Harivamsa, Appendix I.
Based on the ed. by Parashuram Lakshman Vaidya,
Poona : Bhandarkar Oriental Research Institute 1969
(For details see the separate introduction on the Zürich server.)


Input by Atul Agarwala, J. Wayne Bass, Julie Bélanger, Peter Bisschop, Horst Brinkhaus,
John Brockington, Eva De Clercq, André Couture, James Fitzgerald, Arlo Griffiths,
N. Hanemann, Petteri Koskikallio, Kreshimir Krnic, Anne Mossner, Luther Obrock,
François Painchaud, Utz Podzeit, Peter Schreiner, Sandra Smets,
Renate Söhnen-Thieme, Christophe Vielle, Andreas Viethsen



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akaroc ca purā yuddhaṃ HV_App.I,31.3104a
akaroc caiva keśavaḥ HV_App.I,31.2122b
akaroc caiva caturo HV_App.I,41.488a
akaroc chambaras tadā HV_App.I,42B.860**41:1b
akarot kiṃ jagannāthas HV_App.I,12.235a
akarot tatra śailendraṃ HV_App.I,42.250a
akarot sa niṣādarāṭ HV_App.I,31.1841b
akarod asurādhipaḥ HV_App.I,42B.2918b
akarod dānavaśreṣṭha HV_App.I,42B.1414a
akarod ditinandanaḥ HV_App.I,42B.860b
akarod bhāskaropamam HV_App.I,42.274b
akarod yadupuṃgavaḥ HV_App.I,17.10b
akarod yadusiṃhasya HV_App.I,19.10a
akarod rājasūyaṃ ca HV_App.I,31.3556a
akaron meruparvatam HV_App.I,42.203b
akaror devasattama HV_App.I,21.98b
akaroḥ kāliyaṃ viṣṇo HV_App.I,21.110a
akaroḥ puruṣottama HV_App.I,13.56b
akasmāc ca purī sā tu HV_App.I,7.124a
akasmāt kṣobham āyānti HV_App.I,42B.2650**178:6a
akāmayad api śriyam HV_App.I,29.788b
akāmayā prabhāvatyā HV_App.I,29F.394a
akāraṇārthena viruṣyamānā HV_App.I,29.117
akāro 'si jagannātha HV_App.I,27.102a
akāryakāriṇaṃ vāpi HV_App.I,29A.75a
akāryaṃ cāpi sarvataḥ HV_App.I,31.171b
akāle ca drumāḥ sarve HV_App.I,42A.391a
akiṃcanapathaiṣiṇām HV_App.I,41.737b
akurvatāṃ devatājñām HV_App.I,29F.77a
akṛtāstrāv anudyogau HV_App.I,18.339a
akṛtyam ayaśasyaṃ ca HV_App.I,21.150a
akṛṣṭāś ca tathā māṣāḥ HV_App.I,41.522a
akrūrapreṣaṇaṃ tathā HV_App.I,44.25b
akrūra vada satyena HV_App.I,16.40a
akrūrasenāpatiśaṃkaraś ca HV_App.I,29D.242
akrūraṃ pañcabhiḥ śaraiḥ HV_App.I,31.1555b
akrūraḥ sātyakiś caiva HV_App.I,18.1081**134:1a
akrūrāgamanaṃ caiva HV_App.I,44.27a
akrūreṇa samāhūtas HV_App.I,31.764a
akrūre vipṛthau caiva HV_App.I,22.73a
akrūro dantavaktraṃ tu HV_App.I,22A.86a
akleśenālabhat kṛtsnāṃ HV_App.I,4.80a
akṣatasvāvihaṃsanam HV_App.I,44.27**3:4b
akṣayaś cāprameyaś ca HV_App.I,41.1414a
akṣayaś cāvyayaś ca tvaṃ HV_App.I,42B.3022a
akṣayaś cāvyayaś caiva HV_App.I,41.1858a
akṣayasyāvyayasya ca HV_App.I,42B.2977b
akṣayaṃ cāmṛtatvaṃ ca HV_App.I,42B.2965**229:1a
akṣayaṃ paramaṃ devam HV_App.I,42.362**18:9a
akṣayaḥ svargavāsas te HV_App.I,31.851a
akṣayāya mahātmane HV_App.I,42B.2984b
akṣayā rājarājasya HV_App.I,20.402a
akṣayārthaṃ mahī yasmāt HV_App.I,4.87a
akṣayāḥ santi me tūṇāḥ HV_App.I,42B.1901a
akṣayeṇāvyayena ca HV_App.I,41.1920b
akṣayau caiva tūṇīrau HV_App.I,18.399**38:2
akṣayyakaraṇaṃ smṛtam HV_App.I,29B.476b
akṣayyasāyakais tūṇaiḥ HV_App.I,18.971a
akṣayyāya kṣayāya ca HV_App.I,31.1323**14:1b
akṣaraṃ ca kṣaraṃ caiva HV_App.I,41.690a
akṣaraṃ puṣkarekṣaṇam HV_App.I,42A.577**60:6b
akṣaraṃ brahma yaṃ viduḥ HV_App.I,41.165b
akṣaraṃ vā nṛpātmaja HV_App.I,40.139**39:14b
akṣaraṃ sattvam eva ca HV_App.I,41.415b
akṣaraṃ sarvatomukham HV_App.I,31.2278b
akṣarāṇām akāras tvaṃ HV_App.I,31.1210a
akṣarād brāhmaṇāḥ saumyāḥ HV_App.I,41.1080a
akṣarābhyāsam ucyate HV_App.I,6A.29b
akṣāntaś cārisenāyāṃ HV_App.I,20.601a
akṣauhiṇyo daśaivāsaṃs HV_App.I,31.3098a
akṣṇor mamāstu satataṃ hṛdaye 'cyutākhyam HV_App.I,31.2758
akṣṇoḥ sūryaḥ samutpannaḥ HV_App.I,31.1178a
akhilāni purāṇāni HV_App.I,44.59**15:7a
agatiḥ pāpakarmiṇām HV_App.I,42B.2730b
agatvāpacitiṃ yuddhe HV_App.I,29B.329a
agamaj jñānacakṣuṣā HV_App.I,41.466b
agamat puṇḍarīkākṣo HV_App.I,31.3590a
agamaṃs te vihāyasi HV_App.I,29E.116b
agamyaṃ tava viprendra HV_App.I,31.1405a
agamyeṣv abhirajyante HV_App.I,41.91a
agastyabhavanaṃ caiva HV_App.I,42A.454a
agastyena pulastyena HV_App.I,37.106a
agastyo gālavo gārgyaḥ HV_App.I,24.160a
agādhe salile stabdhe HV_App.I,41.228a
agāraṃ toyadākāraṃ HV_App.I,18.111a
agāraṃ ruciraṃ cakrur HV_App.I,18.473a
agṛhṇāt parvatopamam HV_App.I,42B.2402b
agṛhṇān niśitaṃ khaḍgam HV_App.I,42B.921a
agṛhṇān mama tan nāma HV_App.I,31.1367a
agnaye 'gnipate tubhyaṃ HV_App.I,31.1317a
agnigarbhās tapomayāḥ HV_App.I,41.881b
agnicakropamaṃ dīptaṃ HV_App.I,42B.1162a
agnijihvo darbhalomā HV_App.I,42.166a
agnidatte bṛhaddurge HV_App.I,22.78a
agninā dīpayiṣyāmo HV_App.I,18.714**76:3a
agnināśaṃ tatas tu saḥ HV_App.I,6.66b
agninā saṃpradīptāni HV_App.I,43.163a
agniprajvaliteṣu ca HV_App.I,8.46b
agnim agniḥ praviṣṭas tu HV_App.I,37.51a
agnim anyaṃ pravartayat HV_App.I,41.1186b
agnimārutayor gatiḥ HV_App.I,42.87b
agnir iddha ivābabhau HV_App.I,42B.2394b
agnir eva yathā bhavet HV_App.I,37.51b
agnir vā brāhmaṇo vāpi HV_App.I,29A.374a
agnir vāyujalaṃ bhūmir HV_App.I,41.865a
agnir vāyuś ca sarvaśaḥ HV_App.I,41.1395b
agniveśyaḥ śamīkaś ca HV_App.I,24.175a
agniś cakṣur havir jyotiḥ HV_App.I,41.544a
agniś ca yajamānaś ca HV_App.I,31.983a
agniṣomātmakaṃ caiva HV_App.I,37.54a
agniṣṭomasya yāgasya HV_App.I,40.50a
agniṣṭomena sa prabhuḥ HV_App.I,41.1210b
agnis tu sarvān ditijān HV_App.I,42B.2266a
agnihotram upāsate HV_App.I,31.864b
agnihotravratasnātā HV_App.I,41.1275a
agnihotraṃ prayuñjāno HV_App.I,31.2093a
agnihotrākulāṃ divyāṃ HV_App.I,31.80a
agnihotrākule kāle HV_App.I,31.267a
agnihotreṣu tapasi HV_App.I,31.314a
agniṃ daityāḥ parvatāgrair HV_App.I,41.1704a
agniṃ yamaṃ bhūtapatiṃ HV_App.I,41.191**14:3a
agniṃ vāyuṃ ca sarvaśaḥ HV_App.I,42A.346b
agniṃ saṃdhāya dhanuṣi HV_App.I,43.151a
agniṃ saṃpūjya mādhavaḥ HV_App.I,31.915b
agnīdhraḥ kāśyapaś caiva HV_App.I,1.50a
agnīnādhāya sāpatyo HV_App.I,4.54a
agnīn saṃmiśrayām āsur HV_App.I,26.23a
agner ājyāhutasyeva HV_App.I,42B.2221a
agnyarkasadṛśākāraṃ HV_App.I,31.1471a
agrataś cāstu no vīraḥ HV_App.I,21.173a
agrataḥ saṃsthitaṃ śarvaṃ HV_App.I,31.2180a
agrataḥsthitaśaineyaṃ HV_App.I,31.2765a
agrato jagmur atyarthaṃ HV_App.I,31.3060a
agrato bhartur eva ca HV_App.I,29A.425**5:3b
agrato manujeśvara HV_App.I,20.535b
agrāhyo 'tha jayo dhruvaḥ HV_App.I,41.626b
agre khurābhyām āhṛtya HV_App.I,12.159a
aghastād vasudhātale HV_App.I,42B.2915b
aghastān nāgarājāya HV_App.I,42B.2964a
aghaṃ niḥśeṣam abhavat HV_App.I,31.3140a
aṅke paramanārīṇāṃ HV_App.I,40.73a
aṅkolodumbarāś caiva HV_App.I,42A.130**13:2a
aṅgadī kuṇḍalī tūṇī HV_App.I,31.1589a
aṅgadair api maṇḍitāḥ HV_App.I,29B.212b
aṅganās tā janārdanam HV_App.I,29D.69b
aṅgaputro gaṇaś cāpi HV_App.I,42A.508**42:1a
aṅgavaṅgakaliṅgaiśaiḥ HV_App.I,22A.63a
aṅgāṅgāny upagṛhyaiva HV_App.I,41.1636a
aṅgāni ca mahārāja HV_App.I,22A.32a
aṅgān netrān nṛpottama HV_App.I,31.1674b
aṅgāny upāṅgāni tathā HV_App.I,24.10a
aṅgāramiśrāḥ kruddhasya HV_App.I,42B.2124a
aṅgāravarṇasikatāṃ HV_App.I,41.1480a
aṅgāvayavaśāḍvalā HV_App.I,42B.2010b
aṅgirā nabhasaḥ satyaḥ HV_App.I,1.15a
aṅgirāś cārudhiṣṇyaś ca HV_App.I,1.24a
aṅgirāś caiva dhṛtimān HV_App.I,1.40a
aṅgirās tapasomūrtis HV_App.I,1.32a
aṅgulyodaradeśe tu HV_App.I,29C.18a
aṅguṣṭhād dakṣiṇād dakṣa HV_App.I,42.337a
aṅgeṣv ābharaṇaṃ caiva HV_App.I,20.976a
aṅgopakāravedī ca HV_App.I,6A.19a
acalaṃ sthānam āsādya HV_App.I,41.1699a
acalād acalatvaṃ ca HV_App.I,41.695a
acalenaiva bhāvena HV_App.I,41.914a
acalo 'yaṃ śilāyoniḥ HV_App.I,18.668a
acintayac ca sā devī HV_App.I,22.35a
acintayaj jagannāthaḥ HV_App.I,31.643a
acintayaj jagannāthaḥ HV_App.I,31.1906a
acintayad aninditaḥ HV_App.I,29B.129b
acintayann andhakasya HV_App.I,29C.62a
acintayaṃ tadā viṣṇo HV_App.I,31.1122a
acintayitvā tu śarāñ HV_App.I,42B.1806a
acintitena kāmānām HV_App.I,29F.16a
acintyamūrtaye tubhyaṃ HV_App.I,31.239a
acintyarūpāya hiraṇyaretase HV_App.I,42.598**31:25
acintyavikramaḥ śrīmān HV_App.I,42B.1636a
acintyavibhavaṃ devaṃ HV_App.I,31.2719a
acintyavibhave tubhyaṃ HV_App.I,13.75a
acintyavibhavo viṣṇuḥ HV_App.I,31.1436a
acintyaś cāprameyaś ca HV_App.I,29.759a
acintyaś cāprameyaś ca HV_App.I,41.1976a
acintyaś cāvyayaś caiva HV_App.I,41.607a
acintyasyāmitaujasaḥ HV_App.I,42B.2824**196:9b
acintyaṃ guhyam uttamam HV_App.I,42A.534b
acintyaṃ vigataklamam HV_App.I,42B.2550b
acintyaṃ sarvabhūtānāṃ HV_App.I,31.1033a
acintyaṃ sarvabhūtānāṃ HV_App.I,31.1497a
acintyaḥ sa hi viśvātmā HV_App.I,42B.2568a
acintyātmā sanātanaḥ HV_App.I,41.444b
acintyāya sucintyāya HV_App.I,31.1308a
acintyā hy aprameyāsi HV_App.I,35.49a
acirān mahadadbhutaḥ HV_App.I,42B.2391b
acirān mahadadbhutaḥ HV_App.I,42B.2392**146:23b
acireṇaiva kālena HV_App.I,18.77a
acireṇaiva kālena HV_App.I,18.916a
acireṇaiva kālena HV_App.I,31.2587a
acchandena kriyeta yat HV_App.I,29.229b
acchandena mahātmanaḥ HV_App.I,29C.100b
acchinad brahmaṇaḥ śiraḥ HV_App.I,31.884b
acchinna bhasmasātkṛtāḥ HV_App.I,29C.184b
acchedyaṃ cāpi kārmukam HV_App.I,31.2188b
acchedyaḥ śastrasaṃpātair HV_App.I,31.420a
acyutaṃ kurunandana HV_App.I,29.1245b
ajakas tasya cātmajaḥ HV_App.I,6B.21b
ajakasya tu dāyādo HV_App.I,6B.22a
ajagandhakṛtonmuktaḥ HV_App.I,41.1492a
ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ HV_App.I,40.173**52:5
ajaryaṃ sakhyam astu te HV_App.I,5.79b
ajasya kartā bhuvanasya goptā HV_App.I,31.521
ajasya caikapādasya HV_App.I,42B.1730a
ajānanto yato janāḥ HV_App.I,29.372b
ajānann iva kiṃ brūṣe HV_App.I,31.2795a
ajāya ca namas tubhyaṃ HV_App.I,31.1072a
ajāya paramātmane HV_App.I,20.637b
ajāya viṣṇave tubhyaṃ HV_App.I,31.1292a
ajārūpeṇa chādayan HV_App.I,41.1490b
ajāś caikaśaphāś caiva HV_App.I,41.523a
ajitaṃ nāma nāmataḥ HV_App.I,42A.239b
ajitaḥ paulahaś caiva HV_App.I,1.53a
ajitātmātimatsarī HV_App.I,18.358b
ajitātmā mama bhrātā HV_App.I,29.658a
ajitāṃ śatrutāpanīm HV_App.I,30.369b
ajitvā kiṃ bhavān brūte HV_App.I,31.1984a
ajeyaś cāpy ariṃdamaḥ HV_App.I,41.1976b
ajeyas tridaśaiḥ sarvair HV_App.I,42B.2490a
ajeyaṃ sakalaiḥ suraiḥ HV_App.I,42B.2137b
ajeyaṃ sacarācaraiḥ HV_App.I,20.164b
ajeyaḥ kṣatriyair loke HV_App.I,6B.44a
ajeyaḥ śatrusainyānāṃ HV_App.I,31.1412a
ajeyaḥ sarvalokeṣu HV_App.I,20.435a
ajeyāḥ śatrusaṃghānām HV_App.I,31.2268a
ajeyo jayyatāṃ prāptaḥ HV_App.I,43.127a
ajeyau devadānavaiḥ HV_App.I,31.2198b
ajaikapād ahirbudhnyaḥ HV_App.I,42B.2705a
ajaikapādena raṇe HV_App.I,42B.762a
ajo nikumbhaḥ kupathaś ca dānavo HV_App.I,42B.445
ajñātāṃ karmagocaraiḥ HV_App.I,41.880b
ajñānatamasāviṣṭaṃ HV_App.I,20.560a
ajñānād atha vā jñānād HV_App.I,31.2596a
ajñānād vaktum evaṃ cet HV_App.I,31.1434a
ajñānāvṛtacittāś ca HV_App.I,31.406a
ajñāsiṣam ariṃdama HV_App.I,29.282b
añjanaṃ rocanaṃ cāpi HV_App.I,29A.112a
añjanāśokavarṇābhā HV_App.I,42A.128a
añjanena ca dharmajñe HV_App.I,29A.365a
añjaliṃ kurusattama HV_App.I,31.1132b
añjaliṃ cakrire viṣṇau HV_App.I,31.1134a
añjaliṃ saṃpuṭaṃ kṛtvā HV_App.I,31.1130a
aṇimādiś ca te siddhir HV_App.I,7.36a
aṇutāṃ tanutāṃ caiva HV_App.I,41.1109a
aṇur vāmananāmāsi HV_App.I,31.1204a
aṇuḥ sarvatrago bhūtvā HV_App.I,31.1168a
aṇor aṇīyāṃsam atipramāṇaṃ HV_App.I,31.712
aṇgulyaḥ sāgarāḥ smṛtāḥ HV_App.I,13.38b
aṇḍajān udbhidāṃs tathā HV_App.I,41.1107b
ata ūrdhvaṃ pravakṣyāmi HV_App.I,6B.124a
atasīpuṣpasaṃkāśaḥ HV_App.I,18.775**81:2
atas te tritvam āpannā HV_App.I,41.1174a
atas tvaṃ karmaṇā tena HV_App.I,41.1396a
ataḥ kṣamasva bhagavan HV_App.I,31.2598a
ataḥ para karomi kim HV_App.I,42B.2824**196B:17b
ataḥ paraṃ pravakṣyāmi HV_App.I,4.1a
ataḥ paraṃ pravakṣyāmi HV_App.I,40.103a
ataḥ pātrataraḥ ko 'nyas HV_App.I,20.349a
ataḥ pauṣkarikās tu te HV_App.I,41.373**27:2b
ataḥprabhṛti saṃgrāmān HV_App.I,18.957a
ataḥprabhṛti saṃgrāmo HV_App.I,18.414a
ataḥ prasādayiṣye tvāṃ HV_App.I,20.525a
ataḥ samastadevānāṃ HV_App.I,29.776a
ataḥ stavīmi tāṃ devīṃ HV_App.I,35.64**4:2
atikramyodadher velām HV_App.I,18.319a
atikrāmati yo dvijaḥ HV_App.I,6A.77b
atikruddhā tathānyāha HV_App.I,9A.34a
atikruddho 'tha ḍibhako HV_App.I,31.3570a
atikṣubdho mahārājo HV_App.I,22A.13a
atigambhīranisvanaḥ HV_App.I,42A.505b
aticakrāma vegitaḥ HV_App.I,18.579b
ati candraṃ ca sūryaṃ ca HV_App.I,42A.100a
aticandraḥ sulocanaḥ HV_App.I,42B.2863b
atijvalantaṃ roṣeṇa HV_App.I,31.2458a
atitvaritavikrāntās HV_App.I,31.3124a
atithau pūjyamāne ca HV_App.I,31.273a
atidāho mahān svedaḥ HV_App.I,32.59a
atidurlalitaiḥ kanyā HV_App.I,29E.138a
atidurvedham āyasaiḥ HV_App.I,11.205b
atināmā sahiṣṇuś ca HV_App.I,42B.2673a
atipravṛddhaṃ tejobhir HV_App.I,41.1693a
atipravṛddhaṃ saṃgrāmaṃ HV_App.I,31.3278a
atipravṛddho duṣṭātmā HV_App.I,31.3349a
atiprasaktau krīḍāyāṃ HV_App.I,9.1a
atiprasaktau tau dṛṣṭvā HV_App.I,9.16a
atiprasaṅgaṃ tu vicintya kṛṣṇas HV_App.I,29D.368
atimukteṣu cākṣobhya HV_App.I,18.545a
atirātraphalaṃ labhet HV_App.I,40.53b
atirātrasya yajñasya HV_App.I,40.151a
atirātrasya yajñasya HV_App.I,40.153**45:2a
atirātre mahābāhur HV_App.I,42B.861a
ativartanti sarvathā HV_App.I,29C.93b
ativīryabalodagras HV_App.I,42B.2392a
ativīryaḥ sa pārthivaḥ HV_App.I,7.90b
atiśayase svaguṇaiḥ pitāmahaṃ svam HV_App.I,42B.59
atiṣṭat samare daityaḥ HV_App.I,42B.1444a
atiṣṭhata śacīpatiḥ HV_App.I,43.123b
atisārā jvarāś caiva HV_App.I,42B.1946**118:1a
atītya yadumukhyānāṃ HV_App.I,26.65a
atīva bālabhāvatvād HV_App.I,20.523a
atīva bhīmaḥ saṃhrādo HV_App.I,42B.978a
atīva manasā prīta HV_App.I,31.832a
atīva mitratāṃ yāto HV_App.I,31.3111a
atīva ruṣṭo vārṣṇeya HV_App.I,18.937**107:1a
atīva raudraṃ sa bibharti rūpam HV_App.I,42B.478
atīva vijayel lokān HV_App.I,29C.120a
atīva śuśubhe rājan HV_App.I,31.3303a
atīva sukumārāṅgī HV_App.I,15.35a
atīva hāsakālo 'yaṃ HV_App.I,31.1440a
atṛptās tava saukhyānāṃ HV_App.I,18.1047a
ato dāsījanā devi HV_App.I,32.40a
ato na kṛtam ātithyam HV_App.I,20.546a
ato na jāne 'ham iti HV_App.I,31.2534a
ato 'nyathā na śakto 'haṃ HV_App.I,20.745a
ato buddhyā samīkṣasva HV_App.I,42A.406**32:10a
ato mahattaraṃ bhūyo HV_App.I,40.1**1:20a
ato 'rthaṃ na praviṣṭo 'haṃ HV_App.I,20.551a
ato 'rthaṃ vainateya tvāṃ HV_App.I,20.1112a
ato 'rthaṃ vainateyo 'yaṃ HV_App.I,20.587a
ato vada yathāproktaṃ HV_App.I,31.2793a
ato 'haṃ virame tāta HV_App.I,31.172a
atmarūpaprakāśena HV_App.I,41.166a
atyatiṣṭhad daśāṅgulam HV_App.I,31.1168b
atyadbhutam idaṃ vākyaṃ HV_App.I,36.37a
atyadbhutam idaṃ viṣṇo HV_App.I,31.3638a
atyadbhutam ivābhavat HV_App.I,7.99b
atyadbhutayaśorāśi+ HV_App.I,31.2950a
atyadbhutaṃ mayā dṛṣṭaṃ HV_App.I,31.2074a
atyadbhutaṃ mahāghoraṃ HV_App.I,31.3460a
atyadbhutaṃ mahāpuṇyaṃ HV_App.I,31.31a
atyadbhutaṃ mahāyuddham HV_App.I,31.3194a
atyadbhutaṃ mahāraudraṃ HV_App.I,31.3118a
atyadbhutaṃ sugandhaṃ ca HV_App.I,29.151a
atyadbhutāni karmāṇi HV_App.I,40.1**1:9a
atyadbhutau suvikrāntau HV_App.I,31.3269a
atyantakheditau yuddhe HV_App.I,31.3273a
atyantaduḥkhitā viṣṇo HV_App.I,31.2536a
atyantabalinau mattau HV_App.I,31.2557a
atyantabalinau mattau HV_App.I,31.2579a
atyantabhaktau deveśe HV_App.I,31.2199a
atyantabhadraṃ lokeṣu HV_App.I,31.3130a
atyantavairī daityānām HV_App.I,29F.176a
atyantaṃ phalam āpnuyuḥ HV_App.I,41.1525b
atyantādbhutadarśanām HV_App.I,42.283b
atyarthaṃ yādaveśvarān HV_App.I,31.3465b
atyarthaṃ vai raṇe śūrāḥ HV_App.I,42B.1796**112:1a
atyarhā ca matā me tvam HV_App.I,29.38a
atyāsannatayā kaṣṭam HV_App.I,11.180a
atyāharaṇakīrtanam HV_App.I,44.51b
atyugratapasaṃ dṛṣṭvā HV_App.I,6B.30a
atyucchritaṃ mahāśākhaṃ HV_App.I,11.211a
atyuṣṇagharghararavāḥ HV_App.I,11.29a
atyuṣṇaṃ vakṣaso nṛpa HV_App.I,31.1695b
atra kautūhalaṃ hi me HV_App.I,14.6b
atra te vasatas tāta HV_App.I,18.62a
atra pūto bhaviṣyāmi HV_App.I,31.581**6:1a
atra prakāśitātmānaṃ HV_App.I,20.986a
atra bhedo hi dāruṇaḥ HV_App.I,29.855b
atra manyus tu me deva HV_App.I,29.261a
atra me vismayo mahān HV_App.I,42B.7b
atra me saṃśayo brahmann HV_App.I,42B.7a
atra vaṃśe ca vaṃśas te HV_App.I,18.67**9:2a
atra vā kutra deveśaḥ HV_App.I,31.387a
atra snātvā vayaṃ yāmo HV_App.I,26.57a
atra hetur ayaṃ yuddhe HV_App.I,29B.131a
atrākhyānāni yāvanti HV_App.I,44.59**15:8a
atrāntardharaṇīdeśe HV_App.I,29.1351a
atrāścaryādbhutaṃ mantram HV_App.I,24.1a
atrir aśvaśirā bhadraḥ HV_App.I,31.293a
atrir vasiṣṭho jamadagnir aurvo HV_App.I,42B.553
atraiva tāvat tvaritaṃ HV_App.I,42B.1790a
atraiva mahatī prītir HV_App.I,31.399a
atropaviṣṭaṃ deveśaṃ HV_App.I,20.397a
atha kālasya mahato HV_App.I,41.1830a
atha kālotsavaṃ cakre HV_App.I,29F.266a
atha kṛṣṇaś ca rāmaś ca HV_App.I,11.90a
atha kṛṣṇaś ca rāmaś ca HV_App.I,11.108a
atha kṛṣṇas tadā rāmaṃ HV_App.I,12.176a
atha kṛṣṇasya kauravya HV_App.I,29.1514a
atha kṛṣṇaṃ tadovāca HV_App.I,29B.439a
atha kṛṣṇo hṛṣīkeśaḥ HV_App.I,31.3480a
atha ketumataḥ putro HV_App.I,7.56a
atha kruddho nṛpavaro HV_App.I,31.3296a
atha gandhaṃ samāsādya HV_App.I,41.1772a
atha cintayatas tasya HV_App.I,42B.2957**224:3a
atha cintayatī sā tu HV_App.I,33.3a
atha cet tvaṃ kṣaṇaṃ tiṣṭha HV_App.I,31.3497a
atha ceṣṭitum ārabdhā HV_App.I,41.874a
atha cchidram abhūt tadā HV_App.I,41.311b
atha tatra mahāśabdaḥ HV_App.I,31.1577a
atha tasyām avasthāyāṃ HV_App.I,11.112a
atha tasyām avasthāyāṃ HV_App.I,12.124a
atha tasyāṃ vṛṣā rātrau HV_App.I,12.112a
atha taṃ haṃsaḍibhayor HV_App.I,31.2877a
atha tābhyo yathānaṣṭaṃ HV_App.I,9A.51a
atha tena samādiṣṭaḥ HV_App.I,31.3506a
atha te ballavān dṛṣṭvā HV_App.I,12.63a
atha tau bāhubhir ghoraiḥ HV_App.I,31.1806a
atha tau haṃsaḍibhakau HV_App.I,31.3091a
atha trayodaśe varṣe HV_App.I,11.7a
atha dāmodaraḥ śīghraṃ HV_App.I,11.279a
atha dīkṣāṃ samāsthāya HV_App.I,41.1722a
atha dīrgheṇa kālena HV_App.I,7.109a
atha devaprabhāvena HV_App.I,29C.161a
atha daityasahasreṇa HV_App.I,42B.1148a
atha daityā jayaṃ prāptā HV_App.I,43.87a
atha daityādhipaṃ prāha HV_App.I,42B.2926a
atha daityā bhinnadehāḥ HV_App.I,43.75a
atha daityā hatās tatra HV_App.I,41.1702a
atha daityo bhagaṃ samyag HV_App.I,42B.1242**70:1a
atha dvāravatīṃ prāpya HV_App.I,33.1a
atha dvitīyaṃ vakṣyāmi HV_App.I,29A.224a
atha nārāyaṇasuto HV_App.I,29.1126a
atha pārthivam aiśvaryaṃ HV_App.I,41.1001a
atha pūrṇāyatotsṛṣṭaiḥ HV_App.I,42B.1220a
atha pūrvajam āmantrya HV_App.I,11.293a
atha pradyumnakaunteyāv HV_App.I,29E.104a
atha prabhāte vimale HV_App.I,31.3445a
atha praviśya dharmātmā HV_App.I,31.2762a
atha babhrur mahātmānaṃ HV_App.I,17.33a
atha bāṇasahasreṇa HV_App.I,42B.2125a
atha brahmaśiro nāma HV_App.I,31.3530a
atha brahmā mahābhāgo HV_App.I,41.1607a
atha bhagavān api bhāskaro raviḥ HV_App.I,31.3431
atha bhīto mahāraudram HV_App.I,31.3531**26:2a
atha bhīto mahāraudram HV_App.I,31.3538a
atha bhūtāni sarvāṇi HV_App.I,41.1664a
atha bhūtau mahāghorau HV_App.I,31.3482a
atha bhūyo 'surādhipam HV_App.I,42B.2923**214:1b
atha māheśvaraṃ kṛṣṇo HV_App.I,31.3524a
atha mūrtiṃ samādhāya HV_App.I,41.630a
atha yuṣmān harir brūyāt HV_App.I,42B.2584**172:2a
atha yogavidāṃ śreṣṭham HV_App.I,41.340a
atha raktamahāvṛṣṭir HV_App.I,42B.1546a
atha rākṣasarājas tu HV_App.I,31.3416a
atha rājā jagannātham HV_App.I,31.2139a
atha rājā sutaṃ dṛṣṭvā HV_App.I,5.77a
atha rātrau kvacid dṛptān HV_App.I,12.60a
atha rāmo balī sākṣān HV_App.I,31.3418a
atha roṣavirūpākṣaḥ HV_App.I,28A.93a
atharvaṇas tu yo bhāgaḥ HV_App.I,41.793a
atharvabhūtā ity ete HV_App.I,41.495a
atharvāṇam atho divyaṃ HV_App.I,42B.1845a
atharvāṇaṃ ca mūrdhataḥ HV_App.I,41.788b
atharvāṇaṃ suśirasaṃ bhūtayoniṃ HV_App.I,29.902
atha vajrapure bhūri+ HV_App.I,44.53a
atha vatsān muhur baddhān HV_App.I,9A.16a
atha varṣagaṇān evaṃ HV_App.I,40.91a
atha vā kaḥ smariṣyati HV_App.I,29.277b
atha vā kuśalaṃ nāma HV_App.I,21.32a
atha vā jyeṣṭham evaikam HV_App.I,29A.229a
atha vā tiṣṭha kiṃcit tu HV_App.I,31.1640a
atha vā tiṣṭhata rathaiḥ HV_App.I,18.823**90:1a
atha vā naiva vidyeta HV_App.I,41.1290a
atha vā naiva saṃkhyātuṃ HV_App.I,41.710a
atha vā bhavitavyena HV_App.I,29.858a
atha vā mitrabhāvāc ca HV_App.I,31.2856a
atha vā mūrkha eva ca HV_App.I,31.2298b
atha vā me prayacchasva HV_App.I,29F.29a
atha vāyur ghanībhūtvā HV_App.I,41.1551a
atha vā sarvavid viṣṇuḥ HV_App.I,31.2711a
atha viddho dṛḍhaṃ tena HV_App.I,31.3508a
atha vivyādha samare HV_App.I,42B.1224a
atha viṣṇur mahātejā HV_App.I,29.1028a
atha viṣṇur mahāyogī HV_App.I,43.140a
atha visphāryamāṇānāṃ HV_App.I,42B.1297a
atha vegān mudā kṛṣṇaḥ HV_App.I,9A.6a
atha vaitau mahāvīrau HV_App.I,31.1797a
atha vai dīpikā rājañ HV_App.I,31.352a
atha śārṅgāyudhasutaṃ HV_App.I,29.1116a
atha śyenā balāś caiva HV_App.I,31.3183a
atha satyavatī garbhaṃ HV_App.I,6B.55a
atha samarahate tu daityarāje HV_App.I,30.412
atha sarve tu gopālāḥ HV_App.I,11.188a
atha sarveśvaro viṣṇuḥ HV_App.I,31.2426a
atha saṃkarṣaṇaḥ śrīmān HV_App.I,18.516a
atha sādhyā purī sarvā HV_App.I,19.32a
atha sā pūjanīyā vai HV_App.I,5.31a
atha sutalam ākramya HV_App.I,41.1618a
atha sainye mahārāja HV_App.I,22A.73a
atha sma yudhyate bhūyaḥ HV_App.I,42B.1246a
atha hatvā mahātmānaṃ HV_App.I,17.38a
atha haṃso mahāraṅge HV_App.I,31.3284a
athākaron namaskāraṃ HV_App.I,41.253a
athākāśagataṃ pārthaṃ HV_App.I,29E.128a
athāṅgair upaśobhitam HV_App.I,20.786b
athājñayā kaṃsanikumbhaśatror HV_App.I,29D.176
athātmakartitaṃ na syāc HV_App.I,29A.181a
athādityāś ca sādhyāś ca HV_App.I,42A.61a
athādhvavidhinā tau tu HV_App.I,18.1073**131:2
athānyad dhanur ādāya HV_App.I,31.3299**24:1a
athānyad rūpam āstāya HV_App.I,41.443a
athāparaṃ śaraṃ gṛhya HV_App.I,30.154a
athāparāhṇasamaye HV_App.I,11.321a
athāpaśyata cāgamya HV_App.I,5.51a
athāpaśyat sa tāṃ rājā HV_App.I,6.40a
athābravīj jarāsaṃdho HV_App.I,20.102**7:1a
athābhyupagatā lakṣmīr HV_App.I,42B.2443a
athāyayau viṣṇupadī HV_App.I,29.1273a
athāvayoḥ puraṃ roddhuṃ HV_App.I,18.337a
athāṣṭadhārabāṇena HV_App.I,29.1162a
athāsurāsṛktoyāḍhyā HV_App.I,29B.340a
athāsthānaṃ pratiṣṭhāpya HV_App.I,13.48a
athāsyāśvān punar hatvā HV_App.I,42B.1198a
athāha puṇḍarīkākṣas HV_App.I,29.621a
athāhuko mahābāhuḥ HV_App.I,39.1a
athedānīm apīcchet sa HV_App.I,29.825a
athendro garuḍaṃ bāṇair HV_App.I,29.1195a
atheṣur apare rājann HV_App.I,29B.30a
athaitya dvārakāṃ ramyāṃ HV_App.I,29.830a
athainaṃ chandayām āsa HV_App.I,29B.394a
athainaṃ bhagavān bhūyo HV_App.I,41.241a
athairāvatam āruhya HV_App.I,29.1054a
athoktā rāmakṛṣṇayoḥ HV_App.I,44.32b
atho jagatpatir devaḥ HV_App.I,28A.80a
athotpāṭya gire śṛṇgaṃ HV_App.I,42B.1677a
athoddhṛtya kṣitiṃ devo HV_App.I,42.189a
athodyataiḥ padāgraiś ca HV_App.I,41.1366a
athopakalpayām āsa HV_App.I,29.314a
atho yayur mahārāja HV_App.I,31.3082a
athorasi patat toyaṃ HV_App.I,29.171a
athorvaśī cāruviśālanetrā HV_App.I,29D.442
athovāca tadā devī HV_App.I,31.40a
athovāca tapodhanam HV_App.I,29.542b
athovāca maducchandāḥ HV_App.I,6B.119**7:5a
athovāca mahādevas HV_App.I,41.1498a
athovāca muniḥ sarvaṃ HV_App.I,29.840a
atho viṣaphalaṃ chettum HV_App.I,11.215**10:1a
athoṃkāravaṣaṭkārau HV_App.I,24.6a
athoṃkārasahāyo 'sau HV_App.I,42A.78a
athkāstaṃgamite sūrye HV_App.I,29A.274a
adakṣiṇaṃ yajñam anṛtvijā hutam HV_App.I,42B.2949
adadāt pāṇdaveyebhyaḥ HV_App.I,29B.458a
adadāt sa pṛthak pṛthak HV_App.I,42.470b
adadād yat tavācyutaḥ HV_App.I,29.85b
adadāḥ kāśyapāya vai HV_App.I,21.101b
adadhā gāṃ saparvatām HV_App.I,13.47b
adadhā bhūtadhātrīṃ tvaṃ HV_App.I,21.91a
adadhās tvaṃ punaḥ śailaṃ HV_App.I,21.107a
adarśanena maraṇaṃ HV_App.I,34.14a
adarśayat tatra devaṃ HV_App.I,31.3145a
adarśayat svam ātmānam HV_App.I,31.657a
adahat tad vanaṃ sarvaṃ HV_App.I,11.301a
adahat patitaiḥ sārdhaṃ HV_App.I,11.300a
adahan nikhilāṃl lokān HV_App.I,41.131a
aditir ditir danuś caiva HV_App.I,24.22a
aditir ditir danuḥ kālā HV_App.I,41.497a
aditir ditir dve bhārye HV_App.I,42B.20a
aditir devamātā ca HV_App.I,42B.2625a
aditir devamātā ca HV_App.I,42B.2649a
aditir dharmatattvajñā HV_App.I,29.1447a
aditir mama puṇyārthaṃ HV_App.I,29.365a
aditir vratakaṃ cakre HV_App.I,29A.428a
aditivratakaṃ nāma HV_App.I,29A.431a
aditiś ca sapaulomī HV_App.I,29.67a
aditiś cāpi sendrāṇī HV_App.I,29A.418a
aditiś caiva sarve ca HV_App.I,29.1260a
aditis tv abravīd vacaḥ HV_App.I,29.1420b
aditiṃ ca ditiṃ kālām HV_App.I,42.341a
adityā kaśyapo dattaḥ HV_App.I,29.365**13:1a
adityā kaśyapo dattaḥ HV_App.I,29.520a
adityā garbham īpsavaḥ HV_App.I,42B.2648b
adityā garbhasaṃbhūto HV_App.I,20.133a
adityā tapasā viṣṇur HV_App.I,29.760a
adityā dayitaḥ sutaḥ HV_App.I,42B.2389b
adityā devamātuś ca HV_App.I,42B.13a
adityādyāḥ sutāḥ sarvā HV_App.I,29A.23a
adityā dharmanityena HV_App.I,29.347a
adityām abhijajñivān HV_App.I,42.422b
adityālayam uttamam HV_App.I,42B.2466b
adityā śakrasadanaṃ HV_App.I,29.1023a
adityā sa kuśair vṛtah HV_App.I,42.424b
adityā saha me mātrā HV_App.I,29.657a
adityā sahitaḥ prabhuḥ HV_App.I,29.883b
adityā sā yathā yuddhe HV_App.I,42B.2468a
adityāṃ jajñire devāḥ HV_App.I,42.359a
adityāṃ jajñire devāḥ HV_App.I,42B.21a
adityāṃ jajñire rājann HV_App.I,41.551a
adityāṃ vai mama śrīmān HV_App.I,42B.2624a
adityāḥ paścime garbhe HV_App.I,41.1228a
adityāḥ putratāṃ yāte HV_App.I,42B.2630a
adityāḥ priyakāmyayā HV_App.I,29.356b
adityai pradadau śrīmān HV_App.I,29.363**12:1a
adūṣitā tu dharmeṇa HV_App.I,29E.147a
adṛśyata divaṃ stabdhvā HV_App.I,42B.1259a
adṛśyata śaraiś channaḥ HV_App.I,42B.1244a
adṛśyat patito bhūmau HV_App.I,42B.1245a
adṛśyaniṣkramāṃ vīraḥ HV_App.I,29B.275a
adṛśyanta mahārāja HV_App.I,42B.1422a
adṛśyanta mahotpātā HV_App.I,42B.777a
adṛśye sarvaloke 'sminn HV_App.I,42.52a
adṛṣṭadoṣeṇa raṇe HV_App.I,18.879a
adṛṣṭapūrvam anyair vā HV_App.I,29F.197a
adṛṣṭamānuṣāḥ pūrvaṃ HV_App.I,11.213a
adṛṣṭenāhato vīraḥ HV_App.I,29E.71a
adṛṣṭvā yā tu nāśnāti HV_App.I,29A.284a
adbhir abhyukṣya yatnataḥ HV_App.I,31.808b
adbhir datto 'si satyayā HV_App.I,29.1530b
adbhir dadau nāradāya HV_App.I,29.1524a
adbhir dadyāt satī sarvā HV_App.I,29A.132a
adbhiḥ pavitrapūtābhiḥ HV_App.I,4.102a
adbhiḥ saṃchāditām urvīṃ HV_App.I,42.180a
adbhutaṃ cāpi mene sa HV_App.I,42B.2776**192:19a
adbhutaṃ daityabhīṣaṇam HV_App.I,31.2039b
adbhutaṃ bahucitraṃ ca HV_App.I,41.1930a
adbhutaṃ bhuvi durlabham HV_App.I,20.411b
adbhutād akṣayā divi HV_App.I,41.1635b
adya gantāsmi mādhava HV_App.I,29.1107b
adya jñāto 'si tatpakṣaś HV_App.I,29.283a
adya te nirvapiṣyanti HV_App.I,42B.1892a
adya dṛṣṭipathaṃ prāptaḥ HV_App.I,31.2883a
adya dṛṣṭo janārdanaḥ HV_App.I,31.792b
adya dṛṣṭo mayā tv asau HV_App.I,31.2880b
adya dṛṣṭo harir viṣṇuḥ HV_App.I,31.669a
adya dvāravatīṃ caiva HV_App.I,29.1468a
adya pradoṣasamaye HV_App.I,29F.311a
adyaprabhṛti te yātrā HV_App.I,18.492a
adyaprabhṛti sarveṣāṃ HV_App.I,29A.414a
adyaprabhṛti sainyair me HV_App.I,18.666a
adya bhīṣmasutā mandā HV_App.I,30.214a
adya bhūtaḥ sa bhagavan HV_App.I,29F.323**5:2a
adya madbāṇanihatān HV_App.I,42B.1890a
adya mām anugṛhṇīṣva HV_App.I,29F.451**9:6a
adya me saphalaṃ janma HV_App.I,31.2722a
adya me saphalā yajñāḥ HV_App.I,31.2723a
adya mokṣyanti niḥspṛhāḥ HV_App.I,29.80b
adya lokagatiṃ kṛtsnām HV_App.I,29.217a
adya śvo vā paraśvo vā HV_App.I,31.2389a
adya śvo vā paraśvo vā HV_App.I,31.2666a
adya sātrājitī devī HV_App.I,29.77a
adya sādhāraṇasnehas HV_App.I,29.215a
adyāpi ca suvistīrṇaḥ HV_App.I,42B.1154a
adyāpi tāni rājyāni HV_App.I,29F.833a
adyāpi tāṃ vettum ananyacetā HV_App.I,27.70
adyāpi na nivartate HV_App.I,31.403b
adyāpi na nivartante HV_App.I,31.3240a
adyāpi naiva munayo HV_App.I,31.844a
adyāpi naiva rājendra HV_App.I,31.3553a
adyāpi manasā dhātrā HV_App.I,41.650a
adyāpi saṃcaranty eva HV_App.I,11.278a
adyālokya gatiṃ kṛtsnāṃ HV_App.I,29.217**9:1a
adyāvāṃ pitaras tṛptā HV_App.I,20.358a
adyāvāṃ saphalaṃ janma HV_App.I,20.357a
adyāvāṃ saphalaṃ yaśaḥ HV_App.I,20.357b
adyāham avagacchāmi HV_App.I,29.83a
adyāhaṃ darśayiṣyāmi HV_App.I,42B.1889a
adyāhaṃ nihaniṣyāmi HV_App.I,42B.1898a
adyeyaṃ yādavakulaṃ HV_App.I,21.35a
adyeṣṭāṃ vāsudevasya HV_App.I,29.72a
adyaiva gaccha bhagavan HV_App.I,29.710a
adyaiva tithinakṣatraṃ HV_App.I,20.904a
adyaiva dīpyatāṃ kṣipram HV_App.I,18.704a
adyaiva hi mayā vadhyau HV_App.I,31.3038a
adyopahāro rudrasya HV_App.I,29F.734a
adrākṣam adrākṣam ahaṃ janārdanaṃ HV_App.I,31.2892
adrākṣam adrākṣam ahaṃ punaḥ punaḥ HV_App.I,31.2908
adrākṣam adrākṣam ahaṃ sunirvṛtaḥ HV_App.I,31.2920
adrākṣam api govindaṃ HV_App.I,29.800a
adrākṣam ambhojayugaṃ dadhānaṃ HV_App.I,31.2924
adrākṣam enaṃ kavibhiḥ purātanair HV_App.I,31.2900
adrākṣam enaṃ yadubhiḥ purātanair HV_App.I,31.2895**22:1
adrākṣam enaṃ yadubhiḥ purogataṃ HV_App.I,31.2896
adrākṣaṃ jagatām īśaṃ HV_App.I,31.2928a
adrikā lakṣmaṇā caiva HV_App.I,42B.2692a
adrisāramayīṃ gurvīṃ HV_App.I,42B.1409a
adrisāramayīṃ dṛḍhām HV_App.I,42B.1570b
adrutaṃ dhīram ūrjitam HV_App.I,40.41b
adrohaṃ samayaṃ kṛtvā HV_App.I,5.105a
adhano dhanam āpnuyāt HV_App.I,45.28b
adhano labhate dhanam HV_App.I,29B.473b
adharmas tribhir utthitaḥ HV_App.I,41.78b
adharmaḥ pādavigrahaḥ HV_App.I,41.58b
adharme 'tiparāṅmukhe HV_App.I,20.511b
adharme pādavigrahe HV_App.I,42B.2438b
adhastāt tasya vṛkṣasya HV_App.I,18.300a
adhastāt praviveśa ha HV_App.I,42.124b
adhaḥśīrṣo 'valambate HV_App.I,41.1598b
adhāvan sthalavac cāpi HV_App.I,29D.108a
adhikaṃ bhavanaṃ mune HV_App.I,29.689b
adhikaṃ sarvabhūteṣu HV_App.I,44B.2967**231:1a
adhikās tā viśāṃ pate HV_App.I,29F.806b
adhikā syām adhokṣaja HV_App.I,29.301b
adhiko vā parākrame HV_App.I,42B.832b
adhitiṣṭhati sarvāś ca HV_App.I,29A.269a
adhidaivaṃ yad adhyātmaṃ HV_App.I,41.37a
adhivāsyātmanātmānaṃ HV_App.I,20.381a
adhiśriteṣu haviḥṣu HV_App.I,31.271a
adhiṣṭhāya mahāghorān HV_App.I,29.1365a
adhīte brahmavādinī HV_App.I,41.1654b
adhītya sarvam adhyātmaṃ HV_App.I,41.1989a
adhītyāṅgāni sarvaśaḥ HV_App.I,6A.20b
adhīyantaḥ pare brahma HV_App.I,29B.18a
adhunā rukmiṇī nāma HV_App.I,20.570**18:5a
adhṛṣyaṃ sarvalokānāṃ HV_App.I,20.162a
adhṛṣyaḥ pāvako bhūtir HV_App.I,42B.2243a
adhṛṣyaḥ sarvabhūtānām HV_App.I,42B.2389a
adhṛṣyaḥ sarvabhūtānāṃ HV_App.I,42.156a
adhṛṣyās tejasā yuktā HV_App.I,42B.2712a
adhokṣajena pradyumno HV_App.I,29F.222a
adhogatām evam acintyavikramaḥ HV_App.I,42.193**12:1
adho bhavantaṃ bhagavan HV_App.I,13.44a
adhomukhamukhāḥ sarve HV_App.I,29B.425a
adhomukhaś cintayitvā HV_App.I,29.865a
adhomukhaṃ mukhaṃ kṛtvā HV_App.I,29F.369a
adhomukhyas tatas tasthuḥ HV_App.I,29.156a
adhyakṣaḥ sātyakiś cāsīt HV_App.I,23.21a
adhyātmaviṣaye ratāḥ HV_App.I,41.773b
adhyātmaṃ nāvabudhyate HV_App.I,41.775b
adhyāpakam athorubhyāṃ HV_App.I,41.177a
adhyāpanaṃ cādhyayanaṃ HV_App.I,6A.14a
adhyāyaṃ ekaṃ devebhyaḥ HV_App.I,40.157**49:9a
adhyāsitamahāsanam HV_App.I,31.2764b
adhyāssva ca yathākāmaṃ HV_App.I,18.67a
adhyupāsanta bhārata HV_App.I,29.477b
adhyuvāsa harir viṣṇus HV_App.I,31.499a
adhvaryave namas tubhyaṃ HV_App.I,27.105a
adhvaryuvṛṣabhaiś caiva HV_App.I,42B.2500**161:3a
adhvānaṃ vidhinā sarve HV_App.I,18.421a
adhvānaṃ saṃprapedatuḥ HV_App.I,18.295b
anagnadarśanaṃ caiva HV_App.I,6.6a
anaṅga iti vikhyātas HV_App.I,30.47a
anaṅgena pravartitām HV_App.I,30.191b
anantabalapauruṣaḥ HV_App.I,42A.542b
anantabhogaṃ kauravya HV_App.I,29F.700a
anantam akṣayaṃ divyam HV_App.I,35.5a
anantaraṃ vidhatsvātra HV_App.I,29E.142a
anantaraṃ vai bhuñjānā HV_App.I,29A.323a
anantaropavāsane HV_App.I,29A.310a
anantaropavāsena HV_App.I,29A.320a
anantavīryaṃ dhṛtakarmāṇam ādyaṃ HV_App.I,29.922
anantasya ca vai gatāḥ HV_App.I,42B.1177**64C:8b
anantasya mahātmanaḥ HV_App.I,42B.3041b
anantaṃ vedapārage HV_App.I,6A.80b
anantaṃ śāśvataṃ śivam HV_App.I,31.2279b
anantāḥ putriṇo lokāḥ HV_App.I,31.61a
ananto dhāraṇārthaṃ ca HV_App.I,29.778a
ananto bhoginām api HV_App.I,42.572b
anandho 'pi hi bhārata HV_App.I,29C.21b
ananyatulyā tava śaktir eṣā HV_App.I,27.68
ananyasya jagatpatiḥ HV_App.I,31.657b
ananyā dharmanityāś ca HV_App.I,29A.70a
anapatyaḥ sa viprendro HV_App.I,31.2132a
anapatye nṛpottama HV_App.I,31.2128b
anabhijñaṃ kadācana HV_App.I,18.454b
anayac cārudeṣṇaṃ ca HV_App.I,29B.241a
anayat sarvabhāvanaḥ HV_App.I,29.1565b
anayad bhānutanayāṃ HV_App.I,29E.57a
anayad yādavān sarvān HV_App.I,29B.420a
anayad vāmanaṃ prabhum HV_App.I,42B.2771b
anayoḥ suciraṃ kālaṃ HV_App.I,20.613a
analajvalitaprabhaiḥ HV_App.I,42B.114b
analārkenduvarcasām HV_App.I,20.539b
analārkenduvikramaḥ HV_App.I,20.750b
anavadyām anūkāṃ ca HV_App.I,42.385a
anahaṃkārabhāvāc ca HV_App.I,20.1030a
anākhyāya kathaṃ nāma HV_App.I,29.856a
anākhyeyo śmi saṃjñayā HV_App.I,29.145b
anāgatam acintayat HV_App.I,20.181b
anāgasam imāṃ mune HV_App.I,29E.140b
anāgasi mayi jyeṣṭhe HV_App.I,29.640a
anāthāyā iva prabho HV_App.I,6.31b
anātho durbalo yadvan HV_App.I,5.94a
anādānena manasā HV_App.I,41.828a
anādinidhanasyāsya HV_App.I,42B.2977a
anādinidhanāya vai HV_App.I,20.632b
anādinidhano 'cyutaḥ HV_App.I,29.1496b
anādinidhano devaḥ HV_App.I,41.1962a
anādinidhano 'vyayaḥ HV_App.I,20.713b
anādim ajaram nityaṃ HV_App.I,31.665a
anādimadhyanidhanam HV_App.I,37.43a
anādimadhyanidhanas HV_App.I,42B.11a
anādimadhyanidhanaṃ HV_App.I,20.163a
anādimadhyanidhanaḥ HV_App.I,29B.27a
anādimadhyanidhanaḥ HV_App.I,42A.544a
anādim avyaktabhavam HV_App.I,42.362**18:11a
anādyantena nityena HV_App.I,41.1624a
anādhṛṣṭiś ca dharmātmā HV_App.I,29B.201a
anādhṛṣṭis tv ekaṣaṣṭyā HV_App.I,31.3458a
anāyakānāṃ mūḍhānāṃ HV_App.I,18.1000a
anāyuṣāyās tanayā HV_App.I,41.559a
anāyuṣāyāḥ putras tu HV_App.I,42B.130a
anāyuṣāyāḥ putras tu HV_App.I,42B.283a
anāyuṣāyāḥ putras tu HV_App.I,42B.735a
anāyuṣāyāḥ putras tu HV_App.I,42B.755a
anāyuṣāyāḥ putrāṇāṃ HV_App.I,42.452a
anāyuṃ siṃhikāṃ munim HV_App.I,42.341b
anāyuḥ siṃhikā muniḥ HV_App.I,41.497b
aniketaḥ surārighnaḥ HV_App.I,24.146a
anityaṃ kālaparyayam HV_App.I,29.216b
animīlyaiva nayane HV_App.I,31.668a
aniyuktaḥ purobhāgo HV_App.I,29.724a
aniruddham amarṣaṇam HV_App.I,35.71b
aniruddhaś ca durdharṣo HV_App.I,29B.249a
aniruddhaś ca vīryavān HV_App.I,38.57b
aniruddhasamāgamāt HV_App.I,38.14b
aniruddhasahāyau tau HV_App.I,29B.204a
aniruddhas tu kāmārto HV_App.I,36.17a
aniruddhasya darśanāt HV_App.I,39.26**1:2b
aniruddhasya bandhane HV_App.I,35.68b
aniruddhasya bandhane HV_App.I,35.72b
aniruddhasya bhāminī HV_App.I,34.38b
aniruddhasya vīryākhyo HV_App.I,38.17a
aniruddhasya veśmani HV_App.I,39.11b
aniruddhasya śobhanā HV_App.I,39.24b
aniruddhasya suprājñaḥ HV_App.I,38.40a
aniruddhahitārthāya HV_App.I,35.69a
aniruddhaṃ cakārātha HV_App.I,29B.311a
aniruddhaṃ ca mānada HV_App.I,29F.683b
aniruddhaṃ mune netuṃ HV_App.I,33.12a
aniruddhaṃ vyamokṣayat HV_App.I,35.70b
aniruddhaḥ kathaṃ hriyet HV_App.I,33.27b
aniruddhe kṣaṇenāsya HV_App.I,36.36a
aniruddhena saṃgatā HV_App.I,39.6b
anirdāntas tathāṣṭābhir HV_App.I,22A.91a
anirbhuktaṃ pitṛgaṇair HV_App.I,41.1823a
anivāryaṃ yaśaś ca te HV_App.I,29.75b
aniṣṭagandhaharaṇam HV_App.I,29.53a
anīkaṃ daśasāhasraṃ HV_App.I,42B.1406a
anīkaṃ pratyanīkataḥ HV_App.I,42B.902b
anīkānāṃ tathaiva ca HV_App.I,42.448b
anīkinīṃ kujambhas tu HV_App.I,42B.1455a
anukīrṇaśilātalam HV_App.I,18.449b
anuktenāpi suhṛdā HV_App.I,29.728a
anugāṃ subhagāṃ caiva HV_App.I,42.386a
anugītāni gītāni HV_App.I,29.59a
anugrahakaraṃ devam HV_App.I,42B.2824**196:16a
anugrahāya bhūtānāṃ HV_App.I,41.1530a
anugrahārtha bhuvi mānuṣāṇām HV_App.I,29D.457
anugrahārthaṃ bhūtānāṃ HV_App.I,41.590a
anugraho yadi syān me HV_App.I,31.50a
anujagmur nṛpāś caiva HV_App.I,20.650a
anujagmur yadugaṇāḥ HV_App.I,18.1098a
anujāto baleḥ pūrvam HV_App.I,11.161a
anujñaptau vajriṇaivaṃ HV_App.I,29F.722**13:1a
anujñayā tadā bhartur HV_App.I,29.329a
anujñayā bhagavato HV_App.I,29A.62a
anujñayā madvacanād HV_App.I,29.380a
anujñayā sadā bhartuḥ HV_App.I,29A.245a
anujñātaś ca tai rājan HV_App.I,23.30a
anujñātā narendreṇa HV_App.I,20.456a
anujñāte janārdane HV_App.I,20.662b
anujñāpya varādhyakṣaṃ HV_App.I,29F.722a
anujñāṃ me prayacchasva HV_App.I,29.257a
anutpannaṃ tataś cakre HV_App.I,42A.76**10:4a
anuddhataṃ yajñakartāram antaṃ HV_App.I,29.958
anupraviśya bhāvajño HV_App.I,29D.65a
anupraviṣṭās tāḥ sarvā HV_App.I,42B.2458**155:1a
anubhūya vivāhaṃ tu HV_App.I,23.50a
anumānena vijñeyā HV_App.I,41.1780a
anumloceti vikhyātā HV_App.I,42.395a
anuyātaś ca pitaram HV_App.I,42B.832a
anuyātaḥ sahasraśaḥ HV_App.I,42B.2384b
anuyātā mahārāja HV_App.I,31.3115a
anuyāto digīśvaraḥ HV_App.I,25.28b
anuyāto mahādyutiḥ HV_App.I,18.623b
anuyātau mahāmatī HV_App.I,12.98b
anurāgaś ca rājasu HV_App.I,42B.1903b
anurāgād ajāyata HV_App.I,41.1766b
anurādhāsu kurvāṇo HV_App.I,4.67a
anulepanayācanam HV_App.I,44.27**3:3b
anuvarṇayitvā kṣatrasya HV_App.I,29B.170a
anuvavrāja saṃhṛṣṭaḥ HV_App.I,42B.1658a
anuvrajya jarāsaṃdhaṃ HV_App.I,20.763a
anuśāsanike rājan HV_App.I,40.133**30:1a
anuśocyātha paulomī HV_App.I,29.655a
anusāraṃ kariṣyati HV_App.I,18.283b
anusmṛtya sudāruṇam HV_App.I,20.182b
anuhrādapraharṣitāḥ HV_App.I,42B.2041b
anuhrādaś ca bhūpatiḥ HV_App.I,42B.2021b
anuhrādas tato 'paraḥ HV_App.I,42.364b
anuhrādas tu tatraiva HV_App.I,42B.234a
anuhrādas tu vikrānto HV_App.I,42B.2121a
anuhrādas tu saṃkruddho HV_App.I,42B.2117a
anuhrādasya saṃyuge HV_App.I,42B.2123b
anuhrādaṃ pratyudīyāt HV_App.I,42B.2028a
anuhrādaṃ yayuḥ śubhāḥ HV_App.I,42B.240b
anuhrādaṃ rathe sthitam HV_App.I,42B.2017b
anuhrādaḥ kubereṇa HV_App.I,42B.769a
anuhrādena caiva hi HV_App.I,42B.2432b
anuhrādo mahābalaḥ HV_App.I,42B.2134b
anuhrādo 'surottamaḥ HV_App.I,42B.1997b
anuhrādo 'surottamaḥ HV_App.I,42B.2083b
anuhrādo 'suro 'bravīt HV_App.I,42B.2101b
anuhrādo hariharau HV_App.I,42B.2862a
anuhlādasya ye putrā HV_App.I,42.368**23:2a
anuhlādaṃ vinardanto HV_App.I,42B.240**14:1a
anūkā ca tathā jāmī HV_App.I,42B.2690a
anūnām aruṇapriyām HV_App.I,42.385b
anūpaviṣayaś caiva HV_App.I,18.64a
anūpaviṣayaṃ caiva HV_App.I,18.78a
anṛte tu mahāsurāḥ HV_App.I,29F.435b
anṛte dharmabhagne ca HV_App.I,29.732a
anekakālaḥ sumahān HV_App.I,42A.60**7:2a
anekabherīpaṇava+ HV_App.I,31.3056a
anekabherīpaṇava+ HV_App.I,31.3142a
anekam ekaṃ bahudhā vadanti HV_App.I,31.553
anekavidharūpiṇī HV_App.I,8.5b
anekaśatayojanān HV_App.I,42.473b
anekaśatasāhasrair HV_App.I,25.3a
anekaśatasāhasrair HV_App.I,31.3107a
anekaśatasāhasraiḥ HV_App.I,31.1455a
anekasamayānvitam HV_App.I,40.1**1:18b
anekāraṇyasaṃyuktaṃ HV_App.I,31.29a
anena kālitā mūḍhe HV_App.I,9A.46a
anena tava govinda HV_App.I,31.2018a
anena tava govinda HV_App.I,31.3222a
anena tvāṃ dahāmy adya HV_App.I,31.3511a
anena tvāṃ haniṣyāmi HV_App.I,42B.2392**146:12a
anena dānavau raudrau HV_App.I,30.311a
anena bandhuvargeṇa HV_App.I,11.106a
anena mama cakreṇa HV_App.I,31.1957a
anena mahatā cakraṃ HV_App.I,31.1371a
anena vidhinā yas tu HV_App.I,40.153**45:1a
anena vidhinā rājan HV_App.I,41.1279a
anena saha saṃprītyā HV_App.I,20.430a
anenasaḥ suto rājā HV_App.I,7.2a
anenasya samākhyātāḥ HV_App.I,7.10a
anenāpyāyitabalaḥ HV_App.I,42B.3049a
aneneṣṭvā salokān naḥ HV_App.I,6.61a
anenaiva tu rājāno HV_App.I,22A.40a
antakasyāntako ghoras HV_App.I,31.1379a
antakasyāntako hy ayam HV_App.I,31.478b
antakākrīḍasadṛśe HV_App.I,18.870a
antakāya pracikṣepa HV_App.I,42B.1986**119:2a
antakāle jagannāthaṃ HV_App.I,31.391a
antakāle mamāpy evaṃ HV_App.I,31.596a
antakāle yathā kruddho HV_App.I,31.3364a
antam icchāmy ahaṃ śrotuṃ HV_App.I,41.1101a
antaraṃ dadṛśe kaścit HV_App.I,42B.1982a
antaraṃ prāpya kālasya HV_App.I,20.149a
antarā ca sahasrāṇi HV_App.I,42B.2855**199:32a
antarātmani vartantaṃ HV_App.I,29F.747a
antarātmeti śabdyase HV_App.I,31.3650b
antarikṣacarāṇāṃ ca HV_App.I,42B.1542a
antarikṣacarān daityān HV_App.I,41.1715a
antarikṣapramāṇataḥ HV_App.I,42.273b
antarikṣaṃ ca nākaṃ ca HV_App.I,42.117a
antarikṣāc chubhā vācaḥ HV_App.I,41.1968a
antarikṣāt papātolkā HV_App.I,42B.1885a
antarikṣe ca cicchiduḥ HV_App.I,42B.963**48:1b
antarikṣe ca pañcamam HV_App.I,29.1143b
antarikṣe patatriṇaḥ HV_App.I,3.21b
antarikṣe sa cicchide HV_App.I,42B.963b
antarīkṛtya keśavam HV_App.I,31.436b
antarīkṛtya deveśaṃ HV_App.I,31.362a
antare tu trayodaśe HV_App.I,1.48b
antargataṃ kāraṇaṃ tu HV_App.I,41.810a
antardhānagataḥ prabhuḥ HV_App.I,41.1749b
antardhānaṃ kalau yāti HV_App.I,7.136a
antardhānaṃ gataḥ śaṃbhuḥ HV_App.I,31.2141a
antardhānaṃ jagāmāśu HV_App.I,18.921**102:7a
antar bahir vṛjinānāṃ nihantā HV_App.I,29.982
antarbhūmitale vadhyān HV_App.I,29.1575a
antar makhītale kṛtvā HV_App.I,29B.45**1:1a
antarvāsaṃ coparaṃ caiva HV_App.I,29A.109a
antarvedī ca yajñānām HV_App.I,8.22a
antarvedyāṃ pradātavyāḥ HV_App.I,29B.102a
antarveśmany aśūnyāṃś ca HV_App.I,9A.32a
antarhitasya devasya HV_App.I,42.303a
antarhitā vai dadṛśur nabhaḥsthā HV_App.I,42B.816
antarhite pure tasmin HV_App.I,7.137a
antarhito devadevaḥ HV_App.I,29.338a
antarhito mādhava eva sākṣād HV_App.I,42B.815**35:3
antarhito mohayitvā HV_App.I,29E.5a
antaścarati bhūtānāṃ HV_App.I,41.938a
antaścarati bhūteṣu HV_App.I,41.942a
antaścaraṃ puruṣaṃ guhyasaṃjñaṃ HV_App.I,29.970
antaścaraṃ rocanaṃ cāruśākhaṃ HV_App.I,29.910
antaś copari toyasya HV_App.I,11.319a
antastāpasamāyuktaṃ HV_App.I,31.2457a
antas trailokyasaṃyutam HV_App.I,31.2691b
antaṃ tava na paśyanti HV_App.I,42B.3013a
antaḥkṣetrajñaḥ prakṛtir yo mahāṃś ca HV_App.I,29A.167
antaḥpuropabhogyāsu HV_App.I,29F.114a
antaḥ prītiyutaś cāsīt HV_App.I,27.123a
antaḥprītiyutāv api HV_App.I,11.103b
antaḥsalilasaṃyuktāṃ HV_App.I,42A.89a
antaḥsthaṃ sarvabhūteṣu HV_App.I,41.890a
antaḥ sthitvā jagadguro HV_App.I,31.1159b
ante carati gopateḥ HV_App.I,41.1551b
ante mokṣaṃ ca gacchati HV_App.I,31.3632**29:2b
anto na śakyate 'nveṣṭuṃ HV_App.I,18.862a
antyāḥ saptarṣayaś ca te HV_App.I,1.53b
andhakas tv atha taṃ dṛṣṭvā HV_App.I,29C.89a
andhakasya ca vākyāni HV_App.I,44.26a
andhakasya nibarhaṇam HV_App.I,44.47b
andhakasya bhayād rājan HV_App.I,29C.50a
andhakasya vadhe haram HV_App.I,29C.75**1:4b
andhakasya suto jajñe HV_App.I,18.226a
andhakasyātighorasya HV_App.I,29C.54a
andhakasyātighorasya HV_App.I,29C.56a
andhakaṃ purataḥ kṛtvā HV_App.I,29C.86**5:1a
andhakaṃ vārayām āsa HV_App.I,29C.39a
andhakaṃ sādhukaṇṭakam HV_App.I,29C.190b
andhakaḥ pāpaniścayaḥ HV_App.I,29C.28b
andhakārīkṛtaṃ vyoma HV_App.I,30.251a
andhakā vṛṣṇayaś caiva HV_App.I,27.7a
andhakenedam ārabdham HV_App.I,29C.32a
andhako nāma bhīmasya HV_App.I,18.225a
andhako nāradavacaḥ HV_App.I,29C.124a
andhako 'pi mahātejā HV_App.I,29C.86**5:2a
andhakorasi durdharam HV_App.I,29C.189b
andhaṃ cakāra gāṅgeya HV_App.I,5.2a
annapānaprayogaiś ca HV_App.I,7.99a
annaṃ toyena nityadā HV_App.I,29A.353b
annaṃ dadyāt susaṃskṛtam HV_App.I,40.123b
annaṃ dadyāt susaṃskṛtam HV_App.I,40.132b
annaṃ dadyād amāvāsyāṃ HV_App.I,4.40a
annaṃ saṃbhavaparvaṇi HV_App.I,40.112**22:1b
annāni vīrā bubhujuḥ pratītāḥ HV_App.I,29D.386
anyac ca śṛṇu me kāryaṃ HV_App.I,31.496a
anyac ca svayam eva hi HV_App.I,29F.104b
anyac cāha mahādevo HV_App.I,11.181a
anyato veśmanaḥ śikyān HV_App.I,9A.10a
anyat kārmukam ādāya HV_App.I,31.1713a
anyatra vā jale māgha-- HV_App.I,29A.444a
anyatra siddhagandharvāḥ HV_App.I,31.1012a
anyathā kaḥ sahed idam HV_App.I,31.2958b
anyathā kilbiṣī rājan HV_App.I,40.157**49:23a
anyathā tu na yaṣṭavyaṃ HV_App.I,29B.96a
anyathā daṇḍya eva syāt HV_App.I,12.57a
anyathā noparamyetāṃ HV_App.I,31.1799a
anyathā rakṣasīty evaṃ HV_App.I,31.2564a
anyathā vadhya eva tvaṃ HV_App.I,31.3014a
anyathā vo mahīpālān HV_App.I,31.2360a
anyathāhaṃ niṣeddhā syāṃ HV_App.I,31.467a
anyathāhaṃ yuvāṃ hatvā HV_App.I,31.3041a
anyathā hy ayaśo 'smākam HV_App.I,18.6**2:10a
anyathā hy ayaśo 'smākaṃ HV_App.I,19.26a
anyad iṣvasanaṃ taṃ tu HV_App.I,29.1164a
anyad ghoraṃ mahāmṛdhe HV_App.I,31.1712b
anyavyāpārarahito HV_App.I,31.2438a
anyas tu deho ghoro 'sya HV_App.I,29B.405a
anyaṃ ratiparāyaṇā HV_App.I,20.737b
anyaṃ samāhatya tadīyam āśu HV_App.I,42B.732**31:29
anyā nadyas tathaiva ca HV_App.I,42A.426**38:1b
anyān api ca kauravya HV_App.I,29.1561a
anyān api yadūn sarvān HV_App.I,21.16a
anyān api yadūn sarvān HV_App.I,31.104a
anyāni caiva sattvāni HV_App.I,41.1045a
anyāni ratnajātāni HV_App.I,29.788**23:1a
anyān bhaimāṃs tathaiva ca HV_App.I,29F.227b
anyāpi prākṛtā nārī HV_App.I,14.5a
anyāś ca sarito ramyā HV_App.I,29A.31a
anyāṃ māyāṃ mumocātha HV_App.I,30.268a
anyāṃś ca yadupuṃgavān HV_App.I,18.1100**135:2b
anyāṃś ca yādavān dṛṣṭvā HV_App.I,16.7a
anye karmaphale caiva HV_App.I,41.1274a
anye khaḍgān samājahrur HV_App.I,42B.2855**199:34a
anye ca garuḍānanāḥ HV_App.I,42B.2899**206:1b
anye ca mama sarvadā HV_App.I,29F.64b
anye ca yādavā rājan HV_App.I,31.2066a
anye ca yādavāḥ śūrāḥ HV_App.I,31.3065a
anye ca yādavāḥ sarve HV_App.I,31.1502a
anye ca yādavāḥ sarve HV_App.I,31.2453a
anye cāpi nṛpā rājan HV_App.I,31.114a
anye cāṣṭakahārīta+ HV_App.I,6B.95**5:5a
anye 'tisārasaṃyuktā HV_App.I,11.69**3:3a
anyena bibhran mahatīṃ saḍiṇḍimāṃ HV_App.I,31.952
anye parighasaktāḥ syur HV_App.I,42B.2855**199:35a
anye parighasāyukaiḥ HV_App.I,42B.2906**207:1b
anye pātālam āyāto HV_App.I,31.3552a
anye pādau mahāsurāḥ HV_App.I,29E.115b
anye 'pi ca tathā devā HV_App.I,31.932a
anye 'pi vṛṣṇayaḥ sarve HV_App.I,31.1598a
anye balamadotsiktā HV_App.I,31.1393a
anyebhyaś cāpi rājabhyaḥ HV_App.I,22A.6a
anyeṣām adhare caiva HV_App.I,12.145a
anyeṣāṃ ca mahān āsīd HV_App.I,17.90**9:1a
anyeṣāṃ caiva viprāṇāṃ HV_App.I,41.1035a
anye 'sya jagṛhur hastāv HV_App.I,29E.115a
anyaiś ca talavāsibhiḥ HV_App.I,41.1005b
anyaiś ca bahubhir viprair HV_App.I,41.1311a
anyo dhanyaḥ saṃkṛtaś cottamaś ca HV_App.I,29.994
anyonyabaddhavairāṇāṃ HV_App.I,42B.1727a
anyonyabhedo bhrātṝṇāṃ HV_App.I,29.736a
anyonyam anujalpire HV_App.I,41.1767b
anyonyam abhigarjatuḥ HV_App.I,41.1355b
anyonyam abhigarjanto HV_App.I,42B.1302a
anyonyam abhijaghnatuḥ HV_App.I,42B.965b
anyonyam abhijaghnatuḥ HV_App.I,42B.1055b
anyonyam abhidhāvatām HV_App.I,18.892b
anyonyam abhidhāvatām HV_App.I,42B.1759b
anyonyam abhinighnatām HV_App.I,42B.732**30:1b
anyonyam abhinighnanto HV_App.I,42B.904a
anyonyam abhimāninau HV_App.I,42B.972b
anyonyam abhivīkṣantau HV_App.I,42B.1053a
anyonyam abhisaṃrabdhau HV_App.I,42B.980a
anyonyam abhyavarṣanta HV_App.I,42B.1590a
anyonyam abhyāhanituṃ pravṛttā HV_App.I,29F.475
anyonyam ājaghnur athātra vīrāḥ HV_App.I,42B.732**31:7
anyonyavadhakāṅkṣiṇām HV_App.I,31.3157b
anyonyavadhakāṅkṣiṇau HV_App.I,42B.1052b
anyonyavadhakāṅkṣiṇau HV_App.I,42B.2043b
anyonyavegābhihatā HV_App.I,41.315a
anyonyaspardhinos tatra HV_App.I,42B.1034a
anyonyaspardhinau raṇe HV_App.I,42B.1034**53:1b
anyonyasya camūmukhe HV_App.I,42B.1973b
anyonyasya paraṃtapāḥ HV_App.I,42B.1326b
anyonyaṃ kuruśārdūla HV_App.I,29.1218a
anyonyaṃ jaghnire rājaṃś HV_App.I,31.3161**23:1a
anyonyaṃ janamejaya HV_App.I,29.1583b
anyonyaṃ parighair jaghnuś HV_App.I,31.3159a
anyonyaṃ pitaro hy ete HV_App.I,3.2a
anyonyaṃ pratividhyantāv HV_App.I,42B.1052a
anyonyaṃ pramamanthus te HV_App.I,42B.1829a
anyonyaṃ bāṇavarṣeṇa HV_App.I,42.543a
anyonyaṃ mitratāṃ yātāḥ HV_App.I,31.2160a
anyonyaṃ mukhavīkṣaṇam HV_App.I,32.74b
anyonyaṃ mūḍhacittās te HV_App.I,42B.1496a
anyonyaṃ rajasā tena HV_App.I,42B.1755a
anyonyaṃ vasudhātale HV_App.I,41.1361b
anyonyaṃ vicakarṣatuḥ HV_App.I,41.1359b
anyonyaṃ vividhaiḥ śastrair HV_App.I,42B.2044a
anyonyaṃ samadhāvatām HV_App.I,18.898b
anyonyaṃ samabandhata HV_App.I,9A.19b
anyonyaṃ samaharṣayan HV_App.I,42B.1923b
anyonyaṃ hantum icchatha HV_App.I,29.1421b
anyau dvāv iva rudrau tau HV_App.I,31.3096a
anvagacchanta pṛṣṭhataḥ HV_App.I,42.510b
anvadhāvat tato rāmo HV_App.I,31.2057a
anvabhūtām tato rājan HV_App.I,9.4a
anvayuḥ puṇḍarīkākṣaṃ HV_App.I,20.31**2:1a
anvayuḥ śambaraṃ tadā HV_App.I,42B.227b
anvayuḥ sūryavarṇāṇi HV_App.I,42B.179a
anvayo niṣphalo bhuvi HV_App.I,11.277b
anvaṣṭakyaṃ pitṝṇāṃ vai HV_App.I,4.8a
anvālabhata tāṃ devīṃ HV_App.I,29C.17a
anvāsyamāno bhagavān HV_App.I,42B.2776**192:2a
anviṣya tasya bhagavān HV_App.I,29B.410a
anvīyamāno jaladevatābhir HV_App.I,42B.610**24:1
anvīyamāno ditijair HV_App.I,42B.120a
apakāriṇi viśrambhaṃ HV_App.I,5.93a
apakramed dhi kālajñaḥ HV_App.I,18.175**27:4a
apakṣasyeva gamanam HV_App.I,3.21a
apakṣigaṇasaṃpāte HV_App.I,42.50a
apatad gadganād ulkā HV_App.I,42A.390a
apatyakāmo rohiṇyāṃ HV_App.I,4.55a
apatyajananaṃ śivam HV_App.I,24.201b
apatyākhyānayogena HV_App.I,29A.242a
apadāt tu pado jātas HV_App.I,41.618a
apadhyāto mahendro hi HV_App.I,29.1020a
apadhyānakṛto doṣaḥ HV_App.I,29.873a
apanīya tataḥ kaṇṭhāt HV_App.I,29.1536a
apaneṣyāmi vārṣṇeya HV_App.I,31.2019a
apayātaṃ ca samarād HV_App.I,42B.1988a
apayāto tu devendre HV_App.I,42B.2420a
apayāto raṇaṃ hitvā HV_App.I,42B.1084a
apayāto raṇāc chakraḥ HV_App.I,42B.2419a
aparatra gaṇās tathā HV_App.I,31.1011b
aparājitāṃ namasye 'ham HV_App.I,30.369a
aparāntād ahaṃ kṛṣṇa HV_App.I,18.346a
aparānte niveśitaḥ HV_App.I,18.319b
aparān pṛṣṭhato jaghnur HV_App.I,42B.2026a
aparāhṇagate sūrye HV_App.I,42A.399**31:1a
aparāhṇagate sūrye HV_App.I,42A.404a
apariśrāntam avyayam HV_App.I,18.308b
apareṇāhanad vatsair HV_App.I,11.254a
apareṇāhananvatsabhyo HV_App.I,11.273**14:2a
apare tu nṛpā rājann HV_App.I,31.1392a
apare daityam ālokya HV_App.I,42B.1396a
apare yakṣmiṇo 'bhavan HV_App.I,11.69**3:2b
apare vividhaiḥ śastrair HV_App.I,18.696a
apare śaktitomarān HV_App.I,42B.2855**199:34b
apare 'śvā mahārathāḥ HV_App.I,42.500b
apaviddhaiś ca bhagnaiś ca HV_App.I,42B.1722a
apaś carasi yasmāt tvaṃ HV_App.I,31.1206a
apaśyac cādipuruṣaṃ HV_App.I,41.204a
apaśyata gurur brahmā HV_App.I,42B.791a
apaśyata janādhipān HV_App.I,29B.414b
apaśyata rathaṃ divyam HV_App.I,20.785a
apaśyat sarvatīrthāni HV_App.I,42A.112a
apaśyad gajayūthapān HV_App.I,42B.1616b
apaśyad devadeveśaṃ HV_App.I,31.2763a
apaśyad devam āgatam HV_App.I,42A.200b
apaśyan kaśyapaṃ tatra HV_App.I,42B.2476a
apaśyanta surāḥ sarve HV_App.I,42B.1428a
apaśyanta surāḥ sarve HV_App.I,42B.1438a
apaśyantī suvismitā HV_App.I,29.153b
apaśyan devam īśaṃ ye HV_App.I,12.228a
apaśyann urvaśīm indro HV_App.I,6.14**6:1a
apaśyann urvaśīṃ tatra HV_App.I,6.38a
apaśyan munimukhyāṃs tu HV_App.I,31.3634a
apaśyaṃs tridaśāḥ sarve HV_App.I,42B.1431a
apaṣyaṃs tridaśāḥ sarve HV_App.I,42B.1482a
apahāya yayau tatra HV_App.I,42B.2140a
apaḥ samspṛśya tatraiva HV_App.I,31.569a
apātrāya narādhipa HV_App.I,20.546b
apānapāścoddhavabhojamiśrāḥ HV_App.I,29D.416
apānamūtradvārebhyo HV_App.I,11.77a
apāntaratamā nāma HV_App.I,42B.3014a
apām eṣa smṛto mantraḥ HV_App.I,29A.148a
apāyāt samarāt tasmād HV_App.I,17.25a
apāradvīpabhūṣanam HV_App.I,18.388b
apārayan vārayituṃ HV_App.I,42B.2032a
apālayan naro yāti HV_App.I,5.71a
apāvṛṇon mukhaṃ satyā HV_App.I,29.152a
apāvṛte devapathe HV_App.I,42B.2431a
apāstair bahubhir yodhaiś HV_App.I,18.871a
apāsya gajayodhinaḥ HV_App.I,42B.1416b
apāsya dhanuratnaṃ tad HV_App.I,31.1751a
apāsya vrajato mama HV_App.I,29.558b
apāṃ patir amarṣaṇaḥ HV_App.I,42B.2187b
apāṃ phenena pārthiva HV_App.I,5.106b
apāṃ rasāya sarvatra HV_App.I,31.1297a
api karma suduṣkaram HV_App.I,20.819b
api kāpitthikāvṛkṣe HV_App.I,29B.55a
api kīṭapataṃgaiś ca HV_App.I,41.1674a
api gāvaḥ kṣīravatyo HV_App.I,31.3608a
api gāvaḥ suśobhanāḥ HV_App.I,31.3609b
api gopyaḥ putravatyo HV_App.I,31.3614a
api cāpy uktavān devo HV_App.I,29.624a
api cen nīcayoninām HV_App.I,41.65b
api te kuśalaṃ vipra HV_App.I,21.29a
api te kuśalaṃ vīra HV_App.I,34.5a
api divyena cakṣuṣā HV_App.I,41.597b
api divyena cakṣuṣā HV_App.I,43.84b
api divyena cetasā HV_App.I,41.711b
api dṛṣṭas tvayā cakrī HV_App.I,31.2888a
api drakṣyati yogātmā HV_App.I,31.2689a
apinaddhā ivāpatat HV_App.I,18.593**61:1b
api mārdavabhāvena HV_App.I,5.101a
api varṣaśatair divyaiḥ HV_App.I,41.1253a
api vā kuśalaṃ vipra HV_App.I,31.2781a
api vā dārakā mātar HV_App.I,31.3610a
api vā matpriyaṃ brūyāt HV_App.I,31.2690a
api vā suśubhaṃ kṣīram HV_App.I,31.3609a
api śakraḥ suraiḥ saha HV_App.I,20.119b
api śākaṃ yaśasvini HV_App.I,29A.390b
api śūladharaḥ svayam HV_App.I,20.714b
api śūlabhṛtaḥ svayam HV_App.I,20.436b
aputraḥ putram āpnoti HV_App.I,45.28a
aputraḥ śṛṇuyād yas tu HV_App.I,44.59**15:14a
aputro labhate putram HV_App.I,29B.473a
aputro labhate putraṃ HV_App.I,37.110a
aputro labhate putraṃ HV_App.I,42B.3055a
apunarbhavabhāvajño HV_App.I,41.822a
apunarbhāvināṃ lokāḥ HV_App.I,41.827a
apūpā bahavo jagdhā HV_App.I,9A.41a
apūpāḥ saktavo dhānāḥ HV_App.I,12.108a
apūpaiś caiva pūpaiś ca HV_App.I,40.113a
apūpais tarpaṇaiś caiva HV_App.I,40.128a
apūrvam evaṃ sahasā HV_App.I,11.51a
apūrvavarṇāḥ paśavo HV_App.I,11.45a
apūrvāṃ tanum āsthitam HV_App.I,42A.201b
apūrvāṃ tanum āsthitaḥ HV_App.I,42A.229b
apṛcchat kuśalaṃ hariḥ HV_App.I,31.2778b
apeyaḥ peyasalilaḥ HV_App.I,29D.106a
aprajñātāḥ pradṛśyante HV_App.I,11.54a
apratarkyā anāsādyā HV_App.I,12.130a
apradhṛṣyā raṇe sarve HV_App.I,41.1755a
aprameyaparākramaḥ HV_App.I,29.327b
aprameyaparākramaḥ HV_App.I,29.377b
aprameyaparākramaḥ HV_App.I,29.1037b
aprameyaparākramaḥ HV_App.I,29.1567b
aprameyaparākramau HV_App.I,29F.721b
aprameyabalaś caiva HV_App.I,18.251a
aprameyam anādhāram HV_App.I,31.978a
aprameyasya karmaṇaḥ HV_App.I,29.1479b
aprameyaṃ mahātmanoḥ HV_App.I,42B.1219b
apraśāntamahātūryā HV_App.I,29D.152a
aprāptayauvanābhyāṃ ca HV_App.I,20.226a
aprāptām antare so 'tha HV_App.I,42B.2131a
aprāpto vedasaṃcayam HV_App.I,41.1284b
apriyaṃ cāpi yad dhitam HV_App.I,29.730b
aplāvayat sa devaughān HV_App.I,42B.1480a
apsarāś cāpy ajījanat HV_App.I,41.561b
apsarāḥ sṛjate prabhuḥ HV_App.I,41.1022b
apsarogaṇasaṃkīrṇa HV_App.I,40.51a
apsarogaṇasevitam HV_App.I,42A.457b
apsarobhir alaṃkṛtam HV_App.I,18.452b
apsarobhir lalāma ha HV_App.I,41.1589b
apsarobhiś ca śobhitam HV_App.I,40.85b
apsarobhiḥ parivṛtāḥ HV_App.I,30.35a
apsarobhiḥ samāgamya HV_App.I,41.1513a
apsarobhiḥ samāseduḥ HV_App.I,31.3173a
apsarobhiḥ sahasraśaḥ HV_App.I,4.44b
apsarorūpadhāriṇī HV_App.I,39.31b
apsu sṛjan kledam anyad HV_App.I,41.117a
abaddhaṃ karmabhir nṛpa HV_App.I,41.602b
abadhnā balim adhvare HV_App.I,21.93b
abālaṃ bālatāṃ gatam HV_App.I,18.351**36:2b
abālo bālarūpeṇa HV_App.I,11.191**8:1a
abudhānāṃ raṇotsave HV_App.I,18.1002b
abjas tvam iti hovāca HV_App.I,7.27a
abjaṃ devaṃ sa putrārthe HV_App.I,7.46a
abjaḥ provāca taṃ nṛpam HV_App.I,7.47b
abjaḥ provāca viṣṇuṃ vai HV_App.I,7.28a
abdaṃ dvyayanam uktaṃ tu HV_App.I,2.11a
abravīc ca mahābāho HV_App.I,42B.2957**224:9a
abravīt pākaśāsanaḥ HV_App.I,29.506b
abravīt praṇataḥ sarvāñ HV_App.I,41.1251a
abravīd dhṛṣṭavad vacaḥ HV_App.I,42B.2776**192:20b
abravīn madhusūdanaḥ HV_App.I,29.1532b
abrahmaṇyā nāstikāś ca HV_App.I,42.632a
abruvan dānavāḥ sarve HV_App.I,42A.196a
abruvaṃś cāgrataḥ sthitvā HV_App.I,43.40a
abhakṣayanta te deva HV_App.I,27.28a
abhayaṃ kurute hariḥ HV_App.I,20.417b
abhayaṃ cābhiṣekaṃ ca HV_App.I,18.1064a
abhayaṃ yacchate tasmai HV_App.I,38.26a
abhayaṃ vo dadāmy aham HV_App.I,42A.71b
abhavat kurunandana HV_App.I,29.1380b
abhavat tumulaḥ śabdo HV_App.I,42B.1336**76:1a
abhavat sumahāśabdo HV_App.I,42B.1298a
abhavat senayos tayoḥ HV_App.I,42B.1304b
abhavad dānavavyūho HV_App.I,42B.1868a
abhavad dīptasūryākṣo HV_App.I,42.376a
abhavad dhavyavāhane HV_App.I,43.52b
abhavad bhuvanādhipaḥ HV_App.I,42.307b
abhavad yādṛśaṃ purā HV_App.I,42B.1991b
abhavad vāhinīkṣayaḥ HV_App.I,20.184b
abhavad vistṛtaṃ nabhaḥ HV_App.I,41.319b
abhavad vismayo mahān HV_App.I,42.636b
abhavann ekaniścayāḥ HV_App.I,29D.38b
abhavan nyastasaṃtāpo HV_App.I,41.1180a
abhaval lomaharṣaṇam HV_App.I,42B.1492b
abhaval lomaharṣaṇam HV_App.I,42B.1784b
abhāvaḥ pāpakarmaṇām HV_App.I,42.627b
abhāve sarvakarmaṇām HV_App.I,42.52b
abhāve sarvapāpānāṃ HV_App.I,42B.2436a
abhāskarām amaryādāṃ HV_App.I,42B.2602a
abhighnanti paraṃtapa HV_App.I,41.1704b
abhijñas tasya bhāvānām HV_App.I,18.592a
abhijñāśatasaṃgrahāḥ HV_App.I,41.1521b
abhito 'paśyata drumam HV_App.I,42B.2036b
abhi triviṣṭapaṃ śaraṇaṃ yāmi rudram HV_App.I,29.961
abhidudrāva kṛṣṇajam HV_App.I,30.159b
abhidudrāva govindo HV_App.I,29E.73a
abhidudrāva dānavam HV_App.I,42B.2133b
abhidudrāva rāmaṃ tu HV_App.I,18.903a
abhidudrāva vegena HV_App.I,18.993a
abhidudrāva vegena HV_App.I,42B.1505**91:1a
abhidudrāva vegena HV_App.I,42B.1809a
abhidudruvur īśvaram HV_App.I,29B.252b
abhidruto 'tha daityena HV_App.I,42B.2226a
abhidrutya nikumbhaṃ ca HV_App.I,29B.354a
abhinirvartitā varṇāś HV_App.I,41.1083a
abhinnāḥ sarvato vraje HV_App.I,31.3615b
abhipetur jagannāthaṃ HV_App.I,42B.2855**199:39a
abhipetuḥ samantataḥ HV_App.I,42B.1652b
abhipetuḥ samudvighnāḥ HV_App.I,11.270a
abhibhūtā prabhā caiva HV_App.I,29F.361a
abhibhūya sahasradhā HV_App.I,41.742b
abhimanyuś ca vikrānto HV_App.I,31.3317a
abhimānavatī devī HV_App.I,29.100a
abhimānavatīm iṣṭāṃ HV_App.I,29.125a
abhimānavatīṃ devaḥ HV_App.I,29.287a
abhimānavatīṃ satīm HV_App.I,29.235b
abhimānaṃ prabhā caiva HV_App.I,29.423a
abhimānāj janardanaḥ HV_App.I,29.568b
abhimānī mahādyutiḥ HV_App.I,20.369b
abhiyānti tato 'nyonyaṃ HV_App.I,39.17a
abhirūpāya viprāya HV_App.I,29A.277a
abhivartanti naḥ śubhrā HV_App.I,18.605a
abhivādayate hṛṣṭaḥ HV_App.I,38.2a
abhivādya kṛtāñjaliḥ HV_App.I,38.3b
abhivādya brahmadattaṃ HV_App.I,29B.468a
abhivādya mahātmānam HV_App.I,33.42a
abhivādya mahātmānaṃ HV_App.I,29.847a
abhivādya yathāyogaṃ HV_App.I,31.2068a
abhivādya sa durbuddhiḥ HV_App.I,29F.627a
abhivādya svapitaraṃ HV_App.I,23.45a
abhividdhāḥ praviddhāś ca HV_App.I,43.77a
abhivṛṣṭau yathācalau HV_App.I,18.838b
abhiṣiktas tu daityais tair HV_App.I,42B.41a
abhiṣiktasya dānavāḥ HV_App.I,42B.45b
abhiṣiktaṃ ca somaṃ ca HV_App.I,41.1052a
abhiṣiktāḥ sacāmarāḥ HV_App.I,18.164b
abhiṣikto 'suragaṇair HV_App.I,42B.43a
abhiṣikto 'suraiḥ sarvair HV_App.I,42B.2441a
abhiṣikto 'smi śakreṇa HV_App.I,31.111a
abhiṣicya ca bhūteśaṃ HV_App.I,41.740a
abhiṣicya janārdanam HV_App.I,20.488b
abhiṣicya jayantaṃ tu HV_App.I,29F.817a
abhiṣicya punaḥ punaḥ HV_App.I,41.1528b
abhiṣicya suraiḥ sārdhaṃ HV_App.I,20.438a
abhiṣicya sṛgālasya HV_App.I,18.1069a
abhiṣicyādhirājye tu HV_App.I,42.426a
abhiṣicyābravīt kṛṣṇam HV_App.I,20.300a
abhiṣiñcata rājendraṃ HV_App.I,20.398a
abhiṣiñcantu keśavam HV_App.I,20.406b
abhiṣiñcāva vai prabho HV_App.I,20.362b
abhiṣekaṃ tu kārayet HV_App.I,40.144**41:4b
abhiṣekārtham ājagmur HV_App.I,18.1068a
abhiṣekeṇa cālitā HV_App.I,20.331b
abhiṣekeṇa divyena HV_App.I,18.1068**126:2a
abhiṣekeṇa divyena HV_App.I,42B.39a
abhiṣekeṇa satkṛtya HV_App.I,20.449a
abhiṣṭuvantaḥ kavayaḥ svalaṃkṛtaṃ HV_App.I,42B.2341
abhisarpanti saṃkruddhāḥ HV_App.I,42B.2854a
abhisaṃjātaharṣāṇāṃ HV_App.I,42B.1936a
abhihatya tataḥ sarvān HV_App.I,9A.3a
abhihatya tu tau vīrau HV_App.I,41.1367a
abhīkṣṇaṃ garbhiṇī śrutvā HV_App.I,42B.3071**235:1a
abhīkṣṇaṃ capalāṅgāś ca HV_App.I,11.46a
abhīkṣṇaṃ pariviṣyate HV_App.I,42A.378b
abhūtapūrvaṃ devārthaṃ HV_App.I,42B.2824**196:10a
abhūtaś cāpy ajātaś ca HV_App.I,41.608a
abhūtāṃ nityam eveha HV_App.I,5.37a
abhūd atranivāsinām HV_App.I,11.180b
abhūś ca jāmadagnyas tvaṃ HV_App.I,21.99a
abhūs tvaṃ nārasiṃhaś ca HV_App.I,21.95a
abhedyaṃ kavacaṃ cāsya HV_App.I,30.320a
abhedyaṃ kavacaṃ divyaṃ HV_App.I,31.2188a
abhedyāṃ tridaśair api HV_App.I,20.1119b
abhaumam ambho visṛjanti meghāḥ HV_App.I,29F.541
abhyagacchanta vistīrṇāṃ HV_App.I,42B.2500a
abhyaghnan dānavān dṛptān HV_App.I,42B.2199a
abhyaghnan niśitaiḥ śastrair HV_App.I,42B.1603a
abhyadravañ jighāṃsanto hy HV_App.I,42B.1505a
abhyadravata daityendro HV_App.I,42B.956a
abhyadravata vegena HV_App.I,42A.412a
abhyadravat susaṃkruddho HV_App.I,18A.47a
abhyadravad anuhrādaḥ HV_App.I,42B.2072a
abhyadravad gajānīkaṃ HV_App.I,42B.1410a
abhyadravad dhiraṇyākṣo HV_App.I,42.512a
abhyadravanta ditijān HV_App.I,42B.1446a
abhyadhāvañ jighāṃsitum HV_App.I,30.77b
abhyadhāvata daityendraṃ HV_App.I,42B.1565a
abhyadhāvata saṃkruddhaḥ HV_App.I,42B.2209a
abhyadhāvata saṃkruddho HV_App.I,42B.996a
abhyadhāvad gajānīkaṃ HV_App.I,42B.1443**84:1a
abhyadhāvanta ditijāḥ HV_App.I,42B.1114a
abhyantaraṃ jagannāthaḥ HV_App.I,31.2084a
abhyayād devavāhinīm HV_App.I,42B.1636b
abhyayudhyata sarvaśaḥ HV_App.I,42B.1351b
abhyavartata medinīm HV_App.I,42B.1546b
abhyavartanta samare HV_App.I,42B.2215a
abhyavarṣac charair enaṃ HV_App.I,42B.1237a
abhyavarṣac chitair bāṇais HV_App.I,42B.1557a
abhyavidhyata taṃ sādhyaṃ HV_App.I,42B.1609a
abhyaṣiñcat pṛthuṃ vainyaṃ HV_App.I,41.1764a
abhyaṣiñcat prajāpatiḥ HV_App.I,41.1764**57:1b
abhyaṣiñcanpramuditā HV_App.I,41.1855a
abhyājagāma tāṃ so 'pi HV_App.I,30.299**7:1a
abhyājagāma snānānte HV_App.I,29.309a
abhyādade vaijayantīṃ jayāya HV_App.I,42B.419
abhyāśaṃ vajranābhasya HV_App.I,29F.765a
abhyutthānakṛtaṃ pāpaṃ HV_App.I,29F.737a
abhyunnatiṃ prāpya nṛpaḥ HV_App.I,5.99a
abhyeti raukmiṇeyo 'sāv HV_App.I,29F.325a
abhyetyāgniṃ tu nāpaśyad HV_App.I,6.64a
abhrāṇi samapadyata HV_App.I,41.1558b
abhrāt toyaṃ sunirmalam HV_App.I,41.883b
amaratvaṃ hi bhavato HV_App.I,42B.2929**217:1a
amaraṃ śaravṛṣṭiṃ ca HV_App.I,41.545a
amarāvatīṃ tadā daityaḥ HV_App.I,25.132a
amarāvatīṃ purīṃ yāsye HV_App.I,29.843a
amarāvatīṃ purīṃ śreṣṭhāṃ HV_App.I,29.1051a
amarāv iva nandane HV_App.I,18.44**6:1b
amaryādākule raudre HV_App.I,42.51a
amarṣitatarā bhūyaś HV_App.I,42B.2050a
amarṣī balavān kruddho HV_App.I,42B.1195a
amātyāḥ kim idaṃ śīghraṃ HV_App.I,32.58a
amānakāmān mānārhān HV_App.I,18.372a
amānam atulaṃ prāpya HV_App.I,20.341a
amāmaheśvaraṃ dānaṃ HV_App.I,29A.479**6:1a
amāvasor anvayasya HV_App.I,44.7a
amāvasos tu dāyādo HV_App.I,6B.4a
amāvāsyāṃ prayatnena HV_App.I,4.38a
amitatvaṃ laghutvaṃ ca HV_App.I,42B.2330a
amitabalaparākramadyutīnām HV_App.I,42B.194
amitabalaparākramo 'si rājann HV_App.I,42B.58
amitā ca subāhū ca HV_App.I,42.389a
amitranigrahe caiva HV_App.I,18.59a
amitrād unnatiṃ prāpya HV_App.I,5.121a
amī ghanā vāyuvaśopayātā HV_App.I,29F.473
amuñcac cāsitāṃ sūryo HV_App.I,42A.377a
amuṣmiṃl lokadharmajñāḥ HV_App.I,41.1526a
amuṣya pādayoryugmam HV_App.I,22.60a
amūrtānāṃ mūrtimatāṃ HV_App.I,4.125a
amūrtāya ca devāya HV_App.I,31.1053a
amūrtimantaṃ yaṃ prāhur HV_App.I,42B.2258a
amṛtaprāśanaṃ vibhuḥ HV_App.I,18.524b
amṛtaprāśinaś caiva HV_App.I,43.105a
amṛtasvādu sadṛśaṃ HV_App.I,5.34a
amṛtaṃ gauḥ suvarṇaṃ ca HV_App.I,24.181a
amṛtaṃ tatra dṛṣṭavān HV_App.I,41.1815**60:6b
amṛtaṃ tu hṛtaṃ vīra HV_App.I,36.23a
amṛtaṃ nāma paramaṃ HV_App.I,42B.2574a
amṛtaṃ brahmasaṃmitam HV_App.I,4.112b
amṛtaṃ brāhmaṇā gāvo HV_App.I,42.398a
amṛtaṃ vibudhā iva HV_App.I,11.328b
amṛtaṃ samapadyata HV_App.I,41.1815b
amṛtaṃ sthānam āsādya HV_App.I,42B.2576a
amṛtaṃ sthānam āsādya HV_App.I,42B.2603a
amṛtāyā dvitīyaṃ hi HV_App.I,29.218a
amṛtārambhahartāraṃ HV_App.I,20.69a
amṛtārtheti naḥ śrutam HV_App.I,15.30b
amṛtārthe mahātejā HV_App.I,41.1805a
amṛte mayi māmakaḥ HV_App.I,29.206b
amṛṣyamāṇas tat karma HV_App.I,42B.964a
amṛṣyamāṇas tridaśān HV_App.I,42B.1999a
amṛṣyamāṇāḥ sahasā HV_App.I,42B.1927a
ameyātmā suraśreṣṭhaḥ HV_App.I,42B.1342a
amoghadarśanas tvaṃ hi HV_App.I,36.42a
amoghadarśanaṃ deva HV_App.I,41.426a
amoghaś caiva saṃgrāme HV_App.I,30.346a
amoghaṃ darśanaṃ mama HV_App.I,30.379b
amoghāṃ tasya devasya HV_App.I,42B.2584a
amodhadarśanaṃ satyaṃ HV_App.I,41.423a
ambaraṃ kukṣir ity uktaṃ HV_App.I,13.39a
ambarāntaram āśritāḥ HV_App.I,20.469b
ambare jalado yathā HV_App.I,42B.1662b
ambikākucakastūrī+ HV_App.I,11.186a
amburāja iti khyātaḥ HV_App.I,42.466a
ambhasāṃ varuṇaṃ patim HV_App.I,42.430b
amlānamālyadhāriṇyas HV_App.I,29D.112a
amlānam etat satataṃ HV_App.I,29.40a
ayajat sa narādhipaḥ HV_App.I,6.69b
ayatnenaiva bhārata HV_App.I,29.1046b
ayanasthe divākare HV_App.I,42B.2431b
ayanaṃ cāpi tat proktaṃ HV_App.I,2.38a
ayanaṃ tv ṛtubhis tribhiḥ HV_App.I,2.11b
ayanāny ṛtavas tathā HV_App.I,40.16b
ayamat kāliyaṃ tasmād HV_App.I,22.50a
ayam atra mahāśūlī HV_App.I,31.1526a
ayam anuyāti mahāhave rathānām HV_App.I,42B.169
ayam anyo 'tha mahiṣaḥ HV_App.I,31.2224a
ayam asmi sthito vīra HV_App.I,36.77a
ayam asya vipannasya HV_App.I,18.1056a
ayam eṣa mahābāhuḥ HV_App.I,31.1521a
ayam eṣa śarī ghoro HV_App.I,31.1522a
ayaśasyam idaṃ loke HV_App.I,18.760a
ayasā nirmitaṃ mahat HV_App.I,31.2015b
ayastuṇḍair ulūkhalaiḥ HV_App.I,42B.906b
ayaṃ kila sadā viṣṇur HV_App.I,42A.227**20:3a
ayaṃ govardhanaṃ śailaṃ HV_App.I,22.51a
ayaṃ tu puruṣaḥ kṛṣṇo hy HV_App.I,20.713a
ayaṃ durlabhakalyāṇo HV_App.I,29.534a
ayaṃ māyī sadā viprā HV_App.I,31.1265a
ayaṃ yady āvayor arthe HV_App.I,18.759a
ayaṃ rathī śarī cāpī HV_App.I,31.1524a
ayaṃ viṣṇur ayaṃ viṣṇur HV_App.I,31.683a
ayaṃ sa cakrī śaraśārṅgadhanvā HV_App.I,31.686
ayaṃ sa puṇḍarīkākṣo HV_App.I,22.53a
ayaṃ sa yādavaśreṣṭhaḥ HV_App.I,22.56a
ayaṃ sa viṣṇuḥ puruṣottamaḥ śivaḥ HV_App.I,31.718
ayaṃ saubhapatiḥ śrīmān HV_App.I,20.750a
ayaḥśaṅkus tathaiva ca HV_App.I,42B.2857b
ayaḥśirā aśvaśirā HV_App.I,42B.2858a
ayaḥśirā aśvaśirā durāpaḥ HV_App.I,42B.443
ayācitaṃ daśamyāṃ sā HV_App.I,29A.347a
ayācitena bhuñjīta HV_App.I,29A.330a
ayuktaṃ bahu bhāṣantau HV_App.I,31.2544a
ayuktaṃ vaktum icchataḥ HV_App.I,31.2735b
ayuktaṃ satyam arhati HV_App.I,41.201b
ayutaśatasahasram ūrjitānām HV_App.I,42B.168
ayutānāṃ sahasrāṇi HV_App.I,41.150a
ayudhyanta mahāvīryāḥ HV_App.I,42B.1874a
ayudhyanta raṇājire HV_App.I,42B.2116b
ayogataś cacārāśu HV_App.I,42A.373a
ayodhayaj jayantaś ca HV_App.I,29F.752a
ayodhayitvā na tarur HV_App.I,29.1061a
ayonijo bhaveyaṃ ca HV_App.I,29.1546a
ayomukhaś ca vipulaḥ HV_App.I,42A.448a
araṇī cāgnihotriṇām HV_App.I,8.34b
araṇīṃ tu samādiśan HV_App.I,6.67b
araṇyaṃ praviveśa ha HV_App.I,6B.48b
araṇyaṃ marutaś caiva HV_App.I,41.527a
araṇyā mathyamānayā HV_App.I,41.1094b
aratnimātrās te kāryā HV_App.I,4.99a
arathau pattinau yuddhe HV_App.I,18.340a
arāmayad rahasy enāṃ na HV_App.I,29F.390a
arigaṇam abhito vibhuḥ prayāto HV_App.I,42B.345
ariṃ nāśayate nityaṃ HV_App.I,5.102a
arīn abhyahanat kruddhaḥ HV_App.I,42B.1795a
arujaṃs tridaśān daityaḥ HV_App.I,42B.958a
aruṇaś cāruṇiś caiva HV_App.I,42.382a
aruṇaś cāruṇiś caiva HV_App.I,42B.2715a
aruṇo garuḍaś caiva HV_App.I,41.565a
aruṇo guruḍabhrātā HV_App.I,42.461a
aruṇodayakāle ca HV_App.I,29F.393a
arundhati kṛtaṃ hy etan HV_App.I,29A.212a
arundhati pravakṣyāmi HV_App.I,29A.289a
arundhati mayā dṛṣṭaṃ HV_App.I,29A.103a
arundhatīṃ vasuṃ yāmīṃ HV_App.I,42.345a
arundhaty ekabhartṝṇāṃ HV_App.I,8.43a
aruṃtudo 'nuttamaḥ saṃvibhāgī HV_App.I,29.936
arūpī rūpam āśritaḥ HV_App.I,41.614b
arūpī rūpasaṃpanno HV_App.I,41.941a
are gopakadāyāda HV_App.I,31.3575a
are drakṣyāmi te vīryam HV_App.I,31.1692a
are brāhmaṇadāyāda HV_App.I,31.2943a
are yādavadāyāda HV_App.I,31.2967a
are yādavadāyāda HV_App.I,31.3012a
arogo balavāṃś caiva HV_App.I,37.108a
aroṣatvāc ca bhūtānāṃ HV_App.I,41.1965a
arkadvīpe nivasato HV_App.I,29B.60a
arkaraśminibhāṃs tadā HV_App.I,29.1155b
arkavaiśvānaraprabhām HV_App.I,42B.1044b
arkāṃśubhir ivārṇavam HV_App.I,42B.913b
argalaiś ca vidāraṇaiḥ HV_App.I,42.521b
arghapādyaṃ puraskṛtya HV_App.I,20.973a
arghapādyādisatkārair HV_App.I,20.810a
argham ācamanaṃ dattvā HV_App.I,20.89a
argham ācamanaṃ dattvā HV_App.I,20.1056a
argham ācamanīyaṃ ca HV_App.I,20.246a
argham ācamanīyaṃ ca HV_App.I,20.999a
argham ādāya keśavam HV_App.I,20.1068b
argham ādāya cāsanam HV_App.I,21.19b
arghodyatabhujaṃ dṛṣṭvā HV_App.I,20.995a
argho 'yaṃ pratigṛhyatāṃ HV_App.I,36.79b
arghyapādyāsanādīni HV_App.I,31.2255a
arghyaṃ ca tebhyaḥ pradadau HV_App.I,27.5a
arghyaṃ dadyāt sumanasā HV_App.I,29A.281a
arghyaṃ pādyaṃ tadā pātram HV_App.I,26.75a
arghyādisamudācāraṃ HV_App.I,31.1398a
arghyādisamudācāraṃ HV_App.I,31.2470a
arghyādisamudācāraṃ HV_App.I,31.3636a
arcanābhir anekadhā HV_App.I,11.124b
arcayantaṃ jagannāthaṃ HV_App.I,33.4**1:1a
arcayantaṃ maheśvaram HV_App.I,18.307**32:1b
arcayanti śubhārthinaḥ HV_App.I,29.483b
arcayām āsa keśavaḥ HV_App.I,29.26b
arcayām āsa keśavaḥ HV_App.I,29.1279b
arcayām āsa bhaktitaḥ HV_App.I,31.2143b
arcayām āsa śaṃkaram HV_App.I,31.2133b
arcayāṃ cakrire sākṣāc HV_App.I,31.8a
arcayitvā haraṃ śarvaṃ HV_App.I,21.131a
arcayeta yathānyāyaṃ HV_App.I,40.144a
arcayet pustakaṃ pūrvaṃ HV_App.I,40.157**49:6a
arcā mūrdhni kṛtās tisraḥ HV_App.I,11.134a
arcitas tena devena HV_App.I,31.6a
arcitas tena rājendra HV_App.I,31.2136a
arcitas tena vipreṇa HV_App.I,31.2144a
arcitaṃ bahubhir guṇaiḥ HV_App.I,41.576b
arcitaṃ bhuvaneśvaram HV_App.I,42.613**33:5b
arcitām ṛṣipuṃgavaiḥ HV_App.I,42B.17b
arcitāś cārthino rājan HV_App.I,23.43a
arcitāḥ sma yathānyāyaṃ HV_App.I,29B.167a
arcito munibhiḥ sarvair HV_App.I,31.1354a
arcito munibhiḥ sarvaiḥ HV_App.I,31.872a
arcito vāsavānujaḥ HV_App.I,20.93b
arciṣas te mahābhāga HV_App.I,42B.2291a
arciṣmāṃs tumburuś caiva HV_App.I,29.479a
arjunaḥ sātyakiś caiva HV_App.I,31.3336a
arjunādyā janādhipa HV_App.I,29B.377**6:2b
arjunena saha prabhuḥ HV_App.I,29E.109b
arjunena sthitaṃ sārdhaṃ HV_App.I,29B.369a
arjunau hatavān bhūyo HV_App.I,21.105a
artānāṃ kūjamānānāṃ HV_App.I,18.861a
arthināṃ kalpavṛkṣo 'si HV_App.I,31.584a
arthināṃ dharmanityānāṃ HV_App.I,29.16a
artho dharmaś ca kāmaś ca HV_App.I,42B.2534a
arthyābhir vāgbhir iṣṭābhir HV_App.I,27.51a
arthyābhir vāgbhir iṣṭābhiḥ HV_App.I,21.63a
arthyābhiḥ śrutiyuktābhir HV_App.I,31.1279a
ardayām āsatū raṇe HV_App.I,31.3346b
ardayām āsa daityendro HV_App.I,42B.1082**57:1a
ardayām āsa yādavaḥ HV_App.I,31.3253b
ardayām āsa yādavān HV_App.I,31.1548b
ardayām āsa vāsavaḥ HV_App.I,42B.2392**146:1b
ardayām āsa satvaram HV_App.I,31.1718b
ardayām āsa satvaram HV_App.I,31.1731b
ardayām āsa saṃkruddho HV_App.I,42B.1998a
arditasyāpi sāyakaiḥ HV_App.I,42B.1552b
arditaḥ sa tu rājendro HV_App.I,18A.97a
ardyamānas tatas tena HV_App.I,42B.1661a
ardyamānau maheṣvāsau HV_App.I,18.840a
ardhakaupīnavasanaṃ HV_App.I,31.2456a
ardhakrośam apakrāntāḥ HV_App.I,18.750a
ardhacandralalāṭikā HV_App.I,12.22b
ardhacandraṃ samādāya HV_App.I,31.1740a
ardhacandrānukāribhiḥ HV_App.I,29F.703b
ardhacandreṇa tīkṣṇena HV_App.I,31.3299a
ardhanārīśvarās te tu HV_App.I,37.48a
ardhapraviṣṭāḥ saṃrabdhā HV_App.I,42B.1074a
ardhaprotakapālakam HV_App.I,31.2416b
ardhamāsāś ca māsāś ca HV_App.I,41.997a
ardhamāsāś ca māsāś ca HV_App.I,42B.2543a
ardhākṣṇāpi hi tāvan māṃ HV_App.I,29.194a
ardhāḍhakaṃ suciraparyuṣitasya dadhnaḥ HV_App.I,29D.423**3:1
ardhyaṃ sūryāya bhūmipa HV_App.I,6A.57b
arpayiṣyāmi te yadi HV_App.I,29.578b
aryamā varuṇo mitraḥ HV_App.I,42.357a
arvāgbhūto si devānāṃ HV_App.I,7.34a
arheti putramāteti HV_App.I,29.95a
alakāyāṃ tathā daityān HV_App.I,42A.56**6:13a
alakāṃ ca samājagmur HV_App.I,25.96a
alakṣmībhayabhīto 'haṃ HV_App.I,42B.2824**196:31a
alam anyena karmaṇā HV_App.I,18.704b
alam indīvaraśyāme HV_App.I,29.196a
alam etena sarvatra HV_App.I,31.823a
alam etaiḥ stutipadair HV_App.I,21.126a
alambuṣā miśrakeśī HV_App.I,42.387a
alarkaṃ prati rājarṣiṃ HV_App.I,7.150a
alarkaḥ kāśirājas tu HV_App.I,7.149a
alarkād aparo nānyo HV_App.I,7.151**9:1a
alarko nāma putras tu HV_App.I,7.148**8:1a
alaṃkāraṃ pradadyāc ca HV_App.I,40.173**55:11a
alaṃkāraṃ pradadyāc ca HV_App.I,45.17a
alaṃkāraḥ śaktitaś ca HV_App.I,29A.188a
alaṃ kurvantu rathyāś ca HV_App.I,23.2a
alaṃkṛtaṃ kāñcanadāmabhiś ca HV_App.I,42B.510
alaṃkṛtaṃ puṣpam etat HV_App.I,29.37a
alaṃkṛtvā pratīkṣante HV_App.I,20.965a
alaṃ kriyantāṃ sarvatra HV_App.I,23.11a
alaṃ kṣāntyā nṛṇāṃ śūra HV_App.I,29.1103a
alaṃ khedena mānada HV_App.I,18.914b
alaṃ khedena rājendra HV_App.I,20.704a
alaṃcakrur jalaṃ vīrāḥ HV_App.I,29D.73a
alaṃ te bahuyuddhena HV_App.I,31.3512a
alaṃ mama vibho tāta HV_App.I,12.212a
alaṃ hi mṛgayāsmākaṃ HV_App.I,31.2233a
alātam iva keśavaḥ HV_App.I,31.3488b
alābuṃ varjayen nārī HV_App.I,29A.260a
alābhe tv avaruddhā strī HV_App.I,29A.125a
aliṅgā pṛthivīliṅgād HV_App.I,41.1635a
alīkeṣv api vartantaṃ HV_App.I,29.791a
aloko lokatāṃ gataḥ HV_App.I,41.706b
alobhāc chidyate sadyo HV_App.I,41.1003a
alpakaṃ na ca me syāt tad HV_App.I,12.219a
alpaṃ vā bahulaṃ vāpi HV_App.I,29A.201a
alpena khalu kālena HV_App.I,18.620a
alpodako mahāraudraḥ HV_App.I,11.342**19:2a
alpo bhavati bhārata HV_App.I,29.1502b
avagacchasva mām iha HV_App.I,29F.356b
avagacchāparājitam HV_App.I,41.293b
avagacchāmi keśava HV_App.I,31.2516b
avagacchāmi na dhruvām HV_App.I,29.217b
avagacchāmi bhārgavam HV_App.I,18.314b
avagacchāmy ahaṃ viṣṇo HV_App.I,31.2510a
avaguṇṭhya yadā vaktram HV_App.I,29.143a
avajānāsi jānan māṃ HV_App.I,29.223a
avajñātā tvayā rājñī HV_App.I,29.279a
avajñātāś ca savaśaḥ HV_App.I,22A.11b
avajñāya ca tad vacaḥ HV_App.I,42B.2824**196C:20b
avajñāya tu tad vacaḥ HV_App.I,42B.2811**195:1b
avajñāya śineḥ pautraṃ HV_App.I,31.1943a
avajñāṃ kṛtavanto no HV_App.I,22A.53a
avañcayad bhagaṃ daityo HV_App.I,42B.1242a
avatasthe mahāsuraḥ HV_App.I,42B.1799b
avatānais tathā gulmair HV_App.I,42A.92a
avatīrṇo mahābhāga HV_App.I,20.984a
avatīrṇau mahātmānau HV_App.I,29F.797a
avatīrṇau mahābalau HV_App.I,29.1417b
avatīrya tato gaṅgāṃ HV_App.I,26.62a
avatīrya nabhomārgāt HV_App.I,31.1396a
avatīrya rathāc chubhrāt HV_App.I,20.974a
avatīrya rathād dhṛṣtaś HV_App.I,15.4**2:3a
avatīrya rathād vīraḥ HV_App.I,30.358a
avatīrya rathottamāt HV_App.I,15.5b
avatīrya suvisrabdha HV_App.I,20.800a
avatīrya hare viṣṇo HV_App.I,13.61a
avadhārya jayāśiṣam HV_App.I,20.899b
avadhārya jayo mama HV_App.I,20.900b
avadhīt sa hiraṇyākṣaṃ HV_App.I,29.782a
avadhīd dānavān dṛptān HV_App.I,42B.1275a
avadhya eva gaccha tvaṃ HV_App.I,31.3033a
avadhyatāṃ sa devebhyo HV_App.I,29F.13a
avadhyam amarendrāṇāṃ HV_App.I,42A.74a
avadhyas te suto devi HV_App.I,29C.13a
avadhyastriṣu lokeṣu HV_App.I,20.130a
avadhyas tvam ajeyaś ca HV_App.I,29.1339a
avadhyasya mṛgendrasya HV_App.I,42A.304a
avadhyaṃ māthurair janaiḥ HV_App.I,20.875b
avadhyaṃ ṣaṭpuraṃ deham HV_App.I,29B.403a
avadhyaḥ kila sarveśāṃ HV_App.I,42B.2753a
avadhyaḥ keśavasya ha HV_App.I,20.718b
avadhyaḥ pāṇḍunandana HV_App.I,29B.400b
avadhyaḥ sarvabhūtānāṃ HV_App.I,29.431a
avadhyaḥ sarvabhūtānāṃ HV_App.I,29F.60a
avadhyā dānavāḥ sarve HV_App.I,43.46a
avadhyā devadevānāṃ HV_App.I,29.1354a
avadhyā devadevānāṃ HV_App.I,29.1360**35:1a
avadhyā yādavānāṃ hi HV_App.I,29.1101a
avadhyās te tu devānāṃ HV_App.I,29F.100a
avadhyāḥ kila te devair HV_App.I,29.1580a
avadhyāḥ sarvabhūtānāṃ HV_App.I,29C.103a
avadhyāḥ sarvabhūtānāṃ HV_App.I,29F.820a
avadhyāḥ syāma he vibho HV_App.I,29B.33b
avadhyo dūtatāṃ prāpto HV_App.I,31.3020a
avadhyo balināṃ śreṣṭho HV_App.I,29.1222a
avadhyo 'maradaityānām HV_App.I,20.127a
avadhyo 'yaṃ tavānagha HV_App.I,20.868b
avadhyo varadānena HV_App.I,29.1089a
avadhyo 'sau kṛto 'smākaṃ HV_App.I,20.1108a
avadhyo 'smīti lokān sa HV_App.I,29C.23a
avanītaṃ samuddhṛtam HV_App.I,41.1815**60:1b
avandhyaṃ cāprameyaṃ ca HV_App.I,41.1231a
avandhyā nāma deśe 'smin HV_App.I,29.1348a
avaplute tato rāme HV_App.I,18.771a
avaplutya janārdanaḥ HV_App.I,20.844b
avaplutya tato deśāt HV_App.I,31.2028a
avaplutya halāyudhaḥ HV_App.I,22A.133b
avamac chonitaṃ viṣṇur HV_App.I,31.3207a
avamānaḥ sa ca mayā HV_App.I,29.690a
avamānāvasekena HV_App.I,29.74a
avayo 'jā mahiṣyaś ca HV_App.I,41.522**38:1a
avaruhya tato yānād HV_App.I,31.899a
avaruhya vṛṣāc charvo HV_App.I,31.1034a
avarṣad girisaṃkāśaṃ HV_App.I,42B.1658**100:1a
avalambyāparāḥ kaṇṭhe HV_App.I,29D.51a
avaśeṣaṃ śataṃ tv ekaṃ HV_App.I,29B.154a
avaśyam eva vaktavyaṃ HV_App.I,29.614a
avaśyaṃ kurute yatnaṃ HV_App.I,20.110a
avaśyaṃ cāsuraśreṣṭha HV_App.I,42B.2824**196:18a
avaśyaṃ jagataḥ prabhuḥ HV_App.I,29C.69b
avaśyaṃ tava dāsyāmi HV_App.I,31.57a
avaśyaṃ tu śucismite HV_App.I,29A.239b
avaśyaṃ tridasās tena HV_App.I,42A.49a
avaśyaṃ pārijātaṃ te HV_App.I,29.802a
avaśyaṃ putram icchāmi HV_App.I,29C.12a
avaśyaṃ bhavitā caiva HV_App.I,33.20a
avaśyaṃbhāvī hy artho yaṃ HV_App.I,7.40a
avaśyaṃ bhāvyam etad bhoḥ HV_App.I,29.871a
avaśyaṃ manasā dhyāta HV_App.I,31.1341a
avaśyaṃ sarvathā rakṣyā HV_App.I,31.1583a
avaśyāyajalaṃ yathā HV_App.I,29.168b
avaṣṭabhya muhūrtaṃ tu HV_App.I,29E.90a
avasad vṛṣṇibhiḥ sārdhaṃ HV_App.I,31.3655a
avasikteva roṣeṇa HV_App.I,29.162a
avasphūrjan diśaḥ sarvāḥ HV_App.I,42B.957a
avākirad daityagaṇāñ HV_App.I,42B.1213a
avāgduṣṭatvam eva ca HV_App.I,29A.425b
avāgduṣṭāḥ śauciyuktā HV_App.I,29A.71a
avātarad rathāt tasmād HV_App.I,42B.943a
avādayaṃs tā jaladardurāṃś ca HV_App.I,29D.342
avāpa yo brāhmaṇarājyam īḍyo HV_App.I,29F.573
avāpya kāmān iha vītaśokaḥ HV_App.I,41.573
avāmanaṃ vāmanakaṃ ca cakre HV_App.I,29D.210
avāryaḥ sarvalokeṣu HV_App.I,31.1428a
aviglānaṃ kathaṃ hariḥ HV_App.I,29.1**1:2b
avijñātabalāv etau HV_App.I,18.713a
avijñātaḥ sahasraśaḥ HV_App.I,41.403b
avijñātā nṛpāḥ sarve HV_App.I,20.507a
avidūre ca vinyastaṃ HV_App.I,29F.331a
avidyālakṣaṇaṃ nṛpa HV_App.I,41.1236b
avidhyat sabalān kruddhaḥ HV_App.I,42B.1551a
avidhyan niśitair bāṇaiḥ HV_App.I,31.3292a
avināśāya lokasya HV_App.I,41.900a
avināśe ca bhūtānāṃ HV_App.I,41.1763a
avimānena viprāṇāṃ HV_App.I,41.1524a
avimuktaṃ ca kīrtitam HV_App.I,7.133b
avimuktaṃ hi me gṛham HV_App.I,7.129b
avirodho mahātmanām HV_App.I,29F.401b
avilambamanāyas tam HV_App.I,40.41a
avivarodhena yugapad HV_App.I,41.1255a
aviṣahyam imaṃ bhāraṃ HV_App.I,37.12a
avṛddhenāpi vṛddhāṃs tān HV_App.I,42B.2776**192:18a
avṛddho 'py atha vṛddhavat HV_App.I,42B.2776**192:2b
avekṣasva viśālākṣi HV_App.I,35.52a
avekṣya rukmiṇīṃ kṛṣṇo HV_App.I,17.18a
avedyam api vedyaṃ ca HV_App.I,41.812a
avocac ca tato vākyaṃ HV_App.I,31.3605a
avyaktakalayā girā HV_App.I,5.56b
avyaktaprakṛtir devaḥ HV_App.I,42A.583a
avyaktaprabhavaṃ divyaṃ HV_App.I,42A.205a
avyaktabhīṣaṇe loke HV_App.I,41.223a
avyaktaṃ kāraṇaṃ yat tan HV_App.I,41.604a
avyaktaḥ prakṛtir dhruvaḥ HV_App.I,42A.46b
avyaktaḥ śāśvato devas HV_App.I,42.47a
avyaktaḥ śāśvato devaḥ HV_App.I,31.2429a
avyaktāt paramaṃ yat tat HV_App.I,41.609a
avyaktād vyaktim āpannaṃ HV_App.I,41.889a
avyaktā vyaktim āpannā HV_App.I,41.1139**49:1a
avyakto vyaktarūpaś ca HV_App.I,41.613a
avyakto vyaktim āpannaḥ HV_App.I,41.628a
avyakto vyaktim āpanno HV_App.I,41.619a
avyagras tu tato hantum HV_App.I,29B.315a
avyaṅgāṃ vyādhivarjitām HV_App.I,29A.318b
avyayaṃ bhavanaṃ param HV_App.I,42.362**18:9b
avyayā prakṛtir devī HV_App.I,29.751a
aśaktaḥ śailayuddhasya HV_App.I,18.393a
aśaktā vai dhārayitum HV_App.I,42.124a
aśakto 'haṃ tathā rājan HV_App.I,16.15a
aśaknuvantas te tatra HV_App.I,11.235a
aśakyam ambu vāhartuṃ HV_App.I,11.80a
aśakyam iti manvāno HV_App.I,31.2628a
aśakyaṃ ca tad adhvānaṃ HV_App.I,36.19a
aśakyaṃ vinivartitum HV_App.I,20.738b
aśanāc chādanāc cāpi HV_App.I,41.964a
aśanipratimāñ śitān HV_App.I,42B.926b
aśanīś ca mahāghorā HV_App.I,43.117a
aśapat tān muniḥ kruddho HV_App.I,6B.119**7:4a
aśarīrāṃ śarīrasthāṃ HV_App.I,41.1800a
aśarīrāṃ śubhāṃ vāṇīṃ HV_App.I,42B.2405a
aśalyaviddhaṃ śayanam HV_App.I,29A.104a
aśivaṃ ditijair muktaṃ HV_App.I,42B.1589a
aśītyā ca jarāsaṃdhaḥ HV_App.I,18A.53a
aśītyā ca punar devaṃ HV_App.I,18.996**116:29a
aśītyā vipṛthū rājann HV_App.I,31.3456a
aśubhānāṃ patiḥ kṛtaḥ HV_App.I,42.454b
aśuśrūṣur hared vidyāṃ HV_App.I,42B.2952**221:4a
aśṛṇvatāṃ paraṃ brahma HV_App.I,31.2242a
aśṛṇvan yo naro gacchet HV_App.I,42B.2952**221:2a
aśeṣam eva vatsānāṃ HV_App.I,11.285a
aśṭakās tisra eva ca HV_App.I,4.3b
aśnātv evam ayācitam HV_App.I,29A.361b
aśnuvanti tridhā hutam HV_App.I,42.575b
aśmakuṭṭāśanaparāḥ HV_App.I,31.284a
aśmantaṃ citraraśmiṃ ca HV_App.I,41.547a
aśmabhiś cādrisaṃnibhaiḥ HV_App.I,42.519b
aśmayantrāṇi yujyantāṃ HV_App.I,18.662a
aśmavṛṣṭir ivākāśe hy HV_App.I,42B.1304a
aśmavṛṣṭir ivābhāti HV_App.I,42B.1420a
aśraddadhānāḥ puruṣāḥ HV_App.I,42.631a
aśraddadhāno 'py atha vā kadaryaḥ HV_App.I,29F.603
aśraddhayā ca yad dānaṃ HV_App.I,42B.2954a
aśraddhayā dattam asaṃskṛtaṃ havir HV_App.I,42B.2950
aśraddheyam ivādbhutam HV_App.I,42B.1451b
aśrāvyam īdṛśaṃ ghoraṃ HV_App.I,31.2328a
aśrāvyam īdṛśaṃ ghoraṃ HV_App.I,31.2342a
aśrupūrṇamukhā dīnāḥ HV_App.I,18.1029**122:11a
aśruprapāto roṣaś ca HV_App.I,29A.106a
aśrupramarjanaṃ devaḥ HV_App.I,29C.70a
aśrotriyaṃ śrāddam adhītam avratam HV_App.I,42B.2948
aśrauṣaṃ paramāścaryaṃ HV_App.I,29F.4a
aśrauṣaṃ paśyatas tava HV_App.I,29.259b
aśvatthaṃ tatra dṛṣṭavān HV_App.I,6.64b
aśvatthaṃ vismitas tataḥ HV_App.I,6.65b
aśvatthād araṇīṃ kṛtvā HV_App.I,6.68a
aśvattho vṛkṣajātīnāṃ HV_App.I,31.1213a
aśvamedha iti smṛtaḥ HV_App.I,42B.2784b
aśvamedhaphalaṃ labhet HV_App.I,4.111b
aśvamedhaphalaṃ hy etad HV_App.I,4.116a
aśvamedhasahasreṇa HV_App.I,40.173**52:3a
aśvamedhaḥ kṛtas tena HV_App.I,29B.75a
aśvamedhe samāgatān HV_App.I,29F.56b
aśvavaktrā babhruvaktrā HV_App.I,42B.2893a
aśvavṛndeṣu nāgeṣu HV_App.I,42B.1367a
aśvasainyaṃ mahābāhus HV_App.I,42B.1633a
aśvānāṃ kuñjarāṇāṃ ca HV_App.I,42B.1329a
aśvān ṛkṣasavarṇābhān HV_App.I,42B.1001a
aśvān yajñeṣu prokṣaṇaiḥ HV_App.I,41.1383b
aśvā lakṣatrayaṃ nṛpa HV_App.I,42B.1725**107:2b
aśvāś ca paryadhāvanta HV_App.I,42B.1320a
aśvāś ca veginaḥ santi HV_App.I,31.1421a
aśvāṃś ca caturo hatvā HV_App.I,31.1704a
aśvāṃś ca caturo hatvā HV_App.I,31.2000a
aśvāṃś ca caturo hatvā HV_App.I,31.3209a
aśvāṃś ca dṛḍhavikramān HV_App.I,42B.1387b
aśvinaṃ sahasāgamya HV_App.I,42B.1571a
aśvinaṃ sahasā bhartsya HV_App.I,42B.1575a
aśvināv iva devānāṃ HV_App.I,18.45**7:1a
aśvinīṣu hayāñ śreṣṭhān HV_App.I,4.78a
aśvinau ca mahābhāgau HV_App.I,41.4a
aśvinau dvau prakīrtitau HV_App.I,24.20b
aśvinau vasavaś cāṣṭau HV_App.I,42B.2708a
aśvinau vasavaś caiva HV_App.I,35.55a
aśvinau śravaṇau cāsya HV_App.I,42B.2836a
aśvibhyāṃ devavaidyābhyāṃ HV_App.I,42B.756a
aśvī sarvatragaḥ śūro HV_App.I,31.1528a
aśvī suvipulaṃ dṛḍham HV_App.I,42B.1572b
aśvī hayaṃ yāti suśīghrahastaḥ HV_App.I,42B.732**31:17
aśvair anekasāhasrair HV_App.I,31.1453a
aśvair aśvān gajair nāgān HV_App.I,42B.1681a
aṣṭakasya suto lauhiḥ HV_App.I,6B.123a
aṣṭakāyām apūjitāḥ HV_App.I,4.14b
aṣṭacakreṇa yānena HV_App.I,42A.582a
aṣṭadaṃṣṭraś caturvaktro HV_App.I,42B.72a
aṣṭadhā tvaṃ punaś caiva HV_App.I,7.39a
aṣṭanalvapratīkāśaṃ HV_App.I,30.85**2:1a
aṣṭanalvāyatāntaram HV_App.I,42B.156b
aṣṭanalvāyatāntaram HV_App.I,42B.366b
aṣṭabhir lokapālais tu HV_App.I,20.476a
aṣṭabhiḥ pratyavidhyat taṃ HV_App.I,22A.89a
aṣṭamas tv atha sāraṅgo HV_App.I,31.2984a
aṣṭamaṃ nirṛtiṃ vasum HV_App.I,41.535b
aṣṭame rājasūyasya HV_App.I,40.68a
aṣṭasthānasamanvitam HV_App.I,40.43b
aṣṭādaśapurāṇānām HV_App.I,40.173**55:3a
aṣṭādaśapurāṇānāṃ HV_App.I,45.6a
aṣṭādaśabhujā devī HV_App.I,35.62a
aṣṭādaśa sahasrāṇi HV_App.I,44.58**10:17a
aṣṭābhir dānavaṃ viṣṇur HV_App.I,28A.7a
aṣṭāratho nāma nṛpaḥ HV_App.I,7.148**8:2a
aṣṭāvakro dadhītiś ca HV_App.I,24.173a
aṣṭāviṃśavidhaṃ smṛtam HV_App.I,41.463b
aṣṭāv etāṃs tu mānasān HV_App.I,42.330b
aṣṭāśītisahasrāṇi HV_App.I,31.1850a
aṣṭāśītisahasrāṇi HV_App.I,31.2117a
aṣṭāśītisahasrāṇi HV_App.I,31.3114a
aṣṭāśītisahasrāṇi HV_App.I,42B.1725**107:1a
aṣṭottaraśataṃ tilaiḥ HV_App.I,40.144**41:6b
aṣṭau ca vasavo devā HV_App.I,24.20a
aṣṭau cāpi vasūṃs tūrṇaṃ HV_App.I,42B.491**22:1a
aṣṭau dānāni dāpayet HV_App.I,40.122**25:1b
aṣṭau ye lokapālās te HV_App.I,20.477**16:1a
aṣṭau rājansahasrāṇi HV_App.I,25.142a
aṣṭau varṣasahasrāṇi HV_App.I,41.1540a
aṣṭau varṣasahasrāṇi HV_App.I,41.1549a
aṣṭau hayasahasrāṇi HV_App.I,23.37a
aṣṭau hayasahasrāṇi HV_App.I,31.1457a
asakṛt pratiṣiddho 'pi HV_App.I,42B.2826**198:2a
asakṛd yācamānāpi HV_App.I,28A.72a
asaṅgagatibhiḥ kvacit HV_App.I,18.625b
asajjamānā vegena HV_App.I,18.471a
asataś ca sataś caiva HV_App.I,41.612a
asatkarma ca satkarma HV_App.I,41.1966**65:1a
asadgrāhagṛhītāṃś ca HV_App.I,31.2304a
asanāḥ syandanaiḥ saha HV_App.I,42A.129b
asamañja samāhave HV_App.I,42B.1505b
asamyagviditā vayam HV_App.I,20.561b
asahantaḥ kujambhasya HV_App.I,42B.1441a
asahāyaḥ sa sātyakiḥ HV_App.I,31.2869b
asahāyo yadūttama HV_App.I,31.2867b
asahyaṃ pāpam ucyate HV_App.I,31.2545b
asahyān daivatair api HV_App.I,22.44b
asaṃkhyātagatiṃ caiva HV_App.I,38.9a
asaṃkhyātāḥ pṛthivyāṃ tu HV_App.I,41.359a
asaṃkhyeyaguṇānvitaḥ HV_App.I,36.69b
asaṃcayaś ca saṃcayaṃ ca HV_App.I,41.1285**51:1a
asaṃcintya śaraughāṃs tāñ HV_App.I,42B.1125a
asaṃprāptāṃś ca tān bāṇāṃś HV_App.I,30.126a
asaṃprāpte ca nagarīṃ HV_App.I,20.920a
asaṃśayam idaṃ rāṣṭraṃ HV_App.I,18.261a
asaṃsaktākṣarapadaṃ HV_App.I,40.42a
asaṃskṛtāmbuparikhā HV_App.I,18.254a
asādhyam idam ārabdhaṃ HV_App.I,31.2938a
asādhyaṃ sumahat kāryaṃ HV_App.I,11.292a
asikampanahastāś ca HV_App.I,42B.2886a
asicarmadhanurdharaḥ HV_App.I,41.1729b
asijihvaś cakrahastaś HV_App.I,42B.1469a
asitā ca subāhuś ca HV_App.I,42B.2693a
asito devalas tāta HV_App.I,31.296a
asito devalo 'malaḥ HV_App.I,24.161b
asidhārānibhais tīkṣṇair HV_App.I,42A.518**47:22a
asinā vātha dāsyāmi HV_App.I,31.2847a
asinā vā śitena ca HV_App.I,31.2971b
asibhir māyāvihitair HV_App.I,43.118a
asibhiś ca virājitam HV_App.I,43.29b
asibhiś ca hatā devaiḥ HV_App.I,43.79a
asibhis tomaraiḥ śaraiḥ HV_App.I,42B.2906**207:2b
asibhiḥ pātyate caiva HV_App.I,41.1009a
asibhyāṃ carmaṇī divye HV_App.I,42B.973a
asimatsyataraṃgiṇī HV_App.I,29B.344b
asiratnaṃ ca nandakam HV_App.I,42A.254b
asilomā ca tatraiva HV_App.I,42B.273a
asilomā tu balavān HV_App.I,42B.1458a
asilomā tu balinā HV_App.I,42B.753a
asilomā pulomā ca HV_App.I,42B.2874a
asilomā hariś caiva HV_App.I,42B.1457a
asilomnaś ca hantā ca HV_App.I,36.54a
asiśūladharaḥ prabhuḥ HV_App.I,42B.1564b
asīnāṃ pātyamānānāṃ HV_App.I,22A.144a
asuragaṇapatir gajendragāmī HV_App.I,42B.343
asuragaṇaśatāṇi gacchamānaṃ HV_App.I,42B.196
asuragaṇasamāvṛtaḥ kujambhas HV_App.I,42B.272**16:3
asuragaṇasahasrasaṃvṛtas tvaṃ HV_App.I,42B.56
asurasahasragaṇair niṣevyamāṇam HV_App.I,42A.190
asuraṃ chādayām āsa HV_App.I,42B.1659a
asuraṃ pakṣam uddhartuṃ HV_App.I,10.20a
asuraṃ pīḍayām āsa HV_App.I,41.1430a
asuraḥ so 'rdito rājan HV_App.I,29E.51a
asurāñ śarajālaughair HV_App.I,29F.728a
asurāṇāṃ tribhāgaś ca HV_App.I,29F.749a
asurāṇāṃ narādhipa HV_App.I,29F.236b
asurāṇāṃ bhayāvaham HV_App.I,42.582b
asurāṇāṃ mahī kīrṇā HV_App.I,29F.710a
asurāṇāṃ vināśanam HV_App.I,42B.2652b
asurāṇāṃ vināśāya HV_App.I,42A.407a
asurāṇāṃ sahāyārthaṃ HV_App.I,29B.220a
asurāṇāṃ striyo vṛddhāḥ HV_App.I,29F.177a
asurā dharmacāriṇaḥ HV_App.I,29B.46b
asurān arimardanaḥ HV_App.I,29F.792b
asurān udyataḥ prabho HV_App.I,29B.315b
asurān drāvayan raṇe HV_App.I,42A.577**60:1b
asurān puruṣottamaḥ HV_App.I,42.609b
asurān prati mānada HV_App.I,29.1575b
asurān rākṣasāṃs tathā HV_App.I,41.558b
asurān sa satāṃ gatiḥ HV_App.I,29B.49b
asurā bhayavitrastā HV_App.I,42B.2273a
asurā bhavatāvadhyā HV_App.I,29B.39a
asurā bhavyabhāvanāḥ HV_App.I,29B.30b
asurā mastake sthitāḥ HV_App.I,41.1813**59:4b
asurāś ca raṇe mattāḥ HV_App.I,29F.705a
asurāś ca surāś caiva HV_App.I,42B.1506a
asurās tatra dṛśyante HV_App.I,42B.2270a
asurās te 'tihṛṣṭavat HV_App.I,29B.160b
asurāṃś ca munīṃś caiva HV_App.I,29F.257a
asurāṃs tu mahābāho HV_App.I,29B.304a
asurāṃs toṣayām āsur HV_App.I,29F.281a
asurāḥ parayā mudā HV_App.I,29F.252b
asurāḥ parivārya te HV_App.I,29F.21b
asurāḥ parvatopamāḥ HV_App.I,42A.181b
asurāḥ paśavas tāsām HV_App.I,11.277a
asurendreṇa dhīmatā HV_App.I,29F.663b
asurendro mahābalaḥ HV_App.I,11.161b
asūn sadyas tv ajījahat HV_App.I,5.44b
asūyetāṃ mahīpāla HV_App.I,31.2149a
asṛgbudbudaphenāṣhyā HV_App.I,29B.344a
asṛjat sāyakān dīptān HV_App.I,42B.992a
asṛjad bhūri tejasam HV_App.I,41.340b
asṛjan dānavāḥ śarān HV_App.I,42A.305b
asṛjan nikhalaṃ jagat HV_App.I,41.11b
asṛjan manasā viṣṇuṃ HV_App.I,41.765a
asodarāv ivaivaṃ kim HV_App.I,29.1421a
asau pūrṇaniśākaraḥ HV_App.I,29F.339b
astambhayad anāvṛṣṭiṃ HV_App.I,29B.237a
astaṃ gacchantam ādityaṃ HV_App.I,42B.1076a
astaṃ prāpte dinakare HV_App.I,43.85a
astaṃ yayau cakṣur api prajānām HV_App.I,31.3433
asti cāsya dhvajaṃ HV_App.I,30.6a
asti tasya raṇe jetā HV_App.I,20.717a
asti me kāladaṇḍābho HV_App.I,30.305a
astuvan bhaktinamrās te HV_App.I,42B.2855**199:3a
astuvaṃ satataṃ śivam HV_App.I,31.486b
astotreṇaiva saṃtuṣṭas HV_App.I,20.990a
astraghātāṃś ca vividhān HV_App.I,42B.1495a
astraphenā dhvajāvartā HV_App.I,42B.1963a
astram astreṇa vārayan HV_App.I,42B.1240b
astram ādāya dānavaḥ HV_App.I,42B.2392**146:5b
astrayuktair janeśvara HV_App.I,29.1387b
astrayuktaiḥ sutejitaiḥ HV_App.I,29.1217b
astravīryeṇa mahatā HV_App.I,42B.1607a
astravegaṃ nihatyaivaṃ HV_App.I,42B.1610a
astraśastraviśāradaḥ HV_App.I,31.2983b
astraṃ gāndharvam ādāya HV_App.I,30.282a
astraṃ dṛṣṭvā nṛpottama HV_App.I,31.3538b
astraṃ dṛṣṭvā nṛpottamaḥ HV_App.I,31.3531**26:2b
astraṃ devo raṇe mahat HV_App.I,42B.2248b
astraṃ pāśupataṃ caiva HV_App.I,42A.256a
astraṃ brahmaśiraś caiva HV_App.I,42A.244a
astraṃ brahmaśiro mahat HV_App.I,31.2187b
astraṃ vīryaṃ balaṃ caiva HV_App.I,31.1664a
astraṃ vaiṣṇavam ādāya HV_App.I,31.3534a
astraṃ hayaśiraś caiva HV_App.I,42A.248a
astrāṇām api ca prabhuḥ HV_App.I,31.3021b
astrāṇi tāni rājendra HV_App.I,18.996**116:16a
astrāṇi vividhāni ca HV_App.I,29F.645b
astrāṇi vividhāni ca HV_App.I,31.2268b
astrāṇy amarasattamaḥ HV_App.I,29.1144b
astre pāśupate caiva HV_App.I,42B.2392**146:14a
astrair astrāṇy abādhanta HV_App.I,43.115a
astrair divyair naravyāghra HV_App.I,29.1109a
astraiś ca niśitais tīkṣṇaiḥ HV_App.I,42B.1646a
astraiḥ prajvalitaiḥ siṃham HV_App.I,42A.259a
astraiḥ praharaṇais tathā HV_App.I,41.1753b
asthisnāyusamākīrṇau HV_App.I,31.383a
asthīni majjāś ca babhūvur anyataḥ HV_App.I,42.598**31:74
asthīny atra kapālāni HV_App.I,42B.850a
aspṛśyasya śavasya ha HV_App.I,31.819b
aspṛśyaṃ mādṛśair etad HV_App.I,31.824a
aspṛṣṭvaiva purīṃ darpād HV_App.I,18.283a
asmatto dvijapuṅgavāḥ HV_App.I,31.2475b
asmatprītikaraḥ sākṣāt HV_App.I,31.443a
asmatsamayabaddhāś ca HV_App.I,18.132a
asmatsaṃkīrtanācchaśvac HV_App.I,31.831a
asmadutsādanārthāya HV_App.I,12.138a
asmākam api pūrvajaḥ HV_App.I,42B.2567b
asmākaṃ ca vināśāya HV_App.I,20.263a
asmākaṃ ca hitārthāya HV_App.I,42B.2759**188:1a
asmākaṃ piśitāśānāṃ HV_App.I,31.816a
asmākaṃ priyakāmyayā HV_App.I,29F.105b
asmākaṃ śaṅkitāḥ sarve HV_App.I,20.36a
asmākaṃ samanantaram HV_App.I,29C.33b
asmābhir evam uktas tu HV_App.I,29E.143a
asmābhir balasaṃpannaiḥ HV_App.I,43.91a
asmābhir bhidyamānaṃ hi HV_App.I,29.560a
asmābhiś ca kṛtaḥ pūrvaṃ HV_App.I,31.2645a
asmābhiḥ kila hantavyā HV_App.I,29.1581a
asmābhiḥ saha dānava HV_App.I,42B.52**8:1b
asmābhiḥ sahito nātha HV_App.I,42B.54a
asmin kāle kramāgate HV_App.I,11.178b
asmin kāle jagannātha HV_App.I,26.11a
asmin kāle mahāprājña HV_App.I,10.16a
asmin kāle hi gopālāḥ HV_App.I,11.176a
asminn eva muhūrte tu HV_App.I,21.170a
asmin pratyāgamo hi vaḥ HV_App.I,31.2472b
asmin māsi nṛpaśreṣṭha HV_App.I,31.2622a
asmin muhūrte kailāsād HV_App.I,11.150a
asmin saṃnihite sthāne HV_App.I,11.121a
asmin sthāne tu te nātha HV_App.I,42B.2763**190:2a
asya gaṅge 'valepasya HV_App.I,6B.14a
asya cakraṃ sadā śaṅkho HV_App.I,22.37a
asya devaripos tāta HV_App.I,30.344a
asya devāḥ śarīrasthāḥ HV_App.I,42A.207a
asya doṣasya śāntyartham HV_App.I,29.874a
asya pauṇḍrasya duḥsaham HV_App.I,31.2031b
asya brāhmaṇacāpalyaṃ HV_App.I,29.1095a
asya haste sthitaṃ śārṅgaṃ HV_App.I,22.39a
asyākāṅkṣat purā bhāryāṃ HV_App.I,29.1021a
asyābhūd vāhanaṃ viṣṇor HV_App.I,22.45a
asyaiva duḥkhamūlasya HV_App.I,31.426a
asyaiva devasya hareḥ stanāntare HV_App.I,31.692
asrcitā navabhir māsair HV_App.I,8.56a
asvādhīne durādharṣe HV_App.I,29E.10a
ahanac chambaraṃ krodhād HV_App.I,30.249a
ahani brahma cāvyaktaṃ HV_App.I,41.725a
ahany ahani bhārata HV_App.I,41.1264b
aham agnir havyavāho HV_App.I,41.266a
aham atra sthito vipra HV_App.I,31.2466a
aham asya tu deśasya HV_App.I,31.461a
aham ājñāpayāmi tvāṃ HV_App.I,42B.2925a
aham āpaḥ samudrāś ca HV_App.I,41.280a
aham indro yamo rājā HV_App.I,25.135a
aham iṣṭaham iṣṭeti HV_App.I,29D.31a
aham iṣṭā mayā sārdhaṃ HV_App.I,29D.27a
aham īḍyo bhavaś cāham HV_App.I,41.278a
aham īśitum icchāmi HV_App.I,29F.28a
aham ekas tvam apy eko HV_App.I,18.1006a
aham ekaḥ prajāpatiḥ HV_App.I,41.276b
aham ekaḥ sa evaikaḥ HV_App.I,22A.30a
aham ekākṣaro mantras HV_App.I,41.294a
aham eko bhaviṣyāmi HV_App.I,31.1955a
aham etat tvayā vipra HV_App.I,31.2957a
aham enaṃ haniṣyāmi HV_App.I,42B.2195**133:1a
aham eva nṛpā yuddhaṃ HV_App.I,31.3126a
aham eva bhaviṣyāmi HV_App.I,22A.29**1:1a
aham eva bhaviṣyāmi HV_App.I,22A.34a
aham eva sadā dhanyo HV_App.I,31.2679a
aham eva sadā bhadre HV_App.I,25.136a
aham eva samutthitaḥ HV_App.I,18.637**72:6b
aham eva haniṣye tvāṃ HV_App.I,31.3403a
aham aindre pade śakra HV_App.I,41.260a
aharat sātyakis tadā HV_App.I,31.1702b
ahar niśaṃ ca vṛttāntaṃ HV_App.I,29F.405a
ahar yad brahmaṇo viduḥ HV_App.I,2.43**7:1b
ahas tasyottarāyaṇam HV_App.I,2.18**3:1b
ahas tāvatpradoṣo vā HV_App.I,34.6a
ahaṃ karma kriyā jīvaḥ HV_App.I,41.271a
ahaṃkārakṛto nityam HV_App.I,18.358a
ahaṃkāragṛhītāś ca HV_App.I,41.88a
ahaṃkāra7s ca mama sākṣye niyuktāḥ HV_App.I,29A.168
ahaṃkārasvabhāvāc ca HV_App.I,41.625a
ahaṃkārāt prabho deva HV_App.I,31.1143a
ahaṃkāro mahān abhūt HV_App.I,31.1141b
ahaṃ kailāsanilayam HV_App.I,31.485a
ahaṃ krodhaś ca kāmaś ca HV_App.I,42A.33a
ahaṃ khaḍgī gadī cakrī HV_App.I,21.175a
ahaṃ cakrīti garvo 'bhūt HV_App.I,31.1363a
ahaṃ ca daradaś caiva HV_App.I,18.691a
ahaṃ candrād api guruṃ HV_App.I,18.558a
ahaṃ cūrṇīkaromi tvāṃ HV_App.I,29C.152a
ahaṃ caivāgato rājñāṃ HV_App.I,20.589a
ahaṃ jānāmi vai kṛṣṇam HV_App.I,20.258a
ahaṃ jyotir ahaṃ vāyur HV_App.I,41.279a
ahaṃ tatparamaṃ padam HV_App.I,41.277b
ahaṃ tatra gamiṣyāmi HV_App.I,11.185a
ahaṃ taṃ marṣayiṣyāmi HV_App.I,29.709a
ahaṃ tāvat sahāryeṇa HV_App.I,18.276a
ahaṃ tu yās ye kailāsaṃ HV_App.I,31.130a
ahaṃ te janako vatsa HV_App.I,41.242a
ahaṃ te dayitā kāntā HV_App.I,18.541a
ahaṃ tvaṃ sarvago deva HV_App.I,31.1221a
ahaṃ tv iti sa hovāca HV_App.I,41.622a
ahaṃ dharmas tapaś cāhaṃ HV_App.I,41.274a
ahaṃ nandasya tanayaḥ HV_App.I,13.20a
ahaṃ nārāyaṇo brahmā HV_App.I,41.258a
ahaṃ pitṛṣvasur bhartā HV_App.I,18.930a
ahaṃ piśācaveṣeṇa HV_App.I,31.482a
ahaṃ purāṇaṃ paramaṃ HV_App.I,41.284a
ahaṃ bravīmi tapasā HV_App.I,29A.464a
ahaṃ brahmā kapilo 'thāpy anantaḥ HV_App.I,29.1329
ahaṃ brahmā ca rudraś ca HV_App.I,41.259**23:1a
ahaṃ bhūtapatis tataḥ HV_App.I,31.1227b
ahaṃ bhūtasya bhavyasya HV_App.I,41.285a
ahaṃ bhūmir ahaṃ nabhaḥ HV_App.I,41.279b
ahaṃ mānakṛtā bhraṣṭrāḥ HV_App.I,21.83a
ahaṃ yavīyān devasya HV_App.I,29.440a
ahaṃ yāsyāmi tāṃ draṣṭuṃ HV_App.I,15.45a
ahaṃ yuge yugākhyaś ca HV_App.I,41.261a
ahaṃ varṣam ahaṃ somaḥ HV_App.I,41.281a
ahaṃ vidyādhipaḥ smṛtaḥ HV_App.I,41.278b
ahaṃ viśiṣṭo devānām HV_App.I,29.678a
ahaṃ sajjaḥ sthitaḥ sāṅga HV_App.I,29.711**20:1a
ahaṃ sapūrvajaḥ saṃkhye HV_App.I,18.878a
ahaṃ sarvāṇi sattvāni HV_App.I,41.262a
ahaṃ sahasraśīrṣā dyaur HV_App.I,41.264a
ahaṃ saṃśamayiṣyāmi HV_App.I,42B.1894a
ahaṃ sāṃkhyam ahaṃ yogo HV_App.I,41.277a
ahaṃ hantuṃ samudyataḥ HV_App.I,20.823b
ahaṃ hayaśiro devaḥ HV_App.I,41.275a
ahirbūdhnyaś ca bhagavān HV_App.I,41.519a
ahiṃ padā vyutkraman vai HV_App.I,29F.624a
ahiṃsāparamopetā HV_App.I,42.362**18:4a
aho kaṣṭam aho kaṣṭaṃ HV_App.I,31.2840a
aho khalv īdṛśaṃ yuddhaṃ HV_App.I,31.3281a
aho citram aho citraṃ HV_App.I,12.225a
aho jāye jāye tiṣṭha HV_App.I,6.40**10:3a
aho jīvitum icchatha HV_App.I,41.428b
ahotrātrāḥ pañcadaśa HV_App.I,2.9a
aho dānava duṣṭātman HV_App.I,30.2a
aho 'dya bhrama evaiṣa HV_App.I,31.2952a
aho dyaur vimalābhānāṃ HV_App.I,18.605**67:1a
aho dhārṣṭyam aho dārṣṭyam HV_App.I,31.2871a
aho dhārṣṭyam aho dhārṣṭyaṃ HV_App.I,31.2825a
aho dhik pauruṣaṃ manye HV_App.I,18.6**2:6a
aho dhik pauruṣaṃ manye HV_App.I,19.21a
aho dhig brahmasadanaṃ HV_App.I,29.854a
aho dhig yadi māṃ sneho HV_App.I,29.705a
aho dhūmayate 'ṅgāni HV_App.I,29F.342a
aho nu khalu sādṛśyaṃ HV_App.I,31.2956a
aho nṛparathodagrā HV_App.I,18.604a
aho nau duṣkṛtaṃ karma HV_App.I,31.398a
aho prasannatā mahyaṃ HV_App.I,31.174a
aho manoramaṃ rūpaṃ HV_App.I,13.71a
aho mūrkhasvabhāvo 'haṃ HV_App.I,30.287a
aho yajño 'sureśasya HV_App.I,42B.2777a
aho yādavaputrasya HV_App.I,29.97**3:1a
aho ramyam idaṃ viṣṇo HV_App.I,13.64a
ahorātrapramāṇaṃ ca HV_App.I,41.999a
ahorātram iti prāhuś HV_App.I,2.7a
ahorātraṃ ca nityaśaḥ HV_App.I,2.8b
ahorātraṃ daśaguṇaṃ HV_App.I,2.21a
ahorātraṃ manoḥ smṛtam HV_App.I,2.20b
ahorātraṃ vibhajate HV_App.I,2.3a
ahorātrekṣaṇadharo HV_App.I,42.167a
ahorātreṇa te sarve HV_App.I,31.2420a
ahorātropavāsaś ca HV_App.I,29A.441a
aho rūpam aho bhāvo HV_App.I,6.11**5:1a
aho rūpam idaṃ citraṃ HV_App.I,42A.195a
aho vīryam aho dhairyam HV_App.I,31.1800a
aho vīryam aho dhairyam HV_App.I,31.2031a
aho vīryam aho dhairyaṃ HV_App.I,22A.10a
aho vīryam aho vīryam HV_App.I,31.3333a
aho śāstā kathaṃ nāsti HV_App.I,31.2319a
aho subalavad daivam HV_App.I,20.738a
aho 'sya karmaṇaḥ pākas HV_App.I,31.871a
aho 'sya bālatā rājñaś HV_App.I,31.1625a
aho 'sya snehakāruṇyaṃ HV_App.I,31.821a
aho svayuddhābhiratau HV_App.I,18.948a
ahnā cāhaṃ tato gataḥ HV_App.I,31.2080b
aṃśam ādityam āhave HV_App.I,42B.1399b
aṃśaś ca dānavendrasya HV_App.I,42B.1405a
aṃśasyāsurasattamaḥ HV_App.I,42B.1423b
aṃśāvataraṇaṃ tathā HV_App.I,44.14b
aṃśāvataraṇe kṛtsnaṃ HV_App.I,20.264a
aṃśena tu bhaviṣyāmi HV_App.I,29.765a
aṃśenāyudhyata tadā HV_App.I,42B.752a
aṃsāvasaktaparaśuṃ HV_App.I,18.301a
ākaraṃ vikaraṃ bhinnaṃ HV_App.I,31.3322a
ākarṇapūrṇam ākṛṣya HV_App.I,28A.28a
ākarṇapūrṇam ākṛṣya HV_App.I,31.1607a
ākarṇapūrṇam ākṛṣya HV_App.I,31.1672a
ākarṇapūrṇaṃ saṃdhāya HV_App.I,25.110a
ākarṇapūrṇāṃś cikṣepa HV_App.I,42B.929a
ākarṇya vacanaṃ vīraḥ HV_App.I,31.1629a
ākarṣan balamukhyāṃs tān HV_App.I,31.1474a
ākārasadṛśaiḥ striyaḥ HV_App.I,29D.54b
ākārair iṅgitair yuktyā HV_App.I,11.241a
ākāśagaṅgājalavādyatajjñaḥ HV_App.I,29D.340
ākāśagaṅgātoyena HV_App.I,29E.94a
ākāśagaṅgā saṃvṛttā HV_App.I,41.1645a
ākāśagāminā rājan HV_App.I,29.1039a
ākāśam api bāṇaughair HV_App.I,18.669a
ākāśam iti śabditam HV_App.I,41.648b
ākāśaś ca tapaś caiva HV_App.I,36.62a
ākāśasthair divaukasaiḥ HV_App.I,20.473b
ākāśaṃ ca janārdana HV_App.I,31.602b
ākāśaṃ chidrasaṃbhūtaṃ HV_App.I,41.321a
ākāśaṃ saṃpatiṣyanti HV_App.I,42B.1896a
ākāśāc chuśruvur devā HV_App.I,42B.2616a
ākāśāt puṣpavṛṣṭiś ca HV_App.I,11.304a
ākāśe guṇasaṃvṛtāḥ HV_App.I,41.993b
ākāśe dikṣu sarvāsu HV_App.I,29F.697a
ākāśe 'dhiṣṭhitās tadā HV_App.I,31.229b
ākāśena purīṃ yāntu HV_App.I,29F.827a
ākāśena pradhāvati HV_App.I,41.931b
ākāśe pravilīyate HV_App.I,41.1933b
ākāśe 'vasthitaḥ śabdaḥ HV_App.I,31.1303a
ākāśe śabda āsīt tu HV_App.I,31.1883a
ākāśe samapadyanta HV_App.I,23.34a
ākāśe harivallabhe HV_App.I,29A.451b
ākāśaiśvaryabhūtena HV_App.I,41.926a
ākāśo 'dhiṣṭhito 'vocan HV_App.I,30.322a
ākāśo viṣṇur ity eva HV_App.I,31.2521a
ākīrṇaṃ ca nabhastalam HV_App.I,18.621b
ākulaṃ ca samantataḥ HV_App.I,42B.1489b
ākulā kulavardhana HV_App.I,29B.206b
ākulāś ca diśaḥ sarvā HV_App.I,38.60a
ākṛṣṛa śārṅgaṃ balavān HV_App.I,31.1997a
ākṛṣya ca yathāprāṇaṃ HV_App.I,31.3502a
ākṛṣya dantau ripum anyam āśu HV_App.I,42B.732**31:25
ākṛṣya dārakān keśair HV_App.I,9A.19a
ākṛṣya māṃsayūthāni HV_App.I,31.1867a
ākramyamāṇas tārkṣyeṇa HV_App.I,29.1225a
ākrāntā lobhamanyunā HV_App.I,41.1816b
ākrīḍadruma udyāne HV_App.I,29.405a
ākrīḍabhūmiṃ divyānām HV_App.I,18.855a
ākrośabahulaṃ cāsīt HV_App.I,11.85a
ākṣipanti sma vegitāḥ HV_App.I,42B.2114b
ākṣipyati mahītalāt HV_App.I,41.1638b
ākṣipyānyān apothayat HV_App.I,42B.1393b
ākhyānakaśatair varām HV_App.I,29F.133b
ākhyeyam arthavat kṛtsnaṃ HV_App.I,29F.640a
āgacchatu tayo rājñoḥ HV_App.I,31.2819a
āgaccha tvaritaṃ kṛṣṇa HV_App.I,31.2659a
āgaccha tvaritaṃ tārkṣya HV_App.I,31.208a
āgacchadhvāṃ nṛpaśreṣṭā HV_App.I,20.415a
āgacchanti nṛpair vṛtāḥ HV_App.I,20.404b
āgacchantu bhavāñ śīghraṃ HV_App.I,16.37a
āgaccha praviśāsyaṃ me HV_App.I,31.3387a
āgaccha saha yuddhāya HV_App.I,16.35a
āgaccheti tadovāca HV_App.I,25.107a
āgacchen mama bhadraṃ te HV_App.I,29F.219a
āgatas tava veśmani HV_App.I,20.992b
āgatasya nṛpottamāḥ HV_App.I,20.185b
āgataṃ cāprameyātmā HV_App.I,29.25a
āgataḥ kuṇḍinagare HV_App.I,20.588a
āgataḥ parameṣṭhinaḥ HV_App.I,11.150b
āgataḥ pauṇḍrarājo 'yaṃ HV_App.I,31.1479a
āgataḥ śakrasadanāt HV_App.I,14.9a
āgataḥ saumyarūpeṇa HV_App.I,20.594a
āgatānāṃ narendrāṇām HV_App.I,20.539a
āgatān necchase devi HV_App.I,29F.144a
āgatāḥ kuṇḍinagare HV_App.I,20.399a
āgatiṃ ca gatiṃ caiva HV_App.I,41.678a
āgato garuḍeneha HV_App.I,20.242a
āgato 'tithirūpeṇa HV_App.I,20.388a
āgato 'yaṃ mahāśailāt HV_App.I,31.481a
āgato vāsudeveti HV_App.I,20.210a
āgatau balakeśavau HV_App.I,11.111b
āgatau labdhacetanau HV_App.I,29E.104b
āgatya purato yadoḥ HV_App.I,31.1631b
āgatya bhagavān rudraḥ HV_App.I,31.1026a
āgatya yamunātīraṃ HV_App.I,16.1a
āgantavyaṃ jālapādāḥ HV_App.I,29F.120a
āgantukāṃs tadā gopān HV_App.I,12.115a
āgamaṃ tasya vijñāya HV_App.I,42B.3032a
āgamiṣyati rājendro HV_App.I,31.134a
āgamiṣyatha saṃhṛṣṭāḥ HV_App.I,20.450a
āgamiṣye tavāntikam HV_App.I,20.934b
āgamya te mṛgendrasya HV_App.I,42A.496a
āgamya harṣitās tau tu HV_App.I,9A.15**1:2a
āgāndhāragrāmarāgaṃ HV_App.I,29F.278a
āgnīdhras tatra balavān HV_App.I,42B.860**41:1a
āgneyam atha pārjanyaṃ HV_App.I,18.996**116:13a
āgneyam atha śatrughnaṃ HV_App.I,42B.2400a
āgneyam astraṃ saṃyojya HV_App.I,31.3509a
āgneyaṃ teja evaitat HV_App.I,11.35a
āgneyaṃ śaiśiraṃ tathā HV_App.I,42A.245b
āgneyāstraṃ mumocātha HV_App.I,30.259a
āgneyāstreṇa saṃyojya HV_App.I,31.3236a
āgrahāyaṇamūlāḥ syur HV_App.I,4.3a
āghrāya tiktaṃ rūkṣamaṃ ca HV_App.I,11.201a
ācakṣya yady anugrāhyā HV_App.I,29C.95a
ācakṣva me mune sarvaṃ HV_App.I,29C.95**2:1a
ācakṣvānatyayo yadi HV_App.I,29.238b
ācacakṣuś ca teṣāṃ vai HV_App.I,29F.249a
ācacakṣe ca kṛṣṇoktaṃ HV_App.I,29.851a
ācacakṣe 'tha kṛṣṇāya HV_App.I,31.3052a
ācacakṣe yathābhavat HV_App.I,31.2085b
ācamya prayato bhūtvā HV_App.I,6A.55a
ācaṣṭa munaye sarvaṃ HV_App.I,29.869a
ācāram anupaśyantyaḥ HV_App.I,39.38a
ācāravāṃś caiva jitendriyaś ca HV_App.I,42B.214
ācāryāṇāṃ śataṃ pitā HV_App.I,6A.40b
ācāryāya nivedayet HV_App.I,40.144**41:10b
ācāryāya prayatnena HV_App.I,40.153**46:2a
ācitaṃ citrakānanam HV_App.I,29C.159b
ācchādayata daityendraṃ HV_App.I,42B.1177**64D:9a
ācchādayata daityendro HV_App.I,42B.1177**64A:1a
ācchādyata tadā devo HV_App.I,42B.1177**64E:10a
ācchidya śikyam anyatra HV_App.I,9A.4a
ājagāma punaḥ svargaṃ HV_App.I,29C.83a
ājagāma mahātejā HV_App.I,41.445a
ājagāma muniśreṣṭho HV_App.I,29.1515a
ājagāma vanecarī HV_App.I,5.50b
ājagāmāsurāntakṛt HV_App.I,42.565b
ājaghāna ca śaktyainaṃ HV_App.I,29.1174a
ājaghāna tadā vīro HV_App.I,31.1752a
ājaghāna durādharṣo HV_App.I,20.831a
ājaghāna nadaṃs tadā HV_App.I,29.1202b
ājaghāna nikumbhas tu HV_App.I,29E.86a
ājaghāna mahābāho HV_App.I,29.1097a
ājaghāna raṇe kālo HV_App.I,42B.1942a
ājaghāna rathe sthitaḥ HV_App.I,29.1077b
ājaghāna śarīraṃ vai HV_App.I,18A.35a
ājaghāna sa māgadham HV_App.I,18A.32b
ājaghāna stanadvaṃdve HV_App.I,31.2049a
ājaghānātha saṃkruddho HV_App.I,42B.1693a
ājaghne keśavaṃ tābhyāṃ HV_App.I,17.2a
ājaghne gadayā krūraṃ HV_App.I,31.1881a
ājaghne ḍibhako rājan HV_App.I,31.3300a
ājaghne dṛḍhamuṣṭinā HV_App.I,28A.24b
ājaghne muṣṭinā taṃ tu HV_App.I,17.86a
ājahāra sadā sāyaṃ HV_App.I,5.33a
ājahrur aśanaṃ mṛṣṭam HV_App.I,11.328a
ājahre pitṛdāyādyaṃ HV_App.I,7.142a
ājahre yo mahāsattraṃ HV_App.I,6B.8a
ājahre sa mahābalaḥ HV_App.I,29B.114b
ājānubāhur vikṛtaḥ HV_App.I,42B.287a
ājānubāhuṃ haryakṣaṃ HV_App.I,42.526a
ājīgartaṃ sutān āha HV_App.I,6B.119**7:2a
ājñaptaḥ śūlapāṇinā HV_App.I,29B.290b
ājñayā keśavasya ha HV_App.I,31.865b
ājñayā keśavasya hi HV_App.I,42B.2958**226:16b
ājñayā devadevasya HV_App.I,29.421a
ājñayā lokanāthasya HV_App.I,29D.107a
ājñayā vāsudevasya HV_App.I,29.1555a
ājñākṛtaṃ sāgaraghoṣakalpam HV_App.I,42B.2958**226:20
ājñā tava jagannātha HV_App.I,31.156a
ājñāpayata vai surān HV_App.I,42B.489b
ājñāpayati yuṣmākaṃ HV_App.I,20.426a
ājñāpayati vīryavān HV_App.I,42B.497b
ājñāpaya mahābāho HV_App.I,36.75**2:1a
ājñāpaya vibho kāryam HV_App.I,29C.33a
ājñāpayām āsa tataḥ sa tasyāṃ HV_App.I,29D.428
ājñāpayām āsa tataḥ samudraṃ HV_App.I,29D.292
ājñāpayām āsa tadā HV_App.I,30.132a
ājñāpayām āsa nṛpāṃś HV_App.I,18.622**69:3a
ājñāpayām āsa sa daityakoṭīs HV_App.I,42B.62
ājyagandhaprativaho HV_App.I,42B.1838a
ājyanāsaḥ sruvas tuṇḍaḥ HV_App.I,42.168a
ājyapāṃ somapāṃ saumyāṃ HV_App.I,35.38a
ājyamantrapuraskṛtam HV_App.I,42B.2481b
ājyasikta ivānalaḥ HV_App.I,15.40b
ājyaṃ ca rudhiraṃ raudraṃ HV_App.I,42B.851a
ājyaṃ maharṣibhir dattam HV_App.I,42.575a
ājyaṃ saṃgharṣaṇodbhūtaṃ HV_App.I,41.322a
ājyādibhis tadā havyair HV_App.I,31.915a
āḍambarā jharjharaḍiṇḍimāś ca HV_App.I,42B.452
ātaptajāmbūnadabhūṣitāṅgaṃ HV_App.I,31.2894
ātithyakaraṇe nṛpa HV_App.I,20.351b
ātithyakaraṇe 'smākaṃ HV_App.I,20.609a
ātithyam upayuñjānas HV_App.I,31.319a
ātithyaṃ kṛtavān asi HV_App.I,20.540b
ātithyaṃ kriyatām eṣāṃ HV_App.I,29F.236**3:2a
ātithyaṃ kriyatāṃ caiva HV_App.I,29B.159a
ātithyaṃ cakrire te tu HV_App.I,31.317a
ātodyān anvavādayan HV_App.I,29F.275b
āttaśastrāḥ parasparam HV_App.I,42B.1501b
ātmajñā nāvalepāndhā HV_App.I,29.476a
ātmajyotiḥ sanātanaḥ HV_App.I,41.272b
ātmatejoguṇamayair HV_App.I,42.207a
ātmatejopamāḥ puṇyā HV_App.I,41.320a
ātmatyāge manaḥ kurvan HV_App.I,31.3584a
ātmadehāt purā bhūtvā HV_App.I,41.171a
ātmadvitīyaḥ śrīmantaṃ HV_App.I,18.279a
ātmanaś caiva kārayet HV_App.I,29A.138b
ātmanaḥ putram icchatā HV_App.I,40.100**17:4b
ātmanaḥ śāpamokṣārthaṃ HV_App.I,6.5a
ātmanaḥ śobhanau karṇāv HV_App.I,29A.314a
ātmanaḥ śreyakāṅkṣayā HV_App.I,45.16b
ātmanaḥśreyaḥ icchatā HV_App.I,40.173**55:10b
ātmanā kumbhasaṃbhavaḥ HV_App.I,41.305b
ātmanā yādaveśvaraḥ HV_App.I,31.321b
ātmano gatayaś caiva HV_App.I,41.680a
ātmano 'tha niṣektavyaṃ HV_App.I,29A.99a
ātmano bhāvanirvṛtte HV_App.I,41.1106a
ātmano 'rthe 'sṛjat putrāṃl HV_App.I,41.489a
ātmano vighnajanaṃ HV_App.I,41.976a
ātmany ātmānam ādhāya HV_App.I,41.1537a
ātmany eva sthitaṃ sākṣāt HV_App.I,31.641a
ātmaprabhābhiś ca raṇotkaṭābhir HV_App.I,42B.685
ātmabhāvaviśeṣeṇa HV_App.I,42B.2486a
ātmamāyaṃ jaganmāyaṃ HV_App.I,31.2720a
ātmayajñaṃ samānuṣam HV_App.I,41.1408b
ātmarūpopamaṃ tatra HV_App.I,42.260a
ātmavidbhir vipaścitaiḥ HV_App.I,20.779b
ātmasaṃsthaṃ cakāra ha HV_App.I,6B.54b
ātmasāyujyam ānayet HV_App.I,40.157**49:34b
ātmasthaṃ manyate jagat HV_App.I,42.557b
ātmā tatas te putreṇa HV_App.I,29C.16a
ātmā dārāś ca sūnavaḥ HV_App.I,40.32b
ātmā dvitīyaḥ kṛṣṇasya HV_App.I,29.84a
ātmānam ātmanā nityaṃ HV_App.I,42.658a
ātmānam ātmanovāca HV_App.I,18.613a
ātmānam eva bhagavān HV_App.I,42B.2776a
ātmānaṃ kṛṣṇadehasthaṃ HV_App.I,37.22a
ātmānaṃ caiva vīryaṃ ca HV_App.I,42B.2103a
ātmānaṃ darśayām āsa HV_App.I,31.2137a
ātmānaṃ baṭum āsthāya HV_App.I,42B.2824**196A:9a
ātmānaṃ vātra saṃtyakṣye HV_App.I,31.2350a
ātmānaṃ vṛṣṇivaṃśajaḥ HV_App.I,30.297b
ātmānaṃ sasutaṃ caiva HV_App.I,40.173**55:18a
ātmānaṃ sasutaṃ caiva HV_App.I,45.24a
ātmānaṃ svena ghaṭṭitāḥ HV_App.I,41.1559b
ātmānaṃ hi dvidhākṛtam HV_App.I,37.19b
ātmāpi yasya munayo HV_App.I,41.1232a
ātmā brahmavidāṃ sadā HV_App.I,31.428b
ātmā vāyus tava vibho HV_App.I,42B.2288a
ātmā vai yena vibhunā HV_App.I,42B.2565a
ātmecchayā patiṃ haṃsā HV_App.I,29F.86a
ātmaupamyena jānāmi HV_App.I,5.83a
ātreyas tu tato bhūtas HV_App.I,42.351a
ātreyasya kathaṃ loke HV_App.I,6A.3a
ātreyaḥ sutapās tathā HV_App.I,1.31b
ātreyo havyavāhanaḥ HV_App.I,1.4b
ādattāḥ sūryaraśmibhiḥ HV_App.I,41.1070b
ādatte puruṣottamaḥ HV_App.I,41.118b
ādadānena tejāṃsi HV_App.I,42B.2654a
ādade dānavottamaḥ HV_App.I,28A.49b
ādadhīta tataḥ paścād HV_App.I,6A.49a
ādarśaś caiva kūrcaś ca HV_App.I,29A.205a
ādarśaḥ paṇḍako manuḥ HV_App.I,1.28b
ādānakṛtalakṣaṇā HV_App.I,18.784b
ādānād badhyate jantur HV_App.I,41.829a
ādāya ca mahācāpe HV_App.I,31.2247a
ādāya niyatātmavān HV_App.I,31.1157b
ādāya niśitaṃ khaṅgaṃ HV_App.I,25.70a
ādāya niśitaṃ khaḍgam HV_App.I,25.120a
ādāya niśitaṃ khaḍgaṃ HV_App.I,31.2004a
ādāya niśitaṃ cakraṃ HV_App.I,28A.97a
ādāya niśitaṃ bāṇam HV_App.I,31.1631a
ādāya niśitaṃ bāṇaṃ HV_App.I,18.996**116:35a
ādāya niśitaṃ bāṇaṃ HV_App.I,25.109a
ādāya niśitaṃ bāṇaṃ HV_App.I,28A.81a
ādāya niśitaṃ śaram HV_App.I,31.3235b
ādāya niśitāṃ ghorāṃ HV_App.I,18A.77a
ādāya nihitāṃ vīnāṃ HV_App.I,21.61a
ādāya pathi gopālā HV_App.I,11.27a
ādāya paramaṃ cāpaṃ HV_App.I,28A.77a
ādāya param āsanam HV_App.I,20.659b
ādāya parighaṃ ghoram HV_App.I,22A.39a
ādāya parighaṃ ghoram HV_App.I,31.3221a
ādāya prāhiṇot tasyai HV_App.I,28A.53a
ādāya bāhuvegena HV_App.I,31.3424a
ādāya musalaṃ rāmo HV_App.I,18A.67a
ādāya yugapat sarvān HV_App.I,9A.2a
ādāya rukmiṇīṃ kṛṣṇo HV_App.I,22.71a
ādāya śastrāṇi bahūni sarvataḥ HV_App.I,31.1490
ādāya sudṛḍhaṃ cāpaṃ HV_App.I,31.3059a
ādāyātha niṣādeśaṃ HV_App.I,31.1844a
ādāyātha mahārāja HV_App.I,31.2016a
ādāyādhūya bahudhā HV_App.I,9A.11a
ādāyārghyaṃ yathāyogam HV_App.I,31.298a
ādāv evābhyarocatām HV_App.I,11.91b
ādikartaḥ purāṇātman HV_App.I,31.236a
ādikartā janārdanaḥ HV_App.I,42A.266**19:7b
ādikartā mahībhartā HV_App.I,31.985a
ādikartā svayaṃ prabhuḥ HV_App.I,42A.45b
ādikāle jagatpatau HV_App.I,31.561b
ādikāle yathā prajāḥ HV_App.I,31.3207b
ādityapratimānanau HV_App.I,41.387b
ādityam anuvartate HV_App.I,41.1585b
ādityam iva toyadāḥ HV_App.I,42B.941b
ādityam iva dīpyantaṃ HV_App.I,41.1711a
ādityaraśmayo vālāś HV_App.I,41.1425a
ādityaraśmibhir iva HV_App.I,18.977a
ādityavarṇaṃ virajaṃ sudhautaṃ HV_App.I,42B.507
ādityaś ca tapaty uta HV_App.I,29C.51b
ādityasamatejasam HV_App.I,42.160b
ādityasamatejasam HV_App.I,42.421b
ādityasaṃsaktam ivābhranīlam HV_App.I,42B.430
ādityasya vibhoḥ putro HV_App.I,42.452**26:1a
ādityasya vibhoḥ putro HV_App.I,42.463a
ādityasya sarasvatyāṃ HV_App.I,41.555a
ādityasyeva raśmayaḥ HV_App.I,41.991b
ādityaḥ samapadyathāḥ HV_App.I,41.1396b
ādityā dvādaśaiva tu HV_App.I,24.19b
ādityānām avarajaḥ HV_App.I,42.442a
ādityānāṃ ca bhārata HV_App.I,42.420b
ādityānāṃ bhavān viṣṇur HV_App.I,31.1212a
ādityābhāsibhiḥ śṛṅgair HV_App.I,41.1461a
ādityābhimukhāvīrāḥ HV_App.I,29B.11a
ādityā ratham āsthāya HV_App.I,43.67a
ādityā vasavaś caiva HV_App.I,41.1946a
ādityā vasavas tathā HV_App.I,31.932b
ādityā vasavo rudrā HV_App.I,41.3a
ādityā vasavo rudrā HV_App.I,41.1145a
ādityā vasavo rudrā HV_App.I,41.1670a
ādityāś cāgninā saha HV_App.I,42A.209b
ādityāś cāśvinau devau HV_App.I,40.12a
ādityāś caiva rudrāś ca HV_App.I,29.1262a
ādityāḥ kaśyapād atha HV_App.I,41.551b
ādityena samādattā HV_App.I,41.1642a
ādityeneva śarvarī HV_App.I,30.274b
ādityair vasubhiś caiva HV_App.I,41.1802a
ādityair vasubhiḥ sādhyair HV_App.I,42A.11a
ādityair viśvasahitai HV_App.I,41.717a
ādityo yajñapuruṣo HV_App.I,41.265a
ādideva jagannātha HV_App.I,31.1041a
ādidevam ajaṃ vibhum HV_App.I,31.75b
ādidevam ajaṃ viṣṇuṃ HV_App.I,31.473a
ādidevaṃ jagannātham HV_App.I,42A.577**60:6a
ādidevaṃ jagannāthaṃ HV_App.I,18.307**32:2a
ādidevaṃ sanātanam HV_App.I,20.258b
ādidevaṃ sanātanam HV_App.I,35.5b
ādidevaṃ sanātanam HV_App.I,42A.526b
ādidevaḥ purāṇātmā HV_App.I,31.428a
ādidevaḥ purāṇātmā HV_App.I,31.1437a
ādidevaḥ sahasrāṃśuḥ HV_App.I,42A.266**19:4a
ādidevāya devāya HV_App.I,31.1078a
ādideśa khageśvaram HV_App.I,42B.3028b
ādipadmaṃ ca padmākṣa HV_App.I,18.569a
ādipadmaṃ ca padmākṣaṃ HV_App.I,18.553**58:1a
ādis tvaṃ sarvabhūtānāṃ HV_App.I,31.1219a
ādiḥ kuśaladas tadā HV_App.I,21.46b
ādīpya taṃ te śailendraṃ HV_App.I,18.749a
ādīpyamānāc chikharād HV_App.I,20.844a
āder ādiḥ samastasya HV_App.I,31.504a
ādau cānte ca kurvīta HV_App.I,29A.137a
ādau cānte ca madhye ca HV_App.I,40.157**49A:12a
ādau cānte ca madhye ca HV_App.I,40.169a
ādau tu bharataśreṣṭha HV_App.I,40.109a
ādau tu vācakaṃ caiva HV_App.I,40.109**20:1a
ādau tvaṃ ballavair vṛddho HV_App.I,31.1963a
ādau dadhāraikabhujena mandaraṃ HV_App.I,31.704
ādau prakṛtimūlāya HV_App.I,31.1293a
ādau yasmāt samutpannaṃ HV_App.I,31.715a
ādyayor yugayor brahman HV_App.I,41.908a
ādyaṃ kakudmānam uruṃ vibhāvasuṃ HV_App.I,31.2926
ādyaṃ devaguruṃ divyaṃ HV_App.I,42B.2477a
ādyaṃ devaguruṃ yathā HV_App.I,18.305b
ādyaṃ svāyaṃbhuvaṃ rūpaṃ HV_App.I,20.624a
ādyāpūpaiḥ smṛtā nityaṃ HV_App.I,4.6a
ādyāvasāne śrāddhasya HV_App.I,4.115a
ādyo gaṇas tu yogīnāṃ HV_App.I,4.150a
ādyo lokagurur viṣṇur HV_App.I,31.2406a
ādyo viśvasya dhāvamānasya kruddhaḥ HV_App.I,29.1001
ādyo hi munimukhyānāṃ HV_App.I,21.37a
ādhayo vyādhayas tathā HV_App.I,24.159b
ādhāraḥ sarvabhūtānāṃ HV_App.I,41.871a
ādhāvata praharata HV_App.I,31.1519a
ādhāvanti sma sarvataḥ HV_App.I,12.44b
ādhipatyaṃ labhec chrāddhaṃ HV_App.I,4.68a
ādhipatyaṃ surāśrayam HV_App.I,42.493b
ādhipatyeṣu yukteṣu HV_App.I,42.415a
ādhūyotkṣipya cāvidhya HV_App.I,9A.36a
ādhmātas tena hariṇā HV_App.I,31.3077a
ādhmāto 'tha mahāśaṅkhaḥ HV_App.I,18.925**103:3a
ānantyam akṣayaṃ svargyaṃ HV_App.I,4.83a
ānandaparipurṇābhyāṃ HV_App.I,20.1080a
ānandabherīśatasaṃpraṇādam HV_App.I,42B.799
ānayadhvaṃ tathaiva ca HV_App.I,29F.91b
ānayāmi puraṃ mama HV_App.I,28.21b
ānayiṣyāmi tāṃ rājan HV_App.I,21.180a
ānarca vṛṣabhadhvajam HV_App.I,29.882b
ānarcur janasaṃkulam HV_App.I,20.939b
ānartas tu vibhoḥ putraḥ HV_App.I,7.163a
ānartaṃ nāma tad rāṣṭraṃ HV_App.I,18.65a
ānartād ārtiharaṇaṃ HV_App.I,29.504a
ānāyaya suraśreṣṭha HV_App.I,29.531a
ānāyya ca dvāravatīṃ HV_App.I,29.389a
āniṣpannām api kriyāṃ HV_App.I,20.565a
ānītaḥ sahadevaś ca HV_App.I,29E.155a
ānītān yajñasiddhyarthaṃ HV_App.I,26.28a
ānītā vasudevasya HV_App.I,29B.138a
ānīto yamamandirāt HV_App.I,20.306b
ānīto 'sau garutmatā HV_App.I,18.599**65:1b
ānīyatāṃ vajrapuraṃ HV_App.I,29F.261a
ānīya dattvā tān aśvān HV_App.I,6B.37**3:6a
ānīyantāṃ yathāyogaṃ HV_App.I,26.76a
ānīya senāṃ sakalāṃ HV_App.I,31.3074a
ānukūlyena ca tathā HV_App.I,29C.8a
ānṛṇyam etat snehasya HV_App.I,29.731a
ānṛṇyaṃ sauhrdasyāham HV_App.I,29.1107a
ānṛṇyārthaṃ sureśasya HV_App.I,42B.2761a
ānetavyā nṛpottama HV_App.I,31.2625b
āneyā vārayoṣitaḥ HV_App.I,23.6b
āntrapāśaṃ mahāghoraṃ HV_App.I,31.570a
āntrapāśaṃ vibhidya ca HV_App.I,31.678b
āntrapāśāvapāśitāḥ HV_App.I,31.1002b
āntrapāśena māṃsapaḥ HV_App.I,31.626b
āntraveṣṭitasarvāṅgau HV_App.I,31.376a
āpataj jānunā bhūmau HV_App.I,18.886**100:1a
āpatantam apāraṃ ca HV_App.I,42B.1447**86:1a
āpatantaṃ gajānīkaṃ HV_App.I,42B.1407a
āpatantaṃ tadānīkaṃ HV_App.I,42B.1937a
āpatantaṃ mahānāgam HV_App.I,42B.1423a
āpatantaṃ mahāyudham HV_App.I,31.2025b
āpatantaṃ śitaiḥ śaraiḥ HV_App.I,29.1118b
āpatantaṃ sa mārutaḥ HV_App.I,42B.1105b
āpatantaṃ suduṣpāraṃ HV_App.I,42B.1449a
āpatantaṃ hi vegena HV_App.I,22A.84a
āpatantī ca sā śaktir HV_App.I,42B.916a
āpatantīṃ śilāṃ dṛṣṭvā HV_App.I,42B.2075a
āpapāta mahābāhur HV_App.I,31.3262a
āpavaḥ sa vibhur bhūtvā HV_App.I,41.304a
āpaś ca sahasā kruddhā HV_App.I,42A.425a
āpaś caivānilaś caiva HV_App.I,42B.961a
āpātālaṃ samantataḥ HV_App.I,42A.492**41:2b
āpi kṛtsnaṃ caraty arthaṃ HV_App.I,29F.391a
āpīnānīva dhenūnāṃ HV_App.I,29F.151a
āpūrṇam āpūrṇam udārakīrteś HV_App.I,29D.246
āpṛcche tvāṃ gamiṣyāmi HV_App.I,29.333a
āpṛcchya keśavaṃ rājā HV_App.I,18.1072**128:2a
āpṛcchya ca sakhīvargam HV_App.I,39.32a
āpo garbho yasya śubhā dharitryo HV_App.I,29.892
āpo jyotiś ca pañcamam HV_App.I,24.11b
āpo jyotiś ca pañcamam HV_App.I,31.1146b
āpo devyo ṛṣīṇāṃ hi viśvadhātryo HV_App.I,29A.144
āpo bhūḥ khaṃ sarṣigaṇā HV_App.I,42B.2824**196A:6a
āpomūrtis tathātreyo HV_App.I,1.13a
āpo 'mṛtarasopamāḥ HV_App.I,41.320b
āpnoti varavarṇinī HV_App.I,29A.206b
āpnoti strī sumadhyamā HV_App.I,29A.308b
āpyāyayantas te 'py asmān HV_App.I,29.595a
āpraṣṭum upacakrame HV_App.I,18.475b
āplutaṃ viplutaṃ plutam HV_App.I,42B.1379b
āplutā rudhiraugheṇa HV_App.I,11.290a
āpluto 'mitavikramaḥ HV_App.I,18.772b
āpluto hematāladhṛk HV_App.I,20.829b
āplutya narakas tadā HV_App.I,28A.83b
āplutya rathinaḥ kāṃścit HV_App.I,42B.1389a
āplutyāplutya sahasā HV_App.I,42B.1925a
ābadhya gātreṣu mahāprabhāṇi HV_App.I,42B.706
ābadhya mālāṃ prababhau vicitrāṃ HV_App.I,42B.421
ābabandhośanāḥ svayam HV_App.I,42B.1840b
ābādhaṃ na karoti saḥ HV_App.I,20.746b
ā brahmabhavanāc cāpi HV_App.I,42B.3071**235:29a
ābhāṣitaṃ kiṃcid ivopalakṣya HV_App.I,29D.268
ābhīraprāyamānuṣam HV_App.I,18.61b
āmantrayitvā pitarau HV_App.I,29.1572a
āmantrya yad abhāṣata HV_App.I,29A.53b
āmantrya varadaṃ tatra HV_App.I,38.41a
āmuktakavacau vīrāv HV_App.I,31.2198a
āmucya kavacaṃ ghoraṃ HV_App.I,31.1588a
āmucya mālāś ca suvarṇapadmāḥ HV_App.I,42B.635
āmucya varmātha sahasratāraṃ HV_App.I,42B.523
āmucya suvibhūṣītāḥ HV_App.I,42B.1855b
āmūlamastakaṃ viṣṇuṃ HV_App.I,31.2727a
āmodaś ca pramodaś ca HV_App.I,24.85a
āmrātakās tathā jambūr HV_App.I,42A.132a
āyataḥ śatayojanam HV_App.I,42A.462b
āyatāś caturasrāś ca HV_App.I,29D.116a
āyatyāṃ ca tadātve ca HV_App.I,29F.801a
āyantaṃ bhāskaraprabham HV_App.I,20.1031b
āyayāv andhako yatra HV_App.I,29C.88a
āyayur manayaḥ sarve HV_App.I,41.1224a
āyayau nagam uttamam HV_App.I,31.928b
āyasair bahubhiś citrair HV_App.I,41.1330a
āyasaiḥ kāñcanaiś caiva HV_App.I,42B.305a
āyasaiḥ parighair iva HV_App.I,42B.976b
āyāti varadattaḥ sa HV_App.I,29F.70a
āyāntaṃ bhāskaropamam HV_App.I,20.785b
āyāntīṃ prāṇahāriṇīm HV_App.I,31.2055b
āyāntu ca sutaṃ draṣṭuṃ HV_App.I,29F.828a
āyāntu tatra viprendrāḥ HV_App.I,31.2263a
āyāsayasi sundari HV_App.I,29.201b
āyudhapratipūrṇena HV_App.I,18.969a
āyudhaṃ lokavikhyātaṃ HV_App.I,28A.95a
āyudhaṃ syandanaṃ vāpi HV_App.I,42B.1758a
āyudhān acchinat kruddhaḥ HV_App.I,42B.1597a
āyudhānāṃ purāṇānāṃ HV_App.I,18.784a
āyudhānāṃ vapuṣmatām HV_App.I,18.855b
āyudhāni kare vahan HV_App.I,20.602b
āyudhāni ca mukhyāni HV_App.I,42B.2856a
āyudhāni ca sarvaṇi HV_App.I,42.496a
āyudhāni ca sarvāṇi HV_App.I,17.59a
āyudhābhyāṃ tadābhavat HV_App.I,25.71b
āyudhāvāptir atraiva HV_App.I,18.412a
āyudheṣv atha sarvatra HV_App.I,31.1980a
āyudhaiḥ saha saṃyogaṃ HV_App.I,18.395a
āyur dhīmān amāvasuḥ HV_App.I,6B.2b
āyurvedaṃ bharadvājāt HV_App.I,7.53a
āyurvedaṃ vidhāsyasi HV_App.I,7.39b
āyuś ca vaṃśe nahuṣaś ca yasya HV_App.I,29F.587
āyuṣo 'nte tapas taptvā HV_App.I,42B.3071**235:16a
āyuṣkāmair yaśaskāmair HV_App.I,42.651a
āyuṣman sāhasaṃ kartuṃ HV_App.I,31.2630a
āyuṣyāṇi praśastāni HV_App.I,24.193a
āyus tathaiva saṃdehe HV_App.I,41.91**6:1a
āyuḥ puṣṭir yaśaḥ kīrtiḥ HV_App.I,4.93a
āyuḥpradātā paurāṇaḥ HV_App.I,41.243a
āyuḥśrāddhaṃ budhaḥ kuryāt HV_App.I,4.10a
āyuḥśrījayakāṅkṣiṇā HV_App.I,24.195b
āyuḥ saṃtatir eva ca HV_App.I,4.109b
āraktanetrā jalamuktisiktāḥ HV_App.I,29D.364
ārakṣako jarāsaṃdhaḥ HV_App.I,21.152a
āraṇyakaṃ paṭhan viṣṇuḥ HV_App.I,31.923a
āraṇyake mūlaphalais HV_App.I,40.115a
āraṇyaparvam āsādya HV_App.I,40.116a
āraṇyaiḥ saha saṃsṛṣṭā HV_App.I,42A.397a
ārabdhaś ca mune mayā HV_App.I,29.874b
ārabdhaṃ kāryam īdṛśam HV_App.I,29.740b
ārabhen naiva tad vidvān HV_App.I,29.741a
ārabhyantāṃ kriyāḥ sarvāḥ HV_App.I,27.131a
ārambhan nṛpatiṃ baddhuṃ HV_App.I,29B.297a
ārād atha bales tasya HV_App.I,42B.2776**192:13a
ārādhayitvā kartavyaṃ HV_App.I,29A.135a
ārādhya taṃ mahādevam HV_App.I,31.486a
ārujaṃś caiva prāgvaṃśāṃl HV_App.I,41.1903a
āruroha ca tad dharmyaṃ HV_App.I,29F.319a
āruroha janārdanaḥ HV_App.I,29E.17b
āruroha jayodyataḥ HV_App.I,29.1036b
āruroha prajāpatiḥ HV_App.I,42.482b
āruroha mahābāhuḥ HV_App.I,36.81a
āruroha rathaṃ tūrṇaṃ HV_App.I,22A.97a
āruroha rathaṃ divyaṃ HV_App.I,42B.219a
āruroha rathaṃ divyaṃ HV_App.I,42B.337a
āruroha rathaṃ divyaṃ HV_App.I,42B.392a
āruroha rathaṃ devaḥ HV_App.I,29.1379a
ārurohāyasaṃ ghoraṃ HV_App.I,42B.171a
āruhasva mahābala HV_App.I,36.77b
āruhasva rathaṃ śubhraṃ HV_App.I,20.1006a
āruhya gajam uttamam HV_App.I,31.925b
āruhya garuḍaṃ viṣṇur HV_App.I,31.874a
āruhya garuḍaṃ viṣṇur HV_App.I,31.1903a
āruhya javanān aśvān HV_App.I,22A.98a
āruhya divi gacchati HV_App.I,40.61b
āruhyantāṃ rathā aśvā HV_App.I,21.172a
āruhya bhagavān viṣṇur HV_App.I,31.1349a
āruhya mahātmanāḥ HV_App.I,29.1374b
āruhya mahiṣaṃ varam HV_App.I,31.927b
āruhya mūrdhni madrūpaṃ HV_App.I,29.1366a
āruhya meghanādāṃś ca HV_App.I,29B.208a
āruhya yānaṃ dadṛśe svayaṃbhūḥ HV_App.I,42B.795
āruhya sa rathaṃ vīro HV_App.I,31.1813a
āruhya sahasā viṣṇur HV_App.I,21.191a
āruhyainaṃ janārdanaḥ HV_App.I,31.223b
āruhyairāvataṃ kumbhe HV_App.I,25.121a
āruhyairāvataṃ nāgaṃ HV_App.I,25.102a
ārūḍharathasāhasra+ HV_App.I,31.3028a
ārūḍhavanto garuḍam HV_App.I,38.57a
ārūḍhaḥ keśavena saḥ HV_App.I,20.189b
ārūḍhās tridaśā iva HV_App.I,18.472b
ārogyaguṇasaṃpadaḥ HV_App.I,42B.3068**232:2b
ārogyaguṇasaṃpadā HV_App.I,42B.3069b
ārogyadhanasaṃpadaḥ HV_App.I,29F.841b
āropya garuḍe tadā HV_App.I,29.1472b
āropyaikarathe devaḥ HV_App.I,29.1030a
āroha garuḍaṃ tūrṇaṃ HV_App.I,38.53**2:4a
ārohac chambaras tadā HV_App.I,30.94b
ārohaṇārthaṃ śailasya HV_App.I,18.649a
ārohantu vimardanto HV_App.I,18.684a
ārcīko janayām āsa HV_App.I,6B.85a
ārtanādam upaśrutya HV_App.I,29E.14a
ārtastanitaghoṣāḍhyaṃ HV_App.I,42B.2068a
ārtastanitasaṃnāde HV_App.I,18.869a
ārtasvaraṃ ca nadatāṃ HV_App.I,42B.1959a
ārtā dānavapāpinā HV_App.I,26.53b
ārtānāṃ brūhi madvākyaṃ HV_App.I,11.157a
ārtānāṃ sarvatodiśam HV_App.I,11.86b
ārtā yuddhapariśrāntā HV_App.I,25.19a
ārtā vayaṃ jagannātha HV_App.I,27.40a
ārto vakṣyati naḥ sarvo HV_App.I,18.264a
ārdrān kilāṭān ghṛtapūrṇakāṃś ca HV_App.I,29D.414
ārdrāyāṃ nītimān saumyaḥ HV_App.I,4.57**3:2a
ārdrāyāṃ śrāddham ācaran HV_App.I,4.56b
ārya tiṣṭhāva sahitau HV_App.I,18.608a
āryaśaineyasaṃyutaḥ HV_App.I,31.1907b
āryā kātyāyanī devī HV_App.I,8.1a
āryā kuhūḥ sinīvālī HV_App.I,24.89a
āryāstavam imaṃ puṇyaṃ HV_App.I,35.95a
āryāstavaḥ punaḥ kṛṣṇa+ HV_App.I,44.16a
āryāṃ nṛvara vaidarbhīm HV_App.I,29F.683a
āryāṃ buddhiṃ samādāya HV_App.I,42B.1491a
āryāṃ lokanamaskṛtām HV_App.I,35.7b
ālapantaḥ sumadhuraṃ HV_App.I,29F.116a
ālambya bhūmiṃ sahasā HV_App.I,31.1773a
ālambya manasā tataḥ HV_App.I,41.932b
ālayaṃ śaṃkarasya ha HV_App.I,31.2b
āliṅgantaḥ pramuditā HV_App.I,11.316a
āliṅgantaḥ pramuditā HV_App.I,11.336a
ālimpatīva vidhivat HV_App.I,18.728a
āliliṅge ca suśroṇīṃ HV_App.I,29F.389a
ālokya tapasaḥ kṣayam HV_App.I,20.270b
ālokya dhanvī niṣkumbhaś HV_App.I,42B.1822a
ālokya satyabhāmāṃ tu HV_App.I,28.11a
ālokyātha niṣādapaḥ HV_App.I,31.1836b
ālolakuṇḍalayugaṃ HV_App.I,31.2736a
āvayor antaraṃ nāsti HV_App.I,31.1222a
āvayor api rājānau HV_App.I,20.608a
āvayor gamanaṃ śrutvā HV_App.I,18.282a
āvayor gogaṇaḥ sarvo HV_App.I,13.22a
āvayor darśanād eva HV_App.I,18.285a
āvayor dṛṣṭa tattvataḥ HV_App.I,20.348b
āvayor dṛṣṭa tattvataḥ HV_App.I,20.418b
āvayor dveṣiṇaṃ nityaṃ HV_App.I,18.47a
āvayor mathurā rāma HV_App.I,18.328a
āvayor mantramātreṇa HV_App.I,18.343a
āvayor yat kṛtaṃ kāryaṃ HV_App.I,20.363a
āvayor yuddhanikaṣaḥ HV_App.I,18.607a
āvayoḥ kṛtasaṃdhāno HV_App.I,20.416a
āvayoḥ kṛṣṇa vaireṇa HV_App.I,18.756a
āvayoḥ purataḥ sthātuṃ HV_App.I,31.2266a
āvayoḥ purataḥ sthātuṃ HV_App.I,31.2651a
āvayoḥ purato vaktuṃ HV_App.I,31.2944a
āvayoḥ saha saṃmantrya HV_App.I,20.374a
āvarta iva saṃjajñe HV_App.I,42B.2001a
āvartāyā jale snātvā HV_App.I,29B.189a
āvartāyāḥ śubhe tīre HV_App.I,29B.77a
āvahaḥ pravahaś caiva HV_App.I,42A.367a
āvābhyām ativīrābhyāṃ HV_App.I,41.400a
āvābhyāṃ kṛtam ātithyaṃ HV_App.I,20.555a
āvābhyāṃ chādyate viśvaṃ HV_App.I,41.406a
āvābhyāṃ paramābhyāṃ HV_App.I,41.400**30:1a
āvābhyāṃ muhyate loka HV_App.I,41.409a
āvām agaṇayan mohād HV_App.I,41.398a
āvām ajeyau sarvātmann HV_App.I,31.2185a
āvām arthaś ca kāmaś ca HV_App.I,41.410a
āvām idaṃ jagat sarvaṃ HV_App.I,31.3016a
āvām iha hi rājye tvām HV_App.I,20.362a
āvārayām āsa diśaḥ HV_App.I,29F.664a
āvārya mahatīṃ senāṃ HV_App.I,42B.1287a
āvārya samare 'tiṣṭhat HV_App.I,42B.1453a
āvāsaś ca tato dattaḥ HV_App.I,29F.264a
āvāsaḥ sarvabhūtānāṃ HV_App.I,8.16a
āvāsitā nātidūre HV_App.I,29B.128a
āvāhaḥ pravahaś caiva HV_App.I,24.14**4:1a
āvāṃ ca prathamaṃ prāptau HV_App.I,18.333a
āvāṃ tavāṅge saṃbhūtau HV_App.I,31.1197a
āvāṃ te 'dya mahārāja HV_App.I,31.2623a
āvāṃ paśya mahārāja HV_App.I,18.290**30:2a
āviddhaḥ parighas tena HV_App.I,42B.2164**129:1a
āvidhyād ity asaṃnibham HV_App.I,42.599b
āvir āsīt tadā niśi HV_App.I,31.334b
āviveśa tadā bhaimān HV_App.I,29D.151a
āviveśāsurāṃś caiva HV_App.I,29B.323a
āviṣṭeyaṃ mayā bālā HV_App.I,29F.354a
āvṛṇod asurādhipaḥ HV_App.I,42A.259b
āvṛṇvan sarvato vyoma HV_App.I,42A.338a
āvṛtaṃ divyagandhadaiḥ HV_App.I,29.357b
āvṛtāṃ vedapāragaiḥ HV_App.I,42B.2500**161:2b
āśaṅkamānā dhṛtacārudehāḥ HV_App.I,29F.492
āśaniṃ ca punaḥ punaḥ HV_App.I,29.1219b
āśaṃsante jayaṃ tābhyāṃ HV_App.I,42B.1010a
āśā tvaṃ mānuṣāṇāṃ tu HV_App.I,8.37a
āśā meghā ca suvratā HV_App.I,29A.37b
āśāḥ sarvāḥ prasedire HV_App.I,29C.198b
āśiṣaṃ yuñjate rājañ HV_App.I,31.1872a
āśīrbhir abhipūjitaḥ HV_App.I,18.571**60:1b
āśīrbhir vardhayitvā ca HV_App.I,38.16a
āśīrvādāṃs tadā viprā HV_App.I,27.134a
āśīviṣam ivoragam HV_App.I,42B.921b
āśīviṣasamākulām HV_App.I,30.292b
āśīviṣasamān balī HV_App.I,42B.927b
āśīviṣā iva kruddhā HV_App.I,42B.1072a
āśu laghvī bhaviṣyasi HV_App.I,37.15b
āśuḥśaśinaṃ vṛṣabhaṃ roruvāṇaṃ HV_App.I,29.918
āścaryaparvam akhilaṃ HV_App.I,42B.3071**235:23a
āścaryam etat kathitaṃ HV_App.I,14.2a
āścaryaṃ karma kurvantī HV_App.I,29F.201a
āścaryaṃ khalu paśyadhvaṃ HV_App.I,31.939a
āścaryāṇi ca sarvāṇi HV_App.I,5.22a
āścaryāntaṃ tataḥ param HV_App.I,40.48**9:7b
āśramasyātha madhyaṃ tu HV_App.I,31.276a
āśramān api puṇyāṃś ca HV_App.I,41.189a
āśramāntarakalpitān HV_App.I,31.2301b
āśramāṃś ca tathā puṇyān HV_App.I,41.134a
āśramāḥ puṇyaśīlānāṃ HV_App.I,41.353a
āśrame puṇyavardhane HV_App.I,31.325b
āśrameṣu munīn sarvān HV_App.I,42A.55a
āśramo bhikṣukaḥ smṛtaḥ HV_App.I,31.2338b
āśritaḥ sīdate nṛpa HV_App.I,31.847b
āśritya śāmbarīṃ māyāṃ HV_App.I,29B.292a
āśritya sukhinas tathā HV_App.I,21.121b
āśrityainaṃ sukhaṃ sarve HV_App.I,27.118a
āśleṣāsu punar dattvā HV_App.I,4.59a
āśvamedhikam āsādya HV_App.I,40.134a
āśvasāyatalocane HV_App.I,29F.325b
āśvasety atha taṃ kārṣṇir HV_App.I,29F.772a
āśvasto 'tha hṛṣīkeśaḥ HV_App.I,28A.34a
āśvāsayānaḥ pradyumnaḥ HV_App.I,29.1182a
āśvāsayām āsa surān HV_App.I,42A.48a
āśvāsya madhusūdanaḥ HV_App.I,20.517b
āṣāḍhaṃ vā samācaret HV_App.I,29A.229b
āṣāḍhāsu mahadyaśaḥ HV_App.I,4.69b
āsate vīryavattarāḥ HV_App.I,31.1390b
āsate susukhaṃ nṛpa HV_App.I,31.2257b
āsanasthaṃ tadā rājann HV_App.I,16.4a
āsanasthaṃ muniśreṣṭhaṃ HV_App.I,21.23a
āsanastho babhūva ha HV_App.I,20.495b
āsanaṃ kuśasaṃyuktaṃ HV_App.I,31.571a
āsanaṃ ca tathāvidham HV_App.I,29A.104b
āsanaṃ tatra paramaṃ HV_App.I,42.216a
āsanaṃ mahad āsthāya HV_App.I,31.96a
āsanaṃ mahad āsthāya HV_App.I,31.2875a
āsanaṃ lambhayām āsa HV_App.I,31.312a
āsanaṃ lokaviśrutāḥ HV_App.I,27.9b
āsanāni yathāyogaṃ HV_App.I,21.24a
āsanāni yathāyogaṃ HV_App.I,31.2469a
āsanāni samantataḥ HV_App.I,26.75b
āsanāni samāviśya HV_App.I,27.4a
āsanānīty avocata HV_App.I,27.3b
āsane ca samāsthāya HV_App.I,21.22a
āsanena yathāvidhi HV_App.I,20.810b
āsane yativigrahaḥ HV_App.I,31.2467b
āsaneṣu narādhipāḥ HV_App.I,20.504b
āsaneṣu mahādyutiḥ HV_App.I,20.372b
āsane saṃsthite tasmin HV_App.I,31.2468a
āsan devī śaśaṃsa yāḥ HV_App.I,29A.45b
āsannamuktayaḥ kecit HV_App.I,31.287a
āsannaḥ sannataraḥ sādhakānāṃ HV_App.I,29.978
āsannārkam ivojjvalam HV_App.I,20.979b
āsan pūrvaṃ mahāmune HV_App.I,41.12b
āsan yuddhe mahārāja HV_App.I,31.2119a
āsādayetām anyonyaṃ HV_App.I,42B.1015**51:1a
āsādya dānavendras tu HV_App.I,42.598**31:2a
āsādya manujeśvarāḥ HV_App.I,20.193b
āsādya yudhi varjitān HV_App.I,42B.1151**62:1b
āsādya vṛṣabhadhvajam HV_App.I,31.485b
āsādya so 'pi taṃ dharmaṃ HV_App.I,41.475a
āsādya so 'śvinau daityaḥ HV_App.I,42B.1533a
āsāritān te ca tataḥ pratītā HV_App.I,29D.438
āsāṃ cakre sudīnātmā HV_App.I,42A.406**32:15a
āsīc ca balaśālinoḥ HV_App.I,31.3100b
āsīt kalpāntareṣv api HV_App.I,31.843b
āsīt kāśikulodvahaḥ HV_App.I,7.152b
āsīt puṣkaratīrthake HV_App.I,31.3194b
āsīt pūrvaṃ hiraṇmayam HV_App.I,42.97b
āsīt pratibhayaṃ raudraṃ HV_App.I,42B.1690a
āsīt pratibhayaṃ raudraṃ HV_App.I,42B.1719**105:1a
āsīt prathamasaṃgame HV_App.I,18A.91b
āsīt samitidurjayaḥ HV_App.I,42.367**21:1b
āsīt sarvā samākīrṇā HV_App.I,42B.1312a
āsīt saṃrakṣaṇe rataḥ HV_App.I,31.1173b
āsīt sālveṣu rājendra HV_App.I,31.2123a
āsīd āyodhanaṃ tayoḥ HV_App.I,42B.1007b
āsīd ghoraṃ mahāraṇe HV_App.I,42B.1218b
āsīd dānavadevayoḥ HV_App.I,42A.518**47:14b
āsīd devāsureṣv api HV_App.I,31.1802b
āsīd rājā manor vaṃśe HV_App.I,18.24a
āsīna āsane citre HV_App.I,42A.148a
āsīnaṃ paramāsane HV_App.I,42B.2551b
āsīnaṃ paripapraccha HV_App.I,29A.10a
āsīnaṃ vinatātmajam HV_App.I,20.1103b
āsīne nārade śakro HV_App.I,29.540a
āsīneṣu ca sarveṣu HV_App.I,31.2067a
āsīneṣu jagannātho HV_App.I,27.11a
āsīn me sādhvasaṃ dṛṣṭvā HV_App.I,29.1132a
āsīr vāmanarūpas tvam HV_App.I,21.93a
āsīś ca rāmasaṃjñas tvaṃ HV_App.I,21.97a
āsuraṃ bhāvam āśritāḥ HV_App.I,11.228b
āsuraṃ yāmyam eva ca HV_App.I,31.3527b
āsurīm āśrito māyāṃ HV_App.I,29E.38a
āsedatur ariṃdamau HV_App.I,29E.22b
āsedatuḥ prarohāḍhyaṃ HV_App.I,18.299a
āseduḥ kvacid atra vai HV_App.I,31.2437b
āsta eko jagadguruḥ HV_App.I,42.45b
āstām atarjitāḥ sarve HV_App.I,18.945**109:5a
āstike bhojayed rājan HV_App.I,40.112a
āstīkaś ca sadākrodhī HV_App.I,40.40**7:1a
āste tasmin mahābuddhiḥ HV_App.I,31.2339a
āste tīre yathāsukham HV_App.I,31.3089b
āste dhyānaparas tatra HV_App.I,31.924a
āste prākṛtavad dhariḥ HV_App.I,31.371b
āste yathāsukhaṃ vipraḥ HV_App.I,31.2876a
āste vañcayitāpi vā HV_App.I,31.2299b
āste sa ca suraśreṣṭho HV_App.I,41.19a
āste sukhaṃ mahāyogī HV_App.I,31.637a
āsthānam aṇḍapaṃ kṛṣṇaḥ HV_App.I,31.95a
āsthānaṃ nātiśobhate HV_App.I,6.14**6:2b
āsthāya kundendunibhaṃ jaleśo HV_App.I,42B.605
āsthāya jagmuḥ suśubhāstrahastāḥ HV_App.I,42B.644
āsthāya taṃ bhāsvaram āśuvegaṃ HV_App.I,42B.519
āsthāya ratham uttamam HV_App.I,42B.380b
āsthāya vipulaṃ divyaṃ HV_App.I,42B.1851a
āsthāya vai vājinam āśvamedhikam HV_App.I,42B.2789
āsthāya śambaro māyāṃ HV_App.I,30.50a
āsthitaḥ kāryasiddhaye HV_App.I,29.549b
āsthitā munisattamāḥ HV_App.I,27.15b
āsthito balanāśanaḥ HV_App.I,29B.362b
āsthito 'haṃ yuge yuge HV_App.I,41.414**31:2b
āsphoṭitabhujā mattāḥ HV_App.I,12.87a
āsmahe cānyathā rājann HV_App.I,31.2271a
āsyatām āsane divye HV_App.I,20.812a
āsyatām āsane śubhre HV_App.I,20.380a
āsyatāṃ karavāma kim HV_App.I,6.2**1:5b
āsyaśoṣaṃ nirāsire HV_App.I,11.27b
āsyaṃ devānām antakaṃ duṣkṛtīnāṃ HV_App.I,29.954
āsye caiva mahārāja HV_App.I,31.1734a
āsse tvaṃ vigatajvaraḥ HV_App.I,41.398b
āssvedaṃ viṣṭaraṃ pūrvaṃ HV_App.I,31.2776a
āhatas talaghātena HV_App.I,31.3421a
āhatas tena devendro HV_App.I,25.111a
āhataḥ sa tu tenāśu HV_App.I,31.2052a
āhatāni vyaśīryanta HV_App.I,42B.1189a
āhato daṇḍadhāreṇa HV_App.I,25.74a
āhato mastake so 'tha HV_App.I,12.158a
āhato raṇaduṃdubhiḥ HV_App.I,29B.197b
āhatya tu sabhāstambhaṃ HV_App.I,22A.26a
āhatya dantapātaiś ca HV_App.I,17.81a
āhatya duṃdubhīn sarve HV_App.I,21.196a
āhatya sahasā bhūya HV_App.I,28A.24a
āha daityapatiṃ balim HV_App.I,42B.2321b
āhanyantāṃ mahābheryo HV_App.I,23.8a
āha brahmā mahātejā HV_App.I,42B.2556a
āha bhūyo hṛṣīkeśo HV_App.I,31.2471a
āha bhṛṅgiriṭī haraḥ HV_App.I,31.2191b
āha yuṣmān mahāvīryo HV_App.I,16.10a
āhavasthān udāyudhān HV_App.I,42B.1999b
āha viṣṇur urukramaḥ HV_App.I,31.448b
āhavepsum amarṣaṇam HV_App.I,16.56b
āhave śakrasūnunā HV_App.I,29B.359b
āhāraś ca tato yogād HV_App.I,41.1608**54:1a
āhārya itaro janaḥ HV_App.I,29.668b
āhitaṃ citrakaṃ kṣiptaṃ HV_App.I,31.3324a
āhukas tu dhanuś chittvā HV_App.I,17.22a
āhukaṃ pārthivaṃ tadā HV_App.I,29B.179b
āhukaḥ pañcaviṃśatyā HV_App.I,17.19a
āhur māheśvarā janāḥ HV_App.I,31.978b
āhur yamātmānam ajaṃ purāvido HV_App.I,31.555
āhur viśveśvaraṃ śāntaṃ HV_App.I,31.980a
āhur viśveśvaraṃ śivam HV_App.I,31.977b
āhus tattvavido janāḥ HV_App.I,31.975b
āhus te munayaḥ sarve HV_App.I,26.15a
āhūto gopanandanaḥ HV_App.I,12.88b
āhūto na nivarteyaṃ HV_App.I,29.699a
āhūya tāḥ pradātavyāḥ HV_App.I,29B.94a
āhūya dārakān sarvān HV_App.I,9.27a
āhūyantāṃ nṛpatayo HV_App.I,23.3a
āhūyantāṃ prakṛtayaḥ HV_App.I,18.1065a
āhṛtāñ chiṣyavargeṇa HV_App.I,27.44a
āhṛtya yadupuṃgavaḥ HV_App.I,31.1999b
āhṛtya rājyaṃ tasmāt tvam HV_App.I,21.94a
āhṛtya śambareṇa tvam HV_App.I,30.329a
āhṛtyācamya tatraiva kiṃcit HV_App.I,11.330a
āhaivam uśanā nṛpa HV_App.I,5.100b
āhosvid vāsudevas tu HV_App.I,31.1796a
āhosvin mṛgayā śabdaḥ HV_App.I,31.345a
āhnikaṃ japatāṃ vara HV_App.I,24.1b
āhvayad yuddhakovidaḥ HV_App.I,41.1331b
āhvayanta ivākāśaṃ HV_App.I,43.16a
āhvayantam amitraṃ vai HV_App.I,30.27a
āhvayantaṃ raṇe kṛṣṇaṃ HV_App.I,29B.381a
āhvayaitaṃ vanaṃ yasya HV_App.I,29C.169a
āhvṛtiṃ caiva rumiṃ ca HV_App.I,29B.307a
ikṣvākukulasaṃbhūto HV_App.I,20.141a
ikṣvākuvaṃśaprabhavo HV_App.I,6B.82a
iṅgitajño 'grataḥ sthitvā HV_App.I,42B.2824**196:11a
icchataḥ sadṛśīṃ bhāryāṃ HV_App.I,29.872a
icchaty atimanoharam HV_App.I,29A.382b
icchaty api gire bhayāt HV_App.I,29C.142b
icchanti 'pacitiṃ gantuṃ HV_App.I,29B.23a
icchantī strī sumadhyamā HV_App.I,29A.314b
icchantyā somanandini HV_App.I,29A.372b
icchann eva harir devaḥ HV_App.I,29.768a
icchayā labhate caiva HV_App.I,29A.209a
icchayā sarvam āpnoṣi HV_App.I,31.2799a
icchayaiṣāṃ prayacchasva HV_App.I,29F.824a
icchaṃl lokān api mune HV_App.I,6B.69a
icchātaḥ praharasveti HV_App.I,18A.17a
icchātaḥ praharasveti HV_App.I,28.23a
icchābhojyā guṇair eva HV_App.I,29D.18a
icchāmaḥ pādaśuśrūṣāṃ HV_App.I,42.616a
icchāmīti surottama HV_App.I,29.762b
icchāvaḥ putratāṃ caiva HV_App.I,41.432a
icchet putraṃ sadā putrī HV_App.I,31.69a
icched oṣṭhau cārurūpau HV_App.I,29A.328a
icched duhitaraṃ ced dhi HV_App.I,29A.236a
icched yā rucirānane HV_App.I,29A.340b
icche 'haṃ tattvato māyām HV_App.I,41.254a
ijyate ca purāṇaiś ca HV_App.I,42.571a
ijyate svargalipsubhiḥ HV_App.I,42B.2739b
ijyo 'smīti ca mādhava HV_App.I,27.29b
itaraś ca mahāpādaḥ HV_App.I,42B.2855**199:25a
itare pāśino bhavan HV_App.I,42B.2855**199:35b
itaś cetaś ca dhāvantaḥ HV_App.I,31.3168a
itaś cetaś ca dhāvanto HV_App.I,31.359a
itaś cetaś ca dhāvantau HV_App.I,31.2543a
itaś cetaś ca niścerur HV_App.I,42.504a
itaś cetaś ca rājāno HV_App.I,31.1483a
itaś cetaś ca saṃyāti HV_App.I,23.22a
itas tatas toyadavṛndanādāḥ HV_App.I,42B.280
itasvayā na gantavyaṃ HV_App.I,42B.3038a
itaḥ kvacit tataḥ sadyas HV_App.I,11.33a
itaḥ paraṃ vyādhayaś ca HV_App.I,11.183a
itaḥprabhṛti bhūmipa HV_App.I,31.2939b
itaḥ suvṛṣṭyā sasyais te HV_App.I,29.594a
iti kaścin na budhyate HV_App.I,41.155b
iti kāmavacaḥ śrutvā HV_App.I,30.376a
iti kāryaṃ sa dṛṣṭavān HV_App.I,29C.78b
iti kālavido viduḥ HV_App.I,2.14b
iti kolāhalaṃ śrutvā HV_App.I,32.36a
iti gopāḥ samājagmuḥ HV_App.I,12.83a
iti cintayatas tasya HV_App.I,42.311a
iti cintāṃ vyavasthitaḥ HV_App.I,41.203b
iti tadvacanasyānte HV_App.I,20.924a
iti taṃ parvataṃ kṛṣṇo HV_App.I,29.1370a
iti tān abhyabhāṣata HV_App.I,18.1029**122:8b
iti tā menire sarvā HV_App.I,29D.28a
iti tāṃ madhusūdanaḥ HV_App.I,29.302b
iti tīrthaprasaṅgena HV_App.I,41.188a
iti te kathitaṃ sarvaṃ HV_App.I,44B.2967**231:2a
iti te devagandharvāḥ HV_App.I,31.3340a
iti te preṣitāḥ sarve HV_App.I,31.1481a
iti te munayaḥ prītāḥ HV_App.I,31.1276a
iti te munayaḥ sarve HV_App.I,31.1045a
iti te menire gaṇāḥ HV_App.I,31.938**9:1b
iti te menire gaṇāḥ HV_App.I,31.941b
iti te menire nṛpa HV_App.I,31.2216b
iti te menire rājan HV_App.I,31.1917a
iti te viditaṃ prabho HV_App.I,20.533b
iti teṣāṃ vacaḥ śrutvā HV_App.I,12.53a
iti dvaipāyano 'bravīt HV_App.I,40.173**52:2b
iti dharmo vyavasthitaḥ HV_App.I,20.584b
iti niścitamānasaiḥ HV_App.I,31.86b
iti niścitya rāmeṇa HV_App.I,12.188a
iti nītimatāṃ matam HV_App.I,31.190b
iti pārikṣito rājā HV_App.I,42B.3071**235:32a
iti pūrvakṛtā sthitiḥ HV_App.I,29.553b
iti pracārān dvātriṃśac HV_App.I,31.3328a
iti pratasthe tān hantuṃ HV_App.I,12.149a
iti pravācyo madhusūdanas tvayā HV_App.I,29.714
iti pravācyo yadi sāmapūrvakaṃ HV_App.I,29.459
iti prāñjalayaḥ sarve HV_App.I,31.308a
iti prāñjalayaḥ sarve HV_App.I,31.2462a
iti prāśvāsya rājānaṃ HV_App.I,20.1078a
iti preṣyābhir ākhyātaṃ HV_App.I,29.247a
iti buddhyāvagamyatām HV_App.I,29A.59b
iti brahmavido viduḥ HV_App.I,31.179b
iti brahmā purābravīt HV_App.I,29.667b
iti bruvan ghoratamo HV_App.I,31.624a
iti bruvanto nṛpasattamās tadā HV_App.I,22A.69
iti bruvanto nṛpasattamās tadā HV_App.I,31.3441
iti bruvan purāṇātmā HV_App.I,31.311a
iti bruvaṃs tad astraṃ tu HV_App.I,31.3520a
iti bruvaṃs tadā kruddho HV_App.I,31.3393a
iti bruvaṃs tadā viṣṇuḥ HV_App.I,31.2435a
iti bruvāṇaṃ viprendram HV_App.I,31.2775a
iti bruvāṇaṃ halinaṃ HV_App.I,31.3404a
iti bruvāṇau sākṣepau HV_App.I,31.3011a
iti brūhi yaduśreṣṭhaṃ HV_App.I,31.2660a
iti matvā jagannāthaḥ HV_App.I,31.2032a
iti matvā jagannātho HV_App.I,27.48a
iti matvā janārdanaḥ HV_App.I,29E.102b
iti matvā tadā sarve HV_App.I,27.119a
iti matvā dhanādhipaḥ HV_App.I,42B.2141**126:1b
iti manvādibhir gītaṃ HV_App.I,20.550a
iti manvādiśāsanam HV_App.I,6A.48b
iti mām abravīn mātā HV_App.I,29.669a
iti māṃ nāmabhir nityaṃ HV_App.I,31.649a
iti me dhīyate matiḥ HV_App.I,31.2519b
iti me dhīyate manaḥ HV_App.I,29C.123b
iti me dhīyate sadā HV_App.I,31.3624b
iti me niścitaṃ viddhi HV_App.I,29.207a
iti me niścitā buddhir HV_App.I,20.166a
iti me niścitā matiḥ HV_App.I,31.184b
iti me niścitā matiḥ HV_App.I,42B.2824**196A:10b
iti me buddhisaṃśayaḥ HV_App.I,20.544b
iti me bhāṣitaṃ satyaṃ HV_App.I,29F.189a
iti me saṃśayo mahān HV_App.I,20.538b
iti lajjāsamāviṣṭas HV_App.I,31.2841a
iti vaktuṃ na me yuktaṃ HV_App.I,31.2708a
iti vācas tatas tataḥ HV_App.I,29F.665b
iti vācaṃ samādade HV_App.I,18A.65b
iti vācyas tvayācyuta HV_App.I,29.711**20:1b
iti vācyas tvayācyutaḥ HV_App.I,29.711b
iti vācyas tvayā vipra HV_App.I,29.601a
iti vā nityam ācaret HV_App.I,40.157**49:37b
iti viṣnur jagatpatiḥ HV_App.I,31.208b
iti vṛttāntasaṃgrahaḥ HV_App.I,44.59b
iti vedavido viduḥ HV_App.I,31.2603b
iti vedeṣu paṭhyate HV_App.I,31.2509b
iti śrutaṃ nṛpaśreṣṭha HV_App.I,31.2647a
iti śrutvā giraṃ viṣṇos HV_App.I,31.2781**21:1a
iti śrutvā giraṃ viṣṇos HV_App.I,31.2783a
iti śrutvā ca tadvākyaṃ HV_App.I,31.3629**28:1a
iti śrutvā tadā devī HV_App.I,32.45a
iti śrutvāntikajanāl HV_App.I,20.949a
iti sarve prakīrtitāḥ HV_App.I,4.152b
iti saṃkṣepataḥ stutvā HV_App.I,20.648a
iti saṃcintya tau vīrau HV_App.I,31.2307a
iti saṃcintya bhagavān HV_App.I,31.371a
iti saṃcintya bhūpatiḥ HV_App.I,20.389b
iti saṃcintya manasā HV_App.I,20.320a
iti saṃcintya manasā HV_App.I,28A.6a
iti saṃcintya manasā HV_App.I,31.348a
iti saṃcintya manasā HV_App.I,31.822a
iti saṃcintya manasā HV_App.I,31.1584a
iti saṃcintya munayaḥ HV_App.I,26.59a
iti saṃcintya vāsavaḥ HV_App.I,20.444b
iti saṃcodito vipro HV_App.I,31.2663a
iti saṃcodyamānas tu HV_App.I,20.373a
iti saṃcodya svastho 'sau HV_App.I,20.407a
iti saṃjalpamānānāṃ HV_App.I,20.1053a
iti saṃdiśya bhagavān HV_App.I,29.1036a
iti saṃdiśya bhagavān HV_App.I,29F.829a
iti saṃmantrya munayo HV_App.I,26.42a
iti saṃstūyamānas tu HV_App.I,29.1014a
iti saṃstūyamānas tu HV_App.I,29.1333a
iti stuto jagannātho HV_App.I,42B.2855**199:21a
iti stuto jagannātho HV_App.I,42B.2855**199B:2a
iti stuto jagannātho HV_App.I,42B.2855**199C:6a
iti stutvā jagannātham HV_App.I,21.118a
iti stutvā jagannātham HV_App.I,31.1335a
iti haravacanaṃ niśamya vidvān HV_App.I,29.1024
itihāsapurāṇajñaḥ HV_App.I,6A.18a
itihāsapurāṇānāṃ HV_App.I,6A.21a
itihāsapurāṇābhyāṃ HV_App.I,6A.66a
itihāsapurogamāḥ HV_App.I,42.34b
itihāsam imaṃ śrutvā HV_App.I,40.21a
itihāsasamanvitam HV_App.I,8.52b
iti hovāca bhagavān HV_App.I,29B.441a
iti hovāca bhāvinī HV_App.I,29F.162b
itīdam uktvā punar eva śobhanā HV_App.I,29.230
itīdam uktvā bhagavān samudraṃ HV_App.I,29D.316
itīyaṃ vaidikī śrutiḥ HV_App.I,42.98b
ito gacchata rājānau HV_App.I,31.2358a
ito deśād vinirgatya HV_App.I,31.2401a
ito dvāravatīṃ gatvā HV_App.I,29.1231a
ito nirgaccha mandātman HV_App.I,31.3013a
ito 'ntaḥpuravāpīṣu HV_App.I,29F.80a
itthaṃ piśācau bhāṣantau HV_App.I,31.430a
itthaṃ brūyāj jijīviṣuḥ HV_App.I,31.1653b
itthaṃ vṛtte mahāghore HV_App.I,42B.2392**146:20a
ity abaddhaṃ tadā daityaḥ HV_App.I,42A.227**20:4a
