikramya sa ghottamt HV_72.1ab*819:8b nikrmant surlayt HV_87.41b nikrmayata vryavn HV_111.5*1337:4b nikrmyet vanecarau HV_76.18d nikriye vyantare sthite HV_117.23b nih syt saptame pade HV_10.7b nih prpsyati snuga HV_31.148*482:3b nipatadbhir ivrava HV_53.18d nipatanti vianti ca HV_40.13d nipatanti sma bahavo HV_52.30*658a nipapta vrajt paktis HV_53.15c nipaptnilagati HV_71.53c nipipea puna puna HV_111.5*1338:20b nipipea mahtale HV_76.3d nipipea mahtale HV_89.42f nipiahdayas tra HV_111.5*1338:21a 'nipi divam utpatat HV_48.28f nipŬyamnkhilajvamarmai HV_50.20*637:6 nipetur bavaya HV_112.70d nipetu ca sapdap HV_61.31d nipetu sarvato digbhyo HV_112.18c niprakampam adhrayat HV_65.97d niprabha ktam ojas HV_112.41b niprabha samapadyata HV_70.3f niprayatnakhurnan HV_61.21d niprayatna surnka HV_36.29c niprayatna sthita cpi HV_108.86a niprayatna sthita svastho HV_108.84c niprayatnyudha ktam HV_35.11d niprayatns tata sthit HV_103.21d niprayatneu daityeu HV_36.38a niprayojanam rutam HV_52.14b nipranakarv iha HV_35.60d niprasadkti HV_35.11b nisundanarakau hatau HV_97.1b nisundanarakau hatau HV_109.40b nisundam avapothayat HV_91.45d nisundas tv ubhau smtau HV_3.60ab*70b nisundas tv abhyadhvata HV_91.45*1051A:8b nisundasya surottama HV_91.45cd*1051:27b nisunda tu gadpim HV_91.45*1051A:1a nisunda patita dv HV_91.45*1052:1a nisunda sagao hata HV_96.66d nisundo garuadhvajam HV_91.45cd*1051:19b nisundo 'pi mahrja HV_91.45*1051A:3a nisundo balin reho HV_91.45cd*1051:3a nisundo madhusdanam HV_91.45cd*1051:5b nistoyam iva pakajam HV_77.7d nistria carma cotsa HV_108.42a nihatas tad bravhi me HV_15.30d nihatasya pinkin HV_67.41d nihata bhrtara priyam HV_89.48ab*1029b nihata sasmariyasi HV_112.55d nihatmitrasmanta HV_68.30c nihatmitrasmanta HV_100.3c nihat yuddhadurmad HV_75.23b nihat ca np sarve HV_105.22c nihats tena sayugam HV_37.49*519b nihato dakipathe HV_105.11b nihato dytamaale HV_89.49d nihato narako dua HV_95.8*1084:2a nihato 'riaka kitau HV_96.38d nihato vsudevena HV_96.39c nihatau ca nirau ca HV_31.114e nihatau dnavevarau HV_38.18*521b nihatau rgadhanvan HV_97.9d nihatya ta mahkya HV_9.75a nihatya tn mahbhur HV_87.71e nihatya dnavn sarvn HV_21.23c nihatya naraka bhaumam HV_97.29a nihatya naraka bhauma HV_92.1a nihatya puruavyghra HV_91.52c nihatya mairatna tam HV_28.16c nihatya rukmakavaca HV_26.10a nihatysurasattamam HV_99.28b nihantu balakeavau HV_74.23d nihanmi dnavndptn HV_32.39*488a niako gatabh prpto HV_85.56*976:1a niabdastimitasya vai HV_81.31b niabdastimite jane HV_75.9b niabdastimite tasmin HV_81.32a niabdasya mahodadhe HV_81.31d niabde stimite tasmin HV_42.13a nieä uddharjs ts HV_31.148*482A:3a niei rae rae HV_109.41d nieittha s sen HV_112.5*1353:4a nivasa jmbhama ca HV_110.63c nivasanta muhur muhu HV_109.19d nivasanto vyatihanta HV_109.18c nivasan bhtabhtavat HV_111.7*1340:23b nivasya sucira puna HV_109.24b nivsapavanerit HV_40.13b nivsgravari HV_66.26b nisagabhagn mahat HV_108.51a nisaga tamasvt HV_109.67b nisaja ptaym sa HV_112.80c nisapta yath bhavet HV_81.36d nisapta kta panths HV_67.12a nismarthya ca paymi HV_115.25a nisr saha bandhubhi HV_117.27b nisre kubhite loke HV_117.23a nist pthumrdhna HV_61.40a nisteti jandhipa HV_85.23b niste srurudhire HV_75.43a nispho nirmama knto HV_16.28*300:1a nisvdhyyavaakr HV_117.16a nisvdhyyavaakr HV_5.5a nisvdhyyavaakr HV_10.43c nca ncena karma HV_73.21d nc arkaravaria HV_116.26b nŬastheu vihageu HV_68.2a nta salilayonin HV_39.2b nta sv diam viat HV_37.50d nt kena dam imm HV_107.28*1171:3b nt vaivasvatamukha HV_110.54*1318a ntijo hitavakt ca HV_109.19ab*1261a ntimantam athmtyam HV_106.32*1153a ntistre ca pragam HV_89.9f nti paitamnina HV_116.30ab*1574b nteu ca yamakayam HV_47.28b nto darayat dra HV_85.39*971:2a nto bapura sadya HV_108.11cd*1214B:2a nto ymy dia ripu HV_78.18b npakandalamlin HV_55.8b npasyaikaata tta HV_15.19a np iti samkhyt HV_15.19e np dp ivbhnti HV_73.16c npn any ca prthivn HV_15.37b npnm antakn npa HV_15.28b npnm varo rj HV_16.34c npn krtivardhana HV_15.20b npntakarao 'bhavat HV_15.36d nprjunakadambn HV_54.33a npo nma mahya HV_15.18*286b npo nma mahrja HV_15.35e nyante npasattama HV_78.32ab*870:8b nyamne hi tatrsd HV_93.58a nyase nayakovida HV_77.56d nrjayitv sainyni HV_59.51a nrujas tva mamrayt HV_112.125*1479:2b nlakaha vadhvaja HV_100.57ab*1121:6b nlakaha par prti HV_106.6*1148:10a nlakucitakeìhy HV_108.11cd*1214:15a nlakucitakentam HV_48.17*604:7a nlakucitamrdhajam HV_45.41*567:1b nlakucitamrdhaj HV_87.37d nlagrvadharai ca tai HV_113.46*1520:3b nlacandrrkavarai ca HV_59.57*699:1a nlacitrgavarai ca HV_55.19a nlapitmbaradharau HV_71.48c nlaptmbaradhar HV_48.30a nlaptmbaradharau HV_52.2a nlaptmbarbhi ca HV_49.27a nlaptruais ts HV_53.16a nlamegha ivmbare HV_52.25d nlameghanibha knta HV_48.17*604:8a nlalohitaptbhi HV_34.45a nlavs santana HV_70.31d nläjanacayaprakhyam HV_110.38c nläjanacayopamam HV_31.123b nläjanacayopamam HV_33.9d nläjanacayopamam HV_113.49b nlbhrapaalac channa HV_61.45c nl ca kein caiva HV_23.74c nle vasno vasane HV_83.25a nlotpaladalaprabham HV_54.24b nlotpaladalaymo HV_56.2*677a nlotpaladale kle HV_54.24ab*666a nlotpalavibhƫit HV_93.64c*1078:1b nlo rajataparvata HV_103.14d nhram iva candram HV_67.25d nna kntatar knta HV_77.21a nna tridaalokastha HV_59.56a nna tribhi kramair jitv HV_68.32a nna mahyam upasthitam HV_72.1ab*819:7b [nna] mtyur bhaviyati HV_77.46*861:2b nga pt sudrut HV_105.19b ng km nav darv HV_23.21c ngys tu nga putra HV_23.23a nm asthibhir vtam HV_67.7b nm ysajanana HV_40.46c nm indriyaprvea HV_30.29c n klabhaya kuta HV_41.16d n ca rërair vistrai HV_41.20c n tadgatacetasm HV_55.38*671:4b n tan me nimaya HV_45.19d n pr purkt HV_115.43b n bandha vadha ghora HV_47.55a n msni bhakayan HV_44.68d nttavyprakla ca HV_54.6a ntyat hasat caiva HV_48.32c ntyanta rathamrgeu HV_87.60c ntyanti smpare mud HV_60.33b ntyante tatra tatra vai HV_108.3*1205:3b ntyann iva tad jvara HV_111.7*1340:22b ntyamnsu sarvaa HV_108*1205.3*1205Ab ntya gta prakurv HV_60.35*705a nnryaayukto 'ya HV_44.14c npakipausaghn HV_46.24c npakivpadagas HV_57.13c npate mm ihgatam HV_85.58d npate snehasayuktair HV_72.22a npatau bhūmaktmaje HV_89.50b npatvam aham icchmi HV_16.37*302a npamsni vai bham HV_81.57d npa ca yuddhamrgaj HV_81.35c npajayd bahuratha HV_15.35*291:3a npa vivydha keava HV_81.79*919:26b np ca mahtmanm HV_82.3b np jayakkim HV_81.94*925b np bhavit kaya HV_43.54b np nryaa param HV_100.86*1124:9b npn udyojaym sa HV_87.1c npn yaduvaro 'vyaya HV_81.9b np yadi royatha madvaca param HV_100.85*1123:6 np cnye mahbal HV_105.14d npsanaparikipta HV_72.5a npeu janita vaira HV_84.3c npev atha pranateu HV_31.148*482:5a npai caivnuyyibhi HV_82.1d npo 'bhiyto balavä HV_81.19c nbhi ptapayodharm HV_55.38d nmsny anat bham HV_67.12d nloka nirnara ktv HV_67.50c nabdnusara kruddha HV_67.13a nasa cpi pitara HV_108.98*1259:15a nu critrabandhuu HV_36.40d nsiha ea kathito HV_31.68a nsiha samupdravat HV_31.66*473:1b nhastangahastn HV_61.12a necchata plvaym sa HV_23.76c necchmy anita drau HV_86.60a netro nayadarina HV_65.16b neti paitamnina HV_117.7d nety uvca tato balam HV_89.38b netraja vri mumucur HV_109.9c netratejovinirgata HV_85.52d netrayor kulatva ca HV_110.64a netrgnin tryambakasya HV_99.46ab*1113a netr kmarpim HV_62.10ab*721:4b netrbhym arimardana HV_106.16b netrbhy parivibhraman HV_50.5ab*631:2b netrbhy ydavo vium HV_68.17ab*780:1a netrbhy roaja jalam HV_33.17b netrbhy vri susrva HV_20.5c netre ca cumbito dev HV_108.11*1216:2a netre cucumba s dev HV_108.11cd*1214:4a netre tasya babhvatu HV_112.58b netre tudati tasyaiva HV_65.61c netrair animiais tath HV_75.4*836:1b netrair dukhnvit bham HV_69.22d netrai prahasitnan HV_63.31b nedur dnavapugav HV_33.27d nedus tryi cmbare HV_62.61d nedu rdlapugav HV_61.42d nendor npi vivasvata HV_40.6b neha sthtavyam ity api HV_71.4d naikadh ta praciccheda HV_91.49*1056:11a naike cnye janapad HV_67.49c naigamea ca phaja HV_3.36d naicchat varuasya vai HV_45.21d naitac citra mahbho HV_96.5c naitatkarma vidhyate HV_109.50*1269:2b naitad atyhita bhavet HV_102.15d naitad aupayika manye HV_44.33c naitad yukta vth rjann HV_81.79*919:21a naitay kacid vio HV_40.28a naitasya pramukhe sthtu HV_67.51a naitau jave v yuddhe v HV_96.48a naidhanena citgnin HV_78.44d naidhane 'smin katha loke HV_30.53c naina guam avptavn HV_9.18d naina prphatubha HV_85.39*971:4b nain draum apcchmi HV_118.21c naimiraye kulapati HV_1.0*3:7a nairyena kto yatna HV_48.39a nairtn pratyapdayat HV_91.3d nairt ca yathmukhy HV_91.15c nairto narako nma HV_91.34a naiva tastambhire daity HV_112.13*1355:2a naiva tsu mana kth HV_113.10d naiva druat vrajet HV_66.16b naiva dharmo vilupyate HV_107.36d naiva bhti ca bhskara HV_71.52*818:1b naivam eva prahartavyam HV_110.72c naiva varaat bhavet HV_65.71b naiva vsa samdhatte HV_112.49*1398:3a naiva vyasarjayat tr HV_20.30c naiva ny na cny HV_117.31a naiva satynta tatra HV_6.10ab*117:1a naiva sthnam avindata HV_113.16d naiva sthna dadmy aham HV_56.36b naiva m vaktum arhasi HV_100.57ab*1121:12b naivavidham aha doa HV_109.30c naivavidheu vseu HV_107.25c naivkakovid yya HV_89.42ab*1025:3a naiam antardadhe rpam HV_70.3c naiasya tamasa kayam HV_34.24d naikar vru ca HV_36.26a naikare ramijle HV_70.1c nai bhavati lokasya HV_40.29c naie tamasi rohim HV_48.5b naia kalpavidhir da HV_11.19a naia da sat vidhi HV_44.34d naia dharma sat mata HV_5.9d naia bhvo 'sti prthiva HV_19.7d naidir ya pariruta HV_24.27b naim avidita kicit HV_41.11a naio 'rtha akyate 'smbhir HV_107.61c naihikni ca nma ca HV_7.44*133:7b naihikena vidhnena HV_78.43c no cet sakujara hatv HV_74.22ab*831:6a no ced varati vsava HV_9.96*195:17b nottara pratibhti me HV_107.57*1179:1b nottara pratyapadyata HV_71.21d nottara pratyabhëata HV_65.98d nottara pratyabhëata HV_79.38*871b nottara vidadhe kvacit HV_109.25d nottara vyjahra ha HV_89.39d notsahe jaray sthtum HV_22.22*338:1a nodvejany bhtn HV_41.8a nopaduyanti yoita HV_118.37d nopadhyyagaasya te HV_115.30b nopabhogarat nitya HV_14.9*281:8a novca sa tad kicit HV_89.48a no 'vahart sudurmati HV_10.48*213:3b naur ivsann aviplav HV_41.18d nyagrodham ekapar tu HV_13.16*243:1a nyagrodha ca sunm ca HV_27.28c nyagrodha parvatkra HV_55.22a nyagrodha khin varam HV_58.9d nyagrodho yojanocchrita HV_52.25b nyakubhi ca varhai ca HV_92.40a nyapŬayad bhujavalayena sayuge HV_110.73b nyayojayata styakim HV_29.8d nyavasad dnavo bhuvi HV_31.57b nyavasanta bahi ca te HV_87.30d nyavasa pjitas tatra HV_101.6c nyavrayata tryi HV_75.35c nyavsayat svageheu HV_78.47*875:4a nyavedayata kya HV_89.47c nyavedayad anindit HV_107.26*1170:3b nyaveayac ca tn sarvn HV_87.30*999:1a nyaveayad ameytm HV_94.22c nyadac ca vyathnvita HV_87.77*1009:13b nyadacca vyathnvita HV_88.14d nyastavdo gav prati HV_113.44ab*1511b nyasto roryate bham HV_9.83*190:2b nyasyantm odanasya ca HV_60.12d nyasya putramukhe di HV_56.23c nyahanat srathi csya HV_87.65a nyyavttntakuals HV_65.12c nyubja payodharkk HV_50.6c nyubjni ca vimnni HV_32.16c nyubj kecic ca jajire HV_37.28d ny hy snn iyat buddhir HV_73.26c pakadaana ciram HV_46.20d pakvakedrapaktiu HV_62.52d pakvni caiva rjendra HV_57.11*683:2a pakvnnavyavahrea HV_117.35c pakagrho bhaviyasi HV_67.64d pakatuaprahrais tau HV_112.77a pakaptai ca pakia HV_91.49*1055:3b pakaprahrbhihats HV_110.54a pakavtena sgaram HV_113.12b pak ca kap ca HV_4.9*100:3a paknilahato vyu HV_91.43*1046:1a pakbhy crupatrbhym HV_34.44a pakbhy pakipugava HV_62.7b pak mss tath kap HV_104.20d pakia priyadaran HV_92.14d pakia savyadaki HV_49.12d pakim iva uruve HV_87.76d pakiy pjanyay HV_15.25*287:1b pakipravaravegavn HV_34.4b pakibhir v sarspai HV_31.43*467:3b pakibhi ca virjitam HV_33.4b pakivyhrasakule HV_70.1b pakiu tva bhava jvara HV_111.9*1345:8b pak vyathitavigraha HV_38.33*524b pakau krodhd vidhunvat HV_50.20ab*636:2b pakajacchannamrdhajam HV_70.25b pakaja ca sunirmalam HV_47.40d pakajni ca padmni HV_59.41a pakajni jalgame HV_109.10d pakajodbhinnavarcas HV_55.3b pakabhta hi timira HV_103.20c pakabhta hi timira HV_104.3ab*1134a +pakasakalitodara HV_1.0*19:1b pagur drutagati yath HV_62.22d pacakroapramena HV_61.55cd*718:2a paca csya vargan HV_24.19b paca ta nbhyavartanta HV_38.1a paca tsu kulodvah HV_23.22b paca t ca nibodha me HV_7.39b paca devaga smt HV_7.28d paca devasutopam HV_23.134b pacadh bhidyate nu HV_34.27b pacapacaarais teu HV_91.45cd*1051:13a pacaparvataobhit HV_91.23d paca putrn akalman HV_2.14d paca putrn akalman HV_23.31*355:3b paca putrn akalman HV_24.20*406:1b pacabam iva sthitam HV_107.71*1188:3b pacabhir niitair bair HV_88.18c pacabhir niitai arai HV_81.80b pacabhi cpi vivydha HV_87.63a pacabhi pacabhi caiva HV_81.84c pacabhi pacabhi arai HV_87.56b pacabhi puruarabhai HV_22.19b paca bhmaparkram HV_87.20b pacabhtrayn don HV_113.29c pacama chidradarana HV_16.29b pacama ca tata kurvan HV_44.12*554:4a pacama caitad antaram HV_7.25d pacama tu yaddvaha HV_82.19*937:5b pacama pacikas tatra HV_16.30a pacam ca dadvat HV_23.21d pacamrdhnata dv HV_56.35a paca rjarivaaj HV_23.21b paca rjarisattam HV_22.43b pacavargasya bhrata HV_23.166f pacavarasavarai ca HV_93.33a pacavaro virjate HV_93.15b paca vaakarn bhuvi HV_23.28d paca va vi pate HV_23.164b pacaviotthita kalk HV_31.148*482A:20a paca vai bharatarabha HV_7.46*138:1b paca e mahtmana HV_23.156b paca a sapta cëau ca HV_21.5c pacasaptatap ca ye HV_35.35d paca savatsarn prptau HV_51.1ab*640a pacastabakayuktena HV_58.26a pacastabakalambena HV_62.10ab*721:2a paca sthvarajagamam HV_23.164f pacäjaliatair deva HV_106.16c pacnananievita HV_93.15*1076b pacn viddhi päcln HV_23.98a pacla ktalakaam HV_24.29d pacaccharad sam HV_31.148*482A:20b pacataibaddh ca HV_52.32*659a pacat sumahbal HV_3.91ab*86:1b pacadbhir ahortrair HV_79.6ab*879:8a pacadbhir mahmukhai HV_93.23b pactisahasri HV_23.149*395:1a pactisahasri HV_23.150*396Aa pacsya pvakocchvsa HV_56.6a pacsy kavapuo HV_37.40c paceme rakayla HV_23.97c pacait vramtara HV_24.19f paara pataga svaro HV_110.25c pas taraaobh ca HV_72.8c paun meghavtena HV_59.34a paua ca mahbhu HV_87.7c paua pacaviaty HV_87.61c pae sthita tato dv HV_107.71*1188:4a paissigadln HV_108.53a paisair bhiiplai ca HV_37.10c paisais tomarais tath HV_108.67b pahan idam mucyati kalman nara HV_118.44b pahan n pjyatamo bhaven nara HV_118.43b pahan samyag im sim HV_10.80a pahyate dharadhara HV_90.4b pahyante lomaharae HV_114.1b paavn sahasraa HV_91.53*1058A:24b paavai ca sahasraa HV_107.4b paita nma rjendra HV_24.25*409a paitn para prhur HV_24.25c paito ghasmaro nd HV_16.23c paya vipaijvinm HV_59.21b patagendra ivbhavat HV_76.36ab*850b patat meghavarea HV_54.19a patat meghavtena HV_54.4a patatriketana deva HV_59.56c patatrivaraketun HV_56.39*682Ab patanti dharatale HV_112.17*1361:7b patanti ikhari ca HV_54.18d patant tn avkir HV_13.29d patant t tu sadya HV_50.22*638:2a patamn diva cyut HV_13.28b patamne divo mahm HV_23.10b patamno divkara HV_23.11b patamno 'pi taddehas HV_50.20*637:17a patayo me hat brahman HV_42.43c patasi tva ucismite HV_13.31d patkbhir alaktam HV_34.45b patkbhir alaktam HV_93.40f patkbhir nirantaram HV_74.5b patmi pdayor mrdhn HV_48.43a patitavyajanv ubhau HV_19.20b patita vkya gardabham HV_57.21b patita somam lokya HV_20.9a patita eyase 'sura HV_112.61d patitnugata mrga HV_65.64a patit mrdhni s gad HV_38.33d patitv upari drumau HV_51.22ab*643b patitenmbhas hy ete HV_54.26a patito devakgarbha HV_47.32a patitau te mahruhau HV_51.22d patitau tau mahdrumau HV_51.25d patitvenbhavat tata HV_92.30d patidharmavat sat HV_73.28b patin sniruddhena HV_108.11cd*1212:3a patineva pativrat HV_40.33d patipakair nirkt HV_73.22d patim upalabhate ca satsu kany HV_118.47a patir eka par gati HV_77.14b patilobhena ya gag HV_23.76a pativae mamvyaya HV_73.34b pativrat guopet HV_88.36c pativrat ca jyeh ca HV_9.84e pativratn yat teja HV_112.95*1437:3a pativrat mahbhg HV_114.9c patiyati na saaya HV_8.23*146:2b pati ynti samudrag HV_59.37d pati sjanayat sutn HV_2.6*38b pati sakalpitas tay HV_107.16*1165:8b patnm aparityajys HV_77.11c patn suptn vacayitv HV_116.39a pattane crulocanm HV_9.90*192:2b pattaya ca sahasraa HV_81.94b pattinas tv apare daity HV_33.26a pattibhir valgitmbarai HV_81.18b pattibhi khagamair iva HV_81.23d patn kasya bhmin HV_88.36b patn kekayavaaj HV_10.21b patn tu ydav tasya HV_10.33a patnty eva vyath bhavet HV_99.45f patn datt mahbrahman HV_13.22c patn paramadharmi HV_10.55*218:2b patn prcnagarbhasya HV_2.14cd*39:2a patn y vivamahata HV_13.55c patnlgat striya HV_118.20b patn himavata reh HV_13.13c patn dharmea mrim HV_2.44d patnyartha varaym sa HV_89.10e patnyartha strniveanam HV_26.16*423:1b patny cnugato dukh HV_10.32c patny rutv vacas tad HV_19.27b patny e mama putrasya HV_99.48a patnyo lokanamaskt HV_100.45d patyur me rpam sthya HV_73.21c patramlaphalan HV_31.148*482B:4b patra tad vcayas tad HV_85.34*970:1b patrair ghanti medinm HV_54.27d pathi s suuve subhrr HV_114.8c padasthnni bhrata HV_16.26b padasthe tvayi keava HV_67.63b padtaya padt ca HV_87.75a padt ca padtibhi HV_37.30d padt ca padtibhi HV_82.4b padtigaasakulam HV_78.22b padti puruavyghro HV_85.37a padni tasykhilalokapla+ HV_68.14*777:1 padni yo lokapadni ktv HV_30.20a pad satarjaymsa HV_8.19e padbhym kramya vasudh HV_38.38c padbhym ubhbhy ca puna HV_57.18a padbhym ubhbhy sa haya HV_67.23c padbhym eva tato gatv HV_29.19a padbhy gatv hariymi HV_29.18c padbhy ta daityagardabham HV_57.19b padbhy padmapalbhy HV_85.56*976:2a padbhy prvbhight ca HV_112.79c padbhy yasyaiva tihati HV_65.61b padmakajalkalocana HV_87.39*1003:23b padmakijalkasaprabhe HV_55.4b padmakam iti khyta HV_93.45a padmagarbho 'ravindka HV_18.1*303:1a +padmadptakarmbuja HV_110.1*1294:8b padmanbha iti smta HV_38.18b padmanbha mahdyute HV_39.25b padmanbha mahdyute HV_40.41b padmanbhas trivikrama HV_34.34b padmanbhasya sant HV_107.80*1193:4b padmanbha sitbhrbham HV_70.21c padmanbha hkea HV_112.99ab*1443:3a padmanbho mahdyuti HV_42.24d padmanbho mahbala HV_113.70cd*1535:3b padmanlena vai pur HV_42.24ab*543b padmapatranibhekaam HV_65.100*757:4b padmapatrasamddhsu HV_79.39*887:4a padmapatryatekaa HV_39.25ab*529:2b padmapatre punar dugdh HV_6.33a padmayonigatnugam HV_42.5b padmalomnurajitm HV_55.32d padmavanti jalni ca HV_59.49b padmaakulbhi ca HV_93.11a padmahast nirkant HV_99.34*1111:6a padmkulajalopet HV_93.59c padmkulajalopet HV_94.4a padmka padmasaprabha HV_87.39*1003:25b padmn daatr daa HV_20.17d padminūu himo bhtv HV_111.9*1345:16a padmvara mahprabham HV_93.45b panthna samavasthita HV_91.20b panthna odhit vyomni HV_67.62a panthno nagarntar HV_116.19d pannagn ca yad vasu HV_92.16b pannagn sughor HV_118.8a pannagair garuair api HV_34.31*496b papatus tau parasparam HV_108.11*1215Ab papta ca mamra ca HV_50.22*638:5b papta ca mahtale HV_91.45cd*1051:28b papta ca mah vro HV_82.19*937:13a papta tasmt sahas HV_112.81ab*1423a papta dharatale HV_37.46*517:15b papta dharatale HV_48.3d papta dharatale HV_57.20d papta dharatale HV_66.27b papta dharatale HV_106.43b papta dharatale HV_110.32d papta pdayor vior HV_111.7*1340:23a papta pupavara ca HV_24.16c papta bhsayal lokä HV_20.7c papta bhuvi dukhit HV_77.40ab*860b papta bhmau jnubhy HV_74.31a papta mair uttama HV_75.41d papta mahat colk HV_102.4c papta rudhirodgr HV_64.21c papta rudhirodgr HV_76.1c*844:2a papta samahmtro HV_74.38c paptbhimukhas tatra HV_76.7c paptbhimukha ras HV_15.60c paptorvy mahrja HV_37.46*517:21a papur hi netrabhramarair HV_76.13c papau csy mukha km HV_108.11*1215:1a papau tasya mukha sdhv HV_108.11cd*1214:3a papau tasya mukha sdhv HV_108.11*1216:1a papau ts mukha viur HV_63.34*736:5a papau toyamaya havi HV_30.14d papau pnam anuttamam HV_48.33b papau pnam anuttamam HV_106.52b papau im apyayat HV_108.11*1215:3b papraccha kuala ko HV_76.44c papraccha kuala vraje HV_83.55b papracchatu ca tau vrv HV_71.38c papraccha vabhadhvajam HV_106.7d papracchgatasabhrama HV_50.26d papracchsuramukhys tu HV_21.20*325:4a payasa pealni ca HV_60.11b payasa sarpia caiva HV_65.91a payaso 'rthe yugakaye HV_116.29d payakulysamkula HV_60.15d payapna ca sgraja HV_96.33*1090b paya ptv ca kmata HV_60.20b payod ca mahmakhe HV_45.20d payo devmtopamam HV_45.25d payodharaninditam HV_33.4d payodharasvanavat HV_48.31c parato 'pi paras tv e HV_46.17a paratreha ca modate HV_22.36*342b paradrapradharak HV_117.18b paradrapradharaa HV_88.7ab*1011:2b paradrbhimaranam HV_73.23d paradrbhilëea HV_15.56c paradropasevanam HV_15.56*295:2b parapuso viakay HV_8.37d paraprahara ke HV_69.20c parabhtyatvam gatau HV_69.16b paramakrodhadpita HV_112.36*1385b paramarir uvca ha HV_6.29d paramar riya va HV_21.23b parama tarkastrm HV_21.34*327:2a parama tv idam abravt HV_107.39d parama dvijasattama HV_101.1d parama vismaya gatv HV_110.17*1300:2a parama ӭu me vkya HV_107.59a paramkramamasya HV_31.90a paramtm vidhyate HV_39.13b paramnugrahya vai HV_35.55d paramyur avpa sa HV_23.67d paramstra mahtman HV_20.33b param nirvti yayu HV_18.32d param ity eva bhrata HV_93.47d paramekus tathaiva ca HV_23.15d paramehisuts tta HV_7.39e parameh tathaiva ca HV_31.15b parameh vyajjanat HV_3.8b paramehyena vkyena HV_100.67a paray pjayopetn HV_87.28c paralokabhaya kuta HV_3.112d paravn abhavad rj HV_22.19c paravadhadhars tath HV_31.79b paravadhane tena HV_65.43*750:2a paravadhena dptena HV_31.103c parasparajayaiim HV_35.1d parasparamukha papu HV_108.11*1215:2b parasparavadhaiio HV_81.88d parasparavadhaiiau HV_82.19*937:22b parasparasamkulam HV_49.26ab*625b parasparasya vadana HV_108.11*1215Aa parasparahtasv ca HV_31.148*482:7a paraspara samliya HV_108.11*1215:2a parasya balananam HV_110.41ab*1312:2b para kauthala mama HV_114.1*1551:1b para tattva surareha HV_104.16ab*1138a para tasya na vidyate HV_40.20d para triad bhaviyati HV_117.38b para dharma haniyanti HV_116.8ab*1564a para pradhna purua tathnye HV_1.0*10:1b para bhva samyayu HV_63.34*736:19b para ya paramtmavn HV_30.33b para rahasya devn HV_46.16c para hy aparam etasmd HV_97.38c parkramarasopet HV_112.57ab*1410a parkrama bhujabalakevalstrayo HV_111.11b parkrntau yathevarau HV_81.66f parmukhas tato vkyam HV_112.49cd*1396:4a parjayanimittajam HV_89.33b parjite tv apakrnte HV_82.24a parjit paravrah HV_26.11b parjitya mahsura HV_31.56b part paratara brahma HV_100.86*1124:2a part paratara viu HV_112.32*1379:9a par mama kt bhavet HV_65.93b parmasya pin HV_76.30d parmpy asarakt HV_118.37c parrdhyajmbunadahemcitra HV_112.27*1369:12 parrdhyavastrbhara HV_88.43e parvaraja sarvaja HV_113.40a parvaravieaj HV_78.32ab*870:26a parvar srara HV_1.0*3:4a parvttasya samare HV_81.72a parvtya sthitas tra HV_112.49*1401:6a pararakulodbhta HV_13.45a pararasya dyda HV_13.36a parartmaja vande HV_1.0*22:2a parart satyavat mahari HV_1.0*4:2a par gatim avptavn HV_18.21d par nirvtim abhyagt HV_21.34*327:9b par ca pradahiyati HV_35.70d pariklim iva srajam HV_118.21d parikitya janavrajam HV_102.2d parikiptni bhaumena HV_93.68c parikipya balais tad HV_80.17d parikhcayasagupt HV_86.44*982:2a parikhbhir vt purm HV_93.11d parikhythaveita HV_94.6d parikhrgalamekhal HV_44.55d parighya ca tn eva HV_108.40*1228a parigha ghya ctulam HV_108.21b parigh ca mahghor HV_112.50*1404:2a parigh cottamyasn HV_37.27b parighs tomarn api HV_108.40b parighemitaujas HV_108.25b parigheuvikrama HV_108.25*1225b parighair bhinnamastak HV_35.9b parighai ca samantata HV_108.23b parighai cottamyasai HV_37.10d parighai cottamyudhai HV_33.30b parighai kmarpibhi HV_37.49b parighai parighyudh HV_81.49b paricakrma ta dea HV_86.2a paricakrma vryavn HV_33.18d paricakrma so 'cintyo HV_39.21c paricarykama mahat HV_86.43b parijagmur gataram HV_61.63b parijagrha pin HV_96.17d parijagrha mdhava HV_96.16d parijaje puradara HV_62.4d parijnena ki kryam HV_63.13c parime tu garbhasya HV_47.4c paritua pitmaha HV_35.65d parituo 'smi karma HV_38.60b parityakt sma obhanai HV_77.5b parityajet tau oka HV_69.25c parityajyya priya janam HV_77.55d paritygt kumrasya HV_9.95*194:2a paritykta priya sutam HV_10.6b paritrya basya HV_112.98c paritrta ca gokulam HV_62.1b paritrta jagad bhavet HV_45.30d paritrya ca takakam HV_118.9b paritrhti cbravt HV_101.8d paridevanti karuam HV_56.28c paridevitamtrea HV_78.6a paridhya tu tau prva HV_71.14*804:2a paridhvann itas tata HV_22.10b pariply narevarai HV_7.47d paripramanorath HV_8.14*145:7b paripetur bha kecin HV_37.28c paribabhrma sihavat HV_89.44*1026b paribarh ca pukaln HV_94.28d parirakanta sate HV_91.25d pariraka iu vraje HV_49.3f parirakasva m vibho HV_101.9b +parivartanapsulm HV_1.0*20:1b parivartamna dade HV_83.52c parivartasy ahortra HV_36.4c parivarte kte tbhy HV_48.20a parivarteta bhrata HV_19.32d parivarte sukhraye HV_49.29f parivavrur girivara HV_60.29c parivavrur janrdanam HV_87.77*1009:4b parivavrur janrdanam HV_88.10b parivavrur mahbhum HV_92.26a parivavrur halyudham HV_87.43d parivrya garutmanta HV_91.53*1058A:27a parivrya gha mahat HV_108.18*1219:12b parivrya pur sarve HV_81.25c parivrya pradakiam HV_59.30b parivryvanvar HV_100.10b parivtta yuga mene HV_85.55c parivttrgaleu ca HV_52.11b parirntau ca tasthatu HV_82.19*936:3b parivakta kraman rae HV_36.59b parivakto halyudha HV_110.66b parivajya janrdanam HV_91.30b parivajybhinandya ca HV_92.56b parivajyedam catu HV_79.0*876:2b parivajyopasaghya HV_99.49*1114:12a parihartu kathacana HV_115.29b parihartu na akymi HV_115.25c parkic ca mahbhu HV_23.109c parkitas tu tanayo HV_23.110a parta kladharma HV_76.28b parea tejasopetau HV_79.38*886a parea mditm iha HV_118.22d paredhihita caiva HV_85.62e pareokt gu gauya HV_66.8c parebhya cpar smt HV_7.44*133:16b parem apy abhayado HV_69.15c pare lomaharaam HV_112.32*1380:2b paro dharma paro dama HV_118.32b parjanyatulyanirghoair HV_93.33c parjanyaninadena ca HV_61.19b parjanyaprtijanakam HV_62.99*732:2a parjanyam abhiiktavn HV_4.9*99:2b parjanyas tapano vyaktas HV_3.111c parjanyasya prajpate HV_4.14b parjanya ca sasarja ha HV_1.34d parjanya sarvalokn HV_59.17c parjanystre 'bhimantrite HV_112.73b parjanyo daamas tath HV_8.35*158:6b paravdyasamyuktau HV_52.5*650:1a paravdya rutisukha HV_52.3a paravdya rutisukha HV_55.11c paravdya rute sukham HV_55.12*669b paravdyntare veu HV_55.26c paraayysu sasuptau HV_52.6c pary jala span HV_27.7b parhr k dn HV_8.32ab*155:2a parotkaraghan sarve HV_59.34c paryagacchat tato drau HV_51.27c paryak ca hiramaya HV_74.10b paryakai cvaropitai HV_53.27d paryadevan na vidhav HV_31.130a paryantev vta vanyair HV_49.22c paryapcchad dvijottamam HV_85.16d paryapcchad dvijottamn HV_25.13b paryapcchan mahbuddhis HV_85.55*975:7a paryavasthitacetan HV_108.10*1210:5b paryavajata ka vai HV_58.55c paryasta akaa mama HV_50.15d paryast pthiv ktsn HV_97.20a paryaste jyotimaale HV_70.2b paryaste akae putra HV_50.11c paryastair ghramnai ca HV_61.48a paryahyata dnava HV_44.49d paryptatasastaram HV_49.20d paryptatasastaram HV_52.21b paryptanayana akra HV_62.5c paryptam iva lakaye HV_100.58d paryptaviaykr HV_86.37c parypta vacana mama HV_100.82d parypt iti me mati HV_110.18b parypte ka vigrahe HV_78.24b parypte yajasavidhau HV_60.17b parypnuvantu m kipra HV_60.28a paryyea puna puna HV_112.104b paryeti bahu vat HV_66.26d paryeti maghavn gajam HV_34.7b parva cenduyuktena HV_43.32c parvatapravara ubhro HV_13.14c parvatapravarkti HV_68.19d parvatasyeva dryata HV_82.17d parvat iva nikamp HV_65.13c parvat iva parvatai HV_35.2d parvatkrasanibha HV_110.4b parvat dhrayanti mm HV_100.53b parvatn ca vivara HV_104.4c parvatn sahasra ca HV_97.7a parvatn samupasthita HV_100.54b parvatbheu megheu HV_61.14c parvatv iva bhtale HV_67.42*771b parvat ca dadur mrga HV_5.30c parvats tasthu var HV_100.56b parvats tu ilӭgai HV_34.33a parvat prastuts tatra HV_112.17*1361:3a parvateu patantnm HV_110.71e parvatair iva kmagai HV_34.6d parvatair ucchritair iva HV_37.41d parvatair eva tayet HV_107.76d parvatair dhtumaitai HV_107.80*1193:6b parvatai ailamukhyair v HV_43.7a parvatodagravarcas HV_58.32b parvato ntidrata HV_84.27b parvasu rvayed vidvn HV_25.17c parvi nikhilni ca HV_115.1b palyadhyva mahmdhe HV_112.7d palyanapara kla HV_78.32ab*870:24a palyanaparbhavat HV_112.5*1353:4b palyanam arocayan HV_25.16b palyanam arocayan HV_85.29cd*967:3b palyana yadukule HV_85.39*971:3a palyanta manoratham HV_25.16*420b palyanta samantata HV_112.13*1355:2b palvalodgraraktena HV_54.19c palcd asjata striya HV_2.47b pavanas toyada yath HV_74.28d pavanghritadrumm HV_36.23d pavandhikasapta HV_34.39c pavanbhogakria HV_55.18d pavanbhogamaitam HV_59.57*699:4b pavanmbhodadhriam HV_55.20d pavanviddhanirghoa HV_34.49c pavitramitabhojan HV_23.105b pavitra paramtmavn HV_39.15b pavitra paridhn api HV_30.24b pavitrn taritnan HV_39.24d paujnur mahva HV_31.24d paubhir v mgendrair v HV_31.43*467:3a paor iva mahghora HV_67.41c pacc chiyasakt tu HV_14.13e pacd agni ca mrutt HV_36.35b pacd vikrya t sarvn HV_9.96*195:17a pacd vidarbho 'janayac HV_26.19c pacnutpd dhyyanta HV_78.2c pacimanyastapdakam HV_48.17*604:10b pacimasy tathkaya HV_93.15d pacimasy dii tath HV_4.13a pacima kasasaskra HV_78.42c pacimbhy parmukha HV_57.18b pacim tava naihikm HV_77.4b pacime tu tata pake HV_53.33a pacimengnin dpte HV_68.12a paya ka ghann kn HV_54.22a paya ka jalodagrai HV_54.25a payata linas tad HV_112.32*1379:3b payatm eva gopn HV_56.40c payat devadaityn HV_112.81*1424:2a payat yadusihnm HV_91.40c payat sarvabhtnm HV_93.55c payat sarvabhtn HV_112.129c payataina suvirabdh HV_48.16*599:5a payadhva devasadmavat HV_86.5b payanti tridivaukasa HV_58.42*687b payanti susamhit HV_13.57d payanto 'tha divi sthit HV_112.17*1361:16b payanty ramaym sa HV_63.34*736:14a payan vndvana mud HV_83.18cd*954:2b paya putra janevaram HV_77.48b paya rjan yaovryair HV_108.94c paya vndvana ka HV_54.40c paya suroi saprpta HV_108.98*1259:11a payasva yadi manyase HV_48.25d payasva himaveitn HV_36.12b payas tatra cacra ha HV_39.23d paymi ca ramni ca HV_70.37d paymi devadevea HV_65.100*757:1a paymi bla govinda HV_65.100*757:3a payeyam aham utkaau HV_73.4d payaina yady asau bhavet HV_108.7*1207:2b pahlavn yavanä akn HV_31.148*482A:9b pahlav caiva nien HV_10.38c pahlav ataa cnye HV_85.19c pahlav marudhria HV_10.43b pahlavai saha savddho HV_23.82c pkasanakalpasya HV_99.19e pkasanavikrama HV_80.1*893b päcajanya iti ruta HV_79.16d päcajanyam anuttamam HV_81.78*918:3b päcajanyavana mahat HV_93.17b päcajanyasya ghoea HV_112.32a päcajanyasya nirghoa HV_94.10a päcajanyasya nirghoa HV_113.47c päcajanyasya nisvanam HV_113.48b päcajanyasvanena ca HV_97.2d päcajanya ca mdhava HV_79.20b päcajanya mahbala HV_91.53*1058A:1b päcajanya mahbala HV_113.21b päcajanya mahakha HV_87.77*1010:12a päcajanya mahsvanam HV_91.44ab*1048b päcajanyo vakta HV_105.14b päcajnya mahakha HV_110.55*1319:2a päclakaarkbhy HV_18.19c päcla pacamas tatra HV_18.17c päcl iti virut HV_23.98d päcldhipatir hata HV_15.35f päclnm adhipatir HV_81.40*908a päcleu ca prthiv HV_43.72d päclo bahvcas tv sd HV_18.18a payan kasyacid vaktra HV_38.52c payitv karair deham HV_48.35c payitv tu tat tama HV_103.22b pala caikapal HV_13.16*243:1b palpupam eka ca HV_13.17c pito balavat tad HV_67.40*769:2b pigrahaamantr HV_9.89a pigrahaamantr HV_10.7a pinru pramjya ca HV_108.10*1210:13b pino babhrava caiva HV_23.89a piprahreaikena HV_31.43*466:1a pibhy tatkucau gopo HV_74.1*827:6a pi venasya dakiam HV_5.20b pi saspya pin HV_31.65d pau ghte vaidarbhys HV_89.16a pavapramukh caiva HV_100.8c pava kuntinandana HV_23.152f pav tu dagdhn HV_29.8a pavn akatn yudhi HV_62.97b pavn pitmaha HV_23.118*386:3b pavn pratihita HV_114.16d pavn mahtmanm HV_114.1d pav parirakit HV_105.16b pavenpi dustara HV_115.19b pupatra ca vikhyta HV_111.9*1345:14a pupuraӭgai ca HV_93.32c purakaumavsin HV_87.38d pura gajam sthita HV_91.28b pura purnanam HV_70,18b pura prthivarabha HV_93.16d purea vapumat HV_113.18b puroddhtavasana HV_34.14a pu ca dhtarëra ca HV_43.50c por uparama caiva HV_62.95c por dhanajaya putra HV_23.121a por vasumatpate HV_62.91d pyacolakalige HV_100.9a pya ca kerala caiva HV_23.129a pya ca npati rmn HV_89.18c pya ca balin vara HV_80.15d pya cola ca keral HV_23.129d pya paura ca matsya ca HV_97.15a ptaka nopaptakam HV_6.2d ptakebhyapramucyate HV_23.133*389b ptayanta parasparam HV_37.26b ptayas tlapakvni HV_57.10c ptaykn nardhipa HV_89.35d ptayno gav garbhn HV_64.8a ptaym sa kmata HV_57.11*683:2b ptaym sa keava HV_91.45*1054b ptaym sa prthiva HV_89.37b ptaym sa bhtale HV_91.45*1052:6b ptaym sa bhtale HV_112.46d ptayvo laghukramau HV_57.8d ptayitvrjuna bhuvi HV_31.102b ptayeyam aha krra HV_10.16a ptlam agaman mana HV_47.11b ptlam upaysyati HV_106.23b ptlavsam utsjya HV_106.25a ptlasth mahsur HV_23.150*396:15b ptlastho 'ravagata HV_30.14c ptla yatra te ur HV_47.23b ptle jalagarbhasth HV_47.22*584:2a ptit dharatale HV_91.49*1055:2b ptity mahakty HV_112.47a ptito jvita vin HV_65.29b ptyamnd ratht tasmd HV_87.72*1007:6a ptyamnai ca mudgarai HV_35.5d ptram avrtham acyutam HV_10.50*215:1b ptra cya nardhipa HV_5.34d ptra chandsi bhrata HV_6.17b ptra tu ailam evst HV_6.36c ptra pdyasya pvana HV_39.26b ptri ca pavitri HV_31.5c ptri ca mayoktni HV_6.49c ptri daki dk HV_30.20*451a ptr ca pr madhuna HV_47.40c pdacr yathsthiti HV_87.31*1000:2b pdap vanaobhina HV_59.53b pdap ca samkipan HV_92.45b pdape vtha v girau HV_59.28d pdapotkaakgr HV_36.22c pdayor nipapta ha HV_3.108d*91:4b pdayor nyapatad bhartur HV_88.27c pdayo ktamrdhaj HV_3.108d*91:5b pdayo patito 'bravt HV_106.14d pdayo padmasajayo HV_87.39*1003:28b pdasasparaobhay HV_55.57*676:4b pdasparavibodhita HV_85.50b pdasparena tena ca HV_85.50d pdahastatalais tata HV_31.88b pda pdena pŬayan HV_50.5ab*631:3b pdguena t ka HV_50.22*638:4a pdguhena llay HV_65.26*741:1b pdguhena akaa HV_96.33c pdta cpy anantakam HV_84.4b pdbhy paricikipan HV_50.5ab*631:1b pdv rdhva prasrayan HV_50.5d pde t ghya purua HV_48.28a pdentmavinya HV_85.49c pdair kasya scita HV_28.21d pdais tair anviyytha HV_28.22a pdoddhtai ca druai HV_75.32b pdau te niyatavrate HV_3.104*90:2b pdau te yma mrdhabhi HV_77.34b pdau nihatakaaka HV_76.42d pdyrghybhy apjayam HV_12.7d pnabhmya ca obhit HV_74.11b pnabhojanakrit HV_22.24b pna kartu samudyat HV_108.11cd*1214:19b pna madasamraam HV_83.20d ppa caia dursada HV_67.19d ppasya hi tath mƬha HV_11.21*235:2a ppasypi tath mƬha HV_102.16c ppa samayabhedaka HV_113.42*1506:4b pptm vikalo mƬho HV_35.43*506:4a pp s procyate bhuvi HV_107.34d ppev abhiratasya ca HV_78.7d ppev abhirato mama HV_76.20b ppmna puruottama HV_91.51d pyc ca tvm atho vatsa HV_50.19*634:6a pyc cdha ca vsuki HV_50.19*634:5b prakyeya dhtir mama HV_100.52d pradn ca dharmavit HV_10.27d prad muktakes tu HV_10.43a prad ca vi pate HV_10.44b pradëaka ak HV_10.31*208b prads taga kha HV_85.19b pradai pahlavai saha HV_10.23*207b praputra pthur babhau HV_15.21d pramehyena karma HV_30.25b pramehye sthita sthne HV_37.59a pravaya samyta HV_112.31*1378:3a prasks tathpare HV_87.7*993:5b prasya tanaya rmn HV_15.18*286a praparyd ihgatam HV_100.84b praparyd upagata HV_100.59c prn npo 'tha jajivn HV_15.18d praryea daritam HV_118.4d prikitas tu npatir HV_115.8a prikitasya kyy HV_114.2a prikita draum adnasattvam HV_115.7c prijtadrumo hta HV_97.14d prijtaprabhvena HV_94.20c prijtam amitrajit HV_94.23b prijtas tu tatraiva HV_93.57e prijtasya harae HV_109.42c prijta mahdrumam HV_92.63d prijta mahdrumam HV_94.19b prijto hto balt HV_105.10b priplavanibhni ca HV_93.31d priplava ca raibhya ca HV_7.23c priytro mahya HV_10.70*229Aa prjanyasya prabhvea HV_91.45cd*1051:14a prjanya nma bhagavn HV_112.72c prjanyena janrdana HV_91.45cd*1051:11b prtharavasam antaram HV_26.5d prthivatvam abhpsubhi HV_6.44b prthivarabhasattama HV_9.21d prthivarabhasattamau HV_10.72d prthiva gandham ghrya HV_54.12c prthiva deham hus tu HV_30.51a prthivt prthiva gat HV_42.47d prthiv devart ca HV_23.89c prthivn kuleu ca HV_43.10b prthivn tathaiva ca HV_1.1d prthivn tathaiva ca HV_4.5d prthiv ye mahtale HV_31.147d prthiv ca parasparam HV_41.5b prthiv pthivkita HV_59.51d prthiv pthivpate HV_90.6b prthiv prhur varam HV_100.25b prthiv saha vhanai HV_43.56d prthivena mahtman HV_109.34*1267b prthivena yaasvin HV_109.34b prthive bhrate vae HV_43.14a prthive vartmani sthit HV_81.10b prthiveu mahtmasu HV_89.5b prthivai ca mahbhgai HV_6.44a prthivaughaprapŬit HV_41.26b prthivau bhuvi spratam HV_43.50b prvatya ca dmana HV_81.39b prvatys tathaiva ca HV_31.148*482A:6b prvaty mattakini HV_107.55d prvaty yad udhtam HV_107.43b prvaty sanidhau tad HV_107.10b prvato me vihra syd HV_3.63c prvastha ca harer ha HV_81.79*919:2a prvasthry avartayat HV_29.7d prvasth sasadi priy HV_94.28*1082b prva nirbhidya niryayau HV_37.48*518:20b prva ripunightina HV_112.105*1452:3b prigrha ca nsti te HV_109.41f prigrho 'bhavad deva HV_20.32c prim agirasas tad HV_20.31b plane hi mahn dharma HV_9.51*186:3a playanta upsate HV_91.15d playanta kampar HV_41.7b playasva tad tta HV_49.3*620a playa caturo varn HV_43.39c playitv tath praj HV_10.23*205:2b playiyanti yatnata HV_117.34d playiyasi ktsn ca HV_31.99a playiyma dait HV_81.47d pla ptram dya HV_6.37c plita ca hari caiva HV_26.12a plita cedirjena HV_81.97c plito guruputrea HV_65.39a pvaknilasaghto HV_37.58c pvakenpi ca prabho HV_43.5ab*546b pvakenstratejas HV_43.57d pvakenorvasnun HV_35.72d pvanrtha dvijottam HV_22.12d pvan ca vasudhar HV_6.38b paptai ca dnavn HV_36.14d pamudgarahast vai HV_31.79c pai ca prasit mdhe HV_36.18b pëan mlecchajt ca HV_31.148*482A:4a pëair atha rjendra HV_57.11*683:1a phi na sakaln asmä HV_38.37*526:4a phi na sarvato hare HV_67.52*773:7b phi viprn yathsukham HV_67.67*774:1b psubhi parukta HV_76.38d pigavaravibhsitam HV_107.67ab*1185b piam tmajaghtin HV_81.79*919:5b pirakakunarau HV_25.2d pitara ca yathodbht HV_11.35e pitaras tu kadcana HV_13.25*251b pitara ki nu vakymi HV_107.27c pitara ca vieata HV_107.81d pitara cograsana HV_65.7b pitara trayanti tu HV_66.16*759b pitara dptay gir HV_35.51b pitara punar eva hi HV_18.29b pitara prrthayitvnya HV_13.27c pitara me jaghnaiko HV_38.19c pitara vasudeva ca HV_69.5a pitara vsavnuja HV_95.10d pitara so 'trim eva ca HV_20.45f pitara so 'bravt tyakta HV_9.92a pitara puikmasya HV_13.68*279:1a pitara prpnuvanti hi HV_66.16d pitara prayanti tam HV_13.68b pitara sapitmah HV_12.39d pitara sgnaya sur HV_71.4*798:5b pitara somam avyayam HV_12.36b pitari dhvasite sthnd HV_22.2*334:1a pitaro divi devat HV_11.36b pitaro divi vartante HV_13.24c pitaro divi virut HV_13.41d pitaro dharmakmasya HV_11.10a pitaro bhsvar divi HV_13.54ab*272b pitaro ye parirut HV_13.24*250b pitaro vo na saaya HV_12.30d pitary uparate putr HV_21.37*328:5a pitary uparate mahya HV_15.37c pitary uparate sarve HV_16.5c pit kasasya rjendra HV_81.84ab*922:4a pit kmam aprayat HV_24.6*403:6b pit ca paritoita HV_16.20d pit tava janevara HV_23.121d pit tn abravt tad HV_18.27b pit te ka sasadi HV_69.22b pit te garuadhvaja HV_99.21b pit tv enam athovca HV_9.92c pit devntako rae HV_107.24d pit paramakopana HV_50.10b pitpi me parityakto HV_73.8a pitpy asya vana yayau HV_9.94d pit maivarasya ya HV_6.29ab*119:1b pitmahapurogam HV_40.16b pitmahaprasdena HV_3.74e pitmaham athbruvan HV_21.13d pitmaham athbruvan HV_43.1d pitmaham upasthit HV_31.48d pitmaham upgacchan HV_12.28c pitmaha ca bhagavn HV_5.26a pitmaha ca bhagavn HV_82.13*935a pitmahasya me rjan HV_15.10c pitmaha pavn HV_115.10c pitmahdya pravadanti aha HV_1.0*2:1a pitmaho 'pi bhagavs HV_62.29*723:1a pitmaho lokapl HV_31.14*460a pit sarvn vadhiyati HV_47.21d pitsryruo jahau HV_9.91*193b pit somasya vai rja HV_20.1a pitur tmakta pumn HV_22.32*339:1b pitur deakria HV_10.47*211:3b pitur sn mahtmana HV_10.10b pitur niyogd avasat HV_10.3c pitur yuvbhy snigdhbhy HV_79.0*876:3a pitu cparitoea HV_10.17a pitu ca pitara tath HV_11.12d pitus te bhaginsuta HV_62.84b pitus te vsudevasya HV_99.19c pitu pitmaha caiva HV_11.12e pitu pru pratpavn HV_22.33b pitu prva bhaspate HV_20.31d pitu sampag s tu HV_8.14a pitkany maūi HV_18.6b pitkany vyajyata HV_10.70*225Ab pitkrya viiyate HV_13.69b pitktyni deyni HV_116.20a pittulyena asanti HV_67.2c pitdattni vittni HV_116.20*1570:1a pitpakeu putrim HV_49.5b pitprasdo hy asmbhir HV_17.9c pitbhakto 'si viprare HV_13.71a pitbhaktyaiva labdha ca HV_12.3c pitbhartsutd bhayam HV_8.14*145:4b pitbhi ryate cpi HV_6.20a pitbhya upakalpatm HV_17.10b pitbhya kalpayitvainm HV_16.12c pitrjas tu dakiam HV_34.18b pitvartti vikhyto HV_15.3c pitvart tu yas te HV_16.9a pitvasari kara vai HV_62.94c pitvasari jtas te HV_62.70a pitvasa kto yatnas HV_48.38a pitvasur me bhart ca HV_65.77c pitv asu priyrtha ca HV_87.29a pitvasu sutau mukhyau HV_65.88c pitsargeu vai may HV_18.7f pitsvasrtmajn bhta HV_72.1ab*819:5a pitm disarga ca HV_11.1e pitm disargea HV_13.65a pitm dhipatya ca HV_8.42c pit kraa rddhe HV_11.35c pit padav gatv HV_10.50*215:3a pit sargam uttamam HV_11.4d pit sargam uttamam HV_11.5b pitn abhyarcya dharmea HV_16.11c pitn abhyarcya dharmea HV_16.16a pitn jpayiyanti HV_117.23*1579:1a pitn uddiya sdhv im HV_16.10b pitn putr niyokyanti HV_116.37a pitn prti puyakt HV_19.33*312:1b pitn prti yo bhakty HV_13.68a pitn svn nbhijnat HV_13.25*253b pitn svn saprasdayat HV_13.34b pit ceo 'pi vakasa HV_1.35*32:1b piteva munipugavam HV_3.9f pittam agni smtas tv evam HV_30.45c pittavarge ca oitam HV_30.43b pitrartha sukham uttamam HV_71.4*797:1b pitr tu ta tad rërt HV_10.6a pitr te mdito rae HV_107.26d pitr tyakta nyavrayat HV_10.12b pitr tyakto 'vasad vra HV_9.94c pitr nirbhartsit ubh HV_8.14b pitrparajits tasya HV_5.29a pitr putras tu gopta cet HV_66.20*760:1a pitr mama pur gta HV_11.16c pitriye rjye 'bhiicya tu HV_10.20*202b pitror abhyadhik prtir HV_79.0*876:4a pitrya prpya mahdyuti HV_15.62b +pinkaparighyudham HV_110.44b pinkina samuddiya HV_96.53c pinkibhavane yath HV_67.41*770b pink vabhadhvaja HV_50.19*634:7b piplikarutajatm HV_19.25b piplikn can HV_85.32e pibanta madhu mdhvka HV_108.3c pibanta stanam lakya HV_50.15a pibanta oita bhya HV_112.14*1358:2a pibanti nayankepair HV_63.19c pibanti ratillas HV_63.32d pibanto madhumdhvka HV_113.68a pibantau madhumkikam HV_52.5*650:6b pibanty atpt vanit HV_63.31c pibantyo nayansavam HV_99.32d pibann apy anayo stanau HV_114.12*1552b pibann iva tadka HV_112.15a piban vrimaya havai HV_35.59b pic rkas caiva HV_82.7ab*933a pic candramlina HV_112.14*1358:1b picoragarkas HV_7.54*142:11b piitm iakkiu HV_68.3d piuna kavir eva ca HV_16.4b pha tath mahbhu HV_97.24a pheu ca jandhip HV_100.14d pŬaypy atha dharmasya HV_16.2c pŬay viphalodyam HV_117.39*1582:2b pŬ bhuvi bhaviyati HV_111.10*1348:3b pŬy ca bhavn svm HV_111.9*1347:2a pŬy marae tath HV_111.9*1347:1b pŬitasya balyas HV_76.4b pŬita dnavottamai HV_91.28*1039:4b pŬit sakaye kle HV_117.39*1582:1b pŬito dnavo yudhi HV_44.49b pŬito narakejau HV_91.28*1039:1a pŬito 'smi janrdana HV_111.7*1340:24b pŬyate vasudhtalam HV_41.17d pŬyant vimrutai HV_61.4d pŬyamn nardhipai HV_41.18b ptakaueyavsasam HV_85.55*975:1b ptavs caturbhuja HV_91.44*1049:2b ptaarkaravluk HV_93.63b ptavetnulepanau HV_52.2b ptavetnulepanau HV_71.48d ptmbaradhara caiva HV_45.41*567:1a ptmbaradhara viu HV_70.26c ptmbarea svyena HV_85.46*974a ptenottaravsas HV_47.41b pte prtikare n HV_55.4a pte vasno vasane HV_42.4a pte vasno vasane HV_68.24c pnaroipayodhar HV_87.37cd*1002b pnaroipayodhare HV_80.3d pnastanbhi kasasya HV_74.1*826:3a pnastanorujaghan HV_108.11cd*1214:14a pnorujaghanastan HV_87.36d pvar nma virut HV_13.44b pvary janayiyati HV_13.46b puake puake madhu HV_5.31d puarkanibhekae HV_75.37b puarkapalka HV_66.35c puarkaatair jua HV_93.58e pura kaliga ca tath HV_23.29c puyakarmabhir have HV_106.63b puyakdbhir alaktam HV_30.4b puyakdbhir nievitam HV_23.108b puyagandham anuttamam HV_92.64b puyaravaakrtana HV_71.4*798:8b puyaloko nalastath HV_88.35*1019b puya ca ramaya ca HV_23.108a puya pavitram atha ppahara iva ca HV_1.0*8:1b puya ppapranam HV_62.99*732:1b puya yaasyam yuya HV_4.18*102a puya vedena samitam HV_3.111*93:4b puya vedai ca samitam HV_31.13*458:3b puya sakalpasdhakam HV_20.48b puy tripathag nad HV_46.10b puyn devaguair yutn HV_31.13f puypaavat durg HV_44.58a puy bhgrath nad HV_46.10ab*576b puyhaghoa ca tad HV_109.76*1288a puyhaghoair vipulair HV_86.3c puy ca bhratakath ӭuyc ca tadvat HV_1.0*5:2a puy ppaprainm HV_1.15b puy bhgirath nadm HV_46.10ab*575b puye 'hani mahrja HV_86.12c putra ity eva vakyati HV_45.44d putra eko hi me jta HV_79.11a putrak iti vai vayam HV_12.34b putrakma prajpatim HV_9.6*165b putrakilbiaakita HV_78.16d putra ktyntarea vai HV_22.21d putragarbhs tvay vibho HV_48.25b putrajanma bheved bhava HV_112.120d putrato dhanato 'pi v HV_47.52d putratvam asuro gata HV_106.2*1145b putratva prpya yogena HV_18.10c putratva so 'suro gata HV_106.6*1148:2b putra tv sprata vayam HV_66.23ab*761:3b putratve kalpaym sa HV_3.96c putrana dhanakayam HV_47.55b putra nirytita krodho HV_78.18a putrapautrabalnvita HV_113.19b putrapautram anantakam HV_3.70*77:2b putrapautrasamyukto HV_6.49*123:2a putraprasavaja devd HV_85.12c putram atri prajpati HV_2.7b putram anya vūva vai HV_22.25d putram tmatanruham HV_35.46d putram tmasama tad HV_8.16d putram naya jvantu HV_51.24c putram icchmy aha datta HV_79.10c putram indravadhrthya HV_3.99a putram indrasakha npa HV_23.109*382:4b putram indrasama prabhu HV_23.83b putrayogena sayojya HV_69.18c putrayos tava payata HV_65.75d putravat tava devaki HV_48.43b putravat plyamn vai HV_96.13c putravat plyamn s HV_48.36*612:2a putravkyena tena vai HV_12.28b putravn dyutimn bhavet HV_31.152*484b putra ravrate yukta HV_77.42a putraokbhisatapto HV_78.1c putraokena uyant HV_69.9a putra ca bhūmakasypi HV_80.11a putra cpadhara prabhu HV_99.43d putra cpi prasenajit HV_9.81d putrasakrmitars tu HV_9.50a putras tasya mahtmana HV_9.20*171:2b putras tasya mahya HV_15.15d putras tu bhgunandana HV_13.21*248b putras tva vsudevasya HV_99.17e putrasya mukham kant HV_77.52c putrasya me bhaya bhru HV_50.27c putrasyopari tv etau HV_51.22c putra katham ima dv HV_56.22c putra ca pyarjasya HV_87.5c putra dharmavido jan HV_66.20d putra paramadhrmikam HV_23.109*382:20b putraparamadhrmikam HV_26.19*426:1b putra putram ivtmajam HV_99.7b putra prty parivajya HV_99.49*1115:2a putra vai rjaputrik HV_20.44b putra akhapada nma HV_4.12c putra ataalkasya HV_13.22*249:2a putra samabhivkant HV_77.40a putra samudra ca vibhu HV_10.51e putra sarvaguopeta HV_27.11c putra sdpanes tath HV_97.27b putra so 'janayat prabhu HV_23.118*386:2b putra svastho 'bravt puna HV_50.15b putra kany sukany ca HV_9.22e putra karmabhir anvita HV_26.3d putra padmyatekaa HV_31.110d putra paramadhrmika HV_10.67d putra paramadhrmika HV_18.4b putra satyadhtir nma HV_23.99*378:5a putra sarvaguopeto HV_27.6c putra sdpaner iti HV_79.13d putrm ajamŬhasya HV_23.102*380:3a putrm amitaujasm HV_15.19b putrm amitaujasm HV_21.37*328:1b putr ca sahasri HV_10.53e putr ckayl lokn HV_9.77c putr ckayl loks HV_10.51c*217a putr nhuas tad HV_22.15d putr hi tayo rjor HV_43.53c putrnajanayac chatam HV_23.120*387:1b putrn aputro labhate suvarcasa HV_118.46a putrn amitavikramn HV_73.27d putrn utpdaym sa HV_2.46a putrn utpdaym sa HV_23.28c putrn cur divaukasa HV_12.32b putrn daka prajpati HV_3.23b putrn daa mahrathn HV_88.37b putrn dv puna prabho HV_103.28b putrn devagas tath HV_7.6f putrn papracchur rtavat HV_12.25b putrn vai janaym sa HV_2.32ab*41a putrn sarvä janrdana HV_103.27b putrbhy uubhe 'dhikam HV_96.10b putrrth caiva pukaln HV_18.28b putrrthe hy pada ka HV_66.16c putr vai klanemina HV_47.12d putr vai nava tatsam HV_9.1b putr ca pitara caiva HV_12.40c putr( c)[vai c]ku dev HV_7.46ab*137:2a putrs tasya mahbal HV_87.10b putrs te hy pada kat HV_66.16*759a putr ca caturo yog+ HV_13.46*265a putr ca paripcchadhva HV_12.24c putr caiva pravakymi HV_7.19*129a putr karmi sarvaa HV_117.23*1579:1b putr pacaata smt HV_9.40b putr paramadharmaj HV_15.21c putr pautr ca bhrata HV_7.19b putr sapta mahtmana HV_20.44f putr senajita csa HV_15.17a putrik ca daa striya HV_23.7d putriksu sanmakn HV_23.13b putre 'tre paramtmani HV_20.11b putreda dhryat tejo HV_35.53c putrev eteu bhrata HV_9.3f putrair amditastanm HV_69.8b putrair ukt ca te tad HV_12.27d putrai sakaraena ca HV_89.13b putro 'gni samapadyata HV_35.49d putro jaje vidratha HV_23.111d putro 'uhasya rjarir HV_15.24a +putro 'tyantaparkram HV_9.90*192:1b putro daaratho 'bhavat HV_23.36b putro divirathasysc HV_23.34a putro drghataps tath HV_23.55d putro navarathas tath HV_26.23b putro 'pratirathasyst HV_23.44*361:2a putro bhadrarathasysd HV_23.40a*356:2a putro 'bhjjanamejaya HV_23.17*352b putro maruvasas tath HV_26.26a*427:1 putro me hriyate vibho HV_101.11b putro 'ya pratighyatm HV_106.6*1148:15b putro rjan mahmuni HV_23.51b putro rj babhva ha HV_10.63d putro rj bhadbala HV_10.77*230:8b putro rukmarathasypi HV_15.34*289:2a putro vivajita cpi HV_15.16c putro vivasahas tasya HV_10.70*225Aa putrau paramadharmikau HV_24.20*406:3b putrau surasutopamau HV_96.44b putry vidarbha subhg HV_26.18c punar any catuay HV_87.77*1009:18a punar any catuay HV_88.17a punar anyonyam hatm HV_82.19*936:4b punar apy abravt ko HV_85.60*977:9a punar dya cpa tu HV_81.84ab*922:9a punar pyyayanti vai HV_11.37b punar bhogina bhu HV_67.34ab*767:1a punar yj jagatpati HV_79.20d punar yn mahtalam HV_86.71d punar vartin gatim HV_13.48d punarvttidurlabham HV_65.65*751b punar vttidurlabhm HV_13.10d punar sc charravn HV_79.18d punar ha janrdana HV_101.16b punar utthya ydava HV_82.19*937:11b punar eva janrdanam HV_103.8b punar eva mahbho HV_101.1a punar eva rarja ha HV_64.23d punar eva halyudha HV_82.22d punar evbravd vaca HV_21.24d punar evbravd vaca HV_65.47d punar evbravd vaca HV_67.52*773:8b punar gopn samsadat HV_67.68ab*776b punar gorajasrbhakam HV_50.20*637:27b punarjto 'yam ity hur HV_96.32c punar dugdh vasudhar HV_6.20b punar dugdh vasudhar HV_6.25b punar dugdh vasudhar HV_6.28b punar dugdh vasudhar HV_6.30b punar dugdhh vasudhar HV_6.16b punar dv riy vtam HV_68.18b punar dev vasudhar HV_6.35b punar drakyma ity uktv HV_118.5c punar dvravatm etya HV_28.27c punar dvravat prpte HV_29.33a punar naivopabhujanti HV_118.22*1587a punar bhagn prdravanta HV_108.45c punar yayau kaprva HV_110.56ab*1320:20a punar yugasahasrnte HV_13.9c punar lebhe mahtap HV_2.51d punar lokn avpsyasi HV_13.38b punar vajrea ta daityam HV_37.48*518:17a punar vkyam uvca ha HV_111.9*1345:2b punarvivydha keava HV_88.26b puna cakra sa jagrha HV_112.48c puna ca krodharaktko HV_91.49*1056:5a puna ca gaday rjas HV_37.46*517:17a puna ca navabhi arai HV_81.84ab*922:5b puna ca parama tattva HV_104.16a*1137:2 puna caraamadhyaga HV_74.28b puna ca skhalate bham HV_111.4b puna cst katha yuddha HV_112.32*1380:2a puna ciccheda ta cpa HV_88.22c puna ciccheda tn av HV_91.45cd*1051:24a puna ciccheda bhallena HV_91.44*1049:18a puna caikena bena HV_91.49*1056:12a puna caiva nirudhyante HV_2.54c punas tu krodharaktko HV_91.44*1049:14a punas tena mahtman HV_105.9b puna kargra kasya HV_112.104*1451:2a puna ko 'bhyabhëata HV_109.54d puna papta sahas HV_37.46*517:12a puna punar abhbravt HV_3.107d puna punar aridama HV_109.62*1277:3b puna punar asau hari HV_50.22*638:6b puna punar udaikata HV_99.7*1109:2b puna puna ca sa bal HV_67.30a puna petur avmukh HV_61.41d puna pramam akarot HV_83.54*960:2a puna pratijagmu HV_83.51e puna pratynayiymo HV_106.28c puna pratyhariyati HV_115.40d puna prpsyasi durlabhn HV_13.35f puna sa parigha ghora HV_108.41a puna savraym sa HV_112.75c puna sgara sgarm HV_43.45d puna siskay yukta HV_7.54*142:7a punhi pdarajas HV_71.4*798:4a punnmno narakt tad HV_5.24d pun nmno narakt putro HV_66.20a pupluve gopasnun HV_58.19b purapattanamlin HV_6.41d puram antapura tath HV_77.58d puram sdaym sa HV_91.53c puramŬhas tathaiva ca HV_15.14*284:5b puram etad vighrita HV_90.14b puralakaasapanna HV_84.25c puravstu vicinvan sa HV_84.24a purasktya janrdanam HV_81.1d purasktya puradaram HV_38.65d purasktya mahmatim HV_25.15b purasktya mahmatim HV_85.29cd*967:1b purasktya vasudharm HV_41.32d purasktya halyudham HV_88.29d purasktyograsena vai HV_78.47c purasya sa mahbala HV_90.11b pura gajasamhvayam HV_23.52*366:16b purajayasuto 'bhavat HV_23.17d purajayn mahrja HV_23.17*352a puradarapurogamai HV_6.18b puradara purasktya HV_74.19*829:2a puradare diva yte HV_113.70cd*1535:3a puradaro diva yta HV_113.70c pura duryodhano npa HV_90.12b pura purasktya yath HV_61.51c pura praviviur h HV_107.18c pura prgjyotia gatv HV_105.9a pura prgjyotia prati HV_97.1d pura prgjyotia prati HV_97.22d pura vai hastinpuram HV_15.14*284:3b pura oitashvayam HV_108.18*1219:18b pur kamalanbhasya HV_31.19a purkalpe prajpatn HV_32.7d purkalpe hi bena HV_3.63a pur ktayuge rjan HV_31.32a pur gargea kathitam HV_85.60*977:3a pur jyehakramd aham HV_62.82d puradevo 'tha puri cakre HV_31.16c puraprabhavair guai HV_43.16d puram etac carita mahtmanm HV_118.49a purasya mahtmana HV_101.2d pura kathyate yatra HV_31.20c pura tatra vinyasya HV_45.49a pura ta pureu HV_40.19c pura param avyayam HV_1.0*3:4b pura paramottamam HV_96.23*1087:2b pura vartate yatra HV_31.150c pura lakay gir HV_1.4b purya gadbhte HV_111.7*1340:4b purigrmagho ca HV_23.151*397:1a puri hatv grm ca HV_31.148*482B:1a pure krtits tta HV_7.19a pure ngarjo 'sau HV_90.4a pure nicaya gat HV_1.30b pure parigyate HV_99.2ab*1108b pure parinihitam HV_4.18f pure bharatarabha HV_10.78b pure bharatareha HV_3.44*60:1a puresu ca ktsnaa HV_104.22*1141:2b puro 'ya hi gyate HV_68.34d pur tat tripura ghnat HV_65.38d purtann devn HV_58.37a pur traivikrame yath HV_45.39d pur devsure yuddhe HV_85.40c pur devsure yuddhe HV_108.58ab*1238:1a pur dharitavs tu sa HV_31.55d purntardhnam akayam HV_6.28d pur paramatejasam HV_35.25d pur puradaro rj HV_68.32c pur brahmarija akra HV_35.23a pur bhsvantam uttamam HV_23.151*397:7b pur rjaribhi kta HV_9.51*186:6b pur lokapitmaham HV_47.13b pur svargagato yath HV_55.23d purha dvrak yta HV_101.6a pur hi kayapo vio HV_45.20a pur cst kuasthal HV_9.23d pur tv iya janasysya HV_86.32c pur dvravat tad HV_86.44b pur dvravat tvay HV_93.5d purbhmiu prthiv HV_81.37b purya mmaka balam HV_86.37b purrodha pravartyatm HV_81.36b pur vrasbhavat HV_23.60*369:1b pur samabhivartata HV_79.27d pur s vai priyakar HV_86.19c pur syt puruottama HV_86.34d pur t sukham vasat HV_79.1d pur dvravat tad HV_92.69ab*1071b pur dvravat yayau HV_84.35d pur dvrvat caiva HV_100.6c pur nirydav ktv HV_73.7c pur niveayiymi HV_84.7c pur paramadharmavit HV_44.52d pur praviviur h HV_82.25c pur pravia kasya HV_71.5*800:2a pur prpte janrdane HV_79.35d pur prpya sabndhav HV_84.34b pur vras npa HV_23.58b pur vras npa HV_23.68d pur vismpayitv sa HV_28.12*435:20a pur akrapurm iva HV_86.53b pur sati be tu HV_107.52*1176a pur sasthpayiyati HV_86.20d pur sv pramadm iva HV_86.74d purukutsaparigraha HV_13.63*276b purukutsasutas tv st HV_9.86a purukutsasya y patn HV_13.63e purukutsasya s bhry HV_13.63*277a purukutsa ca dharmaja HV_9.85c purujti suntes tu HV_23.95c purutvn puruottama HV_26.26b purumitrasya dydo HV_15.15a purumŬha ca vryavn HV_23.73d puruasylpamedhasa HV_78.8b purua ta manu viddhi HV_1.38c purua pratyapadyata HV_2.3d purua prkto matv HV_28.26*439:2a purudlayopamam HV_57.11d puruntarita rutv HV_17.11c purun vyyatn bahn HV_76.18b puruya namo nama HV_32.29*485:7b puruya mahtmane HV_85.60*977:5b puruyevarya ca HV_1.22*29:1b purulpa bahustrka HV_116.23c puru ca prasuptsu HV_116.39c puru kasant HV_95.13d puruendra bhavn iha HV_109.20b puruair ptakribhi HV_28.19b puruo 'dhigato hi me HV_107.28*1171:1b puruo manur ucyate HV_2.4b puruo makuala HV_95.8d puruo vai manojava HV_110.22b puruhtas tu purato HV_34.3a puruhtasya khavam HV_105.16d puruhtasya tejas HV_35.14d puruhta puruutam HV_1.0*3:1b puruhta puradara HV_59.7b puruhta puradara HV_62.3d purravasa evst HV_21.9*321:3a pure gomahis tath HV_93.66b pure tu tasminnyavasatsukha harir HV_88.44*1021:3 pure pure narapati HV_41.21a pureva tripurntaka HV_91.57*1062:2b pure vraashvaye HV_100.5b pure vraashvaye HV_114.4b pure oitashvaye HV_106.6*1148:20b pure 'sminn iti keava HV_85.29d puroa vidhatsva me HV_21.30b puro mahbam udracakra+ HV_113.6*1489:5 purohit atruvadha vadantas HV_112.49*1400:7 puryarthe viniveit HV_84.30b pury yadukulasya ca HV_86.30d pury vaidhavyaasni HV_66.24c pury tasy tu ramyy HV_93.67a pury tasy nyaveayat HV_23.150*396:9b pury kipra nivertha HV_86.18c pury sadya vstu tat HV_86.39b purvbhy carabhy vai HV_67.29c pulastya ca vasiha ca HV_7.7c pulastyasya prajpate HV_13.43b pulastya pulaha kratum HV_1.29b pulastya pulaha kratu HV_12.13*239:1b pulastyennuycita HV_23.150*396:29b pulastyo tris tathgir HV_12.14b pulinaroimaalm HV_55.32b pulinaroimaal HV_59.37b pulinrohabhūaam HV_50.20*637:21b pulom klak caiva HV_3.72a pulomnas tu ac sut HV_3.71b pukara pukala caiva HV_31.71a pukariyas tagni HV_59.40a pukariya sarsi ca HV_93.59f pukare yatra sabht HV_31.19c puikmasya pui ca HV_11.10c puikmena dharmaja HV_11.8a puis ts kumr HV_13.22*249:1a pui praj ca svarga ca HV_13.68*279:2a pupakaakadhria HV_73.16d pupaka ca mahad vanam HV_93.18d pupadanta tathaiva ca HV_86.17f pupam uccvaca bhmau HV_61.39c pupavara papta ha HV_91.26d pupavarai ca sarvaa HV_113.60b pupavn nma dhrmika HV_23.109*382Ab pupavisamaprabhai HV_93.33b pupas tasya suto vidvn HV_10.77*230:4a pupkulajalopet HV_93.64a pupäjalipubhavat HV_87.32*1001:2b pupi ca phalni ca HV_83.21d pupit iva kiuk HV_91.49*1056:3b pupitbhy yath gaj HV_37.23d pupai ca vividhai ubhai HV_96.19b pupai radikais tath HV_59.58d pupai satnakasya ca HV_107.3b pumbhir ynti tarpit HV_100.76b puyamau iuvratam HV_51.3d pungatlbahula HV_84.22a pucaly tu hta striy HV_109.55d pjayanta puna puna HV_67.46d pjayanta surevaram HV_91.29d pjayanti divaukasa HV_113.61d pjayanti mahbalam HV_113.49*1524:1b pjayanti s ydav HV_48.36*612:5b pjayanti sma dnav HV_112.69b pjayanti sma mdhavam HV_113.48*1523:5b pjayanti sma ydav HV_96.15b pjayant tapodhann HV_107.86ab*1202b pjayanto janrdanam HV_96.4d pjayanto janrdanam HV_96.20b pjayanto divaukasa HV_113.60d pjayantau mahdeva HV_79.8c pjayan patito bhuvi HV_106.16d pjayan rmakeavau HV_79.24d pjayan vkyam abravt HV_38.56d pjaym sa pjrhn HV_87.30c pjaym sa manas HV_104.25c pjaymsa strata HV_115.8d pjayitv ca ta guru HV_18.32b pjayiya janrdana HV_95.14d pjayiyanti mnav HV_117.20d pjayiymi mantravat HV_68.36d pjayiye yathvidhi HV_68.36b pjrtham atha sabhrn HV_113.58*1529:15a pj cakre yathvidhi HV_46.5b pj vpi kariyasi HV_108.92f pjita sa mahman HV_23.19d pjitbhy divaukasai HV_55.5d pjit amayiyasi HV_47.55d pjito devarjena HV_92.69c pjito rmakbhym HV_91.31a pjito 'ha tvay vra HV_46.7a pjitau ca yathnyya HV_72.16c pjyant tridaai akro HV_59.59c pjyamnas tad ngair HV_96.36c pjyamna dvijihvendrair HV_70.22c pjyamna yathvidhi HV_70.32d pjyamna suraribhi HV_92.62d pjyamn yathmar HV_89.16d pjyamno mahbhu HV_96.21a pjyamno vrajaukasai HV_63.1b pjya ca satata sarvair HV_113.78*1539a pjy lokais tribhi sad HV_5.46d pjy ca satata budhai HV_118.38b pjy hy e snu mama HV_99.49b pjy striya iva striya HV_118.38d pjyair api savsavai HV_113.78*1540:1b pjyo 'ya devadevea HV_113.78*1540:1a ptan kliyas tath HV_46.25d ptan duhit bale HV_45.6d ptan nma ghor s HV_96.31c ptan nma akun HV_50.20ab*636:1a ptannidhandni HV_67.55a ptany nipta ca HV_51.32c ptany haty ca HV_65.2a ptan akun blye HV_65.26a ptan daityadrikm HV_31.144d ptaneti parirut HV_50.20b prayann arubhir netre HV_79.0*876:12a praym sa ta ghaam HV_85.32f praym sa ta ratham HV_91.55*1059:4b praym sa ya rutv HV_71.43*814:2a praym sa rodas HV_113.47*1522b prayitv hrada sarva HV_56.7a prum apy ha bhrata HV_22.31d pru jaje 'tha armih HV_3.74*79:2a pror vaam anuttamam HV_23.3b pror vaam aha brahma HV_23.1a pro paryacaran mahm HV_22.33d pro pravra putro 'bhn HV_23.4a prakumbhai ca ljai ca HV_113.48*1523:1a prakumbhopaobhitam HV_108.1*1203:4b pracandranibha sakhi HV_107.82b pracandrmalacchatra HV_59.35c prabhadraprasdena HV_23.39a pra ca tapas hno HV_117.46c pra cdya manoratha HV_99.49*1114:4b pras tu gharmasamayas HV_54.2a pra yugasahasra hi HV_7.47c pre kaliyuge 'bhavat HV_31.148*482A:16b pre kalpas tu pryate HV_7.46*138:5b pre prasahasre tu HV_13.17*244a pre yugasahasre tu HV_7.52e pre yugasahasre tu HV_31.14c pre vrate mahtej HV_23.163*401:25a pryat tava bhvant HV_106.6*1148A:20b pryante vanarjaya HV_54.19d pryama ivbabhau HV_75.6d pryama ivmbuda HV_37.37d pryama ivmbuda HV_65.23b prvakarmapracodita HV_78.32ab*870:15b prvajanmakta karma HV_78.32ab*870:4a prvajanmani viu sa HV_31.148*482A:15a prvajanmani sutapa+ HV_3.49*63a prvajas te purtana HV_62.35d prvajasya manos tta HV_8.17a prvaja purata ktv HV_75.1c prvaja halina rmn HV_29.9c prvajtikta puna HV_14.8b prvajtikt tad HV_18.26b prvajtiktena ca HV_14.6b prvajtiktena v HV_19.8d prvajtiktensan HV_18.20c prvajtiu yad brahma HV_16.32a prvajtisahoitau HV_18.17b prvajn ca sabhava HV_30.55b prvajnujasajau tau HV_81.66c prvajvaravinanam HV_111.5d prvadevabhaya rutv HV_36.47a prvadehe jahrya HV_97.21c prvadaityo mahvryo HV_30.13c prvadharmasamrit HV_113.32d prvam atrisama prabhu HV_5.1b prvamanvantare reh HV_3.46a prvam abhyarcit caiva HV_94.26a prvam ìbake yuddhe HV_9.44*183:2a prvam nakadundubhi HV_24.15b prvam pyyana smtam HV_13.69d prvam sn mahbala HV_112.91b prvam eva tu kena HV_53.32a prvam eva vijnat HV_43.14b prvam eva vi pate HV_9.3d prvam evvanigate HV_44.3a prvam evsjat prabhu HV_3.3b prvasy dii ngn HV_27.22a prvasy dii putra tu HV_4.11a prvasy dii bhrata HV_23.26b prvasy dii bhrata HV_93.21d prvasy dii lakmvn HV_93.14c prva kath samkhyt HV_1.13*24a prva kaprajpati HV_25.16*421:1b prva tu vitathe tasya HV_23.52a prva daka svayabhuv HV_3.2b prva nagaranirvyham HV_81.46a prva nsj jandhipa HV_2.55b prva paka sahasrka HV_34.18a prva bhusahasravn HV_112.91bc*1433:1b prva bhusahasra tu HV_23.140c prva bhakaya prvajam HV_9.96*195:16b prva yatra tu brahmarn HV_3.96a prva ye janamejaya HV_113.73d prva lokahitrthya HV_31.28*465:1a prva sadbhi ca ninditam HV_15.57d prva sa hi samutpanno HV_3.9a prva hi y tvay s HV_113.32a prvparbhy sarabdh HV_37.22c prv dia jagmu HV_29.15*445:3a prveottaravarcas HV_68.12b prvem adya sayuge HV_38.16b prvem api prvajam HV_1.31d prve krtivardhanam HV_1.20d prve dnavarim HV_38.6b prve na pitmaha HV_115.22b prve mrgagminam HV_38.26b prve sir ucyate HV_2.49d prvoktadharmastrm HV_21.34*327:5a prvokta vacana tta HV_3.19c prvocitatvdy lakmr HV_31.117c prvy samabhavad dvpo HV_25.7*418:7a p pthivy samudit HV_44.21a pcchatas tta yaje 'smin HV_113.81c pcchato bhavato rjan HV_113.43*1509:8a pcchanta prha bhtapa HV_110.56ab*1320:11b pcchanto 'pi pitmaham HV_62.29d pcchasi tva narevara HV_6.49*124:2b pcchasva pitara svakam HV_66.17d pcchmi tv prapanno 'ha HV_104.16c pcchmi bhagavann aham HV_115.14b pcchyamn yad devair HV_20.40c ptubhi pacabhir ghorai HV_56.6c pthag akauhipatim HV_87.4d pthag vaakar np HV_87.10d pth duhitara cakre HV_24.22c pth duhitara vavre HV_24.19*405:1a pthiv karmaln HV_62.30c pthiv cpy akampata HV_102.4d pthiv janamejaya HV_6.37*121b pthivtalacria HV_2.30d pthiv parvatair iva HV_36.27d pthivm anvapadyata HV_20.15b pthivm rdayad bal HV_5.42d pthivm iva gambhrm HV_87.34c pthivm upabhokyanti HV_117.15c pthivrjyam diat HV_4.17d pthivvtmadhri HV_69.17b pthiv vyur kam HV_30.50a pthiv vyur kam HV_104.20a pthivviaya sarvam HV_3.29a pthiv samanuprpt HV_41.18c pthiv saha klena HV_43.66c pthiv kampaym sa HV_85.21c pthiv janamejaya HV_44.5*551:2b pthiv pthivvara HV_31.28*465:2b pthiv vicariyati HV_31.148*482A:13b pthiv obhayiyasi HV_47.48d pthivym api coara HV_111.9*1345:16b pthivym abhavat khyt HV_89.4c pthivy saha vivtm HV_41.32*540:2a pthivy ekar tad HV_15.33d pthivy cbhivtaya HV_54.33b pthivy janamejaya HV_2.30b pthivy tarpity ca HV_59.9c pthivy nirmit may HV_86.6b pthivy prthivntaka HV_43.62b pthivy pthivpate HV_113.71b pthivy pthivsam HV_48.27d pthivy pthurëry HV_62.54a pthivy pthurëraugh HV_86.48a pthivy bibhyati tvatto HV_44.77c pthivy yaduvao 'ya HV_66.9a pthivy ye ca prthiv HV_43.9d pthivy ropito may HV_43.47b pthivy sarvaprthiv HV_100.7b pthivy sarvaprthiv HV_109.27b pthivy sarvaratnnm HV_86.47ab*983:3a pthivy sahavso 'bhd HV_31.135c pthivy sabhavam ima HV_43.14c pthivy kakudopam HV_86.42d pthivy prthivtmakam HV_43.46d pthivy sram avyayam HV_83.52d pthivyupari mnu HV_62.24d pthuk ca divaukasa HV_7.28b pthukrti pth caiva HV_24.19c pthukrty tu sajaje HV_24.21c pthucrvyateka HV_87.36b pthun pravibhakt ca HV_6.41a pthuputrau tu dharmajau HV_2.27a pthur nenasa smta HV_9.44d pthurukma ca sarita HV_26.12d pthur ebhir nardhipai HV_4.16b pthur eva namaskrya HV_6.48c pthur eva namaskryo HV_6.43c pthur eva namaskryo HV_6.47c pthur eva mahtap HV_5.21*107b pthur vipthur eva ca HV_24.12b pthur vipthur eva ca HV_28.43b pthur vainyas tad cem HV_2.22c pthur vainyas tad rj HV_6.9*116:1a pthur vainya pratpavn HV_5.28d pthur vainya pratpavn HV_6.15b pthur vainya pratpavn HV_6.44d pthulka iti smta HV_23.38b pthulkasuto rj HV_23.38c pthurav pthuya HV_26.5a pthueasya pras tu HV_15.18c pthueo mahya HV_15.18b pthus tasmt samuttasthau HV_5.21a pthu vainya pitmaha HV_4.1b pthu pacn mahbala HV_5.37d pthu prdt prajevara HV_5.39b pthor vainyasya bhrata HV_6.40b pthor vainyasya sabhavam HV_4.23b pthor vainyasya sabhavam HV_4.26b ptho caritam dita HV_6.49*123:1b pthos tu sukto nma HV_15.22a ptho prva tu bhrata HV_3.110f ptho stavrtha tau tatra HV_5.33c +pnirpe babhvatu HV_3.49*63b pni putro yudhjita HV_28.36b patasya pitmaha HV_15.35d padhro hivaddhitv tu HV_9.20*171:1a padhro hisayitv tu HV_9.37a pa eva bhaviyasya HV_116.4a pavn devam avyayam HV_13.1d pa kim iha devare HV_110.56ab*1320:3a pa pit sarga ca HV_12.19c phata satyabhm ca HV_92.66ab*1070a phato 'nugamiyanti HV_3.109b*92:4a phato 'nu balasypi HV_109.88c petur kagny api HV_32.16b petur rt vepamn HV_61.24a petur ulksahasri HV_32.16a petur daity himrdit HV_36.19b petus tmarasasraja HV_83.31b petus te dnavaga HV_35.16c petu kitau vajraniptaakay HV_50.20*637:12 petu aradi nistoy HV_67.40c petu saha mahoragai HV_37.45d paihika csilomna HV_97.24c paippaldau ca tau dvijau HV_114.11b paica rkasa caiva HV_88.21*1012:2a paica rkasa caiva HV_112.24a poitau lalitau bham HV_79.0*876:3b po hi bhagavn somo HV_20.16c paura ca kapila caiva HV_25.7*418:4a paura ca kapila caiva HV_98.21c paura ca balin vara HV_80.10d paura ca sutansuta HV_25.7*418:5b paura ca sutano suta HV_98.22b paurasya vsudevasya HV_87.4a paura abhi ilmukhai HV_87.65d pautra vior mahtmana HV_107.71*1188:2b pautra kasya vikhyta HV_107.75ab*1191a paurajnapadair janai HV_96.56b paurajnapadair da HV_88.33*1018:4a paurajnapadais tyakto HV_22.10c pauravasya mahtmana HV_15.14d pauravasya mahrja HV_23.91a paurava turvasor vaa HV_23.127c paurav rohi nma HV_25.1a paurav rohi nma HV_25.0*415:2a pauravo janamejaya HV_22.7d pauravo veudri ca HV_81.40a paura brahmasadana HV_40.1c paurm anurga ca HV_74.38*833:9a paur rativardhana HV_96.21b paurya ca kathbhavan HV_83.57b paur vismayam gat HV_113.58*1529:14b paur ca pury reya ca HV_78.15c paur cgantava ca ha HV_19.20d paur procur jayia HV_74.19d paurudena karma HV_59.26d pauruea samyukta HV_108.81c paurair yuddhadidkubhi HV_74.1d pauramsy yath a HV_112.15d paulastya puruarabha HV_31.126b paulom klakey ca HV_3.74a paulom satyabhm ca HV_92.57a paulomy eva puradara HV_88.35d praay manavas tath HV_3.57ab*65b prakard uragopagam HV_71.43b prakadaanekaa HV_67.16b prak macasacay HV_74.12d prake jvitakaya HV_108.10d prakaudanaparvata HV_60.16b prakradmankeu HV_68.7a prakrruamrdhajam HV_50.20*637:20b prakr ca kuth citr HV_74.10c prakrtita vysamahari ca HV_1.0*6:2b prakurvmahi g samyak HV_16.10c praktayo 'nuysyanti HV_78.21a praktnupayuktatvd HV_24.35*414a praktir y vikreu HV_113.37a praktir vikttmik HV_113.32b praktistheu lokeu HV_36.40c prakti s mama par HV_104.10a prakts tathaiva ca HV_86.75d praktyvasthit ar HV_113.2d praktyaivedam dita HV_113.33b prakam yu samavpya durlabha HV_118.43c prakopa sumahn abht HV_2.19d prakriysu makheu ca HV_31.94b prakrŬit ca te sarve HV_58.15a prakrŬit ca te sarve HV_58.18c prakatakëha ca HV_52.9c prakeptum aicchad gagy HV_90.11c prakveamn bahava HV_33.27a prakhytabalapaurua HV_112.126b prakhytabalavryasya HV_30.57c prakhyta trakmayam HV_20.34b prakhyta svena karma HV_20.18d prakhyt ki bhaynvit HV_107.23d prakhyts triu lokeu HV_23.86c prakhyt paca vahnaya HV_110.24f pragìha yatnam sthya HV_70.9c praghtaarsanam HV_5.44d praghtaarsan HV_81.93b praghtyudhair viprair HV_31.148*482A:2a praghte tato dharme HV_117.44c praghtottamyudh HV_37.14b praghya drutam gat HV_113.58*1529:15b praghya raakarkaau HV_74.38*833:1b praghya raamrdhani HV_108.41b praghyjagava dhanu HV_20.32d pragraha bhojarjasya HV_96.42c pracake 'dhika riy HV_74.15b pracakrma sabh ubhm HV_42.12d pracakrur nyyarahita HV_21.34*327:6a pracacla tato bhmir HV_112.17*1361:1a pracariyanti durbhika+ HV_117.28*1580a pracaladbhi ca snubhi HV_61.48b pracinvantau ca pdapn HV_58.3b pracetasa sucets tu HV_23.133e pracetasu mahruha HV_2.34b pracets tasya ctmaja HV_23.133d pracchanna eva gopn HV_50.1*629:2a pracchannair abhirakit HV_47.3b pracchanno caiva bhmin HV_108.11cd*1214:1b prajanc ca manuyn vai HV_1.35*32:2a prajahsa girer mrdhni HV_60.20*703a prajahsa bha tad HV_89.32b prajkmasya cbhibho