Harivamsa, constituted text with star passages Based on the ed. by Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zrich server.) Input by Atul Agarwala, J. Wayne Bass, Julie Blanger, Peter Bisschop, Horst Brinkhaus, John Brockington, Eva De Clercq, Andr Couture, James Fitzgerald, Arlo Griffiths, N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock, Franois Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets, Renate Shnen-Thieme, Christophe Vielle, Andreas Viethsen Corrections by Peter Scharf TEXT WITH PADA MARKERS This GRETIL version has been adapted according to the following conventions: ALL INSERTIONS begin with 5 blanks. Thereafter, one of the following options may apply: 5 additional blanks for the first line of insertions after UNEVEN pdas 3 additional blanks for EVEN pdas in longer metres with split lines ALL 1-PADA LINES end with asterisk (*). STRUCTURE OF REFERENCES (added): HV_nn.nn = HV(=constituted text)_adhyya.verse *HV_nn.nn*nn = *HV(=star-passage)_adhyya.verse*number of star-passage / = daa in constituted text | = daa in *-passages ||* ... *|| = prose {...} = interlocutor (these lines are not counted in *-passages!) ______________ EDITORIAL LINES: [h: ... :h] = header [k: ... :k] = commentary ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // [h: HV (CE) chapter 1, transliterated by Peter Schreiner (ca. 1991), revised October 1999. Star-passages 1-22 added March 2002. :h] nryaa namasktya $ nara caiva narottamam & dev sarasvat caiva % tato jayam udrayet // HV_0.0 // [k: "This mantra is found only in N (except 1 D6). [...] After the introductory mantra, K2 ins. *1, *2 and *3. K3 ins. *1, *5, and *3. K4 ins. *2, and *3. 2 ins. *2, *4, *1, *5, *6, *7, *8, *9, and *3. 3 ins. *2, *4, *1, *5, *6, *7, *9, *8, and *3. V1 ins. *2, *4, *1, *5, *6, *7, *9, *8, and *3. V2 ins. *2, *4, *1, *5, *6, *8, *7, *9, and *3. V3 Dn (Dn2 om. *4) ins. *8, *1, *5, *6, *7, *9, *2, *4, and *3. B1 ins. *8, *1, *5, *6, *9, *2, *4, and *3. B2 ins. *1, *8, *5, *6, *9, *4, *2, and *3. B3 ins. *1, *2, *4, *8, *5, *7, *9, *6, and *3. Ds ins. *1, *6, *7, *4, *5, *8, *2, and *3. D1 ins. *10, *1, *5, *2, first line of *3, *11, and lines 2-4, and 6-8 of *3. D2 ins. *2 and *3. D3 ins. *2, *4, *1, *5, *6, *7, *9, *8, and *3. D4 ins. *8, *1, *5, *6, *12, *2, and *3. D5 ins. *1, *2, *4, *8, *5, *6, *7,l *9, *13, and *3." :k] jayati pararasnu $ satyavathdayanandano vysa | *HV_1.0*1:1 | yasysyakamalagalita $ vmayam amta jagat pibati | *HV_1.0*1:2 | pitmahdya pravadanti aha $ maharim akayyavibhtiyuktam | *HV_1.0*2:1 | nryaasysajam ekaputra $ dvaipyana vedamahnidhnam | *HV_1.0*2:2 | dya puruam na $ puruhta puruutam | *HV_1.0*3:1 | tam ekkara brahma $ vyaktvyakta santanam || *HV_1.0*3:2 | asac ca sadasac caiva $ yad viva sadasatparam | *HV_1.0*3:3 | parvar srara $ pura param avyayam | *HV_1.0*3:4 | magalya magalam viu $ vareyam anagha ucim | *HV_1.0*3:5 | namasktya hkea $ carcaraguru harim || *HV_1.0*3:6 | naimiraye kulapati $ aunakas tu mahmuni | *HV_1.0*3:7 | sauti papraccha dharmtm $ sarvastravirada | *HV_1.0*3:8 | [k: Lines 1-6 of 1.0*3 MBh 1,1.20-22. :k] jaje bahuja param atyudra $ ya dvpamadhye sutam tmayogt | *HV_1.0*4:1 | parart satyavat mahari $ tasmai namo 'jnatamonudya | *HV_1.0*4:2 | yo goata kanakaӭgamaya dadti $ viprya vedavidue bahuvirutya | *HV_1.0*5:1 | puy ca bhratakath ӭuyc ca tadvat $ tulya phala bhavati tasya ca tasya caiva | *HV_1.0*5:2 | atvamedhasya yad atra puya $ catusahasrasya atakrato ca | *HV_1.0*6:1 | bhaved ananta harivaadnt $ prakrtita vysamahari ca | *HV_1.0*6:2 | yad vjapeyena tu rjasyd $ da phala hastirathena cnyat | *HV_1.0*7:1 | tal labhyate vysavaca prama $ gta ca vlmkimahari ca | *HV_1.0*7:2 | dvaipyanauhapuanistam aprameya $ puya pavitram atha ppahara iva ca | *HV_1.0*8:1 | yo bhrata samadhigacchati vcyamna $ ki tasya pukarajalair abhiecanena | *HV_1.0*8:2 | yo harivaa lekhayati yathvidhin mahtap sapadi | *HV_1.0*9:1 |* sa yti hare padakamala kamala madhupo yath lubdha | *HV_1.0*9:2 |* ya brahma vedntavido vadanti $ para pradhna purua tathnye | *HV_1.0*10:1 | vivd gate kraam vara sa $ tasmai namo vighnavinanya | *HV_1.0*10:2 | sasratraa viu $ yogidhyeyam anuttamam | *HV_1.0*11 | ӭoti harivaa ya $ raddhay vaavardhanam | *HV_1.0*12:1 | pratyakara bhavet te $ kapildnaja phalam | *HV_1.0*12:2 | yo dadti harivaapustaka $ brhmaya vidue sadakiam | *HV_1.0*13:1 | so 'vamedhaphalabhg bhaven nara $ satyam eva kathita mahari | *HV_1.0*13:2 | cakra yasya bhujgrahastalalita vidyutprabha rjate $ akho yasya virjate karatale sapracandraprabha | *HV_1.0*14:1 | ml yasya sacampak satilak sokanlotpal $ sa tv ptu adardhavikramagatis trilokyantho hari | *HV_1.0*14:2 | yo 'vidydyair aeair manasi vinihitai kleasajais tridoair $ aspo nirguatvt paramagururajakarmabhis tatphalair v | *HV_1.0*15:1 | sarvajatvdiyukto niratiayasukhaprptihetur yatn $ so 'ndir vsudeva amayatu durita sarvajanmrjita va | *HV_1.0*15:2 | jita te puarkka $ namas te vivabhvana | *HV_1.0*16:1 | namas te 'stu hkea $ mahpuruaprvaja | *HV_1.0*16:2 | uklmbaradhara viu $ aivara caturbhujam | *HV_1.0*17:1 | prasannavadana dhyyet $ sarvavighnopantaye | *HV_1.0*17:2 | vgdy sumanasa $ sarvrthnm upakrame | *HV_1.0*18:1 | ya natv ktakty syus $ ta nammi gajnanam | *HV_1.0*18:2 | indirkucapra+ $ +pakasakalitodara | *HV_1.0*19:1 | dadyd amandam nandam $ acirn no nkesar | *HV_1.0*19:2 | klindjalakallola+ $ +kolhalakuthal | *HV_1.0*19:3 | asatkrtanakntra+ $ +parivartanapsulm | *HV_1.0*20:1 | vca aurikathlpa+ $ +gagayaiva punmahe | *HV_1.0*20:2 | indvarakaayma $ indirnandakandaam | *HV_1.0*21:1 | vandrujanamandra $ vande 'ha yadunandanam | *HV_1.0*21:2 | vysa vasihanaptra $ akte putram akalmaam | *HV_1.0*22:1 | parartmaja vande $ ukatta taponidhim | *HV_1.0*22:2 | vysya viurpya $ vysarpya viave | *HV_1.0*22:3 | namo vai brahmanidhaye $ vsihya namo nama | *HV_1.0*22:4 | {aunaka uvca} saute sumahadkhyna $ bhavat parikrtitam & bhratn ca sarve % prthivn tathaiva ca // HV_1.1 // devn dnavn ca $ gandharvoragarakasm & daitynm atha siddhn % guhyakn tathaiva ca // HV_1.2 // atyadbhutni karmi $ vikram dharmanicay & vicitr ca kathyog % janma cgryam anuttamam // HV_1.3 // kathita bhavat puya $ pura lakay gir & manakarasukha tan m % prty amtasamitam // HV_1.4 // tatra janma kur vai $ tvayokta lomaharie & na tu vyandhakn vai % tad bhavn prabravtu me // HV_1.5 // {sta uvca} janamejayena yat pa $ iyo vysasya dhmata & [k: D6 T G M1-3 ins.: :k] dharmavit kathaym sa $ kula te savistaram | *HV_1.6*23 | tat te 'ha sapravakymi % vn vaam dita // HV_1.6 // rutvetihsa krtsnyena $ bharatn sa bhrata & janamejayo mahprjo % vaiapyanam abravt // HV_1.7 // mahbhratam khyna $ bahvartha bahuvistaram & kathita bhavat vipra % vistarea may rutam // HV_1.8 // tatra r samkhyt $ bahava puruarabh & nmabhi karmabhi caiva % vyandhakamahrath // HV_1.9 // te karmvadtni $ tvayoktni dvijottama & tatra tatra samsena % vistareaiva cbhibho // HV_1.10 // na ca me tptir astha $ krtyamne purtane & eka ca me mato rir % vaya pavs tath // HV_1.11 // bhav ca vaakualas $ te pratyakadarivn & kathayasva kula te % vistarea tapodhana // HV_1.12 // yasya yasynvaye ye ye $ ts tn icchmi veditum & [k: 1 ins.: :k] prva kath samkhyt $ vicitr ca mahpate | *HV_1.13*24 | te prvavisi ca % vicitrm prajpate // HV_1.13 // [k: D5 ins.: :k] sarvam etad aeea $ kathayasva dvijottama | *HV_1.13*25 | [k: D2.5 cont.: :k] yena vai ӭvat pusm $ aputratva praayati | *HV_1.13*26 | [k: T4 cont. after *25, T2.3 G1 ins. after 12, D2 G4 ins. after 13: :k] eva sacodito rj $ vysaiyo mahmune | *HV_1.13*27 | {sta uvca} satktya paripas tu $ sa mahtm mahtap & vistarenuprvy ca % kathaym sa t kathm // HV_1.14 // {vaiapyana uvca} ӭu rjan kath divy $ puy ppaprainm & kathyamn may citr % bahvarth rutisamitm // HV_1.15 // ya cain dhrayet tta $ ӭuyd vpy abhkaa & [k: D6 T1.2 G M4 ins.: :k] ya cain dhrayed vipra $ rvayed v mahtmanm | *HV_1.26*28 | svavaadhraa ktv % svargaloke mahyate // HV_1.16 // avyakta kraa yat tan $ nitya sadasadtmakam & pradhna purua tasmn % nirmame vivam vara // HV_1.17 // ta vai viddhi mahrja $ brahmam amitaujasam & srara sarvabhtn % nryaaparyaam // HV_1.18 // ahakaras tu mahatas $ tasmd bhtni jajire & bhtabhed ca bhtebhya % iti sarga santana // HV_1.19 // vistarvayava caiva $ yathpraja yathrutam & krtyamna ӭu may % prve krtivardhanam // HV_1.20 // dhanya yaasya atrughna $ svargyam yurvivardhanam & krtana sthirakrtn % sarve puyakarmam // HV_1.21 // tasmt kalyya te kalya $ samagra ucaye uci & [k: 1 K D1.3.4.6 ins.: :k] tasmai hirayagarbhya $ puruyevarya ca | *HV_1.22*29:1 | ajya prathamyaiva $ varihya prajpate | *HV_1.22*29:2 | brahmae lokanthya $ garihya svayabhuve | *HV_1.22*29:3 | [k: D1 cont.: :k] praamya prabhave prva $ tasmai amitatejase | *HV_1.22*30 | vivad vakymi % bhtasargam anuttamam // HV_1.22 // viu svayabhr bhagavn $ siskur vividh praj & apa eva sasarjdau % tsu vryam avsjat // HV_1.23 // po nr iti prokt $ nmn prvam iti ruti & ayana tasya t prva % tena nryaa smta // HV_1.24 // hirayavaram abhavat $ tad aam udakeayam & tatra jaje svaya brahm % svayabhr iti na rutam // HV_1.25 // hirayagarbho bhagavn $ uitv parivatsaram & tad aam akarod dvaidha % diva bhuvam athpi ca // HV_1.26 // tayo akalyor madhyam $ kam akarot prabhu & apsu priplav pthv % dia ca daadh dadhe // HV_1.27 // tatra kla mano vca $ kma krodham atho ratim & sasarja si tadrp % sraum icchan prajpatim // HV_1.28 // marcim atryagirasau $ pulastya pulaha kratum & vasiha ca mahtej % so 'sjat sapta mnasn // HV_1.29 // sapta brahma ity ete $ pure nicaya gat & nryatmakn vai % saptn brahmajanmanm // HV_1.30 // tato 'sjat punar brahm $ rudra rotmasabhavam & sanatkumra ca i % prvem api prvajam // HV_1.31 // [k: 1.31: Sadhi nicht durchgefhrt zwischen "ca im". :k] sapta tv ete prajyante $ praj rudra ca bhrata & skanda sanatkumra ca % teja sakipya tihata // HV_1.32 // te sapta mahva $ divy devaganvit & kriyvanta prajvanto % maharibhir alakt // HV_1.33 // vidyuto 'animegh ca $ rohitendradhansi ca & [k: T G M4 ins. after 32; D6 after 33ab: :k] sana ca yogatattvaja $ sanaka ca sanandanam | *HV_1.33*31:1 | ete sapta samkhyt $ aya saitavrat | *HV_1.33*31:2 | ydsi ca sasarjdau % parjanya ca sasarja ha // HV_1.34 // co yaji smni $ nirmame yajasiddhaye & [k: 1 K V2 Dn D3(marg.).4 ins.: :k] mukhd devn ajanayat $ pit ceo 'pi vakasa | *HV_1.35*32:1 | prajanc ca manuyn vai $ jaghann nirmame 'surn | *HV_1.35*32:2 | sdhys tair ayajan devn % ity evam anuuruma // HV_1.35 // uccvacni bhtni $ gtrebhyas tasya jajire & [k: D4 ins.: :k] brahma hdaya bhittv $ nicito bhagavn bhgu || *HV_1.36*33:1 | stana tu dakia bhittv $ brahmajena ca vigraha | *HV_1.36*33:2 | nirito bhagavn dharma $ sarvalokasukhvaha || *HV_1.36*33:3 | trayas tasya var putr $ sarvabhtamanohar | *HV_1.36*33:4 | kma ama ca hara ca $ tejas lokadhria || *HV_1.36*33:5 | kmasya tu ratir bhry $ amasya prtir agan | *HV_1.36*33:6 | nand bhry ca harasya $ trayo lok pratihit | *HV_1.36*33:7 | pavasya prajsarga % sjato hi prajpate // HV_1.36 // [k: 1 K Dn D3(marg.).4 G4 M2 ins.: :k] sjyamn praj naiva $ vivardhante yad tad | *HV_1.36*34 | dvidh ktvtmano deham $ ardhena puruo 'bhavat & ardhena nr tasy sa % sasje vividh praj \ diva ca pthiv caiva # mahimn vypya tiati // HV_1.37 // virjam asjad viu $ so 'sjat purua vir & purua ta manu viddhi % tad vai manvantara smtam \ dvityam pavasyaitan # manor antaram ucyate // HV_1.38 // sa vairja prajsarga $ sasarja purua prabhu & [k: D6 T G M4 ins.: :k] manu prajpati viddhi $ sasarja prabhur vara | *HV_1.39*35 | nryaavisarga sa % prajs tasypy ayonij // HV_1.39 // yumn krtimn dhanya $ prajv ca bhaven nara & [k: T G ins. after 40ab, M1.2.4 after 40: :k] sthiravaa ca bhavati $ mta svarge mahyate | *HV_1.40*36 | disarga viditvema % yathe prpnuyd gatim // HV_1.40 // [h: HV (CE) chapter 2, transliterated by Peter Schreiner; version of February 13, 2002. Not yet proof-read. :h] {vaiapyana uvca} sa ssu prajsv evam $ pavo vai prajpati & lebhe vai purua patn % atarpm ayonijm // HV_2.1 // pavasya mahimn tu $ divam vtya tihata & dharmeaiva mahrja % atarp vyajyata // HV_2.2 // s tu varyuta taptv $ tapa paramaducaram & bhartra dptatapasa % purua pratyapadyata // HV_2.3 // sa vai svyabhuvas tta $ puruo manur ucyate & tasyaikasaptatiyuga % manvantaram ihocyate // HV_2.4 // vairjt purud vra $ atarp vyajta & priyavratottnapdau % vrt kmy vyajyata // HV_2.5 // kmy nma mahbho $ kardamasya prajpate & [k: After 6ab, T1.2.4,G ins.: :k] sut sutapas yukt $ mahat lokadhri | *HV_2.6ab*37 | kmyputr ca catvra % samr kukir vir prabhu // HV_2.6 // [k: K2-4,2.3,V,B1.2,D(D3 marg.),T3.4 ins., after 6; B3 after 6ab: :k] priyavrata samsdya $ pati sjanayat sutn | *HV_2.6*38 | uttnapda jagrha $ putram atri prajpati & uttnapdc catura % snt suuve sutn // HV_2.7 // dharmasya kany suro $ snt nma virut & utpann vci dharmea % dhruvasya janan ubh // HV_2.8 // dhruva ca krtimanta cpy $ ayasmantam ayaspatim & uttnapdo 'janayat % snty prajpati // HV_2.9 // dhruvo varasahasri $ tri divyni bhrata & tapas tepe mahrja % prrthayan sumahad yaa // HV_2.10 // tasmai brahm dadau prta $ sthnam tmasama prabhu & acalam caiva purata % saptar prajpati // HV_2.11 // tasybhimnam ddhi ca $ mahimna nirkya ca & devsurm crya % lokam apy uan jagau // HV_2.12 // aho yasya tapaso vryam $ aho rutam aho vratam & yam adya purata ktv % dhruva saptaraya sthit // HV_2.13 // tasmc chlia ca mnya ca $ dhruvc chambur vyajyata & lier dhatta succhy % paca putrn akalman \ [k: K2,D2 ins. after 14cd; K3,D1 after 14: :k] prcnagarbha vkati $ vkala vkatejasam | *HV_2.14cd*39:1 | patn prcnagarbhasya $ snt suuve npa | *HV_2.14cd*39:2 | nmnodradhiya putram $ indro ya prvajanmani || *HV_2.14cd*39:3 | udradh suta bhadr+ $ +janayad vai divajayam | *HV_2.14cd*39:4 | ripu ripujaya jaje $ varg s divajayt | *HV_2.14cd*39:5 | ripu ripujaya vipra # vkalam vkatejasam // HV_2.14 // ripor dhatta bhat $ ckuam sarvatejasam & ajjanat pukariy % vairay ckuo manum // HV_2.15 // prajpater tmajy $ vraasya mahtmana & manor ajyanta daa % navaly mahaujasa \ kanyy bharatareha # vairjasya prajpate // HV_2.16 // ru pru atadyumnas $ tapasv satyavit kavi & agniud atirtra ca % sudyumna ceti tenava \ abhimanyu ca daamo # navaly mahaujasa // HV_2.17 // ror'janayat putrn $ agney mahprabhn & aga sumanasa svti % kratum girasa ivam // HV_2.18 // agt sunthpatya vai $ venam eka vyajyata & apacrea venasya % prakopa sumahn abht // HV_2.19 // prajrtham ayo 'thsya $ mamanthur dakia karam & venasya pau mathite % sababhva mahn i // HV_2.20 // ta dv munaya prhur $ ea vai mudit praj & kariyati mahtej % yaa ca prpsyate mahat // HV_2.21 // sa dhanv kavac jtas $ tejas nirdahann iva & [k: D6 T1.2 G ins. after the repetition of 22a; T4 after 22a: :k] baddhagodhgulitravn | *HV_2.22a*40:1 |* prajrakktotsha | *HV_2.22a*40:2 |* pthur vainyas tad cem % raraka katraprvaja // HV_2.22 // rjasybhiiktnm $ dya sa vasudhdhipa & tasmc caiva samutpannau % nipuau stam agadhau // HV_2.23 // teneya gaur mahrja $ dugdh sasyni bhrata & prajn vttikmena % devai sarigaai saha // HV_2.24 // sarpai puyajanai caiva $ vrudbhi parvatais tath // HV_2.25 // teu teu ca ptreu $ duhyamn vasudhar & prdd yathepsita kra % tena prn adhryan // HV_2.26 // pthuputrau tu dharmajau $ jajte 'ntardhiplinau & ikhain havirdhnam % antardhnd vyjyata // HV_2.27 // havirdhnt agney $ dhiajanayat sutn & prcnabarhia ukram % gaya ka vrajjinau // HV_2.28 // prcnabarhir bhagavn $ mahn st prajpati & havirdhnn mahrja % yena savardhit praj // HV_2.29 // prcngr kus tasya $ pthivy janamejaya & prcnabarher abhavan % pthivtalacria // HV_2.30 // samudratanayy tu $ ktadro 'bhavat prabhu & mahatas tapasa pre % savary mahpati // HV_2.31 // savardhatta smudr $ daa prcnabarhia & [k: After 32ab, T1.2 G1.3.4 ins.: :k] putrn vai janaym sa $ sarvalokbhipjitn | *HV_2.32ab*41 | sarve pracetasa nma % dhanurvedasya prag // HV_2.32 // apthagdharmacaras $ te 'tapyanta mahat tapa & daa varasahasri % samudrasalileay // HV_2.33 // tapa caratsu pthiv $ pracetasu mahruha & arakyamm vavrur % babhvtha prajkaya // HV_2.34 // [k: After 34, 2 V B2 Ds D3-5 ins.: :k] pratyht praj sarv $ ckuasyntare mano | *HV_2.34*42 | nakan mruto vtu $ vta kham abhavad drumai & daa varasahasri % na eku ceitu praj // HV_2.35 // tad uparutya tapas $ yukt sarve pracetasa & [k: For 36ab, 1 subst.: :k] prcetasam upastavya $ tapasa sarvaparvatai | *HV_2.36ab*43 | mukhebhyo vyum agni ca % te 'sja jtamanyava // HV_2.36 // unmln atha vks tn $ ktv vyur aoayat & tn agnir adahad ghora % evam sd drumakaya // HV_2.37 // drumakayam atho buddhv $ kicic chieu khiu & upagamybravd etn % rj soma pratpavn // HV_2.38 // kopa yacchata rjna $ sarve prcnabarhia & vkany kt pthv % myetm agnimrutau // HV_2.39 // ratnabht ca kanyeya $ vk varavarin & bhaviya jnat tta % dht garbhea vai may // HV_2.40 // mri nma nmnai $ vkm iti nirmit & bhry vo 'stu mahbhg % somavaavivardhin // HV_2.41 // [k: "mahbhg" could be attribute of Mri (without visarga) or of the Pracetasa (with visarga). :k] yumka tejaso 'rdhena $ mama crdhena tejasa & asym utpatsyate vidvn % dako nma prajpati // HV_2.42 // sa im dagdhabhyih $ yumattejomayena vai & agningnisamo bhya % praj savardhayiyati // HV_2.43 // tata somasya vacanj $ jaghus te pracetasa & sahtya kopa vkebhya % patn dharmea mrim // HV_2.44 // [k: After 44, N (except 1 2 D6) T4 G2 ins.: :k] mriy tatas te vai $ manas garbham dadhu | *HV_2.44*44 | daabhyas tu pracetobhyo $ mriy prajpati & dako jaje mahtej % somasyena bhrata // HV_2.45 // putrn utpdaym sa $ somavaavivardhann & acar ca car caiva % dvipado 'tha catupada // HV_2.46 // sa sv manas daka $ palcd asjata striya & [k: After 47ab, V2 ins.: :k] tad prajvivddhyartha $ mahtej prajpati | *HV_2.47ab*45 | dadau sa daa darmya % kayapya trayodaa \ i somya rje tu # nakatrkhy dadau prabhu // HV_2.47 // tsu dev khag gvo $ ng ditijadnav & gandharvpsarasa caiva % jajire 'ny ca jtaya // HV_2.48 // tataprabhti rjendra $ praj maithunasabhav & sakalpd darant spart % prve sir ucyate // HV_2.49 // {janamejaya uvca} devn dnavn ca $ gandharvoragarakasm & sabhava kathita prva % dakasya ca mahtmana // HV_2.50 // aguhd brahmao jto $ daka coktas tvaynagha & [k: After 51ab, N (except 1 1) T2.4 G M4 ins.: :k] vmguht tath caiva $ tasya patn vyajyata | *HV_2.51ab*46 | katha prcetasatva sa % punar lebhe mahtap // HV_2.51 // eta me saaya vipra $ vykhytu tvam ihrhasi & dauhitra caiva somasya % katha vaurat gata // HV_2.52 // {vaiapyana uvca} utpatti ca nirodha ca $ nityau bhteu bhrata & ayo 'tra na muhyanti % vidyvanta ca ye jan // HV_2.53 // yuge yuge bhavanty ete $ sarve dakdayo npa & puna caiva nirudhyante % vidvs tatra na muhyati // HV_2.54 // jyaihya knihyam apy e $ prva nsj jandhipa & tapa eva garyo 'bht % prabhva caiva kraam // HV_2.55 // im hi si dakasya $ yo vidyt sacarcaram & prajvn yur uttra % svargaloke mahyate // HV_2.56 // [k: After 56, D2 ins.: :k] divyn bhogn avpnoti $ rambhdistrbhir vta | *HV_2.56*47 | [h: HV (CE) chapter 3, transliterated by Peter Schreiner; version of March, 2002. Not yet proof-read. :h] {janamejaya uvca} devn dnavn ca $ gandharvoragarakasm & utpatti vistareaiva % vaiapyana krtaya // HV_3.1 // {vaiapyana uvca} praj sjeti vydia $ prva daka svayabhuv & yath sasarja bhtni % tath ӭu mahpate // HV_3.2 // manas tv eva bhtni $ prvam evsjat prabhu & n devn sagandharvn % asurn atha rkasn // HV_3.3 // [k: After 3, K2.4 2.3 V B D ins.: :k] yakabhtapic ca $ vayapaumgs tath | *HV_3.3*48 | yadsya yatamnasya $ na vyavardhanta vai praj & [k: After 4ab, 1 K V2 Dn D1.2.4(marg.) T2-4 G2.4 ins.: :k] apadhyt bhagavat $ mahdevena dhmat | *HV_3.4ab*49 | tata sacintya tu puna % prajheto prajpati // HV_3.4 // sa maithunena dharmea $ siskur vividh praj & asiknm vahat patn % vraasya prajpate \ sut sutapas yukt # mahat lokadhram // HV_3.5 // atha putrasahasri $ vairay paca vryavn & asikny janaym sa % daka eva prajpati // HV_3.6 // ts tu dv mahbhgn $ savivardhayin praj & devari priyasavdo % nrada prbravd idam \ nya vacana te # pyaivtmanas tath // HV_3.7 // ya kayapa sutavara $ parameh vyajjanat & dakasya vai duhitari % dakapabhayn muni // HV_3.8 // prva sa hi samutpanno $ nrada paramehina & asiknym atha vairay % bhyo devarisattama \ ta bhyo janaym sa # piteva munipugavam // HV_3.9 // tena dakaya putr vai $ haryav iti virut & nirmathya nit sarve % vidhin ca na saaya // HV_3.10 // tasyodyatas tad dako $ nymitavikrama & brahmarn purata ktv % ycita paramehin // HV_3.11 // tato 'bhnisadhi cakre vai $ dakas tu paramehin & kanyy nrado mahya % tava putro bhaved iti // HV_3.12 // tato daka sut prdt $ priy vai paramehine & sa tasy nrado jaje % bhya pabhayd i // HV_3.13 // {janamejaya uvca} katha prait putr $ nradena maharin & prajpater dvijareha % rotum icchmi tattvata // HV_3.14 // {vaiapyana uvca} dakasya putr haryav $ vivardhayiava praj & samgat mahvry % nradas tn uvca ha // HV_3.15 // bli bata yya ye $ nsy jnta vai bhuva & [k: K1(marg.).2.3 (all first time).4 V B Dn Ds D1-4.5(first time).6 T1.3.4 G4 ins. after 16ab; K1(marg.).2.3 D5 (all second time) after 17ab; T2 G1-3.5 after 16; M4 after 18ab: :k] prama sraukm vai $ praj prcetastmaj | *HV_3.16ab*50 | antar rdhvam adha caiva % katha srakyatha vai praj // HV_3.16 // [k: 1 Dn2 D4 ins. after 16; K1.3 cont. after the first occurrence of *50: :k] vyor anaana prpya $ gats te vai parbhavam | *HV_3.16*51 | te tu tadvacana rutv $ prayt sarvatodiam & adypi na nivartante % samudrebhya ivpag // HV_3.17 // haryavev atha naeu $ daka prcetasa puna & vairaym eva putr % sahasram asjat prabhu // HV_3.18 // vivardhayiavas te tu $ abalv prajs tad & prvokta vacana tta % nradenaiva codit // HV_3.19 // anyonyam cus te sarve $ samyag ha mahn i & bhrt padav caiva % gantavy ntra saaya \ jtv prama pthvy ca # sukha srakymahe praj // HV_3.20 // [k: After 20, 2.3 V B Dn D8u T3.4 ins.: :k] ekgr svasthamanaso $ yathvad anuprvaa | *HV_3.20*52 | te 'pi tenaiva mrgea $ prayt sarvatodiam & adypi na nivartante % samudrebhya ivpag // HV_3.21 // [k: K2.3(first time).4 2.3 V B D T G1-3.5 M4 ins. after 21; K1.3(second time) after 22: :k] naeu abalveu $ daka kruddho 'bravd vaca | *HV_3.21*53:1 | nrada nam ehti $ garbhavsa vaseti ca | *HV_3.21*53:2 | tadprabhti vai bhrt $ bhrtur anveae npa & prayto nayati vibho % tan na krya vipayat // HV_3.22 // t cpi nan vijya $ putrn daka prajpati & [k: After 23ab, Ds ins.: :k] tadbhty nrada aptv $ kany evsjat prabhu | *HV_3.23ab*54 | ai dako 'sjat kany % vairaym iti na rutam // HV_3.23 // [k: After 23, K2.4 V B Dn Ds D1-5 T G1-3.5 ins.: :k] ts tad pratijagrha $ bhryrthe kayapa prabhu | *HV_3.23*55:1 | somo dharma ca kauravya $ tathaivnye maharaya | *HV_3.23*55:2 | dadau sa daa dharmya $ kayapya trayodaa & saptaviati somya % catasro 'rianemaye // HV_3.24 // dve caiva bahuputrya $ dve caivgirase tath & dve bhvya vidue % ts nmni me ӭu // HV_3.25 // arundhat vasur jm $ lamb bhnur marutvat & sakalp ca muhrt ca % sdhy viv ca bhrata \ dharmapatnyo daa tv ets # tsv apatyni me ӭu // HV_3.26 // vivedevs tu vivy $ sdhy sdhyn vyajyata & marutvaty marutvanto % vasos tu vasava smt // HV_3.27 // bhnos tu bhnavas tta $ muhrts tu mhrtaj & lamby caiva ghoo 'tha % ngavth ca jmij // HV_3.28 // pthivviaya sarvam $ arundhaty vyajyata & sakalpys tu sarvtm % jaje sakalpa eva ca // HV_3.29 // [k: K1(marg. "sec. m.").2-4 1(first time).2.3 V B Dn Ds D2.3(marg.).5.6 ins. after 29; D4 after 34: :k] ngavthy ca jminy $ valamb vyajyata | *HV_3.29*56 | y rjan somapatnyas tu $ daka prcetaso dadau & sarv nakatranmnyas tu % jyotie parikrtit // HV_3.30 // ye tv aneke suraga $ dev jyotipurogam & vasavo 'au samkhyts % te vakymi vistaram // HV_3.31 // po dhruva ca soma ca $ dhara caivnilo 'nala & pratyƫa ca prabhasa ca % vasavo nmabhi rut // HV_3.32 // pasya putro vaitaya $ rama nto munis tath & dhruvasya putro bhagavn % klo lokapraklana // HV_3.33 // somasya bhagavn varc $ varcasv yena jyate & dharasya putro dravio % hutahavyavahas tath \ manohary iira # pro 'tha ramaas tath // HV_3.34 // anilasya iv bhry $ yasy putra purojava & avijtagati caiva % dvau putrv anilasya tu // HV_3.35 // agniputra kumras tu $ arastambe riy vta & tasya kho vikha ca % naigamea ca phaja \ apatya kttikn sa # krttikeya iti smta // HV_3.36 // [k: After 36, N (except 1 1) T3.4 G2 ins.: :k] skanda sanatkumra ca $ sa pdena tejasa | *HV_3.36*57 | pratyƫasya vidu putram $ i nmntha devalam & dvau putrau devalasypi % kamvantau manūiau // HV_3.37 // bhaspates tu bhagin $ varastr brahmacri & yogasiddh jagat ktsnam % asakt vicacra ha // HV_3.38 // prabhsasya tu bhry s $ vasnm aamasya tu & visvakarm mahbhgas % tasy jaje prajpati // HV_3.39 // kart ilpasahasr $ tridan ca vardhaki & bhƫan ca sarve % kart ilpavat vara // HV_3.40 // ya sarve vimnn $ daivatn cakra ha & mnu copajvanti % yasya ilpa mahtmana // HV_3.41 // [k: K1-3 2.3 V1.2 B Dn Ds D1.2.3(marg.).4-6 T3.4 M4 ins. after 41; K4 V3 T1.2 G1.2.4.5 after 42: :k] surabhi kayapd rudrn $ ekdaa vinirmame | *HV_3.41*58:1 | mahdevaprasdena $ tapas bhvit sat | *HV_3.41*58:2 | ajaikapd ahirbudhnyas $ tva rudra ca vryavn & tvau caivtmaja rmn % vivarpo mahya // HV_3.42 // hara ca bahurpa ca $ tryambaka cparjita & vkapi ca abhu ca % kapard raivatas tath // HV_3.43 // [k: After 43, K2.4 V B Ds D1-3.5 T G M4 ins.: :k] mgavydha ca sarpa ca $ kapl ca vi pate | *HV_3.43*59 | ekdaaite kathit $ rudrs tribhuvanevar & ata caiva samkhyta % rudrm amitaujasm // HV_3.44 // [k: After 44, K 2.3 V B D T2-4 G M4 ins.: :k] pure bharatareha $ yair vypt sacarcar | *HV_3.44*60:1 | lok bharatardla $ kayapasya nibodha me | *HV_3.44*60:2 | [k: V2 cont.: :k] anyai satyavrat rjan $ ybhir lokatraya dhtam | *HV_3.44*61 | aditir ditir danu caiva $ ari suras tath & surabhir vinat caiva % tmr krodhava ir \ kadrr muni ca lokea # tsv apatyni me ӭu // HV_3.45 // [k: No sandhi between "krodhava" and "ir"? :k] [k: After 45c, D6 T G M3.4 ins.: :k] ... $ kha caiva trayodaa | *HV_3.45*62:1 | kayapasya tu bhry vai $ ... | *HV_3.45*62:2 | [k: Wrong sandhi if "kha" stands for plural "kha"? :k] prvamanvantare reh $ dvdasan surottam & tuit nma te 'nyonyam % cur vaivasvate 'ntare // HV_3.46 // upasthite 'tiyaasya $ ckuasyntre mano & hitrtha sarvalokn % samgamya parasparam // HV_3.47 // gacchata druta dev $ aditi sapraviya vai & manvantare prasymas % tan na reyo bhaviyati // HV_3.48 // evam uktv tu te sarve $ ckuasyntare mano & mrct kayapj jts % te 'dity dakakanyay // HV_3.49 // [k: After 49, Ds ins.: :k] prvajanmani sutapa+ $ +pnirpe babhvatu | *HV_3.49*63 | tatra viu ca akra ca $ jajte punar eva hi & aryam caiva dht ca % tva pƫ tathaiva ca // HV_3.50 // vivasvn savit caiva $ mitro varua eva ca & ao bhaga ctitej % dity dvdaa smt // HV_3.51 // ckuasyntare prvam $ san ye tuit sur & vaivasvate 'ntare te vai % dity dvdaa smt // HV_3.52 // saptaviat tu y prokt $ somapatnyo 'tha suvrat & tsm apatyny abhavan % dptny amitatejasm // HV_3.53 // [k: After 53, D5 ins.: :k] trga samast ye $ gagane ye caksati | *HV_3.53*64 | arianeme patnnm $ apatynha oaa & bahuputrasya vidua % catasro vidyuta smt \ pratyagirasaj reh # co brahmarisatkt // HV_3.54 // bhvasya tu devarer $ devaprahara sut & ete yugasahasrnte % jyante punar eva ha // HV_3.55 // sarve devagas tta $ trayas triat tu kmaj & tem api ca rjendra % nirodhotpattir ucyate // HV_3.56 // yath sryasya kauravya $ udaystamayv iha & [k: After 57ab, D6 T1.3.4 G ins.: :k] tath yugni rjendra $ praay manavas tath | *HV_3.57ab*65 | eva devanikys te % sabhavanti yuge yuge // HV_3.57 // dity putradvaya jaje $ kayapd iti na rutam & [k: After 58ab, K2.4 B1 D1.2.5 ins.: :k] kayapasytmajv etau $ sarvebhya prvajau matau | *HV_3.58ab*66 | hirayakaipu caiva % hirayka ca bhrata \ sihik cbhavat kany # vipracitte parigraha // HV_3.58 // [k: After 58, K 2.3 V B D T1.2 G1.3.5 ins.: :k] saihikey iti khyts $ tasy putr mahbal | *HV_3.58*67 | [k: K2.4 V B2 Dn D2.3.5 G3 cont.: :k] gaas te tu rjendra $ daashasra ucyate | *HV_3.58*68 | [k: After *68, V1(marg.).3 read 64a-65b, V1 repeating the same in its proper place. While K2 V2 B2 D3(marg.).5 cont. after *68; 2.3 B1.3 Ds D4.6 ins. after 58; V1 after the first occurrence of 64ab; V3 after 64ab: :k] te putr ca pautr ca $ atao 'tha sahasraa | *HV_3.58*69:1 | asakhyt mahbho $ hirayakaipo ӭu | *HV_3.58*69:2 | hirayakaipo putr $ catvra prathitaujasa & anuhrda ca hrda ca % prahrda caiva vryavn // HV_3.59 // sahrdas ca caturtho 'bhd $ dhrdaputro hradas tath & [k: After 60ab, K1-3 V2.3 Dn D4 ins.: :k] sahrdaputrau sunda ca $ nisundas tv ubhau smtau | *HV_3.60ab*70 | hradasya putro 'py yur vai % iva klas tathaiva ca \ [k: After 60cd, T G1.3-5 M4 ins.: :k] sahrdaputra yumä $ ibir bëkala eva ca | *HV_3.60cd*71 | [k: T3 cont.: :k] te madhye mahbhga $ sarvatra samadg va | *HV_3.60cd*72:1 | prahrda param bhakti $ ya uvca janrdane | *HV_3.60cd*72:2 | virocana ca prhrdir # balir jaje virocant // HV_3.60 // bale putraata tv sd $ bajyeha nardhipa & dhtarëra ca srya ca % candram cendratpana // HV_3.61 // kumbhanbho gardabhka $ kukir ity edvamdaya & bas tem atibalo % jyeha paupate priya // HV_3.62 // purkalpe hi bena $ prasdyompati prabhum & prvato me vihra syd % ity eva ycito vara // HV_3.63 // [k: After 63, V1.3 B2(marg.) Ds Bomb. and Poona eds. ins.: :k] basya cendradamano $ lohitym udapadyata | *HV_3.63*73:1 | gaas te tu rjendra $ atashasrasamita | *HV_3.63*73:2 | hiraksasut paca $ vidvsa sumahbal & jharjhara akuni caiva % bhtasatpanas tath \ mahnbha ca vikrnta # klanbhas tathaiva ca // HV_3.64 // abhavan danuputrs tu $ ata tvraparkram & tapasvino mahvry % prdhnyena nibodha tn // HV_3.65 // dvimrdh akuni caiva $ tath akuir vibhu & [k: After 66ab, N(except 1 1 D3) T2-4 G1-3.5 M4 ins.: :k] akukaro vivda ca $ gaveh dudubhis tath | *HV_3.66ab*74 | ayomukha ambara ca % kapilo vmanas tath // HV_3.66 // marcir maghav caiva $ i gargairs tath & vikobhaa ca ketu ca % ketuvryaatahradau // HV_3.67 // indrajit sasrvajic caiva $ vajranbhas tathaiva ca & [k: After 68ab, K2.4 3 V B D(except D2) T3.4 G4 ins.: :k] mahnbha ca vikrnta $ klanbhas tathaiva ca | *HV_3.68ab*75 | ekacakro mahbhus % traka ca mahbala // HV_3.68 // vaivnara pulom ca $ vidrvaamahirau & svarbhnur vaparv ca % vipracitti ca vryavn // HV_3.69 // [k: After 69, N(except 1 1) T G ins.: :k] skma caiva nicandra ca $ ranabho mahhiri | *HV_3.69*76:1 | asilom suke ca $ aha ca balako mada | *HV_3.69*76:2 | tath gaganamrdh ca $ kumbhanbho mahsura | *HV_3.69*76:3 | pramado maya kupatho $ hayagrva ca vryavn || *HV_3.69*76:4 | vaispa savirpka $ supatho 'tha harharau | *HV_3.69*76:5 | hirayakaipu caiva $ atamya ca ambara | *HV_3.69*76:6 | arabha alabha caiva $ vipracitti ca vryavn | *HV_3.69*76:7 | sarva ete dano putr $ kayapd abhijajire & vipracittipradhns te % dnav sumahbal // HV_3.70 // [k: After 70, M4 repeats 69ab. While N(except 1 K3 1) T G ins. after 70p; M4 after the repetition of 69ab: :k] ete yad apatya tu $ tan na akya nardhipa | *HV_3.70*77:1 | prasakhytu mahpla $ putrapautram anantakam | *HV_3.70*77:2 | svarbhnos tu prabh kany $ pulomnas tu ac sut & upadnav hayair % armih vraparva // HV_3.71 // [k: 3.71c hypermetric. :k] pulom klak caiva $ vaivnarasute ubhe & bahvapatye mahsattve % mrces tu parigraha // HV_3.72 // tayo putrasahasri $ ai dnavasattamn & [k: K2.4 2.3 V B D T G1.2 M4 ins. after 73ab; G3-5 after 73: :k] caturdaaatn anyn $ hirayapuravsina | *HV_3.73ab*78 | mrcir janaym sa % mahat tapasnvita // HV_3.73 // paulom klakey ca $ dnavs te mahbal & avadhy devatn hi % hirayapuravsina \ pitmahaprasdena # ye hat savyascin // HV_3.74 // [k: After 74, N(except 1 K3 1; K1 marg.) T G M4 ins.: :k] prabhy nahua putro $ jayanta ca sacsuta | *HV_3.74*79:1 | pru jaje 'tha armih $ duantam upadnav | *HV_3.74*79:2 | tato 'pare mahvry $ dnav atidru & sihikym athotpann % vipracitte suts tath // HV_3.75 // daityadnavasayogj $ jts tvraparkram & sihikey iti khyts % trayodaa mahbal // HV_3.76 // vyaga alya ca balinau $ bala caiva mahbala & vtpir namuci caiva % ilvala khasmas tath // HV_3.77 // jjiko naraka caiva $ klanbhas tathaiva ca & [k: K2-4 V1.3 B2.3 Dn Ds D2.4-6 T G1.2.4.5 M4 ins. after 78ab; K1 2.3 V2 B1 D3 G3 after 78; D1 cont. after *81: :k] rhur jyehas tu te vai $ candrasryapramardana | *HV_3.78ab*80:1 | ara potaraa caiva $ vajranbha ca vryavn || *HV_3.78ab*80:2 | mka caiva tuhua ca $ hradaputrau babhvatu | *HV_3.78ab*80:3 | mrca sundaputra ca $ tìaky vyajyata | *HV_3.78ab*80:4 | [k: While D1 ins. after 78ab: :k] svarbhnu ca mahvryo $ vaktrayodh mahsura | *HV_3.78ab*81 | saramas tath caiva % arakalpa ca vryavn // HV_3.78 // ete vai dnav reh $ danuvaavivardhan & te putr ca pautr ca % atao 'tha sahasraa // HV_3.79 // sahrdasya tu daityasya $ nivtakavac kule & samutpann sumahat % tapas bhvittmana // HV_3.80 // [k: After 80, N(except 1 K3 1) T G M4 ins.: :k] catasra koayas t ca $ maimaty nivsina | *HV_3.80*82:1 | te 'py avadhys tu devnm $ arjunena viptit | *HV_3.80*82:2 | [k: T1.2 G cont.: :k] anekamykual $ dhanurvedasya prag | *HV_3.80*83 | a sut sumahsattvs $ tmry parikrtit & kk yen ca bhs ca % sugrv ucigdhrike // HV_3.81 // kk tu janaym sa $ ulk pratyulkakn & yen yens tath bhs % bhsn gdhr ca gdhrik // HV_3.82 // ucir audakn pakigan $ sugrv tu paratapa & avn urn gardabh ca % tmrvaa prakrtita // HV_3.83 // vinatys tu putrau dvv $ aruo garuas tath & supara patat reho % drua svena karma // HV_3.84 // surasy sahasra tu $ sarpm amitaujasm & anekairas tta % khecar mahtmanm // HV_3.85 // kdraveys tu balilna $ sahasram amitaujasa & suparavaag ng % jajire 'nekamastak // HV_3.86 // te pradhn satata $ eavsukitakak & airvato mahpadma % kambalvatarv ubhau // HV_3.87 // ailpatra ca akha ca $ karkoakadhanajayau & mahnlamahkarau % dhtarërabalhakau // HV_3.88 // kuhara pupadara ca $ durmukha sumukhas tath & akha ca akhapla ca % kapilo vmanas tath // HV_3.89 // nahua akharom ca $ mair ity evamdaya & [k: After 90ab, T3 ins.: :k] ete cnye ca bahavo $ dadak violba | *HV_3.90ab*84 | [k: T3 cont.; K1.2(also marg.).4 2.3 V B Dn2 D3 D1-6 T2.4 G1.4 ins. after 90ab; Dn1 after 89ab: :k] te putr ca pautr ca $ garuena niptit | *HV_3.90ab*85:1 | caturdaasahasri $ krrm uragin | *HV_3.90ab*85:2 | gaa krodhavaa viddhi % tatra sarve ca daria // HV_3.90 // sthalaj pakio 'bjs ca $ dhary prasava smta & [k: After 91ab, 1 ins.: :k] anyuy putrs tu $ pacat sumahbal | *HV_3.91ab*86:1 | surato guavtta ca $ vikaro 'tha npas tath | *HV_3.91ab*86:2 | gs tu vai janaym sa % surabh mahi tath // HV_3.91 // ir vkalatvalls $ tajt ca sarvaa & khas tu yakarakssi % munir apsarasas tath // HV_3.92 // ari tu mahsattvn $ gandharvn amitaujasa & ete kayapadyd % krtit sthujagam // HV_3.93 // te putr ca pautr ca $ atao 'tha sahasraa & ea manvantare tta % sarga svrocie smta // HV_3.94 // vaivasvate tu mahati $ vrue vitate kratau & juhvnasya brahmao vai % prajsarga ihocyate // HV_3.95 // prva yatra tu brahmarn $ utpannn sapta mnasn & putratve kalpaym sa % svayam eva pitmaha // HV_3.96 // tato virodhe devn $ dnavn ca bhrata & ditir vinaaputr vai % toaym sa kayapam // HV_3.97 // t kayapa prasanntm $ samyagrdhitas tay & varea cchandaym sa % s ca vavre vara tad // HV_3.98 // putram indravadhrthya $ samartham amitaujasam & sa ca tasyai vara prdt % prrthita sumahtap // HV_3.99 // dattv ca varam avyagro $ mrcas tm abhëata & indra putro nihant te % garbhe cec charad atam // HV_3.100 // yadi dhrayase auca $ tatpar vratam sthit & bhaviyati sutas te 'ya % yady ena dhrayiyasi // HV_3.101 // tathety abhihito bhart $ tay devy mahtap & dhraym sa garbha tu % uci s vasudhdhipa // HV_3.102 // [k: After 102, Db T G1-3.5 M4 ins.: :k] nitya triavaa snt $ kcchracndryae rat | *HV_3.102*87 | tato 'bhyupagamd dity $ garbham dhya kayapa & rocayan vai gaareha % devnm amitaujasm // HV_3.103 // teja sabhtya durdharam $ avadhyam amarai sad & jagma partavyaiva % tapase saitavrata // HV_3.104 // [k: After 104, T3 ins.: :k] dadhra s ca ta garbha $ samyak s ca samanvit || *HV_3.104*88:1 | garbham tmavadhrthya $ jtv ta maghavn api | *HV_3.104*88:2 | [k: T3 cont.; T2 G M4 ins. after 104: :k] gate tu kyape tta $ varada pkasana | *HV_3.104*89 | [k: T2.3 G M4 cont.; D6 T1.4 ins. after 104: :k] tasy caivntaraprepsur $ vavande caraau dite | *HV_3.104*90:1 | urƫaymy aha devi $ pdau te niyatavrate | *HV_3.104*90:2 | evamukt tu s dev $ akremitatejas | *HV_3.104*90:3 | uvca vacana dev $ akra atrunibarhaam || *HV_3.104*90:4 | urƫaya mahbhga $ niyattm mahdyute | *HV_3.104*90:5 | tata payasi sajta $ bhrtaradptatejasam || *HV_3.104*90:6 | tac chrutv vacana devy $ urƫanaparyaa | *HV_3.104*90:7 | tasy caivntaraprepsur $ abhavat pkasana & ne varaate csy % dadarntaram acyuta // HV_3.105 // aktv pdayo auca $ diti ayanam viat & nidrm hraym sa % tasy kuki praviya ha \ vajrapis tato garbha # saptadh ta nyakntata // HV_3.106 // sa pyamno garbho 'tha $ vajrea praruroda ha & m rodr iti ta akra % puna punar abhbravt // HV_3.107 // so 'bhavat saptadh garbhas $ tam indro ruita puna & ekaika saptadh cakre % vajreaivrikarana \ [k: After 108d, D6 T G M4 ins.: :k] tena rodanaabdena $ diti s pratyabudhyata | *HV_3.108d*91:1 | uvca akram rt s $ ki tv etat kpaa ktam || *HV_3.108d*91:2 | sa bhto nicarat tasmd $ yonidvrt puradara | *HV_3.108d*91:3 | tata prvagato devy $ pdayor nipapta ha || *HV_3.108d*91:4 | {indra} aucir devi suptsi $ pdayo ktamrdhaj | *HV_3.108d*91:5 | maytmavadhabhtena $ kta tat kantum arhasi || *HV_3.108d*91:6 | evamukt tu s dev $ ha akram ida vaca | *HV_3.108d*91:7 | sukta sdhu te putra $ na te bhavati duktam || *HV_3.108d*91:8 | ki tu vakymy aha kicit $ tat kuruvrimardana | *HV_3.108d*91:9 | mamaiva putras tva deva $ raka caitn yadcchasi | *HV_3.108d*91:10 | bìham ity abravd indra $ evam etan na saaya | *HV_3.108d*91:11 | maruto nma devs te # babhvur bharatarabha // HV_3.108 // yathokta vai maghavat $ tathaiva maruto 'bhavan & [k: After 109ab, D6 T G M4 ins.: :k] m rodr iti yac chabdas $ tvayokta pkasana | *HV_3.109b*92:1 | maruto nma teneme $ bhavantu yadi manyase | *HV_3.109b*92:2 | devsureu yuddheu $ bhtys tava kte vibho | *HV_3.109b*92:3 | phato 'nugamiyanti $ vaags te puradara || *HV_3.109b*92:4 | eva bruv t dev $ prha akras tv ida vaca | *HV_3.109b*92:5 | dev ekonapacat % sahy vajrapina // HV_3.109 // tem eva pravddhn $ bhtn janamejaya & nikyeu nikyeu % hari prdt prajpatn \ kramaas tni rjyni # ptho prva tu bhrata // HV_3.110 // sa hari puruo vra $ ko jiu prajpati & parjanyas tapano vyaktas % tasya sarvam ida jagat // HV_3.111 // [k: After 111, V1 B2 ins. *94. While 2.3 V3 ins. after 111; V1 cont. after *94; B1 Ds ins. after 112: :k] prayato bhava rjendra $ ӭuvaikamans tata | *HV_3.111*93:1 | nuddhe nucau vpi $ niyya kathacana || *HV_3.111*93:2 | varayeyam aha rjan $ ktajya hitya ca | *HV_3.111*93:3 | svargya yaasyam yuya $ puya vedena samitam | *HV_3.111*93:4 | bhtasargam ima samyag $ jnato bharatarabha & [k: K2.4 2.3 V2.3 B1 Dn D1.5 Bom. and Poona eds. ins. after 112ab; V1 B2 after 111: :k] marut ca ubha janma $ ӭvata pahato 'pi v | *HV_3.112b*94 | nvttibhayam astha % paralokabhaya kuta // HV_3.112 // [h: HV (CE) chapter 4, transliterated by Peter Bisschop, version of october 2, 2001 :h] {vaiapyana uvca} abhiicydhirjye tu $ pthu vainya pitmaha & tata kramea rjyni % vydeum upacakrame // HV_4.1 // dvijn vrudh caiva $ nakatragrahayos tath & yajn tapas caiva % soma rjye 'bhyaecayat // HV_4.2 // ap tu varua rjye $ rj vairavaa patim & [k: V2 D4 T4 ins.: :k] bhaspati tu vive $ dadv girasa patim || *HV_4.3ab*95:1 | bhgm adhipa caiva $ kvya rjye 'bhiecayat | *HV_4.3ab*95:2 | dityn tath viu % vasnm atha pvakam // HV_4.3 // prajpatn daka tu $ marutm atha vsavam & daityn dnavn ca % prahldam amitaujasam // HV_4.4 // vaivasvata pit ca $ yama rjye 'bhyaecayat & [k: S1 K1.3 Dn D4 ins.: :k] mt ca vratn ca $ mantr ca tath gavm | *HV_4.5ab*96 | yak rkasn ca % prthivn tathaiva ca // HV_4.5 // [k: B2.3 Ds D6 T1 ins. after 5: K4 Dn D5 after 6: N2.3 V D3 after 4: B1 after 5ab: While K4 Dn D5 ins. *97 after 6: :k] nryaa tu sdhyn $ rudr vabhadhvajam | *HV_4.5*97:1 | vipracitti tu rjna $ dnavnm athdiat | *HV_4.5*97:2 | sarvabhtapicnm $ gira lapinam & ailn himavanta ca % nadnm atha sgaram // HV_4.6 // [k: K1 D6 ins. after 6: K4 Dn D5 cont. after *97: N2 after *99: N3 V B1.2 ins. after 9: :k] gandhn marut caiva $ bhtnm aarrim | *HV_4.6*98:1 | abdkavat caiva $ vyu ca balin varam | *HV_4.6*98:2 | gandharvm adhipati $ cakre citraratha prabhu & ngn vsuki cakre % sarpm atha takakam // HV_4.7 // vran ca rjnam $ airvatam athdiat & uccairavasam avn % garua caiva pakim // HV_4.8 // mgm atha rdla $ gova tu gavm api & vanaspatn rjna % plakam evbhyaecayat // HV_4.9 // [k: K4 Dn D5.6 ins. after 9; N2 after 9ab; N3 V B1.2 cont. after *98; Ds ins. after 4; D3 after 6: :k] sgar nadn ca $ meghn varaasya ca | *HV_4.9*99:1 | dityn adhipati $ parjanyam abhiiktavn || *HV_4.9*99:2 | sarve dari ea $ rjnam abhyaecayat | *HV_4.9*99:3 | sarsp sarp $ rjna caiva takakam | *HV_4.9*99:4 | [k: K4 N2.3 V B1.2 Dn Ds D3.5.6 Bom. and Poona eds. cont.; K1 D2 T1.2 G1-3.5 M4 ins. after 9: :k] sarvpsarogan ca $ kmadeva kta prabhu || *HV_4.9*100:1 | tnm atha msn $ divasn tathaiva ca | *HV_4.9*100:2 | pak ca kap ca $ muhrtatithiparvam || *HV_4.9*100:3 | kalkëhpramn $ gaterayanayos tath | *HV_4.9*100:4 | gaitasytha yogasya $ cakre savatsara prabhum | *HV_4.9*100:5 | eva vibhajya rjyni $ kramea sa pitmaha & di pln atha tata % sthpaymsa bhrata // HV_4.10 // prvasy dii putra tu $ vairjasya prajpate & dipla sudhanvna % rjna so 'bhyaecayat // HV_4.11 // dakiasy mahtmna $ kardamasya prajpate & putra akhapada nma % rjna so 'bhyaecayat // HV_4.12 // pacimasy dii tath $ rajasa putramacyutam & ketumanta mahtmna % rjna so 'bhyaecayat // HV_4.13 // tath hirayalomna $ parjanyasya prajpate & udcy dii durdhara % rjna so 'bhyaecayat // HV_4.14 // tair iya pthiv sarv $ saptadvp sapattan & [k: D6 T3.4 G1-3.5 ins. after 15a: T2 after the repetition of 15a: :k] saailavanaknan | *HV_4.15a*101:1 |* sasgar ca sasarit | *HV_4.15a*101:2 |* yathpradeam adypi % dharmea pariplyate // HV_4.15 // rjasybhiikta ca $ pthur ebhir nardhipai & vedadena vidhin % rjarjyena rjabhi // HV_4.16 // tato manvantare 'tte $ ckue 'mitatejasi & vaivasvatya manave % pthivrjyam diat // HV_4.17 // tasya vistaram khysye $ manor vaivasvatasya ha & tavnuklyd rjendra % yadi urƫase 'nagha \ mahadd hy etad adhihna # pure parinihitam // HV_4.18 // [k: N (except S1 K3 N1) T G M4 ins.: :k] puya yaasyam yuya $ svargavsakara ubham | *HV_4.18*102 | {janamejaya uvca} vistarea pthor janma $ vaiampyana krtaya & yath mahtman tena % dugdh ceya vasudhar // HV_4.19 // yath ca pitbhir dugdh $ yath devair yatha ribhi & yath daityai ca ngai ca % yath yakair yath drumai // HV_4.20 // [k: All Mss. (except S1 N1 G4 M1-3) ins.: :k] yath ailai picai ca $ gandharvai ca dvijottamai | *HV_4.20*103:1 | rkasai ca mahsattvair $ yath dugdh vasudhar | *HV_4.20*103:2 | te ptravie ca $ vaiapyana krtaya & vatsn kravie ca % sarvam evnuprvaa // HV_4.21 // yasmi ca krae pir $ venasya mathita pur & kruddhair maharibhis tta % kraa tac ca krtaya // HV_4.22 // {vaiapyana uvca} hanta te kathayiymi $ pthor vainyasya sabhavam & ekgra prayata caiva % urƫur janamejaya // HV_4.23 // nuce kudramanaso $ niyasyvratasya v & krtayeyam aha rjan % ktaghnasyhitasya v // HV_4.24 // svargya yaasyam yuya $ dhanya vedena samitam & rahasyam ibhi prokta % ӭu rjan yathtatham // HV_4.25 // ya caina krtayen nitya $ pthor vainyasya sabhavam & brhmaebhyo namasktya % na sa ocet ktktam // HV_4.26 // [h: HV (CE) chapter 5, transliterated by Peter Bisschop, version of october 2, 2001 :h] {vaiapyana uvca} sd dharmasya sagopt $ prvam atrisama prabhu & atrivaasamutpannas % tv ago nma prajpati // HV_5.1 // tasya putro 'bhavad veno $ ntyartha dhrmiko 'bhavat & jto mtyusuty vai % sunthy prajpati // HV_5.2 // sa mtmahadoea $ vena kltmajtmaja & svadharma phata ktv % kml lokev avartata // HV_5.3 // maryd sthpaymsa $ dharmpet sa prthiva & vedadharmn atikramya % so 'dharmanirato 'bhavat // HV_5.4 // nisvdhyyavaakr $ prajs tasmin prajpatau & prvartanna papu soma % huta yajeu devat // HV_5.5 // na yaavya na hotavyam $ iti tasya prajpate & st pratij krreya % vine pratyupasthite // HV_5.6 // aham jya ca ya ca $ yaja ceti kurdvaha & mayi yajo vidhtavyo % mayi hotavyam ity api // HV_5.7 // tam atikrntamarydam $ dadnam aspratam & cur maharaya sarve % marcipramukhs tad // HV_5.8 // vaya dk pravekyma $ savatsaragan bahn & [k: D6 ins.: :k] phalady sa csmka $ yajas te 'dypi nnyath | *HV_5.9ab*104 | adharma kuru m vena % naia dharma sat mata // HV_5.9 // nidhane hi prastas tva $ prajpatir asaayam & praj ca playiye 'ham % iti te samaya kta // HV_5.10 // ts tath bruvata sarvn $ maharn abravt tad & vena prahasya durbuddhir % imam artham anarthavat // HV_5.11 // sra dharmasya ka cnya $ rotavya kasya v may & [k: After 12ab, all Mss. (except S1 N1 M2.3; M1 missing) N2 V3 ins. after 11: :k] rutavryatapasatyair $ may v ka samo bhuvi | *HV_5.12ab*105:1 | prabhava sarvabhtn $ dharm ca vieata | *HV_5.12ab*105:2 | samƬh na vidur nna % bhavanto m vieata // HV_5.12 // icchan daheya pthiv $ plvayeya tath jalai & dy vai bhuva ca rundheya % ntra kry vicra // HV_5.13 // yad na akyate mnd $ avalepc ca prthiva & anunetu tad vena % tata kruddh maharaya // HV_5.14 // nighya ta mahtmno $ visphuranta mahbalam & [k: T3.4 ins.: :k] hanyat hanyat ppa $ ity cus te parasparam || *HV_5.15ab*106:1 | yo yajapurua devam $ andinidhana harim | *HV_5.15ab*106:2 | vinindaty adhamcro $ na sa yogyo bhuva pati || *HV_5.15ab*106:3 | ity uktv mantraptais tai $ kuair muniga npam | *HV_5.15ab*106:4 | nijaghnur nihata prva $ bhagavan nindandin || *HV_5.15ab*106:5 | tasmin hate jagat sarva $ dasyubhta abhn npa | *HV_5.15ab*106:6 | tata samantrya ayo $ mamanthus tasya bhbhuja | *HV_5.15ab*106:7 | tato 'sya savyam ru te % mamanthur jtamanyava // HV_5.15 // tasmis tu mathyamne vai $ rja rau prajajivn & hrasvo 'timtra purua % ka cpi babhva ha // HV_5.16 // sa bhta präjalir bhtv $ sthitavä janamejaya & tam atrir vihvala dv % nidety abravt tad // HV_5.17 // nidavaakart sa $ babhva vadat vara & dhvarn asjac cpi % venakalmaasabhavn // HV_5.18 // ye cnye vindhyanilays $ tumurs tumburs tath & adharmarucayas tta % viddhi tn venakalman // HV_5.19 // tata punar mahtmna $ pi venasya dakiam & aram iva sarabdh % mamanthus te maharaya // HV_5.20 // pthus tasmt samuttasthau $ karj jvalanasanibha & dpyamna svavapu % skd agnir iva jvalan // HV_5.21 // [k: V2 Ds 6 Bom. and Poona eds. ins. after 21; B2 after 21ab: :k] sa dhanv kavac jta $ pthur eva mahtap | *HV_5.21*107 | dyam jagava nma $ dhanur ghya mahravam & ar ca divyn rakrtha % kavaca ca mahprabham // HV_5.22 // tasmi jte 'tha bhtni $ saprahni sarvaa & sampetur mahrja % vena ca tridiva yayau // HV_5.23 // samutpannena kauravya $ satputrea mahtman & trta sa puruavyghra % punnmno narakt tad // HV_5.24 // ta samudr ca nadya ca $ ratnny dya sarvaa & toyni cbhiekrtha % sarva evopatasthire // HV_5.25 // pitmaha ca bhagavn $ devair girasai saha & sthvari ca bhtni % jagamni ca sarvaa // HV_5.26 // samgamya tad vainyam $ abhyaican nardhipam & mahat rjarjyena % prajpla mahdyutim // HV_5.27 // so 'bhiikto mahtej $ vidhivad dharmakovidai & dhirjye tad rj % pthur vainya pratpavn // HV_5.28 // pitrparajits tasya $ prajs tennurajit & anurgt tatas tasya % nma rjety ajyata // HV_5.29 // pas tastambhire tasya $ samudram abhiysyata & parvat ca dadur mrga % dhvajasaga ca nbhavat // HV_5.30 // akapacy pthiv $ sidhyanty annni cintay & sarvakmadugh gva % puake puake madhu // HV_5.31 // etasminn eva kle tu $ yaje paitmahe ubhe & sta sty samutpanna % sautye 'hani mahmati // HV_5.32 // tasminn eva mahyaje $ jaje prjo 'tha mgadha & ptho stavrtha tau tatra % samhtau maharibhi // HV_5.33 // tv cur aya sarve $ styatm ea prthiva & karmaitad anurpa v % ptra cya nardhipa // HV_5.34 // tv catus tad sarvs $ tn n stamgadhau & v devn caiva % prayva svakarmabhi // HV_5.35 // na csya vidvo vai karma $ na tath lakaa yaa & stotra yensya kuryva % rjas tejasvino dvij // HV_5.36 // [k: T3 ins.: :k] {aya} kariyate tu yat karma $ cakravart mahbala | *HV_5.36*108:1 | gu bhaviy ye csya $ tair aya styat npa | *HV_5.36*108:2 | ibhis tau niyuktau tu $ bhaviyai styatm iti & [k: T3 ins.: :k] tau stuti cakratur yukta $ stamgadhakau npa | *HV_5.37ab*109 | yni karmi ktavn % pthu pacn mahbala // HV_5.37 // [k: N2 V B1 Dn D5 ins.: :k] satyavgdnalo 'ya $ satyasadho narevara | *HV_5.37*110:1 | rmä jaitra kamlo $ vikrnto duasana || *HV_5.37*110:2 | dharmaja ca ktaja ca $ dayvn priyabhëaka | *HV_5.37*110:3 | mnyamnayit yajv $ brahmaya sdhuvatsala | *HV_5.37*110:4 | sama atrau ca mitre ca $ vyavahrasthito npa | *HV_5.37*110:5 | tadprabhti trailokye $ staveu janamejaya & rvd prayujyante % stamgadhabandibhi // HV_5.38 // tayo stavnte suprta $ pthu prdt prajevara & anpadea stya % magadha mgadhya ca // HV_5.39 // ta dv paramaprt $ praj prhur maharaya & vttnm ea vo dt % bhaviyati janevara // HV_5.40 // [k: D5 ins.: :k] ta praj pthivntham $ upatasthu kudhrdit | *HV_5.40*111:1 | oadhūu pranasu $ tasmin kle hy arjake || *HV_5.40*111:2 | tam cus tena t ps $ tatrgamanakraam | *HV_5.40*111:3 | {praj cu} arjake narareha $ dharitry sakalauadh | *HV_5.40*111:4 | grasts tata kaya ynti $ praj sarv prajevara || *HV_5.40*111:5 | tva no vttiprado dhtr $ prajplo nirpita | *HV_5.40*111:6 | dehi na kutpartn $ prajn jvanauah | *HV_5.40*111:7 | tato vainya mahrja $ praj samabhidudruvu & tva no vtti vidhatsveti % maharivacant tad // HV_5.41 // so 'bhidruta prajbhis tu $ prajhitacikray & dhanur ghya patk ca % pthivm rdayad bal // HV_5.42 // tato vainyabhayatrast $ gaur bhtv prdravan mah & t pthur dhanur dya % dravantm anvadhvata // HV_5.43 // s lokn brahmalokdn $ gatv vainyabhayt tad & pradadargrato vainya % praghtaarsanam // HV_5.44 // jvaladbhir niitair bair $ dptatejasam acyutam & mahyoga mahtmna % durdharam amarair api // HV_5.45 // alabhant tu s tra $ vainyam evnvapadyata & ktäjalipu bhtv % pjy lokais tribhi sad // HV_5.46 // uvca vainya ndharma $ strvadhe paripayasi & katha dhrayit csi % praj rjan vin may // HV_5.47 // mayi lok sthit rjan $ mayeda dhryate jagat & matkte na vinayeyu % praj prthiva viddhi tat // HV_5.48 // na mm arhasi hantu vai $ reya cet tva cikrasi & prajn pthivpla % ӭu ceda vaco mama // HV_5.49 // upyata samrabdh $ sarve sidhyanty upakram & [k: T3 ins.: :k] tasmd vadmy upya te $ ta kuruva yadcchasi | *HV_5.50ab*112 | upya paya yena tva % dhrayeth praj npa // HV_5.50 // hatvpi m na aktas tva $ prajn poae npa & annabht bhaviymi % yaccha kopa mahdyute // HV_5.51 // [k: T3 ins.: :k] {pthu} tmayogabalenem $ dhrayiymy aha praj || *HV_5.51*113:1 | tata praamya vasudh $ ta bhya prha prthivam | *HV_5.51*113:2 | avadhy ca striya prhus $ tiryagyonigatev api & sattveu pthivpla % na dharma tyaktum arhasi // HV_5.52 // eva bahuvidha vkya $ rutv rj mahman & [k: D6 T G M4 ins.: :k] cintayitv bahuvidha $ prajn hitakamyay | *HV_5.53ab*114 | kopa nighya dharmtm % vasudhm idam abravt // HV_5.53 // [h: HV (CE) chapter 6, transliterated by Peter Bisschop, version of october 2, 2001 :h] {pthur uvca} ekasyrthya yo hanyd $ tmano v parasya v & bahn vai prino loke % bhavet tasyeha ptakam // HV_6.1 // sukham edhanti bahavo $ yasmis tu nihate ubhe & tasmin hate nsti bhadre % ptaka nopaptakam // HV_6.2 // [k: Dn D3 T3.4 ins.: :k] ekasmin yatra nidhana $ prpite duakrii | *HV_6.2*115:1 | bahn bhavati kema $ tatra puyaprado vadha | *HV_6.2*115:2 | so 'ha prajnimitta tv $ haniymi vasudhare & yadi me vacana ndya % kariyasi jagaddhitam // HV_6.3 // tv nihatydya bena $ macchsanaparmukhm & tmna prathayitvha % praj dhrayit svayam // HV_6.4 // s tva sanam sthya $ mama dharmabht vare & sajvaya praj sarv % samarth hy asi dhrae // HV_6.5 // duhittva ca me gaccha $ tata enam aha aram & niyaccheya tvadvadhrtham % udyata ghoradaranam // HV_6.6 // {vasudharovca} sarvam etad aha vra $ vidhsymi na saaya & vatsa tu mama ta paya % kareya yena vatsal // HV_6.7 // sam ca kuru sarvatra $ m tva dharmabht vara & yath viyandamna me % kra sarvatra bhvayet // HV_6.8 // {vaiapyana uvca} tata utsraymsa $ il atasahasraa & dhanukoy tad vainyas % tena ail vivardhit // HV_6.9 // [k: K N2.3 V B D T2-4 G M3 ins.: :k] pthur vainyas tad rj $ mah cakre sam tata | *HV_6.9*116:1 | manvantarev atteu $ viam sd vasudhar || *HV_6.9*116:2 | svabhvenbhavas tasy $ samni viami ca | *HV_6.9*116:3 | ckuasyntare prvam $ sd eva tad kila | *HV_6.9*116:4 | na hi prvavisarge vai $ viame pthivtale & pravibhga pur v % grm v tadbhavat // HV_6.10 // na sasyni na gorakya $ na kir na vaikpatha & [k: K1(marg.).2-4 N2.3 V B D T3.4 ins.: :k] naiva satynta tatra $ na lobho na ca matsara | *HV_6.10ab*117:1 | vaivasvate 'ntare tasmin $ sprate samupasthite | *HV_6.10ab*117:2 | vainyt prabhti rjendra % sarvasyaitasya sabhava // HV_6.11 // yatra yatra sama tv asy $ bhmer st tadnagha & tatra tatra praj sarv % nivsa samarocayan // HV_6.12 // hra phalamlni $ prajnm abhavat tad & kcchrea mahat yukta % ity evam anuuruma // HV_6.13 // sakalpayitv vatsa tu $ manu svyabhuva prabhum & sve pau puruavyghra % dudoha pthiv tata // HV_6.14 // sasyajtni sarvi $ pthur vainya pratpavn & [k: V D1.2 ins. after 15ab: D5 after 15: :k] sasyni tena vai dugdh $ vainyeneya vasudhar | *HV_6.15ab*118 | tennnena prajs tta % vartante 'dypi nityaa // HV_6.15 // ibhi ryate cpi $ punar dugdhh vasudhar & vatsa somo 'bhavat te % dogdh cgirasa suta // HV_6.16 // bhaspatir mahtej $ ptra chandsi bhrata & kram sd anupama % tapo brahma ca vatam // HV_6.17 // tata punar devagaai $ puradarapurogamai & käcana ptram dya % dugdheya ryate mah // HV_6.18 // vatsas tu maghavn sd $ dogdh tu savit vibhu & kram rjaskara caiva % yena vartanti devat // HV_6.19 // pitbhi ryate cpi $ punar dugdh vasudhar & rjata ptram dya % svadhm amitavikramai // HV_6.20 // yamo vaivasvatas tem $ sd vatsa pratpavn & antaka cbhavad dogdh % klo lokapraklana // HV_6.21 // ngai ca ryate dugdh $ vatsa ktv tu takakam & albuptram dya % via kra narottama // HV_6.22 // tem airvato dogdh $ dhtarëra pratpavn & ngn bharatareha % sarp ca mahpate // HV_6.23 // tenaiva vartayanty ugr $ mahky mahbal & tadhrs tadcrs % tadvrys tadapray // HV_6.24 // asurai ryate cpi $ punar dugdh vasudhar & yasa ptram dya % my atrunibarha // HV_6.25 // virocanas tu prhrdir $ vatsas tem abht tad & tvig dvimrdh daityn % madhur dogdh mahbala // HV_6.26 // tayaite myaydypi $ sarve myvino 'sur & vartayanty amitaprajs % tad em amita balam // HV_6.27 // yakai ca ryate rjan $ punar dugdh vasudhar & maptre mahrja % purntardhnam akayam // HV_6.28 // vatsa vairavaa ktv $ yakai puyajanais tath & [k: K2 N2.3 V B Dn Ds D3.6 T2-4 G M4 ins. after 29ab: D5 after the repetition of 28b: :k] dogdh rajatanbhas tu $ pit maivarasya ya | *HV_6.29ab*119:1 | yaktmajo mahtejs $ trira sumahtap | *HV_6.29ab*119:2 | [k: D1 ins.: :k] dogdh tu dhanada svminn $ eva tai ca vasudhar | *HV_6.29ab*120 | tena te vartayantha % paramarir uvca ha // HV_6.29 // rkasai ca picai ca $ punar dugdh vasudhar & va kaplam dya % praj bhoktu nararabha // HV_6.30 // dogdh rajatanbhas tu $ tem st kurdvaha & vatsa suml kauravya % kra rudhiram eva ca // HV_6.31 // tena krea raksi $ yak caivmaropam & vartayanti pic ca % bhtasaghs tathaiva ca // HV_6.32 // padmapatre punar dugdh $ gandharvai spsarogaai & vatsa citraratha ktv % ucn gandhn narottama // HV_6.33 // te ca surucis tv sd $ dogdh bharatasattama & gandharvarjo 'tibalo % mahtm sryasanibha // HV_6.34 // ailai ca ryate dugdh $ punar dev vasudhar & oadhr vai mrtimat % ratnni vividhni ca // HV_6.35 // vatsas tu himavn sd $ dogdh merur mahgiri & ptra tu ailam evst % tena ail pratihit // HV_6.36 // dugdheya vkavrudbhi $ ryate ca vasudhar & pla ptram dya % cchinnadagdhaprarohaam // HV_6.37 // [k: D6 T2 G3.5 M2.3 ins.: :k] sarvakmadugh dogdhr $ pthiv janamejaya | *HV_6.37*121 | seya dhtr vidhtr ca $ pvan ca vasudhar & carcarasya sarvasya % pratih yonir eva ca \ sarvakmadugh dogdhr # sarvasasyaprarohi // HV_6.38 // sd iya samudrnt $ medinti parirut & madhukaiabhayo ktsn % medasbhipariplut // HV_6.39 // [k: N (except S1 N1) T3.4 ins.: :k] teneya medin dev $ procyate brahmavdibhi | *HV_6.39*122 | tato 'bhyupagamd rja $ pthor vainyasya bhrata & duhittvam anuprpt % dev pthvti cocyate // HV_6.40 // pthun pravibhakt ca $ odhit ca vasudhar & sasykaravat spht % purapattanamlin // HV_6.41 // evaprabhvo vainya sa $ rjsd rjasattama & namasya caiva pjya ca % bhtagrmair na saaya // HV_6.42 // brhmaai ca mahbhgair $ vedavedgapragai & pthur eva namaskryo % vttida sa santana // HV_6.43 // prthivai ca mahbhgai $ prthivatvam abhpsubhi & dirjo namaskrya % pthur vainya pratpavn // HV_6.44 // yodhair api ca vikrntai $ prptukmair jaya yudhi & dirjo namaskryo % yodhn prathamo npa // HV_6.45 // yo hi yoddh raa yti $ krtayitv pthu npam & sa ghorarpn sagrmn % kem tarati krtimn // HV_6.46 // vaiyair api ca vittìhyair $ vaiyavttim anuhitai & pthur eva namaskryo % vttidt mahya // HV_6.47 // tathaiva drai ucibhis $ trivaraparicribhi & pthur eva namaskrya % reya param abhpsubhi // HV_6.48 // ete vatsavie ca $ dogdhra kram eva ca & ptri ca mayoktni % ki bhyo varaymi te // HV_6.49 // [k: K2 V2 ins.: :k] ya ida ӭuyn nitya $ ptho caritam dita | *HV_6.49*123:1 | putrapautrasamyukto $ modate sucira bhuvi | *HV_6.49*123:2 | [k: D6 T1.2 G M4 ins.: :k] uktni bharatareha $ vainyasyeha mahtmana | *HV_6.49*124:1 | kim anyad bharatareha $ pcchasi tva narevara | *HV_6.49*124:2 | [k: M4 cont.: :k] ya ӭoti sad bhakty $ sa svarg ntra saaya | *HV_6.49*125 | [h: HV (CE) chapter 7, transliterated by Peter Bisschop, version of october 2, 2001 :h] {janamejaya uvca} manvantari sarvi $ vistarea tapodhana & te prvavisi ca % vaiapyana krtaya // HV_7.1 // yvanto manava caiva $ yvanta klam eva ca & manvantarakath brahma % chrotum icchmi tattvata // HV_7.2 // {vaiapyana uvca} na akya vistara tta $ vaktu varaatair api & manvantar kauravya % sakepa tv eva me ӭu // HV_7.3 // svyabhuvo manus tta $ manu svrocias tath & auttamas tmasa caiva % raivata ckuas tath \ vaivasvata ca kauravya # sprato manur ucyate // HV_7.4 // [k: For 4cd, S1 subst.: :k] uttamkhyas tmasa c+ $ +bht raivatacakuau | *HV_7.4cd*126 | [k: T3 ins.: :k] aamo dakasvarir $ dharmasvarir eva ca | *HV_7.4*127:1 | rudraputras tu svarir $ bhavitaikdao manu | *HV_7.4*127:2 | svari ca manus tta $ bhautyo raucyas tathaiva ca & [k: D4 ins.: :k] raivato brahmasvari $ sryasvarir eva ca | *HV_7.5ab*128 | tathaiva merusvar % catvro manava smt // HV_7.5 // att vartamn ca $ tathaivngat ca ye & krtit manavas tta % mayaivaite yathruti \ s te pravakymi # putrn devagas tath // HV_7.6 // marcir atrir bhagavn $ agir pulaha kratu & pulastya ca vasiha ca % saptaite brahmaa sut // HV_7.7 // uttarasy dii tath $ rjan saptaraya sthit & ym nma tath dev % san svyabhuve 'ntare // HV_7.8 // agndhra cgnibhu ca $ medh medhtithir vasu & jyotimn dyutimn havya % savana putra eva ca // HV_7.9 // mano svyabhuvasyaite $ daa putr mahaujasa & etat te prathama rjan % manvantaram udhtam // HV_7.10 // aurvo vasihaputra ca $ stamba kyapa eva ca & pro bhaspati caiva % datto 'tri cyavanas tath \ ete maharayas tta # vyuprokt mahvrat // HV_7.11 // dev ca tuit nma $ smt svrocie 'ntare & havirdhra suktir jyotir % po mrtir ayasmaya // HV_7.12 // prathita ca nabhasya ca $ nabha sryas tathaiva ca & svrociasya putrs te % manos tta mahtmana \ krtit pthivpla # mahvryaparkram // HV_7.13 // dvityam etat kathita $ tava manvantara may & ida ttya vakymi % tan nibodha nardhipa // HV_7.14 // vasihaputr saptsan $ vsih iti virut & hirayagarbhasya sut % rj jt sutejasa // HV_7.15 // ayo 'tra may prokt $ krtyamnn nibodha me & auttameyn mahrja % daa putrn manoramn // HV_7.16 // ia rjas tanpa ca $ madhur mdhava eva ca & uci ukra saha caiva % nabhasyo nabha eva ca \ bhnavas tatra dev ca # manvantaram udhtam // HV_7.17 // manvantara caturtha te $ kathayiymi tac chu & kvya pthus tathaivgnir % jahnur dht ca bhrata \ kapvn akapv ca # tatra saptarayo npa // HV_7.18 // pure krtits tta $ putr pautr ca bhrata & saty devaga caiva % tmasasyntare mano // HV_7.19 // [k: N (except S1 K1 N1) S (except M2.3; M1 missing) ins.: :k] putr caiva pravakymi $ tmasasya manor npa | *HV_7.19*129 | dyutis tapasya sutaps $ tapomlas tapodhana & taporatir akalmëas % tanv dhanv paramapa // HV_7.20 // tmasasya manor ete $ daa putr mahbal & vyuprokt mahrja % caturtha caitad antaram // HV_7.21 // vedabhur yadudhra ca $ munir vedairs tath & hirayalom parjanya % rdhvabhu ca somaja \ satyanetras tathtreya # ete saptarayo 'pare // HV_7.22 // dev cbhtarajasas $ tath praktaya smt & priplava ca raibhya ca % manor antaram ucyate // HV_7.23 // atha putrn ims tasya $ nibodha gadato mama & dhtimn avyayo yuktas % tattvadar nirutsuka // HV_7.24 // araya ca praka ca $ nirmoha satyavk kti & raivatasya mano putr % pacama caitad antaram // HV_7.25 // aha te sapravakymi $ tan nibodha nardhipa & bhgur nabho vivasv ca % sudhm virajs tath // HV_7.26 // atinm sahiu ca $ sapta ete maharaya & ckuasyntare tta % manor devn imä ӭu // HV_7.27 // dy prabht bhava $ pthuk ca divaukasa & lekh ca nma rjendra % paca devaga smt // HV_7.28 // er agirasa putr $ mahtmno mahaujasa & nìvaley mahrja % daa putr ca virut \ uruprabhtayo rjan # aha manvantara smtam // HV_7.29 // [k: T3.4 G4 ins.: :k] aa manvantara prokta $ saptama tu nibodha me | *HV_7.29*130 | atrir vasiho bhagavn $ kayapa ca mahn i & gautamo 'tha bharadvjo % vivmitras tathaiva ca // HV_7.30 // tathaiva putro bhagavn $ ckasya mahtmana & saptamo jamadagni ca % aya sprata divi // HV_7.31 // sdhy rudr ca vive ca $ vasavo marutas tath & dity cvinau caiva % devau vaivasvatau smtau // HV_7.32 // manor vaivasvatasyaite $ vartante sprate 'ntare & ikvkupramukh caiva % daa putr mahtmana // HV_7.33 // [k: S1 ins.: :k] mano samabhavad rjan $ diku sarvsu bhrata | *HV_7.33*131 | ete krtitn tu $ mahar mahaujasm & rjan putr ca pautr ca % diku sarvsu bhrata // HV_7.34 // manvantareu sarveu $ prgdia sapta saptak & sthit dharmavyavasthrtha % lokasarakaya ca // HV_7.35 // manvantare vyatikrnte $ catvra saptak ga & ktv karma diva ynti % brahmalokam anmayam // HV_7.36 // tato 'nye tapas yukt $ sthna tat prayanty uta & att vartamn ca % krameaitena bhrata // HV_7.37 // etny uktni kauravya $ saptttni bhrata & manvantari sarvi % nibodhngatni me // HV_7.38 // svar manavas tta $ paca t ca nibodha me & eko vaivasvatas te % catvra ca prajpate \ paramehisuts tta # merusvarat gat // HV_7.39 // dakasyaite hi dauhitr $ priyys tanay npa & mahat tapas yukt % meruphe mahaujasa // HV_7.40 // ruce prajpate putro $ raucyo nma manu smta & bhty cotpdito devy % bhautyo nma ruce suta \ angat ca saptaite # loke 'smin manava smt // HV_7.41 // angat ca saptaiva $ smt divi maharaya & manor antaram sdya % svarasyeha tä ӭu // HV_7.42 // rmo vysas tathtreyo $ dptimanto bahurut & bhradvjas tath drauir % avatthm mahdyuti // HV_7.43 // gotamasytmaja caiva $ aradvn nma gautama & kauiko glava caiva % ruru kyapa eva ca \ ete sapta mahtmno # bhaviy munisattam // HV_7.44 // [k: S1 K1.3 D4 ins. after 44: K2 after 26: :k] devatn gus tatra $ traya prokt svayabhuv | *HV_7.44*132:1 | mrcasyaiva te putr $ kayapasya mahtmana | *HV_7.44*132:2 | [k: K4 N2.3 V B Dn Ds D3.5.6 ins. after 44: :k] brahmaa sad caite $ dhany saptaraya smt || *HV_7.44*133:1 | abhijtytha tapas $ mantravykaraais tath | *HV_7.44*133:2 | brahmalokapratihs tu $ smt brahmarayo 'mal || *HV_7.44*133:3 | bhtabhavyabhavajjna $ buddh caiva tu yai svayam | *HV_7.44*133:4 | tapas vai prasiddh ye $ sagat pravicintak | *HV_7.44*133:5 | mantravykaradyai ca $ aivaryt sarvaa ca ye || *HV_7.44*133:6 | etn bhryn dvijo jtv $ naihikni ca nma ca | *HV_7.44*133:7 | saptaite saptabhi caiva $ guai saptaraya smt || *HV_7.44*133:8 | drghyuo mantrakta $ var drghacakua | *HV_7.44*133:9 | buddhy pratyakadharmo $ gotraprvartaks tath || *HV_7.44*133:10 | ktdiu yugkhyeu $ sarvev eva puna puna | *HV_7.44*133:11 | pravartayanti te varn $ ram caiva sarvaa | *HV_7.44*133:12 | saptarayo mahbhg $ satyadharmaparya || *HV_7.44*133:13 | te caivnvayotpann $ jyante hi puna puna | *HV_7.44*133:14 | mantrabrhmaakartro $ dharme praithile tath || *HV_7.44*133:15 | yasmc ca varad sapta $ parebhya cpar smt | *HV_7.44*133:16 | tasmn na klo na vaya $ pramam ibhvane || *HV_7.44*133:17 | ea saptarikoddeo $ vykhytas te may npa | *HV_7.44*133:18 | svarasya mano putrn $ bhaviyä ӭu sattama | *HV_7.44*133:19 | [k: After line 4, D5.6 ins.: :k] sabandhc ca svayatej $ sabuddh ca yata svayam | *HV_7.44*133A | [k: After *133, D5.6 cont.: :k] yasmc chasanti te brahma $ tasmd brahmaraya smt | *HV_7.44*134 | varv cvarv ca $ samato dhtimn vasu & cariur ìhyo dhu ca % vj sumatir eva ca \ svarasya mano putr # bhaviy daa bhrata // HV_7.45 // [k: S1 K1.3 Dn Ds D1.4 ins. a passage given in App. I (No. 1). V3 ins.: :k] kamay npa svar $ bhaviyä ӭu bhrata | *HV_7.45*135 | ete klyam utthya $ krtant sukham edhate & [k: K N2.3 V B D T2-4 G1-3.5 M4 ins.: :k] yaa cpnoti sumahad $ yum ca bhaven nara | *HV_7.46ab*136 | [k: K3 cont.: :k] caturdae manobhvye $ uragambhrabudhnak | *HV_7.46ab*137:1 | putr( c)[vai c]ku dev $ ukrdy ca tapasvina | *HV_7.46ab*137:2 | attangatn vai % mahar sad nara // HV_7.46 // [k: S1 K1 Dn D4 ins. after 46: Ds after 41: :k] devatn ga prokt $ paca vai bharatarabha | *HV_7.46*138:1 | taragabhrur vapra ca $ tarasvn ugra eva ca || *HV_7.46*138:2 | abhimn pravra ca $ jiu sakrandanas tath | *HV_7.46*138:3 | tejasv sabala caiva $ bhautyasyaite mano sut || *HV_7.46*138:4 | bhautyasyaivdhikre tu $ pre kalpas tu pryate | *HV_7.46*138:5 | ity ete 'ngattt $ manava krtit may | *HV_7.46*138:6 | [k: D6 T G1-3.5 M4 ins. after 46: G4 after 46ab: :k] namasktv jayet svarga $ brhmao ntra saaya | *HV_7.46*139:1 | katriyo jayate atrn $ vaiya dro yathepsitam | *HV_7.46*139:2 | tair iya pthiv tta $ sasamudr sapattan & yathpradeam adypi $ sarvata pariplyate | *HV_7.47ab*140 | pra yugasahasra hi % pariply narevarai \ prajbhis tapas caiva # sahrnte ca nityaa // HV_7.47 // yugni saptatis tni $ sgri kathitni te & ktatretdiyuktni % manor antaram ucyate // HV_7.48 // caturdaaite manava $ krtit krtivardhan & vedeu sapureu % sarve te prabhaviava \ prajn patayo rjan # dhanyam e prakrtanam // HV_7.49 // manvantareu sahr $ sahrnteu sabhav & na akyam anta te vai % vaktu varaatair api // HV_7.50 // visargasya prajn vai $ sahrasya ca bhrata & manvantareu sahra % ryate bharatarabha // HV_7.51 // saes tatra tihanti $ dev brahmaribhi saha & tapas brahmacaryea % rutena ca samanvit \ pre yugasahasre tu # kalpo niea ucyate // HV_7.52 // tatra bhtni sarvi $ dagdhny dityaramibhi & brahmam agrata ktv % sahdityagaair vibho // HV_7.53 // [k: B1 (marg.) D5 ins.: :k] yoga yogvara devam $ aja ketrajam acyutam | *HV_7.53*141 | pravianti surareha $ hari nryaa prabhum & srara sarvabhtn % kalpnteu puna puna \ avyakta vato devas # tasya sarvam ida jagat // HV_7.54 // [k: K2(marg.).3 V2.3 Dn Ds D3-6 ins. after 54: N2 after the first occurence of 55ab: :k] tatra savartate rtri $ sakalaikrave tad | *HV_7.54*142:1 | nryaodare nidr $ brhma varasahasrakam || *HV_7.54*142:2 | tvantam iti kla s $ rtrir ity abhiabdit | *HV_7.54*142:3 | nidryogam anuprpto $ yasym ante pitmaha || *HV_7.54*142:4 | s ca rtrir apakrnt $ sahasrayugaparyay | *HV_7.54*142:5 | tad prabuddho bhagavn $ brahm lokapitmaha | *HV_7.54*142:6 | puna siskay yukta $ sargya vidadhe mana || *HV_7.54*142:7 | saiva smti pureya $ tadvtta tadviceitam | *HV_7.54*142:8 | devasthnni tny eva $ kevala ca viparyaya || *HV_7.54*142:9 | tato dagdhni bhtni $ sarvy dityaramibhi | *HV_7.54*142:10 | devariyakagandharv $ picoragarkas | *HV_7.54*142:11 | jyante ca punas tta $ yuge bharatasattama || *HV_7.54*142:12 | yathartv tuligni $ nnrpi paryaye | *HV_7.54*142:13 | dyante tni tny eva $ tath brhmūu rtriu || *HV_7.54*142:14 | nikramitv prajkra $ prajpatir asaayam | *HV_7.54*142:15 | ye ca vai mnav dev $ sarve caiva maharaya || *HV_7.54*142:16 | te sagat uddhasag $ avad dharmavisargata | *HV_7.54*142:17 | na bhavanti punas tta $ yuge bharatasattama || *HV_7.54*142:18 | tat sarva kramayogena $ klasakhyvibhgavit | *HV_7.54*142:19 | sahasrayugasakhyna $ ktv divasam vara || *HV_7.54*142:20 | rtri yugasahasrnt $ ktv ca bhagavn vibhu | *HV_7.54*142:21 | saharaty atha bhtni $ sjate ca puna puna | *HV_7.54*142:22 | vyaktvyakto mahdevo $ harir nryaa prabhu | *HV_7.54*142:23 | atra te vartayiymi $ manor vaivasvatasya ha & visarga bharatareha % spratasya mahdyute // HV_7.55 // vivaaprasagena $ kathyamna purtanam & [k: D6 T1.3.4 G M4 ins.: :k] nitya sarvagata skma $ vata puruottama | *HV_7.56ab*143 | yatrotpanno mahtm sa % harir vikule prabhu // HV_7.56 // [k: Dn T1.3 ins.: :k] sarvsuravinya $ sarvalokahitya ca | *HV_7.56*144 | [h: HV (CE) chapter 8, transliterated by Peter Bisschop, version of october 2, 2001 :h] {vaiapyana uvca} vivasvn kayapj jaje $ dkyaym aridama & tasya bhrybhavat saj % tvër dev vivasvata \ sureur iti vikhyt # triu lokeu bhmin // HV_8.1 // s vai bhry bhagavato $ mrtaasya mahtmana & bhartrpea ntuyad % rpayauvanalin \ saj nma svatapas # dpteneha samanvit // HV_8.2 // dityasya hi tadrpa $ mrtaasya svatejas & gtreu paridagdha vai % ntikntam ivbhavat // HV_8.3 // na khalv aya mto 'astha $ iti snehd abhëata & ajnan kyapas tasmn % mrtaa iti cocyate // HV_8.4 // tejas tv abhyadhika tta $ nityam eva vivasvata & yentitpaymsa % trl lokn kayaptmaja // HV_8.5 // try apatyni kauravya $ sajy tapat vara & dityo janaymsa % kany dvau ca prajpat // HV_8.6 // manur vaivasvata prva $ rddhadeva prajpati & yama ca yamun caiva % yamajau sababhvatu // HV_8.7 // ymavara tu tadrpa $ saj dv vivasvata & asahant tu sv chy % savar nirmame tata \ mymay tu s saj # tasy chy samutthit // HV_8.8 // präjali praat bhtv $ chy saj narevara & uvca ki may krya % kathayasva ucismite \ sthitsmi tava nirdee # dhi m varavarini // HV_8.9 // {sajovca} aha ysymi bhadra te $ svam eva bhavana pitu & tvayeha bhavane mahya % vastavya nirviakay // HV_8.10 // imau ca blakau mahya $ kany ceya sumadhyam & sabhvys te na ckhyeyam % ida bhagavate tvay // HV_8.11 // {savarovca} kacagrahad devi $ pn naiva karhicit & khysymi mata tubhya % gaccha devi yathsukham // HV_8.12 // samdhya savar tu $ tathety ukt tay ca s & tvau sampam agamad % vrŬiteva manasvin // HV_8.13 // pitu sampag s tu $ pitr nirbhartsit ubh & bhartu sampa gaccheti % niyukt ca puna puna // HV_8.14 // [k: D4 (marg.) ins.: :k] cintm avpa mahat $ str dhik ceita tv iti | *HV_8.14*145:1 | nininda bahudhtmna $ strtva ctinininda s || *HV_8.14*145:2 | sthtavya na kvacit str $ dhig asvtantryajvitam | *HV_8.14*145:3 | aiave yauvane vrddhe $ pitbhartsutd bhayam || *HV_8.14*145:4 | tyakta bhartgha maugdhyd $ bata durvttay may | *HV_8.14*145:5 | avijtpi vedhym $ atha patyur niketanam || *HV_8.14*145:6 | tatrsti s savar vai $ paripramanorath | *HV_8.14*145:7 | naa bhartgha maugdhyc $ chreyo 'tra na pitur ghe | *HV_8.14*145:8 | agacchad vaav bhtvc $ chdya rpam anindit & kurn athottarn gatv % tny eva cacra s // HV_8.15 // dvityy tu sajy $ sajeyam iti cintayan & dityo janaymsa % putram tmasama tad // HV_8.16 // prvajasya manos tta $ sado 'yam iti prabhu & manur evbhavan nmn % svara iti cocyate // HV_8.17 // saj tu prthiv tta $ svasya putrasya vai tad & cakrbhyadhika sneha % na tath prvajeu vai // HV_8.18 // manus tasy kamat tat tu $ yamas tasy na cakame & t vai roc ca blyc ca % bhvino 'rthasya v balt \ pad satarjaymsa # saj vaivasvato yama // HV_8.19 // ta apa tata krodht $ savar janan tad & caraa patatm ea % taveti bhadukhit // HV_8.20 // yamas tu tat pitu sarva $ präjali pratyavedayat & bha pabhayodvigna % sajvkyair vivejita \ po nivarted iti ca # provca pitara tad // HV_8.21 // mtr snehena sarveu $ vartitavya suteu vai & seyam asmn aphya % yavysa bubhƫati // HV_8.22 // tasy mayodyata pdo $ na tu dehe niptita & blyd v yadi v moht % tad bhavn kantum arhati // HV_8.23 // [k: N2 B2 Ds G4 ins.: :k] yasmt te pjanyha $ tarjitsmi tvay suta | *HV_8.23*146:1 | tasmt tavaia caraa $ patiyati na saaya | *HV_8.23*146:2 | [k: G4 cont.: D2 ins. after 22ab: :k] apatya durapatya syn $ nmb kujanan bhavet | *HV_8.23*147 | apto 'ham asmi lokea $ janany tapat vara & tava prasdc carao % na paten mama gopate // HV_8.24 // {vivasvnuvca} asaaya putra mahad $ bhaviyaty atra kraam & [k: D6 T1.2 G M4 ins.: :k] yas tva dharmaparo nitya $ dharma satyaktavn imam | *HV_8.25ab*148 | yena tvm viat krodho % dharmaja satyavdinam // HV_8.25 // [k: D6 T1.2 G1.3.5 ins. after 25: G2 cont. after *148: :k] yuktam eva hi te kartu $ tava mtvaco 'nagha | *HV_8.25*149 | na akyam etan mithy tu $ kartu mtvacas tava & kmayo msam dya % ysyanti tu mahtale // HV_8.26 // [k: K N2 V1(marg.).2.3 B1.2 Dn Ds D1.3-5 ins.: :k] tava pdn mahprja $ tata saprpsyase sukham | *HV_8.26*150 | ktam eva vacas tathya $ mtus tava bhaviyati & pasya parihrea % tva ca trto bhaviyasi // HV_8.27 // ditya cbravt saj $ kimartha tanayeu vai & tulyev abhyadhika sneha % kriyate 'ti puna puna \ [k: should be kriyateti (kriyatati) :k] s tat pariharant sma # ncacake vivasvata // HV_8.28 // [k: K1.3 N2.3 V1.2(first time).3 B Dn Ds D4-6 T3.4 ins.: :k] tmna sa samdhya $ yogt tathyam apayata | *HV_8.28*151 | [k: N2.3 V B2 Ds D6 cont.: :k] mrdhajeu ca jagrha $ s ctmna aasa ha | *HV_8.28*152 | [k: V2(second time) cont. after *152: V3 ins. after 28: :k] tmna gopaymsa $ sayogt tasya naiva tu | *HV_8.28*153 | t aptukmo bhagavn $ nya kurunandana & [k: K3 Dn D1 Bom. and Poona eds. ins.: :k] mrdhajeu ca jagrha $ samaye 'tigate tu s | *HV_8.29ab*154 | tata sarva yathvttam % cacake vivasvata \ vivasvn atha tac chrutv # kruddhas tvaram abhyagt // HV_8.29 // tva tu ta yathnyyam $ arcayitv vibhvasum & nirdagdhukma roea % sntvaymsa vai tad // HV_8.30 // {tvaovca} tavtitejasviam $ ida rpa na obhate & asahant sma tat saj % vane carati ìvalam // HV_8.31 // dra hi t bhavn adya $ sv bhry ubhacrim & [k: K N2.3 V B D T1.3.4 G1(first time).2-5 ins. after 32ab: T2 G1(second time) cont. after *158; M4 ins. after 35: :k] nitya tapasy abhirat $ vaavrpadhrim | *HV_8.32ab*155:1 | parhr k dn $ jail maladhrim | *HV_8.32ab*155:2 | hastihastaparikli $ vykul padminm iva | *HV_8.32ab*155:3 | lghy yogabalopet % yogam sthya gopate // HV_8.32 // anukla tu te deva $ yadi syn mama tan matam & rpa nirvartaymy adya % tava kntam aridama // HV_8.33 // [k: K N2 V2 B2 Dn Ds D3-6 Bom. and Poona eds. ins.: :k] rpa vivasvata cst $ tiryagrdhvasama tu vai | *HV_8.33*156:1 | tensau sabhto devo $ rpea tu vibhvasu || *HV_8.33*156:2 | tasmt tvau sa vai vkya $ bahu mene prajpati | *HV_8.33*156:3 | samanujtav caiva $ tvara rpasiddhaye | *HV_8.33*156:4 | tato 'bhyupagamt tva $ mrtaasya vivasvata & bhramim ropya tat teja % taymsa bhrata // HV_8.34 // [k: T3 ins.: :k] ktavn aama bhga $ na vyatayad avyayam || *HV_8.34*157:1 | yat sryd vaiava teja $ tita vivakarma | *HV_8.34*157:2 | tvaaiva tejas tena $ vio cakram akalpayat || *HV_8.34*157:3 | trila caiva arvasya $ ibik dhanadasya ca | *HV_8.34*157:4 | akti guhasya devnm $ anye ca varyudham || *HV_8.34*157:5 | tat sarva tejas tena $ vivakarm hy akalpayat | *HV_8.34*157:6 | tato nirbhsita rpa $ tejas sahtena vai & kntt kntatara draum % adhika uubhe tad // HV_8.35 // [k: S1 K N2.3 V B1.2 D T2-4 G1.3-5 ins. after 35: B3 after 34a: G4 after 34: :k] mukhe nirvartita rpa $ tasya devasya gopate | *HV_8.35*158:1 | tataprabhti devasya $ mukham st tu lohitam || *HV_8.35*158:2 | mukharga tu yat prva $ mrtaasya mukhacyutam | *HV_8.35*158:3 | dity dvdaaiveha $ sabht mukhasabhav || *HV_8.35*158:4 | dhtryam ca mitra ca $ varuo 'o bhagas tath | *HV_8.35*158:5 | indro vivasvn pƫ ca $ parjanyo daamas tath | *HV_8.35*158:6 | tatas tva tato viur $ ajaghanyo jaghanyaja || *HV_8.35*158:7 | hara lebhe tato devo $ dvdityn svadehajn | *HV_8.35*158:8 | gandhai pupair alakrair $ bhsvat mukuena ca || *HV_8.35*158:9 | eva sapjaymsa $ tva vkyam uvca ha || *HV_8.35*158:10 | gaccha devea sv bhry $ kur carati cottarn | *HV_8.35*158:11 | vaavrpam sthya $ vane carati ìvale || *HV_8.35*158:12 | t tathrpam sthya $ sv bhry ubhallay | *HV_8.35*158:13 | dadara yogam sthya $ sv bhry vaav tata & adhy sarvabhtn % tejas niyamena ca // HV_8.36 // [k: K4 N V B D3 D1-5 T3.4 G2 ins.: :k] vaavvapu rja $ carantm akutobhaym | *HV_8.36*159 | so 'varpea bhagavs $ t mukhe samabhvayat & maithunya viveant % parapuso viakay // HV_8.37 // s tan niravamac chukra $ nsiky vivasvata & devau tasym ajyetm % avinau bhiaj varau // HV_8.38 // nsatya caiva dasra ca $ smtau dvv avinv iti & mrtaasytmajv etv % aamasya prajpate // HV_8.39 // [k: Dn D5 ins.: :k] sajy janaymsa $ vaavy sa bhrata | *HV_8.39*160 | t tu rpea krntena $ daraymsa bhskara & s tu dvaiva bhartra % tutoa janamejaya // HV_8.40 // yamas tu karma tena $ bha pŬitamnasa & dharmea rajaymsa % dharmarja im praj // HV_8.41 // sa lebhe karma tena $ ubhena paramadyuti & pitm dhipatya ca % lokaplatvam eva ca // HV_8.42 // manu prajpatis tv st $ svara sa tapodhana & bhvya so 'ngate tasmin % manu svarike 'ntare // HV_8.43 // meruphe tapo nityam $ adypi sa caraty uta & bhrt anaicara csya % grahatva sa tu labdhavn // HV_8.44 // [k: Dn Bom. and Poona eds. ins.: :k] nsatyau yau samkhytau $ svarvaidyau tu babhvatu | *HV_8.44*162:1 | revanto 'pi tath rjann $ avn ntido 'bhavat | *HV_8.44*162:2 | tva tu tejas tena $ vio cakram akalpayat & tad apratihata yuddhe % dnavntacikray // HV_8.45 // yavyas tayor y tu $ yam kany yaasvin & abhavat s saricchreh % yamun lokabhvan // HV_8.46 // manur ity ucyate loke $ svara iti cocyate & dvityo ya sutas tasya % sa vijeya anaicara // HV_8.47 // [k: K N2.3 V B D T1.2.3.4(last two second time) G M4 ins. after 47: T3.4(both first time) after the first occurence of 47cd: :k] grahatva sa tu lebhe vai $ sarvaloknupjitam | *HV_8.47*163 | ya ida janma devn $ ӭuyd dhrayeta v & pada prpya mucyeta % prpnuyc ca mahad yaa // HV_8.48 // [h: HV (CE) chapter 9, transliterated by Christophe Vielle :h] {vaiapyana uvca} manor vaivasvatasysan $ putr vai nava tatsam & ikvku caiva nbhga ca % dhu arytir eva ca // HV_9.1 // nariyantas tath prr $ nbhnedihasaptama & karƫa ca padhra ca % navaite puruarabha // HV_9.2 // akarot putrakmas tu $ manur ii prajpati & mitrvaruayos tta % prvam eva vi pate \ anutpanneu navasu # putrev eteu bhrata // HV_9.3 // tasy tu vartamnym $ iy bharatasattama & mitrvaruayor ae % manur hutim juhot // HV_9.4 // [k: K1-3 2.3 V1.2 B1.2 Ds D1-5 T3 ins.: :k] huty hyamny $ devagandharvamnu | *HV_9.4*164:1 | tui tu param jagmur $ munaya ca tapodhan | *HV_9.4*164:2 | aho 'sya tapaso vryam $ aho rutam aho dhanam | *HV_9.4*164:3 | tatra divymbaradhar $ divybharaabhƫit & divyasahanan caiva % i jaja iti ruti // HV_9.5 // tm iety eva hovca $ manur daadharas tad & anugacchasva m bhadre % tam i pratyuvca ha // HV_9.6 // [k: 1 K V B Dn Ds D1.3-6 T2-4 G M4 (D2 after 6b) ins.: :k] dharmayuktamida vkya $ putrakma prajpatim | *HV_9.6*165 | mitrvaruayor ae $ jtsmi vadat vara & tayo saka ysymi % na m dharmo hato 'hanat // HV_9.7 // saivam uktv manu deva $ mitrvaruayor i & gatvntika varroh % präjalir vkyam abravt \ ae 'smi yuvayor jt # devau ki karavi vm // HV_9.8 // [k: K2-4 2.3 V B D except D2 ins.: :k] manun cham ukt vai $ anugacchasvamm iti | *HV_9.8*166 | t tathvdin sdhvm $ i dharmaparyam & mitra ca varua cobhv % catur yan nibodha tat // HV_9.9 // anena tava dharmea $ prarayea damena ca & satyena caiva suroi % prtau svo varavarini // HV_9.10 // vayos tva mahbhge $ khyti kanyeti ysyasi & manor vaakara putras % tvam eva ca bhaviyasi // HV_9.11 // sudyumna iti vikhytas $ triu lokeu obhane & jagatpriyo dharmalo % manor vaavivardhana // HV_9.12 // nivtt s tu tac chrutv $ gacchant pitur antikm & budhenntaram sdya % maithunyopavartit // HV_9.13 // somaputrd budhd rjas $ tasy jaje purrav & janayitv tata s tam % i sudyumnat gat // HV_9.14 // sudyumnasya tu dyds $ traya paramadhrmik & utkala ca gaya caiva % vinatva ca bhrata // HV_9.15 // utkalasyottar rjan $ vinatvasya pacim & dik prv bharatareha % gayasya tu gay smt // HV_9.16 // pravie tu manau tta $ divkaram aridama & daadh tadgata katram % akarot pthivm imm // HV_9.17 // [k: all Mss. (except 1 K1 1 T1 M1-3) ins.: :k] ypkit vasumat $ yasyeya savankar | *HV_9.17*167 | ikvkur jyehadydo $ madhyadeam avptavn & kanybhvc ca sudyumno % naina guam avptavn // HV_9.18 // vasihavacanc cst $ pratihna mahtmana & pratih dharmarjasya % sudyumnasya kurdvaha // HV_9.19 // tat purravase prdd $ rjya prpya mahya & [k: K1.3 D4 ins.: :k] cakravart mahrja $ babhva janamejaya | *HV_9.20*168 | [k: K2.4 2.3 V B Dn Ds D1-3.5.6 T2-4 G M4 (K1.3 D4 after 20d) ins.: :k] sudyumna kraym sa $ pratihne npakriym | *HV_9.20*169:1 | dhuka cmbarūa ca $ daa cetha te traya | *HV_9.20*169:2 | ya cakra mahtm vai $ daakrayam uttamam || *HV_9.20*169:3 | vana tal lokavikhyta $ tpasnm anuttamam | *HV_9.20*169:4 | tatra praviamtras tu $ nara ppt pramucyate || *HV_9.20*169:5 | sudyumna ca diva yta $ eam utpdya bhrata | *HV_9.20*169:6 | [k: Bom Poona eds after line 1 of *169 ins.: :k] utkalasya traya putrs $ triu lokeu virut | *HV_9.20*169A | mnaveyo mahrja % strpusor lakaair yuta // HV_9.20 // [k: K2.4 V B Dn D1.2.5.6 T3.4 G2.4 Bom Poona eds (K1.3 D4 after 20c-d repeated after *169) ins.: :k] dhtavs tam iety eva $ sudyumna cetiviruta | *HV_9.20*170 | [k: D1.2.5 after *170 (K2 after 22b) ins. (= var. 37): :k] padhro hivaddhitv tu $ guror g janamejaya | *HV_9.20*171:1 | pc chdratvam panna $ putras tasya mahtmana | *HV_9.20*171:2 | nriyant ak putr $ nbhgasya tu bhrata & ambarūo 'bhavat putra % prthivarabhasattama // HV_9.21 // dhos tu dhrika katra $ raada babhva ha & [k: 1 K1.3.4. 2 V2 Dn D2-5 (K2 D1 after *171) ins. (l. 1 = 36c-d, l. 5 =*178): :k] karƫasya tu krƫ $ katriy yuddhadurmad | *HV_9.22*172:1 | sahasra katriyagao $ vikrnta sababhva ha || *HV_9.22*172:2 | nbhgriaputr ca $ katriy vaiyat gat || *HV_9.22*172:3 | pror eko 'bhavat putra $ prajpatir iti ruta | *HV_9.22*172:4 | nariyantasya dydo $ rj daadharo dama | *HV_9.22*172:5 | aryter mithuna csd % narto nma viruta \ putra kany sukany ca # y patn cyavanasya ha // HV_9.22 // nartasya tu dydo $ revo nma mahdyuti & nartaviaya cst % pur cst kuasthal // HV_9.23 // revasya raivata putra $ kakudm nma dhrmika & jyeha putraatasysd % rjya prpya kuasthalm // HV_9.24 // [k: T3 for 24c-d subst.: :k] tasya putraata tv st $ kany cpikurdvaha | *HV_9.24*173 | sa kanysahita rutv $ gndharva brahmao 'ntike & muhrtabhta devasya % martya bahuyuga prabho // HV_9.25 // jagma yuvaivtha $ sv pur ydavair vtm & kt dvravat nmn % bahudvr manoramm \ bhojavyandhakair gupt # vsudevapurogamai // HV_9.26 // tatas tad raivato jtv $ yathtattvam aridama & kany t baladevya % suvrat nma revatm // HV_9.27 // dattv jagma ikhara $ meros tapasi sarita & [k: B2 ins.: :k] rohiy sahita candro $ yath acy acpati | *HV_9.28*174 | reme rmo 'pi dharmtm % revaty sahita sukh // HV_9.28 // {janamejaya uvca} katha bahuyuge kle $ samatte dvijarabha & na jar revat prpt % raivata ca kakudminam // HV_9.29 // meru gatasya v tasya $ ryte satati katham & sthit pthivym adypi % rotum icchmi tattvata // HV_9.30 // {vaiapyana uvca} na jar kutpipse v $ na mtyur bharatarabha & tucakra prabhavati % brahmaloke sadnagh // HV_9.31 // kakudminas tu ta loka $ raivatasya gatasya ha & hat puyajanais tta % rkasai s kuasthal // HV_9.32 // tasya bhrtata tv sd $ dhrmikasya mahtmana & tad vadhyamna rakobhir % dia prkramad acyut // HV_9.33 // [k: K4 1 V1 B Dn Ds D5.6 T G M1.3.4 (2 V2.3 after *176)ins.: :k] vidrutasyaca rjendra $ tasya bhrtatasya vai | *HV_9.33*175 | [k: K1-3 2 V2.3 D1.4 (K4 1 V1 B Dn Ds D5.6 T3.4 after *175) ins.: :k] te tu te bhaykrnta $ katriys tatra tatra ha | *HV_9.33*176 | anvavyas tu sumahs $ tatra tatra vi pate & te ye te mahrja % ryt iti virut // HV_9.34 // katriy bharatareha $ diku sarvsu dhrmik & sarvaa sarvagahana % pravi kurunandana // HV_9.35 // [k: T3 ins.: :k] teu tatra kp cakre $ brahm lokapit maha | *HV_9.35*177 | nbhgasya tu putrau dvau $ vaiyau brhmaat gatau & karƫasya tu krƫ % katriy yuddhadurmad // HV_9.36 // [k: 1 K1.3 1 V2 Dn G4 ins.: :k] pror eko 'bhavat putra $ prajpatiriti ruta | *HV_9.36*178 | padhro hisayitv tu $ guror g janamejaya & pc chdratvam panno % navaite parikrtit // HV_9.37 // [k: all Mss. (except 1 M1-3) ins.: :k] vaivasvatasya tanay $ manor vaibharatarabha | *HV_9.37*179 | kuvatas tu manos tta $ ikvkur abhavat suta & tasya putraata tv sd % ikvkor bhridakiam // HV_9.38 // te vikukir jyehas tu $ vikukitvd ayodhatm & prpta paramadharmaja % so 'yodhydhipati prabhu // HV_9.39 // akunipramukhs tasya $ putr pacaata smt & uttarpathadeasya % rakitro vi pate // HV_9.40 // catvriad athsau ca $ dakiasy tath dii & vastipramukh cnye % rakitro vi pate // HV_9.41 // [k: K1 2.3 V B1.2 Dn Ds D3.5 ins.: :k] ikvkus tu vikuki vai $ aakym athdiat | *HV_9.41*180:1 | msam naya rddhrtha $ mgn hatv mahbala | *HV_9.41*180:2 | rddhakarmai coddie $ akte rddhakarmai & bhakayitv aa tta % ado mgay gata // HV_9.42 // ikvku parityakto $ vasihavacant prabhu & [k: 2.3 V1.3 ins.: :k] adanc chado 'bhc $ chado vanamviat | *HV_9.43*181 | ikvkau sasthite tta % ada puram vasat // HV_9.43 // [k: 2.3 V1.3 ins.: :k] prpta paramadharmtm $ yo 'yodhydhipatikriym | *HV_9.43*182 | ayodhasya tu dyda $ kakutstho nma vryavn & [k: all Mss. (except T G M1.4) ins.: :k] indrasya vabhtasya $ kakutstho 'jayatsurn | *HV_9.44*183:1 | prvam ìbake yuddhe $ kakutsthas tena sa smta | *HV_9.44*183:2 | anens tu kakutsthasya % pthur nenasa smta // HV_9.44 // viarva ptho putras $ tasmd rdras tv ajyata & rdrasya yuvanvas tu % rvastas tasya ctmajas // HV_9.45 // jaje rvastako rj $ rvast yena nirmit & rvastasya tu dydo % bhadavo mahpati // HV_9.46 // kuvalva sutas tasya $ rj paramadhrmika & ya sa dhundhuvadhd rj % dhundhumratvam gata // HV_9.47 // {janamejaya uvca} dhundhor vadham aha brahma $ rotum icchmi tattvata & yadartha kuvalva san % dhundhumratvam gata // HV_9.48 // {vaiapyana uvca} bhadavasya putr $ atam uttamadhanvinm & [k: all Mss. (except 1 K1 1 T1 M1-3) ins.: :k] sarve vidysu nit $ balavanto dursad | *HV_9.49*184 | babhvtha pit rjye % kuvalva nyayojayat // HV_9.49 // [k: After 49c, all Mss. (except 1 K1 1 T1 M1-3) ins.: :k] yajvno bhridaki | *HV_9.49*185:1 |* kuvalva suta rjye | *HV_9.49*185:2 |* putrasakrmitars tu $ vana rj samviat & tam uttako 'tha viprari % praynta pratyavrayat // HV_9.50 // {uttaka uvca} bhavat rakaa krya $ tat tvat kartum arhasi & nirudvignas tapa cartu % na hi aknomi prthiva // HV_9.51 // [k: 1 K1.3 2.3 V Ds D4 ins.: :k] tvay hi pthiv rjan $ rakyammahtman | *HV_9.51*186:1 | bhaviyati nirudvign $ nraya gantum arhasi || *HV_9.51*186:2 | plane hi mahn dharma $ prajnm iha dyate | *HV_9.51*186:3 | na tath dyate 'raye $ m te bhd buddhir d || *HV_9.51*186:4 | do na hi rjendra $ dharma kva cana dyate | *HV_9.51*186:5 | prajn plane yo vai $ pur rjaribhi kta | *HV_9.51*186:6 | rakitavy praj rj $ ts tva rakitum arhasi | *HV_9.51*186:7 | mamramasampe vai $ sameu marudhanvasu & samudro vlukpra % ujjnaka iti smta // HV_9.52 // devatnm avadhya ca $ mahkyo mahbala & antarbhmigatas tatra % vlukntarhito mahn // HV_9.53 // rkasasya madho putro $ dhundhur nma sudrua & ete lokavinya % tapa sthya druam // HV_9.54 // savatsarasya paryante $ sa nivsa vimucati & yad tad mah tta % calati sma saknan // HV_9.55 // tasya nivsavtena $ raja uddhyate mahat & dityapatham vtya % saptha bhmikampanam // HV_9.56 // savisphuliga sgra $ sadhmam atidruam & tena tta na aknomi % tasmin sthtu sva rame // HV_9.57 // ta vraya mahkya $ lokn hitakmyay & lok svasth bhavantv adya % tasmin vinihate tvay // HV_9.58 // tva hi tasya vadhyaika $ samartha pthivpate & viun ca varo datto % mahya prva tato 'nadha \ [k: 1 K 2.3 V B D (except D3) T G M4 ins.: :k] yas ta mahsuraraudra $ haniyati mahbalam | *HV_9.59*187 | [k: V2 after *187 cont.: :k] sa ca vikhytakrtis tu $ cakravart nasaaya | *HV_9.59*188 | tejas svena te vius # teja pyyayiyati // HV_9.59 // na hi dhundhur mahtejs $ tejaslpena akyate & nirdagdhu pthivpla % cira yugaatair api \ vrya hi sumahat tasya # devair api dursadam // HV_9.60 // sa evam ukto rjarir $ uttakena mahtman & kuvalva suta prdt % tasmai dhundhunibarhae // HV_9.61 // {bhadava uvca} bhagavan nyastaastro 'ham $ aya tu tanayo mama & bhaviyati dvijareha % dhundhumro na saaya // HV_9.62 // sa ta vydiya tanaya $ rjarir dhundhunigrahe & jagma parvatyaiva % tapase saitavrata // HV_9.63 // kuvalvas tu putr $ atena saha prtiva & pryd uttakasahito % dhundhos tasya nibarhae // HV_9.64 // tam viat tad viur $ bhagavs tejas prabhu & uttakasya niyogd vai % lokn hitakmyay // HV_9.65 // tasmin prayte durdhare $ divi abdo mahn abht & ea rmn npasuto % dhundhumro bhaviyati // HV_9.66 // divyair mlyai ca ta dev $ samantt samavkiran & devadundubhaya caiva % praedur bharatarabha // HV_9.67 // sa gatv jayat rehas $ tanayai saha vryavn & samudra khnaym sa % vlukravam avyayam // HV_9.68 // nryaena kauravya $ tejaspyyitas tad & babhva sa mahtej % bhyo balasamanvita // HV_9.69 // tasya putrai khanadbhis tu $ vlukntarhitas tad & dhundhur sdito rjan % diam vtya pacimm // HV_9.70 // mukhajengnin krodhl $ lokn udvartayann iva & vri susrva vegena % mahodadhir ivodaye \ somasya bharatareha # dhrormikalilo mahn // HV_9.71 // [k: D6 ins.: :k] ekaviati putr $ sahasram amitaujasm | *HV_9.71*189 | tasya putraata dagdha $ tribhir na tu rakas // HV_9.72 // tata sa rj kauravya $ rkasa ta mahbalam & sasda mahtej % dhundhu dhundhuvinana // HV_9.73 // tasya vrimaya vegam $ pya sa nardhipa & yog yogena vahni ca % amaym sa vri // HV_9.74 // nihatya ta mahkya $ balenodakarkasam & uttaka daraym sa % ktakarm nardhipa // HV_9.75 // uttakas tu vara prdt $ tasmai rje mahtmane & dadata ckaya vitta % atrubhi cparjayam // HV_9.76 // dharme rati ca satata $ svarge vsa tathkayam & putr ckayl lokn % svarge ye rakas hat // HV_9.77 // tasya putrs traya i $ dhvo jyeha ucyate & davakapilvau tu % kumrau tu kanyasau // HV_9.78 // dhaundhumrir dhvas tu $ haryavas tasya ctmaja & haryavasya nikumbho 'bht % katradharmarata sad // HV_9.79 // sahatvo nikumbhasya $ suto raavirada & akva kva ca % sahatvasutau npa // HV_9.80 // tasya haimavat kany $ sat mat dadvat & vikhyt triu lokeu % putra cpi prasenajit // HV_9.81 // lebhe prasenajid bhry $ gaur nma pativratm & abhiapt tu s bhartr % nad s bhud kt // HV_9.82 // tasy putro mahn sd $ yuvanvo nardhipa & [k: K4 ins.: :k] yuvanvasya tanaya $ cakravart jajna ha | *HV_9.83*190:1 | ka dhrayati kumro 'ya $ nyasto roryate bham | *HV_9.83*190:2 | mndhtar vatsa m rodr $ itndro deinm adt | *HV_9.83*190:3 | mndht yuvanvasya % trilokavijay npa // HV_9.83 // tasya caitrarath bhry $ aabindo sutbhavat & sdhv bindumat nma % rpesad bhuvi \ pativrat ca jyeh ca # bhrtm ayutasya s // HV_9.84 // tasym utpdaym sa $ mndht dvau sutau npa & purukutsa ca dharmaja % mucukunda ca prthivam // HV_9.85 // purukutsasutas tv st $ trasaddasyur mahpati & narmadym athotpanna % sabhtas tasya ctmaja // HV_9.86 // sabhtasya tu dyda $ sudhanv ripumardana & [k: 2.3 V3 B2 D5 ins.: :k] sudhanvana suta cpi $ viuvddhir iti smta | *HV_9.87*191:1 | viuvddh iti khyts $ tasya vay nardhip | *HV_9.87*191:2 | ete tv agirasa pake $ ketropet dvijtaya || *HV_9.87*191:3 | sabhtasypara putro $ anarayo mahya | *HV_9.87*191:4 | rvaena hato yo 'sau $ trilokajayin pur || *HV_9.87*191:5 | trasadavo naras tasya $ haryavas tasya ctmaja | *HV_9.87*191:6 | haryavasya dadvaty $ jaje sumanasa suta || *HV_9.87*191:7 | tasya putro 'bhavad rj $ sudhanv ripumardana | *HV_9.87*191:8 | sudhanvana suta cpi % tridhanv nma prthiva // HV_9.87 // rjas tridhanvanas tv sd $ vidvs trayyrua prabhu & tasya satyavrato nma % kumro 'bhn mahbala // HV_9.88 // pigrahaamantr $ vighna cakre sudurmati & yena bhry ht prva % ktodvh parasya vai // HV_9.89 // blyt kmc ca mohc ca $ saharc cpalena ca & jahra kany kmt sa % kasya cit puravsina // HV_9.90 // [k: K4 ins.: :k] ekasmin divase rja+ $ +putro 'tyantaparkram | *HV_9.90*192:1 | dadara vicaran svye $ pattane crulocanm | *HV_9.90*192:2 | udvhayant vediky $ vaiyavaryasya kasya cit || *HV_9.90*192:3 | anullaghitamaryd $ saptapady vicakaa | *HV_9.90*192:4 | bhartr pnigrahayut $ bald ghya mahpati | *HV_9.90*192:5 | gndharvea vivhena $ svaya udvhayad balt || *HV_9.90*192:6 | vaiy sarve samgamya $ rjnam idam catu | *HV_9.90*192:7 | kumrea ht kany $ vediky mahadbalt | *HV_9.90*192:8 | rj na rakito lokas $ tad nao bhaved dhruvam || *HV_9.90*192:9 | na prvais tai kta prva $ na kariyati cpadi | *HV_9.90*192:10 | yath kumrea kta $ rjan karma vigarhitam | *HV_9.90*192:11 | adharmaakun tena $ rj trayyruo 'tyajat & [k: D6 T1.2 G M4 for 91a-b subst.: :k] tam adharmea sayukta $ pitsryruo jahau | *HV_9.91*193 | apadhvaseti bahuo % vadan krodhasamanvita // HV_9.91 // pitara so 'bravt tyakta $ kva gacchmti vai muhu & pit tv enam athovca % vapkai saha vartaya \ nha putrea putrrth # tvaydya kulapsana // HV_9.92 // ity ukta sa nirkrman $ nagard vacant pitu & na ca ta vraym sa % vasiho bhagavn i // HV_9.93 // sa tu satyavratas tta $ vapkvasathntike & pitr tyakto 'vasad vra % pitpy asya vana yayau // HV_9.94 // tatas tasmis tu viaye $ nvarat pkasana & [k: K4 ins.: :k] acirn narapater $ vasihasyvicrata | *HV_9.95*194:1 | paritygt kumrasya $ nvarat pkasana || *HV_9.95*194:2 | yad dvdaa vari $ tena nabhavat praj | *HV_9.95*194:3 | svhkra svadhkro $ vaakro 'pi nbhavat | *HV_9.95*194:4 | rëre tasya mahpasya $ dharmano 'bhavat tad | *HV_9.95*194:5 | sam dvdaa rjendra % tendharmea vai tad // HV_9.95 // drs tu tasya viaye $ vivmitro mahtap & sanyasya sgarnpe % cacra vipula tapa // HV_9.96 // [k: K4 ins.: :k] etasminn eva samaye $ vivmitrasya vai sut | *HV_9.96*195:1 | catvro vedavidvsa $ kudhay paripŬit || *HV_9.96*195:2 | vivmitre gate dra $ tapase 'timahtmani | *HV_9.96*195:3 | procu präjalaya sarve $ mtara prati bhrata || *HV_9.96*195:4 | vikrya tanaya mtar $ jvyat yadi rocate | *HV_9.96*195:5 | mariymo 'nyath sarve $ kudhay paripŬit | *HV_9.96*195:6 | vikrya tanaya jva $ yvadgamana pitu || *HV_9.96*195:7 | sarvane samutpanne $ ardha tyajati mnava | *HV_9.96*195:8 | ardhena kurute kryam $ iti paurtan ruti || *HV_9.96*195:9 | tyajed eka kulasyrtha $ grmasyrtha kula tyajet | *HV_9.96*195:10 | grma janapadasyrtha $ tmrtha sakala tyajet || *HV_9.96*195:11 | tasmd vikrya tanayn $ mtar jva yathsukham | *HV_9.96*195:12 | anyath nidhana sarve $ gamiymas tvay saha || *HV_9.96*195:13 | ayodhyy mahtmno $ dhynavanto mahattar | *HV_9.96*195:14 | ghvanti manuj sarve $ dsrtha samupgatn || *HV_9.96*195:15 | tasmd vikrya m mta $ prva bhakaya prvajam | *HV_9.96*195:16 | pacd vikrya t sarvn $ no ced varati vsava | *HV_9.96*195:17 | tasya patn gale baddhv $ madhyama putram aurasam & easya bhararthya % vyakrd goatena vai // HV_9.97 // ta tu baddha gale dv $ vikryanta nptmaja & mahariputra dharmtm % mokaym sa bhrata // HV_9.98 // satyavrato mahbhur $ bharaa tasya ckarot & vivmitrasya tuyartham % anukamprtham eva ca // HV_9.99 // [k: 2 ins.: :k] mahvrata tad roa $ vasiho manaskarot | *HV_9.99*196 | so 'bhavad glavo nma $ galabandhn mahtap & mahari kauikas tta % tena vrea mokita // HV_9.100 // [h: HV (CE) chapter 10, transliterated by Christophe Vielle :h] {vaiapyana uvca} satyavratas tu bhakty ca $ kpay ca pratijay & vivmitrakalatra tad % babhra vinaye sthita // HV_10.1 // hatv mgn varh ca $ mahi ca vanecarn & vivmitrrambhye % msa tad avabandhata // HV_10.2 // upuvratam sthya $ dk dvdaavrikm & pitur niyogd avasat % tasmin vanagate npe // HV_10.3 // ayodhy caiva rëra ca $ tathaivntapura muni & yjyopdhyyasayogd % vasiha paryarakata // HV_10.4 // satyavratas tu blyd v $ bhvino 'rthasya v balt & vasihe 'bhyadhika manyu % dhraym sa nityad // HV_10.5 // pitr tu ta tad rërt $ paritykta priya sutam & na vraym sa munir % vasiha kraena hi // HV_10.6 // pigrahaamantr $ nih syt saptame pade & na ca satyavratas tasmd % dhtavn saptame pade // HV_10.7 // jnan dharma vasihas tu $ na m trtti bhrata & satyavratas tad roa % vasihe manaskarot // HV_10.8 // guabuddhy tu bhagavn $ vasiha ktavs tad & na ca satyavratas tasya % tam upum abudhyata // HV_10.9 // tasminn aparitoo ya $ pitur sn mahtmana & tena dvdaa vari % nvarat pkasana // HV_10.10 // tena tv idn vahat $ dk t durvah bhuvi & [k: D4 for 11a-b subst.: :k] tenrtha caiva vihit $ diks ttahat bhuvi | *HV_10.11*197 | kulasya niktis tta % kt s vai bhaved iti // HV_10.11 // na ta vasiho bhagavn $ pitr tyakta nyavrayat & abhiekymy aha putram % asyety eva matir mune // HV_10.12 // sa tu dvdaa vari $ dkm tm udvahan bal & [k: K4 3 V1 D3 ins.: :k] upuvratam sthya $ mahat satyavratonpa | *HV_10.13*198 | avidyamne mse tu % vasihasya mahtmana \ sarvakmaduh dogdhr # dadara sa nptmaja // HV_10.13 // t vai krodhc ca mohc ca $ ramc caiva kudhnvita & daadharmagato rj % jaghna janamejaya // HV_10.14 // [k: Dn D6 Cs (3 on marg. after 14b) ins.: :k] matta pramatta unmatta $ rnta kruddho bubhukita | *HV_10.14*199:1 | tvarama ca bhta ca $ lubdha km ca te daa | *HV_10.14*199:2 | ta ca msa svaya caiva $ vivmitrasya ctmajn & bhojaym sa tac chrutv % vasiho 'py asya cukrudhe // HV_10.15 // [k: N (except 1 K1 1) T2-4 G M4 ins.: :k] kruddhas tu bhagavnvkyam $ idam ha nptmajan | *HV_10.15*200 | {vasiha uvca} ptayeyam aha krra $ tava akum ayasmayam & yadi te dvv imau ak % na syt vai ktau puna // HV_10.16 // pitu cparitoea $ guror dogdhrvadhena ca & aprokitopayogc ca % trividhas te vyatikrama // HV_10.17 // eva try asya akni $ tni dv mahtap & triakur iti hovca % triakus tena sa smta // HV_10.18 // vivmitras tu drm $ gato bharae kte & tena tasmai vara prdn % muni prtas triakave \ chandyamno varetha # guru vavre nptmaja // HV_10.19 // [k: all Mss. (except 1 1 M1-3) ins.: :k] saarro vraje svargam $ ity eva ycito muni | *HV_10.19*201 | anvibhaye tasmin $ gate dvdaavrike & abhiicya ca rjye ca % yjaym sa ta muni \ [k: D6 T1.2 G M4 for 20c-d subst.: :k] ta munir yjaym sa $ pitriye rjye 'bhiicya tu | *HV_10.20*202 | miat devatn ca # vasihasya ca kauika // HV_10.20 // [k: 1 K1.3.4 Dn D4 ins.: :k] saarra tad ta tu $ divamropayat prabhu | *HV_10.20*203 | [k: 2.3 V1.2 B Ds D2.6 T2-4 G1.4 (V3 after 20d) ins.: :k] divam ropaymsa $ saarra mahtap | *HV_10.20*204 | tasya satyarath nma $ patn kekayavaaj & kumra janaym sa % haricandram akalmaam // HV_10.21 // sa vai rj haricandras $ traiakava iti smta & hart rjasyasya % sa samrì iti viruta // HV_10.22 // haricandrasya tu suto $ rohito nma viruta & [k: K1.3.4 V Dn D3-6 M4 ins.: :k] yeneda rohitapura $ kritarjyasiddhaye || *HV_10.23*205:1 | ktv rjya sa rjari $ playitv tath praj | *HV_10.23*205:2 | sasrsrat jtv $ dvijebhyas tat pura dadau | *HV_10.23*205:3 | [k: K2 2.3 B Ds D1.2 T2-4 G (K1.3.4 V Dn D3-6 after *205) ins.: :k] harito rohitasytha $ cacur hrta ucyate | *HV_10.23*206:1 | vijaya ca sudeva ca $ cacuputrau babhvatu | *HV_10.23*206:2 | jet katrasya sarvasya $ vijayas tena sa smta || *HV_10.23*206:3 | rurukas tanayas tasya $ rjadharmrthakovida | *HV_10.23*206:4 | [k: D3 after line 1a of *206 ins.: :k] harito jajivs tata $ tathaiva loke dharmtm | *HV_10.23*206A | rohitasya vka putro % vkd bhus tu jajivn // HV_10.23 // [k: K 2.3 V B D1-5 T2-4 G1.4 ins.: :k] akair yavanakmbojai $ pradai pahlavai saha | *HV_10.23*207 | hehays tlajagh ca $ nirasyanti sma ta npam & ntyartha dhrmika tta % sa hi dharmayuge 'bhavat // HV_10.24 // sagaras tu suto bhor $ jaje saha garea vai & aurvasyramam sdya % bhrgavebhirakita // HV_10.25 // gneyam astra labdhv ca $ bhrgavt sagaro npa & jigya pthiv hatv % tlajaghn sahehayn // HV_10.26 // akn pahlavn ca $ dharma nirasad acyuta & katriy kurureh % pradn ca dharmavit // HV_10.27 // {janamejaya uvca} katha sa sagaro jto $ gareaiva sahcyuta & kimartha ca akdn % katriy mahaujasm // HV_10.28 // dharma kulocita kruddho $ rj nirasad acyuta & etan me sarvam cakva % vistarea tapodhana // HV_10.29 // {vaiapyana uvca} bhor vyasaninas tta $ hta rjyam abht kila & hehayais tlajaghai ca % akai srdha vi pate // HV_10.30 // yavan prad caiva $ kmboj pahlavs kha & [k: B1 D2 T3.4 (T2 G1.4 after 37d) ins.: :k] ktisarp mhiik $ pradëaka ak | *HV_10.31*208 | ete hy api ga paca % hehayrthe parkraman // HV_10.31 // htarjyas tad rj $ sa vai bhur vana yayau & patny cnugato dukh % vane prn avsjat // HV_10.32 // [k: K4 ins.: :k] vddha ta pacat prpta $ tatpatny anumariyat | *HV_10.32*209:1 | aurvea jnattmna $ prajvanta nivrit | *HV_10.32*209:2 | patn tu ydav tasya $ sagarbh phato 'nvagt & sapatny ca garas tasy % datta prvam abht kila // HV_10.33 // s tu bhartu cit ktv $ vane tm abhyarohata & aurvas t bhrgavas tta % kruyt samavrayat // HV_10.34 // tasyrame ca ta garbha $ gareaiva sahcyutam & vyajyata mahbhu % sagara nma prthivam // HV_10.35 // aurvas tu jtakarmd $ tasya ktv mahtmana & adhypya vedastri % tato 'stra pratyapdayat \ gneya ta mahbhgm # amarair api dusaham // HV_10.36 // sa tenstrabalenjau $ balena ca samanvita & hehayn nijaghnu % kruddho rudra pan iva \ jahra ca lokeu # krti krtimat vara // HV_10.37 // tata akn sa yavann $ kmbojn prads tath & pahlav caiva nien % kartu vyavasito npa // HV_10.38 // te vadhyamn vrea $ sagarea mahtman & vasiha araa gatv % praipetur manūiam // HV_10.39 // vasihas tv atha tn dv $ samayena mahdyuti & sagara vraym sa % te dattvbhaya tad // HV_10.40 // sagara sv pratij ca $ guror vkya niamya ca & dharma jaghna te vai % venytva cakra ha // HV_10.41 // ardha akn iraso $ muayitv vyasarjayat & yavann ira sarva % kmbojn tathaiva ca // HV_10.42 // prad muktakes tu $ pahlav marudhria & nisvdhyyavaakr % kts tena mahtman // HV_10.43 // ak yavanakmboj $ prad ca vi pate & kolisarp mhiak % darv col sakeral // HV_10.44 // sarve te katriys tta $ dharmas te nirkta & vasihavacand rjan % sagarea mahtman // HV_10.45 // [k: K1-3.4 2.3 V B Dn Ds D1.3-5 T2.3.4 G4 (K4 D5 a first time after44; D6 G2.3.5 after 45b; T2 a second time and G1 after *213) ins.: :k] khas tu r cn ca $ madr kikandhaks tath | *HV_10.45*210:1 | kauntal ca tath vag $ lv kaukaaks tath | *HV_10.45*210:2 | sa dharmavijay rj $ vijityem vasudharm & ava vicraym sa % vjimedhya dkita // HV_10.46 // tasya crayata so 'va $ samudre prvadakie & velsampe 'pahto % bhmi caiva praveita \ [k: K4 (marg.) ins.: :k] tasyotsa pau yaje $ jahrvapuradara | *HV_10.47*211:1 | htv kapilaprve ta $ baddhvgn nagar puna || *HV_10.47*211:2 | sumatys tanay dpt $ pitur deakria | *HV_10.47*211:3 | tni aisahasri $ hayarakaatatpar | *HV_10.47*211:4 | sa ta dea tad putrai # khnaym sa prthiva // HV_10.47 // sedus te tatas tatra $ khanyamne mahrave & tam dipurua deva % hari ka prajpatim \ viu kapilarpea # svapanta purua tad // HV_10.48 // [k: K4 ins.: :k] hayam anveams te $ samantn nyakhanan mahm | *HV_10.48*212:1 | prgudcy dii haya $ dadu kapilntike || *HV_10.48*212:2 | ea vjihara cora $ ste mlitalocana | *HV_10.48*212:3 | hanyat hanyat ppa $ iti aisahasria | *HV_10.48*212:4 | muiprahrair ahanann $ unmimea tad muni | *HV_10.48*212:5 | [k: D6 T1.2 G M ins.: :k] srara sarvabhtn $ sdhyanryaa tath || *HV_10.48*213:1 | tasya gatv sampe tu $ so 'ya cora iti bruvan | *HV_10.48*213:2 | ghyat badhyatm ea $ no 'vahart sudurmati || *HV_10.48*213:3 | tatas te pam udyamya $ grahitu ta mahdyutim | *HV_10.48*213:4 | upkrmas tad sarve $ sagar klacodit | *HV_10.48*213:5 | [k: T3 ins.: :k] dadu sgar sarve $ syudhs tapradudruvu | *HV_10.48*214 | tasya cakusamutthena $ tejas pratibudhyata & dagdh sarve mahrja % catvras tv avaeit // HV_10.49 // barhaketu suketu ca $ tath bhradratho npa & ra pacajana caiva % tasya vaakar np // HV_10.50 // [k: T3 ins.: :k] aumanta tadjpya $ ptram avrtham acyutam | *HV_10.50*215:1 | pratkamas tatraiva $ dkita savyatihata || *HV_10.50*215:2 | pit padav gatv $ sa dadara hari prabhum | *HV_10.50*215:3 | mrdhn praamya ta deva $ prahvbhvena csthita | *HV_10.50*215:4 | prdc ca tasmai bhagavn $ harir nryao varam & akaya vaam ikvko % krti cpy anivartinm \ [k: T3 for 51a-c subst.: :k] tata sa bhagavn devo $ dattv cvavara dadau | *HV_10.51a*216:1 | sagarya mahrja | *HV_10.51a*216:2 |* putra samudra ca vibhu # svarge vsa tathkayam // HV_10.51 // [k: K3 Dn T3 ins.: :k] putr ckayl loks $ tasya yecaku hat | *HV_10.51c*217 | samudra crghyam dya $ vavande ta mahpatim & sgaratva ca lebhe sa % karma tena tasya ha // HV_10.52 // ta cvamedhika so 'va $ samudrd upalabdhavn & jahrvamedhn % ata sa sumahya \ putr ca sahasri # ais tasyeti na rutam // HV_10.53 // {janamejaya uvca} sagarasytmaj vr $ katha jt mahbal & vikrnt aishasr % vidhin kena v dvija // HV_10.54 // {vaiapyana uvca} dve bhrye sagarasyst $ tapas dagdhakilbie & [k: K 2.3 V B Dn Ds D1-5 T3.4 G1.4 (D6 after 53) ins.: :k] jyehvidarbhaduhit $ kein nma virut | *HV_10.55*218:1 | kanyas tu y tasya $ patn paramadharmi | *HV_10.55*218:2 | arianemiduhit $ rpepratim bhuvi | *HV_10.55*218:3 | aurvas tbhy vara prdt % tan nibodha nardhipa // HV_10.55 // ai putrasahasri $ ghtv ek tarasvinm & eka vaadhara tv ek % yathea varayatv iti // HV_10.56 // tatraik jaghe putrl $ lubdh rn bahs tath & eka vaadhara tv ek % tathety ha tato muni // HV_10.57 // [k: 2.3 B1.2 Dn Ds D5 ins.: :k] keiny asta sagard $ asamajasamtmajam | *HV_10.57*219 | rj pacajano nma $ babhva sumahbala & itar suuve tumba % bjaprm iti ruti // HV_10.58 // tatra aisahasri $ garbhs te tilasamit & sababhvur yathkla % vavdhu ca yathsukham // HV_10.59 // ghtapreu kumbheu $ tn garbhn nidadhus tata & dhtr caikaikaa prdt % tvat poae npa // HV_10.60 // tato daasu mseu $ samuttasthur yathkramam & kumrs te yathkla % sagaraprtivardhan // HV_10.61 // ai putrasahasri $ tasyaivam abhavan npa & ukrd albmadhyd vai % jtni pthivpate // HV_10.62 // te nryaa teja $ pravin mahtmanm & eka pacajano nma % putro rj babhva ha // HV_10.63 // [k: D6 T2 G1-3.5 M3 ins.: :k] asamaja iti prhus $ tasya putro'umn abht | *HV_10.63*220 | suta pacajanasysd $ aumn nma vryavn & dilpas tasya tanaya % khavga iti viruta // HV_10.64 // yena svargd ihgatya $ muhrta prpya jvitam & trayo 'bhisadhit lok % buddhy satyena cnagha // HV_10.65 // dilpasya tu dydo $ mahrjo bhagratha & ya sa gag saricchrehm % avtrayata prabhu \ [k: N (except 1 1) T2-4 G1-3.5 ins.: :k] krtimn sa mahbhga $ akratulyaparkrama | *HV_10.66*221 | samudram nayac cain # duhittve tv akalpayat // HV_10.66 // [k: N (except 1 1) T2-4 G M4 ins.: :k] tasmd bhgrath gag $ kathyate vaacintakai | *HV_10.66*222 | bhagrathasuto rj $ ruta ity abhiviruta & nbhgas tu rutasyst % putra paramadhrmika // HV_10.67 // ambarūas tu nbhgi $ sindhudvpapitbhavat & ayutjit tu dyda % sindhudvpasya vryavn // HV_10.68 // ayutjitsutas tv sd $ taparo mahya & divykahdayajo vai % rj nalasakho bal // HV_10.69 // taparasutas tv sd $ rtaparir mahpati & [k: K1.2.4 2.3 V B Dn Ds D2.6 T2.4 G M4 ins.: :k] sudsas tasya tanayo $ rj indrasakho 'bhavat | *HV_10.70*223:1 | sudsasya sutas tv st $ saudso nma prthiva | *HV_10.70*223:2 | khyta kalmëapdo vai % nmn mitrasaho 'bhavat // HV_10.70 // [k: K1.4 3 Ds (2 V1.3 B3 after 73b; V2 after 73d) ins.: :k] vasihas tumahtej $ ketre kalmëapdake | *HV_10.70*224:1 | amaka janaym sa $ ikvkukulavddhaye | *HV_10.70*224:2 | [k: K1 2 V B3 Ds after *224 cont.: :k] amakc caiva krƫo $ mlakastatsuto 'bhavat | *HV_10.70*225:1 | mlakasypi dharmtm $ rj ataratho 'bhavat || *HV_10.70*225:2 | tasmc chatarathj jaje $ rj elabilo bal | *HV_10.70*225:3 | sd ailabila rmn $ vddhaarm pratpavn || *HV_10.70*225:4 | dalas tasytmaja cpi $ tato jaje alo npa | *HV_10.70*225:5 | ro nma sa dharmtm $ alaputro babhva ha | *HV_10.70*225:6 | [k: 2 V1.3 B3 after line 4 of *225 (Ds the second time and V2 after *230)ins.: :k] putro vivasahas tasya $ pitkany vyajyata | *HV_10.70*225A | [k: 2 V3 after lines 5-6 of *225 (both lines they read after *230) ins.: :k] rajo nma sutas tasya $ ӭkhalas tasya ctmaja | *HV_10.70*225B | kalmëapdasya suta $ sarvakarmeti viruta & anarayas tu putro 'bhd % viruta sarvakarmaa // HV_10.71 // anarayasuto nighno $ nighnaputrau babhvatu & anamitro raghu caiva % prthivarabhasattamau // HV_10.72 // [k: K1 V2 Ds ins.: :k] anamitrasuta stamba $ akhaas tasya ctmaja | *HV_10.72*226 | anamitras tu dharmtm $ vidvn duliduho 'bhavat & dilpas tasya tanayo % rmasya prapitmaha \ drghabhur dilpasya # raghur nmnbhavat suta // HV_10.73 // [k: N (except 1 1) (T1.3.4 G M after 73b) ins.: :k] ayodhyymahrja $ raghur sn mahbala | *HV_10.73*227 | ajas tu rghuto jaje $ tath daaratho 'py ajt & rmo daarathj jaje % dharmrmo mahya // HV_10.74 // rmasya tanayo jaje $ kua ity abhiviruta & atithis tu kuj jaje % niadhas tasya ctmaja // HV_10.75 // niadhasya nala putro $ nabha putro nalasya tu & nabhasa puarkas tu % kemadhanv tata smta // HV_10.76 // kemadhanvasutas tv sd $ devnka pratpavn & sd ahnagur nma % devnktmaja prabhu \ [k: M4 for 77c-d subst.: :k] devnkasya dydo $ 'hnagas tu pratpavn | *HV_10.77*228 | ahnagos tu dyda # sahasvn nma prthiva // HV_10.77 // [k: N (except 1 1) T3.4 G M4 ins.: :k] sudhanvana suta caiva $ tatojaje nalo npa | *HV_10.77*229:1 | uktho nma sa dharmtm $ nalaputro babhva ha | *HV_10.77*229:2 | vajranbha sutas tasya $ ukthasya ca mahtmana | *HV_10.77*229:3 | [k: 2.3 V B3 after line 1a of *229 ins.: :k] priytro mahya $ nalas tasytmaja caiva | *HV_10.70*229A | [k: K1.3.4 2.3 V1.3 B1.2 Dn Ds D1.4-6 T3 after *229 (K1 Ds both a first time and V2 after *226) cont.: :k] akhas tasya suto vidvn $ dhyuitva iti ruta | *HV_10.77*230:1 | dhyuitvasuto vidvn $ rj vivasaha kila || *HV_10.77*230:2 | hirayanbha kaualyo $ brahmihas tasya ctmaja | *HV_10.77*230:3 | pupas tasya suto vidvn $ arthasiddhis tu tatsuta || *HV_10.77*230:4 | sudarana sutas tasya $ agnivara sudarant | *HV_10.77*230:5 | agnivarasya ghras tu $ ghrasya tu maru suta || *HV_10.77*230:6 | marus tu yogam sthya $ kalpadvpam sthita | *HV_10.77*230:7 | tasysd virutavata $ putro rj bhadbala | *HV_10.77*230:8 | [k: 2.3 V B2 Ds (the first time only) after line 7 of *230 (K4 after 72) ins.: :k] prasusruto marusuta $ susadhis tasya ctmaja | *HV_10.77*230A:1 | susadhes tu suto mara $ sahasrn nma nmata | *HV_10.77*230A:2 | st sahasrata putro $ rj virutavn iti | *HV_10.77*230A:3 | nalau dvv eva vikhytau $ pure bharatarabha & vrasentmaja caiva % ya cekvkukulodvaha // HV_10.78 // ikvkuvaaprabhav $ prdhnyeneha krtit & ete vivasvato vae % rjno bhritejasa // HV_10.79 // pahan samyag im sim $ dityasya vivasvata & rddhadevasya devasya % prajn puidasya ca \ prajnn eti syujyam # dityasya vivasvata // HV_10.80 // [k: K1.2.4 2.3 V B D T2.4 G M4 (T3 after 78c) ins.: :k] vippm virajcaiva $ yum ca bhavaty uta | *HV_10.80*231 | [h: HV (CE) chapter 11, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of January 13, 2001 :h] {janamejaya uvca} katha vai rddhadevatvam $ dityasya vivasvata & rotum icchmi viprgrya % rddhasya ca para vidha \ pitm disarga ca # ka ete pitara smt // HV_11.1 // eva ca rutam asmbhi $ kathyamna dvijtibhi & svargasth pitaro nye sma % devnm api devat \ iti devavida prhur # etad icchmi veditu // HV_11.2 // yvanta ca ga prokt $ yac ca te para balam & yath ca ktam asmbhi % rddha prti vai pitn // HV_11.3 // prt ca pitaro yena $ reyas yojayanti hi & etad vai rotum icchmi % pit sargam uttamam // HV_11.4 // {vaiapyana uvca} hanta te kathayiymi $ pit sargam uttamam & mrkaeyena kathita % bhūmya paripcchate // HV_11.5 // apcchad dharmarjo hi $ aratalpagata pur & evam eva pur prana % yan m tva paripcchasi // HV_11.6 // tat te nuprvy vakymi $ bhūmeodhta yath & gta sanatkumrea % mrkaeyya pcchate // HV_11.7 // [k: T3 ins.: :k] bhūmas tu dharmarjya $ proktavn etad acyuta | *HV_11.7*232 | {yudhihira uvca} puikmena dharmaja $ katha puir avpyate & etad khytam icchmi % ki kurvo na ocati // HV_11.8 // {bhūma uvca} rddhai prti hi pitn $ sarvakmaphalais tu ya & tatpara prayata rddh % pretya ceha ca modate // HV_11.9 // pitaro dharmakmasya $ prajkmasya cbhibho & puikmasya pui ca % prayacchanti yudhihira // HV_11.10 // {yudhihira uvca} vartante pitara svarge $ kecin narake puna & prin niyata hy uktam % karmaja phalam ucyate // HV_11.11 // rddhni caiva kurvanti $ phalakm na saaya & abhisadhya pitara % pitu ca pitara tath \ pitu pitmaha caiva # triu pieu nityad // HV_11.12 // tni rddhni dattni $ katha gacchanty atho pitn & katha ca akts te dtu % nirayasth phala puna \ ke v te pitaro nye sma # kn yajmo vaya puna // HV_11.13 // [k: D3 subst. for 13ef: :k] ke ca lok na jnmo $ vaya punar upasthit | *HV_11.13*233 | dev api pitn svarge $ yajantti ca na ruta & etad icchmy aha rotu % vistarea mahdyute // HV_11.14 // sa bhavn kathayatv en $ kathm amitabuddhimn & yath datta pit vai % trayeha kalpate // HV_11.15 // {bhūma uvca} atra te vartayiymi $ yathtattvam aridama & [k: After 16ab, K2 2.3 V3 D (except D2.6) G2 ins.: :k] ye ca te pitaro nye sma $ yn yajmo vaya puna | *HV_11.16ab*234 | pitr mama pur gta % lokntaragatena vai // HV_11.16 // rddhakle mama pitur $ may pia samudyata & ta pit mama hastena % bhittv bhmim aycata // HV_11.17 // hastbharaaprena $ keyrabharitena ca & raktgulitalentha % yath da pur may // HV_11.18 // naia kalpavidhir da $ iti nicitya cpy aham & kuev eva tad pia % dattavn avicrayan // HV_11.19 // tata pit me suprto $ vc madhuray tad & uvca bharatareha % pryamo maynagha // HV_11.20 // tvay dydavn asmi $ ktrtho mutra ceha ca & satputrea tvay putra % dharmajena vipacit // HV_11.21 // [k: K2.4 2 V Dn D1.2.4-6 T2-4 G1.2 ins. after 21ab; K1 1.3 B Ds after 22; G4 after 21: :k] yath caturtha dharmasya $ rakit labhate phalam | *HV_11.21*235:1 | ppasya hi tath mƬha $ phala prpnoty arakit | *HV_11.21*235:2 | may ca tava jijs $ prayuktai dhavrata & vyavasthna ca dharmeu % kartu lokasya cnagha // HV_11.22 // prama yad dhi kurute $ dharmcreu prthiva & prajs tad anuvartante % pramcarita sad // HV_11.23 // tvay ca bharatareha $ vedadharm ca vat & kt prama prti ca % mama nirvartittul // HV_11.24 // tasmt tavha suprta $ prty varam anuttamam & dadni tva pratcchasva % triu lokeu durlabham // HV_11.25 // na te prabhavit mtyur $ yvaj jvitum icchasi & tvatto bhyanuj saprpya % mtyu prabhavit tava // HV_11.26 // ki v te prrthita bhyo $ dadni varam uttamam & tad brhi bharatareha % yat te manasi vartate // HV_11.27 // ity uktavanta tam aham $ abhivdya ktäjali & abruva ktaktyo ha % prasanne tvayi sattama // HV_11.28 // yadi tv anugraha bhyas $ tvatto rhmi mahdyute & pranam icchmy aha kicid % vyhta bhavat svayam // HV_11.29 // sa mm uvca dharmtm $ brhi bhūma yad icchasi & chettsmi saaya tta % yan m pcchasi bhrata // HV_11.30 // apccha tam aha tta $ tatrntarhitam eva ca & gata suktin loka % jtakauthalas tad // HV_11.31 // ryante pitaro dev $ devnm api devat & te vtha pitaro nye v % kn yajmo vaya puna // HV_11.32 // katha ca dattam asmbhi $ rddha prti vai pitn & lokntaragats tta % ki nu rddhasya vai phalam // HV_11.33 // [k: N (except 1) T2-4 G M4 ins.: :k] kn yajanti sma lok vai $ sadevanaradnav | *HV_11.33*236:1 | sayakoragagandharv $ sakinaramahorag | *HV_11.33*236:2 | atra me saayas tvra $ kauthalam atva ca & tad brhi mama dharmaja % sarvajo hy asi me mata // HV_11.34 // [k: 1 K 2.3 V B Dn Ds D1-4.6 T2-4 G ins.: :k] etac chrutv vacas tasya $ bhūmasyovca vai pit | *HV_11.34*237 | {atanur uvca} sakepeaiva te vakye $ yan m pcchasi bhrata & pit kraa rddhe % phala dattasya cnagha \ pitara ca yathodbht # ӭu sarva samhita // HV_11.35 // didevasuts tta $ pitaro divi devat & tn yajanti sma lok vai % sadevanaradnav \ sayakarakogandharv # sakinaramahorag // HV_11.36 // pyyit ca te rddhai $ punar pyyayanti vai & jagat sadevagandharvam % iti brahmnusanam // HV_11.37 // tn yajasva mahbhgä $ rddh rddhair atandrita & te te reyo vidhsyanti % sarvakmaphalaprad // HV_11.38 // tvayaivrdhyamns te $ nmagotrdikrtanai & asmn pyyayiyanti % svargasthn api bhrata // HV_11.39 // mrkaeyas tu te eam $ etat sarva vadiyati & ea vai pitbhakta ca % vidittm ca bhrgava // HV_11.40 // upasthita ca rddhe dya $ mamaivnugrahya vai & ena pccha mahbhgam % ity uktvntaradhyata // HV_11.41 // [Colophon] [h: HV (CE) chapter 12, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of January 13, 2001 :h] {bhūma uvca} tato ha tasya vacann $ mrkaeya samhita & prana tam evnvapccha % yan me pa pur pit // HV_12.1 // sa mm uvca dharmtm $ mrkaeyo mahtap & bhūma vakymi tattvena % ӭuva prayato nagha // HV_12.2 // maypi hi prasdd vai $ drghyuva pitu prabho & pitbhaktyaiva labdha ca % prgloke parama yaa // HV_12.3 // so ha yugasya paryante $ bahuvarasahasrike & adhiruhya giri meru % tapo tapya suducaram // HV_12.4 // tata kadcit paymi $ diva prajvlya tejas & vimna mahad yntam % uttarea gires tad // HV_12.5 // apaya tatra caivha $ ayna dptatejasam & aguhamtra puruam % agnv agnim ivhitam // HV_12.6 // so ha tasmai namas ktv $ praamya iras prabhum & sanivia vimnastha % pdyrghybhy apjayam // HV_12.7 // apccha caiva durdhara $ vidyma tvm katha prabho & daivata hy asi devnm % iti me vartate mati // HV_12.8 // sa mm uvca dharmtm $ smayamna ivnagha & na te tapa sucarita % yena m nvabudhyase // HV_12.9 // kaenaiva prama sa $ bibhrad anyad anuttamam & rpea na may kacid % daprva pumn kvacit // HV_12.10 // [k: 2 V2 ins.: :k] sa mm uvca tejasv $ vc madhuray puna | *HV_12.10*238:1 | kauthalaparijne $ yat tad brahman dadmi te | *HV_12.10*238:2 | {sanatkumra uvca} viddhi m brahmaa putra $ mnasa prvaja prabho & tapovryt samutpanna % nryaagutmakam // HV_12.11 // sanatkumra iti ya $ ruto vedeu vai pur & so smi bhrgava bhadra te % ka kma karavi te // HV_12.12 // ye tv anye brahmaa putr $ yavysas tu te mama & bhrtara sapta durdhar % ye va pratihit // HV_12.13 // [k: T2 G1.3.5 ins.: :k] marcir atrir bhagavn $ pulastya pulaha kratu | *HV_12.13*239:1 | agir ca vasiha ca $ saptaite brahmaa sut | *HV_12.13*239:2 | kratur vasiha pulaha $ pulastyo tris tathgir & [k: 1 K1.3 Dn D3-5 ins.: :k] marcis tu tath vidvn $ devagandharvasevit | *HV_12.14ab*240 | trl lok dhrayantmn % devadnavapjit // HV_12.14 // vaya tu yatidharma $ ropytmnam tmani & prajdharma ca kma ca % vartaymo mahmune // HV_12.15 // yathotpannas tathaivha $ kumra iti viddhi mm & tasmt sanatkumreti % nmaitan me pratihitam // HV_12.16 // madbhakty te tapa cra $ mama daranakkay & ea do si bhavat % ka kma karavi te // HV_12.17 // ity uktavanta tam aha $ pratyavoca santanam & anujto bhagavat % pryat tena bhrata // HV_12.18 // tato ham artham eta vai $ tam apccha santanam & pa pit sarga ca % phala rddhasya cnagha \ ciccheda saaya bhūma # sa tu devevaro mama // HV_12.19 // sa mm uvca prttm $ kathnte bahuvrike & rame tvayha viprare % ӭu sarva yathtatham // HV_12.20 // devn asjata brahm $ m yakyantti bhrgava & tam utsjya tadtmnam % ayajas te phalrthina // HV_12.21 // te apt brahma mƬh $ naasaj vicetasa & na sma kicit prajnanti % tato loko vyamuhyata // HV_12.22 // te bhya praat sarve $ prycanta pitmaham & anugrahya lokn % tatas tn abravt prabhu // HV_12.23 // pryacitta caradhva vai $ vyabhicro hi va kta & putr ca paripcchadhva % tato jnam avpsyatha // HV_12.24 // pryacittakriyrtha te $ putrn papracchur rtavat & tebhyas te prayattmna % aasur tanays tad // HV_12.25 // pryacittni dharmaj $ vmanakarmajni vai & asanti kual nitya % cakumanto hi tattvata // HV_12.26 // pryacittrthatattvaj $ labdhasaj divaukasa & gamyat putrak ceti % putrair ukt ca te tad // HV_12.27 // abhiapts tu te dev $ putravkyena tena vai & pitmaham upgacchan % saayacchedanya vai // HV_12.28 // tatas tn abravd devo $ yya vai brahmavdina & tasmd yad ukt yya tais % tat tath na tad anyath // HV_12.29 // yya arrakartras $ te dev bhaviyatha & te tu jnapradtra % pitaro vo na saaya // HV_12.30 // anyonyapitaro yya $ te caiveti nibodhata & dev ca pitara caiva % tad budhyadhva divaukasa // HV_12.31 // tatas te punar gamya $ putrn cur divaukasa & brahma chinnasadeh % prtimanta parasparam // HV_12.32 // yya vai pitaro smka $ yair vaya pratibodhit & dharmaj ka ca va kma % ko varo va pradyatm \ yad ukta caiva yumbhis # tat tath na tad anyath // HV_12.33 // ukt ca yasmd yumbhi $ putrak iti vai vayam & tasmd bhavanta pitaro % bhaviyanti na saaya // HV_12.34 // yo niv ca pitn rddhai $ kriy kcit kariyati & rkas dnav ng % phala prpsyanti tasya tat // HV_12.35 // rddhair pyyit caiva $ pitara somam avyayam & pyyyamna yumbhir % vardhayiyanti nityad // HV_12.36 // rddhair pyyita somo $ lokam pyyayiyati & samudraparvatavana % jagamjagamair vtam // HV_12.37 // rddhni puikm ca $ ye kariyanti mnav & tebhya pui praj caiva % dsyanti pitara sad // HV_12.38 // rddhe ca ye pradsyanti $ trn pin nmagotrata & sarvatra vartamns tn % pitara sapitmah \ bhvayiyanti satata # rddhadnena pjit // HV_12.39 // [k: N (except 1 1) T1.3.4 G M4 ins.: :k] evam j kt prva $ brahma paramehin | *HV_12.39*241 | iti tad vacana satya $ bhavatv adya divaukasa & putr ca pitara caiva % vaya sarve parasparam // HV_12.40 // {sanatkumra uvca} ta ete pitaro dev $ dev ca pitaras tath & anyonyapitaro hy ete % dev ca pitara ca ha // HV_12.41 // [Colophon] [h: HV (CE) chapter 13, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of January 16, 2001 :h] {mrkaeya uvca} ity ukto 'ha bhagavat $ devadevena bhsvat & sanatkumrea puna % pavn devam avyayam // HV_13.1 // sadeham amarareha $ bhagavantam aridama & nibodha tan me ggeya % nikhila sarvam dita // HV_13.2 // kiyanto vai pitga $ kasmil loke ca te ga & vartanti devapravar % devn somavardhan // HV_13.3 // {sanatkumra uvca} saptaite japat reha $ svarge pitga smt & catvro mrtimanto vai % traya e amrtaya // HV_13.4 // te loka visarga ca $ krtayiymi tac chu & prabhva ca mahattva ca % vistarea tapodhana // HV_13.5 // dharmamrtidhars te $ trayo ye param ga & te nmni lok ca % krtayiymi tac chu // HV_13.6 // lok santan nma $ yatra tihanti bhsvar & amrtaya pitgas % te vai putr prajpate // HV_13.7 // virjasya dvijareha $ vairj iti virut & yajanti tn devaga % vidhidena karman // HV_13.8 // [k: 1 K1.3 Ds1 D4.5 ins.: :k] manojav svadhbhak $ sarvakmasamanvit | *HV_13.8*242:1 | ete yoga parityajya $ mahtmano bhavanty uta | *HV_13.8*242:2 | ete vai yogavibhra $ lokn prpya santann & punar yugasahasrnte % jyante brahmavdina // HV_13.9 // te prpya t smti bhya $ skhyayogam anuttamam & ynti yogagati siddh % punar vttidurlabhm // HV_13.10 // ete sma pitaras tta $ yogin yogavardhan & pyyayanti ye prva % soma yogabalena vai // HV_13.11 // tasmc chrddhni deyni $ yogin dvijasattama & ea vai prathama kalpa % somapn anuttama // HV_13.12 // ete mnas kany $ men nma mahgire & patn himavata reh % yasy mainka ucyate // HV_13.13 // mainkasya suta rmn $ krauco nma mahgiri & parvatapravara ubhro % nnratnasamcita // HV_13.14 // tisra kanys tu meny $ janaym sa ailar & aparm ekapar ca % ttym ekapalm // HV_13.15 // tapa carantya sumahad $ ducara devadnavai & lokn satpaym sus % ts tisra sthujagamn // HV_13.16 // [k: D1.2.6 (T2 after 16ab) T3.4 G M ins.: :k] nyagrodham ekapar tu $ pala caikapal | *HV_13.16*243:1 | rite dve apar tu $ aniket tapo 'carat | *HV_13.16*243:2 | daavarasahasri $ ducara devadnavai | *HV_13.16*243:3 | hram ekaparena $ saikapar samcarat & palpupam eka ca % vidadhe caikapal // HV_13.17 // [k: D6 T G1-3. (G4 after 243.1) G5 M ins.: :k] pre prasahasre tu $ hra dve pracakratu | *HV_13.17*244 | ek tatra nirhr $ t mt pratyaedhayat & u m iti niedhant % mtsnehena dukhit // HV_13.18 // s tathokt tay mtr $ dev ducaracri & umety evbhavat khyt % triu lokeu sundar // HV_13.19 // [k: All Mss. (except 1 1) ins.: :k] tathaiva nmn teneha $ virut yogadharmi | *HV_13.19*245:1 | etat tu trikumrka $ jagat sthsyati bhrgava | *HV_13.19*245:2 | [k: D6 T1.2 G M cont.: :k] ets tapas dagdha $ yvad bhmir dhariyati | *HV_13.19*246 | tapaarr sarvs ts $ tisro yogabalnvit & [k: D6 S ins.: :k] sarvs t vai mahbhg $ sarv ca sthirayauvan | *HV_13.20ab*247:1 | t lokamtara caiva $ brahmacriya eva ca | *HV_13.20ab*247:2 | sarv ca brahmavdinya % sarv caivordhvaretasa // HV_13.20 // um ts varih ca $ jyeh ca varavarin & mahyogabalopet % mahdevam upasthit // HV_13.21 // [k: D6 S (except T1) ins.: :k] dattaka coans tasy $ putras tu bhgunandana | *HV_13.21*248 | asitasyaikapar tu $ devalasya mahtmana & patn datt mahbrahman % yogcryya dhmate // HV_13.22 // [k: T G M1.3.4 ins. after 22ab, D6 M2 after 22: :k] puis ts kumr $ tty caikapal | *HV_13.22*249:1 | putra ataalkasya $ jaigūavyam upasthit | *HV_13.22*249:2 | tasypi akhalikhitau $ smtau putrv ayonijau | *HV_13.22*249:3 | jaigūavyasya tu tath $ viddhi tm ekapalm & ete cpi mahbhge % yogcryv upasthite // HV_13.23 // lok somapad nma $ marcer yatra vai sut & pitaro divi vartante % devs tn bhvayanty uta \ agnivtt iti khyt # sarva evmitaujasa // HV_13.24 // [k: T1-3 G M4 subst. for 24ef: :k] agnivtt ruts tatra $ pitaro ye parirut | *HV_13.24*250 | ete mnas kany $ acchod nma nimnag & acchoda nma tad divya % saro yasy samutthitam // HV_13.25 // [k: K1 2.3 V1.2.3 B Dn2 Ds D3.5.6 S ins.: :k] tay na daprvs te $ pitaras tu kadcana | *HV_13.25*251 | [k: K1 2.3 V1.2.3 B Dn2 Ds D3.5 G4 cont., 1 K2-4 1 Dn1 D1.2.4 ins. after 25: :k] apyamrtn atha pitn $ s dadara ucismit | *HV_13.25*252 | [k: 1 K1.3.4 3 Dn Ds D4 G4 cont., D6 T1.2 G1-3.5 M cont. after *251: :k] sabht mnas te $ pitn svn nbhijnat | *HV_13.25*253 | [k: 1 K1.3.4 3 Dn Ds D4.6 cont., K2 2 V1.2.3 B D1.2.5 cont. after 252: :k] vrŬit tena dukhena $ babhva varavarin | *HV_13.25*254 | s dv pitara vavre $ vasu nmntarikagam & nmn vasum iti khytam % yo putra yaasvinam // HV_13.26 // [k: K1.4 2.3 V1.2.3 B Dn1 Ds D4-6 S (except M1.2) ins. after 26, K3 Dn2 D3 cont. after 254: :k] adrikpsarasyukta $ vimne 'dhihita divi | *HV_13.26*255 | s tena vyabhicrea $ manasa kmacri & pitara prrthayitvnya % yogabhra papta ha // HV_13.27 // try apayad vimnni $ patamn diva cyut & trasareupramni % spayat teu tn pitn // HV_13.28 // [k: D6 T1.2 G M4 subst. for 28: :k] apayat patamn s $ vimnatrayam antikt | *HV_13.28*256:1 | trasareuprams ts $ tatrpayat svakn pitn | *HV_13.28*256:2 | suskmn aparivyaktn $ agnn agniv ivhitn & tryadhva ity uvcrt % patant tn avkir // HV_13.29 // tair ukt s tu m bhair $ iti vyomni vyavasthit & tata prasdaym sa % svn pitn dnay gir // HV_13.30 // cus te pitara kany $ bhraaivary vyatikramt & bhraaivary svadoea % patasi tva ucismite // HV_13.31 // yai kriyante hi karmi $ arrair divi daivatai & tair eva tatkarmaphala % prpnuvantha devat // HV_13.32 // [k: G(ed.) ins.: :k] manuyas tv anyadehena $ ubhubham iti sthiti | *HV_13.32*257 | sadya phalanti karmi $ devatve pretya mnue & [k: K3 D1.4 ins.: :k] yni karmi devatve $ tni santy eva mnue | *HV_13.33ab*258 | tasmt tva tapasa putri % pretyeha prpsyase phalam // HV_13.33 // ity ukt pitbhi s tu $ pitn svn saprasdayat & dhytv prasda te cakrus % tasy sarve 'nukampay // HV_13.34 // avayabhvina jtv $ te 'rtham cus tata ca tm & tasya rjo vaso kany % tvam apatya bhaviyasi \ [k: K3 2 V B Dn D3-5 ins.: :k] utpannasya pthivy tu $ mnueu mahtmana | *HV_13.35cd*259 | kanyaiva bhtv lokn svn # puna prpsyasi durlabhn // HV_13.35 // [k: T2.4 G M1-3 ins.: :k] matsyayonau samutpann $ sut rjo bhaviyasi | *HV_13.35*260 | pararasya dyda $ tva vipra janayiyasi & sa vedam eka brahmari % caturdh vibhajiyati // HV_13.36 // mahbhiasya putrau ca $ atano krtivardhanau & vicitravrya dharmaja % tath citrgada prabhum // HV_13.37 // [k: T1.2 G M2.4 subst. for 37cd: :k] jyeha vicitravrya ca $ citrgadam ata param | *HV_13.37*261 | etn utpdya putrs tva $ punar lokn avpsyasi & [k: V2 B1 D3 ins.: :k] prpyaitat sumahbhge $ kutsitena svakarma | *HV_13.38ab*262 | vyatikramt pit ca % janma prpsyasi kutsitam // HV_13.38 // tasyaiva rjas tva kany $ adriky bhaviyasi & avie bhavitr tva % dvpare matsyayonij // HV_13.39 // evam ukt tu dsey $ jt satyavat tad & matsyayonau anupam % rjas tasya vaso sut // HV_13.40 // [k: D6 T2-4 G1.4 M1-3 ins. after 40, T1 G2.3.5 M4 after 40ab: :k] adrik matsyabht s $ gagyamunasagame | *HV_13.40*263:1 | tasy jaje tu s kany $ rjo vrea caiva hi | *HV_13.40*263:2 | baibhrj nma te lok $ divi bhnti sudaran & yatra barhiado nma % pitaro divi virut // HV_13.41 // tn dnavaga sarve $ yakagandharvarkas & ng sarp supar ca % bhvayanty amitaujasa // HV_13.42 // ete putr mahtmna $ pulastyasya prajpate & mahtmno mahbhgs % tejoyukts tapasvina // HV_13.43 // [k: M1-3 subst. for 43cd, D6 T1.3.4 G M4 ins. after 43: :k] traya ete ga prokt $ dharmamrtidhar ubh | *HV_13.43*264 | ete mnas kany $ pvar nma virut & yog ca yogapatn ca % yogamt tathaiva ca \ bhavitr dvpara prpya # yuga dharmabht var // HV_13.44 // pararakulodbhta $ uko nma mahtap & bhaviyati yuge tasmin % mahyog dvijarabha \ vysd aray sabhto # vidhmo 'gnir iva jvalan // HV_13.45 // sa tasy pitkanyy $ pvary janayiyati & kany putr ca caturo % yogcryn mahbaln // HV_13.46 // [k: 1 subst. for 46cd: :k] putr ca caturo yog+ $ +cry vedeu kovid | *HV_13.46*265 | ka gaura prabhu abhu $ kany ktv tathaiva ca & [k: T1.2 G M2.4 ins.: :k] kany krtimat ah $ yogamt ca yoginm | *HV_13.47ab*266 | [k: M1.3 ins.: :k] ktv kany krtimat $ yog yogasya mtaram | *HV_13.47ab*267 | brahmadattasya janan % mahi tv auhasya y // HV_13.47 // etn utpdya dharmtm $ yogcry mahvrat & [k: K1.4 2.3 V B Ds D2.4-6 T2 G1-3.5 M4 ins.: :k] rutv sa janakd dharmn $ vysd amitabuddhimn | *HV_13.48ab*268 | mahyog tad gant % punar vartin gatim // HV_13.48 // [k: T1 G3.4 M2.3 ins. after 48ab, G1.5 M4 after 48, D6 G2 cont. after 271*: :k] dityakiraopetam $ apunar mrgam sthita | *HV_13.48*269 | [k: 1 ins. after 48: :k] dityaramibhi pto hy $ apunar vram eyati | *HV_13.48*270 | [k: N (except 1 1) T G2-4 ins. after 48, G1.5 M4 after 269*: :k] yat tat padam anudvignam $ avyaya brahma vatam | *HV_13.48*271 | amrtimanta pitaro $ dharmamrtidhar mune & kath yatra samutpann % vyandhakakulnvay // HV_13.49 // traya ete may prokt $ caturo 'nyn nibodha me & yn vakymi dvijareha % mrtimanto hi te smt \ samutpann svadhy tu # kvyd agne kave sut // HV_13.50 // sukl nma pitaro $ vasihasya prajpate & nirat devalokeu % jyotirbhsiu bhrgava \ sarvakmasamddheu # dvijs tn bhvayanty uta // HV_13.51 // te vai mnas kany $ gaur nma divi virut & tavaiva vae y datt % ukasya mahi dvija // HV_13.52 // ekaӭg iti khyt $ sdhyn krtivardhan & marcigarbhn s lokn % samvtya vyavasthit // HV_13.53 // ye tv athgirasa putr $ sdhyai savardhit pur & [k: K1 D2.5.6 T G M1-4 ins. after 54ab, D4 after 50: :k] upaht smts te vai $ pitaro bhsvar divi | *HV_13.54ab*272 | tn katriyagas tta % bhvayanti phalrthina // HV_13.54 // ete mnas kany $ yaod nma virut & patn y vivamahata % snu vai vddhaarmaa \ rjarer janan tta # dilpasya mahtmana // HV_13.55 // tasya yaje pur gt $ gth prtair maharibhi & tad devayuge tta % vjimedhe mahmakhe // HV_13.56 // agner janma tath rutv $ ilyasya mahtmana & dilpa yajamna ye % payanti susamhit \ satyavanta mahtmna # te 'pi svargajito nar // HV_13.57 // [k: G3.5 M3 subst. for 57cd: :k] yajamno dilpas tu $ tad do manūibhi | *HV_13.57*273 | [k: D6 T1.2 G1.2.4.5 M4 ins. after 57: :k] yasyvamedhvabhthe $ saha tena diva gat | *HV_13.57*274 | susvadh nma pitara $ kardamasya prajpate & samutpannasya pulahn % mahtmno dvijarabh // HV_13.58 // lokeu divi vartante $ kmageu vihagam & ts tu vaiyagas tta % bhvayanti phalrthina // HV_13.59 // te vai mnas kany $ viraj nma virut & yayter janan brahman % mahi nahuasya ca // HV_13.60 // [k: D6 ins.: :k] tapas v prayatnena $ dyante m svacaku | *HV_13.60*275:1 | ity ete pitaro dev $ dev ca pitara puna | *HV_13.60*275:2 | traya ete ga prokt $ caturtha tu nibodha me & utpann ye svadhy tu % somap vai kave sut // HV_13.61 // hirayagarbhasya sut $ drs tn bhvayanty uta & mnas nma te lok % yatra vartanti te divi // HV_13.62 // te vai mnas kany $ narmad sarit var & y bhvayati bhtni % dakipathagmin \ purukutsasya y patn # trasaddasyor janany api // HV_13.63 // [k: 2.3 V B Ds D5 T3.4 ins.: :k] janan trasadasyo ca $ purukutsaparigraha | *HV_13.63*276 | [k: D6 T1.2 G M subst. for 63ef: :k] purukutsasya s bhry $ trasaddasyu ca tatsuta | *HV_13.63*277 | tem athbhyupagamn $ manus tta yuge yuge & pravartayati rddhni % nae dharme prajpati // HV_13.64 // pitm disargea $ sarve dvijasattama & tasmd ena svadharmea % rddhadeva vadanti vai // HV_13.65 // sarve rjata ptram $ atha v rajatnvitam & datta svadh purodhya % rddhe prti vai pitn // HV_13.66 // somasypyyana ktv $ vahner vaivasvatasya ca & udagyanam apy agnv % agnyabhve 'psu v puna // HV_13.67 // [k: K1 Ds1 D4 ins.: :k] ajeu tmravareu $ gou v kapilsu ca | *HV_13.67*278:1 | ӭgmbhapariiktsu $ snusu ramaūu ca | *HV_13.67*278:2 | aprajsu savatssu $ dtavy ucipiak | *HV_13.67*278:3 | pitn prti yo bhakty $ pitara prayanti tam & yacchanti pitara pui % praj ca vipuls tath \ svargam rogyam evtha # yad anyad api cepsitam // HV_13.68 // [k: T1.2 G M4 subst. for 68cd, M1-3 for 68c-f: :k] pitara puikmasya $ prajkmasya v puna | *HV_13.68*279:1 | pui praj ca svarga ca $ prayacchanti pitmah | *HV_13.68*279:2 | [k: D3 subst. for 68ef: :k] yur dhana sukha caiva $ svargam rogyam eva ca | *HV_13.68*280:1 | dadyu pitmah prty $ yad anyad vpi cepsitam | *HV_13.68*280:2 | devakryd api mune $ pitkrya viiyate & devatn hi pitara % prvam pyyana smtam // HV_13.69 // ghraprasd hy akrodh $ lokasypyyana param & sthiraprasd ca sad % tn namasyasva bhrgava // HV_13.70 // pitbhakto 'si viprare $ sadbhakta ca na saaya & reyas te 'dya vidhsymi % pratyaka kuru tat svayam // HV_13.71 // cakur divya savijna $ pradimi ca te 'nagha & gatim etm apramatto % mrkaeya nimaya // HV_13.72 // na hi yogagatir divy $ na pit par gati & tvadvidhenpi siddhena % dyate msacaku // HV_13.73 // [k: D6 T G M1.3.4 ins. appendix I, No. 3 after 13.73, M2 after 13.69 :k] evam uktv sa deveo $ mm upasthitam agrata & cakur dattv savijna % devnm api durlabham \ jagma gatim i vai # dvityo 'gnir iva jvalan // HV_13.74 // tan nibodha kurureha $ yan maysn nimitam & prasdt tasya devasya % durjeya bhuvi mnuai // HV_13.75 // [k: D6 S G(ed.) ins. appendix I, No. 4 after 13,75 :k] [Colophon] [h: HV (CE) chapter 14, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of March 20, 2001 :h] {mrkaeya uvca} san prvayuge tta $ bharadvjtmaj dvij & yogadharmam anuprpya % bhra ducaritena vai // HV_14.1 // apabhraam anuprpt $ yogadharmpacria & mahatas tamasa pre % mnasasya visajit // HV_14.2 // tam evrtham anudhynto $ naam apsv iva mohit & aprpya yoga te sarve % sayukt kladharma // HV_14.3 // tatas te yogavibhra $ deveu suciroit & jt kauikadyd % kuruketre nararabha // HV_14.4 // hisay vicariyanto $ dharma pitktena vai & tatas te punar jti % bhra prpsyanti kutsit // HV_14.5 // te pitprasdena $ prvajtiktena ca & smtir utpatsyate prpya % t t jti jugupsitm // HV_14.6 // te dharmacrio nitya $ bhaviyanti samhit & brhmaya pratilapsyanti % tato bhya svakarma // HV_14.7 // tata ca yoga prpsyanti $ prvajtikta puna & bhya siddhim anuprpt % sthna prpsyanti vatam // HV_14.8 // eva dharme ca te buddhir $ bhaviyati puna puna & yogadharme ca nirata % prpsyase siddhim uttamm // HV_14.9 // [k: K1-4 2.3 V B Ds Dn D1-6 T G1.3.4 ins.: :k] yogo hi durlabho nityam $ alpaprajai kadcana | *HV_14.9*281:1 | labdhvpi nayanty ena $ vyasanai kautmit || *HV_14.9*281:2 | adharmev eva vartante $ ardayante guru sad | *HV_14.9*281:3 | ycante na tv aycyni $ rakanti aragatn | *HV_14.9*281:4 | nvamanyanti kpan $ mdyante na dhanoma | *HV_14.9*281:5 | yukthravihr ca $ yuktace svakarmasu | *HV_14.9*281:6 | dhyndhyayanayukt ca $ na nanugaveia || *HV_14.9*281:7 | nopabhogarat nitya $ na msamadhubhaka | *HV_14.9*281:8 | na kmaparam nitya $ na viprasevinas tath || *HV_14.9*281:9 | nnryasakathsakt $ nlasyopahats tath | *HV_14.9*281:10 | ntyantamnasasakt $ gohūu nirats tath | *HV_14.9*281:11 | prpnuvanti nar yoga $ yogo vai durlabho bhuvi || *HV_14.9*281:12 | prant ca jitakrodh $ mnhakravarjit | *HV_14.9*281:13 | kalyabhjana ye tu $ te bhavanti yatavrat || *HV_14.9*281:14 | evavidhs tu te tta $ brhma hy abhavas tad | *HV_14.9*281:15 | smaranti hy tmano doa $ pramdaktam eva tu | *HV_14.9*281:16 | dhyndhyayanayukt ca $ nte vartmani sasthit | *HV_14.9*281:17 | [k: Dn D5 cont.: :k] nti te paramm u $ labhante ntra saaya | *HV_14.9*282:1 | tasmt tvam api dharmaja $ yogadharmaparo bhava | *HV_14.9*282:2 | yogadharmd dhi dharmaja $ na dharmo 'sti vieavn & variha sarvadharm % ta samcara bhrgava // HV_14.10 // klasya parimena $ laghvhro jitendriya & tatpara prayata rddh % yogadharmam avpsyasi \ ity uktv bhagavn devas # tatraivntaradhyata // HV_14.11 // adan varm $ ekham iti me mati & upsata ca devea % vary adaaiva me // HV_14.12 // prasdt tasya devasya $ na glnir abhavat tad & na kutpipse kla v % jnmi sma tadnagha \ pacc chiyasakt tu # kla savidito mama // HV_14.13 // [h: HV (CE) chapter 15, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of March 20, 2001 :h] {mrkaeya uvca} tasminn antarhite deve $ vacant tasya vai vibho & cakur divya savijna % prdur sn mamnagha // HV_15.1 // tato 'ha tn apaya vai $ brhman kauiktmajn & pageya kuruketre % yn uvca vibhur mama // HV_15.2 // brahmadatto 'bhavad rj $ yas te saptamo dvija & pitvartti vikhyto % nmn lena karma // HV_15.3 // ukasya kany ktv ta $ janaym sa prthivam & auht prthivareht % kmpilye nagarottame // HV_15.4 // [k: N (except 1 1 D1) T34 G4 ins.: :k] {bhūma uvca} yathovca mahbhgo $ mrkaeyo mahtap | *HV_15.4*283:1 | tasya vaam aha rjan $ krtayiymi tac chu | *HV_15.4*283:2 | {yudhihira uvca} auha kasya vai putra $ kasmin kle babhva ha & rj dharmabht reho % yasya putro mahya // HV_15.5 // brahmadatto narapati $ kivrya ca babhva ha & katha ca saptamas te % sababhva nardhipa // HV_15.6 // na hy alpavryya uko $ bhagavl lokapjita & kany pradadyd yogtm % ktv krtimat prabhu // HV_15.7 // etad icchmy aha rotu $ vistarea mahdyute & brahmadattasya carita % tad bhavn vaktum arhati // HV_15.8 // yath ca vartamns te $ sasreu dvijtaya & mrkaeyena kathits % tad bhavn prabravtu me // HV_15.9 // {bhūma uvca} pratpasya sa rjare $ tulyaklo nardhipa & pitmahasya me rjan % babhveti may rutam // HV_15.10 // brahmadatto mahrjo $ yog rjarisattama & rutaja sarvabhtn % sarvabhtahite rata // HV_15.11 // sakh hi glavo yasya $ yogcryo mahya & ik utpdya tapas % kramo yena pravartita \ kaarka ca yogtm # tasyaiva sacivo 'bhavat // HV_15.12 // jtyantareu sarveu $ sahy sarva eva te & saptajtiu saptaiva % babhvur amitaujasa \ yathovca mahtej # mrkaeyo mahtap // HV_15.13 // tasya vaam aha rjan $ krtayiymi tac chu & brahmadattasya paura % pauravasya mahtmana // HV_15.14 // [k: K1.4 3 V B1.2 Ds D2-6 M4 ins. after 14, 2 B3 after 15ab: :k] bhatkatrasya dyda $ suhotro nma dhrmika | *HV_15.14*284:1 | suhotrasypi dydo $ hast nma babhva ha | *HV_15.14*284:2 | teneda nirmita prva $ pura vai hastinpuram || *HV_15.14*284:3 | hastina cpi dyds $ traya paramadhrmik | *HV_15.14*284:4 | ajamŬho dvimŬha ca $ puramŬhas tathaiva ca | *HV_15.14*284:5 | ajamŬhasya dhminy $ jaje bhadiur npa | *HV_15.14*284:6 | purumitrasya dydo $ rj bhadiur npa & bhaddhanur bhadio % putras tasya mahya \ [k: T3 subst. for 15cd: :k] sd bhadio putro $ bhaddharmeti viruta | *HV_15.15*285 | bhaddharmeti vikhyto # rj paramadhrmika // HV_15.15 // satyajit tasya tanayo $ vivajit tasya ctmaja & putro vivajita cpi % senajit pthivpati // HV_15.16 // putr senajita csa $ catvro lokasamat & rucira vetakya ca % mahimnras tathaiva ca \ vatsa cvantako rj # yasyaite pari vatsak // HV_15.17 // rucirasya tu dyda $ pthueo mahya & pthueasya pras tu % prn npo 'tha jajivn // HV_15.18 // [k: D4 ins.: :k] prasya tanaya rmn $ npo nma mahya | *HV_15.18*286 | npasyaikaata tta $ putrm amitaujasm & mahrathn rjendra % r bhulinm \ np iti samkhyt # rjna sarva eva te // HV_15.19 // te vaakaro rj $ npn krtivardhana & kmpilye samaro nma % sa ceasamaro 'bhavat // HV_15.20 // samarasya pura pra $ sadava iti te traya & putr paramadharmaj % praputra pthur babhau // HV_15.21 // pthos tu sukto nma $ sukteneha karma & jaje sarvaguopeto % vibhrjas tasya ctmaja // HV_15.22 // vibhrjasya tu putro 'bhd $ auho nma prthiva & babhau ukasya jmt % ktvbhart mahya // HV_15.23 // putro 'uhasya rjarir $ brahmadatto 'bhavat prabhu & yogtm tasya tanayo % vivaksena paratapa // HV_15.24 // vibhrja punar jta $ sukteneha karma & brahmadattasya tanayo % vivaksena iti ruta // HV_15.25 // [k: K1.3.4 2.3 V B Dn Ds D1.3-6 T G ins. after 25, K2 after 24: :k] caku tasya nirbhinne $ pakiy pjanyay | *HV_15.25*287:1 | suciroitay rjan $ brahmadattasya vemani | *HV_15.25*287:2 | [k: K4 2.3 V B Dn Ds D4.6 G3 cont.: :k] athsya putras tv aparo $ brahmadattasya jajivn | *HV_15.25*288:1 | vivaksena iti khyto $ mahbalaparkrama | *HV_15.25*288:2 | vivaksenasya putro 'bhd $ daaseno mahpati & bhalla ca kumro 'bhd % rdheyena hata pur // HV_15.26 // daasentmaja ro $ mahtm kulavardhana & bhallaputro durbuddhir % abhavaj janamejaya // HV_15.27 // sa tem abhavad rj $ npnm antakn npa & ugryudhena yasyrthe % sarve np vinit // HV_15.28 // ugryudha sa cotsikto $ may vinihato yudhi & darpnvito darparuci % satata cnaye rata // HV_15.29 // {yudhihira uvca} ugryudha kasya suta $ kasmin vae 'tha jajivn & kimartha caiva bhavat % nihatas tad bravhi me // HV_15.30 // {bhūma uvca} ajamŬhasya dydo $ vidvn rj yavnara & dhtims tasya putras tu % tasya satyadhti suta // HV_15.31 // jaje satyadhte putro $ dhanemi pratpavn & dhanemisuta cpi % sudharm nma prthiva // HV_15.32 // st sudharmaa putra $ srvabhauma prajevara & srvabhauma iti khyta % pthivy ekar tad // HV_15.33 // tasynvavye mahati $ mahn pauravanandana & [k: K2-4 2.3 V B D T G M4 ins. after 34ab, K1 after 34cd: :k] mahata cpi putras tu $ nmn rukmaratha smta || *HV_15.34*289:1 | putro rukmarathasypi $ suprvo nma prthiva | *HV_15.34*289:2 | suprvatanaya cpi $ sumatir nma dhrmika | *HV_15.34*289:3 | jaje sanatimn rj % sanatir nma vryavn // HV_15.34 // tasya vai sanate putra $ krto nma mahbala & [k: N (except 1 1 D1.2) S ins.: :k] iyo hirayanbhasya $ kausalyasya mahtmana | *HV_15.35*290:1 | caturviatidh tena $ prokts t smasahit | *HV_15.35*290:2 | smts te prcyasmna $ krt nmn tu smag || *HV_15.35*290:3 | krtir ugryudha so 'tha $ vra pauravanandana | *HV_15.35*290:4 | babhva yena vikramya % patasya pitmaha \ npo nma mahrja # päcldhipatir hata // HV_15.35 // [k: K1-3 2.3 V B Dn Ds D3-6 T G M4 ins.: :k] ugryudhasya dyda $ kemyo nma mahya || *HV_15.35*291:1 | kemyt suvro npati $ suvrt tu npajaya | *HV_15.35*291:2 | npajayd bahuratha $ ity ete paurav smt | *HV_15.35*291:3 | sa cpy ugryudhas tta $ durbuddhir vairakt sad & pradptacakro balavn % npntakarao 'bhavat // HV_15.36 // [k: D6 ins.: :k] ugryudhas tu durbuddhi $ straio dua sadbhavat | *HV_15.36*292:1 | rjakany jahrtha $ munipatnpradharaka | *HV_15.36*292:2 | sa darpapro hatvjau $ npn any ca prthivn & pitary uparate mahya % rvaym sa kilbiam // HV_15.37 // mm amtyai parivta $ ayna dharatale & ugryudhasya rjendra % dto 'bhyetya vayo 'bravt // HV_15.38 // adya tva janan bhūma $ gandhakl yaasvin & strratna mama bhryrthe % prayaccha kurupugava // HV_15.39 // eva rjya ca te sphta $ balni ca na saaya & [k: M1-3 ins. after 40a: :k] tvay rjye ca te sthitim | *HV_15.40a*293:1 |* caturagayutny adya | *HV_15.40a*293:2 |* pradsymi yathkmam % aha vai ratnabhg bhuvi // HV_15.40 // rërasyecchasi cet svasti $ prn v kulasya v & sane mama tihasva % na hi te ntir anyath // HV_15.41 // adha prastraayane $ aynas tena codita & dtntaritam etad vai % vkyam agniikhopamam // HV_15.42 // [k: D6 T1.2 G1.3.5 ins.: :k] arra me 'dahat tasya $ vkya caitad durtmana | *HV_15.42*294 | tato 'ha tasya durbuddher $ vijya matam acyuta & japtavn vai sagrme % sendhyak ca sarvaa // HV_15.43 // mama prajvalita cakra $ nimyaitat sudurjayam & atravo vidravanty jau % darand eva bhrata // HV_15.44 // vicitravrya bla ca $ madaprayam eva ca & dv krodhaparttm % yuddhyaiva mano dadhe // HV_15.45 // nightas tadha tu $ sacivair mantrakovidai & tvigbhir devakalpai ca % suhdbhir narapugava // HV_15.46 // snigdhai ca stravidbhi ca $ sayugasya nivartane & kraa rvita csmi % yuktarpa tadnagha // HV_15.47 // {mantria cu} pravttacakra ppo 'sau $ tva caucagata prabho & na caia prathama kalpo % yuddha nma kadcana // HV_15.48 // te vaya sma prva vai $ dna bheda tathaiva ca & prayokymas tata uddho % daivatny abhivdya ca // HV_15.49 // ktasvastyayano viprair $ hutvgnn vcya ca dvijn & brhmaair abhyanujta % praysyasi jayya vai // HV_15.50 // astri na prayojyni $ na praveya ca sagara & auce vartamnena % vddhnm iti sanam // HV_15.51 // smadndibhi prvam $ api bhedena v tata & ta haniyasi vikramya % ambara maghavn iva // HV_15.52 // prjn vacana kle $ vddhn ca vieata & rotavyam iti tac chrutv % nivtto 'smi nardhipa // HV_15.53 // tatas tai sa krama sarva $ prayukta strakovidai & tasmin kle kurureha % karma crabdham uttamam // HV_15.54 // sa smdibhir apy dv $ upyai stracintakai & anunyamno durbuddhir % anunetu na akyate // HV_15.55 // pravtta tasya tac cakram $ adharmaniratasya vai & paradrbhilëea % sadyas tta nivartitam // HV_15.56 // [k: K3 ins.: :k] na hdam anyuya $ loke kicana vidyate | *HV_15.56*295:1 | yda puruasyeha $ paradropasevanam | *HV_15.56*295:2 | na tv aha tasya jne vai $ nivtta cakram uttamam & hata svakarma tat tu % prva sadbhi ca ninditam // HV_15.57 // ktaauca arvp $ rath nikramya vai purt & ktasvastyayano viprai % pryodhayam aha ripum // HV_15.58 // tata sasargam gamya $ balenstrabalena ca & tryaham unmattavad yuddha % devsuram ivbhavat // HV_15.59 // sa maystrapratpena $ nirdagdho raamrdhani & paptbhimukha ras % tyaktv prn aridama // HV_15.60 // etasminn antare tta $ kmpilyt pato 'bhyayt & hate npevare caiva % hate cogryudhe npe // HV_15.61 // hicchatra svaka rjya $ pitrya prpya mahdyuti & drupadasya pit rjan % mamaivnumate tad // HV_15.62 // [k: 2 Ds ins.: :k] tato 'bhd drupado rj $ droas tena nirkta | *HV_15.62*296 | tato 'rjunena taras $ nirjitya drupada rae & ahicchatra sakmpilya % droythpavarjitam // HV_15.63 // pratighya tato droa $ ubhaya jayat vara & kmpilya drupadyaiva % pryacchad vidita tava // HV_15.64 // ea te drupadasydau $ brahmadattasya caiva ha & vaa krtsnyena vai prokto % vrasyogryudhasya ca // HV_15.65 // [k: K2.4 2.3 V B Dn Ds D1-3.5.6 T G ins. appendix I, No. 5 after 15,65, K1.3 D4 after 15,68 :k] atas te vartayiye 'ham $ itihsa purtanam & gta sanatkumrea % mrkaeyya pcchate // HV_15.66 // rddhasya phalam uddiya $ niyata suktasya ca & tannibodha mahrja % saptajtiu bhrata // HV_15.67 // saglavasya carita $ kaarkasya caiva ha & brahmadattattyn % yogin brahmacrim // HV_15.68 // [Colophon] [h: HV (CE) chapter 16, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of March 1, 2001 :h] {mrkaeya uvca} [k: N (except 1 1 D6; K2 marg.) T1.3 G2.4 ins. after ref.; T2 G1 after 1ab: :k] rddhe pratihito loka $ rddhd yoga pravartate | *HV_16.0*297 | hanta te vartayiymi $ rddhasya phalam uttamam & brahmadattena yat prpta % saptajtiu bhrata // HV_16.1 // tata eva hi dharmasya $ buddhir nirvartate anai & pŬaypy atha dharmasya % kte rddhe purnagha // HV_16.2 // [k: N (except 1 1) S (except M1-3) ins.: :k] yat prpta brhmaai prva $ tan nibodha narottama | *HV_16.2*298 | tato 'ha ntidharmihn $ kuruketre pitvratn & sanatkumranirdin % apaya sapta vai dvijn // HV_16.3 // [k: N (except 1 1) S (except M1-3) ins.: :k] divyena caku tena $ yn uvca pur vibhu | *HV_16.3*299 | vgdua krodhano hisra $ piuna kavir eva ca & khasma pitvart ca % nmabhi karmabhis tath // HV_16.4 // kauikasya suts tta $ iy grgyasya bhrata & pitary uparate sarve % vratavantas tadbhavan // HV_16.5 // niyogt te guros tasya $ g dogdhr samaklayan & samnavats kapil % sarve nyygat tad // HV_16.6 // te pathi kudhrtn $ blyn mohc ca bhrata & krr buddhi samabhavat % t g vai hisitu tad // HV_16.7 // tn kavi khasma caiva $ ycete neti vai tad & na cakyanta te tbhy % tad vrayitu dvij // HV_16.8 // pitvart tu yas te $ nitya rddhhniko dvija & sa sarvn abravd bhrtn % kopd dharmasamanvita // HV_16.9 // yady avaya prakartavy $ pitn uddiya sdhv im & prakurvmahi g samyak % sarva eva samhit // HV_16.10 // evam e ca gaur dharma $ prpsyate ntra saaya & pitn abhyarcya dharmea % ndharmo 'smin bhaviyati // HV_16.11 // tathety uktv ca te sarve $ prokayitv ca g tata & pitbhya kalpayitvainm % upayujyanta bhrata // HV_16.12 // upayujya ca g sarve $ guros tasya nyavedayat & rdlena hat dhenur % vatso 'ya ghyatm iti \ rjavt sa tu vatsa ta # pratijagrha vai dvija // HV_16.13 // mithyopacarya te ta tu $ gurum anyyato dvij & klena samayujyanta % sarva evyua kaye // HV_16.14 // te vai hisratay krr $ anryatvd guros tad & ugr hisvihr ca % saptjyanta sodar \ lubdhakasytmajs tta # balavanto manasvina // HV_16.15 // pitn abhyarcya dharmea $ prokayitv ca g tad & smti pratyavamara ca % te jtyantare 'bhavat // HV_16.16 // jt vydh dareu $ sapta dharmavicaka & svadharmanirat sarve % lobhntavivarjit // HV_16.17 // tvan mtra prakurvanti $ yvat pradhraam & ea dharmapar klam % anudhynti svakarma tat // HV_16.18 // nmadheyni cpy em $ imny san nardhipa & nirvairo nirvta knto % nirmanyu ktir eva ca \ vaidhaso mtvart ca # vydh paramadhrmik // HV_16.19 // tair evam uitais tta $ hisdharmaparair vane & mt ca pjit vddh % pit ca paritoita // HV_16.20 // yad mt pit caiva $ sayuktau kladharma & tad dhani te tyaktv % vane prn avsjan // HV_16.21 // ubhena karma tena $ jt jtismar mg & trsodvegena savign % ramye klajare girau // HV_16.22 // unmukho nityavitrasta $ stabdhakaro vilocana & paito ghasmaro nd % nmabhis te 'bhavan mg // HV_16.23 // tam evrtham anudhynto $ jtismaraasabhavam & san vanecar knt % nirdvandv niparigrah // HV_16.24 // te sarve ubhakarma $ sadharmo vanecar & maru sdhya jahu prl % laghvhrs tapasvina // HV_16.25 // te maru sdhayat $ padasthnni bhrata & tathaivdypi dyante % girau klajare 'cyuta // HV_16.26 // karma tena te tta $ ubhenubhavarjit & ubhc chubhatar yoni % cakravkatvam gat // HV_16.27 // ubhe dee sariddvpe $ saptaivsa jalaukasa & tyaktv sahacardharma % munayo dharmacria // HV_16.28 // [k: 1 K3.4 DnDs2 D1-4 ins. after 28, K1 after 29, D5 after 25ab: :k] nispho nirmama knto $ nirdvadvo niparigraha | *HV_16.28*300:1 | nirvttir nibhta caiva $ akun nmata smt || *HV_16.28*300:2 | te brahmacria sarve $ akun dharmacria | *HV_16.28*300:3 | nirhr jahu prs $ tapoyukt sarittae || *HV_16.28*300:4 | atha te sodar jt $ has mnasacria | *HV_16.28*300:5 | jtismar susabaddh $ saptaiva brahmacria || *HV_16.28*300:6 | viprayonau yato mohn $ mithyopacarito guru | *HV_16.28*300:7 | tiryagyonau tato jt $ sasre paribabhramu || *HV_16.28*300:8 | yad tu pitkryrtha $ kta svrthe vyavasthitai | *HV_16.28*300:9 | tato jna ca jti ca $ te hi prpur guottaram | *HV_16.28*300:10 | suman muni suvk uddha $ pacama chidradarana & sunetra ca svatantra ca % akun nmata smt // HV_16.29 // pacama pacikas tatra $ saptajtiv ajyata & ahas tu kaarko 'bhd % brahmadattas tu saptama // HV_16.30 // te tu tapas tena $ saptajtiktena vai & yogasya cbhinirvtty % pratibhnc ca obhant // HV_16.31 // prvajtiu yad brahma $ ruta gurukuleu vai & tathaiva tatsthita brahma % sasrev api vartatm // HV_16.32 // te brahmacria sarve $ vihag kmacria & yogadharmam anudhynto % viharanti sma tatra ha // HV_16.33 // [k: T3 ins.: :k] mnasa tu sara prpya $ has bhtv jalaukasa | *HV_16.33*301 | te tatra vihagn $ carat sahacrim & npnm varo rj % vibhrja pauravnvaya // HV_16.34 // vibhrjamno vapu $ prabhvena samanvita & rmn antapuravto % vana tat pravivea ha // HV_16.35 // svatantra cakravkas tu $ sphaym sa ta npam & dvynta riyopeta % bhaveyam aham da // HV_16.36 // yady asti sukta kicit $ tapo v niyamo 'pi v & khinno hy asmy upavsena % tapas niphalena ca // HV_16.37 // [k: T1.2.4 G1.3.5 ins.: :k] npatvam aham icchmi $ yadi me sukta bhavet | *HV_16.37*302 | [Colophon] [h: HV (CE) chapter 17, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of February 20, 2001 :h] {mrkaeya uvca} tatas ta cakravkau dvv $ catu sahacriau & v te sacivau syvas % tava priyahitaiiau // HV_17.1 // tathety uktv ca tasyst $ tad yogtmano mati & eva te samaya cakru % suvkta pratyabhëata // HV_17.2 // yasmt kmapradhnas tva $ yogadharmam apsya vai & avara vara prrthayase % tasmd vkya nibodha me // HV_17.3 // rj tva bhavit tta $ kmpilye nagarottame & bhaviyata sakhyau ca % dvv imau sacivau tava // HV_17.4 // aptv tn abhibhëytha $ catvra cakrur aaj & ts trn abhpsato rjya % vyabhicrapradharitn // HV_17.5 // apt khags trayas te tu $ yogabhra vicetasa & tn aycanta caturas % trayas te sahacria // HV_17.6 // te prasda cakrus te $ athaitn sumanbravt & sarvem eva vacant % prasdnugata tad // HV_17.7 // antavn bhavit po $ yumka ntra saaya & ita cyut ca mnuya % prpya yogam avpsyatha // HV_17.8 // sarvasattvarutaja ca $ svatantro 'ya bhaviyati & pitprasdo hy asmbhir % asya prpta ktena vai // HV_17.9 // g prokayitv dharmea $ pitbhya upakalpatm & asmka jnasayoga % sarve yogasdhana // HV_17.10 // ida ca vkyasadarbha+ $ +lokam ekam udhtam & puruntarita rutv % tato yogam avpsyatha // HV_17.11 // [Colophon] [h: HV (CE) chapter 18, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of January 22, 2001 :h] te yogadharmanirat $ sapta mnasacria & [k: K4 Bombay and Poona Eds. ins.: :k] padmagarbho 'ravindka $ kragarbha sulocana | *HV_18.1*303:1 | rubindu subindu ca $ haimagarbhas tu saptama | *HV_18.1*303:2 | [k: Dn2 ins.: :k] has jt mahtmno $ mnaseu sarasu ca || *HV_18.1*304:1 | suman suvk suuddha ca $ tattvadar ca tattvavit | *HV_18.1*304:2 | sunetra ca suhotra ca $ dvij nmabhir eva ca || *HV_18.1*304:3 | te brahmacria sarve $ vihag kmacria | *HV_18.1*304:4 | vyvambubhak satata % arry upaoayan // HV_18.1 // rj vibhrjamnas tu $ vapu tad vana tad & cacrntapuravto % nandana maghavn iva // HV_18.2 // sa tn abudhyat khacarn $ yogadharmtmakn budha & nirvedc ca tam evrtham % anudhytv pura yayau // HV_18.3 // auho nma tasyst $ putra paramadhrmika & audharmaratir nityam % auho 'dhyagamat padam // HV_18.4 // prdt kany ukas tasmai $ ktv pjitalakam & sattvalaguopet % yogadharmarat sad // HV_18.5 // s hy uddi pur bhūma $ pitkany maūi & sanatkumrea tad % sanidhau mama obhan // HV_18.6 // satyadharmabht reh $ durvijeykttmabhi & yog ca yogapatn ca % yogamt tathaiva ca \ yath te kathita prva # pitsargeu vai may // HV_18.7 // vibhrjas tv auha rjye $ sthpayitv narevara & mantrya paurn prttm % brhman svasti vcya ca \ pryt saras tapa cartu # yatra te sahacria // HV_18.8 // sa vai tatra nirhro $ vyubhako mahtap & tyaktv kms tapas tepe % sarasas tasya prvata // HV_18.9 // tasya sakalpa sc ca $ tem anyatarasya vai & putratva prpya yogena % yujyeyam iti bhrata // HV_18.10 // ktvbhisadhi tapas $ mahat sa samanvita & mahtap sa vibhrjo % virarjumn iva // HV_18.11 // tato vibhrjita tena $ vaibhrjam iti tad vanam & saras tac ca kurureha % vaibhrjam iti abditam // HV_18.12 // yatra te akun rja $ catvro yogadharmia & yogabhras traya caiva % dehanysakto 'bhavan // HV_18.13 // kmpilye nagare te tu $ brahmadattapurogam & jt sapta mahtmna % sarve vigatakalma \ smtimanto 'tra catvras # trayas tu parimohit // HV_18.14 // svatantras tv auhj jaje $ brahmadatto mahya & yathsyst pakibhve % sakalpa prvacintita // HV_18.15 // [k: K 1.2 B2 Dn D1.2.4-6 G1.3.5 M4 ins. after 15, 3 V B Ds D3 T2 G2 after 14cd: :k] jnadhynatapapt $ vedavedgaprag | *HV_18.15*305 | chidradar sunetra ca $ tath bbhravyavatsayo & jtau rotriyadydau % vedavedgapragau // HV_18.16 // sakhyau brahmadattasya $ prvajtisahoitau & päcla pacamas tatra % kaarkas tathpara // HV_18.17 // päclo bahvcas tv sd $ cryatva cakra ha & dviveda kaarkas tu % chandogo 'dhvaryur eva ca // HV_18.18 // sarvasattvarutaja ca $ rjsd auhtmaja & päclakaarkbhy % tasya savid abht tad // HV_18.19 // te grmyadharmanirat $ kmasya vaavartina & prvajtiktensan % dharmakmrthakovid // HV_18.20 // auhas tu npareho $ brahmadattam akalmaam & abhiicya tad rjye % par gatim avptavn // HV_18.21 // brahmadattasya bhry tu $ devalasytmajbhavat & asitasya yogadurdhar % sanatir nma bhrata // HV_18.22 // tm ekabhvasayukt $ lebhe kanym anuttamm & sanati sanatimat % devald yogadharmim // HV_18.23 // [k: K4 ins.: :k] upayeme vidhnena $ brahmadatto nardhipa | *HV_18.23*306 | es tu cakravk vai $ kmpilye sahacria & te jt rotriyakule % sudaridre sahodar // HV_18.24 // dhtir mahman vidvs $ tattvadar ca nmata & veddhyayanasapann % catvro 'cchinnadarina // HV_18.25 // te savidathotpann $ prvajtikt tad & te yoganirat siddh % prasthit sarva eva hi // HV_18.26 // mantrya pitara tta $ pit tn abravt tad & adharma ea yumka % yan m tyaktv gamiyatha // HV_18.27 // dridryam anapktya $ putrrth caiva pukaln & [k: D1.2.4 ins.: :k] kmn abhpsitn sarvn $ mama ktvdya putrak | *HV_18.28*307 | urƫm aprayuktv ca % katha vai gantum arhatha // HV_18.28 // te tam cur dvij sarve $ pitara punar eva hi & kariymo vidhna te % yena tva vartayiyasi // HV_18.29 // ima loka mahrtha tva $ rjna sahamantriam & rvayeth samgamya % brahmadattam akalmaam // HV_18.30 // prttm dsyati sa te $ grmn bhog ca pukaln & yathepsit ca sarvrthn % gaccha tta yathsukham // HV_18.31 // etvad uktv te sarve $ pjayitv ca ta guru & yogadharmam anuprpya % param nirvti yayu // HV_18.32 // [k: D6 T1.2 G ins.: :k] yogina paramtmna $ sayatenntartman | *HV_18.32*308 | [Colophon] [h: HV (CE) chapter 19, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of January 13, 2001 :h] {mrkaeya uvca} brahmadattasya tanaya $ sa vaibhrjas tv ajyata & yogtm tapas yukto % vivaksena iti ruta // HV_19.1 // kadcid brahmadattas tu $ bhryay sahito vane & vijahra prahtm % yath acy atakratu // HV_19.2 // tata piplikaruta $ sa urva nardhipa & kmin kminas tasya % ycata kroato bham // HV_19.3 // rutv tu ycyamn t $ kruddh skm piplikm & brahmadatto mahhsam % akasmd eva chasat // HV_19.4 // tata s sanatir dn $ vrŬit dnacetan & nirhr bahutitha % babhvmitrakarana // HV_19.5 // prasdyamn bhartr s $ tam uvca ucismit & tvayvahasit rjan % nha jvitum utsahe // HV_19.6 // sa tatkraam cakhyau $ na ca s raddadhti tat & uvca caina kupit % naia bhvo 'sti prthiva // HV_19.7 // ko vai piplikaruta $ mnuo vettum arhati & te devaprasdd vai % prvajtiktena v \ tapaphalena v rjan # vidyay v nardhipa // HV_19.8 // [k: N (except 1 1) T G2-5 M4 ins. after 8, G1 after 7ab: :k] yady ea vai prabhvas te $ sarvasattvarutajat | *HV_19.8*309 | sha yathaiva jny $ tath pratyyayasva mm & prn vpi parityakye % rjan satyena te ape // HV_19.9 // tat tasy vacana rutv $ mahiy parua vibho & sa rj parampanno % devareham agt tad \ araya sarvabhtea # bhakty nryaa prabhum // HV_19.10 // samhito nirhra $ artrea mahya & dadara darane rj % deva nryaa harim // HV_19.11 // uvca caina bhagavn $ sarvabhtnukampaka & brahmadatta prabhte tva % kalya samavpsyasi \ ity uktv bhagavn devas # tatraivntaradhyata // HV_19.12 // [k: T3.4 ins.: :k] brahmadatto 'pi rjari $ sarvasattvarutajatm | *HV_19.12*310:1 | upadiya ca bhryyai $ vant pratygata puram | *HV_19.12*310:2 | catur tu pit yo 'sau $ brhman mahtmanm & loka so 'dhtya putrebhya % ktaktya ivbhavat // HV_19.13 // sa rjnam athnvicchat $ sahamantriam acyutam & na dadarntara cpi % loka rvayitu tad // HV_19.14 // atha rj irasnto $ labdhv nryad varam & pravivea pur prto % ratham ruhya käcanam // HV_19.15 // tasya ramn aghc ca $ kaarko dvijarabha & camaravyajana cpi % bbhravya samavkipat // HV_19.16 // idam antaram ity eva $ tata sa brhmaas tad & rvaym sa rjna % loka ta sacivau ca tau // HV_19.17 // sapta vydh dareu $ mg klajare girau & [k: N (except 1) S (except M1-3) ins. after 18a-c, D3 after 17: :k] has sarasi mnase | *HV_19.18a*311:1 |* te sma jt kuruketre $ brhma vedaprag | *HV_19.18a*311:2 | prasthit dram adhvna | *HV_19.18a*311:3 |* cakravk sarid dvpe % yya tebhyo 'vasdatha // HV_19.18 // tac chrutv moham agamad $ brahmadattas tadnagha & sacivau csya päcla % kaarka ca bhrata // HV_19.19 // srastaramipratodau tau $ patitavyajanv ubhau & dv babhvur asvasth % paur cgantava ca ha // HV_19.20 // muhrtd iva rj sa $ saha tbhy rathe sthita & pratilabhya tata saj % pratygacchad aridama // HV_19.21 // tatas te tat sara smtv $ yoga tam upalabhya ca & brmaa vipulair arthair % bhogai ca samayojayan // HV_19.22 // abhiicya svarjye tu $ vivaksenam aridamam & jagma brahmadatto 'tha % sadro vanam eva ha // HV_19.23 // athaina sanatir dhr $ devalasya sut tad & uvca paramaprt % yogd vanagata npam // HV_19.24 // jnanty tva mahrja $ piplikarutajatm & codita krodham uddiya % sakta kmeu vai may // HV_19.25 // ito vaya gamiymo $ gatim im anuttamm & tava cntarhito yogas % tata sasmrito may // HV_19.26 // sa rj paramaprta $ patny rutv vacas tad & prpya yoga vand eva % gati prpa sudurlabhm // HV_19.27 // kaarko 'pi yogtm $ skhyayogam anuttamam & prpya yogagati siddho % viuddha svena karma // HV_19.28 // krama praya päcla $ ikm utpdya kevalm & yogcryagati prpa % yaa cgrya mahtap // HV_19.29 // evam etat pur vtta $ mama pratyakam acyuta & tad dhrayasva ggeya % reyas yokyase tata // HV_19.30 // ye cnye dhrayiyanti $ te caritam uttamam & tiryagyoniu te jtu % na bhaviyanti karhicit // HV_19.31 // rutv cedam upkhyna $ mahrtha mahat gatim & yogadharmo hdi sad % parivarteta bhrata // HV_19.32 // sa tenaivnubandhena $ kadcil labhate amam & [k: T3 ins.: :k] ya ima rvayec chrddhe $ pitn prti puyakt | *HV_19.33*312:1 | akaya ca pit vai $ prtir bhavati vat || *HV_19.33*312:2 | ye pahanti ca ӭvanti $ rvayanti ca ye dvijn | *HV_19.33*312:3 | tato manogati yti % siddhn bhuvi durlabhm // HV_19.33 // {vaiapyana uvca} evam etat pur gta $ mrkaeyena dhmat & rddhasya phalam uddiya % somasypyyanya vai // HV_19.34 // somo hi bhagavn devo $ lokasypyyana param & vivaaprasagena % tasya vaa nibodha me // HV_19.35 // [Colophon] [h: HV (CE) chapter 20, transliterated by Christophe Vielle. :h] {vaiapyana uvca} pit somasya vai rja $ jaje 'trir bhagavn i & [k: K4 ins. after the ref.: :k] athta ryat rjan $ vaa somasya pvana | *HV_20.0*313:1 | yasminn aildayo bhp $ krtyante puyakrtaya || *HV_20.0*313:2 | yatra jto hari skt $ kas trailokyapvana | *HV_20.0*313:3 | sahasrairasa puso $ nbhihradasaroruht || *HV_20.0*313:4 | jtasyst suto dhtur $ atri pitsamo guai | *HV_20.0*313:5 | [k: K1.3.4 2.3 V B D T G M4 ins. after 1ab: :k] brahmao mnast prva $ prajsarga vidhitsata | *HV_20.1*314 | tatrtri sarvalokn % tasthau svavinayair vta \ karma manas vc # ubhny eva cacra ha // HV_20.1 // ahisra sarvabhteu $ dharmtm saitavrata & këhakuyailbhta % rdhvabhur mahdyuti // HV_20.2 // anuttama nma tapo $ yena tapta mahat pur & tri varasahasri % divynti hi na rutam // HV_20.3 // tatordhvaretasas tasya $ sthitasynimiasya hi & somatva tanur pede % mahbuddhasya bhrata // HV_20.4 // rdhvam cakrame tasya $ somatva bhvittmana & netrbhy vri susrva % daadh dyotayad dia // HV_20.5 // ta garbha daadh dv $ daa devyo dadhus tata & sametya dhraym sur % na ca t tam aaknuvan // HV_20.6 // sa tbhya sahasaivtha $ digbhyo garbha prabhnvita & papta bhsayal lokä % tu sarvabhvana // HV_20.7 // yad na dhrae akts $ tasya garbhasya t dia & tatas tbhi sahaivu % nipatta vasudharm // HV_20.8 // patita somam lokya $ brahm lokapitmaha & ratham ropaym sa % lokn hitakmyay // HV_20.9 // sa hi vedamayas tta $ dharmtm satyasagara & yukto vjisahasrea % siteneti hi na rutam // HV_20.10 // tasmin nipatite dev $ putre 'tre paramtmani & tuuvur brahmaa putr % mnas sapta ye rut // HV_20.11 // tathaivgirasas tatra $ bhgor evtmajai saha & gbhir yajurbhi smabhir % atharvgirasair api // HV_20.12 // tasya sastyamnasya $ teja somasya bhsvata & pyyamna loks trn % bhvaym sa sarvata // HV_20.13 // sa tena rathamukhyena $ sgarnt vasudharm & trisaptaktvo 'tiya % cakrbhipradakim // HV_20.14 // tasya yac cyvita teja $ pthivm anvapadyata & oadhyas t samudbhts % tejas prajvalanty uta // HV_20.15 // tbhi dhryo hy aya loka $ praj caiva caturvidh & po hi bhagavn somo % jagato jagatpate // HV_20.16 // sa labdhatej bhagavn $ sastavai svai ca karmabhi & tapas tepe mahbhga % padmn daatr daa // HV_20.17 // hirayavar y devyo $ dhrayanty tman jagat & nidhis tsm abhd deva % prakhyta svena karma // HV_20.18 // tatas tasmai dadau rjya $ brahm brahmavid vara & bjauadhn viprm % ap ca janamejaya // HV_20.19 // so 'bhiikto mahtej $ rjarjyena rjar & trl lokn bhvaym sa % svabhs bhsvat vara // HV_20.20 // saptaviatim indos tu $ dkyayo mahvrat & dadau prcetaso dako % nakatrti y vidu // HV_20.21 // sa tat prpya mahad rjya $ soma somavat vara & samjahre rjasya % sahasraatadakiam // HV_20.22 // hotsya bhagavn atrir $ adhvaryur bhagavn bhgu & hirayagarbha codgt % brahm brahmtvam eyivn // HV_20.23 // sadasyas tatra bhagavn $ harir nryaa prabhu & sanatkumrapramukhair % dyair brahmaribhir vta // HV_20.24 // dakim adadt somas $ trl lokn iti na rutam & tebhyo brahmarimukhyebhya % sadasyebhya ca bhrata // HV_20.25 // sinvl kuh caiva $ dyuti pui prabh vasu & krtir dhti ca lakm ca % nava devya sievire // HV_20.26 // prpyvabhtham avyagra $ sarvadevaripjita & [k: V2 ins.: :k] ta mrdhny upghrya tad $ somo dht prajpati | *HV_20.27*315 | virarjti rjendro % daadh bhvayan dia // HV_20.27 // tasya tat prpya duprpyam $ aivarya munisatktam & vibabhrma matis tta % vinayd anayht // HV_20.28 // bhaspate sa vai bhry $ tr nma yaasvinm & jahra taras sarvn % avamatygirasutn // HV_20.29 // sa ycyamno devai ca $ tath devaribhi saha & naiva vyasarjayat tr % tasm agirase tad // HV_20.30 // [k: all Mss. (except 1 M1-3) ins.: :k] sa sarabdhas tad tasmin $ devcryo bhaspati | *HV_20.30*316 | uan tasya jagrha $ prim agirasas tad & sa hi iyo mahtej % pitu prva bhaspate // HV_20.31 // tena snehena bhagavn $ rudras tasya bhaspate & prigrho 'bhavad deva % praghyjagava dhanu // HV_20.32 // tena brahmairo nma $ paramstra mahtman & uddiya devn utsa % yenai nita yaa // HV_20.33 // tatra tad yuddham abhavat $ prakhyta trakmayam & devn dnavn ca % lokakayakara mahat // HV_20.34 // tatra is tu ye devs $ tuit caiva ye bhrata & brahma araa jagmur % dideva pitmaham // HV_20.35 // tato nivryoanasa $ ta vai rudra ca akaram & dadv agirase tr % svayam eva pitmaha // HV_20.36 // tm antaprasav dv $ vipra prha bhaspati & madyy na te yonau % garbho dhrya katha cana // HV_20.37 // [k: K4 ins.: :k] satya kathaya me subhru $ kasya garbhas tavodare | *HV_20.37*317:1 | tyaja tyaju durbuddhe $ matketrd hita parai || *HV_20.37*317:2 | nha tv bhasmast kury $ striya stnike sati | *HV_20.37*317:3 | rutv bhaspater vkya $ roea vykulbhavat | *HV_20.37*317:4 | ayonv asjatta tu $ kumra dasyuhantamam & ikstambam sdya % jvalantam iva pvakam // HV_20.38 // jtamtra sa bhagavn $ devnm kipad vapu & tata saayam panns % trm akathayan sur // HV_20.39 // satya brhi suta kasya $ somasytha bhaspate & pcchyamn yad devair % nha s sdhv asdhu v \ [k: K4 ins.: :k] kumro mtara prha $ kupito 'lkalajjay | *HV_20.40*318:1 | ki na vocasy asadvtte $ tmvadya vadu me | *HV_20.40*318:2 | tad t aptum rabdha # kumro dasyuhantama // HV_20.40 // ta nivrya tato brahm $ tr papraccha saayam & yad atra tathya tad brhi % tre kasya suto hy ayam // HV_20.41 // s präjalir uvceda $ brahma varada prabhum & somasyeti mahtmna % kumra dasyuhantamam // HV_20.42 // ta mrdhny upghrya tad $ somo dht prajpati & budha ity akaron nma % tasya putrasya dhmata \ pratikla ca gagane # samabhyuttihate budha // HV_20.43 // utpdaym sa tad $ putra vai rjaputrik & tasypatya mahrjo % babhvaila purrav \ urvay jajire yasya # putr sapta mahtmana // HV_20.44 // prasahya dharitas tatra $ vivao rjayakma & tato yakmbhibhtas tu % soma prakamaa \ jagma araytha # pitara so 'trim eva ca // HV_20.45 // tasya tat ppaamana $ cakrtrir mahya & sa rjayakma mukta % riy jajvla sarvaa // HV_20.46 // etat somasya te janma $ krtita krtivardhanam & vaam asya mahrja % krtyamnam ata ӭu // HV_20.47 // dhanyam yuyam rogya $ puya sakalpasdhakam & somasya janma rutvaiva % sarvappai pramucyate // HV_20.48 // [k: D6 T1.2 G ins.: :k] naro vigatakalmaa $ raddadhna prasanntm | *HV_20.48*319 | [h: HV (CE) chapter 21, transliterated by Christophe Vielle :h] {vaiapyana uvca} budhasya tu mahrja $ vidvn putra purrav & tejasv dnala ca % yajv vipuladakia // HV_21.1 // brahmavd parkrnta $ atrubhir yudhi durjaya & hart cgnihotrasya % yajn ca divo mahm // HV_21.2 // satyavd puyamati $ kmya savtamaithuna & atva triu lokeu % yaaspratima sad // HV_21.3 // ta brahmavdina knta $ dharmaja satyavdinam & urva varaym sa % hitv mna yaasvin // HV_21.4 // tay sahvasad rj $ daa vari paca ca & paca a sapta cëau ca % daa cëau ca bhrata // HV_21.5 // vane caitrarathe ramye $ tath mandkintae & alaky vily % nandane ca vanottame // HV_21.6 // uttarn sa kurn prpya $ manorarathaphaladrumn & gandhamdanapdeu % meruӭge tathottare // HV_21.7 // eteu vanamukhyeu $ surair cariteu ca & urvay sahito rj % reme paramay mud // HV_21.8 // dee puyatame caiva $ maharibhir abhiute & rjya sa kraym sa % prayge pthivpati // HV_21.9 // [k: T1.2.4 G1-3.5 for a first time (all a second time with K 2.3 V BD T3 G4 M4 after the second occurrence of 9, which is repeated by N, except1 1, T G M4 after line 73 of App. I No. 6) ins.: :k] uttare jhnavtre $ pratihnemahya | *HV_21.9*320 | [k: K4 after 9a-b for a third time repeated after *320 cont.: :k] eka evapur deva $ praava sarvavmaya | *HV_21.9*321:1 | devo nryao nnya $ eko 'gnivara eva ca || *HV_21.9*321:2 | purravasa evst $ tray tretmukhe npa | *HV_21.9*321:3 | agnin prajay rj $ loka gndharvam eyivn | *HV_21.9*321:4 | tasya putr babhvus te $ a indropamatejas & divi jt mahtmna % yur dhmn amvasu \ [k: K2 2.3 V B1.2 Dn2 Ds D3-6 T G1-3.5 M4 (G4 after 10f) ins.: :k] vivyu caiva dharmtm $ rutyu ca tathpara | *HV_21.10*322 | dhyu ca vanyu ca # atyu corvasut // HV_21.10 // [k: K2.4 2.3 V B D T G M4 G(ed.) (K1 after 22.1b, K3 after adhy. 21)ins. App. I No. 6 and 6B, between which ones G(ed) ins. No. 6A :k] yo putr tath paca $ sarve vr mahrath & [k: all Mss. (except 1 1 M1-3) ins.: :k] svarbhnutanayy ca $ prabhy jajire npa | *HV_21.11*323 | nahua prathama jaje % vddhaarm tata param \ dambho rajir anen ca # triu lokeu virut // HV_21.11 // [k: K1.3 (K2.4 2.3 V B D T G M4 after adhy. 21) ins. App. I No. 7. :k] raji putraatnha $ janaym sa paca vai & rjeyam iti vikhyta % katram indrabhayvaham // HV_21.12 // yatra devsure yuddhe $ samupohe sudrue & dev caivsur caiva % pitmaham athbruvan // HV_21.13 // vayor bhagavan yuddhe $ vijet ko bhaviyati & brhi na sarvabhtea % rotum icchmahe vaca // HV_21.14 // {brahmovca} yem arthya sagrme $ rajir ttyudha prabhu & yotsyate te vijeyanti % trl lokn ntra saaya // HV_21.15 // yato rajir dhtis tatra $ r ca tatra yato dhti & yato dhti ca r caiva % dharmas tatra jayas tath // HV_21.16 // te dev dnav prt $ devenokt rajer jaye & abhyayur jayam icchanto % vvn bharatarabha // HV_21.17 // sa hi svarbhnudauhitra $ prabhy samapadyata & rj paramatejasv % somavaavivardhana // HV_21.18 // te hamanasa sarve $ raji daiteyadnav & cur asmajjayya tva % gha varakrmukam // HV_21.19 // [k: K1.3.4 2.3 V B D T1.2.4 G M4 ins.: :k] athovca rajis tatra $ tayor vaidevadaityayo | *HV_21.19*324:1 | svrthaja svrtham uddiya $ yaa sva ca prakayan | *HV_21.19*324:2 | {rajir uvca} yadi devagan sarvä $ jitv akrapurogamn & indro bhavmi dharmea % tato yotsymi sayuge // HV_21.20 // [k: K1.3.4 2.3 V B D T1.2.4 G M4 (T3 after 19b) ins.: :k] dev prathamatobhya $ pratyur hamnas | *HV_21.20*325:1 | eva yathea npate $ kma sapadyat tava || *HV_21.20*325:2 | rutv suragan tu $ vkya rj rajis tad | *HV_21.20*325:3 | papracchsuramukhys tu $ yath devn apcchata || *HV_21.20*325:4 | dnav darpaprs tu $ svrtham evnugamya ha | *HV_21.20*325:5 | pratycus ta npavara $ sbhimnam ida vaca | *HV_21.20*325:6 | {dnav cu} asmkam indra prahrdo $ yasyrthe vijaymahe // HV_21.21 // asmis tu samaye rjas $ tiheth devacodita & [k: 2.3 V2.3 B Ds D2.4.6 T2-4 G1-3.5 M4 ins.: :k] sa tatheti bruvann eva $ devair apy abhicodita | *HV_21.22*326 | bhaviyasndro jitvaiva % devair uktas sa prthiva \ jaghna dnavn sarvn # ye vadhy vajrapin // HV_21.22 // sa viprana devn $ paramar riya va & nihatya dnavn sarvn % jahra raji prabhu // HV_21.23 // tato raji mahvrya $ devai saha atakratu & rajiputro 'ham ity uktv % punar evbravd vaca // HV_21.24 // indro 'si tta bhtn $ sarve ntra saaya & yasyham indra putras te % khyti ysymi karmabhi // HV_21.25 // sa tu akravaca rutv $ vacitas tena myay & tathety evbravd rj % pryama atakratum // HV_21.26 // tasmis tu devai sado $ diva prpte mahpatau & dydyam indrd jahrur % crt tanay raje // HV_21.27 // tni putraatny asya $ tad vai sthna atakrato & samkrmanta bahudh % svargaloka triviapam // HV_21.28 // tato bahutithe kle $ samatte mahbala & htarjyo 'bravc chakro % htabhgo bhaspatim // HV_21.29 // badarphalamtra vai $ puroa vidhatsva me & brahmare yena tiheya % tejaspyyita sad // HV_21.30 // brahman ko 'ha viman $ htarjyo htana & hatauj durbalo mƬho % rajiputrai kto vibho // HV_21.31 // {bhaspatir uvca} yady eva codita akra $ tvay sy prvam eva hi & nbhaviyat tvatpriyrtham % akartavya maynagha // HV_21.32 // prayatiymi devendra $ tvatpriyrtha na saaya & yath bhga ca rjya ca % na cirt pratilapsyase \ tath tta kariymi # m te bhd viklava mana // HV_21.33 // tata karma cakrsya $ tejaso vardhana tad & te ca buddhisamoham % akarod isattama // HV_21.34 // [k: all Mss. (except 1 1 M1-3) G(ed.) ins.: :k] nstivdrthastrahi $ dharmavidveaa param | *HV_21.34*327:1 | parama tarkastrm $ asat tan manonugam | *HV_21.34*327:2 | na hi dharmapradhnn $ rocate vai kathntare || *HV_21.34*327:3 | te tad bhaspatikta $ stra rutvlpacetasa | *HV_21.34*327:4 | prvoktadharmastrm $ abhavan dveia sad || *HV_21.34*327:5 | pracakrur nyyarahita $ tanmata bahu menire | *HV_21.34*327:6 | tendharmea te pp $ sarva eva kaya gat || *HV_21.34*327:7 | trailokyarjya akras tu $ prpya duprpam eva ca | *HV_21.34*327:8 | bhaspatiprasdd dhi $ par nirvtim abhyagt | *HV_21.34*327:9 | te yad sma susamƬh $ rgonmatt vidharmia & brahmadvia ca savtt % hatavryaparkram // HV_21.35 // tato lebhe suraivaryam $ indra sthna tathottamam & hatv rajisutn sarvn % kmakrodhaparyan // HV_21.36 // ya ida cyvana sthnt $ pratih ca atakrato & ӭuyd dhrayed vpi % na sa daurtmyam pnuyt // HV_21.37 // [k: K4 ins.: :k] raje paca atny san $ putrm amitaujasm | *HV_21.37*328:1 | devair abhyarthito daityn $ hatvendrydadd divam || *HV_21.37*328:2 | indras tasmai punar hatv $ ghtv caraau raje | *HV_21.37*328:3 | tmnam arpaym sa $ prahrddyariakita || *HV_21.37*328:4 | pitary uparate putr $ ycamnya no dadu | *HV_21.37*328:5 | guru hyamne 'gnau $ balabhit tanayn raje | *HV_21.37*328:6 | avadhd dhvasitn mrgn $ na ka cid avaeita | *HV_21.37*328:7 | [k: D6 T1.2 G ins.: :k] aroga ca bhavet tta $ yvajjvam akalmaa | *HV_21.37*329 | [h: HV (CE) chapter 22, transliterated by Christophe Vielle :h] {vaiapyana uvca} nahuasya tu dyd $ a indropamatejasa & yatir yayti saytir % ytir ytir uddhava \ [k: K4 1 D2.3 om. the ref.; K1(both times).2.3 2.3 V B Dn Ds D4.5 T1.3 G3.4 ins. after the ref.; K4 D1.3.6 T2.4 G1.2.5 M4 after 1b): :k] utpann pitkanyy $ virajy mahaujasa | *HV_22.0*330 | [k: After 1cd, K4 ins.: :k] a ime nahuasysann $ indrayva dehina | *HV_22.1*331 | [k: Dn M4 G(ed.) ins.: :k] suyti ahas te vai $ yaytiprthivo 'bhavat | *HV_22.1*332 | yatir jyehas tu te vai # yaytis tu tata param // HV_22.1 // kakutsthakany g nma $ na lebhe sa yatis tad & [k: K4 ins.: :k] rjya naicchad yati pitr $ datta tatparimavit | *HV_22.2*333:1 | yatra pravia purua $ tmna nvabudhyate | *HV_22.2*333:2 | tensau mokam sthya % brahmabhto 'bhavan muni // HV_22.2 // [k: K4 ins.: :k] pitari dhvasite sthnd $ indry dharad dvijai | *HV_22.2*334:1 | prpito 'jagaratva vai $ yaytir abhavan npa | *HV_22.2*334:2 | te yayti pacn $ vijitya vasudhm imm & devaynm uanasa % sut bhrym avpa ha \ armihm sur caiva # tanay vaparvaa // HV_22.3 // yadu ca turvasu caiva $ devayn vyajyata & druhyu cnu ca pru ca % armih vraparva // HV_22.4 // tasya akro dadau prto $ ratha paramabhsvaram & asaga käcana divya % divyai paramavjibhi \ yukta manojavai ubhrair # yena bhry samudvahat // HV_22.5 // sa tena rathamukhyena $ artrejayan mahm & yaytir yudhi durdharas % tath devn savsavn // HV_22.6 // sa ratha paurav tu $ sarvem abhavat tad & yvat tava sanm vai % pauravo janamejaya // HV_22.7 // kuro pautrasya rjye tu $ rja prikitasya ha & [k: D3 ins.: :k] brahmahatyyuta ppa $ indra kruddho 'harad ratham | *HV_22.8*335 | jagma sa ratho na % pd gargasya dhmata // HV_22.8 // gargasya hi suta bla $ sa rj janamejaya & vkkrra hisaym sa % brahmahatym avpa sa // HV_22.9 // sa lohagandh rjari $ paridhvann itas tata & paurajnapadais tyakto % na lebhe arma karhicit // HV_22.10 // tata sa dukhasatapto $ nlabhat savida kva cit & indrota aunaka rj % araa pratyapadyata // HV_22.11 // yjaym sa cendrota $ aunako janamejaya & avamedhena rjna % pvanrtha dvijottam \ sa lohagandho vyanaat # tasyvabhtham etya ha // HV_22.12 // sa ca divyo ratho rjan $ vaso cedipates tad & datta akrea tuena % lebhe tasmd bhadratha // HV_22.13 // [k: 2.3 V B Dn Ds D6 T1.4 G2.4 ins.: :k] bhadratht krameaiva $ gato brhadratha npam | *HV_22.13*336 | tato hatv jarsadha $ bhmas ta ratham uttamam & pradadau vsudevya % prty kauravanandana // HV_22.14 // saptadvp yaytis tu $ jitv pthv sasgarm & vyabhajat pacadh rjya % putr nhuas tad // HV_22.15 // dii dakiaprvasy $ turvasu matimn npa & pratcym uttarasy tu % druhyu cnuca nhua // HV_22.16 // dii prvottarasy tu $ yadu jyeha nyayojayat & madhye pru ca rjnam % abhyaicat sa nhua // HV_22.17 // tair iya pthiv sarv $ saptadvp sapattan & yathpradeam adypi % dharmea pariplyate \ prajs te purastt tu # vakymi npasattama // HV_22.18 // dhanur nyasya patk ca $ pacabhi puruarabhai & [k: K4 ins.: :k] jigya pthiv sarv $ saptadvpavat npa | *HV_22.19*337 | paravn abhavad rj % bhram veya bandhuu // HV_22.19 // nikiptaastra pthiv $ nirkya pthivpati & prtimn abhavad rj % yaytir aparjita // HV_22.20 // eva vibhajya pthiv $ yaytir yadum abravt & jar me pratighūva % putra ktyntarea vai // HV_22.21 // taruas tava rpea $ careya pthivm imm & jar tvayi samdhya % ta yadu pratyuvca ha // HV_22.22 // [k: K4 ins.: :k] notsahe jaray sthtum $ antar prptay tava | *HV_22.22*338:1 | aviditv sukha grmya $ vaitya naiti prua | *HV_22.22*338:2 | anirdi may bhik $ brhmaasya pratirut & anapktya t rjan % na grahūymi te jarm // HV_22.23 // jary bahavo do $ pnabhojanakrit & tasmj jar na te rjan % grahtum aham utsahe // HV_22.24 // santi te bahava putr $ matta priyatar npa & pratigrahtu dharmaja % putram anya vūva vai // HV_22.25 // sa evam ukto yadun $ rj kopasamanvita & uvca vadat reho % yaytir garhayan sutam // HV_22.26 // ka ramas tavnyo 'sti $ ko v dharmo vidhyate & mm andtya durbuddhe % yad aha tava deika // HV_22.27 // evam uktv yadu tta $ apaina sa manyumn & arjy te praj mƬha % bhavitrti nardhipa // HV_22.28 // sa turvasu sa druhyu ca $ anu ca bharatarabha & evam evbravd rj % pratykhyta ca tair api // HV_22.29 // apa tn api kruddho $ yaytir aparjita & yath te kathita prva % may rjarisattama // HV_22.30 // eva aptv sutn sarv $ catura pruprvajn & tad eva vacana rj % prum apy ha bhrata // HV_22.31 // taruas tava rpea $ careya pthivm imm & jar tvayi samdhya % tva pro yadi manyase // HV_22.32 // [k: K4 ins.: :k] {prur uvca} ko nu loke manuyendra $ pitur tmakta pumn | *HV_22.32*339:1 | pratikartu kamo yasya $ prasdd vindate param || *HV_22.32*339:2 | adhamo 'raddhay kuryd $ akartoccarita pitu | *HV_22.32*339:3 | so 'pi tadvayas kmä $ jujuo 'vyhatendraya | *HV_22.32*339:4 | sa jar pratijagrha $ pitu pru pratpavn & yaytir api rpea % pro paryacaran mahm // HV_22.33 // sa mrgama kmnm $ anta bharatasattama & vivcy sahito reme % vane caitrarathe prabhu // HV_22.34 // [k: K1 D1 ins. (K2.4 V B Dn Ds D2-5 T3.4 for 35a-b subst.): :k] yadvitpta kmn $ bhogeu ca nardhipa | *HV_22.35*340 | sa yad dado kmn $ vardhamnn mahpati & tata pro sakd vai % sv jar pratyapadyata // HV_22.35 // [k: 1 K1 ins.: :k] vara csmai dadau prto $ vipula vaam vara | *HV_22.35*341:1 | candrrkagrah bhmir $ bhaved iti matir mama | *HV_22.35*341:2 | apaurav na tu mah $ bhaviyati kad cana | *HV_22.35*341:3 | tatra gth mahrja $ ӭu gt yaytin & ybhi pratyharet kmn % sarvao 'gni krmavat // HV_22.36 // [k: V2 ins.: :k] sa sukh dhtimn dhanya $ paratreha ca modate | *HV_22.36*342 | na jtu kma kmnm $ upabhogena myati & havi kavartmeva % bhya evbhivardhate // HV_22.37 // [k: K4 ins.: :k] yad na kurute bhva $ sarvabhtev amagala | *HV_22.37*343:1 | samades tad pusa $ sarv sukhamay dia | *HV_22.37*343:2 | yat pthivy vrhiyava $ hiraya paava striya & nlam ekasya tat sarvam % iti matv ama vrajet // HV_22.38 // [k: D6 T1.2 G M4 ins.: :k] utpannasya ruro ӭga $ vardhamnasyavardhate | *HV_22.38*344 | yad bhva na kurute $ sarvabhteu ppakam & karma manas vc % brahma sapadyate tad // HV_22.39 // yadnyebhyo na bibheti $ yad csmn na bibhyati & yad necchati na dvei % brahma sapadyate tad // HV_22.40 // [k: K 2.3 V B Dn Ds D1.3-6 T1.3.4 G2.3.5 (D2 after 39, T2 G1 after 39b): :k] y dustyaj durmatibhir $ y na jryati jryata | *HV_22.40*345:1 | yo 'sauprntiko rogas $ t t tyajata sukham || *HV_22.40*345:2 | jryanti jryata ke $ dant jryanti jryata | *HV_22.40*345:3 | dhan jvit ca $ jryato 'pi na jryati || *HV_22.40*345:4 | yac ca kmasukha loke $ yac ca divya mahat sukham | *HV_22.40*345:5 | tkayasukhasyaite $ nrhata oa kalm | *HV_22.40*345:6 | [k: K4 after line 1 of *345 ins.: :k] t t dukhanivah $ armakmo druta tyajet | *HV_22.40*345A | [k: B1 after line 3 of *345 ins.: :k] cakurotre ca jryete $ taiktaruyate | *HV_22.40*345B | evam uktv sa rjari $ sadra prviad vanam & klena mahat cpi % cacra vipula tapa // HV_22.41 // bhgutuge tapa crtv $ tapaso 'nte mahya & ananan deham utsjya % sadra svargam ptavn // HV_22.42 // tasya vae mahrja $ paca rjarisattam & yair vypt pthiv sarv % sryasyeva gabhastibhi // HV_22.43 // yados tu ӭu rjare $ vaa rjarisatktam & yatra nryao jaje % harir vikulodvaha // HV_22.44 // svastha prajvn yumn $ krtim ca bhaven nara & [k: D6 T1.2 G2-5 M ins.: :k] dhanyasya mahato dharmya $ rmato dhmatastath | *HV_22.45*346 | yayte carita nityam % ida ӭvan nardhipa // HV_22.45 // [k: D2 ins.: :k] mucyate ptakebhya ca $ aputr na bhavet kad | *HV_22.45*347 | [h: HV (CE) chapter 23, transliterated by Christophe Vielle :h] {janamejaya uvca} pror vaam aha brahma $ rotum icchmi tattvata & druhyocnor yado caiva % turvaso ca dvijottama \ vistarenuprvy ca # tad bhavn vaktum arhati // HV_23.1 // {vaiapyana uvca} vivaaprasagena $ sva vaa prvam eva hi & ӭu pror mahrja % vaam agre mahtmana \ vistarenuprvy ca # yatra jto 'si prthiva // HV_23.2 // hanta te vartayiymi $ pror vaam anuttamam & druhyocnor yado caiva % turvaso ca paratapa // HV_23.3 // pro pravra putro 'bhn $ manasyus tasya ctmaja & rj cbhayado nma % manasyor abhavat suta // HV_23.4 // tathaivbhayadasyst $ sudhanv ca mahpati & sudhanvana subhus tu % raudrvas tasya ctmaja // HV_23.5 // [k: 2.3 V1.2 B2.3 D5 (Ds2 D6 after the second occurrence of 5c repeated with 5d and 6a after 7b) ins.: :k] saptis tasya ctmaja | *HV_23.5c*348:1 |* saptes tu rahasyt | *HV_23.5c*348:2 |* raudrvasya dareyu $ kkaeyus tathaiva ca & [k: 2.3 V1.2 B2.3 (Ds2 D6 after the repetition of 6a) ins.: :k] dapsarasi snava | *HV_23.6a*349:1 |* ceyu prathamas te | *HV_23.6a*349:2 |* kakeyu sthaileyu ca % sanateyus tathaiva ca // HV_23.6 // ceyu ca jaleyu ca $ sthaleyu ca mahbala & [k: D3 for 7a-b subst.: :k] aha caiva ruceyu ca $ jaleyu caivasaptama | *HV_23.7*350:1 | dharmeyu ca dheyu ca $ vaneyur daama smta | *HV_23.7*350:2 | vananityo vaneyu ca % putrik ca daa striya // HV_23.7 // [k: K4 ins.: :k] daaite 'psarasa putr $ vaneyu cvama smta | *HV_23.7*351:1 | ghtcym indriyva $ mukhyasya jagadtmana | *HV_23.7*351:2 | bhadr dr ca madr ca $ malad malah tath & khal bal ca rjendra % talad surathpi ca \ tath gopabal ca str # ratnak ca t daa // HV_23.8 // ir jto 'trivae ca $ ts bhart prabhkara & rudry janaym sa % soma putra yaasvinam // HV_23.9 // svarbhnun hate srye $ patamne divo mahm & tamobhibhte loke ca % prabh yena pravartit // HV_23.10 // svasti te 'stv iti cokto vai $ patamno divkara & vacant tasya viprarer % na papta divo mahm // HV_23.11 // atrirehni gotri $ ya cakra mahtap & yajev atridhana caiva % surair yasya pravartitam // HV_23.12 // sa tsu janaym sa $ putriksu sanmakn & daa putrn mahtmnas % tapasy ugre ratn sad // HV_23.13 // te tu gotrakar rjann $ ayo vedaprag & svastytrey iti khyt % ki tv atridhanavarjit // HV_23.14 // kakeyutanays tv sas $ traya eva mahrath & sabhnara ckua ca % paramekus tathaiva ca // HV_23.15 // sabhnarasya putras tu $ vidvn klnalo npa & klnalasya dharmaja % sjayo nma vai suta // HV_23.16 // sjayasybhavat putro $ vro rj purajaya & janamejayo mahrja % purajayasuto 'bhavat // HV_23.17 // [k: D3 for 17c-d subst.: :k] purajayn mahrja $ putro 'bhjjanamejaya | *HV_23.17*352 | janamejayasya rjarer $ mahslo 'bhavat suta & deveu sa parijta % pratihitayas tath // HV_23.18 // mahman nma suto $ mahslasya dhrmika & jaje vra suragaai % pjita sa mahman // HV_23.19 // mahmans tu putrau dvau $ janaym sa bhrata & unara ca dharmaja % titiku ca mahbalam // HV_23.20 // unarasya patnyas tu $ paca rjarivaaj & ng km nav darv % pacam ca dadvat // HV_23.21 // unarasya putrs tu $ paca tsu kulodvah & tapas caiva mahat % jt vddhasya ctmaj // HV_23.22 // ngys tu nga putra $ kmy kmir ajyata & navys tu nava putro % darvy suvrato 'bhavat // HV_23.23 // dadvatys tu sajaje $ ibir aunaro npa & ibes tu ibayas tta % yaudheys tu ngasya ha // HV_23.24 // navasya navarëra tu $ kmes tu kmil pur & suvratasya tathmbah % titikos tu praj ӭu // HV_23.25 // [k: N (except 1 1) T2-4 G1-3.5 M4 (T1 G4 after *354) ins.: :k] ibiputrn nibodha me || *HV_23.25c*353:1 |* ibe ca putr catvro $ vr vai lokavirut | *HV_23.25c*353:2 | vadarbha suvra ca $ kaikeyo madrakas tath || *HV_23.25c*353:3 | te janapad spht $ kaikey madraks tath | *HV_23.25c*353:4 | vadarbh suvr ca | *HV_23.25c*353:5 |* titikur abhavad rj $ prvasy dii bhrata & uadratho mahbhus % tasya phena suto 'bhavat // HV_23.26 // phent tu sutap jaje $ jaje sutapasa suta & balir mnuayonau tu % sa rj käcaneudhi // HV_23.27 // mahyog sa tu balir $ babhva npati pur & putrn utpdaym sa % paca vaakarn bhuvi // HV_23.28 // aga prathamato jaje $ vaga suhmas tathaiva ca & pura kaliga ca tath % bleya katram ucyate \ bley brhma caiva # tasya vaakar bhuvi // HV_23.29 // bales tu brahma datto $ vara prtena bhrata & mahyogitvam yu ca % kalpasya parimata \ [k: all Mss. (except 1 1 M1-3) ins.: :k] sagrme cpy ajeyatva $ dharme caiva pradhnatm | *HV_23.30*354:1 | trailokyadarana cpi $ prdhnya prasave tath | *HV_23.30*354:2 | balasypratimatva vai $ dharmatattvrthadaranam | *HV_23.30*354:3 | caturo niyatn vars # tva ca sthpayiteti ha // HV_23.30 // ity ukto vibhun rj $ bali nti par yayau & [k: 2.3 V B2.3 Dn Ds ins.: :k] tasya te tanay sarve $ ketrajmunipugav | *HV_23.31*355:1 | sabht drghatapasa $ sudey mahaujasa | *HV_23.31*355:2 | balis tn abhiicye ha $ paca putrn akalman || *HV_23.31*355:3 | ktrtha so 'pi yogtm $ yogam ritya sa prabhu | *HV_23.31*355:4 | adhya sarvabhtn $ klpek caraty uta | *HV_23.31*355:5 | klena mahat rjan % sva ca sthnam upgamat // HV_23.31 // te janapad paca $ vagg suhmaks tath & kalig purak caiva % prajs tv agasya me ӭu // HV_23.32 // agaputro mahn sd $ rjendro dadhivhana & dadhivhanaputras tu % rj divirathas tath // HV_23.33 // putro divirathasysc $ chakratulyaparkrama & vidvn dharmaratho nma % tasya citraratha suta // HV_23.34 // tena dharmarathentha $ tad viupade girau & yajat saha akrea % soma pto mahtman // HV_23.35 // atha citrarathasypi $ putro daaratho 'bhavat & lomapda iti khyto % yasya nt sutbhavat // HV_23.36 // tasya darathir vra $ caturago mahya & yaӭgaprabhvena % jaje kulavivardhana // HV_23.37 // caturagasya putras tu $ pthulka iti smta & pthulkasuto rj % campo nma mahya \ campasya tu pur camp # y prva mlin babhau // HV_23.38 // prabhadraprasdena $ haryago 'sya suto 'bhavat & tato vibhakas tasya % vraa atruvraam \ avatraym sa mah # mantrair vhanam uttamam // HV_23.39 // haryagasya suta karo $ vikaras tasya ctmaja & [k: all Mss. (except 1 1 M1-3) ins.: :k] rj bhadraratha smta | *HV_23.40a*356:1 |* putro bhadrarathasysd $ bhatkarm prajevara | *HV_23.40a*356:2 | bhaddarbha sutas tasya $ yasmj jaje bhanman || *HV_23.40a*356:3 | bhanmans tu rjendro $ janaym sa vai sutam | *HV_23.40a*356:4 | nmn jayadratha nma $ yasmd dharatho npa || *HV_23.40a*356:5 | sd dharathasypi $ vivajij janamejaya | *HV_23.40a*356:6 | dydas tasya karas tu | *HV_23.40a*356:7 |* tasya putraata tv sd % agn kulavardhanam // HV_23.40 // [k: M1-3 for 40c-d subst.: :k] vikarasya sutas tv sd $ agadakulavardhana | *HV_23.40*357 | [k: K1.3.4 2.3 V1 Dn Ds D1.3.4.6 (K2 after 40b; V2 after the repetition ofline 3 of *363) ins.: :k] bhaddarbhasuto yas tu $ rj nmnbhanman | *HV_23.40*358:1 | tasya patndvayam csc $ caidyasyaite sute ubhe | *HV_23.40*358:2 | yaodev ca sattv ca $ tbhy vaa sa bhidhyate || *HV_23.40*358:3 | jayadrathas tu rjendra $ yaodevy vyajyata | *HV_23.40*358:4 | brahmakatrottara sattvy $ vijayo nma viruta || *HV_23.40*358:5 | vijayasya dhti putras $ tasya putro dhtavrata | *HV_23.40*358:6 | dhtavratasya putras tu $ satyakarm mahvrata || *HV_23.40*358:7 | satyakarmasuta cpi $ stas tv adhirathas tu vai | *HV_23.40*358:8 | ya kara pratijagrha $ tata karas tu staja || *HV_23.40*358:9 | etad va kathita sarva $ kara prati mahbalam | *HV_23.40*358:10 | karasya vasenas tu $ vas tasytmaja smta | *HV_23.40*358:11 | [k: K2 after line 8 of *358 ins.: :k] dhrmika sarvavaras tu $ senastasytmajo 'bhavat | *HV_23.40*358A | ete 'gavaaj sarve $ rjna krtit may & satyavrat mahtmna % prajvanto mahrath // HV_23.41 // ceyos tu mahrja $ raudrvatanayasya vai & ӭu vaam anuprokta % yatra jto 'si prthiva // HV_23.42 // [k: all Mss. (except 1 1 M1-3; N and T3.4 after an addl. colophon)ins.: :k] {vaiapyana uvca} andhyas tu rjarir $ ceyu caikar smta | *HV_23.42*359:1 | ceyor jvalan nma $ bhry vai takaktmaj | *HV_23.42*359:2 | ceyutanayo rjan $ matinro mahpati & matinrasut csas % traya paramadhrmik // HV_23.43 // tasurogho 'pratiratha $ subhu caiva dhrmika & [k: K 2.3 V B D T2-4 G (T1 after 43d) ins.: :k] gaur kany cavikhyt $ mndhtjanan ubh | *HV_23.44*360 | sarve vedavratasnt % brahmay satyavdina // HV_23.44 // [k: K2-4 2.3 V B D (except D6) T G1.3-5 (K1 after *360) ins.: :k] sarvektstr balina $ sarve yuddhavirad | *HV_23.44*361:1 | putro 'pratirathasyst $ kava samabhavan npa | *HV_23.44*361:2 | medhtithi sutas tasya $ yasmt kvo 'bhavad dvija | *HV_23.44*361:3 | il nma tu yasyst $ kany vai janamejaya & brahmavdiny adhitr ca % tasus tm adhyagacchata // HV_23.45 // taso suraugho rjarir $ dharmanetro mahya & brahmavd parkrntas % tasya bhryopadnav // HV_23.46 // upadnav sutl lebhe $ caturas tn suraughata & [k: 1 ins.: :k] tata cotpdaym sa $ catura purunandann | *HV_23.47*362 | duantam atha suanta % pravram anagha tath // HV_23.47 // duantasya tu dydo $ bharato nma vryavn & sa sarvadamano nma % ngyutabalo mahn // HV_23.48 // cakravart suto jaje $ duantasya mahya & akuntaly bharato % yasya nmn stha bhrat // HV_23.49 // [k: K 2.3 V B2 D (except D6) ins.: :k] duanta prati rja $ vg uvcarri | *HV_23.49*363:1 | mt bhastr pitu putro $ yena jta sa eva sa | *HV_23.49*363:2 | bharasva putra duanta $ mvamasth akuntalm || *HV_23.49*363:3 | retodh putra unnayati $ naradeva yamakayt | *HV_23.49*363:4 | tva csya dht garbhasya $ satyam ha akuntal | *HV_23.49*363:5 | bharatasya vinaeu $ tanayeu mahpate & mt tta kopea % yath te kathita tad // HV_23.50 // bhaspater agirasa $ putro rjan mahmuni & ayjayad bharadvjo % mahadbhi kratubhir vibhu // HV_23.51 // [k: N (except 1 1 D6) T3.4 ins.: :k] atraivodharantma $ bharadvjasya dhmata | *HV_23.51*364:1 | dharmasakramaa cpi $ marudbhir bharatya vai | *HV_23.51*364:2 | prva tu vitathe tasya $ kte vai putrajanmani & tato 'tha vitatho nma % bharadvjt suto 'bhavat // HV_23.52 // [k: N (except 1 1 D6) T3.4 ins.: :k] tato 'tha vitathe jte $ bharatas tu diva yayau | *HV_23.52*365:1 | vitatha cbhiicytha $ bharadvjo vana yayau | *HV_23.52*365:2 | [k: K2 2 V3 D3 after *365 cont.: :k] vitathasya tu dydo $ bhuvamanyur babhva ha | *HV_23.52*366:1 | mahbhtopam cm $ catvro bhuvamanyuj | *HV_23.52*366:2 | bhatkatro mahvryo $ naro grgya ca vryavn || *HV_23.52*366:3 | narasya skti putras $ tasya putrau mahbalau | *HV_23.52*366:4 | varav rantideva ca $ te ca ktyyan smt || *HV_23.52*366:5 | dyd api grgyasya $ ibir vidvn babhva ha | *HV_23.52*366:6 | smt aibys tato grgy $ katrotpann dvijtaya || *HV_23.52*366:7 | mahvryasuta csd $ dhmn nmn purukaya | *HV_23.52*366:8 | tasya bhry vil tu $ suuve tat sutatrayam | *HV_23.52*366:9 | traiykaa pukaria $ ttya suuve kapim || *HV_23.52*366:10 | kapn pravar hy ete $ traya prokt maharaya | *HV_23.52*366:11 | grgy saktaya kpy $ katrotpann dvijtaya | *HV_23.52*366:12 | saritgirasa paka $ sarve jt mahbal || *HV_23.52*366:13 | bhatkatrasya dyda $ suhotro nma dhrmika | *HV_23.52*366:14 | suhotrasya tu dydo $ hast nma babhva ha | *HV_23.52*366:15 | teneda nirmita prva $ pura gajasamhvayam || *HV_23.52*366:16 | hastina cpi dyds $ traya paramakrtaya | *HV_23.52*366:17 | ajamŬhasya putrs tu $ jt kurukulodvaha || *HV_23.52*366:18 | tapaso 'nte sumahato $ rjo vddhasya dhrmik | *HV_23.52*366:19 | bharadvjaprasdena $ jt vaavivardhan || *HV_23.52*366:20 | ajamŬhasya keiny $ kava samabhavat suta | *HV_23.52*366:21 | medhtithi sutas tasya $ tasmt kvyan smt | *HV_23.52*366:22 | sa cpi vitatha puträ $ janaym sa paca vai & suhotra sutahotra % gaya garga tathaiva ca // HV_23.53 // [k: T3 ins.: :k] suhotrasya ca putras tu $ cyavano nma dhrmika | *HV_23.53*367 | kapila ca mahtmna $ sutahotu sutadvayam & kika ca mahsattvas % tath gtsamati prabhu // HV_23.54 // tath gtsamate putr $ brhma katriy via & kyasya kayo rjan % putro drghataps tath // HV_23.55 // babhva drghatapaso $ vidvn dhanvatari suta & dhanvatares tu tanaya % ketumn iti viruta // HV_23.56 // ath ketumata putro $ vro bhmaratha smta & [k: K4 V2 Dn D2 T2 ins.: :k] suto bhmarathasysd $ divodsaprajevara | *HV_23.57*368 | divodsa iti khyta % sarvarakapraana // HV_23.57 // etasminn eva kle tu $ pur vras npa & ny niveaym sa % kemako nma rkasa // HV_23.58 // apt hi s matimat $ nikumbhena mahtman & ny varasahasra vai % bhavitrti nararabha // HV_23.59 // tasy tu aptamtry $ divodsa prajevara & viaynte pur ramy % gomaty sanyaveayat // HV_23.60 // [k: Dn G(ed.) ins.: :k] bhadrareyasya prva tu $ pur vrasbhavat | *HV_23.60*369:1 | yaduvaaprastasya $ tapasy abhiratasya ca | *HV_23.60*369:2 | bhadrareyasya putr $ atam uttamadhanvinm & hatv niveaym sa % divodsa prajevara // HV_23.61 // divodsasya putras tu $ vro rj pratardana & pratardanasya putrau dvau % vatso bhrgava eva ca // HV_23.62 // alarko rjaputra ca $ rj sanatimn bhuvi & hehayasya tu dydya % htavn vai mahpati // HV_23.63 // jahre pitdydya $ divodsahta balt & [k: K2 ins.: :k] tasynvaye suhotro 'bhd $ rj paramadhrmika | *HV_23.64*370 | bhadrareyasya putrea % durdamena mahtman \ divodsena blo hi # ghay sa visarjita // HV_23.64 // aratho nma npa $ suto bhmarathasya vai & tena putreu bleu % prahta tasya bhrata \ vairasynta mahrja # katriyea vidhitsat // HV_23.65 // [k: K4 ins.: :k] so 'py eva putrasahra $ kurvan pacatvamgata | *HV_23.65*371 | alarka kirjas tu $ brahmaya satyasagara & [k: K1 ins.: :k] alarka prati rjna $ loko gta purtanam | *HV_23.66*372 | ai varasahasri % ai varaatni ca // HV_23.66 // [k: K1.4 2.3 V B Dn Ds D2.4.5 T1.4 G1.3.4 ins.: :k] tasystsumahadrjya $ rpayauvanalina | *HV_23.66*373 | yuv rpea sapanna $ st kikulodvaha & lopmudrprasdena % paramyur avpa sa // HV_23.67 // vayaso 'nte mahbhur $ hatv kemakarkasam & ramy niveaym sa % pur vras npa // HV_23.68 // alarkasya tu dyda $ kemo nma mahya & [k: 1.3 V1.2 B2.3 Dn Ds G(ed.) ins.: :k] kemako nma prthiva | *HV_23.69a*374:1 |* kemakasya tu putro vai | *HV_23.69a*374:2 |* kemasya ketumn putro % varaketus tato 'bhavat // HV_23.69 // varaketos tu dydo $ vibhur nma prajevara & nartas tu vibho putra % sukumras tato 'bhavat // HV_23.70 // sukumrasya putras tu $ satyaketur mahratha & suto 'bhavan mahtej % rj paramadhrmika \ [k: K4 ins.: :k] karantur nma npatis $ tasya putrau babhvatu | *HV_23.71*375:1 | brahmayau satyasapannau $ bhrgo vatsas tathaiva ca | *HV_23.71*375:2 | vatsasya vatsabhmis tu # bhrgabhmis tu bhrgavt // HV_23.71 // ete tv agirasa putr $ jt vae 'tha bhrgave & brhma katriy vaiy % dr ca bharatarabha // HV_23.72 // [k: D6 T1.2.4 G M4 ins.: :k] karmabhis te tapomlai $ sthitkurukulodvaha | *HV_23.72*376 | suhotrasya bhat putro $ bhatas tanays traya & ajamŬho dvimŬha ca % purumŬha ca vryavn // HV_23.73 // ajamŬhasya patnyas tu $ tisro vai yaasnvit & nl ca kein caiva % dhmin ca vargan // HV_23.74 // ajamŬhasya keiny $ jaje jahnu pratpavn & ya jahre mahsattra % sarvamedham mahmakham // HV_23.75 // patilobhena ya gag $ vitate 'bhisasra ha & necchata plvaym sa % tasya gag ca tat sada // HV_23.76 // tay ca plvita dv $ yajava samantata & sauhotrir abravd gag % kruddho bharatasattama // HV_23.77 // ea te triu lokeu $ sakipypa pibmy aham & asya gage 'valepasya % sadya phalam avpnuhi // HV_23.78 // tata pt mahtmno $ gag dv maharaya & upaninyur mahbhg % duhittvya jhnavm // HV_23.79 // yuvanvasya putr tu $ kver jahnur vahat & gagpena dehrdha % yasy pacn nadktam // HV_23.80 // jahnos tu dayita putro $ ajako nma vryavn & ajakasya tu dydo % balkvo mahpati // HV_23.81 // babhva mgayla $ kuikas tasya ctmaja & pahlavai saha savddho % rj vanacarai sa ha // HV_23.82 // kuikas tu tapas tepe $ putram indrasama prabhu & labheyam iti ta akras % trsd abhyetya jajivn // HV_23.83 // sa gdhir abhavad rj $ maghavn kauika svayam & vivmitras tu gdheyo % rj vivaratha ca ha // HV_23.84 // vivajid vivakc caiva $ tath satyavat npa & ckj jamadagnis tu % satyavatym ajyata // HV_23.85 // vivmitrasya tu sut $ devartdaya smt & prakhyts triu lokeu % te nmni me ӭu // HV_23.86 // devarav kati caiva $ yasmt ktyyan smt & lpatir hirayko % reur yasytha reuk // HV_23.87 // sktyo glavo rjan $ maudgalyaveti virut & te khytni gotri % kauikn mahtmanm // HV_23.88 // pino babhrava caiva $ dhnajayys tathaiva ca & prthiv devart ca % slakyanasaurav // HV_23.89 // lohity yamadta ca $ tath krūaya smt & virut kauik rjas % tathnye saindhavyan \ yantaravivhy ca # kauik bahava smt // HV_23.90 // pauravasya mahrja $ brahmare kauikasya ca & sabandho hy asya vae 'smin % brahmakatrasya viruta // HV_23.91 // vivmitrtmajn tu $ unaepo 'graja smta & bhrgava kauikatva hi % prpta sa munisattama // HV_23.92 // abardaya ca saptnye $ vivmitrasya vai sut & dadvatsuta cpi % vivmitrd athëaka // HV_23.93 // aakasya suto lauhi $ prokto jahnugao may & jamŬho 'paro vaa % ryat bharatarabha // HV_23.94 // ajamŬht tu nly vai $ suntir udapadyata & purujti suntes tu % bhyva purujtita // HV_23.95 // bhyvatanay paca $ babhvur amaropam & mudgala sjaya caiva % rj bhadius tath // HV_23.96 // yavnara ca vikrnta $ kmilva ca pacama & paceme rakayla % denm iti virut // HV_23.97 // pacn viddhi päcln $ sphtn puyajanvtn & ala sarakae te % päcl iti virut // HV_23.98 // mudgalasya tu dydo $ maudgalya sumahya & [k: K 2.3 V B D T4 G4 ins.: :k] sarva ete mahtmna $ katropetdvijtaya | *HV_23.99*377:1 | ete hy agirasa paka $ sarit kavamaudgal || *HV_23.99*377:2 | mudgalasya suto jyeho $ brahmari sumahtap | *HV_23.99*377:3 | indrasen yato garbha % vadhryava pratyapadyata // HV_23.99 // [k: N (except 1 1) T1.2.4 G M4 ins.: :k] vadhryavn mithunajaje $ menakym iti ruti | *HV_23.99*378:1 | divodsa ca rjarir $ ahaly ca yaasvin || *HV_23.99*378:2 | aradvatasya dydam $ ahaly saprasyata | *HV_23.99*378:3 | atnandam ireha $ tasypi sumahya | *HV_23.99*378:4 | putra satyadhtir nma $ dhanurvedasya praga || *HV_23.99*378:5 | tasya satyadhte reto $ dvpsarasam agrata | *HV_23.99*378:6 | atha skanna arastambe $ mithuna samapadyata || *HV_23.99*378:7 | kpay tac ca jagrha $ atanur mgay gata | *HV_23.99*378:8 | kpa smta sa vai tasmd $ gautam ca kp tath | *HV_23.99*378:9 | ete radvat prokt $ ete te gautam smt || *HV_23.99*378:10 | ata rdhva pravakymi $ divodsasya satatim | *HV_23.99*378:11 | divodsasya dydo $ brahmarir mitrayur npa || *HV_23.99*378:12 | maitrey tata somo $ maitreys tu tata smt | *HV_23.99*378:13 | ete vipacit pak $ katropets tu bhrgav | *HV_23.99*378:14 | st pacavana putra $ sjayasya mahtmana & suta pacavanasypi % somadatto mahpati // HV_23.100 // somadattasya dyda $ sahadevo mahya & sahadevasuta cpi % somako nma prthiva // HV_23.101 // [k: N (except 1 1) T2.4 G M4 ins.: :k] ajamŬht punar jta $ ke vae tu somaka | *HV_23.101*379 | somakasya suto jantur $ yasya putraata babhau & te yavyn pato % drupadasya pit prabhu // HV_23.102 // [k: N (except 1 1) T1.2.4 G M4 ins.: :k] dhadyumna tudrupadd $ dhaketu ca tatsuta || *HV_23.102*380:1 | jamŬh smt hy ete $ mahtmnas tu somak | *HV_23.102*380:2 | putrm ajamŬhasya $ somakatva mahtmana | *HV_23.102*380:3 | mahi tv ajamŬhasya $ dhmin putragddhin & tty tava prve % janan pthivpate // HV_23.103 // s tu putrrthin dev $ vratacarysamhit & tapo varata tepe % strbhi paramaducaram // HV_23.104 // hutvgni vidhivat s tu $ pavitramitabhojan & agnihotrakuev eva % suvpa janamejaya // HV_23.105 // dhminy sa tay devy $ ajamŬha sameyivn & ka s janaym sa % dhmavara sudaranam // HV_23.106 // kt savarao jaje $ kuru savarat tath & ya praygd apakramya % kuruketra cakra ha // HV_23.107 // [k: 2.3 V2 Ds D3-5 (V1 after 108b) ins.: :k] tad vaitat sa mahbhgo $ vari subahny atha | *HV_23.107*381:1 | tapyamne tad akro $ yatrsya varado babhau | *HV_23.107*381:2 | puya ca ramaya ca $ puyakdbhir nievitam & tasynvavya sumahn % yasya nmn stha kaurav // HV_23.108 // kuro ca putr catvra $ sudhanv sudhanus tath & parkic ca mahbhu % pravara crimejaya // HV_23.109 // [k: all Mss. (except 1 1 M1-3; K2 after 107b; 3 V1 B3 after 110b)ins.: :k] sudhanvanas tu dyda $ suhotro matimn smta | *HV_23.109*382:1 | cyavanas tasya putras tu $ rj dharmrthakovida || *HV_23.109*382:2 | cyavant ktayajas tu $ iv yajai sa dharmavit | *HV_23.109*382:3 | viruta janaym sa $ putram indrasakha npa || *HV_23.109*382:4 | caidyoparicara vra $ vasu nmntarikagam | *HV_23.109*382:5 | caidyoparicarj jaje $ girik sapta mnavn || *HV_23.109*382:6 | mahratho magadharì $ viruto yo bhadratha | *HV_23.109*382:7 | pratyagraha kua caiva $ yam hur maivhanam | *HV_23.109*382:8 | mruta ca yadu caiva $ matsyakl ca sattama || *HV_23.109*382:9 | bhadrathasya dyda $ kugro nma viruta | *HV_23.109*382:10 | kugrasytmajo vidvn $ abho nma vryavn || *HV_23.109*382:11 | dydas tasya vikrnto $ rj satyahita smta | *HV_23.109*382:12 | tasya putra sa dharmtm $ nmn rjas tu jajivn | *HV_23.109*382:13 | rjasya sabhava putro $ yasya jaje sa vryavn || *HV_23.109*382:14 | akale dve sa vai jto $ jaray sadhita sa tu | *HV_23.109*382:15 | jaray sadhito yasmj $ jarsadhas tata smta || *HV_23.109*382:16 | sarvakatrasya jetsau $ jarsadho mahbala | *HV_23.109*382:17 | jarsadhasya putro vai $ sahadeva pratpavn || *HV_23.109*382:18 | sahadevtmaja rmn $ udyi sa mahya | *HV_23.109*382:19 | udyir janaym sa $ putra paramadhrmikam | *HV_23.109*382:20 | rutadharmeti nmna $ magadhn yo 'vasad vibhu | *HV_23.109*382:21 | [k: K1 Dn Ds D2.3 after line 11 of *382 ins.: :k] vabhasya tudyda $ pupavn nma dhrmika | *HV_23.109*382A | parkitas tu tanayo $ dhrmiko janamejaya & [k: K 2 V2.3 B1.2 D T G1-4 (V1 B3 after *382; 3 after the second occurrence of 10a-b repeated after *382) ins.: :k] janamejayasya dyds $ traya eva mahrath | *HV_23.110*383 | [k: K1-3 2.3 V B1 Ds D1-4 after *383 cont.: :k] jahnos tukathayiymi $ yatra jto 'si prthiva || *HV_23.110*384:1 | jahnus tv ajanayat putra $ suratha nma bhmipam | *HV_23.110*384:2 | rutaseno 'grasenau ca % bhmasena ca nmata // HV_23.110 // [k: K2-4 2.3 V B D (except D6) T3.4 ins.: :k] ete sarve mahbhg $ vikrnt balalina | *HV_23.110*385 | janamejayasya putrau tu $ suratho matims tath & surathasya tu vikrnta % putro jaje vidratha // HV_23.111 // vidrathasya dyda $ ka eva mahratha & dvitya sa babhau rj % nmn tenaiva sajita // HV_23.112 // dvv kau tava vae 'smin $ dvv eva ca parkitau & bhmasens trayo rjan % dvv eva janamejayau // HV_23.113 // kasya tu dvityasya $ bhmaseno 'bhavat suta & pratpo bhmasenasya % pratpasya tu tanu \ devpir bhlika caiva # traya eva mahrath // HV_23.114 // tano prasavas tv ea $ yatra jto 'si prthiva & bhlikasya tu rjya vai % saptabhlya vi pate // HV_23.115 // bhlikasya suta caiva $ somadatto mahya & jajire somadattt tu % bhrir bhrirav ala // HV_23.116 // updhyyas tu devn $ devpir abhavan muni & cyavanasya putra ktaka % ia csn mahtmana // HV_23.117 // tanus tv abhavad rj $ kaurav dhuradhara // HV_23.118 // [k: all Mss. (except 1 1 M1-3) ins.: :k] tanosapravakymi $ yatra jto 'si prthiva || *HV_23.118*386:1 | gga devavrata nma $ putra so 'janayat prabhu | *HV_23.118*386:2 | sa tu bhūma iti khyta $ pavn pitmaha | *HV_23.118*386:3 | kl vicitravrya tu $ janaym sa bhrata & tanor dayita putra % dharmtmnam akalmaam // HV_23.119 // kadvaipyanac caiva $ ketre vaicitravryake & dhtarëra ca pu ca % vidura cpy ajjanat // HV_23.120 // [k: all Mss. (except 1 1 M1-3; K1.3 2 V3 D1.2.4 after the firstoccurrence of 119a-b) ins.: :k] dhtarëras tu gndhry $ putrnajanayac chatam | *HV_23.120*387:1 | te duryodhana reha $ sarvem eva sa prabhu | *HV_23.120*387:2 | por dhanajaya putra $ saubhadras tasya ctmaja & abhimanyo parkit tu % pit tava janevara // HV_23.121 // ea te pauravo vao $ yatra jto 'si prthiva & turvasos tu pravakymi % druhyo cnor yados tath // HV_23.122 // turvasos tu suto vahnir $ vahner gobhnur tmaja & gobhnos tu suto rj % trinur aparjita // HV_23.123 // karadhamas tu trinor $ maruttas tasya ctmaja & anyas tv vikito rj % marutta kathitas tava // HV_23.124 // anapatyo 'bhavad rj $ yajv vipuladakia & duhit samat nma % tasyst pthivpate // HV_23.125 // dakirtha hi s datt $ savartya mahtmane & duanta paurava cpi % lebhe putram akalmaam // HV_23.126 // eva yayte pena $ jarsakramae tad & paurava turvasor vaa % pravivea npottama // HV_23.127 // duantasya tu dyda $ arutthma prajevara & arutthmd athkrŬa % catvras tasya ctmaj // HV_23.128 // pya ca kerala caiva $ kola cola ca prthiva & te janapad spht % pya cola ca keral // HV_23.129 // druhyos tu tanayo rjan $ babhrusena ca prthiva & agrasetus tatputro % marut patir ucyate // HV_23.130 // yauvanvena samare $ kcchrea nihato bal & yuddha sumahad sd dhi % msn pari caturdaa // HV_23.131 // agrasya tu dydo $ gndhro nma prthiva & khyyate yasya nmn vai % gndhraviayo mahn \ gndhradeaj caiva # turag vjin var // HV_23.132 // anos tu putro dharmo 'bhd $ dhtas tasytmajo 'bhavat & dhtt tu duduho jaje % pracets tasya ctmaja \ pracetasa sucets tu # krtit hy anavo may // HV_23.133 // [k: all Mss. (except 1 K1 1 M1-3) ins.: :k] yador vaapravakymi $ jyehasyottamatejasa | *HV_23.133*388:1 | vistareanuprvy ca $ gadato me nimaya | *HV_23.133*388:2 | [k: D2 after *388 cont.: :k] yasya ravaamtrea $ ptakebhyapramucyate | *HV_23.133*389 | babhvus tu yado putr $ paca devasutopam & sahasrada payoda ca % kro nlo 'jikas tath // HV_23.134 // sahasradasya dyds $ traya paramadhrmik & [k: D2 ins.: :k] atajin nma prthiva | *HV_23.135a*390:1 |* atajita sut khyts | *HV_23.135a*390:2 |* hehaya ca haya caiva % rjan veuhayas tath // HV_23.135 // hehayasybhavat putro $ dharmanetra iti ruta & dharmanetrasya kntas tu % kntaputrs tato 'bhavan // HV_23.136 // [k: 1 K1 ins.: :k] shajasya mahims tu $ bhadrareya catatsuta | *HV_23.136*391 | [k: all Mss. (except 1 1 M1-3; K1 after *391) ins.: :k] shajan nmapur $ tena rj niveit || *HV_23.136*392:1 | shajasya tu dydo $ mahimn nma prthiva | *HV_23.136*392:2 | mhimat nma pur $ yena rj niveit || *HV_23.136*392:3 | sn mahimata putro $ bhadrareya pratpavn | *HV_23.136*392:4 | [k: K1.3.4 B2 Dn G3 after *392 (1 after *391) cont.: :k] vrasyadhipo rj $ kathita prvam eva tu | *HV_23.136*393 | [k: all Mss. (except 1 M1-3) after *392 (1 K1.3.4 B2 Dn G3 after *393)cont.: :k] bhadrareyasya dydo $ durdamo nma viruta || *HV_23.136*394:1 | durdamasya suto dhmn $ kanako nma nmata | *HV_23.136*394:2 | kanakasya tu dyd $ catvro lokavirut | *HV_23.136*394:3 | ktavrya ktauj ca $ ktadhanv tathaiva ca & ktgni ca caturtho 'bht % ktavryt tathrjuna // HV_23.137 // ya sa bhusahasrea $ saptadvpevaro 'bhavat & jigya pthivm eko % rathendityavarcas // HV_23.138 // sa hi varaata taptv $ tapa paramaducaram & dattam rdhaym sa % krtavryo 'trisabhavam // HV_23.139 // tasmai datto varn prdc $ caturo bhritejasa & prva bhusahasra tu % prrthita parama varam // HV_23.140 // adharme dhyamnasya $ sadbhi syn me nibarhaam & ugrea pthiv jitv % dharmeaivnurajanam // HV_23.141 // sagrmn subahƤ jitv $ hatv crn sahasraa & sagrme vartamnasya % vadha cbhyadhikd rae // HV_23.142 // tasya bhusahasra tu $ yudhyata kila bhrata & yogd yogevarasygre % prdurbhavati myay // HV_23.143 // teneya pthiv ktsn $ saptadvp sapattan & sasamudr sanagar % ugrea vidhin jit // HV_23.144 // tena saptasu dvpeu $ sapta yajaatni vai & prptni vidhin rj % ryante janamejaya // HV_23.145 // sarve yaj mahbho $ tasysan bhridaki & sarve käcanayp ca % sarve käcanavedaya // HV_23.146 // sarve devair mahrja $ vimnasthair alakt & gandharvair apsarobhi ca % nityam evopaobhit // HV_23.147 // yasya yaje jagau gth $ gandharvo nradas tath & vardstmajo vidvn % mahimn tasya vismita // HV_23.148 // na nna krtavryasya $ gati ysyanti prthiv & yajair dnais tapobhir v % vikramea rutena v // HV_23.149 // [k: K4 (marg.) ins.: :k] pactisahasri $ avyhatabala sam | *HV_23.149*395:1 | akarod arjuno rjya $ hari caivnvaha smaran | *HV_23.149*395:2 | anaavittasmarae $ bubhuje 'kayyaavasu | *HV_23.149*395:3 | sa hi saptasu dvpeu $ khag carm arsan & rath dvpn anucaran % yog sadyate nbhi // HV_23.150 // [k: K1-3 2.3 V B Dn Ds D2-6 T2 G1-3.5 M4 ins.: :k] anaadravyat caiva $ na oko na ca vibhrama | *HV_23.150*396:1 | prabhvea mahrja $ praj dharmea rakata || *HV_23.150*396:2 | sa sarvaratnabhk samr $ cakravart babhva ha | *HV_23.150*396:3 | sa eva pauplo 'bht $ ketrapla sa eva ca | *HV_23.150*396:4 | sa eva vy parjanyo $ yogitvd arjuno 'bhavat || *HV_23.150*396:5 | sa vai bhusahasrea $ jyghtakahinatvac | *HV_23.150*396:6 | bhti ramisahasrea $ aradva ca bhskara || *HV_23.150*396:7 | sa hi ngn manuyeu $ mhimaty mahdyuti | *HV_23.150*396:8 | karkoakasutä jitv $ pury tasy nyaveayat || *HV_23.150*396:9 | sa vai vega samudrasya $ prvkle 'mbujekaa | *HV_23.150*396:10 | krŬann iva bhujodbhinna $ pratisrota cakra ha || *HV_23.150*396:11 | luhit krŬat tena $ phenasragdmamlin | *HV_23.150*396:12 | caladrmisahasrea $ akitbhyeti narmad || *HV_23.150*396:13 | tasya bhusahasrea $ kubhyame mahodadhau | *HV_23.150*396:14 | bhayn niln nice $ ptlasth mahsur || *HV_23.150*396:15 | crktamahvci $ calanmnamahtimim | *HV_23.150*396:16 | mrutviddhaphenaugham $ vartakobhadusaham || *HV_23.150*396:17 | prvartayat tad rj $ sahasrea ca bhun | *HV_23.150*396:18 | devsurasamkipta $ krodam iva mandara || *HV_23.150*396:19 | mandarakobhacakit $ amtotpdaakit | *HV_23.150*396:20 | sahasotpatit bht $ bhma dv npottamam || *HV_23.150*396:21 | nat nicalamrdhno $ babhvus te mahorag | *HV_23.150*396:22 | syhne kadalkhaai $ kampits tasya vyun || *HV_23.150*396:23 | sa vai baddhv dhanur jybhir $ utsikta pacabhi arai | *HV_23.150*396:24 | lakea mohayitv tu $ sabala rvaa balt | *HV_23.150*396:25 | nirjityaiva samnya $ mhimaty babandha tam || *HV_23.150*396:26 | rutv tu baddha paulastya $ rvaa tv arjunena tu | *HV_23.150*396:27 | tato gatv pulastyas tam $ arjuna dade svayam | *HV_23.150*396:28 | mumoca raka paulastya $ pulastyennuycita || *HV_23.150*396:29 | yasya bhusahasrasya $ babhva jytalasvana | *HV_23.150*396:30 | yugnte tv ambudasyeva $ sphuato hy aaner iva || *HV_23.150*396:31 | aho bata mdhe vrya $ bhrgavasya yad acchinat | *HV_23.150*396:32 | rjo bhusahasra tu $ haima tlavana yath || *HV_23.150*396:33 | titena kad cit sa $ bhikita citrabhnun | *HV_23.150*396:34 | [k: 2.3 V B2.3 D5 after line 2 of *396 (Dn after line 3) ins.: :k] pactisahasri $ var vai nardhipa | *HV_23.150*396A | [k: B2 after line 13 of *396 ins.: :k] uvsa tm anusarann $ avagìhomahrava | *HV_23.150*396B:1 | cakroddhatavelntam $ aklaprvuddhata | *HV_23.150*396B:2 | sa bhikm adadd vra $ sapta dvpn vibhvaso & [k: K2 2.3 V B Dn Ds D2.3.5.6 T2 G1-3.5 M4 ins.: :k] purigrmagho ca $ viay caiva sarvaa | *HV_23.151*397:1 | jajvla tasya sarvi $ citrabhnur didhakay || *HV_23.151*397:2 | sa tasya puruendrasya $ prabhvea mahtmana | *HV_23.151*397:3 | dadha krtavryasya $ ail caiva vanni ca || *HV_23.151*397:4 | sa nyam rama ramya $ varuasytmajasya vai | *HV_23.151*397:5 | dadha balavadbhta $ citrabhnu sa haihaya | *HV_23.151*397:6 | ya lebhe varua putra $ pur bhsvantam uttamam | *HV_23.151*397:7 | vasiha nma sa muni $ khyta pava ity uta | *HV_23.151*397:8 | yatrpavas tu ta krodhc % chaptavn arjuna vibhu // HV_23.151 // yasmn na varjitam ida $ vana te mama hehaya & tasmt te dukara karma % ktam anyo hariyati \ arjuno nma kauravya # pava kuntinandana // HV_23.152 // [k: all Mss. (except 1 T1 M1-3; D6 T2 G M4 after 153b) ins.: :k] rmo nmamahbhur $ jmadagnya pratpavn | *HV_23.152*398 | chittv bhusahasra te $ pramathya taras bal & tapasv brhmaa ca tv % haniyati sa bhrgava // HV_23.153 // anaadravyat yasya $ babhvmitrakarana & prabhvea narendrasya % praj dharmea rakata // HV_23.154 // rmt tato 'sya mtyur vai $ tasya pn mahmune & vara caia hi kauravya % svayam eva vta pur // HV_23.155 // tasya putraatasysan $ paca e mahtmana & ktstr balina r % dharmtmno yaasvina // HV_23.156 // rasena ca ra ca $ dhokta ka eva ca & jayadhvaja ca nmnsd % vantyo npatir mahn \ krtavryasya tanay # vryavanto mahrath // HV_23.157 // jayadhvajasya putras tu $ tlajagho mahbala & tasya putr atkhys tu % tlajagh iti rut // HV_23.158 // te kule mahrja $ hehayn mahtmanm & vtihotr sujt ca % bhoj cvantayas tath // HV_23.159 // tauiker iti khyts $ tlajaghs tathaiva ca & bharat ca sujt ca % bahutvn nnukrtit // HV_23.160 // vaprabhtayo rjan $ ydav puyakarmia & vo vaadharas tatra % tasya putro 'bhavan madhu \ madho putraata tv sd # vaas tasya vaabhk // HV_23.161 // vad vaya sarve $ madhos tu mdhav smt & ydav yadun cgre % nirucyante ca hehay // HV_23.162 // [k: K1-3 2.3 V1.3 Dn Ds D3-5 ins.: :k] r ca ravr ca $ rasens tathnagha || *HV_23.162*399:1 | rasena iti khytas $ tasya deo mahtmana | *HV_23.162*399:2 | na tasya vittana syn $ naa pratilabhec ca sa & krtavryasya yo janma % kathayed iha nityaa // HV_23.163 // [k: 2.3 V1 D3 (V3 after 168) ins.: :k] vittav ca bhavec caiva $ dharmacaiva vivardhate | *HV_23.163*400:1 | yath sir yador jt $ tath svarge mahyate | *HV_23.163*400:2 | [k: 2.3 D3 (all these after an addl. colophon) V1 after *400 cont.: :k] {janamejaya uvca} kimartha tad vana dagdham $ pavasya mahtmana | *HV_23.163*401:1 | krtavryea vikramya $ tan me brhi prapcchata || *HV_23.163*401:2 | rakit sa hi rjari $ prajnm iti na rutam | *HV_23.163*401:3 | katha sa rakit bhtv $ naym sa tadvanam || *HV_23.163*401:4 | {vaiapyana uvca} dityo viprarpea $ krtavryam upasthita | *HV_23.163*401:5 | tptim ekm prayacchasva $ dityo 'ham upasthita || *HV_23.163*401:6 | {arjuna uvca} bhagavan kena tptis te $ bhaved brhi vibhvaso | *HV_23.163*401:7 | kda bhojana dadmi $ rutv te vidadhmy aham || *HV_23.163*401:8 | {vibhvasur uvca} sthvara dehi me sarvam $ hra vadat vara | *HV_23.163*401:9 | tena tpsir bhaven mahya $ tena tui ca prthiva || *HV_23.163*401:10 | {arjuna uvca} na akya sthvara sarva $ tejas mnuea tu | *HV_23.163*401:11 | nirdagdhu tapat reha $ tvm eva praammy aham || *HV_23.163*401:12 | {ditya uvca} tuas te 'ha arn dadmi $ ckayn sarvatomukhn | *HV_23.163*401:13 | ye [pra]kipt sajvalanti $ mama tejasamanvit || *HV_23.163*401:14 | vias tejas me 'dya $ sthvara oayiyasi | *HV_23.163*401:15 | uka bhasma kariymi $ tena tptir nardhipa || *HV_23.163*401:16 | tata ars taddityo $ arjunya tad dadau | *HV_23.163*401:17 | tata sa prcyam adahat $ sthvara sarvam eva tat || *HV_23.163*401:18 | ramn atha grm ca $ gho ca nagary api | *HV_23.163*401:19 | tapovanni ramyi $ vanny upavanni ca || *HV_23.163*401:20 | eva sa prcyam adahat $ tata sarva pradakiam | *HV_23.163*401:21 | nirvk nist bhmir $ dagdh s yogatejas || *HV_23.163*401:22 | etasminn eva kle tu $ pavo jalam rita | *HV_23.163*401:23 | daa varasahasri $ jalavs mahn i || *HV_23.163*401:24 | pre vrate mahtej $ udatihan mahn i | *HV_23.163*401:25 | krodhc chapa rjari $ krtita vai yath may | *HV_23.163*401:26 | ete yaytiputr $ paca va vi pate & krtit lokavr % ye lokn dhrayanti vai \ bhtnva mahrja # paca sthvarajagamam // HV_23.164 // rutv pacavisarga tu $ rj dharmrthakovida & va bhavati pacnm % tmajn tathevara // HV_23.165 // labhet paca var caia $ durlabhn iha laukikn & yu krti dhana putrn % aivarya bhya eva ca \ dhrac chravac caiva # pacavargasya bhrata // HV_23.166 // [k: T3 ins.: :k] lobhate manuja raihya $ sarvappai pramucyate | *HV_23.166*402 | kroos tu ӭu rjendra $ vaam uttamapruam & yador vaadharasyeha % yajvana puyakarmaa // HV_23.167 // kroor hi vaa rutvema $ sarvappai pramucyate & yasynvavyajo viur % harir vikulaprabhu // HV_23.168 // [h: HV (CE) chapter 24, transliterated by Christophe Vielle :h] {vaiapyana uvca} gndhr caiva mdr ca $ kroor bhrye babhvatu & gndhr janaym sa % anamitra mahbalam // HV_24.1 // mdr yudhjita putra $ tato vai devamŬhuam & te vaas tridh bhto % vn kulavardhana // HV_24.2 // mdry putrau tu jajte $ rutau vyandhakv ubhau & jajte tanayau ve % vaphalka citrakas tath // HV_24.3 // vaphalkas tu mahrja $ dharmtm yatra vartate & nsti vydhibhaya tatra % nvarabhayam apyuta // HV_24.4 // kad cit kirjasya $ vibhor bharatasattama & tri vari viaye % nvarat pkasana // HV_24.5 // sa tatra vsaym sa $ vaphalka paramrcitam & vaphalkaparivarte ca % vavara harivhana // HV_24.6 // [k: K2 2.3 V1.3 B2.3 Dn D4 G(ed.) ins.: :k] s mtur udarasth tu $ bahnvaragan kila | *HV_24.6*403:1 | nivasant na vai jaje $ garbhasth t pitbravt || *HV_24.6*403:2 | jyasva ghra bhadra te $ kimartham iha tihasi | *HV_24.6*403:3 | provca caina garbhasth $ kany g ca dine dine || *HV_24.6*403:4 | yadi dady tato 'dyha $ jyayiymi t pit | *HV_24.6*403:5 | tathety uvca ta csy $ pit kmam aprayat | *HV_24.6*403:6 | vaphalka kirjasya $ sut bhrym avindata & gndin nma s g tu % dadau vipreu nityaa // HV_24.7 // dt yajv ca dhra ca $ rutavn atithipriya & akrra suuve tasmc % chvaphalkd bhridakia // HV_24.8 // upamadgus tath madgur $ mdara crimejaya & arikepas tathopeka % atrughno 'thrimardana // HV_24.9 // carmabhd yudhivarm ca $ gdhramojs tathntaka & vhaprativhau ca % sundar ca vargan // HV_24.10 // [k: 1 K1.3.4 D4.5 ins.: :k] virut smbamahi $ kany csyapunarnav | *HV_24.10*404:1 | rpayauvanasapann $ sarvabhtamanohar || *HV_24.10*404:2 | akrrt kikanyy $ satyaketur ajyata | *HV_24.10*404:3 | akrreaugraseny tu $ sugtry kurunandana & prasena copadeva ca % jajte devavarcasau // HV_24.11 // citrakasybhavan putr $ pthur vipthur eva ca & avagrvo 'vabhu ca % suprvakagaveaau // HV_24.12 // arianemir ava ca $ sudharm dharmabht tath & subhur bahubhu ca % ravihravae striyau // HV_24.13 // amaky janaym sa $ ra vai devamŬhuam & mahiy jajire rd % bhojyy puru daa // HV_24.14 // vasudevo mahbhu $ prvam nakadundubhi & jaje yasya prastasya % dundubhya pradan divi // HV_24.15 // nakn ca sahrda $ sumahn abhavad divi & papta pupavara ca % rasya bhavane mahat // HV_24.16 // manuyaloke ktsne 'pi $ rpe nsti samo bhuvi & yasyst purugryasya % knti candramaso yath // HV_24.17 // devabhgas tato jaje $ tato devarav puna & andhi kanavako % vatsavn atha gjima // HV_24.18 // yma amko gaƫa $ paca csya vargan & pthukrti pth caiva % rutadev rutarav \ rjdhidev ca tath # pacait vramtara // HV_24.19 // [k: K2 2 Dn Ds2 D3.5 ins.: :k] pth duhitara vavre $ kuntis tkurunandana | *HV_24.19*405:1 | ra pjyya vddhya $ kuntibhojya t dadau | *HV_24.19*405:2 | tasmt kuntti vikhyt $ kuntibhojtmaj pth | *HV_24.19*405:3 | kuntyasya rutadevym $ agdhnu suuve npa & [k: M4 ins.: :k] rutadevy kekayas tu $ paca putrn akalman | *HV_24.20*406:1 | sutardanapurogs tu $ janaym sa bhrata || *HV_24.20*406:2 | rjdhidev rjendra $ putrau paramadharmikau | *HV_24.20*406:3 | vindnuvindv vantyau $ suuve bharatarabha | *HV_24.20*406:4 | rutaravy caidyas tu % iuplo mahbala // HV_24.20 // [k: K4 ins.: :k] yo hato rjasye vai $ kena sumahtman | *HV_24.20*407 | hirayakaipur yo 'sau $ daityarjo 'bhavat pur & pthukrty tu sajaje % tanayo vddhaarmaa // HV_24.21 // karƫdhipater vro $ dantavaktro mahbala & pth duhitara cakre % kauntyas t pur vahat // HV_24.22 // yasy sa dharmavid rj $ dharmd jaje yudhihira & bhmasenas tath vtd % indrc caiva dhanajaya \ loke 'pratiratho vra # akratulyaparkrama // HV_24.23 // anamitrc chanir jaje $ kanihd vinandant & aineya satyakas tasmd % yuyudhnas tu styaki // HV_24.24 // [k: 1 K1.3.4 Dn D4.5 ins.: :k] asago yuyudhnasya $ bhmis tasybhavatsuta | *HV_24.24*408:1 | bhmer yugadhara putra $ iti vaa sampyate | *HV_24.24*408:2 | uddhavo devabhgasya $ mahbhga suto 'bhavat & paitn para prhur % devaravasam uddhavam // HV_24.25 // [k: M4 for 25c-d subst.: :k] paita nma rjendra $ lebhe devaravsutam | *HV_24.25*409 | amaky alabhatpatnyam $ andhi yaasvinam & nivttaatru atrughna % rutadev vyajyata // HV_24.26 // rutadevprajtas tu $ naidir ya pariruta & [k: M1-3 for 27a-b subst.: :k] rutadevt tu naidi $ so 'smbhir yapariruta | *HV_24.27*410 | ekalavyo mahrja % nidai parivardhita // HV_24.27 // [k: K2 ins.: :k] vasudevasya vai putro $ vsudeva pratpavn | *HV_24.27*411 | vatsvate tv aputrya $ vasudeva pratpavn & adbhir dadau suta vra % auri kauikam aurasam // HV_24.28 // [k: M1-3 for 28c-d subst.: :k] dadau putra svaka auri $ kumramamitaujasam | *HV_24.28*412 | gaƫya tv aputrya $ vivakseno dadau sutam & crudea sucru ca % pacla ktalakaam // HV_24.29 // asagrmea yo vro $ nvartata kad cana & raukmieyo mahbhu % kanyn bharatarabha // HV_24.30 // vyasn sahasri $ ya ynta phato 'nvayu & crn adyopayokyma % crudeahatn iti // HV_24.31 // tantrijas tantripla ca $ sutau kanavakasya tu & vra cvahanu caiva % vrau tv atha gjimau // HV_24.32 // ymaputra sumitras tu $ amko rjyam vahat & [k: all Mss. (except M1-3) Cn ins.: :k] jugupsamno bhojatvd $ rjasyamavpa sa | *HV_24.33*413 | ajtaatru atr % jaje tasya vinana // HV_24.33 // vasudevasya tu sutn $ krtayiymy tä ӭu // HV_24.34 // ves trividham eta tu $ bahukha mahaujasam & [k: T3 ins.: :k] praktnupayuktatvd $ vistarn nnukrtanam | *HV_24.35*414 | dhrayan vipula vaa % nnarthair iha yujyate // HV_24.35 // [h: HV (CE) chapter 25, transliterated by Christophe Vielle :h] {vaiapyana uvca} paurav rohi nma $ bhlikasytmaj npa & jyeh patn mahrja % dayitnakadundubhe // HV_25.1 // [k: After the ref., all Mss. (except 1 1 M1-3) ins.: :k] y patnyo vasudevasya $ caturdaa vargan | *HV_25.0*415:1 | paurav rohi nma $ madirpi tathpar | *HV_25.0*415:2 | vaikh ca tath bhadr $ sunmn caiva pacam || *HV_25.0*415:3 | sahadev ntidev $ rdev devarakit | *HV_25.0*415:4 | vkadevy upadev ca $ devak caiva saptam || *HV_25.0*415:5 | sutanur vaav caiva $ dve ete paricrike | *HV_25.0*415:6 | lebhe jyeha suta rma $ raa aham eva ca & durdama damana vabhra % pirakakunarau // HV_25.2 // citr nma kumr ca $ rohitanay nava & citr subhadreti punar % vikhyt kurunandana // HV_25.3 // vasudevc ca devaky $ jaje aurir mahya & [k: D2 ins.: :k] krtimanta suea ca $ bhadrasenam udradh | *HV_25.4*416:1 | mtyu samardana bhadra $ sakaraam ahvaram | *HV_25.4*416:2 | vipula tev aatamo $ svayam eva hari kila | *HV_25.4*416:3 | rmc ca niaho jaje % revaty dayita suta // HV_25.4 // subhadry rath prthd $ abhimanyur ajyata & akrrt kikanyy % satyaketur ajyata // HV_25.5 // vasudevasya bhrysu $ mahbhgsu saptasu & ye putr jajire r % namatas tn nibodhata // HV_25.6 // bhoja ca vijaya caiva $ ntidevsutv ubhau & [k: K1 (K3 after 7d) ins.: :k] upsaga vara lebhe $ tanayadevarakit | *HV_25.7*417 | vkadeva sunmy % gada csy sutv ubhau \ agvaha mahtmna # vkadev vyajyata // HV_25.7 // [k: K1.3 D4 ins.: :k] vijaya lomapda ca $ vardhamna ca devak || *HV_25.7*418:1 | ete svaya mahtman $ upadevy ca jajire | *HV_25.7*418:2 | sutan ca narv ca $ aurer st parigraha || *HV_25.7*418:3 | paura ca kapila caiva $ vasudevasutv ubhau | *HV_25.7*418:4 | narkhy kapilo jaje $ paura ca sutansuta | *HV_25.7*418:5 | tayor npo 'bhavat paura $ kapilas tu vana yayau || *HV_25.7*418:6 | prvy samabhavad dvpo $ vasudevn mahbala | *HV_25.7*418:7 | jar nma nidn $ prabhu sarvadhanumatm | *HV_25.7*418:8 | kany trigartarjasya $ bhart vai iiryaa & jijs paurue cakre % na caskande 'tha pauruam // HV_25.8 // [k: V2 ins.: :k] kyasasamcakhyo $ na pumstva napusaka | *HV_25.8*419 | kyasasamaprakhyo $ vare dvdaame tad & mithybhiapto grgyas tu % manyunbhisamrita \ ghoakanym updya # maithunyopacakrame // HV_25.9 // gopl tv apsars tasya $ gopastrveadhri & dhraym sa grgyasya % garbha durdharam acyutam // HV_25.10 // mnuy gargyabhryy $ niyogc chlapina & sa klayavano nma % jaje rj mahbala \ vaprvrdhakys tam # avahan vjino rae // HV_25.11 // aputrasya sa rjas tu $ vavdhe 'ntapure iu & yavanasya mahrja % sa klayavano 'bhavat // HV_25.12 // sa yuddhakmo npati $ paryapcchad dvijottamn & vyandhakakula tasya % nrado 'kathayad vibhu // HV_25.13 // akauhiy tu sainyasya $ mathurm abhyayt tad & dta ca preaym sa % vyandhakaniveane // HV_25.14 // tato vyandhak ka $ purasktya mahmatim & samet mantraym sur % jarsadhabhayena ca // HV_25.15 // ktv ca nicaya sarve $ palyanam arocayan & [k: K2 ins.: :k] tyaktv ghn dhana sarve $ palyanta manoratham | *HV_25.16*420 | vihya mathur ramy % mnayanta pinkinam \ kuasthal dvravat # niveayitum psava // HV_25.16 // [k: K1.3.4 D4 ins.: :k] eva devo mahbhu $ prva kaprajpati | *HV_25.16*421:1 | vihrrtha manuyo $ mnuev abhyajyata | *HV_25.16*421:2 | iti kasya janmeda $ ya ucir niyatendriya & parvasu rvayed vidvn % nira sa sukh bhavet // HV_25.17 // [h: HV (CE) chapter 26, transliterated by Christophe Vielle :h] {vaiapyana uvca} kroor evbhavat putro $ vjinvn mahya & vrjinvatam icchanti % svhi svhkt varam // HV_26.1 // svhiputro 'bhavad rj $ ruadgur vadat vara & mahkratubhir je yo % vividhair ptadakiai // HV_26.2 // ataprastim icchan vai $ ruadgu so 'gryam tmajam & citrai citrarathas tasya % putra karmabhir anvita // HV_26.3 // sc caitrarathir vro $ yajv vipuladakia & aabindu para vtta % rjarm anuhita // HV_26.4 // pthurav pthuya $ rjsc chabinduja & asanti ca puraj % prtharavasam antaram // HV_26.5 // antarasya suyajas tu $ suyajatanayo 'bhavat & uato yajam akhila % svadharmam uat vara // HV_26.6 // [k: T3.4 for 6c-d subst.: :k] udyatas tasya dharmtm+ $ +bhavat putravatvara | *HV_26.6*422 | ineyur abhavat putra $ uata atrutpana & maruttas tasya tanayo % rjarir abhavan npa // HV_26.7 // marutto 'labhata jyeha $ suta kambalabarhiam & cacra parama dharmam % amart pretyabhvavit // HV_26.8 // ataprastim icchan vai $ suta kambalabarhia & babhva rukmakavaca % ataprasavata suta // HV_26.9 // nihatya rukmakavaca $ ata kavacin rae & dhanvin niitair bair % avpa riyam uttamm // HV_26.10 // jaje ca rukmakavact $ parjit paravrah & jajire paca putrs tu % mahvry parjit \ rukmeu pthurukma ca # jymagha plito hari // HV_26.11 // plita ca hari caiva $ videhebhya pit dadau & rukmeur abhavad rj % pthurukma ca sarita \ tbhy pravrjito rjyj # jymagho 'vasad rame // HV_26.12 // pranta sa vanasthas tu $ brhmaenvabodhita & jagma ratham sthya % deam anya dhvaj rath // HV_26.13 // narmadklam ekk $ narmad mttikvatm & kavanta giri jitv % uktimatym uvsa sa // HV_26.14 // jymaghasybhavad bhry $ caitr pariat sat & aputro 'pi ca rj sa % nny bhrym avindata // HV_26.15 // tasysd vijayo yuddhe $ tatra kanym avpa sa & [k: 2.3 V ins.: :k] ratham ropya s nt $ patnyartha strniveanam || *HV_26.16*423:1 | t dv ruit aiby $ bhartram idam abravt | *HV_26.16*423:2 | kimartham iyam nt $ sapatn durnay mama | *HV_26.16*423:3 | bhrym uvca satrst % snueti sa narevara // HV_26.16 // etac chrutvbravd ena $ kasya ceya snueti vai & [k: 2.3 V1.2 ins.: :k] na hi prast putrea $ nny bhrysti te'nagha | *HV_26.17*424:1 | snu sabandhavg e $ katamena sutena te | *HV_26.17*424:2 | [k: all Mss. (except 1 1 M1-3) ins.: :k] abravt tad uparutya $ jymaghorjasattama | *HV_26.17*425 | yas te janiyate putras % tasya bhryeti jtabh // HV_26.17 // ugrea tapas tasy $ kanyy s vyajyata & putry vidarbha subhg % caitr pariat sat // HV_26.18 // rjaputry tu vidvsau $ snuy krathakaiikau & pacd vidarbho 'janayac % chrau raaviradau // HV_26.19 // [k: K1.3.4 Dn D4.5 ins.: :k] lomapda ttya tu $ putraparamadhrmikam || *HV_26.19*426:1 | lomapdtmajo babhrur $ hvatis tasya ctmaja | *HV_26.19*426:2 | hvate kaiika caiva $ vidvn paramadhrmika | *HV_26.19*426:3 | kaiikasya cidi putras $ tasmc caidy np smt | *HV_26.19*426:4 | bhmo vidarbhasya suta $ kuntis tasytmajo 'bhavat & kunter dha suto jaje % raadha pratpavn // HV_26.20 // dhasya jajire rs $ traya paramadhrmik & vanta ca darha ca % bal viuhara ca ya // HV_26.21 // darhasya suto vyom $ vidvä jmta ucyate & jmtaputro vkatis % tasya bhmaratha suta // HV_26.22 // atha bhmarathasyst $ putro navarathas tath & tasya csd daaratha % akunis tasya ctmaja // HV_26.23 // tasmt karambha krambhir $ devarto 'bhavan npa & devakatro 'bhavat tasya % daivakatrir mahtmana // HV_26.24 // devagarbhasamo jaje $ devakatrasya nandana & madhn vaakd rj % madhur madhuravg api // HV_26.25 // madhor jaje tu vaidarbhy $ purutvn puruottama & [k: Dn (B2.3 line 2 only after 26b) ins.: :k] putro maruvasas tath | *HV_26.26a*427:1 |* sn maruvasa putra | *HV_26.26a*427:2 |* mt jaje 'tha vaidarbhy % bhadravaty kurdvaha // HV_26.26 // ekvk cbhavad bhry $ mtus tasym ajyata & sarvasattvaguopeta % stvat krtivardhana // HV_26.27 // [k: G1.3.5 ins.: :k] yatrsan sadguopet $ stvat kulavardhan | *HV_26.27*428 | im visi vijya $ jymaghasya mahtmana & yujyate paray prty % prajv ca bhavaty uta // HV_26.28 // [h: HV (CE) chapter 27, transliterated by Christophe Vielle :h] {vaiapyana uvca} satvata sattvasapannn $ kausaly suuve sutn & bhajina bhajamna ca % divya devvdha npam // HV_27.1 // andhaka ca mahbhu $ vi ca yadunandanam & te visarg catvro % vistareeha t ӭu // HV_27.2 // bhajamnasya sjayyau $ bhyak copabhyak & st bhrye tayos tasmj % jajire bahava sut // HV_27.3 // nimi ca kramaa caiva $ viu ra purajaya & ete bhyakasjayy % bhajamnd vijajire // HV_27.4 // yutjit sahasrjic $ chatjic ctha dsaka & upabhyakasjayy % bhajamnd vijajire // HV_27.5 // yajv devvdho rj $ cacra vipula tapa & putra sarvaguopeto % mama syd iti nicita // HV_27.6 // sayujytmnam eva sa $ pary jala span & sadopaspatas tasya % cakra priyam pag // HV_27.7 // cintaybhipart s $ jagmaikavinicayam & kalyatvn narapates % tasya s nimnagottam // HV_27.8 // ndhyagacchata t nr $ yasym evavidha suta & [k: D3 ins.: :k] bhavet sarvaguopeto $ rjo devvdhasya ca | *HV_27.9*430 | jyet tasmt svaya hanta % bhavmy asya sahavrat // HV_27.9 // atha bhtv kumr s $ bibhrat parama vapu & varaym sa npati % tm iyea ca sa prabhu // HV_27.10 // [k: N (except 1 1) T3.4 ins.: :k] tasym dhatta garbha sa $ tejasvinamudradh | *HV_27.10*430 | atha s daame msi $ suuve sarit var & putra sarvaguopeta % babhru devvdhn npt // HV_27.11 // anuvae puraj $ gyantti parirutam & gun devvdhasytha % krtayanto mahtmana // HV_27.12 // yathaivgre ruta drd $ apayma tathntikt & babhru reho manuy % devair devvdha sama // HV_27.13 // ai ca a ca puru $ sahasri ca sapta ca & ete 'mtatva saprpt % babhror daivvdhd iti // HV_27.14 // yajv dnapatir dhmn $ brahmaya sudhyudha & [k: B3 Dn ins.: :k] krtim ca mahtej $ stvatn mahratha | *HV_27.15*431 | tasynvavya sumahn % bhoj ye mrtikvat // HV_27.15 // andhakt kyaduhit $ caturo 'labhattmajn & kukura bhajamna ca % ami kambalabarhiam // HV_27.16 // kukurasya suto dhur $ dhos tu tanayas tath & kapotarom tasytha % taittiris tanayo 'bhavat \ jaje punar vasus tasmd # abhijit tu punar vaso // HV_27.17 // tasya vai putramithuna $ babhvbhijita kila & huka chuk caiva % khytau khytimat varau // HV_27.18 // im codharanty atra $ gth prati tam hukam // HV_27.19 // vetena parivrea $ kiorapratimo mahn & aticarma yukto % nhuka prathama vrajet // HV_27.20 // nputravn natado $ nsahasraatyudha & nuddhakarm nyajv % yo bhojam abhito vrajet // HV_27.21 // prvasy dii ngn $ bhojasyety anumodanam & [k: N (except 1 D6) T3.4 (1 after 19, K1.3 after 20, K4 after 22) ins.: :k] sopsagnukar $ dhvajin savarthinm | *HV_27.22*432:1 | rathn meghagho $ sahasri daaiva tu | *HV_27.22*432:2 | rpyakäcanakaky % sahasri dapi ca // HV_27.22 // tvanty eva sahasri $ uttarasy tath dii & bhmipln bhojn svn % atihan kikikina // HV_27.23 // huk cpy avantibhya $ svasra dadur andhak // HV_27.24 // hukasya tu kyy $ dvau putrau sababhvatu & devaka cograsena ca % devagarbhasamv ubhau // HV_27.25 // devakasybhavan putr $ catvras tridaopam & devavn upadeva ca % sudevo devarakita \ kumrya sapta cpysan # vasudevya t dadau // HV_27.26 // devak ntidev ca $ sudev devarakit & vkadevy upadev ca % sunmn caiva saptam // HV_27.27 // navograsenasya suts $ te kasas tu prvaja & nyagrodha ca sunm ca % kakuakusubhmaya \ rëraplo 'tha sutanur # andhi ca puimn // HV_27.28 // e svasra pacsan $ kas kasavat tath & sutan rërapl ca % kak caiva vargan // HV_27.29 // ugrasena sahpatyo $ vykhyta kukurodbhava // HV_27.30 // kukurm ima vaa $ dhrayann amitaujasm & tmano vipula vaa % prajvn pnute nara // HV_27.31 // [h: HV (CE) chapter 28, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of March 24, 2000 :h] {vaiapyana uvca} bhajamnasya putro 'tha $ rathamukhyo vidratha & rjdhideva ras tu % vidrathasuto 'bhavat // HV_28.1 // rjdhidevasya sut $ jajire vryavattar & datttidattau balinau % ova vetavhana // HV_28.2 // am ca daaarm ca $ dattaatru ca atrujit & rava ca ravih ca % svasrau sababhvatu // HV_28.3 // amputra pratikatra $ pratikatrasya ctmaja & svayabhoja svayabhojd % dhdika sababhva ha // HV_28.4 // tasya putr babhvur hi $ sarve bhmaparkram & ktavarmgrajas te % atadhanv tu madhyama // HV_28.5 // devnta ca narnta ca $ bhiag vaitaraa ca ya & sudnta cdhidnta ca % kno dmadambhakau // HV_28.6 // devntasybhavat putro $ vidvn kambalabarhia & [k: T3 ins.: :k] kroo putro 'namitras tu $ tasmd vai devamŬhua | *HV_28.7*433 | asamaujs tath vro % nsamauj ca tv ubhau // HV_28.7 // ajtaputrya sutn $ pradadv asamaujase & sudara ca sucru ca % kam ity andhak smt // HV_28.8 // [k: 1 K1.3.4 2.3 V1.3 B2 Dn D3 ins.: :k] ete cnye ca bahavo $ andhak kathits tava | *HV_28.8*434:1 | andhaknm ima vaa $ dhrayed yas tu nityaa | *HV_28.8*434:2 | tmano vipula vaa $ labhate ntra saaya | *HV_28.8*434:3 | gndhr caiva mdr ca $ kroor bhrye babhvatu & gndhr janaym sa % sumitra mitranandanam // HV_28.9 // mdr yudhjita putra $ tato vai devamŬhuam & anamitram amitr % jetra ca mahbalam // HV_28.10 // anamitrasuto nighno $ nighnasya dvau babhvatu & prasena ctha satrjic % chatrusenjitv ubhau // HV_28.11 // praseno dvravaty tu $ nivianty mahmaim & divya syamantaka nma % samudrd upalabdhavn // HV_28.12 // [k: K2.4 2.3 V B D T G M4 (K1.3 after 19ab) ins.: :k] tasya satrjita srya $ sakh prasamo 'bhavat | *HV_28.12*435:1 | sa kadcin nipye $ rathena rathin vara | *HV_28.12*435:2 | abdhiklam upaspraum $ upasthtu yayau ravim | *HV_28.12*435:3 | tasyopatihata srya $ vivasvn agrata sthita | *HV_28.12*435:4 | aspaamrtir bhagavs $ tejomaalavn prabhu || *HV_28.12*435:5 | atha rj vivasvantam $ uvca sthitam agrata | *HV_28.12*435:6 | yathaiva vyomni paymi $ sad tv jyoti pate | *HV_28.12*435:7 | tejomaalina deva $ tathaiva purata sthitam | *HV_28.12*435:8 | ko vieo 'sti me tvatta $ sakhyenopgatasya vai | *HV_28.12*435:9 | etac chrutv tu bhagavn $ mairatna syamantakam || *HV_28.12*435:10 | svakahd avamucyaiva $ eknte nyastavn bhuvi | *HV_28.12*435:11 | tato vigrahavanta ta $ dadara npatis tad | *HV_28.12*435:12 | prtimn atha ta dv $ muhrta ktavn kathm | *HV_28.12*435:13 | tam abhiprasthita bhyo $ vivasvanta sa satrajit | *HV_28.12*435:14 | lokn udbhsayasy etn $ yena tva satata prabho || *HV_28.12*435:15 | tad etan mairatna me $ bhagavan dtum arhasi | *HV_28.12*435:16 | tata syamantakamai $ dattavs tasya bhskara | *HV_28.12*435:17 | sa tam badhya nagar $ pravivea mahpati | *HV_28.12*435:18 | ta jan paryadhvanta $ sryo 'ya gacchatti ha | *HV_28.12*435:19 | pur vismpayitv sa $ rj tv antapura yayau || *HV_28.12*435:20 | tat prasenajite divya $ mairatna syamantakam | *HV_28.12*435:21 | dadau bhrtre narapati $ prem satrjid uttamam | *HV_28.12*435:22 | [k: After line 20, K4 ins.: :k] satrjit svagha rmat $ ktakautukamagalam | *HV_28.12*435A:1 | praviya devasadane $ mai viprair nyavedayat || *HV_28.12*435A:2 | dine dine svarabhrn $ aau sa sravati prabho | *HV_28.12*435A:3 | [k: For lines 11-21, M4 subst.: :k] avatrya galt tram $ eknte sanyaveayat | *HV_28.12*435B:1 | tata satrjita srya $ jvalanta vapu tad | *HV_28.12*435B:2 | praipatya mahtmna $ ktäjalir avasthita || *HV_28.12*435B:3 | stutv ca vividhai stotrai $ praym sa bhskaram | *HV_28.12*435B:4 | tata prasanno bhagavn $ vūva varam psitam || *HV_28.12*435B:5 | ity uvca sa rjna $ sa ca vavre mai tad | *HV_28.12*435B:6 | sa cpi ta mai dattv $ tatraivntaradhyata || *HV_28.12*435B:7 | satrjic ca mahrja $ mairatna syamantakam | *HV_28.12*435B:8 | sa mai syandate rukma $ vyandhakaniveane & klavar ca parjanyo % na ca vydhibhaya bhavet // HV_28.13 // lips cakre prasent tu $ mairatna syamantakam & govindo na ca ta lebhe % akto 'pi na jahra sa // HV_28.14 // kadcin mgay yta $ prasenas tena bhƫita & syamantakakte sihd % vadha prpa vanecart // HV_28.15 // atha siha pradhvantam $ karjo mahbala & nihatya mairatna tam % dya bilam viat // HV_28.16 // tato vyandhak ka $ prasenavadhakrat & prrthan t maer buddhv % sarva eva aakire // HV_28.17 // sa akyamno dharmtm $ nakr tasya karmaa & hariye maim iti % pratijya vana yayau // HV_28.18 // [k: K4 ins.: :k] devadvijtibhakto 'ya $ riya sarvecaro 'pi ca | *HV_28.18*436 | [k: 1 K2 2.3 V B Ds D2-5 ins.: :k] yatra praseno bhgaym $ carat tatra cpy atha | *HV_28.18*437 | prasenasya pada ghya $ puruair ptakribhi & kavanta girivara % vindhya ca girim uttamam // HV_28.19 // anveayan parirnta $ sa dadara mahman & sva hata prasena tu % nvindac caiva ta maim // HV_28.20 // atha siha prasenasya $ arrasyvidrata & kena nihato da % pdair kasya scita // HV_28.21 // pdais tair anviyytha $ guhm kasya mdhava & mahaty kabile v % urva pramaderitm // HV_28.22 // dhtry kumram dya $ suta jmbavato npa & krŬpayanty main % m rodr ity atheritm // HV_28.23 // {dhtry uvca} siha prasenam avadht $ siho jmbavat hata & sukumraka m rods % tava hy ea syamantaka // HV_28.24 // vyaktkta ca abda sa $ tra cpi yayau bilam & [k: All Mss. except 1 1 M1-3 ins.: :k] praviya cpi bhagavs $ tam kabilam ajas | *HV_28.25*438:1 | sthpayitv biladvri $ yadl lgalin saha | *HV_28.25*438:2 | rgadhanv bilastha tu % jmbavanta dadara ha // HV_28.25 // yuyudhe vsudevas tu $ bile jmbavat saha & bhubhym eva govindo % divasn ekavisatim // HV_28.26 // [k: K3.4 ins.: :k] sa vai bhagavatnena $ yuyudhe svmintmana | *HV_28.26*439:1 | purua prkto matv $ kupito nnubhvavit | *HV_28.26*439:2 | dvadvayuddha sutumulam $ ubhayor vijigūato | *HV_28.26*439:3 | yudhmadrumair dorbhi $ kravyrthe yenayor iva | *HV_28.26*439:4 | pravie tu bila ke $ vasudevapurasar & [k: K3 ins.: :k] adv nirgama aure $ praviasya bila jan | *HV_28.27*440:1 | pratkya dvdahni $ dukhit svapura yayu | *HV_28.27*440:2 | punar dvravatm etya % hata ka nyavedayan // HV_28.27 // [k: K3 ins.: :k] niamya devak rjan $ rukmiy nakadudubhi | *HV_28.27*441:1 | suhdo jtayo 'ocan $ bilt kam anirgatam | *HV_28.27*441:2 | vsudevas tu nirjitya $ jmbavanta mahbalam & [k: For 28ab, K3 subst.: :k] jmbavanta vinirjitya $ vsudevo mahbalam | *HV_28.28ab*442 | lebhe jmbavat kanym % karjasya samatm // HV_28.28 // mai syamantaka caiva $ jagrhtmaviuddhaye & anunyarkarjna % niryayau ca tad bilt // HV_28.29 // [k: All Mss. except 1 1 M1-3 ins.: :k] dvrakm agamat ka $ riy paramay yuta | *HV_28.29*443 | eva sa maim htya $ viodhytmnam acyuta & dadau satrjite ta vai % sarvastvatasasadi // HV_28.30 // eva mithybhiastena $ kenmitraghtin & tm viodhita ppd % vinirjitya syamantakam // HV_28.31 // satrjito daa tv san $ bhrys ts ata sut & khytimantas trayas te % bhagakras tu prvaja // HV_28.32 // vro vtapati caiva $ upasvvs tathaiva ca & kumrya cpi tisro vai % diku khyt nardhipa // HV_28.33 // satyabhmottam str $ vratin ca dhavrat & tath padmvat caiva % bhry kasya t dadau // HV_28.34 // sabhko bhagakrt tu $ nreya ca narottamau & jajte guasapannau % virutau guasapad // HV_28.35 // madho putrasya jaje 'tha $ pni putro yudhjita & jajte tanayau pne % vaphalka citrakas tath // HV_28.36 // vaphalka kirjasya $ sut bhrym avindata & gd tasys tu gdtva % sad g pradadau hi s // HV_28.37 // tasy jaje tad vra $ rutavn iti bhrata & akrro 'tha mahbhgo % yajv vipuladakia // HV_28.38 // upsagas tath madgur $ mdura crimardana & girikipas tathopeka % atruh crimejaya // HV_28.39 // carmabhc crivarm ca $ gdhram oj naras tath & vhaprativhau ca % sundar ca vargan // HV_28.40 // virut smbamahi $ kany csya vasudhar & rpayauvanasapann % sarvasattvamanohar // HV_28.41 // akrreaugraseny tu $ sugtry kurunandana & sudeva copadeva ca % jajte devavarcasau // HV_28.42 // citrakasybhavan putr $ pthur vipthur eva ca & avaseno 'vabhu ca % suprvakagaveaau // HV_28.43 // arianemes tu sut $ dharmo dharmabhd eva ca & subhur bahubhu ca % raviravae striyau // HV_28.44 // im mithybhiasti ya $ kasya samudhtm & veda mithybhips ta % na spanti kadcana // HV_28.45 // [Colophon] [h: HV (CE) chapter 29, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of February 22, 2000 :h] {vaiapyana uvca} yat tat satrjite ko $ mairatna syamantakam & adt tad dhrayad babhrur % bhojena atadhanvan // HV_29.1 // sad hi prrthaym sa $ satyabhmm aninditm & akrro 'ntaram anvicchan % mai caiva syamantakam // HV_29.2 // satrjita tato hatv $ atadhanv mahbala & rtrau ta maim dya % tato 'krrya dattavn // HV_29.3 // akrras tu tad ratnam $ dya bharatarabha & samaya kray cakre % nvedyo 'ha tvaycyute // HV_29.4 // vayam abhyupapatsyma $ kena tv pradharitam & mamdya dvrak sarv % vae tihaty asaayam // HV_29.5 // hate pitare dukhrt $ satyabhm yaasvin & prayayau ratham ruhya % nagara vravatam // HV_29.6 // satyabhm tu tad vtta $ bhojasya atadhanvana & bhartur nivedya dukhrt % prvasthry avartayat // HV_29.7 // pav tu dagdhn $ hari ktvodaka tad & kulyrthe ca sa bhrt % nyayojayata styakim // HV_29.8 // tatas tvaritam gamya $ dvrak madhusdana & prvaja halina rmn % ida vacanam abravt // HV_29.9 // hata prasena sihena $ satrjic chatadhanvan & syamantaka sa madgm % tasya prabhur aha vibho // HV_29.10 // tadroha ratha ghra $ bhoja hatv mahbalam & syamantako mahbho % saha nau sa bhaviyati // HV_29.11 // [k: D6 T1-3 G1-3.5 ins.: :k] tato ratha samruhya $ rmakau mahbalau | *HV_29.11*444:1 | atadhanvavinya $ nagard vravatd | *HV_29.11*444:2 | atadhanv tato bhto $ vijycyutam gatam | *HV_29.11*444:3 | tata pravavte yuddha $ tumula bhojakayo & atadhanv tato 'krram % avaikat sarvatodiam // HV_29.12 // anptau ca vadhrhau ca $ ktv bhojajanrdanau & akto 'pi hyd dhrdikya % nkrro 'bhyupapadyata // HV_29.13 // apayne tato buddhi $ bhoja cakre bhayrdita & yojann ata sgra % hayay pratyapadyata // HV_29.14 // vikhyt hday nma $ atayojanagmin & bhojasya vaav rjan % yay kam ayodhayat // HV_29.15 // [k: D6 T G M4 ins.: :k] tata kruddhau bhojakau $ tvaritau tu mahbalau | *HV_29.15*445:1 | vacayitv tata ka $ atadhanvtibuddhimn | *HV_29.15*445:2 | prv dia jagmu $ hayay vtavegay | *HV_29.15*445:3 | atha drutam agt ko $ rathena rathin vara | *HV_29.15*445:4 | balena sahito rjan $ prayayau tasya mrgae | *HV_29.15*445:5 | k javena hdaym $ adhvana atayojane & dv rathasya sv vddhi % atadhanvnam rdayat // HV_29.16 // tatas tasy hayys tu $ ramt khedc ca bhrata & kham utpetur atha pr % ko rmam athbravt // HV_29.17 // tihasveha mahbho $ dado hay may & padbhy gatv hariymi % mairatna syamantakam // HV_29.18 // padbhym eva tato gatv $ atadhanvnam acyuta & mithilm abhito rja % jaghna paramstravit // HV_29.19 // syamantaka ca npayad $ dhatv bhoja mahbalam & nivtta cbravt ka % ratna dehti lgal // HV_29.20 // nstti ka covca $ tato rmo runvita & dhikabdaprvam asakt % pratyuvca janrdanam // HV_29.21 // bhrttvn maraymy ea $ svasti te 'stu vrajmy aham & ktya na me dvrakay % na tvay na ca vibhi // HV_29.22 // pravivea tato rmo $ mithilm arimardana & sarvakmair upacitair % maithilenbhipjita // HV_29.23 // etasminn eva kle tu $ babhrur matimat vara & nnrpn kratn sarvn % jahra nirargaln // HV_29.24 // dkmaya sa kavaca $ rakrtha pravivea ha & syamantakakte prjo % gdputro mahya // HV_29.25 // arthn ratnni cgryi $ dravyi vividhni ca & ai vari dharmtm % yajeu viniyojayat // HV_29.26 // akrrayaj iti te $ khyts tasya mahtmana & bahvannadaki sarve % sarvakmapradyina // HV_29.27 // atha duryodhano rj $ gatv sa mithil prabhu & gadik tato divy % balabhadrd avptavn // HV_29.28 // prasdya tu tato rmo $ vyandhakamahrathai & nto dvrakm eva % kena ca mahtman // HV_29.29 // akrras tv andhakai srdham $ apyd bharatarabha & hatv satrjita yuddhe % sahabandhu mahbal // HV_29.30 // [k: 2 ins.: :k] vaphalkatanayy tu $ try narasattamau | *HV_29.30*446:1 | bhagakrasya tanayau $ virutau ca mahbalau | *HV_29.30*446:2 | jajte 'ndhakamukhyasya $ atrughno bandhum ca tau | *HV_29.30*446:3 | vart tu bhagakrasya $ sa kapratimo 'bhavat | *HV_29.30*446:4 | jtibhedabhayt kas $ tam upekitavn atha & apayte tadkrre % nvarat pkasana // HV_29.31 // anvy tad rëram $ abhavad bahudh kam & tata prasdaym sur % akrra kukurndhak // HV_29.32 // punar dvravat prpte $ tasmin dnapatau tata & pravavara sahasrka % kacche jalanidhes tad // HV_29.33 // kany ca vsudevya $ svasra lasamatm & akrra pradadau dhmn % prtyartha kurunandana // HV_29.34 // atha vijya yogena $ ko babhrugata maim & sabhmadhyagata prha % tam akrra janrdana // HV_29.35 // yat tad ratna maivara $ tava hastagata vibho & tat prayacchasva mnrha % mayi mnryaka kth // HV_29.36 // aivaragate kle $ yad roo 'bht tad mama & sa sarƬho 'saktprptas % tata kltyayo mahn // HV_29.37 // tata kasya vacant $ sarvastvatasasadi & pradadau ta mai babhrur % akleena mahmati // HV_29.38 // tatas tam ryavatprpta $ babhror hastd aridama & dadau haman kas % ta mai babhrave puna // HV_29.39 // sa kahastt saprpya $ mairatna syamantakam & badhya gdinputro % virarjumn iva // HV_29.40 // [k: K4 Dn Ds D5 ins.: :k] yas tv eva ӭuyn nitya $ ucir bhtv samhita | *HV_29.40*447:1 | sukhn tat sakalpn $ phalabhg bhaviyati | *HV_29.40*447:2 | brahmabhavanc cpi $ yaakhytir na saaya | *HV_29.40*447:3 | bhaviyati narareha $ satyam etad bravmi te | *HV_29.40*447:4 | [k: D6 T G ins.: :k] tata sarve yaduvar $ h präjalayas tad | *HV_29.40*448:1 | vavandire mahtmna $ ka kamalalocanam | *HV_29.40*448:2 | [Colophon] [h: HV (CE) chapter 30, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of February 23, 2000 :h] {janamejaya uvca} vistareaiva sarvi $ karmi ripughtina & rotum icchmy aeea % hare kasya dhmata // HV_30.1 // [k: After the ref., N (except 1) T1.3.4 ins.: :k] prdurbhva pureu $ vior amitatejasa | *HV_30.1*449:1 | sat kathayat eva $ vrha iti na rutam | *HV_30.1*449:2 | na jne tasya carita $ vidhi naiva ca vistaram | *HV_30.1*449:3 | na karmaguasatna $ na hetu na manūitam | *HV_30.1*449:4 | kimtmako varha sa $ k mrti k ca devat | *HV_30.1*449:5 | kimcra prabhvo v $ ki v tena pur ktam | *HV_30.1*449:6 | yajrtha samavetn $ miat ca dvijanmanm | *HV_30.1*449:7 | mahvarhacarita $ kadvaipyaneritam | *HV_30.1*449:8 | yath nryao brahman $ vrha rpam sthita | *HV_30.1*449:9 | daray g samudrasth $ ujjahrrisdana | *HV_30.1*449:10 | karmam nuprvy ca $ prdurbhv ca ye vibho & y csya praktir