ity abravīt prasannātmā HV_App.I,31.3577a
ity abruvan nṛpā rājan HV_App.I,31.3127a
ity artham ete nṛvarā HV_App.I,20.14a
ity arthaṃ preṣitas tābhyāṃ HV_App.I,31.2816a
ity arthe saṃsthito viṣṇo HV_App.I,31.2535a
ity avocan mahābalaḥ HV_App.I,18.637**72:7b
ity ahaṃ deva saṃprāptaḥ HV_App.I,21.163a
ityādināmabhir nityaṃ HV_App.I,31.2173a
ity ādibhis tadā devaṃ HV_App.I,31.240a
ityādibhiḥ sadā devaṃ HV_App.I,31.2204a
ityādi vyākulā mūrkhā HV_App.I,31.425a
ity ādiśabdaḥ sumahān HV_App.I,31.334a
ity ādiśabdaḥ sumahān HV_App.I,31.2229a
ity ādhāya tu mānase HV_App.I,31.2165b
ity āha siṃhanādena HV_App.I,31.1561a
ity āhus tadvido janāḥ HV_App.I,31.185b
ity uktavati dāśārhe HV_App.I,31.2834a
ity uktavati deveśe HV_App.I,31.2482a
ity uktavati viprendre HV_App.I,31.2820a
ity uktavati haṃse ca HV_App.I,31.2890a
ity uktavantau dharmātmā HV_App.I,31.2325a
ity uktas tanmataṃ matvā HV_App.I,6B.37**3:5a
ity uktas tu prabhāvatyā HV_App.I,29F.451**9:7a
ity uktaṃ bhavatā purā HV_App.I,31.2110b
ity uktaḥ satyako gatvā HV_App.I,29.1470a
ity uktā munimukhyena HV_App.I,29.324a
ity uktā vāsudevena HV_App.I,31.136**2:2a
ityuktāḥ kulavṛddhena HV_App.I,11.122a
ity ukte śiśupālas tu HV_App.I,29B.294a
ity ukto devadevena HV_App.I,31.493a
ity ukto devadeveśaḥ HV_App.I,31.52a
ity ukto nṛpavīryeṇa HV_App.I,31.1446a
ity ukto mandaras tena HV_App.I,29C.148a
ity ukto munir abravīt HV_App.I,6B.65b
ity ukto roṣatāmrākṣaḥ HV_App.I,16.46a
ity uktvā keśavo dūtam HV_App.I,31.2827a
ity uktvā gaccha gaccheti HV_App.I,31.2385a
ity uktvā garuḍaṃ viṣṇur HV_App.I,31.1925a
ity uktvā ghorarūpo 'sau HV_App.I,31.566a
ity uktvā cāgratas tasthau HV_App.I,31.1941a
ity uktvā cāpam ākṛṣya HV_App.I,30.400a
ity uktvā jāmadagnyas tu HV_App.I,18.507**56:1a
ity uktvā jāmbavān ṛkṣaḥ HV_App.I,42B.2958**226:15a
ity uktvā tac chataguṇaṃ HV_App.I,31.2022a
ity uktvā te munivarā HV_App.I,42.598**31:37a
ity uktvā tau mahāvīryau HV_App.I,16.45a
ity uktvātha mahādevo HV_App.I,29B.68a
ity uktvātha rathaṃ cakre HV_App.I,29F.698a
ity uktvātha sa caidyas tu HV_App.I,22A.54a
ity uktvā darśayām āsa HV_App.I,29F.359a
ity uktvā devadeveśaṃ HV_App.I,31.1237a
ity uktvā devadeveśaṃ HV_App.I,31.3227a
ity uktvā dhanur ādatta HV_App.I,18.290**30:6a
ity uktvā dhanur ādāya HV_App.I,22A.36a
ity uktvā dhanur ādāya HV_App.I,28A.75a
ity uktvā nandagopaṃ tu HV_App.I,10.37a
ity uktvā nāradenaiva HV_App.I,29.844a
ity uktvā nārade yāte HV_App.I,10.46a
ity uktvā nārade yāte HV_App.I,21.166a
ity uktvā nārado vākyaṃ HV_App.I,30.350a
ity uktvāntaradhīyata HV_App.I,42B.1271b
ity uktvāntarhitaḥ syāc ca HV_App.I,11.187**7:1a
ity uktvāntarhito devaḥ HV_App.I,42.635a
ity uktvā parigheṇāśu HV_App.I,30.218a
ity uktvā pārthivān sarvān HV_App.I,18A.2a
ity uktvā pārvatī devī HV_App.I,30.314a
ity uktvā pitarau devo HV_App.I,31.3629**27:1a
ity uktvā punar acyutaḥ HV_App.I,29.678b
ity uktvā punar āhedaṃ HV_App.I,16.26a
ity uktvā punar āhedaṃ HV_App.I,31.1128a
ity uktvā pradadau vahniḥ HV_App.I,18.748**78:12a
ity uktvā prayayau nandaḥ HV_App.I,12.221a
ity uktvā balabhadraṃ tu HV_App.I,9.23a
ity uktvā bāṇam ādade HV_App.I,31.1683**17:3b
ity uktvā bāṇam ādade HV_App.I,31.1692b
ity uktvā bāṇam ādāya HV_App.I,31.1671a
ity uktvā bāṇam ādāya HV_App.I,31.1967a
ity uktvā bāṇaṃ ādāya HV_App.I,31.1649a
ity uktvā brāhmaṇaṃ kṛṣṇaḥ HV_App.I,31.2862a
ity uktvā brāhmaṇaṃ haṃso HV_App.I,31.2966a
ity uktvā bhagavāñ śarvas HV_App.I,31.2195a
ity uktvā bhagavān rudras HV_App.I,31.1343a
ity uktvā bhagavān viṣṇus HV_App.I,31.863a
ity uktvā bhagavān viṣṇuḥ HV_App.I,31.1988a
ity uktvā bhagavān hariḥ HV_App.I,31.832b
ity uktvā bhiṣajaḥ sarve HV_App.I,32.67a
ity uktvā munayas te tu HV_App.I,27.43a
ity uktvā munayaḥ sarve HV_App.I,27.138a
ity uktvā munisattamān HV_App.I,31.875b
ity uktvā yādavān sarvān HV_App.I,31.146a
ity uktvā ratham ādāya HV_App.I,31.1929a
ity uktvā ratham āruhya HV_App.I,31.3050a
ity uktvā roṣatāmrākṣaḥ HV_App.I,18.1020**120:5
ity uktvā vikṛtaṃ bhūyo HV_App.I,31.818a
ity uktvā virarāmātha hy HV_App.I,32.73a
ity uktvā virarāmaiva HV_App.I,16.53a
ity uktvā virarāmaiva HV_App.I,31.91a
ity uktvā virarāmaiva HV_App.I,31.193a
ity uktvā virarāmaiva HV_App.I,31.1451a
ity uktvā virarāmaiva HV_App.I,31.2269a
ity uktvā virarāmaiva HV_App.I,31.2566a
ity uktvā virarāmaivaṃ HV_App.I,40.157**49:60a
ity uktvā vilalāpaivaṃ HV_App.I,31.2351a
ity uktvā visvaraṃ nādaṃ HV_App.I,31.801a
ity uktvā vṛṣṇayaḥ sarve HV_App.I,21.183a
ity uktvāveśito vipraḥ HV_App.I,11.187a
ity uktvā sa jagannāthaṃ HV_App.I,21.58a
ity uktvā sa jagannāthaḥ HV_App.I,18A.21a
ity uktvā sa jarāsaṃdhaḥ HV_App.I,18A.15a
ityuktvā sa jarāsaṃdhaḥ HV_App.I,22A.23a
ity uktvā sajyam ācakre HV_App.I,30.11a
ity uktvā saśaraṃ cāpaṃ HV_App.I,31.3501a
ity uktvā sahasā kṛṣṇaḥ HV_App.I,11.194a
ity uktvā sā tathā cakre HV_App.I,29F.192a
ity uktvā sātyakir vīro HV_App.I,31.3005a
ity uktvā sāsim ādāya HV_App.I,29F.689a
ity uktvāsurasaṃghānāṃ HV_App.I,42B.2824**196:19a
ity uktvā harim īśeśaṃ HV_App.I,13.81a
ity uktvāhūya tāṃ kanyāṃ HV_App.I,12.142a
ity uccaiḥ sātyakir vīraḥ HV_App.I,31.1627a
ity uvāca janārdanaḥ HV_App.I,31.2871b
ity uvāca tadā tārkṣyaṃ HV_App.I,31.221a
ity uvāca punar brūte HV_App.I,31.685a
ity uvāca mahāmuniḥ HV_App.I,40.157**49:35b
ity uvācāsurapatir HV_App.I,29F.662a
ity ūcatur mahārāja HV_App.I,31.2234a
ity ūcur vismayavaśād HV_App.I,31.3282a
ity ūcus te nṛpatayo HV_App.I,22A.12a
ity ūcuḥ kila tāpasāḥ HV_App.I,26.20b
ity ūcuḥ kila tāpasāḥ HV_App.I,31.2271b
ity ūce taṃ munīśvaram HV_App.I,21.20b
ity ūce piśitāśanaḥ HV_App.I,31.683b
ity etat te mayākhyātaṃ HV_App.I,5.128a
ity etat pāraṇe puṇyaṃ HV_App.I,40.157**49:42a
ity etad vacanaṃ śrutvā HV_App.I,42B.2824**196:1a
ity etā uśanogītā HV_App.I,5.123a
ity ete kāśayaḥ proktā HV_App.I,7.170a
ity ete kṣubhitāḥ sapta HV_App.I,42A.370a
ity ete dānavendreṇa HV_App.I,29F.169a
ity ete dvādaśādityā HV_App.I,41.554a
ity ete dvādaśādityā HV_App.I,42B.2702a
ity ete dharmapādāḥ syuḥ HV_App.I,41.755a
ity ete pārthivāḥ sarve HV_App.I,41.876a
ity ete pitaro devā HV_App.I,3.1a
ity ete ṣaṇmaharṣayaḥ HV_App.I,42.324b
ity evam anuśuśrumaḥ HV_App.I,31.2107b
ity evam anuśuśrumaḥ HV_App.I,31.2882b
ity evam ukte vacane HV_App.I,20.201a
ity evam ukto bhagavāṃś HV_App.I,33.32a
ity evam uktvā sa ca daityarājaṃ HV_App.I,42A.226**17:1
ity evam ugraṃ tridaśeśvarasya HV_App.I,42B.713
ity evaṃ kathayanto vai HV_App.I,31.1489a
ity evaṃ cintayitvā tu HV_App.I,22A.158a
ity evaṃ cintayitvā tu HV_App.I,31.1912a
ity evaṃ cintayitvā tu HV_App.I,42.153a
ity evaṃ cintayitvā sa HV_App.I,31.678a
ity evaṃ dānavāḥ sarve HV_App.I,42B.2279a
ity evaṃ narapatibhāskarapragītaṃ HV_App.I,20.890
ity evaṃ bhrātṛgauravāt HV_App.I,29.691b
ity evaṃ mama vṛttāntaḥ HV_App.I,31.453a
ity eśa harivaṃśasya HV_App.I,44.58**10:4a
ity eṣa vidhir uddiṣṭo HV_App.I,40.156a
idam atyadbhutaṃ vacaḥ HV_App.I,31.3003b
idam atretikartavyam iti HV_App.I,11.93a
idam adya kṣamaṃ viprā HV_App.I,31.2410a
idam antaram ity eva HV_App.I,29.144a
idam antaram ity eva HV_App.I,31.2443a
idam anyat kṛtaṃ deva HV_App.I,31.2545a
idam apy aparaṃ tābhyāṃ HV_App.I,31.2817a
idam apy aparaṃ paśya HV_App.I,31.2548a
idam amaravarasya bhārate HV_App.I,29B.477
idam arghyam idaṃ pādyam HV_App.I,21.20a
idam arghyam idaṃ pādyam HV_App.I,31.305a
idam aśrutapūrvaṃ me HV_App.I,31.2826a
idam asmād dharāmy aham HV_App.I,31.422b
idam asya durātmanaḥ HV_App.I,29B.403b
idam asyāsanaṃ divyaṃ HV_App.I,20.394a
idam āsanam āssveti HV_App.I,20.391a
idam āsanam ity evaṃ HV_App.I,31.2463a
idam āsanam ity evaṃ HV_App.I,31.2465a
idam āha jagatpatiḥ HV_App.I,9.27b
idam āha janārdanam HV_App.I,31.3221b
idam āha nṛpottamān HV_App.I,22A.39b
idam āha yatīśvarān HV_App.I,31.2400b
idam āha vaco dhīmān HV_App.I,11.191a
idam āha sa mādhavaḥ HV_App.I,31.2775b
idam āha sma yādavān HV_App.I,31.2827b
idam icchasi cen mūḍha HV_App.I,31.3004a
idam ucur gaṇā giraḥ HV_App.I,20.1042b
idam uttaram īśo 'tha HV_App.I,29.809a
idam ūcatur adhyātmaṃ HV_App.I,13.28a
idam ekam idaṃ tattvam HV_App.I,31.86a
idam eva paraṃ śreyo HV_App.I,42.632**35:5a
idam evāha cedirāṭ HV_App.I,18.929b
idaṃ eko mama vacaḥ HV_App.I,14.20a
idaṃ kim idam ity evaṃ HV_App.I,31.2454a
idaṃ kuṇḍipuraṃ kṛṣṇo HV_App.I,20.234a
idaṃ ca jāne viprendra HV_App.I,31.2859a
idaṃ ca tasmai vaktavyaṃ HV_App.I,16.49a
idaṃ cāpy aparaṃ rājañ HV_App.I,40.157**49:28a
idaṃ caivāmṛtaprakhyaṃ HV_App.I,18.417**40:1a
idaṃ covāca duṣṭātmā HV_App.I,27.29a
idaṃ covāca rājendra HV_App.I,23.41a
idaṃ jāḍyam idaṃ mauḍhyam HV_App.I,31.3003a
idaṃ tat sāhasaṃ manye HV_App.I,31.2702a
idaṃ tat sthānam uddiṣṭaṃ HV_App.I,18.480a
idaṃ tad aiśvaraṃ tejas tv HV_App.I,31.2516a
idaṃ tasya vaco haṃsa HV_App.I,31.2969a
idaṃ tu kuṇḍinagaram HV_App.I,20.193a
idaṃ tu citraṃ deveśa HV_App.I,21.50a
idaṃ tv abhyadhikaṃ kṛtam HV_App.I,29A.433b
idaṃ duḥkhataraṃ manye HV_App.I,31.2701a
idaṃ nirbhartsayann iva HV_App.I,42B.2824**196:26b
idaṃ niścitavān adya HV_App.I,21.55a
idaṃ niścinu viprendra HV_App.I,31.1416a
idaṃ nau buddhikāraṇam HV_App.I,41.422b
idaṃ puṇyam idaṃ puṇyam HV_App.I,40.157**49:35a
idaṃ purāṇaṃ paramaṃ HV_App.I,42.16a
idaṃ puṃsavanaṃ proktaṃ HV_App.I,29B.475a
idaṃ prāvocatāṃ vākyaṃ HV_App.I,31.3007a
idaṃ provāca deveśaṃ HV_App.I,31.810a
idaṃ provāca rājā tu HV_App.I,31.1476a
idaṃ bhaṅktvā madīyaṃ ca HV_App.I,29.688a
idaṃ mama hare viṣṇo HV_App.I,42B.2944**219:4a
idaṃ mayā tavāgre ca HV_App.I,40.173**55:20a
idaṃ mayā tavāgre ca HV_App.I,45.26a
idaṃ mayā te parikīrtitaṃ mahac HV_App.I,45.33
idaṃ yathāvat kartavyaṃ HV_App.I,42.624a
idaṃ rahasyaṃ devānāṃ HV_App.I,10.15a
idaṃ vacanam abravīt HV_App.I,29.721b
idaṃ vacanam abravīt HV_App.I,29C.150b
idaṃ vacanam abravīt HV_App.I,30.397b
idaṃ vākyam athābravīt HV_App.I,29.537b
idaṃ vākyaṃ tapodhanaḥ HV_App.I,29.397b
idaṃ viṣṭaram eva ca HV_App.I,31.305b
idaṃ vedārthaniścitam HV_App.I,31.28b
idaṃ śṛṇuta yacchreyo HV_App.I,41.49a
idaṃ stotram adhīyānā HV_App.I,31.1336a
idaṃ hovāca yattvavit HV_App.I,31.197b
idānīm atha vānyadā HV_App.I,31.2742b
idānīm api govinda HV_App.I,21.102a
idānīm api deveśa HV_App.I,13.60a
idānīṃ kva gato bhavān HV_App.I,31.1951b
idānīṃ ca mahātmāsau HV_App.I,31.2953a
idānīṃ sātyakir vīraḥ HV_App.I,31.1559a
idhmāḥ paridhayas tatra HV_App.I,42B.852a
indraketupratīkāśam HV_App.I,42B.2036a
indrakeśavayos tadā HV_App.I,29F.397b
indragopakavarṇābhaiś HV_App.I,41.848a
indratvaṃ cāmaratvaṃ ca HV_App.I,42B.2326a
indradhvaja ivottiṣṭhañ HV_App.I,41.1353a
indraproktāni sāmāni HV_App.I,41.1182a
indraproktāni sāmāni HV_App.I,41.1221a
indrasya cārudṛṣṭis tvaṃ HV_App.I,8.31a
indrasya sadanaṃ gatvā HV_App.I,25.5a
indrasyāpi sadā vipra HV_App.I,31.1425a
indrasyārthe parākramya HV_App.I,42B.2212a
indraṃ ca pothayām āsa HV_App.I,42A.56**6:2a
indraṃ devagaṇaiḥ sārdhaṃ HV_App.I,26.17a
indraṃ nātham avāpya ca HV_App.I,41.1862b
indraṃ varuṇam eva ca HV_App.I,41.191**14:2b
indrāṇī ceti viśrutā HV_App.I,8.44b
indrāṇīm arcayiṣyantī HV_App.I,22.14a
indrāṇī vratakaṃ cakre HV_App.I,29A.438a
indrātithir bhavān astu HV_App.I,31.862a
indrādīnāṃ ca pitaro HV_App.I,4.127a
indrādyair devasaṃghaiś ca HV_App.I,31.1032a
indrānujāyendravākyaṃ HV_App.I,29.841a
indrāya prāhiṇor vibho HV_App.I,21.94b
indrāyāgnī rathaṃ prādāt HV_App.I,41.1740a
indrāyudhasamapramaiḥ HV_App.I,41.849b
indrāśanir ivendreṇa HV_App.I,42B.946a
indrāśanisamasparśair HV_App.I,42B.1614a
indriyagrāmaviṣaye HV_App.I,41.1235a
indriyaśravaṇāc caiva HV_App.I,41.1928a
indriyāṇāṃ ca bandhanāt HV_App.I,41.879b
indriyāṇi bhavanti cet HV_App.I,31.609b
indriyāṇi mano buddhis HV_App.I,24.12a
indriyāṇīndriyārtheṣu HV_App.I,31.595a
indriyāṇīndriyārtheṣu HV_App.I,31.1158a
indriyāyendrarūpāya HV_App.I,31.1315a
indriyair vyatimūḍhātmā HV_App.I,41.670a
indriyair vyatirikto vai HV_App.I,41.674a
indreṇa kṛtasaṃdhānaṃ HV_App.I,20.943a
indreṇa ca mahātmanā HV_App.I,10.10b
indro dattas tathendrāṇyā HV_App.I,29.367a
indro deveśvaro bhavān HV_App.I,31.1212b
indropendraprasādena HV_App.I,29F.656a
indropendrecchayā vīra HV_App.I,29F.658a
indropendrau mahātmānau HV_App.I,29.1018a
indropendrau mahātmānau HV_App.I,29F.800a
indro madhurayā vācā HV_App.I,42B.2957**224:10a
indro marudgaṇaiś caiva HV_App.I,38.52a
indro vā dhanado vāpi HV_App.I,31.445a
indro vivasvān pūṣā ca HV_App.I,42B.23a
indro vivasvān pūṣā ca HV_App.I,42B.2700a
indro viṣṇur bhagas tvaṣṭā HV_App.I,41.552a
indro vṛtravadhe yathā HV_App.I,31.1721b
indro 'haṃ vibudhādhipaḥ HV_App.I,26.11b
indhanāni samācinot HV_App.I,31.906b
imam adya samudbhūtaṃ HV_App.I,42B.1893a
imaṃ kṛṣṇasya vijayaṃ HV_App.I,29E.157a
imaṃ tasmai varaṃ dattvā HV_App.I,7.42a
imaṃ te paśya vikrāntaṃ HV_App.I,18.1046a
imaṃ devyāḥ stavaṃ divyam HV_App.I,8.52a
imaṃ praśnaṃ puraskṛtya HV_App.I,18.23**4:1a
imaṃ mantraṃ paṭhan ghoraḥ HV_App.I,31.575a
imaṃ yaḥ ṣaṭpuravadhaṃ HV_App.I,29B.471a
imaṃ lokam amuṃ caiva HV_App.I,41.745a
imaṃ lokam amuṃ caiva HV_App.I,41.1518a
imaṃ śrāddhavidhiṃ kurvañ HV_App.I,4.79a
imaṃ stavam anantasya HV_App.I,42B.3052a
imaṃ stavaṃ yo rudrasya HV_App.I,37.102a
imaṃ hatvā manuṣyendram HV_App.I,31.422a
imāni caiva vākyāni HV_App.I,29A.452a
imām apy aparāṃ rājan HV_App.I,16.30a
imāś cāpsarasaḥ puṇyā HV_App.I,42.383a
imāṃ ca saṃhitāṃ ceti HV_App.I,44.59**14:1a
imāṃ jñātuṃ tavānagha HV_App.I,41.254b
imāṃ dakṣādhvarāṃ divyāṃ HV_App.I,41.1987a
imāṃ niryādavāṃ kartuṃ HV_App.I,31.135a
imāṃ bhaktiṃ tavodārāṃ HV_App.I,29F.186a
imāṃ vidyāṃ samāsthāya HV_App.I,41.1515a
imāḥ śṛṇu mayeritāḥ HV_App.I,5.86b
ime caivāṣṭakalaśā HV_App.I,20.401a
ime te pṛthivīpālāḥ HV_App.I,18.614a
imau rathavarodagrau HV_App.I,18.942a
iyam adyāpi rudhiraiḥ HV_App.I,18.322a
iyam āṅgirasī śrutiḥ HV_App.I,5.68b
iyaṃ ca devadevasya HV_App.I,31.3656a
iyaṃ ca bhavate deva HV_App.I,27.41a
iyaṃ ca rājakanyā hi HV_App.I,32.76a
iyaṃ ca sā mayā maulir HV_App.I,18.566a
iyaṃ caiva kulaślāghyā HV_App.I,39.21a
iyaṃ nītir ahaṃ manye HV_App.I,31.182a
iyaṃ yātrā vijānīdhvaṃ HV_App.I,20.244a
iyeṣa kurunandana HV_App.I,29.1087b
iyeṣa dānavaṃ hantuṃ HV_App.I,29E.79a
iyeṣa yoddhuṃ mandātmā HV_App.I,12.151a
irāvatī vipāśā ca HV_App.I,24.38a
irāṃ krodhavaśāṃ caiva HV_App.I,42.342**16:1a
ilāṃ malayavāsinīm HV_App.I,35.31b
iṣavas tu sruvās tatra HV_App.I,42B.856a
iṣupañcaśatodyatam HV_App.I,18.317**33:1b
iṣupātena nagaraṃ HV_App.I,18.317a
iṣṭataḥ praharasveti HV_App.I,18.1012a
iṣṭaputre prahartavyaṃ HV_App.I,29C.35a
iṣṭayaḥ paśubandhāś ca HV_App.I,42B.2852a
iṣṭas tatra jananyāḥ sa HV_App.I,29.694a
iṣṭaḥ sa vṛkṣaḥ satataṃ HV_App.I,29.344a
iṣṭān kāmān adhokṣaja HV_App.I,29.551b
iṣṭā putravatī tathā HV_App.I,29A.398b
iṣṭās te vajranābhasya HV_App.I,29F.115a
iṣṭair iṣṭaḥ satāṃ hariḥ HV_App.I,29.19b
iṣṭaiś ca kāmair manaso 'nukūlaiḥ HV_App.I,29D.447
iṣṭvā narā duṣkṛtam uttaranti HV_App.I,42B.2790
iṣṭvā yajñair bahuvidhair HV_App.I,6.70a
iṣvastrakuśalāḥ sarve HV_App.I,42B.1918a
iṣvastrasāgaro ghoro HV_App.I,42B.1474a
iha ca pretya cāpāpāḥ HV_App.I,36.74a
iha cāmutra ca śrīmān HV_App.I,4.105a
iha cāmutra cākṣayyān HV_App.I,42B.2936a
iha cāmutra cobhayoḥ HV_App.I,41.1701b
iha caiva na saṃśayaḥ HV_App.I,42B.3071**235:10b
iha tad bhujyate naraiḥ HV_App.I,29.584b
iha māsāntapakṣāntau HV_App.I,29B.56a
iha māṃ nocyate bhūpaiḥ HV_App.I,20.736a
iha ye caiva vatsyanti HV_App.I,29B.54a
iha lokaṃ ca saṃsṛjet HV_App.I,41.687b
iha loke paratra ca HV_App.I,43.134b
ihaloke manuṣyendra HV_App.I,41.1614a
ihasthopoṣito vidvān HV_App.I,29.1346a
ihastho 'ham sukhāsīno HV_App.I,42B.3043a
ihātrabhavatī kuryān HV_App.I,29C.36a
ihānayitum acyuta HV_App.I,29.299b
ihānīto 'si mānada HV_App.I,30.329b
ihāpi tāvat tridive HV_App.I,29.566a
ihecchanti paratra ca HV_App.I,31.60b
ihaiva sāmbasahitau HV_App.I,29F.696a
ihaiva sthīyatāṃ tāvad HV_App.I,31.466a
ihaiṣyati kim arthaṃ tvāṃ HV_App.I,29F.145a
īkṣate nirdahann iva HV_App.I,20.861b
īkṣate mukhapaṅkajam HV_App.I,20.701b
īkṣamāṇo nṛpaḥ prītiṃ HV_App.I,18.147a
ījuś ca kratubhis tathā HV_App.I,29C.196b
īḍyam ādiguruṃ harim HV_App.I,42.613**33:4b
ītayaḥ karmasaṃbhavāḥ HV_App.I,29.598b
īdṛśam munisattama HV_App.I,29C.32b
īdṛśaṃ jagataḥ prabhum HV_App.I,42B.2824**196:16b
īdṛśaṃ lokavidviṣṭaṃ HV_App.I,31.2380a
īdṛśāṇāṃ sahasrāṇi HV_App.I,29.1137a
īdṛśād vācakād rājañ HV_App.I,40.47a
īdṛśāny asya puṣpāṇi HV_App.I,29.360a
īdṛśīyam avasthā no HV_App.I,31.2537a
īdṛśeṣv atha bhṛtyeṣu HV_App.I,31.2993a
īdṛśo yadi so bhūtaḥ HV_App.I,42B.2824**196B:17a
īpsitaṃ gītanṛtyaṃ ca HV_App.I,29.352a
īpsitaṃ tasya vijñāya HV_App.I,34.33**3:1a
īpsitaṃ tasya vijñāya HV_App.I,34.38a
īpsitān api gandhāṃś ca HV_App.I,29.42a
īpsitān prativardhanān HV_App.I,29.46b
īrayām āsa mārutaḥ HV_App.I,42B.896b
īrṣyāsamutthena gataprabheva HV_App.I,29.106
īśatvaṃ samupāgatā HV_App.I,41.749b
īśas tvaṃ ca mahādeva HV_App.I,36.69a
īśas tvaṃ sarvabhūtānām HV_App.I,31.1208a
īśānam aratiṃ tathā HV_App.I,41.526b
īśitvaṃ ca vaśitvaṃ ca HV_App.I,42B.351a
īśitvaṃ ca vaśitvaṃ ca HV_App.I,42B.2327a
īśo 'haṃ sarvadehiṣu HV_App.I,31.1196b
īśvarasyātmasaṃbhavam HV_App.I,31.2419b
īśvaraṃ kamalekṣaṇam HV_App.I,31.1922b
īśvaraṃ puruṣottamam HV_App.I,42.362**18:11b
īśvaraṃ praṇatās tadā HV_App.I,27.51b
īśvaraḥ satyasaṃgaraḥ HV_App.I,31.1454b
īśvarāṇāṃ priyāpriyam HV_App.I,29.268b
īśvaro nau varaṃ dātā hy HV_App.I,31.3021a
īśvaro 'si tato hare HV_App.I,31.1208b
īśvaro 'haṃ sadā rājñāṃ HV_App.I,31.3499a
īśvarau lokaviśrutau HV_App.I,42B.2392**146:22b
īṣattamaś cāpi samāviveśa HV_App.I,31.3434
īṣat pakṣotthitaś ca ha HV_App.I,5.30b
īṣat saṃkṣobhayām āsa HV_App.I,41.310a
īṣat smitādharaṃ viṣṇuṃ HV_App.I,31.2696a
īṣasmitādharo devaḥ HV_App.I,31.3486a
īṣāṃ sūtaṃ halāyudhaḥ HV_App.I,31.3263b
īhāmṛgagaṇākīrṇaṃ HV_App.I,30.88a
īhāmṛgagaṇākīrṇaṃ HV_App.I,42B.159a
īhāmṛgamukhāś cānye HV_App.I,42A.296a
īhāmṛgākrīḍitabhakticitraṃ HV_App.I,42B.415
ukta evaṃ hy acintyātmā HV_App.I,42B.2776**192:29a
uktaś ca parayā bhaktyā HV_App.I,42B.2590a
uktaś ca vṛkṣa mā bhais tvaṃ HV_App.I,29.1049a
uktaś caiṣa mayā rājā HV_App.I,18.932a
uktaṃ yan meti nāgare HV_App.I,29.203**6:1b
uktaṃ śṛṇu jagatpate HV_App.I,31.2817b
uktā dharmaguṇair yuktā HV_App.I,29.1453a
uktāḥ śaṃbhor mahātmanaḥ HV_App.I,41.476b
ukto mayā vāsudevo HV_App.I,29.616a
uktvā padmanabhaṃ muniḥ HV_App.I,29.1414b
ukṣāṇam iva sevanī HV_App.I,18.882**99:1b
ukṣitā asurās tadā HV_App.I,41.1813**59:5b
ugrakarmā bhavet putraḥ HV_App.I,6B.67a
ugram uccaistaraṃ bhūyo HV_App.I,11.263a
ugrarūpair vikāraiś ca HV_App.I,41.977a
ugravegān alaṃkṛtān HV_App.I,42B.928b
ugrasena kimarthaṃ tvaṃ HV_App.I,31.3386a
ugrasena pitur vinā HV_App.I,14.3b
ugrasenapuraḥsaram HV_App.I,31.2766b
ugrasenapurogamān HV_App.I,23.28b
ugrasenapurogamāḥ HV_App.I,18.1076b
ugrasenapurogamāḥ HV_App.I,31.2885b
ugrasenapurogamaiḥ HV_App.I,16.36b
ugrasenas tato dhīmān HV_App.I,20.1057a
ugrasenas tathā nṛpaḥ HV_App.I,31.2452b
ugrasenas trisaptatyā HV_App.I,31.3452a
ugrasenasya patnīti HV_App.I,15.51a
ugrasenasya vai rūpaṃ HV_App.I,15.52a
ugrasenasya śṛṇvataḥ HV_App.I,18.18b
ugrasenaṃ ca rājendraṃ HV_App.I,23.46a
ugrasenaṃ ca sātyakim HV_App.I,21.15b
ugrasenaṃ tu govindaḥ HV_App.I,20.32a
ugrasenaṃ narādhipam HV_App.I,20.996b
ugrasenaṃ navāśītyā HV_App.I,31.1554a
ugrasenaṃ nṛpaṃ rājaṃs HV_App.I,31.196a
ugrasenaṃ patiṃ nṛpa HV_App.I,16.4b
ugrasenaṃ puraskṛtya HV_App.I,20.1054a
ugrasenaṃ puraskṛtya HV_App.I,21.157a
ugrasenaṃ mahābuddhim HV_App.I,31.98a
ugrasenaṃ samājaghne HV_App.I,17.21a
ugrasenaṃ samāhūya HV_App.I,20.1071a
ugrasenātmaje kahve HV_App.I,22.76a
ugrasenānugau bhūtvā HV_App.I,18.1104a
ugrasenābhiśekaś ca HV_App.I,44.31**5:1a
ugrasenābhiṣecanam HV_App.I,44.31b
ugrasenāya dāsyāmi HV_App.I,16.52a
ugraseno narapatir HV_App.I,29D.9a
ugraseno narādhipaḥ HV_App.I,20.966b
ugraseno 'bhiṣiktaś ca HV_App.I,21.113a
ugraseno 'bhiṣiktaś ca HV_App.I,31.113a
ugraseno mahābalaḥ HV_App.I,31.1501b
ugraseno mahīpatiḥ HV_App.I,20.941b
ugraseno mahīpatiḥ HV_App.I,20.973b
ugraseno mahīpatiḥ HV_App.I,20.973**29:1b
ugraḥ saṃvartako 'nalaḥ HV_App.I,41.131b
ugrāyudhadharā devāḥ HV_App.I,42.509a
ugrāyudhadharo devaḥ HV_App.I,41.1886a
ugreṣur ugravadano HV_App.I,42B.1466a
ugro daṇḍaḥ pated api HV_App.I,29F.77b
ucitau matprabhāvena HV_App.I,29F.438a
ucaiśravās tathāśvaś ca HV_App.I,41.1815**60:3a
uccakartatur anyonyaṃ HV_App.I,29.1160a
uccakarta śiras tadā HV_App.I,29F.788b
uccerur asurendrasya HV_App.I,29F.666a
uccaiḥśravaḥsutān aśvān HV_App.I,29C.44a
uccaiḥśravā hayaḥ śrīmān HV_App.I,24.180a
uccaiḥśravā hayo ramyaḥ HV_App.I,41.1819a
ucchritaṃ meruśṛṅgavat HV_App.I,30.7b
ucchritaṃ yojanaśataṃ HV_App.I,41.708a
ucchritaṃ śatayojanam HV_App.I,42.157b
ucchritaḥ śatayojanaḥ HV_App.I,42A.444b
ucchritānāṃ niyantāsi HV_App.I,42B.3023a
ucchritābhyāṃ yuge yuge HV_App.I,41.409b
ucchritāś caiva sarvatra HV_App.I,22.11a
ucchritya balavān drumam HV_App.I,11.254b
ucchritya bāhū vipulau HV_App.I,11.217a
ucchrīyantāṃ dhvajāḥ sarve HV_App.I,23.6a
ucyate vividhair bhāvais HV_App.I,41.44a
ujjahārārisūdanaḥ HV_App.I,42.13b
ujjīvaya hare viṣṇo HV_App.I,21.162a
uṭajāt svāt samāyayuḥ HV_App.I,31.298b
uṭajāni sahasraśaḥ HV_App.I,27.31b
uṇḍalābharaṇādikam HV_App.I,40.139**39A:7b
uta govardhane girau HV_App.I,31.2998b
utāho vā tilottamā HV_App.I,15.26b
utkīrṇaparvatākāraṃ HV_App.I,42B.172a
utkṛttaśiraso viṣṇoḥ HV_App.I,29.676a
utkṛṣya cākṛṣya ca māṃsarāśiṃ HV_App.I,42B.732**31:39
utkramya hi sthitiṃ daivīṃ HV_App.I,29.554a
utkrośantaṃ mahāravam HV_App.I,42B.1584b
utkṣipantāv ivārṇavam HV_App.I,41.389b
utkṣipya ca gajān mattān HV_App.I,29B.257a
utkṣipya rākṣasendraṃ taṃ HV_App.I,31.3426a
utkṣipyotkṣipya cākāśaṃ HV_App.I,29D.98a
uttaṅkaś caiva raibhyaś ca HV_App.I,24.165a
uttamaṃ javam āsthāya HV_App.I,42B.1108a
uttamaṃ bharatarṣabha HV_App.I,40.157**49A:6b
uttamaṃ bharatarṣabha HV_App.I,40.164b
uttamāṅgodbhavājjyaiṣṭhyād HV_App.I,6A.8a
uttamābhijanau śūrau HV_App.I,42B.966a
uttamaujās tathā sālvaḥ HV_App.I,18.687a
uttarasyāṃ diśi prabhuḥ HV_App.I,42.288b
uttaraṃ ca śrutārthena HV_App.I,18.327a
uttaraṃ parvatāroham HV_App.I,18.683a
uttarāpathagāminyaḥ HV_App.I,24.43a
uttarāpathikān api HV_App.I,20.676b
uttarāsu karoti yaḥ HV_App.I,4.62b
uttarāsu punaḥ kurvaṃl HV_App.I,4.76a
uttarāṃ ca kuberāya HV_App.I,42B.2963a
uttarāṃ tīkṣṇadīdhitau HV_App.I,11.9b
uttarāṃ diśam ājagmus HV_App.I,42B.1561a
uttarāṃś ca kurūṃs tathā HV_App.I,29F.67b
uttarāṃ satyasādhanaḥ HV_App.I,41.1533b
uttasthau mahatā yuktā HV_App.I,29.325a
uttānaśāyī śiśurūpadhārī HV_App.I,31.736
uttiṣṭhati surādhipaḥ HV_App.I,41.10b
uttīrya toyād anukūlalepaṃ HV_App.I,29D.378
uttuṅgāsyo mahorasko HV_App.I,31.3354a
utthāya cāsanāt tasmāt HV_App.I,42A.235**24:1a
utthāya cāsanāt sarve HV_App.I,27.115a
utthāya sahasā bhūmer HV_App.I,18A.71a
utthāya saṃbhramāviṣṭā HV_App.I,29F.451**9:3a
utthāyāgre samāgamya HV_App.I,12.103a
utthāyotthāya nāṭyasya HV_App.I,29F.253a
utthāyothāya bhārata HV_App.I,29F.281b
utthitaḥ sahasā bhūyaḥ HV_App.I,42B.2096a
utthitaḥ sāgaraṃ bhittvā HV_App.I,42A.459a
utthitā ghoraraktākṣā HV_App.I,42B.1668a
utthitāṃ dharaṇītalāt HV_App.I,22.21b
utpatadbhir ivoragaiḥ HV_App.I,18.631b
utpattis tu vidhīyate HV_App.I,42.333b
utpattiṃ puṇyakānāṃ tvaṃn HV_App.I,29A.16a
utpattiḥ prakṛtā rājann HV_App.I,41.373**27:2a
utpatya nipatanty anye HV_App.I,42B.1321a
utpatyotpatya gaganāt HV_App.I,18.740**77:1a
utpatsyanti gunaiḥ ślāghyāḥ HV_App.I,29F.643a
utpatsyante nṛyonijāḥ HV_App.I,18.121b
utpatsyante pitus tejo HV_App.I,18.131a
utpannaḥ kalaśāt pūrvaṃ HV_App.I,7.25a
utpannā yauvanāśvasya HV_App.I,18.123a
utpanno bhagavān ṛṣiḥ HV_App.I,42.337b
utpapāta tato 'mbaram HV_App.I,5.76b
utpapāta tadā vyomni HV_App.I,42B.1656a
utpapāta durāsadaḥ HV_App.I,29E.100b
utpapāta rathāt tūrṇaṃ HV_App.I,42B.2035**121:1a
utpapāta śacīpatim HV_App.I,25.120b
utpapāta samantataḥ HV_App.I,18.721b
utpalodumbarāvatī HV_App.I,24.46b
utpāṭya kupito daityas HV_App.I,42B.2038a
utpāṭya bahuyojanam HV_App.I,29C.153b
utpāṭya vṛkṣaṃ daityendraḥ HV_App.I,31.3231a
utpāṭyārpayām āsa HV_App.I,29.1045a
utpātakālaś ca dhṛtiḥ smṛtiś ca HV_App.I,42A.221
utpātānām anekānām HV_App.I,42.454a
utpātāny utthitāni vai HV_App.I,30.103b
utpātān samupasthitān HV_App.I,30.117b
utpāditā sumahatī HV_App.I,6.34a
utpādya vasudhādhipam HV_App.I,18.117b
utpādya salilaṃ kṛṣṇaḥ HV_App.I,11.98a
utpetuś ca kavandhāni HV_App.I,42B.1726a
utprekṣya ca dite sutāḥ HV_App.I,42B.1600b
utplutya tāṃ mahāghorāṃ HV_App.I,31.1843a
utplutya sa rathāt tasmād HV_App.I,31.3540a
utphullanayanāḥ sarve HV_App.I,20.784a
utphullalocanāḥ sarvāḥ HV_App.I,42B.2725a
utsave yuddhaśauṇḍānāṃ HV_App.I,29B.336a
utsasarja śitān bāṇān HV_App.I,42B.2024a
utsahāmopamātuṃ hi HV_App.I,29F.153a
utsahe deva sevitum HV_App.I,18.553b
utsādanaṃ na snānaṃ ca HV_App.I,29A.139a
utsārayām āsa gajān HV_App.I,42B.1627a
utsārya śvagaṇān sarvān HV_App.I,31.572a
utsāhaḥ sarvathā kāryo HV_App.I,31.203a
utsṛjya gāṃ jagannātho HV_App.I,27.6a
utsṛjya tāṃ mahārāja HV_App.I,17.77a
utsṛjya tu mahārāja HV_App.I,25.69a
utsṛjya te gadāśakti+ HV_App.I,42B.1560a
utsṛjya dhanuratnaṃ ca HV_App.I,25.67a
utsṛjya mahatīṃ gadām HV_App.I,18A.75b
utsṛjya meṣau śīghram tu HV_App.I,6.36**9:2a
utsṛjya saśaraṃ cāpaṃ HV_App.I,18A.55a
utsṛjya sahasā vīraḥ HV_App.I,31.1777a
utsṛjyairāvataṃ nāgaṃ HV_App.I,25.125a
utsṛṣṭau coraṇau dṛṣṭvā HV_App.I,6.37a
utsraṣṭukāmaṃ taṃ dṛṣṭā HV_App.I,30.272**6:1a
udakaṃ ca grahāyātha HV_App.I,29.1275a
udakaṃ vatsaraṃ satī HV_App.I,29A.329b
udakumbhān samānīya HV_App.I,40.157**49:30a
udakety abhisaṃjñitam HV_App.I,41.364b
udadhis tvaṃ ca suvrata HV_App.I,36.61b
udabhūvann itas tataḥ HV_App.I,11.13b
udayantaṃ nirīkṣantau HV_App.I,18.514a
udayann eva bhagavān HV_App.I,42.411a
udayaś caiva śailendra HV_App.I,42A.444a
udayastha ivāṃśumān HV_App.I,42B.165b
udayastho yathā raviḥ HV_App.I,31.1460b
udayaṃ ca giriṃ śreṣṭhaṃ HV_App.I,41.351a
udayāstamane caiva HV_App.I,18.515a
udayāstamane sūryaṃ HV_App.I,18.387a
udayāstamayāv iha HV_App.I,42.41b
udaraṃ cāsya gandharvā HV_App.I,42B.2846a
udavāsagato dhīmān HV_App.I,29.656a
udavāsaḥ sa doṣaś ca HV_App.I,29.875a
udasat pratihartāraṃ HV_App.I,41.176a
udāram ativikramaḥ HV_App.I,29.789b
udārarūpo 'psarasāṃ gaṇaḥ saḥ HV_App.I,29D.177
udāsīnās tathāpare HV_App.I,20.329b
uditādityasaṃkāśaṃ HV_App.I,40.60a
udite bhāskare mahat HV_App.I,31.1899b
udito bhagavān sūryaś HV_App.I,31.1897a
udīcyāṃ diśi devatāḥ HV_App.I,42B.2573b
udīrayati vedoktaṃ HV_App.I,42B.2610a
udīrṇāṃ pṛtanāṃ sarvāṃ HV_App.I,42B.1452a
udgātāṅgo mahāliṅgo HV_App.I,42.171a
udgātā ca mayaḥ śrīmān HV_App.I,42B.836a
udgātāraṃ ca sāmagam HV_App.I,41.172b
udgīthāya namas tubhyaṃ HV_App.I,21.74a
udgīthāya namo nityaṃ HV_App.I,27.104a
udgīyamānayaśasaṃ HV_App.I,31.2769a
udgīyamānaṃ vipraiś ca HV_App.I,31.2770a
udghuṣṭaṃ vipulaṃ caiva HV_App.I,42B.843a
uddāmapuṣpagandhaṃ ca HV_App.I,42.281a
uddālakaḥ kṣārapāṇiḥ HV_App.I,24.174a
uddiśya dakṣiṇāṃ vīro HV_App.I,29F.382a
uddiśya śaṃkaraṃ śarvaṃ HV_App.I,31.2164a
uddiśyoddiśya tān balī HV_App.I,42B.1414b
uddiśyoddiśya rājānaṃ HV_App.I,18.1072**129:7a
uddeśamātrāṇi janās tu loke HV_App.I,29D.481
uddeśaṃ nāṭakīkṛtam HV_App.I,29F.242b
uddyotamānam amarair aniśaṃ niṣevyaṃ HV_App.I,31.2753
uddyotayan vai vidiśo diśaś ca HV_App.I,42B.546
uddhato 'pi viśāṃ pate HV_App.I,29.1124b
uddharāmi vasuṃdharām HV_App.I,42.151b
uddhavapramukhā rājann HV_App.I,31.2437a
uddhavaṃ daśabhiś caiva HV_App.I,31.1555a
uddhavaṃ devasaprabham HV_App.I,31.103b
uddhavaṃ nītimattaram HV_App.I,31.98b
uddhavaṃ punar āhendaṃ HV_App.I,31.164a
uddhavaḥ kṛṣṇam abravīt HV_App.I,31.136**2:3b
uddhavo 'tha mahābuddhir HV_App.I,31.1501a
uddhavo daśabhiḥ śaraiḥ HV_App.I,31.3456b
uddhavo nītimattaraḥ HV_App.I,31.193b
uddhavo 'pi balī sākṣād HV_App.I,31.1595a
uddhārārthaṃ manaś cakre HV_App.I,42.127a
uddhūtārṇavasaprabham HV_App.I,42B.1000b
uddhṛtā jagadādinā HV_App.I,20.124b
uddhṛtā pṛthivī devī HV_App.I,41.705a
uddhṛtā pṛthivī devī HV_App.I,42.188a
uddhṛtā varuṇālayāt HV_App.I,18.566b
uddhṛtya kaṇṭakān sarvāñ HV_App.I,31.2407a
uddhṛtya giripādebhyo HV_App.I,41.1790a
uddhṛtya dakṣiṇaṃ pādaṃ HV_App.I,41.1548a
uddhṛtya daṃṣṭrayā yajñāṃs HV_App.I,42B.3000a
uddhṛtya so 'vaniṃ toyāt HV_App.I,41.646a
uddhṛtyaikena hastena HV_App.I,20.297a
udbhūtaṃ yugaparyaye HV_App.I,41.414**31:1b
udbhūtaḥ kalaśānvitaḥ HV_App.I,41.1815**60:5b
udbhūto devadaityaughaiḥ HV_App.I,42B.1754a
udmārgāḥ sāgarā jātāḥ HV_App.I,30.354a
udyacchantaṃ pūrṇacandraṃ HV_App.I,29F.336a
udyataḥ satu bhārata HV_App.I,29C.29b
udyatānāṃ janeśvara HV_App.I,29B.215b
udyatāyudhanistriṃśā HV_App.I,42.591a
udyatā rāhum abruvan HV_App.I,41.1820b
udyatāstro mahāhave HV_App.I,42B.1358b
udyatair āyudhaiś citrais HV_App.I,42B.893a
udyato yadi keśavaḥ HV_App.I,29.654b
udyato 'smi jagannāthaṃ HV_App.I,31.2745a
udyatau narapuṃgavau HV_App.I,11.215**10:1b
udyatau samaraṃ prati HV_App.I,29B.436b
udyamya divyam āgneyam HV_App.I,42B.2248a
udyamya bahukaṇṭakām HV_App.I,29E.66b
udyamya yudhi mārutaḥ HV_App.I,42B.1120b
udyamyāhatya tair evam HV_App.I,11.222a
udyānāni ca durmatiḥ HV_App.I,29C.43b
udyānāni sabhā vṛkṣā HV_App.I,29D.132a
udyānāmravanopetāṃ HV_App.I,18.183a
udyogaṃ paramaṃ cakrur HV_App.I,42B.65a
udyogaṃ vajranābhasya HV_App.I,29F.398a
udyogāntaṃ tṛtīyaṃ tu HV_App.I,40.48**9:4a
udyoge ca śrute tathā HV_App.I,40.120**24:1b
udyoge bharataśreṣṭha HV_App.I,40.120a
udvamañ śoṇitaṃ vaktrād HV_App.I,17.87a
udvaman rudhiraṃ bhūri HV_App.I,29F.779a
udvarta iva bhūtānāṃ HV_App.I,42B.1732a
udvartanam athāpi vā HV_App.I,29A.114b
udvartayiṣyaṃs tridaśendrasenām HV_App.I,42B.477
udvahan manasā nṛpa HV_App.I,29B.178b
udvahaś ca mahābalaḥ HV_App.I,42A.368b
udvahaḥ saṃvahas tathā HV_App.I,24.14**4:1b
udvahāmi na saṃśayaḥ HV_App.I,22.60b
udvaheta jagannātha HV_App.I,21.149a
udvaheta dvijo bhāryāṃ HV_App.I,6A.45a
udvignā muktakeśāś ca HV_App.I,42B.1827a
udvegaṃ nādhigacchati HV_App.I,29A.265b
udvejanakaro hariḥ HV_App.I,29F.176b
unnatāṃso mahāhanuḥ HV_App.I,31.992b
unnidrakamalekṣaṇam HV_App.I,13.65b
unmajyātha mahābāhur HV_App.I,31.3573a
unmajyonmajya sahasā HV_App.I,31.3571a
unmatta iva saṃjajñe HV_App.I,11.145a
unmatto 'yaṃ virūpo 'yam HV_App.I,31.2298a
unmathya sahasā kṛṣṇaḥ HV_App.I,22.66a
unmamajjātha vegena HV_App.I,18.135a
unmādagraharogāṇāṃ HV_App.I,42.435a
unmiṣantam iva śriyā HV_App.I,18.457b
unmiṣan netrayugmena HV_App.I,31.2726a
unmīlanti nimīlanti HV_App.I,42A.394a
unmūlayaṃs tarugaṇān HV_App.I,38.59a
upagamya narādhipān HV_App.I,20.480b
upagāyadbhir nṛtyadbhiḥ HV_App.I,20.477a
upagāyanti keśavam HV_App.I,42B.2685b
upagāyanti deveśam HV_App.I,20.469a
upagāyanti nṛtyanti HV_App.I,20.477**16:2a
upagūhasva māṃ vīra HV_App.I,29D.52a
upagraho 'ryakaś caiva HV_App.I,24.149a
upacaryanti tāṃ sukhyo HV_App.I,32.7a
upacerur imaṃ daityaṃ HV_App.I,42A.160**14:1a
upatasthur mahātmānaṃ HV_App.I,42B.2460a
upatasthur mahātmānaṃ HV_App.I,42B.2878a
upatasthur mahābalam HV_App.I,42A.63b
upatasthuḥ priyaṃvadāḥ HV_App.I,18.535b
upatasthe baliṃ balī HV_App.I,42B.2776**192:8b
upatasthe yathāyogam HV_App.I,21.19a
upatiṣṭhanti dānavāḥ HV_App.I,42B.2906b
upatiṣṭhanti rājānaṃ HV_App.I,42A.160a
upatiṣṭhanti satataṃ HV_App.I,29.425a
upatiṣṭhantu deveśa HV_App.I,42A.36a
upatiṣṭheta sa guruṃ HV_App.I,41.816a
upadhāne nyaveśayat HV_App.I,29.143b
upaninyur mahābhāgāṃ HV_App.I,6B.16a
upaniryāya ca namo HV_App.I,31.1052**10:1a
upanītaṃ prabhāvatyai HV_App.I,29F.330**6:1a
upanīya tu yaḥ śiṣyaṃ HV_App.I,6A.36a
upanṛtto vimānasthaḥ HV_App.I,4.45a
upanṛtyanti deveśaṃ HV_App.I,42B.2675a
upapattir narādhipa HV_App.I,29F.16b
upapannena manasā HV_App.I,41.836a
upapannena manasā HV_App.I,41.910a
upabhujyāsya dehasya HV_App.I,7.146**7:3a
upabhogā manuṣyāṇāṃ HV_App.I,29.564a
upabhogair varānanā HV_App.I,39.30b
upayāti samudbhavam HV_App.I,41.652b
upayāmi sanātanam HV_App.I,42.145b
upayujya munīśvaraḥ HV_App.I,21.21b
upayujya sahāmaraiḥ HV_App.I,31.309b
upayuñjanti nirvṛtāḥ HV_App.I,11.169b
upayeme varānanām HV_App.I,6B.37**3:6b
upayojyaś carur ayaṃ HV_App.I,6B.42a
uparuddhā mahāsenā HV_App.I,20.825a
uparodhaparā rājan HV_App.I,20.222a
uparyupari lokānāṃ HV_App.I,29.689a
upary upari sarveṣāṃ HV_App.I,29.471a
upalabhyati cakṣurbhyāṃ HV_App.I,41.893a
upalepanaṃ ca dharmajñe HV_App.I,29A.388a
upavāsam ahorātraṃ HV_App.I,29A.136a
upavāsavratavidhiṃ HV_App.I,29A.421a
upavāsasya dharmātmā HV_App.I,29A.417a
upavāsād vratād vāpi HV_App.I,29A.107a
upavāsārtham atha vā HV_App.I,29A.94a
upavāsāvasānaṃ hi HV_App.I,29.9a
upavāsāvasāne ca HV_App.I,29.21a
upavāse 'pi ca vidhir HV_App.I,29A.111a
upavāse vrate tathā HV_App.I,29A.109b
upavāseṣu kartavyam HV_App.I,29A.101a
upavāso 'pi vā satye HV_App.I,29A.80a
upaviṣṭaś ca tān draṣṭuṃ HV_App.I,29F.270a
upaviṣṭaṃ muniṃ jñātvā HV_App.I,29.121a
upaviṣṭaḥ praṇamyātha HV_App.I,24.4**3:2a
upaviṣṭaḥ sa dharmātmā HV_App.I,29B.134a
upaviṣṭaḥ surapatir HV_App.I,29.542a
upaviṣṭā nṛpāḥ sarve HV_App.I,20.325a
upaviṣṭā mahābalāḥ HV_App.I,20.499b
upaviṣṭāḥ kathāś citrāḥ HV_App.I,29A.44a
upaviṣṭo janārdanaḥ HV_App.I,20.491b
upaviṣṭau mahātmānau HV_App.I,20.497a
upasargaṃ ca yogaṃ ca HV_App.I,41.833a
upasarpen na taṃ prājñaḥ HV_App.I,5.118a
upasṛtyābhivādyātha HV_App.I,33.6a
upasthāyaiva tigmāṃśuṃ HV_App.I,6A.59a
upasthitaṃ punar yuddhaṃ HV_App.I,29.1250a
upasthitāś ca praṇatāḥ HV_App.I,29D.81a
upasthito dvādaśavārṣikaṃ vratam HV_App.I,20.877
upasthito vigrahavān HV_App.I,29.1047a
upasthena tathānandaṃ HV_App.I,41.1043a
upaspṛśya jale tasmin HV_App.I,31.3088a
upaspṛśya tatas tṛptaḥ HV_App.I,29.318a
upaspṛśya tato bhaimo HV_App.I,29F.376a
upahārair namaskārair HV_App.I,11.124a
upahitavedisavajravīthikāyām HV_App.I,42A.184
upākarmoṣṭharucakaḥ HV_App.I,42.176a
upācaran mahātmānaṃ HV_App.I,29.1445a
upādīpyata śailendraḥ HV_App.I,18.718a
upādhyāyaś ca kauravya HV_App.I,29B.79a
upādhyāyaḥ sa ucyate HV_App.I,6A.39b
upādhyāyād daśācāryā HV_App.I,6A.40a
upāyajñaiś ca kathitaṃ HV_App.I,41.1067a
upāyaṃ vetsyate tatra HV_App.I,29C.74a
upāyaḥ sṛjyatāṃ haṃsi HV_App.I,29F.218a
upāyena vadhaḥ kāla+ HV_App.I,44.39a
upāyair bahubhiḥ sadā HV_App.I,31.420b
upāyair bahuvistaraiḥ HV_App.I,29.442b
upāyo 'yaṃ mayā prokto HV_App.I,31.1264a
upāyo 'smi hare smṛtau HV_App.I,31.1263b
upāramat tadā yuddhāc HV_App.I,18.921**102:5a
upāramad yathāyogaṃ HV_App.I,31.1949a
upāraṃsīt sa nāradaḥ HV_App.I,21.118b
upāraṃsīt sayādavaḥ HV_App.I,31.2441b
upāsate ca tatrainaṃ HV_App.I,42B.2525a
upāsanta diteḥ putrāḥ HV_App.I,42A.164a
upāsanti muniśreṣṭhā HV_App.I,29B.83a
upāsante mahātmānaṃ HV_App.I,42A.176a
upāsamānām anyatra HV_App.I,31.87a
upāsarpan mahābāhuḥ HV_App.I,15.53a
upāste vijitendriyaḥ HV_App.I,31.2211b
upāste śaṃkaraṃ śivam HV_App.I,31.879b
upāste śaṃkaraṃ sadā HV_App.I,31.877b
upāsya paścimāṃ saṃdhyāṃ HV_App.I,6A.68a
upāsya bahubhir dinaiḥ HV_App.I,31.889b
upāsyamāno yadubhir HV_App.I,20.493a
upāsyamāno yavanair HV_App.I,20.779a
upāsyaḥ sarvabhūtānāṃ HV_App.I,31.3651a
upāsyo 'yaṃ sadā viprā HV_App.I,31.1263a
upekṣita iva vyādhiḥ HV_App.I,30.135a
upendra dvārakaṃ gaccha HV_App.I,29.1448a
upendram uttīrṇam athāśu dṛṣṭvā HV_App.I,29D.380
upendramūrdhni sā maulir HV_App.I,18.593**61:1a
upendras tvaṃ mahābāho HV_App.I,20.361a
upendrasya mahendrāyaṃ HV_App.I,29.634a
upendraṃ na mahendro 'tha HV_App.I,29.1384a
upendrānuja śakreṇa HV_App.I,29F.731a
upendreti śacīpatiḥ HV_App.I,20.300b
upendro jagato nāthaḥ HV_App.I,29.797a
upendro 'haṃ mahendreṇa HV_App.I,29.620a
ubhayor apy alakṣyā vai HV_App.I,42B.2824**196:28a
ubhayor lokayos tāta HV_App.I,41.800a
ubhayoḥ pakṣayor hitāḥ HV_App.I,41.1950b
ubhayoḥ senayo rājaṃs HV_App.I,42B.822a
ubhābhyām api hastābhyāṃ HV_App.I,11.281a
ubhābhyām aprameyābhyāṃ HV_App.I,42B.899a
ubhābhyām iva mattābhyāṃ HV_App.I,18.996a
ubhābhyām ṛkṣapādābhyāṃ HV_App.I,18.180a
ubhābhyāṃ caiva eva hi HV_App.I,11.183**6:1b
ubhābhyāṃ caiva rāmas tu HV_App.I,31.2053a
ubhābhyāṃ devadaityābhyām HV_App.I,42B.2391a
ubhābhyāṃ devadaityābhyām HV_App.I,42B.2392**146:23a
ubhāv api balotkaṭau HV_App.I,18.714**75:1b
ubhāv api mahātmānāv HV_App.I,41.430a
ubhāv api mahātmānāv HV_App.I,41.448a
ubhāv āvām anuprāptau HV_App.I,18.342a
ubhāv eva raṇe vīrau HV_App.I,18A.94a
ubhe ule yāḥ śubhāḥ pāvayanti HV_App.I,29A.164
ubhe sene mahārāja HV_App.I,31.1794a
ubhau grahāya hastābhyām HV_App.I,29.1420a
ubhau ca tapasā śrāntāv HV_App.I,41.1358a
ubhau tau kṛtyasaṃmūḍhau HV_App.I,42B.2392**146:21a
ubhau tau bāhubalināv HV_App.I,41.1357a
ubhau tau rudhirāktāṅgau HV_App.I,31.1761a
ubhau tau lokavikhyātau HV_App.I,18A.93a
ubhau tau lokavikhyātau HV_App.I,42B.2392**146:3a
ubhau tau vārayiṣyāmi HV_App.I,29.877a
ubhau tau sahasā rājan HV_App.I,29.1199a
ubhau tau sūtasahitau HV_App.I,15.7a
ubhau tau haṃsaḍibhakau HV_App.I,31.3443a
ubhau paramadurmadau HV_App.I,42B.1222**66:1b
ubhau pauṇḍrakasātyakī HV_App.I,31.1791b
ubhau bharatasattama HV_App.I,29.1114**31:1b
ubhau mahotkaṭodagrau HV_App.I,41.384a
ubhau yuddhaviśāradau HV_App.I,41.1357b
ubhau rathābhyāṃ dharaṇīm HV_App.I,29.1417a
ubhau rāmajanārdanau HV_App.I,20.217b
ubhau vivyadhatū rājan HV_App.I,17.55a
ubhau satyaparākramau HV_App.I,41.1358b
ubhau saṃsiktasarvāṅgau HV_App.I,31.3272a
ubhau sukṛtinau loke HV_App.I,40.157**49A:1a
ubhau sthitau yudhyamānaṃ HV_App.I,29.1192a
umayā puṇyakavidhir HV_App.I,29A.3a
umayā bhūtabhāvanaḥ HV_App.I,31.1344b
umayā yatra sahitaḥ HV_App.I,31.886a
umayā lokabhāvinyā HV_App.I,31.1020a
umayā sārdham īśāno HV_App.I,31.1131a
umayeva vṛṣadhvajam HV_App.I,29.513b
umā gurunadī caiva HV_App.I,24.58a
umā tāsāṃ priyārthaṃ tu HV_App.I,29A.49a
umā tv arundhatīṃ sādhvīm HV_App.I,29A.53a
umā devavarasyeṣṭā HV_App.I,29.65a
umā devī yaśasvinī HV_App.I,29.748b
umāpate namas tubhyaṃ HV_App.I,31.1077a
umāmaheśvaraṃ caiva HV_App.I,40.139**39A:4a
umāmaheśvaraṃ caiva HV_App.I,40.139**39A:8a
umāyā varadānena HV_App.I,29A.469a
umāyāḥ pataye namaḥ HV_App.I,37.79b
umā vai rudrasaṃyutā HV_App.I,29A.479**6:3b
umāvratakam ity evaṃ HV_App.I,29A.213a
umāvratavidhiḥ sarvaḥ HV_App.I,29A.429a
umāvrateṣu sarveṣu HV_App.I,29A.470a
umāstanadvaṃdvasamarpitānanas HV_App.I,31.958
umaiṣā varavarṇinī HV_App.I,31.1114b
uraśchadaiḥ sadhvajakiṃkiṇīkair HV_App.I,42B.663
urasas tāḍanais tathā HV_App.I,42A.518**47:16b
urasoraḥ samāhatya HV_App.I,31.1787a
urasy abhihato vīro HV_App.I,29F.769a
urāṃsy urasijāṃś caiva HV_App.I,18.1036a
urukramaṃ viśvakarmāṇam īśaṃ HV_App.I,29.886
urubhiś candanokśitaiḥ HV_App.I,42B.1309b
uruvaktraḥ śatamukhaḥ HV_App.I,31.990a
uro rudro mahādevo HV_App.I,42B.2845a
urmimantaḥ svarālāgrāḥ HV_App.I,29A.296a
urvaśī cābravīd ailaṃ HV_App.I,6.50a
urvaśī citralekhā ca HV_App.I,42B.2694a
urvaśī tāḥ sakhīḥ prāha HV_App.I,6.45a
urvaśī punar āgamat HV_App.I,6.54b
urvaśī pūrvacittiś ca HV_App.I,29.491a
urvaśī yena yujyate HV_App.I,42.411**24:1b
urvaśīrahitaṃ mahyam HV_App.I,6.14**6:2a
urvaśīvacanaṃ smaran HV_App.I,26.6b
urvaśī svargabhūṣaṇā HV_App.I,6.16b
urvaśīṃ ca samāhūya HV_App.I,25.133a
urvaśy athābravīd ailaṃ HV_App.I,6.56a
urvaśyāṃ mānuṣasthāyāṃ HV_App.I,6.14a
ulūkaḥ kaitaveyaś ca HV_App.I,18.685a
ulkāpātasahasrāṇi HV_App.I,30.115a
ulkāpāto babhūva ha HV_App.I,30.355b
ulkābhir abhihanyate HV_App.I,42A.387b
ulkābhir iva cakratuḥ HV_App.I,42B.1018b
ulkāmālī dhamadhamo HV_App.I,24.143a
ulkāvṛṣṭir ivāmbudaḥ HV_App.I,18.736b
ulkāśatam ivāmbare HV_App.I,42B.2180b
ulkāśoṇitavarṣibhiḥ HV_App.I,29.1407b
ulkāḥ prajvalitāś candre HV_App.I,42A.388a
uvāca kurunandana HV_App.I,29.853b
uvāca kurunandana HV_App.I,29.1102b
uvāca ca prītamanā HV_App.I,14.18a
uvāca ca muniśreṣṭhaṃ HV_App.I,21.27a
uvāca ca yatiṃ dṛṣṭvā HV_App.I,31.2326a
uvāca ca yadūn sarvān HV_App.I,21.169a
uvāca ca śubhaṃ vākyaṃ HV_App.I,33.33a
uvāca cāmeyaparākramo 'tha HV_App.I,29D.284
uvāca cedaṃ bhagavān HV_App.I,29B.49a
uvāca cainaṃ deveśaḥ HV_App.I,29.1016a
uvāca dānavaśreṣṭhaṃ HV_App.I,42B.2975a
uvāca dānavān sarvān HV_App.I,42A.228a
uvāca nayasaṃpannaṃ HV_App.I,20.688a
uvāca narako daityaḥ HV_App.I,28.6a
uvāca nāradaṃ bhūyaḥ HV_App.I,31.1401a
uvāca pūrṇendunikāśavaktraḥ HV_App.I,29F.460
uvāca praramaprīto HV_App.I,20.895a
uvāca prasahan vīraḥ HV_App.I,31.2891a
uvāca bhagavāñ śakraḥ HV_App.I,29F.72a
uvāca bhagavān devaḥ HV_App.I,29.620**17:1a
uvāca bhagavān hariḥ HV_App.I,31.104b
uvāca madaviklavam HV_App.I,18.539b
uvāca madhusūdanam HV_App.I,20.1061b
uvāca mānasaḥ sutaḥ HV_App.I,41.457b
uvāca munisattamān HV_App.I,31.1335b
uvāca yadusaṃsadi HV_App.I,31.195b
uvāca yavanendro vai HV_App.I,20.795a
uvāca raṇadurjayaḥ HV_App.I,29F.772b
uvāca rājā cedīnāṃ HV_App.I,18.700a
uvāca rājñas tān sarvān HV_App.I,22A.14a
uvāca ripunāśanaḥ HV_App.I,29E.99b
uvāca vacanaṃ kāle HV_App.I,27.12a
uvāca vacanaṃ kāle HV_App.I,31.2069a
uvāca vacanaṃ cedam HV_App.I,30.41a
uvāca vacanaṃ tatra HV_App.I,31.470a
uvāca vacanaṃ dūtaṃ HV_App.I,31.2843a
uvāca vacanaṃ devān HV_App.I,42.618a
uvāca vacanaṃ devī HV_App.I,30.377a
uvāca vacanaṃ dhīmān HV_App.I,42B.2920a
uvāca vacanaṃ rājan HV_App.I,31.1651a
uvāca vacanaṃ rājan HV_App.I,31.2357a
uvāca vacanaṃ rājan HV_App.I,31.3574a
uvāca vacanaṃ viṣṇuṃ HV_App.I,31.2487a
uvāca vacanaṃ viṣṇuṃ HV_App.I,31.3493a
uvāca vacanaṃ śrīmāṃs HV_App.I,42B.1888a
uvāca vacanaṃ samyag HV_App.I,42B.2615a
uvāca vadatāṃ varaḥ HV_App.I,18.312b
uvāca vadatāṃ varaḥ HV_App.I,18.748**78:3b
uvāca vadatāṃ varaḥ HV_App.I,18.1059b
uvāca vadatāṃ varaḥ HV_App.I,20.506b
uvāca vadatāṃ varaḥ HV_App.I,20.520b
uvāca vadatāṃ varā HV_App.I,29F.335b
uvāca vadatāṃ śreṣṭaḥ HV_App.I,20.558**17:1a
uvāca vadatāṃ śreṣṭha HV_App.I,20.996a
uvāca vākyaṃ vākyajñā HV_App.I,29F.451**9:4a
uvāca vrīḍitānanā HV_App.I,20.768b
uvāca ślakṣṇayā girā HV_App.I,20.1071b
uvāca ślakṣṇayā vācā HV_App.I,6.2**1:4a
uvāca ślakṣṇayā vācā HV_App.I,20.703a
uvāca ślakṣṇayā vācā HV_App.I,20.803a
uvāca sātyakiṃ kṛṣṇo HV_App.I,31.3504a
uvāca sutam uddiśya HV_App.I,20.693a
uvāca haṃsaṃ rājendra HV_App.I,31.3510a
uvāca haṃsīṃ dvārasthāṃ HV_App.I,29F.383a
uvāca hṛṣṭā yudhyadhvaṃ HV_App.I,42B.2195a
uvācādhomukho bhūtvā HV_App.I,29E.144a
uvācāhūya tāṃ bhārtā HV_App.I,6B.41a
uvācedaṃ tato baliḥ HV_App.I,42B.2804**194:2b
uvācedaṃ svapann api HV_App.I,31.2139b
uvācaitat samuddiśya HV_App.I,37.30a
uvāsa puṣkarābhyāśe HV_App.I,29.1257a
uvāsa vajranagare HV_App.I,29F.20a
uvāsa sa tayā sārdhaṃ HV_App.I,29F.392a
uvāha sarvagandhāḍhyaṃ HV_App.I,29D.45a
uśanohavyabodhitāḥ HV_App.I,43.92b
uśīrabījaś ca girī HV_App.I,42A.484a
uṣasi pratibuddhāyāṃ HV_App.I,31.1896a
uṣā ca gṛhasaṃsthitā HV_App.I,39.28b
uṣā te patate mūrdhnā HV_App.I,34.20a
uṣā nārī varāṅganā HV_App.I,32.73b
uṣāpi ca mahābhāgā HV_App.I,39.5a
uṣāyā mama sakhyās tu HV_App.I,34.8a
uṣāyāḥ kāraṇe baddho HV_App.I,36.16a
uṣāyāḥ sakhimaṇḍale HV_App.I,39.7b
uṣā veśmasamudbhavam HV_App.I,32.36b
uṣā saṃpreṣitā devyā HV_App.I,39.20a
uṣāṃ ca tridivaṃ gatā HV_App.I,39.32b
uṣitaś ca tayā sārdham HV_App.I,6.55a
uṣitāsi mamāvāse HV_App.I,29F.315a
uṣitau ca yathā svarge HV_App.I,20.556a
uṣitvā munisattamaḥ HV_App.I,29C.81b
uṣṭraśalyakavaktrāś ca HV_App.I,42B.2894a
uṣṇage toyapūrṇasya HV_App.I,42B.2578a
uṣṇabhāś candramāś cāsīt HV_App.I,29C.181a
uṣṇaraśmikarais taptāś HV_App.I,11.24a
uṣṇīṣiṇo mukuṭinas HV_App.I,42B.2902a
uṣṇe śītāni toyāni HV_App.I,42A.105a
uṣya tatra niśām ekāṃ HV_App.I,18.368a
uhyantaṃ divyaturagair HV_App.I,20.788a
uhyamāno manojavaiḥ HV_App.I,43.98b
ūcatus tau mahātmānau HV_App.I,20.356a
ūcatuḥ sukham āsīnau HV_App.I,16.9a
ūcuś ca vacanaṃ tasya HV_App.I,18.6**2:12a
ūcuś ca vacanaṃ teṣāṃ HV_App.I,29F.632**12:2a
ūcuś ca sahitāḥ sarve HV_App.I,41.1778a
ūcuḥ pitaram agrataḥ HV_App.I,18.149b
ūcuḥ prāṅjalayaḥ sarve HV_App.I,42B.2488a
ūcuḥ prāñjalayaḥ sarve HV_App.I,27.23a
ūcuḥ prāñjalayo viṣṇuṃ HV_App.I,42B.2749a
ūcuḥ saṃtrastamanaso HV_App.I,42A.497a
ūnamāse jagatpatiḥ HV_App.I,31.921b
ūrāv evopaveśyaināṃ HV_App.I,29F.386a
ūrudaghnam athāpi vā HV_App.I,29D.47b
ūrupādapraghaṭṭanaiḥ HV_App.I,31.381b
ūruvegena candramāḥ HV_App.I,42B.1278b
ūrustambhagṛhītāś ca HV_App.I,42B.1395a
ūrjitasya mahātmanaḥ HV_App.I,42A.266**25:2b
ūrjitaḥ pṛthivībhartā HV_App.I,18.91a
ūrjitau kṣatratatparau HV_App.I,41.430b
ūrjitau kṣetratatparau HV_App.I,41.448b
ūrṇāyur anaghas tathā HV_App.I,42B.2678b
ūrṇāyuś citrasenaś ca HV_App.I,29.489a
ūrṇāvastraṃ tathaiva ca HV_App.I,45.22**3:1b
ūrdhvakeśyaḥ kṛṣṇakeśyaḥ HV_App.I,24.103a
ūrdhvago bhīmavegaś ca HV_App.I,42A.493a
ūrdhvago bhīmavegaś ca HV_App.I,42A.514a
ūrdhvanetrair mahākāyair HV_App.I,41.1878a
ūrdhvabāhum avasthitam HV_App.I,21.42b
ūrdhvabāhur mahābāhus HV_App.I,41.440a
ūrdhvaromā mahābhujaḥ HV_App.I,31.3351b
ūrdhvaromā mahāhanuḥ HV_App.I,42B.285b
ūrdhvavakrāv ubhāv api HV_App.I,11.222b
ūrdhvaṃ cādhaś ca gacchanti HV_App.I,42B.2290a
ūrdhvaṃ cāpi pravāhyantāṃ HV_App.I,18.663a
ūrdhvaṃ jyotir avekṣyaś ca HV_App.I,41.967a
ūrdhvaṃ prekṣamāṇārthāya HV_App.I,18.663**73:1a
ūrdhvaṃ vai sthātum icchāmi HV_App.I,41.640a
ūrmibhiś chādyate caiva HV_App.I,41.960a
ūrmilā ca varadrumā HV_App.I,24.54b
ūrmivikṣobhitāntaram HV_App.I,41.641b
ūrvaśī menakā rambhā HV_App.I,30.408a
ūrvor vaiśyas tathā viṣṇo HV_App.I,31.1174a
ūṣatur dvāram ākramya HV_App.I,29E.60a
ūṣur ekatra kauravya HV_App.I,29.1443a
ūṣur vajrapure rājan HV_App.I,29F.22a
ūṣuḥ sukhaṃ tadā rātrau HV_App.I,12.111a
ūhur nadyo yathā purā HV_App.I,29C.197b
ūhuś ca saritaḥ sarvāḥ HV_App.I,29.1399a
ūhuḥ prajvalitodakāḥ HV_App.I,29C.176b
ṛk ca tvaṃ yajur evāsi HV_App.I,31.1232a
ṛkṣavantam upāśritā HV_App.I,18.178b
ṛkṣavanto 'bhitaś caiva HV_App.I,18.183**15:1a
ṛkṣavānararākṣasān HV_App.I,15.16b
ṛkṣavānarasevitām HV_App.I,20.930b
ṛkṣaśārdūlavaktrakāḥ HV_App.I,42B.2896**204:1b
ṛkṣaśārdūlavaktrāś ca HV_App.I,42B.2899a
ṛkṣas tu raivatāj jajñe HV_App.I,18.227a
ṛkṣāṇāṃ dvīpināṃ tathā HV_App.I,31.337b
ṛkṣān saṃcodayaām āsa HV_App.I,30.238a
ṛksāmabhiḥ samyag abhiṣṭuvantaḥ HV_App.I,42B.804
ṛksāmātharvayajuṣaś HV_App.I,42.319a
ṛgādyāṃś caturo vedān HV_App.I,41.1656a
ṛgbhāgaḥ sa bhavet tataḥ HV_App.I,41.794b
ṛgbhiḥ samabhituṣṭuve HV_App.I,42A.533**52:1b
ṛgyajuś ca tathā sāma HV_App.I,27.98a
ṛgyajuḥsāmabhirmantraiḥ HV_App.I,27.99**1:1a
ṛgyajuḥsāmarūpiṇam HV_App.I,27.101b
ṛgvedapakṣavān pakṣī HV_App.I,31.212a
ṛgvedaṃ yajuṣā saha HV_App.I,41.787b
ṛṅmayo 'yaṃ purāṇātmā HV_App.I,42A.266**19:5a
ṛcaś ca saṃcayaḥ pūrvaḥ HV_App.I,41.1285a
ṛcīkāya dadau prabhuḥ HV_App.I,6B.38b
ṛcīkāśramam abhyagāt HV_App.I,6B.49b
ṛcīko jamadagniś ca HV_App.I,24.169a
ṛcīko bṛhato gayaḥ HV_App.I,1.9b
ṛcīko bhārgavas tadā HV_App.I,6B.41b
ṛcīko bhṛgunandanaḥ HV_App.I,6B.47b
ṛcīko 'yācat dvijaḥ HV_App.I,6B.37**3:1b
ṛco dvijātiḥ priyasatyadharmā HV_App.I,29F.547
ṛco bahvṛcamukhyaiś ca HV_App.I,42B.2500**161:4a
ṛco bahvṛcamukhyaiś ca HV_App.I,42B.2503a
ṛco yajūṃṣi sāmāni HV_App.I,24.7a
ṛjavaḥ ślāghinaḥ śāntāḥ HV_App.I,24.178a
ṛjavaḥ satyavādinaḥ HV_App.I,42.478b
ṛjuprabhāvā dakṣāś ca HV_App.I,42.362**18:5a
ṛjusvabhāvāṃ bhaktāṃ ca HV_App.I,29.222a
ṛtadhvaja itīritaḥ HV_App.I,7.146**7:2b
ṛtavaś cānurūpāṇi HV_App.I,29D.145a
ṛtavaḥ śiśirādayaḥ HV_App.I,24.83b
ṛtavaḥ ṣaṭ tathaiva ca HV_App.I,42B.2543b
ṛtaṃ satyaṃ ca paramam HV_App.I,41.276a
ṛtutrayeṇa tv ayanaṃ HV_App.I,2.24a
ṛtur manūnāṃ saṃproktaḥ HV_App.I,2.23a
ṛtusaṃvatsarāṇy atha HV_App.I,41.997b
ṛtūnām atha sarveṣāṃ HV_App.I,42.455a
ṛtūnām api vatsaraḥ HV_App.I,41.260b
ṛte gāvaś ca saurabhāḥ HV_App.I,41.564b
ṛte tatputradārāṃś ca HV_App.I,11.211**9:1a
ṛte taṃ devaṃ uttamam HV_App.I,41.157b
ṛte tvadanyaḥ śaraṇaṃ HV_App.I,42A.503a
ṛte pāṇḍusutān vīrān HV_App.I,29B.163a
ṛte vām īdṛśaṃ vākyaṃ HV_App.I,31.2334a
ṛte viṣṇuṃ sanātanam HV_App.I,41.1594b
ṛte śaṃkaram avyayam HV_App.I,43.46b
ṛtvigbhir jvalanaprakhyair HV_App.I,41.1687a
ṛtvigbhiś caiva mantrādyaiḥ HV_App.I,42B.2776**192:7a
ṛtvijā iti saṃjñitāḥ HV_App.I,41.170b
ṛtvijām abhitas tathā HV_App.I,42B.2776**192:13b
ṛtvijāṃ caiva dakṣiṇā HV_App.I,8.22b
ṛtvijo 'sṛjad uttamān HV_App.I,41.181b
ṛddhiṃ prāptas tu bhagavān HV_App.I,41.911a
ṛddhiḥ kuberakāntā ca HV_App.I,29A.35a
ṛddhyā ca dhanadas tathā HV_App.I,29.368b
ṛddhyānurūpayā yuktaṃ HV_App.I,29B.86a
ṛddhyā paramayā yuktās HV_App.I,29.1439a
ṛddhyā paramayā rājan HV_App.I,29.14a
ṛśyaśṛṅgaś ca śāntā ca HV_App.I,29F.247a
ṛśyaśṛṅgaṃ mahāmunim HV_App.I,29F.244b
ṛṣabhapratimaṃ caiva HV_App.I,42.235a
ṛṣabhaṃ nāma parvatam HV_App.I,42.235b
ṛṣabhaḥ parvataś caiva HV_App.I,42A.464a
ṛṣabhaḥ pāriyātraś ca HV_App.I,24.24a
ṛṣabhākṣāḥ suragaṇāś HV_App.I,42B.894a
ṛṣabhāv iva garjantau HV_App.I,29E.84a
ṛṣayaś ca tathāmalāḥ HV_App.I,28A.62b
ṛṣayaś ca tapaḥśrāntāḥ HV_App.I,43.104a
ṛṣayaś ca tapodhanāḥ HV_App.I,42A.211b
ṛṣayaś ca tapodhanāḥ HV_App.I,42A.525b
ṛṣayaś ca mahātmānaḥ HV_App.I,41.5a
ṛṣayaś ca mahābhāgā HV_App.I,41.1840a
ṛṣayaś ca sahāmaraiḥ HV_App.I,42.81b
ṛṣayas tatra saṃsthitāḥ HV_App.I,31.464b
ṛṣayaḥ kim aceṣṭanta HV_App.I,31.13a
ṛṣayaḥ pitaraś caiva HV_App.I,42B.2715**185:3a
ṛṣayaḥ sarva eva ca HV_App.I,3.10b
ṛṣayaḥ saṃśitavratāḥ HV_App.I,24.176b
ṛṣayaḥ siddhacāraṇāḥ HV_App.I,31.241b
ṛṣayo janalokasthā HV_App.I,42B.2855**199:2a
ṛṣayo dīptamanasaḥ HV_App.I,41.1345a
ṛṣayo naiva māṃ kruddhāḥ HV_App.I,42A.23a
ṛṣayo nyastadaṇḍāś ca HV_App.I,41.1950a
ṛṣayo 'pi ca dharmeṇa HV_App.I,41.759a
ṛṣayo brahmanirmitāḥ HV_App.I,41.876b
ṛṣayo yadi te rājan HV_App.I,25.137a
ṛṣayo rohite 'ntare HV_App.I,1.5b
ṛṣayo vadhyamānās tu HV_App.I,29C.61a
ṛṣayo vītamatsarāḥ HV_App.I,27.50b
ṛṣayo vītamatsarāḥ HV_App.I,31.263b
ṛṣayo vītamatsarāḥ HV_App.I,31.3635b
ṛṣigandharvakiṃnaraiḥ HV_App.I,20.127b
ṛṣicakraṃ tathaiva ca HV_App.I,42A.240b
ṛṣijuṣṭāṃ tapomayīm HV_App.I,31.79b
ṛṣijuṣṭāṃ tapomayīm HV_App.I,31.266b
ṛṣipatnīgaṇānāṃ ca HV_App.I,35.45a
ṛṣipatnīḥ samānīya HV_App.I,27.36a
ṛṣipatnyaś ca kanyāś ca HV_App.I,24.189a
ṛṣibhir jvalanaprakhyais HV_App.I,41.1658a
ṛṣibhir jvalanaprakhyais HV_App.I,43.19a
ṛṣibhir vihitā nṛpau HV_App.I,31.2336b
ṛṣibhiś ca niṣevitam HV_App.I,31.3129b
ṛṣibhiś cānucaritā HV_App.I,41.1483a
ṛṣibhiś cāpi kīrtitam HV_App.I,24.4b
ṛṣibhiś cāpi kīrtitam HV_App.I,24.4**2:1b
ṛṣibhis tair vicāryate HV_App.I,41.761b
ṛṣibhiḥ parivāritaḥ HV_App.I,41.1870b
ṛṣibhiḥ prārthitaḥ pūrvaṃ HV_App.I,31.887a
ṛṣibhiḥ śaṃkareṇa ca HV_App.I,40.144**40:16b
ṛṣibhiḥ śaṃkareṇa ca HV_App.I,43.171b
ṛṣibhiḥ saha gūḍhātmā HV_App.I,41.1400a
ṛṣimantrāś ca ye smṛtāḥ HV_App.I,1.16b
ṛṣimātreṇa bhārata HV_App.I,41.31b
ṛṣir dhīrghatamā nāma HV_App.I,42B.3018a
ṛṣir vaikālavṛkṣīyo HV_App.I,24.166a
ṛṣivaṃśe mahātmānaḥ HV_App.I,29F.814a
ṛṣiṣv atha prayāteṣu HV_App.I,29C.77a
ṛṣisiddhaniṣevitam HV_App.I,15.4**2:1b
ṛṣisiddhānusevitān HV_App.I,15.15b
ṛṣiṃ tv aṅgirasaṃ caiva HV_App.I,41.1046a
ṛṣīṇām api sūnavaḥ HV_App.I,42B.2776**192:25b
ṛṣīṇām uragāṇāṃ ca HV_App.I,18.121a
ṛṣīṇāṃ ca hitārthāya HV_App.I,42B.2757a
ṛṣīṇāṃ tapasāḍhyānāṃ HV_App.I,43.139a
ṛṣīṇāṃ devatānāṃ ca HV_App.I,40.10a
ṛṣīṇāṃ dharmabuddhis tu HV_App.I,8.32a
ṛṣīṇāṃ nāradaṃ varam HV_App.I,33.42b
ṛṣīṇāṃ brahmaputrāṇāṃ HV_App.I,43.125a
ṛṣīṇāṃ bhāvitātmanām HV_App.I,27.47b
ṛṣīṇāṃ mokṣakāṅkṣiṇām HV_App.I,42.8**1:1b
ṛṣīn viprāṃś ca dānavaḥ HV_App.I,26.3b
ṛṣīn sapta nibodha me HV_App.I,1.30b
ṛṣer nārāyaṇasyāyaṃ HV_App.I,41.368a
ṛṣeḥ satyavatī tadā HV_App.I,6B.51b
ṛṣṭikhaḍgagadās tīkṣṇāḥ HV_App.I,42B.886a
ṛṣyantaravivāhyāś ca HV_App.I,6B.112a
ṛsibhir daivataiś caiva HV_App.I,35.9a
eka eva asau devaḥ HV_App.I,42B.2824**196A:5a
eka eva ca dharmātmā HV_App.I,31.2668a
eka eva jagannāthaḥ HV_App.I,31.1660a
eka eva dvidhā bhūto HV_App.I,37.66a
eka eva bhavāmy aham HV_App.I,31.1416b
eka eva mahādvāro HV_App.I,31.139a
eka eva mahān agnir HV_App.I,41.1175a
eka eva raṇājire HV_App.I,20.709b
eka eva rathottamāt HV_App.I,20.800b
eka eva vinā śiṣyair HV_App.I,18.347a
eka evātulo nṛpaḥ HV_App.I,18A.7b
ekakālaṃ dvikālaṃ vā HV_App.I,44.59**14:2a
ekagrāhaiś ca bahubhir HV_App.I,11.282a
ekacakras tu tatraiva HV_App.I,42B.299a
ekacakras tu ditijaś HV_App.I,42B.757a
ekacakrasya sainyaṃ tac HV_App.I,42B.1585a
ekacakreṇa dhīmatā HV_App.I,42B.1583b
ekacakro gadāpāṇir HV_App.I,42B.1626a
ekacakro mahācakro HV_App.I,42B.2865a
ekacakro mahāsuraḥ HV_App.I,42B.1608b
ekacakro raṇe tiṣṭhann HV_App.I,42B.1616a
ekacittas tadā bhūtvā HV_App.I,31.574a
ekataḥ śaśisaṃnibham HV_App.I,42.228b
ekataḥ śyāmakarṇānāṃ HV_App.I,6B.37**3:3a
ekataḥ samadhīyante HV_App.I,41.1867a
ekataḥ sūryasaṃkāśam HV_App.I,42.228a
ekato vedaghoṣāṃś ca HV_App.I,41.1867**63:1a
ekatra te munigaṇā HV_App.I,31.1011a
ekatriṃśat sahasrāṇi HV_App.I,42B.1529a
ekatvaṃ ca tayor yadvat HV_App.I,31.21a
ekatvaṃ ca pṛthaktvaṃ ca HV_App.I,41.1062a
ekadeśaṃ tu vedasya HV_App.I,6A.38a
ekaniścayakāryāś ca HV_App.I,42B.874a
ekapatnīvratadharā HV_App.I,18.31a
ekapātre ca bhuñjate HV_App.I,5.113b
ekapādā dvipādāś ca HV_App.I,24.131a
ekapādena tiṣṭhati HV_App.I,41.1535b
ekapraharābhihatān HV_App.I,42B.1427a
ekabhaktena dharmajñe HV_App.I,29A.252a
ekabhaktena nityadā HV_App.I,29A.392b
ekam adhyāyam ācaret HV_App.I,40.157**49:11b
ekam eva sadā duḥkhaṃ HV_App.I,31.3623a
ekam evāgnim ādhāya HV_App.I,41.1171a
ekarātraṃ mahāyaśāḥ HV_App.I,6.55b
ekarātroṣitāv iva HV_App.I,18.1073**132:1b
ekarūpaṃ samāsthāya HV_App.I,31.2425a
ekalavyaprabhṛtibhī HV_App.I,31.1456a
ekalavyas tu viṃśatim HV_App.I,17.65**6:2b
ekalavyaṃ jaghāna ha HV_App.I,17.74b
ekalavyaṃ samājaghne HV_App.I,17.75**7:1a
ekalavyaṃ halī tadā HV_App.I,31.1814b
ekalavye niṣādape HV_App.I,31.2058b
ekalavyo 'tha saptabhiḥ HV_App.I,17.65**6:1b
ekalavyo dṛḍhākṣaś ca HV_App.I,18.686a
ekalavyo niṣādapaḥ HV_App.I,31.1546b
ekalavyo niṣādapaḥ HV_App.I,31.1811b
ekalavyo niṣādapaḥ HV_App.I,31.2061b
ekalavyo niṣādeśaḥ HV_App.I,31.1831a
ekalavyo mahābāhur HV_App.I,17.75a
ekalavyo mahīpatiḥ HV_App.I,18.637**72:1b
ekalavyo yadūn āha HV_App.I,31.1558a
ekalavyo 'sya vārṣṇeyaṃ HV_App.I,17.65a
ekalavyo hṛṣīkeśa HV_App.I,21.153a
ekaliṅgāḥ pṛthagdharmā HV_App.I,41.1086a
ekavaktro mahāvaktro HV_App.I,42B.2865**200:8a
ekaveṇīdharā ceyaṃ HV_App.I,18.499a
ekas tvam asi saṃbhūtaḥ HV_App.I,41.1413a
ekastham iha dṛśyate HV_App.I,40.18b
ekasminn ekadā māse HV_App.I,31.917a
ekasmin vatsare bhuñjaṃs HV_App.I,31.919a
ekasmai jñānavṛddhāya HV_App.I,29A.234a
ekasya tu tadā kṛṣṇo HV_App.I,9.19a
ekasya sarvarājānaḥ HV_App.I,18.945**109:6a
ekasyāpi nṛpasyāgre HV_App.I,20.531a
ekahastā ekapādā HV_App.I,24.105a
ekaṃ cākhyānaṃ uttamam HV_App.I,44.59**15:2b
ekaṃ devi pativrate HV_App.I,29.36b
ekaṃ puruṣasattamam HV_App.I,41.421b
ekaḥ kavir anuttamaḥ HV_App.I,42B.2740b
ekaḥ kṛṣṇasya cātmajaḥ HV_App.I,30.38b
ekaḥ śiṣyo girīśasya HV_App.I,31.3335a
ekaḥ sapakṣo mainākaḥ HV_App.I,42.646a
ekākāram anāmayam HV_App.I,31.629b
ekākī vipine ghore HV_App.I,31.446a
ekākṣa ekapānmuṇḍo HV_App.I,42B.70a
ekākṣaś ca varāhaś ca HV_App.I,42B.2876a
ekākṣaḥ piṅgalo nāma HV_App.I,42.468a
ekākṣyaḥ kampitānanāḥ HV_App.I,24.105b
ekāgraṃ satataṃ kṛtvā HV_App.I,31.634a
ekāgraḥ prayato bhūtvā HV_App.I,42B.2610**174:2a
ekāgrau prayatau bhūtvā HV_App.I,31.2166a
ekā candravatī nāmnā HV_App.I,29F.421a
ekātmanā kecid imaṃ purātanāḥ HV_App.I,31.550
ekātmānau jagadyonī HV_App.I,31.10a
ekā tv ekaṃ samālokya HV_App.I,20.524a
ekā tv ekāya dātavyā HV_App.I,20.584a
ekādaśa varṇaniṣkāḥ HV_App.I,40.139**39A:11a
ekādaśa samādhinā HV_App.I,29A.130b
ekādaśa samudbhavān HV_App.I,40.173**55:17b
ekādaśa samudbhavān HV_App.I,45.23b
ekādaśe 'tha paryāye HV_App.I,1.20a
ekādaśyāṃ paraṃ dānam HV_App.I,4.32a
ekānaṃśā ca kūṣmāṇḍī HV_App.I,24.90a
ekānaṃśāṃ namasyāmi HV_App.I,30.373a
ekānaṃśāṃ sanātanīm HV_App.I,35.30b
ekāntatattvaṃ munayaḥ purātanāḥ HV_App.I,31.558
ekāntaśatrur asmākaṃ HV_App.I,31.125a
ekānte niyataṃ hariḥ HV_App.I,31.642b
ekā mūrtis trayo devā HV_App.I,37.46a
ekāyanasthe mumucur nṛsiṃhe HV_App.I,42A.293
ekārṇavajalaṃ mahat HV_App.I,41.366b
ekārṇavajalaṃ sarvaṃ HV_App.I,41.382a
ekārṇavajalā bhūtvā HV_App.I,41.143a
ekārṇavajale hy āsīd HV_App.I,41.149a
ekārṇavam atho gataḥ HV_App.I,41.194b
ekārṇavavidhiṃ prati HV_App.I,41.154b
ekārṇavavidhiḥ ko 'yaṃ HV_App.I,41.152a
ekārpitamanodṛṣṭyo HV_App.I,29D.39a
ekāsanaṃ cārohati HV_App.I,5.114a
ekāham api kaiśika HV_App.I,20.509b
ekāham api yas tatra HV_App.I,29C.121a
ekāhena mahad brahmann HV_App.I,41.597a
ekīkṛtya gaṇān sarvān HV_App.I,41.1412a
ekībhūtā yadā sarve HV_App.I,41.1254a
ekībhūto mahāravaḥ HV_App.I,11.227b
ekībhūtau dvidhā kṛtau HV_App.I,31.9b
ekekā duhitā tathā HV_App.I,29B.143b
ekena manasāpi vā HV_App.I,44.59**14:6b
ekena yoktraṃ chatraṃ ca HV_App.I,30.152a
ekenākṣṇātha durvāsā HV_App.I,31.2353a
ekenākṣṇā hlādayantaṃ HV_App.I,31.2449a
ekenāśvena gaccha tvam HV_App.I,31.2867a
ekaikam aśvaṃ daśabhir HV_App.I,29.1386a
ekaikam eṣāṃ cikṣepa HV_App.I,11.249a
ekaikaśo bibhedājau HV_App.I,30.146a
ekaikas tanayo rānn HV_App.I,29B.143a
ekaikas tu dvidhā chinno HV_App.I,29E.120a
ekaikasya pradātavyaṃ HV_App.I,29A.220a
ekaikasya samā rūpe HV_App.I,29F.232a
ekaikasya sahasrikam HV_App.I,20.1015b
ekaikaṃ kavacaṃ dhṛtvā HV_App.I,18.748**78:14a
ekaikaṃ nṛpater bhāgaṃ HV_App.I,20.944a
ekaikaṃ paṅcabhiḥ kruddhaś HV_App.I,30.69a
ekaikaṃ rāmakṣṛṇayoḥ HV_App.I,18.748**78:13b
ekaikaṃ śatasāhasraṃ HV_App.I,20.944**26:1a
ekaikaṃ śākam ādṛtā HV_App.I,29A.262b
ekaikaṃ harivallabhā HV_App.I,29.1552b
eko 'gniḥ pūrvam evāsīd HV_App.I,6.72a
eko jetā sa viśvakṛt HV_App.I,42B.2561b
eko 'tra mānuṣo devo HV_App.I,29.1579a
eko brahmā tathā kṛtvā HV_App.I,37.29a
eko 'rātiś caiva bhūtaṃ bhaviṣyaṃ HV_App.I,29.934
eko vidyāsahāyas tvaṃ HV_App.I,42B.2994a
eko 'haṃ vāsudevo hi HV_App.I,31.1385a
etac ca vidhinā yuktaḥ HV_App.I,4.133**4:1a
etac ca sarvaṃ kartavyam HV_App.I,29F.104a
etacchāsanam icchaṃś ca HV_App.I,31.254a
etacchravaṇataḥ puṃsāṃ HV_App.I,44.59**15:16a
etac chrutvā ca vacanaṃ HV_App.I,41.1808a
etac chrutvā tu daityendro HV_App.I,42B.2797a
etac chrutvā tu vacanaṃ HV_App.I,42B.2956a
etac chrutvā pitur vākyaṃ HV_App.I,18.270**26:5a
etac chrutvā brahmadattas HV_App.I,29B.97a
etac chrutvā surāḥ sarve HV_App.I,42A.51a
etat kṛtayuge vṛttaṃ HV_App.I,41.64a
etat te kathayiṣyāmi HV_App.I,41.1068a
etat te mahad ākhyānaṃ HV_App.I,42B.3071**235:17a
etat te sarvam akhyātaṃ HV_App.I,29B.406a
etat te sarvam ākhyātaṃ HV_App.I,31.2087a
etat te sarvamākhyātaṃ HV_App.I,39.39a
etat parataraṃ guhyaṃ HV_App.I,37.60a
etat pavitraṃ paramam etad HV_App.I,40.172a
etat pavitraṃ paramaṃ HV_App.I,44.59**15:21a
etat puṣpaṃ dhṛtavrate HV_App.I,29.38b
etat prakaraṇaṃ vīrā HV_App.I,29F.292a
etat sadgandhavardhanam HV_App.I,29.53b
etat sarvaguṇopetaṃ HV_App.I,40.173a
etat sarvaguṇopetaṃ HV_App.I,44.59**15:22a
etat sarvam aśeṣeṇa HV_App.I,31.14a
etat sarvam aśeṣeṇa HV_App.I,31.2412a
etat sarvaṃ vipravarya HV_App.I,31.17a
etat sarvaṃ samākhyātaṃ HV_App.I,44.58**10:20a
etatsahasraparyantaṃ HV_App.I,41.96a
etat supuruṣavratam HV_App.I,20.744b
etad akṣaram avyayam HV_App.I,37.43b
etad atyadbhutaṃ dṛṣṭvā HV_App.I,42.637a
etad antaram āsādya HV_App.I,29E.49a
etadarthaṃ samāyātā HV_App.I,31.1272a
etadarthe purā rājan HV_App.I,37.27**4:1a
etad ākhyāhi nikhilaṃ HV_App.I,41.6a
etad ākhyāhi bhagavan HV_App.I,20.344a
etad ākhyāhi me 'khilam HV_App.I,41.5**1:1b
etad ācakṣva bhagavan HV_App.I,37.39a
etad ācakṣva me brahman HV_App.I,19.11a
etad ācakṣva me vipra HV_App.I,42B.16a
etad icchāmy ahaṃ śrotuṃ HV_App.I,14.36a
etad uktaṃ ca saptarcaṃ HV_App.I,4.139a
etad unmathya pātiṣye HV_App.I,30.8a
etad eva paraṃ vastu HV_App.I,31.1233**11:3a
etad eva paraṃ vastu HV_App.I,31.1239a
etad eva praśaṃsanti HV_App.I,31.1247a
etad eva praśaṃsanti HV_App.I,31.1249a
etad eva bhagādhānaṃ HV_App.I,29.49a
etad eva vijānīdhvam HV_App.I,31.1240a
etad eva sadā viprā HV_App.I,31.1241a
etad evārcayiṣyanti HV_App.I,42A.528a
etad evārthayāmy aham HV_App.I,29B.395**7:1b
etad evottamaṃ strīṇāṃ HV_App.I,29A.214a
etad gaṅgāvrataṃ nāma HV_App.I,29A.445a
etad dattvā sarvakāmān HV_App.I,29A.206a
etad dadhyodanaṃ samyag HV_App.I,13.23a
etad devair atikrāntaṃ HV_App.I,41.635a
etad dharmanidarśanam HV_App.I,44.59**15:21b
etad dhitam iti proktaṃ HV_App.I,41.728a
etad dhi paramaṃ brahma HV_App.I,41.937a
etad dhi vratakeṣu ca HV_App.I,29A.101b
etad brahmayugaṃ nāma HV_App.I,41.902a
etad bhramati sarvatra HV_App.I,31.2226a
etad vacanam ākarṇya HV_App.I,31.1968a
etad vacanaṃ ākarṇya HV_App.I,31.2942a
etad vaco niśamyātha HV_App.I,41.465a
etad vas tapasaḥ phalam HV_App.I,31.1243b
etad vaḥ karmaṇāṃ phalam HV_App.I,31.1246b
etad vaḥ paramaṃ tapaḥ HV_App.I,31.1240b
etad vaḥ paramaṃ tapaḥ HV_App.I,31.1242b
etad vaḥ paramaṃ śreya HV_App.I,31.1242a
etad vibhrājate loke HV_App.I,41.996a
etad veditum icchāmi HV_App.I,7.22a
etad vai kaśyapāpatyaṃ HV_App.I,42.400a
etad vo janmanaḥ kṛtyam HV_App.I,31.1243a
etad vratakarāje ca HV_App.I,29A.216a
etan mama mataṃ kṛṣṇa HV_App.I,18.266a
etan me manasaḥ priyam HV_App.I,20.1000b
etan me śaṃsa tattvena HV_App.I,42.7a
eta . . . mahārthaṃ ca HV_App.I,40.157**49A:15a
etam āruhya yudhyeyuḥ HV_App.I,41.1512a
etam evārtham uttamam HV_App.I,42B.2625b
etayor balaśālinoḥ HV_App.I,31.1800b
etayor balaśālinoḥ HV_App.I,31.2194b
etayor balaśālinoḥ HV_App.I,31.3333b
etasmāt kāraṇāt tajjñaiḥ HV_App.I,41.370a
etasmād eva sarveṣāṃ HV_App.I,41.373**27:1a
etasmān na nivartante HV_App.I,31.421a
etasminn antare kṛṣṇas HV_App.I,13.17a
etasminn antare kruddha HV_App.I,31.1811a
etasminn antare kruddhaḥ HV_App.I,42B.1777a
etasminn antare kruddhā HV_App.I,42B.2855**199:38a
etasminn antare kruddhau HV_App.I,31.3371a
etasminn antare cāpi HV_App.I,42B.2958**225:1a
etasminn antare caiva HV_App.I,42B.1272a
etasminn antare tatra HV_App.I,37.1a
etasminn antare tāta HV_App.I,38.21a
etasminn antare teṣām HV_App.I,42B.732**30:1a
etasminn antare dūtāḥ HV_App.I,20.336a
etasminn antare dṛṣṭvā HV_App.I,31.3397a
etasminn antare devaṃ HV_App.I,42B.2855**199:1a
etasminn antare devā HV_App.I,41.1770a
etasminn antare devau HV_App.I,29F.631a
etasminn antare prāptā HV_App.I,20.1a
etasminn antare prāptā HV_App.I,29B.121a
etasminn antare rājañ HV_App.I,31.3175a
etasminn antare rājan HV_App.I,31.3196a
etasminn antare rājan HV_App.I,31.3469a
etasminn antare viṣṇuḥ HV_App.I,18A.83a
etasminn antare viṣṇuḥ HV_App.I,18A.95a
etasminn antare vīro HV_App.I,22A.148a
etasminn antare vīro HV_App.I,31.1876a
etasminn antare śūra HV_App.I,31.1546a
etasminn eva kale tu HV_App.I,20.87a
etasminn eva kale tu HV_App.I,20.519a
etasminn eva kāle tu HV_App.I,7.59a
etasminn eva kāle tu HV_App.I,7.72a
etasminn eva kāle tu HV_App.I,12.28a
etasminn eva kāle tu HV_App.I,20.1090a
etasminn eva kāle tu HV_App.I,21.8a
etasminn eva kāle tu HV_App.I,29B.72a
etasminn eva kāle tu HV_App.I,31.1355a
etasminn eva kālo tu HV_App.I,20.781a
etasya karmaṇaḥ pāka HV_App.I,31.655a
etasya śravaṇe rājan HV_App.I,40.157**49:40a
etasya ha saniśvāsā HV_App.I,41.1813**59:5a
etaṃ me saṃśayaṃ brahman HV_App.I,20.917a
etaṃ me saṃśayaṃ sarvaṃ HV_App.I,5.6a
etān acintayitvā tu HV_App.I,30.117a
etān anuvidhīyante HV_App.I,29.481a
etān anyān samādāya HV_App.I,31.2417a
etāni cānyāni ca cārurūpā HV_App.I,29D.220
etāni nūnaṃ samare HV_App.I,18.605**67:3a
etāni vijigīṣūṇāṃ HV_App.I,18.602**66:1a
etāni śaśikalpāni HV_App.I,18.602a
etān dvidhākarot sarvān HV_App.I,28A.48a
etān nihantum icchāmi HV_App.I,42B.1792a
etān pañca sutān saumyān HV_App.I,18.146a
etāny astrāṇi sarvāṇi HV_App.I,42A.257a
etān vikārān kurvanti HV_App.I,41.1340a
etān sarvān vinetāsi HV_App.I,31.2317a
etābhir hi mahādevī HV_App.I,29A.28a
etāvatā cānumeyaṃ HV_App.I,31.2480a
etāvatā sa vāṃ bandhur HV_App.I,31.2381a
etāvat kriyatāṃ vākyaṃ HV_App.I,42.633a
etāvat khalu paryāptaṃ HV_App.I,29.224a
etāvat tu jaganmūlaṃ HV_App.I,42.413a
etāvad uktvā śukras tu HV_App.I,42A.406**32:12a
etāvantam asau kālam HV_App.I,41.154a
etāvantaṃ bhavaty uta HV_App.I,2.40b
etāv arthau hi bhagavaṃś HV_App.I,33.30a
etāv uraṇakau rājan HV_App.I,6.6**3:1a
etāv eva raṇe śaktau HV_App.I,31.3334a
etāś cānyāś ca vai nadyo HV_App.I,24.50a
etāś cānyāś ca vai nadyo HV_App.I,24.60a
etāś cānyāś ca sarito HV_App.I,24.42a
etāś cāpsaraso 'nyāś ca HV_App.I,42B.2698a
etāś caitāḥ prajāḥ sarvā HV_App.I,41.1143a
etāsāṃ putrapautraṃ tu HV_App.I,42.355a
etāsu te sutāḥ pañca HV_App.I,18.130a
etās tathānyāś ca haripriyārtham HV_App.I,29D.445
etāṃ samutthitām adya HV_App.I,42B.2107a
etāḥ pañca variṣṭhā vai HV_App.I,41.507a
etāḥ prakṛtayo deva HV_App.I,31.1164a
etāḥ sahasraśaś cānyā HV_App.I,42A.159a
ete khaḍgavidāṃ śreṣṭhāḥ HV_App.I,31.3318a
ete khalu mṛgāḥ sārdhaṃ HV_App.I,31.2225a
ete grahāś ca satataṃ HV_App.I,24.135a
ete ca balinaḥ sarve HV_App.I,31.1420a
ete ca bhūyaś ca manuṣyasaṃghā HV_App.I,42B.810
ete cānye ca girayo HV_App.I,42A.488a
ete cānye ca tattvataḥ HV_App.I,42B.789**34:1b
ete cānye ca bahavas HV_App.I,42A.141a
ete cānye ca bahavaḥ HV_App.I,42B.2533a
ete cānye ca bahavaḥ HV_App.I,42B.2546a
ete cānye ca bahavaḥ HV_App.I,42B.2877a
ete cānye ca bahavo HV_App.I,20.683a
ete cānye ca bahavo HV_App.I,24.34a
ete cānye ca bahavo HV_App.I,24.176a
ete cānye ca bahavo HV_App.I,31.994a
ete cānye ca bahavo HV_App.I,42A.175a
ete cānye ca bahavo HV_App.I,42A.367**29:1a
ete cānye ca bahavo HV_App.I,42A.409a
ete cānye ca bahavo HV_App.I,42A.514**43:1a
ete cānye ca bahavo HV_App.I,42B.92a
ete cānye ca bahavo HV_App.I,42B.788a
ete cānye ca bahavo HV_App.I,42B.2713**184:1a
ete cānye ca munayo HV_App.I,26.51a
ete cānye ca munayo HV_App.I,31.297a
ete caiva pravarṣanti HV_App.I,37.59a
ete caiva mahātejā HV_App.I,29B.127**3:1a
ete 'tibalino nityaṃ HV_App.I,12.180a
ete te kṣatriyāḥ sarve HV_App.I,18.763a
ete te yatayo viprāḥ HV_App.I,31.2606a
ete tv aṅgirasaḥ putrā HV_App.I,7.168a
ete divyā varās tāta HV_App.I,42A.37a
ete durgasahā nṛpāḥ HV_App.I,18.683b
ete devagaṇānāṃ ca HV_App.I,41.352a
ete devā namasyanti HV_App.I,42.598**31:35a
ete daityā durātmāno HV_App.I,29.1352a
etena tu balenājau HV_App.I,31.1459a
etena vidhinā yuktas HV_App.I,4.141a
ete nāgā mahātmānas HV_App.I,42B.2713a
etenaiva balenājau HV_App.I,31.1423a
ete pūjyāś ca mānyāś ca HV_App.I,29F.674a
ete pradattās tava daitya bhāgāḥ HV_App.I,42B.2951
ete prādhānyam āgatāḥ HV_App.I,42.378b
ete proktā bhṛśaṃ yuddhe HV_App.I,31.3024a
ete yugasahasrānte HV_App.I,42.331a
ete ye nihatā gopa HV_App.I,18A.12a
ete vaidyāḥ samāgatya HV_App.I,32.50a
eteṣām antaro deśo HV_App.I,41.354a
eteṣām eva devānāṃ HV_App.I,42.334a
eteṣāṃ bhavitā mama HV_App.I,41.200b
eteṣv āyattam astu naḥ HV_App.I,18.689b
ete sukṛtināṃ lokā HV_App.I,42.476a
ete hi tapasānvitāḥ HV_App.I,29.480b
ete hi devāḥ sahitā HV_App.I,42B.1791a
ete hi yatayaḥ śuddhā HV_App.I,31.2332a
etair eva rathair yuktair HV_App.I,29B.211a
etair gopā hatā bhūyo HV_App.I,12.182a
etair nityavratair yuktā HV_App.I,29A.377a
etair varākair gopāla HV_App.I,18A.13a
etair vikāraiḥ saṃvṛttair HV_App.I,41.929a
etair vikāraiḥ saṃvṛttair HV_App.I,41.969a
etair vikāraiḥ saṃvṛttair HV_App.I,41.989a
etair hi dānavānīkaṃ HV_App.I,42B.1793a
etaiḥ parivṛto devo HV_App.I,41.1884a
etaiḥ parivṛto 'mātyair HV_App.I,30.99a
etaiḥ parivṛto yodhaiḥ HV_App.I,30.102a
etau ca paramau devau HV_App.I,37.64a
etau tau ca prabhāmayau HV_App.I,37.57**5:1b
etau tau ca pravaktārāv HV_App.I,37.57**5:1a
etau mahābhaṭau loke HV_App.I,31.1801a
etau sṣṛṭikarau smṛtau HV_App.I,37.57**6:1b
edhobhir bahubhiḥ sadā HV_App.I,31.914b
enam arthaṃ mahābalāḥ HV_App.I,42B.2558b
enaṃ bāṇena saṃchindhi HV_App.I,31.2223a
enāṃ grahītum icchāmi HV_App.I,28.9a
enāṃ padmapalāśākṣīṃ HV_App.I,28.22a
ebhir nāmabhir anyaiś ca HV_App.I,35.50a
ebhir vikāraiḥ sakalair HV_App.I,41.1011a
ebhir vikāraiḥ saṃyuktā HV_App.I,41.1752a
ebhiḥ saha balādhyakṣaiḥ HV_App.I,43.73a
ebhyo 'thāpi piśācebhyo HV_App.I,31.675a
elaputrā babhūvus te HV_App.I,6B.1a
elaṃ tu sā varārohā HV_App.I,6.4a
elaṃ devy abravīd idam HV_App.I,6.30b
elā caiva mahānadī HV_App.I,24.48b
elāpatraḥ kāliyaś ca HV_App.I,42A.420a
elāpatraḥ śuktikarṇaḥ HV_App.I,24.28a
evam atyantato gopyo HV_App.I,9A.49a
evam adbhutavīryaujā HV_App.I,42B.1993a
evam anyonyasaṃjalpaṃ HV_App.I,20.1041a
evam anyonyasaṃrambhād HV_App.I,41.1307a
evam anyonyaṃ saṃcintya HV_App.I,20.353a
evam astv iti kṛṣṇaṃ tu HV_App.I,29.1256a
evam astv iti kṛṣṇena HV_App.I,29.1452a
evam astv iti taṃ devaṃ HV_App.I,41.429**35:1a
evam astv iti taṃ devo HV_App.I,29.1548a
evam astv iti taṃ proktvā HV_App.I,42B.2957a
evam astv iti tān ūcuḥ HV_App.I,29B.173a
evam astv iti deveśa HV_App.I,31.2191a
evam astv iti deveśaḥ HV_App.I,31.861a
evam astv iti daityeśo HV_App.I,42B.2824**196:3a
evam astv iti rudro 'pi HV_App.I,20.723a
evam astv iti sa prokto HV_App.I,29F.65a
evam āghoṣayām āsa HV_App.I,12.80a
evam ājñāpayāmāsur HV_App.I,23.12a
evam ājñāpya govindo HV_App.I,23.44a
evam ājñāṃ sureśasya HV_App.I,20.454a
evamādi kriyā kāryā HV_App.I,31.145a
evam ādiguṇair yuktaṃ HV_App.I,31.45a
evamādi jagannāthaḥ HV_App.I,21.39a
evamādi jagannāthaḥ HV_App.I,31.315a
evam ādipurāṇeṣu HV_App.I,41.296a
evamādir mahāgarvas HV_App.I,31.1365a
evamādi vilapyantaṃ HV_App.I,31.3625a
evamādi vṛthā mama HV_App.I,31.1974b
evam ādiśya deveśo HV_App.I,30.57a
evamādīni cānyāni HV_App.I,20.274a
evamādīni divyāni HV_App.I,20.156a
evamādīni sūktāni HV_App.I,6.49a
evam ādyāni govindo HV_App.I,9.32a
evam āpyāyitaḥ somas HV_App.I,4.41a
evam ābruvamāṇau tau HV_App.I,20.994a
evam ābhāṣate krodhān HV_App.I,41.240a
evam ābhāṣya tān sarvān HV_App.I,20.674a
evam ābhāṣya rājānaṃ HV_App.I,20.906a
evam ārādhito devaiḥ HV_App.I,43.64**5:1a
evam āha gurur mama HV_App.I,40.99b
evam ikṣvākuvaṃśāt tu HV_App.I,18.208a
evam īrśyāvaśaṃ prāptāṃ HV_App.I,29.286a
evam uktas tadā tena HV_App.I,42B.2824**196:25a
evam uktas tadā devair HV_App.I,42B.2765a
evam uktas tadā daityo HV_App.I,25.139a
evam uktas tadotthāya HV_App.I,6.32a
evam uktas tu kṛṣṇena HV_App.I,29.850a
evam uktaḥ sa dṛṣṭvā vai HV_App.I,7.30a
evam uktaḥ sa śukreṇa HV_App.I,42B.2811a
evam uktā tadā devī HV_App.I,28A.37a
evam uktā nivṛttās te HV_App.I,29B.334a
evam uktā mahābhāgā HV_App.I,6B.63a
evam uktās tataḥ sarve HV_App.I,31.1268a
evam uktās tu tāḥ sādhvyo HV_App.I,29A.426a
evam ukte tatas tasmin HV_App.I,13.25a
evam ukte tathā cakrur HV_App.I,29B.160a
evam ukte tu nṛpatir HV_App.I,18.881a
evam ukte tu vacane HV_App.I,33.40a
evam ukte tu vacane HV_App.I,36.13a
evam ukte tu vacane HV_App.I,42B.2642a
evam ukte tv andhakena HV_App.I,29C.171a
evam ukte vajranābhaḥ HV_App.I,29F.39a
evam ukto jagannāthaḥ HV_App.I,28.10a
evam ukto jayantaś ca HV_App.I,29.1138a
evam ukto devasaṃghair HV_App.I,42A.532a
evam ukto maghavatā HV_App.I,30.321a
evam ukto viniścitya HV_App.I,6.27a
evam ukto 'suraśreṣṭhaḥ HV_App.I,42B.2804**194:1a
evam uktau sthitau vīrau HV_App.I,29.1193a
evam uktvā gatas tatra HV_App.I,6.22a
evam uktvā gatā haṃsāḥ HV_App.I,29F.647a
evam uktvā gireḥ śṛṅgam HV_App.I,29C.153a
evam uktvā gireḥ śṛṅgān HV_App.I,18.765a
evam uktvā tataḥ kṛṣṇaḥ HV_App.I,18.610a
evam uktvā tato viṣṇur HV_App.I,42B.2923**214:1a
evam uktvā tadā viṣṇu+ HV_App.I,42B.2925**215:1a
evam uktvā tu kṛṣṇo hi HV_App.I,20.50a
evam uktvā tu tāṃ bhāryām HV_App.I,6B.47a
evam uktvā tu tau vīrau HV_App.I,18.290a
evam uktvā tu bhagavān HV_App.I,42A.75a
evam uktvā tu bhagavān HV_App.I,42A.576a
evam uktvā tu bhagavān HV_App.I,42B.2720a
evam uktvā tu rājānaṃ HV_App.I,20.619a
evam uktvā tu rājā sa HV_App.I,20.692a
evam uktvā tu hariṇā HV_App.I,29.298a
evam uktvā dānavendro HV_App.I,15.48a
evam uktvā narendrāṃs tān HV_App.I,20.517a
evam uktvā pradudrāva HV_App.I,5.127a
evam uktvā baliḥ śīghraṃ HV_App.I,42B.2822a
evam uktvābravīd idam HV_App.I,6B.68b
evam uktvā mahādevas HV_App.I,29.1356a
evam uktvā mahānādaṃ HV_App.I,29F.776a
evam uktvā mahābāhur HV_App.I,20.81a
evam uktvā mahārāja HV_App.I,5.73a
evam uktvā mahāsainyaṃ HV_App.I,42B.1907a
evam uktvā sa bhagavāñ HV_App.I,42A.39a
evam uktvā suraśreṣṭhaṃ HV_App.I,20.383a
evam uktvā hi sā devī HV_App.I,42B.2453a
evam ekārṇavībhūte HV_App.I,41.162a
evam ekārṇave ghore HV_App.I,41.14a
evam ekaikaśaḥ sarvān HV_App.I,31.1556a
evam etat subahuśaḥ HV_App.I,29.811a
evam etan mahārāja HV_App.I,40.98a
evam etāsu nārīṣu HV_App.I,35.47a
evam ete trayo lokā HV_App.I,41.724a
evam ete mahātmānaḥ HV_App.I,3.13a
evam etair mahāghoraiḥ HV_App.I,31.1016a
evam eva kuberasya HV_App.I,42B.2033a
evam eva ca bhūyiṣṭho HV_App.I,29.1269a
evam eva ca vaktavyas HV_App.I,29B.305a
evam eva ca vistāraṃ HV_App.I,41.709a
evam eva jagatpatiḥ HV_App.I,31.920b
evam eva nṛpottama HV_App.I,31.194b
evam eva vijānīta HV_App.I,31.1251a
evam evaṃ bruvāṇaṃ taṃ HV_App.I,20.557a
evam eveti cukruśuḥ HV_App.I,31.1392b
evam eveti te viprāḥ HV_App.I,31.1270a
evam evaiṣa bhagavān HV_App.I,41.180a
evam eṣa giriḥ kṣipraṃ HV_App.I,18.693a
evam eṣa mahābāhuḥ HV_App.I,30.61a
evam eṣa yajurbhāgaḥ HV_App.I,41.797a
evaṃ kathayamānaṃ taṃ HV_App.I,20.894a
evaṃ kathayamānānāṃ HV_App.I,20.279a
evaṃ karmaṇi nirvṛtte HV_App.I,41.1876**64:2a
evaṃ kālapratīkṣāṇāṃ HV_App.I,29F.403a
evaṃ kṛte vidhāsyāmi HV_App.I,29D.86a
evaṃ kṛtvā tato vipraṃ HV_App.I,29A.460a
evaṃ kṛtvā tathā rūpaṃ HV_App.I,41.1429a
evaṃ kṛtvātha saṃjalpaṃ HV_App.I,20.1146a
evaṃ kṛtvā purānandam HV_App.I,20.966a
evaṃ kolāhale tasmin HV_App.I,23.26a
evaṃ kauśikagotraṃ tu HV_App.I,6B.95**5:6a
evaṃ kṣubdhaṃ jagat sarvaṃ HV_App.I,42A.492**41:3a
evaṃ gate 'dya yat kāryaṃ HV_App.I,29.863a
evaṃ gate 'niruddhasya HV_App.I,39.3a
evaṃ gate vraje tasmiñ HV_App.I,11.89a
evaṃ gargasya tanayaḥ HV_App.I,20.724a
evaṃ grahāya te vīram HV_App.I,29E.116a
evaṃ caturvidhaiḥ sainyaiḥ HV_App.I,18.632a
evaṃ cintaya māṃ deva HV_App.I,31.593a
evaṃ jānīta he viprā HV_App.I,31.1233**11:2a
evaṃ jānīta he viprā HV_App.I,31.1238a
evaṃ tat tumulaṃ yuddham HV_App.I,42B.1784a
evaṃ tad abhavad yuddhaṃ HV_App.I,42B.907**45:1a
evaṃ tad abhavad yuddhaṃ HV_App.I,42B.1337a
evaṃ tāv ekanirmāṇau HV_App.I,18.1103a
evaṃ te dānavāḥ sarve HV_App.I,26.30a
evaṃ te nihatā rājan HV_App.I,31.1545a
evaṃ te 'nyonyasaṃbādhe HV_App.I,43.83a
evaṃ te vīryavibhavaṃ HV_App.I,31.3500a
evaṃ teṣāṃ mahārāja HV_App.I,31.1532a
evaṃ te sahitā rājaṃś HV_App.I,31.3459a
evaṃ te sainikā brūyuḥ HV_App.I,31.1804a
evaṃ tau satataṃ tatra HV_App.I,9A.15a
evaṃ triṣavaṇasnāto HV_App.I,4.106a
evaṃ dattvā rājyam asmai HV_App.I,38.31a
evaṃ divā ca rātrau ca HV_App.I,41.1905a
evaṃ duḥkhena te deva HV_App.I,29.432a
evaṃ dṛṣṭvā mahotpātān HV_App.I,30.357a
evaṃ devavacobhiś ca HV_App.I,43.65a
evaṃ dvaṃdvaṃ sa bhagavān HV_App.I,41.733a
evaṃ dvādaśasāhasraṃ HV_App.I,41.92a
evaṃ dhanūṃṣi rājendra HV_App.I,31.3311a
evaṃ dhyāto hariḥ sākṣāt HV_App.I,31.1255a
evaṃ na gacched utthānam HV_App.I,41.1284a
evaṃ nārāyaṇenokto HV_App.I,29.396a
evaṃ nidhipatiḥ śrīmān HV_App.I,20.948a
evaṃ niyujya tanayān HV_App.I,42.481a
evaṃ putrasahasrāṇi HV_App.I,42.412a
evaṃ putrās trayo 'py ete HV_App.I,41.476a
evaṃ purāṇapuruṣo HV_App.I,29.758a
evaṃ pṛṣṭaḥ piśācābhyām HV_App.I,31.448a
evaṃ pṛṣṭās tadā viprāḥ HV_App.I,27.22a
evaṃ pṛṣṭau piśācau tu HV_App.I,31.468a
evaṃ pratardano rājā HV_App.I,7.146**7:1a
evaṃ pradyumna buddhyā vai HV_App.I,30.338a
evaṃprabhāvo rājāsīd HV_App.I,6.73a
evaṃ pravṛttaḥ kiṃ śakyaṃ HV_App.I,29.641a
evaṃ prītāḥ sumanaso HV_App.I,12.110a
evaṃ preraya māṃ deva HV_App.I,31.591a
evaṃbalaḥ sa daityendro HV_App.I,42B.1685a
evaṃ bahu cintayāno HV_App.I,15.43a
evaṃ bahuvidhākārā HV_App.I,11.69**3:4a
evaṃ bahuvidhā ghorāḥ HV_App.I,31.1005a
evaṃ bahuvidhān paśyaṃś HV_App.I,15.19a
evaṃ bahuvidhair bhūtaiḥ HV_App.I,31.1025a
evaṃ bahūni yuddhāni HV_App.I,42.598**31:76a
evaṃ bruvati vai putre HV_App.I,42A.226**18:2a
evaṃ bruvāṇaṃ taṃ bhūpaṃ HV_App.I,20.174a
evaṃ bhagavataḥ padme HV_App.I,41.372a
evaṃ bhavatu bhadraṃ vo HV_App.I,42B.2632**175:1a
evaṃ bhānumatī vīra HV_App.I,29E.151a
evaṃbhūto mahādevaḥ HV_App.I,41.1876**64:1a
evaṃ bhūyo 'parān ghorān HV_App.I,42A.305a
evaṃ matir ajāyata HV_App.I,11.107b
evaṃ manasi saṃkalpaṃ HV_App.I,22.16a
evaṃ mahātmanā tena HV_App.I,42A.583**61:1a
evaṃ mām uktavān gurum HV_App.I,29.659b
evaṃ māṃ strījito dvija HV_App.I,29.661b
evaṃ yajñavarāheṇa HV_App.I,42.187a
evaṃ yā kurute nityaṃ HV_App.I,29A.283a
evaṃ rāmasya caritaṃ HV_App.I,29F.291**4:1a
evaṃ rūpeṇa saṃpannāṃ HV_App.I,22.19a
evaṃrūpo nabhasi tvaṃ HV_App.I,41.1917a
evaṃ lālapyamānaṃ taṃ HV_App.I,20.702a
evaṃ vatsair abhighnantaṃ HV_App.I,11.251a
evaṃ varṇā jagannātha HV_App.I,31.1175a
evaṃvādinam ātmeṣṭaṃ HV_App.I,29.212a
evaṃ vārāṇasī śaptā HV_App.I,7.133a
evaṃ vārāṇasī śaptā HV_App.I,7.138a
evaṃ vicārayantaṃ taṃ HV_App.I,10.9a
evaṃ vicitrarūpo 'sau HV_App.I,42B.2855**199:37a
evaṃ vicintayitvā sā HV_App.I,22.62a
evaṃ vijṛmbhatas tasya HV_App.I,42B.2855**199:28a
evaṃ vijñāpya deveśaṃ HV_App.I,20.935a
evaṃvidhaprabhāvaṃ tvaṃ HV_App.I,29.810a
evaṃvidheṣu priyasaṃgameṣu HV_App.I,29F.501
evaṃvidhair ahobhiś ca HV_App.I,11.49a
evaṃ viniścayaṃ budhvā HV_App.I,20.269a
evaṃ vibhajya trailokyaṃ HV_App.I,42B.2965a
evaṃ vibhajya rājyāni HV_App.I,42.469a
evaṃ vivṛddhim agaman HV_App.I,41.567a
evaṃ vyatītā rajanī HV_App.I,29F.748a
evaṃ vyālolamanaso HV_App.I,12.146a
evaṃ vratāni devībhiḥ HV_App.I,29A.462a
evaṃ śūdrā visarpante HV_App.I,41.1096a
evaṃ sa tu viniścitya HV_App.I,7.117a
evaṃ sa niścayaṃ kṛtvā HV_App.I,29B.360a
evaṃ samabhavad bhīmo HV_App.I,42B.873**42:2a
evaṃ sarvam ahorātraṃ HV_App.I,34.31a
evaṃ sarvāṇi sainyāni HV_App.I,30.182a
evaṃ sarvendriyārambhān HV_App.I,41.1292a
evaṃ sarveśaḥ kāraṇātmā tvam īḍyaḥ HV_App.I,29.1332
evaṃ sa śūlabhṛt tatra HV_App.I,37.1**1:1a
evaṃ saṃkalpamāno 'pi HV_App.I,29B.71a
evaṃ saṃkrīḍya bahudhā HV_App.I,42.598**31:79a
evaṃ saṃkrīḍya bahudhā HV_App.I,42A.518**47:19a
evaṃ saṃcintayitvā sa HV_App.I,29B.132a
evaṃ saṃcintyamānās tu HV_App.I,20.421a
evaṃ saṃdiśya bhaimaḥ sa HV_App.I,29F.742a
evaṃ saṃdiśya sarvāṃs tān HV_App.I,20.758a
evaṃ saṃdhānataḥ kṛtvā HV_App.I,20.248a
evaṃ saṃpūjyate tatra HV_App.I,7.100a
evaṃ saṃpūjya rājendraṃ HV_App.I,20.1019a
evaṃ saṃpūjya vidhivat HV_App.I,40.30**3:4a
evaṃ saṃbhūtam atulaṃ HV_App.I,11.341a
evaṃ saṃvatsaraṃ kṛtvā HV_App.I,29A.254a
evaṃ saṃvatsaraṃ kṛtvā HV_App.I,29A.293a
evaṃ saṃvatsaraṃ pūrṇaṃ HV_App.I,29A.267a
evaṃ sā vasate tatra HV_App.I,6.12a
evaṃ sā hy uṣitā tatra HV_App.I,6.4**2:1a
evaṃ sutīkṣṇān khacarāñ HV_App.I,42B.1103a
evaṃ sṛṣṭvā jagat sarvaṃ HV_App.I,31.1184a
evaṃ saubhāgyado vṛkṣaḥ HV_App.I,29.369a
evaṃ stutā mahādevī HV_App.I,35.67a
evaṃ stuto jagannātho HV_App.I,27.121a
evaṃ stuto jagannātho HV_App.I,42.598**31:39a
evaṃ stutvā jagannāthaṃ HV_App.I,27.113a
evaṃ stutvā mahādevaṃ HV_App.I,20.642a
evaṃ hantā tavātmajaḥ HV_App.I,10.31b
evaṃ hi bruvatāṃ teṣāṃ HV_App.I,42A.197a
eṣa āyāti vipulo HV_App.I,31.2222a
eṣa eva prakīrtitaḥ HV_App.I,29A.111b
eṣa eva ruciṣyo me HV_App.I,42B.2824**196:41a
eṣa kauravya tattvena HV_App.I,42.655a
eṣa gacchāmi putrārthaṃ HV_App.I,31.71a
eṣa gacchāmi vāṃ hantuṃ HV_App.I,31.3037a
eṣa gopakadāyādo HV_App.I,22A.17a
eṣa ghorasya sarvataḥ HV_App.I,31.655b
eṣaṇāś ca nirastā me HV_App.I,31.674a
eṣa tasmāt pradāsyāmi HV_App.I,42B.2824**196:36a
eṣa tārkṣyo garutmāṃs tu HV_App.I,28.14a
eṣa te garvam akhilaṃ HV_App.I,31.1940a
eṣa te triṣu lokeṣu HV_App.I,6B.13a
eṣa te pātayiṣyāmi HV_App.I,31.1656a
eṣa te prathamaḥ kṛṣṇa HV_App.I,18.410a
eṣa te pramukhe rājan HV_App.I,18A.18a
eṣa te 'śeṣam akhilaṃ HV_App.I,31.2941a
eṣa te samayo rājan HV_App.I,6.9**4:3a
eṣa te svaśiraḥ kāyāt HV_App.I,31.1662a
eṣa te svasya vaṃśasya HV_App.I,18.242a
eṣa te 'haṃ mahābāho HV_App.I,36.75a
eṣa tvām ucitaṃ sthānaṃ HV_App.I,42.149a
eṣa tvāṃ darśayiṣyāmi HV_App.I,18A.14a
eṣa tvāṃ prahariṣyāmi HV_App.I,18A.11a
eṣa devo vasuṃdharām HV_App.I,29.784b
eṣa dravyagato vidhiḥ HV_App.I,4.7b
eṣa dharmaḥ sanātanaḥ HV_App.I,20.706b
eṣa dharmaḥ sanātanaḥ HV_App.I,31.1244b
eṣa dharmaḥ sanātanaḥ HV_App.I,31.1937b
eṣa dharmo narendrāṇām HV_App.I,20.533a
eṣa dharmo nṛloke 'smiñ HV_App.I,20.514a
eṣa dharmo hi dharmāṇāṃ HV_App.I,41.1700a
eṣa naḥ prathamaḥ kalpo HV_App.I,31.2962a
eṣa nārāyaṇasyādyaḥ HV_App.I,42.647a
eṣa nārāyaṇaḥ śrīmān HV_App.I,20.1033a
eṣa no vṛttidātā ca HV_App.I,41.1768a
eṣa nau prathamo varaḥ HV_App.I,31.2185b
eṣa puṇyapradaḥ sākṣād HV_App.I,31.1246a
eṣa pauṣkarako nāma HV_App.I,41.1989**66:1a
eṣa prajāpatiḥ pūrvam HV_App.I,42.307a
eṣa buddhimatāṃ nayaḥ HV_App.I,29.741b
eṣa brahmamayo jyotir HV_App.I,41.627a
eṣa brahmamayo yajño HV_App.I,41.1060a
eṣa brahmavidāṃ mārgaḥ HV_App.I,31.1250a
eṣa bhūmidharo 'dyaiva HV_App.I,18.697a
eṣa māyāpraticchanno HV_App.I,42B.2808a
eṣa māyāmayena vai HV_App.I,30.293b
eṣa mārga udāhṛtaḥ HV_App.I,31.1245b
eṣa me gātram āsādya HV_App.I,30.385a
eṣa me paramo varaḥ HV_App.I,42B.2804b
eṣa me viṣayas tāta HV_App.I,18.68a
eṣa me hṛdayāśvāso HV_App.I,29F.687a
eṣa yajñaḥ prajāpatiḥ HV_App.I,42.77b
eṣa vaḥ paramo rājā HV_App.I,41.1766a
eṣa vaḥ puṇyanicaya HV_App.I,31.1244a
eṣa vāṃ patha ādeṣṭā HV_App.I,13.19a
eṣa vāṃ pratiyotsyāmi HV_App.I,18.290**30:5a
eṣa vāṃ bhakṣayiṣyāmi HV_App.I,31.3385a
eṣa vidyāṃ dadāmy aham HV_App.I,33.39b
eṣa viṣṇur ayaṃ kṛṣṇo HV_App.I,31.332a
eṣa viṣṇuḥ prabhur devo HV_App.I,20.241a
eṣa viṣṇuḥ prabhur devo HV_App.I,20.433a
eṣa vai vāmano nāma HV_App.I,42B.3062a
eṣa vo mokṣavaśaga HV_App.I,31.1245a
eṣa śakrasya saṃdeśaḥ HV_App.I,20.405a
eṣa śabdo mahānādaḥ HV_App.I,41.939a
eṣa śreyaḥpatho vipra HV_App.I,31.2324a
eṣa saṃsāravibhavaṃ HV_App.I,31.1258a
eṣā tavānujā bālā HV_App.I,20.570**18:2a
eṣā te vaiṣṇavī caryā HV_App.I,42B.3071**235:21a
eṣā trayīgatir viprāḥ HV_App.I,31.1248a
eṣā tretāyugagatir HV_App.I,41.72a
eṣā dvādaśasāhasrī HV_App.I,2.33a
eṣā naḥ śreyasī yātrā HV_App.I,18.286a
eṣā māṃ sevate tatra HV_App.I,31.1118a
eṣām ekaṃ balād yoddhuṃ HV_App.I,12.132a
eṣā me niścitā buddhir HV_App.I,20.744a
eṣā me prārthanā tava HV_App.I,31.583b
eṣā yāsyāmi durmedhe HV_App.I,9A.44a
eṣā yāsyāmi deśakam HV_App.I,9A.48b
eṣā vṛkodarakṛtā sarasā rasālā HV_App.I,29D.423**3:7
eṣā satrājitaḥ putrī HV_App.I,28.13a
eṣā hi badarī puṇyā HV_App.I,31.455a
eṣāṃ nṛpatisiṃhānāṃ HV_App.I,18.619a
eṣāṃ yat kāṅkṣitaṃ caiva HV_App.I,41.412a
eṣāṃ śāstā ca ko mūḍho HV_App.I,31.2305a
eṣo æhaṃ sagaṇaṃ hatvā HV_App.I,22A.19a
eṣo 'ñjalir mayā baddhaḥ HV_App.I,34.35a
eṣo 'tra niṣkrayaḥ kṛṣṇa HV_App.I,29.1539a
eṣo 'yam iti me vaktuṃ HV_App.I,31.2700a
eṣo 'smi sagaṇaṃ hatvā HV_App.I,27.125a
eṣo 'haṃ sagaṇaṃ daityaṃ HV_App.I,42A.73a
eṣṭavyas tad bravīhi me HV_App.I,40.4b
eṣṭavyaṃ yac ca tat sarvaṃ HV_App.I,29F.265a
eṣṭavyās triṣu lokeṣu HV_App.I,29F.159a
eṣv etau hi nṛpaśreṣṭhau HV_App.I,31.3319a
ehy āgaccha nṛpaśreṣṭha HV_App.I,18.38a
ehy āgacchāvayor yuddhaṃ HV_App.I,41.399a
ehy ehi rāma yudhyasva HV_App.I,18.882**99:2a
aicchetāṃ tau tadā draṣṭuṃ HV_App.I,31.2245a
aindram astrabhṛtāṃ varaṃ HV_App.I,29.1112b
aindram āgneyavāyavyaṃ HV_App.I,41.1751a
aindraṃ pāśupataṃ brāhmaṃ HV_App.I,42B.834a
aindraṃ vaiṣṇavam asyaiva HV_App.I,29.682a
aindrim abhyardayām āsa HV_App.I,29.1079a
aindris taṃ patitaṃ bhūmau HV_App.I,29B.352a
aindriḥ kārṣṇiṃ mahātmānaṃ HV_App.I,29.1113a
airāvaṇam adhiṣṭhātuṃ HV_App.I,29F.720a
airāvaṇaripau nṛpa HV_App.I,29.1220b
airāvatagataṃ śakram HV_App.I,42.510a
airāvatagataḥ śakraḥ HV_App.I,29E.76a
airāvatagataḥ saṃkhye HV_App.I,42.555a
airāvatam anantaram HV_App.I,41.1815**60:3b
airāvatasamān yudhi HV_App.I,42B.1620b
airāvataṃ nāgavaraṃ mahātmā HV_App.I,42B.550**23:1
airāvataṃ samāruhya HV_App.I,25.8a
airāvataṃ samāsthāya HV_App.I,25.11a
airāvate samāśvaste HV_App.I,29.1216a
airāvato gajapatir HV_App.I,29.1202a
airāvato mahābāho HV_App.I,29.1254a
ailas tu puruṣottamaḥ HV_App.I,6.73b
ailas tretām akārayat HV_App.I,6.72b
ailasya dayitā devī HV_App.I,15.28a
aileyekṣvākuvaṃśānāṃ HV_App.I,40.1**1:6a
aiśvaryaguṇasaṃpanno HV_App.I,42B.352a
aiśvaryabhūto bhūtātmā HV_App.I,41.933a
aiśvaryam aindram ākāṅkṣan HV_App.I,41.1328a
aiśvaryavihitaṃ yogam HV_App.I,3.19a
aiśvaryaṃ ca pitāmahāḥ HV_App.I,3.16b
aiśvaryaṃ ca prajāyate HV_App.I,41.918b
aiśvaryaṃ nṛṣu kāṅkṣatā HV_App.I,4.29b
aiśvaryaṃ pratipannāḥ stha HV_App.I,42.621a
aiśvaryaṃ yoga ucyate HV_App.I,3.19b
aiśvaryaṃ saṃtatiṃ tathā HV_App.I,4.32b
aiṣīkam astram aindraṃ ca HV_App.I,42A.245a
aiṣīke dāpayet punaḥ HV_App.I,40.131b
om ity evaṃ sadā viprāḥ HV_App.I,31.1253a
om ity evotthitaḥ svaraḥ HV_App.I,42.311b
oṣadhīdīptaśikharaṃ HV_App.I,18.464a
oṣadhīr nirmathāmahe HV_App.I,41.1782b
oṣadhyaḥ pravarā yāś ca HV_App.I,41.524a
oṣṭhau cāsya makhāḥ sthitāḥ HV_App.I,42B.2851b
oṃkāraṃ ye tv adhīyante HV_App.I,41.935a
oṃkāro 'stha vaṣaṭ tathā HV_App.I,8.41b
oṃ namaḥ kātyāyanyai HV_App.I,30.361a
oṃ namo nārāyaṇāya HV_App.I,31.578a
oṃ brahman viṣṇo maheśāna HV_App.I,40.144**40:5a
autsukyaṃ hṛdi cātīva HV_App.I,29F.338a
audarīkāś ca ye 'gadāḥ HV_App.I,42B.1946**118:2b
audumbarān vāṭamūlān HV_App.I,29B.64a
audumbarā hy abhiṣṇātās HV_App.I,6B.109a
aurvasyaivam ṛcīkasya HV_App.I,6B.88a
aurvāj jātāḥ sutejasaḥ HV_App.I,42B.2668b
aurvo vasiṣṭhaputraś ca HV_App.I,42B.2665a
auṃ namo 'stv anantapataye HV_App.I,42B.2984a
k,rtavarmā ca daṃṣṭre dve HV_App.I,29B.202a
ka eṣa nikhilaṃ vaktuṃ HV_App.I,20.208a
ka eṣa puruṣo nāma HV_App.I,41.153a
kakṣīvān aṅgirāś caiva HV_App.I,31.295a
kaṅkapatraṃ sutejitam HV_App.I,30.154b
kaṅkapatrair ajihmagaiḥ HV_App.I,42B.2048b
kaṅkapatraiḥ suvājitaiḥ HV_App.I,31.2846b
kaṅkabarhiṇavāsasā HV_App.I,30.248b
kaṅkavāyasagṛdhrāṇāṃ HV_App.I,24.97a
kaṅkasārasanāditā HV_App.I,42B.2011b
kaṅkā gṛdhrās tathāpare HV_App.I,31.3183b
kaṅkālaṃ musalaṃ tathā HV_App.I,42A.243b
kaṅkaiś ca balagṛdhraiś ca HV_App.I,18.872a
+kaṅkolaṃ candanāni ca HV_App.I,20.471**15:1b
kaccid gacchati te sukham HV_App.I,34.6b
kacchapaś cāpahantā ca HV_App.I,42B.2711a
kacchapo hāritaś caiva HV_App.I,6B.102a
kañcanaiḥ sparśanakṣamaiḥ HV_App.I,29F.111b
kañcukaṃ saviśeṣataḥ HV_App.I,40.30**3:3b
kaṭakaṃ kuṇḍalaṃ caiva HV_App.I,40.30**3:2a
kaṭake kuṇḍale caiva HV_App.I,40.102a
kaṭākṣair iṅgitair hāsaiḥ HV_App.I,29D.96a
kaṭiśobhi prabhāmayam HV_App.I,13.68b
kaṭukaḥ śoṇitodakaḥ HV_App.I,42B.1315b
kaṭvaṅgaśūlair api pakṣibhiś ca HV_App.I,29D.408
kaṭhinā nādino vīrā HV_App.I,29B.223a
kaṇādanāmānam ajaṃ maheśvaram HV_App.I,31.971
kaṇṭakaṃ nāma nāpitam HV_App.I,7.92b
kaṇṭakoddharaṇaṃ kṛtvā HV_App.I,20.934a
kaṇṭakoddhṛtitatparam HV_App.I,31.2424b
kaṇṭhe kṛṣṇasya bhāvanī HV_App.I,29.1522b
kaṇṭhe jagrāha bhagavān HV_App.I,41.1961a
kaṇṭhe nailyaṃ tena te yat pravṛttaṃ HV_App.I,29.1319
kaṇṭhe puṇyārtham ātmavān HV_App.I,29.365**13:2b
kaṇṭhe puṇyārtham ātmavān HV_App.I,29.521b
kaṇṭheṣu bahurūpatvād HV_App.I,41.984a
kaṇvo dhūmro bṛhaddurgo HV_App.I,26.49a
katamaḥ syād ayaṃ loka HV_App.I,41.203a
katthanaṃ sarvadā kāryaṃ HV_App.I,31.1983a
katham adya bhavet kāryaṃ HV_App.I,15.41a
katham anyasya martyasya HV_App.I,20.168a
katham anyena jātas tvam HV_App.I,14.3a
katham asmadvidhaḥ śaktaḥ HV_App.I,20.190a
katham asmadvidhe rājan HV_App.I,20.596a
katham asya havir devā HV_App.I,5.72a
katham ātmā vibhajyaḥ syāt HV_App.I,42.310a
katham āsan prajās tadā HV_App.I,41.1763b
katham āsīj jagaddhetor HV_App.I,31.2104a
katham āsyati nīceṣu HV_App.I,20.372a
katham uktaṃ nāradena HV_App.I,14.1a
katham utthāya bhagavān HV_App.I,41.11a
katham ekataras tasyā HV_App.I,29.158a
katham ekapade tyaktvā HV_App.I,18.1046**124:2a
katham enaṃ nihanmi vai HV_App.I,30.286b
kathayantaḥ parasparam HV_App.I,31.3125b
kathayanti yugakṣayam HV_App.I,42A.396b
kathayantyo mayā śrutāḥ HV_App.I,29F.177b
kathayasva dvijottama HV_App.I,29A.1b
kathayasva mahābhāga HV_App.I,42A.0**1:2a
kathayasvāyatekṣaṇe HV_App.I,29F.190b
kathayām āsa tāṃ giram HV_App.I,42B.2467b
kathayām āsa yad vṛttaṃ HV_App.I,31.869a
kathayām āsa sā niśi HV_App.I,5.23b
kathayāmi samāsataḥ HV_App.I,40.36**4:1b
kathayāyatalocane HV_App.I,29F.190**1:1b
kathayiṣyanti loke 'smin HV_App.I,18.959a
kathaṃ kanyāṃ na dāsyasi HV_App.I,20.548b
kathaṃ kamalapatrākṣa HV_App.I,29.1431a
kathaṃ kartuṃ tapodhana HV_App.I,29.446b
kathaṃ kruddho hṛṛṣīkeśas HV_App.I,33.24**2:2a
kathaṃ kṣātram avāptavān HV_App.I,6A.2b
kathaṃ garbhe 'bhavat prabhuḥ HV_App.I,42B.13b
kathaṃ ca tridivaṃ labdhaṃ HV_App.I,42B.2464a
kathaṃcit sa visarjitaḥ HV_App.I,29F.394b
kathaṃcin nopapadyate HV_App.I,3.20b
kathaṃcin mocitaṃ dṛṣṭvā HV_App.I,5.46a
kathaṃ tatra mayā stheyaṃ HV_App.I,42B.2945**220:1a
kathaṃ tava sutas teṣām HV_App.I,20.535a
kathaṃ tvayā hy avijñāta HV_App.I,20.538a
kathaṃ devo devataruṃ HV_App.I,29.1**1:1a
kathaṃ daurbhāgyam āpannā HV_App.I,29.275a
kathaṃ drakṣyāmy ahaṃ punaḥ HV_App.I,29.271b
kathaṃ dhanvantarir devo HV_App.I,7.21a
kathaṃ dharmabhṛtāṃ vara HV_App.I,29E.141b
kathaṃ na jñātavān rājaṃs HV_App.I,20.542a
kathaṃ na jñāyate rājann HV_App.I,20.544a
kathaṃ nāma mayā vibho HV_App.I,29C.35b
kathaṃ nāmānilaṃ dveṣyā HV_App.I,29.273a
kathaṃ nārāyaṇo devo HV_App.I,42B.8a
kathaṃ nirmitavāṃś caiva HV_App.I,41.13a
kathaṃ nau prāviśad balāt HV_App.I,31.396b
kathaṃ bhavitum arhati HV_App.I,20.257b
kathaṃ mamānena sutaṃ HV_App.I,5.66a
kathaṃ rājasamāje 'smin HV_App.I,20.368a
kathaṃ vayaṃ vettum alaṃ jagatpate HV_App.I,27.72
kathaṃ vaḥ kartum arhatha HV_App.I,20.214b
kathaṃ vijayam āpnuyāt HV_App.I,30.39b
kathaṃ virodhaṃ yadubhiḥ HV_App.I,29B.135a
kathaṃ vai krodham āgacched HV_App.I,30.4a
kathaṃ sattre somapānaṃ HV_App.I,29B.99a
kathaṃ sa nātho 'yaṃ viṣṇur HV_App.I,42B.2819a
kathaṃ hi puṇḍarīkākṣo HV_App.I,33.25a
kathākuśalatā tava HV_App.I,29F.194b
kathākuśalatāṃ pitre HV_App.I,29F.190a
kathānukūlatāṃ pitre HV_App.I,29F.190**1:1a
kathā paścād bhaviṣyati HV_App.I,29B.407b
kathām amitabuddhimān HV_App.I,41.1987b
kathāyogaṃ cakāra sā HV_App.I,5.21b
kathāś cakruḥ pṛthagvidhāḥ HV_App.I,29F.125b
kathāsu mama daityendra HV_App.I,42B.2952**221:1a
kathāṃ kathayato rājan HV_App.I,41.601a
kathāṃ te bruvate nityaṃ HV_App.I,20.366a
kathāṃ pāpapraṇāśinīm HV_App.I,31.2114b
kathāṃ yogyatayā vare HV_App.I,29F.195b
kathitaś caiṣa te mayā HV_App.I,42B.3071**235:19b
kathitas te 'nupūrvaśaḥ HV_App.I,42.655b
kathitas te 'nupūrveṇa HV_App.I,41.570a
kathitaṃ te pitāmaha HV_App.I,37.60b
kathitaṃ nāradena yat HV_App.I,20.570**18:1b
kathito nṛpaśārdūla HV_App.I,44.59**13:1a
kathito viṣṇur ity evaṃ HV_App.I,42B.2701a
kathito vedavādibhiḥ HV_App.I,31.1250b
kathito vo narādhipāḥ HV_App.I,20.405b
kathyatāṃ kau yuvām iti HV_App.I,31.453b
kathyate vedavādibhiḥ HV_App.I,29.779b
kathyamānaṃ yathābuddhyā HV_App.I,20.106a
kathyamānāsu yatra ha HV_App.I,42B.2952**221:1b
kathyamānaiḥ parasparam HV_App.I,20.780b
kadambakoṭare jātā HV_App.I,18.532a
kadambanīpārjunaketakānāṃ HV_App.I,29F.521
kadambasarjārjunapuṣpabhūtaṃ HV_App.I,29F.495
kadambā bakulā dhavāḥ HV_App.I,42A.122b
kadambāś caiva bhavyāś ca HV_App.I,42A.135a
kadalīkulasaṃkulam HV_App.I,18.440b
kadalīkhaṇḍamaṇḍitām HV_App.I,31.83b
kadācic caṭakaḥ sa tu HV_App.I,5.42b
kadācic ca tayā sārdhaṃ HV_App.I,31.38a
kadācic cintyate mayā HV_App.I,31.2525b
kadācic chikhare meror HV_App.I,41.574**44:5a
kadācit tasya nṛpater HV_App.I,5.24a
kadācit tu sapakṣās te HV_App.I,42.489a
kadācit paryaṭan bhūyo HV_App.I,41.191**14:9a
kadācit saṃpradīyate HV_App.I,20.120b
kadācid atha rukmiṇyā HV_App.I,29.21**2:1a
kadācid abhavad dhariḥ HV_App.I,31.2430b
kadācid daivabuddhimān HV_App.I,20.1045b
kadācid dvārakāṃ sarvāṃ HV_App.I,29.1504a
kadācid dhastadhāryas tu HV_App.I,29.1505a
kadācid dhīyate matiḥ HV_App.I,31.2521b
kadācid dhīyate matiḥ HV_App.I,31.2523b
kadā drakṣyāmi deveśam HV_App.I,31.2742a
kadā nu drakṣyate viṣṇuḥ HV_App.I,31.385a
kadāsau dṛśyate yuddhe HV_App.I,28.19a
kadrukandalabhūṣitam HV_App.I,18.444b
kadrūputrasahasrasya HV_App.I,35.43a
kanakakamalahārabhūṣitāṇgaṃ HV_App.I,42A.187
kanakamaṇivicitravedikāyām HV_App.I,42A.183
kanakarajatabhakticitrapārśve HV_App.I,42B.126
kanakāṅgadakeyūrair HV_App.I,42B.1142a
kanīyāṃsau babhūvatuḥ HV_App.I,42.365b
kandarāntaramaṇḍitam HV_App.I,42.219b
kandarābhis tathaiva ca HV_App.I,18.462b
kandareṣu nadīṣu ca HV_App.I,15.10b
kanyā caivepsitaṃ patim HV_App.I,42B.3055b
kanyā dakṣo dadau daśa HV_App.I,42.347b
kanyā dvādaśa bhārata HV_App.I,41.499b
kanyānāṃ brahmacaryā ca HV_App.I,8.24**1:1a
kanyānimittāgamane HV_App.I,20.235a
kanyāpure mahānādaḥ HV_App.I,29E.11a
kanyā bhavanti tanayās HV_App.I,29B.145a
kanyābhis tābhir eva ca HV_App.I,26.33b
kanyāyāṃ janayat prabhuḥ HV_App.I,41.1116b
kanyāyāḥ kuśikā vayam HV_App.I,6B.37**3:4b
kanyārthaṃ na ca kṛṇṣau vā HV_App.I,29E.29a
kanyārthaṃ ratnalubdhāṃs tu HV_App.I,29B.302a
kanyārthe ca svayaṃvare HV_App.I,20.370b
kanyārthenāgataḥ kṛṣṇas HV_App.I,20.340a
kanyārthe yatamānena HV_App.I,20.118a
kanyāvāptir yathā bhavet HV_App.I,20.110b
kanyāvighnaṃ prakurvāṇo HV_App.I,20.549a
kanyā vindati satpatim HV_App.I,37.110b
kanyāveśma praveśite HV_App.I,33.34b
kanyāś ca brahmadatto no HV_App.I,29B.92a
kanyāś caiva svalaṃkṛtāḥ HV_App.I,40.26b
kanyās tā māyayā dhīmān HV_App.I,29B.114a
kanyā hi mama yā deyās HV_App.I,29B.101a
kanyāhetor narābhipāḥ HV_App.I,20.399b
kanyāhetor narendrānāṃ HV_App.I,20.200a
kanyāhetor mahātejā HV_App.I,20.109a
kanyāhetoḥ samāgatāḥ HV_App.I,20.212b
kanyāhetoḥ sutaṃ jyeṣṭhaṃ HV_App.I,20.289a
kanyāṃ kapālinīṃ devīṃ HV_App.I,35.20**2:1a
kanyāṃ bhānumatīṃ nāma HV_App.I,29E.3a
kanyāṃ bhānumatīṃ nṛpa HV_App.I,29E.27b
kanyāṃ bhānumatīṃ bhaimo HV_App.I,29E.50a
kanyāṃ rakṣann atāḍayat HV_App.I,29E.42b
kanyāṃ rūpaguṇānvitām HV_App.I,29A.209b
kanyāḥ kanyāvrate sthitāḥ HV_App.I,18.126b
kanyāḥ kamalalocanāḥ HV_App.I,42.348b
kanyāḥ padmanibhānanāḥ HV_App.I,41.1117b
kany eva patividveṣād HV_App.I,20.737a
kapālamocanaṃ tīrthaṃ HV_App.I,24.66a
kapālino bhairavāś ca HV_App.I,31.1004a
kapālī ca viśāṃ pate HV_App.I,42B.2706b
kapālī cāparājitaḥ HV_App.I,41.519b
kapitthaṃ vṛkṣam āśritya HV_App.I,29B.15a
kapitthaḥ samajāyata HV_App.I,11.179b
kapilaprabhṛtīnāṃ ca HV_App.I,42A.543a
kapilaś ca mahīputro HV_App.I,42A.490a
kapilaś ca mahīputro HV_App.I,42A.511a
kapilaś ca yatīśvaraḥ HV_App.I,41.478b
kapilā kāṃsyam eva ca HV_App.I,29A.203b
kapilāgopradānena HV_App.I,29A.479**6:2a
kapilāṃ gāṃ savatsāṃ bho HV_App.I,29.1537a
kapilo brahmaṇāṃ varaḥ HV_App.I,41.446b
kapis kandhaḥ kṣobhaṇo 'tha HV_App.I,42B.71**11:1a
ka pīḍā jagato bhavet HV_App.I,31.199b
kapīvān akapīvāṃś ca HV_App.I,42B.2666a
kapotasadṛśais tathā HV_App.I,41.845b
kapolapraṇayī tava HV_App.I,29.188b
kapole pāṇḍimā cihnaṃ HV_App.I,32.9a
kabandhāny utthitāni ca HV_App.I,18.860**92:1
kabandhāḥ khaḍgapāṇayaḥ HV_App.I,31.3181b
kabandho bhuvi dṛśyate HV_App.I,30.108b
kamaṇḍalu jagadguro HV_App.I,31.2550b
kamaṇḍaluṃ tathā rājann HV_App.I,31.2416a
kamaṇḍalūñ jaṭāś caiva HV_App.I,27.31a
kamaṇḍalūn dvidhākṛtya HV_App.I,26.24a
kamanīyā tapodhana HV_App.I,29C.91b
kamalabhavātmajasūnur aprameyaḥ HV_App.I,29.1025
kam udāharaṇaṃ hareḥ HV_App.I,44.50b
'kampamāna ivācalaḥ HV_App.I,42.593b
kampamānair ivāmbudaiḥ HV_App.I,18.632b
kampayanta ivāmbaram HV_App.I,43.17b
kampayantāv iva hariṃ HV_App.I,41.390a
kampayanti sma medinīm HV_App.I,41.1792b
kampayanto vasuṃdharām HV_App.I,18.6**2:17b
kampayanto vasuṃdharām HV_App.I,19.34b
kampayantau bhuvaṃ vīrau HV_App.I,18.893a
kampayantau mahāvṛkṣāv HV_App.I,31.381a
kampayann iva medinīm HV_App.I,42B.1809b
kampayan vasudhātalam HV_App.I,42B.338b
kampayaṃś cāpi medinīm HV_App.I,38.59b
kampayāmy aśayām āsa HV_App.I,42B.2825**197:21a
kampitaṃ mānasaṃ caiva HV_App.I,42A.481a
kampitāni samantataḥ HV_App.I,42A.424b
kampitā manujāḥ sarve HV_App.I,20.59a
kampitā yādavāḥ sarve HV_App.I,20.1093a
kampito dānavendreṇa HV_App.I,42A.477**40:2a
kambalājinavāsāṃsi HV_App.I,29F.809a
kambalāśvatarādibhiḥ HV_App.I,42B.2971b
kambalāśvatarāv ubhau HV_App.I,24.28b
kambugrīvādharaṃ viṣṇuṃ HV_App.I,31.2716a
kambugrīvā sunāsā sā HV_App.I,12.18a
kambugrīvāḥ suvarcasaḥ HV_App.I,42B.2903b
kambhāṇḍo vacanaṃ prāha HV_App.I,38.44a
karakān api dadyāc ca HV_App.I,29A.244a
karajadvijacihnāni HV_App.I,29D.33a
karajapyas tathaiva ca HV_App.I,6B.104b
karajāgrāvalīḍhaṃ tu HV_App.I,29.133a
karañje dīpakaṃ dadyāt HV_App.I,29A.396a
karaṇaṃ sa cakāra ha HV_App.I,31.2154b
karatrāṇī kirīṭavān HV_App.I,18.980**113:2b
karadaḥ kṛṣṇa ity evaṃ HV_App.I,31.2836a
karadānasya saṃgraham HV_App.I,31.2972b
karado naiva jīvati HV_App.I,31.3017b
karado vāsudevo 'haṃ HV_App.I,31.2832a
karado 'smi yato nṛpa HV_App.I,31.2823b
karapadme punaḥ śaśvan HV_App.I,29.137a
karam icchati yo nṛpaḥ HV_App.I,31.2974b
karam icchan vrajeta kaḥ HV_App.I,31.2994b
karavīrapuraṃ kṛṣṇa HV_App.I,18.940a
karavīrapuraṃ caiva HV_App.I,18.280a
karavīrapuraṃ nāma HV_App.I,18.353a
karavīrapuraṃ prāptau HV_App.I,18.297a
karavīrapure gatiḥ HV_App.I,44.36b
karavīrapure ghore HV_App.I,18.361a
karavīrapure sutam HV_App.I,18.1069b
karavīraṃ ca tatpuram HV_App.I,18.190b
karavīraṃ purottamam HV_App.I,18.960b
karavīraṃ purottamam HV_App.I,18.964b
karavīreśvaraḥ śūraḥ HV_App.I,20.294a
karasaṃśravaṇāt tadā HV_App.I,31.2933b
karasaṃsthitagolakam HV_App.I,31.2446b
karasthacakraṃ varaśaṅkhadhāriṇam HV_App.I,31.2893
karaṃ kareṇa niṣpīḍya HV_App.I,31.3009a
karaṃ kareṇa saṃspṛśya HV_App.I,31.1102a
karaṃ gajakarākāram HV_App.I,42B.1120a
karaṃ dadāmi tābhyāṃ tu HV_App.I,31.2823a
karaṃ diśa yathāyogaṃ HV_App.I,31.3496a
karaṃ dehi tadājñayā HV_App.I,31.2816b
karaṃ dehi hare viṣṇo HV_App.I,31.2706a
karaṃ dehīti yad vacaḥ HV_App.I,31.2701b
karaṃ dehīty ataḥ param HV_App.I,31.2934b
karaṃ bhagavataḥ punaḥ HV_App.I,31.3238b
karāgreṇa stanāntare HV_App.I,41.1349b
karābhyām atibhīṣaṇau HV_App.I,41.388b
karābhyām api satvaram HV_App.I,29.170b
karābhyāṃ karam āhatya HV_App.I,31.1788a
karābhyāṃ rājaputrasya HV_App.I,5.75a
karābhyāṃ vṛṣṇipuṅgavaḥ HV_App.I,31.2053b
karārthaṃ yadumukhyebhyas HV_App.I,31.2814a
karālaḥ keśir eva ca HV_App.I,42B.2875b
karālā nirṇatodarāḥ HV_App.I,31.3178b
karālā lūnamūrdhajāḥ HV_App.I,24.127b
karālā lomaharṣaṇāḥ HV_App.I,31.363b
karālā vitatā dīrghā HV_App.I,31.1000a
karālo jvālajihvaś ca HV_App.I,42B.73a
kariṣyati na saṃśayaḥ HV_App.I,31.1256b
kariṣyati satāṃ gatiḥ HV_App.I,29C.70b
kariṣyatīmaṃ bhagavān HV_App.I,41.155a
kariṣyatha kathaṃcana HV_App.I,29B.41b
kariṣyasi raṇapriya HV_App.I,30.206b
kariṣyasi vaco mama HV_App.I,18.21b
kariṣyāmi munīśvarāḥ HV_App.I,27.126b
kariṣyāmi yadūttamam HV_App.I,18.764**79:2b
kariṣyāmi vacas tubhyaṃ HV_App.I,31.155a
kariṣyāmi vidhānaṃ tu HV_App.I,29F.738a
kariṣyāmo vayaṃ sarve HV_App.I,20.247a
kariṣyāmy adya yādavāḥ HV_App.I,18.176**28:1b
kariṣyāmy aham apy etan HV_App.I,41.1499a
kariṣye kim ahaṃ viṣṇo HV_App.I,31.800a
kariṣye devatāḥ sarvā HV_App.I,42B.2636a
kariṣye devaśāsanāt HV_App.I,20.382b
kariṣye vacanaṃ tasya HV_App.I,20.819a
kariṣye vibudhaśreṣṭhāḥ HV_App.I,42B.2638a
karīṣaprokṣitodaram HV_App.I,13.67b
karīṣye vacanaṃ teṣāṃ HV_App.I,20.902a
karuṇaṃ vilapiṣyati HV_App.I,30.214b
karuṇaḥ kalaśodaraḥ HV_App.I,42B.88b
karūṣādhipatir vīro HV_App.I,20.202a
karūṣādhipatis tathā HV_App.I,18.673b
kareṇa bibhrat saha darbhakuṇḍikāṃ HV_App.I,31.950
kareṇa mṛdunā devaḥ HV_App.I,31.834a
kareṇa mṛdupūrvakam HV_App.I,31.842b
kareṇa yadunandanaḥ HV_App.I,31.1746b
kareṇa vidhinā naraḥ HV_App.I,40.157**49:8b
kareṇa śirasā tadā HV_App.I,29.1201b
kareṇa sākṣād apareṇa dīpikām HV_App.I,31.951
kareṇādhaḥpradeśe tāṃ HV_App.I,29F.366a
karoti kadanaṃ netra(?) HV_App.I,42B.2824**196A:4a
karoti kamalekṣaṇe HV_App.I,29.54b
karoti patidevatā HV_App.I,29A.383b
karoti pāpaṃ ca tathā vihanti HV_App.I,29D.470
karoti vikaroti ca HV_App.I,41.45b
karotu patidevatā HV_App.I,29A.387b
karotu yatnaṃ prītyarthaṃ HV_App.I,29.443a
karomi kiṃ te sāhāyyaṃ HV_App.I,41.458a
karomi prathamaṃ hareḥ HV_App.I,31.3126b
karomy udakasatkriyām HV_App.I,30.213b
karoṣi niyatātmavān HV_App.I,31.1150b
karoṣi mama cātyarthaṃ HV_App.I,29.187a
karkaśāṅgāravarṣaṇaḥ HV_App.I,18.735b
karkoṭakadhanaṃjayau HV_App.I,24.29b
karkoṭakadhanaṃjayau HV_App.I,42A.419b
karṇadhāratvam eṣyati HV_App.I,18.59b
karṇadhārair gṛhītās tā HV_App.I,29D.124a
karṇaparvaṇy api tathā HV_App.I,40.126a
karṇasyābharaṇaṃ dadyād HV_App.I,40.173**55:12a
karṇasyābharaṇaṃ dadyād HV_App.I,45.18a
karṇaḥ pātālagocaraḥ HV_App.I,13.36b
karṇākarṇi tato devyaḥ HV_App.I,29.93a
karṇāntaṃ pāraṇaṃ tataḥ HV_App.I,40.48**9:5b
karṇikāraiś ca puṣpitaiḥ HV_App.I,42A.447b
karṇinālīkanārāca+ HV_App.I,42B.848a
karṇotpale prabhāvatyā HV_App.I,29F.334a
karṇau dadyād dhiraṇmayau HV_App.I,29A.316b
kartavya iti me matiḥ HV_App.I,29F.739b
kartavyabalasādhanau HV_App.I,18.339b
kartavyam atha vetaram HV_App.I,31.2788b
kartavyas tatra sarvathā HV_App.I,29F.93b
kartavyas tv avanīśvarāḥ HV_App.I,20.512b
kartavyaṃ ca kṛtaṃ tvayā HV_App.I,5.82b
kartavyaṃ ca yathāvidhi HV_App.I,40.139**39A:6b
kartavyaṃ cāsya śaktaye HV_App.I,29A.48**2:2b
kartavyaṃ naitad ity evaṃ HV_App.I,42B.2824**196C:19a
kartavyaṃ bhavatā mama HV_App.I,31.2956b
kartavyaṃ varavarṇini HV_App.I,29A.301b
kartavyā bahuvistarā HV_App.I,18.255b
kartavyā hastadhāraṇā HV_App.I,34.16b
kartavyo 'tra narādhipa HV_App.I,40.173**55:19b
kartā kṛṣṇo 'yam īdṛśam HV_App.I,10.33b
kartā caiva vikartā ca HV_App.I,42.70a
kartā trijagatāṃ patiḥ HV_App.I,31.3048b
kartā tvaṃ bhūtabhavyeśa HV_App.I,31.2517a
kartā bhartā ca keśavaḥ HV_App.I,29.765**21:2b
kartārau cāpahartārau HV_App.I,37.55a
kartā viṣṇur adhokṣajaḥ HV_App.I,29.755b
kartā samastasya samastasākṣī HV_App.I,31.546
kartā samastasya hariḥ purātanaḥ HV_App.I,31.505
kartā sarvasya sarvagaḥ HV_App.I,31.1660b
kartāham iti manyate HV_App.I,31.654b
kartā hartā ca keśavaḥ HV_App.I,29.771b
kartā hartā jagatpatiḥ HV_App.I,31.503b
kartā hartā pradhānakṛt HV_App.I,31.177b
kartum adya tapodhana HV_App.I,29.641b
kartum arhati keśavaḥ HV_App.I,29.607b
kartum arhasi madvacaḥ HV_App.I,20.873b
kartum arhasi satkriyām HV_App.I,18.343b
kartum etad dvijottama HV_App.I,6B.72b
kartuṃ cedikulodvaha HV_App.I,18.955b
kartuṃ deva mahīṃ gataḥ HV_App.I,29.548b
kartuṃ parasamāśrayam HV_App.I,20.745b
kartuṃ sainikasaṃcayaiḥ HV_App.I,31.2265b
kartṛkāraṇakartārau HV_App.I,37.57a
kartṛkāraṇakārakau HV_App.I,37.57b
kartṛṣu brahmavādinaḥ HV_App.I,6A.70b
karpaṇasthaiś ca pāṣāṇaiḥ HV_App.I,31.1569a
karpūradhūlisurabhīkṛtacārubhāṇḍe HV_App.I,29D.423**3:6
karpūrāgarukastūrī+ HV_App.I,20.471**15:1a
karma karteti rājendra HV_App.I,41.891a
karmakṣayād vimuktatvād HV_App.I,41.879a
karmakṣayād vimucyante HV_App.I,41.878a
karma cāsārya te tatra HV_App.I,29B.119a
karmajena pramuhyate HV_App.I,29.858b
karmaṇaḥ karmayogajño HV_App.I,41.899a
karmaṇā tena mahatā HV_App.I,42B.2220a
karmaṇā prāpyate yat tu HV_App.I,31.2498a
karmaṇā brahmasattamāḥ HV_App.I,41.1276b
karmaṇā manasā vācā HV_App.I,29A.89a
karmaṇām antaraṃ gataḥ HV_App.I,41.1091b
karmaṇā sādhitaṃ puraṃ HV_App.I,43.12b
karmaṇāṃ ca prakartā ca HV_App.I,41.1964a
karmaṇāṃ phalabhoktā ca HV_App.I,13.32a
karmaṇo 'nte 'yugānte vā HV_App.I,41.1586a
karmaprāptena hetunā HV_App.I,41.1040b
karmaprāptodite pade HV_App.I,41.1242b
karmabhir jayasaṃmitaiḥ HV_App.I,42B.2393b
karmabhir nirayopamaiḥ HV_App.I,41.688b
karmabhiś ca tapoyuktair HV_App.I,41.1213a
karmabhiś cāparājitaiḥ HV_App.I,41.1201b
karmabhis tv atulair vīrāv HV_App.I,18.714**75:1a
karmabhis tv amarau vidmo HV_App.I,18.714a
karmabhiḥ kutsitair anyaiḥ HV_App.I,41.778a
karmabhiḥ pūrvajaṃ pūrvaiḥ HV_App.I,43.103a
karmabhiḥ pratipadyate HV_App.I,41.671b
karmabhiḥ satyam āpannaiḥ HV_App.I,41.1420a
karmabhūmiṣu janminām HV_App.I,6A.82b
karmayajñakṛtāṃ tāta HV_App.I,41.1131a
karmayogapratiṣṭhitāḥ HV_App.I,41.827b
karma vaijayikaṃ kṛtam HV_App.I,42B.1846b
karmāṇi ripughātinaḥ HV_App.I,42.13**3:1b
karmāṇīha kṛtāni ca HV_App.I,10.34b
karmendriyāṇi cāpy āhuḥ HV_App.I,31.1149a
karṣakānāṃ ca sīteti HV_App.I,8.33a
karṣantau śavayūthāni HV_App.I,31.378a
karṣamānau mahābalau HV_App.I,42B.1295b
karhicid rukmiṇīputro HV_App.I,24.4**3:1a
kalatradharṣaṇaṃ loke HV_App.I,29F.741a
kalatrarakṣaṇaṃ kāryaṃ HV_App.I,29F.740a
kalambūṃ kāñcanaṃ dadyād HV_App.I,29A.261a
kalaroṣaiḥ prasāditaiḥ HV_App.I,29D.96b
kalaśāt tat samudbhūtam HV_App.I,41.1815**60:6a
kalaśāś ca prapūryantāṃ HV_App.I,23.5a
kalaśāś cailakaṇṭhinaḥ HV_App.I,20.484b
kalaśāṃś cāpaviddhire HV_App.I,41.1899b
kalaśair abhiṣicyantaṃ HV_App.I,20.412a
kalaśair āgataṃ svayam HV_App.I,20.1049b
kalahaś ca kṛtaḥ sati HV_App.I,29A.106b
kalahaṃsopagītāni HV_App.I,42A.118a
kalākāṣṭhāmuhūrtānāṃ HV_App.I,42.457a
kalātruṭilavāḥ kṣaṇāḥ HV_App.I,24.82b
kalām ekaṃ tu pārthiva HV_App.I,6.8b
kalāḥ kāṣṭhās tathaiva ca HV_App.I,41.998b
kaliṅgasya rathānīkaṃ HV_App.I,22A.117a
kaliṅgās tāmraliptakāḥ HV_App.I,42A.451b
kalir varṣasahasraṃ tu HV_App.I,2.31a
kaliś caiva caturyugam HV_App.I,2.35b
kaliḥ pañcadaśaś cātra HV_App.I,42B.2682a
kaluṣaṃ yasya tac cittaṃ HV_App.I,31.608a
kaluṣāya na pārthiva HV_App.I,20.592b
kaluṣo nāma rājendra HV_App.I,20.605a
kaluṣo yadi vartate HV_App.I,20.598**19:1b
kaluṣo vasate katham HV_App.I,20.606b
kaluṣo vasate hṛdi HV_App.I,20.596b
kaluṣo hṛdi vartate HV_App.I,20.598b
kalpakṣaye mahārāja HV_App.I,31.1885a
kalpayāmi yathā buddhyā HV_App.I,29F.343a
kalpayitvā ca dehinaḥ HV_App.I,41.146b
kalpaś ceti sa śabdyate HV_App.I,2.43b
kalpānta iva samabhavat HV_App.I,42A.372**30:1a
kalpāntarasahasreṣu HV_App.I,29.474a
kalpāntarasahasreṣu HV_App.I,29A.81a
kalpāntasadṛśo bhuvi HV_App.I,42B.1398**79:1b
kalpānte jalado yathā HV_App.I,31.775b
kalpānte vāridhārābhir HV_App.I,18.772**80:5a
kalpānteṣu punaḥ punaḥ HV_App.I,42.46b
kalpānte sāgaropamam HV_App.I,31.1496b
kalpitaṃ brahmaṇaḥ pade HV_App.I,41.1184b
kalpitān raṇagarvitān HV_App.I,30.270b
kalpitai raṇagarvitaiḥ HV_App.I,18.627b
kalpito 'sya vadhaś cānyād HV_App.I,20.869a
kalpe niḥśeṣamukte tu HV_App.I,42.332a
kalpo niḥśeṣa ucyate HV_App.I,2.47b
kalpo niḥśeṣa ucyate HV_App.I,42.42b
kalpo niḥśeṣa ucyate HV_App.I,42.332**15:1b
kalpyatāṃ yajñabhāgo naḥ HV_App.I,29B.91a
kalpyatāṃ vāhinī ghorā HV_App.I,31.3032a
kalmāṣadaṇḍā vimalā HV_App.I,42B.846a
kalyāṇaguṇayuktāni HV_App.I,29A.467a
kalyāṇaguṇasaṃpanne HV_App.I,29.39a
kalyāṇanāmagotrāṇāṃ HV_App.I,29.17a
kalyāṇāya namo namaḥ HV_App.I,13.76b
kavacadvayam uttamam HV_App.I,18.748**78:12b
kavacapragrahe ratāḥ HV_App.I,31.1502b
kavacaṃ ca mahāprabham HV_App.I,30.341b
kavacaṃ cāyasaprabhaṃ HV_App.I,42B.340b
kavacaṃ rāmasaṃyutam HV_App.I,18.748**78:7b
kavacaṃ vahnivāraṇam HV_App.I,18.748**78:10b
kavacī hemamālikaḥ HV_App.I,18.980b
kavacena ca saṃvṛtaḥ HV_App.I,42B.269b
kavacena virājatā HV_App.I,42B.224b
kavacena susaṃvṛtaḥ HV_App.I,42B.289b
kavaceṣu mahāsvanaḥ HV_App.I,22A.144b
kavacair āvṛtair gātrair HV_App.I,42B.1309a
kavaṣo dhūmraketuś ca HV_App.I,26.50a
kavāṭaṃ ghaṭṭayan danuḥ HV_App.I,25.5b
kavyaṃ pitṝṇām ucitaṃ HV_App.I,42B.2759a
kavyādāṃś ca pitṝn api HV_App.I,42B.2637b
kavyāni caiva pitaraḥ HV_App.I,6A.11a
kaś ca kṛṣṇaḥ puraḥ sthātuṃ HV_App.I,31.2653a
kaś ca śaknoti matpuraḥ HV_App.I,31.2361b
kaścāyam āśramo nāma HV_App.I,31.2293a
kaś cāyam āśramo vipra HV_App.I,31.2313a
kaścic chūrasya saṃyuge HV_App.I,42B.1498b
kaścit kamalalocane HV_App.I,29C.14b
kaścid asmād dvijo 'tha vai HV_App.I,42B.2824**196:32b
kaścid doṣaḥ prabho hare HV_App.I,31.307b
kaścid dhayaṃ sādinam ugravīryo HV_App.I,42B.732**31:27
kaśmalaṃ janamejaya HV_App.I,29B.323b
kaśmalābhihatā bhṛśam HV_App.I,18.1029**122:1b
kaśmīrādhipatis tathā HV_App.I,20.682b
kaśyapaś ca mahān ṛṣiḥ HV_App.I,29.1259b
kaśyapaś cāditiś caiva HV_App.I,29.1440a
kaśyapas tatra bhagavān HV_App.I,42B.2609a
kaśyapas tu tapodhanaḥ HV_App.I,29.366b
kaśyapas tridaśaiḥ sārdhaṃ HV_App.I,42B.2548a
kaśyapasya tathaiva ca HV_App.I,42B.2758b
kaśyapasya prajāpateḥ HV_App.I,42.461**27:2b
kaśyapasya prajāpateḥ HV_App.I,42B.19b
kaśyapasya manoś caiva HV_App.I,42.356a
kaśyapasya mahātmanaḥ HV_App.I,42.359b
kaśyapasya mahātmanaḥ HV_App.I,42B.21b
kaśyapasya muneḥ satraṃ HV_App.I,29F.400a
kaśyapasyātitejasaḥ HV_App.I,29F.613b
kaśyapasyātmajaḥ prabhuḥ HV_App.I,42B.2722b
kaśyapasyātmajaḥ śrīmān HV_App.I,42B.348a
kaśyapasyātmajo balī HV_App.I,20.132b
kaśyapasyātmajo bhava HV_App.I,42B.2631b
kaśyapasyāmitātmanaḥ HV_App.I,42B.2640b
kaśyapasyaurasaḥ putraḥ HV_App.I,42.465a
kaśyapaṃ dānavo 'bravīt HV_App.I,29F.35b
kaśyapaṃ dharmabhṛdvaram HV_App.I,29.1015b
kaśyapaṃ pitaraṃ bravīt HV_App.I,29C.31b
kaśyapaṃ pradadau śubhā HV_App.I,29.364b
kaśyapaṃ lokabhāvanam HV_App.I,29F.627b
kaśyapaṃ vākyam abravīt HV_App.I,29.1412b
kaśyapaṃ satyavādinam HV_App.I,42B.2473b
kaśyapaḥ pulahaḥ kratuḥ HV_App.I,24.170b
kaśyapaḥ satyavāg atha HV_App.I,29C.17b
kaśyapād iti naḥ śrutam HV_App.I,42.360b
kaśyapādyāś ca munayaś HV_App.I,24.17a
kaśyapādyair mahātmabhiḥ HV_App.I,29.523b
kaśyapāya trayodaśa HV_App.I,41.1122b
kaśyapāya mahātmane HV_App.I,29.869b
kaśyapena mahātmanā HV_App.I,29.347b
kaśyapena samīritam HV_App.I,42B.2612b
kaśyapena sahāgatān HV_App.I,42B.2555b
kaśyapena surāḥ saha HV_App.I,42B.2603b
kaśyapenātitejasā HV_App.I,29.519b
kaśyapenāpi śabditaḥ HV_App.I,29C.65b
kaśyapenāvyayeneha HV_App.I,41.1144a
kaśyapo 'ditir eva ca HV_App.I,42B.2595b
kaśyapo 'ditir eva ca HV_App.I,42B.2644b
kaśyapo naḥ pitā muniḥ HV_App.I,29F.33b
kaśyapo 'bravīn muniḥ HV_App.I,29C.37b
kaṣṭam etaj jarāsaṃdhaḥ HV_App.I,19.3a
kaṣṭaṃ kaṣṭaṃ mahaj jātam HV_App.I,27.47a
kaṣṭaṃ heti vadan vipro HV_App.I,31.2369a
kaṣṭāyām api cāpadi HV_App.I,31.2965b
kaṣṭo hy ayaṃ mitrabhāvo HV_App.I,31.2710a
kas tad anveṣṭum arhati HV_App.I,42.86b
kas tapoghoraśiraso HV_App.I,41.238a
kas tvaṃ kaś codbhavas tubhyaṃ HV_App.I,41.401a
kas tvaṃ puṣkaramadhyasthaḥ HV_App.I,41.397a
kasmāc ca varavarṇini HV_App.I,29.182b
kasmād adya na sarpasi HV_App.I,5.58b
kasmād ity evamanasaḥ HV_App.I,20.783a
kasmād idaṃ samutpannaṃ HV_App.I,32.16a
kasmān no jagatīpate HV_App.I,31.2492b
kasya kaṃ vā varaṃ devā HV_App.I,42B.2586a
kasyacic candranirmalān HV_App.I,42.472b
kasyacit tv atha kālasya HV_App.I,18.5a
kasyacit sūryasaṃkāśān HV_App.I,42.471a
kasyacid vahnisaṃnibhān HV_App.I,42.471b
kasyacid vidyududyotān HV_App.I,42.472a
kasya dehas tu nirbhinno HV_App.I,36.10a
kasya drakṣyatha he mukham HV_App.I,29B.332b
kasya pakṣaparikṣepair HV_App.I,36.5a
kasya putrau samutpannau HV_App.I,31.2112a
kasya muktiḥ samāyātā HV_App.I,31.370a
kasya yuddhaṃ prayacchati HV_App.I,20.235b
kasya vāyaṃ janaḥ patan HV_App.I,31.368b
kasya vā sphurate jihvā HV_App.I,31.1096a
kasya śaṅkharavaiḥ prāṇān HV_App.I,36.11a
kasyāyam īdṛśaḥ śabdaḥ HV_App.I,31.344a
kasyāsi brāhmaṇaśreṣṭha HV_App.I,42B.2799a
kasyāhur narake bhayam HV_App.I,40.157**49:39b
kasyeyam iti yoṣitam HV_App.I,15.45b
kasyeyaṃ mahatī camūḥ HV_App.I,31.463b
kasyeyaṃ mṛgaśāvākṣī HV_App.I,15.24a
kasyaiṣa visṛto nādaḥ HV_App.I,31.368a
kahlārasusugandhiṣu HV_App.I,5.16b
kaṃcit kālaṃ mahārāja HV_App.I,31.3593a
kaṃcit kālaṃ mumodatuḥ HV_App.I,18.1104b
kaṃcid artham upaśrutam HV_App.I,18.326b
kaṃcid dvīpāntaraṃ rājan HV_App.I,31.2062a
kaṃdarāntaratāḍitam HV_App.I,18.428b
kaṃ varaṃ ca dadāmi vaḥ HV_App.I,42B.2745b
kaṃsanāśanavallabhā HV_App.I,29.305b
kaṃsanāśodbhavaṃ bhayam HV_App.I,20.1076b
kaṃsapralambādivadhaṃ ca ramyaṃ HV_App.I,29D.194
kaṃsamātā tato rājann HV_App.I,20.1068a
kaṃsarājavadhāyārthāya HV_App.I,20.262a
kaṃsarājasya tu sabhāṃ HV_App.I,20.954a
kaṃsavākyam ataḥ param HV_App.I,44.28b
kaṃsavyāmohahetunā HV_App.I,20.215b
kaṃsa sa te mṛtyur bhaviṣyati HV_App.I,14.26b
kaṃsasatkārakaraṇam HV_App.I,44.31a
kaṃsasya ca durātmanaḥ HV_App.I,18.349b
kaṃsasya dattvā bhayam ugravīryaḥ ḥHV_App.I,31.779
kaṃsasya nidhanaṃ cāpi HV_App.I,44.30a
kaṃsasya pitaraṃ tadā HV_App.I,16.8b
kaṃsasya balavattvāt tu HV_App.I,18.257a
kaṃsasyaiva tu paśyataḥ HV_App.I,31.781b
kaṃsaṃ ca balināṃ varam HV_App.I,20.1037b
kaṃsaṃ ca balināṃ śreṣṭhaṃ HV_App.I,20.154a
kaṃsaṃ caiva mahābalam HV_App.I,22.54b
kaṃsāre pṛthivīkṣitām HV_App.I,18.507b
kaṃsenopārjitaṃ dhanam HV_App.I,20.1069b
kaṃso 'pi nidhanaṃ nīto HV_App.I,31.112a
kaḥ pumān prasahiṣyati HV_App.I,20.196b
kaḥ pumān presahiṣyati HV_App.I,20.712b
kaḥ pumān sthātum arhati HV_App.I,20.863b
kaḥ prabhus tasya deśasya HV_App.I,29C.94a
kaḥ śakto 'pacitiṃ gantum HV_App.I,29B.26a
kaḥ samartho hy anubruvan HV_App.I,31.2334b
kaḥ samutsahate jñātuṃ HV_App.I,41.32a
kaḥ sthāsyati pumān adya HV_App.I,20.170a
kaḥ sthāsyati raṇe tasminn HV_App.I,20.119a
kaḥ sraṣṭā kaś ca te goptā HV_App.I,41.402a
kaḥ svāpo mlānatā katham HV_App.I,32.41b
kākagṛdhramukhās tathā HV_App.I,42A.300b
kākā baḷāś ca gṛdhrāś ca HV_App.I,31.1874a
kā gatir vada bhadreti HV_App.I,9A.50a
kāṅkṣati strī śucismite HV_App.I,29A.304b
kāṅkṣan vai dānavāsṛjam HV_App.I,30.107b
kāṅkṣāvaḥ prativīkṣitum HV_App.I,41.424b
kāṅkṣitaṃ ca labheta saḥ HV_App.I,8.55**3:1b
kāṅkṣitāni phalanti sma HV_App.I,29C.109a
kāṅkṣitān manujaḥ sadā HV_App.I,35.66**7:1b
kāṅkṣitāny arimardana HV_App.I,29D.105b
kāṅkṣitārtho 'pi nidrayā HV_App.I,34.39**4:1b
kāṅkṣito yaḥ surottamāḥ HV_App.I,42B.2559b
kācic chakuntikā rājan HV_App.I,5.9a
kā ceyaṃ tava bhīṣikā HV_App.I,31.3403b
kāñcanastambhanirvyūhaṃ HV_App.I,40.75a
kāñcanasya ca parvatam HV_App.I,29.1525b
kāñcanaṃ citrasaṃnāhaṃ HV_App.I,30.95a
kāñcanaṃ caiva dātavyaṃ HV_App.I,29A.364a
kāñcanaṃ rājataṃ pātraṃ HV_App.I,4.90a
kāñcanaṃ śaktito dadyāt HV_App.I,29A.286a
kāñcanākṣaḥ kapiskandho HV_App.I,42B.67a
kāñcan ākṣo gavekṣaṇaḥ HV_App.I,42B.71**11:1b
kāñcanāṅgadavidyutau HV_App.I,42B.1967b
kāñcanāñcanarājatān HV_App.I,15.12b
kāñcanāñjanarājatīḥ HV_App.I,18.732b
kāñcanān puṣkarekṣaṇaḥ HV_App.I,42.208b
kāñcanāpīḍajaghanā HV_App.I,41.1648a
kāñcanābhir virājitaḥ HV_App.I,41.1494b
kāñcanāḥ parvatāḥ sarve HV_App.I,41.1447a
kāñcanībhiḥ śilābhiś ca HV_App.I,42.252a
kāñcanena virājitā HV_App.I,43.9b
kāñcanenābhyalaṃkṛtau HV_App.I,29A.381b
kāñcanair dhātubhir vṛtā HV_App.I,41.1641b
kāñcanaiḥ kalaśaiḥ sphītaiḥ HV_App.I,42B.44a
kāñcanaiḥ śikharāgnaiś ca HV_App.I,41.1450a
kāñcanaiḥ śikharottamaiḥ HV_App.I,41.1437b
kāñcanaiḥ sānubhir yuktaṃ HV_App.I,18.457**48:1a
kāñcanodbhedabahulāḥ HV_App.I,41.1444a
kāṇkṣantyā sukṛtāṃ gatim HV_App.I,29A.80b
kāṇcanaiḥ kavacaiḥ sarve HV_App.I,42B.891a
kātarāḥ sarva eva te HV_App.I,31.3024b
kātyāyani stūyase tvaṃ HV_App.I,35.64a
kātyāyanīṃ kāmagamāṃ HV_App.I,35.21a
kātyāyanyai namo namaḥ HV_App.I,30.362b
kādambarīpānakalaḥ pṛthuśrīḥ HV_App.I,29D.165
kādambarīpānakalo HV_App.I,29D.23a
kādambarīpānamadotkaṭas tu HV_App.I,29D.224
kādambarīmadakalaṃ HV_App.I,18.534a
kādambarīmadakṣībo HV_App.I,18.767a
kādambaiś cakravākaiś ca HV_App.I,42A.116a
kānanāni vanāni ca HV_App.I,15.8b
kānanair ānanākārair HV_App.I,18.457a
kā nāma tava vāg iyam HV_App.I,31.2943b
kān icchato drutaṃ brūtaṃ HV_App.I,41.427a
kā nu vākstutirūpā te HV_App.I,31.1095a
kāntarupaḥ samudvahan HV_App.I,29F.395b
kāntaṃ mandarameva ca HV_App.I,41.350b
kāntaḥ kāntataro 'bhavat HV_App.I,41.1119b
kāntā nārāyaṇastriyaḥ HV_App.I,29D.37b
kāntābhinītāni manoharāṇi HV_App.I,29D.427
kāntābhir iva śobhitam HV_App.I,18.458b
kāntāravāsinīṃ devīṃ HV_App.I,30.366a
kāntāreṣu bhayeṣu ca HV_App.I,8.47b
kāntāvaśagataḥ prabhuḥ HV_App.I,29D.67b
kāntiś ca cāśvatī candre HV_App.I,29.211a
kāntiś ca śaśinaḥ priyā HV_App.I,18.536b
kāntena hṛdayapriye HV_App.I,29.185b
kāntaikakuṇḍaladharaś HV_App.I,18.769a
kāntyā candra ivāparaḥ HV_App.I,42A.80b
kāntyā mayā ca deveśa HV_App.I,18.565a
kāpālam atha kiṃkaram HV_App.I,42A.246b
kāmakārakaro 'bhavat HV_App.I,41.1627b
kāmakārakaro vaśī HV_App.I,41.942b
kāmakārakaro vaśī HV_App.I,41.1414b
kāmakrodhaniruddhasya HV_App.I,41.842a
kāmagaṃ kāmabhinnabham HV_App.I,30.85**2:1b
kāmagaṃ sāpsarogaṇam HV_App.I,40.66b
kāmagena rathenāśu HV_App.I,15.2a
kāmagenāśugāminā HV_App.I,15.1**1:2b
kāmatejobalānvitāḥ HV_App.I,41.1817**61:1b
kāmadevaḥ kṛtaḥ prabhuḥ HV_App.I,42.444b
kāmadevo 'si mānada HV_App.I,30.325b
kāmanāṃ mama pūraya HV_App.I,40.144**40:12b
kāmapatnī praṇamyātha HV_App.I,30.59a
kāmapatnyā trilocanaḥ HV_App.I,30.43b
kāmapālasya mādhava HV_App.I,31.157b
kāmapālaṃ tu kauśikaḥ HV_App.I,18A.29b
kāmapālaṃ punar viṣṇur HV_App.I,31.197a
kāmapālaṃ mahābāhum HV_App.I,31.195a
kāmapālaṃ śareṇāśu HV_App.I,31.1827a
kāmapuṣpaphaladrumam HV_App.I,18.40b
kāmam ānayituṃ yayau HV_App.I,29F.322b
kāmam etan na vaktavyaṃ HV_App.I,29.672a
kāmam evaṃvidhaḥ pautro HV_App.I,6B.71a
kāmamohaṃ gatā vibho HV_App.I,32.1b
kāmayām āsa kāminī HV_App.I,18.32b
kāmaye yadi tuṣṭo 'si HV_App.I,42B.2802a
kāmayogavigarhiṇām HV_App.I,41.826b
kāmarāgābhibhūtena HV_App.I,29.665a
kāmarūpasamaprabham HV_App.I,31.835b
kāmarūpāya divyāya HV_App.I,20.647a
kāmarūpī ca bhojyaś ca HV_App.I,29F.205a
kāmarūpī narākṛtiḥ HV_App.I,20.494b
kāmalī nāma reṇukā HV_App.I,6B.83b
kāmasaṃtāpasaṃtaptaḥ HV_App.I,34.34a
kāmas tadā toyadavṛndakīrṇam HV_App.I,29F.458
kāmas tāṃ cārulocanām HV_App.I,29F.384b
kāmas tu kamalekṣaṇaḥ HV_App.I,29.1078b
kāmasya jananī nṛṇām HV_App.I,12.17b
kāmasya vaśam āpanno HV_App.I,15.37a
kāmasyāgamasaṃbhavam HV_App.I,41.1477b
kāmaṃ kāmena nirvaman HV_App.I,41.1590b
kāmaṃ taṃ dhārmiko rājā HV_App.I,41.1289a
kāmaṃ priyāṇi rājāno HV_App.I,29.722a
kāmaṃ vada nṛpa tvaṃ hi HV_App.I,31.1970a
kāmaḥ kāmaṃ tu tasyaiva HV_App.I,29.260a
kāmaḥ śaraiḥ pañcabhir me HV_App.I,15.39**3:1a
kāmaḥ sarvadhanurdharaḥ HV_App.I,36.66b
kāmād varaṃ dadānīti HV_App.I,41.1845a
kāmān prādād adhokṣajaḥ HV_App.I,29.15b
kāmābhiprāyajāṃ vyathām HV_App.I,32.68b
kāmāraṇir aninditā HV_App.I,29.31b
kāmārtasya narendrasya HV_App.I,18.51a
kāmāl lobhāt tathā mohān HV_App.I,40.30**3:6a
kāminas tamasā channā HV_App.I,41.85a
kāminī paritapyate HV_App.I,34.12b
kāmino 'rthaparāḥ śaṭhāḥ HV_App.I,42.631b
kāmī puruṣasattamaḥ HV_App.I,18.53b
kāmīva kantādharapallavaṃ piban HV_App.I,31.763
kāmena ca striyā vākyād HV_App.I,29.659a
kāmena paripīḍitā HV_App.I,32.6b
kāmena bahurūpeṇa HV_App.I,41.580a
kāmair bahuvidhair narāḥ HV_App.I,41.1517b
kāmaiś ca vividhaiḥ śubhaiḥ HV_App.I,40.146b
kāmo jajñe jagatpriyaḥ HV_App.I,42.408b
kāmopabhogatulyā hi HV_App.I,29F.138a
kāmo 'yaṃ pūrvadehe tu HV_App.I,30.42a
kāmo vā nṛpasattama HV_App.I,29E.29b
kāmyakaṃ ca mahad vanam HV_App.I,41.1514b
kāmyanaimittikājasra+ HV_App.I,4.2a
kāyikaṃ vācikaṃ caiva HV_App.I,40.173**55:1a
kāyikaṃ vācikaṃ caiva HV_App.I,45.4a
kāyaiś ca śakalair api HV_App.I,29F.709b
kāyo naśyatu māmakaḥ HV_App.I,31.582b
kāraṇaṃ kāraṇātmaka HV_App.I,27.24b
kāraṇaṃ kāraṇātmaka HV_App.I,31.1110b
kāraṇaṃ kim apekṣitam HV_App.I,20.343b
kāraṇaṃ caiva karmaṇām HV_App.I,41.36b
kāraṇaṃ tad aśeṣeṇa HV_App.I,7.69**5:1a
kāraṇaṃ puṇyakarmaṇaḥ HV_App.I,31.644b
kāraṇaṃ puṇyasaṃcaye HV_App.I,31.643b
kāraṇaṃ vo 'sti vā mahat HV_App.I,31.2473b
kāraṇaṃ śrotum icchāmi HV_App.I,41.808a
kāraṇaṃ sarvadehinām HV_App.I,31.630b
kāraṇāni mahānti ca HV_App.I,31.1143b
kāraṇārthaṃ pradāpayet HV_App.I,40.119**23:1b
kāraṇenānanasya ca HV_App.I,29.186b
kāraṇḍavaruteṣu ca HV_App.I,5.18b
kārayaṃs tanayas tava HV_App.I,20.537b
kārayām āsa ramyaṃ ca HV_App.I,29F.267a
kārayām āsa rājendra HV_App.I,20.957a
kārayām āsa vai tapaḥ HV_App.I,41.304b
kārayām āsa sarvataḥ HV_App.I,20.953b
kārayitvā ca kaurava HV_App.I,29.1372b
kārayitvādhivāsaṃ taṃ HV_App.I,20.1134a
kārayitvā yathāvidhi HV_App.I,31.2610b
kārayitveha bhaktitaḥ HV_App.I,29.1368b
kārayiṣye kathaṃ yuddhaṃ HV_App.I,20.290a
kārayiṣye parāśrayam HV_App.I,20.740b
kāritaṃ ca gṛhottamam HV_App.I,20.375b
kāritaṃ divyamandiram HV_App.I,20.91b
kāruṇyād atha sauhārdāt HV_App.I,29.1212a
kārtavīryaṃ mahātmānaṃ HV_App.I,13.52a
kārtavīryo mahāvīryaḥ HV_App.I,20.135a
kārtasvaravibhūṣitān HV_App.I,42B.1170b
kārtasvaravibhūṣitāḥ HV_App.I,29D.161b
kārtasvaravibhūṣitāḥ HV_App.I,42B.1170**63:1b
kārttikeyasahāyasya HV_App.I,20.436a
kārtsnyena vidhinā proktaṃ HV_App.I,42.19a
kārmukāṇāṃ surāsuraiḥ HV_App.I,42B.1297b
kārmukānāṃ ca saṃyuge HV_App.I,42B.1327b
kārmukormitaraṅgaugho HV_App.I,42B.1475a
kāryasiddhikarāṇi ca HV_App.I,24.193b
kāryasiddhis tato bhavet HV_App.I,7.108b
kāryahetor visarjitāḥ HV_App.I,29F.220b
kāryaṃ kuru kularṣabha HV_App.I,41.25b
kāryaṃ kuryād vicakṣaṇaḥ HV_App.I,22A.29b
kāryaṃ jñeyaṃ sureśvara HV_App.I,29.738b
kāryaṃ tat prati māninī HV_App.I,29F.440b
kāryaṃ dāsyati lāghavam HV_App.I,29.861b
kāryaṃ matprītim icchatā HV_App.I,29.603b
kāryaṃ śatruvadhānvitam HV_App.I,29F.75b
kāryaṃ sarvavratāśane HV_App.I,29A.479**6:1b
kāryaḥ śrotrā narādhipa HV_App.I,45.25b
kāryākārye samutpanne HV_App.I,29.726a
kāryārthaṃ naṭatāṃ gataḥ HV_App.I,29F.283b
kāryārthaṃ bhīmakarmāṇo HV_App.I,29F.273a
kāryārthaṃ bhaimavaṃśajāḥ HV_App.I,29F.396b
kāryārthe bahutāṃ gataḥ HV_App.I,42B.2824**196A:5b
kāryo bhavati vācakaḥ HV_App.I,40.40b
kāryo bhūmisamaḥ sarvo HV_App.I,18.698a
kāryo munivara tvayā HV_App.I,29.392b
kārṣṇāyanis tu saṃkruddhaḥ HV_App.I,30.68a
kārṣṇāyasaḥ ketur ivotthitorvyām HV_App.I,42B.185
kārṣṇāyasākāranibhāni kecit HV_App.I,42B.632
kārṣṇinā māyinā nṛpa HV_App.I,29F.451b
kārṣṇir astrāṇy avārayat HV_App.I,29.1146b
kārṣṇir daityān raṇājire HV_App.I,29F.750b
kārṣṇir viyati mānada HV_App.I,29E.129b
kārṣṇir hṛṣṭena manasā HV_App.I,29F.355a
kārṣṇiś ca ripunāśanau HV_App.I,29E.118b
kārṣṇiṃ śatrair itas tataḥ HV_App.I,29F.705b
kārṣṇiṃ sarveṣu śatruṣu HV_App.I,29F.746b
kārṣṇiḥ kamalalocanaḥ HV_App.I,30.271b
kārṣṇe nirbhidya varmaṇī HV_App.I,42B.1221b
kālakañjo mahākrodhaḥ HV_App.I,42B.83a
kālakaḥ kālakākṣaś ca HV_App.I,42B.2871a
kālakūṭaṃ viṣaṃ tad dhi HV_App.I,41.1601a
kālakeyas tathāparaḥ HV_App.I,42A.508b
kālakṣepaṃ prakurvāṇas HV_App.I,6A.67a
kālacakram ivāgatam HV_App.I,42A.191b
kālacakram ivodyatam HV_App.I,42B.157b
kālacakrasamo raudraś HV_App.I,42B.300a
kālacakraṃ ca yad divyaṃ HV_App.I,42B.2545a
kālacakraṃ tathātyugraṃ HV_App.I,42A.238a
kālacakraṃ dhruvaṃ caran HV_App.I,41.996b
kālajñe guṇasaṃmate HV_App.I,29.41b
kāladaṇḍam ivoddhṛtām HV_App.I,20.864b
kāladeśānurūpaṃ ca HV_App.I,29A.200a
kāladharmān mahīpate HV_App.I,41.1140b
kālanemir mahāsuraḥ HV_App.I,42B.862b
kālanemir mahāsuraḥ HV_App.I,42B.1863b
kālanemiś ca daityo vai HV_App.I,20.146a
kālanemisutā ārya HV_App.I,12.178a
kālanemisutāḥ sapta HV_App.I,12.29a
kālanemiṃ ca nemiṃ ca HV_App.I,42B.2102a
kālapāśaparītāṅgo HV_App.I,29F.626a
kālaprahrādayo yuddham HV_App.I,42B.1991a
kālaprāptam idaṃ vacaḥ HV_App.I,29.1573b
kālaprāptam idaṃ vacaḥ HV_App.I,29F.432b
kālam astraṃ janardanaḥ HV_App.I,18.996**116:19b
kālamudgaram akṣobhyaṃ HV_App.I,42A.252a
kālamurtiṃ caturbhujam HV_App.I,31.976b
kālamṛtyusamanvitaḥ HV_App.I,25.29b
kālamṛtyuṃ tathaiva ca HV_App.I,41.191**14:3b
kālamṛtyuṃ tathaiva ca HV_App.I,42A.56**6:5b
kālayanto mṛgadvijān HV_App.I,11.32b
kālayanto rajo diśaḥ HV_App.I,11.34b
kālayan sa mahāgajān HV_App.I,42B.1436b
kālayogena pārthiva HV_App.I,18.66b
kālayogena yogajñā HV_App.I,41.1142a
kālarātriṃ namasye 'haṃ HV_App.I,30.365a
kālarūpo hi dṛśyate HV_App.I,42A.226**18:1b
kālasainyaṃ mahāraudraṃ HV_App.I,42B.1908a
kālas tv apasṛto raṇāt HV_App.I,42B.1994b
kālasya vasām āgataḥ HV_App.I,41.1332b
kālasyādeśasaṃjñitaḥ HV_App.I,18.403b
kālasyāntaṃ pratīkṣatī HV_App.I,30.60b
kālaṃ kālasya saṃbhavaḥ HV_App.I,41.9b
kālaṃviśaśramuḥ HV_App.I,11.330b
kālaṃ vaiśvānaraprabham HV_App.I,42.431b
kālaṃ samabhigarjatām HV_App.I,42B.1936b
kālaḥ kālakṣayaś caiva HV_App.I,41.1063a
kālaḥ kālaṃ svapayati HV_App.I,41.42a
kālaḥ puruṣavigrahaḥ HV_App.I,42B.374b
kālaḥ śaktim agṛhṇata HV_App.I,41.1736b
kālaḥ saṃvartako yathā HV_App.I,42B.1444b
kālāgnir iva dīptārcir HV_App.I,41.1888a
kālāṅkuśena nirdhūtāṃ HV_App.I,20.865a
kālāñjananibhaṃ mahat HV_App.I,31.3543b
kālā tu kālakeyān vai HV_App.I,41.558a
kālāntakayamopamam HV_App.I,31.1497b
kālāntakayamopamam HV_App.I,31.1547b
kālāntakayamopamaḥ HV_App.I,42B.1225b
kālāntakayamopamaḥ HV_App.I,42B.1882b
kālāntakayamopamāḥ HV_App.I,12.123b
kālāntakasamaprabhaḥ HV_App.I,20.302b
kālāpadvīpam eva ca HV_App.I,29F.68b
kālāmradvīpam eva ca HV_App.I,29F.206b
kālāyasaśilāyudhaiḥ HV_App.I,42B.302b
kālāyasasahasrasya HV_App.I,31.1377a
kālāyāḥ kālakalpas tu HV_App.I,42.375a
kālindī gomatī puṇyā HV_App.I,24.49a
kālindyā dakṣiṇe taṭe HV_App.I,11.162b
kāliyaṃ balaśālinam HV_App.I,31.3541b
kāliyo yamunāhrade HV_App.I,20.301b
kālīyakā dukūlāś ca HV_App.I,42A.136a
kālīṃ kātyāyanīṃ devīṃ HV_App.I,35.20a
kālīṃ caivāyasīṃ gadām HV_App.I,18.875b
kālīṃ caivāyasīṃ gadām HV_App.I,20.839**23:1b
kāluṣyaṃ manasas tasya HV_App.I,31.860a
kāle kurukulodvaha HV_App.I,29C.179b
kāle khalu nṛpaḥ prāpto HV_App.I,18.606a
kāle jñāsyati vai bhavān HV_App.I,10.16b
kālena caiva nirmukto HV_App.I,31.677a
kālena te 'pi yāsyanto HV_App.I,20.616a
kālena nidhanaṃ gatau HV_App.I,20.1073b
kālena bhuvi yojitaḥ HV_App.I,18.486b
kālena mahatā nṛpa HV_App.I,31.2208b
kālena mahatā nṛpaḥ HV_App.I,18.142b
kālena saha saṃgrāme HV_App.I,42B.1841a
kālenāyuḥkṣayo bhavet HV_App.I,20.267b
kālenopahatā vīra HV_App.I,29B.273a
kālendraṃ dhanuṣā raṇe HV_App.I,42B.1898b
kāleyas te mahāsurāḥ HV_App.I,11.265b
kāle 'yaṃ khalu dāruṇaḥ HV_App.I,29F.675b
kāle hutahutāśanam HV_App.I,18.304b
kālo nayaḥ saṃnatiś ca HV_App.I,24.77a
kālo yugānteṣv iva daṇḍapāṇiḥ HV_App.I,42.608
kālo rudhiraraktākṣaḥ HV_App.I,42B.1940a
kālyānāṃś ca gogaṇān HV_App.I,13.10b
kā vārtā vada me prabho HV_App.I,21.31b
kāverī kāñcanāvatī HV_App.I,24.44b
kāverīṃ jahnur āvahat HV_App.I,6B.17b
kāverīṃ saritāṃ śreṣṭhāṃ HV_App.I,6B.19a
kāveryāṃ janayām āsa HV_App.I,6B.21a
kā vyathā kiṃ śarīriṃ te HV_App.I,32.14a
kā vyathā tava vartate HV_App.I,32.49b
kā vyatheti mukhe cedaṃ HV_App.I,32.27a
kāśaḥ śalaś ca dvāv etau HV_App.I,7.13a
kāśirājo mahārājaḥ HV_App.I,7.52a
kāścit kāṣṭhamayais teruḥ HV_App.I,29D.53a
kāścit pramuditās tatra HV_App.I,39.15a
kāścid anyonyam abruvan HV_App.I,39.15b
kāś cin madavaśāt svayam HV_App.I,39.17b
kāśmīrarājo gonardaḥ HV_App.I,18.673a
kāśyapatvam upāgataḥ HV_App.I,29.768b
kāśyapasya tathaiva ca HV_App.I,42B.2760**189:1b
kāśyapaṃ dīptatejasam HV_App.I,42B.2484**160:1b
kāśyapaṃ brahmavādinam HV_App.I,42B.2473**157:1b
kāśyapā devapakṣiṇaḥ HV_App.I,29F.73b
kāśyapānāṃ mahātmanām HV_App.I,29F.30b
kāśyapānāṃ yaśaskaram HV_App.I,29.511b
kāśyapāya ca vai namaḥ HV_App.I,20.647b
kāśyapeyā haraṃ prāptā HV_App.I,43.51a
kāśyapeyo gaṇas tathā HV_App.I,42B.2701b
kāśyasya kāsyayo rājan HV_App.I,7.17a
kāśyaḥ kāpilakas tathā HV_App.I,26.50b
kāśyā śāradvatī caiva HV_App.I,42.391a
kāṣāyī varṇavittamaḥ HV_App.I,31.2292b
kāṣṭhabhūtaḥ śivaṃkaraḥ HV_App.I,24.144b
kāṣṭhasaṃcayamūlavān HV_App.I,18.723b
kāṣṭhā triṃśat tu tāḥ kalā HV_App.I,2.5b
kāṣṭhānām aśmanām api HV_App.I,11.218b
kāṣṭhān pāṣāṇasaṃcayān HV_App.I,11.220b
kāṣṭhais tṛṇaiś ca bahubhiḥ HV_App.I,18.703a
kāṃścid dhatvā mahārāja HV_App.I,31.3359a
kāṃsyapātraṃ pradātavyaṃ HV_App.I,40.100**17:5a
kāṃsyopadohanā gāś ca HV_App.I,40.119**23:1a
kiñjalkasadṛśaprabham HV_App.I,31.2683b
kim akārṣam ahaṃ devi HV_App.I,29.200a
kim akārṣam ahaṃ mohād HV_App.I,29.268a
kim akurvata vai mune HV_App.I,42B.2463b
kim akurvaṃs tataḥ param HV_App.I,41.1720b
kim ataḥ kṛtyam asti me HV_App.I,31.671b
kim ataḥ kṛtyam asti me HV_App.I,31.1928b
kim ataḥ sāhasaṃ kṛtam HV_App.I,16.47b
kim ataḥ sāhasaṃ vaktuṃ HV_App.I,31.2361a
kim ataḥ sāhasaṃ vacaḥ HV_App.I,31.2501b
kim ato 'pi nṛpādhama HV_App.I,31.2973b
kim atra kāryam asmābhiḥ HV_App.I,29F.678a
kim atra doṣo gauṇo vā HV_App.I,20.212a
kim atra bahunoktena HV_App.I,29.219a
kim atra bahunoktena HV_App.I,29.289a
kim atra bahunoktena HV_App.I,31.192a
kim atra vigraho rājñāṃ HV_App.I,20.278a
kim atra vihito doṣo HV_App.I,20.221a
kim adya kriyate mūḍhe HV_App.I,9A.29a
kim anena jagannātha HV_App.I,21.115a
kim anena pralāpena HV_App.I,18.1020**120:3a
kim anyat kathayāmi te HV_App.I,42B.3071**235:35b
kim anyad vada deveśa HV_App.I,21.53a
kim apy acintyaṃ yogātmā HV_App.I,42A.583**62:2a
kim apy amitabuddhimān HV_App.I,41.148b
kim apy amitavikrānto HV_App.I,42.63a
kim apy eṣa jagannātho HV_App.I,31.327a
kim abravīn nandasutaḥ HV_App.I,31.2968a
kim ayaṃ kuśalapraśnaḥ HV_App.I,21.44a
kimartham anuśabditaḥ HV_App.I,29.255b
kim artham iha saṃprāptā HV_App.I,33.8a
kimartham iha saṃprāpto HV_App.I,21.125a
kimartham iha saṃprāpto HV_App.I,31.438a
kimarthaṃ kāraṇaṃ vada HV_App.I,32.30b
kimarthaṃ kauṅkumaṃ vāso HV_App.I,29.177a
kim arthaṃ garuḍo nītaḥ HV_App.I,20.915a
kim arthaṃ cintito hy aham HV_App.I,36.3b
kimarthaṃ caiva tasya sā HV_App.I,5.3b
kimarthaṃ tava bhāmini HV_App.I,29.173b
kimarthaṃ na nirīkṣase HV_App.I,29.194b
kimarthaṃ nādya bhāṣase HV_App.I,32.19b
kimarthaṃ nābhivartate HV_App.I,18.880b
kim arthaṃ nopasarpasi HV_App.I,41.243b
kimarthaṃ prāptavān iha HV_App.I,31.2967b
kimarthaṃ brahmadattasya HV_App.I,5.1a
kim arthaṃ brūhi viprendra HV_App.I,31.2472a
kim arthaṃ bhagavann ete HV_App.I,42A.406**32:4a
kimarthaṃ bhagavān viṣṇur HV_App.I,31.1a
kimarthaṃ rājasūyasya HV_App.I,31.3494a
kimarthaṃ śaptavān prabhuḥ HV_App.I,7.68b
kimarthaṃ strījitaṃ harim HV_App.I,29.709b
kim asādhyaṃ bhaved asya HV_App.I,20.817a
kim asti tava kalyāṇi HV_App.I,32.49a
kim asmai dīyate vastu HV_App.I,31.799a
kim āgamanakāraṇam HV_App.I,42B.2584**172:2b
kimācāraḥ kiṃprabhāvaḥ HV_App.I,42.6a
kim ājñāpayati prabhuḥ HV_App.I,20.818b
kimātmako varāho 'sau HV_App.I,42.5a
kim āśvaryaṃ narādhipāḥ HV_App.I,20.210b
kim āhatur mahīpālau HV_App.I,31.2786a
kim āha puruṣaśreṣṭhaḥ HV_App.I,29.507a
kim icchadhvam ataḥ param HV_App.I,20.438b
kim icchanti parākramāt HV_App.I,41.1827b
kim icchasi dadāmi te HV_App.I,42B.2799b
kim idaṃ kaṣṭalakṣaṇam HV_App.I,32.46b
kim idaṃ gamyate śūrāḥ HV_App.I,18.877a
kim idaṃ tava govinda HV_App.I,31.173a
kim idaṃ tava bhāmini HV_App.I,32.14b
kim idaṃ devakīputra HV_App.I,29B.389a
kim idaṃ devadeveśa HV_App.I,31.1105a
kim idaṃ budbudāyate HV_App.I,32.58b
kim idaṃ madhusūdana HV_App.I,29.1057b
kim idaṃ rūpam adbhutam HV_App.I,42A.205b
kim idaṃ sāhasaṃ tv iti HV_App.I,31.2370b
kim u tatkāraṇaṃ yena HV_App.I,29.237a
kim uttaraṃ tato rājā HV_App.I,19.9a
kim utpāteti viklavāḥ HV_App.I,20.188b
kim uddiśya jagannāthas HV_App.I,31.903a
kim udyogaṃ kariṣyanti HV_App.I,29.599a
kim u nābhāṣase mādya HV_App.I,29.193a
kim upekṣasi daityendrair HV_App.I,42B.2374a
kim u pauṇḍraṃ nṛpottamam HV_App.I,31.162b
kim u vaktavyam atra ha HV_App.I,27.16b
kim ekāntacarā vayam HV_App.I,20.22b
kim etat sāhasaṃ tava HV_App.I,22A.28b
kim etad iti cābravīt HV_App.I,29.152b
kim etad iti bhārata HV_App.I,29B.387b
kim ete prākṛtajñānā HV_App.I,31.2300a
kim etair nṛpasiṃhaiś ca HV_App.I,18.637**72:7a
kim etais tucchavākyair hi HV_App.I,18A.9a
kim ebhir bahubhir vṛddhair HV_App.I,16.36a
kiyatā caiva kālena HV_App.I,41.10a
kiyantaṃ caiva śayite HV_App.I,41.9a
kiyantaṃ sa ca kālaṃ vai HV_App.I,41.8a
kirātīṃ cīravasanāṃ HV_App.I,35.37a
kirīṭam ābhāty asurottamasya HV_App.I,42B.389
kirīṭamukhyena vibhāti śobhinā HV_App.I,42B.140
kirīṭamūrdhā saumyāsyaḥ HV_App.I,18.774a
kirīṭaṃ dhārayan prabuḥ HV_App.I,42B.2378b
kirīṭāpīḍamukuṭair HV_App.I,29B.212a
kirīṭārthe samudrasya HV_App.I,18.585a
kirīṭinaṃ kaustubhinaṃ HV_App.I,31.662a
kirīṭinaḥ kāñcanabhūṣitāṅgāḥ HV_App.I,42B.311
kirīṭino lambaśikhāḥ HV_App.I,42B.2903a
kirīṭī lohitāṅgadaḥ HV_App.I,42B.286b
kirīṭī śrīpatiḥ kṛṣṇo HV_App.I,31.2428a
kirīṭe keśavasya ha HV_App.I,31.3213b
kirīṭena virājitaḥ HV_App.I,18.589b
kirīṭena suvarcasā HV_App.I,42B.268b
kirīṭottamadhāriṇam HV_App.I,42.524b
kirīṭoṣṇīṣamukuṭā HV_App.I,42B.111a
kilbiṣacchedinau nṛpa HV_App.I,31.3132b
kilbiṣaughasya nāśakau HV_App.I,31.3135b
kiṃ ataḥ pātram iṣyate HV_App.I,42B.2812b
kiṃarthaṃ brāhmaṇāśramam HV_App.I,31.454b
kiṃ ucyate mayā deva HV_App.I,31.1233a
kiṃ kariṣyaty asau kruddhaḥ HV_App.I,31.2461a
kiṃ kariṣyasi kruddhas tvaṃ HV_App.I,29C.146a
kiṃ kariṣyāmi mandātman HV_App.I,31.2343a
kiṃ kariṣyāmi mandātmā HV_App.I,31.2553a
kiṃ karaiś ca svayaṃ sākṣād HV_App.I,31.928a
kiṃ karomi suraśreṣṭhāḥ HV_App.I,42B.2745a
kiṃ karomīti cābravīt HV_App.I,31.2466b
kiṃ karomīty upasthitaḥ HV_App.I,42.300b
kiṃkiṇīkvaṇitāṅgadam HV_App.I,12.229b
kiṃkiṇījālanirghoṣaṃ HV_App.I,40.82a
kiṃkiṇījālanirghoṣaṃ HV_App.I,42B.154a
kiṃkiṇījālaparyantaṃ HV_App.I,42B.257a
kiṃkiṇījālabhūṣitaṃ HV_App.I,42B.254b
kiṃkiṇījālamālinam HV_App.I,30.87b
kiṃkiṇījālayuktāni HV_App.I,3.27a
kiṃkiṇījālasaṃchanna+ HV_App.I,13.68a
kiṃkiṇījālasaṃyuktaṃ HV_App.I,31.1468a
kiṃkiṇījālasaṃhrādau HV_App.I,12.96a
kiṃkiṇīpratināditaiḥ HV_App.I,20.31b
kiṃkiṇīśatasaṃghuṣṭaṃ HV_App.I,42B.291a
kiṃ kurmas tava śāsanāt HV_App.I,18.151b
kiṃ kurmaḥ kiṃ nu naḥ kṛtyaṃ HV_App.I,31.307a
kiṃ kurmo vidhavā vayam HV_App.I,18.1047b
kiṃ kurvantv aditeḥ sutāḥ HV_App.I,42.615b
kiṃ kurveti(!) kṛtāñjaliḥ HV_App.I,41.462b
kiṃ kurveti pitāmaham HV_App.I,41.469b
kiṃ gāvaḥ kṣīram atulaṃ HV_App.I,31.3616a
kiṃ gṛheṇa ca me kāryaṃ HV_App.I,9A.43a
kiṃ ghoṣaiḥ kiṃ gavādibhiḥ HV_App.I,9A.43b
kiṃ ca karma cakāra saḥ HV_App.I,20.915b
kiṃ cakāra mahābāhur HV_App.I,20.941a
kiṃ ca parvaṇi parvaṇi HV_App.I,40.3b
kiṃ ca rājñā muhur daṇḍyā HV_App.I,12.134a
kiṃ ca vīreṣu sarveṣu HV_App.I,31.2632a
kiṃ cānābharaṇaṃ gātraṃ HV_App.I,29.181a
kiṃcic calitalocanam HV_App.I,18.530b
kiṃcic chiṣṭeṣu śatruṣu HV_App.I,31.34b
kiṃcic cheṣam adhokṣajaḥ HV_App.I,29.1228b
kiṃcit kāraṇam asti hi HV_App.I,31.2480b
kiṃcit kāryaṃ puraskṛtya HV_App.I,29.503a
kiṃcit kālaṃ viśaśrame HV_App.I,18.925**103:9b
kiṃcit tiryag avekṣiṇī HV_App.I,29F.364b
kiṃcit tvāṃ vaktum utsahe HV_App.I,29F.135b
kiṃ citraṃ vada rājendra HV_App.I,16.48a
kiṃcit stotraṃ mama brūhi HV_App.I,24.4**3:4a
kiṃcid asti mahāmune HV_App.I,41.405b
kiṃcid ākuñcitāgreṇa HV_App.I,29.135a
kiṃcid āghūrṇitekṣaṇā HV_App.I,18.555b
kiṃcid āyastanayano HV_App.I,25.75a
kiṃcidārtamanā viṣṇur HV_App.I,28A.5a
kiṃcid utplutya tatpuraḥ HV_App.I,31.2464b
kiṃcid utplutya satvaram HV_App.I,31.3486b
kiṃcid ūcuś ca vṛṣṇayaḥ HV_App.I,31.2463b
kiṃcid dravyaṃ sutākāmāt HV_App.I,29A.237a
kiṃcid roṣasamanvitaḥ HV_App.I,14.33b
kiṃcid roṣasamīritaḥ HV_App.I,18.1019b
kiṃcid vivyathatus tadā HV_App.I,18.989**114:1b
kiṃcid vismayam āgatāḥ HV_App.I,41.1776b
kiṃcidvyathitamānasāḥ HV_App.I,41.1345b
kiṃ cehāsti prayojanam HV_App.I,42B.2776**192:21b
kiṃ janena nirastena HV_App.I,18.1007a
kiṃ tasya puṣkarajalair abhiśecanena HV_App.I,40.157**49:55
kiṃ tasya phalato bhavet HV_App.I,41.1779b
kiṃ tasyā vratakaiḥ kāryaṃ HV_App.I,29A.404a
kiṃ tiṣṭhatha vilambatha HV_App.I,22A.21b
kiṃ tu karmaviśeṣeṇa HV_App.I,42.335a
kiṃ tu kāryam anantaram HV_App.I,29F.637b
kiṃ tu duḥkhaṃ mahad bhūtaṃ HV_App.I,16.18a
kiṃ tu prītir iyaṃ tava HV_App.I,31.174b
kiṃ tubhyaṃ rocate devi HV_App.I,32.15a
kiṃ tu vaktuṃ tathā rājan HV_App.I,31.1429a
kiṃ tu vakṣyāmi kiṃcit tu HV_App.I,31.1975a
kiṃ tu vakṣyāmi sāṃpratam HV_App.I,31.799b
kiṃ tu vīro nṛpo jajñe HV_App.I,31.120a
kiṃ te vyavasitaṃ dvija HV_App.I,31.2312b
kiṃ tv adbhutam idaṃ loke HV_App.I,20.1047a
kiṃ tv anusmaraṇārthe 'haṃ HV_App.I,20.209a
kiṃ tvam āttha vadeti mām HV_App.I,31.2797b
kiṃ tvam āttha vadeti mām HV_App.I,31.2805b
kiṃ tvam āttha vadeti mām HV_App.I,31.2809b
kiṃ tvayācala yuddhena HV_App.I,29C.170a
kiṃ tvayā dṛṣṭam āścaryaṃ HV_App.I,29F.196a
kiṃ tvayā sādhitaṃ padam HV_App.I,31.2314b
kiṃ tv idaṃ syād iti ca sā HV_App.I,29.159a
kiṃnarāṇām apsarasāṃ HV_App.I,41.102a
kiṃnarāś ca samantataḥ HV_App.I,20.468b
kiṃnarāś ca suvāsasaḥ HV_App.I,41.1148b
kiṃnarāś cāraṇaiḥ saha HV_App.I,3.11b
kiṃnarāś caiva sarvaśaḥ HV_App.I,41.1672**55:1b
kiṃnarāḥ siddhacāraṇāḥ HV_App.I,24.79b
kiṃnaraiś ca pragāthibhiḥ HV_App.I,41.1803b
kiṃnaraiś ca pragāyibhiḥ HV_App.I,41.1457b
kiṃnarodgītaramyaṃ ca HV_App.I,29C.131a
kiṃnarodgītasevite HV_App.I,35.48b
kiṃ naḥ śaraṇam adyaiva HV_App.I,31.2554a
kiṃ nāma mama duḥsādhyaṃ HV_App.I,31.160a
kiṃ nu kartavyam iti me HV_App.I,10.8a
kiṃ nu gūḍhena me premṇā HV_App.I,29.280a
kiṃ nu candragabhastayaḥ HV_App.I,29F.347b
kiṃ nu te nājitaṃ bhavet HV_App.I,31.64b
kiṃ nu nāma jagannātha HV_App.I,31.2590a
kiṃ nu yudhyata vai śūrā HV_App.I,18.876**96:1a
kiṃ nu rūpam ahaṃ kṛtvā HV_App.I,42.151a
kiṃ nu rūpaṃ samāsthāya HV_App.I,42A.76**10:2a
kiṃ nu vakṣyāma sāṃpratam HV_App.I,31.562b
kiṃ nu syāt sātyakir vīro HV_App.I,31.1795a
kiṃ nūnaṃ duṣkaraṃ karma HV_App.I,16.23a
kiṃ no daityāḥ kariṣyanti HV_App.I,29F.670a
kiṃ no yuddhena durge 'smin HV_App.I,18.701a
kiṃpākaphalagandhāḍhyāḥ HV_App.I,11.32a
kiṃ punar bhojanādikam HV_App.I,11.80b
kiṃ punar yoddhum āhave HV_App.I,42B.1796b
kiṃ pūrṇendusamaprabham HV_App.I,29F.368b
kiṃ prāṇān parirakṣatha HV_App.I,42B.2105b
kiṃ phalaṃ kiṃ ca deyaṃ vai HV_App.I,45.2a
kiṃ brūṣe naḥ purogataḥ HV_App.I,31.3012b
kiṃ bhayenāsya naḥ sarve HV_App.I,20.252a
kiṃ bhavet tasya keśava HV_App.I,31.612b
kiṃ bhūtā adhikaṃ tataḥ HV_App.I,6A.11b
kiṃ bhūyaḥ parirakṣase HV_App.I,37.17b
kiṃ bhūyaḥ śrotum icchasi HV_App.I,31.3657b
kiṃ matvā svagṛhaṃ gataḥ HV_App.I,19.2b
kiṃ mayā deva kartavyaṃ HV_App.I,42B.2921a
kiṃmātrā bhoḥ padatrayam HV_App.I,42B.2815b
kiṃ māṃ nābhyavagacchathaḥ HV_App.I,41.404b
kiṃ māṃ pitā vā mātā va HV_App.I,29.680a
kiṃ yogaḥ kaś ca yogavān HV_App.I,41.153b
kiṃ vā tena purā kṛtam HV_App.I,42.6b
kiṃ vā me nādiśat karam HV_App.I,31.2968b
kiṃ vā vakṣyati naḥ prabhuḥ HV_App.I,31.2461b
kiṃ vā vakṣyāmi sāṃpratam HV_App.I,31.2363b
kiṃ vā śakṣyāmahe vaktuṃ HV_App.I,20.1043a
kiṃ vā santi pitar dhruvam HV_App.I,31.3613b
kiṃ vā santi pitaḥ sadā HV_App.I,31.3612b
kiṃ vā syād upavāsakaiḥ HV_App.I,29A.404b
kiṃ vilambatha māciram HV_App.I,27.131b
kiṃ vilambatha māciram HV_App.I,31.2358b
kiṃ vilambatha rājāno HV_App.I,21.182a
kiṃ viṣīdasi pāvaka HV_App.I,42B.2313b
kiṃvīryaḥ kāsya devatā HV_App.I,42.5b
kiṃvīryau kiṃparākramau HV_App.I,31.2112b
kiṃśukā bhūrjapatrakāḥ HV_App.I,42A.130**13:2b
kiṃ śrīr eṣā varāṅganā HV_App.I,15.32b
kiṃ sakhyaṃ tena caiva ha HV_App.I,5.5b
kiṃsaṃjñaḥ kaś ca bhagavāṃl HV_App.I,41.256a
kiṃ svid bhaved iyaṃ cintā HV_App.I,41.199a
kīcakebhyo vinirgatāḥ HV_App.I,11.12b
kīdṛśo brāhmaṇo loke HV_App.I,6A.5a
kīdṛśo vigraho bhavet HV_App.I,20.117b
kīdṛśo 'vinayo bhavet HV_App.I,20.528b
kīrṇaṃ mṛgagaṇaiḥ kāntair HV_App.I,18.433a
kīrṇaṃ śaṅkhakulaiḥ śubhrai HV_App.I,18.104a
kīrtanaṃ kīrtivardhanam HV_App.I,44.7b
kīrtanaṃ kṛṣṇasaṃbhūteḥ HV_App.I,44.10a
kīrtanāt tava keśava HV_App.I,31.579b
kīrtanād yasya yuddhasya HV_App.I,42B.822**36:2a
kīrtanīyāḥ satīnāṃ hi HV_App.I,29A.420a
(kīrtayan nāvasīdati) HV_App.I,40.157**49A:10
kīrtayan nāvasīdati HV_App.I,40.167b
kīrtayasvāndhakasya ca HV_App.I,29B.4b
kīrtayiṣyāmi te 'nagha HV_App.I,42.401b
kīrtitaṃ balabhadreṇa HV_App.I,24.3a
kīrtitaḥ paramādbhutaḥ HV_App.I,42B.1**1:1b
kīrtitākīrtitāni ca HV_App.I,24.74b
kīrtitā munisattamaiḥ HV_App.I,31.1202b
kīrtitā yudhi sattamāḥ HV_App.I,31.3318b
kīrtitā śaṃbhunā dhṛtā HV_App.I,24.61**6:2b
kīrtitā hy asi gautami HV_App.I,35.50b
kīrtitāḥ sakalair guṇaiḥ HV_App.I,24.156b
kīrtim āśāṃ diśaṃ sparśāṃ HV_App.I,35.28a
kīrtiṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ HV_App.I,42.349a
kīrtiḥ kīrtimatāṃ śreṣṭo HV_App.I,20.696a
kīrtyamānān nibodha me HV_App.I,1.21b
kīrtyarthaṃ ca satāṃ vara HV_App.I,18.493b
kīrtyā yuṅkṣveśādya prabhavāmy antareṇa HV_App.I,29.1284
kīlakaṃ ca samānīya HV_App.I,9.26a
kīlakā api vā bahu HV_App.I,31.3611b
kīlakān atha śikyakān HV_App.I,12.118b
kīladāmāsthitakaraṃ HV_App.I,12.229a
kīlaṃ gṛhṇātu paśyataḥ HV_App.I,9.28b
kukurādhipatiṃ caiva HV_App.I,29.1494a
kukkuṭaiś chāgalair meṣaiḥ HV_App.I,8.11a
kukṣāv eva mahāmuniḥ HV_App.I,41.186b