HV_11.10b prajkmasya v puna HV_13.68*279:1b prajt putram evgre HV_49.1c prajdharma ca kma ca HV_12.15c praj dharmea rakata HV_23.150*396:2b praj dharmea rakata HV_23.154d praj dhrayit svayam HV_6.4d prajnn eti syujyam HV_10.80e prajnm abhavat kath HV_31.135*478:1b prajnm abhavat tad HV_6.13b prajnm iti na rutam HV_23.163*401:3b prajnm iha dyate HV_9.51*186:3b prajn jvanauah HV_5.40*111:7b prajn paktayo hy oghair HV_40.13c prajn patayo rjan HV_7.49e prajn plane yo vai HV_9.51*186:6a prajn puidasya ca HV_10.80d prajn pthivpla HV_5.49c prajn poae npa HV_5.51b prajn lomaharaa HV_44.64d prajn vttikmena HV_2.24c prajn vai hitrthya HV_43.76c prajn ubham icchat HV_44.28b prajn sakayo dhruva HV_115.21d prajn sdhayitv ca HV_31.148*482A:25a prajn hitakamyay HV_5.53ab*114b prajpatikta setu HV_38.26c prajpatir asaayam HV_5.10b prajpatir asaayam HV_7.54*142:15b prajpatir iti ruta HV_9.22*172:4b prajpatiriti ruta HV_9.36*178b prajpatir iva sthita HV_61.52d prajpatir iva svayam HV_113.40d prajpatir uvceda HV_37.48*518:23a prajpatisamadyuti HV_35.29d prajpatisuta prabhu HV_86.20b prajpatn daka tu HV_4.4a prajpatn sdhyn HV_109.86a prajpater tmajy HV_2.16a prajpater dvijareha HV_3.14c prajplanatatpar HV_78.32ab*870:9b prajpla mahdyutim HV_5.27d prajplo nirpita HV_5.40*111:6b praj prcetastmaj HV_3.16ab*50b prajbhis tapas caiva HV_7.47e praj bhoktu nararabha HV_6.30d praj maithunasabhav HV_2.49b prajrakaayukteu HV_36.45a prajrakktotsha HV_2.22a*40:2 praj rjan vin may HV_5.47d praj rudra ca bhrata HV_1.32b prajrtham ayo 'thsya HV_2.20a prajvanta nivrit HV_10.32*209:2b prajvanto mahrath HV_23.41d prajvn pnute nara HV_27.31d prajvn yur uttra HV_2.56c prajv ca bhavaty uta HV_26.28d prajv ca bhaven nara HV_1.40b praj ca playiye 'ham HV_5.10c praj carantu sukhinas HV_91.59*1064:2a praj ca vipuls tath HV_13.68d praj caiva caturvidh HV_20.16b praj samanuvartsyati HV_117.37d prajsamudvegakara HV_116.3a prajsarga ihocyate HV_3.95d prajsarga vidhitsata HV_20.1*314b prajsargea tattvata HV_48.50b prajsahrasargrtha HV_31.13*459:6a prajsu ryamsu HV_31.95c prajs tad anuvartante HV_11.23c prajs tasmin prajpatau HV_5.5b prajs tasynuplaya HV_91.59d prajs tasypy ayonij HV_1.39d prajs tennurajit HV_5.29b prajs te purastt tu HV_22.18e prajs tv agasya me ӭu HV_23.32d prajsyanti nars tad HV_116.11d prajhitacikray HV_5.42b prajheto prajpati HV_3.4d praj kaya praysyanti HV_31.148*482:9a praj prthiva viddhi tat HV_5.48d praj prhur maharaya HV_5.40b praj samabhidudruvu HV_5.41b praj sarv prajevara HV_5.40*111:5b praj savardhayiyati HV_2.43d praj sjeti vydia HV_3.2a prajvalann iva tejas HV_112.36*1386b prajvlayati dusaham HV_109.5d praamitv ktäjali HV_111.9*1345:23b praamiyanti mantria HV_78.21d praamiyanti mnav HV_47.52b praamiymi bhoginam HV_70.11b praamya ca janrdanam HV_95.2b praamya cdidevya HV_40.2c praamya devadevasya HV_62.99ab*731a praamya prabhave prva HV_1.22*30a praamya manas harim HV_70.15*788b praamya mm ekaman pahet tu ya HV_111.11c praamya munipugavam HV_35.71b praamya munipugavam HV_101.1*1125Ab praamya iras kam HV_111.12c praamya iras deva HV_106.37c praamya iras deva HV_111.7*1340:2a praamya irasnata HV_45.22b praamya iras prabhum HV_12.7b praamya suramtaram HV_92.69*1072:2b praamy sarvajantubhi HV_45.44*569:4b praayc cpi ka s HV_71.33a praayt t sakh sakh HV_107.58d praava sarvavmaya HV_21.9*321:1b praavkhya mahbho HV_104.22*1141:5a prama akaroc chakra HV_62.10ab*721A:1a prama cakrire tad HV_83.50d pramvanatnana HV_100.59d pramvanatn sthitn HV_103.17b praidhya dhtnana HV_64.15b praipatya mahtmna HV_28.12*435B:3a praipatybhivdya ca HV_106.7b praipetur manūiam HV_10.39d praipetur vayodhik HV_92.29d praedur jahus tad HV_112.73d praedur bharatarabha HV_9.67d prataptajmbnadacitrapukhai HV_31.120b pratardanasya putrau dvau HV_23.62c pratasthe garuentha HV_91.39c pratasthe durdinkra HV_42.1c pratasthe dvrak ko HV_92.68c pratpas te prakita HV_78.20b pratprthe hat mall HV_75.28c pratpvanat ye hi HV_80.8a pratpvanat sarve HV_77.30a pratpena ca tkena HV_60.6*700:1a pratikartu kamo yasya HV_22.32*339:2a pratikra samrabhat HV_112.30*1372:2b pratikla ca gagane HV_20.43e pratikatrasya ctmaja HV_28.4b pratigha keda HV_78.22c pratighya ca parvat HV_103.18b pratighya tato droa HV_15.64a pratighya tu t pj HV_103.3a pratighya parkya ca HV_92.17b pratighya yathvidhi HV_87.30b pratighybhyadhvata HV_91.49*1056:7b pratigrahtu dharmaja HV_22.25c praticchannni bhsante HV_54.36c pratijagmur darhs ta HV_81.51e pratijagmur yathgatam HV_118.7d pratijagrha ta ca sa HV_90.13d pratijagrha ta varam HV_71.20d pratijagrha tu kyo HV_79.4e pratijagrha durdharam HV_64.16b pratijagrha vakas HV_74.27d pratijagrha vai dvija HV_16.13f pratijaje mahbhur HV_91.38c pratijta ca me ka HV_62.74a pratij pavn prati HV_105.18d pratijm akarot kruddha HV_88.1c pratijya vana yayau HV_28.18d pratidsymi te sutn HV_105.18f pratipadyata mciram HV_31.62d pratipjya yathvidhi HV_107.16*1165:9b pratibhnc ca obhant HV_16.31d pratimallanightaj HV_75.24d pratiytas tato brahm HV_35.63a pratilabhya tata saj HV_19.21c pratiloma ca ynty ete HV_66.28c pratiloma vavau tad HV_91.43*1046:1b pratiloma satoyada HV_34.30d pratilomena karma HV_83.42b prativkya jaganntha HV_77.19c prativkya jagda ha HV_62.89d prativraaroaa HV_73.2d prativivydha ta kruddha HV_87.65c prativivydha t caidya HV_87.56a pratirutynundit HV_73.12b pratirot ca bhteva HV_56.8c pratiiddhe mama mahe HV_62.14a pratiiddheu tryeu HV_75.36a pratiiddhau varnanau HV_74.22b pratiidhygnisacaya HV_112.22ab*1364b pratih dharmarjasya HV_9.19c pratihna mahtmana HV_9.19b pratihne npakriym HV_9.20*169:1b pratihnemahya HV_21.9*320b pratih yonir eva ca HV_6.38d pratih ca atakrato HV_21.37b pratihitayas tath HV_23.18d pratihit ca vasudh HV_83.13c pratihity mediny HV_78.24c pratisadhtum arhasi HV_99.24d pratisahriyatm tm HV_86.36c pratismaranto dvijamaaleu HV_118.50b pratisrota ivmbhasa HV_118.35b pratisrota cakra ha HV_23.150*396:11b pratkante sadogat HV_38.61d pratkamas tatraiva HV_10.50*215:2a pratkya dvdahni HV_28.27*440:2a pratcchantu niyukt vai HV_78.23ab*867a pratcym uttarasy tu HV_22.16c pratcyai ca balodagrair HV_81.104*928a pratpam akarot tad HV_91.6d pratpasya tu tanu HV_23.114d pratpasya sa rjare HV_15.10a pratpo bhmasenasya HV_23.114c pratyur dviat mdhe HV_81.103d pratyur hamnas HV_21.20*325:1b pratcus te tato vkya HV_100.71a pratyakam anumna ca HV_117.7a pratyakara bhavet te HV_1.0*12:2a pratyaka kuru tat svayam HV_13.71d pratyaka rasenn HV_96.30a pratyaghd yathvidhi HV_91.31f pratyagrajaladaprabhe HV_83.25b pratyagraramayni HV_83.21c pratyagravanamlena HV_83.53c pratyagravayasendhanam HV_52.16d pratyagraha kua caiva HV_23.109*382:8a pratyagirasaj reh HV_3.54e pratyamukh yayur h HV_84.19c pratyapadyata ratnni HV_91.3a pratyabandhad udkhale HV_51.14b pratyayt punar eva sa HV_61.63d pratyayudhyan guha tad HV_112.34d pratyavaikata vryavn HV_91.2d pratyavoca santanam HV_12.18b pratykhyta ca tair api HV_22.29d pratygacchad aridama HV_19.21d pratyntas tato 'smbhir HV_109.28c pratynt hi tena vai HV_31.96b pratyhate vai kena HV_61.7c pratyht praj sarv HV_2.34*42a pratyukte 'pi ca nrade HV_100.26d pratyukto'ham anendya HV_100.82a pratyujjagma govindas HV_67.17c pratyudgato gopavddhai HV_49.29c pratyudgamya nardhipn HV_87.28b pratyudyayur mahtmna HV_91.29c pratyuvca janrdanam HV_29.21d pratyuvca tato rma HV_83.15a pratyuvca tato rmo HV_83.56a pratyuvca muni prabhu HV_100.23b pratyuvca yadureha HV_86.26c pratyuvca yaod ta HV_50.16a pratyuvca ubha vkya HV_45.1c pratyuvca sakh tad HV_107.44*1175b pratyuvca sa ta kam HV_70.36a pratyuvca smita* ktv HV_63.10c pratyuvctha s ka HV_71.29a pratyuvcmbujekaam HV_71.24b pratyuvcravavadh HV_83.47c pratyuvcograsena vai HV_78.30c pratyuvcoragevaram HV_56.35d pratycur aviakay HV_60.1d pratycur m para vkya HV_100.77c pratycus ta npavara HV_21.20*325:6a pratyƫapavansrai HV_70.2c pratyƫa ca prabhasa ca HV_3.32c pratyƫasya vidu putram HV_3.37a pratyetya dvrak viur HV_91.1a prathamas tv atha rmea HV_82.19*937:3a prathama k dia ysye HV_109.63*1278:6a prathama padam tmana HV_68.27b prathama ppakarmam HV_67.21d prathama samartithi HV_81.6d prathama sym aha vibho HV_112.125b prathamd eva hantavy HV_47.2a prathame krodhamrcchitau HV_76.2b prathita ca nabhasya ca HV_7.13a prathit prvat my HV_36.24c prathite cakravartinm HV_65.78b prathitodrakarmaa HV_105.6d pradakia ira kurvan HV_50.19*634:2a pradadargrato vainya HV_5.44c pradadv anulepanam HV_71.29ab*810b pradadv asamaujase HV_28.8b pradadu kmato mrga HV_103.18c pradadau ta mai babhrur HV_29.38c pradadau brhmaytha HV_103.27a pradadau madhusdana HV_98.13d pradadau vsudevya HV_22.14c pradadhmau devadevea HV_91.44ab*1048a pradadhmau samare ko HV_110.34ab*1308a pradara gahvarodaram HV_61.57d pradarayitv mahatm HV_58.32c pradya kuale divye HV_92.51a pradyditinandana HV_92.55*1067:1 pradsymi yathkmam HV_15.40c pradimi ca te 'nagha HV_13.72b pradpa prabhay yath HV_85.56*976:6b pradptacakro balavn HV_15.36c pradptajvalanbhni ca HV_92.4c pradptajvalanopama HV_93.43b pradptavaivnaratulyatej HV_31.16d pradpta patita tat tu HV_110.62c pradptnva tejas HV_31.87b pradptnva dyante HV_112.17*1361:6a pradptanivaria HV_37.38b pradpte tryambake tad HV_112.28b pradptenkarod dvidh HV_91.56d pradpte brahmairasi HV_112.88a pradpto 'smy abhayakara HV_110.65d pradyamn gs ts tu HV_45.21c pradordhe kadcit tu HV_64.1a pradoe 'bhyatas kare HV_68.4b pradyumenniruddhena HV_113.16*1501:2a pradyumnaputro 'pahta HV_109.55c pradyumnam atha deveas HV_91.30cd*1040a pradyumnam atha styakim HV_107.71*1188:1b pradyumnam arisdanam HV_89.5d pradyumna ca mahbala HV_110.18d pradyumna cniruddha ca HV_113.55*1527:2a pradyumna cpi no blye HV_09.29a pradyumna cpi sakruddho HV_110.35*1310:3a +pradyumnasakaraavsudev HV_111.11*1349:6 pradyumnasya mahbho HV_110.8c pradyumnasya suto yas tu HV_98.19a pradyumna ca mahbalam HV_88.37d pradyumna ca mahbalam HV_101.17d pradyumna balin reha HV_99.49*1114:10a pradyumna bashasrair HV_112.33*1383:3a pradyumna kmadarana HV_99.2d pradyumna kmadarana HV_99.9b pradyumna pjaym sa HV_99.49*1114:8a pradyumna prathamo yaje HV_98.5a pradyumna atrukarana HV_109.88d pradyumna arajlais tn HV_110.52a pradyumna sa katha jaghne HV_99.1c pradyumndibhir arcita HV_94.18b pradyumndn samasts tu HV_113.57*1528:2a pradyumnena niedhita HV_102.20a*1127:13b pradyumnena balena ca HV_113.15*1500:1b pradyumnena mahtman HV_112.93*1435:3b pradyumnentha sagata HV_82.2*930:2b pradyumno dvrak yayau HV_89.8d pradyumno nradas tath HV_113.1*1485:14b pradyumno mama putraka HV_99.37b pradyumno rukmisuta HV_94.19d pradrut laghayanto vai HV_58.20c pradharayitum icchati HV_74.25d pradharit yath sih HV_109.15c pradhnapururay HV_117.20b pradhnapuruais tata HV_74.1*826:1b pradhna purua tasmn HV_1.17c pradhna prathamo naya HV_65.95b pradhntm pur hy ea HV_32.7a pradhvati yato hari HV_112.14d pradhvatsu tatastata HV_112.39b pradhvan sarvabhtni HV_112.38*1387a pradhmpaym sa tad HV_112.31*1377:2a pradhmpya bahua akham HV_110.53c pranaacetan marty HV_116.11a pranaadharma dharmaja HV_116.3c pranaavaradharm ca HV_117.15a*1578:2 pranaaok rasyma HV_113.69c pranaarutidharm ca HV_31.148*482B:2a pranaoragarkase HV_31.17d prapatatstpatatsu ca HV_36.36b prapatadbhi ca pdapai HV_36.25b prapatanty utpatanti ca HV_32.16d prapatanty utpatanti ca HV_36.20d prapatsyate yathnyya HV_31.148*482:11a prapatsyanti kta puna HV_117.44d prapatsyanti kta yugam HV_117.2d prapatsyanti kta yugam HV_117.5d prapvpprasannodair HV_86.46a prapedur yadupugav HV_84.22d prabandha karmam ea HV_65.32a prababhau maiparvata HV_92.22b prabodhana mahbho HV_109.63c prabry sarvaas tta HV_105.3c prabhay bhsamnni HV_81.58c prabhaybhyabhavat sarvs HV_93.41e prabhay sma samhat HV_110.13b prabhava tasya vkyasya HV_100.30c prabhava sarvabhtn HV_5.12ab*105:2a prabhaviyanti sina HV_117.31d prabhavo 'vyaya eva ca HV_32.3d prabh candramaso yath HV_118.2b prabhjlbhisavta HV_91.27b prabhtakle saprpte HV_35.56a prabht rajan tad HV_109.62*1277:4b prabhtvanata candra HV_67.39c prabhy nahua putro HV_3.74*79:1a prabhy jajire npa HV_21.11*323b prabhy samapadyata HV_21.18b prabh yena pravartit HV_23.10d prabhvajo 'pi akrasya HV_59.19c prabhva caiva kraam HV_2.55d prabhva ca mahattva ca HV_13.5c prabhvc chrgadhanvana HV_71.30*812:2b prabhvt padmanbhasya HV_42.33c prabhvd abhavad dham HV_51.19d prabhvea narendrasya HV_23.154c prabhvea mahtmana HV_23.151*397:3b prabhvea mahrja HV_23.150*396:2a prabhveaiva auryea HV_73.35*822:8a prabhvena samanvita HV_16.35b prabhvo marutm iva HV_65.18b prabhsadbhir alakt HV_87.37f prabhsasya tu bhry s HV_3.39a prabhse trthaytry HV_79.11c prabhhn ca oadhyo HV_112.17*1361:12a prabhur asi me 'dya tavsmi kikara HV_111.9*1346:4 prabhur ya prabhavtmanm HV_30.35b prabhur v vyutthito brahman HV_45.26a prabhu cyatalocana HV_56.43d prabhus tva sarvadevn HV_39.25ab*529:3a prabhu lokanamasktam HV_31.59d prabhu pradhanevara HV_43.76d prabhu sarvadhanumatm HV_25.7*418:8b prabhu sarvadhanumatm HV_98.23d prabhu sarvamahkitm HV_81.14b prabhtadhanadhnyavat HV_85.3b prabhtamlypaavl HV_71.16c prabhtayavasendhann HV_80.17b prabhtarathahastyava+ HV_85.66a prabhta kamalotpalam HV_83.22d prabhta mlyajvana HV_71.18b prabhtyudhakalpitam HV_96.58b prabhor amny aghrirajsy aho iti HV_68.14*777:8 pramatir nma vryavn HV_31.148*482A:15b pramato matta eva v HV_46.22d pramatt dvigua v HV_59.48b pramatt ca nars tad HV_116.37ab*1576b pramathn ha rudras tu HV_110.56ab*1320:14a pramathya ca varroh HV_91.8a pramathya taras bal HV_23.153b pramathya sarvndaiteyn HV_31.88a pramad vsavnuja HV_92.35b pramadsu nars tad HV_116.37d pramad keal ca HV_116.12c pramado maya kupatho HV_3.69*76:4a pramamtha bald dhari HV_38.46d pramam iti nicit HV_117.7b pramam ibhvane HV_7.44*133:17b prama ki kariyati HV_117.7c prama yad dhi kurute HV_11.23a prama yady avekase HV_43.34d prama vividha nu HV_30.27b prama sarvavastuu HV_97.38ab*1100:1b prama sraukm vai HV_3.16ab*50a prama hy atra vicchinna HV_97.38ab*1100:1a pramcarita sad HV_11.23d pramd duratikrama HV_64.4b pramair bahulakaai HV_43.16*547b pramai sarvalakaai HV_40.18*533b pramthagaaprve hi HV_112.84a pramthagaabhyiha HV_108.35a pramthagaabhyiha HV_110.44c pramthagaabhyihe HV_112.27*1369:1a pramthagaabhyihe HV_112.49*1400:3a pramthagaamukhy ca HV_110.39c pramthagaavaasya HV_112.125a pramthagaaea tu HV_112.11a pramthonmathanais tath HV_75.30d pramdaktam eva tu HV_14.9*281:16b pramdabahule vraje HV_49.3*620b pramdt kim upekase HV_108.77b pramukhasthau vanaukasau HV_72.24d pramukhe tasya sasthita HV_113.23d pramukhe tasya sainyasya HV_33.14c pramukhe devasenya HV_33.23*490a pramukhe pratyupasthitam HV_112.51*1407:1b pramukhe vsudevasya HV_112.97c pramukhe vsudevasya HV_113.13c pramukhe akarasya vai HV_112.115d pramukhe sumukho graha HV_33.23d pramumohlpacetana HV_112.75*1422:7b pramavairagdho 'ya HV_68.34a prayaccha kurupugava HV_15.39d prayacchanti pitmah HV_13.68*279:2b prayacchanti yudhihira HV_11.10d prayacchant mahtmane HV_96.31f prayaccha hy abhaya be HV_112.99*1445:1a prayatiymi devendra HV_21.33a prayato bhava rjendra HV_3.111*93:1a prayatnaparamo bhava HV_113.78*1540:7b prayatno yujyate krye HV_107.83*1197:3a prayayur dvrak h HV_88.29c prayayur vaya cnye HV_87.29c prayayu puruarabh HV_113.6b prayayau keavo rae HV_109.91d prayayau tasya mrgae HV_29.15*445:5b prayayau tvaray yukto HV_110.43c prayayau dvrak cpi HV_113.44e prayayau yatra te sthit HV_91.43*1046:4b prayayau ratham ruhya HV_29.6c prayayau svapura tata HV_88.30d prayayau sv pur tata HV_88.28d prayge pthivpati HV_21.9d praye ghracapal HV_50.22*638:3a prayta saha senay HV_101.18d prayt nandanasyeva HV_52.26c prayt sarvatodiam HV_3.17b prayt sarvatodiam HV_3.21b prayt sma dia saumym HV_102.23c prayte puarkke HV_88.30a prayto nayati vibho HV_3.22c praynodyogam uttamam HV_110.56ab*1320:21b prayntam isattamam HV_118.6b praynta pratyavrayat HV_9.50d praysyanti dio 'sur HV_106.24f praysyasi jayya vai HV_15.50d prayhy uttiha gacchma HV_53.13a prayukta strakovidai HV_15.54b prayukt vighnam icchat HV_118.28b prayukte brahmairasi HV_112.38a prayukte vsudevena HV_112.23ab*1365a prayuktai dhavrata HV_11.22b prayoktu kryam dam HV_44.15d prayokymas tata uddho HV_15.49c pralapanta jagmaiva HV_78.16ab*865:2a pralambadhenukapra+ HV_76.46*854A:6a pralambanarakv ubhau HV_31.75d pralamba ca mahkyo HV_96.43a pralamba ca mahsura HV_45.6b pralambasya pravddhasya HV_58.33c pralambasymbarasthasya HV_58.53c pralamba muinaikena HV_90.16a pralamba ya mdhe dev HV_65.29c pralamba rohisuta HV_58.21b pralambbhy ca bhubhy HV_76.33c pralambmbarabhƫaa HV_33.22b pralambmbarabhƫaa HV_58.28b pralambe ca niptite HV_65.2d pralambena sahnagha HV_58.19d pralambo gopat gata HV_58.16b pralambo dnavottama HV_58.14d pralambo dnavottama HV_58.25d pralambo dhenukas tath HV_46.25b pralambo nma bhtvsau HV_44.71c pralambo 'bhygamat te HV_58.12c pralaya krayet tu ya HV_31.3*455:2b pravaktra suniyat HV_65.16a pravaktum upacakrame HV_100.30d pravaktum upacakrame HV_112.117*1476:2b pravadanti manūia HV_34.47*501:6b pravadanti manūia HV_66.8b pravadanti manūia HV_81.72d pravara crimejaya HV_23.109d pravar lokavirut HV_107.64d pravargyvartabhƫaa HV_31.27d pravartat ca yajo 'ya HV_60.13c pravartayati rddhni HV_13.64c pravartayanti te varn HV_7.44*133:12a pravardhayante tam i pravartit HV_118.45d pravavara sahasrka HV_29.33c pravavarur mahghor HV_54.3c pravavaroparigato HV_110.16*1299:2a pravavu ca iv vt HV_32.34c pravavu sapta mrut HV_32.14d pravavau vyathayan daityn HV_34.30c pravlapupaabal HV_62.64c pravlamaibhƫaa HV_43.19b pravlarucirgada HV_34.14b pravlaviktku HV_92.10d pravst punargatam HV_83.6d pravibhga pur v HV_6.10c pravivea gha aurir HV_94.18c pravivea gha rmn HV_94.21c pravivea ghottamam HV_71.54d pravivea janrdana HV_92.49d pravivea janvta HV_118.10b pravivea tato rmo HV_29.23a pravivea tapovanam HV_114.5d pravivea npottama HV_23.127d pravivea pura ko HV_110.35c pravivea pur prto HV_19.15c pravivea manojav HV_108.7d pravivea mahad vanam HV_85.63b pravivea mahbala HV_68.15d pravivea mahpati HV_28.12*435:18b pravivea vintavat HV_85.46d pravivea sabhm eko HV_109.64c pravivea susarabdho HV_48.51ab*616a pravivea suskmea HV_37.48*518:19a praviveravamukha HV_35.62c pravianta tu vegena HV_75.1a pravianti tato gvo HV_61.57a pravianti surareha HV_7.54a praviann eva ca dvri HV_68.16a praviann eva papraccha HV_68.14a praviann eva bhagavn HV_40.3c praviasva yathsukham HV_113.1*1485:12b pravimo na ysyma HV_56.24c praviet tam avajya HV_107.53*1177:3a praviya cpi bhagavs HV_28.25*438:1a praviya csur mym HV_65.39c praviya ts ts tanavo HV_59.24c praviya devasadane HV_28.12*435A:2a praviya dvrak purm HV_107.84b praviya dvrak purm HV_107.84*1199b praviya ramakarita HV_85.44b praviya hdaya tasya HV_111.2*1333a praviyntapura sakhi HV_107.50d praviasya bila jan HV_28.27*440:1b pravia tamasvtam HV_40.15d pravia oitapura HV_107.53c pravia sahakeava HV_69.1b pravi dnav my HV_35.10c pravin mahtmanm HV_10.63b pravi puyasalil HV_93.23c pravi mama vemani HV_99.34*1111:6b pravi ca rastalam HV_43.43b pravi kurunandana HV_9.35d pravie tu bila ke HV_28.27a pravie tu manau tta HV_9.17a pravio na sublia HV_108.17d pravio 'si kuta ca tat HV_104.5d praviau kmaveginau HV_71.48*816b praviau rjavema tat HV_71.36d praviau rjasasadam HV_71.35d praviau havadanau HV_79.38c pravram anagha tath HV_23.47d pravttacakra ppo 'sau HV_15.48a pravttacakro balavn HV_31.148*482A:12a pravttadharm savtt HV_32.39a pravtta tasya tac cakram HV_15.56a pravtts tatsamgame HV_100.16b pravtte kaadmukhe HV_68.10b pravtte dharmasastare HV_36.39d pravtteu makheu ca HV_62.54f pravttair iva savtam HV_36.16d pravtto jvitrthya HV_112.115*1469:2a pravddhajvlaveginau HV_36.32*511:2b pravddhbhy mahmdhe HV_36.33b pravddhy amya vai HV_36.32*511:1b pravddhair indriyribhi HV_44.32b pravddhai ca balhakai HV_43.32b pravekyati saknan HV_97.33d pravekye mathur purm HV_71.4*798:1b praveaym sa gha HV_94.19c praveaym sa tad HV_99.49*1114:14a praveaym sa tad HV_108.8c praveayitum rabdho HV_44.49*556:4a praveayain bhavana HV_99.49a praveita ca tai sarpai HV_56.12a praveite 'niruddhe tu HV_108.8*1208:1a praveitau buddhimat HV_71.2c pravesi tanu tyaktv HV_43.45c praveum upacakrame HV_93.9d praveu kuina puram HV_88.31d praveu dvrak purm HV_107.81b praveu bhmavikram HV_107.52d pravyharata dharmavit HV_68.17d praasta sarvadaivatai HV_93.50b praast vai vraj loke HV_52.18c praasanto 'dbhuta ktam HV_96.20d prantakalmae loke HV_36.45c prantam abhavad raja HV_48.15b pranta sa vanasthas tu HV_26.13a prant ca jitakrodh HV_14.9*281:13a pranabhro mahs tta HV_31.1a pranam icchmy aha kicid HV_11.29c prana tam evnvapccha HV_12.1c pranai ca bahubhi ruta HV_68.34b prano mama samptavn HV_100.83d praraya pradadau npa HV_87.1*992:1b prarayea damena ca HV_9.10b prasaktam abhavad yuddha HV_82.23a prasajjant tu t dev HV_99.11a prasannavadana dhyyet HV_1.0*17:2a prasannavadano bhtv HV_106.14c prasannasalil hrad HV_93.63d prasann ca dio daa HV_32.34d prasann hasahsinm HV_55.34b prasanne tvayi devea HV_56.34*682:5a prasanne tvayi sattama HV_11.28d prasanno 'stu janrdana HV_113.82*1546:2b prasanno 'smi mahmate HV_43.37b prasabha devi sayogd HV_107.32*1172a prasahya dharitas tatra HV_20.45a prasahya yadupugava HV_89.43d prasahya htavn prabhu HV_97.19d prasahymitavikrama HV_92.65b prasakhytu mahpla HV_3.70*77:2a prasdaja hy asya vibhor HV_32.6a prasdanrtha lokasya HV_31.112a prasdam gamya vapuamym HV_118.39b prasdam upaynti vai HV_59.49d prasdayantm na HV_107.6*1161:1a prasdasumukhas tava HV_106.30b prasdasumukhas tava HV_112.114*1468b prasdasumukho 'ha te HV_112.117c prasdasumukho hy aham HV_112.124d prasda kartum arhasi HV_43.35d prasda kuru me brahman HV_43.35*549a prasda kuru me vra HV_83.45a prasda te kariymi HV_47.29a prasda ynti pdap HV_59.34d prasda sgar jagmur HV_62.63a prasdt tasya devasya HV_13.75c prasdt tasya devasya HV_14.13a prasdd amitaujasa HV_79.18b prasdd vindate param HV_22.32*339:2b prasdnugata tad HV_17.7d prasde te dhruv lakmr HV_109.90a prasdya tu tato rmo HV_29.29a prasdyamn bhartr s HV_19.6a prasdyompati prabhum HV_3.63b prasrya gohe nijarpam rit HV_50.20*637:15 prasda devadevea HV_83.50*959:2a prasda devadevea HV_111.7*1340:18a prasda dharmalopa ca HV_113.42*1506:5a prasda ntha bht sma HV_77.34a prasda prabhaveti ca HV_63.22*734b prasda bhagavan maivam HV_103.4c prasda rma bhtsmi HV_83.42a prasda vio devea HV_111.7*1340:24a prasda araa gata HV_108.10*1210:22b prasupta iva khe giri HV_61.46d prasuptam bodhayed yo m HV_85.42a prasupta csi vivte HV_77.43a prasusruto marusuta HV_10.77*230A:1a prasta stat gatam HV_62.94d prast kamaleka HV_49.2*619:1b prast tanaya vibho HV_49.2*619:2b prast devasakn HV_73.27c prasyeta janrdant HV_113.78cd*1538:3b prast pdapaktaya HV_76.17d prast svedabindava HV_76.17b prastair madhurair vkyais HV_113.44cd*1514:2a prasbhis tathaiva ca HV_75.31d prasedu cpi sindhava HV_32.36b prasenavadhakrat HV_28.17b prasena ctha satrjic HV_28.11c prasena copadeva ca HV_24.11c prasenas tena bhƫita HV_28.15b prasenasya pada ghya HV_28.19a prasene citrake tath HV_87.47b praseno dvravaty tu HV_28.12a prasthna ktavn asi HV_77.42d prasthitasrotacara HV_55.32a prasthit dram adhvna HV_19.18a*311:3 prasthit sarva eva hi HV_18.26d prasthit sma jalena vai HV_103.12b prasthito drgham adhvna HV_77.55c prasthito dvrak prati HV_113.46*1520:1b prasthitau prekakv ubhau HV_71.6b prasnavotpŬavari HV_50.21d prasnavotpŬit ka HV_76.11c prasravatsu nadatsu ca HV_54.16b prasravanti ghan rakta HV_66.30a prasvapanta ktntbham HV_85.48c prasvinna sarvagtrakai HV_76.28*848:5b praharadhva ca sarveu HV_46.26c praharan gou durmada HV_64.9b praharantha madvidh HV_44.42d prahartukmo vivaste HV_65.75a prahartu dnava balam HV_34.33d prahartu dnava sainya HV_35.0*505:4a praharam atula gat HV_113.48d praharam atula cpi HV_107.8c praharam atula prpt HV_113.51ab*1525a praharam atula lebhe HV_99.49*1114:2a praharam atula lebhe HV_106.40c praharam atula lebhe HV_108.59c prahard iva sattama HV_106.21f prahard dviguaprabha HV_76.42b praharogho mahodadhe HV_87.73ab*1008b praharotphullanayan HV_108.9a prahasan keavas tad HV_112.29ab*1370:5b prahasanty apsarogan HV_107.6*1161:1b prahasan npasattama HV_31.45*468:2b prahasann eva vkbhy HV_51.23cd*644a prahasan musalyudham HV_89.30d prahasya nrada prha HV_109.70c prahasya vacana prha HV_110.66a*1323:2a prahasya varua deva HV_113.44c prahasya sasmita prha HV_108.10*1210:14a prahasya sucira klam HV_106.35c prahraparipŬitam HV_112.75*1422:8b prahram amitaujasa HV_67.30ab*766b prahta kena sarvsu HV_77.36c prahta tasya bhrata HV_23.65d prahta na ktntena HV_77.25c prahta rkase nce HV_44.34c praham abhavaj jagat HV_48.17*601:1b prahamudita sarvam HV_79.29a praha caiva bhta ca HV_50.18*633:2a praha suman bhtv HV_108.18*1219:22a prah gohayadvip HV_79.33b prah sahit tay HV_108.8*1208:1b prahs t vargan HV_63.33b prah kayoita HV_99.33d prah katriys tad HV_100.16*1119b prahenntartman HV_71.5*801:2b prahenntartman HV_71.41d prahenntartman HV_75.4*836:2b prahair ydavevarai HV_94.21b praho brhmaas tta HV_103.28a prahrdabaliambarai HV_96.65b prahrda caiva vryavn HV_3.59d prahrda param bhakti HV_3.60cd*72:2a prahrddyariakita HV_21.37*328:4b prahrdya varo datta HV_112.107ab*1457:4a prahrdo 'vair kumbha HV_31.71c prahldanrtha ca gav HV_55.12c prahldam amitaujasam HV_4.4d prahvbhvena csthita HV_10.50*215:4b prkravapre vinyasya HV_90.11a prkravaraobhit HV_86.44*982:1b prkravarasapann HV_93.24c prkras tasya vemana HV_94.6b prkrasya ca y gati HV_86.9d prkrerkavarena HV_86.50a prkrerkavarena HV_93.12a prkrair upaobhitam HV_108.1b prkro vai hiramaya HV_93.67b prktasypi jyate HV_78.5b prktny api sarvaa HV_105.2d prkrmadasuro yuddhe HV_36.58c prksadhy parighagras t HV_66.28a prkhamu cruniryukto HV_74.14a prgalbhya ynti toyad HV_54.29d prgudcy dii haya HV_10.48*212:2a prg uvcottara vaca HV_112.114ab*1466:3b prg ena jahi dnavam HV_58.49b prg eva ktabuddhimn HV_86.35b prg eva ca narendrea HV_67.3a prg eva dhara gate HV_44.3d prg eva vasudevas tu HV_49.1a prg eva hi mambhavat HV_110.47ab*1316b prg evbhimato mama HV_78.7b prgjyotiapatis tad HV_91.8d prgjyotiapure cpi HV_45.8c prgjyotiam updravat HV_91.52d prgjyotie tau bhaumasya HV_44.74c prgdia sapta saptak HV_7.35b prgloke parama yaa HV_12.3d prgvaakyo dyutimn HV_31.26c prgvaa yajabhmi ca HV_31.7c prmukhai crunirmuktai HV_74.3a prmukhai sicyamnai ca HV_53.27a prcnagarbha vkati HV_2.14cd*39:1a prcnabarhir bhagavn HV_2.29a prcnabarhia ukram HV_2.28c prcnabarher abhavan HV_2.30c prcnairasa ka HV_48.17*604:10a prcngr kus tasya HV_2.30a prcetasam upastavya HV_2.36ab*43a prcyn pratcy ca tath HV_31.148*482A:7a prcyai ca dkityai ca HV_81.100c prjpatya ca yat tejas HV_112.95c prjpatyena karma HV_35.43d prjpatyena vidhin HV_43.42c prjasypi sato mama HV_49.6b prjn vacana kle HV_15.53a präjalir garuadhvajam HV_103.4b präjalir vkyam abravt HV_9.8d präjalir vkyam abravt HV_113.3d präjali praat bhtv HV_8.9a präjali pratyavedayat HV_8.21b präjali samupasthya HV_103.2c pradan nairt ga HV_108.70b prada ca mahbala HV_62.41b prayonis tu bhtnm HV_86.64a pras tta bahicara HV_67.20b pra ca mgapakim HV_112.95*1437:3b prtmna ca mrutam HV_30.51b prn v kulasya v HV_15.41b prn nayate bham HV_40.30d prn vpi parityakye HV_19.9c prpnau samna ca HV_30.47c pr [hi] tvarayanti mm HV_76.28*848:14b prs tta jayaiim HV_109.75d prs tyaktv ca yudhyadhva HV_112.13*1354a prs tyakyati mgadha HV_82.21d prs tyakymi v priyn HV_107.83d prs tyakymy aha ubhe HV_107.78d prin niyata hy uktam HV_11.11c prin vadham eyasi HV_111.9*1345:20b prino dadhati ke rati tato HV_35.43*506:8 prevar ca nikya HV_47.25c prai kicid gatair vro HV_109.75*1287a prai priyataro nitya HV_106.60a prai sama roasamanvito 'pibat HV_50.20*637:4 prai saha dursad HV_65.26d prai saha nanda ca HV_50.22d pro 'gner madhusdana HV_30.38d pro 'tha ramaas tath HV_3.34f pro bhaspati caiva HV_7.11c pro 'sya prathama sthna HV_30.48a prtihat tatra kauav HV_112.49cd*1395b prdc ca tasmai bhagavn HV_10.51a prdt kany ukas tasmai HV_18.5a prdt ka prattya HV_79.23c prdd brhadratho npa HV_80.3f prdd yathepsita kra HV_2.26c prdursan mahtmana HV_114.10d prdur sas tato raudr HV_112.68c prdur sn mamnagha HV_15.1d prdur sn mahtmana HV_110.8b prdur sn mahsvana HV_81.91d prdur babhva tumula HV_81.90c prdur babhva tumula HV_110.35*1310:6a prdurbabhvu atao HV_52.29c prdurbhavati kryata HV_31.13d prdurbhavati kryavn HV_31.14b prdurbhavati myay HV_23.143d prdurbhva ca vai nu HV_68.37b prdurbhvasahasri HV_31.10c prdurbhva pureu HV_30.1*449:1a prdurbhva prakrtita HV_31.20b prdurbhvnukrtanam HV_31.151b prdurbhvnukrtant HV_31.152b prdurbhvnukrtane HV_31.150b prdurbhv mahtmana HV_31.148b prdurbhv ca ye vibho HV_30.2b prdurbhv ca vakymi HV_31.13e prdurbhv pureu HV_31.149c prdurbhvo 'dbhuta ubha HV_31.100b prdurbhvo mahtmana HV_31.21b prdurbhvo mahtmana HV_31.92b prdurbhvo mahtmana HV_31.93b prdurbhvo mahtmana HV_31.100d prdurbhvo mahtmana HV_31.109d prdurbhvo mahtmana HV_31.143b prdurbhta samantata HV_107.8b prdurbhte divkare HV_109.64b prdu cakra divyni HV_88.21c prdu cakre tad raudram HV_112.87c prdyumnibayo sakhye HV_109.73c prdyumnim aparjitam HV_108.64d prdyumnir atha tatkat HV_108.11cd*1214:7b prdyumnir aparjita HV_108.56b prdyumnir aparjita HV_108.81b prdyumnir abhavad rae HV_108.85d prdyumnir avasat sukham HV_108.1d prdyumnir na ca dyate HV_109.59*1273:2b prdyumnir nbhyakampata HV_108.67d prdyumnir bhmavikrama HV_107.75d prdyumnir yatra sasthita HV_108.55ab*1235:2b prdyumnir yatra spratam HV_109.79d prdyumnir viikhair baddha HV_108.83a prdyumnir vyahanac cpi HV_108.27c prdyumnivadhakkay HV_108.59d prdyumnivadhakkia HV_108.18d prdyumnivadhabht s HV_108.18*1219:2a prdyumni garuadhvaje HV_108*1259.3*1259Ab prdyumni yuddhadurmadam HV_108.6d prdyumni kim iti bruvan HV_108.18*1219:10b prdyumni kva pravsita HV_109.30b prdyumni astrakovidai HV_108.23ab*1223b prdyumni syakai cita HV_112.113d prdyumner yuddham dam HV_109.74*1284:2b prdravat tadbala tata HV_87.77*1009:19b prdravanta bhayt sarve HV_108.25c prdhnya prasave tath HV_23.30*354:2b prdhnyena nibodha tn HV_3.65d prdhnyeneha krtit HV_10.79b prdhyyad garua hari HV_109.81b prntyata bhaye jte HV_112.116a prntyad bahuo rjan HV_112.116*1473a prnte salilasayukt HV_107.80*1193:3a prpayiyati kmaga HV_91.36b prpayiyma tat sarva HV_92.15e prpita bhavatm iha HV_96.65d prpite duakrii HV_6.2*115:1b prpito 'jagaratva vai HV_22.2*334:2a prptayauvanadehas tu HV_79.2a prptavn asi sarvem HV_106.31c prptavn baladevas tu HV_86.80c prptavya tapasa phalam HV_31.52b prpta ca divi deveu HV_96.67c prpta ca divi deveu HV_97.29*1099a prpta vai varulayam HV_113.12*1495:1b prpta akramaha vrau HV_59.2c prpta harmyatale may HV_107.45d prpta paramadharmaja HV_9.39c prpta paramadharmtm HV_9.43*182a prpta sa munisattama HV_23.92d prpta surasabhm imm HV_44.19b prpt kileya hi gav HV_59.31a prpt caikrav mah HV_61.20b prpt nimeamtrea HV_110.33*1307:10a prptni vidhin rj HV_23.145c prpt bapura tad HV_108.7*1207:1b prpt mamlaya vio HV_41.23c prpty ghamedhinm HV_68.5b prpty prva kaye HV_59.57b prptriam ivtmna HV_65.6a prptriya mrkhya HV_71.12c prpt vaya ca dharma sva HV_116.2c prpt vaya hi ta klam HV_116.2a prpt m sgare nna HV_83.44a prpt smo vidhavabda HV_77.32a prptukmair jaya yudhi HV_6.45b prptu tac chu me vkya HV_107.62c prpte kasasya asane HV_47.36d prpte kle tu tat karma HV_78.32ab*870:12a prpte ke mahbhge HV_113.52c prpte dinavyuparame HV_68.10a prpto dnapatir vrajam HV_68.13d prpto devy prasdena HV_107.55c prpto 'ntaklo lokn HV_61.20a prpto bhavati karma HV_89.41b prpto mm iha ydava HV_87.39*1003:26b prpto 'ya puarkko HV_113.54c prpto 'ya svapur hari HV_113.66d prpto rukmiinandana HV_09.29d prpto vndvana vanam HV_53.20b prpto 'smy abhimatas tava HV_108.18*1219:20b prpto 'smy padam uttamm HV_112.81*1424:2b prptau paramakhìhya HV_58.9c prptau yv iha mandadh HV_110.56ab*1320:18b prpnut yadunandanau HV_79.6ab*879:1b prpnuyc ca mahad yaa HV_8.48d prpnuymo hare sad HV_110.3*1295:2b prpnuyva surottama HV_42.29b prpnuvanti nar yoga HV_14.9*281:12a prpnuvantha devat HV_13.32d prpnoti ghra bhagavatprasdt HV_31.153d prpnoti ubhasatatim HV_113.82*1544:2b prpnotu tumula bhayam HV_81.48d prpnotu sugati tatra HV_78.29c prpyate yad ihsmbhir HV_113.59c prpya duprpam eva ca HV_21.34*327:8b prpya puyakt lokn HV_92.49a prpya yogagati siddho HV_19.28c prpya yogam avpsyatha HV_17.8d prpya yoga vand eva HV_19.27c prpya lohitakni HV_97.13c prpyvabhtham avyagra HV_20.27a prpyekvkukula mahat HV_42.47b prpyevmtam uttamam HV_32.33d prpyevmtam uttamam HV_37.2d prpyaitat sumahbhge HV_13.38ab*262a prpsyate ntra saaya HV_16.11b prpsyate npa saskra HV_78.32a prpsyate vipula yaa HV_62.71d prpsyaty evsurottama HV_108.97*1254:3b prpsyante hrsam yua HV_117.3d prpsyasi tva na saaya HV_31.46d prpsyase sapaukriym HV_47.51d prpsyase siddhim uttamm HV_14.9d prpsyase sumahad yuddha HV_106.36a prpsyvo garabhavyatysa HV_47.36c prbudhyata mahtej HV_40.36c pryacchad vidita tava HV_15.64d pryao bhuvi dehinm HV_40.30b pryacittakriyrtha te HV_12.25a pryacittanakho dhra HV_31.24c pryacitta caradhva vai HV_12.24a pryacittni crghya ca HV_31.8c pryacittni dharmaj HV_12.26a pryacittrthatattvaj HV_12.27a pryas tn apy adhrmikn HV_31.148*482A:23b prycanta pitmaham HV_12.23b prytrikn vai sabhrn HV_109.76c pryt saras tapa cartu HV_18.8e pryd uttakasahito HV_9.64c pryudhyet dhvajau tatra HV_112.75*1422:18a pryodhayam aha ripum HV_15.58d prrthan t maer buddhv HV_28.17c prrthayanti par gatim HV_35.36d prrthayan sumahad yaa HV_2.10d prrthita parama varam HV_23.140d prrthita sumahtap HV_3.99d prlobhayata sasmit HV_99.10d prvartata mahghora HV_110.71*1331:2a prvartanna papu soma HV_5.5c prvartayat tad rj HV_23.150*396:18a prvartaya ca sagrma HV_110.21c prvalgata ca govindo HV_75.16c prviad girikandaram HV_85.39*971:5b prvian balalina HV_74.20d prvkle 'mbujekaa HV_23.150*396:10b prvpravtti sadya HV_54.21a prvepann abhipŬit HV_112.15*1359:4b prana cmtopamam HV_35.54d prnik ca nimantryant HV_72.10c prnikai samudhta HV_75.12d prsaaktyitomarai HV_91.44*1049B:3b prsdamadhye saln HV_108.56*1236:2a prsdavarakual HV_44.56b prsdavaracatvarai HV_93.31b prsdavaraӭgastho HV_112.75*1422:9a prsdavarasapannair HV_93.38a prsdaataobhitam HV_94.1d prsdaikhari ca HV_93.32a*1077:1 prsdaikhari ca HV_94.28b prsdas tatra sumahn HV_94.3a prsda caiva hembha HV_93.39a prsdc cvarohanta HV_108.20c prsd caiva savt HV_93.68*1079:1a prsdair upaobhita HV_92.22d prsdair upaobhit HV_86.47d prsdair upaobhit HV_86.74*988:2b prsdair upaobhitm HV_107.87b prsdair ekasacayai HV_108.1*1203:5b prsdo haritaprabha HV_93.47b prs vai tomars tath HV_81.34d prsai pai ca khagai ca HV_33.29a prsai pai ca mudgarai HV_37.12b prsai pai ca vitatair HV_33.12a prspardhat saha kena HV_87.13e prha ka pratpavn HV_112.89b prha gambhray gir HV_112.83b prha dev tato vkyam HV_107.11c prha madhye mahkitm HV_100.24b prha m vabhadhvaja HV_106.34*1155b prharad dnavendra ta HV_91.45*1051A:5a prharan muin mrdhni HV_75.42c prha rudra mahpate HV_110.56ab*1320:4b prha vkya sa vkyajo HV_109.24c prha akras tv ida vaca HV_3.109b*92:5b prhiot tm asagena HV_108.72c prhiot prvata khurn HV_67.30b prhiodyamasdanam HV_87.57d pruprkrasapann HV_44.55c pror eko 'bhavat putra HV_9.22*172:4a pror eko 'bhavat putra HV_9.36*178a priyak svaraks tath HV_59.54b priyakai pupitair gaura HV_59.32a priyagu ca vieata HV_59.54ab*698b priyadyta ca rmo 'sv HV_89.20c priyabhogev avacit HV_77.11b priyam vedaymi te HV_108.10*1210:16b priyam vedayiymi HV_106.20c priyam icchasi cet kartu HV_93.3a priyam etan mamnagha HV_109.69*1282:2b priyay pryamay HV_88.35b priyavrata samsdya HV_2.6*38a priyavratottnapdau HV_2.5c priyas te 'ha mahbho HV_104.18a priya dvrthakovid HV_108.9b priya ntham apayantya HV_109.1c priya prtasya bhëitam HV_62.99b priya provca vacana HV_99.16c priya madhurabhëia HV_83.6b priykhynair ayojayat HV_108.9ab*1209:2b priy duhitaras tath HV_92.23d priynakhapadais tath HV_108.59ab*1239b priybhy balavn npa HV_80.7b priym iva sakh sakh HV_96.16b priyys tanay npa HV_7.40b priyrtha vrapatnbhym HV_80.7c priysu gyamnsu HV_108*1205.3*1205Aa priy vai paramehine HV_3.13b priyai kntai ca bhëitai HV_107.84*1198:2b priyo me 'si jagatpate HV_104.16a*1137:1 priyo me 'si dhanajaya HV_104.18b priyo 'si mama darane HV_71.29b prayaty akhila jagat HV_59.7d prayaty eva na sarvn HV_60.2c praym sa bhskaram HV_28.12*435B:4b prayva svakarmabhi HV_5.35d prty amtasamitam HV_1.4d prty asmn amtavat HV_115.2c prta caivbhyanandat ta HV_92.50c prtas tu manas ko HV_71.19a prta akham updhmsd HV_94.8c prttm dsyati sa te HV_18.31a prt ca pitaro yena HV_11.4a prt ca munaya sarve HV_95.7*1083:1a prt caiva vaya vra HV_83.8a prts tus tath vayam HV_96.71d prts tus tadbhavan HV_113.84*1548:1b prtsmi darand devi HV_92.52*1066:3a prtimanta parasparam HV_12.32d prtimä janamejaya HV_89.12d prtimn atha ta dv HV_28.12*435:13a prtimn abhavad rj HV_22.20c prtimn puarkka HV_65.101c prtimn vicariymi HV_78.35c prtim cbhavat ko HV_111.9*1343:2a prtiyuktena payati HV_65.100*757:8b prtir bhavati vat HV_19.33*312:2b prtis te tena rocatm HV_66.38d prti vahati drum HV_65.64d prtena manas yukta HV_62.89c prto niveaymsa HV_61.64c prto 'smi tava bhaktasya HV_31.40a prto 'smi darand eva HV_62.90a prto 'smi vio devea HV_67.52c prtau svas tava yuddhena HV_42.28a prtau svo varavarini HV_9.10d prtyartha kurunandana HV_29.34d prtyartha vajrapina HV_97.29d prty kauravanandana HV_22.14d prty ca raukmieyasya HV_89.11c prty paramay yukt HV_32.39*487a prty paramay yute HV_92.57b prty bht ca sbhavat HV_50.9d prty varam anuttamam HV_11.25b pryat tena bhrata HV_12.18d pryat bharatarabha HV_104.23b pryante pitaras tasya HV_31.152a pryama atakratum HV_21.26d pryam sabh jagmur HV_96.7c pryam samjagmur HV_94.13c pryamo maynagha HV_11.20d prekak tathaiva ca HV_72.11b prekak samavasthit HV_81.73cd*915b prekaya trilokea HV_85.55*975:5a prekat cbhavat prtir HV_37.4c prekantau puruarabhau HV_82.11b prekantau mathur vra HV_71.5c prekantyo havadan HV_99.32c prekamas tu puruair HV_72.1ab*819:3a prekama ivasakha HV_34.17e prekamai pravalgitai HV_81.17b prekgram athyayau HV_74.17d prekgra jagmu HV_72.1c prekgra npottama HV_72.2b prekgra sa kasasya HV_74.15a prekgry adrata HV_74.6b prekprva ca ko 'pi HV_85.38c prekitu saha s strbhir HV_73.10c pretakrya kriyate ha HV_78.25f pretakryi kryi HV_77.51c pretakryi kurvate HV_31.131d pretatvam upapannasya HV_77.49c pretarpau tapasvinau HV_72.23d pretasaskramtrea HV_78.27a pretebhya ca pratasthire HV_77.46cd*873b pretya ceha ca mnava HV_59.22d pretya ceha ca modate HV_11.9d pretyeha prpsyase phalam HV_13.33d prem satrjid uttamam HV_28.12*435:22b premordhvaromrukalkulekaa HV_68.14*777:6 preay varrhi HV_77.30c preaym sa kasasya HV_46.2c preaym sa kya HV_85.34c preaym sa buddhimn HV_110.21*1303:3b preaym sa rmya HV_44.26c preaym sa sgaram HV_97.26d preaymi yamakayam HV_81.73f preita prtimn abht HV_65.100d preyakarmakar jan HV_86.10d preyant ilpimukhy ca HV_86.10a preyo 'sv iti cintayan HV_87.16d prairayat tlamrdhani HV_57.19d proktavä jalacriam HV_100.35b proktavn etad acyuta HV_11.7*232b proktas te janamejaya HV_113.43*1509:7b prokt vai sarvavas te HV_113.84c prokts t smasahit HV_15.35*290:2b prokto jahnugao may HV_23.94b prokaya dhruv caiva HV_30.22a proka dakiyanam HV_31.6b prokantbhi ca tadvanam HV_53.28b prokaymsa sarvata HV_67.26d prokayitv ca g tata HV_16.12b prokayitv ca g tad HV_16.16b prokit khalv ime manye HV_81.11a procu präjalaya sarve HV_9.96*195:4a procchritni sitni ca HV_81.4d procyate brahmavdibhi HV_6.39*122b provca gopt gopn HV_61.52c provca caina garbhasth HV_24.6*403:4a provca dev bo 'ya HV_112.99*1445:11a provca npati tad HV_106.38b provca paramakruddho HV_110.67a provca pitara tad HV_8.21f provca priyadarana HV_71.18d provca ba samare HV_112.100c provca bhagavn vkya HV_31.51c provca mathurevara HV_65.11d provca yadurdlam HV_111.12ab*1350:1a provca yamam rjitam HV_79.16*881:2b provca rjan ki tv etad HV_106.21c provca vacana kicit HV_111.9*1345:23a provca vacana tatra HV_110.41ab*1312:2a provca vadat vara HV_106.32d provca vadat vara HV_108.78d provca vadat reha HV_112.105*1452:4a provca vadat reha HV_66.2c provca vadat reho HV_86.4c provca ubhay gir HV_49.2b provca sa priyavada HV_55.54*674:1b provcmarito vaca HV_108.87d provcmitadakia HV_69.1d proitautsukyakria HV_54.29b plakam evbhyaecayat HV_4.9d plavag saplava gat HV_61.18d plavadbhir iva pattibhi HV_81.17d plvayeya tath jalai HV_5.13b plutavalgitapdas tu HV_67.28a plutair laghyate nabha HV_67.8d phalakm na saaya HV_11.12b phalady sa csmka HV_5.9ab*104a phalapupvanmiu HV_79.39*887:1b phalabjamahauadhi HV_31.25b phalabhg bhaviyati HV_29.40*447:2b phalavatsu teu ca HV_62.54d phalavanta ca pdap HV_62.64d phala dattasya cnagha HV_11.35d phala puyasya karmaa HV_78.10b phala prpnoty arakit HV_11.21*235:2b phala prpsyati durmati HV_38.14d phala prpsyanti tasya tat HV_12.35d phala rddhasya cnagha HV_12.19d phalgrakhibhir bhti HV_57.6c phald indrasamd iha HV_118.29d phalni pupi tathaiva nikn HV_112.27*1369:8 phalvadaapr ca HV_74.11c phalena tena sarvea HV_118.16c phalev turyam eva ca HV_111.9*1345:14b phalai pravlai ca ghanam HV_59.57*699:2a phalai pravlai ca ghana HV_55.19c phullanpadruma vanam HV_54.11d phenaprahadaan HV_55.34a phenamekhalastrai ca HV_83.35c phenasragdmamlin HV_23.150*396:12b phenahsair hasiyanti HV_83.44c phent tu sutap jaje HV_23.27a baena mym sthya HV_109.74c bata durvttay may HV_8.14*145:5b badarphalamtra vai HV_21.30a badarvsina akra HV_91.38*1044:3a baddhagodhgulitravn HV_2.22a*40:1 baddhagodhgulitrai ca HV_108.54a baddhapakavatūu ca HV_59.52b baddhamaun dia sarve HV_63.14c baddhay bahupupay HV_71.29*811:3b baddhavatssu dhenuu HV_68.6d baddhavatseva saurabh HV_50.7d baddhasetubhujorvaghri HV_50.20*637:22a baddhas tava pit npa HV_106.26b baddha nivedaym sa HV_108*1259.3*1259Aa baddha prdyumnir have HV_108.84b baddhair udgrathitmbarai HV_49.28b baddho ngair mahbala HV_109.74d baddho ngai ca mdhava HV_113.1*1485:9b baddho vatsa ivodare HV_51.23b baddhvgn nagar puna HV_10.47*211:2b baddhv parikara dham HV_56.1b baddhv parikara auri HV_74.22ab*831:3a badhv ca pitara rjye HV_73.37ab*824a badhv ta mohapakai HV_74.1*827:3b badhv pitaram hukam HV_80.4b badhv pitaram hukam HV_96.26d badhv pitaram ojas HV_78.14*864:2b bandimgadhastn HV_110.1c bandhujvbhitmrsu HV_59.52a bandhubhi ca samgamam HV_68.13b babdhe ta gaja ka HV_74.28c babdhe yadusattamam HV_111.2*1333b babhajrjunavkau dvau HV_96.34*1092a babhajire rathn kecit HV_37.32a babhajur bhubhir bhn HV_37.26c babhra rpa somrka+ HV_110.2c babhra vinaye sthita HV_10.1d babhëe klanodita HV_89.42ab*1025:2b babhëe kam avyayam HV_56.26f babhëe keava tad HV_111.12ab*1351b babhëe kubdhamnasa HV_38.5d babhëe cruhsinm HV_99.11b babhëe ta gatyuam HV_75.8*838:3b babhëe dhara vkya HV_42.13c babhëe puarkko HV_84.1c babhëe mattakin HV_71.33b babhëe mgadha hari HV_81.79*919:16b babhëe hastijvinam HV_73.1b babhse channajalad HV_57.22c babhse bhavanahradai HV_93.35b babhu ktayuge pur HV_79.35b babhva janamejaya HV_9.20*168b babhva jytalasvana HV_23.150*396:30b babhvatur vatsaplau HV_52.2c babhva drghatapaso HV_23.56a babhva npati pur HV_23.28b babhva paramotsava HV_89.15d babhva paramotsava HV_89.16ab*1023b babhva puruopeta HV_84.28c babhva bhuvi virutam HV_88.32d babhva mgayla HV_23.82a babhva yena vikramya HV_15.35c babhva rukmakavaca HV_26.9c babhva vadat vara HV_5.18b babhva varavarin HV_13.25*254b babhva viman bhtv HV_108.56*1236:4a babhva viman rj HV_72.1ab*819:1a babhva sa mahtej HV_9.69c babhva sa samgama HV_37.20b babhva sumahnty atha HV_82.1b babhva sumahbala HV_10.58b babhvtha pit rjye HV_9.49c babhvtha prajkaya HV_2.34d babhvtha prasaktn HV_37.31*516a babhvdarana sryo HV_54.3e babhvbhijita kila HV_27.18b babhvmitrakarana HV_19.5d babhvmitrakarana HV_23.154b babhvur adhik caiva HV_32.39a*486:2 babhvur amaropam HV_23.96b babhvur amitaujasa HV_15.13d babhvur gopayoita HV_83.18d babhvur bharatarabha HV_3.108f babhvur mudit sarve HV_67.45c babhvur vryasapann HV_87.10c babhvur vrajavsina HV_69.28b babhvus tu yado putr HV_23.134a babhvus te mahorag HV_23.150*396:22b babhvu paramopet HV_94.5c babhveti may rutam HV_15.10d babhvaila purrav HV_20.44d babhau cruparikipt HV_93.13c babhau jalam ivodgata HV_82.19*937:18b babhau tasya niviasya HV_81.26a babhau pramukhatas tasya HV_108.62c babhau bhusahasravn HV_108.57*1237b babhau bhusahasrea HV_108.53c babhau bhtagakule HV_48.32b babhau ukasya jmt HV_15.23c babhramur gaganecar HV_91.43*1046:2b babhrjur adhika gop HV_60.32e babhrur matimat vara HV_29.24b babhrur vipthur huka HV_81.96b babhrusena ca prthiva HV_23.130b babhru dnapati caiva HV_65.10a babhru devvdhn npt HV_27.11d babhru reho manuy HV_27.13c babhror daivvdhd iti HV_27.14d babhror hastd aridama HV_29.39b babhro ca priyam anviccha HV_97.19a barhaketu suketu ca HV_10.50a barhabhrai ca bhƫit HV_65.53d barhpŬai ca daitai HV_59.58b barhikahnatagrva HV_108.1*1203:5a barhin ca viruta HV_73.13a barhibhi ca ninditam HV_92.41d balakeavasajitau HV_71.5*802b balaglny vivarat HV_117.4b balajyehasya npater HV_44.31c balajyehena lokeu HV_77.44c balata ca kriyta ca HV_75.14a balato mitratas tath HV_84.5d baladevajanrdanai HV_113.16*1501:1b baladevas tu tac chrutv HV_89.39a baladevas tu dakiam HV_82.15d baladevasya ta kopa HV_89.40c baladevasya dhmata HV_90.1b baladevasya payata HV_81.84ab*922:11b baladevasya mhtmyam HV_90.18a baladeva ca kauika HV_81.82b baladeva ca mdhava HV_95.5b baladeva jigya sa HV_89.28d baladeva tato rukm HV_89.38e baladeva purasktya HV_81.96c baladeva pthu caiva HV_86.77ab*989:3a baladeva itai arai HV_81.84d baladevya sakrodho HV_74.6*837:4a baladeveti nmasya HV_58.57c baladevena dharmea HV_89.38a baladevena sayuta HV_74.39*835:3b baladevo glaha dadau HV_89.27d baladevo dhanu cjau HV_81.85c baladevo dhanu csya HV_81.82c baladevo 'pi dharmtm HV_76.45a baladevo 'pi vreyo HV_88.29ab*1016:2a baladevo mahrja HV_87.72*1007:9a baladevo vyapothayat HV_76.45*853b balaprena r HV_75.33c balabhadrajanrdanau HV_79.39*888b balabhadrapurogama HV_100.10*1117:1b balabhadram atho dv HV_107.71*1188:1a balabhadram udaikata HV_74.24*832:3b balabhadra halyudha HV_83.50*959:1b balabhadra janrdana HV_83.54*960:1b balabhadra samhanat HV_82.19*937:2b balabhadrd avptavn HV_29.28d balabhadrea dhmat HV_110.42b balabhadro durtmana HV_74.24*832:4b balabhadro durtmavn HV_65.28*742b balabhadro mahbala HV_110.41ab*1312:1b balabhadro mahya HV_87.77*1010:1b balabhadro hkec HV_110.67ab*1326:1a balabhit tanayn raje HV_21.37*328:6b balam hraymsa HV_75.40c balam oja ca mdhava HV_97.21b balaya cnurpata HV_72.8d balaya copakalpyant HV_72.10a balarërbhisavt HV_81.12f balavanta mahsvanam HV_110.58ab*1321b balavanto dursad HV_9.49*184b balavanto manasvina HV_16.15f balavanto mahrath HV_80.16b balavanto mahrath HV_88.44d balavn bhmavikrama HV_111.5*1336:2b balavn madalolka HV_73.2a balavn sattvasapanna HV_108.92a balav ca bhaviyasi HV_112.123*1478:2b balavryapravartin HV_99.19b bala caiva mahbala HV_3.77b balar ibirasya vai HV_81.26b balastho v sthito rage HV_75.13c balasypratimatva vai HV_23.30*354:3a bala ca kasaprahita HV_71.43*814:7a bala tad abhavat kitau HV_110.44d bala tvad vimyatm HV_81.7d bala tu baladevasya HV_58a bala pjayate deva HV_113.44cd*1514:9a bala pradyumnam eva ca HV_112.33d bala balavaduddhta HV_34.50c bala bo nirkya tat HV_108.12e*1217:13b bala bhagna samlokya HV_112.12c bala raaughbhyudaybhyudra HV_33.32c bala surm asurair HV_35.11c bala supara ka ca HV_113.1*1485:14a balkvo mahpati HV_23.81d balkotptabhƫan HV_54.22b balt kurvanti ydavam HV_66.4d bald api na saaya HV_59.60b bald ghya mahpati HV_9.90*192:5b bald yantram ivyasam HV_71.51b bald ytu priyd te HV_85.39*972:1b bald vara pravartitam HV_77.29d baldhyak ca yukt ca HV_86.75c balni ca na saaya HV_15.40b balni ca sasainyni HV_84.11c balni pthivkitm HV_81.33b balhakatanruham HV_32.21b balhakäjananibha HV_32.21a balin viun pur HV_31.69b balinau yuddhalinau HV_72.14b baliputra tu m viddhi HV_112.56*1409:2a baliputra pratpavn HV_108.74*1246:1b baliputro mahvryo HV_106.6*1148:5a baliputro raalgh HV_106.5c balibhgasya prthiv HV_116.5b baliyajavinana HV_111.7*1340:15b balir jaje virocant HV_3.60f balir mnuayonau tu HV_23.27c balir viubalkrnto HV_106.26a balivsavayor iva HV_109.73d balisnur ida vkya HV_106.7c balisn runvita HV_112.66*1418b balis tn abhiicye ha HV_23.31*355:3a bali nti par yayau HV_23.31b bal bair mahbalam HV_87.64b bal viuhara ca ya HV_26.21d balena ca parrdhyena HV_60.6a balena ca samanvita HV_10.37b balena balin varau HV_31.114d balena mahat vta HV_80.2b balena mahat vta HV_88.3d balena mahat vt HV_87.32d balena mahat vt HV_81.103b balena sahito rjan HV_29.15*445:5a balennena sayuta HV_85.31*968:6b balenmitatejas HV_110.66a*1323:1 balenya hato daityo HV_58.57a balenyujyata tad HV_58.50*689a balenstrabalena ca HV_15.59b balenodakarkasam HV_9.75b bale mahati tasthivn HV_44.23d baler balavata putro HV_106.2*1146:3a baler balavato yaje HV_31.69a baler hastt tribhi kramai HV_62.82b bales tu brahma datto HV_23.30a bales tribhuvana hari HV_97.21d bale putraata tv sd HV_3.61a bale putrea bena HV_108.14c bale putro mahbala HV_107.26*1170:1b bale putro mahvryo HV_97.23c bale putro mahsura HV_108.98cd*1258b bale sakd daityasya HV_42.35c bale sutasut ca tva HV_107.23c bale sut mahghor HV_96.32ab*1089a bale suto brhmaasattamebhyo HV_112.27*1369:9 bale suto mahvryo HV_105.12c balai sarvai samanvita HV_81.79*919:18b balonmatto 'tha bo 'sau HV_112.31*1376:1a balaughaprativra HV_84.15d balaughn parikaya HV_82.6b balaughair abhipŬit HV_81.12d ballavatva prakurvata HV_50.1d ballavpŬadhriau HV_52.4b ballavya nivedyatm HV_56.16b ballavau vastrasavtau HV_74.21*830:1a bahava caiva rjna HV_90.6a bahava katriy r HV_42.49a bahava pratantria HV_39.16b bahava puruarabh HV_1.9b bahavo jtaya caiva HV_85.29a bahavo dnav hat HV_38.7d bahavo rjavaaj HV_87.22ab*996b bahir anta puradvra HV_48.20*608:1a bahugairikasayukta HV_58.54c bahutvn nnukrtit HV_23.160d bahudvr manoramm HV_9.26d bahudh brahma vatam HV_32.8d bahudh araribhi HV_108.83*1249b bahudh samapadyata HV_37.46*517:10b bahunpi kim uktena HV_67.67*774:1a bahunetreva lakyate HV_59.43d bahuputrasya vidua HV_3.54c bahubdh sudukhit HV_31.148*482B:6b bahubhir devagandharvai HV_93.22c bahubhir na viroddhavya HV_85.34*970:2a bahubhir bahudh vra HV_81.82*921a bahubhi kmagair meghai HV_59.15c bahubhi parvatopamai HV_57.11*683:1b bahubhi astranistriai HV_37.44a bahu mene prajpati HV_8.33*156:3b bahuycanak lok HV_116.24a bahuratnasamkr HV_97.33a bahuvarasahasrike HV_12.4b bahuvidham uttamam anyad eva ca HV_90.19b bahuvinyastavistarai HV_113.48*1523:1b bahua sarvabhttm HV_31.13c bahukha mahaujasam HV_24.35b bahuo yuddhadurmada HV_108.19*1221:1b bahdakena mrgena HV_49.15c bahn bhavati kema HV_6.2*115:2a bahn strsahasrm HV_98.1a bahni vipra gotri HV_35.28a bahny caryabhtni HV_105.4a bahn varagan apsu HV_42.22c bahnvaragan kila HV_24.6*403:1b bahn vai prino loke HV_6.1c bahvu paramopets HV_93.65c bahvannadaki sarve HV_29.27c bahvapaty prajhn HV_117.36c bahvapatye mahsattve HV_3.72c bahvabaddha prabhëase HV_112.60d bahvartham abhibhëatm HV_109.62*1275b bahvartha bahuvistaram HV_1.8b bahvartha bahuvistaram HV_115.11b bahvarth rutisamitm HV_1.15d bahvcary ca bhdhar HV_100.54d bìham ity abravt puna HV_89.36d bìham ity abravt prabhu HV_42.46b bìham ity abravd indra HV_3.108d*91:11a bìham ity abravdd ha HV_89.24c bìham ity abravd bo HV_108.97*1255:1a bìham ity eva tejasv HV_69.26c bìham ity eva saha tair HV_42.1a bìham eva bhaviyati HV_103.8d ba ki garjase r HV_112.59a bagvo na saaya HV_113.44cd*1514:5b bagvo mamnaya HV_113.9b bajlai samvot HV_113.20d bajyeha nardhipa HV_3.61b banrtham acyutam HV_112.106b bapaka paritya ca HV_75.9*839a baputr yaasvin HV_107.26*1170:2b baputr yaasvin HV_108.18*1219:2b baputr ubheka HV_107.44d baputr yaasvinm HV_107.57*1180:2b ba ba prantyasva HV_112.114c babhuprantaye HV_112.94d bam apratima rae HV_106.21b bam apratima rae HV_112.56*1409:2b bam apratima rae HV_112.89d bam apratima rae HV_112.99d bam kramya mrdhani HV_107.53d bam vsaya prabho HV_110.56ab*1320:16b bam ha anair idam HV_112.85d bam ha ubha vaca HV_112.114b bayuddham anuttamam HV_113.80b barakaam tura HV_112.82d bavarasamhatam HV_110.55d bavarkul sarv HV_113.21c bavarair mahbal HV_112.2b bavarai ca pŬitam HV_112.3b bavarai samhata HV_108.66b bavttntam akhila HV_113.43*1509:2a bavi samudyatm HV_112.75b ba cpi tad rjan HV_112.32*1379:2a basarakaapar HV_112.99a basarakaa kartu HV_112.13*1356:5a basarakaa prati HV_110.33*1307:7b basarakaa prati HV_112.96*1439:6b basarakarthin HV_112.99a*1442:1 bashyyakkio HV_106.61d basainya vyadhnayat HV_110.35*1310:4b bas cintayate tatra HV_112.49*1399:10a bas ta deam yayau HV_112.49*1399:8b bas tem atibalo HV_3.62c basya ca mahmdhe HV_109.71d basya ca sudaranam HV_112.105*1452:2b basya cendradamano HV_3.63*73:1a basya chedana cakre HV_112.104c basya janmanakatra HV_106.48c basya tu durtmana HV_113.44cd*1512:1b basya duhit kany HV_107.9a basya duhit tata HV_108.7*1207:3b basya duhit yadum HV_108.11cd*1214:4b basya duhit sakh HV_108.11*1216:2b basya nagara prpya HV_108.11cd*1214C:4a basya puram antikt HV_110.33d basya purarakia HV_110.35ab*1309b basya pramukhe sthitam HV_112.96d basya bruvata krodhd HV_108.60*1240:4a basya raamrdhani HV_112.103ab*1449b basya rathamrge ca HV_112.103ab*1450a basya rathamrdhani HV_108.68d basya vadata sakhye HV_108.56c basya sacivas tatra HV_106.51c basydbhutakarmaa HV_31.146b basydbhutakarmaa HV_110.35d basypratimaujasa HV_109.72b basyvedita tad HV_108.13b basysya durtmana HV_112.11*1464:1b basysya sa llay HV_112.116*1474b basysybhaya datta HV_112.110a basyottamasattvasya HV_113.1*1485:11a ba kasrisdana HV_112.100*1447b ba ki vpi dharaam HV_107.53*1177:3b ba ca oitapure HV_45.8*563:1a ba jagrha keava HV_91.55*1059:3b ba jitv mahdevam HV_113.51c ba jitv sudurjayam HV_113.54b ba tryasva devi tva HV_112.96*1439:4a ba dvibhu ktv tu HV_112.116*1471:2a ba prati mahbala HV_112.102d ba prati mahsuram HV_106.2b ba sadarayiyati HV_109.80d ba sayojayu tvam HV_112.83*1425:2a ba saraka gamyatm HV_112.84d ba sthitam athntike HV_112.128b ba hantu mahsuram HV_109.77*1289b ba kam abhidravat HV_112.50d ba kruddho 'tivryavn HV_112.87f ba krodht prajajvla HV_108.51c ba pacanadas tath HV_81.42d ba parapurajaya HV_106.19b ba parabalrdana HV_112.86ab*1427b ba paramakopana HV_108.51*1234:3b ba paramasavigna HV_112.81c ba prtamans tv eva HV_106.52a ba prtimn abhavat HV_113.1*1483b ba atrunidana HV_108.98*1257:1b ba sakhye parjita HV_106.3b ba sahanyate deva HV_110.56ab*1320:5a ba subahuo mud HV_106.14b ba svagham viat HV_108.98d bn dhraym sa HV_112.50*1404:3a bnka ca sarvaa HV_112.27ab*1368b bnka ca sarvaa HV_112.49*1400:1b bnkni sahas HV_110.36c bnkai samabhavad HV_108.36c bn bai ca ciccheda HV_87.77*1009:16a bybhimukho yayau HV_112.50*1405:2b byvedayat tad HV_110.56ab*1320:19b bsura purasktya HV_113.43*1509:3a b krmukavä iva HV_112.13*1357:2b bena garuadhvaja HV_109.74*1285:1b bena mym sthya HV_109.74*1286:2a bena samaya kta HV_113.44cd*1514:1b bena saha sagamya HV_112.66c bena srdha samayo HV_113.42a bennena bhteo HV_112.30*1372:1a beyn niamya tu HV_108.18*1219:15b bair gìha janrdana HV_87.77*1009:1b bair daabhir ugai HV_87.53d bair b ca ciccheda HV_88.16a bair bs tu sachidya HV_91.45cd*1051:22a bair marmtigai itai HV_87.62b bair yudhi janrdana HV_88.8d bai ca na bhavd HV_89.42ab*1025:4b bai ca akalkt HV_37.28b bai kha dyotaya itai HV_112.75*1422:16b bai prdyumnim sthita HV_108.64cd*1241b bai sanataparvabhi HV_108.65b bo 'gacchata ghraga HV_112.114ab*1465:2b bo draviavattara HV_97.23d bo dhvaja samritya HV_108.87c bo'niruddhairasi HV_108.61c bo balamadonmatto HV_106.50c bo bhusahasravn HV_105.12d bo bhusahasravn HV_106.6*1148:22b bo bhusahasrea HV_112.99*1445:6a bo madabalnvita HV_108.97*1255:5b bo manasi harita HV_112.117*1476:1b bo vcam asasakt HV_106.32c baughe vivte tasmin HV_112.36*1385a bdhate no hkea HV_91.34ab*1042:1a bdhate sma dursada HV_67.4d bdhante bhuvi mnavn HV_44.75d bdhamn ripugan HV_86.8c bdhamno madotkaa HV_64.9*738b bndhava ca bhaviyati HV_65.59d bndhavasya vieata HV_65.63d bndhavnm api tath HV_65.68a bndhav kulapsanm HV_73.22b bndhavena samgamam HV_67.2d bndhavebhyo bhaya ghoram HV_77.45c bndhaveu ca sarveu HV_83.55c bndhaveu vieata HV_66.3d bndhavai ca vieata HV_73.37b bndhavo devasaprabha HV_63.13b bndhavo dharmato mahya HV_65.60c bbhravya samavkipat HV_19.16d brhadrathena rjendra HV_82.29c blakeneti lajjay HV_81.51*911:3b blakrŬanaka tata HV_58.18b blacandrrkavarcasau HV_51.2d blam evpavhitam HV_99.21d blaӭgv ivarabhau HV_58.4d blasya carita mahat HV_50.3*630:1b blasysd viceitam HV_51.37b bla ca tasy urasi HV_50.20*637:23a bla cblasadvttam HV_66.35*763:1a bla kulntakn mƬho HV_66.9c bla ko mahn andhras HV_75.15c bla krŬanakair iva HV_91.59ab*1063b bla krŬanakair iva HV_97.37d bla krŬanakair iva HV_113.36b bln uttrsayanti hi HV_49.7f blrkasadekaa HV_44.7b blrkasadeka HV_48.31b blv apariakitau HV_71.37b blv api jitaramau HV_72.18d blv imau capalakv HV_72.20a blv iva hutanau HV_71.49b blia tva prabhëase HV_109.50d bli bata yya ye HV_3.16a ble tvayi mahbho HV_45.42c blena muinaikena HV_65.29e blenkliakarma HV_58.57b blenblakarma HV_65.5b bleya katram ucyate HV_23.29d bley brhma caiva HV_23.29e blo v yadi v madhya HV_75.13a blau tv amaropamau HV_65.88b blya vapu samsthya HV_48.16*599:4a blyt kmc ca mohc ca HV_9.90a blyt prabhti keava HV_96.25d blyt prabhti rmea HV_100.2a blyd evaikat gatau HV_51.2b blyd v yadi v moht HV_8.23c blyn mohc ca bhrata HV_16.7b blye kelikila sarvo HV_49.4a blye caatama sarvas HV_49.4c blyena caritena ca HV_60.8b blye 'pi na nivartate HV_48.47b blye mrcchanty amnu HV_49.4b bëkala pramado mada HV_31.76d bëpaviklavay gir HV_48.24ab*610b bëpasadigdhay gir HV_56.14d bëpasadigdhay vc HV_78.17c bëpekulitekaa HV_76.12b bëpevtalocan HV_108.18*1219:1b bëpevtalocanm HV_107.39b bhucchy samritya HV_109.3c bhudaena kasya HV_61.45a bhun kttadehasya HV_67.41a bhun tìitas tena HV_111.5*1338:8a bhun vasunmna HV_76.45*853a bhupraharaas tad HV_85.37b bhubhi ca tad raam HV_110.71*1331:1b bhubhi ca sasakaai HV_75.30b bhubhis tu tribhis tad HV_110.70b bhubhis tulayan vyoma HV_36.51a bhubhi parighkrais HV_33.28c bhubhi parighopamai HV_47.43d bhubhi sa mahbhuja HV_108.54b bhubhi saha sakae HV_75.28ab*841:1b bhubhym eva govindo HV_28.26c bhubhym eva taras HV_76.45c bhubhym eva tau rjan HV_111.5*1338:15a bhubhy vaiavo jvara HV_111.5*1338:11b bhum bhogina ktv HV_67.33c bhuyuddham ida rage HV_75.10a bhuyuddhavidhir yudhi HV_75.14b bhuyuddhe parjita HV_90.7d bhuyodh sarrea HV_75.22c bhulyam upavarayan HV_85.34d bhuabdaprahrea HV_75.3c bhuabda balasya ca HV_108.98*1259:12b bhuastraktodyamau HV_74.21*830:2b bhu parighasanibham HV_76.29b bh caivrgalpamau HV_74.21*830:3b bh dhamanisatatau HV_110.70*1330:3b bhn dhraa mama HV_106.10d bhn vryasabhava HV_112.92b bhn samayudhyata HV_112.66b bhn sarayt sarve HV_113.69a bhpadhne kasya HV_61.46c bh prasrya sahas HV_112.49cd*1397:2a bhor vyasaninas tta HV_10.30a bhyak copabhyak HV_27.3b bhyata ca samantata HV_109.34d bhyaprkramadhye tu HV_91.52cd*1057a bhyvatanay paca HV_23.96a bhyva purujtita HV_23.95d bhlikasya tu rjya vai HV_23.115c bhlikasya suta caiva HV_23.116a bhlikasytmaj npa HV_25.1b bhlikn saha bhlikai HV_87.7*993:2b bhlk dravi ak HV_100.9b bhvor sphoitena ca HV_74.38*833:6b bhvor bala darayiyan HV_61.29c bibharti ca mah ktsn HV_91.9c bibharti parivartayan HV_30.46*453b bibhidur dptatejasa HV_112.35d bibhmo nii garjatm HV_53.4d bibheti balasdana HV_67.56b bibheti hi sad tvatto HV_118.30a bibhety abhibhavc chakras HV_118.27a bibheda daabhi arai HV_87.62d bibheda niitai arai HV_87.66d bibheda balabhadra tu HV_87.72*1007:4a bibhedga ca ta arai HV_87.67d bibhedainam athorasi HV_88.24d bibhedorasi karin HV_87.61b bibhedorasi vryavn HV_87.77*1009:8b bibhedorasi vryavn HV_88.12b bibhrat parama vapu HV_27.10b bibhrat mnu tanum HV_43.40b bibhrat vipuln bhn HV_47.39c bibhrat kavapur hari HV_42.2d bibhrat toyamaya vapu HV_34.12d bibhrad anyad anuttamam HV_12.10b bibhran nlmbudkra HV_91.44*1049:2a bilt kam anirgatam HV_28.27*441:2b bile jmbavat saha HV_28.26b bjaprm iti ruti HV_10.58d bjnm kti nimnev HV_117.34a bjauadhn viprm HV_20.19c buddh caiva tu yai svayam HV_7.44*133:4b buddhiprva may sakhi HV_107.62b buddhimanta cyut nayt HV_115.23b buddhimn vinattmaja HV_110.16*1299:3b buddhir ity abravc ca tam HV_110.47b buddhir nirvartate anai HV_16.2b buddhir vddhikar nm HV_60.2d buddhy ca na bahuruta HV_65.72b buddhytha vayaspi v HV_62.22b buddhy nicitya caiva ha HV_83.51d buddhy pratyakadharmo HV_7.44*133:10a buddhy satyena cnagha HV_10.65d budha ity akaron nma HV_20.43c budhasya tu mahrja HV_21.1a budhena tta dntena HV_66.13a budhena pacim sadhy HV_66.25*762:1a budhenntaram sdya HV_9.13c budhyate cmbudakaye HV_39.5b bubhuje 'kayyaavasu HV_23.149*395:3b bhatas tanays traya HV_23.73b bhat crusarvg HV_87.37a bhatkapyasaklaӭkhalai HV_48.18*606:4 bhatkarm prajevara HV_23.40a*356:2b bhatkrtir mahjihva HV_31.71a*474:2 bhatkrtir mahjihva HV_31.73a bhatkatrasya dyda HV_15.14*284:1a bhatkatrasya dyda HV_23.52*366:14a bhatkatro mahvryo HV_23.52*366:3a bhaty tu gadasyhu HV_98.15a bhadavasya putr HV_9.49a bhadavo mahpati HV_9.46d bhaddarbhasuto yas tu HV_23.40*358:1a bhaddarbha sutas tasya HV_23.40a*356:3a bhaddurga ca pacabhi HV_87.55d bhaddurgasya bhallena HV_87.57a bhaddurgasya vryavn HV_87.58d bhaddhanur bhadio HV_15.15c bhaddharmeti vikhyto HV_15.15e bhaddharmeti viruta HV_15.15*285b bhadbhi patitair drumai HV_49.22d bhadrathasya dyda HV_23.109*382:10a bhadratht krameaiva HV_22.13*336a bhanmans tu rjendro HV_23.40a*356:4a bhaspatiprasdd dhi HV_21.34*327:9a bhaspatir iva svayam HV_109.24d bhaspatir ivdade HV_53.8d bhaspatir ivdade HV_81.32d bhaspatir mahtej HV_6.17a bhaspati tu vive HV_4.3ab*95:1a bhaspater agirasa HV_23.51a bhaspates tu bhagin HV_3.38a bhaspate sa vai bhry HV_20.29a bhaspatyuanobhy v HV_43.5c bhita haritejas HV_110.3d baibhrj nma te lok HV_13.41a boddhavyc cbhimnc ca HV_60.5c +bodhakccarambuja HV_110.1*1294:11b bodhayanti divaukasa HV_59.56d 'brajad dvravat prati HV_108.98*1259:2b bravmi yad aha tta HV_78.32c bravmi ryatm idam HV_118.16d brahmakopakta prabho HV_115.34b brahmakatrasya viruta HV_23.91d brahmakatrottara sattvy HV_23.40*358:5a brahmagrgya tathaiva ca HV_95.5d brahmagrgyea sasktau HV_96.44d brahma ca brhma caiva HV_104.17a brahmacaryam apara sunicit HV_35.43*506:10 brahmacaryavido jan HV_35.37d brahmacarya ca cary ca HV_35.41c brahmacarya purasktya HV_35.36c brahmacarya samdhatte HV_35.40c brahmacarya sucarita HV_35.33c brahmacarya supjitam HV_117.48b brahmacaryt para tapa HV_35.39d brahmacaryd brhmaasya HV_35.37a brahmacaryea cnagha HV_31.34b brahmacarye yad bhte HV_35.43*506:7a brahmacarye sthita tapa HV_35.38b brahmacarye sthita dhairya HV_35.38a brahmacriya eva ca HV_13.20ab*247:2b brahmacr pur bhtv HV_85.7c brahma caiva santanam HV_113.78d brahmajena ca vigraha HV_1.36*33:2b brahmaa ӭu me vkya HV_62.37c brahmaa sad caite HV_7.44*133:1a brahmaa salilasya ca HV_58.37b brahmaa sryasanibham HV_40.11d brahma chinnasadeh HV_12.32c brahma tìito viu HV_42.24ab*543a brahma devadevena HV_39.1a brahma paramehin HV_12.39*241b brahma paramehin HV_41.20*539:1b brahmabhihita vkya HV_100.74c brahma vihita prva HV_112.67e brahma saha modate HV_39.7d brahma sdhu codita HV_42.12b brahma sdhu codita HV_42.16b brahma sdhu nirdia HV_62.21c brahma harir vara HV_38.64b brahmae padmayonaye HV_40.2d brahmae lokanthya HV_1.22*29:3a brahmao mnast prva HV_20.1*314a brahmao ''rtasvara ktv HV_102.12a brahmao varadarpita HV_91.34b brahmaya satyasagara HV_23.66b brahmaya sdhuvatsala HV_5.37*110:4b brahmaya sudhyudha HV_27.15b brahmay nayasapann HV_78.32ab*870:6a brahmay satyavdina HV_23.44d brahmayena mahtman HV_112.43*1391:2b brahmayau satyasapannau HV_23.71*375:2a brahmatejomaya divyam HV_104.9a brahmadanumantritam HV_90.10d brahmadattattyn HV_15.68c brahmadattapurogam HV_18.14b brahmadatta prabhte tva HV_19.12c brahmadattam akalmaam HV_18.21b brahmadattam akalmaam HV_18.30d brahmadattas tadnagha HV_19.19b brahmadattas tu saptama HV_16.30d brahmadattasya carita HV_15.8c brahmadattasya caiva ha HV_15.65b brahmadattasya jajivn HV_15.25*288:1b brahmadattasya janan HV_13.47c brahmadattasya tanaya HV_19.1a brahmadattasya tanayo HV_15.25c brahmadattasya paura HV_15.14c brahmadattasya bhry tu HV_18.22a brahmadattasya vemani HV_15.25*287:2b brahmadattena yat prpta HV_16.1c brahmadatto narapati HV_15.6a brahmadatto nardhipa HV_18.23*306b brahmadatto 'pi rjari HV_19.12*310:1a brahmadatto 'bhavat prabhu HV_15.24b brahmadatto 'bhavad rj HV_15.3a brahmadatto mahya HV_18.15b brahmadatto mahrjo HV_15.11a brahmadatto mahhsam HV_19.4c brahmadƫaatatpar HV_116.26*1572:1b brahmadeva santanam HV_31.59b brahmadvia ca savtt HV_21.35c brahmana ca mahbhga HV_62.34c brahman ko 'ha viman HV_21.31a brahma paryaccarat katra HV_31.132a brahmabhto 'bhavan muni HV_22.2d brahmayonau prastasya HV_35.33a brahmarayas tv tatrasth HV_38.61c brahmarigaasevitam HV_31.47d brahmarigaasevitam HV_46.11b brahmarigaasevita HV_62.27b brahmaribhir abhiuta HV_34.5d brahmarir mitrayur npa HV_23.99*378:12b brahmari sumahtap HV_23.99*377:3b brahmarn purata ktv HV_3.11c brahmare na vaya dhany HV_100.57a brahmare yena tiheya HV_21.30c brahmare kauikasya ca HV_23.91b brahmalokacaro 'vyaya HV_44.12b brahmalokapratihs tu HV_7.44*133:3a brahmalokam anmayam HV_7.36d brahmaloka gato brahman HV_39.1c brahmaloka mahya HV_38.79d brahmaloka yathrƬho HV_39.7c brahmaloka santanam HV_38.76d brahmaloka santanam HV_39.21d brahmaloka par gati HV_62.32b brahmaloke ca ki sthna HV_39.3a brahmaloke purtanam HV_39.17d brahmaloke sadnagh HV_9.31d brahmavan anuttamn HV_32.8b brahmavdiny adhitr ca HV_23.45c brahmavd parkrntas HV_23.46c brahmavd parkrnta HV_21.2a brahmaro mahtap HV_31.22d brahma sapadyate tad HV_22.39d brahma sapadyate tad HV_22.40d brahmasastavavdina HV_40.38b brahmastrodyatakara HV_40.12a brahmasthalamahdrum HV_93.59b brahmahatym avpa sa HV_22.9d brahmahatyyuta ppa HV_22.8*335a brahm ca kapila caiva HV_31.15a brahm ca pacima pyt HV_50.19*634:4a brahmam agrata ktv HV_7.53c brahmam api clayet HV_35.33d brahmam amitaujasam HV_1.18b brahmam asjat prabhu HV_32.7b brahma varada prabhum HV_20.42b brahma araa jagmur HV_20.35c brahma hdaya bhittv HV_1.36*33:1a brahmdn yathkramam HV_86.7ab*981b brahmdn yathkramam HV_86.16d brahmdn surottama HV_31.60f brahm parimya anai HV_42.17b brahm prajpatir dhanya HV_100.57c brahm prtamans tasya HV_31.34c brahm brahmavid vara HV_20.19b brahm brahmavid reho HV_31.39c brahm brahmtvam eyivn HV_20.23d brahm rudras tathendra ca HV_104.19ab*1140:1a brahm lokapitmaha HV_7.54*142:6b brahm lokapit maha HV_9.35*177b brahm lokapitmaha HV_20.9b brahm lokapitmaha HV_38.55d brahm lokapitmaha HV_41.1b brahm lokapitmaha HV_41.32*540:1b brahm lokapitmaha HV_42.20b brahm lokapitmaha HV_45.46*570:1b brahm lokapitmaha HV_100.64b brahm akra ca soma ca HV_32.4c brahmihas tasya ctmaja HV_10.77*230:3b brahmaiva hi pitmaha HV_39.29d brhmaatva vidhyate HV_35.37b brhmaasya ca te sut HV_103.29b brhmaasya pratirut HV_22.23b brhmaasytmajs tad HV_103.26d brhmaasytmavartina HV_35.33b brhmaa paryabhëata HV_102.13d brhmaa sarvaved syt HV_113.82ab*1542:4a brhma divi te sthit HV_35.38d brhma dhanatrt HV_116.34c brhman anuyyina HV_41.28d brhman ca yoniu HV_43.73b brhman mahtmanm HV_19.13b brhman kauiktmajn HV_15.2b brhman svasti vcya ca HV_18.8d brhmaya vidue sadakiam HV_1.0*13:1b brhmarthe madarthe ca HV_103.7a brhma vedaprag HV_19.18a*311:2b brhma ca samyt HV_87.30*999:5a brhma hy abhavas tad HV_14.9*281:15b brhma katriy via HV_23.55b brhma katriy vaiy HV_23.72c brhmaenvabodhita HV_26.13b brhmaebhyo dhana dattv HV_49.30*628:3a brhmaebhyo namasktya HV_4.26c brhmaebhyo npottama HV_78.46*874:3b brhmaebhyo 'pi vsava HV_118.30b brhmaeu nivatsyati HV_115.39b brhmaair abhyanujta HV_15.50c brhmaair brahmavdai ca HV_68.34c brhmaai ca mahbhgair HV_6.43a brhmao ntra saaya HV_7.46*139:1b brhmao bhayaviklava HV_102.7b brhmaau sucivau ca tau HV_114.15d brhmaya pratilapsyanti HV_14.7c brhmay prasavasya me HV_102.8b brhmay stiklo 'dya HV_101.12a brhmam astram avptavn HV_87.13d brhma varasahasrakam HV_7.54*142:2b brhma kalir ivpara HV_44.11b brhme tapasi yuktn HV_62.32a brmaa vipulair arthair HV_19.22c bruvanto 'nuyayur ghn HV_50.25*639:2b bruvanto rjaasant HV_81.30d brta vo yasya ya kma HV_47.14c brhi tattvena bhadra te HV_101.10c brhi tva yad yad icchasi HV_66.37d brhi na sarvabhtea HV_21.14c brhi nrada tattvrtha HV_100.29a brhi bhūma yad icchasi HV_11.30b bhaktas tva me na cdeya HV_112.127*1481:2a bhakta te bhaktavatsala HV_71.4*798:2b bhaktdhno bhavn iti HV_110.56ab*1320:8b bhaktnm abhayakaram HV_111.12c*1352:1 bhaktn ntyatm eva HV_112.120c bhaktn vidyate