brahmas % t ca vykhytum arhasi // HV_30.2 // katha ca bhagavn viu $ sureo 'rinidana & vasudevakule dhmn % vsudevatvam gata // HV_30.3 // amarair vta puya $ puyakdbhir alaktam & devaloka samutsjya % martyalokam ihgata // HV_30.4 // devamnuayor net $ dyor bhuva prabhavo vibhu & kimartha divvyam tmna % mnuye sanyayojayat // HV_30.5 // ya cakra vartayaty eko $ mnum anmayam & mnuye sa katha buddhi % cakre cakrabht vara // HV_30.6 // gopyana ya kurute $ jagata srvalaukikam & sa katha g gato viur % gopatvam agamad vibhu // HV_30.7 // mahbhtni bhttm $ yo dadhra cakra ca & rgarbha sa katha garbhe % striy bhcaray dhta // HV_30.8 // yena lokn kramair jitv $ tribhis trs tridaepsay & sthpit jagato mrgs % trivargaprabhavs traya // HV_30.9 // yo 'ntakle jagat ptv $ ktv toyamaya vapu & lokam ekrava cakre % dydyena vartman // HV_30.10 // ya pure purtm $ vrha vapur sthita & vigrea vasudhm % ujjahrrisdana // HV_30.11 // ya pur puruhtrthe $ trailokyam idam avyayam & dadau jitv vasumat % sur surasattama // HV_30.12 // yena saiha vapu ktv $ dvidh ktv ca tat puna & prvadaityo mahvryo % hirayakaipur hata // HV_30.13 // ya pur hy analo bhtv $ aurva savartako vibhu & ptlastho 'ravagata % papau toyamaya havi // HV_30.14 // sahasracaraa brahman $ sahasru sahasraa & sahasrairasa deva % yam hur vai yuge yuge // HV_30.15 // nbhyaray samutpanna $ yasya paitmaha gham & ekravagate loke % tat pakajam apakajam // HV_30.16 // yena te nihat daity $ sagrme trakmaye & sarvadevamaya ktv % sarvyudhadhara vapu \ garuasthena cotsikta # klanemir niptita // HV_30.17 // [k: K2.3 2.3 V B Dn Ds D2.4 ins.: :k] nirjita ca mahdaityas $ traka ca mahsura | *HV_30.17*450 | uttarnte samudrasya $ krodasymtodadhe & ya ete vata yogam % sthya timira mahat // HV_30.18 // surrair garbham adhatta divya $ tapaprakard aditi puram & akra ca yo daityagavaruddha % garbhvasne naka cakra // HV_30.19 // padni yo lokapadni ktv $ cakra daityn salilayasthn & ktv ca devs tridivasya dev % cakre surea puruhtam eva // HV_30.20 // [k: N (except 1) T G1.3.4 (G5 after 21) ins.: :k] ptri daki dk $ camasolkhalni ca | *HV_30.20*451 | grhapatyena vidhin $ anvhryea karma & agnim havanya ca % ved caiva kun sruvam // HV_30.21 // prokaya dhruv caiva $ vabhthya tathaiva ca & ars tri ca ya cakre % havyakavyapradn makhe // HV_30.22 // havyd ca sur cakre $ kavyd ca pitn api & bhgrthe yajavidhin % yogajo yajakarmai // HV_30.23 // ypn samit sruca soma $ pavitra paridhn api & yajiyni ca dravyi % yaj ca cayannaln \ sadasyny ajamn ca # medhd ca kratttamn // HV_30.24 // vibabhja pur ya ca $ pramehyena karma & yugnurpa ya ktv % lokn anu parikraman // HV_30.25 // ka nime këh ca $ kals traiklyam eva ca & muhrts tithayo ms % dinasavatsars tath // HV_30.26 // tava klayog ca $ prama vividha nu & yu ketry upacayo % lakaa rpasauhavam // HV_30.27 // trayo vars trayo loks $ traividya pvaks traya & traiklya tri karmi % trayo 'pys trayo gu \ s loks trayo 'nant # yennantyena vartman // HV_30.28 // sarvabhtaguasra $ sarvabhtagutmaka & nm indriyaprvea % yogena ramate ca ya \ gatgatbhy yo net # tatreha ca vidhvara // HV_30.29 // yo gatir dharmayuktnm $ agati ppakarmam & cturvaryasya prabhava % cturvaryasya rakit // HV_30.30 // cturvidyasya yo vett $ cturramyasaraya & digantaro nabhobhto % vyur vyuvibhvana // HV_30.31 // candrasryadvaya jyotir $ yoga kaadtanu & ya para ryate jyotir % ya para ryate tapa // HV_30.32 // ya para prha parata $ para ya paramtmavn & [k: 2 V2.3 B Dn Ds D3.4.6 ins.: :k] nryaapar ved $ nryaapar kriy | *HV_30.33*452:1 | nryaaparo dharmo $ nryaapar gati | *HV_30.33*452:2 | nryaapara satya $ nryaapara tapa | *HV_30.33*452:3 | nryaaparo moko $ nryaapara param | *HV_30.33*452:4 | ditydis tu yo divyo % ya ca daityntako vibhu // HV_30.33 // yugntev antako ya ca $ ya ca lokntakntaka & setur yo lokasetn % medhyo yo medhyakarmam // HV_30.34 // vedyo yo vedavidu $ prabhur ya prabhavtmanm & somabhta ca bhtnm % agnibhto 'gnivarcasm // HV_30.35 // manuy manobhtas $ tapobhtas tapasvinm & vinayo nayavttn % tejas tejasvinm api // HV_30.36 // sargakra ca sarg $ lokahetur anuttama & vigraho vigrahrh % gatir gatimatm api // HV_30.37 // kaprabhavo vyur $ vyupro hutana & dev hutanapr % pro 'gner madhusdana // HV_30.38 // rasd vai oita bhavati $ oitn msam ucyate & mst tu medaso janma % medaso 'sthi nirucyate // HV_30.39 // asthno majj samabhavan $ majjy ukrasabhava & ukrd narbha samabhavad % rasamlena karma // HV_30.40 // tatrp prathamo bhga $ sa saumyo rir ucyate & garbhomasabhavo jeyo % dvityo rir ucyate // HV_30.41 // ukra somtmaka vidyd $ rtava pvaktmakam & bhvau rasnugv etau % vrya ca aipvakau // HV_30.42 // kaphavarge bhavec chukra $ pittavarge ca oitam & kaphasya hdaya sthna % nbhy pitta pratihitam // HV_30.43 // dehasya madhye hdaya $ sthna tu manasa smtam & nbhikahntarasthas tu % tatra devo hutana // HV_30.44 // mana prajpatir jeya $ kapha somo vibhvyate & pittam agni smtas tv evam % agnūomamaya jagat // HV_30.45 // eva pravartite garbhe $ vartite 'rbudasanibhe & vyu praveana cakre % sagata paramtman // HV_30.46 // [k: After 46, K2-6 V B1.2 Dn Ds D1-4.5 (marg.) T G1.3-5 ins.: :k] tato 'gni visjati $ bibharti parivartayan | *HV_30.46*453 | sa pacadh arrastho $ bhidyate vardhate puna & prpnau samna ca % udno vyna eva ca // HV_30.47 // pro 'sya prathama sthna $ vardhayan parivartate & apna pacima kyam % udnordhva arria // HV_30.48 // vyno vyyacchate yena $ samna sanivartate & bhtvptis tatas tasya % jyatendriyagocar // HV_30.49 // pthiv vyur kam $ po jyoti ca pacamam & tasyendriyi ini % sva sva yoga pracakrire // HV_30.50 // prthiva deham hus tu $ prtmna ca mrutam & chidry kayonni % jalasrva pravartate // HV_30.51 // jyoti cakui teja ca $ te yant mana smtam & grmy ca viay caiva % yasya vryt pravartit // HV_30.52 // ity etn purua sarvn $ sjal lokn santann & naidhane 'smin katha loke % naratva viur gata // HV_30.53 // ea me saayo brahmann $ ea me vismayo mahn & katha gatir gatimatm % panno mnu tanum // HV_30.54 // ruto me svasya vaasya $ prvajn ca sabhava & rotum icchmi vios tu % vn ca yathkramam // HV_30.55 // carya parama viur $ devair daityai ca kathyate & vior utpattim carya % mamcakva mahmune // HV_30.56 // etad caryam khyna $ kathayasva sukhvaham & prakhytabalavryasya % vior amitatejasa \ karmacaryabhtasya # vios tattvam ihocyatm // HV_30.57 // [k: D6 T1.2 G M3.4 ins.: :k] vypino devadevasya $ sabhava vaktum arhasi | *HV_30.57*454 | [Colophon] [h: HV (CE) chapter 31, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of February 23, 2000 :h] {vaiapyana uvca} pranabhro mahs tta $ tvayokta rgadhanvani & yathakti tu vakymi % ryat vaiava yaa // HV_31.1 // vio prabhvaravae $ diy te matir utthit & hanta vio samasts tva % ӭu divy pravttaya // HV_31.2 // sahasrsya sahasrka $ sahasracaraa ca yam & sahasrairasa deva % sahasrakaram avyayam // HV_31.3 // [k: 2 ins.: :k] sahasrayugaparyanta $ sahasraparivatsaram | *HV_31.3*455:1 | sahasraatadh bhtv $ pralaya krayet tu ya | *HV_31.3*455:2 | sahasrajihva bhsvanta $ sahasramukua prabhum & sahasrada sahasrdi % sahasrabhujam avyayam // HV_31.4 // savana havana caiva $ havya hotram eva ca & ptri ca pavitri % vedi dk caru sruvam // HV_31.5 // sruksomarpam upabht $ proka dakiyanam & adhvaryu smaga vipra % sadasya sadana savam // HV_31.6 // ypa samitsruva darv $ camasolkhalni ca & prgvaa yajabhmi ca % hotra cayana ca yat // HV_31.7 // hrasvny atipramni $ sthvari cari ca & pryacittni crghya ca % sthailni kus tath // HV_31.8 // mantra yajavaha vahni $ bhga bhgavaha ca yat & agrebhuja somabhuja % hutrciam udyudham \ hur vedavido vipr # ya yaja vata vibhum // HV_31.9 // tasya vio sureasya $ rvatskasya dhmata & prdurbhvasahasri % samattny anekaa \ [k: T3 ins.: :k] sarvayajamukha deva $ sarvayajapravartinam | *HV_31.10*456 | bhya caiva bhaviyantty # evam ha pitmaha // HV_31.10 // yat pcchasi mahrja $ divy puy kath ubhm & kimartha bhagavn viur % vasudevakule 'bhavat // HV_31.11 // [k: K2 Dn Ds ins.: :k] sureo ripusdana | *HV_31.11c*457:1 |* devaloka samutsjya | *HV_31.11c*457:2 |* tat te 'ha sapravakymi $ ӭu sarvam aeata & vsudevasya mhtmya % carita ca mahdyute // HV_31.12 // hitrtha suramartyn $ lokn prabhavya ca & bahua sarvabhttm % prdurbhavati kryata \ prdurbhv ca vakymi # puyn devaguair yutn // HV_31.13 // [k: K1.3.4 2.3 V B D T1.3.4 G4.5 K2 (after 13d) G3 (after *461) ins.: :k] chndasbhir udrbhi $ rutibhi samalaktn | *HV_31.13*458:1 | uci prayatavg bhtv $ nibodha janamejaya | *HV_31.13*458:2 | ida pura parama $ puya vedai ca samitam | *HV_31.13*458:3 | hanta te kathayiymi $ vior divy kath ӭu | *HV_31.13*458:4 | [k: K2.3 2.3 V B D(except D1.3) G4 ins.: :k] yad yad hi dharmasya $ glnir bhavati bhrata | *HV_31.13*459:1 | dharmasasthpanrthya $ tad sabhavati prabhu | *HV_31.13*459:2 | tasya hy ek mahrja $ mrtir bhavati sattama | *HV_31.13*459:3 | nitya divih y rjas $ tapa carati ducaram | *HV_31.13*459:4 | dvity csya ayane $ nidryogam upyayau | *HV_31.13*459:5 | prajsahrasargrtha $ kim adhytmavicintakam | *HV_31.13*459:6 | suptv yugasahasra sa $ prdurbhavati kryavn & pre yugasahasre tu % devadevo jagatpati // HV_31.14 // [k: K2.4, , V, B, Dn, Ds, D2-6, T1.3.4 K1.3(after 15) D1(after 15ab) ins.: :k] pitmaho lokapl $ candrdityau hutana | *HV_31.14*460 | brahm ca kapila caiva $ parameh tathaiva ca & dev saptaraya caiva % tryambaka ca mahya // HV_31.15 // [k: K, , V, B, D, T1.3.4, G3-5 ins.: :k] vyu samudr ail ca $ tasya dehe samrit | *HV_31.15*461 | sanatkumra ca mahnubhvo $ manur mahtm bhagavn prajkara & puradevo 'tha puri cakre % pradptavaivnaratulyatej // HV_31.16 // yena cravamadhyasthau $ nae sthvarajagame & nae devsuranare % pranaoragarkase // HV_31.17 // yoddhukmau sudurdharau $ dnavau madhukaiabhau & hatau prabhavat tena % tayor dattvmita varam // HV_31.18 // pur kamalanbhasya $ svapata sgarmbhasi & pukare yatra sabht % dev sariga pur // HV_31.19 // ea paukarako nma $ prdurbhva prakrtita & pura kathyate yatra % vedarutisamhitam // HV_31.20 // vrhas tu rutisukha $ prdurbhvo mahtmana & yatra viu surareho % vrha rpam sthita // HV_31.21 // [k: K1.2, , V, B, Ds, D1.2.5.6, T, G, M3.4 ins.: :k] mah sgaraparyant $ saailavanaknanm | *HV_31.21*462 | vedapdo ypadara $ kratudanta citmukha & agnijihvo darbhalom % brahmaro mahtap // HV_31.22 // ahortrekao divyo $ vedgarutibhƫaa & jyansa sruvas tua % smaghoasvano mahn // HV_31.23 // dharmasatyamaya rmn $ kramavikramasatkta & pryacittanakho dhra % paujnur mahva // HV_31.24 // udgtrntro homaliga $ phalabjamahauadhi & vyvantartm mantrasphig % vikta somaoita // HV_31.25 // vediskandho havirgandho $ havyakavytivegavn & prgvaakyo dyutimn % nndkbhir cita // HV_31.26 // dakihdayo yog $ mahsatramayo mahn & upkarmeharucaka % pravargyvartabhƫaa \ [k: All Mss. (except 1 1 M1-3) ins.: :k] nnchandogatipatho $ guhyopaniadsana | *HV_31.27*463 | chypatnsahyo vai # maiӭga ivocchrita // HV_31.27 // [k: T1.2 G M4 D6 (after 28ab) ins.: :k] rastalatale magn $ rastalatala gata | *HV_31.27*464 | mah sgaraparyant $ saailavanaknanm & ekravajale bhram % ekravagati prabhu // HV_31.28 // [k: D6 T1.2 G1-3.5 M4 ins.: :k] prva lokahitrthya $ darbhym ujjahra gm | *HV_31.28*465:1 | tata svasthnam nya $ pthiv pthivvara | *HV_31.28*465:2 | mumoca prva manas $ dhrayitv dhardharn | *HV_31.28*465:3 | sadyo jagma nirva $ medin tasya dhrat | *HV_31.28*465:4 | cakra ca namaskra $ tasmai devya vedhase | *HV_31.28*465:5 | daray ya samuddhtya $ lokn hitakmyay & sahasraro devdi % cakra jagat puna // HV_31.29 // eva yajavarhea $ bhtv bhtahitrthin & uddht pthiv dev % sgarmbudhar pur // HV_31.30 // vrha ea kathito $ nrasiham ata ӭu & yatra bhtv mgendrea % hirayakaipur hata // HV_31.31 // pur ktayuge rjan $ surrir baladarpita & daitynm dipurua % cakra tapa uttamam // HV_31.32 // daa varasahasri $ atni daa paca ca & jalopavsas tasyst % sthnamaunadhavrata // HV_31.33 // tata amadambhy ca $ brahmacaryea cnagha & brahm prtamans tasya % tapas niyamena ca // HV_31.34 // ta vai svayabhr bhagavn $ svayam gamya bhpate & vimnenrkavarena % hasayuktena bhsvat // HV_31.35 // dityair vasubhi sdhyair $ marudbhir daivatai saha & rudrair vivasahyai ca % yakarkasakinarai // HV_31.36 // dibhir vidibhi ca $ nadbhi sgarais tath & nakatrai ca muhrtai ca % khecarai ca mahgrahai // HV_31.37 // devaribhis tapovddhai $ siddhai saptaribhis tath & rjaribhi puyatamair % gandharvair apsarogaai // HV_31.38 // carcaraguru rmn $ vta sarvai surais tath & brahm brahmavid reho % daitya vacanam abravt // HV_31.39 // prto 'smi tava bhaktasya $ tapasnena suvrata & vara varaya bhadra te % yathea kmam pnuhi // HV_31.40 // {hirayakaipur uvca} na devsuragandharv $ na yakoragarks & na mnu pic v % hanyur m devasattama // HV_31.41 // ayo v na m pai $ kruddh lokapitmaha & apeyus tapas yukt % varam eta vomy aham // HV_31.42 // na astrea na cstrea $ giri pdapena v & na ukea na crdrea % syn na cnyena me vadha // HV_31.43 // [k: N (except 1) T1.3.4 G1.3-5 ins.: :k] piprahreaikena $ sabhtyabalavhanam | *HV_31.43*466:1 | yo m nayitu akta $ sa me mtyur bhaviyati | *HV_31.43*466:2 | [k: M2 ins.: :k] nke v na bhmau v $ rtrau v divase 'pi v | *HV_31.43*467:1 | nntar v na bahir vpi $ syd vadho me pitmaha | *HV_31.43*467:2 | paubhir v mgendrair v $ pakibhir v sarspai | *HV_31.43*467:3 | bhaveyam aham evrka $ somo vyur hutana & salila cntarika ca % nakatri dio daa // HV_31.44 // aha krodha ca kma ca $ varuo vsavo yama & dhanada ca dhandhyako % yaka kipurudhipa // HV_31.45 // [k: K4 V2.3 Dn D1.2.5 ins.: :k] {vaiapyana uvca} evam uktas tu daityena $ svayabhur bhagavs tad | *HV_31.45*468:1 | uvca daityarja ta $ prahasan npasattama | *HV_31.45*468:2 | [k: Ds1 ins.: :k] na div na ca rtrau v $ na me mtyur bhaviyati | *HV_31.45*469 | {brahmovca} ete divy vars tta $ may datts tavdbhut & sarvn kmn ims tta % prpsyasi tva na saaya // HV_31.46 // evam uktv tu bhagavä $ jagmkam eva ha & vairja brahmasadana % brahmarigaasevitam // HV_31.47 // [k: K2-4 2.3 V B Dn D1.2.4-6 T3.4 Ds(after 48) ins.: :k] rutv dev vara ta ca $ datta salilayonin | *HV_31.47*470:1 | vibhu vijpaym sur $ dev akrapurogam | *HV_31.47*470:2 | tato dev ca ng ca $ gandharv munayas tath & varapradna rutvaiva % pitmaham upasthit // HV_31.48 // {dev cu} varadnena bhagavan $ vadhiyati sa no 'sura & tat prasdasva bhagavan % vadho 'sya pravicintyatm // HV_31.49 // bhagavn sarvabhtn $ svayabhr dikd vibhu & sra ca havyakavynm % avyakta praktir dhruva // HV_31.50 // tato lokahita vkya $ rutv deva prajpati & provca bhagavn vkya % sarvn devagas tad // HV_31.51 // avaya tridas tena $ prptavya tapasa phalam & tapaso 'nte 'sya bhagavn % vadha viu kariyati // HV_31.52 // etac chrutv sur sarve $ vkya pakajajanmana & svni sthnni divyni % jagmus te vai mud yut // HV_31.53 // labdhamtre vare cpi $ sarv so 'bdhata praj & hirayakaipur daityo % varadnena darpita // HV_31.54 // rameu mahbhgn $ munn vai saitavratn & satyadharmaratn dntn % pur dharitavs tu sa // HV_31.55 // devs tribhuvanasth ca $ parjitya mahsura & trailokya vaam nya % svarge vasati dnava // HV_31.56 // yad varamadonmatto $ nyavasad dnavo bhuvi & yajiyn akarod daityn % ayajy ca devat // HV_31.57 // dity ca tata sdhy $ vive 'tha vasavas tath & [k: D6 T G M4 ins.: :k] maruto 'psarasa caiva $ gandharv brahmaviddvij | *HV_31.58*471:1 | ing supar ca $ ye cnye 'py evamdaya | *HV_31.58*471:2 | araya araa vium % upatasthur mahbalam // HV_31.58 // deva brahmamaya yaja $ brahmadeva santanam & bhtabhavyabhaviyasya % prabhu lokanamasktam \ nryaa vibhu dev # araya araya gat // HV_31.59 // tryasva no 'dya devea $ hirayakaipor vadht & tva hi na paramo devas % tva hi na paramo guru \ tva hi na paramo dht # brahmdn surottama // HV_31.60 // utphullmbujapatrka $ atrupakabhayvaha & kayya ditivaasya % araa tva bhavasva na // HV_31.61 // {viur uvca} bhaya tyajadhvam amar $ abhaya vo dadmy aham & tathaiva tridiva dev % pratipadyata mciram // HV_31.62 // eo 'ha sagaa daitya $ varadnena darpitam & avadhyam amarendr % dnavendra nihanmi tam // HV_31.63 // evam uktv sa bhagavn $ visjya tridaevarn & hirayakaipo rjann % jagma hari sabhm // HV_31.64 // [k: V2 B Ds subst. for 64cd: :k] sabh hirayakaipor $ jagma harir vara | *HV_31.64*472 | narasya ktvrdhatanu $ sihasyrdhatanu tath & nrasihena vapu % pi saspya pin // HV_31.65 // jmtaghanasako $ jmtaghananisvana & jmtaghanadptauj % jmta iva vegavn // HV_31.66 // [k: 1 ins.: :k] devdir ditijn vro $ nsiha samupdravat | *HV_31.66*473:1 | samutpatya nakhais tkair $ vidrya nihato yudhi | *HV_31.66*473:2 | daitya so 'tibala dpta $ dptardlavikramam & dptair daityagaair gupta % hatavn ekapin // HV_31.67 // nsiha ea kathito $ bhyo 'ya vmano 'para & yatra vmanam ritya % rpa daityavinanam // HV_31.68 // baler balavato yaje $ balin viun pur & vikramais tribhir akobhy % kobhits te mahsur // HV_31.69 // vipracitti ibi akur $ ayaakus tathaiva ca & ayair avair % hayagrva ca vryavn \ vegavn ketumn ugra # sogravyagro mahsura // HV_31.70 // pukara pukala caiva $ svo 'vapatir eva ca & prahrdo 'vair kumbha % sahrdo gaganapriya // HV_31.71 // anuhrdo hariharau $ varha saharo ruja & [k: Bom. and Poona eds. ins. after 71a: :k] vepana ca mahratha | *HV_31.71a*474:1 |* bhatkrtir mahjihva | *HV_31.71a*474:2 |* arabha alabha caiva % kupana kopana kratha // HV_31.72 // bhatkrtir mahjihva $ akukaro mahsvana & drghajihvo 'rkanayano % mdupdo mdupriya // HV_31.73 // vyur gaviho namuci $ ambaro vikaro mahn & candrahant krodhahant % krodhavardhana eva ca // HV_31.74 // klaka klakeya ca $ vtra krodho virocana & gariha ca variha ca % pralambanarakv ubhau // HV_31.75 // indratpanavtp $ ketumn baladarpita & asilom pulom ca % bëkala pramado mada // HV_31.76 // khasma klavadana $ karla keir eva ca & ekka candrah rhu % sahrda smara svana // HV_31.77 // ataghncakrahast ca $ tath parighapaya & amayantryudhopet % bhiiplyudhs tath // HV_31.78 // lolkhalahast ca $ paravadhadhars tath & pamudgarahast vai % tath laguapaya // HV_31.79 // mahilprahara $ lahast ca dnav & nnprahara ghor % nnve mahjav // HV_31.80 // krmakukkuavaktr ca $ aolkamukhs tath & kharoravadan caiva % varhavadans tath // HV_31.81 // bhm makaravaktr ca $ krouvaktr ca dnav & khudarduravaktr ca % ghor vkamukhs tath // HV_31.82 // mrjraaavaktr ca $ mahvaktrs tathpare & nakramenan r % gojvimahinan // HV_31.83 // godhalyakavaktr ca $ kraucavaktrs tathpare & garunan khagamukh % mayravadans tath // HV_31.84 // gajendracarmavasans $ tath kjinmbar & crasavtagtr ca % tath valkalavsasa // HV_31.85 // uūio mukuinas $ tath kualino 'sur & kirino lambaikh % kambugrv suvarcasa \ nnveadhar daity # nnmlynulepan // HV_31.86 // svny yudhni saghya $ pradptnva tejas & kramama hkeam % upvartanta sarvaa // HV_31.87 // pramathya sarvndaiteyn $ pdahastatalais tata & rpa ktv mahbha % jahru sa medinm // HV_31.88 // tasya vikramato bhmi $ candrdityau stanntare & nabha prakramamasya % nbhy kila samsthitau // HV_31.89 // paramkramamasya $ jnubhy tau vyavasthitau & vior amitavryasya % vadanty eva dvijtaya // HV_31.90 // htv sa medin ktsn $ hatv csurapugavn & dadau akrya vasudh % viur balavat vara // HV_31.91 // ea te vmano nma $ prdurbhvo mahtmana & vedavidbhir dvijair etat % kathyate vaiava yaa // HV_31.92 // bhyo bhttmano vio $ prdurbhvo mahtmana & datttreya iti khyta % kamay paray yuta // HV_31.93 // tena naeu deveu $ prakriysu makheu ca & cturvarye ca sakre % dharme ithilat gate // HV_31.94 // abhivardhati cdharme $ satye nae 'nte sthite & prajsu ryamsu % dharme ckulat gate // HV_31.95 // sayaj sakriy ved $ pratynt hi tena vai & cturvaryam asakra % kta tena mahtman // HV_31.96 // tena hehayarjasya $ krtavryasya dhmata & varadena varo datto % datttreyea dhmat // HV_31.97 // etad bhudvaya yat te $ tat te mama kte npa & atni daa bhn % bhaviyati na saaya // HV_31.98 // playiyasi ktsn ca $ vasudh vasudhevara & durnirkyo 'rivndn % yuddhastha ca bhaviyasi // HV_31.99 // ea te vaiava rmn $ prdurbhvo 'dbhuta ubha & [k: 2.3 V B D2 M3 ins.: :k] kathito vai mahrja $ yathrutam aridama | *HV_31.100*475 | bhya ca jmadagnyo 'ya % prdurbhvo mahtmana // HV_31.100 // yatra bhusahasrea $ vismita durjaya rae & rmo 'rjunam ankastha % jaghna npati prabhu // HV_31.101 // rathastha prthiva rma $ ptayitvrjuna bhuvi & dharayitv yathkma % kroamna ca meghavat // HV_31.102 // ktsna bhusahasra ca $ ciccheda bhgunandana & paravadhena dptena % jtibhi sahitasya vai // HV_31.103 // kr katriyakobhir $ merumandarabhƫa & trisaptaktva pthiv % tena nikatriy kt // HV_31.104 // ktv nikatriy caiva $ bhrgava sumahtap & sarvappavinya % vjimedhena ceavn // HV_31.105 // tasmin yaje mahdne $ daki bhgunandana & mrcya dadau prta % kayapya vasudharm // HV_31.106 // vrus turagä ubhrn $ ratha ca rathin vara & hirayam akaya dhenr % gajendr ca mahmati \ dadau tasmin mahyaje # vjimedhe mahya // HV_31.107 // adypi ca hitrthya $ lokn bhgunandana & caramas tapo dpta % jmadagnya puna puna \ tihate devavac chrmn # mahendre parvatottame // HV_31.108 // [k: D6 T1.2 G M4 ins.: :k] kjinottarya ca $ jamakuamaal | *HV_31.108*476 | ea vio sureasya $ vatasyvyayasya ca & jmadagnya iti khyta % prdurbhvo mahtmana // HV_31.109 // caturvie yuge cpi $ vivmitrapurasara & jaje daarathasytha % putra padmyatekaa // HV_31.110 // ktvtmna mahbhu $ caturdh prabhur vara & loke rma iti khytas % tejas bhskaropama // HV_31.111 // prasdanrtha lokasya $ rakas nigrahya ca & dharmasya ca vivddhyartha % jaje tatra mahya \ tam apy hur manuyendra # sarvabhtapates tanum // HV_31.112 // tasmai dattni cstri $ vivmitrea dhmat & vadhrtha devaatr % durdhari surair api // HV_31.113 // yajavighnakarau yena $ munn bhvittmanm & mrca ca subhu ca % balena balin varau \ nihatau ca nirau ca # ktau tena mahtman // HV_31.114 // vartamne makhe yena $ janakasya mahtmana & bhagna mhevara cpa % krŬat llay pur // HV_31.115 // ya sam sarvadharmaja $ caturdaa vane 'vasat & lakmanucaro rma % sarvabhtahite rata // HV_31.116 // rpi yasya prvasth $ steti prathit janai & prvocitatvdy lakmr % bhartram anugacchati // HV_31.117 // caturdaa vane taptv $ tapo vari rghava & janasthne vasan krya % tridan cakra sa // HV_31.118 // sty padam anvicchan $ nijaghna mahman & virdha ca kabandha ca % rkasau bhmavikramau \ jaghna puruavyghrau # gandharvau pavikatau // HV_31.119 // hutanrkutaitprakai $ prataptajmbnadacitrapukhai & surendravajranitulyasrai % arai arreu viyojitau balt // HV_31.120 // sugrvasya kte yena $ vnarendro mahbala & vl vinihata sakhye % sugrva cbhiecita // HV_31.121 // devsuragan hi $ yakarkasapakim & yatrvadhya rkasendra % rvaa yudhi durjayam // HV_31.122 // gupta rkasakobhir $ nläjanacayopamam & trailokyarvaa krra % rkasa rkasevaram // HV_31.123 // durjara durdhara dpta $ rdlasamavikramam & durnirkya suragaair % varadnena darpitam // HV_31.124 // jaghna sacivai srdha $ sasainya rvaa yudhi & mahbhraghanasaka % mahkya mahbalam // HV_31.125 // tam gaskria krra $ paulastya puruarabha & [k: 1 K2 2 V3 Ds D2-5 G2 ins.: :k] sabhrtputrasaciva $ sasainya krranicayam | *HV_31.126*477 | rvaa nijaghnu % rmo bhtapati pur // HV_31.126 // madho ca tanayo dpto $ lavao nma dnava & hato madhuvane bhmo % varadatto mahsura \ samare yuddhaauena # tathnye cpi rkas // HV_31.127 // etni ktv karmi $ rmo dharmabht vara & davamedhä jrthyn % jahra nirargaln // HV_31.128 // nryantubh vco $ nkula mruto vavau & na vittaharaa csd % rme rjya prasati // HV_31.129 // paryadevan na vidhav $ nnartha cbhavat tad & sarvam sj jagaddnta % rme rjya prasati // HV_31.130 // na prin bhaya csj $ jalnalavightajam & na ca sma vddh bln % pretakryi kurvate // HV_31.131 // brahma paryaccarat katra $ via katram anuvrat & dr caiva hi vars trŤ % urƫanty anahakt // HV_31.132 // nryo ntyacaran bhartn $ bhry ntyacarat pati & sarvam sj jagaddnta % nirdasyur abhavan mah \ rma eko 'bhavad bhart # rma playitbhavat // HV_31.133 // san varasahasri $ tath putrasahasria & arog prina csan % rme rjya prasati // HV_31.134 // devatnm ca $ manuy ca sarvaa & pthivy sahavso 'bhd % rme rjya prasati // HV_31.135 // [k: M2 ins.: :k] rmo rmo rma iti $ prajnm abhavat kath | *HV_31.135*478:1 | rmrma jagadbhta $ rme rjya prasati | *HV_31.135*478:2 | gth apy atra gyanti $ ye puravido jan & rme nibaddhs tattvrth % mhtmya tasya dhmata // HV_31.136 // ymo yuv lohitko $ dptsyo mitabhëit & jnabhu sumukha % sihaskandho mahbhuja // HV_31.137 // daa varasahasri $ daa varaatni ca & ayodhydhipatir bhtv % rmo rjyam akrayat // HV_31.138 // ksmayaju ghoo $ jyghoa ca mahtmana & avyucchinno 'bhavad rëre % dyat bhujyatm iti // HV_31.139 // sattvavn guasapanno $ dpyamna svatejas & ati srya ca candra ca % rmo darathir babhau // HV_31.140 // je kratuatai puyai $ samptavaradkiai & hitvyodhy diva yto % rghavo 'saumahbala // HV_31.141 // evam ea mahbhr $ ikvkukulanandana & rvaa sagaa hatv % divam cakrame prabhu // HV_31.142 // apara keavasyya $ prdurbhvo mahtmana & vikhyto mthure kalpe % sarvalokahitya vai // HV_31.143 // yatra slva ca kasa ca $ mainda dvividam eva ca & aria vabha kei % ptan daityadrikm // HV_31.144 // nga kuvalaypŬa $ cra muika tath & daityn mnuadehasthn % sdaym sa vryavn // HV_31.145 // chinna bhusahasra ca $ basydbhutakarmaa & naraka ca hata sakhye % yavana ca mahbala // HV_31.146 // htni ca mahpn $ sarvaratnni tejas & durcr ca nihat % prthiv ye mahtale // HV_31.147 // [k: K1.3.4 V B Dn Ds D1-4.6 T G1.4.5 M4 ins. after 147; K2 D5 after 146: :k] navame dvpare viur $ avie purbhavat | *HV_31.147*479:1 | vedavysas tad jaje $ jtkaryapurasara | *HV_31.147*479:2 | eko veda caturdh tu $ ktas tena mahtman | *HV_31.147*479:3 | janito bhrato vaa $ satyavaty sutena ca | *HV_31.147*479:4 | ete lokahitrthya $ prdurbhv mahtmana & [k: K2-4 2.3 V B Dn Ds D2 D4-6 T3.4 G1.5; T1 cont. after *148: :k] att kathit rjan $ kathyante cpy angat | *HV_31.148*480 | kalk viuya nma % bhya cotpatsyate prabhu // HV_31.148 // [k: N (except 1 1) T1.3.4 G3.5 ins. after 148c: :k] ... $ sabhalagrmako dvija | *HV_31.148*481:1 | sarvalokahitrthya $ ... | *HV_31.148*481:2 | [k: After 148, N(except 1 1) T3.4 G3-5 ins.: :k] daamo bhvyasapanno $ yjavalkyapurasara | *HV_31.148*482:1 | kapayitv ca tn sarvn $ bhvinrthena coditn | *HV_31.148*482:2 | gagyamunayor madhye $ nih prpsyati snuga | *HV_31.148*482:3 | tata kle vyatte tu $ smtye sahasainike | *HV_31.148*482:4 | npev atha pranateu $ tad tv apragrah praj || *HV_31.148*482:5 | kaena nirvte caiva $ hatv cnyonyam have | *HV_31.148*482:6 | parasparahtasv ca $ nirkrand sudukhit | *HV_31.148*482:7 | eva kaam anuprpt $ kalisadhyake tad | *HV_31.148*482:8 | praj kaya praysyanti $ srdha kaliyugena ha | *HV_31.148*482:9 | ke kaliyuge tasmis $ tata ktayuga puna | *HV_31.148*482:10 | prapatsyate yathnyya $ svabhvd eva nnyath | *HV_31.148*482:11 | [k: After line 1 of *482, 2.3 V1.3 ins.: :k] anukaran sa vai sen $ hastyavarathasakulm | *HV_31.148*482A:1 | praghtyudhair viprair $ vta atasahasraa | *HV_31.148*482A:2 | nieä uddharjs ts $ tad sa tu kariyati | *HV_31.148*482A:3 | pëan mlecchajt ca $ dasy caiva sahasraa | *HV_31.148*482A:4 | ntyartha dhrmik ye ca $ ye ca dharmadvia kvacit | *HV_31.148*482A:5 | udcy madhyadeasth $ prvatys tathaiva ca | *HV_31.148*482A:6 | prcyn pratcy ca tath $ vindhyaphaparnugn | *HV_31.148*482A:7 | tathaiva dkity ca $ dravin sihalai saha | *HV_31.148*482A:8 | gndhrn prad caiva $ pahlavn yavanä akn | *HV_31.148*482A:9 | tukhrn barbar caiva $ vnikn daradn khan | *HV_31.148*482A:10 | lambak ca marudh ca $ kirt caiva sa prabhu | *HV_31.148*482A:11 | pravttacakro balavn $ dasyn mantako bal | *HV_31.148*482A:12 | adhya sarvabhtn $ pthiv vicariyati | *HV_31.148*482A:13 | mnua sa tu sajaje $ devasygrasya dhmata | *HV_31.148*482A:14 | prvajanmani viu sa $ pramatir nma vryavn | *HV_31.148*482A:15 | gtrea vai candramasa $ pre kaliyuge 'bhavat | *HV_31.148*482A:16 | ity et vsudevasya $ daa sabhtaya smt | *HV_31.148*482A:17 | ta ta kla ca krya ca $ ta tathoddeakriam | *HV_31.148*482A:18 | aena triu lokeu $ ts tn yonn viaty api | *HV_31.148*482A:19 | pacaviotthita kalk $ pacaccharad sam | *HV_31.148*482A:20 | vinighnan sarvabhtni $ mnu caiva sarvaa | *HV_31.148*482A:21 | ktv bjvae tu $ mah krrea karma | *HV_31.148*482A:22 | sayodhayitv ca khaln $ pryas tn apy adhrmikn | *HV_31.148*482A:23 | tad ea vai tad kalk $ caritrtha sasainika | *HV_31.148*482A:24 | prajn sdhayitv ca $ sasiddhrtha puna svayam | *HV_31.148*482A:25 | vthnyonya prakupitn $ sahariyati mohitn | *HV_31.148*482A:26 | [k: After line 7 of *482 2 V1.3 ins.: :k] puri hatv grm ca $ tad dupragrah praj | *HV_31.148*482B:1 | pranaarutidharm ca $ naavarrams tath | *HV_31.148*482B:2 | hvasv alpyua caiva $ bhaviyanti kalau yuge | *HV_31.148*482B:3 | saritparvatasevinya $ patramlaphalan | *HV_31.148*482B:4 | crapatrjinadhar $ gahvara ghoram rit | *HV_31.148*482B:5 | alpyuo naavrt $ bahubdh sudukhit | *HV_31.148*482B:6 | ete cnye ca bahavo $ divy devaguair yut & prdurbhv pureu % gyante brahmavdibhi // HV_31.149 // yatra dev vimuhyanti $ prdurbhvnukrtane & pura vartate yatra % vedarutisamhitam // HV_31.150 // etaduddeamtrea $ prdurbhvnukrtanam & krtita krtanyasya % sarvalokaguro prabho // HV_31.151 // pryante pitaras tasya $ prdurbhvnukrtant & vior amitavryasya % ya ӭoti ktäjali // HV_31.152 // [k: D3 ins.: :k] sarvappavinirmukto $ dhanaputrapal labhet | *HV_31.152*483 | [k: T4 ins.: :k] nubha vidyate tasya $ putravn dyutimn bhavet | *HV_31.152*484 | ets tu yogevarayogamy $ rutv naro mucyati sarvappai & ddhi samddhi vipul ca bhogn % prpnoti ghra bhagavatprasdt // HV_31.153 // [Colophon] [h: HV (CE) chapter 32, transliterated by Atul Agarwala, proof-read by Horst Brinkhaus, version of February 24, 2000 :h] {vaiapyana uvca} vivatva ӭu me vior $ haritva ca kte yuge & vaikuhatva ca deveu % katva mnueu ca // HV_32.1 // varasya hi tasyem $ karma gahan gatim & sapratyatt bhvy ca % ӭu rjan yathtatham // HV_32.2 // avyakto vyaktaligastho $ ya ea bhagavn prabhu & nryao hy ananttm % prabhavo 'vyaya eva ca // HV_32.3 // ea nryao bhtv $ harir st santana & brahm akra ca soma ca % dharma ukro bhaspati // HV_32.4 // aditer api putratvam $ etya ydavanandana & ea viur iti khyta % indrd avarajo 'bhavat // HV_32.5 // prasdaja hy asya vibhor $ adity putrajanma tat & vadhrtha suraatr % daityadnavarakasm // HV_32.6 // pradhntm pur hy ea $ brahmam asjat prabhu & so 'sjat prvapurua % purkalpe prajpatn // HV_32.7 // te tanvns tans tatra $ brahmavan anuttamn & tebhyo 'bhavan mahtmabhyo % bahudh brahma vatam // HV_32.8 // etad caryabhtasya $ vio karmnukrtanam & krtita krtanyasya % krtyamna nibodha me // HV_32.9 // vtte vtravadhe tta $ vartamne kte yuge & st trailokyavikhyta % sagrmas trakmaya // HV_32.10 // tatra sma dnav ghor $ sarve sagrmadarpit & ghnanti devn sagandharvn % sayakoragacran // HV_32.11 // te vadhyamn vimukh $ kaprahara rae & trtra manas jagmur % deva nryaa prabhum // HV_32.12 // etasminn antare megh $ nirvgravarcasa & srkacandragrahagaa % chdayanto nabhastalam // HV_32.13 // cacadvidyudgaviddh $ ghor nihrdakria & anyonyavegbhihat % pravavu sapta mrut // HV_32.14 // dptatoyanptair $ vajravegnalnilai & rarsa ghorair utptair % dahyamnam ivmbaram // HV_32.15 // petur ulksahasri $ petur kagny api & nyubjni ca vimnni % prapatanty utpatanti ca // HV_32.16 // caturyugntaparyye $ lokn yadbhaya bhavet & arpavanti rpi % tasminn utptalakae // HV_32.17 // tamas niprabha sarva $ na prjyata kicana & timiraughaparikipt % na reju ca dio daa // HV_32.18 // vivea rpi kl $ klameghvaguhit & dyaur na bhty abhibhtrk % ghorea tamas vt // HV_32.19 // tn ghanaughn satimirn $ dorbhy vikipya sa prabhu & vapu sadaraym sa % divya kavapur hari // HV_32.20 // balhakäjananibha $ balhakatanruham & tejas vapu caiva % ka kam ivcalam // HV_32.21 // dptaptmbaradhara $ taptakäcanabhƫaam & dhmndhakravapua % yugntgnim ivotthitam // HV_32.22 // caturdviguapns $ kiracchannamrdhajam & cmkarakarsaktam % yudhair upaobhitam // HV_32.23 // candrrkakiraopeta $ girikam ivocchritam & nandaknanditakara % arviadhriam // HV_32.24 // akticitra halodagra $ akhacakragaddharam & viuaila kammla % rvka rgaӭgiam // HV_32.25 // haryavarathasayukte $ suparadhvajaobhite & candrrkacakraracite % mandarkadhtntare // HV_32.26 // anantaramisayukte $ durdare merukbare & trakcitrakusume % grahanakatravandhure // HV_32.27 // bhayev abhayada vyomni $ dev daityaparjit & dadus te sthita deva % divyalokamaye rathe // HV_32.28 // te ktäjalaya sarve $ dev akrapurogam & jayaabda purasktya % araya araa gat // HV_32.29 // [k: D6 S (except G4 M3) ins.: :k] tuuvu ca jaganntha $ deva nryaa harim | *HV_32.29*485:1 | jaya deva jaganntha $ jaya deva janrdana | *HV_32.29*485:2 | jaya deva prabho vio $ jaya akhagaddhara | *HV_32.29*485:3 | namas tubhya hkea $ namo deva janrdana | *HV_32.29*485:4 | dideva jaganntha $ bhtabhvanabhvana | *HV_32.29*485:5 | namas tubhya prabho vio $ bhtdipataye nama | *HV_32.29*485:6 | nama dyya bjya $ puruya namo nama | *HV_32.29*485:7 | namo 'stu te jaganntha $ namo bhyo mahtmane | *HV_32.29*485:8 | ki vnena jaganntha $ namaskrea keava | *HV_32.29*485:9 | raka na sakaln devn $ daityapavipitn | *HV_32.29*485:10 | sa te t gira rutv $ viur dayitadaivata & mana cakre vinya % dnavn mahmdhe // HV_32.30 // ke tu sthito viur $ uttama vapur sthita & uvca devat sarv % sapratijam ida vaca // HV_32.31 // nti vrajata bhadra vo $ m bhaia marut ga & jit me dnav sarve % trailokya pratighyatm // HV_32.32 // te tasya satyasadhasya $ vior vkyena toit & dev prti par jagmu % prpyevmtam uttamam // HV_32.33 // tatas tama sahriyate $ vineu ca balhak & pravavu ca iv vt % prasann ca dio daa // HV_32.34 // suprabhi ca jyotii $ candra cakru pradakiam & dptimanti ca tejsi % cakrur arka pradakiam // HV_32.35 // na vigraha grah cakru $ prasedu cpi sindhava & virajask babhur mrg % nkamrgdayas traya // HV_32.36 // yathrtham hu sarito $ npi cukubhire 'rav & sa ubhnndriyi % narm antartmasu // HV_32.37 // maharayo vtaok $ vednuccair adhyire & yajeu ca havi svdu % ivam pa ca pvaka // HV_32.38 // pravttadharm savtt $ lok muditamnas & [k: V2 ins.: :k] sarve lok mudnvit | *HV_32.39a*486:1 |* babhvur adhik caiva | *HV_32.39a*486:2 |* [k: K1 2 V2 D5 ins.: :k] prty paramay yukt $ devadevasya bhpate | *HV_32.39*487 | vior dattapratijasya % rutvrinidhane giram // HV_32.39 // [k: D6 T1.2.4 G ins.: :k] nihanmi dnavndptn $ yumka vigrahai saha | *HV_32.39*488 | [k: T3 ins.: :k] gira te dnavn ugrn $ menire nihatn yudhi | *HV_32.39*489 | [Colophon] [h: HV (CE) chapter 33, transliterated by Atul Agarwala, proof-read by Horst Brinkhaus, version of February 24, 2000 :h] {vaiapyana uvca} tato bhaya viumaya $ rutv daiteyadnav & udyoga vipula cakrur % yuddhya yudhi durjay // HV_33.1 // mayas tu käcanamaya $ trinalvntaram avyayam & catucakra suvapua % sukalpitamahyudham // HV_33.2 // kikijlanirghoa $ dvpicarmapariktam & racita ratnajlai ca % hemajlai ca obhitam // HV_33.3 // hmgagakra $ pakibhi ca virjitam & divystratradhara % payodharaninditam // HV_33.4 // svaka rathavarodra $ spastham agamopamam & gadparighasapra % mrtimantam ivravam // HV_33.5 // hemakeyravalaya $ svarakualakbaram & sapatkadhvajodagra % sdityam iva mandaram // HV_33.6 // gajendrmbhodavapua $ kvacit kesaravarcasam & yuktam kasahasrea % sahasrmbudanditam // HV_33.7 // dptam kaga divya $ ratha pararathrujam & atihat samarkk % meru dpta ivumn // HV_33.8 // tras tu kroavistram $ yasa vhayan ratham & ailotkarimasaka % nläjanacayopamam // HV_33.9 // klalohëacaraa $ loheyugakbaram & timirodgrikiraa % garjantam iva toyadam // HV_33.10 // lohajlena mahat $ sagavkea daitam & yasai parighai pra % kepayai ca mudgarai // HV_33.11 // prsai pai ca vitatair $ avasaktai ca mudgarai & obhita trsanyai ca % tomarai saparavadhai // HV_33.12 // udyata dviat hetor $ dvityam iva mandaram & yukta kharasahasrea % so 'dhyrohad rathottamam // HV_33.13 // virocanas tu sakruddho $ gadpir avasthita & pramukhe tasya sainyasya % dptaӭga ivcala // HV_33.14 // yukta hayasahasrea $ hayagrvas tu dnava & syandana vhaym sa % sapatnnkamardanam // HV_33.15 // vyyata bahusahasra $ dhanur visphrayan mahat & varha pramukhe tasthau % svaroha ivcala // HV_33.16 // karas tu vikaran darpn $ netrbhy roaja jalam & sphuraddantauhavadana % sagrma so 'bhyakkata // HV_33.17 // tva tv adaahaya $ ynam sthya dnava & vyhito dnavair vyhai % paricakrma vryavn // HV_33.18 // vipracittisuta veta $ vetakualabhƫaa & vetaailapratko % yuddhybhimukha sthita // HV_33.19 // ario baliputras tu $ variho 'driilyudha & yuddhytihad yasto % dhardhara ivpara // HV_33.20 // kioras tv atisahart $ kiora iva codita & abhavad daityasainyasya % madhye ravir ivodita // HV_33.21 // lambas tu lambameghbha $ pralambmbarabhƫaa & daityavyhagato bhti % sanhra ivumn // HV_33.22 // svarbhnursyayodh tu $ daanauhekayudha & [k: T3 ins.: :k] pramukhe devasenya $ rarja girisanibha | *HV_33.23*490 | hasas tihati daityn % pramukhe sumukho graha // HV_33.23 // anye hayagat bhnti $ ngaskandhagat pare & sihavyghragat cnye % varharkagat pare // HV_33.24 // kecit kharoraytra $ kecit toyadavhan & nnpakigat kecit % kecit pavanavhan // HV_33.25 // pattinas tv apare daity $ bhūa viktnan & ekapd dvipd ca % nantur yuddhakakia // HV_33.26 // prakveamn bahava $ sphoayanta ca dnav & dptardlanirgho % nedur dnavapugav // HV_33.27 // te gadparighair ugrair $ dhanur vyymalina & bhubhi parighkrais % tarjayanti sma dnav // HV_33.28 // prsai pai ca khagai ca $ tomarkuapaisai & cikrŬus te ataghnbhi % itadhrai ca mudgarai // HV_33.29 // gaaailai ca ailai ca $ parighai cottamyudhai & cakrai ca daityapravar % cakrur nandita balam // HV_33.30 // [k: K1.2 2 Dn1 D3.4 ins.: :k] kkanto vijaya yuddhe $ dnav yuddhadurmad | *HV_33.30*491 | eva tad dnava sainya $ sarva yuddhamadotkaam & devn abhimukha tasthau % meghnkam ivoddhatam // HV_33.31 // tadadbhuta daityasahasragìha $ vyvagnitoymbudaailakalpam & bala raaughbhyudaybhyudra % yuyutsayonmattam ivbabhse // HV_33.32 // [Colophon] [h: HV (CE) chapter 34, transliterated by Atul Agarwala, proof-read by Horst Brinkhaus, version of February 25, 2000 :h] {vaiapyana uvca} rutas te daityasainyasya $ vistaras tta vigrahe & sur sarvasainyasya % vistara vaiava ӭu // HV_34.1 // dity vasavo rudr $ avinau ca mahbalau & sabal snug caiva % sanahyanta yathkramam // HV_34.2 // puruhtas tu purato $ lokapla sahasradk & grma sarvadevnm % ruroha suradvipam // HV_34.3 // savye csya ratha prve $ pakipravaravegavn & sucrucakracarao % hemavajraparikta // HV_34.4 // devagandharvayakaughair $ anuyta sahasraa & dptimadbhi sadasyai ca % brahmaribhir abhiuta // HV_34.5 // vajravisphrjitoddhtair $ vidyudindryudhrpitai & gupto balhakagaai % parvatair iva kmagai // HV_34.6 // yam rƬha sa bhagavn $ paryeti maghavn gajam & havir dhneu gyanti % vipr makhamukhe sthit // HV_34.7 // svarge akrnuyteu $ devatrynundiu & indra samupantyanti % atao hy apsaroga // HV_34.8 // ketun vaarjena $ bhrjamno yath ravi & yukto hayasahasrea % manomrutarahas // HV_34.9 // sa syandanavaro bhti $ yukto mtalin tad & ktsna parivto merur % bhskarasyeva tejas // HV_34.10 // yamas tu daam udyamya $ klayukta ca mudgaram & tasthau suraganke % daityn ndena bhūayan // HV_34.11 // caturbhi sgarair gupto $ lelihadbhi ca pannagai & akhamuktgadadharo % bibhrat toyamaya vapu // HV_34.12 // [k: M1.2 subst. for 12cd: :k] akhamuktmalatanu $ tbhto 'yam ambupa | *HV_34.12*492 | klapn samvidhya $ hayai aikaropamai & vyvritajalodgrai % kurval ll sahasraa // HV_34.13 // puroddhtavasana $ pravlarucirgada & maiymottamavapur % hrabhrrpitodara // HV_34.14 // varua pabhnmadhye $ devnkasya tasthivn & [k: T3 subst. for 15ab: :k] varua pahasta san $ devnke vyatihata | *HV_34.15*493 | yuddhavelm abhilaan % bhinnavela ivrava // HV_34.15 // yakarkasasainyena $ guhyakn gaair api & [k: N (except 1) T1.3.4 G1.4 (G2 after 14ab) ins.: :k] maiymottamavapu $ kubero naravhana | *HV_34.16*494 | yukta ca akhapadmbhy % nidhnm adhipa prabhu \ rjarjevara rmn # gadpir adyata // HV_34.16 // vimnayodh dhanado $ vimne pupake sthita & sa rjarja uubhe % yuddhrth naravhana \ prekama ivasakha # skd iva iva svayam // HV_34.17 // [k: G2 subst. for 17ef: :k] kaumavs iva skc $ chivarpa svaya svayam | *HV_34.17*495 | prva paka sahasrka $ pitrjas tu dakiam & varua pacima pakam % uttara naravhana // HV_34.18 // caturu yukt catvro $ lokapl balotka & sv sv dia rarakus te % tasya devabalasya ha // HV_34.19 // srya saptvayuktena $ rathenmbaragmin & riy jjvalyamnena % dpyamnai ca ramibhi // HV_34.20 // udaystagacakrea $ meruparyantagmin & tridivadvracitrea % tapat lokam avyayam // HV_34.21 // sahasraramiyuktena $ bhrjamnena tejas & cacra madhye devn % dvdatm dinevara // HV_34.22 // soma vetahayo bhti $ syandane taramivn & himatoyapraprbhir % bhbhir plvaya jagat // HV_34.23 // tam kayognugata $ iiru dvijevaram & aacchykitatanu % naiasya tamasa kayam // HV_34.24 // jyotim raa vyomni $ rasn rasana prabhum & oadhn paritra % nidhnam amtasya ca // HV_34.25 // jagata prathama bhga $ saumya aityamaya rasam & dadur dnav soma % himapraharaa sthitam // HV_34.26 // ya pra sarvabhtn $ pacadh bhidyate nu & saptaskandhagato loks % trn dadhra cacra ca // HV_34.27 // yam hur agner yantra $ sarvaprabhavam varam & saptasvaragat yasya % yonir gbhir udryate // HV_34.28 // ya vadanty uttama bhta $ ya vadanty aarriam & yam hur kagama % ghraga abdayoninam // HV_34.29 // sa vyu sarvabhtyur $ uddhata svena tejas & pravavau vyathayan daityn % pratiloma satoyada // HV_34.30 // maruto devagandharv $ vidydharagaai saha & cikrŬur asibhi ubhrair % nirmuktair iva pannagai // HV_34.31 // [k: T3 subst. for 31cd: :k] yakai ca sumahbhogai $ pannagair garuair api | *HV_34.31*496 | sjanta sarpapatayas $ tvra roamaya viam & arabht surendr % cerur vyttamukh divi // HV_34.32 // parvats tu ilӭgai $ atakhai ca pdapai & upatasthu suragan % prahartu dnava balam // HV_34.33 // ya sa devo hkea $ padmanbhas trivikrama & kavartm yugntbho % vivasya jagata prabhu // HV_34.34 // samudrayonir madhuh $ havyabhuk kratusatkta & bhmypovyomabhttm % syma ntikaro 'rih // HV_34.35 // [k: K2-4 2.3 V B1.2 Dn Ds D2-6 T1.3.4 G1.3.4 ins.: :k] jagayonir jagadbjo $ jagadgurur udradh | *HV_34.35*497 | so 'rkam agnv ivodyantam $ udyamyottamatejasam & arighnam asurnke % cakra cakragaddhara \ saparveam udyanta # savitur maala yath // HV_34.36 // savyenlambya mahat $ sarvsuravininm & karea kl vapu % atruklaprad gadm // HV_34.37 // eair bhujai pradptni $ bhujagridhvaja prabhu & dadhryudhajtni % rgdni mahya // HV_34.38 // sa kayapasytmabhuva $ dvija bhujagabhojanam & pavandhikasapta % gaganakobhaa khagam // HV_34.39 // bhujagendrea vadane $ niviena virjitam & amtrambhanirmukta % mandardrim ivocchritam // HV_34.40 // devsuravimardeu $ atao davikramam & mahendremtasyrthe % vajrea ktalakaam // HV_34.41 // ikhina cƬina caiva $ taptakualabhƫaam & vicitrapatravasana % dhtumantam ivcalam // HV_34.42 // [k: K1 2.3 V1 Ds2 D3-5 (K3 D2 after 41) ins.: :k] tkatuogranakhara $ calatpakasamkulam | *HV_34.42*498 | sphtakrovalambena $ tusamatejas & bhogibhogvasaktena % mairatnena bhsvat // HV_34.43 // pakbhy crupatrbhym $ vtya divi llay & yugnte sendracpbhy % toyadbhym ivmbaram // HV_34.44 // nlalohitaptbhi $ patkbhir alaktam & ketuveapraticchanna % mahkyaniketanam // HV_34.45 // aruvaraja rmn $ ruroha rae hari & [k: 3 V1 T3.4 ins.: :k] sthita samaradurjeyo $ daityasainya vilokayan | *HV_34.46*499 | supara svena vapu % supara khecarottamam // HV_34.46 // [k: 3 T4 ins.: :k] dahas tasthau surnke $ daityn ativibhūayan | *HV_34.46*500 | tam anvayur devaga $ munaya ca samhit & grbhi paramamantrbhis % tuuvu ca gaddharam // HV_34.47 // [k: T G M4 ins.: :k] namas te 'stu hkea $ jahi daityabala vibho | *HV_34.47*501:1 | namas trimrtaye tubhya $ haribrahmaivtmane | *HV_34.47*501:2 | namas traividyarpya $ ksmayajue nama | *HV_34.47*501:3 | namo 'stu yogicintyya $ te yogapradyine | *HV_34.47*501:4 | namo vikalpanyya $ namo vijaptirpine | *HV_34.47*501:5 | ya ca jnamaya teja $ pravadanti manūia | *HV_34.47*501:6 | ta nat sma jaganntha $ jahi daityagan hare | *HV_34.47*501:7 | tv stotu hi vaya deva $ akt varaatair api | *HV_34.47*501:8 | na hi deva jaganntha $ jayasva puruottama | *HV_34.47*501:9 | itrit giri rutv $ gantum abhyudyato hari | *HV_34.47*501:10 | tad vairavaasulia $ vaivasvatapurasaram & vrirjaparikipta % devarjavirjitam // HV_34.48 // candraprabhbhir vimala $ yuddhya samavasthitam & [k: 2.3 V1.3 ins.: :k] yayau hita devapatha $ dptabhskaratejasam | *HV_34.49*502 | pavanviddhanirghoa % sapradptahutanam // HV_34.49 // vior jio sahio ca $ bhrjios tejas vtam & bala balavaduddhta % yuddhya samavartata // HV_34.50 // svasty astu devebhya iti $ stuvas tatrgirbravt & [k: T2, G1.3.5 subst. for 51ab: :k] svasty astv iti stuvas tatra $ devn giraso 'bravt | *HV_34.51*503 | svasty astu daityebhya iti % uan vkyam abravt // HV_34.51 // [k: K1 subst. for 51cd: :k] svasti daityebhya iti cpy $ uan vkyam dade | *HV_34.51*504 | [Colophon] [h: HV (CE) chapter 35, transliterated by Atul Agarwala, proof-read by Horst Brinkhaus, version of February 26, 2000 :h] {vaiapyana uvca} tbhy balbhy sajaje $ tumulo vigrahas tad & surm asur ca % parasparajayaiim // HV_35.1 // [k: After the ref., K1.3 2 V3 Dn Ds2 D2-6 ins.: :k] sarvadevamayo yas tu $ sarvadharmamayas tu ya | *HV_35.0*505:1 | tasya vio sureasya $ tejas vidht sur | *HV_35.0*505:2 | sabal snug caiva $ trida ca madotka | *HV_35.0*505:3 | prahartu dnava sainya $ taras hi samabhyayu | *HV_35.0*505:4 | dnav daivatai srdha $ nnpraharaodyat & samyur yudhyamn vai % parvat iva parvatai // HV_35.2 // tatsursurasayukta $ yuddham atyadbhuta babhau & dharmdharmasamyukta % darpea vinayena ca // HV_35.3 // tato rathai prajvalitair $ vhanai ca pracoditai & utpatadbhi ca gagana % ssihastai samantata // HV_35.4 // kipyamai ca musalai $ sapreyadbhi ca syakai & cpair visphryamai ca % ptyamnai ca mudgarai // HV_35.5 // tad yuddham abhavad ghora $ devadnavasakulam & jagatas trsajanana % yugasavartakopamam // HV_35.6 // svahastamuktai parighai $ kipramuktai ca parvatai & dnav samare jaghnur % devn indrapurogamn // HV_35.7 // te vadhyamn balibhir $ dnavair jitakibhi & viaamanaso dev % jagmur rti mahmdhe // HV_35.8 // te 'strajlai pramathit $ parighair bhinnamastak & bhinnorask ditisutair % vem rakta vraair bahu // HV_35.9 // sadit pajlai ca $ niryatn ca arai kt & pravi dnav my % na ekus te viceitum // HV_35.10 // tatstambhitam ivbhti $ niprasadkti & bala surm asurair % niprayatnyudha ktam // HV_35.11 // mypnvikara ca $ chindan vajrea tä arn & akro daityabala ghora % vivea bahulocana // HV_35.12 // sa daityn pramukhe hatv $ taddnavabala mahat & tmasenstrajlena % tamobhtam athkarot // HV_35.13 // te 'nyonya nvabudhyanta $ devn v vhanni v & ghorea tamasvi % puruhtasya tejas // HV_35.14 // mypair vimukts tu $ yatnavanta surottam & vapi daityasaghn % tamobhtny aptayan // HV_35.15 // apadhvast visaj ca $ tamas nlavarcasa & petus te dnavaga % chinnapak ivcal // HV_35.16 // tadghanbhtadaityendram $ andhakram ivravam & dnava devasadana % tamobhtam ivbabhau // HV_35.17 // tadsjanmahmy $ mayas t tmas dahan & yugntoddyotajanan % sm aurvea vahnin // HV_35.18 // s dadha tama sarva $ my mayavikalpit & daity cdityavapua % sadya uttasthur have // HV_35.19 // mym aurv samsdya $ dahyamn divaukasa & bhejire candraviaya % tusalilahradam // HV_35.20 // te dahyamn aurvea $ tejas bhraatejasa & aasur vajrie dev % satapt araaiia // HV_35.21 // satapte myay sainye $ dahyamne ca dnavai & codito devarjena % varuo vkyam abravt // HV_35.22 // pur brahmarija akra $ tapas tepe sudruam & aurva prva sa tejasv % sado brahmao guai // HV_35.23 // ta tapantam ivditya $ tapas jagad avyayam & upatasthur muniga % dev devaribhi saha // HV_35.24 // hirayakaipu caiva $ dnavo dvanevara & i vijpaym sa % pur paramatejasam // HV_35.25 // tam cur brahma̫ayo $ vacana dharmasahitam & ivaeu bhagava % chinnamlam ida kulam // HV_35.26 // ekas tvam anapatya ca $ gotrpatya na vartate & kaumra vratam sthya % kleam evnuvartase // HV_35.27 // bahni vipra gotri $ munn bhvittmanm & ekadehni tihanti % viviktni vin praj // HV_35.28 // dharatstsannabhteu $ teu te nsti kraam & bhavs tu tapas reha % prajpatisamadyuti // HV_35.29 // tatpravartasva vaya $ vardhaytmnam tman & dadhat svorjita tejo % dvity kuru vai tanum // HV_35.30 // sa evam ukto munibhir $ munir manasi tìita & jagarhe tn igan % vacana cedam abravt // HV_35.31 // yathya vato dharmo $ munn vihita pur & ra vai sevat karma % vanyamlaphalina // HV_35.32 // brahmayonau prastasya $ brhmaasytmavartina & brahmacarya sucarita % brahmam api clayet // HV_35.33 // dvijn vttayas tisro $ ye ghramavsina & asmka tu vana vttir % vanyramanivsinm // HV_35.34 // abbhak vyubhak ca $ dantolkhalinas tath & amaku daatap % pacasaptatap ca ye // HV_35.35 // ete tapasi tihanto $ vratair api suducarai & brahmacarya purasktya % prrthayanti par gatim // HV_35.36 // brahmacaryd brhmaasya $ brhmaatva vidhyate & evam hu pare loke % brahmacaryavido jan // HV_35.37 // brahmacarye sthita dhairya $ brahmacarye sthita tapa & ye sthit brahmacaryea % brhma divi te sthit // HV_35.38 // nsti yoga vin siddhir $ nsti siddhi vin yaa & nsti loke yaomla % brahmacaryt para tapa // HV_35.39 // yo nighyendriyagrma $ bhtagrma ca pacakam & brahmacarya samdhatte % kim ata parama tapa // HV_35.40 // ayoge keadharaam $ asakalpe vratakriy & brahmacarya ca cary ca % traya syd dambhasajitam // HV_35.41 // kva dr kva ca sayoga $ kva ca bhvaviparyaya & yad iya brahma s % manas mnas praj // HV_35.42 // yady asti tapaso vrya $ yumkam amittmanm & [k: D5 ins.: :k] mukhanetravikrea $ sparanair bhëaena ca | *HV_35.43*506:1 | smaraa sundar ca $ manaso vikti pur | *HV_35.43*506:2 | tasym utpattim sdya $ tasy bja ka vehat | *HV_35.43*506:3 | pptm vikalo mƬho $ bhavda iti ruti | *HV_35.43*506:4 | smtv brahmapadt khinno $ dv ukra pramucati | *HV_35.43*506:5 | sv vidrvayaty tm $ tasy bja ka vahet | *HV_35.43*506:6 | brahmacarye yad bhte $ bhaved yadi vinicaya | *HV_35.43*506:7 | prino dadhati ke rati tato | *HV_35.43*506:8 |* yoit vapui nirghe 'ucau | *HV_35.43*506:9 |* brahmacaryam apara sunicit | *HV_35.43*506:10 |* kurmahe yad abhikkita hdi | *HV_35.43*506:11 |* sjadhva mnasn putrn % prjpatyena karma // HV_35.43 // manas nirmit yonir $ dhtavy tapasvin & na drayoga bja v % vratamukta tapasvinm // HV_35.44 // yad ida luptadharmrtha $ yumbhir iha nirbhayai & vyhta sadbhir atyartham % asadbhir iva me matam // HV_35.45 // vapur dptntartmnam $ ea ktv manomayam & drayoga vin srakye % putram tmatanruham // HV_35.46 // evam tmnam tm me $ dvitya janayiyati & vanyennena vidhin % didhakantam iva praj // HV_35.47 // rvas tu tapasvio $ niveyoru hutane & mamanthaikena darbhea % sutasya prabhavraim // HV_35.48 // tasyoru sahas bhittv $ jvlml nirindhana & jagato dahankk % putro 'gni samapadyata // HV_35.49 // rvasyoru vinirmidya $ aurvo nmntako 'nala & didhakann iva loks trŤ % jaje paramakopana // HV_35.50 // utpannamtra covca $ pitara dptay gir & kudh me bdhate tta % jagad dhakye tyajasva mm // HV_35.51 // tridivrohibhir jvlair $ jmbhamo dio daa & nirdahan sarvabhtni % vavdhe so 'ntako 'nala // HV_35.52 // etasminn anantare brahm $ munim rva sabhjayan & [k: After 53a, N (except 1 1) T1.3.4 G3-5 ins.: :k] sarvalokapati prabhu | *HV_35.53a*507:1 |* jagma munir yatra $ vyasjat putram uttamam | *HV_35.53a*507:2 | sa dadarorum rvasya $ dpyamna sutgnin | *HV_35.53a*507:3 | aurvakopgnisataptl $ lok ca ibhi saha | *HV_35.53a*507:4 | tam uvca tato brahm | *HV_35.53a*507:5 |* putreda dhryat tejo % lokn kriyat day // HV_35.53 // asypatyasya te vipra $ kariye shyam uttamam & vsa csya pradsymi % prana cmtopamam \ tathyam etan mama vaca # ӭu tva vadat vara // HV_35.54 // [k: T1.2 G M3.4 ins.: :k] bhojana csya dsymi $ yena prto bhaviyati | *HV_35.54*508 | {rva uvca} dhanyo 'smy anughto 'smi $ yan me 'dya bhagavä io & matim et dadtha % paramnugrahya vai // HV_35.55 // prabhtakle saprpte $ kkitavye samgame & bhagavas tarpita putra % kair havyai prpsyate sukham // HV_35.56 // kutra vsya nivsa syd $ bhojana ca kimtmakam & vidhsyati bhavn asya % vryatulya mahaujasa // HV_35.57 // {brahmovca} vaavmukhe 'sya vasati $ samudre vai bhaviyati & mama yonir jala vipra % tac ca me toyapa mukham // HV_35.58 // tatrham se nirata $ piban vrimaya havai & taddhavis tava putrasya % visjmy laya ca tat // HV_35.59 // tato yugnte bhtnm $ ea cha ca suvrata & sahitau vicariyvo % nipranakarv iha // HV_35.60 // eo 'gnir antaklasya $ salil may kta & dahana sarvabhtn % sadevsurarakasm // HV_35.61 // evam astv iti so 'py agni $ savtajvlamaala & praviveravamukha % nikipya pitari prabhm // HV_35.62 // pratiytas tato brahm $ te ca sarve maharaya & aurvasygne prabhvaj % sv sv gatim uprit // HV_35.63 // hirayakaipur dv $ tad adbhutam apjayat & aurva praatasarvgo % vkya cedam uvca ha // HV_35.64 // bhagavann adbhutam ida $ nirvtta lokaskikam & tapas te munireha % paritua pitmaha // HV_35.65 // aha tu tava putrasya $ tava caiva mahvrata & bhtya ity avagantavya % lghyo 'smi yadi karma // HV_35.66 // ta m paya sampanna $ tavaivrdhane ratam & yat sdeya munireha % tavaiva sytparjaya // HV_35.67 // [k: G3 ins.: :k] iyo 'smi te tapareha $ surebhyo me bhaya nuda | *HV_35.67*509 | {rva uvca} dhanyo 'smy anughto 'smi $ yasya te 'ha gurur mata & nsti te tapasnena % bhayam adyeha suvrata // HV_35.68 // im ca my ghūva $ mama putrea nirmitm & nirindhanm agnimay % duspar pvakair api // HV_35.69 // e te svasya vaasya $ vaagrivinigrahe & rakiyaty tmapaka ca % par ca pradahiyati // HV_35.70 // evam astv iti t ghya $ praamya munipugavam & jagma tridiva ha % ktrtho dnavevara // HV_35.71 // sai durviah my $ devair api dursad & aurvea nirmit prva % pvakenorvasnun // HV_35.72 // tasmis tu vyutthite daitye $ nirvyai na saaya & po hy asy pur datta % s yenaiva tejas // HV_35.73 // yady e pratihantavy $ kartavyo bhagavn sukh & dyat me sakh akra % toyayonir nikara \ [k: N (except 1) T1.3.4 G1.4 ins.: :k] tenha saha sagamya $ ydobhi ca samhita | *HV_35.74*510 | mym et haniymi # tvatprasdn na saaya // HV_35.74 // [Colophon] [h: HV (CE) chapter 36, transliterated by Atul Agarwala, proof-read by Horst Brinkhaus, version of February 27, 2000 :h] {vaiapyana uvca} evam astv iti saha $ akras tridaavardhana & sadidegrata soma % yuddhya iiryudham // HV_36.1 // gaccha soma sahyatva $ kuru padharasya vai & asur vinya % jayrtha ca divaukasm // HV_36.2 // tvam apratimavrya ca $ jyoti cevarevara & tvanmaya sarvalokn % rasa rasavido vidu // HV_36.3 // kayavddhis tava vyakt $ sgare khe ca maale & parivartasy ahortra % kla jagati yojayan // HV_36.4 // lokacchymaya lakma $ tavke aasasthitam & na vidu soma dev ca % ye ca nakatrayogina // HV_36.5 // tvam dityapathd rdhva $ jyoti copari sthita & tama protsrya vapu % bhsayasy akhila jagat // HV_36.6 // vetabhnur himatanur $ jyotim adhipa a & abdakt klayogtm % jyo yajaraso 'vyaya // HV_36.7 // oadha kriyyonir $ abjayonir anuabhk & tur amtdhra % capala vetavhana // HV_36.8 // tva knti kntavapu $ tva soma somavttinm & saumyas tva sarvabhtn % timiraghnas tvam kar // HV_36.9 // tad gaccha tva sahnena $ varuena varthin & amayasvsur my % yay dahyma sayuge // HV_36.10 // {soma uvca} yan m vadasi yuddhrthe $ devarja varaprada & ea varmi iira % daityamypakaraam // HV_36.11 // etn macchtanirdagdhn $ payasva himaveitn & vimyn vimad caiva % daityasaghn mahhave // HV_36.12 // tato himakarots $ sabëp himavaya & veayanti sma tn ghorn % daityn meghaga iva // HV_36.13 // tau paukludharau $ varuend mahrae & jaghnatur himaptai ca % paptai ca dnavn // HV_36.14 // dvv ambunthau samare $ tau pahimayodhinau & mdhe ceratur ambhobhi % kubdhv iva mahravau // HV_36.15 // tbhym plvita sainya $ tad dnavam adyata & jagatsavartakmbhodai % pravttair iva savtam // HV_36.16 // tv udyatupau tu $ akavaruv ubhau & t my amaym st % devau daiteyanirmitm // HV_36.17 // tujalanirdagdh $ pai ca prasit mdhe & na eku calitu daity % viirask ivdraya // HV_36.18 // tunihats te tu $ petur daity himrdit & himaplvitasarvg % niruma ivgraya // HV_36.19 // te tu divi daityn $ vipartaprabhi ha & vimnni vicitri % prapatanty utpatanti ca // HV_36.20 // tn pahastagrathit $ chditä taramibhi & mayo dadara myv % dnavn divi dnava // HV_36.21 // sa iljlavitat $ gaaailahsinm & pdapotkaakgr % kandarkraknanm // HV_36.22 // sihavyghragajkr $ nadant dvipaythapai & hmgagakr % pavanghritadrumm // HV_36.23 // nirmit svena putrea $ kraucena divi kmagm & prathit prvat my % sasje sa samantata // HV_36.24 // smaabdai ilvarai $ prapatadbhi ca pdapai & nijaghne devasaghs tn % dnav cpy ajvayat // HV_36.25 // naikar vru ca $ mye 'ntardadhatus tata & amabhi cyasaghanai % kiraddevagan rae // HV_36.26 // smasaghtaviam $ drumaparvatasaka & abhavad dyaur asahry % pthiv parvatair iva // HV_36.27 // nnhato 'mabhi kacic $ chilbhi cpy atìita & nniruddho drumagaair % devo 'dyata sayuge // HV_36.28 // tad asasrastadhanua $ bhagnapraharavilam & niprayatna surnka % varjayitv gaddharam // HV_36.29 // sa hi yuddhagata rmn $ o na sma vyakampata & sahiutvj jagatsvm % na cukrodha gaddhara // HV_36.30 // klaja klameghbha $ samkan klam have & devsuravimarda sa % draukmo janrdana // HV_36.31 // tato bhagavatdiau $ rae pvakamrutau & [k: N (except 1 K1 1) S (except M1-3) ins.: :k] myy mayasy $ pravddhy amya vai | *HV_36.32*511:1 | tata pravddhv anyonya $ pravddhajvlaveginau | *HV_36.32*511:2 | coditau viuvkyena % tau mym apakaratm // HV_36.32 // tbhym udbhrntameghbhy $ pravddhbhy mahmdhe & dagdh s prvat my % bhasmabht nana ha // HV_36.33 // so 'nalo 'nilasayukta $ so 'nila cnalkula & daityasen dadahatur % yugntev iva mrcchitau // HV_36.34 // vyu pradhvitas tatra $ pacd agni ca mrutt & ceratur dnavnke % krŬantv anilnalau // HV_36.35 // bhasmvayavabhteu $ prapatatstpatatsu ca & dnavn vimneu % vimneu samantata // HV_36.36 // vtaskandhpaviddheu $ ktakarmai pvake & myvadhe vinirvtte % styamne gaddhare // HV_36.37 // niprayatneu daityeu $ trailokye muktabandhane & sapraheu deveu % sdhu sdhv iti sarvaa // HV_36.38 // jaye daaatkasya $ mayasya ca parjaye & diku sarvsu uddhsu % pravtte dharmasastare // HV_36.39 // apvte candrapathe $ svayanasthe divkare & praktistheu lokeu % nu critrabandhuu // HV_36.40 // [k: K1 D2 (after 39) ins.: :k] virjamn devs tu $ tato munigaai saha | *HV_36.40*512 | abhinnabandhane mtyau $ hyamne hutane & yajaobhiu deveu % svargrtha darayatsu ca // HV_36.41 // lokapleu sarveu $ diku saynavartiu & bhve tapasi uddhnm % abhve ppakarmam // HV_36.42 // devapake pramudite $ daityapake vidati & tripdavigrahe dharme % adharme pdavigrahe // HV_36.43 // apvte mahdvre $ vartamne ca satpathe & svadharmastheu vareu % loke 'sminn rameu ca // HV_36.44 // prajrakaayukteu $ bhrjamneu rjasu & [k: N (except 1) T2.4 G1.3-5 M4 ins.: :k] gyamnsu gthsu $ devasastavandiu | *HV_36.45*513 | prantakalmae loke % nte tamasi drue // HV_36.45 // agnimrutayos tasmin $ vtte sagrmakarmai & tanmay vimal loks % tbhy jayaktakriy // HV_36.46 // prvadevabhaya rutv $ mrutgnibhaya mahat & klanemir iti khyto % dnava pratyadyata // HV_36.47 // bhskarkramukua $ ijitbharagada & mandarotkrasako % mahrajatasavta // HV_36.48 // atapraharaodagra $ atabhu atnana & atara sthita rmä % ataӭga ivcala \ kake mahati savddho # nidgha iva pvaka // HV_36.49 // dhmrakeo harimarur $ darlauhapunana & trailokyntaravistri % dhrayan vipula vapu // HV_36.50 // bhubhis tulayan vyoma $ kipan padbhy mahdharn & rayan mukhanivsair % vimanto balhakn // HV_36.51 // tiryagyataraktka $ mandarodagravakasam & didhakantam ivynta % sarvn devagan mdhe // HV_36.52 // tarjayanta suraga $ chdayanta dio daa & savartakle tita % dpta mtyum ivotthitam // HV_36.53 // sutalenocchrayavat $ vipulguliparva & lambbharaaprena % kicic calitavarma // HV_36.54 // ucchritengrahastena $ dakiena vapumat & dnavn devanihatn % uttihata iti bruvan // HV_36.55 // ta klanemi samare $ dviat klasamitam & vkanti sma sur sarve % bhayavitrastalocan // HV_36.56 // ta sma vkanti bhtni $ kramanta klaneminam & trivikrame vikramanta % nryaam ivparam // HV_36.57 // socchrayan prathama pda $ mrutghritmbaram & prkrmadasuro yuddhe % trsayan sarvadevat // HV_36.58 // sa mayensurendrea $ parivakta kraman rae & klanemir babhau daitya % saviur iva mandara // HV_36.59 // atha pravivyathur dev $ sarve akrapurogam & dv klam ivynta % klanemi bhayvaham // HV_36.60 // [Colophon] [h: HV (CE) chapter 37, transliterated by Atul Agarwala, proof-read by Horst Brinkhaus, version of February 27, 2000 :h] {vaiapyana uvca} dnavn tu piprūu $ klanemi sa dnava & vyavardhata mahtejs % tapnte jalado yath // HV_37.1 // ta trailoyntaragata $ dv te dnavevar & uttasthur aparirnt % prpyevmtam uttamam // HV_37.2 // te vtabhayasatrs $ mayatrapurogam & [k: N (except 1) T G1.3-5 ins.: :k] trakmayasagrme $ satata jitakina | *HV_37.3*514 | rejur yodhanagat % dnav yuddhakakia // HV_37.3 // mantram abhyasyata te $ vyha ca paridhvatm & prekat cbhavat prtir % dnava klaneminam // HV_37.4 // ye tu tatra mayasysan $ mukhy yuddhapurasar & te'pi sarve bhaya tyaktv % h yoddhum upasthit // HV_37.5 // mayas tro varha ca $ hayagrva ca vryavn & vipracittisuta veta % kharalambv ubhv api // HV_37.6 // ario baliputra ca $ kiorërau tathaiva ca & svarbhnu cmaraprakhyo % vaktrayodh mahsura // HV_37.7 // ete 'stravidua sarve $ sarve tapasi sasthit & dnav ktino jagmu % klaneminam uttamam // HV_37.8 // te gadbhi ca gurvbhi $ cakrai ca saparavaghai & klakalpai ca musalai % kepayai ca mudgarai // HV_37.9 // amabhi casadair $ gaaailai ca daitai & paisair bhiiplai ca % parighai cottamyasai // HV_37.10 // ghtanbhi ca gurvbhi $ ataghnbhis tathaiva ca & yugair yantrai ca nirmuktair % argalai cgratìitai // HV_37.11 // [k: K1.3 ins.: :k] dnav yuddhadurdhar $ sagrmamukhata sthit | *HV_37.11*515 | dorbhi cyatapnbhi $ prsai pai ca mudgarai & sarpair lelihyamnai ca % visarpadbhi ca syakai // HV_37.12 // vajrai praharayai ca $ dpyadbhi cpi tomarai & vikoai csibhis tkai % lai ca itanirmalai // HV_37.13 // te vai sadptamanasa $ praghtottamyudh & klanemi purasktya % tasthu sagrmamrdhani // HV_37.14 // s dptaastrapravar $ daityn uubhe cam & dyaur nimlitanakatr % ghananlmbudgame // HV_37.15 // devatnm api camr $ mumude akraplit & dpt toatejobhy % candrabhskaratejas // HV_37.16 // vyuvegavat saumy $ trgaapatkin & toyadviddhavasan % grahanakatrahsin // HV_37.17 // yamendravaruair gupt $ dhanadena ca dhmat & sapradptgnipavan % nryaaparya // HV_37.18 // s samudraughasad $ divy devamahcam & rarjstravat bhm % yakagandharvalin // HV_37.19 // tayo camvos tadn tu $ babhva sa samgama & dvvpthivyo sayogo % yath syd yugaparyaye // HV_37.20 // tadyuddham abhavad ghora $ devadnavasakulam & kamparkramamaya % darpasya vinayasya ca // HV_37.21 // nicakramur balbhy tu $ tbhy bhm sursur & prvparbhy sarabdh % sgarbhym ivmbud // HV_37.22 // tbhy balbhy sah $ cerus te devadnav & vanbhy prvatybhy % pupitbhy yath gaj // HV_37.23 // samjaghnus tato bher $ akhn dadhmu ca naikaa & sa dy diva bhuva caiva % dia ca samaprayat // HV_37.24 // jyghtatalanirghoo $ dhanu kjitni ca & dudubhn ca ninad % daityam antardadhu svanam // HV_37.25 // te 'nyonyam abhisapetu $ ptayanta parasparam & babhajur bhubhir bhn % dvadvam anye yuyutsava // HV_37.26 // devats tv aanr ghor $ parigh cottamyasn & sasarjur jau nistrin % gad gurv ca dnav // HV_37.27 // gadniptair bhagng $ bai ca akalkt & paripetur bha kecin % nyubj kecic ca jajire // HV_37.28 // tato rathai saturagair $ vimnai cugmibhi & samyus te susarabdh % rod anyonyam have // HV_37.29 // savartamn samare $ vivartantas tathpare & rath rathair nirudhyante % padt ca padtibhi // HV_37.30 // te rathn tumula $ sa abda abdavhinm & nabha svasvna hi yath % nabhasye jaladasvanai // HV_37.31 // [k: N (except 1 1) subst. for 31cd: :k] babhvtha prasaktn $ nabhasva payomucm | *HV_37.31*516 | babhajire rathn kecit $ kecit samdit rathai & sabdham eke saprpya % na eku calitu rath // HV_37.32 // anyonyam anye samare $ dorbhym utkipya darpit & sahrdamnbhara % jaghnus tatrsicarmia // HV_37.33 // astrair anye vinirbhinn $ rakta vemur hat yudhi & karajjaln sad % jaladn samgame // HV_37.34 // tadastraastragrathita $ kiptotkiptagadvilam & devadnavasakubdha % sakula yuddham babhau // HV_37.35 // taddnavamahmegha $ devyudhavirjitam & anyonyabavara tad % yuddhadurdinam babhau // HV_37.36 // etasminn antare kruddha $ klanemi sa dnava & vyavardhata samudraughai % pryama ivmbuda // HV_37.37 // tasya vidyuccalpŬ $ pradptanivaria & gtrn ngairaprakhy % vinipetur balhak // HV_37.38 // krodhn nivasatas tasya $ bhrbhedasvedavaria & sgninipeapavan % mukhn nicerur arcia // HV_37.39 // tiryag rdhva ca gagane $ vavdhus tasya bhava & pacsy kavapuo % lelihanta ivorag // HV_37.40 // so 'strajlair bahuvidhair $ dhanurbhi parighair api & divyam kam vavre % parvatair ucchritair iva // HV_37.41 // so 'niloddhtavasanas $ tasthau sagrmamrdhani & sadhytapagrastaikha % skn merur ivcala // HV_37.42 // ruvegapratikiptai $ ailaӭggrapdapai & aptayad devagan % vajreeva mahgirn // HV_37.43 // bahubhi astranistriai $ cchinnabhinnairorasa & na eku calitu dev % klanemihat yudhi // HV_37.44 // muibhir nihat kecit $ kecid dhi vidalkt & yakagandharvapatag % petu saha mahoragai // HV_37.45 // tena vitrsit dev $ samare klanemin & na ekur yatnavanto 'pi % yatna kartu vicetasa // HV_37.46 // [k: T G M4 ins.: :k] jitvettha devatnka $ gadm vidhya dnava | *HV_37.46*517:1 | airvatagata akram $ uvcsurasattama | *HV_37.46*517:2 | gacchgaccha devendra $ nirjito 'si may rae | *HV_37.46*517:3 | adyaprabhti devendro $ na tva bhavasi vtrahan | *HV_37.46*517:4 | ea te gaday akra $ iro bhetsymi payata || *HV_37.46*517:5 | adyaprabhti devendro $ dnavendro 'ham acyuta | *HV_37.46*517:6 | bhaviymi na sadeho $ hatv tvm ugrapauruam | *HV_37.46*517:7 | iti bruva samare $ vtrah vajram dade | *HV_37.46*517:8 | jaghna taras akro $ vajrea hi sa dnavam | *HV_37.46*517:9 | vajra tadvakasi prpya $ bahudh samapadyata || *HV_37.46*517:10 | aakta vajram st tu $ dnava hantum ojas | *HV_37.46*517:11 | puna papta sahas $ akrasyaiva tad karam | *HV_37.46*517:12 | klanemis tu sahas $ gadm dya yatnata | *HV_37.46*517:13 | airvatasya rabhas $ jaghnaika sa mastakam | *HV_37.46*517:14 | sa vinirbhinnakumbhas tu $ papta dharatale || *HV_37.46*517:15 | sasrva rudhira tka $ gajarjas tad bal | *HV_37.46*517:16 | puna ca gaday rjas $ tad samaramrdhani | *HV_37.46*517:17 | jaghna dnavendras tu $ vtrahantram ojas | *HV_37.46*517:18 | utsjya sahas akro $ gajarja puradara | *HV_37.46*517:19 | bhinnavarmsthinicayo $ mukhc choitam udvaman || *HV_37.46*517:20 | paptorvy mahrja $ kicid viramya bhtale | *HV_37.46*517:21 | utsjya sahas akra $ svargaloka mahpate | *HV_37.46*517:22 | manuyaloka saprpya $ mnu tanum vrajat | *HV_37.46*517:23 | tena akra sahasrka $ sadita arabandhanai & airvatagata sakhye % calitu na aka ha // HV_37.47 // nirjalmbhodasado $ nirjalravasaprabha & nirvypra ktas tena % vipo varuo mdhe // HV_37.48 // [k: T1.3.4 G5 ins.: :k] agnimrutayor na $ ktv sa ditijevara | *HV_37.48*518:1 | jaghna devarjam ca $ soma varuam avinau | *HV_37.48*518:2 | dityavasurudrdn $ ae ca divaukasa | *HV_37.48*518:3 | tato 'tva prakurvta $ po vasur amitrah | *HV_37.48*518:4 | klanemi jaghnjau $ akty guha ivpara || *HV_37.48*518:5 | akty nirbhinnahdayo $ dhtumn iva parvata | *HV_37.48*518:6 | susrva rudhira bhmau $ klanemir mahsura | *HV_37.48*518:7 | tato 'tikrodhatmrka $ aktim udyamya vegavn | *HV_37.48*518:8 | svaakty tìaym sa $ vasum urvy papta sa | *HV_37.48*518:9 | dhanada ca ktnta ca $ varua ca acpati || *HV_37.48*518:10 | ekadaiva nijaghnus te $ syudhair anibarhaai | *HV_37.48*518:11 | nivrya tni astri $ tä jaghna pthak pthak | *HV_37.48*518:12 | yamena preita daa $ jaghe sa mahsura | *HV_37.48*518:13 | ta dv vismit sarve $ lokapl mahaujasa | *HV_37.48*518:14 | jaghna vajrea ruv $ devarja atakratu || *HV_37.48*518:15 | vajrea nihato daityo $ na cakampe girir yath | *HV_37.48*518:16 | punar vajrea ta daityam $ indro mrutavartmani | *HV_37.48*518:17 | sthitas tad jmbhaena $ jigre syudha hari | *HV_37.48*518:18 | pravivea suskmea $ kuki rpea vtrah | *HV_37.48*518:19 | tatkad eva devendra $ prva nirbhidya niryayau || *HV_37.48*518:20 | kavacenbhigupta sa $ nryaamayena ca | *HV_37.48*518:21 | tata lam amogha tu $ akaro hantum dade | *HV_37.48*518:22 | prajpatir uvceda $ may dattavaro bal | *HV_37.48*518:23 | na lena na cnyena $ hantu akyo mahsura | *HV_37.48*518:24 | la etad amogha ca $ m prayukva mahsure || *HV_37.48*518:25 | ity ukta lapi sa $ sajahryudha svakam | *HV_37.48*518:26 | etasminn antare dev $ klanemibhaytur | *HV_37.48*518:27 | cu ka mahtmno $ grbhi stutv janrdanam | *HV_37.48*518:28 | [k: After line 14 of *518, T1 ins.: :k] mumucu svni astri $ atao 'tha sahasraa | *HV_37.48*518A | rae vairavaas tena $ parighai kmarpibhi & vilapal lokapleas % tyjito dhanadakriym // HV_37.49 // [k: T3 subst. for 49cd: :k] tadaiva lokapl ca $ nihats tena sayugam | *HV_37.49*519 | yama sarvaharas tena $ mtyupraharao rae & ymym avasthm amaro % nta sv diam viat // HV_37.50 // [k: T G ins.: :k] lokapls tu te sarve $ mnu tanum sthit | *HV_37.50*520:1 | vihya svapada rjan $ vivadanti sma mnue | *HV_37.50*520:2 | sa lokapln utsdya $ htv te ca karma tat & diku sarvsu deha sva % caturdh vidadhe tad // HV_37.51 // sa nakatrapatha gatv $ divya svarbhnudaritam & jahra lakm somasya % ta csya viaya mahat // HV_37.52 // claymsa dptu $ svargadvrt sa bhskaram & syana csya viaya % jahra dinakarma ca // HV_37.53 // so 'gni devamukhe dv $ cakrtmamukheayam & vyu ca taras jitv % cakrtmavanugam // HV_37.54 // sa samudrn samnya $ sarv ca sarito balt & cakrtmavae vryd % dehabht ca sindhava // HV_37.55 // pa sa vaag ktv $ divijt ca bhmij & sthpaym sa jagat % sugupt dharadharai // HV_37.56 // sa svayabhr ivbhti $ mahbhtapatir mahn & sarvalokamayo daitya % sarvalokabhayvaha // HV_37.57 // sa lokaplaikavapu $ candrasryagrahtmavn & pvaknilasaghto % rarja yudhi dnava // HV_37.58 // pramehye sthita sthne $ lokn prabhavpyaye & ta tuuvur daityaga % dev iva pitmaham // HV_37.59 // [Colophon] [h: HV (CE) chapter 38, transliterated by Atul Agarwala, proof-read by Horst Brinkhaus, version of March 2, 2000 :h] {vaiapyana uvca} paca ta nbhyavartanta $ vipartena karma & vedo dharma kam satya % r ca nryaray // HV_38.1 // sa tem anupasthnt $ sakrodho dnavevara & vaiava padam anvicchan % yayau nryantikam // HV_38.2 // sa dadara suparastha $ akhacakragaddharam & dnavn vinya % bhrmayanta gad ubhm // HV_38.3 // sajalmbhodasada $ vidyutsadavsasam & svrƬha svarapatrìhya % ikhina kyapa khagam // HV_38.4 // dv daityavinya $ rae svastham avasthitam & dnavo vium akobhya % babhëe kubdhamnasa // HV_38.5 // aya sa ripur asmka $ prve dnavarim & aravvsina caiva % madhor vai kaiabhasya ca // HV_38.6 // aya sa vigraho 'smkam $ amya kila kathyate & yena na sayugev adya % bahavo dnav hat // HV_38.7 // aya sa nirgho yuddhe $ strblanirapatrapa & yena dnavanr % smantoddharaa ktam // HV_38.8 // aya sa viur devn $ vaikuha ca divaukasm & ananto bhoginm apsu % svayabh ca svayabhuva // HV_38.9 // aya sa ntho devnm $ asmbhir viprakyatm & asya krodha samsdya % hirayakaipur hata // HV_38.10 // asya cchy samritya $ dev makhamukhe sthit & jya maharibhir dattam % anuvanti tridh hutam // HV_38.11 // aya sa nidhane hetu $ sarve daitavadvim & asya cakra pravini % kulny asmkam have // HV_38.12 // aya sa kila yuddheu $ surrthe tyaktajvita & savitus tejas tulya % cakra kipati atruu // HV_38.13 // aya sa klo daityn $ klabhte mayi sthite & atikrntasya klasya % phala prpsyati durmati // HV_38.14 // diyedn samaka me $ viur ea samgata & adya madbanipio % mayy eva praamiyati // HV_38.15 // ysymy apaciti diy $ prvem adya sayuge & ima nryaa hatv % dnavn bhayvaham // HV_38.16 // kipram eva vadhiymi $ rae nryaa airai & jtyantaragato hy ea % mdhe bdhati dnavn // HV_38.17 // eo 'ntaka pur bhtv $ padmanbha iti smta & jaghnaikrave ghore % tv ubhau madhukaiabhau // HV_38.18 // [k: K2 2.3 V B Dn Ds D4.6 ins.: :k] viniveya svake rau $ nihatau dnavevarau | *HV_38.18*521 | dvidhbhta vapu ktv $ sihrdha narasasthitam & pitara me jaghnaiko % hirayakaipu pur // HV_38.19 // ubha garbham adhattainam $ aditir devatrai & [k: 2.3 V B Dn Ds D4.6 T2 G M4 ins.: :k] yajakle baler yo vai $ ktv vmanarpatm | *HV_38.20*522 | trl lok ca jahraia % kramamas tribhi kramai // HV_38.20 // bhyas tv idn samare $ saprpte trakmaye & may saha samgamya % sadevo vinaiyati // HV_38.21 // sa evam uktv bahudh $ kipan nryaa rae & vgbhir apratirpbhir % yuddham evbhyarocayat // HV_38.22 // kipyamo 'surendrea $ ya cukopa gaddhara & kambalena manas % sasmita vkyam abravt // HV_38.23 // ala darpabala daitya $ sthira matkrodhaja balam & hatas tva darpajair doai % kam yo 'ttya bhëase // HV_38.24 // adhamas tva mama mato $ dhig etat tava vgbalam & na tatra puru santi % yatra garjanti yoita // HV_38.25 // aha tv daitya paymi $ prve mrgagminam & prajpatikta setu % ko bhittv svastimn vrajet // HV_38.26 // adya tv nayiymi $ devavyghtakriam & sveu sveu ca sthneu % sthpayiymi devat // HV_38.27 // eva bruvati vkya tu $ mdhe rvatsadhrii & jahsa dnava krodhd % dhast cakre ca syudhn // HV_38.28 // sa bhuatam udyamya $ sarvstragrahaa rae & krodhd rudhiraraktko % vior vakasy atìayat // HV_38.29 // dnav cpi samare $ mayatrapurogam & udyatyudhanistri % sarve vium abhidravan // HV_38.30 // sa tìyamno 'tibalair $ daityai sarvyudhodyatai & na cacla harir yuddhe % 'kampyamna ivcala // HV_38.31 // sasakta ca suparena $ klanemir mahsura & sarvaprena mahat % gadm udyamya bhubhi \ mumoca jvalit ghor # sarabdho garuopari // HV_38.32 // karma tena daityasya $ viur vismayam gamat & [k: T1.2 G3-5 M G1.2 (after 32) ins.: :k] sa tena tìita pak $ cacla ca puna puna | *HV_38.33*523:1 | hari vardhitabalo $ na moham upagacchati | *HV_38.33*523:2 | yena tasya suparasya % patit mrdhni s gad // HV_38.33 // [k: K1-3 2.3 V B D (except D1) T3.4 ins.: :k] tadgamat pad bhmi $ pak vyathitavigraha | *HV_38.33*524 | [k: 2 V3 Dn D5.6 cont.: :k] loai sariilbhi ca $ vajrapraharaais tata | *HV_38.33*525:1 | jaghnus te samare viu $ gopla ca mahrae | *HV_38.33*525:2 | bhramanta ghramna ca $ stuti dev pracakrire | *HV_38.33*525:3 | jaya deva mahbho $ madhukaiabhanana | *HV_38.33*525:4 | hirayakaipor vako $ nakhalgaladraa | *HV_38.33*525:5 | uttasthau ca rad viur $ amarai sastuta pur | *HV_38.33*525:6 | hata viu samjya $ akha dadhmau sa dnava | *HV_38.33*525:7 | mdag ca tridh tatra $ vdayanto mahsur | *HV_38.33*525:8 | tlray ca nantur $ mahotsava ivbabhau | *HV_38.33*525:9 | supara vyathita dv $ kata ca vapur tmana & krodht saraktanayano % vaikuha cakramdade // HV_38.34 // vyavardhata ca vegena $ suparena sama vibhu & bhuj csya vyavardhanta % vypnuvanto dio daa // HV_38.35 // sa dia pradia caiva $ kha ca g caiva prayan & vavdhe sa punar lokn % krntukma ivaujas // HV_38.36 // ta jayya surendr $ vardhamna nabhastale & aya saha gandharvais % tuuvur madhusdanam // HV_38.37 // [k: T G1-3.5 M4 ins.: :k] namo 'stu devadevea $ akhacakragaddhara | *HV_38.37*526:1 | vio ka hkea $ jahi daitya mahbalam | *HV_38.37*526:2 | namas tubhya virpka $ akarasya jagatpate | *HV_38.37*526:3 | phi na sakaln asmä $ jahi daitya mahbalam | *HV_38.37*526:4 | sa dy kirena likhan $ sbhram ambaram ambarai & padbhym kramya vasudh % dia pracchdya bhubhi // HV_38.38 // sa sryakaratulybha $ sahasrram arikayam & dptgnisada ghora % daranya sudaranam // HV_38.39 // suvarareuparyanta $ vajranbha bhayvaham & medosthimajjrudhirai % sikta dnavasabhavai // HV_38.40 // advitya prahreu $ kuraparyantamaalam & sragdmamlvitata % kmaga kmarpiam // HV_38.41 // svaya svayabhuv sa $ bhayada sarvavidvim & mahariroair via % nityam havadarpitam // HV_38.42 // kepadyasya muhyanti $ lok sasthujagam & kravydni ca bhtni % tpti ynti mahmdhe // HV_38.43 // tam apratimakarma $ samna sryavarcas & cakram udyasya samare % krodhadpto gaddhara // HV_38.44 // samuan dnava teja $ samare svena tejas & ciccheda bh cakrea % rdhara klanemina // HV_38.45 // tac ca vaktraata ghora $ sgnicrahsi yat & tasya daityasya cakrea % pramamtha bald dhari // HV_38.46 // sa cchinnabhur viir $ na prkampata dnava & kabandhvasthita sakhye % vikha iva pdapa // HV_38.47 // ta vitatya mahpakau $ vyo ktv sama javam & uras ptaym sa % garua klaneminam // HV_38.48 // sa tasya deho vimukho $ vikha kht paribhraman & nipapta diva tyaktv % kobhayan dharatalam // HV_38.49 // tasmin nipatite daitye $ dev sarigas tad & sdhu sdhv iti vaikuha % samet pratyapjayan // HV_38.50 // apare ye tu daity vai $ yuddhe daparkram & te sarve bhubhir vypt % na eku calitu rae // HV_38.51 // kcit keeu jagrha $ kcit kahe nyapŬayat & payan kasyacid vaktra % madhye kcid aghyata // HV_38.52 // te gadcakranirdagdh $ gatasattv gatsava & gagand bhraasarvg % nipetur dharatale // HV_38.53 // teu sarveu daityeu $ hateu puruottama & tasthau akrapriya ktv % ktakarm gaddhara // HV_38.54 // tasmin vimarde nirvtte $ sagrme trakmaye & ta deam jagmu % brahm lokapitmaha // HV_38.55 // sarvair brahmaribhi srdha $ gandharvai spsarogaai & devadevo hari deva % pjayan vkyam abravt // HV_38.56 // kta deva mahatkarma $ sur alyam uddhtam & vadhennena daityn % vaya ca paritoit // HV_38.57 // yo 'ya tvay hato vio $ klanemir mahsura & tvam eko 'sya mdhe hant % nnya kacana vidyate // HV_38.58 // ea devn paribhaval $ lok ca sacarcarn & kadana ktv % mm api pratigarjati // HV_38.59 // tad anena tavogrea $ parituo 'smi karma & yad aya klatulybha % klanemir niptita // HV_38.60 // tadgacchasva bhadra te $ gacchma divam uttamam & brahmarayas tv tatrasth % pratkante sadogat // HV_38.61 // [k: N (except 1 1) S (except M1-3) ins.: :k] aha maharaya caiva $ tatra tv vadat vara | *HV_38.61*527:1 | vidhivac crcayiyanti $ grbhir divybhir acyuta | *HV_38.61*527:2 | ki cha tava dsymi $ vara varabht vara & surev api sadaityeu % var varado bhavn // HV_38.62 // nirytayaitat trailokya $ sphta nihatakaakam & asminn eva mdhe vio % akrya sumahtmane // HV_38.63 // evam ukto bhagavat $ brahma harir vara & devä akramukhn sarvn % uvca ubhay gir // HV_38.64 // ryat trida sarve $ yvanta stha samgat & ravavahitair devai % purasktya puradaram // HV_38.65 // asmin na samare sarve $ klanemimukh hat & dnav vikramopet % akrd api mahattar // HV_38.66 // asmin mahati sakrande $ dvv eva tu vinistau & vairocani ca daityendra % svarbhnu ca mahgraha // HV_38.67 // tad i bhajat akro $ dia varua eva ca & ymy yama playatm % uttar ca dhandhipa // HV_38.68 // kai saha yathyoga $ kla caratu candram & abda hy tumukha sryo % bhajatm ayanai saha // HV_38.69 // jyabhg pravartant $ sadasyair abhipjit & hyantm agnayo viprair % vedadena karma // HV_38.70 // dev ca balihomena $ svdhyyena maharaya & rddhena pitara caiva % tpti yntu yathsukham // HV_38.71 // vyu caratu mrgasthas $ tridh dpyatu pvaka & trayo var ca loks trs % tarpayantv tmajair guai // HV_38.72 // kratava sapravartant $ dkayair dvijtibhi & daki cpi vartant % yathokta sarvasatrim // HV_38.73 // g ca sryo rasn somo $ vyu pr ca priu & tarpayanta pravartant % ivai saumyai ca karmabhi // HV_38.74 // yathvad anuprvea $ mahendra salilodvah & trailokyamtara sarv % sgara yntu nimnag // HV_38.75 // daityebhyas tyajyat bhti $ nti vrajata devat & svasti vo 'stu gamiymi % brahmaloka santanam // HV_38.76 // svaghe svargaloke v $ sagrme v vieata & visrambho vo na gantavyo % nitya kudr hi dnav // HV_38.77 // chidreu praharanty ete $ na cai sasthitir dhruv & saumynm jubhvn % bhavat crjav mati // HV_38.78 // [k: N(except 1 1) S(except M1-3) ins.: :k] aha tu duabhvn $ yumsu sudurtmanm | *HV_38.78*528:1 | asamyag vartamnn $ moha dsymi devat | *HV_38.78*528:2 | yad ca sudurdhara $ dnavebhyo bhaya bhavet | *HV_38.78*528:3 | tad samupagamyu $ vidhsye vas tato 'bhayam | *HV_38.78*528:4 | evam uktv suragan $ viu satyaparkrama & jagma brahma srdha % brahmaloka mahya // HV_38.79 // etad caryam abhavat $ sagrme trakmaye & dnavn ca vio ca % yan m tva paripcchasi // HV_38.80 // [Colophon] [h: HV (CE) chapter 39, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of July 20, 2001 :h] {janamejaya uvca} brahma devadevena $ srdha salilayonin & brahmaloka gato brahman % vaikuha ki cakra ha // HV_39.1 // kimartha cdidevena $ nta salilayonin & viur daityavadhe vtte % devair aktasatkriya // HV_39.2 // brahmaloke ca ki sthna $ ka v yogam upsta sa & ka v dadhra niyama % sa vibhur bhtabhvana // HV_39.3 // katha tatrsatas tasya $ viva jagad ida mahat & riyam pnoti vipul % sursuranarrcitm // HV_39.4 // katha svapiti gharmnte $ budhyate cmbudakaye & katha ca brahmalokastho % dhura vahati laukikm // HV_39.5 // carita tasya viprendra $ divya bhagavato divi & vistarea yathtattva % sarvam icchmi veditum // HV_39.6 // {vaiapyana uvca} ӭu nryaasydau $ vistarea pravttaya & brahmaloka yathrƬho % brahma saha modate // HV_39.7 // kma tasya gati skm $ devair api durnug & yat tu akymy aha vaktu % tan me nigadata ӭu // HV_39.8 // ea lokamayo devo $ lok caitan maystraya & ea devamaya caiva % dev caitan may divi // HV_39.9 // devena vardhate yad dhi $ sarva tad dhi janrdant & yat pravtta ca devebhyas % tad viddhi madhusdant // HV_39.10 // agnūomamaya loka $ ya vidur viduo jan & ta somam agni loka ca % veda viu pitmaha // HV_39.11 // krd yath dadhi bhaved $ dadhna sarpir yath bhavet & mathyamneu bhteu % tath loko janrdant // HV_39.12 // yathendriyai ca bhtai ca $ paramtm vidhyate & tath vedai ca devai ca % lokai ca vidito hari // HV_39.13 // yath bhtendriyvptir $ vihit bhuvi dehinm & tath prevarvptir % devn divi vaiav // HV_39.14 // satri satraphalada $ pavitra paramtmavn & lokatantradharo hy eva % mantrair mantra ivrcyate // HV_39.15 // asya pra na payanti $ bahava pratantria & ea pra para caiva % lokn veda mdhava // HV_39.16 // asya devn dhakrasya $ mrgitavyasya daivatai & ӭu vai yat tad vtta % brahmaloke purtanam // HV_39.17 // sa gatv brahmao loka $ dv paitmaha padam & vavande tn n sarvn % viur rea karma // HV_39.18 // so 'gni prk savane dv $ hyamna maharibhi & avandata mahtej % ktv paurvhika vidhim // HV_39.19 // sa dadara makhev jyair $ ijyamna maharibhi & bhga yajiyam anna % svadeham apara sthitam // HV_39.20 // abhivdybhivdynm $ brahmavarcasm & paricakrma so 'cintyo % brahmaloka santanam // HV_39.21 // sa dadarocchritn yp $ calgravibhƫitn & makheu ca brahmaribhi % ataa ktalakan // HV_39.22 // jyadhma samghrya $ ӭvan vedn dvijeritn & yajair ijyantam tmnam % payas tatra cacra ha // HV_39.23 // tam cur ayo dev $ sadasy sadasi sthit & arghyodyatabhuj sarve % pavitrn taritnan // HV_39.24 // svgata te surareha $ padmanbha mahdyute & [k: 1 ins.: :k] namo 'stu te hkea $ madhukaiabhasdana | *HV_39.25ab*529:1 | dmodara namas te 'stu $ padmapatryatekaa || *HV_39.25ab*529:2 | prabhus tva sarvadevn $ lokn prabhur avyaya | *HV_39.25ab*529:3 | tva yajas tva vaakras $ tvayi sarva pratihitam | *HV_39.25ab*529:4 | ida yajiyam tithya % mantrata pratighyatm // HV_39.25 // tvam asya yajaptasya $ ptra pdyasya pvana & atithis tva hi mantrokta % sa da satata mata // HV_39.26 // tvayi yoddhu gate vio $ na prvartanta na kriy & avaiavasya yajasya % na hi karma vidhyate // HV_39.27 // sadakiasya yajasya $ tvatprasta phala bhavet & [k: T3 subst. for 28ab: :k] sadakiamahyajs $ tvatprastir janrdana | *HV_39.28ab*530 | yady tmnam ihsmbhir % ijyamna nirkase // HV_39.28 // evam astv iti tn viprn $ bhagavn pratyapjayat & mumude brahmalokastho % brahmaiva hi pitmaha // HV_39.29 // [h: HV (CE) chapter 40, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of September 16, 2002 :h] {vaiapyana uvca} ibhi pjitas tais tu $ vivea harir vara & paura brahmasadana % divya nryaramam // HV_40.1 // sa tatra vivie has $ tn mantrya sadogatn & praamya cdidevya % brahmae padmayonaye // HV_40.2 // svena nmn parijta $ sa ta nryaramam & praviann eva bhagavn % yudhni vyasarjayat // HV_40.3 // sa tatrmbupatiprakhya $ dadarlayam tmana & svadhihita bhtagaai % vatai ca maharibhi // HV_40.4 // savartakmbudopeta $ nakatrasthnasakulam & timiraughaparikiptam % apradhya sursurai // HV_40.5 // na tatra viayo vyor $ nendor npi vivasvata & vapu padmanbhasya % sa deas tejas vta // HV_40.6 // sa tatra praviann eva $ jabhra samudvahan & sa sahasrair bhtv % ayanyopacakrame // HV_40.7 // loknm antaklaj $ kl nayanalin & upatasthe mahtmna % nidr ta klarpi // HV_40.8 // [k: K1 ins.: :k] vivasya jagata prabhum | *HV_40.8c*531:1 |* nryaa vivabjam | *HV_40.8c*531:2 |* sa iye ayane divye $ samudrmbhodatale & harir ekravoktena % vratena vratin vara // HV_40.9 // ta ayna mahtmna $ bhavya jagata prabhum & ups cakrire viu % dev sarigas tad // HV_40.10 // tasya suptasya uubhe $ nbhimadhyt samutthitam & dyasya sadana padma % brahmaa sryasanibham // HV_40.11 // [k: K1-3 2.3 V B Dn Ds D2-5 T1.3.4 G3.5 ins.: :k] sahasrapatra varìhya $ sukumra vibhƫitam | *HV_40.11*532 | brahmastrodyatakara $ svapann eva mahmuni & vartayati lokn % sarve klaparyayam // HV_40.12 // vivtt tasya vadann $ nivsapavanerit & prajn paktayo hy oghair % nipatanti vianti ca // HV_40.13 // te s prinm ogh $ vibhakt brahma svayam & caturdh sv gati jagmu % ktntoktena karma // HV_40.14 // na ta veda svaya brahm $ npi brahmarayo 'vyay & viu nidrmaya yoga % pravia tamasvtam // HV_40.15 // te tu brahmaraya sarve $ pitmahapurogam & na vidus ta kvacit supta % kvacid snam sane // HV_40.16 // jgarti ko 'tra ka ete $ ka vasan ka ca negate & ko bhogavn ko dyutimn % kt katara ca ka // HV_40.17 // vimanti sma ta deva $ divybhir upapattibhi & [k: S (except T3.4) ins.: :k] vkyair brahmapadai cpi $ pramai sarvalakaai | *HV_40.18*533 | na caina ekur anveu % karmato janmato 'pi v // HV_40.18 // kathbhis tatpradibhir $ ye tasya carita vidu & pura ta pureu % aya sapracakate // HV_40.19 // ryate csya carita $ devev api purtanam & mahpurt prabhti % para tasya na vidyate // HV_40.20 // [k: M1-3 subst. for 20cd: :k] tat purd te tasya $ carita naiva vidyate | *HV_40.20*534 | yac csya veda vedo 'pi $ carita svaprabhvajam & tenem rutayo vypt % vaidik laukik ca y // HV_40.21 // bhavakle bhavaty ea $ lokn bhtabhvana & dnavnm abhvya % jgarti madhusdana // HV_40.22 // yadaina vkitu dev $ na eku suptam acyutam & tata svapiti gharmnte % jgarti jaladakaye // HV_40.23 // [k: N (except 1 1; D6 om.) T1.3.4 G3.5 ins.: :k] sa hi yaj ca ved ca $ yajgni ca sarvaa | *HV_40.23*535:1 | y tu yajagati prokt $ sa ea puruottama | *HV_40.23*535:2 | tasmin supte na vartante $ mantrapt kratukriy & aratpravttayajo hi % jgarti madhusdana // HV_40.24 // [k: T1.2 G M subst. for 24cd: :k] aratprabhti yaj hi $ jgrati rdhare harau | *HV_40.24*536 | tad ida vrika cakra $ krayaty ambudevara & vaiava karma kurva % supte viau puradara // HV_40.25 // y hy e gahvar my $ nidreti jagati sthit & akasmd dvei ghor % klartrir mahkitm // HV_40.26 // asys tanus tamodvr $ nidivasanin & jvitrdhahar ghor % sarvaprabht bhuvi // HV_40.27 // naitay kacid vio $ jmbhamo muhur muhu & akta prasahitu vega % majjann iva mahrave // HV_40.28 // annaj bhuvi martyn $ ramaj v kathacana & nai bhavati lokasya % nidr sarvasya laukik // HV_40.29 // svapnnte kyate hy e $ pryao bhuvi dehinm & mtyukle ca bhtn % prn nayate bham // HV_40.30 // devev api dadhrain $ nnyo nryad te & sakh sarvaharasyai % my viuarraj // HV_40.31 // sai nryaamukhe $ d kamalalocan & lokn alpena klena % bhajate bhtamohin // HV_40.32 // evam e hitrthya $ lokn kavartman & dhriyate sevanyena % patineva pativrat // HV_40.33 // sa tay nidray channas $ tasmin nryarame & ete sma hi tad viur % mohaya jagad avyaya // HV_40.34 // tasya varasahasri $ aynasya mahtmana & jagmu ktayuga caiva % tret caiva yugottamam // HV_40.35 // sa tu dvparaparyante $ dv lokn sudukhitn & prbudhyata mahtej % styamno maharibhi // HV_40.36 // {aya cu} jahhi nidr sahaj $ bhuktaprvm iva srajam & ime te brahma srdha % dev daranakkia // HV_40.37 // ime tv brahmaviduo $ brahmasastavavdina & vardhayanti hkea % aya saitavrat // HV_40.38 // etem tmabhtn $ bhtn bhtabhvana & ӭu vio ubh vca % bhvyomgnyanilmbhasm // HV_40.39 // ime tv sapta munaya $ sahit munimaalai & stuvanti deva divybhir % geybhir grbhir ajas // HV_40.40 // uttiha atapatrka $ padmanbha mahdyute & kraa kicid utpanna % devn kryagauravt // HV_40.41 // [k: T1.2 G M ins.: :k] jahi nidr jagaddheto $ keavea janrdana | *HV_40.41*537:1 | tvayi supte jagat supta $ tvayi jgrati jgtam || *HV_40.41*537:2 | mlana kuru devn $ devadeva jagatpate | *HV_40.41*537:3 | ki tva svapii govinda $ nae jagati spratam | *HV_40.41*537:4 | naaprya jagat paya $ sadevsuramnuam | *HV_40.41*537:5 | {vaiapyana uvca} sa sakipya jagat sarva $ timiraugha vidrayan & udatihad dhkea % riy paramay jvalan // HV_40.42 // sa dadara surn sarvn $ sametn sapitmahn & vivakata prakubhitä % jagadarthe samgatn // HV_40.43 // tn uvca harir devn $ nidrvirntalocana & tattvadrthay vc % dharmahetvarthayuktay // HV_40.44 // kuto vo vigraho dev $ kuto vo bhayam gatam & kasya v kena v krya % ki v mayi na vartate // HV_40.45 // na khalv akuala loke $ vartate dnavotthitam & nm ysajanana % ghram icchmi veditum // HV_40.46 // ea brahmavid madhye $ vihya ayanottamam & ivya bhavatm arthe % sthita ki karavi va // HV_40.47 // [Colophon] [h: HV (CE) chapter 41, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of September 12, 2002 :h] {vaiapyana uvca} tac chrutv viugadita $ brahm lokapitmaha & uvca parama vkya % hita sarvadivaukasm // HV_41.1 // nsti kicid bhaya vio $ surm asurntaka & ye bhavn abhayada % karadhro rae rae // HV_41.2 // akre jayati devee $ tvayi csurasdane & dharme prayatamnn % mnavn kuto bhayam // HV_41.3 // satye dharme ca nirat $ mnav vigatajvar & nkladharma mtyu % aknoti prasamkitum // HV_41.4 // mnavn ca pataya $ prthiv ca parasparam & abhgam upayujn % na bheda kurvate mitha // HV_41.5 // te prajn ubhakar $ karadair avigarhit & akarair viprayuktrth % koam prayan sad // HV_41.6 // sphtäjanapadn svn svn $ playanta kampar & atkad a caturo % varä jugupur ajas // HV_41.7 // nodvejany bhtn $ sacivai sdhu pjit & caturagabalair yukt % agun upayujate // HV_41.8 // dhanurvedapar sarve $ sarve vedeu nihit & yajanti ca yathkla % yajair vipuladakiai // HV_41.9 // vedn adhtya dkbhir $ maharn brahmacaryay & rddhai ca medhyai ataas % tarpayanti pitmahn // HV_41.10 // naim avidita kicit $ trividha bhuvi vidyate & vaidika laukika caiva % dharmastroktam eva ca // HV_41.11 // te parvaradrth $ maharisamatejasa & bhya ktayuga kartum % utsahante nardhip // HV_41.12 // tem eva prabhvena $ iva varati vsava & yathrtha ca vavur vt % virajask dio daa // HV_41.13 // [k: After 13c, 1 ins.: :k] ... $ vt ivasugandhina | *HV_41.13*538:1 | nirmala cbhavad vyoma $ ... | *HV_41.13*538:2 | nirutpt ca vasudh $ supracr ca vai grah & candram ca sanakatra % saumya carati yogata // HV_41.14 // anulomakara sryo $ ayane dve cacra ha & havyai ca vividhais tpta % ubhagandho hutana // HV_41.15 // eva samyakpravtteu $ nivttev apardhata & tarpayatsu mah ktsn % n klabhaya kuta // HV_41.16 // te jvalitakrtnm $ anyonyam anuvartinm & rj balair balavat % pŬyate vasudhtalam // HV_41.17 // seya bhraparirnt $ pŬyamn nardhipai & pthiv samanuprpt % naur ivsann aviplav // HV_41.18 // yugntasada rpa $ ailoccalitabandhanam & jalotpŬkul sveda % darayant muhur muhu // HV_41.19 // katriy vapurbhi ca $ tejas ca balena ca & n ca rërair vistrai % rmyatva vasudhar // HV_41.20 // [k: T3 ins.: :k] yac cokta brahmasadane $ brahma paramehin | *HV_41.20*539:1 | tac chuva mahbho $ rahasyam idam uttamam | *HV_41.20*539:2 | pure pure narapati $ koisakhyair balair vta & rëre rëre ca bahavo % grm atasahasraa // HV_41.21 // bhmipn sahasrai ca $ te ca balin balai & grmyutìhyai rërai ca % bhmir nirvivarkt // HV_41.22 // seya nirmia ktv $ nicea klam agrata & prpt mamlaya vio % bhav csy par gati // HV_41.23 // karmabhmir ihasthn $ bhmir e vyath gat & yath na sdet tatkrya % jagaty e hi vat // HV_41.24 // asy hi pŬane doo $ mahn syn madhusdana & kriylopa ca lokn % dƫita ca jagad bhavet // HV_41.25 // rmyate vyaktam eveya $ prthivaughaprapŬit & sahaj y kam tyaktv % calatvam acal gat // HV_41.26 // tad asy rutavanta sma $ tac cpi bhavat rutam & bhrvatarartha hi % mantraymas tvay saha // HV_41.27 // satpathe hi sthit sarve $ rjno rëravardhan & nar ca trayo var % brhman anuyyina // HV_41.28 // sarva satyamaya vkya $ var dharmapars tath & sarve vedapar vipr % sarve viprapar nar // HV_41.29 // eva jagati vartante $ manuy dharmakrat & yath dharmavadho na syt % tath mantra pravartatm // HV_41.30 // sat gatir iya nny $ dharma csy susdhanam & rj caiva vadha kryo % dharay bhraniraye // HV_41.31 // tadgaccha mahbhga $ saha vai mantrakrat & vrajma meruikhara % purasktya vasudharm // HV_41.32 // [k: D2.5 ins.: :k] etvad uktv rjendra $ brahm lokapitmaha | *HV_41.32*540:1 | pthivy saha vivtm $ virarma mahdyuti | *HV_41.32*540:2 | [Colophon] [h: HV (CE) chapter 42, transliterated by Horst Brinkhaus, proof-read by Horst Brinkhaus, version of July 30, 2001 :h] {vaiapyana uvca} bìham ity eva saha tair $ durdinmbhodanisvana & pratasthe durdinkra % sadurdina ivcala // HV_42.1 // samuktmaividyota $ sacandrmbhodavarcasam & sa jatmaala ka % bibhrat kavapur hari // HV_42.2 // sa csyorasi vistre $ romäcodgatarjimn & rvatso rjate rmn % stanadvayamukhäcita // HV_42.3 // pte vasno vasane $ lokn gurur avyaya & hari so 'bhavad lakya % sasadhybhra ivcala // HV_42.4 // ta vrajanta suparena $ padmayonigatnugam & anujagmu sur sarve % tadgatsaktacakua // HV_42.5 // ntidrghea klena $ te gat ratnaparvatam & dadur devats tatra % sv sabh kmarpim // HV_42.6 // mero ikharavinyast $ sasakt sryavarcas & käcanastambhacara % vajrasaghtatoram // HV_42.7 // manonirmacitrìhy $ vimnkulamlinm & ratnajlntaravat % kmag ratnabhƫitm // HV_42.8 // kptaratnasamkr $ sarvartukusumotkam & [k: D2 ins., D5 ins. line 1 after 9: :k] maipravlasopn $ vaidryamaiobhitm | *HV_42.9ab*541:1 | muktjlasamkr $ kikiataobhitm | *HV_42.9ab*541:2 | devamydhar divy % nirmit vivakarma // HV_42.9 // t hamanasa sarve $ yathsthna yathvaya & yathnidea trida % vivius te sabh ubhm // HV_42.10 // te niedur yathokteu $ vimnev saneu ca & bhadrsaneu pheu % kuthsv staraeu ca // HV_42.11 // tata prabhajano vyur $ brahma sdhu codita & m abda iti sarvatra % pracakrma sabh ubhm // HV_42.12 // niabde stimite tasmin $ samje tridivaukasm & babhëe dhara vkya % svedt karuabhëi // HV_42.13 // [k: K1.3 2.3 V B2 Dn D2.3.5 T3 ins., B1 after 34ab: :k] {dharay uvca} tvay dhry tv aha deva $ tvay vai dhryate jagat | *HV_42.13*542:1 | tva dhrayasi bhtni $ bhuvana tva bibhari ca || *HV_42.13*542:2 | yat tvay dhryate kicit $ tejas ca balena ca | *HV_42.13*542:3 | tatas tava prasdena $ may pact tu dhryate || *HV_42.13*542:4 | tvay dhta dhraymi $ ndhta dhraymy aham | *HV_42.13*542:5 | na hi tad vidyate bhta $ yat tvay nnudhryate || *HV_42.13*542:6 | tvam eva kurue deva $ nryaa yuge yuge | *HV_42.13*542:7 | mahbhrvataraa $ jagato hitakmyay || *HV_42.13*542:8 | tavaiva tejas krnt $ rastalatala gatm | *HV_42.13*542:9 | tryasva m surareha $ tavaiva araa gatm || *HV_42.13*542:10 | dnavai pŬyamnha $ rkasai ca durtmabhi | *HV_42.13*542:11 | tvm eva araa nityam $ upaysye santanam || *HV_42.13*542:12 | tvan me 'sti bhaya bhyo $ yvan na tv kakudminam | *HV_42.13*542:13 | araa ymi manas $ atao hy upalakaye | *HV_42.13*542:14 | aham dau purnena $ sakipt padmayonin & m ca badhv ktau prva % mmayau dvau mahsurau // HV_42.14 // karasrotodbhavau tau hi $ vior asya mahtmana & mahrave prasvapata % këhakuyasamau sthitau // HV_42.15 // tau vivea svaya vyur $ brahma sdhu codita & tau diva chdayantau tu % vavdhte mahsurau // HV_42.16 // vyuprau tu tau ghya $ brahm parimya anai & eka mdutara mene % kahina veda cparam // HV_42.17 // nman tu tayo cakre $ sa vibhu salilodbhava & mdus tv aya madhur nma % kahina kaiabho 'bhavat // HV_42.18 // tau daityau ktanmnau $ ceratur baladarpitau & sarvam ekrava loka % yoddhukmau sunirbhayau // HV_42.19 // tv gatau samlokya $ brahm lokapitmaha & ekravmbunicaye % tatraivnataradhyata // HV_42.20 // sa padme padmanbhasya $ nbhimadhyd samutthite & rocaym sa vasati % guhy brahm caturmukha // HV_42.21 // tv ubhau jalagarbhasthau $ nryaapitmahau & bahn varagan apsu % aynau na cakampatu // HV_42.22 // atha drghasya klasya $ tv ubhau madhukaiabhau & jagmatus tam uddea % yatra brahm vyavasthita // HV_42.23 // dv tv asurau ghorau $ mahntau yuddhadurmadau & [k: K2 2.3 V B Dn Ds D2.5 ins.: :k] brahma tìito viu $ padmanlena vai pur | *HV_42.24ab*543 | utpaptu ayant % padmanbho mahdyuti // HV_42.24 // tad yuddham abhavad ghora $ tayos tasya ca vai tad & ekrave tad loke % trailokye jalat gate // HV_42.25 // tad abht tumula yuddha $ varasakhy sahasraa & na ca tv asurau yuddhe % tad ramam avpatu // HV_42.26 // atha drghasya klasya $ tau daityau yuddhadurmadau & catu prtamanasau % deva nryaa hari // HV_42.27 // prtau svas tava yuddhena $ lghyas tva mtyur have & v jahi na yatrorv % jalena samabhiplut // HV_42.28 // hatau ca tava putratva $ prpnuyva surottama & so hy v yudhi nirjet % tasyv vihitau sutau // HV_42.29 // sa hi ghya mdhe daityau $ dorbhy tau samapŬayat & janmatur nidhana cpi % tv ubhau madhukaiabhau // HV_42.30 // tv ubhv plutau toye $ vapurbhym ekat gatau & medo mumucatur daityau % mathyamnau jalormibhi // HV_42.31 // medas tajjala vypta $ tbhy antardadhe tad & nryaa ca bhagavn % asjat sa puna praj // HV_42.32 // daityayor medas chann $ medinti tata smt & prabhvt padmanbhasya % vat ca n kt // HV_42.33 // varhea punar bhtv $ mrkaeyasya payata & vienham ekena % toyamadhyt samuddht // HV_42.34 // htha kramat bhyas $ tad yumkam agrata & bale sakd daityasya % viun prabhaviun // HV_42.35 // sprata khidyamnham $ enam eva gaddharam & anth jagato ntha % araya araa gat // HV_42.36 // agni suvarasya gurur $ gav sryo guru smta & akatr guru somo % mama nryao guru // HV_42.37 // yad aha dhraymy ek $ jagatsthvarajagamam & may dhta dhrayate % sarvam etad gaddhara // HV_42.38 // jmadagnyena rmea $ bhrvataraepsay & rot trisaptaktvo 'ha % katriyair viprayojit // HV_42.39 // ssmi vedym samropya $ tarpit npaoitai & bhrgavea pitu rddhe % kayapya nivedit // HV_42.40 // msamedosthidurgandh $ digdh katriyaoitai & rajasvaleva yuvati % kayapa samupasthit // HV_42.41 // sa m brahmarir apy ha $ kim urvi tvam avmukh & vrapatnvratam ida % vrapatni nievase // HV_42.42 // sha vijpitavat $ kayapa lokabhvanam & patayo me hat brahman % bhrgavea mahtman // HV_42.43 // sha vihn vikrntai $ katriyai astravttibhi & vidhav nyanagar % na dhrayitum utsahe // HV_42.44 // tan mahya dyat bhart $ bhagavas tvatsamo npa & raket sagrmanagar % yo m sgaramlinm // HV_42.45 // sa rutv bhagavn vkya $ bìham ity abravt prabhu & tato m mnavendrya % manave saprayacchata // HV_42.46 // s manuprabhava puya $ prpyekvkukula mahat & vipulensmi klena % prthivt prthiva gat // HV_42.47 // eva dattsmi manave $ mnavendrya dhmate & bhukt rjakulai cpi % maharikulasamitai // HV_42.48 // bahava katriy r $ m jitv divam rit & te sma klavaa prpya % mayy eva pralaya gat // HV_42.49 // matkte vigrah loke $ vtte vartanta eva ca & katriy balavat % sagrmev anivartinm // HV_42.50 // etad yumatpravttena $ daivena parimit & jagaddhitrtha kuruta % rj hetu raakaye // HV_42.51 // yady asti mayi kruya $ bhraaithilyakrat & eka cakradhara rmn % abhaya me prayacchatu // HV_42.52 // yam aha bhrasatapt $ saprpt araaii & bhro yady avaroptavyo % viur ea bravtu mm // HV_42.53 // [k: V3 T4 ins.: :k] {viur uvca} m bhair dharai kalyi $ nti vraja samhite | *HV_42.53*544:1 | ea tvm ucita sthna $ sthpaymi vasidhare | *HV_42.53*544:2 | [k: T1.2 G M ins.: :k] etasyha prasdena $ rama tyakymi devat | *HV_42.53*545 | [Colophon] [h: HV (CE) chapter 43, transliterated and proof-read by Horst Brinkhaus, version of October 10, 2002 :h] {vaiapyana uvca} te rutv pthivvkya $ sarva eva divaukasa & tadarthaktya sacintya % pitmaham athbruvan // HV_43.1 // bhagavan kriyatm asy $ dharay bhrasanati & arrakart lokn % tva hi lokasya cevara // HV_43.2 // yat kartavya mahendrea $ yamena varuena ca & yad v krya dhaneena % svaya nryaena v // HV_43.3 // yad v candramas krya $ bhskarenilena v & dityair vasubhir vpi % rudrair v lokabhvanai // HV_43.4 // avibhy v surgrybhy $ sdhyair v tridivlayai & [k: T1.2 G M2.4 ins.: :k] marudbhir v surarehai $ pvakenpi ca prabho | *HV_43.5ab*546 | bhaspatyuanobhy v % klena kalinpi v // HV_43.5 // mahevarea v brahman $ vikhena guhena v & yakarkasagandharvai % craair v mahoragai // HV_43.6 // parvatai ailamukhyair v $ sgarair v mahormibhi & gagmukhbhir divybhi % saridbhir v surevara // HV_43.7 // kipram jpaya vibho $ katham aa prayujyatm & yadi te prthiva krya % krya prthivavigrahe // HV_43.8 // katham avataraa $ kurma sarve pitmaha & antarikagat ye ca % pthivy ye ca prthiv // HV_43.9 // sadasyn ca vipr $ prthivn kuleu ca & ayonij cpi tan % sjma jagattale // HV_43.10 // surm ekakry $ rutvaitan nicita mahat & devai parivta prha % vkya lokapitmaha // HV_43.11 // rocate me surareh $ yumkam api nicaya & sjadhva svaarrs % tejastmasamn bhuvi // HV_43.12 // sarva eva surarehs $ tejobhir avarohata & bhvayanto bhuva dev % labdhv tribhuvanariyam // HV_43.13 // prthive bhrate vae $ prvam eva vijnat & pthivy sabhavam ima % ryat yan may ktam // HV_43.14 // samudre 'ha sur prve $ velm sdya pacimm & se srdha tanjena % kayapena mahtman // HV_43.15 // kathbhi prvavttbhir $ lokavednugmibhi & itivttai ca bahubhi % puraprabhavair guai // HV_43.16 // [k: S (except T3.4) ins.: :k] nirpayas ta devea $ pramair bahulakaai | *HV_43.16*547 | kurvatas tu kaths ts t $ samudra saha gagay & sampam jagmu % yuktas toyadamrutai // HV_43.17 // sa vciviam kurvan $ gati vegataragim & ydogaavicitrea % sachannas toyavsas // HV_43.18 // akhamuktmalatanu $ pravlamaibhƫaa & yukta candramas pra % sbhragambhranisvana // HV_43.19 // sa m paribhavann eva $ sv vel samatikraman & kledaym sa capalair % lvaair ambuvisravai // HV_43.20 // ta ca dea vyavasita $ samudro 'dbhir vimarditum & ukta sarabdhay vc % nto 'sti tato may // HV_43.21 // nto 'sty uktamtras tu $ tanutva sgaro gata & sahatormitaragaugha % sthito rjariy jvalan // HV_43.22 // bhya caiva may apta $ samudra saha gagay & sakra mati ktv % yumka hitakmyay // HV_43.23 // yasmt tva rjatulyena $ vapu samupasthita & gacchrava mahplo % rjaiva tva bhaviyasi // HV_43.24 // tatrpi sahaj ll $ dhrayan svena tejas & bhaviyasi n bhart % bhratn kulodvaha // HV_43.25 // nto 'sti mayoktas tva $ yac csi tanut gata & sutanur yaas loke % atanus tva bhaviyasi // HV_43.26 // iyam apy yatpg $ gag sarvgaobhan & [k: K3 subst.: :k] iyam apy gat gag $ tavrthe varavarin | *HV_43.27ab*548 | rpi vai saric chreh % tatra tvm upaysyati // HV_43.27 // evam uktas tu m kruddha $ so 'bhigamyíavo 'bravt & m prabho devadevea % kimartha aptavn asi // HV_43.28 // aha tava vidheytm $ tvatktas tvatparyaa & aapo 'sadair vkyair % tmaja m kim tman // HV_43.29 // bhagavas tvatprasdena $ vegt parvai vardhita & yady aha calito brahman % ko 'tra doo mamtmana // HV_43.30 // kiptbhi pavanendbhi $ spo yady asi parvai & atra me bhagavan ki nu % vidyate pakraam // HV_43.31 // uddhtai ca mahvtai $ pravddhai ca balhakai & parva cenduyuktena % tribhi kubdho 'smi kraai // HV_43.32 // eva yady aparddho 'ha $ kraais tvatpravartitai & kantum arhasi me brahma % po 'ya vinivartyatm // HV_43.33 // eva mayi nirlambe $ pc chithilat gate & kruya kuru devea % prama yady avekase // HV_43.34 // asy ca deva gagy $ g gatys tavjay & maddot samadoy % prasda kartum arhasi // HV_43.35 // [k: For 35cd, 1 subst.: :k] prasda kuru me brahman $ vidyate pakraam | *HV_43.35*549 | tam aha lakay vc $ mahravam athbruvam & akraaja devn % trasta pnileritam // HV_43.36 // nti vraja na bhetavya $ prasanno 'smi mahmate & pe 'smin sarit ntha % bhaviya ӭu kraam // HV_43.37 // tva gaccha bhrate vae $ svadeha svena tejas & dhatsva sarit ntha % tyaktvem sgar tanum // HV_43.38 // mahodadhe mahplas $ tatra rjariy vta & playa caturo varn % rasyase salilevara // HV_43.39 // iya ca tv saric chreh $ bibhrat mnu tanum & tat klaramayg % gag paricariyati // HV_43.40 // anay saha jhnavy $ modamno mamjay & ima salilasakleda % vismariyasi sgara // HV_43.41 // tvarat caiva kartavya $ tvayeda devasanam & prjpatyena vidhin % gagay saha sgara // HV_43.42 // vasava pracyut svargt $ pravi ca rastalam & tem utpdanrthya % tva may viniyojita // HV_43.43 // aau tä jhnavgarbhn $ apatyrtha dadmy aham & vibhvasos tulyagun % sur prtivardhann // HV_43.44 // utpdya tva vasƤ ghra $ ktv kurukula mahat & pravesi tanu tyaktv % puna sgara sgarm // HV_43.45 // evam etan may prva $ hitrtha va surottam & bhaviya payat bhra % pthivy prthivtmakam // HV_43.46 // tad ea atanor vaa $ pthivy ropito may & vasavo yatra gagy % utpanns tridivaukasa // HV_43.47 // adypi bhuvi ggeyas $ tatraiva vasur aama & sapteme vasava prpt % sa eka parilambate // HV_43.48 // dvityy striy s $ dvity atanos tanu & vicitravryo dyutimn % sd rj pratpavn // HV_43.49 // vaicitravryau dvv eva $ prthivau bhuvi spratam & pu ca dhtarëra ca % vikhytau puruarabhau // HV_43.50 // tatra po riy jue $ dve bhrye yauvanasthite & ubhe kunt ca mdr ca % devayoopame bhuvi // HV_43.51 // dhtarërasya rjas tu $ bhryaik tulyacri & gndhr bhuvi vikhyt % bhartur nitya vrate sthit // HV_43.52 // atra vo ' vibhajyant $ vipaka paka eva ca & putr hi tayo rjor % bhavit vigraho mahn // HV_43.53 // te vimarde dydye $ np bhavit kaya & yugntapratima caiva % bhaviyati mahad bhayam // HV_43.54 // sabaleu narendreu $ tayatsv itaretaram & viviktapurarëraugh % kiti aithilyam eyati // HV_43.55 // dvparasya yugasynte $ may da purtane & kaya ysyanti astrea % prthiv saha vhanai // HV_43.56 // tatrvain manujn $ suptn nii vicetasa & dhakyate akarasya % pvakenstratejas // HV_43.57 // antakapratime tasmin $ nivtte krrakarmai & samptam idam khysye % ttya dvpara yugam // HV_43.58 // mahevare 'paste $ tato mhevara yugam & tiya prapatsyate pacd % yuga druamnuam // HV_43.59 // adharmapryapurua $ svalpadharmaparigraham & utsannasatyasayoga % vardhitntasacayam // HV_43.60 // mahevara kumra ca $ dvau ca devau samrit & bhaviyanti nar sarve % loke nasthaviryua // HV_43.61 // tad ea niraya reha $ pthivy prthivntaka & avataraa sarve % sur kuruta mciram // HV_43.62 // dharmasyo 'tha kunty vai $ mdry ca viniyujyatm & vigrahasya kalir mla % gndhry viniyujyatm // HV_43.63 // etau pakau bhaviyanti $ rjna klacodit & jtarg pthivyarthe % sarve sagrmallas // HV_43.64 // gacchatv iya vasumat $ sv yoni lokadhri & so 'ya naihiko rjm % upyo lokaviruta // HV_43.65 // rutv pitmahavaca $ s jagma yathgatam & pthiv saha klena % vadhya pthivkitm // HV_43.66 // devn acodayad brahm $ nigrahrtha suradvim & nara caiva purari % ea ca dharadharam // HV_43.67 // sanatkumra sdhy ca $ dev cgnipurogamn & varua ca yama caiva % srycandramasau tath \ gandharvpsarasa caiva # rudrditys tathvinau // HV_43.68 // tato 'n avani dev $ sarva evvatrayan & yath te kathita prvam % avataraa may // HV_43.69 // ayonij yonij ca $ te dev pthivtale & daityadnavahantra % sabht puruevar \ krikvkasaght # vajrasahanans tath // HV_43.70 // ngyutabal kecit $ kecid oghabalnvit & gadparighaaktn % sah parighabhava \ giriӭgaprahartra # sarve parighayodhina // HV_43.71 // vivae samutpann $ atao 'tha sahasraa & kuruvae ca devs te % päcleu ca prthiv // HV_43.72 // yjikn samddhn $ brhman ca yoniu & sarvstraj mahevs % vedavrataparya // HV_43.73 // [k: K2-4 2.3 V B Dn Ds D1.3-5 T G1-3.5 M ins.: :k] sarvarddhiguasapann $ yajvna puyakaria | *HV_43.73*550 | clayeyu ails te $ kruddh bhindyur mahtalam & utpateyur athka % kobhayeyur mahodadhim // HV_43.74 // evam diya tn brahm $ bhtabhavyabhavatprabhu & nryae samveya % lokä ntim upgamat // HV_43.75 // bhya ӭu yath viur $ avatro mahtalam & prajn vai hitrthya % prabhu pradhanevara // HV_43.76 // yaytivaajasytha $ vasudevasya dhmata & kule pjye yaaskmo % jaje nryaa prabhu // HV_43.77 // [Colophon] [h: HV (CE) chapter 44, transliterated and proof-read by Horst Brinkhaus, version of October 24, 2002 :h] {vaiapyana uvca} ktakrye gate kle $ jagaty ca yathnayam & avatarae vtte % sur bhrate kule // HV_44.1 // bhge 'vatre dharmasya $ akrasya pavanasya ca & avinor devabhiajor % bhge vai bhskarasya ca // HV_44.2 // prvam evvanigate $ bhge devapurodhasa & vasnm aame bhge % prg eva dhara gate // HV_44.3 // mtyor bhge kitigate $ kaler bhge tathaiva ca & bhge somasya vahne ca % varuasya ca g gate // HV_44.4 // akarasya gate bhge $ vive ca divaukasm & gandharvoragayak % bhgeu gatev atha // HV_44.5 // [k: V2 B1.2 ins.: :k] bhge 'vatre mitrasya $ yamasye tathaiva ca | *HV_44.5*551:1 | varuasya gate tv ae $ pthiv janamejaya | *HV_44.5*551:2 | bhgev eteu gagand $ avatreu medinm & tihan nryaasye % nrada pratyadyata // HV_44.6 // jvalitgnipratko $ blrkasadekaa & savypavtta vipula % jamaalam udvahan // HV_44.7 // candruukle vasane $ vasno rukmabhƫaa & v ghtv mahat % kaksakt sakhm iva // HV_44.8 // kjinottarsago $ hemayajopavtavn & da kamaaludhara % skc chakra ivpara // HV_44.9 // [k: T1.2 G M ins. after 9: :k] mudrsamarpitakara $ sumanoveitgavn | *HV_44.9*552 | bhett jagati guhyn $ vigrah grahopama & maharir vigraharucir % vidvn gndharvavedavit // HV_44.10 // vairikelikilo vipro $ brhma kalir ivpara & gt catur vednm % udgt prathamartvijm // HV_44.11 // [k: 1 K1 2.3 V B Ds D2.4.5 ins. after 11ab, K4 after 9, D1 G1.3.5 after 11: :k] devagandharvaloknm $ divakt mahmuni | *HV_44.11*553 | sa nrado 'tha brahmarir $ brahmalokacaro 'vyaya & sthito devasabhmadhye % sarabdho vium abravt // HV_44.12 // [k: S ins.: :k] svarai ca saptabhir viu $ jagau vipra sa nrada | *HV_44.12*554:1 | aja prathamam vidhya $ abha ca tata param || *HV_44.12*554:2 | mirayitv ca gndhra $ tato dhaivatamadhyamau | *HV_44.12*554:3 | pacama ca tata kurvan $ nida tadanantaram || *HV_44.12*554:4 | kkal ca vimtr tu $ tato dve ca rut prabho | *HV_44.12*554:5 | tisras tisras tath rjal $ layai ca saha sarvaa || *HV_44.12*554:6 | tnatngan ca $ vivicya kramaa prabhu | *HV_44.12*554:7 | tai cpi saptabhir vcya $ vcakai cpi sarvaa | *HV_44.12*554:8 | anantavrya devea $ jagau brahmapurasaram || *HV_44.12*554:9 | etai saptabhir dyea $ vicinvan prabhava tath | *HV_44.12*554:10 | eva sampya geya tu $ vkyam etad uvca ha | *HV_44.12*554:11 | avataraa vio $ yad ida tridaai ktam & kayya pthivndr % sarvam etad akraam // HV_44.13 // yad etat prthiva katra $ sthita tvayi vidhvara & nnryaayukto 'ya % kryrtha pratibhti me // HV_44.14 // na yukta jnat deva $ tvay tattvrthadarin & devadeva pthivyarthe % prayoktu kryam dam // HV_44.15 // tva hi cakumat caku $ lghya prabhavat prabhu & reho yogavat yog % gatir gatimatm api // HV_44.16 // devabhgn gatn dv $ ki tva sarvgrago vibhu & vasudhary shyrtham % aa sva nnuyujase // HV_44.17 // tvay santh devs $ tvanmays tvatpracodit & jagaty satariyanti % kryt kryntara gat // HV_44.18 // tad aha tvaray vio $ prpta surasabhm imm & tava sacodanrtha vai % ӭu cpy atra kraam // HV_44.19 // ye tvay nihat daity $ sagrme trakmaye & te ӭu gati vio % ye gat pthivtalam // HV_44.20 // p pthivy samudit $ mathur nma nmata & nivi yamuntre % spht janapadyut // HV_44.21 // madhur nma mahn sd $ dnavo yudhi durjaya & tasya sma sumaharddhysn % mahpdapasatatam \ ghora madhuvana nma # yatrsau nyavasat tad // HV_44.22 // tasya putro mahn sl $ lavao nma dnava & [k: For 23ab, S (except T3.4) subst.: :k] lavaas tasya putro 'bhn $ mahbalaparkrama | *HV_44.23*555 | trsana sarvabhtn % bale mahati tasthivn // HV_44.23 // sa tatra dnava krŬan $ varapgn anekaa & sadaivatagal lokn % udvsayati darpita // HV_44.24 // ayodhyym ayodhyy $ rme darathau sthite & rjya sati dharmaje % rkasn bhayvahe // HV_44.25 // sa dnavo balalgh $ ghora vanam uprita & preaym sa rmya % dta paruavdinam // HV_44.26 // viaysannabhto 'smi $ tava rma ripu ca sa & na ca smantam icchanti % rjno baladarpitam // HV_44.27 // rj rjavratasthena $ prajn ubham icchat & jetavy ripava sarve % sphta viayam icchat // HV_44.28 // abhiekrdrakeena $ rj rajanakmyay & jetavynndriyy dau % taj jaye hi dhruvo jaya // HV_44.29 // samyagvartitukmasya $ vieea mahpate & naynm upadeena % nsti lokasamo guru // HV_44.30 // vyasaneu jaghanyasya $ dharmamadhyasya dhmata & balajyehasya npater % nsti smantaja bhayam // HV_44.31 // sahajair badhyate sarva $ pravddhair indriyribhi & amitr priyakarair % mohair adhtir vara // HV_44.32 // yat tvay strkte moht $ sabalo rvao hata & naitad aupayika manye % mahat te karma kutsitam // HV_44.33 // vanavsapravttena $ yat tvay vratalin & prahta rkase nce % naia da sat vidhi // HV_44.34 // satm akrodhajo dharma $ ubh nayati sadgatim & yat tvay nihato mohd % dƫit ca vanaukasa // HV_44.35 // sa eva rvao dhanyo $ yas tvay vratacri & strnimitta hato yuddhe % grmyn dharmn avekat // HV_44.36 // yadi te sa hata sakhye $ durbuddhir ajitendriya & yudhyasvdya may srdha % mdhe yady asi vryavn // HV_44.37 // tasya dtasya tac chrutv $ bhëita tattvavdina & dhairyd asabhrntavapu % sasmita rghavo 'bravt // HV_44.38 // asad etat tvay dta $ kathita tasya gauravt & yan m kipasi doea % vedtmna ca susthiram // HV_44.39 // yady aha satpathe mƬho $ yadi v rvao hata & yadi v me ht bhry % tasya k paridevan // HV_44.40 // na vmtrea duyanti $ sdhava satpathe sthit & jgarti ca yath daiva % sad satsv itareu ca // HV_44.41 // kta dtena yat krya $ gaccha tva dta mciram & ntmalghiu nceu % praharantha madvidh // HV_44.42 // aya mamnujo bhrt $ atrughna atrutpana & tasya daityasya durbuddhe % mdhe pratikariyati // HV_44.43 // evam ukta sa dtas tu $ yayau saumitri saha & anujto narendrea % rghavea mahtman // HV_44.44 // sa ghrayna saprptas $ tad dnavavana mahat & cakre nivea saumitrir % vannte yuddhallasa // HV_44.45 // tato dtasya vacant $ sa daitya krodhamrcchita & jaghane tad vana ktv % yuddhybhimukha sthita // HV_44.46 // tad yuddham abhavad ghora $ saumitrer dnavasya ca & ubhayor eva dhtayo % rayo raamrdhani // HV_44.47 // tau arai sdhuniitair $ anyonyam abhijaghnatu & na ca tau yuddhavaimukhya % rama vpy upajagmatu // HV_44.48 // atha saumitri bai $ pŬito dnavo yudhi & tata sa larahita % paryahyata dnava // HV_44.49 // [k: N (except 1) S (except M1-3) ins.: :k] sa ghtvkua caiva $ devair dattavara rae | *HV_44.49*556:1 | karaa sarvabhtn $ lavao virarsa ha || *HV_44.49*556:2 | irodhary jagrha $ so 'kuena cakara ha | *HV_44.49*556:3 | praveayitum rabdho $ lavao rghavnujam | *HV_44.49*556:4 | sa rukmatsarum udyamya $ atrughna atrutpana & ira ciccheda khagena % lavaasya mahmdhe // HV_44.50 // [k: For 50cd, 2 V1.3 B1.2(marg) Ds D4.5 subst.: :k] akua caiva ciccheda $ daityasya ca iro mahat | *HV_44.50*557 | sa hatv dnava sakhye $ saumitrir mitranandana & tad vana tasya daityasya % cicchedstrea buddhimn // HV_44.51 // chittv vana sa saumitrir $ niveam abhirocayat & bhavya tasya deasya % pur paramadharmavit // HV_44.52 // tasmin madhuvanasthne $ mathur nma s pur & atrughnena pur s % hatv ta dnava rae // HV_44.53 // s pur paramodr $ saprkratora & spht rërasamkr % samddhabhavankul // HV_44.54 // udynavanasapann $ susm supratihit & pruprkrasapann % parikhrgalamekhal // HV_44.55 // caylakakeyr $ prsdavarakual & susavtadvramukh % catvarodgrahsin // HV_44.56 // arogavrapuru $ hastyavarathasakul & ardhacandrapratk % yamuntraobhit // HV_44.57 // puypaavat durg $ ratnasacayagarvit & ketri rasavanty asy % kle deva ca varati // HV_44.58 // [k: T2 ins.: :k] avatarae vtte $ sur bhvittmanm | *HV_44.58*558:1 | nryaa samabhyetya $ nrado vkyam abravt || *HV_44.58*558:2 | {nrada} yamunys tae ramye $ mathur nma virut | *HV_44.58*558:3 | naranrsamudit $ s pur sma prakate & nivio viaya caiva % rasenas tato 'bhavat // HV_44.59 // tasy pury mahvryo $ rj bhojakulodvaha & ugrasena iti khyto % mahsenaparkrama // HV_44.60 // tasya putratvam panno $ yo 'sauvio tvay hata & klanemir mahdaitya % sagrme trakmaye // HV_44.61 // kaso nma vilko $ bhojavaavivardhana & rj pthivy vikhyta % sihavispaavikrama // HV_44.62 // rj bhayakaro ghora $ akanyo mahkitm & bhayada sarvabhtn % satpathd bhyat gata // HV_44.63 // drubhiniveena $ druenntartman & yuktas tenaiva darpea % prajn lomaharaa // HV_44.64 // na rjadharmbhirato $ ntmapakasukhvaha & ntmarjyapriyakara % caa kararuci sad // HV_44.65 // sa kasas tatra sabhtas $ tvay yuddhe parjita & [k: T1 G M2-4 ins.: :k] sa badhv pitara rj $ mathurm abhyarakata | *HV_44.66*559 | kravydo bdhate lokn % surentartman // HV_44.66 // yo 'py asau hayavikrnto $ hayagrva iti smta & ke nma hayo jta % sa tasyaiva jaghanyaja // HV_44.67 // sa duo heitapau $ kesar niravagraha & vndvane vasaty eko % n msni bhakayan // HV_44.68 // ario baliputras tu $ kakudm varpadhk & gavm aritvam panna % kmarp mahsura // HV_44.69 // rio nma dite putro $ variho dnaveu ya & sa kujaratvam panno % daitya kasasya vhana // HV_44.70 // [k: For 70cd, K2-4 V B D (D6 om.) T3.4 subst.: :k] kujaratvam agd daitya $ kasasyaiva sa vhana | *HV_44.70*560 | lambo nmeti vikhyto $ yo 'saudaityeu darpita & pralambo nma bhtvsau % vaa bhram rita // HV_44.71 // [k: T1.2 G M4 ins.: :k] ikharo nma balavn $ ya sd dnavarabha | *HV_44.71*561 | khara ity ucyate daityo $ dhenuka so 'surottama & ghora tlavana daitya % caraty utsrayan praj // HV_44.72 // varha ca kiora ca $ tv ubhau dnavottamau & mallau ragagatau tau tu % jtau cramuikau // HV_44.73 // yau tau maya ca tra ca $ dnavau dnavntaka & prgjyotie tau bhaumasya % narakasya pure ratau // HV_44.74 // ete daity vinihats $ tvay vio nirkt & mnua vapur sthya % bdhante bhuvi mnavn // HV_44.75 // tvatkathdveia sarve $ tvanmayn ghnanti mnavn & tava prasdt te vai % dnavn kayo bhavet // HV_44.76 // tava te divi bibhyanti $ tvatto bibhyanti sgare & pthivy bibhyati tvatto % nnyasya tu kathacana // HV_44.77 // durvttasya hatasypi $ tvay nnyena rdhara & diva cyutasya daityasya % gatir bhavati medin // HV_44.78 // vyutthitasya tu mediny $ hatasya narria & durlabha svargagamana % tvayi jgrati keava // HV_44.79 // tad gaccha svaya vio $ gacchva pthivtalam & dnavn vinya % visjtmnam tman // HV_44.80 // mrtayo hi tavvyakt $ dydy surottamai & tsu ss tvay dev % sabhaviyanti bhtale // HV_44.81 // tavvatarae vio $ kasa sa vinaiyati & setsyate ca sa kryrtho % yasyrthe bhmir gat // HV_44.82 // tva bhrate kryagurus $ tva cakus tva paryaa & tad gaccha hkea % kitau tä jahi dnavn // HV_44.83 // [Colophon] [h: HV (CE) chapter 45, transliterated and proof-read by Horst Brinkhaus, version of December 19, 2002 :h] {vaiapyana uvca} nradasya vaca rutv $ sasmita madhusdana & pratyuvca ubha vkya % vareya prabhur vara // HV_45.1 // trailokyasya hitrthya $ yan m vadasi nrada & tasya samyakpravttasya % ryatm uttara vaca // HV_45.2 // vidit dehino jt $ mayaite bhuvi dnav & y y tanu samsthya % daitya puyati vigraham // HV_45.3 // jnmi kasa sabhtam $ ugrasenasuta bhuvi & keina cpi jnmi % daitya turagavigraham // HV_45.4 // hastina cotpalpŬa $ mallau cramuikau & aria caiva jnmi % daitya vabharpiam // HV_45.5 // vidito me khara caiva $ pralamba ca mahsura & s ca me vidit vipra % ptan duhit bale // HV_45.6 // kliya cpi jnmi $ yamunhradagocaram & vainateyabhayd vipra % sarpam ajtarpiam // HV_45.7 // vidito me jarsadha $ sthito mrdhni mahkitm & prgjyotiapure cpi % naraka sdhu tarkaye // HV_45.8 // [k: 2.3 V B Ds D4 T3.4 ins. after 8, D2 cont. after *563: :k] mnue prthive loke $ mnuatvam upgatam | *HV_45.8*562 | [k: 2.3 V B Ds D4 T3.4 cont., K Dn D1-3.5 T1.2 G M4 ins. after 8: :k] ba ca oitapure $ guhapratimatejasam | *HV_45.8*563:1 | dpta bhusahasrea $ devair api sudurjayam | *HV_45.8*563:2 | [k: T1.2 G M4 cont., M1-3 ins. after 8: :k] iupla ca jnmi $ tau hasaimakau tath | *HV_45.8*564:1 | jnmi paura slva ca $ ta klayavana tath || *HV_45.8*564:2 | ekalavya ca jnmi $ ye cnye duacria | *HV_45.8*564:3 | tn sarvn nihaniymi $ ntra kry vicra | *HV_45.8*564:4 | mayy sakt ca jnmi $ bhrat mahat dhuram & tac ca sarva vijnmi % yath sthsyanti te np // HV_45.9 // kayo bhuvi may da $ akraloke ca satkriy & te puruadehnm % aparvttivartinm // HV_45.10 // sapravekymy aha yogam $ tmana ca parasya ca & saprpya prthiva loka % mnuatvam upgata // HV_45.11 // kasd cpi tn sarvn $ vadhiymi mahsurn & tena tena vidhnena % yena ya ntim eyati // HV_45.12 // anupraviya yogena $ ts t hi gatayo mama & amūm amarendr % hantavy ripavo yudhi // HV_45.13 // jagatyarthe kto yo 'yam $ aotsargo mahtmabhi & suradevarigandharvair % etac cnumata mama // HV_45.14 // vinicayo hi prg eva $ nradya kto may & nivsa tu na me brahm % vidadhti pitmaha // HV_45.15 // yatra dee yath jto $ yena veea v vasan & tn aha samare hany % tan me brhi pitmaha // HV_45.16 // {brahmovca} nryaema siddhrtham $ upya ӭu me vibho & bhuvi yas te janayit % janan ca bhaviyati // HV_45.17 // yatra vai tva mahbho $ jta kulakaro bhuvi & ydavn mahadvaam % akhila dhrayiyasi // HV_45.18 // t csurn samutsdya $ vaa ktvtmano mahat & sthpayiyasi maryd % n tan me nimaya // HV_45.19 // pur hi kayapo vio $ varuasya mahtmana & jahra yajiy gva % payod ca mahmakhe // HV_45.20 // aditi surabhi cobhe $ dve bhrye kayapasya tu & pradyamn gs ts tu % naicchat varuasya vai // HV_45.21 // tato m varuo 'bhyetya $ praamya irasnata & uvca bhagavan gvo % guru me ht iti // HV_45.22 // ktakryo hi gs ts tu $ nnujnti me guru & anvavartata bhrye dve % aditi surabhi tath // HV_45.23 // mama t hy akay gvo $ divy kmadugh vibho & caranti sagrn sarvn % rakit svena tejas // HV_45.24 // kas t dharayitu akto $ mama g kayapd te & akaya y karanty agra % payo devmtopamam // HV_45.25 // prabhur v vyutthito brahman $ gurur v yadi vetara & tvay niyamy sarve vai % tva hi na param gati // HV_45.26 // yadi prabhavat dao $ loke kryam ajnatm & na vidyate lokaguro % na syur vai lokasetava // HV_45.27 // yath vstu tath vstu $ kartavye bhagavn prabhu & mama gva pratyant % tato gantsmi sgaram // HV_45.28 // yas te 'tm devat gvo $ y gva sa tvam avyayam & lokn tvatpravttnm % eka gobrhmaa smtam // HV_45.29 // trtavy prathama gvas $ trts tryanti t dvijn & gobrhmaaparitrt % paritrta jagad bhavet // HV_45.30 // ity ambupatin prokto $ varuenham acyuta & gav kraatattvaja % kayape pam utsjam // HV_45.31 // yenena ht gva $ kayapena mahtman & sa tenena jagat % gatv gopatvam eyati // HV_45.32 // y ca s surabhir nma $ yditi ca surrai & te 'py ubhe tasya vai bhrye % saha tenaiva ysyata // HV_45.33 // [k: K1(marg.).2.3 2.3 V B Dn Ds D1.2.4.5 T3.4 ins.: :k] tbhy saha sa gopatve $ kayapo bhuvi rasyate | *HV_45.33*565 | tad asya kayapasyas $ tejas kayapopama & vasudeva iti khyto % gou tihati bhtale // HV_45.34 // girir govardhano nma $ mathurys tv adrata & tatrsau gou nirata % kasasya karadyaka // HV_45.35 // tasya bhrydvaya caiva $ aditi surabhis tath & devak rohi caiva % vasudevasya dhmata // HV_45.36 // [k: K3 Dn D2-5 ins.: :k] surabh rohi dev $ cditir devak tv abht | *HV_45.36*566 | tatrvatara lokn $ bhavya madhusdana & jayrvacanais tv ete % vardhayanti divaukasa // HV_45.37 // tmnam tman hi tvam $ avatrya mahtalam & devak rohi caiva % garbhbhy paritoaya // HV_45.38 // tatra tva iur evdau $ goplaktalakaa & vardhayasva mahbho % pur traivikrame yath // HV_45.39 // chdayitvtmantmna $ myay yogarpay & gopakanysahasri % ramaya cara medinm // HV_45.40 // g ca te rakato vio $ vanni paridhvata & vanamlparikipta % dhany drakyanti te vapu // HV_45.41 // [k: T1.2 G1-3.5 M ins.: :k] ptmbaradhara caiva $ nlakucitamrdhajam | *HV_45.41*567:1 | vanamlktoraska $ mayravyajankulam | *HV_45.41*567:2 | vio padmapalka $ goplavasati gate & ble tvayi mahbho % loko blatvam eyati // HV_45.42 // tvadbhakt puarkka $ tava cittavanug & [k: K3 2.3 V B Dn D2.5(marg.) ins.: :k] gou gop bhaviyanti $ sahy satata tava | *HV_45.43*568 | vane crayato gs tu % goh ca paridhvata \ majjato yamuny ca # ratim psyanti te tvayi // HV_45.43 // jvita vasudevasya $ bhaviyati sujvitam & yas tvay tta ity ukta % putra ity eva vakyati // HV_45.44 // [k: S