kukṣiṃ praviṣṭe jagatāṃ nivāse HV_App.I,42B.2650**178:1
kukṣau cara sukhī bhava HV_App.I,41.291b
kukṣau jagatkartur asau jagatpateḥ HV_App.I,41.191**14:6
kuṅkumārdra ivābhavat HV_App.I,31.3252b
kucādharagatāni tāḥ HV_App.I,29D.33b
kujambhaś ca mahābalaḥ HV_App.I,42B.854b
kujambhas tarasā balī HV_App.I,42B.1453b
kujambhas tu mahātejā HV_App.I,42B.751a
kujambhasya ca mārgeṣu HV_App.I,42B.1429a
kujambhasya ca ye 'mātyā HV_App.I,42B.1415a
kujambhaṃ bhīmavikramam HV_App.I,42B.1438b
kujambhena mahāgajān HV_App.I,42B.1427b
kujambhenārdinā nāgā HV_App.I,42B.1414**82:2a
kujambho dānavaśreṣṭho HV_App.I,42B.1412a
kujambho dānavottamaḥ HV_App.I,42B.1418b
kujambho dānavottamaḥ HV_App.I,42B.1425b
kujambho nāma dānavaḥ HV_App.I,42B.263b
kujambho vīkṣya dānavaḥ HV_App.I,42B.1407b
kujumbho dānavaśreṣṭho hy HV_App.I,42B.1399a
kuñjarapratimākṛtim HV_App.I,42.233b
kuñjaraḥ parvataś caiva HV_App.I,42A.465a
kuñjarā gharghararavā HV_App.I,11.15a
kuñjarāṇāṃ tarasvinām HV_App.I,42B.1406b
kuñjarāṇāṃ yathā vane HV_App.I,18.996b
kuñjarābhyām ivaujasā HV_App.I,18.884b
kuñjarāṃl lāṅgalotkṣiptān HV_App.I,18.813a
kuñjarāḥ ṣaṣṭihāyanāḥ HV_App.I,18.849b
kuñjaro bāhuśālinā HV_App.I,42A.477**40:2b
kuṭajadrumabhūṣitam HV_App.I,18.439**43:1b
kuṭajair nāgapuṣpaiś ca HV_App.I,18.446a
kuṭīr bhūyo babhañjire HV_App.I,12.114b
kuṭhāraśastreṇa girīśaśiṣyaḥ HV_App.I,31.723
kuṭhāraiḥ kuntalaiś caiva HV_App.I,31.1568a
kuṭhāraiḥ sarvataś caiva HV_App.I,31.1575a
kuḍumbaṃ lambanaṃ dhṛtam HV_App.I,31.3324b
kuṇapaḥ kulapaḥ krathaḥ HV_App.I,42B.2866b
kuṇinetraḥ śaśidhvajaḥ HV_App.I,42B.90b
kuṇḍanetrā sukarṇakāḥ HV_App.I,12.39b
kuṇḍabhānuḥ kumudvahaḥ HV_App.I,31.988b
kuṇḍaladvayam eva ca HV_App.I,29.1585b
kuṇḍalaṃ vajrabhūṣitam HV_App.I,18.568b
kuṇḍalābhyāṃ vicitrābhyāṃ HV_App.I,42B.2162a
kuṇḍalī kavacī balī HV_App.I,18A.6b
kuṇḍale caiva dātavye HV_App.I,45.22**3:1a
kuṇḍaloṣṇīṣadhārīṇī HV_App.I,42B.1305a
kuṇḍāśī kaṅkaṇapriyaḥ HV_App.I,24.151b
kuṇḍikāsthakarāḥ kecit HV_App.I,31.1008a
kuṇḍine puṇḍarīkākṣa HV_App.I,20.10a
kuṇḍodaraṃ virūpākṣaṃ HV_App.I,31.2192a
kuṇḍodaro mahāgrīvaḥ HV_App.I,31.991a
kutaś ca sātyakir vīraḥ HV_App.I,31.1487a
kutaś cāgamyate tvayā HV_App.I,31.437b
kutaścit kāraṇād dhare HV_App.I,31.1111b
kutaścit kāraṇān nṛpāḥ HV_App.I,31.130b
kutas tvaṃ ko 'si kasyāsi HV_App.I,42B.2776**192:21a
kutaḥ padmapalāśākṣaḥ HV_App.I,31.388a
kutaḥ piṇḍaḥ kuputre tu HV_App.I,5.90a
kutaḥ pauṇḍraka ity eva HV_App.I,31.1509a
kutaḥ sa iha vartate HV_App.I,31.1634b
kutūhalaṃ mama vibho HV_App.I,21.128a
kutūhalaṃ mamāpy asti HV_App.I,29F.212a
kuto jīvati me sutaḥ HV_App.I,20.287b
kuto 'tra yamunā śubhrā HV_App.I,13.16a
kuto drakṣyāma sāṃpratam HV_App.I,31.392b
kuto drakṣyāmi tau mandau HV_App.I,31.2932a
kuto draṣṭuṃ yatāmahe HV_App.I,31.386b
kuto nu balabhadraś ca HV_App.I,31.1488a
kuto nu rājā yaduvaṃśajanmanām HV_App.I,22A.66
kuto nu rāmo madamattagarvitaḥ HV_App.I,22A.67
kuto nu vīro yudhi sātyakiḥ kila HV_App.I,22A.68
kuto nu vṛṣṇipravaraḥ HV_App.I,31.1486a
kuto nu sthāsyate hariḥ HV_App.I,31.387b
kuto 'nyais tridaśālayaiḥ HV_App.I,42B.2410**148:1b
kuto bhrātar ito gaccheḥ HV_App.I,31.3582a
kuto mārgaḥ kuto vayam HV_App.I,13.16b
kuto 'yaṃ puṣpajātir vā HV_App.I,29C.91a
kuto rājā jagatpatiḥ HV_App.I,31.1486b
kuto vā matpurogatau HV_App.I,31.2932b
kuto hārdikya eva ca HV_App.I,31.1487b
kudeśe na prajīvyate HV_App.I,5.91b
kuntapāṇir ayaṃ balī HV_App.I,31.1525b
kuntān kuntaiḥ samājaghnur HV_App.I,31.1530a
kuntīṃ ca pāṇḍor mahiṣīṃ HV_App.I,18.240a
kuntair atha kuṭhāraiś ca HV_App.I,31.1854a
kuntaiś ca kuntā yudhi yodhavīrāḥ HV_App.I,42B.732**31:11
kuntaiś ca kecid yudhi yuddhavīrāḥ HV_App.I,42B.732**31:4
kuntaiḥ kuṭhāraiḥ parighair HV_App.I,42B.2906**207:2a
kuntaiḥ sāyakakarpaṇaiḥ HV_App.I,31.3164b
kundābham ādipuruṣam HV_App.I,31.629a
kupitaḥ keśavātmajaḥ HV_App.I,30.74b
kuputraṃ ca kubhāryāṃ ca HV_App.I,5.88a
kuputrād vandhyatā varā HV_App.I,31.65b
kuputre sarvato 'sukham HV_App.I,5.92b
kuputro narako yasmāt HV_App.I,31.66a
kuberam atha saṃyuge HV_App.I,42A.56**6:11b
kuberam api pāśinam HV_App.I,31.161b
kuberam abhidudruve HV_App.I,42B.2022b
kuberam abhidudruve HV_App.I,42B.2084b
kuberaś ca paraśvadham HV_App.I,41.1737b
kuberaś ca mahāmatiḥ HV_App.I,25.97b
kuberas tu śarair bhinnaḥ HV_App.I,42B.2127a
kuberasya mahājavān HV_App.I,42B.2039b
kuberasya rathottame HV_App.I,42B.2074b
kuberaṃ devasattamam HV_App.I,42.613**33:6b
kuberaṃ prāpya te bāṇā HV_App.I,42B.2025a
kuberaḥ sa dhanuṣpāṇir HV_App.I,42B.2069a
kubereṇārditaṃ sainyaṃ HV_App.I,42B.2071a
kubero naravāhanaḥ HV_App.I,41.1591b
kubjatvahīnāṃ kṛtavāṃś ca krṣṇaḥ HV_App.I,29D.209
kubjāyā darśanaṃ cātra HV_App.I,44.27**3:3a
kubjāṃ cakārāśu mahārharūpām HV_App.I,31.773
kubjāṃ yathā gandhakapeṣikāṃ ca HV_App.I,29D.208
kubhāryāyāṃ kuto ratiḥ HV_App.I,5.89b
kumaraiḥ saha vārṣṇeyai HV_App.I,29D.14a
kumāra paśya māṃ prāptaṃ HV_App.I,30.323a
kumāraskandajāś caiva HV_App.I,24.114a
kumārāṇāṃ pracāraś ca HV_App.I,20.1135a
kumārāṇāṃ mahātmanāṃ HV_App.I,29F.406b
kumārāṇāṃ yathākramam HV_App.I,39.10b
kumārā yadumukhyānāṃ HV_App.I,23.20a
kumārāś caiva sarvataḥ HV_App.I,23.7b
kumārāḥ prayayus tatra HV_App.I,29.11a
kumārī ca punaḥ punaḥ HV_App.I,29E.149b
kumārī ca saridvarā HV_App.I,42A.482b
kumārī nityadā caiva HV_App.I,29.353a
kumārīṃ cāpi nityaśaḥ HV_App.I,30.365b
kumārair aparaiḥ sārdhaṃ HV_App.I,31.2431a
kumārair ātmatulyaiś ca HV_App.I,21.7a
kumārair nāgaraiḥ sārdhaṃ HV_App.I,29.1471a
kumāryo vṛttasaṃmatāḥ HV_App.I,18.122b
kumitraṃ ca kudeśaṃ ca HV_App.I,5.87a
kumitre sauhṛdaṃ nāsti HV_App.I,5.89a
kumudaiḥ saṃtatāni ca HV_App.I,42A.114b
kumudotpalakiñjalka+ HV_App.I,5.17a
kumudvatīgataṃ mārgaṃ HV_App.I,29F.344a
kumudvatīgatāṃ nūnaṃ HV_App.I,29.267a
kumbhakarṇaś ca vīryavān HV_App.I,42B.66b
kumbhakarṇo yathā rājan HV_App.I,31.3368a
kumbhakaś ca mahābuddhir HV_App.I,12.101a
kumbhakasya tadā dūtair HV_App.I,12.88a
kumbhakasya vṛṣair nṛpa HV_App.I,12.49b
kumbhakasya vrajaṃ kila HV_App.I,12.90b
kumbhakasya vraje rātrau HV_App.I,12.45a
kumbhakasya vraje vasan HV_App.I,12.35b
kumbhakasya vraje sma ha HV_App.I,12.69b
kumbhakaḥ sa vraje kila HV_App.I,12.80b
kumbhaketuḥ sudaṃṣṭraś ca HV_App.I,30.24a
kumbhako nandagopaś ca HV_App.I,12.173a
kumbhako nandagopaṃ taṃ HV_App.I,12.203a
kumbhako nāma nāmataḥ HV_App.I,12.2b
kumbhadeśe sa dānavaḥ HV_App.I,25.126b
kumbhāṇḍaduhitā rāmā HV_App.I,39.7a
kumbhāṇḍaduhitā śubhā HV_App.I,39.9b
kumbhāṇḍa mantriṇāṃ śreṣṭha HV_App.I,38.27a
kumbhāṇḍaḥ samupasthitaḥ HV_App.I,38.21b
kumbhāṇḍāya mahātmane HV_App.I,38.26b
kumbhāṇḍāya mahātmane HV_App.I,38.31b
kumbhāṇḍenaivam ākhyāte HV_App.I,38.48a
kumbhān sarvān ghṛtena vai HV_App.I,9A.32b
kumbhāṃś ca pūrṇānsthapayasva toye HV_App.I,29D.309
kumbhīpākam asaṃśayam HV_App.I,5.71b
kumbhair iva tathāparāḥ HV_App.I,29D.57b
kumbhais tu snāpyamānemaṃ HV_App.I,29A.142a
kuyoniṃ ca kṛtiṃ caiva HV_App.I,41.548a
kuraṅga iva lubdhakam HV_App.I,5.118b
kurājani bhayaṃ nityaṃ HV_App.I,5.92a
kurājānaṃ kusauhṛdam HV_App.I,5.87b
kurukṣetraṃ samāsādya HV_App.I,31.726a
kurukṣetre mahābalaḥ HV_App.I,6.40b
kurutaṃ vacanaṃ mama HV_App.I,29.1425b
kurute yas tu saptamyāṃ HV_App.I,4.26a
kurute vaiśasaṃ mahat HV_App.I,41.106b
kuru deva surālayam HV_App.I,20.1132b
kurudhvaṃ govṛṣasya ca HV_App.I,11.118b
kurudhvaṃ nṛpaśārdūlā HV_App.I,20.112a
kurudhvaṃ nṛpasattamāḥ HV_App.I,20.443b
kurudhvaṃ yatnataḥ sadā HV_App.I,31.1260b
kuru putrāśu māyayā HV_App.I,29B.110b
kuru praṇāmaṃ śikharāgradanti HV_App.I,29F.607
kuru praṇāmaṃ śvaśurāya devi HV_App.I,29F.612
kuru yatnaparo bhava HV_App.I,31.2322b
kuru yad yad bravīmy aham HV_App.I,29.1531b
kuru yuddhaṃ yadīcchasi HV_App.I,28.20b
kuru śīghraṃ mahābāho HV_App.I,18.495a
kuruṣvānugrahaṃ mama HV_App.I,29F.374b
kuru sāhāyyam atra naḥ HV_App.I,31.167b
kurūn athottarān pāpo HV_App.I,29C.57a
kurūn yātyuttarān vīra HV_App.I,29F.206a
kurma ity abruvan hṛṣṭāḥ HV_App.I,20.731a
kuryāt pāraṇam āditaḥ HV_App.I,40.157**49:30b
kuryāt priyahitaṃ mama HV_App.I,31.2677b
kuryāt ṣoḍaśabhiḥ karṣair HV_App.I,40.144**41:1a
kuryād vā śāsanaṃ punaḥ HV_App.I,18.1052b
kuryān nirbandhanīyaṃ yad HV_App.I,29.573a
kuryās tv etat prayatnavān HV_App.I,31.165b
kuryur yuddhaṃ hi dānavāḥ HV_App.I,42B.2906**207:4b
kurvataḥ kiṃ phalaṃ deva HV_App.I,31.2503a
kurvatā cātmarakṣārthaṃ HV_App.I,5.124a
kurvatā tapa uttamam HV_App.I,31.5b
kurvatām avicāraṇāt HV_App.I,20.562b
kurvatāṃ raṇam uttamam HV_App.I,31.1532b
kurvatī rukmiṇī śubhā HV_App.I,22.16b
kurvate 'jñānataḥ sadā HV_App.I,31.418b
kurvadbhir brāhmaṇāhitam HV_App.I,29B.43b
kurvantaḥ karmasaṃcayam HV_App.I,31.416b
kurvanti vigatajvarāḥ HV_App.I,41.947b
kurvanti satataṃ yajñaiḥ HV_App.I,41.1297a
kurvanto visvaraṃ ravam HV_App.I,31.3168b
kurvantyo bhartṛdevatāḥ HV_App.I,29A.44b
kurvan daśamyāṃ tu naro HV_App.I,4.30a
kurvann abhinayakriyām HV_App.I,11.259b
kurvann iva tadā lokān HV_App.I,31.2355a
kurvan varāho munigītakīrtiḥ HV_App.I,31.544
kurvan sa narakaṃ yāti HV_App.I,40.30**3:7a
kurvan siṃhadhvaniṃ muhuḥ HV_App.I,25.4b
kurvaṃś cāṭusahasrāṇi HV_App.I,5.56a
kurvāṇasya trayodaśīm HV_App.I,4.35b
kurvāṇaṃ dānavair hīnaṃ HV_App.I,29.801a
kurvāṇaḥ paurṇamāsyāṃ tu HV_App.I,4.19a
kurvāṇā bahudhā yatnaṃ HV_App.I,11.58a
kurvīta satataṃ naraḥ HV_App.I,4.53b
kulaje sattvasaṃpanne HV_App.I,20.597a
kulaśīlaguṇopetā HV_App.I,29A.14a
kulaśīlasamo 'smākaṃ HV_App.I,29D.68a
kulasyāsya samudbhavaḥ HV_App.I,18.19b
kulaṃ pūtaṃ sadā viprā HV_App.I,27.17a
kulaṃ śīlaṃ ca yādṛśam HV_App.I,34.21b
kulaṃ syāt pāvitaṃ ca me HV_App.I,29F.173b
kulāni kila daityānāṃ HV_App.I,29F.166a
kulāni harivallabhe HV_App.I,29A.446b
kulāny ākulatāṃ yānti HV_App.I,42.579a
kulīnān vīryasaṃpannān HV_App.I,42B.1619a
kule mahati vai rājñāṃ HV_App.I,20.167a
kulmāṣī rathavāmā ca HV_App.I,24.39a
kuvalayāpīḍavadhaś HV_App.I,44.29a
kuśacīrādi yat sadā HV_App.I,31.1287b
kuśaputrā babhūvur hi HV_App.I,6B.24a
kuśalaṃ godhanasyaivaṃ HV_App.I,31.3620a
kuśalaṃ tava vīṇāyā HV_App.I,21.30a
kuśalaṃ pṛṣṭavān bhūyo HV_App.I,31.313a
kuśalaṃ pṛṣṭavān bhūyo HV_App.I,31.1400a
kuśalaṃ pṛṣṭavān munim HV_App.I,21.39b
kuśalaṃ brahmadattasya HV_App.I,31.2784a
kuśalaṃ menire na tat HV_App.I,6B.119**7:3b
kuśalaṃ vāsudevasya HV_App.I,31.2884a
kuśalaṃ vā svagodhane HV_App.I,31.3607b
kuśalaṃ vo vidhāsyati HV_App.I,43.44**4:2b
kuśalaṃ sarvakāryeṣu HV_App.I,21.28a
kuśalaṃ sarvakāryeṣu HV_App.I,27.13a
kuśalān sāmagītaye HV_App.I,41.1025b
kuśalāḥ sātvatāḥ sarve HV_App.I,31.2885a
kuśale viniyujyate HV_App.I,21.47b
kuśalau raṇakarmasu HV_App.I,29F.722**13:1b
kuśas tasyātmajo 'bhavat HV_App.I,6B.23b
kuśasthalīṃ dhṛtimatimāṃs tapodhanaḥ HV_App.I,29.829
kuśān subahuśas tadā HV_App.I,31.910b
kuśāmbo mūrtimāṃs tathā HV_App.I,6B.25b
kuśikas tu tapas tepe HV_App.I,6B.27a
kuśikaḥ kuśanābhaś ca HV_App.I,6B.25a
kuśiko gautamas tathā HV_App.I,24.167b
kuśeśayapalāśābhyām HV_App.I,29.168a
kuśeśayākośaviśālanetrāḥ HV_App.I,29D.344
kuśeśayānāṃ ravibodhitānāṃ HV_App.I,29D.346
kuśeśayāpīḍavibhūṣitāś ca HV_App.I,29D.345
kusumaṃ vṛkṣarājasya HV_App.I,29.48a
kusumāyudhasāyakāḥ HV_App.I,15.38b
kusauhṛde kva viśvāsaḥ HV_App.I,5.91a
kūṭamudgarapāṇibhiḥ HV_App.I,41.1880b
kūṭastham akṛtaṃ kartṛ HV_App.I,42A.535a
kūrmakukkuṭavaktrāś ca HV_App.I,42B.2888a
kūrmapṛṣṭaṃ tataḥ prāpya HV_App.I,41.1813**59:1a
kūrmamīnasamākulaḥ HV_App.I,42B.2193b
kūrmau rukmamayau dadyād HV_App.I,29A.378a
kūṣmāṇḍaḥ kumbhamūrdhā ca HV_App.I,24.145a
kūṣmāṇḍīṃ kusumapriyām HV_App.I,35.32b
kṛīḍābhirāmā madirāvilākṣāḥ HV_App.I,29D.327
kṛkalāsamukhāś caiva HV_App.I,42B.2898a
kṛcchrakṛcchreṇa bharata HV_App.I,29C.40b
kṛtakṛtyā tato devi HV_App.I,33.39a
kṛtakṛtyāḥ punaḥ sarve HV_App.I,42B.2594a
kṛtakṛtyo 'smi sarvathā HV_App.I,36.75**2:1b
kṛtakṛtyo 'smi saṃjātaḥ HV_App.I,31.793a
kṛtakautukamaṅgalaḥ HV_App.I,20.910b
kṛtakautukamaṅgalā HV_App.I,22.14b
kṛtaghnaḥ kena hetunā HV_App.I,7.114b
kṛtaghne na ca pāpiṣu HV_App.I,40.157**49:21b
kṛtacchidram idaṃ mahat HV_App.I,42B.1793b
kṛtajñaṃ dṛḍhabhaktaṃ ca HV_App.I,42B.38**7:1a
kṛtatripuṇḍrakau nityaṃ HV_App.I,31.2201a
kṛtadārasya bhārata HV_App.I,29.5b
kṛtadārasya yad guṇam HV_App.I,29.3b
kṛtadāro babhūva ha HV_App.I,31.2213b
kṛtadāro maheśvaraḥ HV_App.I,7.72b
kṛtadārau babhūvatuḥ HV_App.I,31.2212b
kṛtapūrvāhnikakriyāḥ HV_App.I,20.324b
kṛtapratikṛtaṃ ghoraṃ HV_App.I,42B.1203a
kṛtapratikṛtaṃ yuddhe HV_App.I,29.1082a
kṛtabuddhiṣu kartāraḥ HV_App.I,6A.70a
kṛtamaṅgalatatparaḥ HV_App.I,31.3054b
kṛtam aṃśāvatāraṇam HV_App.I,20.575b
kṛtavantas tathā ghoraṃ HV_App.I,20.314a
kṛtavantau yadūttamau HV_App.I,18.714**76:1b
kṛtavarmāṇam āhave HV_App.I,29B.240b
kṛtavarmā tṛtīyas tu HV_App.I,31.2981a
kṛtavarmā bibhedāśu HV_App.I,22A.108a
kṛtavān ātmanaḥ sthānaṃ HV_App.I,42.217a
kṛtavān ātmamāyayā HV_App.I,41.419**33:1b
kṛtavān iti me matiḥ HV_App.I,29.439b
kṛtavān ekaviṃśatim HV_App.I,31.727b
kṛtavān devadeveśaḥ HV_App.I,20.273a
kṛtavān nāgabhūṣaṇaḥ HV_App.I,31.16b
kṛtavān balasaṃmitaḥ HV_App.I,19.3b
kṛtavān buddhim akṣayām HV_App.I,42.293b
kṛtavān bhūtadarśanaḥ HV_App.I,42.308**14:1b
kṛtavān yadunandanaḥ HV_App.I,17.15b
kṛtavān rājasattamāḥ HV_App.I,31.119b
kṛtavān vṛkṣagahanaṃ HV_App.I,42.215a
kṛtavān vai mahīpatiḥ HV_App.I,7.141b
kṛtavāṃś cedipaḥ kila HV_App.I,17.41b
kṛtavāṃs tatra parvate HV_App.I,42.209b
kṛtavīryasutaṃ raṇe HV_App.I,21.100b
kṛtavedārthatattvajñā HV_App.I,26.54a
kṛtavairā janādhipāḥ HV_App.I,18.945**109:6b
kṛtaśramau mahāyuddhe HV_App.I,31.3270a
kṛtaśramau mahāyuddhe HV_App.I,31.3290a
kṛtasaṃjñā yaduśreṣṭhāḥ HV_App.I,20.4a
kṛtas tu virathaḥ pūṣā HV_App.I,42B.1200a
kṛtasyandanamātraṃ tu HV_App.I,42B.2154**128:1a
kṛtasya pratikarmaṇaḥ HV_App.I,16.15b
kṛtasvastyayanakriyāḥ HV_App.I,42B.1848b
kṛtaṃ kapālamātreṇa HV_App.I,31.2550a
kṛtaṃ karma suduṣkaram HV_App.I,20.178b
kṛtaṃ karma hy amānuṣam HV_App.I,20.918b
kṛtaṃ karmedam īdṛśam HV_App.I,14.4b
kṛtaṃ kīcakaveṇubhyāṃ HV_App.I,41.1908a
kṛtaṃ kṛṣṇena kiṃ prabho HV_App.I,16.38b
kṛtaṃ gomantarodhanam HV_App.I,20.213b
kṛtaṃ tavāpāṅgam ivānanastham HV_App.I,29F.478
kṛtaṃ te bhīru śobhanam HV_App.I,5.78b
kṛtaṃ te 'surasūdanaḥ HV_App.I,42B.2957**224:7b
kṛtaṃ tretā dvāparaṃ ca HV_App.I,2.35a
kṛtaṃ dharmaṃ vitathaṃ nāśuśeṣam HV_App.I,29.919
kṛtaṃ naḥ paramaṃ brahman HV_App.I,41.574**44:1a
kṛtaṃ nṛpatinā svayam HV_App.I,20.333b
kṛtaṃ purāsurendrāṇāṃ HV_App.I,43.6a
kṛtaṃ bhaktyādrighātinā HV_App.I,29.339b
kṛtaṃ mama durāsadam HV_App.I,31.2020b
kṛtaṃ me kāryam īdṛśam HV_App.I,20.690b
kṛtaṃ rājavidūṣakaiḥ HV_App.I,18A.13b
kṛtaṃ sarvaṃ munivarā HV_App.I,31.310a
kṛtaṃ sūrpārakaṃ tvayā HV_App.I,18.317b
kṛtaḥ kamalalocane HV_App.I,29F.310b
kṛtaḥ pātālasaṃśrayaḥ HV_App.I,20.134b
kṛtaḥ samaya eṣa naḥ HV_App.I,6.10b
kṛtaḥ saṃvatsaro rājā HV_App.I,42.458a
kṛtaḥ sainyakṣayaś cāpi HV_App.I,20.1109a
kṛtā kṛṣṇena dhīmatā HV_App.I,29D.19b
kṛtāñjalipuṭaḥ śrīmān HV_App.I,20.925a
kṛtāñjalipuṭaḥ śrīmān HV_App.I,42A.20**2:2a
kṛtāñjalipuṭaḥ sthitaḥ HV_App.I,30.358b
kṛtāñjalipuṭā bhūtvā HV_App.I,33.10a
kṛtāñjalipuṭās tathā HV_App.I,29D.81b
kṛtāñjalipuṭās tadā HV_App.I,29.156b
kṛtāñjalipuṭāḥ procur HV_App.I,42.612**32:1a
kṛtāñjalipuṭo bhūtvā HV_App.I,42B.2610**174:1a
kṛtā devena dhīmatā HV_App.I,29D.2b
kṛtā dvāravatī mayā HV_App.I,31.113b
kṛtāni tatra tatraiva HV_App.I,20.157a
kṛtānta iva sattama HV_App.I,31.2367b
kṛtāntaḥ sarvabhūtānāṃ HV_App.I,41.270a
kṛtāndhakāro 'dbhutakandaradrumaḥ HV_App.I,42A.282
kṛtāny amaravarṇini HV_App.I,29A.462b
kṛtā yathārhaṃ pratipālaneṣu te HV_App.I,42.486
kṛtā roddhum imān muhuḥ HV_App.I,12.131b
kṛtārthaṃ sarvathā putraṃ HV_App.I,31.2682a
kṛtārthaḥ sarvathā cāhaṃ HV_App.I,31.2721a
kṛtārthāḥ sarvathā deva HV_App.I,31.306a
kṛtārtho 'smīty amanyata HV_App.I,31.668b
kṛtārtho hṛṣṭamānasaḥ HV_App.I,20.912b
kṛtāś ca tena vedārthās HV_App.I,42B.3015a
kṛtās te vṛṣaparvaṇā HV_App.I,42B.1831b
kṛtāstraś cāpi durmatiḥ HV_App.I,30.288b
kṛtāstrā nṛpapuṃgavāḥ HV_App.I,18.877b
kṛtāstrā yuddhadurmadāḥ HV_App.I,31.2637b
kṛtāstrā raṇadurjayāḥ HV_App.I,42B.354b
kṛtāstre tvayi mānada HV_App.I,18.493**52:1b
kṛtāstrau śastrasaṃpannau HV_App.I,31.2197a
kṛtāḥ puruṣasattama HV_App.I,29F.304b
kṛtinaṃ vīraṃ dānavānāṃ ca bādham HV_App.I,29.903
kṛtir eṣā hi bhadraṃ te HV_App.I,29.63a
kṛtiṃ kṛtīnāṃ mahato mahāntam HV_App.I,29.967
kṛte ye dharmasetavaḥ HV_App.I,41.79b
kṛte sarvaṃ vidhīyate HV_App.I,41.69b
kṛto gurvartham ojasā HV_App.I,18.584b
kṛto gopair mudānvitaiḥ HV_App.I,11.340b
kṛto 'jeyo mahātmanā HV_App.I,42B.2565b
kṛto naravarair ādyair HV_App.I,20.192a
kṛto brāhmaṇāc chubhe HV_App.I,29A.52b
kṛto yajñavibhāgo hi HV_App.I,7.31a
kṛto vaiśravaṇaḥ prabhuḥ HV_App.I,42.438b
kṛttamūlā latā iva HV_App.I,18.1039b
kṛtticarmanivāsasam HV_App.I,42.362**18:13b
kṛttivāsā iti smṛtā HV_App.I,8.28b
kṛtyamūḍhāḥ susaṃvṛttās HV_App.I,12.174a
kṛtyaśeṣaṃ vicintyatām HV_App.I,21.163b
kṛtyaṃ cāpi na jānāti HV_App.I,31.1697a
kṛtyaṃ te yad ihātrāsti HV_App.I,36.4a
kṛtyākṛtyaṃ na jānate HV_App.I,31.406b
kṛtye caiva tadā mūḍhe HV_App.I,42B.2392**146:15a
kṛtrimair iva maṇḍitam HV_App.I,18.465b
kṛtvā karma suduṣkaram HV_App.I,41.646b
kṛtvā karma svabhāvataḥ HV_App.I,41.740b
kṛtvā kāryam idaṃ caiva HV_App.I,40.8a
kṛtvā kṛṣṇas tu jīvati HV_App.I,16.23b
kṛtvā kṛṣṇo vyavasthitaḥ HV_App.I,11.292b
kṛtvā keśava īśvaraḥ HV_App.I,31.3505b
kṛtvā garbhastham ātmanaḥ HV_App.I,42.91b
kṛtvā govardhanaṃ veśma HV_App.I,20.315**11:1a
kṛtvāgniṃ samupānayat HV_App.I,11.298b
kṛtvā ca setuṃ jaladhau janārdano HV_App.I,31.730
kṛtvā cāṅgeṣu dahanaṃ HV_App.I,11.57a
kṛtvā cātmanidarśanam HV_App.I,34.3b
kṛtvā cāndhaṃ nṛpasutam HV_App.I,5.76a
kṛtvā cābhyukṣya vāriṇā HV_App.I,31.571b
kṛtvā caiva mahārṇavam HV_App.I,42.202b
kṛtvā jāmbūnadaṃ śubham HV_App.I,20.789b
kṛtvā tajjñā varānane HV_App.I,29A.363b
kṛtvā tatra susaṃcayam HV_App.I,42.212b
kṛtvā taṃ vidhivat prabhuḥ HV_App.I,29B.183b
kṛtvā tu devakāryāṇi HV_App.I,22.65a
kṛtvā tau devadānavau HV_App.I,42.598**31:76b
kṛtvātmagarbhaṃ bhagavān HV_App.I,42.45a
kṛtvā trirātraṃ vidhival HV_App.I,29B.59a
kṛtvā digvijayaṃ vayam HV_App.I,31.2261b
kṛtvānaṅgaṃ vaśe sāṅgaṃ HV_App.I,29F.155a
kṛtvāpi pātakaṃ ghoraṃ HV_App.I,40.20a
kṛtvā puruṣasūktaiś ca HV_App.I,6A.63a
kṛtvā pṛṣṭhe 'tha vadanaṃ HV_App.I,29.136a
kṛtvā praṇāmaṃ madhukaṃsaśatroḥ HV_App.I,29D.513
kṛtvā prayāṇaṃ gomantād HV_App.I,18.1104**136:2a
kṛtvā prācīvibhāgaṃ tu HV_App.I,42.226a
kṛtvā prāṃśutaraṃ punaḥ HV_App.I,42B.1252b
kṛtvābhyadhāvat sahasā HV_App.I,30.161a
kṛtvā makaraketumān HV_App.I,37.3b
kṛtvā mārgaṃ suraśreṣṭhaḥ HV_App.I,42B.1153a
kṛtvā munivaras tadā HV_App.I,29.1534b
kṛtvārdhaṃ tanu siṃhasya HV_App.I,42B.2824**196A:1a
kṛtvā vaṃśam imaṃ mahat HV_App.I,18.116b
kṛtvā vitrāsajananaṃ HV_App.I,20.308a
kṛtvā viprān pradakṣiṇam HV_App.I,11.194b
kṛtvā vedamayaṃ rūpaṃ HV_App.I,41.1423a
kṛtvā vai mānuṣeṣu ca HV_App.I,20.945**27:1b
kṛtvā vai rājaśārdūla HV_App.I,5.85a
kṛtvā vairocanis tadā HV_App.I,42B.2824**196:2b
kṛtvā sajyaṃ nareśvara HV_App.I,29B.250b
kṛtvā saṃbandhakaṃ cāpi HV_App.I,5.115a
kṛtvā sārathim ātmavān HV_App.I,29F.699b
kṛtvā sughoraṃ kadanaṃ janārdanaḥ HV_App.I,31.789
kṛtvā subahuśo ghoraṃ HV_App.I,31.845a
kṛtvā sumahad ānandaṃ HV_App.I,20.1020a
kṛtvā sumahad utsavam HV_App.I,20.448b
kṛtvā svasthair ihāsyate HV_App.I,29B.135b
kṛtvā svaṃ parivartya saḥ HV_App.I,15.52b
kṛtvā hayaśirorūpam HV_App.I,42B.3010a
kṛtvendraṃ dānavāḥ sarve HV_App.I,42B.47a
kṛtvainaṃ yādavottamam HV_App.I,31.3636b
kṛtvaivātithyapūjāṃ ca HV_App.I,6A.65a
kṛtvodakaṃ tadā rājā HV_App.I,18.1072**129:10a
kṛtvoparodhaṃ śailaḥ sa HV_App.I,20.228a
kṛtsnaṃ jagad abhūt purā HV_App.I,41.634b
kṛtsnaṃ jagad idaṃ proktaṃ HV_App.I,35.59a
kṛtsnaṃ vairāgyam ānantyaṃ HV_App.I,3.18a
kṛtsnāṃ dadāmi te vipra HV_App.I,42B.2824**196:39a
kṛpaṇāṇām asattvānām HV_App.I,18.1002a
kṛpaṇo vā yadi syāt tu HV_App.I,40.157**49:39a
kṛpaṇo hatavān iti HV_App.I,20.570**18:6b
kṛpayābhipariplutaḥ HV_App.I,42B.2974b
kṛśabhaktendhanakṣāmā HV_App.I,18.253a
kṛṣīvālās tataḥ sarve HV_App.I,12.46a
kṛṣṇa ity abhiviśrutaḥ HV_App.I,13.20b
kṛṣṇa ūce vacas tadā HV_App.I,16.46b
kṛṣṇa kṛṣṇa mahābāho HV_App.I,20.40a
kṛṣṇa kṛṣṇa mahābāho HV_App.I,38.23a
kṛṣṇa kṛṣṇa hare hare HV_App.I,31.235b
kṛṣṇa kṛṣṇa hṛṣīkeśa HV_App.I,42.598**31:31a
kṛṣṇacakrasamadyutim HV_App.I,30.166b
kṛṣṇacchandena bhārata HV_App.I,29F.784b
kṛṣṇadarśanalālasau HV_App.I,31.3594b
kṛṣṇadveṣṭā balāt tadā HV_App.I,31.1357b
kṛṣṇadvaipāyanamataṃ HV_App.I,42.649a
kṛṣṇadvaipāyanaṃ vyāsaṃ HV_App.I,42B.3071**235:11a
kṛṣṇadvaipāyanāntikāt HV_App.I,18.243b
kṛṣṇadvaipāyaneritam HV_App.I,42.9**2:1b
kṛṣṇadvaipāyano 'bravīt HV_App.I,42B.2610**173:1b
kṛṣṇadvaipāyano 'bravīt HV_App.I,42B.3071b
kṛṣṇa dharmarataḥ sadā HV_App.I,18.376b
kṛṣṇanigrahahetor yan HV_App.I,20.897a
kṛṣṇapakṣas tv ahas teṣāṃ HV_App.I,2.15a
kṛṣṇapakṣe tv ahaḥśrāddhaṃ HV_App.I,2.16a
kṛṣṇapakṣe variṣṭhā ca HV_App.I,4.4a
kṛṣṇaprabhāvena janendraputra HV_App.I,29D.245
kṛṣṇaprītisamanvitau HV_App.I,40.157**49A:1b
kṛṣṇabāhubalāśrayān HV_App.I,31.1480b
kṛṣṇam akliṣṭakāriṇam HV_App.I,18.507**56:1b
kṛṣṇam abhyadravad raṇe HV_App.I,18A.15b
kṛṣṇam āśritya garvitāḥ HV_App.I,31.1360b
kṛṣṇam āśritya daṃśitāḥ HV_App.I,31.2644b
kṛṣṇam eva jagāma ha HV_App.I,31.1943b
kṛṣṇam evānucintayan HV_App.I,20.765b
kṛṣṇam evānvavartata HV_App.I,18.927b
kṛṣṇam evāśritābhavan HV_App.I,12.194b
kṛṣṇa yāsyāmy ahaṃ tāta HV_App.I,18.476a
kṛṣṇayor asuras tadā HV_App.I,29B.408b
kṛṣṇaraktāmbaradharau HV_App.I,41.383a
kṛṣṇarudrabharākrāntā HV_App.I,37.11a
kṛṣṇalāḥ pākanirbhinnā HV_App.I,11.17a
kṛṣṇavartman hutāśana HV_App.I,42B.2315b
kṛṣṇavartmā citrabhānur HV_App.I,42B.2235a
kṛṣṇavartmā pumān natvā HV_App.I,18.748**78:2a
kṛṣṇavartmā samabhavat HV_App.I,41.317a
kṛṣṇavākyena jagraha HV_App.I,29E.129a
kṛṣṇaveṇī śuktimatī HV_App.I,24.45a
kṛṣṇaś cakṣuś ca tadgatam HV_App.I,9.18b
kṛṣṇaś ca nīlayā sārdhaṃ HV_App.I,12.222a
kṛṣṇaś cāsurasaṃghātaṃ HV_App.I,10.36a
kṛṣṇaś caiva mahāsuraḥ HV_App.I,42B.74b
kṛṣṇaś caivādhikaṃ babhau HV_App.I,18.593**62:2b
kṛṣṇa sarvasya lokasya HV_App.I,18.483a
kṛṣṇasaṃkarṣaṇāv ubhau HV_App.I,18.290b
kṛṣṇasaṃkarṣaṇau muhuḥ HV_App.I,9.1b
kṛṣṇasārasamānākṣī HV_App.I,29A.327a
kṛṣṇas tadahatur evāśu HV_App.I,18.1070a
kṛṣṇas tam ṛṣiśārdūlam HV_App.I,18.312a
kṛṣṇas tasmin vyarocata HV_App.I,12.202b
kṛṣṇas tu garuḍaṃ bhūyo HV_App.I,31.1924a
kṛṣṇas tu ratham uttamam HV_App.I,18A.22b
kṛṣṇasnehena vikṛtaṃ HV_App.I,20.39a
kṛṣṇasya ceṣṭitaṃ sarvaṃ HV_App.I,9A.26a
kṛṣṇasya tāni sarvāṇi HV_App.I,29D.159a
kṛṣṇasya puratas tadā HV_App.I,18A.74b
kṛṣṇasya purato yayuḥ HV_App.I,11.197b
kṛṣṇasya priyadarśanām HV_App.I,22.32b
kṛṣṇasya bhayakampitāḥ HV_App.I,20.253b
kṛṣṇasya bhujayor vīryaṃ HV_App.I,20.196a
kṛṣṇasya bhujavīryena HV_App.I,20.285a
kṛṣṇasya yādavaiś caiva HV_App.I,20.116a
kṛṣṇasya vaktrānukṛtiṃ karoti HV_App.I,29F.520
kṛṣṇasya vadham anvicchan HV_App.I,18.14a
kṛṣṇasya sa tu parvataḥ HV_App.I,29.1227b
kṛṣṇasya hitakāmyayā HV_App.I,29B.433b
kṛṣṇasya hi mahātmanaḥ HV_App.I,29.570b
kṛṣṇasyākliṣṭakarmaṇaḥ HV_App.I,22A.10b
kṛṣṇasyāgamanaṃ tv iha HV_App.I,20.276b
kṛṣṇasyāgamane hetor HV_App.I,20.767a
kṛṣṇasyājñāṃ puraskṛtya HV_App.I,21.184a
kṛṣṇasyātha karaṃ bhūyaḥ HV_App.I,31.2044a
kṛṣṇasyādbhutakarmaṇaḥ HV_App.I,42.11b
kṛṣṇasyānu praviṣṭās tu HV_App.I,29B.416a
kṛṣṇasyānumatena vai HV_App.I,29B.418b
kṛṣṇasyāmitatejasaḥ HV_App.I,29D.102b
kṛṣṇasyāsurasattamāḥ HV_App.I,29B.264b
kṛṣṇasyaivābhyanujñayā HV_App.I,29.330b
kṛṣṇasyopari dānavāḥ HV_App.I,12.192b
kṛṣṇaṃ kamalapatrākṣam HV_App.I,18.18a
kṛṣṇaṃ kamalalocanam HV_App.I,20.649b
kṛṣṇaṃ kirīṭadaracakragadordhvahastaṃ HV_App.I,31.2749
kṛṣṇaṃ kṛṣṇamṛgekṣaṇam HV_App.I,31.3600b
kṛṣṇaṃ ca yodhayām āsa HV_App.I,29.1195**32:2a
kṛṣṇaṃ caivānvaśobhayat HV_App.I,18.593**61:2b
kṛṣṇaṃ tuṣṭāva nāradaḥ HV_App.I,10.37b
kṛṣṇaṃ dṛṣṭvābhyadhāvanta HV_App.I,11.252a
kṛṣṇaṃ dṛṣṭvā raṇotsukam HV_App.I,31.1934b
kṛṣṇaṃ deveśvaraḥ svayam HV_App.I,29E.95b
kṛṣṇaṃ na sahate nityaṃ HV_App.I,20.283a
kṛṣṇaṃ nīlotpalacchavim HV_App.I,18A.53b
kṛṣṇaṃ padmapalāśākṣaṃ HV_App.I,20.700a
kṛṣṇaṃ padmapalāśākṣaṃ HV_App.I,20.1052**31:1a
kṛṣṇaṃ paśyāmi nārada HV_App.I,29.683b
kṛṣṇaṃ prāha mahādyutim HV_App.I,39.1b
kṛṣṇaṃ prāha rato raṅgaṃ HV_App.I,18.280**29:3a
kṛṣṇaṃ bhāryāś cakamire HV_App.I,29D.71a
kṛṣṇaṃ matvā tu mānuṣam HV_App.I,29.1195**32:3b
kṛṣṇaṃ raktāravindākṣaṃ HV_App.I,20.629a
kṛṣṇaṃ vadasi yad dvija HV_App.I,29.810b
kṛṣṇaṃ vāgvajracoditam HV_App.I,20.557b
kṛṣṇaṃ vivyādha pañcabhiḥ HV_App.I,18A.28b
kṛṣṇaṃ vṛṣṇikulodvaham HV_App.I,31.204b
kṛṣṇaṃ saṃkarṣaṇaṃ caiva HV_App.I,18.476**50:1a
kṛṣṇaṃ snehena visrabdhaṃ HV_App.I,20.1153a
kṛṣṇaṃ hantum abhīpsavaḥ HV_App.I,12.195b
kṛṣṇaḥ kabandhaś ca mahāṃl HV_App.I,42A.376a
kṛṣṇaḥ kamalapatrākṣo HV_App.I,18.1029**122:6a
kṛṣṇaḥ kamalalocanaḥ HV_App.I,11.92b
kṛṣṇaḥ kamalalocanaḥ HV_App.I,11.260b
kṛṣṇaḥ kamalalocanaḥ HV_App.I,11.293b
kṛṣṇaḥ kamalalocanaḥ HV_App.I,12.188b
kṛṣṇaḥ kaliyuge vibhuḥ HV_App.I,29.781b
kṛṣṇaḥ kṛṣṇāmbudopamaḥ HV_App.I,18.771b
kṛṣṇaḥ kṛṣṇāmbudopamaḥ HV_App.I,18A.2b
kṛṣṇaḥ padmanibhekṣaṇaḥ HV_App.I,31.164b
kṛṣṇaḥ parapuraṃjayaḥ HV_App.I,38.42b
kṛṣṇaḥ paramadurjayaḥ HV_App.I,20.822b
kṛṣṇaḥ pratyāgataprāṇaś HV_App.I,29E.98a
kṛṣṇaḥ prahṛṣṭavadano HV_App.I,18.595a
kṛṣṇaḥ provāca bhagavān HV_App.I,38.20a
kṛṣṇaḥ śatruvadhaṃ kartuṃ HV_App.I,18.874a
kṛṣṇaḥ śatruvināśane HV_App.I,20.243b
kṛṣṇaḥ sātyakim abravīt HV_App.I,29.1092b
kṛṣṇaḥ sthitaṃ prāñjalinaṃ pratītaḥ HV_App.I,29D.293
kṛṣṇāgraja mahābhāga HV_App.I,24.4**3:3a
kṛṣṇājinadharau dāntau HV_App.I,13.3a
kṛṣṇājinasya sāṃnidhyaṃ HV_App.I,4.88a
kṛṣṇājinaṃ ca subhage HV_App.I,29A.204a
kṛṣṇājinaṃ tilaiḥ pūrṇaṃ HV_App.I,29.1538a
kṛṣṇājinottarīyaṃ sa HV_App.I,42B.2824**196:2a
kṛṣṇājinottarīyeṇa HV_App.I,14.11a
kṛṣṇājñayā te yayur aprameyāḥ HV_App.I,29D.383
kṛṣṇājñayā veśavadhūśatāni HV_App.I,29D.339
kṛṣṇājñayā sātiśayāni tatra HV_App.I,29D.272
kṛṣṇāt kamalapatrākṣāt HV_App.I,20.770a
kṛṣṇāt kamalapatrākṣād HV_App.I,20.350a
kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne HV_App.I,44.59**14:15
kṛṣṇāt prasādān abhikāṅkṣamāṇāḥ HV_App.I,29F.524
kṛṣṇātmajā ye tv atha bhaimamukhyā HV_App.I,29D.324
kṛṣṇātreyaś ca bhagavān HV_App.I,24.161a
kṛṣṇād bhaktipuraḥsaram HV_App.I,31.3629**28:1b
kṛṣṇād bhīte raṇotsavāt HV_App.I,188.927**104:1b
kṛṣṇād virama durbuddhe HV_App.I,18.933a
kṛṣṇānantaprabhṛtibhir HV_App.I,29B.325a
kṛṣṇāpradyumnapārthān sa HV_App.I,29E.23**1:1a
kṛṣṇābhyāṃ niśitaiḥ śaraiḥ HV_App.I,29E.51b
kṛṣṇāya ca mahātmane HV_App.I,26.37b
kṛṣṇāya pradadau nṛpaḥ HV_App.I,20.644b
kṛṣṇāya balarūpāya HV_App.I,10.39a
kṛṣṇārjunābhyāṃ gadarāmasāmbaiḥ HV_App.I,29D.463**4:1
kṛṣṇārthe janmam āsādya HV_App.I,20.570**18:3a
kṛṣṇārpitamanodṛṣṭyaḥ HV_App.I,29D.37a
kṛṣṇāvāsā mahādaṃṣṭro HV_App.I,42B.276a
kṛṣṇā viśvā ajāś caiva HV_App.I,3.7a
kṛṣṇā veṇṇā tathaiva ca HV_App.I,42A.427b
kṛṣṇāṣiṣa mahābāho HV_App.I,42B.2957**224:8a
kṛṣṇāṣṭamīṃ yā kṣipati HV_App.I,29A.290a
kṛṣṇāsyāgamanaṃ caiva HV_App.I,20.199a
kṛṣṇāṃ caturdaśīṃ tv etat HV_App.I,29A.301a
kṛṣṇāṃ caturdaśīṃ sā tu HV_App.I,29A.405**4:2a
kṛṣṇīnām atitejasām HV_App.I,29F.3b
kṛṣṇe kamalalocane HV_App.I,13.25b
kṛṣṇeṅgitajñā jalayuddhasaṅgād HV_App.I,29D.372
kṛṣṇecchayā ca tridivān nṛdeva HV_App.I,29D.456
kṛṣṇe jīvati saṃprati HV_App.I,16.25b
kṛṣṇe tv asukṛtaṃ karma HV_App.I,16.22**1:1a
kṛṣṇe devakinandane HV_App.I,20.84b
kṛṣṇena kṛtam ity api HV_App.I,16.16b
kṛṣṇena khalu nārada HV_App.I,29.665b
kṛṣṇena tava rocate HV_App.I,37.18b
kṛṣṇena dāntaś ca yathā durātmā HV_App.I,29D.203
kṛṣṇena dvijasattama HV_App.I,19.1b
kṛṣṇena pṛṣṭaḥ pratyāha HV_App.I,18.23**4:2a
kṛṣṇe na prahariṣyasi HV_App.I,29.804b
kṛṣṇena manasā dṛṣṭā HV_App.I,22.24a
kṛṣṇena ripumardinā HV_App.I,31.3560b
kṛṣṇena lokanāthena HV_App.I,31.3562a
kṛṣṇena saha bhūmipāḥ HV_App.I,20.233b
kṛṣṇena saha yoddhavyaṃ HV_App.I,29B.358a
kṛṣṇena saha vairiṇā HV_App.I,20.427b
kṛṣṇena saha saṃgamaḥ HV_App.I,33.20b
kṛṣṇena saha saṃgrāme HV_App.I,37.25a
kṛṣṇena sahitaṃ vipraṃ HV_App.I,29A.9a
kṛṣṇena sahitā vayam HV_App.I,20.248b
kṛṣṇena sārdhaṃ muditaś cukūrda HV_App.I,29D.234
kṛṣṇena sukṛtaṃ karma HV_App.I,16.22a
kṛṣṇena hi balīyasā HV_App.I,16.14b
kṛṣṇenākliṣṭakarmaṇā HV_App.I,29A.5b
kṛṣṇenānena mokṣitaiḥ HV_App.I,9A.38b
kṛṣṇeneti divāniśam HV_App.I,31.3563b
kṛṣṇenaivānukīrtitam HV_App.I,24.3b
kṛṣṇendrau ca mahābalau HV_App.I,29F.631b
kṛṣṇepsayā mānamayās tathaiva HV_App.I,29D.453
kṛṣṇe vṛndāvane sthite HV_App.I,11.8b
kṛṣṇe śāsati gopatau HV_App.I,31.1433b
kṛṣṇoktaṃ khila dhīmatā HV_App.I,18.270**26:3b
kṛṣṇo gajam avākirat HV_App.I,29.1390b
kṛṣṇo girir ivācalaḥ HV_App.I,20.61b
kṛṣṇo gopakakilbiṣaḥ HV_App.I,22A.30b
kṛṣṇo jiṣṇuḥ purātanaḥ HV_App.I,31.15b
kṛṣṇo jīmūtasaṃnibhaḥ HV_App.I,42.56b
kṛṣṇo æpi gokule vṛddho HV_App.I,22A.48a
kṛṣṇo 'tha halinā saha HV_App.I,20.1078b
kṛṣṇo dārakaveṣavān HV_App.I,9.6b
kṛṣṇo dharmabhṛtāṃ varaḥ HV_App.I,29.818b
kṛṣṇo nārada soḍhāni HV_App.I,29.643a
kṛṣṇo nityaṃ sa saṃbhramam HV_App.I,9A.23b
kṛṣṇo 'pi teṣāṃ prītyarthaṃ HV_App.I,29D.100a
kṛṣṇo 'pi balavān eṣa HV_App.I,20.726a
kṛṣṇo 'pi yadubhiḥ sārdhaṃ HV_App.I,20.937a
kṛṣṇo 'pi rāmasahito HV_App.I,20.1148a
kṛṣṇo 'pi sumahāvīryo hy HV_App.I,20.369a
kṛṣṇo 'pi senayā sārdhaṃ HV_App.I,29B.177a
kṛṣṇo 'pi hi gadāpāṇiḥ HV_App.I,20.29**1:2a
kṛṣṇo 'pīha tathāgataḥ HV_App.I,20.211b
kṛṣṇo 'py anvagamac cainaṃ HV_App.I,29.1213a
kṛṣṇo yathātmānam ajo 'py anindyaḥ HV_App.I,29D.211
kṛṣṇo rathāśvāṃś ciccheda HV_App.I,18A.44a
kṛṣṇo līlāvidhānavit HV_App.I,31.2945b
kṛṣṇo lokanamaskṛtaḥ HV_App.I,42B.11**3:1b
kṛṣṇo vākyam uvāca ha HV_App.I,18A.16b
kṛṣṇo vā baladevo vā HV_App.I,20.742a
kṛṣṇo vāsavasaṃnidhau HV_App.I,29F.748**14:1b
kṛṣṇo vāsavasaṃnidhau HV_App.I,29F.758b
kṛṣṇo 'si śubhaveṣavān HV_App.I,13.62b
kṛṣṇau tārkṣyagatau tadā HV_App.I,29E.53b
kṛṣṇau pradyumnasahitau HV_App.I,29E.61a
kṛṣṇau bhīmaparākramau HV_App.I,29E.59b
kṛṣṇau rātriṃ tadoṣatuḥ HV_App.I,29E.55b
kṛṣno 'pi tad yathāyogam HV_App.I,31.309a
kṛṣyamāṇau tatas tasya HV_App.I,41.419**33:2a
kṛṣyām abhiratā vaiśyāḥ HV_App.I,41.61a
kṛsaraṃ pāyasaṃ caiva HV_App.I,12.106a
kecic ca nihatā rājan HV_App.I,31.3190a
kecic ca paramāyudhaiḥ HV_App.I,42B.1950b
kecic ca vidalīkṛtāḥ HV_App.I,42B.2060b
kecic cāpi padātayaḥ HV_App.I,42.502b
kecic chaṅkhaṃ samādaghmuḥ HV_App.I,42B.2855**199:33a
kecic chatrair dhvajai rathaiḥ HV_App.I,42B.2269**138:1b
kecic chārṅgaṃ vicikṣipuḥ HV_App.I,42B.2855**199:33b
kecic chinnāḥ paraśvadhaiḥ HV_App.I,42B.1949b
kecic chūlaiḥ samājaghnur HV_App.I,42B.2906**207:1a
kecij jaladavarṇābhā HV_App.I,24.130a
kecij jalavicāriṇaḥ HV_App.I,31.289b
kecit kapiśacīriṇaḥ HV_App.I,31.1008b
kecit karpaṭasaṃvṛtāḥ HV_App.I,31.1009b
kecit kavacinaḥ sajjā HV_App.I,42.499a
kecit kuṭhārair ājaghnuḥ HV_App.I,31.1857a
kecit kuntaiḥ paraśvadhaiḥ HV_App.I,31.1857b
kecit kaupīnavasanāḥ HV_App.I,31.1009a
kecit tatra gatāsavaḥ HV_App.I,42B.2064b
kecit tatraiva śocantaḥ HV_App.I,18.1029**122:3a
kecit tatroṣitāḥ purā HV_App.I,29B.15b
kecit tu bhakṣitās tena HV_App.I,31.3367a
kecit tu bhinnavarmāṇaḥ HV_App.I,31.1541a
kecit pradīptair mukuṭaiḥ HV_App.I,42B.2268a
kecit pradīptair vacanaiḥ HV_App.I,42B.2269**138:1a
kecit pradīptair vasanaiḥ HV_App.I,42B.2269a
kecit praviśya nagaraṃ HV_App.I,18.1029**122:1a
kecit saṃmṛditā rathaiḥ HV_App.I,42.540b
kecit suvarṇābhanibhā vibhānti HV_App.I,42B.632**26:1
kecit svargaṃ samāyayuḥ HV_App.I,31.3172b
kecit svāṃś ca parāṃś caiva HV_App.I,31.3174a
kecid aśvarathān yuktā HV_App.I,42.500a
kecid asya mahāśarān HV_App.I,29E.114b
kecid āruruhur gajān HV_App.I,42B.503b
kecid āruruhur nāgān HV_App.I,42B.504a
kecid āruruhur vṛṣān HV_App.I,42B.504b
kecid āruruhur vyāghrān HV_App.I,42B.503a
kecid uṣṭrāṃs tathā khaḍgān HV_App.I,42.501a
kecid evaṃ vadanti hi HV_App.I,31.3551b
kecid dinakaraprabhāḥ HV_App.I,24.129b
kecid dīnatarā bhītā HV_App.I,20.329a
kecid dīptair bhujānanaiḥ HV_App.I,42B.2269b
kecid dīptaiḥ śiroruhaiḥ HV_App.I,42B.2268b
kecid dvidhākṛtāḥ khaḍgaiḥ HV_App.I,42B.1951a
kecid dhatāḥ samāpetuḥ HV_App.I,31.1538a
kecid dhṛṣṭā narādhipāḥ HV_App.I,20.328b
kecid dhyānaikatatparāḥ HV_App.I,31.287b
kecid bahutvena vadanti devam HV_App.I,31.549
kecid bhītā diśaḥ prāpur HV_App.I,31.3366a
kecid bhūmiṃ samālambya HV_App.I,31.3191a
kecid rathāḥ saṃmṛditāḥ HV_App.I,18.857a
kecid raivatakaṃ gatvā HV_App.I,29D.104a
kecid varāsinā rugṇā HV_App.I,42B.1381a
kecid vidrāvitā naṣṭāḥ HV_App.I,42B.2062a
kecid vinihatā bhūmau HV_App.I,42B.2061a
kecin nikṛttaśirasaḥ HV_App.I,42B.2060a
kecin nihatapārthivāḥ HV_App.I,18.857b
kecin mathitamastiṣkā HV_App.I,31.1539a
kecin mathitamastiṣkā HV_App.I,31.3170a
kecin mṛtāḥ samāpetur HV_App.I,11.69**3:5a
kecil lajjāsamāyuktā HV_App.I,31.1390a
ketakāśokasaralāḥ HV_App.I,42A.121a
ketumān iti viśrutaḥ HV_App.I,7.55b
ketumān baladarpitaḥ HV_App.I,42B.2873b
ketumāliṃ triṣaṣṭibhiḥ HV_App.I,30.142b
ketumāliṃ hataṃ dṛṣṭvā HV_App.I,30.172a
ketumālī śaravrātair HV_App.I,30.159a
ketumāleḥ śiras tadā HV_App.I,30.168b
kena nāmnābhidhīyase HV_App.I,41.402b
kena vāsīha coditaḥ HV_App.I,41.401b
kenāpi vyomacāriṇā HV_App.I,20.392b
kenopāyena kiṃ kurma HV_App.I,15.42a
ke prajāpatayas tatra HV_App.I,41.12a
keyūrakuṇḍalākūrmāṃ HV_App.I,30.186a
keyūramālāvalayotkaṭāni HV_App.I,42A.276
keyūrayuktāṅgadanaddhabāhuḥ HV_App.I,42B.397
keyūravalayojjvalān HV_App.I,29F.707b
keyūravalayojjvalau HV_App.I,41.384b
keyūrāṅgadaśobhitaḥ HV_App.I,42B.2155b
keyūrī cāṅgadī caiva HV_App.I,31.839a
ke raṇe jīvitepsavaḥ HV_App.I,42B.1902b
kevalaṃ gahvarībhūte HV_App.I,41.17a
kevalaṃ dhairyanicayas HV_App.I,31.1737a
kevalaṃ niṣasāda ha HV_App.I,31.1697b
kevalaṃ yojayantaṃ ca HV_App.I,29.835a
kevalaṃ śakyate 'suraḥ HV_App.I,42B.2471b
keśavaprāṇavallabhā HV_App.I,28A.56b
keśavaprāṇavallabhām HV_App.I,28A.61b
keśavas tu mahābalaḥ HV_App.I,22.63b
keśavasya ca ceṣṭitam HV_App.I,31.2087b
keśavasya ca sūnunā HV_App.I,30.31b
keśavasya jagatpateḥ HV_App.I,31.2111b
keśavasya tarasvinaḥ HV_App.I,29.1067b
keśavasya trayo 'nagha HV_App.I,29F.819b
keśavasya puraḥ sthitvā HV_App.I,18A.8a
keśavasya balasya ca HV_App.I,31.3035b
keśavasya rathāgrataḥ HV_App.I,20.1057b
keśavasya sadā nṛpāḥ HV_App.I,31.1391b
keśavasyāgratas tadā HV_App.I,31.217b
keśavasyātmajaṃ śiśum HV_App.I,30.2b
keśavasyātmajo hy aham HV_App.I,30.398b
keśavaṃ kaṃsasūdanam HV_App.I,20.558**17:1b
keśavaṃ keśisūdanam HV_App.I,27.23b
keśavaṃ khagavāhanam HV_App.I,31.23b
keśavaṃ garuḍadhvajam HV_App.I,31.1103b
keśavaṃ niśitaiḥ śaraiḥ HV_App.I,18A.34b
keśavaṃ pañcabhiḥ śaraiḥ HV_App.I,18A.51b
keśavaṃ purato dṛṣṭvā HV_App.I,28.5a
keśavaṃ bhaktavatsalam HV_App.I,31.1341b
keśavaṃ bhaktim āśritam HV_App.I,29.687b
keśavaṃ yādaveśvaram HV_App.I,31.2718b
keśavaṃ raṇadurjayam HV_App.I,29B.368b
keśavaṃ vākyam abravīt HV_App.I,31.2016b
keśavaṃ śatrusūdanam HV_App.I,29.1056b
keśavaḥ keśisūdanaḥ HV_App.I,16.53b
keśavaḥ keśisūdanaḥ HV_App.I,27.2b
keśavaḥ keśisūdanaḥ HV_App.I,28A.93b
keśavaḥ keśisūdanaḥ HV_App.I,31.1995b
keśavaḥ keśisūdanaḥ HV_App.I,31.2842b
keśavaḥ keśisūdanaḥ HV_App.I,31.3053b
keśavaḥ keśisūdanaḥ HV_App.I,31.3446b
keśavaḥ krodhamūrchitaḥ HV_App.I,31.3531b
keśavaḥ paravīrahā HV_App.I,23.26b
keśavaḥ paravīrahā HV_App.I,23.41b
keśavaḥ prasthito 'dhvānaṃ HV_App.I,18.1072a
keśavaḥ śakram abravīt HV_App.I,29.1058b
keśavaḥ satataṃ vibho HV_App.I,22A.49b
keśavaḥ saviśeṣataḥ HV_App.I,29.694b
keśavāya ca tasmai tu HV_App.I,26.45a
keśavāya dadau taṃ tu HV_App.I,9.25a
keśavāya mahātmane HV_App.I,20.247b
keśavāya mahātmane HV_App.I,20.437b
keśavāya mahātmane HV_App.I,26.68b
keśavāya mahātmane HV_App.I,26.71b
keśave jagatāṃ pāle HV_App.I,11.37a
keśaveti ca sarvadā HV_App.I,31.303b
keśavety eva ca dhyānaṃ HV_App.I,29.697a
keśavena ca dhīmatā HV_App.I,29F.813b
keśavena tvareti ca HV_App.I,29F.761b
keśavena purā vipra HV_App.I,31.5a
keśavena balīyasā HV_App.I,20.295b
keśavena mahātmanā HV_App.I,27.22b
keśavena mahātmanā HV_App.I,29.1049b
keśavena mahātmanā HV_App.I,29.1556b
keśavena mahābāho HV_App.I,30.332a
keśavena samanvite HV_App.I,31.2086b
keśavenābhipūjitaḥ HV_App.I,21.12b
keśavenaivam uktas tu HV_App.I,31.2794a
keśavenopabhuktāṃ tu HV_App.I,26.46a
keśave hy utsavonmukhe HV_App.I,23.21b
keśavo 'tha mahābāhur HV_App.I,18.966**112:2a
keśavo 'pi ca dharmātmā HV_App.I,21.25a
keśavo 'pi mahārāja HV_App.I,27.10a
keśavo balināṃ varaḥ HV_App.I,20.296b
keśavo me bhaved bhartā HV_App.I,22.15a
keśavo yādaveśvaraḥ HV_App.I,31.1581b
keśavo yādaveśvaraḥ HV_App.I,31.2375b
keśavo vacanān mama HV_App.I,29.698b
keśaśaivalaśāḍvalā HV_App.I,29B.340b
keśaśaivalaśāḍvalā HV_App.I,42B.1334b
keśaśaivalaśāḍvalām HV_App.I,42B.2262b
keśaśaivālasaṃchannāṃ HV_App.I,30.188a
keśā devāḥ smṛtā hareḥ HV_App.I,13.40b
keśān ārujya sarvaśaḥ HV_App.I,9A.34b
keśāḥ sūryāṃśavas tathā HV_App.I,42B.2833b
keśinaḥ saha rudreṇa HV_App.I,42B.1785a
keśino nidhanaṃ tathā HV_App.I,44.26b
keśinyā garbhasaṃbhavaḥ HV_App.I,6B.7b
keśir ity evam ādayaḥ HV_App.I,30.24b
keśihā dānavāntakaḥ HV_App.I,36.53b
keśihāmarasaṃnibhaḥ HV_App.I,29.1564b
keśī ca nihato bālye HV_App.I,31.109a
keśī caiva mahāvīryo HV_App.I,20.303a
keśī tu dānavaśreṣṭhaḥ HV_App.I,42B.763a
keśī dānavamukhyas tu HV_App.I,42B.373a
keśī dānavasattamaḥ HV_App.I,42B.1777b
keṣāmcin netrapaṅkaje HV_App.I,12.144b
keṣāṃcin na ca bhāṣaṇam HV_App.I,11.81b
kesarāṇi samantataḥ HV_App.I,41.358b
kesareṣūṣitaṃ mayā HV_App.I,18.544b
kaitavīṃ vṛttim āsthitaḥ HV_App.I,29.223b
kairaleyaś ca kaiśikaḥ HV_App.I,18.687b
kailāsanilayād devād HV_App.I,31.2267a
kailāsanilayāya ca HV_App.I,31.1077b
kailāsamandaracchandā HV_App.I,29D.118a
kailāsam iva toyadāḥ HV_App.I,42B.931b
kailāsayātrā kṛṣṇasya HV_App.I,44.58**9:1a
kailāsavapuṣas tasya HV_App.I,42A.303a
kailāsaśikharaprabhaiḥ HV_App.I,43.24b
kailāsaśikharākāram HV_App.I,42B.366a
kailāsaśikharākāraṃ HV_App.I,29B.380a
kailāsaśikharākāraṃ HV_App.I,40.64a
kailāsaśikharākāraṃ HV_App.I,42A.441a
kailāsaśikharākāro HV_App.I,42B.1274a
kailāsaśikharopamam HV_App.I,42B.2156b
kailāsaśikharopamāḥ HV_App.I,42B.356b
kailāsaśṛṅgapratimair mahadbhiḥ HV_App.I,42B.666
kailāsaśṛṅgapratimo 'prameyaḥ HV_App.I,42B.611
kailāsaśṛṅgopamam indrayānaṃ HV_App.I,42B.513
kailāsaś cāpi śailendro HV_App.I,42A.477a
kailāsasya mahāmate HV_App.I,31.3490b
kailāsaṃ gantukāmo 'smi HV_App.I,31.452a
kailāsaṃ ca nagottamam HV_App.I,42.285b
kailāsaṃ ca samuddiśya HV_App.I,31.3489a
kailāsaṃ parvatottamam HV_App.I,31.71b
kailāsaṃ parvatottamam HV_App.I,31.206b
kailāsaṃ muñjavantaṃ ca HV_App.I,41.349a
kailāsaṃ merusaṃkāśaṃ HV_App.I,30.58a
kailāsaṃ vraja satvaram HV_App.I,29C.75**1:3b
kailāsaṃ śaṃkaro yathā HV_App.I,20.92b
kailāsaṃ samapadyata HV_App.I,31.936b
kailāsācalasaṃnibham HV_App.I,42B.2135b
kailāsād bhūtasevitāt HV_App.I,31.481b
kailāse parvatottame HV_App.I,31.12b
kailāso madanāyate HV_App.I,41.1460b
kailāso rūpitaś cāpi HV_App.I,29F.289a
kaiśikaś ca mahātejā HV_App.I,20.480a
kaiśikas tu mahāprājñaḥ HV_App.I,20.505a
kaiśikasya niveśanam HV_App.I,20.77b
kaiśikasya niveśane HV_App.I,20.460b
kaiśikasya mahātmanaḥ HV_App.I,20.82b
kaiśikasya mukhaṃ vīkṣya HV_App.I,20.518a
kaiśikaḥ prati cotthāya HV_App.I,20.88a
kaiśikaḥ śāpajād bhayāt HV_App.I,20.386b
kaiśikaḥ supriyātithiḥ HV_App.I,20.555b
kaiścid gopaiḥ sahāparaiḥ HV_App.I,11.90b
kaiṣā te vada sāṃpratam HV_App.I,28.8b
kokāmukhaṃ puṇyanadaṃ HV_App.I,24.71a
koṭikoṭīśataguṇair HV_App.I,41.714a
koṭiśaś caiva ratnāni HV_App.I,3.25a
koṭiśo varalabdhaṃ tam HV_App.I,29F.21a
koṭīśatasahasraśaḥ HV_App.I,23.40b
koṭyaś catasro grāmāṇām HV_App.I,29F.806a
ko 'tra netā tavānagha HV_App.I,20.572b
ko darpān nāśam eṣyati HV_App.I,36.8b
ko na vidyād balaṃ mama HV_App.I,36.6b
ko na seveta manujo devīṃ HV_App.I,6.11**5:2a
ko nāma jagatāṃ nātham HV_App.I,31.1653a
ko nāma jīvitaṃ kāṅkṣaṃs HV_App.I,31.2977a
ko nāma narakaṃ vrajet HV_App.I,40.157**49:38b
ko nāma bhīṣmo mandātmā HV_App.I,31.2650a
ko nāma mānuṣe loke HV_App.I,31.3017a
ko nāma vaktum evaṃ hi HV_App.I,31.1433a
ko nāmāsau mahābhūtaḥ HV_App.I,31.2292a
ko nu janmāntare pūrvaṃ HV_App.I,31.796a
ko nu nāma jagannātham HV_App.I,31.847a
ko nu nāma na yo veda HV_App.I,31.183a
ko nu nāma harer viṣṇor HV_App.I,31.2101a
ko nu nāmedṛśaṃ karma HV_App.I,31.1621a
ko nu maṃsyati taṃ kratum HV_App.I,31.3557b
ko nu māṃ bahu maṃsyate HV_App.I,29.579b
ko nu māṃ stauti bhaktyā tu HV_App.I,31.369a
ko nu śakṣyati medhāvī HV_App.I,31.170a
ko nu stotuṃ praśaknuyāt HV_App.I,31.1095b
ko nv atra vismayo bhūyād HV_App.I,31.938**9:1a
ko nv atra samayo bhūyād HV_App.I,31.941a
ko nv ayaṃ śabda utthitaḥ HV_App.I,31.1906b
ko nv idaṃ sāhasaṃ kuryāt HV_App.I,16.44a
kopayañ śambaraṃ raṇe HV_App.I,30.241b
kopaḥ saṃjāyate mahān HV_App.I,31.2484b
ko 'pi asmatkule bhūyād HV_App.I,40.102**19:3a
ko 'py ayaṃ dārur ity āhur HV_App.I,29.372a
ko brahmeti samākhyāta HV_App.I,31.1196a
ko brūyāt tam ṛte prabhum HV_App.I,42B.3071**235:13b
ko bhavān iti vismayāt HV_App.I,41.208b
ko bhavān kasya vā martya HV_App.I,31.437a
ko bhavān kim ihāgataḥ HV_App.I,28.6b
komalaṃ tatkaraṃ tadā HV_App.I,32.47b
ko māṃ nāmnā pīḍayati HV_App.I,41.234a
ko mohaḥ kim idaṃ maunaṃ HV_App.I,32.41a
ko 'yam ity abravīd roṣān HV_App.I,42.585a
ko 'yam eṣa mahāsvanaḥ HV_App.I,31.343b
ko 'yaṃ devaḥ sanātanaḥ HV_App.I,42A.227**20:2b
ko 'yaṃ pakṣī sthitaḥ pārśve HV_App.I,28.8a
ko 'yaṃ viṣṇur aho prītir HV_App.I,42B.2818a
ko 'yaṃ viṣṇus tvayā jñeyaḥ HV_App.I,42A.227**20:2a
ko 'yaṃ vyādhir anauṣadhaḥ HV_App.I,29F.338b
ko 'yaṃ saparivāro 'dya HV_App.I,36.12a
ko vaktum īśo mandātmā HV_App.I,31.2329a
ko vānyaḥ pātrabhūto 'smād HV_App.I,42B.2821a
kovidāra iti khyātaḥ HV_App.I,29.373a
kośādhyakṣāṃś ca bhārata HV_App.I,29B.313b
ko hi śakto mahātmānaṃ HV_App.I,29E.97a
ko hy anyaḥ puṇḍarīkākṣān HV_App.I,42B.3071**235:12a
kaucit kṣatriyadāyādau HV_App.I,31.2540a
kautukaṃ kartum udyatāḥ HV_App.I,38.35b
kautūhalam ajījanat HV_App.I,29F.237b
kautūhalasamanvitaḥ HV_App.I,41.224b
kautūhalahatānāṃ tu HV_App.I,29A.87a
kautūhalaṃ te janayanty atīva HV_App.I,29F.528
kautūhalaṃ naḥ paramaṃ HV_App.I,29A.18a
kautūhalaṃ samāyānti HV_App.I,27.20a
kaunteya śṛṇu vistaram HV_App.I,29B.391b
kaupīnam atha valkalam HV_App.I,31.2415b
kaupīnavasanāvṛtāḥ HV_App.I,31.2276b
kaupīnaṃ cicchide krūraḥ HV_App.I,31.2367a
kaupīnaṃ bahudhā chinnaṃ HV_App.I,31.2549a
kauberīm apare viṣṇoḥ HV_App.I,42B.2855**199:31a
kauberīṃ madirāṃ caṇḍām HV_App.I,35.31a
kauberyaś ca varāpsarāḥ HV_App.I,29D.78b
kau bhavantau kva nu yuvāṃ HV_App.I,31.463a
kaumudyām atha vāṣāḍhyāṃ HV_App.I,29A.384a
kaumudyāṃ dātum arhati HV_App.I,29A.246b
kaumodakīṃ mahābāhur HV_App.I,29E.81a
kaumodakīṃ samudyamya HV_App.I,29E.74a
kauravaḥ prathito rājā HV_App.I,41.587a
kaulīnam iva sarvaśaḥ HV_App.I,29.93b
kaulīnaṃ ca bhaviṣyati HV_App.I,18.760b
kauśāmbyo mālavaś caiva HV_App.I,18.681a
kauśikatvam upāgataḥ HV_App.I,42.425b
kauśikaś ca tathā babhruṃ HV_App.I,17.34a
kauśikaḥ pañcaviṃśatyā HV_App.I,18A.41a
kauśikād vaṃśavardhanaḥ HV_App.I,6B.95b
kauśikānāṃ mahātmanām HV_App.I,6B.103b
kauśikā bahavaḥ smṛtāḥ HV_App.I,6B.112b
kauśikīti samākhyātā HV_App.I,6B.81a
kauśikī devikā caiva HV_App.I,24.38**5:1a
kauśikī brahmacāriṇī HV_App.I,8.1b
kauśike harivāhane HV_App.I,42B.2420b
kauśiko vāsavaḥ prabhuḥ HV_App.I,42B.2174b
kauśiko harivāhanaḥ HV_App.I,42B.2404b
kauśeyavasanas tadā HV_App.I,31.839b
kauśeyāni ca nīlāni HV_App.I,18.553**58:2a
kauśeyāni ca nīlāni HV_App.I,18.570a
kauśeyāruṇapāṇḍunā HV_App.I,42B.1755b
kaustubhābharaṇagrīvaṃ HV_App.I,20.628**20:1a
kratudantaś citīmukhaḥ HV_App.I,42.165b
kratunā dānavaśreṣṭho HV_App.I,41.1833a
kratunā vājimeghena HV_App.I,42B.2763a
kratubhāgapuraskṛtam HV_App.I,42.621b
kratubhir yajamānāṃś ca HV_App.I,41.214a
kratubhiś caiva śobhitam HV_App.I,41.1067b
kratubhiḥ paramaprāptaiḥ HV_App.I,41.1304a
kratūnāṃ pravaraḥ śrīmān HV_App.I,42B.2784a
kratūnāṃ pravareṇa ha HV_App.I,42B.2781b
krathakaiśikabhartā tu HV_App.I,22.4a
krathakaiśikamukhyāś ca HV_App.I,20.681a
krathakaiśikayoḥ saha HV_App.I,20.442b
krathakaiśikau ca tau vīrau HV_App.I,20.496a
krathanaḥ piṭharas tathā HV_App.I,42A.168b
krandantyo 'tha muhur gopyo HV_App.I,9A.25a
krandamānā bhṛśaṃ tadā HV_App.I,18.1029**122:11b
krandamānāś ca tiṣṭhanti HV_App.I,11.47a
kramate tāṃs tathā sarvāṃs HV_App.I,31.1203a
kramaprāptena sarvaśaḥ HV_App.I,41.1279b
kramaprāptaiś ca vasubhiḥ HV_App.I,41.1201a
kramaprāptaiḥ pitāmaham HV_App.I,41.1297b
kramamāṇaṃ trivikramam HV_App.I,42B.2877b
kramamāṇaṃ hṛṣīkeśam HV_App.I,42B.2906a
kramavikramasatkṛtaḥ HV_App.I,42.169b
kramaśas tasya pāragaḥ HV_App.I,40.33b
kramaśikṣāviśāradaiḥ HV_App.I,42B.2505b
kramāc cakruś ca dānavāḥ HV_App.I,42B.1845**117:1b
kramād ūrdhvavalī nimna+ HV_App.I,12.15a
kramād ete ihoditāḥ HV_App.I,44.1b
kramādye vedasaṃskāraṃ HV_App.I,41.1280a
krameṇa prāṇam unmucya HV_App.I,31.679a
krameṇa madhusūdanaḥ HV_App.I,29.576b
krameṇa muṣṭyā tān sarvān HV_App.I,12.201a
krameṇa ratikovidaḥ HV_App.I,29F.389b
krameṇa samanuprāptā HV_App.I,26.63a
krameṇārka ivoditaḥ HV_App.I,18.95b
krameṇaiva gatās te tu HV_App.I,21.197a
krameṇaiva nṛpasya ha HV_App.I,31.2149b
krayavikrayasaktānāṃ HV_App.I,42B.2953a
kravyādagaṇasaṃkīrṇāṃ HV_App.I,18.939a
kravyādāḥ sarva evāśu HV_App.I,31.1869a
krāthas tu rājan vivyādha HV_App.I,17.27a
krāthaṃ vivyādha patribhiḥ HV_App.I,17.26b
krāvyādair anuyātāni HV_App.I,18.787a
kriyatām aviśaṅkayā HV_App.I,30.343b
kriyatāmāśu māciram HV_App.I,38.20b
kriyatāṃ niścalāṇḍajaḥ HV_App.I,18.668b
kriyatāṃ brahmaṇo vacaḥ HV_App.I,43.63b
kriyatāṃ mahadutsavaḥ HV_App.I,39.3b
kriyatāṃ yad anantaram HV_App.I,20.173b
kriyate khyāyate ca vai HV_App.I,41.63b
kriyate 'sārasaṃsāre HV_App.I,40.173**52:1a
kriyantaṃ caiva kālaṃ vai HV_App.I,41.5**2:2a
kriyantām āśu śilpibhiḥ HV_App.I,18.663**73:2b
kriyamāṇaḥ śrutaḥ purā HV_App.I,6.18b
kriyākalpaṃ yathāvidhi HV_App.I,4.1b
kriyā makhān atha kṛtavān girīṃś ca saḥ HV_App.I,42.419
kriyāś ca kratavaś caiva HV_App.I,42B.2532a
kriyāsatramahāghoṇaḥ HV_App.I,42.170a
kriyāṃ cārebhire kartum HV_App.I,39.28a
kriyāḥ kriyatāṃ mahatīs tapodhanāḥ HV_App.I,42B.2958**226:10
kriyāḥ sarvā munīśvara HV_App.I,42B.2958**226:4b
kriyāḥ sarvāḥ samārabha HV_App.I,42B.3071**235:18b
krīḍatā rājaputreṇa HV_App.I,5.42a
krīḍate kāmam īśvaraḥ HV_App.I,31.758b
krīḍadhvaṃ yādavāḥ sukham HV_App.I,18.1086b
krīḍantaṃ yogadharmiṇam HV_App.I,41.249b
krīḍanti kāścid akṣais tu HV_App.I,39.18a
krīḍanti bhaimāḥ pravarotsaveṣu HV_App.I,29D.500
krīḍanti vanyaratayaḥ HV_App.I,31.882a
krīḍantīṃ apsarobhiś ca HV_App.I,6.42a
krīḍante siddhakiṃnarāḥ HV_App.I,31.891b
krīḍantyā raivatodyāne HV_App.I,29E.136a
krīḍann iva mahātejās HV_App.I,30.79a
krīḍan hariṛ gokulavāsavāsī HV_App.I,31.744
krīḍamānās tatas tataḥ HV_App.I,39.16b
krīḍamānāṃ sakhībhiś ca HV_App.I,15.21a
krīḍayām āsa keśavaḥ HV_App.I,20.155b
krīḍā jale no 'stu sahāṅganābhiḥ HV_App.I,29D.287
krīḍānāryo mahātmanām HV_App.I,29D.17b
krīḍābhirāmā niśaṭholmukādyāḥ HV_App.I,29D.329
krīḍāyuvatyo bhaimānāṃ HV_App.I,29D.82a
krīḍāyuvatyo viviśur HV_App.I,29D.89a
krīḍārtham avaniṃ gatāḥ HV_App.I,40.7b
krīḍāvihāre militāḥ HV_App.I,32.62a
krīḍāvihāropagataḥ HV_App.I,31.2430a
krīḍāvṛkṣaḥ sa śacyeti HV_App.I,29.408a
krīḍāṃ kūrmaḥ sagopakāḥ HV_App.I,12.183b
krīḍāṃ ca sāgare divyāṃ HV_App.I,29F.3a
krīḍeyaṃ vāsudevasya HV_App.I,12.226a
kruddhas tato daityabalaṃ HV_App.I,42B.2019a
kruddhas tarjayate balī HV_App.I,42B.1270b
kruddhas tv ājñāpayām āsa HV_App.I,30.14a
kruddhasya namuceś caiva HV_App.I,42B.984a
kruddhasyābhighnataḥ paśūn HV_App.I,42B.1285b
kruddhaṃ kālam ivākāśe HV_App.I,42B.1437a
kruddhaṃ cen na kṣamāḥ sadā HV_App.I,31.2288b
kruddhaḥ kālāntakopamaḥ HV_App.I,42A.366**28:1b
kruddhaḥ kālāntakopamaḥ HV_App.I,42A.514**44:3b
kruddhaḥ śarasahasreṇa HV_App.I,30.125a
kruddhaḥ sa ditinandanaḥ HV_App.I,42.544b
kruddhaḥ saṃprati dānave HV_App.I,28A.80b
kruddhānām atinisvanaḥ HV_App.I,42B.1731b
kruddhā yuddhāya daṃśitāḥ HV_App.I,22A.55b
kruddhāv āśīviṣāv iva HV_App.I,42B.1053b
kruddhāḥ sapta mahārathāḥ HV_App.I,42B.1117b
kruddhair bhuvi nipātitāḥ HV_App.I,42B.2046b
kruddho ghoreṇa cakṣuṣā HV_App.I,42B.1159b
kruddho 'tha balabhadras tu HV_App.I,31.3411a
kruddho 'tha sātyakis tau tu HV_App.I,17.56a
kruddho 'tha sātyakī rājan HV_App.I,31.1936a
kruddho dṛṣṭvā janārdanam HV_App.I,42A.227**20:4b
kruddho daityapatis tāvad HV_App.I,42A.518**47:1a
kruddho daityasya sāyakaiḥ HV_App.I,42B.1696b
kruddho bharatasattama HV_App.I,6B.12b
kruddho makaraketanaḥ HV_App.I,30.139b
kruddho yakṣagaṇaiḥ saha HV_App.I,42B.2029b
kruddho yadi bhaved balī HV_App.I,31.2641b
kruddho yadi sa durvāsā HV_App.I,31.2287a
kruddho hi sa mahābāhus HV_App.I,33.28a
kruddhau kālena coditau HV_App.I,31.2392b
kruddhau sālāvṛkāv iva HV_App.I,29E.85b
krudhyato mama deveśa HV_App.I,31.1120a
krūrakarmaṇi bhāgī syād HV_App.I,4.56a
krūrakarmāṇa eva te HV_App.I,42.372b
krūrakarmātidāruṇaḥ HV_App.I,6B.60b
krūraṃ kaliyugaṃ smṛtam HV_App.I,41.83b
krūrāṃ ca buddhim atulāṃ HV_App.I,42.495a
krodhanākrodhanāḥ krūrā+ HV_App.I,24.116a
krodhamūrchitavaktras tu HV_App.I,42B.1788a
krodharañjitalocanāḥ HV_App.I,42B.1921b
krodhalobhabhayāpahaḥ HV_App.I,36.65b
krodhavardhana eva ca HV_App.I,42B.2870b
krodhavisphāritānanaḥ HV_App.I,16.26b
krodhavisphāritekṣaṇaḥ HV_App.I,18A.4b
krodhaś ca kāmaś ca tathaiva harṣo HV_App.I,42A.225
krodhasaṃdaṣṭa[ra]dacchadāḥ HV_App.I,18.622**69:6b
krodhasaṃraktatāmrākṣau HV_App.I,42B.1005a
krodhasaṃraktanayanaḥ HV_App.I,42B.1207a
krodhāgāragatāṃ tadā HV_App.I,29.131b
krodhātmā aja ekapāt HV_App.I,42B.1688b
krodhātmā viśvarūpo 'si HV_App.I,31.1290a
krodhād dviguṇam ābabhau HV_App.I,31.3220b
krodhād dviguṇaraktākṣaḥ HV_App.I,42B.2073a
krodhād dviguṇavikramaḥ HV_App.I,18A.66b
krodhād raktāntalocanaḥ HV_App.I,41.1430b
krodhānalasamudbhūta+ HV_App.I,20.848a
krodhānvitā krodhagṛhaṃ viviktaṃ HV_App.I,29.107
krodhāyāḥ sarvabhūtāni HV_App.I,41.562a
krodhena prasphurann iva HV_App.I,31.1741b
krodhenāgnir ivādhvare HV_App.I,42B.1344b
krodho mohaḥ kṣamā dhṛtiḥ HV_App.I,24.77b
krodho rājānam āviśat HV_App.I,7.109b
krośatīva nabhaḥsthalam HV_App.I,42B.1880b
krośamātram atikramya HV_App.I,11.94a
krośamātram anuvrajya HV_App.I,20.662a
krośamānān mahāhave HV_App.I,42B.2267b
krauñcakailāsamainākāḥ HV_App.I,24.26a
krauñcacchandāḥ śukacchandā HV_App.I,29D.123a
krauñcatulyānanās tathā HV_App.I,24.97b
krauñcadhvajena dīptena HV_App.I,42B.229a
krauñcabarhiṇanāgānām HV_App.I,29D.54a
krauñcam astraṃ tathaiva ca HV_App.I,42A.247b
krauñcavaktrāś ca dānavāḥ HV_App.I,42B.2893**203:2b
krauñcavaktrāś dānavāḥ HV_App.I,42B.2894b
krauñcavarṇān manojavān HV_App.I,42B.1632b
krauñcaḥ saptarṣiśailaś ca HV_App.I,42A.487a
krṣṇaṃ kṛṣṇa mahābāho HV_App.I,20.1154a
klinnaṃ triṣavaṇāmbubhiḥ HV_App.I,42B.2477b
klinnaṃ triṣavaṇāmbhobhir HV_App.I,18.305a
kliśyamānaṃ pareṇa ha HV_App.I,18.260b
kleśādhikaiḥ karmajanyair HV_App.I,41.1162a
kva gacchata bhayatrastāḥ HV_App.I,42B.2104a
kva ca tīrthaṃ susopānaṃ HV_App.I,13.13a
kva ca svāmīti śabdyate HV_App.I,31.1635b
kvacic ca susvaraṃ geyaṃ HV_App.I,23.14a
kvacic chaṅkhā mahārāja HV_App.I,23.17a
kvacid anyatra veśmani HV_App.I,9A.6b
kvacid gajā hayāś caiva HV_App.I,23.19a
kvacid dhṛtaghaṭān pūrṇān HV_App.I,9A.8a
kvacid bheryaḥ samāghnātā HV_App.I,23.15a
kvacid vṛkṣe samāsaktaṃ HV_App.I,31.3600a
kvacid veśmani nirgatya HV_App.I,9.2a
kvacid veśmani saṃgamya HV_App.I,9A.1a
kva naḥ saṃgrāma ity evaṃ HV_App.I,31.2997a
kva nu kṛṣṇaḥ kva gopālaḥ HV_App.I,31.1634a
kva nu kva vā nandasūnuḥ HV_App.I,31.3010a
kva nu gacchasi rājendra HV_App.I,31.3581a
kva nu te bāndhavās teṣāṃ HV_App.I,22A.52a
kva yātīha gadādharaḥ HV_App.I,31.1560b
kva yāsyati mahābalaḥ HV_App.I,31.1559b
kva yāsyasi mayā ruddho HV_App.I,18.1004a
kva vā tau kva ca veti vā HV_App.I,31.2931b
kva vā rāmo balotkaṭaḥ HV_App.I,31.3010b
kva vāsudevaḥ kva ca gopakas tathā HV_App.I,22A.65
kvāsau haṃsa iti sthitaḥ HV_App.I,31.3575b
kvedānīṃ sa mahābāhuḥ HV_App.I,31.1615a
kśīrodasyottaraṃ kūlaṃ HV_App.I,42A.579a
kṣaṇaṃ tiṣṭha yaduśreṣṭha HV_App.I,28.20a
kṣaṇād antaradhīyata HV_App.I,35.94**20:2b
kṣaṇād eva mahārāja HV_App.I,31.3559a
kṣaṇā lavā muhūrtāś ca HV_App.I,41.998a
kṣaṇā lavā muhūrtāś ca HV_App.I,42B.2542a
kṣaṇena tān mahārāja HV_App.I,31.1864a
kṣaṇena bhasmasānnītaḥ HV_App.I,20.295a
kṣaṇena viralīkṛtam HV_App.I,20.851b
kṣaṇena saṃvṛtā bhūmir HV_App.I,42B.1022a
kṣaṇenāntaradhīyata HV_App.I,41.1346b
kṣaṇenāplāvayat siṃhaṃ HV_App.I,42A.262a
kṣaṇenaikena sarvāṃs tān HV_App.I,31.3365a
kṣaṇenaivābhavaṃs tadā HV_App.I,41.1755b
kṣaṇe 'smin pratigṛhyatām HV_App.I,18.57b
kṣatajaṃ bahuvarṇaṃ ca HV_App.I,41.1925a
kṣatajādigdhavaktrā vai HV_App.I,30.228a
kṣatajokṣitavaktrāś ca HV_App.I,24.99a
kṣatāt samabhiniḥsṛtam HV_App.I,41.1923b
kṣatāḥ śastrair anekaiś ca HV_App.I,42B.1957a
kṣatradharmeṇa dīpitaḥ HV_App.I,20.228b
kṣatradharme vyavasthitaḥ HV_App.I,18.817b
kṣatradharme vyavasthitaḥ HV_App.I,20.255b
kṣatradharme vyavasthite HV_App.I,20.510b
kṣatradharmo mahāyaśāḥ HV_App.I,7.9b
kṣatravṛddhasya me śṛṇu HV_App.I,7.10b
kṣatravṛddhātmajas tatra HV_App.I,7.11a
kṣatrasya yādavānāṃ ca HV_App.I,29B.130a
kṣatrasyāpi yugam brahmañ HV_App.I,41.1065a
kṣatraṃ nārcitapūrvaṃ hi HV_App.I,29B.168a
kṣatraṃ prakṣeptum udyataḥ HV_App.I,29B.275b
kṣatraṃ suraripus tadā HV_App.I,29B.167b
kṣatraṃ suraripus tadā HV_App.I,29B.169b
kṣatrāntakaram akṣobhyaṃ HV_App.I,18.303a
kṣatriyatvam upeyivān HV_App.I,6A.85b
kṣatriyarṣabhasūdanaḥ HV_App.I,6B.44b
kṣatriyasya raṇe rājan HV_App.I,20.705a
kṣatriyāṇāṃ kulāntakam HV_App.I,18.315b
kṣatriyāṇāṃ ca bhagavān HV_App.I,29B.455a
kṣatriyāṇāṃ narādhipa HV_App.I,40.106b
kṣatriyāṇāṃ nṛpaśreṣṭha HV_App.I,31.2230a
kṣatriyāṇāṃ parājayaḥ HV_App.I,18.1001b
kṣatriyāṇāṃ bhayaṃkaraḥ HV_App.I,31.2560b
kṣatriyāṇāṃ mahātmanām HV_App.I,18.811b
kṣatriyāṇāṃ hatatviṣām HV_App.I,18.322b
kṣatriyādhama śaṃsa me HV_App.I,5.67b
kṣatriyā na hi te vibho HV_App.I,22A.45b
kṣatriyā nikṛtiprajñāḥ HV_App.I,20.34a
kṣatriyāntakaraṃ tadā HV_App.I,6B.55b
kṣatriyān nihaniṣyāmi HV_App.I,18.762a
kṣatriyān yānti suvratāḥ HV_App.I,31.2477b
kṣatriyān vīryavattamān HV_App.I,31.1551b
kṣatriyā balino ye tu HV_App.I,31.1976a
kṣatriyā vyūhadaṃśitāḥ HV_App.I,18.749b
kṣatriyāś ca samantataḥ HV_App.I,31.3167b
kṣatriyāḥ kṣīṇakilbiṣāḥ HV_App.I,29B.173b
kṣatriyāḥ śastriṇas tathā HV_App.I,31.1484b
kṣatriyāḥ saṃniviṣṭās te HV_App.I,29B.175a
kṣatriyāḥ sukumārā hi HV_App.I,18.705a
kṣatriyeṇa vidhitsatā HV_App.I,7.144b
kṣatriyo 'si mahāvīra HV_App.I,31.1939a
kṣatriyo 'si sadā śaṭha HV_App.I,31.3512b
kṣatriyo 'sīti cābravīt HV_App.I,17.90b
kṣatriyo 'smīti māṃ prāhur HV_App.I,31.449a
kṣantavyam iti yat proktaṃ HV_App.I,20.591a
kṣantavyaṃ bhavatā pūrvaṃ HV_App.I,31.2569a
kṣantavyaṃ bhavatā vipra HV_App.I,31.2599a
kṣantavyaṃ bhavatāsmākaṃ HV_App.I,20.516a
kṣantavyaṃ mama vipriyam HV_App.I,18.748**78:5b
kṣantavyo mama vṛddhasya HV_App.I,20.673a
kṣantum arhasi deveśa HV_App.I,20.570**18:7a
kṣantum arhasi me prabho HV_App.I,20.526b
kṣapet strī patidevatā HV_App.I,29A.393b
kṣaped ekānnabhojinī HV_App.I,29A.352b
kṣamatāṃ bhagavan mama HV_App.I,41.1962b
kṣamayā ca samāyuktaḥ HV_App.I,41.1975a
kṣamayā pṛthivīsamaḥ HV_App.I,29F.160b
kṣamayā pṛthivīsamaḥ HV_App.I,42B.207b
kṣamasva bhagavan deva HV_App.I,31.1097a
kṣamā teṣāṃ paraṃ balam HV_App.I,31.2600b
kṣamādayaś ca medinyāṃ HV_App.I,29.208a
kṣamā dānaṃ kṣamā yaśaḥ HV_App.I,31.2602b
kṣamā dharmaḥ kṣamā satyaṃ HV_App.I,31.2602a
kṣamā mokṣakarī nityaṃ HV_App.I,31.2601a
kṣamāsārā vayaṃ sadā HV_App.I,31.2599b
kṣamāsārā hi sādhavaḥ HV_App.I,31.2598b
kṣamā svargasya sopānam HV_App.I,31.2603a
kṣamāṃ pālayata svakām HV_App.I,31.2604b
kṣayaṃ nītvā janādanaḥ HV_App.I,11.285b
kṣayāj jalanidheś chidram HV_App.I,41.319a
kṣayāya ditivaṃśasya HV_App.I,42A.70a
kṣaye prādur bhavanti vai HV_App.I,42A.371b
kṣayo yeṣāṃ na vidyate HV_App.I,29.474b
kṣaradbhir asṛg avyayam HV_App.I,42B.1516b
kṣaram akṣaraśāśvatam HV_App.I,20.163b
kṣarāt kṣatriyabāndhavāḥ HV_App.I,41.1080b
kṣarād dhūmakṣayaṃ caiva HV_App.I,41.881a
kṣarāyāpy akṣarāya ca HV_App.I,31.1323b
kṣātravṛttaṃ samāśritaḥ HV_App.I,31.2551b
kṣātraṃ vṛttam anuṣṭhitaḥ HV_App.I,31.450b
kṣātraṃ vṛttaṃ samāsthāya HV_App.I,27.38a
kṣāntavān kena hetunā HV_App.I,20.341b
kṣāntā dharmaparā nityaṃ HV_App.I,42B.1914a
kṣānteṣu guṇabāhulyaṃ HV_App.I,20.595a
kṣānto 'ham iti mantavyaṃ HV_App.I,20.599a
kṣitir nirantarā ceyaṃ HV_App.I,18.619**68:1a
kṣitis kandhaḥ kṣobhaṇo 'tha HV_App.I,42B.71**10:1a
kṣitiṃ gāṃ ca sarasvatīm HV_App.I,40.166b
kṣitiṃ gāṃ ca sarasvatīṃ HV_App.I,40.157**49A:8b
kṣitiṃ padbhyām upāgataḥ HV_App.I,42B.2035**121:1b
kṣiteḥ sthalaṃ śoṇitakardamaṃ kṛtam HV_App.I,42.598**31:75
kṣitau kṣatriyaroṣaṇam HV_App.I,18.324b
kṣitau ca samavākṣipat HV_App.I,9.8b
kṣitau divi ca sarvataḥ HV_App.I,29E.111b
kṣipataḥ sāyakān nṛpa HV_App.I,29.1098b
kṣipadbhir ugrajvalitānalopamair HV_App.I,42A.279
kṣipantaḥ śarajālāni HV_App.I,18.826a
kṣipanti sakhyo hṛdaye HV_App.I,32.12a
kṣipanti sma mahāraṇe HV_App.I,42B.1587b
kṣipantīṃ nirdayaṃ punaḥ HV_App.I,29.140b
kṣipanty astrāṇi divyāni HV_App.I,42B.1261a
kṣipan ripūṇāṃ samudagratejasāḥ HV_App.I,42B.2356
kṣipan vṛkṣe babhañja ha HV_App.I,11.280b
kṣiptayā laghuhastavat HV_App.I,29.1165b
kṣiptāni cāsurān eva HV_App.I,29C.162a
kṣiptāni vinaśiṣyanti HV_App.I,18.605**67:4a
kṣiptāṃs tān viśikhān dīptān HV_App.I,42B.963a
kṣiptena niśitena ca HV_App.I,28A.99b
kṣipto bhārgava sāgaraḥ HV_App.I,18.316b
kṣiptvā ye prapalāyante HV_App.I,29C.163a
kṣipyamāṇais tato vṛkṣo HV_App.I,11.283a
kṣipram ājñaptum icchāmaḥ HV_App.I,18.151a
kṣipram ārohayantv amī HV_App.I,18.675b
kṣipraṃ dagdhum ivodyataḥ HV_App.I,41.1890b
kṣipraṃ prasārayām āsa HV_App.I,42B.2824**196:6a
kṣipraṃ mucyeya bandhanāt HV_App.I,35.51b
kṣipraṃ samabhivartadhvaṃ HV_App.I,18.823a
kṣīṇapuṇya iva grahaḥ HV_App.I,30.157b
kṣīṇapuṇyeva vasudhāṃ HV_App.I,18.543a
kṣīṇapraharaṇāḥ kecin HV_App.I,42B.2111a
kṣīṇam asya tapo vadhyo HV_App.I,29F.725a
kṣīṇayajñatapaḥkriye HV_App.I,42.49b
kṣīṇayajñatapaḥkriye HV_App.I,42B.2988b
kṣīṇāstrāṃ sāyakākrāntāṃ HV_App.I,42B.2224a
kṣīṇe puṇye ca karmaṇi HV_App.I,41.593b
kṣīyante kṣayakarmaṇā HV_App.I,43.83b
kṣīrabhūtaṃ samāyogād HV_App.I,41.1815a
kṣīrasaṃkāśasalilāṃ HV_App.I,42.246a
kṣīrahotā mahātmanaḥ HV_App.I,29B.79b
kṣīraṃ kṣarati mādhava HV_App.I,38.46b
kṣīrād dadhnaḥ samabhavann HV_App.I,41.1815**60:1a
kṣīrāraṇiṃ karṣamāṇaṃ HV_App.I,18.307a
kṣīrārṇavaniketanaḥ HV_App.I,20.1033b
kṣīrārṇave mathyamāne HV_App.I,15.29a
kṣīrodadhikṣobhasamutthitāni HV_App.I,42B.539
kṣīrodadhimahārṇave HV_App.I,41.275b
kṣīrodaś caiva sāgaraḥ HV_App.I,42A.443b
kṣīrodasyottaraṃ taṭam HV_App.I,42B.2597b
kṣīrodasyottare kūle HV_App.I,42B.2573a
kṣīrodaṃ sāgaraṃ gataḥ HV_App.I,29.868b
kṣīrodaḥ sāgaraś cāhaṃ HV_App.I,41.282a
kṣīrode varuṇālaye HV_App.I,18.582b
kṣudravidyārjitaṃ puṇyaṃ HV_App.I,42B.2952**221:6a
kṣudhā ca sarvabhūtānāṃ HV_App.I,8.35a
kṣubdhaṃ naravarānīkaṃ HV_App.I,18.780a
kṣubdhaṃ narāvarānīkaṃ HV_App.I,22A.8a
kṣubdhā devās tadā sarve HV_App.I,42.598**31:9a
kṣubdhā devāḥ savāsavāḥ HV_App.I,42A.372**30:1b
kṣubdhāś ca daityāḥ sakalā mahābalāḥ HV_App.I,42B.2650**178:3
kṣubdhāś ca sarve jalarāśayaś ca HV_App.I,42B.732**31:48
kṣubdho mūlasamūlakaḥ HV_App.I,42A.372**30:4b
kṣubhitasyāprameyasya HV_App.I,42B.2002a
kṣubhitasyeva vāridheḥ HV_App.I,31.339b
kṣubhitā dānavāḥ sarve HV_App.I,42.583a
kṣubhito nāgalokaś ca HV_App.I,31.1886a
kṣubhyantam iva sāgaram HV_App.I,42B.173b
kṣubhyamāṇo vicetanaḥ HV_App.I,41.959b
kṣurakarma tato bhartur HV_App.I,29A.138a
kṣuracchinnaiḥ śirobhis taiḥ HV_App.I,29F.709a
kṣuradhāraiḥ sahasraśaḥ HV_App.I,41.1009b
kṣuranemisahasrāraṃ HV_App.I,29F.785a
kṣurapreṇa tadā rājan HV_App.I,25.115a
kṣurapreṇa sutīkṣṇena HV_App.I,25.52a
kṣurapreṇa sṛgālas tu HV_App.I,18.996**116:21a
kṣurapreṇātha raudreṇa HV_App.I,31.3301a
kṣurapreṇāhanac cāsya HV_App.I,18A.39a
kṣurapreṇāharad dhvajam HV_App.I,31.3208b
kṣuraprair viśikhair bhallair HV_App.I,42B.951a
kṣurābhyāṃ tasya saṃyuge HV_App.I,42B.1060b
kṣurābhyāṃ vinipātitam HV_App.I,42B.1062b
kṣuraiḥ kṣuraprair bhallaiś ca HV_App.I,42B.1417a
kṣetrajñam iti taṃ viduḥ HV_App.I,29F.747b
kṣetrajñaś ceti yaḥ śrutaḥ HV_App.I,41.126**9:3b
kṣetrajñaṃ vai vidur budhāḥ HV_App.I,29.745b
kṣetrajñā mānuṣe loke HV_App.I,41.1157a
kṣetramaṇḍalasaṃjñitam HV_App.I,41.1925b
kṣetraṃ kṣetrajñam eva ca HV_App.I,41.1061b
kṣetraṃ vindanti tattvataḥ HV_App.I,41.789b
kṣetre putreṣu bhāgī syāc HV_App.I,4.57a
kṣepaṇīyāś ca mudgarāḥ HV_App.I,18.662b
kṣepaṇīyaiś ca mudgaraiḥ HV_App.I,18.839b
kṣepaṇīyaiś ca mudgaraiḥ HV_App.I,42.518b
kṣemakaḥ piśitāśī ca HV_App.I,24.147a
kṣemako nāma rākṣasaḥ HV_App.I,7.60b
kṣemadhanvā dṛḍhāyuś ca HV_App.I,1.28a
kṣemasya ketumān putraḥ HV_App.I,7.159a
kṣemasya saṃgrahaṃ kṛṣṇa HV_App.I,18.500**53:1a
kṣemāt pratyāgataṃ dṛṣṭvā HV_App.I,39.4a
kṣemo naḥ sarvakāryeṣu HV_App.I,31.3642a
kṣemo nāma mahāyaśāḥ HV_App.I,7.158b
kṣobhaṇaṃ ca mahābalam HV_App.I,42A.252b
kṣobhayantau mahāsurau HV_App.I,41.382b
kṣobhayan yakṣavāhinīm HV_App.I,42B.1996b
kṣobhayan ripuvāhinīm HV_App.I,42B.770b
kṣobhayan surasainyāni HV_App.I,42B.1352a
kṣobhayaṃs tridivaṃ tadā HV_App.I,42B.1744b
kṣobhaṃ samāyānti jagadgurau harau HV_App.I,42B.2650**178:4
kṣobhitās tena daityena HV_App.I,42A.453a
kṣaumavastrābhisaṃvṛtāḥ HV_App.I,40.142b
kṣveḍantaś ca punaḥ punaḥ HV_App.I,29B.218b
kṣveḍitāsphoṭitaravaṃ HV_App.I,18.639a
kṣveḍitāsphoṭitaravair HV_App.I,42B.1923a
kṣveḍitāsphoṭitasvanaḥ HV_App.I,42B.2422b
kṣveḍitāsphoṭitākulam HV_App.I,42B.1853b
kṣveḍitograiś ca pattibhiḥ HV_App.I,18.635b
kṣveḍitotkruṣṭaninadair HV_App.I,42B.877a
kṣveḍitotkruṣṭaninadaiḥ HV_App.I,42B.881a
kṣveḍitotkruṣṭabahulaṃ HV_App.I,43.27a
khakanyāṃ dāsyase neti HV_App.I,20.572a
khagamair anupāsitaḥ HV_App.I,11.163b
khagendraketoḥ puruṣottamāya HV_App.I,29F.611
khagendradhvajam ucchritam HV_App.I,20.978b
khagottamaṃ mahāvīryaṃ HV_App.I,38.4a
khaṅgena pothayām āsa HV_App.I,25.123a
khaṅgena prāharat taṃ tu HV_App.I,25.76a
khaṅgaiḥ prāsaiḥ paraśvadhaiḥ HV_App.I,25.16b
khaṭvāṅgāṃ nāma nimnagām HV_App.I,18.368b
khaḍga āhṛtya yatnena HV_App.I,31.910a
khaḍgacakrākṣakūbarau HV_App.I,18.943b
khaḍgacarmabalodagraiḥ HV_App.I,18.630a
khaḍgadhvajena mahatā HV_App.I,42B.180a
khaḍgapaṭṭiśahastāś ca HV_App.I,42B.2881a
khaḍgapāṇir avasthitaḥ HV_App.I,42B.923b
khaḍgaprabhāśyāmalitāṃsapīṭhāḥ HV_App.I,42B.704**29:1
khaḍgam anyena pāṇinā HV_App.I,41.1940b
khaḍgam ādāya satvaram HV_App.I,31.1831b
khaḍgavicchinnavakṣasaḥ HV_App.I,42B.2053b
khaḍgavṛkṣādibhis tathā HV_App.I,42B.907b
khaḍgaśyenamukhāś caiva HV_App.I,42B.2899**206:2a
khaḍgaṃ ca kheṭakaṃ caiva HV_App.I,18.793**87:2a
khaḍgā nirbhidya vakṣasi HV_App.I,31.3153b
khaḍgānītakuśaṃ tathā HV_App.I,31.1030b
khaḍgā viṣāṇinaś caiva HV_App.I,41.1152a
khaḍgāś ca khaḍgaiḥ samam āhatā nṛpa HV_App.I,42B.732**31:10
khaḍgāṃś ca te vajramukhāś ca śaktīḥ HV_App.I,42B.728
khaḍginaḥ śastriṇaś caiva HV_App.I,31.1504a
khaḍgibhiḥ khaḍgino rājan HV_App.I,31.1516a
khaḍgisiṃhamukhāś caiva HV_App.I,42B.2896**204:2a
khaḍgī ca hatvā yudhi yuddhavīraṃ HV_App.I,42B.732**31:19
khaḍgī tūṇītalatravān HV_App.I,31.1409b
khaḍgī tūṇīravān balī HV_App.I,18.637**72:2b
khaḍgī patati vīryavān HV_App.I,31.1521b
khaḍge dhanuṣi pāragau HV_App.I,31.3334b
khaḍgena cānyāṃś ciccheda HV_App.I,42B.1394a
khaḍgena niśitena ca HV_App.I,31.3230b
khaḍge hi nṛpasattamau HV_App.I,31.3319b
khaḍgaiś ca pāśair itare mahīpate HV_App.I,42B.732**31:2
khaḍgaiś ca vipulais tīkṣṇaiḥ HV_App.I,42B.1954a
khaḍgaiś cāmitatejasaḥ HV_App.I,42B.1325b
khaḍgaiḥ pāśaiḥ paraśvadhaiḥ HV_App.I,31.136b
khaḍgaiḥ pāśaiḥ samājaghne HV_App.I,25.87a
khaḍgo nandakanāmāsau HV_App.I,31.1378a
khaḍgo nandakasaṃjñitaḥ HV_App.I,22.43b
khaḍgau pragṛhya cātyugrau HV_App.I,31.3314a
khaṇḍayantaḥ śavaṃ bahu HV_App.I,31.999b
khaṇḍaśaḥ kārayām āsa HV_App.I,31.3230a
khaṇḍasya ṣoḍaśapalāni śaśiprabhasya HV_App.I,29D.423**3:2
khadyotaprakaro yathā HV_App.I,42A.330b
khadyotā iva gharmānte HV_App.I,42B.1175a
khadyotā iva cāmbare HV_App.I,42B.2183b
khadyotā iva parvate HV_App.I,42A.308b
khadyotā iva me śarāḥ HV_App.I,42B.1896b
khanitaiś ca nagottamaḥ HV_App.I,18.664b
khanitrair aparair dṛḍhaiḥ HV_App.I,11.204b
kham āsīt saṃvṛtaṃ vrajaiḥ HV_App.I,42B.1191b
kham ūrdhvam iva pakṣiṇaḥ HV_App.I,18.470b
kharapriyāya kharvāya HV_App.I,31.1086a
kharabherīsamasvanāḥ HV_App.I,24.99b
kharayānaṃ ca varjitam HV_App.I,29A.120b
kharayuktāṇi sarvāṇi HV_App.I,42B.143a
kharāya khararūpiṇe HV_App.I,31.1086b
kharāḥ kharamukhāś caiva HV_App.I,42A.295a
kharopapannāny atha gāyamānāḥ HV_App.I,29D.335
kharoṣṭravadanāś caiva HV_App.I,42B.2889a
kharjūrā nārikelāś ca HV_App.I,42A.137a
khasthā iva mahāgrahāḥ HV_App.I,42B.213b
khaṃgataikamahāśṛṅgaṃ HV_App.I,18.382a
khaṃ chādayantas tapanīyaniṣkā HV_App.I,42B.281
khaṃ tadā sa mahābalaḥ HV_App.I,42B.1658b
khaṃ mano buddhir eva ca HV_App.I,31.1163b
khaṃ samutpatitaḥ kratuḥ HV_App.I,41.1911b
khaṃ sūryaś ca tathā śaśī HV_App.I,31.982b
khāṇḍave cārjunarathaṃ HV_App.I,29.644a
khāda khāda namo deva HV_App.I,31.330a
khādat khādat kalevaram HV_App.I,31.3376b
khādantau māṃsapiṭakaṃ HV_App.I,31.375a
khādāmi ca punar māṃsaṃ HV_App.I,31.3392a
khādyapānādiratnaughair HV_App.I,20.93a
khānayām āsa medinīm HV_App.I,11.97b
khilāny upakhilāni ca HV_App.I,24.9b
khileṣu harivaṃśe 'tra HV_App.I,44.58**10:19a
khilo viṣṇuḥ prasīdeta HV_App.I,44.59**14:7a
khurāñ śṛṅgān samuddhṛtya HV_App.I,12.155a
khurābhyāṃ dūrato 'kṣipat HV_App.I,12.160b
khurair anye janārdanam HV_App.I,12.198b
khuraiḥ śyāmadalaprabhaiḥ HV_App.I,43.16b
khe gateneva śakrasya HV_App.I,18.975a
khe carantaḥ samantataḥ HV_App.I,42B.1175b
khecarā iva rohiṇī HV_App.I,18.31b
khecarāṇāṃ samāsataḥ HV_App.I,43.2b
khecarāṇāṃ samīpataḥ HV_App.I,43.64b
khecarāś ca niśāputrāḥ HV_App.I,42A.491a
khecarāś ca niśāputrāḥ HV_App.I,42A.512a
khecaraiś ca mahāgrahaiḥ HV_App.I,42A.14b
khecaraiḥ puṇyakarmabhiḥ HV_App.I,29.1462b
khe tiṣṭhantīva parvatāḥ HV_App.I,41.1444b
khe tu savraṇasaṃjñitam HV_App.I,41.1931b
khe śabdaś ca yathā guṇaḥ HV_App.I,29.208**8:1b
khyātam atra mahītale HV_App.I,29A.213b
khyātā carmaṇvatī caiva HV_App.I,24.41a
khyātā brahmamaharṣayaḥ HV_App.I,41.495b
khyātā like pativratā HV_App.I,29A.24b
khyātā vetravatī caiva HV_App.I,24.55a
khyātāḥ sarvatra bhārata HV_App.I,42.368**23:2b
khyātiṃ yāsyanti sapta te HV_App.I,18.125**12:2b
khyāto jagati kiṃkaraḥ HV_App.I,29.198b
khyāto devaḥ paśupatiḥ sarvakarmā HV_App.I,29.1286
khyāto bhūmidharaḥ prabho HV_App.I,36.46b
khyāto vedeṣu paṭhyate HV_App.I,31.1195b
khyātau devāsureśvarau HV_App.I,42B.740b
gaganasthaś ca bhagavān HV_App.I,42A.378a
gaganasthāv ivāmbudau HV_App.I,18.511b
gaganaṃ devatālayam HV_App.I,18.587b
gaganaṃ pratyapūryata HV_App.I,42B.1419b
gaganaṃ vilikhann iva HV_App.I,42A.460b
gaganaṃ saṃśritā guṇāḥ HV_App.I,41.126**9:1b
gaganādrim ivocchritam HV_App.I,18.384b
gaganālagnaśikharaṃ HV_App.I,18.427a
gagane daityapālite HV_App.I,42B.2433b
gaṅgayā candraśekharaḥ HV_App.I,31.1020b
gaṅgayā vratakaṃ dattaṃ HV_App.I,29A.442a
gaṅgā kilbiṣanāśinī HV_App.I,24.73**8:3b
gaṅgā ca saritāṃ varā HV_App.I,24.36b
gaṅgā ca saritāṃ varā HV_App.I,29.478b
gaṅgā caiva bhaviṣyati HV_App.I,29.1348b
gaṅgātīrthaṃ kurukṣetraṃ HV_App.I,24.63a
gaṅgātīrthāya saṃkrāntau HV_App.I,13.4a
gaṅgā tripathagā bhavān HV_App.I,31.1218b
gaṅgādyāḥ sāgaraṃgamāḥ HV_App.I,31.883b
gaṅgādvāraṃ kanakhalaṃ HV_App.I,24.65a
gaṅgāprapātapratimāṃ HV_App.I,18.370a
gaṅgāmbuplāvitāṃ sadā HV_App.I,31.80b
gaṅgāmbuvikṣālitacandraśekharas HV_App.I,31.960
gaṅgā yatra saricchreṣṭhā HV_App.I,31.249a
gaṅgāyamunayor madhye HV_App.I,41.1834a
gaṅgāyā vratake śubhe HV_App.I,29A.448b
gaṅgāyāś cottare tīre HV_App.I,31.322a
gaṅgāyāḥ kuruśārdūla HV_App.I,29B.190a
gaṅgārdhena vinirmame HV_App.I,6B.18b
gaṅgāvataraṇaṃ tadā HV_App.I,29F.278b
gaṅgāvataraṇaṃ śubham HV_App.I,29F.280b
gaṅgāvataraṇāśritam HV_App.I,29F.284b
gaṅgāvaikuṇṭhakedāraṃ HV_App.I,24.73**8:4a
gaṅgāvratakacāriṇī HV_App.I,29A.447b
gaṅgāśāpena dehārdhaṃ HV_App.I,6B.17**2:1a
gaṅgā sarasvatī caiva HV_App.I,29A.29a
gaṅgāsāgaram eva ca HV_App.I,24.71b
gaṅgāsnānasamaṃ snānaṃ HV_App.I,29.1349a
gaṅgāṃ ca samanuprāpya HV_App.I,26.55a
gaṅgāṃ caivābhisaṃyātā HV_App.I,12.100a
gaṅgāṃ jagmatur evātha HV_App.I,29.1427a
gaṅgāṃ tripathagām iva HV_App.I,42A.358b
gaṅgāṃ dṛṣṭvā maharṣayaḥ HV_App.I,6B.15b
gaṅgodbhedaś ca viśrutaḥ HV_App.I,24.72b
gaṅgaughamārgair gagane balaughaiḥ HV_App.I,42B.672
gaccha kanyāparitrāṇaṃ HV_App.I,29B.110a
gaccha kāryaṃ kuruṣvedaṃ HV_App.I,31.163a
gaccha gaccha yatheṣṭaṃ tvaṃ HV_App.I,31.2960a
gaccha gopair matiyutair HV_App.I,12.58a
gacchataś ca puro bhāti HV_App.I,31.2698a
gacchatā devadevena HV_App.I,31.1905a
gacchati sma tadārtavat HV_App.I,25.125b
gacchato yādaveśvaraḥ HV_App.I,31.1941b
gacchatoḥ keśavaṃ prati HV_App.I,31.3116b
gacchatoḥ saṃyugaṃ rājan HV_App.I,31.3123a
gacchaty ūrdhvagatiṃ ghoro HV_App.I,42B.1253a
gaccha tvaṃ kāmato vīra HV_App.I,31.1639a
gaccha tvaṃ kāmam atra ha HV_App.I,31.1445b
gaccha tvaṃ kāmam adyaiva HV_App.I,31.1444a
gaccha tvaṃ kāmam anyataḥ HV_App.I,31.563b
gaccha tvaṃ patinā saha HV_App.I,20.576b
gaccha tvaṃ merum uttamam HV_App.I,31.1924b
gaccha tvaṃ syandanena ca HV_App.I,20.984b
gaccha devi gṛhaṃ prati HV_App.I,7.130b
gacchadbhiḥ svarganilayaṃ HV_App.I,31.89a
gacchadhvam amarāḥ sarve HV_App.I,43.44**2:1a
gacchadhvaṃ tvaṃ svam ālayam HV_App.I,42B.2641b
gacchadhvaṃ manniyogena HV_App.I,30.133a
gacchadhvaṃ yatayaḥ svairaṃ HV_App.I,31.2586a
gacchadhvaṃ vigatajvarāḥ HV_App.I,27.130b
gacchadhvaṃ svaṃ svam ālayam HV_App.I,42B.2594b
gaccha nārada vaktavyaḥ HV_App.I,29.698a
gaccha nārada śīgraṃ tvaṃ HV_App.I,30.317a
gaccha necchāmi vipra tvāṃ HV_App.I,31.2963a
gacchantam anucintyaivaṃ HV_App.I,20.749a
gacchantaḥ keśavaṃ prati HV_App.I,31.3127b
gacchanti jayakāṅkṣiṇaḥ HV_App.I,38.53b
gacchanti sabalānugāḥ HV_App.I,20.14b
gacchantu tapasā svargaṃ HV_App.I,42.625a
gacchanto 'psarasāṃ gaṇāḥ HV_App.I,31.1015b
gacchanto vai mahodadhim HV_App.I,31.3240b
gacchann atha mahāviṣṇuḥ HV_App.I,31.3633a
gacchann eva janārdanaḥ HV_App.I,22A.156b
gacchan prakṛtito 'nantaḥ HV_App.I,41.1017a
gacchan sa cintayām āsa HV_App.I,31.2676a
gaccha madvacanād dvija HV_App.I,31.2843b
gaccha mandamate vipra HV_App.I,31.2959a
gaccha vatsa yathānyatra HV_App.I,9.21a
gaccha vadhvā sahādityā HV_App.I,29.1413a
gaccha vipra yaduśreṣṭhaṃ HV_App.I,31.2656a
gaccha śaineya vipreṇa HV_App.I,31.2863a
gaccha sarvanarendrāṇāṃ HV_App.I,20.755a
gaccha sarvaṃ pitur brūhi HV_App.I,31.2391a
gacchase hy agamān deśān HV_App.I,36.32a
gacchāma brahmasadanaṃ HV_App.I,42B.2493a
gacchāmaḥ sabalānugāḥ HV_App.I,18.940b
gacchāmaḥ sahitāḥ sarve HV_App.I,18.6**2:13a
gacchāmīti yateta saḥ HV_App.I,31.2666b
gacchāmo dvārakāṃ purīm HV_App.I,38.53**2:4b
gacchāmo yadusattama HV_App.I,20.23b
gacchāmo vayam anyatra HV_App.I,31.563a
gacchāva sahitau vīra HV_App.I,18.39a
gacchāva sahitau vīra HV_App.I,18.49a
gacchetāṃ sabalau nṛpau HV_App.I,31.2853b
gacchety āha ca tāṃ hariḥ HV_App.I,31.3629b
gacchety āha sa keśavaḥ HV_App.I,31.3625b
gacchet yuktvā jagāma saḥ HV_App.I,21.165b
gacchethā yādavarṣabha HV_App.I,20.47b
gacchethā yādavarṣabha HV_App.I,20.1161b
gajakumbhopamastanīṃ HV_App.I,35.39b
gajacchandās tathāpare HV_App.I,29D.123b
gajabṛṃhitanisvanaiḥ HV_App.I,42B.877b
gajam aṅgasya vīryavān HV_App.I,22A.114b
gajam āruhya daṃśitaḥ HV_App.I,21.188b
gajam āruhya satvaram HV_App.I,31.1595b
gajam airāvaṇaṃ tadā HV_App.I,29F.723b
gajayūthapayor iva HV_App.I,18A.104b
gajavājimanuṣyāṇāṃ HV_App.I,42B.1311a
gajaśailānuśobhinī HV_App.I,29B.341b
gajasiṃhanibhānanāḥ HV_App.I,24.96b
gajaskandho gajekṣaṇaḥ HV_App.I,42B.71b
gajaḥ pratigajasvanam HV_App.I,42B.1094b
gajā iva mahāgajaiḥ HV_App.I,42B.2207b
gajādīni mahāyaśāḥ HV_App.I,29.788**23:1b
gajādhipe khaḍgavareṇa pātite HV_App.I,42B.732**31:24
gajānanānāṃ vikṛtānanānām HV_App.I,42B.410
gajān ākāśagāṃś caiva HV_App.I,29F.299a
gajānāṃ gajayodhinaḥ HV_App.I,42B.1421b
gajānāṃ ca śataṃ sāgraṃ HV_App.I,23.39a
gajānāṃ nardatāṃ rājan HV_App.I,31.338a
gajān gaja ivāsuraḥ HV_App.I,42B.1621b
gajān gajaiḥ samāghnāno HV_App.I,31.3356a
gajān gajaiḥ svair iva vīryadṛptān HV_App.I,29F.540
gajān siṃhāṃś ca vyāghrāṃś ca HV_App.I,41.1038a
gajān so 'bhyahanat kruddho HV_App.I,30.179a
gajārohān sahasraśaḥ HV_App.I,30.179b
gajāv iva ca bhārata HV_App.I,29B.437b
gajāv iva viṣāṇāgrair HV_App.I,41.1362a
gajāv airāvaṇasutau HV_App.I,29F.825a
gajāś ca kecit patitā mahāraṇe HV_App.I,42B.732**31:31
gajāś ca parikalpitāḥ HV_App.I,21.172b
gajāś ca rathayūthapaiḥ HV_App.I,31.1514b
gajāśvarathasaṃkulam HV_App.I,20.308b
gajāśvarathasaṃkṣayam HV_App.I,20.314b
gajāśvarathasaṃbādhā HV_App.I,20.179a
gajāśvarathasaṃbādhā HV_App.I,42B.1932a
gajāśvarathasaṃyutām HV_App.I,20.360b
gajāśvarathināṃ raṇe HV_App.I,42B.1322b
gajāśvoṣṭrarkṣamārjāra+ HV_App.I,24.125a
gajās tāvanta eva ca HV_App.I,42B.1862b
gajāḥ siṃhāś ca vyāghrāś ca HV_App.I,41.1151a
gajī gajaṃ yāti sa kuntapāṇiḥ HV_App.I,42B.732**31:16
gajena gajam āsphālya HV_App.I,20.834a
gajena gajavṛndāni HV_App.I,20.309a
gajena hatvā gajam eva kevalaṃ HV_App.I,42B.732**31:23
gajenāsādya kahvas tu HV_App.I,22A.114a
gajendracarmavasanās HV_App.I,42B.2900a
gajendradhvajaśobhitam HV_App.I,42B.257b
gajendrabhujagākīrṇam HV_App.I,20.930a
gajendrān bhinnavadanān HV_App.I,30.269a
gajebhyo gajayodhinaḥ HV_App.I,42B.1280b
gajair gajāś ca saṃkruddhāḥ HV_App.I,22A.140a
gajair bahubhir anvitaḥ HV_App.I,31.1453b
gajair mattai rathair divyair HV_App.I,42B.1645a
gajaiś ca jaladopamaiḥ HV_App.I,18.640b
gajaiś ca madasiñjitaiḥ HV_App.I,18.634b
gajodaro gajaśirā HV_App.I,42B.71a
gajo 'yaṃ suviṣāṇāgro HV_App.I,31.1527a
gaṇa ekaḥ samāśritaḥ HV_App.I,29B.13b
gaṇas tathāparo raudro HV_App.I,42A.492a
gaṇas tathāparo raudro HV_App.I,42A.513a
gaṇaḥ krodhavaśo nāma HV_App.I,42A.508a
gaṇaḥ paramadāruṇaḥ HV_App.I,42.375b
gaṇaḥ prajajñe krodhāyāḥ HV_App.I,42.371a
gaṇā āsan mahīpate HV_App.I,41.1981b
gaṇānāṃ kālakeyānāṃ HV_App.I,42.451a
gaṇānāṃ cādhipo bhavet HV_App.I,4.27b
gaṇānāṃ jvalanaprabhaḥ HV_App.I,41.1843b
gaṇās tāny upabhuñjanti HV_App.I,29.420a
gaṇās teṣāṃ trayaḥ smṛtāḥ HV_App.I,1.26b
gaṇāḥ subahuśo rājan HV_App.I,42B.25**5:1a
gaṇāḥ subahuśo rājan HV_App.I,42B.32a
gaṇikānāṃ śataṃ śatam HV_App.I,20.1016b
gaṇikānāṃ sahasrāṇi HV_App.I,29D.13a
gaṇikābhiḥ sahānagha HV_App.I,29F.245b
gaṇeśvara purīṃ gatvā HV_App.I,7.89a
gaṇair apsarasāṃ vṛtāḥ HV_App.I,42A.153b
gaṇaiḥ sarvair nṛpottama HV_App.I,31.1348b
gaṇḍakī yā ca bhārata HV_App.I,29A.30b
gaṇḍaśailaiś ca vipulair HV_App.I,42.519a
gata ity evam asmābhiḥ HV_App.I,31.1647a
gatacetā ivāsuraḥ HV_App.I,42B.1245b
gataprāṇāḥ samaṃ bhuvi HV_App.I,12.66b
gatamohaḥ pratāpavān HV_App.I,31.1683**17:1b
gatavān bhīṣmapālitām HV_App.I,21.134b
gataśokā nivartasva HV_App.I,5.79a
gatasattvā ivābhavan HV_App.I,42B.1361**78:1b
gatasattvo gataprabhaḥ HV_App.I,30.156b
gatasaṃjñas tadābhavat HV_App.I,25.112b
gatasaṃjño jarāsutaḥ HV_App.I,18A.70b
gatas teṣāṃ salokatām HV_App.I,6.70b
gatasya tasya devasya HV_App.I,11.342**19:1a
gataṃ pratiṣṭām amaropageyam HV_App.I,29D.498
gataṃ srota ivāmbhasaḥ HV_App.I,29F.137b
gataḥ kailāsaśikharam HV_App.I,31.2a
gataḥ kailāsaśikharaṃ HV_App.I,31.1582a
gataḥ kvāpi sudurmatiḥ HV_App.I,29E.107b
gataḥ śakrarathaṃ prati HV_App.I,42B.935b
gataḥ śakrarathaṃ prati HV_App.I,42B.1529**96:2b
gataḥ śakrarathābhyāśaṃ HV_App.I,42B.1201**65:12a
gataḥ śakraḥ śacīpatiḥ HV_App.I,42A.56**6:3b
gataḥ śatruratho yataḥ HV_App.I,42B.2334b
gataḥ sabalavāhanaḥ HV_App.I,18.937**107:1b
gataḥ sa varuṇāntakaṃ HV_App.I,6B.37**3:5b
gataḥ svagṛham uttamam HV_App.I,42B.1028b
gatāgatais tapaḥśrāntaiḥ HV_App.I,41.1218a
gatān abhimukhaṃ hatvā HV_App.I,12.169a
gatānāgatatattvavit HV_App.I,29.864b
gatāny ekārṇave 'mbhasi HV_App.I,41.150b
gatāyur iva niḥśvasan HV_App.I,17.87b
gatā rājaṃs triviṣṭapam HV_App.I,29.1441b
gatā vajrapuraṃ vibho HV_App.I,29F.836b
gatāv ubhau rakṣaṇārthaṃ HV_App.I,29.1248a
gatāsu tāsu sarvāsu HV_App.I,39.33a
gatāsur iva cāsīno HV_App.I,20.220a
gatāsur iva rakṣas tu HV_App.I,31.3428a
gatāsur iva rākṣasaḥ HV_App.I,31.3422b
gatāsur iva saṃjajñe HV_App.I,31.3219a
gatāsuḥ prāpatad bhuvi HV_App.I,31.2045b
gatāsmi dvārakāṃ ramyāṃ HV_App.I,29F.307a
gatāḥ prakāśaṃ ditiputranāśāt HV_App.I,42A.524
gatāḥ śramaṃ mānasavāsalubdhāḥ HV_App.I,29F.507
gatāḥ saumyāṃ diśaṃ prati HV_App.I,42B.2596b
gatāḥ svanagareṣu vai HV_App.I,20.763b
gatijñāḥ sarvakarmasu HV_App.I,41.1087b
gatijñenāntarātmanā HV_App.I,42.344b
gatimanti dhruvāṇi ca HV_App.I,41.1036b
gatim eṣāṃ na jānīmo HV_App.I,12.135a
gatir abhavat sugatir mahāsurāṇām HV_App.I,42B.344
gatir gatimatāṃ prabhuḥ HV_App.I,42B.2256b
gatis tavāpratihatā HV_App.I,42B.2313**142:1a
gatis tasya na vidyate HV_App.I,42.304b
gatiṃ ca labhate parām HV_App.I,24.205b
gatiṃ prasavam eva ca HV_App.I,42.200b
gatiṃ yāsyāmy asaṃgatā HV_App.I,29.267b
gatiṃ sa mama yāsyati HV_App.I,29B.63b
gate kṛṣṇo mahāvīrye HV_App.I,20.659a
gate ca bhāskare kāṣṭhām HV_App.I,11.9a
gate tu tridivaṃ kṛṣṇe HV_App.I,42B.2970a
gate 'tha garuḍe viṣṇū HV_App.I,31.1930a
gate 'tha yamalokaṃ tu HV_App.I,31.1954a
gate dūtadvaye rājan HV_App.I,16.55a
gate narādhame haṃse HV_App.I,31.3589a
gate bhūtapatau sarve HV_App.I,29.495a
gater ayanayos tathā HV_App.I,42.457b
gateṣu teṣu vipreṣu HV_App.I,27.140a
gateṣu teṣu sarveṣu HV_App.I,31.2399a
gateṣu daityasainyeṣu HV_App.I,26.35a
gateṣu haṃseṣv atha sāraseṣu HV_App.I,29F.511
gateṣv atha mahābāhur HV_App.I,42B.2957**224:1a
gate saṃvatsare bhūya HV_App.I,6.54a
gate svabhāvasaṃsthāne HV_App.I,42.54a
gato divi divākaraḥ HV_App.I,42A.375b
gato draṣṭuṃ sa keśavam HV_App.I,31.2646b
gato 'ntardhānam īśvaraḥ HV_App.I,42.302b
gato yatra mahātejā HV_App.I,42B.1269a
gato 'yaṃ mathurāṃ purīm HV_App.I,20.1034b
gato yogena bālatām HV_App.I,41.230b
gato yogena bālatām HV_App.I,42B.2744b
gato 'sy antaḥpuraṃ param HV_App.I,18.1046**124:2b
gato 'haṃ devasadanaṃ HV_App.I,14.21a
gato 'haṃ bhavato 'ntikāt HV_App.I,20.1114b
gato 'haṃ bhrātaraṃ tava HV_App.I,29.510b
gatvā kāmo mahābalaḥ HV_App.I,29B.113b
gatvā ca tatra brahmatvam HV_App.I,41.466a
gatvā ca procatur ubhau HV_App.I,31.2310a
gatvā cāntarhito devo HV_App.I,29F.41a
gatvā tatra mahātmānau HV_App.I,31.2285a
gatvā tam āśramaṃ tatra HV_App.I,42B.2647a
gatvā tān dharaṇīdharān HV_App.I,18.372b
gatvā tāṃ mathurāṃ purīm HV_App.I,20.889b
gatvā tu sā sakhīmadhye HV_App.I,20.768a
gatvā tu himavatpārśvaṃ HV_App.I,31.2163a
gatvā dārukam abravīt HV_App.I,29.1032b
gatvā nṛpa śaśaṃsire HV_App.I,29.1053b
gatvāpraveśyam anyeṣāṃ HV_App.I,29F.79a
gatvābdhau setunā viṣṇo HV_App.I,13.54a
gatvā yathoktam uktvā ca HV_App.I,29.1236a
gatvā yāsyasi māciram HV_App.I,21.158b
gatvā yūyaṃ vidarbhāyāṃ HV_App.I,20.442a
gatvā yojanapañcakam HV_App.I,31.2060b
gatvā vai ramate bhṛśam HV_App.I,18.141b
gatvā snānaṃ praśastaṃ tu HV_App.I,29A.124a
gatvāhaṃ khe samāsthāya HV_App.I,20.1116a
gatvemāṃ mathurāṃ purīm HV_App.I,20.985b
gatvovāca śucismitā HV_App.I,29F.323**5:1b
gadapūrvodbhavo gadām HV_App.I,29E.74b
gadapradyumnasāmbās te HV_App.I,29F.836a
gadayā kṛṣṇasūnunā HV_App.I,29F.768b
gadayā gadapūrvajam HV_App.I,29E.86b
gadayā ca jaghānāśu HV_App.I,18A.50a
gadayā ca tadā bhṛśam HV_App.I,18A.79b
gadayā cāpi kṛṣṇena HV_App.I,29B.430a
gadayā caiva govindo HV_App.I,18A.57a
gadayā taṃ jaghāna ha HV_App.I,18A.98b
gadayā tāḍayām āsa HV_App.I,29.1165a
gadayā tīkṣṇayā nṛpa HV_App.I,31.1754b
gadayā tau mahāraṇe HV_App.I,17.72b
gadayātha haraṃ vegāj HV_App.I,18A.59a
gadayā dānavaḥ kruddho HV_App.I,42B.1059a
gadayā nandakena vā HV_App.I,29.702b
gadayāpothayad dharim HV_App.I,18A.97b
gadayāpothayad yadum HV_App.I,17.75b
gadayā pothayām āsa HV_App.I,18A.84a
gadayā praharaty uta HV_App.I,29E.28b
gadayā prāharat pauṇḍraṃ HV_App.I,31.1945a
gadayā balināṃ varaḥ HV_App.I,42B.1426b
gadayā bāhumuktayā HV_App.I,31.1772b
gadayābhijaghāna ha HV_App.I,17.56b
gadayābhihataḥ so 'śvī HV_App.I,42B.1578a
gadayābhihate pārthe HV_App.I,29E.68a
gadayābhihato bhṛśam HV_App.I,29.1167b
gadayā bhīmavikramaḥ HV_App.I,42B.1634b
gadayābhyahanad balī HV_App.I,31.1755b
gadayābhyahanad vīraḥ HV_App.I,31.1769a
gadayā mām atāḍayat HV_App.I,20.857b
gadayā lokavikhyāto HV_App.I,31.2051a
gadayā viṣṇur avyayaḥ HV_App.I,18.921**102:1b
gadayā sa punaḥ punaḥ HV_App.I,18.921**102:3b
gadayā sarvapuṣṭayā HV_App.I,18A.73b
gadayā saṃnyavārayat HV_App.I,42B.1455b
gadayāsya sa māgadhaḥ HV_App.I,22A.132b
gadayā hanyamānāni HV_App.I,42B.1446**85:1a
gadayaiva jaghānāśu HV_App.I,31.1889a
gadaś ca dhīmān atha sāraṇaś ca HV_App.I,29D.236
gadaś ca niśitair bāṇaiś HV_App.I,17.39**2:1a
gadasāmbau mahābalau HV_App.I,29F.742b
gadaṃ kārṣṇis tadovāca HV_App.I,29F.730a
gadaṃ yaduvaraṃ raṇe HV_App.I,17.40**3:1b
gadaḥ pradyumna eva ca HV_App.I,29F.831b
gadaḥ sunābham avadhīd HV_App.I,29F.790a
gadākṛtasamācāraṃ HV_App.I,31.1031a
gadā kaumodakī caiva HV_App.I,31.911a
gadā kaumodakī tathā HV_App.I,18.792b
gadā kaumodakīti sā HV_App.I,22.41b
gadā kaumodakī nāma HV_App.I,31.1376a
gadā gadābhṛtāṃ śreṣṭhaṃ HV_App.I,18.910a
gadā ghoratarā hi te HV_App.I,31.1439b
gadā tasyopare kare HV_App.I,18.801b
gadātomaranistriṃśa+ HV_App.I,42B.1538a
gadātomaraśāktibhiḥ HV_App.I,42.513b
gadānipātanihatā HV_App.I,18.845a
gadānipātair bhagnāṅgā HV_App.I,42.538a
gadānipāto rāmasya HV_App.I,18.907a
gadānirghātadāruṇam HV_App.I,18.836b
gadāpaṭṭisaśūladhṛk HV_App.I,42B.1734b
gadāparighanistriṃśa+ HV_App.I,42B.1871a
gadāparighanistriṃsaiḥ HV_App.I,42B.174a
gadāparighapaṭṭasaiḥ HV_App.I,28A.90b
gadāparighabhinnānāṃ HV_App.I,42B.1547a
gadāparighasaṃkulam HV_App.I,31.1466b
gadāparighasaṃkulā HV_App.I,31.3028b
gadāparighasaṃpūrne HV_App.I,42B.119a
gadāparvaṇy api tathā HV_App.I,40.129a
gadāpāṇir adṛśyata HV_App.I,18.945**109:4b
gadāpāṇir avārohad HV_App.I,42B.1408a
gadāpāṇir dhanādhipaḥ HV_App.I,42B.2075b
gadāpāṇir balādhikaḥ HV_App.I,42B.1412b
gadāpāṇir vyarocata HV_App.I,20.29b
gadāpāṇir halāyudhaḥ HV_App.I,20.855b
gadāpātād anantaram HV_App.I,20.846b
gadābhir amaropamaḥ HV_App.I,29E.26b
gadābhir asibhiḥ prāsair HV_App.I,42B.1331a
gadābhir āyāmavibhūṣitābhiḥ HV_App.I,42B.732**31:6
gadābhir musalais tathā HV_App.I,42A.263b
gadābhir vīryavattamāḥ HV_App.I,31.3170b
gadābhiś ca gadā jaghnur HV_App.I,43.114a
gadābhiś ca gadās tathā HV_App.I,31.1530b
gadābhiś cāpy anekaśaḥ HV_App.I,41.1008b
gadābhiś caiva gurvībhiḥ HV_App.I,18.839a
gadābhiḥ kecid āyānti HV_App.I,31.1858a
gadābhiḥ paṭṭasaiḥ śūlaiḥ HV_App.I,31.1853a
gadābhiḥ parighair api HV_App.I,42B.2198b
gadābhuśuṇḍihastāś ca HV_App.I,42B.2885a
gadābhyāṃ gajavikramau HV_App.I,31.3276b
gadābhyāṃ gadinau nṛpa HV_App.I,31.1759b
gadābhyāṃ samavartata HV_App.I,31.1882b
gadām atha samāsādya HV_App.I,42B.2129a
gadām ādāya kupito HV_App.I,31.1878a
gadām ādāya govindaṃ HV_App.I,28A.84a
gadāmādāya māgadhaḥ HV_App.I,22A.130b
gadām ādāya vīryavān HV_App.I,18A.46b
gadām ādāya vīryavān HV_App.I,18A.55b
gadām ādāya satvaram HV_App.I,31.1751b
gadām ādāya satvaram HV_App.I,42A.411b
gadām ādāya satvarau HV_App.I,17.71b
gadām utsṛjya vīryavān HV_App.I,18.921**102:4b
gadām utsṛjya satvaram HV_App.I,31.1782b
gadāmudgarasaṃbādhaṃ HV_App.I,42B.161a
gadām udyamya vīryavān HV_App.I,42B.2085b
gadām udyamya vegavān HV_App.I,42B.943b
gadāmusalapaṭṭisaiḥ HV_App.I,42B.1141b
gadāmusalapaṭṭisaiḥ HV_App.I,42B.2372b
gadāmusalapāṇinā HV_App.I,42B.1149b
gadāya pradadau mudā HV_App.I,29F.693b
gadāya preṣayām āsa HV_App.I,29F.716a
gadāyātaṃ janārdanam HV_App.I,18A.61b
gadāyuddhaviśāradaḥ HV_App.I,42B.1569b
gadāyuddhaviśāradaḥ HV_App.I,42B.1574b
gadāyuddhaviśāradau HV_App.I,18.905b
gadāyuddheṣu kuśalo HV_App.I,42B.1637a
gadāyuddheṣu viśrutau HV_App.I,18.896b
gadāvegaṃ ca te vīra HV_App.I,36.7a
gadāvegaṃ mahāhave HV_App.I,42B.1441b
gadāvegena bhīmena HV_App.I,42B.939a
gadāśaktisamākulam HV_App.I,42B.1588b
gadāśaktisamākule HV_App.I,31.3147b
gadāśūlaśarāsimān HV_App.I,31.3069b
gadāś ca parighāś caiva HV_App.I,42B.1944a
gadāsimakaro raudro HV_App.I,42B.1476a
gadāhastās tathā pare HV_App.I,42B.2883**201:1b
gadāhastena yuyudhe HV_App.I,42B.770a
gadāṃ kālāyasīṃ śubhām HV_App.I,31.1776b
gadāṃ kaumodakīṃ tathā HV_App.I,18.398b
gadāṃ khaḍgaṃ ca yatnataḥ HV_App.I,31.1715b
gadāṃ gṛhya mahāghorāṃ HV_App.I,31.2054a
gadāṃ gṛhya mahāghorāṃ HV_App.I,31.3212a
gadāṃ gṛhya mahābalaḥ HV_App.I,42A.518**47:11b
gadāṃ gṛhya mahāraṇe HV_App.I,31.3261b
gadāṃ ca prāhiṇot tābhyāṃ HV_App.I,17.62a
gadāṃ ciccheda bhūyas tu HV_App.I,17.76a
gadāṃ jagrāha balavān HV_App.I,42B.1569a
gadāṃ tasya mahārāja HV_App.I,31.1775a
gadāṃ tāṃ bahukaṇṭakām HV_App.I,29E.82b
gadāṃ tāṃ bahukaṇṭakām HV_App.I,42B.2087b
gadāṃ preṣitavān nṛpa HV_App.I,17.7b
gadāṃ mumoca vegena HV_App.I,29F.777a
gadāṃ vibhokṣyāmi puraṃdarorasi HV_App.I,29.458
gadāṃ vimokṣyāmi puraṃdarorasi HV_App.I,29.633
gadāṃ saghaṇṭām anyena HV_App.I,41.1940a
gadāṃ saṃgṛhya satvaram HV_App.I,22A.136b
gadāṃ suniśitāṃ tadā HV_App.I,28A.52b
gadinaṃ cakriṇaṃ tathā HV_App.I,31.1382b
gadinaṃ śārṅgiṇaṃ tathā HV_App.I,28.5b
gadinaḥ sādinaś caiva HV_App.I,31.1851a
gadine khaḍgine tubhyaṃ HV_App.I,31.1325a
gadino ye gadābhis te HV_App.I,18.695a
gadibhir gadinas tathā HV_App.I,31.1516b
gadī ca lāṅgalī cakrī HV_App.I,41.1730a
gadī cāyaṃ mahāvīryaḥ HV_App.I,31.1523a
gadī tūṇīrapāṇimān HV_App.I,31.1605b
gadī tūṇīravān prabho HV_App.I,31.1524b
gadī bhava sadā ārya HV_App.I,31.200a
gadī rathī sadhvajatūṇapāṇiḥ HV_App.I,31.687
gadī śarāsimān vīraḥ HV_App.I,31.1593a
gadī hārī tanutrāṇī HV_App.I,18.980**113:2a
gade ca kṛtavarmaṇi HV_App.I,22.73b
gadena saha dharmātmā HV_App.I,29B.276a
gade hṛhītvā vikrāntāv HV_App.I,18.892a
ganṅgādharāya vai namaḥ HV_App.I,37.73b
gantavyam iti niścitaḥ HV_App.I,38.49b
gantavyaṃ tatra yuṣmābhiḥ HV_App.I,31.2260a
gantā vai nātra saṃśayaḥ HV_App.I,42B.3071**235:4b
gantā sarvatra sarvadā HV_App.I,31.1404b
gantāsi tvaṃ narādhipa HV_App.I,42B.3071**235:16b
gantāsmi dvārakāṃ prati HV_App.I,30.10b
gantum anyena vai dvija HV_App.I,36.19b
gantum icchañ janārdanaḥ HV_App.I,31.92b
gantum aicchaj jagannāthaḥ HV_App.I,31.206a
gantum aicchaj jagannāthaḥ HV_App.I,31.1901a
gantum aicchat tato rājann HV_App.I,31.2869a
gantum aicchat tadā yuddhāt HV_App.I,17.88a
gantum aicchat tadā viṣṇuḥ HV_App.I,31.3632a
gantum aicchad yatīśvaraḥ HV_App.I,31.2364b
gantum aichaj jagannātho HV_App.I,21.192a
gantuṃ niścitamānasau HV_App.I,31.2272b
gantuṃ vyavasitau kila HV_App.I,18.290**30:7b
gandhacūrṇavimiśraiś ca HV_App.I,20.487a
gandhacūrṇāny anekaśaḥ HV_App.I,20.472b
gandhapuṣpādinā saha HV_App.I,40.157**49:6b
gandhapuṣpādyalaṃkṛtaiḥ HV_App.I,40.139**39A:3b
gandham āghrāya cottamam HV_App.I,29C.89b
gandhamādanam āsādya HV_App.I,41.1713a
gandhamādanasānujam HV_App.I,41.1790b
gandhamādanasānuṣu HV_App.I,41.1770b
gandhamālyaṃ savastrakam HV_App.I,40.30**3:1b
gandhamālyānulepanam HV_App.I,40.136b
gandhamālyārcitān dvijān HV_App.I,40.109b
gandhamālyair alaṃkṛtān HV_App.I,40.121b
gandhamālyaiḥ pṛthak pṛthak HV_App.I,40.144b
gandhamālyojjvalān dvijān HV_App.I,40.109**21:1b
gandharva iva gāyaṃs tu HV_App.I,31.841a
gandharvakiṃnarāś caiva HV_App.I,41.1949a
gandharvajananī muniḥ HV_App.I,41.560b
gandharvanagarākāras HV_App.I,42B.1263a
gandharvanagarākāraḥ HV_App.I,43.120a
gandharvanagarāṇy api HV_App.I,42B.2167b
gandharvanagarupamaiḥ HV_App.I,29B.222b
gandharvanagaropamam HV_App.I,43.20b
gandharvaś citram adbhutam HV_App.I,30.36b
gandharvasaṃghair anugamyamānā HV_App.I,42B.679
gandharvaḥ kiṃnaro 'pi vā HV_App.I,31.444b
gandharvā ṛṣayo nṛpa HV_App.I,41.1296b
gandharvā ṛṣibhiḥ saha HV_App.I,42A.41b
gandharvāgamanaṃ jñātvā HV_App.I,6.25a
gandharvāṇām adhipatiṃ HV_App.I,42.443a
gandharvāṇām itas tataḥ HV_App.I,29D.128b
gandharvāṇām ivodagraṃ HV_App.I,43.12a
gandharvāṇāṃ ca sarveṣāṃ HV_App.I,42.431**25:1a
gandharvāṇāṃ ca sarveṣāṃ HV_App.I,42.432a
gandharvāṇāṃ tathaiva ca HV_App.I,42B.2776**192:27b
gandharvāṇāṃ mahātmanām HV_App.I,6.58b
gandharvāṇāṃ viśeṣataḥ HV_App.I,41.1034b
gandharvādhipatiḥ śrīmāṃs HV_App.I,29.487a
gandharvān abravīt tadā HV_App.I,6.14**6:1b
gandharvāpsarasaś caiva HV_App.I,30.171a
gandharvāpsarasāṃ gaṇāḥ HV_App.I,24.158b
gandharvāpsarasāṃ gaṇāḥ HV_App.I,35.58b
gandharvāpsarasāṃ gaṇaiḥ HV_App.I,40.53**11A:1b
gandharvā munayaś caiva HV_App.I,20.468a
gandharvā yakṣakiṃnarāḥ HV_App.I,31.934b
gandharvā yakṣarākṣasāḥ HV_App.I,42.23b
gandharvā varadās tava HV_App.I,6.56b
gandharvāś ca jagus tadā HV_App.I,38.37b
gandharvāś ca tam abruvan HV_App.I,6.60b
gandharvāś ca tahāstv iti HV_App.I,6.59b
gandharvāś cintayānvitāḥ HV_App.I,6.14b
gandharvāś cīravasanāḥ HV_App.I,41.1672**55:1a
gandharvāś caiva viśrutāḥ HV_App.I,42.392b
gandharvāś copagāyanti HV_App.I,43.106a
gandharvās tatratāv ubhau HV_App.I,6.36**9:1b
gandharvā hy agaman divam HV_App.I,6.36**8:1b
gandharvāṃś ca mahābalān HV_App.I,42B.492b
gandharvāḥ kiṃnarāś caiva HV_App.I,41.1335a
gandharvāḥ kiṃnarāś caiva HV_App.I,41.1672a
gandharvāḥ kiṃnarāḥ yakṣāḥ HV_App.I,41.1147a
gandharvāḥ satyavādinaḥ HV_App.I,41.1340b
gandharvī urvaśī devī HV_App.I,6.1a
gandharvī hy agamad divam HV_App.I,6.36b
gandharvebhyas tadāśaṃsad HV_App.I,6.66a
gandharvebhyaḥ piśācebhyo HV_App.I,40.157**49:10a
gandharvebhyo varaṃ labdhvā HV_App.I,6.71a
gandharveṣu mahātmasu HV_App.I,31.1403b
gandharvair apsarogaṇaiḥ HV_App.I,42A.16b
gandharvair apsarobhiś ca HV_App.I,31.3448a
gandharvair gītakuśalair HV_App.I,40.85a
gandharvair divicāribhiḥ HV_App.I,40.77b
gandharvair vidyud apy atha HV_App.I,6.33b
gandharvaiś ca samāyuktaṃ HV_App.I,18.448**45:1a
gandhavatyaḥ śubhās tatra HV_App.I,42A.119a
gandhavatyo manoramāḥ HV_App.I,42.348**17:1b
gandhavanti ca puṣpāṇi HV_App.I,42A.110a
gandhasya prabhavaḥ tadā HV_App.I,29.154b
gandhaṃ caiva viśeṣataḥ HV_App.I,40.102**18:1b
gandhaṃ muñcati medinīm HV_App.I,29.157b
gandhaṃ hṛdyaṃ naras tadā HV_App.I,29.1490b
gandhāgarupinaddhāṅgaṃ HV_App.I,18.424a
gandhāḍhyāni ca bhārata HV_App.I,29F.301b
gandhādevāsya dīryante HV_App.I,42B.1432a
gandhān varṇāñ śubhāṃs tān hi HV_App.I,29C.92a
gandhān sumanasas tathā HV_App.I,29A.112b
gandhārakanyāvahane nṛpāṇāṃ HV_App.I,29D.214
gandhair mālyaiś ca tā divyair HV_App.I,29D.94a
gandhaiś ca dhūpamālyaiś ca HV_App.I,7.98a
gandho guṇaś ca medinyā HV_App.I,29.208**8:1a
gandho 'yam udabhūt khalu HV_App.I,29.158b
gabhastinakṣatrataḍinnikāśam HV_App.I,42B.396
gabhastibhiḥ pradīptābhiḥ HV_App.I,41.112a
gamanaṃ haṃsasattamāḥ HV_App.I,29F.78b
gamanāgamanaṃ caiva HV_App.I,29F.821a
gamanāgamane sadā HV_App.I,31.139b
gamanāgamane sadā HV_App.I,31.144b
gamanāya matiṃ cakruḥ HV_App.I,20.455a
gamanāya matiṃ cakre HV_App.I,20.321a
gamanāya matiṃ cakre HV_App.I,21.168a
gamanāya matiṃ cakre HV_App.I,38.49a
gamanāya mano dadhe HV_App.I,15.48b
gamanāyopacakrame HV_App.I,6.62b
gamanāyopacakrire HV_App.I,21.183b
gamane kenacin nṛpa HV_App.I,31.1428b
gamitāḥ prakṣayaṃ kecit HV_App.I,42B.1599a
gamiṣyati janārdana HV_App.I,29.1347b
gamiṣyati na saṃśayaḥ HV_App.I,29E.146b
gamiṣyāmaḥ purottamam HV_App.I,18.375b
gamiṣyāmy aham adyaiva HV_App.I,31.76a
gamiṣyeti vicintayan HV_App.I,20.924b
gambhīratoyavivaram HV_App.I,41.641a
gambhīreṇa subhāṣiṇā HV_App.I,41.1916b
gambhīrodāramadhuraṃ HV_App.I,42B.2519a
gamyatāṃ tatra dharmajña HV_App.I,29.1022a
gamyatāṃ tatra saṃgatau HV_App.I,18.280**29:3b
garuḍaś ca mahābalaḥ HV_App.I,42.381b
garuḍaś ca mahābalaḥ HV_App.I,42B.2714b
garuḍas tārkṣyatanaya HV_App.I,31.906a
garuḍasthaṃ cāpi haraṃ HV_App.I,37.37a
garuḍasthaṃ dvijas tadā HV_App.I,29.1096b
garuḍasthaṃ prabhañjanam HV_App.I,31.663b
garuḍasthaṃ mahābalaḥ HV_App.I,29.1072b
garuḍasthena viṣṇunā HV_App.I,20.118b
garuḍastho hi vīryavān HV_App.I,20.144b
garuḍasthau mahābalau HV_App.I,29.1247b
garuḍasya kathaṃcana HV_App.I,29.1189b
garuḍasyāgrato balī HV_App.I,20.170b
garuḍasyeva gacchataḥ HV_App.I,42B.1751**110:1b
garuḍaṃ ca mahātejā HV_App.I,29.1391a
garuḍaṃ nāgahantāraṃ HV_App.I,42B.3029a
garuḍaṃ pakṣipuṃgavam HV_App.I,31.207b
garuḍaṃ pakṣipuṃgavam HV_App.I,31.1349b
garuḍaṃ pakṣirājānam HV_App.I,29.1046a
garuḍaṃ pañcaviṃśatyā HV_App.I,28A.79a
garuḍaṃ pothayam āsa HV_App.I,28A.85a
garuḍaṃ pothayām āsa HV_App.I,28A.3a
garuḍaḥ pakṣiṇāṃ varaḥ HV_App.I,38.58b
garuḍaḥ pakṣipuṃgavaḥ HV_App.I,28A.22b
garuḍaḥ prāha keśavam HV_App.I,36.76b
garuḍād avaruhyātha HV_App.I,31.277a
garuḍād vedasaṃmitāt HV_App.I,31.899b
garuḍābhihataḥ pūrvaṃ HV_App.I,29.1253a
garuḍāhṛtakāṣṭhaṃ tu HV_App.I,31.1029a
garuḍena mahābalaḥ HV_App.I,29.1214b
garuḍe saṃprayāte 'bhūn HV_App.I,38.61a
garuḍaiḥ pannagāśanaiḥ HV_App.I,42B.2203b
garuḍo vāhanaṃ bhavet HV_App.I,20.168b
garutmantam upasthitam HV_App.I,20.74b
garutmān apapannagam HV_App.I,42B.3035b
garutmān idam abravit HV_App.I,42B.3044b
garutmān iva cākāśe HV_App.I,42B.1226a
garutmān iva pannagam HV_App.I,42B.1575b
garutmān pakṣipuṃgavaḥ HV_App.I,22.45b
garutmān patatāṃ varaḥ HV_App.I,18.592b
garutmān vitataiḥ pakṣair HV_App.I,41.1609a
garutmān saha yakṣaiś ca HV_App.I,41.1148a
garjatām abhitaujasām HV_App.I,42B.1876b
garjantāv abhipetatuḥ HV_App.I,29E.75b
garjantāv iva śārdūlau HV_App.I,42B.1006a
garjanti puruṣaṃ medhā HV_App.I,30.105a
garjanto vinadantaś ca HV_App.I,42B.1873a
garjamānā yathāmbudāḥ HV_App.I,42B.96b
garjamānena bhārata HV_App.I,43.100b
garjamāno 'tibhairavam HV_App.I,42B.325**18:1b
garjamāno 'niśaṃ raudraṃ HV_App.I,42B.1249**72:1a
garjitotkruṣṭaghoṣavān HV_App.I,42B.1477b
garjitvā tu yathākāmaṃ HV_App.I,42A.325a
gardabhān api hastinaḥ HV_App.I,29B.208b
gardabhāruṇasaṃsthānaiś HV_App.I,29.1406a
garbhavāsaṃ patantaś ca HV_App.I,41.592a
garbhasaṃkariteṣu ca HV_App.I,5.97b
garbhasthasya bhaviṣyati HV_App.I,7.36b
garbhasthāḥ sarvavedāṃś ca HV_App.I,29F.644a
garbhasthena tu devena HV_App.I,42B.2653a
garbhasya saṃbhavo yaś ca HV_App.I,41.783a
garbhasrāvaṃ samāyānti HV_App.I,42B.2650**178:5a
garbhaṃ dadhre 'titejasam HV_App.I,42B.2649b
garbhāt saṃsāramaṇḍale HV_App.I,31.415b
garbhādyatsravate toyaṃ HV_App.I,41.356a
garbhān āsrāvayan sarvān HV_App.I,12.42a
garbhānāṃ pātanaṃ prati HV_App.I,14.29b
garbhāś ca niḥsṛtās tāvad HV_App.I,12.207a
garbhāṣṭamābde kurvīta HV_App.I,6A.30a
garbhiṇī janayet sutam HV_App.I,42B.3056b
garbho bhūtvā sa mātaram HV_App.I,31.62b
garvahantṛ sadā tasya HV_App.I,31.1369a
garvaṃ tasyāpaneṣyāmi HV_App.I,31.1450a
garvaṃ vāṃ vyapaneṣyati HV_App.I,31.2376b
garvitās tridaśā iva HV_App.I,20.27b
gavākṣaiḥ sarvato vṛtam HV_App.I,40.76b
gavām arthāya bhārata HV_App.I,41.512b
gavām arthāya bhārata HV_App.I,41.522**39:1b
gavām iva suyantritaḥ HV_App.I,13.19b
gavāṃ caiva gadāgrajaḥ HV_App.I,20.839**24:1b
gavāṃ bhāvocitaḥ kṛṣṇas HV_App.I,11.238a
gavāṃ vṛttiṃ tu gopālā HV_App.I,22A.47a
gavāṃ vṛndāvane vane HV_App.I,10.5b
gavāṃ vyāpārakārakau HV_App.I,18.336b
gavāṃ sasyāny abhakṣayan HV_App.I,12.42b
gavāṃ saṃrakṣaṇāya hi HV_App.I,21.107b
gaviṣṭhaś ca mahāsuraḥ HV_App.I,42A.166b
gaviṣṭhaś ca haviṣṭhaś ca HV_App.I,42B.2872a
gaveṣaṇo 'pi caidyaṃ tu HV_App.I,22A.90a
gavyūtim api dānava HV_App.I,42B.3038b
gavyūtimātravistīrṇaṃ HV_App.I,29.411a
gavyūtimātraṃ cikṣepa HV_App.I,31.3427a
gavyūtim ekaṃ sarathaḥ HV_App.I,29.1178a
gāḍham āliṅgya tau prītau HV_App.I,31.3629**27:2a
gāṇapatyam avāpyātha HV_App.I,31.880a
gātā caturṇāṃ vedānāṃ HV_App.I,14.13a
gātir viyati dhīmataḥ HV_App.I,29F.815b
gātrajaṃ viṣam utsṛjan HV_App.I,41.1599b
gātraṃ saṃchādayām āsa HV_App.I,42B.1521a
gātraṃ saṃlīya buddhimān HV_App.I,5.101b
gātrāṇi svayam ātmanaḥ HV_App.I,41.1539b
gātre dvyaṅgulam antaram HV_App.I,42B.1238b
gātre nipatitaṃ mahat HV_App.I,42A.329b
gātrebhyaś caiva māṃsāni HV_App.I,29.1161a
gāthā dhāryā vipaścitā HV_App.I,5.123b
gāthāś ca niyamās tathā HV_App.I,42B.2540b
gāthāś cāpy uśanogītā HV_App.I,5.86a
gādhir bhārgavam abravīt HV_App.I,6B.37**3:2b
gādhis tasyām ajāyata HV_App.I,6B.34b
gādhiḥ kuśikanandanaḥ HV_App.I,6B.91b
gādhiḥ sadāras tu tadā HV_App.I,6B.49a
gādher abhūn mahātejāḥ HV_App.I,6B.95**5:1a
gānaprabhāṣaṃ saṃcakre HV_App.I,41.1034a
gānaṃ gāyanti śikṣayā HV_App.I,41.1669b
gānaṃ brahmaprabhāvitam HV_App.I,41.1035b
gānaiś ca kecid gāyanti HV_App.I,11.138a
gāndharvajātiś ca tathāparāpi HV_App.I,29D.476
gāndharvam astraṃ dayitam HV_App.I,42A.254a
gāndharvaṃ nṛtyam eva ca HV_App.I,29.337b
gāndharvaṃ rākṣasaṃ caiva HV_App.I,31.3526a
gāndharvāstreṇa ciccheda HV_App.I,30.266a
gāndharveṇa vivāhena HV_App.I,29F.374a
gāndharveṇa vivāhena HV_App.I,29F.451**9:8a
gāndharveṇa vivāhena HV_App.I,29F.452a
gāndharveṇa svareṇa vai HV_App.I,43.106b
gāndhārarājaputrī ca HV_App.I,29A.12a
gām ekāṃ niṣkasaṃyuktāṃ HV_App.I,40.139**39A:1a
gāmbhīryaṃ paramāsthitāḥ HV_App.I,29D.103b
gāmbhīryāj jāgratam iva HV_App.I,41.208**17:1a
gāmbhīryeṇa hradopamaḥ HV_App.I,29F.161b
gāyakāś cakrire tadā HV_App.I,23.14b
gāyatrī chandasāṃ prabho HV_App.I,31.1209b
gāyatrīṃ yajñasatkriyām HV_App.I,30.373b
gāyatrīṃ vedamātaram HV_App.I,41.487b
gāyatryā nayanāntare HV_App.I,41.782b
gāyadgandharvamukhyaiś ca HV_App.I,31.2767a
gāyadbhiḥ stutimaṅgalam HV_App.I,20.964b
gāyantāṃ gāyakās tathā HV_App.I,23.9b
gāyanti ca tathāparāḥ HV_App.I,39.14b
gāyanti viprāḥ pavamānasaṃjñaṃ HV_App.I,29F.575
gāyanti sma ca kanyakāḥ HV_App.I,31.1013b
gāyanto gopadārakāḥ HV_App.I,11.315b
gāyanto madhurasvarāḥ HV_App.I,29F.291**4:4b
gāruḍena tu so 'streṇa HV_App.I,42B.2202a
gārgyaḥ pṛthus tathaivāgryo HV_App.I,42B.2669a
gārhasthyaṃ hi sadā śreyo HV_App.I,31.2542a
gālavotpattir ikṣvāku+ HV_App.I,44.5a
gāvaś ca kṣīrasaṃpannā HV_App.I,11.5a
gāvaś ca paripālitāḥ HV_App.I,31.110b
gāvaś ca vatsakaiḥ pītāḥ HV_App.I,9A.38a
gāvaś cāruruhur vṛṣān HV_App.I,29C.185b
gāvas tadvatsamātaraḥ HV_App.I,11.269b
gāvas tasthuḥ kutūhalāt HV_App.I,11.213b
gāvaḥ kāṃsyopadohāś ca HV_App.I,40.26a
gāvaḥ kṣīrapradānena HV_App.I,41.1383a
gāvaḥ paśugaṇaiḥ sārdhaṃ HV_App.I,41.1149a
gāvaḥ puṣṭā nīrujāś ca HV_App.I,9A.15**1:1a
gāvo gopāś ca jīvantu HV_App.I,11.184a
gāvo nakṣatravaṃśāś ca HV_App.I,35.56a
gāvo me bahavo matāḥ HV_App.I,12.213b
gāvo vatsāś ca nīrogā HV_App.I,12.218a
gāvo 'śvān api cānagha HV_App.I,29C.183b
gāś ca dattvātha viprebhyo HV_App.I,31.94a
gāś ca ratnāni keśavaḥ HV_App.I,31.2092b
gāś ca rājan diśo daśa HV_App.I,12.119b
gāś ca vatsāṃś ca durmadāḥ HV_App.I,12.41b
gāś ca saṃkālya tasthire HV_App.I,11.22b
gāś ca hatvā mahāgarvas HV_App.I,31.1964a
gāsyanti tvāṃ ca munayo HV_App.I,42A.530a
gāsyanti devagandharvās HV_App.I,29.335a
gāhayantam iva sthitam HV_App.I,18.467b
gāṃ gatā gaganād devī HV_App.I,41.743a
girayaś cāpi śobhante HV_App.I,41.1439a
girayaḥ sāgarā nadyas HV_App.I,40.15a
giraṃ tāṃ ca subhāṣitām HV_App.I,41.644b
girikūṭanibhāc cāpāt HV_App.I,42B.1168a
girikūṭair mahāprabhaiḥ HV_App.I,42A.328b
girikūṭocchrayāḥ sarve HV_App.I,42B.903a
girijāṃ yo 'bravīd dharaḥ HV_App.I,32.25b
giriṇā pādapena vā HV_App.I,42A.25b
giripādapayodhibhiḥ HV_App.I,42B.277b
giriprastheṣu te nṛpāḥ HV_App.I,18.650b
giribhūmiṣu bhūmipāḥ HV_App.I,18.670b
girim ādīpya daṃśitāḥ HV_App.I,18.763b
giriyajñapravṛttiś ca HV_App.I,44.23a
giriyajñapravṛttis tu HV_App.I,44.14**2:2a
girirājo hiraṇmayaḥ HV_App.I,42A.475b
girirodhaḥ pravartyatām HV_App.I,18.666b
girir nātivirājate HV_App.I,18.733b
girir bhāty analodgārair HV_App.I,18.736a
girir merur ivācalaḥ HV_App.I,42B.1454b
girir yathā saṃtatavarṣibhir ghanaiḥ HV_App.I,42A.281
girir vaikalyam āyāti HV_App.I,18.746a
girivaram astam ivāṃśumān prayātaḥ HV_App.I,42B.346
giriśāya ca te namaḥ HV_App.I,31.1056b
giriśṛṅgam athotpāṭya HV_App.I,42B.2135a
giriśṛṅgam apātayat HV_App.I,42B.2090b
giriśṛṅgaṃ mahad gṛhya HV_App.I,42B.2084a
giriśṛṅgopamāṃ balī HV_App.I,42B.1577b
giriśṛṇgeṇa tāḍitaḥ HV_App.I,42B.2091b
giriṃ gacchāma durgamam HV_App.I,18.365b
giriṃ triśikharaṃ caiva HV_App.I,42.284a
giriṃ merum ivopamam HV_App.I,18.385b
giriḥ puṣpitakaś caiva HV_App.I,42A.458a
giriḥ prasravaṇair iva HV_App.I,42B.2128b
girīṇāṃ pātyamānānāṃ HV_App.I,31.3546a
girīśavaragarvitau HV_App.I,31.2540b
girīśavaradarpiṇoḥ HV_App.I,31.2561b
girīśavaradarpitau HV_App.I,31.2579b
girīśavaradarpeṇa HV_App.I,31.2978a
girīśo nīlalohitaḥ HV_App.I,31.984b
girīśo vā varaṃ dadyāc HV_App.I,31.2572a
girī saśikharāv iva HV_App.I,18.894b
gītanṛtyaguṇodayaṃ HV_App.I,29B.149b
gītanṛtyavidhijñānāṃ HV_App.I,29D.74a
gītanṛtyopaśobhitāḥ HV_App.I,29D.152b
gītavāditrabahulaṃ HV_App.I,43.20a
gītaṃ ca vālmīkimaharṣiṇā ca HV_App.I,44.58**10:12
gītāni ramyāṇi jaguḥ prahṛṣṭāḥ HV_App.I,29D.426
gīyatāṃ mokṣakāñkṣiṇaḥ HV_App.I,42B.2733**187:2b
gīyante brahmavādibhiḥ HV_App.I,41.1182b
gīyante brahmavādibhiḥ HV_App.I,41.1221b
gīyamānaṃ surarṣiṇā HV_App.I,6.2**1:1b
guḍasarjarasāś caiva HV_App.I,20.963a
guḍasya madhunaś caiva HV_App.I,29A.193a
guṇataḥ prekṣya dehinaḥ HV_App.I,42.414b
guṇatraikālyaṃ yasya devasya nityaṃ HV_App.I,29.998
guṇadevo maheśvaraḥ HV_App.I,29.751b
guṇavate caturbhāgaṃ HV_App.I,29F.804**16:1a
guṇavaty atha cāparā HV_App.I,29F.421b
guṇavaty- api putraṃ ca HV_App.I,29F.654a
guṇavatyā tu kaiśaviḥ HV_App.I,29F.454b
guṇavatyāḥ sutāya vai HV_App.I,29F.804**16:1b
guṇavantam aninditā HV_App.I,29F.654b
guṇavantaṃ janaṃ śrutvā HV_App.I,29F.215a
guṇahāryaḥ sa sarvathā HV_App.I,29F.215b
guṇaḥ ka iha dṛśyate HV_App.I,29.655b
guṇākāraṃ śaraṇaṃ yāmi rudram HV_App.I,29.957
guṇāguṇaṃ candramaso na vetsi HV_App.I,29F.571
guṇānāṃ te guṇodadhe HV_App.I,20.1043b
guṇān sarudrākṣakṛtān samudvahañ HV_App.I,31.954
guṇā bhūriguṇās tathā HV_App.I,29.423b
guṇā ye tatra vartante HV_App.I,29C.119a
guṇā varṣaśatair api HV_App.I,29C.118b
guṇās tāsāṃ mayākhyātās HV_App.I,29.518a
guṇitaṃ nṛpasattama HV_App.I,2.36b
guṇitaṃ brahmavādibhiḥ HV_App.I,41.714b
guṇinaś cāvyayaḥ śaśvat HV_App.I,29.753a
guṇebhyaś ca paras tathā HV_App.I,29.759b
guṇe sūtrāṇi yāvanti HV_App.I,44.59**15:11a
guṇo jantuhitaḥ sadā HV_App.I,31.1299b
guṇottarān uttarasyāṃ HV_App.I,42.272a
guṇo mahāṃs toyajakālajo 'yaṃ HV_App.I,29F.549
guneṣv abhirataḥ sadā HV_App.I,20.774b
gunair vā cārusarvāṅgi HV_App.I,29F.147a
guptān ghaṭān upādāya HV_App.I,9A.7a
guruḍānanāḥ khaḍgamukhā HV_App.I,42B.2892a
guruḍo 'dhipatiḥ kṛtaḥ HV_App.I,42.460b
guruṇānumataḥ snātvā HV_App.I,6A.44a
gurutvān merutulyas tvaṃ HV_App.I,36.33a
gurutvena ca nāmyantī HV_App.I,18.987a
gurudaivatapūjakā HV_App.I,29A.292b
gurudvāraguṇaprāṇaḥ HV_App.I,41.1493a
gurubhāvena vākyena HV_App.I,41.754a
gurubhir bhārasādibhiḥ HV_App.I,43.122b
gurum āsajya taṃ bhāraṃ HV_App.I,22.80a
guruśuśrūṣaṇe ratāḥ HV_App.I,31.2215b
guruśuśrūṣayā vidyāṃ HV_App.I,6A.42a
guruṃ raviṃ samabhyarcya HV_App.I,6A.33a
guruṃ lokaguruṃ prabhum HV_App.I,42B.2516b
gurūṇy agurumukhyāni HV_App.I,29F.301a
guroś ca paricaryayā HV_App.I,41.1287b
gurvarthaṃ me grayacchasva HV_App.I,42B.2803a
gurviṇī śṛṇute yā tu HV_App.I,37.111a
gulphadaghnaṃ jānudaghnam HV_App.I,29D.47a
gulme gulme madhu bhavet HV_App.I,12.217a
guhasya jananyai namaḥ HV_App.I,30.361b
guhaḥ krauñcaṃ yathā purā HV_App.I,20.860b
guhābhiś ca vibhūṣitam HV_App.I,42.252b
guhābhūteṣu puruṣeśvarasya HV_App.I,29.1008
guhām imāṃ ghorarūpāṃ HV_App.I,29B.289a
guhāyām iti dhīmatā HV_App.I,29B.291b
guhāyāṃ nihitaṃ jñānaṃ HV_App.I,41.665a
guhāś ca sarvāḥ praviveśa parvatān HV_App.I,42.598**31:55
guhāṃ yatra samāśritya HV_App.I,31.891a
guhāṃ ṣaṭpurasaṃjñāṃ tāṃ HV_App.I,29B.409a
guhāṃ ṣaṭpurasaṃjñitām HV_App.I,29B.238b
guhāṃ ṣaṭpurasaṃjñitām HV_App.I,29B.245b
guhyakānāṃ ca sarveṣāṃ HV_App.I,31.1217a
guhyakānāṃ dhanasya ca HV_App.I,42.437b
guhyakāś ca viśāṃ pate HV_App.I,41.563b
guhyakāś ca sagandharvā HV_App.I,40.13a
guhyakāś ca samantataḥ HV_App.I,25.95b
guhyakāṃś ca samāhanat HV_App.I,25.86b
guhyakebhyas tathaiva ca HV_App.I,40.157**49:10b
guhyakair devasaṃnibhaiḥ HV_App.I,25.80b
guhyamārgānugāminā HV_App.I,41.754b
guhyasaṃrakṣaṇe ratāḥ HV_App.I,29F.399b
guhyaṃ mantram amantrayan HV_App.I,20.1107b
guhyair nāmabhir avyayaḥ HV_App.I,42.569b
guhyopaniṣadāsanaḥ HV_App.I,42.177b
gūḍhagulphaśirau pādāv HV_App.I,29A.372a
gūḍho 'gnir iva dāruṣu HV_App.I,41.615b
gūḍho 'gnir iva dāruṣu HV_App.I,41.1344b
gūrur dvaipāyano 'bravīt HV_App.I,41.29b
gṛdhracakrākulaṃ vyoma HV_App.I,30.355a
gṛdhracakrākule vyomni HV_App.I,30.104a
gṛdhrapatrāñ śilādhautān HV_App.I,42B.1170a
gṛdhrapatrāḥ śilādhautāḥ HV_App.I,42B.1170**63:1a
gṛdhrahaṃsasamākīrṇā HV_App.I,42B.2011a
gṛdhrā balāḥ śyenakapotakāś ca HV_App.I,42B.732**31:37
gṛhadharmaṃ ca na tyajet HV_App.I,41.1283b
gṛhadharme pratiṣṭhatāṃ HV_App.I,41.1265b
gṛham abhyāyayau niśi HV_App.I,6.59**11:1b
gṛhamukhyaṃ praveśayat HV_App.I,39.26**1:1b
gṛhamedhaṃ parityajya HV_App.I,31.2314a
gṛhastha eva dharmātmā HV_App.I,31.2294a
gṛhasthadharmaniratā HV_App.I,41.1272a
gṛhasthaś ca sadā mātā HV_App.I,31.2296a
gṛhasthaḥ svarga eva ca HV_App.I,31.2295b
gṛhasthān abhivākyena HV_App.I,41.758a
gṛhasthā manujādhipa HV_App.I,41.1159b
gṛhasthena ca pāvane HV_App.I,41.753b
gṛhastho dharmarūpas tu HV_App.I,31.2295a
gṛhastho dharmavittamaḥ HV_App.I,31.2294b
gṛhaṃ gatvāntarikṣagā HV_App.I,33.43b
gṛhāṇa devi uttiṣṭha HV_App.I,32.35a
gṛhāṇa bhojanaṃ divyaṃ HV_App.I,32.32a
gṛhāṇa rukmiṇīṃ kṛṣṇa HV_App.I,21.147a
gṛhāṇa vaiṣṇavaṃ cāstraṃ HV_App.I,30.341a
gṛhāṇa vaiṣṇavaṃ cāstraṃ HV_App.I,30.347**8:1a
gṛhāṇa śambaremaṃ tvaṃ HV_App.I,30.309a
gṛhāṇa śastram ātmānaṃ HV_App.I,29F.681a
gṛhāṇedaṃ jagannātha HV_App.I,31.811a
gṛhād anyatra vikṣipan HV_App.I,9.9b
gṛhān anye vanāny anye HV_App.I,29D.105a
gṛhāyābhyanujānatām HV_App.I,12.220b
gṛhītakavacā sadā HV_App.I,31.3027b
gṛhītacāpo vegena HV_App.I,42B.1565**99:1a
gṛhītadīpikāḥ sarve HV_App.I,31.1499a
gṛhītadīpiko rājā HV_App.I,31.1472a
gṛhītaprāsamusalā HV_App.I,31.3027a
gṛhītaṃ pāṇinā mayā HV_App.I,42B.2928b
gṛhītānāṃ tadābhavan HV_App.I,29E.117b
gṛhītāni vimuktāni HV_App.I,43.56a
gṛhītāstraṃ mahāhave HV_App.I,42B.1293b
gṛhīto rāhuṇā candra HV_App.I,42A.387a
gṛhīto 'rthaḥ sa tādṛśaḥ HV_App.I,31.1271b
gṛhītvā cetarān api HV_App.I,11.250b
gṛhītvā tatra daṃpatī HV_App.I,40.144**40:3b
gṛhītvā taṃ sutaṃ tatra HV_App.I,18.1049a
gṛhītvā tu phaladvayam HV_App.I,5.49b
gṛhītvā dānavottamaḥ HV_App.I,25.142b
gṛhītvā dārakaṃ balāt HV_App.I,9.24b
gṛhītvā niryayur hṛṣṭā HV_App.I,30.26a
gṛhītvā paraśuṃ prabho HV_App.I,21.99b
gṛhītvā pragraheṇa ha HV_App.I,31.1775b
gṛhītvā balavad ghoraṃ HV_App.I,31.2026a
gṛhītvā mama nāma tat HV_App.I,31.1636b
gṛhītvā munayaḥ sarve HV_App.I,26.44a
gṛhītvā yo vyavasthitaḥ HV_App.I,31.611b
gṛhītvā vāsudevāya HV_App.I,31.2011a
gṛhītvā viṣṇur avyayaḥ HV_App.I,18A.86b
gṛhītvā śatrubhiḥ sārdhaṃ HV_App.I,31.2992a
gṛhītvā sabalaṃ taṃ tu HV_App.I,42A.56**6:12a
gṛhītvā saśaraṃ dhanuḥ HV_App.I,31.3068b
gṛhītvehaiva dāruka HV_App.I,29.1033b
gṛhītvairāvataṃ balāt HV_App.I,42A.56**6:1b
gṛhī bhava yatātmavān HV_App.I,31.2321b
gṛhe tasmin narādhipa HV_App.I,5.51b
gṛhe te sthāpayiṣyāmi HV_App.I,29.297a
gṛhe viviśatur dīnau HV_App.I,20.765a
gṛhe śrīdhanvinaś caiva HV_App.I,39.12a
gṛhe sve svairacāriṇau HV_App.I,18.1101b
gṛhṇantaḥ sarvaratnāni HV_App.I,18.205a
gṛhṇanti pitaraḥ svadhām HV_App.I,5.72b
gṛhṇītaṃ tad imāṃ vidyāṃ HV_App.I,29F.447a
gṛhṇīmaḥ karasarvasvaṃ HV_App.I,31.3019a
gṛhya kṛṣṇaṃ namasya ca HV_App.I,38.22b
gṛhya keśava māciram HV_App.I,31.2658b
gṛhya taṃ cāpi khaḍgena HV_App.I,31.3233a
gṛhyatāṃ tāmasī vidyā HV_App.I,33.38a
gṛhyatāṃ yadi rocate HV_App.I,13.23b
gṛhyatāṃ yadi rocate HV_App.I,29.727b
gṛhyate brahmavādibhiḥ HV_App.I,41.1238b
gṛhyantām aśvamukhyāś ca HV_App.I,31.1571a
gṛhyantām aśvamukhyāś ca HV_App.I,31.1573a
gṛhyantām āśu vadhyantām HV_App.I,29F.665a
gṛhyantāṃ kanyakāḥ sarvā HV_App.I,31.1572a
gṛhya māyāvatīṃ bhāryāṃ HV_App.I,30.340a
gṛhya sainyāvanigato HV_App.I,18.876a
gṛhya haste tathā nāryo HV_App.I,29D.109a
gṛhya haste tv asaṃbhrānto HV_App.I,42B.2813a
gṛḥṇīṣvānyataraṃ rāma HV_App.I,18.748**78:10a
geyāni madhurāṇi ca HV_App.I,29.1488b
gehe tasya narottama HV_App.I,5.12b
gehe svaṃ kṛṣṇasaṃnidhau HV_App.I,12.219b
gairikārdrā ivādrayaḥ HV_App.I,42B.1127b
gokarṇasyopariṣṭāt tu HV_App.I,29E.45a
gokarṇaṃ tejasā guptaṃ HV_App.I,29E.48a
gokule krīḍate yo 'sau HV_App.I,31.735a
gokule viharan prabho HV_App.I,21.104b
gogopān rakṣatā samam HV_App.I,12.181b
gogopīvyatikramāḥ HV_App.I,12.130b
goghātī bālaghātī ca HV_App.I,31.1971a
gojāvimahiṣānanāḥ HV_App.I,42B.2897b
gotram uddiśya kṛṣṇasya HV_App.I,29D.35a
gotrair abhijanair api HV_App.I,29F.257b
godantaḥ svastiko dhruvaḥ HV_App.I,42B.77b
godhanaṃ ca tathāgatam HV_App.I,11.110b
godhanaṃ ca tathāgatam HV_App.I,11.114b
godhanaṃ sarvam evaitan HV_App.I,31.3618a
godhanair atha sainyaiś ca HV_App.I,31.3448**25:2a
godhāvaktrās tathāpare HV_App.I,42B.2896b
gonandā devapatnī ca HV_App.I,24.92a
goniveśaṃ mudā yuktāḥ HV_App.I,11.334a
gopakasya nṛpottamāḥ HV_App.I,31.1371b
gopake mama nāmake HV_App.I,22A.35b
gopanāryaḥ sadārakāḥ HV_App.I,11.326b
gopamadhye karotthitām HV_App.I,12.142b
gopalīlāṃ prakurvataḥ HV_App.I,12.226b
gopalīlāṃ prakurvantas HV_App.I,12.164a
gopaveṇupravādine HV_App.I,10.40b
gopaveṣavibhūṣitam HV_App.I,12.227b
gopaveṣavilāsine HV_App.I,13.74b
gopastrīs tan abhāreṣu HV_App.I,22.48a
gopasyālpabalīyasaḥ HV_App.I,18.821b
gopaḥ kailāsaparvatam HV_App.I,31.1646b
gopā nandapuraḥsarāḥ HV_App.I,12.127b
gopān evābhidudruvuḥ HV_App.I,12.64b
gopān vidrāvayaṃs tadā HV_App.I,12.161b
gopān vismāpayann iva HV_App.I,31.753b
gopān sarvān samāhūya HV_App.I,12.126a
gopābhyāṃ rājasaṃsadi HV_App.I,19.19b
gopāla iva daṇḍena HV_App.I,42B.1436a
gopālam ayam evaitad HV_App.I,12.85a
gopālaveṣam āsthāya HV_App.I,13.62a
gopālaṃ nṛpasaṃjñitam HV_App.I,22A.19b
gopālānām abhūd bhayam HV_App.I,11.51b
gopālānāṃ ca saṃkaṭam HV_App.I,11.152b
gopālānāṃ tadā kulam HV_App.I,11.59b
gopālānāṃ vayotigaḥ HV_App.I,11.112b
gopālān gopamukhyāṃś ca HV_App.I,12.171a
gopālāś ca tathānye ca HV_App.I,11.67a
gopālās te ciraṃ dhanyā HV_App.I,13.72a
gopālāḥ kṛtakarmāṇaś HV_App.I,11.310a
gopālāḥ sarva eva te HV_App.I,12.111b
gopālāḥ saha gobhiś ca HV_App.I,11.74a
gopālair adahat saha HV_App.I,11.294b
gopālair aparaiḥ sārdhaṃ HV_App.I,12.61a
gopālair aparaiḥ sārdhaṃ HV_App.I,12.89a
gopālair brahmaṇaiḥ sārdhaṃ HV_App.I,11.308a
gopālaiḥ saha gogaṇam HV_App.I,11.52b
gopāś gharmasaṃtaptā HV_App.I,11.21a
gopāś ca neduḥ saṃhṛṣṭā HV_App.I,11.226a
gopāś citrasthitā iva HV_App.I,12.146b
gopās te naubhir uttīrya HV_App.I,12.99a
gopāṃś ca gopīś ca sagokulaṃ hariḥ HV_App.I,31.757
gopāḥ praveṣṭum icchanti HV_App.I,10.6a
gopāḥ sarve samāyāntu HV_App.I,12.78a
gopīnāṃ stanamadhye tu HV_App.I,31.758a
gopībhir āsvādya mukhaṃ vivikte HV_App.I,31.760
gopībhir āsvādya mukhaṃ stanaṃ ca HV_App.I,31.745
gopībhiś ca samantataḥ HV_App.I,31.3598b
gopīsaṃkrīḍanaṃ tathā HV_App.I,44.24b
gopurāṭṭālamālinīm HV_App.I,20.1124b
gopurāṇy asuraiḥ sārdhaṃ HV_App.I,43.161a
gopair gokulavāsibhiḥ HV_App.I,31.746b
gopaiḥ krīḍāparāyaṇau HV_App.I,11.332**17:1b
gopaiḥ sahacaraḥ kila HV_App.I,22A.48b
gopaiḥ saha mahāmune HV_App.I,12.234b
gopaiḥ sārdhaṃ sayādavaiḥ HV_App.I,22.55b
gopo madabalānvitaḥ HV_App.I,31.1367b
gopo 'haṃ sarvadā rājan HV_App.I,31.1981a
gopau bandhū mayā vibho HV_App.I,12.185b
goptā nākasadāṃ bhavān HV_App.I,31.180b
goptāro yasya pāṇḍavāḥ HV_App.I,29B.319b
goptā sarveṣu lokeṣu HV_App.I,31.1982a
gopto goptṝṇāṃ sādano duṣkṛtīnām HV_App.I,29.1000
goppālān abhisaṃgatāḥ HV_App.I,11.231b
gopyaṃ sarvatra bhārata HV_App.I,40.157**49:25b
gopyaḥ kumbhīḥ samādāya HV_App.I,11.23a
gopyaḥ sarvās tadābruvan HV_App.I,9A.50b
gopriyaḥ kaṃsahā bhavān HV_App.I,36.48b
gobhir dhanena dhānyena HV_App.I,18.175**14:1a
gobhir vatsair dhanair api HV_App.I,12.212b
gobhiḥ payasvinībhiś ca HV_App.I,41.1202a
gobhiḥ saha caranti sma te HV_App.I,11.177a
gobhūtā vatsabhūtāś ca HV_App.I,11.167a
gomatī gokulākīrṇā HV_App.I,42A.432a
gomatyāṃ saṃnyaveśayat HV_App.I,7.64b
gomanta iti vikhyātaṃ HV_App.I,18.381a
gomantam agamaṃ prāptā HV_App.I,18.422a
gomantam acalottamam HV_App.I,20.825b
gomantaśikharāc chrīmān HV_App.I,18.772a
gomantaśikhare ramye HV_App.I,18.509a
gomantas tāta dahyate HV_App.I,18.759b
gomantasya girer dāhaḥ HV_App.I,44.36a
gomantasya nideśāt tu HV_App.I,18.525**57:1a
gomantasya vanecarau HV_App.I,18.390b
gomantaṃ kāntapādapam HV_App.I,18.724b
gomantaṃ ca nagottamam HV_App.I,18.281b
gomantaṃ ca nagottamam HV_App.I,18.416b
gomantaṃ parvataṃ gatau HV_App.I,20.224b
gomantaṃ parvataṃ draṣṭuṃ HV_App.I,18.418**42:1a
gomantaṃ veṣṭayām āsuḥ HV_App.I,18.699**74:1a
gomantaṃ sabalā nṛpāḥ HV_App.I,18.622**69:5b
gomantād gacchatā mayā HV_App.I,31.117b
gomantārohaṇaṃ cāpi HV_App.I,44.35a
gomante ca nagottame HV_App.I,18.701b
gomante 'calasattame HV_App.I,18.959**111:1b
gomante 'tha mahāśaile HV_App.I,18.925**103:9a
gomante parvatottame HV_App.I,20.114b
gomante yuddhamārgeṇa HV_App.I,18.999a
gomante rāmakṛṣṇābhyāṃ HV_App.I,20.178a
gomante śikhare ramye HV_App.I,18.748**78:15a
gomante saṃsthitaṃ hariḥ HV_App.I,18.622**69:2b
gomanto sumahad yuddhaṃ HV_App.I,20.307a
gomayena śiraḥ satī HV_App.I,29A.298b
gomāyur atha yāmyaṃ tu HV_App.I,18.996**116:19a
gomāyuḥ sūryavarcāś ca HV_App.I,42B.2679a
gomukhāḍambarāṇāṃ ca HV_App.I,42B.824a
gomūtraṃ ca sadā prāśec HV_App.I,29A.300a
goyānam uṣṭrayānaṃ ca HV_App.I,29A.120a
golakaṃ bālako yathā HV_App.I,22.52b
golakrīḍāsamāyuktaṃ HV_App.I,31.2446a
golakrīḍāṃ sudharmāyāṃ HV_App.I,31.2432a
govardhanagataṃ śrutvā HV_App.I,31.3595a
govardhanadharaś caiva HV_App.I,36.49a
govardhanam atho girim HV_App.I,31.3448**25:1b
govardhanam atho nṛpa HV_App.I,31.3444b
govardhanam atho nṛpa HV_App.I,31.3599b
govardhanavidhāraṇam HV_App.I,44.23b
govardhanavidhāraṇe HV_App.I,44.14**2:2b
govardhanaṃ jagāmāśu HV_App.I,31.3446a
govardhanaṃ dhārayatās HV_App.I,29.646a
govardhanaṃ mahāśailaṃ HV_App.I,21.108a
govardhane kiṃnaragītanādite HV_App.I,31.3440
govardhane 'tha viśramya HV_App.I,31.3592a
govardhano dhṛtaḥ śailo HV_App.I,31.110a
govardhano 'rthe ca gavāṃ dhṛto 'bhūd HV_App.I,29D.206
govājarajjusukṛtaṃ HV_App.I,29A.294a
govinda iti vikhyāta HV_App.I,36.61a
govindarāmau saṃprāptau HV_App.I,18.1085a
govinda vadatāṃ vara HV_App.I,18.495b
govindaśailaprabhavā HV_App.I,29B.343a
govindas tu tato deva HV_App.I,31.1201a
govindasyābhiṣekaṃ ca HV_App.I,44.24a
govindaṃ garuḍadhvajam HV_App.I,31.494b
govindaṃ rāmam eva ca HV_App.I,18.1097b
govindaṃ śatrusūdanam HV_App.I,38.13b
govinde bahumānajam HV_App.I,29D.30b
govṛṣaṃ nandikeśvaram HV_App.I,11.128b
govṛṣaḥ śīghram āgatam HV_App.I,42B.2031b
govṛṣo 'dhipatiḥ kṛtaḥ HV_App.I,42.446b
govraje gamanaṃ viṣṇoḥ HV_App.I,44.17a
govrajo gokṣuro raudro HV_App.I,42B.77a
gośṛṅgaṃ dakṣiṇaṃ sicya HV_App.I,29A.97a
goṣu gopālakeṣu ca HV_App.I,11.39b
goṣu vaiśasanaṃ muhuḥ HV_App.I,12.112b
goṣṭheṣv iva mahāvṛṣāḥ HV_App.I,42B.1302b
goṣṭhyaḥ pṛthak kumārāṇāṃ HV_App.I,29D.12a
gosamṛddhaṃ śriyā juṣṭam HV_App.I,18.61a
gosahasrapradānasya HV_App.I,29.1367a
gosahasrasamaṃ puṇyaṃ HV_App.I,40.173**53:2a
gohatyāyāḥ pramucyeta HV_App.I,42B.3054a
gautamīṃ kaṃsabhayadāṃ HV_App.I,35.13a
gautamo nāradas tathā HV_App.I,42B.2527b
gaubhādhānaṃ ca bhārata HV_App.I,29B.475b
gauram agniśikhākāraṃ HV_App.I,18.302a
gauram agniśikhāprabham HV_App.I,42B.2478b
gaurī siddheti vikhyātā HV_App.I,41.1519a
gaur eṣā tu yato vāṇī HV_App.I,31.1200a
gaur bhūtvā kṣarate payaḥ HV_App.I,41.1484b
gaur vātha kāñcanaṃ vāpi HV_App.I,29A.238a
gaus tv avaśyaṃ pradātavyā HV_App.I,29A.203a
grathitaṃ padavigrahaiḥ HV_App.I,41.578b
grathitāñ śikṣayā tathā HV_App.I,41.1657b
grathitāṃ saviśeṣāṃ tāṃ HV_App.I,29C.85a
grathitāḥ sarvatas tanum HV_App.I,11.63b
granthayo mama nirbhinnā HV_App.I,31.672a
graviṣṭā varadā saumyā HV_App.I,42B.2454a
grasantam iva taṃ daityaṃ HV_App.I,42B.2138a
grasantam iva dhiṣṭhitam HV_App.I,29B.380b
grasan daivatasainyāni HV_App.I,42B.1468a
grasamāna iva prabhuḥ HV_App.I,42B.1465b
grasamānam anīkāni HV_App.I,42B.1292a
grastāny udīrṇāni tadā HV_App.I,42A.312**26:2a
grastāraṃ caiva candrasya HV_App.I,42.374a
grahanakṣatracaritaṃ HV_App.I,42B.2169a
grahanakṣatramardanam HV_App.I,18.500**53:1b
grahanakṣatrarahitā HV_App.I,29.191a
grahamuktaḥ śaśī yathā HV_App.I,18.577b
grahaṃ candrārkamardanam HV_App.I,42.373b
grahāṇāṃ gatayaś caiva HV_App.I,41.1631a
grahāṇāṃ ca viśeṣataḥ HV_App.I,41.1000b
grahāṇāṃ bhāskarasya ca HV_App.I,18.515b
grahā nadyo hradās tathā HV_App.I,35.56b
grahā nabhasi sarvataḥ HV_App.I,29.1403b
grahāya gadapūrvajaḥ HV_App.I,29.1499b
grahāya dakṣiṇe haste HV_App.I,29C.97a
grahāya dakṣiṇe haste HV_App.I,29F.385a
grahāya pītaṃ harivāsasaḥ śubhā HV_App.I,29.232
grahāya pravarottamaḥ HV_App.I,29B.298b
grahāyaudambaraṃ pātraṃ HV_App.I,29A.96a
grahāś ca yāgāś ca mahī nabhaś ca HV_App.I,42A.220
grahāś ca sūryaś ca diśaś ca sarvāḥ HV_App.I,42A.522
grahās tiṣṭhanti śṛṅgagāḥ HV_App.I,42A.380b
grahāḥ prakṛtim āpedur HV_App.I,29C.197a
grahāḥ sarve hy aśeṣataḥ HV_App.I,42B.2536b
grahāḥ saṃvatsarāś caiva HV_App.I,40.16a
grahītavyam idaṃ sarvaṃ HV_App.I,31.2228a
grahītumanasaṃ dvijaḥ HV_App.I,29.1164b
grahītuṃ rākṣasaśreṣṭho HV_App.I,31.3384a
grahīṣyāmi na saṃśayaḥ HV_App.I,12.187b
grahaiḥ saptabhir āvṛtaḥ HV_App.I,42A.385b
grahaiḥ saha puraḥsaraḥ HV_App.I,41.1054b
grāmaṇīś caiva gopālo HV_App.I,24.138a
grāmaṇīḥ sarvabhūtānām HV_App.I,42.87a
grāmaṇīḥ sarvabhūtānāṃ HV_App.I,41.452a
grāmyāraṇyānāṃ tvaṃ patis tvaṃ paśūnāṃ HV_App.I,29.1285
grāmyāś ca mṛgapakṣiṇaḥ HV_App.I,42A.397b
grāvāṇam atha bāhubhyāṃ HV_App.I,41.179a
grāsabhūtau yuvāṃ mama HV_App.I,31.3387b
grāhagrastaṃ gajendraṃ ca HV_App.I,42B.3020a
grāharūpeṇa yo nīta HV_App.I,18.599**65:1a
grāhyaṃ tatsvāminā hare HV_App.I,31.814b
grāhyaṃ sarvātmanā hare HV_App.I,31.812b
grīvāditir mahādevī HV_App.I,42B.2839a
grīvābāhvantaraṃ caiva HV_App.I,41.794a
grīvāṃ nigṛhya pṛṣṭhaṃ ca HV_App.I,41.762a
grīṣmānte dhātusaṃsṛṣṭaṃ HV_App.I,41.1364a
grīṣmānte vāyusaṃmūḍhā HV_App.I,41.1467a
graiveyavalayāni ca HV_App.I,29F.254b
glānir vāpy atha vā jarā HV_App.I,29.57b
glāniś cintāpi vānagha HV_App.I,29C.116b
ghaṭate karmaṇogreṇa HV_App.I,41.1538a
ghaṭasnānaṃ samācaret HV_App.I,29A.125b
ghaṭābho vikaṭābhaś ca HV_App.I,42A.171a
ghaṭāṃś ca parijaghnatuḥ HV_App.I,9.4b
ghaṭāṃs takrasya pūrayan HV_App.I,9A.10b
ghaṭāḥ kiṃ bahavo mātar HV_App.I,31.3615a
ghaṭodaro mahāpārśvaḥ HV_App.I,42A.168a
ghaṇṭabhūṣaṇabhūṣiṇe HV_App.I,31.1089b
ghaṇṭākarṇaḥ karaṃdhamaḥ HV_App.I,24.139b
ghaṇṭākarṇo virūpākṣaḥ HV_App.I,31.988a
ghaṇṭākarṇo 'smi nāmnāhaṃ HV_App.I,31.475a
ghaṇṭākoṭikṛtasvanam HV_App.I,42B.379b
ghaṇṭāninādabahulā HV_App.I,8.12a
ghaṇṭābhiḥ suvibhūṣitaiḥ HV_App.I,42B.1137b
ghaṇṭām ābadhya karṇayoḥ HV_App.I,31.483b
ghaṇṭāmālākulāṃ tathā HV_App.I,30.370b
ghaṇṭāmālākulāṃ nṛpa HV_App.I,31.1839b
ghaṇṭāya ghaṇṭanādāya HV_App.I,31.1089a
ghaṇṭāsuśabdās tapanīyanaddhā HV_App.I,42B.451
ghaṇṭāhastāṃ namasyāmi HV_App.I,30.370a
ghanagrahagrastatanuḥ śaśāṅkaḥ HV_App.I,29F.556
ghanatvāc ca dravatvāc ca HV_App.I,41.637a
ghanapradeśeṣu balākapaṅktayas HV_App.I,29F.469
ghanavṛnda ivānagha HV_App.I,29D.91b
ghanaṃ yat pṛthivī bhavat HV_App.I,41.660b
ghanā iva ghanāpāye HV_App.I,18.850a
ghanā iva savidyutaḥ HV_App.I,41.1467b
ghanāntarastho jagataḥ pradīpaḥ HV_App.I,29F.558
ghanānnadantaḥ pratinardamānān HV_App.I,29F.481
ghanāḥ saliladhāriṇaḥ HV_App.I,41.852b
ghanena toyadhāreṇa HV_App.I,20.1059a
ghanair ghanān yodhayatīva vāyuḥ HV_App.I,29F.538
ghanaiś ca vṛṣṭim adbhiś ca HV_App.I,42B.2282**139:3a
gharmakāla upasthite HV_App.I,11.40b
gharmakālavilolitāḥ HV_App.I,11.15b
gharmavātasamākrāntā HV_App.I,11.16a
gharmānte jaladā yathā HV_App.I,31.3081b
gharmānte sāgaragataṃ HV_App.I,18.643a
ghātanībhiś ca gurvībhiḥ HV_App.I,42.520a
ghātayanti ripuṃ narāḥ HV_App.I,5.107b
ghātayanti samūlaṃ hi HV_App.I,5.110a
ghātayām āsa vīryavān HV_App.I,42B.1939b
ghātayām āsa samare HV_App.I,42B.2203a
ghātayiṣyāmi samare HV_App.I,18.1029**122:10a
ghātitau tava putrau tau HV_App.I,20.1073a
ghurṇamāmo viveśorvīṃ HV_App.I,20.843a
ghūrṇitākāram abhavac HV_App.I,18.531a
ghṛṇayā sa vivarjitaḥ HV_App.I,7.140b
ghṛtadhārām iti śrutiḥ HV_App.I,42.269b
ghṛtapātreṇa cānaghe HV_App.I,29A.313b
ghṛtam agnau juhāva ca HV_App.I,9A.14b
ghṛtamātraṃ tathāhāraḥ HV_App.I,6.8a
ghṛtavatyaḥ kṣīravatyo HV_App.I,12.214a
ghṛtasthalā ghṛtācī ca HV_App.I,42.394a
ghṛtasya pūrṇān suśliṣṭān HV_App.I,9A.31a
ghṛtaṃ kṣīraṃ yavā vrīhiḥ HV_App.I,41.1183a
ghṛtaṃ ca nityaṃ viprebhyo HV_App.I,29A.386a
ghṛtaṃ vā dadhi leśakam HV_App.I,9A.28b
ghṛtāmlasauvarcalatailasiktaiḥ HV_App.I,29D.409
ghṛtena payasāmbunā HV_App.I,11.126b
ghṛtena payasā samam HV_App.I,9A.35b
ghṛte prakṣipya dāpayet HV_App.I,29A.321b
ghṛte prakṣipya viprāya HV_App.I,29A.317a
ghṛtaudanaṃ purastāc ca HV_App.I,40.131a
ghoṭakaṃ javinaṃ dadyād HV_App.I,45.20**2:1a
ghoraghorapriyāya ca HV_App.I,31.1053**11:1b
ghoraghorapriyāya ca HV_App.I,31.1058b
ghoram ātmaripuṃ hariḥ HV_App.I,29B.428b
ghoram ārtasvaraṃ cakrur HV_App.I,42B.1559a
ghorarūpā mahāvegā HV_App.I,42.516a
ghorarūpā vikārās te HV_App.I,41.958a
ghorarūpaiḥ sugambhīraiḥ HV_App.I,41.978a
ghoras tatra mahābalaḥ HV_App.I,29.428b
ghoras tayoḥ saṃprahāraḥ HV_App.I,42B.1033a
ghoraṃ kravyādabahulaṃ HV_App.I,18.925a
ghoraṃ kṣayakaraṃ mahat HV_App.I,42B.907**45:2b
ghoraṃ dānavamardanam HV_App.I,29.1121b
ghoraṃ devāsuraṃ tadā HV_App.I,29E.77b
ghoraṃ devāsuropamam HV_App.I,22A.138b
ghoraṃ vaktuṃ yatasya me HV_App.I,31.2714b
ghoraṃ śatruvināśanam HV_App.I,31.3530b
ghorā ghoranidarśanāḥ HV_App.I,42A.408b
ghorāṇāṃ bhītidāyine HV_App.I,31.1075b
ghorā dānavayodhinaḥ HV_App.I,42A.367**29:1b
ghorā bhayānakā gāvaḥ HV_App.I,11.230a
ghorā mṛgamukhās tathā HV_App.I,42B.2893b
ghorāś ca vipulāḥ śilāḥ HV_App.I,29B.256b
ghorā hy utpātadarśanāḥ HV_App.I,42A.409b
ghorāṃ māyāmayīṃ guhām HV_App.I,29B.274b
ghorāṃ māyāmayīṃ nṛpa HV_App.I,29B.280b
ghoreṇāpratimaujasaḥ HV_App.I,42B.1883b
ghore na tyaktum arhasi HV_App.I,6.40**10:3b
ghore vacasi tiṣṭha he HV_App.I,6.48b
ghorair astrābhimantritaiḥ HV_App.I,29.1389b
ghorair jaghnatur āhave HV_App.I,42B.2044b
ghorotpātāḥ samantataḥ HV_App.I,42B.789b
ghorotpātāḥ samudbhūtā HV_App.I,42B.783**33:1a
ghoṣayantīva gāyantaḥ HV_App.I,41.1477a
ghoṣavantaṃ dadaṃśa ha HV_App.I,12.159b
ghoṣavān mastake 'hanat HV_App.I,12.156b
ghoṣeṇa paramarṣīṇāṃ HV_App.I,42B.2506a
ghnanti ghorāṇi bhārata HV_App.I,29C.162b
ghnanti naḥ samare balam HV_App.I,42B.1791b
ghrāṇadantaiḥ prasāritaiḥ HV_App.I,11.44**2:1b
ghrātvā gandhaṃ vanaspateḥ HV_App.I,29.1485b
cakampa vasudhā kṛtsnā HV_App.I,29.1394a
cakarta ca dhanuś citraṃ HV_App.I,29.1156a
cakarta rathinām ājau HV_App.I,42B.1376a
cakarta rathinām ājau HV_App.I,42B.1388a
cakartāsurasūdanaḥ HV_App.I,29E.124b
cakāra kadanaṃ ghoraṃ HV_App.I,42B.2000a
cakāra kuñjaraṃ caiva HV_App.I,42.233a
cakāra gamane buddhiṃ HV_App.I,38.42a
cakāra gamane buddhiṃ HV_App.I,42B.2492a
cakāra ca tathātmasāt HV_App.I,29B.314b
cakāra ca namaskāraṃ HV_App.I,42.186a
cakāra ca niruttarān HV_App.I,42B.2776**192:12b
cakāra jagataś cātra HV_App.I,42.102a
cakāra tasya śṛṅgeṣu HV_App.I,42.282a
cakāra tvarayā yukto HV_App.I,42B.1836a
cakāra durgagahanaṃ HV_App.I,42.219a
cakāra nadyā veṇṇāyās HV_App.I,18.187a
cakāra nikhilān vedān HV_App.I,42.320a
cakāra ninadaṃ ghoram HV_App.I,42B.1662a
cakāra nṛpasattamaḥ HV_App.I,18.175b
cakāra parvataṃ ramyaṃ HV_App.I,42.227a
cakāra puruṣādakaḥ HV_App.I,31.3369b
cakāra pulinopetāṃ HV_App.I,42.221a
cakāra priyakṛt kṛṣṇo HV_App.I,31.2433a
cakāra baladarśanam HV_App.I,18.611b
cakāra bahubhiḥ kramaiḥ HV_App.I,41.1743b
cakāra buddhiṃ daityānāṃ HV_App.I,42B.2229a
cakāra matimān kṛṣṇo HV_App.I,9.33a
cakāra matim uttamām HV_App.I,42B.2917b
cakāra madhuvāhinīm HV_App.I,41.1478b
cakāra madhusūdanaḥ HV_App.I,17.16b
cakāra malayaṃ cādriṃ HV_App.I,42.241a
cakāra mahatīṃ pūjāṃ HV_App.I,20.950a
cakāra yadunandanaḥ HV_App.I,31.1834b
cakāra yadunandanaḥ HV_App.I,31.2013b
cakāra ratnasaṃkīrṇaṃ HV_App.I,42.279a
cakāra rudhirokṣitām HV_App.I,42B.2225b
cakāra roṣaṃ saphalaṃ HV_App.I,18.812a
cakāra vidhivat prītyā HV_App.I,42B.2716**186:1a
cakāra vidhivat sarvā HV_App.I,31.2151a
cakāra vipriyam idaṃ HV_App.I,5.4a
cakāra śakraṃ rājānam HV_App.I,42.421a
cakāra śailān vividhābhirāmān HV_App.I,42.295
cakāra satataṃ mohād HV_App.I,29C.28a
cakāra sa tathā vīraḥ HV_App.I,29F.763a
cakāra sa mahācalam HV_App.I,42.243b
cakāra sa mahādevaḥ HV_App.I,42.211a
cakāra sumahattapaḥ HV_App.I,42A.4b
cakāra harir īśvaraḥ HV_App.I,42B.2907**209:2b
cakārānugrahaṃ gireḥ HV_App.I,29C.157b
cakārāvaśyakaṃ sarvaṃ HV_App.I,29.307a
cakārāsau janārdanaḥ HV_App.I,31.703b
cakāreheśvaraḥ prabhuḥ HV_App.I,41.912b
cakāśire prajvalitā yatholkāḥ HV_App.I,42B.438
cakorā jīvajīvakāḥ HV_App.I,24.191b
cakorāḥ śatapatrāś ca HV_App.I,42A.143a
cakrakūrmarathāvartā HV_App.I,29B.341a
cakraketur amarṣaṇaḥ HV_App.I,42B.290b
cakrakṣuranikṛttāni HV_App.I,18.847a
cakrajvālāvabhāsitam HV_App.I,31.2739b
cakratur gadayā bhṛśam HV_App.I,31.3286b
cakratur yādaveśvaram HV_App.I,31.3484b
cakratur yuddham atulaṃ HV_App.I,31.3471a
cakratur yuddham adbhutam HV_App.I,31.3283b
cakratur yuddhalālasau HV_App.I,17.73b
cakratur yuddhalālasau HV_App.I,28A.12b
cakratur yuddhalālasau HV_App.I,31.3320b
cakratur veśmasaṃgaram HV_App.I,9A.15b
cakratus tumulaṃ svanam HV_App.I,11.225b
cakratus tau mahābalau HV_App.I,29.1082b
cakratus tau mahābalau HV_App.I,42B.1014b
cakratuḥ khaḍgayodhinau HV_App.I,31.3328b
cakratuḥ surasattamau HV_App.I,29F.798b
cakratomarakuntāni HV_App.I,30.66a
cakratomaraśūlāni HV_App.I,30.25a
cakranābhir manoramā HV_App.I,12.14b
cakranirdāritoraskaṃ HV_App.I,18.1029a
cakranemisvanena ca HV_App.I,42B.1594b
cakraparvatasaṃsthitam HV_App.I,42.567b
cakrapāṇis tadā śaṅkhī HV_App.I,31.3069a
cakrapāṇe janārdana HV_App.I,31.1105b
cakrapāṇe hare tava HV_App.I,21.164b
cakrapāṇau janārdane HV_App.I,31.1430b
cakrapāṇau janārdane HV_App.I,31.2482b
cakram astīti yad vīryaṃ HV_App.I,31.1958a
cakram ādāya cikṣepa HV_App.I,30.165a
cakram ādityavarcasam HV_App.I,18.799b
cakram udyamya govindaḥ HV_App.I,18.1020a
cakram udyamya bhārata HV_App.I,29E.98b
cakram aindraṃ tathā ghoram HV_App.I,42A.240a
cakramausalam ity evaṃ HV_App.I,18.958a
cakrarājo 'tha puṣpāṇi HV_App.I,31.908a
cakralāṅgalanirdagdhaṃ HV_App.I,18.853a
cakralāṅgalavahninā HV_App.I,20.180b
+cakralāṅgalavahninā HV_App.I,20.848b
cakralāṅgalasaṃplave HV_App.I,18.859b
cakravantaṃ mahābalam HV_App.I,42.263b
cakravākamukhāś caiva HV_App.I,42B.2896a
cakravākānurāgeṇa HV_App.I,29D.22a
cakravākāvataṃsikā HV_App.I,41.1649b
cakravāṃś ca giriśreṣṭho HV_App.I,42A.469a
cakravyagreṇa pāṇinā HV_App.I,20.845b
cakrahantā krodhahantā HV_App.I,42A.167a
cakrahastāya vai namaḥ HV_App.I,37.76b
cakrahasto durāsadaḥ HV_App.I,42B.757b
cakraṃ cakrabhṛtāṃ śreṣṭhaḥ HV_App.I,20.839a
cakraṃ ca ciravismṛtam HV_App.I,18.406b
cakraṃ ca tilaśaḥ kṛtvā HV_App.I,31.1705a
cakraṃ ca tilaśaḥ kṛtvā HV_App.I,31.2002a
cakraṃ tathaindraṃ sumahac ca cāpaṃ HV_App.I,42B.533
cakraṃ tasya yad adbhutam HV_App.I,31.1373b
cakraṃ daityakulāntakam HV_App.I,29B.444b
cakraṃ namucinā raṇe HV_App.I,42B.1024b
cakraṃ piśitabhojanam HV_App.I,31.2043b
cakraṃ sa ca mahātejāḥ HV_App.I,20.839**23:1a
cakraṃ sudarśanaṃ cakrī HV_App.I,20.839**24:1a
cakraṃ sudarśanaṃ nāma HV_App.I,18.792a
cakrākṣayugaśastraiś ca HV_App.I,42B.1724a
cakrāgniṃ ca mahābhuja HV_App.I,36.7b
cakrāṅkitāḥ praveṣṭavyāḥ HV_App.I,31.144**3:1a
cakrāṇi cādityasamaprabhāṇi HV_App.I,42B.726
cakrāte yuddham uttamam HV_App.I,31.3150b
cakrāte hy āyudhāni tu HV_App.I,41.1739b
cakrānalajvālahatāḥ HV_App.I,18.851a
cakrānalabhayārditām HV_App.I,20.852b
cakrānalavinirdagdhā HV_App.I,20.266a
cakrāyudha ivodyataḥ HV_App.I,42B.300b
cakrāyudhagṛhaṃ sarve HV_App.I,20.2a
cakrāyudho gṛhya tadāniruddhaṃ HV_App.I,35.80**11A:2
cakrāyudho bāhusahasram ājau HV_App.I,35.80**9:1
cakrāyudho mokṣayitāniruddha HV_App.I,35.77
cakrāśanīṃs tathā khaḍgān HV_App.I,42.497a
cakriṇaḥ śārṅgadhanvanaḥ HV_App.I,31.2684b
cakriṇā śārṅgadhanvinā HV_App.I,18.925**103:2b
cakrire parvatākārā HV_App.I,12.123a
cakrīti ca janārdana HV_App.I,31.1961b
cakrī bhava gadī rājañ HV_App.I,31.1972a
cakrur udyogam uttamam HV_App.I,42.494b
cakrur udyogam uttamam HV_App.I,42.506b
cakrur nityavihāriṇaḥ HV_App.I,11.312b
cakrur bhasma tadā nṛpa HV_App.I,26.26b
cakrur yuddhakramaṃ muhuḥ HV_App.I,11.317b
cakrur yuddham adīnagāḥ HV_App.I,31.3200b
cakrur yuddham adīnavat HV_App.I,31.3459b
cakrur yuddhaṃ mahāghoraṃ HV_App.I,25.34a
cakrur vighnakriyāṃ tadā HV_App.I,26.30b
cakrur vīrāḥ purā tapaḥ HV_App.I,29B.9b
cakruś cābhinayaṃ samyak HV_App.I,29D.93a
cakruś caiva sahasraśaḥ HV_App.I,23.13b
cakrus tathaivābhinayena labdhaṃ HV_App.I,29D.184
cakrus tasya namaskāraṃ HV_App.I,42B.2715**185:5a
cakrus tasya sureśasya HV_App.I,42B.2703a
cakrus tābhyāṃ mahāyuddhaṃ HV_App.I,31.3461a
cakrus te tasya satkriyām HV_App.I,18.1072**129:5b
cakruḥ karmāṇy abhītavat HV_App.I,42B.2050b
cakruḥ paricayaṃ te ca HV_App.I,29F.124a
cakruḥ pūjāṃ ca yatnataḥ HV_App.I,31.2255b
cakruḥ praṇādaṃ bahuśaḥ samāhatāḥ HV_App.I,42B.732**31:46
cakruḥ śāstravidhānataḥ HV_App.I,41.574**44:9b
cakruḥ śikṣāviśeṣāṃś ca HV_App.I,11.314a
cakruḥ siṃhadhvaniṃ muhuḥ HV_App.I,11.310b
cakre kṛṣṇaḥ kirīṭabhṛt HV_App.I,31.2470b
cakre cakragadādharaḥ HV_App.I,42.563b
cakre cakragadādharaḥ HV_App.I,42A.583**62:1b
cakre citrarathaṃ prabhum HV_App.I,42.443b
cakre caivaṃ sa vaiśasam HV_App.I,9A.24b
cakreṇa niśitenaiva HV_App.I,27.128a
cakreṇa nihato yudhi HV_App.I,20.147b
cakreṇa madhusūdana HV_App.I,42.598**31:33b
cakreṇa śamasyasvainaṃ HV_App.I,29B.440a
cakreṇānītakusumaṃ HV_App.I,31.1030a
cakreṇānena rājaka HV_App.I,18.1020**120:4b
cakreṇorasi nirbhinnaḥ HV_App.I,18.1024a
cakre tadā vyādhipatiḥ kṛtāntaḥ HV_App.I,42B.602
cakre tūṇīdvaye nṛpa HV_App.I,31.3256b
cakre pradakṣiṇaṃ caiva HV_App.I,29F.379a
cakre buddhiṃ mahāmanāḥ HV_App.I,30.272b
cakre yuddhaṃ mahāghoraṃ HV_App.I,25.37a
cakre yuddhaṃ mahāghoraṃ HV_App.I,25.104a
cakre vai muhurmuhuḥ HV_App.I,9A.20b
cakraiś caturbhiḥ saṃyuktaṃ HV_App.I,42B.156a
cakraiḥ kuṭhārair asibhis tathāpare HV_App.I,42B.732**31:5
cakrocitena hastena HV_App.I,18.1029**122:7a
cakrodyatakaraṃ dṛṣṭvā HV_App.I,18.490a
cakrodyatakaraḥ kṛṣṇo HV_App.I,20.29a
cakrodyatakaraḥ śaurir HV_App.I,18.945**109:4a
cakṣāra ca bhṛśaṃ raktaṃ HV_App.I,29F.771a
cakṣur ghrāṇaṃ tathā sparṣo HV_App.I,31.1147a
cakṣur dattvā tu sā tasmai HV_App.I,34.3a
cakṣur dṛśye janādhipa HV_App.I,29F.271b
cakṣurbhir bahubhir loke HV_App.I,41.934a
cakṣurbhir vihitātmabhiḥ HV_App.I,43.18b
cakṣuṣā nopalabhyate HV_App.I,41.1643b
cakṣuṣā ye tvayā ghorāḥ HV_App.I,36.71a
cakṣuṣā rupasaṃpannāḥ HV_App.I,41.1032a
cakṣuṣā rūpam ātmanaḥ HV_App.I,41.1104b
cakṣuṣī nirbibheda sā HV_App.I,5.74b
cakṣuṣī mānuṣe rājan HV_App.I,41.1929a
cakṣuṣī śaśibhāskarau HV_App.I,41.1425b
cakṣuṣor netrasaṃpuṭe HV_App.I,25.92b
cakṣuṣmān apy abhūt paścād HV_App.I,5.30a
cakṣūṃṣi ca dharārajaḥ HV_App.I,42B.1718b
cakhādire puroḍāśān HV_App.I,41.1904a
cacāra godhanaḥ sākaṃ HV_App.I,12.237a
cacāra ca yadā kṛṣṇas HV_App.I,11.5**1:1a
cacāra tasya śikhare HV_App.I,18.517a
cacāra drumilo nṛpaḥ HV_App.I,15.4**2:3b
cacāra nabhaso madhye HV_App.I,41.1055a
cacāra pṛthivīṃ caiva HV_App.I,6.39a
cacāra mathurāṃ prītaḥ HV_App.I,18.4a
cacāra vasudhātale HV_App.I,41.1555b
cacāra vasudhātale HV_App.I,41.1759b
cacāra vasudhāṃ nṛpa HV_App.I,41.1126b
cacāra vipulaṃ tapaḥ HV_App.I,41.1562b
cacāra samare vīro HV_App.I,18.810a
cacārāntakadarśanaḥ HV_App.I,18.874b
cacārāmbhodhitīreṣu HV_App.I,5.14a
cacārāsurasainyeṣu HV_App.I,29F.702a
cacāromā vrataṃ devi HV_App.I,29A.21a
cacāla ca jagannāthas HV_App.I,28A.30a
cacāla ca punaḥ punaḥ HV_App.I,28A.21b
cacāla ca balaṃ sarvaṃ HV_App.I,22A.24a
cacāla pṛthivī sarvā HV_App.I,42A.414**34:2a
cacāla rājakaḥ sarvas HV_App.I,22A.9a
cacāla vasudhā caiva HV_App.I,41.1317a
cacāla salilādhipaḥ HV_App.I,42B.2184b
cacālādrir mahī muhuḥ HV_App.I,20.187b
cacālorvī yathā purā HV_App.I,18.987b
cañcalo janavañcakaḥ HV_App.I,29.283b
cañcvā nṛpa phaladvayam HV_App.I,5.33b
caṇḍamegho 'śmavarṣī ca HV_App.I,42B.1356a
caṇḍaḥ samaradurjayaḥ HV_App.I,42B.317b
caṇḍālayonau durmedhā HV_App.I,29A.84a
caṇḍīṃ kātyāyanīṃ devīm HV_App.I,35.7a
caturaṅgabalāgame HV_App.I,20.543b
caturaṅgabalānvitaḥ HV_App.I,18.9b
caturaṅgaṃ balaṃ sarvaṃ HV_App.I,41.1758a
caturantāṃ dharāṃ kṛtvā HV_App.I,42.202a
caturasraṃ susaṃvṛtam HV_App.I,4.95b
caturātmā sanātanaḥ HV_App.I,42A.541**53:1b
caturāśramadharmeṣu HV_App.I,42.89a
caturudadhiśayaś caturvidhātmā HV_App.I,29B.483
caturo bhagavān prabhuḥ HV_App.I,42.319b
caturṇām api vedānāṃ HV_App.I,42B.3071**235:28a
caturṇāṃ bāhuśālinām HV_App.I,31.1898b
caturṇāṃ mādhavasya ha HV_App.I,31.3529b
caturṇāṃ yudhyatāṃ rājan HV_App.I,31.1892a
caturṇāṃ varṇasaṃjñānāṃ HV_App.I,41.591a
caturthasya tu sāvarṇer HV_App.I,1.30a
caturthaṃ somam īśvaram HV_App.I,41.533b
caturthe divase cāpi HV_App.I,29A.440a
caturthe vājapeyasya HV_App.I,40.59a
caturtho niśaṭho balī HV_App.I,31.2981b
caturthyāṃ vai prakurvāṇaḥ HV_App.I,4.23a
caturdaśa diśo daśa HV_App.I,24.17b
caturdaśabhir atyugrair HV_App.I,42B.1078a
caturdaśa śilādhautān HV_App.I,42B.1070a
caturdaśe 'tha paryāye HV_App.I,1.49a
caturdviguṇapīnāṃsaṃ HV_App.I,18.491a
caturdhā cakratur nṛpa HV_App.I,29F.802b
caturdhā cakratur vīrau HV_App.I,29F.810a
caturdhā cakratus tatra HV_App.I,29F.808a
caturdhā puruṣātmakaḥ HV_App.I,41.783b
caturdhā procyate nītiḥ HV_App.I,31.186a
caturdhā yaduputrais tu HV_App.I,18.209a
caturnetā mahākaviḥ HV_App.I,36.44b
caturbhāgaṃ janeśvara HV_App.I,29F.805b
caturbhāgaṃ narādhipa HV_App.I,29F.804**17:1b
caturbhir atha nārācaiḥ HV_App.I,30.150a
caturbhir guṇitaṃ guṇaiḥ HV_App.I,41.709b
caturbhir bhidyate punaḥ HV_App.I,18.209b
caturbhir vadanair yuktaṃ HV_App.I,41.702a
caturbhir vadanais tasya HV_App.I,41.748a
caturbhir vipṛthoḥ śaraiḥ HV_App.I,22A.93b
caturbhir vyatiriktāṅgais HV_App.I,41.1385a
caturbhiś caturo hayān HV_App.I,17.27**1:1b
caturbhiś ca bhujottamaiḥ HV_App.I,41.702b
caturbhiḥ patribhis tadā HV_App.I,31.1704b
caturbhiḥ pārśvavistāraiḥ HV_App.I,41.712a
caturbhiḥ pitṛbhiś caiva HV_App.I,41.1390a
caturbhiḥ sacivaiḥ sārdhaṃ HV_App.I,30.97a
caturbhiḥ sāyakottamaiḥ HV_App.I,31.2000b
caturbhiḥ sāyakottamaiḥ HV_App.I,42B.1198b
caturbhujabalākrānta+ HV_App.I,31.2951a
caturbhujaś caturmūrtiś HV_App.I,36.43a
caturbhujaṃ śubhagiraṃ HV_App.I,31.664a
caturmukhāl labdhavaro HV_App.I,25.1a
caturyugavivartakaḥ HV_App.I,42.90b
caturyugasamavāptir HV_App.I,29.781**22:4a
caturyugasahasraṃ tu HV_App.I,2.39**6:1a
caturyugasahasreśaḥ HV_App.I,42A.541a
caturyugasya paryāye HV_App.I,29.781**22:3a
caturyugādisaṃkhyāte HV_App.I,41.326a
caturyugādisaṃbhūte HV_App.I,41.378a
caturyugānāṃ nṛpate sahasraṃ HV_App.I,29D.493**7:3
caturyugānāṃ nṛpa raivato 'tha HV_App.I,29D.474
caturyugānte jvalitā ivolkāḥ HV_App.I,42B.668
caturyujā rathenendra HV_App.I,22.13a
caturvargapradaṃ nityaṃ HV_App.I,40.157**49:24a
caturvidhaṃ tadāhāraṃ HV_App.I,31.2610a
caturvibhaktamūrtis tvaṃ HV_App.I,42A.540a
caturviṣāṇā nāgendrāḥ HV_App.I,41.1153a
caturviṃśākṣarābhavat HV_App.I,42.317b
caturvedaś caturhotraś HV_App.I,42A.541**53:1a
caturvedaṣaḍaṅgavit HV_App.I,29B.72b
caturvedodāhṛtābhir HV_App.I,42A.533**52:1a
catuścakreṇa yānena HV_App.I,42B.236a
catuṣpadānāṃ sarveṣāṃ HV_App.I,42.445a
catuṣpadāni sattvāni HV_App.I,42.26a
catuṣpadāni sarvāṇi HV_App.I,41.564a
catuṣpādaṃ sanātanam HV_App.I,41.750b
catuṣpāde sthite dharme HV_App.I,42B.2438a
catuḥśīrṣāḥ pañcaśīrṣāḥ HV_App.I,42A.418a
catuḥsahasraṃ ca śatakratoś ca HV_App.I,44.58**10:6
catuḥsāgaraparyanta+ HV_App.I,42.90a
catrarūpāya vai namaḥ HV_App.I,20.636b
catvarāṇi gṛhāṇi ca HV_App.I,18.173b
catvāra āśramāḥ pūrvam HV_App.I,31.2336a
catvāraś cāśramāḥ samyag HV_App.I,41.217a
catvāras tu samūrtayaḥ HV_App.I,3.3b
catvāraḥ sakalā vedāḥ HV_App.I,24.8a
catvāraḥ saṃbabhūvire HV_App.I,42.362**18:1b
catvāro jajñire putrā HV_App.I,18.233a
catvāro jalasāgarāḥ HV_App.I,41.367b
catvāro devavarcasaḥ HV_App.I,6B.24b
catvāro 'nye pitṛgaṇāḥ HV_App.I,41.1392a
catvāro rājasattamāḥ HV_App.I,20.452b
catvāry astrāṇi divyāni HV_App.I,29.1141a
catvāry āhuḥ sahasrāṇi HV_App.I,41.56a
catvāry etāni tejāṃsi HV_App.I,18.793a
catvāry etāni saṃgṛhya HV_App.I,42B.2392**146:9a
catvāry eva sahasrāṇi HV_App.I,2.25a
candanaṃ himasaṃyutam HV_App.I,32.57b
candanāgaruguggulaiḥ HV_App.I,20.962b
candanāgaruvṛkṣāḍhyaṃ HV_App.I,29C.130a
candanāni ca divyāni HV_App.I,29F.300a
candanāny agurūṇi ca HV_App.I,29.604b
candanena sugandhinā HV_App.I,29.184b
candanodakasecite HV_App.I,20.960b
candrakāntaiś ca nirmalaiḥ HV_App.I,41.1448b
candratāpanavātāpī HV_App.I,42B.2873a
candranakṣatrapūtāni HV_App.I,29A.275a
candranābhaś ca bhārata HV_App.I,43.31b
candrapādaiś ca sevitam HV_App.I,18.451b
candraprabham iti khyātaṃ HV_App.I,29F.652a
candraprabhasya dadatuś HV_App.I,29F.805a
candrabhāskarabimbāni HV_App.I,20.789a
candramaṇḍalasaṃsthānaṃ HV_App.I,41.781a
candramā iva bhāsate HV_App.I,13.21b
candramāś ca sanakṣatro HV_App.I,29C.52a
candramā harir ity eva HV_App.I,31.2529a
candramāḥ pitṛyānaś ca HV_App.I,41.1410a
candramāḥ samapadyata HV_App.I,31.1176b
candramāḥ saha nakṣatrair HV_App.I,42A.209a
candramāḥ saha nakṣatrair HV_App.I,42A.385a
candramāḥ sumahātejā HV_App.I,42B.1283a
candraraśmipratīkāśair HV_App.I,40.53**11A:2a
candraraśmipratīkāśair HV_App.I,40.70a
candraraśmivivarjite HV_App.I,42.48b
candravaty- api nistriṃśaṃ HV_App.I,29F.693a
candravatyā gadaḥ sāmbo HV_App.I,29F.454a
candraśītalagātrī sā HV_App.I,29A.278a
candraś ca kṣayam āyayau HV_App.I,31.1897b
candrasūryagatiṃ nṛpa HV_App.I,2.7b
candrasūryagrahāv iva HV_App.I,42A.314b
candrasūryagrahe naṣṭe HV_App.I,41.162**11:3
candrasūryagrahair iva HV_App.I,42A.312b
candrasūryapratīkāśān HV_App.I,20.1145a
candrasūryaprabhāhīnāṃ HV_App.I,29B.412a
candrasūryāgnimārutāḥ HV_App.I,35.54b
candrasūryāgnilocanam HV_App.I,20.629b
candrasūryātmakaṃ divyaṃ HV_App.I,41.995a
candrasūryātmakaṃ nityaṃ HV_App.I,41.1387a
candrasūryāṃśusaṃkāśaiḥ HV_App.I,42A.461a
candrasya bhavane tathā HV_App.I,40.96b
candrasyevodaye prāpte HV_App.I,29F.363a
candrahantā krodhahantā HV_App.I,42B.2870a
candrahā candratāpanaḥ HV_App.I,42B.81b
candraṃ mṛtyum ivāyāntaṃ HV_App.I,42B.1288a
candraṃ rūpyamayaṃ śubham HV_App.I,29A.343b
candrāt kāntatarair mukhaiḥ HV_App.I,40.71b
candrādityapuraskṛtāḥ HV_App.I,41.1294b
candrādityāv ivācalam HV_App.I,18.1100b
candrādityau ca cakṣuṣī HV_App.I,42B.2829b
candrādityau tathā vāyum HV_App.I,41.191**14:2a
candrādityau puṇyasākṣī yamaś ca HV_App.I,29A.174
candrādityau stanāntare HV_App.I,42B.2909b
candrābheva prabhāvatī HV_App.I,29F.82b
candrārdhakṛtaśekharam HV_App.I,18.307**32:2b
candrārdhakṛtaśekharam HV_App.I,31.2180b
candrārdhacandravaktrāś ca HV_App.I,42A.298a
candrāṃśugauro madirāvilākṣaḥ HV_App.I,29D.169
candrāṃśuvimalaprakhyo HV_App.I,41.786a
candrāṃśuvimalaiḥ siṃhair HV_App.I,29C.137a
candrāṃśuśuklavasano HV_App.I,14.10a
candrāṃśusamarūpeṣu HV_App.I,29D.140a
candrāṃśusalilaprabhaiḥ HV_App.I,41.848b
candrodayanibhaṃ ramyaṃ HV_App.I,40.69a