mama HV_112.127*1481:2b bhaktnugrahakd bhava HV_112.116*1472:2b bhaktigrhyam atndriyam HV_112.32*1379:8b bhakticchednuliptg HV_60.31c bhaktinamr munvar HV_113.84*1548:2b bhakty nryaa prabhum HV_19.10f bhakayadbhi ca tair vatss HV_52.34a bhakayadbhi ca msakam HV_110.45ab*1313b bhakayan dadhi govinda HV_96.33*1090a bhakayitv aa tta HV_9.42c bhakayiyanti kik HV_85.34*970:3b bhakayiye 'tha v puna HV_111.5*1338:25b bhakyate sarparjena HV_56.15c bhakyabhojyahar caiva HV_117.21c bhakyama kilgeu HV_85.33c bhakya bhojya ca peya ca HV_60.12a bhaky rayas tatra HV_60.16*701:1a bhagadatta ca vryavn HV_80.15b bhagadatto mahsena HV_87.7*994:1a bhaganetraharya ca HV_106.6*1148A:16b bhagava rotum icchmi HV_85.1a bhagava rotum icchmi HV_91.52cd*1058:1a bhagavan kathyat sdhu HV_109.69*1282:2a bhagavan ki may krya HV_86.58a bhagavan kena tptis te HV_23.163*401:7a bhagavan kriyatm asy HV_43.2a bhagavantam aridama HV_13.2b bhagavanta jaganntha HV_74.19*829:9a bhagavanta rajire HV_112.97b bhagavanta vadhvajam HV_106.37b bhagavan dtum arhasi HV_28.12*435:16b bhagavann adbhutam ida HV_35.65a bhagavan nindandin HV_5.15ab*106:5b bhagavan nyastaastro 'ham HV_9.62a bhagavan yadi akyate HV_115.33d bhagavan sarvabhtea HV_104.16a bhagavas tarpita putra HV_35.56c bhagavas tvatprasdena HV_43.30a bhagavas tvatsamo npa HV_42.45b bhagavas tvadvae yukt HV_60.23c bhagavn acyutas tad HV_85.60*977:8b bhagavn api govinda HV_112.16ab*1360:2a bhagavn api tenaiva HV_60.22a bhagavn abravt tad HV_116.4d bhagavn devaksuta HV_79.0*876:1b bhagavn devaksuta HV_91.45c*1050:1b bhagavn devaksuta HV_91.51b bhagavn pratyapjayat HV_39.29b bhagavn prabravtu me HV_98.1d bhagavn vsavnuja HV_92.70b bhagavn vsavnuja HV_112.49*1399:4b bhagavn sarvabhtn HV_31.50a bhagavl lokapjita HV_15.7b bhagavs tejas prabhu HV_9.65b bhagavs tva vibhvasu HV_85.56*976:3b bhagin rmakayo HV_96.18b bhaginynujay saha HV_98.12d bhaginy vasudevasya HV_87.20c bhagrathasuto rj HV_10.67a bhagnapho durkti HV_57.20b bhagnapraharavilam HV_36.29b bhagnavyh ca te sarve HV_91.53*1058A:36a bhagnaskandha ca dnava HV_64.21b bhagna tan nvatihati HV_110.56ab*1320:6b bhagna balam andhya HV_113.14ab*1499a bhagna bala tato dv HV_112.13*1356:3a bhagna mhevara cpa HV_31.115c bhagna varuam ritya HV_113.16c bhagnvaea yuddhya HV_112.11c bhagns te dnav rae HV_91.45cd*1051:15b bhagnstr citrayodhina HV_91.49*1056:4b bhagn paripatanti sma HV_112.15*1359:9a bhagne dhanui rakibhi HV_71.45b bhaktv t cpi prthivn HV_88.29b bhaktv tu tad dhanu reha HV_71.44a bhaktv stambham iva dvipa HV_71.53b bhagakras tu prvaja HV_28.32d bhagakrasya tanayau HV_29.30*446:2a bhagakre vidrathe HV_87.46b bhaga bhojavivardhana HV_72.1b bhajatm ayanai saha HV_38.69d bhajate bhtamohin HV_40.32d bhajante brahmavdina HV_62.29*723:2b bhajamna ca capalo HV_64.8c bhajamnasya putro 'tha HV_28.1a bhajamnasya sjayyau HV_27.3a bhajamnd vijajire HV_27.4d bhajamnd vijajire HV_27.5d bhajasya punargatam HV_99.49d bhajina bhajamna ca HV_27.1c bhajyamnev ankeu HV_110.56a bhadrakro bhadravinda HV_98.9c bhadracru tathaiva ca HV_88.38d bhadravaty kurdvaha HV_26.26d bhadravastrea vasita HV_63.20c bhadrareya catatsuta HV_23.136*391b bhadrareyasya dydo HV_23.136*394:1a bhadrareyasya putr HV_23.61a bhadrareyasya putrea HV_23.64c bhadrareyasya prva tu HV_23.60*369:1a bhadrareya pratpavn HV_23.136*392:4b bhadrasenam udradh HV_25.4*416:1b bhadr dr ca madr ca HV_23.8a bhadrsaneu pheu HV_42.11c bhayakobhitasarvg HV_76.10c bhayadas tava vmoru HV_107.24c bhayadas te pit rae HV_107.26f bhayadasya mahadbhayam HV_108.4b bhayada sarvavidvim HV_38.42b bhayada sarvabhtn HV_44.63c bhayam adyeha suvrata HV_35.68d bhayam asti varnane HV_107.25d bhayam vedayanti me HV_102.3d bhayam utpdya vryavn HV_110.35b bhayamohitalocan HV_112.27d bhayamohitalocan HV_112.49*1400:2b bhayaviklavalocana HV_112.116d bhayaviklavalocan HV_108.29d bhayavitrastalocann HV_108.30*1226b bhayavitrastalocan HV_36.56d bhayavihvalalocan HV_108.56*1236:1b bhayakara mumoctha HV_112.29ab*1370:10a bhaya ca vigata mama HV_103.23d bhaya tvra ca jyate HV_115.36d bhaya tyajadhvam amar HV_31.62a bhaya na samudhtam HV_46.27d bhayt tasyoragapater HV_55.50c bhayt patagarjasya HV_55.49c bhayd bhayadasatr HV_71.52*818:4a bhaynakvartaatkul nad HV_48.18*606:11 bhayn niln nice HV_23.150*396:15a bhaybhayakara ka HV_97.30c bhayrt vipradudruvu HV_108.20d bhayena mantraym sa HV_47.8c bhaye mahati magnn HV_112.109*1461:2a bhayev abhayadas tva nas HV_60.3c bhayev abhayada vyomni HV_32.28a bhayesakha ca rjna HV_65.9c bhayodvigna puna puna HV_112.116*1472:1b bharaa tasya ckarot HV_9.99b bhara samapŬayat HV_106.43d bharaydni bhinnni HV_66.25*762:4a bharatas tu diva yayau HV_23.52*365:1b bharatasya vinaeu HV_23.50a bharatn sa bhrata HV_1.7b bharat ca sujt ca HV_23.160c bharato nma vryavn HV_23.48b bharadvjaprasdena HV_23.52*366:20a bharadvjasya dhmata HV_23.51*364:1b bharadvjtmaj dvij HV_14.1b bharadvjt suto 'bhavat HV_23.52d bharadvjo vana yayau HV_23.52*365:2b bharasva putra duanta HV_23.49*363:3a bhartas te pŬyate kila HV_110.56ab*1320:7b bhart ca bhavit hi sa HV_92.33d bhart tava varnane HV_107.16*1165:5b bhart tava vilki HV_107.75c bhart tu mama yady ea HV_107.46a bhartram anugacchati HV_31.117d bhartram abhivkat HV_48.44b bhartram amaropamam HV_107.78b bhartram naymy adya HV_107.84c bhartram idam abravt HV_26.16*423:2b bhartra dptatapasa HV_2.3c bhartra dhyyat tad HV_107.40b bhartra patita dv HV_77.1a bhartra pratilapsyase HV_107.65d bhartra yadi me 'dya tva HV_107.59c bhartra samudaikata HV_108.56*1236:2b bhart vai iiryaa HV_25.8b bhartur nitya vrate sthit HV_43.52d bhartur nivedya dukhrt HV_29.7c bhartur bhry tv aha bhtv HV_99.7*1109:10a bhartu sampa gaccheti HV_8.14c bhartrpea ntuyad HV_8.2c bhartr pnigrahayut HV_9.90*192:5a bhartr rasye kad saha HV_107.13d bhartr saha ramiyasi HV_107.12b bhartsayant puna puna HV_51.13d bhartsayann iva sarvaa HV_106.48d bhartsyate ca div rtrau HV_71.4c bhallaputro durbuddhir HV_15.27c bhalla ca kumro 'bhd HV_15.26c bhallenjau dvidhkarot HV_81.82d bhallenyataparva HV_87.66b bhallensya dvidhkarot HV_81.85d bhavakle bhavaty ea HV_40.22a bhava caivkutobyaha HV_112.125*1479:3b bhavata snugasyeha HV_46.14c bhavat parikrtitam HV_1.1b bhavatm asmi yya ca HV_96.70c bhavat rakaa krya HV_9.51a bhavat rakit gvo HV_62.39a bhavat koav sthit HV_112.101b bhavat crjav mati HV_38.78d bhavat jnahetava HV_96.72*1093:4b bhavat puyakrtn HV_96.1a bhavat bhadram astu va HV_96.69d bhavat vaibhavya ca HV_59.61d bhavato manaso 'nugam HV_106.20d bhavato svam ida ceti HV_71.18c +bhavat putravatvara HV_26.6*422b bhavatv adya divaukasa HV_12.40b bhavatsu prana hita HV_100.70b bhavadbhir abhisavta HV_100.80d bhavadbhir na hi me yuddhe HV_108.33a bhavadbhir yad ida prokta HV_47.18c bhavadbhir vardhit caiva HV_83.16c bhavadbhir vasudhdhipai HV_81.50d bhavadbhi caavarea HV_61.6a bhavadbhi kim upekita HV_65.20d bhavadbhi ki punar mah HV_65.17d bhavadbhi khytakrtibhi HV_65.19b bhavadbhy ca vinktam HV_69.7b bhavadbhy svena tejas HV_72.17d bhavadbhyo ndhigamyate HV_100.75b bhavana tasya tan mahat HV_108.2b bhavana s sma payati HV_108.1*1203:2b bhavankraviapa HV_55.20a bhavankraviapa HV_59.57*699:3a bhavanl lokavirutt HV_93.68*1079:2b bhavane madhusdanam HV_83.52b bhavantam rit ka HV_109.20e bhavanta jyate mati HV_109.39d bhavanta yadi sdhava HV_66.23ab*761:1b bhavanta* araa* gat HV_63.9d bhavanta sarvakryaj HV_65.12a bhavanti kila jantava HV_113.9*1493b bhavanti sarvadevea HV_100.62c bhavantu yadi manyase HV_3.109b*92:2b bhavanto baddhasauhd HV_83.17d bhavanto bhayamohit HV_112.13d bhavanto bhmavikram HV_63.11b bhavanto bhuvi vat HV_100.55d bhavanto mama bndhav HV_83.15d bhavanto m vieata HV_5.12d bhavanto ynti vaiklavya HV_108.31c bhavanto ynty anekaa HV_108.32b bhavanto vigatajvar HV_86.8b bhavanto hi yathkma HV_46.28a bhavantau mama vikhytau HV_72.16a bhavantau sagatv ubhau HV_70.14b bhavanty agamabhedina HV_59.14d bhava me pradhri HV_107.78*1192:8b bhavasya tu guha sad HV_106.60b bhavasya prad divy HV_107.6*1161:2a bhavasya satata priya HV_106.60d bhavasymitatejasa HV_112.87b bhavasva tva surottama HV_83.45ab*957b bhavahastt kt bhavet HV_106.60*1158:4b bhava prasdaym sa HV_107.6c bhavda iti ruti HV_35.43*506:4b bhavn akeu kualo HV_89.20a bhavn api ca sarve HV_115.22a bhavn api sa eva hi HV_81.79*919:20b bhavn astu yathsukham HV_111.9b bhavn eva jayen nitya HV_112.60c bhavn eva mahdyute HV_113.34d bhavny atra vaya sthit HV_86.27b bhavn rjstu me mnyo HV_78.37a bhavn vikurute sad HV_113.38d bhavmy asya sahavrat HV_27.9d bhavya jagata prabhum HV_40.10b bhavya tasya deasya HV_44.52c bhavya bhavat kle HV_84.8c bhavya bhuvi varati HV_59.17d bhavya madhusdana HV_45.37b bhavya madhusdana HV_53.34d bhav ca vaakualas HV_1.12a bhav ca araa gata HV_111.8*1342:2b bhav csy par gati HV_41.23d bhavs tu tapas reha HV_35.29c bhavit ba yuddha te HV_106.12c bhavit vigraho mahn HV_43.53d bhavit sarvam etat te HV_112.127*1481:1a bhavit sa hi te bhart HV_107.42a bhavit hy abhayat prptir HV_106.60*1158:4a bhavitaikdao manu HV_7.4*127:2b bhavitrti nararabha HV_23.59d bhavitrti nardhipa HV_22.28d bhavitr dvpara prpya HV_13.44e bhaviy rsahyinm HV_87.35d bhaviyakualair budhai HV_68.28b bhaviyata sakhyau ca HV_17.4c bhaviyati kathacana HV_106.61*1159:1b bhaviyati kad cana HV_22.35*341:3b bhaviyati kadcana HV_107.16*1165:7b bhaviyati kadcana HV_114.18d bhaviyati ca keava HV_68.35b bhaviyati ca te dhruvam HV_111.9*1345:9b bhaviyati ca vistr HV_86.33a bhaviyati janevara HV_5.40d bhaviyati tad te HV_117.39a bhaviyati tad lokas HV_117.11c bhaviyati dvijareha HV_9.62c bhaviyati dhanurmaha HV_69.4b bhaviyati narareha HV_29.40*447:4a bhaviyati narendraughai HV_81.13c bhaviyati na saaya HV_31.98d bhaviyati na saaya HV_60.28d bhaviyati na saaya HV_69.25*785b bhaviyati na saaya HV_106.6*1148:17b bhaviyati na saaya HV_106.58b bhaviyati na saaya HV_112.49*1399A:2b bhaviyati nirudvign HV_9.51*186:2a bhaviyati puna puna HV_14.9b bhaviyati pur ramy HV_86.6c bhaviyati pur ramy HV_86.42a bhaviyati purottamam HV_106.6*1148:18b bhaviyati mahad bhayam HV_43.54d bhaviyati mahad yuddha HV_106.61*1159:2a bhaviyati mahkitm HV_62.86d bhaviyati mahkitm HV_67.63d bhaviyati yadsura HV_106.36d bhaviyati yugakaye HV_116.10d bhaviyati yugakaye HV_116.26d bhaviyati yuge ke HV_117.14c bhaviyati yuge tasmin HV_13.45c bhaviyati vasudhar HV_117.31b bhaviyati sa te mtyur HV_73.34c bhaviyati sujvitam HV_45.44b bhaviyati sutas te 'ya HV_3.101c bhaviyaty agrajo bhrt HV_47.31c bhaviyaty acireaiva HV_107.16*1165:6a bhaviyaty atra kraam HV_8.25b bhaviyaty anurpa ca HV_62.72c bhaviyaty apare yuge HV_116.36d bhaviyaty aphalo hara HV_116.29a bhaviyanti kalau yuge HV_31.148*482B:3b bhaviyanti kalau yuge HV_116.10*1567b bhaviyanti kalau yuge HV_116.19f bhaviyanti gate yuge HV_116.25d bhaviyanti ca kmnm HV_117.41a bhaviyanti tata kaso HV_47.22c bhaviyanti dvijtaya HV_116.27d bhaviyanti nar mƬh HV_117.8c bhaviyanti nar sarve HV_43.61c bhaviyanti na saaya HV_12.34d bhaviyanti na saaya HV_106.51*1157:2b bhaviyanti nirmay HV_112.109*1461:4b bhaviyanti mamsri HV_47.29*586:1a bhaviyanti mahrja HV_117.50*1584a bhaviyanti mahsur HV_106.25d bhaviyanti yugakaye HV_116.6d bhaviyanti yugakaye HV_116.9d bhaviyanti yugakaye HV_116.12d bhaviyanti yugakaye HV_116.13d bhaviyanti yugakaye HV_116.30d bhaviyanti yugakaye HV_117.25d bhaviyanti yugasynte HV_116.21c bhaviyanti samhit HV_14.7b bhaviyanti striyo 'par HV_117.7*1577b bhaviyantti me mati HV_57.9d bhaviyasi n bhart HV_43.25c bhaviyasi mahbhge HV_47.50c bhaviyasi mahbhge HV_47.55*592a bhaviyasi mahtale HV_111.9*1345:19b bhaviyasndro jitvaiva HV_21.22c bhaviyasya nivedanam HV_115.25b bhaviya jnat tta HV_2.40c bhaviya payat bhra HV_43.46c bhaviya ӭu kraam HV_43.37d bhaviyä ӭu bhrata HV_7.45*135b bhaviyä ӭu sattama HV_7.44*133:19b bhaviy daa bhrata HV_7.45f bhaviymi na sadeho HV_37.46*517:7a bhaviymti saj me HV_103.23c bhaviy munisattam HV_7.44f bhaviyai styatm iti HV_5.37b bhavec chivajalay HV_55.54d bhavet ghtitau rage HV_73.4c bhavet tasyeha ptakam HV_6.1d bhavet sarvaguopeto HV_27.9*430a bhaved ananta harivaadnt HV_1.0*6:2a bhaved api na saaya HV_114.18b bhaved patsu yan mitra HV_107.78*1192:7a bhaved iti matir mama HV_22.35*341:2b bhaved brhi vibhvaso HV_23.163*401:7b bhaved yadi na nta syt HV_99.37c bhaved yadi vinicaya HV_35.43*506:7b bhaved yuddhavirada HV_107.54b bhaved varaatair api HV_85.60d bhaved vrydhikas tava HV_108.91*1250:2b bhaved vrydhikas tava HV_108.94*1253:3b bhavena cyvit daity HV_65.38c bhaveyam aham da HV_16.36d bhaveyam aham evrka HV_31.44a bhaveya satata vibho HV_112.118b bhasman kaprvaja HV_110.63b bhasman guhita pdo HV_109.31a bhasman viddhadehas tu HV_110.68*1329a bhasmapraharao ghora HV_110.57a bhasmabht nana ha HV_36.33d bhasmareƫita kta HV_118.20f bhasmasd akarot tasya HV_71.14*804:7a bhasmvayavabhteu HV_36.36a bhasmbhto 'bhavat tad HV_85.33d bhga prpnoty arakit HV_102.16d bhga bhgavaha ca yat HV_31.9b bhga yajiyam anna HV_39.20c bhgrthe yajavidhin HV_30.23c bhgeu gatev atha HV_44.5d bhg ca tridivaukasm HV_46.1b bhge devapurodhasa HV_44.3b bhge 'vatre dharmasya HV_44.2a bhge 'vatre mitrasya HV_44.5*551:1a bhge vai bhskarasya ca HV_44.2d bhgev eteu gagand HV_44.6a bhge somasya vahne ca HV_44.4c bhgai ca trida sarve HV_100.76c bhgo devys tathëama HV_112.49cd*1396:1b bhjanni ca msasya HV_60.12c bhn caiva hria HV_117.21d bhraskandham uddiya HV_58.22c bhra ca vanaspatim HV_52.27b bhra nma nmata HV_55.22b bhre kathyate rjan HV_90.15c bhro nma uubhe HV_52.25c bhd.a samadhiropayatm HV_53.11b bhti govardhano giri HV_54.25d bhti caitraratha caiva HV_93.20a bhti pukari ramy HV_93.21c bhti bhrgavana caiva HV_93.18c bhti ramisahasrea HV_23.150*396:7a bhti raivataka prati HV_93.17d bhti raivataka ailo HV_93.14a bhti vndvana vanam HV_54.24ab*666b bhti ìvalamlin HV_54.17d bhty agdham aparyanta HV_54.34c bhnavas tatra dev ca HV_7.17e bhnumanta vidratham HV_87.63*1006b bhnum caiva niprabha HV_102.4b bhnur bhimaratha kupa HV_98.7b bhnur bhmarik caiva HV_98.7cd*1102a bhnos tu bhnavas tta HV_3.28a bhno prabh ikh vahner HV_118.37a bhntytivy mtag HV_54.20c bhbhir plvaya jagat HV_34.23d bhbhir jvalitatejasam HV_70.21d bhbhir badhnti bhskaram HV_66.28b bhratasya ca vaasya HV_62.72a bhratasyhavodadhe HV_67.61b bhrata tvayi csakta HV_62.73a bhratn kulodvaha HV_43.25d bhratn ca sarve HV_1.1c bhrat paribhya s HV_83.29b bhrat mahat dhuram HV_45.9b bhradvjas tath drauir HV_7.43c bhram veya bandhuu HV_22.19d bhraaithilyakrat HV_42.52b bhrvatarartha hi HV_41.27c bhrvataraepsay HV_42.39b bhro yady avaroptavyo HV_42.53c bhrgabhmis tu bhrgavt HV_23.71f bhrgavasya yad acchinat HV_23.150*396:32b bhrgava kauikatva hi HV_23.92c bhrgava sumahtap HV_31.105b bhrgavt sagaro npa HV_10.26b bhrgavea pitu rddhe HV_42.40c bhrgavea mahtman HV_42.43d bhrgavebhirakita HV_10.25d bhrgavo 'girasena vai HV_65.39b bhrgo vatsas tathaiva ca HV_23.71*375:2b bhryay sahito vane HV_19.2b bhry gopakulodvah HV_47.33d bhrymitr bhaviyanti HV_116.8c bhrym uvca satrst HV_26.16c bhry rjan sukhocit HV_77.53b bhry rukmavat ubh HV_98.24ab*1107:1b bhry rpagunvit HV_99.6b bhryrthe kayapa prabhu HV_3.23*55:1b bhry vai takaktmaj HV_23.42*359:2b bhry vai tanayasya te HV_99.45b bhry vo 'stu mahbhg HV_2.41c bhrysu ca parastriyam HV_116.39d bhrys tasya vicukruu HV_71.14b bhrys ts ata sut HV_28.32b bhrysv etsu bhmipa HV_77.22b bhry ntyacarat pati HV_31.133b bhry kasya t dadau HV_28.34d bhry sma dv ocanti HV_77.2c bhryaik tulyacri HV_43.52b bhvaja sarvavidvras HV_113.40*1504:2a bhvanipannamadhura HV_63.29a bhvayanti phalrthina HV_13.54d bhvayanti phalrthina HV_13.59d bhvayant vyatihata HV_107.16*1165:10b bhvayant samantata HV_93.23d bhvayanto bhuva dev HV_43.13c bhvayanty amitaujasa HV_13.42d bhvaym sa sarvata HV_20.13d bhvayiyanti satata HV_12.39e bhvinrthena coditn HV_31.148*482:2b bhvino 'rthasya v balt HV_8.19d bhvino 'rthasya v balt HV_10.5b bhve tapasi uddhnm HV_36.42c bhvenopasasarpa tam HV_73.19b bhvau rasnugv etau HV_30.42c bhvya so 'ngate tasmin HV_8.43c bhëam pratasthire HV_78.46d bhëase yad yad icchasi HV_73.28d bhëita tattvavdina HV_44.38b bhsayasy akhila jagat HV_36.6d bhsn gdhr ca gdhrik HV_3.82d bhsmipdnusta HV_49.19a bhskarasyeva tejas HV_34.10d bhskara bhuvanevaram HV_104.1*1130b bhskarkramukua HV_36.48a bhskarenilena v HV_43.4b bhskare tejasi gate HV_68.10c bhskare 'bhyudite tad HV_86.1b bhskaropamatejasam HV_94.11d bhsvat prajvalabham HV_112.96b bhsvat mukuena ca HV_8.35*158:9b bhsvanti tni dyante HV_113.57c bhik balim adattv ca HV_116.38c bhikita citrabhnun HV_23.150*396:34b bhiiplyudhs tath HV_31.78d bhittv bhmim aycata HV_11.17d bhidyate vardhate puna HV_30.47b bhidyamna ivrava HV_56.3d bhidyamnmanicaya HV_61.33c bhinnabhaghaghaam HV_50.13b bhinnavarmsthinicayo HV_37.46*517:20a bhinnavela ivrava HV_34.15d bhinnäjanacayopamam HV_85.30b bhinnlkasya tasya vai HV_76.16b bhinnorask ditisutair HV_35.9c bhiag vaitaraa ca ya HV_28.6b bhtabhta samvasat HV_112.32*1379:2b bhtay bhta evsau HV_108.19*1221:2a bhtas tvaritam gamya HV_50.14a bhtas tvaritavikrama HV_71.46b bht gadgadabhëi HV_50.16b bhtnm abhayakara HV_111.7*1340:18b bht bntika tad HV_108.12e*1217:7b bht kasmn nivartadhva HV_81.73a bht svastti caivhur HV_82.19*937:8a bhto dnapatis tad HV_71.3b bhto nivedaym sa HV_48.21*609a bhto 'ha deva kasasya HV_48.17*602:2a bhto 'ha bhavanana HV_111.7*1340:21b bhmagambhranisvana HV_91.53*1058A:3b bhmaghoamahghoai HV_93.31a bhmapraharaair ghorair HV_112.27*1369:3a bhmapraharaair ghorair HV_112.49*1400:5a bhmarp ca mtag HV_92.10c bhmasena ca nmata HV_23.110d bhmasenas tath vtd HV_24.23c bhmasena ca jnmi HV_62.92c bhmasena suyodhanam HV_97.18b bhmasens trayo rjan HV_23.113c bhmaseno 'bhavat suta HV_23.114b bhmas ta ratham uttamam HV_22.14b bhma dv npottamam HV_23.150*396:21b bhmni satrsakarair vapurbhis HV_112.27*1369:23 bhm makaravaktr ca HV_31.82a bhmo bhmaparkrama HV_90.7b bhmo vidarbhasya suta HV_26.20a bhr caivbhavas tad HV_99.31d bhrutva samupgatam HV_50.27d bhru paydya vikramam HV_108.18*1219:8b bhr trsajanana HV_81.104ab*927:4a bhūa viktnan HV_33.26b bhūa viktnanm HV_96.32ab*1089b bhūaya ca ta npam HV_85.31d bhūmaka ca nardhipa HV_80.10f bhūmakasya suta cpi HV_88.5a bhūmakasya suty vai HV_87.2a bhūmakasyhukena ca HV_82.2b bhūmaka bhmavikramam HV_87.17d bhūmaka varaym sa HV_87.25a bhūmaka kuine caiva HV_88.33c bhūmakebhiguptasya HV_81.100a bhūmako nagard bahi HV_87.30*999:1b bhūma vakymi tattvena HV_12.2c bhūmas tu dharmarjya HV_11.7*232a bhūmasyovca vai pit HV_11.34*237b bhūmya paripcchate HV_11.5d bhūmea paricodita HV_101.4b bhūmeodhta yath HV_11.7b bhuktaprvy arayni HV_83.2c bhuktaprvm iva srajam HV_40.37b bhukt rjakulai cpi HV_42.48c bhuktv cvabhte ka HV_60.20a bhukte ca mama prvata HV_65.62d bhujagbhair bhujair bhmair HV_47.43*588a bhujagbhoganirghoair HV_47.43c bhujagbhogavartin HV_83.26b bhujagridhvaja prabhu HV_34.38b bhujagendrea vadane HV_34.40a bhujayor ubhayorapi HV_87.39*1003:4b bhuja vivydha dakiam HV_87.77*1009:11b bhuja vivydha dakiam HV_88.13d bhujgre saghano giri HV_61.50b bhujbhy sdhu bhƫita HV_68.20d bhujbhy sdhuvttbhy HV_55.5c bhujymena pita HV_67.40*769Ab bhuj csya vyavardhanta HV_38.35c bhujsaktena uubhe HV_75.5a bhujenyataparva HV_67.57b bhujai praharavtai HV_60.32b bhujyant kasa km ca HV_46.19c*578:2 bhujyant sarvakmrth HV_46.19c bhuvanatrayamtaram HV_113.84*1549:7b bhuvana tva bibhari ca HV_42.13*542:2b bhuvana sacarcaram HV_100.57ab*1121:9b bhuvamanyur babhva ha HV_23.52*366:1b bhuvi padbhym avasthita HV_68.25d bhuvi yas te janayit HV_45.17c bhuvi satyopaycit HV_47.50b bhgolakavidrakam HV_72.24*820:4b bhtakayagas tatra HV_112.49*1400:1a bhtagrma ca pacakam HV_35.40b bhtagrmair na saaya HV_6.42d bhtaprva ca ta smara HV_46.18b bhtaprva ca me mtyu HV_65.33a bhtabhavyabhavajjna HV_7.44*133:4a bhtabhavyabhavatprabhu HV_43.75b bhtabhavyabhaviyasya HV_31.59c bhtabhavyabhaviyasya HV_111.7*1339:1a bhtabhvanabhvana HV_32.29*485:5b bhtabhvanabhvana HV_62.10ab*721A:3b bhtabhed ca bhtebhya HV_1.19c bhtayakaga caiva HV_112.27ab*1368a bhtala ca nabhasthalam HV_74.19*829:15b bhtala parvatair iva HV_65.19d bhtasargam anuttamam HV_1.22d bhtasargam ima samyag HV_3.112a bhtasaghanievit HV_65.52b bhtasaghs tathaiva ca HV_6.32d bhtasatpanas tath HV_3.64d bhta yad bhavat samam HV_100.61b bhtdipataye nama HV_32.29*485:6b bhtdir bhtir eva ca HV_113.78*1540:3b bhtnm aarrim HV_4.6*98:1b bhtn janamejaya HV_3.110b bhtn bhvana prabhu HV_109.85b bhtn bhtabhvana HV_40.39b bhtni ca samantata HV_111.5*1338:6b bhtnva mahrja HV_23.164e bhtntakaraa tad HV_112.48d bhtvptis tatas tasya HV_30.49c +bht raivatacakuau HV_7.4cd*126b bhty cotpdito devy HV_7.41c bhtv kesaria sih HV_59.25a bhtv bhrgavanandana HV_65.43*750:1b bhtv bhtahitrthin HV_31.30b bhtv maunam uprita HV_96.23*1087:5b bhtv sahacara pur HV_62.84d bhmipn sahasrai ca HV_41.22a bhmir kam eva ca HV_112.17*1361:5b bhmir e vyath gat HV_41.24b bhmir nirantar ceya HV_81.12e bhmir nirvivarkt HV_41.22d bhmi cdarayat tam HV_54.3f bhmis tasybhavatsuta HV_24.24*408:1b bhmis tasybhavat suta HV_98.27b bhmis tu patita putra HV_91.58a bhmis toyamay yath HV_61.17d bhmi caiva praveita HV_10.47d bhmi ptu sadiva HV_50.19*634:8b bhmghanibhopama HV_61.28b bhmer st tadnagha HV_6.12b bhmer utpyamnasya HV_61.31a bhmer yugadhara putra HV_24.24*408:2a bhmer yugadhara putra HV_98.27c bhmau viparivartate HV_111.5*1338:22b bhmypovyomabhttm HV_34.35c bhya eva tu viprare HV_90.1a bhya eva dvijareha HV_105.1a bhya eva mahbhor HV_106.1*1144a bhya evbhivardhate HV_22.37d bhya ca khalu vakymi HV_97.1*1094:1a bhya ca jmadagnyo 'ya HV_31.100c bhya ca te vaca kartum HV_111.9*1345:25a bhya ca parirakyate HV_112.99*1445:2b bhya ca puruottama HV_86.63b bhya ca sahasotthya HV_70.33a bhya cto janrdane HV_104.24d bhya caiva bhaviyantty HV_31.10e bhya caiva may apta HV_43.23a bhya caiva rutni te HV_105.4d bhya cotpatsyate prabhu HV_31.148d bhyas tu buddhir abhavat HV_86.54a bhyas tv idn samare HV_38.21a bhya ktayuga kartum HV_41.12c bhya ktvodyama pryd HV_82.29*944a bhya krodhasamvio HV_89.39c bhya pabhayd i HV_3.13d bhya ӭu yath viur HV_43.76a bhya sachdaym sa HV_112.74c bhya smaratmrk HV_112.98e bhya siddhim anuprpt HV_14.8c bhyd bhogya mmaka HV_111.9ab*1344b bhysus tava sant HV_91.59*1064:3b bhyo devarisattama HV_3.9d bhyo 'pi te vara dadmi HV_112.126a bhyo balasamanvita HV_9.69d bhyo bhra gatau HV_58.1d bhyo bhttmano vio HV_31.93a bhyo bhya prabho npa HV_113.78*1540:4b bhyo bhya samliya HV_108.11cd*1214:5a bhyo bhyo jagatpate HV_113.78*1540:11b bhyo mgayate yuddha HV_106.6*1148:29a bhyo 'ya vmano 'para HV_31.68b bhyo ramyatara babhau HV_57.23d bhritejasam akobhya HV_65.10c bhrir bhrirav ala HV_23.116d bhriravasam eva ca HV_65.10d bhrirav mahsena HV_87.7*994:2a bhriravs trigarta ca HV_81.42c bhreu parighya ca HV_50.19*634:1b bhvyomgnyanilmbhasm HV_40.39d bhƫaa teu vemasu HV_93.48d bhƫan ca ijitai HV_74.8b bhƫan ca sarve HV_3.40c bhƫaair vividhair api HV_94.25c*1080:1 bhƫayant dio daa HV_47.43*588b bhƫayant samudra s HV_86.47ab*983:2a bhƫaym sa bhƫaai HV_108.11*1215:5b bhgutuge tapa crtv HV_22.42a bhgur nabho vivasv ca HV_7.26c bhgusnor mahtmana HV_88.32*1017:1b bhgm adhipa caiva HV_4.3ab*95:2a bhgor evtmajai saha HV_20.12b bhyavargo yaasvini HV_108.18*1219:7b bhtya ity avagantavya HV_35.66c bhtyavat tat kariymi HV_62.98c bhty anirviabhujo HV_116.9c bhtynm agrata sthita HV_46.21b bhty ye ca tavnug HV_106.51*1157:3b bhty cnye mahorag HV_56.11b bhtys tava kte vibho HV_3.109b*92:3b bha pŬitamnasa HV_8.41b bha via sendr ca HV_112.45a bha vyagktavapur HV_67.40*769:6a bha pabhayodvigna HV_8.21c bhrto vraapŬita HV_112.120b bhvasya tu devarer HV_3.55a bhejire candraviaya HV_35.20c bhejire pihitnan HV_63.14d bhejire manasa sukham HV_79.33d bhejire vrij riyam HV_59.41d bheje vipuraskta HV_95.17d bhett jagati guhyn HV_44.10a bhettra pararër HV_65.16c bhedakle narendr HV_67.64c bhedakle samutthite HV_65.68b bhedayal labhate ratim HV_46.29d bhedala ca nrada HV_46.29b bher ca mahsvana HV_94.12b bher ca mahsvanai HV_110.36b bher ca mahsvanai HV_112.50b bher ca mahsvanai HV_113.44cd*1514:6b bher ca mdagn HV_87.50*1005:12a bherakhamdagn HV_87.77a bherakhamdagn HV_91.53*1058A:24a bherakharavai saha HV_94.14b bhoktu gvas tni ca HV_52.17b bhokyanti puru svayam HV_116.38d bhogari jalokitam HV_56.30b bhogn apy atuln bhuvi HV_113.82*1544:3b bhogrtham abhipatsyante HV_116.35a bhogibhogvasaktena HV_34.43c bhogennalavarcas HV_56.7b bhogeu ca nardhipa HV_22.35*340b bhogair v syc chubhekae HV_107.54d bhogai ca samayojayan HV_19.22d bhogodarsane ubhre HV_70.19a bhojana ca kimtmakam HV_35.57b bhojana ca yathkramam HV_49.30*628:3b bhojana csya dsymi HV_35.54*508a bhojanny upakalpyant HV_60.11a bhojaputro vadhiyati HV_47.10b bhojaym sa tac chrutv HV_10.15c bhojaym sa vipn HV_104.2ab*1131:1b bhojarjaniveane HV_87.7*994:4b bhojarjasamht HV_74.16*828:1b bhojarja riy jua HV_96.57a bhojarjo mahdyuti HV_76.36b bhojavaavivardhana HV_44.62b bhojavyandhakn sarvn HV_96.27c bhojavyandhak vaca HV_96.4b bhojavyandhakair gupt HV_9.26e bhojavyandhakair vta HV_80.6d bhojavyandhakottamai HV_101.6d bhoja cakre bhayrdita HV_29.14b bhoja ca vijaya caiva HV_25.7a bhojasya vaav rjan HV_29.15c bhojasya atadhanvana HV_29.7b bhojasyety anumodanam HV_27.22b bhoja vaitaraa caiva HV_65.9a bhoja hatv mahbalam HV_29.11b bhoj ye mrtikvat HV_27.15d bhoj cvantayas tath HV_23.159d bhojena atadhanvan HV_29.1d bhojo v ydavo vsi HV_66.6a bhojydhirayaya ca HV_65.91d bhojyy puru daa HV_24.14d bhojy ye mahidaya HV_60.13b bho balhakamtag HV_61.2a bho bho dnavardls HV_47.14ab*583a bho yaj parama tejo HV_100.74a bho rjann ha kas tv HV_85.31*968:2a bho kasadhanu pla HV_71.39a bho paritrtum arhasi HV_111.5*1337:6b bhautyasyaite mano sut HV_7.46*138:4b bhautyasyaivdhikre tu HV_7.46*138:5a bhautyo nma ruce suta HV_7.41d bhautyo raucyas tathaiva ca HV_7.5b bhauma sa narako 'sura HV_91.37b bhauma sa narako hata HV_96.1d bhramatva nabahstalam HV_71.52*818:2b bhramattramahveg HV_54.14a bhramanta ghramna ca HV_38.33*525:3a bhramama rajire HV_112.103b bhramim ropya tat teja HV_8.34c bhraarjy ca okrt HV_105.16a bhra ducaritena vai HV_14.1d bhra prpsyanti kutsit HV_14.5d bhraaivary svadoea HV_13.31c bhraaivary vyatikramt HV_13.31b bhraitas tva ca vipr ca HV_118.29c bhraitenottaryea HV_76.34a bhrjate drghaikharo HV_52.24c bhrjanti sma samantata HV_79.28d bhrjante kasrag HV_54.26c bhrjamnam atvogra HV_93.57a bhrjamnny atikrmad HV_92.48c bhrjamnena tejas HV_34.22b bhrjamneu rjasu HV_36.45b bhrjamno yath ravi HV_34.9b bhrjios tejas vtam HV_34.50b bhrtaradptatejasam HV_3.104*90:6b bhrtara vkya rukmi HV_88.27b bhrtara sdhubhëiam HV_83.56b bhrtara sapta durdhar HV_12.13c bhrtarau devasakv HV_98.20c bhrtarau lokavirutau HV_79.31b bhrt anaicara csya HV_8.44c bhrtur anveae npa HV_3.22b bhrtur jvitakki HV_88.27d bhrttvn maraymy ea HV_29.22a bhrtbhir mtbhis tath HV_63.24b bhrtbhi sumahrathai HV_87.50d bhrtm ayutasya s HV_9.84f bhrt padav caiva HV_3.20c bhrntam udbhrntam viddham HV_108.43a bhrntalocanaviklav HV_107.57ab*1178:1b bhrmayanta gad ubhm HV_38.3d bhrmaya cakram uttamam HV_112.100d bhrmayitv atagua HV_76.3c bhrmitkai ca vadanair HV_63.23c bhrahatypi satry HV_65.63a bhrahatym ivsahy HV_81.72c bhr dhanurdiviikha HV_74.1*827:1a bhrbhedasvedavaria HV_37.39b bhrbhedntaragocara HV_76.14b bhrlatbhagabhëi HV_108.11cd*1214:13b makarv iva sarabdhau HV_81.54c makheu ca brahmaribhi HV_39.22c magadha mgadhya ca HV_5.39d magadhn yo 'vasad vibhu HV_23.109*382:21b magadhendro mahpati HV_81.84ab*922:1b magadheu pur yena HV_87.18c magnasryasya nabhaso HV_54.39c magnn dvijavhana HV_62.20d magne dhuri niyujyate HV_62.20b magno vai kliyahrade HV_56.15b maghavn kauika svayam HV_23.84b magho 'tivaraty asakd yamnuj HV_48.18*606:9 magalya magalam viu HV_1.0*3:5a macchavsad k HV_47.39a macchsanaparmukhm HV_6.4b majjatva divkara HV_54.16d majjato yamuny ca HV_45.43e majjann iva mahrave HV_40.28d majjy ukrasabhava HV_30.40b majj samabhavat tata HV_82.19*937:26b macavair nirantaram HV_72.2d macgrai suniryuktair HV_74.4a macnm avalokaka HV_72.1d macn nikramya keava HV_76.35b mac bhnty acalopam HV_74.5d macrohaam uttamam HV_72.4d mac caiva jughrire HV_75.41b majarsadai stanai HV_74.1*826:4b maikäcanatoraam HV_92.38d maikäcanatoraa HV_93.14d maiparvatam utpya HV_96.2c maiparvataytr hi HV_93.2a maiparvataӭga ca HV_92.43a maipha surdhipa HV_62.57*726:1b maipravlasastra HV_108.1*1203:6a maipravlasopn HV_42.9ab*541:1a maibhi ca mahprabhai HV_94.25d maimaty nivsina HV_3.80*82:1b maimuktpravlni HV_92.3a maimukt suvara ca HV_89.25c mairatna syamantakam HV_28.12*435:10b mairatna syamantakam HV_28.12*435:21b mairatna syamantakam HV_28.12*435B:8b mairatna syamantakam HV_28.14b mairatna syamantakam HV_29.1b mairatna syamantakam HV_29.18d mairatna syamantakam HV_29.40b mairatnena bhsvat HV_34.43d mair ity evamdaya HV_3.90b maivarena bhsvat HV_103.12d maividrumatoram HV_95.15b maividrumarjatai HV_94.2d maiӭga ivocchrita HV_31.27f maiymottamavapur HV_34.14c maiymottamavapu HV_34.16*494a maistambhasahasrm HV_94.2a maihemanibh citr HV_94.4c maihemaplavkr HV_93.59e mai caiva syamantakam HV_29.2d mai viprair nyavedayat HV_28.12*435A:2b mai syamantaka caiva HV_28.29a man ca vicitr HV_74.8c man hemavarnm HV_92.20c maayaty eva devendro HV_59.16*693:2a maaldhipatir bhavet HV_113.82*1544:5b maalni paribhraman HV_67.23b maalni vicitri HV_82.19*936:2a maalni vidarayan HV_76.5d maalni sahasraa HV_110.60b maalai prabhaviyanti HV_117.26c mataja rgadhanvana HV_97.34b matinrasut csas HV_23.43c matinro mahpati HV_23.43b matim et dadtha HV_35.55c matir sd dhttmano HV_81.55ab*913b mati cakre 'risdana HV_67.22d mati sakrntavistarm HV_100.67d matkte na vinayeyu HV_5.48c matkte puruottama HV_112.109*1461:6b matkte madhusdanam HV_108.98*1259:11b matkte vigrah loke HV_42.50a matketrd hita parai HV_20.37*317:2b mattakini vikramt HV_107.50b mattakraucapradeu HV_62.50a mattakraucvaghueu HV_59.39a mattadviparathkulam HV_81.24b mattabarhiasaghai ca HV_93.65a mattabarhiasaghai ca HV_94.5a mattamalladvaya tath HV_72.24*820:3b mattamtagavikramam HV_107.60b mattas tad viddhi pava HV_104.17d matta madajalokitam HV_62.2b matta parataro jeyo HV_100.57ab*1121:13a matta pramatta unmatta HV_10.14*199:1a matta prdurbhavanti vai HV_104.21d matta priyatar npa HV_22.25b matt viruruvu khag HV_59.45d mattv iva gajau yuddhe HV_82.12c mattv iva mahgajau HV_75.28ab*841:4b mattejas tat santanam HV_104.9d mattejo bharatarabha HV_104.19d mattebhd iva kar HV_112.57ab*1410b matteva kuil nr HV_83.38c matteu vabheu ca HV_62.50b mattai ca varavraai HV_84.18b matto 'bhūo bhavn asi HV_113.43*1508:1b matto madabalbhy ca HV_85.26c mattau haimavatau yath HV_96.46d matpadni ca te sarpa HV_56.39a matpradiena karma HV_47.46b matprabhvnurpai ca HV_86.28c matprasdasama bhuvi HV_47.29b matprasdd bhaviyasi HV_111.9*1345:17b matpriya yadi kkase HV_111.9*1345:5b matpriyrtham ihgat HV_113.58*1529:3b matpriyrtham ihgat HV_113.58*1529:6b matrurm abhyavartata HV_85.20d matrev abhyantar daa HV_86.77ab*989:3b matsampc ca nayata HV_108.33d matsdhanepsay prpto HV_65.45c matsyakl ca sattama HV_23.109*382:9b matsyayonau anupam HV_13.40c matsyayonau samutpann HV_13.35*260a matsyasya gatir apsv iva HV_66.13d mathur nma nmata HV_44.21b mathur nma virut HV_44.58*558:3b mathur nma s pur HV_44.53b mathurm apahya vai HV_84.17d mathurm abhyayt tad HV_25.14b mathurm abhyarakata HV_44.66*559b mathurm abhyupgamat HV_84.12d mathuryvarodha ca HV_83.12*953:1a mathurys tv adrata HV_45.35b mathury jandhipa HV_65.7d mathury pitvas HV_46.15b mathury pravea ca HV_83.13a mathury babhau rjan HV_79.32c mathury mahotsavam HV_96.53b mathury ubhnanau HV_79.40b mathury sa niryayau HV_65.101b mathur rëravardhan HV_84.2b mathur kasaplitm HV_71.1ab*796b mathur playiyati HV_65.73d mathur punargatya HV_85.65abc*979:2 mathur madhusdana HV_85.2b mathur madhusdana HV_85.37d mathur ydavdhn HV_79.1c mathur rohisuta HV_83.51f mathuropavane gatv HV_81.1a mathuropavane vasan HV_96.29b mathuropavane sthita HV_46.2b mathyamneu bhteu HV_39.12c mathyamno rarsa ha HV_74.30d mathyamnau jalormibhi HV_42.31d madanivasitopamai HV_55.15b madanoddpanūu ca HV_55.13d madaprayam eva ca HV_15.45b madarakt pravtt ca HV_54.6c mada jahu sitpg HV_59.42a mada prasusruvur ng HV_62.65a mada susrva roc ca HV_74.31c madkrntlaso bala HV_83.47d madc calitavttena HV_67.12c madirpi tathpar HV_25.0*415:2b madyy na te yonau HV_20.37c madena rudhirea ca HV_75.2d madgatas tyajyat roo HV_48.43c madgata manyukraam HV_48.49b maddaranrtha te bl HV_104.8a maddot samadoy HV_43.35c maddhastd dhi niptane HV_61.53*717:1b madbalair yatnam sthitai HV_47.3d madbhaktn vane vane HV_60.26b madbhakt ye hi ntyanti HV_112.121c madbhakty te tapa cra HV_12.17a madyogd bhavit ubh HV_47.38ab*587b madrarja ca balavs HV_80.14a madrarjasut cpi HV_88.42a madra kaligdhipati HV_81.38a madr kikandhaks tath HV_10.45*210:1b madvadho v jayo vtha HV_65.80a madvaya ca bhaviyati HV_61.28d madvidhai pratihanyate HV_47.6d madhukaiabhanana HV_38.33*525:4b madhukaiabhayo ktsn HV_6.39c madhukaiabhasdana HV_39.25ab*529:1b madhukaiabhahantra HV_112.107c madhuparka ca g caiva HV_109.65c madhuparkea vtrah HV_91.31ef*1041:1b madhurakodapun HV_67.27b madhurasmitabhëi HV_108.11cd*1214:15b madhura lakay vc HV_109.51c madhura ryate abdo HV_109.57c madhurm anvavartata HV_80.2ab*894b madhurm avarodhaka HV_80.2*895:2b madhur playm sa HV_80.6*897a madhureaiva tau mandau HV_65.95c madhuro ghrnasamata HV_57.9b madhur dogdh mahbala HV_6.26d madhur nma mahn sd HV_44.22a madhur madhuravg api HV_26.25d madhur mdhava eva ca HV_7.17b madhuvanmadhusdanam HV_91.55d madhukaphalair mlair HV_117.32c madhn vaakd rj HV_26.25c madhor jaje tu vaidarbhy HV_26.26a madhor vai kaiabhasya ca HV_38.6d madho ca tanayo dpto HV_31.127a madhos tu mdhav smt HV_23.162b madho putraata tv sd HV_23.161e madho putrasya jaje 'tha HV_28.36a madhyadeam avptavn HV_9.18b madhyadeasya kakuda HV_85.2c madhyadee tu ciccheda HV_91.44*1049:17a madhyama tan mahac chira HV_56.31b madhyama putram aurasam HV_9.97b madhyastha salilrambha HV_62.53a madhyastho hy atra prthiv HV_100.81d madhya ragasya tv ubhau HV_74.38*833:3b madhya sgarasanibham HV_100.21b madhy cntvasyina HV_116.17b madhye kcid aghyata HV_38.52d madhye krŬann ivgae HV_51.23cd*644b madhye gosthnasakulam HV_49.26d madhye csya mahkho HV_52.25a madhye tu tejasas tasya HV_91.28a madhyena csya klind HV_52.26a madhye nistalocana HV_75.44b madhye pvakavarcasm HV_100.19b madhye pru ca rjnam HV_22.17c madhye madhunidana HV_100.12b madhye yojanavistra HV_53.21c madhye ravir ivodita HV_33.21d madhye lohitagagasya HV_91.51a madhye akradhvajopamam HV_108.3*1205:8b manava krtit may HV_7.46*138:6b manave saprayacchata HV_42.46d mana cakre punas tad HV_112.11d mana cakre rati prati HV_63.15d mana cakre vinya HV_32.30c manasas tulyagmin HV_67.1d manasas tuikrakam HV_106.34d manasa kmacri HV_13.27b manasa kmadpan HV_54.3b manas garbham dadhu HV_2.44*44b manas caiva mantravn HV_68.36*781b manas caiva vc ca HV_107.34a manas tam anudhyya HV_86.21a manas tv atha sakalpam HV_107.10*1164a manas tv eva bhtni HV_3.3a manas nirmit ceya HV_86.41a manas nirmit yonir HV_35.44a manas mnas praj HV_35.42d manas ydavottama HV_84.33d manas rjasattama HV_113.78*1540:10b manas vium avyayam HV_71.5*801:1b manas samanujta HV_89.41c manaso vikti pur HV_35.43*506:2b manas tasy samdadhat HV_87.39d manas tihati kntsu HV_59.52c manas te nicala bhyt HV_113.82*1546:2a manasyus tasya ctmaja HV_23.4b manasyor abhavat suta HV_23.4d manasv sahasotthya HV_76.28*847:2a manakarasukha tan m HV_1.4c mana kartu mahsure HV_107.53*1177:1b mana prajavita sad HV_107.35b mana prajpatir jeya HV_30.45a manasra manus tava HV_58.38d mansi ca manuy HV_59.49c mansy hldayann iva HV_113.54d manun cham ukt vai HV_9.8*166a manur hutim juhot HV_9.4d manur ity ucyate loke HV_8.47a manur ii prajpati HV_9.3b manur evbhavan nmn HV_8.17c manur daadharas tad HV_9.6b manur mahtm bhagavn prajkara HV_31.16b manur vaivasvata prva HV_8.7a manuyabuddhayo gop HV_67.18c manuyaloka saprpya HV_37.46*517:23a manuyalokd rdhva tu HV_62.25a manuyaloke ktsne 'pi HV_24.17a manuyaloke bena HV_106.4c manuyaloke ye cpi HV_107.64c manuyas tv anyadehena HV_13.32*257a manuy ca sarvaa HV_31.135b manuy ca sarve HV_107.69a manuy manobhtas HV_30.36a manuy dharmakrat HV_41.30b manuy mandabuddhaya HV_116.8ab*1564b manuy klakrit HV_117.37b manuy kena plit HV_117.1b manuyo jvitaspha HV_107.53*1177:2b manus tasy kamat tat tu HV_8.19a manus tta yuge yuge HV_13.64b manu prajpati viddhi HV_1.39*35a manu svyabhuva prabhum HV_6.14b manu prajpatis tv st HV_8.43a manu svarike 'ntare HV_8.43d manu svrocias tath HV_7.4b manojav svadhbhak HV_13.8*242:1a manojavo mahvryo HV_109.80a manonirmacitrìhy HV_42.8a mano 'nudhyhi tat param HV_113.78*1540:9b manomrutarahas HV_34.9d manor ajyanta daa HV_2.16c manoratho jaganntha HV_106.6*1148A:20a manor antaram sdya HV_7.42c manor antaram ucyate HV_1.38f manor antaram ucyate HV_7.23d manor antaram ucyate HV_7.48d manorarathaphaladrumn HV_21.7b manor devn imä ӭu HV_7.27d manor vaakara putras HV_9.11c manor vaavivardhana HV_9.12d manor vaibharatarabha HV_9.37*179b manor vaivasvatasya ha HV_4.18b manor vaivasvatasya ha HV_7.55b manor vaivasvatasysan HV_9.1a manor vaivasvatasyaite HV_7.33a manos tta mahtmana HV_7.13d manohary iira HV_3.34e manohary muner api HV_62.53d mano hldayatva na HV_115.2*1557b mano samabhavad rjan HV_7.33*131a mano svyabhuvasyaite HV_7.10a mantragrmai suvihitair HV_47.7a mantrata pratighyatm HV_39.25d mantrapt kratukriy HV_40.24b mantraptena keava HV_112.31ab*1373b mantrapravacanrcitn HV_100.68d mantrabrhmaakartro HV_7.44*133:15a mantram abhyasyata te HV_37.4a mantram etaj jajpa ha HV_50.19*634:2b mantrayajapar vipr HV_59.27a mantraymas tvay saha HV_41.27d mantravykaradyai ca HV_7.44*133:6a mantravykaraais tath HV_7.44*133:2b mantra yajavaha vahni HV_31.9a mantr ca tath gavm HV_4.5ab*96b mantr ca vividh prtha HV_104.21a mantrio 'tha purohit HV_79.27b mantribhi sahito 'bhavat HV_96.49d mantrair mantra ivrcyate HV_39.15d mantrair vhanam uttamam HV_23.39f mantrai caiva maharaya HV_100.76d manthabandhnukaraai HV_53.23b manthnavalayodgrair HV_49.25c manthvartanapreu HV_70.4c manthair ropyamnai ca HV_53.23a mandamrutakampin HV_55.10d mandarakobhacakit HV_23.150*396:20a mandaramau divkare HV_68.1b mandaramau virjati HV_68.9b mandarkadhtntare HV_32.26d mandardripratka HV_93.16c mandardrim ivocchritam HV_34.40d mandarotkrasako HV_36.48c mandarodagravakasam HV_36.52b mandarodraikhara HV_84.27c manda varati vsave HV_77.29b manda vavdhire 'nil HV_59.42b mandrai copaobhitam HV_93.19b mandsur iva nivasan HV_76.32b mand paitamnina HV_117.8d mannidenuvartin HV_47.45b manmathe tu gate na HV_99.46a manmaya viddhi kaunteya HV_104.22a manyante naiva ta jitam HV_82.26b manyamn svabndhavam HV_58.15d manyase yady akartavya HV_66.17c manyase y vapuamm HV_118.28f manyunbhisamrita HV_25.9d manyur evbhyayd dvijn HV_116.26*1572:2b manye tv devadevn HV_85.56*976:5a manye da tvaycarya HV_70.35c manye basya nagaram HV_110.13*1296:1a manye 'ha kryam avyayam HV_62.17b manvantarakath brahma HV_7.2c manvantaram ihocyate HV_2.4d manvantaram udhtam HV_7.10d manvantaram udhtam HV_7.17f manvantara caturtha te HV_7.18a manvantar kauravya HV_7.3c manvantari sarvi HV_7.1a manvantari sarvi HV_7.38c manvantare prasymas HV_3.48c manvantare vyatikrnte HV_7.36a manvantareu sarveu HV_7.35a manvantareu sahra HV_7.51c manvantareu sahr HV_7.50a manvantarev atteu HV_6.9*116:2a mama kahe nyabadhyata HV_99.34*1111:4b mama ktvdya putrak HV_18.28*307b mama kasya cobhayo HV_65.82b mama gva pratyant HV_45.28c mama g kayapd te HV_45.25b mama crdhena tejasa HV_2.42b mama cittnuvartiu HV_65.20b mamajjmitadakia HV_70.16b mama jpdatalaspard HV_55.57*676:1a mama tat kantum arhatha HV_84.7d mama ta payato harim HV_65.100*757:9b mama t hy akay gvo HV_45.24a mama tejasamanvit HV_23.163*401:14b mama tau paribhëitam HV_65.94b mama tv etad vaca rutv HV_100.56a mama daranakkay HV_12.17b mama devanightina HV_77.45b mama dharmabht vare HV_6.5b mama nryao guru HV_42.37d mama nirvartittul HV_11.24d mama netrapathkrnt HV_108.11cd*1214:16a mama netra dursrvam HV_109.31ab*1263:1a mamanthur jtamanyava HV_5.15d mamanthur dakia karam HV_2.20b mamanthus tasya bhbhuja HV_5.15ab*106:7b mamanthus te maharaya HV_5.20d mamanthaikena darbhea HV_35.48c mama pitr vivardhita HV_65.77b mama putrasya dhmata HV_77.46b mama putr hats tena HV_48.17*602:3a mama putrea nirmitm HV_35.69b mama putro mama bhrt HV_53.5a mama putro 'rjuno nma HV_62.74c mama prajvalita cakra HV_15.44a mama pratyakam acyuta HV_19.30b mama prabhvc ca gavm HV_60.25c mama bhpamn bhuvi HV_47.39d mama bhartr hto vra HV_99.19a mama mt rajasval HV_73.10b mama mrdhany upghrya HV_99.34*1111:9a mama mtyu samutthita HV_48.38d mama yumsv aha sthita HV_96.70d mama yonir jala vipra HV_35.58c mama vatso 'tha gaur mama HV_53.5b mama vkyd anantaram HV_100.77b mama vkyena codit HV_81.73d mama vkti krma HV_100.34c mama vaivasvata balt HV_75.8*838:2b mama atrus tvay dagdho HV_85.60a mama tudarana HV_47.31d mama sadƫita tvay HV_73.21b mama sthnam ida krya HV_86.30a mama syd iti nicita HV_27.6d mamgamanakraam HV_62.68d mamgrato hat garbh HV_48.45a mamgre prabhaviyati HV_62.96d mamcakva mahmune HV_30.56d mamtisargd ba tva HV_112.125*1479:3a mamdya dvrak sarv HV_29.5c mampy eaiva sajt HV_110.47a mambhipryaja vaca HV_84.8b mammbuprabhava darpa HV_62.46c mamramasampe vai HV_9.52a mamstratejas dadgh HV_110.28c mamo 'ham iva sthita HV_62.70b mamaiva putras tva deva HV_3.108d*91:10a mamaivtm caturvidha HV_104.15b mamaivnugrahya vai HV_11.41b mamaivnumate tad HV_15.62d mamaivopahariyanti HV_91.10c mamopari yathendras tvam HV_62.44a mayatrapurogam HV_37.3b mayatrapurogam HV_38.30b mayas tro varha ca HV_37.6a mayas t tmas dahan HV_35.18b mayas tu käcanamaya HV_33.2a mayasya ca parjaye HV_36.39b may kartavyam vara HV_56.34*682:6b may kaso niptita HV_78.33d may krtsnyena krtit HV_113.81b may keinidana HV_112.110b may ca tava jijs HV_11.22a may ca pratibhëitam HV_100.29d may jitam iti smayan HV_89.38f maytibalamattena HV_112.81*1424:1a maytmavadhabhtena HV_3.108d*91:6a may dattavara prva HV_103.10a may dattavaro bal HV_37.48*518:23b may dattavaro hy ea HV_112.99*1445:2a may datts tavdbhut HV_31.46b may da purtane HV_43.56b may dau parivyakta HV_71.49e may deva pur kta HV_113.42b may dhta dhrayate HV_42.38c may nisa rjya sva HV_78.38c maynuis tihantu HV_81.37a may pact tu dhryate HV_42.13*542:4b may pia samudyata HV_11.17b maypi hi prasdd vai HV_12.3a may puo vijnat HV_65.69b may ppravar vibho HV_86.41b may balamadotsekt HV_106.8c may bhartari ptite HV_78.5d maybhigupta rmanta HV_106.6*1148:19a maybhibhta samare HV_112.53c mayya bahuo yuddhe HV_108.91a may rjarisattama HV_22.30d may v ka samo bhuvi HV_5.12ab*105:1b may vinihato yudhi HV_15.29b may saha samgamya HV_38.21c may saha samgamya HV_112.54c may srathin vra HV_112.86ab*1426a may spratam dam HV_81.79*919:23b may seu megheu HV_62.12a may hastvanmitai HV_62.42d mayi kmt pravartase HV_99.12d mayi mnryaka kth HV_29.36d mayi yajo vidhtavyo HV_5.7c mayi yuddhavirada HV_110.67f mayi lok sthit rjan HV_5.48a mayi hotavyam ity api HV_5.7d mayracitrgadino HV_60.32a mayradhvajabhagas te HV_106.36c mayrapatravntn HV_60.32c mayraravaghusu HV_55.13c mayravadans tath HV_31.84d mayravyajankulam HV_45.41*567:2b mayrasya ca yudhyata HV_112.76d mayra dptatejasam HV_106.6*1148:25b mayra dptatejasam HV_112.78b mayrgadacitrga HV_65.100*757:6a mayrgadacitrai ca HV_65.53c mayrgadabh tau HV_52.4a mayrgaruhair bhmir HV_59.43c mayr kalpinm HV_54.6b mayr nantus tad HV_49.27*626:5b mayre ptite tasmin HV_112.81a mayrondaravhanau HV_110.56ab*1320:15b mayrgaruv ubhau HV_112.77d mayeda dhryate jagat HV_5.48b mayeya ruitena vai HV_62.14b mayaite bhuvi dnav HV_45.3b mayaivaite yathruti HV_7.6d mayokta te samsata HV_113.73b mayo dadara myv HV_36.21c mayodyata vadhrtha te HV_113.24c mayy sakt ca jnmi HV_45.9a mayy eva praamiyati HV_38.15d mayy eva pralaya gat HV_42.49d mayy evaia pralyatm HV_111.9d marantni vairi HV_77.51a marae mmakas tath HV_111.9*1347:2b mariymo 'nyath sarve HV_9.96*195:6a marcigarbhn s lokn HV_13.53c marcipramukhs tad HV_5.8d marcim atryagirasau HV_1.29a marcim iva somasya HV_87.35a marcir atrir bhagavn HV_7.7a marcir atrir bhagavn HV_12.13*239:1a marcir maghav caiva HV_3.67a marcis tu tath vidvn HV_12.14ab*240a marcer yatra vai sut HV_13.24b marutm atha vsavam HV_4.4b marut ca ubha janma HV_3.112b*94a marut patir ucyate HV_23.130d marut v mahbala HV_63.5b marut sahavsava HV_91.40b maruto devagandharv HV_34.31a maruto nma teneme HV_3.109b*92:2a maruto nma devs te HV_3.108e maruto 'psarasa caiva HV_31.58*471:1a maruttas tasya ctmaja HV_23.124b maruttas tasya tanayo HV_26.7c marutta kathitas tava HV_23.124d marutto 'labhata jyeha HV_26.8a marutvaty marutvanto HV_3.27c marudbhir daivatai saha HV_31.36b marudbhir bharatya vai HV_23.51*364:2b marudbhir v surarehai HV_43.5ab*546a marus tu yogam sthya HV_10.77*230:7a maru sdhya jahu prl HV_16.25c martyalokam ihgata HV_30.4d martyaloke 'maropamam HV_62.6b martyaloke 'sti sundari HV_107.33*1173:1b martya bahuyuga prabho HV_9.25d marty payantu me lakm HV_86.30c martyensi katha hata HV_77.27d marmabhedibhir ugai HV_108.64b marmabhedibhir ugai HV_112.62b maryd caiva sacakre HV_86.75a maryd punar gaman HV_58.22d maryd sthpaymsa HV_5.4a malad malah tath HV_23.8b malino v vicetana HV_79.32b mallamrga ca dƫita HV_75.23d mallahantur vadho hi sa HV_75.28d mallnm aanir n naravara str smaro mrtimn HV_74.39*834:1 mallbhy devayo srdha HV_74.19*829:11a mallbhy balavattara HV_74.1*827:10b mall prpt varnane HV_71.28b mallair v svayam eva v HV_73.7b mallau cramuikau HV_45.5b mallau cramuikau HV_72.22d mallau ragagatau tau tu HV_44.73c mallau vradhvajocitau HV_72.16b mahata cpi putras tu HV_15.34*289:1a mahatas tapasa pre HV_2.31c mahatas tamasa pre HV_14.2c mahat chdaym su HV_91.53*1058A:28a mahat tapasnvita HV_3.73d mahat tapas yukt HV_7.40c mahatnyena dptimn HV_58.50*689b mahat parivrita HV_101.18b mahat rjarjyena HV_5.27c mahat aravarea HV_91.45cd*1051:12a mahat sa samanvita HV_18.11b mahat nirmit may HV_61.55d mahat lokadhri HV_2.6ab*37b mahat lokadhram HV_3.5f mahat te karma kutsitam HV_44.33d mahaty kamay yute HV_100.49d mahaty kabile v HV_28.22c mahat satyavratonpa HV_10.13*198b mahad st tad adbhutam HV_50.20*637:18b mahad devsuropamam HV_81.104ab*927:1b mahadd hy etad adhihna HV_4.18e mahadbhi kratubhir vibhu HV_23.51d mahadbhi sdhu pjit HV_75.26d mahadbhta na jnma HV_56.45c mahad yuddha sudruam HV_109.73b maharaya sagandharv HV_48.17c maharayo vtaok HV_32.38a maharikulasamitai HV_42.48d maharigaasastuta HV_92.68b mahariputra dharmtm HV_9.98c maharibhir abhiute HV_21.9b maharibhir alaktam HV_82.14b maharibhir alakt HV_1.33d maharim akayyavibhtiyuktam HV_1.0*2:1b mahariroair via HV_38.42c maharir vigraharucir HV_44.10c maharir vibabhau prabhu HV_110.26f maharivacant tad HV_5.41d maharisamatejasa HV_41.12b mahari kauikas tta HV_9.100c mahar ca sarvaa HV_109.91b mahar mahaujasm HV_7.34b mahar sad nara HV_7.46d maharn abravt tad HV_5.11b maharn brahmacaryay HV_41.10b maharer vmayo rasa HV_118.2d mahkai sthlamukho HV_64.5a mahkyaniketanam HV_34.45d mahkya mahbalam HV_31.125d mahky mahbal HV_96.31d mahky mahbal HV_6.24b mahkyo narntakt HV_96.38b mahkyo mahbala HV_9.53b mahkla iti khyta HV_112.125c mahklatvam gata HV_113.1*1484b mahkagato mahn HV_62.28d mahkumbh yathkramam HV_72.9b mahkratubhir je yo HV_26.2c mahtap sa vibhrjo HV_18.11c mahtej prajpati HV_2.47ab*45b mahtmana svastyayana pracakru HV_112.27*1369:6 mahtmana svastyayana pracakru HV_112.49*1400:10 mahtmano bhavanty uta HV_13.8*242:2b mahtm kulavardhana HV_15.27b mahtmnas tu somak HV_23.102*380:2b mahtmno dvijarabh HV_13.58d mahtmno mahbhgs HV_13.43c mahtmno mahaujasa HV_7.29b mahtmnau mahdyut HV_110.26d mahtm sryasanibha HV_6.34d mahdevaprasdena HV_3.41*58:2a mahdevam upasthit HV_13.21d mahdevasya ta ratham HV_112.86d mahdevasya miato HV_113.65a mahdevasya rpea HV_107.6*1161:5a mahdevena dhmat HV_3.4ab*49b mahdevo 'bravd vaca HV_112.116*1472:3b mahdriikharopama HV_92.44b mahdhvaja krmukadhk sa ba HV_112.27*1369:16 mahnad dvravat HV_93.23a mahnano mahgrva HV_58.27a mahnbha ca vikrnta HV_3.64e mahnbha ca vikrnta HV_3.68ab*75a mahn st prajpati HV_2.29b mahn iha nardhipai HV_84.11b mahnlamahkarau HV_3.88c mahnti sudhni ca HV_81.56d mahntau yuddhadurmadau HV_42.24b mahn dnavasakaye HV_109.48b mahn pauravanandana HV_15.34b mahn muditagokula HV_60.14b mahn syn madhusdana HV_41.25b mahpaubalipriy HV_65.52d mahpdapasatatam HV_44.22d mahpurt prabhti HV_40.20c mahpuruaprvaja HV_1.0*16:2b mahpuruasevitam HV_109.71b mahprasthnam acyutam HV_114.7d mahbalaparkramam HV_97.3ab*1095b mahbalaparkrama HV_15.25*288:2b mahbalaparkrama HV_44.23*555b mahbala sa rmea HV_112.91bc*1433:2a mahbalair mahvrair HV_112.49*1400:6a mahbuddhasya bhrata HV_20.4d mahbhga mahdevam HV_112.99ab*1443:2a mahbhga suto 'bhavat HV_24.25b mahbhg mahbal HV_88.44f mahbhgsu saptasu HV_25.6b mahbhg taponvitm HV_92.54d mahbhratam khyna HV_1.8a mahbhratam khyna HV_115.11a mahbhratasahra HV_115.19c mahbhrvataraa HV_42.13*542:8a mahbhiasya putrau ca HV_13.37a mahbhtapatir mahn HV_37.57b mahbhtni bhttm HV_30.8a mahbhteu sarveu HV_112.39a mahbhtopam cm HV_23.52*366:2a mahbhraghanasaka HV_31.125c mahbhraghanasanibham HV_110.38b mahman nma suto HV_23.19a mahmans tu putrau dvau HV_23.20a mahmtrapracoditai HV_81.75d mahmtra tata kaso HV_73.1a mahmtrottamrƬhai HV_81.16c mahmsabalipriy HV_112.15*1359:13b mahmdhe tava mama ca dvayor ima HV_111.11a mahmdhe mahrja HV_105.12e mahmeghagarpitam HV_54.10b mahmeru sakailsa HV_103.15a mahyuddha mahnda HV_117.14a mahyogabalopet HV_13.21c mahyoga mahtmna HV_5.45c mahyogitvam yu ca HV_23.30c mahyog tad gant HV_13.48c mahyog dvijarabha HV_13.45d mahyog mahbuddhi HV_97.41c mahyog mahman HV_85.5d mahyog sa tu balir HV_23.28a mahrajatakni HV_92.3c mahrajatasavta HV_36.48d mahrathn rjendra HV_15.19c mahrath niryayur ugravry HV_87.50*1005:8 mahrathny ucchritakrmuki HV_112.27*1369:25 mahratho magadharì HV_23.109*382:7a mahrjasya dayit HV_71.26c mahrjo bhagratha HV_10.66b mahravaparikipt HV_91.23c mahravam athbruvam HV_43.36b mahrave prasvapata HV_42.15c mahravodbhtataragasakulo HV_112.27*1369:21 mahrtha mahat gatim HV_19.32b mahrhi bahni ca HV_79.21b mahlgalanirbhinn HV_91.48a mahvaktrs tathpare HV_31.83b mahvarhacarita HV_30.1*449:8a mahvara mahbhayam HV_117.14b mahvtasamuddhta HV_54.10a mahvryaparkram HV_7.13f mahvryasuta csd HV_23.52*366:8a mahvry parjit HV_26.11d mahvrata tad roa HV_9.99*196a mahakti mahmdhe HV_112.46b mahatrupramardanam HV_112.15*1359:14b mahilprahara HV_31.80a mahëoaacatvarm HV_93.28b mahsatramayo mahn HV_31.27b mahslasya dhrmika HV_23.19b mahslo 'bhavat suta HV_23.18b mahsuravara rmn HV_107.26*1170:1a mahsrya ivoditau HV_112.58d mahsryvivoditau HV_112.58*1411:3b mahsenaparkrama HV_44.60d mahimna nirkya ca HV_2.12b mahimn tasya vismita HV_23.148d mahimnras tathaiva ca HV_15.17d mahimn vypya tiati HV_1.37f mahi ca vanecarn HV_10.2b mahi copanyikn HV_69.29b mahi tv ajamŬhasya HV_23.103a mahi tv auhasya y HV_13.47d mahi nahuasya ca HV_13.60d mahi priyadaranm HV_97.16d mahi sapta kalys HV_88.40a mahimn nma prthiva HV_23.136*392:2b mahiya keavasya y HV_99.31b mahiy vsudevasya HV_93.48c mahiy vsudevasya HV_93.50c mahiy jajire rd HV_24.14c mahiy parua vibho HV_19.10b mahiyau bharatarabha HV_80.1*892A:1b mah navatacchann HV_73.17a mahmahrajaprais HV_54.10c mahyet mahtale HV_62.56d mah krrea karma HV_31.148*482A:22b mah cakre sam tata HV_6.9*116:1b mah sgaraparyant HV_31.21*462a mah sgaraparyant HV_31.28a mahendrabhavane jto HV_97.14a mahendravacand i HV_97.42b mahendravemapratima HV_94.7c mahendraikhare caiva HV_97.8a mahendra cpy upendra ca HV_62.56c mahendrasamavikram HV_78.32ab*870:7b mahendra salilodvah HV_38.75b mahendrasyeva vtrea HV_82.5c mahendryudhasasaktau HV_58.5c mahendremtasyrthe HV_34.41c mahendre parvatottame HV_31.108f mahendropendrasajite HV_62.57b mahe pratihate vio HV_61.7*706a mahe pratihate akra HV_61.1a mahevara kumra ca HV_43.61a mahevare 'paste HV_43.59a mahevarea v brahman HV_43.6a mahevsn sa vryavn HV_87.71b mahevs mahvry HV_80.9c mahai suream arcanti HV_59.18c mahotptabhaya caiva HV_106.55a mahotsava ivbabhau HV_38.33*525:9b mahotsha mahbalam HV_97.23*1096:1b mahodadhir ivodaye HV_9.71d mahodadhe mahplas HV_43.39a maho 'ya yasya vartate HV_71.39d maholkm iva t dpt HV_112.43a maholk jvalitm iva HV_108.72d maholk jvlitm iva HV_91.44*1049:10b mahya tu rocate kasa HV_66.38a mahya prva tato 'nadha HV_9.59d mahya ilpavat vara HV_93.3b m kr putraj cint HV_48.42a mgadhasya mahtmana HV_87.50*1005:9b mgadhasya mahmtyair HV_82.1c mgadhasya sute npa HV_80.3b mgadhn mahratha HV_87.71d mgadhn rjasattamn HV_81.1*902b m ca te ambarasyeya HV_99.45e mtara prati bhrata HV_9.96*195:4b mtara me pradharayat HV_73.18d mtara so 'bhibhëya vai HV_112.99*1445:12b mtara sv puradara HV_92.55*1067:2b mtar jva yathsukham HV_9.96*195:12b mt ca pjit vddh HV_16.20c mt jaje 'tha vaidarbhy HV_26.26c mt tad ahar eva me HV_73.35d mt te devak ka HV_69.23c mtpitbhy sarvea HV_69.24a mtpitbhy satyakta HV_73.36c mtpitror anugraham HV_69.25b mtpitros tu kryea HV_48.50c mt bhastr pitu putro HV_23.49*363:2a mtu ca iras pdau HV_76.43a mtus tava bhaviyati HV_8.27b mtus tasym ajyata HV_26.27b mtbhva parityajya HV_99.11c mtbhvena jnat HV_99.7*1109:9b mtsnehena dukhit HV_13.18d mt ca vratn ca HV_4.5ab*96a mt tta kopea HV_23.50c m te bhd buddhir d HV_9.51*186:4b m te bhd viklava mana HV_21.33f mtr snehena sarveu HV_8.22a mthureaugrasenin HV_67.3b mdyante na dhanoma HV_14.9*281:5b mdr yudhjita putra HV_24.2a mdr yudhjita putra HV_28.10a mdry ca viniyujyatm HV_43.63b mdry kukibhavv ubhau HV_62.93d mdry putrau tu jajte HV_24.3a mdhavasya niveane HV_109.57d mdhavasya hi payata HV_81.84ab*922:7b mdhava pratyapjayat HV_109.64*1280:1b mnayadbhir na gantavyam HV_112.9c mnayanta pinkinam HV_25.16d mnayanta pinkinam HV_85.29cd*967:4b mnayan varua devo HV_113.44cd*1513a mnaym sa mdhava HV_113.44d mnayiya ca tn rukm HV_87.28a mnavn kuto bhayam HV_41.3d mnavn ca pataya HV_41.5a mnav nirgate yuge HV_116.19b mnav vigatajvar HV_41.4b mnav praamiyanti HV_62.57c mnavendrya dhmate HV_42.48b mnaveyo mahrja HV_9.20c mnavaughabharakamam HV_72.5d mnasasya visajit HV_14.2d mnasa tu sara prpya HV_16.33*301a mnasa prvaja prabho HV_12.11b mnas nma te lok HV_13.62c mnas sapta ye rut HV_20.11d mnasena prayatnena HV_86.44c mnaseu sarasu ca HV_18.1*304:1b mnhakravarjit HV_14.9*281:13b mnita sarvavibhi HV_100.2d mnuatvam upgatam HV_45.8*562b mnuatvam upgata HV_45.11d mnuatvam upgat HV_109.53d mnua patim ritya HV_73.25c mnua msam anna HV_67.5a mnua vapur sthya HV_44.75c mnua vapur sthya HV_58.14c mnua sa tu sajaje HV_31.148*482A:14a mnum anmayam HV_30.6b mnu copajvanti HV_3.41c mnus te na jnyur HV_103.10c mnu caiva sarvaa HV_31.148*482A:21b mnu vieata HV_73.26d mnu tanum vrajat HV_37.46*517:23b mnu tanum sthya HV_48.16*599:6a mnu tanum sthit HV_37.50*520:1b mnuelpavryea HV_73.9c mnue prthive loke HV_45.8*562a mnueu mahtmana HV_13.35cd*259b mnueu mahtmana HV_113.67b mnuepapatsyate HV_111.9*1345:7b mnuev atha bhedane HV_111.9*1345:11a mnuev abhyajyata HV_25.16*421:2b mnuair eva sdhyate HV_47.6b mnuo vettum arhati HV_19.8b mnuyam upasevitum HV_68.35d mnuya mtyudurbalam HV_65.34b mnuy gargyabhryy HV_25.11a mnuy grgyabhryy HV_85.15a mnuye sa katha buddhi HV_30.6c mnuye sanyayojayat HV_30.5d mneu viniyojita HV_100.2b mndhtar vatsa m rodr HV_9.83*190:3a mndht dvau sutau npa HV_9.85b mndht yuvanvasya HV_9.83c mndhtus tu suto rj HV_85.40a mndhtjanan ubh HV_23.44*360b mnyamnayit yajv HV_5.37*110:4a mnyas tva deva devnm HV_112.111c mnyasya mahatm api HV_66.11b mny caivbhigamy ca HV_66.12a m prayukva mahsure HV_37.48*518:25b m bhaya svasti te vra HV_108.18*1219:20a m bhd aya parvdo HV_65.82*754:3a m bhd vadho no bhagavan HV_47.17c m bhn me devasattama HV_112.127b m bhn me madhusdana HV_113.42*1506:5b m bhair dharai kalyi HV_42.53*544:1a m bhaia marut ga HV_32.32b m bhaia m bhaia iti HV_108.30a m bhais tva ubhalocane HV_108.98*1259:10b m bhais tva hi mayi sthite HV_108.18*1219:5b mm andtya durbuddhe HV_22.27c mm andtya saprati HV_61.25*712:1b mm anujtum arhasi HV_112.112d mm api pratigarjati HV_38.59d mm aprait surareha HV_96.71c mm amtyai parivta HV_15.38a mm uktv nirgat hare HV_91.38*1044:3b mm utsjya varo yasmd HV_47.20a mm upasthitam agrata HV_13.74b mm uvca janrdana HV_101.15b mm uvca tata auri HV_102.22c mm te na pumn kacid HV_103.7c mm eva tad dhana tejo HV_104.12a mm evam uktv bhagavn HV_73.35*822:1a mm eva vada rjendra HV_81.79*919:22a mm eva hi vieea HV_102.13c m maiva devagandharva HV_100.47a m mohavaago bhava HV_112.128ab*1482b m yajeth ca ta kratum HV_115.29d myay kmarpi HV_108.7*1206:1b myay klaambara HV_99.27d myaybhijahra tam HV_99.5b myay yogarpay HV_45.40b myay ghravikrama HV_99.29b mypnvikara ca HV_35.12a mypair vimukts tu HV_35.15a my mayavikalpit HV_35.19b mymay tu s saj HV_8.8e mym ritya yudhyasva HV_108.76c mym et haniymi HV_35.74e mym aurv samsdya HV_35.20a myy mayasy HV_36.32*511:1a myyuddhaviradam HV_99.44b myrpea ta daitya HV_99.46e myvatti vikhyt HV_99.45c myvat tu ta dv HV_99.7*1109:1a myvatm avijnn HV_99.7*1109:14a myvaty prabhëitam HV_99.26b myvaty saha tay HV_99.30c myvadhe vinirvtte HV_36.37c myvidagdh pucalyo HV_109.56a my viuarraj HV_40.31d myatabalair daityair HV_106.2*1147a myatasahair balai HV_106.2*1146:5b my csmai dadau sarv HV_99.8c mysu ca viradam HV_87.3d my bhmigatm iva HV_87.34b my mnuarpim HV_58.32d my atrunibarha HV_6.25d mye 'ntardadhatus tata HV_36.26b myeva ubhadarana HV_99.6d myai vsaveneha HV_118.28a mri nma nmnai HV_2.41a mriy tatas te vai HV_2.44*44a mriy prajpati HV_2.45b mrca ca subhu ca HV_31.114c mrcas tm abhëata HV_3.100b mrcasyaiva te putr HV_7.44*132:2a mrca sundaputra ca HV_3.78ab*80:4a mrct kayapj jts HV_3.49c mrcya dadau prta HV_31.106c mrcir janaym sa HV_3.73c mrces tu parigraha HV_3.72d mruta ca yadu caiva HV_23.109*382:9a mruta jagata pra HV_86.66c mrutgnibhaya mahat HV_36.47b mrutghritmbaram HV_36.58b mrutvalgitmbaram HV_75.1b mrutviddhaphenaugham HV_23.150*396:17a mrutena navktam HV_54.12b m rodr iti ta akra HV_3.107c m rodr iti yac chabdas HV_3.109b*92:1a m rodr ity atheritm HV_28.23d mrkaeya nimaya HV_13.72d mrkaeyas tu te eam HV_11.40a mrkaeyasya payata HV_42.34b mrkaeya samhita HV_12.1b mrkaeyya pcchate HV_11.7d mrkaeyya pcchate HV_15.66d mrkaeyena kathita HV_11.5c mrkaeyena kathits HV_15.9c mrkaeyena dhmat HV_19.34b mrkaeyo mahtap HV_12.2b mrkaeyo mahtap HV_15.4*283:1b mrkaeyo mahtap HV_15.13f mrgaairmarmabhedibhi HV_112.62*1413b mrgadhva tvarit hayai HV_109.35d mrgadhva yadunandanam HV_109.37d mrgantu vasudhm imm HV_109.32*1264b mrgamvitas tata HV_52.5*650:5b mrgam diam icchmi HV_83.46c mrgasajavanadhvaj HV_93.53d mrgastho vibabhau bhnu HV_62.64a mrga dadau sindhur iva riya pate HV_48.18*606:12 mrgitavyasya daivatai HV_39.17b mrgitavya samantata HV_109.36b mrgitavyni bhmiu HV_52.12d mrgita na ca dyeta HV_109.59d mrjraaavaktr ca HV_31.83a mrtaa iti cocyate HV_8.4d mrtaasya mahtmana HV_8.2b mrtaasya mukhacyutam HV_8.35*158:3b mrtaasya vivasvata HV_8.34b mrtaasya svatejas HV_8.3b mrtaasytmajv etv HV_8.39c mlay cchannavakasam HV_70.20d mlaytha tad viur HV_71.29*811:3a mlkram aktaram HV_71.17d ml yasya sacampak satilak sokanlotpal HV_1.0*14:2a mlin phato 'nvagt HV_114.8b mlin bhrtmlini HV_114.6d mlyadmvatasitai HV_74.3b mlyadmvasakta ca HV_108.1*1203:4a mlyavttir adhomukha HV_71.20b mlyavtti priyavada HV_71.16b mlyrtham abhisay HV_71.17b mlyai ca bahugandhibhi HV_108.11*1215:6b mvajtmnam tman HV_102.20a*1127:14b m vadhr jvaram eta vai HV_111.7c mvamasth akuntalm HV_23.49*363:3b m vsava m ca gurum HV_118.33a m abda iti sarvatra HV_42.12c msn pari caturdaa HV_23.131d msn vai pupamsdn HV_47.4a msn sakhyya astria HV_48.9ab*595b mhtmya keavasya ca HV_113.79b mhtmya keavasya me HV_104.24b mhtmya keavasya yat HV_101.4d mhtmya tasya dhmata HV_31.136d mhtmya rotum icchmi HV_90.1c mhtmya rotum icchmi HV_101.1c mhtmyennujena vai HV_83.11d mhimat nma pur HV_23.136*392:3a mhimaty babandha tam HV_23.150*396:26b mhimaty mahdyuti HV_23.150*396:8b mhendram atha nairtam HV_88.21*1012:1b mhevara samkrandan HV_111.5*1337A:2a mhevaro vaiava ca HV_111.5*1337A:1a m kobhayitum utsahet HV_46.23d m ca drakyanti tattvata HV_63.12d m ca badhv ktau prva HV_42.14c m ca vo ntham ritya HV_46.28c m caivtmnam tman HV_62.81b m jitv divam rit HV_42.49b m tva dharmabht vara HV_6.8b m dv varulayam HV_113.11b m nanda sagat tvay HV_83.43ab*956b m namaskuru yatnata HV_104.22*1141:6b m niyojaya govinda HV_101.14c m nira gataklea HV_46.0*571:2a m prabho devadevea HV_43.28c m yakyantti bhrgava HV_12.21b msacchedaghan sarve HV_76.41c msabhoj durtmavn HV_49.10*621b msam naya rddhrtha HV_9.41*180:2a msamedosthidurgandh HV_42.41a msaripraklptìhya HV_60.16a msaoitakardama HV_82.6d msaoitallas HV_82.7ab*933b msa ca myay ko HV_60.18c msa tad avabandhata HV_10.2d mst tu medaso janma HV_30.39c m hantu kila nicita HV_112.30*1372:1b mitrabhur mitradhm HV_98.8ab*1103a mitrarpea atru HV_65.50d mitravaty api cgan HV_98.8d mitravn mitravinda ca HV_98.8c mitravha suntha ca HV_98.9a mitravind ca klind HV_98.4a mitra ca varua cobhv HV_9.9c mitrasenas tathaiva ca HV_98.8ab*1103b mitri jtaya caiva HV_80.8c mitri tv bhajiyanti HV_78.20c mitri bahulni ca HV_84.4d mitrvaruayor ae HV_9.4c mitrvaruayor ae HV_9.7a mitrvaruayor i HV_9.8b mitrvaruayos tta HV_9.3c mitrea varuena ca HV_96.10d mitro varua eva ca HV_3.51b mithilm abhito rja HV_29.19c mithilm arimardana HV_29.23b mithuna samapadyata HV_23.99*378:7b mithyprate yajge HV_115.21c mithypratijo jaladn HV_61.60c mithybhiapto grgyas tu HV_25.9c mithy vkya bhaviyati HV_108.10*1210:20b mithy hy eva vicritam HV_65.74b mithyopacarito guru HV_16.28*300:7b mithyopacarya te ta tu HV_16.14a mirayitv ca gndhra HV_44.12*554:3a mirkta ivbhti HV_61.35c miat ca dvijanmanm HV_30.1*449:7b miat devatn ca HV_10.20e mnanirmalamakhalm HV_55.37b mnkicapal knt HV_55.33*670a myant rjamrg ca HV_86.9c mlana kuru devn HV_40.41*537:3a mukua cpatat tasya HV_76.30a mukua ca mahprabham HV_112.75*1422:4b mukuena tricakrea HV_47.43a mukuenrkavarcas HV_58.26b mukuojjvalabhƫit HV_48.29*611b mukutc cpi kasasya HV_75.41c mukundavadanmbujam HV_78.47*875:7b muktake viclina HV_116.11b muktatoysu toyadai HV_54.39b muktamtras tu bhubhy HV_111.2a muktamla kites talt HV_61.37b mukta kena sayugt HV_112.49*1399:9b mukta mtyumukhd iva HV_51.24d muktjlasamkr HV_42.9ab*541:2a muktdma ca obhanam HV_99.34*1111:3b +muktdyair abhiecayat HV_62.57*726:2b mukt bharatasattama HV_104.10d muktv kam udkhalt HV_51.34b muktv g vai mahya HV_113.44b mukhajengnin krodhl HV_9.71a mukhanetravikrea HV_35.43*506:1a mukham asypar vkya HV_63.32a mukham st tu lohitam HV_8.35*158:2b mukham unnamayan hari HV_50.6ab*632b mukham unnamya llay HV_63.34*736:11b mukharga tu yat prva HV_8.35*158:3a mukha nryaasyeva HV_99.39a mukhc choitam udvaman HV_37.46*517:20b mukhd devn ajanayat HV_1.35*32:1a mukhd rudhiram atyartham HV_76.4c mukhd rudhiram udvaman HV_67.40*769:5b mukhn nicerur arcia HV_37.39d mukhn nicerur arcia HV_56.9d mukhny vtya tihati HV_112.17*1361:10b mukhe kruddha samdadhat HV_67.33d mukhe nirvartita rpa HV_8.35*158:1a mukhebhyo vyum agni ca HV_2.36c mukhe lambasae csya HV_67.24a mukheu ca prayokyanti HV_116.37ab*1576a mukhyasya jagadtmana HV_23.7*351:2b mukhy yuddhapurasar HV_37.5b mukhyeu madhusdana HV_87.48b mucukunda ca rjari HV_85.50a mucukundasya keava HV_85.47b mucukunda ca prthivam HV_9.85d mucukunda mahbhujam HV_85.60*977:9b mucukundena dhmat HV_85.60*977:7b mucukundena dhmat HV_86.0*980:5b mucukundena mahtman HV_85.65abc*979:1 mucukundo mahya HV_85.40b mucyate ptakebhya ca HV_22.45*347a mucyamnena csakt HV_61.17b mucanta aravari HV_87.77*1009:14a mucanta aravari HV_88.15a muayitv vyasarjayat HV_10.42b muytha virpya HV_106.6*1148A:15a mu këyavsasa HV_116.15b muditaman ramayan vapuam tm HV_118.40d mudit cnukurvantya HV_63.28c mudit cpy agyanta HV_79.30a muditau sihavikrntau HV_58.11c mudgalasya tu dydo HV_23.99a mudgalasya suto jyeho HV_23.99*377:3a mudgala sjaya caiva HV_23.96c mudrsamarpitakara HV_44.9*552a munaya ca tapodhan HV_9.4*164:2b munaya ca samhit HV_34.47b munaya cbhimnina HV_117.16b munaya saitavrat HV_48.16*599:1b munaya saitavrat HV_91.38*1044:2b munayo dharmacria HV_16.28d munayo bahurpia HV_117.19d munayo rjasattam HV_74.19*829:7b muninokta dvijarabha HV_118.4*1585b munipatnpradharaka HV_15.36*292:2b munim rva sabhjayan HV_35.53b munimtkuikpra+ HV_55.38*671:2a munir apsarasas tath HV_3.92d munir dvravat gata HV_108.98*1259:3b munir manasi tìita HV_35.31b munir vedairs tath HV_7.22b muni snigdhmbudbhsa HV_113.84*1549:5a muni prtas triakave HV_10.19d munn bhvittmanm HV_31.114b munn bhvittmanm HV_35.28b munn vihita pur HV_35.32b munn vai saitavratn HV_31.55b muner gamana npe HV_46.2*572b mune vcaya ki cid vai HV_96.23*1087:2a mumucur gandham adhika HV_73.15c mumucu pupakoai ca HV_83.31c mumucu svni astri HV_37.48*518Aa mumudte yaduvarau HV_79.39c mumudur ydav sarve HV_84.23c mumude tu vargan HV_108.11cd*1212:3b mumude tripura hatv HV_91.57*1062:2a mumude brahmalokastho HV_39.29c mumude yadubhi srdha HV_86.79c mumude akraplit HV_37.16b mumoca ca yathakti HV_112.29ab*1370:3a mumoca jvalit ghor HV_38.32e mumoca narako bal HV_91.55*1059:5b mumoca prva manas HV_31.28*465:3a mumoca raka paulastya HV_23.150*396:29a mumoca ruito rudras HV_112.19c mumoca vaktraja phena HV_64.17c mumoca viikhs tk HV_108.82c mumocstra tad yuddhe HV_112.66*1419a mumocstri catvri HV_112.24c murasya viaya prati HV_91.14d mura caiva mahsuram HV_92.28b mura hatv sahnvayam HV_91.45b mura klntakaprabha HV_91.44*1049:7b murur ghya mahgadm HV_91.44*1049:14b muru putrasahasrai ca HV_91.19c murea saha sagata HV_91.44*1049A:3b muro caiva datmaj HV_91.15b muikasya tathaiva ca HV_72.13d muika ca mahbalam HV_74.6*837:3b muike ca niptite HV_76.9d muidee tathkarot HV_81.84ab*922:12b muidee vikjitv HV_71.52c muin chanad bham HV_76.1c*844:1b muintha jaghna tam HV_111.5*1338:13b muintha jaghna tam HV_111.5*1338:19b muin nijaghna tam HV_110.70*1330:1b muin balavad bal HV_76.34*849:1b muin vajrakalpena HV_58.51c muinaikena corasi HV_110.70d muinaikena tejasv HV_76.6a muiprahrair ahanann HV_10.48*212:5a muibhir janayan bhayam HV_110.59d muibhir jvarasattamau HV_111.5*1338:16b muibhir nihat kecit HV_37.45a musala ghoradaranam HV_82.19*936:9b musala lgala caiva HV_112.48*1393:1a +musala lam eva ca HV_47.29*586:2b musalkepatìitn HV_81.69b musalpritodaram HV_70.17d musalena ca bhsvat HV_83.26d musalena vyapothayat HV_110.51b musalair asibhi lair HV_110.45*1314:2a musalai paisai cpi HV_112.65a musalai paisai caiva HV_112.74e muhu kurvan bhramas tad HV_110.64b muhrtatithiparvam HV_4.9*100:3b muhrtabhta devasya HV_9.25c muhrtam antarike 'bht HV_91.27c muhrtam abhavat tad HV_110.69b muhrtam abhavad yuddham HV_110.72e muhrta ktavn kathm HV_28.12*435:13b muhrta prpya jvitam HV_10.65b muhrta yodhaym sa HV_91.56a muhrta vyathitbhavat HV_48.4d muhrtd iva craua HV_102.9a muhrtd iva rj sa HV_19.21a muhrt ca kal caiva HV_104.20e muhrts tithayo ms HV_30.26c muhrts tu mhrtaj HV_3.28b muhrte 'bhijite prpte HV_48.13e muhrto vijayo nma HV_48.15*598:2a muhru klacodita HV_112.53d muhyan sajm avpytha HV_91.45*1051A:8a mka caiva tuhua ca HV_3.78ab*80:3a mƬhenktabuddhin HV_56.34*682:3b mƬhe paitamnini HV_51.24b mƬhe paitamnini HV_73.25b mtrea akt caiva HV_85.22c mrkh svrthapar lubdh HV_117.17a mrkhau prktavijnau HV_71.11c mrcch caiva sampede HV_82.19*937:17a mrch jagma rj tu HV_87.77*1010:3a mrtayo mrtimattara HV_62.10ab*721A:11b mrtayo hi tavvyakt HV_44.81a mrtimantam ivmbudam HV_92.19b mrtimantam ivravam HV_33.5d mrtimanti bhanti ca HV_81.57b mrtimanto hi te smt HV_13.50d mrtimn sarahasytm HV_68.21a mrtir bhavati sattama HV_31.13*459:3b mrdhajavykulekaau HV_51.11b mrdhajeu ca jagrha HV_8.28*152a mrdhajeu ca jagrha HV_8.29ab*154a mrdhajeu parma HV_76.29c mrdhavakobhujais tulyo HV_99.39c mrdhn padbhy nipatat HV_48.46c mrdhn praamya ta deva HV_10.50*215:4a mrdhn akra padmbujam HV_62.99ab*731b mrdhni cghrya t snum HV_99.49*1115:2b mrdhni cghrya vryavn HV_113.63b mrdhni caiva puna puna HV_110.70*1330:2b mrdhni cottasitair ghaai HV_53.15b mrdhni tihan garutmata HV_94.8b mrdhni devaripu deva HV_58.49c mrdhni dee mahsura HV_91.44*1049B:2b mrdhni vra samhanat HV_58.51d mrdhny upghrya vryavn HV_99.49*1114:9b mrdhny upghrya savyena HV_96.17c mlakastatsuto 'bhavat HV_10.70*225:1b mlakasypi dharmtm HV_10.70*225:2a mlaccheda ktas tasya HV_78.14c mla na parikntati HV_65.21d mld eva hi hantavya HV_47.2c mlni ca phalni ca HV_52.5*650:8b mgamatsyavihagai ca HV_117.32ab*1581a mgayanti ratipriy HV_63.24d mgavndaviloitam HV_92.41b mgavydha ca sarpa ca HV_3.43*59a mgm atha rdla