ins. after 44, G(ed.) after 41: :k] sa hi dhanyataro loke $ yasya tva putrat gata | *HV_45.44*569:1 | sa hi puyakt reho $ yas tv putreti krtayet || *HV_45.44*569:2 | ye namasyanti deva tv $ goplaktalakaam | *HV_45.44*569:3 | te hi puyakt reh $ praamy sarvajantubhi | *HV_45.44*569:4 | atha v kasya putratva $ gaccheran yatra kayapt & k ca dhrayitu akt % vio tvm aditi vin // HV_45.45 // yogentmasamutthena $ tva gaccha vijayya vai & vayam apy laya sva % gacchmo madhusdana // HV_45.46 // [k: T G1.2.4.5 M ins. after 46, G3 after 48ab: :k] ity uktv devadevea $ brahm lokapitmaha | *HV_45.46*570:1 | jagma sa prabhur geha $ dev cpi yathgatam | *HV_45.46*570:2 | sa devn abhyanujya $ vivikte tridivlaye & jagma viu sva dea % krodasyottar diam // HV_45.47 // tatraiva prvat nma $ guh mero sudurgam & tribhis tasyaiva vikrntair % nitya parvasu pjit // HV_45.48 // pura tatra vinyasya $ deha harir udradh & tmna yojaym sa % vasudevaghe prabhu // HV_45.49 // [Colophon] [h: HV (CE) ch. 46, transliterated by Peter Schreiner; version March 4, 2002. Not yet proof-read. :h] [k: Before the ref., Poona ed. ins. the introductory mantra; while G(ed.) ins.: :k] ||* rr astu *|| ||* rvjivadanya nama *|| ||* atha dvitya viuparva samrabhyate *|| vedavysaguvsa $ vidydha sat vaa | *HV_46.0*571:1 | m nira gataklea $ kurvan a hare 'niam | *HV_46.0*571:2 | {vaiapyaa uvca} jtv viu kitigata $ bhg ca tridivaukasm & vinaas kasasya % nrado mathur yayau // HV_46.1 // triviapd patito $ mathuropavane sthita & preaym sa kasasya % ugrasenasutasya vai // HV_46.2 // [k: K3 2.3 V B D(D6 om.) T3.4 ins. after 2; G(ed.) cont. after *573: :k] sa dta kathaym sa $ muner gamana npe | *HV_46.2*572 | [k: On the other hand, T1.2 G M G(ed.) ins. after 2: :k] dvstha viditavistra $ dvri tihati nrada | *HV_46.2*573:1 | iti rutv sa kasasya $ dvraplas tvarann iva || *HV_46.2*573:2 | gatv tu tvarita rjann $ uvca madhurevaram | *HV_46.2*573:3 | ea tihati rjendra $ nrado lokanrada | *HV_46.2*573:4 | sa nradasygamana $ rutv tvaritavikrama & nirgajmsura kasa % svapury padmalocana // HV_46.3 // sa dadartithi lghya $ devari vtakalmaam & tejas jvalankra % vapu sryavarcasam // HV_46.4 // so 'bhivdyaraye tasmai $ pj cakre yathvidhi & sana cgnivarbha % visjyopajahra vai // HV_46.5 // niasdsane tasmin $ sa vai akrasakho muni & uvca cograsenasya % suta paramakopanam // HV_46.6 // pjito 'ha tvay vra $ vidhidena karma & gate tv eva mama vaca % ryat ghyat ca vai // HV_46.7 // [k: For 7cd, T3 subst.: :k] eva gate mahrja $ ryat vacana mama | *HV_46.7*574 | anustya divo lokn $ aha brahmapurogamn & gata sryasakha tta % vipula meruparvatam // HV_46.8 // sanandanavana caiva $ dv caitraratha vanam & pluta me sutrthsu % saritsu saha daivatai // HV_46.9 // divy tridhr d me $ puy tripathag nad & [k: For 10ab, T1.2 G M4 subst.: :k] divy tripathag dv $ puy bhgirath nadm | *HV_46.10ab*575 | [k: While T3 M1-3 subst. for 10ab: :k] divy tripathag d $ puy bhgrath nad | *HV_46.10ab*576 | [k: After 10ab, N (except 1 K4 1; D6 om.) T G M4 ins.: :k] smarad eva sarvem $ ahas y vibhedin | *HV_46.10ab*577 | upaspa ca trtheu % divyeu ca yathkramam // HV_46.10 // da me brahmasadana $ brahmarigaasevitam & devagandharvanirghoair % apsarobhi ca nditam // HV_46.11 // so 'ha kadcid devn $ samja merumrdhani & saghya v sasaktm % agaccha brahmaa sabhm // HV_46.12 // so 'ha tatra sitoūn $ nnratnavibhƫitn & divysanagatn devn % apaya sapitmahn // HV_46.13 // tatra manatrayatm eva $ devatn may ruta & bhavata snugasyeha % vadhopya sudrua // HV_46.14 // tatrai devak y te $ mathury pitvas & asy garbho 'ama kasa % sa te mtyur bhaviyati // HV_46.15 // devn sa tu sarvasva $ tridivasya gati ca sa & para rahasya devn % sa te mtyur bhaviyati // HV_46.16 // parato 'pi paras tv e $ svayabh ca savayabhuvm & tatas te tan mahad bhta % divya na kathaymy aham // HV_46.17 // lghya ca sa hi te mtyur $ bhtaprva ca ta smara & yatna ca kriyat kasa % garbhasthe yadi akyate // HV_46.18 // e me tvadgat prtir $ ityartha cham gata & bhujyant sarvakmrth % svasti te 'stu vrajmy aham // HV_46.19 // [k: After 19c, S (except T2.4) ins.: :k] dsyant dnavistar | *HV_46.19c*578:1 |* bhujyant kasa km ca | *HV_46.19c*578:2 |* ity uktv nrade yte $ tasya vkya vicintayan & jahsoccais tata kasa % pakadaana ciram // HV_46.20 // sasmita ceva provca $ bhtynm agrata sthita & hsya khalu sa sattveu % nrado na virada // HV_46.21 // nha bhūayitu akyo $ devair api savsavai & havastha ayno v % pramato matta eva v // HV_46.22 // yo 'ha dorbhym udrbhy $ kobhaye 'ha dharm imm & ko 'sti yo mnue loke % m kobhayitum utsahet // HV_46.23 // adyaprabhti bhtnm $ ea devnuvartinm & npakipausaghn % karomi kadana mahat // HV_46.24 // jpyat haya ke $ pralambo dhenukas tath & ario vabha caiva % ptan kliyas tath // HV_46.25 // aadhva phiv ktsn $ yathea kmarpia & praharadhva ca sarveu % ye 'smka pakadƫak // HV_46.26 // garbhasthnm api gatir $ vijey bhuvi dehinm & nradena hi garbhebhyo % bhaya na samudhtam // HV_46.27 // bhavanto hi yathkma $ modant vigatajvar & m ca vo ntham ritya % nsti devakta bhayam // HV_46.28 // sa tu kelikilo vipro $ bhedala ca nrada & sulin api lokeu % bhedayal labhate ratim // HV_46.29 // kayamna satata $ lokn aati cacala & ghaayno narendr % tantrvairi caiva ha // HV_46.30 // eva sa vilapann eva $ vmtrea tu kevalam & vivea kaso bhavana % dahyamnena cetas // HV_46.31 // [h: HV (CE) ch. 47, transliterated by Peter Schreiner; version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} so jpayata sarabdha $ sacivn tmano hitn & yatt bhavata sarve vai % devaky garabhakntane // HV_47.1 // prathamd eva hantavy $ garbhs te sarva eva hi & mld eva hi hantavya % so 'nartho yatra saaya // HV_47.2 // devak ca ghe gupt $ pracchannair abhirakit & svaira caratu visrabdh % madbalair yatnam sthitai // HV_47.3 // msn vai pupamsdn $ gaayantu mama striya & parime tu garbhasya % ea jsymahe vayam // HV_47.4 // vasudeva ca sarakya $ strsanthstu bhmiu & apramattair mama hitai % rtrv ahani caiva ha \ strbhir varavarai caiva # vaktavya na ca kraam // HV_47.5 // ea mnuako yatno $ mnuair eva sdhyate & ryat yena daiva hi % madvidhai pratihanyate // HV_47.6 // mantragrmai suvihitair $ auadhai ca suyojitai & yatnena cnuklena % daivam apy anuvartate // HV_47.7 // eva sa yatnavn kaso $ devakgarbhakntane & bhayena mantraym sa % rutrtho nradt sa vai // HV_47.8 // [k: After 8, D6 S (except T3.4) ins.: :k] atha brahmatanjas tu $ nrado munipugava | *HV_47.8*579:1 | viave sarvam cakhyau $ yath kasaviceitam | *HV_47.8*579:2 | eva rutv prayatna vai $ kasasyriasajitam & [k: For 9ab, D6 S (except T3.4) subst.: :k] rutvaiva kasarjasya $ ceita jagatpati | *HV_47.9ab*580 | antardhna gato viu % cintaym sa vryavn // HV_47.9 // saptemn devakgarbhn $ bhojaputro vadhiyati & aame ca may garbhe % kryam dhnam tmana // HV_47.10 // tasya cintayatas tv eva $ ptlam agaman mana & yatra te garbhaayan % adgarbh nma dnav // HV_47.11 // vikrntavapuo dpts $ te 'mtapranopam & amarapratim yuddhe % putr vai klanemina // HV_47.12 // [k: After 12, all Mss. (except 1 M1-3; G4 damaged) ins.: :k] ryaka vai parityajya $ hirayakaipu pur | *HV_47.12*581 | ups cakrire daity $ pur lokapitmaham & tapyamns tapas tvra % jamaaladhria // HV_47.13 // [k: After 13, D6 S (except T3.4) ins.: :k] sam sahasram ayutam $ ambuvyuvicria | *HV_47.13*582 | te prto 'bhavad brahm $ adgarbh vara dadau & [k: (except 1) T G1.3-5 M4 G2 ins.: :k] {brahmovca} bho bho dnavardls $ tapasha sutoita | *HV_47.14ab*583 | brta vo yasya ya kma % ko varo va pradyat // HV_47.14 // te tu sarve samnrth $ daity brahmam abruvan & yadi no bhagavn prta % ryat no varo vara // HV_47.15 // avadhy syma bhagavan $ daivatai samahauragai & papraharaai cpi % niyatai paramaribhi // HV_47.16 // yakagandharvapatibhi $ siddhacraamnavai & m bhd vadho no bhagavan % dadsi yadi no varam // HV_47.17 // tn uvca tato brahm $ suprtenntartman & bhavadbhir yad ida prokta % sarvam etad bhaviyati // HV_47.18 // agarbh vara dasttv $ svayabhs tridiva gata & tato hirayakaipu % saroo vkyam abravt // HV_47.19 // mm utsjya varo yasmd $ vto va padmasabhavt & tasmd vas tyjita sneha % atrubhts tyajmy aham // HV_47.20 // agarbh iti yo ya va $ abda pitrbhivardhita & sa eva vo garbhagatn % pit sarvn vadhiyati // HV_47.21 // a eva devakgarbh $ adgarbh vai mahsur & bhaviyanti tata kaso % garbhasthn vo vadhiyati // HV_47.22 // [k: D6 S ins.: :k] aptv caiva tato daityn $ daityeo roamrcchita | *HV_47.22*584:1 | ptle jalagarbhasth $ cakrmitavikrama | *HV_47.22*584:2 | jtv haris tu ta pa $ kasasya ca vinicayam | *HV_47.22*584:3 | jagmtha tato viu $ ptla yatra te ur & agarbh sayat santi % jalagarbhagheay // HV_47.23 // sa dadara jale suptn $ agarbhn garbhasasthitn & nidray klarpiy % sarvn antarhitn iva // HV_47.24 // svapnarpea te vai $ viur dehn athviat & prevar ca nikya % nidryai pradadau tad // HV_47.25 // t covca tad nidr $ viu satyaparkrama & gaccha nidre mayots % devakbhavanntikam // HV_47.26 // imn prevarn ghya $ agarbhn nma dehina & [k: K N V B2 Dn Ds D1.4.5 G4 ins. after 27a, D6 after 27b: :k] agarbhn dnavottamn | *HV_47.27a*585:1 |* sarvaprevar caiva | *HV_47.27a*585:2 |* asu garbheu devaky % yojayasva yathkramam // HV_47.27 // jtev eteu garbheu $ nteu ca yamakayam & kasasya viphale yatne % devaky saphale rame // HV_47.28 // prasda te kariymi $ matprasdasama bhuvi & yena sarvasya lokasya % devi dev bhavūyasi // HV_47.29 // [k: D6 S (except T3.4) ins.: :k] bhaviyanti mamsri $ tath bhusthitni te | *HV_47.29*586:1 | rgaakhagadcakra+ $ +musala lam eva ca | *HV_47.29*586:2 | saptamo devakgarbho $ yo 'a saumyo mamgraja & sa sakrmayitavyas te % saptame msi rohim // HV_47.30 // sakarat tu garbhasya $ sa tu sakarao yuv & bhaviyaty agrajo bhrt % mama tudarana // HV_47.31 // patito devakgarbha $ saptamo 'ya bhayd iti & aame mayi garbhasthe % kaso yatna kariyati // HV_47.32 // y tu s nandagopasya $ dayit kasagopate & yaod nma bhadra te % bhry gopakulodvah // HV_47.33 // tasys tva navamo 'smka $ kule garbho bhaviyasi & navamym eva sajto % kapakasya vai tithau // HV_47.34 // aha tv abhijito yoge $ niy yauvane gate & ardhartre kariymi % garbhamoka yathsukham // HV_47.35 // aamasya tu msasya $ jtv v tata samam & prpsyvo garabhavyatysa % prpte kasasya asane // HV_47.36 // aha yaod ysymi $ tva devi bhaja devakm & vayor garbhavyatyse % kaso gacchatu mƬhatm // HV_47.37 // tatas tv ghya carae $ ily nirasiyati & [k: S except T3.4 ins.: :k] tatas taddhastavibhra $ madyogd bhavit ubh | *HV_47.38ab*587 | nirasyamn gagane % sthna prpsyasi vatam // HV_47.38 // macchavsad k $ sakaraasamnan & bibhrat vipuln bhn % mama bhpamn bhuvi // HV_47.39 // triikha lam udyamya $ khaga ca kanakatsarum & ptr ca pr madhuna % pakaja ca sunirmalam // HV_47.40 // vasn mecaka kauma $ ptenottaravsas & airamiprakena % hreorasi rjat // HV_47.41 // divyakualaprbhy $ ravabhy vibhƫit & candraspatnyabhtena % tva mukhena virjit // HV_47.42 // mukuena tricakrea $ keabandhena obhit & bhujagbhoganirghoair % bhubhi parighopamai // HV_47.43 // [k: K 2.3 V B Dn Ds D1-5 T3.4 subst.: :k] bhujagbhair bhujair bhmair $ bhƫayant dio daa | *HV_47.43*588 | [k: D6 T1.2 G M ins.: :k] aabhi obhayanty ugrai $ rgacakrsidhribhi | *HV_47.43*589 | dhvajena ikhibarhm $ ucchritena sampata & agajena mayrm % agadena ca bhsvat // HV_47.44 // kr bhtagaair ghorair $ mannidenuvartin & kaumra vratam sthya % atridiva tva gamiyasi // HV_47.45 // tatra tv atadk akro $ matpradiena karma & abhiekea divyena % daivatai saha yokyate // HV_47.46 // tatraiva tv bhaginyarthe $ grahiyati sa vsava & kuikasya tu gotrea % kauik tva bhaviyasi // HV_47.47 // sa te vindhye nagarehe $ sthna dsyati vatam & tata sthnasahasreais tva % pthiv obhayiyasi // HV_47.48 // tata sumbhanisumbhau a $ dnavau nagacrtiau & tau ca ktv manasi m % snugau nayiyasi // HV_47.49 // trailokyacri s tva $ bhuvi satyopaycit & bhaviyasi mahbhge % varad kmarpi // HV_47.50 // ktnuytr bhtais tva $ nitya msabalipriy & tithau navamy pj ca % prpsyase sapaukriym // HV_47.51 // ye ca tv matprabhvaj $ praamiyanti mnav & na te durlabha kicit % putrato dhanato 'pi v // HV_47.52 // kntrev avasannn $ mgann ca mahrave & dasyubhir v niruddhn % tva gati param nm // HV_47.53 // tva siddhi rr dhti krtir $ hrr vidy sanatir mati & [k: D3 ins.: :k] sadhy lakmr vapur medh $ knti raddh kriy gati | *HV_47.54ab*590 | sadhy rtri prabh nidr % klartris tathaiva ca // HV_47.54 // [k: K1-3 V B D T2-4 G M4 ins.: :k] tv tu stoyanti ye bhakty $ stavennena vai ubhe | *HV_47.54*591:1 | tasyha na praaymi $ sa ca me na praayati || *HV_47.54*591:2 | [Colophon] {vaiapyana uvca} rystava pravakymi $ yathoktam ibhi pur | *HV_47.54*591:3 | nrya namasymi $ dev tribhuvanevarm | *HV_47.54*591:4 | [k: 1 K4 1 V2.3 B1 Ds D1 T3 ins. after 54, K1-3 2.3 V1 B2.3 Dn D2-6 T1.2.4 G1.2.4.5 M4 after the repetition of 54, G3 after the repetition of 54ab, a passage given in App. I (No. 8). :k] n bandha vadha ghora $ putrana dhanakayam & vydhimtyubhaya caiva % pjit amayiyasi // HV_47.55 // [k: After 55, 1 Dn ins.: :k] bhaviyasi mahbhge $ varad kmarpi | *HV_47.55*592 | mohayitv ca ta kasam $ ek tva bhokyase jagat & [k: K 2.3 V B Dn Ds D1-5 T3 ins. after 56ab; D6 T2 G1-3.5 M4 after the repetition of 56ab; T1 after 56: :k] aham apy tmano vtti $ vidhsye gou gopavat | *HV_47.56ab*593 | svavddhyartham aha caiva % kariye kasaghtanam // HV_47.56 // eva tu t samdiya $ gato 'ntardhnam vara & s cpi ta namasktya % tathstv iti vinirgat // HV_47.57 // [k: 1 D2.5 ins. after 57; D6 after the repetition of 57: :k] ya caitat pahate stotra $ ӭuyd vpy abhkaa | *HV_47.57*594:1 | sarvrthasiddhi labhate $ naro nsty atra saaya | *HV_47.57*594:2 | [h: HV (CE) ch. 48, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} kte garbhavidhne tu $ devak devatopam & jagrha sapta tn garbhn % yathvat samudhtn // HV_48.1 // agarbhn nistn kasas $ tä jaghna iltale & panna saptama garbha % s ninytha rohim // HV_48.2 // srdhartre sthita garbha $ tayant rajasval & nidray sahasvi % papta dharatale // HV_48.3 // s svapnam iva ta dv $ garbha nistam tmana & apayant ca ta garbha % muhrta vyathitbhavat // HV_48.4 // tm ha nidr savign $ naie tamasi rohim & rohim iva somasya % vasudevasya rohim // HV_48.5 // karsaensya garbhasya $ svagarbhe chitasya vai & sakarao nma ubhe % tava putro bhaviyati // HV_48.6 // s ta putram avpyaiva $ h kicid avmukh & vivea rohi vema % suprabh rohi yath // HV_48.7 // tasya garbhasya mrgea $ garbham dhatta devak & yadartha sapta te garbh % kasena viniptit // HV_48.8 // ta tu garbha prayatnena $ rarakur tasya rakia & [k: D6 T G1.2.4.5 M ins. after 9ab: :k] jgrata prayat sarve $ msn sakhyya astria | *HV_48.9ab*595 | sa tatra garbhavasati % vasaty tmecchay hari // HV_48.9 // [k: D6 T G1.2.4.5 M ins. after 9: :k] yasminn ahani devea $ garbham datta devak | *HV_48.9*596 | yaodpi samdhatta $ garbha tadahar eva tu & vio arraj nidr % vior nirdeakrim // HV_48.10 // garbhakle tv asapre $ aame msi te striyau & devak ca yaod ca % suuvte sama tad // HV_48.11 // ym eva rajan ko $ jaje vikule prabhu & tm eva rajan kany % yaodpi vyajyata \ nandagopasya bhry vai # kasagopasya samat // HV_48.12 // tulyakla hi garbhiyau $ yaod devak tath & [k: After 13ab, D6 T2 G1.3-5 M4 ins.: :k] aamy rvae mse $ kapake mahtithau | *HV_48.13ab*597:1 | rohiym ardhartre ca $ sudhor udaye tath | *HV_48.13ab*597:2 | devaky ajanayad viu % yaod t tu kanyakm \ muhrte 'bhijite prpte # srdhartre vibhƫite // HV_48.13 // sgar samakampanta $ celu ca dharadhar & jajvalu cgnaya nt % jyamne janrdane // HV_48.14 // iv sapravavur vt $ prantam abhavad raja & jyotsi ca prakanta % jyamne janrdane // HV_48.15 // [k: K1.2,V1.2,B,Ds,D2.4.5 ins. after 15; 2,Dn after line 1 of *601; 3 after 16ab; D3 after 14: :k] abhijin nma nakatra $ jayant nma arvar | *HV_48.15*598:1 | muhrto vijayo nma $ yatra jto janrdana || *HV_48.15*598:2 | avyakta vata skmo $ harinryaa prabhu | *HV_48.15*598:3 | jyate bhagavs tatra $ nayanair mohaya jagat | *HV_48.15*598:4 | anhat dudubhayo $ devn pradan divi & kt pupavara ca % vavara tridivevara // HV_48.16 // [k: D6,T2-4,G,M ins. after 16; T1 after line 2 of *601: :k] antardhnagat sarve $ munaya saitavrat | *HV_48.16*599:1 | astuvan nii devea $ jyamna janrdanam || *HV_48.16*599:2 | ea eva jagatsvm $ vasudevasya vemani | *HV_48.16*599:3 | blya vapu samsthya $ tƫm ste 'tha payata || *HV_48.16*599:4 | payataina suvirabdh $ skl lokevara prabhum | *HV_48.16*599:5 | mnu tanum sthya $ lambanta devakkare || *HV_48.16*599:6 | ea hantu durtmna $ kasam virbhaviyati || *HV_48.16*599:7 | namas tasmai jagaddhtre $ viave karpie | *HV_48.16*599:8 | acintyavibhave tasmai $ vivakartre namo nama | *HV_48.16*599:9 | grbhir magalayuktbhi $ stuvanto madhusdanam & [k: For 17ab D6 S subst.: :k] arthybhir grbhir eva ta $ jyamna janrdanam | *HV_48.17ab*600 | maharaya sagandharv % upatasthu sahpsar // HV_48.17 // [k: 1,K1-3,2.3,V,B,Dn,Ds,D2-4,T1.3.4,G4 ins. after 17; D5 after 17ab: :k] jyamne hkee $ praham abhavaj jagat | *HV_48.17*601:1 | indra ca tridaai srdha $ tuva madhusdanam || *HV_48.17*601:2 | vasudevas tu ta rtrau $ jta putram adhokajam | *HV_48.17*601:3 | rvatsalakaa dv $ yuta divyai ca lakaai | *HV_48.17*601:4 | [k: B2 ins. after line 2 of *601: :k] devak ca tato dn $ tam uvca ucismit | *HV_48.17*601A:1 | upasahara sarvsu $ divya rpam ida hare || *HV_48.17*601A:2 | jntu mvatra te $ kaso 'ya ditijntaka | *HV_48.17*601A:3 | [k: K1-3,2.3,V,B,Dn,Ds,D2-5,T1.3.4,G4 cont.; D6,T2,G1-3.5,M4 cont. after *604: :k] uvca vasudevas ta $ rpa sahara vai prabho | *HV_48.17*602:1 | bhto 'ha deva kasasya $ tasmd eva vadmy aham | *HV_48.17*602:2 | mama putr hats tena $ tava jyehmbujekaa || *HV_48.17*602:3 | vasudevavaca rutv $ rpa saharad acyuta | *HV_48.17*602:4 | anujpya pittvena $ nandagopagha naya | *HV_48.17*602:5 | [k: K1 2.3 V1 D3 cont. *602: :k] ugrasenamate tihan $ yaodyai dadau tad | *HV_48.17*603 | [k: D6,T2,G1-3.5,M ins. after 17; T1.3.4,G4 cont. after *602: :k] eva samkule kle $ suup rakias tad || *HV_48.17*604:1 | na kevala rakitra $ syudh mohit kila | *HV_48.17*604:2 | s pur madhur sarv $ suvpa harimyay | *HV_48.17*604:3 | vasudevd te tasmd $ devaky ca mahpate || *HV_48.17*604:4 | vasudevas tato gatv $ devakgarbhavema tat | *HV_48.17*604:5 | dadara devadevea $ rtrau jtam adhokajam || *HV_48.17*604:6 | nlakucitakentam $ unnidrmbujavaktrakam | *HV_48.17*604:7 | nlameghanibha knta $ tejoraim amnuam || *HV_48.17*604:8 | aynam ambuje patre $ vaapatre yath pur | *HV_48.17*604:9 | prcnairasa ka $ pacimanyastapdakam || *HV_48.17*604:10 | tatra do jaryur na $ na ca prasavavedan || *HV_48.17*604:11 | devak sumukh dv $ ssn putralokin | *HV_48.17*604:12 | atyantavismayvi $ vasudevena sbhavat | *HV_48.17*604:13 | vasudevas tu saghya $ draka kipram eva tu & [k: D6 T1.3 G M4 ins. after 18ab; M1-3 subst. for 18ab: :k] aynam ake devaky $ rtrv dya ydava | *HV_48.18ab*605 | yaody gha bhto % vivea sutavatsala // HV_48.18 // [k: After 18, K3 D2 ins.: :k] tay htapratyayasarvavttiu | *HV_48.18*606:1 |* dvstheu paurev anuyitev atha | *HV_48.18*606:2 |* dvras tu sarav pihit duratyay | *HV_48.18*606:3 |* bhatkapyasaklaӭkhalai || *HV_48.18*606:4 |* t kavhe vasudeva gate | *HV_48.18*606:5 |* svaya viryanta tamo yath rave | *HV_48.18*606:6 |* vavara parjanya upugarjita | *HV_48.18*606:7 |* eo 'nvagd vri nivrayan phaai || *HV_48.18*606:8 |* magho 'tivaraty asakd yamnuj | *HV_48.18*606:9 |* gambhratoyaughajavormiphenil | *HV_48.18*606:10 |* bhaynakvartaatkul nad | *HV_48.18*606:11 |* mrga dadau sindhur iva riya pate || *HV_48.18*606:12 |* nandavraja aurir upetya tatra tn | *HV_48.18*606:13 |* gopn prasuptn upalabhya nidray | *HV_48.18*606:14 |* suta yaodayane nidhya tam | *HV_48.18*606:15 |* sutm updya punar ghn agt || *HV_48.18*606:16 |* yaodys tv avijta $ tatra nikipya drakam & ghya t drik cpi % devakayane 'nyasat // HV_48.19 // [k: D6,S (except T3.4) ins.: :k] supt eva tad sarve $ rakio viumyay | *HV_48.19*607 | parivarte kte tbhy $ garbhbhy bhayaviklava & vasudeva ktrtho vai % nirjagma niveant // HV_48.20 // [k: After 20, K3 D2 ins.: :k] bahir anta puradvra $ sarv prvavad vt | *HV_48.20*608:1 | tato bladhvani rutv $ ghapl samutthit || *HV_48.20*608:2 | te tu tram upavrajya $ devaky garbhajanma tat | *HV_48.20*608:3 | cakhyur bhojarjya $ yad udvigna pratkate | *HV_48.20*608:4 | ugrasenasutytha $ kasynakadudubhi & nivedaym_sa tad % kany t varavarinm // HV_48.21 // [k: For 21cd, M1-3 subst.: :k] bhto nivedaym sa $ jt na kanyaketi ha | *HV_48.21*609 | tac chrutv tvarita kaso $ rakibhi saha vegita & jagma ghadvra % vasudevasya vryavn // HV_48.22 // sa tatra tvarito dvri $ ki jtam iti cbravt & dyat ghram ity eva % vgbhi samabhitarjayat // HV_48.23 // tato hhkt sarv $ devakpramukh striya & [k: After 24ab, N (except 1 D6) T1.3.4 ins.: :k] uvca devak dn $ bëpaviklavay gir | *HV_48.24ab*610 | drik putra jteti % kasa tvca devak // HV_48.24 // rmanto me hat sapta $ putragarbhs tvay vibho & drikeya hataivai % payasva yadi manyase // HV_48.25 // dv kasas tu t kanym $ ahyata mud yuta & hataivai yad kany % jtety uktv vthmati // HV_48.26 // s garbhaayane kli $ garbhmbuklinnamrdhaj & kasasya purato nyast % pthivy pthivsam // HV_48.27 // pde t ghya purua $ samvidhyvadhya ca & udyacchann eva sahas % ily samapothayat \ svadht ilphe # 'nipi divam utpatat // HV_48.28 // hitv garbhatanu cpi $ sahas muktamrdhaj & jagmkam viya % divyasraganulepan \ [k: Dn D2.5 ins. (Dn: "mukuopabhƫit"): :k] hraobhitasarvg $ mukuojjvalabhƫit | *HV_48.29*611 | kanyaiva cbhavan nitya # divy devair abhiut // HV_48.29 // nlaptmbaradhar $ gajakumbhopamastan & rathavistrajaghan % candravaktr caturbhuj // HV_48.30 // vidyudvispaavarbh $ blrkasadeka & payodharasvanavat % sadhyeva sapayodhar // HV_48.31 // s vai nii tamograste $ babhau bhtagakule & ntyat hasat caiva % vipartena bhsvat // HV_48.32 // vihyasagat raudr $ papau pnam anuttamam & jahsa ca mahhsa % kasa ca ruitbravt // HV_48.33 // kasa kasa vinya $ yad aha ghtit tvay & sahas ca samutkipya % ily viniptit // HV_48.34 // tasmt tavntakle 'ha $ kyamasya atru & payitv karair deham % ua psymi oitam // HV_48.35 // evam uktv vaco ghora $ s yatheena vartman & kha s devlaya dev % saga vicacra ha // HV_48.36 // K,2.3,V,B,Dn,Ds,D1.2.4-6,T,G ins. after 36, D3 after 36c, M4 after 36b s kany vavdhe atra $ visadmani pjit | *HV_48.36*612:1 | putravat plyamn s $ dev devjay tad || *HV_48.36*612:2 | viddhi cain athotpannm $ ad dev prajpate | *HV_48.36*612:3 | ekna yogakany $ rakrtha keavasya tu || *HV_48.36*612:4 | t vai sarve sumanasa $ pjayanti s ydav | *HV_48.36*612:5 | devavaddivyavapua $ ka sarakito yay | *HV_48.36*612:6 | K2,2,Ds,D5 ins. after line 3 eknaeti ym hur $ utpann mnav bhuvi | *HV_48.36*612A | tasy gaty kasas tu $ t mene mtyum tmana & vivikte devak caiva % vrŬita pratyabhëata // HV_48.37 // pitvasa kto yatnas $ tava garbh hat may & anyathaivnyato devi % mama mtyu samutthita // HV_48.38 // nairyena kto yatna $ svajane prahta may & daiva puruakrea % na ctikrntavn aham // HV_48.39 // tyaja garbhakt cint $ tvam im okakrikm & hetubhtas tv aha te % sati klaviparyaye // HV_48.40 // kla eva n atru $ kla ca parimaka & klo nayati sarva vai % hetubhta ca madvidha // HV_48.41 // [k: K1.3.4 2.3 V B D S (except M1-3) ins.: :k] gamiyanti vai devi $ yathbhgam upadrava | *HV_48.41*613:1 | ida tu kaa yaj jantu $ kartham iti manyate | *HV_48.41*613:2 | m kr putraj cint $ vilpa okaja tyaja & evapry n yonir % nsti klasya sasthiti // HV_48.42 // patmi pdayor mrdhn $ putravat tava devaki & madgatas tyajyat roo % jnmy apakta svayam // HV_48.43 // [k: K4 2 V2.3 B Ds D6 T1.3 G M4 ins.: :k] ity uktavanta kasa s $ devak vkyam abravt | *HV_48.43*614 | srupramukh dn $ bhartram abhivkat & uttihottiha vatseti % kasa mteva jalpat // HV_48.44 // {devaky uvca} mamgrato hat garbh $ ye tvay klarpi & kraa tva na vai putra % ktnto hy atra kraam // HV_48.45 // garbhakntanam etan me $ sahanya tvay ktam & mrdhn padbhy nipatat % sva ca karma jugupsat // HV_48.46 // garbhe 'pi niyato mtyur $ blye 'pi na nivartate & yuvpi mtyor vaaga % sthaviro mta eva tu // HV_48.47 // klamlam ida sarva $ hetubhtas tvam eva hi | *HV_48.47*615 | ajte darana nsti $ yath nsti tathaiva sa & jto 'py ajtat yti % vidhtr yatra nyate // HV_48.48 // tad gaccha putra m te bhn $ madgata manyukraam & mtyunpahte prva % eo hetu pravartate // HV_48.49 // vidhin prvadena $ prajsargea tattvata & mtpitros tu kryea % janmatas tpapadyate // HV_48.50 // niamya devakvkya $ sa kasa svam niveanam & [k: K2-4 2.3 V B D S except M1-3 ins. after 51ab: :k] pravivea susarabdho $ dahyamnena cetas | *HV_48.51ab*616 | ktye pratihate dno % jagma viman bham // HV_48.51 // [k: After 51, 2 V3 B1 ins.: :k] svavadha cintyamnas tu $ kanyvkyam anusmaran | *HV_48.51*617 | [h: HV (CE) ch. 49, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; version of March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} prg eva vasudevas tu $ vraje urva rohim & prajt putram evgre % candrt kntatarnanam // HV_49.1 // sa nandagopa tvarita $ provca ubhay gir & gacchnay saha tva tu % vrajam eva yaoday // HV_49.2 // [k: D6,T1.2,G,M4 ins. after 2; M1.2 after 2ab; M3 cont. after *618: :k] yad ca rohi putra $ prast kamaleka | *HV_49.2*619:1 | yaodpi tadaiveya $ prast tanaya vibho | *HV_49.2*619:2 | tatremau drakau gatv $ jtakarmdibhir guai & yojayitv vraje tta % savardhaya yathsukham \ rauhieya ca me putra # pariraka iu vraje // HV_49.3 // [k: After 3, D6,T2,G1.2.4.5,M4 ins.: :k] playasva tad tta $ pramdabahule vraje | *HV_49.3*620 | blye kelikila sarvo $ blye mrcchanty amnu & blye caatama sarvas % tatra yatnaparo bhava // HV_49.4 // aha vcyo bhaviymi $ pitpakeu putrim & yo 'ham ekasya putrasya % na paymi ior mukham // HV_49.5 // hriyate hi balt praj $ prjasypi sato mama & asmd dhi me bhaya kasn % nirghd vai ior vadhe // HV_49.6 // tad yath rauhieya tva $ nandagopa mamtmajam & gopyasi yath tta % tattvnve tath kuru \ vighn hi bahavo loke # bln uttrsayanti hi // HV_49.7 // sa ca putro mama jyyn $ kanys tava cpy ayam & ubhv api sama prem % nirkasva yathsukham // HV_49.8 // vardhamnv ubhv etau $ samnavayasau yath & obhet govraje tasmin % nandagopa tath kuru // HV_49.9 // na ca vndvane kryo $ gav ghoa kadcana & [k: After 10ab, D6,S ins.: :k] tatrsau vasati krro $ msabhoj durtmavn | *HV_49.10*621 | tatra vse tu bhetavya % keina ppadarina // HV_49.10 // sarspebhya kebhya $ akunibhyas tathaiva ca & goheu gobhyo vatsebhyo % rakyau te dvv imau i // HV_49.11 // [k: After 11, D6,T1.4,G1-3,M ins.: :k] yamun naiva gantavy $ tasy vasati kliya | *HV_49.11*622 | nandagopa gat rtri $ ghrayno vrajuga & ime tv tvarayantha % pakia savyadaki // HV_49.12 // rahite vasudevena $ so 'nujto mahtman & yna yaoday srdham % ruroha mud yuta // HV_49.13 // kumra skandhavhyy $ iviky samhita & [k: After 14ab, D6,T2,G1.3.5,M4 ins.: :k] ayane ta iu caiva $ saveya mdusastare | *HV_49.14ab*623 | saveaymsa iu % ayanye mahmati // HV_49.14 // sa jagma viviktena $ tnilavisarpi & bahdakena mrgena % yamuntraobhin // HV_49.15 // sa dadara ive dee $ govardhananagopage & yamuntrasabaddha % tamrutasevitam // HV_49.16 // viratavpada ramya $ latvallmahdrumam & gobhis tanimagnbhi % syandantbhir alaktam // HV_49.17 // samapracra ca gav $ samatrthajalayam & viaskandhaghtai ca % v ghapdapam // HV_49.18 // bhsmipdnusta $ yenai cmiagddhibhi & sglamgasihai ca % vasmedoibhir vtam // HV_49.19 // rdlaabdbhiruta $ nnpakisamkulam & svdupupaphala ramya % paryptatasastaram // HV_49.20 // govraja gorutaiva $ gopanrbhir vtam & hambhravai ca vatsn % sarvata ktanisvanam // HV_49.21 // sakavartavipula $ kaakvasakulam & paryantev vta vanyair % bhadbhi patitair drumai // HV_49.22 // vatsn ropitai klair $ dmabhi ca vibhƫitam & karūkravasudha % kaacchannakumaham // HV_49.23 // kamapracrabahula $ hapuajanyutam & dmanpryabahula % gargarodgranisvanam // HV_49.24 // takranisrvabahula $ dadhimardramttikam & [k: After 25ab, D6,T1.2.4,G1.2.4.5,M ins.: :k] navantaparikiptam $ jyagandhavibhƫitam | *HV_49.25ab*624 | manthnavalayodgrair % gopn janitasvanam // HV_49.25 // kkapakadharair blair $ goplai krŬitlayam & [k: After 26ab, D6,T2.4,G,M ins.: :k] drakair drikbhi ca $ parasparasamkulam | *HV_49.26ab*625 | srgaladvragova % madhye gosthnasakulam \ sarpi pacyamnena # surabhktamrutam // HV_49.26 // nlaptmbarbhi ca $ tarubhi samantata & vanyapupvatasbhir % gopakanybhir vtam // HV_49.27 // [k: After 27, D2.5 ins.: :k] smantamadhurlp $ smitabhrlaliteka | *HV_49.27*626:1 | stkrabhrvilsai ca $ cetobuddhimanohar | *HV_49.27*626:2 | sarvs t candravadan $ gopanrya suobhan || *HV_49.27*626:3 | ts npuraabdena $ mekhaln svanena ca | *HV_49.27*626:4 | svanantn ca abdena $ mayr nantus tad | *HV_49.27*626:5 | iras dhtakumbhbhir $ baddhair udgrathitmbarai & yamuntramrgea % jalahrbhir vtam // HV_49.28 // [k: D6,T1.2,G ins. after 28; T4,M1-3 after 28ab: :k] takravikrayayuktbhir $ dadhisarpikrayeu ca | *HV_49.28*627 | sa tatra pravian ho $ govraja gopanditam & pratyudgato gopavddhai % strbhir vddhbhir eva ca \ nivea rocaymsa # parivarte sukhraye // HV_49.29 // s yatra rohi dev $ vasudevasukhvah & tatra ta blasrybha % ka gƬha nyaveayat // HV_49.30 // [k: After 30, D6,S ins.: :k] vasudevaprayukta ca $ tayor gargo mahtap | *HV_49.30*628:1 | akaroj jtakarmdy $ kriy sarv yathkramam | *HV_49.30*628:2 | brhmaebhyo dhana dattv $ bhojana ca yathkramam | *HV_49.30*628:3 | gop caivotsava cakrur $ gobhyo viprebhya eva ca | *HV_49.30*628:4 | [h: HV (CE) ch. 50, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; version of March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} tatra tasysata kla $ sumahn atyavartata & govraje nandagopasya % ballavatva prakurvata // HV_50.1 // [k: After 1, B2 ins.: :k] (garga ca) [gargo] gopakule tatra $ vasudevapracodita | *HV_50.1*629:1 | pracchanna eva gopn $ saskrn akarot tayo | *HV_50.1*629:2 | drakau ktanmnau $ vavdhte sukha ca tau & jyeha sakarao nma % yavyn ka eva tu // HV_50.2 // meghakas tu ko 'bhd $ dehntaragato hari & vyavardhata gav madhye % sgarasya ivmbuda // HV_50.3 // [k: After 3, D6, S (except G4) ins.: :k] vistaretha vakymi $ blasya carita mahat | *HV_50.3*630:1 | avadhnaparo bhtv $ ӭu rjan yad icchasi || *HV_50.3*630:2 | sa tatra yogam sthya $ dnav cvadht kila || *HV_50.3*630:3 | kacid dano suto vra $ kasya vadhakkay | *HV_50.3*630:4 | nandasya priyatm yc $ chkaa vapur udvahan | *HV_50.3*630:5 | akaasya tv adha supta $ kadcit putragddhin & yaod ta samutsjya % jagma yamun nadm // HV_50.4 // iull tata kurvan $ svahastacaraau kipan & [k: D6,T,G,M1.2.4 ins. after 5ab; M3 after 6ab: :k] aguham sye nikipya $ pdbhy paricikipan | *HV_50.5ab*631:1 | hsya kurva iu ko $ netrbhy parivibhraman || *HV_50.5ab*631:2 | kara karea sapŬya $ pda pdena pŬayan | *HV_50.5ab*631:3 | anekbhi sa llbhir $ loks tadgatamnasn | *HV_50.5ab*631:4 | kalmaa klayan vius $ tadgatsaktacetasm | *HV_50.5ab*631:5 | ruroda madhura ka % pdv rdhva prasrayan // HV_50.5 // sa tatraikena pdena $ akaa paryavartayat & [k: M3 ins. *631. D6,T,G,M1.2.4 ins. after 6ab: M3 cont. after *631: :k] ajanena parikipta $ mukham unnamayan hari | *HV_50.6ab*632 | nyubja payodharkk % cakra ca ruroda ca // HV_50.6 // etasminn antare prpt $ yaod ghragmin & snt prasnavadigdhg % baddhavatseva saurabh // HV_50.7 // s dadara viparyasta $ akaa vyun vin & hheti ktv tvarit % draka jaghe tad // HV_50.8 // na s bubodha tat tena $ akaa parivartitam & svasti me drakyeti % prty bht ca sbhavat // HV_50.9 // ki nu vakyati te putra $ pit paramakopana & tvayy adha akae supte % akae ca viloite // HV_50.10 // ki me snnena dusnna $ ki ca me gamane nadm & paryaste akae putra % y tv paymy apvtam // HV_50.11 // etasminn antare gobhir $ jagma vanecara & këye vsas bibhran % nandagopo vrajntikam // HV_50.12 // sa dadara viparyasta $ bhinnabhaghaghaam & apstadhrvibhagnka % akaa cakramli vai // HV_50.13 // bhtas tvaritam gamya $ sahas srulocana & api me svasti putryety % asakd vacana vadan // HV_50.14 // pibanta stanam lakya $ putra svastho 'bravt puna & vayuddha vin kena % paryasta akaa mama // HV_50.15 // pratyuvca yaod ta $ bht gadgadabhëi & na vijnmy aha kena % akaa ptita bhuvi // HV_50.16 // aha gat nadm rya $ cailapraklanrthin & gat ca viparyastam % apaya akaa bhuvi // HV_50.17 // tayo kathayator evam $ abruvas tatra drak & anena iun ynam % etat pdena ptitam \ asmbhi sapatadbhis tu # dam etad yadcchay // HV_50.18 // [k: After 18, K3,V2,Dn,Ds2,D2.4.5,(marg.)T2 ins.: :k] nandagopas tu tac chrutv $ vismaya parama yayau | *HV_50.18*633:1 | praha caiva bhta ca $ kim etad iti cintayan | *HV_50.18*633:2 | na ca te raddadhur gop $ sarve mnuabuddhaya | *HV_50.18*633:3 | caryam iti te sarve $ vismayotphullalocan & svasthne akaa caiva % cakrabandham akrayan // HV_50.19 // [k: After 19, D6,S,G ins.: :k] nando 'kam enam ropya $ bhreu parighya ca | *HV_50.19*634:1 | pradakia ira kurvan $ mantram etaj jajpa ha | *HV_50.19*634:2 | vius te prvata ptu $ rudro rakatu dakiam | *HV_50.19*634:3 | brahm ca pacima pyt $ skando rakatv athottaram | *HV_50.19*634:4 | uparit tath srya $ pyc cdha ca vsuki | *HV_50.19*634:5 | pyc ca tvm atho vatsa $ i këh samraa | *HV_50.19*634:6 | svasti karotu bhagavn $ pink vabhadhvaja | *HV_50.19*634:7 | gvo rakantu sarvatra $ bhmi ptu sadiva | *HV_50.19*634:8 | evam uccrya nandas tu $ ka paspara sarvaa | *HV_50.19*634:9 | sa eva mantro bln $ rakyai parikrtita | *HV_50.19*634:10 | [k: K1.2,,V,B,D1-5,T3 ins. after the addl. colophon; K3.4,1,Dn,Ds after 19; D6,T1.2.4,G,M4 cont. after *634: :k] {vaiapyana uvca} kasyacit tv atha klasya $ sakunveadhri | *HV_50.19*635 | dhtr kasasya bhojasya $ ptaneti parirut & [k: After 20ab, K2,2.3,V,B,Dn,Ds,D4-6,T,G,M4 ins.: :k] ptan nma akun $ thor prabhayakar | *HV_50.20ab*636:1 | jagmrdhartre vai $ pakau krodhd vidhunvat | *HV_50.20ab*636:2 | [k: While D2 ins. after 20ab: :k] tasmai stana durjaravryam ulbaa | *HV_50.20*637:1 |* ghorkam dya ior dadv atha | *HV_50.20*637:2 |* gìha karbhy bhagavn prapŬya | *HV_50.20*637:3 |* prai sama roasamanvito 'pibat || *HV_50.20*637:4 |* s muca muca blam iti prabhëi | *HV_50.20*637:5 |* nipŬyamnkhilajvamarmai | *HV_50.20*637:6 |* vivtya netre caraau bhujau muhur | *HV_50.20*637:7 |* viklinnagtr kipat ruroda ha || *HV_50.20*637:8 |* tasy svanentigabhrarahas | *HV_50.20*637:9 |* sdrir mah dyau ca cacla sagrah | *HV_50.20*637:10 |* ras dia ca pratinedire jan | *HV_50.20*637:11 |* petu kitau vajraniptaakay || *HV_50.20*637:12 |* nicarttha vyathitastan vyasur | *HV_50.20*637:13 |* vistrya ke caraau bhujv api | *HV_50.20*637:14 |* prasrya gohe nijarpam rit | *HV_50.20*637:15 |* vajrhato vtra ivpatan npa || *HV_50.20*637:16 |* patamno 'pi taddehas $ trigavytyantaradrumn | *HV_50.20*637:17 | craym sa rjendra $ mahad st tad adbhutam || *HV_50.20*637:18 | ūmtrogradarsya $ girikandaransikam | *HV_50.20*637:19 | gaaailastana raudra $ prakrruamrdhajam | *HV_50.20*637:20 | andhakpagabhrka $ pulinrohabhūaam | *HV_50.20*637:21 | baddhasetubhujorvaghri $ nyatoyahradodaram | *HV_50.20*637:22 | bla ca tasy urasi $ krŬantam akutobhayam | *HV_50.20*637:23 | gopyas tra samabhyetya $ jaghur jtasabhram || *HV_50.20*637:24 | yaodrohibhy t $ sama blasya sarvata | *HV_50.20*637:25 | rakm vidadhire samyag $ gopucchabhramadibhi || *HV_50.20*637:26 | gomtrea snpayitv $ punar gorajasrbhakam | *HV_50.20*637:27 | rak cakru ca akt $ dvdageu nmabhi | *HV_50.20*637:28 | tato 'rdhartrasamaye % akuni pratyadyata // HV_50.20 // vyghragambhranirgho $ vyharant puna puna & nililye akake s % prasnavotpŬavari // HV_50.21 // dadau stana ca kya $ tatra suptajane nii & tasy stana papau ka % prai saha nanda ca // HV_50.22 // [k: D6,T1.2,G,M ins. after 22cd; T3 after 22: :k] stanya tadviasamira $ rasyam sj jagadguro | *HV_50.22*638:1 | patant t tu sadya $ akun bhayaviklavm | *HV_50.22*638:2 | praye ghracapal $ vamn ca visvaram | *HV_50.22*638:3 | pdguena t ka $ cakrkrntm akrayat | *HV_50.22*638:4 | cakrkrnt tu akun $ papta ca mamra ca | *HV_50.22*638:5 | nanda ca mahnda $ puna punar asau hari | *HV_50.22*638:6 | tena abdena vitrasts $ tato bubudhire jan & sa nandagopo gop ca % yaod ca suviklav // HV_50.23 // te tm apayan patit $ visaj vipayodharm & akuni nihat bhmau % vajreeva vidritm // HV_50.24 // ida ki nv iti satrast $ kasyeda karma ceti ca & nandagopa purasktya % gops ta paryavrayan // HV_50.25 // [k: After 25, N (except 1, 1),S (except M1-3) ins.: :k] ndhyagacchanta ca tad $ hetu tatra kadcana | *HV_50.25*639:1 | caryam caryam iti $ bruvanto 'nuyayur ghn | *HV_50.25*639:2 | gateu teu gopeu $ vismiteu yathgham & yaod nandagopas tu % papracchgatasabhrama // HV_50.26 // ko 'ya vidhir na jnmi $ vismayo me mahn ayam & putrasya me bhaya bhru % bhrutva samupgatam // HV_50.27 // yaod tv abravd bht $ nrya jnmi ki nv idam & drakea sahnena % supt abdena bodhit // HV_50.28 // yaodym ajnanty $ nandagopa sabndhava & kasd bhaya cakrogra % vismaya ca jagma ha // HV_50.29 // [h: HV (CE) ch. 51, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} kle gacchati saumyau tau $ drakau ktanmakau & [k: D6,T2-4,G1.2.4.5,M3.4 ins. after 1ab; M2 after 10ab: :k] paca savatsarn prptau $ obhaynau vraja muhu | *HV_51.1ab*640 | kasakaraau cobhau % riginau samapadyatm // HV_51.1 // tv anyonyagatau blau $ blyd evaikat gatau & ekamantradharau kntau % blacandrrkavarcasau // HV_51.2 // ekanirmaniryuktv $ ekaayysananau & ekaveadharv eka % puyamau iuvratam // HV_51.3 // ekakryntaragatv $ ekadehau dvidh ktau & ekacaryau mahvryv % ekasya iut gatau // HV_51.4 // ekapramau lokn $ devavttntamnuau & ktsnasya jagato gopau % savttau gopadrakau // HV_51.5 // anyonyavyatiaktbhi $ krŬbhir abhiobhitau & anyonyakiraagrastau % candrasryv ivmbare // HV_51.6 // visarpantau tu sarvatra $ sarpabhogabhujv ubhau & rejatu pudigdhgau % dptau kalabhakv iva // HV_51.7 // kvacid bhasmapradigdhgau $ karūaprokitau kvacit & tau tatra paridhvet % kumrv iva pvak // HV_51.8 // kvacij jnubhir uddhai $ sarpamau virejatu & krŬantau vatsalsu % akddigdhgamrdhajau // HV_51.9 // uubhte riy juv $ nandajananau pitu & jana ca vipra kurvau % hasantau ca kvacit kvacit // HV_51.10 // tau blakau lalitakau $ mrdhajavykulekaau & rejatu candravadanau % drakau sukumrakau // HV_51.11 // [k: After 11, D6,T1,G2-5,M4 ins.: :k] atiprasaktau ghoeu $ ghoam prya drakau | *HV_51.11*641 | atiprasaktau tau dv $ sarvavrajavicriau & naknuvad vrayitum % nandagopa sudurmadau // HV_51.12 // tato yaod sakruddh $ ka kamalalocanam & [k: After 13ab, D6,S,G(ed.) ins.: :k] uvca iurpea $ caranta jagata prabhum | *HV_51.13ab*642:1 | ehi vatsa piba stanya $ durvohu mama saprati || *HV_51.13ab*642:2 | etvantam ita kla $ kv gato 'si ghd bahi | *HV_51.13ab*642:3 | ity dya kare putra $ ghn nirvsya s ru | *HV_51.13ab*642:4 | nyya akamla % bhartsayant puna puna // HV_51.13 // dmn caivodare baddhv $ pratyabandhad udkhale & yadi aknoi gaccheti % tam uktv karma skarot \ vyagrym tu yaodym # nirjagma tato 'gat // HV_51.14 // iull tata kurvan $ ko vismpayan vrajam & so 'gan nista ka % karama udkhalam // HV_51.15 // sa yambhym pravddhbhym $ arjunbhy caran vane & nicakrma iur madhyt % karama udkhalam // HV_51.16 // tat tasya karato baddham $ tiryag gatam udkhalam & lagna tbhy samlbhym % arjunbhy cakara ha // HV_51.17 // tv arjunau kyamau $ tena blena rahas & samlaviapau bhagnau % sa tu madhye jahsa vai // HV_51.18 // nidaranrtha gopn $ divya svabalam sthita & tad dma tasya blasya % prabhvd abhavad dham // HV_51.19 // yamuntramrgasth $ gopyas ta dadu ium & krandantyo vismayantya ca % yaodnikaa yayu // HV_51.20 // ts tu sabhrntavadan $ yaodm cur agan & ehy gaccha yaodeti % sabhrame ki vilambase // HV_51.21 // yau tv arjunavkau tu $ vraje satyopaycitau & [k: For 22cd, 1,K1 subst.: :k] tv etau tava putrasya $ patitv upari drumau | *HV_51.22ab*643 | putrasyopari tv etau % patitau te mahruhau // HV_51.22 // dhena dmn tatraiva $ baddho vatsa ivodare & jahsa madhye vkbhy % tava putra sa blaka // HV_51.23 // [k: M1.3 subst. for 23cd; M2 ins. after 23ab: :k] prahasann eva vkbhy $ madhye krŬann ivgae | *HV_51.23cd*644 | uttiha gaccha durmedhe $ mƬhe paitamnini & putram naya jvantu % mukta mtyumukhd iva // HV_51.24 // s bht sahasotthya $ hhkra prakurvat & ta deam agamad yatra % patitau tau mahdrumau // HV_51.25 // dadara tbhy s madhye $ drumbhym tmaja ium & dmn nibaddham udare % karamam udkhalam // HV_51.26 // sagopgopavddha ca $ sayuv ca vrajas tad & paryagacchat tato drau % gopeu mahad adbhutam // HV_51.27 // jajalpus te yathkma $ gop vanavicria & [k: After 28ab, D6,S ins.: :k] jajalpur jtasabhrnt $ sarve vismitacetasa | *HV_51.28ab*645 | kenemau ptitau vkau % ghoasyaivgrapdapau // HV_51.28 // vin vta vin vara $ vidyutprapatana vin & vin hastikta doam % kenemau ptitau drumau // HV_51.29 // aho bata na obhet $ vimlv arjunv imau & imau nipatitau bhmau % vitoyau jaladv iva // HV_51.30 // [k: After 30, B2 Poona, Bom. and Cal. eds. and G(ed.) ins.: :k] yadmau ghoaracitau $ ghoakalyakriau | *HV_51.30*646 | nandagopa prasannau te $ drumv evagatv api & yatra te drako mukto % vimlbhym avikata // HV_51.31 // autptikam ida ghoe $ ttya vartate tv iha & ptany nipta ca % drumayo akaasya ca // HV_51.32 // asmin sthne niveo 'ya $ ghoasysya na vidyate & utpt hy atra dyante % kathayanto naobhanam // HV_51.33 // nandagopas tu sahas $ muktv kam udkhalt & niveya cke sucira % mta punar ivgatam // HV_51.34 // [k: K1.4,2,V2,B2.3,Dn,Ds,D2.3,T3,M4,G(ed.) ins. after 34: D5 after the repetition of 34cd: :k] ntpyat prekamo vai $ ka kamalalocanam | *HV_51.34*647 | tato yaod garhan vai $ nandagopo vivea ha & sa ca gopajana sarvo % ghoam eva jagma ha // HV_51.35 // sa ca tenaiva nmn tu $ ko vai dmabandhant & [k: For 36ab, D6,S(except T3.4) subst.: :k] yena dmn nibaddho 'sv $ udare sudha vraje | *HV_51.36ab*648 | ghoe dmodara iti % gopbhi parigyate // HV_51.36 // etad caryabhta hi $ blasysd viceitam & kasya bharatareha % ghoe nivasatas tad // HV_51.37 // [h: HV (CE) ch. 52, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} eva tau blyam uttrau $ kasakaralvubhau & tasminn eva vrajasthne % saptavarau babhvatu // HV_52.1 // nlaptmbaradharau $ ptavetnulepanau & babhvatur vatsaplau % kkapakadharv ubhau // HV_52.2 // paravdya rutisukha $ vdayantau varnanau & [k: D6,T2,G,M1-3 ins. after 3ab; T1,M4,G(ed.) after the repetition of 3ab: :k] gopavthy sumadhura $ gyantau kmarpiau | *HV_52.32ab*649 | uubhte vanagatau % trirv iva pannagau // HV_52.3 // mayrgadabh tau $ ballavpŬadhriau & vanamlktoraskau % drumapotv ivodgatau // HV_52.4 // aravindaktpŬau $ rajjuyajopavtinau & saikyatumbakarakau % gopaveaupravdakau // HV_52.5 // [k: After 5, D6,S,G(ed.) ins.: :k] paravdyasamyuktau $ dadhyodanakarau kt | *HV_52.5*650:1 | kikijlasabaddha- $ kaideavibhƫitau || *HV_52.5*650:2 | kakakasamlambi- $ ikyasthadhtapyasau | *HV_52.5*650:3 | klayantau ca daena $ vatsn vatsau dia prati || *HV_52.5*650:4 | gulmeu madhumdhvka $ mrgamvitas tata | *HV_52.5*650:5 | khdantau vanyamlni $ pibantau madhumkikam || *HV_52.5*650:6 | dadatau madhumlni $ drakebhya samantata | *HV_52.5*650:7 | khdantau khdayantau ca $ mlni ca phalni ca || *HV_52.5*650:8 | tinduka bhakayantu ca $ gopair patya bhtale | *HV_52.5*650:9 | klair patya vkebhya $ khdayantu phalni ca | *HV_52.5*650:10 | kvacid dhasantv anyonya $ krŬamnau kvacit kvacit & [k: After 6ab, D6,S ins.: :k] dadhyodana prabhujnau $ kvacit kakavilambitam | *HV_52.6ab*651:1 | kvacic ca pnasabhrntau $ kvacit pyasamoditau | *HV_52.6ab*651:2 | kvacid vkeu virntau $ sthalūv iva yathsukham | *HV_52.6ab*651:3 | paraayysu sasuptau % kvacin nidrntaraiiau // HV_52.6 // [k: After 6 D6,S (auer T3,) ins.: :k] vatsn anu yathkma $ carantau vatsaplakau | *HV_52.6*652:1 | vatsapucchn samdhya $ vikiptantau pthak pthak | *HV_52.6*652:2 | eva vatsn playantau $ obhayantau mahvanam & [k: For 7ab 1 subst.: :k] eva tu vatsaplau tau $ obhaym satur vanam | *HV_52.7ab*653 | cacryantau ramantau sma % kiorv iva cacalau // HV_52.7 // [k: After 7, Db,T,G1-3.5,M ins.: :k] gyantu ca kvacid geyn $ susvara madhurasvaram | *HV_52.7*654:1 | utkara mgasagha ca $ kurvantau gtanisvanai || *HV_52.7*654:2 | gajn paravan geyai $ kurvantau ca gahvane | *HV_52.7*654:3 | lokam ittha carantau ca $ ramayantau ca ceitai | *HV_52.7*654:4 | atha dmodara rmn $ sakaraam uvca ha & rya nsmin vane akya % goplai saha krŬitum // HV_52.8 // avagtam ida sarvam $ vbhy bhuktabhojanam & prakatakëha ca % gopair mathitapdapam // HV_52.9 // gahannha yny san $ knanni vanni ca & tny kanikni % dyante 'dya yathsukham // HV_52.10 // govtev api ye vk $ parivttrgaleu ca & sarve gohgniu gat % kayam akayavarcasa // HV_52.11 // sanikni yny san $ këhni ca tni ca & tni drvakni % mrgitavyni bhmiu // HV_52.12 // arayam idam alpodam $ alpakaka nirrayam & anveitavyavirma % drua viraladrumam \ akarmayeu vkeu # sthitaviprasthitadvijam // HV_52.13 // [k: K1.2,2(last two first time),V2,B,Dn,Ds,D2.3,T1,G4 ins. after 13; K2(second time).3,1.2(second time) after 16ab; 3,V1 after 14ab; V3,D1.4.6, T2,G1-3.5,M4 cont. after *656: :k] savsasysya mahato $ janenotsditadrumam | *HV_52.13*655 | nirnanda nirsvda $ niprayojanam rutam & nirvihagam ida nya % nirvyajanam ivanam // HV_52.14 // vikryamai kahai ca $ kai ca vanasabhavai & utsannasacayato % ghoo 'ya nagaryate // HV_52.15 // ailn bhƫaa ghoo $ gho bhƫaa vanam & [k: After 16ab, K2(second time).3,1.2(second time) ins. *655, while K1,3,V,B,D,T2,G,M4 ins. after 16ab; K2,2 cont. after *655; T3.4 after 28ab: :k] vann bhƫaa gvas $ t csmka par gati | *HV_52.16ab*656 | tasmd anyad vana yma % pratyagravayasendhanam // HV_52.16 // icchanty anupabhuktni $ bhoktu gvas tni ca & tasmd vana navata % gacchantu dhanino vraj // HV_52.17 // na dvrabandhvara $ na ghaketrias tath & praast vai vraj loke % yath vai cakracria // HV_52.18 // aknmtreu tev eva $ jta krarasyanam & na ta bhujate gvo % npi tatpayaso hitam // HV_52.19 // sthalprysu ramysu $ navsu vanarjiu & carma sahit gobhi % kipra savhyat vraja // HV_52.20 // ryate hi vana ramya $ paryptatasastaram & nmn vndvana nma % svduvkaphalodakam // HV_52.21 // ajhillikaakavana $ sarvair vanaguair yutam & kadambapdapaprya % yamuntrasaritam // HV_52.22 // snigdhatnilavana $ sarvartunilaya ubham & gopn sukhasacra % crucitravanntaram // HV_52.23 // tasya govardhano nma $ ntidre girir mahn & bhrjate drghaikharo % nandanasyeva mandara // HV_52.24 // madhye csya mahkho $ nyagrodho yojanocchrita & bhro nma uubhe % nlamegha ivmbare // HV_52.25 // madhyena csya klind $ smantamiva kurvat & prayt nandanasyeva % nalin sarit var // HV_52.26 // tatra govardhana caiva $ bhra ca vanaspatim & klind ca nad ramy % drakyva carata sukham // HV_52.27 // [k: For 27cd, 1 subst.: :k] sukha caranta drakyva $ klind ca nad ubhm | *HV_52.27*657 | tatrya vasat ghoas $ tyajyat nirgua vanam & savhayma bhadra te % kicid utpdya kraam // HV_52.28 // eva kathayatas tasya $ vsudevasya dhmata & prdurbabhvu atao % raktamsavasan // HV_52.29 // ghor cintayatas tasya $ svatanruhajs tad & vinipetur bhayakar % sarvata atao vk // HV_52.30 // [k: 1,K3,V2,(marg.)B1,Dn,Ds2,D5 ins. after 30; D4 after 28ab: :k] nipatanti sma bahavo $ vrajasyotsdanya vai | *HV_52.30*658 | vkn nipatitn dv $ gou vatsev atho nu & gopūu ca yathkma % vraje trso 'bhavan mahn // HV_52.31 // te vk pancabaddh ca $ daabaddhs tathpare & triadviatibaddh ca % atabaddhs tathpare // HV_52.32 // [k: After 32, M1-3 ins.: :k] pacataibaddh ca $ catvriat tathaiva ca | *HV_52.32*659 | nicerus tasya gtrd dhi $ rvatsaktalaka & kasya kavadan % gopn bhayavardhan // HV_52.33 // bhakayadbhi ca tair vatss $ trsayadbhi ca govrajn & nii bln haradbhi ca % vkair utsdyate vraja // HV_52.34 // na vana akyate gantu $ na g ca parirakitum & na vant kicid hartu % na ca v taritu nadm // HV_52.35 // [k: After 35, all Mss. (except 1,M1-3) ins.: :k] trast hy udvignamanaso $ gats tasmin vane 'vasan | *HV_52.35*660 | eva vkair udrais tu $ vyghratilyaparkramai & vrajo nipandacea sa % ekasthnacara kta // HV_52.36 // [h: HV (CE) ch. 53, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} ti vkn dv tu $ vardhamn dursadm & sastrpuso 'tha ghoo vai % samasto 'mantrayat tad // HV_53.1 // sthneneha na na krya $ vrajmo 'nyan mahad vanam & [k: After 2ab, D6,T2,G1.3-5,M4,G(ed.) ins.: :k] yan nirbhaya sukhakara $ sukhasacramrutam | *HV_53.2ab*661 | yac chiva ca sukhìhya ca % gav caiva sukhvaham // HV_53.2 // adyaiva ki cirea sma $ vrajma saha godhanai & yvad vkair vadha ghora % na na sarvo vrajo vrajet // HV_53.3 // e dhmrrugn $ dari mukhakarim & vk kavaktr % bibhmo nii garjatm // HV_53.4 // mama putro mama bhrt $ mama vatso 'tha gaur mama & vkair vypditety eva % krandanti sma ghe ghe // HV_53.5 // ts ruditaabdena $ gav hambhravea ca & vrajasyotthpana cakrur % ghoavddh samgat // HV_53.6 // te matam athjya $ gantu vndvana prati & vrajasya ca niveya % gav caiva sukhya ca // HV_53.7 // vndvananiveya $ jtv tn ktanicayn & nandagopo bhadvkya % bhaspatir ivdade // HV_53.8 // adyaiva nicayaprptir $ yadi gantavyam eva na & ghram jpyat ghoa % sajjbhavata mciram // HV_53.9 // tato 'vaghuyata tad $ ghoe tatprktair narai & ghram gva praklyant % yujyant akani ca // HV_53.10 // vatsaythni klyant $ bhd.a samadhiropayatm & vndvanam ita sthnn % niveya ca gamyatm // HV_53.11 // tac chrutv nandagopasya $ vacana sdhu bhëitam & [k: For 12ab, G4 subst.: :k] tac chrutv vacana tasya $ nandagopasya bhëitam | *HV_53.12ab*662 | udatihad vraja sarva % ghra gamanallasa // HV_53.12 // prayhy uttiha gacchma $ ki ee yhi yojaya & uttihati vraje tasmin % gopakolhalo hy abht // HV_53.13 // uttihamna uubhe $ akasakaas tu sa & vyghraghoamahghoo % ghoa sgaraghoavn // HV_53.14 // gopn gargarbhi ca $ mrdhni cottasitair ghaai & nipapta vrajt paktis % trpaktir ivmbart // HV_53.15 // nlaptruais ts $ vastrair udgrathitocchritai & akracpyate paktir % gopn mrgagmin // HV_53.16 // dmandmabhrai ca $ kecit kyvalambibhi & gop mrgagat bhnti % svaroh iva drum // HV_53.17 // sa vrajo vrajat bhti $ akaaughena bhsvat & oghai pavanavikiptair % nipatadbhir ivrava // HV_53.18 // kaena tadvrajasthnam $ iria samapadyata & dravyvayanirdhta % kra vyasamaalai // HV_53.19 // tata kramea ghoa sa $ prpto vndvana vanam & nivea vipula cakre % niveya gav hitam // HV_53.20 // akavartaparyanta $ candrrdhkrasasthitam & madhye yojanavistra % tvad dviguam yatam // HV_53.21 // kaakbhi pravddhbhis $ tath kaakitair drumai & nikhtocchritakhgrair % abhigupta samantata // HV_53.22 // manthair ropyamnai ca $ manthabandhnukaraai & adbhi praklyamnbhir % gargarbhis tatas tata // HV_53.23 // kilair ropyamai ca $ dmanpapitai & stambhanbhir dhtai cpi % akaai parivartitai // HV_53.24 // niyogapair saktair $ gargarstambhamrdhasu & chdanrtha prakrai ca % kaais taghais tath // HV_53.25 // khviakair vk $ kriyamair itas tata & odhamnair gav sthnai % sthpyamnair udkhalai // HV_53.26 // prmukhai sicyamnai ca $ sadpyadbhi ca pvakai & savatsacarmstaraai % paryakai cvaropitai // HV_53.27 // toyam uttrayantbhi $ prokantbhi ca tadvanam & kh ckarambhir % gopbhi ca samantata // HV_53.28 // yuvabhi sthavirai caiva $ gopair vyagrakarair bham & viasadbhi kuhrai ca % këhny api tarn api // HV_53.29 // tad vrajasthnam adhika $ cake knanvtam & ramya vananivea vai % svabhivymtopamam // HV_53.30 // ts tu kmadugh gva $ sarvaklata vanam & vndvanam anuprpt % nandanopamaknanam // HV_53.31 // prvam eva tu kena $ gav satkrakri & ivena manas da % tadvana vanacri // HV_53.32 // pacime tu tata pake $ gharmamsi nirmaye & varatvmta deve % ta tatravyavardhata // HV_53.33 // na tatra vats sdanti $ na gvo netare jan & yatra tihati lokn % bhavya madhusdana // HV_53.34 // ts tu gva sa ghoa ca $ sa ca sakarao yuv & kena vihita vsa % tam adhysanta nirvt // HV_53.35 // [k: D6,T,G ins. after 35; M4 after 34: :k] yatra tihati deveo $ devadevo janrdana | *HV_53.35*663:1 | na tatra prin dukha $ sa ca sarvasukhvaha | *HV_53.35*663:2 | [k: After the colophon, D3.6,S ins. a passage given in App I, No 11. (CE vol. 1, p. 799) :k] [h: HV (CE) ch. 54, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} tau tu vndvana prptau $ vasudevasutv ubhau & ceratur vatsaythni % crayantau sunirvttau // HV_54.1 // pras tu gharmasamayas $ tayos tatra vane sukham & krŬato saha goplair % yamun cvaghato // HV_54.2 // [k: After 2, D6,T1.2,G1-3.5,M ins.: :k] gate tasmin mahgharme $ rajaprais tirohitai | *HV_54.2*664 | tata prvd anuprpt $ manasa kmadpan & pravavarur mahghor % akracpktitodar \ babhvdarana sryo # bhmi cdarayat tam // HV_54.3 // patat meghavtena $ navatoynukari & samrjitatal bhmir % yauvanastheva lakyate // HV_54.4 // navavarvasiktni $ akragopakulni ca & naadvgnidhmni % vavni pracakire // HV_54.5 // nttavyprakla ca $ mayr kalpinm & madarakt pravtt ca % kek paurav kt // HV_54.6 // navaprvi kntn $ apadhradyinm & yauvanastha kadambn % navbhrair bhrjate vapu // HV_54.7 // hsita kuajai phullai $ kadambair vsita vanam & trsita jaladair ua % toit vasudh jalai // HV_54.8 // satapt bhskarajalair $ abhitapt devgnibhi & jalair balhakotsair % ucchvasantva parvat // HV_54.9 // mahvtasamuddhta $ mahmeghagarpitam & mahmahrajaprais % tulyam padyate nabha // HV_54.10 // kvacit kadambahsìhya $ silindhrbharaa kvacit & sapradpta ivbhti % phullanpadruma vanam // HV_54.11 // aindrea payas sikta $ mrutena navktam & prthiva gandham ghrya % loka kubhitamnasa // HV_54.12 // dptasraganinadair $ dardur avyhtena ca & navai ca ikhivikruair % ekavar vasudhar // HV_54.13 // bhramattramahveg $ varaprptamahray & haryantas trajn vksn % vistar ynti nimnag // HV_54.14 // satatsraniryatn $ klinnapatrottaracchad & na tyajanty agamgri % rnt iva patatria // HV_54.15 // toyagambhralambeu $ prasravatsu nadatsu ca & udareu navbhr % majjatva divkara // HV_54.16 // tanruhair utpatitai $ salilotpŬasakul & anveyamrg vasudh % bhti ìvalamlin // HV_54.17 // vajreevvarugnn $ nagn nagalinm & srotobhi parikttni % patanti ikhari ca // HV_54.18 // patat meghavarea $ yathnimnnusri & palvalodgraraktena % pryante vanarjaya // HV_54.19 // hastocchritamukh vany $ meghandnusria & bhntytivy mtag % g gat iva toyad // HV_54.20 // prvpravtti sadya $ dv cmbudharn ghann & rauhieyo mitha kle % ka vacanam abravt // HV_54.21 // paya ka ghann kn $ balkotptabhƫan & gagane tava gtr % varacorn samutthitn // HV_54.22 // [k: After 22, T3 ins.: :k] kmin hdayasyu $ nighnatas tn samantata (sic) | *HV_54.22*665 | tava nidrkara klas $ tava gtropamam nabha & tvam ivjtavasati % candro vasati vrikm // HV_54.23 // etan nlotpalayma $ nlotpaladalaprabham & [k: After 24ab M2 ins.: :k] nlotpaladale kle $ bhti vndvana vanam | *HV_54.24ab*666 | saprpte durdine kle % durdina bhti vai nabha // HV_54.24 // paya ka jalodagrai $ kair udgrathitair ghanai & govardhano yath ramyo % bhti govardhano giri // HV_54.25 // patitenmbhas hy ete $ samantn madatarpit & bhrjante kasrag % knaneu mudnvit // HV_54.26 // etny ambuprahni $ haritni mdni ca & tni atapatrka % patrair ghanti medinm // HV_54.27 // karajjaln ailn $ vann ca jalgame & sasasyn ca smn % na lakmr vyatiricyate // HV_54.28 // ghravtasamuddht $ proitautsukyakria & dmodaroddmarav % prgalbhya ynti toyad // HV_54.29 // hare haryavacpena $ trivarena trivikrama & vibajyena dhanu % taveda madhyama padam // HV_54.30 // nabhasya ca nabha cakur $ na bhty ea nabhacara & meghai ttapakaro % viramir iva ramimn // HV_54.31 // dyvpthivyo sasarga $ satata vitatai kta & avyavacchinnadhraughai % samudraughanibhair ghanai // HV_54.32 // nprjunakadambn $ pthivy cbhivtaya & gandhai kolhal vnti % vt madanadpan // HV_54.33 // sapravttamahvara $ lambamnamahmbudam & bhty agdham aparyanta % sasgaram ivmbaram // HV_54.34 // dhrnirmalanrca $ vidyut kavacanirmalam & akracpyudhadhara % yuddhasajjam ivmbaram // HV_54.35 // ailn ca vann ca $ drum ca varnana & praticchannni bhsante % ikhari ghanair ghanai // HV_54.36 // gajnkair ivkra $ salilodgribhir ghanai & varasrpyat yti % gagana sgarasya vai // HV_54.37 // samudroddhtajanit $ lolaìvalakampina & th sapatodgr % karka vnti mrut // HV_54.38 // nisu suptacandrsu $ muktatoysu toyadai & magnasryasya nabhaso % nbhibhnti dio daa // HV_54.39 // [k: After 39, K,2.3,V,B,D(except D6),T1.3.4 ins.: :k] cetana pukara koai $ kudhdhmtai samantata | *HV_54.39*667:1 | na ghn na ramy $ viveka ynti kaya | *HV_54.39*667:2 | [k: 2 cont.: :k] sahatn dvirephn $ nivea ynti pakaya | *HV_54.39*668 | gharmadoaparityakta $ meghatoyavibhƫitam & paya vndvana ka % vana caitraratha yath // HV_54.40 // eva prvgunn sarvä $ rmn kasya prvaja & kathayann eva balavn % vrajam eva jagma ha // HV_54.41 // tau rmayantv anyonya $ kasakarav ubhau & tatkla jtibhi srdha % ceratus tau mahad vanam // HV_54.42 // [k: After adhy. 54, D3.6,S ins. App12. :k] [h: HV (CE) ch. 55, transliterated and collated with ViP and BrP by Utz Podzeit, extracted and edited by Peter Schreiner. version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} kadcit tu tad ko $ vin sakaraa gurum & cacra tadvanavara % kmarp varnana // HV_55.1 // kkapakadhara rmä $ yma padmadalekaa & rvatsenoras yukta % aka iva lakma // HV_55.2 // sgadengrapdena $ pakajodbhinnavarcas & sukumrbhitmrea % krntavikrntagmin // HV_55.3 // pte prtikare n $ padmakijalkasaprabhe & skme vasno vasane % sasadhya iva toyada // HV_55.4 // vanyavyprayuktbhy $ vyagrbhy daarajjubhi & bhujbhy sdhuvttbhy % pjitbhy divaukasai // HV_55.5 // sada puarkasya $ gandhena kamalasya ca & rarja tasya tadblye % rucirohapua mukham // HV_55.6 // ikhbhis tasya muktbh $ rarja mukhapakajam & vtta apadapaktbhir % yath syt padmamaalam // HV_55.7 // tasyrjunakadambìhy $ npakandalamlin & rarja ml irasi % nakatr yath divi // HV_55.8 // sa tay mlay vra $ uubhe sarvapupay & meghaklmbudaymo % nabhasya iva mrtimn // HV_55.9 // ekenmalapatrea $ kahastrvalambin & rarja barhipatrea % mandamrutakampin // HV_55.10 // kvacid gyan kvacit krŬa $ cacrya ca kvacit kvacit & paravdya rutisukha % vdayna kvacid vane // HV_55.11 // gopaveu sumadhura $ kmt tam api vdayan & prahldanrtha ca gav % kvacid vanagato yuv \ gokule 'mbudharayma # cacra dyutimn prabhu // HV_55.12 // [k: After 12, 1 ins.: :k] govardhanasya ca gire $ paravdya rute sukham | *HV_55.12*669 | reme ca tatra ramysu $ citrsu vanarjiu & mayraravaghusu % madanoddpanūu ca \ meghandaprativyhair # nditsu samantata // HV_55.13 // ìvalacchannamrgsu $ ilndhrbharasu ca & kandalmaladantūu % sravantūu nava jalam // HV_55.14 // kesar navair gandhair $ madanivasitopamai & abhka nivasantūu % yoitsv iva samantata // HV_55.15 // sevyamno navair vtair $ drumasaghtanistai & tsu ko muda lebhe % saumysu vanarjiu // HV_55.16 // sa kadcid vane tasmin $ gobhi saha parivrajan & dadara vipulodagra % khina khin varam // HV_55.17 // sthita dharay meghbha $ nibia patrasacayai & gaganrdhocchritkra % pavanbhogakria // HV_55.18 // nlacitrgavarai ca $ sevita bahubhir dvijai & phalai pravlai ca ghana % sendracpaghanopamam // HV_55.19 // bhavankraviapa $ latpupasumaitam & vilamlvatata % pavanmbhodadhriam // HV_55.20 // dhipatyam ivnye $ tasya deasya khinm & kurva ubhakarma % tiro varantam avyayam // HV_55.21 // nyagrodha parvatkra $ bhra nma nmata & dv tatra mati cakre % nivsya div prabhu // HV_55.22 // sa tatra vayas tulyair $ vatsaplai sahnagha & reme vai divasa ka % pur svargagato yath // HV_55.23 // [k: After 55.23, D2.6 S ins. a passage given in App13. :k] ta krŬama gopl $ ka bhravsinam & ramayanti sma bahavo % vanyai krŬanakais tad // HV_55.24 // anye sma parigyanti $ gop muditamnas & gopl kam evnye % gyanti sma ratipriy // HV_55.25 // te sa gyatm eva $ vdaymsa vryavn & paravdyntare veu % tumbv ca tatra ha // HV_55.26 // kadcic crayann eva $ g sa govabhekaa & jagma yamuntra % latlaktapdapam // HV_55.27 // taragpgakuil $ vrisparasukhnilm & t ca padmotpalavat % dadara yamun nadm // HV_55.28 // sutrth svdusalil $ hradin vegagminm & toyavtoddhatair vegair % avanmitapdapm // HV_55.29 // hasakraavodghu $ srasai ca vinditm & anyonyamithunai caiva % sevit mithunecarai // HV_55.30 // jalajai pribhi kr $ jalajair bhƫit guai & jalajai kusumai citr % jalajair haritodakm // HV_55.31 // prasthitasrotacara $ pulinaroimaalm & vartanbhigambhr % padmalomnurajitm // HV_55.32 // hradatodarkrnt $ tritaragavaldharm & cakravkastanata % traprvyatnanm // HV_55.33 // [k: After 33, Ds ins.: :k] mnkicapal knt $ kntaaivalamrdhajm | *HV_55.33*670 | phenaprahadaan $ prasann hasahsinm & rucirotpalapatrk % natabhr jalajekam // HV_55.34 // hradadrghalalnt $ knt aivalamrdhajm & drghasrotyatabhujm % bhogaravayatm // HV_55.35 // kraavkualin $ rmatpakajalocanm & kacmkara vso % vasn hasalakam // HV_55.36 // taajbharaopet $ mnanirmalamakhalm & vriplavaplavakaum % srasrvanpurm // HV_55.37 // jhëanakrnuliptg $ krmalakaaobhinm & nipnavpadpŬ % nbhi ptapayodharm \ vpadocchiasalilm # ramasthnasakulm // HV_55.38 // [k: After 38, D3.6,S ins.: :k] siddhrdhyamahdeva+ $ +sikatligamaitm | *HV_55.38*671:1 | munimtkuikpra+ $ +samdbhtamahravm (sic) | *HV_55.38*671:2 | siddhayoit kucasrasta+ $ +kukumakodapigalm | *HV_55.38*671:3 | sutrth sarvappaghn $ n tadgatacetasm | *HV_55.38*671:4 | t samudrasya mahi $ vkama samantata & cacra rucira ko % yamunm upaobhayan // HV_55.39 // t caran sa nad reh $ dadara hradam uttamam & drgha yojanavistra % dustara tridaair api // HV_55.40 // gambhram akobhyajala $ nikampam iva sgaram & toyapai vpadais tyakta % nya toyacarai khagai // HV_55.41 // agdhenmbhas pra $ meghapram ivmbaram & dukhopasarpya treu % sasarpair vipulair bilai // HV_55.42 // viraigatasygner $ dhmena pariveitam // HV_55.43 // upabhogai parityakta $ sadbhis triavarthibhi & kd apy asacrya % khagair kagocarai // HV_55.44 // tev api patatsv apsu $ jvalantam iva tejas & samantd yojanasgra % trev api dursadam // HV_55.45 // vinalena ghorea $ jvlprajvalita hradam & vajrasyottaratas tasya % kroamtre nirmaye // HV_55.46 // ta dv cintaymsa $ ko vai vipula hradam & agdha dyotamna ca % kasyeda sumahad dhradam // HV_55.47 // asmin sa kliyo nma $ kläjanacayopama & uragdhipati skd % dhrade vasati druna // HV_55.48 // utsjya sgare vsa $ yo may vhita pur & bhayt patagarjasya % suparasyoragina // HV_55.49 // teneya dƫit sarv $ yamun sgaragam & bhayt tasyoragapater % nya deo nievyate // HV_55.50 // tad ida drukram $ araya rƬhaìvalam & svarohadruma ghora % kra nnlatdrumai // HV_55.51 // rakita sarparjasya $ sacivair vanavsibhi & vana nirviaykra % vinnam iva duspam \ tair ptakribhir nitya # sarvata parirakitam // HV_55.52 // aivlamalinai cpi $ vkai kupalatkulai & kartavyamrgau bhrjete % hradasysya tav ubhau // HV_55.53 // tad asya sarparjasya $ kartavyo nigraho may & yatheva saridambhod % bhavec chivajalay // HV_55.54 // [k: For 54cd, D3.6,T1.2,G,M subst.: :k] aya ca sevya kartavyo $ hrada tajalraya | *HV_55.54*672 | [k: After *672, K2 ins.: :k] sa sakaraa mantrya $ keavas tv idam abravt | *HV_55.54*673 | [k: K2 cont.; 2.3,V2,B1 ins. after 54; V1.3,D2 after 55; K1 after the repetition of 56ab; K4,D5 after 56ab; Ds2 cont. after *675: :k] tmnam tmano vkya $ provca sa priyavada | *HV_55.54*674:1 | ida vana nad ceya $ arayam iti me mati | *HV_55.54*674:2 | na nisarpanti dyante $ sattvnha mahtale | *HV_55.54*674:3 | vrajopabhogy ca ubh $ nge vai damite may & sarvartusukhasacr % sarvatrthasukhray // HV_55.55 // etadartha ca vso 'yam $ vraje 'smin gopajanma ca & amūm utpathasthn % sanrtha durtmanm // HV_55.56 // eta kadambam ruhya $ tad ea iullay & vinipatya hrade ghore % damayiymi kliyam // HV_55.57 // [k: After 57, K2,2.3,V,B,Ds,D4.5 ins.: :k] eva kte bhuvrya $ loke khyti gamiyati | *HV_55.57*675 | [k: After *675, Ds2 cont. *674; while D3.6,S(except T3.4) ins. after 57: :k] mama jpdatalaspard $ drghajv bhaved ayam | *HV_55.57*676:1 | kadamba pupaphalavn $ samrdhya ca matpriyai || *HV_55.57*676:2 | so 'ya kadambaikhara $ sarvaprisukhvaha | *HV_55.57*676:3 | adypi bhrjate vio $ pdasasparaobhay | *HV_55.57*676:4 | [h: HV (CE) ch. 56, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner. version March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} sopastya nadtra $ baddhv parikara dham & rohac capala ka % kadambaikhara yuv // HV_56.1 // ka kadambaikharl $ lambamno 'mbudkti & hradamadhye 'karoc chabda % nipatann ambujekaa // HV_56.2 // [k: After 2, D2 ins.: :k] nlotpaladalaymo $ hrade tasmin papta ha | *HV_56.2*677 | sa kenvapatat $ kobhita sa mahhrada & sapricyata vegena % bhidyamna ivrava // HV_56.3 // tena abdena sakubdha $ tatsarpabhavana mahat & uttihad udakt sarpo % roaparykulekaa // HV_56.4 // sa coragapati kruddho $ megharisamaprabha & tato raktntanayana % kliya samadyata // HV_56.5 // pacsya pvakocchvsa $ calajjihvo 'nalnana & ptubhi pacabhir ghorai % irobhi parivrita // HV_56.6 // prayitv hrada sarva $ bhogennalavarcas & sphurann iva sa roea % jvalann iva ca tejas // HV_56.7 // krodhena tajjala tasya $ sarva ӭtam ivbhavat & pratirot ca bhteva % jagma yamun nad \ tasya krodhgniprena # vaktrebhc ca mruta // HV_56.8 // dv ka hradagata $ krŬanta iullay & sadhm pannagendrasya % mukhn nicerur arcia // HV_56.9 // sjat tena rogni $ sampe traj drum & kaena bhasmasn nt % yugntapratimena vai // HV_56.10 // tasya putr ca dr ca $ bhty cnye mahorag & vamanta pvaka ghora % vaktrebhyo viasabhavam \ sadhm pannagendrs te # nipetur amitaujasa // HV_56.11 // praveita ca tai sarpai $ sa ko bhogabandhanam & niryatnacarakras % tasthau girir ivcala // HV_56.12 // dadaur daanais tkair $ viotpŬajalvilai & te ka sarpapatayo % na mamra ca vryavn // HV_56.13 // [k: After 13, D6,S (auer T3.4,), G(ed.) ins.: :k] sadayamno daanair $ na cacla sa keava | *HV_56.13*678:1 | vyacarat sucira kla $ ko vai kliye hrade | *HV_56.13*678:2 | etasminn antare bht $ gopl sarva eva te & krandamn vraja jagmur % bëpasadigdhay gir // HV_56.14 // ea moha gata ko $ magno vai kliyahrade & bhakyate sarparjena % tad gacchata mciram // HV_56.15 // nandagopya vai kipra $ ballavya nivedyatm & ea te kyate putra % sarpeeti mahhrade // HV_56.16 // nandagopas tu tac chrutv $ vajraptopama vaca & rta skhalitavikrntas % ta jagma hradottamam // HV_56.17 // sablayuvatvddha $ sa ca sakarao yuv & krŬa pannagendrasya % janas ta samupgamat // HV_56.18 // nandagopamukh gops $ te sarve srulocan & [k: After 19ab, D6,T1.2,G1-3.5,M1.2.4 ins.: :k] ida ki tv iti sabhrnt $ kasyeda karma ceti vai | *HV_56.19ab*679 | hhkra prakurvantas % tasthus tre hradasya vai // HV_56.19 // vrŬit vismit caiva $ okrt ca puna puna & kecit tu ka h heti % h dhig ity apare puna \ apare h hat smeti # rurudur bhadukhit // HV_56.20 // striya caiva yaod tm $ h hatsti cukruu & y payasi priya putra % sarparjavaagata \ sadita sarpabhogena # kyama yath mgam // HV_56.21 // amasramaya nna $ hdaya te 'bhilakyate & putra katham ima dv % yaode nvadryate // HV_56.22 // dukhita bata paymo $ nandagopa hradntike & nyasya putramukhe di % nicetanam avasthitam // HV_56.23 // yaodm anugacchantya $ sarpvsam ima hradam & pravimo na ysyma % sarv dmodara vin // HV_56.24 // divasa ko vin srya $ vin candrea k ni & vin vea k gvo % vin kena ko vraja \ vin ka na ysymo # vivats iva dhenava // HV_56.25 // ts vilapita rutv $ tem ca vrajavsinm & [k: After 26ab, 2.3,V,B1.2,Ds,D3.5 ins.: :k] vilpa nandagopasya $ yaod rudat tath | *HV_56.26ab*680 | ekabhvaarraja % ekadeho dvidhkta \ sakaraas tu sakruddho # babhëe kam avyayam // HV_56.26 // ka ka mahbho $ gopn nandivardhana & damyatm ea vai kipra % sarparjo viyudha // HV_56.27 // ime no bndhavs tta $ tv matv mnua prabho & paridevanti karuam % sarve mnuabuddhaya // HV_56.28 // tac chrutv rauhieyasya $ vkya sajsamritam & vikrŬysphoayad bh % tad bhittv bhogabandhanam // HV_56.29 // tasya padbhy athkramya $ bhogari jalokitam & iro 'sya ko jagrha % svahastenvanmya ca // HV_56.30 // tasyruroha sahas $ madhyama tan mahac chira & so 'sya mrdhni sthita ko % nanarta rucirgada // HV_56.31 // [k: After 31, D6,S ins.: :k] lsya bahuvidha ko $ vidadhe tasya mrdhani || *HV_56.31*681:1 | tasya ntta smaran vior $ haro 'dya mama jyate | *HV_56.31*681:2 | rom sarveu gtreu $ rjann udgamayan sad | *HV_56.31*681:3 | mdyamna sa kena $ rntamrdh bhujagama & asyai sarudhirodgrai % ktara vkyam abravt // HV_56.32 // avijnn may ka $ roo 'ya sapradarita & damito 'ha hatavio % vaagas te varnana // HV_56.33 // tadjpaya ki kury $ sadrpatyabndhava & kasya v vaat ymi % jvita me pradyatm // HV_56.34 // [k: After 34, D6,T1.2,G1.3.5,M1.2.4 ins.: :k] namas te brahmarudrendra+ $ +sursuranamaskta | *HV_56.34*682:1 | araa tv prapanno 'smi $ jvita me pradyatm || *HV_56.34*682:2 | apardha kta yat tu $ mƬhenktabuddhin | *HV_56.34*682:3 | darpnvitena ca may $ na tat sasmartum arhasi || *HV_56.34*682:4 | prasanne tvayi devea $ vainateyo na m haret | *HV_56.34*682:5 | tasmd vidhatsva yat krya $ may kartavyam vara | *HV_56.34*682:6 | ity uktv sa irobhis tu $ kapdv apjayat | *HV_56.34*682:7 | pacamrdhnata dv $ sarpa sarpriketana & akruddha eva bhagavn % pratyuvcoragevaram // HV_56.35 // tavsmin yamuntoye $ naiva sthna dadmy aham & gacchravajala sarpa % saputra sahabndhava // HV_56.36 // ya ceha bhyo dyeta $ sthale v yadi v jale & tava bhtyas tanjo v % kipra vadhya sa me bhavet // HV_56.37 // iva csya jalasystu $ tva ca gaccha mahravam & sthne tv iha bhaved doas % tavntakarao mahn // HV_56.38 // matpadni ca te sarpa $ dv mrdhani sgare & garuda pannagaripus % tvayi na prahariyati // HV_56.39 // [k: After 39, D6,T1,G1-3,M1.2.4 ins.: :k] evam uktas tu kena $ patatrivaraketun | *HV_56.39*682A | [k: *682 occurs twice, after 56.34 and after 56.39; the second occurrence has been numbered *682A. :k] ghya mrdhn tu caraau $ kasyoragapugava & payatm eva gopn % jagmdarana hradt // HV_56.40 // nirjite tu gate sarpe $ kam uttrya vihitam & vismits tuuvur gop % cakru caiva pradakiam // HV_56.41 // cu sarve susaprt $ nandagopa vanecar & dhanyo 'sy anughto 'si % yasya te putra da // HV_56.42 // adyaprabhti gopn $ gav ghoasya cnagha & patsu araa ka % prabhu cyatalocana // HV_56.43 // jt ivajal sarv $ yamun munisevit & sarvais trthai sukha gvo % vicariyanti na sad // HV_56.44 // vyaktam eva vaya gop $ vane yat kam dam & mahadbhta na jnma % channam agnim iva vraje // HV_56.45 // eva te vismit sarve $ stuvanta kam avyayam & jagmur gopaga ghoa % dev caitraratha yath // HV_56.46 // [h: HV (CE) ch. 57, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} damite sarparje tu $ kena yamunhrade & tam eva ceratur deam % sahitau rmakeavau // HV_57.1 // jagmatus tau tu saraktau $ godhanai saha gminau & giri govardhana ramya % vasudevasutv ubhau // HV_57.2 // govardhanasyottarato $ yamuntram ritam & dadte 'tha tau vrau % ramya tlavana mahat // HV_57.3 // tau tlaparapratate $ ramye tlavane ratau & ceratu paramaprtau % vapotv ivodgatau // HV_57.4 // sa tu dea sama snigdho $ loapëavarjita & darbhapryasthalbhta % sumahn kamttika // HV_57.5 // tlais tair vipulaskandhair $ ucchritai ymaparvabhi & phalgrakhibhir bhti % ngahastair ivocchritai // HV_57.6 // tatra dmodaro vkyam $ uvca vadat vara & aho tlaphalai pakvair % vsiteya vanasthal // HV_57.7 // svdny rya sugandhni $ ymni rasavanti ca & tlapakvni sahitau % ptayvo laghukramau // HV_57.8 // yady em do gandho $ madhuro ghrnasamata & rasenmtakalpena % bhaviyantti me mati // HV_57.9 // dmodaravaca rutv $ rauhieyo hasann iva & ptayas tlapakvni % claym sa ts tarn // HV_57.10 // tat tu tlavana nm $ asevya duratikramam & nirmabhtam iria % purudlayopamam // HV_57.11 // [k: After 11, D6,T1.2,G1.3-5,M ins.: :k] pëair atha rjendra $ bahubhi parvatopamai | *HV_57.11*683:1 | pakvni caiva rjendra $ ptaym sa kmata | *HV_57.11*683:2 | druo dhenuko nma $ daityo gardabharpavn & kharaythena mahat % vta samupasevate // HV_57.12 // sa tat talavana ghora $ gardabha parirakati & npakivpadagas % trsayna sa durmati // HV_57.13 // tlaabda sa ta rutv $ saghua phalaptane & nmarayata sakruddhas % tlasvanam iva dvipa // HV_57.14 // abdnusr sakruddho $ darpviddhasanana & stabdhko heitapau % khurair nirdrayan mahm // HV_57.15 // viddhapuccho hito $ vyttnana ivntaka & patann eva dade % rauhieyam avasthitam // HV_57.16 // tln tam adho dv $ sa dhvajkram avyayam & rauhieya kharo dua % so 'daad daanyudha // HV_57.17 // padbhym ubhbhy ca puna $ pacimbhy parmukha & jaghnorasi daitya sa % rauhieya niryudham // HV_57.18 // tbhym eva sa jagrha $ padbhy ta daityagardabham & varjitamukhaskandha % prairayat tlamrdhani // HV_57.19 // sa bhagnorukaignvo $ bhagnapho durkti & kharas tlaphalai srdha % papta dharatale // HV_57.20 // ta gatsu gatarka $ patita vkya gardabham & jts tathpars tasya % cikepa tarjani // HV_57.21 // [k: After 21, T1.2,G1.2.5,M1-3 ins.: :k] te sarve tlapakvai ca $ nipetur dharatale | *HV_57.21*684 | s bhr gardabhadehai ca $ tlapakvai ca ptitai & babhse channajalad % dyaur ivvyaktarad // HV_57.22 // tasmin gardabhadaiteya tu $ snuge viniptite & ramya tlavana tadd hi % bhyo ramyatara babhau // HV_57.23 // vipramuktabhaya ubhra $ viviktkradaranam & caranti sma sukha gvas % tattlavanam uttamam // HV_57.24 // tata pravyht sarve $ gop vananivsina & vtaok vana sarve % cacryante sma te sukham // HV_57.25 // tata sukha prakrsu $ gou ngendravikramau & drumaparsane ktv % tau yathrha niidatu // HV_57.26 // [h: HV (CE) ch. 58, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} atha tau jtaharau tu $ vasudevasutv ubhau & tattlavanam utsjya % bhyo bhra gatau // HV_58.1 // crayantau vivddhni $ godhanni ubhnanau & sphtasasyaprarƬhni % vkamau vanni ca // HV_58.2 // kvedayantau pragyantau $ pracinvantau ca pdapn & nmabhir vyharantau ca % savats g paratapau // HV_58.3 // niryogapair saktau $ skandhbhym ubhalakaau & vanamlktoraskau % blaӭgv ivarabhau // HV_58.4 // suvaräjanavarbhv $ anyonyasadmbarau & mahendryudhasasaktau % uklakv ivmbudau // HV_58.5 // kugrakusumn ca $ karapramanoramau & vanamrgeu kurvau % vanyaveadharv ubhau // HV_58.6 // govardhanasynucarau $ vane snucarau ca tau & ceratur lokasiddhbhi % krŬbhir aparjitau // HV_58.7 // tv ena mnu dk $ vahantau surapjitau & tajjtiguayuktbhi % krŬbhi ceratur vanam // HV_58.8 // tau tu bhram ucite $ kle krŬnuvartinau & prptau paramakhìhya % nyagrodha khin varam // HV_58.9 // tatra spandolikbhi ca $ yuddhamrgai ca daitau & amabhi kepayai ca % tau vyymam akurvatm // HV_58.10 // yuddhamrgai ca vividhair $ goplai sahitv ubhau & muditau sihavikrntau % yathkma viceratu // HV_58.11 // tayo ramayator eva $ tallipsur asurottama & pralambo 'bhygamat te % chidrnve tayos tad // HV_58.12 // goplaveam sthya $ vanyapupavibhƫita & lobhayna sa tau vrau % hsyai krŬanakais tath // HV_58.13 // so 'vaghata niakas $ te madhyam amnua & mnua vapur sthya % pralambo dnavottama // HV_58.14 // prakrŬit ca te sarve $ saha tenmarri & goplavapua gop % manyamn svabndhavam // HV_58.15 // sa tu chidrntaraprepsu $ pralambo gopat gata & di paridadhe ke % rauhieye ca drum // HV_58.16 // aviahya tato matv $ kam adbhutavikramam& rauhieyavadhe yatnam % akarod dnavottama // HV_58.17 // harikrŬana nma $ blakrŬanaka tata & prakrŬit ca te sarve % dvau dvau yugapad utpatan // HV_58.18 // ka rdmasahita $ pupluve gopasnun & sakaraas tu plutavn % pralambena sahnagha // HV_58.19 // gopls tv apare dvadva $ goplair aparai saha & pradrut laghayanto vai % te 'nyonya laghuvikram // HV_58.20 // rdmam ajayat ka $ pralamba rohisuta & goplai kapakyair % gopls tv apare jit // HV_58.21 // te vhayantas tv anyonyam $ sahart sahas drut & bhraskandham uddiya % maryd punar gaman // HV_58.22 // sakaraa tu skandhena $ ghram utkipya dnava & druta jagma vimukha % sacandra iva toyada // HV_58.23 // [k: After 23, K4 ins.: :k] aviahya manyamna $ ka dnavapugava | *HV_58.23*685:1 | vahan drutatara prgd $ avarohaata param | *HV_58.23*685:2 | sa bhram asahas tasya $ rauhieyasya dhmata & vavdhe sumahkya % candrkrnta ivmbuda // HV_58.24 // sa bhravaaprakhya $ dagdhäjanagiriprabham & sva vapur daraym sa % pralambo dnavottama // HV_58.25 // pacastabakayuktena $ mukuenrkavarcas & dpyamnnano daitya % srykrnta ivmbuda // HV_58.26 // mahnano mahgrva $ umahn antakopama & raudra akaacakrko % nmayas caraai kitim // HV_58.27 // sragdmalambbharaa $ pralambmbarabhƫaa & dhra pralamba prayayau % toyalamba ivmbuda // HV_58.28 // sa jahraiva vegena $ rauhieya mahsura & sgaropaplavagata % ktsna lokam ivntaka // HV_58.29 // hriyama pralambena $ sa tu sakarao yuv & uhyamna ivaikena % klameghena candram // HV_58.30 // sa sadigdham ivtmna $ mene sakaraas tad & daityaskandhagata rmn % ka cedam uvca ha // HV_58.31 // hriye 'ha ka daityena $ parvatodagravarcas & pradarayitv mahatm % my mnuarpim // HV_58.32 // katham asya may krya $ sana duacetasa & pralambasya pravddhasya % darpd dviguavarcasa // HV_58.33 // tam ha sasmita ka $ smn harakalena vai & abhijo rauhieyasya % vttasya ca balasya ca // HV_58.34 // aho 'ya mnuo bhvo $ vyaktam evnughyate & yas tva jaganmaya guhya % guhyd guhyatara gata // HV_58.35 // smarrya tanum tmnam $ lokn tva viparyaye & avagacchtmantmnam % samudr samgame // HV_58.36 // purtann devn $ brahmaa salilasya ca & tmavttapravttni % sasmardya ca vai vapu // HV_58.37 // ira kha te jala mrti $ kam bhr dahano mukham & vyur lokyur ucchvso % manasra manus tava // HV_58.38 // sahasrsya sahasrga $ sahasracaraekaa & [k: After 39ab 1 ins.: :k] sahasraro vivtm $ atajihva atodara | *HV_58.39ab*686 | sahasrapatranbhas tva % sahasrudharo 'rih // HV_58.39 // yat tvay darita loke $ tat payanti divaukasa & yat tvay noktaprva hi % kas tad anveum arhati // HV_58.40 // yad veditavya loke 'smis $ tat tvay samudhtam & vidita yat tavaikasya % dev api na tad vidu // HV_58.41 // tmaja te vapur vyomni $ na payanty tmasabhavam & yat tu te ktrima rpa % tad arcanti divaukasa // HV_58.42 // [k: For 42cd T3 subst.: :k] yasya caivavidha rpa $ payanti tridivaukasa | *HV_58.42*687 | davair na da cntas te $ tennanta iti smta & tva hi skmo mahn eka % skmair api dursada // HV_58.43 // tvayy eva parvatastambh $ vat jagat sthit & acal prin yonir % dhrayaty akhila jagat // HV_58.44 // catusgarabhogas tva $ cturvaryavibhgavit & caturyugeo lokn % cturhotraphalana // HV_58.45 // yath tvam asi lokn $ tathha tac ca me matam & ubhv ekaarrau svo % jagadarthe dvidh ktau // HV_58.46 // [k: After 46 2.3,V2.3,BDs,D4 ins.: :k] aha v vata kas $ tva v ea purtana | *HV_58.46*688 | lokn vato devas $ tva hi ea santana & vayor dehamtrea % dvidheda dhryate jagat // HV_58.47 // aha ya sa bhavn eva $ yas tva so 'ha santana & dvv eva vihitau hy vm % ekadehau mahbalau // HV_58.48 // tadsse mƬhavat ki tva $ prg ena jahi dnavam & mrdhni devaripu deva % vajrakalpena muin // HV_58.49 // sasmrita sa kena $ rauhieya purtanam & sa balena tad pras % trailokyntaracri // HV_58.50 // [k: For 50cd, T3 subst.: :k] balenyujyata tad $ mahatnyena dptimn | *HV_58.50*689 | tata pralamba durvtta $ subaddhena mahbhuja & muin vajrakalpena % mrdhni vra samhanat // HV_58.51 // tasyottamga sve kye $ vikapla vivea ha & [k: For 52ab, T3 subst.: :k] tena muiprahrea $ kapla tad dvidhbhavat | *HV_58.52ab*690 | jnudbhy jagat caiva % gatsu sa jagma ha // HV_58.52 // jagaty vinikrasya $ tasya rpam abht tad & pralambasymbarasthasya % meghasyeva vidryata // HV_58.53 // tasya bhagnottamgasya $ deht susrva oitam & bahugairikasayukta % ailaӭgd ivodakam // HV_58.54 // sa nihatya pralamba tu $ sahtya balam tmana & paryavajata ka vai % rauhieya pratpavn // HV_58.55 // ta tu ka ca gop ca $ divisth ca divaukasa & tuuvur nihate daitye % jayrbhir mahbalam // HV_58.56 // balenya hato daityo $ blenkliakarma & [k: After 57ab 1 K1.3 2 V2 Dn Ds1 (marg.) Ds2 D4.5 (marg.) ins.: :k] vicaranty aarriyo $ vca surasamrit | *HV_58.57ab*691 | baladeveti nmasya % devai cokta divi sthitai // HV_58.57 // bala tu baladevasya $ tad bhuvi jan vidu & karmaja nihate daitye % devair api dursade // HV_58 // [h: HV (CE) ch. 59, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] tayo pravttayor eva $ kasya ca balasya ca & vane vicarator msau % vyatiytau sma vrikau // HV_59.1 // vrajam jagmatus tau tu $ vraje uruvatus tad & prpta akramaha vrau % gop cotsavallasn // HV_59.2 // kauthald ida vkya $ ka provca tatra vai & ko 'ya akramaho nma % yena vo hara gata // HV_59.3 // tatra vddhatamas tv eko $ gopo vkyam uvca ha & ryat tta akrasya % yadartha maha iyate // HV_59.4 // devnm vara akro $ meghn crisdana & tasya cya kratu ka % lokaplasya vata // HV_59.5 // tena sacodit meghs $ tasyyudhavibhƫit & tasyaivjkar sasya % janayanti navmbubhi // HV_59.6 // meghasya payaso dt $ puruhta puradara & sapraha sa bhagavn % prayaty akhila jagat // HV_59.7 // tena sapdita sasya $ vayam anye ca mnav & vartaymopabhujjns % tarpayma ca devat // HV_59.8 // devo varati lokeu $ tata sasya pravartate & pthivy tarpity ca % smta lakyate jagat // HV_59.9 // kravatya im gvo $ vatsavatya ca nirvt & tena savardhit gvas % tai pu sapugav // HV_59.10 // nsasy nt gvo $ na bubhukrdito jana & dyate yatra dyante % vimanto balhak // HV_59.11 // dudoha savitur g vai $ akro divy payasval & t karanti nava kra % medhya meghaughadhritam // HV_59.12 // vyvrita tu megheu $ karoti ninada mahat & javenvarjita caiva % garjatti jan vidu // HV_59.13 // tasya caivohyamnasya $ vtayuktair balhakai & vajranisam abd % bhavanty agamabhedina // HV_59.14 // [k: For 14cd, D6 subst.: :k] vajranisamä abdn $ garjanto gagane sthit | *HV_59.14*692 | taj jala vajranipeair $ vimucati nabhogatam & bahubhi kmagair meghai % akro bhtyair ivevara // HV_59.15 // kvacid durdinasakai $ kvacic channbhrasasthitai & kvacic chkaramuktbha % kurvadbhir gagana ghanai // HV_59.16 // [k: 2.3,V,B,D2.3,T3 ins. after 16ab; Ds after 16: :k] kvacidbhinnäjankrai $ kvacicchkaravaribhi | *HV_59.16*693:1 | maayaty eva devendro $ vivam eva nabho ghanai | *HV_59.16*693:2 | evam etat payo dugdha $ gobhi sryasya vrida & parjanya sarvalokn % bhavya bhuvi varati // HV_59.17 // [k: After 17, K,2.3,V,B,D (except D6,),T3 ins.: :k] yasmt prv iya ka $ akrasya bhuvi bhvin | *HV_59.17*694 | tasmt prvi rjna $ sarve akra mud yut & mahai suream arcanti % vayam anye ca mnav // HV_59.18 // gopavddhasya vacana $ rutv akraparigrahe & prabhvajo 'pi akrasya % vkya dmodaro 'bravt // HV_59.19 // vaya vanacar gopa $ gop godhanajvina & gvo 'smaddaivata viddhi % giraya ca vanni ca // HV_59.20 // karak kir vtti $ paya vipaijvinm & asmka gau par vttir % etat traividhyam ucyate \ vidyay yo yay yuktas # tasya s daivata param // HV_59.21 // [k: After 21, 2.3 V B1.2 Dn Ds T3.4 ins.: :k] saiva pjyrcany ca $ saiva tasyopakri | *HV_59.21*695 | yo 'nyasya phalam anna $ karoty anyasya satkriym & dvv anarthau sa labhate % pretya ceha ca mnava // HV_59.22 // kyant prathit sm $ smnta ryate vanam & vannt giraya sarve % s csmka gatir dhruv // HV_59.23 // ryante giraya cpi $ vane 'smin kmarpia & praviya ts ts tanavo % ramante sveu snuu // HV_59.24 // bhtv kesaria sih $ vyghr ca nakhin var & vanni svni rakanti % trsayanto drumacchida // HV_59.25 // yad cai vikurvanti $ te vanlayajvina & ghnanti tn eva durvttn % paurudena karma // HV_59.26 // mantrayajapar vipr $ styaj ca karak & giriyaj vaya gop % ijyo 'smbhir girir vane // HV_59.27 // tan mahya rocate gop $ giriyaja vaya vane & kurma ktv sukha sthna % pdape vtha v girau // HV_59.28 // tatra hatv pan medhyn $ vitatyyatane kte & sarvaghoasya sadoha % kriyat ki vicryate // HV_59.29 // ta aratkusumpŬ $ parivrya pradakiam & gvo girivara sarvs % tato yntu vana puna // HV_59.30 // prpt kileya hi gav $ svduvryat guai & aratpramudit ramy % gatameghajalay // HV_59.31 // priyakai pupitair gaura $ yma bavanai kvacit & kahoratam bhti % nirmayraruta vanam // HV_59.32 // vimal vijal vyomni $ vibalk vividyuta & vivartante jaladhar % vimad iva kujar // HV_59.33 // paun meghavtena $ vrikevakampit & parotkaraghan sarve % prasda ynti pdap // HV_59.34 // [k: For 34, T2 subst.: :k] vin ca meghandena $ nirmayraruta vanam | *HV_59.34*696:1 | nadyo bahuvidhkr $ jala svaccha vahanti ca | *HV_59.34*696:2 | sitavarmbudoūa $ hasacmaravjitam & pracandrmalacchatra % sbhiekam ivmbaram // HV_59.35 // hasair vihasitnva $ sumutkuni srasai & sarvi tanut ynti % jalni jaladakaye // HV_59.36 // cakravkastanata $ pulinaroimaal & hasalakaahsinya % pati ynti samudrag // HV_59.37 // kumudotphullam udaka $ trbhi catram ambaram & samam abhyutsmayantva % arvarūv itaretaram // HV_59.38 // mattakraucvaghueu $ kalampakvapuu & nirviaramayeu % vaneu ramate mana // HV_59.39 // pukariyas tagni $ vpya ca vikacotpal & kedr sarita caiva % sarsi ca riyjvalan // HV_59.40 // pakajni ca padmni $ tathnyni sitni ca & [k: For 41ab, G3-5 subst.: :k] riy jvalatpakajni $ tmri ca sitni ca | *HV_59.41*697 | utpalni ca nlni % bhejire vrij riyam // HV_59.41 // mada jahu sitpg $ manda vavdhire 'nil & abhavad vyabhramkam % abhc ca nibhto rava // HV_59.42 // tuparyyaithilair $ vttanttasamujjhitai & mayrgaruhair bhmir % bahunetreva lakyate // HV_59.43 // svapakamalinais trai $ kapupalatkulai & hasasrasavinysair % yamun yti sayat // HV_59.44 // kalampakvasasyeu $ kedreu vaneu ca & sasyd jalajd ca % matt viruruvu khag // HV_59.45 // siicur yni jalad $ jalena jaladgame & tni apy ablni % kahinatva gatni vai // HV_59.46 // tyaktv meghamaya vsa $ aradguavidpita & ea vtamale vyomni % ho vasati candram // HV_59.47 // kriyo dvigua gva $ pramatt dvigua v & vann dvigu lakm % sasyair guavat mah // HV_59.48 // jyoti ghanamuktni $ padmavanti jalni ca & mansi ca manuy % prasdam upaynti vai // HV_59.49 // asjat savit vyomni $ nirmuktajalade bham & aratprajvalita tejas % tkaramir vioayan // HV_59.50 // nrjayitv sainyni $ nirynti vijigūava & anyonyarërbhimukh % prthiv pthivkita // HV_59.51 // bandhujvbhitmrsu $ baddhapakavatūu ca & manas tihati kntsu % citrsu vanarjiu // HV_59.52 // vaneu ca virjante $ pdap vanaobhina & asanh saptapar ca % kovidr ca pupit // HV_59.53 // iushv nikumbh ca $ priyak svaraks tath & [k: For 54ab, D6 T1.2 G M subst.: :k] ikusasy nikupy ca $ priyagu ca vieata | *HV_59.54ab*698 | smar picuk caiva % ketakya ca samantata // HV_59.54 // vrajepu ca vieea $ gargarodgrahsiu & aratprakayoeva % gohev aati rpi // HV_59.55 // nna tridaalokastha $ meghaklasukhoitam & patatriketana deva % bodhayanti divaukasa // HV_59.56 // arady eva susasyy $ prpty prva kaye & [k: V3,B1 ins. after 57ab; V2,D2-5 after 56ab; Dn,Ds2 after 53: :k] nlacandrrkavarai ca $ racita bahubhir dvijai | *HV_59.57*699:1 | phalai pravlai ca ghanam $ indracpaghanopamam | *HV_59.57*699:2 | bhavankraviapa $ latparam amaitam | *HV_59.57*699:3 | vilamlvanata $ pavanbhogamaitam | *HV_59.57*699:4 | arcayma giri deva % g caiva savieata // HV_59.57 // svatasair viai ca $ barhpŬai ca daitai & ghabhi ca pralambbhi % pupai radikais tath // HV_59.58 // ivya gva pjyant $ giriyaja pravartatm & pjyant tridaai akro % girir asmbhir ijyatm // HV_59.59 // kriymi goyaja $ bald api na saaya & yadsti mayi va prtir % yadi v suhdo vayam // HV_59.60 // gvo hi pjy satata $ sarve ntra saaya & syt tu smn bhavet prtir % bhavat vaibhavya ca \ tata etan mama vaca # kriyatm avicritam // HV_59.61 // [h: HV (CE) ch. 60, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyaa uvca} dmodaravaca rutv $ hs te gou jvina & tadvg amtam khyta % pratycur aviakay // HV_60.1 // tavai bla mahat $ gopn haravardhin & prayaty eva na sarvn % buddhir vddhikar nm // HV_60.2 // tva gatis tva rati caiva $ tva vett tva paryaam & bhayev abhayadas tva nas % tva caiva suhd suht // HV_60.3 // tvatkte ka ghoo 'ya $ kemo muditagokula & ktsno vasati ntrir % yath svargagatas tath // HV_60.4 // janmaprabhti divyais tair $ vikrntair bhuvi dukarai & boddhavyc cbhimnc ca % vismitni mansi na // HV_60.5 // balena ca parrdhyena $ yaas vikramea ca & uttamas tva ca martyeu % devev iva puradara // HV_60.6 // [k: After 6, K, 2.3,V,B,D (except D3),T1.3.4,G,M4 ins.: :k] pratpena ca tkena $ dpty prataypi ca | *HV_60.6*700:1 | uttamas tva ca martyeu $ devev iva divkara | *HV_60.6*700:2 | knty lakmy prasdena $ vadanena smitena ca & uttamas tva ca martyeu % devev iva nikara // HV_60.7 // veea vapu caiva $ blyena caritena ca & syt te aktidharas tulyo % na tu kacana mnua // HV_60.8 // yat tvaybhihita vkya $ giriyaja prati prabho & kas tal laghayitu akto % velm iva mahodadhe // HV_60.9 // sthita akramahas tta $ rmn girimahas tv ayam & tvatprato 'dya gopn % gav heto pravartatm // HV_60.10 // bhojanny upakalpyant $ payasa pealni ca & kumbh ca viniveyantm % udapneu obhan \ lehyasya pyasasyrthe # droya ca vipulyat // HV_60.11 // bhakya bhojya ca peya ca $ tat sarvam upanyatm & bhjanni ca msasya % nyasyantm odanasya ca \ trirtra caiva sadoha # sarvaghoasya ghyatm // HV_60.12 // viasyant ca paavo $ bhojy ye mahidaya & pravartat ca yajo 'ya % sarvagopasusakula // HV_60.13 // nandajanano ghoo $ mahn muditagokula & tryapradaghoai ca % vabh ca garjitai // HV_60.14 // hambhravai ca vatsn $ gopn haravardhana & dadhihrado ghtvarta % payakulysamkula // HV_60.15 // msaripraklptìhya $ prakaudanaparvata & saprvartata yaja sa % girer gobhi samkula \ tuagopajankro # gopanrmanohara // HV_60.16 // [k: After 16, K3, Dn, D2.5 (marg.) ins.: :k] bhaky rayas tatra $ ataa copakalpit | *HV_60.16*701:1 | gandhamlyai ca vividhair $ dhpair uccvacais tath | *HV_60.16*701:2 | athdhiritaparyante $ parypte yajasavidhau & yaja gires tithau saumye % cakrur gop dvijai saha // HV_60.17 // yajannte tad anna tu $ tat payo dadhi cottamam & msa ca myay ko % girir bhtv samanute // HV_60.18 // [k: After 18, D2 ins.: :k] da hy abhavat tatra $ gopn bharatarabha | *HV_60.18*702 | tarpit cpi viprgrys $ tu saprabhojan & uttasthu prtamanasa % svasti vcya yathsukham // HV_60.19 // bhuktv cvabhte ka $ paya ptv ca kmata & satpto 'smti divyena % rpea prajahsa vai // HV_60.20 // [k: After 20, T3 ins.: :k] prajahsa girer mrdhni $ sthita kamalalocana | *HV_60.20*703 | ta gop parvatkra $ divyasraganulepanam & girimrdhni sthita dv % ka jagmu pradhnata // HV_60.21 // bhagavn api tenaiva $ rpec chdita prabhu & saha tai praato gopair % vavandtmnam tman // HV_60.22 // tam cur vismit gop $ deva girivare sthitam & bhagavas tvadvae yukt % ds ki kurma kikar // HV_60.23 // sa uvca tato gopn $ giri suprabhay gir & adyaprabhti yjyo 'ha % gou yady asti vo day // HV_60.24 // aha va prathamo deva $ sarvakmakara iva & mama prabhvc ca gavm % ayutny eva bhokyatha // HV_60.25 // ivas ca vo bhaviymi $ madbhaktn vane vane & rasye ca saha yumbhir % yath divigatas tath // HV_60.26 // ye ceme prathit gop $ nandagopdaya sthit & e prta prayacchmi % gopn vipula dhanam // HV_60.27 // parypnuvantu m kipra $ gvo vatsasamkul & eva mama par prtir % bhaviyati na saaya // HV_60.28 // tato nrjanrtha vai $ vndao gokulni ca & parivavrur girivara % savi sahasraa // HV_60.29 // t gva prasnut vatsai $ spŬastabakgad & sasragpŬaӭggr % atao 'tha sahasraa // HV_60.30 // anujagmu ca gopl $ klayanto dhanni ca & bhakticchednuliptg % raktaptsitmbar // HV_60.31 // mayracitrgadino $ bhujai praharavtai & mayrapatravntn % keabandhai suyojitai \ babhrjur adhika gop # samavye taddbhute // HV_60.32 // anye vn ruruhur $ ntyanti smpare mud & gopls tv apare g ca % jaghur vegagmina // HV_60.33 // tasmin paryyanirvtte $ gav nrjanotsave & antardhna jagmu % tena dehena so giri // HV_60.34 // ko 'pi gopasthito $ vivea vrajam eva ha & giriyajapravttena % tencaryea vismita // HV_60.35 // [k: After 35, N(except 1), S (except M1-3), G(ed.) ins.: :k] gop sablavddh vai $ tuuvur mudhusdanam (sic) | *HV_60.35*704 | [k: K4 cont.: :k] ntya gta prakurv $ sahak vraja yayu | *HV_60.35*705 | [h: HV (CE) ch. 61, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} mahe pratihate akra $ sakrodhas tridaevara & savartaka nma gaa % toyadnm athbravt // HV_61.1 // bho balhakamtag $ ryat mama bhëitam & yadi vo matpriya krya % rjabhaktipurasktam // HV_61.2 // ete vndvana gat $ dmodaraparya & nandagopdayo gop % vidvianti mamotsavam // HV_61.3 // jvo ya paras te $ gopatva ca yata smtam & t gva saptartrea % pŬyant vimrutai // HV_61.4 // airvatagata cham $ svayam evmbu druam & srakymi vi vta ca % vajranisamaprabham // HV_61.5 // bhavadbhi caavarea $ carat mrutena ca & hats t savraj gvas % tyakyanti bhuvi jvitam // HV_61.6 // evam jpaym sa $ sa sarvä jaladn prabhu & pratyhate vai kena % sane pkasana // HV_61.7 // [k: For 7cd, M1-3 subst.: :k] mahe pratihate vio $ sant pkasana | *HV_61.7*706 | tatas te jalad k $ ghorand bhayvah & ka chdaymsu % sarvata parvatopam // HV_61.8 // vidyutsaptajanan $ akracpavibhƫit & timirvtam ka % cakrus te jalads tad // HV_61.9 // gaj ivnye sasakt $ kecin makaravarcasa & ng ivnye gagane % cerur jaladapugav // HV_61.10 // te 'nyonyavapu baddh $ ngaythyutopam & durdina vipula cakru % chdayanto nabhas talam // HV_61.11 // nhastangahastn $ ven caiva sarvaa & [k: For 12ab, M1-3 subst.: :k] sthlangoruhastn $ satata sarvatodiam | *HV_61.12ab*707 | dhrbhis tulyarpbhir % vavus te balhak // HV_61.12 // samudra menire ta hi $ kham rƬha ncakua & durvighyam aparyantam % agdha durdina mahat // HV_61.13 // na sapatanti khagam $ dudruvur mgajtaya & parvatbheu megheu % khe nadatsu samantata // HV_61.14 // suptasryendusade $ meghair nabhasi druaih & ativena lokasya % virpam abhavad vapu // HV_61.15 // meghaughair niprabhkram $ adyagrahatrakam & candrasryurahita % kha babhvtiniprabham // HV_61.16 // vri meghamuktena $ mucyamnena csakt & [k: After 17ab,D6 T1.2 G M ins.: :k] meghayuktena vtena $ ghritam vivatomukham | *HV_61.17ab*708 | babhau sarvatas tatra % bhmis toyamay yath // HV_61.17 // vinedur barhias tatra $ stokaklparut khag & vivddhi nimnag yt % plavag saplava gat // HV_61.18 // garjitena ca meghn $ parjanyaninadena ca & tarjitnva kampante % tni tarubhi saha // HV_61.19 // prpto 'ntaklo lokn $ prpt caikrav mah & iti gopaga vkya % vyharanti bhayrdit // HV_61.20 // [k: After 20, all Mss. (except 1 1 M1-3) ins.: :k] tenotptmbuvarea $ gvo viprahat bham | *HV_61.20*709 | hambhravai krandamn $ na celu stambhitopam & nikampasakthirava % niprayatnakhurnan \ halomrdratanava # kmakukipayodhar // HV_61.21 // kcit prn jahu rnt $ nipetu kcid tur & kcit savats patit % gva karavejit // HV_61.22 // kcid kramya kroena $ vats tihanti mtara & vimukh rntasakthya ca % nirhr kodar // HV_61.23 // petur rt vepamn $ gvo varaparjit & vats conmukhak bl % dmodara mukh sthit \ trhti vadanair dnai # kam cur ivrtavat // HV_61.24 // [k: After 24, T3 ins.: :k] gav paya mahbho $ vedan paramtur | *HV_61.24*710 | gav tatkadana dv $ durdingamaja bhayam & gop csannavadann % kopa ka samdadhe // HV_61.25 // [k: After 25c, T3 ins.: :k] g cpi paramtur | *HV_61.25*711:1 |* roatmrekaa rmn | *HV_61.25*711:2 |* [k: After 25, D6,T1.3.4,G1-3,M4 ins.: :k] aho dhrya surapater $ mm andtya saprati | *HV_61.25*712:1 | gav vadha ktas tasya $ gopn ca tath kta | *HV_61.25*712:2 | sa cintayitv sarabdho $ do yogo gavm iti & tmnam tman vkyam % idam ha priyavada // HV_61.26 // adyham imam utpya $ saknanavana girim & kalpayeya gav sthna % varatrya durdharam // HV_61.27 // aya dhto may ailo $ bhmghanibhopama & trsyante savraj gvo % madvaya ca bhaviyati // HV_61.28 // eva sa cintayitv tu $ viu satyaparkrama & [k: After 29ab, K4 ins.: :k] ity uktvaikena hastena $ ktv govardhancalam | *HV_61.29ab*713:1 | dadhra llay ka $ chatrkam iva blaka | *HV_61.29ab*713:2 | bhvor bala darayiyan % sampa ta mahdharam \ dorbhy utpaymsa # ko girir ivpara // HV_61.29 // [k: After 29, D6 S ins.: :k] samlaviapaskandha $ cacla sa mahgiri | *HV_61.29*714:1 | ghaghaakta aila $ sapra iva nivasan | *HV_61.29*714:2 | sa dhta sagato meghair $ giri savyena pin & ghabhva gatas tatra % ghkrea varcas // HV_61.30 // bhmer utpyamnasya $ tasya ailasya snuu & il praithil celur % nipetu ca sapdap // HV_61.31 // [k: After 31, D6,S ins.: :k] rakiyan godhana viur $ gopn gopatir hari | *HV_61.31*715:1 | gomadhyasthitagovindo $ gopn rakan sagokuln || *HV_61.31*715:2 | dadhra godhana viur $ godhara ca vilambayan | *HV_61.31*715:3 | gopn vismpayan gopo $ gomrge sasthito hari | *HV_61.31*715:4 | dya vapu ca ghno $ loknm varevara || *HV_61.31*715:5 | vyartha cakra govindo $ godharasya samhitam | *HV_61.31*715:6 | govardhanasysya gire $ khe khayitavigraha | *HV_61.31*715:7 | ikharair ghamnai ca $ sdamnai ca sarvata & vidhtai cocchritai ӭgair % agama khagamo 'bhavat // HV_61.32 // calatprasravaai prvair $ meghaughair ekat gatai & bhidyamnmanicaya % cacla dharadhara // HV_61.33 // na meghn pravn $ na ailasymavaria & [k: After 34ab, M1-3 ins.: :k] vyo ca ghramnasya $ vidyut bhramatm api | *HV_61.34ab*716:1 | viutejobhibhtnm $ adyanta vapi ca | *HV_61.34ab*716:2 | vividus te jan rpa % vyos tasya ca garjata // HV_61.34 // meghai ikharasadhnair $ jalaprasravanvitai & mirkta ivbhti % girir uddmabarhia // HV_61.35 // pluto 'ya giri pakair $ iti vidydharorag & gandharvaaya caiva % vco mucanti susvar // HV_61.36 // sa katalavinyasto $ muktamla kites talt & rtr nirvartaymsa % käcanä janarjat // HV_61.37 // knicic chditnva $ sakrrdhni knicit & girer megha pravini % tasya ӭgi cbhavan // HV_61.38 // giri kampyamnena $ kampitn tu khinm & pupam uccvaca bhmau % vyaryata samantata // HV_61.39 // nist pthumrdhna $ svastikrdhavibhƫit & dvijihvapataya kruddh % khecar khe samantata // HV_61.40 // rti jagmu khagaga $ varea ca bhayena ca & utpatyotpatya gagant % puna petur avmukh // HV_61.41 // reju croit sih $ sajal iva toyad & gargar iva mathyanto % nedu rdlapugav // HV_61.42 // viamai ca sambhtai $ samai ctyantadurgamai & vyvttadeha sa gir % ramya evopalakyate // HV_61.43 // abhivasya tair meghais $ tasya rpa babhva ha & stambhitasyeva rudrea % tripurasya vihyasi // HV_61.44 // bhudaena kasya $ vidhta sumahat tad & nlbhrapaalac channa % tadgiricchatram babhau // HV_61.45 // svapnyamno jaladair $ nimlitaguhmukha & bhpadhne kasya % prasupta iva khe giri // HV_61.46 // nirvihagarutair vkair $ nirmayrarutair vanai & nirlamba ivbhti % giri sa ikharair vta // HV_61.47 // paryastair ghramnai ca $ pracaladbhi ca snubhi & sajvarva ailasya % vanni ikhari ca // HV_61.48 // uttamgagats tasya $ megh pavanavhan & tvaryam mahendrea % toya mumucur akayam // HV_61.49 // sa lambamna kasya $ bhujgre saghano giri & cakrrƬha ivbhti % deo npatipŬita // HV_61.50 // sa meghanicayas tasthau $ giri ta parivrya ha & pura purasktya yath % sphto janapado mahn // HV_61.51 // niveya ta kare aila $ tulayitv ca sasmitam & provca gopt gopn % prajpatir iva sthita // HV_61.52 // etad devair asabhvya $ divyena vidhin may & kta girigha gop % nivtaaraa gavm // HV_61.53 // [k: After 53, K4 ins.: :k] na trsa iha va kryo $ maddhastd dhi niptane | *HV_61.53*717:1 | vtavarabhayenla $ tattra vihita hi va | *HV_61.53*717:2 | [k: = BhP 10,25.21 :k] kipra viantu ythni $ gavm iha hi ntaye & nivteu ca deeu % nivasantu yathsukham \ yathvraja yathytha # yathsra ca vai sukham // HV_61.54 // vibhajyatm aya dea $ kto varanivraa & ailotpanabhr e % mahat nirmit may \ [k: After 55cd, Ds D5 Bom. Poona eds. ins.: :k] yuthaa ca vibhajytha $ vasadhva gopasattam | *HV_61.55cd*718:1 | pacakroapramena $ krauaika vistaro mahn | *HV_61.55cd*718:2 | trailokyam apy utsahate # grasitu ki punar vrajam // HV_61.55 // tata kilakilabdo $ gav hambhravrita & gopn tumulo jaje % meghanda ca bhyata // HV_61.56 // pravianti tato gvo $ gopair ythaprakalpit & tasya ailasya vipula % pradara gahvarodaram // HV_61.57 // ko 'pi mle ailasya $ ailastambha ivocchrita & dadhraikena hastena % aila priyam ivtithim // HV_61.58 // tato vrajasya bhni $ yuktni akani ca & viviur varabhtni % tad gha girinirmitam // HV_61.59 // atidaiva tu kasya $ dv tat karma vajrabht & mithypratijo jaladn % vraymsa vai vibhu // HV_61.60 // saptartre tu nirvtte $ dharay vigatotsave & jagma savto meghair % vtrah svargam uttamam // HV_61.61 // nivtte saptartre tu $ tiye skanne atakratau & gatbhre vimale vyomni % divase dptabhskare // HV_61.62 // gvas tenaiva mrgea $ parijagmur gataram & kha ca sthna tato ghoa % pratyayt punar eva sa // HV_61.63 // ko 'pi ta girireha $ svasthne sthvartmavn & prto niveaymsa % dhruvya varado vibhu // HV_61.64 // [h: HV (CE) ch. 62, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} dhta govardhana dv $ paritrta ca gokulam & kasya darana akro % rocaymsa vismita // HV_62.1 // sa nirjalmbudkra $ matta madajalokitam & ruhyairvata ngam % ajagma mahtalam // HV_62.2 // sa dadaropavia vai $ govardhanailtale & kam akliakarma % puruhta puradara // HV_62.3 // ta dya bla mahat $ tejas dptam avyayam & gopaviadhara viu % parijaje puradara // HV_62.4 // tlastambhavanayma $ sa ta rvatsalakaam & paryptanayana akra % sarvair netrair udaikata // HV_62.5 // dv caina riy jua $ martyaloke 'maropamam & [k: After 6ab, D6,T1.2,G,M4 ins.: :k] sur kryasiddhyartha $ nitya karmasu nihitam | *HV_62.6ab*719 | spavia ilpe % akra sa vrŬito 'bhavat // HV_62.6 // tasyopaviasya sukham $ pakbhy pakipugava & antardhnagata chym % cakroragabhojana // HV_62.7 // [k: After 7, D6,S (except T3.4,) ins.: :k] chyay ca tay yukta $ keava yajarpiam | *HV_62.7*720 | ta vivikte nagagata $ lokavttntatatparam & upatasthe gaja hitv % ka balanidana // HV_62.8 // sa sampagatas tasya $ divyasraganulepana & rarja devarjo vai % vajraprakara prabhu // HV_62.9 // kirterkavarena $ vidyudvidyotakri & [k: N (except 1),T,G1-3.5,M4 ins. after 10ab; G4 after 8: :k] kualbhy sa divybhy $ satata obhitnana | *HV_62.10ab*721:1 | pacastabakalambena $ devabhƫaabhƫita || *HV_62.10ab*721:2 | sahasrapatrakntena $ dehabhƫaakri | *HV_62.10ab*721:3 | kama sahasrea $ netr kmarpim | *HV_62.10ab*721:4 | tridajpanrthena $ meghanirghoakri | *HV_62.10ab*721:5 | [k: D6,T,G,M4 ins. after line 4; M1-3 after 10ab: :k] prama akaroc chakra $ kantavyam iti cbravt | *HV_62.10ab*721A:1 | tuva ca hari viu $ gopaveavibhƫitam || *HV_62.10ab*721A:2 | namas te devadevea $ bhtabhvanabhvana | *HV_62.10ab*721A:3 | hirayaretase tubhya $ nama somapradyine || *HV_62.10ab*721A:4 | namo vedaikatattvrtha $ tannibodhana bodhana | *HV_62.10ab*721A:5 | nama praavavcyya $ vcakya namo nama || *HV_62.10ab*721A:6 | namas te vivarpya $ namo lokahitya te | *HV_62.10ab*721A:7 | namo gopavirpya $ namo godharadhrie || *HV_62.10ab*721A:8 | nama purarpya $ namas te madhusdana || *HV_62.10ab*721A:9 | ki vnena jaganntha $ namaskrea keava | *HV_62.10ab*721A:10 | y ys tu devadevasya $ mrtayo mrtimattara | *HV_62.10ab*721A:11 | namas tbhyas tath vio $ sarvbhya sarvakmada || *HV_62.10ab*721A:12 | kantavya mama devea $ kta goplanandana | *HV_62.10ab*721A:13 | ajnd etha v jnd $ rod v yadunandana || *HV_62.10ab*721A:14 | samarthev asamartheu $ roa prasphurati prabho | *HV_62.10ab*721A:15 | na kenacid bhavä sya $ st sarvasya vai prabho || *HV_62.10ab*721A:16 | tvannimittam ida sarvam $ aindra mama sudurlabham | *HV_62.10ab*721A:17 | tvatprasdaj jaganntha $ devnm varo yata || *HV_62.10ab*721A:18 | tata ca devadevea $ kantavya dsa ity aham | *HV_62.10ab*721A:19 | ity uktvtha punar vkya $ vyjahra acpati || *HV_62.10ab*721A:20 | ka kamalapatrkam $ abla blarpiam | *HV_62.10ab*721A:21 | ataspupasaka $ rvatsaktalakaam | *HV_62.10ab*721A:22 | upavia ilphe $ ktv karmtimnuam || *HV_62.10ab*721A:23 | na hi dseu kopo 'sti $ svmin svmisattama | *HV_62.10ab*721A:24 | atha divyena madhuram % vyjahra svarea tam // HV_62.10 // ka ka mahbho $ jtn nandivardhana & atidaiva kta karma % tvay prtimat gavm // HV_62.11 // may seu megheu $ yugntvartakriu & yat tvay rakit gvas % tensmi paritoita // HV_62.12 // svyabhuvena yogena $ yac cya parvatottama & dhto vema ivke % ko hy etena na vismayet // HV_62.13 // pratiiddhe mama mahe $ mayeya ruitena vai & ativi kt ka % gav vai saptartrik // HV_62.14 // s tvay pratiiddheya $ meghavir dursad & devai sadnavagaair % durnivry mayi sthite // HV_62.15 // aho me supriya ka $ yat tva mnuadehavn & samagra vaiava tejo % vinighasi roita // HV_62.16 // sdhita devatn hi $ manye 'ha kryam avyayam & tvayi mnuyam panne % yuktenaiva svatejas // HV_62.17 // setsyate vra kryrtho $ na kicit parihsyate & devnm yad bhavn net % sarvakryapurogama // HV_62.18 // ekas tvam asi lokn $ devn ca santana & dvitya nnupaymi % dhura yas te samudvahet // HV_62.19 // yath hi pugava reho $ magne dhuri niyujyate & eva tvam asi devn % magnn dvijavhana // HV_62.20 // tvaccharragata ka $ jagatpraharaa tv idam & brahma sdhu nirdia % dhtubhya iva käcanam // HV_62.21 // svaya svayabhr bhagavn $ buddhytha vayaspi v & na tvnugantu akto vai % pagur drutagati yath // HV_62.22 // stubhyo himavä reho $ hradn varulaya & garutmn paki reho % devatn bhavn vara // HV_62.23 // apm adhastl loko vai $ tasyopari mahdhar & ngnm uparid bh % pthivyupari mnu // HV_62.24 // manuyalokd rdhva tu $ khagn gatir ucyate & kasyopari ravir % dvra svargasya bhnumn // HV_62.25 // devaloka paras tasmd $ vimnagahano mahn & yatrha ka devnm % aindre vinihita pade // HV_62.26 // [k: After 26, D6,T1.2,G,M ins.: :k] tvay hi lokanthena $ viun prabhaviun | *HV_62.26*722 | svargd rdhva brahmaloko $ brahmarigaasevita & tatra somagati caiva % jyoti ca mahtmanm // HV_62.27 // tasyopari gav loka $ sdhys ta playanti hi & sa hi sarvagata ka % mahkagato mahn // HV_62.28 // uparyupari tatrpi $ gatis tava tapomay & y na vidmo vaya sarve % pcchanto 'pi pitmaham // HV_62.29 // [k: After 29, D6,S (except T4) ins.: :k] pitmaho 'pi bhagavs $ tvatprasdd yadcchay | *HV_62.29*723:1 | y yoganirat vio $ bhajante brahmavdina | *HV_62.29*723:2 | lokas tv arvg duktin $ ngalokas tu drua & pthiv karmaln % ketra sarvasya karmaa // HV_62.30 // kham asthir viayo $ vyun tulyavttinm & gati amadamìhyn % svarga suktakarmam // HV_62.31 // brhme tapasi yuktn $ brahmaloka par gati & gavm eva hi goloko % durroh hi s gati // HV_62.32 // sa tu lokas tvay ka $ sdamna kttman & dhto dhtimat vra % nighnatopadrava gavm // HV_62.33 // tad aha samanuprpto $ gav vkyena codita & brahmana ca mahbhga % gauravt tava cgata // HV_62.34 // aha bhtapati ka $ devarja puradara & aditer garbhaparyye % prvajas te purtana // HV_62.35 // tejas tejasvina caiva $ yat te daritavn aham & megharpea tat sarva % kantum arhasi me vibho // HV_62.36 // eva kntaman ka $ svena saumyena tejas & brahmaa ӭu me vkya % gav ca gajavikrama // HV_62.37 // ha tv bhagavn brahm $ gva ckag divi & karmabhis toit divyais % tava sarakadibhi // HV_62.38 // bhavat rakit gvo $ gobhir lok ca rakit & yad vaya pugavai srdha % vardhma prasavais tath // HV_62.39 // karakn pugavair vhyair $ medhyena havi surn & riya aktpavitrea % tarpayiyma kmag // HV_62.40 // tad asmka gurus tva hi $ prada ca mahbala & adyaprabhti no rj % tvam indro vai bhaviyasi // HV_62.41 // tasmt tva käcanai prair $ divyasya payaso ghaai & ebhis tvam abhiicyasva % may hastvanmitai // HV_62.42 // aha kilendro devn $ tva gavm indrat gata & govinda iti loks tv % stoyanti bhuvi vatam // HV_62.43 // mamopari yathendras tvam $ sthpito gobhir vara & upendra iti ka tvm % gsyanti divi devat // HV_62.44 // ye ceme vrik ms $ catvro vihit mama & em ardha prayacchmi % aratkla tu pacimam // HV_62.45 // varrdhe ca dhvajo nitya $ tata pjm avpsyati & mammbuprabhava darpa % tad tyakyanti barhina // HV_62.46 // alpavryamad caiva $ ye cnye meghandina & nti sarve gamiyanti % jalaklavicria // HV_62.47 // triakvagastyacaritm $ ca vicariyati & sahasraramir dityas % tpayan svena tejas // HV_62.48 // tata aradi yuktn $ maunamkeu barhiu & yvat sukhatarais toyair % vipluteu pluteu ca // HV_62.49 // [k: N (except ,1),T2-4,G,M4 ins. after 49; T1 after 52ab: :k] hasasrasapreu $ nadn pulineu ca | *HV_62.52ab*724 | mattakraucapradeu $ matteu vabheu ca & gou caiva prahsu % karantūu payo bahu // HV_62.50 // nivtteu ca megheu $ nirytya jagato jalam & ke astrasake % haseu vicaratsu ca // HV_62.51 // jtapadmeu toyeu $ vpūu ca saritsu ca & [k: K1.2,,V,B,D,T2-4,G1.3-5,M4 ins. after 52ab; 1 after 51: :k] tageu ca knteu $ toyeu vimaleu ca | *HV_62.52ab*725 | kalamvanatgrsu % pakvakedrapaktiu // HV_62.52 // madhyastha salilrambha $ kurvantūu nadūu ca & sasasyy ca smy % manohary muner api // HV_62.53 // pthivy pthurëry $ ramy varasakaye & rmatsu paktimrgeu % phalavatsu teu ca \ ikumatsu ca deeu # pravtteu makheu ca // HV_62.54 // tata pravartsyate puy $ aratsuptotthite tvayi & loke 'smin ka nikhile % yathaiva tridive tath // HV_62.55 // nars tv caiva m caiva $ dhvajkrsu yaiu & mahendra cpy upendra ca % mahyet mahtale // HV_62.56 // ye cvayo sthit vtte $ mahendropendrasajite & mnav praamiyanti % te nsty anaygama // HV_62.57 // [k: After 57, T2 ins.: :k] svargalokdaynya $ maipha surdhipa | *HV_62.57*726:1 | niveya ka ratnai pr+ $ +muktdyair abhiecayat | *HV_62.57*726:2 | ktv nrjana divyair $ alaktya ca bhƫaai | *HV_62.57*726:3 | tata akras tu tn ghya $ ghan divyapayodharn & abhiekea govinda % yojaymsa yogavit // HV_62.58 // dv tam abhiicyanta $ gvas t saha ythapai & stanai prasnavasayuktai % siicu kam avyayam // HV_62.59 // megh ca divi muktbhi $ smtbhi samantata & siicus toyadhrbhir % abhiicyantam avyayam // HV_62.60 // vanaspatn sarve $ susrvendunibha paya & vavaru pupavara ca % nedus tryi cmbare // HV_62.61 // stuvanti munaya sarve $ vgbhir mantraparya & [k: After 62ab, D6,S ins.: :k] vasiho vmadeva ca $ jblir atha kyapa | *HV_62.62ab*727:1 | vivmitro bharadvja $ kavo 'trir bhagavn prabhu | *HV_62.62ab*727:2 | ete ca munaya sarve $ siddh ca paramaraya | *HV_62.62ab*727:3 | ekravavimukta ca % dadhra vasudh vapu // HV_62.62 // prasda sgar jagmur $ vavur vt jagaddhit & taya praama jagmur % jagmur nirvairat np // HV_62.63 // [k: After 63, K4 ins.: :k] ke 'bhiita etni $ sarvi kurunandana | *HV_62.63*728:1 | nirvairyabhavas tta $ krry api nisargata | *HV_62.63*728:2 | mrgastho vibabhau bhnu $ somo yogena sagata & pravlapupaabal % phalavanta ca pdap // HV_62.64 // mada prasusruvur ng $ yts toa vane mg & alakt gtraruhair % vtubhir bhnti parvat // HV_62.65 // devalokopamo lokas $ tpto 'mtasutarpita & st kbhieke hi % divyasvargarasokita // HV_62.66 // abhiikta tu ta gobhi $ akro govindam avyayam & divyauklmbaradharam % devarjo 'bravd idam // HV_62.67 // ea me prathama ka $ niyogo gou ya kta & ryatmapara cpi % mamgamanakraam // HV_62.68 // kipra sasdhyat kasa $ ke ca turagdhama & aria ca madvio % rjarjya tata kuru // HV_62.69 // pitvasari jtas te $ mamo 'ham iva sthita & sa te rakya ca mnya ca % sakhye ca viniyujyatm // HV_62.70 // tvay hy anughta sa $ tava vttnuvartaka & tvadvae vartamna sa % prpsyate vipula yaa // HV_62.71 // bhratasya ca vaasya $ sa variho dhanurdhara & bhaviyaty anurpa ca % tvm te na ca rasyate // HV_62.72 // bhrata tvayi csakta $ tasmi ca puruottame & ubhbhym api sayoge % ysyanti nidhana np // HV_62.73 // pratijta ca me ka $ imadhye sureu ca & mama putro 'rjuno nma % jta kunty kurdvaha // HV_62.74 // so 'str pratantraja $ reha cpavikarae & ta pravekyanti vai sarve % rjna astrayodhina // HV_62.75 // akauhiya ca r $ rj sagrmalinm & samare rjadharmea % yojayiyanti mtyun // HV_62.76 // tasystracarita mrga $ dhanuo lghavena ca & nnuysyanti rjno % dev v tv vin prabho // HV_62.77 // sa te bandhu sahya ca $ sagrmeu bhaviyati & tasya yogo vidhtavyas % tvay govinda matkte // HV_62.78 // draavya sa yathha vai $ tvay mnya ca nityaa & jt tvam eva loknm % arjunasya ca nityaa // HV_62.79 // tvay hi nitya rakya sa $ haveu mahatsu ca & rakitasya tvay tasya % na mtyu prabhaviyati // HV_62.80 // arjuna viddhi m ka $ m caivtmnam tman & tm te 'ha yath avat % tathaiva tava so 'rjuna // HV_62.81 // tvay lokn imä jitv $ baler hastt tribhi kramai & devatn kto rj % pur jyehakramd aham // HV_62.82 // tv ca satyamaya jtv $ satyea satyavikramam & satyenopetya dev vai % yojayanti ripukaye // HV_62.83 // so 'rjuno nma me putra $ pitus te bhaginsuta & iha sauhdat ytu % bhtv sahacara pur // HV_62.84 // tasya te yudhyata ka $ svasthne 'tha ghe 'pi v & vohavy pugaveneva % dh sarv raavhin // HV_62.85 // kase vinihate ka $ tvay bhvyarthadarin & abhitas tan mahadyuddha % bhaviyati mahkitm // HV_62.86 // tatra te nvrm $ atimnuakarmam & vijayasyrjuno bhokt % yaas tva tu yokyase // HV_62.87 // etan me ka krtsnyena $ kartum arhasi bhëitam & yady aha te sur caiva % satya ca priyam acyuta // HV_62.88 // akrasya vacana rutv $ ko govindat gata & prtena manas yukta % prativkya jagda ha // HV_62.89 // prto 'smi darand eva $ tava akra acpate & yat tvaybhihita ceda % na kicit parihsyate // HV_62.90 // jnmi bhavato bhva $ jnmy arjunasabhavam & jne pitvas datt % por vasumatpate // HV_62.91 // yudhihira ca jnmi $ kumra dharmanirmitam & bhmasena ca jnmi % vyo satnaj tanum // HV_62.92 // [k: After 92, T4 ins.: :k] ngyutasamapram $ aneksuramardanam | *HV_62.92*729 | avibhy sdhu jnmi $ sa putradvaya ubham & nakula sahadeva ca % mdry kukibhavv ubhau // HV_62.93 // knna cpi jnmi $ savitu prathama sutam & pitvasari kara vai % prasta stat gatam // HV_62.94 // dhrtarër ca me sarve $ vidit yuddhakkia & [k: After 95ab, V2,B1 ins.: :k] duryodhanamukh akra $ kaurav mahbal | *HV_62.95ab*730 | por uparama caiva % paniniptajam // HV_62.95 // tad gaccha tridiva akra $ sukhya tridivaukasm & nrjunasya ripu kacin % mamgre prabhaviyati // HV_62.96 // arjunrthe ca tn sarvn $ pavn akatn yudhi & kunty nirytayiymi % nivtte bhrate mdhe // HV_62.97 // yac ca vakyati m akra $ tanjas tava so 'rjuna & bhtyavat tat kariymi % tava snehena yantrita // HV_62.98 // satyasadhasya tac chrutv $ priya prtasya bhëitam & [k: After 99ab D6,S ins.: :k] praamya devadevasya $ mrdhn akra padmbujam | *HV_62.99ab*731 | kasya skt tridiva % jagma tridaevara // HV_62.99 // [k: After 99 D6,T2,G,M4 ins.: :k] etad khynam yuy $ puya ppapranam | *HV_62.99*732:1 | parjanyaprtijanakam $ avagrahanivrakam | *HV_62.99*732:2 | sarvasaukhyapriyakara $ devaguhyam anuttamam | *HV_62.99*732:3 | [h: HV (CE) ch. 63, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} gate akre tata ka $ pjyamno vrajaukasai & govardhanadhara rmn % vivea vrajam eva ha // HV_63.1 // ta sma vddhbhinandanti $ jtaya ca sahoit & dhany smo 'nught smas % tvaddhtena nagena ha // HV_63.2 // gvo varabhayt tr $ vaya tr mahbhayt & tava prasdd govinda % devatulya mahdyute // HV_63.3 // amnui karmi $ tava payma gopate & dhraensya ailasya % vidmas tv kam avyayam // HV_63.4 // kas tva bhavasi rudr $ marut v mahbala & vasn v kimartha ca % vasudeva pit tava // HV_63.5 // vane ca blakrŬ te $ janma csmsu garhitam & ka divy ca te ce % akitni mansi na // HV_63.6 // kimartha gopaveea $ ramase 'smsu garhitam & lokaplopama caiva % gs tva ki parirakasi // HV_63.7 // devo v dnavo v tvam $ yako gandharva eva v & asmka bndhavo jto % yo 'si so 'si namo 'stu te // HV_63.8 // [k: After 8, D6,S ins.: :k] namo 'stu ka keti $ namo goplabandhave | *HV_63.8*733:1 | namo blya goptre ca $ gopaveya bndhava || *HV_63.8*733:2 | namas te iusihya $ namo bhdharadhrie | *HV_63.8*733:3 | devytha varihya $ yakya ca namo nama || *HV_63.8*733:4 | namas te nandaputrya $ yaody sutya ca | *HV_63.8*733:5 | ko bhavn ka ca v deva $ kimartha no 'bhirakasi | *HV_63.8*733:6 | kenacid yadi kryea $ vasasi*iha yadcchay & vaya* tava*anug sarve % bhavanta* araa* gat // HV_63.9 // gopn* vacana* rutv $ ka padmanibhekaa & pratyuvca smita* ktv % jtn sarvn samgatn // HV_63.10 // yath manyanti m sarve $ bhavanto bhmavikram & tathha nvagantavya % svajtyo 'smi bndhava // HV_63.11 // yadi tv avaya rotavya $ kla sapratiplyatm & tato bhavanta royanti % m ca drakyanti tattvata // HV_63.12 // yady aha bhavat lghyo $ bndhavo devasaprabha & parijnena ki kryam % yady eo 'nugraho mama // HV_63.13 // evam ukts tu te gop $ vasudevasutena vai & baddhamaun dia sarve % bhejire pihitnan // HV_63.14 // kas tu yauvana dv $ nii candramaso navam & radn nin ca % mana cakre rati prati // HV_63.15 // sa karūgargsu $ vrajarathysu vryavn & v jtarg % yuddhni samayojayat // HV_63.16 // gopl ca balodagrn $ yodhaym sa vryavn & vane sa vro g caiva % jagrha grhavad vibhu // HV_63.17 // yuvatyo gopakany ca $ rtrau saklya klavit & kaioraka mnayna % saha tbhir mumoda ha // HV_63.18 // ts tasya vadana knta $ knt gopastriyo nii & pibanti nayankepair % g gata aina yath // HV_63.19 // haritlrdraptena $ kaueyena ca bhsvat & bhadravastrea vasita % ka kntataro 'bhavat // HV_63.20 // sa baddhgadaniryha $ citray vanamlay & obhamno hi govinda % obhaym sa ta vrajam // HV_63.21 // namo dmodaryeti $ gopakanys tadbruvan & vicitra carita ghoe % dv tat tasya bhsvata // HV_63.22 // [k: After 22, D6,S ins.: :k] namas te ka gopeti $ prasda prabhaveti ca | *HV_63.22*734 | ts ta payodharottnair $ urobhi samapŬayan & bhrmitkai ca vadanair % nirkante vargan // HV_63.23 // t vryamn pitbhir $ bhrtbhir mtbhis tath & ka gopgan rtrau % mgayanti ratipriy // HV_63.24 // ts tu paktkt sarv* $ ramayanti manoramam & gyantya kacarita* % dvadvao gopakanyak // HV_63.25 // kallnukriya $ kapraihiteka & kasya gatigminyas % taruyas t vargan // HV_63.26 // vaneu tlahastgrai $ kuayantyas tathpar & cerur vai carita tasya % kasya vrajayoita // HV_63.27 // ts tasya ntya gta ca $ vilsasmitavkitam & mudit cnukurvantya % krŬanti vrajayoita // HV_63.28 // bhvanipannamadhura $ gyantyas t vargan & vraja gat sukha cerur % dmodaraparya // HV_63.29 // [k: For 29cd, D2 subst.: :k] cerur dmodarapar $ sukha nryo vraja gat | *HV_63.29*735 | karūapsudigdhgyas $ t kam anuvavrire & ramayantyo yath nga % sapramod kareava // HV_63.30 // tam any bhvavikacair $ netrai prahasitnan & pibanty atpt vanit % ka kamgeka // HV_63.31 // mukham asypar vkya $ tit gopakanyak & ratyantaragat rtrau % pibanti ratillas // HV_63.32 // hheti kurvatas tasya $ prahs t vargan & jaghur nist v % smn dmodareritm // HV_63.33 // ts grathitasmant $ raticintkulkt & cru visrasire ke % kucgre gopayoitm // HV_63.34 // [k: D6,T,G,M4,G(ed.) ins. after 34; M1-3 subst. for 33-34: :k] atha dmodara kcij $ jagrha ratillasa || *HV_63.34*736:1 | eva gopgan ka $ ramayanti manoram | *HV_63.34*736:2 | alakt sumadhura $ gyantyo madhuvihval || *HV_63.34*736:3 | ko 'pi madhuraktko $ gopn haravardhana | *HV_63.34*736:4 | papau ts mukha viur $ ghrayan netraapadam || *HV_63.34*736:5 | apar vsas ghya $ cucumbe gopakanyakm | *HV_63.34*736:6 | lilige 'tha kcit tu $ ko madavilocana || *HV_63.34*736:7 | anyay saha govinda $ ete llvidhnavit | *HV_63.34*736:8 | anyasy vsas ghya $ dv cru papau mukham | *HV_63.34*736:9 | any lilekha govindo $ nakhai tai ca keava || *HV_63.34*736:10 | any ca kee saghya $ mukham unnamya llay | *HV_63.34*736:11 | lilige 'tha govindo $ gopaveatiraskta || *HV_63.34*736:12 | ek saghya satyajya $ kcid anym avsjat | *HV_63.34*736:13 | payanty ramaym sa $ kcid anym arramat || *HV_63.34*736:14 | hya kcid devea $ kcid anym arramat | *HV_63.34*736:15 | t puna sahas ghya $ tatsamakam arramat || *HV_63.34*736:16 | t ca gopya svabhart ca $ satyajya harim eva ha | *HV_63.34*736:17 | ayam eva hi no jyeha $ reha ceti vargan | *HV_63.34*736:18 | ke ca devadevee $ para bhva samyayu | *HV_63.34*736:19 | eva sa ko gopn $ cakravlair alakta & radūu sacandrsu % nisu mumude sukh // HV_63.35 // [h: HV (CE) ch. 64, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} pradordhe kadcit tu $ ke ratiparyae & trsayan samado gohn % aria pratyadyata // HV_64.1 // nirvgrameghbhas $ tkaӭgo'rkalocana & kuratkgracaraa % kla kla ivpara // HV_64.2 // lelihna sanipea $ jihvayauhau puna puna & garvitviddhalgla % kahinaskandhabandhana // HV_64.3 // kakudodagranirma $ pramd duratikrama & aknmtropaliptgo % gavm udvejano bham // HV_64.4 // mahkai sthlamukho $ dhajnur mahodara & vivalgitagatir % lambat kahacarma // HV_64.5 // gavroheu capalas $ tarughtakitnana & yuddhasajavigro % dviadvabhasdana // HV_64.6 // ario nma hi gavm $ ario drukti & daityo vabharpea % gohn viparidhvati // HV_64.7 // ptayno gav garbhn $ dpto gacchaty anrtavam & bhajamna ca capalo % g sapracacra ha // HV_64.8 // ӭgapraharao raudra $ praharan gou durmada & goheu na rati lebhe % vin yuddha sa gova // HV_64.9 // [k: 9 After 9, K1.2,D2-4 ins.: :k] kasyacit tv atha klasya $ sa va keavgrata | *HV_64.9*737:1 | jagma balodragro $ vaivasvatavae sthita | *HV_64.9*737:2 | [k: K1,D2-4 cont.; K3.4,,V,B,Dns,D1.5.6,T,G,M4 ins. after 9: :k] sa tatra gs tu prasabha $ bdhamno madotkaa | *HV_64.9*738 | etasminn eva kle tu $ gav kasampag & trsaymsa dutm % vaivasvata pathe sthita // HV_64.10 // sendranir ivmbhodo $ nardamno mahva & cakra nirva goha % nirvatsaiupugavam // HV_64.11 // [k: V2,B1,D4,T2,G1,M ins. after 11; D6,T1,G2.3.5 after the second occurrence of 11cd: :k] tam rd abhidhvanta $ nardamna mahvam | *HV_64.11*739 | tlaabdena ta ka $ sihandai ca mohayan & abhyadhvata govindo % daitya vabharpiam // HV_64.12 // sa ka govo dv $ halglalocana & ruitas talaabdena % yuddhkk nanarda ha // HV_64.13 // tam patantam udvttam $ dv vabhadnavam & tasmt sthnn na vyacalat % ko girir ivcala // HV_64.14 // va kakayor di $ praidhya dhtnana & kasya nidhankk % tram abhyutpapta ha // HV_64.15 // tam patanta pramukhe $ pratijagrha durdharam & ka käjananibha % va prati vopama // HV_64.16 // sa sasaktas tu kena $ veeva mahva & mumoca vaktraja phena % nastato 'tha sa abdavat // HV_64.17 // tv anyonyv aruddhgau $ yuddhe kavv ubhau & rejatur meghasamaye % sasaktv iva toyadau // HV_64.18 // tasya darpabala hatv $ ktv ӭgntare padam & apŬayad ariasya % kaha klinnam ivmbaram // HV_64.19 // ӭga csya puna savyam $ utpya yamadaavat & tenaiva prharad vaktre % sa mamra bha hata // HV_64.20 // vibhinnaӭgo bhagnsyo $ bhagnaskandha ca dnava & papta rudhirodgr % smbudhra ivmbuda // HV_64.21 // govindena hata dv $ dpta vabhadnavam & sdhu sdhv iti bhtni % tatkarmsybhituuvu // HV_64.22 // sa copendro va hatv $ kntavaktro nimukhe & aravindbhanayana % punar eva rarja ha // HV_64.23 // te 'pi govttaya sarve $ ka kamalalocanam & upscakrire h % svarge akram ivmar // HV_24 // [h: HV (CE) ch. 65, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} ka vrajagata rutv $ vardhamnam ivnalam & udvegam agamat kasa % akamnas tato bhayam // HV_65.1 // ptany haty ca $ kliye ca parjite & dhenuke pralaya nte % pralambe ca niptite // HV_65.2 // dhte govardhane caiva $ viphale akrasane & gou trtsu ca tath % sphayena karma // HV_65.3 // kakudmini hate 'rie $ gopeu muditeu ca & dyamne vine ca % sanike mahbhaye // HV_65.4 // karaena ca vkbhy $ blenblakarma & acintya karma tac chrutv % vardhamneu atruu // HV_65.5 // prptriam ivtmna $ mene sa mathurevara & visajendriyabhttm % gatsupratimo 'bhavat // HV_65.6 // tato jtn samnyya $ pitara cograsana & nii stimitamkym % mathury jandhipa // HV_65.7 // vasudeva ca devbha $ kahva chya ydavam & satyaka druka caiva % kahvvarajam eva ca // HV_65.8 // bhoja vaitaraa caiva $ vikadru ca mahbalam & bhayesakha ca rjna % vipthu ca pthuriyam // HV_65.9 // babhru dnapati caiva $ ktavarmam eva ca & bhritejasam akobhya % bhriravasam eva ca // HV_65.10 // etn sa ydavn sarvn $ bhëya ӭuteti ca & ugrasenasuto rj % provca mathurevara // HV_65.11 // bhavanta sarvakryaj $ sarvastravirad & nyyavttntakuals % trivargasya pravartak // HV_65.12 // kartavyn ca kartro $ lokasya vibudhopam & parvat iva nikamp % vtte mahati tasthua // HV_65.13 // [k: For 13cd, K,2.3,V1.3,B,D(except D6),T3.4 subst.: :k] tasthivso mahvtte $ nikamp iva parvat | *HV_65.13*740 | adambhavttaya sarve $ gurukarmasu codyat & rjamantradhar sarve % sarve dhanui prag // HV_65.14 // yaapradp lokn $ vedrthn vivakava & ram nisargaj % varn kramaprag // HV_65.15 // pravaktra suniyat $ netro nayadarina & bhettra pararër % trtra ararthinm // HV_65.16 // evam akatacritrai $ rmadbhir uditoditai & dyaur api anught syd % bhavadbhi ki punar mah // HV_65.17 // m iva vo vtta $ prabhvo marutm iva & rudrm iva va krodho % dptir agirasm iva // HV_65.18 // vyvartamna sumahad $ bhavadbhi khytakrtibhi & dhta yadukula vrair % bhtala parvatair iva // HV_65.19 // eva bhavatsu yukteu $ mama cittnuvartiu & vardhamno mamnartho % bhavadbhi kim upekita // HV_65.20 // ea ka iti khyto $ nandagopasuto vraje & vardhamna ivmbhodo % mla na parikntati // HV_65.21 // anamtyasya nyasya $ crndhasya mamaiva tu & kran nandagopasya % sa suto gopito ghe // HV_65.22 // upekita iva vydhi $ pryama ivmbuda & nadanmegha ivonte % sa durtm vivardhate // HV_65.23 // tasya nha gati jne $ na yoga na paryaam & nandagopasya bhavane % jtasydbhutakarmaa // HV_65.24 // ki tadbhta samutpanna $ devpatya na vidmahe & atidevair amnuyai % karmabhi so 'numyate // HV_65.25 // ptan akun blye $ iun stanapyin & stanapnepsun pt % prai saha dursad // HV_65.26 // [k: D6,T1.2,G2-5,M2.4,G ins. after 26 ein; G1 ins. after 25: :k] tathaiva tena blena $ pdguhena llay | *HV_65.26*741:1 | ayane vai aynena $ akaa parivartitam || *HV_65.26*741:2 | tath blena balin $ ane jtau bhattarau | *HV_65.26*741:3 | samlaviapau bhagnau $ sahajau yamalrjunau | *HV_65.26*741:4 | yamuny hrade nga $ kliyo damitas tath & rastalacaro nta % kaendarana hradt \ nandagopasuto yoga # ktv ca punar utthita // HV_65.27 // dhenukas tlaikhart $ ptito jvita vin & [k: After 28, D6,S (except T3.4) ins.: :k] tasygrajo mahvryo $ balabhadro durtmavn | *HV_65.28*742 | pralamba ya mdhe dev % na ekur abhivkitum \ blena muinaikena # sa hata prkto yath // HV_65.29 // vsavasyotsava bhaktv $ vara vsavaroajam & nirjala gokula ktv % dhto govardhano giri // HV_65.30 // hatas tv ario balavn $ viӭga ca kto vraje & [k: D6,T1,G2.3.5,M ins. after 31ab; T2,G1.4 after 30: :k] kena v nararpea $ akyo govardhano giri | *HV_65.31ab*743:1 | uddhartu govraje satya $ na jne 'py adbhuta tata || *HV_65.31ab*743:2 | idam atyadbhuta sarva $ vara vsavanirmitam | *HV_65.31ab*743:3 | nivrita saptadina $ kim ata param adbhutam | *HV_65.31ab*743:4 | ablo blyam sthya % ramate blallay // HV_65.31 // prabandha karmam ea $ tasya govrajavsina & sanika bhaya caiva % keino mama ca dhruvam // HV_65.32 // bhtaprva ca me mtyu $ sa nna prvadaihika & yuddhakk hi sa yath % tihatva mamgrata // HV_65.33 // kva ca gopatvam aubha $ mnuya mtyudurbalam & kva ca devaprabhvena % krŬitavya vraje mama // HV_65.34 // aho ncena vapu $ cchdayitvtmano vapu & ko 'py ea ramate deva % manastha ivnala // HV_65.35 // [k: After 35, D5 ins.: :k] aho ydavareh vai $ kathayantu samhit | *HV_65.35*744 | [k: While D6,T1.2,GM1-3 ins. after 35: :k] idam apy apara manye $ rotavya yadupugav | *HV_65.35*745:1 | yath mama tath yya $ jntha sakala vaca | *HV_65.35*745:2 | ryate hi pur viu $ sur krantare & vmanena tu rpea % jahra pthivm imm // HV_65.36 // [k: After 36, D6,T1.2,G1-3.5,M,G ins.: :k] devarjya tu tad $ dattavn kila keava | *HV_65.36*746 | ktv kesario rpa $ viun prabhaviun & hato hirayakaipur % dnavn pitmaha // HV_65.37 // [k: G(ed.) cont. after *746; D6,T1.2,G,M ins. after 37: :k] hatv tu dnava sakhye $ rjna ktavn hari | *HV_65.37*747 | acintya rpam sthya $ vetaailasya mrdhani & bhavena cyvit daity % pur tat tripura ghnat // HV_65.38 // plito guruputrea $ bhrgavo 'girasena vai & praviya csur mym % anvi cakra ha // HV_65.39 // ananta vato deva $ sahasravadano 'vyaya & vrha rpam sthya % ujjahrravn mahm // HV_65.40 // [k: After 40, D6,S (except T3.4) ins.: :k] sabhdharavanm urv $ akrya pradadau hari | *HV_65.40*748 | amte nirmite prva $ viu strrpam sthita & surm asur ca % yuddha cakre sudruam // HV_65.41 // amtrthe pur cpi $ devadaityasamgame & dadhra mandara viur % akpra iti ruti // HV_65.42 // [k: N (except 1) TG1.3-5,M4 ins. after 42; G2 after 41ab: :k] vapur vmanam sthya $ nindanya pur vapu | *HV_65.42*749:1 | tribhi kramais tu trlokä $ jahra tridivlayam | *HV_65.42*749:2 | caturdh tejaso bhga $ ktv darathe ghe & sa eva rmasajo vai % rvaa vyaasat tad // HV_65.43 // [k: After 43, D6,S (except T3.4) ins.: :k] sa eva bhagavn viur $ bhtv bhrgavanandana | *HV_65.43*750:1 | paravadhane tena $ jaghna ktavryajam || *HV_65.43*750:2 | trisaptaktva pthiv $ hatv katriyapugavn | *HV_65.43*750:3 | hayamedhe tad yaje $ kyapya dadau kila | *HV_65.43*750:4 | evam ea nikty vai $ tattadrpam upgata & sdhayaty tmana krya % surm arthasiddhaye // HV_65.44 // tad ea nna viur v $ akro v marut vara & matsdhanepsay prpto % nrado m yad uktavn // HV_65.45 // atra me akate buddhir $ vasudeva prati prabho & asya buddhivieea % vaya ktarat gat // HV_65.46 // aha hi khavgavane $ nradena samgata & dvitya sa hi m vipra % punar evbravd vaca // HV_65.47 // yat tvaynuhito yatna $ kasa garbhakte mahn & vasudevena te rtrau % karma tad viphalktam // HV_65.48 // drik y tvay rtrau $ ily kasa ptit & t yaodsut viddhi % ka ca vasudevajam // HV_65.49 // rtrau vyvartitv etau $ garbhau tava vadhya vai & vasudevena sadhya % mitrarpea atru // HV_65.50 // s tu kany yaody $ vindhye parvatasattame & hatv umbhaniumbhau dvau % dnavau nagacriau // HV_65.51 // ktbhiek varad $ bhtasaghanievit & arcyate dasyubhir ghorair % mahpaubalipriy // HV_65.52 // surpiitaprbhy $ kumbhbhym upaobhit & mayrgadacitrai ca % barhabhrai ca bhƫit // HV_65.53 // dptakukuasanda $ vana vyasanditam & chgaythai ca sapram % aviruddhai ca pakibhi // HV_65.54 // sihavyghravarh $ ndena pratinditam & vkagambhranibia % kntrai sarvato vtam // HV_65.55 // divyabhgracamarair $ darai ca vibhƫitam & devatryanindai ca % ataa pratinditam \ sthna tasy nage vindhye # nirmita svena tejas // HV_65.56 // rip trsajanan $ nitya tatra manorame & vasate paramaprt % daivatair api pjit // HV_65.57 // yas tv aya nandagopasya $ ka ity ucyate suta & atra me nrada prha % sumahat karma kraam // HV_65.58 // dvityo vasudevd vai $ vsudevo bhaviyati & sa hi te sahajo mtyur % bndhava ca bhaviyati // HV_65.59 // sa eva vsudevo vai $ vasudevasuto bal & bndhavo dharmato mahya % hdayenntako ripu // HV_65.60 // yath hi vyaso mrdhni $ padbhy yasyaiva tihati & netre tudati tasyaiva % vaktremiagddhin // HV_65.61 // vasudevas tathaivya $ saputra sahabndhava & cchinatti mama mlni % bhukte ca mama prvata // HV_65.62 // bhrahatypi satry $ govadha strvadho 'pi v & na ktaghnasya loko 'sti % bndhavasya vieata // HV_65.63 // patitnugata mrga $ nievaty acirea sa & ya ktaghno 'nubandhena % prti vahati drum // HV_65.64 // narakdhyuita panth $ gantavyas tena drua & appe ppahdayo % ya ppam anutihati // HV_65.65 // [k: After 65, D6,T1.2,G1-3.5,M1.2 ins.: :k] sa yti naraka ghora $ punarvttidurlabham | *HV_65.65*751 | aha v svajana lghya $ sa v lghyatara suta & niyamair guruvttena % tvay bndhavakmyay // HV_65.66 // hastin kalahe ghore $ vadham cchanti vrudha & yuddhavyuparame te tu % sahnanti mahvane // HV_65.67 // bndhavnm api tath $ bhedakle samutthite & vadhyate yo 'ntaraprepsu % svajano yti vikriym // HV_65.68 // kalis tva hi vinya $ may puo vijnat & [k: After 69ab, T1.2,G,M1-3 ins.: :k] gaccha gaccha yathkma $ vasudeva nardhama || *HV_65.69ab*752:1 | tad datta kpaa pia $ yad datta tava jnat | *HV_65.69ab*752:2 | tac chvabhyo yadi datta syc $ chreyo mama bhaviyati | *HV_65.69ab*752:3 | vasudeva kulasysya % yad virodhayase bham \ amar vairala ca # sad ppamati aha // HV_65.69 // sthne yadukula mƬha $ ocanya tvay ktam & vasudeva vthvddha % yan may tva puraskta // HV_65.70 // vetena iras vddho $ naiva varaat bhavet & yasya buddhi pariat % sa vai vddhatamo nm // HV_65.71 // [k: After 71, Bom., Poona eds. ins.: :k] na tena vddho bhavati $ yensya palita ira | *HV_65.71*753 | tva tu karkaala ca $ buddhy ca na bahuruta & kevala vayas vddho % yath aradi toyada // HV_65.72 // ki ca tva sdhu jnūe $ vasudeva vthmate & hate kase mama suto % mathur playiyati // HV_65.73 // chinnas tva vthvddha $ mithy hy eva vicritam & jijviur na sa hy asti % yo hi tihen mamgrata // HV_65.74 // prahartukmo vivaste $ yas tva svasthena cetas & tat te pratikariymi % putrayos tava payata // HV_65.75 // na me vddhavadha kacid $ dvijastrvadha eva v & ktaprva kariye v % vieea tu bndhave // HV_65.76 // iha tva jtasavddho $ mama pitr vivardhita & pitvasur me bhart ca % yadn prathamo guru // HV_65.77 // kule mahati vikhyta $ prathite cakravartinm & gurvartha pjita sadbhir % yadubhir dharmabuddhibhi // HV_65.78 // ki kariymahe sarve $ satsu vaktavyat gat & yadn ythamukhyasya % yasya te vttam dam // HV_65.79 // madvadho v jayo vtha $ vasudevasya durayai & satsu ysyanti puru % yadnm avaguhit // HV_65.80 // tvay hi madvadhopya $ tarkaynena vai mdhe & avivsya kta karma % vcy ca yadava kt // HV_65.81 // amya vairam utpanna $ mama kasya cobhayo & ntim ekatare nti % gate ysyanti ydav // HV_65.82 // [k: After 82, D6,S (except T3,T4 ins.: :k] tiha v gaccha v mƬha $ yathea mama prvata || *HV_65.82*754:1 | hantu svajanam udvtta $ so 'ya yadukulodvaha | *HV_65.82*754:2 | m bhd aya parvdo $ loke ydavasattam | *HV_65.82*754:3 | anyath vadhayogyo 'si $ ntra kry vicra | *HV_65.82*754:4 | gacchatv aya dnapati $ kipram nayitu vrajt & nandagopa ca gop ca % karadn mama sant // HV_65.83 // vcya ca nandagopo vai $ karam dya vrikam & ghram gaccha nagara % gopai sarvai samanvita // HV_65.84 // kasakaraau caiva $ vasudevasutv ubhau & draum icchati vai kasa % sabhtya sapurohita // HV_65.85 // etau yuddhavidau rage $ klanirmayodhinau & dhapratikt caiva % ӭomi vyyatodyamau // HV_65.86 // asmkam api mallau dvau $ sajjau jayadhtotsavau & tbhy saha niyotsyete % tau yuddhakualv ubhau // HV_65.87 // draavyau ca mayvaya $ blau tv amaropamau & pitvasu sutau mukhyau % vrajavsau vanecarau // HV_65.88 // vaktavya ca vraje tasmin $ sampe vrajavsinm & rj dhanurmaha nma % krayiyati vai sukh // HV_65.89 // sanike vrajs tatra $ nivasantu yathsukham & janasymantritasyrthe % yath syt sarvam avyayam // HV_65.90 // payasa sarpia caiva $ dadhno dadhyuttarsya ca & yathkmapradnya % bhojydhirayaya ca // HV_65.91 // akrra gaccha ghra tva $ tv naya mamjay & sakaraa ca ka ca % drau kauthala hi me // HV_65.92 // tbhym gamane prti $ par mama kt bhavet & dv tu tau mahvryau % tad vidhsymi yad dhitam // HV_65.93 // syn nma vkya rutvaiva $ mama tau paribhëitam & na gacchet yathkla % nigrhyv api tau mama // HV_65.94 // sntvam eva tu bleu $ pradhna prathamo naya & madhureaiva tau mandau % svayam evnayu vai // HV_65.95 // akrra kuru me prtim $ et paramadurlabhm & yadi v nopajapto 'si % vasudevena suvrata // HV_65.96 // [k: After 96, N (except 1), T1-3,G,M4, ins.: :k] tath kartavyam etad dhi $ yath tv gamiyata | *HV_65.96*755 | [k: T1.2,G1.4.5,M4 cont.; D6,G2.3 ins. after 95; M1-3 ins. after 93 ab: :k] ity uktv virarmaiva $ kasa sa madhurevara | *HV_65.96*756 | evam kruyamnas tu $ vasudevo vaspama & sgarkram tmna % niprakampam adhrayat // HV_65.97 // vkalyais tìyamnas tu $ kasendrghadarin & kam manasi sadhyya % nottara pratyabhëata // HV_65.98 // ye tu ta dadus tatra $ kipyamam anekaa & dhig dhig ity asakt te vai % anair cur avmukh // HV_65.99 // akrras tu mahtej $ jnan divyena caku & jalam dveva tita % preita prtimn abht // HV_65.100 // [k: After 100, D6,T1.2,G,M,G(ed.) ins.: :k] paymi devadevea $ akhacakragaddharam | *HV_65.100*757:1 | yogin yogagamya tam $ vara sakalevaram || *HV_65.100*757:2 | paymi bla govinda $ gopaveavibhƫitam | *HV_65.100*757:3 | sakaraasahya ta $ padmapatranibhekaam || *HV_65.100*757:4 | adya me saphala janma $ do yena may hari || *HV_65.100*757:5 | mayrgadacitrga $ tumbavvimiritam | *HV_65.100*757:6 | drakymi lokantha ta $ gopstanavillasam || *HV_65.100*757:7 | yadi m caku samyak $ prtiyuktena payati | *HV_65.100*757:8 | tadn saphala janma $ mama ta payato harim || *HV_65.100*757:9 | ya dv munaya sarve $ viramante tapobalt | *HV_65.100*757:10 | sa m vakyati kicit tu $ vacana vgvid vara || *HV_65.100*757:11 | eva vicintya manas $ gantu ghrataro 'bhavat | *HV_65.100*757:12 | tasminn eva muhrte tu $ mathury sa niryayau & prtimn puarkka % drau dnapati svayam // HV_65.101 // [h: HV (CE) ch. 66, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} kipta yaduva dv $ sarve te yadupugav & nipŬya ravan hastair % menire ta gatyuam // HV_66.1 // andhas tv anvignaman $ dhairyd avikta vaca & provca vadat reha % samst kasam ojas // HV_66.2 // alghyo me mata putra $ tavya vkparirama & ayukto garhita sadbhir % bndhaveu vieata // HV_66.3 // aydavo yadi bhavä $ ӭu tvad yad ucyate & na hi tv ydav vra % balt kurvanti ydavam // HV_66.4 // alghy vaya putra $ ye tvam anusit & ikvkuvaajo rj % vinivtta svavaakt // HV_66.5 // bhojo v ydavo vsi $ kaso vsi yath tath & sahaja te iras tta % ja muo 'pi v bhava // HV_66.6 // ugrasenas tv aya ocyo $ yo 'smka kulapsana & durjtyena yena tvam % do janita suta // HV_66.7 // na ctmano gus tta $ pravadanti manūia & pareokt gu gauya % ynti vedrtasamit // HV_66.8 // pthivy yaduvao 'ya $ nindanyo mahkitm & bla kulntakn mƬho % ye tvam anusit // HV_66.9 // sdhus tvam ebhir vkyai ca $ tvay sdhv iti bhëitai & na vc sdhita kryam % tm ca vivta kta // HV_66.10 // guror anavaliptasya $ mnyasya mahatm api & kepaa ka ubha manyed % dvijasyeva vadha ktam // HV_66.11 // mny caivbhigamy ca $ vddhs tta yathgraya & krodho hi te pradahel % lokn antargatn api // HV_66.12 // budhena tta dntena $ nityam abhyucchrittman & dharmasya gatir anvey % matsyasya gatir apsv iva // HV_66.13 // kevala tva tu garvea $ vddhn agnisamn iha & vc dunoi marmaghny % amantrokt yathhuti // HV_66.14 // vasudeva ca putrrthe $ yadi tva parigarhase & tatra mithypralpa te % nindmi kpaa vaca // HV_66.15 // drue 'pi pit putre $ naiva druat vrajet & [k: For 16ab, 1 subst.: :k] druo 'pi pitu putra $ ka putre drua pit | *HV_66.16ab*758 | putrrthe hy pada ka % pitara prpnuvanti hi // HV_66.16 // [k: For 16cd, T1,G2,M1-3 subst.: :k] putrs te hy pada kat $ pitara trayanti tu | *HV_66.16*759 | chdito vasudevena $ yadi putra ius tad & manyase yady akartavya % pcchasva pitara svakam // HV_66.17 // garhat vasudeva ca $ yaduvaa ca nindat & tvay ydavaputr % vairaja viam arjitam // HV_66.18 // akartavya yadi kta $ vasudevena putrajam & kimartham ugrasenena % ius tva na vinita // HV_66.19 // pun nmno narakt putro $ yasmt trt pitn sad & tasmd bruvanti putreti % putra dharmavido jan // HV_66.20 // [k: After 20, D6,T1.2,G,M,G(ed.) ins.: :k] pitr putras tu gopta cet $ ko doo vada spratam | *HV_66.20*760:1 | rakitas tava pitrsi $ kimartha vada blia || *HV_66.20*760:2 | anena tava vkyena $ atravo ydav kt | *HV_66.20*760:3 | jty hi ydava ka $ sa ca sakarao yuv & tva cpi vidhtas tbhy % jtavairea cetas // HV_66.21 // uddhtnha sarve $ yadn hdayni vai & vasudeve tvay kipte % vsudeve ca kopite // HV_66.22 // ke ca bhavato dved $ vasudevavigarhat & [k: After 23ab, D6,T1.2,G1-3.5,M,G(ed.) ins.: :k] tyakymahe vaya sarve $ bhavanta yadi sdhava | *HV_66.23ab*761:1 | asanto vayam evtra $ loke khyt nardhama || *HV_66.23ab*761:2 | yadi sakt parityaktu $ putra tv sprata vayam | *HV_66.23ab*761:3 | sarvn asmn parityajya $ gacchasti na saaya | *HV_66.23ab*761:4 | asanti hmni bhaya % nimittny aubhni te // HV_66.23 // sarp darana tvra $ svapnn ca nikaye & pury vaidhavyaasni % kraair anummahe // HV_66.24 // ea ghoro graha svtm $ ullikhan khe gabhastibhi & vakram agraka cakre % vyharanti khara dvij // HV_66.25 // [k: N (except 1) T1-3 ins. after 25; T4 after 65.46a: :k] budhena pacim sadhy $ vypt ghorea tejas | *HV_66.25*762:1 | vaivnarapathe ukro hy $ aticra cacra ha || *HV_66.25*762:2 | ketun dhmaketos tu $ nakatri trayodaa | *HV_66.25*762:3 | bharaydni bhinnni $ nnuyanti nikaram | *HV_66.25*762:4 | iv mann nikramya $ nivsgravari & ubhe sadhye pur ghor % paryeti bahu vat // HV_66.26 // ulk nirghtandena $ papta dharatale & calaty aparvai mah % gir ikhari ca // HV_66.27 // prksadhy parighagras t $ bhbhir badhnti bhskaram & pratiloma ca ynty ete % vyharanto mgadvij // HV_66.28 // grasta svarbhnun sryo $ div naktam ajyata & dhmotptair dio vypt % ukanisamhat // HV_66.29 // prasravanti ghan rakta $ sanistanayitnava & calit devat sthnt % tyajanti vihag nagn // HV_66.30 // yni rjavinya $ daivaj kathayanti hi & tni sarvi paymo % nimittny aubhni vai // HV_66.31 // tva cpi svajanadve $ rjadharmaparmukha & animittgatakrodha % sanikabhayo hy asi // HV_66.32 // yas tva devopama vddha $ vasudevam dhtavratam & moht kipasi durbuddhe % kutas te ntir tmana // HV_66.33 // tvadgato yo hi na snehas $ ta tyajmo 'dya vai vayam & ahita svasya vaasya % na tv vayam upsmahe // HV_66.34 // sa hi dnapatir dhanyo $ yo drakyati vanegatam & puarkapalka % kam akliakriam // HV_66.35 // [k: After 35 D6,S (except T3.4,)G(ed.) ins.: :k] bla cblasadvttam $ vara sakalevaram | *HV_66.35*763:1 | yogidhyeya saddya $ santa sadasadtmakam || *HV_66.35*763:2 | yo hi drakyati ta ka $ tasmai bhyo namo nama || *HV_66.35*763:3 | dynm dyam di ca $ sakala nikala hari | *HV_66.35*763:4 | yo hi drakyati ta deva $ tasmai bhyo namo nama || *HV_66.35*763:5 | vayam eva nirnands $ vay gupt yata sad | *HV_66.35*763:6 | ye tvam varo 'dhanyas $ te nti kuto rati | *HV_66.35*763:7 | chinnamlo hy aya vao $ yadn tvatkte kta & ko jtn samnyya % sa sadhna kariyati // HV_66.36 // kntam eva tadnena $ vasudevena dhmat & klasapakvavijno % brhi tva yad yad icchasi // HV_66.37 // mahya tu rocate kasa $ vasudevasahyavn & gaccha kasya nilaya % prtis te tena rocatm // HV_66.38 // [k: After 38, 1,K,,V,B,Dn,Ds,D1-5,T.3.4 ins. the colophon. While D6,S (except T3.4),G(ed.) ins.: :k] anyath tu gati kasa $ tava nstti nicaya | *HV_66.38*764 | andhakasya vaca rutv $ kasa saraktalocana & kicid apy abruvan krodhd % vivea sva niveanam // HV_66.39 // te ca sarve yathvema $ ydav rutavistar & jagmur vigatasakalp % kasavaiktaasina // HV_66.40 // [h: HV (CE) ch. 67, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} akrro 'pi yathjapta $ kadaranallasa & jagma rathamukhyena % manasas tulyagmin // HV_67.1 // kasypi nimittni $ ubhny agagatni vai & pittulyena asanti % bndhavena samgamam // HV_67.2 // prg eva ca narendrea $ mthureaugrasenin & keina preito dto % vadhyopendrakrat // HV_67.3 // sa tu dtavaca rutv $ ke kleakaro nm & vndvanagato gopn % bdhate sma dursada // HV_67.4 // mnua msam anna $ kruddho duaparkrama & durdnto vjidaityo 'sau % karoti kadana mahat // HV_67.5 // nighnan g vai sagopl $ gav piitabhojana & durdama kmacr ca % kesar niravagraha // HV_67.6 // tadaraya manbha $ nm asthibhir vtam & yatrste sa hi dutm % ke turagadnava // HV_67.7 // khurair drayate bhmim $ vegenrujate drumn & heitai spardhate vyum % plutair laghyate nabha // HV_67.8 // atipravddho matta ca $ duvo vanagocara & kampitasao raudra % kasasya caritnuga // HV_67.9 // iria tadvana sarva $ tena saudsakarma & kta turagadaityena % sarvn gopä jighsat // HV_67.10 // tena duapracrea $ dƫita tadvana mahat & na nbhir godhanair vpi % sevyate vanavttibhi // HV_67.11 // nisapta kta panths $ tena tadviayraya & madc calitavttena % nmsny anat bham // HV_67.12 // nabdnusara kruddha $ sa kadcid dingame & jagma ghoasavsa % codita kladharma // HV_67.13 // ta dv dudruvur gop $ striya ca iubhi saha & krandamn jaganntham % ka ntham uprit // HV_67.14 // ts ruditaabdena $ gopn kranditena ca & dattvbhaya tu ko vai % keina so 'bhidudruve // HV_67.15 // ke cbhyudyata grva $ prakadaanekaa & heamo javodagro % govindbhimukho yayau // HV_67.16 // tam patanta saprekya $ keina hayadnavam & pratyujjagma govindas % toyada aina yath // HV_67.17 // keinas tu tam abhye $ dv kam avasthitam & manuyabuddhayo gop % kam cur hitauia // HV_67.18 // [k: After 18, V2 ins.: :k] ka ka mahbho $ jtn nandivardhana | *HV_67.18*765:1 | jagatm abhayado 'si tva $ tryasvsmn vieata | *HV_67.18*765:2 | ka tta na khalv ea $ sahas te haydhama & upasarpyo bhavn bla % ppa caia dursada // HV_67.19 // ea kasasya sahaja $ pras tta bahicara & uttama ca hayendr % dnavo 'pratimo yudhi // HV_67.20 // trsana parasainyn $ turag mahbala & svadhya sarvasattvn % prathama ppakarmam // HV_67.21 // gopn tadvaca rutv $ vadat madhusdana & kein saha yuddhya % mati cakre 'risdana // HV_67.22 // tata savya dakia ca $ maalni paribhraman & padbhym ubhbhy sa haya % krodhenrujate drumn // HV_67.23 // mukhe lambasae csya $ skandhadee ghanvte & valayo 'bhrataragbh % susruvu krodhaja jalam // HV_67.24 // sa phena vaktraja caiva $ vavara rajasvtam & himakle yath vyomni % nhram iva candram // HV_67.25 // govindam aravindka $ heitograkarai & sa phenair gtranirgrai % prokaymsa sarvata // HV_67.26 // khuroddharaamuktena $ madhurakodapun & rajas sa haya ka % cakrruamrdhajam // HV_67.27 // plutavalgitapdas tu $ takamo dhar khurai & dantn nirdaamnas tu % ke kam updravat // HV_67.28 // sa sasaktas tu kena $ ke turagasattama & purvbhy carabhy vai % ka vakasy atìayat // HV_67.29 // puna puna ca sa bal $ prhiot prvata khurn & [k: After 30ab N (except 1,1,D2.6),T3 ins.: :k] kasya dnavo ghora $ prahram amitaujasa | *HV_67.30ab*766 | vaktrea csya ghorea % tkadaryudhena vai \ adaad bhuvivara # kasya ruito haya // HV_67.30 // sa lambakesarasaa $ kena saha sagata & rarja ke meghena % sasakta kha ivumn // HV_67.31 // ura csyoras hantum $ iyea balavn haya & vegena vsudevasya % krodhd dviguavikrama // HV_67.32 // tasyotsiktasya balavn $ ko 'py amitavikrama & bhum bhogina ktv % mukhe kruddha samdadhat // HV_67.33 // sa ta bhum aakto vai $ khditu bhoktum eva v & [k: After 34ab, D6,T1.2,G1-3.5,M,G(ed.) ins.: :k] punar bhogina bhu $ tadvaktragatam ajas | *HV_67.34ab*767:1 | ka prasraymsa $ llay dnava hasan | *HV_67.34ab*767:2 | daanair mlanirmuktai % saphena rudhira vaman // HV_67.34 // vipitbhym ohbhym $ kabhy vidalkta & aki vikte cakre % viste muktabandhane // HV_67.35 // nirastahanur via $ oitsrvilekaa & utkaro naacets tu % sa ke bahvaceata // HV_67.36 // utpatya csakt pdai $ saknmtra samutsjan & svinnrdralom rntas tu % niryatnacarao 'bhavat // HV_67.37 // keivaktravilagnas tu $ kabhur aobhata & vybhugna iva gharmnte % candrrdhakiraair ghana // HV_67.38 // ke ca kasasakta $ rntagtro vyarocata & prabhtvanata candra % rnto merum ivrita // HV_67.39 // tasya kabhujoddht $ keino daan mukht & [k: For 40ab M1-3 subst.: :k] keino vaktranirdht $ vividh daan bhuvi | *HV_67.40ab*768 | petu aradi nistoy % sitbhrvayav iva // HV_67.40 // [k: 1,K1.3,V1.2,B,D,T,G,M4 ins. after 40; 2,V3 ins. lines 1-2 after 37 and lines 3-8 after 36: :k] sa tu ke bha rnta $ kenkliakarma | *HV_67.40*769:1 | svabhuja svyata ktv $ pito balavat tad || *HV_67.40*769:2 | sa pito bhujenjau $ kena viktnana | *HV_67.40*769:3 | ke nadan mahnda $ dnavo vyathitas tad || *HV_67.40*769:4 | vighramna srastgo $ mukhd rudhiram udvaman | *HV_67.40*769:5 | bha vyagktavapur $ nikttrdha ivcala || *HV_67.40*769:6 | vyditsyo mahraudra $ so 'sura kabhun | *HV_67.40*769:7 | nipapta yath ktto $ ngo hi dvidalkta | *HV_67.40*769:8 | [k: After line 4, 1 ins.: :k] sa paptu vegena $ bhujymena pita | *HV_67.40*769A | bhun kttadehasya $ keino rpam babhau & paor iva mahghora % nihatasya pinkin // HV_67.41 // [k: For 41cd, 1 subst.: :k] drobhy msaprbhy $ pinkibhavane yath | *HV_67.41*770 | dvipdaphapucchrdhe $ sravaaikkinsike & keinas te dvidh bhte % dve ardhe rejatu kitau // HV_67.42 // [k: After 42, D6,S(except T3.4),G(ed.) ins.: :k] vajrea vinikttrdhau $ parvatv iva bhtale | *HV_67.42*771 | keidantakata cpi $ kasya uubhe bhuja & vddhas tla ivraye % gajendradaankita // HV_67.43 // ta hatv keina yuddhe $ kalpayitv ca bhgaa & ka padmapalko % hasas tatraiva tasthivn // HV_67.44 // ta hata keina dv $ gop gopastriya ca t & babhvur mudit sarve % hatavighn hataklam // HV_67.45 // dmodara ca rmantam $ yathsthna yathvaya & abhyanandan priyair vkyai % pjayanta puna puna // HV_67.46 // aho tta kta karma $ hato 'ya lokakaaka & daitya kiticara ka % hayarpa samsthita // HV_67.47 // kta vndvana kema $ sevya sarvanpakim & ghnat ppam ima tta % keina hayam have // HV_67.48 // hat no bahavo gop $ gvo vats ca vatsal & naike cnye janapad % hatnena durtman // HV_67.49 // ea savartaka kartum $ udyata kila ppakt & nloka nirnara ktv % cartukmo yathsukham // HV_67.50 // naitasya pramukhe sthtu $ kacic chakto jijviu & api devasamheu % ki puna pthivtale // HV_67.51 // [k: After 51, S(except T3.4) ins.: :k] eva te tuuvur gop $ ka kamalalocanam | *HV_67.51*772 | athhntarhito vipro $ nrada khagamo muni & prto 'smi vio devea % ka keti csakt // HV_67.52 // [k: After 52, D6,S,G(ed.) ins.: :k] namas tubhya jaganntha $ devadeva janrdana | *HV_67.52*773:1 | namas tubhya namas tubhya $ akhacakragaddhara || *HV_67.52*773:2 | namas te jnarpya $ keavya ca cakrie | *HV_67.52*773:3 | nama dyya bjya $ nirguya gutmane || *HV_67.52*773:4 | nama sahasrairase $ tv nato 'smi janrdana | *HV_67.52*773:5 | nammi lokantha tv $ namas te devarpie || *HV_67.52*773:6 | namas te 'stu hkea $ phi na sarvato hare | *HV_67.52*773:7 | iti stutv jaganntha $ punar evbravd vaca | *HV_67.52*773:8 | yad ida dukara karma $ kta keijighsay & tvayy eva kevala yuktam % tridive tryambake 'pi v // HV_67.53 // aha yuddhotsukas tta $ tarpitenntartman & ida narahaya yuddham % daru svargd ihgata // HV_67.54 // ptannidhandni $ karmi tava davn & aha tv anena govinda % karma paritoita // HV_67.55 // hayasysya mahendro 'pi $ bibheti balasdana & kurvasya vapur ghoram % keino duacetasa // HV_67.56 // yat tvay pito dvaidha $ bhujenyataparva & eo 'sya mtyur antya % vihito vivayonin // HV_67.57 // yasmt tvay hata ke $ tasmn macchsana ӭu & keavo nma nmn tva % khyto loke bhaviyasi // HV_67.58 // svasty astu bhavato loke $ sdhaymy aham uga & ktyaea ca te krya % aktas tvam asi mciram // HV_67.59 // tvayi kryntaragate $ nar iva divaukasa & viambayanta krŬanti % ll tvadbalam rit // HV_67.60 // abhye vartate klo $ bhratasyhavodadhe & hastaprptni yuddhni % rj tridivagminm // HV_67.61 // panthna odhit vyomni $ vimnrohiordhvag & avak vibhajyante % akraloke mahkitm // HV_67.62 // ugrasenasute nte $ padasthe tvayi keava & abhitas tan mahadyuddha % bhaviyati mahkitm // HV_67.63 // tv cpratimakarma $ sarayiyanti prthiv & bhedakle narendr % pakagrho bhaviyasi // HV_67.64 // tvayi rjsanasthe hi $ rjar vahati prabho & riya tyakyanti rjnas % tvatprabhvn na saaya // HV_67.65 // ea me ka sadea $ rutibhi khytim eyasi & devatn divisthn % jagata ca jagatpate // HV_67.66 // da me bhavata karma $ da csi may prabho & kase bhya sameymi % site sdhaymy aham // HV_67.67 // [k: After 67, D6,S(except T3.4) ins.: :k] bahunpi kim uktena $ phi viprn yathsukham | *HV_67.67*774:1 | jnmi tv mahbho $ devnm api daivatam | *HV_67.67*774:2 | [k: D6,T1.2,G,M4 cont.; K,2.3,V,B,Dn,Ds,D1-5,T3.4 ins. after 67: :k] {vaiapyana uvca} evam uktv tu sa tad $ nrada kha jagma ha | *HV_67.68*775 | nradasya vaca rutv $ devasagtayogina & [k: After 68ab K1.2.4,1,D5,M4 ins.: :k] tatheti sa sambhëya $ punar gopn samsadat | *HV_67.68ab*776 | gopn ka samsdya % vrajam eva vivea ha // HV_67.68 // [h: HV (CE) ch. 68, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} athsta gacchati tad $ mandaramau divkare & sadhyraktatale vyomni % ake pumaale // HV_68.1 // nŬastheu vihageu $ satsu prduktgniu & ūat tama savtsu % diku sarvsu sarvata // HV_68.2 // ghovseu supteu $ vantūu ivsu ca & naktacareu heu % piitm iakkiu // HV_68.3 // akragopphvaymode $ pradoe 'bhyatas kare & sadhymaym iva guh % sapravie divkare // HV_68.4 // adhirayaavely $ prpty ghamedhinm & vanyair vaikhnasair mantrair % hyamne hutane // HV_68.5 // upvttsu vai gou $ duhyamnsu ca vraje & asakd vyharantūu % baddhavatssu dhenuu // HV_68.6 // prakradmankeu $ gs tathaivhvayatsu ca & sanindeu gopeu % klyamne ca godhane // HV_68.7 // karūeu praklpteu $ dpyamneu sarvaa & këhabhrnataskandhair % gopair abhygatais tath // HV_68.8 // kicid abhyutthite some $ mandaramau virjati & ūad vighamny % rajany divase gate // HV_68.9 // prpte dinavyuparame $ pravtte kaadmukhe & bhskare tejasi gate % saumye tejasy upasthite // HV_68.10 // agnihotrkule kle $ saumyendau pratyupasthite & agnūomtmake sadhau % vartamne jaganmaye // HV_68.11 // pacimengnin dpte $ prveottaravarcas & dagdhdrisade vyomni % kicit trgakule // HV_68.12 // vayobhir vsaubhatm $ bandhubhi ca samgamam & asadbhi syandanenu % prpto dnapatir vrajam // HV_68.13 // praviann eva papraccha $ snidhya keavasya sa & rauhieyasya ckrro % nandagopasya csakt // HV_68.14 // [k: After 14 D4 ins. (BhP 10,38.25-27): :k] padni tasykhilalokapla+ | *HV_68.14*777:1 |* kirajumalapdareo | *HV_68.14*777:2 |* dadara gohe kitikautukni | *HV_68.14*777:3 |* vilakitny abjayavkudyai || *HV_68.14*777:4 |* taddaranhldavivddhasabhrama | *HV_68.14*777:5 |* premordhvaromrukalkulekaa | *HV_68.14*777:6 |* rathd avaskandya sa tev aceata | *HV_68.14*777:7 |* prabhor amny aghrirajsy aho iti || *HV_68.14*777:8 |* dehabhtm iyn artho $ hitv dambha bhiya ucam | *HV_68.14*777:9 | saded yo harer liga+ $ +daranaravadibhi | *HV_68.14*777:10 | [k: On the other hand, D6,T1.2,G,M ins. after 14: :k] tato nivedito gopair $ ida tad iti ydava | *HV_68.14*778 | sa nandagopasya gha $ vsya vasudopama & avaruhya tato ynt % pravivea mahbala // HV_68.15 // [k: After 15, 2.3,V,B,Dn,Ds1(marg.)2,D3-5,T1.2,G,M4 ins.: :k] haraprena vaktrea $ srunetrea caiva hi | *HV_68.15*779 | praviann eva ca dvri $ dadardohane gavm & vatsamadhye sthita ka % savatsam iva govam // HV_68.16 // sa ta harapartena $ vacas gadgadena vai & [k: After 17ab D6,T1.2,G,M,G(ed.) ins.: :k] netrbhy ydavo vium $ kula samudaikata || *HV_68.17ab*780:1 | acintayat tadkrro $ loke matsado na hi | *HV_68.17ab*780:2 | ya ena lokantha ta $ sakala davn aham || *HV_68.17ab*780:3 | nryaam aysa $ sthlt sthlatara harim || *HV_68.17ab*780:4 | ko 'ya matsado loke $ davn yo 'ham varam | *HV_68.17ab*780:5 | ehi keava tteti % pravyharata dharmavit // HV_68.17 // uttnayina dv $ punar dv riy vtam & avyaktayuvana kam % akrra praaase ha // HV_68.18 // aya sa puarkka $ sihardlavikrama & saprajalameghbha % parvatapravarkti // HV_68.19 // mdhev adharayena $ sarvatsena vakas & dviannidhanadakbhy % bhujbhy sdhu bhƫita // HV_68.20 // mrtimn sarahasytm $ jagato 'gryasya bhjanam & gopaveadharo viur % udagrgratanruha // HV_68.21 // kiraläcchanenpi $ iras cchatravarcas & kualottamayogybhy % ravabhy vibhƫita // HV_68.22 // hrrhea ca pnena $ suvistrena vakas & dvbhy bhujbhy drghbhy % vttbhym upaobhita // HV_68.23 // strsahasropacaryea $ vapu manmathgnin & pte vasno vasane % so 'ya viu santana // HV_68.24 // dharayrayabhtbhy $ carabhym aridama & trailokykrntibhtbhy % bhuvi padbhym avasthita // HV_68.25 // rucirgrakara csya $ cakrocita ivekyate & dvitya udyata caiva % gadsayogam icchati // HV_68.26 // avatro bhavyeha $ prathama padam tmana & obhate 'dya bhuvi rehas % tridan dhuradhara // HV_68.27 // aya bhaviye do vai $ bhaviyakualair budhai & goplo ydava vaa % ka vistrayiyati // HV_68.28 // tejas csya yadava $ atao 'tha sahasraa & vaam prayiyanti % ogh iva mahravam // HV_68.29 // asyeda sane sarva $ jagat sthsyati vatam & nihatmitrasmanta % sphta ktayuge yath // HV_68.30 // ayam sthya vasudh $ sthpayitv jagadvae & rj bhaviyaty upari % na ca rj bhaviyati // HV_68.31 // nna tribhi kramair jitv $ yathnena kta prabhu & pur puradaro rj % devatn triviape // HV_68.32 // tathaiva vasudh jitv $ jitaprv tribhi kramai & sthpayiyati rjnam % ugrasena na saaya // HV_68.33 // pramavairagdho 'ya $ pranai ca bahubhi ruta & brhmaair brahmavdai ca % puro 'ya hi gyate // HV_68.34 // sphayo hi lokasya $ bhaviyati ca keava & tath hy asyotthit buddhir % mnuyam upasevitum // HV_68.35 // aha tv asydya vasati $ pjayiye yathvidhi & viutva manas caiva % pjayiymi mantravat // HV_68.36 // [k: For 36cd 1 subst.: :k] viu tv pjayiymi $ manas caiva mantravn | *HV_68.36*781 | yac ca jtiparijna $ prdurbhva ca vai nu & amnua vedmi caina % ye cnye divyacakua // HV_68.37 // [k: After 37 D6,T1.2,G1-3.5,M,G(ed.) ins.: :k] stoye deva jaganntha $ vrha vmana harim | *HV_68.37*782:1 | nammi puarkka $ naranryaktim | *HV_68.37*782:2 | nammi vmana viu $ trailokykrntapauruam | *HV_68.37*782:3 | so 'ha kena vai rtrau $ samantrya vidittman & sahnena gamiymi % savrajo yadi masyate // HV_68.38 // eva bahuvidha ka $ dv hetvarthakraai & vivea nandagopasya % kena saha sasadam // HV_68.39 // [h: HV (CE) ch. 69, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} sa nandagopasya gha $ pravia sahakeava & gopavddhn samnya % provcmitadakia // HV_69.1 // ka caivbravt prto $ rauhieyena sagatam & va pur mathur tta % gamiyma ivya vai // HV_69.2 // ysyanti ca vraj sarve $ sagokulaparigrah & kasjay samucita % karam dya vrikam // HV_69.3 // [k: After 3, 2.3,V2,B1.2,Ds,D4,T3.4 ins.: :k] vaya caiva pragantro $ ratham sthya sagat | *HV_69.3*783 | samddhas tasya kasasya $ bhaviyati dhanurmaha & ta drakyatha samddha ca % svajana ca sameyatha // HV_69.4 // pitara vasudeva ca $ satata dukhabhjanam & dna putravadharnta % yuvm atha sameyatha // HV_69.5 // satata pŬyamna ca $ kasenubhabuddhin & dante oita vddha % dukhai ithilat gatam // HV_69.6 // kasasya ca bhayt trasta $ bhavadbhy ca vinktam & dahyamna div rtrau % sotkahenntartman // HV_69.7 // t ca drakymi govinda $ putrair amditastanm & devak devasak % sidant vihataprabhm // HV_69.8 // putraokena uyant $ tvaddaranaparyam & viyogaokasatapt % vivatsm iva saurabhm // HV_69.9 // upapluteka nitya $ nitya malinavsasam & svarbhnuvadanagrast % akasya prabhm iva // HV_69.10 // tvaddaranapar nitya $ tavgamanakkim & tvatpravttena okena % sdant vai tapasvinm // HV_69.11 // tvatpralpev akual $ tvay blye viyojitm & arpaj tava vibho % vaktrasysyenduvarcasa // HV_69.12 // yadi tv janayitv s $ kliyate ka devak & apatyrtho nu kas tasy % vara hy evnapatyat // HV_69.13 // eka oko hi nrm $ aputr vidhyate & saputr tv aphale putre % dhik prajtena tapyate // HV_69.14 // tva tu akrasama putro $ yasys tvatsado guai & parem apy abhayado % na s ocitum arhati // HV_69.15 // vddhau tavmbpitarau $ parabhtyatvam gatau & tvatkte bhartsyamnau tau % kasendrghadarin // HV_69.16 // yadi te devak mny $ pthivvtmadhri & t okasalile magnm % uttrayitum arhasi // HV_69.17 // ta ca vddha priyasuta $ vasudeva mahbalam & putrayogena sayojya % ka dharmam avpsyasi // HV_69.18 // yath nga sudurvtto $ damino yamunhrade & vipula ca dhta ailo % yath vai bhdharas tvay // HV_69.19 // darpodvtta ca balavn $ ario viniptita & paraprahara ke % dutm ca hatas tvay // HV_69.20 // etenaiva prayatnena $ vddhv uddhtya dukhitau & yath dharmam avpnoi % tat ka paricintyatm // HV_69.21 // nirbhartsyamno yair da $ pit te ka sasadi & te sarve cakrur ari % netrair dukhnvit bham // HV_69.22 // [k: After 22 D6,T1.2,G1-3.5,M,G(ed.) ins.: :k] andhena kicid uktvaiva $ kaso nirbhartsita kila | *HV_69.22*784 | garbhvakartandni $ dukhni subahni s & mt te devak ka % kasasya sahate 'va // HV_69.23 // mtpitbhy sarvea $ jtena nibhtena vai & a vai pratikartavya % yathyogam udhtam // HV_69.24 // eva te kurvata ka $ mtpitror anugraham & parityajet tau oka % syc ca dharmas tavtula // HV_69.25 // [k: After 25, T3 ins.: :k] dharmas te vipulo 'nanto $ bhaviyati na saaya | *HV_69.25*785 | kas tu viditrtho vai $ tam hmitadakiam & bìham ity eva tejasv % na ca cukrodha keava // HV_69.26 // te ca gop samgamya $ nandagopapurogam & akrravacana rutv % sacelu kasasant // HV_69.27 // gamanya ca te sajj $ babhvur vrajavsina & sajja copyana ktv % gopavddh pratasthire // HV_69.28 // kara cnauha sarpir $ mahi copanyikn & yathsra yathytham % upanya payo ghtam // HV_69.29 // ta sajjayitv kasasya $ kara copyanni ca & te sarve gopapatayo % gamanyopatasthire // HV_69.30 // akrrasya kathbhis tu $ saha kena jgrata & rauhieyattyasya % s ni vyatyavartata // HV_69.31 // [h: HV (CE) ch. 70, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} tata prabhte vimale $ pakivyhrasakule & naikare ramijle % kaadkayasahte // HV_70.1 // nabhasy aruasatre $ paryaste jyotimaale & pratyƫapavansrai % kledite dharatale // HV_70.2 // kkrsu trsu $ suptanipratibhsu ca & naiam antardadhe rpam % udagacchad divkara \ tu ntakirao # niprabha samapadyata // HV_70.3 // [k: After 3, N T1.3.4 G2 M4 ins.: :k] eko nayate rpam $ eko vardhayate vapu | *HV_70.3*786 | gobhi samavakrsu $ vrajaniryabhmiu & manthvartanapreu % gargareu nadatsu ca // HV_70.4 // dmabhir yamyamneu $ vatseu tarueu ca & gopair pryameu % ghoarathysu sarvaa // HV_70.5 // tatraiva guruka bha $ sakaropita bahu & tvarit phata ktv % jagmu syandanavhan // HV_70.6 // ko 'tha rauhieya ca $ sa caivmitadakia & trayo rathagat jagmus % trilokapatayo yath // HV_70.7 // athha kam akrro $ yamuntram rita & syandana tta rakasva % yatna ca kuru vjiu // HV_70.8 // hayebhyo yavasa dattv $ hayabhe rathe tath & pragìha yatnam sthya % kaa tta pratkatm // HV_70.9 // yamuny hrade hy asmin $ toymi bhujagevaram & divyair bhgavatair mantrai % sarvalokaprabhu yata // HV_70.10 // [k: After 10, V2.3,B,D(except D1),T1.3.4,M4 ins.: :k] guhya bhgavata deva $ sarvalokasya bhvanam | *HV_70.10*787 | rmatsvastikamrdhna $ praamiymi bhoginam & sahasrairasa devam % ananta nlavsasam // HV_70.11 // dharmadevasya tasysyd $ yad via prabhaviyati & sarva tad amtaprakhyam % aiymy amaro yath // HV_70.12 // svastikyatana dv $ dvijihva rvibhƫitam & samjas tatra sarp % ntyartha vai bhaviyati // HV_70.13 // st m samudkantau $ bhavantau sagatv ubhau & nivtto bhujagendrasya % yvad asmi hradottamt // HV_70.14 // tam ha ka saho $ gaccha dharmiha mciram & v khalu na aktau svas % tvay hnv ihsitum // HV_70.15 // [k: After 15, D6,T2,G,M1.2.4 ins.: :k] evam uktas tu kena $ praamya manas harim | *HV_70.15*788 | sa hrade yamunys tu $ mamajjmitadakia & rastale sa dade % sarpalokam ima yath // HV_70.16 // [k: For 16cd, D5 subst.: :k] rastale hradnta ca $ darangamana yath | *HV_70.16*789 | tasya madhye sahasrsyam $ hematlocchritadhvajam & lgalsaktahastgram % musalpritodaram // HV_70.17 // asitmbarasavtam $ pura purnanam & kualaikadhara mattam % suptam amburuhekaam // HV_70,18 // bhogodarsane ubhre $ svena dehena kalpite & svsna svastikbhy ca % varbhy ca mahdharam // HV_70.19 // kicit savypavttena $ maulin hemaclin & jtarpamayai padmair % mlay cchannavakasam // HV_70.20 // raktacandanadigdhgam $ drghabhum aridamam & padmanbha sitbhrbham % bhbhir jvalitatejasam // HV_70.21 // dadara bhogin ntham $ sthitam ekravevaram & pjyamna dvijihvendrair % vsukipramukhai prabhum // HV_70.22 // kambalvatarau ngau $ tau cmaradharv ubhau & avjayet ta devam % dharmsanagata prabhum // HV_70.23 // tasybhysagato bhti $ vsuki pannagevara & vto 'nyai sacivai sarpai % karkoakapurasarai // HV_70.24 // ta ghaai käcanair divyai $ pakajacchannamrdhajam & rjna snpaymsu % sntam ekravmbubhi // HV_70.25 // tasyotsage ghanaymam $ rvatscchditodaram & [k: After 26a, T4 ins.: :k] koikandarpasundaram | *HV_70.26a*790:1 |* dakivartasusnigdha- | *HV_70.26a*790:2 |* [k: After 26ab, D6,T1.2,G,M4,G(ed.) ins.: :k] sahasraubhanmnam $ arkacandrekaadyutim | *HV_70.26ab*791 | ptmbaradhara viu % spavia dadara ha // HV_70.26 // sna caiva somena $ tulyasahanana prabhum & sakaraam ivsna % ta divya viara vin // HV_70.27 // sa ka tatra sahas $ vyhartum upacakrame & tasya sastambhaymsa % vkya ka svatejas // HV_70.28 // [k: After 28, D6,S(except T3.4),G(ed.) ins.: :k] sa ca bhgavatair mantrair $ arcayitv gaddharam | *HV_70.28*792:1 | stutv ca devam na $ varada bhaktavatsalam | *HV_70.28*792:2 | tmna ktaktynm $ agresaram amasta sa | *HV_70.28*792:3 | so 'nubhya bhujagn $ ta bhgavatam avyayam & udatihat punas toyd % vismito 'mitadakia // HV_70.29 // sa tau rathasthv sinau $ tatraiva balakeavau & udkamv anyonya % dadardbhutarpiau // HV_70.30 // athmajjat punas tatra $ tadkrra kuthalt & ijyate yatra deva sa % nlavs santana // HV_70.31 // tathaivsnam utsage $ sahasrsyadharasya vai & dadara kam akrra % pjyamna yathvidhi // HV_70.32 // bhya ca sahasotthya $ ta mantra manas vahan & ratha tenaiva mrgea % jagmmitadakia // HV_70.33 // tam ha keavo ha $ sthitam akrram gatam & kda ngalokasya % vtta bhgavate hrade // HV_70.34 // cira tu bhavat kla $ vykepea vilambitam & manye da tvaycarya % hdaya te yathcalam // HV_70.35 // pratyuvca sa ta kam $ carya bhavat vin & ki bhaviyati lokeu % careu sthvareu ca // HV_70.36 // tatrcarya may da $ yat ka bhuvi durlabham & tad ihpi yath tatra % paymi ca ramni ca // HV_70.37 // sagata csmi loknm $ caryeeha rpi & ata paratara ka % ncarya draum utsahe // HV_70.38 // [k: After 38, T1,G2.3,M ins.: :k] ko vya triu lokeu $ vismaya bhavat vin | *HV_70.38*793 | [k: T1,G2.3,M cont.; D6,T2,G1.4.5,G(ed.) ins. after 38: :k] nama sarvtmane tubhya $ vismayya jagatpate | *HV_70.38*794:1 | namo 'stu devadevea $ tubhya sarvtmane nama | *HV_70.38*794:2 | namo 'stu viave tubhyam $ ameyya jagatpate || *HV_70.38*794:3 | ki vnena jaganntha $ ktaktyo 'smi spratam | *HV_70.38*794:4 | ktyaea sad vio $ kim utsjasi spratam | *HV_70.38*794:5 | tad gaccha gamiyma $ kasarjapur prabho & yvann sta vrajaty ea % divasnte divkara // HV_70.39 // [h: HV (CE) ch. 71, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} te tu yuktv rathavara $ sarva evmitaujasa & [k: After 1ab, all Mss. (except 1,1,M1-3) ins.: :k] kena sahit prpts $ tath sakaraena ca | *HV_71.1ab*795 | [k: 2.3 V1.2 B D2-6 T2-4 cont.: :k] asasda pur rasy $ mathur kasaplitm | *HV_71.1ab*796 | viviu ppradhn vai % kle raktadivkare // HV_71.1 // tau tu svabhavana vrau $ kasakarav ubhau & praveitau buddhimat % akrrerkatejas // HV_71.2 // tv ha varavargau $ bhto dnapatis tad & tyaktavy tta gamane % vasudevaghe sph // HV_71.3 // yuvayor hi kte vddha $ kasena sa nirasyate & bhartsyate ca div rtrau % neha sthtavyam ity api // HV_71.4 // [k: After 4, all Mss. (except 1,1,M1-3) ins.: :k] tad yuvbhy hi kartavya $ pitrartha sukham uttamam | *HV_71.4*797:1 | yath sukham avpnoti $ tad vai krya hitnvitam | *HV_71.4*797:2 | [k: D2 cont. (=BhP 10,41.11.12ab.13.15-16): :k] nha yuvbhy rahita $ pravekye mathur purm | *HV_71.4*798:1 | tyaktu nrhasi m ntha $ bhakta te bhaktavatsala || *HV_71.4*798:2 | gaccha yma gehn na $ santhn kurv adhokaja | *HV_71.4*798:3 | punhi pdarajas $ ghn no ghamedhinm | *HV_71.4*798:4 | yacchaucennutpyanti $ pitara sgnaya sur || *HV_71.4*798:5 | pas te 'ghryavanejanyas $ trn lokn ucayo 'punan | *HV_71.4*798:6 | irasdhatta y arva $ svaya t sagartmaj || *HV_71.4*798:7 | devadeva jaganntha $ puyaravaakrtana | *HV_71.4*798:8 | yadnm uttamaloka $ nryaa namo 'stu te | *HV_71.4*798:9 | tam uvca tata ko $ ysyvo 'vm atarkitau & prekantau mathur vra % rjamrga ca dhrmika // HV_71.5 // [k: K,,V,B,D,T3.4 ins. after 5; T1,G2-5 after 5ab: :k] tasyaiva tu gha sdho $ gacchvo yadi manyase | *HV_71.5*799 | [k: D2 cont. (=BhP10,41.18]): :k] evam ukto bhagavat $ so 'krro viman iva | *HV_71.5*800:1 | pur pravia kasya $ karmvedya gha yayau | *HV_71.5*800:2 | [k: V2,Dn,D6 cont. after *799; T1.2,G,G(ed.) ins. after 6ab; M1-3 after 5: :k] {vaiapyana uvca} akrro 'pi namasktya $ manas vium avyayam | *HV_71.5*801:1 | jagma kasaprva tu $ prahenntartman | *HV_71.5*801:2 | [k: T1.2,G,M cont.: :k] tau ca devau jagannthau $ balakeavasajitau | *HV_71.5*802 | anuiau ca tau vrau $ prasthitau prekakv ubhau & lnbhym ivotsau % kujarau yuddhakkiau // HV_71.6 // [k: After 6, D6,S(except T3.4) ins.: :k] drak ca tayor mrgam $ anuvavru samantata | *HV_71.6*803 | tau tu mrgagata dv $ rajaka ragakrakam & aycet tatas tni % vssi virajni vai // HV_71.7 // rajaka sa tu tau prha $ yuv kasya vanecarau & rjo vssi yau mrkhau % ycet nirbhayv ubhau // HV_71.8 // aha kasasya vssi $ nndeodbhavni ca & kmargi atao % rajmi vividhni ca // HV_71.9 // yuv kasya vane jtau $ mgai saha vivardhitau & jtargv ida dv % raktam cchdana bahu // HV_71.10 // aho v jvita tyakta $ yau bhavantv ihgatau & mrkhau prktavijnau % vso ycitum arhatha // HV_71.11 // tasmai cukrodha vai ko $ rajakylpamedhase & prptriya mrkhya % sjate vmaya viam // HV_71.12 // talenanikalpena $ sa ta mrdhany atìayat & gatsu sa paptorvy % rajako vyastamastaka // HV_71.13 // ta hata paridevantyo $ bhrys tasya vicukruu & tvarita muktakeya ca % jagmu kasaniveanam // HV_71.14 // [k: After 14, D6,S (except T3.4) ins.: :k] ko 'pi balabhadra ca $ vssy dya sarvata | *HV_71.14*804:1 | paridhya tu tau prva $ obhayet mahmat || *HV_71.14*804:2 | drakebhyas tato dattv $ sulakni mdni ca | *HV_71.14*804:3 | te ca sarve suvasan $ vireju ataas tath || *HV_71.14*804:4 | ei tu tad ko $ vssi subahny api | *HV_71.14*804:5 | cchichcchidya sahas $ ciccheda ca pipea ca || *HV_71.14*804:6 | bhasmasd akarot tasya $ rajakasya niveanam | *HV_71.14*804:7 | tv apy ubhau suvasanau $ jagmatur mlyakrat & [k: After 15ab, V2 ins.: :k] yathyoga yathbhogya $ yathyoga ni[darya] ca | *HV_71.15ab*805 | vth mlypan vai % gandhghrtau dvipv iva // HV_71.15 // guako nma tatrsn $ mlyavtti priyavada & prabhtamlypaavl % lakmvn mlyajvana // HV_71.16 // ta ka lakay vc $ mlyrtham abhisay & dehty uvca tatkla % mlkram aktaram // HV_71.17 // tbhy prto dadau mlya $ prabhta mlyajvana & bhavato svam ida ceti % provca priyadarana // HV_71.18 // prtas tu manas ko $ guakya vara dadau & rs tv matsaray saumya % dhanaughair abhivartsyate // HV_71.19 // sa labdhv varam avyagro $ mlyavttir adhomukha & kasya patito mrdhn % pratijagrha ta varam // HV_71.20 // yakv imv iti tad $ sa mene mlyajvana & sa bha bhayasavigno % nottara pratyapadyata // HV_71.21 // [k: After 21, D6,S (except T3.4),G(ed.) ins.: :k] adypi tasya prabhavo $ vao bhavati ratnavn | *HV_71.21*806:1 | krtimn balavn nitya $ keavena tad kta || *HV_71.21*806:2 | vio prasda sumahn $ sadrakat tadanvayam | *HV_71.21*806:3 | vasudevasutau tau tu $ rjamrgagatv ubhau & kubj dadatur bhya % nulepanabhjanm // HV_71.22 // tm ha ka kubjeti $ kasyedam anulepanam & nayasy ambujapatrki % kipram khytum arhasi // HV_71.23 // s sthitveki bhtv $ pratyuvcmbujekaam & ka jaladagambhra % vidyutkuilagmin // HV_71.24 // rja snnagha ymi $ tad ghnulepanam & [k: After the first occurrence of 25ab, Bom., Poona eds. ins.: :k] dvaiva tvravindka $ vismitsmi varnana | *HV_71.25ab*807 | sthitsmy gaccha bhadra te % hdayasysi me priya // HV_71.25 // kuta cgamyate saumya $ yan m tva nvabudhyase & mahrjasya dayit % niyuktm anulepane // HV_71.26 // tm uvca hasant tu $ ka kubjm avasthitm & [k: For 27ab, K1.2 subst.: :k] tm uvca tata ka $ sairandhr prahasann iva | *HV_71.27ab*808 | [k: After 27ab, G4 ins.: :k] sugandham etad rjrha $ rucira rucirnane | *HV_71.27ab*809 | vayor gtrasada % dyatm anulepanam // HV_71.27 // vaya hi detithayo $ mall prpt varnane & drau dhanurmaha divya % rëra caiva maharddhimat // HV_71.28 // pratyuvctha s ka $ priyo 'si mama darane & [k: After 29ab, D5 (marg.) ins.: :k] tata s praat bhtv $ pradadv anulepanam | *HV_71.29ab*810 | rjrham idam agrya ca % tad ghnulepanam // HV_71.29 // [k: T1,G,M,G(ed.) ins. after 29; T2 after the second occurrence of 29: :k] ko 'tha balabhadra ca $ taddynulepanam | *HV_71.29*811:1 | agni cpy alimpet $ ubha ca susugandhi ca || *HV_71.29*811:2 | mlaytha tad viur $ baddhay bahupupay | *HV_71.29*811:3 | govindo gopati ko $ rarja ktaekhara | *HV_71.29*811:4 | sakarao 'tha balavn $ rarja bahumlay | *HV_71.29*811:5 | tv ubhv anuliptgv $ rdragtrau virejatu & trthagau pakadigdhgau % yamuny yath vau // HV_71.30 // [k: After 30, D6,S(except T3.4),G(ed.) ins.: :k] drak ca tath sarve $ vireju ktaekhar | *HV_71.30*812:1 | vikta bhƫayanto 'pi $ prabhvc chrgadhanvana | *HV_71.30*812:2 | t tu kubj tata ko $ dvyagulengrapin & anai satolaymsa % ko llvidhnavit // HV_71.31 // s tu magnastanayug $ svyatg ucismit & jahsoccai stanata % juyair lat yath // HV_71.32 // praayc cpi ka s $ babhëe mattakin & kva ysyasi may ruddha % knta tiha gha mm // HV_71.33 // tau jtahsv anyonya $ satalkepam avyayau & vkamau prahasitau % kubjy rutavistarau // HV_71.34 // kas tu kubj kmrt $ sasmita visasarja ha & [k: After 35ab, D6,T1.2,G,M,G(ed.)ins.: :k] yathea gamyat bhadre $ nha tdgvidho nara | *HV_71.35ab*813 | tatas tau kubjay muktau % praviau rjasasadam // HV_71.35 // tv ubhau vrajasavddhau $ gopaveavibhƫitau & gƬhacenanau bhtv % praviau rjavema tat // HV_71.36 // dhanul gatau tau tu $ blv apariakitau & himavadvanasabhtau % sihv iva balotkaau // HV_71.37 // didkantau mahat tatra $ dhanur ygabhƫitam & papracchatu ca tau vrv % yudhgrika tad // HV_71.38 // bho kasadhanu pla $ ryatm vayor vaca & katarat tad dhanu saumya % maho 'ya yasya vartate \ ygabhta kasasya # darayasva yadcchasi // HV_71.39 // sa tayor daraymsa $ tad dhanu stambhasanibham & anropyam asabhedya % devair api savsavai // HV_71.40 // tad ghtv tata kas $ tolaymsa vryavn & dorbhy kamalapatrka % prahenntartman // HV_71.41 // tolayitv yathkma $ tad dhanur daityapjitam & ropaymsa bal % nmaymsa csakt // HV_71.42 // namyamna kena $ prakard uragopagam & dvidhbhtam abhn madhye % dhanur ygabhƫitam // HV_71.43 // [k: After 43, D2 ins. (=BhP 10,42.18-22): :k] dhanuo bhajyamnasya $ abda kha rodas dia | *HV_71.43*814:1 | praym sa ya rutv $ kasas trsam upgamat || *HV_71.43*814:2 | tadrakia snucar $ kupit tatyina | *HV_71.43*814:3 | ghtukm vavrur $ ghyat vadhyatm iti || *HV_71.43*814:4 | atha tn durabhipryn $ vilokya balakeavau | *HV_71.43*814:5 | kruddhau dhanvana dya $ akale t ca jaghnatu || *HV_71.43*814:6 | bala ca kasaprahita $ hatv lmukht tata | *HV_71.43*814:7 | nikramya ceratur dptau $ nirkya purasapada || *HV_71.43*814:8 | tayos tad adbhuta vrya $ niamya puravsina | *HV_71.43*814:9 | teja prgalbhyarpa ca $ menire vibudhottamau | *HV_71.43*814:10 | bhaktv tu tad dhanu reha $ kas tvaritavikrama & nicakrma mahvega % sa ca sakarao yuv // HV_71.44 // anuyuktau tatas tau ca $ bhagne dhanui rakibhi & dhanuo bhagandena % vyunirghoakri \ caclntapura sarva # dia caiva puprire // HV_71.45 // [k: After 45, Bom., Poona eds., G(ed.) ins.: :k] nirgamya tv yudhgrj $ jagmatur gopasanidhau || *HV_71.45*815:1 | vegenyudhaplas tu $ gacchan sabhrntamnasa | *HV_71.45*815:2 | sa tv yudhgranaro $ bhtas tvaritavikrama & sampa npater gatv % kkocchvso 'bhyabhëata // HV_71.46 // ryat mama vijpyam $ carya dhanuo ghe & nirvttam asmin kle yaj % jagata sabhramopamam // HV_71.47 // narau kasypi sahitau $ ikhvitatamrdhajau & nlapitmbaradharau % ptavetnulepanau // HV_71.48 // [k: After 48, 2.3,V,B,Ds,D2.4-6,T1.3.4 ins.: :k] tv antapuram ajtau $ praviau kmaveginau | *HV_71.48*816 | devaputropamau vrau $ blv iva hutanau & sthitau dhanurghe saumyau % sahas khd ivgatau \ [k: After 49cd, D3 ins.: :k] saumyau mahasya codyuktv $ gatau puruarabhau | *HV_71.49cd*817 | may dau parivyakta # rucircchdanasrajau // HV_71.49 // tbhym ekas tu padmka $ yma ptmbarasraja & jagrha tad dhanratna % durgraha daivatair api // HV_71.50 // tat sa blo bhadrpa $ bald yantram ivyasam & ropayitv vegena % nmaymsa llay // HV_71.51 // kyama tu tat tena $ viba bhulin & muidee vikjitv % dvidhbhtam abhajyata // HV_71.52 // [k: After 52, K1-3,2.3,V,B,D,S(except M1-3) ins.: :k] tata pracalit bhmir $ naiva bhti ca bhskara | *HV_71.52*818:1 | dhanuo bhagandena $ bhramatva nabahstalam || *HV_71.52*818:2 | tad adbhutam aha dv $ vismaya parama gata | *HV_71.52*818:3 | bhayd bhayadasatr $ tad ihkhytum gata || *HV_71.52*818:4 | na jnmi mahrja $ kau tv amitavikramau | *HV_71.52*818:5 | eka kailsasaka $ eko 'janagiriprabha | *HV_71.52*818:6 | sa tu tac cparatna vai $ bhaktv stambham iva dvipa & nipaptnilagati % snugo 'mitavikrama \ jagma tad dvidh ktv # na jne ko 'py asau npa // HV_71.53 // rutvaiva dhanuo bhaga $ kaso 'py udvignamnasa & visjyyudhapla vai % pravivea ghottamam // HV_71.54 // [h: HV (CE) ch. 72, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} sa cintayitv dhanuo $ bhaga bhojavivardhana & [k: After 1ab, N(except 1,1), S(except r M1-3) ins.: :k] babhva viman rj $ cintayan bhadukhita || *HV_72.1ab*819:1 | katha blo vigatabhr $ avamatya mahbalam | *HV_72.1ab*819:2 | prekamas tu puruair $ dhanur bhaktv vinirgata || *HV_72.1ab*819:3 | yasyrthe drua karma $ ktv lokavigarhitam | *HV_72.1ab*819:4 | pitsvasrtmajn bhta $ aevha upasthitam || *HV_72.1ab*819:5 | daiva puruakrea $ na akyam ativartitum | *HV_72.1ab*819:6 | nradokta ca vacana $ nna mahyam upasthitam || *HV_72.1ab*819:7 | eva rj vicintytha $ nikramya sa ghottamt | *HV_72.1ab*819:8 | prekgra jagmu % macnm avalokaka // HV_72.1 // sa dv sarvaniryukta $ prekgra npottama & ren dhasayuktair % macavair nirantaram // HV_72.2 // sottamgrayuktbhir $ valabhbhir vibhƫitam & kubhi ca pravddhbhir % ekastambhai ca bhƫitam // HV_72.3 // sarvata sraniryukta $ svyata supratihitam & udakpravaasalia % macrohaam uttamam // HV_72.4 // npsanaparikipta $ sacrapathasakulam & channa tad vedikbhi ca % mnavaughabharakamam // HV_72.5 // sa dv bhƫita ragam $ jpayata buddhimn & va sacitr samly ca % sapatks tathaiva ca // HV_72.6 // suvsit vapumanta $ upantottaracchad & kriyant macav ca % valabhvthayas tath // HV_72.7 // akave karūasya $ kalpyant rayo 'vyay & pas taraaobh ca % balaya cnurpata // HV_72.8 // sthpyant sunikht ca $ mahkumbh yathkramam & udabhrasah sarve % sakäcanaghaottar // HV_72.9 // balaya copakalpyant $ kay caiva kumbhaa & prnik ca nimantryant % reya ca sapurogam // HV_72.10 // j ca dey malln $ prekak tathaiva ca & samje macaobh ca % kalpyant spakalpit // HV_72.11 // evam jpya rj sa $ samjavidhim uttamam & samjavn nikramya % vivea sva niveanam // HV_72.12 // hvna tatra sacakre $ tasya malladvayasya vai & crasyprameyasya % muikasya tathaiva ca // HV_72.13 // tau tu mallau mahvryau $ balinau yuddhalinau & kasasyj purasktya % hau viviatus tad // HV_72.14 // tau sampagatau mallau $ dv jagati virutau & uvca kaso npati % sopanysam ida vaca // HV_72.15 // bhavantau mama vikhytau $ mallau vradhvajocitau & pjitau ca yathnyya % satkrrhau vieata // HV_72.16 // tan matto yadi satkra $ smaryate suktni v & kartavya me mahat karma % bhavadbhy svena tejas // HV_72.17 // yv etau mama savddhau $ vraje goplakv ubhau & sakaraa ca ka ca % blv api jitaramau // HV_72.18 // etau ragagatau yuddhe $ yudhyamnau vanecarau & niptn antara ghra % hantavyau ntra saaya // HV_72.19 // blv imau capalakv $ akriyv iti sarvath & nvaj tatra kartavy % kartavyo yatna eva hi // HV_72.20 // tbhy yudhi nirastbhy $ gopbhy ragasanidhau & yat ca tadtve ca % reyo mama bhaviyati // HV_72.21 // npate snehasayuktair $ vacobhir hamnasau & catur yuddhasamattau % mallau cramuikau // HV_72.22 // yady vays tau pramukhe $ sthsyete gopakilbiau & hatv ity avagantavyau % pretarpau tapasvinau // HV_72.23 // yadi v pratiyotsyete $ tv ariapariplutau & vbhy roayuktbhy % pramukhasthau vanaukasau // HV_72.24 // [k: After 24, D6,T1.2,G,M,G(ed.) ins.: :k] hatv tau gou savddhau $ dsyvas tava bhtalam | *HV_72.24*820:1 | vyapaitu te bhaya rjann $ v mallottamau mdhe || *HV_72.24*820:2 | ity uktvspoana cakre $ mattamalladvaya tath | *HV_72.24*820:3 | sihanda ca tac cakre $ bhgolakavidrakam | *HV_72.24*820:4 | eva vgviam utsjya $ tv ubhau mallapugavau & anujtau narendrea % svagha pratijagmatu // HV_72.25 // [h: HV (CE) ch. 73, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} mahmtra tata kaso $ babhëe hastijvinam & hast kuvalaypŬa % samjadvri tihatu // HV_73.1 // balavn madalolka $ capala krodhano nu & dnotkaakaa caa % prativraaroaa // HV_73.2 // sa sacodayitavyas te $ tv uddiya vanaukasau & vasudevasutau ncau % yath syt gatyuau // HV_73.3 // tvay caiva gajendrea $ yadi tau gou jvinau & bhavet ghtitau rage % payeyam aham utkaau // HV_73.4 // tatas tau patitau dv $ vasudeva sabndhava & chinnamlo nirlamba % sabhryo vinaiyati // HV_73.5 // ye ceme ydav mrkh $ sarve kaparya & vinaiyanti chinn % dv ka niptitam // HV_73.6 // etau hatv gajendrea $ mallair v svayam eva v & pur nirydav ktv % vicariymy aha sukh // HV_73.7 // pitpi me parityakto $ yo ydavakulodvaha & e ca me parityakt % ydav kapakia // HV_73.8 // na cham ugrasenena $ jta kila sutrthin & mnuelpavryea % yath mm ha nrada // HV_73.9 // [k: After 9, N(except 1 1) S (except M1-3) ins. a passage given in App. I (No. 14). :k] suymuna nma giri $ mama mt rajasval & prekitu saha s strbhir % gat vanakuthalt // HV_73.10 // s tatra ramayeu $ ruciradrumasnuu & cacra nagaӭgeu % kandareu nadūu ca // HV_73.11 // kinarodgtamadhur $ pratirutynundit & ӭvant kmajananr % vca rotrasukhvah // HV_73.12 // barhin ca viruta $ khagn ca vikjitam & abhkam abhiӭvant % strdharmam abhirocayat // HV_73.13 // etasminn antare vyur $ vanarjivinista & hdya kusumagandhìhyo % vavau manmathabodhana // HV_73.14 // dvirephbhara caiva $ kadamb vyughait & mumucur gandham adhika % satatsramrchit // HV_73.15 // kesar pupavarai ca $ vavu madabodhan & np dp ivbhnti % pupakaakadhria // HV_73.16 // mah navatacchann $ akragopavibhƫit & yauvanastheva vanit % kha dadhrrtava vapu // HV_73.17 // atha saubhapati rmn $ drumilo nma dnava & [k: After 18ab, N(except 1,1),S(except M1-3) ins. App. I (No. 15). :k] ugrasenasya rpea % mtara me pradharayat // HV_73.18 // s patisnigdhahday $ bhvenopasasarpa tam & akit cbhavat pact % tasya gauravadarant // HV_73.19 // s tam hotthit bht $ na tva mama patir dhruvam & ka ca tva viktkro % yensmi malinkt // HV_73.20 // ekapatnvratam ida $ mama sadƫita tvay & patyur me rpam sthya % nca ncena karma // HV_73.21 // ki m vakyanti ruit $ bndhav kulapsanm & jugupsit ca vatsymi % patipakair nirkt // HV_73.22 // dhik tvm dam aknta $ daukula vyutthitendriyam & avivsyam anyuya % paradrbhimaranam // HV_73.23 // sa tm ha prasajjant $ kipta krodhena dnava & aha vai drumilo nma % saubhasya patir rjita // HV_73.24 // ki m kipasi doea $ mƬhe paitamnini & mnua patim ritya % hnavryaparkramam // HV_73.25 // vyabhicrn na duyanti $ striya strmn agarvite & ny hy snn iyat buddhir % mnu vieata // HV_73.26 // ryante hi striyo bahvyo $ vyabhicravyatikramai & prast devasakn % putrn amitavikramn // HV_73.27 // atva tva hi loke 'smin $ patidharmavat sat & uddh kenvidhunvant % bhëase yad yad icchasi // HV_73.28 // kasya tvam iti yac cha $ tvayokto mattakin & kaso nma ripudhva % tava putro bhaviyati // HV_73.29 // s saro punar bhtv $ nindat tasya ta varam & uvca vyathit dev % dnava duavdinam // HV_73.30 // dhik te vtta sudurvtta $ ya sarv nindase striya & santi striyo ncavtt % santi caiva pativrat // HV_73.31 // ys tv ekapatnya ryante $ 'rundhatpramukh striya & dhts tbhis trayo lok % sarve vai kulapsana // HV_73.32 // yas tvay mama putro vai $ datto vttavinana & na me bahumatas tv ea % ӭu cpi yad ucyate // HV_73.33 // utpatsyati pumn nca $ pativae mamvyaya & bhaviyati sa te mtyur % ya ca dattas tvay suta // HV_73.34 // drumilas tv evam uktas tu $ jagmkam eva tu & [k: After 35ab, N(except 1,1), S(except M1-3) ins.: :k] tenaiva rathamukhyena $ divyenpratigmin | *HV_73.35ab*821 | jagma ca pur dn % mt tad ahar eva me // HV_73.35 // [k: After 35, N(except 1,1),S(except M1-3) ins.: :k] mm evam uktv bhagavn $ nrado munisattama | *HV_73.35*822:1 | dpyamnas tapovryt $ skd agnir iva jvalan || *HV_73.35*822:2 | vallak vdyamnas tu $ saptasvaravimrchitm | *HV_73.35*822:3 | gyano lakyavth ca $ jagma brahmao 'ntikam || *HV_73.35*822:4 | ӭuveda mahmtra $ nibodha vacana mama | *HV_73.35*822:5 | tathya cokta nradena $ traiklajena dhmat || *HV_73.35*822:6 | aha balena vryea $ nayena vinayena ca | *HV_73.35*822:7 | prabhveaiva auryea $ tejas vikramea ca || *HV_73.35*822:8 | satyena caiva dnena $ nnyo 'sti sada pumn | *HV_73.35*822:9 | viditv sarvam tmna $ vacana raddadhmy aham | *HV_73.35*822:10 | ketrajo 'ha sutas tv evam $ ugrasenasya hastipa & mtpitbhy satyakta % sthpita svena tejas // HV_73.36 // ubhbhy cpi vidvio $ bndhavai ca vieata & [k: After 37ab K1.2,2.3,D2.3 ins.: :k] tad imau ghtayitv tu $ hastin gopakilbiau | *HV_73.37ab*823 | [k: While D6,T1.2,G,M1-2 ins. after 37ab: :k] badhv ca pitara rjye $ sthito 'smi ca balyas | *HV_73.37ab*824 | etn api haniyami % hatv goplakv ubhau // HV_73.37 // tad gaccha gajam ruhya $ skuaprsatomara & sthiro bhava mahmtra % samjadvri m ciram // HV_73.38 // [k: After 38, Ds1(marg.) ins.: :k] samgatau ca tau dv $ jahi goplakv ubhau | *HV_73.38*825 | [h: HV (CE) ch. 74, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} tasminn ahani nirvtte $ dvitye samupasthite & sakryata mahraga % paurair yuddhadidkubhi // HV_74.1 // [k: After 1, V2,D5 ins.: :k] rjabhir viayntasthai $ pradhnapuruais tata | *HV_74.1*826:1 | nrbhir mthurybhi $ ymbhi saghasasthit || *HV_74.1*826:2 | pnastanbhi kasasya $ tath bilvapayodharai | *HV_74.1*826:3 | aparkhaitbhis tu $ majarsadai stanai | *HV_74.1*826:4 | [k: D5 cont.: :k] bhr dhanurdiviikha $ ns jy sijati tata | *HV_74.1*827:1 | ghnanty kya ca ka t $ kasena viniyojit || *HV_74.1*827:2 | kandaldaakena $ badhv ta mohapakai | *HV_74.1*827:3 | nbhhrade ca gambhre $ klaykhye parjite || *HV_74.1*827:4 | kasadhtrst sntv $ dantai chinnastan tata | *HV_74.1*827:5 | pibhy tatkucau gopo $ na samartha pradharitum || *HV_74.1*827:6 | akaasya ca bhaga sa $ yath kritavä iu | *HV_74.1*827:7 | asmka akabhaga $ yugmayo kucayos tata || *HV_74.1*827:8 | aria hatavn yo 'ya $ kakud sadau stanau | *HV_74.1*827:9 | ghtayiyati gopo 'ya $ mallbhy balavattara | *HV_74.1*827:10 | sacitrëstricara $ srgaladvravedik & sagavkrdhacandr ca % satalottamabhƫit // HV_74.2 // prmukhai crunirmuktai $ mlyadmvatasitai & alaktair virjadbhi % radair iva toyadai // HV_74.3 // macgrai suniryuktair $ yuddhrtha suvibhƫitai & samjava uubhe % sa meghaughair ivrava // HV_74.4 // svakarmadravyayuktbhi $ patkbhir nirantaram & ren ca gan ca % mac bhnty acalopam // HV_74.5 // antapuragatn ca $ prekgry adrata & reju käcanacitri % ratnajvlkulni ca // HV_74.6 // tni ratnaughakptni $ sasnupragrahi ca & rejur javanikkepai % sapak iva khe nag // HV_74.7 // tatra cmarahsai ca $ bhƫan ca ijitai & man ca vicitr % vicitr cerur arcia // HV_74.8 // gaikn pthamac $ ubhair starambarai & obhit vramukhybhir % vimnapratimaujasa // HV_74.9 // tatrsanni mukhyni $ paryak ca hiramaya & prakr ca kuth citr % sapupastabakadrum // HV_74.10 // sauvar pnakumbh ca $ pnabhmya ca obhit & phalvadaapr ca % cger ya pnayojit // HV_74.11 // anye ca mac bahava $ këhasacayabandhan & reju prastaraas tatra % prak macasacay // HV_74.12 // uttamgrik cnye $ skmajlvalokina & strn prekgh bhnti % rjahas ivmbare // HV_74.13 // prkhamu cruniryukto $ meruӭgasamaprabha & rukmapatranibhastambha % citraniryogaobhita // HV_74.14 // prekgra sa kasasya $ pracake 'dhika riy & obhito mlyadmai ca % nivsaktalakaa // HV_74.15 // tasminn njankre $ janaughapratindite & samjave sastabdhe % kampamnravaprabhe // HV_74.16 // [k: After 16, D2.5 ins.: :k] nandagopdayo gop $ bhojarjasamht | *HV_74.16*828:1 | niveditopyans te $ ekasmin maca vian | *HV_74.16*828:2 | rj kuvalaypŬo $ ragasya dvri kujara & tihatv iti samjpya % prekgram athyayau // HV_74.17 // sa ukle vsas bibhrac $ chvetavyajanacmara & uubhe vetamukua % vetbhra iva candram // HV_74.18 // tasya sihsanasthasya $ sukhsnasya dhmata & rpam apratima dv % paur procur jayia // HV_74.19 // [k: After 19, D6,T1.2,G,M,G(ed.) ins.: :k] tato dev sagandharv $ siddh ca paramaraya | *HV_74.19*829:1 | puradara purasktya $ jagmur yuddhadidkava || *HV_74.19*829:2 | vimnasths tu te sarve $ vireju sitacmar | *HV_74.19*829:3 | akro 'py airvatagata $ uubhe ca samtali || *HV_74.19*829:4 | rvapramukh sarv $ vramukhys tadbhavan | *HV_74.19*829:5 | akraprvagats ts tu $ sitacmarapaya || *HV_74.19*829:6 | dilpapramukhs te tu $ munayo rjasattam | *HV_74.19*829:7 | anekayugaparyanta $ sthit divi ca akravat | *HV_74.19*829:8 | bhagavanta jaganntha $ drau gopavibhƫitam | *HV_74.19*829:9 | nradd ys tu munayo $ yuddha drau vyavasthit || *HV_74.19*829:10 | mallbhy devayo srdha $ ragamadhye samutthitam | *HV_74.19*829:11 | amaraughais tadka $ nibia samapadyata || *HV_74.19*829:12 | ragavas tad caiva $ janai sarvai samvta | *HV_74.19*829:13 | dyau cpi devasaghai ca $ nibibhd viyaccarai | *HV_74.19*829:14 | ekkra samabhavad $ bhtala ca nabhasthalam | *HV_74.19*829:15 | tata praviviur mall $ ragam valgitmbar & tisra ca bhgaa kaky % prvian balalina // HV_74.20 // tatas tryanindena $ kveitsphoitena ca & vasudevasutau hau % ragadvram upasthitau // HV_74.21 // [k: After 21, Ds,D5, Bom.,Poona eds., G (ed.) ins.: :k] ballavau vastrasavtau $ suravandanabhƫitau | *HV_74.21*830:1 | rdhvapŬau sragpŬau $ bhuastraktodyamau | *HV_74.21*830:2 | sphoayantv anyonya $ bh caivrgalpamau | *HV_74.21*830:3 | tv patantau tvaritau $ pratiiddhau varnanau & [k: After 22ab, D2 ins. (=BhP 10,43.2-5): :k] ragadvra samsdya $ tasmin gajam avasthitam | *HV_74.22ab*831:1 | apayat kuvalaypŬa $ ko 'mbahapraoditam || *HV_74.22ab*831:2 | baddhv parikara auri $ samuhya kuillakn | *HV_74.22ab*831:3 | uvca hastipa vc $ meghandagabhray || *HV_74.22ab*831:4 | ambahmbaha mrga nau $ dehy apkrama m ciram | *HV_74.22ab*831:5 | no cet sakujara hatv $ naymi yamasdanam || *HV_74.22ab*831:6 | eva nirbhartsito 'mbaha $ kupita kopita gajam | *HV_74.22ab*831:7 | codaym sa kya $ klntakayamopamam | *HV_74.22ab*831:8 | tena mattena ngena % codyamnena vai bham // HV_74.22 // sa mattahast dutm $ ktv kualina karam & cakra codito yatna % nihantu balakeavau // HV_74.23 // tata prahasita kas $ trsyamno gajena vai & kasasyamatsara caiva % jagarhe sa durtmana // HV_74.24 // [k: For 24cd, D6,T1.2,G,M subst.: :k] anena gajamukhyena $ hantu vyavasita kila || *HV_74.24*832:1 | aho tu kaso durmedh $ kim ato vismaya para | *HV_74.24*832:2 | iti sacintya bhagavn $ balabhadram udaikata || *HV_74.24*832:3 | tasya t jaghe buddhi $ balabhadro durtmana | *HV_74.24*832:4 | tvarate khalu kaso 'ya $ gantu vaivasvatakayam & yo mm anena ngena % pradharayitum icchati // HV_74.25 // sanike tato nge $ garjamne yath ghane & sahasotpatya govinda % cakre tlasvana prabhu // HV_74.26 // kveditsphoitarava $ ktv ngasya cgrata & kara ca rdharas tasya % pratijagrha vakas // HV_74.27 // vintarago bhtv $ puna caraamadhyaga & babdhe ta gaja ka % pavanas toyada yath // HV_74.28 // sa hastc ca vinikrnto $ vigrc ca dantina & vimukta pdamadhyc ca % ko dvipam amohayat // HV_74.29 // so 'ntikyas tu samƬho $ hantu kam aaknuvan & gaja svev eva gtreu % mathyamno rarsa ha // HV_74.30 // papta bhmau jnubhy $ daanbhy tutoda ha & mada susrva roc ca % gharmpya yath ghana // HV_74.31 // kas tu tena ngena $ krŬitv iun yath & nidhanya mati cakre % kasadviena cetas // HV_74.32 // sa tasya pramukhe pda $ ktv kumbhd anantaram & dorbhy viam utpya % tenaiva prharat tad // HV_74.33 // sa tena vajrakalpena $ svena dantena kujara & hanyamna aknmtra % cakrrto rarsa ha // HV_74.34 // kajarjaritgasya $ kujarasyrtacetasa & kabhym atisusrva % vegavad bhri oitam // HV_74.35 // lgla csya vegena $ nicakara halyudha & ailaphrdhasalna % vainateya ivoragam // HV_74.36 // tenaiva gajadantena $ ko hatv tu kujaram & jaghnaikaprahrea % gajroham atholbaam // HV_74.37 // so 'rtanda mahat ktv $ vidanto dantin vara & papta samahmtro % vajrabhinna ivcala // HV_74.38 // [k: K,2.3,V,B,D,S(except M1-3) ins. after 38, 1 after 39ab: :k] tatas tau tu gajgni $ praghya raakarkaau | *HV_74.38*833:1 | gajasya pdarak ca $ jaghnatu puruarabhau || *HV_74.38*833:2 | t ca hatv viviatur $ madhya ragasya tv ubhau | *HV_74.38*833:3 | nsatyv avinau svargd $ avatrv ivecchay || *HV_74.38*833:4 | vyandhak ca bhoj ca $ dadsur vanamlinau | *HV_74.38*833:5 | kveitotkruandena $ bhvor sphoitena ca || *HV_74.38*833:6 | sihandai ca tlai ca $ haraym satur janam || *HV_74.38*833:7 | tau dv bhojarjas tu $ viasda vthmati | *HV_74.38*833:8 | paurm anurga ca $ hara clakya bhrata | *HV_74.38*833:9 | ta hatv puarkko $ nadanta dantin varam & avatro 'ravkra % samja sahaprvaja // HV_74.39 // [k: After 39, D2 ins. (= BhP 10,43.17): :k] mallnm aanir n naravara str smaro mrtimn | *HV_74.39*834:1 |* gopn svajano 'sat kitibhuj st svapitro iu | *HV_74.39*834:2 |* mtyur bhojapater virì avidu tattva para yogin | *HV_74.39*834:3 |* vn paradevateti vidito raga pravio hari | *HV_74.39*834:4 |* [k: On the other hand, D6,S(except T3.4) ins. after 39: :k] dev ca munaya sarve $ namasktv gaddharam | *HV_74.39*835:1 | vimnasths tato yuddha $ di drau samdadhu || *HV_74.39*835:2 | tata ko mahbhur $ baladevena sayuta | *HV_74.39*835:3 | jan ca manas pjya $ kasa hantu samudyata | *HV_74.39*835:4 | [h: HV (CE) ch. 75, transliterated and collated with ViP and BrP by Utz Podzeit, extracted from the collation and edited by Peter Schreiner; March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} pravianta tu vegena $ mrutvalgitmbaram & prvaja purata ktv % ka kamalalocanam // HV_75.1 // gajadantaktollekha $ subhuja devaksutam & llktgada vra % madena rudhirea ca // HV_75.2 // valgamna yath siha $ garjamna yath ghanam & bhuabdaprahrea % clayanta vasudharm // HV_75.3 // augraseni samlokya $ dantidantodyatyudham & ka bhyastamukha % saroa samudaikata // HV_75.4 // [k: After 4, D6,S(except T3.4) ins.: :k] ragasth api te sarve $ netrair animiais tath | *HV_75.4*836:1 | dadu puarkka $ prahenntartman | *HV_75.4*836:2 | bhujsaktena uubhe $ gajadantena keava & candrrdhabimbasayukto % yathaikaikharo giri // HV_75.5 // valgamne govinde sa $ ktsno ragasgara & janaughapratindena % pryama ivbabhau // HV_75.6 // [k: After 6, all Mss. (except 1,M1-3) ins.: :k] tata krodhbhitmrka $ kasa paramakopana | *HV_74.6*837:1 | cram diad yuddhe $ kasya sumahbalam || *HV_74.6*837:2 | andhra malla ca nikti $ muika ca mahbalam | *HV_74.6*837:3 | baladevya sakrodho $ didedricayopa-mam | *HV_74.6*837:4 | kasenpi samjapta $ cra prvam eva tu & yodhavya saha kena % tvay yatnavateti vai // HV_75.7 // sa roea tu cra $ kayktalocana & abhyavartata yuddhya % ap pro yath ghana // HV_75.8 // [k: After 8, D5,S(except T3.4),G(ed.) ins.: :k] ha caina sa govinda $ vyapaneymi te madam | *HV_75.8*838:1 | acird drakyase gopa $ mama vaivasvata balt || *HV_75.8*838:2 | tac chrutvaiva tu govindo $ babhëe ta gatyuam | *HV_75.8*838:3 | tda tava smarthya $ drakymi balam uttamam | *HV_75.8*838:4 | acird drakyase malla $ tvay vtha maydhama || *HV_75.8*838:5 | darayasva samartha cet $ tvadbala kathyase 'dhama | *HV_75.8*838:6 | evam uktv tu govindo $ nanda vividha bahu | *HV_75.8*838:7 | avaghue samje tu $ niabdastimite jane & ydavs tatra sahit % ida vacanam abruvan // HV_75.9 // [k: After 9, B2 ins.: :k] bapaka paritya ca $ yuddha smn nirkya ca | *HV_75.9*839 | bhuyuddham ida rage $ saprnikam aktaram & kriybalasamjtam % aastra nirmita pur // HV_75.10 // adbhi cpi ramo nitya $ vineya kladaribhi & karūea ca mallasya % satata prakriy smt // HV_75.11 // sthito bhmigata caiva $ yo yathmrgata sthita & [k: For 12ab, D6,T1.2,G,M subst.: :k] sthitau bhmigatau caiva $ yath tau mrgam sthitau | *HV_75.12ab*840 | niyudhyata ca paryya % prnikai samudhta // HV_75.12 // blo v yadi v madhya $ sthaviro v ko 'pi v & balastho v sthito rage % jeya kakyntarea vai // HV_75.13 // balata ca kriyta ca $ bhuyuddhavidhir yudhi & nirghtnantara kicin % na kartavya vijnat // HV_75.14 // tad ida prastuta rage $ yuddha kndhramallayo & bla ko mahn andhras % tatra na syd vicra // HV_75.15 // tata kilakilabda $ samje samavartata & prvalgata ca govindo % vkya cedam uvca ha // HV_75.16 // aha blo mahn andhro $ vapu parvatopama & yuddha mama sahnena % rocate bhulin // HV_75.17 // yuddhavyatikrama kacin $ na bhaviyati matkta & na hy aha bhuyodhn % dƫayiymi yan matam // HV_75.18 // yo 'ya karūadharma ca $ toyadharma ca ragaja & kayasya ca sasarga % samayo hy ea kalpita // HV_75.19 // sayama sthirat aurya $ vyyma matkriy balam & rege ca niyat siddhir % etad yuddhamukhe vratam // HV_75.20 // yad aya bhubhir yuddha $ savaira kartum udyata & atra vai nigraha kryas % toayiymy aha jagat // HV_75.21 // karƫeu prasto 'ya $ cro nma nmata & bhuyodh sarrea % karmabhi cnucintyatm // HV_75.22 // etena bahavo mall $ nihat yuddhadurmad & ragapratpakmena % mallamrga ca dƫita // HV_75.23 // sastrasiddhis tu yodhn $ sagrme astrayodhinm & ragasiddhis tu malln % pratimallanightaj // HV_75.24 // rae vijayamnasya $ krtir bhavati vat & hatasypi rae sastrair % nkapha vidhyate // HV_75.25 // rae hy ubhayata siddhir $ hatasypi ghnato 'pi v & s hi prntik ytr % mahadbhi sdhu pjit // HV_75.26 // aya tu mrgo balata $ kriyta ca vinista & mtasya rage ka svargo % jayato v kuto rati // HV_75.27 // ye tu kecit svadoea $ rja paitamnina & [k: After 28ab D6,T,G,M4,G(ed.) ins.: :k] yotsyma bl balibhir $ bhubhi saha sakae | *HV_75.28ab*841:1 | evam uktv tata ka $ cra samapadyata | *HV_75.28ab*841:2 | sphoya bh rjendra $ cra kam abhyayt || *HV_75.28ab*841:3 | tv ubhau sihavikrntau $ mattv iva mahgajau | *HV_75.28ab*841:4 | yuyudhte tadnyonyam $ ebhir mallapariramai | *HV_75.28ab*841:5 | pratprthe hat mall % mallahantur vadho hi sa // HV_75.28 // eva sajalpatm eva $ tbhy yuddha sudruam & ubhbhym abhavad ghora % vrabhy yath vane // HV_75.29 // ktapratiktai citrair $ bhubhi ca sasakaai & saniptvadhtai ca % pramthonmathanais tath // HV_75.30 // [k: After 30, N(except 1,D6),T3.4 ins.: :k] tv ubhv api saliau $ yath ailamayau tath | *HV_75.30*842 | kepaair muibhi caiva $ varhodbhtanisvanai & klair vajraniptai ca % prasbhis tathaiva ca // HV_75.31 // alknakhaptai ca $ pdoddhtai ca druai & jnubhi csmanirghoai % irobhi cvaghaitai // HV_75.32 // tad yuddham abhavad ghoram $ asastra bhutejas & balaprena r % samjotsavasanidhau // HV_75.33 // sarajyata jana sarva $ sotkruaninadotthita & sdhu vd ca maceu % ghoayanty apare jan // HV_75.34 // [k: After 34, D6,S(except T3.4) ins.: :k] divih ca tath dev $ sdhu sdhv iti cbruvan | *HV_75.34*843 | tata prasvinnavadana $ kapraihitekaa & nyavrayata tryi % kasa savyena pin // HV_75.35 // pratiiddheu tryeu $ mdagdiu teu vai & khe sagatny avdyanta % devatryy anekaa // HV_75.36 // yudhyamne hkee $ puarkanibhekae & svayam eva pravdyanta % tryagho ca sarvaa // HV_75.37 // antardhnagat dev $ vimnai kmarpibhi & cerur vidydharai srdha % kasya jayakkia // HV_75.38 // jayasva ka cra $ dnava malladehinam & iti saptaraya sarve % cu caiva nabhogat // HV_75.39 // crea cira kla $ krŬitv devaksuta & balam hraymsa % kasasybhvadarivn // HV_75.40 // tata cacla vasudh $ mac caiva jughrire & mukutc cpi kasasya % papta mair uttama // HV_75.41 // dorbhym namya kas tu $ cra prajvitam & prharan muin mrdhni % vakasyhatya jnun // HV_75.42 // niste srurudhire $ tasya netre sabandhane & tpanye yath ghae % vakyopari vilambite // HV_75.43 // sa papta ca ragasya $ madhye nistalocana & cro vigatapro % jvitnte mahtale // HV_75.44 // dehena tasya ragasya $ crasya gatyua & saniruddho mahmrga % sa aileneva lakyate // HV_75.45 // [h: HV (CE) ch. 76, transliterated by Peter Schreiner; version of March 4, 2002. Not yet proof-read. :h] {vaiapyana uvca} rauhieyo hate tasmi $ cre baladarpite & jagrha muika rage % kas tosalaka puna // HV_76.1 // [k: After 1c, D2 ins.: :k] ... $ muin chanad bham | *HV_76.1c*844:1 | papta rudhirodgr $ tatkad gatajvita | *HV_76.1c*844:2 | agamad baladevo 'ndhram $ ... | *HV_76.1c*844:3 | sanipte tu tau mallau $ prathame krodhamrcchitau & sameyt rmakau % klasya vaavartinau // HV_76.2 // [k: K1(marg.),2.3,V,B,Dn,D2.4.5 ins. after 2; K3 after 9: :k] nirghtvanatau bhtv $ ragamadhye vavalgatu | *HV_76.2*845 | kas tosalam udyamya $ giriӭgopama bal & bhrmayitv atagua % nipipea mahtale // HV_76.3 // tasya kbhipannasya $ pŬitasya balyas & mukhd rudhiram atyartham % jagma mumrata // HV_76.4 // sakaraas tu sucira $ yodhayitv mahbala & andhramalla mahmallo % maalni vidarayan // HV_76.5 // muinaikena tejasv $ sanistanayitnun & irasy abhyahanad vro % vajreeva mahgirim // HV_76.6 // sa nipatitamastiko $ visrastanayannana & paptbhimukhas tatra % tato ndo mahn abht // HV_76.7 // andhratosalakau hatv $ kasakarav ubhau & krodhasaraktanayanau % ragamadhye vavalgatu // HV_76.8 // samjavo nirmalla $ so 'bhavad bhmadarana & andhre tad mahmalle % muike ca niptite // HV_76.9 // ye ca saprekak gop $ nandagopapurogam & bhayakobhitasarvg % sarve tatrvatasthire // HV_76.10 // haraja vri netrbhy $ vartayn pravepat & prasnavotpŬit ka % devak samudaikata // HV_76.11 // kadaranayuktena $ bëpekulitekaa & vasudevo jar tyaktv % snehena taruyate // HV_76.12 // vramukhy ca t sarv $ kasya mukhapakajam & papur hi netrabhramarair % nimentaragmibhi // HV_76.13 // kasasypi mukhe svedo $ bhrbhedntaragocara & abhavad roanirysa % kasadaranerita // HV_76.14 // keavysadhmena $ roanivsavyun & dptam antargata tasya % hdaya mnasgnin // HV_76.15 // tasya prasphuritauhasya $ bhinnlkasya tasya vai & kasavaktrasya roea % raktasryyate vapu // HV_76.16 // krodharaktn mukht tasya $ prast svedabindava & udyatasyeva sryasya % prast pdapaktaya // HV_76.17 // [k: For 17cd, K,2.3,V1.3,B,Dn,Ds,D1-5,T3.4 subst.; 1,T1,G4 ins. after 17ab: :k] yath ravikarasp $ vkvayyabindava | *HV_76.17ab*846 | so jpayata sakruddha $ purun vyyatn bahn & gopv etau samjaughn % nikrmyet vanecarau // HV_76.18 // na caitau draum icchmi $ viktau ppadarinau & gopnm api me rjye % na kacit sthtum arhati // HV_76.19 // nandagopa ca durmedh $ ppev abhirato mama & yasair nigakrair % lohapair nighyatm // HV_76.20 // vasudeva ca durvtto $ nitya chadmacaro mama & avddhrhea daena % kipram adyaiva vadhyatm // HV_76.21 // ye ceme prkt gop $ dmodaraparya & e hriyant gva ca % yac csti vasu kicana // HV_76.22 // evam jpayna tu $ kasa paruabhëiam & dadaryastanayana % ka satyaparkrama // HV_76.23 // kipte pitari cukrodha $ nandagope ca keava & jtn ca vyath dv % visaj caiva devakm // HV_76.24 // sa siha iva vegena $ kesar jtavikrama & rurukur mahbhu % kasanrtham acyuta // HV_76.25 // ragamadhyd utpapta $ ka kassanntikam & asajjan vyun kipto % yath vidyud ghand ghanam // HV_76.26 // dadur na hi ta sarve $ ragamadhyd avaplutam & kevala kasaprvastha % dadu puravsina // HV_76.27 // so 'pi kasas tathyasta $ parta kladharma & kd iva govinda % mene tatrgata vibhum // HV_76.28 // [k: After 28, D2 ins.: :k] tam viantam lokya $ mtyum tmana sant | *HV_76.28*847:1 | manasv sahasotthya $ jaghe so 'sicarma || *HV_76.28*847:2 | ta khagapi vicarantam u | *HV_76.28*847:3 |* yena yath dakiasavyam ambare | *HV_76.28*847:4 |* samagrahd durviahogratej | *HV_76.28*847:5 |* yathoraga trkyasuta prasahya | *HV_76.28*847:6 |* [k: After 28, D5 ins.: :k] kicid dayparmo $ hantu naicchat sa keava | *HV_76.28*848:1 | tmabhrtaram jya $ nyudha ptayat tad || *HV_76.28*848:2 | kmcrapravttiny $ striy vai llito nara | *HV_76.28*848:3 | kmcreu niakta $ vasann iva vidate || *HV_76.28*848:4 | sthita kasas tu maceu $ prasvinna sarvagtrakai | *HV_76.28*848:5 | iti cintsamvia $ dayvia ca keavam || *HV_76.28*848:6 | antarkasamutpann $ tatra v babhva ha | *HV_76.28*848:7 | jahi kasa yavysam $ yudhai ca vivarjitam || *HV_76.28*848:8 | etac chrutv tu kasa sa $ sahasotthitavs tata | *HV_76.28*848:9 | vadan vkya jann vkya $ vepamno yath naga || *HV_76.28*848:10 | jahi keava devn $ kuru krynusanam | *HV_76.28*848:11 | devam rjastara jtv $ yath yatno hi paurua || *HV_76.28*848:12 | ekadaiveu bhejte $ sarvalokaubhvaha | *HV_76.28*848:13 | jahi gopa mahbho $ pr [hi] tvarayanti mm || *HV_76.28*848:14 | kaivalyam pnuy svarge $ tvatkarmbujasyakai | *HV_76.28*848:15 | sa kenyata ktv $ bhu parighasanibham & mrdhajeu parma % kaso vai ragasasadi // HV_76.29 // mukua cpatat tasya $ käcano vajrabhƫita & sirasas tasya kena % parmasya pin // HV_76.30 // sa hastagrastakea ca $ kaso niryatnat gata & tathaiva ca visamƬho % vihvala samapadyata // HV_76.31 // nighta ca keeu $ mandsur iva nivasan & na aka mukha drau % kasa kasya vai tad // HV_76.32 // vikualbhy karbhy $ chinnahrea vakas & pralambbhy ca bhubhy % gtrair vistabhƫaai // HV_76.33 // bhraitenottaryea $ sahas calitsana & veamna samkipta % kasa kena tejas // HV_76.34 // [k: After 34, D6,s (auer T3.4) ins.: :k] irasy abhyahanat ko $ muin balavad bal | *HV_76.34*849:1 | yenaiva muin viur $ yath syt prasaaya | *HV_76.34*849:2 | cakara ca mahrage $ macn nikramya keava & keeu balavad ghya % kasa klerhat gatam // HV_76.35 // kyama sa kena $ bhojarjo mahdyuti & [k: After 36ab G3.5,G(ed.) ins.: :k] vaitaneyakaroddhta $ patagendra ivbhavat | *HV_76.36ab*850 | samjave parikh % dehak cakra ha // HV_76.36 // samjave vikrŬya $ vikya ca gatyuam & ko visarjaym_sa % kasadeham adrata // HV_76.37 // dharay mdita ete $ tasya deha sukhocita & kramea vipartena % psubhi parukta // HV_76.38 // tasya tad vadana yva $ suptka mukua vin & na vibhti viparyasta % vipala yathmbujam // HV_76.39 // asagrme hata kasa $ sa bair aparikata & kahagrhn nirastsur % vramrgn nirkta // HV_76.40 // tasya dehe prakante $ sahas keavrpit & msacchedaghan sarve % nakhgr jvitacchida // HV_76.41 // ta hatv puarkka $ prahard dviguaprabha & vavande vasudevasya % pdau nihatakaaka // HV_76.42 // mtu ca iras pdau $ nipŬya yadunandana & ssicat prasnavotpŬai % kam nandanistai // HV_76.43 // [k: After 43, G3.5,G(ed.) ins.: :k] abhieka tad cakre $ devak kam avyayam | *HV_76.43*851 | [k: After *851 G3.5 cont.; D6,T1.2,G1.2.4,M ins. after 43: :k] ugrasenasya ca tad $ vavande iras hari | *HV_76.43*852:1 | hatv putra mahvrya $ sabalo yadusasadi | *HV_76.43*852:2 | ydav caiva tn sarvn $ yathsthna yathvaya & papraccha kuala ko % dpyamna svatejas // HV_76.44 // baladevo 'pi dharmtm $ kasabhrtaram rjitam & bhubhym eva taras % sunmnam apothayat // HV_76.45 // [k: For 45cd, D3 subst.: :k] bhun vasunmna $ baladevo vyapothayat | *HV_76.45*853 | tau jitr jitakrodhau $ cira viproitau vraje & svapitur bhavana vrau % jagmatur hamnasau // HV_76.46 // [k: After 46, D6,S (except T3.4),G(ed.) ins.: :k] te ca dev samunayo $ hate kase durtmani | *HV_76.46*854:1 | namasktya jaganntha $ sva sva jagmur yathlayam | *HV_76.46*854:2 | [k: After line 1 (of *854) D6,T1.2,G1.3-5,M4,G(ed.) ins.: :k] tuuvu puarkka $ ka vijayina vibhum || *HV_76.46*854A:1 | hatv ptnik vibhajya akaa bhaktvrjunau dnavn | *HV_76.46*854A:2 |* sapthatya vinya kliyavia nipŬya rietaram | *HV_76.46*854A:3 |* hatv keinam unmada viataru coddhtya govardhana | *HV_76.46*854A:4 |* ya kasa sagajendramallam avadht tasmai namo viave || *HV_76.46*854A:5 |* pralambadhenukapra+ $ +hrie muikadvie | *HV_76.46*854A:6 | sunmonmthine nitya $ dhmate haline nama || *HV_76.46*854A:7 | iti stutv bahuvidha $ te dev hamnas | *HV_76.46*854A:8 | [h: HV (CE) chapter 77, transliterated by John Brockington, proof-read by John Brockington, version of 7th November 2001 :h] {vaiapyana uvca} bhartra patita dv $ kapuyam iva graham & kasapatnyo hata kasa % samantt paryavrayan // HV_77.1 // ta mahayane supta $ kitintha gatyuam & bhry sma dv ocanti % mgyo mgavadhe yath // HV_77.2 // h hat sma mahbho $ hatë hatabndhav & vraptnyo hate vre % tvayi vravratapriye // HV_77.3 // imm avasth payantya $ pacim tava naihikm & kpaa rjardla % vilapma sabndhav // HV_77.4 // chinnaml sma savtt $ parityakt sma obhanai & tvayi pacatvam panne % nthe 'smka mahbale // HV_77.5 // ko na psupartgyo $ ratisasargallas & lat iva viceantya % ayanyni neyati // HV_77.6 // ida te satata saumya $ hdyanivsamrutam & dahaty arko mukha knta % nistoyam iva pakajam // HV_77.7 // imau te ravaau nyau $ na obhete vikualau & irodhary salnau % satata kualapriya // HV_77.8 // kva te sa mukuo vra $ sarvaratnavibhƫita & atyanta iraso lakm % yo dadhty arkasaprabha // HV_77.9 // anena strkalatrea $ tavntapuraobhin & katha dnena kartavya % tvayi lokntara gate // HV_77.10 // nanu nma striya sdhvya $ priyabhogev avacit & patnm aparityajys % tva tu nas tyajya gacchasi // HV_77.11 // aho klo mahvryo $ yena paryyakarma & [k: 2.3 V1.3 B2 ins.: :k] asmsu prekamsu $ tvam kipyu nyase | *HV_77.12ab*855 | klatulya sapatnn % tva kipram apanyase // HV_77.12 // vaya dukhev anucit $ sukhev eva tu yojit & katha vatsyma vidhav % ntha krpayam rit // HV_77.13 // str critralubdhn $ patir eka par gati & tva hi na s gati chinn % ktntena balyas // HV_77.14 // vaidhavyenbhibht sma $ okasataptamnas & [k: 2 V.12 B Ds (D2 after 12) ins.: :k] aho ktntasya vaa $ gantavya sarvajantubhi | *HV_77.15ab*856 | roditavye dhruve magn % kva gacchmas tvay vin // HV_77.15 // saha tvay gata klas $ tvadake krŬita gatam & kaena ca vihn sma % anity hi n gati // HV_77.16 // aho bata vipann sma $ vipanne tvayi mnada & ekaduktakriya % sarv vaidhavyalaka // HV_77.17 // tvay svargapraticchandair $ llit sma ratipriy & tvayi kmava sarv % sa nas tyajya kva gacchasi // HV_77.18 // [k: 3 V2.3 B Dn Ds D4 (V1 after 18ab, D2 after *856) ins.: :k] asmka tvam anthn $ ntho hy asi suropama | *HV_77.18*857 | s vilapamnn $ kurarm iva prabho & prativkya jaganntha % dtum arhasi mnada // HV_77.19 // evam rtakalatrasya $ rmyameu bandhuu & gamana te mahrja % drua pratibhti na // HV_77.20 // nna kntatar knta $ tasmil loke varastriya & tatas tva prasthito vra % vihyema ghe janam // HV_77.21 // ki nu te karua vra $ bhrysv etsu bhmipa & rtanda rudantūu % yan nehdyvabudhyase // HV_77.22 // aho nikaru ytr $ narm aurdhvadehik & ye parityajya drn svn % nirapek vrajanti ha // HV_77.23 // apatitva striy reyo $ na tu ra striy pati & svargastr priy urs % tem api ca t priy // HV_77.24 // aho kipram adyena $ nayat tvay raapriyam & prahta na ktntena % sarvsm antartmasu // HV_77.25 // hatv jarsadhabala $ jitv yak ca sayuge & [k: K2 subst. for 26ab: :k] jarsadhabala jitv $ hatv rj ca sayuge | *HV_77.26ab*858 | [k: D6 S (except T3.4) subst. for 26ab: :k] jitv devagaa yuddhe $ yakn api ca sayuge | *HV_77.26ab*859 | katha mnuamtrea % hatas tva jagatpate // HV_77.26 // indrea saha sagrma $ ktv syakavigraham & amartyair ajito yuddhe % martyensi katha hata // HV_77.27 // tvay sgaram akokhya $ vikobhya aravibhi & ratnasarvasvaharaa % jitv padhara ktam // HV_77.28 // tvay paurajansyrthe $ manda varati vsave & syakair jaladn bhittv % bald vara pravartitam // HV_77.29 // pratpvanat sarve $ tava tihanti prthiv & preay varrhi % ratnny cchdanni ca // HV_77.30 // tavaiva devakalpasya $ davryasya atrubhi & katha prntika ghoram % da bhayam gatam // HV_77.31 // prpt smo vidhavabda $ tvayi nthe niptite & apramatt pramatt sma % ktntena nirkt // HV_77.32 // yady eva ntha gantavya $ yadi v vismt vayam & vkyamtrea ysyeti % kartavyo na parigraha // HV_77.33 // prasda ntha bht sma $ pdau te yma mrdhabhi & ala drapravsena % nivarta mathurdhipa // HV_77.34 // aho vra katha ee $ niaas tapsuu & aynasya hi te bhmau % kasmn nodvijate mana // HV_77.35 // kena suptaprahro 'ya $ datto 'smkam atarkita & prahta kena sarvsu % nrsv eva sudruam // HV_77.36 // ruditnuayo nry $ jvanty paridevanam & ki vaya sati gantavye % saha bhartr rudmahe // HV_77.37 // etasminn antare dn $ kasamt pravepat & kva me vatsa kva me putra % iti roryate bham // HV_77.38 // spayat ta hata putra $ nipta aina yath & hdayena vidrena % rmyam puna puna // HV_77.39 // putra samabhivkant $ h hatsmti vat & [k: D6 T1.2 G M subst. for 40ab: :k] h hatsmti vant $ papta bhuvi dukhit | *HV_77.40ab*860 | snum rtandena % vilalpa ruroda ca // HV_77.40 // s tasya vadana dnam $ utsage putragddhin & ktv putreti karua % vilalprtay gir // HV_77.41 // putra ravrate yukta $ jtn nandivardhana & kim ida tvarita tta % prasthna ktavn asi // HV_77.42 // prasupta csi vivte $ ki putra ayana vin & tta naivavidh bhmau % erate ktalaka // HV_77.43 // rvaena pur gta $ loko 'ya sdhusamata & balajyehena lokeu % rkasn samgame // HV_77.44 // evam rjitavryasya $ mama devanightina & bndhavebhyo bhaya ghoram % anivrya bhaviyati // HV_77.45 // tathaiva jtilubdhasya $ mama putrasya dhmata & jtibhyo bhayam utpanna % arrntakara mahat // HV_77.46 // [k: V2 ins.: :k] vinamrasya hy anaukasya (?) $ vaktur vigraham cchata | *HV_77.46*861:1 | jtivigrahabhtasya $ [nna] mtyur bhaviyati | *HV_77.46*861:2 | s pati bhpati vddham $ ugrasena vicetasam & uvca rudat vkya % vivats saurabh yath // HV_77.47 // ehy ehi rjan dharmtman $ paya putra janevaram & ayna vraayane % vajrhatam ivcalam // HV_77.48 // asya kurmo mahrja $ niryasad kriym & pretatvam upapannasya % gatasya yamasdanam // HV_77.49 // vrabhojyni rjyni $ vaya cpi parjit & gaccha vijpyat ka % kasasaskrakrat // HV_77.50 // marantni vairi $ nte ntir bhaviyati & pretakryi kryi % mta kim apardhyate // HV_77.51 // evam uktv pati bhoja $ ken rujya dukhit & putrasya mukham kant % vilalpaiva s bham // HV_77.52 // ims te ki kariyanti $ bhry rjan sukhocit & tv pati supati prpya % y vipannamanorath // HV_77.53 // ima te pitara vddha $ kasya vaavartinam & katha drakymi uyanta % ksrasalila yath // HV_77.54 // aha te janan putra $ kimartha nbhibhëase & prasthito drgham adhvna % parityajyya priya janam // HV_77.55 // aho vrlpabhgyy $ ktntennivartin & cchidya mama mandy % nyase nayakovida // HV_77.56 // dnamnaghtni $ tptny etni te guai & [k: M1-2 subst.: :k] nmni ca ghtni $ samyagvttni tair guai | *HV_77.57ab*862 | rudanti tava bhtyn % kulni kulaythapa // HV_77.57 // uttiha narardla $ drghabho mahbala & trhi dna jana sarva % puram antapura tath // HV_77.58 // rudatnm bhrtn $ kasastr savistaram & jagmsta dinakara % sadhyrgea rajita // HV_77.59 // [h: HV (CE) chapter 78, transliterated by John Brockington, proof-read by John Brockington, version of 12th November 2001 :h] {vaiapyana uvca} ugrasenas tu kasya $ sampa dukhito yayau & putraokbhisatapto % viapta iva skhalan // HV_78.1 // sa dadara ghe ka $ ydavair abhisavtam & pacnutpd dhyyanta % kasasya nidhanvilam // HV_78.2 // kasrpralop ca $ rutv sukarun bahn & vigarhamam tmna % tasmin ydavasasadi // HV_78.3 // [k: D2 ins.: :k] ka provca nikhila $ sarvem upaӭvatm | *HV_78.3*863 | aho maytiblyena $ nararonuvartin & vaidhavya strsahasr % kasasysya kte ktam // HV_78.4 // kruya khalu nrūu $ prktasypi jyate & evam rta rudantūu % may bhartari ptite // HV_78.5 // paridevitamtrea $ oka khalu vidhyate & ktntasynabhijta % str kruyasabhava // HV_78.6 // kasasya hi vadha reyn $ prg evbhimato mama & sutm udvejanyasya % ppev abhiratasya ca // HV_78.7 // loke patitavttasya $ puruasylpamedhasa & aklia maraa reyo % na vidviasya jvitam // HV_78.8 // kasa pparati caiva $ sdhn cpy asamata & dhikabdapatita caiva % jvite csya k day // HV_78.9 // svarge tapobht vsa $ phala puyasya karmaa & ihpi yaas yuktas % tatrasthair upadhryate // HV_78.10 // yadi syur nirvtt lok $ syu ca dharmapar praj & nar dharmapravtt ca % na npo vikto bhavet // HV_78.11 // gueu duavttn $ kttnta kurute padam & iadharmeu lokeu % kartavya pralaukikam // HV_78.12 // atva dev rakanti $ nara dharmaparyaam & kartra sulabh loke % duktasyeha karmaa // HV_78.13 // hata so 'ya may kasa $ sdhv etad avagamyatm & mlaccheda ktas tasya % vipartasya karmaa // HV_78.14 // [k: D6 S (except T3.4) G(ed.) ins.: :k] na ced dhany durcra $ vinakyati tad jagat | *HV_78.14*864:1 | ka kuryt khalv ida krya $ badhv pitaram ojas | *HV_78.14*864:2 | rjya sakalasmanta $ kariyati sad hi sa | *HV_78.14*864:3 | tad ea sntvyat sarva $ okrta pramadjana & paur ca pury reya ca % sntvyat sarva eva hi // HV_78.15 // eva bruvati govinde $ vivevanatnana & [k: D2 ins.: :k] ugraseno mahtej $ kam asrvilekaam | *HV_78.16ab*865:1 | pralapanta jagmaiva $ ydavn ca sasadi | *HV_78.16ab*865:2 | ugraseno yadn ghya % putrakilbiaakita // HV_78.16 // [k: D6 S (except T3.4) ins.: :k] vibhi sahita sarvai $ iniprabhtibhis tad | *HV_78.16*866 | sa ka puarkkam $ uvca yadusasadi & bëpasadigdhay vc % dnay sajjamnay // HV_78.17 // putra nirytita krodho $ nto ymy dia ripu & svadharmdhigat krtir % nma virvita bhuvi // HV_78.18 // sthpita satsu mhtmya $ akit ripava kt & sthpito ydavo vao % garvit suhda kt // HV_78.19 // smanteu narendreu $ pratpas te prakita & mitri tv bhajiyanti % sarayiyanti crthina // HV_78.20 // praktayo 'nuysyanti $ stoyanti tv dvijtaya & sadhivigrahamukhys tv % praamiyanti mantria // HV_78.21 // hastyavarathasapra $ padtigaasakulam & pratigha keda % kasasya balam avyayam // HV_78.22 // dhana dhnya ca yat kicid $ ratnny cchdanni ca & [k: all mss (except 1 1 M1-3) G(ed.) ins.: :k] pratcchantu niyukt vai $ tvady ka puru | *HV_78.23ab*867 | striyo hiraya vssi % yac cnyad vasu kicana // HV_78.23 // eva hi vihite yoge $ parypte ka vigrahe & pratihity mediny % yadn atrusdana // HV_78.24 // [k: N (except K4 D2) T1-3 G1-3 M4 ins.: :k] tva gati cgati caiva $ yadn yadunandana | *HV_78.24*868 | ӭu tad bruvat vra $ kpanm ida vaca & asya tvatkrodhadagdhasya % kasasyubhakarmaa \ tava prasdd govinde # pretakrya kriyate ha // HV_78.25 // asya ktv narendrasya $ vipannasyaurdhvadehikam & sasnuo 'ha sabhrya ca % cariymi mgai saha // HV_78.26 // pretasaskramtrea $ kte bndhavakarmai & nya laukika ka % gata kila bhavmy aham // HV_78.27 // asygni pacima dattv $ cittisthne vidhi vin & toyapradnamtrea % kasasynyam pnuym // HV_78.28 // etan me ka vijpya $ sneho 'tra mama yujyatm & prpnotu sugati tatra % kpaa pacim kriym // HV_78.29 // etac chrutv vacas tasya $ ka paramaharita & pratyuvcograsena vai % sntvaprvam ida vaca // HV_78.30 // [k: K2.3 2.3 V1.2 B D T1.2 (second time, first time after 25ab) G M ins.: :k] klayuktam ida tta $ tvayaitad bhëita vaca | *HV_78.30*869 | sada rjardla $ vttasya ca kulasya ca & yat tva evavidha brƫe % gate 'rthe duratikrame // HV_78.31 // prpsyate npa saskra $ kasa pretagate 'pi san & [k: K 2.3 V1.2 B Dn Ds D1-5 T1.3.4 G4 M1-3 G(ed.) (1 after 29abc, D6 T2 G1-3.5 M4 after first occurrence of 32cd, V3 after first occurrence of 32ab) ins.: :k] kule mahati te janma $ vedn viditavn asi | *HV_78.32ab*870:1 | katha na jyate tta $ niyatir duratikram || *HV_78.32ab*870:2 | sthvar ca bhtn $ jagamn ca prthiva | *HV_78.32ab*870:3 | prvajanmakta karma $ klena paripacyate || *HV_78.32ab*870:4 | rutavanto 'rthavanta ca $ dtra priyadaran | *HV_78.32ab*870:5 | brahmay nayasapann $ dnnugrahakria || *HV_78.32ab*870:6 | lokaplasams tta $ mahendrasamavikram | *HV_78.32ab*870:7 | kitipl ktntena $ nyante npasattama || *HV_78.32ab*870:8 | dhrmik sarvabhvaj $ prajplanatatpar | *HV_78.32ab*870:9 | katradharmapar dnt $ klena nidhana gat || *HV_78.32ab*870:10 | svayam eva kta karma $ ubha v yadi vubham | *HV_78.32ab*870:11 | prpte kle tu tat karma $ dyate sarvadehinm || *HV_78.32ab*870:12 | e hy antarhit my $ durvijey surair api | *HV_78.32ab*870:13 | yathya muhyate loko hy $ atra karmaiva kraam || *HV_78.32ab*870:14 | klenbhihata kasa $ prvakarmapracodita | *HV_78.32ab*870:15 | na hy aya kraa tatra $ kla karma ca kraam || *HV_78.32ab*870:16 | sryasomamaya tta $ ktsna sthvarajagamam | *HV_78.32ab*870:17 | klena nidhana gatv $ klenaiva ca jyate | *HV_78.32ab*870:18 | klas tu sarvabhtn $ nigrahe pragrahe rata | *HV_78.32ab*870:19 | tasmt sarvi bhtni $ klasya vaagni vai || *HV_78.32ab*870:20 | svadoeaiva dagdhasya $ snos tava nardhipa | *HV_78.32ab*870:21 | nha vai kraa tatra $ klas tatra tu kraam || *HV_78.32ab*870:22 | atha vha bhaviymi $ kraa ntra saaya | *HV_78.32ab*870:23 | palyanapara kla $ ki kariyaty akraam | *HV_78.32ab*870:24 | klas tu balavn rjan $ durvijey hi s gati || *HV_78.32ab*870:25 | parvaravieaj $ y ynti samadarina | *HV_78.32ab*870:26 | gati klasya s yena $ sarva klasya gocaram | *HV_78.32ab*870:27 | bravmi yad aha tta % tad anuhyat vaca // HV_78.32 // na hi rjyena me krya $ npy aha rjyallasa & na cpi rjyalubdhena % may kaso niptita // HV_78.33 // ki tu lokahitrthya $ krtyartha ca sutas tava & vyagabhta kulasysya % snujo viniptita // HV_78.34 // aha sa eva gomadhye $ gopai saha vanecara & prtimn vicariymi % kmacr yath gaja // HV_78.35 // etvac chatao 'py eva $ satyena prabravmi te & na me krya npatvena % vijpya kriyatm idam // HV_78.36 // bhavn rjstu me mnyo $ yadnm agra prabhu & vijayybhiicyasva % svarjye rjasattama // HV_78.37 // yadi te matpriya krya $ yadi v nsti te vyath & may nisa rjya sva % cirya pratighyatm // HV_78.38 // [k: K1.2 2.3 V B Dn Ds D2-4.5(marg.).6 ins.: :k] {vaiapyana uvca} etac chrutv tu vacana $ nottara pratyabhëata | *HV_79.38*871 | [k: D4 cont.: :k] vrŬito 'dhomukhas tasthau $ kasya purato npa | *HV_79.38*872 | vrŬitdhomukha ta tu $ rjna yadusasadi & abhiekea govindo % yojaym sa yogavit // HV_78.39 // sa baddhamukua rmn $ ugraseno mahpati & cakra saha kena % kasasya nidhanakriym // HV_78.40 // ta sarve ydav mukhy $ rjna kasant & anujagmu purmrge % dev iva atakratum // HV_78.41 // rajany tu prabhty $ tata srye cirodite & pacima kasasaskra % cakrus te yadupugav // HV_78.42 // ibiky samropya $ kasadeha yathkramam & naihikena vidhnena % cakrus te tasya satkriym // HV_78.43 // sa nto yamuntram $ uttara npate suta & saskta ca yathnyya % naidhanena citgnin // HV_78.44 // tathaiva bhrtara csya $ sunmna mahbhujam & saskra lambhaym su % saha kena ydav // HV_78.45 // tbhy te salila cakrur $ vyandhakamahrath & akaya cpi pretebhyo % bhëam pratasthire // HV_78.46 // [k: D6 S (except T3.4) subst. for 46cd: :k] akaya bhëama ca $ pretebhya ca pratasthire | *HV_77.46cd*873 | [k: G2 cont., K3 B3 (after second occurrence of 46cd) D4.5(marg.) G(ed.) ins.: :k] hirayasya suvarasya $ daa kos tath hari | *HV_78.46*874:1 | gvo ratnni vssi $ grmn nagarasamatn || *HV_78.46*874:2 | dadau kasa samuddiya $ brhmaebhyo npottama | *HV_78.46*874:3 | tayos te salila dattv $ ydav dnamnas & purasktyograsena vai % viviur mathur purm // HV_78.47 // [k: D2 ins.: :k] sarvn svajtisabandhn $ digbhya kasabhayrditn | *HV_78.47*875:1 | yaduvyandhakamadhu $ drhakukurdikn || *HV_78.47*875:2 | sabhjitn samvsya $ videvsakaritn | *HV_78.47*875:3 | nyavsayat svageheu $ vittai satarpya vivakt || *HV_78.47*875:4 | kasakaraabhujair $ gupt labdhamanorath | *HV_78.47*875:5 | svaghe remire siddh $ karmagatajvar || *HV_78.47*875:6 | vkanto 'har aha prt $ mukundavadanmbujam | *HV_78.47*875:7 | nityapramudita rmn $ sadayasmitavkaam | *HV_78.47*875:8 | [k: 78.47*875 = (var.) Bhgavata P. 10.45.15-18. :k] [h: HV (CE) chapter 79, transliterated by John Brockington, proof-read by John Brockington, version of 10th December 2001 :h] {vaiapyana uvca} sa kas tatra balavn $ rauhieyena sagata & mathur ydavdhn % pur t sukham vasat // HV_79.1 // [k: K2.4 om. the ref. After the ref., D2 ins.: :k] atha nanda samsdya $ bhagavn devaksuta | *HV_79.0*876:1 | sakaraa ca rjendra $ parivajyedam catu || *HV_79.0*876:2 | pitur yuvbhy snigdhbhy $ poitau lalitau bham | *HV_79.0*876:3 | pitror abhyadhik prtir $ tmajev tmano 'pi hi || *HV_79.0*876:4 | sa pit s ca janan $ yau put svaputravat || *HV_79.0*876:5 | in bandhubhir utsn $ kalpai poarakaai || *HV_79.0*876:6 | yta yya vraja tta $ vaya ca snehadukhitn | *HV_79.0*876:7 | jtn vo draum eymo $ vidhya suhd sukham || *HV_79.0*876:8 | eva sntvayya bhagavn $ sa nandavrajam acyuta | *HV_79.0*876:9 | vsolakrarpgryai $ rajaym sa sdaram || *HV_79.0*876:10 | ity uktas tau parivajya $ nanda praayavihvala | *HV_79.0*876:11 | prayann arubhir netre $ saha gopair vraja yayau | *HV_79.0*876:12 | [k: 79.0*876 = (var.) Bhgavata P., 10.45.20-25. :k] prptayauvanadehas tu $ yukto rjariy jvalan & cakra mathur vrah. % sa ratnkarabhƫam // HV_79.2 // kasyacit tv atha klasya $ sahitau rmakeavau & guru sadpani kyam % avantipuravsinam \ dhanurvedacikrrtham # ubhau tv abhijagmatu // HV_79.3 // nivedya gotra svdhyym $ crebhyalaktau & ur nirahakrv % ubhau rmajanrdanau \ [k: Dc T1.2 G M ins.: :k] cakratu puarkkau $ vidygrahaallasau | *HV_79.4cd*877 | pratijagrha tu kyo # vidy prdc ca keval // HV_79.4 // tau ca rutidharau vrau $ yathvat pratipadyatm & ahortrai catuay % sga vedam adhyatm // HV_79.5 // [k: D6 T1.2 G M subst. for 5cd: :k] sga vedam adhyat $ catuay dinais tath | *HV_79.5*878 | catupde dhanurvede $ cstragrme sasagrahe & [k: D6 S (except T3.4) G(ed.) ins.: :k] lekhya ca gaita cobhau $ prpnut yadunandanau | *HV_79.6ab*879:1 | gndhavaveda ktsna ca $ tath lekhy ca tv ubhau | *HV_79.6ab*879:2 | hastiikvaik ca $ dvdahena cpnutm || *HV_79.6ab*879:3 | tv ubhau jagmatur vrau $ guru sdpani tata | *HV_79.6ab*879:4 | dhanurvedacikrrtha $ dharmajau dharmacriau || *HV_79.6ab*879:5 | tv ivsavarcryam $ abhigamya praamya ca | *HV_79.6ab*879:6 | tena tau satktau rjan $ vicarantv avantiu || *HV_79.6ab*879:7 | pacadbhir ahortrair $ daga supratihitam | *HV_79.6ab*879:8 | sarahasya dhanurveda $ sakala tv avpnutm | *HV_79.6ab*879:9 | acireaiva klena % gurus tv abhyaikayat // HV_79.6 // atvamnu medh $ tayo cintya gurus tad & mene tv gatau devv % ubhau candradivkarau // HV_79.7 // dadara ca mahtmnv $ ubhau tv api parvasu & pjayantau mahdeva % skt tryakam avasthitam // HV_79.8 // guru sdpani ka $ ktaktyo 'bhyabhëata & gurvartha ki dadnti % rmea saha bhrata // HV_79.9 // tayo prabhva sa jtv $ guru provca havat & putram icchmy aha datta % yo mto lavambhasi // HV_79.10 // putra eko hi me jta $ sa cpi timin hta & prabhse trthaytry % ta me tva punar naya // HV_79.11 // tathety evbravt ko $ rmasynumate sthita & gatv samudra tejasv % viventarjala hari // HV_79.12 // samudra präjalir bhtv $ daraym sa ta tad & tam ha ka kvsau bho % putra sdpaner iti // HV_79.13 // samudras tam uvceda $ daitya pacajano mahn & timirpea ta bla % grastavn iti mdhava // HV_79.14 // [k: Ds G5 ins.: :k] unmathya salild asmd $ grastavn iti bhrata | *HV_79.14*880 | sa pacajanam sdya $ jaghna puruottama & na csasda ta bla % guruputra tadcyuta // HV_79.15 // sa tu pacajana hatv $ akha lebhe janrdana & ya sa devamanuyeu % päcajanya iti ruta // HV_79.16 // [k: D6 T1.2 G1-3.4(after 13).5 M ins.: :k] gatv yamapura viu $ krodhasaraktalocana | *HV_79.16*881:1 | sanastha tato viu $ provca yamam rjitam | *HV_79.16*881:2 | dyat putra ity eva $ kyasdpaner iti || *HV_79.16*881:3 | tam uvca tato viu $ mtyun chto hare | *HV_79.16*881:4 | evam uktas tad ko $ yamenmitavikrama | *HV_79.16*881:5 | aho dhrya tato mtyor $ ity uktv dhanur dade || *HV_79.16*881:6 | dya niita ba $ dyatm iti cbravt | *HV_79.16*881:7 | kruddha viu samjya $ dattavn kila blakam | *HV_79.16*881:8 | tato vaivasvata deva $ nirjitya puruottama & [k: 1 B1 D8 ins., 2.3 B2.3 after second occurrence of 17ab: :k] sasda ca ta bla $ guruputra tadcyuta | *HV_79.17ab*882 | [k: Dn ins.: :k] akham prya govindas $ trsaym sa vai janam | *HV_79.17ab*883 | [k: Dn cont., K1 2.3 V1.2 B2.3 D2 ins. after first occurrence of 17ab: :k] tato yamo 'bhyupgamya $ vavande ta gaddharam | *HV_79.17ab*884:1 | kim gamanaktya te $ ki karomti cbravt || *HV_79.17ab*884:2 | tam uvctha vai ko $ guruputra pradyatm | *HV_79.17ab*884:3 | tayos tatra tad yuddham $ sd ghoratara mahat | *HV_79.17ab*884:4 | ninya guro putra % ciranaa yamakayt // HV_79.17 // tata sdpane putra $ prasdd amitaujasa & drghaklagata preta % punar sc charravn // HV_79.18 // tad aakyam acintya ca $ dv sumahad adbhutam & sarvem eva bhtn % vismaya samajyata // HV_79.19 // sa guro putram dya $ päcajanya ca mdhava & ratnni ca mahrhi % punar yj jagatpati // HV_79.20 // rakasas tasya ratnni $ mahrhi bahni ca & nyyvedaym sa % gurave vsavnuja // HV_79.21 // gadparighayuddheu $ sarvstreu ca tv ubhau & acirn mukhyat prptau % sarvaloke dhanurbhtm // HV_79.22 // tata sdpane putra $ tadrpavayasa tad & prdt ka prattya % saha ratnair udradh // HV_79.23 // ciranaena putrea $ kya sdpanis tad & sametya mumude rjan % pjayan rmakeavau // HV_79.24 // ktstrau tv ubhau vrau $ gurum mantrya suvratau & ytau mathur bhyo % vasudevasutv ubhau // HV_79.25 // tata pratyudyayu sarve $ ydav yadunandanau & sabl hamanasa % ugrasenapurogam // HV_79.26 // reya praktaya caiva $ mantrio 'tha purohit & sablavddh s caiva % pur samabhivartata // HV_79.27 // nanditryy avdyanta $ tuuvu ca janrdanam & rathy patkmlinyo % bhrjanti sma samantata // HV_79.28 // prahamudita sarvam $ antapuram aobhata & govindgamane 'tyartha % yathaivendramahe tath // HV_79.29 // mudit cpy agyanta $ rjamrgeu gyan & stavpratham gth % ydavn priyakar // HV_79.30 // govindarmau saprptau $ bhrtarau lokavirutau & sve pure nirbhay sarve % krŬadhva saha bndhavai // HV_79.31 // [k: T1.2 G1.3-5 M4 G(ed.) ins.: :k] tebhyo 'gacchan videebhya $ kasenodvijit ca ye | *HV_79.31*885 | na tatra ka cid dno v $ malino v vicetana & mathury babhau rjan % govinde samupasthite // HV_79.32 // vaysi sdhuvkyni $ prah gohayadvip & naranrga sarve % bhejire manasa sukham // HV_79.33 // iv ca vt pravavur $ virajask dio daa & daivatni ca sarvi % hny yatanev api // HV_79.34 // yni ligni lokasya $ babhu ktayuge pur & tni sarvy adyanta % pur prpte janrdane // HV_79.35 // tata kle ive puye $ syandanenrimardana & hariyuktena govindo % vivea mathur purm // HV_79.36 // vianta mathur ramy $ tam upendram aridamam & anujagmur yaduga % akra devaga iva // HV_79.37 // vasudevasya bhavana $ tatas tau yadunandanau & praviau havadanau % candrdityv ivcalam // HV_79.38 // [k: Ks 2.3 V B Dn Ds D4 T4 ins.: :k] parea tejasopetau $ surendrv iva rpinau | *HV_79.38*886 | tv yudhni vinyasya $ ghe sve svairacriau & mumudte yaduvarau % vasudevasutv ubhau // HV_79.39 // [k: N (except 1 1) S (except M1-3) ins.: :k] udyneu vicitreu $ phalapupvanmiu | *HV_79.39*887:1 | ceratu sumahtmnau $ ydavai parivritau || *HV_79.39*887:2 | raivatasya sampeu $ saritsu vimalsu ca | *HV_79.39*887:3 | padmapatrasamddhsu $ kraavayutsu ca | *HV_79.39*887:4 | [k: D6 T1 G M4 cont., M1-3 ins.: :k] eva tau blyam uttrau $ balabhadrajanrdanau | *HV_79.39*888 | eva tv ekanirmau $ mathury ubhnanau & ugrasennugau bhtv % ka cit kla mumodatu // HV_79.40 // [k: D6 T1.2 G1.3-5 M4 ins.: :k] uitv caturo msn $ nandagopa udradh | *HV_79.40*889:1 | rmakau samligya $ yadubhi cnumodita | *HV_79.40*889:2 | vasudevbhyanujta $ svam eva akaa yayau | *HV_79.40*889:3 | [k: D6 T1.2 G.1.3-5 M4 cont., G2 M1-3 ins.: :k] {sta} etad vo blacarita $ sakala munipugav | *HV_79.40*890:1 | yathruta yathyoga $ yathjnam udhtam | *HV_79.40*890:2 | [k: M3 cont.: :k] ka keavam acyuta muraripu auri hari rgia | *HV_79.40*891:1 |* viu vivasja caturbhuja rvallabha rdharam | *HV_79.40*891:2 |* jiu daityaripu tridhmanilaya trailokyantha para | *HV_79.40*891:3 |* govinda purua nammi iras nryaa cakriam | *HV_79.40*891:4 |* [h: HV (CE) chapter 80, transliterated by John Brockington, proof-read by John Brockington, version of 14th December 2001 :h] [k: T1 M read adhy. 80-82 after App.I (No.18), T3 repeats them after App.I (No.19), and G3 repeats adhy. 80 after App.I (No.18). :k] {vaiapyana uvca} [k: After the ref. N (except 1 Ds D6) T3.4 Bom. Poona Cal. eds repeat 79.1-2 :k] kasya cit tv atha klasya $ rj rjaghevara & urva nihata kasa % jarsadha pratpavn // HV_80.1 // [k: K V B Dn Ds D1-5 T3.4 M4 (first time) ins. after 1abc, 1 after the ref.: :k] duhitbhy mahpati | *HV_80.1*892:1 |* tato nticirt klj | *HV_80.1*892:2 |* [k: T1 M4 repeat from line 2 to 3b after App.I (No.18). :k] [k: after line 1, D2 ins.: :k] asti prpti ca kasasya $ mahiyau bharatarabha | *HV_80.1*892A:1 | hate bhartari dukhrte $ yatu svapitur ghn | *HV_80.1*892A:2 | [k: 80.1*892A = (var.) Bhgavata P., 10.5.1. :k] [k: D6 T1(first time).2 G1.2.3(first time).4 M1-3.4(first time) ins. after 1: :k] sa sdhanena mahat $ pkasanavikrama | *HV_80.1*893 | jagma aagena $ balena mahat vta & [k: T1 G3 (both second time) ins., G5 cont. after *895, M4 cont. after *893: :k] kasya vadham anvicchan $ madhurm anvavartata | *HV_80.2ab*894 | jighsur hi yadn kruddha % kasasypaciti caran // HV_80.2 // [k: D6 T1.2.3(second time) G1.2.3(second time).4.5 M ins.: :k] ayao hy tmano rakal $ lokanirvdaakay | *HV_80.2*895:1 | duhitprtikmrtha $ madhurm avarodhaka | *HV_80.2*895:2 | akauhinyaikaviaty $ senay ca tad saha | *HV_80.2*895:3 | asti prpti ca nmns t $ mgadhasya sute npa & [k: T1(first time) M1-3.4(first time) ins., G3(second time).5 cont. after *897: :k] te dve ca kasarjya $ dadau ha sa mgadha || *HV_80.3ab*896:1 | tena te vidhave sytm $ ubhe kena mgadhe | *HV_80.3ab*896:2 | jvaty eva tath rjan $ vre rj purogame | *HV_80.3ab*896:3 | jarsadhasya kalynyau % pnaroipayodhare \ ubhe kasasya te bhrye # prdd brhadratho npa // HV_80.3 // sa tbhy mumude rj $ badhv pitaram hukam & samritya jarsadham % andtya ca ydavn \ rasenevaro rj # yath te bahuo ruta // HV_80.4 // jtikryrthasiddhyartham $ ugrasenahite sthita & vasudevo 'bhavan nitya % kaso na mame ca tam // HV_80.5 // rmakau vyapritya $ hate kase durtmani & ugraseno 'bhavad rj % bhojavyandhakair vta // HV_80.6 // [k: D6 T2.3(second time) G1.2 M1-3 ins.: :k] madhur playm sa $ keavnumate sthita | *HV_80.6*897 | duhitbhy jarsadha $ priybhy balavn npa & priyrtha vrapatnbhym % upyn mathur tata \ [k: D2 ins.: :k] sa tad apriyam karya $ okmarayuto npa | *HV_80.7cd*898:1 | aydav mah kartu $ cakre paramam udyamam || *HV_80.7cd*898:2 | akauhibhir viaty $ tisbhi cpi sayuta | *HV_80.7cd*898:3 | yadurjadhn mathur $ roddhum abhygato npa | *HV_80.7cd*898:4 | [k: 80.7cd*898 = Bhagavata P., 10.50.3-4. :k] ktv sarvasamudyoga # krodhd abhiyayau yadn // HV_80.7 // pratpvanat ye hi $ jarsadhasya prthiv & mitri jtaya caiva % sayukt suhdas tath // HV_80.8 // ta enam anvayu sarve $ sainyai samuditair vt & [k: T1.3(second time) G3(second time) M ins.: :k] ye np parvatt tasmd $ gomantd vrit gat | *HV_80.9ab*899:1 | te ca sarve yadn hantu $ jarsadha samanvayu | *HV_80.9ab*899:2 | mahevs mahvry % jarsadhapriyaiia // HV_80.9 // krƫo dantavaktra ca $ cedirja ca vryavn & kaligdhipati caiva % paura ca balin vara \ hvti kauika caiva # bhūmaka ca nardhipa // HV_80.10 // putra ca bhūmakasypi $ rukm mukhyo dhanurbhtm & vsudevrjunbhy ya % spardhate sma sad bale // HV_80.11 // veudri rutarv ca $ krtha caivumn api & agarja ca balavn % vagnm adhipas tath // HV_80.12 // kausalya kirja ca $ dardhipatis tath & suhmevara ca vikrnto % videhdhipatis tath // HV_80.13 // madrarja ca balavs $ trigartnm athevara & slvarja ca vikrnto % darada ca mahbala // HV_80.14 // yavandhipati caiva $ bhagadatta ca vryavn & sauvrarja aibya ca % pya ca balin vara \ gndhrarja subalo # nagnajic ca mahbala // HV_80.15 // [k: K3 Dn Ds D5 ins.: :k] kmrarjo gonardo $ daraddhipatir npa | *HV_80.15*900 | [k: K3 Dn Ds D5 cont., K1.4 V B D1.3.4.6 T2.3(both times).4 G1.2.3(first time).5 ins., K2 after 14, D2 after 14ab: :k] duryodhandaya caiva $ dhrtarër mahbal | *HV_80.15*901 | ete cnye ca rjno $ balavanto mahrath & tam anvayur jarsadha % vidvianto janrdanam // HV_80.16 // te rasenn viya $ prabhtayavasendhann & ƫu sarudhya mathur % parikipya balais tad // HV_80.17 // [h: HV (CE) chapter 81, transliterated by John Brockington, proof-read by John Brockington, version of 17th December 2001 :h] {vaiapyana uvca} mathuropavane gatv $ nivis tn nardhipn & [k: After the ref. D6 T2 G1.4.5 M4 ins. a passage given in App. I (No. 16) :k] apayan vaya sarve % purasktya janrdanam // HV_81.1 // [k: T1 G3 M1-3 ins.: :k] tn gatn npn rjan $ mgadhn rjasattamn | *HV_81.1*902 | tato haman ko $ rma vacanam abravt & tvarate khalu kryrtho % devatn na saaya // HV_81.2 // yathya saniko hi $ jarsadho nardhipa & lakyante hi dhvajgri % rathn vtarahasm // HV_81.3 // etni aikalpni $ nar vijigūatm & chatry rya virjante % procchritni sitni ca // HV_81.4 // aho nparathodagr $ vimal chatrapaktaya & abhivartanti na ubhr % yath khe hasapaktaya // HV_81.5 // kle khalu npa prpto $ jarsadho mahpati & vayor yuddhanikaa % prathama samartithi // HV_81.6 // rya tihva sahitv $ anuprpte mahpatau & yuddhrambha prayoktavyo % bala tvad vimyatm // HV_81.7 // evam uktv tata ka $ svastha sagrmallasa & jarsadham abhiprepsu % cakra baladaranam // HV_81.8 // vkama ca tn sarvn $ npn yaduvaro 'vyaya & tmnam tman vkyam % uvca hdi mantravit // HV_81.9 // ime te pthivpl $ prthive vartmani sthit & ye vinam iheyanti % stradena karma // HV_81.10 // prokit khalv ime manye $ mtyun npapugav & svargagni tath hy e % vapi pracakire // HV_81.11 // sthne bhraparirnt $ vasudheya diva gat & e npatimukhyn % balaughair abhipŬit \ bhmir nirantar ceya # balarërbhisavt // HV_81.12 // svalpena khalu klena $ vivikta pthivtalam & bhaviyati narendraughai % atao viniptitai // HV_81.13 // [k: T1.3(second time) G1.3.5 M4 ins.: :k] eva cintayatas tasya $ kasydbhutakarmaa | *HV_81.13*903 | [k: M1.2 ins.: :k] eva sacintya bhagavn $ yuddhya ktanicaya | *HV_81.13*904:1 | sakaraena sahitas $ tasthau girir ivcala | *HV_81.13*904:2 | jarsadhas tata kruddha $ prabhu sarvamahkitm & nardhipasahasraughair % anuyto mahdyuti // HV_81.14 // vyyatodagraturagai $ sayantrai susamhitai & rathai sgrmikair yuktair % asagagatibhi kva cit // HV_81.15 // hemakakyair mahghaair $ vraair vridopamai & mahmtrottamrƬhai % kalpitai raakovidai // HV_81.16 // svrƬhai sdibhir yuktai $ prekamai pravalgitai & vjibhir meghasakai % plavadbhir iva pattibhi // HV_81.17 // khagacarmadharodagrai $ pattibhir valgitmbarai & sahasrasakhysayuktair % utpatadbhir ivoragai // HV_81.18 // eva caturvidhai sainyai $ kampamnair ivmbudai & npo 'bhiyto balavä % jarsadho dhtavrata // HV_81.19 // sa rathair meghanirghoair $ gajai ca madaicitai & heamai ca turagai % kveamai ca pattibhi // HV_81.20 // ndayno dia sarvs $ tasy pury vanni ca & [k: T1.3(second time) G3.5 M G(ed.) ins.: :k] akauhiy ca viaty $ anuyto nardhipa | *HV_81.21ab*905 | sa rj sgarkra % sasainya pratyadyata // HV_81.21 // tad bala pthivn $ dptayodhajankulam & kveitsphoitarava % meghasainyam ivbabhau // HV_81.22 // rathai pavanasaptair $ gajai ca jaladopamai & turagai ca javopetai % pattibhi khagamair iva // HV_81.23 // vimira sarvato bhti $ mattadviparathkulam & gharmnte sgaragata % yathaivbhrabala tath // HV_81.24 // sabals te mahpl $ jarsadhapurogam & parivrya pur sarve % niveyopacakrire // HV_81.25 // babhau tasya niviasya $ balar ibirasya vai & uklaparyantaprasya % yath rpa mahodadhe // HV_81.26 // vtartre tata kle $ samuttasthur mahkita & rohartha purys te % samyur yuddhallas // HV_81.27 // samavykt sarve $ yamunm anu te np & nivi mantraymsur % yuddhaklakuthal // HV_81.28 // te sutumula abda $ uruve pthivkitm & yugnte bhidyamnn % sgar yath svana // HV_81.29 // te sakacukoū $ sthavir vetrapaya & cerur m abda ity eva % bruvanto rjaasant // HV_81.30 // tasya rpa balasysn $ niabdastimitasya vai & lnamnagrahasyeva % niabdasya mahodadhe // HV_81.31 // niabdastimite tasmin $ yogd iva mahrave & jarsadho bhad vkya % bhaspatir ivdade // HV_81.32 // ghra samabhivartant $ balni pthivkitm & sarvato nagar ceya % janaughai parivryatm // HV_81.33 // amayantri yujyant $ kepay ca mudgar & [k: 2.3 V1.2 B Ds D4-6 T1 G3 G(ed.) ins.: :k] kry bhmi sam sarv $ jalaughai ca pariplut | *HV_81.34ab*906 | rdhva cpni vhyant % prs vai tomars tath // HV_81.34 // dryat caiva akaughai $ khanitrai ca pur drutam & npa ca yuddhamrgaj % vinyasyantm adrata // HV_81.35 // adyaprabhti sainyair me $ purrodha pravartyatm & [k: N (except 1 1) T1.2.3(first time).4 G ins.: :k] yvad etau rae gopau $ vasudevasutv ubhau | *HV_81.36ab*907:1 | sakaraa ca ka ca $ ghtaymi itai arai | *HV_81.36ab*907:2 | kam api baughair % nisapta yath bhavet // HV_81.36 // maynuis tihantu $ purbhmiu prthiv & teu tev avakeu % ghram ruhyat pur // HV_81.37 // madra kaligdhipati $ cekitna sabhlika & kamrarjo gonarda % karƫdhipatis tath // HV_81.38 // druma kipurua caiva $ prvatya ca dmana & nagary pacima dvra % kipram rohayantv iti // HV_81.39 // pauravo veudri ca $ vaidarbha somakas tath & rukm ca bhojdhipati % sryka caiva mlava // HV_81.40 // [k: 2.3 D4 ins.: :k] päclnm adhipatir $ drupadn mahbala | *HV_81.40*908 | vindnuvindv vantyau $ dantavaktra ca vryavn & [k: D1.5 ins.: :k] dakia nagaradvra $ ghram rodhayantv iti | *HV_81.41ab*909 | chgali purumitra ca % vira ca mahpati // HV_81.41 // kaumbyo mlava caiva $ atadhanv vidratha & bhriravs trigarta ca % ba pacanadas tath // HV_81.42 // uttara nagaradvram $ ete durgasah np & rohant vimardant % vajrapratimagaurav // HV_81.43 // ulka kaitaveya ca $ vra cumata suta & ekalavyo bhatkatra % katradharm jayadratha // HV_81.44 // uttamauj ca alya ca $ kaurav kaikays tath & vaidio vmadeva ca % sketa ca sinpati // HV_81.45 // prva nagaranirvyham $ etev yattam astu va & tvarayanto 'bhidhvantu % vt iva balhakn // HV_81.46 // aha ca darada caiva $ cedirja ca sagat & dakia nagaradvra % playiyma dait // HV_81.47 // evam e pur kipra $ samantd veit balai & vajrvaptapratima % prpnotu tumula bhayam // HV_81.48 // gadino ye gadbhis te $ parighai parighyudh & apare vividhai astrair % drayantu purm imm // HV_81.49 // adyaiva tu nagary e $ viamoccayasaka & kry bhmisam sarv % bhavadbhir vasudhdhipai // HV_81.50 // [k: T1.3(second time) G3.5 G(ed.) ins.: :k] evam uktv jarsadha $ akratulyaparkrama | *HV_81.50*910 | caturagabala vyhya $ jarsadho vyavasthita & athbhyayd yadn kruddha % saha sarvair nardhipai \ pratijagmur darhs ta # vyƬhnk prahria // HV_81.51 // [k: D2 ins.: :k] tv gatau tad dv $ ydavau sainyam agragau | *HV_81.51*911:1 | ruha mgadho vkya $ he ka purudhama | *HV_81.51*911:2 | na tvay yoddhum icchmi $ blakeneti lajjay || *HV_81.51*911:3 | tava rma yada raddh $ yuddhe sthairya samudvaha | *HV_81.51*911:4 | hato v maccharai channa $ deha svar yhi m jahi || *HV_81.51*911:5 | {r bhagavn uvca} na vai r vikatthante $ darayanty eva pauruam | *HV_81.51*911:6 | na ghmo vaco rjan $ nturasya mumrata | *HV_81.51*911:7 | [k: cf. Bhgavata P., 10.50.17c-20d. :k] tad yuddham abhavad ghora $ te devsuropamam & alpn bahubhi srdha % vyatiaktarathadvipam // HV_81.52 // [k: D6 T1.2.3(second time) G1.3.5 M G(ed.) ins.: :k] ugrasena purasktya $ vsudevahalyudhau | *HV_81.52*912:1 | rathasthv abhivartet $ yuddhya raakovidau | *HV_81.52*912:2 | nagarn nistau dv $ vasudevasutv ubau & kubdha naravarnka % trastasamƬhavhanam // HV_81.53 // rathasthau daitau caiva $ ceratus tatra ydavau & makarv iva sarabdhau % samudrakobhav ubhau // HV_81.54 // tbhy mdhe prayuktbhy $ ydavbhy matir babhau & [k: For 55ab K1.3.4 2.3 V B D T2.3(first time).4 G1.2.5 subst.: :k] tayo prayudhyato sakhye $ matir sd dhttmano | *HV_81.55ab*913 | yudhn purnm % dne ktalaka // HV_81.55 // tata khn nipatanti sma $ dptny havasaplave & lelihnni divyni % mahnti sudhni ca // HV_81.56 // kravydair anuytni $ mrtimanti bhanti ca & titny have bhoktu % npamsni vai bham // HV_81.57 // divyasragdmadhri $ trsayanti nabhacarn & prabhay bhsamnni % daitni dio daa // HV_81.58 // hala savartaka nma $ saunanda musala tath & dhanu pravara rga % gad kaumodak ca ha // HV_81.59 // catvry etni tejsi $ viupraharani ca & tbhy samavatrni % ydavbhy mahrae // HV_81.60 // jagrha prathama rmo $ lalmapratima halam & ta sarpam iva sarpanta % divyamlkula mdhe // HV_81.61 // saunanda ca tata rmn $ nirnandakara dvim & savyena stvat reho % jagrha musalottamam // HV_81.62 // daranya ca lokeu $ dhanur jaladanisvanam & nmn rgam iti khyta % viur jagrha vryavn // HV_81.63 // devair nigaditrthasya $ gad tasypare kare & viakt kumudkasya % nmn kaumodakti s // HV_81.64 // tau sapraharaau vrau $ skd vios tanpamau & samare rmagovindau % rips tn pratyayudhyatm // HV_81.65 // syudhapragrahau vrau $ tv anyonyamayv ubhau & prvajnujasajau tau % rmagovindalakaau \ dviatsu pratikurvau # parkrntau yathevarau // HV_81.66 // [k: N (except 1) T1.2.3(first time).4 G ins.: :k] viceratur yath devau $ vasudevasutv ubhau | *HV_81.66*914 | halam udyamya rmas tu $ sarpendram iva kopita & cacra samare vro % dviatm antako yath // HV_81.67 // vikaran rathaythni $ katriy mahtmanm & cakra roa saphala % ngeu ca hayeu ca // HV_81.68 // kujarl lgalakiptn $ musalkepatìitn & rmo virjan samare % nirmamantha yathcaln // HV_81.69 // te vidhyamn rmea $ samare katriyarabh & jarsadhntika vr % samarrt prajagmire // HV_81.70 // tn uvca jarsadha $ katradharme vyavasthita & dhig et katravtti va % samare ktartmanm // HV_81.71 // parvttasya samare $ virathasya palyata & bhrahatym ivsahy % pravadanti manūia // HV_81.72 // bht kasmn nivartadhva $ dhig et katravttitm & kipra samabhivartadhva % mama vkyena codit \ [k: N (except 11 D1) T1.2.3(first time).4 G1.2.5 ins.: :k] atha v tihata rathai $ prekak samavasthit | *HV_81.73cd*915 | yvad etau rae gopau # preaymi yamakayam // HV_81.73 // [k: M1-3 ins.: :k] sthito 'smi yuddhe sarabdha $ katriy vijayya hi | *HV_81.73*916 | tatas te katriy sarve $ jarsadhena codit & sjanta arajlni % h yoddhu vyavasthit // HV_81.74 // te hayai käcanpŬai $ rathai cmbudandibhi & ngai cmbhodasakair % mahmtrapracoditai // HV_81.75 // satanutr sanistri $ sapatkyudhadhvajh. & svropitadhanumanta % sutr satomar // HV_81.76 // sacchatrotsedhina sarve $ crucmaravjit & rae te 'bhigat reju % syandanasth mahkita // HV_81.77 // te yuddharg rathino $ vyaghanta yudh var & gadbhi caiva gurvbhi % kepayai ca mudgarai // HV_81.78 // [k: 2.3 V B Dn Ds D2-5 T3(first time).4 ins.: :k] etasminn antare tatra $ devn nandivardhana | *HV_81.78*917 | [k: D6 T1.2.3(second time) G1.3.5 M G(ed.) ins.: :k] etasminn antare rj $ jarsadha pratpavn | *HV_81.78*918:1 | dadhmau akha mahnda $ dia sarv vindayan || *HV_81.78*918:2 | tac chrutv devadevo 'pi $ päcajanyam anuttamam | *HV_81.78*918:3 | yasya ndena vitrast $ divisth sarvadevat | *HV_81.78*918:4 | kim u sainyni sarvi $ vitrastnti k kath | *HV_81.78*918:5 | suparadhajam sthya $ kas tu ratham uttamam & tadbhyayj jarsadha % arair vivydha cëabhi // HV_81.79 // [k: D6 T1.3(second time) G1.3.5 M ins., T2 cont. after *918, G4 ins. after 79ab: :k] so 'pi vidhvëabhir vium $ ugrasena dadara ha | *HV_81.79*919:1 | prvastha ca harer ha $ ӭu rjan vaco mama || *HV_81.79*919:2 | tva kim sn npo rnan $ vn sprata vada | *HV_81.79*919:3 | ajnm agra sa tva $ ko 'nyas tvatsado bhuvi || *HV_81.79*919:4 | yat tu datta kilnena $ piam tmajaghtin | *HV_81.79*919:5 | tad bhukte tad bhavn nitya $ vadndha kim ata param || *HV_81.79*919:6 | hatv cya suta auris $ tava rjaka nirdaya | *HV_81.79*919:7 | tvm eva rjye sasthpya $ sprata yuddhallasa || *HV_81.79*919:8 | tasya bhtyatvam ysi $ rjaabda samudvahan | *HV_81.79*919:9 | kevala vayas vddho $ na tu jnena rjaka || *HV_81.79*919:10 | nirlajja bhogasasakta $ kudrajanto npdhama | *HV_81.79*919:11 | ito yhi vthvddha $ tv drau nham utsahe || *HV_81.79*919:12 | atha yuddha samlipsu $ kaa tiha mamgrata | *HV_81.79*919:13 | haniye tv hi sabala $ sahari sabala tath || *HV_81.79*919:14 | ity uktv dhanur dya $ tasthau tatpuratas tad || *HV_81.79*919:15 | tac chrutva roatmrko $ babhëe mgadha hari | *HV_81.79*919:16 | antardhna gatas tasmd $ gomantt parvatottamt || *HV_81.79*919:17 | tvam idn samysi $ balai sarvai samanvita | *HV_81.79*919:18 | sthito 'smi yuddhasarabdha $ katriy kayvaha || *HV_81.79*919:19 | sa evsmi i rjan $ bhavn api sa eva hi | *HV_81.79*919:20 | naitad yukta vth rjann $ ugrasena prabhëitum | *HV_81.79*919:21 | mm eva vada rjendra $ atrur asmi tava prabho | *HV_81.79*919:22 | drakyase yat kta rjan $ may spratam dam || *HV_81.79*919:23 | atha ki bahunoktena $ ira chetsymi te npa | *HV_81.79*919:24 | na karoi yadi tva hi $ rjendrdya palyanam || *HV_81.79*919:25 | ity uktv pacaviaty $ npa vivydha keava | *HV_81.79*919:26 | srathi csya vivydha $ pacabhir niitai arai & jaghna turag cjau % yatamnasya vryavn // HV_81.80 // [k: T2 G1.4.5 ins., D6 T1 G3 M after 80ab, T3(second time) after second occurrence of 80ab: :k] dhanu ciccheda rjendra $ jarsadhasya keava | *HV_81.80*920:1 | dhvaja csya praciccheda $ srathi ca jaghna ha || *HV_81.80*920:2 | ratha csya praciccheda $ sarvakatrasya payata | *HV_81.80*920:3 | viratho vidhanuka ca $ tasthau bhtalam sthita | *HV_81.80*920:4 | ta kcchragatam jya $ citraseno mahratha & senn kauika caiva % ka vivydhatu arai // HV_81.81 // tribhir vivydha sasakta $ baladeva ca kauika & baladevo dhanu csya % bhallenjau dvidhkarot \ javenbhyardayac cpi # tn arŤ aravibhi // HV_81.82 // [k: N (except 1) T3(first time) G ins.: :k] bahubhir bahudh vra $ samantt svarabhƫaai | *HV_81.82*921 | ta citrasena sarabdho $ vivydha navabhi arai & kauika pacabhi cpi % jarsadha ca saptabhi // HV_81.83 // tribhis tribhi ca nrcais $ tn bibheda janrdana & [k: D6 T1.2.3(second time) G1.4.5 M ins.: :k] dhanur anyat samdya $ magadhendro mahpati | *HV_81.84ab*922:1 | ugrasena samjaghne $ area niitena ha || *HV_81.84ab*922:2 | sa aro 'tha mahrja $ rjna sa vyaccudat | *HV_81.84ab*922:3 | pit kasasya rjendra $ arair vivydha saptabhi || *HV_81.84ab*922:4 | saptaty ca jarsadha $ puna ca navabhi arai | *HV_81.84ab*922:5 | jarsadha samjaghne $ rjna yadunandanam | *HV_81.84ab*922:6 | arair daasahasrai ca $ mdhavasya hi payata || *HV_81.84ab*922:7 | ugraseno dhanupir $ dhanu csya dvidhkarot || *HV_81.84ab*922:8 | punar dya cpa tu $ jarsadha pratpavn | *HV_81.84ab*922:9 | ugrasena viatibhi $ arai suniitair api || *HV_81.84ab*922:10 | vivydha rjarjna $ baladevasya payata | *HV_81.84ab*922:11 | dhanu csya dvidh rjan $ muidee tathkarot || *HV_81.84ab*922:12 | dya niita ba $ jarsadha pratpavn | *HV_81.84ab*922:13 | vivydha rjan rjendro $ rjna hdaye prabhu || *HV_81.84ab*922:14 | av caiva praciccheda $ area nataparva | *HV_81.84ab*922:15 | ratha csya dvidh cakre $ dhvaja ca prdunon npa || *HV_81.84ab*922:16 | rathc caiva pradudrva $ vn npasattama || *HV_81.84ab*922:17 | kauika citrasena ca $ jarsadho mahpati | *HV_81.84ab*922:18 | janrdana mahrja $ samjaghnus tribhis tribhi | *HV_81.84ab*922:19 | [k: After line 17, T1.3 M2.4 ins.: :k] jarsadha arair bhagno $ vasudevasya payata | *HV_81.84ab*922A | pacabhi pacabhi caiva % baladeva itai arai // HV_81.84 // rathe cpi ciccheda $ citrasenasya vryavn & baladevo dhanu cjau % bhallensya dvidhkarot // HV_81.85 // sa cchinnadhanv viratho $ gadm dya vryavn & abhyadravat susakruddho % jighsur musalyudham // HV_81.86 // siskatas tu nrc $ citrasenavadhaiia & dhanu ciccheda rmasya % jarsadho mahbala \ gaday ca jaghnvn # kopt sa magadhevara // HV_81.87 // [k: K2.3 2.3 V B Dn Ds D1-4.8 T2.3(second time).4 G1.2.4.5 ins., K1 after 88, K4 D5 after 87cd: :k] rma cbhyadravad vro $ jarsadho mahbala | *HV_81.87*923 | dya musala rmo $ jarsadham updravat & tayos tu yuddham abhavat % parasparavadhaiio // HV_81.88 // [k: K2-4 2.3 V B D T2.3(first time).4 G1.2.4.5 ins., K1 cont. after *923: :k] citrasenas tu sasakta $ dv rmea mgadham | *HV_81.88*924:1 | ratham anya samruhya $ jarsadham avrayat || *HV_81.88*924:2 | tato balena mahat $ gajnkena cpy atha | *HV_81.88*924:3 | ubhayor antare tbhy $ sakula samapadyata | *HV_81.88*924:4 | tata sainyena mahat $ jarsadho 'bhisavta & rmakgragn bhojn % sasda mahbala // HV_81.89 // tata prakubhitasyeva $ sgarasya mahsvana & prdur babhva tumula % senayor ubhayos tayo // HV_81.90 // veubhermdagn $ akhn ca sahasraa & ubhayo senayo rjan % prdur sn mahsvana // HV_81.91 // kveitsphoitotkruais $ tumula sarvato 'bhavat & utpapta raja cpi % khuranemisamuddhatam // HV_81.92 // samudyatamahastr $ praghtaarsan & anyonyam abhigarjanta % rs tatrvatasthire // HV_81.93 // rathina sdina caiva $ pattaya ca sahasraa & gaj ctibals tatra % sanipetur abhtavat // HV_81.94 // [k: D2 ins.: :k] tatas te mahrja $ np jayakkim | *HV_81.94*925 | sa saprahras tumulas $ tyaktv prn avartata & vbhi saha yodhn % jarsadhasya drua // HV_81.95 // tata inir andhir $ babhrur vipthur huka & baladeva purasktya % sainyasyrdhena dait // HV_81.96 // dakia pakam sedu $ atrusainyasya bhrata & plita cedirjena % jarsadhena cbhibho // HV_81.97 // udcyai ca mahvryai $ alyaslvdibhir npai & sjanta aravari % samabhityaktajvit // HV_81.98 // gvaha pthu kahva $ atadyumno vidratha & hkea purasktya % sainyasyrdhena dait // HV_81.99 // bhūmakebhiguptasya $ rukmi ca mahtman & [k: 1 K1-3 2.3 B Dn Ds D2.4 ins.: :k] devakenpi rjendra $ tath madrevarea ca | *HV_81.100ab*926 | prcyai ca dkityai ca % guptavryabalnvitai // HV_81.100 // te yuddha samabhavat $ samabhityaktajvitam & aktyiprsabaughn % sjat tumula mahat // HV_81.101 // styaki citraka ymo $ yuyudhna ca vryavn & rjdhidevo mdura % vaphalka ca mahbala // HV_81.102 // satrjic ca prasena ca $ balena mahat vt & vyhasya paka te savya % pratyur dviat mdhe // HV_81.103 // vyhasyrdha samsedur $ mdurebhirakitam & [k: T1.3(second time) G3 M4 ins.: :k] tatra yuddha samabhavan $ mahad devsuropamam | *HV_81.104ab*927:1 | alpn bahubhi sardha $ vsudevavyaprayt || *HV_81.104ab*927:2 | eva yuddham abht te $ r haravardhanam | *HV_81.104ab*927:3 | bhr trsajanana $ yamarëravivardhanam | *HV_81.104ab*927:4 | rjabhi cpi bahubhir % veudrimukhai saha // HV_81.104 // [k: 1 M1-3 om. 104cd :k] [k: 3 V1.2 B2.3 Cal. ed. ins.: :k] pratcyai ca balodagrair $ dhrtarërai ca plitam | *HV_81.104*928 | [h: HV (CE) chapter 82, transliterated by John Brockington, proof-read by John Brockington, version of 21st December 2001 :h] {vaiapyana uvca} tato yuddhni vn $ babhva sumahnty atha & mgadhasya mahmtyair % npai caivnuyyibhi // HV_82.1 // [k: T1.3(second time) G3.5 M G(ed.) ins.: :k] dvadvayuddha samabhavat $ senayor ubhayos tad | *HV_82.1*929 | rukmi vsudevasya $ bhūmakasyhukena ca & krthasya vasudevena % kauikasya ca babhru \ gadena cedirjasya # dantavaktrasya abhun // HV_82.2 // [k: D6 T1.2.3(second time) G1.3-5 M ins.: :k] vindnuvindv vantyau $ yuyudhnena sagatau | *HV_82.2*930:1 | ekalavyo mahrja $ pradyumnentha sagata | *HV_82.2*930:2 | tathnyair vivr $ np ca mahtmanm & yuddham sd dhi sainyn % sainikair bharatarabha // HV_82.3 // [k: N (except 1 K3 1) T1.2.3(first time).4 G M4 ins., T3(second time) ins. after 3ab: :k] ahni paca caika ca $ a saptëau ca druam | *HV_82.3*931 | gajair gaj hayair av $ padt ca padtibhi & rath rathair vimirai ca % yodh yuyudhire npa // HV_82.4 // jarsadhasya rajas tu $ rmest samgama & mahendrasyeva vtrea % druo lomaharaa // HV_82.5 // [k: after 5, T1.3 G3.5 M ins. a passage given in App.I (No.17) :k] [k: 1 K V B Dn Ds D1-4 T4 G1.2 ins., D5 ins. after 4: :k] avekya rukmi ko $ rukmia na vyapothayat || *HV_82.5*932:1 | jvalanrkusakn $ viaviopamn | *HV_82.5*932:2 | vraym sa ko vai $ ars tasya tu ikay | *HV_82.5*932:3 | [k: D6 T2 G1.4.5 then ins. a passage given in App.I (No.17): :k] anye sumahn sd $ balaughn parikaya & ubhayo senayo rjan % msaoitakardama // HV_82.6 // kabandhni samuttasthu $ subahni samantata & [k: T3(second time) G3.5 M ins.: :k] pic rkas caiva $ msaoitallas | *HV_82.7ab*933 | tasmin vimarde yodhn % sakhyvyaktir na vidyate // HV_82.7 // rath rmo jarsadha $ arair viopamai & vnvann abhyayd vras % ta ca rj sa mgadha // HV_82.8 // [k: N (except 1 1) T2.3(first time).4 G1.2.4.5 ins.: :k] abhyavartata vegena $ syandanenugmin | *HV_82.8*934:1 | anyonya vividhair astrair $ vidhv vidhv vinedatu | *HV_82.8*934:2 | tau knaastrau virathau $ hatvau hatasrath & gade ghtv vikrntv % anyonyam abhidhvatm // HV_82.9 // kampayantau bhuva vrau $ tv udyatamahgadau & dadte mahtmnau % gir saikharv ubhau // HV_82.10 // vyupramanta yuddhni $ prekantau puruarabhau & sarabdhv abhidhvantau % gadyuddheu virutau // HV_82.11 // ubhau tau paramcryau $ loke khytau mahbalau & mattv iva gajau yuddhe % anyonyam abhidhvatm // HV_82.12 // tato dev sagandharv $ siddh ca paramaraya & samantata cpsarasa % samjagmu sahasraa // HV_82.13 // [k: V ins.: :k] pitmaha ca bhagavn $ yuddha drau samgata | *HV_82.13*935 | tad devayakagandharva $ maharibhir alaktam & uubhe 'bhyadhika rjan % diva jyotir gaair iva // HV_82.14 // abhidudrva rma tu $ jarsadho mahbala & savya maalam vtya % baladevas tu dakiam // HV_82.15 // tau prajahrur anyonya $ gadyuddhaviradau & dantbhym iva mtagau % ndayantau dio daa // HV_82.16 // gadnipto rmasya $ uruve 'aninisvana & jarsadhasya carae % parvatasyeva dryata // HV_82.17 // na sma kampayate rma $ jarsadhakaracyut & gad gadbht reha % vindhya girim ivcalam // HV_82.18 // rmasya tu gadvega $ vryt sa magadhevara & sehe dhairyea mahat % ikay ca vyapohayat // HV_82.19 // [k: K 2.3 V B Dn Ds D1-5 T3(first time).4 G2 ins., D6 T2 G1.4.5 cont. after 82.19*937: :k] eva tau tatra sagrme $ vicarantau mahbalau | *HV_82.19*936:1 | maalni vicitri $ viceratur aridamau || *HV_82.19*936:2 | vyyacchantau cira kla $ parirntau ca tasthatu | *HV_82.19*936:3 | samvsya muhrta tu $ punar anyonyam hatm || *HV_82.19*936:4 | eva tau yodhamukhyau tu $ sama yuyudhatu ciram | *HV_82.19*936:5 | na ca tau yuddhavaimukhyam $ ubhv eva prajagmatu || *HV_82.19*936:6 | athpayad gadyuddhe $ viea tasya vryavn | *HV_82.19*936:7 | rma kruddho gad tyaktv $ jagrha musalottamam || *HV_82.19*936:8 | tam udyata tad dv $ musala ghoradaranam | *HV_82.19*936:9 | amogha baladevena $ kruddhena tu mahrae | *HV_82.19*936:10 | [k: D6 T1.2.3(second time) G1.3-5 M ins.: :k] kruddho 'tha rmabhadras tu $ gaday ta jagma ha | *HV_82.19*937:1 | jarsadho 'tha gaday $ balabhadra samhanat || *HV_82.19*937:2 | prathamas tv atha rmea $ gadpda samdade | *HV_82.19*937:3 | dvityo magadhendrea $ ttya tu halyudha | *HV_82.19*937:4 | caturtha tu jarsadha $ pacama tu yaddvaha || *HV_82.19*937:5 | tayo pdaprahra ca $ claym sa medinm || *HV_82.19*937:6 | tato dev sagandharv $ yak ca paramaraya | *HV_82.19*937:7 | bht svastti caivhur $ lokn brahmaa ca ha || *HV_82.19*937:8 | tata kruddho jarputras $ tìaym sa vakasi | *HV_82.19*937:9 | oita codvaman rma $ rama ca samavpa ha || *HV_82.19*937:10 | viramya bhmau kicit tu $ punar utthya ydava | *HV_82.19*937:11 | hatya gaday mrdhni $ sihanda samnadat || *HV_82.19*937:12 | papta ca mah vro $ gatsur iva nivasan | *HV_82.19*937:13 | hato hato jarsadha $ ity cur ydavevar || *HV_82.19*937:14 | saj ca pratilabhyu $ jarsadha pratpavn | *HV_82.19*937:15 | gaday ca samjaghne $ vakasy eva halyudham || *HV_82.19*937:16 | mrcch caiva sampede $ saj ca pratilabdhavn | *HV_82.19*937:17 | tato rudhiraris tu $ babhau jalam ivodgata || *HV_82.19*937:18 | gadjarjarasarvgau $ rejatu kiukv iva | *HV_82.19*937:19 | samdptau tu rjendra $ virathau vidhanurdharau || *HV_82.19*937:20 | gadhatau mahvrau $ kevalau yuddharaginau | *HV_82.19*937:21 | uubhte gadhastau $ parasparavadhaiiau || *HV_82.19*937:22 | dvv eva mty rjendra $ sagatv iva obhitau || *HV_82.19*937:23 | tata kruddho haladhara $ chettum aicchaj jarsutam | *HV_82.19*937:24 | r ca pothaym sa $ gaday rjasasadi || *HV_82.19*937:25 | rvo rakta sampede $ majj samabhavat tata | *HV_82.19*937:26 | tato hal jarsadha $ ira chettum udaikata | *HV_82.19*937:27 | tato 'ntarike vg st $ susvar lokaski & [k: 1 K2 2.3 V1.2 B Dn Ds D2.5.6 ins.: :k] uvca baladeva ta $ samudyatahalyudham | *HV_82.20ab*938 | na tvay rma vadhyo 'yam % ala khedena mdhava // HV_82.20 // vihito 'sya may mtyus $ tasmt sdhu vyuprama & acireaiva klena % prs tyakyati mgadha // HV_82.21 // jarsadhas tu tac chrutv $ viman samapadyata & na prajahre tatas tasmai % punar eva halyudha \ tau vyupramat caiva # vayas te ca prthiv // HV_82.22 // prasaktam abhavad yuddha $ tem eva mahtmanm & drghakla mahrja % nighnatm itaretarm // HV_82.23 // [k: T1.3(second time) G3 M4 ins.: :k] te sarve nirjit rjan $ kena ripughtin | *HV_82.23*939:1 | jarsadhena sahit $ viprajagmur yathgatam | *HV_82.23*939:2 | parjite tv apakrnte $ jarsadhe mahpatau & asta yte dinakare % nnusasrus tad nii // HV_82.24 // [k: T1.3(second time) G3 M4 ins.: :k] vaya ca mahbhg $ kasakararay | *HV_82.24*940 | samnya svasainya tu $ labdhalaky mahbal & pur praviviur h % keavenbhipjit // HV_82.25 // [k: N (except 1 K2 1) T2.3(first time).4 G1.2.4.5 ins.: :k] khc cyutny yudhny eva $ tny evntardadhus tad || *HV_82.25*941:1 | jarsadho 'pi npatir $ viman svapura yayau | *HV_82.25*941:2 | rjna cnug ye 'sya $ svarëry eva te yayu | *HV_82.25*941:3 | jarsadha tu te jitv $ manyante naiva ta jitam & vaya kururdla % rj hy atibala sa vai // HV_82.26 // [k: T1.3(second time) G3 M ins.: :k] ko nma hi jarsadha $ rae jetu mahpati | *HV_82.26*942:1 | aknuyl lokavikhyta $ skd api atakratu | *HV_82.26*942:2 | daa cëau ca sagrmä $ jarsadhasya ydav & dadur na caina samare % hantu ekur mahrath // HV_82.27 // [k: T1.3(second time) G3.5 M1.2.4 ins.: :k] kas tu samare rja $ aktimn api mgadham | *HV_82.27*943:1 | anyo mtyur iti jtv $ na ca hisitavn prabhu | *HV_82.27*943:2 | akauhiyo hi tasysan $ viatir bharatarabha & jarsadhasya npates % tadartha y samgat // HV_82.28 // alpatvd abhibhts tu $ vayo bharatarabha & brhadrathena rjendra % rjabhi sahitena vai // HV_82.29 // [k: 2 Bom. Poona eds. G(ed.) ins., K2 after the first occurrence of line 9 of App.I (No. 18): :k] bhya ktvodyama pryd $ ydavn kaplitn | *HV_82.29*944 | jitv tu mgadha sakhye $ jarsadha mahpatim & viharanti sma sukhino % visih mahrath // HV_82.30 // [k: M3 ins.: :k] ojas tejo bala dhr dhtir iti mahim rr yao rpam j | *HV_82.30*945:1 |* vrya cetyevamdn paramaguagan ye smaranto labhante | *HV_82.30*945:2 |* yad bhaktn yam jpy akhilajanamanakobha naiti prva | *HV_82.30*945:3 |* cetas tva tasya avac caraakamalayor bhgat yhi vio | *HV_82.30*945:4 |* [h: HV (CE) chapter 83, transliterated by Kreshimir Krnic, proof-read by Kreshimir Krnic, version of June 15, 2004 :h] {vaiapyana uvca} etasminn eva kle tu $ smtv gopeu yatktam & jagmaiko vraja rma % kasynumate svayam // HV_83.1 // sa tatra gatv ramyi $ dadara vipulni vai & bhuktaprvy arayni % sarsi surabhi ca // HV_83.2 // sa pravia pravegena $ ta vraja kaprvaja & vanyena ramayena % veelakta prabhu // HV_83.3 // sa tn sarvn babhëe $ yathprva yathvidhi & gopas tenaiva vidhin % yathnyya yathvaya // HV_83.4 // tathaiva prha tn sarvs $ tathaiva pariharayan & tathaiva saha gopbh % rocayan madhur kath // HV_83.5 // tam cu sthavir gop $ priya madhurabhëia & rma ramayat reha % pravst punargatam // HV_83.6 // svgata te mahbho $ yadn kulanandana & [k: V2 ins.: :k] jvitasya phala prptam $ adya te daranena ca | *HV_83.7ab*946 | adya smo nirvts tta % yat tv payma nirvtam // HV_83.7 // prt caiva vaya vra $ yat tva punar ihgata & vikhytas triu lokeu % rma atrubhayakara // HV_83.8 // [k: V2 ins.: :k] ydav ca balodagr $ sarve sagrmallas | *HV_83.8*947:1 | tihanti npardl $ hy apramatt mahbal | *HV_83.8*947:2 | [k: B2 inserts *947 after the first occurrence of 9ab :k] vardhany vaya nna $ tvay ydavanandana & atha v prinas tta % ramante janmabhmiu // HV_83.9 // tridan vaya mny $ dhruvam adymalnana & ye sma ds tvay tta % kkams tavgamam // HV_83.10 // diy te nihat mall $ kasa ca viniptita & ugraseno 'bhiikta ca % mhtmyennujena vai // HV_83.11 // samudre ca ruto 'smbhis $ timin saha vigraha & [k: K3 1 V2 Dn D1 (marg.) T2 G2 M4 ins.: :k] vadha pacajanasyaiva $ jarsadhena vigraha | *HV_83.12ab*948 | [k: K3 V2 Dn D1 (marg.) T2 G2 M4 cont.: K1.2.4 2.3 V1.3 B Ds D1 (orig.). 