candro 'pi tāvat priyavipriyaś ca HV_App.I,29F.568
candro vardhati maṇḍale HV_App.I,41.1390b
camarīgaṇasaṃkīrṇaṃ HV_App.I,29C.138**4:1a
camūmukhagatā babhuḥ HV_App.I,42B.894b
campakāśokabahulaṃ HV_App.I,18.193a
campakāś ca manoharāḥ HV_App.I,42A.124b
cayāṭṭālakasaṃpannaṃ HV_App.I,43.26a
cayāṭṭālakasaṃpanne HV_App.I,43.108a
cayāṭ ṭālagatā nṛpa HV_App.I,43.77b
caraṇābhyāṃ prakarṣantaṃ HV_App.I,20.67a
caraṇena padātinaḥ HV_App.I,20.310b
caraṇena mahābalaḥ HV_App.I,29.1208b
caraṇena vasuṃdharām HV_App.I,29.135b
caraṇaiḥ pīḍito giriḥ HV_App.I,18.777b
caratas tapa uttamam HV_App.I,31.907b
carataḥ pṛthivīṃ kṛtsnāṃ HV_App.I,41.219a
caratāṃ tapa uttamam HV_App.I,31.3642b
caraty acintyaḥ sarveṣu HV_App.I,41.615a
caraty eva tatas tataḥ HV_App.I,31.365b
caradbhir daityanāśanaiḥ HV_App.I,29C.136b
caradbhir vasudhāṃ viprair HV_App.I,41.1137a
caradbhiḥ pakṣival loke HV_App.I,41.895a
caradhvam ucitaṃ hi vaḥ HV_App.I,29F.80b
carantaṃ vidyayā saha HV_App.I,41.890b
caranti yamunātaṭe HV_App.I,11.167b
caranti satataṃ loke HV_App.I,41.994a
carantīva diśo daśa HV_App.I,18.605**67:2b
carantī vividhān deśān HV_App.I,5.23a
caranto niṣparigrahāḥ HV_App.I,41.1235b
caranto brahmacaryaṃ ca HV_App.I,41.1278a
caranto brāhmaṇaiḥ saha HV_App.I,41.1760b
carantau kāmarūpiṇau HV_App.I,18.292b
carantau vividhān mārgān HV_App.I,42B.971a
caran divi na dṛśyate HV_App.I,41.933b
carann api na dṛśyate HV_App.I,41.613b
caramāṇo nagottame HV_App.I,15.19b
carasthāvarakampanaḥ HV_App.I,42B.1752b
carācaragataṃ dṛṣṭaṃ HV_App.I,42B.2993a
carācaraguruṃ harim HV_App.I,20.260b
carācaraguruḥ śrīmān HV_App.I,42A.17a
carācaranamaskṛtam HV_App.I,20.397b
carācaravināśāya HV_App.I,42A.386a
carāṇāṃ brahmavādinām HV_App.I,41.924b
carāmas tapa uttamam HV_App.I,31.3643b
carāmy ahaṃ yāmarathaṃ HV_App.I,29A.454a
caritabrahmacaryāś ca HV_App.I,41.1075a
caritavratakā tathā HV_App.I,29A.273b
caritaṃ keśavasya ha HV_App.I,40.157**49:24b
caritaṃ devadevasya HV_App.I,40.157**49:19a
caritaṃ brūhi kṛṣṇasya HV_App.I,29.4a
caritaṃ lokanāthasya HV_App.I,29D.6a
caritaṃ vāmanasya ha HV_App.I,42B.3068**233:1b
caritaṃ śrotum icchāmi HV_App.I,31.2099a
carito brahmacāriṇā HV_App.I,41.1532b
caritraṃ vāmanasyāpi HV_App.I,41.574**44:3a
caritvā teṣu sā rājan HV_App.I,5.19a
carudvayaṃ gṛhītvā tad HV_App.I,6B.51a
carumantrair vratair jāpyair HV_App.I,7.38a
carum ādāya yatnena HV_App.I,6B.52a
carur eṣa vidhāsyati HV_App.I,6B.46b
caruvyatyāsahetunā HV_App.I,6B.59b
caruṃ gādhes tathaiva ca HV_App.I,6B.40b
caruṃ snātuṃ gato muniḥ HV_App.I,6B.39**4:2b
caret saṃvatsaraṃ dāntā HV_App.I,29A.129a
carmacīranivāsibhiḥ HV_App.I,41.1761b
carmaṇvatī ca sindhuś ca HV_App.I,42A.429a
carmaprāvaraṇas tathā HV_App.I,24.98b
carmāṇi khaḍgāś ca paraśvadhāś ca HV_App.I,42B.432
calitaṃ vasudhātalam HV_App.I,30.353b
calitā girayaḥ sarve HV_App.I,42A.364a
calodagraśiloccayaiḥ HV_App.I,18.747b
cākarodayaparvatam HV_App.I,42.204b
cākṣuṣasya manor ete HV_App.I,41.539a
cāṇūraghātaṃ ca tathaiva raṅge HV_App.I,29D.195
cāṇūramathanaś caiva HV_App.I,36.48a
cāṇūrasya vadhas tathā HV_App.I,44.29b
cāṇūraṃ nihatadviṣam HV_App.I,31.780b
cāṇūraṃ muṣṭikaṃ tathā HV_App.I,20.153b
cāturāśramyahotā ca HV_App.I,36.44a
cāturvarṇyavibhāvana HV_App.I,27.106b
cāturvarṇyasya vaikṛtyād HV_App.I,41.71a
cāturhotra namas tubhyaṃ HV_App.I,27.106a
cāturhotrapravartakaḥ HV_App.I,36.43b
cāturhotraphalāśanaḥ HV_App.I,42.89b
cāpagrāhasamākulā HV_App.I,42B.1964b
cāpadāsīti viśrutā HV_App.I,24.55b
cāpadhvajapatākābhyaḥ HV_App.I,42B.1101a
cāpapāṇir ivāntakaḥ HV_App.I,42B.1067b
cāpapāṇiḥ śarāvāpī HV_App.I,18.637**72:2a
cāpapāṇiḥ sutīkṣṇeṣuḥ HV_App.I,18.980a
cāpamuktair mahāśaraiḥ HV_App.I,31.3159b
cāpamuktair mahāśaraiḥ HV_App.I,31.3161**23:1b
cāpamuktaiḥ śitaiḥ śaraiḥ HV_App.I,42B.1164b
cāpam udyamya vīryavān HV_App.I,41.1876**64:4b
cāpam udyamya saṃbhrāntas HV_App.I,30.140a
cāpameghāś ca vipulāḥ HV_App.I,42B.1313a
cāpalyam idam evaitat HV_App.I,31.2955a
cāpavyāttānano 'suraḥ HV_App.I,42B.1469b
cāpahastam abhītavat HV_App.I,22A.100b
cāpaṃ ca mahādāyattaṃ HV_App.I,22A.128a
cāpaṃ ciccheda pauṇḍrasya HV_App.I,31.1743a
cāpaṃ bhārasahaṃ nṛpa HV_App.I,18.996**116:26b
cāpaṃ bhārasahaṃ mahat HV_App.I,18.996**116:34b
cāpaṃ rukmāṅgadaṃ dṛḍham HV_App.I,42B.1087b
cāpaṃ saśaram eva ca HV_App.I,18.921**102:5b
cāpaṃ sthito vṛttaviśālanetraḥ HV_App.I,42B.404
cāpāny asivarās tathā HV_App.I,40.125b
cāpinau vīryavattarau HV_App.I,31.2197b
cāpī bāṇī talatravān HV_App.I,31.148b
cāpair athānye musalais tathāpare HV_App.I,42B.732**31:3
cāmaravyajanaṃ chatraṃ HV_App.I,20.978a
cāmaravyajanaṃ chatraṃ HV_App.I,20.1007a
cāmaraṃ balvajaṃ tathā HV_App.I,29A.294b
cāmaraṃ vyajanaṃ chatraṃ HV_App.I,20.359a
cāmarāṇāṃ śataiḥ sadā HV_App.I,31.2929b
cāmarair vījayām āsa HV_App.I,28A.33a
cāmīkaravibhūṣitam HV_App.I,20.1006b
cāmīkaravibhūṣitān HV_App.I,30.238b
cāmīkaroraḥsthalabhūṣitānāṃ HV_App.I,42B.411
cāraṇānāṃ kathayatāṃ HV_App.I,29F.211a
cāraṇāś ca tapodhanāḥ HV_App.I,29.467b
cārayantau svarūpiṇau HV_App.I,11.2b
cāritraṃ bahupannagam HV_App.I,41.548b
cārucāmarabhūṣitam HV_App.I,30.92b
cārucāmaravījitāḥ HV_App.I,18.831b
cāruṇā suvirājitām HV_App.I,41.1028b
cārudeṇṣaś ca bhārata HV_App.I,29B.203b
cārunetrā ghṛtācī ca HV_App.I,42A.158a
cārunetrāṃ sukeśāntāṃ HV_App.I,41.1027a
cāru bibhrājire tatra HV_App.I,42B.887a
cārubhūṣaṇabhūṣitām HV_App.I,29F.366b
cārumaulir avāṅmukhaḥ HV_App.I,18.769b
cārūṇi kīlālasamanvitāni HV_App.I,29D.307
cāreṇaivograsenaś ca HV_App.I,20.941**25:1a
cārghyapādyeti cāsakṛt HV_App.I,20.794b
cālayantaṃ muhur muhuḥ HV_App.I,20.64b
cālayanto vasuṃdharām HV_App.I,42B.97b
cālayan vasudhāṃ sarvāṃ HV_App.I,42B.239a
cālayām āsa medinīm HV_App.I,42A.362b
cālitaṃ nṛpamaṇḍalam HV_App.I,20.527b
cāṣṭavaktrāś ca dānavāḥ HV_App.I,42B.2897**205:1b
cikīrṣuḥ kadanaṃ mahat HV_App.I,42B.2824**196:5b
cikrīḍatur yathāyogaṃ HV_App.I,13.83a
cikrīḍa sāgarajale HV_App.I,29D.24a
cikrīḍur anyāś ca tathaiva tāsāṃ HV_App.I,29D.188
cikrīḍur aparājitāḥ HV_App.I,29D.114b
cikrīḍur vāsudevasya HV_App.I,29D.63a
cikṣepa kṛṣṇe ghorāṇi HV_App.I,18.1014a
cikṣepa khagato mauliṃ HV_App.I,18.593a
cikṣepa garuḍas tadā HV_App.I,29.1177b
cikṣepa ca nanāda ca HV_App.I,42B.925b
cikṣepa ca halī kila HV_App.I,31.3265b
cikṣepa daityo lokeśaṃ HV_App.I,31.3228a
cikṣepa nārasiṃhasya HV_App.I,42A.258a
cikṣepa baliputrāya HV_App.I,42B.915a
cikṣepa śambarāāyātha HV_App.I,30.401a
cikṣepa sahasā kāṃścid HV_App.I,31.3363a
cikṣepātha mahāvīryaḥ HV_App.I,31.2023a
cikṣepāstrāṇi siṃhasya HV_App.I,42A.236a
cikṣependro mahābalaḥ HV_App.I,42B.2400b
cikṣeporasi kṛṣṇasya HV_App.I,18.1014**119:1a
cikṣeporasi daityasya HV_App.I,42.598**31:81a
cikṣeṣa daityam uddiśya HV_App.I,42B.2130a
cikhādiṣur virūpākṣaḥ HV_App.I,31.3375a
cicchiduḥ kāñcanān vṛkṣāñ HV_App.I,41.1900a
cicchiduḥ pauṇḍrakājñayā HV_App.I,31.1575b
ciccheda kṛtahastavat HV_App.I,30.126b
ciccheda ca nanāda ca HV_App.I,18.996**116:25b
ciccheda ca punaḥ punaḥ HV_App.I,22A.131b
ciccheda cāsya bhallena HV_App.I,22A.127a
ciccheda cottamāṅgāni HV_App.I,42B.1418a
ciccheda tāṃ gadāṃ vīraḥ HV_App.I,18A.74a
ciccheda tāṃ jagannāthaḥ HV_App.I,17.8a
ciccheda dhanur ardhaṃ tat HV_App.I,31.1822a
ciccheda dhanur uttamam HV_App.I,18.996**116:31b
ciccheda dhvajaratnaṃ tu HV_App.I,30.12a
ciccheda nataparvaṇā HV_App.I,18A.26b
ciccheda puruṣavyāghro HV_App.I,29.1099a
ciccheda pravaro vīras HV_App.I,29.1163a
ciccheda balavṛtrahā HV_App.I,29.1069b
ciccheda bahudhā rājan HV_App.I,30.255a
ciccheda bahudhā vīro HV_App.I,30.178a
ciccheda bāṇāṃs tvaṣṭā tāñ HV_App.I,42B.1048a
ciccheda bāhūn keṣāṃcit HV_App.I,29F.707a
ciccheda bhagavān pakṣān HV_App.I,42.644a
ciccheda makaradhvajaḥ HV_App.I,30.147b
ciccheda makaradhvajaḥ HV_App.I,30.153b
ciccheda muṣṭideśe tu HV_App.I,31.1830a
ciccheda yudhi sātyakiḥ HV_App.I,31.3307b
ciccheda raṇamūrdhani HV_App.I,30.69b
ciccheda raṇamūrdhani HV_App.I,31.1719b
ciccheda śatadhā raṇe HV_App.I,42B.2398b
ciccheda sa madhor vanam HV_App.I,18.217b
ciccheda same vīro HV_App.I,18.844a
cicchedātha hariḥ saṃkhye HV_App.I,41.1822a
cicchedāśu śiras tasya HV_App.I,30.75a
cicchedeṣvasanaṃ vīro HV_App.I,29.1151a
cittagranthīś ca manasā HV_App.I,41.682a
cittaṃ rakṣa janārdana HV_App.I,31.614b
cittaṃ viṣṇau samarpitam HV_App.I,31.634b
citrakaś ca śvaphalkaś ca HV_App.I,22A.116a
citrakasthānam ākrāntaṃ HV_App.I,29.182a
citradaṇḍāṃ mahāprabhām HV_App.I,42B.1041b
citrapaṭṭaṃ mayā dattaṃ HV_App.I,34.18a
citrapuṅkhaiḥ śilāśitaiḥ HV_App.I,29B.233b
citrapuṣṭadvayayutam HV_App.I,40.144**41:10a
citrapuṣpitapādapam HV_App.I,18.367**37:1b
citrapuṣpitapādapam HV_App.I,42.241b
citrapratikṛtiṃ caiva HV_App.I,29A.197a
citrabāṇadharaṃ prabhum HV_App.I,38.5b
citrabhaktivirājitam HV_App.I,42B.159b
citrabhaktivirājite HV_App.I,42B.118b
citrabhaktiśatair api HV_App.I,29D.121b
citramālyāmbaradharo HV_App.I,42B.376a
citram iṅgudapādapaiḥ HV_App.I,18.438b
citram etan mahārāja HV_App.I,16.21a
citrarūpāṇi ramya .. HV_App.I,44.59**15:12a
citralekhā ca suśroṇī HV_App.I,39.31a
citralekhā tatas tuṣṭā HV_App.I,34.33**3:2a
citralekhā tatas tuṣṭā HV_App.I,34.39a
citralekhābravīd vacaḥ HV_App.I,33.10b
citralekhā manojavā HV_App.I,33.41b
citralekhāvacaḥ śrutvā HV_App.I,34.28a
citralekhā varāpsarāḥ HV_App.I,34.36b
citralekhā vyacintayat HV_App.I,33.2b
citralekhāṃ sa nāradaḥ HV_App.I,33.32b
citralehkām athābravīt HV_App.I,33.7b
citrasenavadhaiṣiṇaḥ HV_App.I,18A.48b
citrasenasya vīryavān HV_App.I,18A.44b
citrasenasya vīryavān HV_App.I,30.75b
citrasenā śucismitā HV_App.I,42A.157b
citraseno 'tisenaś ca HV_App.I,30.19a
citraseno mahābalaḥ HV_App.I,18A.27b
citraseno vicitraś ca HV_App.I,1.46a
citraseno halāyudham HV_App.I,18A.50b
citrasthaṃ vātha mṛnmayam HV_App.I,29A.408b
citrasraganulepanāḥ HV_App.I,24.124b
citraṃ citram idaṃ deva HV_App.I,31.2552a
citraṃ citrair manoramaiḥ HV_App.I,18.424b
citrā kanakarītibhiḥ HV_App.I,29D.122b
citrākṣeṣādhvajayuge HV_App.I,42B.118a
citrāṇi cānekakathāśrayāṇi HV_App.I,29D.223
citrābharaṇabhūṣiṇā HV_App.I,18.970b
citrābharaṇabhūṣitāḥ HV_App.I,42B.364b
citrābhir maṇibhaktibhiḥ HV_App.I,29D.120b
citrāyāṃ kurute yas tu HV_App.I,4.64a
citrāyudhasamākīrṇaiḥ HV_App.I,43.21a
citreṇa paramādbhutāḥ HV_App.I,32.79b
citrair yuddhair ariṃdamaḥ HV_App.I,29E.78b
citraiś ca bahubhiḥ śastrair HV_App.I,43.123a
citraiḥ puṣpais tarugaṇāḥ HV_App.I,41.1468a
cintanīyaḥ sadā mayā HV_App.I,28.18b
cintayatsu janārdanam HV_App.I,31.270b
cintayadhvaṃ mahābhāgā HV_App.I,6.15a
cintayantaṃ dṛḍhavratam HV_App.I,29.834b
cintayantaṃ svam ātmānaṃ HV_App.I,31.640a
cintayanto manīṣiṇaḥ HV_App.I,41.944b
cintayantau tu māṃ sadā HV_App.I,31.2076b
cintayann iti viprendro HV_App.I,31.2759a
cintayan nidhanaṃ ripoḥ HV_App.I,30.123b
cintayan brahmaṇas tattvaṃ HV_App.I,31.2616a
cintayasva pitāmaha HV_App.I,37.12b
cintayātmānam ātmanā HV_App.I,41.1115**48:1b
cintayānam adhomukham HV_App.I,42B.3034b
cintayānena viṣṇunā HV_App.I,41.1083b
cintayām āsatur vīrau HV_App.I,29F.50a
cintayām āsa pūrvajaḥ HV_App.I,42.298b
cintayām āsa bhagavān HV_App.I,42B.2957**224:2a
cintayām āsa yogavit HV_App.I,42A.583**62:2b
cintayāmi jagannātha HV_App.I,42B.2944**219:3a
cintayāvaḥ satāṃ gate HV_App.I,29F.45b
cintayed vāmanaṃ nityaṃ HV_App.I,42B.3068**234:1a
cintāmaṇīn udārāṃś ca HV_App.I,29F.302a
cintām āpedire tadā HV_App.I,29F.634b
cintāviṣṭe jagannāthe HV_App.I,27.49a
cintāviṣṭo nivartitaḥ HV_App.I,20.870b
cintituṃ vai tvam arhasi HV_App.I,33.30b
cintitena pradāsyati HV_App.I,29.56b
cintite sarvakāmadān HV_App.I,29F.302b
cintyamāno narendrais tu HV_App.I,20.322a
cirakālam uvāca sā HV_App.I,32.69b
ciranaṣṭo hi sāgare HV_App.I,20.305b
cirasya khalu kṛṣṇena HV_App.I,29.508a
ciraṃ jīva mamāśrayāt HV_App.I,38.30b
ciraṃ saṃcintya vai baliḥ HV_App.I,42B.2811b
ciraṃ sumukham eva ca HV_App.I,29A.457b
cirāt prabhṛti saṃyuge HV_App.I,42B.1034b
cirāt prabhṛti saṃrambhād HV_App.I,42B.1034**53:1a
cirāyuḥkīrtivardhanaḥ HV_App.I,4.122b
ciroṣitaś ca svagṛhe HV_App.I,5.70a
ciroṣitā gṛhe cāpi HV_App.I,5.3a
cīcīkūcīti vāśantaṃ HV_App.I,5.60a
cīcīkūcīti vāśanti HV_App.I,30.109a
cīnāṃśukābhogavibhūṣitāṅgāḥ HV_App.I,42A.272
cīracarmanivāsinaḥ HV_App.I,41.1892b
cīravalkalavāsabhṛt HV_App.I,41.1563b
cīravalkalasaṃvītā HV_App.I,41.1277a
cīravāsāḥ suvāsāś ca HV_App.I,8.18a
cīrasaṃvṛtagātrāś ca HV_App.I,42B.2901a
cīribhiś carmibhiś caiva HV_App.I,41.1880a
cīrṇavaty asmy anindite HV_App.I,29A.61b
cukūja bahumānena HV_App.I,29.1227a
cukūrda pārtho naralokavīraḥ HV_App.I,29D.233
cukūrda madhye yadusattamānāṃ HV_App.I,29D.254
cukūrdayadbhir nṛpa bhaimamukhyaiḥ HV_App.I,29D.247
cukūrda satyāsahito mahātmā HV_App.I,29D.230
cukopa bhagavān kṛṣṇo HV_App.I,29B.247a
cukruśur bhairavaṃ tatra HV_App.I,42A.398a
cukrottareṇātha ca dāḍimena HV_App.I,29D.389
cukrodha ca nanāda ca HV_App.I,42B.1822b
cukrośa ca mahānādān HV_App.I,41.1906a
cukṣubhuś ca mahānadyas HV_App.I,41.1320a
cucumba śanakair gaṇḍe HV_App.I,29F.387a
cūḍā kāryā yathākulam HV_App.I,6A.28b
cūtā nīpā nāgapuṣpāḥ HV_App.I,42A.122a
cūrṇayitvā gadābhṛtam HV_App.I,22A.32b
cūrṇena mṛṣṭena samāricena HV_App.I,29D.403
cūrṇaiḥ sāñjanavālukaiḥ HV_App.I,41.1441b
cūlāgreṇāvalambinā HV_App.I,41.1610b
cekitānaḥ sabāhlikaḥ HV_App.I,18.672b
cetanāyābhisaṃpanno HV_App.I,41.1497a
cetasas tūpalambho hi HV_App.I,41.807a
cetasā yādaveśvaram HV_App.I,31.2930b
cetaḥ surasutopame HV_App.I,29.207b
ceti mātrā pracoditā HV_App.I,41.1108b
cedinātha sanāthau svaḥ HV_App.I,18.952a
cedirājapurogamā HV_App.I,29B.219b
cedirājabalau cāpi HV_App.I,18.989**114:1a
cedirājam apāhanat HV_App.I,17.39**2:1b
cedirāja śivāya vai HV_App.I,18.961b
cedirājaś ca saṃgataḥ HV_App.I,18.691b
cedirājas tu sahasā HV_App.I,17.40**3:1a
cedirājas tu sahasā HV_App.I,17.40**4:1a
cedirājasya vacanaṃ HV_App.I,20.826a
cedirājasya suprabhām HV_App.I,18.241**20:1b
cedirājānugāgragam HV_App.I,29B.221b
cedirājena saṃgatau HV_App.I,18.966**112:3b
cedirājo 'pi rājendra HV_App.I,17.39**2:2a
cedirājo mahādyutiḥ HV_App.I,18.926b
cedirājo mahārāja HV_App.I,17.40a
cedisainyena cānagha HV_App.I,18.928b
cedīnām īśvaraś ca saḥ HV_App.I,21.140b
ceratur nagamūrdhani HV_App.I,15.7b
ceratur nagaśṛṅgeṣu HV_App.I,15.10a
ceratur mārgagau sukham HV_App.I,18.293b
ceratur vatsayūthāni HV_App.I,11.2a
ceratur vahnipūjitau HV_App.I,18.748**78:15b
ceratus tatra kānteṣu HV_App.I,18.513a
ceratus tatra yādavau HV_App.I,18.781b
ceratuḥ kāmarūpiṇau HV_App.I,18.509b
cerur ugraṃ tathā tapaḥ HV_App.I,29B.16b
cerur nadyām adhogatāḥ HV_App.I,11.318b
cerur mā śabda ity evaṃ HV_App.I,18.655a
ceruḥ svādhyāyaniratā HV_App.I,42B.2648a
cerūr vāpīṣu te nṛpa HV_App.I,29F.114b
celagaṅgā ca nimnagā HV_App.I,29A.29b
celur girivarāś caiva HV_App.I,29.1396a
celuś ca girayas tatra HV_App.I,29C.179a
celuś cāvaniparvatāḥ HV_App.I,20.1091b
celuś caiva mahādrumāḥ HV_App.I,43.130b
ceṣṭānukārair hasitānukārair HV_App.I,29D.266
ceṣṭāś ca vividhā guṇāḥ HV_App.I,11.236b
ceṣṭā hi janamejaya HV_App.I,31.3656b
caidyaśālvamukhāṃs tathā HV_App.I,18.622**69:3b
caidyasyeti ca bhūmipāḥ HV_App.I,21.4b
caidyāya ca sumedhase HV_App.I,22A.4b
caidyo æpy atha mahārāja HV_App.I,22A.37a
caibhyo mātā garīyasī HV_App.I,6A.41b
codayan hayam uttamam HV_App.I,31.2676b
coditaḥ kāladharmaṇā HV_App.I,42A.59b
coditāḥ kāladharmaṇā HV_App.I,42A.198b
codito 'si yatas tvayā HV_App.I,31.2810b
codyamāno guhāśayaiḥ HV_App.I,41.1261b
codvejigavāṃs tadā HV_App.I,29F.390b
corakāryaṃ prakurvataḥ HV_App.I,31.1625b
cora jñāto 'si tatpakṣo HV_App.I,29.285a
corayitvā dhanam idaṃ HV_App.I,31.423a
coravac ca samācaret HV_App.I,31.1621b
corasenānamaskṛtām HV_App.I,35.37b
corāṇāṃ ghorakarmaṇām HV_App.I,18.367b
coro 'yaṃ sarvathā rājā HV_App.I,31.1623a
coṣyaṃ lehyaṃ tathaica ca HV_App.I,29D.110b
coṣyaṃ lehyaṃ tathaiva ca HV_App.I,29C.114b
cauryam etan nṛpādhamaḥ HV_App.I,31.1624b
cchandāṃsy ātharvaṇāni ca HV_App.I,24.7b
cchādayām āsa medinīm HV_App.I,18.866b
cchinnāyāṃ hi purānagha HV_App.I,29.674b
cyavano bhārgavo 'ṅgirāḥ HV_App.I,24.171**10:1b
cyavante tu tato ghorād HV_App.I,31.415a
cyutipratiṣṭhe śakrasya HV_App.I,44.8a
chakrādyās taṃ hariṃ haram HV_App.I,31.8b
chakro vā dhanado 'pi vā HV_App.I,31.2572b
chataparvāṇam ākṣipat HV_App.I,41.1734b
chatradvīpaśarāvartāṃ HV_App.I,30.185a
chatraṃ copanahoṣṇīkaṃ HV_App.I,40.30**3:3a
chatrāṇy ārya virājante HV_App.I,18.603a
chatrī daṇḍī dhvajī tathā HV_App.I,42B.2773b
chatre cāntaḥpuraṃ sthāpya HV_App.I,29F.271a
chadmaprākāśyahetunā HV_App.I,20.242b
chadmarūpāni viṣṇunā HV_App.I,20.156b
chadmarūpeṇa haihayaḥ HV_App.I,20.140b
chandajño lakṣaṇajñaś ca HV_App.I,40.38**6:1a
chandatas te bhaviṣyati HV_App.I,29.52b
chandato brāhmaṇānāṃ tu HV_App.I,29A.221a
chandayām āsur ātmavān HV_App.I,29F.53b
chandasāṃ pravarā devī HV_App.I,42.317a
chandobhir eva tvaṣṭā tu HV_App.I,41.1742a
chandobhir vṛttasaṃjātaiḥ HV_App.I,41.577a
channaparvatabhūtale HV_App.I,41.202b
channaṃ śārdūlamaṇḍalaiḥ HV_App.I,18.430b
channābhraiś cāvṛtaṃ nabhaḥ HV_App.I,29.1406b
channā vasanti govinda HV_App.I,29.1353a
chabdaḥ samabhavan mahān HV_App.I,31.1533b
charatlālendusaprabham HV_App.I,18.531b
charavarṣair avākirat HV_App.I,42B.1585b
chareṇa nirakṛntata HV_App.I,28A.63b
chalakau dharmaśīlānāṃ HV_App.I,41.408a
chāgaliḥ purumitraś ca HV_App.I,18.680a
chāgāvimahiṣānanāḥ HV_App.I,42B.2893**203:1b
chādayadbhiḥ susaṃhitaiḥ HV_App.I,42.224b
chādayanti manobalāt HV_App.I,41.1234b
chādayann iva toyadaḥ HV_App.I,42B.1177**64:2b
chādayan parvatāgrāṇi HV_App.I,41.1442a
chādayānaḥ surottamam HV_App.I,42B.910b
chādayām āsa rājendra HV_App.I,29.1389a
chādayām āsa vāsavam HV_App.I,42.514b
chādayitvātmano deham HV_App.I,41.305a
chādayetāṃ śaraiś candraṃ HV_App.I,42B.1296a
chāndasībhir udārābhiḥ HV_App.I,42.14a
chāyā na parivartate HV_App.I,42A.403b
chāyāpatnīsahāyo vai HV_App.I,42.178a
chāyām āśritya tasthire HV_App.I,11.24b
chālikyagāndharvaguṇodayeṣu HV_App.I,29D.492
chālikyagāndharvam athāhṛtaṃ ca HV_App.I,29D.455
chālikyagāndharvam idaṃ manojñaṃ HV_App.I,29D.493**7:1
chālikyagāndharvam udārakīrtim HV_App.I,29D.472
chālikyagāndharvam udārabuddhis HV_App.I,29D.460
chālikyageyaṃ bahusaṃvidhānaṃ HV_App.I,29D.430
chālikyam iṣṭaṃ satataṃ narāṇām HV_App.I,29D.463
chālikyam evaṃ madhusūdanena HV_App.I,29D.495
chālikyaṃ śravaṇām ṛtam HV_App.I,29F.276b
chālikyānayanaṃ caiva HV_App.I,29F.2a
chittvā ca dhvajam āhave HV_App.I,42B.1236b
chittvā chittvā ca deveśo HV_App.I,31.2612a
chittvā tu bāṇasya sahasrabāhuṃ HV_App.I,35.79
chittvā te tad vanaṃ ghoram HV_App.I,11.205a
chittvā nanāda śaineyaḥ HV_App.I,31.3312a
chittvā bhūmāv apātayat HV_App.I,42B.1511b
chittvā mittvā ca sarvaśaḥ HV_App.I,31.2394b
chittvā śiras tu tasyāhaṃ HV_App.I,31.1619a
chittvāśu cakreṇa baleḥ sutasya HV_App.I,35.80**9:2
chittvā śūlāṃś ca tān sarvān HV_App.I,42B.1608a
chittvā saṃgṛhya tān sarvān HV_App.I,11.297a
chittvāsyaitāni haṃsas tu HV_App.I,31.3528a
chitvā dānavapuṃgavaḥ HV_App.I,42A.56**6:9b
chidrajño dānavādhamaḥ HV_App.I,29E.10b
chidram abhavan niḥsṛtam HV_App.I,41.319**26:1b
chidram āsādya durbuddhir HV_App.I,29E.2a
chidraṃ tatra tad ākāśaṃ HV_App.I,41.661a
chidraṃ yadi labheta saḥ HV_App.I,31.126b
chidrāṇi kṛtavāṃs tu saḥ HV_App.I,42.106b
chidrānveṣī sadā mama HV_App.I,31.125b
chindantaś cottamāṅgāni HV_App.I,22A.143a
chinnakāyaśiromīnā HV_App.I,42B.2010a
chinnadaṇḍadharaṃ yatim HV_App.I,31.2457b
chinnapakṣa ivācalaḥ HV_App.I,42B.2095**123:1b
chinnapakṣā ivācalāḥ HV_App.I,43.81b
chinnapādāś ca śerate HV_App.I,42B.2063b
chinnapṛṣṭhā hatārohā HV_App.I,42B.1383a
chinnabāhumahoragā HV_App.I,42B.1963b
chinnabhinnakṣatamukhā HV_App.I,43.86a
chinnabhinnaśirorasaḥ HV_App.I,42.550b
chinnamūla iva drumaḥ HV_App.I,29E.127b
chinnaṃ drumavanaprakhyaṃ HV_App.I,18.321a
chinnaṃ raudreṇa tejasā HV_App.I,29.677b
chinnānāṃ kaṅkavāsasām HV_App.I,42B.1190b
chinnāṃs tābhyāṃ samādāya HV_App.I,31.2414a
chinnāḥ śakreṇa dhīmatā HV_App.I,42.645b
chinne ca gatikarmaṇi HV_App.I,43.39b
chinne śirasi bhārata HV_App.I,29E.126b
chinno naḥ saṃśayaḥ sarvo HV_App.I,31.1271a
chiraḥsnānaṃ ca miśrayet HV_App.I,29A.300b
chirādhamanisaṃtatāḥ HV_App.I,31.282b
chuddaṃ hi karaṇaṃ tava HV_App.I,31.831b
chubhe vighnena kenacit HV_App.I,29A.181b
chettum aicchat tu śārṅgiṇaḥ HV_App.I,18.996**116:21b
chetsyāmi te śiraḥ kāyāc HV_App.I,18.1020**120:4a
chedite vyādhayas tasmin HV_App.I,11.183**6:2a
chemuś ca pāpāni janendrasūno HV_App.I,29D.251
chrāddhaṃ kurvan punarvasau HV_App.I,4.57b
chrīkṛṣṇamāhātmyam apāram adbhutam HV_App.I,45.34
chrīmad rakṣoghnam eva ca HV_App.I,4.140b
chrīmān abhinyamantrayat HV_App.I,29.1517b
chrotum icchāmi tatvataḥ HV_App.I,41.574**44:4b
chvasantam iva pannagam HV_App.I,41.207b
jagac ca tvayi tiṣṭhati HV_App.I,27.107b
jagac ca tvayi tiṣṭhati HV_App.I,31.2800b
jagacchatrau nibarhite HV_App.I,29C.192b
jagajjanitraṃ sakalasya jantoḥ HV_App.I,42B.2855**199:9
jagajjālaṃ vitataṃ yatra viśvaṃ HV_App.I,29.906
jagataś cakṣuṣi tatas HV_App.I,29F.754a
jagataḥ paramā gatiḥ HV_App.I,29B.42b
jagataḥ pālakāv etāv HV_App.I,37.57**6:1a
jagataḥ pālane sthitau HV_App.I,31.11b
jagataḥ prabhavāpyayau HV_App.I,37.64b
jagataḥ prabhavo 'vyayaḥ HV_App.I,29.303b
jagataḥ prabhum avyayam HV_App.I,18.351**36:1b
jagataḥ śāśvatas tathā HV_App.I,42B.2566**171:1b
jagataḥ śubhakartārau HV_App.I,37.56a
jagataḥ śoṣahetuke HV_App.I,11.36b
jagataḥ sāram uddhṛtya HV_App.I,29F.154a
jagataḥ sthāpanecchayā HV_App.I,42.189b
jagatām adya viprendra HV_App.I,21.31a
jagatāṃ prītivardhanaḥ HV_App.I,12.237b
jagatāṃ svasti sarvadā HV_App.I,31.2589b
jagatī jalāt tu saṃbhūtā HV_App.I,41.884a
jagatīpatim īśvaram HV_App.I,42.612**32:1b
jagato devakaṇṭakāḥ HV_App.I,29.1352b
jagato nātra saṃśayaḥ HV_App.I,29.546b
jagato bahurūpiṇaḥ HV_App.I,41.1586b
jagato hitakāmyayā HV_App.I,29.770b
jagato hitakāmyayā HV_App.I,29.785b
jagato hitakāmyayā HV_App.I,29.801b
jagato hitakāmyayā HV_App.I,29.1361b
jagato hitakāmyayā HV_App.I,29.1410b
jagato hitakāmyayā HV_App.I,42.141b
jagato hlādanāḥ sukhāḥ HV_App.I,29F.346b
jagat kṛsnam atīndriyam HV_App.I,41.1661b
jagattrāsakare vibho HV_App.I,29B.450b
jagatpatir devapatir janārdanaḥ HV_App.I,42B.815**35:1
jagatpatiḥ suravīrārihantā HV_App.I,29.1288
jagatpate kāraṇa kāraṇātman HV_App.I,27.53
jagatpate kāraṇa kāraṇātman HV_App.I,27.87
jagatpate te satataṃ niyāmaka HV_App.I,27.77
jagatpālanatatpare HV_App.I,31.3000b
jagat pradhānāni nṛdevasūno HV_App.I,29D.275
jagatprasūtir jagatāṃ nivāsaḥ HV_App.I,31.689
jagaty atiguṇo devo HV_App.I,29.775a
jagaty amalapatrākṣe HV_App.I,29.243a
jagaty ayaśaso yogaṃ HV_App.I,29.571a
jagaty astrabhṛtāṃ varau HV_App.I,29.1083b
jagatyām iva nirmitam HV_App.I,18.109b
jagatyāṃ vaiṣṇavo 'thāṃśo HV_App.I,6B.79a
jagaty uttamapakṣiṇi HV_App.I,29F.196b
jagaty eva ca yat phalam HV_App.I,41.884b
jagat sadevam āvignaṃ HV_App.I,42B.1527a
jagat sarvam idaṃ vibhuḥ HV_App.I,2.34**5:1b
jagat sarvaṃ tvam evāsi HV_App.I,27.107a
jagat sarvaṃ sanātanam HV_App.I,41.905b
jagat sarvaṃ surāsuram HV_App.I,40.17b
jagatsaṃharaṇārthāya HV_App.I,41.106a
jagat sṛṣṭvā yo 'tti sarvātiguhyam HV_App.I,29.995
jagat sthāvarajaṅgamam HV_App.I,42B.50b
jagat sthāvarajaṃgamam HV_App.I,8.45b
jagatsthāvarajaṃgamam HV_App.I,30.409b
jagat sthāvarajaṃgamam HV_App.I,37.54b
jagatsraṣṭāraṃ dharmadṛśyaṃ pareśam HV_App.I,29.887
jagatsraṣṭumanā devaś HV_App.I,42.298a
jagat sraṣṭuṃ mahīpate HV_App.I,29B.88b
jagadaṇḍam idaṃ sarvam HV_App.I,42.97a
jagadaṇḍaṃ janārdana HV_App.I,31.1137b
jagadāde jagatpūjya HV_App.I,18.482**51:4a
jagad āsij jagatpate HV_App.I,42B.2392**146:17b
jagadīśa maheśvara HV_App.I,18.482**51A1
jagad etad akampayat HV_App.I,42A.413**33:1b
jagadgrāsakaraḥ sadā HV_App.I,31.3353b
jagad dagdhum ivodyataḥ HV_App.I,41.1888b
jagaddhitakaro hariḥ HV_App.I,29B.259b
jagaddhitārthaṃ vimalāṅgayaṣṭi HV_App.I,29F.536
jagad bādhitum udyataḥ HV_App.I,29F.26b
jagad vikṣobhya saṃsthitam HV_App.I,42B.2958**226:17b
jagad vismāpayann iva HV_App.I,31.3548b
jagad vīra tadābhavat HV_App.I,29C.55b
jagadvṛttāntam acyuta HV_App.I,31.2796b
jagadvṛtraghna na vidhiḥ HV_App.I,29.859a
jagan na sthāsyate samyag HV_App.I,26.41a
jaganmayaṃ taṃ paribhūya śatrūn HV_App.I,31.2911
jaganmayaṃ padmavidhiṃ mahārṇave HV_App.I,41.377
jagarja ca mahāghoṣo HV_App.I,42B.1355a
jagarja nṛpasaṃsadi HV_App.I,22A.36b
jagāda jagato guruḥ HV_App.I,18.947b
jagāda nottaraṃ kiṃ cin HV_App.I,37.21**3:3a
jagāda madhusūdanaḥ HV_App.I,20.72b
jagāda madhūsūdanaḥ HV_App.I,20.1099b
jagāda vākyaṃ nararājasiṃhaḥ HV_App.I,20.671
jagāma kurunandana HV_App.I,29A.479b
jagāma caiva yuddhārthaṃ HV_App.I,29B.361a
jagāma jagataḥ patiḥ HV_App.I,29.494b
jagāma tridivaśreṣṭhaṃ HV_App.I,20.74**5:1a
jagāma tridivaṃ devaḥ HV_App.I,42B.2966a
jagāma tridivaṃ punaḥ HV_App.I,42B.2721b
jagāma tridivaṃ rājā HV_App.I,18.93a
jagāma tvaritaś caiva HV_App.I,29.123a
jagāma daityarājas tu HV_App.I,25.143a
jagāma dvārakāṃ devaḥ HV_App.I,29E.131a
jagāma naradevānāṃ HV_App.I,20.335a
jagāma patagendro vai HV_App.I,20.936a
jagāma pārthivaiḥ sārdhaṃ HV_App.I,20.459a
jagāma puruṣottamaḥ HV_App.I,30.57b
jagāma pṛṣṭhato yātau HV_App.I,29E.53a
jagāma prabhur īśvaraḥ HV_App.I,42A.79b
jagāma prabhur īśvaraḥ HV_App.I,42A.579b
jagāma brahmalokaṃ sa HV_App.I,38.51a
jagāma bhagavān svargaṃ HV_App.I,29F.830a
jagāma bhayasaṃtrasto HV_App.I,42B.2142a
jagāma mathurāṃ kṛṣṇo HV_App.I,20.652a
jagāma madhusūdanaḥ HV_App.I,29.10b
jagāma mandaraṃ kruddho HV_App.I,29C.127a
jagāma yadunandanaḥ HV_App.I,31.895b
jagāma ratham antikam HV_App.I,20.621b
jagāma ratham āsthāya HV_App.I,29.1415a
jagāma varuṇālayam HV_App.I,18.73b
jagāma vasudhāmūlaṃ HV_App.I,42B.3031a
jagāma śambaragṛhaṃ HV_App.I,30.60a
jagāma ṣaṭpuraṃ vīro HV_App.I,29F.795a
jagāma surasattamaḥ HV_App.I,42B.2776**192:4b
jagāma svapuraṃ nṛpaḥ HV_App.I,20.913b
jagāma svapuraṃ rājā HV_App.I,18.141a
jagāma svaṃ niveśanam HV_App.I,42A.406**32:13b
jagāmākāśagamano HV_App.I,31.1447a
jagāmākāśamārgeṇa HV_App.I,20.761a
jagāmākāśam eva ca HV_App.I,42A.39b
jagāmāgre mahābalaḥ HV_App.I,31.3064b
jagāmātulavikramaḥ HV_App.I,18.147b
jagāmātha purīṃ kṛṣṇaḥ HV_App.I,20.82a
jagāmābhīpsitāṃ diśam HV_App.I,18.507**56:2b
jagāmārcayituṃ devaṃ HV_App.I,29.881a
jagāmāśu puraṃ prati HV_App.I,22.71b
jagāmāśu puraṃ yuddhād HV_App.I,25.79a
jagāmāśu rathena vai HV_App.I,20.50b
jagāmendrasamaprabhaḥ HV_App.I,31.3062b
jagire kṛṣṇayoṣitaḥ HV_App.I,29D.35b
jagire svarasaṃpadā HV_App.I,29F.279b
jagur anye ca tadgaṇāḥ HV_App.I,29.490b
jagur gandharvapatayo HV_App.I,31.3561a
jagur gītāni gāyanāḥ HV_App.I,42A.154b
jaguś cāthāpy avādayan HV_App.I,29D.92b
jaguś cāyatalocanāḥ HV_App.I,42B.2688b
jagus tathaivābhinayaṃ ca cakrur HV_App.I,29D.446
jaguḥ striyaḥ prītikarāṇi rājan HV_App.I,29D.221
jagṛhur bhīmavikramāḥ HV_App.I,42.496b
jagṛhus te śilāś caiva HV_App.I,42B.2054a
jagau geyair jagatpatim HV_App.I,21.62b
jagdhapītāśitaṃ vibho HV_App.I,42B.2296b
jagmatur hṛṣṭamanasau HV_App.I,18.1100**135:4a
jagmatuś cāśramaṃ kila HV_App.I,31.2249b
jagmatus tatra bhāṇḍīre HV_App.I,13.82a
jagmatus tasya vṛkṣasya HV_App.I,11.208a
jagmatuḥ keśavāntikam HV_App.I,20.354b
jagmatuḥ puṣkaraṃ prati HV_App.I,31.3091b
jagmatuḥ puṣkaraṃ prati HV_App.I,31.3119b
jagmatuḥ sahasā prītau HV_App.I,31.3599a
jagmatuḥ sahitau rājan HV_App.I,31.3444a
jagmatuḥ sahitau rājan HV_App.I,31.3448**25:1a
jagmatuḥ sahitau vīrau HV_App.I,18.1073**132:2a
jagmatuḥ svagṛhaṃ kila HV_App.I,31.3630b
jagmaśayyām upāsīno HV_App.I,42B.2996a
jagmur atyartham uttamāḥ HV_App.I,31.3066b
jagmur āruhya kāryārthaṃ HV_App.I,29F.231a
jagmur ārtā diśo daśa HV_App.I,42.604b
jagmur eva ca dhīmataḥ HV_App.I,29.13b
jagmur dānavasaṃkīrṇaṃ HV_App.I,29F.235a
jagmur diśo 'gnidāhaṃ ca HV_App.I,29C.177a
jagmur dūraṃ sahasraśaḥ HV_App.I,31.3152b
jagmur devāsurāḥ svāni HV_App.I,29F.614a
jagmur mūrdhnā śubhau pādau HV_App.I,42B.2552a
jagmur hṛṣṭā mahādevīṃ HV_App.I,29A.427a
jagmuś caiva diśo daśa HV_App.I,31.3430b
jagmus te narapuṃgavāḥ HV_App.I,20.678b
jagmuḥ pṛthivyāṃ rudhirāruṇānanāḥ HV_App.I,42B.1177**64C:6
jagmuḥ śiṣyair mahārāja HV_App.I,27.139a
jagmuḥ sarve yathāgatam HV_App.I,23.50b
jagmuḥ svānyatha veśmāni HV_App.I,31.1348a
jagrahātha karaṃ tasyā HV_App.I,29F.378a
jagrāha dattvā munisattamāya HV_App.I,29D.379
jagrāha dhanuratnaṃ tat HV_App.I,42A.518**47:9a
jagrāha paraśuṃ tvaṣṭā HV_App.I,41.1737a
jagrāha parighaṃ daityaḥ HV_App.I,42B.2156a
jagrāha prathamaṃ rāmo HV_App.I,18.795a
jagrāha balavān kārṣṇiḥ HV_App.I,29B.279a
jagrāha musalaṃ so'tha HV_App.I,30.205a
jagrāha musalottamam HV_App.I,18.797b
jagrāha yudhi dānavaḥ HV_App.I,42A.518**47:13b
jagrāha raṇadurjayaḥ HV_App.I,29E.50b
jagrāha roṣākulitena cetasā HV_App.I,29.103
jagrāha vidhivat prabhuḥ HV_App.I,23.31b
jagrāha vīṇām atha nāradas tu HV_App.I,29D.432
jagrāha vyajanaṃ caiva HV_App.I,29.147a
jagrāha śastraṃ samare mahābalaḥ HV_App.I,42B.732**31:30
jagrāhāmitavīryavān HV_App.I,15.54b
jagrāhoṃkāram eva ca HV_App.I,42A.77b
jaghanyāḥ pīḍayanti naḥ HV_App.I,20.35b
jaghāṇa viṣṇuḥ suralokasatkṛtaḥ HV_App.I,42.598**31:61
jaghāna kaṃsaṃ ripupakṣaghātinaṃ HV_App.I,31.782
jaghāna gadayā rājañ HV_App.I,31.1879a
jaghāna gadayā rājan HV_App.I,25.59a
jaghāna gadayā vīraṃ HV_App.I,22A.149a
jaghāna gadayā vṛṣṇiṃ HV_App.I,31.1771a
jaghāna ca tadā daityaṃ HV_App.I,31.3218a
jaghāna ca tadā viṣṇuṃ HV_App.I,18A.56a
jaghāna caturaḥ so 'śvān HV_App.I,30.151a
jaghāna cāśvāṃś caturaś HV_App.I,22A.93a
jaghāna tān pāriṣadān HV_App.I,42B.1678a
jaghāna tābhyāṃ vinanāda bhūyaḥ HV_App.I,42B.732**31:26
jaghāna turagāṃś cājau HV_App.I,18A.25a
jaghāna tena govindaḥ HV_App.I,31.2042a
jaghāna dānavas tena HV_App.I,42B.1818a
jaghāna dānavaṃ satyā HV_App.I,28A.40a
jaghāna dānavaṃ saṃkhye HV_App.I,25.65a
jaghāna dviradaṃ hariḥ HV_App.I,29.795b
jaghāna namuciṃ paścād HV_App.I,5.106a
jaghāna navabhiḥ śaraiḥ HV_App.I,18.996**116:5b
jaghāna niśitair bāṇair HV_App.I,25.45a
jaghāna niśitair bānaiḥ HV_App.I,31.3306a
jaghāna niśitaiḥ śataiḥ HV_App.I,18.996**116:27b
jaghāna niśitaiḥ śaraiḥ HV_App.I,22A.151b
jaghāna paśyatāṃ rājñāṃ HV_App.I,30.149a
jaghāna puruṣottamam HV_App.I,28A.1b
jaghāna prāṣṭhisārathim HV_App.I,18.996**116:32b
jaghāna māgadhaṃ saṃkhye HV_App.I,22A.137a
jaghāna muṣṭinā rāmo HV_App.I,31.3412a
jaghāna yadunandanaḥ HV_App.I,17.24b
jaghāna yadunandanaḥ HV_App.I,17.60b
jaghāna yadunandanaḥ HV_App.I,28A.82b
jaghāna yo 'sau yamalārjunau ca HV_App.I,31.743
jaghāna rājarājaṃ tu HV_App.I,25.85a
jaghāna rāmaḥ saṃkruddho HV_App.I,22A.119a
jaghāna rudhirābhākṣaṃ HV_App.I,42B.1340a
jaghāna vakṣodeśe tu HV_App.I,31.3417a
jaghāna vakṣo rāmasya HV_App.I,31.3410a
jaghāna vāhinīṃ rājaṃś HV_App.I,20.845a
jaghāna vīraḥ prasabhaṃ balād balī HV_App.I,42.598**31:63
jaghāna vīryād balinaṃ mahāraṇe HV_App.I,31.722
jaghāna śaramālayā HV_App.I,31.1816b
jaghāna samare cakraṃ HV_App.I,18.1022a
jaghāna samare śrīmān HV_App.I,42B.1696a
jaghāna sa mahākratum HV_App.I,41.1910b
jaghāna somaḥ śītāstro HV_App.I,42B.1273a
jaghāna stanadeśataḥ HV_App.I,31.1827b
jaghāna stanayor madhye HV_App.I,18A.62a
jaghāna stanayor madhye HV_App.I,18A.68a
jaghāna stanayor madhye HV_App.I,31.3205a
jaghāna stanavakṣasi HV_App.I,31.2051b
jaghāna harim īśvaram HV_App.I,28A.28b
jaghāna harirūpadhṛk HV_App.I,42B.31**6:3b
jaghāna haṃsaṃ daśabhir HV_App.I,31.3242a
jaghānācalasaṃkāśo HV_App.I,42B.1400a
jaghānāpatataḥ parān HV_App.I,22.67b
jaghānāvidhya vakṣasi HV_App.I,28A.84b
jaghānāśvāṃś caturbhis tu HV_App.I,25.117a
jaghānāsya ca vakṣasi HV_App.I,18A.57b
jaghānāhatya vakṣasi HV_App.I,18A.59b
jaghāneṣugaṇaiḥ kruddho HV_App.I,42B.2144a
jaghānaikeṣuṇā kruddhas HV_App.I,42B.1424a
jaghānainaṃ sa tena ha HV_App.I,31.3236b
jaghānottamavikramaḥ HV_App.I,42B.1405b
jaghānorasi siṃhasya HV_App.I,42A.518**47:12a
jaghnatur makham uttamam HV_App.I,41.1889b
jaghnatur maraṇāya vai HV_App.I,31.3277b
jaghnatuś ca śarais tīkṣṇair HV_App.I,31.3465a
jaghnatuś ca śitaiḥ śaraiḥ HV_App.I,17.50b
jaghnatus tau tadā yuddhe HV_App.I,31.1759a
jaghnatus tau parasparam HV_App.I,42B.1457b
jaghnur anyonyam āhave HV_App.I,31.3166b
jaghnur anyonyam āhave HV_App.I,42B.775b
jaghnur anyonyam āhave HV_App.I,42B.1772b
jaghnur daityān raṇamukhe HV_App.I,42B.2197a
jaghnus te dānavā deva HV_App.I,27.27a
jaghnus tridaśavāraṇāḥ HV_App.I,42B.1384b
jaghnuḥ kamalapatrākṣaṃ HV_App.I,29F.706a
jaghnuḥ śṛṅgaiḥ khuraiś caiva HV_App.I,12.116a
jaghne ca dānavān mukhyān HV_App.I,29.792a
jaghne rāvaṇam ātmavān HV_App.I,29.794b
jaghne vaktre sa rākṣasam HV_App.I,31.3420b
jaghne vṛtraripuṃ punaḥ HV_App.I,25.110b
jaghne hiraṇyakaśipuṃ HV_App.I,29.783a
jaghratus tau mahāvīryau HV_App.I,20.311a
jaṅgamaṃ sthāvaraṃ caiva HV_App.I,41.1604a
jaṅgamāni ca sattvāni HV_App.I,42.27a
jaṅgamāni tathaiva ca HV_App.I,42A.214b
jaṅgamāv iva parvatau HV_App.I,41.386b
jaṅghayor jaghane tathā HV_App.I,31.1734b
jaṅghe tu vasavaḥ sādhyāḥ HV_App.I,41.1426a
jaṅghe sādhyāḥ surottamāḥ HV_App.I,42B.2831b
jaṅghorucaraṇaiḥ saha HV_App.I,41.796b
jajñivān govṛṣas tathā HV_App.I,41.521b
jajñe caikādaśa sutān HV_App.I,41.513a
jajñe putradvayaṃ śubham HV_App.I,41.555b
jajñe brahmavidāṃ varaḥ HV_App.I,6B.89b
jajñe bhṛguprasādena HV_App.I,6B.95a
jajñe varcā mahāprabhaḥ HV_App.I,42.410b
jajñe saṃkalpa eva ca HV_App.I,42.407b
jaṭā ācchidya dūrataḥ HV_App.I,26.24b
jaṭākalāpāgalitaikadeśaḥ HV_App.I,29D.255
jaṭājinadharā viprās HV_App.I,41.1166a
jaṭābhāraṃ samudvahan HV_App.I,42.57b
jaṭābhir āpiṅgalatāmramūrtibhiḥ HV_App.I,31.955
jaṭāmaṇḍalam udvahan HV_App.I,14.10b
jaṭāmukuṭadhāriṇaḥ HV_App.I,24.121b
jaṭāyuktaśirodharau HV_App.I,31.2201b
jaṭāvalkaladhāriṇam HV_App.I,18.301b
jaṭino muṇḍinaḥ kecic HV_App.I,31.282a
jaṭilaṃ cīravāsasam HV_App.I,31.1029b
jaṭilā muṇḍinas tathā HV_App.I,31.1004b
jaṭilāś cīravasanā HV_App.I,41.1671a
jaṭī kṛṣṇājinī daṇḍī HV_App.I,29.798a
jaṭī ca sākṣāt praṇavātmakaḥ kṛtī HV_App.I,31.1022
jaṭī cīrī jagannātho HV_App.I,31.897a
jaṭharaṃ viśvarūpadhṛk HV_App.I,41.297**25:1b
jatrudeśe niṣādapaḥ HV_App.I,31.1879b
jatrudeśe mumocāśu HV_App.I,41.1957a
janacakṣuṣi nirmale HV_App.I,29B.185b
jananī siddhasenasya HV_App.I,8.2a
jananīṃ siddhasenasya HV_App.I,35.40a
janaprāṇaharaiḥ samam HV_App.I,11.31b
janamejaya kṛṣṇasya HV_App.I,29.5a
janamejayas tu rājarṣir HV_App.I,40.157**49:61a
janamejayena yat pṛṣṭaṃ HV_App.I,40.1**1:16a
janayann iva nirghoṣaṃ HV_App.I,42B.2098a
janayām āsa caivātra HV_App.I,18.239a
janayām āsa putraṃ tu HV_App.I,6B.92a
janayām āsa bhārgavam HV_App.I,6B.76b
janayām āsa vikrāntān HV_App.I,18.143a
janayām āsa vīryavān HV_App.I,18.238**19:1b
janayām āsa vai sutam HV_App.I,41.531b
janayed iti me matiḥ HV_App.I,29.571b
janas tapyeta dāruṇam HV_App.I,18.1053b
janasya priyavāṅ nityaṃ HV_App.I,12.4a
janasya sarvasya manonukūlaḥ HV_App.I,29D.301
janānām abhayaṃ dadau HV_App.I,18.1029**122:6b
janārdana iti smṛtaḥ HV_App.I,31.2159b
janārdana narendrāṇāṃ HV_App.I,20.7a
janārdanam uvācedaṃ HV_App.I,31.2386a
janārdanaś ca dharmātmā HV_App.I,31.2213a
janārdanaś ca dharmātmā HV_App.I,31.2252a
janārdanaś ca dharmātmā HV_App.I,31.2397a
janārdanas tadā vīro HV_App.I,31.2248a
janārdanas tu dharmātmā HV_App.I,31.2665a
janārdanas tu viprendro HV_App.I,31.2627a
janārdana hare viṣṇo HV_App.I,31.647a
janārdanaṃ visṛjyāśu HV_App.I,31.2870a
janārdanaḥ sarvaguṇānvitaṃ vaśī HV_App.I,29.1511
janārdanāya prabhaviṣṇave namaḥ HV_App.I,42.598**31:20
janārdanena rājānau HV_App.I,31.2308a
janārdanena sahitau HV_App.I,31.2218a
janārdanena sahitau HV_App.I,31.2239a
janārdano 'pi dharmātmā HV_App.I,31.2208a
janārdano 'pi bhagavān HV_App.I,18A.32a
janitā jalabindavaḥ HV_App.I,41.992b
janitrī sarvabhūtānām HV_App.I,41.1107a
janitre prathame pade HV_App.I,41.1134b
janitre prathame pade HV_App.I,41.1860b
janiṣyati hi putras te HV_App.I,6B.60a
janaiḥ saha vinaṅkṣyati HV_App.I,18.261b
jantavaḥ sasṛjur bahu HV_App.I,11.78b
jantubhir dharmakāṅkṣibhiḥ HV_App.I,31.825b
jantūnāṃ karmabhāginām HV_App.I,41.1109b
jantoḥ pūrvāj janādhipa HV_App.I,41.830b
janma cāgryam anuttamam HV_App.I,40.1**1:10b
janmato maraṇāc caiva HV_App.I,42B.2734a
janmano 'nantaraṃ kāryaṃ HV_App.I,6A.26a
janmaprabhṛti caivāvāṃ HV_App.I,18.331a
janma viṣṇor ameyasya HV_App.I,29F.243a
janmāspadaṃ lokaguror yadāsīd HV_App.I,31.539
janmedam īdṛśaṃ ghoraṃ HV_App.I,31.580a
janmedaṃ mama sarvathā HV_App.I,29.218b
japanto brahmasaṃhitāṃ HV_App.I,43.51b
japaś ca dviguṇaḥ smṛtaḥ HV_App.I,29A.435b
japahomaparān mukhyān HV_App.I,42B.2522a
japahomaparāyaṇaiḥ HV_App.I,31.2251b
japahomarataḥ kṣāntas HV_App.I,41.191a
japāpuṣpacayaprabhaḥ HV_App.I,42.461b
japet parvaṇi parvaṇi HV_App.I,24.197b
japed evaṃ samāhitaḥ HV_App.I,4.117b
japena niyamena ca HV_App.I,4.123b
japair homaiś ca saṃyukto HV_App.I,42B.839a
japaiś ca mantraiś ca tathauṣadhībhir HV_App.I,42B.465
japyate yo 'maraiḥ sarvair HV_App.I,42.569a
jamadagnir ajāyata HV_App.I,6B.79b
jamadagnisuto bhūtvā HV_App.I,13.51a
jamadagnis tapovīryāj HV_App.I,6B.89a
jamadagniṃ śamātmakam HV_App.I,6B.77b
jambudvīpād divaṃ gataḥ HV_App.I,29.1090b
jambudvīpāṃs tathaiva ca HV_App.I,29C.58b
jambudvīpe tu kānicit HV_App.I,29.1508b
jambumārge satām iṣṭe HV_App.I,29B.10a
jambusarjārjunayutaṃ HV_App.I,18.439**43:1a
jambūjambūlavṛkṣāḍhyaṃ HV_App.I,18.444a
jambūdvīpa iti smṛtaḥ HV_App.I,41.354b
jambūdvīpasya saṃkhyānaṃ HV_App.I,41.355a
jambūdvīpaṃ ratnavantaṃ HV_App.I,42A.434a
jambūdvīpaṃ samāśritya HV_App.I,45.10a
jambūmārgaṃ gamiṣyāmi HV_App.I,29B.70a
jambūmārgaṃ ca viśrutam HV_App.I,24.66b
jambūmārge vasāmy aham HV_App.I,29B.70b
jambūlamālikāṃ draṣṭuṃ HV_App.I,38.18a
jambūṃ jāmbūnadamayīm HV_App.I,42.283a
jambhakaḥ śatrutāpanaḥ HV_App.I,24.140b
jambhaḥ saṃhrāda eva ca HV_App.I,42B.28b
jaya kaustubhadīptāṅga HV_App.I,31.1042a
+jayakratumadādayaḥ HV_App.I,6B.95**5:5b
jayagṛddhā yaśasvinaḥ HV_App.I,42B.1301b
jaya cakragadāpāṇe HV_App.I,31.1043a
jayatāṃ dharmacāriṇām HV_App.I,29F.402b
jayati jagatpuruṣaḥ sahasranāmā HV_App.I,29B.484
jaya tvaṃ jagatāṃ nātha HV_App.I,40.144**40:12a
jayatsenasya saṃkṛtiḥ HV_App.I,7.8b
jaya divi devagaṇān sahānujas tvam HV_App.I,42B.57
jaya deva jagannātha HV_App.I,31.231a
jaya deva jagannātha HV_App.I,31.1038a
jaya deva jagannātha HV_App.I,42B.2855**199:4a
jaya deva hare kṛṣṇa HV_App.I,42B.2855**199:18a
jaya deva hareśvara HV_App.I,31.1040b
jaya devādhideveśa HV_App.I,40.144**40:11a
jaya nāgavibhūṣaṇa HV_App.I,31.1044b
jayanta iva sattama HV_App.I,29.441b
jayantatanayasya vai HV_App.I,29F.803b
jayantam atha sasmāra HV_App.I,29B.194a
jayantam idam abravīt HV_App.I,29.1127b
jayantasya ca vīrasya HV_App.I,29.1081a
jayantaṃ cāparair bāṇair HV_App.I,29.1147a
jayantaṃ raṇadurjayam HV_App.I,29B.367b
jayantaṃ raukmiṇeyasya HV_App.I,29F.719a
jayantaṃ samatāḍayat HV_App.I,29B.355b
jayantaḥ pravaraś caiva HV_App.I,29.1187a
jayantaḥ pravaras tadā HV_App.I,29B.268b
jayantaḥ sarvavīrahā HV_App.I,29.1080**30:1b
jayantena ca vīreṇa HV_App.I,29.1578a
jayantena rathasthena HV_App.I,29.1055a
jayanto jayatāṃ śreṣṭho HV_App.I,29.1076a
jayapūrveṇa yogena HV_App.I,18.557a
jaya prapannārtihara prabho hare HV_App.I,42.598**31:13
jaya prapannārtiharāmareśa HV_App.I,27.62
jayaprāptyāsurāś caiva HV_App.I,43.89a
jaya bhasmavirājita HV_App.I,31.1042b
jaya bhāvana vāmana HV_App.I,42B.2855**199C:3
jayam āghoṣayām āsa HV_App.I,25.131a
jayamānaṃ raṇe dṛṣṭvā HV_App.I,29B.367a
jaya mauktikadīptāṅga HV_App.I,31.1044a
jaya rudra janārdana HV_App.I,31.1038b
jaya rudra purāṇātmañ HV_App.I,31.1040a
jaya vāmana pāvana HV_App.I,42B.2855**199:18b
jaya vāmana mādhava HV_App.I,42B.2855**199:5b
jaya viśva prabho viṣṇo HV_App.I,42B.2855**199:5a
jaya viṣṇo hṛṣīkeśa HV_App.I,31.1039a
jayaśabdapriyāya ca HV_App.I,31.1085b
jayaśabdaravaś caiva HV_App.I,42B.2425a
jayaśabdaṃ tataś cakrur HV_App.I,42B.45a
jayaśabdaṃ tataḥ kṛtvā HV_App.I,36.76a
jayaśabdaṃ pracakrire HV_App.I,31.1037b
jayaśabdaḥ samārabdho HV_App.I,23.32a
jayaśabdena ghuṣyatā HV_App.I,18.6**2:15b
jaya śaṃkara bhāvana HV_App.I,31.1041b
jaya śūliṃs trilocana HV_App.I,31.1043b
jayaśriyā sevyamāno HV_App.I,42B.1066a
jayaśriyā sevyamāno HV_App.I,42B.1529**96:1a
jayaśriyā sevyamāno HV_App.I,42B.1581a
jayasva govinda nanātanātman HV_App.I,42.598**31:14
jayasva deva tripurārisaṃstuta HV_App.I,42.598**31:16
jayasva baladevānāṃ HV_App.I,18.540a
jayasva ripusainyāni HV_App.I,20.1075a
jayasveti varaṃ varā HV_App.I,29F.690b
jayā ca vijayā caiva HV_App.I,8.3a
jayācyuta hare viṣṇo HV_App.I,42B.2855**199:7a
jayācyutānanta jagannivāsa HV_App.I,27.61
jayājeya jagatpate HV_App.I,42B.2855**199:7b
jayājeya namo deva HV_App.I,31.232a
jayājeya hare deva HV_App.I,31.234a
jayādideveśa jayāmareśa HV_App.I,42.598**31:15
jayāmareśeśa sanātano 'si HV_App.I,27.63
jayāya mantraṃ kavayas tv alaṃkṛtaṃ HV_App.I,42B.2342**145:1
jayāya śīghraṃ sahitā HV_App.I,20.21a
jayārtham abhimantritāḥ HV_App.I,42B.1839b
jayāvahaṃ dharmadhurāvahaṃ ca HV_App.I,29D.468
jayāśiṣā corjitasattvavīryam HV_App.I,42B.552
jayāśiṣā vardhayitvā HV_App.I,18.507**56:2a
jayāṃ ca vijayāṃ tathā HV_App.I,30.368b
jaye tayor vipravarya HV_App.I,31.2583a
jayet kṛṣṇo mahābhujaḥ HV_App.I,33.23b
jayet tvāṃ ko nu sattamam HV_App.I,38.53**2:2b
jaye dhṛtakṛtaśramau HV_App.I,31.3332b
jayena sadṛśo mama HV_App.I,20.903b
jaye baler balavato HV_App.I,42B.2429a
jayaiṣibhiś ca śrotavyo HV_App.I,42.652a
jayo vā pratidīyatām HV_App.I,25.6b
jarājaritasarvāṅgau HV_App.I,31.3343a
jarādibhir mahāghorair HV_App.I,31.411a
jarāputras tadā tasmai HV_App.I,18A.85a
jarāputrasya dhīmataḥ HV_App.I,18A.54b
jarāputraḥ pratāpavān HV_App.I,16.1b
jarāputraḥ pratāpavān HV_App.I,18.290**30:6b
jarāmṛtyubhayaṃ tathā HV_App.I,3.15b
jarārogavivarjitaḥ HV_App.I,29F.63b
jarāśokaklamatyaktāṃ HV_App.I,42A.87a
jarāsandhaḥ pratāpavān HV_App.I,18.5**1:1b
jarāsaṃghena dhīmatā HV_App.I,20.805b
jarāsaṃḍhanivartanam HV_App.I,44.33b
jarāsaṃdhakaracyutā HV_App.I,18.909b
jarāsaṃdhacikīrṣitam HV_App.I,20.373**13:1b
jarāsaṃdhapurāgamāḥ HV_App.I,18.644b
jarāsaṃdhapurogamān HV_App.I,21.177b
jarāsaṃdhapramukhato HV_App.I,22A.79a
jarāsaṃdhapriye sthitam HV_App.I,22A.24b
jarāsaṃdhabhayārtānāṃ HV_App.I,18.263a
jarāsaṃdhabhayārditāḥ HV_App.I,18.16b
jarāsaṃdham abhāṣata HV_App.I,22A.26b
jarāsaṃdham abhidravat HV_App.I,18A.67b
jarāsaṃdham amarṣaṇam HV_App.I,18A.60b
jarāsaṃdhavacaḥ śrutvā HV_App.I,18.699a
jarāsaṃdhavadhaprepsuś HV_App.I,18.611a
jarāsaṃdhavaśānugāḥ HV_App.I,18.945**109:5b
jarāsaṃdhavaśānugāḥ HV_App.I,20.36b
jarāsaṃdhas tataḥ prāpto HV_App.I,18.622a
jarāsaṃdhas tu tac chrutvā HV_App.I,18.917a
jarāsaṃdhas tu dharmātmā HV_App.I,31.2655a
jarāsaṃdhas tu balavān HV_App.I,18.250a
jarāsaṃdhas tu balavān HV_App.I,18A.51a
jarāsaṃdhas tu balavān HV_App.I,18A.75a
jarāsaṃdhas tu vṛṣṇīnāṃ HV_App.I,21.155a
jarāsaṃdhas tu saptabhiḥ HV_App.I,18A.41b
jarāsaṃdhas trijgartaś ca HV_App.I,29B.227a
jarāsaṃdhasya caraṇe HV_App.I,18.908a
jarāsaṃdhasya cābhibhūḥ HV_App.I,18A.37b
jarāsaṃdhasya nidhanaṃ HV_App.I,18.954a
jarāsaṃdhasya paśyataḥ HV_App.I,17.30b
jarāsaṃdhasya paśyataḥ HV_App.I,17.37b
jarāsaṃdhasya paśyataḥ HV_App.I,17.86b
jarāsaṃdhasya puratas HV_App.I,17.64a
jarāsaṃdhasya yad vīryaṃ HV_App.I,31.2636a
jarāsaṃdhasya yādavāḥ HV_App.I,18.7b
jarāsaṃdhasya rājñas tu HV_App.I,18.890a
jarāsaṃdhasya vāhinīm HV_App.I,20.1111b
jarāsaṃdhahitaiṣiṇau HV_App.I,31.2580b
jarāsaṃdhaṃ ca bhārata HV_App.I,29B.283b
jarāsaṃdhaṃ jaghānāśu HV_App.I,18.921**102:1a
jarāsaṃdhaṃ tato 'bhyayāt HV_App.I,22A.124b
jarāsaṃdhaṃ nimittāni HV_App.I,18.417a
jarāsaṃdhaṃ puraskṛtya HV_App.I,21.138a
jarāsaṃdhaṃ balodagraṃ HV_App.I,18.363a
jarāsaṃdhaṃ mahābalam HV_App.I,22A.84b
jarāsaṃdhaṃ mahāmṛdhe HV_App.I,22A.149b
jarāsaṃdhaṃ mahīpālaṃ HV_App.I,16.29a
jarāsaṃdhaṃ vijeṣyatha HV_App.I,18.391b
jarāsaṃdhaṃ haniṣyāmi HV_App.I,18.764**79:1a
jarāsaṃdhaḥ pratāpavān HV_App.I,16.10b
jarāsaṃdhaḥ pratāpavān HV_App.I,18.633**70:1b
jarāsaṃdhaḥ pratāpavān HV_App.I,18A.71b
jarāsaṃdhaḥ pratāpavān HV_App.I,19.9b
jarāsaṃdhaḥ sunīthaś ca HV_App.I,20.451a
jarāsaṃdhaḥ sunīthaś ca HV_App.I,20.679a
jarāsaṃdhāgatis tathā HV_App.I,44.35b
jarāsaṃdhāntikaṃ bhītā HV_App.I,18.816a
jarāsaṃdhān mahīpateḥ HV_App.I,16.59b
jarāsaṃdhāya mānada HV_App.I,22A.2b
jarāsaṃdhārpitapurau HV_App.I,18.341a
jarāsaṃdhe gate rājñi HV_App.I,188.927**104:1a
jarāsaṃdhena coditāḥ HV_App.I,18.825b
jarāsaṃdhena dhīmatā HV_App.I,20.456b
jarāsaṃdhena vā svayam HV_App.I,20.364b
jarāsaṃdhena vai tadā HV_App.I,18.955**110:2b
jarāsaṃdhena vai sārdhaṃ HV_App.I,18.487a
jarāsaṃdhena sahitaḥ HV_App.I,31.2639a
jarāsaṃdhena saṃgrāmaṃ HV_App.I,18.176**28:1a
jarāsaṃdhe nipātite HV_App.I,22A.152b
jarāsaṃdhe parājite HV_App.I,22A.155b
jarāsaṃdhe mahīpatau HV_App.I,18.920b
jarāsaṃdho ætha nṛpatī HV_App.I,22A.57a
jarāsaṃdho danta vaktraḥ HV_App.I,29B.123a
jarāsaṃdho dhṛtavrataḥ HV_App.I,18.633b
jarāsaṃdho na jīvati HV_App.I,16.34b
jarāsaṃdho narādhipaḥ HV_App.I,18.600b
jarāsaṃdho narādhipaḥ HV_App.I,18.903b
jarāsaṃdho 'pi rājendraḥ HV_App.I,19.6a
jarāsaṃdho 'pi vāṃ bandhuḥ HV_App.I,31.2379a
jarāsaṃdho 'pi vegena HV_App.I,18A.33a
jarāsaṃdho balī śrīmān HV_App.I,18.12a
jarāsaṃdho bṛhad vākyaṃ HV_App.I,18.659a
jarāsaṃdho bhaviṣyati HV_App.I,18.393b
jarāsaṃdho mahādyutiḥ HV_App.I,20.365b
jarāsaṃdho mahābalaḥ HV_App.I,18A.49b
jarāsaṃdho mahābalaḥ HV_App.I,20.103b
jarāsaṃdho mahābalaḥ HV_App.I,22A.13b
jarāsaṃdho mahāmatiḥ HV_App.I,17.89b
jarāsaṃdho mahārājaḥ HV_App.I,22A.81a
jarāsaṃdho mahīpatiḥ HV_App.I,18.606b
jarāsaṃdho mahīpatiḥ HV_App.I,20.732b
jarāsaṃdho mahīpālo HV_App.I,31.2582a
jarāsaṃdho mṛdhe cāpi HV_App.I,18.417**39:1a
jarāsaṃdho 'lpacetanaḥ HV_App.I,18.932b
jarāsaṃdho vyavasthitaḥ HV_App.I,18.337b
jalakumbhaṃ pradāpayet HV_App.I,40.116b
jalakrīḍākutūhalam HV_App.I,44.48b
jalakrīḍārucis tasmād HV_App.I,42.154a
jalakrīḍāvihārāc ca HV_App.I,32.39a
jalakrīḍās tv anekaśaḥ HV_App.I,11.311b
jalakrīḍāṃ gatā tatra HV_App.I,32.52a
jalakrīḍāṃ tavāṅkasthā HV_App.I,29.274a
jalakrīḍāṃ mahodadhau HV_App.I,18.98b
jalagūḍhaśarīrās te HV_App.I,11.318a
jalajaṃ paramāsanam HV_App.I,18.112b
jalajāni ca ratnāni HV_App.I,18.202a
jalajā murajāś caiva HV_App.I,29B.198a
jaladaninadatulyanemighoṣe HV_App.I,42B.128
jaladāsaktapādapam HV_App.I,18.427b
jalapūrṇena yogena HV_App.I,18.127a
jalabindūn dṛtigatāñ HV_App.I,11.26a
jalam añjanakalmāṣaṃ HV_App.I,29.197a
jalamūrtidharāya ca HV_App.I,31.1068b
jalam eva tu tad bhavet HV_App.I,37.49b
jalam oṣadhibhiḥ saha HV_App.I,41.1814b
jalayuktena karmaṇā HV_App.I,41.137b
jalavarṣam anantaram HV_App.I,42A.335b
jalavarṣe ca śoṣite HV_App.I,42A.345b
jalavādyāny anekāni HV_App.I,11.313a
jalavāsī samabhavat HV_App.I,42A.6a
jalaśaivalaśṛṅgābhir HV_App.I,18.457**47:1
jalasya ca tathā dadyāt HV_App.I,29A.233a
jalaṃ devaḥ svayaṃ kṛṣṇo HV_App.I,29.313a
jalaṃ māṃ rakṣatān nityam HV_App.I,31.600a
jalaṃ samabhikāṅkṣitam HV_App.I,29D.48b
jalākulopalas tatra HV_App.I,18.772**80:3a
jalāgame toyadavac ca vīryavān HV_App.I,42B.2358
jalāgame śrīmad ivābhramaṇḍalaṃ HV_App.I,42B.2349
jalāplutān īkṣya mahānadīnāṃ HV_App.I,29F.505
jalāvalambāmbudavṛndakarṣī HV_App.I,29F.537
jale jalajalocanaḥ HV_App.I,29D.25b
jale jalajalocanāḥ HV_App.I,29D.63b
jale jalajalocanāḥ HV_App.I,29D.108b
jale tasmin mudā yutaḥ HV_App.I,29D.59b
jale nimagnāṃ dharaṇīṃ HV_App.I,42.152a
jale nimajya hṛdaye HV_App.I,6A.56a
jale yo 'bhyarcitas tena HV_App.I,31.765a
jale vasati keśavaḥ HV_App.I,29D.27b
jaleśamahiṣī tathā HV_App.I,29A.35b
jaleśayāya devāya HV_App.I,42B.2985a
jaleśasya mahātmanaḥ HV_App.I,42B.2176b
jaleśasya mahātmanaḥ HV_App.I,42B.2177b
jaleṣu jalajaiś caiva HV_App.I,18.442a
jale sarpapuraṃ mahat HV_App.I,18.102b
jalaughān bahuśas tadā HV_App.I,42B.2282**139:3b
jalpanti bahuśo vacaḥ HV_App.I,40.102**19:2b
jalpanti madhurā vācaḥ HV_App.I,41.1212a
jalpann iva sa vardhate HV_App.I,41.1198b
javam āsthāya dānavaḥ HV_App.I,42B.1375b
javenābhyarditaś cāpi HV_App.I,18A.31a
jahasur munipuṃgavau HV_App.I,13.14b
jahāra tridivaṃ devas HV_App.I,42B.2907**208:1a
jahāra narakas tadā HV_App.I,26.32b
jahāra pṛthivī svayam HV_App.I,41.1824b
jahāra balikaṇṭakāt HV_App.I,42B.2958**226:14b
jahāra saha śayyayā HV_App.I,34.39**4:3b
jahārātmavadhākāṅkṣī HV_App.I,29E.4a
jahārāntargatā devī HV_App.I,41.1825a
jahārāmṛtam uttamam HV_App.I,22.46b
jahārāśu sa medinīm HV_App.I,42B.2908b
jahāsa yadunandanaḥ HV_App.I,17.14b
jahāsa vikṛtaṃ bhūyo HV_App.I,31.802a
jahāsa vipulaṃ rājan HV_App.I,31.1706a
jahāsa vipulaṃ rājan HV_App.I,31.1728a
jahāsa śanakair iva HV_App.I,29.148b
jahi kṣipraṃ durātmānaṃ HV_App.I,42.598**31:36a
jahi taṃ devadeveśa HV_App.I,27.34a
jahi tvaṃ śambaraṃ raṇe HV_App.I,30.399b
jahi deva diteḥ putraṃ HV_App.I,42A.498a
jahi yatnaparo bhava HV_App.I,10.45b
jahīmaṃ dānavaṃ viṣṇo HV_App.I,42.598**31:33a
jahṛṣur devagandharvā HV_App.I,30.407a
jahṛṣe devarājaś ca HV_App.I,29F.745a
jahṛṣe saha daivataiḥ HV_App.I,29B.363b
jahnus tu dayitaṃ putraṃ HV_App.I,6B.20a
jahnor bhāryām aninditām HV_App.I,6B.19b
jahrur bhaimamanāṃsy atha HV_App.I,29D.95b
jahruḥ kanyāś ca tās tathā HV_App.I,29B.106b
jahruḥ śriyaṃ tāḥ suravāramukhyāḥ HV_App.I,29D.347
jāgratsvapne tathaiva ca HV_App.I,31.653b
jāgratsvapneṣu sarvatra HV_App.I,31.622a
jāgrantam iva gāmbhīryāc HV_App.I,41.207a
jājvalyamānaṃ vapuṣottamena HV_App.I,42B.518
jātakarma yathāvidhi HV_App.I,6A.26b
jātakarmādikaṃ sarvaṃ HV_App.I,31.2154a
jātakarmādikāḥ kriyāḥ HV_App.I,31.2150b
jātakarmādikāḥ kriyāḥ HV_App.I,42B.2716**186:1b
jātadarpaṃ mahābalam HV_App.I,18.1022b
jātamātrās tu te vedāḥ HV_App.I,41.789a
jātamātro 'tha bhagavān HV_App.I,42.424a
jātarūpamayaṃ caikaṃ HV_App.I,18.568a
jātarūpamayaṃ śubham HV_App.I,42A.470b
jātarūpamayair drumaiḥ HV_App.I,42A.446b
jātarūpamayaiḥ śṛṅgair HV_App.I,42A.457a
jātarūpamayaiḥ śṛṅgais HV_App.I,42.206a
jātarūpamayaiḥ śṛṅgaiḥ HV_App.I,42.238a
jātarūpasrajāṃsi ca HV_App.I,42B.1305b
jātarūpaṃ ca mauktikam HV_App.I,18.201b
jātarūpaṃ tad abhavat HV_App.I,42.111a
jātarūpair vanoddeśaiḥ HV_App.I,18.465a
jātavedā mahāprabhaḥ HV_App.I,42B.1269b
jātas tenāsi kaṃsa tvaṃ HV_App.I,14.32**2:1a
jātasya haraṇaṃ tathā HV_App.I,44.43b
jātaḥ kālaḥ kalir nāma HV_App.I,11.160a
jātaḥ paramadharmātmā HV_App.I,41.1874a
jātā kenāpi hetunā HV_App.I,20.582b
jātānāṃ kṣatriyakule HV_App.I,22A.44a
jātā vaṃśe tha bhārgave HV_App.I,7.168b
jātiṃ deśaṃ ca sattvaṃ ca HV_App.I,40.105a
jāte kṛṣṇe vraje mama HV_App.I,12.218b
jāto devasya vai sutaḥ HV_App.I,42B.3014b
jāto daiteyasattamāḥ HV_App.I,12.33b
jāto 'yaṃ mathurādhipaḥ HV_App.I,20.166b
jāto 'yaṃ mānuṣe loke HV_App.I,20.434a
jāto vṛddhasya dhīmataḥ HV_App.I,7.19b
jāto 'si keśavena tvaṃ HV_App.I,30.328a
jāto 'haṃ jagatāṃ bādhī HV_App.I,20.822a
jātyandho guruśāpataḥ HV_App.I,42B.3018b
jātyā hīno na cittatah HV_App.I,31.624b
jānatā bhavato matam HV_App.I,29.616b
jānanti chālikyaguṇodayānāṃ HV_App.I,29D.482
jānanti sarvā daiteya HV_App.I,29B.150a
jānann api mahātejā HV_App.I,42B.2744a
jānan sātrājitīṃ viṣṇur HV_App.I,29.126a
jānāty eva na kiṃcana HV_App.I,41.228**18:3b
jānāty eva sadā bhāvaṃ HV_App.I,31.2712a
jānāmi tau durātmānau HV_App.I,31.2577a
jānāmi tvām ahaṃ deva HV_App.I,31.2489a
jānāmy ahaṃ jagannātha HV_App.I,31.175a
jānāmy ahaṃ mahābāho HV_App.I,20.807a
jānīte devamāyayā HV_App.I,41.193b
jānīdhvam eṣā me vṛttiḥ HV_App.I,20.607a
jānīmaḥ śramasaṃbhavam HV_App.I,32.53b
jānīyāt sarvabhūtāni HV_App.I,29C.68a
jānīyāṃ yadi sāṃpratam HV_App.I,28.9b
jānīvas tvāṃ viśvayonim HV_App.I,41.421a
jānudeśe vyavasthitāḥ HV_App.I,41.1428b
jānudeśe vyavasthitau HV_App.I,42B.2911b
jānupādaiś ca yatnataḥ HV_App.I,17.78b
jānubhyām apatad bhuvi HV_App.I,31.1766b
jānubhyām apatad bhūmau HV_App.I,18A.70a
jānubhyām apatad bhūmau HV_App.I,31.218a
jānubhyām apatad bhūmau HV_App.I,31.3422a
jānubhyāṃ talapādaiś ca HV_App.I,17.78a
jānubhyāṃ dharaṇīṃ gatāḥ HV_App.I,29.155b
jānubhyāṃ nipapātorvyāṃ HV_App.I,18A.58a
jānubhyāṃ patitā kṣitau HV_App.I,29F.680b
jānubhyāṃ patito bhūmau HV_App.I,41.1579a
jānubhyāṃ muṣṭibhiś caiva HV_App.I,31.1786a
jānubhyāṃ rudhiraṃ vaman HV_App.I,41.1350b
jānubhyāṃ śirasā tathā HV_App.I,31.1787b
jānubhyāṃ sa mahītalāt HV_App.I,41.1353b
jāne tvāṃ kṛṣṇa goptāraṃ HV_App.I,18.351**36:1a
jāne viṣṇor viceṣṭitam HV_App.I,20.264b
jābālir atha kāśyapaḥ HV_App.I,26.48b
jābāliḥ kāśyapaḥ kaṇvo HV_App.I,31.292a
jāmadagnya iti śrutaḥ HV_App.I,31.720b
jāmadagnya ivāparaḥ HV_App.I,31.124b
jāmadagnyatṛtīyās te HV_App.I,18.419a
jāmadagnyapradiṣṭena HV_App.I,18.418**42:2a
jāmadagnyasya rāmasya HV_App.I,29.1104a
jāmadagnyaṃ mahāmatim HV_App.I,18.307**32:3b
jāmadagnyaṃ sudāruṇam HV_App.I,6B.85b
jāmadagnye gate rāme HV_App.I,18.508a
jāmadagnyo mahātejā HV_App.I,20.137a
jāmadagnyo mahāmuniḥ HV_App.I,18.474b
jāmātā sañ śatakratuḥ HV_App.I,5.116b
jāmbavantaṃ samāhūya HV_App.I,42B.2958**226:1a
jāmbavān atha tac chrutvā HV_App.I,42B.2958**226:3a
jāmbuke ca tathā yūthe HV_App.I,18.872**94:2a
jāmbūnadapariṣkṛtān HV_App.I,42B.1624b
jāmbūnadamayaṃ divyaṃ HV_App.I,20.395a
jāmbūnadamayāñ śubhrān HV_App.I,20.1143a
jāmbūnadamayān divyān HV_App.I,42.308**14:1a
jāmbūnadamayāṃ śubhrāṃ HV_App.I,20.1143**32:1a
jāmbūnadamayair divyair HV_App.I,40.76a
jāmbūnadavicitrāṅgā HV_App.I,42B.212a
jāmbūnadavibhūṣaṇaḥ HV_App.I,40.87b
jāmbūnadavibhūṣiṇā HV_App.I,40.56**12:2b
jāmbūnadavibhūṣitaḥ HV_App.I,42B.333b
jāmbūnadavibhūṣitāḥ HV_App.I,42B.884b
jāmbūnadavibhūṣitaiḥ HV_App.I,42B.1077b
jāmbūnadavibhūṣitaiḥ HV_App.I,42B.1231b
jāmbūnadaṃ pānanimittameṣāṃ HV_App.I,29D.310
jāyate kukkurāśanā HV_App.I,29A.84b
jāyate nātra saṃśayaḥ HV_App.I,37.108b
jāyate puṇyayuktasya HV_App.I,44.59**15:19a
jāyanti ca mriyanti ca HV_App.I,20.514b
jāyante kurupuṃgava HV_App.I,41.77b
jāyante tatra mānavāḥ HV_App.I,41.85b
jāyamānaṃ janārdanam HV_App.I,10.20b
jāyes tvaṃ vipulaśroṇi HV_App.I,20.578a
jāye ha tiṣṭha manasi HV_App.I,6.48a
jālaiś ca jāmbūnadabhakticitrair HV_App.I,42B.509
jigāya jagatīṃ caiva HV_App.I,29.786a
jigīṣuḥ pratyavaikṣata HV_App.I,42B.2154b
jighāṃsata mahāvīrā HV_App.I,30.15a
jighāṃsanto janārdanam HV_App.I,22A.62b
jighāṃsur musalāyudham HV_App.I,18A.47b
jighāṃsuḥ pauṇḍrakaṃ sthitaḥ HV_App.I,31.1618b
jighritvā vismayānvitā HV_App.I,29.151b
jitakāśī ca pārthivaḥ HV_App.I,18.282b
jitakrodhāḥ samāhitāḥ HV_App.I,41.1275b
jitakrodhair jitendriyaiḥ HV_App.I,41.1136b
jitakrodho jitendriyaḥ HV_App.I,41.1180b
jitam ity eva tan matvā HV_App.I,31.1565a
jitaśatruḥ kṛtī sadā HV_App.I,31.2638b
jitaṃ tribhuvanaṃ sarvaṃ HV_App.I,42B.2421**150:1a
jitaṃ bhagavatā jagat HV_App.I,42B.2958**226:6b
jitaṃ magadharājasya HV_App.I,22A.157a
jitaḥ śakro raṇe viprā HV_App.I,26.12a
jitā ca pṛthivī sarvā HV_App.I,31.1359a
jitāmitro jitendriyaḥ HV_App.I,31.2125b
jitāś ca nṛpasattamāḥ HV_App.I,31.1359b
jitāś ca balinā devāḥ HV_App.I,42B.2366a
jitās tena mahārāja HV_App.I,42A.62**8:1a
jitāṃs tān abravīd iti HV_App.I,9.31b
jito daṇḍadharo mama HV_App.I,9.22b
jito 'haṃ cakrapāṇinā HV_App.I,29.706b
jitvā gopāladāyādaṃ HV_App.I,31.2961a
jitvātha narako bhaumo HV_App.I,25.128a
jitvā devān savāsavān HV_App.I,42B.31**6:2b
jitvā nṛpatipuṃgavān HV_App.I,21.147b
jitvāmarāvatīkaṃ ca HV_App.I,32.23a
jitvā māṃ gaccha rājendra HV_App.I,31.1938a
jitvā yadukulodvahaḥ HV_App.I,18.925**103:8b
jitvā yādavanandanaḥ HV_App.I,31.2063b
jitvā yodhān sahasraśaḥ HV_App.I,22A.153b
jitvārigaṇasaṃghāni HV_App.I,20.1011a
jitvā lokatrayaṃ kṛtsnaṃ HV_App.I,42B.2913a
jitvā śatrūn raṇe nṛpa HV_App.I,31.1983b
jihīrṣoḥ śriyam āsurīm HV_App.I,42B.2824**196:10b
jihmas tāmrākṣadarśanaḥ HV_App.I,42B.373b
jihvāgraṃ cāsya vindati HV_App.I,41.979b
jihvāgrād abhiniḥsṛtam HV_App.I,41.971b
jihvācchedo narādhama HV_App.I,31.2975b
jihvā te śatadhā dīryād HV_App.I,31.1655a
jihvā devī sarasvatī HV_App.I,42B.2838b
jihvā prasphuratīva tam HV_App.I,31.2700b
jihvābhir lelihānābhir HV_App.I,41.1599a
jihvābhis tāmralocanāḥ HV_App.I,41.1893b
jihvā meghaḥ prakīrtitaḥ HV_App.I,13.35b
jihvā rasaś ca snehaś ca HV_App.I,41.124a
jihvā vaiśvānaro devaḥ HV_App.I,41.1427a
jihvāṃ sāhasakṛt svayam HV_App.I,31.3587b
jītāni taddeśamanoharāṇi HV_App.I,29D.334
jīmūtaghananirghoṣo HV_App.I,42A.517a
jīmūtaghanavegavān HV_App.I,42A.516b
jīmūtaghanasaṃkāśo HV_App.I,42A.516a
jīmūtaghanasaṃkāśo HV_App.I,42B.221a
jīmūtam iva sāgare HV_App.I,41.205**16:1b
jīmūtasadṛśadyutiḥ HV_App.I,42A.517b
jīmūtasyeva garjataḥ HV_App.I,42B.1354b
jīmūtasvananisvanam HV_App.I,42B.2613b
jīrṇo bhagavatas tasya HV_App.I,41.186a
jīvati tvayi govinda HV_App.I,16.34a
jīvate cet spṛhā tava HV_App.I,31.2324b
jīvate darśanepsayā HV_App.I,34.18**1:1b
jīvaty eva mayi prabho HV_App.I,31.1977b
jīvaty evaṃ jarāputre HV_App.I,16.24a
jīvanāśaṃ gamiṣyāmi HV_App.I,18.277a
jīvanti puruṣā bhuvi HV_App.I,29.594b
jīvanti prāṇino bhayāt HV_App.I,11.174b
jīvanti brāhmaṇottarāḥ HV_App.I,31.2097b
jīvanti yadavaḥ sukham HV_App.I,31.99b
jīvanto 'pi mṛtā yathā HV_App.I,11.76b
jīvantau tau yadi syātāṃ HV_App.I,31.2555a
jīvanputrāṃś ca dārāṃś ca HV_App.I,29F.682a
jīvanmuktaś ca viṣṇunā HV_App.I,39.40b
jīvaputrā bhaviṣyasi HV_App.I,29F.686b
jīvāmi yadusattamāḥ HV_App.I,31.2832b
jīvāmo 'dya mahābāho HV_App.I,42.614a
jīvāmo nihatadviṣaḥ HV_App.I,31.181b
jīvāmo vigatajvarāḥ HV_App.I,11.116b
jīvāmo vigatajvarāḥ HV_App.I,12.204b
jīvikā mama naśyati HV_App.I,9A.29b
jīvikā mama naṣṭābhūd HV_App.I,9A.48a
jīvitaṃ tu samāptaṃ me HV_App.I,16.25a
jīvitaṃ nātra paśyāmi HV_App.I,20.288a
jīvitātiśayas tena HV_App.I,29.86a
jīvitāny api saṃyuge HV_App.I,42B.1976b
jīvitārthī nṛloke 'smin HV_App.I,20.863a
jīvitāśāṃ vahantas tu HV_App.I,29B.267a
jīvituṃ mānavarjitā HV_App.I,29.263b
jīvyopāyaṃ tu bhagavān HV_App.I,42B.3042a
jīvyopāyo mahātmanā HV_App.I,42B.3045b
jugupsaty asakṛt taṃ vai HV_App.I,7.77a
jujoṣa bhagavān devas HV_App.I,29.493a
juṣatv eṣa śreyase sādhugoptā HV_App.I,29.1005
juṣanti yadi nārada HV_App.I,29.582b
juṣṭāny apsarasāṃ gaṇaiḥ HV_App.I,3.28b
juṣṭā siddhaniṣevitā HV_App.I,31.457b
juhāva samaye vīraḥ HV_App.I,29F.377a
juhuyāc ca daśāṃśena HV_App.I,40.139**39A:10a
juhuyād vaiṣṇavair mantrair HV_App.I,40.144**41:6a
juhuvur mantravidhinā HV_App.I,41.1718**56:1a
juhuvur mantravidhinā HV_App.I,41.1724a
juhoti bhagavān viṣṇur HV_App.I,31.914a
juhvataḥ samare prāṇān HV_App.I,42B.1507a
juhvann agniṃ samādhyāyan HV_App.I,31.922a
juhvānam agniṃ vidhivad HV_App.I,31.1028a
jṛmbhaṇaṃ ca tathā svāpo HV_App.I,32.10a
jṛmbhaṇaṃ ca punaḥ punaḥ HV_App.I,32.54b
jṛmbhamāṇam itas tataḥ HV_App.I,42B.2855**199:39b
jṛmbhamāṇaṃ janārdanam HV_App.I,42B.2855**199:1b
jṛmbhamāṇāḥ punaḥ punaḥ HV_App.I,41.980b
jṛmbhamāṇo diśo daśa HV_App.I,42B.2260b
jetājeyo jayaḥ śrīmān HV_App.I,42B.2417a
jetā devaripūṇāṃ ca HV_App.I,31.180a
jetā pakṣabalena yaḥ HV_App.I,31.216b
jetā śakrasya saṃyuge HV_App.I,28.7b
jetukāmo janārdanam HV_App.I,20.911b
jetuṃ yuddhe mahāsuram HV_App.I,33.22b
jepur muṇigaṇās tatra HV_App.I,29B.433a
jepur munigaṇā mantrāñ HV_App.I,29.1410a
jepuś ca paramaṃ japam HV_App.I,43.132b
jepuś ca brāhmaṇā vedān HV_App.I,29C.196a
jepuḥ śāntim anuttamām HV_App.I,42B.1844b
jeṣyasi baliṃ raṇe HV_App.I,42B.2407b
jeṣyāma iti yādavān HV_App.I,31.2962b
jeṣyāmaḥ keśavaṃ raṇe HV_App.I,31.1393b
jeṣyāmi ca raṇe ripūn HV_App.I,16.50b
jeṣyāmi tau raṇe vipra HV_App.I,31.2571a
jeṣyāmi raṇapuṅgavau HV_App.I,31.2587b
jaiminir māṭharaḥ kaṭhaḥ HV_App.I,24.163b
jñātayaś ca tathāpare HV_App.I,29F.673b
jñātavyāś ca pare sve ca HV_App.I,31.144a
jñātāraḥ sukhaduḥkhayoḥ HV_App.I,41.873b
jñātito dharṣaṇā caiva HV_App.I,29.575a
jñātibhedo na me kāryaḥ HV_App.I,29.653a
jñātiyodhān samānīya HV_App.I,29F.629a
jñātīnām ālayaṃ tadā HV_App.I,29E.54b
jñātīnāṃ kurunandana HV_App.I,29B.23b
jñātīnāṃ kṛtaniścayāḥ HV_App.I,29B.329b
jñātīnāṃ cāpi sarveṣām HV_App.I,42.8**1:1a
jñātīnāṃ nandivardhanaḥ HV_App.I,42B.2623b
jñātīn saṃtarpayām āsa HV_App.I,29.20a
jñātum icchāmi mānada HV_App.I,31.447b
jñātuṃ tasya samudbhavam HV_App.I,31.349b
jñātuṃ vayaṃ deva yatāmahe guro HV_App.I,27.75
jñātuṃ hi śakyaṃ hi mahāgirir vā HV_App.I,29D.484
jñātvā kṛṣṇaḥ svabāndhavān HV_App.I,11.190b
jñātvā cāgaskṛtān girīn HV_App.I,42.642b
jñātvā tvayi manoduḥkhaṃ HV_App.I,10.14a
jñātvā tvām āśrito 'suraḥ HV_App.I,10.21b
jñātvā bahuvidhair vākyair HV_App.I,41.1799a
jñātvā viṣṇuṃ yadukule HV_App.I,12.34a
jñātvā vṛttaṃ yathākhilam HV_App.I,31.2391b
jñātvā vai dīrghadarśinam HV_App.I,37.31b
jñātvā vai māmakaṃ balam HV_App.I,31.3225b
jñātvā śatruniṣūdanam HV_App.I,38.43b
jñātvā harṣam avāpa saḥ HV_App.I,15.51b
jñātvaiva vāsudevo 'pi HV_App.I,17.4a
jñānagamye jaganmaye HV_App.I,42B.1835**116:1b
jñānacakṣuḥprado bhava HV_App.I,20.560b
jñānadīpitacetasaḥ HV_App.I,31.2332b
jñānanirmalacetasaḥ HV_App.I,31.2283b
jñānayogena sūkṣmeṇa HV_App.I,41.651a
jñānaleśād vihīnātman HV_App.I,31.2312a
jñānavān dṛṣṭaviśvātmā HV_App.I,41.269a
jñānavān dṛṣṭaviśvātmā HV_App.I,41.329a
jñānavān sattvasaṃpannaḥ HV_App.I,31.840a
jñānavijñānakovidam HV_App.I,29A.184b
jñānavijñānakovidaḥ HV_App.I,42B.2776**192:23b
jñānavijñānatattvavit HV_App.I,42B.252b
jñānavijñānasaṃpannau HV_App.I,31.3344a
jñānasiddhāḥ samāhitāḥ HV_App.I,41.1077b
jñānaṃ nāptaṃ tatas tebhyas HV_App.I,31.2341a
jñānaṃ yad āptaṃ bhavatā gurubhyas HV_App.I,31.2344
jñānaṃ hi dharmaprabhavaṃ yatheṣṭaṃ HV_App.I,31.2346
jñānāgnidagdhakarmāṇaḥ HV_App.I,31.2333a
jñānātmeti ca mādhava HV_App.I,31.2806b
jñānino rajasāvṛtāḥ HV_App.I,41.76b
jñānibhir brahmavādibhiḥ HV_App.I,41.893b
jñānibhyaḥ saṃpraśasyatām HV_App.I,13.15b
jñāneṣu niyatātmanaḥ HV_App.I,31.2409b
jñāpito 'sau bhaved idam HV_App.I,33.25b
jñāsyate varavarṇinī HV_App.I,29.77b
jñāsyanti puṇyakavidhiṃ HV_App.I,29A.423a
jñeyaṃ (?) kṣatriyaviṭśūdrā HV_App.I,6A.13a
jñeyāḥ svebhyaḥ svayonijāḥ HV_App.I,6A.13b
jñeyo vijñānam eva ca HV_App.I,41.1063b
jyalantīva yugāgnayaḥ HV_App.I,41.857b
jyāghoṣatalaśabdaiś ca HV_App.I,42B.1535a
jyāghoṣaś ca mahātmanām HV_App.I,22A.147b
jyāghoṣaṃ ca cakāra saḥ HV_App.I,25.107b
jyāghoṣaṃ samavāsṛjat HV_App.I,25.23b
jyāmeghaḥ stanayitnumān HV_App.I,42B.1471**90:1b
jyāvelaḥ śikṣito 'rṇavaḥ HV_App.I,42B.1476b
jyāṃ ca ciccheda satvaram HV_App.I,31.1709b
jyāṃ chettuṃ paricakrame HV_App.I,17.3b
jyāṃ jātaroṣo dhanuṣā HV_App.I,18.996**116:22a
jyeṣṭha eṣa prakalpatām HV_App.I,6B.119**7:2b
jyeṣṭhatvaṃ pratipūjya ca HV_App.I,29.1430b
jyeṣṭhas tava suto deva HV_App.I,31.1126a
jyeṣṭhaṃ dvijaṃ dharmabhṛtāṃ prapadye HV_App.I,29.925
jyeṣṭhaṃ putraṃ purā vibho HV_App.I,5.2b
jyeṣṭhaṃ mantradṛśāṃ cakrus HV_App.I,6B.119**7:7a
jyeṣṭhaḥ kṛṣṇasya saṃmataḥ HV_App.I,12.147b
jyeṣṭhaḥ śreṣṭhatamo gunaiḥ HV_App.I,29F.620b
jyeṣṭhaḥ śreṣṭhaś ca dharmavit HV_App.I,18.162b
jyeṣṭhānāṃ soḍhum arhati HV_App.I,29.821b
jyeṣṭhā yamasya bhaginī HV_App.I,8.4a
jyeṣṭhāyāṃ kurute hi yaḥ HV_App.I,4.68b
jyeṣṭhāṣāḍhau śubhau māsau HV_App.I,29A.228a
jyeṣṭheti ca samāgatāḥ HV_App.I,29.95b
jyeṣṭho 'stu madhusūdanaḥ HV_App.I,29.825b
jyeṣṭhyakāniṣṭhyabhāvānāṃ HV_App.I,29.567**16:1a
jyaiṣṭhyam etena devena HV_App.I,29.824a
jyotir evāśritā guṇāḥ HV_App.I,41.125b
jyotir nabhasi paśyati HV_App.I,41.1579b
jyotirbhir abhisaṃvṛtam HV_App.I,18.383b
jyotir yac cakṣur eva tat HV_App.I,41.661b
jyotiś cakṣuṣi saṃbaddhaṃ HV_App.I,41.772a
jyotiṣāṃ jyotibhūtas tvaṃ HV_App.I,41.1922a
jyotiṣāṃ tvaṃ prabhā devi HV_App.I,8.26a
jyotiṣāṃ pataye namaḥ HV_App.I,31.1317b
jyotiṣṇuḥ karma kurvāṇo HV_App.I,41.1546a
jyotiṣmad dhanam uttamam HV_App.I,41.995b
jyotiṣmān bhārgavaś caiva HV_App.I,1.3a
jyotis tejo mahat tadā HV_App.I,41.781b
jyotis trilokajanakaṃ tridaśaikavandyam HV_App.I,31.2757
jyotīṃṣi gagane yathā HV_App.I,42B.892b
jyotīṃṣi caiva saṃvṛttā HV_App.I,41.993a
jyotīṃṣi vimalāḥ prabhāḥ HV_App.I,42B.2844b
jyotīṃṣi śataśaḥ petuḥ HV_App.I,29.1404a
jvarā vai vaiṣṇavādayaḥ HV_App.I,24.114b
jvaritāḥ kecid āpetur HV_App.I,11.69**3:2a
jvaritau pitarau tadā HV_App.I,11.108b
jvarau lokabhayāvahau HV_App.I,24.137b
jvalatkāñcanakuṇḍalaḥ HV_App.I,42A.150b
jvaladbhir iva pāvakaiḥ HV_App.I,41.1864b
jvaladbhir iva viprais tais HV_App.I,41.1219a
jvaladbhiś caiva pādapaiḥ HV_App.I,18.729b
jvaladbhiḥ prāṇanāśanaiḥ HV_App.I,42B.1082b
jvalanākṣaya sarvabhuk HV_App.I,42B.2286b
jvalanārciḥsamaprabhaiḥ HV_App.I,29B.269b
jvalanta iva pāvakāḥ HV_App.I,42B.889b
jvalantam acalaprakhyaṃ HV_App.I,42B.1229a
jvalantam analopamam HV_App.I,40.60b
jvalantam iva tejasā HV_App.I,41.208**17:1b
jvalantam iva tejasā HV_App.I,41.701b
jvalantam iva tejasā HV_App.I,42B.1484b
jvalantam iva pāvakam HV_App.I,42B.1483b
jvalantaṃ jvalanaprakhyā HV_App.I,41.1705a
jvalantaḥ śāntaye nityaṃ HV_App.I,41.1951a
jvalantaḥ sūryavarcasaḥ HV_App.I,42B.2702b
jvalantīm iva tejasā HV_App.I,42A.88b
jvalantīva ca tejasā HV_App.I,42A.94b
jvalantīṃ svena tejasā HV_App.I,29B.412b
jvalann iva ca tejasvī HV_App.I,41.441a
jvalann iva hutāśanaḥ HV_App.I,42B.1088b
jvalitān vai pulomataḥ HV_App.I,42B.1125b
jvalitārkasamaprabhaiḥ HV_App.I,42B.891b
jvalitair aparaiḥ śīghrais HV_App.I,42B.1611a
jvalitair nataparvabhiḥ HV_App.I,42B.1048b
jvalitaiḥ śoṇitāśanaiḥ HV_App.I,42B.1082**57:1b
jvālājihvaḥ pramardanaḥ HV_App.I,24.143b
jvālā prādurabhūd vaktrād HV_App.I,37.7a
jvālāmālī mahāraudro HV_App.I,42A.348a
jvālāśatasahasrāḍhyaṃ HV_App.I,20.828a
jvālā hi prasṛtā mukhāt HV_App.I,42B.1740b
jvālā hi prasṛtā mukhāt HV_App.I,42B.1760b
jvālyamāneṣu cāgniṣu HV_App.I,31.271b
jharjharīḍiṇḍimākulam HV_App.I,31.3142b
jharjharīḍiṇḍimāṇāṃ ca HV_App.I,42B.825a
jharjharīṇāṃ ca sarvaśaḥ HV_App.I,22A.76b
jhaṣagrāhavivarjitam HV_App.I,13.13b
ṭakkaiḥ kuntaiḥ kuṭhāraiś ca HV_App.I,11.204a
ṭaṅkeṣu pātyamāneṣu HV_App.I,31.1578a
ṭaṅkaiḥ kuntaiḥ purīm imām HV_App.I,31.1567b
ḍambaras tumburuś caiva HV_App.I,29.490a
ḍākinyo 'tra pranṛtyanti HV_App.I,18.939**108:2a
ḍiṇḍibhair aṭṭahāsaiś ca HV_App.I,31.1003a
ḍiṇḍimārāvasaṃkule HV_App.I,31.3148b
ḍibhakasya durātmanaḥ HV_App.I,31.3308b
ḍibhakasya sa yādavaḥ HV_App.I,31.3299b
ḍibhakaṃ satyavikramam HV_App.I,31.3291b
ḍibhakaḥ kṣatriyottamaḥ HV_App.I,31.3293b
ḍibhakaḥ śaktibhṛc charvas HV_App.I,31.3338a
ḍibhakaḥ śatrukarśanaḥ HV_App.I,31.3299**24:1b
ḍibhake ca tadā hate HV_App.I,31.3589b
ḍibhakena ca sātyakiḥ HV_App.I,31.3198b
ḍibhako 'nantaro 'bhavat HV_App.I,31.2158b
ḍibhako narakāya vai HV_App.I,31.3588b
ḍibhako bhrātṛvatsalaḥ HV_App.I,31.3583b
ḍibhako bhrāntamānasaḥ HV_App.I,31.3580b
ḍibhako yādaveśvaram HV_App.I,31.3305b
ḍibhako vīryavattamaḥ HV_App.I,31.3574b
ḍibhako vīryasaṃpanno HV_App.I,31.3566a
ta ūṣur naṭaveṣeṇa HV_App.I,29F.396a
ta ekībhūya sarve 'pi HV_App.I,41.125**8:1a
takrasya ca ghṛtasya ca HV_App.I,12.3b
takraṃ ca payasi kṣipan HV_App.I,9A.13b
takreṣu ca payaḥ kṣipya HV_App.I,9A.13a
takṣakaś ca mahābalaḥ HV_App.I,42B.2711b
takṣamāṇau raṇe śaraiḥ HV_App.I,42B.1217b
takṣamānau śitair bāṇair HV_App.I,42B.1223a
tac gaccha śambaragṛhaṃ HV_App.I,30.51a
tac ca kaṇṭhe samāsajya HV_App.I,29C.87a
tac cakraṃ kṛtavāñ śaraiḥ HV_App.I,17.12b
tac ca padmaṃ purāṇajñāḥ HV_App.I,41.344a
tac ca śrutvā sunikhilaṃ HV_App.I,29.91a
tac ca sarvaṃ yathāprāptam HV_App.I,21.21a
tac cākramya mahābalāḥ HV_App.I,29.1351b
tac cāpi cicchide cāpaṃ HV_App.I,28A.50a
tac cāpi bhagavān viṣṇuś HV_App.I,18.996**116:25a
tac chindhi dvipadāṃ vara HV_App.I,29A.18b
tac chiṣṭaṃ caiva deveśaḥ HV_App.I,9.8a
tac chūlavarṣaṃ sumahad HV_App.I,42B.1588a
tac chṛṇuṣva samāhitaḥ HV_App.I,40.9b
tac chrutvā kaśyapaḥ kruddho HV_App.I,29.870a
tac chrutvā kuśalaṃ pṛṣṭaṃ HV_App.I,21.40a
tac chrutvā tasya patny ekā HV_App.I,29.524a
tac chrutvā tu dhvajacchedaṃ HV_App.I,30.13a
tac chrutvā tau tu deveśau HV_App.I,18.290**30:7a
tac chrutvā tvarito deva HV_App.I,21.145a
tac chrutvāthāsurāḥ sarve HV_App.I,42.494a
tac chrutvā dānavāḥ sarve HV_App.I,42A.231a
tac chrutvā dārakāḥ HV_App.I,9.30a
tac chrutvā devarājo 'pi HV_App.I,25.7a
tac chrutvā dvārapālo 'pi HV_App.I,26.71a
tac chrutvā bhagavān viṣṇur HV_App.I,31.1449a
tac chrutvā bhāṣitaṃ tasya HV_App.I,30.40a
tac chrutvā munayaḥ sarve HV_App.I,31.870a
tac chrutvā yamunāṃ bhūyaḥ HV_App.I,31.3578a
tac chrutvā yādavāḥ sarve HV_App.I,21.119a
tac chrutvā roṣatāmrākṣo HV_App.I,18.290**30:4a
tac chrutvā roṣatāmrākṣo HV_App.I,26.18a
tac chrutvā vacanaṃ teṣāṃ HV_App.I,42.617a
tac chrutvā vacanaṃ devo HV_App.I,42A.504a
tac chrutvā vyathitās teṣāṃ HV_App.I,29F.667a
tac chrotavyaṃ manuṣyeṇa HV_App.I,40.157**49A:14a
tac chrotavyaṃ manuṣyeṇa HV_App.I,44.59**15:20a
tac chrotavyaṃ manuṣyena HV_App.I,40.171a
taj jalaṃ śoṣayitvā tu HV_App.I,42B.1255**74:1a
tajjalaṃ sa piban kṛṣṇo HV_App.I,11.99a
taj jahrur asurāḥ pūrvam HV_App.I,41.1816a
tajjāyā jāyā bhavati HV_App.I,31.63**1:1a
taj jñātvā bhagavān viṣṇur HV_App.I,18.996**116:23a
taṭaghātaṃ pracakrire HV_App.I,12.172b
taḍidguṇābhaṃ śatavājiyuktaṃ HV_App.I,42B.585
taḍidguṇārkasadṛśo HV_App.I,42B.954a
taḍidguṇoddyotanibhāni kecit HV_App.I,42B.630
tata āste haris tatra HV_App.I,31.349a
tata ijyo namaskāryo HV_App.I,26.13a
tata indraḥ svayaṃ tatra HV_App.I,31.925a
tata utthāya gopālāḥ HV_App.I,11.333a
tata utthāya dharmātmā HV_App.I,31.2364a
tata utthāya bhagavān HV_App.I,31.1046a
tata utthāya bhūyas tu HV_App.I,31.1767a
tata utthāya satvaram HV_App.I,31.1768b
tata utpatya rāmas tu HV_App.I,31.3423a
tata utplutya rājā tu HV_App.I,31.1778a
tata evābhyanujñāṃ ca HV_App.I,29A.410a
tata eṣa vidhiḥ śubhe HV_App.I,29A.56b
tatakṣa bahulaṃ gātraṃ HV_App.I,29B.356a
tatarda ditisaṃbhavān HV_App.I,29F.704b
tatarda raṇamūrdhani HV_App.I,29F.766b
tataś cakraṃ mahāghoraṃ HV_App.I,31.2014a
tataś cakraṃ samādatta HV_App.I,42.598**31:80a
tataś cakraṃ samādāya HV_App.I,31.2036a
tataś cakrāṇi divyāni HV_App.I,42A.309a
tataś cakre pradakṣiṇam HV_App.I,29.1051b
tataś ca gacchan balavāñ janārdano HV_App.I,31.766
tataś cacāla tenājau HV_App.I,31.1694a
tataś cacāla narako HV_App.I,28A.25a
tataś ca tūryāṇi bahūni saṃkhye HV_App.I,42B.732**31:43
tataś ca dakṣiṇaṃ mārgaṃ HV_App.I,31.3274a
tataś ca dāmnā sudṛḍhena baddho HV_App.I,31.742
tataś ca divam āgatāḥ HV_App.I,40.8b
tataś ca devakīsūnur HV_App.I,31.1920a
tataś candrapratīkāśaṃ HV_App.I,42.566a
tataś ca brāhmaṇān rājan HV_App.I,40.144**41:11a
tataś ca bhagavān viṣṇur HV_App.I,42.598**31:4a
tataś ca yādavāḥ sarve HV_App.I,31.1494a
tataś ca yādavāḥ sarve HV_App.I,31.1923a
tataś ca yuyudhānas tu HV_App.I,31.1722a
tataś carantīṃ suśroṇīṃ HV_App.I,15.22a
tataś ca rāmakṛṣṇau tau HV_App.I,11.332**17:1a
tataś ca vidrute sainye HV_App.I,22A.155a
tataś ca viṣṇunāmāsi HV_App.I,31.1186a
tataś ca vṛṣṇayaḥ sarve HV_App.I,27.114a
tataś ca sumahānādaḥ HV_App.I,31.335a
tataś ca sainikāḥ sarve HV_App.I,17.82a
tataś cāpabaloddhūtāḥ HV_App.I,42B.1172a
tataś cāpi yathāśakti HV_App.I,40.157**49:12a
tataś cāhaṃ gadī khaḍgī HV_App.I,31.1380a
tataś cikṣepa taṃ vṛkṣaṃ HV_App.I,42B.1814a
tataś cintayate kāryaṃ HV_App.I,42.68a
tataś cintayate bhūyaḥ HV_App.I,42.66a
tataś cintitamātras tu HV_App.I,20.56a
tataś cukrodha balavān HV_App.I,31.1739a
tataś cukrodha sa nṛpo HV_App.I,31.1675a
tataś cetaś ca dāruṇam HV_App.I,31.1875b
tataś cyutā gamiṣyāmaḥ HV_App.I,18.380a
tataś chālikyagāndharva+ HV_App.I,44.50a
tatas tac cakṣur asphuṭam HV_App.I,5.75b
tatas tato vyaśīryanta HV_App.I,42B.1290a
tatas tat tatkṣaṇenaiva HV_App.I,31.1683**17:1a
tatas tatra dvijātīnāṃ HV_App.I,29.15a
tatas tatra nibadhyātha HV_App.I,29.364a
tatas tad dīpyamānaṃ tu HV_App.I,29.1120a
tatas tamo 'pi vyanaśad HV_App.I,31.353a
tatas tayos tadā raudraḥ HV_App.I,29.1108a
tatas tava prasādena HV_App.I,42.137a
tatas tasmin mahātoye HV_App.I,41.332a
tatas tasya niyogāc ca HV_App.I,11.325a
tatas tasya babhau rūpaṃ HV_App.I,31.835a
tatas tasyāsurendrasya HV_App.I,42B.1353a
tatas tasyāṃ prabhātāyāṃ HV_App.I,29.1446a
tatas tasyaiva manasaḥ HV_App.I,42.321a
tatas taṃ tarum ākṣipat HV_App.I,18.525b
tatas taṃ tridaśo vīraḥ HV_App.I,42B.1657a
tatas taṃ pīḍayām āsa HV_App.I,18.772**80:1a
tatas taṃ vārayām āsa HV_App.I,29.1075a
tatas taṃ vārayām āsa HV_App.I,29.1080**30:1a
tatas tān abravīd viṣṇur HV_App.I,42B.2632a
tatas tān nihatān dṛṣṭvā HV_App.I,42A.514**44:2a
tatas tān pariviśrāntān HV_App.I,29F.268a
tatas tām agamad brahmā HV_App.I,41.511a
tatas tārkṣyagato vīras HV_App.I,29F.766a
tatas tāv āhatur gatvā HV_App.I,41.419**33:4a
tatas tāv ūcatur viṣṇum HV_App.I,31.436a
tatas tāv ūcatus tatra HV_App.I,41.395a
tatas tāṃ sāntvayitvā sā HV_App.I,29F.184a
tatas tu kāsyapīṃ devīṃ HV_App.I,37.14a
tatas tu jṛmbhamāṇasya HV_App.I,37.6a
tatas tu dānavās tatra HV_App.I,42B.2210a
tatas tu dārakaiḥ sārdhaṃ HV_App.I,9.18a
tatas tu devagāndhāraṃ HV_App.I,29F.276a
tatas tu dharaṇī devī HV_App.I,37.8a
tatas tu pūṣṇo devasya HV_App.I,42B.1178a
tatas tu pravaro nāma HV_App.I,29.1086a
tatas tu bhagavān brahmā HV_App.I,38.50a
tatas tu bhagavān vahniḥ HV_App.I,38.33a
tatas tu rudhiraugheṇa HV_App.I,42B.1769a
tatas tu raivatasutaḥ HV_App.I,18.228a
tatas tu vijayī rudraḥ HV_App.I,43.167**6:1a
tatas tu śaravarṣāṇi HV_App.I,43.110a
tatas tuṣṭaḥ sa bhagavān HV_App.I,7.47a
tatas tūryaninādaiś ca HV_App.I,42.511a
tatas tūryapraṇādais tā HV_App.I,39.27a
tatas te kṣatriyāḥ sarve HV_App.I,18.825a
tatas te calitāḥ sarve HV_App.I,18.622**69:5a
tatas te dadṛśur vīrā HV_App.I,42B.1647a
tatas te dadṛśuḥ sarve HV_App.I,29B.378a
tatas tena tu śāpena HV_App.I,7.122a
tatas teneritāṃ vāṇīṃ HV_App.I,42.305a
tatas te pannagāḥ sarve HV_App.I,42B.2196a
tatas te brāhmaṇagaṇā HV_App.I,41.1248a
tatas te munayaḥ sarve HV_App.I,31.1345a
tatas te vṛṣṇayaḥ sarve HV_App.I,31.2081a
tatas teṣv avasanneṣu HV_App.I,42B.1679a
tatas te sacivāḥ kruddhāḥ HV_App.I,30.137a
tatas te salilaṃ dattvā HV_App.I,18.1072**129:8a
tatas te savicāḥ kruddhā HV_App.I,30.145a
tatas te susthirāṃ kṛtvā HV_App.I,18.6**2:16a
tatas te hataśeṣās tu HV_App.I,30.76a
tatas tau krodharaktākṣāv HV_App.I,42B.2043a
tatas tau rāmasahitau HV_App.I,18.418a
tatas tau vasudevasya HV_App.I,18.1100**135:1a
tatas tau vīryasaṃpannau HV_App.I,31.2196a
tatas tau haṃsaḍibhakau HV_App.I,31.2392a
tatas tau haṃsaḍibhakau HV_App.I,31.2618a
tatas tau haṃsahalinau HV_App.I,31.3267a
tatas tyaktvā mahācāpam HV_App.I,31.1712a
tatas triguṇam ucchritam HV_App.I,42.210b
tatas triśīrṣair bhujagair bṛhadbhir HV_App.I,42B.603
tatas tv antardadhe rājann HV_App.I,18.748**78:13a
tatas tvayā sahānaṅgo HV_App.I,30.55a
tatas tv astaṃ gataḥ sūryaḥ HV_App.I,29.1249a
tatas tvaṃ na bhaviṣyasi HV_App.I,30.207b
tatas tvām abhito deva HV_App.I,41.424a
tatas tv āvaśyakaṃ kṛtvā HV_App.I,29.328a
tatas tvāṃ ghoratapasaṃ HV_App.I,41.246a
tatah samāpte sakale jagatpater HV_App.I,31.942
tataṃ viśvaṃ yena jaganmayatvāt HV_App.I,29.891
tataḥ kaṇṭhe pariṣvajya HV_App.I,36.78a
tataḥ kadācit tau vīrau HV_App.I,31.2217a
tataḥ kadācid atha vai HV_App.I,41.220a
tataḥ kadācid daityendra HV_App.I,26.6a
tataḥ kadācid rājā tu HV_App.I,19.16a
tataḥ kanakapuṅkhānāṃ HV_App.I,42B.1166a
tataḥ kanakapuṅkhānāṃ HV_App.I,42B.1190a
tataḥ kaśyapam ābhāṣya HV_App.I,41.1302a
tataḥ kāryaṃ pravartate HV_App.I,40.107b
tataḥ kālas tu niryāto HV_App.I,42B.1933a
tataḥ kāle ca saṃprāpte HV_App.I,29.1518a
tataḥ kāle śive puṇye HV_App.I,18.1095a
tataḥ kāṣṭhais tṛṇair vaṃśaiḥ HV_App.I,18.717a
tataḥ kilakilāśabdaḥ HV_App.I,42B.2422a
tataḥ kiṃcid ivāsīna HV_App.I,31.2467a
tataḥ kuśe sthite rājye HV_App.I,18.224a
tataḥ kṛtārthatāṃ yāsye HV_App.I,31.2730a
tataḥ kṛtāhnikau bhūtvā HV_App.I,20.1089a
tataḥ kṛṣṇasya vacanād HV_App.I,29B.197a
tataḥ kṛṣṇaḥ śarais tīkṣṇair HV_App.I,29.1064a
tataḥ kṛṣṇo 'tha rudraś ca HV_App.I,37.26a
tataḥ kṛṣṇo mahāśaṅkhaṃ HV_App.I,18.1074**133:1a
tataḥ kṛṣṇo 'mbudākāraḥ HV_App.I,18.841a
tataḥ kṛṣṇo ruṣā muṣṭiṃ HV_App.I,12.199a
tataḥ kṛṣṇo hṛṣīkeśaḥ HV_App.I,31.2464a
tataḥ kṛṣṇo hṛṣīkeśo HV_App.I,31.3631a
tataḥ keśavanāmavān HV_App.I,31.1197b
tataḥ kailāsaśikharān HV_App.I,31.1394a
tataḥ kramitum ārebhe HV_App.I,41.1848a
tataḥ krameṇa sarvās tā HV_App.I,39.37a
tataḥ kruddhaḥ punas tatra HV_App.I,42B.2399a
tataḥ kruddhā mahādaityāḥ HV_App.I,30.65a
tataḥ kruddho gadāpāṇiḥ HV_App.I,31.1753a
tataḥ kruddho 'tha durvāsā HV_App.I,31.2352a
tataḥ kruddho 'tha bhagavāṃś HV_App.I,18.996**116:31a
tataḥ kruddho niṣādeśo HV_App.I,31.2050a
tataḥ kruddho balir daityaḥ HV_App.I,42B.2392**146:4a
tataḥ kruddho mahādevaś HV_App.I,41.1876**64:4a
tataḥ kruddho mahādaityaḥ HV_App.I,42B.1060a
tataḥ kruddho mahābāhuḥ HV_App.I,17.85a
tataḥ kruddho mahārāja HV_App.I,31.1441a
tataḥ kruddho mahārāja HV_App.I,31.1650a
tataḥ kruddho mahārāja HV_App.I,31.3006a
tataḥ kruddho mahārāja HV_App.I,31.3258a
tataḥ kruddho rathāt tasmād HV_App.I,28A.83a
tataḥ kruddho 'ham abhavaṃ HV_App.I,31.1119a
tataḥ kruddho hayagrīvo HV_App.I,25.58a
tataḥ kruddho halī tasmād HV_App.I,31.3261a
tataḥ kruddho halī viddhas HV_App.I,31.3250a
tataḥ kruddho halī sākṣād HV_App.I,31.1860a
tataḥ kruddho hiraṇyākṣaḥ HV_App.I,42.593**29:1a
tataḥ kruddho hṛṣīkeśaḥ HV_App.I,28A.15a
tataḥ kruddho hṛṣīkeśaḥ HV_App.I,31.3208a
tataḥ kṣiṇvann iva prāṇāṃs HV_App.I,42B.1046a
tataḥ kṣīranikāśena HV_App.I,41.140a
tataḥ khaṇḍaṃ samādāya HV_App.I,31.808a
tataḥ pañcaśatā viṣṇuṃ HV_App.I,18.996**116:6a
tataḥ paraṃ kiṃ sukham asti loke HV_App.I,29F.504
tataḥ parājito devo HV_App.I,42B.981a
tataḥ parigham ādāya HV_App.I,28A.58a
tataḥ paścād vidhāsyāmo HV_App.I,31.2649a
tataḥ pārthivam aiśvaryaṃ HV_App.I,41.1006**47:1a
tataḥ pārthivam aiśvaryaṃ HV_App.I,41.1013a
tataḥ pāvakasaṃkāśaiḥ HV_App.I,42B.2218a
tataḥ pāśasahasrāṇi HV_App.I,29B.298a
tataḥ piśācā vikṛtāḥ HV_App.I,31.3178a
tataḥ pīḍitasarvāṅgo HV_App.I,18A.63a
tataḥ pūrvam anudhyāya HV_App.I,41.943a
tataḥ pauṇḍro mahāvīryo HV_App.I,31.1452a
tataḥ pauṇḍro mahāvīryo HV_App.I,31.1566a
tataḥ prakupito 'naṅgo HV_App.I,30.72a
tataḥ prakṛtayaḥ sarvāḥ HV_App.I,18.1067a
tataḥ prakṛtim āpannāḥ HV_App.I,42.611a
tataḥ prakṣīyamāṇāṃs tān HV_App.I,42B.1600a
tataḥ prakṣubhitāḥ sarve HV_App.I,42A.363a
tataḥ pracakrur jalavāditāni HV_App.I,29D.336
tataḥ pracikrīḍa sahārjunena HV_App.I,29D.317
tataḥ pracchādayām āsuḥ HV_App.I,42B.1115**60:1a
tataḥ prajavitāśvena HV_App.I,42B.1794a
tataḥ prajāpatīn sarvān HV_App.I,41.486a
tataḥ prajvalitaḥ krodhāt HV_App.I,42A.361a
tataḥ prajvalitāṃ śaktiṃ HV_App.I,42.594a
tataḥ praṇamya te vīrāḥ HV_App.I,42B.2487a
tataḥ pratigṛhītā sā HV_App.I,39.23a
tataḥ pratyāgataprāṇo HV_App.I,29B.435a
tataḥ pratyudgatāḥ sarve HV_App.I,18.1075a
tataḥ prathamam aiśvaryaṃ HV_App.I,41.919a
tataḥ prabuddhe na labhe HV_App.I,34.29**2:1a
tataḥ prabhāte vimale HV_App.I,12.120a
tataḥ prabhāte vimale HV_App.I,31.873a
tataḥ prabhāte vimale HV_App.I,31.1900a
tataḥ prabhāte vimale HV_App.I,31.3053a
tataḥ prabhāvatī dṛṣṭvā HV_App.I,29F.451**9:1a
tataḥ prabhāvatī haṃsīm HV_App.I,29F.335a
tataḥ prabhāvatī hṛṣṭā HV_App.I,29F.314a
tataḥprabhṛti deveśa HV_App.I,31.1123a
tataḥ prabhṛti sā devī HV_App.I,32.1a
tataḥ pramuditā devā HV_App.I,42A.525a
tataḥ prayāte vasudevaputre HV_App.I,20.664
tataḥ prayāntaṃ tridaśendrasaṃnidhau HV_App.I,42B.2335
tataḥ prayāntaṃ yuddhārtham HV_App.I,29.1245a
tataḥ pravavṛte yuddhaṃ HV_App.I,30.30a
tataḥ pravavṛte yuddhaṃ HV_App.I,30.63a
tataḥ pravavṛdhe tadā HV_App.I,29.1554b
tataḥ praviśya dharmātmā HV_App.I,31.2874a
tataḥ praviśya ramyāṃ tu HV_App.I,29.1492a
tataḥ pravṛttaḥ saṃgrāmo HV_App.I,42B.2390a
tataḥ pravṛttā ca kumārajātiḥ HV_App.I,29D.475
tataḥ pravṛtto 'suradevavigrahas HV_App.I,42B.717
tataḥ pravyathitān dṛṣṭvā HV_App.I,29B.432a
tataḥ prasanno bhagavān HV_App.I,42B.3028a
tataḥ prasanno mām āha HV_App.I,31.487a
tataḥ prasabham āplutya HV_App.I,41.1960a
tataḥ prasādam akarot HV_App.I,6B.73a
tataḥ praharaṇair ghorair HV_App.I,42B.1652a
tataḥ prahasitāḥ sarve HV_App.I,38.19a
tataḥ prahasito viṣṇur HV_App.I,41.1972a
tataḥ prahasya namucir HV_App.I,42B.991a
tataḥ prahasya bhagavān HV_App.I,31.2025a
tataḥ prahasya suciraṃ HV_App.I,31.1995a
tataḥ prahṛṣṭavadano HV_App.I,41.250a
tataḥ prahṛṣṭo bhagavān HV_App.I,29.506a
tataḥ prādur abhūtāṃ tau HV_App.I,31.3474a
tataḥ prādhmāpayac chaṅkhaṃ HV_App.I,42B.999a
tataḥ prāpto mahādevaḥ HV_App.I,29.1277a
tataḥ prāyād dhariṃ draṣṭuṃ HV_App.I,31.2671a
tataḥ prāvartata nadī HV_App.I,42B.1131a
tataḥ prāha mahātejā HV_App.I,18.17a
tataḥ prītaḥ prasannātmā HV_App.I,31.1035a
tataḥ prītaḥ prasannātmā HV_App.I,31.2588a
tataḥ prītaḥ prasannātmā HV_App.I,31.3591a
tataḥ prīto dvijottama HV_App.I,31.2780b
tataḥ prīto 'bhavac charvas HV_App.I,31.2177a
tataḥ prīto 'bhavad dhariḥ HV_App.I,31.319b
tataḥ prīto 'smi keśava HV_App.I,31.2530b
tataḥ prīto 'smi māṃsapa HV_App.I,31.830b
tataḥ prīto haris tasmai HV_App.I,31.820a
tataḥ prītau nṛpau bhūtvā HV_App.I,31.2244a
tataḥ provāca bhagavān HV_App.I,31.850a
tataḥ provāca bhagavān HV_App.I,43.64**5:4a
tataḥ provāca bhartāraṃ HV_App.I,29.240a
tataḥ proṣya punar yānti HV_App.I,29F.837a
tataḥ plavati mūḍhātmā HV_App.I,41.228**18:3a
tataḥ śaktiṃ samādāya HV_App.I,28A.55a
tataḥ śaktiṃ samādāya HV_App.I,31.1839a
tataḥ śaktiṃ samādāya HV_App.I,31.2007a
tataḥ śakrasya kauravya HV_App.I,29.1436a
tataḥ śakrasya pārśvayoḥ HV_App.I,29.1193b
tataḥ śakrasya vacanān HV_App.I,38.11a
tataḥ śakreṇa śaṃkaraḥ HV_App.I,29.404b
tataḥ śakro jayanto 'tha HV_App.I,29.1378a
tataḥ śaṅkham upadhmāsīd HV_App.I,41.1859a
tataḥ śaṅkham upādhmāya HV_App.I,42B.1534a
tataḥ śacīvyāmṛditānulepane HV_App.I,29.457
tataḥ śacīvyāmṛditānulepane HV_App.I,29.632
tataḥ śabdena mahatā HV_App.I,41.1315a
tataḥ śamadamābhyāṃ ca HV_App.I,42A.7a
tataḥ śayānaṃ śrīmantaṃ HV_App.I,41.419a
tataḥ śaraśatāny eva HV_App.I,29.1168a
tataḥ śarasahasrāṇi HV_App.I,18.837a
tataḥ śarasahasrāṇi HV_App.I,25.24a
tataḥ śarasahasreṇa HV_App.I,18.996**116:1a
tataḥ śaraṃ samādāya HV_App.I,31.1989a
tataḥ śarāḥ prādur āsan HV_App.I,42B.1184a
tataḥ śarīrayogād dhi HV_App.I,37.20a
tataḥ śastrāṇi śūlāni HV_App.I,42B.1606a
tataḥ śaṃkaranāmavān HV_App.I,31.1191b
tataḥ śārṅgāyudhaḥ śārṅgaṃ HV_App.I,29B.250a
tataḥ śirasi taj jalam HV_App.I,29A.99b
tataḥ śilāṃ ca mahatīṃ HV_App.I,31.3215a
tataḥ śilāḥ samādāya HV_App.I,28A.88a
tataḥ śilāḥ samādāya HV_App.I,31.2033a
tataḥ śukro mahātejā HV_App.I,42B.2824**196C:18a
tataḥ śuśrāva devendraḥ HV_App.I,42B.2404a
tataḥ śūrā balodagrā HV_App.I,42B.1490a
tataḥ śūlagadāpāṇir HV_App.I,42B.1562a
tataḥ śṛṅgāgrasaṃbhūtaṃ HV_App.I,41.1942a
tataḥ śrutvā jarāsaṃdho HV_App.I,31.3121a
tataḥ ṣaṣṭyā tatheṣūṇāṃ HV_App.I,29.1096a
tataḥ sa kanyayā sārdhaṃ HV_App.I,29E.37a
tataḥ sa cintayām āsa HV_App.I,31.207a
tataḥ sa cintayām āsa HV_App.I,31.343a
tataḥ sa cintayām āsa HV_App.I,42.198a
tataḥ sajyaṃ dhanuḥ kṛtvā HV_App.I,28A.26a
tataḥ satyavatī putraṃ HV_App.I,6B.76a
tataḥ sa dānavaḥ kruddho HV_App.I,28A.52a
tataḥ sa dṛṣṭvā rājarṣir HV_App.I,20.622a
tataḥ sa nanṛte tatra HV_App.I,29F.240a
tataḥ sapāśāḥ pracaranti yuddhe HV_App.I,42B.732**31:35
tataḥ sa pitaraṃ gatvā HV_App.I,29F.35a
tataḥ sa punar āśvasya HV_App.I,42B.1349a
tataḥ sa puruṣo devaṃ HV_App.I,42.300a
tataḥ sa pauṇḍrako rājā HV_App.I,31.1684a
tataḥ sa pauṇḍrako rājā HV_App.I,31.1888a
tataḥ sa pauṇḍrako rājā HV_App.I,31.1950a
tataḥ sa pauṇḍrako rājā HV_App.I,31.2045a
tataḥ sa bhagadattaṃ ca HV_App.I,29B.306a
tataḥ sa bhagavān rudraḥ HV_App.I,31.1277a
tataḥ sa bhagavān viṣṇur HV_App.I,31.194a
tataḥ sa bhagavān viṣṇur HV_App.I,31.320a
tataḥ sa bhagavān viṣṇur HV_App.I,31.868a
tataḥ sa bhagavān viṣṇuḥ HV_App.I,31.366a
tataḥ sa bhagavān viṣṇuḥ HV_App.I,31.431a
tataḥ sa bhagavāṃs tārkṣyo HV_App.I,31.209a
tataḥ sa bhagvān viṣṇuḥ HV_App.I,31.639a
tataḥ samabhavad yuddhaṃ HV_App.I,41.1321a
tataḥ sa marmābhihato HV_App.I,42B.1526**95:1a
tataḥ samūlām ākṛṣya HV_App.I,31.3587a
tataḥ sa rudraḥ samare HV_App.I,42B.1711**102:1a
tataḥ sarvaguṇopetam HV_App.I,40.112**22:1a
tataḥ sarvaguṇopetam HV_App.I,40.123a
tataḥ sarvaguṇopetam HV_App.I,40.132a
tataḥ sarvāṇi sainyāni HV_App.I,42B.1445a
tataḥ sarvāsu māyāsu HV_App.I,42A.359a
tataḥ sarvāstraviduṣaḥ HV_App.I,42B.1847a
tataḥ sarve kriyārambhāḥ HV_App.I,41.747a
tataḥ sarve divaukasaḥ HV_App.I,42B.499b
tataḥ sarveṣu yāteṣu HV_App.I,29.497a
tataḥ sa laghubhiś citraiḥ HV_App.I,42B.1596a
tataḥ sa vipulāṃ dīptāṃ HV_App.I,42B.1056a
tataḥ sa vimukho 'bhavat HV_App.I,42B.1424b
tataḥ sa sātyakiḥ kruddhaḥ HV_App.I,31.1758a
tataḥ sahyavaneṣv eva HV_App.I,18.284a
tataḥ sahyācalayutaṃ HV_App.I,18.278a
tataḥ saṃkalpaye eva HV_App.I,29F.350a
tataḥ saṃdhāya bāṇāṃs tu HV_App.I,30.78a
tataḥ saṃbhūya te vatsāḥ HV_App.I,11.255a
tataḥ saṃraktanayano HV_App.I,42.584a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.311a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.316a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.324a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.331a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.336a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.343a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.354a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.362a
tataḥ saṃvatsare pūrṇe HV_App.I,29A.394a
tataḥ saṃśoṣayām āsa HV_App.I,41.318a
tataḥ saṃhṛṣṭaromāṇaḥ HV_App.I,42B.1536a
tataḥ sātrājitīṃ devīṃ HV_App.I,29.320a
tataḥ sāyakajālāni HV_App.I,18.1013a
tataḥ siddhagaṇair juṣṭaḥ HV_App.I,41.1696a
tataḥ siṃhāsanasthaṃ taṃ HV_App.I,18.1068**126:1a
tataḥ sutumulaṃ yuddhaṃ HV_App.I,42B.2057a
tataḥ sudarśanaṃ cakraṃ HV_App.I,18.1023a
tataḥ sudhāraṃ jvalitaṃ HV_App.I,42B.1023a
tataḥ suniścayaṃ kṛtvā HV_App.I,29B.352**5:1a
tataḥ supuravāsīnām HV_App.I,29F.236a
tataḥ subhadrāharaṇe jayaṃ ca HV_App.I,29D.216
tataḥ suṣvāpa so 'vyayaḥ HV_App.I,41.167b
tataḥ sūryasya bhavane HV_App.I,40.96a
tataḥ sṛgālo vikrāntaś HV_App.I,18.996**116:34a
tataḥ sṛjantaṃ bānaughān HV_App.I,42B.2017a
tataḥ sainyaṃ samājñaptam HV_App.I,29F.663a
tataḥ so 'nyaṃ navaṃ dehaṃ HV_App.I,42B.1252a
tataḥ so 'py abravīd vākyaṃ HV_App.I,41.469a
tataḥ so 'marṣito bāṇair HV_App.I,42B.942a
tataḥ so 'siṃ samudyamya HV_App.I,42B.1375a
tataḥ saumyagiriṃ saumyam HV_App.I,42.273a
tataḥ sthitasyaiva śiras HV_App.I,42.601a
tataḥ snāto jagannāthaḥ HV_App.I,29.306a
tataḥ snānaṃ samācaret HV_App.I,6A.55b
tataḥ snigdhaiḥ śubhair vākyair HV_App.I,38.37a
tataḥ svapiti dharmātmā HV_App.I,42.62a
tataḥ svapurarakṣārthaṃ HV_App.I,18.338a
tataḥ svapne yathoddiṣṭaṃ HV_App.I,7.95a
tataḥ svabhavanaṃ gatvā HV_App.I,31.2206a
tataḥ svabhavanaṃ viṣṇuḥ HV_App.I,31.2609a
tataḥ svayaṃbhūr bhagavān HV_App.I,42A.9a
tataḥ svargaṃ paraṃ gantā HV_App.I,31.2323a
tataḥ svavīryam āśritya HV_App.I,20.219a
tataḥ svasthānam ānīya HV_App.I,42.183a
tataḥ svāny ādhipatyāni HV_App.I,42.639a
tatāna vṛṣṭiṃ punar eva vakṣasi HV_App.I,42.598**31:65
tato amṛtāt samuttasthau HV_App.I,15.31a
tato gaccha narādhama HV_App.I,31.3019b
tato gacchanti nirvṛtim HV_App.I,42.332b
tato gatāgatas tatra HV_App.I,41.456a
tato gato devarājo HV_App.I,29F.47a
tato gatvā nikumbhas tu HV_App.I,7.91a
tato gandharvatūryeṣu HV_App.I,42B.2676a
tato gandharvasahitaḥ HV_App.I,40.92a
tato gandhaiś ca mālyaiś ca HV_App.I,40.149a
tato gṛhāṇa bhagavan HV_App.I,31.817a
tato gopagaṇaḥ sarvo HV_App.I,12.81a
tato gopagaṇāḥ sarve HV_App.I,12.194a
tato gopāḥ samāgamya HV_App.I,12.157a
tato gorūpadhāriṇam HV_App.I,11.240b
tato 'grataḥ pārijātam HV_App.I,29.1472a
tato ghanaṃ saśuṣiraṃ HV_App.I,29F.274a
tato jagāma nirvāṇaṃ HV_App.I,42.185a
tato jagṛhatur hṛṣṭe HV_App.I,29F.448a
tato janārdanaṃ prāha HV_App.I,31.2887a
tato janāḥ saraḥ sarve HV_App.I,31.2237a
tato jayam udīrayet HV_App.I,40.46b
tato jaladagambhīras HV_App.I,20.866a
tato jānīta keśavam HV_App.I,31.1262b
tato jigamiṣuṃ tatra HV_App.I,29.376a
tato jñātvā karaṃ bahu HV_App.I,31.3497b
tato jñāsyāvahe vīryaṃ HV_App.I,31.3035a
tato ḍibhakasātyakī HV_App.I,31.3288b
tato 'tha varuṇaṃ devaṃ HV_App.I,42A.56**6:8a
tato dakṣiṇam akṣobhyaṃ HV_App.I,42B.1119a
tato dadarśātha balāni sarvato HV_App.I,42B.2351
tato dadyāc ca dakṣiṇām HV_App.I,40.30**3:4b
tato dadyāt satī sati HV_App.I,29A.326b
tato dadyād dvijātaye HV_App.I,29A.293b
tato dadhno ghaṭān kṣipan HV_App.I,9A.4b
tato dadhmau śaṅkhavaraṃ HV_App.I,31.3210a
tato 'dityā saha surā HV_App.I,42B.2495a
tato 'dityā saha surāḥ HV_App.I,42B.2475a
tato dṛṣṭvā mahābāhuṃ HV_App.I,42A.191a
tato devagaṇaḥ sarvaḥ HV_App.I,31.936a
tato devagaṇānāṃ ca HV_App.I,41.121a
tato devagaṇāḥ paścāt HV_App.I,42.505a
tato devagaṇāḥ sarve HV_App.I,29C.191a
tato devāś ca nāgāś ca HV_App.I,42A.41a
tato devāḥ sagandharvā HV_App.I,18.779**83:1a
tato devāḥ sagandharvā HV_App.I,31.229a
tato devāḥ sagandharvāḥ HV_App.I,18.899a
tato devāḥ sagandharvāḥ HV_App.I,18.925**103:4a
tato devāḥ sagandharvāḥ HV_App.I,30.32a
tato devāḥ sagandharvāḥ HV_App.I,30.393a
tato devāḥ sagandharvāḥ HV_App.I,31.3331a
tato devāḥ sagandharvāḥ HV_App.I,31.3472a
tato deśād apāgamat HV_App.I,31.863b
tato deśād dhalāyudhaḥ HV_App.I,31.3427b
tato deśān nirākramat HV_App.I,31.3428b
tato deśān mahārāja HV_App.I,31.2272a
tato daityadravakaraṃ HV_App.I,42.580a
tato daityapatiś caiva HV_App.I,42A.518**47:11a
tato daityādhipaṃ prāha HV_App.I,42B.2921**213:1a
tato daityo 'bhavat kruddho HV_App.I,42B.1825**115:1a
tato draṣṭāsi me balam HV_App.I,31.1640b
tato dvijaṃ śuciṃ dāntaṃ HV_App.I,29A.184a
tato dhanvantarir deva HV_App.I,41.1815**60:5a
tato dharmaṃ samutsṛjya HV_App.I,29.569a
tato nagnam avaikṣata HV_App.I,6.35b
tato nadatsu tūryeṣu HV_App.I,42A.578a
tato 'nantaram etasmād HV_App.I,29E.62a
tato na buddhir vyāvṛttā HV_App.I,29.623a
tato nāgā rathāś caiva HV_App.I,42B.884a
tato nādaḥ samutsṛṣṭo HV_App.I,29.1148a
tato nādena vitrastā HV_App.I,43.147a
tato nāradavākyaṃ ca HV_App.I,44.15a
tato nārācam ādāya HV_App.I,31.1678a
tato nārhati satkāraṃ HV_App.I,7.115a
tato nikumbhaḥ samare HV_App.I,29B.230a
tato niruttarān dṛṣṭvā HV_App.I,42B.2776**192:17a
tato 'niruddhasahitā HV_App.I,38.15a
tato 'niruddhaḥ punar eva devīṃ HV_App.I,35.81
tato 'niruddhaḥ prītātmā HV_App.I,38.53**2:1a
tato nirmāṇasaṃbhūtāḥ HV_App.I,41.1092a
tato nirvartayitvā tu HV_App.I,38.39a
tato niṣeddhuṃ haṃsas taṃ HV_App.I,31.2365a
tato niḥśreyasaprāptir HV_App.I,31.1254a
tato niḥsṛtya rudras tu HV_App.I,37.23a
tato 'nujagmuḥ śataśaḥ HV_App.I,31.3097a
tato 'nujñāpya keśavam HV_App.I,29.1524b
tato 'nu bhūtasaṃghāś ca HV_App.I,31.354a
tato nṛsiṃhaḥ saṃkruddhas HV_App.I,42A.514**43:3a
tato nṛsiṃho bhagavān HV_App.I,42A.577**60:3a
tato 'ntarikṣād evāśu HV_App.I,34.1a
tato 'ntarikṣe vāg āsīt HV_App.I,18.913a
tato 'ndhakas tadā dṛṣṭvā HV_App.I,29C.167a
tato 'ndhakāram utsārya HV_App.I,30.252a
tato 'ndhako 'tiruṣito HV_App.I,29C.149a
tato 'nyat kurunandana HV_App.I,29.1158b
tato 'nyatra tataḥ punaḥ HV_App.I,11.33b
tato 'nyat sa tu jagrāha HV_App.I,29.1152a
tato 'nyad dhanur ādāya HV_App.I,31.3305a
tato 'nyad dhanur ādāya HV_App.I,31.3309a
tato 'nyā lūnamūrdhajāḥ HV_App.I,24.102b
tato 'nyāṃ dhāraṇāṃ gatvā HV_App.I,41.1018a
tato 'nye dakṣaputrās tu HV_App.I,41.1098a
tato 'paraṃ mahac cāpaṃ HV_App.I,31.1729a
tato 'paraṃ mahac cāpaṃ HV_App.I,31.1825a
tato 'paraṃ mahākhaḍgaṃ HV_App.I,31.1835a
tato 'paraṃ mahāghoraṃ HV_App.I,31.2010a
tato 'pareṇa bhallena HV_App.I,30.74a
tato 'pare samudyamya HV_App.I,43.116a
tato 'paro manuḥ kālam HV_App.I,2.40a
tato 'paśyat suvistīrṇāṃ HV_App.I,42A.83a
tato 'psarogaṇās tatra HV_App.I,38.35a
tato balaś ca kṛṣṇaś ca HV_App.I,38.56a
tato balir mahātejā HV_App.I,42B.2392**146:18a
tato balī śakradevaṃ HV_App.I,22A.104a
tato bahūny apaśyetāṃ HV_App.I,15.8a
tato bṛhaspatiḥ śrīmān HV_App.I,42B.2771a
tato bṛhaspateḥ śakraḥ HV_App.I,29.852a
tato brahmā bhuvaṃ nāma HV_App.I,41.467a
tato brahmā mahātejāḥ HV_App.I,29.1412a
tato bhagavataḥ kukṣiṃ HV_App.I,41.298a
tato bhagavatā cakram HV_App.I,42.599a
tato bhagavatā tatra HV_App.I,41.128a
tato bhagaṃ catuḥṣaṣṭyā HV_App.I,42B.1230a
tato bhago maheṣvāso HV_App.I,42B.1212a
tato bhartur vacaḥ śrutvā HV_App.I,30.237a
tato bhartuḥ satī dadyāt HV_App.I,29A.98a
tato bhallena tīkṣṇena HV_App.I,31.1709a
tato bhavati sattamaḥ HV_App.I,41.1571b
tato bhānumatīṃ bhānur HV_App.I,29E.153a
tato 'bhivādya pitaraṃ HV_App.I,29.1454a
tato 'bhiṣiktās te vīro HV_App.I,29F.811a
tato bhūtapiśācāś ca HV_App.I,31.1036a
tato bhūtāni rohanti HV_App.I,41.746a
tato bhūtvā vṛṣākapiḥ HV_App.I,42.30b
tato bhūmau vyatiṣṭhata HV_App.I,31.1716b
tato bhūyas tu gandharvā HV_App.I,6.29a
tato makaraketuṃ ca HV_App.I,38.5a
tato magadharāṭ śrīmāṃs HV_App.I,18.9a
tato matvā janārdanaḥ HV_App.I,29.144b
tato mathitum ārebhe HV_App.I,41.1813**59:3a
tato madāvarjitacārudehaḥ HV_App.I,29D.320
tato madhuniṣūdanaḥ HV_App.I,31.1193b
tato madhupuraṃ rājā HV_App.I,18.52a
tato madhye divyaśabdaḥ HV_App.I,43.124a
tato mayi sthite sarvān HV_App.I,42.634a
tato marīcim atriṃ ca HV_App.I,42.327a
tato mahati vṛttānte HV_App.I,41.1865a
tato mahātmātibalo HV_App.I,41.306a
tato mahātmā manasā HV_App.I,42.150a
tato mahān samabhavat HV_App.I,31.1513a
tato mahān samutpannaḥ HV_App.I,31.1140a
tato mahābalaṃ devaṃ HV_App.I,38.1a
tato mātaram ātmavān HV_App.I,29.1571b
tato mām uktavān vīro HV_App.I,29.528a
tato māyāṃ parāṃ cakre HV_App.I,30.262a
tato māsadvaye pūrṇe HV_App.I,29A.230a
tato māsāntaśuklasya HV_App.I,29A.134a
tato muktir mayā tatra HV_App.I,31.488a
tato mudgaram ādāya HV_App.I,42B.1986**119:1a
tato munigaṇā dṛṣṭvā HV_App.I,31.279a
tato muhūrtam āsitvā HV_App.I,29.332a
tato mūrcchāṃ samāpede HV_App.I,18A.81a
tato mūlaphalaprāyaṃ HV_App.I,40.111a
tato mṛgasahasrāṇi HV_App.I,31.356**4:2a
tato mṛgasahasrāṇi HV_App.I,31.360a
tato mṛgāḥ samāyānti HV_App.I,31.350a
tato mṛtā garbhavāse HV_App.I,31.413a
tato meghaninādena HV_App.I,18.1029**122:5a
tato 'mbaragatāḥ siddhās HV_App.I,43.102a
tato 'mbaratalād bhūyaḥ HV_App.I,18.784**84:1a
tato 'mbarasthās te divyāḥ HV_App.I,20.484a
tato 'mbarāt patanti sma HV_App.I,18.785a
tato yajñasamāptyarthaṃ HV_App.I,42B.3071**235:18a
tato yadur adīnātmā HV_App.I,18.94a
tato yamas tu bhagavān HV_App.I,31.927a
tato yayur vimānair tu HV_App.I,29.1438a
tato yayau jagannātho HV_App.I,31.225a
tato yaṣṭā sa me guruḥ HV_App.I,31.3498b
tato yāte mahādeve HV_App.I,29.1358a
tato yāsyāmi nirvṛtim HV_App.I,31.3041b
tato yugasahasrānte HV_App.I,42.332**15:1a
tato yugasahasre tu HV_App.I,42.64a
tato yuddham avartata HV_App.I,31.3450b
tato yuddhaṃ prādur abhūc HV_App.I,31.1898a
tato yuddhaṃ mahāviṣṇur HV_App.I,18.925**103:8a
tato yuddhaṃ samabhavat HV_App.I,12.193a
tato yuddhaṃ samabhavat HV_App.I,22A.78a
tato yuddhaṃ samabhavad HV_App.I,25.12a
tato yuddhena hatvājau HV_App.I,30.10a
tato yūyaṃ sthirā kṛtvā HV_App.I,19.33a
tato yogāyamānaṃ ca HV_App.I,41.533**40:1a
tato yogena dhāvati HV_App.I,41.1644b
tato rajaḥ prādur abhūt HV_App.I,31.1894a
tato rātrau mahāghorāḥ HV_App.I,31.1866a
tato rāmaś ca kṛṣṇaś ca HV_App.I,11.307a
tato rāmo gadī rājan HV_App.I,31.1880a
tato rāmo niṣādeśaṃ HV_App.I,31.2063a
tato rudrā iti smṛtāḥ HV_App.I,41.516b
tato roṣasamāviṣṭo HV_App.I,28A.22a
tato 'rkakiraṇākārān HV_App.I,42B.926a
tato 'rdhacandram ādāya HV_App.I,30.148a
tato lakṣmīḥ samudbhūtā HV_App.I,41.1815**60:4a
tato labdhāsmi putraṃ te HV_App.I,31.73a
tato vajrāyudho vajram HV_App.I,29.1219a
tato varasahasraṃ tu HV_App.I,7.101a
tato varṇatvam āpannāḥ HV_App.I,41.1084a
tato varṣasahasrāṇāṃ HV_App.I,40.92**16:2
tato varṣasahasrānte HV_App.I,42.99a
tato vallyaś ca bhūyiṣṭhā HV_App.I,11.296a
tato vārisamāpūrṇaṃ HV_App.I,42B.2824**196:4a
tato vikṣipya garuḍaḥ HV_App.I,42B.3030a
tato vicaratīṃ haṃsā HV_App.I,29F.128a
tato vijñāpayām āsuḥ HV_App.I,42B.48a
tato vitimiro deśaḥ HV_App.I,31.1511a
tato vidhamya balavāñ HV_App.I,42B.1109a
tato vidhāsye tattvajñaḥ HV_App.I,41.1102a
tato 'vidhyan mahendras taṃ HV_App.I,42B.2397a
tato vinirgatā devī HV_App.I,29.330a
tato vibhuḥ pravaravarāharūpadhṛg HV_App.I,42.192
tato vimṛśya tair gopair HV_App.I,12.75a
tato virocanasutaḥ HV_App.I,42B.2980a
tato vivāhavat snānaṃ HV_App.I,29A.140a
tato viśvāvasur nāma HV_App.I,6.17a
tato viṣaṇṇam abhavad HV_App.I,11.59a
tato viṣayasaṃsthitāḥ HV_App.I,31.408b
tato viṣṇugaṇāḥ sarva HV_App.I,29.1056**29:1a
tato visarjayām āsa HV_App.I,20.649a
tato visarjayām āsa HV_App.I,20.675a
tato visṛjya govindas HV_App.I,31.863**8:2a
tato vismayam āpanno HV_App.I,31.2030a
tato vṛtraḥ susaṃkruddhas HV_App.I,42B.1556a
tato vṛṣadhvajo devaḥ HV_App.I,31.1101a
tato vaiśravaṇo rājā HV_App.I,42B.2029a
tato vai sarvabhūtānāṃ HV_App.I,42B.1090**58:1a
tato vyasṛjad ugrāṇi HV_App.I,42B.1194a
tato vyomni vibhaktāni HV_App.I,42B.1188a
tato vraṇamukhaiś caiva HV_App.I,41.1363a
tato 'śmavarṣaṃ daityendrā HV_App.I,42A.327a
tato 'śmavarṣe nihate HV_App.I,42A.335a
tato 'silomā saṃkruddhaḥ HV_App.I,42B.1518a
tato 'suragaṇāḥ sarve HV_App.I,42.590a
tato 'surā kruddhatarāḥ HV_App.I,30.70a
tato 'sṛjad vai tripadāṃ HV_App.I,41.487a
tato 'sau nihato bhavet HV_App.I,30.209b
tato 'strabalavegena HV_App.I,42.515a
tato 'straiś ca śilābhiś ca HV_App.I,42B.2216a
tato 'syā āpapau vaktraṃ HV_App.I,29F.388a
tato 'hanad raṇe viṣṇur HV_App.I,29.1382a
tato 'hani gate tasmin HV_App.I,41.97a
tato hantā nṛpādhamam HV_App.I,31.1617b
tato harir iti smṛtaḥ HV_App.I,31.1190b
tato harmyatalasthā sā HV_App.I,39.29a
tato haladharo vīro HV_App.I,18A.73a
tato 'haṃ tasya taṃ tarum HV_App.I,29.812b
tato 'haṃ sarvathā prītas HV_App.I,31.2079a
tato haṃsān dhārtarāṣṭrān HV_App.I,29F.71a
tato haṃsī prabhāvatyāḥ HV_App.I,29F.306a
tato haṃso babhāṣe tān HV_App.I,31.2258a
tato 'haṃ svayam āgatā HV_App.I,42B.2448b
tato hāhākṛtaṃ sarvaṃ HV_App.I,42B.2392**146:17a
tato hāhākṛtāḥ sarve HV_App.I,42B.1526a
tato hiraṇyakaśipur HV_App.I,42A.411a
tato hiraṇyakaśipuḥ HV_App.I,42A.20**2:1a
tato hiraṇyākṣamahāsuraḥ krudhā HV_App.I,42.598**31:48
tato hi varaṇaṃ kāryaṃ HV_App.I,40.155a
tato hṛṣṭamanā viśṇus HV_App.I,31.1048a
tato hy ayaṃ balād enāṃ HV_App.I,20.121a
tat kathaṃ nihaniṣyāmi HV_App.I,30.289a
tat kathaṃ sahate devi HV_App.I,32.44a
tat kathyamānam asmākaṃ HV_App.I,40.1**1:11a
tat kariṣyāmi cādarāt HV_App.I,42B.2634**176:1b
tat kartavyaṃ na mantraś ca HV_App.I,29F.76a
tat kāryaṃ nārado muniḥ HV_App.I,29C.77b
tatkāryaṃ vada sāṃpratam HV_App.I,21.127b
tatkālakṣamam uttamam HV_App.I,42B.1888b
tatkālajīvito vṛddhā HV_App.I,29F.248a
tatkālam abhavat tadā HV_App.I,29E.92b
tatkālam eva kṛṣṇo 'pi HV_App.I,29E.88a
tatkāle phenam utkṣipya HV_App.I,41.1557a
tat kimarthaṃ na gṛhyate HV_App.I,32.33b
tat kileṣṭajane dattaṃ HV_App.I,29.249a
tat kuruṣva mahāmate HV_App.I,41.460b
tat kuruṣva yathecchasi HV_App.I,18.290**30:3b
tat koṭharasthā madirā HV_App.I,18.527a
tatkṣaṇāc chiśunā hataḥ HV_App.I,10.24b
tatkṣaṇāt praśamaṃ yayau HV_App.I,18.772**80:4b
tatkṣaṇād avicāryaiva HV_App.I,11.248a
tat khyātaṃ keśināśana HV_App.I,29.243b
tattat tatra dvidhā kṛtvā HV_App.I,17.14a
tat tathā na tad anyathā HV_App.I,29.1340b
tat tathā na tad anyathā HV_App.I,29E.145b
tat tathā na tad anyathā HV_App.I,42B.2332b
tat tathā na tad anyathā HV_App.I,42B.2824b
tat tad āvāṃ vicintaya HV_App.I,41.412b
tat tadā sumahad yuddhaṃ HV_App.I,42B.1689a
tat tad uttaram eva ca HV_App.I,29.621b
tat tad eva hi tāś cakrur HV_App.I,29D.61a
tat tad evāsi me hṛdi HV_App.I,31.2518b
tat tad deyaṃ dvijātibhya HV_App.I,40.32a
tattadrūpam upāgamya HV_App.I,13.59a
tat tamo nāśayed rātrau HV_App.I,41.1574a
tat tamo bhuvi rājendra HV_App.I,41.1570a
tat tasya vaidūryasuvarṇacitraṃ HV_App.I,42B.387
tat tu dhenvāḥ payaḥ pītvā HV_App.I,18.418**41:1a
tat tu yuktaṃ yadukule HV_App.I,22A.45a
tat tulyaṃ mama cakrasya HV_App.I,31.1979a
tat tu vakṣyati sātyakiḥ HV_App.I,31.2857b
tat tūryasadṛśaṃ tadā HV_App.I,29F.228b
tat te dāsyāmi suvrata HV_App.I,7.48b
tat te 'haṃ vyapaneṣyāmi HV_App.I,31.1965a
tat te 'haṃ saṃpravakṣyāmi HV_App.I,41.30a
tattraivāntaradhīyata HV_App.I,29B.360b
tattrorvaśīsamutpannaḥ HV_App.I,6A.2a
tattvajñānam iva dvija HV_App.I,31.2601b
tat tvadarthaṃ mayā vibho HV_App.I,29.342b
tattvadarśinam avyayam HV_App.I,42B.37b
tattvam etad bravīmi te HV_App.I,40.165b
tat tvaṃ kiṃ stutavān rājān HV_App.I,20.993a
tat tvaṃ jñāsyasi vai vibho HV_App.I,10.17b
tattvaṃ śucimukhi brūhi HV_App.I,29F.195a
tattvaṃ hitaṃ ca deveśa HV_App.I,29.636a
tattvārthapariniṣṭitā HV_App.I,42A.536b
tattvārthavit tadā viṣṇoḥ HV_App.I,21.60a
tattvāṃś caturviṃśatim āhur eke HV_App.I,31.969
tatpadaṃ saṃsmaran divyāṃ HV_App.I,42.318a
tat papāta śiras tasya HV_App.I,29B.447a
tat papāta harotsṛṣṭam HV_App.I,29C.189a
tat parājaya devendraṃ HV_App.I,42B.2331a
tatpādaprabhavaṃ śivam HV_App.I,31.2729b
tatpāne phenavo śiśū (sic) HV_App.I,9A.15**1:4b
tat pārijātakusumaṃ HV_App.I,29.290a
tatpārśve ca sthitaṃ kṛṣṇaṃ HV_App.I,16.5a
tat pitāmaharājyaṃ svaṃ HV_App.I,42B.53a
tat pītvātibalaś caiva HV_App.I,38.47a
tat punar bhāgadheyaṃ no HV_App.I,31.2538a
tatpuraṃ hi mahātmanaḥ HV_App.I,7.136b
tat purāṇavido viduḥ HV_App.I,41.609b
tat pradyumno mahāvegaṃ HV_App.I,29.1140a
tat prapadyāmahe sarvaṃ HV_App.I,42B.2755a
tatpramāthe 'karod buddhiṃ HV_App.I,22.64a
tat prasīdasva bhagavan HV_App.I,42A.44a
tat prāpnutaṃ mahābalau HV_App.I,41.429b
tat phalaṃ labhate nūnaṃ HV_App.I,45.30a
tat phalaṃ samavāpnoti HV_App.I,40.173**55:4a
tat phalaṃ samavāpnoti HV_App.I,45.7a
tatphalaiḥ samamacchinat HV_App.I,31.752b
tatyāja dhīmān atha toyasaṅgān HV_App.I,29D.377
tatra kānanajā drumāḥ HV_App.I,42A.141b
tatra kṛṣṇo hṛṣīkeśo HV_App.I,31.2638a
tatra gatvā naraśreṣṭha hy HV_App.I,18.44**6:1a
tatra gatvā mahātmnanā HV_App.I,29B.164b
tatra gatvā mahādevaṃ HV_App.I,31.78a
tatra gatvā mahāraṅge HV_App.I,31.1932a
tatra gatvā yathāyogaṃ HV_App.I,31.1353a
tatra gatvā sukhāsīnā HV_App.I,20.1105a
tatra gatvā surottama HV_App.I,20.1134b
tatra gatvā sthitāḥ sarve HV_App.I,31.1611a
tatra gantā tathā cāsmi HV_App.I,31.2852a
tatra gandhāḥ sravanty anye HV_App.I,29C.112a
tatra gartās trayaḥ kāryās HV_App.I,4.98a
tatra cakraṃ halaṃ caiva HV_App.I,18.398a
tatra cādhomukhī sthitā HV_App.I,33.6b
tatra citraratho nṛpa HV_App.I,29.487b
tatra caivaṃvidhaṃ puṣpaṃ HV_App.I,29C.99a
tatra jajñe sanātanaḥ HV_App.I,42.323b
tatra jāmbavatī devī HV_App.I,29A.11a
tatra tatra ca viprendrān HV_App.I,42B.2521a
tatra tatra ca hantāhaṃ HV_App.I,31.2585a
tatra tatra tapaḥsiddho HV_App.I,31.1407a
tatra tatra bhavān hṛdi HV_App.I,31.585b
tatra tatra mahābalaḥ HV_App.I,37.5b
tatra tatra samṛddhaye HV_App.I,40.157**49:18b
tatra tatra sarāṃsi ca HV_App.I,42A.111b
tatra tatra sahasraśaḥ HV_App.I,42B.1134b
tatra tatrāham āsthitaḥ HV_App.I,16.33b
tatra tatrotthito giriḥ HV_App.I,42.118b
tatra tasyābhavat kanyā HV_App.I,42.339a
tatra taṃ nāyayiṣyasi HV_App.I,29.390b
tatra tūryasahasrāṇāṃ HV_App.I,42B.1875a
tatra te kṛṣṇa saṃgrāme HV_App.I,18.404a
tatra teṣāṃ janādhipa HV_App.I,29F.109b
tatra te saṃsthitā nṛpāḥ HV_App.I,31.3136b
tatra tau vimale vastre HV_App.I,11.327a
tatra tvam ātmanaḥ kāntaṃ HV_App.I,30.53a
tatra tvaṃ sahito 'smābhir HV_App.I,20.47a
tatra tvaṃ sahito 'smābhir HV_App.I,20.1161a
tatra tvaṃ sānugo vasa HV_App.I,42B.2930b
tatra dūtaguṇaṃ tāvat HV_App.I,29.394a
tatra dūtaṃ visṛjadhvaṃ HV_App.I,20.729a
tatra dūtī gamiṣyāmi HV_App.I,29F.185a
tatra dṛṣṭo mahādevaḥ HV_App.I,31.4a
tatra dṛṣṭo hṛṣīkeśa HV_App.I,21.137a
tatra dṛṣṭvā mahābalau HV_App.I,31.3602b
tatra devapatī raṇe HV_App.I,25.48b
tatra devāḥ sagandharvā HV_App.I,42A.153a
tatra devāḥ samāyātā HV_App.I,31.2072a
tatra daityān mahāvīryāñ HV_App.I,10.45a
tatra dharmaś catuṣpādo hy HV_App.I,41.58a
tatra nandasutaḥ kaścij HV_App.I,12.147a
tatra nāgāḥ parivṛtāḥ HV_App.I,42B.2855**199:27a
tatra parvatavad rāśiṃ HV_App.I,11.298a
tatra pradhānā bahavo HV_App.I,29B.6a
tatra prāpaya māṃ śīghraṃ HV_App.I,36.20a
tatra prāptau yadṛcchayā HV_App.I,13.2b
tatra prīto mahāviṣṇuḥ HV_App.I,28A.65a
tatra brahmā samudbhūtaḥ HV_App.I,41.649a
tatra bhūsaṃjñakaṃ putraṃ HV_App.I,41.455a
tatra maṅgalasaṃyuktāḥ HV_App.I,11.331a
tatra mantrayatām eva HV_App.I,14.23a
tatra yajñe vartamāne HV_App.I,29F.51a
tatra yat kriyate karma HV_App.I,29.584a
tatra yat salilaṃ skannaṃ HV_App.I,42.115a
tatra yātāni bhārata HV_App.I,31.361b
tatra yāti sma keśavaḥ HV_App.I,31.1931b
tatra yā munikanyās tu HV_App.I,26.32a
tatra yuddhakṛtaṃ doṣaṃ HV_App.I,20.214a
tatra ye tān vyanīnaśat HV_App.I,11.295b
tatra vāyor api prabho HV_App.I,29F.46b
tatra vīrau guhādvāri HV_App.I,29E.55a
tatra vai kriyatāṃ yatnaḥ HV_App.I,30.349a
tatra vai vigrahaḥ kṛtaḥ HV_App.I,20.227b
tatra śabdagatir bhūtvā HV_App.I,41.312a
tatra śabdo mahān ghoraḥ HV_App.I,31.329a
tatra śailagatau dṛṣṭvā HV_App.I,18.392a
tatra śreyo bhaveta naḥ HV_App.I,31.2583b
tatra śreyo vidhāsyati HV_App.I,31.1337b
tatra śroṣyatha vispaṣṭāṃ HV_App.I,42B.2577a
tatra saktā hi gāndharve HV_App.I,41.1341a
tatra satyaṃ ca sattvaṃ ca HV_App.I,41.69a
tatra sarvam samaśnute HV_App.I,4.40**1:1b
tatra saṃjñāṃ vyamuñcanta HV_App.I,43.82a
tatra saṃnihito 'cyutaḥ HV_App.I,29.1371b
tatra siddhiṃ vidhatsva me HV_App.I,33.17b
tatra somaṃ mahātmānam HV_App.I,29.882a
tatrasthaś ca mahātejā HV_App.I,42B.2919a
tatra sthānāni bhūtānāṃ HV_App.I,41.1058a
tatrasthā nṛpasattamāḥ HV_App.I,31.1609b
tatrasthāḥ paramā nāryaś HV_App.I,32.79a
tatrasthāḥ śuśruvuḥ preṣyāḥ HV_App.I,29.88a
tatra sthitvā sa śaineyaḥ HV_App.I,31.1613a
tatra snātuṃ samārabdhā HV_App.I,26.56a
tatra sneho 'tiricyate HV_App.I,29.695b
tatra hatvā hayaṃ ghoraṃ HV_App.I,31.747a
tatrāditiṃ kaśyapaṃ ca HV_App.I,29.1566a
tatrādityā mahātmāno HV_App.I,29.465a
tatrādityāś ca sādhyāś ca HV_App.I,42A.494a
tatrādbhutam ito bhūyo HV_App.I,42B.1202a
tatrādya ādisargas tu HV_App.I,44.2a
tatrādyaṃ devam īśānaṃ HV_App.I,29.334a
tatrādharmaś catuṣpādaṃ HV_App.I,41.84a
tatrāpi gatam asmābhir HV_App.I,20.225a
tatrāpi na kṛto 'tithiḥ HV_App.I,20.340b
tatrāpi yogaśayanaṃ HV_App.I,42A.583**62:1a
tatrāpi sumahatkāryaṃ HV_App.I,10.33a
tatrāpy arthaparā viprā HV_App.I,41.76a
tatrāyudhabalaṃ caiva HV_App.I,18.488a
tatrāyudhabhujotsṛṣṭā HV_App.I,42B.1544**97:1a
tatrārādhya janārdanam HV_App.I,31.491b
tatrāsato me pātāle HV_App.I,42B.2945a
tatrāsīd yuddhamedinī HV_App.I,42B.1719b
tatrāsīd rudhiraklinnā HV_App.I,11.268a
tatrāsīnaṃ mahābāhuṃ HV_App.I,42A.163a
tatrāsīn nirbhayas tv ekaḥ HV_App.I,42B.2174a
tatrāsurebhyaḥ śaṃsanta HV_App.I,42.493a
tatrāsau nipapāta ha HV_App.I,31.3568b
tatrāsau saṃnyaveśayat HV_App.I,42.255b
tatrāha vadatāṃ varaḥ HV_App.I,6.17b
tatrāhaṃ yudhyamānas tu HV_App.I,20.854a
tatrāhaṃ sabalo yātā HV_App.I,31.2855a
tatraikas tu mahābāhur HV_App.I,42B.1564a
tatraikas tu sadhūmrākṣaḥ HV_App.I,42B.1733a
tatraikārṇavasaṃkāśe HV_App.I,42B.136a
tatraitad yugam ucyate HV_App.I,41.92b
tatraiva cakrasadṛśaṃ HV_App.I,42.263a
tatraiva tu mahāyuddhe HV_App.I,42B.1530a
tatraiva tu mahāyuddhe HV_App.I,42B.1582a
tatraiva tu mahāvīryaḥ HV_App.I,42B.1833a
tatraiva tu mahīpate HV_App.I,42B.2683b
tatraivantaradhīyata HV_App.I,30.386b
tatraiva parivartate HV_App.I,42B.3071**235:8b
tatraiva pralayaṃ yātā HV_App.I,41.877a
tatraiva brahmasadane HV_App.I,41.1268a
tatraiva māyāpaṭale jaganmaye HV_App.I,41.191**14:8
tatraiva yudhyate rudro HV_App.I,42B.1687a
tatraivāntaradhīyata HV_App.I,7.50b
tatraivāntaradhīyata HV_App.I,29.1356b
tatraivāntaradhīyata HV_App.I,29E.37b
tatraivāntaradhīyata HV_App.I,30.314b
tatraivāntaradhīyata HV_App.I,31.1343b
tatraivāntar adhīyata HV_App.I,31.2195b
tatraivāntaradhīyata HV_App.I,42B.1263b
tatraivāntarhito 'bhavat HV_App.I,29C.148b
tatraivānyāṃ camūṃ bhūyaḥ HV_App.I,42B.1990a
tatraiṣa devakīgarbho HV_App.I,14.25a
tatraiṣā devakī yā te HV_App.I,14.24**1:1a
tatrograsenaṃ rājānam HV_App.I,18.1100**135:2a
tatrotthāya mahābāhuḥ HV_App.I,20.796a
tatrotpanno mahātejāḥ HV_App.I,30.48a
tatrotsavaḥ kāmasamāgamānāṃ HV_App.I,29F.560**10:1
tatropajahruḥ śucayo 'tha sūdāḥ HV_App.I,29D.391
tatropariṣṭāt sthātavyaṃ HV_App.I,29.1577a
tatropaviṣṭaṃ śrīmantaṃ HV_App.I,20.793a
tatropāyaṃ praveśe tu HV_App.I,29F.45a
tatropāsya mahādevaṃ HV_App.I,31.72a
tatroṃkārasahāyena HV_App.I,42A.520a
tat satyaṃ devadṛṣṭaṃ ca HV_App.I,41.39a
tat satraṃ brahmadattasya HV_App.I,29B.82a
tat samādhāya guṇavān HV_App.I,41.414a
tatsamīpaṃ ca jagmatuḥ HV_App.I,17.64b
tat sarvam aravindākṣa HV_App.I,41.118a
tat sarvam upalakṣya ca HV_App.I,11.238b
tat sarvaṃ tava daityendra HV_App.I,42B.2955a
tat sarvaṃ dhārayiṣyati HV_App.I,29.51b
tat sarvaṃ na kariṣyanti HV_App.I,29.592a
tat sarvaṃ nāśam āyāti HV_App.I,40.173**55:2a
tat sarvaṃ nāśam āyāti HV_App.I,45.5a
tat sarvaṃ puruṣavaraḥ prabhur variṣṭhaḥ HV_App.I,41.55
tat sarvaṃ pṛthivītale HV_App.I,42.111b
tat sarvaṃ māmakaṃ smṛtam HV_App.I,41.287b
tat sarvaṃ saha sacivair vimṛśya buddhayā HV_App.I,20.892
tatsaṃbhavena yogena HV_App.I,41.404a
tat subhīmaṃ mahāyuddhaṃ HV_App.I,42B.2065a
tat sainyam utsāritavāṃs HV_App.I,42A.326a
tat sainyaṃ vidalīkṛtam HV_App.I,18.853b
tat sainyaṃ vimukhaṃ cāsīj HV_App.I,22A.152a
tat sainyaṃ vimukhīkṛtam HV_App.I,30.129b
tat saubhāgyaguṇodayam HV_App.I,29.97b
tat svairam abhidhīyatām HV_App.I,18.268b
tathā ekādaśāpare HV_App.I,42B.2707**182:1b
tathā kanakapiṅgalaṃ HV_App.I,24.67b
tathā kartāsmy asaṃśayam HV_App.I,20.49b
tathā kartāsmy asaṃśayam HV_App.I,20.1163b
tathā kartuṃ mahādevaḥ HV_App.I,7.84a
tathā kalpāntaśaṃsinaḥ HV_App.I,42A.372**30:2b
tathā kārīṣayaḥ smṛtāḥ HV_App.I,6B.106b
tathā kuṇḍalino 'surāḥ HV_App.I,42B.2902b
tathā kubero 'śvasahasrayuktaṃ HV_App.I,42B.571
tathā kuru gadī bhava HV_App.I,31.202b
tathā kuruta viprendrā HV_App.I,31.1267a
tathā kuru yathā vīra HV_App.I,31.154a
tathā kṛtyeṣu sarvaśaḥ HV_App.I,31.314b
tathā kṛṣṇājināmbarāḥ HV_App.I,42B.2900b
tathā kratūnāṃ pravaro 'śvamedhaḥ HV_App.I,42B.2796
tathā kruṣṭe nṛpaśreṣṭha HV_App.I,42A.414**34:1a
tathā gaganamūrdhā ca HV_App.I,42B.125a
tathā gaṅgodakasya ca HV_App.I,29.1278b
tathā gate vāsudeve HV_App.I,29E.93a
tathāgatau tu dṛṣṭvā tau HV_App.I,29E.72a
tathā guṇavatī caiva HV_App.I,29F.694a
tathā gṛtsamadaḥ prabhuḥ HV_App.I,7.13b
tathā cakrur dvijendrāṃś ca HV_App.I,11.123a
tathā cakrur yathākramam HV_App.I,11.125b
tathā cakruś ca sarvaśaḥ HV_App.I,29F.236**3:4b
tathā cakre janādhipa HV_App.I,29.1540b
tathā cakre surottamaḥ HV_App.I,29E.96b
tathā ca baladevo 'pi HV_App.I,31.1592a
tathā ca bhagnau yamalārjunau ca HV_App.I,29D.200
tathā ca vṛddhabhāve tu HV_App.I,31.410a
tathā ca sātyakir vīraḥ HV_App.I,31.2643a
tathā cānāgataṃ sarvam HV_App.I,29F.645a
tathā cāpratimāṃ śaktiṃ HV_App.I,42A.247a
tathā cintyaṃ ca mantribhiḥ HV_App.I,31.2648b
tathā caiva kariṣyāmi HV_App.I,29F.187a
tathā caiva sumantunā HV_App.I,37.104**8:1b
tathā caivaṃ vadeta kaḥ HV_App.I,31.2341b
tathā caivāluko giriḥ HV_App.I,42A.486b
tathā jagad idaṃ vyāptaṃ HV_App.I,29.773a
tathā jāmbavatī cakre HV_App.I,29A.472a
tathājinam anindite HV_App.I,29A.205b
tathājñayā raivatarājaputryāḥ HV_App.I,29D.187
tathā tathā guṇā vācyāḥ HV_App.I,29F.94a
tathā tathā tvayā kāryaṃ HV_App.I,29.603a
tathā tathā prayatnaś ca HV_App.I,29.392a
tathā tad abhavat tasya HV_App.I,29F.19a
tathā tāṃ manyase gaurīṃ HV_App.I,41.1529a
tathā tiṣṭhati pauṇḍrakaḥ HV_App.I,31.1738b
tathā te sthāpito 'grataḥ HV_App.I,20.1004b
tathātmānaṃ ca tārayet HV_App.I,29A.437b
tathātmānaṃ śubhānane HV_App.I,29A.76b
tathā tridaśadānavaiḥ HV_App.I,42B.1723b
tathā dattvā varaṃ tasya HV_App.I,29.1271a
tathā dadhyodanaṃ bahu HV_App.I,12.106b
tathādityā vrataṃ satī HV_App.I,29A.436b
tathā dṛṣṭaiś ca dārakaiḥ HV_App.I,9.21b
tathā devagaṇān api HV_App.I,26.8b
tathādriṃ gandhamādanam HV_App.I,41.349b
tathā dviśiraso 'pare HV_App.I,24.131b
tathā dhyeyām ambikāṃ bhūtadhātrīm HV_App.I,29.1324
tathā nakhāṅkuśais tīkṣṇair HV_App.I,29.1203a
tathā nadanadīpatiḥ HV_App.I,42A.429b
tathānantamahīraṇau HV_App.I,41.539b
tathā naḥ śreyase param HV_App.I,31.1274b
tathā nāgāḥ suparṇāś ca HV_App.I,35.58a
tathā nānāvayaśchandās HV_App.I,29D.119a
tathā niṣṭavinaṃ nṛpam HV_App.I,41.547b
tathā nītir vidhīyatām HV_App.I,20.757b
tathānukramaṇīṃ śubhām HV_App.I,44.59**14:8b
tathā nu bruvate tvāṃ hi HV_App.I,31.1977a
tathānuhrāda eva ca HV_App.I,42.363**19:1b
tathānnaṃ sārvakāmikam HV_App.I,29A.471b
tathānyās tatra saṃghaśaḥ HV_App.I,42B.2696b
tathānyās tatra saṃpadāḥ HV_App.I,42B.2694**181:2b
tathānye ghorarūpāś ca HV_App.I,31.996a
tathānye ca mahāvīryā HV_App.I,43.32a
tathānye munivīrāś ca HV_App.I,31.1006a
tathānye munisattamāḥ HV_App.I,31.937b
tathānye yādavāḥ sarve HV_App.I,31.2644a
tathānye vikṛtānanāḥ HV_App.I,31.996b
tathānye vijughūrṇire HV_App.I,42.539b
tathānye saindhavāyanāḥ HV_App.I,6B.107b
tathā pakṣanipātaiś ca HV_App.I,29.1204a
tathā pakṣigaṇāś caiva HV_App.I,41.563a
tathā padmadvayaṃ śubhe HV_App.I,29A.359b
tathā parighapāṇayaḥ HV_App.I,42B.2882b
tathā parivahaḥ śrīmān HV_App.I,42A.369a
tathā parivaho 'nilaḥ HV_App.I,24.14**4:2b
tathāpare bhaimakulapradhānāḥ HV_App.I,29D.243
tathā parvaṇi parvaṇi HV_App.I,40.152b
tathā pātā jagatpate HV_App.I,27.108b
tathā pādāni yāvanti HV_App.I,44.59**15:9a
tathā pāriṣadair api HV_App.I,42B.1699b
tathā pārtham ariṃdamam HV_App.I,29E.112b
tathāpi na karomy evaṃ HV_App.I,31.2374a
tathāpi no manāṃsīha HV_App.I,27.19a
tathāpi bhaktimātreṇa HV_App.I,18.351**36:4a
tathāpi mitrabhāvāt tu HV_App.I,31.2709a
tathāpi yudhyase vīra HV_App.I,31.3225a
tathāpi śṛṇu deveśa HV_App.I,31.2810a
tathāpi sūkṣmaṃ sakaleśvarasya HV_App.I,27.76
tathā puṣkaraparvatam HV_App.I,42.284b
tathā puṣkaraparvataḥ HV_App.I,42A.485b
tathā pūraṇakaś caiva HV_App.I,24.30a
tathā pūrvā sarasvatī HV_App.I,42A.432b
tathāpy atriprabhāvena HV_App.I,6A.86a
tathāpratihataṃ cakraṃ HV_App.I,24.184a
tathā pralayam āpannaṃ HV_App.I,41.905a
tathā pravartite teṣāṃ HV_App.I,42B.908a
tathā praśāmitaṃ tena HV_App.I,41.1324**52:1a
tathā prasnavaṇokṣitāḥ HV_App.I,41.522**38:1b
tathā phalakavāsasaḥ HV_App.I,42B.2901b
tathā bruvati rājendre HV_App.I,31.1389a
tathā bhadre bhaviṣyati HV_App.I,6B.75b
tathā bhava grāhavivarjitaś ca HV_App.I,29D.295
tathābhinayayogeṣu HV_App.I,29D.85a
tathā bhūtagaṇaiś caiva HV_App.I,29C.174a
tathā bhūyaḥ śāsanāc ceśvareśa HV_App.I,29.1310
tathā bhaimapravīrāṇāṃ HV_App.I,44.49a
tathābhyantarajā sabhā HV_App.I,42A.216b
tathā madhumatī nadī HV_App.I,24.57b
tathā mama varaṃ kṛṣṇa HV_App.I,29.1338a
tathā marīcir bhṛgur aṅgirāś ca HV_App.I,42B.803
tathā māyādharaṃ param HV_App.I,42A.253b
tathā māsābdasaṃsthitiḥ HV_App.I,2.17**2:1b
tathā māṃ dīrghanetrābhyām HV_App.I,20.861a
tathā māṃsaudanapriyā HV_App.I,8.19b
tathā musalapāṇayaḥ HV_App.I,42B.2884**202:1b
tathā mṛgānanāḥ śūrā HV_App.I,42B.2897a
tathā meghasakho giriḥ HV_App.I,42A.476b
tathāyasān kārmukamudgarāṃś ca HV_App.I,42B.730
tathā yugaviparyaye HV_App.I,42.336b
tathāyutasahasrāṇi HV_App.I,29E.110a
tathā yoṣidgaṇān madhye HV_App.I,15.34a
tathā yauvanino mattā HV_App.I,31.407a
tathā rambhā manoramā HV_App.I,42.388b
tathā rasālāṃś ca bahuprakārān HV_App.I,29D.420
tathā rājañ śubhārthinaḥ HV_App.I,29.484b
tathā rājarṣiṇāṃ api HV_App.I,41.101b
tathā rāvaṇanāśanaḥ HV_App.I,36.54b
tathā rudramayo bhavet HV_App.I,37.50b
tathā rudrān mahaujasaḥ HV_App.I,42B.493b
tathārūpair naṭaiḥ kṛtaiḥ HV_App.I,29F.247b
tathārūpais tathāgātrais HV_App.I,41.1155a
tathā vakṣ[y]āmi te samyak HV_App.I,40.4**2:4a
tathā vakṣyāmi te sarvaṃ HV_App.I,40.157**49:3a
tathā vada balād yado HV_App.I,31.2865b
tathā vare dīyamāne HV_App.I,29C.65a
tathā varṣasahasraṃ tu HV_App.I,41.82a
tathā varṣasahasre dve HV_App.I,2.29a
tathāvidūre śāṇḍilyāḥ HV_App.I,29F.203a
tathā viṣayagocaram HV_App.I,41.680b
tathā viṣṇuṃ praviṣtas tu HV_App.I,37.52a
tathā vṛtravadhe prāpte HV_App.I,29.647a
tathā vetravatī nadī HV_App.I,42A.431b
tathā vaitaraṇī caiva HV_App.I,29A.30a
tathā śakra kariṣyāmi HV_App.I,29.867a
tathā śakrajanārdanau HV_App.I,29.1440b
tathā śatabhiṣā caiva HV_App.I,29A.27a
tathā śighraṃ vidhīyatām HV_App.I,18.663**73:4b
tathā śuśrūṣayā muneḥ HV_App.I,29C.7b
tathā śṛṅgārapiṇḍakaḥ HV_App.I,24.31b
tathā śṛṇu nṛpottama HV_App.I,31.21b
tathā śṛṇu yadīcchasi HV_App.I,31.474b
tathāśramanivāse tu HV_App.I,40.135a
tathā sati na me doṣo HV_App.I,31.2713a
tathā sati yathā sidhyet HV_App.I,31.2648a
tathā sati hṛṣīkeśa HV_App.I,31.2809a
tathā sattvaṃ rajas tamaḥ HV_App.I,24.12b
tathā satyavatī nṛpa HV_App.I,6B.36b
tathā sa dhātunicaye HV_App.I,41.1534a
tathā sa hi kariṣyati HV_App.I,29F.34b
tathā sundopasundakau HV_App.I,31.2090b
tathā sumanasāṃ dadyād HV_App.I,29A.195a
tathā suravarān daityo HV_App.I,42B.1487a
tathā sṛgālavāṭīyān HV_App.I,29B.65a
tathā sainyā viṣīdanti HV_App.I,30.227a
tathā skandagraho 'paraḥ HV_App.I,24.149b
tathāstikyaṃ viśīryate HV_App.I,41.80b
tathāstu prathamaḥ kalpa HV_App.I,29.302a
tathāstv iti ca sa śrīmān HV_App.I,42B.2592a
tathāstv iti ca sāpy uktvā HV_App.I,30.386a
tathāstv iti ca so 'bravīt HV_App.I,15.47b
tathāstv iti baliḥ procya HV_App.I,42B.2825a
tathāstv iti varo datto HV_App.I,29.406a
tathāstv iti sa vakṣyati HV_App.I,42B.2590b
tathāstv iti surāḥ sarve HV_App.I,42B.2595a
tathā svabhinayāny api HV_App.I,29D.76b
tathāhastithiparvaṇām HV_App.I,42.456b
tathāhaṃ saṃpravakṣyāmi HV_App.I,14.8a
tathāhaṃ saṃpravakṣyāmi HV_App.I,20.821a
tathā hāridrako 'paraḥ HV_App.I,24.33b
tathā hārdikyam eva ca HV_App.I,31.196b
tathā hi tat phalaṃ ghoram HV_App.I,31.403a
tathā hi devadevo 'si HV_App.I,31.2491a
tathā hi prāṇino loke HV_App.I,31.405a
tathā hi preṣitas tena HV_App.I,31.2678a
tathā hi muṣṭināmedhyaṃ HV_App.I,31.611a
tathā hi mūlabhṛtyā vai HV_App.I,21.49a
tathā hy agniśikhā prabhā HV_App.I,8.38b
tathāhvṛtim uvācedaṃ HV_App.I,29B.286a
tatheti kaśyapaś coktvā HV_App.I,29.880a
tatheti kṛṣṇaṃ sa hariḥ HV_App.I,29.1582a
tatheti ca tam abravīt HV_App.I,34.33**3:2b
tatheti ca tam abravīt HV_App.I,34.39b
tatheti cābravīd vipro HV_App.I,31.2777a
tatheti te pratijñāya HV_App.I,31.2413a
tatheti te pratijñāya HV_App.I,31.2608a
tatheti te pratiśrutya HV_App.I,31.3058a
tatheti te mahātmāno HV_App.I,31.1574a
tatheti prāha tāṃ kāmaḥ HV_App.I,29F.323**5:3a
tatheti vacanaṃ prāha HV_App.I,33.41a
tatheti samanujñāya HV_App.I,7.50a
tatheti sa mahārājo HV_App.I,31.2626a
tatheti sātyakiḥ prāha HV_App.I,31.2886a
tathety āha janārdanaḥ HV_App.I,31.2781**21:1b
tathety āha janārdanaḥ HV_App.I,31.2783b
tathetyukte 'tha kṛṣṇena HV_App.I,29.304a
tathety uktvā ca tau devau HV_App.I,29.1426a
tathety uktvā tu dharmātmā HV_App.I,29.1235a
tathety uktvā namaskṛtvā HV_App.I,29B.443a
tathety uktvā rateḥ putraṃ HV_App.I,35.94**20:1a
tathety uktvā varaṃ vavre HV_App.I,6.59a
tathety uktvā vṛṣadhvajaḥ HV_App.I,31.2140b
tathety uktvā hṛṣīkeśas HV_App.I,29.1540a
tathety evābravīt kṛṣṇas HV_App.I,29.1571a
tathety evābravīd daityaḥ HV_App.I,42A.577**60:5a
tathendraviṣṇusahitāḥ HV_App.I,41.1854a
tathendrasyāmitaujasaḥ HV_App.I,29.435b
tathehāmṛgarūpiṇaḥ HV_App.I,29D.119b
tathaikādaśamas tvaṣṭā HV_App.I,42B.24a
tathaiva gadayā kāmaḥ HV_App.I,30.223a
tathaiva ca janeśvara HV_App.I,29F.305b
tathaiva ca dhanurdharāḥ HV_App.I,42B.2884b
tathaiva ca nirūdaraḥ HV_App.I,42B.2864b
tathaiva ca purodhikāḥ HV_App.I,29A.210b
tathaiva carate bhūyo HV_App.I,41.211a
tathaiva ca śanair bhūyo HV_App.I,41.209a
tathaiva ca subhadrayā HV_App.I,29.1559b
tathaiva cānye śrutaśīlavṛddhāḥ HV_App.I,42B.464
tathaiva cāyudhāgāre HV_App.I,42A.406**32:1a
tathaiva tapanānanam HV_App.I,41.549b
tathaiva tava saṃmatān HV_App.I,29.60b
tathaiva tasyāḥ putrāṇāṃ HV_App.I,29.821a
tathaiva tridivaṃ devāḥ HV_App.I,42A.72a
tathaiva daṃśitau yātau HV_App.I,29E.16a
tathaiva daityasya ca pādapātanam HV_App.I,42.598**31:70
tathaiva niśaṭholmukau HV_App.I,29B.242b
tathaiva paścāc cakame mahātmā HV_App.I,29F.581
tathaiva prapitāmahaḥ HV_App.I,42B.3071**235:5b
tathaiva bhagavān haṃso HV_App.I,41.230a
tathaiva bhadraṃbhadrasya HV_App.I,29F.229a
tathaiva bhrātur indrasya HV_App.I,29.823a
tathaiva vāmapārśve tu HV_App.I,20.498a
tathaiva sarvagandhānāṃ HV_App.I,29A.194a
tathaiva sarve maruto 'tivīryā HV_App.I,42B.693
tathaivādhomukhī sthitā HV_App.I,29.241b
tathaivānupamadyutiḥ HV_App.I,42B.2368b
tathaivāndhrāś ca pauṇḍrāś ca HV_App.I,42A.452a
tathaivānye vyarājanta HV_App.I,42A.125a
tathaivāpsarasāṃ gaṇāḥ HV_App.I,40.15b
tathaivāpsarasāṃ varāḥ HV_App.I,29.335b
tathaivāpsaraso hṛṣṭāḥ HV_App.I,42B.2686a
tathaivābhinayena ca HV_App.I,29F.294b
tathaivāmṛtam uttamam HV_App.I,41.523b
tathaivāsīt sudāruṇaḥ HV_App.I,31.1790b
tathaivāsuramukhyo 'pi HV_App.I,29E.82a
tathaivāhaṃ parāyaṇam HV_App.I,41.284b
tathaivaikena kenacit HV_App.I,31.919b
tathaivokārasaṃjñitaḥ HV_App.I,27.102b
tathaivogramahāgrahaḥ HV_App.I,24.148b
tathaivotpalapatrāṇi HV_App.I,29A.325a
tathaivopodikām api HV_App.I,29A.260b
tathaivomā yathāvidhi HV_App.I,29A.438b
tathoktvā punar āgataḥ HV_App.I,29.1470b
tathottarāsv aṣāḍhāsu HV_App.I,4.70a
tathoty uktvā hi viviśur HV_App.I,29F.123a
tathobhau pārṣṇisārathī HV_App.I,17.28b
tathobhau pārṣṇisārathī HV_App.I,17.58b
tathobhau pārṣṇisārathī HV_App.I,31.2001b
tatho rathavaraṃ kṛṣṇaḥ HV_App.I,29.1374a
tatholkāmukhasaṃsthitāḥ HV_App.I,42A.301b
tathaurvas tapasāṃ nidhiḥ HV_App.I,24.169b
tathauṣadhīr oṣadhīnāṃ rasāṃś ca HV_App.I,42B.2307
tathyaṃ tadvacanaṃ hitam HV_App.I,18.280**29:2b
tathyaṃ provāca taṃ prabhuḥ HV_App.I,7.30b
tathyaṃ vākyaṃ narādhipa HV_App.I,29.87b
tadakṣaramayaṃ jyotis HV_App.I,41.657a
tad akṣaraṃ vividham apāśrito vapur HV_App.I,41.300
tadagre sthāpayed sudhīḥ HV_App.I,40.139**39A:4b
tad atra duḥkhāya hi kevalaṃ naḥ HV_App.I,31.2345
tad adbhutam ivābhavat HV_App.I,17.35b
tad adbhutam ivābhavat HV_App.I,29.1119b
tad adbhutam ivābhavat HV_App.I,29.1503b
tad adbhutam ivābhavat HV_App.I,29E.113b
tad adbhutam ivābhavat HV_App.I,42B.1785b
tad adbhūtam ivābhavat HV_App.I,30.145**4:1b
tad adya ruciraśroṇi HV_App.I,29F.312a
tad adhyātmavidāṃ cintyaṃ HV_App.I,41.36a
tad anusmṛtya sarvaśaḥ HV_App.I,37.21**3:2b
tadantare 'tha kṛṣṇena HV_App.I,28A.87a
tadantare prāha vīro HV_App.I,18A.100a
tadantikam upeyā HV_App.I,6.2**1:2a
tad apūrvam adṛṣṭvaiva HV_App.I,29.157a
tad apratimapauruṣaḥ HV_App.I,42B.1633b
tad abhūc ca narādhipa HV_App.I,29B.120b
tadabhyāśe sthitaṃ rāmam HV_App.I,21.15a
tad arcanti divaikasaḥ HV_App.I,42.84**9:1b
tadarciṣa ivāgneyā HV_App.I,41.991a
tadarthabodhakaś caiva HV_App.I,6A.37a
tadartham āgataḥ kṛṣṇo HV_App.I,20.198a
tadarthaṃ tena saṃgrāmaḥ HV_App.I,18.584a
tadarthaṃ preṣitas tābhyāṃ HV_App.I,31.2813a
tadarthaṃ rājasaṃgamaḥ HV_App.I,21.144b
tadarthālokatatparāḥ HV_App.I,31.2275b
tadarthe yādavān vīrān HV_App.I,29B.155a
tadardhapariṇāhinam HV_App.I,11.210b
tadardhaṃ pādaśeṣaṃ vā HV_App.I,40.147**42:2a
tadardhenāpi dātavyā HV_App.I,40.139**39A:2a
tad avāpyāsuraśreṣṭhaś HV_App.I,42B.2917a
tad avekṣanti devatāḥ HV_App.I,42.85b
tad aśmavarṣaṃ siṃhasya HV_App.I,42A.329a
tad astrajālaṃ pradyumnaḥ HV_App.I,30.254a
tad astrapratighātārthaṃ HV_App.I,30.347a
tad astram abhavat tasya HV_App.I,42B.1284a
tadastraṃ yojayām āsa HV_App.I,31.3537a
tad astraṃ vārayām āsa HV_App.I,31.3523a
tad astraṃ vāruṇenātha HV_App.I,31.3521a
tad asmākaṃ mahad dhanam HV_App.I,31.2549b
tad asyānṛṇyahetor hi HV_App.I,18.761a
tad ahaṃ dhārayiṣyāmi HV_App.I,42.129**11:2a
tad ahaṃ mudgaraśreṣṭhaṃ HV_App.I,30.315a
tad ahaṃ vedmy aśeṣeṇa HV_App.I,6.20a
tad ahaḥ śatrudāraṇau HV_App.I,29.1392b
tad aho brahmaṇaḥ smṛtam HV_App.I,41.93**7:1b
tad aho brāhmam ucyate HV_App.I,41.96b
tadākārasya sarvadā HV_App.I,29A.364b
tadākāśe pataṃginī HV_App.I,5.127b
tadā kṛtā bhagavatā HV_App.I,42.291a
tadā kruddhena daityena HV_App.I,42A.424a
tadākṣaramayī siddhir HV_App.I,41.749a
tad ākhyāhi varānane HV_App.I,32.15b
tadāgatābhir nṛvarāhṛtās tu HV_App.I,29D.452
tadā gopagaṇān sarvān HV_App.I,11.69**3:1a
tadā gopapuraḥsarāḥ HV_App.I,12.174b
tad ācakṣvopabhokṣyāmi HV_App.I,29C.145a
tadā ca sarvabhūtānāṃ HV_App.I,42A.403a
tadā cāndramasaṃ vapuḥ HV_App.I,31.2529b
tadājñāparicārakaḥ HV_App.I,31.2703b
tad ājñāya tu sarvaśaḥ HV_App.I,22.68b
tadā tat suciraṃ kālaṃ HV_App.I,42B.1232a
tadā tadbhāvanāyogāt HV_App.I,31.2532a
tadā tad rūpam evāsi HV_App.I,31.2520a
tadā tad rūpam evāsi HV_App.I,31.2522a
tadā tam āhur vidhimantramaṅgalaiḥ HV_App.I,42B.2340
tadā tavaiva saṃyogo HV_App.I,6.9**4:1a
tadā tārāmaye vibho HV_App.I,12.179b
tadā tu vasudevena HV_App.I,29B.419**8:2
tadā tūṣṇīṃ tu saṃyataḥ HV_App.I,40.157**49:22b
tadā te devadānavāḥ HV_App.I,42B.903b
tadā dātāsmi suśroṇi HV_App.I,29.295a
tadā devaṃ janārdanam HV_App.I,29B.377**6:1b
tadā devaṃ sanātanam HV_App.I,41.419**33:4b
tadā devāsure yuddhe HV_App.I,12.30a
tadā devīṃ sa kaumārīṃ HV_App.I,35.3a
tadādbhuto bhāti surāsurākulaḥ HV_App.I,42B.718
tadā niṣkumbhasainikāḥ HV_App.I,42B.1832b
tadā nisṛṣṭā sā pūrvaṃ HV_App.I,20.576a
tadā nu paśyanti janāḥ prahṛṣṭā HV_App.I,29F.559
tadāntarikṣaṃ saṃprāptaṃ HV_App.I,41.923a
tadā paścāj jahrur devāḥ HV_App.I,41.1817**61:1a
tadā pātā jagattrayam HV_App.I,31.1154b
tadā pārthivarūpo 'si HV_App.I,31.2524a
tadā purā mayādiṣṭo HV_App.I,29A.58a
tadā pauṣkarake rājan HV_App.I,41.568a
tadāprabhṛti tasyādyo HV_App.I,42.308a
tadāprabhṛti deveśas HV_App.I,29.1371a
tadāprabhṛti deveśaḥ HV_App.I,42.425a
tadāprabhṛti bhārata HV_App.I,41.1266b
tadāprabhṛti me vraje HV_App.I,12.215b
tadā bilvodakeśvaram HV_App.I,29B.376b
tadā brahmatvam āpannaḥ HV_App.I,41.675a
tadā brāhmaṇasattamāḥ HV_App.I,41.1263b
tadā bhajāmi daityendra HV_App.I,25.138a
tadā bhavanti rogāś ca HV_App.I,11.171a
tadā bhūtāni sṛṣṭavān HV_App.I,31.1153b
tadā bhūmeḥ sa bhūmidhṛk HV_App.I,42.155b
tadā madhyena sainyānāṃ HV_App.I,42B.1334a
tadā mā bhūt smṛtibhramaḥ HV_App.I,31.589b
tadā yuddhaṃ samārebhe HV_App.I,28A.38a
tadāyudhyata dīptāsyo HV_App.I,42B.754a
tadā rasātmanā viṣṇo HV_App.I,31.2526a
tad ārādhitavān nṛpa HV_App.I,7.46b
tadā labdhaṃ jarārdanāt HV_App.I,28A.73b
tadā loke pratiṣṭhitaḥ HV_App.I,41.1984b
tadā viśālocchritaśailarūpe HV_App.I,42B.246
tadā vṛndāvanaṃ vanam HV_App.I,11.3b
tadā vṛndāvanevane HV_App.I,11.5**1:1b
tadā śakrapurogamāḥ HV_App.I,42.530b
tad āścaryam apaśyanta HV_App.I,42B.1451a
tad āścaryam abhūt tadā HV_App.I,42B.2132b
tadā śramas te bahudhā HV_App.I,41.228**18:2a
tadāśruparamo nṛpaḥ HV_App.I,5.47b
tadā samāruhya yayau raṇāya HV_App.I,42B.550**23:2
tadā sarve nyayojayan HV_App.I,42B.40b
tadā saṃharase jagat HV_App.I,31.1155b
tadāsāte sukhaṃ nṛpau HV_App.I,31.2241b
tadā siṃham ariṃdamam HV_App.I,42A.331b
tadāsīd dānavendrasya HV_App.I,42B.1163a
tadāsīnam ariṃdamam HV_App.I,29.512b
tadāsurāṇāṃ nilayaṃ HV_App.I,42.491a
tadāsurendraṃ dadṛśuḥ surāḥ sthitam HV_App.I,42.561
tadāsṛjaj jagad idam ātmanā prabhuḥ HV_App.I,42.96
tadāsya caṃkramiṣyataḥ HV_App.I,18.176**28:2b
tadā hanmi sabāndhavam HV_App.I,16.31b
tadā hiraṇyakaśipuḥ HV_App.I,42A.366**28:1a
tadā hiraṇyakaśipor HV_App.I,42A.405a
tadā hy avabhṛthaṃ yajñe HV_App.I,42B.869a
tad icchāvas tvayā vipra HV_App.I,18.326a
tad icchāvo varaṃ dattaṃ HV_App.I,41.425a
tad ito daśarātreṇa HV_App.I,29.1576a
tad imāṃ saṃtyajāśu tvaṃ HV_App.I,18.938a
tad utpiñjalakaṃ yuddhaṃ HV_App.I,42B.1492a
tadutsaṅge samāropya HV_App.I,34.18**1:1a
tad utsṛjya mahābalaḥ HV_App.I,31.2028b
tadudīrṇaṃ rathānīkaṃ HV_App.I,42B.949a
tadupasthānam ātmavān HV_App.I,29.493b
tad upāyaṃ cintayāmaḥ HV_App.I,29C.67a
tad ekasaptatiguṇaṃ HV_App.I,41.93a
tad etat paramaṃ padam HV_App.I,31.2493b
tad etat paramaṃ padaṃ HV_App.I,31.2495b
tad etat paramaṃ vapuḥ HV_App.I,31.2497b
tad etat sahasārabdhaṃ HV_App.I,29.861a
tad etad akhilaṃ sarvaṃ HV_App.I,41.290a
tad etad vacanaṃ śrutvā HV_App.I,26.14a
tad etadvāyusaṃbhūtaṃ HV_App.I,41.634a
tad eva cātha pravaraṃ HV_App.I,29B.459a
tad eva cāyutaṃ proktaṃ HV_App.I,2.42a
tad eva te pravakśyāmi HV_App.I,37.44a
tad eva paramaṃ brahma HV_App.I,41.956a
tad eva vratakaṃ dattaṃ HV_App.I,29A.432a
tad evaṃ sati necchāmi HV_App.I,29.263a
tad evākṣaram ity āhur HV_App.I,41.823a
tad evedaṃ vapus tava HV_App.I,31.2510b
tad evedaṃ vapuḥ prabho HV_App.I,31.2506b
tad evedaṃ vijāne 'haṃ HV_App.I,31.2508a
tad evaitan mahābhūtaṃ HV_App.I,41.704a
tad evaumaṃ yaśaskari HV_App.I,29A.442b
tad eṣa durgatiḥ pāpo HV_App.I,30.136a
tad eṣa parivindati HV_App.I,42.79b
tad eṣa vai vedamayaḥ HV_App.I,41.182a
tad eṣa sa parityakto HV_App.I,18.934a
tad eṣa saṃhṛtya jagat HV_App.I,42.91a
tadaiva kṛtakṛtyāḥ sma HV_App.I,42B.2621a
tadopadaṃśaiḥ sumukhottarais te HV_App.I,29D.406
tad gaccha kṛṣṇa śailendraṃ HV_App.I,18.416a
tad gacchatu bhavāñ śīghraṃ HV_App.I,21.156a
tad gaccha pitaraṃ pṛccha HV_App.I,42B.2473**157:1a
tad gaccha rāmasahitaḥ HV_App.I,18.945**109:9a
tad gaccha vṛṣṇibhiḥ sārdhaṃ HV_App.I,21.146a
tad gacchāma mahāvīra HV_App.I,18.960a
tadgatas tanmanā bhūtvā HV_App.I,42B.2979a
tadgandharasamūrchitāḥ HV_App.I,11.171b
tad gamiṣyāmi mātrāsya HV_App.I,29.876a
tad tad deyaṃ dvijātaye HV_App.I,40.147**42:3b
tad dattaṃ satyabhāmayā HV_App.I,29A.431b
tad dattva bhavati sma vai HV_App.I,29A.327b
tad dadāmi vasuṃdharām HV_App.I,42B.2824**196:33b
tad duḥkhaṃ duḥsahaṃ manye HV_App.I,16.19a
tad dṛṣṭvā kadanaṃ ghoraṃ HV_App.I,29B.246a
tad dṛṣṭvā karma vipulaṃ HV_App.I,30.169a
tad dṛṣṭvā tasya patnyas tu HV_App.I,29.516a
tad dṛṣṭvānye ca gopālāḥ HV_App.I,11.100a
tad deyaṃ devatātithau HV_App.I,29C.95**3:1b
tad devayakṣagandharva+ HV_App.I,18.901a
taddeśabhāṣākṛtiveṣayuktaḥ HV_App.I,29D.189
taddvayenaiva vatsaraḥ HV_App.I,2.24b
tad dvidhā jagatāṃ nāthaś HV_App.I,31.2013a
tad dvidhā śastrasaṃpātair HV_App.I,17.10a
tad dvidhaiva prakalpitam HV_App.I,6B.95**5:7b
tad dharer vaṃśapāraṇāt HV_App.I,40.173**52:4b
tad dharmyapṛṣṭhaṃ prabhayā HV_App.I,29F.360a
taddhiṃsā narakāvahā HV_App.I,31.827b
tad babhūva muhūrtena HV_App.I,42B.1853a
tad balaṃ pṛthivīśānāṃ HV_App.I,18.638a
tad balaṃ samapadyata HV_App.I,31.1458b
tad brahma indriyair yuktaṃ HV_App.I,41.1373a
tad brūhi jagatīpate HV_App.I,31.2554b
tad brūhi tvaṃ mamāgrataḥ HV_App.I,45.2b
tad brūhi yadi vidyeta HV_App.I,31.2481a
tadbhaktā bhaktavatsalam HV_App.I,11.131b
tadbhaktās tatparāyaṇāḥ HV_App.I,31.286b
tadbhaktyā śāpamohitā HV_App.I,6.13b
tad bhavadbhir guṇā vācyāḥ HV_App.I,29F.87a
tad bhavadbhir vicintyatām HV_App.I,20.420b
tad bhavāñ śrotum arhati HV_App.I,20.568b
tad bhavān vaktum arhati HV_App.I,29.863b
tad bhavān vaktum arhati HV_App.I,29D.4b
tad bhavān vaktum arhati HV_App.I,40.1**1:14b
tad bhavān vetti saṃyuge HV_App.I,31.2636b
tad bhaviṣyam ahaṃ manye HV_App.I,18.66a
tad bho duḥkhavivarjitam HV_App.I,29C.111b
tad yathā śāradaṃ varṣaṃ HV_App.I,42B.2031a
tad yānapātraṃ vavṛdhe tadānīṃ HV_App.I,29D.244
tad yuddham abhavat tatra HV_App.I,18.835a
tad yuddham abhavat tābhyāṃ HV_App.I,18.883a
tad yuddham abhavat tābhyāṃ HV_App.I,18.995a
tad yuddham abhavat teṣāṃ HV_App.I,22A.138a
tad yuddham abhavad ghoraṃ HV_App.I,28A.92a
tad yuddhaṃ devadaityānāṃ HV_App.I,42B.790a
tad rāṣṭraṃ rāṣṭravardhanaḥ HV_App.I,18.80b
tadrūpaṃ nihatātmakam HV_App.I,41.1387b
tadrūpeṇa bhavān viṣṇo HV_App.I,31.1139a
tad vadasva suraśreṣṭha HV_App.I,42B.2947a
tadvadārthaṃ sadā yatnam HV_App.I,31.2122a
tad vadāśu guro mahyam HV_App.I,29.1**1:2a
tadvad eva virājate HV_App.I,29C.160b
tadvad yaduvṛṣaḥ sehe HV_App.I,29B.261a
tad vanaṃ tava sānujam HV_App.I,29C.145b
tad vaḥ pṛcchāmi pitaraṃ HV_App.I,42B.2473a
tad vācyaṃ dūtajanmanā HV_App.I,31.2791b
tad vṛkṣarājakusumaṃ HV_App.I,29.29a
tad vai brūta mudā yutāḥ HV_App.I,42B.2746b
tad vai saṃpratipadyatām HV_App.I,41.1845b
tad vrataṃ sārvakāmikam HV_App.I,29A.449b
tanayas tasya kāśyakaḥ HV_App.I,7.16b
tanayaṃ sadṛśaṃ pituḥ HV_App.I,29F.652b
tanutraiḥ satalatraiś ca HV_App.I,42B.1143a
tanumadhyatanūruhā HV_App.I,12.15b
tanuvastrāvṛtās tanvyo HV_App.I,29D.62a
tanūjaḥ śārṅgiṇa iti HV_App.I,42B.1988**120:1a
tantrībhiḥ suprayuktābhir HV_App.I,41.1337a
tantrīrathaṃ vicakraṃ ca HV_App.I,17.15a
tantrīlayaviśāradaḥ HV_App.I,42B.2684**180:1b
tantrīsvaraguṇair viddham HV_App.I,29F.275a
tantrīṃ ca vīṇāṃ saṃsphālya HV_App.I,21.61**34:1a
tantrīṃ ca sudṛḍhāṃ kṛtvā HV_App.I,21.62a
tandrihastād amṛtaṃ HV_App.I,41.1824a
tan nanāśa kalevaram HV_App.I,29E.108b
tan na paśyanti devatāḥ HV_App.I,42.83b
tan namāma padaṃ tava HV_App.I,27.94b
tan narendraiḥ parityaktaṃ HV_App.I,18.924a
tan na vidmo yathākāmaṃ HV_App.I,31.904a
tan naḥ śreyo bhaviṣyati HV_App.I,26.39b
tan nārāyaṇaśabditaḥ HV_App.I,31.1188b
tan nāśaya hitārthāya HV_App.I,42A.501a
tan nikumbhasya ciccheda HV_App.I,29B.445a
tan nibodha yudhiṣṭhira HV_App.I,5.8b
tan neha bhavataḥ sthānaṃ HV_App.I,18.360a
tanmajjāparidāriṇī HV_App.I,22.42b
tanmattaḥ śṛṇu śobhane HV_App.I,34.29b
tan mameha sutāḥ pañca HV_App.I,18.122a
tanmayas tatparāyaṇaḥ HV_App.I,42A.199**16:1b
tan mahābhairavaṃ ravam HV_App.I,11.264b
tanmātrāṇi tathā pañca HV_App.I,31.1144a
tanmitraṃ varuṇaṃ sṛṣṭvā HV_App.I,41.175a
tanmuhūrtaṃ vijṛmbhataḥ HV_App.I,10.26b
tan me kautūhalaṃ śrotuṃ HV_App.I,29F.6a
tan me tvam upapannāya HV_App.I,41.20a
tan me brūhi tapodhana HV_App.I,12.235b
tan me brūhi bahuśruta HV_App.I,6.2b
tan me brūhi mahāmate HV_App.I,6A.4b
tan me vada mahāmune HV_App.I,42.8**1:2b
tany astrāṇy atha bhārata HV_App.I,29.1142b
tan vaṅgī dhārayiṣyati HV_App.I,29E.150b
tanvī śaśinibhānanā HV_App.I,22.27b
tapa ācarate samyaṅ HV_App.I,41.1596a
tapa icchanti sahitā HV_App.I,41.1829a
tapatā raviṇā yathā HV_App.I,42.276b
tapatīva divākaraḥ HV_App.I,42.277b
tapaty atulavikrama HV_App.I,29C.110b
tapaty arka ivāmoghaḥ HV_App.I,42B.1460a
tapanas tūrdhvam ātiṣṭhan HV_App.I,41.653a
tapanasyaiva tad rūpaṃ HV_App.I,41.666a
tapanīyavibhūṣitam HV_App.I,42B.154b
tapanīyavibhūṣitam HV_App.I,42B.291b
tapanena vivardhatā HV_App.I,41.692b
tapantam iva tejobhir HV_App.I,41.206a
tapantam iva bhāskaram HV_App.I,20.977b
tapantaṃ tapa uttamam HV_App.I,31.1027b
tapaś cakratur añjasā HV_App.I,31.2163b
tapaś cakre mahāsuraḥ HV_App.I,29B.392b
tapaś cakre mahāsuraḥ HV_App.I,29F.9b
tapaś carata duścaram HV_App.I,42B.2576b
tapaś carati duścaram HV_App.I,42B.2572b
tapaś carati dharmātmā HV_App.I,41.1576a
tapaś carati dharmātmā HV_App.I,41.1619a
tapaś carati niścayāt HV_App.I,41.1636b
tapaś carati brahmāgnir HV_App.I,41.1569a
tapaś carati mānadaḥ HV_App.I,31.903b
tapaś carati saṃyogād HV_App.I,41.1621a
tapaś caranti sahitāḥ HV_App.I,41.1673a
tapaś cartuṃ kila harir HV_App.I,31.896a
tapaś cartuṃ pravṛtto 'ham HV_App.I,31.1111a
tapaś cartuṃ mahāmatī HV_App.I,31.2161b
tapaścaryā kim arthaṃ te HV_App.I,31.1106a
tapaścaryā janārdana HV_App.I,31.1108b
tapasā kaśyapopamau HV_App.I,42.362b
tapasā kālayuktena HV_App.I,29C.7a
tapasā kṣatram utsṛjya HV_App.I,6B.95**5:2a
tapasā tasya devasya HV_App.I,43.44**3:1a
tapasā tejasā caiva HV_App.I,41.483a
tapasā dagdhakilbaṣaiḥ HV_App.I,41.1310b
tapasā dagdhakilbiṣāḥ HV_App.I,41.1129b
tapasā dagdhakilbiṣāḥ HV_App.I,41.1508b
tapasā dagdhakilbiṣāḥ HV_App.I,41.1796b
tapasā dagdhakilbiṣaiḥ HV_App.I,41.892b
tapasā dagdhakilbiṣaiḥ HV_App.I,41.1658b
tapasā dagdhakilbiṣaiḥ HV_App.I,43.19b
tapasā niyamena ca HV_App.I,42A.8b
tapasā nirmitaḥ prabhuḥ HV_App.I,41.501b
tapasānena suvrata HV_App.I,42A.19b
tapasā paritoṣitaḥ HV_App.I,29F.12b
tapasā brahmacaryeṇa HV_App.I,31.74a
tapasā brahmasaṃbhavaḥ HV_App.I,41.1537b
tapasā brahmasaṃbhavaḥ HV_App.I,41.1568b
tapasā bhāvitātmanaḥ HV_App.I,41.308b
tapasā bhāvitātmanām HV_App.I,41.327b
tapasā bhāvitātmanāṃ HV_App.I,41.267b
tapasābhyadhikaḥ śakraḥ HV_App.I,29F.619a
tapasā mahatā caiva HV_App.I,42B.2751a
tapasā mahatā yukto HV_App.I,41.1054a
tapasā yan na labhyate HV_App.I,41.1721b
tapasārādhayām āsa HV_App.I,29C.6a
tapasā śikṣayā caiva HV_App.I,41.1753a
tapasā saṃbhṛte nṛpa HV_App.I,41.1228b
tapasā saṃśitavratāḥ HV_App.I,42B.2575b
tapasā haratejasā HV_App.I,29A.103b
tapasā hy uttamo daityo HV_App.I,42B.2408a
tapasāṃ prāpsyate phalam HV_App.I,29B.58b
tapase dhṛtacittas tu HV_App.I,31.898a
tapasogreṇa mahatā HV_App.I,20.874a
tapasogreṇa yatnataḥ HV_App.I,41.1675b
tapasogreṇa yogajñāḥ HV_App.I,43.50a
tapaso nte sumahato HV_App.I,7.19a
tapaso 'nte 'sya bhagavān HV_App.I,42A.50a
tapasopacitaṃ tena HV_App.I,29.1139a
tapasopārjitaśriyaḥ HV_App.I,20.529b
tapaso munisattama HV_App.I,21.29b
tapaso rāśim avyayam HV_App.I,42B.2499b
tapaso vighnasaṃbhūtau HV_App.I,41.381**28:1a
tapas taptaṃ (pyed??) dvijottamaḥ HV_App.I,6A.16b
tapas taptvā sudāruṇam HV_App.I,31.247b
tapas taptvā suduścaram HV_App.I,30.307b
tapas tapyad anāhāro HV_App.I,41.1564a
tapas tīvramupāśritaḥ HV_App.I,41.245b
tapas tepatur añjasā HV_App.I,31.2174b
tapas tepe sudāruṇam HV_App.I,31.244b
tapas tepe sudāruṇam HV_App.I,31.1018b
tapas tepe sudāruṇam HV_App.I,41.1588b
tapas tvam akaroḥ prabho HV_App.I,29.1337b
tapas tvaṃ tapasāṃ hare HV_App.I,31.1107b
tapasyati tadā viṣṇau HV_App.I,31.905a
tapasyantaṃ samāyayau HV_App.I,31.926b
tapasyanti yatavratāḥ HV_App.I,31.876b
tapasy abhirataṃ dāntaṃ HV_App.I,6B.77a
tapasy abhirato nityam HV_App.I,6B.48a
tapasyeyaṃ paraṃ kṛtvā HV_App.I,29.227a
tapasvinīṃ śāntikarīm HV_App.I,35.30a
tapasvibhis tapoyuktair HV_App.I,31.457a
tapasvī kāśyapas tathā HV_App.I,1.32b
tapasvīti ca śabditaḥ HV_App.I,31.1206b
tapaḥ kartuṃ prasīda me HV_App.I,29.257b
tapaḥkāmaḥ sa yakṣas tu HV_App.I,41.1591a
tapaḥ kauravanandana HV_App.I,29B.17b
tapaḥ paramaduścaram HV_App.I,20.719b
tapaḥ paramaduścaram HV_App.I,31.845b
tapaḥ param ihocyate HV_App.I,6A.17b
tapaḥ paribhavan mama HV_App.I,41.234b
tapaḥphalam avāpnuyāt HV_App.I,29A.127b
tapaḥ śakras tu devarāṭ HV_App.I,42B.2849b
tapaḥśrāntā brahmaparāḥ HV_App.I,41.1223a
tapaḥsiddhā yogasiddhā HV_App.I,42.362**18:2a
tapaḥsu ca tapasvinām HV_App.I,31.465b
tapaḥsu ca tapodhanāḥ HV_App.I,27.13b
tapitakanakabindupiṅgalākṣo HV_App.I,42B.295
tapogreṇa ca bhārata HV_App.I,43.155b
tapo ghorataraṃ bhūyaḥ HV_App.I,41.480a
tapo ghoram atapyata HV_App.I,31.254b
tapo ghoram athāśritaḥ HV_App.I,41.440b
tapo ghoraṃ samāśritaḥ HV_App.I,41.191b
tapodīptasya kaśyapa HV_App.I,29.1021b
tapo duścaram āsthitāḥ HV_App.I,42B.2608b
tapobalād gārgyamuner mahātmano HV_App.I,20.880
tapoyuktena tejasā HV_App.I,41.1491b
taporthino mahābhāgā HV_App.I,41.1271a
tapo varṣāyutaṃ carat HV_App.I,31.251b
tapo vā vratakāni vā HV_App.I,29.228b
tapovidyāśamātmakam HV_App.I,6B.92b
tapovidyāsamanvitaḥ HV_App.I,6B.84b
tapoviśeṣair ārādhya HV_App.I,29C.106a
tapovṛddhaś ca bhārata HV_App.I,41.1203b
tapovṛddhāś ca bhārata HV_App.I,41.1203**50:1b
tapośanaś ca paulastyaḥ HV_App.I,1.33a
taptakāñcanakuṇḍalaḥ HV_App.I,42B.1737b
taptakāñcanavarcasā HV_App.I,42B.180b
taptakāñcanasaprabham HV_App.I,43.26b
taptakāñcanasaṃnāhau HV_App.I,42B.1971a
taptakuṇḍalabhūṣanaiḥ HV_App.I,42B.1310b
taptajāmbūnadāṅgadam HV_App.I,31.2740b
taptahāṭakaniryūhaṃ HV_App.I,40.53**11:3a
taptā jvarātīsāramūrchitāḥ HV_App.I,11.41b
taptānāṃ vṛṣamallānāṃ HV_App.I,12.76a
taptvā sudāruṇaṃ ghoraṃ HV_App.I,20.719a
tapyate hṛdayaṃ tasyā HV_App.I,32.8a
tapyamāno mṛgaiḥ sārdhaṃ HV_App.I,41.1126a
tam agnim ātmasaṃsṛṣṭaṃ HV_App.I,41.1692a
tam ajaṃ puruṣaṃ viṣṇuṃ HV_App.I,31.390a
tam ajaṃ viśvakartāraṃ HV_App.I,31.392a
tam añjasā cakrur abhipradakṣiṇaṃ HV_App.I,42B.2337
tam adṛṣṭvaiva rājānaṃ HV_App.I,18.378a
tam adbhutam acintyaṃ ca HV_App.I,29.1482a
tam adrākṣīt tataḥ kṛṣṇaḥ HV_App.I,29.1228a
tam adhītya stavaṃ divyaṃ HV_App.I,42B.2982a
tam adhīṣvātha daityendra HV_App.I,42B.2978a
tam anusmṛtya saṃgrāmaṃ HV_App.I,20.315a
tam antakam iva kruddham HV_App.I,42B.1105a
tam antakam iva kruddhaṃ HV_App.I,42B.1819a
tam antakam ivāyāntam HV_App.I,42B.2137a
tam antare gṛhītvāśu HV_App.I,31.1748a
tam antare yaduvṛṣo HV_App.I,31.1833a