HV_4.9a mgn hatv mahbala HV_9.41*180:2b mg ca krrabhëia HV_102.3b mg klajare girau HV_19.18b +mgendrodravikramam HV_85.55*975:6b mgair matsyair vihagai ca HV_117.32a mgai saha vivardhitau HV_71.10b mgyo mgavadhe yath HV_77.2d mmayau dvau mahsurau HV_42.14d mta ity abhivijya HV_111.1a mtasya rage ka svargo HV_75.27c mta punar ivgatam HV_51.34d mta kim apardhyate HV_77.51d mta svarge mahyate HV_1.40*36b mtsmti vyacintayat HV_108.56*1236:4b mtyukle ca bhtn HV_40.30c mtyun chto hare HV_79.16*881:4b mtyun npapugav HV_81.11b mtyunpahte prva HV_48.49c mtyupraharao rae HV_37.50b mtyum tmana sant HV_76.28*847:1b mtyur bhojapater virì avidu tattva para yogin HV_74.39*834:3 mtyu prahara rae HV_108.79b mtyu samardana bhadra HV_25.4*416:2a mtyu prabhavit tava HV_11.26d mtyor bhge kitigate HV_44.4a mdagdiu teu vai HV_75.36b mdag ca tridh tatra HV_38.33*525:8a mdara crimejaya HV_24.9b mditais toyatìitai HV_83.35b mdupdo mdupriya HV_31.73d mdura crimardana HV_28.39b mdurebhirakitam HV_81.104b mdus tv aya madhur nma HV_42.18c mdyamna sa kena HV_56.32a mdhe ceratur ambhobhi HV_36.15c mdhe pratikariyati HV_44.43d mdhe bdhati dnavn HV_38.17d mdhe yady asi vryavn HV_44.37d mdhe rvatsadhrii HV_38.28b mdhev adharayena HV_68.20a mekhaln svanena ca HV_49.27*626:4b meghaklasukhoitam HV_59.56b meghaklmbudaymo HV_55.9c meghakas tu ko 'bhd HV_50.3a meghajlev ivumn HV_103.19d meghatoyavibhƫitam HV_54.40b meghandagabhray HV_74.22ab*831:4b meghandaprativyhair HV_55.13e meghanda ca bhyata HV_61.56d meghandnusria HV_54.20b meghanirghoakri HV_62.10ab*721:5b meghapupabalhakau HV_102.21b meghapram ivmbaram HV_55.42b meghaprakhyair ankai ca HV_97.3a meghayuktena vtena HV_61.17ab*708a megharisamaprabha HV_56.5b megharpea tat sarva HV_62.36c meghavir dursad HV_62.15b megha candram ivodgiran HV_110.34d meghasainyam ivbabhau HV_81.22d meghasya payaso dt HV_59.7a meghasyeva vidryata HV_58.53d meghnm iva sarvata HV_108.24d meghn crisdana HV_59.5b meghn varaasya ca HV_4.9*99:1b meghnkam ivoddhatam HV_33.31d megh ca divi muktbhi HV_62.60a megh pavanavhan HV_61.49b meghair ivtappye HV_112.41c meghair dyaur iva savt HV_93.36b meghair nabhasi druaih HV_61.15b meghai ikharasadhnair HV_61.35a meghai ttapakaro HV_54.31c megho vterit yath HV_108.25d meghaughair ekat gatai HV_61.33b meghaughair niprabhkram HV_61.16a medas tajjala vypta HV_42.32a medasbhipariplut HV_6.39d medaso 'sthi nirucyate HV_30.39d medin tasya dhrat HV_31.28*465:4b medinti tata smt HV_42.33b medinti parirut HV_6.39b medo mumucatur daityau HV_42.31c medosthimajjrudhirai HV_38.40c medhtithi sutas tasya HV_23.44*361:3a medhtithi sutas tasya HV_23.52*366:22a medhd ca kratttamn HV_30.24f medh medhtithir vasu HV_7.9b medhya meghaughadhritam HV_59.12d medhy ca vividhn bhakn HV_83.22a medhyena havi surn HV_62.40b medhyo yo medhyakarmam HV_30.34d menakym iti ruti HV_23.99*378:1b men nma mahgire HV_13.13b menire ta gatyuam HV_66.1d menire nihatn yudhi HV_32.39*489b menire vibudhottamau HV_71.43*814:10b mene chavam gatam HV_106.40d mene tatrgata vibhum HV_76.28d mene tv gatau devv HV_79.7c mene sa mathurevara HV_65.6b mene sakaraas tad HV_58.31b mene svm eva mtaram HV_99.7*1109:14b merukanibhni ca HV_93.32b meruparyantagmin HV_34.21b meruphe tapo nityam HV_8.44a meruphe mahaujasa HV_7.40d meruprabhavana mahat HV_93.18b merumandarabhƫa HV_31.104b merur ity abhiviruta HV_93.43d meruӭgasamaprabha HV_74.14b meruӭge tathottare HV_21.7d merusvarat gat HV_7.39f meru gatasya v tasya HV_9.30a meru dpta ivumn HV_33.8d meror iva gire ӭgam HV_93.39c meros tapasi sarita HV_9.28b mero ikharam gatam HV_110.62b mero ikharam uttamam HV_93.56b mero ikharavinyast HV_42.7a meavaktrs tath pare HV_112.15*1359:7b maitrey tata somo HV_23.99*378:13a maitreys tu tata smt HV_23.99*378:13b maithilenbhipjita HV_29.23d maithunya viveant HV_8.37c maithunyopacakrame HV_25.9f maithunyopavartit HV_9.13d mainka iva parvata HV_108.84d mainkasya suta rmn HV_13.14a mainda dvividam eva ca HV_31.144b maindo dvivida eva ca HV_105.20b maindo dvivida eva ca HV_109.40d moktukmo jaganntho HV_113.26*1503:2a mokaym sa bhrata HV_9.98d mokayitv bala tatra HV_110.66*1325a mokita ca mahtej HV_105.19a mokita bandhand gupta HV_96.2a mokit sarvaprthiv HV_105.15b mokyase yotsyat may HV_112.49*1399:2b mokyase raamrdhani HV_110.58f mokyase raamrdhani HV_112.93d mogha gvam etat te HV_102.17c mogha vrya yaa ca te HV_102.17d modate sucira bhuvi HV_6.49*123:2b modaty ea sad bhtair HV_97.37c modant vigatajvar HV_46.28b modamno mamjay HV_43.41b mohaya jagad avyaya HV_40.34d mohayaty asakc chubh HV_99.46f mohayitv ca ta kasam HV_47.56a moha dsymi devat HV_38.78*528:2b moht kipasi durbuddhe HV_66.33c moht pratyudiyd ripu HV_109.6d mohair adhtir vara HV_44.32d mauhya payata me yo 'ha HV_102.20a*1127:2a maudgalyaveti virut HV_23.88b maudgalya sumahya HV_23.99b maunamkeu barhiu HV_62.49b maulin hemaclin HV_70.20b mgann ca mahrave HV_47.53b mlecch haimavats tath HV_85.19d ya jahre mahsattra HV_23.75c ya sd dnavarabha HV_44.71*561b ya ida cyvana sthnt HV_21.37a ya ida janma devn HV_8.48a ya ida ӭuyn nitya HV_6.49*123:1a ya ida ӭuyn nitya HV_113.82*1545:1a ya ima rvayec chrddhe HV_19.33*312:1a ya imm vaset kacid HV_97.35c ya uvca janrdane HV_3.60cd*72:2b ya ena lokantha ta HV_68.17ab*780:3a ya ea bhagavn prabhu HV_32.3b ya ea bhavat prva HV_99.1a yakagandharvapatag HV_37.45c yakagandharvapatibhi HV_47.17a yakagandharvarkas HV_13.42b yakagandharvalin HV_37.19d +yakapannagarakasm HV_112.29ab*1370:9b yakabhtapic ca HV_3.3*48a yakarkasakinar HV_113.70cd*1535:2b yakarkasakinarai HV_31.36d yakarkasakinarai HV_110.40ab*1311b yakarkasakinarai HV_113.58*1529:10b yakarkasagandharvai HV_43.6c yakarkasapakim HV_31.122b yakarkasasainyena HV_34.16a yaka kipurudhipa HV_31.45d yak rkasn ca HV_4.5c yaktmajo mahtejs HV_6.29ab*119:2a yakn api ca sayuge HV_77.26ab*859b yakya ca namo nama HV_63.8*733:4b yak vidydhars tath HV_112.17*1361:15b yakv imv iti tad HV_71.21a yak ca paramaraya HV_82.19*937:7b yak caivmaropam HV_6.32b yakai ca ryate rjan HV_6.28a yakai ca sumahbhogai HV_34.31*496a yakai puyajanais tath HV_6.29b yako gandharva eva v HV_63.8b yakye 'ha vjimedhena HV_115.6c ya cukopa gaddhara HV_38.23b yac ca kmasukha loke HV_22.40*345:5a yac ca cakradharev asti HV_112.95*1437:4a yac ca jtiparijna HV_68.37a yac ca tat kathita prva HV_106.2a yac ca tat parama teja HV_104.5c yac ca ta drgham adhvna HV_104.13*1135:1a yac ca tejas tath abhor HV_112.95*1438a yac ca te drgham adhvna HV_104.6c yac ca te paurua sarva HV_110.67ef*1327a yac ca te para balam HV_11.3b yac ca divya mahat sukham HV_22.40*345:5b yac ca me hdi vartate HV_99.24b yac ca vakyati m akra HV_62.98a yac cgner brahmacria HV_112.95*1437:1b yac cnyad vasu kicana HV_78.23d yac cya parvatottama HV_62.13b yac csi tanut gata HV_43.26b yac csti vasu kicana HV_76.22d yac csya veda vedo 'pi HV_40.21a yac cokta brahmasadane HV_41.20*539:1a yaccha kopa mahdyute HV_5.51d yac chakrasya prabho krya HV_109.52a yacchanti pitara pui HV_13.68c yac chiva ca sukhìhya ca HV_53.2c yac chiu puruottama HV_96.33b yacchaucennutpyanti HV_71.4*798:5a yajat saha akrea HV_23.35c yajadhva brhma sad HV_96.72*1093:1b yajadhva satata yajair HV_96.72*1093:3a yajannte tad anna tu HV_60.18a yajanti ca yathkla HV_41.9c yajanti tn devaga HV_13.8c yajantti ca na ruta HV_11.14b yajantu bahubhir yajair HV_96.68c yajanty andhakavaya HV_95.7b yajamno dilpas tu HV_13.57*273a yaj jaghna halyudha HV_90.16b yajakarmay uparate HV_117.24a yajakle baler yo vai HV_38.20*522a yajava samantata HV_23.77b yajavighnakarau yena HV_31.114a yajaobhiu deveu HV_36.41c yaja ceti kurdvaha HV_5.7b yajas te 'dypi nnyath HV_5.9ab*104b yajasya punarvttir HV_115.38c yaja gires tithau saumye HV_60.17c yajgni ca sarvaa HV_40.23*535:1b yajgai ca dursadai HV_115.21b yajdhipataye nama HV_111.7*1340:7b yajn ca divo mahm HV_21.2d yajn tapas caiva HV_4.2c yajn hi gatir viu HV_100.83a yajrtha samavetn HV_30.1*449:7a yajrthe tu vaya s HV_100.72a yaj ctmaparya HV_100.71d yaj ca cayannaln HV_30.24d yajiyn akarod daityn HV_31.57c yajiyni ca dravyi HV_30.24c yaje paitmahe ubhe HV_5.32b yaje vivaram sdya HV_118.26a yaje vivaram sdya HV_118.28c yajeu ca havi svdu HV_32.38c yajeu viniyojayat HV_29.26d yajev atridhana caiva HV_23.12c yajair ijyantam tmnam HV_39.23c yajair ivptadakiai HV_97.31b yajair iv mahtmno HV_97.44c yajair dnais tapobhir v HV_23.149c yajair vipuladakiai HV_41.9d yajvana puyakarmaa HV_23.167d yajv dnapatir dhmn HV_27.15a yajv devvdho rj HV_27.6a yajvna puyakarmo HV_88.44e yajvna puyakaria HV_43.73*550b yajvno bhridaki HV_9.49*185:1 yajv vipuladakia HV_21.1d yajv vipuladakia HV_23.125b yajv vipuladakia HV_26.4b yajv vipuladakia HV_28.38d yajv vipuladakia HV_114.4d yajv hy asi kurureha HV_118.26c yatate bahudh tatra HV_111.5*1338:19a yatamna ca ciccheda HV_87.77*1009:2a yatamnasya ciccheda HV_88.9a yatamnasya rukmia HV_88.20d yatamnasya vryavn HV_81.80d yatamna mahratham HV_89.28b yatamnn yatn bahn HV_87.77*1009:17b yatamn ca tä arn HV_88.16d yatasva parihartu tad HV_115.34c yata kas tato gatv HV_91.53*1058A:26a yata skandopagachati HV_112.49*1399A:1b yatir jyehas tu te vai HV_22.1e yatir yayti saytir HV_22.1c yatiye kryam uttaram HV_109.63*1278:3b yato 'dyata tadbalam HV_110.43d yato devas tato yayau HV_112.114ab*1466:2b yato dhti ca r caiva HV_21.16c yato bas tato gatv HV_112.85c yato bas tato bht HV_108.28c yato bas tato ratham HV_112.83d yato 'ya devadeveo HV_97.38ab*1100:2a yato rajir dhtis tatra HV_21.16a yato rudro rathe sthita HV_112.17*1361:18b yato haratanus tata HV_112.18d yat kartavya mahendrea HV_43.3a yat krya tan mahevara HV_112.112b yatkrya yadunandana HV_86.58d yat ki cit triu lokeu HV_93.5a yat kicit prpya durgat HV_116.18*1569:2b yat kta karma dukara HV_109.42d yat kta bhaktavatsala HV_112.110*1463b yat kta yadusihena HV_96.64a yat kta auri pur HV_90.15d yat kta auri samyag HV_97.1*1094:2a yatkte tu vaya khinn HV_108.10*1210:8a yatkte sagaa kasa HV_96.12c yat ktv dukara karma HV_96.6a yat ka bhuvi durlabham HV_70.37b yat kama tat samcara HV_103.6d yat tat padam anudvignam HV_13.48*271a yat tat satrjite ko HV_29.1a yat tad brahman dadmi te HV_12.10*238:2b yat tad ratna maivara HV_29.36a yatt bhavata sarve vai HV_47.1c yatt bhavantas tihantu HV_102.8c yat tu te ktrima rpa HV_58.42c yat tu datta kilnena HV_81.79*919:5a yat tu prptam anantaram HV_109.32*1265:2b yat tu akymy aha vaktu HV_39.8c yat te daritavn aham HV_62.36b yat te manasi vartate HV_11.27d yat te manasi vartate HV_106.6*1148:11b yat te manasi vartate HV_112.117b yat tvam arhasi durmate HV_102.14d yat tvay darita loke HV_58.40a yat tvay dhryate kicit HV_42.13*542:3a yat tvay nnudhryate HV_42.13*542:6b yat tvay nihato mohd HV_44.35c yat tvaynuhito yatna HV_65.48a yat tvay noktaprva hi HV_58.40c yat tvay pito dvaidha HV_67.57a yat tvaybhihita ceda HV_62.90c yat tvaybhihita prabho HV_86.32b yat tvaybhihita vkya HV_60.9a yat tvaybhihita vkya HV_100.29c yat tvay matpriya kra HV_111.10b yat tvay rakit gvas HV_62.12c yat tvay vratalin HV_44.34b yat tvay samudhtam HV_112.128d yat tvay strkte moht HV_44.33a yat tva evavidha brƫe HV_78.31c yat tva punar ihgata HV_83.8b yat tva mnuadehavn HV_62.16b yat tv vakymi nicayt HV_111.9*1346:6b yat tv payma nirvtam HV_83.7d yat tv vakymi bhmini HV_107.59b yatnavanta surottam HV_35.15b yatna ca kriyat kasa HV_46.18c yatna kartu vicetasa HV_37.46d yatna ca kuru vjiu HV_70.8d yatnena cnuklena HV_47.7c yat pcchasi mahrja HV_31.11a yat pthivy vrhiyava HV_22.38a yat pravtta ca devebhyas HV_39.10c yat prasdd te snigdha HV_113.84*1549:8a yat prpta brhmaai prva HV_16.2*298a yat prrthyase vara ba HV_112.117*1475:1a yatrakmagamo va HV_97.37b yatra ko mahdyuti HV_102.18d yatra garjanti yoita HV_38.25d yatra jto janrdana HV_48.15*598:2b yatra jto 'si prthiva HV_23.2f yatra jto 'si prthiva HV_23.42d yatra jto 'si prthiva HV_23.110*384:1b yatra jto 'si prthiva HV_23.115b yatra jto 'si prthiva HV_23.118*386:1b yatra jto 'si prthiva HV_23.122b yatra jto hari skt HV_20.0*313:3a yatra tad vartate yuddha HV_110.21*1303:4a yatra tad veita balam HV_108.18*1219:13b yatra tihati deveo HV_53.35*663:1a yatra tihati rjendras HV_35.40ab*973a yatra tihati lokn HV_53.34c yatra tihanti bhsvar HV_13.7b yatra te garbhaayan HV_47.11c yatra te drako mukto HV_51.31c yatra te akun rja HV_18.13a yatra te sahacria HV_18.8f yatra te saayo mahn HV_113.74b yatra dev vimuhyanti HV_31.150a yatra devsure yuddhe HV_21.13a yatra dee yath jto HV_45.16a yatra dhvajagha mahat HV_106.19d yatra nryao jaje HV_22.44c yatra pravia purua HV_22.2*333:2a yatra praseno bhgaym HV_28.18*437a yatra barhiado nma HV_13.41c yatra bapura tata HV_110.33*1306b yatra basya godhanam HV_113.8*1492:1b yatra ba sthito rae HV_108.45d yatra bhusahasrea HV_31.101a yatra brahm vyavasthita HV_42.23d yatra bhtv mgendrea HV_31.31c yatra yatra sama tv asy HV_6.12a yatra vartanti te divi HV_13.62d yatra vmanam ritya HV_31.68c yatra viu surareho HV_31.21c yatra vai tva mahbho HV_45.18a yatra rs tatra sanati HV_96.72b yatra slva ca kasa ca HV_31.144a yatra hr r sthit tatra HV_96.72a yatrniruddho hy abhavat HV_108.17*1218:3a yatrpavas tu ta krodhc HV_23.151c yatrvadhya rkasendra HV_31.122c yatrsan sadguopet HV_26.27*428a yatrsau nyavasat tad HV_44.22f yatrsau sthitavn pautro HV_109.63*1278:5a yatrste bhagavn yama HV_102.20a*1127:8b yatrste sa hi dutm HV_67.7c yatrsya varado babhau HV_23.107*381:2b yatrham iva vistr HV_100.43c yatrham iva sattvni HV_100.38c yatrham upari sthita HV_100.47d yatrha ka devnm HV_62.26c yatrotthito mahsena HV_106.6*1148:16a yatrotpanno mahtm sa HV_7.56c yatro tatra gacchati HV_108.7*1206:2b yat samsena vakymi HV_91.54c yat sdeya munireha HV_35.67c yat sryd vaiava teja HV_8.34*157:2a yat syt tvaddarane puya HV_85.62*978a yathartv tuligni HV_7.54*142:13a yath kaliyuge tath HV_117.46b yath kaliyuge tath HV_117.46d yath kasaviceitam HV_47.8*579:2b yathkmapradnya HV_65.91c yath kmam avpsyasi HV_107.62d yathkma caratv iha HV_85.60*977:11b yathkma viceratu HV_58.11d yath kritavä iu HV_74.1*827:7b yath kumrea kta HV_9.90*192:11a yathkramea sarve HV_113.58*1529:13a yath khedlasa a HV_83.27d yath khe hasapaktaya HV_81.5d yathgata punar yt HV_113.70cd*1535:2a yathgat nivtt sma HV_103.29c yath gairikaparvatam HV_91.57*1061:3b yath ca ktam asmbhi HV_11.3c yath caturtha dharmasya HV_11.21*235:1a yath caturtha dharmasya HV_102.16a yath ca devadevasya HV_106.6*1148:2a yath ca pitbhir dugdh HV_4.20a yath ca vartamns te HV_15.9a yath ca akyate 'smbhir HV_107.62abc*1182:2 yath csya varo datta HV_105.6a yath cintnvito hy aham HV_109.26d yath jva labhmy aham HV_107.57*1179:2b yathjnam udhtam HV_79.40*890:2b yathtattvam aridama HV_9.27b yathtattvam aridama HV_11.16b yath tv gamiyata HV_65.96*755b yath te kathita tad HV_23.50d yath te kathita pur HV_105.22f yath te kathita prvam HV_43.69c yath te kathita prva HV_18.7e yath te kathita prva HV_22.30c yath te bahuo ruta HV_80.4f yath te hdayotkampa HV_106.30c yath tau mrgam sthitau HV_75.12ab*840b yath tvam asi lokn HV_58.46a yath tva jvara kkase HV_111.9*1345Ab yath tva jvara kkase HV_111.8*1342:1b yath datta pit vai HV_11.15c yath divigatas tath HV_60.26d yath dugdh vasudhar HV_4.20*103:2b yathdam aeea HV_108.13c yath da pur may HV_11.18d yath devapure tath HV_93.26d yath devn apcchata HV_21.20*325:4b yath devsura yuddham HV_91.46a yath devair yatha ribhi HV_4.20b yath devo may srdha HV_107.12c yath daityai ca ngai ca HV_4.20c yath dharmam avpnoi HV_69.21c yath dharmavadho na syt HV_41.30c yath dhriyed apatya me HV_101.12c yath na mama putras tva HV_99.25c yath na sdet tatkrya HV_41.24c yath nga sudurvtto HV_69.19a yath nryao brahman HV_30.1*449:9a yath nsti tathaiva sa HV_48.48b yathnidea trida HV_42.10c yathnidea sah HV_86.11c yathnimna praj sarv HV_116.17c yathnimnnusri HV_54.19b yathnena kta prabhu HV_68.32b yathnena aynena HV_96.30c yathnyyam avedayan HV_109.17d yathnyya nirmimire HV_86.16a yathnyya yathvaya HV_83.4d yath pram aha gata HV_100.31d yath puroktni tath HV_115.1c yathprva yathvidhi HV_83.4b yathpraja yathrutam HV_1.20b yathpradeam adypi HV_4.15c yathpradeam adypi HV_7.47ab*140a yathpradeam adypi HV_22.18c yathpradhns tn sarvn HV_107.64a yathprti yathvaya HV_95.18b yath prto bhaved bhava HV_112.116*1473b yathbala manuy HV_115.42a yath balir niyamitas HV_106.63c yath basya tad yuddha HV_106.6*1148:1a yath basya nagara HV_107.80a yathbhgam upadrava HV_48.41*613:1b yath bhga ca rjya ca HV_21.33c yathbhilaita sakhi HV_107.70b yathbhilikhitn may HV_107.69d yath bhtendriyvptir HV_39.14a yathbhd vigraho mahn HV_106.4d yath manyanti m sarve HV_63.11a yath mama tath yya HV_65.35*745:2a yath mama pur tath HV_93.4d yath mahtman tena HV_4.19c yath mm ha nrada HV_73.9d yathmrga jagma s HV_83.49*958:2b yath munijans tath HV_117.33d yath yakair yath drumai HV_4.20d yath yatno hi paurua HV_76.28*848:12b yath ya npa svarga HV_115.32a yathya muhyate loko hy HV_78.32ab*870:14a yathya vato dharmo HV_35.32a yathya saniko hi HV_81.3a yath yugn parivartanni HV_117.51a yathyogam udhtam HV_69.24d yathyoga ni[darya] ca HV_71.15ab*805b yathyoga yathbhogya HV_71.15ab*805a yath ravikarasp HV_76.17ab*846a yath rpa mahodadhe HV_81.26d yathravo lokavinanya HV_112.27*1369:22 yathrtham hu sarito HV_32.37a yathrtha ca vavur vt HV_41.13c yathrhata sntvayitv HV_92.36a yathrha ca yathyoga HV_87.1*992:1a yathrha puarkko HV_91.3c yathrha puarkko HV_97.43c yathrha pjaym sa HV_94.17c yathlekhya samantata HV_107.65*1184:3b yath loke cariyasi HV_111.9*1345:3b yathvat pratipadyatm HV_79.5b yathvat samudhtn HV_48.1d yathvad anuprvaa HV_3.20*52b yathvad anuprvea HV_38.75a yathvad abravc caiva HV_92.58c yathvad abhinandit HV_92.52d yathvartata druam HV_108.48cd*1231b yath vstu tath vstu HV_45.28a yath vidyud ghand ghanam HV_76.26d yath viyandamna me HV_6.8c yath vai cakracria HV_52.18d yath vai tridive tath HV_86.30b yath vai bhdharas tvay HV_69.19d yath vairavaa tath HV_86.57d yathvraja yathytha HV_61.54e yathakti tu vakymi HV_31.1c yath akradhvajataro HV_106.51*1157:5a yath acy acpati HV_9.28*174b yath acy atakratu HV_19.2d yath aradi toyada HV_65.72d yath ailamayau tath HV_75.30*842b yath ailai picai ca HV_4.20*103:1a yathrutam aridama HV_31.100*475b yathruta yathyoga HV_79.40*890:2a yath samayabhedaka HV_113.42*1506:1b yath sasarja bhtni HV_3.2c yathsra ca vai sukham HV_61.54f yathsra yathytham HV_69.29c yath sukham avpnoti HV_71.4*797:2a yath sryasya kauravya HV_3.57a yath sir yador jt HV_23.163*400:2a yathsthna yathvaya HV_42.10b yathsthna yathvaya HV_67.46b yathsthna yathvaya HV_76.44b yath sthna yath vaya HV_91.30f yathsthna yathvaya HV_100.13b yath sthsyanti te np HV_45.9d yathsya sym aha suta HV_106.6*1148:7b yath syt gatyuau HV_73.3d yath syt padmamaalam HV_55.7d yath syt prasaaya HV_76.34*849:2b yath syt sarvam avyayam HV_65.90d yath syd devadeveas HV_86.24a yath syd yugaparyaye HV_37.20d yathsyst pakibhve HV_18.15c yath svargagatas tath HV_60.4d yath svargasukhena v HV_115.13b yath svarge 'marvat HV_86.29b yathha oitdigdho HV_112.120a yath hni kramaprpt HV_117.44a yath hi pupaprabhava phala drumt HV_118.45a yath hi pugava reho HV_62.20a yath hi vyaso mrdhni HV_65.61a yath hy angatam idam HV_115.38a yathecchasi tath krŬa HV_91.59ab*1063a yathecchasi mahsura HV_112.127*1481:1b yathendrasymarvat HV_93.7d yathendriyai ca bhtai ca HV_39.13a yathepsit ca sarvrthn HV_18.31c yatheva saridambhod HV_55.54c yathea kmam pnuhi HV_31.40d yathea kmarpia HV_46.26b yathea kriyatm iti HV_112.16ab*1360:3b yathea gaganecara HV_95.2d yathea gamyat bhadre HV_71.35ab*813a yathea npasattam HV_100.15*1118:4b yathea madamohit HV_108.11cd*1214:5b yathea mama prvata HV_65.82*754:1b yathea yadunandana HV_108.11*1215:9b yathea varayatv iti HV_10.56d yathe prpnuyd gatim HV_1.40d yathaikaikharo giri HV_75.5d yathaiva tridas tath HV_86.69d yathaiva tridive tath HV_62.55d yathaiva dto devn HV_86.65c yathaiva devarjo 'yam HV_92.59c yathaiva paramaivarya HV_118.32c yathaiva vyomni paymi HV_28.12*435:7a yathaiva akra svapure jagadguru HV_88.44*1021:4 yathaiva hi par buddhi HV_118.32a yathaivgre ruta drd HV_27.13a yathaivbhrabala tath HV_81.24d yathaivendramahe tath HV_79.29d yathaivailavila tath HV_108.3f yathoktam ibhi pur HV_47.54*591:3b yathokta vai maghavat HV_3.109a yathokta sarvam akhila HV_107.45c yathokta sarvasatrim HV_38.73d yathokta purua svapne HV_107.20a yathotpannas tathaivha HV_12.16a yathoraga trkyasuta prasahya HV_76.28*847:6 yathovca mahtej HV_15.13e yathovca mahbhgo HV_15.4*283:1a yad akathitam ihdya karma te HV_90.19c yad akrn mahsura HV_91.17d yad agrya kathita prtha HV_104.22*1141:3a yad atra tathya tad brhi HV_20.41c yad atrnantara hitam HV_110.14d yad anuj samritya HV_87.39*1003:10a yad anyat savidhtavya HV_109.60a yad anyad api cepsitam HV_13.68f yad anyad vpi cepsitam HV_13.68*280:2b yad aya klatulybha HV_38.60c yad aya dharita kratu HV_118.18d yad aya bhubhir yuddha HV_75.21a yad artham avatro 'si HV_112.75*1422:15a yadartha kuvalva san HV_9.48c yadartha ca mahad yuddha HV_106.6*1148:3a yadartha janma kasya HV_113.67a yadartha maha iyate HV_59.4d yad artha vayam gat HV_113.1*1485:5b yadartha sapta te garbh HV_48.8c yad astra parama divya HV_112.67a yad asmka nparehs HV_100.15*1118:3a yad aha ghtit tvay HV_48.34b yad aha tava deika HV_22.27d yad aha dhraymy ek HV_42.38a yad ca rohi putra HV_49.2*619:1a yad ca sudurdhara HV_38.78*528:3a yad csmn na bibhyati HV_22.40b yad cai vikurvanti HV_59.26a yad jya vayam anmo HV_100.79a yad tad guha kruddha HV_112.36*1386a yad tad mah tta HV_9.55c yad tu pitkryrtha HV_16.28*300:9a yad tv imau nararehau HV_96.46a yad dvdaa vari HV_9.95*194:3a yad na kurute bhva HV_22.37*343:1a yad na dhrae akts HV_20.8a yad na akyate mnd HV_5.14a yad necchati na dvei HV_22.40c yadnyebhyo na bibheti HV_22.40a yad bhva na kurute HV_22.39a yad mt pit caiva HV_16.21a yad yad hi dharmasya HV_31.13*459:1a yad rabhata prikit HV_115.3*1558a yad rabhat tad khysye HV_115.4c yad varamadonmatto HV_31.57a yad varvaro jana HV_117.12b yadvasata puram HV_93.40b yadvitpta kmn HV_22.35*340a yad sayogam eyasi HV_107.14d yadsti mayi va prtir HV_59.60c yadsya yatamnasya HV_3.4a yad hnir bhaviyati HV_117.44ab*1583a yad hi sa mahbhojo HV_96.59a yadi kacid vijnyt HV_109.63*1278:7a yadi krya na lupyate HV_113.10b yadi kla na vidmahe HV_116.1b yadi gantavyam eva na HV_53.9b yadi ceatama kacid HV_108.97*1254:2a yad icchasi mahsura HV_112.126d yad icchet prvathitam HV_112.107ab*1457:1b yadi jnsi kathyatm HV_85.56d yadi tac chakyate rjan HV_115.29a yadi te devak mny HV_69.17a yadi te dvv imau ak HV_10.16c yadi te prthiva krya HV_43.8c yadi te matpriya krya HV_78.38a yadi te rocate vibho HV_109.39b yadi te sa hata sakhye HV_44.37a yadi te 'ha suta saumye HV_99.15a yadi tau gou jvinau HV_73.4b yadi tv anugraha bhyas HV_11.29a yadi tv avaya rotavya HV_63.12a yadi tva parigarhase HV_66.15b yadi tva me vijnsi HV_107.83a yadi tv janayitv s HV_69.13a yadi dady tato 'dyha HV_24.6*403:5a yad ida tridaai ktam HV_44.13b yad ida dukara karma HV_67.53a yad ida dyate deva HV_100.57ab*1121:9a yad ida luptadharmrtha HV_35.45a yadi devagan sarvä HV_21.20a yadi dharmo bhavej jyyn HV_112.32*1379:11a yadi dhrayase auca HV_3.101a yadi niprabhat gat HV_110.14b yadi no bhagavn prta HV_47.15c yadi putra ius tad HV_66.17b yadi prabhavat dao HV_45.27a yadi bhuktsi bhmini HV_107.32*1172b yadi myprabhvena HV_108.94*1253:1a yadi m caku samyak HV_65.100*757:8a yadi me vacana ndya HV_6.3c yadi me sukta bhavet HV_16.37*302b yad iya brahma s HV_35.42c yadi yuddhni vacanai HV_112.60a yadi v ntmaja ubhe HV_99.15b yadi v nsti te vyath HV_78.38b yadi v nopajapto 'si HV_65.96c yadi v pratiyotsyete HV_72.24a yadi v me ht bhry HV_44.40c yadi v rvao hata HV_44.40b yadi vvatared rudro HV_110.33*1307:7a yadi v vismt vayam HV_77.33b yadi v suhdo vayam HV_59.60d yadi viupurogm HV_106.60*1158:3a yadi vo matpriya krya HV_61.2c yadi aknoi gaccheti HV_51.14c yadi urƫase 'nagha HV_4.18d yadi rvyam ida ka HV_100.27c yad ia vo yadureh HV_96.70a yadi sakt parityaktu HV_66.23ab*761:3a yadi supt sat sdhv HV_107.36a yadi sma sanikarasth HV_110.14a yadi syt kenacid dhta HV_109.32*1265:1b yadi syd iha govindo HV_102.15c yadi syn mama tan matam HV_8.33b yadi syur nirvtt lok HV_78.11a yadcchet prvathitam HV_112.110*1462b yadcchet sgara kicid HV_86.34a yadmau ghoaracitau HV_51.30*646a yad ukta caiva yumbhis HV_12.33e yad udvigna pratkate HV_48.20*608:4b yadubhir dharmabuddhibhi HV_65.78d yadubhi cnumodita HV_79.40*889:2b yadubhi pvakopamai HV_100.87b yadubhi pjita sarvair HV_97.42c yadubhi sarvato vt HV_95.16b yadurjadhn mathur HV_80.7cd*898:4a yaduvaaprastasya HV_23.60*369:2a yaduvaa ca vardhita HV_105.18b yaduvaa ca nindat HV_66.18b yaduvae bhaviyati HV_85.60*977:4b yaduvae samutpanna HV_85.58a yaduvaodbhava deva HV_85.60*977:1a yaduvyandhakamadhu HV_78.47*875:2a yadurehasya dhmata HV_85.1d yadusihasya dhmata HV_105.1b yadusihasya dhmata HV_106.1*1144b yadusihena dhmat HV_105.7b yadu ca turvasu caiva HV_22.4a yadu jyeha nyayojayat HV_22.17b yadnm agra prabhu HV_78.37b yadnm antaraprepsur HV_105.8a yadnm abhivardhan HV_86.19d yadnm avaguhit HV_65.80d yadnm uttamaloka HV_71.4*798:9a yadnm abha rae HV_112.51b yadnm abho hi sa HV_108.12b yadn kulanandana HV_83.7b yadn tvatkte kta HV_66.36b yadn nandivardhana HV_111.7b yadn nandivardhana HV_84.13*962b yadn nihat npai HV_85.29b yadn prthivn ca HV_100.16c yadn prathamo guru HV_65.77d yadn yadunandana HV_78.24*868b yadn ythamukhyasya HV_65.79c yadn atrusdana HV_78.24d yadn sanidhau sarve HV_85.8ab*965:2a yadn sainyasacaye HV_87.50*1005:13b yadn hdayni vai HV_66.22b yadl lgalin saha HV_28.25*438:2b yad ir acintyatap purbravt sa HV_118.42b yad ekas tai samgata HV_108.39b yad etat prthiva katra HV_44.14a yad etad dyate balam HV_110.46d yad eva bhëase vaca HV_106.38d yadaina vkitu dev HV_40.23a yador vaadharasyeha HV_23.167c yador vaapravakymi HV_23.133*388:1a yados tu ӭu rjare HV_22.44a yad datta tava jnat HV_65.69ab*752:2b yad dhi ndhigata prvai HV_96.65a yad bdhase guhdhvnta HV_85.56*976:6a yad bravūi mahbho HV_86.65a*986:2a yad bhaktn yam jpy akhilajanamanakobha naiti prva HV_82.30*945:3 yad bhta yadumaale HV_109.57a*1272:2b yady api syt sudukaram HV_101.10d yady avaya prakartavy HV_16.10a yady asti tapaso vrya HV_35.43a yady asti mayi kruya HV_42.52a yady asti mayi mnyat HV_86.36d yady asti me yajaphala HV_118.16a yady asti sukta kicit HV_16.37a yady asty vsayasva mm HV_115.38d yady aha calito brahman HV_43.30c yady aha ta na paymi HV_107.82c yady aha te sur caiva HV_62.88c yady aha bhavat lghyo HV_63.13a yady aha satpathe mƬho HV_44.40a yady tmnam ihsmbhir HV_39.28c yady vays tau pramukhe HV_72.23a yady ena dhrayiyasi HV_3.101d yady ena me vilki HV_107.78a yady eva codita akra HV_21.32a yady eva ntha gantavya HV_77.33a yady evham anugrhyo HV_113.43*1507:3a yady ea vai prabhvas te HV_19.8*309a yady e pratihantavy HV_35.74a yady em do gandho HV_57.9a yady eo 'nugraho mama HV_63.13d yad rpa puarkko HV_100.79*1122:2a yad roo 'bht tad mama HV_29.37b yad vaya pugavai srdha HV_62.39c yad v krya dhaneena HV_43.3c yad v candramas krya HV_43.4a yad vjapeyena tu rjasyd HV_1.0*7:1a yad virodhayase bham HV_65.69d yad viva sadasatparam HV_1.0*3:3b yad via prabhaviyati HV_70.12b yad veditavya loke 'smis HV_58.41a yantrajlai ca bhƫitm HV_93.25b yan na kryam anantaram HV_110.15b yan ngabhavane prabhu HV_96.36b yan nm yat kula ca sa HV_107.56d yan nirbhaya sukhakara HV_53.2ab*661a yan nehdyvabudhyase HV_77.22d yan may tva puraskta HV_65.70d yan maybhihito hy ea HV_100.81a yan maysn nimitam HV_13.75b yan m vadasi nrada HV_45.2b yan m vadasi yuddhrthe HV_36.11a yan m kipasi doea HV_44.39c yan m tyaktv gamiyatha HV_18.27d yan m tva nvabudhyase HV_71.26b yan m tva paripcchasi HV_11.6d yan m tva paripcchasi HV_38.80d yan m tva paripcchasi HV_113.72d yan m pcchasi bhrata HV_11.30d yan m pcchasi bhrata HV_11.35b yan m pcchasi rjendra HV_104.24c yan m bhavanta pcchanti HV_100.85a yan me 'dya bhagavä io HV_35.55b yan me pa pur pit HV_12.1d yan me vedair iheritam HV_100.74d yan me vyavasita knta HV_99.24a yam akaya samupanaya jagatpati HV_110.73c yamajau sababhvatu HV_8.7d yamadaopam ubhm HV_108.72b yam adya purata ktv HV_2.13c yamarëravivardhanam HV_81.104ab*927:4b yama ca yamun caiva HV_8.7c yam asahya samlakya HV_85.6c yamas tasy na cakame HV_8.19b yamas tu karma tena HV_8.41a yamas tu tat pitu sarva HV_8.21a yamas tu daam udyamya HV_34.11a yamasya varuasya ca HV_112.95*1438b yamasye tathaiva ca HV_44.5*551:1b yam aha bhrasatapt HV_42.53a yama rjye 'bhyaecayat HV_4.5b yama vaivasvata hari HV_97.27d yama sarvaharas tena HV_37.50a yamntakanibha rae HV_112.72d yamntakanibhair yudhi HV_110.30d yamntakasamaprabham HV_110.42f yam rƬha sa bhagavn HV_34.7a yamritya gad dev HV_87.39*1003:8a yam sdya jana sarvo HV_92.64c yam hur agner yantra HV_34.28a yam hur kagama HV_34.29c yam hur maivhanam HV_23.109*382:8b yam hur vai yuge yuge HV_30.15d yam kany yaasvin HV_8.46b yamunkaraa dv HV_83.50a yamuntramrgasth HV_51.20a yamuntramrgea HV_49.28c yamuntram ritam HV_57.3b yamuntram rita HV_70.8b yamuntraobhit HV_44.57d yamuntraobhin HV_49.15d yamuntrasabaddha HV_49.16c yamuntrasaritam HV_52.22d yamun naiva gantavy HV_49.11*622a yamunm anu te np HV_81.28b yamun munisevit HV_56.44b yamunm upaobhayan HV_55.39d yamun yti sayat HV_59.44d yamunys tae ramye HV_44.58*558:3a yamunys tad hari HV_87.39*1003:16b yamuny hrade hy asmin HV_70.10a yamuny yath vau HV_71.30d yamuny hrade nga HV_65.27a yamun rmam abravt HV_83.41d yamun rmasanam HV_83.49*958:1b yamun lokabhvan HV_8.46d yamun sgaragam HV_55.50b yamunhradagocaram HV_45.7b yamun cvaghato HV_54.2d yamun lgalyudha HV_83.47b yamena preita daa HV_37.48*518:13a yamena varuena ca HV_43.3b yamenmitavikrama HV_79.16*881:5b yamendravaruair gupt HV_37.18a yamo vaivasvatas tem HV_6.21a yay kam ayodhayat HV_29.15d yay jaje sahevara HV_96.12b yaytir aparjita HV_22.20d yaytir aparjita HV_22.30b yaytir api rpea HV_22.33c yaytir abhavan npa HV_22.2*334:2b yaytir garhayan sutam HV_22.26d yaytir nma nhua HV_85.57b yaytir yadum abravt HV_22.21b yaytir yudhi durdharas HV_22.6c yaytivaajasytha HV_43.77a yaytis tu tata param HV_22.1f yaytiprthivo 'bhavat HV_22.1*332b yayter janan brahman HV_13.60c yayte carita nityam HV_22.45c yay dahyma sayuge HV_36.10d yay me carao mrdhni HV_118.20e yayur dvravat purm HV_89.53d yayur yuddhaparmukh HV_108.28d yayu svn layn sarv HV_107.17*1168a yayau jvalann atha tad HV_112.17*1361:18a yayau dvravat prati HV_87.48d yayau dvravat hari HV_113.43*1509:4b yayau nryantikam HV_38.2d yayau prva mahodadhim HV_95.3d yayau baratha prati HV_108.66d yayau yatra harir hal HV_110.56ab*1320:13b yayau yatrniruddho vai HV_108.52c yayau rudrya sayuge HV_112.15*1359:17b yayau vtajava pak HV_92.46c yayau vidarbhn sahito HV_87.26c yayau vai sa hi keava HV_91.39ab*1045b yayau sayamin vro HV_102.20a*1127:8a yayau saumitri saha HV_44.44b yayau svabhavana yena HV_106.19c yayau svam eva bhavana HV_108.98cd*1258a yayau hita devapatha HV_34.49*502a yavana ca kaerumn HV_97.6b yavana ca mahbala HV_31.146d yavana ca hata sakhye HV_105.19c yavanasya mahrja HV_25.12c yavanasya suta cpi HV_87.7*993:4a yavandhipatir varam HV_85.12b yavandhipati caiva HV_80.15a yavann mahbala HV_85.18b yavann ira sarva HV_10.42c yavan prad caiva HV_10.31a yavaneo 'drikandaram HV_85.39*971:2b yavnara ca vikrnta HV_23.97a yavyas tayor y tu HV_8.46a yavyn ka eva tu HV_50.2d yavysas tu te mama HV_12.13b yavysa bubhƫati HV_8.22d yaa utsjya drata HV_108.31b yaa ca prpsyate mahat HV_2.21d yaa cgrya mahtap HV_19.29d yaa cpnoti sumahad HV_7.46ab*136a yaas tva tu yokyase HV_62.87d yaas pauruea ca HV_113.64d yaaspratima sad HV_21.3d yaas vikramea ca HV_60.6b yaas vijayena ca HV_113.46d yaase vijayya ca HV_109.75b yaakhytir na saaya HV_29.40*447:3b yaapradp lokn HV_65.15a yaa sva ca prakayan HV_21.19*324:2b yaod ca suviklav HV_50.23d yaod ta samutsjya HV_50.4c yaod t tu kanyakm HV_48.13d yaod tv abravd bht HV_50.28a yaod devak tath HV_48.13b yaod nma bhadra te HV_47.33c yaod nma virut HV_13.55b yaodnikaa yayu HV_51.20d yaodpi tadaiveya HV_49.2*619:2a yaodpi vyajyata HV_48.12d yaodpi samdhatta HV_48.10a yaodm anugacchantya HV_56.24a yaodm cur agan HV_51.21b yaody gha bhto HV_48.18c yaodym ajnanty HV_50.29a yaodys tv avijta HV_48.19a yaody sutya ca HV_63.8*733:5b yaodyai dadau tad HV_48.17*603b yaodrohibhy t HV_50.20*637:25a yaod ghragmin HV_50.7b yaod nandagopas tu HV_50.26c yaod rudat tath HV_56.26ab*680b yaode nvadryate HV_56.22d yaodev ca sattv ca HV_23.40*358:3a yaodevy vyajyata HV_23.40*358:4b yao mna ca dƫita HV_118.21b yao vindeta mnava HV_113.82*1544:4b ya cakra mahtap HV_23.12b ya cakra mahtm vai HV_9.20*169:3a ya cakra mahbhgas HV_93.38c ya cakra vartayaty eko HV_30.6a ya caturdimahdhvaja HV_93.41b ya ca dattas tvay suta HV_73.34d ya ca daityntako vibhu HV_30.33d ya ca m bhaktisayuta HV_112.49*1401:1b ya ca lokntakntaka HV_30.34b ya cra mdhe hatv HV_87.39*1003:21a ya cekvkukulodvaha HV_10.78d ya ceha bhyo dyeta HV_56.37a ya caitat pahate stotra HV_47.57*594:1a ya caina krtayen nitya HV_4.26a ya cain dhrayet tta HV_1.16a ya cain dhrayed vipra HV_1.26*28a yau sa vjimedhena HV_115.5c yas ta mahsuraraudra HV_9.59*187a yas tu prsdamukhyo 'tra HV_93.49a yas te janiyate putras HV_26.17c yas te 'tm devat gvo HV_45.29a yas te bhart yathrpo HV_107.70a yas te saptamo dvija HV_15.3b yas tvam evam abhedybhy HV_100.36a yas tv aya nandagopasya HV_65.58a yas tvay tta ity ukta HV_45.44c yas tvay mama putro vai HV_73.33a yas tvay vratacri HV_44.36b yas tva jaganmaya guhya HV_58.35c yas tva devopama vddha HV_66.33a yas tva dharmaparo nitya HV_8.25ab*148a yas tva so 'ha santana HV_58.48b yas tva svasthena cetas HV_65.75b yas tv putreti krtayet HV_45.44*569:2b yas tv eva ӭuyn nitya HV_29.40*447:1a yasmc ca varad sapta HV_7.44*133:16a yasmc chasanti te brahma HV_7.44*134a yasmj jaje bhanman HV_23.40a*356:3b yasmt kvo 'bhavad dvija HV_23.44*361:3b yasmt ktyyan smt HV_23.87b yasmt kmapradhnas tva HV_17.3a yasmt te pjanyha HV_8.23*146:1a yasmt trt pitn sad HV_66.20b yasmt tvay hata ke HV_67.58a yasmt tva rjatulyena HV_43.24a yasmt prv iya ka HV_59.17*694a yasmd dharatho npa HV_23.40a*356:5b yasmn na varjitam ida HV_23.152a yasmn mnya sad deva HV_112.11*1464:2a yasminn ahani devea HV_48.9*596a yasminn aildayo bhp HV_20.0*313:2a yasmi ca krae pir HV_4.22a yasmis tu nihate ubhe HV_6.2b yasya cakrabhayatrast HV_106.24a yasya caivavidha rpa HV_58.42*687a yasya jaje sa vryavn HV_23.109*382:14b yasya te putra da HV_56.42d yasya te vttam dam HV_65.79d yasya te 'ha gurur mata HV_35.68b yasya tva putrat gata HV_45.44*569:1b yasya ndena vitrast HV_81.78*918:4a yasya ndhigato mtyu HV_97.22c yasya nmn stha kaurav HV_23.108d yasya nmn stha bhrat HV_23.49d yasya putraata babhau HV_23.102b yasya putro mahya HV_15.5d yasya paitmaha gham HV_30.16b yasya prgjyotia puram HV_91.18b yasya bhusahasrasya HV_23.150*396:30a yasya buddhi pariat HV_65.71c yasya yaje jagau gth HV_23.148a yasya yasynvaye ye ye HV_1.13a yasya vryt pravartit HV_30.52d yasya akt paritrtu HV_102.20a*1127:4a yasya akhadhvani rutv HV_108.98*1259:12a yasya nt sutbhavat HV_23.36d yasya ilpa mahtmana HV_3.41d yasya ravaamtrea HV_23.133*389a yasy dua mana prva HV_107.37a yasyniruddha pautra sa HV_108.4c yasy naivavidho bhart HV_107.54a yasynvavyajo viur HV_23.168c yasym ante pitmaha HV_7.54*142:4b yasym evavidha suta HV_27.9b yasy mainka ucyate HV_13.13d yasyrtha hi divniam HV_99.7*1109:5b yasyrthe drua karma HV_72.1ab*819:4a yasyrthe bhmir gat HV_44.82d yasyrthe vijaymahe HV_21.21b yasyvamedhvabhthe HV_13.57*274a yasyëaguam aivarya HV_109.85c yasyst purugryasya HV_24.17c yasys te patir da HV_107.55b yasys te yadupugava HV_107.77b yasys tvatsado guai HV_69.15b yasysyakamalagalita HV_1.0*1:2a yasyham indra putras te HV_21.25c yasy sa dharmavid rj HV_24.23a yasy pacn nadktam HV_23.80d yasy putra purojava HV_3.35b yasyendrapramukh dev HV_109.3a yasyeya savankar HV_9.17*167b yasyaite pari vatsak HV_15.17f ya kayapa sutavara HV_3.8a ya ca jnamaya teja HV_34.47*501:6a ya tva vidadhe svayam HV_93.51b ya dv munaya sarve HV_65.100*757:10a ya dvpamadhye sutam tmayogt HV_1.0*4:1b ya natv ktakty syus HV_1.0*18:2a ya brahma vedntavido vadanti HV_1.0*10:1a ya mah suuve dev HV_91.18a ya yaja vata vibhum HV_31.9f ya ynta phato 'nvayu HV_24.31b ya lebhe varua putra HV_23.151*397:7a ya vadanty aarriam HV_34.29b ya vadanty uttama bhta HV_34.29a ya vara tvam ihecchasi HV_112.126ab*1480b ya vidur viduo jan HV_39.11b ya vidu sarvabhtni HV_93.47c ya kara pratijagrha HV_23.40*358:9a ya kart bhuvanaprabhu HV_106.59b ya kasa sagajendramallam avadht tasmai namo viave HV_76.46*854A:5 ya ktaghno 'nubandhena HV_65.64c ya para prha parata HV_30.33a ya para ryate jyotir HV_30.32c ya para ryate tapa HV_30.32d ya ppam anutihati HV_65.65d ya pura bhavana ceda HV_108.17c ya pure purtm HV_30.11a ya pur puruhtrthe HV_30.12a ya pur hy analo bhtv HV_30.14a ya prva paravrah HV_89.49b ya prabhur bhti bhttm HV_109.85a ya praygd apakramya HV_23.107c ya pravia prasahya na HV_107.51b ya pra sarvabhtn HV_34.27a ya ucir niyatendriya HV_25.17b ya ӭoti ktäjali HV_31.152d ya ӭoti mahpati HV_113.82*1543:1b ya ӭoti sad bhakty HV_6.49*125a ya ete vata yogam HV_30.18c ya sa gag saricchrehm HV_10.66c ya sa devamanuyeu HV_79.16c ya sa devo hkea HV_34.34a ya sa dhundhuvadhd rj HV_9.47c ya sa bhusahasrea HV_23.138a ya sam sarvadharmaja HV_31.116a ya sargajai suragaapriyakdbhir uccair HV_86.80*991:1 ya sarv nindase striya HV_73.31b ya sarve vimnn HV_3.41a ya sahasrasams tv eka HV_91.45e y gva sa tvam avyayam HV_45.29b ycata kroato bham HV_19.3d ycante na tv aycyni HV_14.9*281:4a ycamnya kasasya HV_87.16c ycamnya no dadu HV_21.37*328:5b y ca s surabhir nma HV_45.33a y csya praktir brahmas HV_30.2c ycita paramehin HV_3.11d ycet nirbhayv ubhau HV_71.8d ycete neti vai tad HV_16.8b yce tv kaprvaja HV_83.45b yce tv nityam avyayam HV_112.107*1460:5b yjaym sa cendrota HV_22.12a yjaym sa ta muni HV_10.20d yjavalkyapurasara HV_31.148*482:1b yjikn samddhn HV_43.73a yjyopdhyyasayogd HV_10.4c yta yya vraja tta HV_79.0*876:7a yts toa vane mg HV_62.65b y tu yajagati prokt HV_40.23*535:2a y tu s nandagopasya HV_47.33a yte bhagavati vyse HV_118.7a y te aktir mahmdhe HV_110.67d y tvam eva mahdehai HV_100.40a y tv paymy apvtam HV_50.11d ythtathyena tac chu HV_107.39*1174:2b ythtathyena vijya HV_96.45c ydava bhtabhvanam HV_113.78*1540:5b ydava samapjayat HV_108.9ab*1209:1b ydav adbhuta mahat HV_109.67*1281b ydav jtamanyava HV_109.62*1277:1b ydav dnamnas HV_78.47b ydavd nmasayutt HV_91.28*1039:2b ydav dhrmik hyete HV_86.68a ydavnm iya bhmir HV_84.2a ydavn kulakarn HV_86.77a ydavn ca sasadi HV_78.16ab*865:2b ydavn tathaivha HV_107.85ab*1200a ydavn priyakara HV_86.63d ydavn priyakara HV_109.19ab*1261b ydavn priyakar HV_79.30d ydavn mahadvaam HV_45.18c ydavn mahtmanm HV_83.12*953:2b ydavn kaplitn HV_82.29*944b ydavn keisdana HV_86.4b ydavn ydavarabha HV_94.17d ydavn satyasagarn HV_84.14b ydavbhy matir babhau HV_81.55b ydavbhy mahrae HV_81.60d ydav yadunandanam HV_86.2d ydav yadunandanau HV_79.26b ydav yadun cgre HV_23.162c ydav yuddhadurmad HV_109.18d ydav raaobhina HV_84.20b ydav vtamatsar HV_96.68d ydav ca dhana prpya HV_97.44a ydav ca balodagr HV_83.8*947:1a ydav ca mahrja HV_87.50*1005:11a ydavs tatra sahit HV_75.9c ydav caiva tn sarvn HV_76.44a ydav kapakia HV_73.8d ydav puyakarmia HV_23.161b ydav rutavistar HV_66.40b ydav pratyapadyata HV_114.6b ydav ca riya dv HV_100.4a ydaveu janrdanam HV_96.22b ydaveu mahtmasu HV_86.18b ydavev api sarveu HV_83.15c ydavair abhisavtam HV_78.2b ydavai parivritau HV_79.39*887:2b ydavau sainyam agragau HV_81.51*911:1b ydsi ca sasarjdau HV_1.34c yditi ca surrai HV_45.33b y dustyaj durmatibhir HV_22.40*345:1a ydk svapno may do HV_99.34*1111:1a yda tu ghe da HV_92.7a yda puruasyeha HV_15.56*295:2a yda yudhyamnnm HV_108.48c ydogaavicitrea HV_43.18c ydobhi ca samhita HV_35.74*510b y na jryati jryata HV_22.40*345:1b ynam sthya dnava HV_33.18b y nareu prasajjante HV_99.14c yna yaoday srdham HV_49.13c yni karmi ktavn HV_5.37c yni karmi ktavn HV_96.25c yni karmi devatve HV_13.33ab*258a yni devamanuyeu HV_91.9a yni rjavinya HV_66.31a yni ligni lokasya HV_79.35a yni stri knicit HV_104.21b yn uvca pur vibhu HV_16.3*299b yn uvca vibhur mama HV_15.2d ynai kikarasayuktair HV_92.36c ynti yogagati siddh HV_13.10c ynti vedrtasamit HV_66.8d yn yajmo vaya puna HV_11.16ab*234b yny arhati janrdana HV_92.9d . yny aha vividhny asya HV_105.3a yn vakymi dvijareha HV_13.50c y patn cyavanasya ha HV_9.22f y payasi priya putra HV_56.21c y putrabhvam utsjya HV_99.12c y prva mlin babhau HV_23.38f y priy tasya nityaa HV_113.5*1488b y bhvayati bhtni HV_13.63c ybhir devn abdhata HV_99.44d ybhir lokatraya dhtam HV_3.44*61b ybhi pratyharet kmn HV_22.36c ym nma tath dev HV_7.8c ym eva rajan ko HV_48.12a ymym avasthm amaro HV_37.50c ymy yama playatm HV_38.68c y ys tu devadevasya HV_62.10ab*721A:11a y rjan somapatnyas tu HV_3.30a yvac cakra na mucati HV_112.96*1439:4b yvajjvam akalmaa HV_21.37*329b yvaj jvitum icchasi HV_11.26b yvat pradhraam HV_16.18b yvat kasya daranam HV_85.44d yvat tava sanm vai HV_22.7c yvat te darpaamana HV_112.93ab*1434a yvat tva ka mnua HV_92.60d yvat sukhatarais toyair HV_62.49c yvad asmi hradottamt HV_70.14d yvadgamana pitu HV_9.96*195:7b yvad etau rae gopau HV_81.36ab*907:1a yvad etau rae gopau HV_81.73e yvad bhmir dhariyati HV_13.19*246b yvad bhmir dhariyati HV_115.35d yvad vkair vadha ghora HV_53.3c yvanta ca ga prokt HV_11.3a yvanta klam eva ca HV_7.2b yvanta stha samgat HV_38.65b yvanta stha samgat HV_100.31b yvanto manava caiva HV_7.2a yvan na tv kakudminam HV_42.13*542:13b yvann sta vrajaty ea HV_70.39c y vipannamanorath HV_77.53d yv etau mama savddhau HV_72.18a y ca devamanuy HV_91.12c ys ptv kila kram HV_113.8*1492:2a ys ptv kila kra HV_113.9c ys tv ekapatnya ryante HV_73.32a ysyanti ca vraj sarve HV_69.3a ysyanti tu mahtale HV_8.26d ysyanti nidhana np HV_62.73d ysyanti nirupaskt HV_117.13d ysymi gamanyatm HV_103.5d ysymi yamasdanam HV_107.82d ysymy apaciti diy HV_38.16a ysyvo 'vm atarkitau HV_71.5b yhi prabhavase tta HV_112.84c y hy e gahvar my HV_40.26a y na vidmo vaya sarve HV_62.29c y ynti samadarina HV_78.32ab*870:26b y y tanu samsthya HV_45.3c y yoganirat vio HV_62.29*723:2a y patnyo vasudevasya HV_25.0*415:1a yuktace svakarmasu HV_14.9*281:6b yuktam avasahasrea HV_91.53*1058A:9a yuktam kasahasrea HV_33.7c yuktam eva hi te kartu HV_8.25*149a yuktarpa tadnagha HV_15.47d yukta candramas pra HV_43.19c yukta ca akhapadmbhy HV_34.16c yuktas tenaiva darpea HV_44.64c yuktas toyadamrutai HV_43.17d yukta kharasahasrea HV_33.13c yukta jagati parvatai HV_93.38b yukta madapasarpaam HV_112.32*1379:11b yukta manojavai ubhrair HV_22.5e yukta hayasahasrea HV_33.15a yuktni akani ca HV_61.59b yukthravihr ca HV_14.9*281:6a yukt sarve pracetasa HV_2.36b yuktenaiva svatejas HV_62.17d yukto mtalin tad HV_34.10b yukto rjariy jvalan HV_79.2b yukto vjisahasrea HV_20.10c yukto hayasahasrea HV_34.9c yugapat tulyajvina HV_114.16b yugasabhrasabht HV_117.26b yugasavartakopamam HV_35.6d yuga druamnuam HV_43.59d yuga dharmabht var HV_13.44f yugni saptatis tni HV_7.48a yugnurpa ya ktv HV_30.25c yugntadvram ibhi HV_115.42c yugntapratima caiva HV_43.54c yugntapratimena vai HV_56.10d yugntasada rpa HV_41.19a yugnta samupasthitam HV_116.3b yugnta sphaymy aham HV_116.1d yugntgninibhni sa HV_112.24d yugntgninibhair ghorair HV_110.59c yugntgnim ivotthitam HV_32.22d yugntgnir ivrcimn HV_112.5c yugntgnisamaprabhm HV_112.43b yugntvartakriu HV_62.12b yugnte janamejaya HV_116.6*1563b yugnte janamejaya HV_116.7d yugnte janamejaya HV_116.8d yugnte janamejaya HV_116.33d yugnte tv ambudasyeva HV_23.150*396:31a yugnte paryupasthite HV_117.23*1579:2b yugnte prvarpi HV_116.4c yugnte pratyupasthite HV_116.3ab*1561b yugnte pratyupasthite HV_116.31d yugnte pratyupasthite HV_116.32d yugnte pratyupasthite HV_117.15d yugnte prabhaviyanti HV_116.5c yugnte bhidyamnn HV_81.29c yugntev antako ya ca HV_30.34a yugntev iva mrcchitau HV_36.34d yugnte samanuprpte HV_116.22c yugnte samupasthite HV_116.34d yugnte sarvabhtni HV_110.50e yugnte sendracpbhy HV_34.44c yugntoddyotajanan HV_35.18c yugpakramae prva HV_116.27c yugmte janamejaya HV_115.45d yuge ke bhaviyati HV_116.18d yuge ke bhaviyati HV_116.28d yuge bharatasattama HV_7.54*142:12b yuge bharatasattama HV_7.54*142:18b yuge yuge bhavanty ete HV_2.54a yuge yuge yathklam HV_117.49c yugair yantrai ca nirmuktair HV_37.11c yugmayo kucayos tata HV_74.1*827:8b yujyate paray prty HV_26.28c yujyant akani ca HV_53.10d yujyeyam iti bhrata HV_18.10d yuta divyai ca lakaai HV_48.17*601:4b yuthaa ca vibhajytha HV_61.55cd*718:1a yuddhakk hi sa yath HV_65.33c yuddhaklakuthal HV_81.28d yuddhadurdinam babhau HV_37.36d yuddham atyadbhuta babhau HV_35.3b yuddham adbhutakarmaa HV_93.58b yuddham apratima rae HV_106.17d yuddham kkate sad HV_106.6*1148:23b yuddhamrgavirada HV_108.69d yuddhamrgavirada HV_110.51d yuddhamrgai ca daitau HV_58.10b yuddhamrgai ca vividhair HV_58.11a yuddham st sudruam HV_110.72b yuddham sd dhi sainyn HV_82.3c yuddham eva cikrati HV_85.26d yuddham evbhilaate HV_106.54c yuddham evbhyarocayat HV_38.22d yuddhavelm abhilaan HV_34.15c yuddhavyatikrama kacin HV_75.18a yuddhavyuparame te tu HV_65.67c yuddhasajjam ivmbaram HV_54.35d yuddhasajavigro HV_64.6c yuddhastha ca bhaviyasi HV_31.99d yuddhaheto sa lubdhas tu HV_106.60*1158:2a yuddha ktv sudruam HV_109.28d yuddha kndhramallayo HV_75.15b yuddha katravinanam HV_115.18d yuddha cakre sudruam HV_65.41d yuddha cbhd vhanayor HV_112.76a yuddha drau vyavasthit HV_74.19*829:10b yuddha drau samgata HV_82.13*935b yuddha nma kadcana HV_15.48d yuddha paramadruam HV_91.54b yuddha paramadruam HV_112.93*1435:1b yuddha prpya na saaya HV_108.98*1259:5b yuddha mama sahnena HV_75.17c yuddha sarvair narendrai ca HV_83.12*953:2a yuddha smn nirkya ca HV_75.9*839b yuddha sumahad sd dhi HV_23.131c yuddhkk nanarda ha HV_64.13d yuddhkk nanarda ha HV_106.51*1157:8b yuddhni samayojayat HV_63.16d yuddhbhikmo rj tu HV_85.16c yuddhbhilëa sumahn HV_106.34a yuddhya ktanicaya HV_81.13*904:1b yuddhya paryavartata HV_112.13*1356:4b yuddhyabhimukhas tvaran HV_112.27*1369:2b yuddhya yudhi durjay HV_33.1d yuddhya raakovidau HV_81.52*912:2b yuddhya iiryudham HV_36.1d yuddhya samavartata HV_34.50d yuddhya samavasthitam HV_34.49b yuddhya samupasthit HV_87.48*1004b yuddhytihad yasto HV_33.20c yuddhybhimukhas tvaran HV_112.49*1400:4b yuddhybhimukha sthita HV_33.19d yuddhybhimukha sthita HV_44.46d yuddhybhimukhe sthitam HV_108.60d yuddhyaiva ca keava HV_112.49*1403:1b yuddhyaiva mano dadhe HV_15.45d yuddhyaiva vyavasthitam HV_112.50*1405:1b yuddhrambha prayoktavyo HV_81.7c yuddhrtham abhyavartata HV_108.18*1219:22b yuddhrtham upakalpitam HV_115.15d yuddhrtha suvibhƫitai HV_74.4b yuddhrth naravhana HV_34.17d yuddhe kavv ubhau HV_64.18b yuddhe ceratur ojas HV_112.64d yuddhe daparkram HV_38.51b yuddhe sthairya samudvaha HV_81.51*911:4b yudyamnn sahasraa HV_110.52d yudhihira ca jnmi HV_62.92a yudhihira jitmitram HV_101.5c yudhyata kila bhrata HV_23.143b yudhyata prmukhasystu HV_110.48a yudhyatm aniruddhena HV_108.48cd*1231a yudhyat yudhyat sakhye HV_112.101a yudhyato rauhieyasya HV_110.50c yudhyadhva dnavarabh HV_108.30d yudhyamn rae sthit HV_112.1d yudhyamne hkee HV_75.37a yudhyamnau vanecarau HV_72.19b yudhyasva puruo bhava HV_112.90d yudhyasvdya may srdha HV_44.37c yuyutsayonmattam ivbabhse HV_33.32d yuyudhte jvarv ubhau HV_111.5*1337A:1b yuyudhte tadnyonyam HV_75.28ab*841:5a yuyudhte mahgadau HV_111.5*1338:15b yuyudhnapurog ca HV_102.6a yuyudhna ca vryavn HV_81.102b yuyudhnas tu styaki HV_24.24d yuyudhnas tv ajyata HV_98.26d yuyudhne ca vryavn HV_87.44d yuyudhnena sagatau HV_82.2*930:1b yuyudhno mahmdhe HV_87.52d yuyudhe vsudevas tu HV_28.26a yuyudhe svmintmana HV_28.26*439:1b yuvatyo gopakany ca HV_63.18a yuvanvasya tanaya HV_9.83*190:1a yuvanvasya putr tu HV_23.80a yuvanvo nardhipa HV_9.83b yuvabhi sthavirai caiva HV_53.29a yuvayor hi kte vddha HV_71.4a yuv kt purtm HV_87.39*1003:25a yuvpi mtyor vaaga HV_48.47c yuvm atha sameyatha HV_69.5d yuv rpea sapanna HV_23.67a yuv kasya vanecarau HV_71.8b yuv kasya vane jtau HV_71.10a yuv jvarau ca bhavat HV_111.9*1347:1a yumattejomayena vai HV_2.43b yumat paratara nsti HV_100.70c yumkam api nicaya HV_43.12b yumkam amittmanm HV_35.43b yumka tejaso 'rdhena HV_2.42a yumka ntra saaya HV_17.8b yumka vigrahai saha HV_32.39*488b yumka samudhtam HV_100.15*1118:2b yumka hitakmyay HV_43.23d yumbhir iha nirbhayai HV_35.45b yumsu khalu lakyate HV_100.74b yumsu sudurtmanm HV_38.78*528:1b ypa samitsruva darv HV_31.7a ypkit vasumat HV_9.17*167a ypn samit sruca soma HV_30.24a yya tebhyo 'vasdatha HV_19.18d yya vai pitaro smka HV_12.33a yya vai brahmavdina HV_12.29b yya arrakartras HV_12.30a ye kariyanti mnav HV_12.38b ye gat pthivtalam HV_44.20d ye ghramavsina HV_35.34b ye ca te pitaro nye sma HV_11.16ab*234a ye ca tv matprabhvaj HV_47.52a ye ca dharmadvia kvacit HV_31.148*482A:5b ye ca nakatrayogina HV_36.5d ye ca meruruhs tath HV_93.61b ye ca vai mnav dev HV_7.54*142:16a ye ca saprekak gop HV_76.10a ye ca haimavat vk HV_93.61a ye cnye divyacakua HV_68.37d ye cnye duacria HV_45.8*564:3b ye cnye dhrayiyanti HV_19.31a ye cnye 'py evamdaya HV_31.58*471:2b ye cnye bhogina smt HV_107.68*1186b ye cnye meghandina HV_62.47b ye cnye vindhyanilays HV_5.19a ye cnye siddhacra HV_113.46ab*1519b ye cpy asmatkta stotram HV_112.109*1461:3a ye cvayo sthit vtte HV_62.57a ye csynucar rae HV_109.89b ye ceda dhrayiyanti HV_113.80a ye ceme prathit gop HV_60.27a ye ceme prkt gop HV_76.22a ye ceme ydav mrkh HV_73.6a ye ceme vrik ms HV_62.45a ye tatrsan samgat HV_104.26d ye tathyavacan iha HV_89.38cd*1024b ye tasya carita vidu HV_40.19b ye tu kecit svadoea HV_75.28a ye tu tatra mayasysan HV_37.5a ye tu ta dadus tatra HV_65.99a ye tv athgirasa putr HV_13.54a ye tv aneke suraga HV_3.31a ye tv anye brahmaa putr HV_12.13a ye tvay klarpi HV_48.45b ye tvay nihat daity HV_44.20a ye tv deva prapadyante HV_112.109*1461:1a ye dv vividhs tvay HV_104.13b ye dvianti sad npa HV_97.28*1097b yena cravamadhyasthau HV_31.17a yena jta sa eva sa HV_23.49*363:2b yena tapta mahat pur HV_20.3b yena tasya suparasya HV_38.33c yena te nihat daity HV_30.17a yena tvam asitpge HV_107.50a yena tva tta ysyasi HV_103.9b yena tva vartayiyasi HV_18.29d yena tva satata prabho HV_28.12*435:15b yena tvbhigato 'smy adya HV_91.33c yena tvm viat krodho HV_8.25c yena dnavanr HV_38.8c yena dmn nibaddho 'sv HV_51.36ab*648a yena na kulacritra HV_108.15c yena na sayugev adya HV_38.7c yena paryyakarma HV_77.12b yena prto bhaviyati HV_35.54*508b yena bhry ht prva HV_9.89c yena bhry samudvahat HV_22.5f ye namasyanti deva tv HV_45.44*569:3a yena m nvabudhyase HV_12.9d yena me mrdhni ptita HV_109.31b yena ya ntim eyati HV_45.12d yena rj niveit HV_23.136*392:3b ye nar krtayiyanti HV_113.82*1545:8a yena lokn kramair jitv HV_30.9a yena vartanti devat HV_6.19d yena vndvana vanam HV_83.39d yena veea v vasan HV_45.16b yena vai ӭvat pusm HV_1.13*26a yena vo hara gata HV_59.3d yena sarvasya lokasya HV_47.29c yena savardhit praj HV_2.29d yena saiha vapu ktv HV_30.13a yena svargd ihgatya HV_10.65a yentitpaymsa HV_8.5c yennantyena vartman HV_30.28f yensmi malinkt HV_73.20d yensya palita ira HV_65.71*753b yenham iha saprpta HV_106.20*1150a yenha dƫit prva HV_107.73a yenena ht gva HV_45.32a ye np parvatt tasmd HV_80.9ab*899:1a yeneda rohitapura HV_10.23*205:1a yenaiva muin viur HV_76.34*849:2a yenai nita yaa HV_20.33d yenopyena sundari HV_107.78*1192:6b ye pahanti ca ӭvanti HV_19.33*312:3a ye parityajya drn svn HV_77.23c ye putr jajire r HV_25.6c ye puravido jan HV_31.136b ye puravido jan HV_90.2d ye [pra]kipt sajvalanti HV_23.163*401:14a yeya te vaiav mrtis HV_113.30a ye lokn dhrayanti vai HV_23.164d ye lokn dhrayanti sma HV_100.65c ye vadhy vajrapin HV_21.22f ye vinam iheyanti HV_81.10c ye viiatam nar HV_107.69b ye vii prabhvena HV_107.63c yem arthya sagrme HV_21.15a ye kualam icchasi HV_83.56d ye tvam anusit HV_66.5b ye tvam anusit HV_66.9d ye tvam varo 'dhanyas HV_66.35*763:7a ye no jagata pati HV_113.53b ye bhavn abhayada HV_41.2c ye va pratihit HV_12.13d ye sthit brahmacaryea HV_35.38c ye sma ds tvay tta HV_83.10c ye 'smka pakadƫak HV_46.26d ye hat savyascin HV_3.74f ye hi devamanuyeu HV_91.16*1035a ye hi devair virudhyante HV_106.63a yair vaya pratibodhit HV_12.33b yair vypt pthiv sarv HV_22.43c yair vypt sacarcar HV_3.44*60:1b yai kriyante hi karmi HV_13.32a yoktum arhasi mdhava HV_113.42*1506:6b yogakany durdhar HV_96.14c yogajo yajakarmai HV_30.23d yo gatir dharmayuktnm HV_30.30a yogadharmaparo bhava HV_14.9*282:2b yogadharmam anudhynto HV_16.33c yogadharmam anuprpya HV_14.1c yogadharmam anuprpya HV_18.32c yogadharmam apsya vai HV_17.3b yogadharmam avpsyasi HV_14.11d yogadharmarat sad HV_18.5d yogadharmtmakn budha HV_18.3b yogadharmd dhi dharmaja HV_14.10a yogadharmpacria HV_14.2b yogadharme ca nirata HV_14.9c yogadharmo hdi sad HV_19.32c yogabhra papta ha HV_13.27d yogabhra vicetasa HV_17.6b yogabhras traya caiva HV_18.13c yogam jpaya tatra HV_102.5c yogamt tathaiva ca HV_13.44d yogamt tathaiva ca HV_18.7d yogamt ca yoginm HV_13.47ab*266b yogam ritya sa prabhu HV_23.31*355:4b yogam sthya gopate HV_8.32d yogaakty gata cha HV_104.13*1135:2a yogasiddh jagat ktsnam HV_3.38c yogasya cbhinirvtty HV_16.31c yoga tam upalabhya ca HV_19.22b yoga yogvara devam HV_7.53*141a yoga vihitam tmana HV_85.35b yog ca yogapatn ca HV_13.44c yog ca yogapatn ca HV_18.7c yogcryagati prpa HV_19.29c yogcry mahvrat HV_13.48b yogcryn mahbaln HV_13.46d yogcryya dhmate HV_13.22d yogcryv upasthite HV_13.23d yogcryo mahya HV_15.12b yogcryo mahvrya HV_90.5a yogt tathyam apayata HV_8.28*151b yogtm tapas yukto HV_19.1c yogtm tasya tanayo HV_15.24c yogd iva mahrave HV_81.32b yogd yogevarasygre HV_23.143c yogd vanagata npam HV_19.24d yog yogasya mtaram HV_13.47ab*267b yogitvd arjuno 'bhavat HV_23.150*396:5b yogidhyeyam anuttamam HV_1.0*11b yogidhyeya saddya HV_66.35*763:2a yogina paramtmna HV_18.32*308a yogin ca tapasvinm HV_104.11b yogin dvijasattama HV_13.12b yogin brahmacrim HV_15.68d yogin yogagamya tam HV_65.100*757:2a yogin yogavardhan HV_13.11b yogin kmarpi HV_107.78*1192:3b yogine yatacetase HV_106.6*1148A:10b yog yogena vahni ca HV_9.74c yog rjarisattama HV_15.11b yoga kaadtanu HV_30.32b yogvara mahmate HV_113.29b yog sadyate nbhi HV_23.150d yogena ramate ca ya HV_30.29d yogentmasamutthena HV_45.46a yogenaiva vicintayan HV_116.4ab*1562b yogo vai durlabho bhuvi HV_14.9*281:12b yo goata kanakaӭgamaya dadti HV_1.0*5:1a yogo hi durlabho nityam HV_14.9*281:1a yogy bhava varnane HV_107.78*1192:1b yojann janrdana HV_109.79b yojann ata sgra HV_29.14c yojanni jalaye HV_86.36b yojanyatavikambha HV_93.51c yojanyutavistt HV_91.24d yojayanti ripukaye HV_62.83d yojayasva yathkramam HV_47.27d yojaymsa yogavit HV_62.58d yojaym sa yogavit HV_78.39d yojayvn iti tad HV_102.21c yojayitv rae caiva HV_113.64c yojayitv vraje tta HV_49.3c yojayiyanti mtyun HV_62.76d yotsyate te vijeyanti HV_21.15c yotsyase garuadhvaja HV_112.54d yotsyma bl balibhir HV_75.28ab*841:1a yo dadti harivaapustaka HV_1.0*13:1a yo dadhty arkasaprabha HV_77.9d yo dadhra cakra ca HV_30.8b yo dahed yugasakaye HV_110.17*1300:3b yoddhukmau sudurdharau HV_31.18a yoddhukmau sunirbhayau HV_42.19d yo drakyati vanegatam HV_66.35b yodhamukhya ca yodhn HV_86.78c yodhaym sa tejasv HV_91.55c yodhaym sa vryavn HV_63.17b yodhaym sa samare HV_112.66ab*1415a yodhayitv mahbala HV_76.5b yodhayen ntra saaya HV_108.94*1253:2b yodhavya saha kena HV_75.7c yodhn prathamo npa HV_6.45d yodh yuyudhire npa HV_82.4d yodhs tatrvatasthire HV_110.45d yodhair api ca vikrntai HV_6.45a yo nanarta hrade tasy HV_87.39*1003:16a yo nighyendriyagrma HV_35.40a yonidvrt puradara HV_3.108d*91:3b yonir gbhir udryate HV_34.28d yo niv ca pitn rddhai HV_12.35a yo 'ntakle jagat ptv HV_30.10a yo 'nyasya phalam anna HV_59.22a yo 'py asau hayavikrnto HV_44.67a yo bhrata samadhigacchati vcyamna HV_1.0*8:2a yo 'bhigupta svaya brahma HV_106.2*1146:1a yo bhojam abhito vrajet HV_27.21d yo may vhita pur HV_55.49b yo mm anena ngena HV_74.25c yo m nayitu akta HV_31.43*466:2a yo m sgaramlinm HV_42.45d yo mto lavambhasi HV_79.10d yo me manorath deva HV_111.7*1339:5a yo yajapurua devam HV_5.15ab*106:2a yo yathmrgata sthita HV_75.12b yo 'ya karūadharma ca HV_75.19a yo 'ya tvay hato vio HV_38.58a yo 'ya drgho mahmrga HV_104.6cd*1132a yo 'ya may jvaro so HV_111.9c yo ydavakulodvaha HV_73.8b yo 'yodhydhipatikriym HV_9.43*182b yo vikrama jagannthas HV_107.75*1190:3a yo vidyt sacarcaram HV_2.56b yo 'vidydyair aeair manasi vinihitai kleasajais tridoair HV_1.0*15:1a yoit vapui nirghe 'ucau HV_35.43*506:9 yoitsv iva samantata HV_55.15d yoevkulat gat HV_83.34d yo 'si so 'si namo 'stu te HV_63.8d yo 'saudaityeu darpita HV_44.71b yo 'sauprntiko rogas HV_22.40*345:2a yo 'sauvio tvay hata HV_44.61b yo 'smka kulapsana HV_66.7b yo hato rjasye vai HV_24.20*407a yo 'ham ekasya putrasya HV_49.5c yo haya prajaghna ha HV_87.39*1003:20b yo harivaa lekhayati yathvidhin mahtap sapadi HV_1.0*9:1 yo 'ha dorbhym udrbhy HV_46.23a yo hi tihen mamgrata HV_65.74d yo hi drakyati ta ka HV_66.35*763:3a yo hi drakyati ta deva HV_66.35*763:5a yo hi yoddh raa yti HV_6.46a yo hda dhrayen npa HV_113.82b yo 'a saumyo mamgraja HV_47.30b yau tv arjunavkau tu HV_51.22a yau tau maya ca tra ca HV_44.74a yaudhihiry yudhihirau HV_98.18b yaudheys tu ngasya ha HV_23.24d yau put svaputravat HV_79.0*876:5b yau bhavantv ihgatau HV_71.11b yauvanastha kadambn HV_54.7c yauvanastheva lakyate HV_54.4d yauvanastheva vanit HV_73.17c yauvanvena samare HV_23.131a yauvane prathame sthita HV_99.35d raktacandanadigdhgam HV_70.21a raktadhvajapatkinam HV_108.57b raktanetre babhvatu HV_112.58*1411:2b raktaptruaprakhy HV_93.62a raktaptsitmbar HV_60.31d raktam cchdana bahu HV_71.10d raktamsavasan HV_52.29d raktasryyate vapu HV_76.16d raktasaugandhikotpal HV_94.4b rakta vemur hat yudhi HV_37.34b raktk viktnan HV_91.53*1058A:17b raktgulitalentha HV_11.18c raktgulinakhntara HV_109.83d raka caitn yadcchasi HV_3.108d*91:10b rakayas tvaynagha HV_111.7d rakae nagarasya hi HV_110.20ab*1302:1b rakae sumahn gua HV_108.93b raka na sakaln devn HV_32.29*485:10a rakanti aragatn HV_14.9*281:4b rakant tpaslayn HV_100.40d raka m madhusdana HV_113.43*1507:3b raka m rakayo 'ha HV_113.35a rakasas tasya ratnni HV_79.21a rakas nigrahya ca HV_31.112b rakas vtarahasm HV_92.37b rak ca brhmae kry HV_101.13c rakdhikro bhavata HV_101.9a rakmi tv kuto 'nagha HV_101.10b rakm vidadhire samyag HV_50.20*637:26a rakyai parikrtita HV_50.19*634:10b rakrtha keavasya ca HV_96.14d rakrtha keavasya tu HV_48.36*612:4b rakrtha tasya niyato HV_110.13*1296:2a rakrtha pravivea ha HV_29.25b rak cakru ca akt HV_50.20*637:28a rak prati nardhipa HV_96.60b raksi vpadni ca HV_117.24b rakia kikarn bahn HV_108.97*1255:3b rakia sahas gatv HV_108.12e*1217:7a rakio viumyay HV_48.19*607b rakitavyam athnyonyam HV_110.49a rakitavy praj rj HV_9.51*186:7a rakitas tava pitrsi HV_66.20*760:2a rakitasya tvay tasya HV_62.80c rakita sarparjasya HV_55.52a rakit cpi gopt ca HV_113.53c rakit yadusattam HV_95.7*1083:1b rakitro vi pate HV_9.40d rakitro vi pate HV_9.41d rakit labhate phalam HV_11.21*235:1b rakit labhate phalam HV_101.9d rakit labhate phalam HV_102.16b rakit sa hi rjari HV_23.163*401:3a rakit tejas pitu HV_99.29d rakit svena tejas HV_45.24d rakibhi puruarabhau HV_96.62b rakibhi saha vegita HV_48.22b rakiyaty tmapaka ca HV_35.70c rakiyan godhana viur HV_61.31*715:1a rakiymi dvija bhayt HV_101.14d rakiymti cokta te HV_102.14a rakiymti cokta te HV_102.17a raket sagrmanagar HV_42.45c rakyatm iti coktvaiva HV_108.97*1254:4a rakyatm ea dutm HV_108.97*1255:4a rakyat dvraketi ca HV_109.87ab*1292b rakyate devi sarvata HV_107.80b rakyate puruair ghorai HV_107.80*1193:4a rakyammahtman HV_9.51*186:1b rakyam samantata HV_92.24d rakyasty evam uktas tu HV_101.15c rakyau te dvv imau i HV_49.11d raghur sn mahbala HV_10.73*227b raghur nmnbhavat suta HV_10.73f ragadvram upasthitau HV_74.21d ragadvra samsdya HV_74.22ab*831:1a ragadvre gaja matta HV_96.58a ragapratpakmena HV_75.23c ragamadhyd avaplutam HV_76.27b ragamadhyd utpapta HV_76.26a ragamadhye vavalgatu HV_76.2*845b ragamadhye vavalgatu HV_76.8d ragamadhye samutthitam HV_74.19*829:11b ragamadhye haladhara HV_89.44*1026a ragam valgitmbar HV_74.20b ragavas tad caiva HV_74.19*829:13a ragava mahdhanam HV_96.55b ragasiddhis tu malln HV_75.24c ragasth api te sarve HV_75.4*836:1a ragasya dvri kujara HV_74.17b raga viviatus tad HV_96.62f racita bahubhir dvijai HV_59.57*699:1b racita ratnajlai ca HV_33.3c raja uddhyate mahat HV_9.56b rajakasya niveanam HV_71.14*804:7b rajaka ragakrakam HV_71.7b rajaka sa tu tau prha HV_71.8a rajakylpamedhase HV_71.12b rajako vyastamastaka HV_71.13d rajany tu prabhty HV_78.42a rajany divase gate HV_68.9d rajasa putramacyutam HV_4.13b rajas muhyase katham HV_113.28f rajas vpi sadu HV_113.39c rajas samabhiplut HV_117.38d rajas sa haya ka HV_67.27c rajasvaleva yuvati HV_42.41c rajaprais tirohitai HV_54.2*664b rajmi vividhni ca HV_71.9d rajiputrai kto vibho HV_21.31d rajiputro 'ham ity uktv HV_21.24c rajir ttyudha prabhu HV_21.15b raji daiteyadnav HV_21.19b raji putraatnha HV_21.12a raje paca atny san HV_21.37*328:1a rajo nma sutas tasya HV_10.70*225Ba rajjuyajopavtinau HV_52.5b rajaym sa sdaram HV_79.0*876:10b raada babhva ha HV_9.22b raadha pratpavn HV_26.20d raam kkato moht HV_106.51*1157:6a raairasi vinirjitas tvay HV_111.9*1346:3 rat pratinivtto 'yam HV_95.7c raya yukt sabal samgadh HV_87.50*1005:6 rae jetu mahpati HV_82.26*942:1b rae te 'bhigat reju HV_81.77c rae nryaa airai HV_38.17b rae pvakamrutau HV_36.32b rae ba suviklavam HV_112.82b rae rj mahtmanm HV_97.16b rae vijayamnasya HV_75.25a rae vairavaas tena HV_37.49a rae atrubhayakaram HV_112.109d rae svastham avasthitam HV_38.5b rae hy ubhayata siddhir HV_75.26a raticintkulkt HV_63.34b ratim psyanti te tvayi HV_45.43f ratim indrea rambhy HV_118.28e ratir asti prasda me HV_106.11d ratisasargallas HV_77.6b rati m viddhi vai prabho HV_99.25*1110:1b ratnakäcanacitrìhya HV_91.53*1058A:6a ratnak ca t daa HV_23.8f ratnajlasamkul HV_86.74*988:1b ratnajlasamkulm HV_86.52*984b ratnajlni tatraiva HV_93.53e ratnajlntaravat HV_42.8c ratnajvlkulni ca HV_74.6d ratnapravekair drho HV_95.6c ratnabhta prapayasi HV_93.5b ratnabht ca kanyeya HV_2.40a ratnabhtnubhyatm HV_118.25d ratnasarvasvaharaa HV_77.28c ratnasacayagarvit HV_44.58b ratnasanicyas tdg HV_92.7e ratnasopnabhƫit HV_94.4d ratnasaugandhikotpal HV_93.59d ratna dehti lgal HV_29.20d ratna me makud dharet HV_109.31ab*1263:2b ratnn vetsyate nara HV_103.11d ratnni ca mahrhi HV_79.20c ratnni ca vicitri HV_84.4c ratnni vividhni ca HV_6.35d ratnni vividhni ca HV_91.9b ratnni vividhni ca HV_92.2d ratnny antapuri ca HV_92.8d ratnny cchdanni ca HV_77.30d ratnny cchdanni ca HV_78.23b ratnny dya sarvaa HV_5.25b ratne copakaya gate HV_116.21b ratnai ca pratipjita HV_92.52b ratnai ca pratipjita HV_92.61d ratnai ca svayam arjitai HV_96.6d ratyantaragat rtrau HV_63.32c ratha eva sthita cha HV_103.25c rathapanthnam icchmi HV_103.3c rathapanthnam ttamam HV_103.22d rathaprve vyavasthita HV_108.70d rathamadhyagato vra HV_91.53*1058A:11a ratham anya samruhya HV_81.88*924:2a ratham ruhya käcanam HV_19.15d ratham ruhya satvaram HV_91.45cd*1051:3b ratham ropaym sa HV_20.9c ratham ropya s nt HV_26.16*423:1a rathamrga pradyatm HV_103.17d ratham sthya vryavn HV_108.52b ratham sthya vryavn HV_112.14b ratham sthya sagat HV_69.3*783b ratham sthya suprabham HV_112.13*1356:5b rathamukhyo vidratha HV_28.1b ratham hus turagam HV_103.20b rathavaena sarvaa HV_87.77*1009:15b rathavaena sarvaa HV_88.15d rathavistrajaghan HV_48.30c rathastha prthiva rma HV_31.102a rathasthv abhivartet HV_81.52*912:2a rathasthau daitau caiva HV_81.54a ratha ca craym sa HV_87.72*1007:5a ratha ca rathin vara HV_31.107b ratha csya dvidh cakre HV_81.84ab*922:16a ratha csya praciccheda HV_81.80*920:3a ratha csya mahrja HV_87.72*1007:2a ratha tenaiva mrgea HV_70.33c ratha paramabhsvaram HV_22.5b ratha pararathrujam HV_33.8b ratha pararathrujam HV_91.53*1058A:9b ratha hemapariktam HV_91.53*1058A:12b rathc caiva pradudrva HV_81.84ab*922:17a rathd avaskandya sa tev aceata HV_68.14*777:7 rathn cpy anekaa HV_109.37b rathn meghagho HV_27.22*432:2a rathn vtarahasm HV_81.3d rath rathair nirudhyante HV_37.30c rath rathair vimirai ca HV_82.4c rathina sdina caiva HV_81.94a rath dvpn anucaran HV_23.150c rath nikramya vai purt HV_15.58b rath rmo jarsadha HV_82.8a rathe tihan guhas tad HV_112.33b rathena jitv npatn HV_105.15c rathena rathin vara HV_28.12*435:2b rathena rathin vara HV_29.15*445:4b rathena rathin vara HV_88.5b rathena rathin vara HV_112.85b rathena sahastena HV_103.9c rathengninibhena vai HV_112.13*1356:6b rathendityavarcas HV_23.138d rathendityavarcas HV_97.4b rathennena divyena HV_112.83*1425:1a rathenmbaragmin HV_34.20b rathe yukta mahtman HV_108.58b rathe ca tribhi arai HV_88.22d rathe ca tribhi arai HV_91.45cd*1051:23b rathe cpi ciccheda HV_81.85a rathe tasya so 'cchinat HV_108.68b rathev atiratho yant HV_86.78a rathai rath ca sarabdh HV_87.74c rathair avai ca daitai HV_84.16d rathai cmbudandibhi HV_81.75b rathais tatra balnvit HV_87.29d rathai pavanasaptair HV_81.23a rathai sgrmikair yuktair HV_81.15c ratho devasya so 'bhayt HV_112.15*1359:2b ratho bhti ghanonmukta HV_112.15c ratho mahn agnir ivvabhti HV_112.27*1369:14 rathykoisahasrìhy HV_86.47ab*983:1a rathy patkmlinyo HV_79.28c ramaa bhvana caiva HV_93.20c ramaya tad khyna HV_118.3c ramate blallay HV_65.31d ramante janmabhmiu HV_83.9d ramante sveu snuu HV_59.24d ramamniruddhena HV_108.11e ramam yathsukham HV_107.16d ramayaty atitejasv HV_113.64*1532a ramayanta yatheata HV_108.12e*1217:6b ramayanti manoramam HV_63.25b ramayanti manoram HV_63.34*736:2b ramayanti manoram HV_107.5*1160b ramayanti sma bahavo HV_55.24c ramayantau ca ceitai HV_52.7*654:4b ramayantyo yath nga HV_63.30c ramaya cara medinm HV_45.40d ramayas tm u ubhm HV_108.12e*1217:2b ramaym sa rama HV_108.11cd*1214:21a ramase 'smsu garhitam HV_63.7b ramy varasakaye HV_62.54b rame tvayha viprare HV_12.20c rambhdistrbhir vta HV_2.56*47b rambh nmpsar dev HV_118.25a ramya evopalakyate HV_61.43d ramyanty eva samgat HV_107.10d ramyasnuguhjira HV_93.14b ramyasnuguhӭgair HV_93.32e ramya tlavana tadd hi HV_57.23c ramya tlavana mahat HV_57.3d ramya vananivea vai HV_53.30c ramyn dimanoharn HV_93.10b ramy niveaym sa HV_23.68c ramye klajare girau HV_16.22d ramye tlavane ratau HV_57.4b ramye rmati sa prabhu HV_107.1d raraka katraprvaja HV_2.22d rarakur tasya rakia HV_48.9b rarja ktaekhara HV_71.29*811:4b rarja ke meghena HV_67.31c rarja girisanibha HV_33.23*490b rarja tasya tadblye HV_55.6c rarja devarjo vai HV_62.9c rarja barhipatrea HV_55.10c rarja bahumlay HV_71.29*811:5b rarja ml irasi HV_55.8c rarja mukhapakajam HV_55.7b rarja yaduvras tu HV_108.11*1215:7a rarja yudhi dnava HV_37.58d rarja vapu ubhra HV_83.25c rarjghritnana HV_83.27b rarjstravat bhm HV_37.19c rarsa ghorair utptair HV_32.15c rarsa ca nabha ktsna HV_94.9c rasamlena karma HV_30.40d rasa rasavido vidu HV_36.3d rastalacaro nta HV_65.27c rastalatala gata HV_31.27*464b rastalatala gatm HV_42.13*542:9b rastalatale magn HV_31.27*464a rastala nkapha HV_102.20a*1127:11a rastale sa dade HV_70.16c rastale hradnta ca HV_70.16*789a ras dia ca pratinedire jan HV_50.20*637:11 rasd vai oita bhavati HV_30.39a rasn rasana prabhum HV_34.25b rasyanaprayogai ca HV_99.7*1109:12a rasenmtakalpena HV_57.9c rasyam sj jagadguro HV_50.22*638:1b rahasyam idam uttamam HV_41.20*539:2b rahasyam ibhi prokta HV_4.25c rahasya puruottama HV_86.66b rahasye suvipacita HV_107.6*1161:4b rahite vasudevena HV_49.13a rasyase salilevara HV_43.39d rasyma prtisayut HV_113.68b rasye ca saha yumbhir HV_60.26c rkna coralina HV_116.9b rkasasya madho putro HV_9.54a rkasa ta mahbalam HV_9.73b rkasa rkasevaram HV_31.123d rkas dnav ng HV_12.35c rkasn ca sarvaa HV_107.68d rkasn janrdana HV_97.28*1098b rkasn bhayvahe HV_44.25d rkasn samgame HV_77.44d rkas nihat raudr HV_96.31a rkas te vanecar HV_96.32b rkasai ca durtmabhi HV_42.13*542:11b rkasai ca picai ca HV_6.30a rkasai ca mahsattvair HV_4.20*103:2a rkasai s kuasthal HV_9.32d rkasau bhmavikramau HV_31.119d rgia cihnita rjan HV_108.59ab*1239a rgonmatt vidharmia HV_21.35b rghavea mahtman HV_44.44d rghavo 'saumahbala HV_31.141d rjakany jahrtha HV_15.36*292:2a rjacordidarto HV_116.24c rjata ptram dya HV_6.20c rjadharmaparmukha HV_66.32b rjadharmrthakovida HV_10.23*206:4b rjan karma vigarhitam HV_9.90*192:11b rjann udgamayan sad HV_56.31*681:3b rjan naivtra saaya HV_116.12*1568:3b rjan putr ca pautr ca HV_7.34c rjanynm upaplava HV_115.15b rjan vakymy aha kicit HV_108.89c rjan veuhayas tath