2-6 T3.4 G1 (marg.). 4.5 ins.: :k] gomante ca ruto 'smbhi $ katriyai saha vigraha | *HV_83.12ab*949:1 | daradasya vadha caiva $ jarsadhe ca y mati | *HV_83.12ab*949:2 | [k: T1 G3 M1-3 ins. *949 after 11 :k] tac cyudhvataraa % ruta na paramhave // HV_83.12 // [k: K 2.3 V B D S ins.: :k] vadha caiva ӭglasya $ karavrapurottame | *HV_83.12*950 | [k: K2 2.3 V1.3 B1.2 D2.5 (marg.) G2 cont.: :k] tatsutasybhieka ca $ ngar ca sntvanam | *HV_83.12*951 | [k: V2 Ds D6 cont. after 950*: :k] tatpatnn pralpa ca $ akradevbhiecanam | *HV_83.12*952 | [k: V2 cont.: 2 V3 cont. after *951: :k] mathuryvarodha ca $ jarsadhena dhmat | *HV_83.12*953:1 | yuddha sarvair narendrai ca $ ydavn mahtmanm | *HV_83.12*953:2 | mathury pravea ca $ krtanya surair api & pratihit ca vasudh % akit sarvaprthiv // HV_83.13 // tava cgamana dv $ sabhgy sma yath pur & tena sma paritu ca % hit ca sabndhav // HV_83.14 // pratyuvca tato rma $ sarvs tn abhita sthitn & ydavev api sarveu % bhavanto mama bndhav // HV_83.15 // sahsmbhir gata blya $ sahsmbh rata vane & bhavadbhir vardhit caiva % katha ysyma vikriym // HV_83.16 // gheu bhavat bhukta $ gva ca parirakit & asmka bndhav sarve % bhavanto baddhasauhd // HV_83.17 // eva bhuvati sattva vai $ gopamadhye halyudhe & sahavadans tatra % babhvur gopayoita \ [k: 2 ins.: :k] eva bahuvidhlpa $ ktv gopais tu lgal | *HV_83.18cd*954:1 | jagma yamuntra $ payan vndvana mud | *HV_83.18cd*954:2 | tato vanntaragato # reme rmo mahbala // HV_83.18 // etasminn antare gop $ rmya vidittmane & goplair deaklajair % upnyata vru // HV_83.19 // so 'pibat purbhrbhas $ tatkla jtibhir vta & vanntaragato rma % pna madasamraam // HV_83.20 // upajahrus tatas tasmai $ vanyni vividhni ca & pratyagraramayni % pupi ca phalni ca // HV_83.21 // medhy ca vividhn bhakn $ gandh ca hdaya gamn & sadyoddhtvamukta ca % prabhta kamalotpalam // HV_83.22 // iras crukeena $ kicid vttamaulin & ravaaikvalambena % kualena virjat // HV_83.23 // candangarutena $ vanamlvalambin & vibabhv uras rma % kailseneva mandara // HV_83.24 // nle vasno vasane $ pratyagrajaladaprabhe & rarja vapu ubhra % ava ghanamlay // HV_83.25 // lgalenvasaktena $ bhujagbhogavartin & tath bhujgraliena % musalena ca bhsvat // HV_83.26 // sa matto balin reho $ rarjghritnana & aiirūv iva rtrūu % yath khedlasa a // HV_83.27 // sa matto yamunm ha $ sntum icche mahnadi & ihaiva mbhigacchasva % rpi sgaragame // HV_83.28 // sakaraasya mattokt $ bhrat paribhya s & nbhyavartata ta dea % strsvabhvena mohit // HV_83.29 // tata cukrodha balavn $ rmo madasamrita & cakra ca hala haste % karadhomukha bal // HV_83.30 // tasy tu pnamediny $ petus tmarasasraja & mumucu pupakoai ca % sva rajorajita jalam // HV_83.31 // sa halennantgrea $ tre ghya mahnadm & cakara yamun rmo % vyutthit vanitm iva // HV_83.32 // s vihvalajalasrot $ hradaprasthitasacay & vyvartata nad bht % halamrgnusri // HV_83.33 // lgalkamrg s $ vegavakrnugmin & sakaraabhayatrast % yoevkulat gat // HV_83.34 // srotapulinabimboh $ mditais toyatìitai & phenamekhalastrai ca % cihnais trnuhsibhi // HV_83.35 // taragaviampŬ $ cakravkonmukhastan & vegagambhravakrg % trastamnavahagam // HV_83.36 // s tu hasekapg $ kakaumojjhitmbar & trajoddhtakent % jalaskhalitagmin // HV_83.37 // lgalollikhitpg $ kubhit sgaragam & [k: T3 M4 (M1-3 after 37) ins.: :k] aivlamaladigdhg $ ghanabudbudaviklav | *HV_83.38ab*955 | matteva kuil nr % rjamrgea gacchat // HV_83.38 // kyate s sma vegena $ srotaskhalitagmin & unmrgntamrg s % yena vndvana vanam // HV_83.39 // vndvanasya madhyena $ s nt yamun nad & roryamai khagamair % anvit travsibhi // HV_83.40 // s yad samatikrnt $ nad vndvana vanam & tata strvigrah bhtv % yamun rmam abravt // HV_83.41 // prasda rma bhtsmi $ pratilomena karma & vipartam ida rpa % toya ca mama jyate // HV_83.42 // asatyaha nadmadhye $ rauhieya tvay kt & [k: 1 subst.: :k] rauhieya hasiyati $ m nanda sagat tvay | *HV_83.43ab*956 | karaena mahbho % svamrgavyabhicri // HV_83.43 // prpt m sgare nna $ sapatnyo vegagarvit & phenahsair hasiyanti % toyavyvttagminm // HV_83.44 // prasda kuru me vra $ yce tv kaprvaja & [k: K2 2.3 V B Dn Ds D4.6 T3.4 G2 (G(ed.) after 44ab) ins.: :k] suprasannaman nitya $ bhavasva tva surottama | *HV_83.45ab*957 | karayudhaksmi % roo 'ya vinivartyatm // HV_83.45 // e mrdhnbhigacchmi $ caraau te halyudha & mrgam diam icchmi % kva gacchmi mahbhuja // HV_83.46 // tm eva bruvat drv $ yamun lgalyudha & pratyuvcravavadh % madkrntlaso bala // HV_83.47 // lgalkamrg tvam $ ima me priyadarane & deam ambupradnena % nikhila bhvayasva na // HV_83.48 // ea te subhru sadea $ kathita sgaragame & nti vraja mahbhge % gamyat ca yathsukham \ lok hi yvat sthsyanti # tvat sthsyati me yaa // HV_83.49 // [k: T1.3 G3.5 M4 ins.: :k] {vaiapyana uvca} ity ukt s tath cakre $ yamun rmasanam | *HV_83.49*958:1 | anujt tu rmea $ yathmrga jagma s | *HV_83.49*958:2 | yamunkaraa dv $ savre te vrajavsina & sdhu sdhv iti rmya % prama cakrire tad // HV_83.50 // [k: T1-3 G1.3.5 M ins.: :k] namo 'stu te jaganntha $ balabhadra halyudha | *HV_83.50*959:1 | prasda devadevea $ rma rmeti gopak | *HV_83.50*959:2 | t visjya mahveg $ t ca sarvn vrajaukasa & tata sacintya manas % buddhy nicitya caiva ha \ puna pratijagmu # mathur rohisuta // HV_83.51 // sa gatv mathur rmo $ bhavane madhusdanam & parivartamna dade % pthivy sram avyayam // HV_83.52 // tathaiva vanaveea $ sopaspto janrdanam & pratyagravanamlena % vakasbhivirjat // HV_83.53 // sa dv tram ynta $ rma lagaladhriam & sahasotthya govindo % dadv sanam uttamam // HV_83.54 // [k: D6 T1-3 G1.3.4 (both times).5 M ins.: :k] abhivdya mahtmna $ balabhadra janrdana | *HV_83.54*960:1 | puna pramam akarot $ svgata te halyudha | *HV_83.54*960:2 | upavia tato rma $ papraccha kuala vraje & bndhaveu ca sarveu % gou caiva janrdana // HV_83.55 // pratyuvca tato rmo $ bhrtara sdhubhëiam & sarvatra kuala ka % ye kualam icchasi // HV_83.56 // tatas tayor vicitr ca $ paurya ca kathbhavan & vasudevgrata puy % rmakeavayos tad // HV_83.57 // [h: HV (CE) chapter 84, transliterated by Kreshimir Krnic, proof-read by Kreshimir Krnic, version of June 15, 2004 :h] {vaiapyana uvca} kasyacit tv atha klasya $ sabhy yadusasadi & babhëe puarkko % hetumad vkyam uttamam // HV_84.1 // [k: D6 T1-3 G1.3.5 M ins.: :k] ryat ydav vkya $ sarve cvahit mama | *HV_84.1*961 | ydavnm iya bhmir $ mathur rëravardhan & vaya caiveha sabht % vraje ca parivardhit // HV_84.2 // tad idn gata dukha $ atrava ca parjit & npeu janita vaira % jarsadhe ca vigraha // HV_84.3 // vhanni ca na santi $ pdta cpy anantakam & ratnni ca vicitri % mitri bahulni ca // HV_84.4 // iya ca mthur bhmir $ alp gamy parasya na & vddhi cpi parsmka % balato mitratas tath // HV_84.5 // kumrakoyo y cem $ ga caiva padtinm & em apha vasat % samardam upalakaye // HV_84.6 // tan me na rocate hy atra $ nivso yadupugav & pur niveayiymi % mama tat kantum arhatha // HV_84.7 // etad yady anukla vo $ mambhipryaja vaca & bhavya bhavat kle % rocat yadusasadi // HV_84.8 // tam cur ydav sarve $ hena manas tad & sdhyat yad abhipreta % janasysya bhavya ca // HV_84.9 // tata samantraym sur $ vayo mantram uttamam & avadhyo 'saukto 'smka % sumahacca ripor balam // HV_84.10 // kta sainyakaya cpi $ mahn iha nardhipai & balni ca sasainyni % hantu varaatair api \ na akymo hy atas tem # apayne 'bhavan mati // HV_84.11 // etasminn antare rj $ sa klayavano mahn & sainyena tadvidhenaiva % mathurm abhyupgamat // HV_84.12 // tato jarsadhabala $ durnivrya mahat tad & te klayavana caiva % rutvaiva pratipedire // HV_84.13 // [k: G2 ins.: :k] etasminn antare caiva $ yadn nandivardhana | *HV_84.13*962 | keava punarevha $ ydavn satyasagarn & adyaiva divasa puyo % niryma sapadnug // HV_84.14 // nicakramus te yadava $ sarve keavasant & ogh iva samudrasya % balaughaprativra // HV_84.15 // saghya te kalatri $ vasudevapurogam & susanaddhair gajair mattai % rathair avai ca daitai // HV_84.16 // hatya dudubhn sarve $ sadhanajtibndhav & niryayur ydav sarve % mathurm apahya vai // HV_84.17 // syandanai käcanpŬair $ mattai ca varavraai & staplutai ca turagai % kapripracoditai // HV_84.18 // svni svni balgri $ obhayanta prakaria & pratyamukh yayur h % vayo bharatarabha // HV_84.19 // tato mukhyatam sarve $ ydav raaobhina & ankgri karanto % vsudevapurogam // HV_84.20 // te sma nnlatcitra $ nrikelavanyutam & kra ngavanai kntai % ketakūaamaitam // HV_84.21 // pungatlbahula $ drkvanaghana kvacit & [k: 1 ins. (D2 after 20): :k] susanaddhair balais tatra $ tad npavarottam | *HV_84.22ab*963 | anpa sindhurjasya % prapedur yadupugav // HV_84.22 // te tatra ramayeu $ viayeu sakhapriy & mumudur ydav sarve % dev svargagat iva // HV_84.23 // puravstu vicinvan sa $ kas tu paravrah & dadara vipula dea % sgarnpabhƫitam // HV_84.24 // vhann hita caiva $ sikattmramttikam & puralakaasapanna % ktspadam iva riy // HV_84.25 // sgarnilasavta $ sgarmbunievitam & viaya sindhurjasya % obhita puralakaai // HV_84.26 // tatra raivatako nma $ parvato ntidrata & mandarodraikhara % sarvato 'bhivirjate // HV_84.27 // tatraikalavyasavso $ droendhyuita ciram & babhva puruopeta % sarvaratnasamkula // HV_84.28 // vihrabhmis tatraiva $ tasya rja sunirmit & nmn dvravat nma % svyatëpadopam // HV_84.29 // keavasya matis tatra $ puryarthe viniveit & nivea tatra sainyn % rocayanti sma ydav // HV_84.30 // te raktasrye divase $ tatra ydavapugav & [k: T1-3 G1.3-5 M4 ins.: :k] niveya mati cakru $ kasynumate sthit | *HV_84.31ab*964 | [k: kpa corrected :k] senpl ca sacakru % skandhvraniveanam // HV_84.31 // dhruvya tatra nyavasat $ keava saha ydavai & dee puraniveya % sa yadupravaro vibhu // HV_84.32 // tasystu vidhivan nma $ vstni ca gadgraja & nirmame puruareho % manas ydavottama // HV_84.33 // eva dvravat caiva $ pur prpya sabndhav & sukhino nyavasan rjan % svarge devaga iva // HV_84.34 // ko 'pi klayavana $ jtv keinidana & jarsadhabhayc cpi % pur dvravat yayau // HV_84.35 // [h: V (CE) chapter 85, transliterated by Kreshimir Krnic, proof-read by Kreshimir Krnic, version of June 20, 2004 :h] {janamejaya uvca} bhagava rotum icchmi $ vistarea mahtmana & carita vsudevasya % yadurehasya dhmata // HV_85.1 // kimartha ca parityajya $ mathur madhusdana & madhyadeasya kakuda % dhma lakmy ca kevalam // HV_85.2 // ӭga pthivy svlakya $ prabhtadhanadhnyavat & ryìhyajanabhyiham % adhihnavarottamam \ ayuddhenaiva drhas # tyaktavn dvijasattama // HV_85.3 // sa klayavana cpi $ ke ki pratyapadyata // HV_85.4 // dvrak ca samritya $ vridurg janrdana & ki cakra mahbhur % mahyog mahman // HV_85.5 // kivrya klayavana $ kena jta ca vryavn & yam asahya samlakya % vyapayto janrdana // HV_85.6 // {vaiapyana uvca} vnm andhakn ca $ gurur grgyo mahtap & brahmacr pur bhtv % na sma drn sa vindati // HV_85.7 // tath hi vartamna ta $ rdhvaretasam avyayam & [k: D4 ins.: :k] grgya gohe dvija syla $ aham ity uktavn dvija | *HV_85.8ab*965:1 | yadn sanidhau sarve $ jahasur ydavs tata || *HV_85.8ab*965:2 | eva varasahasra me $ aata bhpasamitam | *HV_85.8ab*965:3 | vatsar dvda caiva $ cra loharajodbhavam | *HV_85.8ab*965:4 | sylo 'bhiaptavn grgyam % apumn iti bhpate // HV_85.8 // so 'bhiaptas tad rjan $ nagare tv amitajaye & lipsu putra tato gatv % tapas tepe sudruam // HV_85.9 // tato dvdaa vari $ so 'ya cram abhakayat & rdhayan mahdevam % acintya lapinam // HV_85.10 // rudras tasmai vara prdt $ samartha yudhi nigrahe & vnm andhakn ca % sarvatejomaya sutam // HV_85.11 // tata urva ta rj $ yavandhipatir varam & putraprasavaja devd % aputra putrakmuka // HV_85.12 // tam upnyya sa npa $ sntvayitv dvijottamam & gopamadhye yavanarì % gopastriu samutsjat // HV_85.13 // gopl tv apsars tatra $ gopastrveadhri & dhraym sa grgyasya % garbha durdharam acyutam // HV_85.14 // mnuy grgyabhryy $ niyogc chlapina & sa klayavano nma % jaje ro mahbala \ aputrasytha rjas tu # vavdhe 'ntapure iu // HV_85.15 // tasminn uparate rjan $ sa klayavano npa & yuddhbhikmo rj tu % paryapcchad dvijottamam \ vyandhakakula tasya # nrado vai nyavedayat // HV_85.16 // jtv tu varadna tan $ nradn madhusdana & upapraikata tejasv % vardhanta yavaneu tam // HV_85.17 // sa vivddho yad rj $ yavann mahbala & tata ena np mlecch % saritynuyayus tad // HV_85.18 // aks tur darad $ prads taga kha & pahlav ataa cnye % mlecch haimavats tath // HV_85.19 // sa tai parivto rj $ dasyubhi alabhair iva & nnveadharair bhmair % matrurm abhyavartata // HV_85.20 // gajavjikharor $ sahasrair ayutair api & pthiv kampaym sa % sainyena mahat tad // HV_85.21 // reun sryamrga tu $ samavacchdya prthiva & mtrea akt caiva % sainyena sasje nadm // HV_85.22 // avoraakto rer $ nisteti jandhipa & tato 'vaakd ityeva % nma nady babhva ha // HV_85.23 // tat sainya mahad yd vai $ rutv vyandhakgra & vsudeva samnyya % jtn idam uvca ha // HV_85.24 // ida samutthita ghora $ vyandhakabhaya mahat & avadhya cpi na atrur % varadnt pinkina // HV_85.25 // smdayo 'bhyupy ca $ vihits tasya sarvaa & matto madabalbhy ca % yuddham eva cikrati \ etvn iha vsa ca # kathito nradena me // HV_85.26 // [k: 2.3 V B Ds D3.5.6 G2 ins. (Dn after 27ab): :k] etvati ca vaktavya $ smaiva parama matam | *HV_85.26*966 | jarsadha ca no rj $ nityam eva na myate & tathnye pthivpl % vicakrapratpit // HV_85.27 // kecit kasavadhc cpi $ virakts tadgat np & samritya jarsadham % asmn icchanti bdhitum // HV_85.28 // bahavo jtaya caiva $ yadn nihat npai & vivardhitu na akyma % pure 'sminn iti keava \ [k: 1 K3.4 D2 ins.: :k] tato vyandhak ka $ purasktya mahmatim | *HV_85.29cd*967:1 | sametya mantraym sur $ jarsadhabhayena ca | *HV_85.29cd*967:2 | ktv ca nicaya sarve $ palyanam arocayan || *HV_85.29cd*967:3 | vihya mathur ramy $ mnayanta pinkinam | *HV_85.29cd*967:4 | kuasthal dvravat $ niveayitum psava | *HV_85.29cd*967:5 | apayne mati ktv # dta tasmai sasarja ha // HV_85.29 // tata kumbhe mahsarpa $ bhinnäjanacayopamam & ghoram via ka % ka prkepayat tad // HV_85.30 // tatas ta mudrayitv tu $ svena dtena hrayat & nidaranrtha govindo % bhūaya ca ta npam \ sa dta klayavana # daraym sa ta ghaam // HV_85.31 // [k: T1-3 G1.3-5 M ins.: :k] ida covca rjna $ rj samsadi dtaka | *HV_85.31*968:1 | bho rjann ha kas tv $ kim ebhi alabhais tava | *HV_85.31*968:2 | aham ekas tavaite $ samartho vrae prabhu || *HV_85.31*968:3 | tv ca hatv npareha $ sabala sasuhdgaam | *HV_85.31*968:4 | ida tava bala rjan $ grahūymti nicitam || *HV_85.31*968:5 | anyath gaccha rjas tva $ balennena sayuta | *HV_85.31*968:6 | ity uktv daraym sa $ ghaa kapracoditam | *HV_85.31*968:7 | klasarpopama ka $ ity uktv bharatarabha & tat klayavano budhv % trsana ydavai ktam \ piplikn can # praym sa ta ghaam // HV_85.32 // [k: Ds1 (marg.) ins.: :k] lokam eka likhitv tu $ ghaamadhye 'kipat tad | *HV_85.32*969 | sa sarpo bahubhis tkai $ sarvatas tai piplikai & bhakyama kilgeu % bhasmbhto 'bhavat tad // HV_85.33 // ta mudrayitvtha ghaa $ tathaiva yavandhipa & preaym sa kya % bhulyam upavarayan // HV_85.34 // [k: Ds1 (marg.) ins.: :k] dtnta harir dv $ patra tad vcayas tad | *HV_85.34*970:1 | bahubhir na viroddhavya $ durjayo 'pi mahjana | *HV_85.34*970:2 | sphuran tam api ngendra $ bhakayiyanti kik | *HV_85.34*970:3 | vsudevas tu ta dv $ yoga vihitam tmana & utsjya mathurm u % dvrakm abhijagmivn // HV_85.35 // vairasynta vidhitsas tu $ vsudevo mahya & niveya dvrak rjan % vn vsya caiva ha // HV_85.36 // padti puruavyghro $ bhupraharaas tad & jagma mahyog % mathur madhusdana // HV_85.37 // ta dv niryayau ha $ sa klayavano ru & prekprva ca ko 'pi % nicakrma mahbala // HV_85.38 // athnvagacchad govinda $ jighkur yavanevara & na cainam aakad rj % grahtu yogadharmiam // HV_85.39 // [k: D2 ins.: :k] hastaprptam ivtmna $ hari sa pade pade | *HV_85.39*971:1 | nto darayat dra $ yavaneo 'drikandaram || *HV_85.39*971:2 | {klayavana uvca} palyana yadukule $ jtasya tava nocitam | *HV_85.39*971:3 | iti kipann anugato $ naina prphatubha | *HV_85.39*971:4 | eva kipto 'pi bhagavn $ prviad girikandaram | *HV_85.39*971:5 | [k: D6 T G1.3-5 M ins.: :k] ko hi nma jaganntha $ bald ytu priyd te | *HV_85.39*972:1 | hastaprpta ivbhti $ tasya gaccha janrdana | *HV_85.39*972:2 | mndhtus tu suto rj $ mucukundo mahya & [k: T4 ins.: :k] yatra tihati rjendras $ tatra cu vivea vai | *HV_35.40ab*973 | pur devsure yuddhe % ktakarm mahbala // HV_85.40 // varea cchandito devair $ nidrm eva ghtavn & rntasya tasya vg eva % tad prdur abht kila // HV_85.41 // prasuptam bodhayed yo m $ ta daheyam aha sur & caku krodhadptena % evam ha puna puna // HV_85.42 // evam astv iti akras tam $ uvca tridaai saha & sa surair abhyanujto % loka mnuam gamat // HV_85.43 // sa parvataguh kcit $ praviya ramakarita & suvpa klam eta vai % yvat kasya daranam // HV_85.44 // tat sarva vsudevasya $ nradena niveditam & varadna ca devebhyas % tejas tasya ca bhpate // HV_85.45 // anugamyamna ka ca $ tena mlecchena atru & t guh mucukundasya % pravivea vintavat // HV_85.46 // [k: Ds1 (marg.) ins.: :k] ptmbarea svyena $ tam cchdya sa bhpatim | *HV_85.46*974 | irasthne tu rjarer $ mucukundasya keava & sadaranapatha tyaktv % tasthau buddhimat vara // HV_85.47 // anupraviya yavano $ dadara pthivpatim & prasvapanta ktntbham % sasda sudurmati // HV_85.48 // vsudeva tu ta matv $ ghaaym sa prthivam & pdentmavinya % alabha pvaka yath // HV_85.49 // mucukunda ca rjari $ pdasparavibodhita & cukopa nicrcchedena % pdasparena tena ca // HV_85.50 // sasmtya ca vara akrd $ avaikata tamagrata & sa damtra kruddhena % saprajajvla sarvata // HV_85.51 // dadha pvakas ta tu $ uka vkam ivani & kaena klayavana % netratejovinirgata // HV_85.52 // ta vsudeva rmanta $ cirasupta nardhipam & ktakryo 'bravd dhmn % ida vacanam uttamam // HV_85.53 // rja ciraprasupto 'si $ kathito nradena me & kta me sumahat krya % svasti te 'stu vrajmy aham // HV_85.54 // vsudevam athlakya $ rj hrasva pramata & parivtta yuga mene % klena mahat tata // HV_85.55 // [k: D2 ins.: :k] tam lokya ghanayma $ ptakaueyavsasam | *HV_85.55*975:1 | rvatsavakasa bhrjat $ kaustubhena virjitam || *HV_85.55*975:2 | caturbhuja rocamna $ vaijayanty ca mlay | *HV_85.55*975:3 | cruprasannavadana $ sphuran makarakualam || *HV_85.55*975:4 | prekaya trilokea $ snurgasmitekaam | *HV_85.55*975:5 | apcyavayasa matta+ $ +mgendrodravikramam || *HV_85.55*975:6 | paryapcchan mahbuddhis $ tejas tasya dharita | *HV_85.55*975:7 | akita anakai ka $ durdharam iva tejas | *HV_85.55*975:8 | uvca rj govinda $ ko bhavn kim ihgata & ka ca kla prasuptasya % yadi jnsi kathyatm // HV_85.56 // [k: D2 ins.: :k] niako gatabh prpto $ vipine girigahvare | *HV_85.56*976:1 | padbhy padmapalbhy $ vicarasy urukaake || *HV_85.56*976:2 | ki svit tejasvin tejo $ bhagavs tva vibhvasu | *HV_85.56*976:3 | srya somo mahendro v $ lokaplo 'paro 'pi v || *HV_85.56*976:4 | manye tv devadevn $ tray puruarabham | *HV_85.56*976:5 | yad bdhase guhdhvnta $ pradpa prabhay yath || *HV_85.56*976:6 | urƫatm avyalkam $ asmka narapugava | *HV_85.56*976:7 | sva janma karma gotra v $ kathyat yadi rocate | *HV_85.56*976:8 | {vsudeva uvca} somavaodbhavo rj $ yaytir nma nhua & tasya putro yadur jyeha % catvro 'nye yavyasa // HV_85.57 // yaduvae samutpanna $ vasudevtmaja vibho & vsudeva vijnhi % npate mm ihgatam // HV_85.58 // tretyuge samutpanno $ vidito me 'si nradt & ida kaliyuga viddhi % kim anyat karavi te // HV_85.59 // mama atrus tvay dagdho $ devadattavaro npa & avadhyo yo may sakhye % bhaved varaatair api // HV_85.60 // [k: Ds2 ins.: :k] {mucukunda uvca} yaduvaodbhava deva $ jnmi vata vibhum | *HV_85.60*977:1 | dya puruam nam $ acyuta madhusdanam || *HV_85.60*977:2 | pur gargea kathitam $ aviatime yuge | *HV_85.60*977:3 | dvpardau harer janma $ yaduvae bhaviyati || *HV_85.60*977:4 | namas tasmai bhagavate $ puruya mahtmane | *HV_85.60*977:5 | anantya mahbho $ viave prabhaviave || *HV_85.60*977:6 | {vaiapyana uvca} eva stutas tad viur $ mucukundena dhmat | *HV_85.60*977:7 | varea cchandaym sa $ bhagavn acyutas tad || *HV_85.60*977:8 | punar apy abravt ko $ mucukunda mahbhujam | *HV_85.60*977:9 | tvadarthe 'py gato vra $ nradena prabodhita | *HV_85.60*977:10 | uttihottiha bhadra te $ yathkma caratv iha | *HV_85.60*977:11 | ityukta sa tu kena $ nirjagma guhmukht & [k: kjena corrected :k] anvyamna kena % ktakryea dhmat // HV_85.61 // tato dadara pthivm $ vt hrasvakair narai & alpotshair alpabalair % alpavryaparkramai \ paredhihita caiva # rjya kevalam tmana // HV_85.62 // [k: Ds ins.: :k] yat syt tvaddarane puya $ tan me ka bhaved iti | *HV_85.62*978 | visarjayitv govinda $ pravivea mahad vanam & himavantam agd rj % tapase dhtamnasa // HV_85.63 // tata sa tapa sthya $ vinirmucya kalevaram & ruroha diva rj % karmabhi svair jita ubhai // HV_85.64 // vsudevo 'pi dharmtm $ upyena mahman & ghtayitvtmana atru % tat sainya pratyapadyata // HV_85.65 // [k: Ds1 (marg.) ins.: :k] mucukundena mahtman | *HV_85.65abc*979:1 |* mathur punargatya | *HV_85.65abc*979:2 |* prabhtarathahastyava+ $ +varmaastryudhadhvajam & dyopayayau dhms % tat sainya nihatevaram // HV_85.66 // nivedaym sa tato nardhipe $ tad ugrasene pratipramnasa & janrdano dvravat ca t purm % aobhayat tena dhanena bhri // HV_85.67 // [h: HV (CE) chapter 86, transliterated by Kreshimir Krnic, proof-read by Kreshimir Krnic, version of June 20, 2004 :h] [k: D4 ins.: :k] kya ca namas tubhya $ rmarmya te nama | *HV_86.0*980:1 | vmanya namas tubhya $ kapilya namo 'stu te || *HV_86.0*980:2 | nnrpa namas tubhya $ namas te karmaskie | *HV_86.0*980:3 | vivarpa namas tubhya $ hkeya te nama || *HV_86.0*980:4 | eva sastyamna ca $ mucukundena dhmat | *HV_86.0*980:5 | uttar diam ritya $ tapam cara sttvikam | *HV_86.0*980:6 | {vaiapyana uvca} tata prabhte vimale $ bhskare 'bhyudite tad & ktajapyo hkeo % vannte niasda ha // HV_86.1 // paricakrma ta dea $ durgasthnadidkay & upatasthu kulaprgry % ydav yadunandanam // HV_86.2 // rohiym ahani rehe $ svasti vcya dvijottamn & puyhaghoair vipulair % durgasyrabdhavn kriy // HV_86.3 // tata pakajapatrko $ ydavn keisdana & provca vadat reho % devn vtraripur yath // HV_86.4 // kalpiteya may bhmi $ payadhva devasadmavat & nma csy kta pury % khyti yad upaysyati // HV_86.5 // iya dvravat nma $ pthivy nirmit may & bhaviyati pur ramy % akrasyevmarvat // HV_86.6 // tny evsy krayiye $ cihnny yatanni ca & [k: B1 ins.: :k] sthnni vidadhu ctra $ brahmdn yathkramam | *HV_86.7ab*981 | catvarn rjamrg ca % samn antapuri ca // HV_86.7 // dev ivtra modantu $ bhavanto vigatajvar & bdhamn ripugan % ugrasenapurogam // HV_86.8 // ghyant vemavstni $ kalpyant trikacatvar & myant rjamrg ca % prkrasya ca y gati // HV_86.9 // preyant ilpimukhy ca $ niyukt vemakarmasu & niyujyant ca deeu % preyakarmakar jan // HV_86.10 // evam ukts tu kena $ ghasagrahatatpar & yathnidea sah % cakrur vstuparigrahn // HV_86.11 // strahasts tato mna $ cakrur ydavasattam & puye 'hani mahrja % dvijtn abhipjya ca // HV_86.12 // vstudaivatakarmi $ vidhin krayanti ca & sthapatn atha govindas % tatrovca mahmati // HV_86.13 // asmadarthe suvihita $ kriyatm atra mandiram & vibhaktacatvarapatha % sunivieadaivatam // HV_86.14 // te tatheti mahbhum $ uktv sthapatayas tad & durgakarmai sabhrn % upalabhya yathvidhi // HV_86.15 // yathnyya nirmimire $ dvry yatanni ca & sthnni vidadhu ctra % brahmdn yathkramam // HV_86.16 // upmagne sureasya $ dadolkhalasya ca & caturdaivni catvri % dvri vidadhu ca te \ ghaketrendrabhalla # pupadanta tathaiva ca // HV_86.17 // teu vemasu yukteu $ ydaveu mahtmasu & pury kipra nivertha % cintaym sa mdhava // HV_86.18 // tasya daiv sthit buddhi $ capal kiprakri & pur s vai priyakar % yadnm abhivardhan // HV_86.19 // ilpimukhyo 'sti devn $ prajpatisuta prabhu & vivakarm svamaty vai % pur sasthpayiyati // HV_86.20 // manas tam anudhyya $ tasygamanakraam & tridabhimukha ko % vivikte samapadyata // HV_86.21 // tasminn eva tata kle $ ilpcryo mahmati & vivakarm surareha % kasya pramukhe sthita // HV_86.22 // {vivakarmovca} daivena manas kipra $ tava vio dhtavrata & kikara samanuprpta % dhi m ki karomi te // HV_86.23 // yath syd devadeveas $ tryambaka ca yathvyaya & tath tva deva mnyo 'si % vieo nsti me prabho // HV_86.24 // trailokyajpik vcam $ utsjasva mahbhuja & eo 'smi paridrtha % ki karomi pradhi mm // HV_86.25 // rutv vintavacana $ keavo vivakarmaa & pratyuvca yadureha % kasrir atula vaca // HV_86.26 // rutrtho devaguhyasya $ bhavny atra vaya sthit & avaya tv iha kartavya % sadana me surottama // HV_86.27 // tad iya bh prakrtha $ nivey mayi suvrata & matprabhvnurpai ca % ghai ceya samantata // HV_86.28 // uttam ca pthivy vai $ yath svarge 'marvat & tatheya hi tvay kry % akto hy asi mahmate // HV_86.29 // mama sthnam ida krya $ yath vai tridive tath & marty payantu me lakm % pury yadukulasya ca // HV_86.30 // evam uktas tata prha $ vivakarm matvara & kam akliakarma % devmitravinanam // HV_86.31 // sarvam etat kariymi $ yat tvaybhihita prabho & pur tv iya janasysya % na parypt bhaviyati // HV_86.32 // bhaviyati ca vistr $ vddhir asys tu obhan & catvra sgar hy asy % vicariyanti rpia // HV_86.33 // yadcchet sgara kicid $ utsraum iha toyar & tata svyatalakay % pur syt puruottama // HV_86.34 // evam uktas tata ka $ prg eva ktabuddhimn & sgara sarit ntham % uvca vadat vara // HV_86.35 // samudra daa ca dve ca $ yojanni jalaye & pratisahriyatm tm % yady asti mayi mnyat // HV_86.36 // avake tvay datte $ purya mmaka balam & paryptaviaykr % samagr visahiyati // HV_86.37 // tata kasya vacana $ rutv nadanadpati & samrutena yogena % utsasarja mahrava // HV_86.38 // vivakarm tata prta $ pury sadya vstu tat & govinde caiva samna % sgara ktavs tad // HV_86.39 // vivakarm tata kam $ uvca yadunandanam & adyaprabhti govinda % sarve samadhirohata // HV_86.40 // manas nirmit ceya $ may ppravar vibho & acireaiva klena % ghasabdhamlin // HV_86.41 // bhaviyati pur ramy $ sudvr prgryatora & caylakakeyr % pthivy kakudopam // HV_86.42 // antapura ca kasya $ paricarykama mahat & cakra tasy pury vai % dee tridaapjite // HV_86.43 // tata s nirmit knt $ pur dvravat tad & mnasena prayatnena % vaiav vivakarma // HV_86.44 // [k: 1 K1.2.4 V B D T1.4 G2 ins.: :k] vidhnavihitadvr $ prkravaraobhit | *HV_86.44*982:1 | parikhcayasagupt $ saprkratora | *HV_86.44*982:2 | kntanrnaraga $ vaigbhir upaobhit & nnpayasamkr % khecarva ca g gat // HV_86.45 // prapvpprasannodair $ udynair upaobhit & samantata savtg % vanitevyateka // HV_86.46 // samddhacatvaravat $ vemottamaghancit & [k: N T4 G2 ins. (T1 cont. after *982): :k] rathykoisahasrìhy $ ubhrarjapathottar | *HV_86.47ab*983:1 | bhƫayant samudra s $ svargam indrapur yath || *HV_86.47ab*983:2 | pthivy sarvaratnnm $ ek nicayalin | *HV_86.47ab*983:3 | surm api suketr $ smantakobhakri | *HV_86.47ab*983:4 | apraka tadka % prsdair upaobhit // HV_86.47 // pthivy pthurëraugh $ janaughapratindit & oghai ca vrirjasya % iirktamrut // HV_86.48 // anpopavanai kntai $ knt janamanoram & satrak dyaur iva s % dvrak pratyarjata // HV_86.49 // prkrerkavarena $ takaumbhena savt & hirayapratiprai ca % ghair gambhranisvanai // HV_86.50 // ubhrameghapratkair $ dvrai saudhai ca obhit & kvacit kvacid udagrgrair % upvttamahpath // HV_86.51 // tm vasat pur ka $ sarvaydavanandana & abhipretajankr % soma kham iva bhsayan // HV_86.52 // [k: 1 Dn Ds D2 ins.: :k] vivakarmakt divy $ ratnajlasamkulm | *HV_86.52*984 | vivakarm ca t ktv $ pur akrapurm iva & jagma tridiva devo % govindenbhipjita // HV_86.53 // bhyas tu buddhir abhavat $ kasya vidittmana & jann imn dhanaughais tu % tarpayeyam aha yadi // HV_86.54 // sa vairavaavastavya $ nidhnm uttama nidhim & akham hvayatopendro % nii svabhavane vibhu // HV_86.55 // sa akha keavhvna $ jtv guhyakar svayam & jagma sampa vai % tasya dvravatpate // HV_86.56 // sa akha präjalir bhtv $ vinaydavani gata & ka vijpaym sa % yath vairavaa tath // HV_86.57 // bhagavan ki may krya $ sur vittaraki & niyojaya mahbho % yatkrya yadunandana // HV_86.58 // tam uvca hkea $ akha guhyakam uttamam & jan ye 'smin kadhans % tn dhanenbhipraya // HV_86.59 // necchmy anita drau $ ka malinam eva v & dehti cbhibhëanta % nagary nirdhana naram // HV_86.60 // iras sana ghya $ nidhna keavasya sa & nidhnjpaym sa % dvravaty ghe ghe \ ghanaughair abhivaradhva # cakru sarve tath ca te // HV_86.61 // ndhano vidyate tatra $ hnabhgyo 'pi v nara & [k: K3. 4 V B D T4 G2 subst. for 62cd: :k] dvravaty puri pur $ keavasya mahtmana | *HV_86.62ab*985 | ko v malino vpi % dvravaty ghe ghe // HV_86.62 // cakra vyor hvna $ bhya ca puruottama & tatrastha eva bhagavn % ydavn priyakara // HV_86.63 // prayonis tu bhtnm $ upatasthe gadgrajam & ekamsnam eknte % devaguhyadhara prabhum // HV_86.64 // ki may deva kartavya $ sarvagenugmin & [k: T1-3 G1.3.5 M subst. for 65bc: :k] ... $ dhi m puruottama | *HV_86.65a*986:1 | yad bravūi mahbho $ ... | *HV_86.65a*986:2 | yathaiva dto devn % tathaivsmi tavnagha // HV_86.65 // tam uvca tata ko $ rahasya puruottama & mruta jagata pra % rpia samupasthitam // HV_86.66 // gaccha mruta deveam $ anumnya sahmarai & sabh sudharmm dya % devebhyas tvam ihnaya // HV_86.67 // ydav dhrmik hyete $ vikrntca sahasraa & tasy vieyur ete hi % na tu y ktrim bhavet // HV_86.68 // s hy akay sabh vyo $ kmag kmarpi & s yadn dhrayet sarvn % yathaiva tridas tath // HV_86.69 // sa ghya vacana tasya $ kasykliakarmaa & vyur tmopamagatir % jagma tridivlayam // HV_86.70 // so 'numnya surn sarvn $ kavkya nivedya ca & sabh sudharmm dya % punar yn mahtalam // HV_86.71 // sudharm t sudharmya $ kykliakrie & devo devasabh dattv % vyur antaradhyata // HV_86.72 // [k: D4 ins.: :k] na bhaya vidyate yatra $ sabh s dharmavatsal | *HV_86.72*987 | dvravatys tu s madhye $ keavena niveit & sudharm yadumukhyn % devn tridive yath // HV_86.73 // eva sa divyair bhaumai ca $ jalajai cvyayo hari & dravyairalakaroti sma % pur sv pramadm iva // HV_86.74 // [k: 1 D2 ins.: :k] uubhe s pur ramy $ ratnajlasamkul | *HV_86.74*988:1 | nnpakisamkr $ prsdair upaobhit | *HV_86.74*988:2 | [k: after 74 1 D2 repeat 73ab. After the repetition of 73ab 1 D2 ins. *988 :k] maryd caiva sacakre $ re praktayas tath & baldhyak ca yukt ca % prakts tathaiva ca // HV_86.75 // ugrasena narapati $ kya caiva purohitam & senpatim andhi % vikadru mantripugavam // HV_86.76 // ydavn kulakarn $ sthavirn daa tatra vai & [k: V2.3 ins.: :k] uddhavo vasudeva ca $ kako vipthur eva ca | *HV_86.77ab*989:1 | vaphalka citraka caiva $ gada satyaka eva ca | *HV_86.77ab*989:2 | baladeva pthu caiva $ matrev abhyantar daa | *HV_86.77ab*989:3 | sthpaym sa matimn % sarvakryev anantarn // HV_86.77 // rathev atiratho yant $ druka keavasya vai & yodhamukhya ca yodhn % styaki satyavikrama // HV_86.78 // [k: T1-3 G1.3-5 M ins.: :k] cryo dhanu vede $ skddroa ivpara | *HV_86.78*990:1 | styaki satyasadha ca $ atruh yuddhadurmada | *HV_86.78*990:2 | vidhnam eva ktv sa $ ka purym anindita & mumude yadubhi srdha % lokasra mahtale // HV_86.79 // revatasytha kany ca $ revat lasamatm & prptavn baladevas tu % kasynumate tad // HV_86.80 // [k: M3 ins.: :k] ya sargajai suragaapriyakdbhir uccair | *HV_86.80*991:1 |* dravyai samudranihitai ca samudrajtai | *HV_86.80*991:2 |* hdym akrayad aeajagal lalm | *HV_86.80*991:3 |* rdvrak puravar tam upaimi vium | *HV_86.80*991:4 |* [h: HV (CE) chapter 87, transliterated by Kreshimir Krnic, proof-read by Kreshimir Krnic, version of June 21, 2004 :h] {vaiapyana uvca} etasminn eva kle tu $ jarsadha pratpavn & npn udyojaym sa % cedirjapriyepsay // HV_87.1 // [k: T3 ins.: :k] yathrha ca yathyoga $ praraya pradadau npa | *HV_87.1*992:1 | vivha ghoaym sa $ iuplasya mgadha || *HV_87.1*992:2 | sarvam antapura caiva $ vivhe utsuka kila | *HV_87.1*992:3 | vobhte tu vivhasya $ caidyasyeti ca bhmip | *HV_87.1*992:4 | sanaddh samapadyant $ vibhavai svair yathkramam || *HV_87.1*992:5 | iuplo 'pi rj tu $ varaveea sayuta | *HV_87.1*992:6 | kumrair tmatulyai ca $ niyamastho 'bhavat tad | *HV_87.1*992:7 | [Colophon] bhūmakasya suty vai $ rukmiy rukmabhƫaa & iuplasya npater % vivho bhavit kila // HV_87.2 // dantavaktrasya tanaya $ suvaktram amitaujasam & sahasrkasama yuddhe % mysu ca viradam // HV_87.3 // paurasya vsudevasya $ tath putra mahbalam & sudeva vryasapanna % pthag akauhipatim // HV_87.4 // ekalavyasya putra ca $ vryavanta balnvitam & putra ca pyarjasya % kaligdhipati tath // HV_87.5 // ktpriya ca kena $ veudri nardhipam & aumanta tath krtha % rutarva ca bhrata // HV_87.6 // nikttaatru kliga $ gndhrdhipati tath & paua ca mahbhu % kydhipatim eva ca // HV_87.7 // [k: Ds2 D5.6 ins. (Dn after the second occurrence of 7cd): :k] sabhrhn sakaln sarvn $ dhrtarërn mahbaln | *HV_87.7*993:1 | vindnuvindv vantyau $ bhlikn saha bhlikai || *HV_87.7*993:2 | saaptaks tu te sarve $ syand yavans tath | *HV_87.7*993:3 | yavanasya suta cpi $ ryaas tath ak || *HV_87.7*993:4 | svabhva candrahsa ca $ prasks tathpare | *HV_87.7*993:5 | viro drupada caiva $ jayadrathavidrathau | *HV_87.7*993:6 | [k: Dn Ds2 D5.6 Bom. Poona eds cont.; Ds1 G2 ins.: :k] bhagadatto mahsena $ ala lvo mahbala | *HV_87.7*994:1 | bhrirav mahsena $ kuntibhoja ca vryavn || *HV_87.7*994:2 | akauhin ai ca $ saptdhikadanug | *HV_87.7*994:3 | svayavarrtha saprpt $ bhojarjaniveane | *HV_87.7*994:4 | {janamejaya uvca} kasmin dee npo jaje $ rukm vedavid vara & kasyvavye dyutimn % sabhto dvijasattama // HV_87.8 // {vaiapyana uvca} rjarer ydavasysd $ vidarbho nma vai suta & vindhyasya dakie prve % vidarbhn yo nyaveayat // HV_87.9 // krathakaiikamukhys tu $ putrs tasya mahbal & babhvur vryasapann % pthag vaakar np // HV_87.10 // tasynvavye bhmasya $ vayo jajire npa & krathasya tv aum vae % kaiikasya tu bhūmaka // HV_87.11 // hirayalomety hur ya $ dkityevara jan & agastyaguptm ya % kuinastho 'nvan npa \ rukm tasybhavat putro # rukmi ca vi pate // HV_87.12 // rukm cstri divyni $ drumt prpa mahbala & jmadagnyt tatha rmd % brhmam astram avptavn \ prspardhat saha kena # nityam adbhutakarma // HV_87.13 // rukmi tv abhavad rjan $ rpesad bhuvi & cakame vsudevas t % ravd eva mahdyuti // HV_87.14 // sa cbhilaitas tasy $ ravd eva janrdana & tejovryabalopeta % sa me bhart bhaved iti // HV_87.15 // t dadau na tu kya $ rukm dven mahbala & [k: K3 Dn ins.: :k] kasasya vadhasatpt $ kymitatejase | *HV_87.16ab*995 | ycamnya kasasya % preyo 'sv iti cintayan // HV_87.16 // caidyasyrthe sunthasya $ jarsadhas tu bhmipa & varaym sa t rj % bhūmaka bhmavikramam // HV_87.17 // cedirjasya hi vasor $ st putro bhadratha & magadheu pur yena % nirmita tad girivrajam // HV_87.18 // tasynvavye jaje 'tha $ jarsadho mahbala & vasor eva tad vae % damaghoo 'pi cedir // HV_87.19 // damaghoasya putrs tu $ paca bhmaparkram & bhaginy vasudevasya % rutaravasi jajire // HV_87.20 // iuplo daagrvo $ raibhyo 'thopadio bal & sarvstrakual vr % vryavanto mahbal // HV_87.21 // jte samnavaasya $ suntha pradadau sutam & [k: D4 ins.: :k] tasynvavye sabht $ bahavo rjavaaj | *HV_87.22ab*996 | [k: D6 S (except G2) ins.: :k] jarsadhasya rjendra $ damaghoo mahbala | *HV_87.22ab*997 | jarsadha svasutavad % dadaraina jugopa ca // HV_87.22 // jarsadha purasktya $ viatru mahbalam & ktny gsi caidyena % vn tatpriyaii // HV_87.23 // jmt tv abhavat tasya $ kasas tasmin hate yudhi & krtha vairamabhavaj % jarsadhasya vibhi // HV_87.24 // bhūmaka varaym sa $ sunthrthe 'tha rukmim & t dadau bhūmaka cpi % iuplya vryavn // HV_87.25 // tata caidyam updya $ jarsadho nardhipa & yayau vidarbhn sahito % dantavaktrea yyin // HV_87.26 // anuyta ca paurea $ vsudevena dhmat & agavagakalignm % vara sa mahbala // HV_87.27 // mnayiya ca tn rukm $ pratyudgamya nardhipn & paray pjayopetn % ninya pur prati // HV_87.28 // pitv asu priyrtha ca $ rmakv ubhv api & prayayur vaya cnye % rathais tatra balnvit // HV_87.29 // [k: (mss evidence illegible): :k] dv tn gatn sarvn $ vsudevapurogamn | *HV_87.29*998 | krathakaiikabhart tn $ pratighya yathvidhi & pjaym sa pjrhn % nyavasanta bahi ca te // HV_87.30 // [k: D6 ins.: :k] nyaveayac ca tn sarvn $ bhūmako nagard bahi || *HV_87.30*999:1 | sthite tasmi jarsadhe $ ripau te mahtmani | *HV_87.30*999:2 | sabhr caiva sarvatra $ vivhya samht || *HV_87.30*999:3 | akh ca paah caiva $ sasvan sarvatas tad | *HV_87.30*999:4 | brhma ca samyt $ nndigbhyas tathaiva ca | *HV_87.30*999:5 | utthit caiva sarvatra $ dhvaj ca samalakt | *HV_87.30*999:6 | vobhvini vivhe tu $ rukmi niryayau bahi & caturyuj rathenaindra % devatyatana ubh // HV_87.31 // [k: D4 ins.: :k] dsatasahasraughair $ veit tu jagma ha | *HV_87.31*1000:1 | ambikpjanrthya $ pdacr yathsthiti | *HV_87.31*1000:2 | indrm arcayiyant $ ktakautukamagal & dpyamnena vapu % balena mahat vt // HV_87.32 // [k: D6 ins.: :k] keavo me bhaved bhart $ nnya kacid bhaved iti | *HV_87.32*1001:1 | eva manasi sasthpya $ pupäjalipubhavat | *HV_87.32*1001:2 | t dadara tata ko $ lakm skd iva sthitm & rpegryea sapann % devatyatanntike // HV_87.33 // vahner iva ikh dpt $ my bhmigatm iva & pthivm iva gambhrm % utthit pthivtalt // HV_87.34 // marcim iva somasya $ saumy strvigrah bhuvi & riyam agrym ivpadm % bhaviy rsahyinm \ kena manas d # durnirky surair api // HV_87.35 // ymvadt s hy st $ pthucrvyateka & tmrauhanayanpg % pnorujaghanastan // HV_87.36 // bhat crusarvg $ tanv ainibhnan & tmratuganakh subhrr % nlakucitamrdhaj \ [k: N (except 1 1) G2 ins.: :k] atyartha rpata knt $ pnaroipayodhar | *HV_87.37cd*1002 | tkauklai samair dantai # prabhsadbhir alakt // HV_87.37 // anany pramad loke $ rpea yaas riy & rukmi rpi dev % purakaumavsin // HV_87.38 // t dv vavdhe kma $ kasya ubhadaranm & havievnalasyrcir % manas tasy samdadhat // HV_87.39 // [k: D6 ins.: :k] rukmi ca tad dev $ dade kam varam || *HV_87.39*1003:1 | acintayac ca s dev $ dv kam avasthitam | *HV_87.39*1003:2 | so 'yam viur jaganntha $ skd rmnuja kt || *HV_87.39*1003:3 | asya cakra sad akha $ bhujayor ubhayorapi | *HV_87.39*1003:4 | obhayet sad tau tu $ daityadnavadriau || *HV_87.39*1003:5 | asya haste sthita rga $ daityadnavabhūaam | *HV_87.39*1003:6 | sad bhti mahac cpa $ loke khytatara hare || *HV_87.39*1003:7 | yamritya gad dev $ sad kaumodakti s | *HV_87.39*1003:8 | daityadnavahantr ca $ tad bhujopari dru || *HV_87.39*1003:9 | yad anuj samritya $ khago nandakasajaka | *HV_87.39*1003:10 | ripn hanti mahvryn $ asahyn daivatair api || *HV_87.39*1003:11 | asya syd vhana vior $ garutmn pakipugava | *HV_87.39*1003:12 | akrd ca surä jitv $ jahrmtam uttamam || *HV_87.39*1003:13 | so 'yam viur guru skd $ gopaveea bhƫita | *HV_87.39*1003:14 | gopastrstanabhreu $ vijahra yathsukham || *HV_87.39*1003:15 | yo nanarta hrade tasy $ yamunys tad hari | *HV_87.39*1003:16 | amathnt kliya tasmin $ vignijvlamlinam || *HV_87.39*1003:17 | aya govardhana aila $ dadhv ekena bhun | *HV_87.39*1003:18 | llay sa jaganntho $ kolaka blako yath || *HV_87.39*1003:19 | aya sa puarkko $ yo haya prajaghna ha || *HV_87.39*1003:20 | ya cra mdhe hatv $ kasa caiva mahbalam | *HV_87.39*1003:21 | nanarta rage govindo $ gopai srdha saydavai || *HV_87.39*1003:22 | aya sa ydavareha $ padmakajalkalocana | *HV_87.39*1003:23 | ymvadta sarka $ skdindrnuja kt || *HV_87.39*1003:24 | yuv kt purtm $ padmka padmasaprabha | *HV_87.39*1003:25 | so 'yam adya jaganntha $ prpto mm iha ydava || *HV_87.39*1003:26 | amuya pdayo padmam $ udvahmi na saaya | *HV_87.39*1003:27 | urƫ pratiyokymi $ pdayo padmasajayo || *HV_87.39*1003:28 | eva vicintayitv s $ vavande t ac tad | *HV_87.39*1003:29 | rmea saha nicitya $ keava sumahbala & tatpramthe 'karod buddhi % vibhya praidhya ca // HV_87.40 // kte tu devatkrye $ nikrmant surlayt & unmathya sahas ka % sva ninya rathottamam // HV_87.41 // vkam utpya rmo 'pi $ jaghnpatata parn & samanahyanta drhs % tadjya tu sarvaa // HV_87.42 // te rathair vividhkrai $ samucchritamahdhvajai & vjibhir vraai cpi % parivavrur halyudham // HV_87.43 // dya rukmi ko $ jagmu pur prati & rme csajya ta bhra % yuyudhne ca vryavn // HV_87.44 // akrre vipthau cpi $ gade ca ktavarmai & cakradeve sunakatre % srae ca mahbale // HV_87.45 // nivttaatrau vikrnte $ bhagakre vidrathe & ugrasentmaje kake % atadyumne ca keava // HV_87.46 // rjdhideve mdare $ prasene citrake tath & atidnte bhaddurge % vaphalke citrake pthau // HV_87.47 // vyandhakeu cnyeu $ mukhyeu madhusdana & gurum sajya ta bhra % yayau dvravat prati // HV_87.48 // [k: D6 ins.: :k] tata ca ydav sarve $ yuddhya samupasthit | *HV_87.48*1004 | [Colophon] dantavaktro jarsadha $ iupla ca vryavn & sanaddh niryayu kruddh % jighsanto janrdanam // HV_87.49 // agavagakaligai ca $ srdha paurai ca vryavn & niryayau cedirja sa % bhrtbhi sumahrathai // HV_87.50 // [k: D6 ins.: :k] kva vsudeva kva ca gopakste | *HV_87.50*1005:1 |* kuto nu rj yaduvaajanman | *HV_87.50*1005:2 |* kuto nu rmo madamattagarhita | *HV_87.50*1005:3 |* kuto nu vro yudhi styaki kila || *HV_87.50*1005:4 |* iti bruvanto npasattams tad | *HV_87.50*1005:5 |* raya yukt sabal samgadh | *HV_87.50*1005:6 |* arai ca khagair yudhi ptayanto | *HV_87.50*1005:7 |* mahrath niryayur ugravry || *HV_87.50*1005:8 |* [k: [Colophon] :k] {vaiapyana} atha sainye mahrja $ mgadhasya mahtmana | *HV_87.50*1005:9 | akhadudubhaya caiva $ sasvanur yuddhaasava | *HV_87.50*1005:10 | ydav ca mahrja $ akhn dadhmu pthak pthak || *HV_87.50*1005:11 | bher ca mdagn $ jharjhar ca sarvaa | *HV_87.50*1005:12 | nd samabhavanta ca $ yadn sainyasacaye || *HV_87.50*1005:13 | tato yuddha samabhavat $ senayor ubhayor api | *HV_87.50*1005:14 | jarsadhapramukhato $ vaya prathits tad | *HV_87.50*1005:15 | tn pratyaghan sarabdh $ vivr mahrath & sakaraa purasktya % vsava maruto yath // HV_87.51 // patanta hi vegena $ jarsadha mahbalam & abhir vivydha nrcair % yuyudhno mahmdhe // HV_87.52 // akrro dantavaktra tu $ vivydha navabhi arai & ta pratyavidhyat krƫo % bair daabhir ugai // HV_87.53 // vipthu iupla tu $ arair vivydha saptabhi & aabhi pratyavidhyat ta % iupla pratpav // HV_87.54 // gaveao 'pi caidya tu $ abhir vivydha mrgaai & anirdntas tathëbhir % bhaddurga ca pacabhi // HV_87.55 // prativivydha t caidya $ pacabhi pacabhi arai & jaghna cv catura % caturbhir viptho arai // HV_87.56 // bhaddurgasya bhallena $ ira ciccheda crih & gaveaasya sta ca % prhiodyamasdanam // HV_87.57 // hatva sa ratha tyakv $ vipthus tu mahbala & ruroha ratha kipra % bhaddurgasya vryavn // HV_87.58 // viptho srathi cpi $ gaveaaratha drutam & ruhya javann avn % niyantum upacakrame // HV_87.59 // te kruddh aravarea $ suntha samavkiran & ntyanta rathamrgeu % cpahast kalpina // HV_87.60 // cakradevo dantavaktra $ bibhedorasi karin & paua pacaviaty % vivydha yudhi mrgaai // HV_87.61 // tbhy sa viddho daabhir $ bair marmtigai itai & tato bal cakradeva % bibheda daabhi arai // HV_87.62 // pacabhi cpi vivydha $ so 'vidrd vidratham & vidratho 'pi ta abhir % vivydhjau itai arai // HV_87.63 // [k: V2 ins. (2 after 64ab): :k] dantavaktro 'pi vivydha $ bhnumanta vidratham | *HV_87.63*1006 | triat pratyavidhyat ta $ bal bair mahbalam & ktavarm bibhedjau % rjaputra tribhi arai // HV_87.64 // nyahanat srathi csya $ dhvaja ciccheda cocchritam & prativivydha ta kruddha % paura abhi ilmukhai // HV_87.65 // dhanu ciccheda cpy asya $ bhallenyataparva & nivttaatru kliga % bibheda niitai arai \ tomaresadee ta # nirbibheda kaligar // HV_87.66 // gajensdya kakas tu $ gajam agasya vryavn & tomarea bibhedga % bibhedga ca ta arai // HV_87.67 // citraka ca vaphalka ca $ satyaka ca mahratha & kaligasya tathnka % nrcair bibhidu itai // HV_87.68 // visena drumejau $ vagarjasya kujaram & jaghna rma samkruddho % vagarja ca sayuge // HV_87.69 // ta hatv ratham ruhya $ dhanur dya vryavn & sakarao jaghnograir % nrcai kaiikn bahn // HV_87.70 // abhir nihatya krƫn $ mahevsn sa vryavn & ata jaghna sakruddho % mgadhn mahratha \ nihatya tn mahbhur # jarsadha tato 'bhyayt // HV_87.71 // tam patanta vivydha $ nrcair mgadhas tribhi & ta bibhedëabhi kruddho % nrcair musalyudha \ ciccheda csya bhallena # dhvaja ratnavibhƫitam // HV_87.72 // [k: D6 ins.: :k] cpa ca mahad yatta $ arair eva halyudha | *HV_87.72*1007:1 | ratha csya mahrja $ tilaa ca samhanat || *HV_87.72*1007:2 | sa cchinnadhanv viratho $ gadmdya mgadha | *HV_87.72*1007:3 | bibheda balabhadra tu $ jaghna ca puna puna || *HV_87.72*1007:4 | ratha ca craym sa $ gadaysya sa mgadha || *HV_87.72*1007:5 | ptyamnd ratht tasmd $ avaplutya halyudha | *HV_87.72*1007:6 | styakes tu ratha pryt $ sarvakatrasya payata || *HV_87.72*1007:7 | styakis tu mahrja $ arair vivydha mgadham || *HV_87.72*1007:8 | baladevo mahrja $ gad saghya satvaram | *HV_87.72*1007:9 | jaghna mgadha sakhye $ vajreeva giri hari | *HV_87.72*1007:10 | tad yuddham abhavad ghora $ te devsuropamam & [k: 1 ins.: :k] anivrya arair eva $ praharogho mahodadhe | *HV_87.73ab*1008 | sjat aravari % nighnatm itaretaram // HV_87.73 // gajair gaj hi sakruddh $ sanipetu sahasraa & rathai rath ca sarabdh % sdibhi cpi sdina // HV_87.74 // padtaya padt ca $ akticarmsipaya & chindanta cottamgni % vicerur yudhi te pthak // HV_87.75 // asn ptyamnn $ kavaceu mahsvana & ar patat abda % pakim iva uruve // HV_87.76 // bherakhamdagn $ ven ca mdhe dhvanim & jugha ghoa astr % jyghoa ca mahtman // HV_87.77 // [k: D5 subst. for 65-77: :k] ta prvidhyata saptaty $ bair gìha janrdana | *HV_87.77*1009:1 | yatamna ca ciccheda $ dhvaja csya mahbala | *HV_87.77*1009:2 | jahra ca ira kyt $ srathes tasya vryavn || *HV_87.77*1009:3 | ta kchragatam jya $ parivavrur janrdanam | *HV_87.77*1009:4 | dkity jighsanto $ rjna sarva eva te || *HV_87.77*1009:5 | tam aumn mahbhur $ vivydha daabhi arai | *HV_87.77*1009:6 | rutarv pacabhi kruddho $ veudri ca saptabhi || *HV_87.77*1009:7 | tato 'umanta govindo $ bibhedorasi vryavn | *HV_87.77*1009:8 | niasda rathopasthe $ vyathita sa nardhipa || *HV_87.77*1009:9 | rutarvao jaghnv $ caturbhi catura arai | *HV_87.77*1009:10 | veudrir dhvaja chittv $ bhuja vivydha dakiam || *HV_87.77*1009:11 | tathaiva ca rutarva $ arair vivydha saptabhi | *HV_87.77*1009:12 | iriye ca dhvaja rnto $ nyadac ca vyathnvita || *HV_87.77*1009:13 | mucanta aravari $ vsudeva tato 'bhyayu | *HV_87.77*1009:14 | krathakaiikamukhys te $ rathavaena sarvaa || *HV_87.77*1009:15 | bn bai ca ciccheda $ te yudhi janrdana | *HV_87.77*1009:16 | jaghna cai sarabdho $ yatamnn yatn bahn || *HV_87.77*1009:17 | punar any catuay $ nijaghna itai arai | *HV_87.77*1009:18 | kruddhn patato vro $ prdravat tadbala tata | *HV_87.77*1009:19 | [k: D6 ins.: :k] etasminn antare vro $ balabhadro mahya | *HV_87.77*1010:1 | jaghna gaday vra $ jarsadha mahmdhe || *HV_87.77*1010:2 | mrch jagma rj tu $ nipapta ca bhtale || *HV_87.77*1010:3 | styakir vagarja tu $ jaghna niitai arai | *HV_87.77*1010:4 | tat sainya vimukha csj $ jarsadhe pataty api || *HV_87.77*1010:5 | styakir balabhadra ca $ jitv yodhn sahasraa | *HV_87.77*1010:6 | akha dadhmat rjnau $ sarvem agrata sthitau | *HV_87.77*1010:7 | tata ca vidrute sainye $ jarsadhe parjite | *HV_87.77*1010:8 | tayo akhadhvani rutv $ gacchann eva janrdana | *HV_87.77*1010:9 | jita magadharjasya $ sainya bahunprayam || *HV_87.77*1010:10 | ity eva cintayitv tu $ vsudeva pratpavn | *HV_87.77*1010:11 | päcajanya mahakha $ dadhmau yadukulodvaha | *HV_87.77*1010:12 | [h: HV (CE) chapter 88, transliterated by Kreshimir Krnic, proof-read by Kreshimir Krnic, version of September 23, 2001 :h] {vaiampyana uvca} kena hriyam tu $ rukm rutv tu rukmim & pratijm akarot kruddha % samaka bhūmakasya ha // HV_88.1 // ahatv yudhi govindam $ annya ca rukmim & kuina na pravekymi % satyam etad bravmi te // HV_88.2 // sthya sa ratha vra $ samudagryudhadhvajam & javena prayayau kruddho % balena mahat vta // HV_88.3 // tam anvayur np caiva $ dakipathavsina & krtho 'umä rutarv ca % veudrica vryavn // HV_88.4 // bhūmakasya suta cpi $ rathena rathin vara & krathakaiikamukhyca % sarva eva mahrath // HV_88.5 // te gatv dram adhvna $ sarita narmadm anu & govinda dadu kruddh % sahaiva priyay sthitam // HV_88.6 // avasthpya ca tat sainya $ rukm balamadnvita & [k: D6 T G1.3-5 M ins.: :k] dya niita bam $ idamha janrdanam || *HV_88.7ab*1011:1 | are gopakadyda $ paradrapradharaa | *HV_88.7ab*1011:2 | vimucyatm iya bl $ sthtavya ca kantaram | *HV_88.7ab*1011:3 | irachetsymi te bai $ sthito 'si yadi matpura | *HV_88.7ab*1011:4 | ityuktv niita ba $ sadadhe dhanui prabho | *HV_88.7ab*1011:5 | cikrur dvairatha yuddham % abhyayn madhusdanam // HV_88.7 // sa vivydha catuay $ govinda niitai rai & ta pratyavidhyat saptaty % bair yudhi janrdana // HV_88.8 // yatamnasya ciccheda $ dhvaja csya mahbala & jahra ca ira kyt % srathe csya vryavn // HV_88.9 // ta kcchragatam jya $ parivavrur janrdanam & dkity jighsanto % rjna sarva eva te // HV_88.10 // tam aumn mahbhur $ vivydha daabhi rai & rutarv pacabhi kruddho % veudri ca saptabhi // HV_88.11 // tato 'umanta govindo $ bibhedorasi vryavn & niasda rathopasthe % vyathita sa nardhipa // HV_88.12 // rutarvao jaghnv $ caturbhi catura arai & veudrer dhvaja chittv % bhuja vivydha dakiam // HV_88.13 // tathaiva ca rutarva $ arair vivydha pacabhi & iriye sa dhvaja klnto % nyadacca vyathnvita // HV_88.14 // mucanta aravari $ vsudeva tato 'bhyayu & krathakaiikamukhys te % rathavaena sarvaa // HV_88.15 // bair b ca ciccheda $ te yudhi janrdana & jaghna cai sarabdho % yatamn ca tä arn // HV_88.16 // punar any catuay $ jaghna niitai arai & kruddhn dravato vrn % dravat sa mahbala // HV_88.17 // vidruta svabala dv $ rukm krodhavaa gata & pacabhir niitair bair % vivydhorasi keavam // HV_88.18 // srathi csya vivydha $ syakair niitais tribhi & jaghna dhvaja csya % area nataparva // HV_88.19 // keava cpi ta ay $ kruddho vivydha mrgaai & dhanu ciccheda cpy asya % yatamnasya rukmia // HV_88.20 // athnyad dhanur dya $ rukm kajighsay & prdu cakra divyni % dptny astri vryavn // HV_88.21 // [k: D6 T G1.4.5 M ins.: :k] vyavya vrua caiva $ mhendram atha nairtam | *HV_88.21*1012:1 | paica rkasa caiva $ raudra mhevara tath || *HV_88.21*1012:2 | etnyastri davyni $ vivydra yudhi keave | *HV_88.21*1012:3 | tair eva tni govindo $ nijaghna janrdana | *HV_88.21*1012:4 | astrair astri savrya $ tasya ko mhbala & puna ciccheda ta cpa % rathe ca tribhi arai // HV_88.22 // sa cchinnadhanv viratha $ khagam dya carma ca & utpapta rathd vro % garutmn iva vryavn // HV_88.23 // tasybhipatata khaga $ ciccheda yudhi keava & nrcai ca tribhi kruddho % bibhedainam athorasi // HV_88.24 // [k: K4 sub.: :k] kruddho bibhedainam atho $ arair urasi pacabhi | *HV_88.24cd*1013 | sa papta mahbhur $ vasudhm anundayan & visajo mrchito rj % vajreeva hato giri // HV_88.25 // t ca rja arai sarvn $ punarvivydha keava & [k: K1 D3 ins.: :k] svadhvajarath caiva $ sastnsapadnugn | *HV_88.26ab*1014 | rukmia patita dv % vyadravanta nardhip // HV_88.26 // [k: T G1,3-5 M4 ins.: :k] kabavibhinng $ vkam parasparam | *HV_88.26*1015 | viveamna bhmau ta $ bhrtara vkya rukmi & pdayor nyapatad bhartur % bhrtur jvitakki // HV_88.27 // tmutthpya parivajya $ sntvaymsa keava & abhaya rukmie dattv % prayayau sv pur tata // HV_88.28 // vayo 'pi jarsadha $ bhaktv t cpi prthivn & [k: S (except G2) ins.: :k] jitv tu styakirvra $ iupla mahbalam | *HV_88.29ab*1016:1 | baladevo 'pi vreyo $ jitv magadhapugavam | *HV_88.29ab*1016:2 | te 'pi vr yathyoga $ jitv tn ydavottam | *HV_88.29ab*1016:3 | prayayur dvrak h % purasktya halyudham // HV_88.29 // prayte puarkke $ rutarvbhyetya sayuge & rukmia ratham ropya % prayayau svapura tata // HV_88.30 // annya svasra tu $ rukm vryamadnvita & hnapratijo naicchat sa % praveu kuina puram // HV_88.31 // vidarbheu ca vsrtha $ nirmame 'nyat pura mahat & tadbhojakaam ity eva % babhva bhuvi virutam // HV_88.32 // [k: D6 T1-3 G1.3-5 M ins.: :k] janmspada bhagavato $ bhgusnor mahtmana | *HV_88.32*1017:1 | tacchasa mahvryo $ rukm jvati tatra vai | *HV_88.32*1017:2 | tatraujas mahtejas $ so 'nvad daki diam & bhūmaka kuine caiva % rjovsa mahman // HV_88.33 // [k: D6 T G1.3-5 M ins.: :k] jarsadho 'pi saprpya $ saj prpa svaka puram | *HV_88.33*1018:1 | sarvair npatibhi srdha $ sajjayvanatnana || *HV_88.33*1018:2 | iuplo 'pi mandtm $ lajjvia sabndhava | *HV_88.33*1018:3 | paurajnapadair da $ so 'ya bhojasutpati | *HV_88.33*1018:4 | idnm anyath vtta $ sv pur niryayau bahi || *HV_88.33*1018:5 | ko nu nma samartho 'tra $ ke jvati spratam | *HV_88.33*1018:6 | rukmim anyathkartu $ sabale sahastyakau || *HV_88.33*1018:7 | iti paur ca ta dv $ suntha mandavikramam | *HV_88.33*1018:8 | hu paraspara sarve $ gacchanta svapura npam | *HV_88.33*1018:9 | dvrakm abhisaprpte $ rme vibalnvite & rukmiy keava pi % jagrha vidhivat prabhu // HV_88.34 // [k: after 88.34, D6 S (except G2) ins. a passage given in App I (No. 23) :k] tata saha tay reme $ priyay pryamay & stayeva pur rma % paulomy eva puradara // HV_88.35 // [k: D6 T1-3 G1.3-5 M ins.: :k] damayanty yath rj $ puyaloko nalastath | *HV_88.35*1019 | s hi tasybhavaj jyeh $ patn kasya bhmin & pativrat guopet % rpalagunvit // HV_88.36 // tasym utpdaymsa $ putrn daa mahrathn & crudea sudea ca % pradyumna ca mahbalam // HV_88.37 // suea crugupta ca $ crubhu ca vryavn & cruvinda sucru ca % bhadracru tathaiva ca // HV_88.38 // cru ca balin reha $ sut crumat tath & dharmrthakuals te tu % ktstr yuddhadurmad // HV_88.39 // mahi sapta kalys $ tato 'ny madhusdana & upayeme mahbhur % guopet kulodbhav // HV_88.40 // klind mitravind ca $ saty ngnajitm api & sut jmbavata cpi % rohi kmarpim // HV_88.41 // madrarjasut cpi $ sul ubhalocanm & satrjit satyabhm % lakma cruhsinm \ aiby sudatt rpea # riy hy apsarasopamm // HV_88.42 // strsahasri cnyni $ oatulavikrama & upayeme hkea % sarv bheje sa t samam \ parrdhyavastrbhara # kmaih sarvai samedhita // HV_88.43 // jajire tasya putr ca $ tsu vr sahasraa & [k: 1 D2 ins.: :k] ati ca sahasri $ oanyni bhrata | *HV_88.44ab*1020 | sarvstrakual sarve % balavanto mahrath \ yajvna puyakarmo # mahbhg mahbal // HV_88.44 // [k: D6 T G1.3-5 M ins.: :k] eva vivha yadupugavastad | *HV_88.44*1021:1 |* ktv tu rmea ca ydavai saha | *HV_88.44*1021:2 |* pure tu tasminnyavasatsukha harir | *HV_88.44*1021:3 |* yathaiva akra svapure jagadguru | *HV_88.44*1021:4 |* [k: after 88.34, D6 S (except G2) ins. a passage given in App I (No. 23) :k] [h: HV (CE) Chapter 89 transliterated by Eva De Clercq; version of March 5, 2002 :h] {vaiapyana uvca} tata kle vyatte tu $ rukm mahati vryavn & duhitu kraym sa % svayavaram aridama // HV_89.1 // tatrht ca rjno $ rjaputr ca rukmi & samjagmur mahvry % nndigbhya riynvit // HV_89.2 // jagma tatra pradyumna $ kumrair aparair vta & s hi ta cakame kany % sa ca t ubhalocanm // HV_89.3 // ubhg nma vaidarbh $ kntidyutisamanvit & pthivym abhavat khyt % rukmias tanay tad // HV_89.4 // upavieu sarveu $ prthiveu mahtmasu & vaidarbh varaym sa % pradyumnam arisdanam // HV_89.5 // sa hi sarvstrakuala $ sihasahanano yuv & rpepratimo loke % keavasytmajo 'bhavat // HV_89.6 // vayorpaguopet $ rjaputr ca sbhavat & nrya candrasen % jtakm ca ta prati // HV_89.7 // vtte svayavare jagm $ rjna svapuri te & updya tu vaidarbh % pradyumno dvrak yayau // HV_89.8 // [k: K3.4 D2.5 (marg.) T3 ins.: :k] reme saha tay vro $ damayanty nalo yath | *HV_89.8*1022 | sa tasy janaym sa $ devagarbhopama sutam & aniruddham iti khyta % karmapratima bhuvi \ dhanurvede ca vede ca # ntistre ca pragam // HV_89.9 // abhavat sa yad rjann $ aniruddho vayonvita & tadsya rukmia pautr % rukmi rukmasanibh \ patnyartha varaym sa # nmn rukmavatti s // HV_89.10 // aniruddha guair dtu $ ktabuddhir npas tad & prty ca raukmieyasya % rukmiy cpy upagraht // HV_89.11 // vispardhann api kena $ vaira tad apahya sa & dadnty abravd rj % prtimä janamejaya // HV_89.12 // keava saha rukmiy $ putrai sakaraena ca & anyai ca vibhi srdha % vidarbhn sabalo yayau // HV_89.13 // sayukt jtaya caiva $ rukmia suhda ca ye & ht rukmi te 'pi % tatrjagmur nardhip // HV_89.14 // ubhe tithau mahrja $ nakatre cbhipjite & vivhyniruddhasya % babhva paramotsava // HV_89.15 // pau ghte vaidarbhys $ tv aniruddhena bhrata & [k: K2.3 2.3 V B1.2 Dn Ds D1.2.4-6 T4 G2 ins.: :k] vaidarbhaydavn ca $ babhva paramotsava | *HV_89.16ab*1023 | remire vayas tatra % pjyamn yathmar // HV_89.16 // athmaknm adhipo $ veudrir udradh & aka rutarv cra % krtha caivumn api // HV_89.17 // jayatsena kalignm $ adhipa ca mahbala & pya ca npati rmn % kdhipatis tath // HV_89.18 // ete samantrya rjno $ dkity maharddhaya & abhigamybruvan sarve % rukmia rahasi prabhum // HV_89.19 // bhavn akeu kualo $ vaya cpi rirasava & priyadyta ca rmo 'sv % akev anipuo 'pi ca // HV_89.20 // te bhavanta purasktya $ jetum icchma ta vayam & ity ukto rocaym sa % dyta rukm mahratha // HV_89.21 // te ubh käcanastambh $ kusumair bhƫitjirm & sabhm viviur h % sikt candanavri // HV_89.22 // t praviya tata sarve $ ubhrasraganulepan & sauvarev sanev s % cakrire vijigūava // HV_89.23 // hto baladevas tu $ kitavair akakovidai & bìham ity abravdd ha % saha dvyma payatm // HV_89.24 // nikty ta jigūanto $ dkity nardhip & maimukt suvara ca % tatrninyu sahasraa // HV_89.25 // tata prvartata dyta $ tem aratinanam & kalahyspada ghora % durmatn kayvaham // HV_89.26 // nik tu sahasri $ suvarasya dadita & rukmi saha sapte % baladevo glaha dadau // HV_89.27 // ta jigya tato rukm $ yatamna mahratham & tvad evpara bhyo % baladeva jigya sa // HV_89.28 // asakj jyamnas tu $ rukmi keavgraja & suvarakoi jagrha % glaha tasya mahtmana // HV_89.29 // jitam ity eva ho 'tha $ tam hvtir abhëata & lghamna ca cikepa % prahasan musalyudham // HV_89.30 // avidyo durbala rmn $ hirayam amita may & ajeyo baladevo 'yam % akadyte parjita // HV_89.31 // kaligarjas tac chrutv $ prajahsa bha tad & dantn vidarayan has % tatrkrudhyadd halyudha // HV_89.32 // rukmia ca vaca rutv $ parjayanimittajam & nighyamas tkbhir % vgbhir bhūmakasnun \ roam hraym sa # jitaroo 'pi dharmavit // HV_89.33 // sakruddho dhara prpya $ rauhieyo mahbala & dhairyn mana saniyamya % tato vacanam abravt // HV_89.34 // daakoisahasri $ glaha eko mampara & eta saparighūva % ptaykn nardhipa \ kkl lohitk ca # dee 'smis tvam apsule // HV_89.35 // ity evam hvaym sa $ rukmia rohisuta & anuktv vacana kicid % bìham ity abravt puna // HV_89.36 // akn rukm tato ha $ ptaym sa prthiva & cturake nivtte tu % nirjita sa nardhipa // HV_89.37 // baladevena dharmea $ nety uvca tato balam & dhairyn mana saniyamya % sa na kicid uvca ha \ [k: S (except G2) ins.: :k] ete bruvantu rjno $ ye tathyavacan iha | *HV_89.38cd*1024 | baladeva tato rukm # may jitam iti smayan // HV_89.38 // baladevas tu tac chrutv $ jihma vkya nardhipt & bhya krodhasamvio % nottara vyjahra ha // HV_89.39 // tato gambhranirgho $ vg uvcarri & baladevasya ta kopa % vardhayant mahtmana \ satyam ha bala rmn # dharmeaia parjita // HV_89.40 // anuktv vacana kicit $ prpto bhavati karma & manas samanujta % tat syd ity avagamyatm // HV_89.41 // iti rutv vacas tathyam $ antarikt subhëitam & sakaraas tadotthya % sauvarenoru bal \ [k: D2 ins.: :k] tm andtya vaidarbho $ duarjanyanodita | *HV_89.42ab*1025:1 | sakaraa parihasan $ babhëe klanodita || *HV_89.42ab*1025:2 | naivkakovid yya $ gopl vanagocar | *HV_89.42ab*1025:3 | akai krŬanti rjno $ bai ca na bhavd || *HV_89.42ab*1025:4 | rukmiaivam adhikipto $ rjabhi copahsita | *HV_89.42ab*1025:5 | rukmiy bhrtara jyeha # nipipea mahtale // HV_89.42 // vivde kupito rma $ keptra krrabhëiam & jaghnëpadenaiva % prasahya yadupugava // HV_89.43 // tato 'pastya sakruddha $ kaligdhipater api & dantn babhaja sarambhd % unnanda ca sihavat \ khagam udyamya t cpi # trsaym sa prthivn // HV_89.44 // [k: D6 T G1.3-5 M ins.: :k] ragamadhye haladhara $ paribabhrma sihavat | *HV_89.44*1026 | stambha sabhy sauvaram $ utpya balin vara & gajendra iva ta stambha % karan samkaraas tata \ [k: T G1.3-5 M ins.: :k] tenaiva tu jaghnu $ tatrasthn krathakaiikn | *HV_89.45cd*1027 | nirjagma sabhdvrt # trsayan krathakaiikn // HV_89.45 // [k: T1.3.4 G1.3.5 M (T2 G4 after 45cd) ins.: :k] keeu rukmia ghya $ cakara ca puna puna | *HV_89.45*1028:1 | tam dya sabhdvrc $ charapta sasarja ha | *HV_89.45*1028:2 | rukmia niktipraja $ sa hatv ydavarabha & vitrsya dviata sarvn % siha kudramgn iva // HV_89.46 // jagma ibira rma $ svam eva svajanvta & nyavedayata kya % tac ca sarva yathbhavat // HV_89.47 // novca sa tad kicit $ ko rma mahdyutim & [k: 2 V2 B2 Dn Ds D6 ins.: :k] rukmi tu tata rutv $ nihata bhrtara priyam | *HV_89.48ab*1029 | nighya ca tadtmna % krodhd ary avartayat // HV_89.48 // na hato vsudevena $ ya prva paravrah & [k: K1 (marg.) V3 D2.3 ins.: :k] jyeho bhrttha rukmiy $ rukmisnehakrat | *HV_89.49ab*1030 | sa rmakaramuktena % nihato dytamaale \ apadena balavn # rj vajradharopama // HV_89.49 // tasmin hate mahmtre $ npatau bhūmaktmaje & drumabhrgavatulye vai % drumabhrgavaikite // HV_89.50 // ktau ca yuddhakuale $ nityayjini ptite & vaya cndhak caiva % sarve vimanaso 'bhavan // HV_89.51 // [k: 1 K3 D4.5 T4 ins.: :k] {vaiapyana uvca} rukmi ca mahbhg $ vilapanty rtay gir | *HV_89.51*1031:1 | vilapant tath dv $ sntvaym sa keava | *HV_89.51*1031:2 | etat te sarvam khyta $ rukmio nidhana yath & vairasya ca samutthna % vibhir bharatarabha // HV_89.52 // vayo 'pi mahrja $ dhanny dya sarvaa & rmakau samritya % yayur dvravat purm // HV_89.53 // [k: After 89.53, V1.3 Ds D6 ins. a passage given in App. I (No. 24) :k] [h: HV (CE) Chapter 90 transliterated by Eva De Clercq; version of March 5, 2002 :h] {janamejaya uvca} bhya eva tu viprare $ baladevasya dhmata & mhtmya rotum icchmi % easya dharabhta // HV_90.1 // atva balavanta hi $ tejorim anirjitam & kathayanti mahtmna % ye puravido jan // HV_90.2 // tasya karmy aha vipra $ rotum icchmi tattvata & ananta ya vidur ngam % dideva mahaujasam // HV_90.3 // {vaiapyana uvca} pure ngarjo 'sau $ pahyate dharadhara & eas tejonidhi rmn % akampya puruottama // HV_90.4 // yogcryo mahvrya $ subalo balavn bal & jarsadha gadyuddhe % jitavn yo na cvadht // HV_90.5 // bahava caiva rjna $ prthiv pthivpate & anvayur mgadha sakhye % te cpi vijit rae // HV_90.6 // ngyutasamapro $ bhmo bhmaparkrama & asakd baladevena % bhuyuddhe parjita // HV_90.7 // duryodhanasya kany tu $ haramo nyaghyata & smbo jmbavatputro % nagare ngashvaye // HV_90.8 // [k: K1 (marg.).2 2.3 V B Ds D2-6 T G M4 ins.: :k] rjabhi sarvato ruddho $ haramo balt kila | *HV_90.8*1032 | tam uparutya sakruddha $ jagma halyudha & rmas tasya vimokrtham % gato nlabhac ca tam \ tata cukrodha balavn # adbhuta ckaron mahat // HV_90.9 // anivryam abhedya ca $ divyam apratima bal & lgalstra samudyamya % brahmadanumantritam // HV_90.10 // prkravapre vinyasya $ purasya sa mahbala & prakeptum aicchad gagy % nagara kauravasya tat // HV_90.11 // tad ghritam lakya $ pura duryodhano npa & smba nirytaym sa % sabhrya tasya dhmata // HV_90.12 // dadau iya tadtmna $ rmasya sumahtmana & gadyuddhe kurupati % pratijagrha ta ca sa // HV_90.13 // tata prabhti rjendra $ puram etad vighrita & varjitam ivbhti % gagm abhimukha npa // HV_90.14 // idam atyadbhuta karma $ rmasya prathita bhuvi & bhre kathyate rjan % yat kta auri pur // HV_90.15 // pralamba muinaikena $ yaj jaghna halyudha & dhenuka ca mahkya % cikepa nagamrdhani // HV_90.16 // [k: K2.3 2.3 V B D T4 G2 ins.: :k] sa gatsu paptorvy $ daityo gardabharpadhk | *HV_90.16*1033 | lavaajalagam mahnad $ drutajalavegataragamlin & nagaram abhimukh yad ht % halavidht yamun yamasvas // HV_90.17 // baladevasya mhtmyam $ etat te kathita may & anantasyprameyasya % eyasya sumahtmana // HV_90.18 // iti puruavarasya lgaler $ bahuvidham uttamam anyad eva ca & yad akathitam ihdya karma te % tad upalabhasva puravistart // HV_90.19 // [k: M3 ins.: :k] lolatulasmlam $ rƬhavinatsutam | *HV_90.19*1034:1 | jyotirindvaraymam $ vir astu mamgrata | *HV_90.19*1034:2 | [h: HV (CE) Chapter 91 transliterated by Eva De Clercq; version of March 5, 2002 :h] {janamejaya uvca} pratyetya dvrak viur $ hate rukmii vryavn & akarod yan mahbhus % tan me vada mahmune // HV_91.1 // {vaiapyana uvca} sa tair vta pur gatv $ sarvaydavanandana & dvrak bhagavn viu % pratyavaikata vryavn // HV_91.2 // pratyapadyata ratnni $ vividhni vasni ca & yathrha puarkko % nairtn pratyapdayat // HV_91.3 // tatra vighna caranti sma $ daitey saha dnavai & tä jaghna mahbhur % varadattn mahsurn // HV_91.4 // vighna tatrkarot tasya $ narako nma dnava & trsana surasaghn % devarjaripur mahn // HV_91.5 // sa babhau mrtiligastha $ sarvadaivatabdhit & [k: After 6ab, D6 S ins. a passage given in App. I (No. 25). :k] mnu ca % pratpam akarot tad // HV_91.6 // tvaur duhitara bhauma $ kaerum agamat tad & gajarpea jagrha % rucirg caturdam // HV_91.7 // pramathya ca varroh $ narako vkyam abravt & naaokabhayo moht % prgjyotiapatis tad // HV_91.8 // yni devamanuyeu $ ratnni vividhni ca & bibharti ca mah ktsn % sgareu ca yad vasu // HV_91.9 // adya prabhti tnha $ sahit sarvanairt & mamaivopahariyanti % daity ca saha dnavai // HV_91.10 // evam uttamaratnni $ vastri vividhni ca & sajahra tad bhaumas % tac ca ndhicacra sa // HV_91.11 // gandharv ca y kany $ jahra narako bal & y ca devamanuy % sapta cpsaras ga // HV_91.12 // caturdaa sahasri $ ekaviacchatni ca & ekavedhar sarv % sat mrgam anuvrat // HV_91.13 // ts puravara bhaumo $ 'krayan maiparvatam & alakym adntm % murasya viaya prati // HV_91.14 // t ca prgjyotiapatir $ muro caiva datmaj & nairt ca yathmukhy % playanta upsate // HV_91.15 // sa ea tamasa pre $ varadatto mahsura & aditi dharaym sa % kualrthe mahsura // HV_91.16 // [k: D6 T G1.2.4.5 M ins.: :k] ye hi devamanuyeu $ kuale te ubhe ubhe | *HV_91.16*1035 | na csuragaai sarvai $ sahitai karma tat pur & ktaprva tad ghora % yad akrn mahsura // HV_91.17 // ya mah suuve dev $ yasya prgjyotia puram & tasyntapl catvras % tasysan yuddhadurmad // HV_91.18 // hayagrvo nisunda ca $ vra pacajanas tath & muru putrasahasrai ca % varadatto mahsura // HV_91.19 // [k: 1 ins.: :k] aditi dharaym sa $ so 'suro madadarpita | *HV_91.19*1036 | devaynam vtya $ panthna samavasthita & vitrsana suktin % virpai rkasai saha // HV_91.20 // tadvadhrtha mahbhu $ akhacakragadsibht & jto viu devaky % vasudevj janrdana // HV_91.21 // [k: After 21, D6 S(except G2) ins. an addl. colophon :k] [k: After the addl. colophon, D6 S(except G2) ins. a passage given in App. I (No. 26) :k] tasytha puruendrasya $ loke prathitatejasa & nivso dhrak devair % upyd upapdit // HV_91.22 // atva hi pur ramy $ dvrak vsavakayt & mahravaparikipt % pacaparvataobhit // HV_91.23 // [k: T2-4 G1.3-5 M ins.: :k] tasyaiva devadevasya $ nirmit vivakarma | *HV_91.23*1037 | tasy devapurbhy $ sabh käcanatora & sudrhti vikhyt % yojanyutavistt // HV_91.24 // [k: After 24, D6 S(except G2) ins. a passage given in App. I (No. 27) :k] tatra vyandhak sarve $ rmakapurogam & lokaytrm im ktsn % parirakanta sate // HV_91.25 // [k: T G1.3-5 M4 subst.: :k] narakasya vadha sarve $ cintayantas tadsate | *HV_91.25cd*1038 | tatrsneu sarveu $ kadcid bharatarabha & divyagandho vavau vyu % pupavara papta ha // HV_91.26 // tata kilakilabda $ prabhjlbhisavta & muhrtam antarike 'bht % tato bhmau pratihita // HV_91.27 // madhye tu tejasas tasya $ pura gajam sthita & vto devagaai sarvair % vsava pratyadyata // HV_91.28 // [k: D6 T G1.3-5 M G(ed.) ins.: :k] pŬito narakejau $ lokaplasamanvita | *HV_91.28*1039:1 | icchan rak jagannthd $ ydavd nmasayutt | *HV_91.28*1039:2 | hanana ca tath vior $ narakasya durtmana || *HV_91.28*1039:3 | gata ta vtrahaa $ pŬita dnavottamai | *HV_91.28*1039:4 | rmakai ca rj ca $ vyandhakagaai saha & pratyudyayur mahtmna % pjayanta surevaram // HV_91.29 // so 'vatrya gajt tra $ parivajya janrdanam & sasvaje baladeva ca % ta ca rjnam hukam \ [k: D6 T2.4 G1.4 M1.2.4 ins.: :k] pradyumnam atha deveas $ tatputra ca mahdyutim | *HV_91.30cd*1040 | vn anyn sasvaje ca # yath sthna yath vaya // HV_91.30 // pjito rmakbhym $ vivea sabh ubhm & tatrsanam alaktya % sabhm t sa surevara \ arghydisamudcra # pratyaghd yathvidhi // HV_91.31 // [k: D6 T G1.3-5 M subst.: :k] arghydibhis tath rjan $ madhuparkea vtrah | *HV_91.31ef*1041:1 | sana lambhaym sa $ svtmatulya acpati | *HV_91.31ef*1041:2 | athovca mahtej $ vsavo vsavnuja & sntvaprva karesya % saspan vadana ubham // HV_91.32 // devaknandana vaca $ ӭu me madhusdana & yena tvbhigato 'smy adya % kryemitrakarana // HV_91.33 // nairto narako nma $ brahmao varadarpita & [k: D6 T G1.3-5 M ins.: :k] bdhate no hkea $ lokapln samantata | *HV_91.34ab*1042:1 | svargarei vihyu $ nirgat sma vaya dia | *HV_91.34ab*1042:2 | adity kuale mohj % jahra ditinandana // HV_91.34 // devn vipriye nityam $ ca sa vartate & [k: G2 ins.: :k] nha aknomi ta jetu $ tasmt tv araa gata | *HV_91.35ab*1043 | tava caivntaraprek % jahi ta ppapruam // HV_91.35 // aya tv garuas tatra $ prpayiyati kmaga & kmavryo 'titejasv % vainateyo 'ntarikaga // HV_91.36 // avadhya sarvabhtn $ bhauma sa narako 'sura & nidayitv ta ppa % kipram gantum arhasi // HV_91.37 // ity ukta puarkko $ devarjena keava & pratijaje mahbhur % narakasya nibarhaam // HV_91.38 // [k: D6 T1-3 G1.4.5 M G(ed.) ins.: :k] ida provca akra ta $ keava keisdana | *HV_91.38*1044:1 | etad artham ihgamya $ munaya saitavrat || *HV_91.38*1044:2 | badarvsina akra $ mm uktv nirgat hare || *HV_91.38*1044:3 | abhaya ca may deva $ datta tebhya atakrato | *HV_91.38*1044:4 | tad artham udyato deva $ ta hantu dnava rae || *HV_91.38*1044:5 | tad artham gato deva $ garua pakipugava | *HV_91.38*1044:6 | [k: After line 5 of *1044, T4 ins.: :k] kmarpo 'titejasv $ vainateyo 'ntarikaga | *HV_91.38*1044A | tata sahaiva akrea $ akhacakragadsibht & [k: T1-3 G1.3-5 M4 ins.: :k] narakasya vadhrthya $ yayau vai sa hi keava | *HV_91.39ab*1045 | pratasthe garuentha % satyabhmsahyavn // HV_91.39 // kramea sapta skandhn sa $ marut sahavsava & payat yadusihnm % rdhvam cakrame bal // HV_91.40 // vraendragata akro $ garuastho janrdana & vidrasthau prakete % srycandramasv iva // HV_91.41 // athntarike gandharvair $ apsarobhi ca mdhava & styamno yath akra % kramentaradhyata // HV_91.42 // samdhyetikartavya $ vsavo vibudhdhipa & svam eva bhavana pryt % ka prgjyotia yayau // HV_91.43 // [k: K2 2.3 V1.2 B Dn Ds D2.5.6 T G M4 ins.: :k] paknilahato vyu $ pratiloma vavau tad || *HV_91.43*1046:1 | tato bhmaravair meghair $ babhramur gaganecar | *HV_91.43*1046:2 | kaena samanuprpto $ divam kagena vai || *HV_91.43*1046:3 | drd eva ca tn dv $ prayayau yatra te sthit | *HV_91.43*1046:4 | apayat parvatadvri $ hastyavarathavhanam | *HV_91.43*1046:5 | [k: T G1.5 M4 cont., D6 ins. after line 4 of *1046, M1-3 ins. after 43: :k] rakakn mahrja $ narakasya durtmana | *HV_91.43*1047 | so 'gryn rakogan hatv $ narakasya mahbaln & [k: T G1.3-5 M ins.: :k] pradadhmau devadevea $ päcajanya mahsvanam | *HV_91.44ab*1048 | kurntn mauravn pn % asahasrn dadara ha // HV_91.44 // [k: K2 2.3 V B1.3 Dn Ds D5.6 T G M4 B2 ins.: :k] {vaiapyana uvca} garuasyopari rmä $ chakhacakragadsibht | *HV_91.44*1049:1 | bibhran nlmbudkra $ ptavs caturbhuja || *HV_91.44*1049:2 | vanamlkuloraska $ rvatsendunibhorasa | *HV_91.44*1049:3 | kiramrdh srybha $ savidyud iva candram | *HV_91.44*1049:4 | jy vikjan mahabda $ ryate 'aninisvana || *HV_91.44*1049:5 | jtv ca dnava sarva $ svaya viur ihgata | *HV_91.44*1049:6 | krodhd rudhiraraktko $ mura klntakaprabha || *HV_91.44*1049:7 | abhyadhvata vegena $ akti ghya mahsura | *HV_91.44*1049:8 | cikepa ca mahakti $ vajrakäcanabhƫitm || *HV_91.44*1049:9 | tm patant akti tu $ maholk jvlitm iva | *HV_91.44*1049:10 | samdhatta ara caiva $ rukmapukha janrdana || *HV_91.44*1049:11 | dvidhcchinat kuraprea $ vsudeva sa vryavn | *HV_91.44*1049:12 | akti ciccheda tatrsau $ vidyutpuja iva jvalan || *HV_91.44*1049:13 | punas tu krodharaktko $ murur ghya mahgadm | *HV_91.44*1049:14 | indranir ivendrea $ visa iva nisvana || *HV_91.44*1049:15 | karamukta cikepa $ ardhacandra surottama | *HV_91.44*1049:16 | madhyadee tu ciccheda $ gad t rukmabhƫitm | *HV_91.44*1049:17 | puna ciccheda bhallena $ dnavasya iro rae | *HV_91.44*1049:18 | [k: T1-3 G1.3-5 M4 ins., D6 after line 4, M1-3 after 44: :k] sa picagaa sarva $ jaghna yudhi keava | *HV_91.44*1049A:1 | niyuta crbuda caiva $ sa murasya durtmana || *HV_91.44*1049A:2 | cchidya pn sarvs tn $ murea saha sagata | *HV_91.44*1049A:3 | sa muro dnavo rjan $ dadara yadunandanam | *HV_91.44*1049A:4 | [k: T1-3 G1.3-5 M4 ins., T4 after line 15, M1-3 cont. after *1049A: :k] sihanda tata cakre $ gaday ta jaghna ha | *HV_91.44*1049B:1 | garua ca samjaghne $ mrdhni dee mahsura | *HV_91.44*1049B:2 | keava pothaym sa $ prsaaktyitomarai | *HV_91.44*1049B:3 | [k: T G1.3-5 M4 cont., M1-3 after *1049B: :k] tata kruddho hkea $ kurapreharac chira | *HV_91.44*1049C:1 | tasya dnavamukhyasya $ dadhmau akha tad hari || *HV_91.44*1049C:2 | kubdh ca dnav sarve $ tena abdena parvat | *HV_91.44*1049C:3 | sachidya pn sarvs tn $ mura hatv sahnvayam & ilsaghn atikramya % nisundam avapothayat \ [k: After 45c, K2 2.3 V B Dn Ds D5.6 S ins.: :k] ... $ bhagavn devaksuta | *HV_91.45c*1050:1 | apayad dnava sainya $ ... | *HV_91.45c*1050:2 | [k: K2 2.3 V B Dn Ds D5.6 T G M4 ins.: :k] hayagrva ca ditija $ tathny citrayodhina | *HV_91.45cd*1051:1 | rodhaym sa tan mrga $ svasainyena mahbala || *HV_91.45cd*1051:2 | nisundo balin reho $ ratham ruhya satvaram | *HV_91.45cd*1051:3 | jagrha krmuka divya $ hemapha dursadam || *HV_91.45cd*1051:4 | vivydha daabhir bair $ nisundo madhusdanam | *HV_91.45cd*1051:5 | keava cpi saptaty $ vivydha niitai arai | *HV_91.45cd*1051:6 | aprpt cntarike tä $ ar ciccheda mdhava || *HV_91.45cd*1051:7 | te sarve sainik ka $ samantt paryavrayan | *HV_91.45cd*1051:8 | arajlena mahat $ chdyamna surottama || *HV_91.45cd*1051:9 | dv tn dnavn sarvn $ sakrodho madhusdana | *HV_91.45cd*1051:10 | tato divyena cstrea $ prjanyena janrdana | *HV_91.45cd*1051:11 | mahat aravarea $ vraym sa tad balam || *HV_91.45cd*1051:12 | pacapacaarais teu $ ekaikena ca tn bahn | *HV_91.45cd*1051:13 | prjanyasya prabhvea $ sarvn marmasv atìayat | *HV_91.45cd*1051:14 | dudruvur bhayasatrast $ bhagns te dnav rae || *HV_91.45cd*1051:15 | svasainya vidruta dv $ nicakrma punar mdhe | *HV_91.45cd*1051:16 | visja aravari $ chdaym sa keavam || *HV_91.45cd*1051:17 | na vibhti rae sryo $ npi vyoma dio daa | *HV_91.45cd*1051:18 | arai sachdaym sa $ nisundo garuadhvajam || *HV_91.45cd*1051:19 | svitra nma divystra $ jagrha puruottama | *HV_91.45cd*1051:20 | tena bena tn b $ ciccheda samare hari || *HV_91.45cd*1051:21 | bair bs tu sachidya $ tasya ko mahbala | *HV_91.45cd*1051:22 | chatram ekena bena $ rathe ca tribhi arai | *HV_91.45cd*1051:23 | puna ciccheda tn av $ caturbhi catura arai || *HV_91.45cd*1051:24 | srathi pacabhir bair $ dhvajam ekena cicchide | *HV_91.45cd*1051:25 | araikena puna ka $ sutkena itena vai | *HV_91.45cd*1051:26 | ira ciccheda bhallena $ nisundasya surottama || *HV_91.45cd*1051:27 | sa mamra mahdaitya $ papta ca mahtale | *HV_91.45cd*1051:28 | [k: D6 T1.2.4 G1.3-5 M4 ins. after line 25, M1-3 after 45cd: :k] nisunda tu gadpim $ patanta rajire || *HV_91.45*1051A:1 | tata rgavinirmuktai $ arair vivydha keava | *HV_91.45*1051A:2 | nisundo 'pi mahrja $ gadaypothayadd harim || *HV_91.45*1051A:3 | satyabhm tata kruddh $ gaday bhumuktay | *HV_91.45*1051A:4 | prharad dnavendra ta $ keavasyaiva payata || *HV_91.45*1051A:5 | tatas tuo hkea $ satyabhmm udaikata | *HV_91.45*1051A:6 | sa tay gaday viddha $ udvama oita bahu | *HV_91.45*1051A:7 | muhyan sajm avpytha $ nisundas tv abhyadhvata | *HV_91.45*1051A:8 | tata kruddho hkeas $ ta jaghna ilmukhai | *HV_91.45*1051A:9 | ya sahasrasams tv eka # sarvn devn apothayat // HV_91.45 // [k: K2 2.3 V B Dn Ds D5.6 T G M4 ins.: :k] nisunda patita dv $ hayagrva pratpavn | *HV_91.45*1052:1 | il praghya mahat $ tolaym sa dnava || *HV_91.45*1052:2 | vidhya sahas yukta $ il ailasamaprabha | *HV_91.45*1052:3 | ghtv divyaprjanyam $ astram astravid vara || *HV_91.45*1052:4 | divystrea il viu $ saptadhkta tejas | *HV_91.45*1052:5 | tad vidrya mahac cma $ ptaym sa bhtale | *HV_91.45*1052:6 | [k: After line 5, T1-3 G1.3-5 M4 ins.: :k] tata kruddho hayagrva $ sadadhe dhanui kuram | *HV_91.45*1052A | [k: T1 G1.3-5 M4 cont., M1-3 ins. after 45: :k] tata kruddho hayagrva $ cpam dya cparam | *HV_91.45*1053:1 | keava vividhai cstrair $ jaghna tad yudhi | *HV_91.45*1053:2 | [k: G5 cont.: :k] tac cpi ca dhanu chitv $ ptaym sa keava | *HV_91.45*1054 | yath devsura yuddham $ abhavad bharatarabha & nnpraharakra % tath ghoram avartata // HV_91.46 // tata rgavinirmuktair $ nnvarair maharai & garuastho mahbhur % nijaghna mahsurn // HV_91.47 // mahlgalanirbhinn $ arakhaganiptit & vineur dnavs tatra % samsdya janrdanam // HV_91.48 // kecic cakrgninirdagdh $ dnav petur ambart & sanikaragat kecid % gatsuviktnan // HV_91.49 // [k: D6 T G1.5 M1-3 ins. after 49, G3 after 47: :k] garuasya hat pakai $ kecin mathitamastak | *HV_91.49*1055:1 | kecid dhanuprahrai ca $ ptit dharatale | *HV_91.49*1055:2 | kecit talaniptai ca $ pakaptai ca pakia | *HV_91.49*1055:3 | [k: D6 T2.3 G1.5 cont., K2 2.3 V B Dn Ds D5 T4 G2.4 ins. after 49: :k] asja aravari $ vimanta ivmbud | *HV_91.49*1056:1 | viktgsur sarve $ kabaprapŬit || *HV_91.49*1056:2 | oitkt ca dyante $ pupit iva kiuk | *HV_91.49*1056:3 | vyadravanta suvitrast $ bhagnstr citrayodhina || *HV_91.49*1056:4 | puna ca krodharaktko $ vyuvegena dnava | *HV_91.49*1056:5 | daavymocchrita vka $ samruhya vanaspatim | *HV_91.49*1056:6 | vkam utpya vegena $ pratighybhyadhvata || *HV_91.49*1056:7 | cikepa sumahvka $ ikay tu ghankti | *HV_91.49*1056:8 | vkavegniloddhta $ uruve sumahsvana || *HV_91.49*1056:9 | tata arasahasrea $ tvaramo janrdana | *HV_91.49*1056:10 | naikadh ta praciccheda $ citrabhaktinibhktim || *HV_91.49*1056:11 | puna caikena bena $ hayagrvasya corasi | *HV_91.49*1056:12 | vivydha stanayor madhye $ syako jvalanaprabha | *HV_91.49*1056:13 | vivea so 'tivegena $ hda bhittv vinirgata | *HV_91.49*1056:14 | ta jaghna mahghora $ hayagrva mahsuram & apratej durdhara % sarvaydavanandana // HV_91.50 // madhye lohitagagasya $ bhagavn devaksuta & alaky virpka % ppmna puruottama // HV_91.51 // aau atasahasri $ dnavn paratapa & nihatya puruavyghra % prgjyotiam updravat \ [k: T G2-5 M ins.; D6 after 52ab: :k] bhyaprkramadhye tu $ jaghna puruottama | *HV_91.52cd*1057 | [k: After the above, D6 T G1.3-5 M1-3 ins. a passage given in App. I (No. 28), while D3 ins. it after 52cd. :k] [k: After App. I (No. 28), T1.2 G M4 ins.: :k] {janamejaya} bhagava rotum icchmi $ vistarea kathm imm | *HV_91.52cd*1058:1 | avadhn naraka ka $ katha vada tapodhana | *HV_91.52cd*1058:2 | ta ca pacajana ghora # narakasya mahsuram // HV_91.52 // tata prgjyotia nma $ dpyamnam iva riy & puram sdaym sa % tatra yuddham abhn mahat // HV_91.53 // [k: K2 ins. after 52, 2.3 V B Dn2 Ds G2 after 53, Dn1 after 50ab, D5 after 53ab: :k] [k: read 1058A* for "1058*" (second time!) :k] tata prdhmyac chakha $ päcajanya mahbala | *HV_91.53*1058A:1 | [k: the first pada is one long syllable short :k] uruve sumahabda $ savartaninado yath || *HV_91.53*1058A:2 | ryate triu lokeu $ bhmagambhranisvana | *HV_91.53*1058A:3 | ta rutv naraka cst $ krodhasaraktalocana || *HV_91.53*1058A:4 | lohacakrëasayukta $ trinalvapratima ratham || *HV_91.53*1058A:5 | ratnakäcanacitrìhya $ vedikbhogavistaram || *HV_91.53*1058A:6 | vajradhvajena mahat $ käcanena virjitam | *HV_91.53*1058A:7 | hemadaapatkìhya $ vaidryamaikbaram || *HV_91.53*1058A:8 | yuktam avasahasrea $ ratha pararathrujam | *HV_91.53*1058A:9 | lohajlai ca sachanna $ citrabhaktivirjitam || *HV_91.53*1058A:10 | rathamadhyagato vra $ sasadhya iva bhskara | *HV_91.53*1058A:11 | nnpraharakra $ ratha hemapariktam || *HV_91.53*1058A:12 | vajra tathorachadam induvara | *HV_91.53*1058A:13 |* vynaddhamuktnalatulyatej | *HV_91.53*1058A:14 |* kiramrdhrkahutanbha | *HV_91.53*1058A:15 |* karau tath kualayor jvalantau || *HV_91.53*1058A:16 |* dhmravar mahky $ raktk viktnan | *HV_91.53*1058A:17 | nnkavacina sarve $ daityadnavarkas || *HV_91.53*1058A:18 | khagacarmadhar kecit $ kecit trasavt | *HV_91.53*1058A:19 | aktihasts tath kecic $ chlahasts tathpare || *HV_91.53*1058A:20 | gajavjirathaughai ca $ clayanta ca medinm | *HV_91.53*1058A:21 | niryayur nagarc chr $ susanaddh prahria || *HV_91.53*1058A:22 | vto daityagaai srdha $ naraka klasanibha || *HV_91.53*1058A:23 | bherakhamdagn $ paavn sahasraa | *HV_91.53*1058A:24 | vdyamnn sa urva $ jmtaninadopamam || *HV_91.53*1058A:25 | yata kas tato gatv $ sarve te viktnan | *HV_91.53*1058A:26 | parivrya garutmanta $ sarve 'yudhyanta sagat | *HV_91.53*1058A:27 | mahat chdaym su $ aravarea sainik || *HV_91.53*1058A:28 | aktilagadprss $ tomarn syakn bahn | *HV_91.53*1058A:29 | ka chdaym sur $ vimucanta sahasraa || *HV_91.53*1058A:30 | ka kmbudkra $ rga ghya dhanus tata | *HV_91.53*1058A:31 | visphrya sumahaccpa $ dhanur jaladanisvanam || *HV_91.53*1058A:32 | vyasjac charavari $ dnavn janrdana | *HV_91.53*1058A:33 | aravarea tat sainya $ vyadravat tu mahhavt || *HV_91.53*1058A:34 | tad yuddham abhavad ghora $ ghorarpea rakas || *HV_91.53*1058A:35 | bhagnavyh ca te sarve $ kabaprapŬit | *HV_91.53*1058A:36 | kecic chinnabhuj caiva $ cchinnagrv irnan | *HV_91.53*1058A:37 | kecic cakradvidhcchinn $ kecid brditorasa || *HV_91.53*1058A:38 | kecid dvidhkt akty $ gajvarathavhan | *HV_91.53*1058A:39 | kecit kaumodakbhinn $ kecic cakravidrit || *HV_91.53*1058A:40 | eva vipothit sarv $ gajvarathavhin | *HV_91.53*1058A:41 | tatrsn narakesya $ yuddha paramadruam & yat samsena vakymi % tan me nigadata ӭu // HV_91.54 // trsana surasaghn $ naraka puruottamam & yodhaym sa tejasv % madhuvanmadhusdanam // HV_91.55 // [k: K2 2.3 V B Dn Ds D5 G2 ins.: :k] krodharaktkavadano $ naraka klasanibha | *HV_91.55*1059:1 | jagrha krmuka vra $ akracpam ivocchritam || *HV_91.55*1059:2 | tathrkakiraaprakhya $ ba jagrha keava | *HV_91.55*1059:3 | divyenstrea samare $ praym sa ta ratham || *HV_91.55*1059:4 | uttamstra mahpta $ mumoca narako bal || *HV_91.55*1059:5 | vajravisphrjitkram $ ynta vkya keava | *HV_91.55*1059:6 | cicchedstra mahbhga $ cakrea puruottama || *HV_91.55*1059:7 | vyahanat srathi csya $ araikea jarrdana | *HV_91.55*1059:8 | saratha sadhvaja sva $ jaghna daabhi arai || *HV_91.55*1059:9 | tanutra caiva ciccheda $ area madhusdana | *HV_91.55*1059:10 | tato vimuktakavaca $ sarpasyeva tanur yath || *HV_91.55*1059:11 | hatvo viratho vro $ vitanutra ca dnava | *HV_91.55*1059:12 | jagrha vimalajvla $ lohabhrrpita dham | *HV_91.55*1059:13 | vidhya sahas mukta $ lam indraniprabham || *HV_91.55*1059:14 | tadpatat tu saprekya $ la hemapariktam | *HV_91.55*1059:15 | dvidh chinna kuraprea $ kendbhutakarma | *HV_91.55*1059:16 | [k: 2.3 V1.2 B Ds D5 cont., 1 K1.3 D1.2 ins. after 55: :k] tad yuddham abhavad ghora $ ghorarpea rakas | *HV_91.55*1060:1 | astraptamahghta $ narakea mahtman | *HV_91.55*1060:2 | muhrta yodhaym sa $ naraka madhusdana & athogracakra cakrea % pradptenkarod dvidh // HV_91.56 // cakradvidhkta tasya $ arram apatad bhuvi & vibhakta krakaceneva % gire ӭga dvidh ktam // HV_91.57 // [k: K2 2 V B Dn Ds D1.2.4.5 G2 ins.: :k] kam sdya devea $ jagmstam ivumn || *HV_91.57*1061:1 | cakrotkiptanikttgam $ uttama patita rae | *HV_91.57*1061:2 | vajreeva vinirbhinna $ yath gairikaparvatam | *HV_91.57*1061:3 | [k: D1.2 cont.: :k] ta hatv naraka bhauma $ viur ydavanandana | *HV_91.57*1062:1 | mumude tripura hatv $ pureva tripurntaka | *HV_91.57*1062:2 | bhmis tu patita putra $ nirkydya kuale & uptihata govinda % vacana cedam abravt // HV_91.58 // dattas tvayaiva govinda $ tvayaiva viniptita & [k: After 59ab, K 2.3 V B Dn Ds D1-5 G2 ins.: :k] yathecchasi tath krŬa $ bla krŬanakair iva | *HV_91.59ab*1063 | ime te kuale deva % prajs tasynuplaya // HV_91.59 // [k: After 59, D6 T1-3 G1.3-5 M ins.: :k] nirvighnam ayo dev $ carantu vigatajvar | *HV_91.59*1064:1 | praj carantu sukhinas $ tava deva praplant | *HV_91.59*1064:2 | nirvighna brhma deva $ bhysus tava sant | *HV_91.59*1064:3 | ityuktv s dadau tasmai $ kuale lokavirute | *HV_91.59*1064:4 | antardhna gat dev $ tad bhartsampata | *HV_91.59*1064:5 | [h: HV (CE) chapter 92, transliterated by Peter Bisschop, version of march 19, 2002 :h] {vaiapyana uvca} nihatya naraka bhauma $ vsavopamavikrama & vsavvarajo viur % dadara naraklayam // HV_92.1 // athrthagham sdya $ narakasya janrdana & dadara dhanam akayya % ratnni vividhni ca // HV_92.2 // maimuktpravlni $ vaidryasya ca sacayn & mahrajatakni % tath vajrasya sacayn // HV_92.3 // jmbnadamayny atra $ takumbhamayni ca & pradptajvalanbhni ca % taramiprabhi ca \ ayanni mahrhi # tath sihsanni ca // HV_92.4 // hirayavara rucira $ taramisamaprabham & dadara ca mahac chatra % varamam ivmbudam // HV_92.5 // jtarpasya ubhrasya $ dhr atasahasraa & varud hta prva % narakeeti na rutam // HV_92.6 // yda tu ghe da $ narakasya dhana bahu & na vai rj kuberea % na akrea yamena ca \ ratnasanicyas tdg # daprvo na ca ruta // HV_92.7 // hate bhaume nisunde ca $ hayagrve ca dnave & upaninyus tatas tni % ratnny antapuri ca // HV_92.8 // dnav hatai ye $ koasacayarakia & keavya mahrhi % yny arhati janrdana // HV_92.9 // {dnav cu} imni mairatnni $ vividhni vasni ca & bhmarp ca mtag % pravlaviktku // HV_92.10 // hemastramahkaky $ cpatomaralina & rucirbhi patkbhir % vasn vividh kuth // HV_92.11 // te ca viatishasr $ dvistvatya kareava & aau atasahasri % deaj cottam hay // HV_92.12 // gou cpi kto yvat $ kmas tava janrdana & tvat prpayiymo % vyandhakaniveanam // HV_92.13 // vikni ca skmi $ ayanny sanni ca & kmavyhria caiva % pakia priyadaran // HV_92.14 // candangarukëhni $ tath klyakny api & vasu yat triu lokeu % dharmedhigata tvay \ prpayiyma tat sarva # vyandhakaniveanam // HV_92.15 // devagandharvaratnni $ pannagn ca yad vasu & tni santha sarvi % narakasya niveane // HV_92.16 // [k: D6 S ins.: :k] iti vijpitas tais tu $ dnavai ca janrdana | *HV_92.16*1065 | [k: N2 ins. after 16 an addl. colophon. :k] sa tat sarva hkea $ pratighya parkya ca & sarvam hraymsa % dnavair dvrak purm // HV_92.17 // tatas tad vrua chatra $ svayam utkipya mdhava & hirayavara varantam % ruroha vihagatam // HV_92.18 // garua patat reha $ mrtimantam ivmbudam & tato 'bhyayd girireham % abhito maiparvatam // HV_92.19 // tatra puy vavur vt hy $ abhava cmal prabh & man hemavarnm % abhibhya divkaram // HV_92.20 // tatra vaidryavarni $ dadara madhusdana & satoraapatkni % dvri ayanni ca // HV_92.21 // vidyudgrathitameghbha $ prababhau maiparvata & hemacitravimnai ca % prsdair upaobhita // HV_92.22 // tatra t varahembh $ dadara madhusdana & gandharvsuramukhyn % priy duhitaras tath // HV_92.23 // dadara pthularo $ saruddh girikandare & narakea samnt % rakyam samantata // HV_92.24 // triviapasame dee $ tihantam aparjitam & nivasantyo yath devya % sukhinya kmavarjit // HV_92.25 // parivavrur mahbhum $ ekavedhar striya & sarv këyavsinya % sarv ca niyatendriy // HV_92.26 // vratopavsatanvagya $ kkantya kadaranam & sametya yadusihasya % sarv cakru striyo 'jaln // HV_92.27 // naraka nihata jtv $ mura caiva mahsuram & hayagrva nisunda ca % t ka paryavrayan // HV_92.28 // te cs rakio vddh $ dnav yadunandanam & ktäjalipu sarve % praipetur vayodhik // HV_92.29 // ts paramanrm $ abhka nirkya tam & sarvsm eva sakalpa % patitvenbhavat tata // HV_92.30 // tasya candropama vaktram $ udkya niyatendriy & saprah mahbhum % ida vacanam abruvan // HV_92.31 // satya bata pur vyur $ ihsmn vkyam abravt & sarvabhtarutaja ca % devarir api nrada // HV_92.32 // viur nryao deva $ akhacakragadsibht & sa bhauma naraka hatv % bhart ca bhavit hi sa // HV_92.33 // supriya bata payma $ cirarutam aridamam & daranena ktrth hi % vayam adya mahtmana // HV_92.34 // tatas t sntvaymsa $ pramad vsavnuja & sarv kamalapatrkr % dy vc ca mdhava // HV_92.35 // yathrhata sntvayitv $ sambhëya ca keava & ynai kikarasayuktair % uvha madhusdana // HV_92.36 // kikar sahasr $ rakas vtarahasm & ibik vahat tatra % nirghoa sumahn abht // HV_92.37 // tasya parvatamukhyasya $ ӭga yat paramrcitam & vimalrkendusaka % maikäcanatoraam // HV_92.38 // sapakigaamtaga $ savylamgapannagam & khmgagaair jua % suprastarailtalam // HV_92.39 // nyakubhi ca varhai ca $ rurubhi ca nievitam & sapraptamahsnu % vicitraikharadrumam // HV_92.40 // atyadbhutam acintya ca $ mgavndaviloitam & jvajvakasaghai ca % barhibhi ca ninditam // HV_92.41 // tad apy atibalo viur $ dorbhym utpya bhsvaram & ropaymsa tad % garue paki vare // HV_92.42 // maiparvataӭga ca $ sabhrya ca janrdanam & uvha llay pak % garua patat vara // HV_92.43 // sa pakabalavikepair $ mahdriikharopama & diku sarvsu sahrda % janaymsa pakir // HV_92.44 // rujan parvatgri $ pdap ca samkipan & sajahra mahbhri % vijahra ca knicit // HV_92.45 // viaya samatikramya $ devayo candrasryayo & yayau vtajava pak % janrdanavae sthita // HV_92.46 // sa merugirim sdya $ devagandharvasevitam & devasadmni sarvi % dadara madhusdana // HV_92.47 // vive marut caiva $ sdhyn ca nardhipa & bhrjamnny atikrmad % avino ca paratapa // HV_92.48 // prpya puyakt lokn $ devalokam aridama & akrasadma samsdya % pravivea janrdana // HV_92.49 // avatrya sa trkyt tu $ dadara vibudhdhipam & prta caivbhyanandat ta % devarja atakratu // HV_92.50 // pradya kuale divye $ vavande ta tadcyuta & sabhryo vibudhareha % narareho janrdana // HV_92.51 // so 'rcito devarjena $ ratnai ca pratipjita & satyabhm ca paulomy % yathvad abhinandit // HV_92.52 // [k: D6 T1.2.4 G1.3-5 M ins.: :k] liyete mahrja $ te devyau lokavirute || *HV_92.52*1066:1 | ida provca paulom $ satyabhm haripriym | *HV_92.52*1066:2 | prtsmi darand devi $ ki bhya karavi te | *HV_92.52*1066:3 | diy hato bhavaty tu $ narako duacetana | *HV_92.52*1066:4 | ity ukt s tad dev $ ktam ity abravc ca tm | *HV_92.52*1066:5 | vsavo vsudeva ca $ sahitau jagmatus tata & adity bhavana puya % devamtur maharddhimat // HV_92.53 // tatrditim upsyantm $ apsarobhi samantata & dadte mahtmnau % mahbhg taponvitm // HV_92.54 // tatas te kuale dattv $ vavande t acpati & janrdana purasktya % kama caiva aaa tat // HV_92.55 // [k: For 55b, K2-4 N2.3 V B2 Dn Ds D1-5 T G M4 subst.: :k] pradyditinandana | *HV_92.55*1067:1 |* vavande t acbhart $ mtara sv puradara | *HV_92.55*1067:2 | aditis tau sutau prty $ parivajybhinandya ca & irbhir anurpbhir % ubhv abhyavadat tad // HV_92.56 // paulom satyabhm ca $ prty paramay yute & aght varrhy % devy ca caraau ubhau // HV_92.57 // te cpy abhyavadat prem $ devamt yaasvin & yathvad abravc caiva % janrdanam ida vaca // HV_92.58 // adhsya sarvabhtnm $ avadhya ca bhaviyasi & yathaiva devarjo 'yam % ajito lokapjita // HV_92.59 // [k: K2.4 N2.3 V B D ins.: :k] [k: G2 cont. after *1069: :k] tava ceya varroh $ nitya ca priyadaran | *HV_92.59*1068:1 | sarvalokeu vikhyt $ divyagandh manoram | *HV_92.59*1068:2 | [k: While G2 ins. after 59: :k] tatpurogamadevnm $ adhipas tva bhaviyasi | *HV_92.59*1069 | satyabhmottam str $ subhag sthirayauvan & jar na ysyati vadhr % yvat tva ka mnua // HV_92.60 // evam abhyrcita ko $ devamtr mahbala & devarjbhyanujto % ratnai ca pratipjita // HV_92.61 // vainateya samruhya $ sahita satyabhmay & devkrŬn parikrman % pjyamna suraribhi // HV_92.62 // sa dadara mahbhur $ krŬe vsavasya ha & divyam abhyarcita caitya % prijta mahdrumam // HV_92.63 // nityapupadhara divya $ puyagandham anuttamam & yam sdya jana sarvo % jti smarati paurvikm // HV_92.64 // sarakyama devais ta $ prasahymitavikrama & utpyropaymsa % vius ta vai mahdrumam // HV_92.65 // so 'payat satyabhm ca $ divym apsarasa hari & [k: K2 N2.3 V1.2 B Ds D2.4-6 ins.: :k] phata satyabhm ca $ divy yobhivkit | *HV_92.66ab*1070 | tata pryd dvravat % vyujuena vai path // HV_92.66 // rutv tad devarjas tu $ karma kasya vai tad & anumene mahbhu % kta karmeti cbravt // HV_92.67 // sa pjyamnas tridaair $ maharigaasastuta & pratasthe dvrak ko % devalokd aridama // HV_92.68 // so 'bhipatya mahbhur $ drgham adhvnam alpavat & [k: S1 K1 ins.: :k] sasda mahbhu $ pur dvravat tad | *HV_92.69ab*1071 | pjito devarjena % dade ydav purm // HV_92.69 // [k: T1-3 G1.3-5 M ins.: :k] hatv tu naraka bhauma $ dattv kualam uttamam | *HV_92.69*1072:1 | htv ta prijta ca $ praamya suramtaram | *HV_92.69*1072:2 | tath karma mahat ktv $ bhagavn vsavnuja & upyd dvrak viu % rmn garuavhana // HV_92.70 // [k: After this adhy. All Mss. (except S1 M1-3) ins. a passage given in App. I (No. 29). :k] [h: HV (CE) chapter 93, transliterated by Julie Blanger, proof-read by Andr Couture, version of May 25, 2002 :h] {vaiapyana uvca} dadartha pur ko $ dvrak garue sthita & devasadmapratk % samantt pratinditm // HV_93.1 // maiparvataytr hi $ gate devakinandane & [k: After 2a, 2 V B Ds D5.6 T1-3 G1.3-5 M4 ins.: :k] tath krŬghi ca | *HV_93.2a*1073 |* [k: 2 V1 B DS D6 ins. (Dn D2.3.5 after the first occurrence of 8cd): :k] udynavanamukhyni $ valabhcatvari ca | *HV_93.2a*1074 | [k: 2 V1 B Dn Ds D5.6 ins. (T1-3 G1.3-5 M4 after 1073): :k] saprpte tu tad ke | *HV_93.2a*1075 |* vivakarmam hya % devarjo 'bravd idam // HV_93.2 // priyam icchasi cet kartu $ mahya ilpavat vara & kapriyrtha bhyas tva % kariyasi manoharm // HV_93.3 // udynavanasabdh $ dvrak svargasanibhm & kuruva vibudhareha % yath mama pur tath // HV_93.4 // yat ki cit triu lokeu $ ratnabhta prapayasi & tena sayujyat kipra % pur dvravat tvay // HV_93.5 // ko hi surakryeu $ sarveu satatotthita & sagrmn ghorarp ca % vighati mahbala // HV_93.6 // tm indravacand gatv $ vivakarm pur tata & alacakre samantd vai % yathendrasymarvat // HV_93.7 // t dadara darhm $ vara pakivhana & vivakarmaktair divyair % abhipryair alaktm // HV_93.8 // t pur dvrak dv $ vibhunryao hari & ha sarvrthasapanna % praveum upacakrame // HV_93.9 // so 'payad vkaa ca $ ramyn dimanoharn & dvrak prati drha % citrit vivakarma // HV_93.10 // padmaakulbhi ca $ hasasevitavribhi & gagsindhuprakbhi % parikhbhir vt purm // HV_93.11 // prkrerkavarena $ takaumbhena rjat & cayamrdhni niviena % dy yathaivbhramlay // HV_93.12 // knanair nandanaprakhyais $ tath caitrarathopamai & babhau cruparikipt % dvrak dyaur ivmbubhi // HV_93.13 // bhti raivataka ailo $ ramyasnuguhjira & prvasy dii lakmvn % maikäcanatoraa // HV_93.14 // dakiasy latvea $ pacavaro virjate & indraketupratka % pacimasy tathkaya // HV_93.15 // [k: T1-3 G1.3.5 M4 ins.: :k] citraknanaramya ca $ pacnananievita | *HV_93.15*1076 | uttar diam atyartha $ vibhƫayati veumn & mandardripratka % pura prthivarabha // HV_93.16 // citrakambalavara ca $ päcajanyavana mahat & sarvartukavana caiva % bhti raivataka prati // HV_93.17 // latvea samantt tu $ meruprabhavana mahat & bhti bhrgavana caiva % pupaka ca mahad vanam // HV_93.18 // akakair bjakai caiva $ mandrai copaobhitam & atvartavana caiva % karavrakarambhi ca // HV_93.19 // bhti caitraratha caiva $ nandana ca mahad vanam & ramaa bhvana caiva % veumad vai samantata // HV_93.20 // vaidryapatrair jalajais $ tath mandkin nad & bhti pukari ramy % prvasy dii bhrata // HV_93.21 // snavo bhƫits tatra $ keavasya priyaiibhi & bahubhir devagandharvai % coditair vivakarma // HV_93.22 // mahnad dvravat $ pacadbhir mahmukhai & pravi puyasalil % bhvayant samantata // HV_93.23 // apramey mahotsedhm $ agdhaparikhyutm & prkravarasapann % sudhpuralepanm // HV_93.24 // tkayantraataghnbhir $ yantrajlai ca bhƫitm & yasai ca mahcakrair % dade dvrak purm // HV_93.25 // aau rathasahasri $ nagare kikikinm & samucchritapatkni % yath devapure tath // HV_93.26 // aayojanavistrm $ acal dvdayatm & dviguopanive ca % dade dvrak purm // HV_93.27 // aamrgamahkaky $ mahëoaacatvarm & ekamrgaparikipt % skd uanas ktm \ striyo 'pi yasy yudhyeran # kim u vimahrath // HV_93.28 // vyhnm uttam mrg $ sapta caiva mahpath & tatra vai vihit skd % vividh vivakarma \ tasmin puravararehe # drh yaasvinm // HV_93.29 // vemni jahe dv $ tato devakinandana & käcanair maisopnair % upetni nharaai // HV_93.30 // bhmaghoamahghoai $ prsdavaracatvarai & samucchritapatkni % priplavanibhni ca // HV_93.31 // käcangri bhsvanti $ merukanibhni ca & pupuraӭgai ca % takumbhaparicchadai \ ramyasnuguhӭgair # vicitrair iva parvatai // HV_93.32 // [k: K 2.3 V B D T G M4 ins.: :k] prsdaikhari ca | *HV_93.32a*1077:1 |* ghi ramayni | *HV_93.32a*1077:2 |* pacavarasavarai ca $ pupavisamaprabhai & parjanyatulyanirghoair % nnrpair ivdribhi // HV_93.33 // dvgnijvalitaprakhyair $ nirmitair vivakarma & likhadbhir ivkam % aticandrrkabhsvarai // HV_93.34 // tair drhair mahbhgair $ babhse bhavanahradai & vsudevendraparjanyair % ghameghair alakt // HV_93.35 // dade dvrak cru $ meghair dyaur iva savt & skd bhagavato vema % vihita vivakarma // HV_93.36 // dade vsudevasya $ caturyojanam yatam & tvad eva ca vistram % aprameya mahdhanai // HV_93.37 // prsdavarasapannair $ yukta jagati parvatai & ya cakra mahbhgas % tva vsavacodita // HV_93.38 // prsda caiva hembha $ sarvabhtamanoharam & meror iva gire ӭgam % ucchrita käcana mahat \ rukmiy pravara vsa # vihita vivakarma // HV_93.39 // satyabhm punar vema $ yadvasata puram & vicitramaisopna % tad vidur bhogavn iti \ vimaldityavarbhi # patkbhir alaktam // HV_93.40 // vyaktasajavanoddeo $ ya caturdimahdhvaja & sa ca prsdamukhyo yo % jmbavaty vibhƫita \ prabhaybhyabhavat sarvs # tn anyn bhskaro yath // HV_93.41 // udyadbhskaravarbhas $ tayor antaramrita & vivakarmakto divya % kailsaikharopama // HV_93.42 // jmbnada ivdpta $ pradptajvalanopama & sgarapratimas tihan % merur ity abhiviruta // HV_93.43 // tasmin gndhrarjasya $ duhit kulalin & gndhr bharatareha % keavena niveit // HV_93.44 // padmakam iti khyta $ padmvara mahprabham & subhmy mahka % vsa suparamrcitam // HV_93.45 // sryaprabhas tu prsda $ sarvakmaguair yuta & lakmay kurureha % nirdia rgadhanvan // HV_93.46 // vaidryamaivarbha $ prsdo haritaprabha & ya vidu sarvabhtni % param ity eva bhrata // HV_93.47 // vsa ta mitravindy $ devarigaapjitam & mahiy vsudevasya % bhƫaa teu vemasu // HV_93.48 // yas tu prsdamukhyo 'tra $ vihito vivakarma & atva saumya so 'py sd % vihita parvato yath // HV_93.49 // sudatty nivsa ta $ praasta sarvadaivatai & mahiy vsudevasya % ketumn iti viruta // HV_93.50 // tatra prsdamukhyo vai $ ya tva vidadhe svayam & yojanyatavikambha % sarvaratnamaya ubha // HV_93.51 // sa rmn virajo nma $ vyarjat tatra suprabha & upasthnagha yatra % keavasya mahtmana // HV_93.52 // tasmin suvihit sarve $ rukmada patkina & sadane vsudevasya % mrgasajavanadhvaj \ ratnajlni tatraiva # tatra tatra niveit // HV_93.53 // htya yadusihena $ vaijayanto 'calo mahn & hasakasya yacchgam % indradyumnasara prati \ aitlasamutsedham # ardhayojanam yatam // HV_93.54 // sakinaramahnga $ tad apy amitatejas & payat sarvabhtnm % nta lokavirutam // HV_93.55 // dityapathaga yat tu $ mero ikharam uttamam & jmbnadamaya divya % triu lokeu virutam \ tad apy utpya krtham # nta vivakarma // HV_93.56 // bhrjamnam atvogra $ sarvauadhivibhƫitam & tad indravacant tva % nayat kryahetun \ prijtas tu tatraiva # keavenhta svayam // HV_93.57 // nyamne hi tatrsd $ yuddham adbhutakarmaa & kasya yo 'bhyarakas ta % dev pdapam uttamam \ puarkaatair jua # vimnai ca hiramayai // HV_93.58 // vihit vsudevrtha $ brahmasthalamahdrum & padmkulajalopet % ratnasaugandhikotpal \ maihemaplavkr # pukariya sarsi ca // HV_93.59 // ts paramaklni $ obhayanti mahdrum & sls tl kadamb ca % atakh ca rohi // HV_93.60 // ye ca haimavat vk $ ye ca meruruhs tath & htya yadusihrtha % vihit vivakarma // HV_93.61 // raktaptruaprakhy $ vetapup ca pdap & sarvartuphalasapanns % teu knanasadhiu // HV_93.62 // samkulajalopet $ ptaarkaravluk & tasmin puravare nadya % prasannasalil hrad // HV_93.63 // pupkulajalopet $ nndrumalatkul & apar cbhavan nadyo % hemaarkaravluk // HV_93.64 // [k: D5 ins.: :k] ... $ nlotpalavibhƫit | *HV_93.64c*1078:1 | nadya padmacayodbhsa $ ... | *HV_93.64c*1078:2 | mattabarhiasaghai ca $ kokilai ca sadmadai & bahvu paramopets % tasy pury tu pdap // HV_93.65 // tatraiva gajaythni $ pure gomahis tath & nivsa ca ktas tatra % varhamgapakim // HV_93.66 // pury tasy tu ramyy $ prkro vai hiramaya & vyakta kikuatotsedho % vihito vivakarma // HV_93.67 // tena te ca mahail $ sarita ca sarsi ca & parikiptni bhaumena % vanny upavanni ca // HV_93.68 // [k: T1.3.4 G1.3-5 M ins. (T2 after 67): :k] prsd caiva savt $ loklokavirad | *HV_93.68*1079:1 | tasyaiva yadusi hasya $ bhavanl lokavirutt || *HV_93.68*1079:2 | tasmd abhyadhika sadma $ vihita vivakarma | *HV_93.68*1079:3 | rmasya yadusihasya $ obhate 'timanoharam | *HV_93.68*1079:4 | [h: HV (CE) chapter 94, transliterated by Julie Blanger, proof-read by Andr Couture, version of June 12, 2002 :h] {vaiapyana uvca} evam lokaym sa $ dvrak vabhekaa & apayat svagha ka % prsdaataobhitam // HV_94.1 // maistambhasahasrm $ ayutair vidhta sitam & toraair jvalanaprakhyair % maividrumarjatai \ tatra tatra prabhsadbhi # citrakäcanavedikai // HV_94.2 // prsdas tatra sumahn $ kopasthniko 'bhavat & sphikastambhavidhto % vistra sarvakäcana // HV_94.3 // padmkulajalopet $ raktasaugandhikotpal & maihemanibh citr % ratnasopnabhƫit // HV_94.4 // mattabarhiasaghai ca $ kokilai ca sadmadai & babhvu paramopet % vpya ca vikacotpal // HV_94.5 // vivakarmakta aila $ prkras tasya vemana & vyaktakikuatotsedha % parikhythaveita // HV_94.6 // tad gha visihasya $ nirmita vivakarma & mahendravemapratima % samantd ardhayojanam // HV_94.7 // tatas ta pura aurir $ mrdhni tihan garutmata & prta akham updhmsd % dviat lomaharaam // HV_94.8 // tasya akhasya abdena $ sgara cukubhe bham & rarsa ca nabha ktsna % tac citram abhacat tad // HV_94.9 // päcajanyasya nirghoa $ sarutya kukurndhak & viok samapadyanta % garuasya ca darant // HV_94.10 // akhacakragadpi $ garuasyopari sthitam & dv jahire bhaum % bhskaropamatejasam // HV_94.11 // tatas tryaprada ca $ bher ca mahsvana & sihanda ca sajaje % sarve puravsinm // HV_94.12 // tata sarve darh ca $ sarve ca kukurndhak & pryam samjagmur % lokya madhusdanam // HV_94.13 // vasudeva purasktya $ bherakharavai saha & ugraseno yayau rj % vsudevaniveanam // HV_94.14 // anandin paryacarat $ sveu vemasu devak & rohi ca yathoddeam % hukasya ca y striya // HV_94.15 // tata ka suparena $ sva niveanam abhyayt & cacra ca yathoddeam % varnucaro hari // HV_94.16 // avatrya ghadvri $ kas tu yadunandana & yathrha pjaym sa % ydavn ydavarabha // HV_94.17 // rmhukagadkrra $ pradyumndibhir arcita & pravivea gha aurir % dya maiparvatam // HV_94.18 // ta ca akrasya dayita $ prijta mahdrumam & praveaym sa gha % pradyumno rukmisuta // HV_94.19 // te 'nyonya dadur bhaum $ dehabandhn amnun & prijtaprabhvena % tato mumudire jan // HV_94.20 // tai styamno govinda $ prahair ydavevarai & pravivea gha rmn % vihita vivakarma // HV_94.21 // tato 'ntapuramadhye tac $ chikhara maiparvatam & nyaveayad ameytm % vibhi sahito 'cyuta // HV_94.22 // ta ca divya drumareha $ prijtam amitrajit & arcyam arcitam avyagram % ie dee nyaveayat // HV_94.23 // anujya tato jtn $ keava paravrah & t striya pjaym sa % sakipt narakea y // HV_94.24 // vastrair bharaair bhogair $ dsbhir dhanasacayai & hrai candrusakair % maibhi ca mahprabhai // HV_94.25 // [k: 1 ins.: :k] bhƫaair vividhair api | *HV_94.25c*1080:1 |* gandhai ca vividhair divyair | *HV_94.25c*1080:2 |* prvam abhyarcit caiva $ vasudevena t striya & vedaky saha rohiy % revaty chukena ca // HV_94.26 // satyabhmottam str $ saubhgyenbhavat tad & kuumbasyevar tv sd % rukmi bhūmaktmaj // HV_94.27 // [k: S (except G2.3) G (ed.) ins.: :k] sarvakryasamdhyak $ keavasytivallabh | *HV_94.27*1081 | ts yathrha harmyi $ prsdaikhari ca & didea ghn ka % paribarh ca pukaln // HV_94.28 // [k: S (except G2) G(ed) ins.: :k] satyabhm sad vio $ prvasth sasadi priy | *HV_94.28*1082 | [h: HV (CE) chapter 95, transliterated by Julie Blanger, proof-read by Andr Couture, version of June 12, 2002 :h] {vaiapyana uvca} tata sapjya garua $ vsudevo 'numnya ca & sakhivac copaghyainam % anujaje gha prati // HV_95.1 // so 'nujto hi satktya $ praamya ca janrdanam & rdhvam cakrame pak % yathea gaganecara // HV_95.2 // sa pakavtasakubdha $ samudra makarlayam & ktv vegena mahat % yayau prva mahodadhim // HV_95.3 // ktyakla upasthsya $ ity uktv garue gate & ko dadara pitara % vddham nakadudubhim // HV_95.4 // ugrasena ca rjna $ baladeva ca mdhava & kya sdpani caiva % brahmagrgya tathaiva ca // HV_95.5 // any ca vddhn vn $ t ca bhojndhaks tath & ratnapravekair drho % vryalabdhais tadrcayat // HV_95.6 // hat brahmadvia sarve $ yajanty andhakavaya & rat pratinivtto 'yam % akato madhusdana // HV_95.7 // [k: T1-3 G1.3-5 M4 ins. after the first occurrence of 7cd, T4 M1-3 G(ed.) after 7ab: :k] prt ca munaya sarve $ rakit yadusattam | *HV_95.7*1083:1 | iti prt yaduv $ vardhayanti janrdanam | *HV_95.7*1083:2 | iti catvararathysu $ dvravaty supjita & ckriko ghoaym sa % puruo makuala // HV_95.8 // [k: S (except G2) G(ed.) ins.: :k] nirvighna munayo rja $ carantu vividha tapa | *HV_95.8*1084:1 | nihato narako dua $ snuga sabalnvita | *HV_95.8*1084:2 | tata sdpani prvam $ upagamya janrdana & vavande vinpatim % huka vinaynvita // HV_95.9 // athrupariprkam $ nandagatacetasam & vavande saha rmea % pitara vsavnuja // HV_95.10 // tata en abhikramya $ satktya ca yathrhata & sarve nma jagrha % drhm adhokaja // HV_95.11 // tata sarvi divyni $ sarvaratnamayni ca & sangryi viviur % upendrapramukhs tad // HV_95.12 // tatas tad dhanam akayya $ kikarair yat samhtam & sabh samnaym su % puru kasant // HV_95.13 // tata sa mnaym sa $ drhn yadusattamn & sarvn dudubhiabdena % pjayiya janrdana // HV_95.14 // tm sanavat ramy $ maividrumatoram & sudrh sudrh % viviu kasant // HV_95.15 // tata puruasihai s $ yadubhi sarvato vt & [k: D1-3.5 T1-3 G M4 ins.: :k] sarvrthaguasapann $ s sabh bharatarabha | *HV_95.16ab*1085 | uubhe 'bhyadhika ubhr % sihair giriguh yath // HV_95.16 // rmea saha govinda $ käcana mahad sanam & ugrasena purasktya % bheje vipuraskta // HV_95.17 // tatropavis tn vrn $ yathprti yathvaya & sambhëya yadurehn % uvca madhusdana // HV_95.18 // [h: HV (CE) chapter 96, transliterated by Julie Blanger, proof-read by Andr Couture, version of June 17, 2002 :h] {vsudeva uvca} bhavat puyakrtn $ tapobalasamdhibhi & apadhync ca pptm % bhauma sa narako hata // HV_96.1 // mokita bandhand gupta $ kanypuravara mahat & maiparvatam utpya % ikhara caitad htam // HV_96.2 // aya dhanaugha sumahn $ kikarair hto may & bhavantas tasyeti % tn uktv virarma ha // HV_96.3 // tac chrutv vsudevasya $ bhojavyandhak vaca & jahur halomna % pjayanto janrdanam // HV_96.4 // cu caina nvrs te $ ktäjalipus tata & naitac citra mahbho % tvayi devakinandana // HV_96.5 // yat ktv dukara karma $ devair api sudukaram & llaye svajana bhogai % ratnai ca svayam arjitai // HV_96.6 // tata sarvadarhm $ hukasya ca y striya & pryam sabh jagmur % vsudevadidkay // HV_96.7 // devaksaptam devyo $ rohi ca ubhnan & dadu kam sna % rma caiva mahbhujam // HV_96.8 // tau tu prvam atikramya $ rohim abhivdya ca & abhyavdayat devau % devak rmakeavau // HV_96.9 // s tbhym abhkbhy $ putrbhy uubhe 'dhikam & aditir devamteva % mitrea varuena ca // HV_96.10 // tata prptau nargryau tu $ tasy duhitara tad & eknaeti ym hur % nar vai kmarpim // HV_96.11 // tath kaamuhrtbhy $ yay jaje sahevara & yatkte sagaa kasa % jaghna puruottama // HV_96.12 // s kany vavdhe tatra $ visadmani pjit & putravat plyamn vai % vsudevjay tad // HV_96.13 // tm ekm hur utpannm $ eknaeti mnav & [k: For 14ab, N (except 1) G2 subst.: :k] eknaeti ym hur $ utpann mnav bhuvi | *HV_96.14ab*1086 | yogakany durdhar % rakrtha keavasya ca // HV_96.14 // t vai sarve sumanasa $ pjayanti sma ydav & devavad divyavapu % kra sarakito yay // HV_96.15 // t ca tatropasagamya $ priym iva sakh sakh & dakiena kargrea % parijagrha mdhava // HV_96.16 // tathaiva smo 'tibalas $ t parivajya bhvinm & mrdhny upghrya savyena % parijagrha pin // HV_96.17 // dadus t priy madhye $ bhagin rmakayo & rukmapadmakaravyagr % riya padmlaym iva // HV_96.18 // athkatamahvy $ pupai ca vividhai ubhai & avakrya ca ljais t % striyo jagmur yathgatam // HV_96.19 // tatas te ydav sarve $ pjayanto janrdanam & upopaviviu prt % praasanto 'dbhuta ktam // HV_96.20 // pjyamno mahbhu $ paur rativardhana & vijahra mahkrtir % devair iva sa tai saha // HV_96.21 // samsneu sarveu $ ydaveu janrdanam & niyogt tridaendrasya % nrado 'bhygamat sabhm // HV_96.22 // so 'tha sapjita pjya $ rais tair yadupugavai & kare saspya govinda % vivea mahad sanam // HV_96.23 // [k: Ds1 (marg.) ins.: :k] tata prha mahbhur $ huko npatir munim | *HV_96.23*1087:1 | mune vcaya ki cid vai $ pura paramottamam || *HV_96.23*1087:2 | tatheti hari bhpa $ harivaasya pustakam | *HV_96.23*1087:3 | nikiptam sane puye $ nrado 'vcayat tad || *HV_96.23*1087:4 | rotavyo 'py uddhava cu $ bhtv maunam uprita | *HV_96.23*1087:5 | sukhopavias tƫ t $ nrado 'vcayat kath | *HV_96.23*1087:6 | sukhopavias tn vn $ upavin uvca ha & gata akravacanj % jndhva m nararabh // HV_96.24 // ӭudhva rjardl $ kasysya parkramam & yni karmi ktavn % blyt prabhti keava // HV_96.25 // ugrasenasuta kasa $ sarvn nirmathya bndhavn & rjya jagrha durbuddhir % badhv pitaram hukam // HV_96.26 // samritya jarsadha $ vaura kulapsana & bhojavyandhakn sarvn % avamanyata durmati // HV_96.27 // jtikrya cikras tu $ vasudeva pratpavn & ugrasenasya rakrtha % svaputra paryarakata // HV_96.28 // [k: 2 ins.: :k] nandagopasya bhavane $ govrajeu ca vardhita | *HV_96.28*1088 | sa gopai saha dharmtm $ mathuropavane vasan & atyadbhutni karmi % ktavn madhusdana // HV_96.29 // pratyaka rasenn $ ryate mahad adbhutam & yathnena aynena % akantaracri // HV_96.30 // rkas nihat raudr $ akunveadhri & ptan nma ghor s % mahky mahbal \ viadigdha stana kudr # prayacchant mahtmane // HV_96.31 // dadus t vinihat $ rkas te vanecar & [k: 2 V2 B1 Dn Ds D1 ins.: :k] bale sut mahghor $ bhūa viktnanm | *HV_96.32ab*1089 | punarjto 'yam ity hur % uktas tasmd adhokaja // HV_96.32 // atyadbhutam ida csd $ yac chiu puruottama & pdguhena akaa % krŬamno vyaloayat // HV_96.33 // [k: T1-3 G1.3-5 M4 ins. (T4 M1-3 cont. after 1091*): :k] bhakayan dadhi govinda $ payapna ca sgraja | *HV_96.33*1090 | dmn colkhale baddho $ viprakurvan kumrakn & [k: T4 M1-3 ins.: :k] ulkhale parmdgd (sic) $ vkau satyopacyinau | *HV_96.34ab*1091 | dmodara iti khyto % vasudevasutas tata // HV_96.34 // [k: K V B Dn Ds D1.4-6 G2 subst. for 34cd (T1-3 G1.3.5 M4 ins. after 34ab): :k] babhajrjunavkau dvau $ khyto dmodaras tata | *HV_96.34*1092 | kliya ca mahngo $ durdharo mahbala & krŬat vsudevena % nirjito yamunhrade // HV_96.35 // akrrasya ca pratyaka $ yan ngabhavane prabhu & pjyamnas tad ngair % divya vapur adhrayat // HV_96.36 // tavtrdit g ca $ dv kena dhmat & dhto govardhana aila % saptartra mahtman \ iun vsudevena # gav trrtham icchat // HV_96.37 // tath suduo 'tibalo $ mahkyo narntakt & gopatir vsudevena % nihato 'riaka kitau // HV_96.38 // dhenuka sa mahkyo $ dnava sumahbala & nihato vsudevena % gav trya durmati // HV_96.39 // sunmnam amitraghna $ sarvasainyapurasktam & vkair vidrvaym sa % grahtu samupgatam // HV_96.40 // rauhieyena sagamya $ vane vicarat puna & gopaveadhareaiva % kasasya bhayam htam // HV_96.41 // tath vanagata aurir $ daryudhabala hayam & pragraha bhojarjasya % jaghna puruottama // HV_96.42 // pralamba ca mahkyo $ rauhieyena dhmat & dnavo muinaikena % kasmtyo niptita // HV_96.43 // etau hi vasudevasya $ putrau surasutopamau & vavdhte mahtmnau % brahmagrgyea sasktau // HV_96.44 // janmaprabhti cpy etau $ grgyea paramari & ythtathyena vijya % saskra pratipditau // HV_96.45 // yad tv imau nararehau $ sthitau yauvanagau mukhe & sihavv ivodrau % mattau haimavatau yath // HV_96.46 // tato mansi gopn $ haramau mahbalau & st gohacarau vrau % devaputrasamadyut // HV_96.47 // naitau jave v yuddhe v $ krŬsu vividhsu v & nandagopasya gopl % eku pratisamkitum // HV_96.48 // vyƬhoraskau mahbh $ slaskandhv ivodgatau & rutvemau vyathita kaso % mantribhi sahito 'bhavat // HV_96.49 // nakac ca yad kaso $ grahtu balakeavau & nijagrha tata krodhd % vasudeva sabndhavam // HV_96.50 // sahograsenena tad $ coravad gìhabandhanam & kla mahntam avasat % kcchram nakadudubhi // HV_96.51 // kasas tu pitara badhv $ rasen? asa ha & jarsadha samritya % tathaivhvtibhūmakau // HV_96.52 // kasyacit tv atha klasya $ mathury mahotsavam & pinkina samuddiya % kasa cakre nardhipa // HV_96.53 // tatra mall sampetur $ nndey vi pate & nartak gyak caiva % kual nttasmasu // HV_96.54 // tata kaso mahtej $ ragava mahdhanam & kualai kraym sa % ilpibhi sdhunihitai // HV_96.55 // tatra macasahasri $ paurajnapadair janai & samkrny adyanta % jyotirbhir gagana yath // HV_96.56 // bhojarja riy jua $ rjamaca maharddhimat & aruroha tata kaso % vimna sukt yath // HV_96.57 // ragadvre gaja matta $ prabhtyudhakalpitam & rair adhihita kasa % sthpaym sa vryavn // HV_96.58 // yad hi sa mahbhojo $ rmakau samgatau & urva puruavyghrau % srycandramasv iva // HV_96.59 // tadprabhti yatto 'bhd $ rak prati nardhipa & na ca ete sukha rtrau % rmakau vicintayan // HV_96.60 // rutv tu rmakau ca $ ta samjam anuttamam & ubhau viviatur vrau % rdlau govraja yath // HV_96.61 // tata pravee saruddhau $ rakibhi puruarabhau & hatv kuvalaypŬa % sasdinam aridamau \ avamdya durdharau # raga viviatus tad // HV_96.62 // crndhrau vinipiya $ keavena balena ca & augraseni sa dutm % snujo viniptita // HV_96.63 // yat kta yadusihena $ devair api sudusaham & karma tat keavd anya % kartum arhati ka pumn // HV_96.64 // yad dhi ndhigata prvai $ prahrdabaliambarai & tad ida auri citta % prpita bhavatm iha // HV_96.65 // etena muram kramya $ daitya pacajana tath & ailasaghn atikramya % nisunda sagao hata // HV_96.66 // naraka ca hato bhauma $ kuale chte ubhe & prpta ca divi deveu % keavena mahad yaa // HV_96.67 // vtaokabhaybdh $ kabhubalray & yajantu bahubhir yajair % ydav vtamatsar // HV_96.68 // devn sumahat krya $ kta kena dhmat & kipram vedaye ceda % bhavat bhadram astu va // HV_96.69 // yad ia vo yadureh $ kartsmi tad atandrita & bhavatm asmi yya ca % mama yumsv aha sthita // HV_96.70 // iti sabodhayan kam $ abravt pkasana & mm aprait surareha % prts tus tath vayam // HV_96.71 // yatra hr r sthit tatra $ yatra rs tatra sanati & sanatir hrs tath r ca % nitya ke mahtmani // HV_96.72 // [k: D6 T2-4 G M ins.: :k] hat brahmadvia sarve $ yajadhva brhma sad | *HV_96.72*1093:1 | namaskurudhva haraye $ sad namata mdhavam || *HV_96.72*1093:2 | yajadhva satata yajair $ ena lokanamasktam | *HV_96.72*1093:3 | rayak sad santu $ bhavat jnahetava | *HV_96.72*1093:4 | [h: HV (CE) chapter 97, transliterated by Julie Blanger, proof-read by Andr Couture, version of June 24, 2002 :h] {nrada uvca} sdit maurav p $ nisundanarakau hatau & kta kema puna panth % pura prgjyotia prati // HV_97.1 // [k: After the ref., D6 T G1.3-5 M ins.: :k] bhya ca khalu vakymi $ ӭudhva ydavottam | *HV_97.1*1094:1 | yat kta auri samyag $ lokn hitakmyay | *HV_97.1*1094:2 | auri pthivpls $ trsit spardhino yudhi & dhanua ca nindena % päcajanyasvanena ca // HV_97.2 // meghaprakhyair ankai ca $ dkitybhirakitm & [k: All Mss. (except 1 1 M1-3) ins.: :k] rukmia yudhi nirjitya $ mahbalaparkramam | *HV_97.3ab*1095 | rukmim jahru % keavo vipugava // HV_97.3 // tata parjanyaghoea $ rathendityavarcas & uvha mahi bhoj % akhacakragadsibht // HV_97.4 // jrthym hvti krtha $ iupla ca nirjita & vaktra ca saha sainyena % atadhanv ca durjaya // HV_97.5 // indradyumno hata kopd $ yavana ca kaerumn & hata saubhapati slva % aubha ca dhadhanvan // HV_97.6 // parvatn sahasra ca $ cakrea puruottama & vikrya puarkko % dyumatsenam apothayat // HV_97.7 // mahendraikhare caiva $ nimeontaracriau & jaghna yo naravyghro % rvaasybhita carau // HV_97.8 // irvaty mahbhojv $ agnisryasamau yudhi & gopatis tlaketu ca % nihatau rgadhanvan // HV_97.9 // akaprapatane caiva $ nimir hasa ca dnavau & ubhau tv api kena % sarërau viniptitau // HV_97.10 // dagdh vras caiva $ keavena mahtman & snubandha sarëra ca % knm adhipo hata // HV_97.11 // vijitya ca yama sakhye $ arai sanataparvabhi & athaindrasenir nta % kendbhutakarma // HV_97.12 // sahita sarvaydobhi $ sgareu mahbala & prpya lohitakni % kena varuo jita // HV_97.13 // mahendrabhavane jto $ devair gupto mahtmabhi & acintayitv devendra % prijtadrumo hta // HV_97.14 // pya paura ca matsya ca $ kaliga ca janrdana & jaghna sahitn sarvn % vagarja tathaiva ca // HV_97.15 // ea caikaata hatv $ rae rj mahtmanm & gndhrm vahad dhmn % mahi priyadaranm // HV_97.16 // tath gvadhanvna $ krŬanta madhusdana & jigya bharata reha % kunty pramukhato vibhu // HV_97.17 // droa draui kpa kara $ bhmasena suyodhanam & cakrnuyte sahitä % jigya puruottama // HV_97.18 // babhro ca priyam anviccha $ akhacakragadsibht & sauvrarjasya sut % prasahya htavn prabhu // HV_97.19 // paryast pthiv ktsn $ sv sarathakujarm & veudrikte yatnj % jigya puruottama // HV_97.20 // avpya tapaso vrya $ balam oja ca mdhava & prvadehe jahrya % bales tribhuvana hari // HV_97.21 // vajranigadӭgais $ trsayadbhi ca dnavai & yasya ndhigato mtyu % pura prgjyotia prati // HV_97.22 // abhibhta ca kena $ sagaa sa mahbala & bale putro mahvryo % bo draviavattara // HV_97.23 // [k: D6 S (except G2) ins.: :k] jarsadha mahvrya $ mahotsha mahbalam | *HV_97.23*1096:1 | asakj jitavn ko $ llay puruottama | *HV_97.23*1096:2 | pha tath mahbhu $ kasmtya janrdana & paihika csilomna % nijaghna mahbala // HV_97.24 // jambham airvata cpi $ virpa ca mahya & jaghna puruavyghra % ambara crimardana // HV_97.25 // tath ngapati toye $ kliya ca mahaujasam & nirjitya puarkka % preaym sa sgaram // HV_97.26 // sajvaym sa mta $ putra sdpanes tath & nirjitya puruavyghro % yama vaivasvata hari // HV_97.27 // evam ea mahbhu $ st sarvadurtmanm // HV_97.28 // [k: K 2.3 V B Dn Ds D1.3-6 T G ins. (D2 cont. after 1098*): :k] dev ca brhma caiva $ ye dvianti sad npa | *HV_97.28*1097 | [k: instead, D2 ins.: :k] daityn dnavn ca $ rkasn janrdana | *HV_97.28*1098 | nihatya naraka bhaumam $ htya maikuale & devamtur dadau cpi % prtyartha vajrapina // HV_97.29 // [k: T1.3.4 G3-5 M1-3 ins.: :k] prpta ca divi deveu $ keavena mahad yaa | *HV_97.29*1099 | eva sa devadaityn $ sur ca mahya & bhaybhayakara ka % sarvalokevaro vibhu // HV_97.30 // sasthpya dharmn martyeu $ yajair ivptadakiai & ktv devrtham amita % svasthna pratipatsyate // HV_97.31 // ko bhogavat ramym $ iknt mahya & dvrakm tmastktv % samudra gamayiyati // HV_97.32 // bahuratnasamkr $ caityaypaatkit & dvrak varuvsa % pravekyati saknan // HV_97.33 // t sryasadanaprakhy $ mataja rgadhanvana & vis vsudevena % sgara plvayiyati // HV_97.34 // sursuramanuyeu $ nsin na bhavit kvacit & ya imm vaset kacid % anyatra madhusdant // HV_97.35 // evam ea darh $ vidhya vidhin vidhim & viur nryaa soma % srya ca bhavit svayam // HV_97.36 // aprameyo 'niyojya ca $ yatrakmagamo va & modaty ea sad bhtair % bla krŬanakair iva // HV_97.37 // na pramtu mahbhu $ akyo 'ya madhusdana & [k: S (except G2) ins.: :k] prama hy atra vicchinna $ prama sarvavastuu | *HV_97.38ab*1100:1 | yato 'ya devadeveo $ na prame pram bhavet | *HV_97.38ab*1100:2 | para hy aparam etasmd % vivarpn na vidyate // HV_97.38 // stavyo 'yam eva ataas $ tath atasahasraa & anto hi karmam asya % daprvo na kenacit // HV_97.39 // evam etni karmi $ iur madhyavays tath & ktavn puarkka % sakaraasahyavn // HV_97.40 // ity uvca pur vysas $ tapodrghea caku & mahyog mahbuddhi % sarvapratyakadarivn // HV_97.41 // iti sastya govinda $ mahendravacand i & yadubhi pjita sarvair % nradas tridiva gata // HV_97.42 // tatas tad vasu govindo $ didendhakaviu & yathrha puarkko % vidhivan madhusdana // HV_97.43 // [k: S (except G2) ins.: :k] namasktya jagannatha $ iras suprasri | *HV_97.43*1101 | ydav ca dhana prpya $ vidhivad bhridakiai & yajair iv mahtmno % dvrakm vasan purm // HV_97.44 // [h: HV (CE) chapter 98, transliterated by Julie Blanger, proof-read by Andr Couture, version of June 26, 2002 :h] {janamejaya uvca} bahn strsahasrm $ aau bhry prakrtit & tsm apatyn yan % bhagavn prabravtu me // HV_98.1 // {vaiapyana uvca} aau mahiya putriya $ iti prdhnyata smt & sarv vraprajyinyas % tsv apatyni me ӭu // HV_98.2 // rukmi satyabhm ca $ dev nagnajit tath & sudatt ca tath aiby % lakma cruhsin // HV_98.3 // mitravind ca klind $ jmbavaty atha paurav & subhm ca tath mdr % raukmieyn imä ӭu // HV_98.4 // pradyumna prathamo yaje $ ambarntakara suta & dvitya crudea ca % visiho mahratha // HV_98.5 // crubhadro bhadracru $ sudaro druma eva ca & suea crugupta ca % cruvinda ca crumn \ crubhu kaniha ca # kany crumat tath // HV_98.6 // jajire satyabhmy $ bhnur bhimaratha kupa & rohito dptim caiva % tmrajko jalntaka \ catasro jajire te # svasro garuadhvajt // HV_98.7 // [k: K 2.3 V B D S (except m1-3) ins.: :k] bhnur bhmarik caiva $ tmrapak jaladham | *HV_98.7cd*1102 | jmbavaty suto jaje $ smba samitiobhana & [k: K2 ins.: :k] mitrabhur mitradhm $ mitrasenas tathaiva ca | *HV_98.8ab*1103 | mitravn mitravinda ca % mitravaty api cgan // HV_98.8 // mitravha suntha ca $ nagnajity praj ӭu & bhadrakro bhadravinda % kany bhadravat tath // HV_98.9 // sudattys tu aibyy $ sagrmajid ajyata & satyajit senajic caiva % tath ra sapatnajit // HV_98.10 // subhmy suto mdry $ vkvo vkanirvti & kumro vkadpti ca % lakmay praj ӭu // HV_98.11 // gtravn gtragupta ca $ gtravinda ca vryavn & jajire gtravanty ete % bhaginynujay saha // HV_98.12 // aruta ca suto jaje $ klindy rutasattama & aruta rutasenyai % pradadau madhusdana // HV_98.13 // ta pradya hkeas $ t bhry mudito 'bravt & ea vm ubhayor astu % dyda vat sam // HV_98.14 // bhaty tu gadasyhu $ aibyym agada sutam & utpanna kumuda caiva % veta vet tathganm // HV_98.15 // agvaha sumitra ca $ uci citrarathas tath & citrasena sute csya % citr citravat tath // HV_98.16 // vanustambasya jajte $ stamba stambavana ca ha & [k: 3 V B Dn D5.6 G(ed.) ins.: :k] nivsano vanastamba $ kany stambavat tath | *HV_98.17ab*1104 | upsagasya tu sutau % vajra sukipra eva ca // HV_98.17 // kauiky sutasomy $ yaudhihiry yudhihirau & kpl garua caiva % jajte citrayodhinau // HV_98.18 // [k: K1.3 2.3 V B D T G M4 ins.: :k] evamdni putr $ sahastri nibodhata | *HV_98.18*1105:1 | ayuta tu samkhyta $ vsudevasya te sut || *HV_98.18*1105:2 | ayutni tath cëau $ r raavirad | *HV_98.18*1105:3 | janrdanasya prasava $ krtito 'ya yath tath | *HV_98.18*1105:4 | pradyumnasya suto yas tu $ vaidarbhy rjasattama & aniruddho rae yoddh % jaje sa mgaketana // HV_98.19 // revaty baladevasya $ jajte niaholmukau & bhrtarau devasakv % ubhau puruasattamau // HV_98.20 // sutanu ca narc ca $ aurer st parigraha & paura ca kapila caiva % vsudevasya tau sutau // HV_98.21 // narcy kapilo jaje $ paura ca sutano suta & tayor npo 'bhavat paura % kapila ca vana yayau // HV_98.22 // [k: S (except G2) ins.: :k] samdhistha sa bhteu $ day kurvan mahmati | *HV_98.22*1106:1 | sa npa samacitttm $ viusyujyam ptavn | *HV_98.22*1106:2 | tury samabhavad vro $ vasudevn mahbala & jar nma nidn % prabhu sarvadhanumatm // HV_98.23 // ky suprva tanaya $ lebhe smbt tarasvinam & [k: 2 ins.: :k] aniruddhasya vaidarbhy $ bhry rukmavat ubh | *HV_98.24ab*1107:1 | tasy vajro 'niruddhasya $ vajrasya tanaya ӭu | *HV_98.24ab*1107:2 | snor vajro 'niruddhasya % vajras tv dv ajyata // HV_98.24 // vajrj jaje prativaha $ sucrus tasya ctmaja & anamitrc chinir jaje % kanihd vinandant // HV_98.25 // ines tu satyavg jaje $ satyaka ca mahratha & satyakasytmaja ro % yuyudhnas tv ajyata // HV_98.26 // asago yuyudhnasya $ bhmis tasybhavat suta & bhmer yugadhara putra % iti vaa sampyate // HV_98.27 // [h: HV (CE) chapter 99, transliterated by Julie Blanger, proof-read by Andr Couture, version of June 29 :h] {janamejaya uvca} ya ea bhavat prva $ ambaraghnety udhta & pradyumna sa katha jaghne % ambara tad bravhi me // HV_99.1 // {vaiapyana uvca} rukmiy vsudevasya $ lakmkmo dhtavrata & ambarntakaro jaje % pradyumna kmadarana // HV_99.2 // [k: 1 D5 ins.: :k] sanatkumra iti ya $ pure parigyate | *HV_99.2ab*1108 | ta saptartre sapre $ nithe stikght & jahra kasya suta % iu vai klaambara // HV_99.3 // vidita tac ca kasya $ devamynuvartina & tato na nighta sa % dnavo yuddhadurmada // HV_99.4 // sa mtyun partyur $ myaybhijahra tam & dorbhym utkipya nagara % sva jagma mahsura // HV_99.5 // anapaty tu tasysd $ bhry rpagunvit & nmn myvat nma % myeva ubhadarana // HV_99.6 // dadau ta vsudevasya $ putra putram ivtmajam & tasy mahiy nthiny % dnava klacodita // HV_99.7 // [k: All Mss. (except 1 1 M1-3) ins.: :k] myvat tu ta dv $ saprahatanruh | *HV_99.7*1109:1 | harea mahat yukt $ puna punar udaikata || *HV_99.7*1109:2 | atha tasy nirkanty $ smti prdurbabhva ha | *HV_99.7*1109:3 | aya sa mama knto 'bht $ smtvaiva cnvacintayat || *HV_99.7*1109:4 | aya sa ntho bhart me $ yasyrtha hi divniam | *HV_99.7*1109:5 | cintokahrade magn $ na vindmi rati kvacit || *HV_99.7*1109:6 | aya bhagavat prva $ devadevena lin | *HV_99.7*1109:7 | kheditena kto 'nago $ do jtyantare may || *HV_99.7*1109:8 | katham asya stana dsye $ mtbhvena jnat | *HV_99.7*1109:9 | bhartur bhry tv aha bhtv $ vakye v putra ity uta || *HV_99.7*1109:10 | eva sacintya manas $ dhtrys ta s samarpayat | *HV_99.7*1109:11 | rasyanaprayogai ca $ ghram evnvavardhayat || *HV_99.7*1109:12 | dhtry sakt sa ca t $ ӭvan rukmiinandana | *HV_99.7*1109:13 | myvatm avijnn $ mene svm eva mtaram | *HV_99.7*1109:14 | s ta savardhaym sa $ kri kamalalocanam & my csmai dadau sarv % dnav kmamohit // HV_99.8 // sa yad yauvanasthas tu $ pradyumna kmadarana & cikritajo nr % sarvstravidhipraga // HV_99.9 // ta s myvat knta $ kmaym sa kmin & igitai cpi vkant % prlobhayata sasmit // HV_99.10 // prasajjant tu t dev $ babhëe cruhsinm & mtbhva parityajya % kim eva vartase 'nyath // HV_99.11 // aho duasvabhvsi $ strtvena calamnas & y putrabhvam utsjya % mayi kmt pravartase // HV_99.12 // nanu te 'ha suta saumye $ ko 'ya lavyatikrama & tat tvam icchmy aha devi % kathita kas tv aya vidhi // HV_99.13 // vidyutsaptacapala $ svabhva khalu yoitm & y nareu prasajjante % naggreu ghan iva // HV_99.14 // yadi te 'ha suta saumye $ yadi v ntmaja ubhe & kathita tat tvam icchmi % kim ida te cikritam // HV_99.15 // evam ukt tu s bhru $ kmena vyathitendriy & priya provca vacana % vivikte keavtmajam // HV_99.16 // na tva mama suta saumya $ npi te ambara pit & rpavn asi vikrntas % tva jty vinandana \ putras tva vsudevasya # rukmiy nandivardhana // HV_99.17 // divase saptame blo $ jtamtro 'pavhita & stikgramadhyt tva % iur uttnayita // HV_99.18 // mama bhartr hto vra $ balavryapravartin & pitus te vsudevasya % dharayitv gha mahat \ pkasanakalpasya # htas tva ambarea ha // HV_99.19 // s ca te karua mt $ tv blam anuocat & atyartha rmyate vra % vivats saurabh yath // HV_99.20 // sa hi akrd api mahn $ pit te garuadhvaja & iha tv nbhijnti % blam evpavhitam // HV_99.21 // knta vikumras tva $ na hi tva ambartmaja & vra naivavidhn putrn % dnav janayanti hi // HV_99.22 // tato 'ha kmaymi tv $ na hi tva janito may & rpa te saumya payant % sdmi hdi durbal // HV_99.23 // yan me vyavasita knta $ yac ca me hdi vartate & tanme manasi vreya % pratisadhtum arhasi // HV_99.24 // ea te kathita saumya $ sadbhvas tvayi yo mama & yath na mama putras tva % na putra ambarasya ca // HV_99.25 // [k: B3 ins.: :k] kmadeva ca vra tva $ rati m viddhi vai prabho | *HV_99.25*1110:1 | akarasya ca pena $ tvam anagagati pur || *HV_99.25*1110:2 | tat klamyay rpa $ ktv daityasya vemani | *HV_99.25*1110:3 | vir sham uit $ daityasysya ca vemani | *HV_99.25*1110:4 | rutvaitan nikhila sarva $ myvaty prabhëitam & cakryudhtmaja kruddha % ambara sa samhvayat // HV_99.26 // samastamymyjo $ vikrnta samare 'vyaya & aamy nihato yuddhe % myay klaambara // HV_99.27 // tamkavante nagare $ nihatysurasattamam & ghya myvat dev % svm agacchat pur pitu // HV_99.28 // so 'ntarikagato bhtv $ myay ghravikrama & jagma pur ramy % rakit tejas pitu // HV_99.29 // so 'ntarikt prapatita $ keavntapure iu & myvaty saha tay % rpavn iva manmatha // HV_99.30 // tasmis tatrvapatite $ mahiya keavasya y & vismit caiva h ca % bhr caivbhavas tad // HV_99.31 // tatas ta kmasaka $ kntay saha sagatam & prekantyo havadan % pibantyo nayansavam // HV_99.32 // ta vrŬitamukha dv $ sajjamna pade pade & abhavan snigdhasakalp % prah kayoita // HV_99.33 // rukmi tv eva ta dv $ okrt putragddhin & sapatnatasakr % sabëp vkyam abravt // HV_99.34 // [k: 2.3 V B Dn Ds D1.3.5(marg.).6 T1.2.4 G M4 ins. (K1 D4 after 40): :k] ydk svapno may do $ niy yauvane gate | *HV_99.34*1111:1 | kasri samnya $ datta shrapallavam || *HV_99.34*1111:2 | airamipratka $ muktdma ca obhanam | *HV_99.34*1111:3 | keavenkam ropya $ mama kahe nyabadhyata || *HV_99.34*1111:4 | ym sucruke str $ uklmbaravibhƫit | *HV_99.34*1111:5 | padmahast nirkant $ pravi mama vemani || *HV_99.34*1111:6 | tay punar aha ghya $ snpit rucirmbun || *HV_99.34*1111:7 | kueayamay ml $ str saghytha pin | *HV_99.34*1111:8 | mama mrdhany upghrya $ datt srak s tay mama || *HV_99.34*1111:9 | eva svapna krtayant $ rukmi hamnas | *HV_99.34*1111:10 | sakhjanavt dev $ kumra vkya ta muhu | *HV_99.34*1111:11 | [k: 2 cont.: :k] ity ato 'nantara tatra $ abravd vkyam eva tat | *HV_99.34*1112 | dhanyy khalv aya putro $ drghyu priyadarana & ida kmasako % yauvane prathame sthita // HV_99.35 // jvaputr tvay putra $ k s bhgyavibhƫit & kim artha cmbudayma % sabhryas tvam ihgata // HV_99.36 // asmin vayasi suvyakta $ pradyumno mama putraka & bhaved yadi na nta syt % ktntena balyas // HV_99.37 // vyakta vikumro 'ya $ na mithy mama tarkitam & vijto 'si may cihnair % vin cakra janrdana // HV_99.38 // mukha nryaasyeva $ ke kenta eva ca & mrdhavakobhujais tulyo % halina vaurasya me // HV_99.39 // kas tva vikula sarva $ vapu dyotayan sthita & aho janrdanasysya % divy tvam apar tanu // HV_99.40 // etasminn antare ka $ sahas pravivea ha & nradasya vaca rutv % ambarasya vadha prati // HV_99.41 // so 'payat ta suta jyeha $ siddha manmathalakaai & snu myvat caiva % hacet janrdana // HV_99.42 // so 'bravt sahas dev $ rukmi devatm iva & aya te devi saprpta % putra cpadhara prabhu // HV_99.43 // anena ambara hatv $ myyuddhaviradam & hat my ca t sarv % ybhir devn abdhata // HV_99.44 // sat ceya ubh sdhv $ bhry vai tanayasya te & myvatti vikhyt % ambarasya ghoit \ m ca te ambarasyeya # patnty eva vyath bhavet // HV_99.45 // manmathe tu gate na $ gate cnagat pur & [k: T1.2.4 G1.3-5 M ins.: :k] netrgnin tryambakasya $ lape pur yuge | *HV_99.46ab*1113 | kmapatn hi kanyai % kmakm rati ubh \ myrpea ta daitya # mohayaty asakc chubh // HV_99.46 // na cai tasya kaumre $ vae tihati obhan & atmamymaya rpa % ktv ambaram viat // HV_99.47 // patny e mama putrasya $ snu tava vargan & lokakntasya shyya % kariyati manomayam // HV_99.48 // praveayain bhavana $ pjy hy e snu mama & cirapranaa ca suta % bhajasya punargatam // HV_99.49 // [k: 2.3 V B Dn Ds D1-3.5(marg.).6 T2.4 G M4 ins. (T1 after 49a): :k] {vaiampyana uvca} rutv tu vacana dev $ kenodhta tad | *HV_99.49*1114:1 | praharam atula lebhe $ rukmi vkyam abravt || *HV_99.49*1114:2 | aho dhanyatarsmti $ vraputrasamgamt | *HV_99.49*1114:3 | adya me saphala kma $ pra cdya manoratha | *HV_99.49*1114:4 | cirapranaaputrasya $ darana priyay saha || *HV_99.49*1114:5 | gaccha putra bhavana $ viasva saha bhryay || *HV_99.49*1114:6 | tato 'bhivdya caraau $ govinda mtara ca sa | *HV_99.49*1114:7 | pradyumna pjaym sa $ halina ca mahbalam || *HV_99.49*1114:8 | utthpya ta parivajya $ mrdhny upghrya vryavn | *HV_99.49*1114:9 | pradyumna balin reha $ keava paravrah || *HV_99.49*1114:10 | snu cotthpya t dev $ rukmi rukmabhƫa | *HV_99.49*1114:11 | parivajyopasaghya $ snehd gadgadabhëi || *HV_99.49*1114:12 | sameta bhavana patny $ acyendram aditir yath | *HV_99.49*1114:13 | praveaym sa tad $ rukmi sutam gatam | *HV_99.49*1114:14 | [k: D2.3 cont.: :k] evam ukt tu kena $ rukmi yoit var | *HV_99.49*1115:1 | putra prty parivajya $ mrdhni cghrya t snum | *HV_99.49*1115:2 | gha praveaym sa $ snuay saha bhmin | *HV_99.49*1115:3 | [h: HV (CE) chapter 100, transliterated by Julie Blanger, proof-read by Andr Couture, version of July 7 :h] {vaiapyana uvca} hto yadaiva pradyumna $ ambaretmaghtin & tam eva msa smbas tu % jmbavatym ajyata // HV_100.1 // blyt prabhti rmea $ mneu viniyojita & rmd anantara caiva % mnita sarvavibhi // HV_100.2 // [k: T2.4 G3-5 M ins.: :k] rmasyaiva priyasuta $ so 'bhavaj jyeha ity api | *HV_100.2*1116 | jtamtre tata ka $ ubha tat puram viat & nihatmitrasmanta % akrodyna yathmara // HV_100.3 // ydav ca riya dv $ sv riya dvei vsava & janrdanabhayc caiva % na nti lebhire np // HV_100.4 // kasyacit tv atha klasya $ pure vraashvaye & duryodhanasya yaje vai % sameyu sarvaprthiv // HV_100.5 // t rutv mdhav lakm $ saputra ca janrdanam & pur dvrvat caiva % nivi sgarntare // HV_100.6 // dtais tai ktasadhn $ pthivy sarvaprthiv & riya drau hkeam % jagmu kamandiram // HV_100.7 // duryodhanamukh sarve $ dhtarëravanug & pavapramukh caiva % dhadyumndayo np // HV_100.8 // pyacolakalige $ bhlk dravi ak & akauhi prakaranto % daa cëau ca bhmip \ jagmur ydavapur # govindabhujaplitm // HV_100.9 // te parvata raivataka $ parivryvanvar & viviur yojanìhysu % svsu svsv avanūv atha // HV_100.10 // [k: D6 T1.2.4 G1.3-5 M ins.: :k] dtair jpito devo $ balabhadrapurogama | *HV_100.10*1117:1 | styaki purata ktv $ sasainya sapadnuga || *HV_100.10*1117:2 | rga ca dhanur dya $ ki syd iti vicintayan | *HV_100.10*1117:3 | tata rmn hkea $ saha ydavapugavai & sampa mnavendr % niryayau kamalekaa // HV_100.11 // sa te naradevn $ madhye madhunidana & vyarjata yadureha % aradva nabhaa // HV_100.12 // sa tatra samudcra $ yathsthna yathvaya & ktv sihsane ka % käcane niasda ha // HV_100.13 // rjno 'pi yathsthna $ niedur vividhev atha & sihsaneu citreu % pheu ca jandhip // HV_100.14 // sa ydavanarendr $ samja uubhe tad & surm asur ca % sadane brahmao yath // HV_100.15 // [k: T1.2.4 G1.3-5 M G(ed.) ins.: :k] ida provca bhagavn $ katriyn draum gatn | *HV_100.15*1118:1 | sarvan etan npatayo $ yumka samudhtam || *HV_100.15*1118:2 | yad asmka nparehs $ tulya tad bhavat sad | *HV_100.15*1118:3 | ghyat vasu yad divya $ yathea npasattam || *HV_100.15*1118:4 | te tatheti jaganntham $ cur ydavasasadi | *HV_100.15*1118:5 | te citr kaths tatra $ pravtts tatsamgame & yadn prthivn ca % keavasyopaӭvata // HV_100.16 // [k: T2.4 G3.4 M G(ed.) ins.: :k] ta dv devadevea $ prah katriys tad | *HV_100.16*1119 | etasminn antare vyur $ vavau megharavoddhata & tumula durdina cst % savidyut stanayitnumat // HV_100.17 // tad durdinatala bhittv $ nrada pratyadyata & saveitajabhro % vsaktena bhun // HV_100.18 // [k: T1.2.4 G3.4 M G(ed.) ins.: :k] gyann eva har smn $ vasanta yadusasadi | *HV_100.16*1120 | sa papta narendr $ madhye pvakavarcasm & nrado 'gniikhkra % rmä akrasakho muni // HV_100.19 // tasmin bhmau nipatite $ nrade munipugave & tad uddhatamahmegha % durdina vyapakyata // HV_100.20 // so 'vaghya narendr $ madhya sgarasanibham & sanastha yaduream % uvca munir avyaya // HV_100.21 // carya khalu devnm $ ekas tva puruottama & dhanya csi mahbho % loke nnyo 'sti ka cana // HV_100.22 // evam ukta smita ktv $ pratyuvca muni prabhu & carya caiva dhanya ca % dakibhi sahety aham // HV_100.23 // evam ukto munireha $ prha madhye mahkitm & ka paryptavkyo 'smi % gamiymi yathgatam // HV_100.24 // ta prasthitam abhiprekya $ prthiv prhur varam & guhya mantram ajnanto % vacana nraderitam // HV_100.25 // carya ity abhihito $ dhanyo 'sti ca mdhava & dakibhi sahety eva % pratyukte 'pi ca nrade // HV_100.26 // kim etan nbhijnmo $ divya mantrapada mahat & yadi rvyam ida ka % rotum icchmi tattvata // HV_100.27 // tn uvca tata ka $ sarvn prthivapugavn & rotavya nradas tv ea % dvijo va kathayiyati // HV_100.28 // brhi nrada tattvrtha $ rvyant pthivkita & yat tvaybhihita vkya % may ca pratibhëitam // HV_100.29 // sa phe käcane ubhre $ spavia svalakta & prabhava tasya vkyasya % pravaktum upacakrame // HV_100.30 // ruyat bho npareh $ yvanta stha samgat & asya pranasya mahato % yath pram aha gata // HV_100.31 // aha kadcid gagys $ tre triavatithi & carmy eka kappye % sadyati divkare // HV_100.32 // apayam amakbha $ kapladvayadehinam & kroamaalavistra % tvadvtta samantata // HV_100.33 // catucaraasalia $ klinna aivalapakilam & mama vkti krma % gajacarmacayopamam // HV_100.34 // so 'ha ta pin spv $ proktavä jalacriam & tvam caryaarro 'si % krma dhanya ca me mata // HV_100.35 // yas tvam evam abhedybhy $ kaplbhy samvta & toye carasi niaka % ki cid apy avicintayan // HV_100.36 // sa mm uvcmbucara $ krmo mnuavat svayam & kim carya mayi mune % dhanya cha katha vibho // HV_100.37 // gageya nimnag dhany $ kim caryam ata param & yatrham iva sattvni % caranty ayutao jale // HV_100.38 // so 'ha kuthalvio $ nad gagm upasthita & dhanysi tva nadrehe % nityam caryadarane // HV_100.39 // y tvam eva mahdehai $ vpadair upaobhit & hradin sgara ysi % rakant tpaslayn // HV_100.40 // evam ukt tato gag $ rpi pratyabhëata & nrada devagandharva % akrasya dayita dvijam // HV_100.41 // nha dhany dvijareha $ npy caryopaobhit & tava satye niviasya % vkya m pratibdhate // HV_100.42 // lokcaryakaro loke $ dhanya caivravo dvija & yatrham iva vistr % atao ynti nimnag // HV_100.43 // so 'ha tripathagvkya $ rutvravam upasthita & carya khalu lokn % dhanya csi mahrava \ tena khalv asi yonis tvam # ambhas salilevara // HV_100.44 // sthne tv vrivhinya $ sarito lokabhvan & im samabhigacchanti % patnyo lokanamaskt // HV_100.45 // samudras tv evam uktas tu $ tato mm abravd vaca & sva jalaughatala bhittv % vyutthita pavanerita // HV_100.46 // m maiva devagandharva $ nsmy caryo dvijottama & vasudheya mune dhany % yatrham upari sthita \ te tu pthiv loke # kim caryam ata param // HV_100.47 // so 'ha sgaravkyena $ kiti kititale sthita & kauthalasam vio hy % abruva jagato gatim // HV_100.48 // dharitri dehin yonir $ dhany khalv asi obhane & cary csi bhteu % mahaty kamay yute // HV_100.49 // tena khalv asi lokn $ dhara manujrai & kam tvatta prast ca % karma cmbaragminm // HV_100.50 // tato bh stutivkyena $ s mayoktena lajjit & vihya sahaja dhairyam % atha m pratyabhëata // HV_100.51 // devagandharva m maiva $ sagrmakalahapriya & nsmi dhany na ccary % prakyeya dhtir mama // HV_100.52 // ete dhany dvijarestha $ parvat dhrayanti mm & ev caryi dyante % ete lokasya setava // HV_100.53 // so 'ha pthivy vkyena $ parvatn samupasthita & dhany bhanto dyante % bahvcary ca bhdhar // HV_100.54 // käcanasygraratnasya $ dhtn ca vieata & tena ratnkar sarve % bhavanto bhuvi vat // HV_100.55 // mama tv etad vaca rutv $ parvats tasthu var & cur m sntvayuktni % vacsi vanaobhit // HV_100.56 // brahmare na vaya dhany $ npy caryi santi na & [k: T1.2 G1.3-5 M4 G(ed.) ins.: :k] asmkam vara l $ girio vabhadhvaja | *HV_100.57ab*1121:1 | n caryo vpi dhanyo v $ tasmt parataro bhuvi || *HV_100.57ab*1121:2 | vihya ta mahdeva $ nsmn stotum ihrhasi || *HV_100.57ab*1121:3 | iti te vaca rutv $ kailsam aham gata | *HV_100.57ab*1121:4 | dv ta prvatnam $ abruva vacana tad || *HV_100.57ab*1121:5 | devadeva mahdeva $ nlakaha vadhvaja | *HV_100.57ab*1121:6 | caryo 'si bhavn eko $ dhanyas tva jagatpate | *HV_100.57ab*1121:7 | tvatta parataro nsti $ devo jagati ka cana || *HV_100.57ab*1121:8 | yad ida dyate deva $ bhuvana sacarcaram | *HV_100.57ab*1121:9 | tasydhras tvam evsi $ sarvasya tripurntaka || *HV_100.57ab*1121:10 | atha mm abravd devo $ virpkas trilocana | *HV_100.57ab*1121:11 | nha dhanyo na ccaryo $ naiva m vaktum arhasi | *HV_100.57ab*1121:12 | matta parataro jeyo $ jagat sra dvijottama | *HV_100.57ab*1121:13 | brahm prajpatir dhanya % sa ccarya surev api // HV_100.57 // so 'ha pitmaha gatv $ sarvaprabhavam avyayam & tasya vkyasya paryya % paryptam iva lakaye // HV_100.58 // so 'ha svayabhuva deva $ lokayoni caturmukham & praparyd upagata % pramvanatnana // HV_100.59 // so 'ha vkyasamptyartha $ rvaymy tmayoninam & caryo bhagavn eko % dhanya ca jagato guru // HV_100.60 // na ki cid anyat paymi $ bhta yad bhavat samam & tvatta sarvam ida jta % jagat sthvarajagamam // HV_100.61 // sadevadnav marty $ loke bhtendriytmak & bhavanti sarvadevea % dya sarvam ida vapu // HV_100.62 // tena khalv asi devn $ devadeva santana & temevsi yat sra % loknm api sabhava // HV_100.63 // tato mm ha bhagavn $ brahm lokapitmaha & dhanycaryritair vkyai % ki m nrada bhëase // HV_100.64 // carya parama dev $ dhany dev ca nrada & ye lokn dhrayanti sma % devs tattvrthadarina // HV_100.65 // ksmayaju satyam $ atharvai ca yan matam & tanmaya viddhi m vipra % dhto 'ha tair may ca te // HV_100.66 // paramehyena vkyena $ codito 'ha svayabhuv & vedopasthnik cakre % mati sakrntavistarm // HV_100.67 // so 'ha svayabhuvacand $ vedn vai samupasthita & uvca cain caturo % mantrapravacanrcitn // HV_100.68 // dhany bhavanta puy ca $ nityam caryavirut & dhr caiva viprm % evam ha prajpati // HV_100.69 // svayabhuvo 'pha para $ bhavatsu prana hita & yumat paratara nsti % ruty v tapaspi v // HV_100.70 // pratcus te tato vkya $ dev mm abhita sthit & cary caiva dhany ca % yaj ctmaparya // HV_100.71 // yajrthe tu vaya s $ s yena sma nrada & tad asmka par yaj % na vaya svavae sthit \ svayabhuvo 'pha par # vedn ca par gati // HV_100.72 // tato 'ham abruva yajn $ ghasthgnipurasktn // HV_100.73 // bho yaj parama tejo $ yumsu khalu lakyate & brahmabhihita vkya % yan me vedair iheritam // HV_100.74 // caryam etal lokeu $ bhavadbhyo ndhigamyate & dhany khalu bhavanto ye % dvijtn svavaina // HV_100.75 // tena khalv agnayas tpti $ pumbhir ynti tarpit & bhgai ca trida sarve % mantrai caiva maharaya // HV_100.76 // agniomdayo yaj $ mama vkyd anantaram & pratycur m para vkya % sarve ypadhvaj sthit // HV_100.77 // caryaabdo nsmsu $ dhanyaabdo 'pi v mune & carya parama viu % sa hy asmka par gati // HV_100.78 // yad jya vayam anmo $ hutam agniu pvanam & tat sarva puarkko % lokamrti prayacchati // HV_100.79 // [k: Dn ins.: :k] so 'pi dhanyo mahbhur $ dakisahita kratu | *HV_100.79*1122:1 | yad rpa puarkko $ dakipriyay saha | *HV_100.79*1122:2 | so 'ha vior gati prepsur $ iha sapatito bhuvi & da cya may viur % bhavadbhir abhisavta // HV_100.80 // yan maybhihito hy ea $ tvam carya janrdana & dhanya csti bhavat % madhyastho hy atra prthiv // HV_100.81 // pratyukto'ham anendya $ vkyasysya yad uttaram & dakibhi sahety eva % parypta vacana mama // HV_100.82 // yajn hi gatir viu $ sarve sahadakia & dakibhi sahety eva % prano mama samptavn // HV_100.83 // krmebhihita prva $ praparyd ihgatam & sadakie 'smin purue % tad vkya paryaygatam // HV_100.84 // yan m bhavanta pcchanti $ vkyasysya vinirayam & tad etat sarvam khyta % sdhaymi yathgatam // HV_100.85 // [k: T1.2 G1.3-5 M ins.: :k] nryaapar ved $ nryaapar makh | *HV_100.85*1123:1 | nryaapara jna $ nryaapara tapa || *HV_100.85*1123:2 | na ca nryad anyat $ triu lokeu vidyate | *HV_100.85*1123:3 | nryatmakam ida $ jagat sthvarajagamam || *HV_100.85*1123:4 | iya hi vedrthagati santan | *HV_100.85*1123:5 |* np yadi royatha madvaca param | *HV_100.85*1123:6 |* ida tu satya sakala npottam | *HV_100.85*1123:7 |* ity evam uktv sa diva jagma ha | *HV_100.85*1123:8 |* nrade tu gate svarga $ sarve te pthivkita & vismit svni rëri % jagmu sabalavhan // HV_100.86 // [k: T1.2.4 G1.3.5 M (G4 cont. after *1123) ins.: :k] viu jiu hkea $ govinda garuadhvajam | *HV_100.86*1124:1 | part paratara brahma $ nryaam anmayam || *HV_100.86*1124:2 | sarvavedntavedya ca $ namasktya guru harim | *HV_100.86*1124:3 | dhanyo 'ya nrado yasmd $ da skd dhari svayam || *HV_100.86*1124:4 | dhany vaya jaganntha $ nradena vibodhit | *HV_100.86*1124:5 | sarve prt jaganntha $ tuuvu puruottamam || *HV_100.86*1124:6 | ko nma viur ity evam $ anye mƬh nardham | *HV_100.86*1124:7 | dhany sarva vsudeva $ iti tattvrthatatparam || *HV_100.86*1124:8 | iti tattvena vijya $ np nryaa param | *HV_100.86*1124:9 | tata pradakia ktv $ namasktya puna puna | *HV_100.86*1124:10 | janrdano 'pi sahito $ yadubhi pvakopamai & svam eva bhavana vro % vivea yadupugava // HV_100.87 // [h: HV (CE) chapter 101, transliterated by Julie Blanger, proof-read by Andr Couture, version of July 13 :h] {janamejaya uvca} punar eva mahbho $ kasya jagatpate & [k: S ins.: :k] ktrth sarvath vipra $ nryaasamrayt | *HV_101.1*1125:1 | jt hi vayam adyaiva $ tatkathravad dvija | *HV_101.1*1125:2 | [k: After line 1, T1 ins.: :k] ity ukta sa smita ktv $ praamya munipugavam | *HV_101.1*1125A | mhtmya rotum icchmi % parama dvijasattama // HV_101.1 // na hi me tptir astha $ ӭvatas tasya dhmata & karmam anusadhna % purasya mahtmana // HV_101.2 // {vaiapyana uvca} nnta akya prabhvasya $ vaktu varaatair api & govindasya mahrja % ryatm idam uttamam // HV_101.3 // aratalpe aynena $ bhūmea paricodita & gvadhanv bbhatsur % mhtmya keavasya yat // HV_101.4 // rj madhye mahrja $ jyeha bhrtaram abravt & yudhihira jitmitram % iti tac chu kaurava // HV_101.5 // {arjuna uvca} purha dvrak yta $ sabandhn avalokaka & nyavasa pjitas tatra % bhojavyandhakottamai // HV_101.6 // tata kadcid dharmtm $ dkito madhusdana & ekhena mahbhu % stradena karma // HV_101.7 // tato dkitam snam $ abhigamya dvijottama & ka vijpaym sa % paritrhti cbravt // HV_101.8 // {brhmaa uvca} rakdhikro bhavata $ parirakasva m vibho & caturtha hi dharmasya % rakit labhate phalam // HV_101.9 // {vsudeva uvca} na bhetavya dvijareha $ rakmi tv kuto 'nagha & brhi tattvena bhadra te % yady api syt sudukaram // HV_101.10 // {brhmaa uvca} jto jto mahbho $ putro me hriyate vibho & trayo ht caturtha tva % ka rakitum arhasi // HV_101.11 // brhmay stiklo 'dya $ tatra rak vidhyatm & yath dhriyed apatya me % tath kuru janrdana // HV_101.12 // {arjuna uvca} tato mm ha govindo $ dkito 'smi kratv iti & rak ca brhmae kry % sarvvasthgatair api // HV_101.13 // rutvham eva kasya $ tato 'voca narottama & m niyojaya govinda % rakiymi dvija bhayt // HV_101.14 // ity ukta sa smita ktv $ mm uvca janrdana & rakyasty evam uktas tu % vrŬito 'smi nardhipa // HV_101.15 // tato m vrŬita jtv $ punar ha janrdana & gamyat kauravareha % akyate yadi rakitum // HV_101.16 // tvatpurog ca gacchantu $ vyandhakamahrath & te rma mahbhu % pradyumna ca mahbalam // HV_101.17 // tato 'ha visainyena $ mahat parivrita & tam agrato dvija ktv % prayta saha senay // HV_101.18 // [h: HV (CE) chapter 102, transliterated by Julie Blanger, proof-read by Andr Couture, version of July 13 :h] {arjuna uvca} sumuhrtena tu vaya $ ta grma prpya bhrata & virntavhan sarve % vsyopagats tad // HV_102.1 // tato grmasya madhye 'ha $ nivia kurunandana & samantd visainyena % parikitya janavrajam // HV_102.2 // tata akunayo dpt $ mg ca krrabhëia & dpty dii vanto % bhayam vedayanti me // HV_102.3 // sadhyrgo japvaro $ bhnum caiva niprabha & papta mahat colk % pthiv cpy akampata // HV_102.4 // tn samkya mahotptn $ drul lomaharan & yogam jpaya tatra % janasyotsukacetasa // HV_102.5 // yuyudhnapurog ca $ vyandhakamahrath & sarve yuktarath sajj % svaya cha tathbhavam // HV_102.6 // gate 'rdhartrasamaye $ brhmao bhayaviklava & upgamya bhayd asmn % ida vacanam abravt // HV_102.7 // klo 'ya samanuprpto $ brhmay prasavasya me & yatt bhavantas tihantu % na bhaved vacan yath // HV_102.8 // muhrtd iva craua $ kpaa ruditasvanam & tasya viprasya bhavane % hriyate hriyate iti // HV_102.9 // athke punar vcam $ araua blakasya vai & hheti hriyamasya % na ca paymi rkasam // HV_102.10 // tato 'smbhis tad tta $ aravarai samantata & viambhit dia sarv % hta eva sa blaka // HV_102.11 // brahmao ''rtasvara ktv $ hte tasmin kumrake & vca sa parus tvr % rvaym sa m tad // HV_102.12 // vayo hatasakalps $ tathha naacetana & mm eva hi vieea % brhmaa paryabhëata // HV_102.13 // rakiymti cokta te $ na ca rakasi me sutam & ӭu vkyam ida ea % yat tvam arhasi durmate // HV_102.14 // vth tva spardhase nitya $ kenmitabuddhin & yadi syd iha govindo % naitad atyhita bhavet // HV_102.15 // yath caturtha dharmasya $ rakit labhate phalam & ppasypi tath mƬha % bhga prpnoty arakit // HV_102.16 // rakiymti cokta te $ na ca aknoi rakitum & mogha gvam etat te % mogha vrya yaa ca te // HV_102.17 // [k: S (except G2; T3 missing) ins.: :k] arjuno 'smti y buddhi $ s vth satyam ity uta | *HV_102.17a*1126 | akicid uktv ta vipra $ tato 'ha prasthitas tad & saha vyandhakasutair % yatra ko mahdyuti // HV_102.18 // tato dvravat gatv $ dv madhunightinam & vrŬita okasatapto % govindenopalakita // HV_102.19 // sa tu m vrŬita dv $ samvasya ca mdhava & [k: After 20a, K1 (marg. sec. m.) D1.2.5 Bom. Poona eds. G(ed.) ins.: :k] vinindan kasanidhau | *HV_102.20a*1127:1 |* mauhya payata me yo 'ha $ raddadhe klbakatthanam || *HV_102.20a*1127:2 | na pradyumno nniruddho $ na rmo na ca keava | *HV_102.20a*1127:3 | yasya akt paritrtu $ ko 'nyas tadavitevara || *HV_102.20a*1127:4 | dhig arjuna vthvda $ dhig tmalghino dhanu || *HV_102.20a*1127:5 | daivopaso yo maurkhyd $ gacchati ca durmati || *HV_102.20a*1127:6 | eva apati viprarau $ vidym sthya vaiavm | *HV_102.20a*1127:7 | yayau sayamin vro $ yatrste bhagavn yama || *HV_102.20a*1127:8 | viprpatyam acakas $ tata aindrm agt purm | *HV_102.20a*1127:9 | gney nair t saumy $ vyavy vru tath || *HV_102.20a*1127:10 | rastala nkapha $ dhiyny anyny udyudha || *HV_102.20a*1127:11 | tato 'labdhv dvijasutam $ anistrapratirava | *HV_102.20a*1127:12 | agni viviku kena $ pradyumnena niedhita || *HV_102.20a*1127:13 | daraye dvijasnu te $ mvajtmnam tman | *HV_102.20a*1127:14 | krti ta ete vipul $ sthpayiyanti mnav || *HV_102.20a*1127:15 | iti sabhëya m sneht | *HV_102.20a*1127:16 |* sntvayitv ca ta vipram % ida vacanam abravt // HV_102.20 // sugrva caiva aibya ca $ meghapupabalhakau & yojayvn iti tad % druka pratyabhëata // HV_102.21 // ropya brhmaa kas $ tv avaropya ca drukam & mm uvca tata auri % srathya kriyatm iti // HV_102.22 // tata samsthya ratha $ ko 'ha brhmaa sa ca & prayt sma dia saumym % udc kauravarabha // HV_102.23 // [h: HV (CE) chapter 103, transliterated by Julie Blanger, proof-read by Andr Couture, version of July 17 :h] {arjuna uvca} tata parvatajlni $ sarita ca sarsi ca & apaya samatikramya % sgara makarlayam // HV_103.1 // tato 'rghyam udadhi skd $ upaninye janrdane & präjali samupasthya % ki karomti cbravt // HV_103.2 // pratighya tu t pj $ tam uvca janrdana & rathapanthnam icchmi % datta nadanadpate // HV_103.3 // athbravt samudras ta $ präjalir garuadhvajam & prasda bhagavan maivam % anyo 'py eva gamiyati // HV_103.4 // tvayaiva sthpita prvam $ agdho 'smi janrdana & tvay pravartite gdhe % ysymi gamanyatm // HV_103.5 // anye 'py eva gamiyanti $ rjno darpamohit & eva nicitya govinda % yat kama tat samcara // HV_103.6 // {vsudeva uvca} brhmarthe madarthe ca $ kuru sgara madvaca & mm te na pumn kacid % anyas tv dharayiyati // HV_103.7 // athbravt samudras tu $ punar eva janrdanam & abhipabhayd bhto % bìham eva bhaviyati // HV_103.8 // oaymy ea mrga te $ yena tva tta ysyasi & rathena sahastena % sadhvajena ca keava // HV_103.9 // {vsudeva uvca} may dattavara prva $ na oa tvam ihrhasi & mnus te na jnyur % vividhn ratnasacayn // HV_103.10 // jala stambhaya sdho tva $ tato ysymy aha rath & na hi kacit prama te % ratnn vetsyate nara // HV_103.11 // sgarea tathety ukte $ prasthit sma jalena vai & stambhitena yath bhmau % maivarena bhsvat // HV_103.12 // tato 'rava samuttrya $ kurn apy uttarn vayam & kaena samatikrnt % gandhamdanam eva ca // HV_103.13 // tatas tu parvat sapta $ keava samupasthit & jayanto vaijayanta ca % nlo rajataparvata // HV_103.14 // mahmeru sakailsa $ indraka ca nmata & vararpi bibhranto % vividhny adbhutni ca // HV_103.15 // upasthya ca govinda $ ki kurmetya bravas tad & t cpi pratijagrha % vidhivan madhusdana // HV_103.16 // tn uvca hkea $ pramvanatn sthitn & vivara gacchato me 'dya % rathamrga pradyatm // HV_103.17 // te kasya vaca rutv $ pratighya ca parvat & pradadu kmato mrga % gacchato bharatarabha // HV_103.18 // tatraivntarhits te ca $ tad caryatara mama & asakta ca ratho yti % meghajlev ivumn // HV_103.19 // [k: D1.2.5 ins.: :k] sapta dvpn sasindh ca $ sapta sapta girn atha | *HV_103.19*1128:1 | lokloka tathttya $ vivea sumahat tama | *HV_103.19*1128:2 | tata kad cid dukhena $ ratham hus turagam & pakabhta hi timira % spard vijyate 'nagha // HV_103.20 // atha parvatabhta tat $ timira samapadyata & [k: K2 D2 ins.: :k] av naknuvan gantu $ tato'ha sabhramnvita | *HV_103.21ab*1129 | tad sdya hay rjan % niprayatns tata sthit // HV_103.21 // tata cakrea govinda $ payitv tu tat tama & ka daraym sa % rathapanthnam ttamam // HV_103.22 // nikramya tamasas tasmd $ ke darite tad & bhaviymti saj me % bhaya ca vigata mama // HV_103.23 // tatas teja prajvalitam $ apaya vadat vara & sarvaloka samviya % sthita puruavigraham // HV_103.24 // ta pravio hkeo $ dpta tejonidhi tad & ratha eva sthita cha % sa ca brhmaasattama // HV_103.25 // sa muhrtt tata ko $ nicakrma tad prabhu & caturo blakn ghya % brhmaasytmajs tad // HV_103.26 // pradadau brhmaytha $ putrn sarvä janrdana & traya prva ht ye ca % sadyojta ca blaka // HV_103.27 // praho brhmaas tta $ putrn dv puna prabho & aha ca paramaprto % vismita cbhava npa // HV_103.28 // tato vaya puna sarve $ brhmaasya ca te sut & yathgat nivtt sma % tathaiva bharatarabha // HV_103.29 // tata sma dvrak prpt $ kaena npasattama & asaprpte 'rdhadivase % vismito 'ha tata puna // HV_103.30 // saputra bhojayitv ta $ dvija ko mahya & dhanena tarpayitv ca % gha prsthpayat tad // HV_103.31 // [h: HV (CE) chapter 104, transliterated by Julie Blanger, proof-read by Andr Couture, version of July 17 :h] {arjuna uvca} tata ko bhojayitv $ atni subahni ca & viprm ikalpn % ktaktyo 'bhavat tad // HV_104.1 // [k: T1.2.4 G1.3-5 M ins.: :k] arcayitv sahasru $ bhskara bhuvanevaram | *HV_104.1*1130 | tata saha may bhuktv $ vibhojai ca sarvaa & [k: S (except G2; T3 missing) ins.: :k] styaki purata ktv $ bhojaym sa vipn || *HV_104.2ab*1131:1 | tata sabh pravi sma $ saha vipurasarai | *HV_104.2ab*1131:2 | vicitr ca kath divy % kathaym sa bhrata // HV_104.2 // tata kathnte tatrham $ abhigamya janrdanam & apccha tad yathvtta % ka yad dvn aham // HV_104.3 // katha samudra stabdhoda $ ktas te kamalekaa & parvatn ca vivara % kta te katham acyuta // HV_104.4 // tamas tac ca katha ghora $ ghana cakrea pitam & yac ca tat parama teja % pravio 'si kuta ca tat // HV_104.5 // kim artha tena te bls $ tad cpaht prabho & yac ca te drgham adhvna % sakipta tat katha puna // HV_104.6 // [k: For 6cd, T2.4 G1.3-5 M subst.: :k] yo 'ya drgho mahmrga $ sakipta kena hetun | *HV_104.6cd*1132 | katha clpena klena $ kta nas tad gatgatam & etat sarva yathvttam % cakva mama keava // HV_104.7 // {vsudeva uvca} maddaranrtha te bl $ hts tena mahtman & viprrtham eyate ko % ngacched anyatheti hi // HV_104.8 // brahmatejomaya divyam $ carya davn asi & aha sa bharatareha % mattejas tat santanam // HV_104.9 // prakti s mama par $ vyaktvyakt ca bhrata & t praviya bhavantha % mukt bharatasattama // HV_104.10 // s skhyn gati prtha $ yogin ca tapasvinm & tat pada parama brahma % sarva vibhajate jagat // HV_104.11 // [k: T1.2 G1.3-5 M4 (G (ed.) after 10) ins.: :k] dityavara vimala $ tamapre pratihitam | *HV_104.11*1133 | mm eva tad dhana tejo $ jtum arhasi bhrata & samudra stabdhatoyo 'ham % aha stambhayit jalam // HV_104.12 // aha te parvat sapta $ ye dv vividhs tvay & [k: T2.4 G1.2.4 M4 ins.: :k] pakabhta hi timira $ davn asi yad dhi tat | *HV_104.3ab*1134 | aha tamo ghanbhtam % aham eva ca paka // HV_104.13 // [k: 1 ins.: :k] yac ca ta drgham adhvna $ kta cpi gatgatam | *HV_104.13*1135:1 | yogaakty gata cha $ kipram gatavs tata | *HV_104.13*1135:2 | aha ca klo bhtn $ dharma cha prakrtita & [k: N (except 1 1) T2.4 G1.2.4 M4 ins.: :k] candrdityau mahail $ sarita ca sarsi ca | *HV_104.14ab*1136 | cturvarya matprasta % cturramyam eva ca // HV_104.14 // catasra ca dia sarv $ mamaivtm caturvidha & cturvedyasya kartham % iti budhyasva bhrata // HV_104.15 // {arjuna uvca} bhagavan sarvabhtea $ vettum icchmi te prabho & [k: T1.2 G1.3-5 G(ed.) ins.: :k] priyo me 'si jagatpate | *HV_104.16a*1137:1 |* puna ca parama tattva | *HV_104.16a*1137:2 |* [k: M1-3 ins.: :k] para tattva surareha $ tv prapanno 'smi mdhava | *HV_104.16ab*1138 | pcchmi tv prapanno 'ha % namas te puruottama // HV_104.16 // {vsudeva uvca} brahma ca brhma caiva $ tapa satya ca bhrata & ukthya bhadratha caiva % mattas tad viddhi pava // HV_104.17 // priyas te 'ha mahbho $ priyo me 'si dhanajaya & [k: K 2.3 V B Dn Ds D1.3-6 G2.4 subst. for 18cd ; D2 T2.4 M4 ins. after 18ab: :k] tena te kathayiymi $ nnyath vaktum utsahe | *HV_104.18ab*1139 | vetsyase m yathtattva % tad vykhysymi te 'nagha // HV_104.18 // aha yaji smni $ ca ctharvani ca & [k: T1.2 G1.3-5 M4 ins.: :k] brahm rudras tathendra ca $ varua ca tath yama | *HV_104.19ab*1140:1 | kubera ca tath cnye $ dikpl sanakdaya | *HV_104.19ab*1140:2 | ayo devat yaj % mattejo bharatarabha // HV_104.19 // pthiv vyur kam $ po jyoti ca pacamam & candrdityv ahortre % pak mss tath kap \ muhrt ca kal caiva # ka savatsars tath // HV_104.20 // mantr ca vividh prtha $ yni stri knicit & vidy ca veditavya ca % matta prdurbhavanti vai // HV_104.21 // manmaya viddhi kaunteya $ kaya si ca bhrata & sac csac ca mamaivtm % sad asac caiva yat param // HV_104.22 // [k: S (except G2; T3 missing) G(ed.) ins.: :k] idam apy apara bhya $ ӭu guhya santanam || *HV_104.22*1141:1 | sarvev api ca vedeu $ puresu ca ktsnaa | *HV_104.22*1141:2 | yad agrya kathita prtha $ sarvair munivarai sad || *HV_104.22*1141:3 | varatrayasamyuktam $ gyajusmalakitam | *HV_104.22*1141:4 | praavkhya mahbho $ viddhi m jagatpate || *HV_104.22*1141:5 | ida japan mahbho $ m namaskuru yatnata | *HV_104.22*1141:6 | tato m vetsyase samyak $ satyam etac chapni te || *HV_104.22*1141:7 | anyat sarva mahbho $ vihyaitat paro bhava | *HV_104.22*1141:8 | idam eva para reyo $ ntra kry vicra | *HV_104.22*1141:9 | evam ukto 'smi kena $ pryat bharatarabha & tathaiva ca mano nityam % abhavan me janrdane // HV_104.23 // etac chruta ca da ca $ mhtmya keavasya me & yan m pcchasi rjendra % bhya cto janrdane // HV_104.24 // {vaiapyana uvca} etac chrutv kurureho $ dharmarjo yudhihira & pjaym sa manas % govinda puruottamam // HV_104.25 // vismita cbhavad rj $ saha sarvai sahodarai & rjabhi ca tathsannair % ye tatrsan samgat // HV_104.26 // [h: HV (CE) chapter 105, transliterated by Julie Blanger, proof-read by Andr Couture, version of July 26 :h] {janamejaya uvca} bhya eva dvijareha $ yadusihasya dhmata & karmy aparimeyni % rotum icchmi tattvata // HV_105.1 // ryante vividhni sma $ adbhutni mahdyute & asakhyeyni divyni % prktny api sarvaa // HV_105.2 // . yny aha vividhny asya $ rutv prye mahmune & prabry sarvaas tta % tni me vaktum arhasi // HV_105.3 // {vaiapyana uvca} bahny caryabhtni $ keavasya mahtmana & karmy uktni vai rjan % bhya caiva rutni te // HV_105.4 // kathitni may sdho $ nnta akya hi karmam & gantu bharatardla % vistarasya mahtmana // HV_105.5 // avaya tu may vcya $ leamtrea bhrata & vior atulavryasya % prathitodrakarmaa \ nuprvy pravakymi # ӭuvaikaman npa // HV_105.6 // dvravaty nivasat $ yadusihena dhmat & rëri npamukhyn % kobhitni mahkitm // HV_105.7 // yadnm antaraprepsur $ vicakro dnavo hata // HV_105.8 // pura prgjyotia gatv $ punas tena mahtman & samudramadhye dutm % narako dnavo hata // HV_105.9 // vsava ca rae jitv $ prijto hto balt & nirjita caiva bhagavn % varuo lohitahrade // HV_105.10 // dantavakra ca krƫo $ nihato dakipathe & iupla ca sapre % kilbiaikaate hata // HV_105.11 // gatv ca oitapura $ akarebhirakita & bale suto mahvryo % bo bhusahasravn \ mahmdhe mahrja # jitv jvan visarjita // HV_105.12 // nirjit pvak caiva $ girimadhye mahtman & slva ca vijita sakhye % saubha ca viniptita // HV_105.13 // vikobhya sgara sarva $ päcajanyo vakta & hayagrva ca nihato % np cnye mahbal // HV_105.14 // jarsadhasya nidhane $ mokit sarvaprthiv & rathena jitv npatn % gndhratanay ht // HV_105.15 // bhraarjy ca okrt $ pav parirakit & dhita ca vana ghora % puruhtasya khavam // HV_105.16 // gva cgnin dattam $ arjunyopapditam & dautya ca tatkta ghora % vigrahe janamejaya // HV_105.17 // anena yadumukhyena $ yaduvaa ca vardhita & kunty ca pramukhe prokt % pratij pavn prati \ nivtte bhrate yuddhe # pratidsymi te sutn // HV_105.18 // [k: B1 ins.: :k] api satya ca ktavn $ kunty nirytya pavn | *HV_105.18*1142 | mokita ca mahtej $ nga pt sudrut & yavana ca hata sakhye % kla ity abhiviruta // HV_105.19 // vnarau ca mahvryau $ maindo dvivida eva ca & vijitau yudhi durdharau % jmbav ca parjita // HV_105.20 // sdpanes tath putras $ tava caiva pit npa & gatau vaivasvatavaa % jvitau tasya tejas // HV_105.21 // [k: 1 K2 1 M2-4 repeat and T1.2.4 G1.3.5 (all third time) read 13cd. T2 G1.3-5 ins. after the second occurrence of 13cd, T1 after 18: :k] nirjitau hasaibhakau $ hiimba caiva rkasa | *HV_105.21*1143 | sagrm bahava caiva $ ghor naravarakay & nihat ca np sarve % ktv tad rpam adbhutam \ janamejaya yuddheu # yath te kathita pur // HV_105.22 // [h: HV (CE) chapter 106, transliterated by Julie Blanger, proof-read by Andr Couture, version of July 26, 2002 :h] {janamejaya uvca} karmy aparimeyni $ rutni dvijasattama & [k: After the ref., N (except 1 1) T4 G2.4 ins.: :k] bhya eva mahbhor $ yadusihasya dhmata | *HV_106.1*1144 | tvatta rutavat reha % vsudevasya dhmata // HV_106.1 // yac ca tat kathita prva $ ba prati mahsuram & tad aha rotum icchmi % vistarea tapodhana // HV_106.2 // [k: Dn ins. (V3 after 3): :k] katha ca devadevasya $ putratvam asuro gata | *HV_106.2*1145 | [k: Dn V3 cont., 2.3 V1.2 B Ds D5 (marg.).6 T4 G2.5 ins. after 2: :k] yo 'bhigupta svaya brahma $ akarea mahtman | *HV_106.2*1146:1 | sahavsa gateneha $ sagaena guhena ca || *HV_106.2*1146:2 | baler balavata putro $ jyeho bhrtatasya ya | *HV_106.2*1146:3 | vto bhusahasrea $ divystraatadhri | *HV_106.2*1146:4 | asakhyai ca mahkyair $ myatasahair balai | *HV_106.2*1146:5 | [k: 2 V3 D6 cont.: :k] myatabalair daityair $ amardibhir arcita | *HV_106.2*1147 | vsudevena sa katha $ ba sakhye parjita & sarabdho dvadvayuddhrth % jvan mukta katha ca sa // HV_106.3 // {vaiapyana uvca} ӭuvvahito rjan $ kasymitatejasa & manuyaloke bena % yathbhd vigraho mahn // HV_106.4 // vsudevena yatrsau $ rudraskandasahyavn & baliputro raalgh % jitv jvan visarjita // HV_106.5 // yath csya varo datta $ akarea mahtman & nitya snidhyat caiva % gapatya tathkayam // HV_105.6 // [k: K1-3 2.3 V1.3 B1.3 D T2.4 G1.2.4.5 M1.2.4 ins. (K4 V2 B2 D5 T1 G3 M3 - second time - after the first occurrence of 6cd): :k] yath basya tad yuddha $ jvan mukto yath ca sa | *HV_106.6*1148:1 | yath ca devadevasya $ putratva so 'suro gata | *HV_106.6*1148:2 | yadartha ca mahad yuddha $ tat sarvam akhila ӭu || *HV_106.6*1148:3 | dv vapu kumrasya $ krŬato 'sya mahtmana | *HV_106.6*1148:4 | baliputro mahvryo $ vismaya parama gata || *HV_106.6*1148:5 | tasya buddhi samutpann $ tapa cartu sudruam | *HV_106.6*1148:6 | rudrasyrdhanrthya $ yathsya sym aha suta || *HV_106.6*1148:7 | tato 'glapayad tmna $ tapas so 'surottama | *HV_106.6*1148:8 | deva ca parama toa $ jagma ca sahomay || *HV_106.6*1148:9 | nlakaha par prti $ gatv csuram abravt | *HV_106.6*1148:10 | vara vūva bhadra te $ yat te manasi vartate || *HV_106.6*1148:11 | atha bo 'bravd vkya $ devadeva santanam | *HV_106.6*1148:12 | devy putratvam icchmi $ tvay datta trilocana || *HV_106.6*1148:13 | akara ca tathety uktv $ rudrm idam abravt | *HV_106.6*1148:14 | kanyn krtikeyasya $ putro 'ya pratighyatm || *HV_106.6*1148:15 | yatrotthito mahsena $ so 'gnijo rudhire pure | *HV_106.6*1148:16 | tatroddee pura csya $ bhaviyati na saaya || *HV_106.6*1148:17 | nmn tac choitapura $ bhaviyati purottamam | *HV_106.6*1148:18 | maybhigupta rmanta $ na kacit prasahiyati || *HV_106.6*1148:19 | tata sa nivasan ba $ pure oitashvaye | *HV_106.6*1148:20 | rjya prasate divya $ kobhayan sarvadevat || *HV_106.6*1148:21 | atha vryamadotsikto $ bo bhusahasravn | *HV_106.6*1148:22 | acintayan devagan $ yuddham kkate sad || *HV_106.6*1148:23 | dhvaja csya dadau prta $ kumro hy agnitejasam | *HV_106.6*1148:24 | vhana caiva basya $ mayra dptatejasam || *HV_106.6*1148:25 | na dev na ca gandharv $ na yak na ca pannag | *HV_106.6*1148:26 | tasya yuddhe vyatihanta $ devadevasya tejas || *HV_106.6*1148:27 | tryambakenbhigupta ca $ darpotsikto mahsura | *HV_106.6*1148:28 | bhyo mgayate yuddha $ lina so 'bhyagacchata | *HV_106.6*1148:29 | [k: After line 8 of *1148, D6 T1.2 G M Bom. Poona eds. G(ed.) ins.: :k] rdhya ca jaganntha $ akara vavhanam | *HV_106.6*1148A:1 | lina bhasmadigdhga $ girivsarata sad || *HV_106.6*1148A:2 | jaina muina nitya $ tryaka girisutrayam | *HV_106.6*1148A:3 | tuva devam na $ vareya varada ivam || *HV_106.6*1148A:4 | {ba} namas te bhasmadigdhga $ line te namo nama | *HV_106.6*1148A:5 | namo virparpya $ mananiratya ca || *HV_106.6*1148A:6 | harya harirpya $ akarya namo nama | *HV_106.6*1148A:7 | namas tubhya virpka $ vyghracarmanivsine || *HV_106.6*1148A:8 | namas tuya devya $ nagnya vikaya ca | *HV_106.6*1148A:9 | jnapradyine tubhya $ yogine yatacetase || *HV_106.6*1148A:10 | nama dyya bjya $ vya varpie | *HV_106.6*1148A:11 | namo ghorya ghorya $ ghoraghorya te nama || *HV_106.6*1148A:12 | ghorapriyya ghorya $ rudrya vaya ca | *HV_106.6*1148A:13 | vaskandhya moghya $ gadine khagine nama || *HV_106.6*1148A:14 | muytha virpya $ vmadevya te nama | *HV_106.6*1148A:15 | namo dakamakhaghnya $ bhaganetraharya ca || *HV_106.6*1148A:16 | nama smaravinya $ guhapitre namo nama | *HV_106.6*1148A:17 | namas tubhya namas tubhya $ dvpicarmanivsine || *HV_106.6*1148A:18 | namo nama paupate $ sarvtman sarvabhvana | *HV_106.6*1148A:19 | manoratho jaganntha $ pryat tava bhvant || *HV_106.6*1148A:20 | eva stuto jaganntha $ l vabhaketana | *HV_106.6*1148A:21 | [k: After line 13 of *1148, 2 Ds2 M2.3 (first time) repeat 6cd. While Ds1 (marg.) ins.: :k] dehi bhusahasra me $ devebhya cpy avadhyatm | *HV_106.6*1148B | sa rudram abhigamytha $ praipatybhivdya ca & balisnur ida vkya % papraccha vabhadhvajam // HV_106.7 // asakn nirjit dev $ sasdhy samarudga & may balamadotsekt % sasainyena tavrayt // HV_106.8 // [k: K1.4 2.3 V1.2 B D (except D6) ins.: :k] ima dea samgamya $ vasanti sma pure sukham | *HV_106.8*1149 | te parjayasatrast $ nir matparjaye & nkapham upgamya % nivasanti yathsukham // HV_106.9 // so 'ha niro yuddhasya $ jvita ndya kmaye & ayudhyato vth hy e % bhn dhraa mama // HV_106.10 // tad brhi mama yuddhasya $ kaccid gamana bhavet & na me yuddha vin deva % ratir asti prasda me // HV_106.11 // tata prahasya bhagavn $ abravd vabhadhvaja & bhavit ba yuddha te % tath tac chu dnava // HV_106.12 // dhvajasysya yad bhagas $ tava tta bhaviyati & svasthne sthpitasytha % tad yuddha bhaviyati // HV_106.13 // ity evam ukta prahasan $ ba subahuo mud & prasannavadano bhtv % pdayo patito 'bravt // HV_106.14 // diy bhusahasrasya $ na vth dhraa mama & di sahasrkam aha % vijet punar have // HV_106.15 // nandajruprbhy $ netrbhym arimardana & pacäjaliatair deva % pjayan patito bhuvi // HV_106.16 // {mahevara uvca} uttihottiha bhnm $ tmana svakulasya ca & sada prtsyase vre % yuddham apratima rae // HV_106.17 // evam uktas tato bas $ tryambakena mahtman & harebhyutthita ghra % natv sa vabhadhvajam // HV_106.18 // itikahavisas tu $ ba parapurajaya & yayau svabhavana yena % yatra dhvajagha mahat // HV_106.19 // tatropavia prahasan $ kumbham idam abravt & priyam vedayiymi % bhavato manaso 'nugam // HV_106.20 // [k: D6 T1.2 G1.3-5 M1-3 ins.: :k] yenham iha saprpta $ kumbha ӭu me vaca | *HV_106.20*1150 | ity evam ukta prahasan $ bam apratima rae & provca rjan ki tv etad % vaktukmo 'si matpriyam \ vismayot phullanayana # prahard iva sattama // HV_106.21 // [k: N(except 1 ) T4 G5 ins.: :k] tvattas tac chrotum icchmi $ vara ki labdhavn asi | *HV_106.21*1151 | [k: V B2 Ds2 D2.6 T4 G5 cont.: :k] devadevaprasdt tu $ skandasya ca mahtmana | *HV_106.21*1152:1 | psita ki tvay prpta $ tan me brhi mahsura | *HV_106.21*1152:2 | itikahaprasdena $ skandagopyanena ca & kaccin trailokyarjya te % vydia ӭlapin // HV_106.22 // kaccid indras tava bhayt $ ptlam upaysyati & kaccid viuparitrsa % vimokyanti dite sut // HV_106.23 // yasya cakrabhayatrast $ vasanti salilaye & kaccic chrgagadpe % sthitasya param have \ na vior bhayasatrst # praysyanti dio 'sur // HV_106.24 // ptlavsam utsjya $ kaccit tava balrayt & vibudhvsanirat % bhaviyanti mahsur // HV_106.25 // balir viubalkrnto $ baddhas tava pit npa & salilaughd vinistya % kaccid rjyam avpsyati // HV_106.26 // divyamlymbaradhara $ divyasraganulepanam & kaccid vairocani tta % drakyma pitara tava // HV_106.27 // kaccintrabhi kramai prva $ htl lokn imn prabho & puna pratynayiymo % jitv sarvn divaukasa // HV_106.28 // snigdhagambhranirghoa $ akhasvanapurojavam & kaccin nryaa deva % jeyma samitijayam // HV_106.29 // kaccid vadhvajas tta $ prasdasumukhas tava & yath te hdayotkampa % srubindu pravartate // HV_106.30 // kaccid varatoea $ krttikeyamatena ca & prptavn asi sarvem % asmka prthiva padam // HV_106.31 // iti kumbhavacanai $ codita puruarabha & bo vcam asasakt % provca vadat vara // HV_106.32 // [k: 1 B1 D6 T4 ins. after 32 and T1.2 g M ins. after *1153 ad additionnal colophon, while T1.2 G M ins.: :k] ntimantam athmtyam $ anayo ntimat tad | *HV_106.32*1153 | [k: [Colophon] :k] cirt prabhti kumbha $ na yuddha prpyate may & tad may mud pa % itikaha pratpavn // HV_106.33 // [k: D2.3 ins.: :k] tato 'ha patito mrdhn $ devadevasya dhmata | *HV_106.33*1154 | yuddhbhilëa sumahn $ deva sajyate mama & api prpsymy aha yuddha % manasas tuikrakam // HV_106.34 // [k: D3 ins.: :k] vijapta sa may deva $ prha m vabhadhvaja | *HV_106.34*1155 | tato 'ha devadevena $ haremitraghtin & prahasya sucira klam % ukto 'dya vacana priyam // HV_106.35 // prpsyase sumahad yuddha $ tva bpratima mahat & mayradhvajabhagas te % bhaviyati yadsura // HV_106.36 // [k: N(except 1 K2 D3) T1.2.4 G ins.: :k] tad tva prpsyase yuddha $ sumahad ditinandana | *HV_106.36*1156 | tato 'ha paramaprto $ bhagavanta vadhvajam & praamya iras deva % tavntikam upgata // HV_106.37 // ity evam ukta kumbha $ provca npati tad & aho na obhana rjan % yad eva bhëase vaca // HV_106.38 // eva kathayator eva $ tayor anyonyam ucchrita & dhvaja papta vegena % akranisamhata // HV_106.39 // ta tath patita dv $ so 'suro dhvajam uttamam & praharam atula lebhe % mene chavam gatam // HV_106.40 // tata cakampe vasudh $ akranisamhat & nandntarhito bhmau % vadao jagarja ca // HV_106.41 // devnm api yo deva $ so 'py avarata vsava & oita oitapure % sarvata puram antikt // HV_106.42 // srya bhittv maholk ca $ papta dharatale & svapake codita sryo % bhara samapŬayat // HV_106.43 // caityavkeu sahas $ dhr atasahasraa & oitasysravan ghor % nipetus trak bham // HV_106.44 // rhur agrasad dityam $ aparvai vi pate & lokakayakare kle % nirghta cbhavan mahn // HV_106.45 // daki diam sthya $ dhmaketu sthito 'bhavat & ania cpy avicchinn % vavur vt sudru // HV_106.46 // vetalohitaparyanta $ kagrvas taiddyuti & trivara parigho bhno % sadhyrgam athvot // HV_106.47 // vakram agraka cakre $ kttiksu bhayakara & basya janmanakatra % bhartsayann iva sarvaa // HV_106.48 // anekakha caitya ca $ nipapta mahtale & arcita sarvakanybhir % dnavn mahtmanm // HV_106.49 // eva vividharpi $ nimittni nimayan & bo balamadonmatto % nicaya ndhigacchati // HV_106.50 // vicets tv abhavat prja $ kumbhas tattvadarivn & basya sacivas tatra % krtayan bahu kilbiam // HV_106.51 // [k: K1.3.4 2.3 V B D T1.2.4 G ins.: :k] utpt hy atra dyante $ kathayanto naobhanam | *HV_106.51*1157:1 | tava rjyavinya $ bhaviyanti na saaya || *HV_106.51*1157:2 | vaya cnye ca saciv $ bhty ye ca tavnug | *HV_106.51*1157:3 | kaya ysyanti nacirt $ sarve prthiva durnayt || *HV_106.51*1157:4 | yath akradhvajataro $ svadarpt patana bhavet | *HV_106.51*1157:5 | raam kkato moht $ tath basya nardata || *HV_106.51*1157:6 | devadevaprasdt tu $ trailokyavijaya gata | *HV_106.51*1157:7 | utsekd dyate no $ yuddhkk nanarda ha | *HV_106.51*1157:8 | ba prtamans tv eva $ papau pnam anuttamam & daityadnavanrbhi % srdham uttamavikrama // HV_106.52 // kumbha cintayvio $ rjavembhyayt tad & acintayac ca tattvrtha % tais tair utptadaranai // HV_106.53 // rj pramd durbuddhir $ jitak mahsura & yuddham evbhilaate % na don payate madt // HV_106.54 // mahotptabhaya caiva $ na tan mithy bhaviyati & apdn bhaven mithy % sarvam utptadaranam // HV_106.55 // iha tv ste trinayana $ krttikeya ca vryavn & tenotpanno 'pi doo na % kaccid gacchet parbhavam // HV_106.56 // utpannadoaprabhava $ kayo 'ya bhavit mahn & do na bhaven na % iti me dhyate mati // HV_106.57 // niyata doa evya $ bhaviyati na saaya & daurtmyn npater asya % doabht hi dnav // HV_106.58 // devadnavasaghn $ ya kart bhuvanaprabhu & sa bhava krttikeya ca % ktavso hi na pure // HV_106.59 // prai priyataro nitya $ bhavasya tu guha sad & tad viia ca bo 'pi % bhavasya satata priya // HV_106.60 // [k: K1.2 V B Ds D2.4.5 (marg.).6 T1.2.4 G1.3.4 ins. (G2 after 60ab): :k] darpotsekt tu nya $ vara ycitavn bhavam | *HV_106.60*1158:1 | yuddhaheto sa lubdhas tu $ sarvath na bhaviyati || *HV_106.60*1158:2 | yadi viupurogm $ indrdn divaukasm | *HV_106.60*1158:3 | bhavit hy abhayat prptir $ bhavahastt kt bhavet | *HV_106.60*1158:4 | etayo ca hi ko yuddha $ kumrabhavayor iha & akto dtu samgamya % bashyyakkio // HV_106.61 // [k: N (except 1) T1.2.4 G1.3.4 ins. (G5 after 58ab; G2 cont. after *1158): :k] na ca devavaco mithy $ bhaviyati kathacana | *HV_106.61*1159:1 | bhaviyati mahad yuddha $ sarvadaityavinanam | *HV_106.61*1159:2 | eva sa cintayvia $ kumbhas tattvadarivn & svastipraihit buddhi % cakra sa mahsura // HV_106.62 // ye hi devair virudhyante $ puyakarmabhir have & yath balir niyamitas % tath te ynti sakayam // HV_106.63 // [h: HV (CE) chapter 107, transliterated by Julie Blanger, proof-read by Andr Couture, version of August 2nd :h] {vaiapyana uvca} krŬvihropagata $ kadcid abhavad bhava & devy saha nadtre % ramye rmati sa prabhu // HV_107.1 // atni tatrpsaras $ cikrŬu ca samantata & sarvartukavane ramye % gandharvapatayas tath // HV_107.2 // kusumai prijtasya $ pupai satnakasya ca & gandhoddmam ivka % nadtra ca sarvaa // HV_107.3 // veuvmdagai ca $ paavai ca sahasraa & vdyamnai sa urva % gtam apsaras tad // HV_107.4 // stamgadhakalpai cpy $ astuvann apsaroga & devadeva suvapua % sragvia raktavsasam // HV_107.5 // [k: 2 V1.2 B Ds D1.5.6 Bom. Poona eds. G(ed.) ins.: :k] hara sahoma varada $ ramayanti manoram | *HV_107.5*1160 | tatas tu devy rpea $ vikralekh varpsar & bhava prasdaym sa % dev ca prhasat tad // HV_107.6 // [k: N(except 1) T1.2.4 G ins.: :k] prasdayantm na $ prahasanty apsarogan | *HV_107.6*1161:1 | bhavasya prad divy $ nnrp mahaujasa || *HV_107.6*1161:2 | devy hy anujay sarve $ krŬante tatra tatra ha || *HV_107.6*1161:3 | atha te prads tatra $ rahasye suvipacita | *HV_107.6*1161:4 | mahdevasya rpea $ tac cihna rpam sthit | *HV_107.6*1161:5 | [k: T1.2 G1.3-5 cont.: :k] nantur bhtapatayo $ vicitrbhinaynvit | *HV_107.6*1162 | tato devys tu rpea $ llay vadanena ca & dev prahsa mumuce % t caivpsarasas tad // HV_107.7 // tata kilikilabda $ prdurbhta samantata & praharam atula cpi % lebhe prtaman bhava // HV_107.8 // basya duhit kany $ tatro nma bhmin & deva prakrŬita dv % devy saha nadgatam // HV_107.9 // [k: N (except 1 K2 1) T1.2.4 G ins.: :k] dpyamna mahdeva $ dvdadityatejasam | *HV_107.9*1163:1 | nnrpa vapu ktv $ devy priyacikray | *HV_107.9*1163:2 | u manoratha cakre $ prvaty sanidhau tad & dhany hi bhartsahit % ramyanty eva samgat // HV_107.10 // [k: N (except 1 K2 1 D3) T1.2.4 G ins.: :k] manas tv atha sakalpam $ uay bhëita tath | *HV_107.10*1164 | vijya tam abhipryam $ uy parvattmaj & prha dev tato vkyam % u harayat anai // HV_107.11 // ue ghra tvam apy eva $ bhartr saha ramiyasi & yath devo may srdha % akara atrusdana // HV_107.12 // evam ukte tad devy $ vkye cintvileka & u bhva hd cakre % bhartr rasye kad saha // HV_107.13 // tato haimavat vkya $ saprahasyedam abravt & ue ӭuva kalyi % yad sayogam eyasi // HV_107.14 // vaikhe msi harmyasth $ dvday tv dinakaye & dharayiyati ya svapne % sa te bhart bhaviyati // HV_107.15 // evam ukt daityasut $ kanygaasamvt & apkrmata harea % ramam yathsukham // HV_107.16 // [k: K1.3.4 1.2 V B D T1.2.4 G ins.: :k] tata sakhbhir hsyant $ hareotphullalocan | *HV_107.16*1165:1 | tliksaniptai ca $ anyonya jaghnur rjit || *HV_107.16*1165:2 | kinaryo yakakany ca $ ngadaityeakanyak | *HV_107.16*1165:3 | apsarogaakany ca $ uy sakhit gata || *HV_107.16*1165:4 | ukt ca tatra tbhi s $ bhart tava varnane | *HV_107.16*1165:5 | bhaviyaty acireaiva $ devy vacanakalpita || *HV_107.16*1165:6 | na hi devy vaco mithy $ bhaviyati kadcana | *HV_107.16*1165:7 | rpbhijanasapanna $ pati sakalpitas tay || *HV_107.16*1165:8 | u sakhn tad vkya $ pratipjya yathvidhi | *HV_107.16*1165:9 | datta manoratha devy $ bhvayant vyatihata | *HV_107.16*1165:10 | tata krŬvihra tam $ anubhya sahomay & [k: K2 ins.: :k] jagma bhagavn deva $ svapura tripurntakt | *HV_107.17ab*1166 | [k: D6 T1.2 G M ins.: :k] devadevo jaganntha $ uprast tato hara | *HV_107.17ab*1167 | gate 'hani puna sarvs % t nryo jagmur adbhut // HV_107.17 // [k: N (except 1 K2 D6; 1 om.) T1.2.4 G ins.: :k] yayu svn layn sarv $ dev cdaraa gat | *HV_107.17*1168 | k cid avais tath ynair $ gajair anys tath rathai & pura praviviur h % kcid kam sthit // HV_107.18 // tato harmye ayn tu $ vaikhe msi bhminm & dvday uklapakasya % sakhgaavt tad // HV_107.19 // yathokta purua svapne $ dharaym sa tm um & viveamn rudat % devy vacanacodita // HV_107.20 // s svapne dharit tena $ strbhva cpi lambhit & oitkt prarudat % sahasaivotthit nii // HV_107.21 // t tath rudat dv $ sakh bhayasamanvitm & citralekh vaca snigdham % uvca param dbhutam // HV_107.22 // ue m bhai kim eva tva $ rudat paritapyase & bale sutasut ca tva % prakhyt ki bhaynvit // HV_107.23 // na bhaya vidyate loke $ tava subhru vieata & bhayadas tava vmoru % pit devntako rae // HV_107.24 // uttihottiha bhadra te $ vida m kth ubhe & naivavidheu vseu % bhayam asti varnane // HV_107.25 // asakd devasahita $ acbhart surevara & aprpta eva nagara % pitr te mdito rae \ aya devasamhasya # bhayadas te pit rae // HV_107.26 // [k: After 107.26cd, D6 T1 G1.2.4.5 M G(ed.) ins.: :k] airvata sa mdito $ gaday csya bhmini | *HV_107.26*1169:1 | niro jvite so 'bhd $ vajrapi sahmarai | *HV_107.26*1169:2 | [k: After 107.26, N (except 1) T4 G5 ins.: :k] mahsuravara rmn $ bale putro mahbala || *HV_107.26*1170:1 | eva sbhihit sakhy $ baputr yaasvin | *HV_107.26*1170:2 | svapnarpa yath dtva $ nyavedayad anindit | *HV_107.26*1170:3 | {uovca} eva sadƫit sdhv $ katha jvitum utsahe & pitara ki nu vakymi % devaatrum aridamam // HV_107.27 // eva sadƫaakar $ vaasysya mahaujasa & reyo hi maraa manye % na me reyo 'dya jvitam // HV_107.28 // [k: K1.3.4 2 V B D T4 G1.2.5 G (ed.) ins.: :k] psito v yatha ko 'pi $ puruo 'dhigato hi me | *HV_107.28*1171:1 | jgratva yathha sym $ avastheya kt mama | *HV_107.28*1171:2 | niy jgrat vha $ nt kena dam imm | *HV_107.28*1171:3 | katham eva kt nma $ kany jvitum utsahe & kulopakroanakar % kulgr nirrey \ jvitu sphayen nr # sdhvnm agrata sthit // HV_107.29 // ity eva bëpaprk $ sakhjanavt tad & vilalpa cira klam % u kamalalocan // HV_107.30 // anthavatt rudat $ sakhya sarv vicetasa & cur arupartkya % u sarv samgat // HV_107.31 // duena manas devi $ ubha yadi vsubham & kriyate na ca te subhru % kaccid dua manas tava // HV_107.32 // [k: N (except 1) T4 G1.2.5 ins.: :k] prasabha devi sayogd $ yadi bhuktsi bhmini | *HV_107.32*1172 | svapnayogena kalyi $ vratalopo na vidyate & vyabhicrea te devi % nsti kacid vyatikrama // HV_107.33 // [k: N (except 1) T4 G1.2.5 ins.: :k] na ca svapnakto doo $ martyaloke 'sti sundari | *HV_107.33*1173:1 | eva viprarayo devi $ dharmaj kathayanti vai | *HV_107.33*1173:2 | manas caiva vc ca $ karma ca vieata & du y tribhir etais tu % pp s procyate bhuvi // HV_107.34 // na va te duyate bhru $ mana prajavita sad & katha tva doadu vai % niyat brahmacri // HV_107.35 // yadi supt sat sdhv $ uddhabhv manasvin & imm avasth nt tva % naiva dharmo vilupyate // HV_107.36 // yasy dua mana prva $ karma copapditam & tm hur asat nma % sat tvam asi bhmini // HV_107.37 // kulaj rpasapann $ niyat brahmacri & imm avasth ntsi % klo hi duratikrama // HV_107.38 // ity eva ukt rudat $ bëpevtalocanm & kumbhaduhit vkya % parama tv idam abravt // HV_107.39 // [k: N (except 1) T4 G1.2.5 ins.: :k] tyaja oka vilki $ app tva varnane | *HV_107.39*1174:1 | smta me yad ida vkya $ ythtathyena tac chu | *HV_107.39*1174:2 | ue yad ukt devysi $ bhartra dhyyat tad & sampe devadevasya % smara bhmini tad vaca // HV_107.40 // dvday uklapakasya $ vaikhe msi yo nii & harmye ayn rudat % strbhvam upaneyati // HV_107.41 // bhavit sa hi te bhart $ ra atrunibarhaa & ity uvca tato h % dev tava manogatam // HV_107.42 // na hi tad vacana mithy $ prvaty yad udhtam & tattva kim idam atyartha % rodindunibhnane // HV_107.43 // ity evam ukt vacana $ smtv devvacas tata & abhavan naaok s % baputr ubheka // HV_107.44 // [k: 2 V3 ins.: :k] smtv tu vacana devy $ pratyuvca sakh tad | *HV_107.44*1175 | {uovca} smarmi bhmini vaco $ devy krŬgate bhave & yathokta sarvam akhila % prpta harmyatale may // HV_107.45 // bhart tu mama yady ea $ lokanthasya bhryay & vydia sa katha jeyas % tatra krya vidhyatm // HV_107.46 // ity evam ukte vacane $ kumbhaduhit puna & vyjahra yathnyyam % arthatattvavirad // HV_107.47 // na hi tasya kula devi $ na krtir npi pauruam & kacij jnti tattvena % kim ida tva vihanyase // HV_107.48 // ada cruta caiva $ da svapne tvaynaghe & katha jeyo bhaved bhru % so 'smbh ratitaskara // HV_107.49 // yena tvam asitpge $ mattakini vikramt & rudat prasabha bhukt % praviyntapura sakhi // HV_107.50 // na hy aya prkta kacid $ ya pravia prasahya na & nagara lokavikhytam % eka atrunibarhaa // HV_107.51 // dity vasavo rudr $ avinau ca mahaujasau & na akt oitapura % praveu bhmavikram // HV_107.52 // [k: D6 T1 G1.3-5 M1-3 ins.: :k] pur sati be tu $ jitv akra acpatim | *HV_107.52*1176 | so 'yam etai ataguo $ viia atrusdana & pravia oitapura % bam kramya mrdhani // HV_107.53 // [k: S(except T4; T3 missing) ins.: :k] ko nu nma jagaty asmin $ mana kartu mahsure | *HV_107.53*1177:1 | saty etat pura devi $ manuyo jvitaspha | *HV_107.53*1177:2 | praviet tam avajya $ ba ki vpi dharaam | *HV_107.53*1177:3 | yasy naivavidho bhart $ bhaved yuddhavirada & kas tasy jvitenrtho % bhogair v syc chubhekae // HV_107.54 // dhanysy anughtsi $ yasys te patir da & prpto devy prasdena % prvaty mattakini // HV_107.55 // ida tu te kryatama $ ӭu tva vai mayeritam & vijeyo yasya putras tu % yan nm yat kula ca sa // HV_107.56 // ity evam ukte vacane $ tatro kmamohit & [k: T1.2 G M ins.: :k] taccharai ca samviddh $ bhrntalocanaviklav | *HV_107.57ab*1178:1 | dam anty samsthya $ nidrsukhavimohit | *HV_107.57ab*1178:2 | uvca kumbhasut % katha jsymahe sakhi // HV_107.57 // [k: N (except 1) T1 G2.5 ins.: :k] tvam eva cintaya sakhi $ nottara pratibhti me | *HV_107.57*1179:1 | svakrye muhyate loko $ yath jva labhmy aham || *HV_107.57*1179:2 | uy vacana rutv $ rm vkyam ida puna | *HV_107.57*1179:3 | uvca rudat caiva $ kubhatanay sakhm || *HV_107.57*1179:4 | kual te vilki $ sarvath sadhivigrahe | *HV_107.57*1179:5 | apsar citralekh vai $ kipra vijpyat sakhi || *HV_107.57*1179:6 | asy sarvam aeea $ trailokya vidita sad || *HV_107.57*1179:7 | evam ukt tadaivo $ haregatavismay | *HV_107.57*1179:8 | tm apsarasam nyya $ citralekh sakh priym | *HV_107.57*1179:9 | ktäjalipu dn $ u vacanam abravt | *HV_107.57*1179:10 | [k: B Ds cont.: :k] s tac chrutv tu vacanam $ uy parikrtitam | *HV_107.57*1180:1 | vsaym sa sakh $ baputr yaasvinm | *HV_107.57*1180:2 | tata s cintayvi $ vacana prha durvaca & citralekhm apsarasa % praayt t sakh sakh // HV_107.58 // parama ӭu me vkya $ yat tv vakymi bhmini & bhartra yadi me 'dya tva % nnayiyasi matpriyam // HV_107.59 // knta padmapalka $ mattamtagavikramam & tyakymy aha priyn prs % tata kamalalocane // HV_107.60 // vikralekhbravd vkyam $ u t hasat anai & naio 'rtha akyate 'smbhir % vettu bhmini suvrate // HV_107.61 // [k: N (except 1) T4 G2.5 ins.: :k] na kulena na varena $ na lena na rpata | *HV_107.61*1181:1 | na deata ca vijta $ sa hi coro may sakhi | *HV_107.61*1181:2 | ki tu akyam ida krya $ buddhiprva may sakhi & prptu tac chu me vkya % yath kmam avpsyasi // HV_107.62 // [k: D1.5 ins.: :k] u harayat anai | *HV_107.62abc*1182:1 |* yath ca akyate 'smbhir | *HV_107.62abc*1182:2 |* devadnavayak $ gandharvoragarakasm & ye vii prabhvena % rpebhijanena ca // HV_107.63 // yathpradhns tn sarvn $ likhiymy aha sakhi & manuyaloke ye cpi % pravar lokavirut // HV_107.64 // saptartrea te bhru $ darayiymi tn aham & tato vijya paastha % bhartra pratilapsyase // HV_107.65 // [k: Ds1 ins.: :k] na daraye yadi sakhi $ tarhi vahnim aha vie | *HV_107.65*1183 | [k: Ds1 cont.: K1.3.4 2 V B Dn Ds2 D1-6 T4 G1.2.5 ins.: :k] s citralekhay prokt $ uhitacikray | *HV_107.65*1184:1 | kriyatm evam ity ha $ citralekh sakh priym || *HV_107.65*1184:2 | tata kualahastatvd $ yathlekhya samantata | *HV_107.65*1184:3 | ity uktv saptartrea $ ktvlekhyagats tu tn & citrapaagatn mukhyn % naym sa obhan // HV_107.66 // tata prstrya paa s $ citralekh svayaktam & [k: T1.2 G1.4.5 M ins.: :k] atyujjvala mahcitra $ pigavaravibhsitam | *HV_107.67ab*1185 | uy daraym sa % sakhn ca vieata // HV_107.67 // ete deveu ye mukhys $ tath dnavavaaj & ki naroragayak % rkasn ca sarvaa // HV_107.68 // [k: K1.3.4 2 V B D G1.2.5 ins.: :k] gandharvsuradaityn $ ye cnye bhogina smt | *HV_107.68*1186 | manuy ca sarve $ ye viiatam nar & tad etn paya sarvs tva % yathbhilikhitn may // HV_107.69 // yas te bhart yathrpo $ yathbhilaita sakhi & ta tva pratyabhijnhi % svapne ya davaty asi // HV_107.70 // tata kramea sarvs tn $ dv s mattakin & [k: 2 V B Ds ins.: :k] devadnavagandharva $ vidydharagan atha | *HV_107.71ab*1187 | attya ca yadn sarvn % dadara yadunandanam // HV_107.71 // [k: D6 T1.2 G1.2.4.5 M ins.: :k] balabhadram atho dv $ pradyumnam atha styakim | *HV_107.71*1188:1 | dadara yadusiha ta $ pautra vior mahtmana | *HV_107.71*1188:2 | aniruddha rae ruddha $ pacabam iva sthitam || *HV_107.71*1188:3 | pae sthita tato dv $ vra citrtman yadum | *HV_107.71*1188:4 | tatrniruddha dv s $ vismayot phullalocan & abravc citralekh tm % aya cora sa vai sakhi // HV_107.72 // yenha dƫit prva $ svapne harmyagat sat & so 'ya vijtarpo me % kutastyas taskara ubhe // HV_107.73 // citralekhe vadasvaina $ tattvato mama obhane & gualbhijanato % nma ki csya bhmini // HV_107.74 // [k: 1 K1.2 2 V B Ds D1.2.4-6 T4 G1.2.4.5 ins.: :k] tata pacd vidhsymi $ kryasysya vinicayam | *HV_107.74*1189 | {citralekhovca} aya trilokyanthasya $ napt kasya dhmata & [k: T1 G M G(ed.) ins. after the ref., T2 after 74: :k] devadevo jaganntha $ skc cakragaddhara | *HV_107.75*1190:1 | dnavn rae hant $ viur jiur jagatpati || *HV_107.75*1190:2 | yo vikrama jagannthas $ trailokya sacarcaram | *HV_107.75*1190:3 | nijaikapadapadme yo $ nilnam akarod vibhu | *HV_107.75*1190:4 | tasyya devadevasya $ akhacakragadbhta | *HV_107.75*1190:5 | [k: For 75ab, T1.2 G M subst.: :k] pautra kasya vikhyta $ sarvalokeu bhmini | *HV_107.75ab*1191 | bhart tava vilki % prdyumnir bhmavikrama // HV_107.75 // na hy asya triu lokeu $ sado 'sti parkrame & utpya parvatn ea % parvatair eva tayet // HV_107.76 // dhanysy anughtsi $ yasys te yadupugava & tryakapatny samdia % sada sajjana pati // HV_107.77 // {uovca} yady ena me vilki $ bhartram amaropamam & [k: After the ref.,K1.3.4 2 V B D T4 G1.2.4.5 ins.: :k] tvam evtra vilki $ yogy bhava varnane | *HV_107.78*1192:1 | aaky hi gati cny $ agaty me gatir bhava || *HV_107.78*1192:2 | antarikacar ca tva $ yogin kmarpi | *HV_107.78*1192:3 | upyailpakual $ kipram naya me priyam || *HV_107.78*1192:4 | upya cintyat bhru $ apratarkya priye sukham | *HV_107.78*1192:5 | siddhrth sanivartasva $ yenopyena sundari || *HV_107.78*1192:6 | bhaved patsu yan mitra $ tan mitra asyate budhai | *HV_107.78*1192:7 | kmrt csmi suroi $ bhava me pradhri | *HV_107.78*1192:8 | adya nnayasi kipra % prs tyakymy aha ubhe // HV_107.78 // uy vacana rutv $ citralekhbravd vaca & rotum arhasi kalyi % vacana me ucismite // HV_107.79 // yath basya nagara $ rakyate devi sarvata & dvrakpi tath bhru % durdhar vieata // HV_107.80 // [k: N (except 1 1) T4 G2.4.5 ins.: :k] ayasmayapraticchann $ guptadvr ca s pur | *HV_107.80*1193:1 | guptvikumrai ca $ tath dvrakavsibhi || *HV_107.80*1193:2 | prnte salilasayukt $ vihit vivakarma | *HV_107.80*1193:3 | rakyate puruair ghorai $ padmanbhasya sant || *HV_107.80*1193:4 | ailaprkraparikh $ durgamrgapravein | *HV_107.80*1193:5 | saptaprkraracit $ parvatair dhtumaitai | *HV_107.80*1193:6 | na ca akyam avijtai $ praveu dvrak purm & [k: T1.2 G M ins.: :k] nnuyokyasi m devi $ shase 'smis tu karmai | *HV_107.81ab*1194:1 | tato virama buddhi tva $ duprpt svapnavastuna | *HV_107.81ab*1194:2 | tmna m ca rakasva % pitara ca vieata // HV_107.81 // {uovca} aniruddhasya vadana $ pracandranibha sakhi & [k: 1 M4 om. the ref. After the ref. (except 1 1) T4 G1.2.4.5 ins.: :k] tava yogaprabhvea $ akya tatra praveanam | *HV_107.82*1195:1 | ki me bahuvilpena $ ryat sakhi kraam | *HV_107.82*1195:2 | yady aha ta na paymi % ysymi yamasdanam // HV_107.82 // [k: N(except 1 1) T4 G2.4.5 ins.: :k] dtam sdya kry $ siddhir bhavati bhmini | *HV_107.82*1196:1 | tasmd dautyena me gaccha $ jvant m yadcchasi | *HV_107.82*1196:2 | yadi tva me vijnsi $ sakhya prem ca bhëitam & kipram naya me knta % prs tyakymi v priyn // HV_107.83 // [k: N (except 1 1) T4 G2.4.5 ins.: :k] jvitasya hi sadeha $ kaya caiva kulasya ca | *HV_107.83*1197:1 | kmrt hi na payanti $ dƫaa vai kulasya ca || *HV_107.83*1197:2 | prayatno yujyate krye $ viti stranidaranam || *HV_107.83*1197:3 | tva ca akt vilki $ dvraky praveane | *HV_107.83*1197:4 | sastutsi may bhru $ kuru me priyadaranam | *HV_107.83*1197:5 | {citralekhovca} e gacchmy aha bhru $ praviya dvrak purm & [k: K1 2.3 V B Dn Ds D1-3.5 T4 G2.4.5 ins. after the ref.; D4 cont. after 1197*: :k] sarvath sastut te 'ha $ vkyair amtakalpakai | *HV_107.84*1198:1 | krit ca samudyoga $ priyai kntai ca bhëitai | *HV_107.84*1198:2 | bhartram naymy adya % tava vikulodvaham // HV_107.84 // [k: N (except 1 K1 1) T4 G2.4.5 ins.: :k] aniruddha mahbhu $ praviya dvrak purm | *HV_107.84*1199 | s vacas tathyam aiva $ dnavn bhayvaham & [k: D4 ins.: :k] ydavn tathaivha $ kulodbhtasamudbhavam | *HV_107.85ab*1200 | uktv cntarhit kipra % citralekh manojav // HV_107.85 // [k: N (except 1 K2 1) T4 G2.4.5 ins.: :k] sakhbhi sahit hy ƫ $ cintayant sthit tu s | *HV_197.85*1201 | ttye tu muhrte s $ na bapurt tad & [k: 2 V B Dn Ds D2.6 T4 G2.4.5 ins.: :k] sakhpriya cikrant $ pjayant tapodhann | *HV_107.86ab*1202 | kaena samanuprpt % dvrak kaplitm // HV_107.86 // kailsaikharkrai $ prsdair upaobhitm & dadara dvrak caiva % divi treva sasthitm // HV_107.87 // [h: HV (CE) chapter 108, transliterated by Julie Blanger, proof-read by Horst Brinkhaus, version of February 4, 2003. :h] [k: After the ref., all Mss. (except 1 1 ins. a passage given in App. I (No. 33). :k] {vaiapyana uvca} tato dvravatmadhye $ prkrair upaobhitam & [k: K1.2 2 V B Dn Ds D1-5 ins. after App. I (No. 33); D6 after 1ab: :k] tato dvravatmadhye $ kmasya bhavana ubham | *HV_108.1*1203:1 | tatsampe 'niruddhasya $ bhavana s sma payati || *HV_108.1*1203:2 | sauvaravedikstambha $ rukmavaidryatoraam | *HV_108.1*1203:3 | mlyadmvasakta ca $ prakumbhopaobhitam || *HV_108.1*1203:4 | barhikahnatagrva $ prsdair ekasacayai | *HV_108.1*1203:5 | maipravlasastra $ divyagandharvanditam | *HV_108.1*1203:6 | dadara bhavana yatra % prdyumnir avasat sukham // HV_108.1 // [k: avasat corrected for printed asat :k] tata praviya sahas $ bhavana tasya tan mahat & [k: K1.3.4 V B D S (T3 missing) ins. (2 after the first occurence of 2ab): :k] tatrniruddha spayac $ citralekh varpsar | *HV_108.2ab*1204 | dadara madhye nr % trpatim ivoditam // HV_108.2 // krŬvihre nrbhi $ sevyamnam itas tata & pibanta madhu mdhvka % riy paramay yutam \ varsanagata tatra # yathaivailavila tath // HV_108.3 // [k: K 2.3 V B D (except D3) T4 G2.4.5 ins.: :k] vdyate samatla ca $ gyate madhura tath | *HV_108.3*1205:1 | na ca tasya manas tatra $ tam evrtham acintayat || *HV_108.3*1205:2 | striya sarvaguopet $ ntyante tatra tatra vai | *HV_108.3*1205:3 | na csya manasas tui $ citralekh prapayati | *HV_108.3*1205:4 | na cbhiramate bhogair $ na cpi madhu sevate | *HV_108.3*1205:5 | vyaktam asya hi tat svapna $ hdaye parivartate | *HV_108.3*1205:6 | iti tatraiva buddhy ca $ nicit gatasdhvas | *HV_108.3*1205:7 | s dv paramastr $ madhye akradhvajopamam | *HV_108.3*1205:8 | [k: After line 3, K1 2 B1 D6 ins.: :k] priysu gyamnsu $ ntyamnsu sarvaa | *HV_108*1205.3*1205A | cintayviadeh s $ citralekh manasvin & katha kryam ida krya % katha svasti bhaven mama // HV_108.4 // sntarhit cintayitv $ citralekh yaasvin & tmasy chdaym sa % vidyay ubhalocan // HV_108.5 // harmye strgaamadhyastha $ ktv cntarhita tad & utpapta ghtv s % prdyumni yuddhadurmadam // HV_108.6 // s tam adhvnam gamya $ siddhacraasevitam & sahas oitapura % pravivea manojav // HV_108.7 // [k: K 2.3 V B D T4 G2.4.5 G(ed.) ins.: :k] adarana tam nya $ myay kmarpi | *HV_108.7*1206:1 | aniruddha mahbhg $ yatro tatra gacchati || *HV_108.7*1206:2 | uydarayac caina $ citrbharaabhƫitam || *HV_108.7*1206:3 | citrmbaradhara vra $ kandarpasamarpiam | *HV_108.7*1206:4 | [k: G2.4.5 cont. (T1.2 G1.3 M ins. after 7; T4 after line 2 of *1206): :k] ttye tu muhrte s $ prpt bapura tad | *HV_108.7*1207:1 | u t daraym sa $ payaina yady asau bhavet || *HV_108.7*1207:2 | evam ukt tad kany $ basya duhit tata | *HV_108.7*1207:3 | tatro vismit dv $ harmyasth sakhisanidhau & praveaym sa tad % saprpta svagha tata // HV_108.8 // [k: 2 ins.: :k] praveite 'niruddhe tu $ prah sahit tay | *HV_108.8*1208:1 | sakhjanasamyukt $ lajjamn ucismit | *HV_108.8*1208:2 | praharotphullanayan $ priya dvrthakovid & [k: N (except 1 1 D1.2) T4 G2.4.5 G(ed.) ins.: :k] s harmyasth tam arghyea $ ydava samapjayat | *HV_108.9ab*1209:1 | citralekh parivajya $ priykhynair ayojayat | *HV_108.9ab*1209:2 | tvarit kmin prha % citralekh bhaytur // HV_108.9 // sakhda vai katha guhya $ krya kryavirade & guhye kte bhavet svasti % prake jvitakaya // HV_108.10 // [k: After 10, T4 ins. an addl. colophon mentioning adhy. no. 218. T4 ins. after the addl. colophon: K 3 V1.2 B Ds2 D1-5 G2.4.5 (2 V3 Dn Ds1 D6 after the first occurrence of 11abcd) ins.: :k] citralekhbravd vkya $ ӭu tva nicaya sakhi | *HV_108.10*1210:1 | kta puruakra hi $ daiva nayate sakhi || *HV_108.10*1210:2 | na vai devy prasdas te $ anuklo bhaviyati | *HV_108.10*1210:3 | apramdt kta guhya $ na kacij jsyate nara || *HV_108.10*1210:4 | sakhy vai evam ukt s $ paryavasthitacetan | *HV_108.10*1210:5 | evam etad iti prha $ sniruddham ida vaca || *HV_108.10*1210:6 | diy svapnagata coro $ dyate subhago jana | *HV_108.10*1210:7 | yatkte tu vaya khinn $ durlabhapriyakkay || *HV_108.10*1210:8 | kaccit tava mahbho $ kuala sarvatogatam | *HV_108.10*1210:9 | hdaya hi mdu str $ tena pcchmy aha tava || *HV_108.10*1210:10 | tasys tad vacana rutv $ uy lakam arthavat | *HV_108.10*1210:11 | so 'py ha yadurdla $ ubhkaratara vaca || *HV_108.10*1210:12 | haraviplutanetry $ pinru pramjya ca | *HV_108.10*1210:13 | prahasya sasmita prha $ hdayagrhaka vaca || *HV_108.10*1210:14 | kuala me varrohe $ sarvatra mitabhëii | *HV_108.10*1210:15 | tvatprasdena me devi $ priyam vedaymi te || *HV_108.10*1210:16 | adaprva ca may $ deo 'ya ubhadarane | *HV_108.10*1210:17 | nii svapne may da $ sakt kanypura mahat || *HV_108.10*1210:18 | evam evam aha bhru $ tvatprasdd ihgata | *HV_108.10*1210:19 | na ca tad rudrapatny vai $ mithy vkya bhaviyati || *HV_108.10*1210:20 | devys tu prtim jya $ tvatpriyrtha ca bhvini | *HV_108.10*1210:21 | anuprpto 'smi cdyaiva $ prasda araa gata | *HV_108.10*1210:22 | [k: After line 22, D6 ins. an addl. colophon mentioning adhy. name bayuddham. B1.2 Ds2 D2 T4 G2.4.5 cont. (Ds1 ins. after second occurrence of 11cd): :k] ity uktv ramaym sa $ so 'niruddho mahya | *HV_108.10*1211 | ity uktv tvaram s $ guhyadee svalakt & kntena saha sayukt % sthit vai bhtabhtavat \ [k: K 3 V1.2 B Ds2 D1-5 T2.4 G1.3-5 G(ed.) ins. after 11cd; 2 V3 Dn D6 after second occurrence of 11cd; Ds1 after *1211: :k] tata codvhadharmea $ gndharvea samyatu | *HV_108.11cd*1212:1 | anyonya rematus tau tu $ cakravkau yath div || *HV_108.11cd*1212:2 | patin sniruddhena $ mumude tu vargan | *HV_108.11cd*1212:3 | [k: 2 V B Dn Ds D6 cont. (T2.4 G1.3-5 G(ed.) ins. after line 2 of *1212): :k] kntena saha sayukt $ divyasraganulepan | *HV_108.11cd*1213 | [k: D6 T2.4 G1.3-5 G(ed.) cont.; T1 G2 M ins. after 11cd: :k] ekadee ghasysya $ pracchanno caiva bhmin | *HV_108.11cd*1214:1 | kareur dviradeneva $ varaym sa sagat || *HV_108.11cd*1214:2 | papau tasya mukha sdhv $ samligya yathkramam | *HV_108.11cd*1214:3 | netre cucumba s dev $ basya duhit yadum || *HV_108.11cd*1214:4 | bhyo bhya samliya $ yathea madamohit | *HV_108.11cd*1214:5 | na tptim yayau s tu $ samligya yadttamam || *HV_108.11cd*1214:6 | [k: [Colophon] :k] {vaiapyana} tmasy vidyay yukta $ prdyumnir atha tatkat | *HV_108.11cd*1214:7 | cintaym sa ta dv $ ghe strjanam adbhutam || *HV_108.11cd*1214:8 | ko 'ya vidhir mama mahn $ na jne tv asya kraam | *HV_108.11cd*1214:9 | svapno 'ya ki may da $ utho vibhramo mama || *HV_108.11cd*1214:10 | jgarmy aha na me svapno $ na ca ma vibhramo mahn | *HV_108.11cd*1214:11 | keyam agre sthit subhrr $ lateva ca supupit || *HV_108.11cd*1214:12 | udbhrntaharipag $ bhrlatbhagabhëi | *HV_108.11cd*1214:13 | pnastanorujaghan $ tmrapdakardhar || *HV_108.11cd*1214:14 | nlakucitakeìhy $ madhurasmitabhëi | *HV_108.11cd*1214:15 | mama netrapathkrnt $ candralekheva rad | *HV_108.11cd*1214:16 | kim ida ntra jnmi $ keneda pratipditam || *HV_108.11cd*1214:17 | dvsya vavdhe kmas $ tm u madamohitm | *HV_108.11cd*1214:18 | s ca tatpurata skt $ pna kartu samudyat || *HV_108.11cd*1214:19 | atha tm igitair jtv $ rutv caiva yathrthata | *HV_108.11cd*1214:20 | ramaym sa rama $ kmatas t manoramm || *HV_108.11cd*1214:21 | s cpi ta samsdya $ harabhtkuleka | *HV_108.11cd*1214:22 | kmato ramaym sa $ romäcodgatakarka || *HV_108.11cd*1214:23 | llsalpalalitair $ lalan ta samcarat | *HV_108.11cd*1214:24 | kareur iva mtaga $ vit girigahvare | *HV_108.11cd*1214:25 | [k: After line of *1214, T1.2 G1 ins.: :k] aniruddha mahbhu $ nidrparavaa gata | *HV_108.6*1214A | [k: After the ref. before line 7, T2 G3.4 ins.: :k] tato niruddha svapne tu $ svapurc citralekhay | *HV_108.11cd*1214B:1 | nto bapura sadya $ sagata coay saha || *HV_108.11cd*1214B:2 | dvaiva svapnasasarga $ uay svasya cdbhutam | *HV_108.11cd*1214B:3 | [k: After line 20a of *1214, T2 G1.3 ins.: :k] vacanena vimohitm || *HV_108.11cd*1214C:1 |* sa tata citralekh tm $ avekyovca ydava | *HV_108.11cd*1214C:2 | dvraknagarc chgram $ nta citralekhay || *HV_108.11cd*1214C:3 | basya nagara prpya $ sagato 'smy uay raha | *HV_108.11cd*1214C:4 | eva svapno may do $ vicitro 'daprvaka || *HV_108.11cd*1214C:5 | ko 'ya vidhir mamyta $ k tva kai ca bhmin | *HV_108.11cd*1214C:6 | keya pur gha kasya $ tat tvam khytum arhasi || *HV_108.11cd*1214C:7 | iti bruvanta ta dv $ citralekh vaco 'bravt | *HV_108.11cd*1214C:8 | api te kuala vra $ sarvatra yadunandana | *HV_108.11cd*1214C:9 | ramamniruddhena # avijt tu s tad // HV_108.11 // [k: After 11, T1.2 G1.3-5 M G(ed.) ins.: :k] papau csy mukha km $ samligya dha yadu | *HV_108.11*1215:1 | paraspara samliya $ parasparamukha papu || *HV_108.11*1215:2 | tayodyat tato mdhv $ papau im apyayat | *HV_108.11*1215:3 | tayor eva tad kmo $ vavdhe janasasadi || *HV_108.11*1215:4 | citralekh tata sdhv $ bhƫaym sa bhƫaai | *HV_108.11*1215:5 | vastrair bharaai citrair $ mlyai ca bahugandhibhi || *HV_108.11*1215:6 | rarja yaduvras tu $ rohiy candram yath | *HV_108.11*1215:7 | saudhamrge tatas tau tu $ dapat rematu ciram | *HV_108.11*1215:8 | t tath ramaym sa $ yathea yadunandana | *HV_108.11*1215:9 | [k: T2 G1.3 ins.: :k] parasparasya vadana $ papatus tau parasparam | *HV_108.11*1215A | [k: After line 6 of *1215, T2 G1.3 ins.: :k] alaktas tay tatra $ sagata coay raha | *HV_108.11*1215B | [k: T2 G1 cont. after line 9 of *1215: :k] papau tasya mukha sdhv $ samligya yathkramam | *HV_108.11*1216:1 | netre ca cumbito dev $ basya duhit sakh | *HV_108.11*1216:2 | tasminn eva kae prpte $ yadnm abho hi sa & divramlymbaradharo % divyasraganulepana \ uay saha sayukto # vijto barakibhi // HV_108.12 // [k: After 12e T1.2 G M G(ed.) ins.: :k] damayanty nalo yath | *HV_108.12e*1217:1 |* vijahra yathkma $ ramayas tm u ubhm || *HV_108.12e*1217:2 | [k: [Colophon] :k] {vaiapyana} atha tasym avasthy $ sthavir vetrapaya | *HV_108.12e*1217:3 | muktakacuk rjan $ kacuky samantata || *HV_108.12e*1217:4 | aniruddha tato jtv $ srdha kanypure sthitam | *HV_108.12e*1217:5 | uay basutay $ ramayanta yatheata || *HV_108.12e*1217:6 | rakia sahas gatv $ bht bntika tad || *HV_108.12e*1217:7 | atha dptyudhodagr $ nitya suparirakak | *HV_108.12e*1217:8 | te bht kathaym sur $ aniruddhasya ceitam || *HV_108.12e*1217:9 | ea kacin mahrja $ uay saha sagata | *HV_108.12e*1217:10 | sthita kanypure rjan $ ka csau kuta ity api || *HV_108.12e*1217:11 | yta sahas rjan $ na vidmo 'sya gati vibho || *HV_108.12e*1217:12 | rutvaitad roayuktas tu $ bala bo nirkya tat | *HV_108.12e*1217:13 | tatas tai crapuruair $ basyvedita tad & yathdam aeea % kanyys tadvyatikramam // HV_108.13 // tata kikarasainya tu $ vydia bhmakarma & bale putrea bena % vremitraghtin // HV_108.14 // gacchadhva sahit sarve $ hanyatm ea durmati & yena na kulacritra % dƫita dƫittman // HV_108.15 // uy dharity hi $ kula no dharita mahat & asapradndyo 'smbhi % svayagrham adharayat // HV_108.16 // aho vryamaho dhairyam $ aho dhrya ca durmate & ya pura bhavana ceda % pravio na sublia // HV_108.17 // [k: N (except 1 1) T4 G2.4.5 G(ed.) ins.: :k] evam uktv punas ts tu $ kikar codayad bham || *HV_108.17*1218:1 | te tasyjm atho ghya $ susanaddh viniryayu | *HV_108.17*1218:2 | yatrniruddho hy abhavat $ tatrgacchan mahbal | *HV_108.17*1218:3 | nnastrodyatakar $ nnrpadhars tu te & dnav samabhikruddh % prdyumnivadhakkia // HV_108.18 // [k: N (except 1 1) T2.4 G1.3-5 ins.: :k] rudate tadbala dv $ bëpevtalocan | *HV_108.18*1219:1 | prdyumnivadhabht s $ baputr yaasvin || *HV_108.18*1219:2 | tatas tu rudat dv $ tm u mgalocanm | *HV_108.18*1219:3 | h h knteti vepantm $ aniruddho 'bhyabhëata || *HV_108.18*1219:4 | abhaya te 'stu saroi $ m bhais tva hi mayi sthite | *HV_108.18*1219:5 | saprpto haraklas te $ na te 'sti bhayakraam || *HV_108.18*1219:6 | ktsno 'ya yadi basya $ bhyavargo yaasvini | *HV_108.18*1219:7 | gaccheta na me cint $ bhru paydya vikramam || *HV_108.18*1219:8 | tasya sainyasya ninada $ rutvbhygacchatas tata | *HV_108.18*1219:9 | sahasaivotthita rmn $ prdyumni kim iti bruvan || *HV_108.18*1219:10 | athsypayata bala $ nnpraharaodyatam | *HV_108.18*1219:11 | sthita samantatas tatra $ parivrya gha mahat || *HV_108.18*1219:12 | tato 'bhyagacchat tvarito $ yatra tad veita balam | *HV_108.18*1219:13 | kruddha svabalam sthya $ sadaya daanacchadam || *HV_108.18*1219:14 | tato yuddham apohn $ beyn niamya tu | *HV_108.18*1219:15 | s citralekh sasmra $ nrada devadaranam || *HV_108.18*1219:16 | tato nimeamtrea $ saprpto munipugava | *HV_108.18*1219:17 | smto 'tha citralekhy $ pura oitashvayam || *HV_108.18*1219:18 | antarike sthitas tatra $ so 'niruddham athbravt | *HV_108.18*1219:19 | m bhaya svasti te vra $ prpto 'smy abhimatas tava || *HV_108.18*1219:20 | tata ca nrada dv $ so 'bhivdya mahbala | *HV_108.18*1219:21 | praha suman bhtv $ yuddhrtham abhyavartata | *HV_108.18*1219:22 | [k: T2 G1.2.4 cont. (M4 ins. after 18): :k] vadhyat vadhyatm ea $ ghyat ghyatm ayam | *HV_108.18*1220:1 | hanyat hanyat kipram $ ity cur dnavs tada | *HV_108.18*1220:2 | tatas te svana rutv $ sarvem eva garjatm & sahasaivotthita ras % totrrdita iva dvipa // HV_108.19 // [k: T1.2 G1.3-5 M ins.: :k] niruddho 'pi tay tatra $ bahuo yuddhadurmada | *HV_108.19*1221:1 | bhtay bhta evsau $ dhvati sma tathsurn | *HV_108.19*1221:2 | tam patanta dvaiva $ sadaauha mahbhujam & prsdc cvarohanta % bhayrt vipradudruvu // HV_108.20 // [k: After 20c, T1.2 G1.3-5 M ins.: :k] nadanta sihavat tad | *HV_108.20c*1222:1 |* tasya ndena vai rjan | *HV_108.20c*1222:2 |* antapuradvragata $ parigha ghya ctulam & vadhya te cikepa % nnyudhavirada // HV_108.21 // te sarve bavarai ca $ gadbhis tomarais tath & asibhi aktibhi lair % nijaghn raagocaram // HV_108.22 // sa hanyamno nrcai $ parighai ca samantata & [k: K1 2.3 V B Dn Ds D1.4-6 T4 G2.4.5 ins.: :k] dnavai samabhikruddhai $ prdyumni astrakovidai | *HV_108.23ab*1223 | nkubhyat sarvabhttm % nadan megha ivoage // HV_108.23 // vidhya parigha ghora $ te madhye vyavasthita & sryo divicaranmadhye % meghnm iva sarvata // HV_108.24 // [k: K1.3.4 2.3 V B D T4 G2-5 (T2 after 25, G1 after 28) ins.: :k] daakëhjinadharo $ nrado hraacetana | *HV_108.24*1224:1 | sdhu sdhv iti vai tatra $ so 'niruddham abhëata | *HV_108.24*1224:2 | te hanyamn raudrea $ parighemitaujas & prdravanta bhayt sarve % megho vterit yath // HV_108.25 // [k: N (except 1) T4 G2.4 ins.: :k] vidrvya dnavn vra $ parigheuvikrama | *HV_108.25*1225 | aniruddho nadan ha $ sihanda vyarocata & gharmnte toyado vyomni % nadann iva mahsvana // HV_108.26 // tihadhvam iti cukroa $ dnavn yuddhadurmadn & prdyumnir vyahanac cpi % sarvaatrunibarhaa // HV_108.27 // tena te samare sarve $ hanyamn mahtman & yato bas tato bht % yayur yuddhaparmukh // HV_108.28 // tato basampasth $ vasanto rudhirokit & na arma lebhire daity % bhayaviklavalocan // HV_108.29 // m bhaia m bhaia iti $ rj te tena codit & trsa visjya caikasth % yudhyadhva dnavarabh // HV_108.30 // [k: N (except 1 K2 1) T4 G2.4.5 ins.: :k] tn uvca punar bo $ bhayavitrastalocann | *HV_108.30*1226 | kim ida lokavikhyta $ yaa utsjya drata & bhavanto ynti vaiklavya % klb iva vicetasa // HV_108.31 // ko 'ya yasya bhayatrast $ bhavanto ynty anekaa & kulpadeina sarve % nnyuddhavirad // HV_108.32 // bhavadbhir na hi me yuddhe $ krya shyyam adya vai & abravd dhvasatety eva % matsampc ca nayata // HV_108.33 // atha tn vgbhir ugrbhis $ trsayan bahudh bal & vydidea rae rn % sarvn ayutaa puna // HV_108.34 // pramthagaabhyiha $ vydia tasya nigrahe & anka sumahadrtrau % nnpraharaodyatam // HV_108.35 // tatrntarika bahudh $ vidyudvadbhir ivmbudai & bnkai samabhavad % vypta sadptalocanai // HV_108.36 // kecit kitisth prkroan $ gaj iva samantata & athntarike vyanadan % gharmntev iva toyad // HV_108.37 // tatas tat sumahad yuddha $ sametam abhavat puna & tiha tiheti ca tad % vco 'ryanta sarvaa // HV_108.38 // [k: N (except 1 K2 1) T4 G2.4.5 ins.: :k] aniruddho rae vra $ sa ca tn abhyavartata | *HV_108.38*1227 | tad carya samabhavad $ yad ekas tai samgata & ayudhyata mahvryair % dnavai saha sayuge // HV_108.39 // tem eva ca jagrha $ parighs tomarn api & tair eva ca mahyuddhe % nijaghna mahbala // HV_108.40 // [k: B1 ins.: :k] parighya ca tn eva $ cyudhair ahanad rae | *HV_108.40*1228 | puna sa parigha ghora $ praghya raamrdhani & sa daityasaghn samare % nijaghna mahbaln // HV_108.41 // [k: T1.2 G M ins.: :k] aau tri sahasri $ kikar tarasvinm | *HV_108.41*1229:1 | jaghna samare caika $ skt pautras tu rgia | *HV_108.41*1229:2 | nanda vividha nda $ rodas ca sa kampayan | *HV_108.41*1229:3 | nistria carma cotsa $ jagrha raamrdhani & sa tena vyacaran mrgn % eka atrunibarhaa // HV_108.42 // bhrntam udbhrntam viddham $ pluta vipluta plutam & iti prakrn dvtriad % vicarann abhyadyata // HV_108.43 // eka sahasraas tatra $ dad raamrdhani & krŬanta bahudh yuddhe % vyditsyam ivntakam // HV_108.44 // tatas tenbhisatapt $ rudhiraughapariplut & punar bhagn prdravanta % yatra ba sthito rae // HV_108.45 // gajavjirathaughais te $ uhyamn samantata & ktv crtasvara ghora % dio jagmur hataujasa // HV_108.46 // [k: 2 B1 Ds ins.: :k] eva bhayam abht te $ dnavn mahrae | *HV_108.46*1230 | ekaikasyopari tad $ te 'nyonya bhayapŬit & vamanta oita jagmur % vidd vimukh rae // HV_108.47 // na babhva bhaya tdg $ gnavn pur rae & yda yudhyamnnm % aniruddhena sayuge // HV_108.48 // [k: D2 subst.: :k] yudhyatm aniruddhena $ yathvartata druam | *HV_108.48cd*1231 | [k: K2 ins.: :k] tda na bhaya tem $ abhavad devasayuge | *HV_108.48*1232 | kecid vamanto rudhiram $ apatan vasudhtale & dnav giriӭgbh % gadlsipaya // HV_108.49 // [k: T1.2 G M ins.: :k] kecin mathitamastik $ kecid bhinnagalntar | *HV_108.49*1233 | te bam utsjya rae $ jagmur bhayasamkul & vilam katala % dnav nirjits tad // HV_108.50 // nisagabhagn mahat $ dv t vhin tad & ba krodht prajajvla % samiddho 'gnir ivdhvare // HV_108.51 // [k: N (except 1 K2 1) T4 G2.4.5 ins. (T2 G3 after 68): :k] antarikacaro bhtv $ sdhuvd samantata | *HV_108.51*1234:1 | nrado ntyati prto hy $ aniruddhasya sayuge || *HV_108.51*1234:2 | etasminn antare caiva $ ba paramakopana | *HV_108.51*1234:3 | kumbhasaghta tu $ ratham sthya vryavn & yayau yatrniruddho vai % so 'sim udyamya druam // HV_108.52 // paissigadln $ udyamya ca paravadhn & babhau bhusahasrea % akradhvajaatair iva // HV_108.53 // baddhagodhgulitrai ca $ bhubhi sa mahbhuja & nnpraharaopeta % uubhe dnavottama // HV_108.54 // sihanda nadan kruddho $ visphritamahdhanu & [k: T1.2 G M ins.: :k] visja atao bn $ dnavo 'tha mahbala | *HV_108.55ab*1235:1 | abhyadravac ca vegena $ prdyumnir yatra sasthita | *HV_108.55ab*1235:2 | abravt tiha tiheti % krodhasaraktalocana // HV_108.55 // vacana tasya sarutya $ prdyumnir aparjita & basya vadata sakhye % udaikata tato 'hasat // HV_108.56 // [k: D6 T1.2.4 G M ins.: :k] u ca pitara dv $ bhayavihvalalocan | *HV_108.56*1236:1 | prsdamadhye saln $ bhartra samudaikata || *HV_108.56*1236:2 | kartavyamƬh sabhrnt $ citralekh varpsar | *HV_108.56*1236:3 | babhva viman bhtv $ mtsmti vyacintayat | *HV_108.56*1236:4 | kikiatanirghoa $ raktadhvajapatkinam & kacarmvanaddhga % daanalva mahratham // HV_108.57 // [k: D6 T1.2 G M ins.: :k] ruhya syandana vro $ babhau bhusahasravn | *HV_108.57*1237 | tasya vjisahasra tu $ rathe yukta mahtman & [k: N (except 1 K2) T2.4 G2.4.5 ins.: :k] pur devsure yuddhe $ hirayakaipor iva || *HV_108.58ab*1238:1 | tam patanta dade $ dnava yadupugava | *HV_108.58ab*1238:2 | saprahas tato yuddhe $ tejas cpy apryata || *HV_108.58ab*1238:3 | asicarmadharo vra $ svastha sagrmallasa | *HV_108.58ab*1238:4 | narasiho yath prvam $ didaityavadhodyata | *HV_108.58ab*1238:5 | patanta dadartha % khagacarmadhara tad // HV_108.58 // [k: T1.2 G M ins.: :k] rgia cihnita rjan $ priynakhapadais tath | *HV_108.59ab*1239 | khagacarmadhara ta tu $ dv ba padtinam & praharam atula lebhe % prdyumnivadhakkay // HV_108.59 // tanutrea vihna ca $ khagapi ca ydava & ajeya ceti matv ta % yuddhybhimukhe sthitam // HV_108.60 // [k: N (except 1 1) T4 G2.4.5 ins.: :k] aniruddha rae bo $ jitak mahbala | *HV_108.60*1240:1 | vca covca sakruddho $ ghyat hanyatm iti || *HV_108.60*1240:2 | vca ca bruvatas tasya $ rutv prdyumnir have | *HV_108.60*1240:3 | basya bruvata krodhd $ dhasamno 'bhyudaikata || *HV_108.60*1240:4 | u bhayaparitrast $ rudat tatra bhmin | *HV_108.60*1240:5 | aniruddha prahasytha $ samvsya ca t sthitm || *HV_108.60*1240:6 | atha ba araughi $ kudrak samantata | *HV_108.60*1240:7 | cikepa samare kruddho hy $ aniruddhavadhepsay || *HV_108.60*1240:8 | aniruddhas tu ciccheda $ kkas tasya parjayam | *HV_108.60*1240:9 | vavara arajlni $ kudrak samantata & bo'niruddhairasi % kkas tasya rae vadham // HV_108.61 // tni basahasri $ carma vyavadhya sa & babhau pramukhatas tasya % sthita srya ivodaye // HV_108.62 // so 'bhibhya rae bam $ sthito yadunandana & siha pramukhato dv % gajam eka yath vane // HV_108.63 // tato basahasraughair $ marmabhedibhir ugai & vivydha niitais tkai % prdyumnim aparjitam // HV_108.64 // [k: K2 subst.: :k] tato vivydha niitair $ bai prdyumnim sthita | *HV_108.64cd*1241 | [k: B2 D5 T4 G2.4.5 G(ed.) ins.: :k] samhatas tato bai $ khagacarmadharo npa | *HV_108.64*1242 | [k: B2 D5 T4 G2.4.5 cont.; K1.3.4 2 V B Ds2 D1.4.6 ins. after 64 (Dn1 after 67ab): :k] tam patanta niitair $ abhyaghnan syakais tad | *HV_108.64*1243 | so 'tividdho mahbhur $ bai sanataparvabhi & krodhenbhiprajajvla % cikru karma dukaram // HV_108.65 // rudhiraughaplutair gtrair $ bavarai samhata & abhibhta susakruddho % yayau baratha prati // HV_108.66 // asibhir musalai lai $ paisais tomarais tath & so 'tividdha araughais tu % prdyumnir nbhyakampata // HV_108.67 // plutya sahas kruddho $ rathe tasya so 'cchinat & jaghnv ca khagena % basya rathamrdhani // HV_108.68 // ta puna aravarea $ tomarai paisais tath & cakrntarhita bo % yuddhamrgavirada // HV_108.69 // hato 'yam iti vijya $ pradan nairt ga & tato 'vaplutya sahas % rathaprve vyavasthita // HV_108.70 // akti bas tata kruddho $ ghorarp bhayvahm & jagrha jvalit dpt % ghamlkul rae // HV_108.71 // jvalandityasak $ yamadaopam ubhm & [k: 1 D2 ins.: :k] vrayant durdhar $ cmkaravibhƫitm | *HV_108.72ab*1244:1 | gurv bhrasahasrea $ vivakarmakt tad | *HV_108.72ab*1244:2 | prhiot tm asagena % maholk jvalitm iva // HV_108.72 // tm patant saprekya $ jvitntakar tad & tm eva prhioc chakti $ sarvaatrubhayakarm | *HV_108.73ab*1245 | so 'bhiplutya tad akti % jagrha puruottama // HV_108.73 // nirbibheda tato ba $ svaaktyaiva mahbala & s bhittv tasya deha tu % jagma vasudhtalam // HV_108.74 // [k: After an addl. colophon, M3 ins.: :k] {vaiapyana} tato mrch sampede $ baliputra pratpavn | *HV_108.74*1246:1 | rudhirplutagtras tu $ svaaky pŬito bham | *HV_108.74*1246:2 | [k: N (except 1) T4 G2.4.5 ins. after 74: :k] sa gìhaviddho vyathito $ dhvajayai samrita | *HV_108.74*1247 | tato mrchbhibhta ta $ kumbho vkyam abravt & upekase dnavendra % kim eva atrum udyatam // HV_108.75 // labdhalakyo hy aya vro $ nirvikro 'dya dyate & mym ritya yudhyasva % nya vadhyo 'nyath bhavet // HV_108.76 // tmna m ca rakasva $ pramdt kim upekase & vadhyatm ayam adyaiva % na na sarvn vinayet // HV_108.77 // [k: Ds1 G(ed.) ins.: :k] any ca atao hatv $ u ntv vrajiyati | *HV_108.77*1248 | kumbhavacanair eva $ dnavendra pracodita & vca rkm abhikruddha % provca vadat vara // HV_108.78 // eo 'ham asya vidadhe $ mtyu prahara rae & dsymy aham ena vai % garutmn iva pannagam // HV_108.79 // ity evam uktv saratha $ sva sadhvajasrathi & gandharvanagarkras % tatraivntaradhyata // HV_108.80 // vijyntarhita ba $ prdyumnir aparjita & pauruea samyukta % sa praikata dio daa // HV_108.81 // sthya tmas vidy $ tad kruddho bale suta & mumoca viikhs tk % channo mydharo bal // HV_108.82 // prdyumnir viikhair baddha $ sarpabhtai samantata & veito bahudh tasya % deha pannagaribhi // HV_108.83 // [k: 1 subst.: :k] deha saveitas tasya $ bahudh araribhi | *HV_108.83*1249 | sa tu veitasarvgo $ baddha prdyumnir have & niprayatna sthita svastho % mainka iva parvata // HV_108.84 // jvlvalŬhavadanai $ sarpabhogair viveita & abhta parvatkra % prdyumnir abhavad rae // HV_108.85 // niprayatna sthita cpi $ sarpabhogamayai arai & na vivyathe sa bhttm % sarvata pariveita // HV_108.86 // tatas ta vgbhir ugrbhi $ sarabdha samatarjayat & bo dhvaja samritya % provcmarito vaca // HV_108.87 // kumbha vadhyat ghram $ aya vai kulapsana & critra yena me loke % dƫita dƫittman // HV_108.88 // ity evam ukte vacane $ kumbho vkyam abravt & rjan vakymy aha kicit % tan me ӭu yadcchasi // HV_108.89 // aya vijyat kasya $ kuto vyam ihgata & kena vyam ihnta % akratulyaparkrama // HV_108.90 // [k: CE -parkama :k] mayya bahuo yuddhe $ do rjan mahrae & krŬann iva ca yuddheu % dyate devasnuvat // HV_108.91 // [k: Dn ins.: :k] kulalatapovryai $ sarvair eva samanvita | *HV_108.91*1250:1 | sarvayuddhe 'py asahryo $ bhaved vrydhikas tava | *HV_108.91*1250:2 | balavn sattvasapanna $ sarvastravirada & nya vadhakta doam % arhate daityasattama \ vijya ca vadha vsya # pj vpi kariyasi // HV_108.92 // [k: K1.3.4 2.3 V B D T2.4 G2.3 ins. (G4 after 92ab; G5 after first occurrence of 92cd): :k] gndharvea vivhena $ kanyeya tava sagat | *HV_108.92*1251:1 | adey hy apratigrhy $ ata cintya vadha kuru | *HV_108.92*1251:2 | vadhe hy asya mahn doo $ rakae sumahn gua & aya hi puruotkara % sarvath mnam arhati // HV_108.93 // sarvato veitatanur $ na vyathaty ea bhogibhi & [k: K1 2.3 V B Ds D1.4-6 ins.: :k] kulaauryavryai ca $ sattvena ca samanvita | *HV_108.94ab*1252 | paya rjan yaovryair % anvita puruottamam \ na no gaayate sarvn # vadha prpto 'py aya bal // HV_108.94 // [k: K1.3.4 2 V B Dn (both second time) Ds D1-5.6 (second time) T2 G2-5 ins. after 94 (Dn D6 (all first time) after 77ab): :k] yadi myprabhvena $ ntra baddho bhaved ayam | *HV_108.94*1253:1 | sarvsuragan sakhye $ yodhayen ntra saaya || *HV_108.94*1253:2 | sarvayuddheu mrgajo $ bhaved vrydhikas tava | *HV_108.94*1253:3 | oitaughaplutair gtrair $ ngabhogai ca veita & triikh bhruku ktv % na cintayati na sthitn // HV_108.95 // imm avasth nto 'pi $ svabhubalam rita & na cintayati rjas tv % vryavn ko 'py asau yuv // HV_108.96 // sahasrabho samare $ dvibhu samavasthita & rucita yadi te rja % jeyo vryabalnvita // HV_108.97 // [k: K2 V2.3 D2-4.6 G3 ins. (K1.4 2.3 V1 B Dn Ds D1.5 T4 G2.4.5 after second occurrence of 97cd): :k] kany ceya na cnyasya $ nirytynena sagat || *HV_108.97*1254:1 | yadi ceatama kacid $ aya vae mahtmana | *HV_108.97*1254:2 | tata pjm aya vra $ prpsyaty evsurottama || *HV_108.97*1254:3 | rakyatm iti coktvaiva $ tathstv iti ca tasthivn | *HV_108.97*1254:4 | [k: G3-5 cont., T1 M ins. after 97 (T2 after 95ab; G1 after 68a): :k] bìham ity abravd bo $ hantu vyavasita kila | *HV_108.97*1255:1 | u babandha nigaair $ dhai pai ca sayatai || *HV_108.97*1255:2 | vydidea tato bo $ rakia kikarn bahn | *HV_108.97*1255:3 | rakyatm ea dutm $ s ca raky kuldham || *HV_108.97*1255:4 | iti sarvn samdiya $ bo madabalnvita | *HV_108.97*1255:5 | kumbhena yayau srdha $ svam eva bhavana bal | *HV_108.97*1255:6 | kumbhasya vaca rutv $ uddhnte pannagair bham & [k: K1.3.4 2.3 V B D T.4 G4.5 subst.: :k] evam ukte tu vacane $ kumbhena mahtman | *HV_108.98ab*1256 | [k: K1.3.4 2 V B D T4 M4 cont., G2 M4 ins. after 98ab: :k] tathety ha ca kumbha $ ba atrunidana || *HV_108.98*1257:1 | sarakias tato dattv $ aniruddhasya dhmata | *HV_108.98*1257:2 | aniruddha yodhayitv % ba svagham viat // HV_108.98 // [k: K1.3.4 2 V B D T4 G2 subst.: :k] yayau svam eva bhavana $ bale putro mahsura | *HV_108.98cd*1258 | [k: K1.3.4 2 V B D T4 G2 cont., 3 ins. after 98 (T2 G1.3 cont. after 1255*: G4.5 after 1257*): :k] sayata myay dv $ aniruddha mahbalam | *HV_108.98*1259:1 | nrada reho $ 'brajad dvravat prati || *HV_108.98*1259:2 | tato hy kamrgea $ munir dvravat gata || *HV_108.98*1259:3 | gate pravare $ so 'niruddho vyacintayat | *HV_108.98*1259:4 | nao 'ya dnava krro $ yuddha prpya na saaya || *HV_108.98*1259:5 | sa gatv nradas tatra $ akhacakragaddharam | *HV_108.98*1259:6 | jpayiyati tattvena $ imam artha yathaiva tat || *HV_108.98*1259:7 | ngair viveita dv $ u prdyumnim tur | *HV_108.98*1259:8 | ruroda bëparaktk $ tm ha rudat puna || *HV_108.98*1259:9 | kim ida rudyeta bhru $ m bhais tva ubhalocane | *HV_108.98*1259:10 | paya suroi saprpta $ matkte madhusdanam || *HV_108.98*1259:11 | yasya akhadhvani rutv $ bhuabda balasya ca | *HV_108.98*1259:12 | dnav nam eyanti $ garbh csurayoitm || *HV_108.98*1259:13 | {vaiapyana uvca} evam ukt niruddhena $ u virambham gat | *HV_108.98*1259:14 | nasa cpi pitara $ ocate s sumadhyam | *HV_108.98*1259:15 | [k: After line 3, 2 V2 B2 Ds1 D2.6 ins.: :k] baddha nivedaym sa $ prdyumni garuadhvaje | *HV_108*1259.3*1259A | [Colophon] [h: HV (CE) chapter 109, transliterated by Julie Blanger, proof-read, by Horst Brinkhaus, version of February 4, 2003 :h] {vaiapyana uvca} tato 'niruddhasya ghe $ rurudu sarvayoita & priya ntham apayantya % kinarya iva saghaa // HV_109.1 // aho dhik kim ida loke $ nthe ke vyavasthite & anth iva satrast % rudimo bhayamohit // HV_109.2 // yasyendrapramukh dev $ sdity samarudga & bhucchy samritya % vasanti divi devat // HV_109.3 // tasyotpannam ida loke $ bhayadasya mahadbhayam & yasyniruddha pautra sa % vra kenpi no hta // HV_108.4 // aho nsti bhaya nna $ tasya loke sudurmate & vsudevasya ya krodha % prajvlayati dusaham // HV_109.5 // vyditsyasya yo mtyor $ dargre parivartate & [k: D6 T1.2 G M ins.: :k] atikruddhasya sihasya $ ghnata ca gajasattamn | *HV_109.6ab*1260:1 | oita ptukmasya $ darn prodhtya daata | *HV_109.6ab*1260:2 | sa vsudeva samare % moht pratyudiyd ripu // HV_109.6 // idam evavidha ktv $ vipriya yadupugave & katha jvan vimucyeta % skd api atakratu // HV_109.7 // ktg na sa ocyas tu $ vaya tv adya vinkt & viprayogena nthasya % ktntavaag kt // HV_109.8 // ity eva t rudantya ca $ vadantya ca puna puna & netraja vri mumucur % aiva paramgan // HV_109.9 // ts bëpbhiprni $ nayanni cakire & salilenplutnva % pakajni jalgame // HV_109.10 // tsm arlapakmi $ rjimanti ubhni ca & rudhireplutnva % nayanni cakire // HV_109.11 // ts harmyatalasthn $ tram sn mahsvana & kurarm ivke % rudatn sahasraa // HV_109.12 // ta rutv ninada ghoram $ aprva bhayam gatam & utpetu sahas khebhyo % ghebhya puruarabh // HV_109.13 // kasmd eo 'niruddhasya $ ryate sumahsvana & ghe kbhiguptn % kuto no bhayam gatam // HV_109.14 // ity evam cus te 'nyonya $ snehaviklavagadgad & pradharit yath sih % guhbhya iva nist // HV_109.15 // sanhabher kasya $ sabhym hat tad & tasy abdena te sarve % sabhm gamya vihit // HV_109.16 // kim etad iti cnyonya $ samapcchanta ydav & anyonyasya hi te sarve % yathnyyam avedayan // HV_109.17 // tatas te bëpaprk $ krodhasaraktalocan & nivasanto vyatihanta % ydav yuddhadurmad // HV_109.18 // tƫbhteu sarveu $ vipthur vkyam abravt & [k: T1.2.4 G1.3-5 ins.: :k] ntijo hitavakt ca $ ydavn priyakara | *HV_109.19ab*1261 | ka praharat reha % nivasanta muhur muhu // HV_109.19 // kim eva cintayvia $ puruendra bhavn iha & tava bhubalapram % rit sarvaydav \ bhavantam rit ka # savibhakt ca sarvaa // HV_109.20 // tathaiva balah akras $ tvayy veya jayjayau & sukha svapiti nicinta % katha tva cintaynvita // HV_109.21 // okasgaram akobhya $ sarve te jtayo gat & tn majjamnn ekas tva % samuddhara mahbhuja // HV_109.22 // kim eva cintayvio $ na kicid api bhëase & cint kartu vth deva % na tvam arhasi mdhava // HV_109.23 // ity evam ukta kas tu $ nivasya sucira puna & prha vkya sa vkyajo % bhaspatir iva svayam // HV_109.24 // viptho cintayvia $ etat krya vicintayan & [k: 1 K1 2 V B Dn Ds D1.2.4-6 ins.: :k] vicintayas tv aha csya $ kryasya na labhe gatim | *HV_109.25ab*1262 | tathha bhavatpy ukto % nottara vidadhe kvacit // HV_109.25 // drhagaamadhye 'dya $ vadmy arthavat giram & ӭudhva ydav sarve % yath cintnvito hy aham // HV_109.26 // aniruddhe hte vre $ pthivy sarvaprthiv & aaktn iva manyante % sarvn asmn sabndhavn // HV_109.27 // huka caiva no rj $ hta slvena vai pur & pratyntas tato 'smbhir % yuddha ktv sudruam // HV_109.28 // pradyumna cpi no blye $ ambarea hto hy abht & sa ta nihatya samare % prpto rukmiinandana // HV_09.29 // ida tu sumahatkaa $ prdyumni kva pravsita & naivavidham aha doa % smarmi manujarabh // HV_109.30 // bhasman guhita pdo $ yena me mrdhni ptita & [k: T1.2 G M ins.: :k] mama netra dursrvam $ andhat ko 'nayad balt | *HV_109.31ab*1263:1 | ko v jaamati satya $ ratna me makud dharet || *HV_109.31ab*1263:2 | ko v bala durdharam $ avamatygrata sthita | *HV_109.31ab*1263:3 | ko nu v iniputrasya $ cpa na smarati prabho | *HV_109.31ab*1263:4 | snubandhasya tasyha % hariye jvita rae // HV_109.31 // ity evam ukte kena $ styakir vkyam abravt & car ka prayujyantm % aniruddhasya mrgae // HV_109.32 // [k: 2.3 V B Dn Ds D5(marg.).6 ins.: :k] saparvatavanodde $ mrgantu vasudhm imm | *HV_109.32*1264 | [k: T1.2 G M ins. after 32: :k] atraiva pryaas tatra $ yadi syt kenacid dhta | *HV_109.32*1265:1 | jte pratikariymi $ yat tu prptam anantaram | *HV_109.32*1265:2 | huka prha kas tu $ smita ktv vacas tad & bhyantar ca bhy ca % vydiyant car npa // HV_109.33 // [k: K1.2.4 2 V B Dn Ds D1.3-6 ins.: :k] {vaiapyana uvca} keavasya vaca rutv $ hukas tvarito 'bravt | *HV_109.33*1266:1 | anveae 'niruddhasya $ carn vydiavs tad | *HV_109.33*1266:2 | tata cars tu vydi $ prthivena yaasvin & abhyantara ca mrgadhva % bhyata ca samantata // HV_109.34 // [k: K 2 Dn D1-5 T4 ins. (V B Ds D6 after 34ab): :k] hay rath ca vydi $ prthivena mahtman | *HV_109.34*1267 | veumanta latvea $ tath raivataka girim & kavanta giri caiva % mrgadhva tvarit hayai // HV_109.35 // ekaika tatra codyna $ mrgitavya samantata & gantavya cpi nisagam % udyneu samantata // HV_109.36 // hayn ca sahasri $ rathn cpy anekaa & ruhya tvarit sarve % mrgadhva yadunandanam // HV_109.37 // senpatir andhir $ ida vacanam abravt & kam akliakarmam % acyuta bhtabhtavat // HV_109.38 // ӭu ka vaco mahya $ yadi te rocate vibho & cirt prabhti me vaktu % bhavanta jyate mati // HV_109.39 // asilom pulom ca $ nisundanarakau hatau & saubha slva ca nihatau % maindo dvivida eva ca \ hayagrva ca sumahn # snubandhas tvay hata // HV_109.40 // [k: 1 ins.: :k] kasa ca nihata ka $ naraka ca niptita | *HV_109.40*1268:1 | anye ca bahavas tatra $ sainy atasahasraa | *HV_109.40*1268:2 | tde vigrahe vtte $ devaheto sudrue & sarvy etni karmi % niei rae rae \ ktavn asi govinda # prigrha ca nsti te // HV_109.41 // ida karma tvay ka $ snubandha kta rae & prijtasya harae % yat kta karma dukara // HV_109.42 // tatra akras tvay ka $ airvatairogata & nirjito bhuvryea % svaya yuddhavirada // HV_109.43 // tena vaira tvay srdha $ kartavya ntra saaya & tatrnubandha ca mahs % tena kryas tvay saha // HV_109.44 // tatrniruddhaharaa $ kta maghavat svayam & na hy anyasya bhavec chaktir % vairanirytana prati // HV_109.45 // ity evam ukte vacane $ ko nga iva vasan & uvca vacana dhmn % andhi mahbalam // HV_109.46 // senns tta m maiva $ na dev kudrakarmia & nktaj na v klb % nvalipt na bli // HV_109.47 // devatrtha ca me yatno $ mahn dnavasakaye & te priyrtha ca rae % hanmi dptn mahsurn // HV_109.48 // tatparas tanman csmi $ tadbhaktas tatpriye rata & katha ppa kariyanti % vijyaivavidha hi mm // HV_109.49 // akudr satyavanta ca $ nitya bhaktnuyyina & na teu ppa vijeya % blia tva prabhëase // HV_109.50 // [k: 2 V2 B Ds D1.2.4.5. (D6 after 1270*, T1.2 G1.3-5 after 54ab) ins.: :k] kadcid iha pucaly $ aniruddho hto bhavet | *HV_109.50*1269:1 | deveu samahendreu $ naitatkarma vidhyate || *HV_109.50*1269:2 | {vaiapyana uvca} eva cintayamnasya $ kasydbhutakarmaa | *HV_109.50*1269:3 | [k: D6 T1.2 G1.3.5 ins. after 50: :k] na vaktavyam ida ppa $ tvadvidhena yadttama | *HV_109.50*1270 | kasya vacana rutv $ tadkrro 'bravd vaca & madhura lakay vc % arthavkyavirada // HV_109.51 // yac chakrasya prabho krya $ tad asmka vinicitam & asmka cpi yat krya % tac ca krya acpate // HV_109.52 // saraky ca vaya devair $ asmbhi cpi devat & devatrthe vaya cpi % mnuatvam upgat // HV_109.53 // [k: 2 V2 B1 D5.6 ins.: :k] viur madhunih vro $ devadeva santana | *HV_109.53*1271 | evam akrravacanai $ codita puruottama & snigdhagambhray vc % puna ko 'bhyabhëata // HV_109.54 // nya devair na gandharvair $ npi yakair na rkasai & pradyumnaputro 'pahta % pucaly tu hta striy // HV_109.55 // myvidagdh pucalyo $ daityadnavayoita & tbhir hto na sadeho % nnyato vidyate bhayam // HV_109.56 // ity evam ukte vacane $ stamgadhabandinm & [k: After 57a, K 2 V B D T4 G2.4 ins.: :k] kena tu mahtman | *HV_109.57a*1272:1 |* athvagamya tattvena $ yad bhta yadumaale || *HV_109.57a*1272:2 | udatihan mahndas $ tad ka praasayan | *HV_109.57a*1272:3 | harayan sa tu sarve | *HV_109.57a*1272:4 |* madhura ryate abdo % mdhavasya niveane // HV_109.57 // te car sarvata sarve $ sabhdvram upgat & anair gadgaday vc % ida vacanam abruvan // HV_109.58 // udynni il ail $ guh nadya sarsi ca & ekaika atao rjan % mrgita na ca dyeta // HV_109.59 // [k: B3 Dn D3.6 G2 ins.: :k] anye ka car rjann $ upgamya tadbruvan | *HV_109.59*1273:1 | sarve no vidit de $ prdyumnir na ca dyate | *HV_109.59*1273:2 | [k: D3 cont.: :k] te 'pi ntimanask hi $ gamayeyu katha ca na | *HV_109.59*1274 | yad anyat savidhtavya $ vidhna yadunandana & tadjpaya na kipram % aniruddhasya mrgae // HV_109.60 // tatas te dnamanasa $ sarve bëpkuleka & anyonyam abhyabhëanta % kim ata kryam uttaram // HV_109.61 // sadaauhapu kecit $ kecid bëpvileka & kecic ccinta r % sthya bhrukui nar // HV_109.62 // [k: 109.62c hypometric. :k] [k: N (except 1) T4 ins.: :k] eva cintayat te $ bahvartham abhibhëatm | *HV_109.62*1275 | [k: 2 V2.3 B Ds D2.3.6 T4 cont. (G2 ins. after 62ab, G4.5 after 62): :k] aniruddha kuta ceti $ sabhrama sumahn abht | *HV_109.62*1276 | [k: 2 V2.3 B Ds D2.3.6 cont. (K 1 V1 Dn D1.4.5 cont. after 1275): :k] anyonyam abhivkante $ ydav jtamanyava | *HV_109.62*1277:1 | t ni vimanasks te $ gamayeyu kathacana || *HV_109.62*1277:2 | aniruddho hta ceti $ puna punar aridama | *HV_109.62*1277:3 | eva ca bruvat te $ prabht rajan tad | *HV_109.62*1277:4 | tatas tryanindai ca $ akhn ca mahsvanai & prabodhana mahbho % kasykriyatlaye // HV_109.63 // [k: D6 T1.2 G M ins.: :k] ko 'pi devadevea $ kartavye mƬhavat sthita || *HV_109.63*1278:1 | ki may kryam ity eva $ kuto nu bhayam gatam | *HV_109.63*1278:2 | sarvath yatnam sthya $ yatiye kryam uttaram || *HV_109.63*1278:3 | dim anta gamiymi $ sgara varulayam | *HV_109.63*1278:4 | yatrsau sthitavn pautro $ gamiymy aham adya vai || *HV_109.63*1278:5 | prathama k dia ysye $ kena syc chryate 'khilam | *HV_109.63*1278:6 | yadi kacid vijnyt $ tad tu sukta bhavet | *HV_109.63*1278:7 | [Colophon] tata prabhte vimale $ prdurbhte divkare & pravivea sabhm eko % nrada prahasann iva // HV_109.64 // [k: ins.: :k] dv tu ydavn sarvn $ kena saha sagatn | *HV_109.64*1279 | [k: 2 B Dn Ds D1.5.6 cont., K 3 V D2-4 T4 G4.5 ins. after 64: :k] tata sa jayaabdena $ mdhava pratyapjayat | *HV_109.64*1280:1 | ugrasendayaste ca $ tam i pratyapjayan | *HV_109.64*1280:2 | athbhyutthya viman $ ka samitidurjaya & madhuparka ca g caiva % nradya dadau prabhu // HV_109.65 // sa viare sthita ubhre $ spardhystaraasavte & jvsno yathnyyam % uvceda vaco 'rthavat // HV_109.66 // kim eva cintayvi $ nisaga tamasvt & utshant sarve vai % klb iva vicetasa // HV_109.67 // [k: T1.2 G1.3 M1-3 (G2.5 M4 after 70) ins.: :k] atte divase vre $ ydav adbhuta mahat | *HV_109.67*1281 | evam ukte tu vacane $ nradena mahtman & vsudevo 'bravd vkya % ryat bhagavann idam // HV_109.68 // aniruddho hto brahman $ kenpi nii suvrata & tasyrthe sarva evsma % cintayviacetasa // HV_109.69 // [k: K 2.3 V B D T4 (G2.4.5 after 67) ins.: :k] ea te yadi vttnta $ ruto do 'pi v mune || *HV_109.69*1282:1 | bhagavan kathyat sdhu $ priyam etan mamnagha | *HV_109.69*1282:2 | ity evam ukte vacane $ keavena mahtman & prahasya nrada prha % ryat madhusdana // HV_109.70 // nirvtta sumahad yuddha $ mahpuruasevitam & aniruddhasya caikasya % basya ca mahmdhe // HV_109.71 // u nma sut tasya $ basypratimaujasa & tasyrthe citralekh vai % jahru tam apsar // HV_109.72 // ubhayor api tatrsn $ mahad yuddha sudruam & prdyumnibayo sakhye % balivsavayor iva // HV_109.73 // [k: K 2.3 V B D T4 G2.4.5 ins.: :k] asmbhi cpi tad yuddha $ da sumahad adbhutam | *HV_109.73*1283 | aniruddho bhayt tena $ sayugev anivartin & baena mym sthya % baddho ngair mahbala // HV_109.74 // [k: T1.2 G1.3-5 M ins.: :k] hatv dnavasagh ca $ koia ataas tath | *HV_109.74*1284:1 | dam etan may vio $ prdyumner yuddham dam | *HV_109.74*1284:2 | [k: T2 G2.4 cont. (K 2.3 V B D T4 ins. after 74): :k] vydias tu vadhas tasya $ bena garuadhvaja | *HV_109.74*1285:1 | ta nivritavn mantr $ kumbho nma tasya ha | *HV_109.74*1285:2 | [k: K 2.3 V B D T4 G4.5 cont. (1 1 ins. after 74): :k] kumrasyniruddhasya $ tenaktena sayuge | *HV_109.74*1286:1 | bena mym sthya $ sarpair niyamana ktam | *HV_109.74*1286:2 | uttihatu bhavä ghra $ yaase vijayya ca & nya sarakitu kla % prs tta jayaiim // HV_109.75 // [k: N (except 1 1) T4 G2.4.5 ins.: :k] prai kicid gatair vro $ dhairyam lambya tihati | *HV_109.75*1287 | ity evam ukte vacane $ vsudeva pratpavn & prytrikn vai sabhrn % jpayata vryavn // HV_109.76 // [k: D6 T1.2.4 G M4 ins.: :k] puyhaghoa ca tad $ uruve brhmaerita | *HV_109.76*1288 | tata candanacrai ca $ ljai cpi samantata & niryayau sa mahbhu % kryamo janrdana // HV_109.77 // [k: T1.2 G1.3-5 M ins.: :k] gantum aichaj jaganntho $ ba hantu mahsuram | *HV_109.77*1289 | {nrada uvca} smaraa vainateyasya $ ka tva kartum arhasi & na hy anyena tam adhvna % gantu akya mahbhuja // HV_109.78 // [k: K 2 V B D G2.4.5 G (ed.) ins.: :k] ryat ca tad adhvna $ gantavyam atidurjayam | *HV_109.78*1290 | ekdaa sahasri $ yojann janrdana & tadita oitapura % prdyumnir yatra spratam // HV_109.79 // manojavo mahvryo $ vainateya pratpavn & [k: 2 V B2 Dn (B1 (marg.) D2.3 after 80) ins.: :k] samhvayasva govinda $ sa hi tv tatra neyati | *HV_109.80ab*1291 | ekena sa muhrtena % ba sadarayiyati // HV_109.80 // tasya tad vacana rutv $ prdhyyad garua hari & sa kaprvam gamya % harevasthito 'bhavat // HV_109.81 // kakea pravalayo $ jiu ka ca varata & caturdara caturbhu % caturvedaaagavit // HV_109.82 // rvatsko 'ravindka $ rdhvalom mdutvaca & samguli samanakho % raktgulinakhntara // HV_109.83 // snigdhagambhranirghoo $ vttabhur mahbhuja & jnubhu sihsya % sihasahanano yuv \ sahasram iva sry # dpyamna prakate // HV_109.84 // ya prabhur bhti bhttm $ bhtn bhvana prabhu & yasyëaguam aivarya % dadau prta prajpati // HV_109.85 // prajpatn sdhyn $ tridan ca vata & styamna stavai sarvai % stamgadhabandibhi \ ibhi ca mahbhgair # vedavedgapragai // HV_109.86 // savidhnam athjpya $ dvraky mahbhuja & [k: T1.2 G1.2.4.5 M ins.: :k] styakau saniveytha $ rakyat dvraketi ca | *HV_109.87ab*1292 | gamanya mati cakre % vsudeva pratpavn // HV_109.87 // sthito garua devas $ tasya cnu halyudha & phato 'nu balasypi % pradyumna atrukarana // HV_109.88 // [k: D6 T1.2 G1.5 M ins.: :k] ryante sma tad vca $ stamgadhabandinm | *HV_109.88*1293 | jaya ba mahbho $ ye csynucar rae & na hi te pramukhe sthtu % kacic chakto mahmdhe // HV_109.89 // prasde te dhruv lakmr $ vijaya ca parkrame & vijeyasi rae atru % daityendra sahasainikam // HV_109.90 // siddhacraasaghn $ mahar ca sarvaa & ӭvan vco 'ntarikastha % prayayau keavo rae // HV_109.91 // [Colophon] [h: HV (CE), adhyya 110, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof-read by Peter Bisschop. This is the version of April 5, 2004 :h] {vaiampyana uvca} tatas tryanindai