tam antare sarai rājan HV_App.I,28A.17a
tam andhako 'yaṃ nāmneti HV_App.I,29C.22a
tam anvadhāvad vegena HV_App.I,31.3567a
tam apaśyan nadītīre HV_App.I,11.202a
tam apratihataṃ yuddhe HV_App.I,30.306a
tam aprāptaṃ sahasrāraṃ HV_App.I,30.166a
tam abhyadhāvad vegena HV_App.I,42A.518**47:8a
tam abhyayāj jarāsaṃdhaṃ HV_App.I,18A.23a
tam abhyayād bhago daityaṃ HV_App.I,42B.1214a
tam arcayāmaḥ satataṃ purātana HV_App.I,27.82
tam arcayāmo vayam ādideva HV_App.I,27.79
tam avadhyaṃ tu vijñāya HV_App.I,42B.2099a
tam avekṣya bhṛśaṃ tapto HV_App.I,11.105a
tamaś ca nāśayām āsa HV_App.I,29F.744a
tamaśmaughair ditisutās HV_App.I,42A.331a
tam aśrauṣīś ca hṛṣṭas tvaṃ HV_App.I,29.253a
tam aṣṭadhā punar vyasya HV_App.I,7.54a
tamasā puṣpavāhinī HV_App.I,24.45b
tamasā puṣpavāhinī HV_App.I,42A.433b
tamasā rajasā tathā HV_App.I,41.406b
tamasā samavacchannaṃ HV_App.I,42A.366a
tamasā saṃvṛtāṃ diśam HV_App.I,42B.2602b
tamasā saṃvṛte loke HV_App.I,42A.355a
tamas tīvraṃ samantataḥ HV_App.I,42A.354b
tam astūya sukhaṃ svarge HV_App.I,29B.28a
tam asyantaṃ śitāñ śarān HV_App.I,25.49b
tamasy evaṃ kṣayaṃ gate HV_App.I,31.1895b
tam ahaṃ stotum icchāmi HV_App.I,20.987a
tamaḥ sūryodaye yathā HV_App.I,40.173**55:2b
tam āgatam ṛṣiṃ dṛṣṭvā HV_App.I,14.15a
tam āgataṃ narapate HV_App.I,29.310a
tam ācāryaṃ pracakṣate HV_App.I,6A.37b
tam ātmajo vai pulahaḥ pulastyas HV_App.I,42B.802
tam ātmānaṃ jagadyoniṃ HV_App.I,31.2277a
tam ādidevaṃ varadaṃ vareṇyaṃ HV_App.I,31.507
tam ādidevaṃ varadaṃ vareṇyaṃ HV_App.I,42B.2855**199:14
tam āpatantaṃ dṛṣṭvaiva HV_App.I,42B.2134a
tam āpatantaṃ dhanado HV_App.I,42B.2085a
tam āpatantaṃ vegena HV_App.I,25.55a
tam āpatantaṃ vegena HV_App.I,42B.997a
tam āpatantaṃ śrīmantaṃ HV_App.I,18.988a
tam āpatantaṃ saṃkruddhaṃ HV_App.I,42B.1821a
tam āpatantaṃ saṃprekṣya HV_App.I,29.1092a
tam āpatantaṃ saṃprekṣya HV_App.I,42B.1210a
tam āpatantaṃ saṃprekṣya HV_App.I,42B.1566a
tam āpanantaṃ vivyādha HV_App.I,22A.125a
tam āyāntam abhiprekṣya HV_App.I,42B.1341a
tam āruhya mahāśailaṃ HV_App.I,31.894a
tam āruhya rathaṃ kṛṣṇaḥ HV_App.I,29.1239a
tamālavanagandhaś ca HV_App.I,42A.449a
tamālailāvanayutaṃ HV_App.I,18.437a
tam ālokya tathārūpaṃ HV_App.I,42B.2139a
tam āvidhya mahātejā HV_App.I,42B.2159a
tam āśu bandhanān muktvā HV_App.I,35.94**20:2a
tam āśritya spṛhā yeṣāṃ HV_App.I,41.25**5:1a
tam āsthito dānavasaṃgṛhītaṃ HV_App.I,42B.475
tam āha sasmitaṃ vipraḥ HV_App.I,10.13a
tamāṃsīva hi gopānāṃ HV_App.I,11.20a
tam indras toyadaiḥ sārdhaṃ HV_App.I,42A.351a
tam indraḥ pūjayām āsa HV_App.I,29.499a
tam uktvā cakram ādade HV_App.I,18.1012b
tam ucur varadarpitāḥ HV_App.I,29B.90b
tam upāsanta sarvaśaḥ HV_App.I,42A.180b
tam uvāca kṛtāñjaliḥ HV_App.I,24.4**3:2b
tam uvāca janārdanaḥ HV_App.I,29F.42b
tam uvāca tataḥ kṛṣṇaḥ HV_App.I,20.1102a
tam uvāca tataḥ kṛṣṇaḥ HV_App.I,29B.390a
tam uvāca tataḥ śakro HV_App.I,29.1060a
tam uvāca mahādevo HV_App.I,29B.396a
tam uvāca muniśreṣṭhaḥ HV_App.I,29C.96a
tam uvāca mṛgaṃ brahmā HV_App.I,41.1915a
tam uvācātha kaśyapaḥ HV_App.I,29F.36b
tam uvācātha kaśyapaḥ HV_App.I,29F.616b
tam uvācātha dharmātmā HV_App.I,29.864a
tam uvācāditir mātā HV_App.I,29.1568a
tam ekam abhyadhāvantaṃ HV_App.I,42B.1374a
tam eva devaṃ yogeśaṃ HV_App.I,41.414**31:2a
tam eva nityaṃ janakādayas te HV_App.I,27.80
tam eva paramaṃ tattvaṃ HV_App.I,31.1345**15:1a
tam eva paramaṃ matvā HV_App.I,31.494a
tam eva punar āgatam HV_App.I,42B.2824**196:24b
tam evārthaṃ mahātmānaṃ HV_App.I,29.834a
tam evecchāma nirvṛtāḥ HV_App.I,41.47b
tamo niḥśeṣatāṃ yayau HV_App.I,31.1896b
tamobhūtam abhūj jagat HV_App.I,42A.365b
tayā cābhyarthito bhartā HV_App.I,29.526a
tayā jaghāna daityendraḥ HV_App.I,31.3213a
tayā jaghānātirathas HV_App.I,42B.1058a
tayā jaghne hariṃ vīraḥ HV_App.I,17.6a
tayā dattam umāvrate HV_App.I,29A.475b
tayā dahyeta duṣṭātmā hy HV_App.I,30.293a
tayā dhvajaṃ rathaṃ cakram HV_App.I,31.3263a
tayā pannagamayyā tu HV_App.I,30.295a
tayābhinīte varagātrayaṣṭyā HV_App.I,29D.440
tayā mahiṣyā rukmiṇyā HV_App.I,31.53a
tayā lalāṭe 'bhihataḥ HV_App.I,29F.778a
tayā samāśliṣya nipīḍitādharaḥ HV_App.I,31.959
tayā saṃpreṣitāsmy aham HV_App.I,34.10b
tayaiva taṃ jaghānāśu HV_App.I,31.1845a
tayoktas tvām ahaṃ putram HV_App.I,29.762a
tayor agre samāgataḥ HV_App.I,18.748**78:2b
tayor atha samāgatāḥ HV_App.I,31.3098b
tayo rathasthayor yuddham HV_App.I,29.1380a
tayor anyān bahūn sukṣmān HV_App.I,41.869a
tayor āgamanaṃ lipsur HV_App.I,31.3089a
tayor āsīd bhujāghāta+ HV_App.I,42B.977a
tayor eko mahāghoraḥ HV_App.I,31.469a
tayor eva jagannātha HV_App.I,31.2785a
tayor eva sakhā pūrvam HV_App.I,31.3100a
tayor evaṃ mahāghoraṃ HV_App.I,31.1785a
tayor evāgamad gatim HV_App.I,41.475b
tayor gṛhītvā dhanuṣī HV_App.I,31.3381a
tayor gopālasutayor HV_App.I,18.637**72:6a
tayor duhitaro bhāryā HV_App.I,29F.636a
tayor yādavasiṃhayoḥ HV_App.I,19.4b
tayor yuddham avartata HV_App.I,42B.822b
tayor yuddhaṃ mahac cāsīd HV_App.I,42.598**31:7a
tayor yuddhe mahāravaḥ HV_App.I,31.1883b
tayor yudhi durāsadam HV_App.I,42B.1975b
tayor vadham amanyata HV_App.I,31.2617b
tayor vartati saṃgrāme HV_App.I,29.1072a
tayor vākyam aninditam HV_App.I,18.344b
tayor vācyam idaṃ bhavet HV_App.I,29.657b
tayor vīryavatos tadā HV_App.I,17.83b
tayor hasteṣu sarvataḥ HV_App.I,11.221b
tayoś cakradharasya ca HV_App.I,31.2115b
tayoś caṭacaṭāśabdaḥ HV_App.I,31.3415a
tayoś caṭacaṭāśabdaḥ HV_App.I,42.598**31:43a
tayoś caṭacaṭāśabdo HV_App.I,31.1809a
tayoś ca tumulaṃ yuddhaṃ HV_App.I,31.1882a
tayoś ca tumulaḥ śabdaḥ HV_App.I,31.1891a
tayoś ca nṛpayor vipra HV_App.I,31.2111a
tayos tatra pumāñ jātaḥ HV_App.I,12.7a
tayos tatra mahāsainyaṃ HV_App.I,31.3116a
tayos tatra yathāvṛttaṃ HV_App.I,31.12a
tayos tadā śabda udāranisvanaḥ HV_App.I,42.598**31:52
tayos tad yuddham abhavad HV_App.I,18A.104a
tayos tad vacanaṃ śrutvā HV_App.I,29F.632**12:1a
tayos tad vacanaṃ śrutvā HV_App.I,41.453a
tayos tābhyāṃ mahāyuddham HV_App.I,25.71a
tayos tu tumulaṃ yuddhaṃ HV_App.I,42B.2042a
tayos tu yuddham abhavat HV_App.I,18A.90a
tayos teṣāṃ ca saṃyuge HV_App.I,18.835b
tayoḥ kathayator evaṃ HV_App.I,29B.408a
tayoḥ kṣatriyabījayoḥ HV_App.I,31.2825b
tayoḥ pādaprahāreṇa HV_App.I,42A.518**47:17a
tayoḥ prāṇaharas tv āsīt HV_App.I,42B.1033**52:1a
tayoḥ praikṣanta samaraṃ HV_App.I,42B.1011a
tayoḥ śakto hare kṛṣṇa HV_App.I,31.2562a
tayoḥ śaṅkhasvanaṃ śrutvā HV_App.I,22A.156a
tayoḥ śabdo mahān āsīd HV_App.I,42.598**31:8a
tayoḥ śarāḥ prakāśante HV_App.I,42B.1019a
tayoḥ śarīre sahasā prasusruvū HV_App.I,42.598**31:72
tayoḥ śubhatamo rājan HV_App.I,41.1967a
tayoḥ samabhavad yuddhaṃ HV_App.I,25.108a
tayoḥ sāhasaceṣṭitam HV_App.I,31.2548b
tayoḥ sutumulaṃ yuddham HV_App.I,42A.518**47:14a
tayoḥ sutumulaṃ yuddham HV_App.I,42B.1218a
tarakṣūn ṛkṣavānarān HV_App.I,30.263b
taravo mandare te hi HV_App.I,29.427a
tarasāmardatāsuraḥ HV_App.I,42B.1908b
taruṇaś ca tathātreyo HV_App.I,1.23a
taruṇāṅkurapallavam HV_App.I,42B.2037b
taruṇādityavarcasaḥ HV_App.I,42B.1625b
taruṇādityavarcasā HV_App.I,15.2b
taruṇādityasaṃkāśo HV_App.I,42A.474a
taruṇādityasaṃnibhaiḥ HV_App.I,42.206b
tarubhyaḥ sravate tebhyo HV_App.I,29C.115a
tarurājasamudbhavam HV_App.I,29.343b
tarurājño mahātmanaḥ HV_App.I,29.341b
taruṃ phalasamanvitam HV_App.I,42B.2038b
tarkaniścitatattvārtha+ HV_App.I,31.2283a
tarkaniścitatattvārthaiḥ HV_App.I,31.85a
tarkaye tvāṃ mahābhūtaṃ HV_App.I,41.257a
tarpaṇaṃ satataṃ hy etat HV_App.I,4.104a
tarpaṇāni ca mukhyāni HV_App.I,40.117a
tarpayanti viśeṣataḥ HV_App.I,41.982b
tarpayāmāsa medinīm HV_App.I,41.139b
tarpayitvā dvijān kāmair HV_App.I,29.19a
tarpayiṣyan svayaṃ viprāñ HV_App.I,29.10a
tarpayeta dvijottamān HV_App.I,40.115b
tarpayeta dvijottamān HV_App.I,40.130b
tarpayed dvividhaiḥ kāmair HV_App.I,40.150a
tarpyamāṇamanorathāḥ HV_App.I,29D.40b
talabaddhāḥ patākinaḥ HV_App.I,42.503b
talabaddhāḥ patākinaḥ HV_App.I,42B.893b
talayuddham avartata HV_App.I,31.1785b
talaśabdo hāsyaśabdo HV_App.I,31.2838a
talaṃ dattvā parasparam HV_App.I,31.2837b
talābhyām atha rāmas tu HV_App.I,31.3420a
talena ca jaghānāśu HV_App.I,18A.80a
talena narakas tadā HV_App.I,28A.85b
talena vāsudevo 'pi HV_App.I,31.1784a
talenābhyahanad vīro HV_App.I,31.1783a
talenāhatya keśavam HV_App.I,42.598**31:2b
talenāhatya tarasā HV_App.I,18.921**102:3a
talair gātrāṇi cāsakṛt HV_App.I,42B.1961b
talair dantair nakhais tathā HV_App.I,42B.2906**207:3b
tal labhyate vyāsavacaḥ pramāṇaṃ HV_App.I,44.58**10:11
tal lokakartrā satkṛtya HV_App.I,29.316a
tava kartuṃ sanātana HV_App.I,42.616b
tava karmedam īdṛśam HV_App.I,42B.2450b
tava kṛṣṇa mahābhuja HV_App.I,36.37b
tava keśiniṣūdana HV_App.I,31.2503b
tava gantuṃ surādhipa HV_App.I,41.432b
tava grīvā na śobhate HV_App.I,29.190b
tava cakraprahāreṇa HV_App.I,31.582a
tava cakravināśanam HV_App.I,31.2017b
tava cāmantraṇāya ca HV_App.I,31.2814b
tava cecchṛṇuyād vīra HV_App.I,29F.216a
tava cedaṃ vibhāvyate HV_App.I,31.2504b
tava tāto mahāvīro HV_App.I,32.20a
tava dattaṃ purā dānaṃ HV_App.I,29.385a
tava deva kuśasthalīm HV_App.I,20.1115b
tava deva janārdana HV_App.I,31.1181b
tava devy adya niḥsṛtaḥ HV_App.I,29.81b
tava dehāt sanātanāt HV_App.I,31.1175b
tava nūnaṃ bhaviṣyati HV_App.I,7.121b
tava padmanibhekṣaṇa HV_App.I,18.348b
tava paścād bhaviṣyati HV_App.I,31.2434b
tava putram acakṣuṣam HV_App.I,5.84b
tava putrasya ceṣṭitam HV_App.I,20.542b
tava putraṃ mahābalam HV_App.I,20.708b
tava putreṇa durhṛdā HV_App.I,9A.46b
tava putro 'bhiṣicyatām HV_App.I,18.1066b
tava putro mahāprājñaḥ HV_App.I,20.715a
tava putro smi vai prabho HV_App.I,7.28b
tava pūrvapitāmahaḥ HV_App.I,31.3556b
tava priyasamāgamaḥ HV_App.I,29F.312b
tava priyārthaṃ govindo HV_App.I,29.793a
tava bāhubalena ca HV_App.I,42.613b
tava bhartā maheśvaraḥ HV_App.I,7.78b
tava bhāryā pratiṣṭhitā HV_App.I,30.338b
tava bhāryāṃ purātanīm HV_App.I,30.334b
tava bhūpa na saṃśayaḥ HV_App.I,31.3140b
tava mandamate dvija HV_App.I,31.2319b
tava mātrā kathaṃ rājan HV_App.I,14.4a
tava mādhava sāṃpratam HV_App.I,31.1958b
tava yādavanandana HV_App.I,18.930b
tava yogapadaṃ hare HV_App.I,13.79b
tava rājañ janārdanaḥ HV_App.I,20.990b
tava lokaṃ suraśreṣṭha HV_App.I,42.625**34:1a
tava vaktuṃ prayujyate HV_App.I,31.2513b
tava vaktrāj jagannātha HV_App.I,31.1171a
tava vaktrād viśeṣataḥ HV_App.I,41.19**4:1b
tava vaṃśe bhaviṣyanti HV_App.I,18.133a
tava vākyair akilbiṣaiḥ HV_App.I,18.1062b
tava vipra samudbhavam HV_App.I,31.2955b
tava viśrāmahetor hi HV_App.I,20.375a
tava viṣṇo hare param HV_App.I,27.90b
tava vīryaṃ janārdana HV_App.I,31.3638b
tava vegasamo nāsti HV_App.I,36.18**1:1a
tava vegasamo nāsti HV_App.I,36.27a
tava sapta vṛṣā gopa HV_App.I,12.55a
tava sabhrātṛkasyeha HV_App.I,18.351a
tava sarvaṃ bhaviṣyati HV_App.I,42B.2952**221:3b
tava saṃjāyate mahān HV_App.I,31.2946b
tava saṃdarśanād iti HV_App.I,31.871b
tava saṃdarśanena hi HV_App.I,21.57b
tava saṃprati vartate HV_App.I,31.1440b
tava saṃprati vartate HV_App.I,31.1657b
tava saṃprati vartate HV_App.I,31.1964b
tava saṃbodhanāya vai HV_App.I,30.324b
tava saṃsmaraṇād dhare HV_App.I,31.3644b
tava sānau mahāgire HV_App.I,29C.143b
tava sā rakṣaṇārthāya HV_App.I,30.335a
tavāṅgaṃ tilaśaḥ kṛtvā HV_App.I,31.1670a
tavādhaḥ parvataśreṣṭha HV_App.I,29.1360a
tavānanābho varagātri candro HV_App.I,29F.461
tavānyatra na kṛtrimaḥ HV_App.I,29.221b
tavāpi putraṃ kalyāṇi HV_App.I,6B.45a
tavāprameyeti tridaśeśanātha HV_App.I,29.1308
tavābhiprāyaṃ vijñāya HV_App.I,20.1001a
tavārthe khalu sarvathā HV_App.I,29F.674b
tavāhaṃ cāruhāsini HV_App.I,29F.185b
tavāhaṃ deva garvitā HV_App.I,29.244b
taveśāna surarājñātivīrya HV_App.I,29.1318
tavaiva tejasākrāntāṃ HV_App.I,42.142a
tavaiva viṣayopamaḥ HV_App.I,18.68b
tavaivaupayikaṃ puṣpam HV_App.I,29.36a
tavaiṣā bhagavan māyā HV_App.I,21.87a
tavopāsanahetvartham HV_App.I,41.422a
tastambhe bāṇajālena HV_App.I,29.1119a
tasthatur niścitau raṇe HV_App.I,29B.224b
tasthatur yadumukhyau tāv HV_App.I,18.838a
tasthatuḥ pārijātasya HV_App.I,29.1186a
tasthatuḥ svairacāriṇau HV_App.I,20.1088b
tasthāv atha mahāsuraḥ HV_App.I,29E.40b
tasthāv anyamukhī śubhā HV_App.I,29.164b
tasthāv amitavikrāntaḥ HV_App.I,29.472a
tasthāv upari bilvasya HV_App.I,29.1278a
tasthur naṣṭaśriyas tathā HV_App.I,29B.426b
tasthuḥ prāñjalayaḥ sarve HV_App.I,42B.2713**184:2a
tasthuḥ saṃgrāmamūrdhani HV_App.I,30.27b
tasthuḥ saṃgrāmamūrdhani HV_App.I,42.533b
tasthaiva tu punar bhāryā HV_App.I,42.338a
tasthau jagadgurur dhīmān HV_App.I,29E.91a
tasthau jvalitakuṇḍalaḥ HV_App.I,42A.162b
tasthau tatra śacīpatiḥ HV_App.I,25.11b
tasthau tasyāgrato balī HV_App.I,31.1815b
tasthau devo vihāyasi HV_App.I,29.1229b
tasthau naravarāntike HV_App.I,29.1415b
tasthau pārśve jagatpateḥ HV_App.I,31.1967b
tasthau pramukhato balī HV_App.I,30.140b
tasthau bhūmau yadūttamaḥ HV_App.I,31.1708b
tasthau rāmo mahābalaḥ HV_App.I,31.1865b
tasthau viyati śakrasya HV_App.I,29F.757a
tasthau śokānvito rājā HV_App.I,5.48a
tasthau saṃgrāmamūrdhani HV_App.I,30.81b
tasthau so 'tha vicetanaḥ HV_App.I,30.243b
tasmāc cheṣaṃ na śeṣayet HV_App.I,5.112b
tasmāt khyātas tvaṃ nīlakaṇṭheti kalyaḥ HV_App.I,29.1320
tasmāt tat teja ādatte HV_App.I,41.1395a
tasmāt tat prayatāmy aham HV_App.I,29B.131b
tasmāt tad avimuktaṃ hi HV_App.I,7.132a
tasmāt tāsv akṣayaṃ viduḥ HV_App.I,4.50b
tasmāt tu nāśayiṣyāmi HV_App.I,7.116a
tasmāt tu mahato ghorād HV_App.I,31.1141a
tasmāt te daitya devebhyo HV_App.I,42B.2929a
tasmāt tvaṃ jahi tau vīrau HV_App.I,31.2563a
tasmāt tvām āhur bhava ity eva bhūtaṃ HV_App.I,29.1295
tasmāt paṭha sadā rājan HV_App.I,31.866a
tasmāt prāpyonnatiṃ naśyed HV_App.I,5.122a
tasmāt prārthayamānaḥ san HV_App.I,31.495a
tasmāt prīto 'smi bhadraṃ te HV_App.I,31.829a
tasmāt sarvatra bhūteṣu HV_App.I,31.1160a
tasmāt sarvaprayatnena HV_App.I,31.614a
tasmāt sarvaprayatnena HV_App.I,31.2604a
tasmāt sarvaprayatnena HV_App.I,40.157**49:20a
tasmāt sarvaṃ tvam evāsi HV_App.I,31.2533a
tasmāt saṃgrāmadustarāt HV_App.I,25.61b
tasmāt sādhu vyupārama HV_App.I,18.915b
tasmād anviṣyatī dadyāt HV_App.I,29A.227a
tasmād abjas tu sa smṛtaḥ HV_App.I,7.27b
tasmād abhyadhikaḥ pūrvāt HV_App.I,31.2484a
tasmād ayuktaṃ bhavatāṃ HV_App.I,20.275a
tasmād aśocyaṃ bhavatāṃ HV_App.I,20.515a
tasmād aspṛśyam asmābhir HV_App.I,31.828a
tasmād asmāsu yuktaṃ tad HV_App.I,20.275**9:1a
tasmād ādāya puṣpāṇi HV_App.I,29A.321a
tasmād iṣṭyā pravartatām HV_App.I,29.652b
tasmād ekatvam āyātau HV_App.I,37.68a
tasmād evaṃ gṛhītvā tu HV_App.I,42B.2593a
tasmād evaṃ sadā vipra HV_App.I,31.1424a
tasmād eṣa taruśreṣṭhaḥ HV_App.I,29.363a
tasmād gatvā ca badarīṃ HV_App.I,31.491a
tasmād dāsyāmi te putraṃ HV_App.I,31.70a
tasmād devaḥ śaṃkaro 'sy aprameyaḥ HV_App.I,29.1315
tasmād deśād upāgamat HV_App.I,31.863**8:2b
tasmād dhi tvām īśvaraṃ prāhur īśaṃ HV_App.I,29.1291
tasmād dhi bhavatā nityaṃ HV_App.I,40.157**49:25a
tasmād brahmeti śabditaḥ HV_App.I,31.1192b
tasmād yatnavatā nityaṃ HV_App.I,40.157**49:41a
tasmād yad eṣa vāṃ yatnas HV_App.I,41.429a
tasmād vakṣyāmi mādhava HV_App.I,31.2811b
tasmād vayaṃ payomadhye HV_App.I,41.1782a
tasmād vikhyāto bhagavān devadevaḥ HV_App.I,29.1303
tasmād vinītaṃ satputraṃ HV_App.I,31.67a
tasmād viprā yathātattvaṃ HV_App.I,27.21a
tasmān nārāyaṇo 'bhavat HV_App.I,41.618b
tasmān nārhanti saṃskāraṃ HV_App.I,41.1093a
tasmān no viśvase tvayi HV_App.I,5.126b
tasmān mādhavanāmāsi HV_App.I,31.1199a
tasmāl lokeśvaraḥ śrīmān HV_App.I,42B.2719a
tasmiñ jāte tu deveśe HV_App.I,42B.2655a
tasmiñ jīvakṛtaṃ sarvaṃ HV_App.I,42.43a
tasmiñ śaṅkhe tathādhmāte HV_App.I,31.3079a
tasmiñ śatasahasrāṇi HV_App.I,42B.1865a
tasmiñ śabde dadur manaḥ HV_App.I,41.1341b
tasmiñ śāsati deveśe HV_App.I,31.2096a
tasmin kāle tadā ceruḥ HV_App.I,11.6a
tasmin kāle mahābhuja HV_App.I,36.24b
tasmin kāle mahīpate HV_App.I,31.2618b
tasmin kumbhakaveśmani HV_App.I,12.121b
tasmin kṛte saṃvidhāne HV_App.I,29F.322a
tasmin kolāhale kila HV_App.I,11.113b
tasmin kolāhale vṛtte HV_App.I,11.269a
tasmin kruddhe tu daityendre HV_App.I,42A.365a
tasmin kruddhe mahāsure HV_App.I,42A.492**41:3b
tasmin gaṅgāmbhasi snātvā HV_App.I,26.61a
tasmin gate tu daityendro HV_App.I,42A.406**32:14a
tasmin ghore mahāsura HV_App.I,42A.414**34:1b
tasmin dattam ato 'kṣayam HV_App.I,4.87b
tasmin duṣṭe jagannātha HV_App.I,27.33a
tasmin deśe mahārāja HV_App.I,31.2395a
tasmin dehaḥ sanātanaḥ HV_App.I,41.664b
tasmin dhanuṣi saṃdhāya HV_App.I,42A.518**47:3a
tasminn api gate putre HV_App.I,41.473a
tasminn ambhasi manthite HV_App.I,41.316b
tasminn avabhṛte kratau HV_App.I,40.1**1:16b
tasminn ahani saṃprāpte HV_App.I,42.38a
tasminn ahani saṃsmṛtam HV_App.I,29A.139b
tasminn āśramasaṃpuṭe HV_App.I,26.46b
tasmin nipatite rājan HV_App.I,43.128a
tasmin nīḍe purā hy ekaṃ HV_App.I,5.27a
tasminn eva kṣaṇe dṛṣṭas HV_App.I,31.1919a
tasminn eva tu saṃgrāme HV_App.I,42B.1641a
tasminn eva dadau vīraḥ HV_App.I,18A.87a
tasminn eva mahādrume HV_App.I,29.359b
tasminn eva muhuḥ kṣipan HV_App.I,9A.11b
tasminn eva same deśe HV_App.I,31.567a
tasminn evāgnisaṃghāte HV_App.I,41.1707a
tasminn evātha te sarve HV_App.I,41.1669a
tasminn evāntare rājañ HV_App.I,20.969a
tasminn evāśrame ramye HV_App.I,26.36a
tasmin nyasto 'tha mainākaḥ HV_App.I,41.693a
tasmin paitāmahe yajñe HV_App.I,41.1871a
tasmin prayāte durdharṣe HV_App.I,42B.2968a
tasmin praruṣite daitye HV_App.I,42A.372**30:4a
tasmin praviṣṭe 'tha samudratoyaṃ HV_App.I,31.3435
tasmin pravṛtte yajñe tu HV_App.I,41.574**44:8a
tasmin badarikāśrame HV_App.I,31.1451b
tasmin madhuvanasthāne HV_App.I,18.218a
tasmin mahati vaiśase HV_App.I,42B.2405b
tasmin mahābhīṣaṇake HV_App.I,18.867a
tasmin mahāhave raudre HV_App.I,42B.1317a
tasmin muhūrte catvāro HV_App.I,11.242a
tasmin muhūrte nagarī HV_App.I,20.1082a
tasmin yajñe tu savanaṃ HV_App.I,42B.865a
tasmin yajñe 'bhihūyate HV_App.I,42B.851b
tasmin yajñe vartamāne HV_App.I,29F.49a
tasmin yugasahasre tu HV_App.I,2.46a
tasmin yuddha upasthite HV_App.I,42B.326b
tasmin yuddhe mahāghore HV_App.I,41.1982a
tasmin yuddhe mahāghore HV_App.I,42.598**31:11a
tasmin rakṣati bhūtalam HV_App.I,26.2b
tasmin vartati saṃgrāme HV_App.I,29.1111a
tasmin viśasane ghore HV_App.I,18.859a
tasmin vṛtte 'cyutānuja HV_App.I,29F.735b
tasmin vṛtte yathā nyāyyaṃ HV_App.I,29F.34a
tasmin vṛtte vajranābhaṃ HV_App.I,29F.44a
tasmin satre vartamāne HV_App.I,29B.89a
tasmin sadasi ye sthitāḥ HV_App.I,11.148b
tasmin sa puruṣo vyakto HV_App.I,41.697a
tasmin samutthite śabde HV_App.I,42B.1113a
tasmin saṃgrāmamūrdhani HV_App.I,31.1894b
tasmin sughore mahati pravṛtte HV_App.I,42B.732**31:51
tasmin stimitaniḥśabde HV_App.I,18.658a
tasmin hate mahāvīrye HV_App.I,42B.31**6:4a
tasmin hiraṇmaye padme HV_App.I,41.342a
tasmin hrade mahāghore HV_App.I,31.3544a
tasmiṃs tathā vartamāne HV_App.I,42B.1397a
tasmiṃs tathā vartamāne HV_App.I,42B.1456a
tasmiṃs tiṣṭhāmahe vayam HV_App.I,6B.119**7:6b
tasmiṃs tu daityanagare HV_App.I,43.109a
tasmai kanyā dvādaśemā HV_App.I,41.502a
tasmai kanyāṃ pradāsyāmi HV_App.I,12.77a
tasmai ca procatuḥ prabho HV_App.I,16.54b
tasmai cintyātmane namaḥ HV_App.I,31.1308b
tasmai tacchravaṇe matiḥ HV_App.I,44.59**15:18b
tasmai tubhyaṃ pradhānātman HV_App.I,42.613**33:13a
tasmai deyaṃ prayatnena HV_App.I,44.59**15:5a
tasmai deva jagannātha HV_App.I,31.1300a
tasmai devātidevāya HV_App.I,20.437a
tasmai devāya raṃhase HV_App.I,42B.2645b
tasmai devāya śaṃbhave HV_App.I,42.186b
tasmai nakṣatrayoginyaḥ HV_App.I,42.353a
tasmai prāñjalayaḥ sthitāḥ HV_App.I,42B.2713b
tasmai bhagavate bhaktyā HV_App.I,41.253**22:1a
tasmai yādavanandanaḥ HV_App.I,31.2034b
tasmai yogātmane tadā HV_App.I,42B.2588b
tasmai yogāya dhīmate HV_App.I,42B.2605b
tasmai sarvaṃ nyavedayat HV_App.I,18.966**112:4b
tasmai sumanasā jalam HV_App.I,42B.2824**196:7b
tasya kanyā prabhāvatī HV_App.I,29E.7b
tasya kanyā mahābhāgā HV_App.I,6B.83a
tasya kanyā varārohā HV_App.I,33.14a
tasya karma mahāghoraṃ HV_App.I,42B.2040a
tasya kāñcanacitrāṅgaṃ HV_App.I,42B.1695a
tasya kāraṇam āhus tvāṃ HV_App.I,31.1138a
tasya kiṃ nāsti keśava HV_App.I,31.176b
tasya kiṃ nāsti bhūpate HV_App.I,31.849b
tasya ketur hiraṇmayaḥ HV_App.I,42B.148b
tasya ketur hiraṇmayaḥ HV_App.I,42B.339b
tasya kruddhasya sahasā HV_App.I,42.546a
tasya kruddhasya saṃkruddho HV_App.I,42B.2087a
tasya kledo 'rṇavaughena HV_App.I,42.112a
tasya khaḍgasya nāśakaḥ HV_App.I,31.1379b
tasya gaṅgā ca tat sadaḥ HV_App.I,6B.10b
tasya gātraṃ samāsādya HV_App.I,42B.2178**130:2a
tasya gehe samutpanno HV_App.I,7.51a
tasya gopasya sarvadā HV_App.I,31.1363b
tasya cakrasya nāśanam HV_App.I,31.1370b
tasya cakrasya yac cakraṃ HV_App.I,31.1368a
tasya cakraṃ kare jātaṃ HV_App.I,29F.784a
tasya cāpi mahat karma HV_App.I,42B.2141a
tasya ciccheda bhallena HV_App.I,29.1171a
tasya cintayatas tatra HV_App.I,41.308a
tasya cintayato vaktrān HV_App.I,42.299a
tasya jñānamayaṃ puṇyaṃ HV_App.I,41.750a
tasya jyotirmayaṃ rūpaṃ HV_App.I,41.700a
tasya tad rūpam ālokya HV_App.I,42B.2824**196:9a
tasya tad vacanaṃ śrutvā HV_App.I,18.6**2:11a
tasya tadvacanaṃ śrutvā HV_App.I,20.38a
tasya tad vacanaṃ śrutvā HV_App.I,20.250a
tasya tad vacanaṃ śrutvā HV_App.I,20.1152a
tasya tad vacanaṃ śrutvā HV_App.I,31.2879a
tasya tad vacanaṃ śrutvā HV_App.I,34.36a
tasya tad vacanaṃ śrutvā HV_App.I,42B.64a
tasya tad vacanaṃ śrutvā HV_App.I,42B.2333a
tasya tad vacanaṃ śrutvā HV_App.I,42B.2747a
tasya tāvacchatī saṃdhyā HV_App.I,41.57a
tasya tāvacchatī saṃdhyā HV_App.I,41.67a
tasya tāvacchatī saṃdhyā HV_App.I,41.75a
tasya tuṣṭā varapradāḥ HV_App.I,40.102**19:4b
tasya tuṣṭo mahātejā HV_App.I,29F.11a
tasya tenānilaughena HV_App.I,18.520a
tasya te parameṣṭhinaḥ HV_App.I,42B.2553b
tasya toyātmakaḥ prabhuḥ HV_App.I,42.351b
tasya tvamīśasya satāṃ priyasya HV_App.I,29F.608
tasya tv ādhāvamānasya HV_App.I,42B.1810a
tasya tvām icchate sutā HV_App.I,34.24b
tasya dattaṃ maṇimayaṃ HV_App.I,18.112a
tasya dattaṃ mayānagha HV_App.I,29.514b
tasya dānavarājasya HV_App.I,42B.1835**116:2a
tasya dānavavīrasya HV_App.I,42B.1835a
tasya dāśā jale magnā HV_App.I,18.198a
.......tasya de.... HV_App.I,44.59**11:2b
tasya devamayaṃ rūpaṃ HV_App.I,42B.2853a
tasya devasya jātasya HV_App.I,42B.2658a
tasya devasya paśyataḥ HV_App.I,18.996**116:22b
tasya devādhidevasya HV_App.I,42B.2850a
tasya dehaṃ vidāryāśu HV_App.I,31.2043a
tasya dehe vimuktās te HV_App.I,42B.1514a
tasya daityapater mandaṃ HV_App.I,42A.151a
tasya daityasahasrāṇi HV_App.I,42B.1860a
tasya na prabhavāmy aham HV_App.I,29C.15b
tasya naśyati kilbiṣam HV_App.I,42B.3053b
tasya nādena raudreṇa HV_App.I,42B.1883a
tasya nigrahahetor mām HV_App.I,20.899a
tasya nirgacchatas tasmād HV_App.I,29E.64a
tasya nirmathito deho HV_App.I,42B.938a
tasya niṣpatamānasya HV_App.I,42B.1743a
tasya niṣpatamānasya HV_App.I,42B.1763a
tasya pakṣanipātena HV_App.I,20.58a
tasya patnī mahācamūḥ HV_App.I,42B.859b
tasya padmāvatī nāma HV_App.I,18.1048a
tasya pāriṣadas tv eko HV_App.I,42B.1697a
tasya pāriṣadāḥ śubhāḥ HV_App.I,42B.1667b
tasya putratvam asyaiva HV_App.I,30.46a
tasya putrā bhavanty eva HV_App.I,44.59**15:15a
tasya putro baliḥ smṛtaḥ HV_App.I,42B.29b
tasya puṣṭir athaiśvaryam HV_App.I,4.109a
tasya puṣpasya mānada HV_App.I,29.518b
tasya pūjāṃ sadā kuryāt HV_App.I,29A.409a
tasya pūrvaviruddhasya HV_App.I,18.50a
tasya pṛṣṭhe suvistīrṇe HV_App.I,41.696a
tasya prāñjalayaḥ sthitāḥ HV_App.I,42B.2709b
tasya prāvṛṣi phullasya HV_App.I,18.526a
tasya prīto hṛṣīkeśaḥ HV_App.I,29.1244a
tasya pretagatasyāyaṃ HV_App.I,18.1051a
tasya babhruḥ kṣurapreṇa HV_App.I,17.36a
tasya bāṇanipātaiś ca HV_App.I,42B.1595a
tasya bāṇapathaṃ prāpya HV_App.I,42B.1402a
tasya bāhuṃ samādāya HV_App.I,31.2366a
tasya bhāryāsu tisṛṣu HV_App.I,18.232a
tasya bhāryāḥ sapakṣāś ca HV_App.I,11.166a
tasya bhārye mahīpāla HV_App.I,31.2127a
tasya bhāsā prakāśate HV_App.I,42.275b
tasya bhūmau papāta ha HV_App.I,42.601b
tasya bherīravaṃ sarvaṃ HV_App.I,42B.2958**226:17a
tasya maṇḍalamadhyāt tu HV_App.I,41.654a
tasya mattasya vadanaṃ HV_App.I,18.530a
tasya muktiḥ karasthitā HV_App.I,31.794b
tasya mūrtir imāḥ sarvā HV_App.I,31.981a
tasya mokṣārtham āhūto HV_App.I,36.18a
tasya yajñasakāśaṃ māṃ HV_App.I,42B.2767a
tasya yaḥ sodyataḥ pāṇiḥ HV_App.I,41.1628a
tasya yuktaṃ mahārathe HV_App.I,42B.1592b
tasya rājñaḥ sa yādavaḥ HV_App.I,17.76b
tasya rājño gṛhottamāt HV_App.I,5.13b
tasya rājño dvijottama HV_App.I,19.7b
tasya rājño niveśane HV_App.I,20.94b
tasya rājño mahātmanaḥ HV_App.I,5.4b
tasya rājño mahāyogī HV_App.I,31.2131a
tasya rājño vacaḥ śrutvā HV_App.I,20.48a
tasya rājño vacaḥ śrutvā HV_App.I,20.1162a
tasya rūpaguṇānvitam HV_App.I,29F.420b
tasya rūpaṃ balasyāsīn HV_App.I,18.656a
tasya lakṣmyādhikaṃ bhāti HV_App.I,42.276a
tasya vakṣye parāṃ gatim HV_App.I,42B.2571b
tasya vikramataḥ saṃkhye HV_App.I,42B.1795**111:1a
tasya vikramato bhūmiṃ HV_App.I,42B.2909a
tasya vijñāya cittaṃ tu HV_App.I,30.316a
tasya vīryabale na sto HV_App.I,31.1414a
tasya vegam asaṃhāryaṃ HV_App.I,42B.1107a
tasya vai caraṇau muneḥ HV_App.I,10.12b
tasya vai yudhyamānasya HV_App.I,42B.1353**77:1a
tasya vai sukhaśītalaḥ HV_App.I,20.782b
tasya vratasamāptyāṃ tu HV_App.I,42B.2583a
tasya śaṅkharavaṃ śrutvā HV_App.I,28.2a
tasya śaṅkhasya jetāsau HV_App.I,31.1375a
tasya śārṅgaravaṃ śrutvā HV_App.I,31.2976a
tasya śāstāsmi yatnataḥ HV_App.I,31.462b
tasya satyavatīṃ kanyām HV_App.I,6B.37**3:1a
tasya saptaṛṣīṃś cāpi HV_App.I,1.21a
tasya samyakpracāreṇa HV_App.I,18.82a
tasya sarvam idaṃ jagat HV_App.I,42.47b
tasya sarvaṃ puro gatvā HV_App.I,31.2704a
tasya sarvāyasās tīkṣṇāḥ HV_App.I,42B.1653a
tasya saṃgrāmaśauṇḍasya HV_App.I,42B.1739a
tasya saṃjñāṃ samādade HV_App.I,31.3246b
tasya saṃprati vartate HV_App.I,31.1365b
tasya saṃvatsarārjitam HV_App.I,42B.2952**221:2b
tasya sainyāny apayayur HV_App.I,18.1027a
tasya hatvā mahāsuraḥ HV_App.I,42B.1528b
tasya haryaśvataḥ sutaḥ HV_App.I,7.5b
tasya hastagato jayaḥ HV_App.I,40.144**40:14b
tasya hastagato jayaḥ HV_App.I,40.161b
tasya haste gato jayaḥ HV_App.I,40.157**49:47b
tasyā īśo yato bhavān HV_App.I,31.1198b
tasyāgner visphuliṅgānāṃ HV_App.I,41.856a
tasyāgner visphuliṅgānāṃ HV_App.I,41.1684a
tasyāgnes tejaḥ saṃbhūto HV_App.I,41.1566a
tasyāgre tiṣṭhate ko 'pi HV_App.I,32.21a
tasyāgre samapadyanta HV_App.I,31.987a
tasyājñayā vadhiṣyāmo HV_App.I,29F.736a
tasyātmā prathamo devo HV_App.I,29.747a
tasyā devi mamāgrataḥ HV_App.I,29.290b
tasyādya phalabhākso æstu HV_App.I,22A.18a
tasyā dvāraṃ samāsthāya HV_App.I,26.67a
tasyā nāsty atra saṃśayaḥ HV_App.I,34.14b
tasyānujaś ca daityendro HV_App.I,42B.26a
tasyānu rathamukhyena HV_App.I,29.1475a
tasyāpare dāśagaṇāḥ HV_App.I,18.200a
tasyāpi tam asaṃhāryaṃ HV_App.I,42B.1124a
tasyāpi devaḥ sa śivaḥ HV_App.I,20.432**14:1a
tasyāpi dviśatī saṃdhyā HV_App.I,2.30a
tasyāpi rājan viprasya HV_App.I,31.2483a
tasyāpi śatikā saṃdhyā HV_App.I,2.32a
tasyā bhartā vinirmitaḥ HV_App.I,33.16b
tasyā bhavanti keśās tu HV_App.I,29A.297a
tasyābhilaṣitaṃ tv idam HV_App.I,20.373**13:2b
tasyām abhyadhikaḥ kila HV_App.I,29.250b
tasyām eva niśāyāṃ ca HV_App.I,10.27a
tasyām eva prapedire HV_App.I,12.143b
tasyām eva sabhāyāṃ tu HV_App.I,21.13a
tasyām eva surabhyāṃ vai HV_App.I,41.521a
tasyāyaṃ prathamaḥ kalpaḥ HV_App.I,18.486a
tasyārasitaśabdena HV_App.I,18.986a
tasyārcanavidhiṃ śīghraṃ HV_App.I,11.118a
tasyā vakṣyāmi yo dharmaḥ HV_App.I,29A.407a
tasyāvāṃ kiṃ pradāsyāva HV_App.I,20.351a
tasyāvyaktasya yo vyakto HV_App.I,29.746a
tasyāśītisahasrāṇi HV_App.I,42B.303a
tasyāś ca triśatī saṃdhyā HV_App.I,2.28a
tasyāś carum athājñānād HV_App.I,6B.54a
tasyāsīt sumahad rājyaṃ HV_App.I,7.154a
tasyāsīd dayitā bhāryā HV_App.I,18.26a
tasyāsure punaḥ punaḥ HV_App.I,29B.145b
tasyās tad vacanaṃ śrutvā HV_App.I,18.1058a
tasyās taṃ samayaṃ sarvaṃ HV_App.I,6.11a
tasyāsti kanyāratnaṃ hi HV_App.I,29F.81a
tasyās tu kaṇṭhābharaṇaṃ HV_App.I,28A.67a
tasyāstrabalatejasā HV_App.I,42B.1803b
tasyās trilokasundaryās HV_App.I,20.15a
tasyāhaṃ samanuprāpto HV_App.I,42B.2769a
tasyāṃ gatāyām atha ca HV_App.I,5.38a
tasyāṃ janiṣyate putro HV_App.I,6B.43a
tasyāṃ tu śaptamātrāyāṃ HV_App.I,7.63a
tasyāṃ niśāyāṃ govindo HV_App.I,29.1359a
tasyāṃ punar navo bhūtvā HV_App.I,31.63a
tasyāṃ puryāṃ tato devo HV_App.I,7.125a
tasyāṃ praṇamya yātāyāṃ HV_App.I,29F.384a
tasyāṃ pratihatāyāṃ tu HV_App.I,42.597a
tasyāṃ pratihatāyāṃ tu HV_App.I,42.598**31:1a
tasyāṃ pratihatāyāṃ tu HV_App.I,42A.353a
tasyāṃ śaradi govindaḥ HV_App.I,12.236a
tasyāṃ sabhāyām āste sma HV_App.I,42B.2523a
tasyāṃ sabhāyāṃ divyāyām HV_App.I,42A.181a
tasyāṃ sabhāyāṃ daityendro HV_App.I,42A.147a
tasyāṃ hṛtāyāṃ kanyāyāṃ HV_App.I,29E.12a
tasyāḥ kila janārdana HV_App.I,20.13b
tasyāḥ kulāyam abhavad HV_App.I,5.12a
tasyāḥ puryā nṛpaśreṣṭho HV_App.I,18.177a
tasyāḥ prapātaṃ drakṣyāmas HV_App.I,18.371a
tasyāḥ prīto 'bhavad bhartā HV_App.I,6B.39a
tasyāḥ śaktyāḥ prahāreṇa HV_App.I,42.596a
tasyāḥ sakāśāt saṃdeśo HV_App.I,29F.90a
tasyāḥ sa hitakāmyayā HV_App.I,42.127b
tasyāḥ suvidyudghoṣāyās HV_App.I,42B.947a
tasyāḥ susrāva netrābhyāṃ HV_App.I,29.167a
tasyecchayā vāti vāyur HV_App.I,29C.51a
tasyeyaṃ sarvakalyāṇī HV_App.I,12.140a
tasyehāgamanaṃ prati HV_App.I,29F.172b
tasyaikadeśāvayavena rājan HV_App.I,29D.489
tasyaite purato goptuḥ HV_App.I,31.2986a
tasyai dātuṃ pracakrame HV_App.I,28A.55b
tasyaiva ca sahāyo 'nyo HV_App.I,41.380a
tasyaiva tu prasādena HV_App.I,42B.2571a
tasyaiva parataḥ kānte HV_App.I,18.158a
tasyaiva varatejasā HV_App.I,41.187b
tasyaiva sadṛśaṃ prabhoḥ HV_App.I,29.6b
tasyaiva sadṛśaṃ vibho HV_App.I,29.541b
tasyaivaṃ supravṛttasya HV_App.I,18.86a
tasyaivānagha tatparaiḥ HV_App.I,41.44b
tasyaivānaghatejasaḥ HV_App.I,29.504b
tasyaiṣa karasaṃkṣepo HV_App.I,31.2975a
tasyocchritaḥ kāñcanavedikāḍhyo HV_App.I,42B.455
tasyottame mahāśṛṅge HV_App.I,18.386a
tasyottaraṃ nṛpaśreṣṭha HV_App.I,31.3449a
tasyotpannaṃ bhayaṃ tīvraṃ HV_App.I,41.196a
tasyopari jagannāthaḥ HV_App.I,41.149**10:2a
tasyopari jalaughasya HV_App.I,42.196a
tasyopari papāta ha HV_App.I,31.3547b
tasyorasi suduḥkhārtā HV_App.I,18.1038a
tasyoṣāhṛtacetasaḥ HV_App.I,35.73b
taṃ kalpayitvā manasā HV_App.I,41.468a
taṃ kaśyapo 'ditiś caiva HV_App.I,42B.2587a
taṃ kūrdamānaṃ madhusūdanaś ca HV_App.I,29D.228
taṃ kṛcchragatam ājñāya HV_App.I,18A.27a
taṃ kṛṣṇau raukmiṇeyaś ca HV_App.I,29E.39a
taṃ gatvā yajñavāṭaṃ tu HV_App.I,42B.2775a
taṃ gṛhītvā mahāvṛkṣaṃ HV_App.I,42B.1815a
taṃ gṛhītvā raṇamukhe HV_App.I,42B.922a
taṃ gṛhya bāhunā kṛṣṇo HV_App.I,31.3229a
taṃ ca jānāmi rājendrāḥ HV_App.I,20.267a
taṃ ca netuṃ samāyātā HV_App.I,33.17a
taṃ ca bāṇaṃ mahādyutiḥ HV_App.I,42A.518**47:9b
taṃ ca bāṇaṃ suyantritam HV_App.I,43.151b
taṃ ca vṛṣṇivaraṃ vīram HV_App.I,31.103a
taṃ cāpi daśabhir vīro HV_App.I,31.1837a
taṃ cāmarāpīḍadharāḥ sudaṃṣṭrāḥ HV_App.I,42B.439
taṃ citrasenaḥ saṃrabdho HV_App.I,18A.40a
taṃ caivābhyasatas tasya HV_App.I,42.313a
taṃ jaghāna stanāntare HV_App.I,31.1764b
taṃ jajāpa mahāsuraḥ HV_App.I,42B.2983b
taṃ jayanto nipatyātha HV_App.I,29.1179a
taṃ jitvā vā nihanmy aham HV_App.I,31.2850b
taṃ tatra hatasūtāśvaṃ HV_App.I,42B.1085a
taṃ tathā bhīmakarmāṇaṃ HV_App.I,42B.1293a
taṃ tam āpnoti niṣcitam HV_App.I,40.144**40:13b
taṃ taṃ tatra niyuktavāṇ HV_App.I,23.23b
taṃ tu pañcatvam āpannaṃ HV_App.I,5.45a
taṃ tu raivatake 'drākṣaṃ HV_App.I,29.512a
taṃ tu śakro hy apaśyata HV_App.I,6B.29b
taṃ te dātāsmi dharmajña HV_App.I,29.1543a
taṃ tvāṃ natāḥ sma deveśa HV_App.I,27.101a
taṃ divyakusumaṃ vṛkṣaṃ HV_App.I,29.1480a
taṃ dṛṣṭvā kruddham āyāntaṃ HV_App.I,42B.2209**134:1a
taṃ dṛṣṭvā khe samāgacchat HV_App.I,42B.2400**147:1a
taṃ dṛṣṭvā citralekhā tu HV_App.I,33.5a
taṃ dṛṣṭvā tridaśottamāḥ HV_App.I,42B.1802b
taṃ dṛṣṭvā dānavā devam HV_App.I,29B.252a
taṃ dṛṣṭvā nārasiṃhena HV_App.I,42B.33a
taṃ dṛṣṭvā patitaṃ kṛṣṇaṃ HV_App.I,18A.66a
taṃ dṛṣṭvā bhagavān kṛṣṇaḥ HV_App.I,29F.780a
taṃ dṛṣṭvā bhagavān viṣṇur HV_App.I,42B.31**6:3a
taṃ dṛṣṭvā bhrama evaiṣa HV_App.I,31.2946a
taṃ dṛṣṭvā yādavāḥ sarve HV_App.I,21.17a
taṃ dṛṣṭvā ratham āyāntaṃ HV_App.I,30.239a
taṃ dṛṣṭvā ripumardanam HV_App.I,29F.745b
taṃ dṛṣṭvā rukmaśailābham HV_App.I,42A.201a
taṃ dṛṣṭvā roṣatāmrākṣaṃ HV_App.I,18A.16a
taṃ dṛṣṭvā roṣatāmrākṣo HV_App.I,18.880**98:1a
taṃ dṛṣṭvā roṣatāmrākṣo HV_App.I,18A.102a
taṃ dṛṣṭvā śambaro māyī HV_App.I,30.123**3:1a
taṃ dṛṣṭvā sa dhvajaṃ prāptaṃ HV_App.I,20.71a
taṃ dṛṣṭvā samanuprāptaṃ HV_App.I,20.1098a
taṃ dṛṣṭvā saṃpravṛttaṃ tu HV_App.I,29B.107a
taṃ dṛṣvairāvataskandham HV_App.I,29B.362a
taṃ devaṃ draṣṭum īśānaṃ HV_App.I,31.394a
taṃ devāpi mahātmānaṃ HV_App.I,42B.2569a
taṃ deśam agamad vīraḥ HV_App.I,15.1**1:1a
taṃ deśaṃ munayo 'vadan HV_App.I,29.1434b
taṃ draṣṭum adya saṃvṛttāḥ HV_App.I,31.562a
taṃ draṣṭuṃ praiṣayad balī HV_App.I,9.23b
taṃ drutaṃ paryavārayan HV_App.I,42B.1801b
taṃ namāma jagannātha HV_App.I,27.91a
taṃ nihanti janārdanaḥ HV_App.I,29.790b
taṃ pakṣapuṭavegena HV_App.I,29.1177a
taṃ pāñcajanyaśabdena HV_App.I,29F.782a
taṃ pārijātakusumair HV_App.I,29.1279a
taṃ pāvakā lokaguruṃ svayaṃbhuvaṃ HV_App.I,42B.806
taṃ pūjayitvā vidhivad HV_App.I,29.1516a
taṃ pracchannanadījālaṃ HV_App.I,29C.156a
taṃ pratyagṛhṇan saṃrabdhā HV_App.I,22A.82a
taṃ pratyavidhyat kārūṣo HV_App.I,22A.87a
taṃ pratyavidhyat tvaṣṭā tu HV_App.I,42B.1077a
taṃ pratyavidhyan nārācair HV_App.I,31.3243a
taṃ prasthitaṃ taruṃ dṛṣṭvā HV_App.I,29.1050a
taṃ prahāram acintayan HV_App.I,42B.2089b
taṃ prāṅmukhamukhaṃ vīraṃ HV_App.I,29E.70a
taṃ balaugham aparyantaṃ HV_App.I,42B.1447a
taṃ bāṇaṃ trividhaṃ vīryāt HV_App.I,43.154a
taṃ bāṇaiḥ punar evātha HV_App.I,29E.41a
taṃ bibhedāṣṭabhiḥ kruddho HV_App.I,22A.126a
taṃ brahmavādināṃ śreṣṭhaṃ HV_App.I,42B.2483a
taṃ maṇisthaṃ hutāśanam HV_App.I,29F.379b
taṃ manye keśavaṃ viṣṇuṃ HV_App.I,20.159a
taṃ mahābhrapraticchannaṃ HV_App.I,29C.128a
taṃ mātalisutaṃ caiva HV_App.I,29F.723a
taṃ māṃ pāpau na bādhetāṃ HV_App.I,41.414**32:2a
taṃ muktvā garuḍenātha HV_App.I,29.1229a
taṃ mumocācyutasutaḥ HV_App.I,29F.786a
taṃ mūrdhni dhātubhir baddhaṃ HV_App.I,41.872a
taṃ yāntam anuyānti sma HV_App.I,42B.209a
taṃ yuddhe jitavān bhīṣmaḥ HV_App.I,31.2635a
taṃ yogavantaṃ vijñāya HV_App.I,41.330a
taṃ yoginaṃ yogaviśuddhabuddiṃ HV_App.I,31.523
taṃ rathasthaṃ pramāṇasthaṃ HV_App.I,18.1021a
taṃ rathaṃ sādhu coditam HV_App.I,18.990b
taṃ lokapālaṃ pitaro 'nujagmur HV_App.I,42B.587
taṃ vayaṃ sarvayatnena HV_App.I,31.429a
taṃ vareṇa muniśreṣṭhāś HV_App.I,29F.53a
taṃ viklavam iva jñātvā HV_App.I,29.1175a
taṃ vijetā na loke 'sminn HV_App.I,20.714a
taṃ vinānyena rūpeṇa HV_App.I,31.2297a
taṃ vivikte tu vai deśe HV_App.I,34.4a
taṃ vai prahrādavacanāl HV_App.I,41.1327a
taṃ vyūhya pratyayudhyanta HV_App.I,42B.2150a
taṃ vyomni śaravṛṣṭibhiḥ HV_App.I,42B.1659b
taṃ śāpamocanaṃ tīrthaṃ HV_App.I,24.73**8:5a
taṃ śṛṇuṣva samāhitaḥ HV_App.I,42B.2411b
taṃ śailaṃ sarvagātrāṇi HV_App.I,41.1246a
taṃ śrutvā bhagavāñ śakraḥ HV_App.I,29C.31a
taṃ śrutvābhyāgatas tatra HV_App.I,29F.760a
taṃ śrutvā rājarājendram HV_App.I,16.56a
taṃ śrutvā śaṅkhaśabdaṃ tu HV_App.I,41.1861a
taṃ śrutvā sahitāḥ sarve HV_App.I,18.15a
taṃ saṃīkṣya mahāyodhaṃ HV_App.I,42B.1651a
taṃ saṃgrāmaṃ mahāghoraṃ HV_App.I,29.1085a
taṃ hatvā gajam āruhya HV_App.I,22A.120a
taṃ hanyamānā balīyasā HV_App.I,11.262b
taṃ haṃsaṃ mahadakṣaram HV_App.I,42.38b
taṃ hi pasparśa hastena HV_App.I,29.1183a
tā āpatantīr evādau HV_App.I,11.271a
tā jale sthalavat sthitvā HV_App.I,29D.92a
tāñ jaghāna virūpadhṛk HV_App.I,31.3361b
tāñ śūnyān kārayām āsa HV_App.I,9A.33a
tāḍayad rukmiṇīsutam HV_App.I,30.218b
tāḍayām āsatur vīrau HV_App.I,29.1385a
tāḍayām āsa bhārata HV_App.I,29.1207b
tāḍayām āsa madhye tu HV_App.I,31.1781a
tāḍayām āsa vīryavān HV_App.I,42B.1571b
tāḍitaḥ sa tayā kṣitau HV_App.I,31.3218b
tāḍitā mātariśvanā HV_App.I,41.1320b
tāḍito vāmapādena HV_App.I,10.25a
tāḍitau gadadhāriṇau HV_App.I,31.1760b
tāḍyatām atra bherī tu HV_App.I,31.1477a
tāta mātar vraje goṣṭhe HV_App.I,31.3607a
tātam uṣe śṛṇu HV_App.I,32.26b
tāta yuktāḥ sma vayasā HV_App.I,18.150a
tā divyāḥ saritaḥ smṛtaḥ HV_App.I,41.357b
tādṛgrūpaṃ samālokya HV_App.I,20.862a
tādṛśaṃ tatra viṣṭhitaḥ HV_App.I,31.341b
tādṛśaṃ raṅgam atulaṃ HV_App.I,20.537a
tādṛśaṃ sarvalokeṣu HV_App.I,42B.1992a
tādṛśāny eva sarvathā HV_App.I,29D.133b
tādṛśo bhuvi martye 'smin HV_App.I,20.317a
tān antarikṣe nārācān HV_App.I,42B.1228a
tān antare vṛṣṇivīro HV_App.I,31.3295a
tān antare halī chittvā HV_App.I,31.3244a
tān aprāptāñ śarān bāṇaiś HV_App.I,30.147a
tān aprāptāñ śarān so 'tha HV_App.I,30.246a
tān arīñ śaravṛṣṭibhiḥ HV_App.I,18A.31b
tān arcayanti hy amarās HV_App.I,29.484a
tān avidhyat sahasraśaḥ HV_App.I,42B.1611b
tān ākāśagatān aindrir HV_App.I,29B.268a
tān āgatān mahātmāno HV_App.I,31.2254a
tān āgatān viditvātha HV_App.I,18.966a
tān ādāya kumārāṃs tu HV_App.I,6.62a
tāni gātreṣu paśyāmaḥ HV_App.I,13.43a
tāni cakrāṇi divyāni HV_App.I,42A.312**26:1a
tāni cakrāṇi vadanaṃ HV_App.I,42A.313a
tāni cakrāṇi sarvāṇi HV_App.I,42A.315a
tāni tatraiva bhārata HV_App.I,31.356**4:1b
tāni tasya tu dagdhāni HV_App.I,43.165a
tāni tāni pradāsyati HV_App.I,29.48b
tāni tvām āhur īśānaṃ HV_App.I,31.1145a
tāni dānavavīrāṇāṃ HV_App.I,42B.1844a
tāni prāptau sma yādavau HV_App.I,18.786**86:1b
tāni me śṛṇu kāmyāni HV_App.I,4.52a
tāni śītāni toyāni HV_App.I,42A.111a
tāni sarvāṇi bāṇaughaiḥ HV_App.I,29.1146a
tāni sarvāṇi so 'dahat HV_App.I,41.135b
tāni sarvāṇy adṛśyanta HV_App.I,18.1094a
tāni saṃbhāvayethās tvaṃ HV_App.I,29.1460**37:1a
tāni so 'grasatāsuraḥ HV_App.I,42B.1261b
tān uvāca jarāsaṃdhaḥ HV_App.I,18.817a
tān uvāca tato brahmā HV_App.I,29B.24a
tān uvāca tāmaḥ HV_App.I,29B.31b
tān uvāca narādhipān HV_App.I,20.251b
tān uvāca mahāsurān HV_App.I,29B.97b
tān khuraiḥ śṛṅgakoṇaiś ca HV_App.I,12.65a
tān gajān gajamardanaḥ HV_App.I,42B.1628b
tān gṛhītvā sutāṃs tasya HV_App.I,41.477a
tān ghaṭāṃś ca pipeṣatuḥ HV_App.I,9.5b
tāndivyānparvatānviduḥ HV_App.I,41.347b
tān dṛṣṭvā dhāvataḥ saṃkhye HV_App.I,30.139a
tān dṛṣṭvā nāradaḥ śrīmān HV_App.I,29B.129a
tān dṛṣṭvā samanuprāptān HV_App.I,27.2a
tān namaskṛtya sarvān vai HV_App.I,4.130a
tān namasyasva bhārgava HV_App.I,4.159b
tān namasyāmi kāmadān HV_App.I,4.128b
tān nirīkṣya svasainikān HV_App.I,42B.2194b
tān nihati dhanaṃjayaḥ HV_App.I,29B.337b
tān pratyagṛhṇāt saṃrabdhān HV_App.I,22A.80a
tān bibheda janārdanaḥ HV_App.I,18A.42b
tān mṛtyuvaśam āpannān HV_App.I,42B.1798a
tāny agrato yānti bale rathasya HV_App.I,42B.484
tāny api pratimucyeta HV_App.I,41.689a
tāny astrāṇi mahābāhuś HV_App.I,42B.2398a
tāny uttamāṅgāny abhito vibhānti HV_App.I,42A.277
tāny eva mama nāmāni HV_App.I,31.1224a
tān rukmiṇīṣutaḥ śrīmān HV_App.I,30.194a
tān vārayām āsa rathāṅgapāṇiḥ HV_App.I,29D.369
tān vṛṇīṣva mahārāja HV_App.I,6.57a
tān vai samīkṣya rājendraḥ HV_App.I,20.685a
tān sarvān ekahastena HV_App.I,11.253a
tān sarvān ekahastena HV_App.I,11.273**14:1a
tān sarvān daityasattamān HV_App.I,42A.514**43:3b
tān sarvān yodhayām āsa HV_App.I,29E.25a
tān sarvān satyavikramaḥ HV_App.I,42B.1557b
tān saṃnipatitān dṛṣṭvā HV_App.I,20.61a
tān hatvā balavān kṛṣṇaḥ HV_App.I,11.257a
tāpanī ca bṛhadrathā HV_App.I,24.40b
tāpanīyena mahatā HV_App.I,42B.224a
tāpanīyair varair niṣkair HV_App.I,42B.114a
tāpasānāṃ ca devī tvam HV_App.I,8.34a
tāpasā brahmavādinaḥ HV_App.I,29B.54b
tāpasāraṇyabhūṣitam HV_App.I,18.371b
tāpaṃ dadhati ghoravat HV_App.I,31.3177b
tāpī ca vimalodakā HV_App.I,24.58b
tābhir viddho raṇe vīraḥ HV_App.I,31.1750a
tābhis tu saha cikrīḍa HV_App.I,29D.43a
tābhiḥ praviṣṭamātrābhir HV_App.I,29D.90a
tābhiḥ śuśrūṣito dhīmān HV_App.I,29B.141a
tābhyām avaplutābhyāṃ ca HV_App.I,18.777a
tābhyām asurasūdanaḥ HV_App.I,42.588b
tābhyām iti nṛpottama HV_App.I,31.2938b
tābhyām ubhābhyāṃ saṃlāpe HV_App.I,18.578a
tābhyām mṛdhe praviṣṭābhyāṃ HV_App.I,18.783a
tābhyāṃ pakṣādikalpanā HV_App.I,2.39**6:2b
tābhyāṃ mama janārdana HV_App.I,31.2793b
tābhyāṃ vahniḥ sa māyābhyāṃ HV_App.I,42B.2282a
tābhyāṃ samavatīrṇāni HV_App.I,18.794a
tābhyāṃ samāhato viṣṇur HV_App.I,31.3485a
tābhyāṃ sa viddho daśabhir HV_App.I,22A.103a
tābhyāṃ saha nṛpaśreṣṭhāḥ HV_App.I,20.448a
tābhyāṃ saṃyamanena ca HV_App.I,31.2177b
tābhyāṃ haṃsās tu saṃdiṣṭā HV_App.I,29F.642a
tām adho madhusūdanaḥ HV_App.I,42.126b
tām api śrotum arhasi HV_App.I,41.73b
tām abravīd dvijaśreṣṭhaḥ HV_App.I,6B.58a
tāmasaḥ sumahākapiḥ HV_App.I,24.150b
tām astauṣīt samakṣaṃ te HV_App.I,29.252a
tām ādāya jagannātha HV_App.I,21.158a
tām āpatantīṃ māyāṃ tu HV_App.I,30.271a
tām āpatantīṃ saṃprekṣya HV_App.I,18A.86a
tām āpatantīṃ saṃprekṣya HV_App.I,28A.54a
tām āpatantīṃ saṃprekṣya HV_App.I,31.3217a
tām āpatantīṃ saṃprekṣya HV_App.I,42A.319a
tām āpantatī (sic) saṃprekṣya HV_App.I,17.63a
tā māṃ samabhiṣiñcantu HV_App.I,24.61a
tām upādāya gaṇanāṃ HV_App.I,2.4a
tām uvāca tapodhanām HV_App.I,29C.9b
tām ṛcīkas tato dṛṣṭvā HV_App.I,6B.57a
tām eva prakṛtiṃ yānti HV_App.I,41.880a
tām eva manasā kāntāṃ HV_App.I,29F.395a
tāmbūlayogāś ca varāpsarobhiḥ HV_App.I,29D.451
tāmbūlaṃ carvayed budhaḥ (tpunaḥ) HV_App.I,6A.67b
tāmbūlaṃ rocate pūrvaṃ HV_App.I,32.33a
tāmratuṇḍaḥ somaharaḥ HV_App.I,31.213a
tāmraparṇī jyotimatī HV_App.I,24.46a
tāmrapuṣpā iva drumāḥ HV_App.I,42B.2120b
tāmrapuṣpaiś ca śikharair HV_App.I,41.1452a
tāmraṃ lohaṃ ca bhūṣaṇam HV_App.I,43.53b
tāmrāsyo nirṇatodaraḥ HV_App.I,42B.284b
tāmrottuṅganakhī subhrūr HV_App.I,22.28a
tāmroṣṭhanayanāpāṅgī HV_App.I,22.26a
tārakā niṣprabhā āsaṃs HV_App.I,31.1895a
tārakāmayayuddhaṃ ca HV_App.I,44.12a
tārakāyaṇacañcalāḥ HV_App.I,6B.109b
tārakā lomakūpāni HV_App.I,42B.2834a
tāraṇaṃ pāraṇaṃ caiva HV_App.I,29A.449a
tārācitrapinaddhāṅgaṃ HV_App.I,30.89a
tārāṇāṃ gatayaś caiva HV_App.I,41.1000a
tārāṇāṃ ca viśeṣataḥ HV_App.I,41.1631b
tārāsahasrai rucirair jvaladbhir HV_App.I,42B.515
tārkṣyam āruruhur mudā HV_App.I,29B.186b
tārkṣyam āruhya gaccheti HV_App.I,29F.762a
tārkṣyaś ca patatāṃ varaḥ HV_App.I,31.1919b
tārkṣyaś cāriṣṭanemiś ca HV_App.I,42.381a
tārkṣyaś cāriṣṭanemiś ca HV_App.I,42B.2714a
tārkṣyaṃ sasātyakir dhīmān HV_App.I,29.1037a
tārkṣyābhyāśe rathenaiva HV_App.I,29.1176a
tārkṣyeṇāśu yayau nṛpa HV_App.I,29F.764b
tārkṣyeṇoragaśatruṇā HV_App.I,29F.755b
tārkṣyo 'haṃ sarvapakṣiṇām HV_App.I,41.263b
tālageyarataṃ devaṃ HV_App.I,12.230a
tāladhvajena dīptena HV_App.I,42B.208a
tālamātrāṇi cāpāni HV_App.I,42B.1295a
tālamātrāṇi cāpāni HV_App.I,42B.1926a
tālayos tatra rājendra HV_App.I,31.1789a
tālavṛkṣapratīkāśe HV_App.I,29B.225a
tālavṛkṣeṇa ketunā HV_App.I,42B.271b
tālasaṃmiśrapaṇavaṃ HV_App.I,31.3143a
tālā viśiraso yathā HV_App.I,42B.1422b
tāluḥ sūryaś ca dīptamān HV_App.I,42B.2839b
tālair vidhānāny atha mūrchanāsu HV_App.I,29D.487
tāvaccaraṇam eva ca HV_App.I,29C.20b
tāvac chatī bhavet saṃdhyā HV_App.I,2.26a
tāvatkālaṃ kariṣyāmi HV_App.I,6.9**4:2a
tāvatkālaṃ tu vatsyāmi HV_App.I,6.10a
tāvat taṃ pratyabodhayat HV_App.I,42B.2824**196:8b
tāvat tāni havīṃṣy atra HV_App.I,26.27a
tāvat te 'marasaṃnibhāḥ HV_App.I,29F.834b
tāvat te vai dadāmy aham HV_App.I,12.210b
tāvat saṃsāram āpnoti HV_App.I,41.673a
tāvat sthāsyati tādṛśī HV_App.I,31.400b
tāvat sthāsyāmi yatnataḥ HV_App.I,31.158b
tāvat svarūpam āsthāya HV_App.I,41.1578a
tāvat svargī bhavān astu HV_App.I,31.852a
tāvad ākāśagaṅgāyāṃ HV_App.I,29F.753a
tāvad eva ghṛtaṃ bhavet HV_App.I,12.216b
tāvad eva samucchritam HV_App.I,42.259b
tāvad evaṃ bhaviṣyati HV_App.I,31.142b
tāvad dadṛśur ākāśe HV_App.I,29C.75**1:1a
tāvad divāyāṃ daityendraḥ HV_App.I,29F.402**7:1a
tāvad dīrghaṃ mahānīlaṃ HV_App.I,31.3543a
tāvad bho munisattama HV_App.I,29.707b
tāvad yattā bhavantv iha HV_App.I,31.132b
tāvad yatnaś ca kartayaḥ HV_App.I,29F.98a
tāvad yugasahasrāṇi HV_App.I,44.59**15:13a
tāvad varṣāṇi valgulī HV_App.I,29A.425**5:4b
tāvad viṣṇupadījale HV_App.I,29F.751b
tāvantyo 'rcyo 'nalasya tu HV_App.I,41.858b
tāvan me 'sti bhayaṃ bhūyo HV_App.I,42.146a
tāv anyonyamayāv ubhau HV_App.I,18.805b
tāv anyonyaṃ jighāṃsantau HV_App.I,42B.1015a
tāv anyonyaṃ durādharṣau HV_App.I,29E.75a
tāv anyonyaṃ prajahrāte HV_App.I,18.905a
tāv apy aribalārdanau HV_App.I,29F.452b
tāv ājau prathitau vīrāv HV_App.I,31.1791a
tāv āpetatur evātha HV_App.I,29B.195a
tāv āyudhāni vinyasya HV_App.I,18.1101a
tāv āvāṃ vyutthitaṃ hatvā HV_App.I,18.334a
tā vāsudeve 'py anuraktacittāḥ HV_App.I,29D.448
tāv āhūya vadhārthāya HV_App.I,20.217a
tāv itthaṃ haṃsaḍibhakau HV_App.I,31.2844a
tāv ityevābravīd dhariḥ HV_App.I,41.429**34:1b
tāv udyatagadau vīrau HV_App.I,31.1756a
tāv udyatamahāgadau HV_App.I,18.893b
tāv ubhāv api saṃprekṣya HV_App.I,11.214a
tāv ubhāv ubhayo rājan HV_App.I,17.69a
tāv ubhau cintya durṇayam HV_App.I,20.764b
tāv ubhau paramācāryau HV_App.I,18.897a
tāv ubhau balinau vīrau HV_App.I,31.3289a
tāv ubhau madhukaiṭabhau HV_App.I,41.381**28:1b
tāv ubhau moham āpannau HV_App.I,29B.431a
tāv ubhau yatra sahitau HV_App.I,31.3136a
tāv ubhau yodhasattamau HV_App.I,29.1114b
tāv ubhau rāmakeśavau HV_App.I,11.207b
tāv ubhau haṃsaḍibhakau HV_App.I,31.3463a
tāv ūcatus tadā rājan HV_App.I,31.2183a
tāv etāv asinā yuddhaṃ HV_App.I,31.3320a
tāv etau haṃsaḍibhakau HV_App.I,31.3120a
tāv etya tu gireḥ śṛṅgaṃ HV_App.I,31.3490a
tāv eva vāṃ kṣamau yuddhe HV_App.I,31.2989a
tāv eva vipulau bāhū HV_App.I,31.3224a
tāś ca gāvo bhṛśodvignā HV_App.I,11.228a
tāś ca tisraḥ surastriyaḥ HV_App.I,18.574b
tāś ca prītena manasā HV_App.I,29.319a
tāś ca sarvān avadyāṅgyaḥ HV_App.I,42.348a
tāś ca sarvāḥ samājaghne HV_App.I,28A.89a
tāś ca saṃkalpitā mayā HV_App.I,29B.101b
tāsām ayanam āditaḥ HV_App.I,31.1187b
tāsām asurasenāsām HV_App.I,29B.215a
tāsāṃ tu niṣkrayo deyo HV_App.I,29A.133a
tāsāṃ dadau saṃniyogam HV_App.I,29.1552a
tāsāṃ nāticirād iva HV_App.I,29F.638b
tāsāṃ puṇyaphalaṃ saumye HV_App.I,29A.90a
tāsāṃ pradyumnagṛhiṇī HV_App.I,39.35a
tāsāṃ baṣpāmbupūrṇāni HV_App.I,18.1040a
tāsāṃ matena sādhvīnāṃ HV_App.I,29A.47a
tāsāṃ yādavanārīṇāṃ HV_App.I,29F.418a
tāsāṃ vratāvasāne ca HV_App.I,29A.40a
tāsāṃ strīṇāṃ janeśvara HV_App.I,29D.74b
tās taṃ nipatitaṃ dṛṣṭvā HV_App.I,18.1034a
tās tāś ceṣṭās tathānyāś ca HV_App.I,29.142a
tā hāsayām āsa sudhairyayuktās HV_App.I,29D.264
tāṃ kāpuruṣadustārāṃ HV_App.I,42B.2013a
tāṃ krīḍantīṃ tato dṛṣṭvā HV_App.I,6.43a
tāṃ gadāṃ gadayāsuraḥ HV_App.I,42B.2131b
tāṃ gadāṃ gṛhya sahasā HV_App.I,30.222a
tāṃ gādhiḥ kāvyaputrāya HV_App.I,6B.38a
tāṃ ca kanyāṃ varārohāṃ HV_App.I,20.590a
tāṃ ca kuryāt prayatnataḥ HV_App.I,4.9b
tāṃ ca veda yato bhavān HV_App.I,31.1200b
tāṃ cānayāmi rājānas HV_App.I,22A.51a
tāṃ cāpi tilaśaḥ kṛtvā HV_App.I,28A.57a
tāṃ cāpi tilaśaḥ kṛtvā HV_App.I,31.2009a
tāṃ cāpi vīkṣan bahuśas tadā śivaḥ HV_App.I,31.961
tāṃ chāyām ākṣipat somaḥ HV_App.I,41.1632a
tāṃ jaghāna halāyudham HV_App.I,18A.77b
tāṃ tataś cāruhāsinīm HV_App.I,29F.130b
tāṃ tathety ūcatur hṛṣṭe HV_App.I,29F.439a
tāṃ tāṃ tenaiva keśavaḥ HV_App.I,29D.64b
tāṃ tīrtvā nimnagāṃ tatra HV_App.I,18.374a
tāṃ tu tṛṣṇābhibhūtātmā HV_App.I,18.528a
tāṃ tvaṣṭur bhujanirmuktām HV_App.I,42B.1044a
tāṃ dadarśa tadā kṛṣṇo HV_App.I,22.18a
tāṃ dṛṣṭvā mahatīṃ ghorām HV_App.I,31.2055a
tāṃ dṛṣṭvāṃ vavṛdhe kāmaḥ HV_App.I,22.32a
tāṃ dṛṣṭvaiva nikumbhas tu HV_App.I,29B.346a
tāṃ devīṃ sarvadehasthāṃ HV_App.I,35.10a
tāṃ devīṃ sarvadehasthāṃ HV_App.I,35.16a
tāṃ draṣṭuṃ sakaleśvaraḥ HV_App.I,31.264b
tāṃ natāḥ sma jagannātha HV_App.I,27.96a
tāṃ namāma hare sadā HV_App.I,27.97b
tāṃ nāradas tathovāca HV_App.I,29.35a
tāṃ purīṃ puruṣottamaḥ HV_App.I,31.499b
tāṃ pragṛhya mahābhīmām HV_App.I,42B.1570a
tāṃ babhañja tathācyutaḥ HV_App.I,42A.518**47:12b
tāṃ bhajasva gadāṃ kṛṣṇa HV_App.I,18.406a
tāṃ rātrim avasat tatra HV_App.I,29.464a
tāṃ revatīṃ cāpy atha vāpi rāmaṃ HV_App.I,29D.180
tāṃ vavruḥ sarvabhūpālā HV_App.I,12.26a
tāṃ vidyāṃ bhaginīmukhāt HV_App.I,29F.448b
tāṃś ca dṛṣṭvā tapodhanān HV_App.I,18.374b
tāṃś ca saṃpūjya vīryavān HV_App.I,20.760b
tāṃś caivānucaro rājañ HV_App.I,31.351a
tāṃ ṣaṭpuraguhāṃ ghrāṃ HV_App.I,29B.411a
tāṃ sabhāṃ praviveśa ha HV_App.I,31.2065b
tāṃ sabhāṃ maṇiratnāḍhyāṃ HV_App.I,31.2064a
tāṃ sabhāṃ viviśur hṛṣṭāḥ HV_App.I,27.1a
tāṃ sabhāṃ sabhyapūjitām HV_App.I,26.77b
tāṃ samantāt samālokya HV_App.I,20.932a
tāṃ samudrād ivodbhūtāṃ HV_App.I,42B.1180a
tāṃ sṛjāmi mahāmāyām HV_App.I,30.292a
tāṃ sṛṣṭāṃ mohinīṃ nāma HV_App.I,30.277a
tāṃs tatheti sa coktavān HV_App.I,29C.76b
tāṃs tāṃś ciccheda mādhavaḥ HV_App.I,29.1068b
tāṃs tu vidravato dṛṣṭvā HV_App.I,42B.2101a
tāṃs tu vidrāvitān dṛṣṭvā HV_App.I,25.21a
tāṃ svayoniṃ samāsādya HV_App.I,42B.2313a
tāḥ kanyā bhaimamukhyānāṃ HV_App.I,29B.153a
tāḥ kanyāḥ pradadau dakṣaḥ HV_App.I,41.1120a
tāḥ patiṃ patitaṃ bhūmau HV_App.I,18.1042a
tāḥ pṛṣṭās tv aprabhāṣantyo HV_App.I,29.155a
tāḥ provācāprameyātmā HV_App.I,29D.80a
tāḥ śilāḥ praṣayām āsa HV_App.I,31.2034a
tāḥ samucchritalāṅgūlāḥ HV_App.I,11.275a
tāḥ striyas tān aninditān HV_App.I,29D.112b
tigmavegaḥ samantataḥ HV_App.I,42A.347b
tigmavegāḥ sahasraśaḥ HV_App.I,42A.337b
titīrṣuḥ sāgarāmbhasi HV_App.I,18.100b
tithikāleṣu devatāḥ HV_App.I,4.12b
tithiṃ pratipadaṃ nityaṃ HV_App.I,29A.305a
tithīnāṃ pañcamīṃ ṣaṣṭhīṃ HV_App.I,35.24a
tithau ca navamī tathā HV_App.I,29A.134b
timirākāragahvaraḥ HV_App.I,42B.170b
timiraughahatārkaṃ ca HV_App.I,42B.1895a
tirobhūtāṃ tu tāṃdṛṣṭvā HV_App.I,6.36**8:1a
tirobhūtāṃ tu tāṃ dṛṣṭvā HV_App.I,6.36**9:1a
tiryakkaṭākṣaṃ priyayā mumoda HV_App.I,29D.174
tiryag ūrdhvaṃ ca so 'bhavat HV_App.I,42B.1249b
tiryag gacchanty adāyinaḥ HV_App.I,4.17b
tiryagyonigatānāṃ ca HV_App.I,41.104a
tiryagyonigatāni ca HV_App.I,42.26b
tiryagyonisahasreṣu HV_App.I,29A.82a
tiryagyonau gatāṃś caiva HV_App.I,41.688a
tiryaṅnirayagāminaḥ HV_App.I,36.72b
tilagulmaṃ sadā siñced HV_App.I,29A.319a
tilapātraṃ pradātavyaṃ HV_App.I,29A.202a
tilamājyapariplutaiḥ HV_App.I,40.139**39A:10b
tilamiśrasya ca tathā HV_App.I,29.1527a
tilaratnamayaṃ dattvā HV_App.I,29A.41a
tilaśaś cakrur atulāḥ HV_App.I,31.3156a
tilaśaś ca cakāra ha HV_App.I,31.3233b
tilaśaś ca tathā deva HV_App.I,17.12a
tilaśaś ca samāhanat HV_App.I,22A.129b
tilaśaḥ pañcabhir bāṇaiś HV_App.I,31.1834a
tilaśaḥ sākarot tadā HV_App.I,28A.54b
tilair api tathā kṛṣṇaiḥ HV_App.I,29A.461a
tilaiś ca saviśeṣataḥ HV_App.I,29A.189b
tilottamā cāpy atha menakā ca HV_App.I,29D.444
tiṣṭha kiṃ prākṛtair ebhiḥ HV_App.I,30.206a
tiṣṭhatām eva saṃyuge HV_App.I,42B.1962b
tiṣṭha tāvad raṇe kṣaṇam HV_App.I,18A.11b
tiṣṭha tiṣṭha na me 'dya tvaṃ HV_App.I,42.593**29:2a
tiṣṭha tiṣṭheti cābravīt HV_App.I,30.161b
tiṣṭha tiṣṭheti bhāṣantau HV_App.I,31.1763a
tiṣṭhate tapasā madhye HV_App.I,41.1542a
tiṣṭhate dānavaśreṣṭhaḥ HV_App.I,42B.1471a
tiṣṭhate nikhilāḥ samāḥ HV_App.I,41.1578b
tiṣṭhate vipulas tadā HV_App.I,41.1688b
tiṣṭhaty antarhito vīro HV_App.I,29F.412a
tiṣṭhaty asmin harāv iti HV_App.I,31.1432b
tiṣṭha tvaṃ nṛpaśārdūla HV_App.I,20.33a
tiṣṭhathaḥ saśaraṃ dhanuḥ HV_App.I,31.2991b
tiṣṭhadhvam iti hovāca HV_App.I,31.224a
tiṣṭhadhvam iha bhūmipāḥ HV_App.I,22A.51b
tiṣṭhadhvam iha rājāno HV_App.I,22A.42a
tiṣṭhantām adya gāvas te HV_App.I,12.213a
tiṣṭhanti girisānuṣu HV_App.I,29C.165b
tiṣṭhanti jvalanaprabhāḥ HV_App.I,41.1947b
tiṣṭhanti raṇavṛttayaḥ HV_App.I,18.497b
tiṣṭhanti sma didṛkṣayā HV_App.I,31.1019b
tiṣṭhantu iti pārthivāḥ HV_App.I,20.453b
tiṣṭhantu nṛpaśārdūlāḥ HV_App.I,18.945**109:2a
tiṣṭhanty eva divāniśam HV_App.I,31.2987b
tiṣṭhantv atra sabālakāḥ HV_App.I,11.193b
tiṣṭhan nakṣatraśirasi HV_App.I,41.1919a
tiṣṭha yatnena rakṣasva HV_App.I,31.149a
tiṣṭha vipra svavartmani HV_App.I,29.1100b
tiṣṭhase matpuro 'dhama HV_App.I,31.3386b
tiṣṭhasva gacchāmīty uktvā HV_App.I,29.1535a
tiṣṭhasva tvam ihānagha HV_App.I,15.44b
tiṣṭhāvāṃ rakṣa pakṣiṇi HV_App.I,29F.383b
tiṣṭhety asakṛd abravīt HV_App.I,42B.2392**146:6b
tiṣṭhety uktvā viveśa ha HV_App.I,29.129b
tiṣṭhedānīṃ tvam adya vai HV_App.I,31.2977b
tiṣṭhedānīṃ mamāgrataḥ HV_App.I,18A.9b
tiṣṭhedānīṃ yathākāmaṃ HV_App.I,18.1003a
tisras tridaśanāryas tam HV_App.I,18.535a
tisro vyāhṛtayo japan HV_App.I,41.453b
tīkṣṇadaṇḍadharāv iti HV_App.I,31.2578b
tīkṣṇadaṇḍadharau nṛpau HV_App.I,31.2557b
tīkṣṇadaṃṣṭrair ivoragaiḥ HV_App.I,42B.121b
tīkṣṇam anye mahābalāḥ HV_App.I,31.3160b
tīkṣṇaraśmir ivādityaḥ HV_App.I,42B.1550a
tīkṣṇaraśmau divākare HV_App.I,11.11b
tīkṣṇaśuklanakhair dantaiḥ HV_App.I,22.29a
tīkṣṇāgrāṇi samantataḥ HV_App.I,43.111b
tīkṣṇāgreṇa supatriṇā HV_App.I,41.1953b
tīkṣṇaiḥ paraśunistriṃśair HV_App.I,42.513a
tīre tatra nirāmaye HV_App.I,18.183**15:1b
tīre tarulatākule HV_App.I,18.187b
tīrtvā veṇṇām imāṃ puṇyāṃ HV_App.I,18.364a
tīrtham ānaḍuhaṃ nāma HV_App.I,18.379a
tīrthayātrāprasaṅgena HV_App.I,6B.50a
tīrthaṃ brahmarṣisevitam HV_App.I,31.3138b
tīrthaṃ bhadravaṭaṃ tathā HV_App.I,24.70b
tīrthānugrahakāmyayā HV_App.I,41.1498b
tīrthāny āyatanāni ca HV_App.I,41.189b
tīrthāny etāni puṇyāni HV_App.I,24.73a
tīrthāya jagatāṃ pate HV_App.I,13.80b
tīrthāya munipuṃgavau HV_App.I,13.81b
tīrthe piṇḍārake nṛpa HV_App.I,29D.8b
tīvrarūpapriyāya ca HV_App.I,31.1090b
tīvrāya tīvrarūpāya HV_App.I,31.1090a
tujena hṛdayena ca (?) HV_App.I,42B.2825**197:21b
tuṇḍaiḥ śavāni niṣkṛṣya HV_App.I,31.3184a
tutoṣa ca tato dhīmān HV_App.I,29.1549a
tutoṣa ca naravyāghra HV_App.I,29B.450a
tutoṣa rāmaś ca janārdanaś ca HV_App.I,29D.441
tutoṣa samitiṃjaya HV_App.I,29.304b
tudyamāna ivādrirāṭ HV_App.I,18.730b
tudyamānā balavatā HV_App.I,42B.1986a
tubhyaṃ kartu kathaṃcana HV_App.I,7.33b
tubhyaṃ gandhātmane namaḥ HV_App.I,31.1296b
tubhyaṃ deva namo namaḥ HV_App.I,21.79b
tubhyaṃ brahmātmane namaḥ HV_App.I,31.1288b
tubhyaṃ rudrātmane namaḥ HV_App.I,31.1290b
tubhyaṃ śabdātmane namaḥ HV_App.I,31.1304b
tubhyaṃ somātmane namaḥ HV_App.I,31.1284b
tumulaś cābhavat tadā HV_App.I,42B.2424b
tumulaṃ lomaharṣaṇam HV_App.I,30.30b
tumulaṃ lomaharṣaṇam HV_App.I,30.63b
tumulaṃ lomaharṣaṇam HV_App.I,42B.1689b
tumulaṃ sarvato 'bhavat HV_App.I,42B.1300b
tumulaḥ sarvato 'bhavat HV_App.I,42B.878b
tumulaḥ sumahān āsīn HV_App.I,20.658a
tumulaḥ sumahān āsīn HV_App.I,20.1026a
tumule lomaharṣaṇe HV_App.I,42B.1113b
tumule lomaharṣaṇe HV_App.I,42B.1317b
tumulo lomaharṣaṇaḥ HV_App.I,42B.826b
tumulo lomaharṣaṇaḥ HV_App.I,42B.2392b
tumburupramukhān sarvāñ HV_App.I,41.1024a
turagaiś ca sitābhrābhaiḥ HV_App.I,18.641a
turagaiś cāvadāritaiḥ HV_App.I,18.871b
turaṃgamakhurotkīrṇaṃ HV_App.I,42B.1717a
turaṃgamāṇāṃ tu śataṃ HV_App.I,42B.1592a
tulyatvam amarair gatāḥ HV_App.I,29.589b
tulyasāmarthyayā vācā HV_App.I,20.74a
tulyasāmarthyayā vācā HV_App.I,20.1103a
tulyasnehāt prītimatī HV_App.I,5.32a
tulyaṃ devasamair martyaiḥ HV_App.I,29.587a
tulyaṃ phalaṃ bhavati tasya ca tasya caiva HV_App.I,40.157**49:59
tuṣāracayasaṃkāśo HV_App.I,42A.483a
tuṣāracayasaṃnibham HV_App.I,42.218b
tuṣṭavuḥ puṇḍarīkākṣam HV_App.I,27.50a
tuṣṭasya stutibhiḥ kiṃ te HV_App.I,20.991a
tuṣṭāva ca tam īśanaṃ HV_App.I,29.884a
tuṣṭāva jagatīpatim HV_App.I,42B.2610**174:2b
tuṣṭāva vāgbhir īśeśaṃ HV_App.I,29.1280a
tuṣṭāva haram īśvaram HV_App.I,31.1048b
tuṣṭāva hṛṣṭaḥ śaśikāntavaktraḥ HV_App.I,35.82
tuṣṭiś ca kṛtakarmaṇām HV_App.I,8.37b
tuṣṭiḥ puṣṭiḥ smṛtir dhṛtiḥ HV_App.I,24.21b
tuṣṭuvur dānavā vīrā HV_App.I,29F.295a
tuṣṭuvur devagandharvā HV_App.I,31.241a
tuṣṭuvur devam īśānaṃ HV_App.I,18.779**83:2a
tuṣṭuvur vidhaiḥ stotrair HV_App.I,42A.526a
tuṣṭuvur vṛṣabhadhvajam HV_App.I,43.102b
tuṣṭuvuś ca jagannāthaṃ HV_App.I,23.33a
tuṣṭuvuś ca tadā satyāṃ HV_App.I,28A.61a
tuṣṭuvuś ca mahātmānaṃ HV_App.I,29B.434a
tuṣṭuvus tau mahārāja HV_App.I,31.3332a
tuṣṭuvuḥ puṇḍarīkākṣaṃ HV_App.I,31.230a
tuṣṭuvuḥ puṇḍarīkākṣaṃ HV_App.I,42.598**31:12a
tuṣṭais tair asurā hy uktā HV_App.I,29B.165a
tuṣyaty etad vicārayan HV_App.I,29.602b
tuṣyeyur munayo nityam HV_App.I,29F.64a
tuhuṇḍaḥ sṛmalaḥ sṛpaḥ HV_App.I,42B.2876b
tūṇavantaḥ samārgaṇāḥ HV_App.I,42.508b
tūṇī cākṣayasāyakau HV_App.I,18.793**87:2b
tūṇīraśatasaṃpūrṇaṃ HV_App.I,42B.160a
tūṇīśarasahāyavān HV_App.I,31.1364b
tūrṇam asyantam antikāt HV_App.I,42B.1214b
tūrṇaṃ śambaracoditāḥ HV_App.I,42B.1227b
tūrṇaṃ saptabhir āśugaiḥ HV_App.I,42B.1045b
tūryāṇi subahūny ājau HV_App.I,31.1534a
tūryāṇy uttamanārīṇāṃ HV_App.I,29D.77a
tūryair nemisvanākulaiḥ HV_App.I,29B.213b
tūlarāśir yathānalāt HV_App.I,20.293b
tūṣṇībhūtā ekacittā HV_App.I,42B.2514a
tūṣṇīm āsīt sa keśavaḥ HV_App.I,31.2009b
tūṣṇīm āsīd avāṅmukhaḥ HV_App.I,31.2841b
tūṣṇīm eva sa nāradaḥ HV_App.I,31.1446b
tūṣṇīṃ babhūvus te sarve HV_App.I,41.1263a
tūṣṇīṃbhūtāni sarvaśaḥ HV_App.I,41.1664b
tūṣṇīṃbhūtā babhūva ha HV_App.I,41.1662b
tūṣṇīṃbhūto babhūva ha HV_App.I,41.1699b
tṛṇakāṣṭhalatāguṇaiḥ HV_App.I,11.96b
tṛṇajātīś ca bahudhā HV_App.I,41.1039a
tṛṇam ācchādya vai punaḥ HV_App.I,6A.52b
tṛṇamūlaphalair vṛddho HV_App.I,41.1127a
tṛṇarājaphalānīva HV_App.I,29B.271a
tṛṇarājaphalopamau HV_App.I,29A.346b
tṛṇāgrāṇīva mārutaḥ HV_App.I,42A.326b
tṛṇāni bahurūpāṇi HV_App.I,31.3612a
tṛṇeṣv agnir ivoddhataḥ HV_App.I,29.799b
tṛṇeṣv iva hutāśanaḥ HV_App.I,29B.251b
tṛṇeṣv iva hutāśanaḥ HV_App.I,29F.702b
tṛtīyam asṛjat prabhuḥ HV_App.I,41.473b
tṛtīyasya nava smṛtāḥ HV_App.I,1.29b
tṛtīyasyāntare manoḥ HV_App.I,1.20b
tṛtīyaṃ pāraṇaṃ prāpya HV_App.I,40.57a
tṛtīyaṃ vāyuviṣayaṃ HV_App.I,43.145a
tṛtīyaḥ kaḥ pumān iha HV_App.I,20.707b
tṛtīyā vaiśvadevikī HV_App.I,4.5b
tṛtīye dvāparo yāme HV_App.I,29.781**22:2a
tṛtīye 'hani yādava HV_App.I,20.15b
tṛtīyo dānavādinām HV_App.I,4.151b
tṛtīyo yaḥ prajāpatiḥ HV_App.I,42B.2486b
tṛtīyo hy aja ekapāt HV_App.I,41.517b
tṛptāḥ pravṛttāḥ punar eva vīrās HV_App.I,29D.424
tṛptir bhavati śāśvatī HV_App.I,4.104b
tṛptir yena mamākṣayā HV_App.I,42B.2947b
tṛptis tvaṃ ca divaukasām HV_App.I,8.35b
tṛptiṃ kṛṣṇasya dhīmataḥ HV_App.I,29.2b
tṛptiṃ yāti divāniśam HV_App.I,31.2102b
tṛptiṃ yāsyāmi nirvṛtaḥ HV_App.I,31.3391b
tṛpto vidvān brāhmaṇaḥ ṣaḍguṇasya HV_App.I,29.943
tṛpto hy āmiṣabhojyānām HV_App.I,29.568a
tṛpyanti pitaras tadā HV_App.I,41.758b
tṛṣā cainaṃ viveśāśu HV_App.I,18.522a
tṛṣārtaḥ śaravān yathā HV_App.I,31.1737b
tṛṣitaṃ manyamānā tvāṃ HV_App.I,18.547a
tṛṣitāni āhave bhoktuṃ HV_App.I,18.788a
tṛṣito madirānveṣī HV_App.I,18.525a
te ūcuḥ sarvadevānām HV_App.I,29B.33a
te kurvanto mahat tapaḥ HV_App.I,29B.14b
te kṛṣṇam āgataṃ dṛṣṭvā HV_App.I,20.96a
te kruddhāḥ śaravarṣeṇa HV_App.I,22A.99a
te kṣitiṃ samavartanta HV_App.I,42B.1073a
te kṣipanti payo bhūmāv HV_App.I,41.1559a
te gacchāmaḥ punas tatra HV_App.I,18.6**2:8a
te gatā asurā rājan HV_App.I,29B.45a
te gatā jatvare(?) cainaṃ HV_App.I,42B.2957**224:4a
te gatās tadvihīnatām HV_App.I,29.593b
te gatvā dūram adhvānaṃ HV_App.I,26.47a
te gadābhiḥ subhīmābhiḥ HV_App.I,42B.2051a
te gadāṃ musalaṃ cakraṃ HV_App.I,30.174a
te gopā vṛṣadaityaiś ca HV_App.I,12.168a
te gopās tv āyatabhujā HV_App.I,12.86a
te gopāḥ kṛṣṇam āśritāḥ HV_App.I,11.122b
te grahā gagane hṛṣṭā HV_App.I,42A.372a
te 'ṅguṣṭhamātrā munaya HV_App.I,41.1070a
te cakrire mahatkarma HV_App.I,43.113a
te ca gacchantu sarvaśaḥ HV_App.I,12.79b
te ca gatvā hariṃ kṛṣṇaṃ HV_App.I,31.299a
te ca tvāṃ yānti yatnataḥ HV_App.I,21.84b
te ca devā mahārāja HV_App.I,25.41a
te ca prītā yathāyogaṃ HV_App.I,31.2614a
te ca yakṣās tadā rājan HV_App.I,25.95a
te ca sarvaṃ tathā cakrur HV_App.I,26.21a
te ca sarve nṛpatayaḥ HV_App.I,22A.55a
te ca sarve munivarāḥ HV_App.I,26.31a
te ca sarve yathājñaptaṃ HV_App.I,23.13a
te ca svargam avāpnuyuḥ HV_App.I,31.3627b
te cāpi yādavāḥ sarve HV_App.I,22.81a
te cāpi vyādhibhiḥ sarve HV_App.I,42B.1953a
te 'cireṇaiva saṃprāptāḥ HV_App.I,42B.2597a
teja ākṣipya vartate HV_App.I,41.1572b
te jagmur arkajvalanogravīryā HV_App.I,42B.102
te jaghnuḥ śatasāhasrāḥ HV_App.I,42B.1150a
tejaś cāsīn mahātmanaḥ HV_App.I,42B.2850b
tejasas tapasaś caiva HV_App.I,42.88a
tejasā grastavikramaḥ HV_App.I,41.229b
tejasā ca balena ca HV_App.I,42.136b
tejasā jvalayan viṣṇos HV_App.I,43.137a
tejasā tena jyotīṃṣi HV_App.I,41.1541a
tejasā tena sā kṣitiḥ HV_App.I,42.125b
tejasāpy āhṛtānāṃ te HV_App.I,29D.75a
tejasā prajvalann iva HV_App.I,41.1974b
tejasā bhāskara iva HV_App.I,42A.80a
tejasā bhāskarākāraṃ HV_App.I,42B.2478a
tejasā bhāskarākāraḥ HV_App.I,42B.207a
tejasā bhāskaropamam HV_App.I,18.302b
tejasā bhāsvaro yas tu HV_App.I,31.1299a
tejasā mūrdhni cādhāya HV_App.I,41.843a
tejasā yugapad vyāptaṃ HV_App.I,42.230a
tejasā śaṃkarasya ha HV_App.I,31.2146b
tejasā sūryasadṛśo HV_App.I,29F.161a
tejasāṃ pataye namaḥ HV_App.I,31.1318b
tejaso 'nte vijṛmbhati HV_App.I,41.1592b
tejaso rūpam aiśvaryaṃ HV_App.I,41.975a
tejas tejo 'bhivardhayan HV_App.I,41.657b
tejasvinaṃ suraripuṃ HV_App.I,42B.38a
tejasvināṃ surārīṇāṃ HV_App.I,42B.31a
tejaḥ samabhivardhata HV_App.I,42B.2221b
te jitā baladarpeṇa HV_App.I,18.149a
tejonvitaṃ śakram amitrasāham HV_App.I,42B.566
tejobhir bahulībhūtaḥ HV_App.I,41.1727a
tejobhūtaṃ sanātanam HV_App.I,41.1373b
tejomayaṃ mama harer vapur astu bhūtyai HV_App.I,31.2750
tejomayaṃ mudgaram ugrarūpaṃ HV_App.I,42B.597
tejomayaḥ pāśagṛhītahastaḥ HV_App.I,42B.608
tejomayaiḥ kāñcanacārucitraiḥ HV_App.I,42B.661
tejomūrtidharā devī HV_App.I,41.642a
tejomūrtidharai rūpair HV_App.I,41.1207a
tejomūrtidharo devo HV_App.I,41.767a
tejomūrtir ivāviddham HV_App.I,41.687a
tejorāśibhir agrataḥ HV_App.I,42.32b
tejorūpakam aiśvaryaṃ HV_App.I,41.992a
tejo vimalarūpi tat HV_App.I,42.123b
te jñātivadhasaṃtaptāś HV_App.I,29B.9a
te tatra samanuprāpya HV_App.I,42B.2512a
te tathoktāḥ śakunayo HV_App.I,29F.122a
te tadā devadānavāḥ HV_App.I,42B.901**44:1
te tam āsādya gomantaṃ HV_App.I,18.468a
te tasmin parituṣṭiś ca HV_App.I,42B.2929**216:1a
te tasya daityasya bhujaṃ HV_App.I,42B.1079a
te taṃ paśyanti sādhavaḥ HV_App.I,41.936b
te 'tītya sāgarān sarvān HV_App.I,42B.2599a
te tu gobrāhmaṇāṃs tāṃś ca HV_App.I,41.1294a
te tu tasyottamaṃ śṛṅgam HV_App.I,18.472a
te tu tvāṃ devadeveśa HV_App.I,21.86a
te tu nandanagoptāraḥ HV_App.I,29.1052a
te tu nālīkanārācair HV_App.I,42B.2198a
te tu vaitastikair bāṇair HV_App.I,29E.35a
te tu sarve mahīpālā HV_App.I,20.623a
te tyaktarajasaḥ śāntā HV_App.I,42.480a
te trirātroṣitāḥ prāptāḥ HV_App.I,18.964a
te dadur vastramukhyāni HV_App.I,29F.296a
te dānavaśarā ghorā HV_App.I,42A.307a
te dānavāḥ pāśagṛhītahastā HV_App.I,42A.267
te diśo vidiśaś caiva HV_App.I,42B.1602a
te dīrghikāsu ramyāsu HV_App.I,29F.110a
te durgamāḥ śailacitā HV_App.I,41.361a
te dṛṣṭvā vismayaṃ yāte HV_App.I,29F.430a
te devarājasya puraṃdarasya HV_App.I,42B.559
te devā dānavāś caiva HV_App.I,25.42a
te daityās tena gandhena HV_App.I,41.1776a
te drumā haravallabhāḥ HV_App.I,29C.109b
te dhūmavarṇasaṃghātā HV_App.I,41.852a
tena kroḍāvalambena HV_App.I,18.589a
tena gacchan hi yāmune HV_App.I,31.764b
tena gandhena darpitāḥ HV_App.I,41.1773b
tena gandhena darpitāḥ HV_App.I,41.1778b
tena cāpena govindaṃ HV_App.I,18.996**116:27a
tena tat prahṛtaṃ ghoraṃ HV_App.I,42B.2392**146:19a
tena taṃ pothayām āsa HV_App.I,31.3232a
tena tārkṣyagatenaiva HV_App.I,29F.768a
tena tāsāṃ varo datto HV_App.I,29B.142a
tena tīkṣṇena bhārata HV_App.I,41.1606b
tena tau diśataḥ śivam HV_App.I,37.42b
tena trailokyam akṣayyaṃ HV_App.I,42B.2452**154:2a
tena tvaṃ vijayī bhūyāḥ HV_App.I,31.2860a
tena tvām arcaye rājan HV_App.I,20.809a
tena dagdhāni mānini HV_App.I,29F.166b
tena dattāni nānyathā HV_App.I,44.59**15:7b
tena dānaphalenābhyāṃ HV_App.I,20.610a
tena dānavapāpinā HV_App.I,26.38**1:1b
tena dīptena tejasā HV_App.I,43.82b
tena dūtaṃ pradāsyāmi HV_App.I,20.747a
tena daityena mādhavaḥ HV_App.I,31.3234b
tena nādena tatrābhūd HV_App.I,31.1689a
tena putreṇa bālena HV_App.I,7.146a
tena pūrvaṃ tapodhana HV_App.I,29.684b
tena prakīḍayām āsa HV_App.I,5.40a
tena prācetasaḥ prabhuḥ HV_App.I,41.1090b
tena prīto harir viṣṇur HV_App.I,40.157**49:34a
tena bāṇaprahāreṇa HV_App.I,42B.1524a
tena bāṇena mādhavaḥ HV_App.I,31.3250b
tena bālena dāyādyaṃ HV_App.I,7.146**6:1a
tena bimbaphalābhoṣṭhī HV_App.I,29A.332a
tena brāhmaṇaśabdena HV_App.I,41.1195a
tena brāhmaṇe vapuṣā HV_App.I,41.720a
tena bhagnas tadāntakaḥ HV_App.I,42B.1986**119:2b
tena manyāmahe 'dbhutam HV_App.I,20.1050b
tena manye mahārāja HV_App.I,20.806a
tena yuddhaṃ samabhavat HV_App.I,31.1909a
tena yuddhārjitena vai HV_App.I,18.1071b
tena yuddhe jitās tadā HV_App.I,12.31b
tena yogena rājendra HV_App.I,41.1875a
tena vāṇī purā śrutā HV_App.I,42B.2468b
tena vā brahmayogena HV_App.I,41.1089a
tena vitrāsitā devā HV_App.I,42.552a
tena vitrāsitā devā HV_App.I,42B.1558a
tena vitrāsyamānāni HV_App.I,42B.1208a
tena viddho 'tha bhagavān HV_App.I,31.3206a
tena vṛkṣān aśātayat HV_App.I,30.259b
tena vedatvam āpannā HV_App.I,41.790a
tena vaikhānasaṃ saraḥ HV_App.I,42A.480b
tena śakraḥ sahasrākṣaḥ HV_App.I,42.554a
tena śaṅkhaninādena HV_App.I,42B.1879a
tena śabdena keśavaḥ HV_App.I,31.1914b
tena śabdena te sapta HV_App.I,12.154a
tena śabdena mahatā HV_App.I,30.121a
tena śabdena vitrastā HV_App.I,42B.1745a
tena śabdena vejitāḥ HV_App.I,42B.947b
tena śabdena saṃtuṣṭāḥ HV_App.I,18.925**103:5a
tena śroṇīm abhimatāṃ HV_App.I,29A.367a
tena satyena bāṇemaṃ HV_App.I,30.399a
tena satyena mokṣaya HV_App.I,42B.2987b
tena satyena mokṣaya HV_App.I,42B.2989b
tena satyena mokṣaya HV_App.I,42B.2991b
tena satyena mokṣaya HV_App.I,42B.2993b
tena satyena mokṣaya HV_App.I,42B.2995b
tena satyena mokṣaya HV_App.I,42B.2997b
tena satyena mokṣaya HV_App.I,42B.2999b
tena satyena mokṣaya HV_App.I,42B.3001b
tena satyena mokṣaya HV_App.I,42B.3003b
tena satyena mokṣaya HV_App.I,42B.3005b
tena satyena mokṣaya HV_App.I,42B.3007b
tena satyena mokṣaya HV_App.I,42B.3009b
tena satyena mokṣaya HV_App.I,42B.3011b
tena satyena mokṣaya HV_App.I,42B.3013b
tena satyena mokṣaya HV_App.I,42B.3015b
tena satyena mokṣaya HV_App.I,42B.3017b
tena satyena mokṣaya HV_App.I,42B.3019b
tena satyena mokṣaya HV_App.I,42B.3021b
tena satyena mokṣaya HV_App.I,42B.3023b
tena sarve nṛpatayo HV_App.I,18.925**103:6a
tena saṃkṣomito 'rṇavaḥ HV_App.I,41.314b
tena saṃkhyā nibadhyate HV_App.I,2.24**4:1b
tena sā jalasaṃchannā HV_App.I,41.142a
tena sā tilapuṣpābhān HV_App.I,29A.338a
tena sā hy ucyate nadī HV_App.I,41.741b
tena sīdati me manaḥ HV_App.I,20.315**11:2b
tena stuto jagannāthaḥ HV_App.I,31.863**8:1a
tena sma paritoṣitāḥ HV_App.I,30.303b
tena sma vyākulīkṛtāḥ HV_App.I,41.46b
tena syandanamukhyena HV_App.I,18.978a
tena hṛṣṭena kālaś ca HV_App.I,29F.310a
tenānaṅga ihocyase HV_App.I,30.326b
tenānanta iti śrutiḥ HV_App.I,42.82b
tenāmbhasā plutāḥ sarvā HV_App.I,42.116a
tenāyaṃ māgadhaḥ śrīmān HV_App.I,20.181a
tenāstreṇa ratho dagdhaḥ HV_App.I,29.1122a
tenāsmi sumahātmanā HV_App.I,42.309b
tenāhanat susaṃkruddhaḥ HV_App.I,30.241a
tenāhaṃ codayiṣyāmi HV_App.I,20.409a
tenāhaṃ dṛṣṭavān harim HV_App.I,31.670b
tenāhaṃ nābhiṣiñcāmi HV_App.I,20.440a
tenāhaṃ vaḥ pravakṣyāmi HV_App.I,20.158a
tenāhaṃ vaḥ pravakṣyāmi HV_App.I,20.579a
tenāhaṃ vaḥ pravakṣyāmi HV_App.I,20.872a
te niryayur mahāsenā HV_App.I,20.972a
te nivāryā mahīpāla HV_App.I,12.51a
te nṛpaprakriyāṃ prāptā HV_App.I,18.164a
te nṛpāś coditair nāgaiḥ HV_App.I,18.922a
te neṣur varadānaṃ tu HV_App.I,29B.22a
te neṣus tatra kecit tu HV_App.I,29B.29a
teneṣṭvā tu sa tāṃl lokān HV_App.I,6.70**12:1a
tenaikena sahasrākṣa HV_App.I,42B.2472a
tenaiva kṣāntavān prabho HV_App.I,20.594b
tenaiva tat samāhatya HV_App.I,42B.2392**146:13a
tenaiva tasya ciccheda HV_App.I,30.168a
tenaiva taṃ samājaghne HV_App.I,25.56a
tenaiva tāmbūlam atha prayuktam HV_App.I,29D.461
tenaiva tvaṃ śarīreṇa HV_App.I,7.37a
tenaiva dehena varāṅganānāṃ HV_App.I,29F.567
tenaiva paramātmanā HV_App.I,41.698b
tenaiva paramātmanā HV_App.I,41.1876b
tenaiva prāhiṇod dhariḥ HV_App.I,31.2026b
tenoktā bhuvane nāsti HV_App.I,29.764a
tenotsṛṣṭaiś ca tair vatsaiḥ HV_App.I,11.261a
te noparemuḥ suciraṃ ca bhaimā HV_App.I,29D.366
te 'ntarā puruṣāḥ sarve HV_App.I,41.873a
te 'ntarikṣam athopetya HV_App.I,43.57a
te 'nyonyam abhijalpire HV_App.I,43.89b
te 'nyonyam abhisaṃpetuḥ HV_App.I,42.536a
te patantaḥ kṣititale HV_App.I,42B.1073**56:1a
te papus tasya devasya HV_App.I,42B.1071a
te parāṃś ca vinighnantaḥ HV_App.I,42B.1767a
te parvatāś cāpi tathā vineduḥ HV_App.I,42.598**31:56
te 'pi tatraiva yāsyanti HV_App.I,20.612a
te 'pi sarve mahīpālā HV_App.I,20.762a
te 'pi sarve maheṣvāsāḥ HV_App.I,20.677a
te 'pi svargejitaḥ sarve HV_App.I,41.1510a
te pīḍayantaḥ pavanaṃ HV_App.I,42B.1117a
tepur naiva tapāṃsy api HV_App.I,29C.49b
te prakāśanta nārācāḥ HV_App.I,42B.1075a
te praviṣṭā munivarās HV_App.I,26.77a
te praviṣṭāḥ sabhāṃ divyāṃ HV_App.I,42B.2547a
te prādravanta vitrastā HV_App.I,42B.1359a
te prāptavayasaḥ sarve HV_App.I,18.148a
te prīte prītiyuktena HV_App.I,31.2086a
te phale bhakṣayitvā ca HV_App.I,5.36a
te bandhān mokṣayantu mām HV_App.I,42B.3025b
te bāṇā bhūtale magnāḥ HV_App.I,42B.1177**64C:7a
te bāṇās tasya gātreṣu HV_App.I,29B.384a
te brahmavidbhiś ca namasyamānāḥ HV_App.I,42B.677
te bhayaṃ pṛṣṭhataḥ kṛtvā HV_App.I,42B.1905a
te 'bhavan divyacakṣuṣaḥ HV_App.I,29.1484b
te bhārye garbham ādhattāṃ HV_App.I,31.2146a
te bhinnagātrāḥ samare HV_App.I,42B.2206a
te bhinnavarmāsthibhujāḥ HV_App.I,42B.1128a
te bhītāḥ prapalāyante HV_App.I,42B.1251**73:1a
te bhītāḥ samudaikṣanta HV_App.I,42B.1264a
te bhīmamāyāḥ susamṛddhakāyāḥ HV_App.I,42B.310
te bhīmavegā ditijā HV_App.I,42B.2055a
te bhūyo yajamānādyā HV_App.I,41.1528a
te bhaimamukhyā vanitāsahāyāḥ HV_App.I,29D.425
tebhyaḥ kuru namaskāraṃ HV_App.I,31.3139a
te māṃ paśyeyur avyaktaṃ HV_App.I,41.1508a
te muktā niśitā ghorā HV_App.I,31.3255a
te muktā raukmiṇeyena HV_App.I,29B.421a
te muhūrtena saṃprāptā HV_App.I,42B.2497a
te me priyatarāḥ sadā HV_App.I,31.3628b
te yayur nidhanaṃ sarve HV_App.I,29F.714a
te yayuḥ puṣkaraṃ nṛpa HV_App.I,31.3124b
te yāsyantīpsitāṃ gatim HV_App.I,29B.67b
te yuddhaśauṇḍāḥ subhujāstravīryā HV_App.I,42B.701
te yuddhārambhasaṃkruddhāḥ HV_App.I,41.1313a
te raktā vismayaṃ nedur HV_App.I,29F.252a
te rathair vividhākāraiḥ HV_App.I,22.69a
te raśmayaḥ prabhānetraiḥ HV_App.I,41.1583a
te rājan padmayoninā HV_App.I,29B.21b
te rudanto dravantaś ca HV_App.I,41.515a
terus tāṃ dustarāṃ nadīm HV_App.I,42B.2015b
te lohitākṣāḥ parivārya devaṃ HV_App.I,42B.579
te vajranagarasyātha HV_App.I,29F.234a
te vadhyamānā rāmeṇa HV_App.I,18.815a
te vadhyamānā vibudhāḥ HV_App.I,43.119a
te vadhyamānāḥ kṛṣṇena HV_App.I,29B.266a
te vayaṃ nāradaṃ sarve HV_App.I,29C.73a
te vāsavavacaḥ śrutvā HV_App.I,29F.108a
te vitastyāyatā gartāḥ HV_App.I,4.100a
te vihāya guhāmadhye HV_App.I,41.1756a
te vṛṣā gopaghātakāḥ HV_App.I,12.165b
te vṛṣā didijāḥ kruddhā HV_App.I,12.190a
te vṛṣāḥ sarvato jaghnur HV_App.I,12.41a
te vai nadanto madhuraṃ HV_App.I,29F.112a
te vyomni vikṛtākārāḥ HV_App.I,42B.1174a
te śakrasadanaṃ prāptā HV_App.I,29.1442a
te śarāḥ kārmukotsṛṣṭā HV_App.I,31.3151a
te śarāḥ śalabhākārā HV_App.I,31.1732a
te śaraiḥ pātayāṃ cakrū HV_App.I,31.1856a
te śastre niṣphale rājan HV_App.I,18.996**116:20a
te śūlahastā gagane caranta HV_App.I,42B.279
te śailās tv arciṣā dagdhāḥ HV_App.I,41.1708a
teṣām akṣayam avyayam HV_App.I,42B.30b
teṣām agraś caturtho 'yam HV_App.I,31.2338a
teṣām agre padaṃ dadhuḥ HV_App.I,12.164b
teṣām atimahātmanām HV_App.I,29.1111b
teṣām anu mahāghorau HV_App.I,31.372a
teṣām api ca yad balam HV_App.I,31.3036b
teṣām iṅgitam ākāraṃ HV_App.I,11.190a
teṣām īśo mahāvīryo HV_App.I,42B.31**6:1a
teṣām īśo yato bhavān HV_App.I,31.1194b
teṣām udumbaraṃ rājan HV_App.I,29B.13a
teṣām ekaṃ kṣaṇād dhatvā HV_App.I,12.200a
teṣām eko dvijendras tu HV_App.I,11.144a
teṣām evādhikārāṇi HV_App.I,6A.82a
teṣām evānurūpayā HV_App.I,29.1439b
teṣām kṛṣṇo 'bhavad gatiḥ HV_App.I,11.101b
teṣāṃ adhogataṃ yat tad HV_App.I,41.364a
teṣāṃ kāpuruṣā buddhiḥ HV_App.I,20.257a
teṣāṃ kāmadughā lokāḥ HV_App.I,42.625**34:3a
teṣāṃ kṛṣṇasya ca prabho HV_App.I,12.193b
teṣāṃ ko hetunā kopaḥ HV_App.I,20.512a
teṣāṃ krīḍāprasaktānāṃ HV_App.I,29E.1a
teṣāṃ khyātāni gotrāṇi HV_App.I,6B.103a
teṣāṃ gaṇānāṃ patayaḥ HV_App.I,24.157a
teṣāṃ gātrāṇi cāsādya HV_App.I,42B.2179a
teṣāṃ cakāra vidhvaṃsaṃ HV_App.I,29C.48a
teṣāṃ ca devadaityānāṃ HV_App.I,42B.1746**108:1a
teṣāṃ ca raṇapātena HV_App.I,42B.1594a
teṣāṃ ca vāyupratimaujasāṃ vai HV_App.I,42A.275
teṣāṃ caiva vadhopāyaṃ HV_App.I,43.42a
teṣāṃ chinnāni gātrāṇi HV_App.I,42B.1612a
teṣāṃ tu tatra patatāṃ HV_App.I,42B.1731a
teṣāṃ tuṣṭaḥ prajākartā HV_App.I,29B.19a
teṣāṃ dadyāc caturdaśīm HV_App.I,4.37b
teṣāṃ dhātā prakalpayat HV_App.I,20.1018**30:1b
teṣāṃ dhātrā prakalpitaḥ HV_App.I,20.1018b
teṣāṃ nāmāni me śṛṇu HV_App.I,6B.97b
teṣāṃ ninadatāṃ śabdaḥ HV_App.I,42B.1751a
teṣāṃ niravaśeṣeṇa HV_App.I,29B.312a
teṣāṃ patravivecanam HV_App.I,31.2502b
teṣāṃ paramanārīṇām HV_App.I,43.52a
teṣāṃ paramasaṃkruddho HV_App.I,42B.1779a
teṣāṃ prītaḥ prasannātmā HV_App.I,31.1339a
teṣāṃ balena vijñāya HV_App.I,11.246a
teṣāṃ bṛhaspatir madhye HV_App.I,29C.63a
teṣāṃ brahmavidāṃ rājan HV_App.I,41.1267a
teṣāṃ bhūyaḥ praviṣṭānāṃ HV_App.I,42.40a
teṣāṃ bhogavatī cāpi HV_App.I,42A.467a
teṣāṃ madhyagato bāṇaḥ HV_App.I,42B.116a
teṣāṃ madhye mahābāhur HV_App.I,20.103a
teṣāṃ madhye mahābāhur HV_App.I,31.136**2:3a
teṣāṃ madhye samāsthāya HV_App.I,12.153a
teṣāṃ manobhilaṣitaṃ HV_App.I,41.1798a
teṣāṃ mūrdhasu daityānāṃ HV_App.I,42B.1121a
teṣāṃ yuktā jagatpate HV_App.I,41.25**5:1b
teṣāṃ yuddhaṃ prakurvatām HV_App.I,31.1904b
teṣāṃ yuddhaṃ mahāghoraṃ HV_App.I,42B.1747a
teṣāṃ rājā babhūva ha HV_App.I,42.370b
teṣāṃ rājye 'bhiṣecitaḥ HV_App.I,42.449b
teṣāṃ ruditaśabdena HV_App.I,18.1032a
teṣāṃ lokā yathā mama HV_App.I,29B.55b
teṣāṃ vadhaṃ muniśreṣṭha HV_App.I,29B.4a
teṣāṃ vākyaṃ tayor api HV_App.I,13.17b
teṣāṃ vāgambuvarṣena HV_App.I,20.901a
teṣāṃ vidāritair dehair HV_App.I,42B.1130a
teṣāṃ vidārya tejāṃsi HV_App.I,42B.1126a
teṣāṃ vegavatāṃ vegaṃ HV_App.I,42B.1671a
teṣāṃ śīrṣāṇy apātayat HV_App.I,30.79b
teṣāṃ śrāddhāni satkṛtya HV_App.I,3.4a
teṣāṃ śrutvā pratiṣṭhānaṃ HV_App.I,40.19a
teṣāṃ śreṣṭhāni deyāni HV_App.I,40.23a
teṣāṃ sakañcukoṣṇīṣāḥ HV_App.I,18.654a
teṣāṃ samabhivartata HV_App.I,42B.2057b
teṣāṃ sarvāṇi rāṣṭrāṇi HV_App.I,41.586a
teṣāṃ saṃgharṣajodbhūtaḥ HV_App.I,41.130a
teṣāṃ saṃpaśyatām eva HV_App.I,29.1044a
teṣāṃ sutumulaḥ śabdaḥ HV_App.I,18.652a
teṣāṃ sthitānām ekasya HV_App.I,12.156a
teṣu teṣv atha sarveṣu HV_App.I,31.191a
teṣu teṣv avakāśeṣu HV_App.I,18.463a
teṣu teṣv avakāśeṣu HV_App.I,18.671a
teṣu rājan divaukasām HV_App.I,6A.83b
teṣu hastagateṣu ca HV_App.I,11.246b
te 'ṣṭāpadā balodagrā HV_App.I,30.283a
teṣv ātyayikaśaṃsīṣu HV_App.I,20.3a
teṣv eva cāgnimukhyeṣu HV_App.I,26.29a
teṣv evāhaḥsu viprendrāḥ HV_App.I,11.136a
te samaṃ sahasā petuḥ HV_App.I,12.192a
te samāsādya pavanaṃ HV_App.I,42B.1115a
te sametya gatā rājan HV_App.I,20.98a
te sametya mahādevam HV_App.I,31.3635a
te sametya yathāyogaṃ HV_App.I,31.1603a
te sarve cakrur aśrūṇi HV_App.I,23.47a
te sarve dvaidham icchanti HV_App.I,18.265**22:2a
te sarve mṛtasaṃkalpā HV_App.I,11.73a
te 'sicarmagadābhiś ca HV_App.I,42B.1554a
te 'sicarmagadāśakti+ HV_App.I,42B.1373a
te suprasādāḥ suprītā HV_App.I,4.158a
te 'surāḥ saṃnivṛtyātha HV_App.I,42B.2109a
te sṛjanti tadā vedā HV_App.I,41.791a
te sma paśyanti patitaṃ HV_App.I,18.1028a
te 'smākaṃ duṣṭamanasaḥ HV_App.I,18.945**109:7a
te syandanagatāḥ sarve HV_App.I,18.962a
te svargaphalam aśnantu HV_App.I,42.630a
te hatā gopamukhyās tair HV_App.I,12.66a
te hanyamānā gadayā HV_App.I,42B.1440a
te hanyamānā rāmeṇa HV_App.I,31.1862a
te hayā rudhirāktāṅgāḥ HV_App.I,31.1686a
te hayaiḥ kāñcanāpīḍai HV_App.I,18.827a
te haṃsā vajranābhena HV_App.I,29F.220a
te hiraṇyākṣam asuraṃ HV_App.I,42.528a
te 'horātravido janāḥ HV_App.I,2.43**7:2b
tair apy anumatāḥ sarve HV_App.I,27.8a
tair ayaṃ yādavo vaṃśaḥ HV_App.I,18.236a
tair astrais tau tu rājendra HV_App.I,18.996**116:14a
tair āgamya svabhūpeṣu HV_App.I,20.327a
tai rāsasaktair atikūrdamānair HV_App.I,29D.248
tair āsīd gaganaṃ cakraiḥ HV_App.I,42A.311a
tair ucchritaiḥ kāñcanavedikāḍhyair HV_App.I,42B.709
tair eva cāgnisaṃghātair HV_App.I,41.863a
tair evam asurāgraiś ca HV_App.I,43.35a
tair eva yuktaiḥ saṃyuktam HV_App.I,29A.433a
tair eva sahitaḥ sarvai HV_App.I,29B.69a
tair bhūṣito yāti sahasracakṣur HV_App.I,42B.545
tair yuddharāgaraktākṣair HV_App.I,18.838**91:1a
tair vatsair vṛkṣam āhanat HV_App.I,11.282b
tair vadhyamānaḥ sa babhau HV_App.I,42B.1151a
tair vīrair arimardanaḥ HV_App.I,29E.44b
tair hatāḥ patitā bhuvi HV_App.I,12.68b
tair hanyamāno 'pi mahāstrajālair HV_App.I,42A.283
tair hi vajrapuraṃ haṃsair HV_App.I,29F.409a
tailadhautena vikramī HV_App.I,31.3301b
taiś ca saptabhir āviṣṭaḥ HV_App.I,42B.1655a
taiś ca sarvaiḥ suragaṇaiś HV_App.I,41.1761a
tais tadābhyardito balāt HV_App.I,42B.1556b
tais tāni ca samāhatya HV_App.I,42B.2392**146:10a
tais tu kratuśatair iṣṭaṃ HV_App.I,42B.1913a
tais tu tuṣyatu me bhrātā HV_App.I,29.565a
tais tu marmasu vivyādha HV_App.I,42B.1520a
tais tair upāyair duṣṭātmā HV_App.I,29C.42a
tais tair ūpāyaiḥ parihāsaśīlaḥ HV_App.I,29D.265
tais tair bhāvair vikurute HV_App.I,29.769a
tais tair bhāvair vikurvate HV_App.I,29.774b
tais tair veṣaiḥ pṛthagvidhaiḥ HV_App.I,41.1045b
taiḥ parṇair bahucitritaiḥ HV_App.I,41.1612b
taiḥ prayuktān mahākāyaiḥ HV_App.I,42B.1540a
taiḥ śīlais taiḥ parākramaiḥ HV_App.I,41.1155b
taiḥ sahāyair vihinataḥ HV_App.I,29F.333b
taiḥ saṃyānagatā ratnair HV_App.I,18.206a
taiḥ sāgnidhūmapavanair HV_App.I,42.547a
taiḥ sā parvatajālaughair HV_App.I,42.120a
taiḥ sārdhaṃ devarājo 'pi HV_App.I,25.31a
totrārdita iva dvipaḥ HV_App.I,22A.9b
totrārdita iva dvipaḥ HV_App.I,28A.30b
totrārdita iva dvipaḥ HV_App.I,42B.1343b
tomarāsiparaśvadhaiḥ HV_App.I,42B.1721**106:1b
tomarāḥ somakalaśā HV_App.I,42B.849a
tomareṇa jaghānāśu HV_App.I,22A.115a
tomareṇāṃ sadeśe taṃ HV_App.I,22A.113a
toyadasya samasvanām HV_App.I,42B.2578b
toyadhārābhiṣecitaḥ HV_App.I,20.842b
toyapūrṇair ivāmbudaiḥ HV_App.I,42B.325b
toyam añjanadurdinam HV_App.I,29.195b
toyaṃ cālavaṇaṃ vīra HV_App.I,29D.46a
toyaṃ nakhaśatārcitaḥ HV_App.I,42B.2312b
toyaṃ nadīnām atha vā samudraḥ HV_App.I,29D.483
toyaṃ veleva varṣati HV_App.I,41.1473b
toyaṃ sundari netrābhyāṃ HV_App.I,29.174a
toyātibhārāmbudavṛndanaddhaṃ HV_App.I,29F.529
toyārdram iva jīmūtaṃ HV_App.I,41.205a
toye tu patite haste HV_App.I,42B.2827a
toyena pariṣicyate HV_App.I,41.965b
toyaughaiḥ parvatanibhair HV_App.I,42B.2283a
toraṇaṃ gṛham āsādya HV_App.I,30.7a
toraṇaṃ gopuraṃ caiva HV_App.I,20.956a
toraṇaiś caiva nibiḍaiḥ HV_App.I,41.1456a
toraṇobhayapār śvataḥ HV_App.I,20.951b
toṣayanti sma pārvatīm HV_App.I,7.75b
toṣayitvā mahādevam HV_App.I,31.2080a
toṣayitvā virūpākṣam HV_App.I,31.75a
toṣayiṣyāmi rājānaṃ HV_App.I,42B.1899a
toṣayed brāhmaṇaṃ tathā HV_App.I,40.153**46:2b
toṣitas tapasā mayā HV_App.I,31.77b
toṣitaḥ kila kaśyapaḥ HV_App.I,29.348b
toṣya rudrāt suto vṛtaḥ HV_App.I,20.721b
tau kāv imāv iti tadā HV_App.I,13.26a
tau kumārāv ayaṃ caiva HV_App.I,31.2155a
tau gatvā mathurāṃ vīrau HV_App.I,16.3a
tau ca gatvā samuddeśaṃ HV_App.I,31.435a
tau ca taṃ sātyakiṃ vīraṃ HV_App.I,17.50a
tau ca rājan mahātmānau HV_App.I,17.46a
tau ca rājan mahābalau HV_App.I,17.48b
tau ca rājan mahāmatim HV_App.I,17.52b
tau ca svalpena kālena HV_App.I,18.296a
tau chādayantāv anyonyaṃ HV_App.I,42B.1013a
tau tatra gatvā veṇṇāyā HV_App.I,18.298a
tau tatra viharantau sma HV_App.I,41.391a
tau taṃ dadṛśatur daityaṃ HV_App.I,11.209a
tau taṃ yājayitārau ca HV_App.I,31.2830a
tau tān nipatitān dṛṣṭvā HV_App.I,20.1094a
tau tu gatvā tadā sarvaṃ HV_App.I,16.54a
tau tu devau mahādevāv HV_App.I,31.9a
tau tu bāṇān pratīcchantāv HV_App.I,29.1114**31:1a
tau tu bhūmigatau bhūtvā HV_App.I,17.71a
tau tu yuddhaṃ mahāghoraṃ HV_App.I,28A.12a
tau tu rājan mahāvīrau HV_App.I,17.66a
tau tu rāṣṭrāṇi śataśaś HV_App.I,18.292a
tau tu vikṣatasarvāṅgau HV_App.I,42B.1222a
tau tu vṛndāvanaṃ prāptau HV_App.I,11.1a
tau tu sarvān samābhāṣya HV_App.I,16.8a
tau tu svalpena kālena HV_App.I,18.1073a
tau dṛṣṭvāthābhyadhāvata HV_App.I,31.3374b
tau dṛṣṭvā prītamanasau HV_App.I,31.2181a
tau dṛṣṭvā svargam uttamam HV_App.I,31.2079b
tau daityakālajaladau HV_App.I,42B.1968a
tau nakhair iva śārdūlau HV_App.I,42B.967a
tau nagād āplutau dṛṣṭvā HV_App.I,18.779a
tau nṛpau vīryasaṃpannau HV_App.I,31.2108a
tau nṛpau sa ca viprendraḥ HV_App.I,31.2256a
tau netrāṇi samunmīlya HV_App.I,13.27a
tau pṛthak śaravarṣābhyām HV_App.I,42B.965a
tau pragṛhya jagatpatiḥ HV_App.I,31.3487b
tau pragṛhya mahāvegau HV_App.I,42B.1216a
tau pradyumnena sahitau HV_App.I,29F.450a
tau prāptāv ūcatus tatra HV_App.I,41.449a
tau bṛhadbhiḥ samāghnantau HV_App.I,11.224a
tau mahācalasaṃkāśāv HV_App.I,42B.1973a
tau mahāmeghasaṃkāśau HV_App.I,42B.1969a
tau yādavakulodvahau HV_App.I,18.508b
tau yuddharaṅgādhigatau HV_App.I,18.833a
tau yuddhaṃ saṃpracakratuḥ HV_App.I,31.1788b
tau rajastamasāviṣṭau HV_App.I,41.381a
tau raṇe niśitaiḥ śaraiḥ HV_App.I,42B.1015**51:1b
tau vācayed brāhmanāya HV_App.I,29A.379a
tau vijeṣyasi saṃgrāme HV_App.I,20.889a
tau virejatur āyastau HV_App.I,42B.1972a
tau vṛṣāv iva nardantau HV_App.I,42B.1050a
tau vyadārayatāṃ mahīm HV_App.I,41.1366b
tau vyupāramatāṃ yuddhād HV_App.I,18.918**101:1a
tau śailadhātudigdhāṅgau HV_App.I,18.512a
tau sapraharaṇau vīrau HV_App.I,18.803a
tau samīkṣyāśu gtahane HV_App.I,11.212a
tau sarvaiś cābhnanditau HV_App.I,18.1100**135:3b
tau sma kaṃsabhayatrastau HV_App.I,18.332a
tau hatvā tu svakaṃ puram HV_App.I,19.28b
tau haṃsaḍibhakau nṛpau HV_App.I,31.2786b
tau hi khaḍgavidāṃ śreṣṭhau HV_App.I,31.3315a
tyaktakāmaḥ surarṣabhaḥ HV_App.I,41.1979b
tyaktakrodhā jitendriyāḥ HV_App.I,41.1166b
tyaktadhūmāgnipavane HV_App.I,42.49a
tyaktapraharaṇāḥ sarve HV_App.I,42B.1831a
tyaktā deva tvayā vibho HV_App.I,29.266b
tyaktvāthottaragokarṇāṃ HV_App.I,29E.52a
tyaktvā dehaṃ mahītale HV_App.I,18.211b
tyaktvā prāṇān atikramya HV_App.I,42B.1106a
tyaktvā prāṇān ayudhyata HV_App.I,42B.988b
tyaktvā prāṇān nyavartanta HV_App.I,42B.1601a
tyaktvā prāṇān pulomā tu HV_App.I,42B.1123a
tyaktvāyudhāni sarvāṇi HV_App.I,42B.2274a
tyaktvā śūlam anuttamam HV_App.I,42B.1578b
tyaktvemam āśramaṃ vipra HV_App.I,31.2321a
tyakṣyato jīvitaṃ tataḥ HV_App.I,18.714**76:5b
tyaja cainaṃ mahārāja HV_App.I,18.46a
tyaja rājyakṛtāṃ spṛhām HV_App.I,18.38b
tyajasva manasas tāpaṃ HV_App.I,20.1076a
tyajyamāno mahāsānur HV_App.I,18.745a
. . . tyabala . HV_App.I,11.273**14:2b
tyayy eva sakalaṃ lokaṃ HV_App.I,42B.2855**199C:4a
tyājyo bhavati vācakaḥ HV_App.I,40.40**7:2b
traya ete mahārathāḥ HV_App.I,31.3338b
traya ete mahārāja HV_App.I,31.3337a
traya eva gaṇāḥ proktā HV_App.I,1.44a
traya eva narādhipa HV_App.I,1.6b
trayas tu pitaro nityaṃ HV_App.I,41.1389a
trayas traya ivāgnayaḥ HV_App.I,18.419b
trayastriṃśac ca chandajāḥ HV_App.I,42.37b
trayaḥ paramadhārmikāḥ HV_App.I,7.12b
trayaḥ pitṛgaṇā nityaṃ HV_App.I,41.1391a
trayaḥ savayaso 'bhavan HV_App.I,31.2155b
trayāṇām api lokānām HV_App.I,42.420a
trayāṇāṃ cedagocare HV_App.I,31.189b
trayāṇāṃ purasaṃjñānāṃ HV_App.I,43.2a
trayāṇāṃ brahmavedānāṃ HV_App.I,41.1169a
trayāṇāṃ varṇajātānāṃ HV_App.I,41.1088a
trayāṇāṃ varṇasaṃpadām HV_App.I,41.588b
trayīrūpa janārdana HV_App.I,21.71b
trayīrūpāya viṣṇave HV_App.I,21.72b
trayo 'gnayas trayo vedās HV_App.I,24.179a
trayo daṇḍāś ca khādirāḥ HV_App.I,4.98b
trayodaśasutānāṃ tu HV_App.I,41.496a
trayodaśasya putrās te HV_App.I,1.45a
trayodaśaḥ śāliśirāḥ HV_App.I,42B.2681a
trayodaśīm ekabhaktam HV_App.I,29A.361a
trayodaśe 'tha paryāye HV_App.I,1.39a
trayo mūrtim ṛte tāta HV_App.I,3.3a
trayo lokāḥ samāhitāḥ HV_App.I,41.1861b
trayyāṃ caiva tu saṃdeho HV_App.I,41.94a
trāṇārthaṃ nāradaṃ procus HV_App.I,29C.76a
trātāraṃ nānupaśyāmi HV_App.I,29C.147a
trātā vai madhyame tathā HV_App.I,29.781**22:1b
trāyasva jahi daityendraṃ HV_App.I,42A.70**9:1a
trāyasva tridaśaśreṣṭha HV_App.I,42B.2375a
trāyasva devān samare HV_App.I,42B.2314a
trāyasva māṃ suraśreṣṭha HV_App.I,42.143a
trāyasva sarvaduḥkhebhyo HV_App.I,35.94a
trāsanaṃ daityasaṃghānāṃ HV_App.I,20.70a
trāsayanti vihaṃgamān HV_App.I,41.1446b
trāsayan munisaṃghāṃś ca HV_App.I,41.1892a
trāsayānaś carācarān HV_App.I,42B.1563b
trāsayānāni khecarān HV_App.I,18.789b
trāsayām āsur ojasā HV_App.I,42A.232b
trāsākulitalocanaḥ HV_App.I,20.694b
trāsād abhyetya jajñivān HV_App.I,6B.28b
trāsitā dṛḍhadhanvanā HV_App.I,42B.1561b
trāsitā vṛṣaparvaṇā HV_App.I,42B.1829b
trāsitās tridaśāḥ sarve HV_App.I,43.90a
trāsitāḥ śeṣagogaṇāḥ HV_App.I,12.40b
trāhi māṃ tvaṃ viśālākṣi HV_App.I,35.93a
trāhi māṃ parameśvari HV_App.I,35.94**19:1b
trāhi māṃ sarvaduḥkhebhyo HV_App.I,35.90a
trikālaṃ vāpi yaḥ paṭhet HV_App.I,44.59**14:2b
trigartān mālavāṃś caiva HV_App.I,29B.284a
tridaṇḍī yoginas tathā HV_App.I,4.91b
tridaśagaṇaguruṃ praṇamya rudraṃ HV_App.I,29.1026
tridaśagaṇā iva vāsavaṃ prayāntam HV_App.I,42B.197
tridaśagaṇair abhilakṣitaprabhāvaḥ HV_App.I,42B.330
tridaśagaṇair iva vṛtrahāmarendraḥ HV_App.I,42B.272**16:4
tridaśājñāpakaḥ śakra HV_App.I,42B.497a
tridaśā dānavān yuddhe HV_App.I,42B.2045a
tridaśā dānavāś caiva HV_App.I,42B.1750a
tridaśā dānavāś caiva HV_App.I,42B.1772a
tridaśā dānavāś caiva HV_App.I,42B.2015a
tridaśānāṃ taponidhiḥ HV_App.I,42B.2238b
tridaśānāṃ tu sainyasya HV_App.I,42B.864a
tridaśānāṃ bhayāvaham HV_App.I,42B.1821b
tridaśānāṃ mahad balam HV_App.I,42B.1004b
tridaśānāṃ mahācamūḥ HV_App.I,42B.1745b
tridaśānāṃ mahāraṇe HV_App.I,42B.1336b
tridaśānāṃ śarīrais tu HV_App.I,42B.2003a
tridaśān niśitaiḥ śaraiḥ HV_App.I,42B.2047b
tridaśān sagaṇān hatvā HV_App.I,42B.1900a
tridaśā bhīmavikramam HV_App.I,42B.1264b
tridaśā varuṇaś caiva HV_App.I,42B.2173a
tridaśā vipradudruvuḥ HV_App.I,42B.1820b
tridaśāśvagajānāṃ hi HV_App.I,42B.1021a
tridaśās tu mahābalāḥ HV_App.I,42B.2049b
tridaśās tridaśāṃś caiva HV_App.I,42B.1766a
tridaśāḥ śoṇitokṣitāḥ HV_App.I,42B.2081b
tridaśendrārināśanam HV_App.I,20.165b
tridaśair iha saṃyuge HV_App.I,42B.1891b
tridaśair dānavā raṇe HV_App.I,42B.1599b
tridaśair vā sureśvara HV_App.I,42B.2410b
tridaśaiś cābhavad bhūmī HV_App.I,42B.1684a
tridivastho 'pi taṃ kṛṣṇaḥ HV_App.I,29.567a
tridivasya gatiś ca saḥ HV_App.I,14.27b
tridivaṃ tridaśā iva HV_App.I,18.420b
tridivābhimukhodyatāḥ HV_App.I,18.496b
tridivārohibhir jvālair HV_App.I,42B.2260a
tridive rūpiṇāṃ varam HV_App.I,41.556b
trideho 'tipramāthī ca HV_App.I,29B.401a
tridhātmānam athākarot HV_App.I,29E.24b
tridhā praṇīto jvalano HV_App.I,41.1173a
tridhā prabhinnā sā senā HV_App.I,20.330a
tridhābhūtaṃ jagadyoniṃ HV_App.I,31.1136a
tridhāmā tvam iti prabho HV_App.I,31.1162b
tridhāmānaṃ japaṃs tatra HV_App.I,31.638a
tridhā śabdena saṃjñitam HV_App.I,43.153b
trinalvapratimena tu HV_App.I,42B.236b
trinalvapratime rathe HV_App.I,42B.117b
trinetrāṃ brahmacāriṇīm HV_App.I,35.21b
tripadaś caiva paramas HV_App.I,41.295a
tripiṇḍān kṛtavān asi HV_App.I,42B.3000b
tripuṇḍrakalalāṭāntau HV_App.I,31.3095a
tripuraghnasya dhīmataḥ HV_App.I,29.379b
tripuraghnāya vai namaḥ HV_App.I,37.90b
tripurasya udāhṛtaḥ HV_App.I,44.56**8:1b
tripurasya jighāṃsayā HV_App.I,43.64**5:5b
tripurasyāpi dāhaś ca HV_App.I,44.59a
tripurasyāpi saṃdāho HV_App.I,44.58**10:2a
tripuraṃ puruṣavyāghra HV_App.I,43.7a
tripuraṃ yodhayat tryakṣaḥ HV_App.I,43.74a
tripure nihate vīre HV_App.I,29B.5a
tribāhutuṅgabāhū ca HV_App.I,31.3326a
tribāhuḥ pañcabāhuś ca HV_App.I,31.993a
tribhir anyaiś ca dhātubhiḥ HV_App.I,41.1385b
tribhir eva guṇair yuktaḥ HV_App.I,31.1156a
tribhir evādhvare 'gnibhiḥ HV_App.I,41.1219b
tribhir dharmo vyavasthitaḥ HV_App.I,41.68b
tribhir vikramaṇair hariḥ HV_App.I,42B.2907**208:1b
tribhir vivyādha saṃkruddhaḥ HV_App.I,18A.29a
tribhir vedais tathā cakrur HV_App.I,11.137a
tribhiś ca kāṅkṣitaṃ māsaiḥ HV_App.I,8.54a
tribhiś cainam atāḍayat HV_App.I,29.1163b
tribhis te divasaiḥ kramāt HV_App.I,18.421b
tribhis tribhiś ca nārācais HV_App.I,18A.42a
tribhiḥ kiṃ tava viprendra HV_App.I,42B.2805a
tribhuvanagurum īśaṃ tvāṃ prapanno 'smi viṣṇo HV_App.I,40.173**52:8
trimuhūrtamanavegataḥ HV_App.I,34.39**4:4b
trimuhūrtodite ravau HV_App.I,29F.754b
triyakṣaḥ śaṃkaraḥ śarvaḥ HV_App.I,31.2179a
trirātram īpsitāṃl lokān HV_App.I,29.1347a
trirātraṃ puṣpakāle sā HV_App.I,29A.383a
trirāvṛttaṃ japet sadā HV_App.I,4.115b
trir ity eva trayo vedāḥ HV_App.I,31.1202a
trilokajayinaṃ vīraṃ HV_App.I,20.142a
trilokaratnabhūtā sā HV_App.I,12.24a
triloke lokabhāvanaḥ HV_App.I,42.571b
trilokeśa tridhāmāsi HV_App.I,31.2591a
trilokeṣu mahāyaśāḥ HV_App.I,30.47b
trivargaviditaprajñaḥ HV_App.I,20.773a
trivargasahitaṃ ślakṣṇaṃ HV_App.I,20.687a
trivargārthanidarśanaḥ HV_App.I,41.295b
trivargeṇābhisaṃpannaṃ HV_App.I,41.579a
trivikrama iti smṛtaḥ HV_App.I,31.1203b
trivikrama namas tubhyaṃ HV_App.I,21.71a
trivikramaṃ trilokeśaṃ HV_App.I,20.165a
trivikramāyādivarāharūpiṇe HV_App.I,42.598**31:22
trivikramāyāmitavikramāya HV_App.I,42.130
triviṣṭapajayaṃ prati HV_App.I,29F.737b
triviṣṭapajayaiṣiṇe HV_App.I,29F.660b
triviṣṭapanivāsinaḥ HV_App.I,29F.115b
triviṣṭapanivāsibhiḥ HV_App.I,29F.121b
triviṣṭapaṃ gato rājā HV_App.I,18.211a
triviṣṭapaṃ dvārakāṃ ca HV_App.I,29F.822a
triviṣṭape nityaratā HV_App.I,29F.118a
trivṛtsomaṃ vṛkṣahaṃ karmasākṣim HV_App.I,29.955
triśaṅkoḥ kṣatriyasya ca HV_App.I,44.9**1:1b
triśākhaṃ sarvadā dṛśyaṃ HV_App.I,29.358a
triśikhāṃ bhrukuṭīṃ cāsya HV_App.I,42A.357a
triśūlapaṭṭisadharaṃ HV_App.I,37.36a
triśūlapaṭṭisadharā HV_App.I,8.13a
triśūlinīṃ namasyāmi HV_App.I,30.371a
triśṛṅgaparvataś caiva HV_App.I,42A.482a
triṣaṣṭivarṇasaṃyuktam HV_App.I,40.43a
triṣu lokeṣu kāmadaḥ HV_App.I,41.1376b
triṣu lokeṣu rājendra HV_App.I,41.1594a
triṣu lokeṣu vidyate HV_App.I,18.351**36:3b
triṣu lokeṣu vidyate HV_App.I,20.349b
triṣu lokeṣu vidyayā HV_App.I,41.1519b
triṣu lokeṣu viśrutaḥ HV_App.I,24.32b
triṣu lokeṣu viśrutā HV_App.I,20.1136b
triṃśacchatasahasrāṇi HV_App.I,42B.226a
triṃśacchatasahasrāṇi HV_App.I,42B.1639a
triṃśatā tair manīṣiṇaḥ HV_App.I,2.6b
triṃśatā pratyavidhyat taṃ HV_App.I,22A.107a
triṃśatkalo muhūrtas tu HV_App.I,2.6a
triṃśatkoṭyo hatās tatra HV_App.I,31.3188a
triṃśatsahasram ayutaṃ HV_App.I,31.3186a
triṃśad bhārasamāyuktam HV_App.I,31.2015a
triṃśadvyāmāyataskandhaṃ HV_App.I,11.210a
triḥsaptakṛtvaḥ pṛthivīṃ HV_App.I,31.2634a
triḥsaptasaṃjñās te yasmāt HV_App.I,4.108a
trīṇi caikaṃ ca yatnataḥ HV_App.I,41.1565b
trīṇi varṣasahasrāṇi HV_App.I,2.27a
trīṇi varṣasahasrāṇi HV_App.I,41.66a
trīn imān kṛtavāṃl lokān HV_App.I,41.454a
trīn varāṃl labhate naraḥ HV_App.I,4.141b
trīṃl lokān krāntavān asi HV_App.I,42B.2986b
trīṃl lokān dhārayiṣyati HV_App.I,4.41b
trīṃl lokān parirakṣaṇe HV_App.I,41.1386b
trīṃl lokāṃs tripadaiḥ krāntvā HV_App.I,41.1849a
trīṃś ca lokān prapadyeyaṃ HV_App.I,41.1501a
tretāgniṃ samakalpayat HV_App.I,6.71b
tretādvāparayoḥ saṃdhau HV_App.I,20.138a
tretāyāṃ brāhmaṇottama HV_App.I,41.1110b
tretāyāṃ vikṛtiṃ yānti HV_App.I,41.70a
tretāyāṃ saṃpravṛttāyām HV_App.I,41.1767a
tretāyāṃ saṃpravṛttāyāṃ HV_App.I,6.59**11:2a
tretāyugam ihocyate HV_App.I,41.66b
tretā syāt parimāṇataḥ HV_App.I,2.27b
trailokyajayakāṅkṣiṇaḥ HV_App.I,42B.874b
trailokyadahanakṣamaḥ HV_App.I,33.24**2:2b
trailokyabhayadāyi ca HV_App.I,31.3118b
trailokyam akhilaṃ ruṣā HV_App.I,42B.2138b
trailokyam akhilaṃ hṛtam HV_App.I,42B.4b
trailokyamathanas tvaṃ ca HV_App.I,36.65a
trailokyam adahat kṛtsnaṃ HV_App.I,42B.2715**185:4a
trailokyam adyaiva jayāma sarvam HV_App.I,42B.63
trailokyam api nirdahet HV_App.I,33.28b
trailokyam abhinādayan HV_App.I,42B.2097b
trailokyam ahitasvaram HV_App.I,42A.241b
trailokyam āsīd akhilaṃ HV_App.I,42B.50a
trailokyam idam avyayam HV_App.I,42B.54b
trailokyam idam avyayam HV_App.I,42B.823b
trailokyam idam avyayam HV_App.I,42B.2452b
trailokyam idam avyayam HV_App.I,42B.2762b
trailokyaratnasarvasvam HV_App.I,29.85a
trailokyarūpasarvasvaṃ HV_App.I,29.33a
trailokyavijayaṃ kartum HV_App.I,29C.29a
trailokyavijayaṃ nāma HV_App.I,42B.365a
trailokyavijayaṃ prati HV_App.I,29F.398b
trailokyavijayākāṅkṣi HV_App.I,29F.616a
trailokyavijayād vīra HV_App.I,29C.40a
trailokyavijayāya ca HV_App.I,42B.2042**122:1b
trailokyavijayārambhe HV_App.I,29F.628a
trailokyavijayārthāya HV_App.I,29F.402a
trailokyavitrāsakarair vapurbhis HV_App.I,42B.483
trailokyavisṛtaiḥ svaraiḥ HV_App.I,42B.1884b
trailokyasundarīṃ vedmi HV_App.I,29F.134a
trailokyasthitisaṃhāra+ HV_App.I,10.43a
trailokyasya gataiḥ saha HV_App.I,42B.2763**190:2b
trailokyasya ca sattama HV_App.I,42B.2759**188:1b
trailokyasya mahātmanā HV_App.I,42B.2654b
trailokyasya sukhāvahe HV_App.I,42B.2655b
trailokyasyāpi jetāsau HV_App.I,42B.2562a
trailokyaharaṇāya vai HV_App.I,42B.2770b
trailokyaharaṇe sṛṣṭā HV_App.I,42B.872a
trailokyaṃ kramamāṇasya HV_App.I,42B.2908**210:1a
trailokyaṃ jetum icchatoḥ HV_App.I,31.2944b
trailokyaṃ dhāryate hi taiḥ HV_App.I,4.108b
trailokyaṃ pākaśāsana HV_App.I,29F.28b
trailokyaṃ puruṣottamaḥ HV_App.I,42B.2914**211:1b
trailokyaṃ yo 'dya rakṣati HV_App.I,31.2995b
trailokyaṃ rakṣatas tasmāt HV_App.I,31.2994a
trailokyaṃ ruṣite hare HV_App.I,29C.175b
trailokyaṃ vajrapāṇaye HV_App.I,20.1036b
trailokyaṃ vaśam ānīya HV_App.I,42A.58a
trailokyaṃ virvṛtaṃ cāsīn HV_App.I,29C.194a
trailokyaṃ sacarācaram HV_App.I,29C.141b
trailokyaṃ sacarācaram HV_App.I,42B.2461b
trailokyaṃ samakampayat HV_App.I,31.226b
trailokyātiśayaṃ śubham HV_App.I,29F.81b
trailokyādiḥ sanātanaḥ HV_App.I,42B.11b
trailokyādhipatir mahān HV_App.I,42B.2965**227:1b
trailokyādhipatiḥ śakraḥ HV_App.I,20.425a
trailokye daityapālite HV_App.I,42B.2428b
trailokye nityasaṃmataḥ HV_App.I,29F.205b
trailokye 'pratimaṃ lakṣmyā HV_App.I,42B.2484**160:1a
trailokye yasya rūpeṇa HV_App.I,29F.146a
trailokye sarvatīrtheṣu HV_App.I,29A.100a
traividyaṃ kaustubho maṇiḥ HV_App.I,24.179b
tryakṣaraś caiva sarvaśaḥ HV_App.I,41.294b
tryakṣasya ca mahātmanaḥ HV_App.I,43.137b
tryakṣād vadham ahaṃ brahmañ HV_App.I,43.1a
tryakṣāya ca śivāya ca HV_App.I,31.1080b
tryakṣair vai śaṅkukarṇibhiḥ HV_App.I,41.1879b
tryambakas tripurāntakaḥ HV_App.I,7.131b
tryambakaṃ puṣṭidaṃ vo bruvāṇaṃ HV_App.I,29.950
tryambakāya namas tubhyaṃ HV_App.I,31.1080a
tryambaketi prathamaṃ tena nāma HV_App.I,29.1307
tvac cihnaṃ vīkṣya jīvati HV_App.I,34.18b
tvacchāsanād dhi bhagavan HV_App.I,42.615a
tvatkeśapāśapratimair niruddho HV_App.I,29F.463
tvattaḥ śrutam ariṃdama HV_App.I,14.2b
tvattaḥ samabhavad viśvaṃ HV_App.I,31.1220a
tvattaḥ sarvam idaṃ jagat HV_App.I,42A.538b
tvattaḥ sarve devadeva prasūtā HV_App.I,29.1331
tvatto jñāsyāmahe vayam HV_App.I,31.2481b
tvatto devakinandana HV_App.I,31.41b
tvatto brūhi yathātatham HV_App.I,7.22b
tvatto me 'stīti viddhi mām HV_App.I,29.276b
tvatto virāṭ prādur abhūt HV_App.I,31.1170a
tvatto 'vyaktād akṣarād akṣareśa HV_App.I,29.1294
tvatto 'śmabhiś ca pratimāṃ HV_App.I,29.1368a
tvatpratīkṣam upasthitam HV_App.I,18.500b
tvatprabhāvāc ca sālokyaṃ HV_App.I,29.1545a
tvatprasādasya nāspadam HV_App.I,6.40**10:6b
tvatprasādāc ca cakṣuṣmāṃs HV_App.I,42B.3019a
tvat prasādāc ca bhagavan HV_App.I,33.26a
tvatprasādāj jagannātha HV_App.I,31.3643a
tvatprasādāt tu vijayaḥ HV_App.I,36.38a
tvatprasādāt paśupate HV_App.I,29B.395**7:1a
tvatprasādāt svakaṃ sthānaṃ HV_App.I,42A.531a
tvatprasādād avighnena HV_App.I,35.51a
tvatprasādād bhavaty eṣā HV_App.I,36.22a
tvatprasādena bhagavaṃs HV_App.I,42.613a
tvatsanāthā vayaṃ tāta HV_App.I,20.44a
tvatsanāthā vayaṃ tāta HV_App.I,20.1158a
tvatsamutthaiś ca śoṇitaiḥ HV_App.I,30.212b
tvatsaṃgamāt sā suśroṇī HV_App.I,34.27a
tvatsthā dṛṣṭā dvijendreṇa HV_App.I,42B.2991a
tvadanusmaraṇaṃ jantoḥ HV_App.I,31.3646a
tvad āgamanajaṃ vipra HV_App.I,21.127a
tvadicchayā jagat sarvaṃ HV_App.I,21.47a
tvadīyam avagaccha mām HV_App.I,29.289b
tvadīyaḥ pārijātaś ca HV_App.I,29.547a
tvadīyo 'haṃ yadā devi HV_App.I,29.198a
tvadupāsā jagannātha HV_App.I,31.1225a
tvadṛntapaṅktipratimā vibhānti HV_App.I,29F.470
tvadgṛhe kṛtakilbiṣā HV_App.I,5.85b
tvaddarśanaparā saumya HV_App.I,34.12a
tvaddhārayaṣṭeḥ sadṛśā varāṅgi HV_App.I,29F.468
tvadbāhubalam āśritāḥ HV_App.I,20.44b
tvadbāhubalam āśritāḥ HV_App.I,20.1158b
tvadbuddhivaśagāḥ sarve HV_App.I,18.249a
tvadbhaktāya surottama HV_App.I,20.640b
tvadbhaktāḥ sarvavṛṣṇayaḥ HV_App.I,36.25b
tvadbhāvagatacittā sā HV_App.I,34.25a
tvadbhāvagatamānasāḥ HV_App.I,42A.529**50:1b
tvadvaṃśānaghapūtasya HV_App.I,41.25a
tvadvistāro yato deva HV_App.I,31.1227a
tvadvihīnaḥ katham ayaṃ HV_App.I,18.1046**124:1a
tvannāthā vayam eveti HV_App.I,31.181a
tvanmanonugataṃ vākyaṃ HV_App.I,32.17a
tvanmāyāpaṭalacchannāḥ HV_App.I,21.82a
tvanmūlaś ca virodho 'yaṃ HV_App.I,18.169**24:1a
tv abhirūpās tapodhanāḥ HV_App.I,7.74b
tvam agniśaraṇārthāya HV_App.I,42B.2804a
tvam agne sarvabhūtānāṃ HV_App.I,42B.2310a
tvam antaḥ prāṇinām āsīd HV_App.I,42B.2296**141:1a
tvam ante prāṇinām atsi HV_App.I,42B.2296**140:2
tvam annaṃ prāṇināṃ bhuṅkṣe HV_App.I,42B.2296a
tvam apratimakarmā ca HV_App.I,42B.2368a
tvam avocaḥ kva tad yātam HV_App.I,29.277a
tvam aśaktaḥ sthātum arṇave HV_App.I,41.400**30:1b
tvam asya netā sainyasya HV_App.I,18.269a
tvam ātmānaṃ vidhatsva ha HV_App.I,18.489b
tvam ādiḥ sarvabhūtānāṃ HV_App.I,13.29a
tvam ādau kroḍadaṃṣṭrāgre HV_App.I,13.47a
tvam ity avagatā hy aham HV_App.I,29.215b
tvam indras tvaṃ pitāmahaḥ HV_App.I,42A.502b
tvam indraḥ sarvabhūtānāṃ HV_App.I,31.2803a
tvam indrāṇīti viśrutā HV_App.I,8.43**2:1b
tvam imaṃ viṣayottamam HV_App.I,18.70b
tvam eko lokabhāvanaḥ HV_App.I,42A.545b
tvam etāñ jahi keśava HV_App.I,29.1355b
tvam eva kuruṣe vīra HV_App.I,42.140a
tvam eva ca mahāmegho HV_App.I,36.64a
tvam eva jagatāṃ pate HV_App.I,13.53b
tvam eva jagatīpate HV_App.I,31.2798b
tvam eva tāni sarvāṇi HV_App.I,31.1150a
tvam eva dvividhaṃ dharmaṃ HV_App.I,41.1407a
tvam eva pañca tān dharmās HV_App.I,41.1393a
tvam eva paramaṃ haviḥ HV_App.I,42B.2294b
tvam evam ativiklavā HV_App.I,29.237b
tvam eva mama govinda HV_App.I,42B.2944**219:2a
tvam eva māthuro rājā HV_App.I,20.1002a
tvam eva vasudhāyukto HV_App.I,41.1411a
tvam evāgne sarvam asi HV_App.I,42B.2292a
tvam evāgne havyavāḍ ekas HV_App.I,42B.2294a
tvam evāpañcatān vibho HV_App.I,41.1393b
tvam evāhaṃ jagannātha HV_App.I,31.2597a
tvam evāhaṃ janārdana HV_App.I,31.1221b
tvamevedaṃ jagatsarvaṃ HV_App.I,21.81a
tvam evedaṃ jagat sarvaṃ HV_App.I,31.1169a
tvam evedaṃ jagat sarvaṃ HV_App.I,31.2800a
tvam evaikas tapase jātavedo HV_App.I,42B.2300
tvam oṃkāro vaṣaṭkāras HV_App.I,31.3648a
tvayā kṛtena dharmajña HV_App.I,29.1342a
tvayākhyeyā mahāmune HV_App.I,33.19b
tvayā govinda laukikam HV_App.I,18.484b
tvayā ca sāgaro vipra HV_App.I,18.317**34:1a
tvayā cāṇūramuṣṭikau HV_App.I,21.111b
tvayā tat kārtavīryasya HV_App.I,18.320a
tvayātmā dhāryate deva HV_App.I,42.134a
tvayā devahitārthāya HV_App.I,42B.2311a
tvayā dravati sānugaḥ HV_App.I,18.935b
tvayā dhṛtaṃ dhārayāmi HV_App.I,42.138a
tvayā nīte 'niruddhe tu HV_App.I,33.34a
tvayā pannaganāśana HV_App.I,36.23b
tvayāpi kāryaḥ khalu tatra niścayaḥ HV_App.I,29.462
tvayā prāpto haripriye HV_App.I,29.86b
tvayā buddhimatāṃ vara HV_App.I,40.4**2:1b
tvayā mātrā tv ayaṃ tava HV_App.I,6B.42b
tvayā mokṣyaḥ sa śatrave HV_App.I,30.313b
tvayā yathoktaṃ vacanaṃ HV_App.I,6B.75a
tvayā yo hy astratejasā HV_App.I,29.1136b
tvayā rājan mamepsayā HV_App.I,20.591b
tvayā rājan mahāmate HV_App.I,20.571b
tvayā ruddho hi tanmārgo HV_App.I,29.1361a
tvayā vihināḥ sarve sma HV_App.I,20.42a
tvayā vihīnāḥ sarve sma HV_App.I,20.1156a
tvayā vīra janārdanaḥ HV_App.I,29B.305b
tvayā vai ślakṣṇayā girā HV_App.I,40.1**1:11b
tvayā vyāptam idaṃ sarvaṃ HV_App.I,8.45a
tvayā satkṛtarūpeṇa HV_App.I,18.505a
tvayā saha tato gatvā HV_App.I,31.2858a
tvayā saha vihaṃgame HV_App.I,29F.317b
tvayā saha samāgamaḥ HV_App.I,29F.311b
tvayā saṃdhāryate jagat HV_App.I,42.134b
tvayā sāyakavegena HV_App.I,18.316a
tvayā siktādya bhāmini HV_App.I,29.74b
tvayāsīnaṃ narādhipa HV_App.I,20.393b
tvayā sthānaṃ vināśitam HV_App.I,7.120b
tvayāhaṃ parivarjitā HV_App.I,29.249b
tvayāhaṃ sahitāvāse HV_App.I,29F.316a
tvayā hy āvām ariṃdama HV_App.I,41.425b
tvayi keśava bandhubhiḥ HV_App.I,31.1954b
tvayi tīrṇapratijñe hi HV_App.I,29.550a
tvayi devāḥ savāsavāḥ HV_App.I,42B.2630b
tvayi nityaṃ suniścalam HV_App.I,29.207**7:1b
tvayi pañcatvam āgate HV_App.I,5.63b
tvayi prabuddhe jagadādideva HV_App.I,27.64
tvayi pravṛtto vijayas HV_App.I,42B.2297a
tvayi bāndhavakaṃ vidhim HV_App.I,18.1054b
tvayi buddhir manas tvayi HV_App.I,8.50b
tvayi bhūyāj janārdana HV_App.I,31.858b
tvayi mānuṣyam āpanne HV_App.I,18.501a
tvayi me hṛdayaṃ devi HV_App.I,8.50a
tvayi rakṣāṃ samādiśya HV_App.I,31.1646a
tvayi lokāḥ pratiṣṭḥitāḥ HV_App.I,42B.2297b
tvayi sarvam idaṃ jagat HV_App.I,42B.2292b
tvayi sarvasya dātṛtvaṃ HV_App.I,31.46a
tvayi sarvasvam ity eva HV_App.I,18.267a
tvayi sarvaṃ pratiṣṭhitam HV_App.I,21.81b
tvayi sarvaṃ pralīyate HV_App.I,31.1220b
tvayi saṃnihitaś cāhaṃ HV_App.I,29.1364a
tvayi saṃsthaṃ bhavatv iti HV_App.I,31.590b
tvayi sṛṣṭiṃ jagatpate HV_App.I,27.109**2:1b
tvayi snehas tathā mama HV_App.I,29.209b
tvayaite vīra saṃrakṣyā HV_App.I,29F.818a
tvayaiva nihato hayaḥ HV_App.I,21.106b
tvayaiva sadṛṣaṃ prabho HV_App.I,31.42b
tvayaiva sthāpitaṃ pūrvaṃ HV_App.I,29.242a
tvayoddiṣṭena mārgeṇa HV_App.I,18.961a
tvayopayoktum icchāmi HV_App.I,18.551a
tvayy āyattaḥ purā viṣṇur HV_App.I,29.789a
tvayy eva bhaktir acalā HV_App.I,31.619a
tvayy eva bhūyo 'py aparaṃ HV_App.I,18.937a
tvayy eva mana ādhāya HV_App.I,21.160a
tvayy eva ramatāṃ manaḥ HV_App.I,31.622b
tvayy eva sakalaṃ lokaṃ HV_App.I,42B.2855**199:19a
tvarate tu kāryārtho HV_App.I,18.596a
tvaramāṇo nyavārayat HV_App.I,42B.1211b
tvaramāṇo mahābalaḥ HV_App.I,42B.1556**98:1b
tvaramāṇo 'suro bhagam HV_App.I,42B.1224b
tvarayaty eva māṃ manaḥ HV_App.I,31.2692b
tvarayā samakalpayat HV_App.I,41.1746b
tvarayāsya vadhe vīra HV_App.I,29B.407a
tvarasva kṛṣṇa yuddhāya HV_App.I,18.502a
tvarāmaḥ karavīrasthaṃ HV_App.I,18.945a
tvaritapadaṃ ratidarśanaṃ cakāra HV_App.I,30.419
tvaritaṃ tatpipāsayā HV_App.I,31.2674b
tvaritaṃ pātayām āsa HV_App.I,31.1745a
tvaritaṃ sa yayau nṛpa HV_App.I,31.2672b
tvaritānāṃ pradhāvatām HV_App.I,42B.876b
tvaritāś codayan rathān HV_App.I,30.138b
tvaritās tatra gacchanti HV_App.I,20.9a
tvarito 'tha babhañja ha HV_App.I,9A.7b
tvarito 'nvagamac ca tām HV_App.I,29.146b
tvareti garuḍaṃ vīraḥ HV_App.I,29E.20a
tvaṣṭā ca savitā tathā HV_App.I,42B.2700b
tvaṣṭā tathaivorjitaviśvakarmā HV_App.I,42B.621
tvaṣṭā tu niśitair bāṇair HV_App.I,42B.1035a
tvaṣṭātha mayanirmuktaiḥ HV_App.I,42B.1083a
tvaṣṭā bhago 'ṃśaḥ savitā HV_App.I,42.358a
tvaṣṭāraṃ tu patatribhiḥ HV_App.I,42B.1081b
tvaṣṭāraṃ niśitaiḥ śaraiḥ HV_App.I,42B.1037b
tvaṣṭāraṃ virathaṃ dṛṣṭvā HV_App.I,42B.1086a
tvaṣṭur uttamavājinaḥ HV_App.I,42B.1058b
tvaṣṭuḥ kopān mahāsuraḥ HV_App.I,42B.1046b
tvaṣṭuḥ saṃprāhiṇotkruddhaḥ HV_App.I,42B.1057a
tvaṣṭrā kṛtaṃ bhāsvararaśmidīptaṃ HV_App.I,42B.527
tvaṣṭrā kṛtāny uttamabhānumanti HV_App.I,42B.634
tvaṣṭrā vipuladakṣiṇaḥ HV_App.I,41.1495b
tvaṣṭrā svayaṃ nirmitam īśvarārtham HV_App.I,42B.508
tvaṃ guruḥ sarvalokānāṃ HV_App.I,42A.502a
tvaṃ ca kartā jagadguruḥ HV_App.I,18.507**55:1b
tvaṃ ca tasyā varotsarge HV_App.I,34.17a
tvaṃ ca datto yathā śacyā HV_App.I,29.522a
tvaṃ ca pratiṣṭhā bhagavan prajānām HV_App.I,42B.2305
tvaṃ ca somasute vare HV_App.I,29A.418b
tvaṃ cāhaṃ ca raṇe sthitaḥ HV_App.I,18.1007b
tvaṃ jitaḥ keśavo 'bravīt HV_App.I,9.25b
tvaṃ jyotir brahmaṇo mūrtis HV_App.I,31.3649a
tvaṃ taj jāne prajāpate HV_App.I,29.1017b
tvaṃ tu khaḍgī gadī bhūtvā HV_App.I,31.148a
tvaṃ tu no rakṣase nityaṃ HV_App.I,31.2551a
tvaṃ tu bhārāvataraṇaṃ HV_App.I,29.548a
tvaṃ tu bhārāvatārāya HV_App.I,29.548**15:1a
tvaṃ tu vajrapure putra HV_App.I,29F.38a
tvaṃ tu vijñāpitaḥ sarvaṃ HV_App.I,18.167**23:1a
tvaṃ tv idānīṃ pranaṣṭe 'smin HV_App.I,18.244a
tvaṃ tv enaṃ pratigṛhṇīṣva HV_App.I,18.748**78:7a
tvaṃ devy abhilaṣiṣyasi HV_App.I,29.47b
tvaṃ dhārayasi bhūtāni HV_App.I,42.135a
tvaṃ dhārayasi bhūtāni HV_App.I,42B.2293a
tvaṃ pitṝṇām api hare HV_App.I,42B.3001a
tvaṃ prabhur lokakṛt kṛṣṇa HV_App.I,29.1428a
tvaṃ phullāmalapatrākṣa HV_App.I,42A.69a
tvaṃ brahmā rudra eva ca HV_App.I,31.3649b
tvaṃ yajñas tvaṃ pitāmahaḥ HV_App.I,31.3648b
tvaṃ vṛṣṇivaṃśe jāto 'si HV_App.I,30.327a
tvaṃ vyaktaś ca tathāvyaktas HV_App.I,42A.538a
tvaṃ hi naḥ paramā gatiḥ HV_App.I,42B.2621b
tvaṃ hi naḥ paramo guruḥ HV_App.I,42A.67b
tvaṃ hi naḥ paramodāro HV_App.I,41.6**3:1a
tvaṃ hi naḥ paramo devo HV_App.I,42A.68a
tvaṃ hi naḥ paramo dhātā HV_App.I,42A.67a
tvaṃ hi naḥ satataṃ dhātā HV_App.I,31.3647a
tvaṃ hi netā samas tasya HV_App.I,31.169a
tvaṃ hi me dayitaḥ prabho HV_App.I,18.931b
tvaṃ hi yoddhā balī jetā HV_App.I,31.153a
tvaṃ hi rakṣā na saṃśayaḥ HV_App.I,8.49b
tvaṃ hi śuddhaḥ sadā yogī HV_App.I,21.52a
tvaṃ hi sarvamahīkṣitām HV_App.I,18.956b
tvaṃ hi sarvasya kartā ca HV_App.I,31.47a
tvaṃ hi sarvasya jagataḥ HV_App.I,31.177a
tvaṃ hi sarvasya duḥkhasya HV_App.I,31.3645a
tvaṃ hemacārvābharaṇānviteva HV_App.I,29F.466
tvaṃ hy eṣām antako nānyo HV_App.I,42A.500a
tvādṛśāṃ puṇyakīrtīnāṃ HV_App.I,21.36a
tvām adya na śṛṇomi kim HV_App.I,5.60b
tvām anvañco vayaṃ smasi HV_App.I,6B.119**7:7b
tvām ayaṃ na mahābhāga HV_App.I,18.748**78:9a
tvām ahaṃ hi prabhāvati HV_App.I,29F.134b
tvām āśrityendravad divi HV_App.I,21.114b
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.551
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.555
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.559
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.563
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.567
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.567**57:4
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.571
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.571**58:4
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.571**58:8
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.571**59:4
tvām āhur agryaṃ puruṣaṃ purāṇam HV_App.I,42A.575
tvām āhur agryaṃ munayaś ca sarve HV_App.I,42A.558**56:3
tvām āhur ādyaṃ puruṣaṃ purāṇam HV_App.I,42A.555**55:4
tvām āhuḥ sakalā vedā HV_App.I,21.80a
tvām uddiśya mahāghoraṃ HV_App.I,31.2020a
tvām ṛte na hi jīvati HV_App.I,34.25b
tvām ṛte 'nyāsu nāsti me HV_App.I,29.205b
tvām eva paramādhvare HV_App.I,42B.2295b
tvām eva puruṣottama HV_App.I,31.2807b
tvām eva puruṣottama HV_App.I,31.2808b
tvām eva vipra mandātman HV_App.I,31.2954a
tvām eva vividhā vedā HV_App.I,42B.2855**199:17a
tvām eva śaraṇaṃ gatām HV_App.I,42.143b
tvām eva śaraṇaṃ nityam HV_App.I,42.145a
tvām eva satataṃ hare HV_App.I,42B.2944**219:3b
tvām evāntarhitaṃ śrutvā HV_App.I,18.542a
tvāṣṭraṃ caiva sudāruṇam HV_App.I,42A.251b
tvāṃ gadāpāṇinaṃ raṇe HV_App.I,18.490b
tvāṃ draṣṭum adya saṃprāpto HV_App.I,31.1952a
tvāṃ draṣṭuṃ devadeveśa HV_App.I,21.133a
tvāṃ pratīkṣya hariḥ sthitaḥ HV_App.I,31.862b
tvāṃ bandhanād āśu sahasva kālam HV_App.I,35.78
tvāṃ vañcayitum āgataḥ HV_App.I,42B.2824**196:14b
tvāṃ vañcayitum āyāto HV_App.I,42B.2810a
tvāṃ vayaṃ śaraṇaṃ gatāḥ HV_App.I,42.613**33:1b
tvāṃ vinā kṛṣṇa sāṃpratam HV_App.I,16.44b
tvāṃ vinā ko vrajet sukham HV_App.I,31.3002b
tvāṃ vinā sāṃprataṃ vada HV_App.I,31.183b
tvāṃ vai sarve tena devādhideva HV_App.I,29.1300
tvāṃ sadā jagatīpate HV_App.I,42B.2944**219:1b
tvāṃ svayam āgatām HV_App.I,6.11**5:2b
tvāṃ hatvā sabalaṃ saṃkhye HV_App.I,16.51a
tvāṃ hantum iha saṃprāpto HV_App.I,28.15a
tsarudeśe 'pātayac ca HV_App.I,29.1172a
dakṣakanyāsu jajñire HV_App.I,41.1143b
dakṣaputrasya putrās te HV_App.I,1.7a
dakṣamārīcayos tathā HV_App.I,4.127b
dakṣayajñavināśane HV_App.I,41.1983b
dakṣayajñavināśāya HV_App.I,37.88a
dakṣaś caiva mahābāhur HV_App.I,41.538a
dakṣas tā anvamanyata HV_App.I,41.502b
dakṣas tu punar ālambya HV_App.I,41.1112a
dakṣasya ca mahātmanaḥ HV_App.I,41.1876**64:3b
dakṣasya cādhvaraṃ brahmañ HV_App.I,41.574**44:4a
dakṣasya jajñaṃ vinihatya yo vai HV_App.I,31.972
dakṣasya viditātmanaḥ HV_App.I,41.1871b
dakṣasyākliṣṭakarmaṇaḥ HV_App.I,29A.23b
dakṣasyaitā duhitaraḥ HV_App.I,41.499a
dakṣaṃ prajāpatīnāṃ tu HV_App.I,42.430a
dakṣaṃ marīcim atriṃ ca HV_App.I,41.493a
dakṣaḥ puruṣarūpeṇa HV_App.I,41.1118a
dakṣaḥ pracetāḥ pulaho HV_App.I,42B.2526a
dakṣaḥ prajāpatir bhūtvā HV_App.I,41.1079a
dakṣaḥ prajāpatiś caiva HV_App.I,42B.2664a
dakṣaḥ pravartayām āsa HV_App.I,41.574**44:7a
dakṣaḥ prācetasas tasyāṃ HV_App.I,41.1116a
dakṣaḥ prācetaso dadau HV_App.I,42.354b
dakṣā dākṣiṇyayuktaṃ taṃ HV_App.I,29D.70a
dakṣiṇasyāṃ diśi yamo HV_App.I,42.464a
dakṣiṇasyāṃ diśi śubhaṃ HV_App.I,42.243a
dakṣiṇaṃ cottaraṃ caiva HV_App.I,2.12a
dakṣiṇaṃ dakṣiṇottamaḥ HV_App.I,31.3284b
dakṣiṇaṃ pārśvam āśritya HV_App.I,20.495a
dakṣiṇaṃ mārgam āsthitāḥ HV_App.I,26.47b
dakṣiṇaṃ vāsudevas tu HV_App.I,31.1764a
dakṣiṇaṃ śailanicayaṃ HV_App.I,18.692a
dakṣiṇā cātra deyā vai HV_App.I,40.173**55:7a
dakṣiṇā cātra deyā vai HV_App.I,45.13a
dakṣiṇādikpathāyāntaṃ HV_App.I,20.792a
dakṣiṇāpathagau vīrāv HV_App.I,18.295a
dakṣiṇāpathavāsinaḥ HV_App.I,20.762b
dakṣiṇāpathavāhinyaḥ HV_App.I,24.51a
dakṣiṇāpathikā nṛpāḥ HV_App.I,20.683b
dakṣiṇāpūrvam iṣṭānnaṃ HV_App.I,29A.295a
dakṣiṇām atha dāpayet HV_App.I,40.147b
dakṣiṇāyanaṃ smṛtā rātriḥ HV_App.I,2.19a
dakṣiṇāyām atho diśi HV_App.I,42.226b
dakṣiṇārthaṃ praśasyate HV_App.I,29A.238b
dakṣiṇās tasya yajñasya HV_App.I,42B.862a
dakṣiṇāhṛdayo yogī HV_App.I,42.175a
dakṣiṇāṃ ca svaśaktitaḥ HV_App.I,29A.248b
dakṣiṇāṃ diśam āśritaḥ HV_App.I,18.156b
dakṣiṇāṃ diśam āsthāya HV_App.I,18.293a
dakṣiṇe caiva savye ca HV_App.I,29.1191a
dakṣiṇena kareṇa ha HV_App.I,31.1779b
dakṣiṇena kareṇaiva HV_App.I,11.250a
dakṣiṇena namaskṛtya HV_App.I,40.157**49:8a
dakṣiṇenātha hastena HV_App.I,29E.28a
dakṣiṇo 'py asya devasya HV_App.I,42B.2855**199:23a
dakṣiṇau dakṣiṇāpatham HV_App.I,18.291b
dakṣine sāgare vibhum HV_App.I,21.131b
dakṣeṇāmitatejasā HV_App.I,41.501**37:1b
dakṣeṇāyajñakarmaṇā HV_App.I,41.1100b
dakṣo dattvātha tāḥ kanyā HV_App.I,41.1124a
dakṣo dharmāya vai dadau HV_App.I,42.350b
dakṣo yajñaphalaṃ caiva HV_App.I,41.1986a
dagdhapītāśanaḥ prabho HV_App.I,42B.2296**141:1b
dagdhā ghoreṇa vitathāntāḥ śareṇa HV_App.I,29.987
dagdhāṅgāḥ samare bhītāḥ HV_App.I,42B.2275a
dagdhād rathān mahābāhū HV_App.I,29.1125a
dagdhum apratimaujasam HV_App.I,42A.350b
dagdhuṃ lokān imān kṣamaḥ HV_App.I,31.2287b
dagdho 'rkakiraṇaprabhaḥ HV_App.I,42B.1026b
dagdhvā te dānavottamāḥ HV_App.I,26.29b
dagdhvā prayāto gomantād HV_App.I,19.12a
dagdhvā saṃtāpayitvā ca HV_App.I,41.147a
daghdadehā davānalaiḥ HV_App.I,11.14b
daṇḍapāṇir ivāntakaḥ HV_App.I,42B.1275b
daṇḍapāṇir ivāntakaḥ HV_App.I,42B.2126b
daṇḍam astraṃ subhairavam HV_App.I,42A.237b
daṇḍam udgarapaṭṭisaiḥ HV_App.I,42B.1942b
daṇḍam udyamya dānavam HV_App.I,25.67b
daṇḍam udyamya dānavam HV_App.I,42B.1437b
daṇḍaṃ mahāstraṃ parigṛhya devo HV_App.I,42B.591
daṇḍān daṇḍair jagatpate HV_App.I,31.1529b
daṇḍān pātraviśeṣāṃś ca HV_App.I,31.2394a
daṇḍinaḥ kuṇḍinaḥ śūrā HV_App.I,24.121a
daṇḍine piṅgalāya ca HV_App.I,20.635b
daṇḍī kamaṇḍaludharaḥ HV_App.I,14.12a
daṇḍī carmī śarī khaḍgī HV_App.I,41.1179a
daṇḍenābhyahanan mūrdhni HV_App.I,25.73a
daṇḍair api sudāruṇaiḥ HV_App.I,42A.266b
daṇḍo deyaś ca tasya ha HV_App.I,9.29b
daṇḍo bhedo manuṣyāṇāṃ HV_App.I,31.187a
daṇḍau vā dhārayeta saḥ HV_App.I,6A.32b
daṇḍyā bhāraṃ śataṃ śatam HV_App.I,31.1387b
daṇḍyā vayam iti sthitāḥ HV_App.I,12.175b
daṇḍyeṣu daṇḍam icchanti HV_App.I,31.188a
dattapañcāṅgulāntaram HV_App.I,42B.2154**128:1b
dattavān aham ātmeṣṭaṃ HV_App.I,41.247a
dattavān kaśyapātmajaḥ HV_App.I,42B.3050b
dattavān nātra saṃśayaḥ HV_App.I,29.292b
dattavān nāradas tava HV_App.I,29.248b
dattavāṃs tridaśendrāya HV_App.I,13.58a
dattaṃ tasyā mahātmanā HV_App.I,28A.68b
dattaṃ munir udāradhīḥ HV_App.I,29.316b
dattaṃ yadbhaktinamreṇa HV_App.I,31.814a
dattaṃ vaḥ pātaya jalaṃ HV_App.I,42B.2816a
dattaṃ śataguṇottaram HV_App.I,29F.265b
dattaṃ śrutvābhikāṅkṣanti HV_App.I,29.387a
dattaṃ siṃhāsanaṃ prabho HV_App.I,20.1063b
dattaṃ hi te bhagavatā HV_App.I,42B.2325a
dattaḥ paramatuṣṭayā HV_App.I,30.308b
dattaḥ prahāraḥ kuliśena pūrvaṃ HV_App.I,29.1317
dattā kamalalocanā HV_App.I,12.141b
dattāgulmāpratisaraṃ HV_App.I,29B.183a
dattātreyaprasādena HV_App.I,20.136a
dattā dharmāya bhadraṃ te HV_App.I,41.508a
dattān indreṇa praṇudo 'hitānām HV_App.I,29.895
dattāny adityā maṇikuṇḍalāni HV_App.I,42B.543
dattā me devadevena HV_App.I,30.291a
dattāyuṣau mayā bhūyo HV_App.I,41.428a
dattāṃ devyā tapodhanāḥ HV_App.I,29A.43b
dattāḥ kṛṣṇāya rāmāya HV_App.I,12.109a
dattāḥ prāyeṇa dhīmatā HV_App.I,29B.153b
dattāḥ sutāḥ kaśyapasya HV_App.I,41.501**37:1a
datte dāne punaḥ svargaṃ HV_App.I,29.390a
datto niścyavanas tathā HV_App.I,42B.2666b
dattvā keśiniṣūdanaḥ HV_App.I,20.1038b
dattvā ca rājyaṃ sa vibhīṣaṇāya HV_App.I,31.732
dattvā ca śakrāya tato 'nu rājyam HV_App.I,31.699
dattvātithyaṃ narādhipāḥ HV_App.I,20.246b
dattvā dānaphalād iva HV_App.I,41.1523b
dattvā dānam ananto 'pi HV_App.I,20.1028a
dattvā patanto valabhīmukheṣu HV_App.I,29F.488
dattvā putraṃ mahāmuneḥ HV_App.I,31.786b
dattvā bhartṛdevatā HV_App.I,29A.291b
dattvā yānam anuttamam HV_App.I,40.122b
dattvā yāsyāmi tapase HV_App.I,18.69a
dattvā ratnāni bhūrīṇi HV_App.I,29F.269a
dattvārghyaṃ parayā prītyā HV_App.I,36.80a
dattvā varaṃ mālyakṛte mahāntam HV_App.I,31.771
dattvā viprāya bhāminī HV_App.I,29A.342b
dattvāsanaṃ ca kṛṣṇāya HV_App.I,20.408a
dattvāsmai dakṣiṇāṃ hi gām HV_App.I,6A.43b
dadatām yajatāṃ yathā HV_App.I,42B.2954b
dadatuś ca caturbhāgaṃ HV_App.I,29F.804**18:1a
dadanto dānavās tadā HV_App.I,29F.303b
dadarśa garuḍaṃ prāptaṃ HV_App.I,20.63a
dadarśa ca guhādvāri HV_App.I,29E.59a
dadarśa ca manoramam HV_App.I,31.324b
dadarśa jagatāṃ patim HV_App.I,31.681b
dadarśa tan mahāyuddhaṃ HV_App.I,29E.77a
dadarśa tarasā devo HV_App.I,42B.2018a
dadarśatur mahābāhuṃ HV_App.I,31.3601a
dadarśatus tau sahitāv HV_App.I,18.308a
dadarśatuḥ samaṃ vatsān HV_App.I,13.10a
dadarśa nṛpasattamaḥ HV_App.I,18.138b
dadarśa puruṣaśreṣṭhaṃ HV_App.I,29.831a
dadarśa madhusūdanaḥ HV_App.I,29E.122b
dadarśa mahatīṃ senāṃ HV_App.I,42B.1935a
dadarśa muditātmavān HV_App.I,41.196**15:1b
dadarśa muditān mahān HV_App.I,21.16b
dadarśa mudito yuddhaṃ HV_App.I,29F.712a
dadarśa yatra bhagavān HV_App.I,29.1042a
dadarśa yadunandanam HV_App.I,21.14b
dadarśa lokān akhilān svamāyayā HV_App.I,31.530
dadarśa viṣṇuṃ deveśaṃ HV_App.I,31.1027a
dadarśa sa tadā prabhuḥ HV_App.I,42A.108b
dadarśa samanuprāpto HV_App.I,20.1096a
dadarśa sarvaṃ bhagavān mahāmuniḥ HV_App.I,41.191**14:5
dadarśātmani keśavam HV_App.I,31.659b
dadarśātha nikumbhas tu HV_App.I,29B.368a
dadarśātha mahāghorau HV_App.I,31.432a
dadasva vipulaṃ dhanam HV_App.I,20.1074b
dadasveti na me vacaḥ HV_App.I,20.573b
dadahur darbhapuñjakān HV_App.I,26.23b
dadaṃśa daityaṃ samare mahāmatim HV_App.I,42.598**31:59
dadaṃśa nṛpasaṃsadi HV_App.I,17.81b
dadāti tarusattamaḥ HV_App.I,29.384b
dadāti prāṇināṃ dhruvam HV_App.I,41.117b
dadāti vadatāṃ vare HV_App.I,29.42b
dadāti varavarṇini HV_App.I,29.45b
dadātu lavaṇaṃ tathā HV_App.I,29A.386b
dadāmaḥ putrasaṃtatim HV_App.I,40.102**19:5b
dadāmi tava rājendra HV_App.I,18.57a
dadāmi te mahābhāga HV_App.I,42B.2922a
dadāmi ratnāni yathepsitāny ahaṃ HV_App.I,29.608
dadāmi varadaḥ sthitaḥ HV_App.I,42B.2586b
dadāmy asmai vasuṃdharām HV_App.I,42B.2824**196:31b
dadāmy asmai sukhāya vai HV_App.I,18.1064b
dadāv abhyadhikaṃ sā tu HV_App.I,29A.473a
dadāv ājñāṃ vajranābho HV_App.I,29F.236**3:1a
dadāv indrasamāya vai HV_App.I,18.127b
dadāsi ced varān etān HV_App.I,42A.36**5:1a
dadāsi nandaputra tvaṃ HV_App.I,31.3498a
dadāha ca punaḥ surān HV_App.I,42B.1257b
dadāha dānavān sarvān HV_App.I,42B.1279a
dadāha prahasann iva HV_App.I,29B.258b
dadāha bhagavān vahniḥ HV_App.I,42B.2250a
dadāha śailaṃ śrīmantaṃ HV_App.I,18.724a
dadāhānilasārathiḥ HV_App.I,42B.2250**137:1b
dadur na cainaṃ samare HV_App.I,18.8a
dadur vastrāṇi tuṣṭāś ca HV_App.I,29F.254a
dadur harer iṅgitakālatajjñāḥ HV_App.I,29D.279
dadus tasmai mahātmane HV_App.I,27.134b
dadus te sarvatas tūrṇaṃ HV_App.I,18.719a
daduḥ paśūnāṃ ghṛtamṛkṣitāni HV_App.I,29D.401
daduḥ sarvaṃ jagatpateḥ HV_App.I,27.43b
dadṛśate 'pakāriṇam HV_App.I,29E.15b
dadṛśāte tu te tatra HV_App.I,29F.423a
dadṛśāte mahātmānau HV_App.I,18.894a
dadṛśāte yudhyamānau HV_App.I,29.1194a
dadṛśur dānavā raṇe HV_App.I,42A.357b
dadṛśur na sma kiṃcana HV_App.I,42B.1756b
dadṛśur yādaveśvaram HV_App.I,31.2445b
dadṛśur vismayānvitāḥ HV_App.I,29.1084b
dadṛśuś cāruhāsinīm HV_App.I,29F.128b
dadṛśus tatra nāntaram HV_App.I,42B.1161b
dadṛśus taṃ tam antike HV_App.I,29.1195**32:4b
dadṛśus te tadā vīrāḥ HV_App.I,29E.111a
dadṛśus tridaśā raṇe HV_App.I,42B.1553b
dadṛśuḥ kaśyapātmajāḥ HV_App.I,42B.2522b
dadṛśuḥ kurunandana HV_App.I,29.1557b
dadṛśuḥ sarvabhūtāni HV_App.I,29F.746a
dadṛśuḥ sarvabhūtāni HV_App.I,42B.1549a
dadṛśe kṛṣṇam īśvaram HV_App.I,22.34b
dadṛśe keśavaṃ devī HV_App.I,29.160a
dadṛśe ca mahotsavam HV_App.I,29.464b
dadṛśe devakīṃ tathā HV_App.I,29.1493b
dadṛśe na ca vājinaḥ HV_App.I,29B.234b
dadṛśe mālyam ātmavān HV_App.I,29F.326b
dadau kirīṭaṃ kṛṣṇāya HV_App.I,29.1584a
dadau kṛṣṇāya paulomī HV_App.I,29.1456a
dadau kṛṣṇāya bhārata HV_App.I,29.28b
dadau kṛṣṇeṅgitānugā HV_App.I,29.32b
dadau ca śakrāya sudhāmayaṃ mahat HV_App.I,31.706
dadau ca sarvabhūtānāṃ HV_App.I,41.1245a
dadau ca sodakaṃ daityo HV_App.I,42B.2826**198:1a
dadau jāmbavate hariḥ HV_App.I,42B.2965**229:1b
dadau tārkṣyavaradhvajaḥ HV_App.I,29B.460b
dadau tebhyas tadā viṣṇuḥ HV_App.I,31.2613a
dadau tripuranāśanaḥ HV_App.I,29B.47b
dadau pūrvāṃ diśaṃ caindrīṃ HV_App.I,42B.2960a
dadau prīto janārdanaḥ HV_App.I,28A.67b
dadau mādrīsutāya vai HV_App.I,29E.153b
dadau yatra nagaḥ sutām HV_App.I,31.887b
dadau viṣṇur urukramaḥ HV_App.I,42B.2914**211:2b
dadau śakrāya vasudhāṃ HV_App.I,42B.2914a
dadau śatabhiṣā caiva HV_App.I,29A.478a
dadau svaṃ ca samācaran HV_App.I,9.10b
dadyamānās tatas tasya HV_App.I,42.32a
dadyāc caiva guḍaudanam HV_App.I,40.112b
dadyāc copānahau śubhau HV_App.I,40.137**31:1b
dadyāc chraiṣṭhyaṃ ca sarvadā HV_App.I,6A.72b
dadyāj jatilatāṃ śubhe HV_App.I,29A.354b
dadyāt prāṇāṃś ca saṃyati HV_App.I,31.3111b
dadyāt saṃyatamānasaḥ HV_App.I,40.126**28:1b
dadyād anastamitake HV_App.I,29A.273a
dadyād dhaimamayīṃ yoniṃ HV_App.I,29A.405**4:3a
dadyād rūpyamayān satī HV_App.I,29A.336b
dadyād viprāya nandini HV_App.I,29A.380b
dadyād vaibhavasārataḥ HV_App.I,40.100**17:2b
dadyān nārī śucivratā HV_App.I,29A.240b
dadhatas tīvratejasaḥ HV_App.I,41.514b
dadhad dviguṇam autsukyam HV_App.I,29F.339a
dadhāra yo godharam ugrapauruṣo HV_App.I,31.754
dadhāra yo bhūtapatir mahān mahīṃ HV_App.I,31.541
dadhāra vedān sarvāṃś ca HV_App.I,31.1288a
dadhārāpsu nimajjantīm HV_App.I,29.784a
dadhāraikena pāṇinā HV_App.I,22.51b
dadhigaurāś ca sarṣapāḥ HV_App.I,24.181b
dadhinā saha saṃyutam HV_App.I,29A.282b
dadhi pītvā tu deveśau HV_App.I,9.5a
dadhipūrṇāṃ dvijanmane HV_App.I,29A.405**4:3b
dadhi vā kim ajījanan HV_App.I,31.3617b
dadhnā takreṇa śūnyakam HV_App.I,9A.21b
dadhnāṃ dārakasattamaḥ HV_App.I,9.11b
dadhno 'tha payasas tathā HV_App.I,29A.198b
dadhno 'tha madhuno 'naghe HV_App.I,29A.232b
dadhmāv āśvāsanakaraṃ HV_App.I,29F.781a
dadhmau padmapalāśākṣaḥ HV_App.I,31.3481a
dadhmau prāṇena balavān HV_App.I,42.581a
dadhmau mahāravaṃ kurvañ HV_App.I,31.3076a
dadhmau yadukulodbhavaḥ HV_App.I,22A.159b
dadhmau yaduvṛṣottamaḥ HV_App.I,31.1933b
dadhmau śaṅkhaṃ mahāravam HV_App.I,31.1912b
dadhmau śatrubhayaṃkaram HV_App.I,18.925**103:1b
dadhyatur gadasāmbau ca HV_App.I,29F.449a
dadhyāv ānakaduṃdubhiḥ HV_App.I,29B.107b
dadhyur devaṃ jagannātham HV_App.I,29B.377**6:2a
dadhyodanaṃ bhṛśaṃ dattaṃ HV_App.I,9A.40a
dadhyau gaṅgāṃ saricchreṣṭhāṃ HV_App.I,29.1272a
dadhyau ca daityeśvaraputra ugraṃ HV_App.I,42A.226**17:3
dadhyau ca nāradaṃ devaḥ HV_App.I,29.308a
dadhyau devaṃ hṛṣīkeśaḥ HV_App.I,29B.377a
danuputrapramardinīm HV_App.I,35.15b
danus tu dānavāñ jajñe HV_App.I,41.557a
danuṃ kadrūṃ ca duhitṝḥ HV_App.I,42.343a
danor vaṃśavivardhanaḥ HV_App.I,42B.347b
danoḥ putrās tu bahavo HV_App.I,42.369a
danoḥ sutāṃ tām avasat sukhaṃ hariḥ HV_App.I,31.739
dantakāṣṭaṃ śiraḥsnānam HV_App.I,29A.114a
dantavaktraś ca vīryavān HV_App.I,18.679b
dantavaktraś ca vīryavān HV_App.I,20.679b
dantavaktrasya dhīmataḥ HV_App.I,20.250b
dantavaktraṃ mahārāja HV_App.I,17.43a
dantavaktrāya śūrāya HV_App.I,22A.4a
dantavaktro jarāsaṃdhaḥ HV_App.I,22A.61a
dantavaktro 'bhyabhāṣata HV_App.I,20.202b
dantavaktro mahīpatiḥ HV_App.I,20.318b
dantān amaravarṇini HV_App.I,29A.334b
dantān āpnoti sā satī HV_App.I,29A.338b
dantān kaṭakaṭāpayan HV_App.I,22A.15b
dantān kaṭakaṭāyinau HV_App.I,31.382b
dantān prkṣipya dharmajñe HV_App.I,29A.337a
dantābhyām iva mātaṅgau HV_App.I,18.906a
dantāś ca parvatā jñeyā HV_App.I,13.36a
dantāś ca vipraśīryante HV_App.I,11.81a
dantair iva mahādvipau HV_App.I,42B.967b
dantair dadaṃśur apare HV_App.I,12.198a
dantair mastakasāyakaiḥ HV_App.I,42A.518**47:15b
dantair viṣāṇaiḥ pādaiś ca HV_App.I,11.232a
dantaiḥ kaṭakaṭāyitaiḥ HV_App.I,11.44b
damaghoṣasya suprabhām HV_App.I,18.241b
damaghoṣeṇa saṇgatau HV_App.I,18.1073**131:1
damaghoṣeṇa saṃgamya HV_App.I,18.1073**132:1a
damaghoṣo 'pi dharmātmā HV_App.I,18.1072**128:1a
damaghoṣo 'smi bhadraṃ te HV_App.I,18.931**105:1a
damanaṃ kāliyasyāpi HV_App.I,44.21a
damane kuśalaiḥ samam HV_App.I,12.58b
damanena vivarjitaiḥ HV_App.I,12.50b
damayiṣye vṛṣān amūn HV_App.I,12.148b
damitā yo bhaved bhuvi HV_App.I,12.76b
damena ca sūrāḥ sarve HV_App.I,42B.2608a
dambha eva bhavān vyaktaṃ HV_App.I,31.2315a
dambhaśīlā mahāsurāḥ HV_App.I,29F.433b
damyantām adya sarve te HV_App.I,12.56a
damyantāṃ te vṛṣāḥ sapta HV_App.I,12.59a
dayā kāsmin bhaved iti HV_App.I,31.592b
dayā taṃ prati vartate HV_App.I,31.1123b
dayābhārāvapīḍitāḥ HV_App.I,29E.32b
dayitaḥ śūlapāṇinaḥ HV_App.I,29C.82b
dayitā te yavīyasaḥ HV_App.I,29.525b
dayitāḥ śailakanyayā HV_App.I,29.427b
darade rājasattame HV_App.I,18.889b
darado nāma pārthivaḥ HV_App.I,18A.100b
darado nāma vīryavān HV_App.I,18.881b
daridraḥ sarvadaivāsau HV_App.I,7.79a
daridrāṇāṃ ca bandhūnāṃ HV_App.I,6A.75a
daridrāya yaśasvine HV_App.I,29A.271b
daridreṇāpi pārthiva HV_App.I,40.139**39A:2b
darīprapātāmburavaiś HV_App.I,18.430a
darībhiḥ sundarībhiś ca HV_App.I,18.462a
darpaṇaṃ pātanaṃ caiva HV_App.I,42A.251a
darpaṇeṣv aṅgalakṣaṇam HV_App.I,29D.34b
darpayuktā savatsakāḥ HV_App.I,11.168b
darpaś ca mohaḥ pitaraś ca sarve HV_App.I,42A.226
darpaṃ jātaṃ nihanmy aham HV_App.I,31.3222b
darpaṃ te vyaneṣyati HV_App.I,31.1435b
darpaṃ te vyapaneṣyati HV_App.I,31.1437b
darpaṃ darpavatāṃ vara HV_App.I,31.2018b
darpaṃ vāṃ lokavikhyātaḥ HV_App.I,31.2362a
darpaṃ vāṃ vyapaneśyati HV_App.I,31.3049b
darpitaḥ pāpaniścayaḥ HV_App.I,29.429b
darpitān abhinad daityān HV_App.I,43.95a
darpitāmbhodadarśanā HV_App.I,18.744b
darpotkaṭā bhujair eva HV_App.I,42B.2112a
darpoddhūtā mahābalāḥ HV_App.I,24.115b
darbhān kecid vilumpanti HV_App.I,41.1898a
darśanaṃ dānam eva ca HV_App.I,4.82b
darśanaṃ dānam eva ca HV_App.I,4.88b
darśanaṃ nopalabhyate HV_App.I,42B.2616b
darśanaṃ bhāṣaṇaṃ tathā HV_App.I,44.34b
darśanaṃ vo bhaviṣyati HV_App.I,42B.2584**172:1
darśanāt tasya cakriṇaḥ HV_App.I,31.2952b
darśanāt sparśanāc cāpi HV_App.I,31.3132a
darśanīyaṃ ca lokeṣu HV_App.I,18.799a
darśanīyaṃ ca lokeṣu HV_App.I,18.800**88:1a
darśanīyaṃ lalāṭaṃ yā HV_App.I,29A.304a
darśanīṃ pūranīṃ māyāṃ HV_App.I,35.17a
darśanena tava stutiḥ HV_App.I,20.991b
darśane sarvabhūtānāṃ HV_App.I,41.1119a
darśane saṃpravartate HV_App.I,41.1927b
darśayadhvaṃ guṇān sarvān HV_App.I,29D.84a
darśayanti samāhitāḥ HV_App.I,41.1520b
darśayann ātmano balam HV_App.I,31.3425b
darśayan pāṇilāghavam HV_App.I,30.178b
darśayan pāṇilāghavam HV_App.I,30.255b
darśayasva parākramam HV_App.I,18A.20b
darśayasva yadīcchasi HV_App.I,18A.10b
darśayaṃś ca nṛpādhamau HV_App.I,31.3042b
darśayādya parākramam HV_App.I,31.3513b
darśayāma janārdanam HV_App.I,31.2412b
darśayām āsa keśavaḥ HV_App.I,29E.80b
darśayām āsa taṃ nṛpam HV_App.I,6.46b
darśayām āsatur devaṃ HV_App.I,31.3603a
darśayām āsa dānavaḥ HV_App.I,42B.1380b
darśayām āsa dharmātmā HV_App.I,29.1015a
darśayām āsa vai prabhuḥ HV_App.I,42B.2828b
darśayām āsa satvaram HV_App.I,31.3507b
darśayām āsa sātyakim HV_App.I,31.2877b
darśayām āsur añjasā HV_App.I,27.45b
darśayiṣyati kilbiṣam HV_App.I,18.937b
darśayiṣyanti saṃgrāme HV_App.I,18.400a
darśayetāṃ balāni me HV_App.I,31.2999b
darśitaṃ yad anenaiva HV_App.I,42.85a
darśitā bhoḥ samāsataḥ HV_App.I,29.618b
daśagrīvaś ca vālī ca HV_App.I,42A.170a
daśa janmāni pañca ca HV_App.I,40.102**19:6b
daśatālapramāṇataḥ HV_App.I,31.1826b
daśa tv ete manoḥ sutāḥ HV_App.I,1.19b
daśa divyā mahaujasaḥ HV_App.I,42B.1111b
daśadharmagatā satī HV_App.I,5.73b
daśa nāgasahasrāṇi HV_App.I,30.100a
daśa pañca tathā koṭir HV_App.I,42A.232**22:1a
daśa putrān mahaujasaḥ HV_App.I,30.73b
daśa pūrve divaṃ gatāḥ HV_App.I,20.610b
daśabhir daśabhiś caiva HV_App.I,31.1723a
daśabhir daśabhiś caiva HV_App.I,40.48**9:2a
daśabhir niśitaiḥ śaraiḥ HV_App.I,42B.1609b
daśabhir muṣṭibhir jaghne HV_App.I,31.1807a
daśabhis tad dhanur divyaṃ HV_App.I,31.1829a
daśabhis tv atha sīriṇam HV_App.I,31.1818b
daśabhiḥ kaṅka eva ca HV_App.I,31.3454b
daśabhiḥ sāyakais tadā HV_App.I,31.1698b
daśamaś coddhavo dhīmān HV_App.I,31.2985a
daśamaṃ pāraṇaṃ prāpya HV_App.I,40.81a
daśame tv atha paryāye HV_App.I,1.11a
daśame māsi jāyate HV_App.I,31.63b
daśayojanavistāram HV_App.I,42.157a
daśayojanavistāraṃ HV_App.I,42A.518**47:2a
daśavarṣasahasrāṇi HV_App.I,18.92a
daśavarṣasahasrāṇi HV_App.I,41.1536a
daśavarṣasahasrāṇi HV_App.I,42A.5a
daśa varṣāṇy ananyadhīḥ HV_App.I,31.2134b
daśa śiṣyasahasrāṇi HV_App.I,42B.1843a
daśa sapta ca saṃgrāmāñ HV_App.I,18.7a
daśasāhastrikaṃ bhāgaṃ HV_App.I,20.1018**30:1a
daśasāhasriko bhāgas HV_App.I,20.1018a
daśā ghoratamā loke HV_App.I,31.395a
daśāśvamedhān ayajac ca yo 'sau HV_App.I,31.733
daśāśvamedhikaṃ caiva HV_App.I,24.68a
daśā sā sarvavidviṣṭā HV_App.I,31.401a
daśāṃśaś cātra homo vai HV_App.I,45.25a
daśāṃśaś caiva homo 'pi HV_App.I,40.173**55:19a
daṣṭā hāhā manasvinī HV_App.I,29F.345b
dahatīva mamāṅgāni HV_App.I,29.236a
dahate balatejasā HV_App.I,42B.1487b
dahaty agniṃ na khalv agnir HV_App.I,29.1124a
dahaty āsaptamaṃ kulam HV_App.I,6A.78b
dahano 'atheśvaraś caiva HV_App.I,42B.2706a
dahano 'theśvaraś ca vai HV_App.I,41.518b
dahanopamatejasam HV_App.I,41.246b
dahanta iva tejasā HV_App.I,43.69b
dahantāv iva locanaiḥ HV_App.I,42B.986b
dahanti mama gātrāṇi HV_App.I,29F.347a
dahantīva diśo daśa HV_App.I,37.7b
dahaṃl lokatrayaṃ tviṣā HV_App.I,30.401b
dahet kakṣaṃ hutāśanaḥ HV_App.I,42B.1486b
dahyate na ca sajjate HV_App.I,41.961b
dahyate 'yaṃ giris tāta HV_App.I,18.755a
dahyate 'yaṃ nagottamaḥ HV_App.I,18.748**78:6b
dahyamānāni bhārata HV_App.I,43.161b
dahyamānāv ito 'ntike HV_App.I,18.714**76:4b
dahyamānāḥ samantataḥ HV_App.I,20.963b
dahyamāne nagaśreṣṭhe HV_App.I,18.751a
dahyamānena cetasā HV_App.I,20.334b
dahyamānena cetasā HV_App.I,20.459b
dahyetāṃ gatacetanau HV_App.I,18.714**76:3b
daṃdahīti śubhāṃ tanum HV_App.I,29F.349b
daṃdahyamānā jvalanena vardhatā HV_App.I,29.105
daṃpatī paridhānaṃ ca HV_App.I,40.102**19:1a
daṃpatyoś ca yathāvidhim HV_App.I,40.139**39A:8b
daṃśitāni diśo daśa HV_App.I,18.790b
daṃśitāni sitāni ca HV_App.I,18.603b
daṃśitā yuddhakāṅkṣiṇaḥ HV_App.I,29B.187b
daṃśitau nirgatāv ubhau HV_App.I,29E.13b
daṃṣṭrayā kṣitidhāraṇe HV_App.I,21.69b
daṃṣṭrayā gāṃ samudrasthām HV_App.I,42.13a
daṃṣṭrayā jalasaṃcayāt HV_App.I,31.696b
daṃṣṭrākarālaḥ sumahān HV_App.I,31.702a
daṃṣṭrāgrasaṃsthāpitarūḍhamūlām HV_App.I,31.542
daṃṣṭrāgreṇojjahāra gām HV_App.I,42.182b
daṃṣṭrārdhacandravadanāḥ HV_App.I,42B.386a
daṃṣṭriṇaḥ priyavigrahāḥ HV_App.I,24.80b
daṃṣṭriṇaḥ priyavigrahāḥ HV_App.I,24.117b
dākṣaṇyāt tasthire vaśe HV_App.I,29D.75b
dākṣāyaṇi bhaved iti HV_App.I,29C.13b
dākṣāyaṇyā saha tvayā HV_App.I,29.1022b
dākṣiṇyād anurodhāc ca HV_App.I,29.292a
dāḍimā bījapūrakāḥ HV_App.I,42A.135b
dātavyaṃ dakṣiṇānvitam HV_App.I,40.100**17:1b
dātavyaṃ dīkṣitena vai HV_App.I,42B.2824**196:18b
dātavyaṃ prayatātmanā HV_App.I,40.147**42:1b
dātavyāni karātmanā HV_App.I,31.2707b
dātavyo vā paro yadi HV_App.I,42B.2622b
dātā dānasya sarvadā HV_App.I,31.1410b
dātā dugdhasya sarveṣāṃ HV_App.I,12.3a
dātā bhoktā jagatpate HV_App.I,31.47b
dātāraḥ priyavaktāro HV_App.I,42B.1915a
dātā sarvasya sarvadā HV_App.I,31.584b
dātāsmi tādṛśaṃ putraṃ HV_App.I,31.55a
dātāsmi sarvataḥ sarvaṃ HV_App.I,31.856a
dātā svarge mahīyate HV_App.I,44.59**15:13b
dātukāmaḥ kare yāvat HV_App.I,42B.2824**196:8a
dātum arhasi dharmataḥ HV_App.I,20.586b
dātum arhasi putraṃ tvaṃ HV_App.I,31.51a
dātum arhasi sattama HV_App.I,31.45b
dātum icchen matir mama HV_App.I,20.523b
dātum aicchat tadā khaṇḍam HV_App.I,31.819a
dātuṃ patnyo mama prabho HV_App.I,29.387b
dānakālaṃ tathaiva ca HV_App.I,29A.17b
dānadharmaiś ca vividhaiḥ HV_App.I,41.1069a
dānapātraṃ sadā matam HV_App.I,6A.71b
dānaprāptena cetasā HV_App.I,41.1272b
dānamānagṛhītaś ca HV_App.I,40.40a
dānamānapravīrāś ca HV_App.I,41.1132a
dānavaś ca punar vīrau HV_App.I,29B.436a
dānavasya karaṃ gṛhya HV_App.I,42.598**31:40a
dānavasya kṛtaṃ punaḥ HV_App.I,26.38b
dānavasya mahātmanaḥ HV_App.I,31.2106b
dānavasya mahātmanaḥ HV_App.I,31.2119b
dānavasya rathottamaḥ HV_App.I,42B.1461b
dānavasya vadhād dhare HV_App.I,42.598**31:34b
dānavasyorasi prabhuḥ HV_App.I,42B.2088b
dānavaṃ ghoradarśanam HV_App.I,42B.1704b
dānavaṃ taṃ stanāntare HV_App.I,42B.1698b
dānavaṃ duṣṭacetasam HV_App.I,27.34b
dānavaṃ devakīsutaḥ HV_App.I,28A.10b
dānavaṃ prati vīryavān HV_App.I,42B.2030b
dānavaṃ prasamīkṣitum HV_App.I,42B.1485b
dānavaṃ lokanāśanam HV_App.I,42A.498b
dānavaḥ krodhamūrchitaḥ HV_App.I,31.3211b
dānavaḥ parvatāyudhaḥ HV_App.I,42B.273b
dānavaḥ samare rudraṃ HV_App.I,42B.1708a
dānavaḥ sūdayām āsa HV_App.I,42B.1682a
dānavā ghoravikramāḥ HV_App.I,42B.1415b
dānavāṇāṃ sahasrāṇi HV_App.I,42B.2249a
dānavātha mahābalāḥ HV_App.I,42A.232**22:1b
dānavā duṣṭacetasaḥ HV_App.I,26.21b
dānavā devavāhinīm HV_App.I,42B.2150b
dānavādhipates tasya HV_App.I,42B.2776**192:3a
dānavā nagayodhinaḥ HV_App.I,27.30b
dānavān amaradviṣaḥ HV_App.I,42B.2634**176:4b
dānavānām abhāvāya HV_App.I,42B.2261a
dānavānāṃ ca garjatām HV_App.I,42B.880b
dānavānāṃ camūmukhe HV_App.I,42B.1825**115:1b
dānavānāṃ camūmukhe HV_App.I,42B.1946b
dānavānāṃ camūṃ raṇe HV_App.I,42B.1273b
dānavānāṃ ca medinī HV_App.I,42B.2003b
dānavānāṃ ca sarveṣām HV_App.I,42.448a
dānavānāṃ ca saṃyuge HV_App.I,42B.1316b
dānavānāṃ janārdana HV_App.I,29.1350b
dānavānāṃ jighāsayā HV_App.I,29.1578b
dānavānāṃ jighāṃsayā HV_App.I,42B.2195b
dānavānāṃ tadā raṇe HV_App.I,42B.1495b
dānavānāṃ tarasvinām HV_App.I,42B.1937b
dānavānāṃ durātmanām HV_App.I,25.12b
dānavānāṃ dhanurbhṛtām HV_App.I,42B.1869b
dānavānāṃ pareṣāṃ ca HV_App.I,42B.882a
dānavānāṃ balavatāṃ HV_App.I,42B.1866a
dānavānāṃ balīyasām HV_App.I,42B.1935b
dānavānāṃ bhayaṃkari HV_App.I,35.94b
dānavānāṃ bhavān daityaḥ HV_App.I,31.1215a
dānavānāṃ mahācamūm HV_App.I,42B.1283b
dānavānāṃ mahātmanām HV_App.I,31.2117b
dānavānāṃ mahātmanām HV_App.I,42B.1126b
dānavānāṃ mahātmanām HV_App.I,42B.1130b
dānavānāṃ mahātmanām HV_App.I,42B.2856b
dānavānāṃ mahāmune HV_App.I,29.675**19:1b
dānavānāṃ mahāmṛdhe HV_App.I,42B.2421b
dānavānāṃ yuge yuge HV_App.I,42.578b
dānavānāṃ vadhaś cāpi HV_App.I,18.349a
dānavānāṃ vadhāya ca HV_App.I,8.20b
dānavānāṃ vadhāya ca HV_App.I,18.502b
dānavānāṃ vibhīṣikām HV_App.I,42B.2107b
dānavānāṃ samīpataḥ HV_App.I,25.10b
dānavānāṃ surāṇāṃ ca HV_App.I,42B.890a
dānavān idam abravīt HV_App.I,26.18b
dānavān eva jaghnire HV_App.I,42B.1765b
dānavāntaṃ vidhitsavaḥ HV_App.I,43.72b
dānavān duṣṭapauruṣān HV_App.I,27.35b
dānavān nagasaṃnibhān HV_App.I,25.14b
dānavān nāśayat tatra HV_App.I,37.4a
dānavān raṇamūrdhani HV_App.I,42B.2069b
dānavān vṛṣarūpiṇaḥ HV_App.I,12.60b
dānavān sthāpayām āsa HV_App.I,42A.56**6:10a
dānavā baladarpitāḥ HV_App.I,42A.302b
dānavā baladarpitāḥ HV_App.I,43.32b
dānavā bāṇapāṇayaḥ HV_App.I,42B.1927b
dānavābhyāṃ hṛtā vedā HV_App.I,42B.3008a
dānavā māninaḥ sarve HV_App.I,42B.1930a
dānavā yuddhakovidāḥ HV_App.I,43.113b
dānavā yuddhadurmadāḥ HV_App.I,29B.207b
dānavā yuddhadurmadāḥ HV_App.I,42B.65b
dānavā yuddhadurmadāḥ HV_App.I,42B.122b
dānavā yuddhadurmadāḥ HV_App.I,42B.2886b
dānavāraktasiktayā HV_App.I,18A.84b
dānavā rājyam icchanti HV_App.I,41.1828a
dānavā vipradudruvuḥ HV_App.I,42B.2100b
dānavā vismayaṃ gatāḥ HV_App.I,29F.248b
dānavā vismayaṃ gatāḥ HV_App.I,29F.251b
dānavāś ca durāsadāḥ HV_App.I,29C.59b
dānavāś ca mahārāja HV_App.I,25.15a
dānavāś cāsurāś caiva HV_App.I,41.1342a
dānavās tatra saṃkruddhā HV_App.I,42B.1765a
dānavās te balotkaṭāḥ HV_App.I,29B.217b
dānavās tridaśaiḥ saha HV_App.I,42B.1509b
dānavās tv atha saṃkruddhās HV_App.I,42B.2047a
dānavāṃs trāsayan hariḥ HV_App.I,42A.233**23:1b
dānavāḥ parvatopamāḥ HV_App.I,42B.1872b
dānavāḥ pāpaniścayāḥ HV_App.I,29.671b
dānavāḥ pīḍitāḥ suraiḥ HV_App.I,42B.2052b
dānavāḥ śatasaṃghaśaḥ HV_App.I,42B.209b
dānavāḥ śastrayodhinaḥ HV_App.I,42B.2855**199:38b
dānavīgarbhakṛntanaḥ HV_App.I,31.215b
dānave dānaveśvaraḥ HV_App.I,30.158b
dānavena mahātmanā HV_App.I,42B.1381b
dānavena mahātmanā HV_App.I,42B.1383b
dānavena surottamaḥ HV_App.I,42B.1347b
dānavendraniveśanam HV_App.I,29F.123b
dānavendrabalaṃ tat tu HV_App.I,42.542a
dānavendra mahābala HV_App.I,42B.2780b
dānavendra mahābāho HV_App.I,42B.3036a
dānavendra mahābāho HV_App.I,42B.3051a
dānavendravacaḥ śrutvā HV_App.I,29F.262a
dānavendraś ca tāṃ haṃsīṃ HV_App.I,29F.193a
dānavendrasya dhīmataḥ HV_App.I,42B.1795**111:1b
dānavendrasya dhīmataḥ HV_App.I,42B.2772b
dānavendrasya saṃyuge HV_App.I,42B.1266b
dānavendrasya saṃyuge HV_App.I,42B.1513b
dānavendraṃ nihanmy aham HV_App.I,42A.74b
dānavendraṃ mahādyutim HV_App.I,29F.199b
dānavendraṃ mahābalam HV_App.I,42B.2086b
dānavendraḥ pratāpavān HV_App.I,42B.1268b
dānavendrādayo hy ete HV_App.I,29F.677a
dānavendreṇa kampitaḥ HV_App.I,42A.477b
dānavendreṇa kampitāḥ HV_App.I,42A.489b
dānavendro 'bravīd idam HV_App.I,42B.3040b
dānave śambare 'dhame HV_App.I,30.406b
dānaveśvara mā dās tvaṃ HV_App.I,42B.2824**196:21a
dānaveṣu ca dānavaḥ HV_App.I,29F.148b
dānaveṣu pravṛtteṣu HV_App.I,29B.251a
dānavaikārṇavaṃ jagat HV_App.I,29.800b
dānavair abhirakṣitam HV_App.I,11.206b
dānavair dānavādhamaḥ HV_App.I,27.26b
dānavair nagasaṃnibhaiḥ HV_App.I,25.99b
dānavair naraśārdūla HV_App.I,43.36a
dānavair yuddhakāṅkṣibhiḥ HV_App.I,42B.266b
dānavair hanyamānānāṃ HV_App.I,42B.1336a
dānavaiś ca tathāparaiḥ HV_App.I,29B.133b
dānavaiś ca samanvitaḥ HV_App.I,25.3b
dānavais tridaśāś cāpi HV_App.I,42B.2046a
dānavais tridaśais tathā HV_App.I,29.400b
dānavaiḥ kāmarūpibhiḥ HV_App.I,42B.1711b
dānavaiḥ parighāyudhaiḥ HV_App.I,31.3107b
dānavaiḥ pīḍyamānāhaṃ HV_App.I,42.144a
dānavaiḥ saha saṃgatāḥ HV_App.I,25.41b
dānavaiḥ saṃvṛtasya ca HV_App.I,42B.1763b
dānavaiḥ saṃvṛtasya vai HV_App.I,42B.1743b
dānavaiḥ saṃvṛtaḥ keśī HV_App.I,42B.1738a
dānavo dānavādhipaḥ HV_App.I,42B.1458b
dānavo devadeveśaṃ HV_App.I,31.3203a
dānavo dhanur uttamam HV_App.I,25.69b
dānavo nagasaṃnibhaḥ HV_App.I,25.50b
dānavo nagasaṃnibhaḥ HV_App.I,31.3099b
dānavo narako hataḥ HV_App.I,31.118b
dānavo 'pi jagannāthaṃ HV_App.I,28A.11a
dānavo 'pi mahārāja HV_App.I,28A.8a
dānavo baladarpitaḥ HV_App.I,42B.1521**93:1b
dānavo bhūṣaṇair bhāti HV_App.I,42B.2163a
dānavo yuddhadurmadaḥ HV_App.I,25.93b
dānavo vigatajvaraḥ HV_App.I,42A.60**7:1b
dānavo 'si durātmavān HV_App.I,26.16b
dānavo hayavigrahaḥ HV_App.I,20.303b
dānaṃ pratigrahaś ceti HV_App.I,6A.15a
dānaṃ vedavide 'kṣayam HV_App.I,6A.75b
dānāt puṣpādinā hare HV_App.I,31.1118b
dāne tu kavyabhojye ca HV_App.I,6A.78a
dānena strī śubhe bhavet HV_App.I,29A.345b
dāne yaś cāpi saṃyogaḥ HV_App.I,41.594a
dānair yajñais tathaiva ca HV_App.I,29.595b
dānaiś coccāvacais tathā HV_App.I,40.150b
dānopavāsapuṇyāni HV_App.I,29A.65a
dāpayantaṃ munīśvarān HV_App.I,31.2936b
dāpayām āsa bhūtale HV_App.I,20.961b
dāpayām āsa bhojarāṭ HV_App.I,20.955b
dāpayel lavaṇaṃ tataḥ HV_App.I,29A.369b
dāmakīlasamāsakta+ HV_App.I,13.69a
dāmany ācchidya sarvatra HV_App.I,9A.18a
dāmabhiḥ kīlakeṣu vai HV_App.I,9A.16b
dāmayajñopavītinau HV_App.I,12.94b
dāmodaratvaṃ ca janārdanasya HV_App.I,29D.197
dāmodarāya devāya HV_App.I,37.95a
dāmnā baddhodaro viṣṇur HV_App.I,31.741a
dāmnāṃ vimocanaṃ kṛtvā HV_App.I,9.14a
dāyādā nihatāḥ sarve HV_App.I,18.357a
dārakasya mahīpate HV_App.I,9.19b
dārakaṃ pratyuvāca ha HV_App.I,9.20b
dārakā dārikā vatsās HV_App.I,12.68a
dārakāḥ kim ajījanan HV_App.I,31.3614b
dārakebhyas tato dadau HV_App.I,9A.5b
dārakebhyo rasānvitam HV_App.I,9A.40b
dārakair aparaiḥ sārdhaṃ HV_App.I,12.91a
dārakaiḥ saha gokule HV_App.I,9.33b
dārakau tau tu sahasā HV_App.I,9.13a
dārakau dārakaiḥ saha HV_App.I,9.3b
dārakhebhyas tadā kṛṣṇo HV_App.I,9.10a
dārayantaḥ padākṣepaiḥ HV_App.I,42B.1920a
dārayantu nagottamam HV_App.I,18.696b
dārayanto 'bhidhāvantu HV_App.I,18.690a
dārayiṣyāma daṃśitāḥ HV_App.I,18.692b
dārayainaṃ mahāspadam HV_App.I,31.2021b
dārān vakṣyatha kiṃ cāpi HV_App.I,29B.333a
dāriṇīṃ madirāvāsāṃ HV_App.I,35.33a
dāritārdha ivācalaḥ HV_App.I,18.888b
dārukasya mahātmanaḥ HV_App.I,31.1585b
dārukaṃ dvāradeśe tu HV_App.I,29.129a
dārukaṃ pañcaviṃśatyā HV_App.I,31.1993a
dārukaṃ punar āhedaṃ HV_App.I,31.1926a
dārukaṃ pṛṣṭavāhaṃ taṃ HV_App.I,31.3505a
dārukeṇa samanvitaḥ HV_App.I,21.191b
dārukeṇa samāyuktaṃ HV_App.I,29.1238a
dārukeṇa sahāyavān HV_App.I,21.176b
dāruṇaṃ mṛtyusaṃśayam HV_App.I,11.50b
dāruṇaṃ vapur āstāya HV_App.I,42B.274a
dāruṇānāṃ tapodhana HV_App.I,29B.3b
dāruṇāni pravṛttāni HV_App.I,18.860a
dāruṇaiś ca vapurbhis tair HV_App.I,11.289a
dāruṇo dānaveśvaraḥ HV_App.I,42B.1480b
dāruṇo dāruṇānanaḥ HV_App.I,42B.274b
dāruṇopalasaṃkaṭe HV_App.I,18.169b
dāruṇo lomaharṣaṇaḥ HV_App.I,18.891b
dāraiḥ saha mahodāraiḥ HV_App.I,18.99a
dāryatām eṣa ṭaṅkaughaiḥ HV_App.I,18.664a
dāryamāṇaḥ patatribhiḥ HV_App.I,42B.995b
dāvadagdhavibhinnebhyaḥ HV_App.I,11.12a
dāvanā vṛṣarūpiṇaḥ HV_App.I,12.113b
dāvarūkṣaiḥ samāhatāḥ HV_App.I,11.30b
dāvāgnijvalitaprabhāḥ HV_App.I,42A.126b
dāvāgnitulyaḥ priyahīnitānām HV_App.I,29F.566
dāvāgnidīptaṃ śikharaṃ yathādreḥ HV_App.I,42B.390
dāvāgnibhayanirmuktaṃ HV_App.I,18.455a
dāvāgnimukham āviśya HV_App.I,20.229a
dāvāgnir iva kānanam HV_App.I,42B.1068b
dāvāgnir iva coditaḥ HV_App.I,42B.1279b
dāvāgnisadṛśo me 'dya HV_App.I,29F.349a
dāśārha iti vikhyāto HV_App.I,36.60a
dāśārhā vṛṣṇayaś ceti HV_App.I,18.125**12:2a
dāsaḥ sādhv anugṛhyatām HV_App.I,29F.371b
dāsī tavāhaṃ sakhyārhe HV_App.I,29F.182a
dāsītvāc ca tvayā mātā HV_App.I,36.29a
dāsīdāsaṃ tathaiva ca HV_App.I,29A.187b
dāsībhiḥ kīrtitaṃ tatra HV_App.I,32.37a
dāsyaty api ca cintite HV_App.I,29.59b
dāsyaty eva na saṃśayaḥ HV_App.I,31.2581b
dāsyaś caiva samantataḥ HV_App.I,31.1572b
dāsyāmi karasarvasvam HV_App.I,31.2971a
dāsyāmi tava dakṣiṇam HV_App.I,20.1003b
dāsyāmi devadevāya HV_App.I,42B.2820a
dāsyāmi nṛpatiśreṣṭhāḥ HV_App.I,22A.21a
dāsyāmi nṛpapuṃgavāḥ HV_App.I,22A.41b
dāsyāmi bahugodhanam HV_App.I,12.211b
dāsyāmi vaḷagṛdhrebhyaḥ HV_App.I,31.1620a
dāhaniryāsajaṃ jalam HV_App.I,18.742b
dikṣu sarvāsu guptāsu HV_App.I,42B.2433a
dikṣu sarvāsu rurudhus HV_App.I,29.1142a
dikṣu sarvāsu vatsānāṃ HV_App.I,11.280a
dikṣu sarvāsu sarvatra HV_App.I,31.909a
dikṣu sarvāsu saṃyuge HV_App.I,42B.1726b
dikṣu sarvāsv avasthitam HV_App.I,42B.1651b
diggajā iva tasthire HV_App.I,12.117b
diggajā iva daṃśitāḥ HV_App.I,12.129b
diggajā iva saṃhrādaṃ HV_App.I,12.122a
digbhiś cāpi vidigbhiś ca HV_App.I,42A.13a