HV_23.135d rjan satyena te ape HV_19.9d rjan saptaraya sthit HV_7.8b rjaputra tribhi arai HV_87.64d rjaputr ca rukmi HV_89.2b rjaputr ca sbhavat HV_89.7b rjaputry tu vidvsau HV_26.19a rjabhaktipurasktam HV_61.2d rjabhir viayntasthai HV_74.1*826:1a rjabhi ca tathsannair HV_104.26c rjabhi cpi bahubhir HV_81.104c rjabhi copahsita HV_89.42ab*1025:5b rjabhi sarvato ruddho HV_90.8*1032a rjabhi sahitena vai HV_82.29d rjamaca maharddhimat HV_96.57b rjamantradhar sarve HV_65.14c rjamrgagatv ubhau HV_71.22b rjamrga ca dhrmika HV_71.5d rjamrgea gacchat HV_83.38d rjamrgeu gyan HV_79.30b rjarjevara rmn HV_34.16e rjarjya tata kuru HV_62.69d rjarjyena rjabhi HV_4.16d rjarjyena rjar HV_20.20b rjaribhi puyatamair HV_31.38c rjarir abhavan npa HV_26.7d rjarir dhundhunigrahe HV_9.63b rjarm anuhita HV_26.4d rjarer janan tta HV_13.55e rjarer ydavasysd HV_87.9a rjavtte sthit cor HV_116.9a rjavembhyayt tad HV_106.53b rjaabda samudvahan HV_81.79*919:9b rjar vahati prabho HV_67.65b rjasyam api kratum HV_115.41b rjasyamavpa sa HV_24.33*413b rjasya tath manye HV_115.15c rjasybhiikta ca HV_4.16a rjasybhiiktnm HV_2.23a rjasye hy asahrye HV_115.21a rjasyo mato mama HV_115.14d rjasyo mahyaja HV_115.20c rjasyo hi somena HV_115.16a rjahas ivmbare HV_74.13d rja ciraprasupto 'si HV_85.54a rj indrasakho 'bhavat HV_10.70*223:1b rj elabilo bal HV_10.70*225:3b rj kuvalaypŬo HV_74.17a rj kopasamanvita HV_22.26b rj cbhayado nma HV_23.4c rj trayyruo 'tyajat HV_9.91b rj tv antapura yayau HV_28.12*435:20b rj tva bhavit tta HV_17.4a rj daadharo dama HV_9.22*172:5b rj divirathas tath HV_23.33d rj dhanurmaha nma HV_65.89c rj dharmabht reho HV_15.5c rj dharmrthakovida HV_23.109*382:2b rj dharmrthakovida HV_23.165b rjdhidevasya sut HV_28.2a rjdhideva ras tu HV_28.1c rjdhidev ca tath HV_24.19e rjdhidev rjendra HV_24.20*406:3a rjdhideve mdare HV_87.47a rjdhidevo mdura HV_81.102c rjnam abhyaecayat HV_4.9*99:3b rjnam idam catu HV_9.90*192:7b rj nalasakho bal HV_10.69d rjna cnug ye 'sya HV_82.25*941:3a rjna ktavn hari HV_65.37*747b rjna kasant HV_78.41b rjna caiva takakam HV_4.9*99:4b rjna janamejayam HV_118.1b rjna yadunandanam HV_81.84ab*922:6b rjna yadusasadi HV_78.39b rjna sa vyaccudat HV_81.84ab*922:3b rjna sahamantriam HV_18.30b rjna snvagacchata HV_114.9b rjna so 'bhyaecayat HV_4.11d rjna so 'bhyaecayat HV_4.12d rjna so 'bhyaecayat HV_4.13d rjna so 'bhyaecayat HV_4.14d rjna snpaymsu HV_70.25c rjna hdaye prabhu HV_81.84ab*922:14b rjna karavedina HV_117.15b rjna klacodit HV_43.64b rjna krtit may HV_23.41b rjna astrayodhina HV_62.75d rjna sarva eva te HV_15.19f rjna sarva eva te HV_87.77*1009:5b rjna sarva eva te HV_88.10d rjna svapuri te HV_89.8b rj nmnbhanman HV_23.40*358:1b rj nirasad acyuta HV_10.29b rjno darpamohit HV_103.6b rjno 'pi yathsthna HV_100.14a rjno baladarpitam HV_44.27d rjno bhritejasa HV_10.79d rjno rëravardhan HV_41.28b rj pacajano nma HV_10.58a rj paramatejasv HV_21.18c rj paramadharmajas HV_118.20ab*1586a rj paramadhrmika HV_15.15f rj paramadhrmika HV_23.64*370b rj paramadhrmika HV_23.71d rj prikitas tad HV_115.5b rjpi hstinapura HV_118.10a rj pthivy vikhyta HV_44.62c rj pramd durbuddhir HV_106.54a rj bhadiur npa HV_15.15b rj bhadius tath HV_23.96d rj bhadraratha smta HV_23.40a*356:1 rj bhojakulodvaha HV_44.60b rj rjaghevara HV_80.1b rjrham idam agrya ca HV_71.29c rj vajradharopama HV_89.49f rj vanacarai sa ha HV_23.82d rj vibhrjamnas tu HV_18.2a rj virutavn iti HV_10.77*230A:3b rj vivaratha ca ha HV_23.84d rj vivasaha kila HV_10.77*230:2b rj viam ivoraga HV_118.8d rj ataratho 'bhavat HV_10.70*225:2b rj satyahita smta HV_23.109*382:12b rj sanatimn bhuvi HV_23.63b rjsc chabinduja HV_26.5b rjsd auhtmaja HV_18.19b rjsd rjasattama HV_6.42b rj soma pratpavn HV_2.38d rj hy atibala sa vai HV_82.26d rj hrasva pramata HV_85.55b rjimanti ubhni ca HV_109.11b rjendrdya palyanam HV_81.79*919:25b rjendro dadhivhana HV_23.33b rjeyam iti vikhyta HV_21.12c rjaiva tva bhaviyasi HV_43.24d rjovsa mahman HV_88.33d rja rau prajajivn HV_5.16b rjas tasya vaso sut HV_13.40d rjas tejasvino dvij HV_5.36d rjas tridhanvanas tv sd HV_9.88a rja paitamnina HV_75.28b rja prikitasya ha HV_22.8b rja snnagha ymi HV_71.25a rj te tena codit HV_108.30b rj na rakito lokas HV_9.90*192:9a rj rajanakmyay HV_44.29b rj rjavratasthena HV_44.28a rj caiva vadha kryo HV_41.31c rj tridivagminm HV_67.61d rj balair balavat HV_41.17c rj bhayakaro ghora HV_44.63a rj bhaviyaty upari HV_68.31c rj madhye mahrja HV_101.5a rj vairavaa patim HV_4.3b rj samsadi dtaka HV_85.31*968:1b rj sagrmalinm HV_62.76b rj hetu raakaye HV_42.51d rjo devvdhasya ca HV_27.9*430b rjo bhusahasra tu HV_23.150*396:33a rjo vssi yau mrkhau HV_71.8c rjo vrea caiva hi HV_13.40*263:2b rjo vddhasya dhrmik HV_23.52*366:19b rjya kevalam tmana HV_85.62f rjya jagrha durbuddhir HV_96.26c rjya naicchad yati pitr HV_22.2*333:1a rjya prasate divya HV_106.6*1148:21a rjya prpya kuasthalm HV_9.24d rjya prpya mahya HV_9.20b rjya sati dharmaje HV_44.25c rjya sakalasmanta HV_78.14*864:3a rjya sa kraym sa HV_21.9c rtrv ahani caiva ha HV_47.5d rtrv dya ydava HV_48.18ab*605b rtrir ity abhiabdit HV_7.54*142:3b rtri yugasahasrnt HV_7.54*142:21a rtrau jtam adhokajam HV_48.17*604:6b rtrau ta maim dya HV_29.3c rtrau v divase 'pi v HV_31.43*467:1b rtrau vyvartitv etau HV_65.50a rtrau saklya klavit HV_63.18b rdheyena hata pur HV_15.26d rma eko 'bhavad bhart HV_31.133e rmakapurogam HV_91.25b rmakgragn bhojn HV_81.89c rmakv ubhv api HV_87.29b rmakai ca rj ca HV_91.29a rmakau mahbalau HV_29.11*444:1b rmakau vicintayan HV_96.60d rmakau vyapritya HV_80.6a rmakau samgatau HV_96.59b rmakau samligya HV_79.40*889:2a rmakau samritya HV_89.53c rmakeavayos tad HV_83.57d rmagovindalakaau HV_81.66d rmapradyumnasayukto HV_112.49*1403:2a rmarmya te nama HV_86.0*980:1b rma rmeti gopak HV_83.50*959:2b rmas tasya vimokrtham HV_90.9c rmasya tanayo jaje HV_10.75a rmasya tu gadvega HV_82.19a rmasya prathita bhuvi HV_90.15b rmasya prapitmaha HV_10.73d rmasya yadusihasya HV_93.68*1079:4a rmasya sumahtmana HV_90.13b rmasynumate sthita HV_79.12b rmasyaiva priyasuta HV_100.2*1116a rma cbhyadravad vro HV_81.87*923a rma caiva mahbhujam HV_96.8d rma ramayat reha HV_83.6c rma lagaladhriam HV_83.54b rma vacanam abravt HV_81.2b rma kruddho gad tyaktv HV_82.19*936:8a rma playitbhavat HV_31.133f rma atrubhayakara HV_83.8d rmc ca niaho jaje HV_25.4c rmt tato 'sya mtyur vai HV_23.155a rmd anantara caiva HV_100.2c rmya vidittmane HV_83.19b rmrma jagadbhta HV_31.135*478:2a rm vkyam ida puna HV_107.57*1179:3b rmhukagadkrra HV_94.18a rme csajya ta bhra HV_87.44c rmea saha govinda HV_95.17a rmea saha nicitya HV_87.40a rmea saha bhrata HV_79.9d rmest samgama HV_82.5b rme darathau sthite HV_44.25b rme nibaddhs tattvrth HV_31.136c rme rjya prasati HV_31.129d rme rjya prasati HV_31.130d rme rjya prasati HV_31.134d rme rjya prasati HV_31.135d rme rjya prasati HV_31.135*478:2b rme vibalnvite HV_88.34b rmo daarathj jaje HV_10.74c rmo darathir babhau HV_31.140d rmo dharmabht vara HV_31.128b rmo nmamahbhur HV_23.152*398a rmo bhtapati pur HV_31.126d rmo madasamrita HV_83.30b rmo rjyam akrayat HV_31.138d rmo rmo rma iti HV_31.135*478:1a rmo 'rjunam ankastha HV_31.101c rmo virjan samare HV_81.69c rmo vysas tathtreyo HV_7.43a rvaasybhita carau HV_97.8d rvaa tv arjunena tu HV_23.150*396:27b rvaa nijaghnu HV_31.126c rvaa yudhi durjayam HV_31.122d rvaa vyaasat tad HV_65.43d rvaa sagaa hatv HV_31.142c rvaena pur gta HV_77.44a rvaena hato yo 'sau HV_9.87*191:5a rëraplo 'tha sutanur HV_27.28e rërasyecchasi cet svasti HV_15.41a rëra caiva maharddhimat HV_71.28d rëri npamukhyn HV_105.7c rëre tasya mahpasya HV_9.95*194:5a rëre rëre ca bahavo HV_41.21c rhur agrasad dityam HV_106.45a rhur jyehas tu te vai HV_3.78ab*80:1a riginau samapadyatm HV_51.1d ripujanamardanavryalina ca HV_118.47d ripu ripujaya jaje HV_2.14cd*39:5a ripu ripujaya vipra HV_2.14e rip trsajanan HV_65.57a ripn hanti mahvryn HV_87.39*1003:11a rips tn pratyayudhyatm HV_81.65d ripor dhatta bhat HV_2.15a ripau te mahtmani HV_87.30*999:2b rio nma dite putro HV_44.70a rtr nirvartaymsa HV_61.37c rukmada patkina HV_93.53b rukmapatranibhastambha HV_74.14c rukmapadmakaravyagr HV_96.18c rukmapukha janrdana HV_91.44*1049:11b rukmavaidryatoraam HV_108.1*1203:3b rukmia ca vaca rutv HV_89.33a rukmias tanay tad HV_89.4d rukmia na vyapothayat HV_82.5*932:1b rukmia niktipraja HV_89.46a rukmia patita dv HV_88.26c rukmia yudhi nirjitya HV_97.3ab*1095a rukmia ratham ropya HV_88.30c rukmia rahasi prabhum HV_89.19d rukmia rohisuta HV_89.36b rukmia suhda ca ye HV_89.14b rukmi keavgraja HV_89.29b rukmi ca mahtman HV_81.100b rukmi vsudevasya HV_82.2a rukmi saha sapte HV_89.27c rukmi ca tad dev HV_87.39*1003:1a rukmi ca mahbhg HV_89.51*1031:1a rukmi ca vi pate HV_87.12f rukmi tu tata rutv HV_89.48ab*1029a rukmi tv abhavad rjan HV_87.14a rukmi tv eva ta dv HV_99.34a rukmi niryayau bahi HV_87.31b rukmi bhūmaktmaj HV_94.27d rukmim anyathkartu HV_88.33*1018:7a rukmim jahru HV_97.3c rukmi yoit var HV_99.49*1115:1b rukmi rukmabhƫa HV_99.49*1114:11b rukmi rukmasanibh HV_89.10d rukmi rpi dev HV_87.38c rukmi vkyam abravt HV_99.49*1114:2b rukmi satyabhm ca HV_98.3a rukmi sutam gatam HV_99.49*1114:14b rukmisnehakrat HV_89.49ab*1030b rukmi hamnas HV_99.34*1111:10b rukmi devatm iva HV_99.43b rukmiaivam adhikipto HV_89.42ab*1025:5a rukmio nidhana yath HV_89.52b rukmiy nakadudubhi HV_28.27*441:1b rukmiy nandivardhana HV_99.17f rukmiy bhrtara jyeha HV_89.42e rukmiy cpy upagraht HV_89.11d rukmiy rukmabhƫaa HV_87.2b rukmiy vsudevasya HV_99.2a rukmiy keava pi HV_88.34c rukmiy pravara vsa HV_93.39e rukm kajighsay HV_88.21b rukm krodhavaa gata HV_88.18b rukm ca bhojdhipati HV_81.40c rukm cstri divyni HV_87.13a rukm jvati tatra vai HV_88.32*1017:2b rukm tasybhavat putro HV_87.12e rukm dven mahbala HV_87.16b rukm balamadnvita HV_88.7b rukm mahati vryavn HV_89.1b rukm mukhyo dhanurbhtm HV_80.11b rukm vryamadnvita HV_88.31b rukm vedavid vara HV_87.8b rukm rutv tu rukmim HV_88.1b rukmeur abhavad rj HV_26.12c rukmeu pthurukma ca HV_26.11e rucita yadi te rja HV_108.97c ruciradrumasnuu HV_73.11b rucirasya tu dyda HV_15.18a rucira rucirnane HV_71.27ab*809b rucira vetakya ca HV_15.17c rucirgrakara csya HV_68.26a rucirg caturdam HV_91.7d rucircchdanasrajau HV_71.49f rucirbhi patkbhir HV_92.11c rucirotpalapatrk HV_55.34c rucirohapua mukham HV_55.6d ruce prajpate putro HV_7.41a ruj tvr hi y mama HV_112.122b ruj te surasattama HV_112.123*1478:1b rutaja sarvabhtn HV_15.11c rudat tatra bhmin HV_108.60*1240:5b rudatnm bhrtn HV_77.59a rudatn sahasraa HV_109.12d rudat paritapyase HV_107.23b rudat prasabha bhukt HV_107.50c rudate tadbala dv HV_108.18*1219:1a rudanti tava bhtyn HV_77.57c ruditnuayo nry HV_77.37a rudimo bhayamohit HV_109.2d rudraputras tu svarir HV_7.4*127:2a rudravkya tata rutv HV_112.117*1476:1a rudraskandasahyavn HV_106.5b rudras tasmai vara prdt HV_85.11a rudras tasya bhaspate HV_20.32b rudrasykliakarmaa HV_112.15*1359:16b rudrasynucargnaya HV_110.20b rudrasyrdhanrthya HV_106.6*1148:7a rudra rotmasabhavam HV_1.31b rudra sahramrtimn HV_112.29ab*1370:7b rudrm amitaujasm HV_3.44d rudrm iva va krodho HV_65.18c rudr vabhadhvajam HV_4.5*97:1b rudr akara smta HV_113.78cd*1538:1b rudrm abravc chiva HV_112.96*1439:2b rudrm idam abravt HV_106.6*1148:14b rudry sahito 'vasat HV_110.33*1307:3b rudrditys tathvinau HV_43.68f rudrya vaya ca HV_106.6*1148A:13b rudry janaym sa HV_23.9c rudrs tribhuvanevar HV_3.44b rudrair v lokabhvanai HV_43.4d rudrair vivasahyai ca HV_31.36c rudro brahmtmasabhava HV_112.29ab*1370:3b rudro rakatu dakiam HV_50.19*634:3b rudhira cpy avarata HV_112.17*1361:9b rudhirplutagtras tu HV_108.74*1246:2a rudhirrdramahdar HV_112.15*1359:13a rudhireplutnva HV_109.11c rudhiraughaparipluta HV_112.105b rudhiraughapariplut HV_108.45b rudhiraughaplutair gtrair HV_108.66a rudhiraughaplutair gtrais HV_110.32a 'rundhatpramukh striya HV_73.32b rurukas tanayas tasya HV_10.23*206:4a rurudur bhadukhit HV_56.20f rurudu sarvayoita HV_109.1b rurubhi ca nievitam HV_92.40b ruru kyapa eva ca HV_7.44d ruroda bëparaktk HV_108.98*1259:9a ruroda madhura ka HV_50.5c ruadgur vadat vara HV_26.2b ruadgu so 'gryam tmajam HV_26.3b ruha mgadho vkya HV_81.51*911:2a ruitas talaabdena HV_64.13c rƬhe vai saabhvatu HV_114.13ab*1553b rpam apratima dv HV_74.19c rpam st pur yadvat HV_112.86*1432a rpayauvanalina HV_23.66*373b rpayauvanalin HV_8.2d rpayauvanasapann HV_24.10*404:2a rpayauvanasapann HV_28.41c rpavn asi vikrntas HV_99.17c rpavn iva manmatha HV_99.30d rpalagunvit HV_88.36d rpa ktv mahbha HV_31.88c rpa te saumya payant HV_99.23c rpa daityavinanam HV_31.68d rpa nirvartaymy adya HV_8.33c rpa vivasvata cst HV_8.33*156:1a rpa saharad acyuta HV_48.17*602:4b rpa sahara vai prabho HV_48.17*602:1b rpbhijanasapanna HV_107.16*1165:8a rpia samupasthitam HV_86.66d rpi pratyabhëata HV_100.41b rpi yasya prvasth HV_31.117a rpi vai saric chreh HV_43.27c rpi sgaragame HV_83.28d rpea tu vibhvasu HV_8.33*156:2b rpea na may kacid HV_12.10c rpea prajahsa vai HV_60.20d rpea yaas riy HV_87.38b rpegryea sapann HV_87.33c rpec chdita prabhu HV_60.22b rpepratim bhuvi HV_10.55*218:3b rpepratimo loke HV_89.6c rpebhijanena ca HV_107.63d rpesad bhuvi HV_9.84d rpesad bhuvi HV_87.14b rpe nsti samo bhuvi HV_24.17b rpyakäcanakaky HV_27.22c rege ca niyat siddhir HV_75.20c rejatur meghasamaye HV_64.18c rejatu candravadanau HV_51.11c rejatu kiukv iva HV_82.19*937:19b rejatu pudigdhgau HV_51.7c rejur yodhanagat HV_37.3c rejur javanikkepai HV_74.7c reju croit sih HV_61.42a reju käcanacitri HV_74.6c reju prastaraas tatra HV_74.12c reun sryamrga tu HV_85.22a reur yasytha reuk HV_23.87d retodh putra unnayati HV_23.49*363:4a remire vayas tatra HV_89.16c reme ca tatra ramysu HV_55.13a reme paramay mud HV_21.8d reme yadugaair vta HV_113.70f reme rmo 'pi dharmtm HV_9.28c reme rmo mahbala HV_83.18f reme vai divasa ka HV_55.23c reme saha tay vro HV_89.8*1022a revatasytha kany ca HV_86.80a revat lasamatm HV_86.80b revaty chukena ca HV_94.26d revaty sahita sukh HV_9.28d revaty dayita suta HV_25.4d revaty baladevasya HV_98.20a revanto 'pi tath rjann HV_8.44*162:2a revasya raivata putra HV_9.24a revo nma mahdyuti HV_9.23b raibhyo 'thopadio bal HV_87.21b raivata ckuas tath HV_7.4d raivatasya gatasya ha HV_9.32b raivatasya mano putr HV_7.25c raivatasya sampeu HV_79.39*887:3a raivata ca kakudminam HV_9.29d raivato brahmasvari HV_7.5ab*128a rogair indriyasakaya HV_117.39b rocat yadusasadi HV_84.8d rocate bhulin HV_75.17d rocate me surareh HV_43.12a rocate vai kathntare HV_21.34*327:3b rocayanti sma ydav HV_84.30d rocayan madhur kath HV_83.5d rocayan vai gaareha HV_3.103c rocaym sa vasati HV_42.21c rocaymsa vismita HV_62.1d rodas ca sa kampayan HV_108.41*1229:3b roditavye dhruve magn HV_77.15c rodindunibhnane HV_107.43d roddhum abhygato npa HV_80.7cd*898:4b rodhaym sa tan mrga HV_91.45cd*1051:2a romä cotthitagtras tu HV_111.4c romäcodgatakarka HV_108.11cd*1214:23b romäcodgatarjimn HV_42.3b rom sarveu gtreu HV_56.31*681:3a roryamai khagamair HV_83.40c roatmrekaa rmn HV_61.25*711:2 roanivsavyun HV_76.15b roaparykulekaa HV_56.4d roaparykule caiva HV_112.58a roam hraym sa HV_89.33e roa prasphurati prabho HV_62.10ab*721A:15b rot trisaptaktvo 'ha HV_42.39c rod anyonyam have HV_37.29d rod v yadunandana HV_62.10ab*721A:14b roea ca balena ca HV_112.29b roea vykulbhavat HV_20.37*317:4b roebhiprajajvla HV_110.63a roo 'ya vinivartyatm HV_83.45d roo 'ya sapradarita HV_56.33b rohi ca yathoddeam HV_94.15c rohi ca ubhnan HV_96.8b rohitanay nava HV_25.3b rohim abhivdya ca HV_96.9b rohim iva somasya HV_48.5c rohi kmarpim HV_88.41d rohiy candram yath HV_108.11*1215:7b rohiym ardhartre ca HV_48.13ab*597:2a rohiym ahani rehe HV_86.3a rohiy sahita candro HV_9.28*174a rohitasya vka putro HV_10.23c rohitendradhansi ca HV_1.34b rohito dptim caiva HV_98.7c rohito nma viruta HV_10.23b raukmieyn imä ӭu HV_98.4d raukmieyo mahbhu HV_24.30c raucyo nma manu smta HV_7.41b raudrajvaram uvca ha HV_111.9*1343:2b raudram girasa bhava HV_112.24b raudra bhasmyudha rae HV_111.5*1338:9b raudra mhevara tath HV_88.21*1012:2b raudra rpam abht tad HV_110.50d raudra akaacakrko HV_58.27c raudrvatanayasya vai HV_23.42b raudrvas tasya ctmaja HV_23.5d raudrvasya dareyu HV_23.6a rauhieyattyasya HV_69.31c rauhieya tvay kt HV_83.43b rauhieyam avasthitam HV_57.16d rauhieyavadhe yatnam HV_58.17c rauhieyasya ckrro HV_68.14c rauhieyasya dhmata HV_58.24b rauhieyasya aighryea HV_110.60c rauhieya hasiyati HV_83.43ab*956a rauhieya kharo dua HV_57.17c rauhieya ca me putra HV_49.3e rauhieya niryudham HV_57.18d rauhieya mahsura HV_58.29b rauhieya purtanam HV_58.50b rauhieya pratpavn HV_58.55d rauhieye ca drum HV_58.16d rauhieyena dhmat HV_96.43b rauhieyena sagatam HV_69.2b rauhieyena sagata HV_79.1b rauhieyena sagamya HV_96.41a rauhieyo mahbala HV_89.34b rauhieyo mitha kle HV_54.21c rauhieyo hate tasmi HV_76.1a rauhieyo hasann iva HV_57.10b lakaa rpasauhavam HV_30.27d laka ca rathavnda tu HV_112.5*1353:2a lakma cruhsin HV_98.3d lakmanucaro rma HV_31.116c lakmay kurureha HV_93.46c lakmay praj ӭu HV_98.11d lakma cruhsinm HV_88.42d lakmkmo dhtavrata HV_99.2b lakmvn mlyajvana HV_71.16d lakm skd iva sthitm HV_87.33b lakyante hi dhvajgri HV_81.3c lagna tbhy samlbhym HV_51.17c laghvhrs tapasvina HV_16.25d laghvhro jitendriya HV_14.11b lakea mohayitv tu HV_23.150*396:25a lajjamn ucismit HV_108.8*1208:2b lajjvia sabndhava HV_88.33*1018:3b lat iva viceantya HV_77.6c latparam amaitam HV_59.57*699:3b latpupasumaitam HV_55.20b latlaktapdapam HV_55.27d latvallmahdrumam HV_49.17b latvea samantt tu HV_93.18a lateva ca supupit HV_108.11cd*1214:12b labdhamtre vare cpi HV_31.54a labdhalaky mahbal HV_82.25b labdhalakyo hy aya vro HV_108.76a labdhasaj divaukasa HV_12.27b labdhv tribhuvanariyam HV_43.13d labdhv nryad varam HV_19.15b labdhvpi nayanty ena HV_14.9*281:2a labhate ntra saaya HV_28.8*434:3b labhante ntra saaya HV_14.9*282:1b labheta sarvajaphala ca kevalam HV_118.43d labhet paca var caia HV_23.166a labheyam iti ta akras HV_23.83c lambak ca marudh ca HV_31.148*482A:11a lambat kahacarma HV_64.5d lambanta devakkare HV_48.16*599:6b lambamnamahmbudam HV_54.34b lambamno 'mbudkti HV_56.2b lambas tu lambameghbha HV_33.22a lambdvity tihant HV_112.97*1440:2a lamb nma mahbhg HV_112.49cd*1396:1a lambbharaaprena HV_36.54c lamb bhnur marutvat HV_3.26b lamby caiva ghoo 'tha HV_3.28c lambo nmeti vikhyto HV_44.71a layai ca saha sarvaa HV_44.12*554:6b lalan ta samcarat HV_108.11cd*1214:24b lalmapratima halam HV_81.61b lavaajalagam mahnad HV_90.17a lavaas tasya putro 'bhn HV_44.23*555a lavaasya mahmdhe HV_44.50d lavao nma dnava HV_31.127b lavao nma dnava HV_44.23b lavao rghavnujam HV_44.49*556:4b lavao virarsa ha HV_44.49*556:2b lghava vkya kasya HV_112.66*1418a lghava samupgamya HV_112.7a lgalkamrg tvam HV_83.48a lgalkamrg s HV_83.34a lgalsaktahastgram HV_70.17c lgalstra samudyamya HV_90.10c lgalentha lgal HV_110.49*1317:1b lgalenvasaktena HV_83.26a lgalollikhitpg HV_83.38a lgla csya vegena HV_74.36a ljai cpi samantata HV_109.77b ljai pramair dhpai ca HV_113.61a llaye svajana bhogai HV_96.6c llit sma ratipriy HV_77.18b lvaair ambuvisravai HV_43.20d lsya bahuvidha ko HV_56.31*681:1a lips cakre prasent tu HV_28.14a lipsu putra tato gatv HV_85.9c lnamnagrahasyeva HV_81.31c llay dnava hasan HV_67.34ab*767:2b llay puruottama HV_97.23*1096:2b llay vadanena ca HV_107.7b llay sa jaganntho HV_87.39*1003:19a llktgada vra HV_75.2c llyamns tihanti HV_112.15*1359:15a llsalpalalitair HV_108.11cd*1214:24a ll tvadbalam rit HV_67.60d luhit krŬat tena HV_23.150*396:12a lubdhakasytmajs tta HV_16.15e lubdha km ca te daa HV_10.14*199:2b lubdh rn bahs tath HV_10.57b lekh ca nma rjendra HV_7.28c lekh hi klalikhit HV_115.27c lekhya ca gaita cobhau HV_79.6ab*879:1a lebhe kanym anuttamm HV_18.23b lebhe jmbavat kanym HV_28.28c lebhe jyeha suta rma HV_25.2a lebhe tasmd bhadratha HV_22.13d lebhe devaravsutam HV_24.25*409b lebhe putram akalmaam HV_23.126d lebhe prasenajid bhry HV_9.82a lebhe prtaman bhava HV_107.8d lebhe vai purua patn HV_2.1c lebhe smbt tarasvinam HV_98.24b lelihadbhi ca pannagai HV_34.12b lelihanta ivorag HV_37.40d lelihna sanipea HV_64.3a lelihnni divyni HV_81.56c leamtrea bhrata HV_105.6b lehyasya pyasasyrthe HV_60.11e lokakntasya shyya HV_99.48c lokakayakarasya ha HV_115.20b lokakayakara mahat HV_20.34d lokakayakare kle HV_106.45c lokakayakare tad HV_112.38d lokacchymaya lakma HV_36.5a lokatantradharo hy eva HV_39.15c lokanthasya bhryay HV_107.46b lokanirvdaakay HV_80.2*895:1b lokaplatvam eva ca HV_8.42d lokaplasamanvita HV_91.28*1039:1b lokaplasams tta HV_78.32ab*870:7a lokaplasya vata HV_59.5d lokapla sahasradk HV_34.3b lokapln samantata HV_91.34ab*1042:1b lokapl balotka HV_34.19b lokapl mahaujasa HV_37.48*518:14b lokapls tu te sarve HV_37.50*520:1a lokapleu sarveu HV_36.42a lokaplopama caiva HV_63.7c lokaplo 'paro 'pi v HV_85.56*976:4b lokam pyyayiyati HV_12.37b lokam ittha carantau ca HV_52.7*654:4a lokamrti prayacchati HV_100.79d lokam ekrava cakre HV_30.10c lokaytrm im ktsn HV_91.25c lokayoni caturmukham HV_100.59b lokavttntatatparam HV_62.8b lokavednugmibhi HV_43.16b lokasarakaya ca HV_7.35d lokasarakartha hi HV_112.88c lokas tv arvg duktin HV_62.30a lokasya vibudhopam HV_65.13b lokasypyyana param HV_13.70b lokasypyyana param HV_19.35b lokasra mahtale HV_86.79d lokahetur anuttama HV_30.37b loka gndharvam eyivn HV_21.9*321:4b loka mnuam gamat HV_85.43d loka kubhitamnasa HV_54.12d loka kobham upgamat HV_112.88b lokä ntim upgamat HV_43.75d lokn aati cacala HV_46.30b lokn anu parikraman HV_30.25d lokn antargatn api HV_66.12d lokn alpena klena HV_40.32c loknm antaklaj HV_40.8a loknm api sabhava HV_100.63d loknm abhayakara HV_111.7*1340:6b loknm disabhavam HV_112.99ab*1443:3b loknm varevara HV_61.31*715:5b lokn kavartman HV_40.33b lokn kriyat day HV_35.53d lokn gurur avyaya HV_42.4b lokn tvatpravttnm HV_45.29c lokn tva gatir deva HV_112.108a lokn tva viparyaye HV_58.36b lokn prabhavpyaye HV_37.59b lokn prabhavya ca HV_31.13b lokn prabhur avyaya HV_39.25ab*529:3b lokn brahmaa ca ha HV_82.19*937:8b lokn bhtabhvana HV_40.22b lokn bhgunandana HV_31.108b lokn yadbhaya bhavet HV_32.17b lokn veda mdhava HV_39.16d lokn vato devas HV_58.47a lokn hitakmyay HV_9.58b lokn hitakmyay HV_9.65d lokn hitakmyay HV_20.9d lokn hitakmyay HV_31.29b lokn hitakmyay HV_97.1*1094:2b lokn utsahate gantu HV_115.37c lokn udbhsayasy etn HV_28.12*435:15a lokn udvartayann iva HV_9.71b lokntaragats tta HV_11.33c lokntaragatena vai HV_11.16d lokn prpya santann HV_13.9b lokn satpaym sus HV_13.16c lok bharatardla HV_3.44*60:2a lok muditamnas HV_32.39b loklokavirad HV_93.68*1079:1b lokloka tathttya HV_103.19*1128:2a lokcaryakaro loke HV_100.43a lok caitan maystraya HV_39.9b lok hi yvat sthsyanti HV_83.49e lok ca ibhi saha HV_35.53a*507:4b lok ca sacarcarn HV_38.59b loks tadgatamnasn HV_50.5ab*631:4b lok santan nma HV_13.7a lok sasthujagam HV_112.102*1448:1b lok sasthujagam HV_38.43b lok somapad nma HV_13.24a lok svasth bhavantv adya HV_9.58c loke kryam ajnatm HV_45.27b loke kicana vidyate HV_15.56*295:1b loke khytatara hare HV_87.39*1003:7b loke khyta mahtmana HV_112.40d loke khyta svavryavat HV_112.29ab*1370:13b loke khyt nardhama HV_66.23ab*761:2b loke khyti gamiyati HV_55.57*675b loke khytau mahbalau HV_82.12b loke nasthaviryua HV_43.61d loke nnyo 'sti ka cana HV_100.22d loke patitavttasya HV_78.8a loke prakhytayaasa HV_112.89c loke 'pratiratho vra HV_24.23e loke prathitatejasa HV_91.22b loke pravadat reha HV_118.6c loke bhtendriytmak HV_100.62b loke matsado na hi HV_68.17ab*780:2b loke ydavasattam HV_65.82*754:3b loke rma iti khytas HV_31.111c lokeu divi vartante HV_13.59a loke 'smin ka nikhile HV_62.55c loke 'sminn rameu ca HV_36.44d loke 'smin manava smt HV_7.41f lokai ca vidito hari HV_39.13d loko blatvam eyati HV_45.42d lopmudrprasdena HV_23.67c lobhate manuja raihya HV_23.166*402a lobhayna sa tau vrau HV_58.13c lobhd antavdina HV_116.20*1570:2b lobhntavirodhit HV_116.20d lobhntavivarjit HV_16.17d lomapda iti khyto HV_23.36c lomapda ttya tu HV_26.19*426:1a lomapdtmajo babhrur HV_26.19*426:2a lolaìvalakampina HV_54.38b loapëavarjita HV_57.5b loai sariilbhi ca HV_38.33*525:1a lohacakrëasayukta HV_91.53*1058A:5a lohajlena mahat HV_33.11a lohajlai ca sachanna HV_91.53*1058A:10a lohapair nighyatm HV_76.20d lohabhrrpita dham HV_91.55*1059:13b lohitym udapadyata HV_3.63*73:1b lohity yamadta ca HV_23.90a loheyugakbaram HV_33.10b vaktavya ca vraje tasmin HV_65.89a vaktavya na ca kraam HV_47.5f vaktukmo 'si matpriyam HV_106.21d vaktur vigraham cchata HV_77.46*861:1b vaktu varaatair api HV_7.3b vaktu varaatair api HV_7.50d vaktu varaatair api HV_101.3b vaktrayodh mahsura HV_3.78ab*81b vaktrayodh mahsura HV_37.7d vaktra ca saha sainyena HV_97.5c vaktrasysyenduvarcasa HV_69.12d vaktrea csya ghorea HV_67.30c vaktrebhc ca mruta HV_56.8f vaktremiagddhin HV_65.61d vaktrebhyo viasabhavam HV_56.11d vakram agraka cakre HV_66.25c vakram agraka cakre HV_106.48a vakasbhivirjat HV_83.53d vakasyhatya jnun HV_75.42d vakasy enam atho 'nadat HV_110.31d vakasy eva halyudham HV_82.19*937:16b vakasthale sa bhttm HV_110.70*1330:2a vakymi npasattama HV_22.18f vakymy gantu bhvi yat HV_115.26b vakye v putra ity uta HV_99.7*1109:10b vakyopari vilambite HV_75.43d vagarjasya kujaram HV_87.69b vagarja ca sayuge HV_87.69d vagarja tathaiva ca HV_97.15d vaga suhmas tathaiva ca HV_23.29b vagg suhmaks tath HV_23.32b vagnm adhipas tath HV_80.12d vacana cedam abravt HV_35.31d vacana cedam abravt HV_91.58d vacana cedam abravt HV_112.12d vacana tasya sarutya HV_108.56a vacana dharmasahitam HV_35.26b vacana nraderitam HV_100.25d vacana prha durvaca HV_107.58b vacana me ucismite HV_107.79d vacana vgvid vara HV_65.100*757:11b vacana raddadhmy aham HV_73.35*822:10b vacana sdhu bhëitam HV_53.12b vacant tasya viprarer HV_23.11c vacant tasya vai vibho HV_15.1b vacanena vimohitm HV_108.11cd*1214C:1 vacas gadgadena vai HV_68.17b vacsi vanaobhit HV_100.56d vacobhir hamnasau HV_72.22b vajrakalpena muin HV_58.49d vajrakäcanabhƫitm HV_91.44*1049:9b vajradhvajena mahat HV_91.53*1058A:7a vajranbha ca vryavn HV_3.78ab*80:2b vajranbhas tathaiva ca HV_3.68b vajranbha bhayvaham HV_38.40b vajranbha sutas tasya HV_10.77*229:3a vajrapis tato garbha HV_3.106e vajrapi sahmarai HV_107.26*1169:2b vajraptopama vaca HV_56.17b vajraprakara prabhu HV_62.9d vajrapratimagaurav HV_81.43d vajrapraharaais tata HV_38.33*525:1b vajrabhinna ivcala HV_74.38d vajravisphrjitkram HV_91.55*1059:6a vajravisphrjitoddhtair HV_34.6a vajravegnalnilai HV_32.15b vajrasaghtatoram HV_42.7d vajrasahanans tath HV_43.70f vajras tv dv ajyata HV_98.24d vajrasya tanaya ӭu HV_98.24ab*1107:2b vajrasyottaratas tasya HV_55.46c vajra tathorachadam induvara HV_91.53*1058A:13 vajra tadvakasi prpya HV_37.46*517:10a vajra sukipra eva ca HV_98.17d vajrj jaje prativaha HV_98.25a vajrvaptapratima HV_81.48c vajranigadӭgais HV_97.22a vajranisamaprabham HV_61.5d vajranisamä abdn HV_59.14*692a vajranisam abd HV_59.14c vajrhatam ivcalam HV_77.48d vajrhato vtra ivpatan npa HV_50.20*637:16 vajrva surasattamai HV_112.27*1369:4b vajrva surasattamai HV_112.49*1400:6b vajrea ktalakaam HV_34.41d vajrea nihato daityo HV_37.48*518:16a vajrea praruroda ha HV_3.107b vajrea vinikttrdhau HV_67.42*771a vajrea hi sa dnavam HV_37.46*517:9b vajreeva giri hari HV_87.72*1007:10b vajreeva mahgirim HV_76.6d vajreeva mahgirn HV_37.43d vajreeva vidritm HV_50.24d vajreeva vinirbhinna HV_91.57*1061:3a vajreeva hato giri HV_88.25d vajreevvarugnn HV_54.18a vajreaivrikarana HV_3.108d vajrai praharayai ca HV_37.13a vacayitv tata ka HV_29.15*445:2a vacitas tena myay HV_21.26b vaapatre yath pur HV_48.17*604:9b vaa bhram rita HV_44.71d vaavmukhe 'sya vasati HV_35.58a vaavy sa bhrata HV_8.39*160b vaavrpadhrim HV_8.32ab*155:1b vaavrpam sthya HV_8.35*158:12a vaavvapu rja HV_8.36*159a vaigbhir upaobhit HV_86.45b vatsaplai sahnagha HV_55.23b vatsapucchn samdhya HV_52.6*652:2a vatsamadhye sthita ka HV_68.16c vatsaythni klyant HV_53.11a vatsar dvda caiva HV_85.8ab*965:4a vatsavatya ca nirvt HV_59.10b vatsavn atha gjima HV_24.18d vatsa cvantako rj HV_15.17e vatsas tu maghavn sd HV_6.19a vatsas tu himavn sd HV_6.36a vatsas tem abht tad HV_6.26b vatsasya vatsabhmis tu HV_23.71e vatsa ktv tu takakam HV_6.22b vatsa citraratha ktv HV_6.33c vatsa tu mama ta paya HV_6.7c vatsa vairavaa ktv HV_6.29a vatsa suml kauravya HV_6.31c vatsa somo 'bhavat te HV_6.16c vatsn anu yathkma HV_52.6*652:1a vatsn ropitai klair HV_49.23a vatsn kravie ca HV_4.21c vatsn vatsau dia prati HV_52.5*650:4b vatsvate tv aputrya HV_24.28a vats conmukhak bl HV_61.24c vats tihanti mtara HV_61.23b vatseu tarueu ca HV_70.5b vatso bhrgava eva ca HV_23.62d vatso 'ya ghyatm iti HV_16.13d vadat madhusdana HV_67.22b vadanena smitena ca HV_60.7b vadane pukarekaa HV_110.34b vadan krodhasamanvita HV_9.91d vadantya ca puna puna HV_109.9b vadanty eva dvijtaya HV_31.90d vadan vkya jann vkya HV_76.28*848:10a vadndha kim ata param HV_81.79*919:6b vadmy arthavat giram HV_109.26b vadham cchanti vrudha HV_65.67b vadha caiva ӭglasya HV_83.12*950a vadha cbhyadhikd rae HV_23.142d vadha prpa vanecart HV_28.15d vadha prpto 'py aya bal HV_108.94f vadha viu kariyati HV_31.52d vadha pacajanasyaiva HV_83.12ab*948a vadhya te cikepa HV_108.21c vadhya pthivkitm HV_43.66d vadhyopendrakrat HV_67.3d vadhrtha devaatr HV_31.113c vadhrtha suraatr HV_32.6c vadhiyati sa no 'sura HV_31.49b vadhiymi mahsurn HV_45.12b vadhennena daityn HV_38.57c vadhe hy asya mahn doo HV_108.93a vadhopya sudrua HV_46.14d vadho 'sya pravicintyatm HV_31.49d vadhyatm ayam adyaiva HV_108.77c vadhyat vadhyatm ea HV_108.18*1220:1a vadhyate yo 'ntaraprepsu HV_65.68c vadhyamna samantata HV_113.16*1501:3b vadhryava pratyapadyata HV_23.99d vadhryavn mithunajaje HV_23.99*378:1a vadhva var ca karmasu HV_116.37b vananityo vaneyu ca HV_23.7c vanamrgeu kurvau HV_58.6c vanamlkuloraska HV_91.44*1049:3a vanamlktoraska HV_45.41*567:2a vanamlktoraskau HV_52.4c vanamlktoraskau HV_58.4c vanamlparikipta HV_45.41c vanamlvalambin HV_83.24b vanarjivinista HV_73.14b vanavsapravttena HV_44.34a vanaspatn rjna HV_4.9c vanaspatn sarve HV_62.61a vana caitraratha yath HV_54.40d vana tat pravivea ha HV_16.35d vana tal lokavikhyta HV_9.20*169:4a vana te mama hehaya HV_23.152b vana nirviaykra HV_55.52c vana rj samviat HV_9.50b vana vyasanditam HV_65.54b vant pratygata puram HV_19.12*310:2b vann ca jalgame HV_54.28b vann dvigu lakm HV_59.48c vann bhƫaa gvas HV_52.16ab*656a vanni paridhvata HV_45.41b vanni ikhari ca HV_61.48d vanni svni rakanti HV_59.25c vanntaragato rma HV_83.20c vannt giraya sarve HV_59.23c vannte niasda ha HV_86.1d vannte yuddhallasa HV_44.45d vanny upavanni ca HV_23.163*401:20b vanny upavanni ca HV_93.68d vanbhy prvatybhy HV_37.23c vanitevyateka HV_86.46d vanustambasya jajte HV_98.17a vane ca blakrŬ te HV_63.6a vane carati ìvalam HV_8.31d vane carati ìvale HV_8.35*158:12b vane crayato gs tu HV_45.43c vane caitrarathe prabhu HV_22.34d vane caitrarathe ramye HV_21.6a vane tm abhyarohata HV_10.34b vane prn avsjat HV_10.32d vane prn avsjan HV_16.21d vane yat kam dam HV_56.45b vaneyur daama smta HV_23.7*350:2b vaneyu cvama smta HV_23.7*351:1b vane rjvalocanam HV_114.8d vane vicarat puna HV_96.41b vane vicarator msau HV_59.1c vaneu ca virjante HV_59.53a vaneu tlahastgrai HV_63.27a vaneu ramate mana HV_59.39d vane sa vro g caiva HV_63.17c vane snucarau ca tau HV_58.7b vane 'smin kmarpia HV_59.24b vandadhva ca yathkramam HV_113.58*1529:7b vandadhva ca yathkramam HV_113.58*1529:9b vandadhva ca yathkramam HV_113.58*1529:11b vandadhva ca yathsukham HV_113.58*1529:4b vandadhva sahit akra HV_113.58*1529:2a vandrujanamandra HV_1.0*21:2a vande sarasvat dev HV_113.84*1549:7a vande 'ha tv jaganntha HV_112.107*1460:1a vande 'ha yadunandanam HV_1.0*21:2b vanyapupavibhƫita HV_58.13b vanyapupvatasbhir HV_49.27c vanyamlaphalina HV_35.32d vanyaveadharv ubhau HV_58.6d vanyavyprayuktbhy HV_55.5a vanyni vividhni ca HV_83.21b vanyramanivsinm HV_35.34d vanyena ramayena HV_83.3c vanyennena vidhin HV_35.47c vanyair vaikhnasair mantrair HV_68.5c vanyai krŬanakais tad HV_55.24d vapur dptntartmnam HV_35.46a vapurbhym ekat gatau HV_42.31b vapur vmanam sthya HV_65.42*749:1a vapu tad vana tad HV_18.2b vapu teja datte HV_112.96c vapu dyotayan sthita HV_99.40b vapu padmanbhasya HV_40.6c vapu parvatopama HV_75.17b vapu manmathgnin HV_68.24b vapu samupasthita HV_43.24b vapu sryavarcasam HV_46.4d vapu sadaraym sa HV_32.20c vapi daityasaghn HV_35.15c vapi pracakire HV_81.11d vamanta pvaka ghora HV_56.11c vamanta oita jagmur HV_108.47c vayam adya mahtmana HV_92.34d vayam anye ca mnav HV_59.8b vayam anye ca mnav HV_59.18d vayam apy laya sva HV_45.46c vayam abhyupapatsyma HV_29.5a vayam asya mahtmana HV_113.69b vayam eva nirnands HV_66.35*763:6a vayaso 'nte mahbhur HV_23.68a vaya ktarat gat HV_65.46d vaya ca paritoit HV_38.57d vaya ca snehadukhitn HV_79.0*876:7b vaya cnye ca saciv HV_106.51*1157:3a vaya cpi parjit HV_77.50b vaya cpi rirasava HV_89.20b vaya caiva pragantro HV_69.3*783a vaya caiveha sabht HV_84.2c vaya* tava*anug sarve HV_63.9c vaya tr mahbhayt HV_63.3b vaya tu yatidharma HV_12.15a vaya tv adya vinkt HV_109.8b vaya dk pravekyma HV_5.9a vaya dukhev anucit HV_77.13a vaya punar upasthit HV_11.13*233b vaya vanacar gopa HV_59.20a vaya sarve parasparam HV_12.40d vaya hi detithayo HV_71.28a vayapaumgs tath HV_3.3*48b vay gupt yata sad HV_66.35*763:6b vaysi sdhuvkyni HV_79.33a vayobhir vsaubhatm HV_68.13a vayorpaguopet HV_89.7a varaklo 'yam gata HV_112.117d varadattn mahsurn HV_91.4d varadatto mahsura HV_31.127d varadatto mahsura HV_91.16b varadatto mahsura HV_91.19d varada bhaktavatsalam HV_70.28*792:2b varada pkasana HV_3.104*89b varad kmarpi HV_47.50d varad kmarpi HV_47.55*592b varadna ca devebhyas HV_85.45c varadnt pinkina HV_85.25d varadnena darpitam HV_31.63b varadnena darpitam HV_31.124d varadnena darpita HV_31.54d varadnena bhagavan HV_31.49a varadena varo datto HV_31.97c varapradna rutvaiva HV_31.48c varam eta vomy aham HV_31.42d varaym sa t rj HV_87.17c varaym sa npati HV_27.10c varaym sa sagat HV_108.11cd*1214:2b varav rantideva ca HV_23.52*366:5a varaveea sayuta HV_87.1*992:6b vara caia hi kauravya HV_23.155c varastr brahmacri HV_3.38b vara ki labdhavn asi HV_106.21*1151b vara csmai dadau prto HV_22.35*341:1a vara ycitavn bhavam HV_106.60*1158:1b vara labdhv jvaro ha HV_111.12ab*1350:2a vara varabht vara HV_38.62b vara vara manogatam HV_112.121*1477:1b vara varaya bhadra te HV_31.40c vara vūva ba tva HV_112.117a vara vūva bhadra te HV_106.6*1148:11a vara hy evnapatyat HV_69.13d vara prtena bhrata HV_23.30b varg s divajayt HV_2.14cd*39:5b var varado bhavn HV_38.62d vart tu bhagakrasya HV_29.30*446:4a varn manasi sadhrya HV_112.117*1476:2a varbhy ca mahdharam HV_70.19d varrthin varo deyo HV_111.8*1342:2a varsanagata tatra HV_108.3e varhamgapakim HV_93.66d varharkagat pare HV_33.24d varhavadans tath HV_31.81d varha ca kiora ca HV_44.73a varha pramukhe tasthau HV_33.16c varha saharo ruja HV_31.72b varhea punar bhtv HV_42.34a varhodbhtanisvanai HV_75.31b variha sarvadharm HV_14.10c varihya prajpate HV_1.22*29:2b variho dnaveu ya HV_44.70b variho 'driilyudha HV_33.20b vardstmajo vidvn HV_23.148c varv cvarv ca HV_7.45a varua tvayy aha prabho HV_113.44cd*1514:3b varua ca tath yama HV_104.19ab*1140:1b varua ca acpati HV_37.48*518:10b varuas tv atha sakruddho HV_113.16*1501:5a varuasya gate tv ae HV_44.5*551:2a varuasya ca g gate HV_44.4d varuasya mahtmana HV_45.20b varuasytmajasya vai HV_23.151*397:5b varua ca ktapriyam HV_113.46*1520:2b varua ca yama caiva HV_43.68c varua paryavasthita HV_113.17d varua pacima pakam HV_34.18c varua pabhnmadhye HV_34.15a varua pahasta san HV_34.15*493a varua pŬito rae HV_113.22b varua pratyayudhyata HV_113.22d varua samadhvata HV_113.20b varud hta prva HV_92.6c varudyadunandana HV_113.44cd*1514:8b varuybhaya dattv HV_113.44cd*1514:10a varulayam antikt HV_113.12d varusybhinist HV_113.26b varuena ghtv tu HV_113.43*1509:4a varuena prayuktni HV_113.15c varuena varthin HV_36.10b varuenham acyuta HV_45.31b varuenaivam uktas tu HV_113.40*1504:1a varuenaivam uktas tu HV_113.44a varuend mahrae HV_36.14b varuo lohitahrade HV_105.10d varuo vkyam abravt HV_35.22d varuo vkyam abravt HV_113.28b varuo vsavo yama HV_31.45b varuo hy abravd bya HV_113.41*1505:2a varuo 'o bhagas tath HV_8.35*158:5b varea cchandaym sa HV_3.98c varea cchandaym sa HV_85.60*977:8a varea cchandito devair HV_85.41a varea s ttyena HV_112.122c vareyam anagha ucim HV_1.0*3:5b vareyam abhayapradam HV_111.7*1340:19b vareya prabhur vara HV_45.1d vareya varada ivam HV_106.6*1148A:4b varo 'stu yadi manyase HV_112.118d varcasv yena jyate HV_3.34b varjate madhusdana HV_113.42*1506:3b varjayitv gaddharam HV_36.29d varacorn samutthitn HV_54.22d varatrayasamyuktam HV_104.22*1141:4a varayeyam aha rjan HV_3.111*93:3a vararpi bibhranto HV_103.15c varasrpyat yti HV_54.37c varä jugupur ajas HV_41.7d var dharmapars tath HV_41.29b varn kramaprag HV_65.15d vartate dnavotthitam HV_40.46b vartate puruottama HV_113.37b vartanti devapravar HV_13.3c vartante 'dypi nityaa HV_6.15d vartante pitara svarge HV_11.11a vartante samitijaya HV_113.26d vartante sprate 'ntare HV_7.33b vartamnam avaikata HV_110.23b vartamne kte yuge HV_32.10b vartamne ca satpathe HV_36.44b vartamne jaganmaye HV_68.11d vartamne makhe yena HV_31.115a vartamne mahbhaye HV_112.49*1399:7b vartamne mahhave HV_112.75*1422:1b vartayanti pic ca HV_6.32c vartayanty amitaprajs HV_6.27c vartayn pravepat HV_76.11b vartaymopabhujjns HV_59.8c vartaymo mahmune HV_12.15d vartayiyanti mnav HV_117.32d vartase tva yathvidhi HV_113.37d vartitavya sukhrthin HV_118.34d vartitavya suteu vai HV_8.22b vartite 'rbudasanibhe HV_30.46b vardhany vaya nna HV_83.9a vardhanta yavaneu tam HV_85.17d vardhamna ivmbhodo HV_65.21c vardhamnam ivnalam HV_65.1b vardhamnasyavardhate HV_22.38*344b vardhamna ca devak HV_25.7*418:1b vardhamna nabhastale HV_38.37b vardhamnn mahpati HV_22.35b vardhamnv ubhv etau HV_49.9a vardhamn dursadm HV_53.1b vardhamneu atruu HV_65.5d vardhamno mamnartho HV_65.20c vardhayanti janrdanam HV_95.7*1083:2b vardhayanti divaukasa HV_45.37d vardhayanti hkea HV_40.38c vardhayant mahtmana HV_89.40d vardhayan parivartate HV_30.48b vardhayasva mahbho HV_45.39c vardhaytmnam tman HV_35.30b vardhayiyanti nityad HV_12.36d vardhma prasavais tath HV_62.39d vardhitntasacayam HV_43.60d +varmaastryudhadhvajam HV_85.66b varaketus tato 'bhavat HV_23.69d varaketos tu dydo HV_23.70a varatvmta deve HV_53.33c varatrya durdharam HV_61.27d varapgn anekaa HV_44.24b varaprptamahray HV_54.14b varamam ivmbudam HV_92.5d varasakhy sahasraa HV_42.26b vara vsavanirmitam HV_65.31ab*743:3b vara vsavaroajam HV_65.30b var vai nardhipa HV_23.150*396Ab vari subahny atha HV_23.107*381:1b vary adaaiva me HV_14.12d varrdhe ca dhvajo nitya HV_62.46a varsu vt puru HV_116.26a varea ca bhayena ca HV_61.41b vare dvdaame tad HV_25.9b valabhcatvari ca HV_93.2a*1074b valabhbhir vibhƫitam HV_72.3b valabhvthayas tath HV_72.7d valayo 'bhrataragbh HV_67.24c valkalny ajinni ca HV_117.33b valgamna yath siha HV_75.3a valgamne govinde sa HV_75.6a vallak vdyamnas tu HV_73.35*822:3a vavandtmnam tman HV_60.22d vavandire mahtmna HV_29.40*448:2a vavande caraau dite HV_3.104*90:1b vavande ta gaddharam HV_79.17ab*884:1b vavande ta tadcyuta HV_92.51b vavande ta mahpatim HV_10.52b vavande tn n sarvn HV_39.18c vavande t acpati HV_92.55b vavande t acbhart HV_92.55*1067:2a vavande t ac tad HV_87.39*1003:29b vavande vasudevasya HV_76.42c vavande vinpatim HV_95.9c vavande iras hari HV_76.43*852:1b vavande saha rmea HV_95.10c vavara tridivevara HV_48.16d vavara parjanya upugarjita HV_48.18*606:7 vavara rajasvtam HV_67.25b vavara arajlni HV_108.61a vavara salila bahu HV_110.16*1299Ab vavara harivhana HV_24.6d vavaru pupavara ca HV_62.61c vavni pracakire HV_54.5d vavur vt jagaddhit HV_62.63b vavur vt sudru HV_106.46d vavdhte mahtmnau HV_96.44c vavdhte mahsurau HV_42.16d vavdhte sukha ca tau HV_50.2b vavdhu ca yathsukham HV_10.59d vavdhus tasya bhava HV_37.40b vavdhe janasasadi HV_108.11*1215:4b vavdhe 'ntapure iu HV_25.12b vavdhe 'ntapure iu HV_85.15f vavdhe sa punar lokn HV_38.36c vavdhe sumahkya HV_58.24c vavdhe so 'ntako 'nala HV_35.52d vavus te balhak HV_61.12d vavu madabodhan HV_73.16b vavau manmathabodhana HV_73.14d vavau megharavoddhata HV_100.17b vaagas te varnana HV_56.33d vaagrivinigrahe HV_35.70b vaags te puradara HV_3.109b*92:4b va bhavati pacnm HV_23.165c vae tihati obhan HV_99.47b vae tihaty asaayam HV_29.5d +vaem ddhim pnuyt HV_113.82*1544:6b vaakrrayau puna HV_110.26b vaakro 'pi nbhavat HV_9.95*194:4b vasate paramaprt HV_65.57c vasaty tmecchay hari HV_48.9d vasa tva pravibhajya vai HV_111.9*1345:11b vasadhva gopasattam HV_61.55cd*718:1b vasanta yadusasadi HV_100.16*1120b vasanti divi devat HV_109.3d vasanti salilaye HV_106.24b vasanti sma pure sukham HV_106.8*1149b vasava pracyut svargt HV_43.43a vasavo 'thvinv api HV_113.58b vasavo nmabhi rut HV_3.32d vasavo marutas tath HV_7.32b vasavo yatra gagy HV_43.47c vasavo 'au samkhyts HV_3.31c vasasi*iha yadcchay HV_63.9b vastipramukh cnye HV_9.41c vasn mecaka kauma HV_47.41a vasn vividh kuth HV_92.11d vasn hasalakam HV_55.36d vasno rukmabhƫaa HV_44.8b vasmedoibhir vtam HV_49.19d vasidy tapodhan HV_113.45ab*1518b vasihaputr saptsan HV_7.15a vasihavacanc cst HV_9.19a vasihavacant prabhu HV_9.43b vasihavacand rjan HV_10.45c vasihas tumahtej HV_10.70*224:1a vasihas tv atha tn dv HV_10.40a vasihasya ca kauika HV_10.20f vasihasya prajpate HV_13.51b vasihasya mahtmana HV_10.13d vasihasyvicrata HV_9.95*194:1b vasiha ca mahtej HV_1.29c vasiha nma sa muni HV_23.151*397:8a vasiha araa gatv HV_10.39c vasiha kraena hi HV_10.6d vasiha ktavs tad HV_10.9b vasiha paryarakata HV_10.4d vasihe 'bhyadhika manyu HV_10.5c vasihe manaskarot HV_10.8d vasiho 'py asya cukrudhe HV_10.15d vasiho bhagavn i HV_9.93d vasiho manaskarot HV_9.99*196b vasiho vmadeva ca HV_62.62ab*727:1a vasudeva iti khyto HV_45.34c vasudeva kulasysya HV_65.69c vasudevakule dhmn HV_30.3c vasudevakule prabhu HV_113.72b vasudevakule 'bhavat HV_31.11d vasudevaghe prabhu HV_45.49d vasudevaghe sph HV_71.3d vasudeva nardhama HV_65.69ab*752:1b vasudevapurasar HV_28.27b vasudevapurogam HV_84.16b vasudevapracodita HV_50.1*629:1b vasudevaprayukta ca HV_49.30*628:1a vasudevam dhtavratam HV_66.33b vasudevavaca rutv HV_48.17*602:4a vasudevavigarhat HV_66.23b vasudeva vthmate HV_65.73b vasudeva vthvddha HV_65.70c vasudeva ca durvtto HV_76.21a vasudeva ca sarakya HV_47.5a vasudevasahyavn HV_66.38b vasudevasukhvah HV_49.30b vasudevasutas tata HV_96.34d vasudevasutv ubau HV_81.53b vasudevasutv ubhau HV_25.7*418:4b vasudevasutv ubhau HV_54.1b vasudevasutv ubhau HV_57.2d vasudevasutv ubhau HV_58.1b vasudevasutv ubhau HV_65.85b vasudevasutv ubhau HV_79.25d vasudevasutv ubhau HV_79.39d vasudevasutv ubhau HV_81.36ab*907:1b vasudevasutv ubhau HV_81.66*914b vasudevasutena vai HV_63.14b vasudevasuto bal HV_65.60b vasudevasutau tau tu HV_71.22a vasudevasutau ncau HV_73.3c vasudevasutau hau HV_74.21c vasudevas tato gatv HV_48.17*604:5a vasudevas tathaivya HV_65.62a vasudevas tu ta rtrau HV_48.17*601:3a vasudevas tu saghya HV_48.18a vasudevasya tu sutn HV_24.34a vasudevasya durayai HV_65.80b vasudevasya dhmata HV_43.77b vasudevasya dhmata HV_45.36d vasudevasya payata HV_81.84ab*922Ab vasudevasya bhavana HV_79.38a vasudevasya bhrysu HV_25.6a vasudevasya rohim HV_48.5d vasudevasya vryavn HV_48.22d vasudevasya vemani HV_48.16*599:3b vasudevasya vai putro HV_24.27*411a vasudeva ca devbha HV_65.8a vasudeva ca putrrthe HV_66.15a vasudeva purasktya HV_94.14a vasudeva prati prabho HV_65.46b vasudeva mahbalam HV_69.18b vasudeva sabndhavam HV_96.50d vasudeva ktrtho vai HV_48.20c vasudeva pit tava HV_63.5d vasudeva pratpavn HV_24.28b vasudeva pratpavn HV_96.28b vasudeva sabndhava HV_73.5b vasudevgrata puy HV_83.57c vasudevc ca devaky HV_25.4a vasudevj janrdana HV_91.21d vasudevtmaja vibho HV_85.58b vasudevd te tasmd HV_48.17*604:4a vasudevn mahbala HV_25.7*418:7b vasudevn mahbala HV_98.23b vasudevbhyanujta HV_79.40*889:3a vasudevya t dadau HV_27.26f vasudeve tvay kipte HV_66.22c vasudevena t striya HV_94.26b vasudevena te rtrau HV_65.48c vasudevena dhmat HV_66.37b vasudevena putrajam HV_66.19b vasudevena sadhya HV_65.50c vasudevena sbhavat HV_48.17*604:13b vasudevena suvrata HV_65.96d vasudevo jar tyaktv HV_76.12c vasudevo 'bhavan nitya HV_80.5c vasudevo mahbhu HV_24.15a vasudevo vaspama HV_65.97b vasudhm anundayan HV_88.25b vasudhm idam abravt HV_5.53d vasudh vasudhevara HV_31.99b vasudheya diva gat HV_81.12b vasudheya mune dhany HV_100.47c vasum urvy papta sa HV_37.48*518:9b vasu yat triu lokeu HV_92.15c vasudhary shyrtham HV_44.17c vasu nmntarikagam HV_13.26b vasu nmntarikagam HV_23.109*382:5b vasnm atha pvakam HV_4.3d vasnm aamasya tu HV_3.39b vasnm aame bhge HV_44.3c vasn v kimartha ca HV_63.5c vasor eva tad vae HV_87.19c vaso cedipates tad HV_22.13b vasos tu vasava smt HV_3.27d vastavya nirviakay HV_8.10d vastri vividhni ca HV_91.11b vastrair bharaair bhogair HV_94.25a vastrair bharaai citrair HV_108.11*1215:6a vastrair udgrathitocchritai HV_53.16b vahantau surapjitau HV_58.8b vahan drutatara prgd HV_58.23*685:2a vahan sakaraas tad HV_110.6d vahnir ea sthito jvalan HV_110.13*1296:2b vahner iva ikh dpt HV_87.34a vahner gobhnur tmaja HV_23.123b vahner vaivasvatasya ca HV_13.67b vaapratih atul HV_113.79c vaam agre mahtmana HV_23.2d vaam asya mahrja HV_20.47c vaam prayiyanti HV_68.29c vaam uttamapruam HV_23.167b vaasysya mahaujasa HV_107.28b vaa ktvtmano mahat HV_45.19b vaa rjarisatktam HV_22.44b vaa krtsnyena vai prokto HV_15.65c vaa somasya pvana HV_20.0*313:1b vao bhavati ratnavn HV_71.21*806:1b vkkrra hisaym sa HV_22.9c vkyam agniikhopamam HV_15.42d vkyamtrea ysyeti HV_77.33c vkyam etad uvca ha HV_44.12*554:11b vkyam etad uvca ha HV_112.99b vkyasysya yad uttaram HV_100.82b vkyasysya vinirayam HV_100.85b vkya ka svatejas HV_70.28d vkya cedam uvca ha HV_35.64d vkya cedam uvca ha HV_75.16d vkya caitad durtmana HV_15.42*294b vkya dmodaro 'bravt HV_59.19d vkya pakajajanmana HV_31.53b vkya m pratibdhate HV_100.42d vkya rj rajis tad HV_21.20*325:3b vkya lokapitmaha HV_43.11d vkya vkyavirada HV_113.41*1505:1b vkya sajsamritam HV_56.29b vkye cintvileka HV_107.13b vkyair amtakalpakai HV_107.84*1198:1b vkyair brahmapadai cpi HV_40.18*533a vkarais tarjayiyanti HV_116.37ab*1575a vkarais tarjayiyanti HV_117.23*1579:3a vkalyais tìyamnas tu HV_65.98a vgdy sumanasa HV_1.0*18:1a vg uvcarri HV_23.49*363:1b vg uvcarri HV_89.40b vgdua krodhano hisra HV_16.4a vgbuddhiniyats tath HV_113.61b vgbhir apratirpbhir HV_38.22c vgbhir bhūmakasnun HV_89.33d vgbhir mantraparya HV_62.62b vgbhi samabhitarjayat HV_48.23d vmanakarmajni vai HV_12.26b vmayam amta jagat pibati HV_1.0*1:2b vmtrea tu kevalam HV_46.31b vcakya namo nama HV_62.10ab*721A:6b vcakai cpi sarvaa HV_44.12*554:8b vca ca bruvatas tasya HV_108.60*1240:3a vca covca sakruddho HV_108.60*1240:2a vca rkm abhikruddha HV_108.78c vca aurikathlpa+ HV_1.0*20:2a vca rotrasukhvah HV_73.12d vca sa parus tvr HV_102.12c vca surasamrit HV_58.57ab*691b vc dunoi marmaghny HV_66.14c vc madhuray tad HV_11.20b vc madhuray puna HV_12.10*238:1b vco mucanti susvar HV_61.36d vco 'ryanta sarvaa HV_108.38d vcya ca nandagopo vai HV_65.84a vcy ca yadava kt HV_65.81d vjibhir meghasakai HV_81.17c vjibhir vraai cpi HV_87.43c vjimedha paratapa HV_115.35b vjimedhya dkita HV_10.46d vjimedhena ceavn HV_31.105d vjimedhe mahmakhe HV_13.56d vjimedhe mahya HV_31.107f vjisrasabarhiai HV_113.57b vj sumatir eva ca HV_7.45d vtayuktair balhakai HV_59.14b vtavarabhayenla HV_61.53*717:2a vtaskandhpaviddheu HV_36.37a vtasya pratiedhayan HV_110.9d vt iva balhakn HV_81.46d vtpir namuci caiva HV_3.77c vt madanadpan HV_54.33d vt ivasugandhina HV_41.13*538:1b vtubhir bhnti parvat HV_62.65d vtoddht ivormaya HV_112.57d vtoddhtair iva ghanair HV_110.45e vdayanto mahsur HV_38.33*525:8b vdayantau varnanau HV_52.3b vdayna kvacid vane HV_55.11d vdayno nakh caiva HV_112.75*1422:11a vdaymsa vryavn HV_55.26b vdalaparya HV_117.9d vdyate samatla ca HV_108.3*1205:1a vdyamnn sa urva HV_91.53*1058A:25a vdyamnai sa urva HV_107.4c vnarendro mahbala HV_31.121b vnarau ca mahvryau HV_105.20a vpūu ca saritsu ca HV_62.52b vpya ca vikacotpal HV_59.40b vpya ca vikacotpal HV_94.5d vmadevya te nama HV_106.6*1148A:15b vmanya namas tubhya HV_86.0*980:2a vman vika caiva HV_112.15*1359:12a vmanena tu rpea HV_65.36c vmguht tath caiva HV_2.51ab*46a vyavyam atha svitra HV_112.25a vyavya vrua caiva HV_88.21*1012:1a vyavygneyaprjanyair HV_112.35c vyavy vru tath HV_102.20a*1127:10b vyasn sahasri HV_24.31a vyujuena vai path HV_92.66d vyun tulyavttinm HV_62.31b vyunirghoakri HV_71.45d vyupro hutana HV_30.38b vyuprau tu tau ghya HV_42.17a vyuprokt mahrja HV_7.21c vyuprokt mahvrat HV_7.11f vyubhako mahtap HV_18.9b vyur antaradhyata HV_86.72d vyur tmopamagatir HV_86.70c vyur gaviho namuci HV_31.74a vyur lokyur ucchvso HV_58.38c vyur vyuvibhvana HV_30.31d vyuvegavat saumy HV_37.17a vyuvegena ta dadhmau HV_110.34c vyuvegena dnava HV_91.49*1056:5b vyu caratu mrgasthas HV_38.72a vyu ca taras jitv HV_37.54c vyu ca balin varam HV_4.6*98:2b vyu pradhvitas tatra HV_36.35a vyu praveana cakre HV_30.46c vyu pr ca priu HV_38.74b vyu samudr ail ca HV_31.15*461a vyor anaana prpya HV_3.16*51a vyo ca ghramnasya HV_61.34ab*716:1a vyos tasya ca garjata HV_61.34d vyo ktv sama javam HV_38.48b vyo satnaj tanum HV_62.92d vyvagnitoymbudaailakalpam HV_33.32b vyvantartm mantrasphig HV_31.25c vyvambubhak satata HV_18.1c vyvritajalodgrai HV_34.13c vyvrita tu megheu HV_59.13a vraa atruvraam HV_23.39d vran ca rjnam HV_4.8a vrabhy yath vane HV_75.29d vrae ghtane tath HV_112.40b vraendragata akro HV_91.41a vraair vridopamai HV_81.16b vramukhy ca t sarv HV_76.13a vramukhys tadbhavan HV_74.19*829:5b vrayant durdhar HV_108.72ab*1244:1a vrayan vkyam abravt HV_112.6d vraym sa ko vai HV_82.5*932:3a vraym sa tad balam HV_91.45cd*1051:12b vraymsa vai vibhu HV_61.60d vrayitv ca keava HV_112.26b vrasyadhipo rj HV_23.136*393a vrha iti na rutam HV_30.1*449:2b vrha ea kathito HV_31.31a vrhas tu rutisukha HV_31.21a vrha rpam sthya HV_65.40c vrha rpam sthita HV_30.1*449:9b vrha rpam sthita HV_31.21d vrha vapur sthita HV_30.11b vrha vmana harim HV_68.37*782:1b vri meghamuktena HV_61.17a vridurg janrdana HV_85.5b vriplavaplavakaum HV_55.37c vrirjaparikipta HV_34.48c vri susrva vegena HV_9.71c vrisparasukhnilm HV_55.28b vrun sahasraa HV_113.14b vru cakratejas HV_113.26*1503:3b vru ca ga sarve HV_113.12*1495:2a vrustrea sayojya HV_113.25c vrustre 'titejasi HV_112.23ab*1365b vrus turagä ubhrn HV_31.107a vru diam rit HV_113.7b vrue pratyadyata HV_113.26*1503:2b vrue vitate kratau HV_3.95b vruai pannagri HV_113.13*1496b vrjinvatam icchanti HV_26.1c vrikevakampit HV_59.34b vl vinihata sakhye HV_31.121c vlukntarhitas tad HV_9.70b vlukntarhito mahn HV_9.53d vlukravam avyayam HV_9.68d vantūu ivsu ca HV_68.3b vamn ca visvaram HV_50.22*638:3b vit girigahvare HV_108.11cd*1214:25b vsava cnadad ghora HV_112.17*1361:9a vsavas tv na myati HV_118.24b vsavasyotsava bhaktv HV_65.30a vsava ca rae jitv HV_105.10a vsava maruto yath HV_87.51d vsava mohana tath HV_112.25b vsava pratyadyata HV_91.28d vsava stvatn sarvn HV_113.64a vsavvarajo viur HV_92.1c vsavo dharayiyati HV_115.28d vsavopamavikrama HV_92.1b vsavo vsavnuja HV_91.32b vsavo vsudeva ca HV_92.53a vsavo vibudhdhipa HV_91.43b vsa csya pradsymi HV_35.54c vsa ta mitravindy HV_93.48a vsa vysa nammy aham HV_113.84*1549:6b vsa suparamrcitam HV_93.45d vsya vasudopama HV_68.15b vsyopagats tad HV_102.1d vssi virajni vai HV_71.7d vssi subahny api HV_71.14*804:5b vssy dya sarvata HV_71.14*804:1b vsiteya vanasthal HV_57.7d vsih iti virut HV_7.15b vsihya namo nama HV_1.0*22:4b vsukipramukh caiva HV_113.58*1529:8a vsukipramukhai prabhum HV_70.22d vsuki pannagevara HV_70.24b vsudevagati caiva HV_113.74c vsudevagha dev HV_113.55c vsudevatvam gata HV_30.3d vsudevadidkay HV_96.7d vsudevaniveanam HV_94.14d vsudevapurogamn HV_87.29*998b vsudevapurogam HV_84.20d vsudevapurogamai HV_9.26f vsudevam athlakya HV_85.55a vsudevavaca rutv HV_113.58*1529:12a vsudevavyaprayt HV_81.104ab*927:2b vsudevas tu ta dv HV_85.35a vsudevas tu nirjitya HV_28.28a vsudevasya te sut HV_98.18*1105:2b vsudevasya tau sutau HV_98.21d vsudevasya dhmata HV_52.29b vsudevasya dhmata HV_106.1d vsudevasya dhmata HV_113.13*1497b vsudevasya bhëitam HV_110.16ab*1297b vsudevasya mhtmya HV_31.12c vsudevasya ya krodha HV_109.5c vsudevasya sarayt HV_113.59b vsudevahalyudhau HV_81.52*912:1b vsudeva tato 'bhyayu HV_87.77*1009:14b vsudeva tato 'bhyayu HV_88.15b vsudeva tarasvinam HV_112.51*1407:2b vsudeva tu ta matv HV_85.49a vsudeva mahtmna HV_111.12c*1352:2 vsudeva vijnhi HV_85.58c vsudeva sad dhyhi HV_113.78*1540:12a vsudeva sahasrea HV_112.33*1383:2a vsudeva pratpavn HV_24.27*411b vsudeva pratpavn HV_87.77*1010:11b vsudeva pratpavn HV_109.76b vsudeva pratpavn HV_109.87d vsudeva pratpavn HV_112.22d vsudeva pratpavn HV_112.48b vsudeva pratpavn HV_113.44cd*1514:10b vsudeva samnyya HV_85.24c vsudeva sa vryavn HV_91.44*1049:12b vsudevjay tad HV_96.13d vsudevya devya HV_111.7*1340:16a vsudevrjunbhy ya HV_80.11c vsudeve ca kopite HV_66.22d vsudeveti viruta HV_113.71d vsudevena dhmat HV_87.27b vsudevena dhmat HV_112.23b vsudevena yatrsau HV_106.5a vsudevena sa katha HV_106.3a vsudevena sayuge HV_112.23*1366b vsudevendraparjanyair HV_93.35c vsudeve par bhakti HV_113.82*1544:3a vsudevo jvara tad HV_110.67b vsudevo 'numnya ca HV_95.1b vsudevo 'pi cstri HV_112.24*1367a vsudevo 'pi dharmtm HV_85.65a vsudevo 'pi bahudh HV_113.1*1485:1a vsudevo 'pi sahas HV_113.1*1486a vsudevo balas tad HV_113.55*1527:1b vsudevo 'bravd vaca HV_111.9*1346:5b vsudevo 'bravd vkya HV_109.68c vsudevo 'bravd vkya HV_113.23c vsudevo bhaviyati HV_65.59b vsudevo mahbalam HV_28.28ab*442b vsudevo mahbala HV_111.5*1337:3b vsudevo mahya HV_85.36b vsudevo mumoca ha HV_112.25d vso ycitum arhatha HV_71.11d vsolakrarpgryai HV_79.0*876:10a vstudaivatakarmi HV_86.13a vstni ca gadgraja HV_84.33b vhana caiva basya HV_106.6*1148:25a vhann hita caiva HV_84.25a vhanni ca na santi HV_84.4a vhanai ca pracoditai HV_35.4b vhanai saghaa sarve HV_110.45c vikadru ca mahbalam HV_65.9b vikadru mantripugavam HV_86.76d vikapla vivea ha HV_58.52b vikaras tasya ctmaja HV_23.40b vikarasya sutas tv sd HV_23.40*357a vikarmasth dvijtaya HV_116.32b vikaran rathaythni HV_81.68a vikkan basakayam HV_110.4d vikryatane 'nagha HV_113.38b vikro 'si vikr HV_113.38a vikrya puarkko HV_97.7c vikukitvd ayodhatm HV_9.39b vikualbhy karbhy HV_76.33a vikurvati mahyog HV_111.4*1334:2a vikta bhƫayanto 'pi HV_71.30*812:2a vikta somaoita HV_31.25d viktgsur sarve HV_91.49*1056:2a viktau ppadarinau HV_76.19b vikya ca gatyuam HV_76.37b vikya ca mahbala HV_112.80b vikoai csibhis tkai HV_37.13c vikram dharmanicay HV_1.3b vikramea rutena v HV_23.149d vikramais tribhir akobhy HV_31.69c vikralekhbravd vkyam HV_107.61a vikralekh varpsar HV_107.6b vikrntavapuo dpts HV_47.12a vikrnta samare 'vyaya HV_99.27b vikrnta sababhva ha HV_9.22*172:2b vikrnt balalina HV_23.110*385b vikrntca sahasraa HV_86.68b vikrnt aishasr HV_10.54c vikrntair bhuvi dukarai HV_60.5b vikrnto duasana HV_5.37*110:2b vikrŬysphoayad bh HV_56.29c vikrya tanaya jva HV_9.96*195:7a vikrya tanaya mtar HV_9.96*195:5a vikryanta nptmaja HV_9.98b vikryamai kahai ca HV_52.15a vikretro dvijtaya HV_115.32d vikretro dvijtaya HV_116.14b viklinnagtr kipat ruroda ha HV_50.20*637:8 vikaro 'tha npas tath HV_3.91ab*86:2b vikiptantau pthak pthak HV_52.6*652:2b vikobhaa ca ketu ca HV_3.67c vikobhya aravibhi HV_77.28b vikobhya sgara sarva HV_105.14a vikhytas triu lokeu HV_83.8c vikhyt kurunandana HV_25.3d vikhyt triu lokeu HV_9.81c vikhyt hday nma HV_29.15a vikhyto mthure kalpe HV_31.143c vikhytau puruarabhau HV_43.50d vigarhamam tmna HV_78.3c vighati mahbala HV_93.6d vigrahasya kalir mla HV_43.63c vigrah grahopama HV_44.10b vigrahe janamejaya HV_105.17d vigraho vigrahrh HV_30.37c vighramna srastgo HV_67.40*769:5a vighe tasya te prve HV_114.12a vighnam indrea te ktam HV_118.26b vighna cakre sudurmati HV_9.89b vighna tatrkarot tasya HV_91.5a vighn hi bahavo loke HV_49.7e vicakro dnavo hata HV_105.8b vicarantv avantiu HV_79.6ab*879:7b vicarantau mahbalau HV_82.19*936:1b vicaranty aarriyo HV_58.57ab*691a vicarann abhyadyata HV_108.43d vicarasy urukaake HV_85.56*976:2b vicariyanti na sad HV_56.44d vicariyanti rpia HV_86.33d vicariymy aha sukh HV_73.7d vicitrapatravasana HV_34.42c vicitramaisopna HV_93.40c vicitravrya dharmaja HV_13.37c vicitravrya bla ca HV_15.45a vicitravryo dyutimn HV_43.49c vicitraikharadrumam HV_92.40d vicitra carita ghoe HV_63.22c vicitr ca mahpate HV_1.13*24b vicitrbhinaynvit HV_107.6*1162b vicitrm prajpate HV_1.13d vicitr ca kath divy HV_104.2c vicitr ca kathyog HV_1.3c vicitr cerur arcia HV_74.8d vicitrair iva parvatai HV_93.32f vicitro 'daprvaka HV_108.11cd*1214C:5b vicintayas tv aha csya HV_109.25ab*1262a vicinvan prabhava tath HV_44.12*554:10b vicets tv abhavat prja HV_106.51a viceratur aridamau HV_82.19*936:2b viceratur yath devau HV_81.66*914a vicerur yudhi te pthak HV_87.75d vicelur abhipŬit HV_112.17*1361:2b vijayati vasudh ca katravttir HV_118.48a vijaya ca parkrame HV_109.90b vijaya ca sudeva ca HV_10.23*206:2a vijayas tena sa smta HV_10.23*206:3b vijayasya dhti putras HV_23.40*358:6a vijayasyrjuno bhokt HV_62.87c vijaya lomapda ca HV_25.7*418:1a vijaydhihit tata HV_112.98d vijayybhiicyasva HV_78.37c vijayo nma viruta HV_23.40*358:5b vijar ca jar tyaktv HV_113.9*1493a vijahra ca knicit HV_92.45d vijahra prahtm HV_19.2c vijahra mahkrtir HV_96.21c vijahra yathkma HV_108.12e*1217:2a vijahra yathsukham HV_87.39*1003:15b vijigūu puradara HV_118.31b vijitau yudhi durdharau HV_105.20c vijitya ca yama sakhye HV_97.12a vijitya vasudhm imm HV_22.3b vijityem vasudharm HV_10.46b vijmbhaa nma tata HV_112.31*1374:1a vijmbhaym sa hara HV_112.31*1374:2a vijet ko bhaviyati HV_21.14b vijet punar have HV_106.15d vijetsurarakasm HV_112.31*1375:2b vijeyasi rae atru HV_109.90c vijapta sa may deva HV_106.34*1155a vijto barakibhi HV_108.12f vijto vsudevena HV_112.30c vijto 'si may cihnair HV_99.38c vijpya kriyatm idam HV_78.36d vijpya yadunandana HV_111.7*1339:4b vijya ca vadha vsya HV_108.92e vijya tam abhipryam HV_107.11a vijya puruottama HV_111.5b vijya matam acyuta HV_15.43b vijycyutam gatam HV_29.11*444:3b vijytha tad vius HV_112.29ab*1370:15a vijyntarhita ba HV_108.81a vijyaivavidha hi mm HV_109.49d vijey bhuvi dehinm HV_46.27b vijeyo yasya putras tu HV_107.56c viambayanta krŬanti HV_67.60c vitate 'bhisasra ha HV_23.76b vitatyyatane kte HV_59.29b vitathasya tu dydo HV_23.52*366:1a vitatha cbhiicytha HV_23.52*365:2a vitanutra ca dnava HV_91.55*1059:12b vitoyau jaladv iva HV_51.30d vittav ca bhavec caiva HV_23.163*400:1a vittai satarpya vivakt HV_78.47*875:4b vitrastnti k kath HV_81.78*918:5b vitrsana suktin HV_91.20c vitrsya dviata sarvn HV_89.46c vidadhti pitmaha HV_45.15d vidadhe caikapal HV_13.17d vidadhe tasya mrdhani HV_56.31*681:1b vidanto dantin vara HV_74.38b vidarbhn yo nyaveayat HV_87.9d vidarbhn sabalo yayau HV_89.13d vidarbheu ca vsrtha HV_88.32a vidarbho nma vai suta HV_87.9b vidrya nihato yudhi HV_31.66*473:2b viditas tava suvrata HV_113.1*1485:7b vidita tac ca kasya HV_99.4a vidita yat tavaikasya HV_58.41c vidittm ca bhrgava HV_11.40d vidit dehino jt HV_45.3a vidit yuddhakkia HV_62.95b vidito me khara caiva HV_45.6a vidito me jarsadha HV_45.8a vidito me 'si nradt HV_85.59b viditv tattvata ca tat HV_118.14b viditv sarvam tmna HV_73.35*822:10a vidura cpy ajjanat HV_23.120d vidrathasuto 'bhavat HV_28.1d vidrathasya dyda HV_23.112a vidratho 'pi ta abhir HV_87.63c vidrasthau prakete HV_91.41c videvsakaritn HV_78.47*875:3b videhdhipatis tath HV_80.13d videhebhya pit dadau HV_26.12b viddhi cain athotpannm HV_48.36*612:3a viddhi tn venakalman HV_5.19d viddhi tm ekapalm HV_13.23b viddhi m jagatpate HV_104.22*1141:5b viddhi m brahmaa putra HV_12.11a vidmas tv kam avyayam HV_63.4d vidyate pakraam HV_43.31d vidyate pakraam HV_43.35*549b vidyay yo yay yuktas HV_59.21e vidyay v nardhipa HV_19.8f vidyay ubhalocan HV_108.5d vidygrahaallasau HV_79.4cd*877b vidyd antagate yuge HV_116.16d vidydharagan atha HV_107.71ab*1187b vidydharaga caiva HV_113.46ab*1519a vidydharagaai saha HV_34.31b vidydha sat vaa HV_46.0*571:1b vidyma tvm katha prabho HV_12.8b vidym sthya vaiavm HV_102.20a*1127:7b vidyvanta ca ye jan HV_2.53d vidy ca veditavya ca HV_104.21c vidy prdc ca keval HV_79.4f vidyut bhramatm api HV_61.34ab*716:1b vidyuto 'animegh ca HV_1.34a vidyut kavacanirmalam HV_54.35b vidyutkuilagmin HV_71.24d vidyutpuja iva jvalan HV_91.44*1049:13b vidyutprapatana vin HV_51.29b vidyutsadavsasam HV_38.4b vidyutsaptacapala HV_99.14a vidyutsaptajanan HV_61.9a vidyudindryudhrpitai HV_34.6b vidyudgrathitameghbha HV_92.22a vidyudvadbhir ivmbudai HV_108.36b vidyudvidyotakri HV_62.10b vidyudvispaavarbh HV_48.31a vidrvaamahirau HV_3.69b vidrvya dnavn vra HV_108.25*1225a vidrutasyaca rjendra HV_9.33*175a vidruta svabala dv HV_88.18a vidvä jmta ucyate HV_26.22b vidvn kambalabarhia HV_28.7b vidvn klnalo npa HV_23.16b vidvn gndharvavedavit HV_44.10d vidvn duliduho 'bhavat HV_10.73b vidvn dhanvatari suta HV_23.56b vidvn dharmaratho nma HV_23.34c vidvn paramadhrmika HV_26.19*426:3b vidvn putra purrav HV_21.1b vidvn rj yavnara HV_15.31b vidvsa sumahbal HV_3.64b vidvs tatra na muhyati HV_2.54d vidvs trayyrua prabhu HV_9.88b vidvianti mamotsavam HV_61.3d vidvianto janrdanam HV_80.16d vidhatsvai mahad bhayam HV_110.41d vidhamanta suts tad HV_116.20b vidhav nyanagar HV_42.44c vidhtr yatra nyate HV_48.48d vidhnam eva ktv sa HV_86.79a vidhnavihitadvr HV_86.44*982:1a vidhna yadunandana HV_109.60b vidhya vidhin vidhim HV_97.36b vidhya suhd sukham HV_79.0*876:8b vidhsyati na saaya HV_113.78*1540:8b vidhsyati bhavn asya HV_35.57c vidhsymi na saaya HV_6.7b vidhsye gou gopavat HV_47.56ab*593b vidhsye vas tato 'bhayam HV_38.78*528:4b vidhidena karma HV_46.7b vidhidena karma HV_118.12d vidhidena karman HV_13.8d vidhin krayanti ca HV_86.13b vidhin kena v dvija HV_10.54d vidhin ca na saaya HV_3.10d vidhin prvadena HV_48.50a vidhivac crcayiyanti HV_38.61*527:2a vidhivad dharmakovidai HV_5.28b vidhivad bhridakia HV_118.11d vidhivad bhridakiai HV_97.44b vidhivan madhusdana HV_97.43d vidhivan madhusdana HV_103.16d vidhivihitam aakyam anyath hi kartum HV_118.42a vidhi naiva ca vistaram HV_30.1*449:3b vidhunvan parvatn bahn HV_110.9b vidhmo 'gnir iva jvalan HV_13.45f vidhta sumahat tad HV_61.45b vidhtai cocchritai ӭgair HV_61.32c vidhv vidhv vinedatu HV_82.8*934:2b vinakyati tad jagat HV_78.14*864:1b vinatys tu putrau dvv HV_3.84a vinatva ca bhrata HV_9.15d vinatvasya pacim HV_9.16b vinamrasya hy anaukasya (?) HV_77.46*861:1a vinayd anayht HV_20.28d vinaydavani gata HV_86.57b vinayo nayavttn HV_30.36c vinaiyanti chinn HV_73.6c vin ka na ysymo HV_56.25e vin kena ko vraja HV_56.25d vin cakra janrdana HV_99.38d vin candrea k ni HV_56.25b vin ca meghandena HV_59.34*696:1a vin yuddha sa gova HV_64.9d vin vta vin vara HV_51.29a vin vea k gvo HV_56.25c vinaas kasasya HV_46.1c vine pratyupasthite HV_5.6d vin sakaraa gurum HV_55.1b vin hastikta doam HV_51.29c vinighasi roita HV_62.16d vinighnan sarvabhtni HV_31.148*482A:21a vinindaty adhamcro HV_5.15ab*106:3a vinindan kasanidhau HV_102.20a*1127:1 vinindamnau sayattau HV_112.64c vinipatya hrade ghore HV_55.57c vinirjitya syamantakam HV_28.31d vinirbhinnas tu kena HV_112.62*1413a vinirmucya kalevaram HV_85.64b viniryayau tn prati daityasgara HV_112.27*1369:20 vinivartiyate loke HV_115.43c vinivrya sa pvaki HV_112.35*1384:1b vinivtta svavaakt HV_66.5d viniveya svake rau HV_38.18*521a vinicayo hi prg eva HV_45.15a vinipetur balhak HV_37.38d vinipetur bhayakar HV_52.30c vinista sgaratoyavsd HV_112.27*1369:27 vinedur barhias tatra HV_61.18a vineya kladaribhi HV_75.11b vineur dnavs tatra HV_91.48c vineu ca balhak HV_32.34b vindnuvindv vantyau HV_24.20*406:4a vindnuvindv vantyau HV_81.41a vindnuvindv vantyau HV_82.2*930:1a vindnuvindv vantyau HV_87.7*993:2a vindhyaphaparnugn HV_31.148*482A:7b vindhyasya dakie prve HV_87.9c vindhya girim ivcalam HV_82.18d vindhya ca girim uttamam HV_28.19d vindhye parvatasattame HV_65.51b vinyasyantm adrata HV_81.35d vipaka paka eva ca HV_43.53b vipaanta parasparam HV_117.35d vipannasyaurdhvadehikam HV_78.26b vipanne tvayi mnada HV_77.17b vipartaprabhi ha HV_36.20b vipartam ida rpa HV_83.42c vipartasya karmaa HV_78.14d vipart dias tath HV_116.36b vipart yugakaye HV_116.14d vipartena karma HV_38.1b vipartena bhsvat HV_48.32d vipala yathmbujam HV_76.39d vipitbhym ohbhym HV_67.35a vippm virajcaiva HV_10.80*231a vipo varuo mdhe HV_37.48d vipine girigahvare HV_85.56*976:1b vipulam api dhana labhec ca vaiya HV_118.48c vipula ca dhta ailo HV_69.19c vipula tev aatamo HV_25.4*416:3a vipula meruparvatam HV_46.8d vipula vaam vara HV_22.35*341:1b vipulguliparva HV_36.54b vipulensmi klena HV_42.47c vipthur vkyam abravt HV_109.19b vipthus tu mahbala HV_87.58b vipthu ca pthuriyam HV_65.9d vipthu ca mahbalam HV_113.62d vipthu iupla tu HV_87.54a viptho cintayvia HV_109.25a viptho srathi cpi HV_87.59a viprakrair ivcalai HV_110.45f viprakurvan kumrakn HV_96.34b vipracittipradhns te HV_3.70c vipracitti ca vryavn HV_3.69d vipracitti ca vryavn HV_3.69*76:7b vipracittisuta veta HV_33.19a vipracittisuta veta HV_37.6c vipracitti tu rjna HV_4.5*97:2a vipracitti ibi akur HV_31.70a vipracitte parigraha HV_3.58f vipracitte suts tath HV_3.75d viprajagmur yathgatam HV_82.23*939:2b vipramuktabhaya ubhra HV_57.24a viprayogena nthasya HV_109.8c viprayonau yato mohn HV_16.28*300:7a viprarpi raksi HV_117.15a viprapgnitejas HV_115.36b vipra prha bhaspati HV_20.37b viprm ikalpn HV_104.1c vipr vat vtti HV_117.12a viprpatyam acakas HV_102.20a*1127:9a vipr makhamukhe sthit HV_34.7d viprya vedavidue bahuvirutya HV_1.0*5:1b viprrtham eyate ko HV_104.8c vipr crgha samdya HV_113.48*1523:4a vipr dropajvina HV_116.6b vipr saha maharibhi HV_118.7b vipriya yadupugave HV_109.7b vipluteu pluteu ca HV_62.49d viphale akrasane HV_65.3b vibabhja pur ya ca HV_30.25a vibabhv uras rma HV_83.24c vibabhau puarkko HV_110.4c vibabhrma matis tta HV_20.28c vibalk vividyuta HV_59.33b vibajyena dhanu HV_54.30c viba bhulin HV_71.52b vibudhvsanirat HV_106.25c vibhaktacatvarapatha HV_86.14c vibhakta krakaceneva HV_91.57c vibhakt brahma svayam HV_40.14b vibhajyatm aya dea HV_61.55a vibhajya svatanu tad HV_112.49ab*1394b vibhavai svair yathkramam HV_87.1*992:5b vibhvasos tulyagun HV_43.44c +vibhsitajagattraya HV_110.1*1294:4b vibhinnaӭgo bhagnsyo HV_64.21a vibhunryao hari HV_93.9b vibhur nma prajevara HV_23.70b vibhu vijpaym sur HV_31.47*470:2a vibhtivistarakatha HV_115.12a vibhƫayati veumn HV_93.16b vibhor bharatasattama HV_24.5b vibhrjamno vapu HV_16.35a vibhrjas tasya ctmaja HV_15.22d vibhrjas tv auha rjye HV_18.8a vibhrjasya tu putro 'bhd HV_15.23a vibhrja punar jta HV_15.25a vibhrja pauravnvaya HV_16.34d vibhrnt prcalas tad HV_113.12*1495:2b vimad iva kujar HV_59.33d viman samapadyata HV_82.22b viman svapura yayau HV_82.25*941:2b vimaral kecit tu HV_117.6c vimaldityavarbhi HV_93.40e vimalrkendusaka HV_92.38c vimal vijal vyomni HV_59.33a vimal chatrapaktaya HV_81.5b vimnagahano mahn HV_62.26b vimnatrayam antikt HV_13.28*256:1b vimnapratimaujasa HV_74.9d vimnayodh dhanado HV_34.17a vimnasths tato yuddha HV_74.39*835:2a vimnasths tu te sarve HV_74.19*829:3a vimnasthair alakt HV_23.147b vimna mahad yntam HV_12.5c vimna sukt yath HV_96.57d vimnkulamlinm HV_42.8b vimnni vicitri HV_36.20c vimnni sahasraa HV_113.57d vimnrohiordhvag HV_67.62b vimne 'dhihita divi HV_13.26*255b vimnenrkavarena HV_31.35c vimne pupake sthita HV_34.17b vimneu samantata HV_36.36d vimnev saneu ca HV_42.11b vimnai ca hiramayai HV_93.58f vimnai cugmibhi HV_37.29b vimnai kmarpibhi HV_75.38b vimyn vimad caiva HV_36.12c vimira sarvato bhti HV_81.24a vimukta tena tac cstra HV_112.29ab*1370:4a vimukta pdamadhyc ca HV_74.29c vimukh rntasakthya ca HV_61.23c vimucyatm iya bl HV_88.7ab*1011:3a vimucati nabhogatam HV_59.15b vimucanta sahasraa HV_91.53*1058A:30b vimlbhym avikata HV_51.31d vimlv arjunv imau HV_51.30b vimanti sma ta deva HV_40.18a vimokyanti dite sut HV_106.23d viyogaokasatapt HV_69.9c viyoniu cariyanti HV_116.37c virakts tadgat np HV_85.28b virajask dio daa HV_41.13d virajask dio daa HV_79.34b virajask babhur mrg HV_32.36c viraj nma virut HV_13.60b virajy mahaujasa HV_22.0*330b viratavpada ramya HV_49.17a virathasya palyata HV_81.72b viratho vidhanuka ca HV_81.80*920:4a virathau vidhanurdharau HV_82.19*937:20b viramante tapobalt HV_65.100*757:10b virarjti rjendro HV_20.27c virarjumn iva HV_18.11d virarjumn iva HV_29.40d virarma mahdyuti HV_41.32*540:2b viramir iva ramimn HV_54.31d virjam asjad viu HV_1.38a virjamn devs tu HV_36.40*512a