ca $ akhn ca mahsvanai & bandimgadhastn % sarvai cpi sahasraa // HV_110.1 // [k: M ins. after 1: D6 after *1293: T4 after 109.87: G2.4 (first time) after 109.88: :k] jayjaya jaganntha $ jaya cakragaddhara | *HV_110.1*1294:1 | jaya lokatrayvsa $ jayeajaganmaya || *HV_110.1*1294:2 | jaya nbhisamutthbja+ $ +niaacaturnana | *HV_110.1*1294:3 | jaya kaustubharatnu+ $ +vibhsitajagattraya || *HV_110.1*1294:4 | jaya rkarapadmastha+ $ +carambhoruhadvaya | *HV_110.1*1294:5 | jaya tridhmansarvea $ jaya lokapitmaha || *HV_110.1*1294:6 | jaya yajapate deva $ jaya vivaguro hare | *HV_110.1*1294:7 | jaya cakragadakha+ $ +padmadptakarmbuja || *HV_110.1*1294:8 | jaya rgdihetyudyat+ $ +sahasrabhujamaala | *HV_110.1*1294:9 | jaya cakrgninirdagdha+ $ +nikhilsuramaala || *HV_110.1*1294:10 | jaya yogimanapadma+ $ +bodhakccarambuja | *HV_110.1*1294:11 | nijaikapdasalna+ $ +jagattraya hare jaya || *HV_110.1*1294:12 | jaya sthitilayotpatti+ $ +kraeakraa | *HV_110.1*1294:13 | jaya vio hkea $ jaya ba mahsura | *HV_110.1*1294:14 | sa tnmukhair jayrbhi $ styamno hi mnavai & babhra rpa somrka+ % +akr sada hari // HV_110.2 // atva uubhe rpa $ tasya cbhyutpatiyata & vainateyasya bhadra te % bhita haritejas // HV_110.3 // [k: T1.2 G1.4.5 M ins. after 3: G(ed.) after 4: :k] smtv smtv ca tadrpa $ akhacakragadbhta | *HV_110.3*1295:1 | tpti ndypi govinda $ prpnuymo hare sad | *HV_110.3*1295:2 | athëabhu kas tu $ parvatkrasanibha & vibabhau puarkko % vikkan basakayam // HV_110.4 // asicakragadb $ dakia prvam sthit & carma rga tath cpa % akha caivsya vmata // HV_110.5 // r vai sahasra tu $ vihita rgadhanvan & sahasra caiva kyn % vahan sakaraas tad // HV_110.6 // vetapraharao 'dhya $ kailsa iva ӭgavn & sthito garua rma % udyann iva nikara // HV_110.7 // sanatkumrasya vapu $ prdur sn mahtmana & pradyumnasya mahbho % sagrme vikramiyata // HV_110.8 // sa pakabalavikepair $ vidhunvan parvatn bahn & jagma mrga balavn % vtasya pratiedhayan // HV_110.9 // ati vyor atha gatim $ sthya garuas tad & siddhacraasaghn % ubha mrgam avtarat // HV_110.10 // atha rmo 'bravd vkya $ kam apratimam rae & svbhi prabhbhir hn sma % ka kasmd aprvavat // HV_110.11 // sarve kanakavarbh $ savtt sma na saaya & kim ida brhi nas tattva % ki mero prvag vayam // HV_110.12 // {bhagavn uvca} [k: 2.3 V B1.2 Dn Ds D1.2.5(marg.).6 ins. after the ref.; D3 after 12: :k] manye basya nagaram $ abhyastham aridama | *HV_110.13*1296:1 | rakrtha tasya niyato $ vahnir ea sthito jvalan | *HV_110.13*1296:2 | agner havanyasya $ prabhay sma samhat & tena no varavairpyam % ida jta halyudha // HV_110.13 // {rma uvca} yadi sma sanikarasth $ yadi niprabhat gat & tad vidhatsva svaya buddhy % yad atrnantara hitam // HV_110.14 // {bhagavn uvca} kuruva vainateya tva $ yan na kryam anantaram & tvay vidhne vihite % kariymy aham uttaram // HV_110.15 // etac chrutv tad vkya $ keavasya mahtmana & [k: For 16ab, K 2.3 V B D G2 subst.: :k] etac chrutv tu garuo $ vsudevasya bhëitam | *HV_110.16ab*1297 | [k: K 2.3 V B D G2 cont.; G5 M4 ins. after 16ab: :k] cakre mukhasahasra hi $ kmarp mahbala | *HV_110.16ab*1298 | gagm upgamat tra % vainateyas tato bal // HV_110.16 // [k: K V B D G2.5 ins. after 16; G4 after 14: :k] plutykagagym $ pya salila bahu | *HV_110.16*1299:1 | pravavaroparigato $ vaitaneya pratpavn | *HV_110.16*1299:2 | tengni amaym sa $ buddhimn vinattmaja | *HV_110.16*1299:3 | [k: After line 1 of *1299, D2 ins.: :k] sa pakbhym updya $ vavara salila bahu | *HV_110.16*1299A | ghtv salila tatra $ tam agnim abhiecayat & agnir havanyas tu % tata ntim upgamat // HV_110.17 // [k: After 17, N (except 1 1) T4 G2.4.5 G(ed.) ins.: :k] ta dvhavanya tu $ ntam kagagay | *HV_110.17*1300:1 | parama vismaya gatv $ suparo vkyam abravt || *HV_110.17*1300:2 | aho vryam athgnes tu $ yo dahed yugasakaye | *HV_110.17*1300:3 | [k: 2 V2.3 B Dn1 Ds D6 cont.: :k] tad eva varavairpya $ cakre kasya dhmata | *HV_110.17*1301 | trayas tray lokn $ parypt iti me mati & ka sakaraa caiva % pradyumna ca mahbala // HV_110.18 // tata prante dahane $ sapratasthe sa pakir & svapakabalavikepai % kurvan ghora mahsvanam // HV_110.19 // tn dvcintayas tatra $ rudrasynucargnaya & [k: After 20ab, T1.2 G1.3-5 M G(ed.) ins.: :k] niyukt lin prva $ rakae nagarasya hi | *HV_110.20ab*1302:1 | cu paramasakruddh $ jvlayanto diso daa | *HV_110.20ab*1302:2 | sthit garua hy ete % nnrp bhayvh \ kim artham iha saprpt # ke vpme jans traya // HV_110.20 // nicaya ndhyagacchanta $ te girivrajavahnaya & prvartaya ca sagrma % tais tribhi saha ydavai // HV_110.21 // [k: After 22 (=21?), N (except 1; 1 om.) T4 G2.4.5 ins.: :k] te yuddhe prasaktn $ sanda sumahn abht || *HV_110.21*1303:1 | ta ca rutv mahnda $ sihnm iva garjatm | *HV_110.21*1303:2 | athgir svapurua $ preaym sa buddhimn | *HV_110.21*1303:3 | yatra tad vartate yuddha $ tatra gacchasva mciram | *HV_110.21*1303:4 | [k: corr. tad vavartate :k] athjaptas tu bena $ puruo vai manojava & dv tat sarvam gacche+ % +tyukta prahvas tatas tvaran // HV_110.22 // tathety uktv sa tad yuddha $ vartamnam avaikata & agnn vsudevena % sasaktn mahmdhe // HV_110.23 // te jtavedasa sarve $ kalmëa khasmas tath & dahana oaa caiva % tapana ca mahbala \ svadhkrasya viaye # prakhyt paca vahnaya // HV_110.24 // athpare mahbhg $ svair ankair vyavasthit & [k: After 25ab, D3 ins.: :k] agnaya samadyanta $ jvalamn mahhave | *HV_110.25ab*1304 | paara pataga svaro % agdho bhrja eva ca \ svhkrray paca # ayudhyas te 'pi cgnaya // HV_110.25 // jyotiomahavirbhgau $ vaakrrayau puna & dvv agn saprayudhyet % mahtmnau mahdyut \ tayor madhye 'gir caiva # maharir vibabhau prabhu // HV_110.26 // [k: After 26cd, 2.3 B Dn D6 G(ed.) ins.: :k] gneya ratham sthya $ lam udyamya bhsvaram | *HV_110.26*1305 | sthitam agirasa dv $ syandane puruottama & ka provca vacana % smayann iva puna puna // HV_110.27 // tihadhvam agnayo yyam $ ea vo vidadhe bhayam & mamstratejas dadgh % dio ysyatha vikat // HV_110.28 // athgirs trilena $ dptena samadhvata & dadna iva krodht % kaprn madhmdhe // HV_110.29 // trila tasya tad dpta $ ciccheda parameubhi & ardhacandrais tath tkair % yamntakanibhair yudhi // HV_110.30 // sthkarena cstrea $ dptena sumahya & vivydhntakatulyena % vakasy enam atho 'nadat // HV_110.31 // rudhiraughaplutair gtrais $ tadgnir cihvalann iva & viabdhagtra sahas % papta dharatale // HV_110.32 // es tato 'gnaya sarve $ catvro brahmaa sut & vhayas tad ghra % basya puram antikt // HV_110.33 // [k: After 33, K1.2 Dn D1.4 ins.: :k] avaghat tata ko $ yatra bapura tata | *HV_110.33*1306 | [k: K1.2 2.3 V B Ds D4.6 ins. after the addl. colophon: K3.4 D2.3.5 T4 G5 after 33: Dn D1 cont. after *1306: :k] {vaiapyana uvca} atha bapura dv $ drt provca nrada | *HV_110.33*1307:1 | etat tacchoitapura $ ka paya mahbhuja || *HV_110.33*1307:2 | atra rudro mahtej $ rudry sahito 'vasat | *HV_110.33*1307:3 | guha ca baguptyartha $ satata kemakrat || *HV_110.33*1307:4 | nradasya vaca rutv $ kas tv idam athbravt | *HV_110.33*1307:5 | kema cintayatm atra $ ryat ca mahmune || *HV_110.33*1307:6 | yadi vvatared rudro $ basarakaa prati | *HV_110.33*1307:7 | aktito vayam apy atra $ saha yotsyma tena vai || *HV_110.33*1307:8 | eva vivadatos tatra $ kanradayos tad | *HV_110.33*1307:9 | prpt nimeamtrea $ ghratvd garuena te | *HV_110.33*1307:10 | tata akha samnya $ vadane pukarekaa & [k: CE prints pupkarekaa :k] [k: After 34ab, B1 D2.3 ins.: :k] pradadhmau samare ko $ ndenprayan dia | *HV_110.34ab*1308 | vyuvegena ta dadhmau % megha candram ivodgiran // HV_110.34 // tata pradhmpya ta akha $ bhayam utpdya vryavn & [k: After 35ab, T1.2 G1.3-5 M G(ed.) ins.: :k] agni jitv tad viur $ basya purarakia | *HV_110.35ab*1309 | pravivea pura ko % basydbhutakarmaa // HV_110.35 // [k: T1.2 G1.3-5 ins. after the addl. colophon: G(ed.) after 35: :k] {vaiapyana} tato bapura prpya $ akha dadhmau janrdana | *HV_110.35*1310:1 | tato hi balabhadras tu $ dadhmau akham anuttamam || *HV_110.35*1310:2 | pradyumna cpi sakruddho $ dadhmau akham anuttamam | *HV_110.35*1310:3 | garua pakavtena $ basainya vyadhnayat || *HV_110.35*1310:4 | catur ca mahrja $ sgar yath svana | *HV_110.35*1310:5 | prdur babhva tumula $ abdo bapura prati | *HV_110.35*1310:6 | tata akhapradena $ bher ca mahsvanai & bnkni sahas % samanahyanta sarvaa // HV_110.36 // tata kikarasainya tad $ abhygt samare mahat & koia cpi bahudh % dptapraharaa tad // HV_110.37 // tad asakhyeyam ekastha $ mahbhraghanasanibham & nläjanacayaprakhyam % aprameya tathkayam // HV_110.38 // te pradptaprahara $ daityadnavarkas & pramthagaamukhy ca % te 'yudhyan kasagat // HV_110.39 // sarvatas tai pradptsyai $ srcimadbhir ivnalai & [k: After 40ab, 2.3 V1.3 B Dn D4-6 T1 G1.3-5 ins.: :k] abhyupetya tadtyugrair $ yakarkasakinarai | *HV_110.40ab*1311 | pyata tad rakta % caturm api sayuge // HV_110.40 // tato rmo mahbhu $ keava vkyam abravt & [k: For 41ab, K 2.3 V B D T4 G(ed.) subst.: :k] tadbala tu samsdya $ balabhadro mahbala | *HV_110.41ab*1312:1 | provca vacana tatra $ parasya balananam | *HV_110.41ab*1312:2 | ka ka mahbho % vidhatsvai mahad bhayam // HV_110.41 // iti sacodita ko $ balabhadrea dhmat & te vadhrtham gneya % jagrha puruottama \ astram astravid reho # yamntakasamaprabham // HV_110.42 // sa vidhysuragan $ kravydn astratejas & prayayau tvaray yukto % yato 'dyata tadbalam // HV_110.43 // lapaisaaktyi+ $ +pinkaparighyudham & pramthagaabhyiha % bala tad abhavat kitau // HV_110.44 // ailameghapratkair $ nnrpair bhaynakai & [k: After 45ab, T2 G1.3-5 M G(ed.) ins.: :k] vetai ca picai ca $ bhakayadbhi ca msakam | *HV_110.45ab*1313 | vhanai saghaa sarve % yodhs tatrvatasthire \ vtoddhtair iva ghanair # viprakrair ivcalai // HV_110.45 // [k: After 45, K 2.3 V B D T4 G5 ins.: :k] uubhe tatra bahulair $ ankair bahudhnvibhi | *HV_110.45*1314:1 | musalair asibhi lair $ gadbhi parighais tath || *HV_110.45*1314:2 | adhvat tad asakhyeya $ uubhe sarvato balam | *HV_110.45*1314:3 | tata sakarao devam $ uvca madhusdanam | *HV_110.45*1314:4 | vainateyagato rmas $ tn dv kam abravt & ka ka mahbho % yad etad dyate balam \ etai saha rae yoddhum # icchmi puruottama // HV_110.46 // [k: After 46, T1.2 G1.4.5 M1-3 ins.: :k] iti bruva rma ta $ ko vacanam abravt | *HV_110.46*1315 | mampy eaiva sajt $ buddhir ity abravc ca tam & [k: For 47ab, 1 subst.: :k] eo 'bhilaita kma $ prg eva hi mambhavat | *HV_110.47ab*1316 | ebhi saha samgantum % iccheya yuddhadurmadai // HV_110.47 // yudhyata prmukhasystu $ suparo vai mamgrata & savye prve ca pradyumnas % tath me dakie bhavn // HV_110.48 // rakitavyam athnyonyam $ asmin ghore mahmdhe & eva bruvantas te 'nyonyam % adhirƬh khagottamam // HV_110.49 // [k: After 49, S (except T4; T3 G2 missing) ins.: :k] tato yuddha mahac cakre $ lgalentha lgal | *HV_110.49*1317:1 | sahasram ayuta rmo $ jaghna ditinandann | *HV_110.49*1317:2 | giriӭganibhair yuddhe $ gadmusalalgalai & yudhyato rauhieyasya % raudra rpam abht tad \ yugnte sarvabhtni # klasyeva didhakata // HV_110.50 // kya lgalgrea $ musalena vyapothayat & caraty atibalo yuddhe % yuddhamrgavirada // HV_110.51 // pradyumna arajlais tn $ samantt pratyavrayat & dnavn puruavyghro % yudyamnn sahasraa // HV_110.52 // snigdhäjanacayaprakhya $ akhacakragaddhara & pradhmpya bahua akham % ayudhyata janrdana // HV_110.53 // pakaprahrbhihats $ tugranakhavikatn & akarot samare atrn % vainateya pratpavn // HV_110.54 // [k: K 2.3 V1.2 B2.3 Dn D1-5 T4 G5 subst. for 54cd: Ds1 ins. after 54: Ds2 after 54ab: :k] nt vaivasvatamukha $ vainateyena dhmat | *HV_110.54*1318 | tair hanyamna daitynm $ anka bhmavikramai & abhajyata tad sakhye % bavarasamhatam // HV_110.55 // [k: After 55, T1.2 G1.3-5 M ins.: :k] nirjitya kaikara sainya $ harir lokanamaskta | *HV_110.55*1319:1 | päcajnya mahakha $ dadhmau daityabhayakaram | *HV_110.55*1319:2 | bhajyamnev ankeu $ trtukma samabhyayt & [k: After 56ab, Ds1(marg.) ins.: :k] etasminn antare rjan $ nrada prayayau rat | *HV_110.56ab*1320:1 | kailsa merusaka $ do rudrea pjita | *HV_110.56ab*1320:2 | pa kim iha devare $ saprptas tad vadasva me || *HV_110.56ab*1320:3 | tata prahasya devari $ prha rudra mahpate | *HV_110.56ab*1320:4 | {nrada} ba sahanyate deva $ kena halin kila | *HV_110.56ab*1320:5 | tasya sarvam anka tu $ bhagna tan nvatihati || *HV_110.56ab*1320:6 | ki vartase 'dya nicinto $ bhartas te pŬyate kila | *HV_110.56ab*1320:7 | kuruva tasya shyya $ bhaktdhno bhavn iti || *HV_110.56ab*1320:8 | {vaiapyana} nradasya vaca rutv $ hara prasphuritdhara | *HV_110.56ab*1320:9 | nivsa mumuce rjann $ asta ka cid vinirgata || *HV_110.56ab*1320:10 | ta ki karomti hara $ pcchanta prha bhtapa | *HV_110.56ab*1320:11 | gaccha bapura ghra $ jahi kahalyudhau || *HV_110.56ab*1320:12 | tathety antardadhe so 'pi $ yayau yatra harir hal | *HV_110.56ab*1320:13 | pramathn ha rudras tu $ sajj bhavata sattam || *HV_110.56ab*1320:14 | sajjair gacchata mtsyrddho (?) $ mayrondaravhanau | *HV_110.56ab*1320:15 | gaccha nrada tatra tva $ bam vsaya prabho || *HV_110.56ab*1320:16 | ea mm gata paya $ tvatkte daityasattama | *HV_110.56ab*1320:17 | ghtaymi yadurehau $ prptau yv iha mandadh || *HV_110.56ab*1320:18 | tatheti nrada prpto $ byvedayat tad | *HV_110.56ab*1320:19 | punar yayau kaprva $ khecaro v garutmani || *HV_110.56ab*1320:20 | kraym sa rudras tu $ praynodyogam uttamam || *HV_110.56ab*1320:21 | jvaras tu raam gatya $ dadara halina rae | *HV_110.56ab*1320:22 | ghnanta dnavadaiteys $ ta hantu sa samgata | *HV_110.56ab*1320:23 | jvaras tripdas triirs % tad samaradurjaya // HV_110.56 // bhasmapraharao ghora $ klntakayamopama & nadan meghasahasrasya % tulyanirghtanisvana // HV_110.57 // halyudham abhikruddha $ skepam idam abravt & [k: After 58ab, T1 G1.3-5 ins.: :k] ki m yudhyasi durbuddhe $ balavanta mahsvanam | *HV_110.58ab*1321 | kim eva balamatto 'si % na m payasi sayuge \ tiha tiha na me jvan # mokyase raamrdhani // HV_110.58 // ity evam uktv prahasan $ halyudham abhidravat & yugntgninibhair ghorair % muibhir janayan bhayam // HV_110.59 // caratas tasya sagrme $ maalni sahasraa & rauhieyasya aighryea % nvasthnam adyata // HV_110.60 // [k: After 60, D6 T1.4 G1.3-5 M ins.: :k] savyena bhun bhasma $ cikepa balavakasi | *HV_110.60*1322 | tasya bhasma tad kipta $ jvarepratimaujas & aighryl lakye nipatita % arre parvatopame // HV_110.61 // tad bhasma vakasas tasya $ mero ikharam gatam & pradpta patita tat tu % giriӭga vyadrayat // HV_110.62 // roebhiprajajvla $ bhasman kaprvaja & nivasa jmbhama ca % nidrnvitatanur muhu // HV_110.63 // netrayor kulatva ca $ muhu kurvan bhramas tad & sahalom glnka % kiptacitta iva vasan // HV_110.64 // tato haladharo matta $ kam ha vicetana & ka ka mahbho % pradpto 'smy abhayakara \ dahymi sarvatas tta # katha ntir bhaven mama // HV_110.65 // ity evam ukte vacane $ parivakto halyudha & [k: After 66a, N (except 1 1) T4 G5 ins.: :k] balenmitatejas | *HV_110.66a*1323:1 |* prahasya vacana prha $ ka praharat vara | *HV_110.66a*1323:2 | na bhetavyam ittyuktv | *HV_110.66a*1323:3 |* kena paramasneht % tato dht pramucyata // HV_110.66 // [k: For 66cd, 1 1 T1.2 G M subst.: :k] kena sahas yuddhe $ jvara bhasmaprantaye | *HV_110.66cd*1324 | [k: While N (except 1 1) ins. after 66: G1.5 after line 1 of 1326*: :k] mokayitv bala tatra $ dht tu madhusdana | *HV_110.66*1325 | provca paramakruddho $ vsudevo jvara tad & [k: T1.2 G1.3.4 M subst. for 67ab: G5 ins. after 67ab: G(ed.) after 1325*: :k] balabhadro hkec $ chnti prptas tad rae || *HV_110.67ab*1326:1 | tayor antaram sdya $ tasthau yuddhya keava | *HV_110.67ab*1326:2 | vyvidhya sahas bhu $ jvaram etad uvca ha | *HV_110.67ab*1326:3 | ehy ehi jvara yudhyasva % y te aktir mahmdhe \ t darayasva samare # mayi yuddhavirada // HV_110.67 // [k: For 67ef, N (except 1) G5 G(ed.) subst.: :k] yac ca te paurua sarva $ tad darayatu no bhavn | *HV_110.67ef*1327 | [k: G5 G(ed.) cont.: T1.2 G1.3.4 M ins. after 67: :k] tata kruddho jvaro rjan $ dukhnm agrar harim | *HV_110.67*1328 | savyetarbhy bhubhym $ evam ukto jvaras tad & cikepa caina tad bhasma % jvlgarbha mahgada // HV_110.68 // [k: After 68, T1.2 G1.3-5 M ins.: :k] bhasman viddhadehas tu $ devadevo janrdana | *HV_110.68*1329 | tata pradptas tu vibhur $ muhrtam abhavat tad & ka praharat reha % ama cgnir gata puna // HV_110.69 // tatas tair bhujagkrair $ bhubhis tu tribhis tad & jaghna ka grvy % muinaikena corasi // HV_110.70 // [k: After 70, D6 S (T3 G2 missing) G(ed.) ins.: :k] tata kruddho hkeo $ muin nijaghna tam | *HV_110.70*1330:1 | vakasthale sa bhttm $ mrdhni caiva puna puna || *HV_110.70*1330:2 | tato jvara samvidhya $ bh dhamanisatatau | *HV_110.70*1330:3 | tbhy vaka samhatya $ dadaa ca yadttamam || *HV_110.70*1330:4 | tato 'saha jaganntha $ nane samapothayat | *HV_110.70*1330:5 | sa saprahras tumulas $ tayo puruasihayo & jvarasya ca mahn st % kasya ca mahtmana \ parvateu patantnm # aannm iva svana // HV_110.71 // [k: After 71, T1.2 G1.3.5 M G(ed.) ins.: :k] abhi ca tribhi caiva $ bhubhi ca tad raam | *HV_110.71*1331:1 | prvartata mahghora $ devn tatra payatm | *HV_110.71*1331:2 | kajvarabhujaprair $ yuddham st sudruam & naivam eva prahartavyam % iti tatrbhavat svana \ muhrtam abhavad yuddham # anyonya sumahtmano // HV_110.72 // [k: After 72, T1.2 G1.3-5 M1.3.4 ins.: :k] hantum aicchat tad viur $ jvara lokabhayakaram | *HV_110.72*1332 | tato jvara kanakavicitrabhƫaa $ nyapŬayad bhujavalayena sayuge & yam akaya samupanaya jagatpati % arradhg gaganacara mahmdhe // HV_110.73 // [h: HV (CE), adhyya 111, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof-read by Arlo Griffiths. This is the version of April 5, 2004 :h] {vaiampyana uvca} mta ity abhivijya $ jvara atrunidana & ko bhujabalbhy ta % cikeptha mahtale // HV_111.1 // muktamtras tu bhubhy $ kadeha vivea sa & amuktv vigraha tasya % kasypratimaujasa // HV_111.2 // [k: T1.2 G1.3.4 M subst. for 2cd: G5 ins. after 1: G(ed.) after 2: :k] praviya hdaya tasya $ babdhe yadusattamam | *HV_111.2*1333 | sa hy vias tad tena $ jvarepratimaujas & ka skhalann iva muhu % kitau samabhivartata // HV_111.3 // jmbhate ca tad ka $ puna ca skhalate bham & romä cotthitagtras tu % nidray cbhibhyate // HV_111.4 // [k: N (except 1 K3 1) T4 G4 ins. after 4: G5 after 5ab: :k] tasya sthairya samlambya $ ka parapurajaya | *HV_111.4*1334:1 | vikurvati mahyog $ jmbhama puna puna | *HV_111.4*1334:2 | jvarbhimam tmna $ vijya puruottama & so 'sjaj jvaram anya tu % prvajvaravinanam // HV_111.5 // [k: After 5, 1 ins.: :k] sa vaiavajvaro ghya $ ta ca vai jvaram ojas | *HV_111.5*1335:1 | kya na (?) saprayacchas $ ta jagrha punar hari | *HV_111.5*1335:2 | [k: While 2.3 V B1.3 Dn Ds D1.5 G(ed.) ins. after 5: :k] ghora vaiavam atyugra $ sarvapribhayakara | *HV_111.5*1336:1 | savn atha tejasv $ balavn bhmavikrama | *HV_111.5*1336:2 | [k: 2.3 V B1.3 Dn Ds D1.5 G(ed.) cont.: K 1 B2 D2-4.6 T4 G4.5 ins. after 5: 1 cont. after 1335*: :k] jvara kavisas tu $ ghtv ta jvara balt | *HV_111.5*1337:1 | kya ha pryacchat $ ta jagrha tato hari || *HV_111.5*1337:2 | tatas ta paramakruddho $ vsudevo mahbala | *HV_111.5*1337:3 | svagtrt svajvareaiva $ nikrmayata vryavn || *HV_111.5*1337:4 | vidhya bhtale caina $ atadh kartum udyata | *HV_111.5*1337:5 | vyghoayaj jvaras tatra $ bho paritrtum arhasi | *HV_111.5*1337:6 | [k: After line 4, D2 ins.: :k] mhevaro vaiava ca $ yuyudhte jvarv ubhau | *HV_111.5*1337A:1 | mhevara samkrandan $ vaiavena balrdita | *HV_111.5*1337A:2 | [k: G4.5 cont.: T1.2 G1.3 M G(ed.) ins. after 5: :k] kajvaro jvara prva $ ghtv svena tejas | *HV_111.5*1338:1 | nanda sumahnda $ vaiava sa mahbala | *HV_111.5*1338:2 | caturbhuja caturvaktra $ sarvapraharaodyata || *HV_111.5*1338:3 | tayos tu tumula yuddha $ jvarayor bhulino || *HV_111.5*1338:4 | tato dev sagandharv $ divisth yuddhallas | *HV_111.5*1338:5 | dadu ca mahad yuddha $ bhtni ca samantata | *HV_111.5*1338:6 | tato mhevaro yuddhe $ tìaym sa vaiavam | *HV_111.5*1338:7 | bhun tìitas tena $ nanda bahuvistaram || *HV_111.5*1338:8 | sa gato vaiava rjan $ raudra bhasmyudha rae | *HV_111.5*1338:9 | dvbhym atha ca bhubhy $ ghtvtìayad bal || *HV_111.5*1338:10 | itarbhy samhatya $ bhubhy vaiavo jvara | *HV_111.5*1338:11 | nanda sumahnda $ sarvalokasya payata || *HV_111.5*1338:12 | tato raudro jvaro rjan $ muintha jaghna tam | *HV_111.5*1338:13 | dadaa dantair bahudh $ jvara keavam have || *HV_111.5*1338:14 | bhubhym eva tau rjan $ yuyudhte mahgadau | *HV_111.5*1338:15 | anyonya tìayantau ca $ muibhir jvarasattamau || *HV_111.5*1338:16 | cakratu ca mahnda $ jvarau tau lokavirutau | *HV_111.5*1338:17 | vaiavo 'tha jvaro rjan $ grahtu raudrasajitam || *HV_111.5*1338:18 | yatate bahudh tatra $ muintha jaghna tam | *HV_111.5*1338:19 | hatya bhun bhyo $ nipipea puna puna || *HV_111.5*1338:20 | nipiahdayas tra $ lino jvarasattama | *HV_111.5*1338:21 | nanda bahudh nda $ bhmau viparivartate || *HV_111.5*1338:22 | ghtv tu bald raudram $ kya ca puna puna | *HV_111.5*1338:23 | knya hta pryacchat $ ki kariymy ata param || *HV_111.5*1338:24 | haniye devadevea $ bhakayiye 'tha v puna | *HV_111.5*1338:25 | ity uktv sumahnda $ cakra raamrdhani || *HV_111.5*1338:26 | utthya ca hkeo $ jvara mhevara rae | *HV_111.5*1338:27 | hantum aicchat tad loko $ nirjvaro 'stv iti keava | *HV_111.5*1338:28 | vyvidhyamne tu tad $ jvare tenmitaujas & aarr tato v % tam uvcntarikag // HV_111.6 // ka ka mahbho $ yadn nandivardhana & m vadhr jvaram eta vai % rakayas tvaynagha \ ity evam ukte vacane # ta mumoca hari svayam // HV_111.7 // [k: After 7, K 2.3 V B D T4 G4.5 M4 G(ed.) ins.: :k] bhtabhavyabhaviyasya $ jagata paramo guru || *HV_111.7*1339:1 | evam ukto hkea $ jvaro vkyam athbravt | *HV_111.7*1339:2 | kasya pdayor mrdhn $ araa so 'gamaj jvara || *HV_111.7*1339:3 | ӭuva mama govinda $ vijpya yadunandana | *HV_111.7*1339:4 | yo me manorath deva $ ta tva kuru mahbhuja | *HV_111.7*1339:5 | [k: On the other hand, T1.2 G1.3 M1-3 ins. after 7: D6 after line 2 of 1339*: G4.5 M4 G(ed.) after line 1 of 1399*: :k] tam uvca jvaro bhya $ skd viur iva svayam | *HV_111.7*1340:1 | praamya iras deva $ ktäjalipua sthita || *HV_111.7*1340:2 | {jvara} nama kya haraye $ viave prabhaviave | *HV_111.7*1340:3 | didevya devya $ purya gadbhte || *HV_111.7*1340:4 | nama sahasrairase $ sahasracaraya ca | *HV_111.7*1340:5 | sahasrka namo nitya $ loknm abhayakara | *HV_111.7*1340:6 | udgthya namo deva $ yajdhipataye nama || *HV_111.7*1340:7 | namas te cakrie nityam $ asihastya te nama || *HV_111.7*1340:8 | anantya virpya $ namas te madhusdana | *HV_111.7*1340:9 | namas te devadevea $ tubhya deva kapardine || *HV_111.7*1340:10 | namas te rkasaghnya $ namo rghavarpie | *HV_111.7*1340:11 | jnajeyya devya $ nama dyya viave || *HV_111.7*1340:12 | namas te narasihya $ daityarjavihrie | *HV_111.7*1340:13 | namas tubhya varhya $ daroddhtavasudhara || *HV_111.7*1340:14 | trivikrama namas tubhya $ baliyajavinana | *HV_111.7*1340:15 | vsudevya devya $ nama kasavinana || *HV_111.7*1340:16 | nama sarvtmane deva $ sarvakartre namo nama || *HV_111.7*1340:17 | prasda devadevea $ bhtnm abhayakara || *HV_111.7*1340:18 | nammi devadevea $ vareyam abhayapradam | *HV_111.7*1340:19 | vio tv sakaleea $ tv gaddharam avyayam || *HV_111.7*1340:20 | namas te devadevea $ bhto 'ha bhavanana | *HV_111.7*1340:21 | iti stutv jaganntha $ ntyann iva tad jvara | *HV_111.7*1340:22 | papta pdayor vior $ nivasan bhtabhtavat || *HV_111.7*1340:23 | prasda vio devea $ pŬito 'smi janrdana | *HV_111.7*1340:24 | tam uvca jvaro bhyas tv $ aham eko jvaro bhuvi & [k: For 8ab, K 2.3 V B D T1.2.4 G1.3-5 M subst.: :k] aham eko jvaras tta $ nnyo loke jvaro bhavet | *HV_111.8ab*1341 | tava prasdn nnya syj % jvara samitiobhana // HV_111.8 // [k: After 8, K 2.3 V B D T4 G5 ins.: :k] {deva uvca} eva bhavatu bhadra te $ yath tva jvara kkase | *HV_111.8*1342:1 | varrthin varo deyo $ bhav ca araa gata | *HV_111.8*1342:2 | {bhagavn uvca} eka eva jvaro loke $ bhavn astu yathsukham & [k: Some Mss. om. the ref. T1 G3 rka (for bhagavn). After the ref., T1.2 G1.3.4 M G(ed.) ins.: :k] tatas tuo hkea $ stotrenena keava | *HV_111.9*1343:1 | prtim cbhavat ko $ raudrajvaram uvca ha | *HV_111.9*1343:2 | [k: After 9ab, T1.2 G1.3-5 M ins.: :k] antakle manuy $ bhyd bhogya mmaka | *HV_111.9ab*1344 | yo 'ya may jvaro so % mayy evaia pralyatm // HV_111.9 // [k: corr. for mayy aivaia :k] [k: After 9, N (except 1 1) T4 G5 G(ed.) ins.: :k] {vaiapyana uvca} evam ukte tu vacane $ jvara prati mahya | *HV_111.9*1345:1 | ka praharat reha $ punar vkyam uvca ha || *HV_111.9*1345:2 | ӭuva jvara sadea $ yath loke cariyasi | *HV_111.9*1345:3 | sarvajtiu vinyastas $ tath sthvarajagame || *HV_111.9*1345:4 | tridh vibhajya ctmna $ matpriya yadi kkase | *HV_111.9*1345:5 | catupdn bhajaikena $ dvityena ca sthvarn || *HV_111.9*1345:6 | ttyo ya ca te bhgo $ mnuepapatsyate | *HV_111.9*1345:7 | tridhbhta vapu ktv $ pakiu tva bhava jvara || *HV_111.9*1345:8 | caturdh yas ttyasya $ bhaviyati ca te dhruvam | *HV_111.9*1345:9 | ekntara caturbhga $ khoraka ca caturthaka || *HV_111.9*1345:10 | mnuev atha bhedane $ vasa tva pravibhajya vai | *HV_111.9*1345:11 | jtiv athvaesu $ nivasa tva ӭuva me || *HV_111.9*1345:12 | vkeu karpea $ tath sakocapatraka | *HV_111.9*1345:13 | pupatra ca vikhyta $ phalev turyam eva ca || *HV_111.9*1345:14 | ap tu nlik vidyc $ chikhodbheda ca barhim | *HV_111.9*1345:15 | padminūu himo bhtv $ pthivym api coara || *HV_111.9*1345:16 | gaurika parvatev eva $ matprasdd bhaviyasi | *HV_111.9*1345:17 | gov apasmrako bhtv $ khoraka ca bhaviyasi || *HV_111.9*1345:18 | eva vividharpea $ bhaviyasi mahtale || *HV_111.9*1345:19 | darant sparanc cpi $ prin vadham eyasi | *HV_111.9*1345:20 | te devamanuyebhyo $ nnyas tv visahiyati || *HV_111.9*1345:21 | [k: corr. for manuvebhyo :k] {vaiapyana uvca} kasya vacana rutv $ jvaro haman hy abht | *HV_111.9*1345:22 | provca vacana kicit $ praamitv ktäjali || *HV_111.9*1345:23 | sarvajtiprabhutvena $ kto dhanyo 'smi mdhava | *HV_111.9*1345:24 | bhya ca te vaca kartum $ icchmi puruarabha | *HV_111.9*1345:25 | tad jpaya govinda $ ki karomi mahbhuja | *HV_111.9*1345:26 | [k: After line 2 of *1345, Ds ins.: :k] {deva uvca} eva bhavatu bhadra te $ yath tva jvara kkase | *HV_111.9*1345A | [k: K 2.3 V B D G5 cont.: T1.2 G1 M ins. after 9: :k] aham asurakulapramthin | *HV_111.9*1346:1 |* tripuraharea harea nirmita | *HV_111.9*1346:2 |* raairasi vinirjitas tvay | *HV_111.9*1346:3 |* prabhur asi me 'dya tavsmi kikara || *HV_111.9*1346:4 |* {vaiapyana uvca} jvarasya vacana rutv $ vsudevo 'bravd vaca | *HV_111.9*1346:5 | abhisadhi ӭuvdya $ yat tv vakymi nicayt | *HV_111.9*1346:6 | [k: T1.2 G1.3.5 M G(ed.) cont.: :k] yuv jvarau ca bhavat $ pŬy marae tath | *HV_111.9*1347:1 | pŬy ca bhavn svm $ marae mmakas tath || *HV_111.9*1347:2 | ihaiva lyat tvaj $ jvaro mmaka eva hi | *HV_111.9*1347:3 | {jvara uvca} dhanyo 'smy anughto 'smi $ yat tvay matpriya kra & jpaya pria ki te % cakryudha karomy aham // HV_111.10 // [k: M1-3 ins. after 10: T2 G1 M4 after line 4 of 1346*: :k] stuvan m bhaktiyuktena $ stotrenena mnava | *HV_111.10*1348:1 | jvaradevvayo samyak $ cintayan yuddham adbhutam | *HV_111.10*1348:2 | na tasya jvarasajt $ pŬ bhuvi bhaviyati | *HV_111.10*1348:3 | {bhagavn uvca} mahmdhe tava mama ca dvayor ima $ parkrama bhujabalakevalstrayo & praamya mm ekaman pahet tu ya % sa vai bhavej jvara vigatajvaro nara // HV_111.11 // [k: After 11, 1 K1.3 Ds1(marg.) D4.5(marg.) ins.: :k] tripd bhasmapraharaas $ triir raktalocana | *HV_111.11*1349:1 | sa me prta sukha dadyt $ sarvmayapatir jvara || *HV_111.11*1349:2 | dyantavanta kavaya pur | *HV_111.11*1349:3 |* skm bhanto 'py anusitra | *HV_111.11*1349:4 |* sarvä jvarn ghnantu mamniruddha+ | *HV_111.11*1349:5 |* +pradyumnasakaraavsudev | *HV_111.11*1349:6 |* evam uktas tu kena $ jvara skn mahtman & [k: After 12ab, K1.2.4 2.3 V B D T4 G5 M4 G(ed.) ins.: :k] provca yadurdlam $ evam etad bhaviyati || *HV_111.12ab*1350:1 | vara labdhv jvaro ha $ kc ca samaya puna | *HV_111.12ab*1350:2 | [k: While T.1.2 G.1.3.4 M1-3 ins. after 12ab: :k] evam astv iti govinda $ babhëe keava tad | *HV_111.12ab*1351 | praamya iras kam % apakrntas tato rat // HV_111.12 // [k: After 12c, T1.2 G1.3-5 M ins.: :k] bhaktnm abhayakaram | *HV_111.12c*1352:1 |* vsudeva mahtmna | *HV_111.12c*1352:2 |* [h: HV (CE), adhyya 112, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof-read by Arlo Griffiths. This is the version of April 5, 2004 :h] {vaiapyana uvca} tatas te sahit sarve $ trayastraya ivgnaya & vainateya samruhya % yudhyamn rae sthit // HV_112.1 // tata sarvy ankni $ bavarair mahbal & ardayan vainateyasth % nadanto 'tibal rae // HV_112.2 // cakralgalaptai ca $ bavarai ca pŬitam & sacukopa mahnka % dnavn mahtmanm // HV_112.3 // kake 'gnir iva savddha $ ukendhanasamrit & kabgnir udbhto % vivddhim upagacchati // HV_112.4 // sa dnavasahasri $ tasmin samaramrdhani & yugntgnir ivrcimn % dahamno vyarjata // HV_112.5 // [k: After 5, T1.2 G1.3-5 M ins.: :k] tatrtisahasri $ ngn nihatni ca | *HV_112.5*1353:1 | laka ca rathavnda tu $ hata keavasyakai || *HV_112.5*1353:2 | avn atashasram $ ayuta pattin tath | *HV_112.5*1353:3 | nieittha s sen $ palyanaparbhavat | *HV_112.5*1353:4 | t dryam mahat $ nnpraharaodyatm & sen ba samsdya % vrayan vkyam abravt // HV_112.6 // lghava samupgamya $ kim eva bhayaviklav & daityavaasamutpann % palyadhyva mahmdhe // HV_112.7 // kavacsigadprsn $ khagacarmaparavadhn & utsjyotsjya gacchanti % ki bhavanto 'ntarikag // HV_112.8 // svajti caiva vsa ca $ harasasargam eva ca & mnayadbhir na gantavyam % eo hy aham avasthita // HV_112.9 // evam uccrit vca $ ӭvantas tm acintya vai & apakrmanta te sarve % dnav bhayapŬit // HV_112.10 // pramthagaaea tu $ tadankapurasaram & bhagnvaea yuddhya % mana cakre punas tad // HV_112.11 // kumbho nma bastha $ sakhmtya ca vryavn & bala bhagna samlokya % vacana cedam abravt // HV_112.12 // ea ba sthito yuddhe $ akaro 'ya guhas tath & kimartha yuddham utsjya % bhavanto bhayamohit // HV_112.13 // [k: After 13, 2 B Dn Ds D5 ins.: :k] prs tyaktv ca yudhyadhva $ sarve dnavapugav | *HV_112.13*1354 | [k: B1.2 cont.: :k] eva sastyamns te $ kumbhena mahtman | *HV_112.13*1355:1 | naiva tastambhire daity $ palyanta samantata | *HV_112.13*1355:2 | [k: B1.2 cont.: 2 B3 Dn Ds D5 cont. after 1354*: K V D2-6 T4 G(ed.) ins. after 13: :k] eva kumbhavkya te $ ӭvanto bhayavihlav | *HV_112.13*1356:1 | cakrgnibhayavitrast $ sarve ynti dio daa || *HV_112.13*1356:2 | bhagna bala tato dv $ kenmitatejas | *HV_112.13*1356:3 | saraktanayana sthur $ yuddhya paryavartata || *HV_112.13*1356:4 | basarakaa kartu $ ratham sthya suprabham | *HV_112.13*1356:5 | deva kumra ca tath $ rathengninibhena vai | *HV_112.13*1356:6 | [k: While after 13, T1.2 G1.3-5 M ins. an addl. colophon (...) and cont.: :k] {vaiapyana} tata kruddho hara skd $ nad khag paravadh | *HV_112.13*1357:1 | l niag kavac $ b krmukavä iva | *HV_112.13*1357:2 | nandvarasamyukta $ ratham sthya vryavn & sadaauhapuo rudra % pradhvati yato hari // HV_112.14 // [k: After 14, T1.2 G1.3-5 M ins.: :k] tasynuyt vet $ pic candramlina | *HV_112.14*1358:1 | pibanta oita bhya $ karl niratodar | *HV_112.14*1358:2 | pibann iva tadka $ sihayukto mahsvana & ratho bhti ghanonmukta % pauramsy yath a // HV_112.15 // [k: After 15, N (except 1 1) T4 G5 ins.: :k] tato gaasahasrais tu $ nnrpair bhayvahai | *HV_112.15*1359:1 | nadadbhir vividhn ndn $ ratho devasya so 'bhayt || *HV_112.15*1359:2 | ke cit sihamukhs tatra $ tath vyghramukh ca ha | *HV_112.15*1359:3 | ngvoramukhs tatra $ prvepann abhipŬit | *HV_112.15*1359:4 | vylayajopavt ca $ ke cit tatra mahbal || *HV_112.15*1359:5 | kharoragajavaktr ca $ avagrv ca sasthit || *HV_112.15*1359:6 | chgamrjravaktr ca $ meavaktrs tath pare | *HV_112.15*1359:7 | cria ikhina cnye $ jailordhvairoruh || *HV_112.15*1359:8 | bhagn paripatanti sma $ akhadudubhinisvanai | *HV_112.15*1359:9 | ke cit saumyamukhs tatra $ divyai astrair alakt || *HV_112.15*1359:10 | nnpupaktpŬ $ nnpraharayudh | *HV_112.15*1359:11 | vman vika caiva $ sihavyghraparicchad | *HV_112.15*1359:12 | rudhirrdramahdar $ mahmsabalipriy || *HV_112.15*1359:13 | deva saparivrytha $ mahatrupramardanam | *HV_112.15*1359:14 | llyamns tihanti $ sagrmbhimukhonmukh || *HV_112.15*1359:15 | tato divya ratha dv $ rudrasykliakarmaa | *HV_112.15*1359:16 | ko garuam sthya $ yayau rudrya sayuge | *HV_112.15*1359:17 | vainateyastham asyantam $ yntam agrar hara & [k: After 16ab, T1.3 G1.3-5 M G(ed.) ins.: :k] tiha tiheti covca $ kruddho 'hakragarvita || *HV_112.16ab*1360:1 | bhagavn api govinda $ smayann iva ca sasthita | *HV_112.16ab*1360:2 | sthito 'smi tava sagrme $ yathea kriyatm iti | *HV_112.16ab*1360:3 | hari vivydha kupito % nrcn atena sa // HV_112.16 // sa arair arditas tena $ haremitraghtin & harir jagrha kupito hy % stra prjanyam uttamam // HV_112.17 // [k: N (except 1 1) T4 G(ed.) ins. after: T2 G1.4.5 after the first occurrence of 18: :k] pracacla tato bhmir $ viurudraprapŬit || *HV_112.17*1361:1 | ng cordhvamukhs tatra $ vicelur abhipŬit | *HV_112.17*1361:2 | parvat prastuts tatra $ jaladhrbhir plut || *HV_112.17*1361:3 | ke cin mumucire tatra $ ikhari samantata | *HV_112.17*1361:4 | dia ca vidia caiva $ bhmir kam eva ca || *HV_112.17*1361:5 | pradptnva dyante $ sthukasamgame | *HV_112.17*1361:6 | samantata ca nirght $ patanti dharatale || *HV_112.17*1361:7 | iv caivivn ndn $ nadante bhmadaran | *HV_112.17*1361:8 | vsava cnadad ghora $ rudhira cpy avarata || *HV_112.17*1361:9 | ulk ca basainyasya $ mukhny vtya tihati | *HV_112.17*1361:10 | na vavau mruta cpi $ jyoty kulatm iyu | *HV_112.17*1361:11 | prabhhn ca oadhyo $ na caranty antarikag || *HV_112.17*1361:12 | etasminn antare brahm $ sarvair devagaair vta | *HV_112.17*1361:13 | tripurntakam udyanta $ jtv rudram upgamat || *HV_112.17*1361:14 | gandharvpsarasa caiva $ yak vidydhars tath | *HV_112.17*1361:15 | siddhacraasagh ca $ payanto 'tha divi sthit || *HV_112.17*1361:16 | tata prjanyam astra tat $ kipta rudrya viun | *HV_112.17*1361:17 | yayau jvalann atha tad $ yato rudro rathe sthita | *HV_112.17*1361:18 | tata atasahasri $ ar nataparvam & nipetu sarvato digbhyo % yato haratanus tata // HV_112.18 // athgneya mahraudram $ astram astravid vara & mumoca ruito rudras % tad adbhutam ivbhavat // HV_112.19 // [k: After 19, K 2.3 V B D S ins.: :k] tato viradehs te $ catvro 'pi samantata | *HV_112.19*1362 | tato viradehs te $ catvro 'pi samantata & ndyanta arai chann % dahyamn ca vahnin // HV_112.20 // [k: After 20, T1.2 G1.3-5 M ins.: :k] tato bhtni vitresur $ dev ca bhayaviklav | *HV_112.20*1363 | sihanda tata cakru $ sarva evsurottam & hato 'yam iti vijya % gneyntarhite harau // HV_112.21 // tatas tad viahitvjau hy $ astram astravid vara & [k: For 22ab, T1.2 G1.3-5 M subst.: :k] [k: T4 ins. after 22ab: :k] tata kruddho hkea $ pratiidhygnisacaya | *HV_112.22ab*1364 | jagrha vrua so 'stra % vsudeva pratpavn // HV_112.22 // udyate vrustre tu $ vsudevena dhmat & [k: For 22ab (= 23ab?), K1.3 2.3 V B D T4 subst.: :k] prayukte vsudevena $ vrustre 'titejasi | *HV_112.23ab*1365 | gneya praama ytam % astra vruatejas // HV_112.23 // [k: After 23, N (except 1 1) T4 ins.: :k] tasmin pratihate hy astre $ vsudevena sayuge | *HV_112.23*1366 | paica rkasa caiva $ raudram girasa bhava & mumocstri catvri % yugntgninibhni sa // HV_112.24 // [k: After 24, K1.2 2 B2 D1.4 ins.: :k] vsudevo 'pi cstri $ dv viprahitni vai | *HV_112.24*1367 | vyavyam atha svitra $ vsava mohana tath & atr vrurthya % vsudevo mumoca ha // HV_112.25 // astrai caturbhi catvri $ vrayitv ca keava & jagrha vaiava so 'stra % vyditsyntakopamam // HV_112.26 // vaiavstre vimukte tu $ sarva evsurottam & [k: After 27ab, N (except 1 1) T1.2.4 G1.3-5 ins.: :k] bhtayakaga caiva $ bnka ca sarvaa | *HV_112.27ab*1368 | dia pradudruvu sarve % bhayamohitalocan // HV_112.27 // [k: After 27, N (except 1 1) T4 G4 ins.: :k] {vaiapyana uvca} pramthagaabhyihe $ sainye dre mahsura | *HV_112.27*1369:1 | nirjagma tato bo $ yuddhyabhimukhas tvaran || *HV_112.27*1369:2 | bhmapraharaair ghorair $ daityendrai sumahbalai | *HV_112.27*1369:3 | vto mahrathair vrair $ vajrva surasattamai || *HV_112.27*1369:4 | japyai ca mantrai ca tathoadhbhir | *HV_112.27*1369:5 |* mahtmana svastyayana pracakru | *HV_112.27*1369:6 |* sa tatra vastri ubh ca gva | *HV_112.27*1369:7 |* phalni pupi tathaiva nikn || *HV_112.27*1369:8 |* bale suto brhmaasattamebhyo | *HV_112.27*1369:9 |* dadau dhanny u yath dhanea | *HV_112.27*1369:10 |* sahasrasryo bahukikika | *HV_112.27*1369:11 |* parrdhyajmbunadahemcitra || *HV_112.27*1369:12 |* sahasracandryutatraka ca | *HV_112.27*1369:13 |* ratho mahn agnir ivvabhti | *HV_112.27*1369:14 |* tam sthito dnavasaghta | *HV_112.27*1369:15 |* mahdhvaja krmukadhk sa ba || *HV_112.27*1369:16 |* udvartayiyan yadupugavnm | *HV_112.27*1369:17 |* atva raudra sa bibharti rpa | *HV_112.27*1369:18 |* sa vegavn vrarathaughasakulo | *HV_112.27*1369:19 |* viniryayau tn prati daityasgara || *HV_112.27*1369:20 |* mahravodbhtataragasakulo | *HV_112.27*1369:21 |* yathravo lokavinanya | *HV_112.27*1369:22 |* bhmni satrsakarair vapurbhis | *HV_112.27*1369:23 |* tny agrato bhnti balni tasya || *HV_112.27*1369:24 |* mahrathny ucchritakrmuki | *HV_112.27*1369:25 |* saparvatnva vanni rjan | *HV_112.27*1369:26 |* vinista sgaratoyavsd | *HV_112.27*1369:27 |* atyadbhuta chava draukma || *HV_112.27*1369:28 |* andhakrkte loke $ pradpte tryambake tad & na nand npi ca ratho % na rudra pratyadyata // HV_112.28 // dvigua dptadehas tu $ roea ca balena ca & [k: After 29ab, D6 T1.2 G1.3-5 M G(ed.) ins.: :k] astra nryaa nma $ nryaajighsay | *HV_112.29ab*1370:1 | jagrha l bhttm $ devnm atha payatm || *HV_112.29ab*1370:2 | mumoca ca yathakti $ rudro brahmtmasabhava | *HV_112.29ab*1370:3 | vimukta tena tac cstra $ jagma ca sampata || *HV_112.29ab*1370:4 | akarasya tad astra tu $ prahasan keavas tad | *HV_112.29ab*1370:5 | jagrha llay vius $ tau tac ca vyanikipat || *HV_112.29ab*1370:6 | kupito rudrarpea $ rudra sahramrtimn || *HV_112.29ab*1370:7 | tata la samdya $ sarvaatruvidraam | *HV_112.29ab*1370:8 | devadnavagandharva+ $ +yakapannagarakasm | *HV_112.29ab*1370:9 | bhayakara mumoctha $ kam uddiya akara || *HV_112.29ab*1370:10 | tac ca la harir dv $ nijaakty nyavrayat || *HV_112.29ab*1370:11 | tatas trilocana kruddha $ klntakayamopama | *HV_112.29ab*1370:12 | astra pupata yat tu $ loke khyta svavryavat | *HV_112.29ab*1370:13 | jagrhtmasama skd $ dhantu keavam ojas || *HV_112.29ab*1370:14 | vijytha tad vius $ tad evstra samdade || *HV_112.29ab*1370:15 | dve hy astre praama yte $ dvbhy sadhrite tad | *HV_112.29ab*1370:16 | tripurntakara ba % jagrha ca caturmukha // HV_112.29 // [k: After 29, T1.2 G1.3-5 M ins.: :k] agnimrutasomn $ vios teja samutthitam | *HV_112.29*1371:1 | anenha haniymi $ sabandhu sasuta rae || *HV_112.29*1371:2 | iti matv virpko $ dakayajavinana | *HV_112.29*1371:3 | sadadhatkrmuke caiva $ keptukmas trilocana & vijto vsudevena % cittajena mahtman // HV_112.30 // [k: After 30, T1.2 G1.3-5 M G(ed.) ins.: :k] bennena bhteo $ m hantu kila nicita | *HV_112.30*1372:1 | iti matv tad ka $ pratikra samrabhat | *HV_112.30*1372:2 | jmbhaa nm so 'py astra $ jagrha puruottama & [k: After 31ab, T1.2 G1.3-5 M ins.: :k] tenstrea tad ko $ mantraptena keava | *HV_112.31ab*1373 | hara sajmbhaym sa % kiprakr mahbala // HV_112.31 // [k: For 31, 1 subst.: :k] vijmbhaa nma tata $ so 'stra jagrha keava | *HV_112.31*1374:1 | vijmbhaym sa hara $ tenstrea mahbala | *HV_112.31*1374:2 | [k: K V B Dn Ds D1.3-6 T4 ins. after 31: D2 after 30: :k] saara sadhanu caiva $ haras tenu jmbhita | *HV_112.31*1375:1 | saj na lebhe bhagavn $ vijetsurarakasm || *HV_112.31*1375:2 | saara sadhanuka ca $ dtvtmna vijmbhitam | *HV_112.31*1375:3 | [k: After the above, K1 D1-3 read lines 22-24 of the App. I (No. 37) repeating them in their proper place. :k] [k: K1 D1-3 ins. after the first occurrence of line 24 of App. I (No. 37): 2 V2.3 B Ds D6 T4 cont. after *1375: :k] balonmatto 'tha bo 'sau $ arva codayate 'sakt | *HV_112.31*1376:1 | sim any sjasveti $ tad darpavivddhaye || *HV_112.31*1376:2 | aktim any sjann eva $ tad darpavivddhaye | *HV_112.31*1376:3 | [k: K1 2 V2.3 B Ds D1-3.6 T4 cont.: K2-4 1 V1 Dn D4.5 cont. after 1375*: :k] tato nanda bhttm $ snigdhagambhranisvana | *HV_112.31*1377:1 | pradhmpaym sa tad $ ka akha mahbala | *HV_112.31*1377:2 | [k: While T1.2 G1.3-5 M ins. after 31: :k] jmbhite ca hare tasmi $ akha dadhmau sa keava | *HV_112.31*1378:1 | [k: note sandhi -- :k] rga ca kjaym sa $ sihanda vyannadat || *HV_112.31*1378:2 | pravaya samyta $ l jmbhaatejas | *HV_112.31*1378:3 | päcajanyasya ghoea $ rgavisphrjitena ca & deva vijmbhita dv % sarvabhtni tatrasu // HV_112.32 // [k: After 32, T1.2 G1.3-5 M G(ed.) ins.: :k] dnav ca tath ynti $ dio 'tha vidio 'pi ca | *HV_112.32*1379:1 | ba cpi tad rjan $ bhtabhta samvasat || *HV_112.32*1379:2 | tato hhkta sainya $ payata linas tad | *HV_112.32*1379:3 | ki kurma kva gamiyma $ iti dnavasattam | *HV_112.32*1379:4 | sthit ca vimukh rjan $ kartavye mƬhacetasa || *HV_112.32*1379:5 | atha rudro 'pi sahas $ jmbhastrea mohita | *HV_112.32*1379:6 | ktyktyavimƬhtm $ na ki cid pratyapadyata || *HV_112.32*1379:7 | dhyththo manas tta $ bhaktigrhyam atndriyam | *HV_112.32*1379:8 | part paratara viu $ sarvalokevarevaram | *HV_112.32*1379:9 | nryaa prabhu kam $ ananta puruottamam || *HV_112.32*1379:10 | yadi dharmo bhavej jyyn $ yukta madapasarpaam | *HV_112.32*1379:11 | iti dhytv hara ghra $ tasmd ded apkramat | *HV_112.32*1379:12 | [k: While N (except 1 1) T4 ins. after 32 a passage given in App. I (No. 37), after which N (except 1 1) T4 G(ed.) ins.: :k] {janamejaya uvca} apayte tato deve $ ke caiva mahtmani | *HV_112.32*1380:1 | puna cst katha yuddha $ pare lomaharaam | *HV_112.32*1380:2 | kumbhasaghtve $ rathe tihan guhas tad & abhidudrva ka ca % bala pradyumnam eva ca // HV_112.33 // [k: K1(marg.).2 2.3 V B2.3 Dn Ds D4-6 ins. after 33: B1 after 34: :k] tata araatair ugrais $ tn vivydha rae guha | *HV_112.33*1381 | [k: 2.3 V B Ds D5.6 cont.: :k] amararoasakruddha $ kumrapravaro nadan | *HV_112.33*1382 | [k: While T1.2 G1.3-5 M ins. after 33: :k] ar atashasrair $ vivydha samare guha | *HV_112.33*1383:1 | vsudeva sahasrea $ atena balam eva ca | *HV_112.33*1383:2 | pradyumna bashasrair $ jaghna samare guha | *HV_112.33*1383:3 | araughcitagtrs te $ trayastraya ivgnaya & oitaughaplutair gtrai % pratyayudhyan guha tad // HV_112.34 // tatas te yuddhamrgajs $ trayas tribhir anuttamai & vyavygneyaprjanyair % bibhidur dptatejasa // HV_112.35 // [k: After 35, N (except 1 K3 1) T1.4 G5 ins.: :k] tn astrs tribhir evstrair $ vinivrya sa pvaki | *HV_112.35*1384:1 | ailavruasvitrais $ tn sa vivydha syakai | *HV_112.35*1384:2 | tasya dptaaraughasya $ dptacpadharasya ca & araughn astramybhir % grasanti sma mahtmana // HV_112.36 // [k: After 36, 2 ins.: :k] baughe vivte tasmin $ paramakrodhadpita | *HV_112.36*1385 | [k: 2 cont.: K1.2.4 V B D T4 ins. after 36: K after 35: :k] yad tad guha kruddha $ prajvalann iva tejas | *HV_112.36*1386 | astra brahmairo nma $ klakalpa dursadam & sadaauhapua sakhye % jagrha sa guhas tad // HV_112.37 // prayukte brahmairasi $ sahasrusamaprabhe & ugre paramadurdhare % lokakayakare tad // HV_112.38 // [k: After 38, T1.2 G1.3-5 ins.: :k] pradhvan sarvabhtni $ dahyamnni sarvata | *HV_112.38*1387 | mahbhteu sarveu $ pradhvatsu tatastata & [k: 2 V B1.3 Ds D6 ins. after 39ab: B2 after 38: T1.2 G1.3-5 cont. after 1387*: :k] astratejapramƬhe tu $ viae jagati prabhu | *HV_112.39ab*1388 | keava keimathana % cakra jagrha vryavn // HV_112.39 // sarvem astravry $ vrae ghtane tath & cakram apraticakrasya % loke khyta mahtmana // HV_112.40 // astra brahmairas tena $ niprabha ktam ojas & meghair ivtappye % savitur maala mahat // HV_112.41 // tato niprabhat yte $ naavrye mahaujasi & tasmin brahmairasy astre % akti jagrha käcanm // HV_112.42 // [k: After 42c, K1.3 2 V3 B Ds D4-6 ins.: :k] krodhasaraktalocana | *HV_112.42c*1389:1 |* guha prajajvla rae $ havievgnir ulbaa || *HV_112.42c*1389:2 | atrugh jvalit divy | *HV_112.42c*1389:3 |* [k: After 42, 2 V3 B Ds ins.: :k] amogh dayit ghor $ sarvalokabhayvahm | *HV_112.42*1390 | maholkm iva t dpt $ yugntgnisamaprabhm & ghamlkul akti % cikepa ruito guha // HV_112.43 // [k: After 43, N (except 1) T1.2.4 G1.3-5 ins.: :k] nanda balavac cpi $ nda atrubhayakaram || *HV_112.43*1391:1 | s ca kipt tad tena $ brahmayena mahtman | *HV_112.43*1391:2 | jmbhameva gagane $ sapradptamukh tata & ghvant mahakti % kasya vadhakki // HV_112.44 // [k: T1.2 G1.3-5 M G(ed.) ins. after 44: T4 after 47ab: :k] tato vidydhar sarve $ gandharv ayas tath | *HV_112.44*1392 | bha via sendr ca $ sarvmarapurogam & akti prajvalit dv % dagdha ka iti bruvan // HV_112.45 // abhyamgat t tu $ mahakti mahmdhe & hukreaiva nirbhartsya % ptaym sa bhtale // HV_112.46 // ptity mahakty $ sdhu sdhv iti sarvaa & sihanda tata cakru % sarve dev savsav // HV_112.47 // tato deveu nardatsu $ vsudeva pratpavn & puna cakra sa jagrha % bhtntakaraa tad // HV_112.48 // [k: After 48, D6 T1.2.4 G1.3-5 M1.3.4 G(ed.) ins.: :k] musala lgala caiva $ jagrha ruito bala | *HV_112.48*1393:1 | tato bhmo guho deva $ kartavye vismto 'bhavat | *HV_112.48*1393:2 | vyvidhyamne cakre tu $ kenmitatejas & [k: After 49ab, K1.2 2.3 V B1.2 D (except D2.6) ins.: :k] kumrarakarthya $ vibhajya svatanu tad | *HV_112.49ab*1394 | ta dv pramukhe tasya % vyatihita ca kauav \ [k: For 49cd, K 1.2 V B D T1.4 G5 (also) subst.: :k] digvs devavacant $ prtihat tatra kauav | *HV_112.49cd*1395 | [k: K 1.2 V B D T4 cont.: T1 G5 cont. after 1397*: :k] lamb nma mahbhg $ bhgo devys tathëama | *HV_112.49cd*1396:1 | citr kanakaaktis tu $ s ca nagn sthitntare || *HV_112.49cd*1396:2 | athntar kumrasya $ dev dv mahbhuja | *HV_112.49cd*1396:3 | parmukhas tato vkyam $ uvca madhusdana | *HV_112.49cd*1396:4 | [k: While T2 G2.3.5 M ins. after 49cd: T1 G5 cont. after 1395*: :k] digvs vika dhmr $ kar niratodar | *HV_112.49cd*1397:1 | bh prasrya sahas $ grasantvmbara mahat | *HV_112.49cd*1397:2 | apagacchpagaccha tva # dhigdhig ity eva so 'bravt // HV_112.49 // [k: After 49, N (except 1 1) T1.2.4 G1.3-5 M G(ed.) ins.: :k] kim eva kurue vighna $ nicitasya vadha prati || *HV_112.49*1398:1 | {vaiapyana uvca} rutvaiva vacana tasya $ kauav tu tad vibho | *HV_112.49*1398:2 | naiva vsa samdhatte $ kumraparirakat | *HV_112.49*1398:3 | [k: N (except 1 1) cont.: T1.4 G5 cont. after 1402*: :k] {bhagavn uvca} apavhya guha ghram $ apayhi rajirt | *HV_112.49*1399:1 | svasti hy eva bhaved adya $ mokyase yotsyat may || *HV_112.49*1399:2 | t ca dv sthit devo $ hari sagrmamrdhani | *HV_112.49*1399:3 | sajahra tata cakra $ bhagavn vsavnuja || *HV_112.49*1399:4 | evam ukte tu vacane $ devadevena dhmat | *HV_112.49*1399:5 | apavhya guha dev $ harasnidhyam gat || *HV_112.49*1399:6 | etasminn antare caiva $ vartamne mahbhaye | *HV_112.49*1399:7 | kumre rakite devy $ bas ta deam yayau || *HV_112.49*1399:8 | apayta guha dv $ mukta kena sayugt | *HV_112.49*1399:9 | bas cintayate tatra $ svaya yotsymi mdhavam | *HV_112.49*1399:10 | [k: After line 1 of 1399, 2 V1 ins.: :k] tasmd vaktrki gacha tva $ yata skandopagachati | *HV_112.49*1399A:1 | etad eva para tasya $ bhaviyati na saaya | *HV_112.49*1399A:2 | [k: K1.2 2 V1 Dn D1.2.4.5 G(ed.) cont.: :k] {vaiapyana uvca} bhtakayagas tatra $ bnka ca sarvaa | *HV_112.49*1400:1 | dia pradudruvu sarve $ bhayamohitalocan || *HV_112.49*1400:2 | pramthagaabhyihe $ sainye dre mahsura | *HV_112.49*1400:3 | nirjagma tato bo $ yuddhybhimukhas tvaran || *HV_112.49*1400:4 | bhmapraharaair ghorair $ daityendrai sumahrathai | *HV_112.49*1400:5 | mahbalair mahvrair $ vajrva surasattamai || *HV_112.49*1400:6 | purohit atruvadha vadantas | *HV_112.49*1400:7 |* tathaiva cnye rutalavddh | *HV_112.49*1400:8 |* japai ca mantrai ca tathauadhbhir | *HV_112.49*1400:9 |* mahtmana svastyayana pracakru | *HV_112.49*1400:10 |* [k: While T1.2.4 G1.3-5 M cont. after 1398*: :k] apa cain ruito $ ya ca m bhaktisayuta | *HV_112.49*1401:1 | dvdabda namas kuryt $ tenbhd yat phala mahat || *HV_112.49*1401:2 | tad sadarant tasya $ tat phala nayat mahat | *HV_112.49*1401:3 | sad digambar bhyas $ tiha v tva yatheata || *HV_112.49*1401:4 | ity uktv devadevo 'pi $ vihya guham acyuta | *HV_112.49*1401:5 | parvtya sthitas tra $ sabala sasutas tad | *HV_112.49*1401:6 | [k: T1.2 G1.3 M4 cont.: :k] tadprabhti rjendra $ digvs sbhavat tad | *HV_112.49*1402 | [k: T2 G1.3 M cont.: T1 G5 ins. after line 6 of 1399*: M1-3 cont. after 1401*: :k] apkrmad guho yuddhd $ yuddhyaiva ca keava | *HV_112.49*1403:1 | rmapradyumnasayukto $ garue garuadhvaja || *HV_112.49*1403:2 | {vaiapyana} nirjite ca jvare tasmin $ hare caiva guhe tad | *HV_112.49*1403:3 | tatas tryapradai ca $ bher ca mahsvanai & sihandai ca daityn % ba kam abhidravat // HV_112.50 // [k: After 50, T1.2 G1.3-5 ins.: :k] akt caiva gad caiva $ cpni vividhni ca | *HV_112.50*1404:1 | parigh ca mahghor $ cakri ca bahni ca | *HV_112.50*1404:2 | bn dhraym sa $ sahasram amitaujasm | *HV_112.50*1404:3 | [k: T1 G5 cont.: N (except 1) T4 ins. after 50: :k] dv ba tu niryta $ yuddhyaiva vyavasthitam | *HV_112.50*1405:1 | ruhya garua ko $ bybhimukho yayau | *HV_112.50*1405:2 | yntam atha ta dv $ yadnm abha rae & [k: For 51ab, T2 G1.3.4 M subst.: :k] gatvtha ki cid dvaiva $ svabala keava tad | *HV_112.51ab*1406 | vainateyasamrƬha % kam apratimaujasam // HV_112.51 // [k: After 51, N (except 1} T4 G(ed.) ins.: :k] atha nas tu ta dv $ pramukhe pratyupasthitam | *HV_112.51*1407:1 | uvca vacana kruddho $ vsudeva tarasvinam | *HV_112.51*1407:2 | {ba uvca} tiha tiha na me 'dya tva $ jvan pratigamiyasi & dvrak dvraksthn v % suhdo drakyase na ca // HV_112.52 // suvaravarn vkgrn $ adya drakyasi mdhava & [k: For 53ab, B3 D2.6 T2 G1.3.4 M subst.: :k] tvam adyëabhuja sakhye $ katha bhusahasri | *HV_112.53ab*1408 | maybhibhta samare % muhru klacodita // HV_112.53 // adya bhusahasrea $ katham aabhujo rae & may saha samgamya % yotsyase garuadhvaja // HV_112.54 // adya hi tva may yuddhe $ nirjita saha bndhavai & dvrak oitapure % nihata sasmariyasi // HV_112.55 // nnpraharaopeta $ nngadavibhƫitam & adya bhusahasra me % koibhta nimaya // HV_112.56 // [k: T1.2 G1.3-5 M ins. after 56: D5 T4 after the ref. of 52: :k] nha guho na ca haro $ na jvaro npi cgnaya | *HV_112.56*1409:1 | baliputra tu m viddhi $ bam apratima rae | *HV_112.56*1409:2 | garjatas tasya vkyaugh $ samudrd iva sindhava & [k: After 57ab, T2 G1.3-5 M ins.: :k] parkramarasopet $ mattebhd iva kar | *HV_112.57ab*1410 | nicaranti mahghor % vtoddht ivormaya // HV_112.57 // roaparykule caiva $ netre tasya babhvatu & jagad didhakann iva khe % mahsrya ivoditau // HV_112.58 // [k: For 57c-58d, 1 subst.: :k] apiban mtyunvia $ ko bam abhidravat || *HV_112.58*1411:1 | kobhavisphrjite tasya $ raktanetre babhvatu | *HV_112.58*1411:2 | jagad didhak yugapan $ mahsryvivoditau | *HV_112.58*1411:3 | {bhagavn uvca} ba ki garjase r $ na garjanti rae sthit & ehy ehi yudhyasva rae % ki mithygarjitena te // HV_112.59 // yadi yuddhni vacanai $ sidhyanti ditinandana & bhavn eva jayen nitya % bahvabaddha prabhëase // HV_112.60 // ehy ehi jaya m ba $ jito v vasudhtale & ciryvmukho dna % patita eyase 'sura // HV_112.61 // [k: After 61, T1.2.4 G1.3-5 M ins.: :k] kkagdhrabaai caiva $ sarvata pito 'tha v | *HV_112.61*1412 | ity evam uktv vacana $ marmabhedibhir ugai & nirbibheda rae kas tv % amoghair dptatejasai // HV_112.62 // [k: After 62, N (except 1) T4 G5 ins.: :k] vinirbhinnas tu kena $ mrgaairmarmabhedibhi | *HV_112.62*1413 | smayan bas tata ka $ aravarair avkirat & jvaladbhir iva sasaktais % tasmin yuddhe sudrue // HV_112.63 // tau tata aranistriair $ gadparighatomarai & [k: For 64ab, N (except 1) T1.2 G1.3-5 M subst.: :k] tata parighanistriair $ gadtomaraaktibhi | *HV_112.64ab*1414 | vinindamnau sayattau % yuddhe ceratur ojas // HV_112.64 // musalai paisai cpi $ chdaym sa keavam // HV_112.65 // aabhu sahasrea $ bhn samayudhyata & [k: After 66ab, K V B D T4 ins.: :k] yodhaym sa samare $ dvibhum atha llay | *HV_112.66ab*1415 | [k: B1 cont.: :k] tatas tu samare hantu $ hirayakaipor yath | *HV_112.66ab*1416 | [k: B1 cont.: K1.2 2.3 V B2 Ds D4.6 cont. after 1415*: :k] sahasrabhun srdham $ aabhur ayudhyata | *HV_112.66ab*1417 | bena saha sagamya % akhacakragaddhara // HV_112.66 // [k: K1.2 2.3 V B2 Ds D4.6 T1 G1 ins. after 66: K3.4 1 B3 Dn D1-3 T4 cont. after 1415*: B1 after 1417*: :k] lghava vkya kasya $ balisn runvita | *HV_112.66*1418 | [k: T1 G5 cont.: T2 G3.4 ins. after 66: :k] mumocstra tad yuddhe $ ko ba pratpavn | *HV_112.66*1419 | yad astra parama divya $ tapas nirmita mahat & tad apratihita yuddhe % sarvaatrunibarhaam \ brahma vihita prva # tan mumoca bale suta // HV_112.67 // tasmin mukte dia sarvs $ tamopahatamaal & prdur sas tato raudr % na prjyata ki cana // HV_112.68 // [k: After 68c, N (except 1) T4 ins.: :k] ... $ sughori ca sarvaa | *HV_112.68c*1420:1 | tamas savte loke $ ... | *HV_112.68c*1420:2 | sdhu sdhv iti ba tu $ pjayanti sma dnav & aho dhig iti devn % carate vg udrit // HV_112.69 // tato 'strabalavegena $ srcimatya sudru & ghorarp mahveg % nipetur bavaya // HV_112.70 // nkampata tad vyur $ na megh sacaranti ca & astre vimukte bena % dahyamne ca keave // HV_112.71 // tato 'stra sumahvega $ jagrha madhusdana & prjanya nma bhagavn % yamntakanibha rae // HV_112.72 // [k: After 72, N (except 1 1) T1.4 G5 ins.: :k] tato vitimire loke $ sa cgni praama gata | *HV_112.72*1421:1 | dnav moghasakalp $ sarve 'bhuvas tad bham | *HV_112.72*1421:2 | dnavstra pranta tu $ parjanystre 'bhimantrite & tato devaga sarve % praedur jahus tad // HV_112.73 // hate astre mahrja $ daiteya krodhamrchita & bhya sachdaym sa % keava garue sthitam \ musalai paisai caiva # lam udgarakasmarai // HV_112.74 // tasya t taras sarv $ bavi samudyatm & puna savraym sa % keava atrusdana // HV_112.75 // [k: After 75, N (except 1 1) T1.4 G5 ins.: :k] keavasya tu bena $ vartamne mahhave || *HV_112.75*1422:1 | tasya rgavinirmuktai $ arair aanisanibhai | *HV_112.75*1422:2 | tilaas tad ratha cakre $ svadhvajapatkinam || *HV_112.75*1422:3 | ciccheda kavaca kyn $ mukua ca mahprabham | *HV_112.75*1422:4 | krmuka ca mahtej $ hastc cpa ca keava || *HV_112.75*1422:5 | vivydha cainam urasi $ nrcena smayann iva || *HV_112.75*1422:6 | sa marmbhihata sakhye $ pramumohlpacetana || *HV_112.75*1422:7 | ta dv mrchita ba $ prahraparipŬitam | *HV_112.75*1422:8 | prsdavaraӭgastho $ nrado munipugava || *HV_112.75*1422:9 | utthypayata tad $ kaksphoanatatpara | *HV_112.75*1422:10 | vdayno nakh caiva $ diy diyeti cbravt || *HV_112.75*1422:11 | aho me saphala janma $ jvita ca sujvitam | *HV_112.75*1422:12 | da me yad ida citra $ dmodaraparkramam || *HV_112.75*1422:13 | jaya ba mahbho $ daiteya devapjita | *HV_112.75*1422:14 | yad artham avatro 'si $ tat karma saphala kuru || *HV_112.75*1422:15 | eva stutv tad deva $ bai kha dyotaya itai | *HV_112.75*1422:16 | itas tata sapatadbhir $ nrado vyacarad rae || *HV_112.75*1422:17 | pryudhyet dhvajau tatra $ tv anyonyam abhidrutau | *HV_112.75*1422:18 | yuddha cbhd vhanayor $ ubhayor devadaityayo & garuasya ca sagrme % mayrasya ca yudhyata // HV_112.76 // pakatuaprahrais tau $ caragranakhais tath & anyonya jaghnatu krodhn % mayrgaruv ubhau // HV_112.77 // vainateyas tata kruddho $ mayra dptatejasam & jagrha irasi kruddhas % tuenbhyahanat tad // HV_112.78 // dakiena ca pakea $ nijaghna mahbala & padbhy prvbhight ca % dattv ghorn anekaa // HV_112.79 // kya caina taras $ vikya ca mahbala & nisaja ptaym sa % gagand iva parvatam // HV_112.80 // mayre ptite tasmin $ garuentha paki & [k: After 81ab, T1.2 G1.3-5 M ins.: :k] papta tasmt sahas $ vegena mahat bal | *HV_112.81ab*1423 | ba paramasavigna % cintayan kryam tmana // HV_112.81 // [k: After 81, N (except 1 1) T1.4 G5 ins.: :k] maytibalamattena $ na kta suhd vaca | *HV_112.81*1424:1 | payat devadaityn $ prpto 'smy padam uttamm | *HV_112.81*1424:2 | ta dnamanasa jtv $ rae ba suviklavam & cintayad bhagavn rudro % barakaam tura // HV_112.82 // tato nandi mahdeva $ prha gambhray gir & nandikevara sayhi % yato bas tato ratham // HV_112.83 // [k: After 83, N (except 1 1) T1.4 G5 ins.: :k] rathennena divyena $ sihayuktena bhsvat | *HV_112.83*1425:1 | ba sayojayu tvam $ ala yuddhya cnagha | *HV_112.83*1425:2 | pramthagaaprve hi $ na hi me sthsyate mana & yhi prabhavase tta % ba saraka gamyatm // HV_112.84 // tathety uktv punar nand $ rathena rathin vara & yato bas tato gatv % bam ha anair idam // HV_112.85 // daityema ratham tiha $ ghram ehi mahbala & [k: K1.2 2 V1.2 B2 Dn Ds D1.4.6 ins. after 86ab: D2 after 86: :k] may srathin vra $ ehi yudhyasva mciram | *HV_112.86ab*1426 | [k: While T1.2 G1.3-5 ins. after 86ab: :k] sa nandin tathokta san $ ba parabalrdana | *HV_112.86ab*1427 | [k: On the other hand, Bom. Poona eds. G(ed.) ins. after 86ab: :k] tato yudhyasva ka vai $ dnavntakara rae | *HV_112.86ab*1428 | rƬha sa tathety uktv % mahdevasya ta ratham // HV_112.86 // [k: For 86cd, 1 subst.: :k] tathety uktv bhavaratham $ ruroha sa dnava | *HV_112.86cd*1429 | [k: While N (except 1) T1.4 G5 ins. after 86: :k] ruhasya tu basya $ ta ratha brahmanirmitam | *HV_112.86*1430 | [k: D2 cont.: :k] uubhe rpam atyartham $ dityasyeva cmbare | *HV_112.86*1431 | [k: While T1.4 G5 cont. after 1430*: :k] rpam st pur yadvat $ tripura vai didhakata | *HV_112.86*1432 | ta syandanam adhihya $ bhavasymitatejasa & prdu cakre tad raudram % astram astravid vara \ dpta brahmairo nma # ba kruddho 'tivryavn // HV_112.87 // pradpte brahmairasi $ loka kobham upgamat & lokasarakartha hi % tat sa padmayonin // HV_112.88 // tac cakrea nihatystra $ prha ka pratpavn & loke prakhytayaasa % bam apratima rae // HV_112.89 // katthitni kva te ba $ tni ki na vikatthase & ayam asmi sthito yuddhe % yudhyasva puruo bhava // HV_112.90 // krtavryrjuno nma $ prvam sn mahbala & sahasrabh rmea % dvibhu samare kta // HV_112.91 // [k: For 91bc, N (except 1 V3 B3 D6) T4 subst.: :k] ... $ prva bhusahasravn | *HV_112.91bc*1433:1 | mahbala sa rmea $ ... | *HV_112.91bc*1433:2 | tath tavpi darpo 'ya $ bhn vryasabhava & cakra te darpaamana % karoti raamrdhani // HV_112.92 // darpasajanann yvan $ nayiymi te bhujn & [k: For 93ab, K1.3.4 V1.2 B1.2 Ds D1-6 T4 subst.: :k] yvat te darpaamana $ karomy adya svabhun | *HV_112.93ab*1434 | tihedn na me 'dya tva % mokyase raamrdhani // HV_112.93 // [k: After 93, N (except 1 1) T1.4 G5 ins.: :k] atha tad durlabha dv $ yuddha paramadruam | *HV_112.93*1435:1 | tath devsurasama $ harn ntyati nrada || *HV_112.93*1435:2 | nirjit ca ga sarve $ pradyumnena mahtman | *HV_112.93*1435:3 | nikiptavd yudhyasva $ devadeva gat puna | *HV_112.93*1435:4 | tata cakra sahasrra $ nadan megha ivoage & jagrha puruavyghro % babhuprantaye // HV_112.94 // jyotimata patagasya $ aina caiva yat tath & [k: For 95ab, K 2.3 V B D T1 (second time).4 G4.5 (last two second time) subst.: :k] tejo yaj jyoti caiva $ tejo vajranes tath | *HV_112.95ab*1436 | prjpatya ca yat tejas % tac cakre paryavasthitam // HV_112.95 // [k: After 95, N 9except 1 1 V2) T1.4 G4.5 ins.: :k] tretgne caiva yat tejo $ yac cgner brahmacria | *HV_112.95*1437:1 | ca tapo jna $ tac cakre paryavasthitam || *HV_112.95*1437:2 | pativratn yat teja $ pra ca mgapakim | *HV_112.95*1437:3 | yac ca cakradharev asti $ tac cakre saniveitam || *HV_112.95*1437:4 | ngarkasayak $ gandharvpsarasm api | *HV_112.95*1437:5 | trailokyasya ca yat teja $ sarva cakre vyavasthitam | *HV_112.95*1437:6 | [k: T1 G5 cont.: T2 G1.3 M ins. after 95: :k] yac ca tejas tath abhor $ yamasya varuasya ca | *HV_112.95*1438 | tejas tena sayukta $ bhsvat prajvalabham & vapu teja datte % basya pramukhe sthitam // HV_112.96 // [k: K B2.3 Dn D1-5 T4 ins. after 96: 2.3 V B1 Ds D6 T1 G5 after 97ab: :k] jtvtitejasa cakra $ kenbhyudyata rae | *HV_112.96*1439:1 | aprameya hy avihita $ rudrm abravc chiva || *HV_112.96*1439:2 | ajeyam etat trailokye $ cakra kena dhryate | *HV_112.96*1439:3 | ba tryasva devi tva $ yvac cakra na mucati || *HV_112.96*1439:4 | tatas tryakavaca rutv $ dev lambm athbravt | *HV_112.96*1439:5 | gachaihi lambe tva ghra $ basarakaa prati || *HV_112.96*1439:6 | tato yoga samdhya $ ady himavatsut | *HV_112.96*1439:7 | kasyaikasya tad rpa $ darayanty gatntikam | *HV_112.96*1439:8 | cakrodyatakara dv $ bhagavanta rajire & pramukhe vsudevasya % digvs koav sthit // HV_112.97 // [k: After 97, N (except 1 1) T1.4 G5 ins.: :k] t dvtha puna prpt $ dev rudrasya sagatm | *HV_112.97*1440:1 | lambdvity tihant $ ko vacanam abravt | *HV_112.97*1440:2 | antarghnam upgamya $ tyaktv s vsas puna & paritrya basya % vijaydhihit tata \ bhya smaratmrk # vivastrvasthit rae // HV_112.98 // basarakaapar $ vkyam etad uvca ha & [k: After 99a, N (except 1 1) T1.4 G5 ins.: :k] hanmi ba na saaya | *HV_112.99a*1441:1 |* evam ukt tu bena | *HV_112.99a*1441:2 |* [k: 2 cont.: :k] basarakarthin | *HV_112.99a*1442:1 |* gir madhuray dev | *HV_112.99a*1442:2 |* [k: After 99ab, N (except 1) T1.2.4 G1.3-5 ins.: :k] jne tv sarvabhtn $ srara puruottamam | *HV_112.99ab*1443:1 | mahbhga mahdevam $ ananta nlam avyayam | *HV_112.99ab*1443:2 | padmanbha hkea $ loknm disabhavam | *HV_112.99ab*1443:3 | [k: T2 G1.3-5 cont.: M1-3 ins. after 99ab: :k] devadeva jaganntha $ vio jio jagatpate | *HV_112.99ab*1444 | nrhase deva hantu vai % bam apratima rae // HV_112.99 // [k: After 99, N (except 1 1) T1.4 G5 ins.: :k] prayaccha hy abhaya be $ jvaputrtvam eva ca || *HV_112.99*1445:1 | may dattavaro hy ea $ bhya ca parirakyate | *HV_112.99*1445:2 | na me mithy samudyoga $ kartum arhasi mdhava || *HV_112.99*1445:3 | evam ukte tu vacane $ ka parapurajaya | *HV_112.99*1445:4 | kruddha prabhëate vkya $ ӭu satya tu bhmin || *HV_112.99*1445:5 | bo bhusahasrea $ nardate darpam rita | *HV_112.99*1445:6 | ete chedana tv adya $ kartavya ntra saaya || *HV_112.99*1445:7 | dvibhun ca bena $ jvaputr bhaviyasi | *HV_112.99*1445:8 | satyajya csura darpa $ na ca m sarayiyati || *HV_112.99*1445:9 | evam ukte tu vacane $ kenkliakarma | *HV_112.99*1445:10 | provca dev bo 'ya $ devadevo bhaved iti || *HV_112.99*1445:11 | atha t krttikeyasya $ mtara so 'bhibhëya vai | *HV_112.99*1445:12 | [k: While T2 G1.3.4 M ins. after 99: T1 G5 after line 4 of 1145*: :k] dhig dhig ity abravt t tu $ due dhvaseti keava | *HV_112.99*1446 | tata kruddho mahbhu $ ka praharat vara & provca ba samare % bhrmaya cakram uttamam // HV_112.100 // [k: For 100, 1 subst.: :k] tata provca vacana $ ba kasrisdana | *HV_112.100*1447 | yudhyat yudhyat sakhye $ bhavat koav sthit & aaktnm iva rae % dhigba tava pauruam // HV_112.101 // evam uktv tata kas $ tac cakra paramstravit & nimlitko vyasjad % ba prati mahbala // HV_112.102 // [k: After 102, N (except 1 1) T1.4 G5 ins.: :k] kepad yasya muhyanti $ lok sasthujagam | *HV_112.102*1448:1 | kravydni ca bhtni $ tpti ynti mahmdhe || *HV_112.102*1448:2 | tamapratimakarma $ samna sryavarcas | *HV_112.102*1448:3 | cakram udyamya samare $ kopadpto gaddhara || *HV_112.102*1448:4 | sa muan dnava teja $ samare svena tejas | *HV_112.102*1448:5 | ciccheda bh cakrea $ rdhara paramaujas | *HV_112.102*1448:6 | altacakravat tra $ bhramama rajire & [k: After 103ab, Dn Ds ins.: :k] kipta tu vsudevena $ basya raamrdhani | *HV_112.103ab*1449 | [k: Ds cont.: 2 V2.3 B Ds ins. after 103ab: :k] basya rathamrge ca $ dvitya iva bhskara | *HV_112.103ab*1450 | vior astra sunbha vai % aighryayogn na dyate // HV_112.103 // tasya bhusahasrasya $ paryyea puna puna & basya chedana cakre % tac cakra raamrdhani // HV_112.104 // [k: After 104, N (except 1 1) T1.4 G5 ins.: :k] ktv dvibhu ta ba $ chinnakham iva drumam | *HV_112.104*1451:1 | puna kargra kasya $ cakra prpta sudaranam || *HV_112.104*1451:2 | {vaiapyana uvca} ktakte tu saprpte $ cakre daitye viptite | *HV_112.104*1451:3 | arrea prasravat $ rudhiraughaparipluta & abhavat parvatkra % chinnabhur mahsura // HV_112.105 // [k: T1 G3-5 M ins. after 105: T2 after 103ab: G1 after 104: :k] chinnakho yath vka $ chinnapako yath khaga || *HV_112.105*1452:1 | chittv bhusahasra tu $ basya ca sudaranam | *HV_112.105*1452:2 | jagma devadevasya $ prva ripunightina || *HV_112.105*1452:3 | provca vadat reha $ cakro medasamkula | *HV_112.105*1452:4 | jpaya jaganntha $ ira chettu durtmana || *HV_112.105*1452:5 | tata ko hkeas $ tad datte sudaranam | *HV_112.105*1452:6 | [k: T1 G5 cont.: K 1.2 V B D T4 ins. after 105: :k] asmatta ca vividhn $ ndn mucan yath ghana || *HV_112.105*1453:1 | tasya ndena mahat $ keavo ripusdana | *HV_112.105*1453:2 | [k: While M cont. after 1452*: :k] vyvidhya sahas ka $ ira chettu samrabhat | *HV_112.105*1454 | cakra bhya keptukma $ banrtham acyutam & [k: T4 M4 subst. for 106ab: T1 G5 cont. after 1453*: :k] cakra bhya keptukmo $ nanrtham acyuta | *HV_112.106ab*1455 | tam upetya mahdeva % kumrasahito 'bravt // HV_112.106 // [k: After 106, T1 G1.4.5 M2-4 ins.: :k] sahomay haro devo $ jvarea ca samanvita | *HV_112.106*1456 | ka ka mahdeva $ jne tv puruottamam & [k: After 107ab, K2 ins.: :k] na hy ena vadhakmas tva $ yad icchet prvathitam || *HV_112.107ab*1457:1 | {ka uvca} hirayakaipo putr $ catvro lokavirut | *HV_112.107ab*1457:2 | hrda prahrda sahrda $ anuhrda caturthaka || *HV_112.107ab*1457:3 | prahrdya varo datta $ cai madhye varthine | *HV_112.107ab*1457:4 | avyadhyas tava vao 'stu $ daityaugh satata may || *HV_112.107ab*1457:5 | iti pratiruta prvam $ aparghaparya ca | *HV_112.107ab*1457:6 | madhukaiabhahantra % devadeva santanam // HV_112.107 // [k: After 107, T1 G1.3-5 M ins.: :k] didevam aja viu $ surdhyaka purtanam | *HV_112.107*1458 | lokn tva gatir deva $ tvatprastam ida jagat & ajeyas tva tribhir lokai % sadevsuramnuai // HV_112.108 // [k: After 108, 1 ins.: :k] tava prasdajo brahm $ tathha krodhasabhava | *HV_112.108*1459 | [k: While T1 G1.3-5 M ins. after 108: T2 after 107: :k] vande 'ha tv jaganntha $ jagatm vara harim || *HV_112.107*1460:1 | nammi nirgua vio $ tvm dyam akhila rae | *HV_112.107*1460:2 | nikala tv hare deva $ nammi puruottamam || *HV_112.107*1460:3 | traymrte purtmann $ nammi tv janrdanam | *HV_112.107*1460:4 | ajeyo 'si sad vio $ yce tv nityam avyayam | *HV_112.107*1460:5 | tasmt sahara divya tvam $ ida cakra samudyatam & anivryam asahrya % rae atrubhayakaram // HV_112.109 // [k: After 109, 1 ins.: :k] ye tv deva prapadyante $ na te suvyaktimnav | *HV_112.109*1461:1 | bhaye mahati magnn $ trt nitya janrdana || *HV_112.109*1461:2 | ye cpy asmatkta stotram $ abhidhsyanti bhaktita | *HV_112.109*1461:3 | te sarvabhayanirmukt $ bhaviyanti nirmay || *HV_112.109*1461:4 | nthas tva sarvalokn $ vieea mama prabho | *HV_112.109*1461:5 | kamyat deva basya $ matkte puruottama | *HV_112.109*1461:6 | basysybhaya datta $ may keinidana & tan me na syn m vkyam % atas tv kamaymy aham // HV_112.110 // [k: After 110, K1 Ds1 ins.: :k] na hy ena vadhakmasya $ yadcchet prvathitam | *HV_112.110*1462 | [k: While T1.2 G1.3-4 M ins. after 110: :k] kantavya bhavat bhyo $ yat kta bhaktavatsala | *HV_112.110*1463 | {bhagavn uvca} jvat deva bo 'yam $ etac cakra nivartitam & mnyas tva deva devnm % asur ca sarvaa // HV_112.111 // [k: After 111, T1.2 G1.3-5 M ins.: :k] anyath chedana kury $ basysya durtmana | *HV_112.11*1464:1 | yasmn mnya sad deva $ tasmj jvatu baka | *HV_112.11*1464:2 | namas te 'stu gamiymi $ yat krya tan mahevara & na tvat kriyate tasmn % mm anujtum arhasi // HV_112.112 // evam uktv mahdeva $ kas tra garutmat & jagma tatra yatrste % prdyumni syakai cita // HV_112.113 // gate ke tato nand $ bam ha ubha vaca & [k: After 114ab, K3.4 2 V2.3 B Dn Ds D2.3.5.6 ins.: :k] gaccha ba katenaiva $ devadevasya cgrata || *HV_112.114ab*1465:1 | tac chrutv nandivkya tu $ bo 'gacchata ghraga | *HV_112.114ab*1465:2 | [k: K3.4 2 V2.3 B Dn Ds D2.3.5.6 cont.: K1.2 3 V1 D1.4 T1.4 G5 ins. after 114ab: :k] chinnabhu tato ba $ dv nand pratpavn | *HV_112.114ab*1466:1 | apavhya rathenaiva $ yato devas tato yayau || *HV_112.114ab*1466:2 | tato nand punar ba $ prg uvcottara vaca | *HV_112.114ab*1466:3 | ba ba prantyasva % reyas tava bhaviyati // HV_112.114 // [k: For 114cd, 1 subst.: :k] kttaba mahdaitya $ tata reyas tvam psyasi | *HV_112.114cd*1467 | [k: 2 B Dn Ds D6 T1 G3 ins. after 114: V2 cont. after 1466*: :k] ea devo mahdeva $ prasdasumukhas tava | *HV_112.114*1468 | oitaughaplutair gtrair $ nandivkyapracodita & jvitrth tato ba % pramukhe akarasya vai // HV_112.115 // [k: For 115, 1 subst.: :k] etac chrutv vaco nande $ oitga sa dnava | *HV_112.115*1469:1 | pravtto jvitrthya $ akara pramukhe sthita | *HV_112.115*1469:2 | prntyata bhaye jte $ dnava sa vicetana & [k: After 116ab, D6 T1.2 G1.3-5 M ins.: :k] jaya deva jaganntha $ jayjeya harvyaya | *HV_112.116ab*1470:1 | jaya bhaktipriya sad $ jaya bhtagarcita || *HV_112.116ab*1470:2 | jaya bhasmapradigdhga $ jaya nagnavid mukha | *HV_112.116ab*1470:3 | umpate vivapate $ jayjeyvyaya prabho || *HV_112.116ab*1470:4 | evamdi tad bo $ vilapan bhavatuaye | *HV_112.116ab*1470:5 | avasth kpa prpto % bhayaviklavalocana // HV_112.116 // [k: After 116, K1.2 D4 ins.: :k] tata prantta ba ca $ cakram apratima rae | *HV_112.116*1471:1 | ba dvibhu ktv tu $ svm eva prakti gatam | *HV_112.116*1471:2 | [k: K1.2 D4 cont.: K3.4 Dn D1-3.5 ins. after 116ab: 2.3 V B Ds T1.4 G3.5 after 116: :k] ta dv ca prantyanta $ bhayodvigna puna puna | *HV_112.116*1472:1 | nandivkyaprajavita $ bhaktnugrahakd bhava | *HV_112.116*1472:2 | karuvaam panno $ mahdevo 'bravd vaca | *HV_112.116*1472:3 | [k: While T1.2 G1.3-5 M1.3.4 ins. after 116: M2 after the first occurrence of 116cd: :k] prntyad bahuo rjan $ yath prto bhaved bhava | *HV_112.116*1473 | [k: T2 G1.3.4 M cont.: T1 G5 ins. after line 2 of 1472*: :k] tata prto 'bhavad rjan $ basysya sa llay | *HV_112.116*1474 | {mahevara uvca} vara vūva ba tva $ yat te manasi vartate & prasdasumukho 'ha te % varaklo 'yam gata // HV_112.117 // [k: For 117, K4 subst.: :k] yat prrthyase vara ba $ cirya manasepsitam | *HV_112.117*1475:1 | tat te 'ha tv pradsymi $ tridaair api durlabham | *HV_112.117*1475:2 | [k: K4 cont.: :k] rudravkya tata rutv $ bo manasi harita | *HV_112.117*1476:1 | varn manasi sadhrya $ pravaktum upacakrame | *HV_112.117*1476:2 | {ba uvca} ajara cmara caiva $ bhaveya satata vibho & ea me prathamo deva % varo 'stu yadi manyase // HV_112.118 // {mahevara uvca} tulyo 'si daivatair ba $ na mtyus tava vidyate & anya vara vūvdya % anugrhyo 'si me sad // HV_112.119 // {ba uvca} yathha oitdigdho $ bhrto vraapŬita & bhaktn ntyatm eva % putrajanma bheved bhava // HV_112.120 // {mahevara uvca} nirhr kamyukt $ satyrjavaparya & madbhakt ye hi ntyanti % tem eva bhaviyati // HV_112.121 // [k: After 121, 2 repeats 119cd and G3 repeats 120. K V B D T1.4 G5 ins. after 121: 2 after the repetition of 119cd: :k] ttya tvam atho ba $ vara vara manogatam | *HV_112.121*1477:1 | tad vidhsymi te putra $ saphalo 'stu bhavn iha | *HV_112.121*1477:2 | {ba uvca} cakrapanaj ghor $ ruj tvr hi y mama & varea s ttyena % nti gacchatu me bhava // HV_112.122 // {mahevara uvca} eva bhavatu bhadra te $ na ruj prabhaviyati & akata tava gtra ca % svasthvastha bhaviyati // HV_112.123 // [k: For 123, 1 2 V3 B3 T4 subst.: :k] [k: Ds T1 G5 ins. after 122: :k] cakrapanaj ghor $ ruj te surasattama | *HV_112.123*1478:1 | na bhaviyati gtreu $ balav ca bhaviyasi | *HV_112.123*1478:2 | caturtha te vara dadmi $ vūvsura kkita & na te 'ha vimukhas tta % prasdasumukho hy aham // HV_112.124 // {ba uvca} pramthagaavaasya $ prathama sym aha vibho & mahkla iti khyta % khyti gaccheyam vara // HV_112.125 // [k: After 125, N (except 1 1) T1.4 G5 M4 ins.: :k] {vaiampyana uvca} eva bhaviyatty ha $ devo ba mahdyuti | *HV_112.125*1479:1 | divyarpo 'kato gtrair $ nrujas tva mamrayt || *HV_112.125*1479:2 | mamtisargd ba tva $ bhava caivkutobyaha | *HV_112.125*1479:3 | {mahevara uvca} bhyo 'pi te vara dadmi $ prakhytabalapaurua & [k: For 126ab, 1 subst.: :k] eva bhaviyaty avaya $ ya vara tvam ihecchasi | *HV_112.126ab*1480 | [k: corr. for 116ab :k] ta ta vūva bhadra te % yad icchasi mahsura // HV_112.126 // {ba uvca} vairpyam agaja ki cin $ m bhn me devasattama & dvibhutve 'pi me deho % na virpo bhaved bhava // HV_112.127 // [k: N (except 1 Dn1) T1.4 Cal. ed. ins. after 127: G5 after 128ab: :k] {hara uvca} bhavit sarvam etat te $ yathecchasi mahsura | *HV_112.127*1481:1 | bhaktas tva me na cdeya $ bhaktn vidyate mama | *HV_112.127*1481:2 | tato 'bravn mahdevo $ ba sthitam athntike & eva bhaviyate ba % yat tvay samudhtam // HV_112.128 // [k: T2 G1.3.4 M4 ins. after the repetition of 128ab: M1-3 after 128: :k] tyaja mƬh mati ba $ m mohavaago bhava | *HV_112.128ab*1482 | etvad uktv bhagavs $ trinetro gaasavta & payat sarvabhtn % tatraivntar adhyata // HV_112.129 // [h: HV (CE), adhyya 113, transliterated from the critical ed. (P. L. Vaidya, Poona 1969) by Arlo Griffiths (Leiden/Groningen); proof-read by Arlo Griffiths. This is the version of April 5, 2004 :h] {vaiapyana uvca} tato dvaiva garuam $ aniruddhaarrag & [k: D2 om. the ref. N T4 ins. and T2 G1.4 repeat after the ref.: T1.2 G1.3-5 M (T2 G1.4 for the first time) ins. after 112.129: :k] eva varn bahl labdhv $ ba prtimn abhavat | *HV_113.1*1483 | [k: K1.2 2.3 V2.3 B Dn Ds D1.4.5 cont.: :k] jagma saha rudrea $ mahklatvam gata | *HV_113.1*1484 | [k: K1.2 2.3 V2.3 B Dn Ds D1.4.5 cont.: K3.4 1 V1 D2.3.6 T2.4 G1.4 cont. after 1483*: T1 G3.5 M1-3 G(ed.) ins. after the ref.: :k] vsudevo 'pi bahudh $ nrada paryapcchata | *HV_113.1*1485:1 | kvniruddhas tu bhagavn $ sayato ngabandhanai | *HV_113.1*1485:2 | rotum icchmi tattvena $ snehaklinna hi me mana || *HV_113.1*1485:3 | aniruddhe hte vre $ kubhit dvrak pur | *HV_113.1*1485:4 | ghra ta mokayiymi $ yad artha vayam gat || *HV_113.1*1485:5 | adya ta naaatru vai $ draum icchmahe vayam | *HV_113.1*1485:6 | sa pradeas tu bhagavan $ viditas tava suvrata || *HV_113.1*1485:7 | evam uktas tu kena $ nrada pratyabhëata | *HV_113.1*1485:8 | kanypure kumro 'sau $ baddho ngai ca mdhava || *HV_113.1*1485:9 | etasminn antare ghra $ citralekh hy upasthit | *HV_113.1*1485:10 | basyottamasattvasya $ daityendrasya mahtmana | *HV_113.1*1485:11 | idam antapura deva $ praviasva yathsukham || *HV_113.1*1485:12 | tata pravis te sarve $ aniruddhasya mokae | *HV_113.1*1485:13 | bala supara ka ca $ pradyumno nradas tath | *HV_113.1*1485:14 | [k: 2 M4 cont.: :k] vsudevo 'pi sahas $ viventapure ripo | *HV_113.1*1486 | ararp mahsarp % veayitv tanu sthit // HV_113.1 // te sarve sahas deht $ tasya nistya bhogina & kiti sarve 'bhyadhvanta % praktyvasthit ar // HV_113.2 // da spa ca kena $ so 'niruddho mahtman & sthiti prtiman bhtv % präjalir vkyam abravt // HV_113.3 // devadeva sad yudhe $ jet tvam asi kas tava & akto vai pramukhe sthtu % skd api atakratu // HV_113.4 // {bhagavn uvca} roha garua tra $ gacchma dvrak purm & ityukta so 'dhirƬhas tu % saha dnavakanyay // HV_113.5 // [k: After 5, 1 ins.: :k] gurubhi samanujts $ tatas te prayayus tad | *HV_113.4*1487 | [k: While K 2 V2.3 B Dn Ds D3-6 G4.5 ins. a passage given in App. I (No. 38) after 5; 3 D1.2 T1.2 G1.3 ins. it after 3c; V1 after 3; T4 after 3ab; On the other hand, M ins. after 5: :k] citralekhsamyukto $ y priy tasya nityaa | *HV_113.5*1488 | tatas te drgham adhvna $ prayayu puruarabh & [k: After 6, 1 ins.: :k] cakryudho ghya tadniruddha | *HV_113.6*1489:1 |* nighna cakre bam udracakram | *HV_113.6*1489:2 |* chittv tu basya sa bhucakra | *HV_113.6*1489:3 |* cakryudho ghya tadniruddham | *HV_113.6*1489:4 |* puro mahbam udracakra+ | *HV_113.6*1489:5 |* +niptite bhuviragtre | *HV_113.6*1489:6 |* ruhya garua sarve % jitv ba mahsuram // HV_113.6 // tato 'mbaratalasths te $ vru diam rit & [k: After 7ab, N (except 1 1) T1.2.4 G1.3-5 ins.: :k] apayanta mahtmno $ gvo divyapayaprad | *HV_113.7ab*1490 | velvanavicriyo % nnvar sahasraa // HV_113.7 // [k: After 7, N (except 1 1 D3) T1.2.4 G1.3-5 ins.: :k] abhijya tad rpa $ kumbhavacanaravt | *HV_113.7*1491:1 | ka praharat rehas $ tattvato 'rthavirada | *HV_113.7*1491:2 | niamya bagvas tu $ tsu cakre manas tad & sthito garua deva % sarvalokdir avyaya // HV_113.8 // [k: After 8, N (except 1 1) T1.2.4 G1.3-5 ins.: :k] {r bhagavn uvca} garua prayhi tatra tva $ yatra basya godhanam | *HV_113.8*1492:1 | [k: Pda a unmetrical :k] ys ptv kila kram $ amtatvam avpnuyt | *HV_113.8*1492:2 | ha m satyabhm ca $ bagvo mamnaya & ys ptv kila kra % na jryanti mahsur // HV_113.9 // [k: 2 V3 B2.3 Dn Ds D3.5.6 T2 ins. after 9: 2 (error for other siglum?) after 9ab: :k] vijar ca jar tyaktv $ bhavanti kila jantava | *HV_113.9*1493 | t mamnaya bhadra te $ yadi krya na lupyate & atha kryanirodha syn % naiva tsu mana kth // HV_113.10 // [k: After 10, K 2 V B D T4 ins.: :k] iti mm abravt saty $ t cait vidit mama | *HV_113.10*1494 | dyante gva ets t $ m dv varulayam & vianti sahit sarv % kryam atra vidhyatm // HV_113.11 // tathety uktv tu garua $ pakavtena sgaram & so 'vagìho hi sahas % varulayam antikt // HV_113.12 // [k: After 12, K 2.3 B D T4 ins.: :k] dv javena garua $ prpta vai varulayam | *HV_113.12*1495:1 | vru ca ga sarve $ vibhrnt prcalas tad | *HV_113.12*1495:2 | tatas tu vrua sainyam $ abhiyta sudruam & pramukhe vsudevasya % nnpraharaodyatam // HV_113.13 // [k: K 1.3 V B2.3 Dn Ds D1-5 T1.4 ins. after 13: B1 D6 cont. after 1497*: :k] tad yuddham abhavad ghora $ vruai pannagri | *HV_113.13*1496 | [k: While, B1 D6 ins. after 13: :k] tatas tu tasya pramukhe $ vsudevasya dhmata | *HV_113.13*1497 | tem patat sakhye $ vrun sahasraa & [k: T1.2 G1.5 M ins. after 14ab: G4 cont. after 1499*: :k] deh vidyotayanti sma $ ktsna vai varulayam | *HV_113.14ab*1498:1 | cakrea bhagavä auri $ cakra kadana mahat | *HV_113.14ab*1498:2 | [k: T1 G5 M4 cont.: K V B D T4 G4 ins. after 14ab: :k] bhagna balam andhya $ keavena mahtman | *HV_113.14ab*1499 | te bhagn sahas ynti % tam eva varulayam // HV_113.14 // ai rathasahasri $ ai rathaatni ca & varuena prayuktni % dptaastri sayuge // HV_113.15 // [k: After 15, T1.2 G1.3.5 M ins.: :k] tny ayudhyanta kena $ pradyumnena balena ca | *HV_113.15*1500:1 | tni sarvi sahas $ nijaghna rae hari | *HV_113.15*1500:2 | tad bala kabaughair $ dahyamna samantata & bhagna varuam ritya % naiva sthnam avindata // HV_113.16 // [k: K1.2 2.3 V2.3 B1.3 Dn Ds D4.6 T1 G4.5 ins. after 16: K3.4 V1 B2 D1-3.5 T4 after 15: :k] tad bala balibhi rair $ baladevajanrdanai | *HV_113.16*1501:1 | pradyumenniruddhena $ garuena ca sarvaa | *HV_113.16*1501:2 | araughair vividhais tkair $ vadhyamna samantata || *HV_113.16*1501:3 | tato bhagna bala dv $ kenkliakarma | *HV_113.16*1501:4 | varuas tv atha sakruddho $ niryayau yatra keava | *HV_113.16*1501:5 | ibhir devagandharvais $ tathaivpsaras gaai & sastyamno bahudh % varua paryavasthita // HV_113.17 // chatrea dhriyamena $ purea vapumat & salilasrvi reha % cpam udyamya vihita // HV_113.18 // ap patir abhikruddha $ putrapautrabalnvita & hvayann iva yuddhe sa % visphritamahdhanu // HV_113.19 // sa tu pradhmpaya akha $ varua samadhvata & hari hara iva krodhd % bajlai samvot // HV_113.20 // tata pradhmya jalaja $ päcajanya mahbala & bavarkul sarv % dia cakre janrdana // HV_113.21 // tata araughair bahudh $ varua pŬito rae & smayann iva tad ka % varua pratyayudhyata // HV_113.22 // tato 'stra vaiava ghoram $ abhimantryhave sthita & vsudevo 'bravd vkya % pramukhe tasya sasthita // HV_113.23 // idam astra mahghora $ vaiava atrumardanam & mayodyata vadhrtha te % tihedn sthiro bhava // HV_113.24 // tatas tad varuo devo hy $ astra vaiavam udyatam & vrustrea sayojya % nanda sa mahbala // HV_113.25 // tasystravitat hy po $ varusybhinist & vaiavstrasya amane % vartante samitijaya // HV_113.26 // [k: After 26, K 2.3 V B D T4 ins.: :k] pas tu vrus tatra $ kipt kipt jvalanti vai | *HV_113.26*1502 | [k: While T1.2 G1.3-5 ins. after 26: :k] tata cakra samdya $ jvlmlsamkulam | *HV_113.26*1503:1 | moktukmo jaganntho $ vrue pratyadyata || *HV_113.26*1503:2 | tata prajvalit sarve $ vru cakratejas | *HV_113.26*1503:3 | dahyante vru sarve $ tato 'stre jvalite puna & vaiave tu mahvrye % dio bht pradudruvu // HV_113.27 // ts tu prajvalato dv $ varuo vkyam abravt & smara t prakti prvm % avyakt vyaktalaka \ tamo jahi mahbhga # rajas muhyase katham // HV_113.28 // sattvastho nityam st tva $ yogvara mahmate & pacabhtrayn don % ahakra ca satyaja // HV_113.29 // yeya te vaiav mrtis $ tasy jyeho hy aha tava & jyehabhvena mnyas te % ki m dagdhum icchasi // HV_113.30 // ngnir vikramate hy agnau $ tyaja kopa yudh vara & tvayi na prabhaviyanti % jagata prabhavo hy asi // HV_113.31 // prva hi y tvay s $ praktir vikttmik & dharmi bjabhvena % prvadharmasamrit // HV_113.32 // gneya caiva saumya ca $ praktyaivedam dita & tvay sa jagad ida % sa katha manyase mayi // HV_113.33 // ajeya vato nitya $ svayabhr bhtabhvana & akaya cvyaya caiva % bhavn eva mahdyute // HV_113.34 // raka m rakayo 'ha $ tvaynagha namo 'stu te & dikartsi lokasya % tvayaiva bahulktam // HV_113.35 // ki krŬasi mahdeva $ bla krŬanakair iva & na hy aha praktidve % nha praktidƫaka // HV_113.36 // praktir y vikreu $ vartate puruottama & tasy vikraamane % vartase tva yathvidhi // HV_113.37 // vikro 'si vikr $ vikryatane 'nagha & tn adharmavido mandn % bhavn vikurute sad // HV_113.38 // iya hi praktir doais $ tamas yujyate sad & rajas vpi sadu % tato moha pravartate // HV_113.39 // parvaraja sarvaja $ aivaryavidhim sthita & ki mohayasi na sarvn % prajpatir iva svayam // HV_113.40 // [k: After 40, K 2.3 V B D T4 ins.: :k] varuenaivam uktas tu $ ko lokaparyaa | *HV_113.40*1504:1 | bhvaja sarvavidvras $ tata prtiman hy abht | *HV_113.40*1504:2 | ityevamukta prahasan $ ko vacanam abravt & g saprayaccha me deva % ntyartha bhmavikrama // HV_113.41 // [k: After 41, K 2.3 V B D T4 ins.: :k] ityevam ukta kena $ vkya vkyavirada | *HV_113.41*1505:1 | varuo hy abravd bya $ ӭu me madhusdana | *HV_113.41*1505:2 | {varua uvca} bena srdha samayo $ may deva pur kta & katha ca samaya ktv % kury viphalam anyath // HV_113.42 // [k: After 42, K 2.3 V B D t1.4 G5 ins.: :k] tvam eva deva sarvasya $ yath samayabhedaka | *HV_113.42*1506:1 | critra duyate tta $ na ca sadbhi praasyate || *HV_113.42*1506:2 | dharmabhg varo nitya $ varjate madhusdana | *HV_113.42*1506:3 | na ca lokn avpnoti $ ppa samayabhedaka || *HV_113.42*1506:4 | prasda dharmalopa ca $ m bhn me madhusdana | *HV_113.42*1506:5 | na m samayabhedena $ yoktum arhasi mdhava | *HV_113.42*1506:6 | jvan nha pradsymi $ gvo vai vabhekaa & hatv m naya gvas tvam % ea me samaya kta // HV_113.43 // [k: After 43, 1 ins. an additional colophon mentioning adhy. name bayuddham. :k] [k: While K 2.3 V B D ins. after 43: :k] etac ca me samkhyta $ samaya madhusdana | *HV_113.43*1507:1 | satyam eva mahbho $ na mithy tu surevara || *HV_113.43*1507:2 | yady evham anugrhyo $ raka m madhusdana | *HV_113.43*1507:3 | atha v gou nirbandho $ hatv naya mahbhuja | *HV_113.43*1507:4 | [k: While T2 (Marg.) ins. after 43: :k] sabhvaymi dharmaja $ matto 'bhūo bhavn asi | *HV_113.43*1508:1 | satya prabhëase yat tva $ tasmn madbhvabhvita || *HV_113.43*1508:2 | iti vijpitas tena $ ka parapurajaya | *HV_113.43*1509:1 | bavttntam akhila $ rvayitv tu p.ne || *HV_113.43*1509:2 | bsura purasktya $ datta knya godhanam | *HV_113.43*1509:3 | varuena ghtv tu $ yayau dvravat hari | *HV_113.43*1509:4 | upyd dvrak ka $ rmn garuavhana | *HV_113.43*1509:5 | avasad vibhi srdha $ styamna samgatai || *HV_113.43*1509:6 | ea te baviaya $ proktas te janamejaya | *HV_113.43*1509:7 | pcchato bhavato rjan $ ki bhya rotum icchasi | *HV_113.43*1509:8 | varuenaivam uktas tu $ muktv g vai mahya & [k: 1 subst. for 44ab: :k] evam ukto 'tha basya $ gvo muktv mahya | *HV_113.44ab*1510 | [k: While K 2.3 V B D ins. after 44ab: :k] abhedya samaya matv $ nyastavdo gav prati | *HV_113.44ab*1511 | prahasya varua deva % mnaym sa mdhava \ [k: For 44cd, K V B D T1.2 G1.3-5 M4 Bom. Poona eds. subst.: :k] saprahasya tato vkya $ vyjahrrthakovida | *HV_113.44cd*1512 | [k: While M1-3 subst. for 44cd: :k] mnayan varua devo $ g basya vyamucata | *HV_113.44cd*1513 | [k: K 2.3 V B D Bom. Poona eds. cont. after 1512*: :k] tasmn mukto 'si yady eva $ bena samaya kta | *HV_113.44cd*1514:1 | prastair madhurair vkyais $ tattvrtham anubhëitai || *HV_113.44cd*1514:2 | katha ppa kariymi $ varua tvayy aha prabho | *HV_113.44cd*1514:3 | gaccha mukto 'si varua $ satyasadho 'stu no bhavn | *HV_113.44cd*1514:4 | tvatpriyrtha may mukt $ bagvo na saaya || *HV_113.44cd*1514:5 | tatas tryanindai ca $ bher ca mahsvanai | *HV_113.44cd*1514:6 | argham dya varua $ keava pratyapjayat || *HV_113.44cd*1514:7 | keavo 'rdha tad ghya $ varudyadunandana | *HV_113.44cd*1514:8 | bala pjayate deva $ kual ca samhita || *HV_113.44cd*1514:9 | varuybhaya dattv $ vsudeva pratpavn | *HV_113.44cd*1514:10 | [k: On the other hand, T1.2 G1.3-5 M4 cont. after 1512*: :k] tvadartha dhenavo mukt $ basya tu durtmana | *HV_113.44cd*1512:1 | ity uktv varua devo $ g basya vimucata | *HV_113.44cd*1512:2 | prayayau dvrak cpi # akrdyair amarair vta // HV_113.44 // [k: For 44ef, N (except 1) T1.2 G1.3-5 M subst.: :k] dvrak prasthito deva $ acpatisahyavn | *HV_113.44ef*1516 | tatra dev samaruta $ sasdhy samitijaya & [k: After 45ab, K 1.3 V B D (except D1) T2 ins.: :k] gandharvpsarasa caiva $ kinar cntarikag | *HV_113.45ab*1517 | [k: While, T1 G1.3-5 M ins. after 45ab: :k] ayo nradamukh $ vasidy tapodhan | *HV_113.45ab*1518 | anugacchanti vivea % sarvabhtdim avyayam // HV_113.45 // dity vasavo rudr $ avinau ca mahbalau & [k: After 46ab, K 2.3 V B Dn Ds D2-4.6 ins.: :k] vidydharaga caiva $ ye cnye siddhacra | *HV_113.46ab*1519 | yntam anugacchanti % yaas vijayena ca // HV_113.46 // [k: After 46, K 2.3 V B D ins.: :k] nrada ca mahbhga $ prasthito dvrak prati | *HV_113.46*1520:1 | tuo bajaya dv $ varua ca ktapriyam || *HV_113.46*1520:2 | kailsaikharaprakhyair $ nlagrvadharai ca tai | *HV_113.46*1520:3 | durd eva tu t dv $ dvrak dvramlinm & päcajanyasya nirghoa % cakre cakragaddhara // HV_113.47 // [k: After 47, 1 K 2.3 V B Dn Ds D2-6 ins.: :k] saj prayacchate devo $ dvrakpuravsinm | *HV_113.47*1521 | [k: While T1.2 G1.3-5 M ins. after 47: :k] tendhmto mahakha $ praym sa rodas | *HV_113.47*1522 | devnuytranirghoa $ päcajanyasya nisvanam & rutv dvravat sarv % praharam atula gat // HV_113.48 // [k: K 2.3 V B2.3 D ins. after 48: B1 after the first occurrence of 49: :k] prakumbhai ca ljai ca $ bahuvinyastavistarai | *HV_113.48*1523:1 | dvropaobhit ktv $ sarv dvravat purm | *HV_113.48*1523:2 | suliarathy surk $ ktaratnopaobhit || *HV_113.48*1523:3 | vipr crgha samdya $ tathaiva kulanaigam | *HV_113.48*1523:4 | jayaabdai ca vividhai $ pjayanti sma mdhavam | *HV_113.48*1523:5 | vainateyasamsna $ nläjanacayopamam & avandanydav ka % riy paramay yutam // HV_113.49 // [k: After 49, K 2.3 V B D ins.: :k] trayo 'nuprvy var ca $ pjayanti mahbalam | *HV_113.49*1524:1 | ananta keihantra $ rehiprv ca reaya | *HV_113.49*1524:2 | ibhir devagandharvai $ craai ca samantata & sastyamno govindo % dvrakopari vihita // HV_113.50 // tadcaryam apayanta $ drhagaasattam & [k: After 51ab, K 2.3 V B D ins.: :k] praharam atula prpt $ dv ka mahbhujam | *HV_113.51ab*1525 | ba jitv mahdevam % ynta puruottamam // HV_113.51 // dvrakvsin vca $ caranti bahudh tad & prpte ke mahbhge % stvatn mahrathe // HV_113.52 // [k: After 52, K 2.3 V B D T2 ins.: :k] gatv ca dram adhvna $ suparo drutam gata | *HV_113.52*1526 | dhany smo 'nught smo $ ye no jagata pati & rakit cpi gopt ca % drghabhur janrdana // HV_113.53 // vainateya samruhya $ ba jitv sudurjayam & prpto 'ya puarkko % mansy hldayann iva // HV_113.54 // eva kathayatm eva $ dvrakvsin tad & vsudevagha dev % vivius te mahrath // HV_113.55 // [k: After 55, K 2.3 V B Dn D2-6 ins.: :k] avatrya supart tu $ vsudevo balas tad | *HV_113.55*1527:1 | pradyumna cniruddha ca $ ghn pravivius tad | *HV_113.55*1527:2 | tni te vimnni $ divi sacarat tad & sthitny eva pradyante % nnrpi sarvaa // HV_113.56 // siharabhamgair ngair $ vjisrasabarhiai & bhsvanti tni dyante % vimnni sahasraa // HV_113.57 // [k: After 57, K 2.3 V B D ins.: :k] atha ko 'bravd vkya $ kumrs tn sahasraa | *HV_113.57*1528:1 | pradyumndn samasts tu $ laka madhuray gir | *HV_113.57*1528:2 | ete rudrs tathdity $ vasavo 'thvinv api & sdhy devs tathnye cpy % avandas tn yathkramam // HV_113.58 // [k: After 58, K 2.3 V B D ins.: :k] sahasrka mahbhga $ dnavn bhayakaram | *HV_113.58*1529:1 | vandadhva sahit akra $ sagaa ngavhanam || *HV_113.58*1529:2 | saptarayo mahbhg $ matpriyrtham ihgat | *HV_113.58*1529:3 | aya ca mahtmno $ vandadhva ca yathsukham || *HV_113.58*1529:4 | ete cakradhar caiva $ etn vadanta sarvaa | *HV_113.58*1529:5 | sgar ca hrad caiva $ matpriyrtham ihgat | *HV_113.58*1529:6 | dia ca vidia caiva $ vandadhva ca yathkramam || *HV_113.58*1529:7 | vsukipramukh caiva $ ng vai sumahbal | *HV_113.58*1529:8 | gva ca matpriyrtha vai $ vandadhva ca yathkramam || *HV_113.58*1529:9 | jyoti saha nakatrair $ yakarkasakinarai | *HV_113.58*1529:10 | gat matpriyrtha vai $ vandadhva ca yathkramam || *HV_113.58*1529:11 | vsudevavaca rutv $ kumr praat sthit | *HV_113.58*1529:12 | yathkramea sarve $ devatn mahtmanm || *HV_113.58*1529:13 | sarvn divaukaso dv $ paur vismayam gat | *HV_113.58*1529:14 | pjrtham atha sabhrn $ praghya drutam gat | *HV_113.58*1529:15 | aho vai mahad carya $ vsudevasya sarayt & prpyate yad ihsmbhir % iti vca caranti hi // HV_113.59 // tata candanacrai ca $ pupavarai ca sarvaa & kiranti paur sarvs tn % pjayanto divaukasa // HV_113.60 // ljai pramair dhpai ca $ vgbuddhiniyats tath & dvrakvsina sarve % pjayanti divaukasa // HV_113.61 // huka vasudeva ca $ smba ca yadunandanam & styaki colmuka caiva % vipthu ca mahbalam // HV_113.62 // [k: After 62, K 2.3 V B D ins.: :k] akrra ca mahbhga $ tath niadham eva ca | *HV_113.62*1530 | etn parivajya tad $ mrdhni cghrya vryavn & [k: K V1 B2 Dn Ds D1.3-5 ins. after 63ab: V2 B1 T2 G4.5 after 63: D2 after the repetition of 64ab: :k] atha akro mahbhga $ samaka yadumaale | *HV_113.63ab*1531:1 | stuvanta keihantra $ tatrovcottara vaca | *HV_113.63ab*1531:2 | andhaka ca ubhka ca % tato vacanam abravt // HV_113.63 // vsava stvatn sarvn $ ea vo yadunandana & yojayitv rae caiva % yaas pauruea ca // HV_113.64 // [k: After 64, T1.2 G3-5 M1-3 ins.: :k] ramayaty atitejasv $ divva ca divaukasa | *HV_113.64*1532 | mahdevasya miato $ guhasya ca tathaiva ca & ea ba rae jitv % dvrak punar gat // HV_113.65 // sahasrabhor bhn $ ktv kayam anuttamam & sthpayitv dvibhutve % prpto 'ya svapur hari // HV_113.66 // yadartha janma kasya $ mnueu mahtmana & tad apy avasita ktsna % naaok vaya kt // HV_113.67 // pibanto madhumdhvka $ rasyma prtisayut & klo ysyaty avirata % viayev eva sajjatm // HV_113.68 // bhn sarayt sarve $ vayam asya mahtmana & pranaaok rasyma % sarva evmar sukham // HV_113.69 // evam uktv parivajya $ ka kamalalocanam & [k: For 70ab, K 1.2 V B D subst.: :k] eva stutv sahasrka $ keava dnavntakam | *HV_113.70ab*1533:1 | pcchya ta mahbhga $ sarvair devagaair vta || *HV_113.70ab*1533:2 | [k: corr. for sarvai :k] tata puna parivajya $ ka lokanamasktam | *HV_113.70ab*1533:3 | [k: While T1.2 G1.3-5 M subst. for 70ab: :k] ity uktv ydavn sarvn $ ka sapjya vsava | *HV_113.70ab*1534 | puradaro diva yta % sarvmaragaair vta \ [k: T2 G1.3.4 cont. after the addl. colophon: K 2.3 V2.3 B D T1 G5 ins. after 70cd: V1 cont. after *1534: :k] aya ca mahtmno $ jayrbhir mahaujasam | *HV_113.70cd*1535:1 | yathgata punar yt $ yakarkasakinar || *HV_113.70cd*1535:2 | puradare diva yte $ padmanbho mahbala | *HV_113.70cd*1535:3 | apcchata mahbhga $ sarvn kualam avyayam || *HV_113.70cd*1535:4 | tata kilakilabda $ nirvamanta sahasraa | *HV_113.70cd*1535:5 | gacchanti kaumud drau $ so 'nagha priyay saha | *HV_113.70cd*1535:6 | dvrak prpya kas tu # reme yadugaair vta // HV_113.70 // [k: After 70, 1 K 2 V B D M4 ins.: :k] vividhn sarvakmrthä $ riy paramay yuta | *HV_113.70*1536 | evam eo 'vatiro vai $ pthivy pthivpate & viur yadukulareho % vsudeveti viruta // HV_113.71 // etai ca kraai rmn $ vasudevakule prabhu & jto viu devaky % yan m tva paripcchasi // HV_113.72 // nivtte nradaprane $ mayokta te samsata & ukts te vistar sarve % prva ye janamejaya // HV_113.73 // vios tu mthure kalpe $ yatra te saayo mahn & vsudevagati caiva % s may samudht // HV_113.74 // carya caiva nnyo 'sti $ ka ccaryasanidhi & sarvev caryakalpeu % nsty caryam avaiavam // HV_113.75 // sa eva dhanyo dhanin $ dhanyakd dhanyabhvana & devev api sadaityeu % nsti dhanyataro 'cyutt // HV_113.76 // dity vasavo rudr $ avinau marutas tath & gagana bhr dia caiva % salila jyotir eva ca // HV_113.77 // [k: After 77, T1.2 G1.3-5 M2-4 ins.: :k] sarvam etaj jagaddht $ viur eva na cpara | *HV_113.77*1537 | ea dht vidht ca $ sahart kla eva ca & satya dharmas tapa caiva % brahma caiva santanam \ [k: 1 2 B1.2 D2.4.5 ins. after 78cd: Dn Ds after 78: :k] ananta caiva ngn $ rudr akara smta | *HV_113.78cd*1538:1 | jagamjagama caiva $ jagannryaodbhava | *HV_113.78cd*1538:2 | etasmc ca jagat sarva $ prasyeta janrdant | *HV_113.78cd*1538:3 | jagac ca sarva deveas # ta namas kuru bhrata // HV_113.78 // [k: 1 K V B D1-5 ins. after 78: X Dn Ds cont. after 1538*: :k] pjya ca satata sarvair $ devair ea santana | *HV_113.78*1539 | [k: While D6 T1.2 G1.3-5 M ins. after 78: :k] pjyo 'ya devadevea $ pjyair api savsavai | *HV_113.78*1540:1 | ijya ca devadeveas $ ta namaskuru bhrata || *HV_113.78*1540:2 | dikart ca bhokt ca $ bhtdir bhtir eva ca | *HV_113.78*1540:3 | namaskuru jaganntha $ bhyo bhya prabho npa || *HV_113.78*1540:4 | namaskuru sad viu $ ydava bhtabhvanam | *HV_113.78*1540:5 | namasymo jaganntha $ devak ca hari sad || *HV_113.78*1540:6 | dhyhi nitya jaganntha $ prayatnaparamo bhava | *HV_113.78*1540:7 | reyas tava sad viur $ vidhsyati na saaya || *HV_113.78*1540:8 | namas tasmin samdhatsva $ mano 'nudhyhi tat param | *HV_113.78*1540:9 | upsya ca sad viur $ manas rjasattama | *HV_113.78*1540:10 | namaskuru jaganntha $ bhyo bhyo jagatpate | *HV_113.78*1540:11 | vsudeva sad dhyhi $ keava keisdanam || *HV_113.78*1540:12 | nryaam aysa $ dhyhi yatnena sattamam | *HV_113.78*1540:13 | dhyto hi sarvappni $ nayiyaty asaayam | *HV_113.78*1540:14 | ityukta bayuddha te $ mhtmya keavasya ca & vaapratih atul % ravadeva lapsyase // HV_113.79 // ye ceda dhrayiyanti $ bayuddham anuttamam & keavasya ca mhtmya % ndharmas tn bhajiyati // HV_113.80 // [k: For 80cd, T1.2 G1.3-5 M subst.: :k] te dharmo bhaved rjan $ ntra kry vicra | *HV_113.80cd*1541 | e te vaiav cary $ may krtsnyena krtit & pcchatas tta yaje 'smin % nivtte janamejaya // HV_113.81 // caryaparvam akhila $ yo hda dhrayen npa & [k: After 82ab, K2 2.3 V B Dn Ds D2-4.5(marg.).6 G4 M2 ins.: :k] sarvappavinirmukto $ viuloka sa gacchati | *HV_113.82ab*1542:1 | kalpa utthya yo nitya $ krtayet susamhita | *HV_113.82ab*1542:2 | na tasya durlabha ki cid $ iha loke paratra ca || *HV_113.82ab*1542:3 | brhmaa sarvaved syt $ katriyo vijay bhavet | *HV_113.82ab*1542:4 | vaiyo dhanasamddha syc $ chdro gacchec ca sadgatim | *HV_113.82ab*1542:5 | nubha prpnuyt kicid % drgham yur avpnuyt // HV_113.82 // [k: After 82, T2 G1.3.4 ins.: :k] harivaam ima puya $ ya ӭoti mahpati | *HV_113.82*1543:1 | yur rogyam aivaryam $ atulm ddhim pnuyt | *HV_113.82*1543:2 | [k: G4 cont.: :k] aputro labhate putram $ adhano 'pi dhana vrajet | *HV_113.82*1544:1 | ariaamana sarva $ prpnoti ubhasatatim || *HV_113.82*1544:2 | vsudeve par bhakti $ bhogn apy atuln bhuvi | *HV_113.82*1544:3 | avyhata pratpa ca $ yao vindeta mnava || *HV_113.82*1544:4 | harivaam ima ӭvan $ maaldhipatir bhavet | *HV_113.82*1544:5 | candratraka bhm+ $ +vaem ddhim pnuyt | *HV_113.82*1544:6 | [k: G4 cont.: T2 G1.3 cont. after 1543*: :k] ya ida ӭuyn nitya $ viubhaktd dvijarabht | *HV_113.82*1545:1 | sad digvijay bhyc $ caturagabalnvita || *HV_113.82*1545:2 | vede rmyae caiva $ harivae ca bhrata | *HV_113.82*1545:3 | dau madhye tathaivnte $ hari sarvatra gyate || *HV_113.82*1545:4 | tasmd dhari sad dhyeya $ akhacakragaddhara | *HV_113.82*1545:5 | dikart mahbhart $ riy srdha jagatpati || *HV_113.82*1545:6 | tasya vaam ima puyam $ itihsa purtanam | *HV_113.82*1545:7 | ye nar krtayiyanti $ nsti te parbhava | *HV_113.82*1545:8 | [k: T2 G1.3.4 cont.: D6 T1 G5 M ins. after 82: :k] asakt paha rjendra $ harivaa maharddhimat | *HV_113.82*1546:1 | manas te nicala bhyt $ prasanno 'stu janrdana | *HV_113.82*1546:2 | {sta uvca} iti prikito rj $ vaiapyanabhëitam & rutavn amalo bhtv % harivaa dvijarabh // HV_113.83 // eva aunaka sakepd $ vistarea tathaiva ca & [k: For 84ab, T1.2 G1.3-5 M subst.: :k] sakepd vistarepi $ tatra sarve tapodhan | *HV_113.84ab*1547 | prokt vai sarvavas te % ki bhya kathaymi te // HV_113.84 // [k: After 84, T1.2 G1.3-5 M G(ed.) ins.: :k] aunakdys tu munaya $ prts tus tadbhavan | *HV_113.84*1548:1 | namaskurvanti devea $ bhaktinamr munvar | *HV_113.84*1548:2 | dideva hari viu $ namasyanti sma mdhavam | *HV_113.84*1548:3 | [k: T2 G1.4.5 cont.: :k] ta vedastraparinihitauddhabuddhi | *HV_113.84*1549:1 |* carmmbara suramunndranuta kavndram | *HV_113.84*1549:2 |* katvia kanakapigajakalpa | *HV_113.84*1549:3 |* vysa nammi iras tilaka dvijnm || *HV_113.84*1549:4 |* muni snigdhmbudbhsa $ vedavysam akalmaam | *HV_113.84*1549:5 | vedvsa sarasvaty $ vsa vysa nammy aham || *HV_113.84*1549:6 | vande sarasvat dev $ bhuvanatrayamtaram | *HV_113.84*1549:7 | yat prasdd te snigdha $ jihv na parivartate | *HV_113.84*1549:8 | [h: HV (CE) chapter 114, transliterated by Peter Bisschop, version of december 22, 2001 :h] {aunaka uvca} janamejayasya ke putr $ pahyante lomaharae & [k: T2 G1 ins. after the ref.: :k] harivaasya easya $ kath ppapraanm | *HV_114.0*1550 | kasmin pratihito vaa % pavn mahtmanm // HV_114.1 // [k: S1 K N2 V B D ins.: :k] etad icchmy aha rotu $ para kauthala mama | *HV_114.1*1551:1 | tvatta kathayata sarva $ vedmy aha ta parisphuam | *HV_114.1*1551:2 | {sta uvca} prikitasya kyy $ dvau putrau sababhvatu & candrpŬa ca npati % srypŬa ca mokavit // HV_114.2 // candrpŬasya putr $ atam uttamadhanvinm & janamejaya ity eva % katra bhuvi parirutam // HV_114.3 // te jyehas tu rjst $ pure vraashvaye & satyakaro mahbhur % yajv vipuladakia // HV_114.4 // satyakarasya dyda $ vetakara pratpavn & aputra sa tu dharmtm % pravivea tapovanam // HV_114.5 // tasmd vanagatd garbha $ ydav pratyapadyata & sucror duhit subhrr % mlin bhrtmlini // HV_114.6 // sa tv ajanmani garbhasya $ vetakara prajevara & anvagacchata ta prvair % mahprasthnam acyutam // HV_114.7 // s dv saprayta ta $ mlin phato 'nvagt & pathi s suuve subhrr % vane rjvalocanam // HV_114.8 // tam apya ca tatraiva $ rjna snvagacchata & pativrat mahbhg % draupadva pur patn // HV_114.9 // sukumra kumro 'sau $ girikuje ruroda ha & dayrtha tasya meghs tu % prdursan mahtmana // HV_114.10 // ravihy ca putrau dvau $ paippaldau ca tau dvijau & dv kpnvitau ghya % ta praklayat jale // HV_114.11 // vighe tasya te prve $ khelena rudhirasrave & ajaymau ca prvau tv % ubhv api samhitau // HV_114.12 // [k: T1.2 G1.3-5 subst.: :k] jagamnayo prva $ pibann apy anayo stanau | *HV_114.12*1552 | tathaiva ca samrƬhv $ ajaprvas tato 'bhavat & [k: S1 subst.: :k] jaymasya te prve $ rƬhe vai saabhvatu | *HV_114.13ab*1553 | [k: T1.2 G1.3-5 subst.: :k] ta tathaiva ca tihanta $ ajaprve kumrakam | *HV_114.13ab*1554 | tato 'japrva iti tau % cakrte tasya nma ha // HV_114.13 // sa tu vemakaly $ ubhbhym abhivardhita // HV_114.14 // vemakasya tu bhry tam $ udvahat putrakrat & [k: S1 subst.: :k] sevakasya tu t bhrym $ hatus tasya krat | *HV_114.15ab*1555 | vemaky sa tu putro 'bhd % brhmaau sucivau ca tau // HV_114.15 // te putr ca pautr ca $ yugapat tulyajvina & sa ea pauravo vaa % pavn pratihita // HV_114.16 // loko 'pi ctra gto 'ya $ nhuea yaytin & jarsakramae prva % tad prtena dhmat // HV_114.17 // acandrrkagrah bhmir $ bhaved api na saaya & apaurav na tu mah % bhaviyati kadcana // HV_114.18 // [k: D6 (marg.) ins.: :k] tatas tepavieu $ sadasyai saha aunaka | *HV_114.18*1556 | [h: HV (CE) chapter 115, transliterated by Peter Bisschop, version of december 26, 2001 :h] {aunaka uvca} ukto 'ya harivaas te $ parvi nikhilni ca & yath puroktni tath % vysaiyea dhmat // HV_115.1 // tat kathyamnam amtam $ itihsasamanvitam & prty asmn amtavat % sarvappapraanam // HV_115.2 // [k: K1.2.4 N V B Dn Ds D2-6 ins.: :k] sukharavyatay dhra $ mano hldayatva na | *HV_115.2*1557 | janamejayas tu npati $ rutvkhynam anuttamam & [k: 9 syllables in first pda :k] saute kim akarot pact % sarpasatrd anantaram // HV_115.3 // [k: N2 ins.: :k] yad rabhata prikit $ tan me kathaya suvrata | *HV_115.3*1558 | {sta uvca} janamejayas tu npati $ rutvkhynam anuttamam & yad rabhat tad khysye % sarpasatrd anantaram // HV_115.4 // tasmin satre sampte tu $ rj prikitas tad & yau sa vjimedhena % sabhrn upacakrame // HV_115.5 // tvikpurohitcryn $ hyedam uvca ha & yakye 'ha vjimedhena % haya utsjyatm iti // HV_115.6 // tato 'sya vijya cikrita tad $ ko mahtm sahasjagma & prikita draum adnasattvam % dvaipyana sarvaparvaraja // HV_115.7 // prikitas tu npatir $ dv tam im gatam & arghyapdysana dattv % pjaymsa strata // HV_115.8 // tau copaviv abhita $ sadasys tasya aunaka & [k: M2.4 subst.: :k] tatas tepavieu $ sadasyai saha aunaka | *HV_115.8ab*1559 | kath bahuvidh citr % cakrte vedasahit // HV_115.9 // tata kathnte npati $ codaymsa ta munim & pitmaha pavn % tmana prapitmaham // HV_115.10 // mahbhratam khyna $ bahvartha bahuvistaram & nimeamtram iva me % sukharavyatay gatam // HV_115.11 // vibhtivistarakatha $ sarve vai yaaskaram & tvay tv abhihita brahma % akhe kram ivhitam // HV_115.12 // nmtenpi tpti syd $ yath svargasukhena v & tath tpti na gacchmi % rutvem bhrat kathm // HV_115.13 // anumnya tu sarvaja $ pcchmi bhagavann aham & hetu kur nasya % rjasyo mato mama // HV_115.14 // dusahn yath dhvaso $ rjanynm upaplava & rjasya tath manye % yuddhrtham upakalpitam // HV_115.15 // rjasyo hi somena $ ryate prvam hta & tasynte sumahadyuddham % abhavat trakmayam // HV_115.16 // hto varuenpi $ tasynte sumahkrato & devsuram abhd yuddha % sarvabhtakayvaham // HV_115.17 // haricandras tu rjarir $ eta kratum avptavn & tatrpy ìbakam abhd % yuddha katravinanam // HV_115.18 // tato 'nantaram ryea $ pavenpi dustara & mahbhratasahra % sabhto 'gnir iva kratu // HV_115.19 // tasya mla hi yuddhasya $ lokakayakarasya ha & rjasyo mahyaja % kimartha na nivrita // HV_115.20 // rjasye hy asahrye $ yajgai ca dursadai & mithyprate yajge % prajn sakayo dhruva // HV_115.21 // bhavn api ca sarve $ prve na pitmaha & attngataja ca % ntha cdikara ca na // HV_115.22 // te katha bhagavan netr $ buddhimanta cyut nayt & anth hy apardhyante % kunetra ca mnav // HV_115.23 // {vysa uvca} klendya parts te $ tava vatsa pitmah & na m bhaviya papracchur % na cpo bravmy aham // HV_115.24 // nismarthya ca paymi $ bhaviyasya nivedanam & parihartu na akymi % klanih hi t gatim // HV_115.25 // tvay tv idam aha po $ vakymy gantu bhvi yat & ata ca balavn kla % rutvpi na kariyasi // HV_115.26 // na sarambhn na crambhn $ na vai sthsyasi paurue & lekh hi klalikhit % veleva duratikram // HV_115.27 // avamedha kratu reha $ katriy pariruta & tena bhvena te yaja % vsavo dharayiyati // HV_115.28 // yadi tac chakyate rjan $ parihartu kathacana & daiva puruakrea % m yajeth ca ta kratum // HV_115.29 // na cpardha akrasya $ nopadhyyagaasya te & tava v yajamnasya % klo 'tra paramevara // HV_115.30 // tasya sasthpanam idam $ klasya vaavarti vai & tat praeya nibodhasya % trailokya sacarcaram // HV_115.31 // yath ya npa svarga $ gamiyati yugakaye & tath yajaphaln ca % vikretro dvijtaya // HV_115.32 // {janamejaya uvca} nivttv avamedhasya $ ki nimitta bhaviyati & rutv parihariymi % bhagavan yadi akyate // HV_115.33 // {vysa uvca} nimitta bhavit tatra $ brahmakopakta prabho & yatasva parihartu tad % ity etad bhadram astu te // HV_115.34 // tvay dhta kratu caiva $ vjimedha paratapa & katriy nhariyanti % yvad bhmir dhariyati // HV_115.35 // {janamejaya uvca} nivttv avamedhasya $ viprapgnitejas & aha nimitta iti ced % bhaya tvra ca jyate // HV_115.36 // katha hy akrtty sayukta $ sukt madvidho jana & lokn utsahate gantu % kha sapa iva dvija // HV_115.37 // yath hy angatam idam $ dam atra praanam & yajasya punarvttir % yady asty vsayasva mm // HV_115.38 // {vysa uvca} upttayajo devebhyo $ brhmaeu nivatsyati & [k: T2 G1.3 ins. after the ref.: :k] vihito yaja eo 'tra $ devai ca brhmaair api | *HV_115.39*5160 | tejasbhyhta tejas % tejasyevvatihate // HV_115.39 // audbhido bhavit kacit $ senn kyapo dvija & avamedha kaliyuge % puna pratyhariyati // HV_115.40 // tadyuge tatkulna ca $ rjasyam api kratum & hariyati rjendra % vetagraham ivntaka // HV_115.41 // yathbala manuy $ kart dsyate phalam & yugntadvram ibhi % savta vicariyati // HV_115.42 // tadprabhti hsyante $ n pr purkt & vinivartiyate loke % vttnte vttimatsv api // HV_115.43 // tad skmo mahodarko $ dustaro dnamlavn & cturramyaithilo % dharma pravicaliyati // HV_115.44 // tad hy alpena tapas $ siddhi ysyanti mnav & dhany dharma cariyanti % yugmte janamejaya // HV_115.45 // [h: HV (CE) chapter 116, transliterated by Peter Bisschop, version of december 26, 2001 :h] {janamejaya uvca} sanna vipraka v $ yadi kla na vidmahe & tasmd dvparavidhvasd % yugnta sphaymy aham // HV_116.1 // prpt vaya hi ta klam $ anay dharmatay & prpt vaya ca dharma sva % sukham alpena karma // HV_116.2 // prajsamudvegakara $ yugnta samupasthitam & [k: T1.2 G1.3-5 M2.4 subst.: :k] tasmt samudvegakare $ yugnte pratyupasthite | *HV_116.3ab*1561 | pranaadharma dharmaja % nimittair vaktum arhasi // HV_116.3 // {sta uvca} pa eva bhaviyasya $ gati tattvena cintayan & [k: T1.2 G1.3-5 M2 subst.: :k] eva bhaviye tu gati $ yogenaiva vicintayan | *HV_116.4ab*1562 | yugnte prvarpi % bhagavn abravt tad // HV_116.4 // {vysa uvca} arakitro hartro $ balibhgasya prthiv & yugnte prabhaviyanti % svarakaaparya // HV_116.5 // akatriy ca rjno $ vipr dropajvina & dr ca brhmacr % bhaviyanti yugakaye // HV_116.6 // [k: N2 ins.: :k] dr dharma cariyanti $ yugnte janamejaya | *HV_116.6*1563 | kaph rotriy ca $ havi bharatarabha & ekapaktym aiyanti % yugnte janamejaya // HV_116.7 // ilpavanto 'ntapar $ nar madymiapriy & [k: N2 ins.: :k] para dharma haniyanti $ manuy mandabuddhaya | *HV_116.8ab*1564 | bhrymitr bhaviyanti % yugnte janamejaya // HV_116.8 // [k: G1.3.5 M2.4 D6 ins.: :k] alpodaks tath megh $ alpasasy ca medin | *HV_116.8*1565 | rjavtte sthit cor $ rkna coralina & bhty anirviabhujo % bhaviyanti yugakaye // HV_116.9 // dhanni lghanyni $ sat vttam apjitam & [k: T1 G1.3-5 M2.4 ins.: :k] nrya cpi kariyanti $ kim eva kalau yuge | *HV_116.10ab*1566 | akutsan ca patite % bhaviyati yugakaye // HV_116.10 // [k: N2 ins.: :k] ants tpas nitya $ bhaviyanti kalau yuge | *HV_116.10*1567 | pranaacetan marty $ muktake viclina & unaoaavar ca % prajsyanti nars tad // HV_116.11 // aal janapad $ ival catupath & pramad keal ca % bhaviyanti yugakaye // HV_116.12 // [k: K3 ins.: :k] aam annam iti prokta $ lo vikraya ucyate | *HV_116.12*1568:1 | catupath brhmaa iti $ ivo veda udhta | *HV_116.12*1568:2 | keo bhaga iti khyto $ rjan naivtra saaya | *HV_116.12*1568:3 | sarve brahma vadiyanti $ sarve vjasaneyina & dr bhovdina caiva % bhaviyanti yugakaye // HV_116.13 // tapoyajrthavedn $ vikretro dvijtaya & tava ca bhaviyanti % vipart yugakaye // HV_116.14 // ukladantjitk ca $ mu këyavsasa & dr dharma cariyanti % kyabuddhopajvina // HV_116.15 // vpadapracuratva ca $ gav caiva parikaya & svdn vinivtti ca % vidyd antagate yuge // HV_116.16 // anty madhye nivatsyanti $ madhy cntvasyina & yathnimna praj sarv % gamiyanti yugakaye // HV_116.17 // tath dvihyan damys $ tath palvalakarak & citravar ca parjanyo % yuge ke bhaviyati // HV_116.18 // [k: K2-4 N V B D T G3-5 M2.4 ins.: :k] sarve corakule jt $ corayn parasaram | *HV_116.18*1569:1 | svalpenìhy bhaviyanti $ yat kicit prpya durgat | *HV_116.18*1569:2 | na te dharma cariyanti $ mnav nirgate yuge & ƫarbahul bhmi % panthno nagarntar \ sarve vijak caiva # bhaviyanti kalau yuge // HV_116.19 // pitktyni deyni $ vidhamanta suts tad & haraya prapatsyante % lobhntavirodhit // HV_116.20 // [k: T2 G1.3 ins.: :k] pitdattni vittni $ nighnantas tanay sad | *HV_116.20*1570:1 | grahaya pravartante $ lobhd antavdina | *HV_116.20*1570:2 | saukumrye tath rpe $ ratne copakaya gate & bhaviyanti yugasynte % nrya keair alakt // HV_116.21 // nirvihrasya bhtasya $ ghasthasya bhaviyati & yugnte samanuprpte % nny bhrysam rati // HV_116.22 // kulnryabhyiha $ vthrpasamvtam & purulpa bahustrka % tad yugntasya lakaam // HV_116.23 // bahuycanak lok $ dsyante ca parasparam & [k: K1.4 N2 V2 B Ds D6 T1.2 G1.3-5 ins.: :k] avicrya grahūyanti $ dna varntart tath | *HV_116.24ab*1571 | rjacordidarto % jana kayam upaiyati // HV_116.24 // sasyanipattir aphal $ taru vddhalina & haysukhino lok % bhaviyanti gate yuge // HV_116.25 // varsu vt puru $ nc arkaravaria & sadigdha paraloka ca % bhaviyati yugakaye // HV_116.26 // [k: Dn Bomb. Poona eds. G (ed.) ins.: :k] tmana ca durcr $ brahmadƫaatatpar | *HV_116.26*1572:1 | tmna bahu manyante $ manyur evbhyayd dvijn | *HV_116.26*1572:2 | vaiycr ca rjany $ dhanadhnyopajvina & yugpakramae prva % bhaviyanti dvijtaya // HV_116.27 // apravtt prapatsyante $ samay apaths tath & a ca vinayabhrao % yuge ke bhaviyati // HV_116.28 // bhaviyaty aphalo hara $ krodha ca saphalo nm & aj caivopayokyante % payaso 'rthe yugakaye // HV_116.29 // astravihit praj $ evam eva bhaviyati & [k: K N2.3 V1.2 B2 Dn D1.3-5 T1.2 G1.3-5 M2.4 subst.: :k] astravidu pusm $ evam eva svabhvata | *HV_116.30ab*1573 | [k: N2 V1.2 B2 Dn D3.5 T2 G1 cont.: V3 B1 Ds D6 ins.: :k] aprama kariyanti $ nti paitamnina | *HV_116.30ab*1574 | stroktasypravaktro % bhaviyanti yugakaye // HV_116.30 // sarva sarva vijnti $ vddhn anupasevya ca & na kacid akavir nma % yugnte pratyupasthite // HV_116.31 // na katri niyokyanti $ vikarmasth dvijtaya & corapry ca rjno % yugnte pratyupasthite // HV_116.32 // ku v naiktik $ surp brahmavdina & avamedhena yakyanti % yugnte janamejaya // HV_116.33 // ayjyn yjayiyanti $ tathbhakyasya bhakia & brhma dhanatrt % yugnte samupasthite // HV_116.34 // bhogrtham abhipatsyante $ na ca kacit pahiyati & ekaakhs tath nryo % gavedhukapinaddhak // HV_116.35 // nakatri vihnni $ vipart dias tath & sadhyrgo 'tha digdho % bhaviyaty apare yuge // HV_116.36 // pitn putr niyokyanti $ vadhva var ca karmasu & [k: V3 B Ds D2-6 ins. after 37ab: N2 V1.2 Dn after 37: :k] vkarais tarjayiyanti $ gurƤ iys tathaiva ca | *HV_116.37ab*1575 | [k: V3 B1.2 Ds D6 cont.: N1 ins. after 37: :k] mukheu ca prayokyanti $ pramatt ca nars tad | *HV_116.37ab*1576 | viyoniu cariyanti % pramadsu nars tad // HV_116.37 // aktgri bhokyanti $ nar caivgnihotria & bhik balim adattv ca % bhokyanti puru svayam // HV_116.38 // patn suptn vacayitv $ gamiyanti striyo ayata & puru ca prasuptsu % bhrysu ca parastriyam // HV_116.39 // nvyadhito npy arujo $ jana sarvo 'bhyasyaka & na ktapratikart ca % kle ke bhaviyati // HV_116.40 // [h: HV (CE) chapter 117, transliterated by Peter Bisschop, version of december 27, 2001 :h] {janamejaya uvca} ea vilulite loke $ manuy kena plit & nivatsyanti kimcr % kimhravihria // HV_117.1 // kikarma kimhanta $ kipram kimyua & k ca këh samsdya % prapatsyanti kta yugam // HV_117.2 // {vysa uvca} ata rdhva cyute dharme $ guahn prajs tata & lavyasanam sdya % prpsyante hrsam yua // HV_117.3 // yurhrny balaglnir $ balaglny vivarat & [k: read yurhny (cf. parallel in Brahmapura 231.45a) :k] vaivaryd vydhisapŬ % nirvedo vydhipŬant // HV_117.4 // nirvedd tmasabodha $ sabodhd dharmalat & eva gatv par këh % prapatsyanti kta yugam // HV_117.5 // uddeato dharmal $ kecin madhyasthat gat & vimaral kecit tu % hetuvdakuthal // HV_117.6 // pratyakam anumna ca $ pramam iti nicit & prama ki kariyati % neti paitamnina \ aprama kariyanti # vedoktam apare jan // HV_117.7 // [k: K N2 V B D ins.: :k] tad mukhabhag caiva $ bhaviyanti striyo 'par | *HV_117.7*1577 | nstikyaparam cpi $ kecid dharmavilopak & bhaviyanti nar mƬh % mand paitamnina // HV_117.8 // tadtvamtraraddhey $ strajnavimrchit & dmbhiks te bhaviyanti % vdalaparya // HV_117.9 // tad vicalite dharme $ jan eapuraskt & ubhny evcariyanti % dnasatyasamanvit // HV_117.10 // sarvabhako hy asagupto $ nirguo nirapatrapa & bhaviyati tad lokas % tat kayasya lakaam // HV_117.11 // vipr vat vtti $ yad varvaro jana & abhipatsyati vttyartha % tat kayasya lakaam // HV_117.12 // kayopaplave kle $ jnavidypraane & siddhim alpena klena % ysyanti nirupaskt // HV_117.13 // mahyuddha mahnda $ mahvara mahbhayam & bhaviyati yuge ke % tat kayasya lakaam // HV_117.14 // viprarpi raksi $ rjna karavedina & [k: After 15a T2 G1.3-5 M2-4 ins.: :k] cariyanti vasudhar | *HV_117.15a*1578:1 |* pranaavaradharm ca | *HV_117.15a*1578:2 |* pthivm upabhokyanti % yugnte pratyupasthite // HV_117.15 // nisvdhyyavaakr $ munaya cbhimnina & kravyd brahmarpea % sarvabhak vthvrat // HV_117.16 // mrkh svrthapar lubdh $ kudr kudraparicchad & vyavhropavtt ca % cyut dharmc ca vatt // HV_117.17 // hartra pararatnn $ paradrapradharak & kmtmno durtmna % sopadh priyashas // HV_117.18 // teu prabhavamneu $ tulyaleu sarvata & abhvino bhaviyanti % munayo bahurpia // HV_117.19 // utpann ye ktayuge $ pradhnapururay & kathyogena tn sarvn % pjayiyanti mnav // HV_117.20 // sasyacor bhaviyanti $ tath cailpahria & bhakyabhojyahar caiva % bhn caiva hria // HV_117.21 // cor corasya hartro $ hant hartur bhaviyati & cor corakaye cpi % kte kema bhaviyati // HV_117.22 // nisre kubhite loke $ nikriye vyantare sthite & nar rayiyanti vana % karabhraprapŬit // HV_117.23 // [k: K N2.3 V1 B Dn Ds D1.3-5 G (ed.) ins.: :k] pitn jpayiyanti $ putr karmi sarvaa | *HV_117.23*1579:1 | snu vars tath caiva $ yugnte paryupasthite | *HV_117.23*1579:2 | vkarais tarjayiyanti $ gurƤ iy samantata | *HV_117.23*1579:3 | yajakarmay uparate $ raksi vpadni ca & koimƫakasarp ca % dharayiyanti mnavn // HV_117.24 // kema subhikam rogya $ smagryam atha bandhubhi & uddeena narareha % bhaviyanti yugakaye // HV_117.25 // svayapl svayacor $ yugasabhrasabht & maalai prabhaviyanti % dee dee pthak pthak // HV_117.26 // svadeebhya paribhra $ nisr saha bandhubhi & nars tad bhaviyanti % sarve klapratkia // HV_117.27 // tad skandhe samdya $ kumrn pradrut bhayt & kauik sarayiyanti % nar kudbhayapŬit // HV_117.28 // [k: M4 ins.: :k] pracariyanti durbhika+ $ +vydhibhi paripŬit | *HV_117.28*1580 | agn vagn kalig ca $ kmrn atha mekaln & ikntagiridro % sarayiyanti mnav // HV_117.29 // ktsna ca himavatprva $ kla ca lavambhasa & arayni ca vatsyanti % nar mlecchagaai saha // HV_117.30 // naiva ny na cny $ bhaviyati vasudhar & goptra cpy agoptra % prabhaviyanti sina // HV_117.31 // mgair matsyair vihagai ca $ vpadai sarvakakai & [k: D4 subst.: :k] mgamatsyavihagai ca $ kavpadavagamai (?) | *HV_117.32ab*1581 | madhukaphalair mlair % vartayiyanti mnav // HV_117.32 // cra para ca vividha $ valkalny ajinni ca & svaya ktv nivatsyanti % yath munijans tath // HV_117.33 // bjnm kti nimnev $ hante këhaakubhi & ajaiaka kharora ca % playiyanti yatnata // HV_117.34 // nadsrotsi rotsyanti $ toyrtha klam rit & pakvnnavyavahrea % vipaanta parasparam // HV_117.35 // tanruhair yathjtai $ samalntarasavtai & bahvapaty prajhn % krr lakaavarjit // HV_117.36 // eva bhaviyanti tad $ manuy klakrit & hndd hna tad dharma % praj samanuvartsyati // HV_117.37 // yus tatra ca martyn $ para triad bhaviyati & durbal viayagln % rajas samabhiplut // HV_117.38 // bhaviyati tad te $ rogair indriyasakaya & yuprakayasarodhdd % his coparamiyati // HV_117.39 // [k: D4 ins.: :k] eva viplvite loke $ pŬit sakaye kle | *HV_117.39*1582:1 | jninas te bhaviyanti $ pŬay viphalodyam | *HV_117.39*1582:2 | urƫavo bhaviyanti $ sdhn darane rat & satya cpi prapatsyanti % vyavahrpaakay // HV_117.40 // bhaviyanti ca kmnm $ albhd dharmalina & kariyanti ca sakoca % svapakakayapŬit // HV_117.41 // eva urƫavo dne $ satye prbhirakae & catupdapravtta ca % dharmam psyanti mnav // HV_117.42 // tes dharmbhimnn $ gueu parivartatm & svdu ki nv iti vijya % dharma eva svadiyati // HV_117.43 // yath hni kramaprpt $ tath vddhi kramgat & [k: D4 subst.: :k] yad hnir bhaviyati $ kale sarvi bhpate | *HV_117.44ab*1583 | praghte tato dharme % prapatsyanti kta puna // HV_117.44 // sdhuvtti ktayuge $ kaye hnir ucyate & eka eva tu kla sa % hnavaro yath a // HV_117.45 // channo hi tamas somo $ yath kaliyuge tath & pra ca tapas hno % yath kaliyuge tath // HV_117.46 // arthavdaparo dharmo $ vedrtha iti tu vidu & aniriktam avijta % dydyam iva dhryate // HV_117.47 // ia dna tapo nma $ brahmacarya supjitam & guai karmbhinirvttir % gus tathyena karma // HV_117.48 // s tu purua dv $ deaklnuvartin & yuge yuge yathklam % ibhi samudht // HV_117.49 // iha dharmrthakmn $ vedn ca pratikriy & ia ca ubh puys % tathaivyur yuge yuge // HV_117.50 // [k: D4 ins.: :k] bhaviyanti mahrja $ nar bahvyuas tad | *HV_117.50*1584 | yath yugn parivartanni $ cirapravttni vidhisvabhvt & kaa na satihati jvaloka % kayodaybhy parivartamna // HV_117.51 // [h: HV (CE) chapter 118, transliterated by Peter Bisschop, version of december 29, 2001 :h] {sta uvca} ity evam vsayato $ rjna janamejayam & attngata vkyam % e pariad rutam // HV_118.1 // amtasyeva csvda $ prabh candramaso yath & atarpayata tac chotra % maharer vmayo rasa // HV_118.2 // dharmrthakmasayukta $ karua vraharaam & ramaya tad khyna % ktsna pariad rutam // HV_118.3 // kecid ari mumucu $ rutv dadhyus tathpare & itihsa tam i % praryea daritam // HV_118.4 // [k: For 4cd, D4 subst.: :k] attngata yad vai $ muninokta dvijarabha | *HV_118.4*1585 | sadasynto 'bhyanujya $ ktv cpi pradakiam & punar drakyma ity uktv % jagma bhagavn i // HV_118.5 // anujagmus tata sarve $ prayntam isattamam & loke pravadat reha % i sarve tapodhan // HV_118.6 // yte bhagavati vyse $ vipr saha maharibhi & tvija prthiv caiva % pratijagmur yathgatam // HV_118.7 // pannagn sughor $ ktv t vairaytanm & jagma roam utstya % rj viam ivoraga // HV_118.8 // hotrgnidptairasa $ paritrya ca takakam & stko 'py ramapada % jagma ca mahmuni // HV_118.9 // rjpi hstinapura $ pravivea janvta & anvasac ca muditas % tad pramudit praj // HV_118.10 // kasyacit tv atha klasya $ sa rj janamejaya & dkito vjimedhya % vidhivad bhridakia // HV_118.11 // sajaptam ava tatrsya $ dev ky vapuam & saviveopagamytha % vidhidena karma // HV_118.12 // t tu sarvnavadyg $ cakame vsavas tad & sajaptam ava viya % tay mirbabhva sa // HV_118.13 // tasmin vikre janite $ viditv tattvata ca tat & asajapto 'yam avas te % dhvasety adhvaryum abravt // HV_118.14 // adhvaryur jnasapannas $ tadindrasya viceitam & kathaymsa rjare % apa sa puradaram // HV_118.15 // {janamejaya uvca} yady asti me yajaphala $ tapo v rakata praj & phalena tena sarvea % bravmi ryatm idam // HV_118.16 // adyaprabhti devendram $ ajitendriyam asthiram & katriy vjimedhena % na yakyantti aunaka // HV_118.17 // tvija cbravt kruddha $ sa rj janamejaya & daurbalya bhavatm etad % yad aya dharita kratu // HV_118.18 // viaye me na vastavya $ dhvasadhva saha bndhavai & ity ukts tatyajur viprs % ta npa jtamanyava // HV_118.19 // amard anvasac ca $ patnlgat striya & [k: K N2.3 V B D ins.: :k] rj paramadharmajas $ tadsau janamejaya | *HV_118.20ab*1586 | asat vapuamm et % nirvsayata me ght \ [k: 9 syllables in pda c :k] yay me carao mrdhni # bhasmareƫita kta // HV_118.20 // aurya me 'nay bhagna $ yao mna ca dƫita & nain draum apcchmi % pariklim iva srajam // HV_118.21 // na svdu so 'nti nara $ sukha svapiti v raha & anvste ya priy bhry % parea mditm iha // HV_118.22 // [k: D5 (marg.) Bom. Poona eds. G (ed.) ins.: :k] punar naivopabhujanti $ vvalŬha havir yath | *HV_118.22*1587 | evam uccai prabhëanta $ kruddha prikita npam & gandharvarja provca % vivvasur ida vca // HV_118.23 // triyajaatayajvna $ vsavas tv na myati & na duyatya patn te % vihiteya vapuam // HV_118.24 // rambh nmpsar dev $ kirjasut mat & sai yoidvar rjan % ratnabhtnubhyatm // HV_118.25 // yaje vivaram sdya $ vighnam indrea te ktam & yajv hy asi kurureha % samddhy vsavopama // HV_118.26 // bibhety abhibhavc chakras $ tava kratuphalair npa & tasmd vartita caiva % kratur indrea te vibho // HV_118.27 // myai vsaveneha $ prayukt vighnam icchat & yaje vivaram sdya % sajapta dya vjinam \ ratim indrea rambhy # manyase y vapuamm // HV_118.28 // atha te gurava apts $ triyajaatayjina & bhraitas tva ca vipr ca % phald indrasamd iha \ tvatta caiva sudurdhart # triyajaatayjina // HV_118.29 // bibheti hi sad tvatto $ brhmaebhyo 'pi vsava & ekena vai tad ubhaya % tra akrea myay // HV_118.30 // sa ea sumahtej $ vijigūu puradara & katham anyair ancra % naptur drn atikramet // HV_118.31 // yathaiva hi par buddhi $ paro dharma paro dama & yathaiva paramaivarya % krti ca harivhane \ tathaiva tava durdhara # triyajaatayjina // HV_118.32 // m vsava m ca gurum $ tma m vaputamm & gaccha doea klo hi % sarvath duratikrama // HV_118.33 // aivaryevam viya $ devendrebhiroita & nuklyena devasya % vartitavya sukhrthin // HV_118.34 // dustara pratikla hi $ pratisrota ivmbhasa & strratnam upabhukvemm % app vigatajvara // HV_118.35 // apps tyajyamn vai $ apeyur api yoita & adus tu striyo rjan % divys tu savieata // HV_118.36 // bhno prabh ikh vahner $ vedhotre tathhuti & parmpy asarakt % nopaduyanti yoita // HV_118.37 // grhy llayitavy ca $ pjy ca satata budhai & lavatyo namaskry % pjy striya iva striya // HV_118.38 // {sta uvca} eva sa vivvasunnunta $ prasdam gamya vapuamym & cakra mithyvyatiakittm % nti par tatra sa dharmajum // HV_118.39 // ramam abhivinivartya mnasa sa $ samabhilaajjanamejayo yaa svam & viayam anuasa dharmabuddhir % muditaman ramayan vapuam tm // HV_118.40 // na ca viramati viprapjann $ na ca vinivartati yajalant & na ca viayaparirakac cyuto 'sau % na ca parigarhati vapuam ca // HV_118.41 // vidhivihitam aakyam anyath hi kartum $ yad ir acintyatap purbravt sa & [k: T1 ins.: :k] na ca tad aakyam anyath hi kartum | *HV_118.42a*1588 |* iti narapatir tmavs tadsau % tad anuvicintya babhva vtamanyu // HV_118.42 // [k: T2 G1.3-5 M2.4 ins.: :k] iti npatir adnavikramas $ tad anuvicintya babhva nirvta | *HV_118.42*1589 | ida mahkvyam er mahtmana $ pahan n pjyatamo bhaven nara & prakam yu samavpya durlabha % labheta sarvajaphala ca kevalam // HV_118.43 // atakrato kalmaavipramokaa $ pahan idam mucyati kalman nara & tathaiva kmn vividhn samanute % samptakma ca cirya nandati // HV_118.44 // yath hi pupaprabhava phala drumt $ tata prajyanti puna ca pdap & tath mahariprabhav im gira % pravardhayante tam i pravartit // HV_118.45 // putrn aputro labhate suvarcasa $ cyuta punar vindati ctmana sthitim & vydhi na cpnoti cira ca bandhana % kriy ca puy labhate gunvita // HV_118.46 // patim upalabhate ca satsu kany $ ravaam upetya ubh munes tu vca & janayati ca sutn guair upetn % ripujanamardanavryalina ca // HV_118.47 // vijayati vasudh ca katravttir $ dhanam atula labhate dviajjaya ca & vipulam api dhana labhec ca vaiya % sugatim iyc chravac ca drajti // HV_118.48 // puram etac carita mahtmanm $ adhtya buddhi labhate ca naihikm & vihya dukhni vimuktasaga % sa vtargo vicared vasudharm // HV_118.49 // ity etad khynam udhta va $ pratismaranto dvijamaaleu & sthairyea jtena puna smaranta % sukha bhavanto vicarantu lokam // HV_118.50 // iti caritam ida mahtmanm $ iktam adbhutavryakarmam & kathitam ida hi samsavistarai % kim aparam icchasi ki bravmi te // HV_118.51 //