ditijaḥ saṃpracicchide HV_App.I,42B.1607b
ditijaiḥ kālyamānās te HV_App.I,42B.1615a
dititanayaṃ sa mṛgādhipo dadarśa HV_App.I,42A.188
dititanayo 'surasainyayuddhanetā HV_App.I,42B.296
ditipriyā lohitalohitekṣaṇāḥ HV_App.I,42B.101
ditir daityān vyajāyata HV_App.I,41.557b
ditir hateṣu putreṣu HV_App.I,29C.5a
ditiṃ śuśrūṣati tv eko HV_App.I,29B.404a
diteḥ putrā mahābalāḥ HV_App.I,41.1752b
diteḥ sutāḥ pāvakadīptatejasaḥ HV_App.I,42A.288
dityā saha tu kaśyapaḥ HV_App.I,29C.39b
dityāṃ jāto hi bhagavān HV_App.I,42B.25a
dityāṃ putradvayaṃ jajño HV_App.I,42.360a
didṛkṣavas te brahmāṇaṃ HV_App.I,42B.2499a
dideśa kuśagarbhaṃ ca HV_App.I,29.500a
dideśa mātalisutaṃ HV_App.I,29F.717a
didhakṣantaṃ jagattrayam HV_App.I,31.2455b
didhakṣantau diśaḥ sarvāḥ HV_App.I,31.3008a
didhakṣan daityam āhave HV_App.I,42B.1240**69:1b
didhakṣann iva pāvakaḥ HV_App.I,42B.1195b
didhakṣann iva lokāṃs trīn HV_App.I,31.2485a
dinasyaiva sadā tv agre HV_App.I,41.1932a
dinānugrahakartāro HV_App.I,42.479a
dinārdhaṃ cārayan harīn HV_App.I,29.1034b
dine dine kṣaṇaṃ cittaṃ HV_App.I,31.590a
dine niṣaṇṇo bhavati HV_App.I,41.1626a
dineśo naiva dṛśyate HV_App.I,30.251b
divam ācakramus tadā HV_App.I,29B.266b
divasakarakaraprabhaṃ jvalantam HV_App.I,42A.189
divase divase tadā HV_App.I,5.32b
divaṃ ca vasudhāṃ caiva HV_App.I,41.1787a
divaṃ yāti samāhitaḥ HV_App.I,40.52b
divaṃ yāti samāhitaḥ HV_App.I,40.52**10:2b
divākara ivābabhau HV_App.I,42A.356b
divākarakaraprabhāḥ HV_App.I,42A.182b
divākarakarākāraṃ HV_App.I,42B.2378a
divākaranibhe divye HV_App.I,42A.149a
divākaraś ca somaś ca HV_App.I,42B.2538a
divākarākāranibhāni kecid HV_App.I,42B.627
divākīrtyās tathaiva ca HV_App.I,3.8b
divā caivottarāyaṇam HV_App.I,2.18b
divāpi raukmiṇeyas tu HV_App.I,29F.411a
divā yā sūryapūtena HV_App.I,29A.266a
divā rātriś ca bhārata HV_App.I,42B.2542b
divāsu nanṛtus te vai HV_App.I,29F.402**7:2a
divi ca bhrājate lakṣmyā HV_App.I,4.110a
divi jātā mahātmāna HV_App.I,6B.2a
divi deva ivāparaḥ HV_App.I,40.80b
divi devāpsarogaṇaiḥ HV_App.I,35.44b
divi devā mahīpāla HV_App.I,40.7a
divi bhuvy antare tathā HV_App.I,41.1545b
divi bhūtaprakāśākhyas HV_App.I,41.1568a
divi lokaḥ satāṃ sthānaṃ HV_App.I,41.1240a
divi loke pratiṣṭhitāḥ HV_App.I,41.1158b
divi saṃcārabhūtaś ca HV_App.I,41.1921a
divi siddhaṃ bhaviṣyati HV_App.I,29F.821b
divi sūryasahasrasya HV_App.I,42B.2726a
divi sthitā devagaṇā HV_App.I,28A.62a
divi sthitāḥ samaṃ brūyur HV_App.I,31.3341a
divisthair devagandharvair HV_App.I,12.98a
diveva samapadyata HV_App.I,31.353b
divodāsapratiṣṭhā ca HV_App.I,44.9**1:1a
divodāsas tu dharmātmā HV_App.I,7.58a
divodāsas tu rājarṣir HV_App.I,7.70a
divodāsahṛtaṃ balāt HV_App.I,7.142b
divodāsaḥ prajeśvaraḥ HV_App.I,7.57b
divodāsaḥ prajeśvaraḥ HV_App.I,7.63b
divodāsād dṛṣadvatyāṃ HV_App.I,7.145a
divodāsena tāṃ jñātvā HV_App.I,7.87a
divodāsena bāleti HV_App.I,7.140a
divodāso narādhipaḥ HV_App.I,7.66b
divaukasāṃ nikāyāś ca HV_App.I,29.470a
divaukasāṃ yuddhasamutsukānām HV_App.I,42B.732**31:50
divyakāñcanaratnaughair HV_App.I,20.486a
divyagandhavahas tatra HV_App.I,42A.152a
divyagandhavaho 'nilaḥ HV_App.I,20.781b
divyagandhādhivāsitā HV_App.I,20.465b
divyagandhānulepanam HV_App.I,20.627b
divyagandhānulepanaḥ HV_App.I,40.55b
divyagandhā manoramā HV_App.I,42A.95b
divyacandanadigdhāṅgo HV_App.I,40.88a
divyacandanabhūṣitaḥ HV_App.I,40.79b
divyajñānas tadā kṛṣṇo HV_App.I,29E.121a
divyatālena divyāni HV_App.I,42A.154a
divyatīrthaśatāpāṅgīṃ HV_App.I,42.248a
divyatīrthaśatāpāṅgyas HV_App.I,41.357a
divyatoyena haviṣā HV_App.I,41.139a
divyadhātuvibhūṣitam HV_App.I,42.286b
divyadhvajapatākāḍhyān HV_App.I,20.1144a
divyadhvajapatākīnam HV_App.I,20.787b
divyadhvajasamākulā HV_App.I,20.463b
divyanāgakulodbhavān HV_App.I,29F.299b
divyanārīgaṇākīrṇo HV_App.I,40.95a
divyapuṣpaphaladrumām HV_App.I,20.1128b
divyapuṣpasamanvitaiḥ HV_App.I,20.486b
divyabhūṣaṇabhūṣitāḥ HV_App.I,42B.111b
divyam anyonyasaṃbhūtam HV_App.I,41.576a
divyam abdam ahorātram HV_App.I,2.18**3:1a
divyam abdaṃ daśaguṇam HV_App.I,2.20a
divyam ākāśam āvavre HV_App.I,42.549a
divyamānuṣasaṃbhūtaḥ HV_App.I,40.1**1:7a
divyamālākulaṃ halam HV_App.I,18.796b
divyamālyavibhūṣitaḥ HV_App.I,40.88b
divyamālyānulepanāḥ HV_App.I,42B.94b
divyamālyānulepanaiḥ HV_App.I,20.490b
divyamālyāmbaradharaṃ HV_App.I,20.627a
divyamālyāmbaradharo HV_App.I,40.55a
divyamālyāmbaradharo HV_App.I,40.79a
divyam āsthāya kālaṃ tu HV_App.I,41.167a
divyam āsthāya sāgarāt HV_App.I,18.598b
divyam ekam ahas tena HV_App.I,2.17**2:1a
divyaratnaprabhākīrṇaṃ HV_App.I,20.787a
divyaratnaprabhākīrṇā HV_App.I,20.463a
divyaratnaprabhāyutam HV_App.I,20.976b
divyaratnamayair vṛkṣaiḥ HV_App.I,42A.90a
divyaratnavibhūṣite HV_App.I,20.975b
divyaratnais trilokajaiḥ HV_App.I,20.1141b
divyarūpadharo hariḥ HV_App.I,29.782b
divyarūpapraharaṇo hy HV_App.I,41.1729a
divyarūpāsu keśava HV_App.I,18.232b
divyarūpaiś ca puruṣair HV_App.I,41.1016a
divyaśravaṇabhūṣaṇam HV_App.I,18.553**58:1b
divyasānuṃ manoramam HV_App.I,15.4**2:4b
divyasiddhaguṇodbhūtaḥ HV_App.I,41.861a
divyastambhasamākīrṇān HV_App.I,20.1142a
divyasyandanamadhyasthāḥ HV_App.I,42B.213a
divyasraganulepanam HV_App.I,20.63b
divyasraganulepanaḥ HV_App.I,18.139b
divyasraganulepanaḥ HV_App.I,18.581b
divyasraganulepanaḥ HV_App.I,20.1096b
divyasraganulepanaḥ HV_App.I,42B.221b
divyasragdāmakalilā HV_App.I,20.465a
divyasragdāmadhārīṇi HV_App.I,18.789a
divyahāravibhūṣitau HV_App.I,42B.1971b
divyahemapariṣkṛtaiḥ HV_App.I,42B.1193b
divyaṃ geyaṃ tathaiva ca HV_App.I,11.146b
divyaṃ cakṣuḥ prayacchati HV_App.I,8.56b
divyaṃ tad gandham āghrāti HV_App.I,41.1015a
divyaṃ nārāyaṇātmakam HV_App.I,42.122b
divyaṃ nṛttaṃ samālebhe HV_App.I,11.146a
divyaṃ mānuṣadurlabham HV_App.I,29.150b
divyaṃ rathaṃ vīrarathānuyātam HV_App.I,42B.416
divyaṃ rūpam acintayat HV_App.I,42.150b
divyaṃ vapur adhārayat HV_App.I,41.1849b
divyaṃ varṣasahasrikam HV_App.I,42B.2650b
divyaṃ visphārayan dhanuḥ HV_App.I,42B.1212b
divyaṃ vaidūryaparvatam HV_App.I,42.261b
divyaṃ śravaṇabhūṣaṇam HV_App.I,18.569b
divyaṃ samāruhya raṇāya yāto HV_App.I,42B.573
divyaṃ syandanam āsthāya HV_App.I,42B.294a
divyā apsarasaḥ smṛtāḥ HV_App.I,42.396b
divyā gadā vajramukhāś ca śaktyaḥ HV_App.I,42B.434
divyāṅgadadharo nityaṃ HV_App.I,40.56a
divyāṅgarāgābharaṇāḥ HV_App.I,42B.211a
divyā ca saurabheyī ca HV_App.I,42A.156a
divyān āpi ca bhārata HV_App.I,29C.45b
divyānāṃ sarvaratnānāṃ HV_App.I,29.1458a
divyānekodyatāyudham HV_App.I,20.628b
divyān kāmān yathepsitān HV_App.I,42B.2935b
divyāny āyatanāni ca HV_App.I,41.134b
divyāny āhavasaṃplave HV_App.I,18.785b
divyāpsarogaṇāś caiva HV_App.I,20.467a
divyāpsarovṛtaś caiva HV_App.I,40.56**13:1a
divyābharaṇabhūṣitā HV_App.I,20.464b
divyābharaṇabhūṣitā HV_App.I,35.62b
divyābharaṇam ambaram HV_App.I,20.1013b
divyābharaṇamālyaiś ca HV_App.I,20.1021a
divyābharaṇayonayaḥ HV_App.I,20.403b
divyābharaṇasaṃyuktaṃ HV_App.I,20.628a
divyābharaṇasaṃyuktaṃ HV_App.I,20.1008a
divyā mādantyā yāḥ śaṃkarā dharmadhātryaḥ HV_App.I,29A.145
divyāmbaradharā daityā HV_App.I,42B.94a
divyāmbarapatākāḍhyā HV_App.I,20.464a
divyāmbaravicitraiś ca HV_App.I,20.490a
divyām varavilepanaiḥ HV_App.I,20.1021b
divyāyudhadharā daityā HV_App.I,42B.96a
divyāyudhadharāḥ sarve HV_App.I,42B.901a
divyārthāṃs tāñ śṛṇoti ca HV_App.I,41.1015b
divyāś ca khaḍgā viśikhāś ca dīptā HV_App.I,42B.435
divyāstaraṇasaṃvṛte HV_App.I,20.500b
divyāstaraṇasaṃvṛte HV_App.I,42A.149b
divyāstradhūmaḥ subhujaughavāyur HV_App.I,42B.2359
divyāstrair ghoradarśanaiḥ HV_App.I,42B.940b
divyāstraiś ca narādhipa HV_App.I,29.1195**32:2b
divyāṃ gandhavahāṃ śubhām HV_App.I,42A.86**11:1b
divyāṃ dvādaśasāhasrīṃ HV_App.I,41.95a
divyāṃ mukhaśatākulām HV_App.I,42.289b
divyāṃ ramyāṃ manoramām HV_App.I,42A.83b
divyāṃl lokān vicarati HV_App.I,40.89a
divyāṃ vai surarājyajña HV_App.I,42B.2957**224:5a
divyāṃ sarasvatīṃ satyāṃ HV_App.I,42B.2581a
divyāḥ kāñcanaratnāḍhyā HV_App.I,20.403a
divyena cakṣuṣā siṃham HV_App.I,42A.200a
divyenānena mānena HV_App.I,2.34a
divyenāstreṇa satvaraḥ HV_App.I,29.1117b
divyair abhiprāyayutair HV_App.I,20.1141a
divyairābharaṇaiḥ śubhaiḥ HV_App.I,20.489b
divyair bhogaiḥ samanvitaḥ HV_App.I,40.89b
divyair vīrair bhavadvidhaiḥ HV_App.I,29B.168b
divyaiś ca kavacair naddhā HV_App.I,42B.95a
divyaiś ca ratnair vividhair alaṃkṛtaḥ HV_App.I,42B.2344
divyaiś caivocchritair dhvajaiḥ HV_App.I,42B.95b
divyaiḥ kāmagamair yānair HV_App.I,42B.2498a
divyaiḥ praharaṇaiḥ saha HV_App.I,41.1946b
divyaiḥ śaravarais tathā HV_App.I,29.1066b
divyaiḥ stotrair amānuṣaiḥ HV_App.I,20.993b
divyo divyena vapuṣā HV_App.I,41.606a
divyo hi sa mahāsuraḥ HV_App.I,33.21b
diśaś cakṣuṣi sarpaṇe HV_App.I,41.1418b
diśaś ca vidiśaś caiva HV_App.I,8.38a
diśaś ca vidiśaḥ sarvā HV_App.I,42.107a
diśaś ca sarvās timiropagūḍhāḥ HV_App.I,42B.787
diśaś copadiśas tathā HV_App.I,42.116b
diśaś copadiśas tathā HV_App.I,42A.338b
diśaṃ jigamiṣur divyām HV_App.I,41.1533a
diśaṃ dhanadapālitām HV_App.I,21.132b
diśaṃ pratīcīm āgamya HV_App.I,42.492a
diśaṃ prāguttarāṃ hariḥ HV_App.I,31.225b
diśaṃ yāmyāṃ pratiṣṭhāpya HV_App.I,42.249a
diśaḥ khaṃ gāṃ ca meghāṃś ca HV_App.I,42B.2277a
diśaḥ prasasrus te vārā HV_App.I,29B.324a
diśaḥ prādrāvayat sarvāṃs HV_App.I,42B.945a
diśaḥ śabdena pūrayan HV_App.I,42B.1253b
diśaḥ śrotraṃ tathaiva ca HV_App.I,42B.2835b
diśaḥ śrotrāj jagatpate HV_App.I,31.1183b
diśaḥ sarvā daśa cātmā ca me 'yam HV_App.I,29A.175
diśaḥ saṃnādayann iva HV_App.I,42B.1298b
diśaḥ sūryasya ca prabhāḥ HV_App.I,42B.1165b
diśāgajasutān nāgān HV_App.I,29F.823a
diśāgajendram ārūḍho HV_App.I,42B.1247a
diśāgajo yadvad upetakakṣaḥ HV_App.I,42B.153
diśāṃ gajāḥ prakupitā HV_App.I,29.1405a
diśāṃ gajaiś caiva mahābalais te HV_App.I,42B.665
diśāṃ dānavasattamaḥ HV_App.I,25.2b
diśāṃ dāhena digdeśāḥ HV_App.I,29.1395a
diśāṃ vijayatatparau HV_App.I,31.2623b
diśi dakṣiṇapūrvasyāṃ HV_App.I,4.94a
diśo jeṣyāmahe dhruvam HV_App.I,31.2264b
diśo daśa kṣitim ṛṣayo 'rṇavān nagān HV_App.I,42.416
diśo daśa drutāḥ sarve HV_App.I,25.100a
diśo daśa prakīrṇaṃ hi HV_App.I,42A.330a
diśo daśa vicetasaḥ HV_App.I,31.2368b
diśo daśa vicetasaḥ HV_App.I,42B.2211b
diśo daśa vinādayan HV_App.I,42B.1656b
diśo daśa vilokayan HV_App.I,42.583b
diśo 'bhyabhajatāṃ rājan HV_App.I,31.3396a
diśo mūḍhāḥ prajagmus te HV_App.I,12.32a
diśo vidrāvayām āsa HV_App.I,42B.1357a
diśo vidrāvayām āsa HV_App.I,42B.2070a
diśo viprekṣya sarvataḥ HV_App.I,31.348b
diśyantāṃ kaṣṭaśāntaye HV_App.I,32.42b
diṣṭyā diṣṭyeti bhārata HV_App.I,41.1301b
diṣṭyā dṛṣṭo 'si saṃprāptaḥ HV_App.I,21.33a
diṣṭyā vardhasi govinda HV_App.I,38.14a
diṣṭyā saṃprāptavān adya HV_App.I,28.18a
dīkṣayitvā narendrāṇāṃ HV_App.I,20.489a
dīkṣitas tatra tu balis HV_App.I,42B.859a
dīkṣitaḥ ṣaṭpurālayaḥ HV_App.I,29B.76b
dīkṣitāḥ kāmadaṃ divyaṃ HV_App.I,42B.2604a
dīkṣitāḥ puṇyakarmāṇas HV_App.I,41.1129a
dīkṣitvā vai bṛhaspatiḥ HV_App.I,41.1869b
dīnaṃ mṛtyuvaśaṃ gatam HV_App.I,42B.3020b
dīno vāpi katkhaṃcana HV_App.I,29A.73b
dīpavaj jvalate śubhe HV_App.I,29A.399b
dīpād yathā dīpaśatāni rājan HV_App.I,29D.477
dīpikādīpite tadā HV_App.I,31.277b
dīpikādīpite deśe HV_App.I,31.1591a
dīpikādīpite pathi HV_App.I,31.1604b
dīpikādīpito deśo HV_App.I,31.1510a
dīpikābhiś ca sarvatra HV_App.I,31.1600a
dīpikābhiḥ samantataḥ HV_App.I,31.1508b
dīpikāś ca pradīpyante HV_App.I,31.1482a
dīpikāsu praśāntāsu HV_App.I,31.1564a
dīpikāsthakarau hariḥ HV_App.I,31.432b
dīpaiś caiva samantataḥ HV_App.I,11.132b
dīptajihvo hariśmaśrur HV_App.I,42B.285a
dīptatejāḥ samantataḥ HV_App.I,42A.348b
dīptasyāgrer yathāhutiḥ HV_App.I,42A.258b
dīptasyeva vibhāvasoḥ HV_App.I,42B.1811b
dīptaṃ dadṛśatus tadā HV_App.I,41.392**29:1b
dīptaṃ puruṣavigraham HV_App.I,41.700b
dīptaṃ raudrāṭṭahāsinam HV_App.I,42B.2387b
dīptāgnipramukhās tathā HV_App.I,42A.298b
dīptāgnisadṛśāni vai HV_App.I,18.786b
dīptātmano bhābhir iva jvalantaḥ HV_App.I,42B.648
dīptāni cāpāny aśanīr vicitrāḥ HV_App.I,42B.568
dīptān kanakavarṇābhān HV_App.I,43.157a
dīptān paśyanti dānavāḥ HV_App.I,42B.2277b
dīptāny antarjalasthāni HV_App.I,42A.423a
dīptām amoghāṃ ca sa śaktim ugrām HV_App.I,42B.532
dīptāyudhaparicchadāḥ HV_App.I,42B.901b
dīptimān kṣatriyarṣabhaḥ HV_App.I,6B.43b
dīptair iva mahoragaiḥ HV_App.I,42B.2144b
dīptair daityagaṇair dṛptān HV_App.I,42A.518**46:2
dīptair bāṇagabhastibhiḥ HV_App.I,42B.2208b
dīptaiḥ śaragabhastibhiḥ HV_App.I,42B.2145b
dīptaiḥ saptabhir āśugaiḥ HV_App.I,42B.1346b
dīpto merur ivācalaḥ HV_App.I,18.984b
dīpyate nākapṛṣṭhasthā HV_App.I,42A.101a
dīpyamāna ivācalaḥ HV_App.I,42B.1066b
dīpyamāna ivācalaḥ HV_App.I,42B.1529**96:1b
dīpyamānasya tejasā HV_App.I,42B.1810b
dīpyamānaṃ tataḥ śūlam HV_App.I,42B.1572a
dīpyamānaṃ mahāsuraṃ HV_App.I,42B.1647b
dīpyamānaṃ svavapuṣā HV_App.I,20.1031a
dīpyamānaṃ hutāśanam HV_App.I,31.1855b
dīpyamānaḥ samantāc ca HV_App.I,20.1022a
dīpyamānaḥ svatejasā HV_App.I,41.1452b
dīpyamānaḥ svatejobhir HV_App.I,41.1679a
dīpyamānena tejasā HV_App.I,18.843b
dīpyamānena vapuṣā HV_App.I,22.17a
dīpyamāno vimāneṣu HV_App.I,40.94a
dīyatāṃ karasarvasvaṃ HV_App.I,31.2657a
dīyatāṃ gṛham uttamam HV_App.I,29F.236**3:1b
dīyatāṃ jīvitaṃ deva HV_App.I,18.1052**125:2a
dīyatāṃ me yadīpsitam HV_App.I,30.382b
dīyantām ratnasaṃjñitam HV_App.I,23.42b
dīyantāṃ ca dhanāni ca HV_App.I,23.10b
dīyantāṃ bhūmipālānāṃ HV_App.I,29B.158a
dīrghakālaṃ mahārāja HV_App.I,18.919a
dīrghakuñcitakeśāḍhyā HV_App.I,12.23a
dīrghakuñcitakeśāḍhyo HV_App.I,31.836a
dīrghagrīvo gajopamaḥ HV_App.I,31.3354b
dīrghajihvo 'rkavadano HV_App.I,42B.2868a
dīrghajihvau mahāhanū HV_App.I,31.373b
dīrghadaṃṣṭraḥ śaśānanaḥ HV_App.I,31.3352b
dīrghabāhur nirañjanaḥ HV_App.I,31.989b
dīrghabāhuḥ sulocanaḥ HV_App.I,31.836b
dīrgham āyur athaiśvaryaṃ HV_App.I,4.35a
dīrgham āyur avāpnuyāt HV_App.I,40.157**49A:4b
dīrgham āyur avāpnuyāt HV_App.I,42B.3068**233:2b
dīrgham āyur avāpnuyāt HV_App.I,42B.3071**235:24b
dīrgham āyuḥ prayacchāmi HV_App.I,35.80**12:5a
dīrghalomā dīrghaśikho HV_App.I,31.989a
dīrghavaktrā dīrghadantāḥ HV_App.I,12.39a
dīrghavaktrāś ca dānavaḥ HV_App.I,42B.2891b
dīrghavaktreṇa rūpeṇa HV_App.I,42B.3004a
dīrghāyur iti bhāṣate HV_App.I,41.237b
dīrghāyur lokapūjitaḥ HV_App.I,41.252b
dīrghāsyā dīrghalocanāḥ HV_App.I,31.994b
dīrghikāḥ syandanāni ca HV_App.I,29D.132b
dīrgheṇa niśitenājau HV_App.I,28A.27a
dīrghopadhāne śayane 'panīya HV_App.I,29.115
dīrghau kṛśakṛśodarau HV_App.I,31.376b
dukūlapaṭṭaṃ priyaroṣacihnam HV_App.I,29.110
dukūlāni mṛdūni saḥ HV_App.I,31.2612b
dudrāvātha niṣādeśaḥ HV_App.I,31.2056a
dudrāvāntakavāhinī HV_App.I,42B.1985b
dudruvatur mahārāja HV_App.I,31.3483a
dudruvur bhītamanaso HV_App.I,18.923a
durātman sarvathā devo HV_App.I,31.1661a
durātmāno mahāsurāḥ HV_App.I,29B.29b
durātmā baladarpitaḥ HV_App.I,29C.88b
durātmā rājakilbiṣī HV_App.I,7.117b
durāpamanyaiḥ sukṛtais tapobhiḥ HV_App.I,29F.574
durārohaṃ khagair api HV_App.I,18.382b
durārohoccaśikhare HV_App.I,18.702a
durāsadaḥ sa saṃjajñe HV_App.I,42B.2171a
durgandhaṃ ghrāṇaduḥsaham HV_App.I,11.201b
durgandhaṃ duḥsahaṃ tatra HV_App.I,11.83a
durgayuddhakramaḥ śreyān HV_App.I,18.709a
durgayuddhena bādhantau HV_App.I,18.391a
durgalābhānusāraṇaḥ HV_App.I,20.776b
durgaṃ giripuraṃ mahat HV_App.I,18.62b
durgaṃ giripurottamam HV_App.I,18.74b
durgāḍho nayamārgo 'yam HV_App.I,31.185a
durgāṇi gaganecarāḥ HV_App.I,42A.383b
durgāṇi tarate nityaṃ HV_App.I,4.54**2:1a
durgā durgaparākramā HV_App.I,35.67b
durgā durgaparākramā HV_App.I,35.94**20:1b
durgā vīrā mahātapāḥ HV_App.I,8.2b
durgā suprītamānasā HV_App.I,30.376b
durgair apariniṣṭhitā HV_App.I,18.253b
durjayaṃ tridaśair api HV_App.I,20.1035b
durjayaṃ triṣu lokeṣu HV_App.I,20.898a
durjñeyā yogacintakaiḥ HV_App.I,27.95b
durjñeyeśvaracintanā HV_App.I,31.904b
durṇayasya phalodayaḥ HV_App.I,20.673b
durdamena mahātmanā HV_App.I,7.143b
durdamo nāma viśrutaḥ HV_App.I,7.139b
durdarśā durvigāhyā ca HV_App.I,42B.1720a
durdināmbhodanādinā HV_App.I,42B.201b
durdine vātha vā vyabhre HV_App.I,29A.285a
durdharasya rathaṃ prati HV_App.I,30.151b
durdharasya sa sārathim HV_App.I,30.148b
durdharasyālpajīvinaḥ HV_App.I,30.155b
durdharaṃ pañcaviṃśatyā HV_App.I,30.141a
durdharaḥ ketumālī ca HV_App.I,30.98a
durdhare nihate śūre HV_App.I,30.158a
durdharṣāṃ kurunandana HV_App.I,29B.411b
durnirīkṣyataraṃ harim HV_App.I,20.980b
durnirīkṣyā surair api HV_App.I,22.24b
durnivāryataraṃ ghoraṃ HV_App.I,20.410a
durnivāryataro ghoro hy HV_App.I,20.184a
durnivāryaṃ carācaraiḥ HV_App.I,42B.1589b
durnītam idam ārabdham HV_App.I,29.855a
durbodharūpā sakalaiḥ surair api HV_App.I,27.69
durbhago 'yaṃ janas tatra HV_App.I,29.255a
durbhaṅgamuṣṭinā rājann HV_App.I,5.44a
durbhedyaḥ sarvadevataiḥ HV_App.I,42B.1868b
duryodhanabhrātṛśataṃ HV_App.I,29B.221a
duryodhanaṃ ca rājānaṃ HV_App.I,29B.281a
durlabhānītarair janaiḥ HV_App.I,32.34b
durlabhāṃ durjayāṃ durgāṃ HV_App.I,35.35a
durvāryaṃ raṇadurjayaḥ HV_App.I,29F.730b
durvāryo dhvajinīmukhe HV_App.I,42B.1464b
durvāsa dharmavittamaḥ HV_App.I,29B.141b
durvāsasamatīndriyam HV_App.I,31.2310b
durvāsasaṃ tapoyonim HV_App.I,31.2419a
durvāsasaṃ te dadṛśur HV_App.I,31.2460a
durvāsasaṃ mahābuddhiṃ HV_App.I,31.2286a
durvāsasaṃ sadopāsyaṃ HV_App.I,31.2282a
durvāsasaṃ samālokya HV_App.I,31.2568a
durvāsasaṃ sumanaso HV_App.I,31.2445a
durvāsasā kṛtakatham HV_App.I,31.2766a
durvāsasā varo datto HV_App.I,29F.685a
durvāsasi yatīśvare HV_App.I,31.2935b
durvāsā bhaimanandana HV_App.I,29E.143b
durvāsā yatibhiḥ sārdhaṃ HV_App.I,31.2646a
durvāsā yatisattamaḥ HV_App.I,31.2386b
durvāsā yatisattamaḥ HV_App.I,31.2399b
durvāsā yatra tiṣṭhati HV_App.I,31.2273b
durvāsās tv atha tatraiva HV_App.I,31.2615a
durvāsāḥ kopito 'nayā HV_App.I,29E.136b
durvāsāḥ krodhamūrchitaḥ HV_App.I,31.2487b
durvāsāḥ krodhamūrchitaḥ HV_App.I,31.2566b
durvāsāḥ satyadharmas tu HV_App.I,31.2371a
durvijñeyagatiḥ prabhuḥ HV_App.I,31.320b
durvijñeyagatiḥ prabhuḥ HV_App.I,31.2046b
durvijñeyagatiḥ prabhuḥ HV_App.I,42.598**31:4b
durvṛttam asadācāraṃ HV_App.I,42A.499a
duścaraṃ vratam āsthitāḥ HV_App.I,42B.2736b
duṣkaraṃ karma saṃsmṛtya HV_App.I,20.298a
duṣkarāṇīha karmāṇi HV_App.I,18.714**76:1a
duṣṭātmā devakaṇṭakaḥ HV_App.I,29C.48b
duṣṭānāṃ pāpakarmiṇām HV_App.I,42B.2824**196A:4b
duṣṭānāṃ brahmavidviṣām HV_App.I,31.3517b
duṣṭān hatvā mahābalaḥ HV_App.I,31.2088b
duṣṭān hatvā sabāndhavān HV_App.I,31.1431b
duṣṭair vākyaiś ca nīcavat HV_App.I,29A.425**5:1b
duṣṭo 'sīti vadan hariḥ HV_App.I,31.3229b
duṣprakampaḥ prakampitāḥ HV_App.I,42A.422b
duṣprakampyarasāḥ śubhāḥ HV_App.I,42A.425b
duṣprakampyāḥ prakampitāḥ HV_App.I,42A.424**37:1b
duṣprasādaḥ kirīṭī ca HV_App.I,42B.87a
duṣprekṣāṃ durgamāṃ raudrāṃ HV_App.I,30.192a
duṣprekṣyaṃ ca samantataḥ HV_App.I,11.84b
dustarā keśaśāḍvalā HV_App.I,42B.1691b
dustarābhūd raṇotkaṭā HV_App.I,42B.1719**105:2b
dustarau sarvadehinām HV_App.I,41.408b
duhitṛtvena jāhnavīm HV_App.I,6B.16b
duhitṛdvayaṃ ca nṛpates HV_App.I,29F.420a
duhitṛbhyāṃ mahīpatiḥ HV_App.I,18.6b
duhitre svacaruṃ dadau HV_App.I,6B.53b
duhyamānāsu goṣu ca HV_App.I,31.268b
duṃdubhiḥ paṭahasvanaḥ HV_App.I,24.188b
duṃdubhīnāṃ ca nirghoṣaḥ HV_App.I,42B.1877a
duḥkaṃ ca narakaṃ viduḥ HV_App.I,31.59b
duḥkhaśokasamanvitaḥ HV_App.I,19.16b
duḥkhasāgarasaṃśritam HV_App.I,16.13b
duḥkhasādhyaṃ manorame HV_App.I,32.16b
duḥkhitasyābalasya me HV_App.I,16.11b
duḥkhair bahubhir ācitāḥ HV_App.I,31.414b
duḥsahaṃ mama jāyate HV_App.I,16.18b
duḥsahaṃ lokavidviṣṭaṃ HV_App.I,21.112a
duḥsahā sā hi nityaśaḥ HV_App.I,21.88b
duḥsahāṃ vīryaśālinīm HV_App.I,31.3212b
duḥsādhya iti no matiḥ HV_App.I,31.3641b
duḥsādhyaṃ tava keśava HV_App.I,31.2590b
duḥsvapnanāśaṃ parikīrtyamānam HV_App.I,29D.469
dūtas tvam asi sāṃpratam HV_App.I,31.3013b
dūtasya sarvathā vipra HV_App.I,31.2790a
dūtaṃ citrāṅgadaṃ kṛtam HV_App.I,20.943b
dūtaṃ taṃ yādaveśvaraḥ HV_App.I,31.2870b
dūtāc chrutvā surādhipaḥ HV_App.I,42B.488**21:1b
dūte tatra tayor nṛpa HV_App.I,31.2820b
dūtaiḥ kumbhakam āhūya HV_App.I,12.54a
dūto 'yaṃ sātyakiḥ prāptaḥ HV_App.I,31.2878a
dūto 'smi devadeveśa HV_App.I,31.2774a
dūto 'ham amaraśreṣṭha HV_App.I,29.502a
dūto 'haṃ manujendrāṇāṃ HV_App.I,20.804a
dūtye tvāṃ ca visarjaye HV_App.I,29F.182b
dūragaḥ śabdasaṃbhavaḥ HV_App.I,42B.2255b
dūrataḥ parivarjayet HV_App.I,5.88b
dūratvād gaganecaraiḥ HV_App.I,11.218**11:1b
dūrād eva prakāśāntī HV_App.I,20.461a
dūrād evāmbaratale HV_App.I,11.203a
dūrād dadarśa nṛpatir HV_App.I,15.20a
dūrvā hiraṇyaṃ gandhāś ca HV_App.I,24.183a
dūṣakās tv āśramāṇāṃ ca HV_App.I,41.90a
dūṣayāmi vaco 'mṛtam HV_App.I,20.206b
dūṣayāmo janārdanam HV_App.I,20.231b
dṛḍhacāpapramuktās te HV_App.I,42B.930a
dṛḍhajyaṃ bhārasādhanam HV_App.I,42B.1205b
dṛḍhaprahāriṇau vīrāv HV_App.I,41.1359a
dṛḍham aurvīsamāyuktaṃ HV_App.I,31.1826a
dṛḍhavrataṃ dṛḍhadhanvānam ājau HV_App.I,29.931
dṛḍhaṃ patan sa nārācas HV_App.I,31.3246a
dṛḍhaṃ badhvātmanaḥ kāyam HV_App.I,31.626a
dṛḍhaṃ bhārasahaṃ dhīmān HV_App.I,29.1159a
dṛḍhaṃ sa tāḍito vīro HV_App.I,31.1766a
dṛḍhākṣeṇābhiśobhinā HV_App.I,18.973b
dṛḍhāni ca laghūni ca HV_App.I,18.663**73:1b
dṛḍhāya dṛḍharūpāya HV_App.I,31.1296a
dṛḍhāyuś ca vanāyuś ca HV_App.I,6B.3a
dṛḍhena niśitena ca HV_App.I,31.3203b
dṛḍhair dāmabhir udyatāḥ HV_App.I,12.71b
dṛḍho bhūtvā janārdana HV_App.I,29.703b
dṛḍhau pīnau stanau mṛdū HV_App.I,12.16b
dṛptayodhajanākulam HV_App.I,18.638b
dṛptaśārdūlavikramam HV_App.I,42.161b
dṛptaśārdūlavikramaḥ HV_App.I,42A.518**46:1
dṛptā mayā virudhyante HV_App.I,29.671a
dṛptair daityagaṇais tuṣṭo HV_App.I,42A.517**45:1a
dṛpto dānavasattamaḥ HV_App.I,42B.1089b
dṛptau yathā vane siṃhau HV_App.I,31.1757a
dṛptau yuyutsayā kruddhau HV_App.I,41.396a
dṛśyatāṃ matprabhāvena HV_App.I,29F.429a
dṛśyate kālanirmitaḥ HV_App.I,42B.783b
dṛśyate nārasiṃhe 'smin HV_App.I,42A.218a
dṛśyate naiva vā punaḥ HV_App.I,29C.52b
dṛśyate naiva sārathiḥ HV_App.I,42B.1758b
dṛśyate sma punar balī HV_App.I,42B.1247b
dṛśyate hi naṭālaye HV_App.I,29F.413b
dṛśyante kalanirmitāḥ HV_App.I,42A.410b
dṛśyante kālanirmitāḥ HV_App.I,42B.783**32:1b
dṛśyante 'tra sahasraśaḥ HV_App.I,18.860**93:1b
dṛśyante devanirmitāḥ HV_App.I,42B.788b
dṛśyante bahavo vrajāḥ HV_App.I,42B.1167b
dṛśyante vividhotpātā HV_App.I,42A.408a
dṛśyante smāsṛgukṣitāḥ HV_App.I,42B.1073**56:1b
dṛśyā ca te ratnavibhūṣitā tu HV_App.I,29D.296
dṛṣadvatīsutaś cāpi HV_App.I,6B.122a
dṛṣṭa ity anuśuśrumaḥ HV_App.I,31.3553b
dṛṣṭapūrvaḥ kuto 'pi vā HV_App.I,20.316b
dṛṣṭapūrvāt tato 'dhikam HV_App.I,20.1029b
dṛṣṭapūrvo mayā dvijaḥ HV_App.I,42B.2776**192:22b
dṛṣṭapūrvo mayā hariḥ HV_App.I,29.798b
dṛṣṭavaty asmi yac chubhe HV_App.I,29A.225b
dṛṣṭavantas tapodhanāḥ HV_App.I,31.288b
dṛṣṭavantaḥ purātanam HV_App.I,31.7b
dṛṣṭavantau hariṃ viṣṇuṃ HV_App.I,31.3137a
dṛṣṭavantyaś caśṛṇvantyaḥ HV_App.I,11.229a
dṛṣṭavān pādapāgreṣu HV_App.I,42A.120a
dṛṣṭas tair yādaveśvaraiḥ HV_App.I,31.1920b
dṛṣṭaṃ jñānabalāt tataḥ HV_App.I,15.50b
dṛṣṭaṃ draṣṭavyam adya yat HV_App.I,29.224b
dṛṣṭaṃ pūrvaṃ na ca śrutam HV_App.I,31.3281b
dṛṣṭaṃ phalaṃ hastirathena cānyat HV_App.I,44.58**10:10
dṛṣṭaṃ vāpy atha vā kiṃcit HV_App.I,31.2473a
dṛṣṭaḥ kailāsaśikhare HV_App.I,31.2070a
dṛṣṭaḥ puṇyavidhiḥ śubhaḥ HV_App.I,29A.58b
dṛṣṭaḥ snehaphalodayaḥ HV_App.I,29.225b
dṛṣṭādṛṣṭavivecanam HV_App.I,31.2799b
dṛṣṭā me śāṇḍilī nāma HV_App.I,29F.200a
dṛṣṭā svapne mayā sā hi HV_App.I,34.29a
dṛṣṭāḥ keśava māciram HV_App.I,21.139b
dṛṣṭipanthānam āsādya HV_App.I,20.973**29:1a
dṛṣṭipātaḥ kṛtas tābhis tena HV_App.I,32.64a
dṛṣṭir dhiṣṇyāni vipulāḥ HV_App.I,42B.2833a
dṛṣṭiṃ pidadhire muhuḥ HV_App.I,11.20b
dṛṣṭo 'ntaka ivāparaḥ HV_App.I,18.637**72:5b
dṛṣṭo yas tapasā mayā HV_App.I,29A.92b
dṛṣṭo yena tvayā vibho HV_App.I,21.56b
dṛṣṭvā kṛṣṇam avasthitam HV_App.I,22.35b
dṛṣṭvā kṛṣṇo na vivyathe HV_App.I,18.989b
dṛṣṭvāgnis tridaśottamaḥ HV_App.I,42B.2228b
dṛṣṭvā ca kuśalaṃ mama HV_App.I,14.17b
dṛṣṭvā ca tasmai prabhave HV_App.I,31.2404a
dṛṣṭvā ca tau tathābhūtau HV_App.I,31.3398a
dṛṣṭvā tat karma kṛṣṇasya HV_App.I,11.291a
dṛṣṭvā tatkarma devasya HV_App.I,31.3491a
dṛṣṭvā tat karma daityasya HV_App.I,42A.518**47:7a
dṛṣṭvā tat paramādbhutam HV_App.I,37.38b
dṛṣṭvā tam mahad āyāntaṃ HV_App.I,31.2027a
dṛṣṭvā tasthau pramardanaḥ HV_App.I,30.204b
dṛṣṭvā tān āgatān sarvān HV_App.I,22.3a
dṛṣṭvā tān ūrdhvaretasaḥ HV_App.I,31.2285b
dṛṣṭvā tān munivīrāṃs tu HV_App.I,26.9a
dṛṣṭvā tām asitekṣaṇām HV_App.I,15.48**4:1b
dṛṣṭvā tāṃ saviśeṣaṃ ca HV_App.I,29.90a
dṛṣṭvā tu bhagavān brahmā HV_App.I,37.16a
dṛṣṭvā te paramaṃ sattvaṃ HV_App.I,42B.2448a
dṛṣṭvā tau puruṣottamau HV_App.I,31.13b
dṛṣṭvātmānaṃ dvidhākarot HV_App.I,29E.23**1:1b
dṛṣṭvātmānaṃ vijṛmbhitam HV_App.I,37.21**2:1b
dṛṣṭvā tvaṣṭā hataṃ sūtaṃ HV_App.I,42B.1062a
dṛṣṭvā tvāṃ vāsudevaka HV_App.I,31.1669b
dṛṣṭvātha bhagavān evaṃ HV_App.I,31.1947a
dṛṣṭvā divyena cakṣuṣā HV_App.I,29A.469b
dṛṣṭvā dṛṣṭvā jahṛṣire HV_App.I,29D.34a
dṛṣṭvā dṛṣṭvā hariṃ devaṃ HV_App.I,31.2937a
dṛṣṭvā devapatir hariḥ HV_App.I,29F.715b
dṛṣṭvā devam avasthitam HV_App.I,31.1046b
dṛṣṭvā devam upādravan HV_App.I,42.591b
dṛṣṭvā devaṃ tathāvidham HV_App.I,42B.2855**199:2b
dṛṣṭvā devān hṛṣīkeśaś HV_App.I,29E.78a
dṛṣṭvā daityaṃ sthitaṃ pātuṃ HV_App.I,41.1820**62:1a
dṛṣṭvā dharmaparaṃ nityaṃ HV_App.I,42B.35a
dṛṣṭvānartanivāsinaḥ HV_App.I,29.1480b
dṛṣṭvāniruddhaṃ ruruduḥ HV_App.I,39.26a
dṛṣṭvā paramasaṃtrāsam HV_App.I,11.111a
dṛṣṭvā paramasaṃhṛṣṭaś HV_App.I,20.794a
dṛṣṭvā paramasaṃhṛṣṭaḥ HV_App.I,20.73a
dṛṣṭvā parvatasattama HV_App.I,29.1366b
dṛṣṭvā pradyumnasaṃnidhau HV_App.I,30.395b
dṛṣṭvā pramuditā lokā HV_App.I,29F.783a
dṛṣṭvā prahlādayacceto HV_App.I,15.4**2:2a
dṛṣṭvā prākampata muhus HV_App.I,42B.1004a
dṛṣṭvā prītamanā viṣṇuṃ HV_App.I,31.2771a
dṛṣṭvā prītiyuto devo HV_App.I,41.323a
dṛṣṭvā prīto 'bhavad dhariḥ HV_App.I,31.3604b
dṛṣṭvā bandhūn anekaśaḥ HV_App.I,11.159b
dṛṣṭvā bāṇān dhanaṃjayaḥ HV_App.I,29B.386b
dṛṣṭvā bhagavataḥ kriyām HV_App.I,41.1270b
dṛṣṭvā bhūtāni bhagavāṃl HV_App.I,41.324a
dṛṣṭvā bhaumapatir dūrād HV_App.I,15.23a
dṛṣṭvā mathuravāsinyo HV_App.I,20.1032a
dṛṣṭvā mahāgadāṃ bhīmāṃ HV_App.I,20.864a
dṛṣṭvā mahātmā harṣānvitātmā HV_App.I,29D.229
dṛṣṭvā māraṃ tathāvidham HV_App.I,31.1119b
dṛṣṭvā māṃ tau tu rājendrāḥ HV_App.I,31.2077a
dṛṣṭvā māṃ śaṃkaraṃ caiva HV_App.I,31.2073a
dṛṣṭvāyāntaṃ janārdanam HV_App.I,29.1241b
dṛṣṭvāyāntaṃ niṣādeśam HV_App.I,31.1814a
dṛṣṭvāyāntaṃ hiraṇyākṣaṃ HV_App.I,42.531a
dṛṣṭvā yuddhagatau tadā HV_App.I,29.1409b
dṛṣṭvā yuddhaṃ sudāruṇam HV_App.I,31.1805b
dṛṣṭvā yodhā visiṣmiyuḥ HV_App.I,42B.1288b
dṛṣṭvā rājānam āgatam HV_App.I,20.798b
dṛṣṭvā rāmo gireḥ kūṭād HV_App.I,20.829a
dṛṣṭvā ripum avasthitam HV_App.I,42B.1065b
dṛṣṭvā rūpam anidyāṅgyā HV_App.I,15.36a
dṛṣṭvārgham udyātaṃ rājñā HV_App.I,20.802a
dṛṣṭvā lokeśvaraṃ harim HV_App.I,31.434b
dṛṣṭvā vāmanarūpeṇa HV_App.I,42B.2824**196:35a
dṛṣṭvā vāyuḥ sanātanaḥ HV_App.I,42B.1107b
dṛṣṭvā vittapatis tadā HV_App.I,42B.2141b
dṛṣṭvā viṣṇum anekadhā HV_App.I,31.667b
dṛṣṭvā viṣṇor mahāsurāḥ HV_App.I,42B.2853b
dṛṣṭvā vai vibudhaśreṣṭha HV_App.I,20.1117a
dṛṣṭvā vratakavistaram HV_App.I,29A.468b
dṛṣṭvā śaśāṅkam āyāntaṃ HV_App.I,42B.1294a
dṛṣṭvāścaryaṃ hi naḥ sarvān HV_App.I,20.347a
dṛṣṭvāścaryaṃ hi naḥ sarvān HV_App.I,20.413a
dṛṣṭvā śrutvā ca deveśo HV_App.I,27.46a
dṛṣṭvā sadasyān devasya HV_App.I,29.379a
dṛṣṭvā sa rājarājendraḥ HV_App.I,20.630a
dṛṣṭvā sa rājā rājendraṃ HV_App.I,20.981a
dṛṣṭvā sarve pradudruvuḥ HV_App.I,30.224b
dṛṣṭvā sarve praveśaṃ ca HV_App.I,29F.251a
dṛṣṭvā sarve mahāsurāḥ HV_App.I,42B.2040b
dṛṣṭvā saṃjahṛṣur mudā HV_App.I,42B.2501**162:1b
dṛṣṭvā sāhasatatparau HV_App.I,31.2627b
dṛṣṭvāsīnaṃ rathe divye HV_App.I,20.975a
dṛṣṭvā sainikasaṃcayam HV_App.I,31.1494b
dṛṣṭvāsau dānaveśvaraḥ HV_App.I,30.275b
dṛṣṭvā sthairyaṃ ca śaighryaṃ ca HV_App.I,29.1149a
dṛṣṭvā spṛṣṭvā ca mānuṣāḥ HV_App.I,29.580b
dṛṣṭvā svapitarau prabhuḥ HV_App.I,29.1566b
dṛṣṭvā svargaphalaṃ kṣitau HV_App.I,29.581b
dṛṣṭvenaṃ ca tayor evaṃ HV_App.I,31.2291a
dṛṣṭvaiva kāntaṃ bhavatīty avaimi HV_App.I,29F.564
dṛṣṭvaiva nāradaṃ devaḥ HV_App.I,29.836a
dṛṣṭvovāca pravṛttaṃ bhoḥ HV_App.I,29.1057a
dṛṣtvā tu tān surān sarvān HV_App.I,42B.2555a
dṛṣtvā vāyuḥ sanātanaḥ HV_App.I,42B.1124b
dedīpyamāno nabhasīva meghaḥ HV_App.I,29D.355
deyam annaṃ sadakṣiṇam HV_App.I,29A.221b
deyaṃ kumbhaśataṃ tathā HV_App.I,29A.441b
deyaṃ kumbhasahasraṃ tu HV_App.I,29A.448a
deyaṃ kṣaumaṃ dvijātaye HV_App.I,45.22**3:2b
deyaṃ bhojyaṃ ca nityadā HV_App.I,29A.218b
deyaṃ vā pratidīyatām HV_App.I,31.1478b
deyaṃ vibhavataḥ sati HV_App.I,29A.200b
deyaṃ samāpte bhagavan HV_App.I,40.3a
deyaṃ svarṇaṃ tathā vasu HV_App.I,40.102**19:1b
deyā gaur eva ca dhruvam HV_App.I,29A.191b
devakanyāṅgahāraiś ca HV_App.I,41.1458a
devakanyāś ca yāḥ smṛtāḥ HV_App.I,24.91b
devakanyās tathāparāḥ HV_App.I,25.141b
devakartā samo loke HV_App.I,42B.2257a
devakāryapraticchannaḥ HV_App.I,42B.2824**196A:2a
devakāryavyapekṣayā HV_App.I,29F.124b
devakāryād api mune HV_App.I,4.156a
devakāryārthasiddhaye HV_App.I,30.332b
devakāryārthasiddhyartham HV_App.I,18.351**36:2a
devakārye tathaiva ca HV_App.I,40.157**49:14b
devakiṃnarapālitān HV_App.I,20.1144b
devakītanayo bhavān HV_App.I,36.47b
devakī dharmacāriṇī HV_App.I,29B.87b
devakīnandano hariḥ HV_App.I,31.894b
devakīputram āśritaḥ HV_App.I,29B.104b
devakīm uktavāṃs tadā HV_App.I,29B.116b
devakī yoṣitāṃ varā HV_App.I,20.698b
devakī yoṣitāṃ varā HV_App.I,20.1051b
devakī revatī caiva HV_App.I,39.25a
devakī vasudevaś ca HV_App.I,20.1066a
devakīṃ tadanantaram HV_App.I,23.45b
deva kṛtvā mahodadhau HV_App.I,29.274b
deva kenāpi hetunā HV_App.I,29.857b
devakyā sahitaḥ prabho HV_App.I,29B.80b
devagandharvakiṃnarāḥ HV_App.I,31.3282b
devagandharvageyāni HV_App.I,29F.208a
devagandharvanāradam HV_App.I,30.323b
devagandharvayakṣaughair HV_App.I,42B.2384a
devagandharvarakṣasām HV_App.I,41.373**27:1b
devagandharvasaṃnidhau HV_App.I,31.3485b
devagandharvasaṃsadi HV_App.I,25.123b
devagandharvasevitaḥ HV_App.I,40.56**13:1b
devagātre vyaśīryata HV_App.I,42B.2182b
devaguhyeṣv api bhavān HV_App.I,18.247a
devacāpasamutthitān HV_App.I,42B.955b
devatādyāś ca pūjyante HV_App.I,41.1266a
devatānāṃ gaṇās tatra HV_App.I,1.6a
devatānāṃ gaṇau dvau tau HV_App.I,1.16a
devatānāṃ ca śatrubhiḥ HV_App.I,42B.265**15:1b
devatānāṃ ca sarvāsāṃ HV_App.I,41.99a
devatānāṃ ca sarveṣām HV_App.I,42.636a
devatānāṃ jayaślāghī HV_App.I,18.581a
devatānāṃ na saṃśayaḥ HV_App.I,18.596b
devatānāṃ parājaye HV_App.I,42B.2446b
devatānāṃ bhayapradaḥ HV_App.I,20.146b
devatānāṃ mayā śrutam HV_App.I,14.23b
devatānāṃ mahācamūm HV_App.I,42B.2117b
devatānāṃ yuge yuge HV_App.I,42.335b
devatānāṃ sukhāya ca HV_App.I,18.503b
devatānāṃ svayaṃbhuvā HV_App.I,1.44b
devatānāṃ hi pitaraḥ HV_App.I,4.157a
devatābhyaḥ pitṛbhyaś ca HV_App.I,4.113a
devatābhyo yathāśruti HV_App.I,41.26b
devatām iva bhūcarīm HV_App.I,18.240b
devatāyatanaṃ śubhā HV_App.I,22.13b
devatāyatanāni ca HV_App.I,18.172b
devatāyatanāntike HV_App.I,22.19b
devatāyatane tīrthe HV_App.I,44.59**14:3a
devatāyataneṣu vai HV_App.I,20.950b
devatāś cāpi te sarvāḥ HV_App.I,42B.2934a
devatāsurarakṣasām HV_App.I,42.329b
devatāḥ kīrtayet sarvā HV_App.I,40.148a
deva tvaṃ kṣantum arhasi HV_App.I,20.508b
devatvaṃ prāpsyase prabho HV_App.I,7.37b
devadarśanasaṃhṛṣṭo HV_App.I,41.197a
devadānavagandharvā HV_App.I,42B.3012a
devadānavadehais tu HV_App.I,42B.1691a
devadānavadehais tu HV_App.I,42B.1719**105:2a
devadānavanirmuktaiḥ HV_App.I,42B.1139a
devadānavamānavaiḥ HV_App.I,20.435b
devadānavamānavaiḥ HV_App.I,30.346b
devadānavamānuṣaiḥ HV_App.I,30.306b
devadānavayakṣāṇāṃ HV_App.I,29F.445a
devadānavayos tadā HV_App.I,42B.1012b
devadānavayos tadā HV_App.I,42B.1019b
devadānavayoḥ saṃkhye HV_App.I,42B.1493a
devadānavasaṃkulam HV_App.I,42B.2065b
devadānavasaṃghānāṃ HV_App.I,42B.1748a
devadānavasaṃghānāṃ HV_App.I,42B.2929**216:2a
devadānavasaṃbhūtām HV_App.I,29.788a
devaduṃdubhayaś cāpi HV_App.I,29B.366a
devaduṃdubhayaś caiva HV_App.I,20.471a
devaduṃdubhayo nedur HV_App.I,11.306a
devaduṃdubhayo neduḥ HV_App.I,29C.193a
devaduṃdubhayś caiva HV_App.I,29B.452a
devaduṃdubhivādyena HV_App.I,29F.812a
devadūtasya vacanaṃ HV_App.I,20.385a
devadūto gato divam HV_App.I,20.407b
devadūto mahābalaḥ HV_App.I,29.1086b
devadūto hutāśanaḥ HV_App.I,42B.2231b
devadeva guhāśaya HV_App.I,31.2171b
devadeva jagatpate HV_App.I,21.45b
devadeva jagatpate HV_App.I,31.50b
devadeva jagatpate HV_App.I,42B.2855**199:6b
devadeva jagadvāsa HV_App.I,13.78a
devadeva jagannātha HV_App.I,18.482**51:1a
devadeva jagannātha HV_App.I,18.748**78:5a
devadeva jagannātha HV_App.I,21.65a
devadeva namas tubhyam HV_App.I,20.632a
devadevam avasthitam HV_App.I,31.279b
devadeva mahābāho HV_App.I,37.10a
devadeva mahābhāga HV_App.I,42B.2943a
devadeva mahāyuddhe HV_App.I,38.53**2:2a
devadevam umāpatim HV_App.I,30.59b
devadevam ṛte rudraṃ HV_App.I,29C.15a
devadeva yadoḥ kule HV_App.I,13.60b
devadeva vṛṇomy aham HV_App.I,42A.36**5:1b
devadeva sanātana HV_App.I,42.598**31:31b
devadevasya kīrtanāt HV_App.I,42B.3071**235:2b
devadevasya cakriṇaḥ HV_App.I,31.2101b
devadevasya yuddheṣu HV_App.I,31.2987a
devadevasya śāśvataḥ HV_App.I,43.44**3:2b
deva deva hare hare HV_App.I,27.88b
devadevaṃ janārdanam HV_App.I,31.1031b
devadevaṃ janārdanam HV_App.I,42B.17**4:1b
devadevaṃ tathaiva ha HV_App.I,7.77b
devadevaṃ namaskṛtya HV_App.I,20.1114a
devadevaṃ praśaṃsire HV_App.I,31.2081b
devadevaḥ surādhyakṣaḥ HV_App.I,42B.11**3:1a
devadevāj jagannāthāt HV_App.I,31.2974a
devadevāj janārdanāt HV_App.I,20.350b
devadevādyanantāya HV_App.I,20.1012a
devadevāya viṣṇave HV_App.I,20.414b
devadeveti keśavam HV_App.I,31.301b
devadevena vīreṇa HV_App.I,18.925**103:2a
devadeveśvare harau HV_App.I,31.1134b
devadevo jagatpatiḥ HV_App.I,42.301b
devadevo jagatpatiḥ HV_App.I,42A.518**47:19b
devadevo jagannātho HV_App.I,31.3548a
devadevo janārdanaḥ HV_App.I,31.1b
devadevo janārdanaḥ HV_App.I,31.91b
devadevo janārdanaḥ HV_App.I,31.2144b
devadevo janārdanaḥ HV_App.I,31.3533b
devadevo janārdanaḥ HV_App.I,42B.3070b
devadevo mahākrodho HV_App.I,42B.2245a
devadevo vṛṣadhvajaḥ HV_App.I,29A.216b
devadevo vṛṣadhvajaḥ HV_App.I,43.64**5:2b
devadaityagaṇaiś caiva HV_App.I,42B.1133a
devadaityayaśaskarau HV_App.I,42B.966b
devadaitya samāgame HV_App.I,31.3102b
devadaityasamāgame HV_App.I,41.1813**59:3b
devadaityasamāgame HV_App.I,42.598**31:10b
devadaityasamāgame HV_App.I,42.598**31:77b
devadaityasamāgame HV_App.I,42B.1328b
devadaityendrayos tadā HV_App.I,42.598**31:7b
devadaityeṣu viśrutau HV_App.I,42B.1031b
devadvijamaharṣayaḥ HV_App.I,42A.62b
devapakṣavirodhinaḥ HV_App.I,13.61b
devapatnyas tathaivānyā HV_App.I,29.69a
devaputradvijau vīrāv HV_App.I,29F.721a
devaputras tathāparaḥ HV_App.I,29.1579b
devaputreṇa dhīmatā HV_App.I,29F.428b
devaputrair hi hantavyāḥ HV_App.I,29F.101a
devaputrau varayataṃ HV_App.I,29F.437a
devabāhur yadudhraś ca HV_App.I,42B.2670a
devabrāhmaṇakaṇṭakam HV_App.I,29B.440b
devabhūto bhaviṣyāmi HV_App.I,31.581a
devamartyavilobhinī HV_App.I,12.25b
devam ākāśavigraham HV_App.I,42B.2742b
devamātā yaśasvinī HV_App.I,29.1452b
devamātus tathādityāḥ HV_App.I,42B.2640a
devamātuḥ suraśreṣṭho HV_App.I,42B.2466**156:1a
devamānuṣakaṇṭakam HV_App.I,13.49b
devam āvāhayām āsa HV_App.I,29.1276a
devam āsādya tau vīrau HV_App.I,20.355a
devayajñam mantravākyam HV_App.I,41.1408a
devayānaś ca bhāskaraḥ HV_App.I,41.1410b
devayāne mahāpathe HV_App.I,43.36b
deva yāsyāmi nagarīṃ HV_App.I,20.926a
devayodhān durāsadān HV_App.I,29.1042b
devayor daivayogena HV_App.I,29.1381a
devayos tad yathātatham HV_App.I,29F.641b
devarājagajottamam HV_App.I,29.1064b
devarājajanārdanau HV_App.I,29.1194b
devarājapratīhāro HV_App.I,30.36a
devarājam apothayat HV_App.I,25.121b
devarājavacaḥ śrutvā HV_App.I,29.612a
devarājas tu suprītaḥ HV_App.I,30.410a
devarājasya paśyataḥ HV_App.I,25.52b
devarājasya vakṣasi HV_App.I,25.122b
devarājasya śāsanāt HV_App.I,20.424b
devarājasya śāsanāt HV_App.I,42B.1445b
devarājaṃ puraskṛtya HV_App.I,30.33a
devarājaṃ puraṃdaram HV_App.I,42.512b
devarājaḥ parājitaḥ HV_App.I,42B.2447b
devarājaḥ puraṃdaraḥ HV_App.I,29.1257b
devarājaḥ puraṃdaraḥ HV_App.I,29F.829b
devarājaḥ śacīpatiḥ HV_App.I,25.101b
devarājaḥ śatakratuḥ HV_App.I,25.124b
devarājācyutāv ubhau HV_App.I,29F.50b
devarājānam abravīt HV_App.I,29.1252b
devarājānam abravīt HV_App.I,29.1572b
devarājena coditaḥ HV_App.I,20.588b
devarājena saṃgataḥ HV_App.I,25.40b
devarājo 'bravīt prabhuḥ HV_App.I,29.1256b
devarājo 'bhyabhāṣata HV_App.I,30.316b
devarājye balis tadā HV_App.I,42B.2441b
devarāta iti khyāta HV_App.I,6B.118**6:4a
devarātas tato 'bhavat HV_App.I,6B.120b
devarātaṃ ca bhārgavam HV_App.I,6B.119**7:1b
devarātādayaḥ sapta HV_App.I,6B.121a
devarātādayaḥ smṛtāḥ HV_App.I,6B.96b
devarṣigaṇapūjitam HV_App.I,4.139b
devarṣigaṇapūjitam HV_App.I,28A.95b
devarṣigaṇasevitam HV_App.I,42B.2496b
devarṣibhir muniśreṣṭhaiḥ HV_App.I,29.473a
devarṣibhiḥ stutāv etau HV_App.I,41.447a
devarṣim atha taṃ divyaṃ HV_App.I,33.9a
devarṣimanavas tathā HV_App.I,29.468b
devarṣir bhāvitātmavān HV_App.I,14.18b
devarṣivacanād rājan HV_App.I,20.216a
devarṣiḥ kṛṣṇam abravīt HV_App.I,38.16b
devarṣīṇāṃ ca nāradaḥ HV_App.I,31.1214b
devarṣīṇāṃ brahmarṣīṇāṃ HV_App.I,41.101a
devarṣīṇāṃ saṃjanitṝn HV_App.I,4.133a
devarṣe bhagavan sādho HV_App.I,29C.75**1:3a
devalaś ca tathāṣṭakaḥ HV_App.I,6B.101b
devalādyāś ca bhārata HV_App.I,29B.85b
devalā reṇavaś caiva HV_App.I,6B.108a
devalokakṣayārditāḥ HV_App.I,42A.497b
devalokacikīrṣayā HV_App.I,42.114b
devalokanivāsinaḥ HV_App.I,29F.71b
devalokasisṛkṣayā HV_App.I,42.105b
devalokaṃ jagāmāśu HV_App.I,25.4a
devalokaṃ triviṣṭapam HV_App.I,20.616b
devalokaṃ na bhūtalam HV_App.I,20.1085b
devalokaṃ narādhipāḥ HV_App.I,20.612b
devalokaṃ viśāṃ pate HV_App.I,29F.27b
devalokān mahāmune HV_App.I,29F.2b
devaloke ca deveśaḥ HV_App.I,20.237a
devaloke ca bhārata HV_App.I,41.1614b
devaloke divāniśam HV_App.I,31.3561b
devaloke mahīyate HV_App.I,40.56b
devaloke mahīyate HV_App.I,41.1989b
devaloke yathāmarāḥ HV_App.I,20.37b
devaloke yathāmarau HV_App.I,20.1151b
devalokodbhavāḥ śvetā HV_App.I,29D.138a
devavat pūjayet taṃ tu HV_App.I,40.102**18:2a
devavādyāni hṛṣṭavat HV_App.I,29.488b
devavāyur adūraś ca HV_App.I,1.36a
devavrateṣu bahudhā gītam īśam HV_App.I,29.960
devaśatrur durāsadaḥ HV_App.I,29B.393b
devaśatrur durāsadaḥ HV_App.I,29E.2b
devaśatrur mahākāyas HV_App.I,42B.284a
devaśatrur virūpadhṛk HV_App.I,31.3379b
devaśatruḥ pratāpavān HV_App.I,30.262b
devaśatruḥ suviklavaḥ HV_App.I,30.242b
devaśabdaṃ vahiṣyanti HV_App.I,42B.2631a
devaś ca vāmadevaś ca HV_App.I,24.139a
devaśravāḥ katiś caiva HV_App.I,6B.98a
devaśreṣṭhaparākramaḥ HV_App.I,18.177b
devaśreṣṭho vidūrathaḥ HV_App.I,1.36b
devasaṃghasahitas triviṣṭape HV_App.I,40.157**49A:20
devasaṃgha saṃhitas triviṣṭape HV_App.I,40.157**49:51
devasiddhopayācanaḥ HV_App.I,29.1345b
devasenāsahasrāṇi HV_App.I,42B.1401a
devasenāṃ niṣūdayan HV_App.I,42B.1243b
devasainyasya sarvasya HV_App.I,42B.1459a
devasainyaṃ mahāsurāḥ HV_App.I,42B.2110b
devasainyāni sarvaśaḥ HV_App.I,42B.1208b
devasainyaiś ca pālitaḥ HV_App.I,25.8b
devas tatkaraṇe matim HV_App.I,42.153b
devasyākliṣṭakarmaṇaḥ HV_App.I,37.6b
devasyānumate nṛpau HV_App.I,20.497b
devaṃ keśavam avyayam HV_App.I,31.2142b
devaṃ jagadyonim ajaṃ janārdanaṃ HV_App.I,31.511
devaṃ devamayaṃ yajñaṃ HV_App.I,42A.64a
devaṃ devānāṃ pāvanaṃ pāvanānāṃ HV_App.I,29.966
devaṃ devānāṃ śaraṇaṃ yāmi rudram HV_App.I,29.953
devaṃ draṣṭuṃ jagadyoniṃ HV_App.I,31.2667a
devaṃ nārāyaṇaṃ harim HV_App.I,40.157**49:4b
devaṃ vā dānavaṃ vāpi HV_App.I,29F.427a
devaḥ pradīptaṃ cakratejasā HV_App.I,42B.1027b
devaḥ preṣitavāñ śakro HV_App.I,29F.724a
devaḥ śarair abhihato HV_App.I,42B.2027a
devā api ca yaṃ draṣṭuṃ HV_App.I,31.2288a
devā api na tad viduḥ HV_App.I,42.80b
devā iva triviṣṭapam HV_App.I,20.1022b
devā iva śacīpatim HV_App.I,20.501b
devā iva śacīpatim HV_App.I,20.816b
devāgacchan diśo daśa HV_App.I,25.19b
devāgryaś citra ekarāṭ HV_App.I,42B.2235b
devājñayā pārṣadā ye HV_App.I,7.74a
devājñāṃ pratipālayan HV_App.I,42B.2958b
devā jyotir gaṇādayaḥ HV_App.I,42B.2824**196A:6b
devātithis tatra ca nārado 'tha HV_App.I,29D.252
devātidevo bhagavān prasūto HV_App.I,29F.589
devā devasabhām iva HV_App.I,20.102b
devā deveśvaropamāḥ HV_App.I,29.475b
devā dharmaratā nityaṃ HV_App.I,29F.433a
devān ajanayac chubhān HV_App.I,41.543b
devān ajayad ambare HV_App.I,31.2121b
devān āpyāyante tu ye HV_App.I,29C.47a
devānām agrataḥ sthitaḥ HV_App.I,31.111b
devānām ajayaḥ kruraḥ HV_App.I,42B.1404a
devānām ajayo ghoro HV_App.I,42B.783a
devānām ajitaḥ prabhuḥ HV_App.I,42B.2965**228:1b
devānām atha sarveṣāṃ HV_App.I,31.318a
devānām aditis tathā HV_App.I,8.32b
devānām api kartāsau HV_App.I,20.238a
devānām api cottamaḥ HV_App.I,42B.2562b
devānām api durjayaḥ HV_App.I,32.20b
devānām api deveśa HV_App.I,31.2592a
devānām api daivatam HV_App.I,20.241b
devānām api daivatam HV_App.I,20.433b
devānām api daivatam HV_App.I,20.563b
devānām api yo devaḥ HV_App.I,42A.389a
devānām amarādhipaḥ HV_App.I,42B.2376b
devānām amitaijasām HV_App.I,29F.231b
devānām amṛtāraṇiḥ HV_App.I,18.533b
devānām arayaḥ śūrā HV_App.I,42B.783**32:1a
devānām asuraiḥ saha HV_App.I,42B.1337b
devānām asti kartavyaṃ HV_App.I,29F.75a
devānām ādidevo 'si HV_App.I,20.376a
devānām ādisaṃbhavaḥ HV_App.I,42A.504b
devānām ārtināśanam HV_App.I,42.587b
devānām iva vāsavaḥ HV_App.I,29B.216b
devānām iva śūladhṛk HV_App.I,31.3499b
devānām ṛṣibhiḥ saha HV_App.I,40.1**1:2b
devānām eṣa vai jayaḥ HV_App.I,42.652b
devānāṃ kāryasiddhyarthaṃ HV_App.I,42B.2824**196A:3a
devānāṃ gātrasaṃbhavā HV_App.I,42B.1547b
devānāṃ ca mahad balam HV_App.I,42.542b
devānāṃ caiva yoṣitaḥ HV_App.I,29A.414b
devānāṃ caiva sā gatiḥ HV_App.I,42B.2412b
devānāṃ tad ahorātraṃ HV_App.I,2.18a
devānāṃ tanayāvyayāḥ HV_App.I,18.120b
devānāṃ tu parājaye HV_App.I,42B.2425b
devānāṃ dānavānāṃ ca HV_App.I,42B.1322a
devānāṃ dānavānāṃ ca HV_App.I,42B.1488a
devānāṃ dānavānāṃ ca HV_App.I,42B.2396a
devānāṃ dānavaiḥ saha HV_App.I,42B.732**30:2b
devānāṃ divi devatāḥ HV_App.I,4.147b
devānāṃ daityapuṃgavaḥ HV_App.I,42B.912b
devānāṃ nādhikāro 'sti HV_App.I,6A.83a
devānāṃ pratimānitam HV_App.I,29.664b
devānāṃ prabhur īśvaraḥ HV_App.I,42B.2556b
devānāṃ priyadarśanaḥ HV_App.I,42B.1543b
devānāṃ bhīmadarśanaḥ HV_App.I,42B.1251b
devānāṃ maghavā iva HV_App.I,18.700b
devānāṃ manuṣāṇāṃ ca HV_App.I,29.583a
devānāṃ mānuṣāṇāṃ ca HV_App.I,41.1866a
devānāṃ mukhya vaikuṇṭha HV_App.I,18.482a
devānāṃ ye ca śatravaḥ HV_App.I,29.792b
devānāṃ rudhiraṃ saṃkhye HV_App.I,42B.866a
devānāṃ vijayāvahā HV_App.I,8.17b
devānāṃ śaradhārābhiḥ HV_App.I,42B.950a
devānāṃ śaṃkarasya ca HV_App.I,29B.39b
devānāṃ sa tu sarvasvaṃ HV_App.I,14.27a
devānāṃ saṃśayo nātra HV_App.I,29C.14a
devānāṃ sudurāsadam HV_App.I,42B.1447b
devānāṃ surapūjitaḥ HV_App.I,42B.2965**229:2b
devānāṃ hitakāmyayā HV_App.I,29E.79b
devānāṃ hi mahātmanām HV_App.I,42B.2628b
devān indrapurogamān HV_App.I,25.15b
devānīkaṃ pratāpavān HV_App.I,42B.1462b
devānīkaṃ vyadārayat HV_App.I,42B.837b
devānīkaḥ purūdvahaḥ HV_App.I,1.27b
devān utsṛjya saṃprāptā HV_App.I,6.2a
devā naiva ca dānavāḥ HV_App.I,41.1810**58:1b
devān kaśyapam eva ca HV_App.I,42B.2632b
devān ditisutā raṇe HV_App.I,42B.1603b
devān deveśvaro yathā HV_App.I,20.104b
devān drakṣyatha saṃyuge HV_App.I,42B.1890b
devān nighnaṃs tadā yuddhe HV_App.I,31.3103a
devān babādhire te tu HV_App.I,25.18a
devān yajñena keśavaḥ HV_App.I,31.2094b
devān vismāpayan raṇe HV_App.I,31.3249b
devān sarvāṃś ca sānugān HV_App.I,42B.2331b
devā brahmādayo nṛpa HV_App.I,42B.2957**224:3b
devā bruvantu te sarve HV_App.I,42B.2591a
devābhigamanād ūrdhvaṃ HV_App.I,29.180a
devā munaya eva ca HV_App.I,29.1260b
devāmṛtarasopamam HV_App.I,41.356b
devāya pradadau tasmai HV_App.I,42B.2824**196:20a
devāya lokanāthāya HV_App.I,26.37a
devāyemaṃ pratigraham HV_App.I,42B.2824**196:15b
devārir arimardanaḥ HV_App.I,42B.265b
devārir ditijo dṛpto HV_App.I,42A.518a
devārir nihato rājan HV_App.I,42A.583**61:2a
devārdhamālyārcitasarvadeham HV_App.I,42B.516
devālayaṃ ca tad dhīmān HV_App.I,11.195a
devāvāsaḥ śubhaḥ puṇyo HV_App.I,42A.475a
devāvṛtparvataś caiva HV_App.I,42A.486a
devāveśī vaco 'bravīt HV_App.I,11.149b
devāś ca ṛṣibhiḥ saha HV_App.I,41.292b
devāś ca nirjitāḥ sarve HV_App.I,25.99a
devāś ca pitaraś ca ha HV_App.I,3.2b
devāś ca pitaraḥ punaḥ HV_App.I,3.1b
devāś ca bhāgaṃ gṛhṇanti HV_App.I,41.1876**64:3a
devāś ca munayaś caiva HV_App.I,29.1084a
devāś ca munayaś caiva HV_App.I,31.255a
devāś ca munayaś caiva HV_App.I,31.3280a
devāś ca munayaś caiva HV_App.I,42.598**31:38a
devāś ca vasudevatāḥ HV_App.I,29.69b
devāś cānye sureśvara HV_App.I,29.522b
devāsurakulodbhavam HV_App.I,29F.141b
devāsuragaṇā yudhi HV_App.I,42B.1590b
devāsuragaṇotpattau HV_App.I,42.293a
devāsuracamūmukhyai HV_App.I,31.2184a
devāsuraraṇopamam HV_App.I,31.3278b
devāsurasamaṃ yuddham HV_App.I,18A.91a
devāsurasamaṃ rājann HV_App.I,31.1899a
devāsurāṇāṃ jayam icchatāṃ nṛpa HV_App.I,42B.732**31:54
devāsurāṇāṃ śramanirjitāni HV_App.I,42B.541
devāsurāṇāṃ sarveṣām HV_App.I,29F.401a
devāsure nṛpaśreṣṭha HV_App.I,29A.7a
devāsure mahāyuddhe HV_App.I,31.2121a
devāsureṣu prāpteṣu HV_App.I,29.650a
devāsuraiḥ sarvabhūtaiś ca deva HV_App.I,29.1298
devās tatra jagannāthaṃ HV_App.I,31.7a
devās tadgatamānasāḥ HV_App.I,3.5b
devās tapasi raktā hi HV_App.I,29F.434a
devās tvāṃ śaraṇaṃ gatāḥ HV_App.I,42A.66b
devāṃś ca dāyino yānti HV_App.I,4.17a
devāṃś ca sarvāñ jagato jagatpatiḥ HV_App.I,31.791
devāṃś caivāpy ayajñiyān HV_App.I,42A.60b
devāṃs tribhuvanasthāṃś ca HV_App.I,42A.57a
devāṃs tv āśīviṣopamān HV_App.I,42B.2121b
devāḥ kaśyapanandanāḥ HV_App.I,42B.2748b
devāḥ kāśyapa eva ca HV_App.I,42B.2551**168:1b
devāḥ kurvanti yatnataḥ HV_App.I,3.4b
devāḥ prahṛṣṭamanasaḥ HV_App.I,42B.2643a
devāḥ śaraiḥ samājaghnur HV_App.I,25.14a
devāḥ satyaparākramāḥ HV_App.I,41.1829b
devāḥ satyaratā nityam HV_App.I,29F.435a
devāḥ sarve triviṣṭapam HV_App.I,29.1438b
devāḥ sarṣigaṇāḥ purā HV_App.I,41.2b
devāḥ saṃvignamanasaḥ HV_App.I,42.532a
devāḥ svargaṃ samāyayuḥ HV_App.I,31.262b
devāḥ svasthānam āyantu HV_App.I,42B.2958**226:5a
devikā ca mahānadī HV_App.I,42A.433**39:1b
devi dūraṃ gatas tvayā HV_App.I,6.40**10:5b
devi saiṣo 'smi bāndhavaḥ HV_App.I,18.1061b
devī kadrūr vyajāyata HV_App.I,41.566b
devī kātyāyanī ca yā HV_App.I,24.90b
devī candravatī nṛpa HV_App.I,29F.651b
devī devam athābravīt HV_App.I,7.128b
devī dhenusahasraṃ ca HV_App.I,29.1525a
devīnāṃ ca tathānyāsāṃ HV_App.I,29.89a
devī padmodbhavā caiva HV_App.I,41.506a
devī putram ayācata HV_App.I,7.105b
devī prāpya manoratham HV_App.I,29.1506b
devībhir dharmanityābhir HV_App.I,29.386a
devī madhumatī nāma HV_App.I,18.27a
devī śaraṇavatsalā HV_App.I,35.69b
devī śrīr lokabhāvanī HV_App.I,15.31b
devī smaraśarārditā HV_App.I,6.2**1:2b
devīṃ japtvā samāhitaḥ HV_App.I,6A.58b
devīṃ tathā raivatarājaputrīṃ HV_App.I,29D.262
devīṃ sarasvatīṃ caiva HV_App.I,40.46a
devīṃ sasmāra manasā HV_App.I,30.359a
devīṃ saṃsmartum arhasi HV_App.I,30.347b
devīṃ sātrājitīṃ hariḥ HV_App.I,29.286b
devīṃ surasutopamām HV_App.I,15.20b
devīṃ skandagaṇāṃś caiva HV_App.I,11.128a
devīṃ hṛṣṭatanūruhaḥ HV_App.I,6.2**1:4b
deve tvayi gṛhāgate HV_App.I,20.358b
devena samayudhyata HV_App.I,42B.750b
devendrakṛṣṇacchandena HV_App.I,29F.55a
devendratvaṃ nṛpārṇave HV_App.I,20.986b
devendrabhavanākāraiḥ HV_App.I,43.23a
devendram ajayan mahān HV_App.I,31.3103b
devendravacanaṃ śrutvā HV_App.I,29C.37a
devendrasyāmitaujasaḥ HV_App.I,29.851b
devendraḥ sa surottamaḥ HV_App.I,6B.32b
devendrāyātha kṛṣṇāya HV_App.I,29F.221a
devendreṇābhiṣiktavān HV_App.I,20.361b
deve bhūtalam āśrite HV_App.I,42B.1526b
devebhyas tyajyatāṃ bhayam HV_App.I,42B.1897b
devemāṃ pratigṛhṇīṣva HV_App.I,18.572a
deveśvaro devagaṇaiḥ HV_App.I,29F.711a
deveṣu devaḥ suśroṇi HV_App.I,29F.148a
deveṣu makhaśobhāś ca HV_App.I,42B.2434a
deveṣu viniyuktaṃ hi HV_App.I,7.32a
deveṣu samitiṃjayaḥ HV_App.I,42.68b
deveṣv api samāhitaḥ HV_App.I,41.236b
devair api durāsadam HV_App.I,20.338b
devair api durāsadam HV_App.I,20.711b
devair api durāsadaḥ HV_App.I,20.304b
devair api suduḥsahaḥ HV_App.I,31.3640b
devair apy abhimarditum HV_App.I,18.708b
devair amitavikramam HV_App.I,29C.12b
devair iva pitāmahaḥ HV_App.I,42B.203b
devair iva mahāsurāḥ HV_App.I,29B.229b
devair gādhiṣu tāpasaḥ HV_App.I,6B.118**6:3b
devair dattaḥ śunaḥśepo HV_App.I,6B.119a
devair dattaḥ sa vai yasmād HV_App.I,6B.120a
devair dharmabhṛtāṃ vara HV_App.I,29C.11b
devair nigaditārthasya HV_App.I,18.801a
devair brahmarṣibhiḥ sārdhaṃ HV_App.I,42A.15a
devair yakṣaiḥ sagandharvaiḥ HV_App.I,41.1803a
devaiḥ śakrasahāyaiś ca HV_App.I,25.13a
devaiḥ sarvaiḥ samanvitaḥ HV_App.I,25.7b
devaiḥ saha janārdanaḥ HV_App.I,31.274b
devaiḥ saha puraṃdaraḥ HV_App.I,42B.2466**156:1b
devaiḥ saha śacīpatiḥ HV_App.I,20.474b
devaiḥ saha savāsavaiḥ HV_App.I,43.66b
devo gṛhītvā samare HV_App.I,42B.1042a
devodyānaṃ yayau dhīmān HV_App.I,29.1041a
devo dhanvantaris tadā HV_App.I,7.51b
devo niviviśe vibhuḥ HV_App.I,29B.181b
devo 'ndhakajighāṃsayā HV_App.I,29C.172b
devopabhogyam etad dhi HV_App.I,29.343a
devo bilvodakeśvaraḥ HV_App.I,29B.441b
devo bilvodakeśvaraḥ HV_App.I,29B.449b
devo brahmaṇi viśveśo HV_App.I,41.331a
devo mallapriyas tadā HV_App.I,29B.465b
devo yajñamayo makhaḥ HV_App.I,41.265b
devo vā yadi vā yakṣo HV_App.I,31.444a
devo viṣṇuḥ surais tatra HV_App.I,42B.841a
devo viṣṇuḥ surottamaḥ HV_App.I,42B.2921**213:1b
devau prakṛtim eṣyataḥ HV_App.I,29.1018b
devau mānuṣatāṃ gatau HV_App.I,10.18b
devau hariharau stoṣye HV_App.I,37.63a
devyaś ca nṛpa kṛṣṇasya HV_App.I,29A.13a
devyaḥ satyas tathaivānyāḥ HV_App.I,29A.39a
devyā datto na saṃśayaḥ HV_App.I,34.26b
devyā datto manorathaḥ HV_App.I,34.17b
devyā devagaṇeśvaraḥ HV_App.I,29.526b
devyā nāmānukīrtanāt HV_App.I,35.59b
devyā prasthāpitā yayau HV_App.I,38.55b
devyā me putrakāraṇāt HV_App.I,7.113b
devyā lakṣmyā sukhāvahe HV_App.I,31.708b
devyā varātisargeṇa HV_App.I,33.16a
devyā śriyā cāmaralolahas tayā HV_App.I,31.535
devyā saha sanātanaḥ HV_App.I,41.734b
devyās tu priyakāmārthaṃ HV_App.I,7.73a
devyāstu vacanaṃ śrutvā HV_App.I,30.380a
devyās tu vacanaṃ smṛtvā HV_App.I,32.2a
devyāḥ stavam imaṃ puṇyaṃ HV_App.I,35.60a
devyāḥ stotram idaṃ divyaṃ HV_App.I,35.96**22:1a
devyāḥ stotram idaṃ śṛṇu HV_App.I,35.4b
devy etaddhārayantyās te HV_App.I,29.58a
devyai caiva namasya ca HV_App.I,30.347**8:1b
deśakālajitau tvayā HV_App.I,18.948b
deśakālaviśiṣṭasya HV_App.I,18.950a
deśakālaṃ samālokya HV_App.I,20.1070a
deśakālānurūpataḥ HV_App.I,29A.133b
deśakālānurūpeṇa HV_App.I,29F.375a
deśasya ca sukhāvahā HV_App.I,18.287b
deśaṃ draṣṭum upāgataḥ HV_App.I,31.322b
deśā janapadās tathā HV_App.I,42A.488b
deśānāṃ ca vinirmitaḥ HV_App.I,41.373b
deśān rāṣṭrāṇi citrāṇi HV_App.I,41.190a
deśe campakabhūṣite HV_App.I,18.158b
deśe tasmin vibho vadham HV_App.I,41.431b
deśe tvayā sthāpito vai HV_App.I,29.1345a
deśe deśe sahasraśaḥ HV_App.I,42B.25**5:1b
deśe deśe sahasraśaḥ HV_App.I,42B.32b
deśe pravarakalyāṇe HV_App.I,29B.182a
deśo 'yaṃ saṃvidhātavyo HV_App.I,31.2851a
deśo vā hriyate tasya HV_App.I,42A.406**32:9a
deham āśritya tiṣṭhati HV_App.I,42.61b
dehavanti viśāṃ pate HV_App.I,42B.2541b
dehād dhi yogavidhinā HV_App.I,41.1117a
dehāntaraṃ visṛṣṭavān HV_App.I,41.1676b
dehārdhena tu kauravya HV_App.I,29F.414a
dehīti yācate yo hi HV_App.I,42B.2824**196:27a
dehe tasyā vyavardhata HV_App.I,32.10b
dehebhyo vanacāriṇām HV_App.I,43.56b
dehe samavakīryanta HV_App.I,42B.1173a
dehaiḥ śavabhūtā mahāsurāḥ HV_App.I,11.266b
deho 'sya tapasānvitaḥ HV_App.I,29B.404b
deho 'syaiko hato mayā HV_App.I,29B.402b
daiteyā dānavāḥ sarve HV_App.I,30.211a
daiteyā dānaveyāś ca HV_App.I,41.1827a
daiteyān vṛṣarūpiṇaḥ HV_App.I,12.149b
daiteyā bāhubalino HV_App.I,41.1809a
daiteyā yuddhadurmadāḥ HV_App.I,43.147b
daiteyāś cāpy adaiteyāḥ HV_App.I,41.1308a
daiteyeṣu caran devas HV_App.I,29.799a
daiteyo varadānena HV_App.I,29.429a
daityakanyāś ca bhagavān HV_App.I,29B.454a
daityakṣayakaraṃ karam HV_App.I,42B.2824**196:6b
daityacakravināśanam HV_App.I,28A.97b
daityacāpacyutair bāṇaiḥ HV_App.I,42B.1095a
daityacāpabhujotsṛṣṭāḥ HV_App.I,42B.1099a
daityadānavadāriṇau HV_App.I,22.38b
daityadānavanāśana HV_App.I,31.233b
daityadānavanāśanam HV_App.I,31.2038b
daityadānavabhīṣaṇam HV_App.I,22.39b
daityadānavayoṣitaḥ HV_App.I,42B.2650**178:5b
daityadānavarakṣasām HV_App.I,42A.76**10:5b
daityadānavarājendram HV_App.I,42B.2776**192:8a
daityadānavasaṃghāś ca HV_App.I,42A.172a
daityadānavahantāsau HV_App.I,31.3046a
daityadānavahantrī ca HV_App.I,22.42a
daityanāthaṃ mahābalam HV_App.I,42B.2458**155:1b
daityapakṣās tathāpare HV_App.I,29.561b
daityapraharaṇāṅkitaḥ HV_App.I,18.580b
daityapraharaṇais taiś ca HV_App.I,43.122a
daityamadhye vyavasthitaḥ HV_App.I,42B.1350b
daityamāṃsapradigdhāṅgaṃ HV_App.I,31.2037a
daityamūlaharāv iti HV_App.I,10.19b
daityarakṣaḥsamākulam HV_App.I,31.3141b
daityarājaṃ tataś cakre HV_App.I,42A.577**60:2a
daityarṣayaḥ prāñjalayo yajanti HV_App.I,42B.462
daityavakṣaḥpradāriṇe HV_App.I,21.66b
daityaśoṇitadigdhāṅgaṃ HV_App.I,28A.96a
daityasaṃghakulāntakam HV_App.I,29F.785b
daityasṛṣṭaṃ durāsadam HV_App.I,29F.744b
daityasainyāni saṃyuge HV_App.I,42B.1290b
daityas tu krodhatāmrākṣas HV_App.I,42B.2089a
daityasya cādbhutaṃ divyam HV_App.I,42B.1240a
daityasya sumahāvegaiḥ HV_App.I,42B.1049a
daityasya harir īśvaraḥ HV_App.I,42A.518**47:20b
daityasyāyutaśaḥ śarāḥ HV_App.I,42B.1102b
daityasyopari veśmanaḥ HV_App.I,42A.405b
daityaṃ tu baladarpitam HV_App.I,42B.1035b
daityaṃ pañcajanaṃ hatvā HV_App.I,20.306a
daityaṃ prati mahābalam HV_App.I,42.598**31:5b
daityaṃ yājayate prabhuḥ HV_App.I,41.1842b
daityaṃ vakṣasy atāḍayat HV_App.I,31.3201b
daityaṃ vacanam abravīt HV_App.I,42A.18b
daityaṃ hantuṃ mano dadhe HV_App.I,42.598**31:79b
daityaḥ paramadurjayaḥ HV_App.I,42B.234b
daityaḥ paramavīryavān HV_App.I,42B.337b
daityaḥ pracchādayām āsa HV_App.I,42B.1177**64:1a
daityaḥ pratyasarad devaṃ HV_App.I,42B.998a
daityaḥ śakaṭaveṣeṇa HV_App.I,10.21a
daityaḥ sahati dāruṇam HV_App.I,42B.2034b
daityā gatāḥ sāgaram eva śeṣāḥ HV_App.I,42B.2958**226:8
daityā devavadhārthāya HV_App.I,42B.34a
daityādhipatyaṃ ca sadā HV_App.I,42B.2937a
daityādhipatye ditijās HV_App.I,42B.40a
daityādhipaḥ sarvabalānurūpe HV_App.I,42B.248
daityādhivāsaṃ nirjitya HV_App.I,29D.15a
daityān ayodhayat sarvān HV_App.I,42B.2388a
daityānām agrataḥ sthitam HV_App.I,42.528b
daityānām atha niṣkumbhaḥ HV_App.I,42B.1825**114:1a
daityānām atha saṃnāhaṃ HV_App.I,42B.488**21:1a
daityānām adhipaṃ prabhum HV_App.I,42B.1825b
daityānām anupaśyatām HV_App.I,29F.789b
daityānām ādipuruṣaś HV_App.I,42A.4a
daityānām ādir avyayam HV_App.I,42B.2143b
daityānām ādisaṃbhava HV_App.I,42A.203b
daityānām uragāṇāṃ ca HV_App.I,41.363a
daityānāṃ kurvatāṃ nādam HV_App.I,31.3157a
daityānāṃ candrabhāskarau HV_App.I,42B.747b
daityānāṃ candrabhāskarau HV_App.I,42B.1294b
daityānāṃ ca mahātejā HV_App.I,42.447a
daityānāṃ ca surāṇāṃ ca HV_App.I,42B.882**43:3
daityānāṃ cāpi nisvanaiḥ HV_App.I,42B.1715b
daityānāṃ citrayodhinām HV_App.I,42B.226b
daityānāṃ jayagṛddhinām HV_App.I,42B.1727b
daityānāṃ dānavānāṃ ca HV_App.I,40.1**1:4a
daityānāṃ dānavānāṃ ca HV_App.I,41.100a
daityānāṃ daityanāśanaḥ HV_App.I,42A.500b
daityānāṃ nandivardhanaḥ HV_App.I,42B.294b
daityānāṃ nandivardhanaḥ HV_App.I,42B.772b
daityānāṃ nātra saṃśayaḥ HV_App.I,43.44**2:2b
daityānāṃ balaśālinām HV_App.I,42B.2650**178:6b
daityānāṃ bāhubalināṃ HV_App.I,43.4a
daityānāṃ bhayanāśanam HV_App.I,42B.2158b
daityānāṃ bhayavardhanam HV_App.I,29F.759b
daityānāṃ bhayavardhanaḥ HV_App.I,42B.2265b
daityānāṃ rathayūthapaḥ HV_App.I,42B.218b
daityānāṃ vasudhātale HV_App.I,29B.272b
daityānāṃ viditodyogāś HV_App.I,42.506a
daityānāṃ sainyasāgaraḥ HV_App.I,42A.261b
daityā niḥsaṃśayam iti HV_App.I,11.247a
daityā naiva ca dānavāḥ HV_App.I,41.1821b
daityāntakaraṇaṃ ghoraṃ HV_App.I,42A.206a
daityā bhagnaparākramāḥ HV_App.I,41.1712b
daityābhyāṃ ghorarūpābhyāṃ HV_App.I,42B.2282**139:2a
daityā yudhi mahābalāḥ HV_App.I,25.17b
daityā rakṣāṃsi rājendra HV_App.I,31.3158a
daityā vā dānavā vāpi HV_App.I,12.137a
daityāś ca prathitā mantre HV_App.I,42B.835**39:1a
daityāsṛkpānalālasam HV_App.I,28A.96b
daityāṃś cābhyadravad raṇe HV_App.I,42B.1181b
daityāḥ krodhasamanvitāḥ HV_App.I,42A.309b
daityāḥ piśācā nāgāś ca HV_App.I,42.24a
daityāḥ ṣaṭpuravāsinaḥ HV_App.I,29B.89b
daityāḥ sapta samutthitāḥ HV_App.I,12.177b
daityāḥ samabhidudruvuḥ HV_App.I,29F.713b
daityāḥ sarve hatāśrayāḥ HV_App.I,42B.2958**226:5b
daityena ca mahaujasā HV_App.I,42A.62**8:1b
daityena tena sahitau HV_App.I,31.3119a
daityendratanayāṃ prāptam HV_App.I,29F.356a
daityendranāśāya vibhūṣitānām HV_App.I,42B.684
daityendraparighoddhūtaṃ HV_App.I,42B.2170a
daityendrasya mahātmanaḥ HV_App.I,42A.518**47:23b
daityendrasyāśanihataṃ HV_App.I,42.602a
daityendraṃ purataḥ sthitaṃ HV_App.I,42A.518**47:8b
daityendraṃ hatavān viṣṇo HV_App.I,13.50a
daityendraḥ sa pitāmahaḥ HV_App.I,42B.2451b
daityendrāṇāṃ manasvinām HV_App.I,42B.31b
daityendrāṇāṃ vināśāya HV_App.I,42A.410a
daityendrān sa samāgatya HV_App.I,42B.2907**209:1a
daityendrā yudhi gocare HV_App.I,43.80b
daityendreṇa kṛtaṃ raṇe HV_App.I,42B.2373b
daityendreṇa mahātmanā HV_App.I,42A.349b
daityendreṇa mahātmanā HV_App.I,42A.415b
daityendreṇābhikampitā HV_App.I,42A.467b
daityendre saṃnyapātayat HV_App.I,42B.1042b
daityendro narakaḥ praṣṭā HV_App.I,28.7a
daityendro 'bhūn mahāyaśāḥ HV_App.I,42.366b
daityendro hy aparājitaḥ HV_App.I,20.130b
daityebhyaḥ surasattama HV_App.I,42B.2314b
daityeṣu vyacarac chrīmān HV_App.I,42B.1277a
daityeṣu vyacarad balī HV_App.I,42B.1286b
daityeṣv āttāyudheṣu vai HV_App.I,42A.355b
daityais tridaśaśatrubhiḥ HV_App.I,42B.278b
daityaiḥ sarvāyudhodyataiḥ HV_App.I,42.592b
daityo dānavasaṃvṛtaḥ HV_App.I,42A.56**6:6b
daityo mohavaśaṃ gataḥ HV_App.I,29F.770b
daityaughā devam āsthitam HV_App.I,42A.333b
daityaughāḥ paryavārayan HV_App.I,42B.240**14:1b
daityau tacchidradarśinau HV_App.I,10.29b
daivatāni ca viśvāni HV_App.I,41.394a
daivatāni ca sarvāṇi HV_App.I,18.1092a
daivatāni pitṝn api HV_App.I,42.657b
daivatāny akhilāni ca HV_App.I,41.262b
daivatair anumoditaḥ HV_App.I,20.948b
daivatair iha nirdiṣṭaḥ HV_App.I,18.403a
daivataiḥ saha vṛtrahā HV_App.I,20.299b
daivapratyayasādhinā HV_App.I,41.910b
daivayuktena vā yuktāḥ HV_App.I,41.1276a
daivayogāt satī sati HV_App.I,29A.406b
daivaṃ caivānupaśyatām HV_App.I,18.273b
daivaṃ saṃvadate yadi HV_App.I,29.877b
daivīṃ māyāṃ samāśritya HV_App.I,29F.224a
dorbhyām ākṣipya tasyaiva HV_App.I,30.220a
dorbhyām iva yudhāṃ vara HV_App.I,18.762b
dorbhyāṃ vikṣipataś cāpaṃ HV_App.I,42B.1234a
dorbhyāṃ saṃgṛhya rākṣasam HV_App.I,31.3423b
doṣa eṣa mamaiva hi HV_App.I,31.2569b
doṣaprāptā mahīpate HV_App.I,41.1233b
doṣāpaharaṇaṃ kṣamā HV_App.I,20.595b
doṣāṃś ca yugapat sarve HV_App.I,41.1234a
doṣo 'yam ekaḥ salilāgamasya HV_App.I,29F.553
dautair ākāśarakṣibhiḥ HV_App.I,29F.659b
dautyaṃ yat kṛtavān aham HV_App.I,31.2840b
dautyaṃ hi duḥkham akhilaṃ HV_App.I,31.3040a
dautyena kṛṣṇavigrahe HV_App.I,20.753b
dautyena tvām ihāgatam HV_App.I,20.807b
dautyena samacodayat HV_App.I,16.2b
dautyenāham ihāgatā HV_App.I,33.11b
daurgandhyaṃ vā sughorā va HV_App.I,29.598a
dauhitraḥ kutapas tilāḥ HV_App.I,4.90b
dauḥśāsanir mahārāja HV_App.I,31.3316a
dyāvāpṛthivyoś ca sadā HV_App.I,4.132a
dyāṃ caiva sūryaṝkṣāṇāṃ HV_App.I,41.1746a
dyāṃ prayātāj jaghānaindriḥ HV_App.I,29B.339a
dyucarāś ca sahasraśaḥ HV_App.I,29.1110b
dyucaraiḥ puṇyakarmabhiḥ HV_App.I,29.1148b
dyutimadbhir gaṇair vṛtaḥ HV_App.I,42B.1274b
dyutimān aṅgirās tathā HV_App.I,1.3b
dyutir ādityasaṃbhavā HV_App.I,42B.2908**210:1b
dyutir vasiṣṭhaputraś ca HV_App.I,1.31a
dyotayanty aciraprabhā HV_App.I,15.33b
dyotayāno diśo daśa HV_App.I,20.652b
dyotitaṃ tasya dhīmataḥ HV_App.I,29F.360b
dyotitaḥ sa mahārṇavaḥ HV_App.I,29D.90b
dyaur āsīt tu mahāghorā HV_App.I,31.1182a
dyaur ivācitanakṣatrā HV_App.I,41.1615a
dyaur ivāmbudharāgame HV_App.I,42B.1854b
dyaur ivāvyaktaśāradī HV_App.I,29.191b
dyauś cacāla tadā rājan HV_App.I,29.1110a
drakṣyaty eṣā manasvinī HV_App.I,31.2682b
drakṣyanti puṇyakavidhiṃ HV_App.I,29A.415a
drakṣyanti ripavaḥ sarve HV_App.I,18.405a
drakṣyamas tatra pārthivam HV_App.I,18.941b
drakṣyase cedisattama HV_App.I,18.957b
drakṣyase matparākramam HV_App.I,18.1020**120:3b
drakṣyāma devaṃ puruṣottamaṃ harim HV_App.I,31.516
drakṣyāma nityaṃ bhuvaneśvaraṃ hariṃ HV_App.I,31.519
drakṣyāmas tatra tān viprāñ HV_App.I,18.373a
drakṣyāmaḥ śataśas tatra HV_App.I,20.18a
drakṣyāmaḥ śataśas tatra HV_App.I,20.80a
drakṣyāmaḥ sakalātmanā HV_App.I,13.44b
drakṣyāmaḥ sarvathā harim HV_App.I,31.429b
drakṣyāmi cakriṇaṃ viṣṇuṃ HV_App.I,31.2718a
drakṣyāmi cakriṇo varṣma HV_App.I,31.2691a
drakṣyāmi jalaśāyinam HV_App.I,31.2720b
drakṣyāmi devadevasya HV_App.I,31.2684a
drakṣyāmy avaśyam adyaiva HV_App.I,31.2746a
drakṣyāmy asakṛd īśvaram HV_App.I,31.2726b
drakṣyāmy ahaṃ jagannāthaṃ HV_App.I,31.2715a
drakṣyāvas tatra sahitau HV_App.I,18.281a
dravatāṃ rāṣṭrasaṃbhrame HV_App.I,18.263b
dravatsu rathamukhyeṣu HV_App.I,18.926a
dravam āsīt samāhitam HV_App.I,42.110b
dravaṃ yat salilaṃ tasya HV_App.I,41.660a
draṣṭavyo 'smābhir adya hi HV_App.I,31.502b
draṣṭā raṇaṃ yāti nagendram īśaḥ HV_App.I,42B.815**35:4
draṣṭāsi yadunandana HV_App.I,29F.682b
draṣṭā svādhīna eva ca HV_App.I,41.42b
draṣṭukāmā janārdanam HV_App.I,26.54b
draṣṭukāmās tapasvinaḥ HV_App.I,26.52b
draṣṭukāmo mahotsavam HV_App.I,20.589b
draṣṭum apy abalīyasaḥ HV_App.I,18.856b
draṣṭum abhyāgato yuddhaṃ HV_App.I,29B.363a
draṣṭum abhyudyatā vayam HV_App.I,31.390b
draṣṭum abhyudyatā viṣṇuṃ HV_App.I,31.2424a
draṣṭum icchāmi kaiśavim HV_App.I,29F.316b
draṣṭum icchāmi duḥkhitam HV_App.I,16.12b
draṣṭum icchāmy ahaṃ priyām HV_App.I,34.33b
draṣṭum īśvaram avyayam HV_App.I,31.297b
draṣṭum īśvaram avyayam HV_App.I,31.1582b
draṣṭum ekārṇavagataṃ HV_App.I,41.249a
draṣṭuṃ keśavam añjasā HV_App.I,31.931b
draṣṭuṃ keśavam avyayam HV_App.I,26.60b
draṣṭuṃ keśavam āyayuḥ HV_App.I,31.933b
draṣṭuṃ keśavam āyayuḥ HV_App.I,31.2417b
draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ HV_App.I,31.548
draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ HV_App.I,31.552
draṣṭuṃ tam īśaṃ vayam udyatāḥ smaḥ HV_App.I,31.556
draṣṭuṃ taṃ vasudhādhipam HV_App.I,18.945b
draṣṭuṃ tvāṃ samanuprāptā HV_App.I,26.70a
draṣṭuṃ devam upāpatim HV_App.I,31.452b
draṣṭuṃ dvāravatīṃ dvijaḥ HV_App.I,31.2669b
draṣṭuṃ paruṣavādinam HV_App.I,31.2963b
draṣṭuṃ munir athāyayau HV_App.I,29C.79b
draṣṭuṃ lokahitārthāya HV_App.I,31.500a
draṣṭuṃ lokahitaiṣiṇaṃ HV_App.I,26.57b
draṣṭuṃ viśveśvaraṃ viṣṇuṃ HV_App.I,31.986a
draṣṭuṃ śaṃkaram avyayam HV_App.I,31.76b
draṣṭuṃ sarveśvaraṃ viṣṇuṃ HV_App.I,31.926a
draṣṭuṃ hariṃ keśavam abhyayāc chivaḥ HV_App.I,31.965
draṣṭuṃ hariṃ viṣṇum udāravikramo HV_App.I,31.1023
draṣṭuṃ hariṃ saṃprati saṃyatāḥ sma HV_App.I,31.520**5:1
draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ HV_App.I,31.508
draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ HV_App.I,31.512
draṣṭuṃ hariṃ saṃprati saṃyatāḥ smaḥ HV_App.I,31.560
draṣṭuṃ hariḥ lokahitaiṣiṇaṃ prabhuṃ HV_App.I,31.944
draṣṭuḥ mudā revatim ājagāma HV_App.I,29D.178
drāgadhaḥ prāviśad guruḥ HV_App.I,42.179b
drāvaṇaṃ dahanaṃ tathā HV_App.I,44.58**9A:1b
drāvayām āsa bhārata HV_App.I,29C.57b
drutaṃ mokṣam avāpsyasi HV_App.I,42B.2979b
drutaṃ viparidhāvata HV_App.I,31.1519b
drutān api ca kacchapān HV_App.I,29B.210b
drupadaś ca narādhipaḥ HV_App.I,18.678b
drupadasyandanās tathā HV_App.I,29B.223b
drumavarṣaṃ mumocātha HV_App.I,30.257a
drumavarṣocchritaṃ dṛṣṭvā HV_App.I,30.258a
drumavallīlatārūpair HV_App.I,11.206a
drumaśailapraharaṇā HV_App.I,42B.1746a
drumaḥ kiṃpuruṣaś caiva HV_App.I,18.674a
drumāṇāṃ ca bhaved vyādhir HV_App.I,11.175a
drumān bahuvidhāṃs tatra HV_App.I,42A.109a
drumāṃś cāsurasattamāḥ HV_App.I,42B.2054b
drumilasya ca mātrā te HV_App.I,14.38a
drumilaṃ rajatākaram HV_App.I,42A.437b
drumilo nāma tejasvī HV_App.I,14.32a
drumilo nāma dānavaḥ HV_App.I,14.34b
drumaiḥ pramathitāṅgāś ca HV_App.I,42B.2082a
drumaiḥ sarjarasānāṃ ca HV_App.I,18.439a
drumaiḥ sarvartukair vṛtam HV_App.I,18.195b
drumauṣadhīr uragasaritsurāsurān HV_App.I,42.417
druvaṃ jagannātham upendram īśam HV_App.I,29F.514
droṇaparvaṇi viprebhyo HV_App.I,40.124a
droṇaparvani bhārata HV_App.I,40.123**26:1b
droṇasyānyo hi dhīmataḥ HV_App.I,31.3335b
draupadyā ca mahātejās HV_App.I,29.1559a
drṣṭaś cātha mayā rājā HV_App.I,21.142a
dvandvayuddhāny avartanta HV_App.I,42B.732**30:2a
dvandvāni yuddhāni babhūvur atra HV_App.I,42B.732**31:53
dvaṃdvam anye yuyutsavaḥ HV_App.I,42.537b
dvaṃdvayuddham avartata HV_App.I,31.3196b
dvādaśasya manoḥ sutāḥ HV_App.I,1.38b
dvādaśākṣauhiṇīr hatvā HV_App.I,20.856a
dvādaśābdaṃ tapaś cartuṃ HV_App.I,31.900a
dvādaśābdāni muninā HV_App.I,20.720**21:1a
dvādaśābdāny ayośanaḥ HV_App.I,20.720b
dvādaśābde tathā pūrṇe HV_App.I,31.921a
dvādaśāratnikārmukam HV_App.I,42B.1204b
dvādaśārkāḥ samutthitāḥ HV_App.I,30.352b
dvādaśāhaphalaṃ labhet HV_App.I,40.57b
dvādaśīṃ sā kṣaped evaṃ HV_App.I,29A.357a
dvādaśo viṣṇur ucyate HV_App.I,42B.24b
dvādaśyām atha kārayet HV_App.I,6A.27b
dvādaśyāṃ jayalābhāya HV_App.I,4.33a
dvāparasyāpi yā ceṣṭā HV_App.I,41.73a
dvāparaṃ dve sahasre tu HV_App.I,41.74a
dvāparaṃ parikīrtitam HV_App.I,2.29b
dvāparānte mahāsuraḥ HV_App.I,11.158b
dvāpare ca yathā pītaḥ HV_App.I,29.781a
dvāpare yugaparyaye HV_App.I,41.81b
dvābhyām adharmaḥ pādābhyāṃ HV_App.I,41.68a
dvābhyāṃ tu śrotraviṣaye HV_App.I,41.1291a
dvābhyāṃ dvābhyāṃ tribhiś caiva HV_App.I,27.99a
dvābhyāṃ dharmaḥ sthitaḥ padbhyām HV_App.I,41.78a
dvābhyāṃ saṃyogavihitaṃ HV_App.I,41.595a
dvābhyāṃ stauti jagadpate HV_App.I,27.100b
dvārakābhimukhaṃ kṛṣṇaṃ HV_App.I,38.43a
dvārakābhimukhaṃ yayau HV_App.I,38.52b
dvārakābhimukhī soṣā HV_App.I,38.55a
dvārakām api keśavaḥ HV_App.I,29F.830b
dvārakām amaraśreṣṭha HV_App.I,29.803a
dvārakām iti mānada HV_App.I,29.1234b
dvārakāyāṃ nivasataḥ HV_App.I,29.3a
dvārakāyāṃ praveśaś ca HV_App.I,44.45a
dvārakāyāṃ bhaviṣyati HV_App.I,30.45b
dvārakāyāṃ mahābala HV_App.I,29F.734b
dvārakāṃ kṛṣṇapālitām HV_App.I,26.63b
dvārakāṃ kṛṣṇapālitām HV_App.I,29.710b
dvārakāṃ kṛṣṇapālitām HV_App.I,31.2420b
dvārakāṃ gantum arhasi HV_App.I,30.340b
dvārakāṃ dvāramālinīm HV_App.I,29F.40b
dvārakāṃ dvāramālimīm HV_App.I,29.1465b
dvārakāṃ puruṣaśreṣṭha HV_App.I,29.511a
dvārakāṃ pratiyāsyati HV_App.I,30.62**1:1b
dvārakāṃ bhaimarakṣitām HV_App.I,29F.827b
dvārakāṃ mama rocate HV_App.I,29.637b
dvārakāṃ mudito vibhuḥ HV_App.I,29E.132b
dvārakāṃ yadunandanaḥ HV_App.I,29.1492b
dvārakāṃ yadumaṇḍitām HV_App.I,29F.69b
dvārakāṃ yādavapurīṃ HV_App.I,22A.20a
dvārakāṃ vīryasaṃpannāṃ HV_App.I,31.1464a
dvārakāṃ vṛṣṇinilayāṃ HV_App.I,31.1419a
dvārakāṃ vai gamiṣyati HV_App.I,30.55b
dvārakāṃ sūtasattama HV_App.I,29.1035b
dvārapālasya rakṣataḥ HV_App.I,31.141b
dvāravatyā viśeṣeṇa HV_App.I,44.44a
dvāravatyāṃ ca kṛṣṇasya HV_App.I,29F.97a
dvāravatyāṃ jagannāthe HV_App.I,26.2a
dvāravatyāṃ jagannātho HV_App.I,31.36a
dvāravatyāṃ tato viṣṇuṃ HV_App.I,21.10a
dvāravatyāṃ nivasato HV_App.I,29D.7a
dvāravatyāṃ pratiṣṭhasi HV_App.I,21.103b
dvāravatyāṃ yad uktaṃ ca HV_App.I,37.21**3:2a
dvāravatyāṃ vasan hare HV_App.I,27.38b
dvāravatyāṃ sahasraśaḥ HV_App.I,29D.16b
dvāraṃ svargasya nābhir vai HV_App.I,42B.2840a
dvārāṭṭālakavāsinīm HV_App.I,35.26b
dvārāṭṭair yantravarjitaiḥ HV_App.I,18.254b
dvāre dānavasaṃbādhe HV_App.I,42B.2776**192:6a
dvāre niruddhe tatraiva HV_App.I,29.1363a
dvāry eva ca samāsthitāḥ HV_App.I,31.2442b
dvāv apy amitavikrāntau HV_App.I,42.362a
dvāv apy etau raṇe sthitau HV_App.I,18.712b
dvāv aśvinau cāpi mahānubhāvau HV_App.I,42B.637
dvāv eva jagatīpate HV_App.I,31.3131b
dvāv eva nṛpasattama HV_App.I,31.3133b
dvāv eva hi naraśreṣṭha HV_App.I,31.3135a
dvāṣthena prativeśitau HV_App.I,16.3b
dvāḥsthaṃ procur maharṣayaḥ HV_App.I,26.67b
dvāḥsthaṃ vacanam abravīt HV_App.I,18.966**112:1b
dvāḥsthena ca samājñaptaḥ HV_App.I,31.1397a
dvāḥsthena vāritāḥ pūrvaṃ HV_App.I,31.2442a
dvāḥsthena hi janārdanaḥ HV_App.I,31.2761b
dvāḥstho 'py atha tathety uktvā HV_App.I,18.966**112:4a
dviguṇaṃ tad bhaviṣyati HV_App.I,29B.60b
dviguṇaṃ brāhmaṇe dadyāt HV_App.I,6A.79a
dviguṇaṃ rukmiṇī tadā HV_App.I,29.34b
dviguṇaṃ ruruduḥ striyaḥ HV_App.I,18.1045b
dviguṇā janamejaya HV_App.I,41.57b
dviguṇā parikīrtitā HV_App.I,41.67b
dviguṇā parikīrtitā HV_App.I,41.75b
dviguṇena ca vegena HV_App.I,29B.335a
dvicakraḥ kālasaṃnibhaḥ HV_App.I,42B.2865b
dvijabhaktāṃs tathaiva ca HV_App.I,40.102**19:8b
dvijātīn abhivandya ca HV_App.I,40.81b
dvijātīnāṃ mahātmanām HV_App.I,42.8b
dvijānām oṣadhīnāṃ ca HV_App.I,42.429a
dvijānāṃ ceṣṭitāni ca HV_App.I,42B.2852b
dvijānāṃ tapasāḍhyānāṃ HV_App.I,41.1265a
dvijānāṃ bharatarṣabha HV_App.I,40.155b
dvijān kāpitthikān api HV_App.I,29B.64b
dvijān kāmaiś ca tarpayet HV_App.I,40.49b
dvijāya brahmadattāya HV_App.I,29B.460a
dvijāś ca mukhyāḥ paśavaś ca maṅgalāḥ HV_App.I,42B.2338
dvijihvapatir avyagro HV_App.I,18.115a
dvijihvendravināśanam HV_App.I,20.69b
dvijendrair valguvādibhiḥ HV_App.I,42B.2510b
dvijebhyaḥ pradadau prabhuḥ HV_App.I,41.1244b
dvijebhyo vadanodgataiḥ HV_App.I,41.1718b
dvitīya iva bhāskaraḥ HV_App.I,40.67b
dvitīyam asṛjat prabhuḥ HV_App.I,41.467b
dvitīyasyāntare manoḥ HV_App.I,1.11b
dvitīyaṃ cakrapāṇinā HV_App.I,29D.3b
dvitīyaṃ dvāparaṃ prāpya HV_App.I,7.41a
dvitīyaṃ dhruvam avyayam HV_App.I,41.532b
dvitīyaṃ na hi me kiṃcid HV_App.I,29.203**6:1a
dvitīyaṃ pāraṇaṃ prāpya HV_App.I,40.53a
dvitīyaṃ meṣam ādaduḥ HV_App.I,6.29b
dvitīyaṃ vanavāsikam HV_App.I,40.48**9:3b
dvitīyāyāṃ tu yaḥ kuryād HV_App.I,4.21a
dvitīyāyāṃ tu saṃbhūtyāṃ HV_App.I,7.35a
dvitīye tu hṛte meṣe HV_App.I,6.30a
dvitīye tv atha paryāye HV_App.I,31.918a
dvitīye dvāpare prāpte HV_App.I,7.43a
dvitīyo devatānāṃ tu HV_App.I,4.151a
dvitīyo nau virūpākṣa HV_App.I,31.2186a
dvitīyo rāhuṇā saha HV_App.I,42B.1687b
dvitīyo 'haṃ sa sātyakiḥ HV_App.I,31.2980b
dvidalaṃ karpaṭaṃ caiva HV_App.I,31.2415a
dvidalān veṇukān bahūn HV_App.I,31.2547b
dvidhākarot svam ātmānaṃ HV_App.I,31.248a
dvidhākṛtāḥ sma patitāḥ sma bhūtvā HV_App.I,29D.286
dvidhākṛtya mahāghoraṃ HV_App.I,31.807a
dvidhā kṛtvātmanātmānam HV_App.I,41.444a
dvidhā kṛtvā mahāgurvīṃ HV_App.I,31.1776a
dvidhā ciccheda lokeśaḥ HV_App.I,28A.101a
dvidhā chinnā kṣurapreṇa HV_App.I,42B.917a
dvidhā tac cāpi sākarot HV_App.I,28A.51b
dvidhābhūtam abhajyata HV_App.I,28A.87b
dvidhābhūtaṃ kriyāṃ prati HV_App.I,41.771b
dvidhābhūtaṃ tadīpsayā HV_App.I,41.1873b
dvinetrāya ca vai namaḥ HV_App.I,37.70b
dvipañcāśatsahasrāṇi HV_App.I,42B.383a
dvipadādhipatir bhavet HV_App.I,4.21b
dvipadāḥ paramādbhutāḥ HV_App.I,41.1086b
dvipadvīpimṛgaiḥ saha HV_App.I,31.881b
dvipāv iva viṣāṇāgraiḥ HV_App.I,42B.979a
dviputrāḥ priyamaṇḍitāḥ HV_App.I,24.106b
dviradairāvatadhvajam HV_App.I,42B.505b
dvirephakusumāpīḍaṃ HV_App.I,18.425a
dvividhaḥ svargamārgaś ca HV_App.I,41.1409a
dviṣatām antakopamaḥ HV_App.I,18.810b
dviṣatāṃ nātra saṃśayaḥ HV_App.I,29.737b
dviṣatāṃ lomaharṣaṇam HV_App.I,41.1859b
dviṣatāṃ lomaharṣaṇam HV_App.I,42B.1534b
dviṣatsu pratikurvāṇau HV_App.I,18.808a
dviṣatsyandanaghātinā HV_App.I,18.978b
dviṣantas tryambakaṃ vibhum HV_App.I,29B.22b
dviṣantaṃ saṃpratarkya tam HV_App.I,42B.1988b
dviṣṭaṃ munigaṇaiḥ sadā HV_App.I,28A.98b
dvisahasrekṣaṇaṃ caiva HV_App.I,29C.20a
dvisahasreṇa jihvānāṃ HV_App.I,20.1046a
dvīpaṃ pannagarājasya HV_App.I,18.161a
dvīpaṃ samabhipālayan HV_App.I,18.196b
dvīpān anyāṃs tathānagha HV_App.I,29F.207b
dvīpe 'smiñ janamejaya HV_App.I,29.1210b
dve pade padam eva ca HV_App.I,41.1847b
dve puryau parvatāśraye HV_App.I,18.154b
dve bilve kāñcane śubhe HV_App.I,29A.348b
dve 'yane dakṣiṇottare HV_App.I,2.38b
dveṣam eteṣu varjayet HV_App.I,42B.3071**235:9b
dveṣī caivābhimānī ca HV_App.I,20.287a
dveṣo harṣaś ca nityadā HV_App.I,42B.2534b
dveṣṭā cāsau sadā mama HV_App.I,31.121b
dve sene saṃgate rājan HV_App.I,31.3146a
dvaidhībhavati bhārata HV_App.I,29E.120b
dvaidhībhāvaṃ saṃśrayaṃ ca HV_App.I,18.175**27:2a
dvaidhībhūtāḥ kāśyapeyā HV_App.I,41.1333a
dvaipāyanaprasādena HV_App.I,29A.2a
dvaipāyanavaco yathā HV_App.I,8.58b
dvaipāyanavaco yathā HV_App.I,29F.842b
dvaipāyano 'tha bhagavān HV_App.I,31.22a
dvaipāyano vidarbhaś ca HV_App.I,24.163a
dvaipāyanoṣṭapuṭaniḥsṛtam aprameyaṃ HV_App.I,40.157**49:52
dvau māsāv ṛtur ucyate HV_App.I,2.10b
dvau meṣau śayanābhyāse HV_App.I,6.7a
dvau yudhyāva raṇe sthitau HV_App.I,18.1006b
dvau varṇau parvatottamaḥ HV_App.I,42.229b
dvyadhikaṃ ayutaṃ bhūpa HV_App.I,34.39**4:4a
dvyaśītyā tu pramardanam HV_App.I,30.143b
dhakṣyann iva tayor asūn HV_App.I,31.2352b
dhate tasmin durātmani HV_App.I,31.1638b
dhanadaś ca dhanādhyakṣo HV_App.I,42A.34a
dhanadasyānugantāhaṃ HV_App.I,31.477a
dhanadasyopadeśena HV_App.I,31.645a
dhanadena mahābalaḥ HV_App.I,42B.2035b
dhanadena mahāraṇe HV_App.I,42B.769b
dhanado varuṇaś caiva HV_App.I,42A.210a
dhanaratnair virahitāḥ HV_App.I,29F.304a
dhanaṃ caiva viśeṣataḥ HV_App.I,40.173**55:12b
+dhanāḍhyā gomatī tathā HV_App.I,29A.333b
dhanādhipaṃ pradudrāva HV_App.I,42B.2136a
dhanādhipena viddhasya HV_App.I,42B.2123a
dhanādhyakṣam anuhrādaḥ HV_App.I,42B.1995a
dhanādhyakṣaṃ pratāpavān HV_App.I,42B.1998b
dhanādhyakṣo raṇaṃ bhayāt HV_App.I,42B.2139b
dhanāni subahūni ca HV_App.I,31.1571b
dhanāni subahūny atha HV_App.I,31.1573b
dhanuratnaṃ dvidhā kṛtvā HV_App.I,42A.518**47:10a
dhanur anyan mahārathaḥ HV_App.I,18A.33b
dhanur ākṛṣya balavān HV_App.I,31.1679a
dhanur ādāya gaccha tvaṃ HV_App.I,31.2866a
dhanur ādāya vidhivaj HV_App.I,25.23a
dhanur ādāya vipulaṃ HV_App.I,31.1708a
dhanur ādāya visphārya HV_App.I,28.3a
dhanur ādāya vīryavān HV_App.I,22A.120b
dhanur ādāya śambaraḥ HV_App.I,30.244b
dhanur ādāya śaineyas HV_App.I,29.1158a
dhanur ādāya satvaram HV_App.I,31.1584b
dhanur ādāya satvaram HV_App.I,31.1714b
dhanur ādāya satvaram HV_App.I,31.1812b
dhanur ādāya satvaram HV_App.I,31.3241b
dhanur ādāya satvaram HV_App.I,42A.518**47:1b
dhanur āyamya satvaraḥ HV_App.I,30.72b
dhanur āropya darpeṇa HV_App.I,29.679a
dhanurgadāsamākīrṇaṃ HV_App.I,31.1470a
dhanur gṛhya mahāghoraṃ HV_App.I,31.1547a
dhanur gṛhya mahāghoraṃ HV_App.I,31.3372a
dhanur gṛhya mahābhujaḥ HV_App.I,20.710b
dhanur gṛhya śarāṃs tathā HV_App.I,30.95b
dhanur jaladanisvanam HV_App.I,18.800**88:1b
dhanur jyātantrimadhuraṃ HV_App.I,42B.2067a
dhanurjyātalaśabdena HV_App.I,42B.1324a
dhanur jyāyāṃ muniśreṣṭha HV_App.I,29.674a
dhanurjyāṃ daśabhiś chittvā HV_App.I,31.1819a
dhanurdharavaro mahān HV_App.I,36.59b
dhanurdharaś cakradharo HV_App.I,36.45a
dhanurbhaṇgasya kathanaṃ HV_App.I,44.28a
dhanurbhir asurāṇāṃ hi HV_App.I,29.675**19:1a
dhanurbhiḥ parighair api HV_App.I,42.548b
dhanur mahat tam ādāya HV_App.I,31.1587a
dhanur vigṛhya jānubhyāṃ HV_App.I,41.1910a
dhanur vidyudguṇāṭopo HV_App.I,42B.1473a
dhanurvidhunvantam udāravarcasaṃ HV_App.I,42.560
dhanur visphārayan ghoraṃ HV_App.I,42B.1864a
dhanurvedasya pāragam HV_App.I,6B.86b
dhanurvedasya vedavit HV_App.I,31.153b
dhanurvedaṃ tathāstre ca HV_App.I,31.2157a
dhanurvede ca vede ca HV_App.I,31.2881a
dhanurhastāḥ kavacino HV_App.I,42B.1849a
dhanuś cāsya praciccheda HV_App.I,22A.111a
dhanuś ciccheda tasya tat HV_App.I,25.66b
dhanuś ciccheda tasya tat HV_App.I,31.3298b
dhanuś ciccheda tasya ha HV_App.I,17.4b
dhanuś ciccheda tasya hi HV_App.I,28A.81b
dhanuś ciccheda tasyāpi HV_App.I,28A.46a
dhanuś ciccheda patribhiḥ HV_App.I,17.29b
dhanuś ciccheda bhagavāñ HV_App.I,18A.54a
dhanuś ciccheda bhallena HV_App.I,25.118a
dhanuś ciccheda bhallena HV_App.I,31.1711a
dhanuś ciccheda bhūyas tu HV_App.I,31.3304a
dhanuś ciccheda rāmasya HV_App.I,18A.49a
dhanuś ciccheda sāyakaiḥ HV_App.I,18.996**116:23b
dhanuṣaḥ kurunandana HV_App.I,29.1070b
dhanuṣā tena rājendra HV_App.I,31.3310a
dhanuṣā viprasattamaḥ HV_App.I,29.1154b
dhanuṣī bhārasādhane HV_App.I,42B.1216b
dhanuṣkoṭyo dhanurjyāś ca HV_App.I,42B.857a
dhanuṣpāṇir mahāsuraḥ HV_App.I,42B.2000b
dhanus tasyai tato dattvā HV_App.I,28A.35a
dhanus trivarṇaṃ varagātri paśya HV_App.I,29F.477
dhanuḥpañcaśatāyāmam HV_App.I,18.317**33:1a
dhanuḥpravaram atyugraṃ HV_App.I,31.912a
dhanuḥpravaram īśvaram HV_App.I,31.3204b
dhanuḥ pravaram uttamam HV_App.I,31.1607b
dhanuḥ saśaram ādāya HV_App.I,41.1907a
dhanūratnavibūṣitam HV_App.I,42B.161b
dhanūṃṣi ca vicitrāṇi HV_App.I,42B.1945a
dhanūṃṣi tau samutsṛjya HV_App.I,31.3313a
dhanūṃṣi vajrāyudhasaprabhāṇi HV_App.I,42B.433
dhaneśasya mahātmanaḥ HV_App.I,20.402b
dhaneśvareṇa bhīmena HV_App.I,42B.764a
dhaneśvaro dīptagadāgrahastaḥ HV_App.I,42B.574
dhanaughair varṣamāṇas tu HV_App.I,20.1060a
dhanyam āyuṣyam ārogyaṃ HV_App.I,4.97a
dhanyaś caiva mahābāhur HV_App.I,41.537**41:1a
dhanyaṃ yaśasyam āyuṣyaṃ HV_App.I,29F.291**4:2a
dhanyaṃ yaśasyam āyuṣyaṃ HV_App.I,29F.840a
dhanyaṃ yaśasyam āyuṣyaṃ HV_App.I,44.59**13:4a
dhanyaṃ yaśasyām āyuṣyaṃ HV_App.I,24.200a
dhanyā khalu mahābhāgā HV_App.I,20.698a
dhanyā devī mahābhāgā HV_App.I,20.1051a
dhanyā dharmeṇa śodhitāḥ HV_App.I,41.1838b
dhanyānām agrataḥ sthitāḥ HV_App.I,21.124b
dhanyā vayaṃ jagannātham HV_App.I,21.121a
dhanyā vayaṃ punar dhanyā HV_App.I,21.124a
dhanyās ta eva deveśaṃ HV_App.I,12.227a
dhanyāsmy anugṛhītāsmi HV_App.I,29F.451**9:5a
dhanyāḥ khalu vayaṃ vipra HV_App.I,21.38a
dhanyopākhyānam eva ca HV_App.I,44.55b
dhanyo 'smy anugṛhīto 'smi HV_App.I,20.896a
dhanyo 'smy anugṛhīto 'smi HV_App.I,36.39a
dhanyo 'ham eveti tadā vyacintayam HV_App.I,31.2923
dhanvataris tathā madyaṃ HV_App.I,41.1817a
dhanvanāśokabahulaṃ HV_App.I,18.445a
dhanvantares tu tanayaḥ HV_App.I,7.55a
dhanvantareḥ saṃbhavo yaṃ HV_App.I,7.23a
dhanvas tu dīrghatamaso HV_App.I,7.18a
dhanvinaḥ puruṣottamāḥ HV_App.I,31.1507b
dhanvinām apy avadhyāni HV_App.I,11.218**11:1a
dhanvināṃ pravarau raṇe HV_App.I,17.67b
dhanvino bāṇapāṇayaḥ HV_App.I,41.1935b
dhanvibhir amarāṇāṃ ca HV_App.I,29.675a
dhanvī khaṅgī rathī bāṇī HV_App.I,21.187a
dhanvī paramadurjayaḥ HV_App.I,42B.1858b
dhanvo dīrghaṃ mahat tadā HV_App.I,7.44b
dhamanisnāyusaṃtatāḥ HV_App.I,31.1000b
dhamanīrajjusaṃtatau HV_App.I,31.383b
dharaṇīm anukampayan HV_App.I,42A.412b
dharaṇīṃ pratyapadyanta HV_App.I,43.164a
dharaṇyāṃ dharaṇīpatim HV_App.I,18.1028b
dharaṇyāṃ śatrumūrchitaḥ HV_App.I,18.414b
dharaṇyāḥ saṃpratiṣṭhitam HV_App.I,41.1434b
dharasya ca mahātmanaḥ HV_App.I,42B.984b
dharasya ca śilāśitān HV_App.I,42B.991b
dharasya syandanottamaḥ HV_App.I,42B.1025b
dharaṃ ca prathamaṃ devaṃ HV_App.I,41.532a
dharā jaloddhṛtā yena HV_App.I,42B.2999a
dharādyāḥ sakalā nṛpa HV_App.I,31.981b
dharādharanibhākāraṃ HV_App.I,42B.188a
dharādharāś ca vasudhā HV_App.I,41.1150a
dharāya vasave muktaṃ HV_App.I,42B.1024a
dharivaṃśaṃ śṛṇoti yaḥ HV_App.I,40.102**19:3b
dhareṇa samayudhyata HV_App.I,42B.737b
dhartarāṣṭrān idaṃ vacaḥ HV_App.I,29F.117b
dharma eva paraṃ śreya HV_App.I,31.2216a
dharma eṣa sanātanaḥ HV_App.I,29A.74b
dharmakāmaiś ca munibhir HV_App.I,24.4a
dharmakālo mahān abhūt HV_App.I,11.342**19:1b
dharmakṛtye viśeṣeṇa HV_App.I,29.533a
dharmaketur iti śrutiḥ HV_App.I,7.160b
dharmaketos tu dāyādaḥ HV_App.I,7.161a
dharmakṣetre sanātane HV_App.I,41.1156b
dharmacakraṃ mahācakram HV_App.I,42A.239a
dharmajñā patidevatā HV_App.I,29A.377b
dharmajño satyavādini HV_App.I,20.597b
dharmato brāhmaṇaḥ prabhuḥ HV_App.I,6A.9b
dharmadā tasya bhāryāsīd HV_App.I,12.5a
dharmadaiva ca nāmataḥ HV_App.I,12.5b
dharmado bahubhir vṛtaḥ HV_App.I,29.1195**32:1b
dharmanāśo bhavet tasya HV_App.I,31.2384a
dharmanityaḥ satāṃ gatiḥ HV_App.I,29.793b
dharmanityās taponityāḥ HV_App.I,29.482a
dharmanidarśanam HV_App.I,40.172b
dharmaputro yudhiṣṭhiraḥ HV_App.I,29B.338b
dharmaputro yudhiṣṭhiraḥ HV_App.I,31.3555b
dharmabhāk sa bhaviṣyati HV_App.I,29.1342b
dharmam anyaṃ prakurvataḥ HV_App.I,42B.2952**221:7b
dharmam arthaṃ ca kāmaṃ ca HV_App.I,29.576a
dharmayuddhena nidhanaṃ HV_App.I,18.1008a
dharmarājo mahāyaśāḥ HV_App.I,42.452**26:1b
dharmarājo mahāyaśāḥ HV_App.I,42.463b
dharmavartmani saṃsthitaḥ HV_App.I,31.2405b
dharmavidbhir narottamaiḥ HV_App.I,20.550b
dharmavṛkṣā harītakī HV_App.I,42A.137b
dharmaśīlaś ca pāṇḍavaḥ HV_App.I,29E.152b
dharmaśīlā tathaiva ca HV_App.I,29.355b
dharmaśīlāḥ pativratāḥ HV_App.I,29A.14b
dharmaś ca bahudhā proktas HV_App.I,41.588a
dharmaś caiva vivardhate HV_App.I,41.62b
dharmasatyamayaḥ śrīmān HV_App.I,42.169a
dharmasaṃhitam abravīt HV_App.I,18.345b
dharmastapaś ca satyaṃ ca HV_App.I,29F.436a
dharmasya putro lakṣmyās tu HV_App.I,42.408a
dharmasya śaśinas tathā HV_App.I,42.356b
dharmasyāpatyam etad vai HV_App.I,41.536a
dharmasyāpy āyanena ca HV_App.I,41.900b
dharmaṃ yaśaś ca vipulaṃ HV_App.I,29B.442a
dharmaṃ viprāṇāṃ varadaṃ yajvanāṃ ca HV_App.I,29.951
dharmaṃ vṛttiṃ ca vijñāya HV_App.I,40.106a
dharmaḥ saṃcita eva me HV_App.I,31.796b
dharmāṇāṃ bhāvināṃ caiva HV_App.I,42B.3071**235:13a
dharmātmātha janārdanaḥ HV_App.I,31.2890b
dharmātmā nṛpasattama HV_App.I,29.1258b
dharmātmāno dṛḍhavratān HV_App.I,29B.65b
dharmātmāno vedavidaḥ HV_App.I,42.379a
dharmād vai marutāṃ gaṇam HV_App.I,41.550b
dharmān vetsi sanātanān HV_App.I,5.65b
dharmāyur arthā vardhante HV_App.I,42B.3068**232:2a
dharmārthakāmamokṣāṃś ca HV_App.I,40.173**54:1a
dharmārthakāmamokhyāṃś ca HV_App.I,44.59**15:23a
dharmārthakāmavidhayo HV_App.I,24.75a
dharmārtham amarottama HV_App.I,29.386b
dharmāl lakṣmyudbhavaḥ kāmaḥ HV_App.I,41.525a
dharmiṇo vedagocarāḥ HV_App.I,41.1157b
dharmiṣṭhe dharmadaṃ tathā HV_App.I,29.49b
dharme ca yadi te matiḥ HV_App.I,42B.2802b
dharmeṇa harikāṅkṣiṇaḥ HV_App.I,41.1273b
dharmeṇārthena yojitam HV_App.I,41.579b
dharmeṇāstamito bhuvi HV_App.I,18.93b
dharme rataḥ satyaparo 'nasūyaḥ HV_App.I,42B.215
dharmodbhūtā iti śrutiḥ HV_App.I,41.537b
dharmyāṃ śucigiraṃ sevyāṃ HV_App.I,41.1029a
dharmye vartmani saṃsthāpya HV_App.I,31.2306a
dharṣaṇā syān mamānagha HV_App.I,29.574b
dharṣayantau ca naḥ sadā HV_App.I,31.2544b
dharṣayaṃś caiva me vayaḥ HV_App.I,41.235b
dharṣayām āsa vīryavān HV_App.I,42A.56b
dharṣiteṣu sureṣu ca HV_App.I,42.562b
dhalam udyamya satvaram HV_App.I,31.1860b
dhavaḥ svāmīti śabditaḥ HV_App.I,31.1199b
dhavyair medhyair jagatpatim HV_App.I,31.1028b
dhātavo gamitā nṛpa HV_App.I,41.867b
dhātavo brahmacoditāḥ HV_App.I,41.865b
dhātā caiva hi lokānāṃ HV_App.I,42B.2563a
dhātā dhāraṇakāle ca HV_App.I,41.1418a
dhātā bhūmir diśo daśa HV_App.I,35.55b
dhātā bhūmir diśo daśa HV_App.I,35.55**3:1b
dhātāraś ca dharādharāḥ HV_App.I,41.1150b
dhātāryamā ca mitraś ca HV_App.I,42B.22a
dhātāryamā ca mitraś ca HV_App.I,42B.2699a
dhātāryamāṃśo 'tha bhago vivasvān HV_App.I,42B.619
dhātā vidhātā prabhavaḥ HV_App.I,42.71a
dhātāś ca guḍamiśritāḥ HV_App.I,13.24b
dhātubhir bahurūpibhiḥ HV_App.I,41.1465b
dhātubhir muktabandhanāḥ HV_App.I,41.1522b
dhātubhir mokṣakāle ca HV_App.I,41.955a
dhātubhiś ca visarpadbhiḥ HV_App.I,41.1259a
dhātubhiḥ karmabandhanaiḥ HV_App.I,41.878b
dhātubhiḥ pacyamānaiś ca HV_App.I,18.729a
dhātubhiḥ sa ca hanyate HV_App.I,41.1007b
dhātubhiḥ samarañjitaḥ HV_App.I,41.1805b
dhātubhiḥ samarañjitāḥ HV_App.I,41.1439b
dhātubhiḥ saha saṃgataḥ HV_App.I,41.667b
dhātubhiḥ saha saṃgataḥ HV_App.I,41.863b
dhātubhiḥ saha saṃgataḥ HV_App.I,41.941b
dhātumantam ivācalam HV_App.I,20.68b
dhātuvisravadigdhāṅgaṃ HV_App.I,18.432a
dhātusaṃrañjitaśile HV_App.I,41.1168a
dhātor vyāpteś ca darśanāt HV_App.I,31.1186b
dhātrī kapilarūpeṇa HV_App.I,41.1484a
dhātrī taṃ tu śiśuṃ nṛpa HV_App.I,5.39b
dhātrīṃ tasya jagarhe tāṃ HV_App.I,5.47a
dhātryarthaṃ sarvabhūtānāṃ HV_App.I,41.1463a
dhātryā ghātitavān asi HV_App.I,5.66b
dhātryāḥ putro 'balo hy aham HV_App.I,41.1101b
dhātvarthaṃ sarvabhūtānāṃ HV_App.I,41.974a
dhānyānāṃ bahuśas tathā HV_App.I,31.1388b
dhānyair anyair yutasya ca HV_App.I,29.1527b
dhāmnāṃ dhāma sukṛtitvān na dhṛṣyaḥ HV_App.I,29.899
dhāmno yasya harir agro 'tha viśvo HV_App.I,29.1002
dhāraṇād dhātṛśabdaṃ ca HV_App.I,41.633a
dhārayaty eva nāma me HV_App.I,31.1415b
dhārayanti jagat khalu HV_App.I,29A.72b
dhārayanti parigrahān HV_App.I,41.1504b
dhārayanti hi tāḥ śubhāḥ HV_App.I,29A.32b
dhārayantī mṛdusparśā HV_App.I,12.17a
dhārayan brahmaṇo vyaktiṃ HV_App.I,41.629a
dhārayasva mahābhāga HV_App.I,20.1009a
dhārayām āsa dīptena HV_App.I,6B.56a
dhārayitvā dharādharaḥ HV_App.I,42.184b
dhārayiṣyati jīvitam HV_App.I,34.13b
dhārayiṣyāmy ahaṃ pāṃśuṃ HV_App.I,31.2729a
dhārayed īśvarī nityaṃ HV_App.I,29.66a
dhārayeyaṃ carācaram HV_App.I,37.13b
dhārā iva mahodadhim HV_App.I,29D.49b
dhārāṇāṃ saṃnipātena HV_App.I,42A.339a
dhārā divi ca saṃsaktā HV_App.I,42A.341a
dhārābhir akṣamātrābhiḥ HV_App.I,42A.336a
dhārābhir iva parvatam HV_App.I,30.249b
dhārābhir iva parvatam HV_App.I,42A.332b
dhārāsalilavigrahāt HV_App.I,41.738b
dhārāsaṃpātasaṃyuktā HV_App.I,24.73**8:3a
dhārtarāṣṭrasya vaśagās HV_App.I,18.497a
dhārtarāṣṭrā janeśvara HV_App.I,29F.116b
dhārtarāṣṭrābhirakṣitaḥ HV_App.I,29F.408b
dhāryate brahmayoninā HV_App.I,41.650b
dhāryate brahmayoninā HV_App.I,41.1623b
dhāryamāṇaṃ sadā śubhe HV_App.I,29.50b
dhāryā yatnena me sadā HV_App.I,31.156b
dhārṣṭyaṃ etat tayor vipra HV_App.I,31.2824a
dhārṣṭyaṃ hi tava mandātman HV_App.I,31.2973a
dhāvataś ca yaśasvinaḥ HV_App.I,42B.1391b
dhāvatāṃ ca śunāṃ rajan HV_App.I,31.336a
dhāvati sma tato rakṣo HV_App.I,31.3380a
dhāvati sma tadā kṣipraṃ HV_App.I,31.3394a
dhāvati sma yamo rājan HV_App.I,25.68a
dhāvaty eva ca rāmo 'pi HV_App.I,31.2059a
dhāvaty eva tathā vipro HV_App.I,31.2675a
dhāvaty evaṃ tadā rājann HV_App.I,31.2058a
dhāvantaś ca parasparam HV_App.I,11.335b
dhāvantaṃ makarālayam HV_App.I,31.2057b
dhāvanto hreṣamāṇās te HV_App.I,43.15a
dhāsyāgame kṛṣṇavinodanārtham HV_App.I,29D.271
dhik striyaḥ sa yathā tathā HV_App.I,29.660**18:1b
dhig imaṃ garhitaṃ vāsaṃ HV_App.I,18.48a
dhig etāṃ kṣatravṛttitām HV_App.I,18.822b
dhig etāṃ kṣatravṛttiṃ vaḥ HV_App.I,18.818a
dhig gatā nirayaṃ vayam HV_App.I,27.33b
dhig dhik kiṃ kiṃ na lajjatha HV_App.I,29B.333b
dhig rajastamasī tathā HV_App.I,29.660b
dhiḍimbaḥ puruṣādakaḥ HV_App.I,31.3363b
dhīmān idam athābravīt HV_App.I,29C.63b
dhīmān gato 'gnir divi pūjyate ca HV_App.I,29F.586
dhīmān bhūtagaṇeśvaraḥ HV_App.I,29C.174b
dhutāśanārciḥpratimāni kecit HV_App.I,42B.628
dhundhumārakathā tathā HV_App.I,44.4b
dhunvan paramakārmukam HV_App.I,42B.1788b
dhunvānau dhanuṣī śubhe HV_App.I,29B.225b
dhuraṃdharaṃ gopatiṃ candracihnaṃ HV_App.I,29.916
dhūpapātropagāḥ pārśve HV_App.I,20.962a
dhūpasaṃvartitodaraḥ HV_App.I,18.737b
dhūmaketumukhās tathā HV_App.I,42A.297b
dhūmaketur ivotthitaḥ HV_App.I,42B.1459b
dhūmaketur dhūmaśikho HV_App.I,42B.2247a
dhūmacchāyā ca gagane HV_App.I,18.744a
dhūmabhārair anālakṣye HV_App.I,18.752a
dhūmarājir adṛśyata HV_App.I,42A.406**32:1b
dhūmavarṇaś ca parvataḥ HV_App.I,42A.487b
dhūmavarṇena nṛpatiḥ HV_App.I,18.101a
dhūmavarṇo 'bhyabhāṣata HV_App.I,18.115b
dhūmavartiṃ mahābhayām HV_App.I,42A.377b
dhūmād abhrās tu saṃbhūtā HV_App.I,41.883a
dhūmāndhakāritatanur HV_App.I,18.734a
dhūmāyanti jvalanti ca HV_App.I,42A.395b
dhūmo dodhūyate mahān HV_App.I,41.843b
dhūmrakeśaṃ hariśmaśruṃ HV_App.I,42.523a
dhūmraś caiva priyaṃkaraḥ HV_App.I,42B.76b
dhṛtavrataṃ śūladharaṃ prapadye HV_App.I,29.921
dhṛtaṃ varṣasahasrikam HV_App.I,42.92b
dhṛtāyudhaḥ sukṛtinām uttamaujāḥ HV_App.I,29.984
dhṛtā rathe daityavṛṣasya tasya HV_App.I,42B.437
dhṛtimatyāḥ śubhavratāḥ HV_App.I,29A.71b
dhṛtimantaṃ garutmantaṃ HV_App.I,20.72a
dhṛtimantaṃ garutmantaṃ HV_App.I,20.1099a
dhṛtimantaṃ tapodhanam HV_App.I,6B.45b
dhṛtimāñ jājaliś caiva HV_App.I,29B.85a
dhṛtimān puṣṭimān bhavet HV_App.I,4.54**2:1b
dhṛtir bhūtir yaś ca guhā śrutiś ca HV_App.I,29.1007
dhṛtvā garbheṇa keśavam HV_App.I,20.699b
dhṛṣṭaketur dīptaketuḥ HV_App.I,1.8a
dhṛṣṭaketos tu dāyādo HV_App.I,7.165a
dhṛṣṭadyumnādikāṃś caiva HV_App.I,29B.285a
dhṛṣṭo 'sītīha manasā HV_App.I,31.1996a
dhenavo mama naṣṭāḥ syur HV_App.I,9A.45a
dhenukasya vadhas tathā HV_App.I,44.21b
dhenukaḥ kālalocanaḥ HV_App.I,42B.85b
dhenuṃ savatsāṃ saśvetāṃ HV_App.I,18.306**31:1a
dhairyaṃ cāsya mahārṇavaḥ HV_App.I,42B.2845b
dhautavāsāḥ svalaṃkṛtaḥ HV_App.I,23.30b
dhaumyena ca mahātmanā HV_App.I,37.106b
dhnavī bāṇi rathī khaḍgī HV_App.I,18A.6a
dhyātamātras tapodhanaḥ HV_App.I,29.1514b
dhyātavān suciraṃ tadā HV_App.I,42A.406**32:14b
dhyātavyaṃ caiva yat padam HV_App.I,41.833b
dhyātā dhyānamayo dhyeya HV_App.I,31.179a
dhyāte teṣāṃ bhavaty uta HV_App.I,29D.111b
dhyātvā tu suciraṃ viṣṇuḥ HV_App.I,31.644a
dhyātvā devaṃ janārdanam HV_App.I,31.252b
dhyātvā deveśvaraḥ sthitaḥ HV_App.I,31.327b
dhyātvā māṃ sarvayatnena HV_App.I,31.1262a
dhyātvā samāhitaḥ paścād HV_App.I,6A.51a
dhyātvotthāya tataḥ kuryād HV_App.I,6A.57a
dhyānam evānvapadyata HV_App.I,15.49b
dhyānaṃ paramam āsthitaḥ HV_App.I,42B.2919b
dhyānārpitamanā iva HV_App.I,31.446b
dhyānena manasā viṣṇuṃ HV_App.I,31.288a
dhyāyanta iva kiṃcana HV_App.I,31.2300b
dhyāyantam itthaṃ deveśaṃ HV_App.I,31.2933a
dhyāyantam udake munim HV_App.I,33.4b
dhyāyantaṃ kim api prabhum HV_App.I,31.1033b
dhyāyantaṃ sarvadā devaṃ HV_App.I,31.2281a
dhyāyantaḥ parameśvaram HV_App.I,31.1006b
dhyāyantī kamalekṣaṇā HV_App.I,29.138**5:1b
dhyāyantīṃ kamalekṣaṇām HV_App.I,29.138b
dhyāyann iva sadā cāyam HV_App.I,31.2299a
dhyāyann eva prasīdeta HV_App.I,41.820a
dhyāyan paṭhañ japan vāpi HV_App.I,31.849a
dhyāyan hariṃ jagadyoniṃ HV_App.I,31.628a
dhyāyināṃ yogacakṣuṣām HV_App.I,4.126b
dhyāhi bhaktān sadā deva HV_App.I,31.1100a
dhyāhi māṃ satataṃ daitya HV_App.I,42A.577**60:4a
dhyāhi māṃ satataṃ daitya HV_App.I,42B.2929**217:2a
dhyāhi māṃ satataṃ hara HV_App.I,31.1098b
dhyeyaṃ puṇyātmanā nityam HV_App.I,31.28a
dhyeyaṃ prathatamānasaiḥ HV_App.I,31.1241b
dhyeyaṃ mumukṣubhir ameyam anādy anantaṃ HV_App.I,31.2755
dhriyate ca vasuṃdharā HV_App.I,41.1475b
dhruvam akṣaram eva ca HV_App.I,41.43b
dhruvam āsādyate phalam HV_App.I,41.896b
dhruvam aiśvaryam āpannaḥ HV_App.I,41.930a
dhruvam aiśvaryam āpannaḥ HV_App.I,41.1012a
dhruvam aiśvaryam āsādya HV_App.I,41.990a
dhruvam aiśvaryayogānāṃ HV_App.I,41.925a
dhruvaś caiva mahādhruvaḥ HV_App.I,41.1921b
dhruvaś caiva mahādhruvaḥ HV_App.I,41.1922b
dhruvas tam abhidudruve HV_App.I,42B.964b
dhruvasya samare tadā HV_App.I,42B.939b
dhruvaṃ jayaparājayau HV_App.I,20.705b
dhruvaṃ tasya jayo bhavet HV_App.I,18.507**55:2b
dhruvaṃ tiṣṭhanti bhūtās te HV_App.I,41.1374a
dhruvaṃ paṅkajagarbhābhe HV_App.I,29.209a
dhruvaṃ pāpakṣayo bhavet HV_App.I,20.347b
dhruvaṃ pāpakṣayo bhavet HV_App.I,20.413b
dhruvaṃ putraṃ janayate HV_App.I,42B.3071**235:2a
dhruvaṃ bhuñjīta yāvakam HV_App.I,29A.315b
dhruvaṃ yat tridivaukasām HV_App.I,29.1056**29:2b
dhruvaṃ svayaṃbhuvā sṛṣṭo HV_App.I,42B.2278a
dhruvāya ca kuśāya ca HV_App.I,31.1082b
dhruvāya vasave mūrdhni HV_App.I,42B.937a
dhruveṇa vasunā saha HV_App.I,42B.736b
dhruvaiśvaryam athāsādya HV_App.I,41.970a
dhvajakuntatarucchannā HV_App.I,29B.342a
dhvajacchedaṃ viditvātha HV_App.I,30.9a
dhvajadrumasamāvṛtā HV_App.I,42B.1965b
dhvajamatsyavibhūṣitām HV_App.I,30.186b
dhvajamālāś ca saṃyuge HV_App.I,42B.895b
dhvajamālāsamācitam HV_App.I,31.1467b
dhvajam ekena bandhuram HV_App.I,30.152b
dhvajaśīrṣe 'patad gṛdhraḥ HV_App.I,30.107a
dhvajaṃ kanakabhūṣaṇam HV_App.I,18A.39b
dhvajaṃ ca manujeśvara HV_App.I,20.1007b
dhvajaṃ ca yadupuṃgavaḥ HV_App.I,17.23b
dhvajaṃ cāpy āśrayat prabhuḥ HV_App.I,42B.1348b
dhvajaṃ ciccheda kenacit HV_App.I,31.3259b
dhvajaṃ ciccheda keśavaḥ HV_App.I,31.1998b
dhvajaṃ ciccheda cottamam HV_App.I,25.115b
dhvajaṃ ciccheda bhallena HV_App.I,31.1699a
dhvajaṃ ciccheda bhallena HV_App.I,31.1824a
dhvajaṃ ciccheda sūcchritam HV_App.I,22A.109b
dhvajaṃ caiva parasparam HV_App.I,17.68b
dhvajaṃ chatraṃ tathā yaṣṭiṃ HV_App.I,28A.47a
dhvajaṃ tvaṣṭur atha cchittvā HV_App.I,42B.1061a
dhvajaṃ rukmavibhūṣitam HV_App.I,22A.127b
dhvajaṃ vivyādha rājendra HV_App.I,28A.16a
dhvajaṃ siṃhāsanaṃ balam HV_App.I,20.359b
dhvajālaṃkāravastrāṇi HV_App.I,42B.897a
dhvajā vai samalaṃkṛtāḥ HV_App.I,22.11b
dhvajinīṃ prekṣya śatrūṇāṃ HV_App.I,42B.1789a
dhvajena bhujagena ca HV_App.I,42B.322b
dhvajena madhye bhāsvantaṃ HV_App.I,18.107a
dhvajenoṣṭreṇa mahatā HV_App.I,42B.381a
dhvajottamābhiḥ svaśarīrabhābhir HV_App.I,42B.686**28:1
dhvajau ca cicchidur vīrau HV_App.I,17.70a
dhvaṃsata dhvaṃsateti ha HV_App.I,31.2357b
dhvaṃseti ca tadā putraṃ HV_App.I,42A.227**20:1a
dhvāṅkṣo mūrdhni nipatitaḥ HV_App.I,30.113a
na kanyāṃ kalayā yuktyā HV_App.I,29E.36a
na kartavyānyathā nṛpa HV_App.I,40.30**3:6b
na kaścit prākṛto naraḥ HV_App.I,20.236b
na kālam iva paśyāmi HV_App.I,29F.372a
na kiṃcit karaṇe śaktā HV_App.I,20.1067a
na kiṃcid api duḥsādhyaṃ HV_App.I,21.164a
na kiṃcid abravīd rājā HV_App.I,20.280a
na kiṃcid vyañjanaṃ mūḍhe HV_App.I,9A.37a
na kutsito yasya nṛpo 'sti vaṃśe HV_App.I,29F.601
na kuryāc ca jugupsitam HV_App.I,14.5b
na kuryāt kasyacid bhayam HV_App.I,20.269b
nakulaś ca tathaiva ca HV_App.I,31.3317b
nakulaśyenavaktrāś ca HV_App.I,42B.2895a
na kṛtaghnāya caiva hi HV_App.I,42.650**36:2b
na kṛtaghnair na nāstikaiḥ HV_App.I,31.460b
na kenacid bhaved brahman HV_App.I,42A.26**4:1a
na kevalaṃ surārīṇāṃ HV_App.I,42B.2561**169:1a
na kevalau tava sutau HV_App.I,10.18a
na kopaṃ kartum arhasi HV_App.I,20.570b
na kopaṃ kartum arhasi HV_App.I,20.1065b
na kopaṃ kartum arhasi HV_App.I,41.247**21:1b
na kopaḥ paramas tvayi HV_App.I,5.81b
naktaṃcarāḥ kesariṇo HV_App.I,24.117a
naktaṃcarāḥ khecariṇo HV_App.I,24.80a
naktaṃcarāḥ sukhodarkāḥ HV_App.I,24.111a
nakraghorānanāḥ krūrā HV_App.I,42B.2896**204:1a
nakrameṣānanāḥ krūrā HV_App.I,42B.2899**206:1a
na krīḍā sarvadā bhavet HV_App.I,31.200b
na kvacic charma deveśa HV_App.I,27.32a
na kvacid ballavair vinā HV_App.I,12.84b
nakṣatragrahayos tathā HV_App.I,42.428b
nakṣatracandrāṃśubhir aṃśumantaṃ HV_App.I,42B.800
nakṣatranāthaḥ samupājagāma HV_App.I,31.3437
nakṣatramālāpihitaṃ HV_App.I,30.93a
nakṣatrākhyāṃś ca somāya HV_App.I,41.503a
nakṣatrāṇāṃ grahāṇāṃ ca HV_App.I,4.131a
nakṣatrāṇāṃ ca rohiṇī HV_App.I,8.26b
nakṣatrāṇāṃ tu mālāyāṃ HV_App.I,30.392a
nakṣatrāṇi grahāś caiva HV_App.I,24.83a
nakṣatrāṇi ca bhadraṃ te HV_App.I,41.500a
nakṣatrāṇi ca bhārata HV_App.I,42B.2537b
nakṣatrāṇi diśo daśa HV_App.I,41.280b
nakṣatrāṇi diśo daśa HV_App.I,42A.32b
nakṣatrāṇi diśo vyoma HV_App.I,42B.2323a
nakṣatre ca śubhe 'bhavat HV_App.I,38.34b
nakṣatreṇeva candramāḥ HV_App.I,18.137b
nakṣatre vāruṇe kurvan HV_App.I,4.74a
nakṣatre śravaṇe prāpte HV_App.I,29A.315a
nakṣatreṣu pṛthak pṛthak HV_App.I,4.52b
nakṣatraiś ca muhūrtaiś ca HV_App.I,42A.14a
nakṣatrtāṇi grahān api HV_App.I,29A.276b
na kṣayaṃ yānti bhārata HV_App.I,41.1241b
na kṣaraṃ vidyate tatra HV_App.I,41.691a
na kṣutpipāsā na glānir HV_App.I,29D.150a
na kṣutpipāse glāniṃ vā HV_App.I,42A.97a
na kṣudrāya na nīcāya HV_App.I,42.650**36:1a
na kṣudrair āśritā kvacit HV_App.I,31.456b
nakhadaṃṣṭrāyudhā raṇe HV_App.I,30.283b
nakhapātair mahābalāḥ HV_App.I,42B.2115b
na khalv anvāgate nṛpe HV_App.I,18.608b
na khalv asurasaṃghānām HV_App.I,42B.2561a
nakhāgraiś ca cakartire HV_App.I,41.1904b
nakhāgraiś ca viceratuḥ HV_App.I,41.1362b
nakhāgraiḥ salilaṃ mahīm HV_App.I,41.1609b
nakhāṅkuśakarālena HV_App.I,29.1208a
na gantavyam ito rājann HV_App.I,31.1937a
na gantavyaṃ raṇe vīra HV_App.I,17.90a
nagamātraiḥ śilākhaṇḍair HV_App.I,42A.328a
nagaramukhaṃ praviveśa raukmiṇeyaḥ HV_App.I,30.417
nagarasyāprameyasya HV_App.I,29F.18a
nagaraṃ tasya dhīmataḥ HV_App.I,21.146b
nagaraṃ prāpya pārthiva HV_App.I,7.70b
nagaraṃ śoṇitāhvayam HV_App.I,32.23b
nagaraṃ śoṇitāhvayam HV_App.I,33.18b
nagarīṃ dvārakām anu HV_App.I,31.1461b
nagarīṃ dvārakām anu HV_App.I,31.1908b
nagarīṃ mathurāṃ prāptau HV_App.I,18.1074a
nagarīṃ mathurāṃ ramyāṃ HV_App.I,20.618a
nagare śoṇitapure HV_App.I,33.13a
nagare śoṇitāhvaye HV_App.I,36.16b
nagarair abhisaṃvṛtāḥ HV_App.I,41.1703b
nagaropavanodyāna+ HV_App.I,35.26a
nagaryante tathaiva ca HV_App.I,7.94b
nagaryāṃ mama caiva hi HV_App.I,7.112b
nagaryāṃ raṇatoṣiṇaḥ HV_App.I,31.1873b
nagasya tasya saṃpaśya HV_App.I,41.760a
nagasya nagasaṃnibha HV_App.I,18.761b
nagasya nagasaṃnibhaḥ HV_App.I,18.517b
nagasya yasya rājendra HV_App.I,41.713a
nagasya śirasi sthitāḥ HV_App.I,41.759b
nagasya sumaharddhimān HV_App.I,41.696b
nagasyāsya nagopama HV_App.I,18.758b
nagāgre vicariṣyatha HV_App.I,18.389b
na gurudveṣakāriṇe HV_App.I,42.650**36:1b
na gṛhītam viśāṃ pate HV_App.I,41.1288b
na gṛhṇatoḥ śarān ghorān HV_App.I,42B.1981a
nagendraṃ sahasāgamya HV_App.I,20.299a
nagnarūpapriyāya ca HV_App.I,31.1091b
nagnasnānaṃ ca satataṃ HV_App.I,29A.121a
nagnaṃ dṛṣṭvā tirobhūtā HV_App.I,6.36a
nagnaṃ nagnaparītaṃ tu HV_App.I,31.979a
nagnaṃ māṃ drakṣyate devī HV_App.I,6.28a
nagnāya nagnarūpāya HV_App.I,31.1091a
nagnāś caiva sacīrāś ca HV_App.I,31.1001a
nagno naivodatiṣṭhata HV_App.I,6.27b
nagno rājā pradhāvitaḥ HV_App.I,6.32b
na cakampe tadā viṣṇuḥ HV_App.I,41.1954a
na cakampe padāt padam HV_App.I,41.1348b
na ca kiṃcid varayase HV_App.I,29F.141a
na ca kukṣyantam īkṣate HV_App.I,41.219b
na ca kṛtyaṃ mayā tubhyaṃ HV_App.I,18.507**55:1a
na ca kecit pibanty anye HV_App.I,41.1810**58:1a
na ca krīḍā bahiḥ purāt HV_App.I,31.143b
na ca candraprabhāḥ śītā HV_App.I,29.413a
na cacāla harir yuddhe HV_App.I,42.593a
na ca tatkarmaṇāspṛśat HV_App.I,41.1207b
na ca taṃ cālayām āsur HV_App.I,42A.333a
na ca tāṃ śakyase rājaṃl HV_App.I,20.585a
na ca te kevalavṛṣā HV_App.I,12.136a
na ca te devadevasya HV_App.I,42B.2932a
na ca tau paśyate kaścid HV_App.I,37.28a
na ca tyāgena gaccheta HV_App.I,41.1283a
na ca nārāyaṇaṃ devaṃ HV_App.I,20.291a
na ca nārāyaṇād devo HV_App.I,20.291**10:1a
na ca nidrā tvayā kāryā HV_App.I,31.150a
na ca nītaḥ pārijāto HV_App.I,29.407a
na ca paśyanti te sarve HV_App.I,42B.2276a
na ca prāpnoti vaikalyaṃ HV_App.I,24.199a
na ca budhyasi kṛṣṇaṃ tvam HV_App.I,37.19a
na ca bhīṣmo na vā rājā HV_App.I,31.2559a
na ca yuddhaṃ mahābāho HV_App.I,37.18a
na ca rāgavyayair yāti HV_App.I,41.677a
na ca rūkṣābhibhāṣiṇī HV_App.I,29A.402b
na ca roṣamanā nityaṃ HV_App.I,41.1955a
na ca vādas tvayā kāryo HV_App.I,31.152a
na ca vidveṣaṇenāhaṃ HV_App.I,20.205a
na ca vindeta māṃ kaścin HV_App.I,41.1505a
na ca vyākhyā tvayā kāryā HV_App.I,31.151a
na ca śakto 'niruddhas taṃ HV_App.I,33.22a
na ca śakto vārayituṃ HV_App.I,9.17a
na ca śatrau paribhraṣṭe HV_App.I,18.288a
na ca śiṣṭaṃ ghṛtaṃ mama HV_App.I,9A.33b
na ca śiṣṭaṃ payas takraṃ HV_App.I,9A.28a
na ca śīlaṃ vināśitam HV_App.I,29F.157b
na ca śokām imaṃ ghoraṃ HV_App.I,29E.150a
na ca śramam upeyatuḥ HV_App.I,31.3329b
na ca sajjati karhicit HV_App.I,41.677b
na ca sarve 'pi pannagāḥ HV_App.I,29.452**14:2b
na ca saṃgrāmahetor hi HV_App.I,20.276a
na ca saṃdadhatos tayoḥ HV_App.I,42B.1981b
na ca saṃbhakṣayet kiṃcin HV_App.I,29A.250a
na ca sā manujendrāṇāṃ HV_App.I,20.583a
na ca syād vyaśanā saumye HV_App.I,29A.401a
na ca svargān nivartate HV_App.I,37.109b
na cāgamiṣyate cāsmin HV_App.I,20.370a
na cātmavijigīṣutvād HV_App.I,20.206a
na cādhikāro devānāṃ HV_App.I,20.439a
na cānyaṃ saṃśraye nṛpāḥ HV_App.I,20.741b
na cānyenāpi me vadhaḥ HV_App.I,42A.26b
na cānyeṣāṃ narendrāṇāṃ HV_App.I,20.769a
na cāpyanyena me vadhaḥ HV_App.I,42A.28b
na cāpy utsavakaṃ mātaḥ HV_App.I,32.72a
na cābhyantararātryahnor HV_App.I,20.129a
na cābhyantararātryahnor HV_App.I,42A.28a
na cāmudraḥ praveṣṭavyo HV_App.I,31.141a
na cāyam ugrasenas tu HV_App.I,14.31a
na cāruroha bhagavān HV_App.I,20.916a
na cāvagatavān devaḥ HV_App.I,29.619a
na cāsanne nivastavyaṃ HV_App.I,5.119a
na cāsurā naiva ca pannagottamāḥ HV_App.I,29.627
na cāsurā naiva ca yakṣapannagāḥ HV_App.I,29.452
na cāsurais tava sutāḥ HV_App.I,29B.320a
na cāsti te parokṣaṃ tu HV_App.I,31.2796a
na cāham ekaṃ sabalo HV_App.I,18.1005a
na cāhaṃkāravādinā HV_App.I,20.205b
na cāhaṃ dātumutsahe HV_App.I,20.522b
na cāhaṃ mathurākāṅkṣī HV_App.I,20.1072a
na cāhaṃ vastum icchāmi HV_App.I,5.84a
na cāhaṃ senayā sārdhaṃ HV_App.I,20.600a
na cicchedāntare kṛṣṇo HV_App.I,11.248**13:1a
na cintā śoka eva ca HV_App.I,29D.150b
na ciraṃ sa tu jīvati HV_App.I,5.94b
na ciraṃ sa tu jīvati HV_App.I,5.98b
nacirād iva vistaram HV_App.I,29F.210b
na cirād vinaśiṣyasi HV_App.I,29F.624b
na ced dūto bhavāmy aham HV_App.I,31.3038b
na ced vyuccarate patim HV_App.I,29A.412b
na cendriyaguṇair yukto HV_App.I,41.785a
na ceyam ekāham api HV_App.I,18.252a
na cerṣyā na ca matsaraḥ HV_App.I,20.239b
na cainaṃ kaścid avyaktaṃ HV_App.I,41.151a
na cainaṃ dadṛśuḥ sarve HV_App.I,29B.375a
na cainaṃ patitaṃ hanti HV_App.I,41.1351a
na jagmur vismayaṃ bhaimā HV_App.I,29D.103a
na jagrāha dhanur dhīmān HV_App.I,29.1167a
na jajvāla jale vahnir HV_App.I,29C.198a
na jāna iti kasmāt tvaṃ HV_App.I,31.2488a
na jāna iti kasmāt tvaṃ HV_App.I,31.2501a
na jāna iti govinda HV_App.I,31.2514a
na jāna iti mā vada HV_App.I,31.2512b
na jāne kāraṇaṃ brahman HV_App.I,31.2479a
na jāne tv asya caritaṃ HV_App.I,42.3a
na jāyante sma pūrvavat HV_App.I,11.183**6:2b
najendraṃ cārghayuktaṃ ca HV_App.I,20.945**27:1a
na jñātā naiva pārśvataḥ HV_App.I,41.156b
na jyeṣṭhatā na rājatvaṃ HV_App.I,29.664a
naṭaveṣadharaṃ kāmaṃ HV_App.I,29F.323**5:1a
naṭaveṣadharās tathā HV_App.I,29F.272b
naṭaveṣeṇa bhaimānāṃ HV_App.I,29F.225a
naṭaveṣeṇa yādavāḥ HV_App.I,29F.263b
naṭaś caiva mayā dṛṣṭo HV_App.I,29F.204a
naṭasya divyarūpasya HV_App.I,29F.259a
naṭasyātha dadur daityāḥ HV_App.I,29F.238a
naṭaṃ tadāgataṃ viddhi HV_App.I,29F.217a
naṭaḥ sa ditijottama HV_App.I,29F.214b
naṭānāṃ nṛtyageyāni HV_App.I,20.952a
naṭānāṃ nṛtyageyāni HV_App.I,20.958a
naṭe dattavare tasmin HV_App.I,29F.213a
naṭo dattavaras tasya HV_App.I,29F.102a
naṭo 'sāv iti harṣitaḥ HV_App.I,29F.261b
na tatra kaścid dīno vā HV_App.I,18.1087a
na tatra sūryabhāḥ kṛṣṇa HV_App.I,29.412a
na tatra sūryaḥ somo 'tha HV_App.I,29C.110a
na tad asti vinā deva HV_App.I,31.1228a
na tayoḥ purataḥ sthātuṃ HV_App.I,31.2558a
na tasya dadṛśe deho HV_App.I,29B.244a
na tasya sainye 'bhimukho HV_App.I,30.128a
na tasyāsīd anirbhinnaṃ HV_App.I,42B.1238a
na taṃ vetsi mahāsura HV_App.I,42B.2807b
na tāni kāryavantīha HV_App.I,31.610a
na tāṃ vetti hi kaś cana HV_App.I,29E.38b
natāḥ sma govinda guṇānurūpa HV_App.I,27.86
natāḥ sma taṃ jagatāṃ patim ādibhūtam HV_App.I,42B.2855**199:15
natāḥ sma devadeveśa HV_App.I,42.613**33:1a
natāḥ sma devaṃ varadaṃ vareṇyaṃ HV_App.I,42.598**31:27
natāḥ sma nityaṃ jagatāṃ nivāsa HV_App.I,27.84
natāḥ sma pretādhipatiṃ HV_App.I,42.613**33:6a
natāḥ sma bhūtabhavyeśam HV_App.I,42.613**33:4a
natāḥ sma bhūtādhipam ādidevaṃ HV_App.I,42B.2855**199:8
natāḥ sma varuṇaṃ devam HV_App.I,42.613**33:5a
natāḥ sma viṣṇuṃ deveśaṃ HV_App.I,42.613**33:3a
natāḥ sma viṣṇuṃ sakalaṃ HV_App.I,42.613**33:2a
natāḥ sma viṣṇo niyatā janārdana HV_App.I,42.598**31:28
natāḥ sma śaṅkhārigadāsidhāriṇe HV_App.I,42.598**31:29
natāḥ sma śārṅgāyudha devadeva HV_App.I,42.598**31:30
natāḥ sma śirasā hare HV_App.I,31.302b
natāḥ sma he bhūpatim ādidevam HV_App.I,42B.2855**199A:1
natiputreṣu bāleṣu HV_App.I,7.148**8:3a
na tu kecit pibanty ete HV_App.I,41.1821a
na tu kṣudraiḥ praveṣṭavyā HV_App.I,31.460a
na tu gopaṃ yadūttamam HV_App.I,31.1384b
na tu cakre tayoḥ sparśaṃ HV_App.I,18.748**78:16a
na tu tatra vanaṃ kaścid HV_App.I,29C.100a
na tu taṃ vetti keśavaḥ HV_App.I,29E.101b
na tu dāsyati devendraḥ HV_App.I,29.399a
na tu yogabale rājan HV_App.I,41.1573a
na tu rātrau pradṛśyeta HV_App.I,41.1931a
na tṛptir upajāyate HV_App.I,41.7b
na te kāryaṃ vilambanam HV_App.I,31.2659b
na te jīvitasaṃkṣayaḥ HV_App.I,42B.2929**216:2b
na te tulyo 'sti vikrame HV_App.I,36.34b
na te maraṇato bhayam HV_App.I,31.3033b
na te varṇayituṃ śakyā HV_App.I,29C.118a
na teṣāṃ kasyacid dattā HV_App.I,12.27a
na teṣāṃ darśayed devī HV_App.I,41.1104a
na teṣāṃ yajñabhāgaṃ vai HV_App.I,42B.3048a
nato 'smīśaṃ vandanaṃ vandanānām HV_App.I,29.965
na tyaktavyaḥ striyā bhartā HV_App.I,29A.74a
na tyajanti mahāraṇam HV_App.I,42B.1491b
na tyajanti sma duḥkhitāḥ HV_App.I,18.1029**122:4b
na tv anyasya mahāsura HV_App.I,29B.398b
na tvayā rahito hy ekaḥ HV_App.I,31.2801a
na tvayā rāma vadhyo 'yam HV_App.I,18.914a
na tvayāviditaṃ kiṃcit HV_App.I,18.351**36:3a
na tvaṃ śārṅgīti śabdyase HV_App.I,31.1960b
na tvānanta parityakṣye HV_App.I,18.552a
na tvām aticarāmy aham HV_App.I,29.202b
na tvāmāhvayati prabho HV_App.I,21.154b
na tvāṃ drakṣyāma keśava HV_App.I,31.3623b
na tvāṃ paurāṇamātreṇa HV_App.I,18.246a
na tvāṃ yakṣyāma he daitya HV_App.I,26.20a
na tv eva nirdayaṃ bāṇā HV_App.I,29.1094a
nadatāṃ kiṃkiṇīkinām HV_App.I,42B.1859b
nadati sma tadā nādaṃ HV_App.I,41.741a
nadato vividhān nādān HV_App.I,42B.1552a
na dattam atha rukmiṇyā HV_App.I,28A.68a
na dattaḥ pārijāto hi HV_App.I,29.617a
na dattā bhīṣmakeṇa hi HV_App.I,21.151b
nadatsu muditeṣu ca HV_App.I,42B.2442b
na dadarśa tadā rājan HV_App.I,31.3572a
na dadāti ca putraṃ me HV_App.I,7.114a
na dadāti pratigraham HV_App.I,42B.2824**196:29b
nadantam iva ca kvacit HV_App.I,29C.134b
nadanti yugapan nādāñ HV_App.I,41.980a
nadanti śūrāḥ śataśo raṇasthāḥ HV_App.I,42B.732
nadanto jayagṛddhinaḥ HV_App.I,42B.2197b
nadanto vividhān nādān HV_App.I,29B.218a
nadan bhīmaravaṃ ghoraṃ HV_App.I,42A.518**47:4a
nadan mahāmegha ivādikāle HV_App.I,31.543
nadaṃś ca bahudhā kila HV_App.I,31.1677b
nadaḥ śoṇaś ca viśrutaḥ HV_App.I,24.49b
na dātum arhase rājann HV_App.I,20.1000a
na dātum icche kanyāṃ vai HV_App.I,20.569a
na dāsyanti karaṃ sarve HV_App.I,31.1361a
naditvedaṃ tadābravīt HV_App.I,29C.168b
na divā bhojanaṃ tathā HV_App.I,32.3b
na divā śokakarśitaḥ HV_App.I,19.15b
na divā śokakarṣitaḥ HV_App.I,18.6**2:4b
na diśaṃ pratyajānanta HV_App.I,42B.1494a
nadīkūpāṃś ca sarvaśaḥ HV_App.I,41.113b
nadī godāvarī tathā HV_App.I,42A.428b
nadījalaṃ prasravajaṃ HV_App.I,29A.122a
nadījālair bahutarair HV_App.I,29C.159a
nadītīra iva drumam HV_App.I,5.120b
nadītīreṣu ghoreṣu HV_App.I,8.47a
nadīna iti viśrutaḥ HV_App.I,7.7b
nadīnasya jayatseno HV_App.I,7.8a
nadīnām anvacintayat HV_App.I,42.201b
nadīnāṃ saṃgameṣu ca HV_App.I,8.27b
nadīnāṃ saṃgamodakam HV_App.I,24.190b
nadīparvatakuñjeṣu HV_App.I,5.15a
nadī puṇyā sarasvatī HV_App.I,24.56b
nadī bhāgīrathī caiva HV_App.I,42A.426a
nadībhiḥ sāgarais tathā HV_App.I,42A.13b
nadīm adyaiva saṃgatāḥ HV_App.I,18.364b
nadīm iva jalāpāye HV_App.I,42B.2014a
nadīva jalād āgame HV_App.I,29B.345b
nadī vaitaraṇī puṇyā HV_App.I,24.47a
nadīś ca vividhā divyāḥ HV_App.I,42B.2600a
nadīṣu ca guhāsu ca HV_App.I,8.7b
nadīsāgarasaptamān HV_App.I,41.191**14:4b
nadīṃ ca vipulāvartāṃ HV_App.I,42.245a
nadīṃ dustaraṇīṃ bhīmām HV_App.I,30.191a
nadīṃ dvijagaṇākulām HV_App.I,42.220b
nadīṃ prasravanirbhedāṃ HV_App.I,41.1479a
nadīṃ prāvartayad ghorāṃ HV_App.I,30.183a
nadīṃ sarvaguṇopetām HV_App.I,42.288a
na dṛśyate yat tava vaktratulyo HV_App.I,29F.555
na dṛśyate sundari cārubimbaḥ HV_App.I,29F.462
na dṛṣṭapūrvo hi mayā HV_App.I,29F.341a
na dṛṣṭaṃ kaśyapakulaṃ HV_App.I,29.662a
na dṛṣṭigocare tau tu HV_App.I,29E.15a
na deyaṃ na tu śobhane HV_App.I,29A.202b
na deyaṃ hi na deyaṃ hi HV_App.I,42B.2824**196A:10a
na devagandharvagaṇā HV_App.I,29.452**14:1a
na devagandharvagaṇā na rākṣasā HV_App.I,29.451
na devagandharvagaṇā na rākṣasā HV_App.I,29.626
na devā nāsurā vāpi HV_App.I,29E.47a
na devā yoddhum icchanti HV_App.I,29.1106a
na devāsuragandharvā HV_App.I,20.312a
na devāsuragandharvā HV_App.I,42A.21a
na deve bāliśā buddhir HV_App.I,20.239a
na devebhyo nāsurebhyo HV_App.I,29B.318a
nadyaś ca pratilomāni HV_App.I,42A.399a
nadyaś ca śailāś ca mahārṇavāś ca HV_App.I,42A.523
nadyaś ca sāgarāś caiva HV_App.I,42A.489a
nadyaḥ sarvā diśo daśa HV_App.I,35.25b
nadyās tīraṃ samāśritau HV_App.I,18.298b
na draṣṭā naiva vaditā HV_App.I,41.156a
na dharmaguṇasaṃsthānaṃ HV_App.I,42.4a
na dhvajo na nikumbhaś ca HV_App.I,29B.235a
na dhvajo na patākā vā HV_App.I,42B.1757a
nananda ca jagat kṛtsnaṃ HV_App.I,29B.453a
nananda satyā kauravya HV_App.I,29.1506a
nanarta ca sa dārakaḥ HV_App.I,9A.12b
nanarta piśitāśanaḥ HV_App.I,31.802b
nanarta bhagavān bhūyo HV_App.I,21.109a
nanarta raṅge govindo HV_App.I,22.55a
nanarta raṅge bahurūpam īśvaraḥ HV_App.I,31.778
nanarta vividhaṃ nṛpa HV_App.I,31.804b
na nāgā na ca daityendrā HV_App.I,20.313a
na nāgānāṃ na yakṣāṇāṃ HV_App.I,42B.2776**192:26a
nanāda khaḍgena sa khaḍgapāṇiḥ HV_App.I,42B.732**31:20
nanāda ca punaḥ punaḥ HV_App.I,31.3264b
nanāda ca mahānādaṃ HV_App.I,42B.338a
nanāda ca mahānādaṃ HV_App.I,42B.2097a
nanāda ditijaśreṣṭho HV_App.I,42B.1039a
nanāda duḥkhād bahuśaḥ sasāgarā HV_App.I,42.598**31:68
nanāda prajahāsa ca HV_App.I,42B.1864b
nanāda prāṇayogena HV_App.I,43.144a
nanāda balavan nādaṃ HV_App.I,43.146a
nanāda bahuśas tadā HV_App.I,31.801b
nanāda bahuśas tadā HV_App.I,42.598**31:41b
nanāda bhūyo 'pi tato balāt sa tam HV_App.I,42.598**31:49
nanāda vipulaṃ baliḥ HV_App.I,42B.2392**146:10b
nanāda vividhaṃ nādaṃ HV_App.I,25.106a
nanāda vividhān nādān HV_App.I,25.129a
nanāda siṃharṣabhamattanāgavaj HV_App.I,42B.2357
nanāda siṃhavat kṛṣṇaḥ HV_App.I,11.286a
nanāda sumahānādam HV_App.I,42A.505a
nanāda sumahānādaṃ HV_App.I,42B.1157a
nanāma caraṇau hareḥ HV_App.I,31.2772b
na nāma pratibandhena HV_App.I,18.707a
na nāstikeṣu vaktavyaṃ HV_App.I,40.157**49:21a
na nāstiko naikṛtiko 'tha vāpi HV_App.I,29F.602
na nītaḥ sa taruḥ purā HV_App.I,29.437b
nanu cañcvāpi cāpy aham HV_App.I,5.59b
nanu tvam āgatāṃ putra HV_App.I,5.55a
nanu nūnaṃ śrutā te 'bhūd HV_App.I,5.68a
nanu mūrdhābhiṣiktas tvaṃ HV_App.I,5.65a
na nūnam iti cintaye HV_App.I,29.277**10:1b
na nūnaṃ tādṛśaṃ rūpam HV_App.I,31.843a
nanṛtur madhurārāvāḥ HV_App.I,29D.141a
nanṛtur yadunandanāḥ HV_App.I,29F.292b
nanṛtur hṛṣṭamanaso HV_App.I,30.409a
nanṛtuś ca mahābhāgā HV_App.I,42B.2688a
nanṛtuś cāpsarogaṇāḥ HV_App.I,29C.195b
nanṛtuś cāpsarogaṇāḥ HV_App.I,30.407b
nanṛtus tasya purato HV_App.I,31.1015a
nandagopaniyogena tatrāsīt HV_App.I,11.323a
nandagopapuraḥsarāḥ HV_App.I,12.110b
nandagopasutā caiva HV_App.I,8.17a
nandagopasutāv ubhau HV_App.I,11.181b
nandagopasya cābhavat HV_App.I,11.104b
nandagopasya nandinīm HV_App.I,35.14b
nandagopaṃ tadā dṛṣṭvā HV_App.I,12.102a
nandagopaṃ yaśodāṃ ca HV_App.I,31.3604a
nandagopaṃ saballavam HV_App.I,31.3605b
nandagopaḥ samāyayau HV_App.I,12.89b
nandagopaḥ sudurmadau HV_App.I,9.17b
nandagopena vāritaḥ HV_App.I,10.1b
nandagopo mahāmatiḥ HV_App.I,10.4b
nandagopo mahāmatiḥ HV_App.I,10.46b
nandagopo yaśodā ca HV_App.I,11.102a
nandanacchandayukteṣu HV_App.I,29D.130a
nandanapratimaṃ divyaṃ HV_App.I,20.1133a
nandanapratimaṃ vanam HV_App.I,20.927b
nandanapratimaṃ sarvaṃ HV_App.I,29D.131a
nandanasthān adhokṣajaḥ HV_App.I,29.1043b
nandanasyeva kānane HV_App.I,15.9b
nandanaṃ kānanaṃ hariḥ HV_App.I,29.1040b
nandanaṃ yadunandanam HV_App.I,17.40**4:1b
nandanaṃ vanam āsādya HV_App.I,41.1514a
nandane puruṣaśreṣṭha HV_App.I,29.1451a
nandanopamakānanam HV_App.I,15.4**2:2b
nandanto bhairavān ravān HV_App.I,42B.1446b
nandaś ca kumbhakaś cobhau HV_App.I,12.184a
nandāyātha sajātaye HV_App.I,12.109b
nandā sarasvatī caiva HV_App.I,42B.2694**181:2a
nandā sārasvatī caiva HV_App.I,42B.2696a
nanditūryāṇy avādyanta HV_App.I,18.1079a
nandinā saha bhūtaiś ca HV_App.I,41.1876**64:5a
nandiś citrarathas tathā HV_App.I,42B.2680b
nandī pinākapāṇiś ca HV_App.I,41.1889a
nandī pinākam udyamya HV_App.I,41.1970a
nandī puruṣavigrahaḥ HV_App.I,41.1874b
nandīmukho mayūraś ca HV_App.I,24.192a
nandī rudragaṇaiḥ sārdhaṃ HV_App.I,41.1936a
nandīṃ dṛṣṭvā surottamaḥ HV_App.I,41.1972b
nandyāvartaḥ priyaṅgavaḥ HV_App.I,24.187b
na nyūnāny adhikāni ca HV_App.I,29B.8b
na pādayor na gātrasya HV_App.I,29A.119a
na pāraṃ tasya paśyati HV_App.I,41.228**18:2b
na pārijātasya tava pradāsyati HV_App.I,29.713
na pārijātaṃ ca kathaṃcana drumaṃ HV_App.I,29.610
na pitṝnāṃ na siddhānāṃ HV_App.I,42B.2776**192:27a
na piśācā na guhyakāḥ HV_App.I,20.313b
na punaḥ saṃprabodhitaḥ HV_App.I,18.167**23:1b
na purevaiṣyate nūnaṃ HV_App.I,20.194a
napuṃsā vīramāninā HV_App.I,6.31**7:2b
na pūrṇacandreṇa mukhaṃ HV_App.I,29F.152a
na pūrtāni pradāsyanti HV_App.I,29.589a
na pṛthvīṃ kāmaye kṛtsnāṃ HV_App.I,42B.2824**196:40a
na prakāśanti ca diśo HV_App.I,42A.400a
na pradāsyāmi dātavyaṃ HV_App.I,29.813a
na prabhāti sma bhāskaraḥ HV_App.I,42A.492**41:1b
na pramādas tvayā kāryaḥ HV_App.I,31.198a
na prayacchati putraṃ hi HV_App.I,7.107a
na prayāti kathaṃcana HV_App.I,29.417b
na prasidhyanti kāryāṇi HV_App.I,20.562a
na prājñāyata kiṃcana HV_App.I,42A.340b
na prājñāyata kiṃcana HV_App.I,42A.366b
na prājñāyata kiṃcana HV_App.I,42B.1324b
na prāharat tatas tasmai HV_App.I,18.918a
na priyaṃ na hitaṃ vācyaṃ HV_App.I,29.733a
na bādhiṣyatha ced viprān HV_App.I,29B.40a
na bibheti ca kasyacit HV_App.I,20.284b
na bubhukṣā pipāsā vā HV_App.I,29.596a
na brahma vividus tatra HV_App.I,29C.182a
na brūyāś cottaraṃ vipra HV_App.I,31.2661a
na bhajanti vimānāni HV_App.I,29C.53a
na bhayaṃ kartum arhatha HV_App.I,20.415b
na bhayaṃ vidyate kiṃcij HV_App.I,42B.2958**226:6a
na bhayaṃ vidyate kvacit HV_App.I,42B.2958**226:13b
na bhayaṃ vidyate tava HV_App.I,12.59b
na bhavantīha pūrvavat HV_App.I,11.183b
na bhaved iti me matiḥ HV_App.I,20.1113b
nabhaścarāṇāṃ nabhasi HV_App.I,42B.1167a
nabhaścyutaiḥ purā yadvat HV_App.I,29C.160a
nabhasaḥ pracyutaś caiva HV_App.I,42A.347a
nabhasaḥ pracyutā dhārās HV_App.I,42A.337a
nabhasīndur ivoditaḥ HV_App.I,41.767b
nabhasīndrāyudho 'bhavat HV_App.I,41.1928b
nabhastalagataś cāpi HV_App.I,42B.1254a
nabhastalaṃ ṛkṣasahasracitram HV_App.I,42B.550
nabhastalaṃ padbhir ivākṣipantaḥ HV_App.I,42B.562
nabhastale candram ivātikāntam HV_App.I,42B.616
nabhasy utpatitaṃ caiva HV_App.I,41.1924a
nabhaḥ kṣitiṃ pavanam atha prakāśayan HV_App.I,41.158
nabhaḥ patiṣyantam ivābhīvīkṣya HV_App.I,29F.530
nabhaḥ prakramamāṇasya HV_App.I,42B.2910a
nabhaḥ sapakṣā iva parvatendrāḥ HV_App.I,42B.313
nabhaḥ sūryodaye yathā HV_App.I,41.1711b
na bhānti toyāni rayākulāni HV_App.I,29F.472
na bhānti nadyo 'dya sarāṃsi caiva HV_App.I,29F.509
na bhāskaro 'dṛśyata reṇujālaiḥ HV_App.I,42B.785
na bhīs tvām upasarpa tu HV_App.I,10.36b
na bhūtam iha tiṣṭhati HV_App.I,41.257b
na bhūtaṃ na bhaviṣyati HV_App.I,31.939b
na bhūtaṃ na bhaviṣyati HV_App.I,40.173**55:14b
na bhūtaṃ na bhaviṣyati HV_App.I,42A.503b
na bhūtaṃ na bhaviṣyati HV_App.I,42B.1992b
na bhūtaṃ na bhaviṣyati HV_App.I,45.20b
na bhūtaṃ na bhaviṣyaṃ ca HV_App.I,20.1048a
na bhūto na bhaviṣyati HV_App.I,42.75**8:1b
na bhūmau varavarṇini HV_App.I,32.21b
na bhūyaḥ punar āyāti HV_App.I,41.832a
na bhūr na dyaur na gaganaṃ HV_App.I,29.1408a
na bhetavyam iti prabho HV_App.I,29F.642b
na bhetavyaṃ na bhetavyam HV_App.I,18.1029**122:8a
nabho jyotirgaṇair iva HV_App.I,18.902b
nabho nabhasye 'tha nirīkṣya māsi HV_App.I,29F.457
nabho yathā candrasahasrakīrṇam HV_App.I,29D.351
nabho vṛṇvānaṃ puruṣaṃ satyadhāma HV_App.I,29.928
nama ākāśamūrtaye HV_App.I,31.1065b
nama ādyāya bījāya HV_App.I,31.1062a
nama ādyāya bījāya HV_App.I,31.1307a
nama ādyāya bījāya HV_App.I,42.613**33:9a
nama idhmāya haviṣe HV_App.I,31.1082a
nama oṃkāramātrāya HV_App.I,21.72a
na manaś chādyate nṛpa HV_App.I,41.1237b
na manaḥ sarvagaṃ deva HV_App.I,31.603a
na mantrauṣadhapauṣṭikaiḥ HV_App.I,11.119b
na mandāravane vīra HV_App.I,29C.117a
na mamarṣa jarāsaṃdho HV_App.I,18A.61a
na mayā vittakāṅkṣayā HV_App.I,20.1072b
na mayā śrutapūrvo vā HV_App.I,20.316a
na marṣayati sāgare HV_App.I,18.1003**118:1b
namaś cakāra haraye HV_App.I,18.748**78:3a
namaś cakratur añjasā HV_App.I,31.2181b
namaś cakratur ānatau HV_App.I,20.1081b
namaś cakrur api prajāḥ HV_App.I,20.1027b
namaś cakrur munīṃs tataḥ HV_App.I,31.2253b
namaś cakruḥ pade pade HV_App.I,20.1032b
namaś candrāya devāya HV_App.I,31.1069a
namaś carmanivāsāya HV_App.I,37.78a
namas karomi deveśaṃ HV_App.I,42B.2944**219:1a
namas karomi sarvātman HV_App.I,31.1235a
namaskartuṃ tadā vīra HV_App.I,13.8a
namaskāram akurvata HV_App.I,41.253**22:1b
namaskāram akurvata HV_App.I,42B.2673b
namaskāraṃ pracakrire HV_App.I,42B.2658b
namaskāraṃ pracakrire HV_App.I,42B.2664b
namaskāraṃ pracakrire HV_App.I,42B.2713**184:2b
namaskāraṃ pracakrire HV_App.I,42B.2715**185:1b
namaskāraṃ mahātmanaḥ HV_App.I,42B.2703b
namaskāryāś ca te nityaṃ HV_App.I,42B.2941a
namaskāryās tvayā śakra HV_App.I,42.632**35:2a
namaskuruṣva yatnena HV_App.I,42A.266**19:8a
namaskurvanti ca punar HV_App.I,42B.2516a
namaskṛtāsi trailokye HV_App.I,35.48a
namaskṛtya ca keśavam HV_App.I,31.574b
namaskṛtya jagannāthaṃ HV_App.I,31.472a
namaskṛtya jagannāthaṃ HV_App.I,40.157**49:4a
namas kṛtya jagannāthaṃ HV_App.I,42B.17**4:1a
namaskṛtya janārdanam HV_App.I,31.809b
namaskṛtya janārdanam HV_App.I,40.157**49:26b
namaskṛtya tato dūto HV_App.I,31.2872a
namaskṛtya dvijottamān HV_App.I,31.94b
namaskṛtya patiṃ śubhe HV_App.I,29A.453b
namaskṛtya maheśvaram HV_App.I,29.334b
namaskṛtya munīn sarvān HV_App.I,27.3a
namaskṛtya munīn sarvān HV_App.I,31.1902a
namaskṛtya yayau nṛpa HV_App.I,29.1375b
namaskṛtya vṛṣadhvajam HV_App.I,29.1272b
namaskṛtya sahomayā HV_App.I,31.78b
namaskṛtya sureśāya HV_App.I,42B.2645a
namaskṛtya hariṃ tadā HV_App.I,31.1347b
namaskṛtya hṛṣīkeśo HV_App.I,23.29a
namaskṛtyāsurottamam HV_App.I,29B.188b
namas kṛtvā pravakṣyāmi HV_App.I,31.23a
namaskṛtvā mahātmane HV_App.I,29.331b
namaskṛtvā mahātmane HV_App.I,29F.787b
namaskṛtvā varāhāya HV_App.I,42.638a
namaskṛtvā surendrāya HV_App.I,29F.787a
namas kṛtvā sureśāya HV_App.I,42B.2721a
namas tasmai khagendrāya HV_App.I,20.646a
namas tasmai svayaṃbhuve HV_App.I,4.145b
namas tuṭituṭāya ca HV_App.I,31.1055b
namas tuṇḍāya tuṣṭāya HV_App.I,31.1055a
namas tubhyaṃ jagaddhātre HV_App.I,10.38a
namas tubhyaṃ jagannātha HV_App.I,31.1306a
namas tubhyaṃ jagannātha HV_App.I,42.613**33:7a
namas tubhyaṃ namas tubhyaṃ HV_App.I,27.88a
namas tubhyaṃ namas tubhyaṃ HV_App.I,31.587a
namas te astu mīḍhuṣe HV_App.I,31.1051a
namas te astu śociṣe HV_App.I,31.1050a
namas te upavāsine HV_App.I,31.1050b
namas te karmiṇāṃ karma HV_App.I,37.100a
namas te kṛttivāsase HV_App.I,31.1064b
namas te kroḍarūpāya HV_App.I,21.69a
namas te khaṭvahastāya HV_App.I,31.1064a
namaste gadine tubhyaṃ HV_App.I,31.577a
namas te cakradhāriṇe HV_App.I,21.65b
namas te cakrapāṇaye HV_App.I,31.2593b
namas te candraśekhara HV_App.I,31.1081b
namas te tigmatejase HV_App.I,31.1066b
namaste dāhaśaktaye HV_App.I,42B.2315**144:1b
namas te devakīmatar HV_App.I,10.41a
namas te devadeveśa HV_App.I,10.42a
namas te devadeveśa HV_App.I,21.117a
namaste devadeveśa HV_App.I,31.219a
namas te devadeveśa HV_App.I,31.1294a
namas te devadeveśa HV_App.I,31.2167a
namas te devapūjita HV_App.I,37.97b
namas te narasiṃhāya HV_App.I,21.66a
namas te pītavāsase HV_App.I,37.78b
namas te puruṣottama HV_App.I,13.73b
namas te praṇavātmaka HV_App.I,27.103b
namas te bhaktavatsala HV_App.I,31.2595b
namas te bhagavañ śiva HV_App.I,37.96b
namas te bhagavan deva HV_App.I,37.97a
namas te bhagavan prabho HV_App.I,31.594b
namas te bhagavan viṣṇo HV_App.I,31.1304a
namas te bhagavan viṣṇo HV_App.I,37.96a
namas te 'bhīśuhastāya HV_App.I,31.1074a
namas te bhūtidāyine HV_App.I,31.1093b
namas tebhyaḥ punaḥ punaḥ HV_App.I,12.232b
namas te yajubhiḥ saha HV_App.I,37.98b
namas te yajñasūkara HV_App.I,31.1330b
namas te yādaveśvara HV_App.I,10.41b
namas te vāmadevāya HV_App.I,31.1065a
namas te vāyurūpāya HV_App.I,31.1302a
namas te vāsudevāya HV_App.I,31.1332a
namas te viśvamūrtaye HV_App.I,31.1052a
namas te viśvamūrtaye HV_App.I,31.3652b
namas te viśvarūpāya HV_App.I,31.1298a
namas te viṣṇave deva HV_App.I,31.1284a
namas te vratadaṇḍine HV_App.I,37.77b
namas te śatudyumnāya HV_App.I,31.1083a
namas te śitikaṇṭhāya HV_App.I,31.1049a
namas te sakaleśāya HV_App.I,21.67a
namas te sakaleśāya HV_App.I,31.237a
namas te sakaleśvara HV_App.I,31.239b
namas te sarvalokeśa HV_App.I,31.1329a
namas te sāmabhir gīta HV_App.I,37.98a
namas te 'surapūjita HV_App.I,37.99b
namas te suraśatrughna HV_App.I,37.99a
namas te sūryatejase HV_App.I,31.601b
namaste 'stu janārdana HV_App.I,31.623b
namas te 'stu janārdana HV_App.I,42B.2855**199:20b
namas te 'stu janārdana HV_App.I,42B.2855**199C:5b
namas te 'stu pinākine HV_App.I,31.1053b
namas te 'stu sadā mama HV_App.I,31.588b
namas te 'stu sadā hare HV_App.I,31.1235b
namaste 'stv ajitaṃjaya HV_App.I,41.426b
namas te havyavāḍ eko HV_App.I,42B.2315**144:1a
namas triśūlahastāya HV_App.I,37.76a
namas trailokyamāyāyai HV_App.I,30.362a
namas tv āśramavāsine HV_App.I,37.82b
namasyati ca vāmanam HV_App.I,42B.3071**235:1b
namasyāmi kṛtāñjaliḥ HV_App.I,30.366b
namasyāmi mahādevīṃ HV_App.I,30.368a
namasyāmi sadā teṣāṃ HV_App.I,4.126a
namasyāmi sarasvatīm HV_App.I,35.28b
namasyāmi hitāya vai HV_App.I,35.11b
namasye tvāṃ tapodhana HV_App.I,31.1426b
namasye śumbhahananīṃ HV_App.I,30.364a
namasye 'haṃ kṛtāñjaliḥ HV_App.I,4.132b
namasye 'haṃ kṛtāñjaliḥ HV_App.I,4.136b
namasye 'haṃ kṛtāñjaliḥ HV_App.I,30.374b
namasye 'haṃ pitāmahān HV_App.I,4.134b
namaḥ kanakadaṇḍāya HV_App.I,37.77a
namaḥ kapālamālāya HV_App.I,37.75a
namaḥ kapālahastāya HV_App.I,31.1079a
namaḥ karālamuṇḍāya HV_App.I,31.1071a
namaḥ kartre jagatpate HV_App.I,42.613**33:10b
namaḥ kāmāṅganāśine HV_App.I,37.91b
namaḥ kumāragurave HV_App.I,37.72a
namaḥ kṛṣṇavapurdhātre HV_App.I,13.74a
namaḥ kṛṣṇāṅgadhāriṇe HV_App.I,37.81b
namaḥ kṛṣṇāya kṛṣṇāya HV_App.I,31.1333a
namaḥ kṛṣṇāya haraye HV_App.I,21.64a
namaḥ keyūradhāriṇe HV_App.I,37.74b
namaḥ kaiṭabhaghātine HV_App.I,37.92b
namaḥ khaṭvāṅgadhārāya HV_App.I,37.80a
namaḥ paramatattvāya HV_App.I,13.77a
namaḥ paramayogine HV_App.I,13.77b
namaḥ paramasiṃhāya HV_App.I,31.233a
namaḥ parvatavāsāya HV_App.I,37.89a
namaḥ piṅgalanetrāya HV_App.I,37.71a
namaḥ pitṛgaṇebhyas HV_App.I,4.137a
namaḥ pinākahastāya HV_App.I,31.1063a
namaḥ puṣkaranābhāya HV_App.I,31.1236a
namaḥ praṇavadehāya HV_App.I,31.1323a
namaḥ pradhānadevāya HV_App.I,31.1070a
namaḥ prapannārtiharādideva HV_App.I,27.52
namaḥ pralayakartre ca HV_App.I,37.85a
namaḥ śatruvināśinyai HV_App.I,30.363a
namaḥ śarvāya śāntāya HV_App.I,31.1060a
namaḥ śivāya śāntāya HV_App.I,31.1056a
namaḥ śivāya śāntāya HV_App.I,31.2203a
namaḥ śītātmane hare HV_App.I,31.1319b
namaḥ śūlāsidhāriṇe HV_App.I,31.1063b
namaḥ śmaśānavāsāya HV_App.I,37.82a
namaḥ ṣaḍardhanetrāya HV_App.I,37.70a
namaḥ sakalakalyāṇa+ HV_App.I,13.76a
namaḥ samasteśa varāharūpiṇe HV_App.I,42.598**31:19
namaḥ sarvātmane guro HV_App.I,31.1328b
namaḥ sarvātmane tubhyaṃ HV_App.I,27.110a
namaḥ sarvātmane tubhyaṃ HV_App.I,27.112a
namaḥ sarvātmane tubhyaṃ HV_App.I,31.1093a
namaḥ sarvātmane tubhyaṃ HV_App.I,42.613**33:8a
namaḥ sarvātmane deva HV_App.I,31.1233**11:1a
namaḥ sarvātmane deva HV_App.I,31.1234a
namaḥ sarvātmane deva HV_App.I,31.1286a
namaḥ sahasravaktrāya HV_App.I,31.1312a
namaḥ sahasraśirase HV_App.I,31.1311a
namaḥ sahasraśirase HV_App.I,42B.2855**199:6a
namaḥ sahasraśīrṣāya HV_App.I,37.94a
namaḥ sahasrahastāya HV_App.I,37.93a
namaḥ saṃhatacāriṇe HV_App.I,37.69b
namaḥ sāgaravāsine HV_App.I,37.89b
namaḥ suraripughnāya HV_App.I,37.90a
namaḥ sūryāya bhadrāya HV_App.I,31.1318a
namaḥ sṛṣṭikarāya ca HV_App.I,37.85b
namaḥ somāya saumyāya HV_App.I,31.1319a
namaḥ saumyekṣaṇāya ca HV_App.I,37.87b
namaḥ sthātre namo namaḥ HV_App.I,42.613**33:11b
namaḥ sparśātmane hare HV_App.I,31.1302b
namaḥ sraṣṭe namo hartre HV_App.I,42.613**33:10a
namaḥ sruvāya pātrāya HV_App.I,31.1322a
namaḥ svadhāyai svāhāyai HV_App.I,4.114a
namaḥ svabhāvaprabhava prabho hare HV_App.I,27.60
namaḥ svabhāvaśuddhāya HV_App.I,31.1330a
namaḥ svabhāvaśuddhāya HV_App.I,31.2594a
na mānuṣāḥ piśācāś ca HV_App.I,42A.22a
namāmi śirasā devīṃ HV_App.I,35.94**16:1a
na mām utsahate cānyo HV_App.I,41.248a
na māyayā hartum ihārhasi drumaṃ HV_App.I,29.718
na mārutaḥ syād yadi cārugātri HV_App.I,29F.499
na māṃ kiṃcit prabhāṣase HV_App.I,29F.369b
namitā bhūtadhāriṇī HV_App.I,42A.518**47:17b
namucir baladarpitaḥ HV_App.I,42B.1029b
namuciś cāsuraśreṣṭho HV_App.I,42B.737a
namuciṃ vasusattamaḥ HV_App.I,42B.996b
namucer asurasya vai HV_App.I,42B.142b
namucer asurendrasya HV_App.I,42B.147a
namuceś caiva śakrasya HV_App.I,18A.92a
na mumoca mahābalaḥ HV_App.I,29.1211b
na me kṛṣṇād bhayaṃ bhavet HV_App.I,33.26b
na meghakālo mama vallabhaḥ syāt HV_App.I,29F.500
na me vipravadhaḥ kāryaḥ HV_App.I,31.2965a
na me vairaṃ nivasati HV_App.I,20.509a
namo garuḍavāhine HV_App.I,37.83b
namo gārgyai girīśaye HV_App.I,30.363b
namo goptre jagannātha HV_App.I,42.613**33:11a
namo govinda durjñeya HV_App.I,27.89a
namo ghaṭighaṭāya ca HV_App.I,31.1059b
namo 'ghaṇṭāya ghaṇṭāya HV_App.I,31.1059a
namo ghorāya ghorāya HV_App.I,31.1053**11:1a
namo 'ghorāya ghorāya HV_App.I,31.1058a
namo 'jamathanāya ca HV_App.I,31.1079b
namo dakṣamakhaghnāya HV_App.I,31.1076a
namo dānavanāśana HV_App.I,31.238b
namo dharaṇīdharāya HV_App.I,37.73a
namo namaḥ satyajagatpate te HV_App.I,42B.2855**199:11
namo namo jagannātha HV_App.I,42B.2855**199:16a
namo namo deva janārdano 'si HV_App.I,27.57
namo namo deva mahāmate hare HV_App.I,42.598**31:17
namo namo deva sanātanātmane HV_App.I,27.56
namo namo bhūpavilāsavikrama HV_App.I,42.598**31:23
namo namo mādhava bhaktavatsala HV_App.I,27.58
namo namo vāmana vāmanākṛte HV_App.I,27.59
namo namo virūpāya HV_App.I,31.1061a
namo namo hare kṛṣṇa HV_App.I,31.803a
namo namo hare viṣṇo HV_App.I,27.92a
namo brahmavide tubhyaṃ HV_App.I,31.1310a
namo bhagavate tasmai HV_App.I,31.576a
namo bhagavate tubhyaṃ HV_App.I,31.1280a
namo bhagavate deva HV_App.I,31.1282a
namo bhasmāṅgarāgāya HV_App.I,37.81a
namo bhāsvararūpiṇe HV_App.I,31.1300b
namo bhūyo namas te 'stu HV_App.I,31.1334a
namo bhūyo namo namaḥ HV_App.I,21.117b
namo bhairavarūpiṇe HV_App.I,37.86b
namo 'bhramūrtaye deva HV_App.I,31.1068a
namo madhuvighātine HV_App.I,37.90**7:1b
namo mayūrapicchāya HV_App.I,37.74a
namo mahyaṃ namo mahyaṃ HV_App.I,31.2744a
namo mādhava keśava HV_App.I,27.92b
namo māyāvidhāyine HV_App.I,10.42b
namo 'mitaparākrama HV_App.I,37.100b
namo musaladhāriṇe HV_App.I,37.80b
namo yajñāya ījyāya HV_App.I,31.1321a
namo rudrāya kṛṣṇāya HV_App.I,37.69a
namo vareṇyāya varāya deva HV_App.I,42.598**31:21
namo vaṣaṭkṛte tubhyaṃ HV_App.I,31.1320a
namo vāmanarūpāya HV_App.I,21.68a
namo vāyvātmane hare HV_App.I,31.1286b
namo viśvasṛje deva HV_App.I,31.3652a
namo viṣṇo jagatpate HV_App.I,31.218b
namo viṣṇo namo viṣṇo HV_App.I,31.1331a
namo viṣṇo namo hare HV_App.I,31.1331b
namo vṛṣabhavāhāya HV_App.I,37.83a
namo 'śvaśirase tubhyaṃ HV_App.I,21.70a
namo 'śvaśirase tubhyaṃ HV_App.I,31.1316a
namo 'saṃkhyeyabāhave HV_App.I,37.93b
namo 'stu kṛṣṇa krṣneti HV_App.I,31.301a
namo 'stu tasmai puruṣottamāya HV_App.I,42.133
namo 'stu te kāmacare sadā śive HV_App.I,35.85
namo 'stu te jagannāthe HV_App.I,35.91a
namo 'stu te devi varaprade śive HV_App.I,35.83
namo 'stu te devi surārināśini HV_App.I,35.84
namo 'stu te bandhanamokṣakāriṇi HV_App.I,35.88
namo 'stu te bhītikari dviṣāṃ sadā HV_App.I,35.87
namo 'stu te mahādevi HV_App.I,35.65a
namo 'stu te mahādevi HV_App.I,35.94**18:1a
namo 'stu te mahiṣasurārimardini HV_App.I,35.85**13:1
namo 'stu te sarvahitaiṣiṇi priye HV_App.I,35.86
namo 'stu narakaghnāya HV_App.I,37.91a
namo 'stu bahurūpāya HV_App.I,37.86a
namo 'stu lakṣmīpataye HV_App.I,37.79a
namo 'stu viṣṇo deveśa HV_App.I,31.333a
namo 'stu harikeśāya HV_App.I,31.1073a
namo 'stv anekarūpāya HV_App.I,37.84a
namo 'stv andhakanāśāya HV_App.I,37.92a
na moham asurendrasya HV_App.I,42B.1553a
namo harāya hiprāya HV_App.I,31.1057a
namo hariharāya ca HV_App.I,31.1057b
namo hotre janārdana HV_App.I,27.104b
nams te gadine hara HV_App.I,31.1051b
nams te vāmadevāya HV_App.I,31.1094a
na yakṣoragarākṣasāḥ HV_App.I,20.312b
na yakṣoragarākṣasāḥ HV_App.I,42A.21b
nayatām aṅgiraḥsutaḥ HV_App.I,42B.2768b
nayato yādavān ghorān HV_App.I,29B.245a
nayanaṃ pārijātasya HV_App.I,29.637a
nayane vā kuśeśayaiḥ HV_App.I,29F.152b
nayanair vadanāmbujam HV_App.I,29D.36b
naya māṃ svaṃ niveśanam HV_App.I,7.83b
na yayau vismayaṃ hariḥ HV_App.I,20.1028b
na yayau saṃplavaṃ mahī HV_App.I,42.197b
nayavijñānakovidaḥ HV_App.I,29.725b
naya viṣṇo jagatpate HV_App.I,31.231b
nayasva citralekhe māṃ HV_App.I,34.33a
nayasva vittanicayaṃ HV_App.I,20.1077a
nayitavyas tvayācyuta HV_App.I,29.1061b
nayitavyaḥ samādhinā HV_App.I,29F.90b
nayitavyāni keśava HV_App.I,29.552b
nayituṃ preṣitaḥ purā HV_App.I,29.402b
nayitvā cāyayau vīraḥ HV_App.I,29E.58a
nayiṣyati janārdanaḥ HV_App.I,29.802b
nayiṣyati janārdanaḥ HV_App.I,29.1019b
na yuktam anyathā kartuṃ HV_App.I,20.998a
na yuktam āsanaṃ dātuṃ HV_App.I,20.393a
na yuktaṃ nṛpate stotuṃ HV_App.I,20.989a
na yuktaṃ pitṛveśmani HV_App.I,20.1062b
na yuktaṃ pratibhāti me HV_App.I,19.5b
na yuktaṃ pratibhāty etad HV_App.I,21.45a
na yuktaṃ rāma rāmeti HV_App.I,18A.101a
na yuktaṃ vadatānyonyaṃ HV_App.I,20.427a
na yuktāḥ parvate durge HV_App.I,18.706a
na yukto vaktum atra naḥ HV_App.I,27.18b
na yuddhe pramukhe śakra HV_App.I,29.848a
nayena mama yādavāḥ HV_App.I,31.116b
nayena vyavahartavyaṃ HV_App.I,18.275a
nayemaṃ sārathe ratham HV_App.I,42B.1790b
na yotsye bhagavann iti HV_App.I,37.24b
na yodhayati keśavam HV_App.I,20.716b
nayo dharmabhṛto dhṛtaḥ HV_App.I,1.46b
nayopetāṃ vicakṣaṇāḥ HV_App.I,20.565b
narakasthān samānīya HV_App.I,42A.56**6:7a
narakasya durātmanaḥ HV_App.I,25.118b
narakasya durātmanaḥ HV_App.I,26.14b
narakasya durātmanaḥ HV_App.I,28A.16b
narakasya durātmanaḥ HV_App.I,28A.46b
narakasya mahātmanaḥ HV_App.I,31.1386b
narakasya mahātmanaḥ HV_App.I,31.1637b
narakasya mahābāhur HV_App.I,28A.100a
narakasya vadhaś cātra HV_App.I,44.43**7:1a
narakasya vadhaś caiva HV_App.I,44.43**6:1a
narakasya vadhaḥ pāri+ HV_App.I,44.43a
narakaṃ ghorakarmāṇaṃ HV_App.I,31.2089a
narakaṃ dānaveśvaram HV_App.I,28A.94b
narakaṃ dānavottamam HV_App.I,25.30b
narakaṃ duṣṭapūruṣam HV_App.I,27.125b
narakaṃ madhusūdanaḥ HV_App.I,28A.92**3:2b
narakaṃ yāntu mānavāḥ HV_App.I,42.632b
narakaṃ sādhuvidviṣṭaṃ HV_App.I,28A.98a
narakaḥ pṛthivījayaḥ HV_App.I,42A.165b
narakādiṣu bhūmipa HV_App.I,31.33b
narakāyaiva kalpate HV_App.I,6A.23b
narakāre jagannātha HV_App.I,31.648a
narakiṃnarayakṣāṃś ca HV_App.I,41.1037a
narakeṇa durātmanā HV_App.I,25.104b
narakeṇa durātmanā HV_App.I,26.43b
narakeṇa durātmanā HV_App.I,26.51b
narakeṇa durātmanā HV_App.I,28A.17**1:1b
narakeṇa durātmanā HV_App.I,28A.38b
narakeṇa mahātmanā HV_App.I,25.9b
narakeṇa mahātmanā HV_App.I,28A.92**3:1b
narakeṇa samanvitāḥ HV_App.I,26.25b
narakeṇa saha prabho HV_App.I,25.34b
narakeṇeva kilbiṣī HV_App.I,28A.25b
narake dānaveśvare HV_App.I,28A.92b
narake paripacyate HV_App.I,20.549b
narake pātayaty amum HV_App.I,31.608b
narake pātayiṣyasi HV_App.I,31.2317b
narakeśāsthimajjāstraiḥ HV_App.I,18.865a
narako dānavottamaḥ HV_App.I,25.131b
narako dānavottamaḥ HV_App.I,26.1b
narako dānavottamaḥ HV_App.I,26.9b
narako dānavottamaḥ HV_App.I,26.40b
narako dānavottamaḥ HV_App.I,28A.42b
narako duṣṭacetanaḥ HV_App.I,25.109b
narako nāma dānavaḥ HV_App.I,42A.471b
narako nāma deveśa HV_App.I,27.25a
narako 'pi mahārāja HV_App.I,25.32a
narako 'pi mahārāja HV_App.I,25.40a
narako 'pi mahārāja HV_App.I,25.105a
narako yuddhadurmadaḥ HV_App.I,28.2b
narako ratham āruhya HV_App.I,28A.76a
naragomṛgayūthānām HV_App.I,11.86a
na ratiṃ tatra vai devī HV_App.I,7.127a
na ratiṃ yāsi bhāvataḥ HV_App.I,32.31b
na ratnāni na ca striyaḥ HV_App.I,42B.2801b
na ratho 'suramukhyasya HV_App.I,29B.234a
naradeva tavālayam HV_App.I,20.552b
naradeva pitāmahaḥ HV_App.I,29B.19b
naradeve mahātmani HV_App.I,29E.93b
naranāgāśvakalilaṃ HV_App.I,20.850a
naranāgāśvakalilāṃ HV_App.I,20.1127a
naranāgāśvavāhinī HV_App.I,20.330b
naranāgāśvavṛndāni HV_App.I,20.833a
naranāgāśvavṛndāni HV_App.I,20.847a
naranārāyaṇākhyayā HV_App.I,31.248b
naranārāyaṇāśramam HV_App.I,24.69b
naranārāyaṇāśrame HV_App.I,31.492b
naranārāyaṇau tathā HV_App.I,40.148b
naranārāyaṇau devau HV_App.I,24.18a
naranārīgaṇākīrṇāṃ HV_App.I,20.1123a
naranārīgaṇāś caiva HV_App.I,18.1090a
naramāṃsāsthikalilā HV_App.I,31.397a
naramedhāśvamedhābhyāṃ HV_App.I,45.29a
nararākṣasavīrayoḥ HV_App.I,31.3413b
nararākṣasasiṃhayoḥ HV_App.I,31.3414b
na rarāma tato brahmā HV_App.I,41.481a
nararūpeṇa keśavaḥ HV_App.I,20.434b
naralokavimohanam HV_App.I,6.11**5:1b
naravāhanasaṃkṣaye HV_App.I,18.867b
naraś cakraṃ pravartayet HV_App.I,4.67b
narasiṃho mahābalaḥ HV_App.I,42A.233b
narasiṃho mahāmanāḥ HV_App.I,42A.532b
narasya kṛtvārdhatanuṃ HV_App.I,42A.81a
narasya daśabhiḥ karṣaiḥ HV_App.I,40.144**41:2a
narasyaiva paraṃ tathā HV_App.I,42B.2824**196A:1b
naraṃ caiva narottamam HV_App.I,40.45b
naraḥ svargaṃ gamiṣyati HV_App.I,31.258b
na rājyaṃ na ca yānāni HV_App.I,42B.2801a
narāṇāṃ nṛpakāraṇāt HV_App.I,18.262b
narāṇāṃ yogam ādhāya HV_App.I,41.779a
narā dharmapathe sthitāḥ HV_App.I,41.1509b
narādhipā bhūṣaṇabhūṣitāṅgāḥ HV_App.I,20.665
narādhipair balayutair HV_App.I,18.623a
narānanasupadmāṃ ca HV_App.I,30.189a
narāś ca vasudhādhipa HV_App.I,41.1149b
narāśvarathadantinām HV_App.I,20.831b
na rūpāṇi cakāśire HV_App.I,42B.1764b
narekaśaḥ surādhipam HV_App.I,42B.2925**215:1b
na rejuś ca diśo daśa HV_App.I,43.131b
nareṇa pṛthivīpate HV_App.I,5.124b
narendra vigatajvaram HV_App.I,29C.194b
narendravṛṣabhābhavan HV_App.I,29.1408b
narendrasūno paritoṣitena HV_App.I,29D.450
narendrāgamanaṃ tadā HV_App.I,29F.259b
narendrāṇāṃ samāgamam HV_App.I,20.752b
narendrārkābhitāpitā HV_App.I,20.849b
narendrāś ca mahābhāgā HV_App.I,20.615a
narendrās te gṛhaṃ gatāḥ HV_App.I,20.946b
narendrotpāditaḥ purā HV_App.I,29A.3b
na rodhaṃ visahiṣyati HV_App.I,18.259b
naro bhavati durjayaḥ HV_App.I,38.47b
naro bhavati vai tadā HV_App.I,41.87b
naro lāṅgalam ālambya HV_App.I,41.1733a
nardanto bahuvisvaram HV_App.I,31.355b
nardamānā vṛṣā iva HV_App.I,41.1319b
nardamānāḥ punaḥ punaḥ HV_App.I,42B.2055b
nardamānāḥ pramuditāḥ HV_App.I,42B.867a
nalakūbaras tu pradyumnaḥ HV_App.I,29F.288a
nalakūbareṇātha yathā HV_App.I,29F.291a
nalinīṃ gajayūthapāḥ HV_App.I,42B.2016b
nalinaiḥ puṇḍarīkaiś ca HV_App.I,42A.113a
nalinyāṃ bhavakeśavau HV_App.I,37.32b
na lebhe praśamaṃ bhuvi HV_App.I,41.1913b
nalvamātre pramāṇataḥ HV_App.I,42A.148b
navatyā ca punar viṣṇur HV_App.I,18.996**116:28a
navadurdinameghābho HV_App.I,42B.2723a
navadvārasya bhārata HV_App.I,41.841b
navadhyāni surāsuraiḥ HV_App.I,29B.395b
navanītasya cāparām HV_App.I,29A.192b
navanītaṃ ca gṛhṇataḥ HV_App.I,9.2b
navanītaṃ ca dadhi ca HV_App.I,31.3596a
navanītāttakusumaiḥ HV_App.I,31.2846a
nava putrā mahaujasaḥ HV_App.I,1.10b
navabhir daśabhiś caiva HV_App.I,31.1676a
navabhir niśitaiḥ śaraiḥ HV_App.I,42B.994b
navabhiś ca punar nṛpaḥ HV_App.I,18.996**116:28b
navabhiś ca śitaiḥ śaraiḥ HV_App.I,28A.7b
navamaṃ svargaparvāntam HV_App.I,40.48**9:7a
navamī kṛṣṇapakṣasya HV_App.I,8.14a
navame kraturājasya HV_App.I,40.74a
navamo vipṛthus tathā HV_App.I,31.2984b
navamyāṃ dharmabhāginī HV_App.I,29A.330b
na vayaṃ tādṛśā hare HV_App.I,31.2500b
na varma turago 'pi vā HV_App.I,42B.1757b
na vavau bhagavān vāyur HV_App.I,42A.492**41:1a
navaṃ susaṃskṛtaṃ bhakṣyaṃ HV_App.I,31.815a
na vācam īrayed devī HV_App.I,41.1663a
na vācyāvācyakalpanā HV_App.I,31.2790b
na vāyor api bhārata HV_App.I,29F.15b
na vāṃ vacanasaṃbhūtaṃ HV_App.I,31.2359a
na vijñātuṃ mayā śakyam HV_App.I,41.31a
na viduḥ kālamohitāḥ HV_App.I,29F.410b
na viduḥ ko 'py asāv iti HV_App.I,42B.2569b
na vidmo vayam atra ha HV_App.I,31.2305b
na vidyate sukṛtaṃ tāta HV_App.I,42B.2824**196B:13a
na vinā keśavaṃ śivaḥ HV_App.I,37.67b
na vinā śaṃkaraṃ viṣṇur HV_App.I,37.67a
na viprā na ca rājāno HV_App.I,31.2556a
na vivyathur mahāsiṃhe HV_App.I,42A.232**22:2a
na viśeṣo bhaviṣyati HV_App.I,29.583b
na viśeṣo 'sti rudrasya HV_App.I,29.752a
na viśvased aviśvas te HV_App.I,5.95a
na vedapāṭhamātreṇa HV_App.I,6A.24a
na vedayati tattvataḥ HV_App.I,41.33b
na vairaṃ hṛdi dṛśyate HV_App.I,20.419b
navaiś ca kumbhaiḥ snātavyaṃ HV_App.I,29A.126a
na vaiśyā na ca pādajāḥ HV_App.I,31.2556b
navodabhārānayane ca hetuḥ HV_App.I,29F.498
navoditaḥ śītaraśmiḥ HV_App.I,29F.340a
navodito 'sau śaradīva candraḥ HV_App.I,42B.821
na vyathāṃ cakrur āhave HV_App.I,42A.304b
na vyādhīn praticakrire HV_App.I,11.58b
na śaktā devadānavāḥ HV_App.I,31.2266b
na śaktā smeti saṃgatāḥ HV_App.I,12.132b
na śaktāḥ pramukhe sthātuṃ HV_App.I,30.225a
na śaktāḥ sukham āsitum HV_App.I,20.42b
na śaktāḥ sukham āsitum HV_App.I,20.1156b
na śaknoty agrataḥ sthātuṃ HV_App.I,42B.2148a
na śaknoty upasarpitum HV_App.I,41.225b
na śakyam iha vai kartuṃ HV_App.I,7.33**3:1a
na śakyam upahomo vai HV_App.I,7.33a
na śakyaṃ yat tvayā vaktuṃ HV_App.I,31.2857a
na śakyaṃ sthātum āhave HV_App.I,41.400b
na śakyo bhavatā jetuṃ HV_App.I,42B.2410**148:1a
na śakyo hantum āhave HV_App.I,42B.2469b
na śakṣyāmaḥ kṣayaṃ netuṃ HV_App.I,20.1111a
na śarma labhate rātrau HV_App.I,18.6**2:4a
na śarma labhate rātrau HV_App.I,19.15a
na śaśāka mahātejā HV_App.I,42A.350a
na śastreṇa na cāstreṇa HV_App.I,42A.25a
na śāntiṃ labhate tatra HV_App.I,41.229a
na śītā na ca gharmadā HV_App.I,42A.96b
na śuśrūṣati cāpriye HV_App.I,29.732b
na śuṣkeṇa na cārdreṇa HV_App.I,42A.26a
na śūṣkeṇārdrakena ca HV_App.I,20.129b
na śekatus tau calituṃ HV_App.I,41.419**33:3a
na śekur agniṃ daityās te HV_App.I,41.1710a
na śekur abhidhānārthaṃ HV_App.I,41.1665a
na śekur yatnavanto 'pi HV_App.I,42.553a
na śekur laṅghane ratāḥ HV_App.I,41.1684b
na śekuś calituṃ devā HV_App.I,42.551a
na śekuś calituṃ raṇe HV_App.I,18.848b
na śekuś calituṃ rathāḥ HV_App.I,42.541b
na śekus tān nivāritum HV_App.I,11.56b
na śekus te raṇe sthātuṃ HV_App.I,18.846a
na śekus te vṛṣān roddhuṃ HV_App.I,12.71a
na śekus te samuddhartuṃ HV_App.I,41.1794a
na śekuḥ pramukhe sthātuṃ HV_App.I,29B.264a
na śekuḥ pravibhāgārthaṃ HV_App.I,41.1247a
na śekuḥ sarvabhūtāni HV_App.I,42B.1485a
na śekuḥ spandituṃ bhayāt HV_App.I,42B.2173b
na śobhite tu vicchāyaṃ HV_App.I,32.30a
na śrutaṃ na ca dṛṣṭaṃ vā HV_App.I,20.1050a
na śrutaṃ naiva no dṛṣṭaṃ HV_App.I,42A.204a
na śruto na ca vā dṛṣṭaḥ HV_App.I,31.1803a
naṣṭacandrārkagagane HV_App.I,42B.2988a
naṣṭacandrārkapavane HV_App.I,41.202a
naṣṭaduḥkho 'smi nirvṛtaḥ HV_App.I,31.2688b
naṣṭadevāsuragaṇe HV_App.I,41.15a
naṣṭam ity eva cintaye HV_App.I,31.2538b
naṣṭasaṃsārabandhanaḥ HV_App.I,31.798b
naṣṭaṃ śamīgarbhabhavaṃ bhavātmā HV_App.I,29F.580
naṣṭākāśamahītale HV_App.I,41.16b
naṣṭākāśe mahītale HV_App.I,41.162**11:2b
naṣṭānalānile loke HV_App.I,41.162**11:2a
naṣṭānilānale loke HV_App.I,41.16a
naṣṭā rājan bhavatprajāḥ HV_App.I,12.52b
naṣṭārkakiraṇe loke HV_App.I,42.48a
naṣṭārkapavanākāśe HV_App.I,41.145a
naṣṭā lokā ime trayaḥ HV_App.I,31.2555b
naṣṭāv imāv iti tadā HV_App.I,31.2398a
naṣṭe vairaparigrahe HV_App.I,42.53b
naṣṭe śakre tataḥ svargāt HV_App.I,31.853a
naṣṭe sthāvarajaṅgame HV_App.I,41.14b
naṣṭe sthāvarajaṅgame HV_App.I,41.162**11:1
naṣṭo moho mahān iha HV_App.I,31.1273b
na sa tiṣṭhati loke 'smin HV_App.I,20.532a
na santy āsāṃ tathā kvacit HV_App.I,11.237b
na sa bhūyo bhaviṣyati HV_App.I,31.2381b
na sādhur na ca satyavāk HV_App.I,41.86b
na sā putravināśaṃ hi HV_App.I,29A.257a
na sā prakṛtimānuṣī HV_App.I,20.581b
na sukhaṃ vindate nṛpa HV_App.I,41.1602b
na senāsahito yāti HV_App.I,20.243a
na sehire 'surā bāṇān HV_App.I,29B.262a
na stabdho na kṛśo nārtaḥ HV_App.I,20.240a