virjasya dvijareha HV_13.8a vira ca mahpati HV_81.41d viro drupada caiva HV_87.7*993:6a virdha ca kabandha ca HV_31.119c virpam abhavad vapu HV_61.15d virpa ca mahya HV_97.25b virpkas trilocana HV_100.57ab*1121:11b virpai rkasai saha HV_91.20d vireju ktaekhar HV_71.30*812:1b vireju ataas tath HV_71.14*804:4b vireju sitacmar HV_74.19*829:3b virocana ca prhrdir HV_3.60e virocanas tu prhrdir HV_6.26a virocanas tu sakruddho HV_33.14a vilakitny abjayavkudyai HV_68.14*777:4 vilapant tath dv HV_89.51*1031:2a vilapanty rtay gir HV_89.51*1031:1b vilapan bhavatuaye HV_112.116ab*1470:5b vilapal lokapleas HV_37.49c vilapma sabndhav HV_77.4d vilalpa cira klam HV_107.30c vilalpa ruroda ca HV_77.40d vilalprtay gir HV_77.41d vilalpaiva s bham HV_77.52d vilpa nandagopasya HV_56.26ab*680a vilpa okaja tyaja HV_48.42b vilsasmitavkitam HV_63.28b vilokya balakeavau HV_71.43*814:5b vivakata prakubhitä HV_40.43c vivats iva dhenava HV_56.25f vivatsm iva saurabhm HV_69.9d vivats saurabh yath HV_77.47d vivats saurabh yath HV_99.20d vivadanti sma mnue HV_37.50*520:2b vivara gacchato me 'dya HV_103.17c vivartantas tathpare HV_37.30b vivartante jaladhar HV_59.33c vivardhante yad tad HV_1.36*34b vivardhayiavas te tu HV_3.19a vivardhayiava praj HV_3.15b vivardhitu na akyma HV_85.29c vivao rjayakma HV_20.45b vivastrvasthit rae HV_112.98f vivasvanta sa satrajit HV_28.12*435:14b vivasvn agrata sthita HV_28.12*435:4b vivasvn atha tac chrutv HV_8.29e vivasvn kayapj jaje HV_8.1a vivasvn savit caiva HV_3.51a vivde kupito rma HV_89.43a vivha ghoaym sa HV_87.1*992:2a vivhya samht HV_87.30*999:3b vivhyniruddhasya HV_89.15c vivhe utsuka kila HV_87.1*992:3b vivho bhavit kila HV_87.2d viviktapurarëraugh HV_43.55c vivikta pthivtalam HV_81.13b viviktkradaranam HV_57.24b viviktni vin praj HV_35.28d vivikte keavtmajam HV_99.16d vivikte tridivlaye HV_45.47b vivikte devak caiva HV_48.37c vivikte samapadyata HV_86.21d vivicya kramaa prabhu HV_44.12*554:7b vividus te jan rpa HV_61.34c vividh daan bhuvi HV_67.40ab*768b vividhni vasni ca HV_91.3b vividhni vasni ca HV_92.10b vividhny adbhutni ca HV_103.15d vividhn ratnasacayn HV_103.10d vividhn sarvakmrthä HV_113.70*1536a vividh vivakarma HV_93.29d vividhair ptadakiai HV_26.2d viviur yojanìhysu HV_100.10c viviur varabhtni HV_61.59c vivius te mahrath HV_113.55d vivius te sabh ubhm HV_42.10d viviu kasant HV_95.15d viviu ppradhn vai HV_71.1c viviur mathur purm HV_78.47d vivtt tasya vadann HV_40.13a vivtya netre caraau bhujau muhur HV_50.20*637:7 vivddhim upagacchati HV_112.4d vivddhi nimnag yt HV_61.18c viveka ynti kaya HV_54.39*667:2b vivea kaso bhavana HV_46.31c vivea nandagopasya HV_68.39c vivea bahulocana HV_35.12d vivea mathur purm HV_79.36d vivea mahad sanam HV_96.23d vivea yadupugava HV_100.87d vivea rpi kl HV_32.19a vivea rohi vema HV_48.7c vivea vrajam eva ha HV_60.35b vivea vrajam eva ha HV_63.1d vivea sutavatsala HV_48.18d vivea sumahat tama HV_103.19*1128:2b vivea so 'tivegena HV_91.49*1056:14a vivea sva niveanam HV_66.39d vivea sva niveanam HV_72.12d vivea harir vara HV_40.1b viventarjala hari HV_79.12d viventapure ripo HV_113.1*1486b vivevanatnana HV_78.16b viveamna bhmau ta HV_88.27a viveamn rudat HV_107.20c vivydra yudhi keave HV_88.21*1012:3b vivydha cainam urasi HV_112.75*1422:6a vivydha daabhir bair HV_91.45cd*1051:5a vivydha daabhi arai HV_87.77*1009:6b vivydha daabhi rai HV_88.11b vivydha navabhi arai HV_81.83b vivydha navabhi arai HV_87.53b vivydha niitais tkai HV_108.64c vivydha niitai arai HV_91.45cd*1051:6b vivydha yudhi mrgaai HV_87.61d vivydha rjan rjendro HV_81.84ab*922:14a vivydha rjarjna HV_81.84ab*922:11a vivydha samare guha HV_112.33*1383:1b vivydha stanayor madhye HV_91.49*1056:13a vivydhjau itai arai HV_87.63d vivydhntakatulyena HV_110.31c vivydhorasi keavam HV_88.18d vianta mathur ramy HV_79.37a vianti sahit sarv HV_113.11c viasadbhi kuhrai ca HV_53.29c viasyant ca paavo HV_60.13a viasva saha bhryay HV_99.49*1114:6b via katram anuvrat HV_31.132b vikha iva pdapa HV_38.47d vikha kht paribhraman HV_38.49b vikhena guhena v HV_43.6b vilam katala HV_108.50c vilamlvatata HV_55.20c vilamlvanata HV_59.57*699:4a viirask ivdraya HV_36.18d viia atrusdana HV_107.53b vir sham uit HV_99.25*1110:4a viuddha svena karma HV_19.28d viӭga ca kto vraje HV_65.31b viea tasya vryavn HV_82.19*936:7b vieea tu bndhave HV_65.76d vieea mama prabho HV_112.109*1461:5b vieea mahpate HV_44.30b vieo nsti me prabho HV_86.24d viok samapadyanta HV_94.10c viodhytmnam acyuta HV_28.30b viramya bhmau kicit tu HV_82.19*937:11a virntavhan sarve HV_102.1c viruta janaym sa HV_23.109*382:4a viruta sarvakarmaa HV_10.71d virut yogadharmi HV_13.19*245:1b virut smbamahi HV_24.10*404:1a virut smbamahi HV_28.41a virut kauik rjas HV_23.90c viruto yo bhadratha HV_23.109*382:7b virutau guasapad HV_28.35d virutau ca mahbalau HV_29.30*446:2b vivakartre namo nama HV_48.16*599:9b vivakarmakta aila HV_94.6a vivakarmakt tad HV_108.72ab*1244:2b vivakarmakt divy HV_86.52*984a vivakarmaktair divyair HV_93.8c vivakarmakto divya HV_93.42c vivakarm ca t ktv HV_86.53a vivakarmam hya HV_93.2c vivakarm tata kam HV_86.40a vivakarm tata prta HV_86.39a vivakarm pur tata HV_93.7b vivakarm matvara HV_86.31b vivakarm surareha HV_86.22c vivakarm svamaty vai HV_86.20c vivakarm hy akalpayat HV_8.34*157:6b vivajij janamejaya HV_23.40a*356:6b vivajit tasya ctmaja HV_15.16b vivajid vivakc caiva HV_23.85a vivatva ӭu me vior HV_32.1a vivam eva nabho ghanai HV_59.16*693:2b vivarpa namas tubhya HV_86.0*980:4a vivarpn na vidyate HV_97.38d vivarpo mahya HV_3.42d vivasya jagata prabhum HV_40.8c*531:1 vivasya jagata prabhu HV_34.34d viva jagad ida mahat HV_39.4b vivcy sahito reme HV_22.34c vivd gate kraam vara sa HV_1.0*10:2a vivmitrakalatra tad HV_10.1c vivmitrapurasara HV_31.110b vivmitras tathaiva ca HV_7.30d vivmitras tu gdheyo HV_23.84c vivmitras tu drm HV_10.19a vivmitrasya ctmajn HV_10.15b vivmitrasya tuyartham HV_9.99c vivmitrasya tu sut HV_23.86a vivmitrasya vai sut HV_9.96*195:1b vivmitrasya vai sut HV_23.93b vivmitrtmajn tu HV_23.92a vivmitrd athëaka HV_23.93d vivmitrrambhye HV_10.2c vivmitre gate dra HV_9.96*195:3a vivmitrea dhmat HV_31.113b vivmitro bharadvja HV_62.62ab*727:2a vivmitro mahtap HV_9.96b vivyu caiva dharmtm HV_21.10*322a vivvasur ida vca HV_118.23d vive 'tha vasavas tath HV_31.58b vivedevs tu vivy HV_3.27a vive ca divaukasm HV_44.5b vive marut caiva HV_92.48a viakt kumudkasya HV_81.64c viaamanaso dev HV_35.8c viae jagati prabhu HV_112.39ab*1388b viadigdha stana kudr HV_96.31e viapta iva skhalan HV_78.1d viam sd vasudhar HV_6.9*116:2b viame pthivtale HV_6.10b viamai ca sambhtai HV_61.43a viamoccayasaka HV_81.50b viayam anuasa dharmabuddhir HV_118.40c viaya samatikramya HV_92.46a viaya sindhurjasya HV_84.26c viaynte pur ramy HV_23.60c viaysannabhto 'smi HV_44.27a viay caiva sarvaa HV_23.151*397:1b viaye me na vastavya HV_118.19a viayeu sakhapriy HV_84.23b viayev eva sajjatm HV_113.68d viasda vthmati HV_74.38*833:8b via kra narottama HV_6.22d vignijvlamlinam HV_87.39*1003:17b viaskandhaghtai ca HV_49.18c vigrc ca dantina HV_74.29b vigrea vasudhm HV_30.11c vintarago bhtv HV_74.28a vivalgitagatir HV_64.5c vienham ekena HV_42.34c vida m kth ubhe HV_107.25b vidd vimukh rae HV_108.47d vinalena ghorea HV_55.46a vinnam iva duspam HV_55.52d viraigatasygner HV_55.43a viotpŬajalvilai HV_56.13b viabdhagtra sahas HV_110.32c viambhit dia sarv HV_102.11c viarva ptho putras HV_9.45a vihita parvato yath HV_93.49d viave karpie HV_48.16*599:8b viave prabhaviave HV_85.60*977:6b viave prabhaviave HV_111.7*1340:3b viave sarvam cakhyau HV_47.8*579:2a viutejobhibhtnm HV_61.34ab*716:2a viutva manas caiva HV_68.36c viun ca varo datto HV_9.59c viun prabhaviun HV_42.35d viun prabhaviun HV_62.26*722b viun prabhaviun HV_65.37b viupraharani ca HV_81.60b viubhaktd dvijarabht HV_113.82*1545:1b viur rea karma HV_39.18d viurudraprapŬit HV_112.17*1361:1b viur eva na cpara HV_113.77*1537b viur ea bravtu mm HV_42.53d viur ea samgata HV_38.15b viur jagrha vryavn HV_81.63d viur jiur jagatpati HV_107.75*1190:2b viur dayitadaivata HV_32.30b viur dehn athviat HV_47.25b viur daityavadhe vtte HV_39.2c viur nryaa soma HV_97.36c viur nryao deva HV_92.33a viur balavat vara HV_31.91d viur madhunih vro HV_109.53*1271a viur yadukulareho HV_113.71c viur ydavanandana HV_91.57*1062:1b viur vismayam gamat HV_38.33b viuloka sa gacchati HV_113.82ab*1542:1b viuvddh iti khyts HV_9.87*191:2a viuvddhir iti smta HV_9.87*191:1b viuaila kammla HV_32.25c viusyujyam ptavn HV_98.22*1106:2b vius ta vai mahdrumam HV_92.65d vius te prvata ptu HV_50.19*634:3a viu kapilarpea HV_10.48e viu jiu hkea HV_100.86*1124:1a viu tv pjayiymi HV_68.36*781a viu nidrmaya yoga HV_40.15c viu vivasja caturbhuja rvallabha rdharam HV_79.40*891:2 viu ra purajaya HV_27.4b viu satyaparkrama HV_38.79b viu satyaparkrama HV_47.26b viu satyaparkrama HV_61.29b viu strrpam sthita HV_65.41b viu svayabhr bhagavn HV_1.23a vio ka hkea HV_38.37*526:2a vio jio jagatpate HV_112.99ab*1444b vio tvm aditi vin HV_45.45d vio tv sakaleea HV_111.7*1340:20a vio padmapalka HV_45.42a vior atulavryasya HV_105.6c vior amitatejasa HV_30.1*449:1b vior amitatejasa HV_30.57d vior amitavryasya HV_31.90c vior amitavryasya HV_31.152c vior astra sunbha vai HV_112.103c vior asya mahtmana HV_42.15b vior utpattim carya HV_30.56c vior jio sahio ca HV_34.50a vior dattapratijasya HV_32.39c vior divy kath ӭu HV_31.13*458:4b vior nirdeakrim HV_48.10d vior vakasy atìayat HV_38.29d vior vkyena toit HV_32.33b vio cakram akalpayat HV_8.34*157:3b vio cakram akalpayat HV_8.45b vios tattvam ihocyatm HV_30.57f vios tu mthure kalpe HV_113.74a vios teja samutthitam HV_112.29*1371:1b vio karmnukrtanam HV_32.9b vio prabhvaravae HV_31.2a vio prasda sumahn HV_71.21*806:3a vio arraj nidr HV_48.10c vivaksena iti khyto HV_15.25*288:2a vivaksena iti ruta HV_15.25d vivaksena iti ruta HV_19.1d vivaksenam aridamam HV_19.23b vivaksenasya putro 'bhd HV_15.26a vivaksena paratapa HV_15.24d vivakseno dadau sutam HV_24.29b visargasya prajn vai HV_7.51a visarga bharatareha HV_7.55c visarjayitv govinda HV_85.63a visarpadbhi ca syakai HV_37.12d visarpantau tu sarvatra HV_51.7a visaj caiva devakm HV_76.24d visaj vipayodharm HV_50.24b visajendriyabhttm HV_65.6c visajo mrchito rj HV_88.25c visja atao bn HV_108.55ab*1235:1a visja aravari HV_91.45cd*1051:17a visjtmnam tman HV_44.80d visjmy laya ca tat HV_35.59d visjya tridaevarn HV_31.64b visjyyudhapla vai HV_71.54c visjyopajahra vai HV_46.5d viste muktabandhane HV_67.35d visa iva nisvana HV_91.44*1049:15b vis vsudevena HV_97.34c visena drumejau HV_87.69a vistaras tta vigrahe HV_34.1b vistarasya mahtmana HV_105.5d vistara vaiava ӭu HV_34.1d vistarn nnukrtanam HV_24.35*414b vistarvayava caiva HV_1.20a vistar ynti nimnag HV_54.14d vistarea kathm imm HV_91.52cd*1058:1b vistarea tathaiva ca HV_113.84b vistarea tapodhana HV_1.12d vistarea tapodhana HV_7.1b vistarea tapodhana HV_10.29d vistarea tapodhana HV_13.5d vistarea tapodhana HV_106.2d vistareanuprvy ca HV_23.133*388:2a vistarea pthor janma HV_4.19a vistarea pravttaya HV_39.7b vistarea may rutam HV_1.8d vistarea mahtmana HV_85.1b vistarea mahdyute HV_11.14d vistarea mahdyute HV_15.8b vistarea yathtattva HV_39.6c vistaretha vakymi HV_50.3*630:1a vistarenuprvy ca HV_1.14c vistarenuprvy ca HV_23.1e vistarenuprvy ca HV_23.2e vistareeha t ӭu HV_27.2d vistareaiva cbhibho HV_1.10d vistareaiva sarvi HV_30.1a vistrya ke caraau bhujv api HV_50.20*637:14 vistra sarvakäcana HV_94.3d vispardhann api kena HV_89.12a visphritamahdhanu HV_108.55b visphritamahdhanu HV_113.19d visphrya sumahaccpa HV_91.53*1058A:32a visphuranta mahbalam HV_5.15b vismaya ca jagma ha HV_50.29d vismaya parama gata HV_71.52*818:3b vismaya parama gata HV_106.6*1148:5b vismaya parama yayau HV_50.18*633:1b vismaya bhavat vin HV_70.38*793b vismaya samajyata HV_79.19d vismayya jagatpate HV_70.38*794:1b vismayot phullanayana HV_106.21e vismayot phullalocan HV_107.72b vismayotphullalocan HV_50.19b vismayo me mahn ayam HV_50.27b vismariyasi sgara HV_43.41d vismita cbhavad rj HV_104.26a vismita cbhava npa HV_103.28d vismita durjaya rae HV_31.101b vismitni mansi na HV_60.5d vismit caiva h ca HV_99.31c vismits tuuvur gop HV_56.41c vismitsmi varnana HV_71.25ab*807b vismit svni rëri HV_100.86c vismiteu yathgham HV_50.26b vismito 'mitadakia HV_70.29d vismito 'ha tata puna HV_103.30d visrambho vo na gantavyo HV_38.77c visrastanayannana HV_76.7b visvakarm mahbhgas HV_3.39c vihag kmacria HV_18.1*304:4b vihag kmacria HV_16.33b viharanti sma tatra ha HV_16.33d viharanti sma sukhino HV_82.30c vihya guham acyuta HV_112.49*1401:5b vihya ta mahdeva HV_100.57ab*1121:3a vihya dukhni vimuktasaga HV_118.49c vihya mathur ramy HV_25.16c vihya mathur ramy HV_85.29cd*967:4a vihya ayanottamam HV_40.47b vihyasagat raudr HV_48.33a vihya sahaja dhairyam HV_100.51c vihya svapada rjan HV_37.50*520:2a vihyema ghe janam HV_77.21d vihyaitat paro bhava HV_104.22*1141:8b vihrabhmis tatraiva HV_84.29a vihrrtha manuyo HV_25.16*421:2a vihita vivakarma HV_93.36d vihita vivakarma HV_93.39f vihita vivakarma HV_93.68*1079:3b vihita vivakarma HV_94.21d vihita rgadhanvan HV_110.6b vihit bhuvi dehinm HV_39.14b vihit vsudevrtha HV_93.59a vihit vivakarma HV_93.61d vihit vivakarma HV_107.80*1193:3b vihits tasya sarvaa HV_85.26b vihiteya vapuam HV_118.24d vihito yaja eo 'tra HV_115.39*5160a vihito vivakarma HV_93.49b vihito vivakarma HV_93.67d vihito vivayonin HV_67.57d vihito 'sya may mtyus HV_82.21a vihvala samapadyata HV_76.31d viatir bharatarabha HV_82.28b vkanti sma sur sarve HV_36.56c vkanto 'har aha prt HV_78.47*875:7a vkama ca tn sarvn HV_81.9a vkama samantata HV_55.39b vkam parasparam HV_88.26*1015b vkamau prahasitau HV_71.34c vkamau vanni ca HV_58.2d vsaktena bhun HV_100.18d v ghtv mahat HV_44.8c vtartre tata kle HV_81.27a vtaokabhaybdh HV_96.68a vtaok vana sarve HV_57.25c vtihotr sujt ca HV_23.159c vth mlypan vai HV_71.15c vraasya prajpate HV_3.5d vraasya mahtmana HV_2.16b vra naivavidhn putrn HV_99.22c vrapatni nievase HV_42.42d vrapatnvratam ida HV_42.42c vraputrasamgamt HV_99.49*1114:3b vraptnyo hate vre HV_77.3c vrabhojyni rjyni HV_77.50a vramrgn nirkta HV_76.40d vra cvahanu caiva HV_24.32c vra cumata suta HV_81.44b vrasentmaja caiva HV_10.78c vrasyogryudhasya ca HV_15.65d vra citrtman yadum HV_107.71*1188:4b vra kenpi no hta HV_108.4d vra pacajanas tath HV_91.19b vra pauravanandana HV_15.35*290:4b vrt kmy vyajyata HV_2.5d vr vai lokavirut HV_23.25c*353:2b vrudbhi parvatais tath HV_2.25b vremitraghtin HV_108.14d vre rj purogame HV_80.3ab*896:3b vro bhmaratha smta HV_23.57b vro rj purajaya HV_23.17b vro rj pratardana HV_23.62b vro vtapati caiva HV_28.33a vrau tv atha gjimau HV_24.32d vryatulya mahaujasa HV_35.57d vryalabdhais tadrcayat HV_95.6d vryavanta balnvitam HV_87.5b vryavanto mahbal HV_87.21d vryavanto mahrath HV_23.157f vryavn ko 'py asau yuv HV_108.96d vrya ca aipvakau HV_30.42d vrya cetyevamdn paramaguagan ye smaranto labhante HV_82.30*945:2 vrya hi sumahat tasya HV_9.60e vryt sa magadhevara HV_82.19b vkadeva sunmy HV_25.7c vkadev vyajyata HV_25.7f vkadevy upadev ca HV_25.0*415:5a vkadevy upadev ca HV_27.27c vkalam vkatejasam HV_2.14f vkala vkatejasam HV_2.14cd*39:1b vk kavaktr HV_53.4c vkd bhus tu jajivn HV_10.23d vkn nipatitn dv HV_52.31a vkvo vkanirvti HV_98.11b vkair utsdyate vraja HV_52.34d vkair vidrvaym sa HV_96.40c vkair vypditety eva HV_53.5c vkagambhranibia HV_65.55c vkam utpya rmo 'pi HV_87.42a vkam utpya vegena HV_91.49*1056:7a vkavegniloddhta HV_91.49*1056:9a vkany kt pthv HV_2.39c vkm iti nirmit HV_2.41b vk varavarin HV_2.40b vkvayyabindava HV_76.17ab*846b vkeu karpea HV_111.9*1345:13a vkai kupalatkulai HV_55.53b vkau satyopacyinau HV_96.34ab*1091b vjinvn mahya HV_26.1b vūva varam psitam HV_28.12*435B:5b vūvsura kkita HV_112.124b vvn bharatarabha HV_21.17d vta kham abhavad drumai HV_2.35b vta atasahasraa HV_31.148*482A:2b vta samupasevate HV_57.12d vta sarvai surais tath HV_31.39b vto devagaai sarvair HV_91.28c vto daityagaai srdha HV_91.53*1058A:23a vto 'nyai sacivai sarpai HV_70.24c vto bhusahasrea HV_106.2*1146:4a vto mahrathair vrair HV_112.27*1369:4a vto va padmasabhavt HV_47.20b vttanttasamujjhitai HV_59.43b vttabhur mahbhuja HV_109.84b vttasya ca kulasya ca HV_78.31b vttasya ca balasya ca HV_58.34d vtta bhgavate hrade HV_70.34d vtta apadapaktbhir HV_55.7c vttnte vttimatsv api HV_115.43d vttbhym upaobhita HV_68.23d vttida sa santana HV_6.43d vttidt mahya HV_6.47d vttnm ea vo dt HV_5.40c vtte mahati tasthua HV_65.13d vtte vartanta eva ca HV_42.50b vtte vtravadhe tta HV_32.10a vtte sagrmakarmai HV_36.46b vtte svayavare jagm HV_89.8a vtrahantram ojas HV_37.46*517:18b vtrah vajram dade HV_37.46*517:8b vtrah svargam uttamam HV_61.61d vtra krodho virocana HV_31.75b vth tva spardhase nitya HV_102.15a vthnyonya prakupitn HV_31.148*482A:26a vthrpasamvtam HV_116.23b vddham nakadudubhim HV_95.4d vddhaarm tata param HV_21.11d vddhaarm pratpavn HV_10.70*225:4b vddhas tla ivraye HV_67.43c vddha ta pacat prpta HV_10.32*209:1a vddhn agnisamn iha HV_66.14b vddhn anupasevya ca HV_116.31b vddhnm iti sanam HV_15.51d vddhn ca vieata HV_15.53b vddhv uddhtya dukhitau HV_69.21b vddhs tta yathgraya HV_66.12b vddhir asys tu obhan HV_86.33b vddhi cpi parsmka HV_84.5c vddhau tavmbpitarau HV_69.16a vndao gokulni ca HV_60.29b vndvanagato gopn HV_67.4c vndvananiveya HV_53.8a vndvanam anuprpt HV_53.31c vndvanam ita sthnn HV_53.11c vndvanasya madhyena HV_83.40a vndvane vasaty eko HV_44.68c vaas tasya vaabhk HV_23.161f vad vaya sarve HV_23.162a vadarbha suvra ca HV_23.25c*353:3a vadarbh suvr ca HV_23.25c*353:5 vadao jagarja ca HV_106.41d vaprvrdhakys tam HV_25.11e vapotv ivodgatau HV_57.4d vaprabhtayo rjan HV_23.161a vabhasya tudyda HV_23.109*382Aa vabh ca garjitai HV_60.14d vayuddha vin kena HV_50.15c valamb vyajyata HV_3.29*56b vaskandhya moghya HV_106.6*1148A:14a vas tasytmaja smta HV_23.40*358:11b va prati vopama HV_64.16d va kakayor di HV_64.15a vkapi ca abhu ca HV_3.43c v ghapdapam HV_49.18d v jtarg HV_63.16c vya varpie HV_106.6*1148A:11b veeva mahva HV_64.17b vo vaadharas tatra HV_23.161c vimanta ivmbud HV_91.49*1056:1b vimanto balhakn HV_36.51d vimanto balhak HV_59.11d vaya ca mahbhg HV_82.24*940a vaya cndhak caiva HV_89.51c vayas te ca prthiv HV_82.22f vaya kururdla HV_82.26c vaya pavs tath HV_1.11d vaya prathits tad HV_87.50*1005:15b vayo jajire npa HV_87.11b vayo 'pi jarsadha HV_88.29a vayo 'pi mahrja HV_89.53a vayo bharatarabha HV_82.29b vayo bharatarabha HV_84.19d vayo mantram uttamam HV_84.10b vayo hatasakalps HV_102.13a vicakrapratpit HV_85.27d vibhir bharatarabha HV_89.52d vibhi sahita sarvai HV_78.16*866a vibhi sahito 'cyuta HV_94.22d vibhojai ca sarvaa HV_104.2b vibhya praidhya ca HV_87.40d vivaaprasagena HV_7.56a vivaaprasagena HV_19.35c vivaaprasagena HV_23.2a vivae samutpann HV_43.72a vivr mahrath HV_87.51b viatru mahbalam HV_87.23b visadmani pjit HV_48.36*612:1b visadmani pjit HV_96.13b visih mahrath HV_82.30d visiho mahratha HV_98.5d vi ca yadunandanam HV_27.2b vn anyn sasvaje ca HV_91.30e vnm andhakn ca HV_85.7a vnm andhakn ca HV_85.11c vn vsya caiva ha HV_85.36d vn kulavardhana HV_24.2d vn ca yathkramam HV_30.55d vn tatpriyaii HV_87.23d vn npasattama HV_81.84ab*922:17b vn paradevateti vidito raga pravio hari HV_74.39*834:4 vn vaam dita HV_1.6d vn sprata vada HV_81.79*919:3b vbhi saha yodhn HV_81.95c ves trividham eta tu HV_24.35a vyandhakakula tasya HV_25.13c vyandhakakula tasya HV_85.16e vyandhakakulnvay HV_13.49d vyandhakagaai saha HV_91.29b vyandhakaniveanam HV_92.13d vyandhakaniveanam HV_92.15f vyandhakaniveane HV_25.14d vyandhakaniveane HV_28.13b vyandhakabhaya mahat HV_85.25b vyandhakamahrath HV_1.9d vyandhakamahrath HV_78.46b vyandhakamahrath HV_101.17b vyandhakamahrath HV_102.6b vyandhakamahrathai HV_29.29b vyandhak ca bhoj ca HV_74.38*833:5a vyandhakeu cnyeu HV_87.48a vegagambhravakrg HV_83.36c vegavakrnugmin HV_83.34b vegavad bhri oitam HV_74.35d vegavn ketumn ugra HV_31.70e vegt parvai vardhita HV_43.30b vegena mahat bal HV_112.81ab*1423b vegena vsudevasya HV_67.32c vegenyudhaplas tu HV_71.45*815:2a vegenrujate drumn HV_67.8b veudrikte yatnj HV_97.20c veudrimukhai saha HV_81.104d veudrir udradh HV_89.17b veudrir dhvaja chittv HV_87.77*1009:11a veudrica vryavn HV_88.4d veudri ca saptabhi HV_87.77*1009:7b veudri ca saptabhi HV_88.11d veudri nardhipam HV_87.6b veudri rutarv ca HV_80.12a veudrer dhvaja chittv HV_88.13c veubhermdagn HV_81.91a veumad vai samantata HV_93.20d veumanta latvea HV_109.35a veuvmdagai ca HV_107.4a ven ca mdhe dhvanim HV_87.77b ven caiva sarvaa HV_61.12b vetai ca picai ca HV_110.45ab*1313a vettum icchmi te prabho HV_104.16b vettu bhmini suvrate HV_107.61d vetsyase m yathtattva HV_104.18c vedaky saha rohiy HV_94.26c vedadena karma HV_38.70d vedadena vidhin HV_4.16c vedadharmn atikramya HV_5.4c vedadharm ca vat HV_11.24b vedan paramtur HV_61.24*710b vedapdo ypadara HV_31.22a vedabhur yadudhra ca HV_7.22a veda mithybhips ta HV_28.45c vedavidbhir dvijair etat HV_31.92c veda viu pitmaha HV_39.11d vedavedgaprag HV_18.15*305b vedavedgapragai HV_6.43b vedavedgapragai HV_109.86f vedavedgapragau HV_18.16d vedavysaguvsa HV_46.0*571:1a vedavysam akalmaam HV_113.84*1549:5b vedavysas tad jaje HV_31.147*479:2a vedavrataparya HV_43.73d vedarutisamhitam HV_31.20d vedarutisamhitam HV_31.150d vedgarutibhƫaa HV_31.23b vedtmna ca susthiram HV_44.39d veddhyayanasapann HV_18.25c vedn adhtya dkbhir HV_41.10a vedn ca par gati HV_100.72f vedn ca pratikriy HV_117.50b vednuccair adhyire HV_32.38b vedn viditavn asi HV_78.32ab*870:1b vedn vai samupasthita HV_100.68b vedrtha iti tu vidu HV_117.47b vedrthn vivakava HV_65.15b vedvsa sarasvaty HV_113.84*1549:6a vedikbhogavistaram HV_91.53*1058A:6b vediky mahadbalt HV_9.90*192:8b vediskandho havirgandho HV_31.26a vedi dk caru sruvam HV_31.5d vedhotre tathhuti HV_118.37b ved caiva kun sruvam HV_30.21d vede rmyae caiva HV_113.82*1545:3a vedeu sapureu HV_7.49c vedoktam apare jan HV_117.7f vedo dharma kam satya HV_38.1c vedopasthnik cakre HV_100.67c vedmy aha ta parisphuam HV_114.1*1551:2b vedyo yo vedavidu HV_30.35a venakalmaasabhavn HV_5.18d venam eka vyajyata HV_2.19b vena ca tridiva yayau HV_5.23d venasya pau mathite HV_2.20c venasya mathita pur HV_4.22b vena kltmajtmaja HV_5.3b vena prahasya durbuddhir HV_5.11c vepana ca mahratha HV_31.71a*474:1 vepamno yath naga HV_76.28*848:10b vemakasya tu bhry tam HV_114.15a vemaky sa tu putro 'bhd HV_114.15c vem rakta vraair bahu HV_35.9d velm sdya pacimm HV_43.15b velm iva mahodadhe HV_60.9d velvanavicriyo HV_113.7c velsampe 'pahto HV_10.47c veleva duratikram HV_115.27d vemni jahe dv HV_93.30a vemottamaghancit HV_86.47b venytva cakra ha HV_10.41d veea vapu caiva HV_60.8a veelakta prabhu HV_83.3d veamna samkipta HV_76.34c veayanti sma tn ghorn HV_36.13c veayitv tanu sthit HV_113.1d veit tu jagma ha HV_87.31*1000:1b veito bahudh tasya HV_108.83c vaikuhatva ca deveu HV_32.1c vaikuha cakramdade HV_38.34d vaikuha ca divaukasm HV_38.9b vaikuha ki cakra ha HV_39.1d vaicitravryau dvv eva HV_43.50a vaijayanto 'calo mahn HV_93.54b vaijayanty ca mlay HV_85.55*975:3b vaitaneyakaroddhta HV_76.36ab*850a vaitaneya pratpavn HV_110.16*1299:2b vaitya naiti prua HV_22.22*338:2b vaidarbhaydavn ca HV_89.16ab*1023a vaidarbha somakas tath HV_81.40b vaidarbh varaym sa HV_89.5c vaidarbhy rjasattama HV_98.19b vaidika laukika caiva HV_41.11c vaidik laukik ca y HV_40.21d vaidio vmadeva ca HV_81.45c vaidryapatrair jalajais HV_93.21a vaidryamaikbaram HV_91.53*1058A:8b vaidryamaivarbha HV_93.47a vaidryamaiobhitm HV_42.9ab*541:1b vaidryasya ca sacayn HV_92.3b vaidhavya strsahasr HV_78.4c vaidhavyenbhibht sma HV_77.15a vaidhaso mtvart ca HV_16.19e vainateya ivoragam HV_74.36d vainateyagato rmas HV_110.46a vainateyabhayd vipra HV_45.7c vainateyasamrƬha HV_112.51c vainateyasamsna HV_113.49a vainateyas tata kruddho HV_112.78a vainateyas tato bal HV_110.16d vainateyastham asyantam HV_112.16a vainateyasya bhadra te HV_110.3c vainateya samruhya HV_92.62a vainateya samruhya HV_112.1c vainateya samruhya HV_113.54a vainateya pratpavn HV_109.80b vainateya pratpavn HV_110.54d vainateyena dhmat HV_110.54*1318b vainateyo na m haret HV_56.34*682:5b vainateyo 'ntarikaga HV_91.36d vainateyo 'ntarikaga HV_91.38*1044Ab vainyam evnvapadyata HV_5.46b vainyasyeha mahtmana HV_6.49*124:1b vainyt prabhti rjendra HV_6.11c vainyeneya vasudhar HV_6.15ab*118b vaibhrjam iti tad vanam HV_18.12b vaibhrjam iti abditam HV_18.12d vairaja viam arjitam HV_66.18d vairaym iti na rutam HV_3.23d vairaym eva putr HV_3.18c vairay ckuo manum HV_2.15d vairay paca vryavn HV_3.6b vairanirytana prati HV_109.45d vairasya ca samutthna HV_89.52c vairasynta mahrja HV_23.65e vairasynta vidhitsas tu HV_85.36a vaira tad apahya sa HV_89.12b vairjasya prajpate HV_2.16f vairjasya prajpate HV_4.11b vairja brahmasadana HV_31.47c vairj iti virut HV_13.8b vairjt purud vra HV_2.5a vairikelikilo vipro HV_44.11a vairpyam agaja ki cin HV_112.127a vairocani ca daityendra HV_38.67c vaivaryd vydhisapŬ HV_117.4c vaivasvata pathe sthita HV_64.10d vaivasvatapurasaram HV_34.48b vaivasvatavae sthita HV_64.9*737:2b vaivasvata ca kauravya HV_7.4e vaivasvatasya tanay HV_9.37*179a vaivasvata pit ca HV_4.5a vaivasvatya manave HV_4.17c vaivasvate tu mahati HV_3.95a vaivasvate 'ntare tasmin HV_6.10ab*117:2a vaivasvate 'ntare te vai HV_3.52c vaiampyana krtaya HV_4.19b vaiapyana krtaya HV_3.1d vaiapyana krtaya HV_4.21b vaiapyana krtaya HV_7.1d vaiapyanabhëitam HV_113.83b vaiapyanam abravt HV_1.7d vaikh ca tath bhadr HV_25.0*415:3a vaikhe msi bhminm HV_107.19b vaikhe msi yo nii HV_107.41b vaikhe msi harmyasth HV_107.15a vaiyavaryasya kasya cit HV_9.90*192:3b vaiyavttim anuhitai HV_6.47b vaiya dro yathepsitam HV_7.46*139:2b vaiycr ca rjany HV_116.27a vaiy sarve samgamya HV_9.90*192:7a vaiyair api ca vittìhyair HV_6.47a vaiyo dhanasamddha syc HV_113.82ab*1542:5a vaiyau brhmaat gatau HV_9.36b vaivnarapathe ukro hy HV_66.25*762:2a vaivnarasute ubhe HV_3.72b vaivnara pulom ca HV_3.69a vaiava karma kurva HV_40.25c vaiava padam anvicchan HV_38.2c vaiava atrumardanam HV_113.24b vaiava sa mahbala HV_111.5*1338:2b vaiavstrasya amane HV_113.26c vaiavstre vimukte tu HV_112.27a vaiav vivakarma HV_86.44d vaiave tu mahvrye HV_113.27c vaiavena balrdita HV_111.5*1337A:2b vaiavo 'tha jvaro rjan HV_111.5*1338:18a vaispa savirpka HV_3.69*76:5a vohavy pugaveneva HV_62.85c vyaktakikuatotsedha HV_94.6c vyaktam asya hi tat svapna HV_108.3*1205:6a vyaktam eva vaya gop HV_56.45a vyaktam evnughyate HV_58.35b vyaktasajavanoddeo HV_93.41a vyakta kikuatotsedho HV_93.67c vyakta vikumro 'ya HV_99.38a vyaktvyakta santanam HV_1.0*3:2b vyaktvyakt ca bhrata HV_104.10b vyaktvyakto mahdevo HV_7.54*142:23a vyaktkta ca abda sa HV_28.25a vyakrd goatena vai HV_9.97d vyaghanta yudh var HV_81.78b vyagrbhy daarajjubhi HV_55.5b vyagrym tu yaodym HV_51.14e vyagabhta kulasysya HV_78.34c vyaga alya ca balinau HV_3.77a vyacarat sucira kla HV_56.13*678:2a vyajyata mahbhu HV_10.35c vyatikramt pit ca HV_13.38c vyatiytau sma vrikau HV_59.1d vyatiaktarathadvipam HV_81.52d vyatihita ca kauav HV_112.49d vyathita sa nardhipa HV_87.77*1009:9b vyathita sa nardhipa HV_88.12d vyadravat tu mahhavt HV_91.53*1058A:34b vyadravanta nardhip HV_88.26d vyadravanta suvitrast HV_91.49*1056:4a vyapaneymi te madam HV_75.8*838:1b vyapayto janrdana HV_85.6d vyapaitu te bhaya rjann HV_72.24*820:2a vyabhajat pacadh rjya HV_22.15c vyabhicrapradharitn HV_17.5d vyabhicravyatikramai HV_73.27b vyabhicrn na duyanti HV_73.26a vyabhicrea te devi HV_107.33c vyabhicro hi va kta HV_12.24b vyarjata yadureha HV_100.12c vyarjat tatra suprabha HV_93.52b vyartha cakra govindo HV_61.31*715:6a vyavardhata gav madhye HV_50.3c vyavardhata ca vegena HV_38.35a vyavardhata mahtejs HV_37.1c vyavardhata samudraughai HV_37.37c vyavasthna ca dharmeu HV_11.22c vyavahrasthito npa HV_5.37*110:5b vyavahrpaakay HV_117.40d vyavhropavtt ca HV_117.17c vyaryata samantata HV_61.39d vyasaneu jaghanyasya HV_44.31a vyasanai kautmit HV_14.9*281:2b vyasjac charavari HV_91.53*1058A:33a vyasjat putram uttamam HV_35.53a*507:2b vyahanat srathi csya HV_91.55*1059:8a vykul padminm iva HV_8.32ab*155:3b vykepea vilambitam HV_70.35b vykhytas te may npa HV_7.44*133:18b vykhyta kukurodbhava HV_27.30b vykhytu tvam ihrhasi HV_2.52b vyghoayaj jvaras tatra HV_111.5*1337:6a vyghragambhranirgho HV_50.21a vyghraghoamahghoo HV_53.14c vyghracarmanivsine HV_106.6*1148A:8b vyghratilyaparkramai HV_52.36b vyghr ca nakhin var HV_59.25b vyjahra yathnyyam HV_107.47c vyjahra acpati HV_62.10ab*721A:20b vyjahra svarea tam HV_62.10d vyjahrrthakovida HV_113.44cd*1512b vyttnana ivntaka HV_57.16b vyditsyam ivntakam HV_108.44d vyditsyasya yo mtyor HV_109.6a vyditsyntakopamam HV_112.26d vyditsyo mahraudra HV_67.40*769:7a vydidea tato bo HV_108.97*1255:3a vydidea rae rn HV_108.34c vydiyant car npa HV_109.33d vydias tu vadhas tasya HV_109.74*1285:1a vydia tasya nigrahe HV_108.35b vydia bhmakarma HV_108.14b vydia ӭlapin HV_106.22d vydia sa katha jeyas HV_107.46c vydeum upacakrame HV_4.1d vydh paramadhrmik HV_16.19f +vydhibhi paripŬit HV_117.28*1580b vydhimtyubhaya caiva HV_47.55c vydhi na cpnoti cira ca bandhana HV_118.46c vynaddhamuktnalatulyatej HV_91.53*1058A:14 vyno vyyacchate yena HV_30.49a vypino devadevasya HV_30.57*454a vypta sadptalocanai HV_108.36d vypt ghorea tejas HV_66.25*762:1b vypnuvanto dio daa HV_38.35d vybhugna iva gharmnte HV_67.38c vyyacchantau cira kla HV_82.19*936:3a vyyata bahusahasra HV_33.16a vyyatodagraturagai HV_81.15a vyyma matkriy balam HV_75.20b vylayajopavt ca HV_112.15*1359:5a vyvartata nad bht HV_83.33c vyvartamna sumahad HV_65.19a vyvidhyamne cakre tu HV_112.49a vyvidhyamne tu tad HV_111.6a vyvidhya sahas ka HV_112.105*1454a vyvidhya sahas bhu HV_110.67ab*1326:3a vyvttadeha sa gir HV_61.43c vysarpya viave HV_1.0*22:3b vysaiyea dhmat HV_115.1d vysaiyo mahmune HV_1.13*27b vysa nammi iras tilaka dvijnm HV_113.84*1549:4 vysa vasihanaptra HV_1.0*22:1a vysd amitabuddhimn HV_13.48ab*268b vysd aray sabhto HV_13.45e vysya viurpya HV_1.0*22:3a vyharanti khara dvij HV_66.25d vyharanti bhayrdit HV_61.20d vyharant puna puna HV_50.21b vyharanto mgadvij HV_66.28d vyhartum upacakrame HV_70.28b vyhta bhavat svayam HV_11.29d vyhta sadbhir atyartham HV_35.45c vyutthitasya tu mediny HV_44.79a vyutthita pavanerita HV_100.46d vyutthit vanitm iva HV_83.32d vyupramanta yuddhni HV_82.11a vyƬhnk prahria HV_81.51f vyƬhoraskau mahbh HV_96.49a vyhasya paka te savya HV_81.103c vyhasyrdha samsedur HV_81.104a vyha ca paridhvatm HV_37.4b vyhnm uttam mrg HV_93.29a vyhito dnavair vyhai HV_33.18c vrajaniryabhmiu HV_70.4b vrajam jagmatus tau tu HV_59.2a vrajam eva jagma ha HV_54.41d vrajam eva yaoday HV_49.2d vrajam eva vivea ha HV_67.68d vrajarathysu vryavn HV_63.16b vrajavsau vanecarau HV_65.88d vrajasya ca niveya HV_53.7c vrajasyotthpana cakrur HV_53.6c vrajasyotsdanya vai HV_52.30*658b vraja gat sukha cerur HV_63.29c vrajma meruikhara HV_41.32c vrajma saha godhanai HV_53.3b vrajmo 'nyan mahad vanam HV_53.2b vraje goplakv ubhau HV_72.18b vraje ca parivardhit HV_84.2d vraje trso 'bhavan mahn HV_52.31d vrajepu ca vieea HV_59.55a vraje urva rohim HV_49.1b vraje uruvatus tad HV_59.2b vraje satyopaycitau HV_51.22b vraje 'smin gopajanma ca HV_55.56b vrajo nipandacea sa HV_52.36c vrajopabhogy ca ubh HV_55.55a vratacarysamhit HV_23.104b vratamukta tapasvinm HV_35.44d vratalopo na vidyate HV_107.33b vratavantas tadbhavan HV_16.5d vratin ca dhavrat HV_28.34b vratena vratin vara HV_40.9d vratair api suducarai HV_35.36b vratopavsatanvagya HV_92.27a vrŬita pratyabhëata HV_48.37d vrŬita okasatapto HV_102.19c vrŬit tena dukhena HV_13.25*254a vrŬit dnacetan HV_19.5b vrŬitdhomukha ta tu HV_78.39a vrŬit vismit caiva HV_56.20a vrŬiteva manasvin HV_8.13d vrŬito 'dhomukhas tasthau HV_79.38*872a vrŬito 'smi nardhipa HV_101.15d akaasya ca bhaga sa HV_74.1*827:7a akaasya tv adha supta HV_50.4a akaa cakramli vai HV_50.13d akaa parivartitam HV_50.9b akaa parivartitam HV_65.26*741:2b akaa paryavartayat HV_50.6b akaa ptita bhuvi HV_50.16d akaa vyun vin HV_50.8b akantaracri HV_96.30d akavartaparyanta HV_53.21a akasakaas tu sa HV_53.14b akae ca viloite HV_50.10d akaai parivartitai HV_53.24d akaaughena bhsvat HV_53.18b akale t ca jaghnatu HV_71.43*814:6b akale dve sa vai jto HV_23.109*382:15a akn pahlavn ca HV_10.27a ak yavanakmboj HV_10.44a aks tur darad HV_85.19a akun dharmacria HV_16.28*300:3b akun nmata smt HV_16.28*300:2b akun nmata smt HV_16.29d akunipramukhs tasya HV_9.40a akunibhyas tathaiva ca HV_49.11b akunis tasya ctmaja HV_26.23d akuni nihat bhmau HV_50.24c akuni pratyadyata HV_50.20d akunveadhri HV_96.31b akun bhayaviklavm HV_50.22*638:2b akuntaly bharato HV_23.49c akddigdhgamrdhajau HV_51.9d aknmtreu tev eva HV_52.19a aknmtropaliptgo HV_64.4c akair yavanakmbojai HV_10.23*207a akai srdha vi pate HV_10.30d aktas tvam asi mciram HV_67.59d akta prasahitu vega HV_40.28c akt varaatair api HV_34.47*501:8b akticarmsipaya HV_87.75b akticitra halodagra HV_32.25a aktito vayam apy atra HV_110.33*1307:8a aktim any sjann eva HV_112.31*1376:3a aktimn api mgadham HV_82.27*943:1b aktim udyamya vegavn HV_37.48*518:8b aktilagadprss HV_91.53*1058A:29a aktihasts tath kecic HV_91.53*1058A:20a akti guhasya devnm HV_8.34*157:5a akti ghya mahsura HV_91.44*1049:8b akti ciccheda tatrsau HV_91.44*1049:13a akti jagrha käcanm HV_112.42d akti prajvalit dv HV_112.45c akti bas tata kruddho HV_108.71a akt caiva gad caiva HV_112.50*1404:1a akte putram akalmaam HV_1.0*22:1b akto dtu samgamya HV_106.61c akto 'pi na jahra sa HV_28.14d akto 'pi hyd dhrdikya HV_29.13c akto vai pramukhe sthtu HV_113.4c akto hy asi mahmate HV_86.29d akty guha ivpara HV_37.48*518:5b akty nirbhinnahdayo HV_37.48*518:6a aktyiprsabaughn HV_81.101c aknuyl lokavikhyta HV_82.26*942:2a aknoti prasamkitum HV_41.4d akyate yadi rakitum HV_101.16d akya tatra praveanam HV_107.82*1195:1b akyo govardhano giri HV_65.31ab*743:1b akyo 'ya madhusdana HV_97.38b akragopakulni ca HV_54.5b akragopavibhƫit HV_73.17b akragopphvaymode HV_68.4a akracpam ivocchritam HV_91.55*1059:2b akracpavibhƫit HV_61.9b akracpktitodar HV_54.3d akracpyate paktir HV_53.16c akracpyudhadhara HV_54.35c akratulyaparkrama HV_10.66*221b akratulyaparkrama HV_24.23f akratulyaparkrama HV_81.50*910b akratulyaparkrama HV_108.90d akradevbhiecanam HV_83.12*952b akradhvajaatair iva HV_108.53d akraprvagats ts tu HV_74.19*829:6a akraloke ca satkriy HV_45.10b akraloke mahkitm HV_67.62d akrasadma samsdya HV_92.49c akras tridaavardhana HV_36.1b akrasya dayita dvijam HV_100.41d akrasya pavanasya ca HV_44.2b akrasya bhuvi bhvin HV_59.17*694b akrasya vacana rutv HV_62.89a akrasyevmarvat HV_86.6d akrasyaiva tad karam HV_37.46*517:12b akra ca yo daityagavaruddha HV_30.19c akra devaga iva HV_79.37d akra atrunibarhaam HV_3.104*90:4b akra sa vrŬito 'bhavat HV_62.6d +akr sada hari HV_110.2d akrd api mahattar HV_38.66d akrd ca surä jitv HV_87.39*1003:13a akrdyair amarair vta HV_113.44f akrya pradadau hari HV_65.40*748b akrya sumahtmane HV_38.63d akranisamhata HV_106.39d akranisamhat HV_106.41b akre jayati devee HV_41.3a akremitatejas HV_3.104*90:3b akro govindam avyayam HV_62.67b akro divy payasval HV_59.12b akro daityabala ghora HV_35.12c akrodyna yathmara HV_100.3d akro 'py airvatagata HV_74.19*829:4a akro bhtyair ivevara HV_59.15d akro v marut vara HV_65.45b akanyo mahkitm HV_44.63b akamnas tato bhayam HV_65.1d akita anakai ka HV_85.55*975:8a akit cbhavat pact HV_73.19c akitni mansi na HV_63.6d akitbhyeti narmad HV_23.150*396:13b akit ripava kt HV_78.19b akit sarvaprthiv HV_83.13d akukaro mahsvana HV_31.73b akukaro vivda ca HV_3.66ab*74a akhacakragaddhara HV_38.37*526:1b akhacakragaddhara HV_67.52*773:2b akhacakragaddharam HV_32.25b akhacakragaddharam HV_38.3b akhacakragaddharam HV_65.100*757:1b akhacakragaddharam HV_108.98*1259:6b akhacakragaddhara HV_110.53b akhacakragaddhara HV_112.66d akhacakragaddhara HV_113.82*1545:5b akhacakragadpi HV_94.11a akhacakragadbhta HV_107.75*1190:5b akhacakragadbhta HV_110.3*1295:1b akhacakragadsibht HV_91.21b akhacakragadsibht HV_91.39b akhacakragadsibht HV_92.33b akhacakragadsibht HV_97.4d akhacakragadsibht HV_97.19b akhaas tasya ctmaja HV_10.72*226b akhadudubhaya caiva HV_87.50*1005:10a akhadudubhinisvanai HV_112.15*1359:9b akham prya govindas HV_79.17ab*883a akham hvayatopendro HV_86.55c akhamuktgadadharo HV_34.12c akhamuktmalatanu HV_34.12*492a akhamuktmalatanu HV_43.19a akha ca akhapla ca HV_3.89c akhas tasya suto vidvn HV_10.77*230:1a akha guhyakam uttamam HV_86.59b akha caivsya vmata HV_110.5d akha dadhmat rjnau HV_87.77*1010:7a akha dadhmau janrdana HV_110.35*1310:1b akha dadhmau sa keava HV_112.31*1378:1b akha dadhmau sa dnava HV_38.33*525:7b akha lebhe janrdana HV_79.16b akhn ca mahsvanai HV_109.63b akhn ca mahsvanai HV_110.1b akhn ca sahasraa HV_81.91b akhn dadhmu ca naikaa HV_37.24b akhn dadhmu pthak pthak HV_87.50*1005:11b akh ca paah caiva HV_87.30*999:4a akhe kram ivhitam HV_115.12d akho yasya virjate karatale sapracandraprabha HV_1.0*14:1b acpatisahyavn HV_113.44ef*1516b acbhart surevara HV_107.26b acyendram aditir yath HV_99.49*1114:13b akhasvanapurojavam HV_106.29b aha ca balako mada HV_3.69*76:2b atakrato kalmaavipramokaa HV_118.44a ataghncakrahast ca HV_31.78a ataghnbhis tathaiva ca HV_37.11b atajita sut khyts HV_23.135a*390:2 atajin nma prthiva HV_23.135a*390:1 atajihva atodara HV_58.39ab*686b atadyumne ca keava HV_87.46d atadyumno vidratha HV_81.99b atadhanvavinya HV_29.11*444:2a atadhanv ca durjaya HV_97.5d atadhanv tato 'krram HV_29.12c atadhanv tato bhto HV_29.11*444:3a atadhanvtibuddhimn HV_29.15*445:2b atadhanv tu madhyama HV_28.5d atadhanvnam acyuta HV_29.19b atadhanvnam rdayat HV_29.16d atadhanv mahbala HV_29.3b atadhanv vidratha HV_81.42b atadh kartum udyata HV_111.5*1337:5b ataprasavata suta HV_26.9d ataprastim icchan vai HV_26.3a ataprastim icchan vai HV_26.9a atapraharaodagra HV_36.49a atabaddhs tathpare HV_52.32d atabhu atnana HV_36.49b atamya ca ambara HV_3.69*76:6b atam uttamadhanvinm HV_9.49b atam uttamadhanvinm HV_23.61b atam uttamadhanvinm HV_114.3b atayojanagmin HV_29.15b atarpm ayonijm HV_2.1d atarp vyajta HV_2.5b atarp vyajyata HV_2.2d ataa copakalpit HV_60.16*701:1b ataa ktalakan HV_39.22d ataa pratinditam HV_65.56d atakh ca rohi HV_93.60d atakhai ca pdapai HV_34.33b atara sthita rmä HV_36.49c ataӭga ivcala HV_36.49d atao 'tha sahasraa HV_3.58*69:1b atao 'tha sahasraa HV_3.79d atao 'tha sahasraa HV_3.94b atao 'tha sahasraa HV_37.48*518Ab atao 'tha sahasraa HV_43.72b atao 'tha sahasraa HV_60.30d atao 'tha sahasraa HV_68.29b atao davikramam HV_34.41b atao ynti nimnag HV_100.43d atao viniptitai HV_81.13d atao hy apsaroga HV_34.8d atao hy upalakaye HV_42.13*542:14b atashasrasamita HV_3.63*73:2b ata kavacin rae HV_26.10b ata caiva samkhyta HV_3.44c ata jaghna sakruddho HV_87.71c ata tvraparkram HV_3.65b ata sa sumahya HV_10.53d atnandam ireha HV_23.99*378:4a atni tatrpsaras HV_107.2a atni daa paca ca HV_31.33b atni daa bhn HV_31.98c atni subahni ca HV_104.1b atyu corvasut HV_21.10f atvartavana caiva HV_93.19c atvamedhasya yad atra puya HV_1.0*6:1a atena balam eva ca HV_112.33*1383:2b atena saha prtiva HV_9.64b atrava ca parjit HV_84.3b atravo ydav kt HV_66.20*760:3b atravo vidravanty jau HV_15.44c atruklaprad gadm HV_34.37d atrugh jvalit divy HV_112.42c*1389:3 atrughna atrutpana HV_44.43b atrughna atrutpana HV_44.50b atrughnena pur s HV_44.53c atrughno 'thrimardana HV_24.9d atrughno bandhum ca tau HV_29.30*446:3b atrupakabhayvaha HV_31.61b atrubhir yudhi durjaya HV_21.2b atrubhi cparjayam HV_9.76d atrubhts tyajmy aham HV_47.20d atrur asmi tava prabho HV_81.79*919:22b atrusainyasya bhrata HV_81.97b atruh crimejaya HV_28.39d atruh yuddhadurmada HV_86.78*990:2b anair cur avmukh HV_65.99d anair gadgaday vc HV_109.58c anai satolaymsa HV_71.31c apeyur api yoita HV_118.36b apeyus tapas yukt HV_31.42c apt hi s matimat HV_23.59a apt khags trayas te tu HV_17.6a apto 'ham asmi lokea HV_8.24a aptv caiva tato daityn HV_47.22*584:1a aptv tn abhibhëytha HV_17.5a abardaya ca saptnye HV_23.93a abalv prajs tad HV_3.19b abda kha rodas dia HV_71.43*814:1b abda pitrbhivardhita HV_47.21b abdkavat caiva HV_4.6*98:2a abdnusr sakruddho HV_57.15a abdo bapura prati HV_110.35*1310:6b amayasvsur my HV_36.10c amaym sa vri HV_9.74d amasya prtir agan HV_1.36*33:6b ama cgnir gata puna HV_110.69d ami kambalabarhiam HV_27.16d amko rjyam vahat HV_24.33b am ca daaarm ca HV_28.3a amputra pratikatra HV_28.4a ambaraghnety udhta HV_99.1b ambarasya ghoit HV_99.45d ambarasya vadha prati HV_99.41d ambara crimardana HV_97.25d ambara tad bravhi me HV_99.1d ambara maghavn iva HV_15.52d ambara sa samhvayat HV_99.26d ambarntakara suta HV_98.5b ambarntakaro jaje HV_99.2c ambarea hto hy abht HV_09.29b ambaretmaghtin HV_100.1b ambaro vikaro mahn HV_31.74b ayanni mahrhi HV_92.4e ayanny sanni ca HV_92.14b ayanyopacakrame HV_40.7d ayanyni neyati HV_77.6d ayanye mahmati HV_49.14d ayane ta iu caiva HV_49.14ab*623a ayane vai aynena HV_65.26*741:2a aynam ake devaky HV_48.18ab*605a aynam ambuje patre HV_48.17*604:9a aynas tena codita HV_15.42b aynasya mahtmana HV_40.35b aynasya hi te bhmau HV_77.35c ayna dptatejasam HV_12.6b ayna dharatale HV_15.38b ayna vraayane HV_77.48c aynau na cakampatu HV_42.22d arakalpa ca vryavn HV_3.78d arakhaganiptit HV_91.48b arajlena mahat HV_91.45cd*1051:9a araa tva bhavasva na HV_31.61d araa tv prapanno 'smi HV_56.34*682:2a araa pratyapadyata HV_22.11d araa ymi manas HV_42.13*542:14a araa so 'gamaj jvara HV_111.7*1339:3b arayam iti me mati HV_55.54*674:2b araya araa gat HV_42.36d araya araa gat HV_32.29d araya araa vium HV_31.58c araya araya gat HV_31.59f araya sarvabhtea HV_19.10e aratalpagata pur HV_11.6b aratalpe aynena HV_101.4a aratkla tu pacimam HV_62.45d aratprakayoeva HV_59.55c aratprajvalita tejas HV_59.50c aratprabhti yaj hi HV_40.24*536a aratpramudit ramy HV_59.31c aratpravttayajo hi HV_40.24c aratsuptotthite tvayi HV_62.55b aradva ca bhskara HV_23.150*396:7b aradva nabhaa HV_100.12d aradguavidpita HV_59.47b arady eva susasyy HV_59.57a aradvatasya dydam HV_23.99*378:3a aradvn nma gautama HV_7.44b arabha alabha caiva HV_3.69*76:7a arabha alabha caiva HV_31.72c arabht surendr HV_34.32c ararp mahsarp HV_113.1c aravarea tat sainya HV_91.53*1058A:34a aravarea sainik HV_91.53*1058A:28b aravarair avkirat HV_112.63b aravarai samantata HV_102.11b arastambe riy vta HV_3.36b ara potaraa caiva HV_3.78ab*80:2a ar nataparvam HV_112.18b ar patat abda HV_87.76c ar atashasrair HV_112.33*1383:1a arviadhriam HV_32.24d ar ca divyn rakrtha HV_5.22c ar ciccheda mdhava HV_91.45cd*1051:7b ars tasya tu ikay HV_82.5*932:3b arrakart lokn HV_43.2c arradhg gaganacara mahmdhe HV_110.73d arram apatad bhuvi HV_91.57b arrasyvidrata HV_28.21b arra me 'dahat tasya HV_15.42*294a arry upaoayan HV_18.1d arrntakara mahat HV_77.46d arrea prasravat HV_112.105a arre parvatopame HV_110.61d arrair divi daivatai HV_13.32b arutthma prajevara HV_23.128b arutthmd athkrŬa HV_23.128c area nataparva HV_81.84ab*922:15b area nataparva HV_88.19d area niitena ha HV_81.84ab*922:2b area madhusdana HV_91.55*1059:10b araikea jarrdana HV_91.55*1059:8b araikena puna ka HV_91.45cd*1051:26a arair aanisanibhai HV_112.75*1422:2b arair viopamai HV_82.8b arair urasi pacabhi HV_88.24cd*1013b arair eva halyudha HV_87.72*1007:1b arair daasahasrai ca HV_81.84ab*922:7a arair vivydha keava HV_91.45*1051A:2b arair vivydha cëabhi HV_81.79d arair vivydha pacabhi HV_88.14b arair vivydha mgadham HV_87.72*1007:8b arair vivydha saptabhi HV_81.84ab*922:4b arair vivydha saptabhi HV_87.54b arair vivydha saptabhi HV_87.77*1009:12b arai ca khagair yudhi ptayanto HV_87.50*1005:7 arai arreu viyojitau balt HV_31.120d arai sachdaym sa HV_91.45cd*1051:19a arai sanataparvabhi HV_97.12b arai suniitair api HV_81.84ab*922:10b araughcitagtrs te HV_112.34a araughn astramybhir HV_112.36c araughair vividhais tkair HV_113.16*1501:3a armakmo druta tyajet HV_22.40*345Ab armihm sur caiva HV_22.3e armih vraparva HV_3.71d armih vraparva HV_22.4d aryter mithuna csd HV_9.22c arvarūv itaretaram HV_59.38d arva codayate 'sakt HV_112.31*1376:1b alaputro babhva ha HV_10.70*225:6b alabha pvaka yath HV_85.49d ala lvo mahbala HV_87.7*994:1b alknakhaptai ca HV_75.32a alyaslvdibhir npai HV_81.98b aacchykitatanu HV_34.24c aabindu para vtta HV_26.4c aabindo sutbhavat HV_9.84b aasur tanays tad HV_12.25d aasur vajrie dev HV_35.21c aka iva lakma HV_55.2d akavaruv ubhau HV_36.17b akasya prabhm iva HV_69.10d ake pumaale HV_68.1d adanc chado 'bhc HV_9.43*181a ada puram vasat HV_9.43d ado mgay gata HV_9.42d apa cain ruito HV_112.49*1401:1a apa tn api kruddho HV_22.30a apa sa puradaram HV_118.15d apaina sa manyumn HV_22.28b aina caiva yat tath HV_112.95b airamiprakena HV_47.41c airamipratka HV_99.34*1111:3a aivara caturbhujam HV_1.0*17:1b ava ghanamlay HV_83.25d aolkamukhs tath HV_31.81b avad dharmavisargata HV_7.54*142:17b astraptamahghta HV_91.55*1060:2a akara ca tathety uktv HV_106.6*1148:14a akarasya gate bhge HV_44.5a akarasya ca pena HV_99.25*1110:2a akarasya jagatpate HV_38.37*526:3b akarasya tad astra tu HV_112.29ab*1370:5a akara pramukhe sthita HV_112.115*1469:2b akara vavhanam HV_106.6*1148A:1b akara atrusdana HV_107.12d akarya namo nama HV_106.6*1148A:7b akarea mahtman HV_106.2*1146:1b akarea mahtman HV_105.6b akarebhirakita HV_105.12b akaro 'ya guhas tath HV_112.13b akaro hantum dade HV_37.48*518:22b atanur mgay gata HV_23.99*378:8b atanus tva bhaviyasi HV_43.26d atano krtivardhanau HV_13.37b asadbhi syandanenu HV_68.13c asanti kual nitya HV_12.26c asanti ca puraj HV_26.5c asanti hmni bhaya HV_66.23c kai ca vanasabhavai HV_52.15b kyabuddhopajvina HV_116.15d khmgagaair jua HV_92.39c khviakair vk HV_53.26a kh ckarambhir HV_53.28c khina khin varam HV_55.17d ìvalacchannamrgsu HV_55.14a ilyasya mahtmana HV_13.57b takumbhaparicchadai HV_93.32d takumbhamayni ca HV_92.4b takaumbhena rjat HV_93.12b takaumbhena savt HV_86.50b tayatsv itaretaram HV_43.55b tayant rajasval HV_48.3b taymsa bhrata HV_8.34d tita vivakarma HV_8.34*157:2b dhi m ki karomi te HV_86.23d dhi m puruottama HV_86.65a*986:1b dhi m varavarini HV_8.9f ntam kagagay HV_110.17*1300:1b ntidevsutv ubhau HV_25.7b ntim ekatare nti HV_65.82c nti gacchatu me bhava HV_112.122d nti te paramm u HV_14.9*282:1a nti par tatra sa dharmajum HV_118.39d nti vrajata devat HV_38.76b nti vrajata bhadra vo HV_32.32a nti vraja na bhetavya HV_43.37a nti vraja mahbhge HV_83.49c nti vraja samhite HV_42.53*544:1b nti sarve gamiyanti HV_62.47c nte tamasi drue HV_36.45d nte vartmani sasthit HV_14.9*281:17b nte ntir bhaviyati HV_77.51b nto 'sti tato may HV_43.21d nto 'sti mayoktas tva HV_43.26a nto 'sty uktamtras tu HV_43.22a ntyartha bhmavikrama HV_113.41d ntyartha vai bhaviyati HV_70.13d papraharaai cpi HV_47.16c pasya parihrea HV_8.27c pc chithilat gate HV_43.34b pc chdratvam panna HV_9.20*171:2a pc chdratvam panno HV_9.37c pd gargasya dhmata HV_22.8d pyaivtmanas tath HV_3.7f paniniptajam HV_62.95d pe 'smin sarit ntha HV_43.37c po nivarted iti ca HV_8.21e po 'ya vinivartyatm HV_43.33d po hy asy pur datta HV_35.73c myetm agnimrutau HV_2.39d raa aham eva ca HV_25.2b radn nin ca HV_63.15c radūu sacandrsu HV_63.35c radair iva toyadai HV_74.3d rgacakrsidhribhi HV_47.43*589b rgadhanv bilastha tu HV_28.25c rgavisphrjitena ca HV_112.32b rgaakhagadcakra+ HV_47.29*586:2a rga ghya dhanus tata HV_91.53*1058A:31b rga ca kjaym sa HV_112.31*1378:2a rga ca dhanur dya HV_100.10*1117:3a rgdni mahya HV_34.38d rdlaabdbhiruta HV_49.20a rdlasamavikramam HV_31.124b rdlena hat dhenur HV_16.13c rdlau govraja yath HV_96.61d ryt iti virut HV_9.34d ryte satati katham HV_9.30b lpatir hirayko HV_23.87c lv kaukaaks tath HV_10.45*210:2b va kaplam dya HV_6.30c vatasyvyayasya ca HV_31.109b vata puruottama HV_7.56ab*143b vat ca n kt HV_42.33d vat jagat sthit HV_58.44b vatai ca maharibhi HV_40.4d saty etat pura devi HV_107.53*1177:2a sana duacetasa HV_58.33b sant pkasana HV_61.7*706b sanrtha durtmanm HV_55.56d sane pkasana HV_61.7d sane mama tihasva HV_15.41c site sdhaymy aham HV_67.67d st sarvadurtmanm HV_97.28b st sarvasya vai prabho HV_62.10ab*721A:16b strajnavimrchit HV_117.9b stradena karma HV_81.10d stradena karma HV_101.7d stra rutvlpacetasa HV_21.34*327:4b stroktasypravaktro HV_116.30c tanus tv abhavad rj HV_23.118a tanor dayita putra HV_23.119c tano prasavas tv ea HV_23.115a tanosapravakymi HV_23.118*386:1a ikyasthadhtapyasau HV_52.5*650:3b ikay ca vyapohayat HV_82.19d ikay tu ghankti HV_91.49*1056:8b ikm utpdya kevalm HV_19.29b ik utpdya tapas HV_15.12c ikhain havirdhnam HV_2.27c ikhara caitad htam HV_96.2d ikhari ghanair ghanai HV_54.36d ikhari samantata HV_112.17*1361:4b ikharair ghamnai ca HV_61.32a ikharo nma balavn HV_44.71*561a ikhbhis tasya muktbh HV_55.7a ikhvitatamrdhajau HV_71.48b ikhina kyapa khagam HV_38.4d ikhina cƬina caiva HV_34.42a ijitbharagada HV_36.48b itadhrai ca mudgarai HV_33.29d itikahaprasdena HV_106.22a itikahavisas tu HV_106.19a itikaha pratpavn HV_106.33d iniprabhtibhis tad HV_78.16*866b ineyur abhavat putra HV_26.7a ines tu satyavg jaje HV_98.26a ibiky samropya HV_78.43a ibik dhanadasya ca HV_8.34*157:4b ibik vahat tatra HV_92.37c ibiputrn nibodha me HV_23.25c*353:1 ibir aunaro npa HV_23.24b ibir bëkala eva ca HV_3.60cd*71b ibir vidvn babhva ha HV_23.52*366:6b ibe ca putr catvro HV_23.25c*353:2a ibes tu ibayas tta HV_23.24c ira ciccheda khagena HV_44.50c ira ciccheda crih HV_87.57b ira ciccheda bhallena HV_91.45cd*1051:27a ira chettum udaikata HV_82.19*937:27b ira chettu durtmana HV_112.105*1452:5b ira chettu samrabhat HV_112.105*1454b ira chetsymi te npa HV_81.79*919:24b irachetsymi te bai HV_88.7ab*1011:4a iras crukeena HV_83.23a iras cchatravarcas HV_68.22b irasdhatta y arva HV_71.4*798:7a iras dhtakumbhbhir HV_49.28a iras sana ghya HV_86.61a iras suprasri HV_97.43*1101b irasy abhyahanat ko HV_76.34*849:1a irasy abhyahanad vro HV_76.6c ira kha te jala mrti HV_58.38a irasthne tu rjarer HV_85.47a irodhary jagrha HV_44.49*556:3a irodhary salnau HV_77.8c irobhi cvaghaitai HV_75.32d irobhi parivrita HV_56.6d iro bhetsymi payata HV_37.46*517:5b iro 'sya ko jagrha HV_56.30c ily kasa ptit HV_65.49b ily nirasiyati HV_47.38b ily viniptit HV_48.34d ily samapothayat HV_48.28d ilsaghn atikramya HV_91.45c il praghya mahat HV_91.45*1052:2a il ailasamaprabha HV_91.45*1052:3b il praithil celur HV_61.31c il atasahasraa HV_6.9b ilndhrbharasu ca HV_55.14b ilpavanto 'ntapar HV_116.8a ilpcryo mahmati HV_86.22b ilpibhi sdhunihitai HV_96.55d ilpimukhyo 'sti devn HV_86.20a ivam pa ca pvaka HV_32.38d ival catupath HV_116.12b ivas ca vo bhaviymi HV_60.26a iva csya jalasystu HV_56.38a iva varati vsava HV_41.13b iva klas tathaiva ca HV_3.60d ivya gva pjyant HV_59.59a ivya bhavatm arthe HV_40.47c iv ca vt pravavur HV_79.34a iv caivivn ndn HV_112.17*1361:8a iv mann nikramya HV_66.26a iv sapravavur vt HV_48.15a iviky samhita HV_49.14b ivena manas da HV_53.32c ivai saumyai ca karmabhi HV_38.74d ivo veda udhta HV_116.12*1568:2b iiru dvijevaram HV_34.24b iirktamrut HV_86.48d iun vsudevena HV_96.37e iun stanapyin HV_65.26b iupla ca nirjita HV_97.5b iupla ca vryavn HV_87.49b iupla ca sapre HV_105.11c iuplasya npater HV_87.2c iuplasya mgadha HV_87.1*992:2b iupla ca jnmi HV_45.8*564:1a iupla mahbalam HV_88.29ab*1016:1b iupla pratpav HV_87.54d iuplya vryavn HV_87.25d iuplo daagrvo HV_87.21a iuplo 'pi mandtm HV_88.33*1018:3a iuplo 'pi rj tu HV_87.1*992:6a iuplo mahbala HV_24.20d iur uttnayita HV_99.18d iur madhyavays tath HV_97.40b iull tata kurvan HV_50.5a iull tata kurvan HV_51.15a ius tva na vinita HV_66.19d iu vai klaambara HV_99.3d in bandhubhir utsn HV_79.0*876:6a iriye ca dhvaja rnto HV_87.77*1009:13a iriye sa dhvaja klnto HV_88.14c i këh samraa HV_50.19*634:6b i sarve tapodhan HV_118.6d i somya rje tu HV_2.47e iy grgyasya bhrata HV_16.5b iyo vysasya dhmata HV_1.6b iyo 'smi te tapareha HV_35.67*509a iyo hirayanbhasya HV_15.35*290:1a ghraga abdayoninam HV_34.29d ghratvd garuena te HV_110.33*1307:10b ghraprasd hy akrodh HV_13.70a ghram gaccha nagara HV_65.84c ghram jpyat ghoa HV_53.9c ghram ruhyat pur HV_81.37d ghram rodhayantv iti HV_81.41ab*909b ghram icchmi veditum HV_40.46d ghram utkipya dnava HV_58.23b ghram evnvavardhayat HV_99.7*1109:12b ghram ehi mahbala HV_112.86b ghram gva praklyant HV_53.10c ghrayno vrajuga HV_49.12b ghravtasamuddht HV_54.29a ghrasya tu maru suta HV_10.77*230:6b ghra gamanallasa HV_53.12d ghra ta mokayiymi HV_113.1*1485:5a ghra samabhivartant HV_81.33a tamrutasevitam HV_49.16d taramiprabhi ca HV_92.4d taramisamaprabham HV_92.5b tavtrdit g ca HV_96.37a tnilavisarpi HV_49.15b th sapatodgr HV_54.38c tujalanirdagdh HV_36.18a tunihats te tu HV_36.19a tur amtdhra HV_36.8c tusamatejas HV_34.43b tusalilahradam HV_35.20d tu ntakirao HV_70.3e tu sarvabhvana HV_20.7d tbhto 'yam ambupa HV_34.12*492b r vai sahasra tu HV_110.6a lavatyo namaskry HV_118.38c lavyasanam sdya HV_117.3c ukatta taponidhim HV_1.0*22:2b ukasya kany ktv ta HV_15.4a ukasya mahi dvija HV_13.52d uko nma mahtap HV_13.45b uktimatym uvsa sa HV_26.14d ukra somtmaka vidyd HV_30.42a ukrd albmadhyd vai HV_10.62c ukrd narbha samabhavad HV_30.40c ukrdy ca tapasvina HV_7.46ab*137:2b uklakv ivmbudau HV_58.5d ukladantjitk ca HV_116.15a uklaparyantaprasya HV_81.26c uklmbaradhara viu HV_1.0*17:1a uklmbaravibhƫit HV_99.34*1111:5b ucir audakn pakigan HV_3.83a ucir bhtv samhita HV_29.40*447:1b uci citrarathas tath HV_98.16b uci prayatavg bhtv HV_31.13*458:2a uci ukra saha caiva HV_7.17c uci s vasudhdhipa HV_3.102d ucn gandhn narottama HV_6.33d uddhabhv manasvin HV_107.36b uddh kenvidhunvant HV_73.28c uddhnte pannagair bham HV_108.98b unaepo 'graja smta HV_23.92b ubhagandho hutana HV_41.15d ubha garbham adhattainam HV_38.20a ubha ca susugandhi ca HV_71.29*811:2b ubha tat puram viat HV_100.3b ubha mrgam avtarat HV_110.10d ubha yadi vsubham HV_107.32b ubha v yadi vubham HV_78.32ab*870:11b ubhkaratara vaca HV_108.10*1210:12b ubhg nma vaidarbh HV_89.4a ubhc chubhatar yoni HV_16.27c ubhny agagatni vai HV_67.2b ubhny eva cacra ha HV_20.1f ubhny evcariyanti HV_117.10c ubhubham iti sthiti HV_13.32*257b ubh nayati sadgatim HV_44.35b ubhe kunt ca mdr ca HV_43.51c ubhe tithau mahrja HV_89.15a ubhe dee sariddvpe HV_16.28a ubhena karma tena HV_16.22a ubhena paramadyuti HV_8.42b ubhenubhavarjit HV_16.27b ubhair starambarai HV_74.9b ubhrameghapratkair HV_86.51a ubhrarjapathottar HV_86.47ab*983:1b ubhrasraganulepan HV_89.23b uubhte gadhastau HV_82.19*937:22a uubhte vanagatau HV_52.3c uubhte riy juv HV_51.10a uubhe ca samtali HV_74.19*829:4b uubhe tatra bahulair HV_110.45*1314:1a uubhe dnavottama HV_108.54d uubhe 'bhyadhika rjan HV_82.14c uubhe 'bhyadhika ubhr HV_95.16c uubhe rpam atyartham HV_112.86*1431a uubhe vetamukua HV_74.18c uubhe sarvato balam HV_110.45*1314:3b uubhe sarvapupay HV_55.9b uubhe s pur ramy HV_86.74*988:1a urva nihata kasa HV_80.1c urva puruavyghrau HV_96.59c urva pramaderitm HV_28.22d uruve pthivkitm HV_81.29b uruve brhmaerita HV_109.76*1288b uruve 'aninisvana HV_82.17b uruve sumahabda HV_91.53*1058A:2a uruve sumahsvana HV_91.49*1056:9b ur nirahakrv HV_79.4c urƫatm avyalkam HV_85.56*976:7a urƫanaparyaa HV_3.104*90:7b urƫanty anahakt HV_31.132d urƫaya mahbhga HV_3.104*90:5a urƫaymy aha devi HV_3.104*90:2a urƫavo bhaviyanti HV_117.40a urƫm aprayuktv ca HV_18.28c urƫ pratiyokymi HV_87.39*1003:28a urƫur janamejaya HV_4.23d uka bhasma kariymi HV_23.163*401:16a uka vkam ivani HV_85.52b ukanisamhat HV_66.29d ukendhanasamrit HV_112.4b dr dharma cariyanti HV_116.6*1563a dr dharma cariyanti HV_116.15c dr bhovdina caiva HV_116.13c dr ca brhmacr HV_116.6c dr ca bharatarabha HV_23.72d dr caiva hi vars trŤ HV_31.132c drs tn bhvayanty uta HV_13.62b nyatoyahradodaram HV_50.20*637:22b nya toyacarai khagai HV_55.41d ny varasahasra vai HV_23.59c ny niveaym sa HV_23.58c rayo raamrdhani HV_44.47d rasena iti khytas HV_23.162*399:2a rasena ca ra ca HV_23.157a rasenas tato 'bhavat HV_44.59d rasen? asa ha HV_96.52b rasens tathnagha HV_23.162*399:1b rasenevaro rj HV_80.4e rasya bhavane mahat HV_24.16d ra vai devamŬhuam HV_24.14b ra pacajana caiva HV_10.50c ra pjyya vddhya HV_24.19*405:2a ra atrunibarhaa HV_107.42b r bhulinm HV_15.19d r haravardhanam HV_81.104ab*927:3b r raavirad HV_98.18*1105:3b r ca ravr ca HV_23.162*399:1a rs tatrvatasthire HV_81.93d rair adhihita kasa HV_96.58c rais tair yadupugavai HV_96.23b lapaisaaktyi+ HV_110.44a lape pur yuge HV_99.46ab*1113b lam indraniprabham HV_91.55*1059:14b lam udgarakasmarai HV_112.74f lam udyamya bhsvaram HV_110.26*1305b lahast ca dnav HV_31.80b la etad amogha ca HV_37.48*518:25a la hemapariktam HV_91.55*1059:15b lina bhasmadigdhga HV_106.6*1148A:2a lina so 'bhyagacchata HV_106.6*1148:29b line te namo nama HV_106.6*1148A:5b lino jvarasattama HV_111.5*1338:21b l jmbhaatejas HV_112.31*1378:3b l niag kavac HV_112.13*1357:2a l vabhaketana HV_106.6*1148A:21b lai ca itanirmalai HV_37.13d lolkhalahast ca HV_31.79a lo vikraya ucyate HV_116.12*1568:1b ӭkhalas tasya ctmaja HV_10.70*225Bb ӭgapraharao raudra HV_64.9a ӭga csya puna savyam HV_64.20a ӭga pthivy svlakya HV_85.3a ӭga yat paramrcitam HV_92.38b ӭgmbhapariiktsu HV_13.67*278:2a ӭu ka vaco mahya HV_109.39a ӭu gt yaytin HV_22.36b ӭu guhya santanam HV_104.22*1141:1b ӭu cpi yad ucyate HV_73.33d ӭu cpy atra kraam HV_44.19d ӭu ceda vaco mama HV_5.49d ӭu tad bruvat vra HV_78.25a ӭu tvad yad ucyate HV_66.4b ӭu tva nicaya sakhi HV_108.10*1210:1b ӭu tva vadat vara HV_35.54f ӭu tva vai mayeritam HV_107.56b ӭu divy pravttaya HV_31.2d ӭudhva ydav sarve HV_109.26c ӭudhva ydavottam HV_97.1*1094:1b ӭudhva rjardl HV_96.25a ӭu nryaasydau HV_39.7a ӭu pror mahrja HV_23.2c ӭu me madhusdana HV_91.33b ӭu me madhusdana HV_113.41*1505:2b ӭuyd dhrayeta v HV_8.48b ӭuyd dhrayed vpi HV_21.37c ӭuyd vpy abhkaa HV_1.16b ӭuyd vpy abhkaa HV_47.57*594:1b ӭu rjan kath divy HV_1.15a ӭu rjan yathtatham HV_4.25d ӭu rjan yathtatham HV_32.2d ӭu rjan yad icchasi HV_50.3*630:2b ӭu rjan vaco mama HV_81.79*919:2b ӭu vaam anuprokta HV_23.42c ӭu vkyam ida ea HV_102.14c ӭu vio ubh vca HV_40.39c ӭu vai yat tad vtta HV_39.17c ӭuva jvara sadea HV_111.9*1345:3a ӭuva prayato nagha HV_12.2d ӭuva mama govinda HV_111.7*1339:4a ӭuvvahito rjan HV_106.4a ӭuveda mahmtra HV_73.35*822:5a ӭuvaikaman npa HV_105.6f ӭuvaikamans tata HV_3.111*93:1b ӭu satya tu bhmin HV_112.99*1445:5b ӭu sarvam aeata HV_31.12b ӭu sarva yathtatham HV_12.20d ӭu sarva samhita HV_11.35f ӭoti harivaa ya HV_1.0*12:1a ӭomi vyyatodyamau HV_65.86d ӭvatas tasya dhmata HV_101.2b ӭvata pahato 'pi v HV_3.112b*94b ӭvantas tm acintya vai HV_112.10b ӭvant kmajananr HV_73.12c ӭvanto bhayavihlav HV_112.13*1356:1b ӭvan rukmiinandana HV_99.7*1109:13b ӭvan vco 'ntarikastha HV_109.91c ӭvan vedn dvijeritn HV_39.23b eku pratisamkitum HV_96.48d ete llvidhnavit HV_63.34*736:8b ete lokavinya HV_9.54c ete sma hi tad viur HV_40.34c erate ktalaka HV_77.43d eavsukitakak HV_3.87b eas tejonidhi rmn HV_90.4c easya dharabhta HV_90.1d easya bhararthya HV_9.97c ea ca dharadharam HV_43.67d ea jsymahe vayam HV_47.4d ea dharmapar klam HV_16.18c ei tu tad ko HV_71.14*804:5a e ca me parityakt HV_73.8c es tato 'gnaya sarve HV_110.33a es tu cakravk vai HV_18.24a eair bhujai pradptni HV_34.38a eo 'nvagd vri nivrayan phaai HV_48.18*606:8 eo hetu pravartate HV_48.49d eyasya sumahtmana HV_90.18d aighryayogn na dyate HV_112.103d aighryl lakye nipatita HV_110.61c aineya satyakas tasmd HV_24.24c aibyym agada sutam HV_98.15b aiby sudatt rpea HV_88.42e ailaphrdhasalna HV_74.36c ailaprkraparikh HV_107.80*1193:5a ailameghapratkair HV_110.45a ailavruasvitrais HV_112.35*1384:2a ailaӭggrapdapai HV_37.43b ailaӭgd ivodakam HV_58.54d ailasaghn atikramya HV_96.66c ailastambha ivocchrita HV_61.58b aila priyam ivtithim HV_61.58d ailn ca vann ca HV_54.36a ailn bhƫaa ghoo HV_52.16a ailn himavanta ca HV_4.6c ail caiva vanni ca HV_23.151*397:4b ailai ca ryate dugdh HV_6.35a ailoccalitabandhanam HV_41.19b ailotkarimasaka HV_33.9c ailotpanabhr e HV_61.55c aivlamaladigdhg HV_83.38ab*955a aivlamalinai cpi HV_55.53a aiave yauvane vrddhe HV_8.14*145:4a aiirūv iva rtrūu HV_83.27c okasataptamnas HV_77.15b okasgaram akobhya HV_109.22a oka khalu vidhyate HV_78.6b okmarayuto npa HV_80.7cd*898:1b okrta pramadjana HV_78.15b okrt putragddhin HV_99.34b okrt ca puna puna HV_56.20b ocate s sumadhyam HV_108.98*1259:15b ocanya tvay ktam HV_65.70b ova vetavhana HV_28.2d oitasysravan ghor HV_106.44c oita codvaman rma HV_82.19*937:10a oita ptukmasya HV_109.6ab*1260:2a oita oitapure HV_106.42c oitkt prarudat HV_107.21c oitkt ca dyante HV_91.49*1056:3a oitga sa dnava HV_112.115*1469:1b oitn msam ucyate HV_30.39b oitsrvilekaa HV_67.36b oitaughaplutair gtrair HV_108.95a oitaughaplutair gtrair HV_112.115a oitaughaplutair gtrai HV_112.34c odhamnair gav sthnai HV_53.26c odhit ca vasudhar HV_6.41b obhate 'timanoharam HV_93.68*1079:4b obhate 'dya bhuvi rehas HV_68.27c obhamno hi govinda HV_63.21c obhayanta prakaria HV_84.19b obhayanti mahdrum HV_93.60b obhayantau mahvanam HV_52.7b obhaynau vraja muhu HV_51.1ab*640b obhaym sa ta vrajam HV_63.21d obhaym satur vanam HV_52.7ab*653b obhayet mahmat HV_71.14*804:2b obhayet sad tau tu HV_87.39*1003:5a obhita trsanyai ca HV_33.12c obhita puralakaai HV_84.26d obhit vramukhybhir HV_74.9c obhito mlyadmai ca HV_74.15c obhet govraje tasmin HV_49.9c oaymy ea mrga te HV_103.9a aurya me 'nay bhagna HV_118.21a aunakas tu mahmuni HV_1.0*3:7b aunakdys tu munaya HV_113.84*1548:1a aunako janamejaya HV_22.12b aubha ca dhadhanvan HV_97.6d auri pthivpls HV_97.2a auri kauikam aurasam HV_24.28d aurer st parigraha HV_25.7*418:3b aurer st parigraha HV_98.21b mananiratya ca HV_106.6*1148A:6b manastha ivnala HV_65.35d ymaputra sumitras tu HV_24.33a ymavara tu tadrpa HV_8.8a yma bavanai kvacit HV_59.32b yma padmadalekaa HV_55.2b yma ptmbarasraja HV_71.50b yma amko gaƫa HV_24.19a ymni rasavanti ca HV_57.8b ymbhi saghasasthit HV_74.1*826:2b ymvadta sarka HV_87.39*1003:24a ymvadt s hy st HV_87.36a ym sucruke str HV_99.34*1111:5a ymo yuv lohitko HV_31.137a yena yath dakiasavyam ambare HV_76.28*847:4 yen yens tath bhs HV_3.82c yenai cmiagddhibhi HV_49.19b raddadhna prasanntm HV_20.48*319b raddadhe klbakatthanam HV_102.20a*1127:2b raddhay vaavardhanam HV_1.0*12:1b ramaj v kathacana HV_40.29b ramam abhivinivartya mnasa sa HV_118.40a rama ca samavpa ha HV_82.19*937:10b rama tyakymi devat HV_42.53*545b rama vpy upajagmatu HV_44.48d rama nto munis tath HV_3.33b ramc caiva kudhnvita HV_10.14b ramt khedc ca bhrata HV_29.17b ravaam upetya ubh munes tu vca HV_118.47b rava ca ravih ca HV_28.3c ravadeva lapsyase HV_113.79d ravabhy vibhƫita HV_68.22d ravabhy vibhƫit HV_47.42b ravavahitair devai HV_38.65c ravaaikvalambena HV_83.23c ravd eva janrdana HV_87.15b ravd eva mahdyuti HV_87.14d raviravae striyau HV_28.44d ravihy ca putrau dvau HV_114.11a ravihravae striyau HV_24.13d rddhakarmai coddie HV_9.42a rddhakle mama pitur HV_11.17a rddhadnena pjit HV_12.39f rddhadevasya devasya HV_10.80c rddhadeva vadanti vai HV_13.65d rddhadeva prajpati HV_8.7b rddhasya ca para vidha HV_11.1d rddhasya phalam uttamam HV_16.1b rddhasya phalam uddiya HV_15.67a rddhasya phalam uddiya HV_19.34c rddha prti vai pitn HV_11.3d rddha prti vai pitn HV_11.33b rddhd yoga pravartate HV_16.0*297b rddhni caiva kurvanti HV_11.12a rddhni puikm ca HV_12.38a rddh rddhair atandrita HV_11.38b rddhe ca ye pradsyanti HV_12.39a rddhena pitara caiva HV_38.71c rddhe pratihito loka HV_16.0*297a rddhe prti vai pitn HV_13.66d rddhair pyyita somo HV_12.37a rddhair pyyit caiva HV_12.36a rddhai ca medhyai ataas HV_41.10c rddhai prti hi pitn HV_11.9a rntagtro vyarocata HV_67.39b rntamrdh bhujagama HV_56.32b rntasya tasya vg eva HV_85.41c rnta kruddho bubhukita HV_10.14*199:1b rnt iva patatria HV_54.15d rnto merum ivrita HV_67.39d rmatsu paktimrgeu HV_62.54c rmyatva vasudhar HV_41.20d rmyate vyaktam eveya HV_41.26a rmyam puna puna HV_77.39d rmyameu bandhuu HV_77.20b rvayanti ca ye dvijn HV_19.33*312:3b rvaym sa kilbiam HV_15.37d rvaym sa m tad HV_102.12d rvaym sa rjna HV_19.17c rvaymy tmayoninam HV_100.60b rvayitv tu p.ne HV_113.43*1509:2b rvayeth samgamya HV_18.30c rvayed v mahtmanm HV_1.26*28b rvastas tasya ctmajas HV_9.45d rvastasya tu dydo HV_9.46c rvast yena nirmit HV_9.46b rvyant pthivkita HV_100.29b riyam agrym ivpadm HV_87.35c riyam pnoti vipul HV_39.4c riya tyakyanti rjnas HV_67.65c riya drau hkeam HV_100.7c riya padmlaym iva HV_96.18d riya aktpavitrea HV_62.40c riya sarvecaro 'pi ca HV_28.18*436b riy jajvla sarvaa HV_20.46d riy jjvalyamnena HV_34.20c riy jvalatpakajni HV_59.41*697a riy paramay jvalan HV_40.42d riy paramay yutam HV_108.3d riy paramay yutam HV_113.49d riy paramay yuta HV_28.29*443b riy paramay yuta HV_113.70*1536b riy srdha jagatpati HV_113.82*1545:6b riy hy apsarasopamm HV_88.42f rgarbha sa katha garbhe HV_30.8c rdmam ajayat ka HV_58.21a rdev devarakit HV_25.0*415:4b rdvrak puravar tam upaimi vium HV_86.80*991:4 rdhara klanemina HV_38.45d rdhara paramaujas HV_112.102*1448:6b rmato dhmatastath HV_22.45*346b rmatpakajalocanm HV_55.36b rmatsvastikamrdhna HV_70.11a rmadbhir uditoditai HV_65.17b rmanto me hat sapta HV_48.25a rmä jaitra kamlo HV_5.37*110:2a rmä akrasakho muni HV_100.19d rmn antapuravto HV_16.35c rmn kasya prvaja HV_54.41b rmn garuavhana HV_92.70d rmn garuavhana HV_113.43*1509:5b rmn girimahas tv ayam HV_60.10b rvatsaktalakaam HV_62.10ab*721A:22b rvatsaktalaka HV_52.33b rvatsalakaa dv HV_48.17*601:4a rvatsavakasa bhrjat HV_85.55*975:2a rvatskasya dhmata HV_31.10b rvatsko 'ravindka HV_109.83a rvatscchditodaram HV_70.26b rvatsenoras yukta HV_55.2c rvatsendunibhorasa HV_91.44*1049:3b rvatso rjate rmn HV_42.3c rvka rgaӭgiam HV_32.25d r ca tatra yato dhti HV_21.16b r ca nryaray HV_38.1d rs tv matsaray saumya HV_71.19c ruta ity abhiviruta HV_10.67b rutadevt tu naidi HV_24.27*410a rutadevprajtas tu HV_24.27a rutadev vyajyata HV_24.26d rutadev rutarav HV_24.19d rutadevy kekayas tu HV_24.20*406:1a rutadharmeti nmna HV_23.109*382:21a rutarvao jaghnv HV_87.77*1009:10a rutarvao jaghnv HV_88.13a rutarva ca bhrata HV_87.6d rutarv pacabhi kruddho HV_87.77*1009:7a rutarv pacabhi kruddho HV_88.11c rutarvbhyetya sayuge HV_88.30b rutavanto 'rthavanta ca HV_78.32ab*870:5a rutavn atithipriya HV_24.8b rutavn amalo bhtv HV_113.83c rutavn iti bhrata HV_28.38b rutavryatapasatyair HV_5.12ab*105:1a rutaravasi jajire HV_87.20d rutaravy caidyas tu HV_24.20c rutaseno 'grasenau ca HV_23.110c rutas te daityasainyasya HV_34.1a ruta gurukuleu vai HV_16.32b ruta na paramhave HV_83.12d rutni dvijasattama HV_106.1b rutyu ca tathpara HV_21.10*322b rutrtho devaguhyasya HV_86.27a rutrtho nradt sa vai HV_47.8d rutibhi khytim eyasi HV_67.66b rutibhi samalaktn HV_31.13*458:1b rutena ca samanvit HV_7.52d ruto do 'pi v mune HV_109.69*1282:1b ruto me svasya vaasya HV_30.55a ruto vedeu vai pur HV_12.12b rutau vyandhakv ubhau HV_24.3b ruty v tapaspi v HV_100.70d rutvkhynam anuttamam HV_115.3b rutvkhynam anuttamam HV_115.4b rutv cedam upkhyna HV_19.32a rutv caiva yathrthata HV_108.11cd*1214:20b rutv tad devarjas tu HV_92.67a rutv tu baddha paulastya HV_23.150*396:27a rutv tu ycyamn t HV_19.4a rutv tu rmakau ca HV_96.61a rutv tu vacana dev HV_99.49*1114:1a rutv te vidadhmy aham HV_23.163*401:8b rutv tvaritavikrama HV_46.3b rutv dadhyus tathpare HV_118.4b rutv deva prajpati HV_31.51b rutv dev vara ta ca HV_31.47*470:1a rutv daiteyadnav HV_33.1b rutv dvravat sarv HV_113.48c rutv nadanadpati HV_86.38b rutv naro mucyati sarvappai HV_31.153b rutv pacavisarga tu HV_23.165a rutv parihariymi HV_115.33c rutv pitmahavaca HV_43.66a rutvpi na kariyasi HV_115.26d rutv prdyumnir have HV_108.60*1240:3b rutv prye mahmune HV_105.3b rutv bhaspater vkya HV_20.37*317:4a rutvbhygacchatas tata HV_108.18*1219:9b rutv rj mahman HV_5.53b rutvrinidhane giram HV_32.39d rutvravam upasthita HV_100.44b rutv vintavacana HV_86.26a rutv vyandhakgra HV_85.24b rutv akraparigrahe HV_59.19b rutv sa janakd dharmn HV_13.48ab*268a rutv sukarun bahn HV_78.3b rutv suragan tu HV_21.20*325:3a rutvham eva kasya HV_101.14a rutvetihsa krtsnyena HV_1.7a rutvem bhrat kathm HV_115.13d rutvemau vyathita kaso HV_96.49c rutvaitad roayuktas tu HV_108.12e*1217:13a rutvaitan nikhila sarva HV_99.26a rutvaitan nicita mahat HV_43.11b rutvaiva kasarjasya HV_47.9ab*580a rutvaiva dhanuo bhaga HV_71.54a rutvaiva vacana tasya HV_112.49*1398:2a rutvaiva pratipedire HV_84.13d ruyat bho npareh HV_100.31a ryatmapara cpi HV_62.68c ryatm vayor vaca HV_71.39b ryatm idam uttamam HV_101.3d ryatm uttara vaca HV_45.2d ryat ghyat ca vai HV_46.7d ryat ca tad adhvna HV_109.78*1290a ryat ca mahmune HV_110.33*1307:6b ryat tta akrasya HV_59.4c ryat trida sarve HV_38.65a ryat no varo vara HV_47.15d ryat bhagavann idam HV_109.68d ryat bharatarabha HV_23.94d ryat madhusdana HV_109.70d ryat mama bhëitam HV_61.2b ryat mama vijpyam HV_71.47a ryat yan