na strī sā labhate gatim HV_App.I,29A.81b
na sthātuṃ devatāḥ śaktāḥ HV_App.I,42B.1796a
na sthāsyanti mamāgrataḥ HV_App.I,42B.2634b
na sthāsyāmi nivāritaḥ HV_App.I,42B.2824**196:36b
na sthiraṃ tava jīvitam HV_App.I,16.42b
na stheyaṃ paṇḍitena ca HV_App.I,18.175**27:3b
na spṛśanti sma taṃ tatra HV_App.I,42A.342a
na spraṣṭavyaḥ padā sadā HV_App.I,29A.374b
na sma kampayate rāmaṃ HV_App.I,18.909a
na sma vijñāyate kaścid HV_App.I,41.157a
na syād iti vadanti hi HV_App.I,29.724b
na svargaparimoṣaṃ tu HV_App.I,29.607a
na svarge 'py atha pātāle HV_App.I,42A.27a
na hantavyam idaṃ śubham HV_App.I,31.2227b
na hantavyā mṛgāś cātra HV_App.I,31.459a
na hantavyāḥ sadā viprās HV_App.I,31.827a
na hi kaścit pumān asti HV_App.I,41.1593a
na hi tat karmayogena HV_App.I,41.824a
na hi tad vidyate bhūtaṃ HV_App.I,42.139a
na hi tad vidyate loke HV_App.I,41.1721a
na hi paśyāmi sāṃpratam HV_App.I,31.1626b
na hi mūḍhadhiyo deva HV_App.I,31.2500a
na hi me tṛptir astīha HV_App.I,31.2100a
na hi rājā balānvitaḥ HV_App.I,31.1623b
na hi labdhavatī pūrva HV_App.I,28A.73a
na hi śakyo balād bhettuṃ HV_App.I,41.1252a
na hi śvo vā paraśvo vā HV_App.I,31.3039a
na hi sarvatra kalyāṇo HV_App.I,31.848a
na hi sādhor vināśo 'sti HV_App.I,31.2390a
na hīdṛśam asaṃkliṣṭam HV_App.I,41.201a
nahuṣasya nibodhata HV_App.I,7.170b
na hetuṃ na manīṣitam HV_App.I,42.4b
na hy atra brahma vidyate HV_App.I,41.1093b
na hy antarikṣaṃ na diśo na bhūmir HV_App.I,42B.784
na hy anyad vihitaṃ dravyaṃ HV_App.I,41.1187a
na hy anyena śatakrato HV_App.I,42B.2472b
na hy alpasādhyo balavān HV_App.I,31.127a
na hy aśuśrūṣave vācyaṃ HV_App.I,31.25a
na hy asya kāraṇaṃ kiṃcid HV_App.I,41.809a
na hy ātmavanto bhāṣanti HV_App.I,29F.313a
na hy ete prasavādāne HV_App.I,41.948a
na hy eṣa samudācāro HV_App.I,41.236a
nākapṛṣṭham ito gatāḥ HV_App.I,42.638b
nākampatājau bhagavān pratāpavān HV_App.I,42A.285
nākaron nṛpa sāhāyyaṃ HV_App.I,31.3122a
nākāle mriyate kaścit HV_App.I,20.268a
nākāśe nāvanisthale HV_App.I,20.128b
nākāśe nāvanisthale HV_App.I,42A.27b
nākāśe vā na bhūmau vā HV_App.I,42A.26**3:1a
nāke ca kṛtavān svanam HV_App.I,42.312b
nākhyātavyaṃ kadācana HV_App.I,10.15b
nāgaketur mahābalaḥ HV_App.I,42B.2381b
nāgagrāhavatīṃ raudrīṃ HV_App.I,30.187a
nāgataḥ kalihetunā HV_App.I,20.234b
nāgatiṃ na ca cintitam HV_App.I,12.135b
nāgatejodharāḥ śivāḥ HV_App.I,42A.424**35:1b
nāgadehaiḥ samākule HV_App.I,18.870b
nāgapakṣiniṣevitaḥ HV_App.I,42A.445b
nāgaparyaṅkam ut sṛjya HV_App.I,20.1034a
nāgapāśapriyāya ca HV_App.I,31.1083b
nāgapāśā mahābalāḥ HV_App.I,42B.2940b
nāgapāśena baddhasya HV_App.I,35.73a
nāgabandhanaduḥkhārtaṃ HV_App.I,42B.2972a
nāgamiṣyati yaḥ kaścit HV_App.I,20.400a
nāgamiṣyati sāṃpratam HV_App.I,31.1663b
nāgayūthagaṇākīrṇaṃ HV_App.I,18.447a
nāgarāḍ dadhikarṇaś ca HV_App.I,24.33a
nāgarāṇāṃ prayacchati HV_App.I,7.101b
nāgarāṇāṃ prayacchati HV_App.I,7.110b
nāgarāś caiva sarvaśaḥ HV_App.I,20.938b
nāgarāś caiva sarvaśaḥ HV_App.I,20.941**25:1b
nāgalokasya darśanam HV_App.I,44.27b
nāgaloke sa eva hi HV_App.I,31.765b
nāgavīthī ca jāmijā HV_App.I,42.405b
nāgaśatrum ariṃdamaḥ HV_App.I,29E.18b
nāgaś ca karavīrakaḥ HV_App.I,24.30b
nāgaṃ kuvalayāpīḍaṃ HV_App.I,20.153a
nāgaṃ taṃ pothayām āsa HV_App.I,25.126a
nāgātmā nandivardhanaḥ HV_App.I,41.1379b
nāgā nāgair mahārāja HV_App.I,31.3162a
nāgānām atha vāsukiḥ HV_App.I,42.439b
nāgānāṃ ca mahābalaḥ HV_App.I,42.459b
nāgānāṃ niyutaṃ tathā HV_App.I,31.1457b
nāgānāṃ suraseti ca HV_App.I,8.24b
nāgān diśāgajasutān HV_App.I,29C.45a
nāgā mattāḥ sahasraṃ ca HV_App.I,31.1422a
nāgā muktvā mahāsuram HV_App.I,42B.3032b
nāgā yakṣāś ca siddhāś ca HV_App.I,29.467a
nāgā yakṣāḥ piśācāś ca HV_App.I,42A.212a
nāgā yakṣāḥ sapannagāḥ HV_App.I,41.1949b
nāgāyutabalāś caiva HV_App.I,24.104a
nāgā lakṣaṃ hatā rājann HV_App.I,42B.1725**107:2a
nāgā vidyādharās tathā HV_App.I,40.13b
nāgāś ca dharaṇītale HV_App.I,29.1405b
nāgāś caranto viṣadigdhavaktrāḥ HV_App.I,29F.525
nāgāś cānekaśirasaḥ HV_App.I,41.1146a
nāgāś caiva samantataḥ HV_App.I,31.1570**16:1b
nāgās tasya mahātmanaḥ HV_App.I,42B.2713**184:1b
nāgās tejodharāś cāpi HV_App.I,42A.424**36:1a
nāgāḥ kanakasaṃbhūtair HV_App.I,41.1469a
nāgāḥ kṣobhaṃ samāyayuḥ HV_App.I,31.1886b
nāginaṃ nagnavarcasam HV_App.I,31.979b
nāgenoddīpitau vīrau HV_App.I,20.218a
nāgendrasadṛśais tathā HV_App.I,41.847b
nāgendro maunam āsthitaḥ HV_App.I,41.1595b
nāgeṣu ca hayeṣu ca HV_App.I,18.812b
nāgeṣu yatteṣu raṇāya pattibhiḥ HV_App.I,42B.402**19:4
nāgaiś ca śatasāhasrair HV_App.I,25.28a
nāgaiś cāgalitair bhuvi HV_App.I,41.1260b
nāgaiś cāmbhodasaṃkāśair HV_App.I,18.828a
nāgaiḥ saptaśirobhiś ca HV_App.I,42B.2971a
nāgo bālāhakaś caiva HV_App.I,41.1716a
nāgo bālāhakas tadā HV_App.I,41.1695b
nāgo bālāhako 'bhavat HV_App.I,41.1691b
nācintayat tadā pūṣā HV_App.I,42B.1181a
nājñāpayasi māṃ kiṃ tvaṃ HV_App.I,29.199a
nājñāsiṣam ahaṃ pūrvam HV_App.I,29.216a
nāṭakaṃ nanṛtus tataḥ HV_App.I,29F.286b
nāṭayaṃś ca naṭān nṛpa HV_App.I,29F.402**7:1b
nāḍikāntaramātreṇa HV_App.I,29.1237a
nātaḥ paraṃ praveṣṭavyam HV_App.I,31.464a
nātaḥ paraṃ balaṃ rājan HV_App.I,31.1665a
nātikalyaṃ mahātejā HV_App.I,29.1252a
nātikalyo gajottamaḥ HV_App.I,29.1253b
nātiguptā purī janaiḥ HV_App.I,18.257b
nātidīrgheṇa kālena HV_App.I,18.175a
nātidūragatā narāḥ HV_App.I,29.1489b
nātibādhati me bhayam HV_App.I,20.567b
nātiśiṣye raṇe kārṣṇir HV_App.I,29.1112a
nātīva paribhāṣitaḥ HV_App.I,29.693b
nātyadbhutaṃ tvatsamaṃ deva bhūtaṃ HV_App.I,29.1327
nātra kāryā vicāraṇā HV_App.I,16.43b
nātra kāryā vicāraṇā HV_App.I,19.32b
nātra kāryā vicāraṇā HV_App.I,22A.33b
nātra kāryā vicāraṇā HV_App.I,25.138b
nātra kāryā vicāraṇā HV_App.I,31.56b
nātra kāryā vicāraṇā HV_App.I,31.565b
nātra kāryā vicāraṇā HV_App.I,31.813b
nātra kāryā vicāraṇā HV_App.I,31.828b
nātra kāryā vicāraṇā HV_App.I,31.856b
nātra kāryā vicāraṇā HV_App.I,31.1127b
nātra kāryā vicāraṇā HV_App.I,31.1224b
nātra kāryā vicāraṇā HV_App.I,31.1251b
nātra kāryā vicāraṇā HV_App.I,31.1340b
nātra kāryā vicāraṇā HV_App.I,31.1381b
nātra kāryā vicāraṇā HV_App.I,31.1911b
nātra kāryā vicāraṇā HV_App.I,31.2384b
nātra kāryā vicāraṇā HV_App.I,31.2585b
nātra kāryā vicāraṇā HV_App.I,31.2855b
nātra kāryā vicāraṇā HV_App.I,40.98b
nātra kāryā vicāraṇā HV_App.I,40.157**49:23b
nātra kāryā vicāraṇā HV_App.I,42.632**35:5b
nātra prāṇivadhaḥ kāryaḥ HV_App.I,29A.223a
nātra me vismayaḥ kāryo HV_App.I,16.17a
nātra śaṅkā tvayā kāryā HV_App.I,31.2792a
nātra śaṅkā dvijottama HV_App.I,31.2787b
nātra saṃdeha ity api HV_App.I,31.1264b
nādayanto vasuṃdharām HV_App.I,31.1003b
nādayanto vasuṃdharām HV_App.I,31.1870b
nādayantau diśo daśa HV_App.I,18.906b
nādayan rodasī yāyād HV_App.I,28.4a
nādaś ca sumahān ayam HV_App.I,31.346b
nādas trailokyavitrāsaḥ HV_App.I,31.340a
nādahat tat tu ghoraṃ taṃ HV_App.I,29.1123a
nādaṃ mahāntam akaron HV_App.I,42A.361**27:1a
nādaṃ mahāntaṃ prasabhaṃ pracakruḥ HV_App.I,42B.732**31:44
nādaṃ muktvātidāruṇam HV_App.I,29E.87b
nādātinādān bhagavān mumoca HV_App.I,29D.269
nādāḥ samabhavaṃs tatra HV_App.I,22A.77a
nāditapratinādite HV_App.I,18.872b
nāditaṃ bahudhā girim HV_App.I,31.3448b
nāditaṃ bahudhā girim HV_App.I,31.3448**25:2b
nāditaṃ brahmasadanaṃ HV_App.I,42B.2511a
nāditaṃ meghanādibhiḥ HV_App.I,18.426b
nāditāṃ sarvataḥ śubhām HV_App.I,42B.2500**161:3b
nādite ghoradarśane HV_App.I,18.868b
nādṛśyata tato 'mbaram HV_App.I,42B.1233b
nādena mahatā tadā HV_App.I,28.3b
nādena saṃcālayatā HV_App.I,42B.823a
nādenānyāṃś ca bhīṣayat HV_App.I,42B.1394b
nādo megharavopamaḥ HV_App.I,20.1026b
nādhiko vidyate yasmāt HV_App.I,42B.2824**196:33a
nādhṛtaṃ dhārayāmy aham HV_App.I,42.138b
nānadhītāya vaktavyaṃ HV_App.I,31.26a
nānardamānair vividhais HV_App.I,29B.213a
nānākavacinaḥ sarve HV_App.I,42B.501a
nānākusumagandhāḍhyān HV_App.I,15.13a
nānākhyānakakesaraṃ harikathāsaṃbodhanābodhitam HV_App.I,44.58**10:14
nānāgulmalatāvṛtāḥ HV_App.I,42A.139b
nānāchandogatipatho HV_App.I,42.177a
nānājanapadeśvarāḥ HV_App.I,20.9b
nānātīrthasamākulam HV_App.I,42.278b
nānādigdeśajākīrṇāṃ HV_App.I,20.1128a
nānādigdeśajānītaṃ HV_App.I,20.1069a
nānādigbhyas tathaiva ca HV_App.I,22.10b
nānādigbhyaḥ samāgatān HV_App.I,23.27b
nānādīkṣābhirācitaḥ HV_App.I,42.174b
nānāduḥkhavidhāyibhiḥ HV_App.I,31.411b
nānādeśamahīkṣitaḥ HV_App.I,18.6**2:11b
nānādeśavicāriṇyo HV_App.I,24.94a
nānādrumalatāyuktaṃ HV_App.I,18.367**37:1a
nānādrumalatāyutam HV_App.I,42.244b
nānādrumalatāyutaḥ HV_App.I,42A.477**40:1b
nānādrumavibhūṣitam HV_App.I,18.423b
nānādvijagaṇoddhuṣṭān HV_App.I,15.14a
nānādhātupinaddhaiś ca HV_App.I,15.11a
nānānagavibhūṣitā HV_App.I,42B.5b
nānāpuṣpadharā latāḥ HV_App.I,42A.120b
nānāpuṣpaphaladrumān HV_App.I,15.14b
nānāpuṣparajovahaḥ HV_App.I,29F.348b
nānāpuṣphaphalopetā HV_App.I,42A.142a
nānāprakārāṇy upajahrur eṣāṃ HV_App.I,29D.398
nānāprakārān api khaṇḍakhādyān HV_App.I,29D.415
nānāpraharaṇākīrṇaṃ HV_App.I,42B.1852a
nānāpraharaṇākīrṇaiḥ HV_App.I,42B.342a
nānāpraharaṇā ghorā HV_App.I,29C.102a
nānāpraharaṇā ghorā HV_App.I,42B.1735a
nānāpraharaṇā ghorā HV_App.I,42B.2887a
nānāpraharaṇānāṃ ca HV_App.I,42B.1870a
nānāpraharaṇāyudham HV_App.I,42.523b
nānāpraharaṇāḥ sarve HV_App.I,42B.144a
nānāpraharaṇair ghorais HV_App.I,42B.121a
nānāpraharaṇair nṛpa HV_App.I,29B.336b
nānābharaṇaceṣṭāś ca HV_App.I,24.93a
nānābhāṣitanoditāḥ HV_App.I,41.1506b
nānābhūśaṇabhūṣitāḥ HV_App.I,42B.92b
nānāmaṇiśatālayam HV_App.I,42.214b
nānāmaṇistambhasahasracitram HV_App.I,42B.794
nānāmālyānulepanāḥ HV_App.I,42B.2904b
nānāyudhadharaṃ divyaṃ HV_App.I,42B.158a
nānāyudhadharān vīrān HV_App.I,29.1043a
nānāyudhanihastānāṃ HV_App.I,42B.876a
nānāyudhavikalpitam HV_App.I,42B.368b
nānāyudhavyagrakarāḥ subhīmāḥ HV_App.I,42B.590
nānāyudhavyagrakarair bhujais te HV_App.I,42B.649
nānāyudhākārasamākulās te HV_App.I,42B.659
nānāyudhoddyotavidīpitāṅgā HV_App.I,42B.721
nānāyudhodyatakarā HV_App.I,42B.502a
nānāratnacitāṅgadaḥ HV_App.I,42B.2192b
nānāratnacitāṅgadaḥ HV_App.I,42B.2379b
nānāratnavibhūṣitam HV_App.I,42B.1119b
nānāratnavibhṛṣite HV_App.I,41.574**44:5b
nānāratnasamākīrṇaṃ HV_App.I,42.240a
nānāratnasahasrāṇāṃ HV_App.I,42.212a
nānārāgavicitrābhiḥ HV_App.I,42B.382a
nānārāgaviraktānāṃ HV_App.I,29.1459a
nānārāgavirāgāṇi HV_App.I,42.108a
nānārāgaiḥ sumadhyame HV_App.I,29A.42b
nānārūpadharān daityān HV_App.I,10.31a
nānārūpadharair dīptair HV_App.I,42B.278a
nānārūpāṅkitānanāḥ HV_App.I,24.93b
nānārūpair viracitā HV_App.I,42A.98a
nānāvarṇavicitreṣu HV_App.I,15.12a
nānāvarṇān kāmagamān HV_App.I,42.473a
nānāvarṇāmbaradharāḥ HV_App.I,39.16a
nānāvarṇāḥ patākāś ca HV_App.I,42B.895a
nānāvarṇair arundhati HV_App.I,29A.190b
nānāvasanasaṃvītāś HV_App.I,24.124a
nānāvidyādharoragāḥ HV_App.I,35.57b
nānāvidhāni karmāṇi HV_App.I,41.574**44:9a
nānāvidhāni tūryāṇi HV_App.I,29.1488a
nānāvipraniṣevitā HV_App.I,31.455b
nānāvihaṃgair api bhakticitram HV_App.I,42B.231
nānāveṣadharā daityā HV_App.I,42B.2904a
nānāveṣā durāsadāḥ HV_App.I,29C.102b
nānāveṣā mahābalāḥ HV_App.I,42B.2887b
nānāśastrair vidāritāḥ HV_App.I,42B.1952b
nānāśastropaśobhitāḥ HV_App.I,24.94b
nānāśāktipraharaṇaiḥ HV_App.I,20.31**2:2a
nānāśrutisamāyuktaṃ HV_App.I,42.9**2:1a
nānāśrutisamāyuktaṃ HV_App.I,42.17a
nānāśrutisamāhitam HV_App.I,42.649b
nānāsattvagaṇair yutān HV_App.I,15.13b
nānāsiddhasamākīrṇaṃ HV_App.I,29C.129a
nānāsthānagataḥ śrīmān HV_App.I,42B.2740a
nānāsvarāṇi priyavādyaghoṣāḥ HV_App.I,29D.337
nānāṃśe ni*taḥ punaḥ HV_App.I,42B.2824**196A:3b
nānicchayā praveśo 'sti HV_App.I,29F.46a
nānugṛhṇāsi suśroṇi HV_App.I,29.178a
nānupaśyāmi śobhanam HV_App.I,29.742b
nānubandhaḥ pracoditaḥ HV_App.I,41.583b
nānṛtaṃ ca bravīmy aham HV_App.I,29.803b
nānṛtaṃ hi vaco vipra HV_App.I,29.447a
nānauṣadhisamāyuktān HV_App.I,15.15a
nāntardhāne bahir vāpi HV_App.I,42A.26**3:2a
nāntaṃ dadarśa kṛṣṇaś ca HV_App.I,29E.118a
nāntaṃ samadhigacchanti HV_App.I,42B.1330a
nāndīṃ ca vādayām āsa HV_App.I,29F.282a
nāndyante ca tadā ślokaṃ HV_App.I,29F.284a
nānyat tṛtīyaṃ jagatīhāsti kiṃcin HV_App.I,29.1012
nānyathā kartum arhasi HV_App.I,20.1002b
nānyathety avadhāryatām HV_App.I,29F.658b
nānyad vanaṃ ca paśyāmi HV_App.I,10.7a
nānyas taptā vidyate goṣu deva HV_App.I,42B.2301
nānyas tvattaḥ paramo devadeva HV_App.I,29.1287
nānyaḥ kaścana suvrata HV_App.I,42B.2754b
nānyaḥ kaścid bhaved iti HV_App.I,22.15b
nānyebhyo dvijasattama HV_App.I,29B.318b
nānyo jagati devo 'sti HV_App.I,31.1252**12:1a
nānvīkṣitum aśaknutām HV_App.I,42B.1223b
nāpi kṛṣṇas tvayi jyeṣṭha HV_App.I,29.805a
nāpi raudram vrataṃ caret HV_App.I,41.1282b
nāputro vindate lokān HV_App.I,31.65a
nāpnoti maraṇaṃ nārī HV_App.I,29A.259a
nāpy avaskandakarmaṇā HV_App.I,18.707b
nāpy aho bhavitā punaḥ HV_App.I,41.1574b
nāpy eṣa nipuṇo nayaḥ HV_App.I,18.711b
nāphalo vidyate dharmaś HV_App.I,41.1532a
nābhavat kṛṣṇasaṃnidhau HV_App.I,11.105b
nābhijñaḥ kiṃ janārdanaḥ HV_App.I,29.567**16:1b
nābhideśe karau nyasya HV_App.I,41.763a
nābhinandati bharata HV_App.I,29F.625b
nābhiṣiktaḥ svayaṃ rājye HV_App.I,20.339a
nābhiṣiktaḥ svayaṃ rājye HV_App.I,20.1039a
nābher antarikṣam utpannaṃ HV_App.I,31.1181a
nābheś ca yasyāvir abhūt sapatraṃ HV_App.I,31.537
nābhogaś caiva kāśyapaḥ HV_App.I,1.14b
nābhyajānata kartavyaṃ HV_App.I,42B.2146a
nābhyavartanta sarvaśaḥ HV_App.I,42B.1402b
nāmakarmānukīrtanāt HV_App.I,40.19b
nāmagotraṃ tataḥ śrutvā HV_App.I,41.252a
nāmagotrādikīrtanaiḥ HV_App.I,18.1072**129:8b
nāma cāsyāḥ śubhaṃ cakre HV_App.I,18.176a
nāma cāsyeti tattvataḥ HV_App.I,41.617b
nāmajanmaviśeṣāś ca HV_App.I,42.336a
nāmataḥ pravaro nāma HV_App.I,29.1105a
nāmadheyaṃ daśamyāṃ tu HV_App.I,6A.27a
nāmabhir harisaṃstutaiḥ HV_App.I,35.8b
nāma viśrāvya cāvyayaḥ HV_App.I,30.1b
nāma viśrāvya māmakam HV_App.I,31.1477b
nāma viśrāvya vīryavān HV_App.I,31.1557b
nāmaḥ kubjāya kūpāya HV_App.I,31.1054a
nāmāṅkair arkasadṛśair HV_App.I,42B.1193a
nāmāni tava govinda HV_App.I,31.1223a
nāmāsīd yad vṛthā mahyaṃ HV_App.I,31.1973a
nāmāsurasahasreṇa HV_App.I,41.1434a
nāmudritāḥ praveṣṭavyāḥ HV_App.I,31.144**3:2a
nāmṛṣyata yathā matto HV_App.I,42B.1094a
nāmnaś ca mama dhāraṇe HV_App.I,31.1414b
nāmnā kādambarīti sā HV_App.I,18.532b
nāmnā kaumodakīti sā HV_App.I,18.802b
nāmnā ca haṃsaḍibhakau HV_App.I,31.2541a
nāmnā coṣeti viśrutā HV_App.I,33.14b
nāmnā janārdano 'smīti HV_App.I,31.2772a
nāmnā dvāravatī nāma HV_App.I,20.1136a
nāmnā dharmaṃ sa sṛṣṭavān HV_App.I,41.492b
nāmnā puṣkarasaṃjñitaḥ HV_App.I,41.369b
nāmnā prabhāvatī nāma HV_App.I,29F.82a
nāmnā mitrasaho nāma HV_App.I,31.2130a
nāmnā rājan sa bhūtātmā HV_App.I,31.2124a
nāmnā raivatako nāma HV_App.I,18.229a
nāmnā vāyupatho nāma HV_App.I,42B.1155a
nāmnā viśvarathaḥ smṛtaḥ HV_App.I,6B.94b
nāmnā śārṅgam iti khyātaṃ HV_App.I,18.800**88:2a
nāmnā satyavatī śubhā HV_App.I,6B.37b
nāmnā sudarśanaṃ nāma HV_App.I,18.800a
nāmnoṣā nāma sundarī HV_App.I,39.21b
nāmyamānam adhomukham HV_App.I,20.66b
nāyam ekaprahāreṇa HV_App.I,18.1053a
nāradapramukhāś caiva HV_App.I,41.1296a
nāradaś caiva ṣoḍaśaḥ HV_App.I,42B.2682b
nāradas tumbarus caiva HV_App.I,30.34a
nāradas tridivaṃ gataḥ HV_App.I,29.850b
nāradas tv āśiṣaṃ dattvā HV_App.I,33.7a
nāradasya ca dhīmataḥ HV_App.I,29F.164b
nāradasya ca vākyāni HV_App.I,44.46a
nāradasya ca saṃnidhau HV_App.I,42B.3071**235:20b
nāradasya muneḥ kīrtiṃ HV_App.I,29F.293a
nāradasya vacaḥśravāt HV_App.I,38.19b
nāradasya vacaḥ śrutvā HV_App.I,38.25a
nāradasya vacaḥ smaran HV_App.I,29E.154b
nāradasyābhyanujñayā HV_App.I,29.12b
nāradasyopacārārthaṃ HV_App.I,29.130a
nāradaṃ ca janārdanaḥ HV_App.I,29.1533b
nāradaṃ ca mahātmānaṃ HV_App.I,29E.133a
nāradaṃ ca śaśaṃsire HV_App.I,21.122b
nāradaṃ dadṛśe tatra HV_App.I,33.4a
nāradaṃ dharmavittamam HV_App.I,29A.9b
nāradaṃ praṇatāḥ sthitāḥ HV_App.I,38.15b
nāradaṃ priyavigraham HV_App.I,41.1050b
nāradaṃ munisattamam HV_App.I,29.376b
nāradaṃ lokapūjitam HV_App.I,33.9b
nāradaṃ vadatāṃ śreṣṭham HV_App.I,29.537a
nāradaṃ vākyam abravīt HV_App.I,29.842b
nāradaṃ vipravaryaṃ taṃ HV_App.I,31.1442a
nāradaḥ kurunandana HV_App.I,29.612b
nāradaḥ kṛṣṇam abravīt HV_App.I,29.332b
nāradaḥ paramadyutiḥ HV_App.I,38.11b
nāradaḥ parvataś caiva HV_App.I,24.158a
nāradaḥ pratyapadyata HV_App.I,42B.2973b
nāradaḥ prayayau tvaran HV_App.I,30.321b
nāradaḥ sarvalokajñaḥ HV_App.I,31.1395a
nāradāc chrutavistarāḥ HV_App.I,21.120b
nāradāt samadhītavān HV_App.I,42B.2981b
nāradādyās tapodhanāḥ HV_App.I,31.30b
nāradād yais tapo vṛddhair HV_App.I,31.3a
nāradān nṛpaśārdūla HV_App.I,18.622**69:2a
nāradena ca dhīmatā HV_App.I,37.104b
nāradena jagannāthaḥ HV_App.I,42B.2966**230:1a
nāradena tavāgrataḥ HV_App.I,29.254b
nāradena maharṣiṇā HV_App.I,33.40b
nāradena mahātmanaḥ HV_App.I,29.1555b
nāradena yathoktaṃ vai HV_App.I,20.570**18:9a
nāradena yadāhṛtam HV_App.I,30.396b
nāradena samīritam HV_App.I,42B.2982b
nāradena sahāyavān HV_App.I,31.2615b
nāradenābhyudāhṛtam HV_App.I,29.90b
nāradenaivam uktas tu HV_App.I,29.638a
nāradenaivam uktas tu HV_App.I,29.808a
nāradenaivam uktaṃ tu HV_App.I,29.87a
nāradaivaṃ vada tvaṃ hi HV_App.I,31.1406a
nārado 'tha mahātejā HV_App.I,29.501a
nārado 'tha mahātejā HV_App.I,29E.134a
nārado 'tha munir gatvā HV_App.I,29.463a
nārado bhagavān ṛṣiḥ HV_App.I,29.396b
nārado 'bhyāgaman mithaḥ HV_App.I,10.9b
nārado 'bhyāyayau muniḥ HV_App.I,29.24b
nārado 'bhyāyayau muniḥ HV_App.I,29.498b
nārado matpriyaṃ kurvan HV_App.I,29.291a
nārado munisattamaḥ HV_App.I,21.8b
nārado munisattamaḥ HV_App.I,29.830b
nārado munisattamaḥ HV_App.I,29.1528b
nārado munisattamaḥ HV_App.I,29.1549b
nārado munisattamaḥ HV_App.I,29A.6b
nārado vadatāṃ varaḥ HV_App.I,29.720b
nārado vadatāṃ varaḥ HV_App.I,29.1515b
nārabdhavyam idaṃ kāryam HV_App.I,31.2939a
nārabdhaṃ kiṃ purātane HV_App.I,29.824b
nārasiṃham ataḥ param HV_App.I,41.574**44:2b
nārasiṃham ataḥ param HV_App.I,42A.0**1:1b
nārasiṃham ataḥ śṛṇu HV_App.I,42A.1b
nārasiṃham anādhṛṣyaṃ HV_App.I,42A.76**10:5a
nārasiṃham ahaṃ manye HV_App.I,42B.2824**196:24a
nārasiṃham idaṃ vapuḥ HV_App.I,42A.204b
nārasiṃham idaṃ vapuḥ HV_App.I,42A.527b
nārasiṃham idaṃ vapuḥ HV_App.I,42A.528**49:1b
nārasiṃhavapur bhūtvā HV_App.I,13.49a
nārasiṃhavapur hariḥ HV_App.I,29.783b
nārasiṃhavapuś channaṃ HV_App.I,42A.192a
nārasiṃhasya bhārata HV_App.I,42A.193b
nārasiṃhīṃ tanum tyaktvā HV_App.I,42A.580a
nārasiṃhena cakṣurbhyāṃ HV_App.I,42A.198a
nārasiṃhena rūpeṇa HV_App.I,20.131a
nārasiṃhena vapuṣā HV_App.I,42A.82a
nārasiṃho janārdanaḥ HV_App.I,42A.518**47:7b
nārasiṃho mayā prokto HV_App.I,42B.1a
nārā āpaḥ samākhyātās HV_App.I,31.1187a
nārācapaṅktiḥ siṃhasya HV_App.I,42A.323a
nārācapūrṇā vividhāś ca tūṇāḥ HV_App.I,42B.436
nārācaḥ sa ca rājendra HV_App.I,28A.29a
nārācānāṃ sahasreṇa HV_App.I,28A.4a
nārācā nyapatan dehe HV_App.I,42B.1227a
nārācāś ca suvājinaḥ HV_App.I,31.3255b
nārācāṃs tigmatejasaḥ HV_App.I,42B.1069b
nārācena mahābalaḥ HV_App.I,28A.27b
nārācena mahāmatiḥ HV_App.I,28A.18b
nārācena sa keśavam HV_App.I,31.3502b
nārācena samāviddhaḥ HV_App.I,31.1681a
nārācena samāhataḥ HV_App.I,28A.19b
nārācena sutīkṣṇena HV_App.I,31.1998a
nārācenāśu vivyādha HV_App.I,31.3245a
nārācair abhidārayan HV_App.I,42B.1078b
nārācair ardhacandraiś ca HV_App.I,28A.39a
nārācair daśabhir vidhvā HV_App.I,31.1821a
nārācair daśabhiḥ punaḥ HV_App.I,31.3244b
nārācair bibhiduḥ śitaiḥ HV_App.I,22A.117b
nārācair māgadhas tribhiḥ HV_App.I,22A.125b
nārācair musalāyudhaḥ HV_App.I,22A.126b
nārācair vidhinā daityaṃ HV_App.I,29E.34a
nārācair vividhais tīkṣṇair HV_App.I,42B.1416a
nārācais tigmatejasaiḥ HV_App.I,42B.1138b
nārācaiḥ kāśikān bahūn HV_App.I,22A.121b
nārācaiḥ krodhatāmrākṣaḥ HV_App.I,42B.1225a
nārācaiḥ pañcasāhasrair HV_App.I,31.3294a
nārācaiḥ saptasāhasrair HV_App.I,31.3253a
nārāyaṇadhanuścyutān HV_App.I,29B.262b
nārāyaṇa namo deva HV_App.I,31.235a
nārāyaṇaparaṃ jñānaṃ HV_App.I,42.74**7:1a
nārāyaṇaparaṃ padam HV_App.I,42.75b
nārāyaṇaparaṃ mahat HV_App.I,42.74**7:1b
nārāyaṇaparaṃ satyaṃ HV_App.I,42.75a
nārāyaṇaparaḥ kratuḥ HV_App.I,42.74**6:1b
nārāyaṇaparā gatiḥ HV_App.I,42.74b
nārāyaṇaparā devā HV_App.I,42.72a
nārāyaṇaparā yajñā HV_App.I,42.73a
nārāyaṇa parāyaṇa HV_App.I,20.633b
nārāyaṇa parāyaṇa HV_App.I,31.648b
nārāyaṇa parāyaṇa HV_App.I,31.1039b
nārāyaṇaparāyaṇam HV_App.I,20.259b
nārāyaṇaparā śrutiḥ HV_App.I,42.73b
nārāyaṇaparāḥ kriyāḥ HV_App.I,42.72b
nārāyaṇaparāḥ striyaḥ HV_App.I,29D.28b
nārāyaṇaparo devo HV_App.I,42.75**8:1a
nārāyaṇaparo dharmo HV_App.I,42.74**6:1a
nārāyaṇaparo mokṣo HV_App.I,42.74a
nārāyaṇaprabhāvataḥ HV_App.I,44.59**15:15b
nārāyaṇabhayārditaḥ HV_App.I,29F.795b
nārāyaṇabhayārditāḥ HV_App.I,29B.267b
nārāyaṇabhujotsṛṣṭaṃ HV_App.I,29B.446a
nārāyaṇam athābravīt HV_App.I,29.1334b
nārāyaṇam adhokṣajam HV_App.I,29.763b
nārāyaṇam anāmayam HV_App.I,6A.56b
nārāyaṇamanoharā HV_App.I,29.33b
nārāyaṇam ariṃdamam HV_App.I,29.831b
nārāyaṇamaheśvarau HV_App.I,37.58b
nārāyaṇam udaikṣata HV_App.I,42.585b
nārāyaṇam upasthitāḥ HV_App.I,42.612b
nārāyaṇayaśojñāne HV_App.I,41.24a
nārāyaṇa yuge yuge HV_App.I,42.140b
nārāyaṇaś ca putreṇa HV_App.I,29.1263a
nārāyaṇaś ca bhagavān HV_App.I,41.478a
nārāyaṇaś caiva naraś ca devaḥ HV_App.I,42B.817
nārāyaṇaś caiva sa nāradaś ca HV_App.I,29D.356
nārāyaṇa satāṃ gate HV_App.I,29.1546b
nārāyaṇasamājñaptaṃ HV_App.I,41.393a
nārāyaṇasutonmuktaṃ HV_App.I,29F.789a
nārāyaṇasurādhipau HV_App.I,29.1393b
nārāyaṇas tu bhagavāñ HV_App.I,42B.2611a
nārāyaṇasya devasya HV_App.I,29D.157a
nārāyaṇasya balavān HV_App.I,42B.2147**127:2
nārāyaṇasyeṣṭam udārakīrteḥ HV_App.I,29D.467
nārāyaṇaṃ cārjunaṃ ca HV_App.I,29B.372a
nārāyaṇaṃ jagadyoniṃ HV_App.I,20.160a
nārāyaṇaṃ tato 'py astraṃ HV_App.I,42A.518**47:6a
nārāyaṇaṃ namaskṛtya HV_App.I,35.6a
nārāyaṇaṃ namaskṛtya HV_App.I,40.45a
nārāyaṇaṃ mahādevaṃ HV_App.I,42A.66a
nārāyaṇaṃ mahāraudram HV_App.I,42B.2392**146:5a
nārāyaṇaḥ satyabhāmāṃ HV_App.I,29.234a
nārāyaṇākhyam amṛtaṃ prapibāmi cādyam HV_App.I,31.2754
nārāyaṇāgnis tān sarvān HV_App.I,29B.258a
nārāyaṇāṅkalalitā HV_App.I,15.32a
nārāyaṇājñayā vīra HV_App.I,29D.135a
nārāyaṇājñayā vṛkṣāḥ HV_App.I,29D.144a
nārāyaṇātmabhavāyanāya HV_App.I,29F.609
nārāyaṇād dhi bhetavyaṃ HV_App.I,29B.43a
nārāyaṇāya devāya HV_App.I,42B.2606a
nārāyaṇāyātmahitāyanāya HV_App.I,42.661
nārāyaṇās triyaḥ sarvā HV_App.I,29D.32a
nārāyaṇāṃśasaṃbhūtaṃ HV_App.I,41.345a
nārāyaṇi namo 'stu te HV_App.I,35.90b
nārāyaṇi namo 'stu te HV_App.I,35.91**14:1b
nārāyaṇi namo 'stu te HV_App.I,35.93b
nārāyaṇi namo 'stute HV_App.I,35.94**17:1b
nārāyaṇir naraś cānye HV_App.I,6B.111a
nārāyaṇena devena HV_App.I,29D.40a
nārāyaṇo mahātejā HV_App.I,29.767a
nārāyaṇo mahātejāḥ HV_App.I,29.754a
nārāyaṇoruṃ nirbhidya HV_App.I,15.27a
nārāyana purāṇātman HV_App.I,42.598**31:32a
nāriṣṭo na ca pūtanā HV_App.I,16.28b
nārīgarbhavimocanam HV_App.I,31.2037b
nārījanamanoharam HV_App.I,18.197b
nārīṇāṃ pārvatī ca tvaṃ HV_App.I,8.42a
nārī dhānyam atho phalam HV_App.I,29A.250b
nārghārho 'smi mahādyute HV_App.I,20.803b
nārghārho' smīti rājasu HV_App.I,20.806b
nāryas tāḥ stanadaghnaṃ vā HV_App.I,29D.48a
nāryo madavaśaṃ gatāḥ HV_App.I,39.13b
nālaṃ yuddhāya yakṣo 'yaṃ HV_App.I,42B.2106a
nālpaprayatnasaṃsādhyau HV_App.I,31.2580a
nāvajñā ripave kāryā HV_App.I,14.30a
nāvatiṣṭhati nirvīryaṃ HV_App.I,29F.351a
nāvabudhyati mūḍhātmā HV_App.I,36.8a
nāvayor antaraṃ pṛthak HV_App.I,31.2597b
nāvayoḥ kiṃcid aprāpyaṃ HV_App.I,18.953a
nāvayoḥ paramaṃ loke HV_App.I,41.405a
nāvaḥ kārtasvarojjvalāḥ HV_App.I,29D.124b
nāviddhaḥ kaś cid īkṣyate HV_App.I,30.181b
nāvedavidvān āgacchen HV_App.I,41.1282a
nāśakac calituṃ bhayāt HV_App.I,42.555b
nāśaknuvaṃś ca te sarve HV_App.I,9.31a
nāśayaty ātmano 'ṅgāni HV_App.I,41.1606a
nāśayām āsa durmatiḥ HV_App.I,7.118b
nāśayām āsa vīryavān HV_App.I,30.278b
nāśayām āsa vīryavān HV_App.I,42B.1680b
nāśayāmi na saṃdehaś HV_App.I,31.1373a
nāśayāmi purīṃ prabho HV_App.I,36.5b
nāśayiṣyasi nirvṛtaḥ HV_App.I,31.2316b
nāśayiṣyasi yatnataḥ HV_App.I,31.2318b
nāśayiṣyāmi tat sarvaṃ HV_App.I,31.1959a
nāśayiṣyāmi saṃyuge HV_App.I,31.1940b
nāśayiṣyāmi saṃyuge HV_App.I,31.3500b
nāśaṃ yāsyatha viprā hi HV_App.I,29B.42a
nāśaṃsanta tadā yodhā HV_App.I,42B.1976a
nāśiṣyāya tathā rājan HV_App.I,42.650**36:2a
nāśubhaṃ prāpnuyā[t] kiṃcid HV_App.I,42B.3071**235:24a
nāśūcerna kṛtaghnāya HV_App.I,42.650a
nāścaryaṃ dānavaśreṣtha HV_App.I,42B.2449a
nāśnanti nirayaṃgamāḥ HV_App.I,29A.68b
nāsate devakīsutaḥ HV_App.I,20.368b
nāsatyāv aśvinau tathā HV_App.I,29.1261b
nāsatyopari cikṣepa HV_App.I,42B.1577a
nāsannam abhigantavyaṃ HV_App.I,29.1189a
nāsaṃskṛtena dharmeṇa HV_App.I,41.1097a
nāsāgraṃ ca virājate HV_App.I,32.27b
nāsām icchel lalāṭāntām HV_App.I,29A.318a
nāsā vāyur mahābalaḥ HV_App.I,42B.2836b
nāsikāgraṃ samālokya HV_App.I,31.631a
nāsikāgrāc ca gandharvān HV_App.I,41.1023a
nāsikāgrāc ca gandharvān HV_App.I,41.1033a
nāsikā ca samīraṇaḥ HV_App.I,13.34b
nāsukhā na ca duhkhā sā HV_App.I,42A.96a
nāsurāṇāṃ na rakṣasām HV_App.I,42B.2776**192:26b
nāstikānām avāggatiḥ HV_App.I,4.16b
nāstikāya na kīrtayet HV_App.I,42.17b
nāsti kiṃcid avedyaṃ te HV_App.I,31.2802a
nāstiko brahmavaktā vā HV_App.I,41.87a
nāsti jātu bhayaṃ kvacit HV_App.I,42B.2929b
nāsti bhrātṛsamo bandhur HV_App.I,29.668a
nāsti mṛtyuḥ pitus tava HV_App.I,42B.2929**217:1b
nāsti me 'tiśayaṃ kartā HV_App.I,29.1131a
nāsti yuddhasamā gatiḥ HV_App.I,42B.1904b
nāsti satyaṃ kurājani HV_App.I,5.90b
nāsti haṃsāḥ kathaṃcana HV_App.I,29F.106b
nāsty anyā pramadā loke HV_App.I,22.30a
nāsthi na tvaṅ na śoṇitam HV_App.I,30.404b
nāsyagrāsaṃ cakāra saḥ HV_App.I,31.3358b
nāsya pāpasya doṣeṇa HV_App.I,18.1029**122:9a
nāsya rudrād ṛte mṛtyur HV_App.I,29C.64a
nāsyāntam adhigacchanti HV_App.I,42.82a
nāham idṛśarūpāṇāṃ HV_App.I,29.1129a
nāhaṃ kaṃso na vā keśī HV_App.I,16.28a
nāhaṃ tatra gamiṣyāmi HV_App.I,7.130a
nāhaṃ tvayā vinā lokān HV_App.I,18.553a
nāhaṃ tvāṃ kitavaṃ dhūrtam HV_App.I,29.282a
nāhaṃ rudrāt paritrātuṃ HV_App.I,29C.66a
nāhaṃ veśma vimokṣyāmi HV_App.I,7.129a
nāhaṃ śakto raṇe yoddhum HV_App.I,42B.2141**126:1a
nāhāraṃ bhuñjate gāvo HV_App.I,11.87a
nikaṣā yamunāṃ rājaṃs HV_App.I,31.3450a
nikaṣopalabhūṣaṇām HV_App.I,18.369b
nikumbhacaritaṃ mayā HV_App.I,29B.406b
nikumbhabhavanaṃ gataḥ HV_App.I,29B.132b
nikumbham appi govindaḥ HV_App.I,29B.427a
nikumbham idam abravīt HV_App.I,7.88b
nikumbham idam abravīt HV_App.I,29B.134b
nikumbhamūrdhani tadā HV_App.I,29E.89a
nikumbhavadhakāṅkṣiṇaḥ HV_App.I,29B.422b
nikumbhavadhakāṅkṣiṇau HV_App.I,29E.61b
nikumbhavadhakīrtane HV_App.I,29F.5b
nikumbhavadhaniścitau HV_App.I,29E.105b
nikumbhas tāḍito bhṛśam HV_App.I,29B.430b
nikumbhas tāta nāsty atra HV_App.I,29E.107a
nikumbhas tān athovāca HV_App.I,29B.326a
nikumbhas tv atha taṃ dṛṣṭvā HV_App.I,29E.24a
nikumbhasya vadhaṃ tathā HV_App.I,29C.3b
nikumbhasya vadhākhyānaṃ HV_App.I,44.52a
nikumbhasya hataṃ dehaṃ HV_App.I,29D.3a
nikumbhasyaindrir āhave HV_App.I,29B.356b
nikumbhaṃ krodhamūrchitaḥ HV_App.I,29E.73b
nikumbhaṃ tattvataś cāpi HV_App.I,29E.122a
nikumbhaṃ pārthavarjitau HV_App.I,29E.119b
nikumbhaṃ māyināṃ varam HV_App.I,29B.379b
nikumbhaṃ raṇadurjayam HV_App.I,29E.21b
nikumbhaḥ kaś ca dharmātmā HV_App.I,7.69a
nikumbhaḥ kāraṇena hi HV_App.I,7.107b
nikumbhaḥ prahasann iva HV_App.I,29E.25b
nikumbhādyā jayaiṣiṇaḥ HV_App.I,29B.228b
nikumbhādyās tu ruṣitāḥ HV_App.I,29B.105a
nikumbhādyāḥ samāgamya HV_App.I,29B.90a
nikumbhānāṃ janādhipa HV_App.I,29E.110b
nikumbhe ca mahāsure HV_App.I,29E.30b
nikumbhena janādhipa HV_App.I,29B.415b
nikumbhena bhṛśaṃ vibho HV_App.I,29B.429b
nikumbhena mahātmanā HV_App.I,7.61b
nikumbhena mahātmanā HV_App.I,29B.292b
nikumbhe nihate tasmin HV_App.I,29B.449a
nikumbhe patite bhūmau HV_App.I,29E.130a
nikumbho 'thābravīd dhṛṣṭaḥ HV_App.I,29B.169a
nikumbho dakṣiṇāṃ diśam HV_App.I,29E.52b
nikumbho daityapuṃgavaḥ HV_App.I,29B.419**8:1
nikumbho nāma dānavaḥ HV_App.I,29E.4b
nikumbho niryayau agre HV_App.I,29B.216a
nikumbho 'pi hate vīre HV_App.I,29F.794a
nikumbho 'py atimāyāvī HV_App.I,29E.100a
nikumbho balināṃ varaḥ HV_App.I,29E.67b
nikumbho bhīmavikramaḥ HV_App.I,29E.63b
nikumbho māyināṃ varaḥ HV_App.I,29B.236b
nikumbho raṇakarkaśaḥ HV_App.I,29B.349b
nikuṣañjaś ca vīryavān HV_App.I,1.17b
nikṛttaśatruḥ kāliṅgaṃ HV_App.I,22A.112a
nikṛttaśatrau vikrānte HV_App.I,22.75a
nikṛttā dṛḍhadhanvinā HV_App.I,42B.1385b
nikṛttāny eva dṛśyante HV_App.I,42B.1545a
nikṛttāś ca paraśvadhaiḥ HV_App.I,42B.1955b
nikṛttāḥ patitā bhūmau HV_App.I,42B.2120a
nikṛtyācalasaṃkāśau HV_App.I,42B.974a
nikṣiptau nagarādhyakṣau HV_App.I,29D.10a
nikṣipya toyadhau pūrvaṃ HV_App.I,29.401a
nikṣipya yāni tatraiva HV_App.I,18.786**86:1a
nikṣipyāgnim araṇye tu HV_App.I,6.63a
nikhilaṃ ca savistaram HV_App.I,42.3b
nikhilaṃ janamejaya HV_App.I,29.841b
nikhilenopalabhyate HV_App.I,41.637b
nigīrṇāni pradīptāni HV_App.I,42A.316a
nigīrya viśvaṃ jagadādikāle HV_App.I,31.533
nigīrya viśvaṃ sakalaṃ jagatpatiḥ HV_App.I,31.525
nigūḍhaṃ svena tejasā HV_App.I,41.1388b
nigūḍho deva yatnataḥ HV_App.I,29.284b
nigūhase prabhur ataḥ HV_App.I,31.2492a
nigṛhāṇaṃ ca te kṣayāḥ HV_App.I,42B.2957**224:6b
nigṛhītaḥ kaṃdharāyāṃ HV_App.I,5.43a
nigṛhītendriyo bhūtvā HV_App.I,41.1589a
nigṛhīto balān mayā HV_App.I,31.115b
nigṛhya duṣṭān rakṣasva HV_App.I,27.39a
nigṛhyāpsarasāṃ guṇān HV_App.I,29C.25b
nigrahaḥ pragrahas tathā HV_App.I,42B.977b
nigrahāvagrahe sadā HV_App.I,31.187b
nighnatām itaretaram HV_App.I,22A.139b
nighnatām itaretaram HV_App.I,25.13b
nighnatām itaretaram HV_App.I,42B.873**42:3b
nighnataitān ity avocan HV_App.I,31.1520a
nighnantaṃ yakṣavāhinīm HV_App.I,42B.2018b
nighnantaḥ parvatais tadā HV_App.I,42B.1773b
nicakarta mahābāhur HV_App.I,17.37a
nijakāryaparāyaṇāḥ HV_App.I,31.2586b
nijaghāna caturdaśa HV_App.I,42B.1366b
nijaghāna padā kāṃścid HV_App.I,42B.1393a
nijaghāna mahāsuraḥ HV_App.I,42B.1703b
nijaghāna hayāñ śreṣṭhān HV_App.I,42B.2039a
nijaghānāsurān yuddhe HV_App.I,20.145a
nijaghāso ghasaś caiva HV_App.I,24.142a
nijaghnatuḥ śarair ghorair HV_App.I,29B.269a
nijaghnur itaretaram HV_App.I,18.919b
nijaghnur itaretaram HV_App.I,42B.1507b
nijaghnur bahavo bahūn HV_App.I,42B.1948b
nijaghnur vyākulīkṛtāḥ HV_App.I,42B.1496b
nijaghnus tumule tadā HV_App.I,42B.1766b
nijaghnuḥ paramakruddhā HV_App.I,42B.2110a
nijaghnuḥ samare tatra HV_App.I,25.16a
nijaghnuḥ samare vīrās HV_App.I,30.145**4:1a
nijaghnuḥ sarvatas tataḥ HV_App.I,12.166b
nijaghnuḥ sahasā rāmaṃ HV_App.I,31.1859a
nijaghne dānavaṃ mahat HV_App.I,42B.2399b
nityadṛptāḥ mahāhrādās HV_App.I,12.40a
nityapuṣpaphaladrumāḥ HV_App.I,42A.104b
nityapuṣpaphalān vṛkṣān HV_App.I,42.209a
nityapuṣpaphalopetaiś HV_App.I,42.224a
nityabhaktāsi me devi HV_App.I,31.56a
nityam adhruvam avyayam HV_App.I,42B.2545b
nityam apratisaṅginoḥ HV_App.I,31.2562b
nityam aśnīta vāgyatā HV_App.I,29A.347b
nityam āpyāyayanti naḥ HV_App.I,29.590b
nityam āvṛtya tiṣṭhati HV_App.I,41.1416b
nityam eva gaṇeśvaraḥ HV_App.I,7.100b
nityam eva namo namaḥ HV_App.I,4.114b
nityam eva pratiṣṭhitam HV_App.I,31.46b
nityam eva prayojayat HV_App.I,7.97b
nityam eva vidhīyate HV_App.I,4.8b
nityam eva vivarjayet HV_App.I,29A.113b
nityam eva vivarjayet HV_App.I,29A.258b
nityam eva sanātanam HV_App.I,29A.423b
nityam eva samāhitaḥ HV_App.I,4.143b
nityam evāstu me prīto HV_App.I,29.1544a
nityam śuddhaṃ jñānagamyaṃ HV_App.I,31.630a
nityayajñopavītinaḥ HV_App.I,24.122b
nityayuktaṃ virūpākṣaṃ HV_App.I,31.2280a
nityayuktaḥ sadā hariḥ HV_App.I,31.2041b
nityayuktā mahātmāno HV_App.I,31.1507a
nityaśuddhaṃ jagannāthaṃ HV_App.I,26.58a
nityaṃ kuśalino hare HV_App.I,21.48b
nityaṃ gantuṃ samudyataḥ HV_App.I,31.2665b
nityaṃ ca patidevatā HV_App.I,29A.401b
nityaṃ cādhyayane ratāḥ HV_App.I,42B.1917b
nityaṃ cāpy aparājitaḥ HV_App.I,42B.1909b
nityaṃ cāmarasattama HV_App.I,29.1569b
nityaṃ tathānandakarāḥ priyāṇāṃ HV_App.I,29D.374
nityaṃ tvāṃ dveṣṭi yo vibho HV_App.I,21.141b
nityaṃ deveśvare harau HV_App.I,40.157**49:13b
nityaṃ dharmaparāyaṇāḥ HV_App.I,41.1839b
nityaṃ paramakopanaḥ HV_App.I,18.355b
nityaṃ pārthivadūṣite HV_App.I,18.361b
nityaṃ pārśvacaro hare HV_App.I,31.880b
nityaṃ puṣpitapādapaḥ HV_App.I,42A.479b
nityaṃ prakrīḍate tatra HV_App.I,29C.104a
nityaṃ buddhimatāṃ vara HV_App.I,29.739b
nityaṃ brahmaparāyaṇāḥ HV_App.I,41.1072b
nityaṃ brahmaparāyaṇaiḥ HV_App.I,41.715b
nityaṃ brahmavidāṃ varaḥ HV_App.I,41.736b
nityaṃ madbhaktaḥ syāmn manmatir madgatiś ca HV_App.I,29A.159
nityaṃ munigaṇaiḥ saha HV_App.I,31.257b
nityaṃ muniniṣevitām HV_App.I,31.1352b
nityaṃ yaḥ paṭhate naraḥ HV_App.I,35.96**22:1b
nityaṃ yācate suvratā HV_App.I,29A.410b
nityaṃ lokahite rataḥ HV_App.I,10.11b
nityaṃ vigatakalmaṣaiḥ HV_App.I,41.1419b
nityaṃ vrajata keśavam HV_App.I,31.1336b
nityaṃ vratahite ratāḥ HV_App.I,41.1170b
nityaṃ sadasadātmakam HV_App.I,41.604b
nityaṃ suragaṇārcitam HV_App.I,31.2040b
nityaṃ sūryātmane namaḥ HV_App.I,31.1282b
nityaṃ sevitakaṃdaraḥ HV_App.I,42A.478b
nityaṃ hariharātmakam HV_App.I,37.107b
nityābhimānī ca raṇe HV_App.I,20.284a
nityāmodavivardhanīm HV_App.I,20.1123b
nityotsavakarau deve HV_App.I,31.2200a
nidāghānte dharādharam HV_App.I,42B.1660b
nidāghe bhāskaro yathā HV_App.I,20.837b
nidrā ca sarvabhūtānāṃ HV_App.I,8.40a
nidrābhyupetā varakālatajjñā HV_App.I,29F.515
nidrāyamāṇe bhagavaty upendre HV_App.I,29F.517
nidrāyogam upāgataḥ HV_App.I,42.63**5:1b
nidrāviṣṭa ivābhāti HV_App.I,42.63**5:1a
nidrāṃ na bhajate rātrau HV_App.I,32.3a
nidhatte sarvayoniṣu HV_App.I,41.1966**65:1b
nidhanaṃ saṃbhavaṃ tatha HV_App.I,41.678b
nidhanotpattir ucyate HV_App.I,42.40b
nidhānam amṛtasya ca HV_App.I,42.88b
nidhāya pātre suśubhe HV_App.I,31.809a
nidhāya manasā manaḥ HV_App.I,41.1596b
nidhāya manasā vairaṃ HV_App.I,5.117a
nidhīnām aṃśasaṃbhavāḥ HV_App.I,20.401b
nināya kurunandana HV_App.I,29B.309b
nināya niśitair bāṇaiḥ HV_App.I,29F.793a
nināya śayanottamam HV_App.I,29F.385b
nināyātmavaśaṃ vaśī HV_App.I,29D.65b
nindantī śaśinaṃ nāke HV_App.I,32.5a
nindayan maitram ātmanaḥ HV_App.I,31.2839b
nindrajālakṛtā hi sā HV_App.I,31.2954b
nipatanti raṇapriyāḥ HV_App.I,42B.1856b
nipatantyo 'niśaṃ bhuvi HV_App.I,42A.342b
nipatyotpatya jagrāha HV_App.I,30.167a
nipapāta ca bhūtale HV_App.I,22A.150b
nipapāta triviṣṭapāt HV_App.I,29.1209b
nipapāta narendrāṇāṃ HV_App.I,18.770a
nipapāta punar bhūmau HV_App.I,42B.1672a
nipapāta mahārṇave HV_App.I,41.645b
nipapāta mahāvegaḥ HV_App.I,42B.1664a
nipapāta mahītale HV_App.I,31.1847b
nipapāta mahītale HV_App.I,42B.1986**119:3b
nipapāta rathopasthāt HV_App.I,30.157a
nipapāta śilā bhuvi HV_App.I,42B.2078b
nipapāte balaḥ śrīmān HV_App.I,18.766a
nipātagambhīram atipraviṣṭaṃ HV_App.I,29F.531
nipātitadhvajaratho HV_App.I,42B.1146a
nipātitair dhvajarathai HV_App.I,42B.1146**61:1a
nipātito bāhuviśīrṇagātraḥ HV_App.I,35.80**11A:4
nipāte pṛthivīśānāṃ HV_App.I,18.873a
nipātyante nagottame HV_App.I,42A.463b
nipāneṣv iva dhenavaḥ HV_App.I,4.13b
nipuṇās te 'bhavaṃs tadā HV_App.I,31.2157b
nipuṇo 'yaṃ sadā śūra HV_App.I,31.2882a
nipetur asurāṇāṃ tu HV_App.I,29B.270a
nipetur ugravīryasya HV_App.I,42B.1760a
nipetur urvyām ākāśān HV_App.I,42B.1385a
nipetur jānubhir juṣṭā HV_App.I,41.1795a
nipetur dahyamānāni HV_App.I,43.166a
nipetur dharaṇītale HV_App.I,42B.2082b
nipetur dharaṇīpṛṣṭhe HV_App.I,31.1863a
nipetur bahavaś cchinnā HV_App.I,29B.272a
nipetur bāṇavṛṣṭayaḥ HV_App.I,42.516b
nipetur yodhamukhyās tu HV_App.I,42B.1978a
nipetur vasudhātale HV_App.I,43.86b
nipetur vīra pakṣiṇaḥ HV_App.I,29F.110b
nipetuś ca gatāsavaḥ HV_App.I,42B.1382b
nipetuḥ kuñcitāḥ kṣitau HV_App.I,29B.385b
nipetuḥ sarvatas tadā HV_App.I,31.1732b
nipetuḥ sarvabhūtāni HV_App.I,43.129a
nipetū raṇamūrdhani HV_App.I,30.115b
nipetū rudradayitā HV_App.I,42B.1736a
nibadhya bhrūkuṭīṃ vāmāṃ HV_App.I,29.165a
nibarhite devaripau HV_App.I,29F.796a
nibodha caritaṃ citraṃ HV_App.I,29.6a
nibodha janamejaya HV_App.I,42.15b
nibodha vibudhādhipa HV_App.I,29.743b
nibodha saha sarvābhir HV_App.I,29A.92a
nimagnapadmāni saraḥsu subhru HV_App.I,29F.471
nimajjaty apsu yatrorvī HV_App.I,2.45a
nimajya ca punaḥ punaḥ HV_App.I,31.3571b
nimajyonmajya sahasā HV_App.I,31.3585a
nimantritā gaṇāḥ sarve HV_App.I,29.1556a
nimantritāni kauravya HV_App.I,29.1551a
nimantrito 'haṃ pūrvedyuḥ HV_App.I,29.340a
nimittabhūtaṃ bhūtānāṃ HV_App.I,41.1926a
nimīlitākṣaḥ sahasā HV_App.I,42B.2034a
nimīlitākṣaḥ so 'bhavan HV_App.I,34.39**4:2a
nimīlya nayane hariḥ HV_App.I,31.2006b
nimeṣād iva vīras tu HV_App.I,31.1710a
nimeṣāntaramātreṇa HV_App.I,29.1040a
nimeṣāntaramātreṇa HV_App.I,29B.113a
nimeṣāntaramātreṇa HV_App.I,29B.164a
nimeṣaiḥ pañcadaśabhiḥ HV_App.I,2.5a
nimeṣonmeṣaṇaṃ tathā HV_App.I,41.999b
nimbāś ca barbarāś caiva HV_App.I,42A.130**13:1a
niyataṃ bhasmasādyāti HV_App.I,20.293a
(niyataṃ svargagāminau) HV_App.I,40.157**49A:2
niyatā gatir martyānām HV_App.I,20.706a
niyatā niyatendriyāḥ HV_App.I,41.1277b
niyatān saṃśitavratān HV_App.I,42B.2521b
niyatā mokṣakāṅkṣiṇaḥ HV_App.I,42B.2733b
niyatair brahmavādibhiḥ HV_App.I,4.120b
niyataiḥ kurusattama HV_App.I,41.1239b
niyato brahmakarmaṇā HV_App.I,41.815b
niyato brahmavādibhiḥ HV_App.I,4.85b
niyantum upacakrame HV_App.I,12.61b
niyantum upacakrame HV_App.I,22A.98b
niyamavratakarśitau HV_App.I,13.3b
niyamasthaḥ śuciḥ śrotā HV_App.I,40.48a
niyamasthaḥ śuciḥ śrotā HV_App.I,40.157**49:27a
niyamastho 'bhavat tadā HV_App.I,21.7b
niyamasya samāpanāt HV_App.I,41.1689b
niyamāt satyavādinī HV_App.I,41.1663b
niyamād brahmasaṃbhavaḥ HV_App.I,41.1550b
niyamāḥ sarvakṛtyānāṃ HV_App.I,29.557a
niyamena ca me śṛṇu HV_App.I,41.1660b
niyamena vinā tāta HV_App.I,42B.2824**196B:16a
niyamair bahubhiś citam HV_App.I,41.1066b
niyamair bahubhiḥ prāptaiḥ HV_App.I,41.723a
niyamo 'py asti no martya HV_App.I,31.564a
niyuktas tatra karmaṇi HV_App.I,29F.222b
niyuktaḥ putrarūpeṇa HV_App.I,31.1125a
niyukto bahubhir nṛpaiḥ HV_App.I,20.897b
niyuṅkte tatra tatra ha HV_App.I,23.22b
niyuddhakuśalān mallān HV_App.I,29B.465a
niyuddhakuśalāv ubhau HV_App.I,42B.975b
niyoktuṃ pādayodhinaḥ HV_App.I,18.706b
niyogaḥ paripālyatām HV_App.I,42.622b
niyogāt kurunandana HV_App.I,29.1456b
niyogāt padmayoninaḥ HV_App.I,41.1339b
niyojayati yogavit HV_App.I,41.331b
niyojayati yogavit HV_App.I,42.415b
niyojayasi mādhava HV_App.I,31.1158b
niyojya dhanuṣi sthitaḥ HV_App.I,42A.518**47:6b
niratā dvīpavāsinaḥ HV_App.I,18.205b
niratiśayārkaguṇo 'rihādimadhyaḥ HV_App.I,29B.482
nirastāḥ saṃśayān nṛpa HV_App.I,31.1269b
nirākartā duṣkṛtināṃca viśvam HV_App.I,29.944**25:1
nirākāśe toyamaye HV_App.I,41.309a
nirādānāt pramucyate HV_App.I,41.829b
nirānandakaraṃ nṛṇām HV_App.I,18.798b
nirābādhakaraṃ janam HV_App.I,18.1029**122:9b
nirābādhena karmaṇā HV_App.I,41.1071b
nirālambe nirālambas tv HV_App.I,41.1558a
nirālambo nirālambān HV_App.I,41.932a
nirāhāras tapodhanaḥ HV_App.I,41.1600b
nirāhārā mahātapāḥ HV_App.I,31.285b
nirīkṣantaḥ parasparam HV_App.I,42B.2515b
nirīkṣann iva bhūtale HV_App.I,41.213b
nirīkṣaṃś cakṣuṣā deva HV_App.I,31.2530a
nirīkṣya ramyaṃ ghanavṛndam etat HV_App.I,29F.534
nirīkṣya suśroṇi śikhīn prahṛṣṭān HV_App.I,29F.482
nirīkṣya svabalaṃ vīryaṃ HV_App.I,29.543a
nirutsāhā bhaviṣyāmo HV_App.I,20.23a
nirutsāho na yatnataḥ HV_App.I,31.203b
niruddhāḥ pṛthivīpālāḥ HV_App.I,20.22a
niruddhaiś ca samantataḥ HV_App.I,41.929b
niruddhaiś cāpi sarvaśaḥ HV_App.I,41.1011b
niruddhaiś caiva sarvaśaḥ HV_App.I,41.969b
niruddhaiś caiva sarvaśaḥ HV_App.I,41.989b
nirudvegā nirāmiṣāḥ HV_App.I,41.1132b
nirudhyanta ivākāśaṃ HV_App.I,41.851a
nirudhyamāno gopībhiḥ sa HV_App.I,9A.20a
nirudhya śvagaṇair iha HV_App.I,31.2228b
nirupamam anumeyaṃ yogināṃ jñānagamyaṃ HV_App.I,40.173**52:7
nirūpayantaṃ vidhivan munīśvaraiḥ HV_App.I,31.2906
nirūpayantaḥ satataṃ bhavantaṃ HV_App.I,27.74
nirūpyamāṇam asmābhir HV_App.I,31.2478a
nirṛtiś ca mahāyaśāḥ HV_App.I,42B.2704b
nirṛtiś caiva sarpaś ca HV_App.I,41.517a
niraikṣata mahāsuraḥ HV_App.I,42B.1629b
niraikṣatāniruddhasya HV_App.I,33.43a
nirotsyāmaḥ purīṃ ramyāṃ HV_App.I,19.23a
niroṃkāravaṣaṭkāraṃ HV_App.I,29C.55a
nirgacchantu nṛpāḥ sarve HV_App.I,18.622**69:4a
nirgataṃ sa hariṃ jñātvā HV_App.I,18.622**69:1a
nirgatāḥ sāṃprataṃ martya HV_App.I,31.501a
nirgato munisattamaḥ HV_App.I,31.1394b
nirgato ratham antikam HV_App.I,20.968b
nirgatya cāntaraṃ tasya HV_App.I,31.3400a
nirgamiṣyanti te naiva HV_App.I,29.1362a
nirguṇāya guṇātmane HV_App.I,21.67b
nirguṇāya guṇātmane HV_App.I,31.237b
nirguṇāya guṇātmane HV_App.I,31.1307b
nirguṇāya namo 'stu te HV_App.I,20.639b
nirgopā vanagāvas tā HV_App.I,11.168a
nirgopāś ca tathā gāvaḥ HV_App.I,11.168**4:1a
nirghātaś cāmbarāt patat HV_App.I,30.105b
nirghātāḥ śataśaś cānye HV_App.I,29.1398a
nirghoṣeṇa rathānāṃ ca HV_App.I,42B.1880a
nirjagāma purāt tasmād HV_App.I,25.10a
nirjagāma balī yoddhuṃ HV_App.I,29E.63a
nirjagāma yaduśreṣṭho HV_App.I,20.25a
nirjagāma raṇājirāt HV_App.I,25.94b
nirjagāma hariḥ śrīmān HV_App.I,20.483a
nirjagāmendravikramaḥ HV_App.I,18.967b
nirjaghnur mahatīṃ senām HV_App.I,42B.1326a
nirjarān sa mahāprabhuḥ HV_App.I,25.22b
nirjitaṃ svabalaṃ dṛṣṭvā HV_App.I,25.101a
nirjitaḥ śakra āhave HV_App.I,25.134b
nirjitā dānavendreṇa HV_App.I,25.98a
nirjitāḥ sabalānugāḥ HV_App.I,18.6**2:7b
nirjitāḥ sabalānugāḥ HV_App.I,19.22b
nirjito dānavottamaiḥ HV_App.I,25.62b
nirjitya balinaṃ yadum HV_App.I,31.1417b
nirjitya sarvān asurān mahārṇave HV_App.I,31.705
nirjityākhaṇḍalaṃ śakraṃ HV_App.I,25.130a
nirdagdhānāṃ mahātmanām HV_App.I,42A.197b
nirdagdhā mahatī senā HV_App.I,20.180a
nirdagdhā mahatī senā HV_App.I,20.849a
nirdamāḥ sasyaghātakāḥ HV_App.I,12.55b
nirdayaṃ tāḍayantyas tā HV_App.I,18.1037a
nirdayaṃ praharanti sma HV_App.I,29E.30a
nirdayābhihataḥ kṛṣṇaḥ HV_App.I,18.1018a
nirdahantīva me manaḥ HV_App.I,15.39b
nirdahann iva cakṣuṣā HV_App.I,31.1771b
nirdahann iva cakṣuṣā HV_App.I,41.1354b
nirdahan vicaran divi HV_App.I,41.1715b
nirdahiṣye ca tāṃ purīṃ HV_App.I,31.1418b
nirdahed daṇḍavāhninā HV_App.I,20.532b
nirdiṣṭas tatra daivataiḥ HV_App.I,18.396b
nirdvaṃdvair niṣparigrahaiḥ HV_App.I,41.895b
nirdvaṃdvo niṣparigrahaḥ HV_App.I,41.1229b
nirdhūtā vātaraṃhasā HV_App.I,31.1611b
nirbibheda mahāraṇe HV_App.I,31.1838b
nirbibheda mahāvīryo HV_App.I,42B.1824a
nirbibheda śarais tīkṣṇair HV_App.I,42B.1709a
nirbhagne vaiṣṇave tadā HV_App.I,42B.2392**146:14b
nirbhayaḥ sarvatomukhaḥ HV_App.I,42B.2149b
nirbhayā vigatajvarāḥ HV_App.I,20.249b
nirbhayāḥ samapadyanta HV_App.I,31.1918a
nirbhartsya sahasā bhūyaḥ HV_App.I,31.1944a
nirbhartsyainam idaṃ śāntaṃ HV_App.I,31.424a
nirbhidya dehaṃ ditijasya te śarā HV_App.I,42B.1177**64C:5
nirbhidya susamāhitāḥ HV_App.I,42B.2025b
nirbhidyācchidya bhūmau tu HV_App.I,9.12a
nirbhidyātha śarīriṇām HV_App.I,31.3151b
nirbhindantau ca gātrāṇi HV_App.I,42B.969a
nirbhujya daśanacchadam HV_App.I,11.217b
nirbhūmipaṃ bhūmitalaṃ HV_App.I,18.764**79:2a
nirmajjānīrasāḥ kecid HV_App.I,31.283a
nirmathyāraṇim āgneyīṃ HV_App.I,41.1185a
nirmathyāraṇim āgneyīṃ HV_App.I,41.1209a
nirmanuṣye dvīpivṛte HV_App.I,31.439a
nirmamajja samantataḥ HV_App.I,18.772**80:2b
nirmamantha mahāsuraḥ HV_App.I,42B.2223b
nirmamantha yathācalān HV_App.I,18.814b
nirmamā nirahaṃkārāḥ HV_App.I,31.2276a
nirmame padam ātmanaḥ HV_App.I,7.125b
nirmamo bhāvabandhanāt HV_App.I,41.822b
nirmamau nirahaṃkārau HV_App.I,31.2175a
nirmaryādam amānuṣam HV_App.I,31.3322b
nirmaryāde mahāgrahe HV_App.I,41.1762b
nirmalajñānarūpāya HV_App.I,21.73a
nirmalaṃ brahma cāvyayam HV_App.I,41.923b
nirmalākāśasaṃnibham HV_App.I,29.1170b
nirmalenāntarātmanā HV_App.I,41.1245b
nirmāṇaṃ dvāravatyās tu HV_App.I,44.40a
nirmātā sarvabhūtānāṃ HV_App.I,41.1769a
nirmāṃsās tālajaṅghāś ca HV_App.I,24.132a
nirmitaṃ kāraṇair guṇaiḥ HV_App.I,41.906b
nirmitaṃ padmavarṇena HV_App.I,18.191a
nirmitaṃ viśvakarmaṇā HV_App.I,29.124b
nirmitaṃ svena tejasā HV_App.I,18.176b
nirmitā sā purī rājñā HV_App.I,18.183**15:2a
nirmuktasya vikārataḥ HV_App.I,41.1013b
nirmuktaḥ sāṃprataṃ tathā HV_App.I,31.675b
nirmuktenāntarātmanā HV_App.I,41.1019b
nirmuktaiḥ sarvakarmabhyo HV_App.I,41.804a
nirmūlā caiva sā kāryā HV_App.I,19.36a
nirmohaḥ kaśyapas tathā HV_App.I,1.42b
niryayur nagarāt tūrṇaṃ HV_App.I,31.1508a
niryayuḥ syandanair divyair HV_App.I,20.27a
niryayau cāpam ādāya HV_App.I,30.29a
niryayau cedirājaś ca HV_App.I,22A.64a
niryayau pākaśāsanaḥ HV_App.I,29.1054b
niryāsabhūtaḥ patito HV_App.I,41.1554a
nirlajjaś ca tathā vadan HV_App.I,31.2705b
nirvaman roṣajaṃ vāyuṃ HV_App.I,18.983a
nirvāṇapathagāmīnām HV_App.I,41.737a
nirvāṇam agamat param HV_App.I,41.141b
nirvāṇaṃ kartum arhasi HV_App.I,29.1431b
nirvāṇe sarvabhūtānāṃ HV_App.I,42.29a
nirvikāram acetanam HV_App.I,41.904b
nirvikāraṃ samāhitam HV_App.I,41.1748b
nirvikāreṇa karmaṇā HV_App.I,41.922b
nirvikāreṇa cetasā HV_App.I,41.601b
nirvikāreṇa cetasā HV_App.I,41.821b
nirvikāraiḥ samāyuktāḥ HV_App.I,41.1738a
nirvighnā tava deveśa HV_App.I,27.135a
nirvighnā prārthanā deva HV_App.I,31.588a
nirvighnāḥ santu lokāś ca HV_App.I,42.598**31:34a
nirvīryāḥ sarva evāmī HV_App.I,12.72a
nirvṛtā vayam eveti HV_App.I,21.122a
nirvṛtiṃ paramāṃ prāptā HV_App.I,41.1862a
nirvṛto 'stu bhavān iha HV_App.I,38.29b
nirvṛtte tu tadā rājan HV_App.I,23.48a
nirvemur vimalaṃ toyaṃ HV_App.I,41.1464a
nirvemuś caiva toyaughān HV_App.I,41.853a
nirvairo naiṣa saṃyāti HV_App.I,18.936a
nililye keśavāntike HV_App.I,20.57b
nililye tatra mālye tu HV_App.I,29F.328a
nililye śanakair iva HV_App.I,29F.334b
nivatsyasi mayā saha HV_App.I,6.52b
nivatsyāmi ca parvata HV_App.I,29.1365b
nivartate cāpi janārdanasya HV_App.I,31.717
nivartadhvaṃ mahāvīryāḥ HV_App.I,42B.2105a
nivartadhvaṃ mahāsurāḥ HV_App.I,42B.2108b
nivartadhvaṃ surottamāḥ HV_App.I,42B.2639b
nivartasva mahābāho HV_App.I,42B.2406a
nivartasva ramasva ca HV_App.I,5.80b
nivartsyate taruvaraṃ HV_App.I,29.62a
nivavāra mahābalim HV_App.I,42B.2824**196C:18b
nivasaty amaro yathā HV_App.I,40.95b
nivasantaṃ yadūttamam HV_App.I,21.10b
nivasanti mahāsurāḥ HV_App.I,29.1360b
nivātastho yathā dīpaḥ HV_App.I,31.632a
nivāryamāṇā ṛṣibhis HV_App.I,41.1310a
nivāryamāṇā yudhyanti HV_App.I,41.1312a
nivārya sātyakiṃ kṛṣṇo HV_App.I,31.1948a
nivāsaṃ māṃsabhakṣāṇāṃ HV_App.I,18.367a
nivāsāya gate 'hani HV_App.I,18.378b
nivāsāyopacakramuḥ HV_App.I,18.645b
nivāseṣu vaset sukham HV_App.I,40.92**16:1
nivāso 'suramukhyānāṃ HV_App.I,29B.3a
niviṣṭam abhavan madhu HV_App.I,42A.406b
niviṣṭaṃ kṣetrasasyāḍhyaṃ HV_App.I,18.79a
niviṣṭān bahir eva tān HV_App.I,22.5b
niviṣṭā mantrayām āsur HV_App.I,18.651a
niviṣṭās tridaśopamāḥ HV_App.I,18.965b
niviṣṭāṃ nagarīṃ bhavaḥ HV_App.I,7.87b
niviṣṭau yādavau dṛṣṭvā HV_App.I,18.474a
nivṛttaṃ magadheśvaram HV_App.I,18.15b
nivṛttā nṛpaveśmataḥ HV_App.I,32.67b
nivṛttā sā kathā haṃsa HV_App.I,31.2940a
nivṛtte janamejaya HV_App.I,42B.3071**235:22b
nivṛtte mausale yuddhe HV_App.I,29F.835a
nivṛtto 'sau bhavat tadā HV_App.I,37.21**3:3b
nivṛtto 'smi tamārādhya HV_App.I,21.132a
nivedaya mahābāho HV_App.I,29.1467a
nivedayāmaḥ pāpasya HV_App.I,26.38a
nivedayām āsa tadā HV_App.I,20.373**13:2a
nivedayām āsa tadā HV_App.I,26.72a
nivedayiṣyāma kṛtaṃ HV_App.I,26.38**1:1a
niveditāś ca saṃbhrāntair HV_App.I,29F.659a
nivedite suraśreṣṭhaḥ HV_App.I,20.482a
nivedyatāṃ dvārapāla HV_App.I,26.68a
nivedya nandagopāya HV_App.I,12.107a
niveśayatu putrakaḥ HV_App.I,18.159b
niveśayatu māciram HV_App.I,18.157b
niveśayatv ayaṃ tāvan HV_App.I,18.155a
niveśayasi deveśa HV_App.I,31.1152a
niveśayām āsa nṛpaḥ HV_App.I,18.189a
niveśayām āsa puraṃ HV_App.I,18.75a
niveśayām āsa vibhur HV_App.I,42.261a
niveśayām āsa vibhuḥ HV_App.I,18.219a
niveśayām āsa harir HV_App.I,42.287a
niveśaṃ kārayām āsur HV_App.I,31.3085a
niveśaṃ punar āgatā HV_App.I,7.138b
niveśāyopacakramuḥ HV_App.I,20.85b
niveśitāni svalpāni HV_App.I,29D.133a
niveśya vadanaṃ haste HV_App.I,29.166a
niveṣṭavyaṃ śarīraṃ yair HV_App.I,29A.288a
nivyalīyanta saṃyuge HV_App.I,42B.1362b
niśaṭhas triṃśatā rājan HV_App.I,31.3455a
niśaṭhaṃ pañcaviṃśatyā HV_App.I,31.1552a
niśamya taṃ nipatitaṃ HV_App.I,18.1026a
niśamya teṣāṃ vacanaṃ mahāmatir HV_App.I,42B.60
niśamya yadupuṃgavaḥ HV_App.I,18.270b
niśamyākranditaṃ devī HV_App.I,6.31**7:1a
niśaśvasur narapate HV_App.I,29E.32a
niśaśvāsa raṇājire HV_App.I,31.3251b
niśākarākārataḍidguṇākaraḥ HV_App.I,42B.139
niśākarāṃśupratimāni kecit HV_App.I,42B.629
niśācaragaṇās tataḥ HV_App.I,41.1891b
niśācarāḥ pāvakadhūmrakāyā HV_App.I,42B.575
niśām ekāṃ ca nṛpate HV_App.I,6.52a
niśāyām atha cāgamya HV_App.I,6.23a
niśāyāṃ niśitaiḥ śaraiḥ HV_App.I,43.87b
niśi kāmpilyam āgamat HV_App.I,5.19b
niśitaṃ ghoravigraham HV_App.I,31.1832b
niśitaṃ yamasaṃnibham HV_App.I,31.1678b
niśitaṃ raktabhojanam HV_App.I,31.2036b
niśitaṃ sarpabhogābhaṃ HV_App.I,31.1614a
niśitāni sahasraśaḥ HV_App.I,42B.1606b
niśitābhyāṃ mahāraṇe HV_App.I,42B.1060**54:1b
niśitāṃ ghoravigrahām HV_App.I,31.2007b
niśitena mahātmanoḥ HV_App.I,31.2847b
niśitena śareṇa ha HV_App.I,31.1990b
niśitair jvalanopamaiḥ HV_App.I,42B.2027b
niśitair marmabhedibhiḥ HV_App.I,31.1549b
niśi prahṛṣṭo bhagavān upendraḥ HV_App.I,29D.429
niśi prahlādayan svakān HV_App.I,31.1680b
niśi stimitamūkāyāṃ HV_App.I,31.1792a
niśumbhabhayadarśinīṃ HV_App.I,35.35b
niśumbhaśumbhamathanīṃ HV_App.I,35.39a
niśumbhahṛdidāraṇīm HV_App.I,30.364b
niścakrāmāprameyātmā HV_App.I,29.122a
niścayaṃ puruṣottama HV_App.I,29.227b
niścayena mahāvīryā HV_App.I,41.1793a
niścalaṃ sarvagaṃ śubham HV_App.I,31.664b
niścalaḥ samapadyata HV_App.I,31.1736b
niścalenaiva manasā HV_App.I,31.627a
niścalevāmalekṣaṇā HV_App.I,29F.365b
niścitavān prabhuḥ HV_App.I,11.93b
niścitaṃ tvam avehi mām HV_App.I,29.849b
niścitaṃ viddhi ceto me HV_App.I,29.207**7:1a
niścitaḥ sa tu buddhimān HV_App.I,11.241b
niścitaḥ samitiṃjayaḥ HV_App.I,29F.10b
niścitā janamejaya HV_App.I,29B.220b
niścitā matir īdṛśī HV_App.I,31.2533b
niścito 'si nṛpottama HV_App.I,31.2630b
niścityaivaṃ jagannāthaḥ HV_App.I,31.656a
niścerur aśivekṣaṇāḥ HV_App.I,18.740b
niśceṣṭa iva sattama HV_App.I,31.1683b
niśceṣṭa iva saṃbabhau HV_App.I,31.3539b
niśceṣṭam abhavat sarvaṃ HV_App.I,12.70a
niśceṣṭaṃ ca jagat sarvaṃ HV_App.I,42.598**31:78a
niśceṣṭaṃ vṛṣṇisainyaṃ tu HV_App.I,31.3370a
niśceṣṭaḥ kumbhakaḥ kila HV_App.I,12.124b
niśceṣṭaḥ samapadyata HV_App.I,12.74b
niśceṣṭā mūrchitā bhṛśam HV_App.I,11.75b
niṣaktā kumudākṣasya HV_App.I,18.802a
niṣaṅgī kuṇḍalī balī HV_App.I,18.980**113:1b
niṣaṅgī hemakuṇḍalī HV_App.I,18.637**72:3b
niṣaṇṇā girir mūrdhani HV_App.I,41.1713b
niṣaṇṇā girisānuṣu HV_App.I,41.1771b
niṣaṇṇo girimūrdhani HV_App.I,41.1113b
niṣaṇṇo vasudhātale HV_App.I,41.1587b
niṣadhaḥ śvetaparvataḥ HV_App.I,24.23b
niṣasāda kṛtāsanaḥ HV_App.I,20.1147b
niṣasāda tatas tasminn HV_App.I,31.325a
niṣasāda rathopasthe HV_App.I,31.1683a
niṣasāda sukhāsane HV_App.I,31.1354b
niṣasādāsane śubhre HV_App.I,21.26a
niṣasādāsane śubhre HV_App.I,31.1399a
niṣādasya jagatpate HV_App.I,31.1824b
niṣādaṃ bāhuśālinam HV_App.I,31.1880b
niṣādādisvarair yuktaṃ HV_App.I,29F.291**4:4a
niṣādān atha sīriṇā HV_App.I,31.1877b
niṣādāya samādade HV_App.I,31.2054b
niṣādās tasya mānavāḥ HV_App.I,18.202b
niṣādās tasya rājendra HV_App.I,31.1849a
niṣādāḥ parvatāśrayāḥ HV_App.I,31.1862b
niṣādāḥ śastrayodhinaḥ HV_App.I,31.1850b
niṣādeśaṃ tato rāmaḥ HV_App.I,31.2048a
niṣādo baladevāya HV_App.I,31.1840a
niṣādo rāmatāḍitaḥ HV_App.I,31.1848b
niṣādo labdhasaṃjñakaḥ HV_App.I,31.1876b
niṣādo vīryavattamaḥ HV_App.I,31.1825b
niṣūdayām āsa balī HV_App.I,42B.1634a
niṣekam idaṃ sarvaṃ HV_App.I,42B.2957**224:7a
niṣekādīni karmāṇi HV_App.I,6A.34a
niṣedur vasudhātale HV_App.I,41.1248b
niṣedus te nṛpavarā HV_App.I,20.102a
niṣeddhā duṣṭasattvasya HV_App.I,13.33a
niṣedhya vyanadad raṇe HV_App.I,31.3295b
niṣevyamāṇaḥ puruṣottamas tadā HV_App.I,31.536
niṣevyamāṇaḥ sa ha gopadārakaiḥ HV_App.I,31.749
niṣevyamāṇo jalajaiś ca sattvaiḥ HV_App.I,42B.610**24:2
niṣkaṇṭakam imaṃ lokam HV_App.I,13.56a
niṣkaṇṭakam imaṃ lokam HV_App.I,21.98a
niṣkaṇṭakam imaṃ lokaṃ HV_App.I,27.126a
niṣkaṇṭakam imaṃ lokaṃ HV_App.I,31.119a
niṣkatrayasuvarṇakam HV_App.I,45.13b
niṣkapañcasuvarṇakam HV_App.I,40.173**55:7b
niṣkamātrasuvarṇena HV_App.I,40.139**38:1a
niṣkalaṃ bhūtabhāvanam HV_App.I,42.613**33:2b
niṣkalaḥ puruṣas tasmāt HV_App.I,41.605a
niṣkalmaṣā bhaviṣyāmas HV_App.I,31.3644a
niṣkiṃcanapathaiṣibhiḥ HV_App.I,41.1137b
niṣkumbhaṃ tatra taṃ dṛṣṭvā HV_App.I,42B.1800a
niṣkumbhaṃ dānavottamaḥ HV_App.I,42B.1825**115:2b
niṣkumbhaṃ yodhayām āsa HV_App.I,42B.1787a
niṣkumbhaṃ samare sthitam HV_App.I,42B.1804b
niṣkumbho dānavādhipam HV_App.I,42B.1824b
niṣkumbho vṛṣaparvaṇaḥ HV_App.I,42B.1814b
niṣkṛtiḥ kīdṛśī dṛṣṭā HV_App.I,6A.4a
niṣkośā durbalā hi te HV_App.I,19.31b
niṣkrayaś ca yathā dattaḥ HV_App.I,29.523a
niṣkrayārthaṃ prayaccha me HV_App.I,29.1537b
niṣkrayeṇa mayā muktaḥ HV_App.I,29.366a
niṣkrāntas tasya vadanād HV_App.I,41.194a
niṣkrāntāś cāntakānanāt HV_App.I,42.614b
niṣkrāmantaṃ na cātmānaṃ HV_App.I,41.193a
niṣkrāmantīṃ surālayāt HV_App.I,22.65b
niṣkriyaḥ sarvabhūteṣu HV_App.I,41.272a
niṣkriyābhis tathānyābhir HV_App.I,11.65a
niṣṭaptaśūlān sakalān paśūṃś ca HV_App.I,29D.390
niṣṭāṃ prāyāntīty avagaccha buddhyā HV_App.I,29D.494
niṣṭāṃ suduḥkhena narāḥ prayānti HV_App.I,29D.491
niṣṭhā ca paramā gatiḥ HV_App.I,8.16b
niṣṇātaśuddhamatimandaramathyamāne HV_App.I,31.2752
niṣpapeṣa ca bhūtale HV_App.I,9A.36b
niṣpapeṣa sa keśavaḥ HV_App.I,9.12b
niṣpapeṣa hasan bahiḥ HV_App.I,9A.3b
niṣpipeṣa gires tasya HV_App.I,29C.154a
niṣpīḍya caraṇau rājā HV_App.I,22A.15a
niṣpetur ugravīryasya HV_App.I,42B.1740a
niṣpetur bhayaviklavāḥ HV_App.I,42A.416b
niṣprakampas tathātreyo HV_App.I,1.42a
niṣprakampāṃ śivāṃ śubhām HV_App.I,42A.87b
niṣprabhaḥ suprabhaḥ śrīmāṃs HV_App.I,42B.2864a
niṣprayatneṣu deveṣu HV_App.I,42B.2428a
niṣprayatne surapatau HV_App.I,42.562a
niṣphalaṃ khalu yad bhartur HV_App.I,29.229a
niṣphalāni tato 'bhavan HV_App.I,18.996**116:17b
niṣphalāny asatīnāṃ hi HV_App.I,29A.66a
nisargataḥ sargakṛtā HV_App.I,29.64a
nisargeṇa tapobalāt HV_App.I,29.1222b
nisumbhasya durātmanaḥ HV_App.I,25.73b
nisumbhaḥ pañcaviṃśatyā HV_App.I,25.63a
nisumbho daṇḍahastena HV_App.I,25.38a
nisumbho dānavottamaḥ HV_App.I,25.75b
nisumbho roṣatāmrākṣo HV_App.I,25.66a
nistanutrau nirāyudhau HV_App.I,18.340b
nistamāḥ samapadyata HV_App.I,31.1510b
nistejaso bhaviṣyāmas HV_App.I,29.593a
nistriṃśaṃ pravaras tadā HV_App.I,29.1171b
nistriṃśena jaghana ha HV_App.I,29B.354b
nisvanaṃ sarvabhūtāni HV_App.I,41.1660a
nihataṃ tripuraṃ dṛṣṭvā HV_App.I,29B.38a
nihataṃ tvāṃ ca śrutvaiva HV_App.I,30.215a
nihataṃ punar utthitam HV_App.I,42B.2099b
nihataḥ prapitāmahaḥ HV_App.I,42B.2824**196:13b
nihatā dānavā raṇe HV_App.I,42B.2311b
nihatānāṃ surāsuraiḥ HV_App.I,42B.1330b
nihatā bahavo 'surāḥ HV_App.I,20.149b
nihatā bālabhāvena HV_App.I,20.151a
nihatā bhuvi pātitāḥ HV_App.I,12.168b
nihatā yudhi durjayāḥ HV_App.I,42B.1781b
nihatā vāyuvegena HV_App.I,42B.1122a
nihatā hayasattamāḥ HV_App.I,31.3186b
nihatāṃ hastimāyāṃ tu HV_App.I,30.275a
nihate ca tathā hate HV_App.I,12.73b
nihate daityasaṃghāte HV_App.I,41.1826a
nihataiḥ kuñjarair mattais HV_App.I,42B.1723a
nihato nātitejasā HV_App.I,29F.749b
nihato raṅgasāgare HV_App.I,20.219b
nihato vāsudevena HV_App.I,20.304a
nihato viṣṇunā purā HV_App.I,20.131b
nihatya kṛṣṇaṃ prathayasva vai yaśaḥ HV_App.I,20.887
nihatya gadayā sarvāṃs HV_App.I,42B.1628a
nihatya gopaveṣeṇa HV_App.I,20.155a
nihatya tān mahārāja HV_App.I,22A.124a
nihatya niśitaiḥ śaraiḥ HV_App.I,31.1556b
nihatya bhagavān viṣṇur HV_App.I,31.2046a
nihatya samare śūraṃ HV_App.I,18.1022**121:1a
nihatya samare sarvāñ HV_App.I,30.80a
nihatya sa mahāsuraḥ HV_App.I,42B.1671b
nihatyemān arīn sarvān HV_App.I,42B.1906a
nihantavyā mayā rāma HV_App.I,12.181a
nihantā ditijendrāṇāṃ HV_App.I,20.271a
nihantuṃ niścitaṃ śiśum HV_App.I,10.22b
nihantuṃ niścitā bhūtvā HV_App.I,11.231a
nihanmy enaṃ mahāsuram HV_App.I,42A.76**10:2b
nihanyur māṃ kathaṃcana HV_App.I,42A.22b
nihanyus te hariṃ tadā HV_App.I,42A.266**25:1b
nihitaṃ śiraso 'ntare HV_App.I,41.699b
niḥkṣatriyam imaṃ lokam HV_App.I,21.101a
niḥkṣatriyam imaṃ lokaṃ HV_App.I,31.727a
niḥśabdastimitasya vai HV_App.I,18.656b
niḥśabdasya mahodadheḥ HV_App.I,18.657b
niḥśabde sati sarvataḥ HV_App.I,31.1564b
niḥśastrau vṛṣṇipuṃgavau HV_App.I,31.3396b
niḥśeṣam avatiṣṭhate HV_App.I,42.43b
niḥśeṣaṃ dānavabalaṃ HV_App.I,42B.2907**209:2a
niḥśeṣaṃ vṛṣṇisainyaṃ tu HV_App.I,31.3369a
niḥśeṣān kartum arhasi HV_App.I,29B.304b
niḥśokaṃ nikhilaṃ lokaṃ HV_App.I,31.703a
niḥśreyasārthaṃ sarveṣāṃ HV_App.I,42B.2628a
niḥśvasanta ivoragān HV_App.I,29B.310b
niḥśvasanta ivoragāḥ HV_App.I,42A.306b
niḥśvasantī muhur muhuḥ HV_App.I,34.11b
niḥśvasantīṃ muhur muhur HV_App.I,29.132b
niḥśvasan prāṇasaṃśaye HV_App.I,25.78b
niḥśvasan bahuśo nṛpa HV_App.I,31.1696b
niḥśvasya ca jagatpatiḥ HV_App.I,31.342b
niḥśvasya niḥśvasya nakhair natabhrūḥ HV_App.I,29.120
niḥśvasyādhomukhī tadā HV_App.I,29.163b
niḥsaṃpātaṃ vidhīyatām HV_App.I,18.669b
niḥsādhanau yādavakau HV_App.I,19.31a
niḥsādhvasā bhaviṣyāmi HV_App.I,29F.317a
niḥsṛtas tu bhruvor madhyān HV_App.I,41.894a
niḥsṛtaṃ pratimaṇḍalam HV_App.I,41.654b
niḥsṛtaḥ puruṣaḥ kila HV_App.I,42.299b
niḥsṛtāni narādhipa HV_App.I,29D.13b
niḥspṛhāś ca sadā yūyam HV_App.I,31.2475a
nīce deśe ca bhadraṃ vo HV_App.I,29B.61a
nīḍasthāś ca vihaṃgamāḥ HV_App.I,11.28b
nīḍastheṣu vihaṃgeṣu HV_App.I,31.268a
nīḍāt tadā samākṛṣya HV_App.I,5.41a
nītā vajrapuraṃ ramyaṃ HV_App.I,29F.263a
nītā hy asmābhir acyuta HV_App.I,27.41b
nītir vidyā dayā matiḥ HV_App.I,42B.2456b
nītiśāstrārthabṛṃhitam HV_App.I,20.207b
nītiśāstrārthavittamāḥ HV_App.I,20.99b
nītis tvaṃ sarvakāryāṇām HV_App.I,31.184a
nītes tasya mahātmanaḥ HV_App.I,31.101b
nīto vahnis tadā śāntiṃ HV_App.I,42B.2282**139:4a
nītvodakena divyena HV_App.I,29.1338**34:1a
nīpāś cāgurubhiḥ saha HV_App.I,42A.134b
nīyate 'yaṃ varadrumaḥ HV_App.I,29.1059b
nīrujaṃ cābhavad vanam HV_App.I,11.306b
nīrujaḥ spṛṣṭamātreṇa HV_App.I,29.1184a
nīraiḥ pūrṇāḥ samantataḥ HV_App.I,11.23b
nīrogaṃ bahuśaḥ prabho HV_App.I,31.3619b
nīrogaṃ saṃprapadyate HV_App.I,31.3618b
nīrogaḥ samapadyata HV_App.I,11.95b
nīrogaḥ samapadyata HV_App.I,11.99b
nīrogā eva keśava HV_App.I,31.3622b
nīlakaṇṭhas tato 'bhavat HV_App.I,41.1961b
nīlakuñcitakeśāḍhyam HV_App.I,13.65a
nīlakuñcitakeśāḍhyo HV_App.I,31.3044a
nīlakuñcitamūrdhajam HV_App.I,31.2715b
nīlakuñcitamūrdhajaḥ HV_App.I,31.2428b
nīlakuñcitamūrdhajaḥ HV_App.I,31.3071b
nīlakuñcitamūrdhajā HV_App.I,22.28b
nīlakuñcitamūrdhajau HV_App.I,12.92b
nīlakesaravarcasā HV_App.I,42B.381b
nīlakauśeyavāsinī HV_App.I,8.4b
nīlagarbhasukeśāntā HV_App.I,41.1650a
nīlagrīva umāpate HV_App.I,31.2168b
nīlagrīvam umāpatim HV_App.I,31.2164b
nīlagrīvāya vedhase HV_App.I,31.1049b
nīlajīmūtavarṇāya HV_App.I,10.40a
nīlapītāmbaradharaṃ HV_App.I,42.525a
nīlapītāmbarāv ubhau HV_App.I,18.510b
nīlapītāsitaśyāmaiḥ HV_App.I,42A.91a
nīlameghacayaprakhyaḥ HV_App.I,42B.374a
nīlameghanibhaṃ kāntam HV_App.I,31.663a
nīlameghanibhaṃ harim HV_App.I,12.231b
nīlameghapratīkāśaṃ HV_App.I,42.158a
nīlameghasamaprabhaḥ HV_App.I,42.376b
nīlameghāntaragatā HV_App.I,15.33a
nīlameghābhrasaṃkāśāv HV_App.I,41.387a
nīlameghāruṇaprakhyā HV_App.I,41.1560a
nīlalohitavarṇābhaḥ HV_App.I,41.844a
nīlavaktrā durāsadāḥ HV_App.I,42B.308b
nīlavāsā halāyudhaḥ HV_App.I,31.3254b
nīlavāsāḥ sitaprabhaḥ HV_App.I,31.3061b
nīlavāsāḥ sitānanaḥ HV_App.I,18.767b
nīlavāsāḥ surottamaḥ HV_App.I,42B.2247b
nīlaśvetavapuṣmantau HV_App.I,18.511a
nīlaṃ cāpi nadīsutam HV_App.I,29B.282b
nīlaṃ niṣadhameva ca HV_App.I,41.348b
nīlā iva payodharāḥ HV_App.I,42B.306b
nīlāgrahaṇalālasāḥ HV_App.I,12.162b
nīlāṅgo lohitagrīvaḥ HV_App.I,42B.286a
nīlāñjanacayopamaḥ HV_App.I,42B.1708b
nīlāñjanacayopamāḥ HV_App.I,24.130b
nīlā deyā manasvinī HV_App.I,12.140b
nīlā nāma ca kanyāsīd HV_App.I,12.9a
nīlābhatāmrasthitapuṣpavarṇaiḥ HV_App.I,42B.631**25:1
nīlām enāṃ grahīṣyāmi HV_App.I,12.186a
nīlāmbaradharaḥ śrīmān HV_App.I,42B.134a
nīlāmbaraḥ kāñcanapaṭṭanaddho HV_App.I,42B.152
nīlāmbudābhe vasane vasānaś HV_App.I,29D.168
nīlāyasamayaṃ ghoraṃ HV_App.I,42B.133a
nīlāyai lakṣam ayutaṃ HV_App.I,12.211a
nīlāśmacayasaṃghātair HV_App.I,18.431a
nīlā sumadhyamā tasmai HV_App.I,12.141a
nīlāṃ gṛhṇāma yatnataḥ HV_App.I,12.82b
nīlāṃ nīradalocanām HV_App.I,12.77b
nīlāṃśumeghapratimāni kecit HV_App.I,42B.631
nīlāṃ haste gṛhītvātha HV_App.I,12.202a
nīlāḥ sumanasaś caiva HV_App.I,42A.130a
nīlotpaladalacchavi HV_App.I,31.2685b
nīlotpaladalaprabham HV_App.I,18A.35b
nīlotpalanibhekṣaṇā HV_App.I,12.20b
nīlotpalapalāśānāṃ HV_App.I,42A.324a
nīlo nādhrama eva ca HV_App.I,29B.125b
nīvāraiḥ phalamūlakaiḥ HV_App.I,31.317b
nīhārabindavaḥ padme HV_App.I,32.28a
nīhāreṇāvṛtāntare HV_App.I,41.222b
nūnam ātmecchayā kṛṣṇas HV_App.I,29E.96a
nūnaṃ tasyaiva māyayā HV_App.I,42.490b
nūnaṃ daurbhāgyakīrtitā HV_App.I,29.279b
nūnaṃ yogavihīno 'haṃ HV_App.I,20.740a
nūnaṃ vai tāritās tena HV_App.I,40.102**19:4a
nūpurāṇāṃ ca nisvanaiḥ HV_App.I,40.72b
nṛgajāśvamahārathān HV_App.I,18.844b
nṛttagītaviśāradāḥ HV_App.I,31.935b
nṛttavāditragītaiś ca HV_App.I,4.44a
nṛttaṃ kurvatsu vipreṣu HV_App.I,11.142a
nṛtyagītaviśāradāḥ HV_App.I,42B.2459b
nṛtyagītai rahaḥsu ca HV_App.I,29D.84b
nṛtyadapsarasāṃ gaṇaiḥ HV_App.I,31.2767b
nṛtyantam iva ca kvacit HV_App.I,29C.132b
nṛtyantaṃ rathamārgeṣu HV_App.I,22A.100a
nṛtyantaḥ praharantaś ca HV_App.I,11.315a
nṛtyantaḥ prahasantaś ca HV_App.I,31.995a
nṛtyantaḥ prahasantś ca HV_App.I,11.335a
nṛtyantāṃ nartakāḥ sarve HV_App.I,23.9a
nṛtyanti ca ramanti ca HV_App.I,41.988b
nṛtyanti ca viśeṣeṇa HV_App.I,11.139a
nṛtyanti nṛtyakuśalā HV_App.I,31.1013a
nṛtyanti sma tadā rājan HV_App.I,31.1873a
nṛtyantīṣv apsaraḥsu ca HV_App.I,42A.578b
nṛtyante cāparās tatra HV_App.I,39.14a
nṛtyante vāyughaṭṭitāḥ HV_App.I,41.1471b
nṛtyanty apsarasaś caiva HV_App.I,38.38a
nṛtyann iva babhau kṛṣṇaḥ HV_App.I,11.259a
nṛtyann iva hasann iva HV_App.I,31.685b
nṛtyamānāḥ pragāyanti HV_App.I,41.982a
nṛtyavāditrakuśalān HV_App.I,41.1025a
nṛtyavāditrakovidāḥ HV_App.I,42A.159b
nṛtyāni vividhāni ca HV_App.I,29F.208b
nṛtyārtham upacakramuḥ HV_App.I,29F.273b
nṛtyāvasāne bhagavān upendras HV_App.I,29D.376
nṛtyaiś cābhinayodgataiḥ HV_App.I,41.1459b
nṛdeva kathitaṃ mayā HV_App.I,29F.839b
nṛdevāmaratejasām HV_App.I,29D.12b
nṛnāgarathavājinām HV_App.I,18.862b
nṛpatir duḥkhito 'bhavat HV_App.I,5.46b
nṛpatir yānasaṃnaddho HV_App.I,18.633**71:1a
nṛpater bhavanaṃ pārtha HV_App.I,5.20a
nṛpa devasya śatravaḥ HV_App.I,29F.24b
nṛpamāṃsāni sarvaśaḥ HV_App.I,18.788b
nṛpa vāg aśarīriṇī HV_App.I,29B.439b
nṛpa viṣṇupadījalaiḥ HV_App.I,29F.812b
nṛpa śārdūlavikramaḥ HV_App.I,34.39**4:2b
nṛpasattama coditam HV_App.I,20.902b
nṛpasya munisattamaḥ HV_App.I,31.1400b
nṛpaṃ drāvayituṃ hare HV_App.I,18.248**21:1b
nṛpaṃ yodhayituṃ prabho HV_App.I,18.248b
nṛpaṃ sarvamahākṣitām HV_App.I,18.622b
nṛpaḥ kuśāgraiḥ punar eva yaś ca HV_App.I,29F.585
nṛpā jagmur yathāgatam HV_App.I,29.495b
nṛpāṇām agrataḥ prabho HV_App.I,20.922b
nṛpāṇām agrato nṛpaḥ HV_App.I,20.642b
nṛpāṇām atigarhitam HV_App.I,20.199b
nṛpāṇām adhikāro 'yaṃ HV_App.I,20.441a
nṛpāṇām abhayapradaḥ HV_App.I,20.366b
nṛpāṇāṃ caritaṃ tathā HV_App.I,40.1**1:6b
nṛpāṇāṃ durbale bale HV_App.I,18.1000b
nṛpāṇāṃ devatāḥ surāḥ HV_App.I,20.431b
nṛpāṇāṃ doṣadarśanam HV_App.I,20.767b
nṛpāṇāṃ nṛpapuṃgavāḥ HV_App.I,22A.44b
nṛpāṇāṃ buddhiśālinām HV_App.I,20.279b
nṛpāṇāṃ bhedam ālokya HV_App.I,20.332a
nṛpāṇāṃ mūrdhani sthitaḥ HV_App.I,18.250b
nṛpāṇāṃ rakṣaṇāya vai HV_App.I,20.747b
nṛpāṇāṃ vijigīṣūnām HV_App.I,18.602b
nṛpāṇāṃ hitakāmyayā HV_App.I,18.716b
nṛpāṇāṃ hitakāmyayā HV_App.I,20.426b
nṛpāṇāṃ hitakāmyayā HV_App.I,20.872b
nṛpān āmantrya vīryavān HV_App.I,20.651b
nṛpā nṛpabhayārditāḥ HV_App.I,20.734b
nṛpān yaduvaro 'vyayaḥ HV_App.I,18.612b
nṛpān sarvān avasthitān HV_App.I,31.1476b
nṛpān sarvān samāhūya HV_App.I,19.17a
nṛpān sarvān samāhūya HV_App.I,31.1358a
nṛpā mama samāgatāḥ HV_App.I,31.1420b
nṛpārkaśatasaṃkule HV_App.I,20.836b
nṛpāl labdhvā mahāmuniḥ HV_App.I,31.1398b
nṛpā vācaṃ mayeritām HV_App.I,20.728b
nṛpā viprāḥ samantataḥ HV_App.I,23.49b
nṛpāś ca durgayuddhajñā HV_App.I,18.665a
nṛpās te kṛtakautukāḥ HV_App.I,18.648b
nṛpāṃs tān pratyavidhyatām HV_App.I,31.3463b
nṛpāṃs tān madhyadeśajān HV_App.I,20.675b
nṛpāḥ pravaravaṃśajāḥ HV_App.I,20.681b
nṛpāḥ śāpabhayārditāḥ HV_App.I,20.421b
nṛpeṇa tena govinda HV_App.I,18.356a
nṛpena saha tiṣṭhanti HV_App.I,20.1017a
nṛpo 'nuyāto balavāñ HV_App.I,18.633a
nṛpo 'bhiyātaḥ sa kṣipraṃ HV_App.I,18.633**70:1a
nṛpo yena sma yādavāḥ HV_App.I,18.97b
nṛśaṃsāya na kīrtayet HV_App.I,42.650b
nṛśaṃsāyātapasvine HV_App.I,31.25b
nṛśaṃso 'yaṃ piśāco 'yaṃ HV_App.I,31.592a
nṛsiṃha eṣa kathito HV_App.I,42B.0**2:1a
nṛsiṃham abhyadhāvanta HV_App.I,42A.514**43:2a
nṛsiṃhavapuṣā tadā HV_App.I,42A.583**61:1b
nṛsiṃhaṃ samupādravat HV_App.I,42A.518b
nṛsiṃhena mahātmanā HV_App.I,42A.514**44:2b
nṛsiṃho ditinandanam HV_App.I,42A.518**47:18b
necchataḥ plāvayām āsa HV_App.I,6B.10a
necchanto yavasaṃ tṛṇam HV_App.I,11.45b
nejur yajñais trayo varṇās HV_App.I,29C.49a
netare jātu paśyanti HV_App.I,41.775a
netā ca yaduvṛṣṇīnāṃ HV_App.I,31.100a
netā nīter yato bhavān HV_App.I,31.182b
netāro devadevānām HV_App.I,29.480a
netā sainyasya yatnavān HV_App.I,31.123b
netuṃ khagendreṇa hariḥ pravṛttaḥ HV_App.I,35.80**10:2
netuṃ śaktaḥ suraiḥ saha HV_App.I,20.121b
neto nagaram āyāsi HV_App.I,31.1668a
netramārgavirodhinaḥ HV_App.I,11.19b
netravaktraprasādaś ca HV_App.I,29F.93a
netraṃ vāsukim eva ca HV_App.I,41.1813b
netraṃ samuddharan bhīmaṃ HV_App.I,41.979a
netrāṇi nṛpayoṣitām HV_App.I,18.1040b
netrāṇi bahudhā tasya HV_App.I,41.1581a
netrād agniḥ papāta ha HV_App.I,31.1120b
netrāntair abhiniḥsṛtaiḥ HV_App.I,41.1581b
netrābhyāṃ janayad devo HV_App.I,41.787a
netrābhyāṃ snehapūrṇābhyām HV_App.I,20.701a
netrābhyāṃ snehapūrṇābhyāṃ HV_App.I,20.1052**31:2a
netre jalasamanvite HV_App.I,32.9b
netreṇa ca jagatpatim HV_App.I,31.890b
netreṇa mīladvivareṇa kevalaṃ HV_App.I,31.2922
netre te devadevasya HV_App.I,31.2687a
netre te bhānuśaśinau HV_App.I,13.34a
netre me saphale viṣṇuṃ HV_App.I,31.2724a
netrair animiṣair jagat HV_App.I,41.1580b
netrais tāmrajapopamaiḥ HV_App.I,41.1897b
netrotthitamahāvahniṃ HV_App.I,31.2459a
netrotsavaḥ kāntasamāgatānāṃ HV_App.I,29F.565
netrotsavaḥ proṣitakāmukānāṃ HV_App.I,29F.563
nedatus tau ca siṃhavat HV_App.I,11.226b
nedaṃ śūravrataṃ matam HV_App.I,18.1029**122:10b
nedur atyartham atulaṃ HV_App.I,31.3081a
neduḥ śaṅkhāḥ sahasraśaḥ HV_App.I,31.3079b
nedṛśāḥ santi devānām HV_App.I,42B.2776**192:25a
nedṛśo bhavati dvijaḥ HV_App.I,42B.2824**196:22b
nemighoṣeṇa mahatā HV_App.I,42B.173a
nemighoṣeṇa vīryavān HV_App.I,42B.238b
neminirghoṣahāsinā HV_App.I,18.969b
nerṣyā tāś cakrire 'ṅganāḥ HV_App.I,29D.39b
neṣur ye sudurātmānas HV_App.I,29B.31a
neṣṭā tatra sa bāṇas tu HV_App.I,42B.833**38:1a
neṣṭhāraṃ caiva bhārata HV_App.I,41.177b
neṣyāmi mathureśasya HV_App.I,20.1064a
neha vatsyāmy ahaṃ deva HV_App.I,7.83a
naikaśṛṅgavibhūṣitam HV_App.I,18.381b
naitac chakyaṃ mayā khyātuṃ HV_App.I,41.596a
naitad yuktaṃ nṛpaśreṣṭhāḥ HV_App.I,22A.43a
naitasmāt param asti vaḥ HV_App.I,31.1233**11:3b
naitasmāt param asti vaḥ HV_App.I,31.1239b
naitaṃ vai draṣṭum icchāmi HV_App.I,30.16a
naitāvatā raṇe rājañ HV_App.I,18A.19a
naite vṛṣā mahābāho HV_App.I,12.177a
naitau prākṛtasaṃmatau HV_App.I,31.1801b
naidhanena vidhānena HV_App.I,18.1072**129:5a
nainaṃ vipraśiśuṃ manye HV_App.I,42B.2824**196:22a
naināṃ smartāsi keśava HV_App.I,31.2537b
naimiṣaṃ puṣkarāṇi ca HV_App.I,24.62b
naimiṣe puṣkare tathā HV_App.I,44.59**14:4b
nairṛte dakṣiṇe bhāge HV_App.I,6A.52a
naiva kṛṣṇa sadāgatiḥ HV_App.I,29.413b
naiva ca prāyaśaḥ sthātuṃ HV_App.I,31.2561a
naiva ca syād aruṃtudā HV_App.I,29A.400b
naiva cec chroṣyasi proktaṃ HV_App.I,29.806a
naiva jānanti māṇuṣāḥ HV_App.I,31.2499b
naiva tvāṃ madano jahyād HV_App.I,29.206a
naiva dakṣakulaṃ dṛṣṭaṃ HV_App.I,29.663a
naiva mithyā bhaved guruḥ HV_App.I,42B.2816b
naivam etat praśasyate HV_App.I,29A.118b
naiva yakṣapiśācāś ca HV_App.I,29.452**14:2a
naiva viṣṇuḥ sureśvaram HV_App.I,29.1384b
naiva śakyas tvayā jetuṃ HV_App.I,29F.623a
naiva śeṣaṃ prakurvanti HV_App.I,5.109a
naivaṃ parītaḥ kṛpaṇaḥ HV_App.I,18.1055a
naivaṃ yuddhaṃ mahāghoram HV_App.I,31.1802a
naivaṃvidhaḥ parijñāto HV_App.I,42B.2776**192:22a
naivārdrā naiva pārthivāḥ HV_App.I,41.1560b
naivārdro naiva pārthivaḥ HV_App.I,41.1554b
naivārdro naiva śuṣkāṅgo HV_App.I,41.1556a
naivāsya māṃsaṃ na snāyur HV_App.I,30.404a
naivopavāsakṛt kaścin HV_App.I,41.86a
naiṣa dharmo narendrāṇāṃ HV_App.I,20.255a
naiṣa śakyas tvayā jetuṃ HV_App.I,42B.2410a
naiṣa śakraṃ sutānvitam HV_App.I,29F.738b
naiṣa saṃkalpitaḥ kāmo HV_App.I,6B.66a
nograsenena vīryavān HV_App.I,14.32**2:1b
nottaraṃ pratyapadyata HV_App.I,27.48b
nottaraṃ pratyabhāṣata HV_App.I,31.2663b
notsahe nṛpasattama HV_App.I,31.1429b
notsekāya kathaṃcana HV_App.I,41.590b
nonnato 'smīti viśvaset HV_App.I,5.121b
nopadhānavikalpitaḥ HV_App.I,41.1700b
nopayātīha jñānataḥ HV_App.I,41.672b
nopayujyati karmaṇi HV_App.I,41.1095b
nopariṣṭāt tu vṛṣṭavān HV_App.I,42A.343b
nopalabhya ca dānavaḥ HV_App.I,15.43b
nopalabhyati cakṣurbhyāṃ HV_App.I,41.892a
nopalabhyati mūḍhātmā HV_App.I,41.770a
nopaviṣṭo nṛpāsanam HV_App.I,20.1039b
nopaviṣṭo nṛpāsane HV_App.I,20.339b
nopahāsyā bhavemahi HV_App.I,31.154b
nopahāsyā yathā syāma HV_App.I,31.202a
nopālabhyanta cakṣurbhyām HV_App.I,43.84a
nopāsitā bhavadbhyāṃ ca HV_App.I,31.2340a
nopekṣaṇīyaḥ śatrur vai HV_App.I,30.134a
naubhir gṛhaprakārābhiś HV_App.I,29D.114a
naubhir munivarās tadā HV_App.I,26.62b
naubhiś ca jhillikābhiś ca HV_App.I,29D.127a
naubhiḥ saṃyānagāminaḥ HV_App.I,18.203b
naur jalastheva bhārata HV_App.I,29.1394b
naur yathā puruṣākrāntā HV_App.I,41.1318a
nauṣadhaṃ na ca khādanam HV_App.I,11.87b
nyakkāram āsannataraṃ niśamya HV_App.I,35.80**11:2
nyagrodhaṃ tarupuṃgavam HV_App.I,18.299b
nyapatan daityasaṃghāś ca HV_App.I,43.78a
nyapatan bhuvi dehais te HV_App.I,43.76a
nyapātayata vitteśo HV_App.I,42B.2088a
nyamajjan nṛpate giriḥ HV_App.I,29.1225b
nyamajjayat sa samare HV_App.I,42B.1479a
nyavasac chvaśurāntike HV_App.I,7.73b
nyavārayad yathāśakti HV_App.I,31.2370a
nyavedayanta tad vṛttaṃ HV_App.I,22A.2a
nyavedayaṃś ca tatraiṣāṃ HV_App.I,11.326a
nyavedayaṃs tadā sarvaṃ HV_App.I,12.47a
nyaveśayac ca tān sarvān HV_App.I,22.6a
nyaṣiñcad dahanaṃ tatra HV_App.I,41.1695a
nyaṣīdan muditas tadā HV_App.I,21.22b
nyaset kṣīre śucismite HV_App.I,29A.325b
nyastadaṇḍaṃ tapoyuktaṃ HV_App.I,42B.2479a
nyastavādo 'bhavan mṛdhe HV_App.I,37.23b
nyastavān rukmiṇīsutaḥ HV_App.I,29B.115b
nyastaśastrā bhavāmahe HV_App.I,20.252b
nyastaśastrā mahātmānaḥ HV_App.I,31.1543a
nyastaśastrāv ubhau vīrau HV_App.I,20.1088a
nyastaśastrau ca tau vīrau HV_App.I,29.1418a
nyastaśastrau sthitau bhūtvā HV_App.I,29.1425a
nyastasaṃkucitādhānaṃ HV_App.I,18.304a
nyahanac caivam antikāt HV_App.I,42B.1505**91:1b
nyahanat satyasaṃgaraḥ HV_App.I,31.1750**18:1b
nyahanat sārathiṃ cāsya HV_App.I,22A.109a
nyahanat surasainyasya HV_App.I,42B.1621a
nyahanan muditā bhṛśam HV_App.I,12.167b
nyāyatas tau tu taṃ dṛṣṭvā HV_App.I,18.310a
nyāyataḥ śāstrataś caiva HV_App.I,18.273a
nyāyavān padavittamaḥ HV_App.I,40.40**8:1b
nyāyād dharmeṇa guhyena HV_App.I,41.756a
nyāyyaṃ ca prāptakālaṃ ca HV_App.I,29.729a
nyāsau rakṣasva mānada HV_App.I,6.6**3:1b
nyubjāś ca patitā bhuvi HV_App.I,20.59b
nyubjāś ca patitā bhūvi HV_App.I,20.1093b
pakvair apakvair bālaiś ca HV_App.I,11.215a
pakṣa ity abhiśabditaḥ HV_App.I,2.9b
pakṣadvayasamāhitaḥ HV_App.I,2.13b
pakṣavadbhir ivādribhiḥ HV_App.I,41.851b
pakṣavantaḥ saśikharā HV_App.I,41.1445a
pakṣavātena pṛthivīṃ HV_App.I,20.64a
pakṣavātoddhato reṇuś HV_App.I,41.1441a
pakṣavān vai girir yathā HV_App.I,42B.1664b
pakṣavikṣiptapādapāḥ HV_App.I,41.1443b
pakṣavikṣepam āśritya HV_App.I,36.30a
pakṣavegāniloddhūtā HV_App.I,20.186a
pakṣasaṃdhāvam āvāsyāṃ HV_App.I,41.1399a
pakṣaṃ pakṣaṃ bhavad yuddhaṃ HV_App.I,41.1983a
pakṣāṇāṃ ca kṣapāṇāṃ ca HV_App.I,42.456a
pakṣāntaraviniḥsṛtaiḥ HV_App.I,41.1451b
pakṣābhyāṃ pakṣipuṃgavaḥ HV_App.I,28A.33b
pakṣābhyāṃ māṃ pariṣvajya HV_App.I,5.59a
pakṣābhyāṃ māṃsagṛddhinau HV_App.I,41.1368b
pakṣābhyāṃ vistṛto mahān HV_App.I,42B.1867b
pakṣāvatulavikramaḥ HV_App.I,42B.3030b
pakṣiṇām atha sarveṣāṃ HV_App.I,42.459a
pakṣiṇām iva śuśruve HV_App.I,22A.145b
pakṣiṇāṃ pravaro bhavān HV_App.I,36.18**1:1b
pakṣibhir vā sarīsṛpaiḥ HV_App.I,42A.26**3:3b
pakṣirājam atāḍayat HV_App.I,29B.370b
pakṣivyāhārasaṃkule HV_App.I,31.267b
pakṣisvanaiḥ sumadhurair HV_App.I,29C.134a
pakṣīndravacanaṃ śrutvā HV_App.I,42B.3040a
pakṣeṇa pakṣiṇāṃ śreṣṭhaḥ HV_App.I,28A.23a
pakṣeṇa parvatān sarvān HV_App.I,31.228a
pakṣe pakṣe jarāṃ tava HV_App.I,41.1404b
pakṣe samāhataḥ pakṣī HV_App.I,28A.21a
pakṣaiḥ pāṣāṇasaṃnibhaiḥ HV_App.I,41.1360b
pakṣo daśaguṇo māso HV_App.I,2.22a
pakṣau dvau ca smṛto māso HV_App.I,2.10a
paksiṇāṃ na ca te samaḥ HV_App.I,36.27b
paṅkajaṃ mukhapaṅkaje HV_App.I,29.133b
paṅkajāni cakāśire HV_App.I,18.1041b
paṅkajair drumakhaṇḍaiś ca HV_App.I,18.443a
paṅkāṅkitabhujāntaraḥ HV_App.I,11.186b
paṅke gaur iva durbalā HV_App.I,42.129b
paṅke gaur iva sīdati HV_App.I,6A.25b
paṅktibhaktivirājitam HV_App.I,30.88b
paṅktyaḥ śaradi mattānāṃ HV_App.I,42B.1020a
pacyate yoniviplavāt HV_App.I,29A.82b
pacyate hṛdayaṃ līnaṃ HV_App.I,41.684a
pañkadigdhaśarīraś ca HV_App.I,42B.79a
pañca ghoraparākramāḥ HV_App.I,42B.27b
pañca cakratur ojasā HV_App.I,31.2176b
pañcacūḍās tataḥ kṛṣṇaḥ HV_App.I,29D.78a
pañca caiva sahasrāṇi HV_App.I,31.2418a
pañca tasya mahāvīryā HV_App.I,42B.122a
pañcatāreṇa saṃyukto HV_App.I,18.137a
pañcatriṃśad ghaṭān kṛṣṇo HV_App.I,9A.35a
pañca devagaṇāḥ proktā HV_App.I,1.35a
pañcadhātunibaddhāś ca HV_App.I,41.1506a
pañca putrān kulodvahān HV_App.I,18.143b
pañca prahṛṣṭavadanaḥ HV_App.I,6.40**10:2a
pañcabhir dhātubhir vṛtam HV_App.I,41.1496b
pañcabhir dhātulakṣaṇaiḥ HV_App.I,41.1501b
pañcabhiś ca janārdana HV_App.I,27.99b
pañcabhiś cāpi vivyādha so HV_App.I,22A.105a
pañcabhiḥ kratulakṣanaiḥ HV_App.I,41.628b
pañcabhiḥ niśitaiḥ śaraiḥ HV_App.I,18A.24b
pañcabhiḥ pañcabhiś caiva HV_App.I,18A.43a
pañcabhiḥ pañcabhis tathā HV_App.I,31.1723b
pañcabhiḥ pañcabhiḥ śaraiḥ HV_App.I,22A.92b
pañcabhiḥ saha śobhanām HV_App.I,6.42b
pañcabhiḥ sātyakiṃ pauṇḍraḥ HV_App.I,31.1808a
pañcabhūtaparityaktaṃ HV_App.I,5.52a
pañcabhūtamayo mahān HV_App.I,41.663b
pañca bhūtāni bhūtakṛt HV_App.I,41.105b
pañcabhūtopamān bhuvi HV_App.I,18.146b
pañcamaṃ droṇaparvāntaṃ HV_App.I,40.48**9:5a
pañcamaṃ parvataṃ caiva HV_App.I,41.534a
pañcame dviguṇaṃ labhet HV_App.I,40.59b
pañcamo 'tha ca babhrus tu HV_App.I,31.2982a
pañcamo 'nuhradas tathā HV_App.I,42.363**19:2b
pañcamyām api kurvāṇaḥ HV_App.I,4.24a
pañcamyāṃ tu na bhoktavyaṃ HV_App.I,29A.353a
pañcayajñaparās tathā HV_App.I,31.2214b
pañcayajñaparo nityaṃ HV_App.I,31.2125a
pañca yajñān sadā vipra HV_App.I,31.2322a
pañcayojanam ucchritām HV_App.I,42A.86b
pañcayonisamutthāni HV_App.I,20.472a
pañcarātroṣitau pathi HV_App.I,18.1073b
pañcavaktrā ivoragāḥ HV_App.I,29B.273b
pañcavarṣaṃ jagannātham HV_App.I,31.2143a
pañcaṣaiś ca dinair abhūt HV_App.I,11.49b
pañcasvaravirājite HV_App.I,41.1169b
pañcahotro nirākṛtiḥ HV_App.I,1.8b
pañcālām astrakovidām HV_App.I,29B.285b
pañcāśatkoṭivistīrṇā HV_App.I,41.705**45:1a
pañcāśad devakanyānāṃ HV_App.I,35.42a
pañcāśan mama kumbhīnāṃ HV_App.I,9A.30a
pañcāsyā lelihānāś ca HV_App.I,42A.300a
pañcendriyaguṇāṃs tyaktvā HV_App.I,41.837a
pañcendriyanivāsinaḥ HV_App.I,41.838b
pañcendriyanivāsibhiḥ HV_App.I,41.1298b
pañcendriyasamādhinā HV_App.I,41.1043b
pañcendriyasamāhitaḥ HV_App.I,41.600b
pañcendriyasamāhitaiḥ HV_App.I,41.1300b
pañcendriyasya grāmasya HV_App.I,41.841a
pañcaiva sumahābalāḥ HV_App.I,42.363b
paṭahānāṃ ca nisvanaḥ HV_App.I,42B.1878b
paṭahānāṃ ninādaś ca HV_App.I,11.339a
paṭāntam ādhāya mukhe śucismitā HV_App.I,29.233
paṭuśaḥ pañcabhiś cāpi HV_App.I,22A.102a
paṭṭasāsiśaravrātaiḥ HV_App.I,31.3164a
paṭṭasāsisamākīrṇaṃ HV_App.I,31.1466a
paṭṭasī sarvato yāti HV_App.I,31.1525a
paṭṭaṃ rūpyamayaṃ śubham HV_App.I,29A.307b
paṭṭiśāni paraśvadhān HV_App.I,30.25b
paṭṭiśaiḥ śūlam udgaraiḥ HV_App.I,42B.2051b
paṭhatas te jagatpate HV_App.I,31.867b
paṭhatāṃ śṛṇvatāṃ hariḥ HV_App.I,31.1339b
paṭhaty eṣa divāniśam HV_App.I,31.649b
paṭhadhvaṃ triśarīriṇam HV_App.I,31.1259b
paṭhadhvaṃ dhyāta keśavam HV_App.I,31.1253b
paṭhantaṃ praṇavaṃ sakṛt HV_App.I,31.641b
paṭhanti hi pumān iva HV_App.I,32.18b
paṭhanto vedaśāstrāṇi HV_App.I,31.1007a
paṭhan nityam idaṃ sarvaṃ HV_App.I,42B.3068**233:1a
paṭhan praṇavam uttamam HV_App.I,31.924b
paṭhan brahma sanātanam HV_App.I,31.631b
paṭhan mantrāñ janārdanaḥ HV_App.I,31.922b
paṭhan subahuśaḥ kṣitau HV_App.I,31.645b
paṭhec ca niyatātmavān HV_App.I,40.157**49:2b
paṭheta niyatātmavān HV_App.I,40.157**49:12b
paṭhed vaṃśaṃ harer nṛpa HV_App.I,40.157**49:20b
paṭhed vāpi samāhitaḥ HV_App.I,31.3632**29:1b
paṭhyate vaiṣṇavaṃ yaśaḥ HV_App.I,42B.3063b
paṭhyamānaḥ sadā śrāddhe HV_App.I,4.85a
paṭhyamānaḥ sadā śrāddhe HV_App.I,4.120a
paṇavānakaduṃdubheḥ HV_App.I,30.119b
paṇavānāṃ ca nisvanaiḥ HV_App.I,42B.1713b
paṇḍitāsi vadopāyaṃ HV_App.I,29F.183a
patagapatipratime rathe sthito 'bhūt HV_App.I,42B.127
pataṅgā iva pāvakam HV_App.I,42A.514**43:2b
pataṅgāḥ kuṭajās tathā HV_App.I,42A.133b
patatā tena cakreṇa HV_App.I,42B.1025a
patatā tena saṃgrāme HV_App.I,42B.2177a
patatāṃ pātyamānānāṃ HV_App.I,42B.1191a
pataty eṣa śatakratoḥ HV_App.I,29.873b
patatrivaragāminā HV_App.I,18.974b
patantam api taṃ śakro HV_App.I,29.1211a
patantaṃ ca muhur muhuḥ HV_App.I,29.1181b
patantaḥ patitā mṛgāḥ HV_App.I,31.358b
patanti narakeṣu ca HV_App.I,21.83b
patanti yugapat sarve HV_App.I,41.986a
patanti sma mahātmanoḥ HV_App.I,18.784**84:1b
patantīṃ ca punaḥ punaḥ HV_App.I,29.141b
patanto bhānti dānavāḥ HV_App.I,42B.1128b
patamānaṃ vihāyasaḥ HV_App.I,29E.128b
pataṃgā iva pāvakam HV_App.I,42B.2854b
pataṃgāv iva yudhyetāṃ HV_App.I,41.1368a
patākādhvajamālāḍhyaṃ HV_App.I,20.953a
patākādhvajamālāḍhyāṃ HV_App.I,20.1129a
patākādhvajamālinī HV_App.I,20.461b
patākādhvajamālinī HV_App.I,42B.1931b
patākādhvajaśobhitam HV_App.I,40.82b
patākābhir alaṃkṛtam HV_App.I,42B.258b
patākābhir vibūṣitam HV_App.I,42B.382b
patākā yānapātrāṇāṃ HV_App.I,29D.142a
patākāvanamālāḍhyāḥ HV_App.I,20.959a
patākā vividhākārā HV_App.I,20.955a
patākāśatasaṃkīrṇaṃ HV_App.I,42B.336a
patākāśatasaṃchannaṃ HV_App.I,42B.368a
patākāś ca parāś cānye HV_App.I,42B.2271a
patākāś caiva sarvaśaḥ HV_App.I,23.2b
patākāṃ dhanur eva ca HV_App.I,42B.1196b
patāta hṛdayaṃ bhittvā HV_App.I,30.201a
patāmīty abruvan striyaḥ HV_App.I,29D.52b
patitaṃ brāhmaṇaṃ nṛpa HV_App.I,29.1179b
patitaṃ bhūmipaṃ bhūmau HV_App.I,18.1029**122:4a
patitaṃ vadanāmbujāt HV_App.I,29.169b
patitaṃ vāpi nirguṇam HV_App.I,29A.75b
patitaṃ śatruhantāraṃ HV_App.I,30.204a
patitāni sma dṛśyante HV_App.I,42B.1306a
patitāḥ śerate bhūmau HV_App.I,12.67a
patitāḥ sarvato rājan HV_App.I,31.3257a
patitair apaviddhaiś ca HV_App.I,42B.1145a
patitair nipatadbhiś ca HV_App.I,42B.1979a
patitaiḥ parvatābhaiś ca HV_App.I,42B.1711a
patito vai sṛgālākhyo HV_App.I,18.1029**122:12a
patitvenābhavad devo HV_App.I,41.751a
patitve 'bhisasāra ha HV_App.I,6B.9b
patibhaktimatī caiva HV_App.I,29.355a
patibhaktir aduṣṭatvam HV_App.I,29A.425a
patir gaṇānāṃ mahatāṃ satkṛtīnāṃ HV_App.I,29.980
patir jāyāṃ praviśati HV_App.I,31.62a
patilokaṃ ca gaccheyaṃ HV_App.I,29A.458a
patilobhena yaṃ gaṅgā HV_App.I,6B.9a
patividyāṃ dadāmy aham HV_App.I,29F.437b
pativratā jīvaputrā HV_App.I,29A.455a
patiś ca me syāt sumukho matpratīkṣo HV_App.I,29A.158
patihīnā iva striyaḥ HV_App.I,20.43b
patihīnā iva striyaḥ HV_App.I,20.1157b
patiṃ devaṃ śaraṇaṃ yāmi rudram HV_App.I,29.969
patiṃ nāticaranti yāḥ HV_App.I,29A.89b
patiṃ paśūnāṃ śamanaṃ namasye HV_App.I,29.933
patiṃ vijñāpayet satī HV_App.I,29A.93b
patiṃ sṃakalpayitvā sā HV_App.I,29A.408a
pateyaṃ vā mahormiṣu HV_App.I,31.2349b
pateyaṃ vā śilātale HV_App.I,31.2348b
pattanaṃ kośakārāṇāṃ HV_App.I,42A.437a
pattayo dīpikāhastā HV_App.I,31.1462a
pattidhvajasamākulam HV_App.I,20.850b
pattidhvajasamākulā HV_App.I,20.179b
pattino bhuvi caikasya HV_App.I,18.821a
pattibhir valgitāmaraiḥ HV_App.I,18.630b
pattibhiś ca samanvitaḥ HV_App.I,31.1455b
pattibhiś cāpi daṃśitaḥ HV_App.I,18.641b
patnī cāsya svayaṃ lakṣmīr HV_App.I,42.61a
patnīnām urutejasaḥ HV_App.I,29.515b
patnī bhavitum utsahe HV_App.I,20.769b
patnīr vai pāvakopamāḥ HV_App.I,18.140b
patnīhetoḥ samāhitaḥ HV_App.I,41.1123b
patnyas tu brahmadattasya HV_App.I,29B.176a
patnyās tad ruruce vacaḥ HV_App.I,18.51b
patnyo devagaṇasya ca HV_App.I,35.42b
patralekhāsapatnatvaṃ HV_App.I,29.189a
patravājair durāsadaiḥ HV_App.I,42B.905b
patrorṇāḥ pāṇḍurā diśaḥ HV_App.I,42B.900b
padam avyaktabhūyiṣṭhaṃ HV_App.I,42.362**18:13a
padavākyapramāṇajñaḥ HV_App.I,6A.22a
padavākyapramāṇavit HV_App.I,6A.18b
padasaṃdhau brahmalokaṃ HV_App.I,41.707a
padaṃ viṣṇur ajo brahmā HV_App.I,41.1229a
padātayas tathā pattīñ HV_App.I,22A.142a
padātayo dānavarājarakṣiṇaḥ HV_App.I,42B.448
padātābhyāṃ vināśāya HV_App.I,20.827a
padātāś ca sahasraśaḥ HV_App.I,42B.2371b
padātinau mahārāja HV_App.I,31.2249a
padātibhyāṃ raṇājire HV_App.I,20.226b
padātimīnaḥ sumahān HV_App.I,42B.1477a
padātir avatasthivān HV_App.I,30.221b
padātiś cābhavad rājā HV_App.I,18.921**102:6a
padātiḥ pramukhe sthitaḥ HV_App.I,18.878b
padātīnāṃ ca saṃgheṣu HV_App.I,42B.1368a
padātīnāṃ yayuḥ saṃghā HV_App.I,42B.1364a
padātena padātinam HV_App.I,20.835b
padātyor yudhyatos tatra HV_App.I,20.183a
padānāṃ mārgatāṃ bhavān HV_App.I,42B.2806b
padāni trīṇi dānava HV_App.I,42B.2803b
padāni trīṇi devāya HV_App.I,42B.2826a
padāni trīṇi daityendra HV_App.I,42B.2823a
padāni trīṇi daityendra HV_App.I,42B.2824**196B:12a
padāni trīṇi viṣṇave HV_App.I,42B.2824**196:20b
padā yadā spṛśet taṃ ca HV_App.I,29A.375a
padārthaḥ sacarācaraḥ HV_App.I,31.2801b
padā saṃghṛṣṭavān mahīm HV_App.I,42A.413b
pade brāhme pratiṣṭhataḥ HV_App.I,41.681b
pade sthāsyati paitṛke HV_App.I,18.1046**124:1b
padais tribhir anuttamam HV_App.I,42B.2824**196:38b
padaiḥ pravadatāṃ vara HV_App.I,42B.2805b
padbhyāṃ girivaraṃ hariḥ HV_App.I,18.772**80:1b
padbhyāṃ pakṣī vrajaṃs tadā HV_App.I,31.227b
padbhyāṃ bhūmiḥ samutpannā HV_App.I,31.1183a
padbhyāṃ saṃpīḍya vṛṣaṇāv HV_App.I,41.761a
padbhyāṃ sṛjati bhūtāni HV_App.I,41.1036a
padmakiñjalkalocanaḥ HV_App.I,22.56b
padmakiñjalkalocanaḥ HV_App.I,31.2426b
padmakiñjalkavadanaḥ HV_App.I,31.3047a
padmakiñjalkasaprabhe HV_App.I,31.2687b
padmakiṃjalkasaṃnibhaḥ HV_App.I,42B.2855**199:25b
padmakesarabhūṣaṇaḥ HV_App.I,31.838b
padmakhaṇḍaiś ca vividhaiḥ HV_App.I,41.1647a
padmanābha mahābāho HV_App.I,36.3a
padmanābhaś ca bhagavān HV_App.I,29.777a
padmanābhaṃ hṛṣīkeśaṃ HV_App.I,41.420a
padmanābhāya jaṭine HV_App.I,20.635a
padmanābhāya viṣṇave HV_App.I,42B.2985b
padmanābho mahāyogī HV_App.I,42B.10a
padmanetrāya vai namaḥ HV_App.I,37.71b
padmapatranibhekṣaṇaḥ HV_App.I,42B.334b
padmapatranibhau pādau HV_App.I,12.11a
padmapatraviśālākṣaṃ HV_App.I,31.2448a
padmapatrāṇi paṇḍitā HV_App.I,29A.324b
padmapatrekṣaṇaḥ śyāmaḥ HV_App.I,31.442a
padmamālākṛtorasko HV_App.I,31.3071a
padmayonir vṛtaḥ śrīmān HV_App.I,42B.793a
padmareṇubhir āpītā HV_App.I,41.1649a
padmavantaṃ janapadaṃ HV_App.I,18.190a
padmavarṇadalaprabhaiḥ HV_App.I,41.846b
padmavarṇaṃ tathaiva ca HV_App.I,18.144b
padmavarṇo 'pi me putro HV_App.I,18.157a
padmavarṇo 'pi rājarṣiḥ HV_App.I,18.186a
padmaśaṅkhau samādade HV_App.I,42A.56**6:12b
padmasūtrottamacchadam HV_App.I,18.113b
padmasyānte bhṛśaṃ yat tad HV_App.I,41.366a
padmaṃ nābhyudbhavaṃ caikaṃ HV_App.I,41.334a
padmaṃ madhukaro yathā HV_App.I,29F.388b
padmaṃ mahat kāñcanasaprabhaṃ prabho HV_App.I,31.538
padmākṣaṃ śyāmalaṃ harim HV_App.I,31.660b
padmākṣaḥ padmavarṇābhaḥ HV_App.I,31.838a
padmākṣaḥ padmasaprabhaḥ HV_App.I,22.58b
padmāni ca tathāparā HV_App.I,29.361b
padmābhaḥ śrīpatiḥ svayam HV_App.I,31.442b
padmābhā varṇataḥ śubhāḥ HV_App.I,41.1153b
padmāmalābhaḥ kamalāyatākṣi HV_App.I,29F.519
padmāsyaṃ padmahastā vai HV_App.I,18.563a
padminīkandacūrṇāni HV_App.I,32.11a
padme cādhomukhe kṛtvā HV_App.I,29A.380a
padmena rahitāṃ śriyam HV_App.I,20.590b
padmena śatapatreṇa HV_App.I,41.1028a
padme phulle tu vinyasya HV_App.I,29A.344a
padmotpalānāṃ madhusūdanena HV_App.I,29D.205
padmotpalair āvṛtāsu HV_App.I,29F.111a
padmodyatakarā devī HV_App.I,42B.2444a
panasāmrātakāmraughaiḥ HV_App.I,18.436a
panasāś ca tamālāś ca HV_App.I,42A.139a
panñjaraṃ vajrasaṃnibham HV_App.I,35.74b
panthānaṃ devagamanaṃ HV_App.I,43.34a
panthāḥ saṃdṛśyate divi HV_App.I,42B.1154b
pannagā iva parvate HV_App.I,42B.1515b
pannagānāṃ śarīrāṇi HV_App.I,42B.2201a
pannagān dānavottamaḥ HV_App.I,42B.2202b
pannagān samare vīraḥ HV_App.I,42B.2205a
pannagāriḥ padmanetraḥ HV_App.I,31.214a
pannagāḥ śarapīḍitāḥ HV_App.I,42B.2206b
pannagī nāma bhīṣaṇā HV_App.I,30.290b
pannagendrapuraṃ toye HV_App.I,18.109a
papāta kṛṣṇo bhagavān samudre HV_App.I,29D.282
papāta kṣatajasrāvī HV_App.I,18.1025a
papāta ca mumoha ca HV_App.I,18A.88b
papāta celagaṅgāyāḥ HV_App.I,29E.46a
papāta darado bhūmau HV_App.I,18.888a
papāta dharaṇītale HV_App.I,11.304b
papāta puṣpavarṣaṃ ca HV_App.I,23.35a
papāta puṣpavṛṣṭiś ca HV_App.I,29B.451a
papāta raṇamūrdhani HV_App.I,29.1120b
papāta rāmaḥ salile salīlam HV_App.I,29D.321
papāta rudhirodgārī HV_App.I,30.203a
papāta sa punas tūrṇaṃ HV_App.I,42B.2178**130:1a
papāta sarathaḥ sāśvaḥ HV_App.I,42B.1711**102:2a
papāta sahasā bhūmau HV_App.I,42B.2092a
papātātha sa haṃsakaḥ HV_App.I,31.3544b
papātāsuramukhyo 'tha HV_App.I,29E.127a
papur ugrā diteḥ sutāḥ HV_App.I,42B.866b
papuś ca peyāni yathānukūlam HV_App.I,29D.387
papuḥ priyābhiḥ parivāryamāṇāḥ HV_App.I,29D.411
papuḥ sugandhān api pālavīṣu HV_App.I,29D.421
papau kṣīrāṇi sarvaśaḥ HV_App.I,9.7b
papraccha keśavaṃ vīraḥ HV_App.I,29B.387a
papracchatus tadā tatra HV_App.I,13.11a
papracchayāsau devarṣir HV_App.I,42B.2973a
papracchāntaḥpure tadā HV_App.I,29F.193b
payasā ca tathāśnīyād HV_App.I,29A.306a
payasā vā ghṛtena vā HV_App.I,29A.323b
payasā sarvato dharā HV_App.I,41.142b
payasā sahitau śubhe HV_App.I,29A.317b
payasy atiguṇodite HV_App.I,29A.337b
payaḥpānaṃ tathā kurvan HV_App.I,31.740a
payaḥ pītvā mudā bhṛśam HV_App.I,9A.2b
payo jaleṣu saṃyojya HV_App.I,9A.14a
payodhārām iti śrutiḥ HV_App.I,42.246b
payobhyām ājagavyābhyāṃ HV_App.I,4.103a
parakrāntasya samare HV_App.I,18.819a
paratra sa svargaphalāni bhuṅkte HV_App.I,41.574
paratreha ca nandati HV_App.I,24.199b
paratreha ca nityaśaḥ HV_App.I,4.15b
paratreha ca modate HV_App.I,4.11b
paradārāj janārdana HV_App.I,31.617b
paradārāpaharaṇaṃ HV_App.I,29C.27a
paradārābhimarśanāt HV_App.I,6A.3b
paradārābhiyukto hi HV_App.I,22A.49a
paradravyān mano rakṣa HV_App.I,31.617a
parapīḍādikeṣu ca HV_App.I,31.605b
parapīḍā na matto 'stu HV_App.I,31.594a
parapuṣṭasvanonmiśraṃ HV_App.I,29.272a
paramarddhyāvasan nṛpa HV_App.I,29.1563b
paramaṃ tigmatesam HV_App.I,42B.1604b
paramaṃ padam icchatā HV_App.I,44.59**15:20b
paramātmā dadau viṣṇū HV_App.I,41.1741a
paramātmā nirākṛtiḥ HV_App.I,41.1625b
paramānnaṃ sa munaye HV_App.I,29.315a
paramāyur avāpa saḥ HV_App.I,7.153b
parame pannagāsane HV_App.I,18.114b
parameṣṭhinaṃ vareṇyaṃ ca HV_App.I,41.127a
parameṣṭhī prajāpatiḥ HV_App.I,41.616b
parameṣṭhī prajāpatiḥ HV_App.I,42B.2147b
parameṣṭhī hṛṣīkeśaḥ HV_App.I,42.55a
param parasyāpi paraṃ ca dānaṃ HV_App.I,42A.571**58:3
param parasyāpi paraṃ tapo yat HV_App.I,42A.570
param parasyāpi parāṃ vibhūtiṃ HV_App.I,42A.571**58:7
parayā varṇasaṃpadā HV_App.I,41.1192b
parayā varṇasaṃpadā HV_App.I,41.1370b
parayā varṇasaṃpadā HV_App.I,41.1800b
pararatnavilopanam HV_App.I,29C.27b
pararāṣṭreṣu mūrchanti HV_App.I,18.289a
paravaśena tu mayā HV_App.I,18.748**78:6a
paravīrān mahārathān HV_App.I,42B.1479b
paraśuprāsatomaraiḥ HV_App.I,28A.91b
paraśuṃ ca tathā śarva HV_App.I,31.2189a
paraśūpagrahe yuktaṃ HV_App.I,18.325a
paraśvadhadharāḥ pare HV_App.I,42B.2881b
paraśvadhanakhaḥ śrīmān HV_App.I,42B.1470a
paraśvadhasamākulaiḥ HV_App.I,31.3165b
paraśvadhaiś ca śūlaiś ca HV_App.I,42B.1555a
parasaṃśrayahetunā HV_App.I,20.736b
parastavena kiṃ kāryaṃ HV_App.I,20.254a
paras tvaṃ caiva buddhimān HV_App.I,18.267b
parasparakṛtotsāhe HV_App.I,31.3150a
parasparakṛtotsāhau HV_App.I,31.3283a
parasparajayaiṣiṇaḥ HV_App.I,25.42b
parasparajayaiṣiṇaḥ HV_App.I,41.1308b
parasparajayaiṣiṇau HV_App.I,29.1115b
parasparajighāṃsavaḥ HV_App.I,42B.1750b
parasparabalena ha HV_App.I,31.3273b
parasparam anekadhā HV_App.I,41.1367b
parasparam abhāṣatām HV_App.I,6.49b
parasparam amarṣiṇām HV_App.I,20.20b
parasparam avaikṣanta HV_App.I,42A.146a
parasparam udīkṣetāṃ HV_App.I,42B.986a
parasparavadhārditāḥ HV_App.I,42B.2062b
parasparavadhaiṣiṇaḥ HV_App.I,31.1542b
parasparavadhaiṣiṇām HV_App.I,31.1892b
parasparavadhaiṣiṇoḥ HV_App.I,18A.90b
parasparavadhaiṣiṇau HV_App.I,17.66b
parasparavadhaiṣiṇau HV_App.I,18.996**116:11b
parasparavadhaiṣiṇau HV_App.I,31.1757b
parasparavadhaiṣiṇau HV_App.I,31.1763b
parasparavadhaiṣiṇau HV_App.I,31.1797b
parasparavadhaiṣiṇau HV_App.I,31.3269b
parasparavadhaiṣiṇau HV_App.I,41.1356b
parasparavirodhibhiḥ HV_App.I,41.1253b
parasparavivṛddhena HV_App.I,41.1605a
parasparaviśeṣiṇaḥ HV_App.I,41.1246b
parasparavyatikaro HV_App.I,31.1517a
parasparasamāveśāj HV_App.I,31.11a
parasparasamāśrayāḥ HV_App.I,42B.1010**49:1b
parasparahite ratāḥ HV_App.I,31.882b
parasparaṃ jagmu surendrakalpāḥ HV_App.I,20.666
parasparaṃ dhanuś chittvā HV_App.I,17.68a
parasparaṃ prārthayantaḥ HV_App.I,42B.1010**49:1a
parasparaṃ vihiṃsantaḥ HV_App.I,31.416a
parasparaṃ samāsādya HV_App.I,42B.1975a
parasparaṃ samāhatya HV_App.I,17.72a
parasparaṃ samāhatya HV_App.I,31.1542a
parasya ca parā gatiḥ HV_App.I,42B.2413b
parasya putrīti hi tā HV_App.I,29A.48**2:1a
paraṃ kṛtvā mahābalāḥ HV_App.I,41.1315b
paraṃ kautūhalaṃ hi me HV_App.I,20.344b
paraṃ kautūhalaṃ hi me HV_App.I,29C.4b
paraṃ kautūhalaṃ hi me HV_App.I,42A.406**32:5b
paraṃ guṇebhyaḥ pṛśnigarbhasvarūpaṃ HV_App.I,29.926
paraṃ ca guptaṃ paramaṃ ca mantram HV_App.I,42A.567**57:2
paraṃ ca guhyaṃ paramaṃ ca mantram HV_App.I,42A.573
paraṃ ca dharmaṃ paramaṃ yaśaś ca HV_App.I,42A.550
paraṃ ca mantram paramaṃ ca mantram HV_App.I,42A.571**59:2
paraṃ ca mantraṃ paramaṃ tapaś ca HV_App.I,42A.549
paraṃ ca yajñaṃ paramaṃ ca hotraṃ HV_App.I,42A.554
paraṃ ca yogaṃ paramām ca vāṇīm HV_App.I,42A.557
paraṃ ca satyaṃ paramaṃ haviś ca HV_App.I,42A.552
paraṃ tat samanusmara HV_App.I,41.464b
paraṃ devasya viśvasya HV_App.I,42B.2566**171:1a
paraṃ nārāyaṇātmakam HV_App.I,41.32b
paraṃ niścayam āsthitāḥ HV_App.I,29F.706b
paraṃ padam ihecchatā HV_App.I,40.171b
paraṃ padaṃ viṣṇu sanātanaṃ ca HV_App.I,42A.558**56:6
paraṃ parasyāpi param prabhuṃ ca HV_App.I,42A.562
paraṃ parasyāpi paraṃ ca tattvam HV_App.I,42A.565
paraṃ parasyāpi paraṃ ca devam HV_App.I,42A.555**54:2
paraṃ parasyāpi paraṃ ca devam HV_App.I,42A.561
paraṃ parasyāpi paraṃ ca dhātṛ HV_App.I,42A.566
paraṃ parasyāpi paraṃ ca mokṣam HV_App.I,42A.571**58:6
paraṃ parasyāpi paraṃ ca yogaṃ HV_App.I,42A.558**56:4
paraṃ parasyāpi paraṃ ca yogaṃ HV_App.I,42A.571**58:5
paraṃ parasyāpi paraṃ padaṃ yat HV_App.I,42A.560
paraṃ parasyāpi paraṃ paraṃ yat HV_App.I,42A.555**54:1
paraṃ parasyāpi paraṃ paraṃ yat HV_App.I,42A.569
paraṃ parasyāpi paraṃ parāyaṇaṃ HV_App.I,42A.572
paraṃ parasyāpi paraṃ paro yat HV_App.I,42A.571**58:1
paraṃ parasyāpi paraṃ purāṇaṃ HV_App.I,42A.571**59:1
paraṃ parasyāpi paraṃ pradhānaṃ HV_App.I,42A.564
paraṃ parasyāpi paraṃ pradhānaṃ HV_App.I,42A.567**57:1
paraṃ parasyāpi paraṃ prabhuṃ ca HV_App.I,42A.558**56:1
paraṃ parasyāpi paraṃ rahasyaṃ HV_App.I,42A.568
paraṃ parasyāpi paraṃ vibhuṃ ca HV_App.I,42A.571**58:2
paraṃ parasyāpi parāṃ ca kīrtim HV_App.I,42A.558**56:2
paraṃ paraṃ cāpi paraṃ ca mokṣaṃ HV_App.I,42A.558**56:5
paraṃ pavitraṃ paramaṃ ca mārgam HV_App.I,42A.553
paraṃ paśyeyam avyayam HV_App.I,41.1111b
paraṃ mādhuryam icchatī HV_App.I,29A.370b
paraṃ yoddhuṃ mahāraṇe HV_App.I,31.1938b
paraṃ rahasyaṃ devānāṃ HV_App.I,14.28a
paraṃ rahasyaṃ dharmasya HV_App.I,42B.2413a
paraṃ rahasyaṃ paramām gatiṃ ca HV_App.I,42A.558
paraṃ vikramamāṇasya HV_App.I,42B.2911a
paraṃ vismayam āgatāḥ HV_App.I,21.119b
paraṃ śarīraṃ paramaṃ ca dhāma HV_App.I,42A.556
paraṃ sukham ihecchatā HV_App.I,40.157**49A:14b
paraṃ saukhyam upāgatāḥ HV_App.I,41.1777b
paraṃ harṣaṃ samādadhat HV_App.I,29F.241b
paraḥśataiḥ śarāṇāṃ tu HV_App.I,25.47a
paraḥśataiḥ śarāṇāṃ tu HV_App.I,31.1549a
paraḥśataiḥ sahasrāṇāṃ HV_App.I,17.44**5:1a
paraḥśataiḥ svasakhibhir HV_App.I,11.95a
parākramya mahābalāḥ HV_App.I,41.1828b
parākrāntaṃ parākramya HV_App.I,42B.1036a
parākrāntau yatheśvarau HV_App.I,18.808b
parāṅmukhaḥ suravaraḥ HV_App.I,42B.933a
parāc ca paramaṃ devaṃ HV_App.I,42.362**18:10a
parājayaṃ tu devānāṃ HV_App.I,42B.2228a
parājayām āsa vibhuḥ HV_App.I,42B.2267a
parājayārthaṃ daityasya HV_App.I,42B.2474a
parājayo 'pi rājendra HV_App.I,20.903a
parājitāḥ surā daityaiḥ HV_App.I,42B.2463a
parājite tv apakrānte HV_App.I,18.920a
parājiteṣu daityeṣu HV_App.I,42B.2320a
parājito jarāsaṃdhaḥ HV_App.I,19.1a
parājito 'smi rājendrā HV_App.I,19.19a
parājitya ca sāvitraṃ HV_App.I,42B.934a
parājitya tu taṃ devaṃ HV_App.I,42B.1268a
parājitya tu saṃgrāme HV_App.I,42B.1580a
parājitya mahāyuddhe HV_App.I,42A.56**6:5a
parājitya mahāraṇe HV_App.I,42A.56**6:8b
parājitya mahāsuraḥ HV_App.I,42A.57b
parājitya suraṃ daityo HV_App.I,42B.1029a
parāt parataraḥ śrīmāṇ HV_App.I,42B.2414a
parāt parasyāpi paraṃ ca mokṣam HV_App.I,42A.555**55:2
parāt parasyāpi paraṃ ca lokaṃ HV_App.I,42A.555**55:1
parāt parasyāpi paraṃ padaṃ yat HV_App.I,42A.555**55:3
parādārāvamarśanam HV_App.I,22A.43b
parān vijayate rājā HV_App.I,42B.3066a
parā prītir hi me tvayi HV_App.I,29.1543b
parā bhavati dānava HV_App.I,42B.2824**196:34b
parābhavam anicchatā HV_App.I,29.729b
parābhūtāgnim ulbaṇaḥ HV_App.I,18.748**78:9b
parābhūtā bhuvane yasya somo HV_App.I,29.1004
parāmṛśya mahābalaḥ HV_App.I,42B.1389b
parāyaṇasya saṃgamya HV_App.I,41.1073a
parārdhyajāmbūnadahemacitraḥ HV_App.I,42B.472
parāvaragatiḥ prabhuḥ HV_App.I,42B.2414b
parāvaragṛhītārthaṃ HV_App.I,42B.37a
parāvaraparaṃ param HV_App.I,42.362**18:10b
parāvaravido janāḥ HV_App.I,42A.528b
parāvaraviṣeṣajñau HV_App.I,41.450a
parāvareśaṃ paramaṃ vareṇyaṃ HV_App.I,42B.2855**199:10
parāvahaḥ saṃvahaś ca HV_App.I,42A.368a
parāvṛttamahāratham HV_App.I,18.921b
parāśarasutaḥ śrīmān HV_App.I,41.29a
parā śāntir bhaviṣyati HV_App.I,32.66b
parāsaktaṃ prati prabho HV_App.I,18A.101b
parā sukṛtināṃ gatiḥ HV_App.I,42.103b
parāhantuṃ pracakramuḥ HV_App.I,12.191b
parāṃ ca siddhiṃ paramaṃ ca devaṃ HV_App.I,42A.548
parāṃ nirvṛtim āpnuyuḥ HV_App.I,31.1345b
parāṃ prītim upāgamya HV_App.I,37.27a
parāṃ prītiṃ mahābalaḥ HV_App.I,31.1597b
parāṃ siddhim upāgataḥ HV_App.I,41.679b
parāṃ siddhim upāgataḥ HV_App.I,41.1398b
parikalpitam annādyaṃ HV_App.I,11.324a
parikṣipanto muditās HV_App.I,42A.232a
parikṣiptaṃ ca bahudhā HV_App.I,40.65a
parikhāś cāmitodakāḥ HV_App.I,18.171b
parigrahaṃ śubhaṃ dharmam HV_App.I,41.1236a
parigrahāś ca viṣayā HV_App.I,41.1233a
parighaprāsatomaraiḥ HV_App.I,42B.1373b
parighaprāsatomaraiḥ HV_App.I,42B.1554b
parighaprāsatomaraiḥ HV_App.I,42B.1771b
parighaś ca janādhipa HV_App.I,29B.384b
parighaṃ kālasaṃnibham HV_App.I,31.2010b
parighaṃ caiva gātreṣu HV_App.I,29B.383a
parighaṃ bāhuniḥsṛtam HV_App.I,31.3226b
parighaṃ raudradarśanam HV_App.I,42B.2175b
parighān parighaiś caiva HV_App.I,31.1531a
parighābharaṇaḥ prabhuḥ HV_App.I,42B.2171b
parighāś ca tadā rājñāṃ HV_App.I,31.3155a
parighāṃś ca sahasraśaḥ HV_App.I,29B.254b
parigheṇa durāsadaḥ HV_App.I,29B.350b
parigheṇa samājaghne HV_App.I,17.9a
parigheṇa samāhatam HV_App.I,42B.2178b
parigheṇa samāhanat HV_App.I,18A.89b
parigheṇa sughoreṇa HV_App.I,29B.371a
parigheṇāpi daiteyo HV_App.I,29B.355a
parigheṇāyasena ca HV_App.I,42B.2163b
parigheṇāhataḥ kṛṣṇo HV_App.I,29B.429a
parigheṇāhataḥ saṃkhye HV_App.I,42B.2185a
parighair āyasaiḥ khaḍgaiḥ HV_App.I,42.518a
parighair āhatāḥ kecit HV_App.I,42B.1950a
parighair bhiṇḍipālaiś ca HV_App.I,42B.242a
parighair vikramantau ca HV_App.I,29F.729a
parighaiś ca sutīkṣṇāgrair HV_App.I,42B.2052a
parighaiḥ paṭṭisair bhallair HV_App.I,42B.2059a
parighaiḥ parighāyudhāḥ HV_App.I,18.695b
parighaiḥ parighāyudhaiḥ HV_App.I,31.3171b
parighaiḥ pariveṣṭitaḥ HV_App.I,30.110b
parighaiḥ prāsatomaraiḥ HV_App.I,31.1853b
paricartuṃ tadābhavat HV_App.I,31.1113b
paricaryāṃ gatā guroḥ HV_App.I,41.1160b
paricaryāṃ cakāra ha HV_App.I,31.911b
paricchadasyānurūpaṃ HV_App.I,29D.156a
pariṇamyādhitiṣṭhati HV_App.I,31.1139b
pariṇāmas tathā hi saḥ HV_App.I,31.1142b
parituṣṭaḥ kaśyapas tu HV_App.I,29C.9a
parituṣṭaḥ sa sasvaje HV_App.I,29B.364b
parituṣṭā nārādhipa HV_App.I,29B.118b
parituṣṭena cāditiḥ HV_App.I,29.761b
parituṣṭena dattā me HV_App.I,29F.443a
parituṣṭena devena HV_App.I,30.44a
parituṣṭena manasā HV_App.I,18.270**26:1a
parituṣṭena saubhāgyaṃ HV_App.I,29F.444a
parituṣṭo 'smi te 'sura HV_App.I,42B.2922b
parituṣṭo 'smi vo devā HV_App.I,42B.2634**176:2a
parituṣṭo 'haṃ te bhadre HV_App.I,29C.10a
parityajatu bhāmini HV_App.I,29A.391b
parityajya kalevaram HV_App.I,31.89b
parityajyāyudhaṃ mukhyaṃ HV_App.I,25.89a
parityajyaiva mām iha HV_App.I,31.3582b
paritrātās tvayā deva HV_App.I,42B.3003a
paritrātās tvayā deva HV_App.I,42B.3009a
paritrātāḥ surās tadā HV_App.I,42B.2653b
paridāyaiḥ sudāruṇaiḥ HV_App.I,41.1659b
paridhānāni carmāṇi HV_App.I,43.54a
paridhāya jagannātha HV_App.I,18.748**78:8a
paridhāya svalaṃkṛtau HV_App.I,11.327b
parinimnākṣimaṇḍalāḥ HV_App.I,11.46b
paripapracchatuś caiva HV_App.I,29F.424a
paripapraccha bhaimaṃ ca HV_App.I,29F.440a
paripālyāḥ sthitau sarve HV_App.I,29.450a
paripṛcchati māṃ bhavān HV_App.I,29.726b
paripetur diśo daśa HV_App.I,11.74b
paribabhrāma sahasā HV_App.I,42.598**31:42a
paribṛṃhitam ātmānaṃ HV_App.I,27.122a
parimāṇaṃ na vidyate HV_App.I,42B.1870b
parimṛjyedam abravīt HV_App.I,29.172b
parivatsaiś ca komalaiḥ HV_App.I,41.1202b
parivavrur janārdanam HV_App.I,31.1923b
parivavrur vṛṣabhadhvajam HV_App.I,29C.86**5:1b
parivavrur halāyudham HV_App.I,22.70b
parivādāj jagannātha HV_App.I,31.616a
parivādāt kṛmir bhūtvā HV_App.I,42B.3071**235:8a
parivādo na kartavyo HV_App.I,42B.3071**235:7a
parivāraṃ tu samare HV_App.I,42B.1528a
parivārās tam āśritya HV_App.I,11.164a
parivārya giriṃ sarve HV_App.I,18.645a
parivārya mahātmānaṃ HV_App.I,42B.2094a
parivārya samantataḥ HV_App.I,18.703b
parivārya samantataḥ HV_App.I,20.654b
parivārya samantataḥ HV_App.I,20.853b
parivārya samantāt tu HV_App.I,42A.266**25:1a
parivārya hiraṇyākṣaṃ HV_App.I,42.503a
pariṣvajantyaḥ parivardhayanti HV_App.I,29F.551
pariṣvajya ca tāṃ vibhuḥ HV_App.I,28A.65b
pariṣvajya parasparam HV_App.I,37.26b
pariṣvajya mahātmānaṃ HV_App.I,29.1357a
parihartavya ity api HV_App.I,10.2b
parihāsavicakṣaṇaḥ HV_App.I,29.1535b
parihāsaṃ bahuvidhaṃ HV_App.I,29.1534a
paruṣābhis tato vāgbhir HV_App.I,41.1355a
pareṇa yogena paramaṃ ca guhyaṃ HV_App.I,42A.571**59:3
pareṇa yogena paraṃ suguptaṃ HV_App.I,42A.567**57:3
pareṇa yogena paraṃ suguptaṃ HV_App.I,42A.574
pareṇālokya golakam HV_App.I,31.2449b
parebhyo jñānacakṣuṣā HV_App.I,41.684b
pareṣāṃ ca sumadhyame HV_App.I,12.145b
parair mama sukhaṃ cāpi HV_App.I,42B.2634**176:1a
parokṣaṃ yadi kiṃcit syāt HV_App.I,31.2513a
parjanya iva vṛṣṭimān HV_App.I,41.1717b
parjanya iva vṛṣṭimān HV_App.I,42B.1237b
parjanyaninadopamaḥ HV_App.I,42B.1877b
parjanyam atha māhendraṃ HV_App.I,42B.2392**146:8a
parjanyamitrau ca śaśī ca devaḥ HV_App.I,42B.620
parjanyaś ca caturdaśa HV_App.I,42B.2681b
parjanyaś ceti viśrutāḥ HV_App.I,42.358b
parjanyaś caiva somajaḥ HV_App.I,42B.2670b
parjanyo daśamas tathā HV_App.I,42B.23b
parjanyo 'dhipatiḥ kṛtaḥ HV_App.I,42.442b
parjanyo 'ham ahaṃ raviḥ HV_App.I,41.281b
parṇabhakṣās tathāpare HV_App.I,31.284b
parṇabhāraiś ca vikacair HV_App.I,41.1611a
parṇavādyamanoharam HV_App.I,13.70b
parṇavādyavinodinau HV_App.I,12.95b
parṇavādyāntaraiṣiṇam HV_App.I,12.230b
parṇāsahiṅgvārdrakabhūstṛṇaiś ca HV_App.I,29D.405
parṇikā puñjikasthalā HV_App.I,42B.2697b
parṇinī puñjikasthalā HV_App.I,42.393b
paryaṭaty amaropamaḥ HV_App.I,29F.66b
paryadhāvat tato rakṣaḥ HV_App.I,31.3376a
paryantadeśaṃ sarasena devī HV_App.I,29.111
paryapṛcchad atho preṣyā HV_App.I,29.154a
paryapṛcchad umāṃ devīṃ HV_App.I,29A.48a
paryaśnātu ca sā kaṃcid HV_App.I,29A.390a
paryāptāni mamānagha HV_App.I,42B.2823b
paryāptau tvatsanāthau svaḥ HV_App.I,18.955a
paryāyanāmabhir divyair HV_App.I,8.44a
paryāyād dvādaśād bānām HV_App.I,11.178a
paryāye caiva rāmasya HV_App.I,18.220a
paryāvarted varārohāṃ HV_App.I,29F.99a
paryemi vimalānana HV_App.I,18.543b
parvaṇāṃ pāraṇaṃ smṛtam HV_App.I,40.48**9:2b
parvaṇāṃ śravaṇavidhiṃ HV_App.I,40.1**1:15a
parvaṇīsu tu sarvāsu HV_App.I,29F.69a
parvaṇyāṃ saritāṃ patiḥ HV_App.I,29F.363b
parvataś ca mahāvāgmī HV_App.I,42B.2684**180:1a
parvatastha ivāṃśumān HV_App.I,42B.181b
parvatasya janādhipa HV_App.I,29.1244b
parvatasya janādhipa HV_App.I,29C.164b
parvatasya tu keśavaḥ HV_App.I,29.1271b
parvatasya mahādyutiḥ HV_App.I,29.1266b
parvatasya mahāsuraḥ HV_App.I,29E.45b
parvatasyātha devatāḥ HV_App.I,42B.2958**226:11b
parvatasyāparaṃ pārśvaṃ HV_App.I,18.675a
parvatasyeva dīryataḥ HV_App.I,18.908b
parvataṃ gandhamādanam HV_App.I,42.281b
parvataṃ merusaṃnibham HV_App.I,42.257b
parvataṃ yantravat tataḥ HV_App.I,41.1813**59:2b
parvataṃ vāridhārābhir HV_App.I,42B.1177a
parvataṃ vāridhārābhiś HV_App.I,42B.1177**64:2a
parvataṃ vāridhārābhiḥ HV_App.I,30.163a
parvataṃ vāridhārābhiḥ HV_App.I,42B.1116a
parvataṃ sarvadhānyavat HV_App.I,29A.41b
parvataḥ sāgarāntike HV_App.I,18.228b
parvatākāragātraś ca HV_App.I,31.3352a
parvatāgrāṇi vṛkṣāṃś ca HV_App.I,29B.256a
parvatāgreṣu ghoreṣu HV_App.I,8.7a
parvatā dharaṇīdharāḥ HV_App.I,42.489b
parvatān atha sarvāṃś ca HV_App.I,41.191**14:4a
parvatān api bhindanti HV_App.I,29B.388a
parvatānāṃ ca salilaṃ HV_App.I,41.114a
parvatānāṃ nadīnāṃ ca HV_App.I,41.103a
parvatānāṃ nadīnāṃ ca HV_App.I,41.373a
parvatānāṃ puraṃdaraḥ HV_App.I,42.643b
parvatānāṃ viśāṃ pate HV_App.I,42A.473b
parvatānāṃ samantataḥ HV_App.I,42.199b
parvatān iva pātitān HV_App.I,42B.1428b
parvatān kāñcanojjvalān HV_App.I,42.271b
parvatāntarasaṃsiddhe HV_App.I,41.1167a
parvatābhyāṃ mahāpurīm HV_App.I,18.180b
parvatāś calitāḥ sarve HV_App.I,30.353a
parvatāś ca viśīryante HV_App.I,41.1319a
parvatāṃś ca bahūn kṣaṇāt HV_App.I,42B.2599b
parvatenāntarīkṛtaḥ HV_App.I,11.94b
parvate bhūtasevite HV_App.I,31.905b
parvatair iva saṃplave HV_App.I,42B.2004b
parvatair ucchritair iva HV_App.I,42.549b
parvatodadhimadhyasthām HV_App.I,20.1119a
parvato dhātumaṇḍitaḥ HV_App.I,42A.448b
parvato nāradaś caiva HV_App.I,31.937a
parvatopavane nyasya HV_App.I,15.6a
parvato malayaḥ śubhaḥ HV_App.I,42A.449b
parvabhiḥ parvatatvaṃ ca HV_App.I,41.694a
parśunā vajrakalpena HV_App.I,20.139a
palāyanakṛtotsāhaṃ HV_App.I,17.89a
palāyanaparān sarvān HV_App.I,31.2400a
palāyanaparāyaṇāḥ HV_App.I,31.3468b
palāyanaparau tadā HV_App.I,17.63b
palāyanaṃ dvijaśreṣṭha HV_App.I,19.4a
palāyanta diśo daśa HV_App.I,31.3239b
palāyanti diśo daśa HV_App.I,26.31b
palāyitvā grḥaṃ gatvā HV_App.I,29B.332a
palāśapatrārdham api tvayājito HV_App.I,29.712
palitāṅgaśirodharau HV_App.I,31.3343b
pallavākṛtihastena HV_App.I,32.47a
palvaleṣu saraḥsu ca HV_App.I,5.14b
pavanasamagatir viśālavakṣā HV_App.I,42B.327
pavanaṃ dānavottamāḥ HV_App.I,42B.1150b
pavanaṃ nirgiran mukhāt HV_App.I,41.1552b
pavanaṃ śaravṛṣṭibhiḥ HV_App.I,42B.1115**60:1b
pavanaṃ saṃśritā guṇāḥ HV_App.I,41.126b
pavanaḥ samajāyata HV_App.I,41.656b
pavanaḥ saha vāriṇā HV_App.I,41.1557b
pavanena samuddhūtā HV_App.I,41.1472a
pavanena samuddhūtās HV_App.I,41.1446a
pavanotpātibhir hayaiḥ HV_App.I,18.962b
pavanodbhrāntakāriṇā HV_App.I,20.58b
pavitraṃ paramaṃ hy etac HV_App.I,4.140a
pavitraṃ pāpanāśanam HV_App.I,40.173**53:1b
pavitraṃ vedasaṃmitam HV_App.I,24.200b
pavitraḥ prathitaḥ śūlī vadato devavṛndaiḥ HV_App.I,29.948**26:1
paśujānur mahākṛtiḥ HV_App.I,42.170b
paśutve viniyojitaḥ HV_App.I,6B.118b
paśubhir bhīmavikramaiḥ HV_App.I,11.234b
paśubhir vā mṛgair na syāt HV_App.I,42A.26**3:3a
paśūnāṃ ca patir devaḥ HV_App.I,11.117a
paśūnāṃ caiva bhārata HV_App.I,41.103b
paśūnāṃ patir abravīt HV_App.I,11.155b
paśūn putrāṃś ca tārayet HV_App.I,4.89b
paśūn yajñasamāgame HV_App.I,26.28b
paśūn haridrārdrakakarpaṭaiś ca HV_App.I,29D.405**2:2
paścāttāpaḥ prabho yadi HV_App.I,29.256b
paścāt sṛṣṭā mahātmanā HV_App.I,29.756b
paścād āgamanād dhareḥ HV_App.I,11.198b
paścād devās tadādātum HV_App.I,41.1820a
paścād būhi prayojanam HV_App.I,31.2776b
paścān mūlaṃ nikṛntati HV_App.I,5.104b
paścimasyodadhes taṭe HV_App.I,31.497b
paścimābhimukhā yayuḥ HV_App.I,18.1072**129:4b
paścimābhimukho balī HV_App.I,20.936b
paścimām āśritā diśam HV_App.I,24.61b
paścimām tu diśaṃ prādād HV_App.I,42B.2962a
paśya kṛṣṇānaloṣṇāni HV_App.I,18.757a
paśyataś ca jaganmayam HV_App.I,31.2724b
paśyatas tu śacīpateḥ HV_App.I,25.65b
paśyatas tu śacīpateḥ HV_App.I,31.3205b
paśyataḥ keśavasya ha HV_App.I,31.1942b
paśyatāṃ tridivaukasām HV_App.I,31.3279b
paśyatāṃ tridivaukasām HV_App.I,31.3287b
paśyatāṃ tridivaukasām HV_App.I,31.3493b
paśyatāṃ dīptavapuṣaṃ HV_App.I,41.392a
paśyatāṃ baladarpitaḥ HV_App.I,29C.46b
paśyatāṃ sarvabhūtānāṃ HV_App.I,29E.125a
paśyatāṃ sarvabhūtānāṃ HV_App.I,41.1314a
paśyatīty avagamyatām HV_App.I,29A.257b
paśyate devakukṣisthān HV_App.I,41.215a
paśyate hy ekayonijam HV_App.I,37.22b
paśyato brahmaṇo nṛpa HV_App.I,41.837b
paśyaty amaramukhyena HV_App.I,29.339a
paśyadhvaṃ nṛpasattamāḥ HV_App.I,31.1375b
paśyantaḥ svakalevaram HV_App.I,31.3173b
paśyanti ca sughorāṃ vai HV_App.I,42B.2601a
paśyanti tridaśādbhutam HV_App.I,42B.1179b
paśyanti devam īśeśaṃ HV_App.I,12.232a
paśyanti nityaśo viṣṇo HV_App.I,13.73a
paśyanti bhūtāni mahānubhāvaṃ HV_App.I,42B.617
paśyanti hṛtsaroje hi HV_App.I,31.2506a
paśyantīnāṃ ca gopīnāṃ HV_App.I,9A.23a
paśyanty apsarasas tadā HV_App.I,42B.2725b
paśyantyā mama hanti ha HV_App.I,9A.31b
paśyantv amarakalyāṇaṃ HV_App.I,29.535a
paśyann āste sma keśavaḥ HV_App.I,31.367b
paśyann iva ca gacchāmi HV_App.I,31.2694a
paśyann iva samṛddhayaḥ HV_App.I,41.1503b
paśyan yogena cakṣuṣā HV_App.I,41.1343b
paśya paśya mahābāho HV_App.I,30.378a
paśyamānā mahodayam HV_App.I,29.1481b
paśyaṃl lokapitāmahaḥ HV_App.I,37.29b
paśyaṃs tau ca durātmānau HV_App.I,31.2354a
paśyāmas tava mādhava HV_App.I,13.71b
paśyāmas te tapodhana HV_App.I,29.394b
paśyāmi ca jagatpateḥ HV_App.I,31.2732b
paśyāmi ca punaḥ punaḥ HV_App.I,31.2696b
paśyāmi ca punaḥ punaḥ HV_App.I,31.2727b
paśyāmi nacirād iva HV_App.I,18.395b
paśyāmīva ca sarvataḥ HV_App.I,31.2734b
paśyāmīva harer vaktraṃ HV_App.I,31.2733a
paśyāmo jagatīpate HV_App.I,42B.2855**199:19b
paśyāmo jagatīpate HV_App.I,42B.2855**199C:4b
paśyāmy aham adīnātmā HV_App.I,31.2688a
paśyedaṃ niśitaṃ ghoraṃ HV_App.I,31.2017a
paśyedaṃ bahudhā deva HV_App.I,31.2546a
paśyeyam api sāgaram HV_App.I,29.275b
paśyeyaṃ caiva mā yamam HV_App.I,29A.456b
paśyeyaṃ putrakaṃ kadā HV_App.I,5.61b
paśyeyur māṃ gataklamāḥ HV_App.I,41.1510b
paspaṛśāṇgaṃ tadā viṣṇuḥ HV_App.I,31.833a
pasparśa pāṇinā kṛṣṇaḥ HV_App.I,31.220a
pahlavaiḥ saha saṃvṛddho HV_App.I,6B.26a
pākaśāsanavikramaḥ HV_App.I,18.12b
pāñcajanyaravo hy ayam HV_App.I,31.1916b
pāñcajanyasya ninadaṃ HV_App.I,20.970a
pāñcajanyaṃ ca yādavaḥ HV_App.I,18.1074**133:1b
pāñcajanyaṃ jalodbhavam HV_App.I,29F.780b
pāñcajanyaṃ tadā viṣṇur HV_App.I,18.925**103:1a
pāñcajanyaṃ mahāśaṅkhaṃ HV_App.I,22A.159a
pāñcajanyaṃ mahāśaṅkhaṃ HV_App.I,31.1933a
pāñcajanyaṃ mahāsvanam HV_App.I,31.3480b
pāñcajanyaṃ mukhe nyasya HV_App.I,31.3075a
pāñcajanyaṃ vibhur dadhmau HV_App.I,29F.759a
pāñcajanyaṃ hariḥ sākṣāt HV_App.I,31.1913a
pāñcajanyo mahāśaṅkho HV_App.I,31.1374a
pāñcalānām adhipatir HV_App.I,18.678a
pāṭitānāṃ ca kāṣṭhavat HV_App.I,18.861b
pāṭitāny asurendrāṇāṃ HV_App.I,42A.506a
pāṭito 'smi ca tad raṇe HV_App.I,31.1957b
pāṭhamātrāvasānas tu HV_App.I,6A.25a
pāṭhīnamatsyair mahiṣaiś ca vanyaiḥ HV_App.I,29D.405**2:1
pāṇinā cakram ādadhat HV_App.I,41.1939b
pāṇinaikena dānavaḥ HV_App.I,42B.1815b
pāṇinyādīni tantrāṇi hy HV_App.I,6A.20a
pāṇipādaravais tathā HV_App.I,42B.881b
pāṇiprahāreṇaikena HV_App.I,42A.29a
pāṇibhyām atha cāgnīdhraṃ HV_App.I,41.178a
pāṇibhyāṃ dṛḍham eva ca HV_App.I,31.1774b
pāṇiṃ jagṛhatur vīrau HV_App.I,29F.453a
pāṇiṃ saṃspṛśya pāṇinā HV_App.I,42A.82b
pāṇau gaṇḍūṣam ācaret HV_App.I,6A.54b
pāṇḍarakṣaumavāsinī HV_App.I,22.31b
pāṇḍavasya dhanuḥ kecit HV_App.I,29E.114a
pāṇḍavā dhārtarāṣṭrāś ca HV_App.I,29B.124a
pāṇḍavān viniyujya ca HV_App.I,29B.192b
pāṇḍavāś ca mahātmanaḥ HV_App.I,29B.417b
pāṇḍavāṃś ca mahābalaḥ HV_App.I,29B.462b
pāṇḍavāṃś cātha yādavān HV_App.I,29B.432b
pāṇḍavāṃś cānayām āsa HV_App.I,29.1558a
pāṇḍaveyān ṛte vīrāñ HV_App.I,29B.174a
pāṇḍuracchadanāni ca HV_App.I,42A.117b
pāṇḍuraṃ bhogināṃ varam HV_App.I,20.67b
pāṇḍuroddhūtavasano HV_App.I,42B.2192a
pāṇḍūnāṃ dhṛtarāṣṭrāṇāṃ HV_App.I,40.1**1:5a
pāṇyor vai bharatarṣabha HV_App.I,40.173**55:11b
pāṇyor vai bharatarṣabha HV_App.I,45.17b
pātakeṣūpapātake HV_App.I,6A.81b
pātaky asmi sadā nṛpa HV_App.I,31.1970b
pātayantaḥ parasparam HV_App.I,42.536b
pātayaṃs tāñ śaravrātair HV_App.I,30.181a
pātayām āsa govinde HV_App.I,18.1016a
pātayām āsa bhārata HV_App.I,29E.89b
pātayām āsa bhūtale HV_App.I,42.596**30:2b
pātayām āsa vīryavān HV_App.I,42.595b
pātayām āsa vīryavān HV_App.I,42B.1121b
pātayām āsa vai jalam HV_App.I,42B.2822b
pātayām āsa śatrūṇāṃ HV_App.I,42B.944a
pātayām āsa senāyāṃ HV_App.I,42B.2176a
pātayāṃ cakratuḥ kṣitau HV_App.I,11.223b
pātayitvā mamopari HV_App.I,20.858b
pātayiṣyāmi te vīryam HV_App.I,31.1683**17:3a
pātayiṣyāmi rājaka HV_App.I,31.1662b
pātayiṣyāmi vāsava HV_App.I,29F.44b
pātayet taṃ samūlaṃ hi HV_App.I,5.120a
pātavyaḥ sarvato bhavet HV_App.I,5.70b
pātā ca hartā ca hariḥ sa eva HV_App.I,31.518
pātā bhoktā janārdana HV_App.I,13.30b
pātālatalacāriṇaḥ HV_App.I,42A.424**36:1b
pātālatalacāriṇaḥ HV_App.I,42A.512b
pātālatalacāriṇyo HV_App.I,42A.424**35:1a
pātālatalavāsinam HV_App.I,20.273b
pātālatalavāsinaḥ HV_App.I,42A.491b
pātālatalasaṃnibhaḥ HV_App.I,31.3375b
pātālam asuro gataḥ HV_App.I,42B.2957b
pātālavāsino nityaṃ HV_App.I,42B.2934**218:1a
pātālavivaraṃ yayuḥ HV_App.I,41.1850b
pātālasya tale magnā HV_App.I,20.123a
pātālaṃ ca prapūritam HV_App.I,23.16b
pātālaṃ ca samaspṛśat HV_App.I,42B.2958**226:18b
pātālaṃ tan mahātmanām HV_App.I,41.363b
pātālaṃ pātito divyā HV_App.I,42B.2957**224:6a
pātāle taṃ vyadīdadhāḥ HV_App.I,13.58b
pātāle vasatā prabho HV_App.I,42B.2921**212:1
pātāle sahasā kṣubdhe HV_App.I,42A.424**37:1a
pātitaṃ dānavendrasya HV_App.I,42.600a
pāti no 'smin vasan sadā HV_App.I,27.117b
pātu māṃ jagatīpatiḥ HV_App.I,24.5b
pāte brahmamayo bhavat HV_App.I,7.146**7:3b
pātyante girisaṃśritāḥ HV_App.I,18.710b
pātyante vyādhibhir yuddhe HV_App.I,42B.1946a
pātyamāne tadā tasmiñ HV_App.I,42B.2181**132:1a
pātyamānaiś ca saṃyuge HV_App.I,42B.1979b
pātyamānaiḥ phalaiś caiva HV_App.I,11.225a
pātyamāno rathāt tasmād HV_App.I,22A.133a
pātrabhūtaḥ satāṃ gatiḥ HV_App.I,29F.621b
pātrabhedādi sattamāḥ HV_App.I,31.2411b
pātram āsādya vai rājan HV_App.I,20.352a
pātraṃ papur yeṣu dadasva bhaimāḥ HV_App.I,29D.311
pātraṃ mānayitā tathā HV_App.I,29.696b
pātraṃ lapsyāmahe vayam HV_App.I,42B.2824**196:17b
pātre darbhān samānayet HV_App.I,40.157**49:29b
pātrebhyo dīyatāṃ kanyā HV_App.I,20.547a
pātre 'smin pitṛbhiḥ purā HV_App.I,4.86b
pātraiś caiva savistaraiḥ HV_App.I,41.1199b
pādakṣepaṃ tatas tasmāl HV_App.I,31.3550a
pādaghātaiś ca bhāgataḥ HV_App.I,11.141b
pādajānvaṃsakūrparaiḥ HV_App.I,11.257b
pādapadmadalaṃ prabhum HV_App.I,42B.2855**199:23b
pādapāgragatā dvijāḥ HV_App.I,42A.145b
pādapair upaśobhitam HV_App.I,18.105b
pādapaiś ca mahāśākhair HV_App.I,42B.2116a
pādapaiḥ parṇabahulair HV_App.I,41.1475a
pādapocchritasaumyābhiḥ HV_App.I,18.460a
pādaprahārais apariḥ HV_App.I,12.196a
pādamātraṃ tadardhaṃ vā tv HV_App.I,44.59**15:2a
pādamārgeṇa cāgrataḥ HV_App.I,20.974b
pādamūle kṛtāsanau HV_App.I,18.310b
pādayugme nyavedayat HV_App.I,20.1070b
pādayor anuśabditam HV_App.I,29A.105b
pādayor mūrdhabhir natāḥ HV_App.I,41.986b
pādayoḥ padmasaṃjñayoḥ HV_App.I,22.61b
pādarakṣasahasrāṇi HV_App.I,42B.1366a
pādavegena taṃ girim HV_App.I,20.840b
pādasaṃcāravegābhyām HV_App.I,41.389a
pādaspṛṣṭa ivoragaḥ HV_App.I,18.6**2:3b
pādaspṛṣṭa ivoragaḥ HV_App.I,19.14b
pādahastatalaiḥ prabhuḥ HV_App.I,42B.2907b
pādākrāntā ca roṣibhiḥ HV_App.I,41.1317b
pādāṅgulyaḥ piśācāś ca HV_App.I,42B.2830a
pādāṅguṣṭhena golakam HV_App.I,31.2447b
pādāc chūdra udāhṛtaḥ HV_App.I,31.1174b
pādātān rākṣasādhipaḥ HV_App.I,31.3362b
pādātau tau mahāvīryau HV_App.I,20.113a
pādādīni janārdana HV_App.I,31.1149b
pādā dharmasya catvāro HV_App.I,41.752a
pādān saṃgṛhya līlayā HV_App.I,11.249b
pādābjaṃ cakriṇo draṣṭuṃ HV_App.I,31.2692a
pādābjaṃ cakriṇo viṣṇoḥ HV_App.I,31.2732a
pādābhyām atha keśavaḥ HV_App.I,31.3549b
pādukāryaṃ trṇaiḥ kāryaṃ HV_App.I,29A.110a
pādena caiva pādaṃ na HV_App.I,29A.376a
pādeśamātraś ca punar HV_App.I,42B.1248a
pādair dantaiś ca mastakaiḥ HV_App.I,11.256b
pādaiś caturbhir āvṛtān HV_App.I,41.1656b
pādoddhāreṇa nṛtyena HV_App.I,29F.294a
pādau ca vikṣipya karau ca dhūnvan HV_App.I,31.528
pādau te śaraṇaṃ vraje HV_App.I,35.52b
pādau prakṣālayāṃ cakre HV_App.I,29.312a
pādau raktatalau hariḥ HV_App.I,42A.583**62:4b
pādau samabhipīḍya ca HV_App.I,18.1100**135:1b
pādyam ācamanaṃ tathā HV_App.I,27.5b
pādyaṃ cāsmannivedanam HV_App.I,20.999b
pādyārghyam āsanaṃ dattvā HV_App.I,14.16a
pādyṃ pādyeti cābravīt HV_App.I,20.1056b
pānabhojanasaṃyuktaṃ HV_App.I,42B.2955**222:2a
pānāni hṛṣṭāḥ papur aprameyāḥ HV_App.I,29D.407
pānīyair abhiṣekeṇa HV_App.I,32.66a
pāntu te māṃ maharṣayaḥ HV_App.I,24.16b
pāntu māṃ dharaṇīdharāḥ HV_App.I,24.26b
pāntu māṃ bhujageśvarāḥ HV_App.I,24.35b
pāntho yāti jalaṃ dṛṣṭvā HV_App.I,31.2674a
pāpaduṣkṛtidurlabhān HV_App.I,42.474b
pāpam evānuvartate HV_App.I,29.569b
pāpaṃ nāsty atra saṃśayaḥ HV_App.I,31.2320b
pāpāni bahurūpāṇi HV_App.I,31.418a
pāpān nirmocayad dhariḥ HV_App.I,31.834b
pāpāḥ ṣaṭpuravāsinaḥ HV_App.I,29B.105b
pāpeṣu yojayet puṃsaḥ HV_App.I,31.605a
pāpmāpahaṃ pāvanīyam HV_App.I,4.111a
pāpmā sadyo vimucyate HV_App.I,42B.822**36:2b
pāyayantīṃ viṣapayaḥ HV_App.I,10.28a
pāyasaṃ kṛsaraṃ tathā HV_App.I,31.3596b
pāyasaṃ ca samānīya HV_App.I,9.9a
pāyasaṃ tatra dātavyaṃ HV_App.I,29A.222a
pāyasaṃ tatra bhojanam HV_App.I,40.139**35:1b
pāyasaṃ tatra bhojayet HV_App.I,40.139**37:1b
pāyasaṃ bahu pakvaṃ me HV_App.I,9A.39a
pāyasaṃ madhusarpiṣā HV_App.I,40.111b
pāyasaṃ surasaṃ dugdhaṃ HV_App.I,13.24a
pāyasāni mahānti ca HV_App.I,31.3603b
pāyasena tu bhojayet HV_App.I,29A.461b
pāyād īśo māṃ dakṣayajñāntahetuḥ HV_App.I,29.993
pāyān meśaḥ pūraṇaḥ ṣaḍguṇānām HV_App.I,29.981
pāyunā sa visargaṃ ca HV_App.I,41.1042a
pāraṇakramam evaitat HV_App.I,40.157**49:29a
pāraṇaṃ prathamaṃ prāpya HV_App.I,40.49a
pāraṇe ca narottama HV_App.I,40.157**49:40b
pāraṇe ca nṛpottama HV_App.I,40.158b
pāraṇe pāraṇe rājan HV_App.I,40.140a
pāraṇe pāraṇe sati HV_App.I,40.59**14:1b
pāraṇe labhate phalam HV_App.I,40.68b
pāraṇeṣu ca yat phalam HV_App.I,40.1**1:15b
pārameṣṭhyena karmaṇā HV_App.I,42.67b
pārameṣṭhyena karmaṇā HV_App.I,42B.2638b
pāraṃ gatvā ca bhārate HV_App.I,40.22b
pārāvatamukhāstathā HV_App.I,42B.2895b
pārāvatasavarṇāṃś ca HV_App.I,42B.1631a
pārāvaryasya sadṛśaṃ HV_App.I,29.439a
pārāśaryavacaḥ sarojam amalaṃ gītārthagandhotkaṭaṃ HV_App.I,44.58**10:13
pārāśaryaṃ tathā vyāsaṃ HV_App.I,40.157**49:5a
pārāśaryaḥ pavitrākṣo HV_App.I,31.294a
pārijātakṛte tadā HV_App.I,29.1381b
pārijātaguṇān martyā HV_App.I,29.582a
pārijātaguṇānvitāḥ HV_App.I,29.585b
pārijātaguṇānvitāḥ HV_App.I,29.592b
pārijātaguṇānvitāḥ HV_App.I,29.599b
pārijātajihīrṣayā HV_App.I,29.1041b
pārijātajihīrṣayā HV_App.I,29.1175b
pārijātataruṃ prati HV_App.I,29.839b
pārijātataroḥ puṣpaṃ HV_App.I,29.28a
pārijātataroḥ puṣpaṃ HV_App.I,29.514a
pārijātam adhokṣajaḥ HV_App.I,29.1050b
pārijātam ariṃdamau HV_App.I,29.1248b
pārijātam iti prabho HV_App.I,29.445b
pārijātam ihānītaṃ HV_App.I,29.1466a
pārijātavatā dhīmān HV_App.I,29.1214a
pārijātavanaṃ cāsti HV_App.I,29C.143a
pārijātavanaṃ haraḥ HV_App.I,29.410b
pārijātavane haraḥ HV_App.I,29C.201b
pārijātaś ca keśavam HV_App.I,29.1047b
pārijātaś ca nāmabhiḥ HV_App.I,29.374b
pārijātaś ca bhārata HV_App.I,29.1048b
pārijātasamudbhavam HV_App.I,29.1491b
pārijātas tapodhana HV_App.I,29.586b
pārijātas taruḥ purā HV_App.I,29.409b
pārijātas tvayā taruḥ HV_App.I,29.1134b
pārijātasya na kṣamam HV_App.I,29.600b
pārijātasya nayane HV_App.I,29.849a
pārijātasya puṣpāṇi HV_App.I,29.294a
pārijātasya bhadraṃ te HV_App.I,29.341a
pārijātasya suprabhe HV_App.I,29.63b
pārijātasya haraṇe HV_App.I,29B.2a
pārijātaharas tathā HV_App.I,44.43**6:1b
pārijātaṃ kathaṃcana HV_App.I,29.399b
pārijātaṃ ca hartāsi HV_App.I,29.1336a
pārijātaṃ jayanto 'tha HV_App.I,29.1073a
pārijātaṃ tato 'srākṣīd HV_App.I,29.356a
pārijātaṃ taruśreṣṭḥaṃ HV_App.I,29.1499a
pārijātaṃ tu dharmātmā HV_App.I,29.1019a
pārijātaṃ drumeśvaram HV_App.I,29.296b
pārijātaṃ drumottamam HV_App.I,29.1052b
pārijātaṃ na dāsyāmi HV_App.I,29.707a
pārijātaṃ nayasva ca HV_App.I,29.1448b
pārijātaṃ punar hartum HV_App.I,29.1087a
pārijātaṃ punaḥ svargam HV_App.I,29.1565a
pārijātaṃ purādityāḥ HV_App.I,29.383a
pārijātaṃ pradāsyati HV_App.I,29.432b
pārijātaṃ mahātarum HV_App.I,29.389b
pārijātaṃ mahādrumam HV_App.I,29.363**12:1b
pārijātaṃ mahādrumam HV_App.I,29.1468b
pārijātaṃ mahādrumam HV_App.I,29.1501b
pārijātaṃ mahādrumam HV_App.I,42.267b
pārijātaṃ mahābalaḥ HV_App.I,29.1044b
pārijātaṃ mahīpṛṣṭhe HV_App.I,29.580a
pārijātaṃ varadrumam HV_App.I,29.531b
pārijātaṃ varadrumam HV_App.I,29.1464b
pārijātaṃ sātāṃ gatiḥ HV_App.I,29.1045b
pārijātaṃ sureśvaraḥ HV_App.I,29.393b
pārijātaṃ hareṇāpi HV_App.I,29.403a
pārijātaḥ samāhṛtaḥ HV_App.I,29.401b
pārijātād bahuguṇaṃ HV_App.I,29.422a
pārijātāpahāraṇam HV_App.I,44.43**7:1b
pārijātāḥ samantataḥ HV_App.I,29.418b
pārijāteti śabditaḥ HV_App.I,29.370b
pārijāte drumeśvare HV_App.I,29.562b
pārijāte nibadhyātha HV_App.I,29A.430a
pārijāte vanaspatau HV_App.I,29.1523b
pārijāto na saṃśayaḥ HV_App.I,29.369b
pārijāto mahādrumaḥ HV_App.I,29.346b
pārijāto vasaṃs tatra HV_App.I,29.1554a
pārijāto viṣṇupadyāḥ HV_App.I,29.370a
pāripārśvaṃ gadaṃ vīram HV_App.I,29F.227a
pāriplavaiś caiva sitātapatraiḥ HV_App.I,42B.660
pāriyātraś ca parvataḥ HV_App.I,42A.468b
pāriyātraṃ giriṃ yayau HV_App.I,29.1239b
pāriyātre giriśreṣṭhe HV_App.I,29.1210a
pāriyātre tu vṛtrahā HV_App.I,29.1215b
pāriyātre prahṛṣṭavat HV_App.I,29.1264b
pāriyātro giriśreṣṭho HV_App.I,29.1241a
pārjanyavāruṇī māye HV_App.I,42B.2281a
pārthakāmasamanvitaḥ HV_App.I,29E.131b
pārthakṛṣṇau mahātmānāv HV_App.I,29E.22a
pārthavair bahubhiḥ sārdhaṃ HV_App.I,20.824a
pārthas tasya ratheṣubhiḥ HV_App.I,29B.382b
pārthaṃ subhadrāṃ ca balaṃ ca devam HV_App.I,29D.261
pārthānām api koṭyas tu HV_App.I,29E.117a
pārthivaṃ gandham uttamam HV_App.I,41.1775b
pārthivaṃ vṛttam uttamam HV_App.I,18.67b
pārthivātyayikaṃ vacaḥ HV_App.I,20.6b
pārthivā devarātāś ca HV_App.I,6B.105a
pārthivānāṃ samāgamaḥ HV_App.I,20.7b
pārthivānāṃ samāgame HV_App.I,20.482b
pārthivān bhayam āviśat HV_App.I,18.778**82:1b
pārthivāḥ kāmarūpiṇaḥ HV_App.I,18.133b
pārthivāḥ naṣṭacetasaḥ HV_App.I,18.846b
pārthivī cetanā yathā HV_App.I,41.1500b
pārthivena yathākramam HV_App.I,18.270**25:1
pārthivena yathā mayā HV_App.I,18.275b
pārthivebhyaḥ svayaṃvare HV_App.I,20.569b
pārthive vartmani sthitāḥ HV_App.I,18.614b
pārthiveṣu ca śāsanam HV_App.I,18.699b
pārthiveṣūpaviṣṭeṣu HV_App.I,20.371a
pārthivair āyudhāni ca HV_App.I,18.605**67:3b
pārthivair bahulīkṛtaḥ HV_App.I,18.236b
pārthivair lakṣaṇair yute HV_App.I,41.343b
pārthena sahitas tārkṣyaṃ HV_App.I,29E.18a
pārvatīyāś ca mānavāḥ HV_App.I,18.674b
pārvatīsahitaḥ svāmiñ HV_App.I,40.144**40:7a
pārvatīṃ parvatātmajām HV_App.I,35.41b
pārvatīṃ śaṃkarapriyām HV_App.I,30.359b
pārvatyā tuṣṭayā dattaḥ HV_App.I,30.345a
pārvatyā roṣasaṃbhūtāḥ HV_App.I,24.153a
pārvatyāḥ krīḍitaṃ tatra HV_App.I,32.53a
pārśvataḥ purataś caiva HV_App.I,13.46a
pārśvataḥsthitanāradam HV_App.I,31.2765b
pārśvathaṃ paripapraccha HV_App.I,37.31a
pārśvavaktraḥ siṃhamukha HV_App.I,31.992a
pārśvasthā yādavās tasya HV_App.I,31.2436a
pārśvasthā sā hi kṛṣṇasya HV_App.I,29.30a
pārśvaṃ saṃprāpya yādavāḥ HV_App.I,31.3449b
pārśvāni cānye śakalāni tatra HV_App.I,29D.400
pārśve gadāṃ vīramatyāṃ HV_App.I,29F.227**2:1a
pārśve tiṣṭhan tam āhūya HV_App.I,7.88a
pārśve mama dhṛtāyudhau HV_App.I,29.1191b
pārśve saptabhir āśugaiḥ HV_App.I,28A.44b
pārśve saṃsthāpya sādhanam HV_App.I,31.569b
pārśvair upalakalmāṣair HV_App.I,18.459a
pārṣadaṃ vṛtranāśanaḥ HV_App.I,29.543b
pālaneṣu divaukasaḥ HV_App.I,42.483b
pālayasva purīm imām HV_App.I,20.1009b
pālayasva purīṃ samyak HV_App.I,20.598**19:1a
pālayasva purīṃ samyak HV_App.I,20.604a
pālayasvākhilaṃ tāta HV_App.I,18.71a
pālayāne tu govinde HV_App.I,11.52a
pālayām āsa dharmātmā HV_App.I,18.185a
pālayedaṃ śubhaṃ rāṣṭraṃ HV_App.I,18.60a
pālito 'pi hi daiteyaiḥ HV_App.I,42B.2776**192:5a
pālito babhravaś caiva HV_App.I,6B.104a
pālyatāṃ tridivaṃ punaḥ HV_App.I,42B.2957**224:10b
pālyatāṃ sa tu yatnena HV_App.I,42.620a
pāvakajvālamālibhiḥ HV_App.I,18.1017b
pāvakaṃ ca svayaṃprabhā HV_App.I,42A.100b
pāvakaṃ cājyasaṃbhavam HV_App.I,41.322b
pāvakaṃ tatra pārthivāḥ HV_App.I,18.719b
pāvakaḥ śatadhā jvalan HV_App.I,41.130b
pāvakaḥ salilaṃ bahu HV_App.I,41.318b
pāvakākāralocanaḥ HV_App.I,18.981b
pāvakābhihatā raṇe HV_App.I,42B.2272b
pāvakārciḥ samaprabhaḥ HV_App.I,42B.200b
pāvakārciḥsamāni vai HV_App.I,42A.312**26:2b
pāvakārciḥsamāni vai HV_App.I,42A.316b
pāvake daityanāśane HV_App.I,42B.2284b
pāvakena parājitāḥ HV_App.I,42B.2275b
pāvakenābhitāpitāḥ HV_App.I,18.750b
pāvakeṣu samantataḥ HV_App.I,31.272b
pāvako viśvabhug devaḥ HV_App.I,42B.2233a
pāvanaṃ vai dvijottama HV_App.I,40.1**1:19b
pāvanaḥ sarvabhūtānāṃ HV_App.I,42.654a
pāvanaḥ sarvabhūtānāṃ HV_App.I,42B.2238a
pāvanāni śubhāni ca HV_App.I,29A.467b
pāvayāna iti śrīmaṃl HV_App.I,21.51a
pāvayānaś ca no vibho HV_App.I,21.33b
pāśam ādāya pāśabhṛt HV_App.I,25.53b
pāśaṃ jagrāha dānavaḥ HV_App.I,25.55b
pāśaṃ dadhānaṃ sphuritādharoṣṭhaḥ HV_App.I,42B.732**31:22
pāśena badhvā samare tu pāśī HV_App.I,42B.732**31:21
pāśair uttamavīryavān HV_App.I,29B.308b
pāśair marmavivarjitaiḥ HV_App.I,41.1329b
pāśais tvam eva moktuṃ ca HV_App.I,29B.303a
pāśodyatakarāḥ ke 'pi HV_App.I,42B.2879a
pāṣāṇaiḥ karpaṇasthaiś ca HV_App.I,31.137a
pāṣāṇaiḥ pratimāṃ tatra HV_App.I,29.1372a
pāṣāṇaiḥ sarvatodiśam HV_App.I,31.1568b
pāsyanti ca mahīkṣitām HV_App.I,18.400b
pāhi tīvraṃ mahārāja HV_App.I,42A.226**18:1a
pāhi lokam imaṃ deva HV_App.I,31.3653a
pāhi lokāñ janārdana HV_App.I,31.1334b
pāṃsubhiś caiva kāṣṭhaiś ca HV_App.I,42B.2113a
piṅgakeśavilocanaḥ HV_App.I,31.3350b
piṅgalāya namo namaḥ HV_App.I,31.1073b
piṅgalo jaṭilākṛtiḥ HV_App.I,31.212b
piṅgākṣa lohitagrīva HV_App.I,42B.2315a
piṅgākṣaḥ sa mahābalaḥ HV_App.I,42B.2096b
piṅgākṣā viśvarūpiṇaḥ HV_App.I,24.81b
piṅgākṣā viśvarūpiṇaḥ HV_App.I,24.118b
piṅgākṣair naravigrahaiḥ HV_App.I,41.978b
piṅgākṣyaḥ piṅgakeśyaś ca HV_App.I,24.102a
piṇḍanirvāpaṇe cāpi HV_App.I,4.117a
piṇḍān paścād adanti te HV_App.I,41.1391b
pitaraś ca manasvinaḥ HV_App.I,42B.495b
pitaraś coṣmaṇaiveha HV_App.I,41.1384a
pitaraṃ ca bravīmi te HV_App.I,34.22b
pitaraṃ tatra tasyaiva HV_App.I,18.335a
pitaraṃ dhārmikaṃ nṛpam HV_App.I,31.2262b
pitaraṃ yājayiṣyāvo HV_App.I,31.3023a
pitaraṃ vīryaśālinam HV_App.I,31.2619b
pitaraṃ so 'bhyupāgamya HV_App.I,38.6a
pitaraḥ kāraṇaṃ kāryam HV_App.I,24.159a
pitaraḥ kṣipram āyānti HV_App.I,4.118a
pitaraḥ pitṛlokasthā HV_App.I,40.102**19:2a
pitaraḥ prīṇayanti tam HV_App.I,4.153b
pitaraḥ saptarṣīṇāṃ ca HV_App.I,4.128a
pitaraḥ sarvakāleṣu HV_App.I,4.12a
pitar uddhava me sakhe HV_App.I,31.106b
pitarau dharmatattvajñau HV_App.I,29.1419a
pitary uparate ghore HV_App.I,18.1072**129:9a
pitary uparate śrīmān HV_App.I,18.95a
pitaḥ kuru suyantritaḥ HV_App.I,31.2621b
pitā caiva prajāpatiḥ HV_App.I,29.669b
pitā tava gadāpāṇiḥ HV_App.I,29F.672a
pitā tava mahābala HV_App.I,14.31b
pitā te svargatiṃ prāptaḥ HV_App.I,18.116a
pitā te hy aṅgirā muniḥ HV_App.I,41.244b
pitā naḥ kaśyapaḥ prabhuḥ HV_App.I,29.656b
pitā nau hi dhṛtavrataḥ HV_App.I,18.330b
pitā pitāmahaś caiva HV_App.I,42B.3071**235:5a
pitā budhasyottamavīryakarmā HV_App.I,29F.577
pitā brūte na saṃśayaḥ HV_App.I,41.237**20:2b
pitāmahakarodbhūtaṃ HV_App.I,41.1860a
pitāmahamukhodbhūtā HV_App.I,24.113a
pitāmaham upasthitāḥ HV_App.I,42A.42b
pitāmahavarān mattān HV_App.I,42B.2634**176:3a
pitāmahaś ca bhagavān HV_App.I,42B.2716a
pitāmahasamājñapto HV_App.I,41.470a
pitāmahasyeva purā HV_App.I,42B.2778a
pitāmahaṃ tu hatvā te HV_App.I,42B.51a
pitāmahaṃ puraskṛtya HV_App.I,41.1165a
pitāmahaṃ puraskṛtya HV_App.I,41.1346a
pitāmahaṃ prapadyanta HV_App.I,41.1797a
pitāmahaṃ śrutinilayaṃ mahāmuniṃ HV_App.I,41.160
pitāmahaḥ pitā caiva HV_App.I,42B.3071**235:6a
pitā me kaśyapo 'bravīt HV_App.I,29.670b
pitā hi nau muniśreṣṭhā HV_App.I,31.2259a
pitur ājñākaras tadā HV_App.I,29B.112b
pitur ājñāpuraskṛtaḥ HV_App.I,18.195**16:1b
pitur bhartuś ca patibhaktyorjitāś ca HV_App.I,29A.165
pitur mātuś ca kāraṇāt HV_App.I,6B.67b
pitur me dayitas tvaṃ hi HV_App.I,18.42a
pitur me bhavanāntikam HV_App.I,18.49b
pituś ca mama keśava HV_App.I,31.2784b
pituś ca sakhyur balinau HV_App.I,31.2207a
pituś caiva prajāpateḥ HV_App.I,29.1424b
pitus tava janārdana HV_App.I,31.2781b
pitus tulyaparākramaḥ HV_App.I,42B.2073b
pitus tau yadunandanau HV_App.I,18.1099b
pituḥ kathayataḥ saumye HV_App.I,29F.164a
pituḥ pādāv agṛhṇatām HV_App.I,31.2206b
pituḥ prasādān mātuś ca HV_App.I,32.77a
pituḥ śataguṇaṃ dānaṃ HV_App.I,6A.76a
pitṛkalpas tathotpattiḥ HV_App.I,44.6a
pitṛkāryaṃ praśasyate HV_App.I,4.156b
pitṛkārye tathā yāne HV_App.I,40.157**49:15a
pitṛkṛtyeṣu devānāṃ HV_App.I,29.485a
pitṛgandharvabhūtānāṃ HV_App.I,40.1**1:3a
pitṛtvabāṇasya sa bāhucakram HV_App.I,35.80**11A:1
pitṛdevā maghā yasmāt HV_App.I,4.50a
pitṛdevāsuranarān HV_App.I,42.67a
pitṛdviṣaṃ yādavanāmadheyam HV_App.I,31.783
pitṛpaitāmahe rājye HV_App.I,18.1066a
pitṛbhaktas tv amāvāsyāṃ HV_App.I,4.47a
pitṛbhakto dṛḍhavrataḥ HV_App.I,4.45b
pitṛbhyāṃ kamalekṣaṇau HV_App.I,29.1435b
pitṛmātros tu pādau vai HV_App.I,20.1081a
pitṛyajñahavīṃṣi ca HV_App.I,42B.3016b
pitṛyānaṃ ca bhārata HV_App.I,43.34b
pitṛrājñe mahātmane HV_App.I,42B.2961b
pitṛvahnibalopete HV_App.I,43.37a
pitṛvyaś ca sthitas tava HV_App.I,29F.672b
pitṛvyaṃ pariṣasvaje HV_App.I,29.1182b
pitṛṣvasuḥ pater vākyaṃ HV_App.I,18.946a
pitṛṣv asuḥ priyārthaṃ ca HV_App.I,22.1a
pitṝñ jalasamudrayoḥ HV_App.I,4.130b
pitṝṇām iti śāstrataḥ HV_App.I,4.96b
pitṝṇāṃ tad ahorātram HV_App.I,2.14a
pitṝṇāṃ tena dānena HV_App.I,4.84a
pitṝṇāṃ dīptatejasām HV_App.I,4.125b
pitṝṇāṃ nandivardhanam HV_App.I,20.289b
pitṝṇāṃ pātram ucyate HV_App.I,4.81b
pitṝṇāṃ pāralaukikam HV_App.I,18.1072**129:6b
pitṝṇāṃ vartate nṛpa HV_App.I,2.16b
pitṝṇāṃ sarvanidhanaṃ HV_App.I,42.431a
pitṝṇāṃ saṃpradānena HV_App.I,3.23a
pitṝn uddharate sarvān HV_App.I,40.173**55:17a
pitṝn uddharate sarvān HV_App.I,45.23a
pitṝn prīṇāti yo bhaktyā HV_App.I,4.153a
pitṝn vai samatarpayat HV_App.I,41.1856b
pitṝṃś ca sarvabhūtānāṃ HV_App.I,42.329a
pitrā te tāta loke 'smin HV_App.I,18.119a
pitrā niyuktā deveśa HV_App.I,31.1114a
pitrānuśiṣṭāś catvāro HV_App.I,18.165a
pitrā proktā mahātmāno HV_App.I,41.1100a
pitrā mātrā ca govindo HV_App.I,29.693a
pitrā yatnavatā tadā HV_App.I,12.150b
pitrā vidhibalāśrayāt HV_App.I,12.27b
pitrā sarvāṅgaśobhane HV_App.I,29F.140b
pitryo 'yaṃ triṣu lokeṣu HV_App.I,4.119a
pidhāya ca kapāṭāni HV_App.I,31.138a
pinaddhaṃ kāñcanaiḥ paṭṭair HV_App.I,42B.2157a
pinākam iva rudrasya HV_App.I,42B.1285a
pinākavajramusala+ HV_App.I,24.120a
pinākī cāparājitaḥ HV_App.I,42B.2705b
pinākī samatiṣṭhata HV_App.I,41.1936b
pipāsā na bubhukṣate HV_App.I,32.59b
pipāsā vā bubhukṣā vā HV_App.I,29C.116a
pippalīvallikalilaṃ HV_App.I,18.438a
pibañ śoṇitam eva ca HV_App.I,31.651b
pibañ śoṇitasaṃcayam HV_App.I,31.3355b
pibate rasam uttamam HV_App.I,41.116b
pibantaḥ śoṇitaṃ koṣṇaṃ HV_App.I,31.1868a
pibantaḥ śoṇitaṃ bahu HV_App.I,31.3180b
pibanti kāmaṃ rudhiraṃ śavānāṃ HV_App.I,42B.732**31:40
pibante madhu cottamam HV_App.I,31.892b
pibanto yamunājalam HV_App.I,11.68b
pibanto rudhiraṃ ghoraṃ HV_App.I,31.999a
pibanto rudhiraṃ bahu HV_App.I,31.356b
pibanto rudhiraṃ bahu HV_App.I,31.1871b
pibantau śoṇitaṃ bahu HV_App.I,31.375b
pibantya iva kṛṣṇasya HV_App.I,29D.36a
pibann ārta ivāsakṛt HV_App.I,18.528b
pibann iva śaraughāṃs tān HV_App.I,42B.955a
piban payaś ca vividhaṃ HV_App.I,9A.24a
piban pibaṃs tasya vapuḥ punaḥ punaḥ HV_App.I,31.2921
pibaṃs toyamayaṃ haviḥ HV_App.I,41.283b
pibāmi netrayugmena HV_App.I,31.2728a
pibeyaṃ vā viṣaṃ ghoraṃ HV_App.I,31.2349a
piśācagaṇasevite HV_App.I,31.439b
piśāca piśitānana HV_App.I,31.823b
piśācasaṃghā atha rākśasottamāḥ HV_App.I,42B.732**31:36
piśācasya mahātmanaḥ HV_App.I,31.869b
piśācasyātha bhūmipa HV_App.I,31.658b
piśācasyātha sarvataḥ HV_App.I,31.833b
piśācaṃ dṛṣṭavāṃs tadā HV_App.I,31.639b
piśācā māṃsabhojanāḥ HV_App.I,31.458b
piśācā rākṣasā vibho HV_App.I,13.41b
piśācā vikṛtānanāḥ HV_App.I,31.357b
piśācā vikṛtānanāḥ HV_App.I,31.1005b
piśācāś ca mahāghorā HV_App.I,31.355a
piśācāś cātra dṛśyante HV_App.I,18.939**108:1a
piśācāś cāpi sarvaśaḥ HV_App.I,29C.186b
piśācāś caiva bhārata HV_App.I,41.562b
piśācāḥ piśitāśanāḥ HV_App.I,31.1866b
piśācena nṛpottama HV_App.I,31.846b
piśāceṣu caratsu ca HV_App.I,18.872**94:1b
piśācair uragaiḥ saha HV_App.I,31.1025b
piśācair bhūtakiṃnaraiḥ HV_App.I,31.1016b
piśāco ghoradarśanaḥ HV_App.I,31.475b
piśāco dīrghabāhukaḥ HV_App.I,31.469b
piśāco bhaktavatsalam HV_App.I,31.575b
piśāco bhagavad bhaktaḥ HV_App.I,31.625a
piśācoragarakṣasām HV_App.I,40.1**1:3b
piśācoragarākṣasān HV_App.I,41.1037b
piśāco vikṛtānanaḥ HV_App.I,31.566b
piśācau keśavasya ha HV_App.I,31.435b
piśācau devakīsutam HV_App.I,31.433b
piśācau dvau mahāghorau HV_App.I,31.2075a
piśācau māṃsabhakṣakau HV_App.I,31.431b
piśācau vikṛtānanau HV_App.I,31.372b
piśācyo vikṛtākārāḥ HV_App.I,31.363a
piśitaṃ keśaśāḍvalam HV_App.I,31.807b
piśitaṃ keśaśāḍvalam HV_App.I,31.3179b
piśitāśanasaṃkulam HV_App.I,42B.1725b
piśitāśanaṃ bhūteśaṃ HV_App.I,42.362**18:8a
piśitāśas tadā mahān HV_App.I,31.637b
piśitāśo jagannāthaṃ HV_App.I,31.681a
piṣācā ghorakaṛmāṇo HV_App.I,31.826a
pīṭham ātmāsanopamam HV_App.I,29.500b
pīḍayāṃ cakratū rājan HV_App.I,17.47a
pīḍāṃ nāvāpatus tatra HV_App.I,42.598**31:77a
pīḍāṃ no naiva cintyase HV_App.I,31.2535b
pīḍitā gurubhir devī HV_App.I,42.121a
pīḍitā dānavottamaiḥ HV_App.I,26.70b
pīḍitāḥ piṭakābhiś ca HV_App.I,11.63a
pīḍite manmathāgninā HV_App.I,32.12b
pīḍyamānāni śaṃkaraḥ HV_App.I,29C.68b
pīḍyamānā bhagavatas HV_App.I,42.125a
pīḍyamānā mahātmabhiḥ HV_App.I,37.8b
pīḍyamāno 'tibalibhir HV_App.I,42.592a
pīḍyāmi paramaujasā HV_App.I,37.10b
pītakauśeyavasanaṃ HV_App.I,31.660a
pītakauśeyavasanaṃ HV_App.I,31.2695a
pītakauśeyavasanaṃ HV_App.I,31.2741a
pītakauśeyavāsasam HV_App.I,31.2210b
pītakauśeyavāsasaḥ HV_App.I,42B.110b
pītam abhyadhikaṃ vāsas HV_App.I,29A.475a
pītamālyāmbaradharo HV_App.I,42B.333a
pītavāsā ghanākṛtiḥ HV_App.I,18.773b
pītavāsā janārdanaḥ HV_App.I,31.3070b
pītavāsā lohitākṣaḥ HV_App.I,42.56a
pītavāsāḥ surārihā HV_App.I,42B.2416b
pītaḥ purā yo 'mṛtasarvadeho HV_App.I,29F.583
pītāmbaradharaṃ haram HV_App.I,37.35b
pītāmbaraṃ makarakuṇḍalapaṅkajākṣam HV_App.I,31.2748
pītāmbarād aruṇabimbaphalādharoṣṭhāt HV_App.I,44.59**14:13
pītāḥ sāśvatthatindukāḥ HV_App.I,42A.130b
pītenāsyena putraka HV_App.I,5.57b
pīte vasānau vasane HV_App.I,12.93a
pītair añjalikaiḥ śitaiḥ HV_App.I,42B.1417b
pītair nīlaiś ca brāhmaṇāḥ HV_App.I,41.1082b
pītaiḥ śvetaiś ca dhātubhiḥ HV_App.I,41.844b
pītvā gacchata bhadraṃ vo HV_App.I,18.417**40:2a
pītvā ca rudhiraṃ bahu HV_App.I,31.567b
pītvā ca sahitāḥ sarve HV_App.I,41.1785a
pītvārṇavāṃś ca sarvān sa HV_App.I,41.113a
pītvā śonitasaṃplavam HV_App.I,18.939**108:2b
pītvā stanaṃ pūtanikāpradattam HV_App.I,31.737
pīnavṛttāyataskandhaṃ HV_App.I,42.161a
pīnonnatakaṭīdeśaṃ HV_App.I,42.162a
pīnoraskau mahābhujau HV_App.I,41.385b
pīnorujaghanastanī HV_App.I,22.26b
pīyūṣaṃ tadanantaram HV_App.I,41.1819b
pucchagomūtrasusnātau HV_App.I,9A.15**1:3a
pucchaghātaiś ca keśavam HV_App.I,12.196b
pucchādiṣv avalambatām HV_App.I,9A.15**1:2b
puṭike ca śubhe caiva HV_App.I,40.100**17:3a
puṇḍarīkanibhekṣaṇaḥ HV_App.I,18.774b
puṇḍarīkanibhekṣaṇaḥ HV_App.I,42.617b
puṇḍarīkasahasrasya HV_App.I,42.60a
puṇḍarīkā tilottamā HV_App.I,42.387b
puṇḍarīkā sugandhā ca HV_App.I,42B.2695a
puṇḍarīke śubhadale HV_App.I,31.636a
puṇḍrasyeśo nṛpottamāḥ HV_App.I,31.127b
puṇḍrān vaṅgāṃs tathaiva ca HV_App.I,42A.438b
puṇyakaṃ hṛdayepsitam HV_App.I,29.1449b
puṇyakānāṃ ca sarvadā HV_App.I,29A.419b
puṇyakānāṃ mamotpattiṃ HV_App.I,29A.1a
puṇyakānāṃ vidhis tasyāḥ HV_App.I,29A.64a
puṇyakānāṃ vidhiṃ kṛtsnaṃ HV_App.I,29A.55a
puṇyakānāṃ vidhiṃ kṛtsnaṃ HV_App.I,29A.91a
puṇyakānāṃ vidhiṃ varam HV_App.I,29A.48b
puṇyakānāṃ vidhiḥ prokto HV_App.I,29A.20a
puṇyakānāṃ śucivratā HV_App.I,29A.21b
puṇyakāni ca sarvāṇi HV_App.I,29A.61a
puṇyakāni tathā śubhe HV_App.I,29A.66b
puṇyakāny abravīt tadā HV_App.I,29A.49b
puṇyakārthavidhiḥ punaḥ HV_App.I,29A.440b
puṇyakārthaṃ kathās tāsām HV_App.I,29A.45a
puṇyakārthaṃ tu saṃbhārān HV_App.I,29.1507a
puṇyakārthaṃ manaś cakre HV_App.I,29.525a
puṇyake satyayā prāpte HV_App.I,29.1450a
puṇyakaiḥ samudāhṛtam HV_App.I,29A.90b
puṇyagandhāḥ srajas tatra HV_App.I,42A.104a
puṇyatīrthaguṇopetaṃ HV_App.I,42.258a
puṇyatīrthāni pūtāni HV_App.I,41.213a
puṇyaṃ kartuṃ tadā sṛṣṭaḥ HV_App.I,29.346a
puṇyaṃ ca puṣṭyabhyudayāvahaṃ ca HV_App.I,29D.466
puṇyaṃ triśikharaṃ caiva HV_App.I,41.350a
puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca HV_App.I,40.157**49:53
puṇyaṃ puṇyavatāṃ sadā HV_App.I,31.26b
puṇyaṃ prāptāḥ sanātanam HV_App.I,41.1280b
puṇyaṃ maddveṣiṇāṃ yac ca HV_App.I,42B.2952a
puṇyaṃ yac cāgnihotriṇām HV_App.I,42B.2953b
puṇyaṃ yac cārjitaṃ mahat HV_App.I,42B.2952**221:5b
puṇyaṃ vedaiś ca saṃmitam HV_App.I,42.16b
puṇyaṃ vai vigatakleśaṃ HV_App.I,24.194a
puṇyaḥ prabhuḥ prāṇapatir yatātmā HV_App.I,42B.583
puṇyā caiva vadhūsarā HV_App.I,24.41b
puṇyātyeva divāniśam HV_App.I,40.157**49:19b
puṇyā divyā dṛṣadvatī HV_App.I,24.38**5:1b
puṇyāni janamejaya HV_App.I,41.504b
puṇyārthaṃ ca tato mama HV_App.I,29.365**13:1b
puṇyārthaṃ ca yathā mama HV_App.I,29.520b
puṇyārthaṃ dānadharmārthaṃ HV_App.I,29.388a
puṇyārthaṃ satyabhāmayā HV_App.I,29.444b
puṇyāś ca nadyaḥ salilopagūḍhāḥ HV_App.I,42.297
puṇyāśramavibhūṣitam HV_App.I,24.68b
puṇyāṃ ca bhāratakathāṃ śṛṇuyāt sademāṃ HV_App.I,40.157**49:58
puṇyenārdhena tulyo hi HV_App.I,29.1268a
puṇye parvatarodhasi HV_App.I,41.1269b
puṇye parvatarodhasi HV_App.I,41.1534b
puṇyair mukhaśataiś citām HV_App.I,42.222b
puṇyo himavataḥ śubhaḥ HV_App.I,29.1268b
putrakāmas tapas tepe HV_App.I,7.44a
putrakāmasya bhāryayā HV_App.I,18.86b
putrakāmena muninā HV_App.I,20.721a
putra tvaṃ tu na hīśvaraḥ HV_App.I,7.34b
putratve kalpayām āsa HV_App.I,6B.32a
putradānene deveśa HV_App.I,40.144**40:8a
putradārasahasrair hi HV_App.I,29.666a
putradurnayahetunā HV_App.I,20.525b
putrapīḍābhavaś cāpi HV_App.I,5.81a
putrapautram anantakam HV_App.I,42.371b
putrapautravarastriyaḥ HV_App.I,35.43b
putrapautrasahitaś ca vīryavān HV_App.I,40.157**49A:21
putrapautraṃ ca balavat HV_App.I,42B.30a
putrapautrā daśāvarāḥ HV_App.I,20.611b
putrapautrā vivardhante HV_App.I,29F.841a
putrapautrāś ca vardhante HV_App.I,42B.3069a
putrapautraiḥ parikṛto HV_App.I,20.1010a
putraprāptir na saṃśayaḥ HV_App.I,40.139**38:2b
putram andhaṃ prakurvantyā HV_App.I,5.126a
putram icchāmi deveśa HV_App.I,31.41a
putram indrasamaṃ vibhuḥ HV_App.I,6B.27b
putram ekaṃ dadau tasmai HV_App.I,31.2145a
putram ekaṃ prajajñivān HV_App.I,31.2152b
putrayor utsave sati HV_App.I,11.324b
putrayor nīyamānayoḥ HV_App.I,6.31**7:1b
putrayor mudam āvahat HV_App.I,10.47b
putrayoś ca hitaṃ bhavet HV_App.I,10.8b
putravatāṃ bibhetīndraḥ HV_App.I,31.64a
putravaty api bhāmini HV_App.I,29A.279b
putravatyaḥ samāpetur HV_App.I,31.364a
putravatyo dhanāḍhyāś ca HV_App.I,29A.211a
putravantaṃ kuruṣva mām HV_App.I,40.144**40:8b
putravātsalyadīnāsau HV_App.I,20.570**18:6a
putravān dhanavāṃś caiva HV_App.I,31.3632**29:2a
putravān sa bhaven nūnaṃ HV_App.I,40.102**19:6a
putrastrīṣv api dāruṇaḥ HV_App.I,18.359b
putras tvāṃ śaraṇaṃ gataḥ HV_App.I,18.1051b
putrasnehaṃ tavāpy aham HV_App.I,5.83b
putrasya ceṣṭām ālokya HV_App.I,20.694a
putrasya praṇatasya me HV_App.I,18.1052**125:1b
putrasya ripunāśanaḥ HV_App.I,29F.781b
putraṃ kṛtvā śunaḥṣephaṃ HV_App.I,6B.119**7:1a
putraṃ cāsya puraskṛtya HV_App.I,18.1044a
putraṃ tribhuvanaśreṣṭhaṃ HV_App.I,20.699a
putraṃ dātum ihārhasi HV_App.I,6B.70b
putraṃ śatrunibarhaṇam HV_App.I,31.57b
putraṃ hantāsmy ahaṃ tasya HV_App.I,30.209a
putraḥ khalv aham eva te HV_App.I,29.765b
putraḥ parapuraṃjayaḥ HV_App.I,42.368**22:1b
putraḥ paramaśobhanaḥ HV_App.I,18.90b
+putraḥ putra ivātmanaḥ HV_App.I,18.1057b
putraḥ sa vihitaḥ śubhe HV_App.I,29F.154b
putrā ekaśataṃ nṛpa HV_App.I,6B.95**5:3b
putrāṇāṃ kaśyapas tadā HV_App.I,42B.2491b
putrān aiśvaryam eva ca HV_App.I,4.18b
putrān dehi mamānaghān HV_App.I,40.144**40:5b
putrān pavitrān āpnoti HV_App.I,40.102**19:7a
putrān rūpavato labhet HV_App.I,4.64b
putrān vai kālaśambaraḥ HV_App.I,30.14b
putrān hiraṇyam āyuś ca HV_App.I,7.102a
putrā bhrātara eva ca HV_App.I,29.11b
putrā madīyāś ca sahārdhabhaimāḥ HV_App.I,29D.289
putrārtham āgatā devī HV_App.I,7.104a
putrārthaṃ kalpayām āsa HV_App.I,6B.40a
putrārthaṃ tu viśākhāsu HV_App.I,4.66a
putrārthaṃ yadi te deva HV_App.I,31.1108a
putrārthaṃ śūlinaṃ śarvaṃ HV_App.I,31.2134a
putrārthaṃ samayojayat HV_App.I,31.2135b
putrārthī toṣya śaṃkaram HV_App.I,20.874b
putrārthe varadaṃ prāha HV_App.I,42B.2626a
putrā vaḥ kāmarūpiṇaḥ HV_App.I,29F.643b
putrāś ca rūpasaṃpannāḥ HV_App.I,29B.151a
putrāṃś ca labhate dhanyān HV_App.I,42B.3068**232:1a
putrāḥ sarve prapedire HV_App.I,41.586b
putrāḥ sarve brahmaṇaś cātivīrāḥ HV_App.I,29.1330
putreṇa lokāñ jayati HV_App.I,31.58a
putreṇa saha keśavam HV_App.I,20.290b
putreṇa saha saṃgatā HV_App.I,36.22b
putreṇa saṃskṛtaṃ ghoraṃ HV_App.I,31.1586a
putreṇānena durmate HV_App.I,9A.27b
putre nāsti viśeṣo me HV_App.I,6B.74a
putreṣu pitṛvad dhi saḥ HV_App.I,20.607b
putreṣu pitṛvad vasa HV_App.I,20.604b
putrair dharmaviśāradaiḥ HV_App.I,42B.2548b
putro gṛtsamadasyāpi HV_App.I,7.14a
putro gṛhāṇām adhipaḥ HV_App.I,42.352a
putro datto mayā deva HV_App.I,31.1109a
putro dīrghatamās tathā HV_App.I,7.17b
putro 'bhūd rājaśārdūla HV_App.I,5.25a
putro me khyātimān bhavet HV_App.I,7.49b
putro me nedṛśo bhavet HV_App.I,6B.64b
putro me baladarpitaḥ HV_App.I,20.283b
putro me bālabhāvena HV_App.I,20.521a
putro me 'hriyateti sā HV_App.I,6.26b
putro 'yamiti jānīhi HV_App.I,32.25a
putro 'sya viratho nāma HV_App.I,42.461**27:2a
putrau dṛṣṭvā nirākulau HV_App.I,11.102b