may ktam HV_43.14d ryat ydav vkya HV_84.1*961a ryat yena daiva hi HV_47.6c ryat vacana mama HV_46.7*574b ryat vaiava yaa HV_31.1d ryat sakhi kraam HV_107.82*1195:2b ryate ca vasudhar HV_6.37b ryate csya carita HV_40.20a ryate triu lokeu HV_91.53*1058A:3a ryate prvam hta HV_115.16b ryate bharatarabha HV_7.51d ryate mahad adbhutam HV_96.30b ryate 'aninisvana HV_91.44*1049:5b ryate sumahsvana HV_109.14b ryate hi pur viu HV_65.36a ryate hi vana ramya HV_52.21a ryante giraya cpi HV_59.24a ryante janamejaya HV_23.145d ryante pitaro dev HV_11.32a ryante vividhni sma HV_105.2a ryante sma tad vca HV_109.88*1293a ryante hi striyo bahvyo HV_73.27a ren ca gan ca HV_74.5c ren dhasayuktair HV_72.2c re praktayas tath HV_86.75b reya ca sapurogam HV_72.10d reya praktaya caiva HV_79.27a reya cet tva cikrasi HV_5.49b reyas yokyase tata HV_19.30d reyas yojayanti hi HV_11.4b reyas tava bhaviyati HV_112.114d reyas tava sad viur HV_113.78*1540:8a reyas te 'dya vidhsymi HV_13.71c reya param abhpsubhi HV_6.48d reyo mama bhaviyati HV_72.21d reyo hi maraa manye HV_107.28c reha cpavikarae HV_62.75b reha ceti vargan HV_63.34*736:18b rehiprv ca reaya HV_113.49*1524:2b reho yogavat yog HV_44.16c rotavyam iti tac chrutv HV_15.53c rotavya kasya v may HV_5.12b rotavya nradas tv ea HV_100.28c rotavya yadupugav HV_65.35*745:1b rotavyo 'py uddhava cu HV_96.23*1087:5a rotum arhasi kalyi HV_107.79c rotum icchmahe vaca HV_21.14d rotum icchmi tattvata HV_3.14d rotum icchmi tattvata HV_9.30d rotum icchmi tattvata HV_9.48b rotum icchmi tattvata HV_23.1b rotum icchmi tattvata HV_90.3b rotum icchmi tattvata HV_100.27d rotum icchmi tattvata HV_105.1d rotum icchmi tattvena HV_113.1*1485:3a rotum icchmi viprgrya HV_11.1c rotum icchmi vios tu HV_30.55c rotum icchmy aeea HV_30.1c laka madhuray gir HV_113.57*1528:2b lghamna ca cikepa HV_89.30c lghya ca sa hi te mtyur HV_46.18a lghyas tva mtyur have HV_42.28b lghya prabhavat prabhu HV_44.16b lghy yogabalopet HV_8.32c lghyo 'smi yadi karma HV_35.66d lier dhatta succhy HV_2.14c lokam apy uan jagau HV_2.12d +lokam ekam udhtam HV_17.11b lokam eka likhitv tu HV_85.32*969a loka ta sacivau ca tau HV_19.17d loka rvayitu tad HV_19.14d loka so 'dhtya putrebhya HV_19.13c loko gta purtanam HV_23.66*372b loko 'pi ctra gto 'ya HV_114.17a loko 'ya sdhusamata HV_77.44b vapkvasathntike HV_9.94b vapkai saha vartaya HV_9.92d vaphalkatanayy tu HV_29.30*446:1a vaphalkaparivarte ca HV_24.6c vaphalka ca mahbala HV_81.102d vaphalka citraka caiva HV_86.77ab*989:2a vaphalka citrakas tath HV_24.3d vaphalka citrakas tath HV_28.36d vaphalkas tu mahrja HV_24.4a vaphalka paramrcitam HV_24.6b vaphalka kirjasya HV_24.7a vaphalka kirjasya HV_28.37a vaphalke citrake pthau HV_87.47d vaura kulapsana HV_96.27b vasanto rudhirokit HV_108.29b vasann iva vidate HV_76.28*848:4b va pur mathur tta HV_69.2c va sacitr samly ca HV_72.6c vnikn daradn khan HV_31.148*482A:10b vpadapracuratva ca HV_116.16a vpadair upaobhit HV_100.40b vpadai sarvakakai HV_117.32b vpadocchiasalilm HV_55.38e vvalŬha havir yath HV_118.22*1587b vetakara prajevara HV_114.7b vetakara pratpavn HV_114.5b vetakualabhƫaa HV_33.19b vetagraham ivntaka HV_115.41d vetapup ca pdap HV_93.62b vetapraharao 'dhya HV_110.7a vetabhnur himatanur HV_36.7a vetalohitaparyanta HV_106.47a vetaailapratko HV_33.19c vetaailasya mrdhani HV_65.38b veta vet tathganm HV_98.15d vetbhra iva candram HV_74.18d vetena parivrea HV_27.20a vetena iras vddho HV_65.71a vobhvini vivhe tu HV_87.31a vobhte tu vivhasya HV_87.1*992:4a apadhradyinm HV_54.7b aata bhpasamitam HV_85.8ab*965:3b a saptëau ca druam HV_82.3*931b asahasrn dadara ha HV_91.44d asu garbheu devaky HV_47.27c a sut sumahsattvs HV_3.81a agney mahprabhn HV_2.18b a indropamatejasa HV_22.1b a indropamatejas HV_21.10b a ime nahuasysann HV_22.1*331a a eva devakgarbh HV_47.22a aevha upasthitam HV_72.1ab*819:5b agarbh iti yo ya va HV_47.21a agarbh vara dasttv HV_47.19a agarbhn garbhasasthitn HV_47.24b agarbhn dnavottamn HV_47.27a*585:1 agarbhn nma dehina HV_47.27b agarbhn nistn kasas HV_48.2a agarbh sayat santi HV_47.23c agun upayujate HV_41.8d aja prathamam vidhya HV_44.12*554:2a abhgam upayujn HV_41.5c abhir nihatya krƫn HV_87.71a abhir vivydha nrcair HV_87.52c abhir vivydha mrgaai HV_87.55b artrea mahya HV_19.11b artrejayan mahm HV_22.6b aham ity uktavn dvija HV_85.8ab*965:1b adgarbh vara dadau HV_47.14b adgarbh nma dnav HV_47.11d adgarbh vai mahsur HV_47.22b aa manvantara prokta HV_7.29*130a aitlasamutsedham HV_93.54e aivaragate kle HV_29.37a ai ca a ca puru HV_27.14a ais tasyeti na rutam HV_10.53f ai dako 'sjat kany HV_3.23c ai dnavasattamn HV_3.73b ai putrasahasri HV_10.56a ai rathaatni ca HV_113.15b ai rathasahasri HV_113.15a ai varaatni ca HV_23.66d ai varasahasri HV_23.66c ai vari dharmtm HV_29.26c ai putrasahasri HV_10.62a aha caiva ruceyu ca HV_23.7*350:1a ahas tu kaarko 'bhd HV_16.30c aha te sapravakymi HV_7.26a aha manvantara smtam HV_7.29f oatulavikrama HV_88.43b oanyni bhrata HV_88.44ab*1020b viti stranidaranam HV_107.83*1197:3b sa im dagdhabhyih HV_2.43a sa uvca tato gopn HV_60.24a sa eka parilambate HV_43.48d sa eva dhanyo dhanin HV_113.76a sa eva pauplo 'bht HV_23.150*396:4a sa eva bhagavn viur HV_65.43*750:1a sa eva mantro bln HV_50.19*634:10a sa evam ukto munibhir HV_35.31a sa evam ukto yadun HV_22.26a sa evam ukto rjarir HV_9.61a sa evam uktv bahudh HV_38.22a sa eva rmasajo vai HV_65.43c sa eva rvao dhanyo HV_44.36a sa eva vsudevo vai HV_65.60a sa eva vy parjanyo HV_23.150*396:5a sa eva vo garbhagatn HV_47.21c sa evsmi i rjan HV_81.79*919:20a sa ea tamasa pre HV_91.16a sa ea puruottama HV_40.23*535:2b sa ea pauravo vaa HV_114.16c sa ea sumahtej HV_118.31a sakaropita bahu HV_70.6b sakavartavipula HV_49.22a sa katha g gato viur HV_30.7c sa katha manyase mayi HV_113.33d sa kadcid dingame HV_67.13b sa kadcid vane tasmin HV_55.17a sa kadcin nipye HV_28.12*435:2a sa kanysahita rutv HV_9.25a sa karūgargsu HV_63.16a sakala tv avpnutm HV_79.6ab*879:9b sakala davn aham HV_68.17ab*780:3b sakala nikala hari HV_66.35*763:4b sakala munipugav HV_79.40*890:1b sakalaikrave tad HV_7.54*142:1b sa kayapasytmabhuva HV_34.39a sa kasas tatra sabhtas HV_44.66a sa kasa svam niveanam HV_48.51b sakäcanaghaottar HV_72.9d saknanavana girim HV_61.27b sakra mati ktv HV_43.23c sa klayavana cpi HV_85.4a sa klayavano nma HV_25.11c sa klayavano nma HV_85.15c sa klayavano npa HV_85.16b sa klayavano 'bhavat HV_25.12d sa klayavano mahn HV_84.12b sa klayavano ru HV_85.38b sakinaramahnga HV_93.55a sakinaramahorag HV_11.33*236:2b sakinaramahorag HV_11.36f sa kujaratvam panno HV_44.70c sakunveadhri HV_50.19*635b sakt kanypura mahat HV_108.10*1210:18b saknmtra samutsjan HV_67.37b sa katalavinyasto HV_61.37a sa kaprvam gamya HV_109.81c sa kapratimo 'bhavat HV_29.30*446:4b sa kas tatra balavn HV_79.1a sa kahastt saprpya HV_29.40a sa ka govo dv HV_64.13a sa ka tatra sahas HV_70.28a sa ka puarkkam HV_78.17a sa kenyata ktv HV_76.29a sa kenvapatat HV_56.3a sa ko bhogabandhanam HV_56.12b sa ke bahvaceata HV_67.36d sakta kmeu vai may HV_19.25d sakrodhas tridaevara HV_61.1b sakrodho dnavevara HV_38.2b sakrodho madhusdana HV_91.45cd*1051:10b sakh prasamo 'bhavat HV_28.12*435:1b sakhmtya ca vryavn HV_112.12b sakhyau brahmadattasya HV_18.17a sakh hi glavo yasya HV_15.12a sakhivac copaghyainam HV_95.1c sakhgaavt tad HV_107.19d sakhjanavt tad HV_107.30b sakhjanavt dev HV_99.34*1111:11a sakhjanasamyukt HV_108.8*1208:2a sakhda vai katha guhya HV_108.10a sakhn ca vieata HV_107.67d sakhpriya cikrant HV_107.86ab*1202a sakh bhayasamanvitm HV_107.22b sakhbhi sahit hy ƫ HV_197.85*1201a sakh sarvaharasyai HV_40.31c sakhya prem ca bhëitam HV_107.83b sakhya sarv vicetasa HV_107.31b sakhy vai evam ukt s HV_108.10*1210:5a sakhye ca viniyujyatm HV_62.70d sakhyenopgatasya vai HV_28.12*435:9b sagaa ngavhanam HV_113.58*1529:2b sagaa sa mahbala HV_97.23b saga vicacra ha HV_48.36d sagaena guhena ca HV_106.2*1146:2b sa gatsu paptorvy HV_90.16*1033a sa gato vaiava rjan HV_111.5*1338:9a sa gatv jayat rehas HV_9.68a sa gatv nradas tatra HV_108.98*1259:6a sa gatv brahmao loka HV_39.18a sa gatv mathur rmo HV_83.52a sagaraprtivardhan HV_10.61d sagaras tu suto bhor HV_10.25a sagarasytmaj vr HV_10.54a sagara nma prthivam HV_10.35d sagara vraym sa HV_10.40c sagara sv pratij ca HV_10.41a sagarya mahrja HV_10.51a*216:2 sagar klacodit HV_10.48*213:5b sagarea mahtman HV_10.39b sagarea mahtman HV_10.45d sagarbh phato 'nvagt HV_10.33b sagavkrdhacandr ca HV_74.2c sagavkea daitam HV_33.11b sa gìhaviddho vyathito HV_108.74*1247a sa gdhir abhavad rj HV_23.84a saglavasya carita HV_15.68a sa guro putram dya HV_79.20a sa ghtvkua caiva HV_44.49*556:1a sa ghya vacana tasya HV_86.70a sagokulaparigrah HV_69.3b sagopgopavddha ca HV_51.27a sa gopai saha dharmtm HV_96.29a sa ghorarpn sagrmn HV_6.46c sa ca gopajana sarvo HV_51.35c sa ca tasyai vara prdt HV_3.99c sa ca tn abhyavartata HV_108.38*1227b sa ca t ubhalocanm HV_89.3d sa ca tenaiva nmn tu HV_51.36a sa ca divyo ratho rjan HV_22.13a sacandra iva toyada HV_58.23d sacandrmbhodavarcasam HV_42.2b sa ca putro mama jyyn HV_49.8a sa ca prsdamukhyo yo HV_93.41c sa ca brhmaasattama HV_103.25d sa ca bhgavatair mantrair HV_70.28*792:1a sa ca me na praayati HV_47.54*591:2b sa ca vavre mai tad HV_28.12*435B:6b sa ca vikhytakrtis tu HV_9.59*188a sa ca sarvasukhvaha HV_53.35*663:2b sa ca sakarao yuv HV_53.35b sa ca sakarao yuv HV_56.18b sa ca sakarao yuv HV_66.21b sa ca sakarao yuv HV_71.44d sa cgni praama gata HV_112.72*1421:1b sa cpi ta mai dattv HV_28.12*435B:7a sa cpi timin hta HV_79.11b sa cpi vitatha puträ HV_23.53a sa cpy ugryudhas tta HV_15.36a sa cbhilaitas tasy HV_87.15a sa ccarya surev api HV_100.57d sa csyorasi vistre HV_42.3a sacitrëstricara HV_74.2a sa cintayitv dhanuo HV_72.1a sa cintayitv sarabdho HV_61.26a sacivn tmano hitn HV_47.1b sacivair mantrakovidai HV_15.46b sacivair vanavsibhi HV_55.52b sacivai sdhu pjit HV_41.8b sacivau csya päcla HV_19.19c sa ceasamaro 'bhavat HV_15.20d sa caivmitadakia HV_70.7b sa copendro va hatv HV_64.23a sa coragapati kruddho HV_56.5a sac csac ca mamaivtm HV_104.22c sacchatrotsedhina sarve HV_81.77a sa cchinnadhanv viratha HV_88.23a sa cchinnadhanv viratho HV_81.86a sa cchinnadhanv viratho HV_87.72*1007:3a sa cchinnabhur viir HV_38.47a sa jagma viviktena HV_49.15a sa jatmaala ka HV_42.2c sa jar pratijagrha HV_22.33a sajal iva toyad HV_61.42b sajalmbhodasada HV_38.4a sa jahraiva vegena HV_58.29a sajjamna pade pade HV_99.33b sajjayvanatnana HV_88.33*1018:2b sajja copyana ktv HV_69.28c sajj bhavata sattam HV_110.56ab*1320:14b sajjbhavata mciram HV_53.9d sajjair gacchata mtsyrddho (?) HV_110.56ab*1320:15a sajjau jayadhtotsavau HV_65.87b sajvarva ailasya HV_61.48c sa tata citralekh tm HV_108.11cd*1214C:2a satata kualapriya HV_77.8d satata kemakrat HV_110.33*1307:4b satata cnaye rata HV_15.29d satata jitakina HV_37.3*514b satata dukhabhjanam HV_69.5b satata pŬyamna ca HV_69.6a satata prakriy smt HV_75.11d satata vitatai kta HV_54.32b satata obhitnana HV_62.10ab*721:1b satata sarvatodiam HV_61.12ab*707b sa tatkraam cakhyau HV_19.7a sa tat talavana ghora HV_57.13a sa tat prpya mahad rjya HV_20.22a sa tatra gatv ramyi HV_83.2a sa tatra garbhavasati HV_48.9c sa tatra gs tu prasabha HV_64.9*738a sa tatra tvarito dvri HV_48.23a sa tatra dnava krŬan HV_44.24a sa tatra praviann eva HV_40.7a sa tatra pravian ho HV_49.29a sa tatra yogam sthya HV_50.3*630:3a sa tatra vayas tulyair HV_55.23a sa tatra vastri ubh ca gva HV_112.27*1369:7 sa tatra vsaym sa HV_24.6a sa tatra vivie has HV_40.2a sa tatra samudcra HV_100.13a sa tatrmbupatiprakhya HV_40.4a sa tatraikena pdena HV_50.6a sa tat sarva hkea HV_92.17a sa tatheti bruvann eva HV_21.22*326a sa tad apriyam karya HV_80.7cd*898:1a satanutr sanistri HV_81.76a sa tam badhya nagar HV_28.12*435:18a sa tay gaday viddha HV_91.45*1051A:7a sa tay nidray channas HV_40.34a sa tay mlay vra HV_55.9a sa tayor daraymsa HV_71.40a satalkepam avyayau HV_71.34b satalottamabhƫit HV_74.2d sa tasya deho vimukho HV_38.49a sa tasya puruendrasya HV_23.151*397:3a sa tasya pramukhe pda HV_74.33a sa tasy janaym sa HV_89.9a sa tasy nrado jaje HV_3.13c sa tasy pitkanyy HV_13.46a sa tasyaiva jaghanyaja HV_44.67d sa ta dea tad putrai HV_10.47e sa ta nryaramam HV_40.3b sa ta nihatya samare HV_09.29c sa ta bhum aakto vai HV_67.34a sa ta mrdhany atìayat HV_71.13b sa ta vydiya tanaya HV_9.63a sa ta rvatsalakaam HV_62.5b sa ta harapartena HV_68.17a sa tìyamno 'tibalair HV_38.31a sa tn abudhyat khacarn HV_18.3a sa tn sarvn babhëe HV_83.4a sa tbhya sahasaivtha HV_20.7a sa tbhy mumude rj HV_80.4a satm akrodhajo dharma HV_44.35a sa tm ha prasajjant HV_73.24a satrak dyaur iva s HV_86.49c sa tsu janaym sa HV_23.13a sat kathayat eva HV_30.1*449:2a sat gatir iya nny HV_41.31a sat mat dadvat HV_9.81b sat mrgam anuvrat HV_91.13d sat vttam apjitam HV_116.10b sati klaviparyaye HV_48.40d sat ceya ubh sdhv HV_99.45a sat tvam asi bhmini HV_107.37d sa tu kelikilo vipro HV_46.29a sa tu ke bha rnta HV_67.40*769:1a sa tu chidrntaraprepsu HV_58.16a sa tu tac cparatna vai HV_71.53a sa tu dtavaca rutv HV_67.4a sa tu devevaro mama HV_12.19f sa tu dea sama snigdho HV_57.5a sa tu dvdaa vari HV_10.13a sa tu dvparaparyante HV_40.36a sa tu pacajana hatv HV_79.16a sa tu pradhmpaya akha HV_113.20a sa tu bhūma iti khyta HV_23.118*386:3a sa tu madhye jahsa vai HV_51.18d sa tu m vrŬita dv HV_102.20a sa turvasu sa druhyu ca HV_22.29a sa tu lokas tvay ka HV_62.33a sa tu vemakaly HV_114.14a sa tu veitasarvgo HV_108.84a sa tu akravaca rutv HV_21.26a sa tu satyavratas tta HV_9.94a sa tu sakarao yuv HV_47.31b sa tu sakarao yuv HV_58.30b sa tnmukhair jayrbhi HV_110.2a sa tena tìita pak HV_38.33*523:1a sa tena rathamukhyena HV_20.14a sa tena rathamukhyena HV_22.6a sa tena vajrakalpena HV_74.34a sa tena vyacaran mrgn HV_108.42c sa tenstrabalenjau HV_10.37a sa tenena jagat HV_45.32c sa tenaivnubandhena HV_19.33a sa te bandhu sahya ca HV_62.78a sa te bhart bhaviyati HV_107.15d sa te mtyur bhaviyati HV_46.15d sa te mtyur bhaviyati HV_46.16d sa te rakya ca mnya ca HV_62.70c sa te vindhye nagarehe HV_47.48a sa tem anupasthnt HV_38.2a sa tem abhavad rj HV_15.28a sa te t gira rutv HV_32.30a sa te naradevn HV_100.12a sa tair vta pur gatv HV_91.2a sa tai parivto rj HV_85.20a satoraapatkni HV_92.21c sa tau rathasthv sinau HV_70.30a satkrrhau vieata HV_72.16d satktya ca yathrhata HV_95.11b satktya paripas tu HV_1.14a sattvavn guasapanno HV_31.140a sattvalaguopet HV_18.5c sattvastho nityam st tva HV_113.29a sattvnha mahtale HV_55.54*674:3b sattvena ca samanvita HV_108.94ab*1252b sattveu pthivpla HV_5.52c satpathd bhyat gata HV_44.63d satpathe hi sthit sarve HV_41.28a satputrea tvay putra HV_11.21c satputrea mahtman HV_5.24b satyakarasya dyda HV_114.5a satyakaro mahbhur HV_114.4c satyakarmasuta cpi HV_23.40*358:8a satyakarm mahvrata HV_23.40*358:7b satyaka ca mahratha HV_87.68b satyaka ca mahratha HV_98.26b satyakasytmaja ro HV_98.26c satyaka druka caiva HV_65.8c satyaketur ajyata HV_24.10*404:3b satyaketur ajyata HV_25.5d satyaketur mahratha HV_23.71b satyajit tasya tanayo HV_15.16a satyajit senajic caiva HV_98.10c satyadharmaparya HV_7.44*133:13b satyadharmabht reh HV_18.7a satyadharmaratn dntn HV_31.55c satyanetras tathtreya HV_7.22e satyabhm ca paulomy HV_92.52c satyabhm tata kruddh HV_91.45*1051A:4a satyabhm tu tad vtta HV_29.7a satyabhm punar vema HV_93.40a satyabhmm aninditm HV_29.2b satyabhmm udaikata HV_91.45*1051A:6b satyabhm yaasvin HV_29.6b satyabhm sad vio HV_94.28*1082a satyabhmsahyavn HV_91.39d satyabhm haripriym HV_92.52*1066:2b satyabhmottam str HV_28.34a satyabhmottam str HV_92.60a satyabhmottam str HV_94.27a satyam ha bala rmn HV_89.40e satyam ha akuntal HV_23.49*363:5b satyam etac chapni te HV_104.22*1141:7b satyam etad bravmi te HV_29.40*447:4b satyam etad bravmi te HV_88.2d satyam eva kathita mahari HV_1.0*13:2b satyam eva mahbho HV_113.43*1507:2a satyavathdayanandano vysa HV_1.0*1:1b satyavatym ajyata HV_23.85d satyavaty sutena ca HV_31.147*479:4b satyavanta mahtmna HV_13.57e satyavgdnalo 'ya HV_5.37*110:1a satyavd puyamati HV_21.3a satyavratas tad roa HV_10.8c satyavratas tu blyd v HV_10.5a satyavratas tu bhakty ca HV_10.1a satyavrat mahtmna HV_23.41c satyavrato mahbhur HV_9.99a satyasadhasya tac chrutv HV_62.99a satyasadho narevara HV_5.37*110:1b satyasadho 'stu no bhavn HV_113.44cd*1514:4b satya kathaya me subhru HV_20.37*317:1a satya ca priyam acyuta HV_62.88d satya cpi prapatsyanti HV_117.40c satya dharmas tapa caiva HV_113.78c satya prabhëase yat tva HV_113.43*1508:2a satya bata pur vyur HV_92.32a satya brhi suta kasya HV_20.40a saty devaga caiva HV_7.19c satyrjavaparya HV_112.121b saty ngnajitm api HV_88.41b satye dharme ca nirat HV_41.4a satyena caiva dnena HV_73.35*822:9a satyena caiva suroi HV_9.10c satyena prabravmi te HV_78.36b satye nae 'nte sthite HV_31.95b satyenopetya dev vai HV_62.83c satye prbhirakae HV_117.42b satyea satyavikramam HV_62.83b satrjic ca prasena ca HV_81.103a satrjic ca mahrja HV_28.12*435B:8a satrjic chatadhanvan HV_29.10b satrjita tato hatv HV_29.3a satrjit satyabhm HV_88.42c satrjito daa tv san HV_28.32a satrjit svagha rmat HV_28.12*435A:1a satri satraphalada HV_39.15a sa tv ajanmani garbhasya HV_114.7a satvata sattvasapannn HV_27.1a sa tv yudhgranaro HV_71.46a sa tv ptu adardhavikramagatis trilokyantho hari HV_1.0*14:2b satsu prduktgniu HV_68.2b satsu ysyanti puru HV_65.80c satsu vaktavyat gat HV_65.79b sadakiamahyajs HV_39.28ab*530a sadakiasya yajasya HV_39.28a sadakie 'smin purue HV_100.84c sa dadara ghe ka HV_78.2a sa dadara jale suptn HV_47.24a sa dadara makhev jyair HV_39.20a sa dadara mahbhur HV_92.63a sa dadara mahman HV_28.20b sa dadara viparyasta HV_50.13a sa dadara ive dee HV_49.16a sa dadara suparastha HV_38.3a sa dadara surn sarvn HV_40.43a sa dadara hari prabhum HV_10.50*215:3b sa dadartithi lghya HV_46.4a sa dadarocchritn yp HV_39.22a sa dadaropavia vai HV_62.3a sa dadarorum rvasya HV_35.53a*507:3a sadana me surottama HV_86.27d sadane brahmao yath HV_100.15d sadane vsudevasya HV_93.53c sadayasmitavkaam HV_78.47*875:8b sa darpapro hatvjau HV_15.37a sadava iti te traya HV_15.21b sad asac caiva yat param HV_104.22d sadasyas tatra bhagavn HV_20.24a sadasya sadana savam HV_31.6d sadasyn ca vipr HV_43.10a sadasynto 'bhyanujya HV_118.5a sadasyny ajamn ca HV_30.24e sadasys tasya aunaka HV_115.9b sadasy sadasi sthit HV_39.24b sadasyebhya ca bhrata HV_20.25d sadasyair abhipjit HV_38.70b sadasyai saha aunaka HV_115.8ab*1559b sadasyai saha aunaka HV_114.18*1556b sad kaumodakti s HV_87.39*1003:8b sad g pradadau hi s HV_28.37d sad tv jyoti pate HV_28.12*435:7b sad digambar bhyas HV_112.49*1401:4a sad digvijay bhyc HV_113.82*1545:2a sad namata mdhavam HV_96.72*1093:2b sa dnavasahasri HV_112.5a sa dnavo balalgh HV_44.26a sad ppamati aha HV_65.69f sad bhti mahac cpa HV_87.39*1003:7a sadrakat tadanvayam HV_71.21*806:3b sadra prviad vanam HV_22.41b sadra svargam ptavn HV_22.42d sadrpatyabndhava HV_56.34b sadro vanam eva ha HV_19.23d sad satsv itareu ca HV_44.41d sad hi prrthaym sa HV_29.2a sa dia pradia caiva HV_38.36a sa durtm vivardhate HV_65.23d sadurdina ivcala HV_42.1d sa duo heitapau HV_44.68a sa dta kathaym sa HV_46.2*572a sa dta klayavana HV_85.31e sada puarkasya HV_55.6a sada prtsyase vre HV_106.17c sada rjardla HV_78.31a sada sajjana pati HV_107.77d sado brahmao guai HV_35.23d sado 'yam iti prabhu HV_8.17b sado 'sti parkrame HV_107.76b sa damtra kruddhena HV_85.51c sa da satata mata HV_39.26d sa dv tram ynta HV_83.54a sa dv bhƫita ragam HV_72.6a sa dv sarvaniryukta HV_72.2a sadevadnav marty HV_100.62a sadevanaradnav HV_11.33*236:1b sadevanaradnav HV_11.36d sa devn abhyanujya HV_45.47a sadevsuramnuam HV_40.41*537:5b sadevsuramnuai HV_112.108d sadevsurarakasm HV_35.61d sadevo vinaiyati HV_38.21d sa deas tejas vta HV_40.6d sa daityasaghn samare HV_108.41c sa daitya krodhamrcchita HV_44.46b sa daityn pramukhe hatv HV_35.13a sadaivatagal lokn HV_44.24c sadopaspatas tasya HV_27.7c sadbhakta ca na saaya HV_13.71b sadbhvas tvayi yo mama HV_99.25b sadbhis triavarthibhi HV_55.44b sadbhi syn me nibarhaam HV_23.141b sadya uttasthur have HV_35.19d sadyas tta nivartitam HV_15.56d sadya phalanti karmi HV_13.33a sadya phalam avpnuhi HV_23.78d sa dy kirena likhan HV_38.38a sa dy diva bhuva caiva HV_37.24c sadyo jagma nirva HV_31.28*465:4a sadyojta ca blaka HV_103.27d sadyoddhtvamukta ca HV_83.22c sadhanajtibndhav HV_84.17b sa dhanv kavac jtas HV_2.22a sa dhanv kavac jta HV_5.21*107a sa dharmavijay rj HV_10.46a sadharmo vanecar HV_16.25b sadhmam atidruam HV_9.57b sadhm pannagendrasya HV_56.9c sadhm pannagendrs te HV_56.11e sa dhta sagato meghair HV_61.30a sa dhvajkram avyayam HV_57.17b sadhvajena ca keava HV_103.9d sanaka ca sanandanam HV_1.33*31:1b sa na kicid uvca ha HV_89.38d sa nakatrapatha gatv HV_37.52a sanatkumra iti ya HV_12.12a sanatkumra iti ya HV_99.2ab*1108a sanatkumranirdin HV_16.3c sanatkumrapramukhair HV_20.24c sanatkumra ca mahnubhvo HV_31.16a sanatkumrasya vapu HV_110.8a sanatkumra ca i HV_1.31c sanatkumra sdhy ca HV_43.68a sanatkumrea tad HV_18.6c sanatkumrea puna HV_13.1c sa nandagopasya gha HV_68.15a sa nandagopasya gha HV_69.1a sa nandagopa tvarita HV_49.2a sa nandagopo gop ca HV_50.23c sanandanavana caiva HV_46.9a sa nandavrajam acyuta HV_79.0*876:9b sa nandin tathokta san HV_112.86ab*1427a sana ca yogatattvaja HV_1.33*31:1a sa nas tyajya kva gacchasi HV_77.18d santhn kurv adhokaja HV_71.4*798:3b sa nradasygamana HV_46.3a sa nrado 'tha brahmarir HV_44.12a sanindeu gopeu HV_68.7c sa nirjalmbudkra HV_62.2a sa nipatitamastiko HV_76.7a sa nihatya pralamba tu HV_58.55a sa nivsa vimucati HV_9.55b sa nto yamuntram HV_78.44a sanhra ivumn HV_33.22d sa nna prvadaihika HV_65.33b sa npa samacitttm HV_98.22*1106:2a santa sadasadtmakam HV_66.35*763:2b santi caiva pativrat HV_73.31d santi te bahava putr HV_22.25a santi striyo ncavtt HV_73.31c sa pakabalavikepair HV_92.44a sa pakabalavikepair HV_110.9a sa pakavtasakubdha HV_95.3a sapak iva khe nag HV_74.7d sa pakbhym updya HV_110.16*1299Aa sapakigaamtaga HV_92.39a sa pacajanam sdya HV_79.15a sa pacadh arrastho HV_30.47a sapatkadhvajodagra HV_33.6c sapatkyudhadhvajh. HV_81.76b sapatks tathaiva ca HV_72.6d sapatnnkamardanam HV_33.15d sapatn durnay mama HV_26.16*423:3b sapatnatasakr HV_99.34c sapatny ca garas tasy HV_10.33c sapatnyo vegagarvit HV_83.44b sa padme padmanbhasya HV_42.21a sa papta ca ragasya HV_75.44a sa papta narendr HV_100.19a sa papta mahbhur HV_88.25a sa paptu vegena HV_67.40*769Aa saparveam udyanta HV_34.36e sa parvataguh kcit HV_85.44a saparvatavanodde HV_109.32*1264a saparvatnva vanni rjan HV_112.27*1369:26 sa pito bhujenjau HV_67.40*769:3a sa pyamno garbho 'tha HV_3.107a sa pit s ca janan HV_79.0*876:5a sa picagaa sarva HV_91.44*1049A:1a sa phe käcane ubhre HV_100.30a saputra ca janrdanam HV_100.6b saputra bhojayitv ta HV_103.31a saputra sahabndhava HV_56.36d saputra sahabndhava HV_65.62b saputr tv aphale putre HV_69.14c sapupastabakadrum HV_74.10d sa pjyamnas tridaair HV_92.68a sapta ete maharaya HV_7.27b sapta cpsaras ga HV_91.12d sapta caiva mahpath HV_93.29b saptajtiktena vai HV_16.31b saptajtiu bhrata HV_15.67d saptajtiu bhrata HV_16.1d saptajtiu saptaiva HV_15.13c saptajtiv ajyata HV_16.30b saptaty ca jarsadha HV_81.84ab*922:5a sapta tv ete prajyante HV_1.32a saptadvpavat npa HV_22.19*337b sapta dvpn vibhvaso HV_23.151b sapta dvpn sasindh ca HV_103.19*1128:1a saptadvp sapattan HV_4.15b saptadvp sapattan HV_22.18b saptadvp sapattan HV_23.144b saptadvp yaytis tu HV_22.15a saptadvpevaro 'bhavat HV_23.138b sapta dharmavicaka HV_16.17b saptadhkta tejas HV_91.45*1052:5b saptadh ta nyakntata HV_3.106f saptapady vicakaa HV_9.90*192:4b saptaprkraracit HV_107.80*1193:6a saptabhlya vi pate HV_23.115d sapta brahma ity ete HV_1.30a saptama tu nibodha me HV_7.29*130b sapta mnasacria HV_18.1b saptame msi rohim HV_47.30d saptamo jamadagni ca HV_7.31c saptamo devakgarbho HV_47.30a saptamo 'ya bhayd iti HV_47.32b sapta yajaatni vai HV_23.145b saptartra mahtman HV_96.37d saptartrea te bhru HV_107.65a saptartre tu nirvtte HV_61.61a saptarayo mahbhg HV_113.58*1529:3a saptarayo mahbhg HV_7.44*133:13a saptar prajpati HV_2.11d saptavarau babhvatu HV_52.1d saptaviatim indos tu HV_20.21a saptaviati somya HV_3.24c saptaviat tu y prokt HV_3.53a sapta vydh dareu HV_19.18a sapta sapta girn atha HV_103.19*1128:1b saptaskandhagato loks HV_34.27c saptasvaragat yasya HV_34.28c saptasvaravimrchitm HV_73.35*822:3b saptjyanta sodar HV_16.15d saptttni bhrata HV_7.38b saptdhikadanug HV_87.7*994:3b saptn brahmajanmanm HV_1.30d sapthatya vinya kliyavia nipŬya rietaram HV_76.46*854A:3 saptha bhmikampanam HV_9.56d saptemn devakgarbhn HV_47.10a sapteme vasava prpt HV_43.48c saptaite japat reha HV_13.4a saptaite brahmaa sut HV_7.7d saptaite brahmaa sut HV_12.13*239:2b saptaite saptabhi caiva HV_7.44*133:8a saptaiva brahmacria HV_16.28*300:6b saptaivsa jalaukasa HV_16.28b sapratijam ida vaca HV_32.31d sa pradeas tu bhagavan HV_113.1*1485:7a sapraptamahsnu HV_92.40c sapramod kareava HV_63.30d sa pravia pravegena HV_83.3a sapra iva nivasan HV_61.29*714:2b saprnikam aktaram HV_75.10b sa praikata dio daa HV_108.81d saphalo 'stu bhavn iha HV_112.121*1477:2b saphena rudhira vaman HV_67.34d sa phena vaktraja caiva HV_67.25a sa phenair gtranirgrai HV_67.26c sa baddhamukua rmn HV_78.40a sa baddhgadaniryha HV_63.21a sa badhv pitara rj HV_44.66*559a sabandhu sasuta rae HV_112.29*1371:2b sa babhau mrtiligastha HV_91.6a sabala rvaa balt HV_23.150*396:25b sabala sasuhdgaam HV_85.31*968:4b sabala sasutas tad HV_112.49*1401:6b sabals te mahpl HV_81.25a sabal snug caiva HV_34.2c sabal snug caiva HV_35.0*505:3a sa balena tad pras HV_58.50c sabaleu narendreu HV_43.55a sabale sahastyakau HV_88.33*1018:7b sabalo yadusasadi HV_76.43*852:2b sabalo rvao hata HV_44.33b sa bair aparikata HV_76.40b sablayuvatvddha HV_56.18a sablavddh s caiva HV_79.27c sabl hamanasa HV_79.26c sabëp vkyam abravt HV_99.34d sabëp himavaya HV_36.13b sa bhuatam udyamya HV_38.29a sa bhagnorukaignvo HV_57.20a sa bhava krttikeya ca HV_106.59c sa bhavn kathayatv en HV_11.15a sabh käcanatora HV_91.24b sabhko bhagakrt tu HV_28.35a sabhgy sma yath pur HV_83.14b sabhjitn samvsya HV_78.47*875:3a sa bhravaaprakhya HV_58.25a sabhdvram upgat HV_109.58b sabhnara ckua ca HV_23.15c sabhnarasya putras tu HV_23.16a sabhmadhyagata prha HV_29.35c sabhm gamya vihit HV_109.16d sabhm viviur h HV_89.22c sabhm t sa surevara HV_91.31d sabhym hat tad HV_109.16b sabhy yadusasadi HV_84.1b sa bhram asahas tasya HV_58.24a sabhryas tvam ihgata HV_99.36d sabhrya ca janrdanam HV_92.43b sabhrya tasya dhmata HV_90.12d sabhryo vinaiyati HV_73.5d sabhryo vibudhareha HV_92.51c sabhrhn sakaln sarvn HV_87.7*993:1a sabh s dharmavatsal HV_86.72*987b sabh samnaym su HV_95.13c sabh sudharmm dya HV_86.67c sabh sudharmm dya HV_86.71c sabh hirayakaipor HV_31.64*472a sa bhikm adadd vra HV_23.151a sa bhta präjalir bhtv HV_5.17a sa bhto nicarat tasmd HV_3.108d*91:3a sabhdharavanm urv HV_65.40*748a sabhtyabalavhanam HV_31.43*466:1b sabhtya sapurohita HV_65.85d sa bha bhayasavigno HV_71.21c sa bhauma naraka hatv HV_92.33c sabhrtputrasaciva HV_31.126*477a samaka bhūmakasya ha HV_88.1d samaka yadumaale HV_113.63ab*1531:1b samagrahd durviahogratej HV_76.28*847:5 samagra vaiava tejo HV_62.16c samagra ucaye uci HV_1.22b samagr visahiyati HV_86.37d sa mai syandate rukma HV_28.13a samattny anekaa HV_31.10d samatte dvijarabha HV_9.29b samatte mahbala HV_21.29b samatrthajalayam HV_49.18b sa mattahast dutm HV_74.23a sa matto balin reho HV_83.27a sa matto yamunm ha HV_83.28a samades tad pusa HV_22.37*343:2a samanahyanta drhs HV_87.42c samanahyanta sarvaa HV_110.36d samanujtav caiva HV_8.33*156:4a samantata ca nirght HV_112.17*1361:7a samantata cpsarasa HV_82.13c samantata savtg HV_86.46c samantt paryavrayan HV_77.1d samantt paryavrayan HV_91.45cd*1051:8b samantt pratinditm HV_93.1d samantt pratyavrayat HV_110.52b samantt samavkiran HV_9.67b samantt svarabhƫaai HV_81.82*921b samantd ardhayojanam HV_94.7d samantd yojanasgra HV_55.45c samantd visainyena HV_102.2c samantd veit balai HV_81.48b samantn nyakhanan mahm HV_10.48*212:1b samantn madatarpit HV_54.26b samapcchanta ydav HV_109.17b samapracra ca gav HV_49.18a samabhityaktajvitam HV_81.101b samabhityaktajvit HV_81.98d samabhilaajjanamejayo yaa svam HV_118.40b samabhyuttihate budha HV_20.43f samam abhyutsmayantva HV_59.38c sa mamra bha hata HV_64.20d sa mamra mahdaitya HV_91.45cd*1051:28a samaya kray cakre HV_29.4c samaya madhusdana HV_113.43*1507:1b sa maystrapratpena HV_15.60a samay apaths tath HV_116.28b samaye 'tigate tu s HV_8.29ab*154b samayena mahdyuti HV_10.40b sa mayensurendrea HV_36.59a samayo hy ea kalpita HV_75.19d samarasya pura pra HV_15.21a samarrt prajagmire HV_81.70d samare ktartmanm HV_81.71d samare klanemin HV_37.46b samare katriyarabh HV_81.70b samare yuddhaauena HV_31.127e samare rjadharmea HV_62.76c samare rmagovindau HV_81.65c samare svena tejas HV_38.45b samare svena tejas HV_112.102*1448:5b samartham amitaujasam HV_3.99b samartha yudhi nigrahe HV_85.11b samartha pthivpate HV_9.59b samarth hy asi dhrae HV_6.5d samarthev asamartheu HV_62.10ab*721A:15a samartho vrae prabhu HV_85.31*968:3b sa marmbhihata sakhye HV_112.75*1422:7a samalntarasavtai HV_117.36b samavacchdya prthiva HV_85.22b samavykt sarve HV_81.28a samavye taddbhute HV_60.32f samastamymyjo HV_99.27a samasto 'mantrayat tad HV_53.1d sa mahtm mahtap HV_1.14b sama blasya sarvata HV_50.20*637:25b sama yuyudhatu ciram HV_82.19*936:5b sama atrau ca mitre ca HV_5.37*110:5a samkrny adyanta HV_96.56c samkulajalopet HV_93.63a samkrmanta bahudh HV_21.28c samgat mahvry HV_3.15c samgatau ca tau dv HV_73.38*825a samgamya tad vainyam HV_5.27a samgamya parasparam HV_3.47d samguli samanakho HV_109.83c samjagmur mahvry HV_89.2c samjagmu sahasraa HV_82.13d samjaghnus tato bher HV_37.24a samjaghnus tribhis tribhi HV_81.84ab*922:19b samjadvri tihatu HV_73.1d samjadvri m ciram HV_73.38d samjava uubhe HV_74.4c samjavn nikramya HV_72.12c samjave parikh HV_76.36c samjave vikrŬya HV_76.37a samjave sastabdhe HV_74.16c samjavo nirmalla HV_76.9a samjavidhim uttamam HV_72.12b samjas tatra sarp HV_70.13c samjahre rjasya HV_20.22c samja merumrdhani HV_46.12b samja sahaprvaja HV_74.39d samja uubhe tad HV_100.15b samje tridivaukasm HV_42.13b samje macaobh ca HV_72.11c samje samavartata HV_75.16b samjotsavasanidhau HV_75.33d sa mtmahadoea HV_5.3a samdptau tu rjendra HV_82.19*937:20a sam dvdaa rjendra HV_9.95c samdhatta ara caiva HV_91.44*1049:11a samdhya savar tu HV_8.13a samdhyetikartavya HV_91.43a samdhistha sa bhteu HV_98.22*1106:1a samn antapuri ca HV_86.7d samnavats kapil HV_16.6c samnavayasau yath HV_49.9b samna sryavarcas HV_38.44b samna sryavarcas HV_112.102*1448:3b samna sanivartate HV_30.49b samni viami ca HV_6.9*116:3b samnya svasainya tu HV_82.25a sampetur mahrja HV_5.23c samptakma ca cirya nandati HV_118.44d samptam idam khysye HV_43.58c samptavaradkiai HV_31.141b sambhëya ca keava HV_92.36b sambhëya yadurehn HV_95.18c sa mm uvca tejasv HV_12.10*238:1a sa mm uvca dharmtm HV_11.30a sa mm uvca dharmtm HV_12.2a sa mm uvca dharmtm HV_12.9a sa mm uvca prttm HV_12.20a sa mm uvcmbucara HV_100.37a samrdhya ca matpriyai HV_55.57*676:2b samrutena yogena HV_86.38c samruhya vanaspatim HV_91.49*1056:6b sa mrgama kmnm HV_22.34a samligya dha yadu HV_108.11*1215:1b samligya yathkramam HV_108.11cd*1214:3b samligya yathkramam HV_108.11*1216:1b samligya yadttamam HV_108.11cd*1214:6b samvidhyvadhya ca HV_48.28b samvtya vyavasthit HV_13.53d samritya jarsadham HV_80.4c samritya jarsadham HV_85.28c samritya jarsadha HV_96.27a samvasya ca mdhava HV_102.20b samvsya ca t sthitm HV_108.60*1240:6b samvsya muhrta tu HV_82.19*936:4a samst kasam ojas HV_66.2d samsdya janrdanam HV_91.48d samsneu sarveu HV_96.22a samhatas tato bai HV_108.64*1242a samhito nirhra HV_19.11a samhtau maharibhi HV_5.33d samhvayasva govinda HV_109.80ab*1291a sam ca kuru sarvatra HV_6.8a sa m paribhavann eva HV_43.20a sa m brahmarir apy ha HV_42.42a sa m vakyati kicit tu HV_65.100*757:11a sam sahasram ayutam HV_47.13*582a samiddho 'gnir ivdhvare HV_108.51d samkan klam have HV_36.31b sampam jagmu HV_43.17c sampa ta mahdharam HV_61.29d sampa dukhito yayau HV_78.1b sampa npater gatv HV_71.46c sampa mnavendr HV_100.11c sampe traj drum HV_56.10b sampe devadevasya HV_107.40c sampe vrajavsinm HV_65.89b samyur yuddhallas HV_81.27d samyur yudhyamn vai HV_35.2c samyus te susarabdh HV_37.29c samuktmaividyota HV_42.2a samucchritapatkni HV_93.26c samucchritapatkni HV_93.31c samucchritamahdhvajai HV_87.43b samuttasthur mahkita HV_81.27b samuttasthur yathkramam HV_10.61b samutpatya nakhais tkair HV_31.66*473:2a samutpannasya pulahn HV_13.58c samutpann sumahat HV_3.80c samutpann svadhy tu HV_13.50e samutpannena kauravya HV_5.24a samudagryudhadhvajam HV_88.3b samuddhara mahbhuja HV_109.22d samudyatamahastr HV_81.93a samudyatahalyudham HV_82.20ab*938b samudrakobhav ubhau HV_81.54d samudratanayy tu HV_2.31a samudra daa ca dve ca HV_86.36a samudraparvatavana HV_12.37c samudramadhye dutm HV_105.9c samudram abhiysyata HV_5.30b samudram nayac cain HV_10.66e samudrayonir madhuh HV_34.35a samudra crghyam dya HV_10.52a samudrasalileay HV_2.33d samudras tam uvceda HV_79.14a samudras tv evam uktas tu HV_100.46a samudra khnaym sa HV_9.68c samudra gamayiyati HV_97.32d samudra makarlayam HV_95.3b samudra menire ta hi HV_61.13a samudra präjalir bhtv HV_79.13a samudra saha gagay HV_43.17b samudra saha gagay HV_43.23b samudra stabdhatoyo 'ham HV_104.12c samudr samgame HV_58.36d samudrd iva sindhava HV_112.57b samudrd upalabdhavn HV_10.53b samudrd upalabdhavn HV_28.12d samudrmbhodatale HV_40.9b samudre ca ruto 'smbhis HV_83.12a samudre prvadakie HV_10.47b samudrebhya ivpag HV_3.17d samudrebhya ivpag HV_3.21d samudre vai bhaviyati HV_35.58b samudre 'ha sur prve HV_43.15a samudroddhtajanit HV_54.38a samudro 'dbhir vimarditum HV_43.21b samudro vlukpra HV_9.52c samudraughanibhair ghanai HV_54.32d samupohe sudrue HV_21.13b sa murasya durtmana HV_91.44*1049A:2b sa muro dnavo rjan HV_91.44*1049A:4a sa muan dnava teja HV_112.102*1448:5a sa muhrtt tata ko HV_103.26a samuhya kuillakn HV_74.22ab*831:3b +samdbhtamahravm (sic) HV_55.38*671:2b samlaviapaskandha HV_61.29*714:1a samlaviapau bhagnau HV_51.18c samlaviapau bhagnau HV_65.26*741:4a sa mtyun partyur HV_99.5a samddhacatvaravat HV_86.47a samddhabhavankul HV_44.54d samddhas tasya kasasya HV_69.4a samddhy vsavopama HV_118.26d sa meghanicayas tasthau HV_61.51a sa meghaughair ivrava HV_74.4d sametam abhavat puna HV_108.38b sameta bhavana patny HV_99.49*1114:13a sametn sapitmahn HV_40.43b samet mantraym sur HV_25.15c samet pratyapjayan HV_38.50d sametya dhraym sur HV_20.6c sametya mantraym sur HV_85.29cd*967:2a sametya mumude rjan HV_79.24c sametya yadusihasya HV_92.27c sa mene mlyajvana HV_71.21b sa me prta sukha dadyt HV_111.11*1349:2a sa me bhart bhaved iti HV_87.15d sa me mtyur bhaviyati HV_31.43*466:2b sameyt rmakau HV_76.2c sameyu sarvaprthiv HV_100.5d sa merugirim sdya HV_92.47a sameu marudhanvasu HV_9.52b sa maithunena dharmea HV_3.5a samai ctyantadurgamai HV_61.43b samyak s ca samanvit HV_3.104*88:1b samyagrdhitas tay HV_3.98b samyag ha mahn i HV_3.20b samyagvartitukmasya HV_44.30a samyagvttni tair guai HV_77.57ab*862b samr kukir vir prabhu HV_2.6d sayakarakogandharv HV_11.36e sayakoragagandharv HV_11.33*236:2a sayakoragacran HV_32.11d sayaj sakriy ved HV_31.96a sa yad dado kmn HV_22.35a sa yad yauvanasthas tu HV_99.9a sa yadupravaro vibhu HV_84.32d sayantrai susamhitai HV_81.15b sa yambhym pravddhbhym HV_51.16a sa ycyamno devai ca HV_20.30a sa yti naraka ghora HV_65.65*751a sa yti hare padakamala kamala madhupo yath lubdha HV_1.0*9:2 sa ydavanarendr HV_100.15a sa yuddhakmo npati HV_25.13a sayuv ca vrajas tad HV_51.27b sa ratnkarabhƫam HV_79.2d saratha sadhvaja sva HV_91.55*1059:9a sa ratha paurav tu HV_22.7a sa rathair meghanirghoair HV_81.20a saramas tath caiva HV_3.78c sarasas tasya prvata HV_18.9d saras tac ca kurureha HV_18.12c sarahasya dhanurveda HV_79.6ab*879:9a sa rjayakma mukta HV_20.46c sa rjarja uubhe HV_34.17c sa rj käcaneudhi HV_23.27d sa rj janamejaya HV_22.9b sa rj janamejaya HV_118.11b sa rj janamejaya HV_118.18b sa rjnam athnvicchat HV_19.14a sa rj paramaprta HV_19.27a sa rj parampanno HV_19.10c sa rj sgarkra HV_81.21c sa rmakaramuktena HV_89.49c sarërau viniptitau HV_97.10d sarsi ca riyjvalan HV_59.40d sarsi surabhi ca HV_83.2d sarita ca sarsi ca HV_93.68b sarita ca sarsi ca HV_103.1b sarita ca sarsi ca HV_104.14ab*1136b sarita narmadm anu HV_88.6b sarito lokabhvan HV_100.45b saritparvatasevinya HV_31.148*482B:4a saritsu vimalsu ca HV_79.39*887:3b saritsu saha daivatai HV_46.9d saridbhir v surevara HV_43.7d sarsp sarp HV_4.9*99:4a sarspebhya kebhya HV_49.11a sa rukmatsarum udyamya HV_44.50a sa rudram abhigamytha HV_106.7a saro yasy samutthitam HV_13.25d saroa samudaikata HV_75.4d sa roea tu cra HV_75.8a saroo vkyam abravt HV_47.19d sargakra ca sarg HV_30.37a sarga svrocie smta HV_3.94d sargya vidadhe mana HV_7.54*142:7b sarpabhtai samantata HV_108.83b sarpabhogabhujv ubhau HV_51.7b sarpabhogamayai arai HV_108.86b sarpabhogair viveita HV_108.85b sarpam ajtarpiam HV_45.7d sarpamau virejatu HV_51.9b sarparjavaagata HV_56.21d sarparjo viyudha HV_56.27d sarpalokam ima yath HV_70.16d sarpasatrd anantaram HV_115.3d sarpasatrd anantaram HV_115.4d sarpasyeva tanur yath HV_91.55*1059:11b sarpa sarpriketana HV_56.35b sarpm atha takakam HV_4.7d sarpm amitaujasm HV_3.85b sarp ca mahpate HV_6.23d sarp darana tvra HV_66.24a sarpvsam ima hradam HV_56.24b sarpi pacyamnena HV_49.26e sarpeeti mahhrade HV_56.16d sarpendram iva kopita HV_81.67b sarpair niyamana ktam HV_109.74*1286:2b sarpair lelihyamnai ca HV_37.12c sarpai puyajanai caiva HV_2.25a sarva ete dano putr HV_3.70a sarva ete mahtmna HV_23.99*377:1a sarva eva kaya gat HV_21.34*327:7b sarva eva divaukasa HV_43.1b sarva eva mahrath HV_88.5d sarva eva aakire HV_28.17d sarva eva samhit HV_16.10d sarva eva surarehs HV_43.13a sarva evmar sukham HV_113.69d sarva evmitaujasa HV_13.24f sarva evmitaujasa HV_71.1b sarva evyua kaye HV_16.14d sarva evvatrayan HV_43.69b sarva evsurottam HV_112.21b sarva evsurottam HV_112.27b sarva evopatasthire HV_5.25d sarvakartre namo nama HV_111.7*1340:17b sarvakarmeti viruta HV_10.71b sarvakmakara iva HV_60.25b sarvakmaguair yuta HV_93.46b sarvakmadugh gva HV_5.31c sarvakmadugh dogdhr HV_6.37*121a sarvakmadugh dogdhr HV_6.38e sarvakmaduh dogdhr HV_10.13e sarvakmapradyina HV_29.27d sarvakmaphalaprad HV_11.38d sarvakmaphalais tu ya HV_11.9b sarvakmasamanvit HV_13.8*242:1b sarvakmasamddheu HV_13.51e sarvakmair upacitair HV_29.23c sarvakryapurogama HV_62.18d sarvakryasamdhyak HV_94.27*1081a sarvakryev anantarn HV_86.77d sarvaklata vanam HV_53.31b sarvakatrasya jetsau HV_23.109*382:17a sarvakatrasya payata HV_81.80*920:3b sarvakatrasya payata HV_87.72*1007:7b sarvagenugmin HV_86.65b sarvagopasusakula HV_60.13d sarvaghoasya ghyatm HV_60.12f sarvaghoasya sadoha HV_59.29c sarvajtiprabhutvena HV_111.9*1345:24a sarvajtiu vinyastas HV_111.9*1345:4a sarvajatvdiyukto niratiayasukhaprptihetur yatn HV_1.0*15:2a sarvajo hy asi me mata HV_11.34d sarvatas tai piplikai HV_85.33b sarvatas tai pradptsyai HV_110.40a sarvata ktanisvanam HV_49.21d sarvata pariplyate HV_7.47ab*140b sarvata parirakitam HV_55.52f sarvata pariveita HV_108.86d sarvata parvatopam HV_61.8d sarvata pito 'tha v HV_112.61*1412b sarvata puram antikt HV_106.42d sarvata atao vk HV_52.30d sarvata sraniryukta HV_72.4a sarvatrthasukhray HV_55.55d sarvatejomaya sutam HV_85.11d sarvato nagar ceya HV_81.33c sarvato 'bhivirjate HV_84.27d sarvato veitatanur HV_108.94a sarvatra kuala ka HV_83.56c sarvatra mitabhëii HV_108.10*1210:15b sarvatra yadunandana HV_108.11cd*1214C:9b sarvatra vartamns tn HV_12.39c sarvatra samadg va HV_3.60cd*72:1b sarvath duratikrama HV_118.33d sarvath na bhaviyati HV_106.60*1158:2b sarvath mnam arhati HV_108.93d sarvath yatnam sthya HV_109.63*1278:3a sarvath sadhivigrahe HV_107.57*1179:5b sarvath sastut te 'ha HV_107.84*1198:1a sarvadevamaya ktv HV_30.17c sarvadevamayo yas tu HV_35.0*505:1a sarvadevaripjita HV_20.27b sarvadaityavinanam HV_106.61*1159:2b sarvadaivatabdhit HV_91.6b sarvadharmamayas tu ya HV_35.0*505:1b sarvane samutpanne HV_9.96*195:8a sarvan etan npatayo HV_100.15*1118:2a sarvappapraanam HV_115.2d sarvappavinya HV_31.105c sarvappavinirmukto HV_31.152*483a sarvappavinirmukto HV_113.82ab*1542:1a sarvappai pramucyate HV_20.48d sarvappai pramucyate HV_23.166*402b sarvappai pramucyate HV_23.168b sarvapratyakadarivn HV_97.41d sarvaprabhavam avyayam HV_100.58b sarvaprabhavam varam HV_34.28b sarvapraharaodyata HV_111.5*1338:3b sarvaprabht bhuvi HV_40.27d sarvapribhayakara HV_111.5*1336:1b sarvaprisukhvaha HV_55.57*676:3b sarvaprena mahat HV_38.32c sarvaprevar caiva HV_47.27a*585:2 sarvabhak vthvrat HV_117.16d sarvabhako hy asagupto HV_117.11a sarvabhtakayvaham HV_115.17d sarvabhtaguasra HV_30.29a sarvabhtagutmaka HV_30.29b sarvabhtapates tanum HV_31.112f sarvabhtapicnm HV_4.6a sarvabhtamanoharam HV_93.39b sarvabhtamanohar HV_24.10*404:2b sarvabhtamanohar HV_1.36*33:4b sarvabhtarutaja ca HV_92.32c sarvabhtahite rata HV_15.11d sarvabhtahite rata HV_31.116d sarvabhtdim avyayam HV_113.45d sarvabhtni tatrasu HV_112.32d sarvabhtnukampaka HV_19.12b sarvabhteu ppakam HV_22.39b sarvabhtev amagala HV_22.37*343:1b sarvam antapura caiva HV_87.1*992:3a sarvam sj jagaddnta HV_31.130c sarvam sj jagaddnta HV_31.133c sarvam hraymsa HV_92.17c sarvam icchmi veditum HV_39.6d sarvam utptadaranam HV_106.55d sarvam ekrava loka HV_42.19c sarvam etaj jagaddht HV_113.77*1537a sarvam etat kariymi HV_86.32a sarvam etad akraam HV_44.13d sarvam etad aeea HV_1.13*25a sarvam etad aha vra HV_6.7a sarvam etad gaddhara HV_42.38d sarvam etad bhaviyati HV_47.18d sarvamedham mahmakham HV_23.75d sarvam evnuprvaa HV_4.21d sarvayajapravartinam HV_31.10*456b sarvayajamukha deva HV_31.10*456a sarvaydavanandana HV_86.52b sarvaydavanandana HV_91.2b sarvaydavanandana HV_91.50d sarvayuddhe 'py asahryo HV_108.91*1250:2a sarvayuddheu mrgajo HV_108.94*1253:3a sarvarakapraana HV_23.57d sarvaratnamaya ubha HV_93.51d sarvaratnamayni ca HV_95.12b sarvaratnavibhƫita HV_77.9b sarvaratnasamkula HV_84.28d sarvaratnni tejas HV_31.147b sarvartukavana caiva HV_93.17c sarvartukavane ramye HV_107.2c sarvartukusumotkam HV_42.9b sarvartunilaya ubham HV_52.23b sarvartuphalasapanns HV_93.62c sarvartusukhasacr HV_55.55c sarvarddhiguasapann HV_43.73*550a sarvalokaguro prabho HV_31.151d sarvalokapati prabhu HV_35.53a*507:1 sarvalokaprabhu yata HV_70.10d sarvalokabhayvaha HV_37.57d sarvalokabhayvahm HV_112.42*1390b sarvalokamayo daitya HV_37.57c sarvalokaubhvaha HV_76.28*848:13b sarvalokasukhvaha HV_1.36*33:3b sarvalokasya payata HV_111.5*1338:12b sarvalokasya bhvanam HV_70.10*787b sarvalokahitya ca HV_7.56*144b sarvalokahitya vai HV_31.143d sarvalokahitrthya HV_31.148*481:2a sarvaloka samviya HV_103.24c sarvalokdir avyaya HV_113.8d sarvaloknupjitam HV_8.47*163b sarvalokbhipjitn HV_2.32ab*41b sarvaloke dhanurbhtm HV_79.22d sarvalokevarevaram HV_112.32*1379:9b sarvalokevaro vibhu HV_97.30d sarvalokeu bhmini HV_107.75ab*1191b sarvalokeu vikhyt HV_92.59*1068:2a sarvavighnopantaye HV_1.0*17:2b sarvavedntavedya ca HV_100.86*1124:3a sarvavrajavicriau HV_51.12b sarvaatrunibarhaam HV_112.67d sarvaatrunibarhaa HV_108.27d sarvaatrubhayakarm HV_108.73ab*1245b sarvaatruvidraam HV_112.29ab*1370:8b sarvaa sarvagahana HV_9.35c sarvastravirada HV_1.0*3:8b sarvastravirada HV_108.92b sarvastravirad HV_65.12b sarvao 'gni krmavat HV_22.36d sarvasattvaguopeta HV_26.27c sarvasattvamanohar HV_28.41d sarvasattvarutajat HV_19.8*309b sarvasattvarutajatm HV_19.12*310:1b sarvasattvarutaja ca HV_17.9a sarvasattvarutaja ca HV_18.19a sarvasasyaprarohi HV_6.38f sarvastvatasasadi HV_28.30d sarvastvatasasadi HV_29.38b sarvasainyapurasktam HV_96.40b sarvasaukhyapriyakara HV_62.99*732:3a sarvasya tripurntaka HV_100.57ab*1121:10b sarvasyaitasya sabhava HV_6.11d sarva klasya gocaram HV_78.32ab*870:27b sarva cakre vyavasthitam HV_112.95*1437:6b sarva tad amtaprakhyam HV_70.12c sarva tad dhi janrdant HV_39.10b sarva yuddhamadotkaam HV_33.31b sarva vibhajate jagat HV_104.11d sarva ӭtam ivbhavat HV_56.8b sarva satyamaya vkya HV_41.29a sarva sarva vijnti HV_116.31a sarvä jvarn ghnantu mamniruddha+ HV_111.11*1349:5 sarvi kurunandana HV_62.63*728:1b sarvi tanut ynti HV_59.36c sarvy dityaramibhi HV_7.54*142:10b sarvy etni karmi HV_109.41c sarvtman sarvabhvana HV_106.6*1148A:19b sarv dmodara vin HV_56.24d sarv nakatranmnyas tu HV_3.30c sarvn antarhitn iva HV_47.24d sarvn ayutaa puna HV_108.34d sarvn asmn parityajya HV_66.23ab*761:4a sarvn asmn sabndhavn HV_109.27d sarvn kmn ims tta HV_31.46c sarvn kualam avyayam HV_113.70cd*1535:4b sarvn gopä jighsat HV_67.10d sarvn divaukaso dv HV_113.58*1529:14a sarvn dudubhiabdena HV_95.14c sarvn devagan mdhe HV_36.52d sarvn devagas tad HV_31.51d sarvn devn apothayat HV_91.45f sarvn nirmathya bndhavn HV_96.26b sarvn prthivapugavn HV_100.28b sarvn marmasv atìayat HV_91.45cd*1051:14b sarvn svajtisabandhn HV_78.47*875:1a sarvpsarogan ca HV_4.9*100:1a sarv bheje sa t samam HV_88.43d sarvbhya sarvakmada HV_62.10ab*721A:12b sarvmayapatir jvara HV_111.11*1349:2b sarvmaragaair vta HV_113.70d sarvmarapurogam HV_112.45b sarvyudhadhara vapu HV_30.17d sarvrthaguasapann HV_95.16ab*1085a sarvrthasiddhi labhate HV_47.57*594:2a sarvrthnm upakrame HV_1.0*18:1b sarvvasthgatair api HV_101.13d sarv vraprajyinyas HV_98.2c sarv cakru striyo 'jaln HV_92.27d sarv ca niyatendriy HV_92.26d sarv ca brahmavdinya HV_13.20c sarv ca sarito balt HV_37.55b sarv ca sthirayauvan HV_13.20ab*247:1b sarv caivordhvaretasa HV_13.20d sarvsm antartmasu HV_77.25d sarvsm eva sakalpa HV_92.30c sarvsuragan sakhye HV_108.94*1253:2a sarvsuravinya HV_7.56*144a sarvsuravininm HV_34.37b sarvs t vai mahbhg HV_13.20ab*247:1a sarvs t candravadan HV_49.27*626:3a sarvstrakual vr HV_87.21c sarvstrakual sarve HV_88.44c sarvstragrahaa rae HV_38.29b sarvstraj mahevs HV_43.73c sarvstravidhipraga HV_99.9d sarvstreu ca tv ubhau HV_79.22b sarv dvravat purm HV_113.48*1523:2b sarvs tn abhita sthitn HV_83.15b sarv kamalapatrkr HV_92.35c sarv këyavsinya HV_92.26c sarv prvavad vt HV_48.20*608:1b sarv vaidhavyalaka HV_77.17d sarv sukhamay dia HV_22.37*343:2b sarv so 'bdhata praj HV_31.54b sarve kanakavarbh HV_110.12a sarve käcanayp ca HV_23.146c sarve käcanavedaya HV_23.146d sarve klapratkia HV_117.27d sarvektstr balina HV_23.44*361:1a sarve kaparya HV_73.6b sarve keavasant HV_84.15b sarve gohgniu gat HV_52.11c sarve ca kukurndhak HV_94.13b sarve cvahit mama HV_84.1*961b sarve caiva maharaya HV_7.54*142:16b sarve corakule jt HV_116.18*1569:1a sarve jt mahbal HV_23.52*366:13b sarve tatrvatasthire HV_76.10d sarve tapasi sasthit HV_37.8b sarve te katriys tta HV_10.45a sarve te jtayo gat HV_109.22b sarve te pthivkita HV_100.86b sarve te prabhaviava HV_7.49d sarve te yadupugav HV_66.1b sarve te viktnan HV_91.53*1058A:26b sarve dakdayo npa HV_2.54b sarve dnavapugav HV_112.13*1354b sarve devagas tta HV_3.56a sarve dev savsav HV_112.47d sarve devair mahrja HV_23.147a sarve dhanui prag HV_65.14d sarve np vinit HV_15.28d sarve no vidit de HV_109.59*1273:2a sarve nyygat tad HV_16.6d sarve parighayodhina HV_43.71f sarve prthiva durnayt HV_106.51*1157:4b sarve pracetasa nma HV_2.32c sarve prcnabarhia HV_2.39b sarve prt jaganntha HV_100.86*1124:6a sarve bëpkuleka HV_109.61b sarve brahma vadiyanti HV_116.13a sarve bhmaparkram HV_28.5b sarve 'bhuvas tad bham HV_112.72*1421:2b sarvebhya prvajau matau HV_3.58ab*66b sarve mnuabuddhaya HV_50.18*633:3b sarve mnuabuddhaya HV_56.28d sarve myvino 'sur HV_6.27b sarve yaj mahbho HV_23.146a sarve ynti dio daa HV_112.13*1356:2b sarve yuktarath sajj HV_102.6c sarve yuddhavirad HV_23.44*361:1b sarve 'yudhyanta sagat HV_91.53*1058A:27b sarve ypadhvaj sthit HV_100.77d sarve lok mudnvit HV_32.39a*486:1 sarve vjasaneyina HV_116.13b sarve vijak caiva HV_116.19e sarve vigatakalma HV_18.14d sarve vidysu nit HV_9.49*184a sarve viprapar nar HV_41.29d sarve vimanaso 'bhavan HV_89.51d sarve vium abhidravan HV_38.30d sarve vismitacetasa HV_51.28ab*645b sarve vr mahrath HV_21.11b sarve vedapar vipr HV_41.29c sarve vedavratasnt HV_23.44c sarve vedeu nihit HV_41.9b sarve vai kulapsana HV_73.32d sarve akrapurogam HV_36.60b sarve akra mud yut HV_59.18b sarvem agrata sthitau HV_87.77*1010:7b sarvem abhavat tad HV_22.7b sarvem astravry HV_112.40a sarvem upaӭvatm HV_78.3*863b sarvem eva garjatm HV_108.19b sarvem eva bhtn HV_79.19c sarvem eva vacant HV_17.7c sarvem eva sa prabhu HV_23.120*387:2b sarve klaparyayam HV_40.12d sarve dari ea HV_4.9*99:3a sarve daitavadvim HV_38.12b sarve dvijasattama HV_13.65b sarve ntra saaya HV_21.25b sarve ntra saaya HV_59.61b sarve nma jagrha HV_95.11c sarve puyakarmam HV_1.21d sarve puravsinm HV_94.12d sarve yogasdhana HV_17.10d sarve rjata ptram HV_13.66a sarve vai yaaskaram HV_115.12b sarve sahadakia HV_100.83b sarveu satatotthita HV_93.6b sarvev api ca vedeu HV_104.22*1141:2a sarvev caryakalpeu HV_113.75c sarvev eva puna puna HV_7.44*133:11b sarve samadhirohata HV_86.40d sarve sagrmadarpit HV_32.11b sarve sagrmallas HV_43.64d sarve sagrmallas HV_83.8*947:1b sarve sidhyanty upakram HV_5.50b sarvair eva samanvita HV_108.91*1250:1b sarvair devagaair vta HV_112.17*1361:13b sarvair devagaair vta HV_113.70ab*1533:2b sarvair npatibhi srdha HV_88.33*1018:2a sarvair netrair udaikata HV_62.5d sarvair brahmaribhi srdha HV_38.56a sarvair munivarai sad HV_104.22*1141:3b sarvair vanaguair yutam HV_52.22b sarvai cpi sahasraa HV_110.1d sarvais trthai sukha gvo HV_56.44c sarvauadhivibhƫitam HV_93.57b sa labdhatej bhagavn HV_20.17a sa labdhv varam avyagro HV_71.20a sa lambakesarasaa HV_67.31a sa lambamna kasya HV_61.50a salilasrvi reha HV_113.18c salila cntarika ca HV_31.44c salila jyotir eva ca HV_113.77d salil may kta HV_35.61b salilenplutnva HV_109.10c salilotpŬasakul HV_54.17b salilodgribhir ghanai HV_54.37b salilaughd vinistya HV_106.26c sa lebhe karma tena HV_8.42a sa lokapln utsdya HV_37.51a sa lokaplaikavapu HV_37.58a sa lohagandh rjari HV_22.10a sa lohagandho vyanaat HV_22.12e savatsacarmstaraai HV_53.27c savatsam iva govam HV_68.16d savats g paratapau HV_58.3d savana havana caiva HV_31.5a savana putra eva ca HV_7.9d sa variho dhanurdhara HV_62.72b savar janan tad HV_8.20b savardhatta smudr HV_2.32a savary mahpati HV_2.31d savar nirmame tata HV_8.8d sa vyu sarvabhtyur HV_34.30a sa v lghyatara suta HV_65.66b sa vsudeva samare HV_109.6c sa vijeya anaicara HV_8.47d savitur maala mahat HV_112.41d savitur maala yath HV_34.36f savitus tejas tulya HV_38.13c savitu prathama sutam HV_62.94b savidyut stanayitnumat HV_100.17d savidyud iva candram HV_91.44*1049:4b sa vidhysuragan HV_110.43a sa vinirbhinnakumbhas tu HV_37.46*517:15a sa viprana devn HV_21.23a sa vibhur bhtabhvana HV_39.3d sa vibhu salilodbhava HV_42.18b sa vivddho yad rj HV_85.18a sa vivydha catuay HV_88.8a sa viare sthita ubhre HV_109.66a saviur iva mandara HV_36.59d savisphuliga sgra HV_9.57a sa vciviam kurvan HV_43.18a sa vtargo vicared vasudharm HV_118.49d sa va keavgrata HV_64.9*737:1b savi sahasraa HV_60.29d sa vegavn vrarathaughasakulo HV_112.27*1369:19 sa vedam eka brahmari HV_13.36c sa vai tatra nirhro HV_18.9a sa vai baddhv dhanur jybhir HV_23.150*396:24a sa vai bhur vana yayau HV_10.32b sa vai bhusahasrea HV_23.150*396:6a sa vai bhagavatnena HV_28.26*439:1a sa vai bhavej jvara vigatajvaro nara HV_111.11d sa vaibhrjas tv ajyata HV_19.1b savaira kartum udyata HV_75.21b sa vairja prajsarga HV_1.39a sa vai rj haricandras HV_10.22a sa vai vddhatamo nm HV_65.71d sa vai vega samudrasya HV_23.150*396:10a sa vai akrasakho muni HV_46.6b sa vairavaavastavya HV_86.55a sa vaiavajvaro ghya HV_111.5*1335:1a sa vai svyabhuvas tta HV_2.4a savya maalam vtya HV_82.15c savypavtta vipula HV_44.7c savylamgapannagam HV_92.39b savye csya ratha prve HV_34.4a savyetarbhy bhubhym HV_110.68a savyena bhun bhasma HV_110.60*1322a savyena stvat reho HV_81.62c savyenlambya mahat HV_34.37a savye prve ca pradyumnas HV_110.48c savrajo yadi masyate HV_68.38d sa vrajo vrajat bhti HV_53.18a savre te vrajavsina HV_83.50b sa akyamno dharmtm HV_28.18a sa akha keavhvna HV_86.56a sa akha präjalir bhtv HV_86.57a sa abda abdavhinm HV_37.31b saara sadhanuka ca HV_112.31*1375:3a saara sadhanu caiva HV_112.31*1375:1a saarra tad ta tu HV_10.20*203a saarra mahtap HV_10.20*204b saarro vraje svargam HV_10.19*201a sa arair arditas tena HV_112.17a sa aro 'tha mahrja HV_81.84ab*922:3a saikyatumbakarakau HV_52.5c sa iljlavitat HV_36.22a sa iye ayane divye HV_40.9a sa ghrayna saprptas HV_44.45a sa ukle vsas bibhrac HV_74.18a sa urva nardhipa HV_19.3b sa nyam rama ramya HV_23.151*397:5a saes tatra tihanti HV_7.52a saailavanaknan HV_4.15a*101:1 saailavanaknanm HV_31.21*462b saailavanaknanm HV_31.28b sa aileneva lakyate HV_75.45d sa rmn virajo nma HV_93.52a sarvatsena vakas HV_68.20b sa rutv bhagavn vkya HV_42.46a sa sampagatas tasya HV_62.9a sa samudrn samnya HV_37.55a sasamudr sanagar HV_23.144c sasamudr sapattan HV_7.47b sa samrì iti viruta HV_10.22d sasarja purua prabhu HV_1.39b sasarja prabhur vara HV_1.39*35b sasarja si tadrp HV_1.28c sasarjur jau nistrin HV_37.27c sasarpair vipulair bilai HV_55.42d sa sarpo bahubhis tkai HV_85.33a sa sarvadamano nma HV_23.48c sa sarvaratnabhk samr HV_23.150*396:3a sa sarvä jaladn prabhu HV_61.7b sa sarvn abravd bhrtn HV_16.9c sasasyn ca smn HV_54.28c sasasyy ca smy HV_62.53c sa sahasrair bhtv HV_40.7c sa sakaraa mantrya HV_55.54*673a sa sakrmayitavyas te HV_47.30c sa sakipya jagat sarva HV_40.42a sa sacodayitavyas te HV_73.3a sa sadigdham ivtmna HV_58.31a sa sadhna kariyati HV_66.36d sasadhya iva toyada HV_55.4d sasadhya iva bhskara HV_91.53*1058A:11b sasadhybhra ivcala HV_42.4d sa saprahras tumulas HV_81.95a sa saprahras tumulas HV_110.71a sa sarabdhas tad tasmin HV_20.30*316a sa sarƬho 'saktprptas HV_29.37c sa sasaktas tu kena HV_64.17a sa sasaktas tu kena HV_67.29a sasgaram ivmbaram HV_54.34d sasgar ca sasarit HV_4.15a*101:2 sasdinam aridamau HV_96.62d sa sdhanena mahat HV_80.1*893a sasdhy samarudga HV_106.8b sasdhy samitijaya HV_113.45b sasnupragrahi ca HV_74.7b sa smdibhir apy dv HV_15.55a sa siha iva vegena HV_76.25a sa sukh dhtimn dhanya HV_22.36*342a sa suto gopito ghe HV_65.22d sa surair abhyanujto HV_85.43c sastnsapadnugn HV_88.26ab*1014b sa sryakaratulybha HV_38.39a sasje vividh praj HV_1.37d sasje sa samantata HV_36.24d sa ssu prajsv evam HV_2.1a sa sv manas daka HV_2.47a sasainya krranicayam HV_31.126*477b sasainya rvaa yudhi HV_31.125b sasainya pratyadyata HV_81.21d sasainya sapadnuga HV_100.10*1117:2b sasainyena tavrayt HV_106.8d sa saumyo rir ucyate HV_30.41b sastrasiddhis tu yodhn HV_75.24a sastrpuso 'tha ghoo vai HV_53.1c sasnuo 'ha sabhrya ca HV_78.26c sasmita ceva provca HV_46.21a sasmita madhusdana HV_45.1b sasmita rghavo 'bravt HV_44.38d sasmita vkyam abravt HV_38.23d sasmita visasarja ha HV_71.35b sasyacor bhaviyanti HV_117.21a sasyajtni sarvi HV_6.15a sasyanipattir aphal HV_116.25a sa syandanavaro bhti HV_34.10a sasykaravat spht HV_6.41c sasyd jalajd ca HV_59.45c sasyni tena vai dugdh HV_6.15ab*118a sasyair guavat mah HV_59.48d sasragpŬaӭggr HV_60.30c sasrva rudhira tka HV_37.46*517:16a sasvaje baladeva ca HV_91.30c sasvan sarvatas tad HV_87.30*999:4b sasvanur yuddhaasava HV_87.50*1005:10b sa svayabhr ivbhti HV_37.57a sa svarg ntra saaya HV_6.49*125b sahak vraja yayu HV_60.35*705b saha kena jgrata HV_69.31b saha kena ydav HV_78.45d saha gopair vraja yayau HV_79.0*876:12b sahaja te iras tta HV_66.6c sahaj y kam tyaktv HV_41.26c sahajair badhyate sarva HV_44.32a sahajau yamalrjunau HV_65.26*741:4b sa hata prkto yath HV_65.29f saha tbhir mumoda ha HV_63.18d saha tbhy rathe sthita HV_19.21b saha tena diva gat HV_13.57*274b saha tenmarri HV_58.15b saha tenaiva ysyata HV_45.33d saha tai praato gopair HV_60.22c saha tvay gata klas HV_77.16a sa hatv dnava sakhye HV_44.51a sa hatv ydavarabha HV_89.46b saha dnavakanyay HV_113.5d saha dvyma payatm HV_89.24d sahadevasuta cpi HV_23.101c sahadeva pratpavn HV_23.109*382:18b sahadevtmaja rmn HV_23.109*382:19a sahadev ntidev HV_25.0*415:4a sahadevo mahya HV_23.101b sahanya tvay ktam HV_48.46b saha nau sa bhaviyati HV_29.11d sa hanyamno nrcai HV_108.23a sahabandhu mahbal HV_29.30d saha bhartr rudmahe HV_77.37d sahamantriam acyutam HV_19.14b saha ydavapugavai HV_100.11b saha yotsyma tena vai HV_110.33*1307:8b saha ratnair udradh HV_79.23d sahari sabala tath HV_81.79*919:14b sa hari puruo vra HV_3.111a sa halennantgrea HV_83.32a sahavsa gateneha HV_106.2*1146:2a saha vipurasarai HV_104.2ab*1131:2b saha vyandhakasutair HV_102.18c saha vai mantrakrat HV_41.32b saha sarvair nardhipai HV_81.51d saha sarvai sahodarai HV_104.26b sahas keavrpit HV_76.41b sahas khd ivgatau HV_71.49d sahas calitsana HV_76.34b sahas ca samutkipya HV_48.34c sahas te haydhama HV_67.19b sahas pravivea ha HV_99.41b sahas muktamrdhaj HV_48.29b sahas oitapura HV_108.7c sahas srulocana HV_50.14b sahasaivotthita ras HV_108.19c sahasaivotthita rmn HV_108.18*1219:10a sahasaivotthit nii HV_107.21d sahasotthya govindo HV_83.54c sahasotthitavs tata HV_76.28*848:9b sahasotpatit bht HV_23.150*396:21a sahasotpatya govinda HV_74.26c sa hastagrastakea ca HV_76.31a sa hastc ca vinikrnto HV_74.29a sahastri nibodhata HV_98.18*1105:1b sahasrakaram avyayam HV_31.3d sahasracandryutatraka ca HV_112.27*1369:13 sahasracaraa ca yam HV_31.3b sahasracaraa brahman HV_30.15a sahasracaraya ca HV_111.7*1340:5b sahasracaraekaa HV_58.39b sahasrajihva bhsvanta HV_31.4a sahasradasya dyds HV_23.135a sahasrada sahasrdi HV_31.4c sahasrada payoda ca HV_23.134c sahasrapatrakntena HV_62.10ab*721:3a sahasrapatranbhas tva HV_58.39c sahasrapatra varìhya HV_40.11*532a sahasraparivatsaram HV_31.3*455:1b sahasrabhun srdham HV_112.66ab*1417a sahasrabh rmea HV_112.91c sahasrabhor bhn HV_113.66a sahasrabho samare HV_108.97a +sahasrabhujamaala HV_110.1*1294:9b sahasrabhujam avyayam HV_31.4d sahasram amitaujasa HV_3.86b sahasram amitaujasm HV_9.71*189b sahasram amitaujasm HV_112.50*1404:3b sahasram ayuta rmo HV_110.49*1317:2a sahasram asjat prabhu HV_3.18d sahasram iva sry HV_109.84e sahasramukua prabhum HV_31.4b sahasrayugaparyanta HV_31.3*455:1a sahasrayugaparyay HV_7.54*142:5b sahasrayugasakhyna HV_7.54*142:20a sahasraramiyuktena HV_34.22a sahasraramir dityas HV_62.48c sahasravadano 'vyaya HV_65.40b sahasraatadakiam HV_20.22d sahasraatadh bhtv HV_31.3*455:2a sahasrairasa devam HV_70.11c sahasrairasa deva HV_30.15c sahasrairasa deva HV_31.3c sahasrairasa puso HV_20.0*313:4a sahasraro devdi HV_31.29c sahasraro vivtm HV_58.39ab*686a sahasraubhanmnam HV_70.26ab*791a sahasrasakhysayuktair HV_81.18c sahasrasryo bahukikika HV_112.27*1369:11 sahasra katriyagao HV_9.22*172:2a sahasra caiva kyn HV_110.6c sahasrka namo nitya HV_111.7*1340:6a sahasrkasama yuddhe HV_87.3c sahasrka mahbhga HV_113.58*1529:1a sahasri ca sapta ca HV_27.14b sahasri dapi ca HV_27.22d sahasri daaiva tu HV_27.22*432:2b sahasrn nma nmata HV_10.77*230A:2b sahasrmbudanditam HV_33.7d sahasrram arikayam HV_38.39b sahasrsyadharasya vai HV_70.32b sahasrsya sahasrka HV_31.3a sahasrsya sahasrga HV_58.39a sahasrudharo 'rih HV_58.39d sahasrusamaprabhe HV_112.38b sahasru sahasraa HV_30.15b sahasrea ca bhun HV_23.150*396:18b sahasrair ayutair api HV_85.21b sahasvn nma prthiva HV_10.77f sahdityagaair vibho HV_7.53d sahnena gamiymi HV_68.38c sahy vajrapina HV_3.109d sahy satata tava HV_45.43*568b sahy sarva eva te HV_15.13b sahnanti mahvane HV_65.67d sahsmbhir gata blya HV_83.16a sahsmbh rata vane HV_83.16b sah parighabhava HV_43.71d sa hi ghya mdhe daityau HV_42.30a sa hi coro may sakhi HV_107.61*1181:2b sahita satyabhmay HV_92.62b sahita sarvaydobhi HV_97.13a sahit munimaalai HV_40.40b sahit sarvanairt HV_91.10b sa hi te sahajo mtyur HV_65.59c sahitai karma tat pur HV_91.17b sahitau jagmatus tata HV_92.53b sahitau rmakeavau HV_57.1d sahitau rmakeavau HV_79.3b sahitau vicariyvo HV_35.60c sa hi tv tatra neyati HV_109.80ab*1291b sa hi dnapatir dhanyo HV_66.35a sa hi dhanyataro loke HV_45.44*569:1a sa hi dharmayuge 'bhavat HV_10.24d sa hi ngn manuyeu HV_23.150*396:8a sa hi puyakt reho HV_45.44*569:2a sa hi yaj ca ved ca HV_40.23*535:1a sa hi yuddhagata rmn HV_36.30a sa hi varaata taptv HV_23.139a sa hi vedamayas tta HV_20.10a sa hi akrd api mahn HV_99.21a sa hi iyo mahtej HV_20.31c sahiutvj jagatsvm HV_36.30c sa hi saptasu dvpeu HV_23.150a sa hi sarvagata ka HV_62.28c sa hi sarvstrakuala HV_89.6a sa hi svarbhnudauhitra HV_21.18a sahaiva priyay sthitam HV_88.6d sahograsenena tad HV_96.51a sahomay haro devo HV_112.106*1456a sa hy asmka par gati HV_100.78d sa hy vias tad tena HV_111.3a sa hrade yamunys tu HV_70.16a sakaraabhayatrast HV_83.34c sakaraam ahvaram HV_25.4*416:2b sakaraam ivsna HV_70.27c sakaraam uvca ha HV_52.8b sakaraa ca ka ca HV_72.18c sakaraa ca rjendra HV_79.0*876:2a sakaraasamnan HV_47.39b sakaraasahyavn HV_97.40d sakaraasahya ta HV_65.100*757:4a sakaraas tadotthya HV_89.42c sakaraas tu plutavn HV_58.19c sakaraas tu sakruddho HV_56.26e sakaraas tu sucira HV_76.5a sakaraasya mattokt HV_83.29a sakaraa ca ka ca HV_65.92c sakaraa ca ka ca HV_81.36ab*907:2a sakaraa tu skandhena HV_58.23a sakaraa parihasan HV_89.42ab*1025:2a sakaraa purasktya HV_87.51c sakarat tu garbhasya HV_47.31a sakaraena sahitas HV_81.13*904:2a sakarao jaghnograir HV_87.70c sakarao 'tha balavn HV_71.29*811:5a sakarao nma ubhe HV_48.6c sakalpayitv vatsa tu HV_6.14a sakalpa prvacintita HV_18.15d sakalp ca muhrt ca HV_3.26c sakalpd darant spart HV_2.49c sakalpys tu sarvtm HV_3.29c sakrrdhni knicit HV_61.38b sakryata mahraga HV_74.1c sakula yuddham babhau HV_37.35d sakula samapadyata HV_81.88*924:4b sakruddho dhara prpya HV_89.34a sakipta tat katha puna HV_104.6d sakipta kena hetun HV_104.6cd*1132b sakipt narakea y HV_94.24d sakipt padmayonin HV_42.14b sakipypa pibmy aham HV_23.78b sakepa tv eva me ӭu HV_7.3d sakepd vistarepi HV_113.84ab*1547a sakepeaiva te vakye HV_11.35a sakhyvyaktir na vidyate HV_82.7d sagata csmi loknm HV_70.38a sagata coay raha HV_108.11*1215Bb sagata coay saha HV_108.11cd*1214B:2b sagata paramtman HV_30.46d sagat pravicintak HV_7.44*133:5b sagatv iva obhitau HV_82.19*937:23b sagato 'smy uay raha HV_108.11cd*1214C:4b saghya te kalatri HV_84.16a saghya v sasaktm HV_46.12c sagrmakalahapriya HV_100.52b sagrmajid ajyata HV_98.10b sagrmamukhata sthit HV_37.11*515b sagrmas trakmaya HV_32.10d sagrma so 'bhyakkata HV_33.17d sagrmn ghorarp ca HV_93.6c sagrmn subahƤ jitv HV_23.142a sagrm bahava caiva HV_105.22a sagrmbhimukhonmukh HV_112.15*1359:15b sagrme cpy ajeyatva HV_23.30*354:1a sagrme trakmaye HV_30.17b sagrme trakmaye HV_38.55b sagrme trakmaye HV_38.80b sagrme trakmaye HV_44.20b sagrme trakmaye HV_44.61d sagrme vartamnasya HV_23.142c sagrme v vieata HV_38.77b sagrme vikramiyata HV_110.8d sagrme astrayodhinm HV_75.24b sagrmeu bhaviyati HV_62.78b sagrmev anivartinm HV_42.50d saghua phalaptane HV_57.14b sacrapathasakulam HV_72.5b sacukopa mahnka HV_112.3c sacelu kasasant HV_69.27d sachannas toyavsas HV_43.18d sachidya pn sarvs tn HV_91.45a sajahra tata cakra HV_112.49*1399:4a sajahra tad bhaumas HV_91.11c sajahra mahbhri HV_92.45c sajahryudha svakam HV_37.48*518:26b sajvaya praj sarv HV_6.5c sajvaym sa mta HV_97.27a sajaptam ava viya HV_118.13c sajaptam ava tatrsya HV_118.12a sajapta dya vjinam HV_118.28d saj tu prthiv tta HV_8.18a saj dv vivasvata HV_8.8b saj nma svatapas HV_8.2e sajy janaymsa HV_8.39*160a sajy tapat vara HV_8.6b sajvkyair vivejita HV_8.21d saj ca pratilabdhavn HV_82.19*937:17b saj ca pratilabhyu HV_82.19*937:15a saj na lebhe bhagavn HV_112.31*1375:2a saj prayacchate devo HV_113.47*1521a saj prpa svaka puram HV_88.33*1018:1b saj vaivasvato yama HV_8.19f sajeyam iti cintayan HV_8.16b satatsraniryatn HV_54.15a satatsramrchit HV_73.15d satapt bhskarajalair HV_54.9a satapt araaiia HV_35.21d satapte myay sainye HV_35.22a satpto 'smti divyena HV_60.20c satyajya csura darpa HV_112.99*1445:9a satyajya harim eva ha HV_63.34*736:17b sadadhatkrmuke caiva HV_112.30a sadadhe dhanui kuram HV_91.45*1052Ab sadadhe dhanui prabho HV_88.7ab*1011:5b sadaranapatha tyaktv HV_85.47c sadaya daanacchadam HV_108.18*1219:14b sadayamno daanair HV_56.13*678:1a sadaauhapua sakhye HV_112.37c sadaauhapu kecit HV_109.62a sadaauhapuo rudra HV_112.14c sadaauha mahbhujam HV_108.20b sadigdha paraloka ca HV_116.26c sadita sarpabhogena HV_56.21e sadita arabandhanai HV_37.47b sadit pajlai ca HV_35.10a sadidegrata soma HV_36.1c sadpyadbhi ca pvakai HV_53.27b sadyati divkare HV_100.32d saded yo harer liga+ HV_68.14*777:10a sadeham amarareha HV_13.2a sadhivigrahamukhys tv HV_78.21c sadhytapagrastaikha HV_37.42c sadhymaym iva guh HV_68.4c sadhyraktatale vyomni HV_68.1c sadhyrgam athvot HV_106.47d sadhyrgea rajita HV_77.59d sadhyrgo japvaro HV_102.4a sadhyrgo 'tha digdho HV_116.36c sadhy rtri prabh nidr HV_47.54c sadhy lakmr vapur medh HV_47.54ab*590a sadhyeva sapayodhar HV_48.31d sanatir nma bhrata HV_18.22d sanatir nma vryavn HV_15.34d sanatir hrs tath r ca HV_96.72c sanati sanatimat HV_18.23c sanateyus tathaiva ca HV_23.6d sanaddh niryayu kruddh HV_87.49c sanaddh samapadyant HV_87.1*992:5a sanahyanta yathkramam HV_34.2d sanda sumahn abht HV_110.21*1303:1b sanhabher kasya HV_109.16a sanikaragat kecid HV_91.49c sanikabhayo hy asi HV_66.32d sanika bhaya caiva HV_65.32c sanikni yny san HV_52.12a sanike tato nge HV_74.26a sanike mahbhaye HV_65.4d sanike vrajs tatra HV_65.90a sanidhau mama obhan HV_18.6d saniptvadhtai ca HV_75.30c sanipte tu tau mallau HV_76.2a sanipetur abhtavat HV_81.94d sanipetu sahasraa HV_87.74b saniruddho mahmrga HV_75.45c sanivia vimnastha HV_12.7c sanyasya sgarnpe HV_9.96c saptis tasya ctmaja HV_23.5c*348:1 saptes tu rahasyt HV_23.5c*348:2 saprajalameghbha HV_68.19c saprajajvla sarvata HV_85.51d sapratasthe sa pakir HV_110.19b sapratyatt bhvy ca HV_32.2c sapradptamukh tata HV_112.44b sapradptahutanam HV_34.49d sapradpta ivbhti HV_54.11c sapradptgnipavan HV_37.18c sapravie divkare HV_68.4d sapravttamahvara HV_54.34a sapravekymy aha yogam HV_45.11a saprahasya tato vkya HV_113.44cd*1512a saprahasyedam abravt HV_107.14b saprahatanruh HV_99.7*1109:1b saprahas tato yuddhe HV_108.58ab*1238:3a sapraha sa bhagavn HV_59.7c saprahni sarvaa HV_5.23b saprah mahbhum HV_92.31c sapraheu deveu HV_36.38c saprptas tad vadasva me HV_110.56ab*1320:3b saprpta svagha tata HV_108.8d saprpt araaii HV_42.53b saprpte trakmaye HV_38.21b saprpte tu tad ke HV_93.2a*1075 saprpte durdine kle HV_54.24c saprpto munipugava HV_108.18*1219:17b saprpto haraklas te HV_108.18*1219:6a saprpya prthiva loka HV_45.11c saprvartata yaja sa HV_60.16c sapricyata vegena HV_56.3c sapreyadbhi ca syakai HV_35.5b sabandhc ca svayatej HV_7.44*133Aa sabandhn avalokaka HV_101.6b sabandho hy asya vae 'smin HV_23.91c sababhva nardhipa HV_15.6d sababhva mahn i HV_2.20d sababhvur yathkla HV_10.59c sabdham eke saprpya HV_37.32c sabuddh ca yata svayam HV_7.44*133Ab sabodhd dharmalat HV_117.5b sabhalagrmako dvija HV_31.148*481:1b sabhavanti yuge yuge HV_3.57d sabhava vaktum arhasi HV_30.57*454b sabhava kathita prva HV_2.50c sabhaviyanti bhtale HV_44.81d sabhrn upacakrame HV_115.5d sabhr caiva sarvatra HV_87.30*999:3a sabhvaymi dharmaja HV_113.43*1508:1a sabhvys te na ckhyeyam HV_8.11c sabhtas tasya ctmaja HV_9.86d sabhtasya tu dyda HV_9.87a sabhtasypara putro HV_9.87*191:4a sabht drghatapasa HV_23.31*355:2a sabht mnas te HV_13.25*253a sabht mukhasabhav HV_8.35*158:4b sabht puruevar HV_43.70d sabhto dvijasattama HV_87.8d sabhto 'gnir iva kratu HV_115.19d sabhrama sumahn abht HV_109.62*1276b sabhrame ki vilambase HV_51.21d samato dhtimn vasu HV_7.45b samantrya vidittman HV_68.38b samardam upalakaye HV_84.6d samrjitatal bhmir HV_54.4c samuan dnava teja HV_38.45a samƬh na vidur nna HV_5.12c sayata myay dv HV_108.98*1259:1a sayatenntartman HV_18.32*308b sayato ngabandhanai HV_113.1*1485:2b sayama sthirat aurya HV_75.20a sayukt jtaya caiva HV_89.14a sayukt kladharma HV_14.3d sayukt suhdas tath HV_80.8d sayuktau kladharma HV_16.21b sayugasya nivartane HV_15.47b sayugev anivartin HV_109.74b sayujytmnam eva sa HV_27.7a sayogt tasya naiva tu HV_8.28*153b sayodhayitv ca khaln HV_31.148*482A:23a saraktanayana sthur HV_112.13*1356:4a sarakias tato dattv HV_108.98*1257:2a sarakyama devais ta HV_92.65a saraky ca vaya devair HV_109.53a sarajyata jana sarva HV_75.34a sarabdha samatarjayat HV_108.87b sarabdhv abhidhvantau HV_82.11c sarabdho garuopari HV_38.32f sarabdho dvadvayuddhrth HV_106.3c sarabdho vium abravt HV_44.12d saruddh girikandare HV_92.24b savatsaragan bahn HV_5.9b savatsarasya paryante HV_9.55a savartaka nma gaa HV_61.1c savartakmbudopeta HV_40.5a savartakle tita HV_36.53c savartaninado yath HV_91.53*1058A:2b savartamn samare HV_37.30a savartya mahtmane HV_23.126b savardhaya yathsukham HV_49.3d savsasysya mahato HV_52.13*655a savhayma bhadra te HV_52.28c savidhnam athjpya HV_109.87a savibhakt ca sarvaa HV_109.20f savivardhayin praj HV_3.7b saviveopagamytha HV_118.12c savtajvlamaala HV_35.62b savta vicariyati HV_115.42d savtt sma na saaya HV_110.12b savttau gopadrakau HV_51.5d saveaymsa iu HV_49.14c saveya mdusastare HV_49.14ab*623b saveitajabhro HV_100.18c saaptaks tu te sarve HV_87.7*993:3a saayacchedanya vai HV_12.28d sarayiyanti crthina HV_78.20d sarayiyanti prthiv HV_67.64b sarayiyanti mnav HV_117.29d saritgirasa paka HV_23.52*366:13a sarit kavamaudgal HV_23.99*377:2b saritynuyayus tad HV_85.18d sarutya kukurndhak HV_94.10b sasakta ca suparena HV_38.32a sasakta kha ivumn HV_67.31d sasaktn mahmdhe HV_110.23d sasaktv iva toyadau HV_64.18d sasakt sryavarcas HV_42.7b sasratraa viu HV_1.0*11a sasrsrat jtv HV_10.23*205:3a sasre paribabhramu HV_16.28*300:8b sasreu dvijtaya HV_15.9b sasrev api vartatm HV_16.32d sasiddhrtha puna svayam HV_31.148*482A:25b saskra pratipditau HV_96.45d saskra lambhaym su HV_78.45c saskrn akarot tayo HV_50.1*629:2b saskta ca yathnyya HV_78.44c sastavai svai ca karmabhi HV_20.17b sastutsi may bhru HV_107.83*1197:5a sastyamno govindo HV_113.50c sastyamno bahudh HV_113.17c sasthpya dharmn martyeu HV_97.31a saspan vadana ubham HV_91.32d sasmardya ca vai vapu HV_58.37d sasmrita sa kena HV_58.50a sasmtya ca vara akrd HV_85.51a sahatn dvirephn HV_54.39*668a sahatvasutau npa HV_9.80d sahatvo nikumbhasya HV_9.80a sahatormitaragaugha HV_43.22c saharaty atha bhtni HV_7.54*142:22a sahariyati mohitn HV_31.148*482A:26b sahart kla eva ca HV_113.78b saharc cpalena ca HV_9.90b sahart sahas drut HV_58.22b sahrasya ca bhrata HV_7.51b sahrnte ca nityaa HV_7.47f sahrnteu sabhav HV_7.50b sahtya kopa vkebhya HV_2.44c sahtya balam tmana HV_58.55b sahalom glnka HV_110.64c sahavadans tatra HV_83.18c sahrdaputra yumä HV_3.60cd*71a sahrdaputrau sunda ca HV_3.60ab*70a sahrdamnbhara HV_37.33c sahrdas ca caturtho 'bhd HV_3.60a sahrdasya tu daityasya HV_3.80a sahrda smara svana HV_31.77d sahrdo gaganapriya HV_31.71d s kany vavdhe atra HV_48.36*612:1a s kany vavdhe tatra HV_96.13a sketa ca sinpati HV_81.45d skc cakragaddhara HV_107.75*1190:1b skc chakra ivpara HV_44.9d skt tryakam avasthitam HV_79.8d skt pautras tu rgia HV_108.41*1229:2b skd agnir iva jvalan HV_5.21d skd agnir iva jvalan HV_73.35*822:2b skd api atakratu HV_82.26*942:2b skd api atakratu HV_109.7d skd api atakratu HV_113.4d skdindrnuja kt HV_87.39*1003:24b skd iva iva svayam HV_34.17f skd uanas ktm HV_93.28d skddroa ivpara HV_86.78*990:1b skd bhagavato vema HV_93.36c skd rmnuja kt HV_87.39*1003:3b skd viur iva svayam HV_111.7*1340:1b skd vios tanpamau HV_81.65b skn merur ivcala HV_37.42d skl lokevara prabhum HV_48.16*599:5b skepam idam abravt HV_110.58b sgaratva ca lebhe sa HV_10.52c sgarapratimas tihan HV_93.43c sgara cukubhe bham HV_94.9b sgarasya ivmbuda HV_50.3d sgarasya mahsvana HV_81.90b sgara makarlayam HV_103.1d sgara yntu nimnag HV_38.75d sgara varulayam HV_109.63*1278:4b sgara sarit ntham HV_86.35c sgara ktavs tad HV_86.39d sgara plvayiyati HV_97.34d sgarkram tmna HV_65.97c sgar nadn ca HV_4.9*99:1a sgar yath svana HV_81.29d sgar yath svana HV_110.35*1310:5b sgarnilasavta HV_84.26a sgarnpabhƫitam HV_84.24d sgarnt vasudharm HV_20.14b sgarbhym ivmbud HV_37.22d sgarmbudhar pur HV_31.30d sgarmbunievitam HV_84.26b sgar ca hrad caiva HV_113.58*1529:6a sgar samakampanta HV_48.14a sgare khe ca maale HV_36.4b sgarea tathety ukte HV_103.12a sgareu ca yad vasu HV_91.9d sgareu mahbala HV_97.13b sgarair v mahormibhi HV_43.7b sgaropaplavagata HV_58.29c s garbhaayane kli HV_48.27a sgnicrahsi yat HV_38.46b sgninipeapavan HV_37.39c sgri kathitni te HV_7.48b skuaprsatomara HV_73.38b sgadengrapdena HV_55.3a sga vedam adhyatm HV_79.5d sga vedam adhyat HV_79.5*878a s ca kipt tad tena HV_112.43*1391:2a s ca tatpurata skt HV_108.11cd*1214:19a s ca te karua mt HV_99.20a s ca nagn sthitntare HV_112.49cd*1396:2b s ca me vidit vipra HV_45.6c s ca raky kuldham HV_108.97*1255:4b s ca rtrir apakrnt HV_7.54*142:5a s ca vavre vara tad HV_3.98d s ctmna aasa ha HV_8.28*152b s cpi ta namasktya HV_47.57c s cpi ta samsdya HV_108.11cd*1214:22a s csmka gatir dhruv HV_59.23d s citralekhay prokt HV_107.65*1184:1a s citralekh sasmra HV_108.18*1219:16a s jagma yathgatam HV_43.66b saprkratora HV_44.54b saprkratora HV_86.44*982:2b s tac chrutv tu vacanam HV_107.57*1180:1a s tat pariharant sma HV_8.28e s tatra ramayeu HV_73.11a s tathokt tay mtr HV_13.19a s tan niravamac chukra HV_8.38a s tam adhvnam gamya HV_108.7a s tam hotthit bht HV_73.20a s tasya vadana dnam HV_77.41a s ta putram avpyaiva HV_48.7a s ta savardhaym sa HV_99.8a s tbhym abhkbhy HV_96.10a s tu kany yaody HV_65.51a s tu dvaiva bhartra HV_8.40c s tu putrrthin dev HV_23.104a s tu bhartu cit ktv HV_10.34a s tu magnastanayug HV_71.32a s tu varyuta taptv HV_2.3a s tu hasekapg HV_83.37a s tena vyabhicrea HV_13.27a styakir balabhadra ca HV_87.77*1010:6a styakir vagarja tu HV_87.77*1010:4a styakir vkyam abravt HV_109.32b styaki citraka ymo HV_81.102a styakis tu mahrja HV_87.72*1007:8a styaki colmuka caiva HV_113.62c styaki purata ktv HV_100.10*1117:2a styaki purata ktv HV_104.2ab*1131:1a styaki satyavikrama HV_86.78d styaki satyasadha ca HV_86.78*990:2a styakes tu ratha pryt HV_87.72*1007:7a styakau saniveytha HV_109.87ab*1292a stvatn mahratha HV_27.15*431b stvatn mahrathe HV_113.52d stvat krtivardhana HV_26.27d stvat kulavardhan HV_26.27*428b s tvay pratiiddheya HV_62.15a s tva sanam sthya HV_6.5a s dadara viparyasta HV_50.8a s dadara ucismit HV_13.25*252b s dadha tama sarva HV_35.19a sdit maurav p HV_97.1a sdityam iva mandaram HV_33.6d sdity samarudga HV_109.3b sdibhi cpi sdina HV_87.74d s dptaastrapravar HV_37.15a s dv paramastr HV_108.3*1205:8a s dv pitara vavre HV_13.26a s dv saprayta ta HV_114.8a sdrir mah dyau ca cacla sagrah HV_50.20*637:10 sdhayaty tmana krya HV_65.44c sdhaymi yathgatam HV_100.85d sdhaymy aham uga HV_67.59b sdhava satpathe sthit HV_44.41b sdhita devatn hi HV_62.17a sdhu vd ca maceu HV_75.34c sdhuvd samantata HV_108.51*1234:1b sdhuvtti ktayuge HV_117.45a sdhu sdhv iti cbruvan HV_75.34*843b sdhu sdhv iti ba tu HV_112.69a sdhu sdhv iti bhtni HV_64.22c sdhu sdhv iti rmya HV_83.50c sdhu sdhv iti vaikuha HV_38.50c sdhu sdhv iti vai tatra HV_108.24*1224:2a sdhu sdhv iti sarvaa HV_36.38d sdhu sdhv iti sarvaa HV_112.47b sdhus tvam ebhir vkyai ca HV_66.10a sdhn cpy asamata HV_78.9b sdhn darane rat HV_117.40b sdhyat yad abhipreta HV_84.9c sdhyanryaa tath HV_10.48*213:1b sdhy devs tathnye cpy HV_113.58c sdhyn krtivardhan HV_13.53b sdhyn ca nardhipa HV_92.48b sdhy rudr ca vive ca HV_7.32a sdhy viv ca bhrata HV_3.26d sdhy sdhyn vyajyata HV_3.27b sdhys ta playanti hi HV_62.28b sdhys tair ayajan devn HV_1.35c sdhyair v tridivlayai HV_43.5b sdhyai savardhit pur HV_13.54b sdhvnm agrata sthit HV_107.29f sdhv bindumat nma HV_9.84c sdhv etad avagamyatm HV_78.14b snavo bhƫits tatra HV_93.22a s ninytha rohim HV_48.2d sniruddham ida vaca HV_108.10*1210:6b s ni vyatyavartata HV_69.31d s nt yamun nad HV_83.40b snuga sabalnvita HV_95.8*1084:2b snuge viniptite HV_57.23b snugo 'mitavikrama HV_71.53d snugau nayiyasi HV_47.49d snujo viniptita HV_78.34d snujo viniptita HV_96.63d snubandhas tvay hata HV_109.40f snubandhasya tasyha HV_109.31c snubandha kta rae HV_109.42b snubandha sarëra ca HV_97.11c snurgasmitekaam HV_85.55*975:5b snor vajro 'niruddhasya HV_98.24c sntarhit cintayitv HV_108.5a sntvaprvam ida vaca HV_78.30d sntvaprva karesya HV_91.32c sntvam eva tu bleu HV_65.95a sntvaymsa keava HV_88.28b sntvaym sa keava HV_89.51*1031:2b sntvaymsa vai tad HV_8.30d sntvayitv ca ta vipram HV_102.20c sntvayitv dvijottamam HV_85.13b sntvyat sarva eva hi HV_78.15d s patisnigdhahday HV_73.19a s pati bhpati vddham HV_77.47a spayat ta hata putra HV_77.39a spayat teu tn pitn HV_13.28d spŬastabakgad HV_60.30b s pur paramodr HV_44.54a s pur madhur sarv HV_48.17*604:3a s pur sma prakate HV_44.59b s präjalir uvceda HV_20.42a s bhittv tasya deha tu HV_108.74c sbhimnam ida vaca HV_21.20*325:6b sbhiekam ivmbaram HV_59.35d s bht sahasotthya HV_51.25a s bhr gardabhadehai ca HV_57.22a sbhragambhranisvana HV_43.19d sbhram ambaram ambarai HV_38.38b smagryam atha bandhubhi HV_117.25b smaghoasvano mahn HV_31.23d smadndibhi prvam HV_15.52a s manuprabhava puya HV_42.47a smantakobhakri HV_86.47ab*983:4b smanteu narendreu HV_78.20a s may samudht HV_113.74d s mayoktena lajjit HV_100.51b s mtur udarasth tu HV_24.6*403:1a smtye sahasainike HV_31.148*482:4b smdayo 'bhyupy ca HV_85.26a s muca muca blam iti prabhëi HV_50.20*637:5 smta lakyate jagat HV_59.9d smtbhi samantata HV_62.60b smaiva parama matam HV_85.26*966b smn dmodareritm HV_63.33d smn harakalena vai HV_58.34b smba ca yadunandanam HV_113.62b smba nirytaym sa HV_90.12c smba samitiobhana HV_98.8b smbudhra ivmbuda HV_64.21d smbo jmbavatputro HV_90.8c syakair jaladn bhittv HV_77.29c syakair niitais tribhi HV_88.19b syako jvalanaprabha HV_91.49*1056:13b s yatra rohi dev HV_49.30a s yatheena vartman HV_48.36b s yad samatikrnt HV_83.41a s yadn dhrayet sarvn HV_86.69c syana csya viaya HV_37.53c syhne kadalkhaai HV_23.150*396:23a syudhapragrahau vrau HV_81.66a syudh mohit kila HV_48.17*604:2b syudhs tapradudruvu HV_10.48*214b syudhair anibarhaai HV_37.48*518:11b srae ca mahbale HV_87.45d srathi ca jaghna ha HV_81.80*920:2b srathi csya vivydha HV_81.80a srathi csya vivydha HV_88.19a srathi pacabhir bair HV_91.45cd*1051:25a srathe csya vryavn HV_88.9d srathes tasya vryavn HV_87.77*1009:3b srathya kriyatm iti HV_102.22d srasrvanpurm HV_55.37d srasai ca vinditm HV_55.30b srkacandragrahagaa HV_32.13c srgaladvragova HV_49.26c srgaladvravedik HV_74.2b srcimatya sudru HV_112.70b srcimadbhir ivnalai HV_110.40b srdham uttamavikrama HV_106.52d srdhartre vibhƫite HV_48.13f srdhartre sthita garbha HV_48.3a srdha kanypure sthitam HV_108.12e*1217:5b srdha kaliyugena ha HV_31.148*482:9b srdha paurai ca vryavn HV_87.50b srdha salilayonin HV_39.1b srvabhauma iti khyta HV_15.33c srvabhauma prajevara HV_15.33b slakyanasaurav HV_23.89d slaskandhv ivodgatau HV_96.49b sls tl kadamb ca HV_93.60c s lokn brahmalokdn HV_5.44a slvarja ca vikrnto HV_80.14c slva ca vijita sakhye HV_105.13c s vacas tathyam aiva HV_107.85a svatasair viai ca HV_59.58a svadht ilphe HV_48.28e svaroha ivcala HV_33.16d svarohadruma ghora HV_55.51c svaroh iva drum HV_53.17d svara iti cocyate HV_8.17d svara iti cocyate HV_8.47b svarasya mano putr HV_7.45e svarasya mano putrn HV_7.44*133:19a svarasyeha tä ӭu HV_7.42d svara sa tapodhana HV_8.43b svar manavas tta HV_7.39a svari ca manus tta HV_7.5a svitra nma divystra HV_91.45cd*1051:20a s vihvalajalasrot HV_83.33a s vth satyam ity uta HV_102.17a*1126b s vai nii tamograste HV_48.32a s vai bhry bhagavato HV_8.2a sanistanayitnava HV_66.30b sanistanayitnun HV_76.6b smaabdai ilvarai HV_36.25a smasaghtaviam HV_36.27a srunetrea caiva hi HV_68.15*779b srupramukh dn HV_48.44a srubindu pravartate HV_106.30d svadhvajapatkinam HV_112.75*1422:3b svadhvajarath caiva HV_88.26ab*1014a sva hata prasena tu HV_28.20c sva sadhvajasrathi HV_108.80b sv sarathakujarm HV_97.20b svo 'vapatir eva ca HV_31.71b s sabh bharatarabha HV_95.16ab*1085b s samudraughasad HV_37.19a s saro punar bhtv HV_73.30a s skhyn gati prtha HV_104.11a ssicat prasnavotpŬai HV_76.43c ssihastai samantata HV_35.4d ssn putralokin HV_48.17*604:12b s sthitveki bhtv HV_71.24a ssmi vedym samropya HV_42.40a s svapnam iva ta dv HV_48.4a s svapne dharit tena HV_107.21a shajan nmapur HV_23.136*392:1a shajasya tu dydo HV_23.136*392:2a shajasya mahims tu HV_23.136*391a s harmyasth tam arghyea HV_108.9ab*1209:1a shase 'smis tu karmai HV_107.81ab*1194:1b sha yathaiva jny HV_19.9a sha vijpitavat HV_42.43a sha vihn vikrntai HV_42.44a s hi tasybhavaj jyeh HV_88.36a s hi ta cakame kany HV_89.3c s hi prntik ytr HV_75.26c s hy akay sabh vyo HV_86.69a s hy uddi pur bhūma HV_18.6a sktyo glavo rjan HV_23.88a skhyayogam anuttamam HV_13.10b skhyayogam anuttamam HV_19.28b sdpanes tath putras HV_105.21a snidhya keavasya sa HV_68.14b spratasya mahdyute HV_7.55d sprata khidyamnham HV_42.36a sprata yuddhallasa HV_81.79*919:8b sprate samupasthite HV_6.10ab*117:2b sprato manur ucyate HV_7.4f sikattmramttikam HV_84.25b +sikatligamaitm HV_55.38*671:1b sikta dnavasabhavai HV_38.40d sikt candanavri HV_89.22d sitacmarapaya HV_74.19*829:6b sitavarmbudoūa HV_59.35a sitbhrvayav iva HV_67.40d siteneti hi na rutam HV_20.10d sidant vihataprabhm HV_69.8d siddhacraamnavai HV_47.17b siddhacraasaghn HV_109.91a siddhacraasaghn HV_110.10c siddhacraasagh ca HV_112.17*1361:16a siddhacraasevitam HV_108.7b siddhayoit kucasrasta+ HV_55.38*671:3a siddha manmathalakaai HV_99.42b siddhn bhuvi durlabhm HV_19.33d siddhrdhyamahdeva+ HV_55.38*671:1a siddhrth sanivartasva HV_107.78*1192:6a siddh ca paramaraya HV_62.62ab*727:3b siddh ca paramaraya HV_74.19*829:1b siddh ca paramaraya HV_82.13b siddhim alpena klena HV_117.13c siddhir bhavati bhmini HV_107.82*1196:1b siddhi ysyanti mnav HV_115.45b siddhai saptaribhis tath HV_31.38b sidhyanti ditinandana HV_112.60b sidhyanty annni cintay HV_5.31b sinvl kuh caiva HV_20.26a sindhudvpapitbhavat HV_10.68b sindhudvpasya vryavn HV_10.68d sirasas tasya kena HV_76.30c silindhrbharaa kvacit HV_54.11b siicur yni jalad HV_59.46a siicus toyadhrbhir HV_62.60c siicu kam avyayam HV_62.59d siskatas tu nrc HV_81.87a siskur vividh praj HV_3.5b siskur vividh praj HV_1.23b sihanda ca sajaje HV_94.12c sihanda ca tac cakre HV_72.24*820:4a sihanda tata cakru HV_112.21a sihanda tata cakru HV_112.47c sihanda tata cakre HV_91.44*1049B:1a sihanda nadan kruddho HV_108.55a sihanda vyannadat HV_112.31*1378:2b sihanda vyarocata HV_108.26b sihanda samnadat HV_82.19*937:12b sihandai ca tlai ca HV_74.38*833:7a sihandai ca daityn HV_112.50c sihandai ca mohayan HV_64.12b sihayuktena bhsvat HV_112.83*1425:1b sihayukto mahsvana HV_112.15b siharabhamgair ngair HV_113.57a sihavispaavikrama HV_44.62d sihavyghragajkr HV_36.23a sihavyghragat cnye HV_33.24c sihavyghraparicchad HV_112.15*1359:12b sihavyghravarh HV_65.55a sihardlavikrama HV_68.19b sihavv ivodrau HV_96.46c sihasahanano yuv HV_89.6b sihasahanano yuv HV_109.84d sihaskandho mahbhuja HV_31.137d sihasyrdhatanu tath HV_31.65b siha kudramgn iva HV_89.46d siha pramukhato dv HV_108.63c siha prasenam avadht HV_28.24a sihnm iva garjatm HV_110.21*1303:2b sihrdha narasasthitam HV_38.19b sihv iva balotkaau HV_71.37d sihsaneu citreu HV_100.14c sihik cbhavat kany HV_3.58e sihikym athotpann HV_3.75c sihikey iti khyts HV_3.76c sihair giriguh yath HV_95.16d siho jmbavat hata HV_28.24b stayeva pur rma HV_88.35c styaj ca karak HV_59.27b sty padam anvicchan HV_31.119a steti prathit janai HV_31.117b stkrabhrvilsai ca HV_49.27*626:2a sdant vai tapasvinm HV_69.11d sdamna kttman HV_62.33b sdamnai ca sarvata HV_61.32b sdmi hdi durbal HV_99.23d smantamadhurlp HV_49.27*626:1a smantamiva kurvat HV_52.26b smantoddharaa ktam HV_38.8d smnta ryate vanam HV_59.23b sukalpitamahyudham HV_33.2d sukl nma pitaro HV_13.51a sukumraka m rods HV_28.24c sukumras tato 'bhavat HV_23.70d sukumrasya putras tu HV_23.71a sukumra vibhƫitam HV_40.11*532b sukumra kumro 'sau HV_114.10a sukumrbhitmrea HV_55.3c sukta sdhu te putra HV_3.108d*91:8a sukt madvidho jana HV_115.37b sukteneha karma HV_15.22b sukteneha karma HV_15.25b sukham alpena karma HV_116.2d sukham edhanti bahavo HV_6.2a sukharavyatay gatam HV_115.11d sukharavyatay dhra HV_115.2*1557a sukhasacramrutam HV_53.2ab*661b sukha caranta drakyva HV_52.27*657a sukha nryo vraja gat HV_63.29*735b sukha bhavanto vicarantu lokam HV_118.50d sukha srakymahe praj HV_3.20f sukha svapiti nicinta HV_109.21c sukha svapiti v raha HV_118.22b sukhn tat sakalpn HV_29.40*447:2a sukhya tridivaukasm HV_62.96b sukhsnasya dhmata HV_74.19b sukhino nyavasan rjan HV_84.34c sukhinya kmavarjit HV_92.25d sukhev eva tu yojit HV_77.13b sukhopavias tn vn HV_96.24a sukhopavias tƫ t HV_96.23*1087:6a sugatim iyc chravac ca drajti HV_118.48d sugandham etad rjrha HV_71.27ab*809a sugtry kurunandana HV_24.11b sugtry kurunandana HV_28.42b sugupt dharadharai HV_37.56d sugrva cbhiecita HV_31.121d sugrvasya kte yena HV_31.121a sugrva caiva aibya ca HV_102.21a sugrv tu paratapa HV_3.83b sugrv ucigdhrike HV_3.81d sughori ca sarvaa HV_112.68c*1420:1b sucrucakracarao HV_34.4c sucrus tasya ctmaja HV_98.25b sucror duhit subhrr HV_114.6c suciroitay rjan HV_15.25*287:2a sutanur yaas loke HV_43.26c sutanur vaav caiva HV_25.0*415:6a sutanu ca narc ca HV_98.21a sutan ca narv ca HV_25.7*418:3a sutan rërapl ca HV_27.29c sutardanapurogs tu HV_24.20*406:2a sutalenocchrayavat HV_36.54a sutasya prabhavraim HV_35.48d sutahotu sutadvayam HV_23.54b suta kambalabarhiam HV_26.8b suta kambalabarhia HV_26.9b suta jmbavato npa HV_28.23b suta paramakopanam HV_46.6d suta yaodayane nidhya tam HV_48.18*606:15 suta pacajanasysd HV_10.64a suta pacavanasypi HV_23.100c sutm udvejanyasya HV_78.7c sutm updya punar ghn agt HV_48.18*606:16 sut rjo bhaviyasi HV_13.35*260b sut sutapas yukt HV_2.6ab*37a sut crumat tath HV_88.39b sut jmbavata cpi HV_88.41c sut bhrym avpa ha HV_22.3d sut bhrym avindata HV_24.7b sut bhrym avindata HV_28.37b sut sutapas yukt HV_3.5e sutkena itena vai HV_91.45cd*1051:26b sutrth sarvappaghn HV_55.38*671:4a sutrth svdusalil HV_55.29a sutr satomar HV_81.76d suto 'bhavan mahtej HV_23.71c suto bhmarathasya vai HV_23.65b suto bhmarathasysd HV_23.57*368a suto raavirada HV_9.80b sutau kanavakasya tu HV_24.32b sudatt ca tath aiby HV_98.3c sudatty nivsa ta HV_93.50a sudattys tu aibyy HV_98.10a sudaridre sahodar HV_18.24d sudarana sutas tasya HV_10.77*230:5a sudara ca sucru ca HV_28.8c sudaro druma eva ca HV_98.6b sudnta cdhidnta ca HV_28.6c sudrhti vikhyt HV_91.24c sudrh sudrh HV_95.15c sudsas tasya tanayo HV_10.70*223:1a sudsasya sutas tv st HV_10.70*223:2a sudeva copadeva ca HV_28.42c sudeva vryasapanna HV_87.4c sudev devarakit HV_27.27b sudevo devarakita HV_27.26d sudey mahaujasa HV_23.31*355:2b sudyumna iti vikhytas HV_9.12a sudyumna ca diva yta HV_9.20*169:6a sudyumna ceti tenava HV_2.17d sudyumna cetiviruta HV_9.20*170b sudyumnasya kurdvaha HV_9.19d sudyumnasya tu dyds HV_9.15a sudyumna kraym sa HV_9.20*169:1a sudvr prgryatora HV_86.42b sudhanvanas tu dyda HV_23.109*382:1a sudhanvana suta cpi HV_9.87*191:1a sudhanvana suta cpi HV_9.87c sudhanvana suta caiva HV_10.77*229:1a sudhanvana subhus tu HV_23.5c sudhanv ca mahpati HV_23.5b sudhanv ripumardana HV_9.87b sudhanv ripumardana HV_9.87*191:8b sudhanv sudhanus tath HV_23.109b sudharm dharmabht tath HV_24.13b sudharm nma prthiva HV_15.32d sudharm yadumukhyn HV_86.73c sudharm t sudharmya HV_86.72a sudhpuralepanm HV_93.24d sudhm virajs tath HV_7.26d sudhor udaye tath HV_48.13ab*597:2b sunmnam apothayat HV_76.45d sunmnam amitraghna HV_96.40a sunmna mahbhujam HV_78.45b sunmonmthine nitya HV_76.46*854A:7a sunmn caiva pacam HV_25.0*415:3b sunmn caiva saptam HV_27.27d sunivieadaivatam HV_86.14d suntha pradadau sutam HV_87.22b suntha mandavikramam HV_88.33*1018:8b suntha samavkiran HV_87.60b sunthy prajpati HV_5.2d sunthrthe 'tha rukmim HV_87.25b sunetra ca suhotra ca HV_18.1*304:3a sunetra ca svatantra ca HV_16.29c sundar ca vargan HV_24.10d sundar ca vargan HV_28.40d supatho 'tha harharau HV_3.69*76:5b suparadhajam sthya HV_81.79a suparadhvajaobhite HV_32.26b suparavaag ng HV_3.86c suparasyoragina HV_55.49d supara khecarottamam HV_34.46d supara vyathita dv HV_38.34a supara patat reho HV_3.84c supara svena vapu HV_34.46c suparena sama vibhu HV_38.35b suparo drutam gata HV_113.52*1526b suparo vkyam abravt HV_110.17*1300:2b suparo vai mamgrata HV_110.48b suprvakagaveaau HV_24.12d suprvakagaveaau HV_28.43d suprvatanaya cpi HV_15.34*289:3a suprvo nma prthiva HV_15.34*289:2b suptanipratibhsu ca HV_70.3b suptam amburuhekaam HV_70,18d suptasryendusade HV_61.15a supt eva tad sarve HV_48.19*607a suptka mukua vin HV_76.39b suptn nii vicetasa HV_43.57b supt abdena bodhit HV_50.28d supte viau puradara HV_40.25d suptv yugasahasra sa HV_31.14a supracr ca vai grah HV_41.14b suprabhi ca jyotii HV_32.35a suprabh rohi yath HV_48.7d suprasannaman nitya HV_83.45ab*957a suprastarailtalam HV_92.39d supriya bata payma HV_92.34a suprtenntartman HV_47.18b subaddhena mahbhuja HV_58.51b subalo balavn bal HV_90.5b subahni samantata HV_82.7b subhur bahubhu ca HV_24.13c subhur bahubhu ca HV_28.44c subhu caiva dhrmika HV_23.44b subhag sthirayauvan HV_92.60b subhadry rath prthd HV_25.5a subhm ca tath mdr HV_98.4c subhmy mahka HV_93.45c subhmy suto mdry HV_98.11a subhuja devaksutam HV_75.2b sumatir nma dhrmika HV_15.34*289:3b sumatys tanay dpt HV_10.47*211:3a suman muni suvk uddha HV_16.29a suman suvk suuddha ca HV_18.1*304:2a sumanoveitgavn HV_44.9*552b sumahacca ripor balam HV_84.10d sumahat karma kraam HV_65.58d sumahad ditinandana HV_106.36*1156b sumahn atyavartata HV_50.1b sumahn abhavad divi HV_24.16b sumahn kamttika HV_57.5d sumitra mitranandanam HV_28.9d sumutkuni srasai HV_59.36b sumuhrtena tu vaya HV_102.1a suyajatanayo 'bhavat HV_26.6b suyti ahas te vai HV_22.1*332a suymuna nma giri HV_73.10a surato guavtta ca HV_3.91ab*86:2a surathasya tu vikrnta HV_23.111c suratha nma bhmipam HV_23.110*384:2b suratho matims tath HV_23.111b suradevarigandharvair HV_45.14c surabhir vinat caiva HV_3.45c surabhi kayapd rudrn HV_3.41*58:1a surabhktamrutam HV_49.26f surabh mahi tath HV_3.91d surabh rohi dev HV_45.36*566a suravandanabhƫitau HV_74.21*830:1b surasy sahasra tu HV_3.85a surm api suketr HV_86.47ab*983:4a surm arthasiddhaye HV_65.44d surm asur ca HV_35.1c surm asur ca HV_65.41c surm asur ca HV_100.15c surm asurntaka HV_41.2b surm ekakry HV_43.11a sur krantare HV_65.36b sur kryasiddhyartha HV_62.6ab*719a sur ca mahya HV_97.30b sur prtivardhann HV_43.44d sur bhrate kule HV_44.1d sur bhvittmanm HV_44.58*558:1b sur vittaraki HV_86.58b sur alyam uddhtam HV_38.57b sur sarvasainyasya HV_34.1c sur surasattama HV_30.12d surdhyaka purtanam HV_112.107*1458b surp brahmavdina HV_116.33b surpiitaprbhy HV_65.53a surrair garbham adhatta divya HV_30.19a surrir baladarpita HV_31.32b surrthe tyaktajvita HV_38.13b +sursuranamaskta HV_56.34*682:1b sursuranarrcitm HV_39.4d sursuramanuyeu HV_97.35a sur kuruta mciram HV_43.62d sureur iti vikhyt HV_8.1e surendravajranitulyasrai HV_31.120c surendrv iva rpinau HV_79.38*886b surebhyo me bhaya nuda HV_35.67*509b sureo 'rinidana HV_30.3b sureo ripusdana HV_31.11c*457:1 surev api sadaityeu HV_38.62c surair cariteu ca HV_21.8b surair yasya pravartitam HV_23.12d suvaktram amitaujasam HV_87.3b suvarakoi jagrha HV_89.29c suvarareuparyanta HV_38.40a suvaravarn vkgrn HV_112.53a suvarasya dadita HV_89.27b suvaräjanavarbhv HV_58.5a suvkta pratyabhëata HV_17.2d suvsit vapumanta HV_72.7a suvistrena vakas HV_68.23b suvrt tu npajaya HV_15.35*291:2b suvratasya tathmbah HV_23.25c suvrat nma revatm HV_9.27d suntir udapadyata HV_23.95b sul ubhalocanm HV_88.42b sulakni mdni ca HV_71.14*804:3b suliarathy surk HV_113.48*1523:3a sulin api lokeu HV_46.29c suup rakias tad HV_48.17*604:1b suuvte sama tad HV_48.11d suuve tat sutatrayam HV_23.52*366:9b suuve bharatarabha HV_24.20*406:4b suuve sarit var HV_27.11b suea crugupta ca HV_98.6c suea crugupta ca HV_88.38a suvpa klam eta vai HV_85.44c suvpa janamejaya HV_23.105d suvpa harimyay HV_48.17*604:3b susadhis tasya ctmaja HV_10.77*230A:1b susadhes tu suto mara HV_10.77*230A:2a susanaddh viniryayu HV_108.17*1218:2b susanaddh prahria HV_91.53*1058A:22b susanaddhair gajair mattai HV_84.16c susanaddhair balais tatra HV_84.22ab*963a susavtadvramukh HV_44.56c susm supratihit HV_44.55b suskmn aparivyaktn HV_13.29a susrva rudhira bhmau HV_37.48*518:7a susrvendunibha paya HV_62.61b susruvu krodhaja jalam HV_67.24d susvadh nma pitara HV_13.58a susvara madhurasvaram HV_52.7*654:1b susvar lokaski HV_82.20b suhdo jtayo 'ocan HV_28.27*441:2a suhdo drakyase na ca HV_112.52d suhdbhir narapugava HV_15.46d suhotrasya ca putras tu HV_23.53*367a suhotrasya tu dydo HV_23.52*366:15a suhotrasya bhat putro HV_23.73a suhotrasypi dydo HV_15.14*284:2a suhotra sutahotra HV_23.53c suhotro nma dhrmika HV_15.14*284:1b suhotro nma dhrmika HV_23.52*366:14b suhotro matimn smta HV_23.109*382:1b suhmevara ca vikrnto HV_80.13c skmajlvalokina HV_74.13b skma caiva nicandra ca HV_3.69*76:1a skm bhanto 'py anusitra HV_111.11*1349:4 skme vasno vasane HV_55.4c skmair api dursada HV_58.43d stamgadhakalpai cpy HV_107.5a stamgadhakau npa HV_5.37ab*109b stamgadhabandinm HV_109.57b stamgadhabandinm HV_109.88*1293b stamgadhabandibhi HV_5.38d stamgadhabandibhi HV_109.86d stas tv adhirathas tu vai HV_23.40*358:8b sta sty samutpanna HV_5.32c stikgramadhyt tva HV_99.18c strahasts tato mna HV_86.12a sdaym sa vryavn HV_31.145d snt nma virut HV_2.8b snty prajpati HV_2.9d snt suuve npa HV_2.14cd*39:2b snt suuve sutn HV_2.7d snos tava nardhipa HV_78.32ab*870:21b spavia dadara ha HV_70.26d spavia ilpe HV_62.6c spavia svalakta HV_100.30b spastham agamopamam HV_33.5b sryaprabhas tu prsda HV_93.46a srya ca bhavit svayam HV_97.36d sryasvarir eva ca HV_7.5ab*128b sryasomamaya tta HV_78.32ab*870:17a sryasyeva gabhastibhi HV_22.43d srya bhittv maholk ca HV_106.43a srya saptvayuktena HV_34.20a srya somo mahendro v HV_85.56*976:4a srykrnta ivmbuda HV_58.26d sryka caiva mlava HV_81.40d srycandramasv iva HV_91.41d srycandramasv iva HV_96.59d srycandramasau tath HV_43.68d srypŬa ca mokavit HV_114.2d sryo divicaranmadhye HV_108.24c sryo 'ya gacchatti ha HV_28.12*435:19b sglamgasihai ca HV_49.19c sjat tena rogni HV_56.10a sjat tumula mahat HV_81.101d sjat aravari HV_87.73c sjate ca puna puna HV_7.54*142:22b sjate vmaya viam HV_71.12d sjato hi prajpate HV_1.36d sjadhva mnasn putrn HV_35.43c sjadhva svaarrs HV_43.12c sjanta arajlni HV_81.74c sjanta aravari HV_81.98c sjanta sarpapatayas HV_34.32a sjal lokn santann HV_30.53b sjma jagattale HV_43.10d sjyamn praj naiva HV_1.36*34a sjayasya mahtmana HV_23.100b sjayasybhavat putro HV_23.17a sjayo nma vai suta HV_23.16d staplutai ca turagai HV_84.18c smar picuk caiva HV_59.54c savn atha tejasv HV_111.5*1336:2a sa putradvaya ubham HV_62.93b sa pdena tejasa HV_3.36*57b sm aurvea vahnin HV_35.18d s yena sma nrada HV_100.72b s yenaiva tejas HV_35.73d s loks trayo 'nant HV_30.28e sim any sjasveti HV_112.31*1376:2a so 'ya naihiko rjm HV_43.65c sv vidrvayaty tm HV_35.43*506:6a setur yo lokasetn HV_30.34c setsyate ca sa kryrtho HV_44.82c setsyate vra kryrtho HV_62.18a senajit pthivpati HV_15.16d senay ca tad saha HV_80.2*895:3b senayor ubhayor api HV_87.50*1005:14b senayor ubhayos tad HV_82.1*929b senayor ubhayos tayo HV_81.90d senastasytmajo 'bhavat HV_23.40*358Ab sendhyak ca sarvaa HV_15.43d senns tta m maiva HV_109.47a senn kyapo dvija HV_115.40b senn kauika caiva HV_81.81c senpatim andhi HV_86.76c senpatir andhir HV_109.38a senpl ca sacakru HV_84.31c sen ba samsdya HV_112.6c sendracpaghanopamam HV_55.19d sendranir ivmbhodo HV_64.11a seyam asmn aphya HV_8.22c seya dhtr vidhtr ca HV_6.38a seya nirmia ktv HV_41.23a seya bhraparirnt HV_41.18a sevakasya tu t bhrym HV_114.15ab*1555a sevita bahubhir dvijai HV_55.19b sevit mithunecarai HV_55.30d sevyate vanavttibhi HV_67.11d sevyamnam itas tata HV_108.3b sevyamno navair vtair HV_55.16a sevya sarvanpakim HV_67.48b sehe dhairyea mahat HV_82.19c saikapar samcarat HV_13.17b sainikair bharatarabha HV_82.3d sainyasyrdhena dait HV_81.96d sainyasyrdhena dait HV_81.99d sainya bahunprayam HV_87.77*1010:10b sainy atasahasraa HV_109.40*1268:2b sainye dre mahsura HV_112.27*1369:1b sainye dre mahsura HV_112.49*1400:3b sainyena tadvidhenaiva HV_84.12c sainyena mahat tad HV_85.21d sainyena sasje nadm HV_85.22d sainyai samuditair vt HV_80.9b sairandhr prahasann iva HV_71.27ab*808b saiva tasyopakri HV_59.21*695b saiva pjyrcany ca HV_59.21*695a saivam uktv manu deva HV_9.8a saiva smti pureya HV_7.54*142:8a sai durviah my HV_35.72a sai nryaamukhe HV_40.32a sai yoidvar rjan HV_118.25c saihikey iti khyts HV_3.58*67a so jpayata sakruddha HV_76.18a so jpayata sarabdha HV_47.1a so 'krro viman iva HV_71.5*800:1b so 'gnijo rudhire pure HV_106.6*1148:16b so 'gni devamukhe dv HV_37.54a so 'gni prk savane dv HV_39.19a sogravyagro mahsura HV_31.70f so 'gryn rakogan hatv HV_91.44a so 'kuena cakara ha HV_44.49*556:3b so 'gan nista ka HV_51.15c socchrayan prathama pda HV_36.58a so 'tividdha araughais tu HV_108.67c so 'tividdho mahbhur HV_108.65a sotkahenntartman HV_69.7d sotkruaninadotthita HV_75.34b sottamgrayuktbhir HV_72.3a so 'tha sapjita pjya HV_96.23a so 'daad daanyudha HV_57.17d so 'dharmanirato 'bhavat HV_5.4d so 'dhyrohad rathottamam HV_33.13d so 'nagha priyay saha HV_113.70cd*1535:6b so 'nartho yatra saaya HV_47.2d so 'nalo 'nilasayukta HV_36.34a so 'ndir vsudeva amayatu durita sarvajanmrjita va HV_1.0*15:2b so 'niruddham athbravt HV_108.18*1219:19b so 'niruddham abhëata HV_108.24*1224:2b so 'niruddho mahtman HV_113.3b so 'niruddho mahya HV_108.10*1211b so 'niruddho vyacintayat HV_108.98*1259:4b so 'nila cnalkula HV_36.34b so 'niloddhtavasanas HV_37.42a so 'nujto mahtman HV_49.13b so 'nujto hi satktya HV_95.2a so 'nubhya bhujagn HV_70.29a so 'numnya surn sarvn HV_86.71a so 'ntarikagato bhtv HV_99.29a so 'ntarikt prapatita HV_99.30a so 'ntikyas tu samƬho HV_74.30a so 'nvad daki diam HV_88.33b sopadh priyashas HV_117.18d sopanysam ida vaca HV_72.15d so 'payat ta suta jyeha HV_99.42a so 'payat satyabhm ca HV_92.66a so 'payad vkaa ca HV_93.10a sopastya nadtra HV_56.1a sopaspto janrdanam HV_83.53b sopsagnukar HV_27.22*432:1a so 'pi kasas tathyasta HV_76.28a so 'pi tadvayas kmä HV_22.32*339:4a so 'pi dhanyo mahbhur HV_100.79*1122:1a so 'pibat purbhrbhas HV_83.20a so 'pi vidhvëabhir vium HV_81.79*919:1a so 'py avarata vsava HV_106.42b so 'py ha yadurdla HV_108.10*1210:12a so 'py eva putrasahra HV_23.65*371a so 'bravt sahas dev HV_99.43a so 'bhavaj jyeha ity api HV_100.2*1116b so 'bhavat saptadh garbhas HV_3.108a so 'bhavad glavo nma HV_9.100a so 'bhavad bhmadarana HV_76.9b so 'bhigamyíavo 'bravt HV_43.28b so 'bhidruta prajbhis tu HV_5.42a so 'bhipatya mahbhur HV_92.69a so 'bhiplutya tad akti HV_108.73c so 'bhibhya rae bam HV_108.63a so 'bhivdya mahbala HV_108.18*1219:21b so 'bhivdyaraye tasmai HV_46.5a so 'bhiaptas tad rjan HV_85.9a so 'bhiikto mahtej HV_5.28a so 'bhiikto mahtej HV_20.20a somakatva mahtmana HV_23.102*380:3b somakasya suto jantur HV_23.102a somako nma prthiva HV_23.101d somatva tanur pede HV_20.4c somatva bhvittmana HV_20.5b somadattasya dyda HV_23.101a somadatto mahya HV_23.116b somadatto mahpati HV_23.100d somapatnyo 'tha suvrat HV_3.53b somapn anuttama HV_13.12d somap vai kave sut HV_13.61d somaputrd budhd rjas HV_9.14a somabhta ca bhtnm HV_30.35c somavaavivardhana HV_21.18d somavaavivardhann HV_2.46b somavaavivardhin HV_2.41d somavaodbhavo rj HV_85.57a somasya janma rutvaiva HV_20.48c somasya bhagavn varc HV_3.34a somasya bharatareha HV_9.71e somasytha bhaspate HV_20.40b somasypyyana ktv HV_13.67a somasypyyanya vai HV_19.34d somasyena bhrata HV_2.45d somasyeti mahtmna HV_20.42c soma putra yaasvinam HV_23.9d soma yogabalena vai HV_13.11d soma rjye 'bhyaecayat HV_4.2d soma varuam avinau HV_37.48*518:2b soma kham iva bhsayan HV_86.52d soma pto mahtman HV_23.35d soma prakamaa HV_20.45d soma vetahayo bhti HV_34.23a soma somavat vara HV_20.22b somo dharma ca kauravya HV_3.23*55:2a somo dht prajpati HV_20.27*315b somo dht prajpati HV_20.43b somo yogena sagata HV_62.64b somo vyur hutana HV_31.44b somo hi bhagavn devo HV_19.35a so 'yam adya jaganntha HV_87.39*1003:26a so 'yam etai ataguo HV_107.53a so 'yam viur guru skd HV_87.39*1003:14a so 'yam viur jaganntha HV_87.39*1003:3a so 'ya cram abhakayat HV_85.10b so 'ya kadambaikhara HV_55.57*676:3a so 'ya cora iti bruvan HV_10.48*213:2b so 'ya bhojasutpati HV_88.33*1018:4b so 'ya yadukulodvaha HV_65.82*754:2b so 'ya vijtarpo me HV_107.73c so 'ya viu santana HV_68.24d so 'yodhydhipati prabhu HV_9.39d so 'rkam agnv ivodyantam HV_34.36a so 'rcito devarjena HV_92.52a so 'rjuno nma me putra HV_62.84a so 'rtanda mahat ktv HV_74.38a so 'vagìho hi sahas HV_113.12c so 'vaghata niakas HV_58.14a so 'vaghya narendr HV_100.21a so 'vatrya gajt tra HV_91.30a so 'vidrd vidratham HV_87.63b so 'vamedhaphalabhg bhaven nara HV_1.0*13:2a so 'varpea bhagavs HV_8.37a so 'sim udyamya druam HV_108.52d so 'sura kabhun HV_67.40*769:7b so 'suro dhvajam uttamam HV_106.40b so 'suro madadarpita HV_91.19*1036b so 'sjaj jvaram anya tu HV_111.5c so 'sjat purua vir HV_1.38b so 'sjat prvapurua HV_32.7c so 'sjat sapta mnasn HV_1.29d so 'strajlair bahuvidhair HV_37.41a so 'stra jagrha keava HV_112.31*1374:1b so 'str pratantraja HV_62.75a so 'smbhir yapariruta HV_24.27*410b so 'smbh ratitaskara HV_107.49d so smi bhrgava bhadra te HV_12.12c so 'sya mrdhni sthita ko HV_56.31c so 'ha kadcid devn HV_46.12a so 'ha kuthalvio HV_100.39a so 'ha kena vai rtrau HV_68.38a so 'ha tatra sitoūn HV_46.13a so ha tasmai namas ktv HV_12.7a so 'ha ta pin spv HV_100.35a so 'ha tripathagvkya HV_100.44a so 'ha niro yuddhasya HV_106.10a so 'ha pitmaha gatv HV_100.58a so 'ha pthivy vkyena HV_100.54a so 'ha prajnimitta tv HV_6.3a so ha yugasya paryante HV_12.4a so 'ha vkyasamptyartha HV_100.60a so 'ha vior gati prepsur HV_100.80a so 'ha sgaravkyena HV_100.48a so 'ha svayabhuvacand HV_100.68a so 'ha svayabhuva deva HV_100.59a so hy v yudhi nirjet HV_42.29c saukumrye tath rpe HV_116.21a sauti papraccha dharmtm HV_1.0*3:8a saute kim akarot pact HV_115.3c saute sumahadkhyna HV_1.1a sautye 'hani mahmati HV_5.32d saudso nma prthiva HV_10.70*223:2b saudhamrge tatas tau tu HV_108.11*1215:8a saunanda ca tata rmn HV_81.62a saunanda musala tath HV_81.59b saubhadras tasya ctmaja HV_23.121b saubha ca viniptita HV_105.13d saubhasya patir rjita HV_73.24d saubha slva ca nihatau HV_109.40c saubhgyenbhavat tad HV_94.27b saumitrir mitranandana HV_44.51b saumitrer dnavasya ca HV_44.47b saumyas tva sarvabhtn HV_36.9c saumya carati yogata HV_41.14d saumya aityamaya rasam HV_34.26b saumynm jubhvn HV_38.78c saumysu vanarjiu HV_55.16d saumy strvigrah bhuvi HV_87.35b saumye tejasy upasthite HV_68.10d saumyendau pratyupasthite HV_68.11b saumyau mahasya codyuktv HV_71.49cd*817a sauvaravedikstambha HV_108.1*1203:3a sauvar pnakumbh ca HV_74.11a sauvarenoru bal HV_89.42d sauvarev sanev s HV_89.23c sauvrarjasya sut HV_97.19c sauvrarja aibya ca HV_80.15c sauhotrir abravd gag HV_23.77c skandagopyanena ca HV_106.22b skandasya ca mahtmana HV_106.21*1152:1b skanda sanatkumra ca HV_1.32c skanda sanatkumra ca HV_3.36*57a skando rakatv athottaram HV_50.19*634:4b skandhadee ghanvte HV_67.24b skandhbhym ubhalakaau HV_58.4b skandhvraniveanam HV_84.31d stanadvayamukhäcita HV_42.3d stanapnepsun pt HV_65.26c stana tu dakia bhittv HV_1.36*33:2a stanai prasnavasayuktai HV_62.59c stanya tadviasamira HV_50.22*638:1a stabdhakaro vilocana HV_16.23b stabdhko heitapau HV_57.15c stamba kyapa eva ca HV_7.11b stamba stambavana ca ha HV_98.17b stambhanbhir dhtai cpi HV_53.24c stambha sabhy sauvaram HV_89.45a stambhitasyeva rudrea HV_61.44c stambhitena yath bhmau HV_103.12c stavpratham gth HV_79.30c stavennena vai ubhe HV_47.54*591:1b staveu janamejaya HV_5.38b stavyo 'yam eva ataas HV_97.39a stubhyo himavä reho HV_62.23a stuti dev pracakrire HV_38.33*525:3b stutv ca devam na HV_70.28*792:2a stutv ca vividhai stotrai HV_28.12*435B:4a stuvanta keihantra HV_113.63ab*1531:2a stuvanta kam avyayam HV_56.46b stuvanti deva divybhir HV_40.40c stuvanti munaya sarve HV_62.62a stuvanto madhusdanam HV_48.17b stuvan m bhaktiyuktena HV_111.10*1348:1a stuvas tatrgirbravt HV_34.51b styatm ea prthiva HV_5.34b styamna samgatai HV_113.43*1509:6b styamna stavai sarvai HV_109.86c styamne gaddhare HV_36.37d styamno maharibhi HV_40.36d styamno yath akra HV_91.42c styamno hi mnavai HV_110.2b stokaklparut khag HV_61.18b stotra yensya kuryva HV_5.36c stotrenena keava HV_111.9*1343:1b stotrenena mnava HV_111.10*1348:1b stoyanti tv dvijtaya HV_78.21b stoyanti bhuvi vatam HV_62.43d stoye deva jaganntha HV_68.37*782:1a striya ca iubhi saha HV_67.14b striya caiva yaod tm HV_56.21a striya stnike sati HV_20.37*317:3b striya sarvaguopet HV_108.3*1205:3a striya strmn agarvite HV_73.26b striy bhcaray dhta HV_30.8d striy vai llito nara HV_76.28*848:3b striyo jagmur yathgatam HV_96.19d striyo 'pi yasy yudhyeran HV_93.28e striyo hiraya vssi HV_78.23c str kruyasabhava HV_78.6d str critralubdhn HV_77.14a str dhik ceita tv iti HV_8.14*145:1b strtva ctinininda s HV_8.14*145:2b strtvena calamnas HV_99.12b strdharmam abhirocayat HV_73.13d strn prekgh bhnti HV_74.13c strnimitta hato yuddhe HV_44.36c strpusor lakaair yuta HV_9.20d strblanirapatrapa HV_38.8b strbhvam upaneyati HV_107.41d strbhva cpi lambhit HV_107.21b strbhir varavarai caiva HV_47.5e strbhir vddhbhir eva ca HV_49.29d strbhi paramaducaram HV_23.104d strratnam upabhukvemm HV_118.35c strratna mama bhryrthe HV_15.39c strvadhe paripayasi HV_5.47b strsanthstu bhmiu HV_47.5b strsahasri cnyni HV_88.43a strsahasropacaryea HV_68.24a str saghytha pin HV_99.34*1111:8b strsvabhvena mohit HV_83.29d straio dua sadbhavat HV_15.36*292:1b sthailni kus tath HV_31.8d sthapatn atha govindas HV_86.13c sthalaj pakio 'bjs ca HV_3.91a sthalprysu ramysu HV_52.20a sthalūv iva yathsukham HV_52.6ab*651:3b sthaleyu ca mahbala HV_23.7b sthale v yadi v jale HV_56.37b sthavirn daa tatra vai HV_86.77b sthavir vetrapaya HV_81.30b sthavir vetrapaya HV_108.12e*1217:3b sthaviro mta eva tu HV_48.47d sthaviro v ko 'pi v HV_75.13b sthukasamgame HV_112.17*1361:6b sthtavya ca kantaram HV_88.7ab*1011:3b sthtavya na kvacit str HV_8.14*145:3a sthnam tmasama prabhu HV_2.11b sthnamaunadhavrata HV_31.33d sthna tat prayanty uta HV_7.37b sthna tasy nage vindhye HV_65.56e sthna tu manasa smtam HV_30.44b sthna dsyati vatam HV_47.48b sthna prpsyanti vatam HV_14.8d sthna prpsyasi vatam HV_47.38d sthnni vidadhu ctra HV_86.7ab*981a sthnni vidadhu ctra HV_86.16c sthne tv vrivhinya HV_100.45a sthne tv iha bhaved doas HV_56.38c sthneneha na na krya HV_53.2a sthne bhraparirnt HV_81.12a sthne yadukula mƬha HV_65.70a sthpaym sa jagat HV_37.56c sthpaymsa bhrata HV_4.10d sthpaym sa matimn HV_86.77c sthpaym sa vryavn HV_96.58d sthpaymi vasidhare HV_42.53*544:2b sthpayitv jagadvae HV_68.31b sthpayitv dvibhutve HV_113.66c sthpayitv narevara HV_18.8b sthpayitv biladvri HV_28.25*438:2a sthpayiyati rjnam HV_68.33c sthpayiyanti mnav HV_102.20a*1127:15b sthpayiyasi maryd HV_45.19c sthpayiymi devat HV_38.27d sthpita satsu mhtmya HV_78.19a sthpita svena tejas HV_73.36d sthpit jagato mrgs HV_30.9c sthpito gobhir vara HV_62.44b sthpito ydavo vao HV_78.19c sthpyant sunikht ca HV_72.9a sthpyamnair udkhalai HV_53.26d sthvara dehi me sarvam HV_23.163*401:9a sthvara oayiyasi HV_23.163*401:15b sthvara sarvam eva tat HV_23.163*401:18b sthvar ca bhtn HV_78.32ab*870:3a sthvari ca bhtni HV_5.26c sthvari cari ca HV_31.8b sthsyete gopakilbiau HV_72.23b sthitam akrram gatam HV_70.34b sthitam agirasa dv HV_110.27a sthitam ekravevaram HV_70.22b sthitavä janamejaya HV_5.17b sthitaviprasthitadvijam HV_52.13f sthitas tad jmbhaena HV_37.48*518:18a sthitasya param have HV_106.24d sthitasynimiasya hi HV_20.4b sthita tvayi vidhvara HV_44.14b sthita dharay meghbha HV_55.18a sthita puruavigraham HV_103.24d sthita samantatas tatra HV_108.18*1219:12a sthita kanypure rjan HV_108.12e*1217:11a sthita kamalalocana HV_60.20*703b sthita kasas tu maceu HV_76.28*848:5a sthita ki karavi va HV_40.47d sthita akramahas tta HV_60.10a sthita samaradurjeyo HV_34.46*499a sthita srya ivodaye HV_108.62d sthit divi ca akravat HV_74.19*829:8b sthit dharmavyavasthrtha HV_7.35c sthitny eva pradyante HV_113.56c sthit pthivym adypi HV_9.30c sthit vai bhtabhtavat HV_108.11d sthit ca vimukh rjan HV_112.32*1379:5a sthitsmi tava nirdee HV_8.9e sthitsmy gaccha bhadra te HV_71.25c sthitkurukulodvaha HV_23.72*376b sthiti prtiman bhtv HV_113.3c sthite tasmi jarsadhe HV_87.30*999:2a sthito devasabhmadhye HV_44.12c sthito bhmigata caiva HV_75.12a sthito mrdhni mahkitm HV_45.8b sthito rjariy jvalan HV_43.22d sthito 'si yadi matpura HV_88.7ab*1011:4b sthito 'smi ca balyas HV_73.37ab*824b sthito 'smi tava sagrme HV_112.16ab*1360:3a sthito 'smi yuddhasarabdha HV_81.79*919:19a sthito 'smi yuddhe sarabdha HV_81.73*916a sthitau dhanurghe saumyau HV_71.49c sthitau bhmigatau caiva HV_75.12ab*840a sthitau yauvanagau mukhe HV_96.46b sthiraprasd ca sad HV_13.70c sthiravaa ca bhavati HV_1.40*36a sthira matkrodhaja balam HV_38.24b sthiro bhava mahmtra HV_73.38c sthkarena cstrea HV_110.31a sthlangoruhastn HV_61.12ab*707a sthlt sthlatara harim HV_68.17ab*780:4b sthairyea jtena puna smaranta HV_118.50c sntam ekravmbubhi HV_70.25d snt prasnavadigdhg HV_50.7c sntum icche mahnadi HV_83.28b snpit rucirmbun HV_99.34*1111:7b snigdhagambhranirghoa HV_106.29a snigdhagambhranirghoo HV_109.84a snigdhagambhranisvana HV_112.31*1377:1b snigdhagambhray vc HV_109.54c snigdhatnilavana HV_52.23a snigdhäjanacayaprakhya HV_110.53a snigdhai ca stravidbhi ca HV_15.47a snuay saha bhmin HV_99.49*1115:3b snum rtandena HV_77.40c snu tava vargan HV_99.48b snuy krathakaiikau HV_26.19b snu vai vddhaarmaa HV_13.55d snu sabandhavg e HV_26.17*424:2a snusu ramaūu ca HV_13.67*278:2b snu cotthpya t dev HV_99.49*1114:11a snu myvat caiva HV_99.42c snu vars tath caiva HV_117.23*1579:2a snueti sa narevara HV_26.16d snehaklinna hi me mana HV_113.1*1485:3b snehaviklavagadgad HV_109.15b snehd gadgadabhëi HV_99.49*1114:12b snehena taruyate HV_76.12d sneho 'tra mama yujyatm HV_78.29b spardhate sma sad bale HV_80.11d spardhystaraasavte HV_109.66b sparanair bhëaena ca HV_35.43*506:1b spard vijyate 'nagha HV_103.20d spo yady asi parvai HV_43.31b sphayena karma HV_65.3d sphayo hi lokasya HV_68.35a sphaym sa ta npam HV_16.36b sphikastambhavidhto HV_94.3c sphtakrovalambena HV_34.43a sphtasasyaprarƬhni HV_58.2c sphta ktayuge yath HV_68.30d sphta nihatakaakam HV_38.63b sphta viayam icchat HV_44.28d spht janapadyut HV_44.21d sphtäjanapadn svn svn HV_41.7a sphtn puyajanvtn HV_23.98b spht rërasamkr HV_44.54c sphto janapado mahn HV_61.51d sphuato hy aaner iva HV_23.150*396:31b sphuraddantauhavadana HV_33.17c sphuran tam api ngendra HV_85.34*970:3a sphurann iva sa roea HV_56.7c sphuran makarakualam HV_85.55*975:4b sphoayanta ca dnav HV_33.27b smayann iva ca sasthita HV_112.16ab*1360:2b smayann iva tad ka HV_113.22c smayann iva puna puna HV_110.27d smayan bas tata ka HV_112.63a smayamna ivnagha HV_12.9b smaraa vainateyasya HV_109.78a smaraa sundar ca HV_35.43*506:2a smarad eva sarvem HV_46.10ab*577a smara t prakti prvm HV_113.28c smaranti hy tmano doa HV_14.9*281:16a smara bhmini tad vaca HV_107.40d smarmi bhmini vaco HV_107.45a smarmi manujarabh HV_109.30d smarrya tanum tmnam HV_58.36a smaryate suktni v HV_72.17b smitabhrlaliteka HV_49.27*626:1b smita ktv vacas tad HV_109.33b smta me yad ida vkya HV_107.39*1174:2a smt divi maharaya HV_7.42b smt brahmarayo 'mal HV_7.44*133:3b smts te prcyasmna HV_15.35*290:3a smt aibys tato grgy HV_23.52*366:7a smt svrocie 'ntare HV_7.12b smtimanto 'tra catvras HV_18.14e smtir utpatsyate prpya HV_14.6c smti pratyavamara ca HV_16.16c smti prdurbabhva ha HV_99.7*1109:3b smto 'tha citralekhy HV_108.18*1219:18a smtau dvv avinv iti HV_8.39b smtau putrv ayonijau HV_13.22*249:3b smtv gopeu yatktam HV_83.1b smtv tu vacana devy HV_107.44*1175a smtv devvacas tata HV_107.44b smtv brahmapadt khinno HV_35.43*506:5a smtv smtv ca tadrpa HV_110.3*1295:1a smtvaiva cnvacintayat HV_99.7*1109:4b syandanasth mahkita HV_81.77d syandana tta rakasva HV_70.8c syandana vhaym sa HV_33.15c syandanenrimardana HV_79.36b syandanenugmin HV_82.8*934:1b syandane puruottama HV_110.27b syandane taramivn HV_34.23b syandanai käcanpŬair HV_84.18a syandantbhir alaktam HV_49.17d syamantakakte prjo HV_29.25c syamantakakte sihd HV_28.15c syamantaka ca npayad HV_29.20a syamantaka sa madgm HV_29.10c syamantako mahbho HV_29.11c syc ca dharmas tavtula HV_69.25d syt tu smn bhavet prtir HV_59.61c syt te aktidharas tulyo HV_60.8c syd vadho me pitmaha HV_31.43*467:2b syn na cnyena me vadha HV_31.43d syn nma vkya rutvaiva HV_65.94a syma ntikaro 'rih HV_34.35d sylo 'bhiaptavn grgyam HV_85.8c syu ca dharmapar praj HV_78.11b srakymi vi vta ca HV_61.5c sragdmamlvitata HV_38.41c sragdmalambbharaa HV_58.28a sragvia raktavsasam HV_107.5d sravaaikkinsike HV_67.42b sravantūu nava jalam HV_55.14d sra ca havyakavynm HV_31.50c sra dharmasya ka cnya HV_5.12a srara puruottamam HV_112.99ab*1443:1b srara sarvabhtn HV_1.18c srara sarvabhtn HV_7.54c srara sarvabhtn HV_10.48*213:1a sraum icchan prajpatim HV_1.28d srastaramipratodau tau HV_19.20a sruksomarpam upabht HV_31.6a srotapulinabimboh HV_83.35a srotaskhalitagmin HV_83.39b srotobhi parikttni HV_54.18c svakahd avamucyaiva HV_28.12*435:11a svakarmadravyayuktbhi HV_74.5a svakrye muhyate loko HV_107.57*1179:2a svaka rathavarodra HV_33.5a svagarbhe chitasya vai HV_48.6b svagtrt svajvareaiva HV_111.5*1337:4a svagha pratijagmatu HV_72.25d svaghe remire siddh HV_78.47*875:6a svaghe svargaloke v HV_38.77a svajana ca sameyatha HV_69.4d svajane prahta may HV_48.39b svajano yti vikriym HV_65.68d svajti caiva vsa ca HV_112.9a svajtyo 'smi bndhava HV_63.11d svatanruhajs tad HV_52.30b svatantra cakravkas tu HV_16.36a svatantras tv auhj jaje HV_18.15a svatantro 'ya bhaviyati HV_17.9b svadarpt patana bhavet HV_106.51*1157:5b svadeebhya paribhra HV_117.27a svadeham apara sthitam HV_39.20d svadeha svena tejas HV_43.38b svadoeaiva dagdhasya HV_78.32ab*870:21a svadharmanirat sarve HV_16.17c svadharmam uat vara HV_26.6d svadharmastheu vareu HV_36.44c svadharma phata ktv HV_5.3c svadharmdhigat krtir HV_78.18c svadhkrasya viaye HV_110.24e svadhm amitavikramai HV_6.20d svadhihita bhtagaai HV_40.4c svadhya sarvasattvn HV_67.21c svanantn ca abdena HV_49.27*626:5a svapakakayapŬit HV_117.41d svapakabalavikepai HV_110.19c svapake codita sryo HV_106.43c svapakamalinais trai HV_59.44a svapata sgarmbhasi HV_31.19b svapanta purua tad HV_10.48f svapann eva mahmuni HV_40.12b svapitur bhavana vrau HV_76.46c svaputra paryarakata HV_96.28d svapura tripurntakt HV_107.17ab*1166b svapurc citralekhay HV_108.11cd*1214B:1b svapury padmalocana HV_46.3d svapnayogena kalyi HV_107.33a svapnarpa yath dtva HV_107.26*1170:3a svapnarpea te vai HV_47.25a svapnn ca nikaye HV_66.24b svapnnte kyate hy e HV_40.30a svapnyamno jaladair HV_61.46a svapne ya davaty asi HV_107.70d svapne harmyagat sat HV_107.73b svapno 'ya ki may da HV_108.11cd*1214:10a svabala keava tad HV_112.51ab*1406b svabhubalam rita HV_108.96b svabhva candrahsa ca HV_87.7*993:5a svabhva khalu yoitm HV_99.14b svabhvd eva nnyath HV_31.148*482:11b svabhvenbhavas tasy HV_6.9*116:3a svabhs bhsvat vara HV_20.20d svabhivymtopamam HV_53.30d svabhuja svyata ktv HV_67.40*769:2a svamrgavyabhicri HV_83.43d svam eva bhavana pitu HV_8.10b svam eva bhavana pryt HV_91.43c svam eva bhavana bal HV_108.97*1255:6b svam eva bhavana vro HV_100.87c svam eva akaa yayau HV_79.40*889:3b svam eva svajanvta HV_89.47b svayanasthe divkare HV_36.40b svayam gamya bhpate HV_31.35b svayam utkipya mdhava HV_92.18b svayam eva kta karma HV_78.32ab*870:11a svayam eva pitmaha HV_3.96d svayam eva pitmaha HV_20.36d svayam eva pravdyanta HV_75.37c svayam eva vta pur HV_23.155d svayam eva hari kila HV_25.4*416:3b svayam evnayu vai HV_65.95d svayam evmbu druam HV_61.5b svaya udvhayad balt HV_9.90*192:6b svaya ktv nivatsyanti HV_117.33c svayagrham adharayat HV_108.16d svaya cha tathbhavam HV_102.6d svaya t sagartmaj HV_71.4*798:7b svaya nryaena v HV_43.3d svayapl svayacor HV_117.26a svayabhur bhagavs tad HV_31.45*468:1b svayabhuvo 'pha para HV_100.70a svayabhuvo 'pha par HV_100.72e svayabhr dikd vibhu HV_31.50b svayabhr iti na rutam HV_1.25d svayabhr bhtabhvana HV_113.34b svayabh ca savayabhuvm HV_46.17b svayabh ca svayabhuva HV_38.9d svayabhs tridiva gata HV_47.19b svayabhoja svayabhojd HV_28.4c svaya yuddhavirada HV_109.43d svaya yotsymi mdhavam HV_112.49*1399:10b svayavaram aridama HV_89.1d svayavarrtha saprpt HV_87.7*994:4a svaya viryanta tamo yath rave HV_48.18*606:6 svaya viur ihgata HV_91.44*1049:6b svaya svayabhuv sa HV_38.42a svaya svayabhr bhagavn HV_62.22a svarakaaparya HV_116.5d svarjye rjasattama HV_78.37d svarëry eva te yayu HV_82.25*941:3b svarai ca saptabhir viu HV_44.12*554:1a svargagni tath hy e HV_81.11c svargadvrt sa bhskaram HV_37.53b svargam rogyam eva ca HV_13.68*280:1b svargam rogyam evtha HV_13.68e svargam indrapur yath HV_86.47ab*983:2b svargaloka triviapam HV_21.28d svargaloka mahpate HV_37.46*517:22b svargalokdaynya HV_62.57*726:1a svargaloke mahyate HV_1.16d svargaloke mahyate HV_2.56d svargavsakara ubham HV_4.18*102b svargarei vihyu HV_91.34ab*1042:2a svargastr priy urs HV_77.24c svargasthn api bhrata HV_11.39d svargasth pitaro nye sma HV_11.2c svarga suktakarmam HV_62.31d svargd rdhva brahmaloko HV_62.27a svargrtha darayatsu ca HV_36.41d svarge tapobht vsa HV_78.10a svarge devaga iva HV_84.34d svarge pitga smt HV_13.4b svarge ye rakas hat HV_9.77d svarge vasati dnava HV_31.56d svarge vsa tathkayam HV_9.77b svarge vsa tathkayam HV_10.51f svarge akram ivmar HV_24d svarge akrnuyteu HV_34.8a svargyam yurvivardhanam HV_1.21b svargya yaasyam yuya HV_3.111*93:4a svargya yaasyam yuya HV_4.25a svarakualakbaram HV_33.6b svarbhnutanayy ca HV_21.11*323a svarbhnun hate srye HV_23.10a svarbhnursyayodh tu HV_33.23a svarbhnur vaparv ca HV_3.69c svarbhnuvadanagrast HV_69.10c svarbhnu ca mahgraha HV_38.67d svarbhnu ca mahvryo HV_3.78ab*81a svarbhnu cmaraprakhyo HV_37.7c svarbhnos tu prabh kany HV_3.71a svarvaidyau tu babhvatu HV_8.44*162:1b svalpadharmaparigraham HV_43.60b svalpena khalu klena HV_81.13a svalpenìhy bhaviyanti HV_116.18*1569:2a svavadha cintyamnas tu HV_48.51*617a svavaadhraa ktv HV_1.16c svavddhyartham aha caiva HV_47.56c svaakty tìaym sa HV_37.48*518:9a svaaktyaiva mahbala HV_108.74b svaaky pŬito bham HV_108.74*1246:2b svasra dadur andhak HV_27.24b svasra lasamatm HV_29.34b svasro garuadhvajt HV_98.7f svasrau sababhvatu HV_28.3d svasainya vidruta dv HV_91.45cd*1051:16a svasainyena mahbala HV_91.45cd*1051:2b svastikyatana dv HV_70.13a svastikrdhavibhƫit HV_61.40b svasti te 'stu vrajmy aham HV_29.22b svasti te 'stu vrajmy aham HV_46.19d svasti te 'stu vrajmy aham HV_85.54d svasti te 'stv iti cokto vai HV_23.11a svasti daityebhya iti cpy HV_34.51*504a svastipraihit buddhi HV_106.62c svasti me drakyeti HV_50.9c svasti vcya dvijottamn HV_86.3b svasti vcya yathsukham HV_60.19d svasti vo 'stu gamiymi HV_38.76c svasti hy eva bhaved adya HV_112.49*1399:2a svasti karotu bhagavn HV_50.19*634:7a svasty astu devebhya iti HV_34.51a svasty astu daityebhya iti HV_34.51c svasty astu bhavato loke HV_67.59a svasty astv iti stuvas tatra HV_34.51*503a svastytrey iti khyt HV_23.14c svastha prajvn yumn HV_22.45a svastha sagrmallasa HV_81.8b svastha sagrmallasa HV_108.58ab*1238:4b svasthna pratipatsyate HV_97.31d svasthne 'tha ghe 'pi v HV_62.85b svasthne akaa caiva HV_50.19c svasthne sthpitasytha HV_106.13c svasthne sthvartmavn HV_61.64b svasthvastha bhaviyati HV_112.123d svasya putrasya vai tad HV_8.18b svahastacaraau kipan HV_50.5b svahastamuktai parighai HV_35.7a svahastenvanmya ca HV_56.30d sva ca karma jugupsat HV_48.46d sva ca sthnam upgamat HV_23.31d sva jagma mahsura HV_99.5d sva janma karma gotra v HV_85.56*976:8a sva jalaughatala bhittv HV_100.46c sva ninya rathottamam HV_87.41d sva niveanam abhyayt HV_94.16b sva rajorajita jalam HV_83.31d sva vapur daraym sa HV_58.25c sva vaa prvam eva hi HV_23.2b sva sva jagmur yathlayam HV_76.46*854:2b sva sva yoga pracakrire HV_30.50d svgata te mahbho HV_83.7a svgata te surareha HV_39.25a svgata te halyudha HV_83.54*960:2b svtmatulya acpati HV_91.31ef*1041:2b svdu ki nv iti vijya HV_117.43c svdupupaphala ramya HV_49.20c svduvryat guai HV_59.31b svduvkaphalodakam HV_52.21d svdn vinivtti ca HV_116.16c svdny rya sugandhni HV_57.8a svdhyyena maharaya HV_38.71b svni sthnni divyni HV_31.53c svni svni balgri HV_84.19a svn pitn dnay gir HV_13.30d svny yudhni saghya HV_31.87a svbhi prabhbhir hn sma HV_110.11c svm agacchat pur pitu HV_99.28d svmin svmisattama HV_62.10ab*721A:24b svm eva prakti gatam HV_112.116*1471:2b svyata supratihitam HV_72.4b svyatg ucismit HV_71.32b svyatëpadopam HV_84.29d svyabhuvena yogena HV_62.13a svyabhuvo manus tta HV_7.4a svrƬha svarapatrìhya HV_38.4c svrƬhai sdibhir yuktai HV_81.17a svrociasya putrs te HV_7.13c svropitadhanumanta HV_81.76c svrthaja svrtham uddiya HV_21.19*324:2a svrtham evnugamya ha HV_21.20*325:5b svsna svastikbhy ca HV_70.19c svsu svsv avanūv atha HV_100.10d svhkra svadhkro HV_9.95*194:4a svhkrray paca HV_110.25e svhiputro 'bhavad rj HV_26.2a svhi svhkt varam HV_26.1d sv jar pratyapadyata HV_22.35d sv pur niryayau bahi HV_88.33*1018:5b sv pur ydavair vtm HV_9.26b sv bhry vaav tata HV_8.36b sv bhry ubhacrim HV_8.32b sv bhry ubhallay HV_8.35*158:13b sv yoni lokadhri HV_43.65b sv vel samatikraman HV_43.20b sv riya dvei vsava HV_100.4b sv sabh kmarpim HV_42.6d sv sv gatim uprit HV_35.63d sv sv dia rarakus te HV_34.19c svinnrdralom rntas tu HV_67.37c svedt karuabhëi HV_42.13d svena dantena kujara HV_74.34b svena dtena hrayat HV_85.31b svena dehena kalpite HV_70.19b svena nmn parijta HV_40.3a svena saumyena tejas HV_62.37b sve pau puruavyghra HV_6.14c sve pure nirbhay sarve HV_79.31c sveu vemasu devak HV_94.15b sveu sveu ca sthneu HV_38.27c svair ankair vyavasthit HV_110.25b svaira caratu visrabdh HV_47.3c hatavn ekapin HV_31.67d hatavighn hataklam HV_67.45d hatavryaparkram HV_21.35d hatas tv ario balavn HV_65.31a hatas tva jagatpate HV_77.26d hatas tva darpajair doai HV_38.24c hatasya narria HV_44.79b hatasypi ghnato 'pi v HV_75.26b hatasypi rae sastrair HV_75.25c hata ka nyavedayan HV_28.27d hata keavasyakai HV_112.5*1353:2b hata viu samjya HV_38.33*525:7a hata svakarma tat tu HV_15.57c hata prasena sihena HV_29.10a hata so 'ya may kasa HV_78.14a hata saubhapati slva HV_97.6c hatnena durtman HV_67.49d hat no bahavo gop HV_67.49a hat puyajanais tta HV_9.32c hat brahmadvia sarve HV_95.7a hat brahmadvia sarve HV_96.72*1093:1a hat my ca t sarv HV_99.44c hatv ity avagantavyau HV_72.23c hatva sa ratha tyakv HV_87.58a hatvo viratho vro HV_91.55*1059:12a hatvau hatasrath HV_82.9b hatë hatabndhav HV_77.3b hats t savraj gvas HV_61.6c hate kase durtmani HV_76.46*854:1b hate kase durtmani HV_80.6b hate kase mama suto HV_65.73c hate cogryudhe npe HV_15.61d hate npevare caiva HV_15.61c hate pitare dukhrt HV_29.6a hate bhartari dukhrte HV_80.1*892A:2a hate bhaume nisunde ca HV_92.8a hate rukmii vryavn HV_91.1b hate astre mahrja HV_112.74a hateu puruottama HV_38.54b hataivai yad kany HV_48.26c hato madhuvane bhmo HV_31.127c hato 'yam iti vijya HV_108.70a hato 'yam iti vijya HV_112.21c hato 'ya lokakaaka HV_67.47b hato v maccharai channa HV_81.51*911:5a hato hato jarsadha HV_82.19*937:14a hato hirayakaipur HV_65.37c hatau ca tava putratva HV_42.29a hatauj durbalo mƬho HV_21.31c hatau prabhavat tena HV_31.18c hatv kuvalaypŬa HV_96.62c hatv keinam unmada viataru coddhtya govardhana HV_76.46*854A:4 hatv katriyapugavn HV_65.43*750:3b hatv kemakarkasam HV_23.68b hatv goplakv ubhau HV_73.37d hatv cnyonyam have HV_31.148*482:6b hatv cya suta auris HV_81.79*919:7a hatv crn sahasraa HV_23.142b hatv csurapugavn HV_31.91b hatv jarsadhabala HV_77.26a hatv ta dnava rae HV_44.53d hatv tu dnava sakhye HV_65.37*747a hatv tu naraka bhauma HV_92.69*1072:1a hatv tau gou savddhau HV_72.24*820:1a hatv tvm ugrapauruam HV_37.46*517:7b hatv dnavasagh ca HV_109.74*1284:1a hatv naya mahbhuja HV_113.43*1507:4b hatv niveaym sa HV_23.61c hatvpi m na aktas tva HV_5.51a hatv putra mahvrya HV_76.43*852:2a hatv ptnik vibhajya akaa bhaktvrjunau dnavn HV_76.46*854A:2 hatv m naya gvas tvam HV_113.43c hatv mgn varh ca HV_10.2a hatv rajisutn sarvn HV_21.36c hatv rj ca sayuge HV_77.26ab*858b hatv lmukht tata HV_71.43*814:7b hatv umbhaniumbhau dvau HV_65.51c hatv satrjita yuddhe HV_29.30c hatvendrydadd divam HV_21.37*328:2b hanana ca tath vior HV_91.28*1039:3a haniyati mahbalam HV_9.59*187b haniyati sa bhrgava HV_23.153d haniymi vasudhare HV_6.3b haniye tv hi sabala HV_81.79*919:14a haniye devadevea HV_111.5*1338:25a hanta te kathayiymi HV_4.23a hanta te kathayiymi HV_11.5a hanta te kathayiymi HV_31.13*458:4a hanta te vartayiymi HV_16.1a hanta te vartayiymi HV_23.3a hanta vio samasts tva HV_31.2c hantavy ripavo yudhi HV_45.13d hantavyau ntra saaya HV_72.19d hant hartur bhaviyati HV_117.22b hantum aicchat tad loko HV_111.5*1338:28a hantum aicchat tad viur HV_110.72*1332a hantu kam aaknuvan HV_74.30b hantu naicchat sa keava HV_76.28*848:1b hantu varaatair api HV_84.11d hantu vyavasita kila HV_74.24*832:1b hantu vyavasita kila HV_108.97*1255:1b hantu akyo mahsura HV_37.48*518:24b hantu ekur mahrath HV_82.27d hantu svajanam udvtta HV_65.82*754:2a hanmi dptn mahsurn HV_109.48d hanmi ba na saaya HV_112.99a*1441:1 hanyatm ea durmati HV_108.15b hanyat hanyat kipram HV_108.18*1220:2a hanyat hanyat ppa HV_5.15ab*106:1a hanyat hanyat ppa HV_10.48*212:4a hanyamna aknmtra HV_74.34c hanyamn mahtman HV_108.28b hanyur m devasattama HV_31.41d hambhravai ca vatsn HV_49.21c hambhravai ca vatsn HV_60.15a hambhravai krandamn HV_61.21a haya utsjyatm iti HV_115.6d hayagrva iti smta HV_44.67b hayagrva ca nihato HV_105.14c hayagrva ca vryavn HV_3.69*76:4b hayagrva ca vryavn HV_31.70d hayagrva ca vryavn HV_37.6b hayagrva ca sumahn HV_109.40e hayagrvas tu dnava HV_33.15b hayagrvasya corasi HV_91.49*1056:12b hayagrva ca ditija HV_91.45cd*1051:1a hayagrva nisunda ca HV_92.28c hayagrva mahsuram HV_91.50b hayagrva pratpavn HV_91.45*1052:1b hayagrve ca dnave HV_92.8b hayagrvo nisunda ca HV_91.19a hayabhe rathe tath HV_70.9b hayam anveams te HV_10.48*212:1a hayamedhe tad yaje HV_65.43*750:4a hayay pratyapadyata HV_29.14d hayay vtavegay HV_29.15*445:3b hayarakaatatpar HV_10.47*211:4b hayarpa samsthita HV_67.47d hayasysya mahendro 'pi HV_67.56a hayn ca sahasri HV_109.37a hay rath ca vydi HV_109.34*1267a hayebhyo yavasa dattv HV_70.9a hayai aikaropamai HV_34.13b haraya prapatsyante HV_116.20c haramo nyaghyata HV_90.8b haramo balt kila HV_90.8*1032b haramau mahbalau HV_96.47b hara ca bahurpa ca HV_3.43a harasasargam eva ca HV_112.9b harasnidhyam gat HV_112.49*1399:6b haras tenu jmbhita HV_112.31*1375:1b hara sahoma varada HV_107.5*1160a hara sajmbhaym sa HV_112.31c hara prasphuritdhara HV_110.56ab*1320:9b harya harirpya HV_106.6*1148A:7a harikrŬana nma HV_58.18a hari vardhitabalo HV_38.33*523:2a hari sa pade pade HV_85.39*971:1b haritni mdni ca HV_54.27b haritlrdraptena HV_63.20a harito jajivs tata HV_10.23*206Aa harito rohitasytha HV_10.23*206:1a haritva ca kte yuge HV_32.1b harinryaa prabhu HV_48.15*598:3b haribrahmaivtmane HV_34.47*501:2b hariyuktena govindo HV_79.36c harir st santana HV_32.4b harir ekravoktena HV_40.9c harir jagrha kupito hy HV_112.17c harir nryaa prabhu HV_7.54*142:23b harir nryaa prabhu HV_20.24b harir nryao varam HV_10.51b harir lokanamaskta HV_110.55*1319:1b harir vikulaprabhu HV_23.168d harir vikule prabhu HV_7.56d harir vikulodvaha HV_22.44d harivaam ima puya HV_113.82*1543:1a harivaam ima ӭvan HV_113.82*1544:5a harivaasya pustakam HV_96.23*1087:3b harivaasya easya HV_114.0*1550a harivaa dvijarabh HV_113.83d harivaa maharddhimat HV_113.82*1546:1b harivae ca bhrata HV_113.82*1545:3b haricandram akalmaam HV_10.21d haricandras tu rjarir HV_115.18a haricandrasya tu suto HV_10.23a hariye jvita rae HV_109.31d hari ka prajpatim HV_10.48d hari caivnvaha smaran HV_23.149*395:2b hari nryaa prabhum HV_7.54b hari vivydha kupito HV_112.16c hari hara iva krodhd HV_113.20c hari ktvodaka tad HV_29.8b hari prdt prajpatn HV_3.110d hari sarvatra gyate HV_113.82*1545:4b hari sagrmamrdhani HV_112.49*1399:3b hari so 'bhavad lakya HV_42.4c hare caiva guhe tad HV_112.49*1403:3b haremitraghtin HV_106.35b haremitraghtin HV_112.17b hare haryavacpena HV_54.30a hare kasya dhmata HV_30.1d hartra pararatnn HV_117.18a harmyasth sakhisanidhau HV_108.8b harmye ayn rudat HV_107.41c harmye strgaamadhyastha HV_108.6a haryagasya suta karo HV_23.40a haryago 'sya suto 'bhavat HV_23.39b haryantas trajn vksn HV_54.14c haryavarathasayukte HV_32.26a haryavas tasya ctmaja HV_9.79b haryavas tasya ctmaja HV_9.87*191:6b haryavasya dadvaty HV_9.87*191:7a haryavasya nikumbho 'bht HV_9.79c haryav iti virut HV_3.10b haryavev atha naeu HV_3.18a haraja vri netrbhy HV_76.11a haraprena vaktrea HV_68.15*779a harabhtkuleka HV_108.11cd*1214:22b harayan sa tu sarve HV_109.57a*1272:4 haraym satur janam HV_74.38*833:7b haraviplutanetry HV_108.10*1210:13a hara clakya bhrata HV_74.38*833:9b hara lebhe tato devo HV_8.35*158:8a harn ntyati nrada HV_112.93*1435:2b harea mahat yukt HV_99.7*1109:2a haregatavismay HV_107.57*1179:8b harebhyutthita ghra HV_106.18c harevasthito 'bhavat HV_109.81d hareotphullalocan HV_107.16*1165:1b haro 'dya mama jyate HV_56.31*681:2b halamrgnusri HV_83.33d halam udyamya rmas tu HV_81.67a halavidht yamun yamasvas HV_90.17d hala savartaka nma HV_81.59a halyudham abhikruddha HV_110.58a halyudham abhidravat HV_110.59b halina ca mahbalam HV_99.49*1114:8b halina vaurasya me HV_99.39d havirdhnt agney HV_2.28a havirdhnn mahrja HV_2.29c havir dhneu gyanti HV_34.7c havirdhra suktir jyotir HV_7.12c havi kavartmeva HV_22.37c havievgnir ulbaa HV_112.42c*1389:2b havievnalasyrcir HV_87.39c havi bharatarabha HV_116.7b havyakavyapradn makhe HV_30.22d havyakavytivegavn HV_31.26b havyabhuk kratusatkta HV_34.35b havya hotram eva ca HV_31.5b havyd ca sur cakre HV_30.23a havyai ca vividhais tpta HV_41.15c hasantau ca kvacit kvacit HV_51.10d hasas tatraiva tasthivn HV_67.44d hasas tihati daityn HV_33.23c hastaprpta ivbhti HV_85.39*972:2a hastaprptam ivtmna HV_85.39*971:1a hastaprptni yuddhni HV_67.61c hastc cpa ca keava HV_112.75*1422:5b hastbharaaprena HV_11.18a hastina cpi dyds HV_15.14*284:4a hastina cpi dyds HV_23.52*366:17a hastina cotpalpŬa HV_45.5a hastin gopakilbiau HV_73.37ab*823b hastin kalahe ghore HV_65.67a hastiikvaik ca HV_79.6ab*879:3a hastihastaparikli HV_8.32ab*155:3a hast kuvalaypŬa HV_73.1c hast nma babhva ha HV_15.14*284:2b hast nma babhva ha HV_23.52*366:15b hastocchritamukh vany HV_54.20a hastyavarathavhanam HV_91.43*1046:5b hastyavarathasakul HV_44.57b hastyavarathasakulm HV_31.148*482A:1b hastyavarathasapra HV_78.22a hasakraavodghu HV_55.30a hasakasya yacchgam HV_93.54c hasacmaravjitam HV_59.35b hasayuktena bhsvat HV_31.35d hasalakaahsinya HV_59.37c hasasrasapreu HV_62.52ab*724a hasasrasavinysair HV_59.44c hasasevitavribhi HV_93.11b has jt mahtmno HV_18.1*304:1a has bhtv jalaukasa HV_16.33*301b has mnasacria HV_16.28*300:5b has sarasi mnase HV_19.18a*311:1 haseu vicaratsu ca HV_62.51d hasair vihasitnva HV_59.36a h dhig ity apare puna HV_56.20d hrabhrrpitodara HV_34.14d hraobhitasarvg HV_48.29*611a hrrhea ca pnena HV_68.23a +hrie muikadvie HV_76.46*854A:6b hreorasi rjat HV_47.41d hrai candrusakair HV_94.25c hsita kuajai phullai HV_54.8a hsya kurva iu ko HV_50.5ab*631:2a hsya khalu sa sattveu HV_46.21c hsyai krŬanakais tath HV_58.13d h hatsti cukruu HV_56.21b h hatsmti vat HV_77.40b h hatsmti vant HV_77.40ab*860a h hat sma mahbho HV_77.3a h h knteti vepantm HV_108.18*1219:4a hhkra prakurvat HV_51.25b hhkra prakurvantas HV_56.19c hheti kurvatas tasya HV_63.33a hheti ktv tvarit HV_50.8c hheti hriyamasya HV_102.10c hiimba caiva rkasa HV_105.21*1143b hita sarvadivaukasm HV_41.1d hitrtha va surottam HV_43.46b hitrtha sarvalokn HV_3.47c hitrtha suramartyn HV_31.13a hitv garbhatanu cpi HV_48.29a hitv dambha bhiya ucam HV_68.14*777:9b hitv mna yaasvin HV_21.4d hitvyodhy diva yto HV_31.141c himakle yath vyomni HV_67.25c himatoyapraprbhir HV_34.23c himapraharaa sthitam HV_34.26d himaplvitasarvg HV_36.19c himavadvanasabhtau HV_71.37c himavantam agd rj HV_85.63c hiraksasut paca HV_3.64a hirayakaipur dv HV_35.64a hirayakaipur daityo HV_31.54c hirayakaipur yo 'sau HV_24.21a hirayakaipur hata HV_30.13d hirayakaipur hata HV_31.31d hirayakaipur hata HV_38.10d hirayakaipu caiva HV_3.58c hirayakaipu caiva HV_3.69*76:6a hirayakaipu caiva HV_35.25a hirayakaipu pur HV_38.19d hirayakaipu pur HV_47.12*581b hirayakaipo rjann HV_31.64c hirayakaipor iva HV_108.58ab*1238:1b hirayakaipor yath HV_112.66ab*1416b hirayakaipor vako HV_38.33*525:5a hirayakaipor vadht HV_31.60b hirayakaipo putr HV_3.59a hirayakaipo putr HV_112.107ab*1457:2a hirayakaipo ӭu HV_3.58*69:2b hirayagarbha codgt HV_20.23c hirayagarbhasya sut HV_7.15c hirayagarbhasya sut HV_13.62a hirayagarbho bhagavn HV_1.26a hirayanbha kaualyo HV_10.77*230:3a hirayapuravsina HV_3.73ab*78b hirayapuravsina HV_3.74d hirayapratiprai ca HV_86.50c hirayam akaya dhenr HV_31.107c hirayam amita may HV_89.31b hirayaretase tubhya HV_62.10ab*721A:4a hirayalom parjanya HV_7.22c hirayalomety hur ya HV_87.12a hirayavaram abhavat HV_1.25a hirayavara rucira HV_92.5a hirayavar y devyo HV_20.18a hirayavara varantam HV_92.18c hirayasya suvarasya HV_78.46*874:1a hiraya paava striya HV_22.38b hirayka ca bhrata HV_3.58d hisay vicariyanto HV_14.5a his coparamiyati HV_117.39d hisdharmaparair vane HV_16.20b 'hnagas tu pratpavn HV_10.77*228b hnapratijo naicchat sa HV_88.31c hnabhgyo 'pi v nara HV_86.62b hnavaro yath a HV_117.45d hnavryaparkramam HV_73.25d hndd hna tad dharma HV_117.37c hutam agniu pvanam HV_100.79b hutahavyavahas tath HV_3.34d huta yajeu devat HV_5.5d hutrciam udyudham HV_31.9d hutanrkutaitprakai HV_31.120a hutvgni vidhivat s tu HV_23.105a hutvgnn vcya ca dvijn HV_15.50b hukreaiva nirbhartsya HV_112.46c hyantm agnayo viprair HV_38.70c hyamna maharibhi HV_39.19b hyamne hutane HV_36.41b hyamne hutane HV_68.5d hta eva sa blaka HV_102.11d htabhgo bhaspatim HV_21.29d htarjyas tad rj HV_10.32a htarjyo 'bravc chakro HV_21.29c htarjyo htana HV_21.31b htavn vai mahpati HV_23.63d htas tva ambarea ha HV_99.19f hta rjyam abht kila HV_10.30b hta slvena vai pur HV_109.28b htni ca mahpn HV_31.147a hts tena mahtman HV_104.8b htha kramat bhyas HV_42.35a htl lokn imn prabho HV_106.28b hte tasmin kumrake HV_102.12b hto yadaiva pradyumna HV_100.1a htv kapilaprve ta HV_10.47*211:2a htv ta prijta ca HV_92.69*1072:2a htv te ca karma tat HV_37.51b htv sa medin ktsn HV_31.91a hdayagrhaka vaca HV_108.10*1210:14b hdayasysi me priya HV_71.25d hdaya te 'bhilakyate HV_56.22b hdaya te yathcalam HV_70.35d hdaya mnasgnin HV_76.15d hdaya hi mdu str HV_108.10*1210:10a hdayena vidrena HV_77.39c hdayenntako ripu HV_65.60d hdaye parivartate HV_108.3*1205:6b hda bhittv vinirgata HV_91.49*1056:14b hdyanivsamrutam HV_77.7b hdya kusumagandhìhyo HV_73.14c hdym akrayad aeajagal lalm HV_86.80*991:3 hit ca sabndhav HV_83.14d hkea purasktya HV_81.99c hkeya te nama HV_86.0*980:4b hacet janrdana HV_99.42d hapuajanyutam HV_49.24b halglalocana HV_64.13b halomrdratanava HV_61.21e ha sarvrthasapanna HV_93.9c h kicid avmukh HV_48.7b hny yatanev api HV_79.34d h yoddhum upasthit HV_37.5d h yoddhu vyavasthit HV_81.74d hs te gou jvina HV_60.1b h präjalayas tad HV_29.40*448:1b hena manas tad HV_84.9b ho vasati candram HV_59.47d hau viviatus tad HV_72.14d he ka purudhama HV_81.51*911:2b hetubhta ca madvidha HV_48.41d hetubhtas tvam eva hi HV_48.47*615b hetubhtas tv aha te HV_48.40c hetumad vkyam uttamam HV_84.1d hetuvdakuthal HV_117.6d hetu tatra kadcana HV_50.25*639:1b hetu kur nasya HV_115.14c hemakakyair mahghaair HV_81.16a hemakeyravalaya HV_33.6a hemacitravimnai ca HV_92.22c hemajlai ca obhitam HV_33.3d hematlocchritadhvajam HV_70.17b hemadaapatkìhya HV_91.53*1058A:8a hemapha dursadam HV_91.45cd*1051:4b hemayajopavtavn HV_44.9b hemavajraparikta HV_34.4d hemaarkaravluk HV_93.64d hemastramahkaky HV_92.11a heamai ca turagai HV_81.20c heamo javodagro HV_67.16c heitai spardhate vyum HV_67.8c heitograkarai HV_67.26b hehaya ca haya caiva HV_23.135c hehayasya tu dydya HV_23.63c hehayasybhavat putro HV_23.136a hehayn mahtmanm HV_23.159b hehayn nijaghnu HV_10.37c hehayrthe parkraman HV_10.31d hehays tlajagh ca HV_10.24a hehayais tlajaghai ca HV_10.30c haimagarbhas tu saptama HV_18.1*303:2b haima tlavana yath HV_23.150*396:33b hotra cayana ca yat HV_31.7d hotsya bhagavn atrir HV_20.23a hotrgnidptairasa HV_118.9a hy apramatt mahbal HV_83.8*947:2b hradadrghalalnt HV_55.35a hradaputrau babhvatu HV_3.78ab*80:3b hradaprasthitasacay HV_83.33b hradamadhye 'karoc chabda HV_56.2c hradatodarkrnt HV_55.33a hradasya putro 'py yur vai HV_3.60c hradasysya tav ubhau HV_55.53d hrada tajalraya HV_55.54*672b hradn varulaya HV_62.23b hradin sgara ysi HV_100.40c hradin vegagminm HV_55.29b hrade tasmin papta ha HV_56.2*677b hrasvny atipramni HV_31.8a hrasvo 'timtra purua HV_5.16c hrda prahrda sahrda HV_112.107ab*1457:3a hriyate hi balt praj HV_49.6a hriyate hriyate iti HV_102.9d hriyama pralambena HV_58.30a hriye 'ha ka daityena HV_58.32a hrr vidy sanatir mati HV_47.54b hvasv alpyua caiva HV_31.148*482B:3a