putrau mama bhavetāṃ hi HV_App.I,31.2140a
putrau me hriyate rājann HV_App.I,6.31a
putrau vāraya suvrata HV_App.I,29.1413b
putrau śaṃkarasaṃmitau HV_App.I,31.2148b
putryāṃ vyathābhavat HV_App.I,32.64b
pudas trāṇāt tataḥ putram HV_App.I,31.60a
pud iti narakasyākhyā HV_App.I,31.59a
punantv etāni kilbiṣāt HV_App.I,24.73**8:5b
punar anyat samādatte HV_App.I,18.996**116:26a
punar anyat samādatte HV_App.I,28A.51a
punar anyat samādade HV_App.I,18.996**116:24b
punar anyan mahaccāpam HV_App.I,28A.49a
punar anyaṃ jaghāna ha HV_App.I,12.200b
punar anyāṃ mahāccaṇḍāṃ HV_App.I,18A.76a
punar anyāṃ mahārāja HV_App.I,17.7a
punar apy atha bhārata HV_App.I,42B.2776**192:15b
punar abhāgatau nṛpa HV_App.I,29.1432b
punar arjunabhūtau tau HV_App.I,10.29a
punar aśvaśirā bhūtvā HV_App.I,21.92a
punar āgamya mādhavaḥ HV_App.I,12.233b
punar āyād guroḥ karam HV_App.I,18.1023b
punar āyānti bhārata HV_App.I,29D.104b
punar āha jagatpatiḥ HV_App.I,31.2997b
punar āhatya rājānaṃ HV_App.I,18.921**102:2a
punar āha trilocanaḥ HV_App.I,31.489b
punar iṣvasanaṃ dvidhā HV_App.I,29.1162b
punar utthāya māgadhaḥ HV_App.I,18A.58b
punar utthāya śayanāt HV_App.I,29.141a
punar eva ca tatrāsīn HV_App.I,42B.983a
punar eva tadā bhūtvā HV_App.I,41.981a
punar eva narādhipaḥ HV_App.I,6.47b
punar eva nikumbhas tu HV_App.I,29B.240a
punar eva pracoditaḥ HV_App.I,29F.762b
punar eva svayaṃvaram HV_App.I,20.450b
punar eva svayaṃvaram HV_App.I,20.663b
punar eva halāyudhaḥ HV_App.I,18.918b
punar evātha bhārata HV_App.I,29.234b
punar evābravīt te tu HV_App.I,29F.431a
punar evābravīd rājā HV_App.I,20.754a
punar eṣa tvayā taruḥ HV_App.I,29.1450b
punar jātā tu sā svayam HV_App.I,20.570**18:3b
punarjātā mahītale HV_App.I,20.570**18:5b
punarjātyantareṣv aham HV_App.I,29.1547b
punar jeṣyāva keśavam HV_App.I,31.3025b
punar dāsyāmi vo ratim HV_App.I,31.2574b
punar dvābhyāṃ śarābhyāṃ tu HV_App.I,42B.1060**54:1a
punar dhanvantarir devo HV_App.I,7.20a
punar navatyā vivyādha HV_App.I,18A.52a
punar nirmāṇakīrtanam HV_App.I,44.44b
punarbhāvatvam āgatam HV_App.I,41.704b
punar mām avamanyase HV_App.I,29.1429b
punar yāsyāva nirvṛtau HV_App.I,31.2306b
punar yuddhaṃ pracakrame HV_App.I,37.1**1:1b
punar vaktrād viniḥsṛtaḥ HV_App.I,41.220b
punar vajrapuraṃ vibho HV_App.I,29F.647b
punar vardheta saṃbhūya HV_App.I,5.112a
punar vivyādha niśitaiḥ HV_App.I,18A.38a
punar vairabhayān narāḥ HV_App.I,5.109b
punaś ca krīḍatā viṣṇo HV_App.I,21.106a
punaś cakre namaskāraṃ HV_App.I,20.645a
punaś ca gadayā cāśu HV_App.I,17.60a
punaś ca gadayā taṃ tu HV_App.I,18A.78a
punaś ca gadayā rāmo HV_App.I,18A.69a
punaś ca praharantau tau HV_App.I,31.3329a
punaś ca bhagavān viṣṇuḥ HV_App.I,18.925**103:7a
punaś ca muṣṭinā rājan HV_App.I,17.80a
punaś cāpi pṛṣatkānāṃ HV_App.I,42B.1512a
punaś cāpi pṛṣatkānāṃ HV_App.I,42B.1517**92:1a
punaś cintayase lokāṃs HV_App.I,42B.2989a
punaś caiva jagannātha HV_App.I,27.100a
punaś caiva hi saptabhiḥ HV_App.I,18A.52b
punaś codbhavate sūkṣmaṃ HV_App.I,41.1375a
punas taṃ deśam āyayau HV_App.I,29.1237b
punas te kṛtasaṃnāhā HV_App.I,43.148a
punas trailokyam utsṛjya HV_App.I,42B.2995a
punaḥ kāmam athābruvan HV_App.I,29B.423b
punaḥ kṛtvā virūpāṇi HV_App.I,42B.1250a
punaḥ kruddho mahārāja HV_App.I,25.50a
punaḥ parigham ādāya HV_App.I,28A.86a
punaḥ punar acintayam HV_App.I,31.2937b
punaḥ punar athāgamya HV_App.I,7.106a
punaḥ punar mayā cāsya HV_App.I,29.622a
punaḥ petur avāṅmukhāḥ HV_App.I,18.740**77:1b
punaḥ pravācyo bhagavaṃs tvayācyuto HV_App.I,29.716
punaḥ prahṛṣṭāḥ paramaṃ HV_App.I,42B.2518a
punaḥ prāpte triviṣṭapam HV_App.I,29.550b
punaḥ prītiyutāḥ sarve HV_App.I,21.123a
punaḥ śatasahasreṇa HV_App.I,31.3297a
punaḥ śarasahasreṇa HV_App.I,30.248a
punaḥ śṛṅgeṇa taṃ hatvā HV_App.I,12.160a
punaḥ satpatisāhasrair HV_App.I,28A.2a
punaḥ satyavatī vākyam HV_App.I,6B.68a
punaḥ saṃjñām athālabhat HV_App.I,5.53b
punaḥ saumanasaṃ girim HV_App.I,42.211b
punāty ā saptamaṃ kulam HV_App.I,40.102**19:9b
punnāgatilakārjunāḥ HV_App.I,42A.121b
punnāgaiś copaśobhitam HV_App.I,18.441b
pupluvuś cāparāḥ striyaḥ HV_App.I,29D.56b
puratas tasya śārṅgiṇaḥ HV_App.I,31.2708b
purataḥ kṛtavān brahman HV_App.I,19.5a
puradvārasya bhūṣaṇam HV_App.I,20.1133b
puraskṛtya tapodhanam HV_App.I,31.2444b
puraskṛtya tu kaśyapam HV_App.I,42B.2517b
puraskṛtya tu bālakam HV_App.I,18.1044**123:1b
puraskṛtya mahāmunim HV_App.I,31.2418b
puraskṛtya śatakratum HV_App.I,42B.2969b
purastāt karmanirvṛttaḥ HV_App.I,41.681a
purastāt paśyator yayau HV_App.I,19.8b
purastāt salilāśayā HV_App.I,41.705b
purastād api me śrutam HV_App.I,29F.178b
purastād brahmasaṃpannaṃ HV_App.I,41.603a
puras teṣāṃ padaṃ cakre HV_App.I,12.189a
purasthānāni puṇyāni HV_App.I,18.167a
purasya cātmanaś caiva HV_App.I,29F.26a
purasya dharṣaṇaṃ matvā HV_App.I,18.967a
puraṃ cāsya na vidyate HV_App.I,20.367b
puraṃ tava mahāsura HV_App.I,29F.217b
puraṃ tu tasya tac chrīmad HV_App.I,18.195a
puraṃdara ivāśanim HV_App.I,42B.1043b
puraṃdarapure ramye HV_App.I,40.93a
puraṃdarapurogamān HV_App.I,43.64**5:4b
puraṃdarapurogamāḥ HV_App.I,42.505b
puraṃdaramukhān surān HV_App.I,42.610b
puraṃdarasamair api HV_App.I,41.934b
puraṃdara suraśreṣṭha HV_App.I,42B.2407a
puraṃdaraṃ puraskṛtya HV_App.I,42.612a
puraṃdaraṃ vai parivārya devāḥ HV_App.I,42B.704**29:2
puraṃdarāya pradadau HV_App.I,42B.2914**211:1a
puraṃ prabhākaraṃ śreṣṭhaṃ HV_App.I,43.14a
puraṃ balaṃ samutsṛjya HV_App.I,20.224a
puraṃ vajrapuraṃ caiva HV_App.I,29F.14a
puraṃ sūrpārakaṃ vibho HV_App.I,18.476b
puraḥsaramahābhūtau HV_App.I,31.3093a
puraḥsarāś caiva sahasraśo 'surāḥ HV_App.I,42B.447
puraḥ saṃyati sāhasrair HV_App.I,28.22**1:1a
purā ekārṇave ghore HV_App.I,20.122a
purā kṛtayuge tadā HV_App.I,31.1112b
purā kṛtayuge rājan HV_App.I,42A.3a
purā kṛtayuge viṣṇuḥ HV_App.I,20.143a
purā gatvottarakurūṃs HV_App.I,29B.392a
purā garuḍakeśavau HV_App.I,20.556b
purā gītaṃ svayaṃbhuvā HV_App.I,20.534b
purāṭṭa iva bhūtale HV_App.I,42B.1711**102:2b
purāṭ ṭālagatā iva HV_App.I,43.75b
purāṇajñaḥ sadā vipro HV_App.I,21.59a
purāṇapuruṣāya ca HV_App.I,20.638b
purāṇamādyaṃ prabhaviṣṇum avyayam HV_App.I,31.520
purāṇam itihāsaṃ ca HV_App.I,24.9a
purāṇam etad akhilaṃ HV_App.I,42.18a
purāṇaśravaṇād dhareḥ HV_App.I,45.30b
purāṇaṃ puruṣaṃ dhruvam HV_App.I,20.160b
purāṇaṃ puṣkaraṃ caiva HV_App.I,41.569a
purāṇaṃ vedasaṃmitam HV_App.I,42.9b
purāṇaḥ puruṣottamaḥ HV_App.I,31.690b
purāṇaḥ puruṣo virāṭ HV_App.I,41.1413b
purāṇi dānavendrāṇām HV_App.I,29F.67a
purāṇi vasudhādhipa HV_App.I,43.164b
purāṇi vividhāni ca HV_App.I,41.133b
purāṇi vividhāni ca HV_App.I,41.190b
purāṇi ṣaṭ ca no deva HV_App.I,29B.34a
purāṇe niyatā śrutiḥ HV_App.I,29A.223b
purāṇe niścayo mahān HV_App.I,42.399b
purāṇe parikīrtitaḥ HV_App.I,29A.64b
purāṇe parikīrtitaḥ HV_App.I,42.648b
purāṇe samudāhṛtam HV_App.I,29A.179b
purāṇaiḥ kavibhiḥ proktāṃ HV_App.I,42B.18a
purāṇaiḥ paramarṣibhiḥ HV_App.I,41.370b
purāṇoktaḥ sumadhyame HV_App.I,29A.407b
purāṇo brahmasaṃbhavaḥ HV_App.I,41.939b
purāṇo brahmasaṃbhavaḥ HV_App.I,41.1226b
purāṇo vedasaṃbaddhaḥ HV_App.I,42.653a
purāṇy ākāśagāmīni HV_App.I,29D.128a
purā tattvena cetasā HV_App.I,31.2496b
purā tad vanam utsṛjya HV_App.I,11.174a
purātanaṃ dharmavidhānatajjñāḥ HV_App.I,29D.506
purātanaṃ sāṃkhyanibaddhadṛṣṭayaḥ HV_App.I,31.967
purātanā vayaṃ viṣṇo HV_App.I,31.2490a
purā datto narādhipa HV_App.I,29.1553b
purādityā mahātejās HV_App.I,29.348a
purā devāsure yuddhe HV_App.I,25.72a
purā deho dhṛto mayā HV_App.I,29.676b
purād dvāv eva niḥsṛtau HV_App.I,18.341b
purābhiṣiktavān saumye HV_App.I,29A.217a
purābhūtam idaṃ nṛpa HV_App.I,5.128b
purā mayā hatā yuddhe HV_App.I,12.179a
purāmṛtād uttamabhūṣaṇāni HV_App.I,42B.540
purāya purahāriṇe HV_App.I,31.1061b
purā yo mama pārvatyā HV_App.I,30.308a
purā rājye prajāpatiḥ HV_App.I,41.1764b
purā vāhayatā satā HV_App.I,29.644b
purāvido 'tha viśveśa HV_App.I,31.2497a
purā vai jānakīr eṣā HV_App.I,20.570**18:4a
purā vo 'surasattamāḥ HV_App.I,29B.98b
purā śambaravāsavau HV_App.I,28A.13b
purā śrutārtho daityeśaḥ HV_App.I,29F.260a
purā sa kṛtavān mayi HV_App.I,29.642b
purikāṃ nāma dharmātmā HV_App.I,18.182a
purīkā nāma nāmataḥ HV_App.I,18.183**15:2b
purī tu vasate punaḥ HV_App.I,7.137b
purī dvāravatī tvayā HV_App.I,31.166b
purī dvāravatī nāma HV_App.I,31.497a
purī dvāravatī mayā HV_App.I,31.1583b
purīdvāre tu vijñāpya HV_App.I,7.96a
purī paramaśobhitā HV_App.I,18.1081b
purī pratyagrarodheyaṃ HV_App.I,18.259a
purī yādavapālitā HV_App.I,19.35b
purī rodhaṃ sahiṣyati HV_App.I,18.252b
purī vārāṇasīty abhūt HV_App.I,7.64**4:1b
purī samabhivartata HV_App.I,18.1078b
purīṃ ca mathurām imām HV_App.I,18.218b
purīṃ tāṃ sukham āvasat HV_App.I,18.2b
purīṃ te paritas tasthuḥ HV_App.I,31.1484a
purīṃ devapurīprabhām HV_App.I,18.182b
purīṃ dvāravatīṃ kila HV_App.I,31.3632b
purīṃ dvāravatīṃ nṛpa HV_App.I,31.1905b
purīṃ dvāravatīṃ prabho HV_App.I,31.201b
purīṃ nijāṃ neṣyati daityasūdanaḥ HV_App.I,35.80
purīṃ badarikāśramāt HV_App.I,31.1901b
purīṃ bahunṛpāśrayām HV_App.I,31.149b
purīṃ yadukulāśrayām HV_App.I,31.129b
purīṃ lakṣaṇapūjitām HV_App.I,20.1117b
purīṃ vārāṇasīṃ tadā HV_App.I,7.91b
purīṃ vārāṇasīṃ nṛpaḥ HV_App.I,7.59b
purīṃ vārāṇasīṃ punaḥ HV_App.I,7.156b
purīṃ śūnyām imāṃ vīra HV_App.I,20.35a
puruṣasya priye śubhāḥ HV_App.I,31.61b
puruṣaṃ divyarūpābhaṃ HV_App.I,41.792a
puruṣaṃ pavano vavau HV_App.I,30.356b
puruṣaḥ śāśvato dhruvaḥ HV_App.I,42A.537b
puruṣāt puruśo bhāvaḥ HV_App.I,41.663a
puruṣān hanti nityaśaḥ HV_App.I,31.604b
puruṣārtho 'yam evaiko HV_App.I,31.2103a
puruṣās tatra rakṣiṇaḥ HV_App.I,22A.1b
puruṣāḥ puruṣasya te HV_App.I,29F.232b
puruṣottama te hare HV_App.I,13.43b
puruṣottamāya yuktāya HV_App.I,20.639a
puruṣo divyarūpābhaḥ HV_App.I,41.798a
puruṣo yajña ity evaṃ HV_App.I,41.168a
puruṣo yajñasaṃjñitaḥ HV_App.I,41.182b
puruṣo yatnavān budhaḥ HV_App.I,31.69b
puruhūtapurīprabhām HV_App.I,18.174b
puruhūtānujāśeṣa+ HV_App.I,18.482**51:2a
purūravasi bhāvinī HV_App.I,6.12b
purūravā yasya suto nṛdevaḥ HV_App.I,29F.578
purūravāś ca bhagavān HV_App.I,42.411**24:1a
pure mahābāṇa suparṇa cakre HV_App.I,35.80**11A:3
pureva varavarṇini HV_App.I,29.199b
pureva virarāja ha HV_App.I,29C.199b
pureva sakhi bhadraṃ te HV_App.I,5.80a
pure 'smin nṛpatiḥ kṛṣṇa HV_App.I,18.354a
pure 'smin viṣayānte vā HV_App.I,20.43a
pure 'smin viṣayānte vā HV_App.I,20.1157a
puroktam andhakavadhaṃ HV_App.I,29C.2a
puroktaṃ vidhim ācaret HV_App.I,29A.228b
puroḍāśāḥ śirāṃsi ca HV_App.I,42B.850b
purodhā mantriṇas tathā HV_App.I,18.1065b
purodhā mantriṇas tathā HV_App.I,18.1067b
purodhikā putravatī HV_App.I,29A.207a
puromāvratakaṃ tathā HV_App.I,29A.472b
puromāvratakaṃ yathā HV_App.I,29A.474b
puro yānti jagatpateḥ HV_App.I,31.1921b
puro yānti mahādyuteḥ HV_App.I,42B.1865b
puror vaśīm apsarasāṃ variṣṭhām HV_App.I,29F.582
purovṛttābhir īśvarāḥ HV_App.I,31.1600b
purohitaṃ tadā śukraṃ HV_App.I,42A.406**32:3a
purohitāya rājendra HV_App.I,20.909a
purohitāś ca hūyantāṃ HV_App.I,23.7a
purohitāḥ śatruvadhe samāhitās HV_App.I,42B.463
purṇakumbhās tatas tataḥ HV_App.I,20.959b
pury akasmād iyaṃ śūnyā HV_App.I,7.121a
purvaṃ kanyā mahābhāgā HV_App.I,6B.37a
purvaṃ tena prasāditaḥ HV_App.I,20.720**21:1b
pulastyaputro dyutimān HV_App.I,42.467a
pulastyam pulahaṃ kratum HV_App.I,41.493b
pulastyaṃ pulahaṃ kratum HV_App.I,42.327b
pulastyaḥ pulahaḥ kratuḥ HV_App.I,24.15b
pulastyaḥ pulahaḥ kratuḥ HV_App.I,42B.2663b
puline saha kanyayā HV_App.I,29E.46b
pulindaiś ca supūjitā HV_App.I,8.9b
pulomā ca mahāsuraḥ HV_App.I,42B.844b
pulomā tu balaślāghī HV_App.I,42B.1089a
pulomā tu mahādaityas HV_App.I,42B.170a
pulomā tu mahādaityo HV_App.I,42B.741a
pulomānaṃ jaghānājau HV_App.I,5.116a
pulomānaṃ mahāratham HV_App.I,42B.178b
pulomāruhya yuddhāya HV_App.I,42B.177a
pulomnas tatra pavanaḥ HV_App.I,42B.1093a
puṣkarasthān nṛpottama HV_App.I,31.3634b
puṣkarasthau mahārāja HV_App.I,31.3330a
puṣkarasya nṛpottamāḥ HV_App.I,31.3083b
puṣkarasya viśāṃ pate HV_App.I,31.3144b
puṣkarasyottaraṃ tīraṃ HV_App.I,31.2273a
puṣkaraṃ jagmatuḥ saraḥ HV_App.I,31.2234b
puṣkaraṃ puṇḍarīkākṣo HV_App.I,31.3131a
puṣkaraṃ puṇḍarīkākṣo HV_App.I,31.3133a
puṣkaraṃ puṇyanilayaṃ HV_App.I,31.3138a
puṣkaraṃ puṇyavardhanam HV_App.I,31.3082b
puṣkaraṃ puṇyavardhanam HV_App.I,31.3128b
puṣkaraṃ prathamaṃ nṛpa HV_App.I,31.3130b
puṣkaraṃ prāpya yādavaiḥ HV_App.I,31.3633b
puṣkaraṃ prāviśan saraḥ HV_App.I,31.3190b
puṣkaraṃ brahmasadanam HV_App.I,42.482a
puṣkaraḥ puṣkalaś caiva HV_App.I,42B.2860a
puṣkarākṣa sahasrākṣaḥ HV_App.I,29.433a
puṣkarāṇi parītāni HV_App.I,41.1495a
puṣkarāt parvaṇi ghanān HV_App.I,41.1745a
puṣkarāt puṇyasaṃyutāt HV_App.I,31.2401b
puṣkarād agnim uddhatya HV_App.I,41.1723a
puṣkarābhyām ivodakam HV_App.I,29.174b
puṣkarāmbhasi dharmātmā HV_App.I,41.1617a
puṣkare tapyate tapaḥ HV_App.I,41.1696b
puṣkare puṇyade nityam HV_App.I,31.2998a
puṣkare puṣkarekṣaṇaḥ HV_App.I,41.1536b
puṣkare ramate viṣṇur HV_App.I,41.1678a
puṣkare vā prayāge vā HV_App.I,31.2854a
puṣkare viśvatomukham HV_App.I,41.391b
puṣkare vai yathodbhūtā HV_App.I,41.2a
puṣkareṣu manīṣiṇaḥ HV_App.I,41.1673b
puṣkareṣu visarpati HV_App.I,41.1489b
puṣkare saṃsthitās tvayā HV_App.I,31.3514b
puṣkare susamāhitaḥ HV_App.I,41.1576b
puṣkaraiḥ śatapatraiś ca HV_App.I,31.890a
puṣkalādyās tathā meghāḥ HV_App.I,42A.372**30:3a
puṣṭikāmaḥ punaḥ puṣye HV_App.I,4.58a
puṣṭikīrtivivardhanam HV_App.I,4.97b
puṣṭimāṃś ca punarvasau HV_App.I,4.57**3:2b
puṣṭiś ca tvaṃ kṣamā dayā HV_App.I,8.3b
puṣṭiś caiva kṣamā dhṛtiḥ HV_App.I,35.96**23:1b
puṣṭiṃ caiva kṣamāṃ dhṛtim HV_App.I,35.66b
puṣṭiṃ caiva kṣamāṃ dhṛtim HV_App.I,35.66**5:1b
puṣṭiṃ prajāṃ smṛtiṃ medhāṃ HV_App.I,4.18a
puṣpagandhavahaṃ śucim HV_App.I,29.272b
puṣpacakrānulipteṣu HV_App.I,18.544a
puṣpacandrārkavarṣmasu HV_App.I,18.545b
puṣpacitrapathāṃ vīro HV_App.I,29B.470a
puṣpadantavināśāya HV_App.I,37.90**7:1a
puṣpadāmāvasajyātha HV_App.I,29.1522a
puṣpadāmainam abravīt HV_App.I,29.1536b
puṣpadāmnā veṣṭayitvā HV_App.I,29.365**13:2a
puṣpadāmnā veṣṭayitvā HV_App.I,29.521a
puṣpapatraphalopagāḥ HV_App.I,42A.140b
puṣpaparṇatṛṇopetaṃ HV_App.I,11.302**15:1a
puṣpabāṇadharaṃ caiva HV_App.I,38.10a
puṣpamañjaridhāriṇīḥ HV_App.I,42A.119b
puṣpamaṇḍapamukhyāni HV_App.I,29.56a
puṣpamātrasya yadvīryaṃ HV_App.I,41.1774a
puṣpamātrasya yadvīryaṃ HV_App.I,41.1779a
puṣpam āhṛtavāṃs tataḥ HV_App.I,29.345**11:1b
puṣpamitro mahātejā HV_App.I,41.1575a
puṣpam etat tavāntikāt HV_App.I,29.61b
puṣpam etat prayacchati HV_App.I,29.43b
puṣpareṇuvibhūṣitām HV_App.I,20.929b
puṣpavarṣair avākiran HV_App.I,30.171b
puṣpavastrādi vācyutam HV_App.I,29.55b
puṣpavṛṣṭiḥ papāta ha HV_App.I,29C.193b
puṣpasaṃcayavāhinīm HV_App.I,41.1481b
puṣpasaṃcayasaṃkulā HV_App.I,41.1650b
puṣpahāsaṃ nyaveśayat HV_App.I,42.268b
puṣpahāsaṃ sa sṛṣṭavān HV_App.I,42.236b
puṣpaṃ dātuṃ mahādyute HV_App.I,29.340b
puṣpaṃ bhavati kāmini HV_App.I,29.40b
puṣpaṃ vā nopayuñjīta HV_App.I,29A.251a
puṣpāṇi cānyāny ṛtavaḥ samastāḥ HV_App.I,29F.523
puṣpāṇi pravicinvatīm HV_App.I,15.21b
puṣpāṇi mumucur bhṛśam HV_App.I,29D.144b
puṣpāṇy etāni suprabhe HV_App.I,29.66b
puṣpitā iva kiṃśukāḥ HV_App.I,42B.115b
puṣpitā iva kiṃśukāḥ HV_App.I,42B.1712**103:1b
puṣpitā iva te babhuḥ HV_App.I,31.3467b
puṣpitā iva pādapāḥ HV_App.I,42B.1129b
puṣpitāgrā mahāśākhāḥ HV_App.I,42A.106a
puṣpitān puṣpitāgrāṃś ca HV_App.I,42A.144a
puṣpitāv iva kiṃśukau HV_App.I,31.1761b
puṣpitāś ca phalanti ca HV_App.I,42A.391b
puṣpitair iva kiṃśukaiḥ HV_App.I,42B.2006b
puṣpe puṣpaṃ tathaiva ca HV_App.I,42A.393b
puṣpair uccāvacaiś citam HV_App.I,18.453b
puṣpair gandhaiś ca dhūpaiś ca HV_App.I,11.132a
puṣpair mantrān udīrayan HV_App.I,29F.377b
puṣpair vaibhītakair bhinnā HV_App.I,11.31a
puṣpoccayair vāsitaśītatoyo HV_App.I,29D.312
puṣyāt sa māṃ mahasā śāśvatena HV_App.I,29.900
pustakaṃ ca pradāpayet HV_App.I,40.139**38:1b
pustakaṃ pūjayitvā tu HV_App.I,40.139**39A:5a
pustakaṃ prayataḥ pūjya HV_App.I,40.144**40:1a
pustakaṃ vai vicakṣaṇaḥ HV_App.I,40.139**39:12b
pustakaṃ harivaṃśasya HV_App.I,40.100**17:1a
pustakaṃ harivaṃśasya HV_App.I,40.139**39A:9a
.... . pustake HV_App.I,44.59**15:12b
puṃstvaṃ vai kaśyapo muniḥ HV_App.I,42B.2842b
pūjakānāṃ sadotkarṣo HV_App.I,4.16a
pūjanaṃ vā namaskāro HV_App.I,29A.435a
pūjanārhāḥ kathaṃcana HV_App.I,42A.401b
pūjanīyā gatā yadā HV_App.I,5.41b
pūjanīyā cakārāsau HV_App.I,5.5a
pūjanīyā ca sā tasmin HV_App.I,5.26a
pūjanīyāpi tatkālaṃ HV_App.I,5.49a
pūjanīyā mayādya vai HV_App.I,31.2606b
pūjanīyām uvāca ha HV_App.I,5.77b
pūjanīyā śakuntikā HV_App.I,5.1b
pūjanīyāsutaś ca ha HV_App.I,5.35b
pūjanīyāṃ sadāhani HV_App.I,5.38b
pūjayan keśavātmajam HV_App.I,30.394b
pūjayanti pitṝn ete HV_App.I,3.12a
pūjayanti mṛgādhipam HV_App.I,42A.520**48:2b
pūjayanti sma viprendrās HV_App.I,11.131a
pūjayanti sma sarvaśaḥ HV_App.I,42B.2643b
pūjayanto mahātmanaḥ HV_App.I,29.1477b
pūjayan prayayau girim HV_App.I,43.167**6:2b
pūjayan māṃ tapodhanaḥn HV_App.I,29B.57b
pūjayām āsa ca tadā HV_App.I,29.837a
pūjayām āsa tāṃ vīraḥ HV_App.I,35.71**8:1a
pūjayām āsa pūjārhān HV_App.I,22.5a
pūjayām āsa sundarīm HV_App.I,39.36b
pūjayitvā gandhamālyaiḥ HV_App.I,40.144**41:5a
pūjayitvā ca taṃ dvijam HV_App.I,31.863**8:1b
pūjayitvā yathānyāyam HV_App.I,20.506a
pūjayitvā yathānyāyam HV_App.I,20.520a
pūjayitvā yathānyāyaṃ HV_App.I,29C.75**1:2a
pūjayitvā yathāvidhi HV_App.I,14.15b
pūjayiṣyanti satataṃ HV_App.I,29B.67a
pūjayec ca dvijottamān HV_App.I,40.125**27:1b
pūjayec ca yathāvidhi HV_App.I,40.139**39:16b
pūjayet prayato bhūtvā HV_App.I,40.144**41:8a
pūjārthaṃ devadevasya HV_App.I,29.337a
pūjāṃ cakre 'mbikā tadā HV_App.I,29A.40b
pūjāṃ ca mahatīṃ tasya HV_App.I,7.97a
pūjāṃ tu vipulāṃ kṛtvā HV_App.I,7.105a
pūjitaṃ tac ca pūjayet HV_App.I,40.139**39:17b
pūjitaḥ sa nikumbhena HV_App.I,29B.133a
pūjito bahumānena HV_App.I,20.95a
pūjito yādaveśvara HV_App.I,21.136b
pūjito 'haṃ tvayā vīra HV_App.I,14.19a
pūjitau paramarṣibhiḥ HV_App.I,41.450b
pūjya eva ca keśavaḥ HV_App.I,29.776b
pūjyamāno 'pi nityaśaḥ HV_App.I,29.345b
pūjyamāno maharṣibhiḥ HV_App.I,42B.2966b
pūjyamānau mudā yutau HV_App.I,11.307b
pūjyā eva mahāsura HV_App.I,42B.2934b
pūjyā vai pāraṇeṣv iha HV_App.I,40.2b
pūjyo devaiḥ pūjyase nityadā vai HV_App.I,29.1301
pūjyo hi satataṃ prabho HV_App.I,42A.266**19:6b
pūtanā gandhapūtanā HV_App.I,24.107b
pūtanānidhanaṃ nṛpāḥ HV_App.I,31.108b
pūtanāyā vadho bhaṅgo HV_App.I,44.18a
pūtanāṃ nāma rākṣasīm HV_App.I,10.27b
pūtaṃ pavitraṃ pavanaiḥ sugandhi HV_App.I,29F.542
pūtaḥ kila mamāgamāt HV_App.I,21.52b
pūtāny ātmaśarīrāṇi HV_App.I,42B.2513a
pūtāś caiva tvadāgamāt HV_App.I,21.34b
pūto bhavati nānyathā HV_App.I,45.32b
pūrayanta ivāmbaram HV_App.I,42B.1184b
pūrayan pṛthivītalam HV_App.I,42B.1255b
pūrayasva janārdana HV_App.I,29.1570b
pūrayām āsatur vīrau HV_App.I,31.3377a
pūrayām āsa rodasī HV_App.I,18.925**103:3b
pūrayām āsa śaṅkhataḥ HV_App.I,31.3078b
pūrayitvāgninā sthālīṃ HV_App.I,6.60a
pūrayitvā śaśiprabhe HV_App.I,29A.233b
pūrayiṣyāmi vadhvās te HV_App.I,29.551a
pūruvaṃśānukīrtanam HV_App.I,44.9b
pūruḥ sa sumahāyaśāḥ HV_App.I,18.89**11:1b
pūrṇacandramukhī tena HV_App.I,29A.345a
pūrṇacandrasapatnena HV_App.I,29.192a
pūrṇacandrānanā divyā HV_App.I,42.348**17:1a
pūrṇaṃ pannaganārībhiḥ HV_App.I,18.106a
pūrṇaṃ sarpavadhūgaṇaiḥ HV_App.I,18.111b
pūrṇāṃ vṛttim avāpnoti HV_App.I,4.28a
pūrṇe ca pūrṇimācandre HV_App.I,8.28a
pūrṇenārṇavaghoṣiṇā HV_App.I,18.971b
pūrṇendusadṛśaprabham HV_App.I,31.2733b
pūrṇendusundaramukhād aravindanetrāt HV_App.I,44.59**14:14
pūrṇe bharatasattama HV_App.I,2.46b
pūrṇe yugasahasrānte HV_App.I,41.1076a
pūrṇe yugasahasrānte HV_App.I,42.28a
pūrṇe yugasahasrānte HV_App.I,42.42a
pūrṇe varṣasahasre tu HV_App.I,42B.2651a
pūrṇe varṣasahasre vai HV_App.I,6B.29a
pūrṇe sa puruṣottamaḥ HV_App.I,42.64b
pūrṇe saṃvatsare dadyāt HV_App.I,29A.270a
pūrṇe saṃvatsare dadyāt HV_App.I,29A.397a
pūrṇe saṃvatsare dadyād HV_App.I,29A.262a
pūrṇe saṃvatsare devi HV_App.I,29.61a
pūrṇe saṃvatsare śubhe HV_App.I,29A.244b
pūrṇaiś ca jalabhājanaiḥ HV_App.I,41.1200b
pūrvajaṃ bhrātaraṃ prati HV_App.I,18.50b
pūrvajā ṛṣayas tathā HV_App.I,42.22**4:1b
pūrvajātiṃ ca smāraya HV_App.I,30.318b
pūrvajānujasaṃjñau tau HV_App.I,18.806a
pūrvajāś ca maharṣayaḥ HV_App.I,42.22b
pūrvajena tadā kṛṣṇa HV_App.I,18.925**103:10a
pūrvajena sahāyavān HV_App.I,9A.22b
pūrvajena sahāyena HV_App.I,18A.3a
pūrvajais tava govinda HV_App.I,18.352a
pūrvadattaṃ svayaṃbhuvā HV_App.I,41.1907b
pūrvadṛṣṭam idaṃ neti HV_App.I,41.227a
pūrvadevagaṇāś caiva HV_App.I,42.37a
pūrvadevaṃ sadā prāhur HV_App.I,42B.2564a
pūrvadvāraṃ samāgamya HV_App.I,31.1475a
pūrvadvāri samāgamya HV_App.I,31.1602a
pūrvadvāre mahārāja HV_App.I,31.1579a
pūrvapaścimajāṃś caiva HV_App.I,20.676a
pūrvaproṣṭhapade kurvan HV_App.I,4.75a
pūrvabhadrāparabhadrā HV_App.I,24.54a
pūrvabhuktam uvāsa ha HV_App.I,31.3593b
pūrvabhuktā tvayā vibho HV_App.I,27.42b
pūrvam apy āgatās te tu HV_App.I,29F.113a
pūrvam abhyāgataṃ dvāraṃ HV_App.I,29.1056a
pūrvam āyatanaṃ smṛtam HV_App.I,4.157b
pūrvam ārādhayām āsa HV_App.I,41.245a
pūrvam ārādhitā satī HV_App.I,29A.28b
pūrvamāsīj jagannātha HV_App.I,21.90a
pūrvam āsīn nṛpottama HV_App.I,31.3195b
pūrvam eva kṛtas tena HV_App.I,42B.3045a
pūrvam eva jagatpate HV_App.I,31.1109b
pūrvam eva tu kṛṣṇāya HV_App.I,20.91a
pūrvam eva mayā kṣāntaṃ HV_App.I,20.593a
pūrvam eva sarasvati HV_App.I,41.635b
pūrvam eva hi HV_App.I,11.323b
pūrvam eva hi govinda HV_App.I,20.570**18:1a
pūrvavṛttāntavedinaḥ HV_App.I,31.2490b
pūrvavairam anusmaran HV_App.I,29E.6b
pūrvavairaṃ samāśritya HV_App.I,12.191a
pūrvaśruto naṭaḥ prāptaḥ HV_App.I,29F.237a
pūrvaṃ tu bālāḥ samudāharanti HV_App.I,29D.501
pūrvaṃ parvatanirvyūham HV_App.I,18.689a
pūrvaṃ puram idaṃ kṛtam HV_App.I,18.352b
pūrvaṃ yakṣyāmahe vayam HV_App.I,41.1306b
pūrvaṃ yena praveśitāḥ HV_App.I,29B.277b
pūrvaṃ ye pralayaṃ gatāḥ HV_App.I,41.1076b
pūrvaṃ vālmīkinā proktaṃ HV_App.I,29F.291**4:3a
pūrvaṃ sarvaśriyā vṛtaḥ HV_App.I,7.25**2:1b
pūrvā caindrī ca bhāṣitā HV_App.I,4.4b
pūrvābhyupagamād api HV_App.I,29.1212b
pūrvāṃ diśam upāyayuḥ HV_App.I,42B.2855**199:29b
pūrvair ācaritaṃ rājan HV_App.I,41.1281a
pūrvoktai rūpaveṣaś ca HV_App.I,7.75a
pūrvocitaṃ hi gamanaṃ HV_App.I,29F.109a
pūrvoddiṣṭas tayā kṛtaḥ HV_App.I,29A.429b
pūṣaṇaṃ bibhide śaraiḥ HV_App.I,42B.1177**64B:2b
pūṣaṇaṃ vikṛtāḥ śarāḥ HV_App.I,42B.1176b
pūṣaṇaṃ śaravṛṣṭibhiḥ HV_App.I,42B.1177**64:1b
pūṣā ghoraparākramaḥ HV_App.I,42B.1177**64D:9b
pūṣā ca sākṣād iva devarājaḥ HV_App.I,42B.622
pūṣāṇaṃ ditijo 'paśyat HV_App.I,42B.1159a
pūṣāṇaṃ prati vīryavān HV_App.I,42B.1156b
pūṣā tasya rathābhyāśāt HV_App.I,42B.1201a
pūṣā dhātā puraṃdaraḥ HV_App.I,42.357b
pūṣāpi daityaṃ navabhiḥ śarai[s tato] HV_App.I,42B.1177**64C:3
pūṣā prāpūrayad bāṇair HV_App.I,42B.1192a
pūṣā mitraś ca varado HV_App.I,41.553a
pūṣṇa āsīn mahad dhanuḥ HV_App.I,42B.1182b
pūṣṇas tv ājau dhvajaṃ caiva HV_App.I,42B.1196a
pūṣṇaḥ suniśitāḥ śarāḥ HV_App.I,42B.1173b
pūṣṇo bhāti śilāśitāḥ HV_App.I,42B.1177**64C:7b
pṛcchatas tāta yajñe 'smin HV_App.I,42B.3071**235:22a
pṛcchatāṃ devasaṃcāre HV_App.I,41.593a
pṛccha tvaṃ nayadharmajñān HV_App.I,29.807a
pṛcchatheha muniśreṣṭhān HV_App.I,29B.100a
pṛcchanti ca punaḥ punaḥ HV_App.I,32.13b
pṛcchanti bhavatīṃ hi tat HV_App.I,32.50b
pṛṭhukau tau mudā yutau HV_App.I,5.36b
pṛtanārthaṃ prakalpayat HV_App.I,41.1745b
pṛthaktvaṃ gamitaṃ toyaṃ HV_App.I,41.636a
pṛthak pṛthak samarcanti HV_App.I,11.133a
pṛthak pṛthak samāhanyuḥ HV_App.I,12.197a
pṛthak pṛthag anekadhā HV_App.I,41.591b
pṛthak pṛthaṅ nivāsāś ca HV_App.I,29D.160a
pṛthag anyatra saṃvāsam HV_App.I,11.91a
pṛthagartheṣu datteṣu HV_App.I,29F.256a
pṛthag goghṛtadhārās tu HV_App.I,11.135a
pṛthag goṣṭhyaḥ kumārāṇāṃ HV_App.I,29D.72a
pṛthag balaḥ pṛthag dhīmāl HV_App.I,29D.11a
pṛthag bhūtebhyo na pṛthak caikabhūtaḥ HV_App.I,29.975
pṛthag rathena kauravya HV_App.I,29.1038a
pṛthivī cāntarikṣaṃ ca HV_App.I,31.1887a
pṛthivī coddhṛtā yena HV_App.I,42B.2983a
pṛthivī coddhṛtā lājā HV_App.I,24.186a
pṛthivītīrthagocaraḥ HV_App.I,41.188b
pṛthivīdharaṇāni ca HV_App.I,42A.423b
pṛthivī nikhilā rājan HV_App.I,42.113a
pṛthivī pātu me ghrāṇam HV_App.I,31.597a
pṛthivīpravibhāgāya HV_App.I,42.190a
pṛthivīm aṭate balāt HV_App.I,41.212b
pṛthivīm antarikṣaṃ ca HV_App.I,42B.2958**226:18a
pṛthivīm āśritā guṇāḥ HV_App.I,41.123b
pṛthivīm iva gambhīrām HV_App.I,22.21a
pṛthivī rakṣatāṃ hare HV_App.I,31.600b
pṛthivīruham uttamam HV_App.I,41.344b
pṛthivī vāyur ākāśam HV_App.I,24.11a
pṛthivī vāyur ākāśam HV_App.I,31.1146a
pṛthivīviṣayaṃ sarvaṃ HV_App.I,42.406a
pṛthivī viṣṇur ity etat HV_App.I,31.2523a
pṛthivī vyathitābhavat HV_App.I,42.121b
pṛthivīśabdam icchatā HV_App.I,41.636b
pṛthivī samakampata HV_App.I,30.120b
pṛthivī samadṛśyata HV_App.I,41.1431b
pṛthivīharaṇe ratāḥ HV_App.I,42.495b
pṛthivīṃ kampayanto vai HV_App.I,23.18a
pṛthivīṃ cāntarikṣaṃ ca HV_App.I,18.467a
pṛthivīṃ tāpayann iva HV_App.I,41.1680b
pṛthivīṃ tāṃ pracakṣate HV_App.I,41.346b
pṛthivīṃ puruṣottamaḥ HV_App.I,31.35b
pṛthivīṃ pṛthivīdharaḥ HV_App.I,42.183b
pṛthivīṃ pṛthivīṃ tava HV_App.I,31.2960b
pṛthivīṃ prāṃśudehinīm HV_App.I,41.1618b
pṛthivīṃ viśatīṃ dṛṣṭvā HV_App.I,42.126a
pṛthivīṃ sāgarair vṛtām HV_App.I,42B.2824**196:39b
pṛthivyarthe samākhyāto HV_App.I,18.411a
pṛthivyā ekarāḍ bhavet HV_App.I,4.144b
pṛthivyām amarārthe ca HV_App.I,18.493a
pṛthivyā lokabhāvanaḥ HV_App.I,42.292b
pṛthivyā hitakāmyayā HV_App.I,42.129**11:2b
pṛthivyāṃ kurunandana HV_App.I,7.85b
pṛthivyāṃ gandharūpeṇa HV_App.I,31.1295a
pṛthivyāṃ dakṣiṇo hasto HV_App.I,41.1633a
pṛthivyāṃ paryaṭann eko HV_App.I,21.9a
pṛthivyāṃ pārthivendrāṇāṃ HV_App.I,18.493**52:1a
pṛthivyāṃ pṛthivīkṣitaḥ HV_App.I,31.1538b
pṛthivyāṃ pṛthivīsamaḥ HV_App.I,41.1628b
pṛthivyāṃ prathitaḥ prabhuḥ HV_App.I,18.231b
pṛthivyāṃ brahmavādibhiḥ HV_App.I,41.1267b
pṛthivyāṃ yat kṛtaṃ chidraṃ HV_App.I,41.692a
pṛthivyāṃ surasattamāḥ HV_App.I,42B.2600b
pṛthivyuddharaṇārthāya HV_App.I,42.164a
pṛthucārvañcitekṣaṇā HV_App.I,22.25b
pṛthutīkṣṇakhurāḥ kharāḥ HV_App.I,12.38b
pṛthudīrghamahāvālāḥ HV_App.I,12.38a
pṛthuśravā bhūridyumna HV_App.I,1.9a
pṛthuṃ vainyaṃ prajāpālam HV_App.I,41.1764**57:1a
pṛthor vainyasya cākhyānaṃ HV_App.I,44.3a
pṛthvīvākyaṃ ca devānām HV_App.I,44.14a
pṛthvī vācyam upāgatā HV_App.I,41.1637b
pṛśnayaḥ śṛṅgiṇas tathā HV_App.I,3.6b
pṛṣatkaprathito mahān HV_App.I,42B.1472b
pṛṣatkavṛṣṭimān ghoro HV_App.I,42B.1471**90:1a
pṛṣṭavān īśvaras tadā HV_App.I,31.315b
pṛṣṭaḥ kṛṣṇa mayi prabho HV_App.I,21.44b
pṛṣṭāsaktaiḥ praharaṇair HV_App.I,20.65a
pṛṣṭena tu mayā guhyaṃ HV_App.I,40.4**2:3a
pṛṣṭo vedavidāṃ vara HV_App.I,40.4**2:2b
pṛṣṭvā ca kuśalamayam HV_App.I,20.813b
pṛṣṭhataś ca samāgamya HV_App.I,19.8a
pṛṣṭhataś cāvalambibhiḥ HV_App.I,41.1682b
pṛṣṭhatas trāsasaṃvignāḥ HV_App.I,42B.1830a
pṛṣṭhataḥ kṛṣṇam anviyāt HV_App.I,29.1039b
pṛṣṭhataḥ kriyate mune HV_App.I,29.690b
pṛṣṭhataḥ puratas tathā HV_App.I,31.1733b
pṛṣṭhataḥ prabhavāvyayaḥ HV_App.I,29.1213b
pṛṣṭhataḥpraharaṃ caiva HV_App.I,31.3327a
pṛṣṭhataḥ sarvagopālā HV_App.I,11.199a
pṛṣṭhato 'nugataḥ prabhuḥ HV_App.I,29.1055b
pṛṣṭhato 'nuyayus tadā HV_App.I,29E.39b
pṛṣṭhato 'nuyayau balī HV_App.I,29.1246b
pṛṣṭhato 'nvacarat kila HV_App.I,18A.1b
pṛṣṭhato 'py anugacchantaṃ HV_App.I,31.2455a
pṛṣṭham āropya vikramāt HV_App.I,36.31b
pṛṣṭhāt prayātā śailendre HV_App.I,41.1655a
pṛṣṭhānīkaṃ rarakṣatuḥ HV_App.I,29B.204b
pṛṣṭhe 'sya vasavo devā HV_App.I,42B.2843a
petur urvyāṃ mahāvīryā HV_App.I,31.1540a
petur urvyāṃ mahāsibhiḥ HV_App.I,31.3169b
petur ulkāś ca niṣprabhāḥ HV_App.I,29.1400b
petur ūrdhvabhujāḥ sarvāḥ HV_App.I,18.1039a
petur gatāsavas tatra HV_App.I,18.852a
petur gatāsavaḥ kecid HV_App.I,31.1544a
petur mathitasarvāṅgā HV_App.I,42B.2207a
petur vanacarā rājañ HV_App.I,11.76a
petur vṛkṣāś ca medinyām HV_App.I,29C.184a
petuś ca dharaṇīpṛṣṭhe HV_App.I,29.1397a
petuś ca śataśo drumāḥ HV_App.I,29.1396b
petuś ca sarvataḥ pṛthvīṃ HV_App.I,11.18a
petus tatra narādhipa HV_App.I,29.1398b
petuḥ pṛthivyāṃ svair HV_App.I,11.266a
pepīyamānān bhramarair janānāṃ HV_App.I,29F.527
peyaiś ca dadhnā payasā ca vīrāḥ HV_App.I,29D.418
paitāmahaṃ tathā cakraṃ HV_App.I,42A.241a
paitrye sthānāntare nṛpa HV_App.I,43.107b
paiśācam atha keśavaḥ HV_App.I,31.3526b
paiśācam astram amitaṃ HV_App.I,42A.249a
paiśācīyaṃ samutpannā HV_App.I,31.396a
pothayan rathavṛndāni HV_App.I,42B.1276a
pothayāno mahoragān HV_App.I,42B.1226b
pothayām āsa dānavam HV_App.I,28A.23b
pothayām āsa yādavaḥ HV_App.I,17.59b
pothayām āsa sarvataḥ HV_App.I,31.1550b
pothayāṃ cakratur yuddhe HV_App.I,31.3276a
pauṇḍo 'pyatha mahābāhur HV_App.I,22A.25a
pauṇḍra eva balī khyāto HV_App.I,31.1408a
pauṇḍrakasya vadhas tathā HV_App.I,44.58**9:1b
pauṇḍrakaṃ nṛpasattamam HV_App.I,31.2042b
pauṇḍrakeṇa durātmanā HV_App.I,31.1909b
pauṇḍrako nṛpasattama HV_App.I,31.2023b
pauṇḍrako nṛpasattamaḥ HV_App.I,31.1630b
pauṇḍrako nṛpasattamaḥ HV_App.I,31.2027b
pauṇḍrako balagarvitaḥ HV_App.I,31.1401b
pauṇḍrako rājasaṃjñakaḥ HV_App.I,31.1615b
pauṇḍrako vāsudevaś ca HV_App.I,21.141a
pauṇḍrako vāsudevas tu HV_App.I,31.2003a
pauṇḍraś ca nṛpapuṃgavaḥ HV_App.I,21.152b
pauṇḍrasya nagaraṃ prati HV_App.I,31.1395b
pauṇḍrasya śininaptā tu HV_App.I,31.1942a
pauṇḍraṃ ca nṛpasattamam HV_App.I,31.2089b
pauṇḍraṃ jaghāna sahasā HV_App.I,31.1990a
pauṇḍraḥ ṣaḍbhiḥ śilīmukhaiḥ HV_App.I,22A.110b
pauṇḍrāya ca mahātmane HV_App.I,22A.3b
pauṇḍreṇa suciraṃ kālaṃ HV_App.I,31.2035a
pauṇḍro æpy atha mahārāja HV_App.I,22A.59a
pauṇḍro 'tha vāsudevas tu HV_App.I,31.1934a
pauṇḍro 'tha vāsudevas tu HV_App.I,31.1991a
pauṇḍro nṛpavaro nṛpa HV_App.I,31.1355b
pauṇḍro balamadānvitaḥ HV_App.I,31.1441b
pauṇḍro yaduvṛṣasya ha HV_App.I,31.1726b
pauṇḍro vīryavatāṃ netā HV_App.I,31.121a
pautraśokābhisaṃtaptaḥ HV_App.I,33.29a
pautre ca varavarṇini HV_App.I,6B.74b
pauravasya mahāraja HV_App.I,6B.113a
pauravo veṇudāriś ca HV_App.I,18.676a
paurāṇaṃ jñāsyate vidhim HV_App.I,29A.416b
paurāṇaṃ rūpam āsthāya HV_App.I,42A.581a
paurāṇaṃ rūpaṃ āsthāya HV_App.I,41.148a
paurāṇaṃ vetsi yan mune HV_App.I,29.381b
paurāṇaṃ śaṅkham uttamam HV_App.I,42.580b
paurāṇāny umayā devyā HV_App.I,29A.466a
paurāṇām atha puryāś ca HV_App.I,18.287a
paurāṇāṃ visvaraiḥ svaraiḥ HV_App.I,18.1032b
paurāṇāṃ hitakāmyayā HV_App.I,29B.180b
paurāṇīm ṛṣayo viduḥ HV_App.I,8.42b
paurāṇīṃ bhūṣaṇakriyām HV_App.I,18.572b
paurāṇe kiṃ phalaṃ cāsya HV_App.I,40.1**1:14a
paurāṇo yaḥ sanātanaḥ HV_App.I,29A.415b
paurukutsy abhavad bhāryā HV_App.I,6B.34a
paurogavoktān upajahrur eṣām HV_App.I,29D.395
paurogavoktyā vidhinā mṛgāṇāṃ HV_App.I,29D.396
paurṇamāsīṃ caturdaśīm HV_App.I,35.24b
paurṇamāsyāṃ tu satataṃ HV_App.I,29A.280a
paulastyaḥ pramatiś caiva HV_App.I,1.14a
paulastyo niścaras tathā HV_App.I,1.24b
paulastyo virarāma ha HV_App.I,31.893b
paulastyo havyapastu yaḥ HV_App.I,1.40b
paulasyo māgadhas tathā HV_App.I,1.50b
paulahaś ca tapo raviḥ HV_App.I,1.33b
paulahaś cāgnitejāś ca HV_App.I,1.25a
paulahas tattvadarśī ca HV_App.I,1.41a
paulahaḥ sapta ity ete HV_App.I,1.5a
paulomaś ca dvitas tritaḥ HV_App.I,24.165b
paulomāḥ krodhamūrchitāḥ HV_App.I,42B.1114b
paulomī ca śacī devī HV_App.I,29A.24a
paulomīm āditaḥ kṛtvā HV_App.I,29.579a
paulomena mahārathaḥ HV_App.I,42B.1148b
paulome bharataśreṣṭha HV_App.I,40.109**21:1a
praāṇam anutiṣṭhanti HV_App.I,11.101a
prakaṭadvīrabāhukam HV_App.I,31.2949b
prakampamānā samayopaviṣṭā HV_App.I,29.114
prakārān ekaviṃśatim HV_App.I,42B.1378b
prakāśam adya saubhāgyam HV_App.I,29.75a
prakāśam upayāsyati HV_App.I,18.179b
prakāśaveṣanirmuktaṃ HV_App.I,18.591a
prakāśaṃ kartukāmau tau HV_App.I,20.1149a
prakāśaṃ gamitas tvayā HV_App.I,29.251b
prakāśaṃ strīgaṇaiḥ saha HV_App.I,29D.72b
prakāśaṃ sma kathās tatra HV_App.I,20.11a
prakāśārthaṃ purātanam HV_App.I,20.54b
prakāśitaṃ vai sahasā HV_App.I,6.35a
prakāśīkṛtam evāsīd HV_App.I,29.92a
prakāśe cāprakāśe ca HV_App.I,41.1388a
prakīrṇakeśī mṛtyuś ca HV_App.I,8.19a
prakīrtitaṃ vyāsamaharṣiṇā ca HV_App.I,44.58**10:8
prakurvantāv ururavaṃ HV_App.I,31.3094a
prakṛtir yasya kāraṇam HV_App.I,31.1140b
prakṛtiś ca vikāraś ca HV_App.I,42B.2530a
prakṛtiś caivam aṣṭadhā HV_App.I,31.983b
prakṛtisthā vayaṃ jātā HV_App.I,18.1061a
prakṛtisthe tadā loke HV_App.I,42B.2435a
prakṛtistho 'pi keśavaḥ HV_App.I,27.123b
prakṛtiṃ dharaṇī gatā HV_App.I,42.641b
prakṛtyā yaṃ paraṃ sarve HV_App.I,29.745a
prakṛtyā śītalo vāyur HV_App.I,29F.348a
prakṛtyāḥ prathamo bhāga HV_App.I,29.748a
prakrīḍagaruḍacchandāś HV_App.I,29D.122a
praklinnapakṣās tarumastakeṣu HV_App.I,29F.489
prakṣālanaṃ vai śirasaḥ HV_App.I,29A.117a
prakṣālayitum arhati HV_App.I,29A.376b
prakṣālayen malaṃ dhātryā HV_App.I,29A.299a
prakṣiptān yādavāṃś caiva HV_App.I,29B.293a
prakṣipya dānavāḥ sarve HV_App.I,26.25a
prakṣīṇasnehabāndhavāḥ HV_App.I,41.88b
prakṣeptavyā narendrās te HV_App.I,29B.291a
prakhyātās triṣu lokeṣu HV_App.I,6B.97a
prakhyātau kṣatriyeṣu vai HV_App.I,31.3289b
pragadṛṣṭaśrutena ca HV_App.I,11.273b
pragṛhītakuṭīmaṭham HV_App.I,31.3086b
pragṛhītamahācāpau HV_App.I,31.3092a
pragṛhītamahāyudhāḥ HV_App.I,31.3065b
pragṛhītamahāśastre HV_App.I,31.3149a
pragṛhītavarāyudhāḥ HV_App.I,42B.1601b
pragṛhītaśarāsanaḥ HV_App.I,31.3063b
pragṛhītaśarāsanā HV_App.I,31.3026b
pragṛhītaśarāsanāḥ HV_App.I,31.128b
pragṛhītaśarāsanāḥ HV_App.I,42.532b
pragṛhītaśarāsanāḥ HV_App.I,43.150b
pragṛhītaśarāsanaiḥ HV_App.I,43.35b
pragṛhītaṃ punas tadā HV_App.I,7.146**6:1b
pragṛhītā vyarājanta HV_App.I,42B.1539a
pragṛhītair vyarājanta HV_App.I,42B.1872a
pragṛhya kārmukaṃ ghoraṃ HV_App.I,42B.935a
pragṛhya kārmukaṃ ghoraṃ HV_App.I,42B.1529**96:2a
pragṛhya cāpaṃ himavān iva sthitaḥ HV_App.I,42B.151
pragṛhya cāmīkaracārucitraṃ HV_App.I,42B.403
pragṛhya tu gadāṃ bhūyo hy HV_App.I,42B.2133a
pragṛhya tvarito bhavān HV_App.I,31.2818b
pragṛhya danujaḥ kila HV_App.I,31.3215b
pragṛhya babhrāja sa sainyamadhye HV_App.I,42B.184
pragṛhya mahatīṃ gadām HV_App.I,42B.936b
pragṛhya mahatīṃ gadāṃ HV_App.I,42B.1409b
pragṛhya ruciraṃ vajraṃ HV_App.I,42B.2387a
pragṛhya vajraṃ śataparvamukhyam HV_App.I,42B.530
pragṛhya vipulaṃ dhanuḥ HV_App.I,41.1938b
pragṛhya vipulaṃ dhanuḥ HV_App.I,41.1942b
pragṛhya vipulā gadāḥ HV_App.I,41.1334b
pragṛhya vipulāṃ śilām HV_App.I,42B.2072b
pragṛhya vipulau bhujau HV_App.I,41.1309b
pragṛhya śakraḥ prayayau raṇāya HV_App.I,42B.534
pragṛhya śūlāni paraśvadhāṃś ca HV_App.I,42B.567
pragṛhya sarvāsurasūdanāṃ gadām HV_App.I,42B.698
pragṛhya saśaraṃ dhanuḥ HV_App.I,43.74b
pragṛhyānyan mahad dhanuḥ HV_App.I,42B.1518b
pragṛhyāpy agrato 'tiṣṭhad HV_App.I,41.1941a
pragṛhyārkasamaprabham HV_App.I,20.838b
pragṛhyāsurasattamāḥ HV_App.I,42B.2905b
pragraho bāhyagocaraḥ HV_App.I,31.613b
pracakampe tataḥ kṛtsnaṃ HV_App.I,29C.175a
pracikṣepa tato hariḥ HV_App.I,31.3489b
pracinoti mahābalaḥ HV_App.I,42B.1467b
pracinvanto 'rṇave yuktā HV_App.I,18.203a
pracetā haṃsam āruhya HV_App.I,31.929a
pracelur ghoradarśanāḥ HV_App.I,42A.388b
pracchannau māyayā vīrau HV_App.I,29F.451a
pracchādayati bhārata HV_App.I,29.1504b
pracchādayantaṃ bāṇaughair HV_App.I,42B.1548a
pracchādya tarasānyaṃ tu HV_App.I,9.20a
pracchādya rathapanthānam HV_App.I,42B.1584a
pracchādya salilaṃ sarvaṃ HV_App.I,41.163a
pracchādya salilenorvīṃ HV_App.I,41.163**12:1a
pracchāye niṣasāda ha HV_App.I,18.518b
prajagur devagandharvā HV_App.I,29C.195a
prajagmur agre 'nilatulyaveginaḥ HV_App.I,42B.450
prajagmur ugrāyudhadīptahastāś HV_App.I,42B.667
prajajvāla jale caiva HV_App.I,29.1402a
prajajvāla nabho niśi HV_App.I,42A.374b
prajajvāla sa tejasvī HV_App.I,29F.380a
prajajvāla sadhūmārciḥ HV_App.I,42B.2166a
prajalpantau parasparam HV_App.I,29.1427b
prajahāsa mahāsvanam HV_App.I,31.1627b
prajahāsātha bhagavān HV_App.I,29E.109a
prajā iva didhakṣivān HV_App.I,41.1709b
prajākāraṇayoginām HV_App.I,42.334b
prajā didhakṣann iva kālavahniḥ HV_App.I,42B.2361
prajādharmaparāyaṇaḥ HV_App.I,41.1765b
prajānāṃ ca mahāvrata HV_App.I,18.338b
prajānāṃ nandivardhanaḥ HV_App.I,18.81b
prajānāṃ patayaś caiva HV_App.I,42.21a
prajānāṃ patayaḥ prabhum HV_App.I,42B.2525b
prajānāṃ patayaḥ sapta HV_App.I,42.81a
prajānāṃ patayaḥ sapta HV_App.I,42B.2657a
prajānāṃ patibhiḥ sārdhaṃ HV_App.I,40.1**1:2a
prajānāṃ patir uttamaḥ HV_App.I,42B.2485b
prajānāṃ vipulaṃ balam HV_App.I,41.1102b
prajānāṃ saṃkṣaye purā HV_App.I,42B.1434**83:1b
prajāpatikṛtaṃ mārgam HV_App.I,29.558a
prajāpatigaṇās tathā HV_App.I,29.757b
prajāpatigaṇāḥ prabho HV_App.I,29.555b
prajāpatimukhākāraṃ HV_App.I,29A.363a
prajāpatir ivāparaḥ HV_App.I,14.12b
prajāpativaco yathā HV_App.I,8.43b
prajāpatiś cātra manur mahātmā HV_App.I,42A.219
prajāpatisutā ete HV_App.I,4.149a
prajāpatisutānāṃ vai HV_App.I,41.1105a
prajāpatis tu bhagavān HV_App.I,42.414a
prajāpatiṃ bhuvanapatiṃ sureśvaram HV_App.I,41.159
prajāpatiḥ śrutidhararakṣasāṃ kulaṃ HV_App.I,42.95
prajāpatīn bhuvanasṛjo nabho bhuvaḥ HV_App.I,42.418
prajāpater gavāṃ vahneḥ HV_App.I,4.135a
prajāpater bhūtimayam HV_App.I,42.98a
prajāpateś ca nilayas HV_App.I,42A.485a
prajāpates tu saṃkalpāt HV_App.I,42.397a
prajāpatau viśvamukhe jagadgurau HV_App.I,31.3436
prajāpālanayukteṣu HV_App.I,42B.2439a
prajāpālanahetunā HV_App.I,20.425b
prajābhir upaśobhitam HV_App.I,41.1069b
prajābhir manujādhipa HV_App.I,42.340b
prajābhiś cābhyaṣicyata HV_App.I,18.94b
prajālokanamaskṛtam HV_App.I,42A.65b
prajā loke caturvidhāḥ HV_App.I,41.1084b
prajāvantaḥ prajeśvarāḥ HV_App.I,18.237b
prajāvṛddhiṃ maśūn medhyān HV_App.I,4.34a
prajāsargakaro vibhuḥ HV_App.I,29.777b
prajāsaṃharaṇe ghorāḥ HV_App.I,42B.1118a
prajās tu vātaraśanā HV_App.I,3.8a
prajāṃ puṣṭiṃ tathaiva ca HV_App.I,4.154b
prajāṃ puṣṭiṃ dhṛtiṃ medhāṃ HV_App.I,3.30a
prajāḥ saṃcintya manasā HV_App.I,42.344a
prajāḥ srakṣyāmi bhārata HV_App.I,41.622b
prajñayā tejasā yogāt HV_App.I,41.1090a
prajñā saṃtativardhanaḥ HV_App.I,4.93b
prajñāṃ dakṣāṃ śivāṃ saumyāṃ HV_App.I,35.15a
prajvalantaṃ mahāprabham HV_App.I,42B.922b
prajvalantīva sarvaśaḥ HV_App.I,42A.310b
praṇataṃ deva vijñāya HV_App.I,29.763a
praṇataṃ madhusūdanam HV_App.I,29.1568b
praṇataḥ śirasā prabhum HV_App.I,41.253b
praṇatārtiharaḥ kṛṣṇaḥ HV_App.I,20.429a
praṇatārtiharaḥ sadā HV_App.I,20.240b
praṇatāṃ nārado 'bravīt HV_App.I,29.320b
praṇadatsu vihāyasi HV_App.I,42B.2676b
praṇamya garuḍastho 'tha HV_App.I,29.1058a
praṇamya pātālatalaṃ HV_App.I,42B.2956**223:1a
praṇamya yatipuṅgavān HV_App.I,31.3088b
praṇamya śirasā kṛṣṇaṃ HV_App.I,20.1058a
praṇamya śirasā tābhyāṃ HV_App.I,20.1097a
praṇamya śirasā tābhyāṃ HV_App.I,20.1147a
praṇamya śirasā dattaṃ HV_App.I,29F.692a
praṇamya śirasā devīṃ HV_App.I,30.360a
praṇamya śirasā devīṃ HV_App.I,30.381a
praṇamya śirasā pādau HV_App.I,42B.2588a
praṇamya śirasā bhuvi HV_App.I,30.84b
praṇamya śirasā harim HV_App.I,20.356b
praṇamya harim īśvaram HV_App.I,42A.577**60:5b
praṇamyāgre sthito hareḥ HV_App.I,31.1929b
praṇamyātha vacaḥ prāha HV_App.I,36.1a
praṇamyāsau subhītavat HV_App.I,31.2326b
praṇayasya rasaṃ dattvā HV_App.I,29.256a
praṇayāt te 'ham āgataḥ HV_App.I,10.14b
praṇavaṃ vācakaṃ matvā HV_App.I,31.633a
praṇavaḥ sarvavedānāṃ HV_App.I,31.1209a
praṇavaḥ sarvavedānāṃ HV_App.I,42A.266**19:2a
praṇavātmañ jagannātha HV_App.I,31.302a
praṇavātman sadāśiva HV_App.I,31.2172b
praṇām apraṇatā viprāḥ HV_App.I,31.304a
praṇāmaṃ cakratus tadā HV_App.I,31.2078b
praṇāmaṃ cakrire munīn HV_App.I,27.7b
praṇāmaṃ cakrire harim HV_App.I,31.1045b
praṇāmaṃ cakrire hareḥ HV_App.I,27.113b
praṇāmaṃ cakrire hareḥ HV_App.I,27.115b
praṇipatya kṛtāñjaliḥ HV_App.I,20.630b
praṇipatya kṛtāñjalī HV_App.I,20.383b
praṇipatya ca keśavam HV_App.I,27.138b
praṇipatya janārdanam HV_App.I,20.935b
praṇipatya surottamau HV_App.I,29F.763b
praṇipatya harapriyām HV_App.I,29A.427b
praṇipatyācyuto 'bravīt HV_App.I,29.530b
praṇipatyātha tāv ubhau HV_App.I,41.420b
praṇipatyātha te dīnā HV_App.I,43.59a
praṇipatyābravid idam HV_App.I,20.925b
praṇīya ca yathāvidhi HV_App.I,41.1723b
praṇudyān me vṛjinaṃ devadevaḥ HV_App.I,29.985
praṇedur arināśana HV_App.I,29B.452b
praṇedur vāsavājñayā HV_App.I,29B.366b
praṇeduḥ sarvabhūtāni HV_App.I,42B.782a
praṇeduḥ sarvabhūtāni HV_App.I,42B.1403a
praṇematuḥ susaṃhṛṣṭau HV_App.I,31.3602a
praṇemur bhaktavatsalam HV_App.I,31.300b
praṇemuḥ keśavaṃ harim HV_App.I,31.1276b
pratataṃ dahyamānas tu HV_App.I,18.731a
pratapad ghoravikramaḥ HV_App.I,42B.1463b
pratapantam ivādityaṃ HV_App.I,42B.2208a
pratapantam ivādityaṃ HV_App.I,42B.2484a
pratapan sarvadevatāḥ HV_App.I,42B.1550b
prataptakanakaprabhaiḥ HV_App.I,43.21b
prataptajāmbūnadacitrabhūṣaṇair HV_App.I,42B.2343
prataptahemābharaṇāḥ HV_App.I,42B.1929a
prataptottamakuṇḍalaḥ HV_App.I,42B.220b
pratardanasya putrau dvau HV_App.I,7.147a
pratasthe dvārakāṃ prati HV_App.I,29.1455b
pratasthe sātyakiḥ kila HV_App.I,31.3050b
pratasthe svargam evāgre HV_App.I,29F.630a
pratāpajñā hi yadavo HV_App.I,16.58a
pratāpāmitavikramaḥ HV_App.I,18.13b
pratikrīḍa ivābabhau HV_App.I,41.1458b
pratikṣatrasutaś cāpi HV_App.I,7.3a
pratikṣatro mahāyaśāḥ HV_App.I,7.2b
pratikṣobham ivācalam HV_App.I,42.239b
pratigṛhṇanti devatāḥ HV_App.I,42B.3048b
pratigṛhṇan nimīlitaḥ HV_App.I,42B.2032b
pratigṛhṇīta taj jalam HV_App.I,29A.97b
pratigṛhṇīṣva bhāminīm HV_App.I,39.22b
pratigṛhya ca tadvākyaṃ HV_App.I,43.47a
pratigṛhya ca satkāraṃ HV_App.I,20.651a
pratigṛhya tu tat puṣpaṃ HV_App.I,29.31a
pratigṛhya tu tat sarvaṃ HV_App.I,29.1528a
pratigṛhya tu tadvākyaṃ HV_App.I,41.1262a
pratigṛhya tu tāṃ pūjāṃ HV_App.I,29A.43a
pratigṛhya mayā caiva HV_App.I,29A.52a
pratigṛhya mahātejāḥ HV_App.I,29.1461a
pratigṛhya mahādevaḥ HV_App.I,41.1909a
pratigṛhya yathāvidhi HV_App.I,22.4b
pratigṛhya hares tadā HV_App.I,29D.88b
pratigṛhyāsya dakṣiṇām HV_App.I,20.449b
pratigrahārthaṃ vidhivac HV_App.I,29.1517a
pratigrahārthaṃ vratakasya satyayā HV_App.I,29.1512
pratigrahītā cāpy anyaḥ HV_App.I,42B.2824**196:32a
pratijagmur mudānvitāḥ HV_App.I,42A.52b
pratijagrāha keśavaḥ HV_App.I,29.319b
pratijagrāha tatpuram HV_App.I,18.72b
pratijagrāha taṃ cāpi HV_App.I,29.1501a
pratijagrāha tāṃ tadā HV_App.I,29F.451**9:8b
pratijagrāha padmākṣaḥ HV_App.I,29.170a
pratijajñe sa dharmātmā HV_App.I,29.527a
pratijajñe 'suravadhaṃ HV_App.I,43.64**5:3a
pratijñā ca mamāpyp eṣā HV_App.I,19.27a
pratijñāte jagannāthe HV_App.I,27.132a
pratijñāte tu keśave HV_App.I,27.133b
pratijñānāṃ ca pāragaiḥ HV_App.I,41.582b
pratijñām akarot tebhyo HV_App.I,27.124a
pratijñāya tu yo vipre HV_App.I,42B.2824**196:29a
pratijñā śatrutāpana HV_App.I,27.135b
pratijñā saphalā te 'stu HV_App.I,29.1063a
pratijñāṃ śṛṇu keśava HV_App.I,16.30b
pratitastambhire 'nyonyam HV_App.I,42B.902a
pratidviradaghātinaḥ HV_App.I,42B.1619b
pratipatsyatha māciram HV_App.I,42A.72b
pratipaddhanalābhāya HV_App.I,4.20a
pratipadyanti dehinaḥ HV_App.I,41.925b
pratipannaṃ tu daiteyais HV_App.I,42B.2461a
pratipannāni devatāḥ HV_App.I,42A.529**51:2b
pratipannāni daivataiḥ HV_App.I,42.639b
pratipannāḥ sma vai vibho HV_App.I,42A.531b
pratiparvasamāptau tu HV_App.I,40.139**39:12a
pratipālaya māṃ saumya HV_App.I,29.1034a
pratipūjya yathāvidhi HV_App.I,20.481b
pratipede sudharmāṃ tu HV_App.I,31.2047a
pratiprasthānikaṃ karma HV_App.I,42B.858a
pratiprahārakālo 'yaṃ HV_App.I,29F.775a
pratibaddhaśirodharau HV_App.I,13.5b
pratibhānaiś ca vai dvijāḥ HV_App.I,41.949b
pratibhāsi sadā mama HV_App.I,31.2524b
pratibhāsi sadā hṛdi HV_App.I,31.2517b
pratibhāsi sadā hṛdi HV_App.I,31.2528b
pratimā parvaṇi tathā HV_App.I,40.153**46:1b
pratimāḥ sarvadevānāṃ HV_App.I,42A.396a
pratiyātāḥ sukhaṃ gopāḥ HV_App.I,11.338a
pratiyātau mahāvanāt HV_App.I,11.308b
pratiyuddhāya tasthivān HV_App.I,18.994b
pratiyuddhe kṛte tv evaṃ HV_App.I,20.231a
pratiyoddhum upasthitaḥ HV_App.I,18.994**115:1b
pratiyoddhuṃ na māṃ kaścid HV_App.I,29C.142a
pratirudhya prahāriṇaḥ HV_App.I,42B.1602b
pratirodha iva sthitaḥ HV_App.I,42B.205b
pratilomaṃ cakārāśu HV_App.I,42B.1938a
prativivyādha taṃ kruddhaḥ HV_App.I,22A.110a
prativivyādha tāṃścaidyaḥ HV_App.I,22A.92a
prativeśma tadā tau tu HV_App.I,9.15a
pratiṣiddham amuṃ lokaṃ HV_App.I,41.676a
pratiṣṭāpyaiva vāsavam HV_App.I,42B.2967b
pratiṣṭḥāṃ kārayet tayoḥ HV_App.I,40.144**41:3b
pratiṣṭhātāram eva ca HV_App.I,41.175b
pratiṣṭhānaṃ mahāyaśāḥ HV_App.I,6.22b
pratiṣṭhāpya ca keśavaḥ HV_App.I,44B.2967**231:1b
pratiṣṭhā sarvabhūtānām HV_App.I,42A.542a
pratiṣṭhāṃ labhate nityam HV_App.I,29A.265a
pratiṣṭhāṃ vāsavo gataḥ HV_App.I,42.640b
pratisenāntako 'nalaḥ HV_App.I,20.429b
pratisthātuṃ raṇājire HV_App.I,20.190b
pratisroto viśāṃ pate HV_App.I,29.1399b
pratihāsīḥ kathaṃcana HV_App.I,42B.2924b
pratīkṣantas tadā vākyam HV_App.I,29F.397a
pratīkṣanto mahātmāno HV_App.I,29F.399a
pratīkṣamāṇas tiṣṭhasva HV_App.I,15.46a
pratīkṣāmaḥ svayaṃvaram HV_App.I,20.78b
pratīkṣya haṃsaḍibhakau HV_App.I,31.3084a
pratīcīṃ diśam āgamat HV_App.I,42.249b
pratīccha dehi kiṃ bhūmiṃ HV_App.I,42B.2815a
pratīcchantau raṇaiṣiṇau HV_App.I,18.837b
pratīccha svam alaṃkāram HV_App.I,18.571**60:1a
pratīccheti durātmānam HV_App.I,29E.99a
pratīcchemāḥ svadharmeṇa HV_App.I,18.124a
pratīcyām akarot prabhuḥ HV_App.I,42.270b
pratīcyāṃ diśi pārthivaḥ HV_App.I,42.466b
pratīcyāṃ saṃvidhiṃ kṛtvā HV_App.I,42.271a
pratīpam āharan nāgān HV_App.I,42B.1387a
pratīyād yuddhadurmadam HV_App.I,18A.103b
pratudantau sthitau raṇe HV_App.I,42B.970b
pratodo nyapatad dhastāt HV_App.I,30.116a
pratyakṣajñānasaṃyuktā HV_App.I,31.2605a
pratyakṣam api yad rūpaṃ HV_App.I,31.2499a
pratyakṣam arcitās tena HV_App.I,4.49a
pratyakṣam iha vartate HV_App.I,31.795b
pratyakṣam ṛṣisaṃghānāṃ HV_App.I,42B.2776**192:16a
pratyakṣaṃ ca śacīpateḥ HV_App.I,25.18b
pratyakṣaṃ ca hares tatra HV_App.I,31.804a
pratyakṣaṃ tava cedipa HV_App.I,18.955**110:3b
pratyakṣaṃ tava caitāni HV_App.I,10.34a
pratyakṣaṃ brahma śāśvatam HV_App.I,41.770b
pratyakṣaṃ bhavatā dṛṣṭaṃ HV_App.I,31.108a
pratyakṣaṃ yānti prāṇadan HV_App.I,41.1342b
pratyadṛśyanta tatpuraḥ HV_App.I,31.2450b
pratyapadyata dāruṇaḥ HV_App.I,42B.1404b
pratyayāt sainyamadhyagam HV_App.I,18.882b
pratyayārthaṃ daduś cāpi HV_App.I,29F.239a
pratyavidhyat sa sātyakim HV_App.I,31.3297b
pratyavidhyat stanāntare HV_App.I,42B.1342b
pratyavidhyan mahāsuraḥ HV_App.I,42B.952b
pratyavekṣasva keśavam HV_App.I,20.578b
pratyākhyātās tvayā śubhe HV_App.I,29F.142b
pratyākhyāti ca yo 'sura HV_App.I,42B.2824**196:27b
pratyāgatir gurukulād HV_App.I,44.32a
pratyāgamya nṛpottamam HV_App.I,31.1396b
pratyānaya mahendrasya HV_App.I,42B.2762a
pratyānayasva bhadraṃ te HV_App.I,42B.55a
pratyāśvastaṃ mahābalam HV_App.I,29F.782b
pratyāhartum ihārhasi HV_App.I,42B.53b
pratyuktam aviśaṅkayā HV_App.I,18.327b
pratyujjagmuḥ sasaṃbhramam HV_App.I,21.17b
pratyutthāya adhokṣajaḥ HV_App.I,29.836b
pratyudgamyāgataṃ kṛṣṇam HV_App.I,20.939a
pratyudnamyārgham ādāya HV_App.I,20.797a
pratyuvāca jagadgurum HV_App.I,29.809b
pratyuvāca pitāmahaḥ HV_App.I,37.14b
pratyuvāca mahātejā HV_App.I,20.988a
pratyūṣasyātmano jale HV_App.I,29A.443b
pratyekaṃ tāṃ jighṛkṣavaḥ HV_App.I,12.83b
pratyekaṃ daśabhir vidhvā HV_App.I,31.3464a
pratyekaṃ viprapuṃgavān HV_App.I,23.37b
pratyekaṃ vṛṣadānavāḥ HV_App.I,12.197b
pratyekaṃ vṛṣam anvayuḥ HV_App.I,12.87b
pratyekaṃ sapta te mallā HV_App.I,12.113a
prathamasya tu sāvarṇer HV_App.I,1.10a
prathamaṃ kiṃ kariṣyāmi HV_App.I,30.5a
prathamaṃ tu gurordānaṃ HV_App.I,6A.72a
prathamaṃ mayi keśava HV_App.I,29.1062b
prathamaṃ mithunaṃ sṛjat HV_App.I,41.733b
prathamaṃ sā nimantritā HV_App.I,39.34b
prathamaḥ kalpaḥ ity evam HV_App.I,29.1532a
prathamaḥ samarātithiḥ HV_App.I,18.607b
prathame merusāvarṇe HV_App.I,1.1a
prathamo balabhadro 'sau HV_App.I,31.2980a
prathitabalasya jayaṃ mahātmanaḥ HV_App.I,29B.478
prathitaṃ suprabhaṃ mahat HV_App.I,31.1956b
prathitāḥ saṃgare sadā HV_App.I,31.3337b
prathito devasiddheṣu HV_App.I,31.1403a
pradakṣiṇaṃ samudyuktau HV_App.I,13.9a
pradakṣiṇāvartaśikhaḥ HV_App.I,42B.2240a
pradakṣiṇāṃ namaskāro HV_App.I,40.144**40:10a
pradaduḥ satvarā gopās HV_App.I,11.221a
pradadau kaśyapāya tu HV_App.I,42.343b
pradadau cāśiṣaḥ prabhoḥ HV_App.I,29.318b
pradadau daśa dharmāya HV_App.I,41.1122a
pradadau bahuśo dhanam HV_App.I,20.909b
pradadau munaye sutam HV_App.I,20.723b
pradadau raukmiṇeyāya HV_App.I,29F.690a
pradadau vāsudevāya HV_App.I,20.390a
pradadau haricintitam HV_App.I,20.947b
pradadhmau lokavikhyātaḥ HV_App.I,18.1074**133:2a
pradahann iva tejasā HV_App.I,42A.361b
pradahann iva tejobhir HV_App.I,42B.2154a
pradahya sa śaro daityaṃ HV_App.I,31.3237a
pradaḥ svādaḥ saṃmadaḥ pātu ratnam HV_App.I,29.977
pradātavyā ca dakṣiṇā HV_App.I,40.139**39A:11b
pradānakarmaṇā vaiśyāñ HV_App.I,41.1382a
pradānaśīlaḥ sāpatya HV_App.I,4.62a
pradāsyati mahodadhiḥ HV_App.I,20.1138b
pradigdhaṃ śatruśoṇitaiḥ HV_App.I,42B.1284b
pradiśo vidiśaś caiva HV_App.I,30.250a
pradīpakarma rātrau ca HV_App.I,29.54a
pradīptacakraṃ cakreṇa HV_App.I,28A.99a
pradīptam iva tejobhī HV_App.I,43.26**1:1a
pradīptam iva pāvakam HV_App.I,6B.87b
pradīptam iva pāvakam HV_App.I,29B.253b
pradīptam iva pāvakam HV_App.I,42B.2480**158:1b
pradīptaṃ brahmavarcasā HV_App.I,42B.2480b
pradīptāgnisamaprabham HV_App.I,29C.188b
pradīptānīva tejasā HV_App.I,42B.179b
pradīptāṃś ca paraśvadhān HV_App.I,29B.255b
pradīptena rathāṅgena HV_App.I,29F.167a
pradīptenāgninā vṛtāḥ HV_App.I,42B.2270b
pradīpyamānaṃ vapuṣā pareṇa HV_App.I,42B.797
pradudruvuḥ surāḥ sarve HV_App.I,42B.3002a
pradurbhāvo 'pyayaḥ tasmān HV_App.I,41.369a
pradṛśyate bhīru yadā śaśāṅko HV_App.I,29F.557
pradṛśyate yatra sudhāśaśāṅkaḥ HV_App.I,29F.560**10:2
pradeyo mama sarvathā HV_App.I,29F.96b
pradeśe puṇḍarīkākṣaḥ HV_App.I,31.278a
pradyumna iti kīrtyase HV_App.I,30.328b
pradyumna iva bhārata HV_App.I,29B.196b
pradyumnakoṭyaḥ sasṛje HV_App.I,29F.743a
pradyumnagurave namaḥ HV_App.I,37.72b
pradyumnapramukhān imān HV_App.I,29F.451**9:1b
pradyumnapramukhair yudhi HV_App.I,29F.101b
pradyumnam agre sainyasya HV_App.I,29B.191a
pradyumnam aṭane śrīmān HV_App.I,29B.184a
pradyumnam atha kaṃsaghno HV_App.I,29.1074a
pradyumnam atha dudruve HV_App.I,30.173b
pradyumnam anugaccheti HV_App.I,29.1031a
pradyumnam apaneṣyati HV_App.I,30.50b
pradyumnam abhivādayat HV_App.I,38.6b
pradyumnam abhisaṃkruddho HV_App.I,30.160a
pradyumnam idam abravīt HV_App.I,29B.109b
pradyumnam idam abravīt HV_App.I,29F.679b
pradyumnam idam abravīt HV_App.I,29F.773b
pradyumnamukhyair nṛpa bhaimamukhyaiḥ HV_App.I,29D.479
pradyumnavadhakaṅkṣayā HV_App.I,30.165b
pradyumnavadhakāṅkṣayā HV_App.I,30.18b
pradyumnavadhakāṅkṣayā HV_App.I,30.71b
pradyumnavadhakāṅkṣayā HV_App.I,30.118b
pradyumnavihitaṃ ramyaṃ HV_App.I,29F.230a
pradyumnaśarapātena HV_App.I,30.129a
pradyumnaś ca jayantaś ca HV_App.I,29F.727a
pradyumnaś ca mayā dṛṣṭo HV_App.I,29F.308a
pradyumnaś ca mahātejā HV_App.I,29E.23a
pradyumnaś ca mahābalaḥ HV_App.I,38.56b
pradyumnaś cānurūpayā HV_App.I,29F.407b
pradyumnasāmbau nṛpa satyakaś ca HV_App.I,29D.237
pradyumnas taṃ tu vāyavyaiḥ HV_App.I,30.261a
pradyumnas tu tataḥ kruddho HV_App.I,17.86**8:1a
pradyumnas tu mahātejā HV_App.I,30.387a
pradyumnas tu mahābāhū HV_App.I,30.28a
pradyumnas triṃśatā rājan HV_App.I,31.3457a
pradyumnasya ca kaṇṭhe sā HV_App.I,30.391a
pradyumnasya caturbhāgaṃ HV_App.I,29F.804a
pradyumnasya tathā janma HV_App.I,29F.178a
pradyumnasya punas tasmād HV_App.I,29F.91a
pradyumnasya bhayārditāḥ HV_App.I,30.227b
pradyumnasya mahātmanaḥ HV_App.I,29.1122b
pradyumnasya mahātmanaḥ HV_App.I,29.1149b
pradyumnasya mahātmanaḥ HV_App.I,29F.87b
pradyumnasya mahātmanaḥ HV_App.I,29F.94b
pradyumnasya rathaṃ prati HV_App.I,30.317b
pradyumnasya rathopari HV_App.I,30.265b
pradyumnasya rathopasthe HV_App.I,30.253a
pradyumnaṃ ca tadovāca HV_App.I,29.1230a
pradyumnaṃ tv aham eṣyāmi HV_App.I,29F.446**8:1a
pradyumnaṃ nāyakaṃ kṛtvā HV_App.I,29F.226a
pradyumnaṃ pañcabhir bāṇair HV_App.I,17.65**6:1a
pradyumnaṃ parirabhya ca HV_App.I,29F.451**9:3b
pradyumnaṃ paryavārayan HV_App.I,37.2b
pradyumnaṃ puṣpavarṣeṇa HV_App.I,30.411a
pradyumnaṃ prati sarvataḥ HV_App.I,29.1145b
pradyumnaṃ viniyujya ca HV_App.I,29.130b
pradyumnaṃ śaravṛṣṭibhiḥ HV_App.I,30.145b
pradyumnaṃ samacodayat HV_App.I,26.74b
pradyumnaṃ samatāḍayat HV_App.I,30.125b
pradyumnaṃ saviśeṣataḥ HV_App.I,29B.295b
pradyumnaṃ sa samāsādya HV_App.I,30.197a
pradyumnaḥ krodhamūrchitaḥ HV_App.I,30.258b
pradyumnaḥ khalu sattame HV_App.I,29F.180b
pradyumnaḥ paravīrahā HV_App.I,29F.760b
pradyumnaḥ pitaraṃ vibhuḥ HV_App.I,29.1235b
pradyumnaḥ praṇataṃ prabhuḥ HV_App.I,29F.695b
pradyumnaḥ phullalocanaḥ HV_App.I,30.239b
pradyumnaḥ śatrusūdanaḥ HV_App.I,29.1038b
pradyumnaḥ śambaraṃ hatvā HV_App.I,30.62**1:1a
pradyumnaḥ śīghravikramaḥ HV_App.I,29E.49b
pradyumnaḥ sa tvarānvitaḥ HV_App.I,30.357b
pradyumnaḥ samarākaṅkṣī HV_App.I,30.81a
pradyumnaḥ sahasābravīt HV_App.I,29F.668b
pradyumnaḥ sātyakiś cāpi HV_App.I,29.1247a
pradyumnaḥ supriyo mama HV_App.I,29F.429b
pradyumnaḥ syād yathā bhartā HV_App.I,29F.175a
pradyumnāgamanakṣamam HV_App.I,29F.321b
pradyumnādyā gamiṣyanti HV_App.I,29F.103a
pradyumnety abhiviśrutaḥ HV_App.I,31.1126b
pradyumne dvārakāṃ prāpte HV_App.I,24.1**1:2a
pradyumnena tu sā māyā HV_App.I,30.267a
pradyumnena dhanuṣmatā HV_App.I,30.164b
pradyumnena prapīḍitaḥ HV_App.I,17.88b
pradyumnena mahātmanā HV_App.I,30.13b
pradyumnena mahātmanā HV_App.I,30.299b
pradyumnenātitejasā HV_App.I,29F.710b
pradyumnenety asaṃśayam HV_App.I,29F.635b
pradyumnenaiva mukte tu HV_App.I,29E.108a
pradyumne sarva eva te HV_App.I,29F.159b
pradyumno gada eva ca HV_App.I,29F.282b
pradyumno gadayā nṛpa HV_App.I,29F.778b
pradyumno gadayā prabhuḥ HV_App.I,17.75**7:1b
pradyumnottaram etat te HV_App.I,29F.839a
pradyumno 'tha gadāpaṇir HV_App.I,17.74a
pradyumno dakṣiṇe pārśve HV_App.I,29.1185a
pradyumno dvārakāṃ ramyāṃ HV_App.I,29.1473a
pradyumno dhanur ādāya HV_App.I,30.127a
pradyumno na vyakampata HV_App.I,30.198b
pradyumno nīyamānaṃ tu HV_App.I,29F.326a
pradyumnopari vegitāḥ HV_App.I,30.67b
pradyumno 'py atha māyāvī HV_App.I,29E.106a
pradyumno yādeveśvaraḥ HV_App.I,17.85b
pradyumno yāvad ātmavit HV_App.I,29F.98b
pradyumnorasi vīryavān HV_App.I,30.389b
pradyumno rukmiṇīsutaḥ HV_App.I,29F.145b
pradyumno viklavāṃ sthitām HV_App.I,29F.671b
pradyumno 'sya dadau khaḍgaṃ HV_App.I,29.1170a
pradyumno hṛṣṭamānasaḥ HV_App.I,29F.451**9:7b
pradyūmnena hṛtā vīra HV_App.I,29E.8a
pradravantīṃ punaḥ punaḥ HV_App.I,42B.1287b
pradhānapuruṣo devo HV_App.I,41.273a
pradhānaṃ kāraṇātmakam HV_App.I,31.1136b
pradhānaṃ jagato nāthaḥ HV_App.I,29.765**21:2a
pradhānaṃ jagato hariḥ HV_App.I,29.744b
pradhānaṃ puruṣaḥ śāstā HV_App.I,41.41a
pradhānaṃ brahma uddiṣṭaṃ HV_App.I,41.887a
pradhānātmā kṣarann iva HV_App.I,41.1017b
pradhānāya jagatpate HV_App.I,42.613**33:9b
pradhānāya namo namaḥ HV_App.I,31.1294b
pradhāvati samaṃ tena HV_App.I,41.1681a
pradhāvanti pracetasaḥ HV_App.I,41.1934b
pradhmātaśaṅkhasvanasiṃhanādāḥ HV_App.I,42B.688
pradhmāyamānaiḥ śaṅkhaiś ca HV_App.I,29B.214a
pranardatāṃ prāvṛṣi cāmbudānām HV_App.I,42B.412
pranaṣṭaḥ prāṅmukho vasuḥ HV_App.I,42B.982b
pranaṣṭoragarākṣase HV_App.I,41.15b
pranṛtya ca yathābalam HV_App.I,31.805b
pranṛtyanti ca sarvaśaḥ HV_App.I,41.1436b
pranṛtyanti pragāyanti HV_App.I,41.1336a
pranṛtyanti sahasraśaḥ HV_App.I,42B.2698b
pranṛtyann iva śailo 'sau HV_App.I,20.842a
prapañcenaiva kīrtitam HV_App.I,44.52b
prapañcenaiva kīrtitam HV_App.I,44.57b
prapañcenaiva darśitaḥ HV_App.I,44.54b
prapaṭhed ātmavān naraḥ HV_App.I,24.204b
prapatantaḥ sma dṛśyante HV_App.I,42B.1102a
prapatanty apare bhuvi HV_App.I,42B.1395b
prapadyate mām iha yādaveśvaraḥ HV_App.I,31.719
prapadyante diśo daśa HV_App.I,41.875b
prapadye devatāṃ tāṃ tu HV_App.I,7.45a
prapannāś ca pinākinam HV_App.I,42.362**18:14b
prapātaprabhavābhiś ca HV_App.I,18.456a
prapātaprasravotkṣipto HV_App.I,18.737a
prapetuḥ sahitā urvyāṃ HV_App.I,43.81a
prapedatur asaṃbhrāntau HV_App.I,18.291a
praphullanīlotpalaśobhitaśriyaṃ HV_App.I,31.2902
praphullanīlotphalaśobhitaśriyaṃ HV_App.I,31.2895**22:3
praphulleṣu taḍāgeṣu HV_App.I,5.16a
prabuddham āsīt sakalaṃ sadaivam HV_App.I,27.65
prabuddhasya tu bālasya HV_App.I,10.26a
prabuddhāya sukhāya ca HV_App.I,31.1327b
prabodhanārtha gamanotsukās te HV_App.I,20.667
prabodham āyāti kathaṃ nu lokaḥ HV_App.I,27.67
prabodhito daityapatir HV_App.I,42B.2394a
prabodhya bhāvam bhūtānāṃ HV_App.I,41.1376a
prabravīhi yathātatham HV_App.I,5.6b
prabravīhi sanātanam HV_App.I,42B.1**1:2b
prabrūhi vadatāṃ śreṣṭha HV_App.I,29C.4a
prabhañjano yo lokānāṃ HV_App.I,42B.2253a
prabhayā bhāsamānāni HV_App.I,18.790a
prabhavantaḥ śarāsanāt HV_App.I,42B.1185b
prabhavantaḥ śarottamāḥ HV_App.I,42B.1168b
prabhavaṃ kāraṇaṃ hariḥ HV_App.I,31.504b
prabhavaṃ viśvatomukham HV_App.I,42.36b
prabhavaṃ sarvabhūtānāṃ HV_App.I,41.802a
prabhavaḥ parikīrtitaḥ HV_App.I,18.242b
prabhavaḥ sarvakāryāṇāṃ HV_App.I,31.178a
prabhavaḥ sarvabhūtānāṃ HV_App.I,41.623a
prabhavaḥ sarvasya lokasya HV_App.I,41.621a
prabhavaḥ sa hi sarveṣām HV_App.I,42B.2567a
prabhaviṣṇuḥ sanātanaḥ HV_App.I,42B.2718b
prabhākaro vai bhagavān mahātmā HV_App.I,41.375
prabhā caiva divākare HV_App.I,29.210b
prabhātakāle nṛpasattamā raṇe HV_App.I,31.3439
prabhātasamaye śrīmān HV_App.I,42B.137a
prabhātasūryāṃśusamaprabhāṇi HV_App.I,42A.278
prabhātāyāṃ tu śarvaryāṃ HV_App.I,31.92a
prabhātāyāṃ narādhipa HV_App.I,29.1358b
prabhātāyāṃ rajanyāṃ tu HV_App.I,20.324a
prabhāte pūrṇacandrasya HV_App.I,29.175a
prabhā dhṛtiḥ kṣamā bhūtir HV_App.I,42B.2456a
prabhā bhāskarabhāmiśrā HV_App.I,18.605**67:2a
prabhābhir atulaṃ prabhuḥ HV_App.I,41.769b
prabhābhir bhāsayañ jagat HV_App.I,41.1055b
prabhāvajñās tu te vīrāḥ HV_App.I,29D.102a
prabhāvajño mahātmanaḥ HV_App.I,29.1243b
prabhāvatim athābravīt HV_App.I,29F.324b
prabhāvatī tadā tasthau HV_App.I,29F.365a
prabhāvatī tadā putraṃ HV_App.I,29F.649a
prabhāvatī bhāsurā ca HV_App.I,42A.95a
prabhāvatīm athovāca HV_App.I,29F.671a
prabhāvatīm anujñāpya HV_App.I,29F.323a
prabhāvatī rudantī tu HV_App.I,29F.679a
prabhāvatī varārohā HV_App.I,29F.432a
prabhāvatī śucimukhīm HV_App.I,29F.162a
prabhāvatīṃ cāruviśālanetrām HV_App.I,29F.459
prabhāvatīṃ varārohāṃ HV_App.I,29F.129a
prabhāvatyā janādhipa HV_App.I,29F.331b
prabhāvatyā nīyamāne HV_App.I,29F.329a
prabhāvatyā nṛpālaye HV_App.I,29F.411b
prabhāvatyālayaṃ te tu HV_App.I,29F.422a
prabhāvatyā vihaṃgamā HV_App.I,29F.319b
prabhāvatyāś ca saṃsarge HV_App.I,29F.223a
prabhāvatyā samākhyātā HV_App.I,29F.194a
prabhāvatyās tu taṃ dṛṣṭvā HV_App.I,29F.362a
prabhāvaṃ tapaso vṛttaṃ HV_App.I,41.1520a
prabhāvaṃ padmanābhasya HV_App.I,41.1a
prabhāvāc cakrapāninaḥ HV_App.I,29D.151b
prabhāvāt tava govinda HV_App.I,36.6a
prabhāvād atitejasaḥ HV_App.I,29B.378b
prabhāvena pracoditam HV_App.I,41.726b
prabhāvotsāhasaṃbhavān HV_App.I,20.1044b
prabhāṣante haraṃ tataḥ HV_App.I,43.60b
prabhāṣya vacanaṃ devā HV_App.I,41.1791a
prabhāsadbhir alaṃkṛtā HV_App.I,22.29b
prabhāsaṃ ca prayāgaṃ ca HV_App.I,24.62a
prabhāsvantaṃ praṇavaṃ dhīpradīpam HV_App.I,29.971
prabhindann iva vai diśaḥ HV_App.I,43.95b
prabhinna iva kesarī HV_App.I,20.856b
prabhinna iva mātaṅgaḥ HV_App.I,42B.319a
prabhinna iva vāraṇaḥ HV_App.I,42B.1565**99:1b
prabhinnamātaṅgavilāsavikramam HV_App.I,42.559
prabhinnam iva vāraṇam HV_App.I,42B.1566b
prabhinnā vāraṇottamāḥ HV_App.I,42B.1439b
prabhinnāv iva vāraṇau HV_App.I,42B.1006b
prabhinnāv iva vāraṇau HV_App.I,42B.1686b
prabhutvaṃ ca sadā tava HV_App.I,42B.2328b
prabhur ekas tapaś caran HV_App.I,41.481b
prabhur mahābhūtapatir HV_App.I,41.18a
prabhur lokahitārthāya HV_App.I,42.182a
prabhur viśravasaḥ sutaḥ HV_App.I,42B.2095b
prabhur vai takṣakaḥ kṛtaḥ HV_App.I,42.440b
prabhur vaiśvānaro 'rcimān HV_App.I,41.317b
prabhuṃ kṛṣṇaṃ hṛṣīkeśaṃ HV_App.I,31.2670**20:1a
prabhuṃ vibhuṃ bhūtabhavaprabhāvanam HV_App.I,31.2925
prabhuṃ sarvanarendrāṇāṃ HV_App.I,20.259a
prabhuḥ puruṣavigrahaḥ HV_App.I,41.1727b
prabhuḥ prabhūṇām api yaḥ sadātmakaḥ HV_App.I,31.506
prabhuḥ sarvasya lokasya HV_App.I,41.617a
prabhūtabalasaṃyuktā HV_App.I,31.3030a
prabhūtayavasākulā HV_App.I,31.3029b
prabhūtaskandhaviṭapaḥ HV_App.I,11.163a
prabhūtaṃ vṛkṣam ucchritam HV_App.I,11.202b
prabhū viṣṇumaheśvarau HV_App.I,37.56b
prabhevendunibhānanā HV_App.I,15.35b
prabhopamardaṃ mā kārṣīr HV_App.I,29F.370a
prabhopamardaḥ kenātha HV_App.I,29.186a
prabho prapannārtiharādideva HV_App.I,27.83
prabho hare deva sanātanāya HV_App.I,42.598**31:24
pramattānāṃ parasparam HV_App.I,18.663**73:3b
pramathānāṃ gaṇeśvaram HV_App.I,29B.377b
pramathānāṃ gaṇair dhīmān HV_App.I,29C.173a
pramathya ca tathā parān HV_App.I,29C.42b
pramathya tarasā karṇaṃ HV_App.I,29B.278a
pramathya ditijaiḥ saha HV_App.I,25.140b
pramathya sarvān daiteyān HV_App.I,42B.2907a
pramadābhiḥ patiṃ yathā HV_App.I,18.461b
pramadeva ghanānte ca HV_App.I,41.1432a
pramadeva vibhūṣitā HV_App.I,41.1651b
pramamātha talenāśu HV_App.I,42B.1701a
pramamātha balaṃ viṣṇuḥ HV_App.I,41.1323a
pramamātha sudurjayaḥ HV_App.I,42B.2205b
pramardanam apothayat HV_App.I,30.223b
pramāṇakuśalair yutām HV_App.I,31.85b
pramāṇaṃ tvāṃ vidur budhāḥ HV_App.I,31.191b
pramāṇaṃ yadunandana HV_App.I,29B.303b
pramāṇaṃ yaḥ pracakṣate HV_App.I,42A.266**19:3b
pramāṇaṃ sarvalokānāṃ HV_App.I,13.6a
pramāṇārthaṃ dvijaśreṣṭha HV_App.I,42.8**1:2a
pramāṇair aparicchedyaḥ HV_App.I,42A.266**19:3a
pramāthagaṇabhūyiṣṭhāṃs HV_App.I,37.5a
pramādonmādavigrahāḥ HV_App.I,24.78b
pramukhe tasya na sthātuṃ HV_App.I,31.2640a
pramukhe dhanvinau tayoḥ HV_App.I,31.3470b
pramucur mumucus tathā HV_App.I,24.175b
pramuñcantāv ariṃdamau HV_App.I,42B.1017b
pramṛjya subhagā jalam HV_App.I,29.213b
pramloceti ca tā daśa HV_App.I,42.395b
pramlocety abhiviśrutāḥ HV_App.I,42A.155b
prayaccha kamalodbhava HV_App.I,41.399b
prayaccha ca sakāñcanam HV_App.I,29.1538b
prayacchatu dhṛtātmane HV_App.I,29A.349b
prayacchanti pitāmahāḥ HV_App.I,3.18b
prayacchanti pitāmahāḥ HV_App.I,3.25b
prayacchanti pitāmahāḥ HV_App.I,3.29b
prayacchanti manojavāḥ HV_App.I,29F.405b
prayacchantī satī strībhiḥ HV_App.I,29A.249a
prayacchantīṃ yathepsitam HV_App.I,29B.413b
prayaccha vijñāsyasi matprabhāvāt HV_App.I,29D.299
prayaccha śucilāpini HV_App.I,29F.174b
prayacchasva varaṃ hy āyuḥ HV_App.I,35.66a
prayacchākāśagau vīra HV_App.I,29F.826a
prayacchāmi varaṃ hy āyuḥ HV_App.I,35.66**5:1a
prayacchāsurasūdanam HV_App.I,30.320b
prayatantaṃ jayaṃ prati HV_App.I,29B.427b
prayataḥ śiṣṭamānasaḥ HV_App.I,40.144**41:11b
prayataḥ susamāhitaḥ HV_App.I,40.145b
prayatātmā jagadguruḥ HV_App.I,29.315b
prayatnaṃ kuru śikṣāyāṃ HV_App.I,29.1130a
prayatnād api saṃyuge HV_App.I,42B.1982b
prayayur vṛṣṇayaś cānye HV_App.I,22.2a
prayayus te nṛpāḥ sarve HV_App.I,20.663a
prayayus tridaśālayam HV_App.I,20.660b
prayayau dānavas tadā HV_App.I,42B.135b
prayayau dvārakāṃ prati HV_App.I,29.1461b
prayayau māgadhaṃ prati HV_App.I,17.31b
prayayau yatra vāsavaḥ HV_App.I,30.350b
prayayau yamunāvanam HV_App.I,11.195b
prayayau yuddhalālasaḥ HV_App.I,42B.235b
prayayau śambaraḥ kruddhaḥ HV_App.I,30.118a
prayayau ṣaṭpuraṃ vibhuḥ HV_App.I,29B.177b
prayayau svapuraṃ rājā HV_App.I,20.759a
prayācyamāno na taruṃ prayacchati HV_App.I,29.460
prayācyamāno bhavatāmareśvaraḥ HV_App.I,29.456
prayācyamāno bhavatāmareśvaraḥ HV_App.I,29.631
prayātasya tu saṃgrāme HV_App.I,30.103a
prayātasya mahātmanaḥ HV_App.I,42B.385b
prayātasya surān prati HV_App.I,42B.384b
prayātaḥ sa mahārathaḥ HV_App.I,42B.1153b
prayātaḥ sarathadhvajaḥ HV_App.I,42B.933b
prayātaḥ sahasā tatra HV_App.I,42B.1579a
prayātaḥ svena sainyena HV_App.I,42B.1030a
prayātāḥ prāgdiśaṃ divyaṃ HV_App.I,42B.2646a
prayātāḥ sadhvajāḥ saṃkhye HV_App.I,18.6**2:17a
prayātāḥ svabalair vṛtāḥ HV_App.I,20.457b
prayāti devādhipatir mahātmā HV_App.I,42B.537
prayāti devān prati daityasāgaraḥ HV_App.I,42B.480
prayāti rūpyākaranaddhabāhuḥ HV_App.I,42B.610
prayātu tatpuraṃ balī HV_App.I,20.751b
prayātau svārjitāṃ gatim HV_App.I,41.477b
prayāntam ādityasamānavarcasam HV_App.I,42B.556
prayānti jāmbūnadabhūṣitāṅgā HV_App.I,42B.671
prayānti toyānilatulyavegāḥ HV_App.I,42B.636
prayānti deveśvaram udvahanto HV_App.I,42B.561
prayānti bhūmiṃ navaśādvalānām HV_App.I,29F.491
prayānti yuddhāya sapatnasāhāḥ HV_App.I,42B.708
prayānti sūryāṃśusamaprabhāṇi HV_App.I,42B.570
prayāntu sarve rājānaḥ HV_App.I,19.34a
prayānty agre mahāraṇe HV_App.I,42B.1860b
prayāmaḥ śaraṇaṃ dvijaṃ HV_App.I,29C.73b
prayāsyatha palāyitāḥ HV_App.I,29B.328b
prayāsyāmaḥ sanātanam HV_App.I,18.379b
prayuktam atidāruṇam HV_App.I,5.125b
prayujya munaye tadā HV_App.I,29.505b
prayuñjate prayogajñā HV_App.I,41.1190a
prayutaṃ pattisāhasraṃ HV_App.I,31.1458a
prayutāny arbudāni ca HV_App.I,42B.2249b
prayutaiś ca padātinām HV_App.I,30.101b
prayuddhaḥ sa mahāsuraḥ HV_App.I,42B.1841b
prayuddhau vīryasaṃpannau HV_App.I,29.1200a
prayuddhau saha vṛtreṇa HV_App.I,42B.1531a
prayuddhau saha somena HV_App.I,42B.748a
prayuvāca smitaṃ kṛtvā HV_App.I,42.301a
prayoktavyo mahābheda HV_App.I,31.190a
prayogair vividhais tathā HV_App.I,42B.2776**192:10b
prayogaiḥ saṃprayuktasya HV_App.I,41.1198a
prayojayām āsa sa raukmiṇeyaḥ HV_App.I,29D.459
prayojitaṃ pañcabhiri ndratulyaiś HV_App.I,29D.462
pralapan paruṣaṃ vacaḥ HV_App.I,31.3014b
pralaptaś ca tathā rājā HV_App.I,18A.5a
pralambanidhanaṃ caiva HV_App.I,44.14**2:1a
pralambanidhanaṃ caiva HV_App.I,44.22a
pralambabāhuḥ skhalitaprayātaḥ HV_App.I,29D.167
pralambamathanaś caiva HV_App.I,36.53a
pralambas tatra cāsuraḥ HV_App.I,10.6b
pralambaṃ keśinaṃ hatvā HV_App.I,13.63a
pralambāmbarabhūṣaṇaḥ HV_App.I,31.2427b
pralambāriṣṭadhenukāḥ HV_App.I,20.151b
pralambo narakaḥ pṛthuḥ HV_App.I,42B.2872b
pralambo narako vālī HV_App.I,42B.85a
pralayāgre pratiṣṭhati HV_App.I,41.675b
pralayānalasaṃkāśaḥ HV_App.I,42A.514**44:3a
pralayānalasaṃnibham HV_App.I,42B.2400**147:1b
pralaye pralayāntakṛt HV_App.I,41.871b
pralaye samupasthite HV_App.I,41.125**8:1b
pralaye samupasthite HV_App.I,43.97b
pralayo nilayo mahān HV_App.I,36.67b
pralāpa eva kiṃ tasyāṃ HV_App.I,32.60a
pralīno na ca dṛśyate HV_App.I,41.647b
pravaktā phalam aśnute HV_App.I,6A.22b
pravaktṝn sarvajñānām HV_App.I,41.181a
pravakṣyāmi nibodha tat HV_App.I,41.840b
pravakṣyāmi munīñ śṛṇu HV_App.I,1.1b
pravakṣyāmi śucismite HV_App.I,29F.186b
pravaṇena mahātmanā HV_App.I,29.1577b
pravadanti manīṣiṇāḥ HV_App.I,18.820b
pravadanti maharṣayaḥ HV_App.I,41.345b
pravadanti mahārṣayaḥ HV_App.I,41.1867**63:1b
pravararathagato yayau sa tūrṇaṃ HV_App.I,42B.329
pravaraśca dvijottamaḥ HV_App.I,29B.339b
pravaras tu prahasyainam HV_App.I,29.1102a
pravarasyāpi bāṇena HV_App.I,29.1150a
pravaraṃ ca satāṃ gatiḥ HV_App.I,29B.194b
pravaraṃ cāpi dharmātmā HV_App.I,29B.365a
pravaraṃ tāḍayām āsa HV_App.I,29B.351a
pravaraṃ devasadmavat HV_App.I,42B.2511b
pravaraṃ prathamaṃ prabhum HV_App.I,35.6b
pravaraṃ mucya satvaram HV_App.I,29B.352**5:1b
pravaraṃ sa niyuktavān HV_App.I,29F.720b
pravaraḥ puruṣottamaḥ HV_App.I,20.237b
pravaraḥ prahasann iva HV_App.I,29.1172b
pravarāṇāṃ tarasvinām HV_App.I,42B.1323b
pravarāṇāṃ mahātmanām HV_App.I,29.420b
pravarādhiṣṭhitaś cāyaṃ HV_App.I,29F.733a
pravarāntaram āpannaṃ HV_App.I,6B.95**5:7a
pravareṇa ca bhārata HV_App.I,29B.348b
pravaraiḥ saha keśava HV_App.I,29.425b
pravaro vīramardanaḥ HV_App.I,42B.89b
pravarau viśvakarmāṇau HV_App.I,42B.1032a
pravarau viśvakarmānau HV_App.I,42B.740a
pravargyāvartabhūṣaṇaḥ HV_App.I,42.176b
pravartatāṃ mahābāho HV_App.I,42B.2760a
pravartane vratakānāṃ HV_App.I,29A.419a
pravartamānam aiśvaryaṃ HV_App.I,41.927a
pravartamānaṃ bhāvena HV_App.I,41.727a
pravartayed vibhāgair vā HV_App.I,41.1188a
pravartasva yathecchasi HV_App.I,29.1255b
pravartāmi mahābala HV_App.I,29.554b
pravartiṣyanti ye yajñā HV_App.I,42B.3046a
pravavarṣātha parjanyaḥ HV_App.I,29C.180a
pravavarṣur mahārathāḥ HV_App.I,42B.1555b
pravavau madanābodhas HV_App.I,20.782a
pravāti dhārāntaraniḥsṛtaś ca HV_App.I,29F.493
pravādayadbhir gandharvaiḥ HV_App.I,41.1457a
pravālajāmbūnadacitrakūbaraṃ HV_App.I,42B.393
pravālajāmbūnadabhakticitraṃ HV_App.I,42B.259
pravālavalabhīmukham HV_App.I,40.84b
pravālāṅkuradhāriṇaḥ HV_App.I,42A.106b
pravālāṅkurapatrāḍhyaiḥ HV_App.I,18.105a
pravālāṅkuraśobhinā HV_App.I,42B.193b
pravālāñ jalasaṃbhavān HV_App.I,18.200b
pravāse rājabandhe ca HV_App.I,8.48a
pravicālya mahāvīryaḥ HV_App.I,20.840a
praviddhaṃ bāhuniḥsṛtam HV_App.I,31.3321b
pravibhāgaṃ kṣiter vibhuḥ HV_App.I,42.198b
pravibhāgaṃ cakāra ha HV_App.I,42B.2959b
pravibhāgaṃ jite(?)s tadā HV_App.I,42B.2957**224:2b
praviveśa gṛhottamam HV_App.I,31.1397b
praviveśa jagattrayam HV_App.I,31.391b
praviveśa jagatpatiḥ HV_App.I,31.95b
praviveśa tataḥ śrīmān HV_App.I,20.1079a
praviveśa tamālayam HV_App.I,31.323b
praviveśa nṛpo yaduḥ HV_App.I,18.110b
praviveśa purīṃ so 'tha HV_App.I,18.6**2:3a
praviveśa purottamam HV_App.I,18.1072**129:10b
praviveśa balī śrīmān HV_App.I,20.1150**33:1a
praviveśa mahāpuṇyām HV_App.I,31.266a
praviveśa mahābhāgo HV_App.I,42B.2958a
praviveśa rasātalam HV_App.I,42.164b
praviveśa vasuṃdharām HV_App.I,29.1242b
praviveśa halāyudhaḥ HV_App.I,31.2064b
praviveśāndhako nāma HV_App.I,29.428a
pravivyathuḥ surāḥ sarve HV_App.I,42.530a
praviśadhvam aśaṅkitāḥ HV_App.I,29D.82b
praviśanta ivāṃśavaḥ HV_App.I,42B.1076b
praviśanti tu bhūtāni HV_App.I,29F.726a
praviśanti nagottame HV_App.I,29.412b
praviśanti purātanam HV_App.I,21.86b
praviśanti mahātmānaṃ HV_App.I,42B.2733**187:1a
praviśanti mahāyogaṃ HV_App.I,42.39a
praviśanti vibhānti vai HV_App.I,42A.313b
praviśanto vasuṃdharām HV_App.I,42B.1075b
praviśantau tvarānvitau HV_App.I,31.3390b
praviśann eva sa śrīmān HV_App.I,42B.2775**191:1a
praviśeyam ahaṃ khalu HV_App.I,29F.61b
praviśya ca purīṃ tāṃ tu HV_App.I,21.135a
praviśya ca purīṃ ramyāṃ HV_App.I,21.12a
praviśya ca mahāraṇyaṃ HV_App.I,11.3a
praviśya ca mahāsuraiḥ HV_App.I,25.132b
praviśya jaṭharaṃ tava HV_App.I,42B.2992b
praviśya jaḍavat sthitaḥ HV_App.I,31.2062b
praviśya ḍibhakaḥ kila HV_App.I,31.3578b
praviśya dvārakāṃ te tu HV_App.I,26.64a
praviśya dvārakāṃ devaṃ HV_App.I,31.2403a
praviśya dhvajinīṃ caiṣāṃ HV_App.I,42B.1939a
praviśya paśyate kṛtsnāṃs trīṃ HV_App.I,37.21a
praviśya badarīṃ puṇyām HV_App.I,31.79a
praviśya balakeśavau HV_App.I,20.1087b
praviśya yamunāṃ gopā HV_App.I,11.311a
praviśya yogaṃ yogātmā HV_App.I,37.21**3:1a
praviśya rāṣṭraṃ mathurāṃ vaśe naya HV_App.I,20.886
praviśya viśvaṃ sakalaṃ yathāvad HV_App.I,31.531
praviśya sarasas tīraṃ HV_App.I,31.3144a
praviśya suciraṃ kālaṃ HV_App.I,31.324a
praviśya svapuraṃ so 'tha HV_App.I,19.14a
praviśya harir īśvaraḥ HV_App.I,31.276b
praviśya harir īśvaraḥ HV_App.I,31.2084b
praviśya harir īśvaraḥ HV_App.I,31.2609b
praviśya hṛdayaṃ kṣipraṃ HV_App.I,41.782a
praviṣṭāny amitaujasam HV_App.I,41.144b
praviṣṭāś ca tataḥ sarve HV_App.I,29B.417a
praviṣṭās te narādhipāḥ HV_App.I,20.502b
praviṣṭo munisattamaḥ HV_App.I,41.298b
praviṣṭau tau mahāvīryau HV_App.I,20.1106a
praviṣṭau bhaimanandanau HV_App.I,29F.450b
praviṣṭau mathurāṃ purīm HV_App.I,18.1096b
praviṣṭau hṛṣṭavadanau HV_App.I,18.1100a
pravṛttacakro nṛpatir vanasthān HV_App.I,29F.539
pravṛttam atidāruṇam HV_App.I,29.1422b
pravṛttaṃ nau raṇe nṛpaiḥ HV_App.I,18.955**110:1b
pravṛttā rajanī nṛpa HV_App.I,29.1249b
pravṛttiś ca dṛḍhā bhavet HV_App.I,33.37b
pravṛttiharaṇārthāya HV_App.I,33.2a
pravṛtte cāpravṛtte ca HV_App.I,41.1072a
pravṛtte tatra dāruṇe HV_App.I,18.394b
pravṛtte dharmakarmaṇi HV_App.I,42B.2430b
pravṛtteyaṃ mahānadī HV_App.I,6B.81b
pravṛtto yuddhayajñas tu HV_App.I,42B.826a
pravṛtto vai raṇaṃ kartuṃ HV_App.I,42B.772a
pravṛddhagodhano dakṣaḥ HV_App.I,12.2a
pravṛddhanakṣatragaṇā HV_App.I,42.535a
pravṛddhameghasvanabhīṣitā yat HV_App.I,29F.550
pravṛddhavedārthavidhiṃ purātanaiḥ HV_App.I,31.2907
pravṛddhaśākhāviṭapaṃ HV_App.I,42B.2037a
pravṛddhān puruṣottama HV_App.I,43.169b
pravṛddhāḥ sumahāsvanāḥ HV_App.I,42B.946b
pravekṣye dakṣiṇāpatham HV_App.I,18.279b
pravegena pradhāvataḥ HV_App.I,41.1924b
praveśayām āsa tato HV_App.I,41.297**25:1a
praveśayām āsa balī HV_App.I,20.481a
praveśayiṣye nagare HV_App.I,29.1469a
praveśas tatra devānāṃ HV_App.I,29F.106a
praveśaḥ khalu sarvathā HV_App.I,29F.107b
praveśārthaṃ surottamau HV_App.I,29F.49b
praveśitaṃ ca tan mālyaṃ HV_App.I,29F.330a
praveśitā ca sā veśma HV_App.I,39.24a
praveśyatāṃ mahābhāgā HV_App.I,39.8a
praveśyantām iti proktāḥ HV_App.I,26.74a
praveṣṭuṃ labhate tad dhi HV_App.I,29C.101a
pravyaktaṃ baladehabhit HV_App.I,29.638b
praVrttiḥ puṇḍarīkākṣe HV_App.I,33.19a
praśamaṃ paripanthinām HV_App.I,29F.798**15:1b
praśaśaṃsa tathā mene HV_App.I,18.280**29:2a
praśaśaṃsur yathātatham HV_App.I,22A.6b
praśastaṃ candrasaṃbhave HV_App.I,29A.108b
praśastaṃ somanandini HV_App.I,29A.122b
praśastā nagarīti ca HV_App.I,20.933b
praśasyamānau gopālaiḥ HV_App.I,11.320a
praśaṃsanti surāsurāḥ HV_App.I,30.301b
praśāntam abhavad rajaḥ HV_App.I,11.305b
praśāntarūpaṃ kṛtvā tu HV_App.I,42B.845a
praśāntasyeva dīpasya HV_App.I,42.304a
praśānte sarvasaṃpāte HV_App.I,42.53a
praśnaśravaṇasaṃnidhau HV_App.I,27.20b
praśrayaṃ pradadau nṛpaḥ HV_App.I,21.1b
prasaktāv abhijaghnatuḥ HV_App.I,42B.1051b
prasannagovindagunānurūpiṇe HV_App.I,27.55
prasannacetā bhagavān HV_App.I,43.64**5:2a
prasannabalapauruṣaiḥ HV_App.I,40.144**40:17b
prasannamanaso 'bhavan HV_App.I,27.116b
prasannamanaso bhūtvā HV_App.I,41.1777a
prasannaḥ kalpayām āsa HV_App.I,41.1978a
prasannāḥ sarvadevatāḥ HV_App.I,40.153**44:1b
prasannenāntarātmanā HV_App.I,29.1016b
prasanno no jagatpatiḥ HV_App.I,31.306b
prasanno mayi mānada HV_App.I,21.55b
prasanno vo bhaviṣyati HV_App.I,31.1255b
prasanno 'haṃ tathābhavam HV_App.I,31.674b
prasanno hi harir mahyaṃ HV_App.I,31.670a
prasabhaṃ praharanti ca HV_App.I,41.1895b
prasavaḥ kṣatravṛddhijaḥ HV_App.I,44.8b
prasahya munisattamāḥ HV_App.I,27.19b
prasādayantaṃ vacanena yādavān HV_App.I,31.2905
prasādayām āsa patiṃ HV_App.I,6B.64a
prasādayāmi śirasā HV_App.I,42B.3025a
prasādayitum acyutam HV_App.I,20.321b
prasādayiṣye bhagavan HV_App.I,20.1065a
prasādaś candramāś caiva HV_App.I,42B.2837a
prasādas tava govinda HV_App.I,31.159a
prasādasyaiṣa vistaraḥ HV_App.I,31.175b
prasādaṃ kāṅkṣamāṇāś ca HV_App.I,41.987a
prasādaṃ kuru deveśa HV_App.I,20.526a
prasādaṃ kuru deveśa HV_App.I,20.570a
prasādaṃ ca kariṣyasi HV_App.I,8.51b
prasādaṃ darśayām āsa HV_App.I,35.72a
prasādāc chārṅgadhanvanaḥ HV_App.I,31.331b
prasādāt iśayād etad HV_App.I,21.54a
prasādāt tava keśava HV_App.I,31.596b
prasādāt tava keśava HV_App.I,31.618b
prasādāt tava putrasya HV_App.I,12.204a
prasādāt tava mānada HV_App.I,21.53b
prasādāt parameṣṭhinaḥ HV_App.I,11.184b
prasādād bhavato mune HV_App.I,29F.6b
prasādābhimukhī tadā HV_App.I,35.76b
prasādārthaṃ mahātmanaḥ HV_App.I,42B.2609b
prasādārthaṃ sureśāya HV_App.I,42B.2605a
prasādena ca kṛṣṇasya HV_App.I,29F.838a
prasādena śaucismite HV_App.I,29A.57b
prasādhayitvā hṛdayaṃ HV_App.I,29.140a
prasārya dakṣiṇaṃ hastaṃ HV_App.I,29.321a
prasārya dakṣiṇaṃ hastaṃ HV_App.I,29.1334a
prasiddhākāśagamanaḥ HV_App.I,29F.59a
prasiddhāṃ mahatīṃ devi HV_App.I,31.90a
prasiddhāḥ sarva evaite HV_App.I,31.3339a
prasīdati tapodhanāḥ HV_App.I,31.1261b
prasīdatu sadā viṣṇur HV_App.I,31.2735a
prasīda devadeveśa HV_App.I,42.613**33:15a
prasīda devalokeśa HV_App.I,20.559a
prasīdaikāparādhaṃ me HV_App.I,29.293a
prasīdaiṣo 'ñjalis tava HV_App.I,38.24b
prasūtasyāsurendrasya HV_App.I,42B.2450a
prasūtā garbham uttamam HV_App.I,42B.2651b
prasūtāṇḍam athāpi ca HV_App.I,5.26b
prasūtir ubhayor na prasūtiś ca sūkṣmaḥ HV_App.I,29.974
prasūto divi deveśo HV_App.I,42B.15a
prasṛtaś candanarasaḥ HV_App.I,29.188a
prasṛtaṃ mādhavasya ha HV_App.I,11.35b
prasṛtā lohitā nadī HV_App.I,42B.1719**105:3b
prasṛtā lohitāpagā HV_App.I,42B.1692b
prasṛtās tīkṣṇavarcasaḥ HV_App.I,11.10b
prasene citrake tathā HV_App.I,22.77b
prastārā vipulā gadāḥ HV_App.I,42B.852b
prastāvānāṃ ca dhāraṇam HV_App.I,29F.250b
prastotāraṃ ca sarvaśaḥ HV_App.I,41.174b
prasthānam abhirocayat HV_App.I,18.1070b
prasthānaṃ kṛtavān samyag HV_App.I,20.911a
prasthāne bharataśreṣṭha HV_App.I,40.137**31:1a
prasthāvatī puṇyanadī HV_App.I,24.56a
prasthitaś ca sa tejasvī HV_App.I,38.58a
prasthitaṃ brahmasadanaṃ HV_App.I,42B.2496a
prasthitaṃ vāsavānujam HV_App.I,20.650b
prasthitaḥ śakrasaṃnidhau HV_App.I,42B.1638b
prasthitaḥ samarākāṅkṣī HV_App.I,30.96a
prasthitā dharaṇīṃ tyaktvā HV_App.I,42.490a
prasthitāḥ kāmarūpiṇaḥ HV_App.I,41.1785b
prasthito yuddhadurmadaḥ HV_App.I,42B.177b
prasthitau yadupuṃgavau HV_App.I,18.418b
prasphurantaṃ tatas tataḥ HV_App.I,29B.279b
prasphuran nṛpasattama HV_App.I,31.1459b
prasphoṭya parighāgreṇa HV_App.I,42B.2165a
prasravadbhir guhādvāraiḥ HV_App.I,41.1466a
prasravantī raṇe raktaṃ HV_App.I,42B.1132a
prasrutair dhātubhiś citrair HV_App.I,29C.133a
prasruto dvirado yathā HV_App.I,18.772**80:3b
prasvāpanaṃ pramathanaṃ HV_App.I,42A.255a
praharadhvaṃ ripoḥ sutam HV_App.I,30.133b
praharanti raṇe vīrā HV_App.I,42B.1501a
praharantau raṇotkaṭau HV_App.I,29B.438b
praharantyaś ca dhiṣṭhitāḥ HV_App.I,24.101b
praharan sa balotkaṭaḥ HV_App.I,42B.2216b
praharasva ca pūrvaṃ tvaṃ HV_App.I,29.701a
praharasva mahābāho HV_App.I,29.1062a
praharāmy agrato dhruvam HV_App.I,29.685b
praharāruhya garuḍaṃ HV_App.I,29.703a
prahariṣyati vāsava HV_App.I,29.805b
prahareyur narādhipāḥ HV_App.I,18.945**109:8b
prahartavyo na rājāyam HV_App.I,20.868a
prahartuṃ taṃ viniścitaḥ HV_App.I,18A.99b
praharṣaṇaṃ kāmijanasya kānte HV_App.I,29F.480
praharṣam atulaṃ labdhvā HV_App.I,11.342a
praharṣayann uvācātha HV_App.I,42B.2766a
praharṣaḥ śoka eva ca HV_App.I,24.85b
praharṣeṇa samāyuktaḥ HV_App.I,42B.2812a
prahasanti ca sarvaśaḥ HV_App.I,41.1336b
prahasantīdam abravīt HV_App.I,29F.184b
prahasan dānaveśaraḥ HV_App.I,15.53b
prahasann idam abravīt HV_App.I,31.1683**17:2b
prahasann iva bhārata HV_App.I,29.1065b
prahasann iva bhārata HV_App.I,29B.390b
prahasann iva bhārata HV_App.I,29C.96b
prahasan punar āgataḥ HV_App.I,38.12b
prahasan yuddhadurmadaḥ HV_App.I,42B.1887b
prahasya puruṣaśreṣṭhaḥ HV_App.I,29.625a
prahasya balasūdanaḥ HV_App.I,30.40b
prahasya madhusūdanaḥ HV_App.I,29.838b
prahasya suciraṃ kṛṣṇo HV_App.I,31.2821a
prahasya suciraṃ tadā HV_App.I,28.10b
prahasyoktau mahātmanā HV_App.I,29.1188b
prahasyovāca keśighnam HV_App.I,29.397a
prahṛtaṃ tasya bhārata HV_App.I,7.148**8:3b
prahṛtaṃ tasya vai punaḥ HV_App.I,7.146b
prahṛte prahariṣyāmi HV_App.I,29.704a
prahṛṣṭamanasaḥ sarve HV_App.I,29B.422a
prahṛṣṭamanaso nṛpāḥ HV_App.I,20.677b
prahṛṣṭarūpasya suhṛṣṭarūpāḥ HV_App.I,29D.514
prahṛṣṭarūpāḥ siṣicus tadānīm HV_App.I,29D.361
prahṛṣṭavadanāḥ saumyāḥ HV_App.I,43.107a
prahṛṣṭaḥ sa tu devaiś ca HV_App.I,40.52a
prahṛṣṭaḥ saha devataiḥ HV_App.I,40.52**10:1b
prahṛṣṭā gohayadvipāḥ HV_App.I,18.1089b
prahṛṣṭā jīvajīvakāḥ HV_App.I,42A.146b
prahṛṣṭāni pragāyanti HV_App.I,41.1436a
prahṛṣṭā vāsavānujam HV_App.I,29.1500b
prahṛṣṭenāntarātmanā HV_App.I,20.88b
prahṛṣṭenāntarātmanā HV_App.I,29.1521b
prahṛṣṭenāntarātmanā HV_App.I,29E.57b
prahṛṣṭenāntarātmanā HV_App.I,29F.691b
prahṛṣṭai rājasiṃhais tair HV_App.I,20.900a
prahṛṣṭo vadatāṃ śreṣṭho HV_App.I,29.1529a
prahradāṃ paryavārayan HV_App.I,42B.1850b
prahrādapramukhāṃs tadā HV_App.I,42B.2266b
prahrādabalam atyugraṃ HV_App.I,42B.1941a
prahrādam abravīd vākyam HV_App.I,42B.2824**196:26a
prahrādam idam abravīt HV_App.I,42A.577**60:3b
prahrādaśambaramayair HV_App.I,42B.2432a
prahrādaś cānuhrādaś ca HV_App.I,42B.28a
prahrādaś caiva saṃhrādas HV_App.I,42.363**19:1a
prahrādas tu mahāprājñaḥ HV_App.I,42B.198a
prahrādas tu mahāvīryaḥ HV_App.I,42B.1887a
prahrādas tu mahāvīryo HV_App.I,42B.767a
prahrādas tūttaraṃ vākyam HV_App.I,42B.2321a
prahrādas tv abravīd vacaḥ HV_App.I,42B.2824**196:11b
prahrādasya ca bāṇaughair HV_App.I,42B.1985a
prahrādasya tataḥ śrūtvā HV_App.I,42A.227a
prahrādasya trayaḥ putrā HV_App.I,42.365**20:1a
prahrādasya mahātmanaḥ HV_App.I,42B.2333b
prahrādasyātivīryasya HV_App.I,42B.1842a
prahrādasyātivīryasya HV_App.I,42B.1912a
prahrādasyānujo balī HV_App.I,42B.1995b
prahrādasyānujo ratham HV_App.I,42B.2079b
prahrādaṃ ca mahābalam HV_App.I,42B.1941b
prahrādaṃ dānaveśvaram HV_App.I,42A.577**60:2b
prahrādaḥ kālam āhave HV_App.I,42B.1833b
prahrādaḥ kālam āhave HV_App.I,42B.1987b
prahrādaḥ parivṛddho 'tra HV_App.I,42B.1994a
prahrādaḥ pūrvajas teṣām HV_App.I,42.364a
prahrādenāmitaujasā HV_App.I,42B.2824**196:25b
prahrādo dānavottamaḥ HV_App.I,42B.1907b
prahrādo daityasattamaḥ HV_App.I,42B.828b
prahrādo nāma vīryavān HV_App.I,42A.199b
prahrādo bhaktavatsala HV_App.I,31.1215b
prahrādo yuddhadurmadaḥ HV_App.I,42B.1989b
prahrādo 'yudhyata kruddhaḥ HV_App.I,42B.1882a
prahrādo 'śvaśirāḥ kumbhaḥ HV_App.I,42B.2861a
prahlādajananaṃ vākyaṃ HV_App.I,32.19a
prahlādasya śubhe mūrdhni HV_App.I,42B.1840a
prahlādo dānavottamaḥ HV_App.I,42B.1986**119:1b
prahlādo vipracittiś ca HV_App.I,42A.166a
prākāragrāmasaṃkulam HV_App.I,18.79b
prākāradvāri saṃprāptā+ HV_App.I,20.1055a
prākāraparikhopetāṃ HV_App.I,20.1124a
prākārāṃś caiva sarvatra HV_App.I,31.1576a
prākāreṇa pravṛddhena HV_App.I,43.9a
prākāreṣu mahābalaiḥ HV_App.I,31.1578b
prākṛtā iva dānavāḥ HV_App.I,42B.2104b
prāktane janmasaṃcaye HV_App.I,31.398b
prāgadṛṣṭaśrutaṃ vane HV_App.I,11.229b
prāgalbhyāt kṛṣṇavartmanaḥ HV_App.I,18.746b
prāgāyata ca tumburuḥ HV_App.I,42B.2677b
prāgudakplavaśītalām HV_App.I,20.1118b
prāg eva vasudevas tu HV_App.I,10.1a
prāgjyotiṣapuraṃ caiva HV_App.I,42A.470a
prāgjyotiṣaṃ jagāmāśu HV_App.I,26.33a
prāgdakṣiṇāyatāḥ kāryāḥ HV_App.I,4.101a
prāgdiśaṃ prasthitaḥ śrīmān HV_App.I,42B.2466a
prāgdṛṣṭas tv abjayoninā HV_App.I,7.40b
prāgvaṃśakāyo matimān HV_App.I,42.174a
prāgvaṃśaṃ śrotum icchāmi HV_App.I,41.907a
prāṅmukhaś cāpi daityeśas HV_App.I,42B.2824**196:7a
prācīnāmalakā lodhrā HV_App.I,42A.131a
prācīṃ diśam atho gatvā HV_App.I,42.204a
prācetasaṃ tato dakṣaṃ HV_App.I,41.1869a
prācchādayan yathā meghā HV_App.I,42A.332a
prācchādayan raṇe daityam HV_App.I,42B.941a
prācchādayetām anyonyaṃ HV_App.I,42B.1217a
prācchādyata samantataḥ HV_App.I,42.112b
prācchādyanta diśo daśa HV_App.I,42B.1095b
prācchādyanta śilādhautair HV_App.I,42B.1165a
prācyāṃ diśi samāśritā HV_App.I,24.61**6:1b
prājāpatyā dvitīyā syāt HV_App.I,4.5a
prājāpatyena karmaṇā HV_App.I,18.124b
prājāpatyena karmaṇā HV_App.I,18.191b
prājñais tattvārthakovidaiḥ HV_App.I,2.19b
prājñais tattvārthadarśibhiḥ HV_App.I,2.23b
prājyendhanatṛṇe deśe HV_App.I,41.1269a
prāñjalir madhusūdanam HV_App.I,38.44b
prāñjalir vākyam abravīt HV_App.I,38.53**2:1b
prāñjaliḥ praṇataḥ sthitaḥ HV_App.I,31.810b
prāñjaliḥ prayataḥ śuciḥ HV_App.I,42B.2980b
prāṇatyāgeṣu nirmalāḥ HV_App.I,41.1512b
prāṇasaṃśayam āpanne HV_App.I,30.313a
prāṇasaṃśayam āpanno HV_App.I,31.1848a
prāṇasaṃśayam āpanno HV_App.I,42B.1986**119:3a
prāṇas tvaṃ sarvabhūtānām HV_App.I,31.3650a
prāṇaṃ prāṇavidaḥ prāhus HV_App.I,31.2807a
prāṇaḥ pañcavidhaś caiva HV_App.I,41.43a
prāṇāgnir īḍhyo 'gnim ajījanad yo HV_App.I,29F.579
prāṇātyayeṣu sarveṣu HV_App.I,8.49a
prāṇād vāyur ajāyata HV_App.I,31.1180b
prāṇān api tayo rājā HV_App.I,31.2581a
prāṇān dhārayate śubhā HV_App.I,34.27b
prāṇān prāṇeṣu juhvati HV_App.I,31.2333b
prāṇāṃs tyaktvā mahāhave HV_App.I,42B.1748b
prāṇāṃs tyakṣyati mandadhīḥ HV_App.I,30.217b
prāṇāṃs tyakṣyati māgadhaḥ HV_App.I,18.916b
prāṇinas tu nirīkṣitāḥ HV_App.I,36.71b
prāṇinaḥ kāmarūpiṇaḥ HV_App.I,41.1154b
prāṇinaḥ sarva eva hi HV_App.I,21.82b
prāṇinām udayāya hi HV_App.I,21.89b
prāṇinām upabhogārtham HV_App.I,31.1159a
prāṇināṃ ca mahadbhayam HV_App.I,11.153b
prāṇināṃ ca hitāya hi HV_App.I,21.91b
prāṇināṃ jīvanaṃ sadā HV_App.I,31.2296b
prāṇināṃ dharmabuddhīnām HV_App.I,41.65a
prāṇināṃ prāṇadaḥ sadā HV_App.I,31.1981b
prāṇināṃ prāṇadāyine HV_App.I,31.1291b
prāṇināṃ prāṇavardhanaḥ HV_App.I,41.1694b
prāṇināṃ vinihatya saḥ HV_App.I,42B.1639b
prāṇināṃ śobhane rataḥ HV_App.I,31.2712b
prāṇināṃ sukhahetave HV_App.I,31.1297b
prāṇino niḥśvasanti sma HV_App.I,21.88a
prāṇino vividhākārā HV_App.I,11.72a
prāṇino vai nirīkṣitāḥ HV_App.I,36.73b
prāṇipatya muniśreṣṭhān HV_App.I,29F.56a
prāṇipīḍanakāriṇī HV_App.I,31.401b
prāṇena paramātmavān HV_App.I,41.1553b
prāṇebhyo 'pi garīyasī HV_App.I,18.29b
prāṇair api garīyasīm HV_App.I,29.125b
prāṇodayaṃ surāṇāṃ ca HV_App.I,41.120a
prāṇo 'pānaś ca pañcamaḥ HV_App.I,24.13b
prāṇo yaḥ sarvabhūtānāṃ HV_App.I,42B.2251a
prātar utthāya kīrtayet HV_App.I,40.157**49A:9b
prātar eva jagāmāśu HV_App.I,31.2669a
prātaś ca paramaṃ padam HV_App.I,41.831b
prātaḥ kṛtayugo yo me HV_App.I,29.781**22:1a
prātaḥ praviśya taddvāri HV_App.I,18.966**112:1a
prātaḥ praviśya rājendra HV_App.I,31.2422a
prātiṣṭhata mahābāhuḥ HV_App.I,41.1939a
prātiṣṭhat sa sukhena ha HV_App.I,31.680b
prātyante hy acalāsanāt HV_App.I,41.1002b
prādahad devasainyāni HV_App.I,42B.1068a
prādur āsan mahāghorāḥ HV_App.I,31.357a
prādur āsan sahasrāṇi HV_App.I,31.1535a
prādur āsātikaṭukaṃ HV_App.I,11.264a
prādur āsīt tadā niśi HV_App.I,31.340b
prādur āsīt tu sarvatra HV_App.I,31.1810a
prādur āsīt purāṇātman HV_App.I,31.1172a
prādur āsīt samantataḥ HV_App.I,31.329b
prādur āsīt samantataḥ HV_App.I,31.1577b
prādur āsīt samantataḥ HV_App.I,42.598**31:43b
prādur āsīt samantataḥ HV_App.I,42.598**31:78b
prādur āsīt samantataḥ HV_App.I,42A.336b
prādurāsīd dharir devas HV_App.I,29F.755a
prādur āsīd bhayānakaḥ HV_App.I,31.3415b
prādur āsīd viśeṣataḥ HV_App.I,11.83b
prādur āsīn mahāghorā HV_App.I,42B.1187a
prādur āsīn mahāraṇe HV_App.I,31.1891b
prādur āsīn mahāvīryaḥ HV_App.I,31.217a
prādur āsīn mahīpate HV_App.I,43.124b
prādur āstāṃ hareḥ puraḥ HV_App.I,31.430b
prādur babhūvur bahavo HV_App.I,11.40a
prādurbhavati yuñjāne HV_App.I,41.1014a
prādurbhāvaṃ kṣayaṃ caiva HV_App.I,41.897a
prādurbhāvaṃ gato devo HV_App.I,29.770a
prādurbhāvaṃ puraskṛtya HV_App.I,41.22a
prādurbhāvaṃ mahātmanaḥ HV_App.I,42B.16b
prādurbhāvaṃ mahātmanaḥ HV_App.I,42B.3064b
prādurbhāvaḥ purāṇeṣu HV_App.I,42.1a
prādurbhāvās tataḥ param HV_App.I,44.11b
prādurbhāve tu yad rūpaṃ HV_App.I,42.84**9:1a
prādurbhāve mahātmanaḥ HV_App.I,41.568b
prādurbhāve muniśreṣṭha HV_App.I,29.1a
prādurbhāveṣu sarveṣu HV_App.I,29.686a
prādurbhāveṣu sarveṣu HV_App.I,29A.422a
prādurbhāveṣu saṃbhūtaṃ HV_App.I,42.84a
prādurbhāvo nārasiṃhaḥ HV_App.I,42B.1**1:1a
prādurbhāvo 'nukīrtitaḥ HV_App.I,40.1**1:7b
prādurbhāvo mahātmanaḥ HV_App.I,41.1989**66:1b
prādurbhāvo mahātmanaḥ HV_App.I,42.647b
prādurbhāvo mahātmanaḥ HV_App.I,42.656b
prādurbhāvo mahātmanaḥ HV_App.I,42B.3062b
prādurbhāvo vāmanasya HV_App.I,42B.3071**235:19a
prādur bhūtaḥ savedanaiḥ HV_App.I,11.64b
prādurbhūtātha devasya HV_App.I,18.802**89:1a
prādurbhūto visarpan vai HV_App.I,41.1095a
prādyumnir aparājitaḥ HV_App.I,36.15b
prādyumnir yatra tiṣṭhati HV_App.I,36.20b
prādyumniṃ vacanaṃ prāha HV_App.I,34.2a
prādyumnau puruṣottame HV_App.I,33.15b
prādravac ca bhayāt tadā HV_App.I,25.127b
prādravanta mahāgajāḥ HV_App.I,42B.1442b
prādhā krodhā ca surasā HV_App.I,41.498a
prādhā cāpsarasāṃ śreṣṭhā HV_App.I,41.561a
prādhā devarṣipūjitāḥ HV_App.I,42.384b
prādhānyena kvacit kvacit HV_App.I,42.620b
prādhānyena dvijaśreṣṭha HV_App.I,18.20**3:2a
prādhāṃ krodhāṃ ca surabhiṃ HV_App.I,42.342a
prādhīte śatasāhasram HV_App.I,6A.80a
prāpa sarveśvarasya ha HV_App.I,31.2044b
prāpta eva sudāruṇaḥ HV_App.I,29.875b
prāptakālam ahaṃ nṛpa HV_App.I,18.20b
prāptakālaṃ ahaṃ tava HV_App.I,18.20**3:1b
prāptakālaṃ tu vaktavyaṃ HV_App.I,29.723a
prāptakālaṃ tvayā tatra HV_App.I,29.879a
prāptakālaṃ nibodha me HV_App.I,29F.373b
prāptakālaṃ vidhātavyam HV_App.I,29F.105a
prāptadāro mahātejā HV_App.I,29.7a
prāptam ālokya pātro' yam HV_App.I,20.389a
prāptam aiśvaryam amitaṃ HV_App.I,42B.2462a
prāptayor vaiṣṇavaṃ padam HV_App.I,18.221**17:1b
prāptayauvanadehas tu HV_App.I,18.3a
prāptayauvanadehas tu HV_App.I,30.54a
prāptayauvanadehas tu HV_App.I,30.288a
prāptavān asmi yāṃ prītiṃ HV_App.I,18.478a
prāptavān devadevāt tvām HV_App.I,20.875a
prāptavān sa narādhipaḥ HV_App.I,6.70**12:1b
prāptavān sa prajāpatiḥ HV_App.I,41.1986b
prāptavyaṃ tapasaḥ phalam HV_App.I,42A.49b
prāptaś ca paramaṃ sthānaṃ HV_App.I,41.472a
prāptasaṃjñas tadā rājā HV_App.I,18A.89a
prāptas tv avasaro vipra HV_App.I,29.673a
prāptas tvāṃ vṛṣṇipuṃgava HV_App.I,21.145b
prāptaṃ devarṣisattamam HV_App.I,29C.75**1:1b
prāptaṃ devair yathā divam HV_App.I,44B.2967**231:3b
prāptaḥ kulocitāṃ lakṣmīṃ HV_App.I,18.85a
prāptaḥ prasavakālaś ca HV_App.I,29F.638a
prāptaḥ sa munisattamaḥ HV_App.I,6B.116b
prāptāny āhavaśobhinoḥ HV_App.I,18.784**84:3b
prāptā yatra janārdanaḥ HV_App.I,29B.421b
prāptā vāsājiraṃ tadā HV_App.I,29.1436b
prāptis te 'stu surottama HV_App.I,29.1335b
prāptuṃ kaśyapavaṃśaja HV_App.I,29C.107b
prāpte kāle na jīvati HV_App.I,20.268b
prāpte kāle pacasi tvaṃ samiddhaḥ HV_App.I,42B.2299
prāpte candrodaye śubhe HV_App.I,29A.341b
prāpte tu pañcame varṣe tv HV_App.I,6A.29a
prāpte rājasamāje tu HV_App.I,20.52a
prāpte lokasya nāśane HV_App.I,31.714b
prāpte somodaye 'ṅganā HV_App.I,29A.280b
prāptaiśvaryaḥ sa kāmadaḥ HV_App.I,41.1831b
prāpto dvāravatīṃ kila HV_App.I,21.11b
prāpto dharmabhṛtāṃ varaḥ HV_App.I,29B.20b
prāpto nātivirājate HV_App.I,29.189b
prāpto mām iha yādavaḥ HV_App.I,22.59b
prāpto raivatakaṃ girim HV_App.I,29.1463b
prāpto viṣṇur ivāparaḥ HV_App.I,31.443b
prāptau harmyaṃ mahābalau HV_App.I,29F.727b
prāpnuyāc ca kratuphalaṃ HV_App.I,40.152a
prāpnuyāt paramāṃ gatiṃ HV_App.I,4.71b
prāpnuyāt sadṛśaṃ varam HV_App.I,32.77b
prāpnuyād vipulaṃ dhanam HV_App.I,4.72b
prāpnuyān nirmalāśayaḥ HV_App.I,44.59**15:17b
prāpnuvanti hṛtaṃ rājyaṃ HV_App.I,20.735a
prāpnuvan svāni sarvataḥ HV_App.I,21.24b
prāpnuhi tvaṃ mahābala HV_App.I,29B.442b
prāpnoti dvijapūjanam HV_App.I,4.25b
prāpnoti patidevatām HV_App.I,29A.259b
prāpnoti paramaṃ sthānaṃ HV_App.I,37.62a
prāpnoti mahatīṃ śriyam HV_App.I,4.24b
prāpnotu tumulaṃ bhayam HV_App.I,18.694b
prāpya tāṃ prāpnuvanti ha HV_App.I,42A.97b
prāpyate sumahātmanām HV_App.I,3.23b
prāpya deśam uṣā yatra HV_App.I,32.46a
prāpya pūjāṃ tathottamām HV_App.I,29.1343b
prāpya brahmarṣisamatāṃ HV_App.I,6B.93a
prāpya vṛḍāvanaṃ gopā HV_App.I,12.224a
prāpya saṃjñāṃ tato daityaḥ HV_App.I,31.3220a
prāpyādityālayaṃ śakraḥ HV_App.I,42B.2467a
prāpyāpamānaṃ saṃgrāmād HV_App.I,18.6**2:1a
prāpyeha sabhiṣakkriyam HV_App.I,7.53b
prāpsyasi tvaṃ narādhipa HV_App.I,6.61b
prāpsyase ca mahābhāga HV_App.I,42B.2935a
prāpsyase tān na saṃśayaḥ HV_App.I,42A.38b
prāmardata yudhi śrīmān HV_App.I,42B.1481a
prāyaśas tad vanaṃ gatāḥ HV_App.I,11.176b
prāyaścittam ajānanto HV_App.I,42B.3047a
prāyaścittaṃ purātane HV_App.I,29A.78b
prāyaścittaṃ hataiva sā HV_App.I,29A.77b
prāyaścittāni śāstrāṇi HV_App.I,6A.81a
prāyaścittena śodhitaḥ HV_App.I,6A.86b
prāyāt pretapatiṃ tadā HV_App.I,25.70b
prāyād raṇacikīrṣayā HV_App.I,31.1593b
prāyeṇa govrajaṃ cakre HV_App.I,9A.22a
prāyeṇa jitam ity eva HV_App.I,31.673a
prāyeṇa na hitaṃ tava HV_App.I,20.545b
prāyeṇa pravadanti sma HV_App.I,29.96a
prārabdhaṃ kāryam ātmanaḥ HV_App.I,11.248b
prārambho na praśasyate HV_App.I,29.860b
prārthanā tava kā vibho HV_App.I,31.1106b
prārthanaiṣā mama vibho HV_App.I,31.1426a
prārthanaiṣā mamāparā HV_App.I,31.586b
prārthayantaṃ svam ātmānam HV_App.I,31.642a
prārthayeta tato nūnaṃ HV_App.I,40.144**40:2a
prārthitā devasaṃnidhau HV_App.I,31.488b
prārthito 'haṃ narādhipa HV_App.I,20.553b
prārthyaṃ nāma na caivāsti HV_App.I,31.2476a
prārthyā brahmavidāṃ sadā HV_App.I,31.1248b
prāvartata nadī ghorā HV_App.I,42B.1333a
prāvartata mahānadī HV_App.I,42B.2007b
prāvartata raṇe vṛtras HV_App.I,42B.1563a
prāvartata sudāruṇaḥ HV_App.I,42B.1033b
prāvartata surāṇāṃ ca HV_App.I,42B.1316a
prāvartanta manīṣiṇām HV_App.I,41.747b
prāvarṣanta samantataḥ HV_App.I,42A.372**30:3b
prāvāraṃ kīṭako yathā HV_App.I,5.99b
prāvṛṭkālāmbudaprabhaḥ HV_App.I,42B.763b
prāvṛttikā narāḥ prāhuḥ HV_App.I,20.6a
prāvṛṣīva balāhakāḥ HV_App.I,42B.1116b
prāvṛṣīva mahāghanau HV_App.I,31.1762b
prāvṛṣīva yathā ghanaḥ HV_App.I,30.163b
prāvṛṣīvātivṛṣṭāni HV_App.I,42B.1613a
prāvṛṣīvotthito ghanaḥ HV_App.I,42B.116b
prāvṛṣo varṇanaṃ cāpi HV_App.I,44.20a
prāvepanta yathoragāḥ HV_App.I,20.60b
prāvocatām idaṃ vākyaṃ HV_App.I,31.2620a
prāśanārtham ariṃdama HV_App.I,42B.2946b
prāsacarmāsipāṇayaḥ HV_App.I,24.119b
prāsatomaranārācaiḥ HV_App.I,42B.1140a
prāsatomaramudgaraiḥ HV_App.I,42B.1954b
prāsatomarasāyakān HV_App.I,30.174b
prāsapāśagadāhastair HV_App.I,42B.266a
prāsapraharaṇena vai HV_App.I,42B.752b
prāsamudgarahastāś ca HV_App.I,42B.2882a
prāsaśaktyṛṣṭitomaraiḥ HV_App.I,25.43b
prāsādarucirapriyāḥ HV_App.I,24.100b
prāsādāgraiḥ pravṛddhaiś ca HV_App.I,43.24a
prāsādā nauṣu kauravya HV_App.I,29D.117a
prāsādān kāraya prabho HV_App.I,20.1145b
prāsādān ratnasaṃcayān HV_App.I,31.1576b
prāsādān vividhān dīptān HV_App.I,42B.963**48:1a
prāsādāś ca samantataḥ HV_App.I,31.1570b
prāsādāḥ sarva eva hi HV_App.I,23.11b
prāsādopari viṣṭhitā HV_App.I,34.1b
prāsān pāśāṃś ca śaktīś ca HV_App.I,42.498a
prāsā vai tomarāṇi ca HV_App.I,18.663b
prāsāś ca pāśāś ca hiraṇyanaddhāś HV_App.I,42B.431
prāsāsiparighākulam HV_App.I,31.3056b
prāsāsiśaraśaktibhiḥ HV_App.I,42B.776b
prāsṛjad vṛtradaityāya HV_App.I,42B.1573a
prāsaiḥ pāśaiś ca śūlaiś ca HV_App.I,42A.263a
prāskhalan rathavājinaḥ HV_App.I,30.112b
prāsthānike tathā parve HV_App.I,40.137**32:1a
prāsvapanpraśritamukhā HV_App.I,11.44**2:1a
prāha tvāṃ yadunandana HV_App.I,29B.300b
prāha devaguruḥ śrīmān HV_App.I,42B.2717a
prāha daityapatir baliḥ HV_App.I,42B.2798b
prāha daityapatir baliḥ HV_App.I,42B.2804**193:1b
prāha niścitadarśanaḥ HV_App.I,20.32b
prāha prītyā paramayā HV_App.I,18.153a
prāharat keśavorasi HV_App.I,31.3216b
prāharat taṃ mahābāhuṃ HV_App.I,31.3549a
prāha sūktaṃ purūravāḥ HV_App.I,6.40**10:2b
prāhiṇoc ca tadā tasyai HV_App.I,28A.59a
prāhiṇoc chaktim uttamām HV_App.I,18A.85b
prāhiṇot keśavāya ha HV_App.I,31.2004b
prāhiṇot sahasā tasya HV_App.I,42B.1513a
prāhiṇot sāratheḥ kāyam HV_App.I,31.1836a
prāhiṇod baladevāya HV_App.I,31.1832a
prāhiṇod yadunandanam HV_App.I,28A.88b
prāhiṇod yamasādanam HV_App.I,22A.95b
prāhiṇod vṛṣṇivīrāya HV_App.I,31.2008a
prāhiṇod vṛṣṇivīrāya HV_App.I,31.2012a
prāhur itthaṃ jagatpatim HV_App.I,31.304b
prāhur viprās tvāṃ guṇinaṃ tattvavijñās HV_App.I,29.1323
prāhuḥ prāñjalayo haram HV_App.I,31.1270b
prāṃśavaḥ parvatā iva HV_App.I,43.70b
prāṃśupādapasaṃkaṭe HV_App.I,18.702b
prāṃśubhiś caiva pādapaiḥ HV_App.I,41.1456b
prāṃśubhiḥ śikharāgraiś ca HV_App.I,41.1440a
prāṃśubhiḥ samalaṃkṛtaiḥ HV_App.I,43.22b
prāṃśusālavanair guptaṃ HV_App.I,18.439**44:1a
prāṃśuṃ śaśinibhaṃ tadā HV_App.I,25.102b
prāṃśū piṅgalalomānau HV_App.I,31.373a
priyaṅgupāṭalā vṛkṣāḥ HV_App.I,42A.123a
priyatama iva kāntayā prahṛṣṭas HV_App.I,30.418
priyabhakte jaganmātaḥ HV_App.I,35.92a
priyamukhyo varānanāḥ HV_App.I,42B.2689b
priyayā kamalekṣaṇaḥ HV_App.I,18.36b
priyayā prīyamāṇayā HV_App.I,31.52b
priyayā bhaktiyuktayā HV_App.I,29F.692b
priyayā sahito vane HV_App.I,18.35b
priyavākyāni hṛdyāni HV_App.I,29.509a
priyavāsāḥ priyaṃvadāḥ HV_App.I,24.109b
priyasaṃgamanaṃ nāma HV_App.I,29.1434a
priyahāsyāḥ priyakrodhāḥ HV_App.I,24.109a
priyahetor adityāś ca HV_App.I,42B.2760**189:1a
priyaṃ vaktīha yo naraḥ HV_App.I,5.117b
priyākhyānaṃ nivedya ca HV_App.I,20.967b
priyānayanajaṃ devaḥ HV_App.I,29.172a
priyābhirāmānupanṛtyamānān HV_App.I,29F.484
priyābhiḥ saha dānavaḥ HV_App.I,26.34b
priyābhiḥ saha modante HV_App.I,31.892a
priyābhiḥ saha saṃgatāḥ HV_App.I,31.1012b
priyā bhūtvāpriyā bhūtā HV_App.I,29.269a
priyā bhūtvāpriyā bhūtā HV_App.I,29.271a
priyāyā dadṛśe hariḥ HV_App.I,29.142b
priyāyāḥ saṃstavaṃ kila HV_App.I,29.253b
priyārtham umayāsrākṣīt HV_App.I,29.410a
priyārthaṃ ca tathādityāḥ HV_App.I,42B.2758a
priyārthaṃ dharmavittama HV_App.I,29.383b
priyārthaṃ mama sarvakṛt HV_App.I,29A.217b
priyārthaṃ vāsudevasya HV_App.I,29.1243a
priyāś ca teṣāṃ nanṛtuḥ pratītāḥ HV_App.I,29D.375
priyāsaṃgamakātaraḥ HV_App.I,34.34b
priyāṃ sa kila nāradaḥ HV_App.I,29.252b
priyeṇa sakhyā prabhur īśvaraḥ śivaḥ HV_App.I,31.947
priye dānte mahāvrate HV_App.I,35.91b
priyo bhavati bhūtānāṃ HV_App.I,42B.3068a
prīṇayaty eva sarvadā HV_App.I,31.2095b
prīṇayan vṛṣṇipuṃgavān HV_App.I,31.1913b
prīṇāti satataṃ bhṛśam HV_App.I,27.14b
prīṇāty amṛtasaṃmitam HV_App.I,40.1**1:12b
prītarūpas tadābravīt HV_App.I,29.1582b
prītas tatra janārdana HV_App.I,31.1124b
prītas tasmai sureśāya HV_App.I,42B.2914**211:2a
prītas tasya babhūva ha HV_App.I,31.656b
prītas tena garutmatā HV_App.I,31.311b
prītas tvaṃ bhagavan yadi HV_App.I,31.2183b
prītaḥ prītimatāṃ priyaḥ HV_App.I,31.872b
prītaḥ prītiyujā tayā HV_App.I,31.39b
prītātmā kuruśārdūla HV_App.I,29.1585a
prītātmā gadapūrvajaḥ HV_App.I,29B.458b
prītātmā dānavottamaḥ HV_App.I,42A.20**2:1b
prītātmānau mahātmānau HV_App.I,31.2257a
prītā nityaṃ prayacchanti HV_App.I,3.31a
prītā vayaṃ muniśreṣṭha HV_App.I,21.34a
prītās tuṣṭāḥ samāyayuḥ HV_App.I,31.2073b
prītāsmi tava bhadraṃ te HV_App.I,42B.2446a
prītipramāṇaṃ ha vayaḥpramāṇam HV_App.I,29D.507
prītipramāṇāni ha sauhṛdāni HV_App.I,29D.508
prītimantau tapasvinau HV_App.I,31.2077b
prītimānas tu me viṣṇur HV_App.I,31.2725a
prītimāṃś ca dadau varam HV_App.I,31.2071b
prītir bhavati vai dhruvam HV_App.I,20.278b
prītir matiś ca khyātiś ca HV_App.I,29A.38a
prītir me hy atulā viṣṇo HV_App.I,21.57a
prītivākyāni hṛdyāni HV_App.I,29.505a
prītiś ca nau syāc cakravākānurūpā HV_App.I,29A.160
prītisaṃdhānakālo 'yam HV_App.I,20.444a
prītiṃ puraskṛtya hi te daśārhāḥ HV_App.I,29D.509
prītiṃ me vidadhāty asau HV_App.I,31.2883b
prīte mayi sudurlabhā HV_App.I,31.370b
prīto jagrāha keśavaḥ HV_App.I,18.800b
prīto jagrāha vīryavān HV_App.I,18.800**88:2b
prīto varānnaiḥ śataśo HV_App.I,7.111a
prīto 'smi tava darśanāt HV_App.I,18.55b
prīto 'smi tava bhaktasya HV_App.I,42A.19a
prīto 'smi tava bhadraṃ te HV_App.I,31.2138a
prīto 'smi tava suvrata HV_App.I,38.27b
prīto 'smi vaḥ suraśreṣṭhāḥ HV_App.I,42B.2618a
prīto 'haṃ vaḥ sukarmaṇā HV_App.I,29B.53b
prītau dṛṣṭvā jagatpatim HV_App.I,13.27b
prītyarthaṃ prayatiṣyāmaḥ HV_App.I,20.233a
prītyarthaṃ hy āgato hariḥ HV_App.I,20.244b
prītyā paramayā yutaḥ HV_App.I,18.141**13:1
prīyate paṭhataś cāsya HV_App.I,42B.3070a
prīyante pitaro yena HV_App.I,4.123a
prekṣakāṇāṃ bhayāvahaḥ HV_App.I,29.1206b
prekṣakāḥ samavasthitāḥ HV_App.I,18.823**90:1b
prekṣaṇiyatarāv āstāṃ HV_App.I,42B.1016a
prekṣantaṃ yādaveśvaram HV_App.I,31.2459b
prekṣante sma mudāyutāḥ HV_App.I,11.189b
prekṣamāṇā muhur muhuḥ HV_App.I,42B.1830b
prekṣamāṇau muhur muhuḥ HV_App.I,42B.1005b
prekṣamāṇau sukhaṃ tatra HV_App.I,18.389a
prekṣamānau mahārathau HV_App.I,42B.1009b
prekṣārthāya pracodayat HV_App.I,29F.268b
prekṣāsu tāsu bahvīṣu HV_App.I,29F.303a
prekṣya tau puruṣarṣabhau HV_App.I,18.895b
prekṣya piṅgākṣam āyāntaṃ HV_App.I,42B.2100a
preṅkhamāṇaiḥ pravalgitaiḥ HV_App.I,18.628b
pretabhakṣāḥ pretavahā HV_App.I,31.997a
pretādhipaparigraham HV_App.I,29F.793b
pretānāṃ caiva sarveṣāṃ HV_App.I,42.436a
pretyānantyaṃ phalaṃ bhuṅkte HV_App.I,42B.3071**235:10a
prerakaṃ tatra tatra ha HV_App.I,31.1148b
preryamāṇapadākṣarāḥ HV_App.I,42B.2503**166:1b
preryamāṇaiḥ padakramaiḥ HV_App.I,42B.2503b
preṣayaty aniśaṃ tadā HV_App.I,30.337b
preṣayadhvaṃ nṛpottamāḥ HV_App.I,20.749b
preṣayām āsa keśavaḥ HV_App.I,31.3629**27:2b
preṣayām āsa keśave HV_App.I,31.2033b
preṣayām āsa ceśvaraḥ HV_App.I,29F.718b
preṣayām āsatur haṃsān HV_App.I,29F.632a
preṣayām āsa tau vīrau HV_App.I,20.384a
preṣayām āsa bharata HV_App.I,29F.225b
preṣayām āsa bharata HV_App.I,29F.260b
preṣayām āsa saṃyuge HV_App.I,42B.1510b
preṣayām āsa saṃrabdhaḥ HV_App.I,42B.1047a
preṣayām āsa sāyakān HV_App.I,42B.1519b
preṣayāmi yamakṣayam HV_App.I,18.824b
preṣayitvā mahābalaḥ HV_App.I,31.1840b
preṣayeha śunaḥ sarvān HV_App.I,31.331a
preṣitaṃ devarājena HV_App.I,20.396a
preṣitaṃ devarājena HV_App.I,20.1013a
preṣitaṃ devarājena HV_App.I,30.324a
preṣitaṃ māgadhena vai HV_App.I,20.808b
preṣitaṃ vajranābhasya HV_App.I,29F.258a
preṣitaṃ śatrusūdana HV_App.I,30.342b
preṣitā vāsudevena HV_App.I,29.12a
preṣitāḥ satyabhāmayā HV_App.I,29.88b
preṣite cakrapāṇinā HV_App.I,29E.155b
preṣito bahubhiḥ sārdhaṃ HV_App.I,20.805a
preṣito 'smi mahātmanā HV_App.I,29.503b
preṣyājanasyābhijanena yācitā HV_App.I,29.118
preṣyājanaṃ samājñāpya HV_App.I,29.145a
preṣyābhiḥ strīsvabhāvataḥ HV_App.I,29.91b
preṣyāmadhyasthitāṃ krodhān HV_App.I,29.132a
preṣyāhastād aninditām HV_App.I,29.139b
proktapūrvaṃ mayānagha HV_App.I,29.447b
proktam āhnikam ucyate HV_App.I,24.1**1:3b
proktas te harivaṃśas tu HV_App.I,42B.3071**235:35a
proktas tvaṃ bhaima māyayā HV_App.I,29B.301b
proktaṃ devena vai svayam HV_App.I,7.132b
proktaṃ sarvaṃ nararṣabha HV_App.I,40.173**55:20b
proktaḥ saṃvatsaraḥ sa vai HV_App.I,2.41b
proktā te pṛcchate rājan HV_App.I,31.3657a
proktāv etau mayā vipra HV_App.I,40.157**49:43a
proktās te dikṣu saṃghātāś HV_App.I,41.367a
proktāḥ puṇyaparākṣarāḥ HV_App.I,42B.2500**161:4b
prokto jahnugaṇo mayā HV_App.I,6B.123b
prokto vṛttāntasaṃgrahaḥ HV_App.I,44.58**10:4b
proktvā kurukulodvaha HV_App.I,29.1031b
prokṣaṇīyais tathaiva ca HV_App.I,7.98b
prokṣitān khalv imān anye HV_App.I,18.616a
prokṣitāṃ gajaśoṇitaiḥ HV_App.I,42B.1433b
prokṣya pādau tu satalau HV_App.I,41.1637a
procur viśveśvaraṃ viṣṇuṃ HV_App.I,31.3637a
procus tatranivāsinaḥ HV_App.I,29C.22b
proccaran praṇavaṃ sadā HV_App.I,31.632b
proccārya praṇavaṃ sakṛt HV_App.I,42B.2610**174:1b
procyamānaṃ mayā śṛṇu HV_App.I,42.355b
projjahāra rathottamam HV_App.I,43.141b
projjvalatkaṅkaṇayutaṃ HV_App.I,31.2740a
protkruṣṭastanitasvanā HV_App.I,42B.2012b
protsārayata saṃyuge HV_App.I,30.261b
prodbhūtaṃ mahad adbhutam HV_App.I,11.143b
prodyattejombujākṣaṃ hṛdaya bhaja sadā tvaṃ vapuḥ prāṃśu jiṣṇoḥ HV_App.I,18.1072**130:4
prodyadbhāskaravarṇābhaṃ HV_App.I,31.2739a
provāca kamalekṣaṇā HV_App.I,18.37b
provāca kuruvaṃśaja HV_App.I,29F.32b
provāca nṛpasaṃsadi HV_App.I,31.1358b
provāca nṛpasaṃsadi HV_App.I,31.1442b
provāca pulakacchaviḥ HV_App.I,31.2771b
provāca praṇayāt kāntiḥ HV_App.I,18.556a
provāca praṇayāt kruddhām HV_App.I,29.235a
provāca prabur īśvaraḥ HV_App.I,42B.2617b
provāca bhagavān prabhuḥ HV_App.I,41.1302b
provāca bhagavān brahma HV_App.I,41.1301a
provāca bhagavān rudraḥ HV_App.I,31.1103a
provāca bhagavān viṣṇur HV_App.I,29.377a
provāca yadunandanaḥ HV_App.I,28.23b
provāca yadupuṃgavaḥ HV_App.I,31.822b
provāca yadusaṃsadi HV_App.I,21.41b
provāca vacanaṃ kāle HV_App.I,26.10a
provāca vacanaṃ kāle HV_App.I,31.54a
provāca vākyaṃ vākyajño HV_App.I,29.613a
provāca vrajasaṃsadi HV_App.I,12.203b
provāca śaśabindave HV_App.I,4.51b
provāca harim uddhataḥ HV_App.I,42.593**29:1b
provāca harivallabhā HV_App.I,29.298b
provācātho janārdanaḥ HV_App.I,31.2794b
provācāpratimo devo HV_App.I,29.303a
provācāmṛtasaṃkalpaṃ HV_App.I,11.115a
provācopāyatattvajñaḥ HV_App.I,42B.2776**192:30a
plakṣatīrthe puṣkariṇyāṃ HV_App.I,6.41a
plakṣā cekṣumatī caiva HV_App.I,24.40a
plavaty eva divāniśam HV_App.I,41.228**18:1b
plavadbhir iva patribhiḥ HV_App.I,18.629b
plavantam ekaṃ bahudhā HV_App.I,41.229**19:1a
plavantīvāpsu dṛśyate HV_App.I,42A.93b
plavamānāni viprāya HV_App.I,29A.326a
plavaṃgamaḥ ṣoḍaśapakṣaśāyī HV_App.I,29F.545
plavaiḥ sarvāṅgaśobhanāḥ HV_App.I,29D.53b
plāvayantīṃ śubhāmbhasā HV_App.I,42.248b
plāvayet satataṃ śuciḥ HV_App.I,4.102b
pluto rāmād anantaraḥ HV_App.I,18.776b
phalatvāt sīdamānāc ca HV_App.I,41.638a
phaladaḥ karma kurvatām HV_App.I,13.32b
phaladāṃ hi prakurvanti HV_App.I,20.566a
phalapuṣpapradair yutām HV_App.I,42A.90b
phalaprakārāṃś ca bahūṃś ca khādan HV_App.I,29D.423
phalabhāgī bhaviṣyati HV_App.I,42B.3071**235:28b
phalamāhātmyaniyamam HV_App.I,44.58**10:3a
phalaśātanajaś cāsīd HV_App.I,11.227a
phalasyānantyahetave HV_App.I,40.100**17:3b
phalaṃ kiṃ ke ca devāś ca HV_App.I,40.2a
phalaṃ jitveha bhoktavyaṃ HV_App.I,29B.330a
phalaṃ te prāpnuvantu ca HV_App.I,42.626b
phalaṃ teṣāṃ tathā dhanam HV_App.I,29.422b
phalaṃ naravaraśreṣṭha HV_App.I,40.59**14:1a
phalaṃ prāpnoti mānavaḥ HV_App.I,40.151b
phalaṃ prāpnoti mānavaḥ HV_App.I,40.153**45:2b
phalaṃ prāpsyanti śāśvatam HV_App.I,29.1367b
phalaṃ modanti brāhmaṇāḥ HV_App.I,41.1128b
phalaṃ yac cāpi bhāratāt HV_App.I,40.5b
phalaṃ vai labhate naraḥ HV_App.I,40.50b
phalaṃ vai saṃprayacchati HV_App.I,8.54b
phalaṃ samyaṅ na cāpnuyāt HV_App.I,40.30**3:5b
phalaṃ sa labhate martyo HV_App.I,40.74**15:1a
phalāgrato vā guṇato 'tha vāpi HV_App.I,29D.485
phalād rasaś ca saṃjajñe HV_App.I,41.885a
phalānāṃ caiva sarveṣāṃ HV_App.I,29A.196a
phalāni kubhamātrāṇi HV_App.I,11.223a
phalāni gandhottamavanti vīrāś HV_App.I,29D.454
phalāni taiḥ prayuktāni HV_App.I,41.1189a
phalāni puṣpāṇi tathaiva niṣkān HV_App.I,42B.468
phalāni vātha puṣpāṇi HV_App.I,29A.272a
phalāny aśātayat kṛṣṇo HV_App.I,11.219a
phalārthināṃ tṛtīyā tu HV_App.I,4.22a
phale phalāny ajāyanta HV_App.I,42A.393a
phalaiś ca sahitāḥ śākhāḥ HV_App.I,11.267a
phalaiḥ pariṇataiḥ saumye HV_App.I,29A.312a
phalaiḥ puṣpaiḥ śavais tathā HV_App.I,11.300b
phalgunī ca tahtā pūrvā HV_App.I,29A.26a
phalgunīṣu punaḥ kṛtvā HV_App.I,4.61a
phāṇitapratipūritān HV_App.I,29A.231b
phālgunena janārdanaḥ HV_App.I,29.1562b
phālgunena tu māsena HV_App.I,31.901a
phullāṃ sadakṣiṇāṃ dhanye HV_App.I,29A.355a
phenībhūtaṃ samudgāraiḥ HV_App.I,41.1552a
baṭurūpadharo vibhuḥ HV_App.I,42B.2810b
baṭur bhūtvā hariḥ svayam HV_App.I,42B.2824**196B:11b
baṭor vāmanarūpiṇaḥ HV_App.I,42B.2824**196:12b
badarī caiva vikhyātā HV_App.I,24.69a
badarīphalasaṃpūrṇāṃ HV_App.I,31.82a
badarīphalasaṃhatim HV_App.I,26.45b
badarīyaṃ samākhyātā HV_App.I,31.456a
badarīvāsatatparāḥ HV_App.I,26.15b
badarīsaṃniveśinaḥ HV_App.I,26.42b
badarīsaṃhatir deva HV_App.I,27.42a
badarīṃ tava śobhanām HV_App.I,27.137b
badarīṃ tāṃ tapodhanāḥ HV_App.I,27.139b
badaryāṃ vai samuṣitā HV_App.I,26.69a
badaryāṃ hi mahārāja HV_App.I,26.7a
baddhakṛṣṇājināḥ sarve HV_App.I,42B.873a
baddhakṛṣṇājinottaram HV_App.I,42B.2479b
baddhagodhāṅgulitravān HV_App.I,31.2866b
baddhagodhāṅgulitrāṇaḥ HV_App.I,31.3070a
baddhagodhāṅgulitrāṇaḥ HV_App.I,41.1945a
baddhagodhāṅgulitrāṇā HV_App.I,29B.187a
baddhagodhāṅgulitrāṇās HV_App.I,42.508a
baddhamaunā narādhipāḥ HV_App.I,29B.425b
baddhaś cpay atha bandhanāt HV_App.I,29B.474b
baddhaṃ bāṇapure vīram HV_App.I,35.70a
baddhāñjalipuṭo dvijaḥ HV_App.I,41.816b
baddho nāgair viṣolbaṇaiḥ HV_App.I,36.17b
baddho lūkhalasaṃpuṭaḥ HV_App.I,21.105b
baddhvā ca raukmiṇeyo 'tha HV_App.I,29B.310a
badhānemān narādhipān HV_App.I,29B.302b
badhyate vā kathaṃ mayā HV_App.I,30.4b
badhyamānaṃ tadā dṛṣṭvā HV_App.I,30.297a
badhvā kaṇṭhe tadā devī HV_App.I,28A.71a
badhvā tathā dānavam ugrapauruṣam HV_App.I,31.698
badhvā baliṃ mahāvīryaṃ HV_App.I,20.1035a
badhvā yādavakān bahūn HV_App.I,31.3018b
badhvā lalāṭe himacandraśuklaṃ HV_App.I,29.109
badhvā vā bhīṣmakaṃ saṃkhye HV_App.I,21.179a
badhvā vairocaniṃ balim HV_App.I,42B.2970b
badhvendraṃ sahasā madhye HV_App.I,41.1329a
bandinaś ca tathāpare HV_App.I,23.4b
bandinām iṣṭavādinām HV_App.I,29.16b
bandināṃ surapūjitam HV_App.I,42B.2955**222:3b
bandibhiḥ stūyamānaṃ ca HV_App.I,20.1027a
banduṃ pravāsād iva saṃnivṛttam HV_App.I,29F.560
bandhanastho vimucyeta HV_App.I,35.80**12:6a
bandhanastho vimucyeta HV_App.I,35.96**21:1a
bandhanastho vimucyeyaṃ HV_App.I,35.66**6:1a
bandhanastho vimokṣitaḥ HV_App.I,35.94**16:1b
bandhiṣyanti tadā hi tvāṃ HV_App.I,42B.2940a
bandhubhiḥ sthāpitā satī HV_App.I,29F.85b
bandhur eva sadā mama HV_App.I,31.2655b
bandhuvargaṃ ca sakalaṃ HV_App.I,11.110a
bandhuvargo 'pi sumahān HV_App.I,11.104a
bandhuhīnāṃ ca yāṃ kanyāṃ HV_App.I,6A.46a
babandha kṛṣṇaṃ subhagā HV_App.I,29.1523a
babandha ca baliṃ devaḥ HV_App.I,29.787a
babandha pāśair niśitair HV_App.I,41.1326a
babandha yadunandanaḥ HV_App.I,29B.312b
babandha śarabandhanaiḥ HV_App.I,30.296b
babandha haradattais taiḥ HV_App.I,29B.308a
babādha dānavaṃ satyā HV_App.I,28A.41a
babādhe mānuṣān sarvān HV_App.I,26.3a
babādhe yadupuṅgavān HV_App.I,31.3105b
babādhe sa tu saṃyuge HV_App.I,42A.56**6:2b
babādhe samare bhṛśam HV_App.I,17.44**5:1b
babādhe surasattamān HV_App.I,25.1b
babhañja kānane vṛkān HV_App.I,29C.43a
babhañja ca tato daityo HV_App.I,42B.1665a
babhañja tāṃ sabhāṃ divyāṃ HV_App.I,42A.234a
babhañja tilaśaḥ sarvaṃ HV_App.I,31.3264a
babhañja bhagavāṃs tadā HV_App.I,42A.320b
babhañja yudhi satvaram HV_App.I,31.3381b
babhañja vinadan kruddhas HV_App.I,42B.2132a
babhañjire ca śālāgrān HV_App.I,41.1899a
babhañjire rathān kecit HV_App.I,42.540a
babhañjur bāhubhir bāhūn HV_App.I,42.537a
babhañjur vṛkṣaśākhās HV_App.I,11.262a
babhāra bhagavān gandhaṃ HV_App.I,29.150a
babhāṣe keśavo nṛpān HV_App.I,18.876b
babhāṣe keśisūdanam HV_App.I,18A.8b
babhāṣe cārubhāṣaṇaḥ HV_App.I,18.271b
babhāṣe tatparāyaṇam HV_App.I,41.241b
babhāṣe dūtam īśvaraḥ HV_App.I,31.2821b
babhāṣe padmapatrākṣaṃ HV_App.I,18.754a
babhāṣe puṇḍarīkākṣaṃ HV_App.I,20.982a
babhāṣe pauṇḍrakaṃ nṛpam HV_App.I,31.1969b
babhāṣe māgadhas tadā HV_App.I,18.290**30:4b
babhāṣe meghatulyena HV_App.I,41.231a
babhāṣe yādaveśvaraḥ HV_App.I,31.2568b
babhāṣe vacanāmṛtam HV_App.I,20.39b
babhāṣe vacanāmṛtam HV_App.I,20.1153b
babhāṣe vāsudevas tu HV_App.I,31.1632a
babhāṣe vaiśase sati HV_App.I,12.176b
babhāṣe sa tu tāmrākṣaṃ HV_App.I,18.882**99:1a
babhāṣe sātyakis tadā HV_App.I,31.1614b
babhāṣe sumahātejā HV_App.I,20.104a
babhāṣe sainikān svakān HV_App.I,31.1566b
babhāse nabhaso madhye HV_App.I,43.11a
babhāse sarvadharmajñaḥ HV_App.I,41.442a
babhur dīptā ivāgnayaḥ HV_App.I,43.68b
babhuḥ satimirā diśaḥ HV_App.I,42B.1403b
babhūva kurunandana HV_App.I,29.1080b
babhūva ghoṣaḥ śastrāṇāṃ HV_App.I,22A.147a
babhūva jagataḥ sarvam HV_App.I,29C.123a
babhūva tumulaḥ śabdaḥ HV_App.I,42B.1960a
babhūva tumulo mahān HV_App.I,11.38b
babhūvatur atikruddhau HV_App.I,42B.1970a
babhūvatuḥ susaṃpanne HV_App.I,31.2128a
babhūva nicitā ghoraiḥ HV_App.I,42B.2004a
babhūva pṛthivīpate HV_App.I,5.29b
babhūva pṛthivīpālaḥ HV_App.I,18.231a
babhūva praṇayānvitā HV_App.I,29.162b
babhūva bhūḥ samākīrṇā HV_App.I,42B.1980a
babhūva mādhavasutaḥ HV_App.I,18.212a
babhūva mṛgayāśīlaḥ HV_App.I,6B.23a
babhūva rājadharmeṇa HV_App.I,20.772a
babhūva rājā ca vasuś ca yasya HV_App.I,29F.593
babhūva rūpaṃ durdharṣaṃ HV_App.I,42B.1811a
babhūva lavaṇāmbhasaḥ HV_App.I,41.1810b
babhūva vasudhāpate HV_App.I,29D.148b
babhūva vimanā rājan HV_App.I,20.733a
babhūva vaiśvarūpyeṇa HV_App.I,29D.67a
babhūva śastratumulaṃ HV_App.I,42B.2066a
babhūva sumahānādaḥ HV_App.I,42B.1744a
babhūva sumahāraṇam HV_App.I,42B.1770b
babhūvāyodhanaṃ ghoraṃ HV_App.I,42B.1725a
babhūvur asurottamāḥ HV_App.I,29B.6b
babhūvur balavanto vai HV_App.I,42B.1803a
babhūvur hṛṣṭamanaso HV_App.I,29.1487a
babhūvuś ca mahāśabdāḥ HV_App.I,18.748**78:1a
babhūvuś cintayāvitāḥ HV_App.I,20.102**6:1b
babhūvuś cintayāviṣṭāḥ HV_App.I,20.97a
babhūvus te balāhakāḥ HV_App.I,42.109b
babhūvuḥ putrajanmataḥ HV_App.I,12.214b
babhūvuḥ sāgarakrīḍā HV_App.I,29D.153a
babhau krodhasamāyukto HV_App.I,31.3064a
babhau tasya niviṣṭasya HV_App.I,18.646a
babhau daityo mahābāhur HV_App.I,42B.1517a
babhau merur ivāparaḥ HV_App.I,42B.256b
babhau rathe kāñcanacitritāṅge HV_App.I,42B.247
babhau varāho yudhi cakrapāṇiḥ HV_App.I,42.607
babhau valgujanākīrṇaṃ HV_App.I,43.28a
babhau śrīḥ śibirasya vai HV_App.I,18.646b
babhau sainyāgrato rājañ HV_App.I,31.3062a
babhramur gaganecarāḥ HV_App.I,20.186b
babhramuś ca ghanākāśe HV_App.I,20.1091a
babhramuḥ sāgarajale HV_App.I,29D.129a
babhrāma ca gatāsuvat HV_App.I,29F.771b
babhrāmānugataś caiva HV_App.I,29E.44a
babhruvaktraś cakṣuhīno HV_App.I,5.29a
babhruś ca sumahābalaḥ HV_App.I,17.38b
babhruḥ kauśikarājaṃ taṃ HV_App.I,17.32a
balakena tadā dhruvaḥ HV_App.I,42B.981b
balakeśavayor anyas HV_App.I,20.707a
balakeśavayor yudhi HV_App.I,20.183b
baladarpasamanvitau HV_App.I,18.418**41:1b
baladṛptasya durmateḥ HV_App.I,29C.54b
baladevajanārdanau HV_App.I,20.1106b
baladeva divīśvara HV_App.I,18.540b
baladevam upāgamat HV_App.I,31.1842b
baladevaś ca bāndhavaḥ HV_App.I,20.888b
baladevaś ca mattakaḥ HV_App.I,31.2653b
baladevasahāyavān HV_App.I,18.944b
baladevas tu tān arīn HV_App.I,18A.43b
baladevas tu dakṣiṇam HV_App.I,18.904b
baladevas tu dharmātmā HV_App.I,31.3241a
baladevasya cāpi vā HV_App.I,31.2884b
baladevasya paśyataḥ HV_App.I,18.996**116:9b
baladevasya paśyataḥ HV_App.I,18A.62b
baladevaṃ ca viṃśatyā HV_App.I,31.1816a
baladevaṃ parityajya HV_App.I,31.3565a
baladevaṃ raṇājire HV_App.I,20.862b
baladevānujasya ca HV_App.I,18.280**29:1b
baladevāhnikaṃ puṇyaṃ HV_App.I,44.42a
baladevena rakṣārthaṃ HV_App.I,24.1**1:3a
baladevo æpi dharmātmā HV_App.I,23.24a
baladevo dhanuś cāsya HV_App.I,18A.26a
baladevo dhanuś cāsya HV_App.I,18A.30a
baladevo dhanuś cāsya HV_App.I,18A.45a
baladevo niṣādapam HV_App.I,31.1820b
baladevo 'pi dharmātmā HV_App.I,21.188a
baladevo mahārāja HV_App.I,22A.136a
baladevo mahāvīryaḥ HV_App.I,31.1828a
baladhadraṃ ca māgadham HV_App.I,16.57b
balabhadrakṛtāspadam HV_App.I,31.2745b
balabhadrapurogamāḥ HV_App.I,31.2834b
balabhadrapurogamāḥ HV_App.I,31.2979b
balabhadram abhiprekṣya HV_App.I,31.1812a
balabhadram upādravat HV_App.I,31.3406b
balabhadrasahāyavān HV_App.I,16.37b
balabhadrasahāyavān HV_App.I,31.3592b
balabhadras tathā mattaḥ HV_App.I,31.2641a
balabhadrasya kṛṣṇasya HV_App.I,12.105a
balabhadrasya paśyataḥ HV_App.I,22A.31b
balabhadrahatāḥ śiṣṭāḥ HV_App.I,22A.1a
balabhadraṃ gadaṃ tathā HV_App.I,29B.108b
balabhadraṃ jaghānāśu HV_App.I,18A.72a
balabhadraṃ tato bhūyo HV_App.I,31.2773a
balabhadraṃ yaśasvinam HV_App.I,38.1b
balabhadraṃ śineḥ putraṃ HV_App.I,31.97a
balabhadraḥ pratāpavān HV_App.I,18A.81b
balabhadraḥ pratāpavān HV_App.I,31.1843b
balabhadraḥ pratāpavān HV_App.I,31.3397b
balabhadrāt tato bhītā HV_App.I,31.3430a
balabhadreṇa dhīmatā HV_App.I,16.35b
balabhadreṇa saṃgatam HV_App.I,16.5b
balabhadreṇa saṃyuktam HV_App.I,31.2764a
balabhadro 'tha haṃsena HV_App.I,31.3198a
balabhadro 'nvagṛhṇata HV_App.I,31.3274b
balabhadro 'pi dharmātmā HV_App.I,18A.99a
balabhadro mahābalaḥ HV_App.I,31.2052b
balabhadro mahāyaśāḥ HV_App.I,22A.148b
balabhadro halāyudhaḥ HV_App.I,31.3567b
balabhid dharivāhanaḥ HV_App.I,29.1391b
balabhid bhagavaṃs tvayā HV_App.I,29.391b
balamāhātmyam eva ca HV_App.I,44.42b
balarāṣṭrābhisaṃtatā HV_App.I,18.619**68:1b
balavatsv atha dānaṃ tu HV_App.I,31.189a
balavadbhir vidāraṇaiḥ HV_App.I,41.1330b
balavadbhiś ca vipulaiḥ HV_App.I,41.1474a
balavanto mahāśṛṅgā HV_App.I,12.36a
balavanto mahotsāhā HV_App.I,41.1099a
balavanto yaśasvinaḥ HV_App.I,42B.2711**183:1b
balavān arisūdanaḥ HV_App.I,42B.1377b
balavān indriyagrāmo HV_App.I,31.615a
balavān eṣa patatāṃ HV_App.I,29.1190a
balavān kālaśambaraḥ HV_App.I,29F.179b
balavān gadinām varaḥ HV_App.I,42B.1626b
balavān prāṇagocaraḥ HV_App.I,41.862b
balavān brahmasaṃbhavaḥ HV_App.I,41.1597b
balavān rudrasaṃbhavaḥ HV_App.I,41.1970b
balavān rohiṇīsutaḥ HV_App.I,11.271b
balavān vikramī yogī HV_App.I,31.210a
balavān sa tu daiteyo HV_App.I,41.1325a
balavān sattvasaṃpanno HV_App.I,31.1356a
balavān sa hi sāgrajaḥ HV_App.I,16.17b
balavāṃs tolayitvā tu HV_App.I,43.143a
balaviśrāmahetunā HV_App.I,20.554b
balaś ca balakaś caiva HV_App.I,42B.844a
balaś cāpy asuraśreṣṭhaḥ HV_App.I,42B.936a
balaś cāyaṃ halaṃ ghoraṃ HV_App.I,18.408a
balas tu madhupiṅgākṣo HV_App.I,42B.759a
balas tu sa gadāpāṇir HV_App.I,42B.953a
balasya bhīmān harṣāgamārtham HV_App.I,29D.231
balasya mahato mahān HV_App.I,42B.2001b
balasyorasi daṃśitā HV_App.I,18.562b
balaṃ cātibalaṃ caiva HV_App.I,38.8a
balaṃ caivāmitaṃ tava HV_App.I,42B.2327b
balaṃ tad avaśeṣaṃ sa HV_App.I,42B.1680a
balaṃ tāvad vimṛśyatām HV_App.I,18.609b
balaṃ nardati dāruṇam HV_App.I,42B.1488b
balaṃ parvata paśya me HV_App.I,29C.152b
balaṃ bhrātaram eva ca HV_App.I,29.1494b
balaṃ yatra samāviśāt HV_App.I,42B.1361**78:2b
balaṃ vīryaṃ parākramam HV_App.I,42B.1178b
balaṃ sapakṣaṃ kṛtacārucihnaṃ HV_App.I,29D.358
balaṃ saṃmardabhagnaṃ ca HV_App.I,18.260a
balaṃ saṃsthāpya yatnataḥ HV_App.I,31.1475b
balaṃ sātyakim eva ca HV_App.I,29B.371b
balaṃ hi rāgadveṣābhyāṃ HV_App.I,41.1256a
balaḥ kṛṣṇaḥ sātyakiś ca HV_App.I,29B.186a
balaḥ pṛthuśrīḥ sa cukūrda rāmaḥ HV_App.I,29D.225
balaḥ satyaka eva ca HV_App.I,29B.247b
balākamālākulamālyadāmnā HV_App.I,29F.533
balākamālāmalacārudantāḥ HV_App.I,29F.474
balākāśvo mahīpatiḥ HV_App.I,6B.22b
balāgreṇa niyuktena HV_App.I,20.28a
balāt krodhena mūrchitaḥ HV_App.I,42B.2130b
balād apy ānayad divaḥ HV_App.I,29C.44b
balād eva dvijān etān HV_App.I,31.2303a
balād daṇḍam ivāyasam HV_App.I,42.598**31:40b
balād dharati devānāṃ HV_App.I,29C.46a
balād dhi pāpasya vidhātṛrūpam HV_App.I,31.2347
balād bāhvos tathaiva ca HV_App.I,31.467b
balādyā yādavās tathā HV_App.I,29B.416b
balād vidrāvya daṃśitān HV_App.I,12.171b
balādhyakṣānuvācedaṃ HV_App.I,31.3054a
balādhyakṣāḥ samantataḥ HV_App.I,31.3032b
balādhyakṣo mahāvīrya HV_App.I,18.637**72:1a
balāni ca sasainyāni HV_App.I,20.1110a
balāni pṛthivīkṣitām HV_App.I,18.660b
balāni bahurāpāṇi HV_App.I,19.30a
balān naiva pradāsyāmi HV_App.I,29B.104a
balāny atha vicakrasya HV_App.I,31.2118a
balābalaviniścayam HV_App.I,20.320b
balābhyāṃ pādacāriṇām HV_App.I,42B.899b
balālayaṃ svargasamānam ṛddhyā HV_App.I,29D.179
balāhakaiś cārunirantaroru HV_App.I,29F.464
balikarma ca mānini HV_App.I,29A.388b
balinaṃ rūpasaṃpannaṃ HV_App.I,31.42a
balinaḥ kāmarūpiṇaḥ HV_App.I,43.71b
balinaḥ saṃnikarṣe tu HV_App.I,18.175**27:3a
balinā kāmarūpiṇā HV_App.I,41.1783b
balinā kālakalpena HV_App.I,42B.1092a
balinā tu surāḥ sarve HV_App.I,42B.2363a
balinā devatāriṇā HV_App.I,42B.1531b
balinā daityamukhyena HV_App.I,42B.2752a
balinā balavān raṇe HV_App.I,42B.774b
balinā brahmavādinā HV_App.I,42B.2462b
bali nāmnā sudarśanam HV_App.I,31.1369b
balinā vāmanas tadā HV_App.I,42B.2776**192:29b
balinā viṣṇunā purā HV_App.I,42B.3b
balināṃ kāmarūpiṇām HV_App.I,43.138b
balināṃ kālakalpānām HV_App.I,42B.227a
balineti mahāmṛdhe HV_App.I,42B.2421**150:1b
balino nihatā mayā HV_App.I,31.114b
balinau gajapakṣiṇau HV_App.I,29.1199b
balinau nagacāriṇau HV_App.I,30.311b
balinau vāśitāntare HV_App.I,42B.1050b
balim abhyarcya rājānaṃ HV_App.I,42B.1850a
balim indraṃ pracakrire HV_App.I,42B.34b
balirājyāpahārakaḥ HV_App.I,36.56b
balir āha śatakratum HV_App.I,42B.2392**146:12b
balir indro babhau daityo HV_App.I,42B.2427a
balir dadarśottamavīryavikramaḥ HV_App.I,42B.2348
balir dānavarājas tu HV_App.I,42B.2811**195:1a
balir dānavarājas tu HV_App.I,42B.2824**196C:20a
balir dānavasattamaḥ HV_App.I,42B.2490b
balir daityo brāhmaṇebhyaḥ prayacchan HV_App.I,42B.469
balir balavatāṃ varaḥ HV_App.I,42B.2392**146:11b
balir balivatāṃ varaḥ HV_App.I,42B.41b
balir virocanasutaḥ HV_App.I,42B.2470a
balir virocanasuto HV_App.I,42.368a
balir virocanas tatra HV_App.I,42A.165a
balir viṣṇor mahātmanaḥ HV_App.I,42B.2956b
balir vairocanis tathā HV_App.I,42B.43b
balir homāś ca vardhante HV_App.I,41.1264a
balivāsavayor iva HV_App.I,25.72b
balivāsavayos tadā HV_App.I,42B.2390b
balivāsavaśabditau HV_App.I,42B.2392**146:3b
baliś cāpi sureśvaram HV_App.I,42B.2392**146:2b
balis tadā prītamanā mahābalaḥ HV_App.I,42B.61
balis tadā bhāti bhujair viśālaiḥ HV_App.I,42B.422
balis tadā syandanam āruroha HV_App.I,42B.406
balis tu balavān rājā HV_App.I,42B.838**40:1a
balis tu rājā dyutimāñ HV_App.I,42B.838a
balis tu saha śakreṇa HV_App.I,42B.773a
baliṃ indraṃ mahāratham HV_App.I,42B.2460b
baliṃ te samupasthitāḥ HV_App.I,42B.2319b
baliṃ daityādhipaṃ raṇe HV_App.I,42B.2403b
baliṃ padmāsane sthitā HV_App.I,42B.2443b
baliṃ prayāntaṃ raṇamūrdhani sthitam HV_App.I,42B.2342
baliṃ badhvāsurottamam HV_App.I,20.133b
baliṃ balavatāṃ varam HV_App.I,42B.47b
baliṃ balavatāṃ varam HV_App.I,42B.1899b
baliṃ balavatāṃ śreṣṭhaṃ HV_App.I,42B.2392**146:2a
baliṃ balād eṣa hariḥ sa vāmanaḥ HV_App.I,31.700
baliṃ baliripur nṛpa HV_App.I,31.1725b
baliṃ mokṣaya bandhanāt HV_App.I,42B.3027b
baliṃ mokṣaya bandhanāt HV_App.I,42B.3029b
baliṃ vairocaniṃ caiva HV_App.I,20.272a
baliṃ vairocaniṃ tataḥ HV_App.I,42B.2972b
baliṃ vairocaniṃ tadā HV_App.I,42B.39b
baliṃ śastrair mahābalaḥ HV_App.I,42B.2397b
baliṃ saṃetyocur athāgrataḥ sthitam HV_App.I,42B.2342**145:2
baliṃ sṛjatv atathyaṃ ca HV_App.I,29A.391a
baliḥ paramasaṃhṛṣṭo HV_App.I,42B.2334a
baliḥ praviṣṭo 'tha rasātalaṃ mahad HV_App.I,42B.2958**226:7
balīndravijayārthāya HV_App.I,42B.2042**122:1a
balī bāṇair mahāratham HV_App.I,22A.107b
balī brahmāstravitkṛtī HV_App.I,31.122b
bale cāstre ca viśrutau HV_App.I,18A.93b
balena caturaṅgeṇa HV_App.I,41.1754a
balena parivāritāḥ HV_App.I,20.661b
balena mahatā yuktā HV_App.I,18.6**2:9a
balena mahatā yuktā HV_App.I,19.25a
balena mahatā vṛtaḥ HV_App.I,42B.1881b
balena mahatā vṛtā HV_App.I,22.17b
balena susamāhitāḥ HV_App.I,42.507b
bale balavatāṃ śreṣṭha HV_App.I,42B.2445a
bale mahati tasthuṣaḥ HV_App.I,18.150b
baler atulavīryasya HV_App.I,42B.46a
baler asuramukhyasya HV_App.I,42B.2566a
baler dattaṃ bhagavatā HV_App.I,42B.2916a
baler dānavamukhyasya HV_App.I,42B.2560a
baler niyamanāya ca HV_App.I,37.88b
baler balavataḥ pitā HV_App.I,42B.749b
baler balavato yajñe HV_App.I,42B.3a
baler vāmanatāṃ gatvā HV_App.I,13.57a
baler vairocanasya tu HV_App.I,42B.64b
baler vairocanasya ha HV_App.I,42B.2776**192:3b
bales tasya mahātmanaḥ HV_App.I,42B.2474b
bales tu putro balavān HV_App.I,42.368**23:1a
bales tu vacanaṃ śrutvā HV_App.I,42B.3044a
baleḥ pitāsuravaraḥ HV_App.I,42B.253a
baleḥ putreṇa bāṇena HV_App.I,36.15a
baleḥ putro mahāvīro HV_App.I,32.22a
baleḥ putro mahāsuraḥ HV_App.I,42B.106b
balair bahubhir anvitaḥ HV_App.I,19.29b
balair bahubhir anvitaḥ HV_App.I,31.1953b
balair bahubhir īśvaraḥ HV_App.I,31.1452b
balotkaṭaḥ kiṃśukalohitākṣaḥ HV_App.I,42B.402
balotkaṭā daityavadhāya devāḥ HV_App.I,42B.642
balotkaṭāḥ krodhavilohitākṣāḥ HV_App.I,42B.702
balotkaṭāḥ khe samarapratītāḥ HV_App.I,42B.694
balotkaṭāḥ padmasahasramālāḥ HV_App.I,42B.656
balo dānavasattamaḥ HV_App.I,42B.942b
balodrikto mahāsuraḥ HV_App.I,42B.1641b
balo nāma mahāsuraḥ HV_App.I,42B.130b
balo nāma mahāsuraḥ HV_App.I,42B.735b
balo reme 'nukūlayā HV_App.I,29D.21b
balaughena samanvitāḥ HV_App.I,20.21b
balaughair abhipīḍitā HV_App.I,18.619b
balaughaiḥ parivāryatām HV_App.I,18.661b
ballaveṣu vivardhite HV_App.I,22A.46b
ballavair aparaiḥ sārdhaṃ HV_App.I,31.3598a
bastaś ca pāvanīyāni HV_App.I,4.91a
bastiśīrṣaṃ kaṭīdeśaṃ HV_App.I,41.796a
bahavo bāhuśālinaḥ HV_App.I,31.1505b
bahavo vyādhayo yuddhe HV_App.I,42B.1947a
bahavo hi dvijā mukhyā HV_App.I,41.1839a
bahir yathābhūtam abhūd idaṃ mahat HV_App.I,31.532
bahiḥ prakṣālanaṃ kurvan HV_App.I,31.612a
bahukaṇṭakagurvībhir HV_App.I,29E.26a
bahukāmapradaṃ puṣpaṃ HV_App.I,29.517a
bahukālaṃ śramānvitaḥ HV_App.I,41.191**14:9b
bahukṣayāj jalanidheś HV_App.I,41.319**26:1a
bahucitramṛgāyutam HV_App.I,29.1270**33:1b
bahucitramṛgāyutaḥ HV_App.I,29.1270b
bahucitravanair yutam HV_App.I,18.439**44:1b
bahujanmaniruddhātmā HV_App.I,41.268a
bahujanmaniruddhātmā HV_App.I,41.328a
bahutālasamucchrayāḥ HV_App.I,42A.127b
bahutvād bahupādaś ca HV_App.I,41.451a
bahutvād viprabhāvānāṃ HV_App.I,41.730a
bahudhā ca punaḥ punaḥ HV_App.I,41.744b
bahudhā tu punar bhūtvā HV_App.I,41.1587a
bahudhātuvicitraiś ca HV_App.I,41.1438a
bahudhā pādavigrahaiḥ HV_App.I,41.1507b
bahudhābhidyata dharā HV_App.I,42B.780a
bahudhā yakṣarakṣasām HV_App.I,42B.1544b
bahudhā yakṣarākṣasāḥ HV_App.I,42B.1544**97:1b
bahunāgakulākulam HV_App.I,29C.131b
bahunātra kim uktena HV_App.I,16.42a
bahunātra kim uktena HV_App.I,29.652a
bahunātra kim uktena HV_App.I,31.620a
bahunātra kim uktena HV_App.I,31.2565a
bahupādapasaṃvṛte HV_App.I,41.1167b
bahuputrā bahudhanā HV_App.I,29E.148a
bahuputrālpaputrāś ca HV_App.I,24.106a
bahuprakāram udvīkṣya HV_App.I,31.3579a
bahuprakāraṃ kathayan HV_App.I,41.988a
bahuprakāraṃ manasā HV_App.I,29D.111a
bahubhakṣaḥ susaṃskṛtaḥ HV_App.I,42B.2777b
bahubhir janmasaṃcayaiḥ HV_App.I,31.402b
bahubhir niyamaiḥ śrāntā HV_App.I,41.1771a
bahubhir balaśālibhiḥ HV_App.I,20.322b
bahubhir vasudhādhipaiḥ HV_App.I,20.940b
bahubhir vasudhādhipaiḥ HV_App.I,20.942b
bahubhir vyālarūpaiś ca HV_App.I,41.1261a
bahubhiś caiva tāv ubhau HV_App.I,20.307b
bahubhiḥ kāraṇāntaraiḥ HV_App.I,41.887b
bahubhiḥ kāraṇāntaraiḥ HV_App.I,41.1378b
bahubhiḥ pārthivair api HV_App.I,20.363b
bahubhiḥ pārthivaiḥ saha HV_App.I,20.398b
bahubhiḥ śatranistriṃśaiś HV_App.I,42.550a
bahubhiḥ sarvadharṣibhiḥ HV_App.I,29C.30b
bahubhiḥ saha gandharvaiḥ HV_App.I,42B.2677a
bahubhṛtyās tadāśrayāḥ HV_App.I,11.164b
bahumānena nandinīm HV_App.I,29.278b
bahumāno mamānyāsu HV_App.I,29.204a
bahumāno 'sti me tvayi HV_App.I,29.615b
bahu mene priyāṃ bhāryāṃ HV_App.I,29.22a
bahuyojanavistīrṇaṃ HV_App.I,29D.154a
bahuyojanavistṛtam HV_App.I,41.419b
bahuyojanavistṛtam HV_App.I,42.234b
bahuyojanavistṛte HV_App.I,41.342b
bahuyojanavistṛtaiḥ HV_App.I,42.120b
bahuratnam upāyanam HV_App.I,29F.236**3:2b
bahurūpam anekadhā HV_App.I,41.1375b
bahurūpam anaiśvaryāt HV_App.I,41.840a
bahurūpaḥ sa saṃpadā HV_App.I,41.1546b
bahurūpākṛtidharaiḥ HV_App.I,29D.56a
bahurūpāṇi cāpy anyā HV_App.I,29.361a
bahurūpāṇi jajñire HV_App.I,11.179**5:1b
bahurūpāya te namaḥ HV_App.I,10.39b
bahurūpāya vai namaḥ HV_App.I,37.84b
bahurūpā virūpā ca HV_App.I,8.5a
bahurūpās tadābhavan HV_App.I,41.981b
bahurūpāṃ vṛṣadhvajām HV_App.I,35.34b
bahurūpo vyacintayat HV_App.I,41.325b
bahuvarṇadharāś citrā HV_App.I,42.109a
bahuvarṇaṃ yathā nabhaḥ HV_App.I,18.431b
bahuvarṇaiḥ sadhūmaughair HV_App.I,41.849a
bahuvarṣasahasrākhyaṃ HV_App.I,41.235a
bahuvarṣasahasrāyus HV_App.I,41.187a
bahuśaḥ putrakāraṇāt HV_App.I,7.106b
bahuśākhāsv anekadhā HV_App.I,11.224b
bahuśīrṣāya vai namaḥ HV_App.I,37.94b
bahuśo dṛṣṭavikramāḥ HV_App.I,42B.1918b
bahusaṃpadam ālokya HV_App.I,10.5a
bahusūryam ivāmbaram HV_App.I,43.25b
bahūn asurapuṅgavān HV_App.I,42B.1947b
bahūn ādāya vesmani HV_App.I,9A.8b
bahūnāṃ kadruputrāṇām HV_App.I,42.378a
bahūnāṃ yudhyatām eṣa HV_App.I,30.39a
bahūni kulavardhane HV_App.I,29A.477b
bahūni cāpi dāmāni HV_App.I,31.3611a
bahūni citrāṇi vibhūṣaṇāni ca HV_App.I,29.609
bahūni pratilomāni HV_App.I,29.642a
bahūni subahūny āsan HV_App.I,42B.2855**199:36a
bahūn putrāṃs tathaiva ca HV_App.I,29A.350b
bahūṃś caivāparān bhojān HV_App.I,29B.243a
bahvannaṃ bahudakṣiṇam HV_App.I,29B.82b
bahvannaṃ vyañjanākulam HV_App.I,29B.464b
bahvabaddhaṃ prabhāṣase HV_App.I,31.3020b
bahvāyudhās toyadanādanādāḥ HV_App.I,42B.696
bahvyaḥ śatasahasraśaḥ HV_App.I,31.1482b
bahvyaḥ santy asya kanyāś ca HV_App.I,29B.93a
bahvyo 'nyā vai samāgatāḥ HV_App.I,29A.13b
baṃbhramīti ca me dṛṣṭir HV_App.I,29F.353a
bāḍham ity abravīt tārkṣya HV_App.I,31.223a
bāḍham ity abravīd rāmaḥ HV_App.I,31.204a
bāḍham ity abravīd vacaḥ HV_App.I,25.139b
bāḍham ity eva haryaśvaḥ HV_App.I,18.72a
bāḍham evaṃ pravakṣyāmi HV_App.I,29.398a
bāḍhaṃ sutau me pravarau HV_App.I,41.433a
bāṇa eko baleḥ sutaḥ HV_App.I,42.368b
bāṇa eva pratāpavān HV_App.I,42.368**23:1b
bāṇakṣatavapūṃṣi ca HV_App.I,42B.1446**85:1b
bāṇakhaḍgadhanuṣpāṇiḥ HV_App.I,42B.1532a
bāṇajālair ajihmagaiḥ HV_App.I,29.1383b
bāṇaputrī tava vadhūḥ HV_App.I,39.22a
bāṇapuṣpasphuṭanmauliṃ HV_App.I,12.231a
bāṇam apratimaṃ raṇe HV_App.I,42B.1523b
bāṇayuddhaṃ prapañcitam HV_App.I,44.56b
bāṇavarṣam ariṃdamaḥ HV_App.I,29B.261b
bāṇasya gāvas tiṣṭhanti HV_App.I,38.45a
bāṇasya cendradamanaḥ HV_App.I,42.368**22:1a
bāṇasya preṣitasya ha HV_App.I,31.1117b
bāṇasya sumahān saṃkhye HV_App.I,33.21a
bāṇaṃ prati mahādevas tava HV_App.I,32.26a
bāṇaḥ kravyādamohanaḥ HV_App.I,30.402b
bāṇaḥ pañcanadas tathā HV_App.I,18.682b
bāṇaḥ paramaharṣitaḥ HV_App.I,42B.934b
bāṇāni vividhāni ca HV_App.I,18.875**95:1b
bāṇān samāhatya tathaiva bāṇāḥ HV_App.I,42B.732**31:14
bāṇābhyāśe mahātejāḥ HV_App.I,42B.923a
bāṇārciṣā mahātejā HV_App.I,29B.259a
bāṇāvartamahāhradaḥ HV_App.I,42B.1475b
bāṇāṃś ca cchedayām āsa HV_App.I,29.1067a
bāṇena niśitena ca HV_App.I,28A.45b
bāṇena balisūnunā HV_App.I,35.2b
bāṇena balisūnunā HV_App.I,42B.932b
bāṇenādbhutakarmaṇā HV_App.I,42B.917b
bāṇair api ca sātyakim HV_App.I,29.1157b
bāṇair api vavarṣa tam HV_App.I,29C.86**5:2b
bāṇair āśīviṣopamaiḥ HV_App.I,29.1079b
bāṇair jaghnatur āhave HV_App.I,42B.1974b
bāṇair daśabhir añjasā HV_App.I,31.1705b
bāṇair daśabhir añjasā HV_App.I,31.1727b
bāṇair daśabhir āśugaiḥ HV_App.I,22A.87b
bāṇair dāsyāmi niśitaiḥ HV_App.I,31.2845a
bāṇair nimeṣamātreṇa HV_App.I,31.1838a
bāṇair niśitakomalaih HV_App.I,28A.2b
bāṇair niśitakomalaiḥ HV_App.I,28.22**1:1b
bāṇair bāṇabhṛtāṃ varaḥ HV_App.I,31.3242b
bāṇair marmātigaiḥ śitaiḥ HV_App.I,22A.103b
bāṇair viddhā mṛgadviṣaḥ HV_App.I,31.359b
bāṇair vivyādha cāṣṭabhiḥ HV_App.I,28A.77b
bāṇaiś ca kṛtasaṃyataiḥ HV_App.I,31.3464b
bāṇaiś ca daśabhiḥ śitaiḥ HV_App.I,31.1821b
bāṇaiś ca bhinnamarmāṇo HV_App.I,43.80a
bāṇaiś ca bhṛśavikṣatāḥ HV_App.I,42B.1440b
bāṇaiś ca mathitorasaḥ HV_App.I,42.538b
bāṇaiḥ pañcāśatā rājan HV_App.I,18.996**116:9a
bāṇaiḥ śatrubalārdanaḥ HV_App.I,29.1382b
bāṇaiḥ śailopamais tathā HV_App.I,18A.38b
bāṇaiḥ sārathim eva ca HV_App.I,31.1700b
bāṇaiḥ suniśitair api HV_App.I,25.117b
bāṇaiḥ surucirais tīkṣṇaiḥ HV_App.I,42B.905a
bāṇo jagrāha kārmukam HV_App.I,42B.909b
bāṇo nāma mahāsuraḥ HV_App.I,33.13b
bāṇo nāma mahāsuraḥ HV_App.I,34.23b
bāṇo hi duratikramaḥ HV_App.I,32.22b
bādhate no jagannātha HV_App.I,27.26a
bādhate yadi mānuṣān HV_App.I,29.596b
bādhate sma tadā daityo HV_App.I,26.5a
bādhaty eva divaukasaḥ HV_App.I,29C.41b
bādhante vṛṣabhā gāś ca HV_App.I,29C.185a
bādhamānaṃ ca suciraṃ HV_App.I,31.652a
bādhitāḥ puṇḍarīkākṣaṃ HV_App.I,26.52a
bādhiṣyate purīṃ yoddhā HV_App.I,31.126a
bādhiṣyante na cārayaḥ HV_App.I,42.634b
bādhete no janārdana HV_App.I,31.2541b
bāndhavapratirūpeṇa HV_App.I,18.949a
bāndhavasya tvayānagha HV_App.I,18.1056b
bāndhavasya yathātmanaḥ HV_App.I,18.1052**125:2b
bāndhavā nihatā yeṣāṃ HV_App.I,42B.1891a
bāndhavān saguṇān icched HV_App.I,29A.392a
bāndhavān saṃparityajya HV_App.I,42B.1856a
bālakrīḍanakāni vai HV_App.I,9.32b
bālanāgo mahābalaḥ HV_App.I,42B.90**12:1b
bālabhāvāya vasudhāṃ HV_App.I,41.1404a
bālabhāvena putreṇa HV_App.I,20.527a
bālam ādityasaṃkāśaṃ HV_App.I,41.225a
bālam ekaṃ nirīkṣate HV_App.I,41.221b
bālarūpaṃ vivardhaya HV_App.I,30.53b
bālavat keśavo 'tiṣṭhan HV_App.I,31.2006a
bālavṛddhaṃ bhayārditam HV_App.I,29F.799b
bālasūrya ivoditaḥ HV_App.I,42B.1676b
bālasūryamukhāś caiva HV_App.I,42A.297a
bālas tvaṃ śramapīḍitaḥ HV_App.I,41.233b
bālaṃ putram apaṇḍitam HV_App.I,18.1046b
bālaṃ prasrutalocanam HV_App.I,18.1044b
bālā yavānaś ca tathaiva vṛddhāḥ HV_App.I,29D.499
bālārkasadṛśaprabham HV_App.I,20.408b
bālāv atibalānvitau HV_App.I,18.714b
bālāṃ vratavatīṃ kanyām HV_App.I,29E.140a
bāliśān durmatīn imān HV_App.I,31.2304b
bālo 'pi nipuṇaḥ sadā HV_App.I,11.239b
bālo 'pi buddhyā saṃcintya HV_App.I,11.92a
bālo matimatāṃ śreṣṭho HV_App.I,42B.2776**192:23a
bālo 'yaṃ mama putreti HV_App.I,29.692a
bālyam ādau samāsthitāḥ HV_App.I,31.405b
bālyāt prabhṛti yo yatno HV_App.I,31.107a
bāṣkalaḥ pramado madaḥ HV_App.I,42B.2874b
bāṣpagadgadayā vācā HV_App.I,29.241a
bāhavo vidiśaś cāsya HV_App.I,42B.2835a
bāhavo vividhābhavan HV_App.I,42B.2855**199:28b
bāhugrāho durāsadaḥ HV_App.I,42B.1474b
bāhudā ca hiraṇyadā HV_App.I,24.39b
bāhudeśe balī tadā HV_App.I,18A.56b
bāhudvayavirājitam HV_App.I,31.2737b
bāhunā pakṣiṇas tathā HV_App.I,41.1044b
bāhunā bāhuśālinau HV_App.I,41.419**33:2b
bāhupādāsyasaṃyutaḥ HV_App.I,5.28b
bāhupraharaṇau tau tu HV_App.I,18.781a
bāhubhir mardayām āsa HV_App.I,42A.518**47:18a
bāhubhir muṣṭibhiś caiva HV_App.I,42A.518**47:15a
bāhubhir muṣṭibhiś caiva HV_App.I,42B.1500a
bāhubhir muṣṭibhiś caiva HV_App.I,42B.2906**207:3a
bāhubhiś ca tathānyonyam HV_App.I,42B.2114a
bāhubhiś ca tathā parān HV_App.I,42B.2907**209:1b
bāhubhiś ca sakārmukaiḥ HV_App.I,42B.1307b
bāhubhiś ca sahāṅkuśaiḥ HV_App.I,42B.1420b
bāhubhiḥ parighākārair HV_App.I,42B.1773a
bāhubhiḥ paricoditāḥ HV_App.I,31.3155b
bāhubhiḥ pariṇāhayan HV_App.I,41.1793b
bāhubhiḥ samasajjetām HV_App.I,42B.976a
bāhubhyām asakṛd vipraḥ HV_App.I,41.228**18:1a
bāhubhyām asṛjat prabhuḥ HV_App.I,41.173b
bāhubhyāṃ tatra tatra ha HV_App.I,31.378b
bāhubhyāṃ nārasiṃhaṃ tu HV_App.I,42A.518**47:13a
bāhubhyāṃ parijagrāha HV_App.I,42.598**31:3a
bāhubhyāṃ parijagrāha HV_App.I,42A.518**47:21a
bāhubhyāṃ parṣasvaje HV_App.I,29B.352b
bāhubhyāṃ yadunandanaḥ HV_App.I,18A.68b
bāhubhyāṃ śirasā tathā HV_App.I,31.1786b
bāhum udyamya dakṣiṇam HV_App.I,41.1619b
bāhuyuddhaṃ pracakratuḥ HV_App.I,42B.974b
bāhuyuddhaṃ samabhavat HV_App.I,17.83a
bāhuyuddhaṃ samārebhe HV_App.I,42.598**31:5a
bāhuyuddhena samayaṃ HV_App.I,41.1352a
bāhur nārāyaṇo brahmā HV_App.I,41.419**33:1a
bāhuśālī tathāparaḥ HV_App.I,42A.508**42:1b
bāhuḥ prakampate savyaḥ HV_App.I,30.112a
bāhūnām uttamāṅgānāṃ HV_App.I,42B.1327a
bāhūnāṃ yānti cakriṇaḥ HV_App.I,42B.2855**199:32b
bāhū prasārya duṣṭātmā HV_App.I,31.3382a
bāhyato vavṛśe varṣaṃ HV_App.I,42A.343a
bāhyaṃ bhavati bhārata HV_App.I,41.809b
bāhyāni nirmalāny evam HV_App.I,31.609a
bāhlīke ca nṛpottame HV_App.I,31.2631b
bāhlīko bhīmavikramaḥ HV_App.I,31.2559b
bāhvantare tathā ṣaḍbhiḥ HV_App.I,28A.44a
bāhvor urasi cārpayat HV_App.I,17.57b
bāhvor madhyam atāḍayat HV_App.I,31.1765b
bāhvoḥ saṃkṣobhajas tadā HV_App.I,42.598**31:8b
bibharti ca mahad yaśaḥ HV_App.I,29.778b
bibharti tava kiṃ vaktraṃ HV_App.I,29.176a
bibharti hṛdayena tvāṃ HV_App.I,34.10a
bibharty amaravarṇini HV_App.I,29A.351b
bibharty ekātirūpiṇī HV_App.I,29.360b
bibhidur mantraviṣayaiḥ HV_App.I,41.1172a
bibhiduś caiva bāṇaiś ca HV_App.I,41.1901a
bibhidus te durātmāno HV_App.I,27.30a
bibhīmo na narendrāṇāṃ HV_App.I,20.45a
bibhīmo na narendrāṇāṃ HV_App.I,20.1159a
bibheda keśinaṃ śaktyā HV_App.I,42B.1734a
bibheda ca kaliṅgajaḥ HV_App.I,22A.113b
bibheda daśabhiḥ krudhā HV_App.I,22A.104b
bibheda niśitair bāṇaiḥ HV_App.I,42B.1825**115:2a
bibheda paramāmarṣī HV_App.I,30.144a
bibheda raṇamūrdhani HV_App.I,31.1724b
bibheda samare rudraḥ HV_App.I,42B.1705a
bibheda samare hayān HV_App.I,42B.2219b
bibheda samare hayān HV_App.I,42B.2225**136:2b
bibheda samare hṛṣṭo HV_App.I,42B.1698a
bibheda sumahātejāḥ HV_App.I,30.142a
bibhedāṅgaṃ ca mārgaṇaiḥ HV_App.I,22A.112b
bibhedāṅgaṃ ca vīryavān HV_App.I,22A.115b
bibhedāṇḍaṃ punaḥ punaḥ HV_App.I,42.100b
bibhedāśanisaṃkāśaiḥ HV_App.I,29.1065a
bibhedorasi karṇinā HV_App.I,22A.101b
bibhedordhvamukhaṃ vibhuḥ HV_App.I,42.99b
bibhemi tava nedānīṃ HV_App.I,29.1133a
bibhyed api śatakratuḥ HV_App.I,18.491b
bibhrat toyam ayaṃ vapuḥ HV_App.I,42B.2191b
bimbaṃ bhāskarasomayoḥ HV_App.I,41.772b
bimbād bimbam ivoddhṛtaḥ HV_App.I,41.766b
bilāt pārtho viśāṃ pate HV_App.I,29E.64b
bilād atibalas tadā HV_App.I,29E.62b
bilānīva mahoragāḥ HV_App.I,42B.1074b
bilvakindukaśobhitam HV_App.I,18.445b
bilvaṃ ca harir avyayaḥ HV_App.I,29.1275b
bilvāmṛtaphalair nityaṃ HV_App.I,29A.116a
bilvāḥ pārāvatās tathā HV_App.I,42A.138b
bilvena śrīphalena ca HV_App.I,29A.299b
bilvodakeśvarasyātha HV_App.I,29B.463a
bilvodakeśvarasyāśu HV_App.I,29B.379a
bilvodakeśvaraṃ devaṃ HV_App.I,29.1375a
bilvodakeśvaraṃ devaṃ HV_App.I,29B.188a
bilvodakeśvaraṃ devaṃ HV_App.I,29B.296a
bilvodakeśvareṇāham HV_App.I,29B.290a
bilvodakeśvaro devaḥ HV_App.I,29B.300a
bilvodakeśvaro nāma HV_App.I,29.1344a
bisān pravālān padmānāṃ HV_App.I,31.2238a
bistareṇa tathaiva ca HV_App.I,42B.3071**235:34b
bījaniṣpattir eva ca HV_App.I,36.64b
bījabhūtā mahīpate HV_App.I,41.866b
bījauṣadhimahāphalaḥ HV_App.I,42.171b
buddhapriyāya buddhāya HV_App.I,31.1327a
buddhigamyaṃ sadāmalam HV_App.I,31.666b
buddhiprāṇena dehinām HV_App.I,41.1781b
buddhim vṛttiviniścitām HV_App.I,33.3b
buddhir āsīn mahāmate HV_App.I,31.2291b
buddhirūpatvam ānayan HV_App.I,41.732b
buddhiśuddhikaraṃ sadā HV_App.I,31.27b
buddhiṃ medhāṃ kriyāṃ tathā HV_App.I,42.349b
buddhiṃ yuddhāya pārthivāḥ HV_App.I,19.33b
buddhyānurūpayā yuktyā HV_App.I,29B.83**2:1a
buddhyā pūrvaṃ tu paśyanti HV_App.I,41.773a
budhapautro mahāmatiḥ HV_App.I,6A.1b
budhād ila iti smṛtaḥ HV_App.I,6A.84b
budhyate vibudhādhipaḥ HV_App.I,42.65b
budhvāvadhyaṃ mahābalam HV_App.I,20.272b
bubhukṣā vā pipāsā vā HV_App.I,29.57a
bubhukṣitaḥ śramārtaś ca HV_App.I,31.3389a
bubhuje medinīm imām HV_App.I,7.151**9:1b
bubhuje vadatāṃ śreṣṭhaḥ HV_App.I,29.317a
bubhuje vighasaṃ dhīmān HV_App.I,29.327a
bṛsīṣv atha ca tiṣṭhatsu HV_App.I,31.269a
bṛsīṃ saṃcodayām āsa HV_App.I,12.104a
bṛhataḥ pūṣakārmukāt HV_App.I,42B.1187b
bṛhatī cārusarvāṅgī HV_App.I,22.27a
bṛhatkīrtir bṛhattejā HV_App.I,42B.2285a
bṛhatkīrtir mahāgarbhaḥ HV_App.I,42B.2867a
bṛhatkīrtir mahāhanuḥ HV_App.I,42B.79b
bṛhattvād bṛṃhaṇatvāc ca HV_App.I,31.1192a
bṛhatpiṇgajaṭābhāra+ HV_App.I,13.5a
bṛhatvād brahmaṇatvāc ca HV_App.I,41.450**36:1a
bṛhadagnir hariśmaśrur HV_App.I,24.171a
bṛhaddurgas tu pañcabhiḥ HV_App.I,22A.91b
bṛhaddurgasya bhallena HV_App.I,22A.94a
bṛhaddurgasya vīryavān HV_App.I,22A.97b
bṛhaddhātusamīritam HV_App.I,43.7b
bṛhad bhayaṃ hi nacirād HV_App.I,42A.406**32:11a
bṛhantaṃ ca bṛhad rūpaṃ HV_App.I,41.549a
bṛhaspatimatānugau HV_App.I,29F.801b
bṛhaspatim abhāṣata HV_App.I,29.870b
bṛhaspatir ivādade HV_App.I,18.659b
bṛhaspatir utathyaś ca HV_App.I,24.162a
bṛhaspatir udāradhīḥ HV_App.I,29.865b
bṛhaspatir dīrghatamāḥ HV_App.I,24.167**9:1a
bṛhaspatir nāradaparvatau ca HV_App.I,42B.554
bṛhaspatir bṛhattejā HV_App.I,42B.2768a
bṛhaspativacaḥ śrutvā HV_App.I,29C.75a
bṛhaspatisamadyutiḥ HV_App.I,41.28b
bṛhaspatis tu dharmātmā HV_App.I,29.878a
bṛhaspatis tv evam uktvā HV_App.I,29.868a
bṛhaspatiṃ mahātmānaṃ HV_App.I,29.862a
bṛhaspates tu vacanaṃ HV_App.I,42B.2316a
bṛṃhantāv iva kuñjarau HV_App.I,29E.84b
bṛṃhitaḥ paramodāro HV_App.I,41.5**2:1a
bṛṃhitāni tatas tataḥ HV_App.I,31.338b
bṛṃhitena ca nāgānāṃ HV_App.I,20.656a
bṛṃhitena ca nāgānāṃ HV_App.I,20.1024a
bodhanārthe visṛṣṭo 'haṃ HV_App.I,20.445a
bodhitaḥ stutimaṅgalaiḥ HV_App.I,20.323b
byūḍhoraskau dīrghabhujau HV_App.I,42B.975a
bramaṇyo 'haṃ ca viṣṇuś ca HV_App.I,29B.399a
bravītu bhagavān iti HV_App.I,41.458b
'bravīd etan narādhipa HV_App.I,29.639b
bravīmi nṛpate vacaḥ HV_App.I,20.1001b
bravīmi mathurāṃ purīm HV_App.I,20.1112b
brahmakarmasamārambhaṃ HV_App.I,41.1019a
brahmakṣatrasya viśrutaḥ HV_App.I,6B.114b
brahmakṣatraṃ prapadyata HV_App.I,41.1124b
brahmakṣatriyaviṭśūdra+ HV_App.I,42B.2955**222:3a
brahmakṣetram ihocyate HV_App.I,41.1135b
brahmakṣetre tamonudam HV_App.I,41.1488b
brahmaghoṣanināditam HV_App.I,42B.2493b
brahmaghoṣeṇa mahatā HV_App.I,41.1215a
brahmaghno brahmahatyayā HV_App.I,42B.3054b
brahmacaryavrate sthitāḥ HV_App.I,41.1271b
brahmacaryaṃ sanātanam HV_App.I,41.801b
brahmacarye ca susthitāḥ HV_App.I,42.362**18:2b
brahmacaryeṇa caiva ha HV_App.I,42A.7b
brahmacaryeṇa maunena HV_App.I,42B.2607a
brahmacaryeṇa vyaktena HV_App.I,41.753a
brahmacaryeṇa saṃsiddhāḥ HV_App.I,41.1160a
brahmacārī gṛhasthaś ca HV_App.I,31.2337a
brahmajñaḥ saṃbabhūva ha HV_App.I,7.146**7:1b
brahmajñānamayo devo HV_App.I,41.1204a
brahmajñānena bodhitāḥ HV_App.I,41.1075b
brahmajñena dvijendreṇa HV_App.I,42B.2612a
brahmajñair brahmavādibhiḥ HV_App.I,41.953b
brahmajño brahmaṇo yajñe HV_App.I,41.1192a
brahmaṇaś cintayānasya HV_App.I,41.839a
brahmaṇas tad ahaḥ proktaṃ HV_App.I,2.43a
brahmaṇas tu mahīpate HV_App.I,41.1073b
brahmaṇas tu sutā devā HV_App.I,1.26a
brahmaṇas tejasā samaḥ HV_App.I,42B.348b
brahmaṇas te divaukasaḥ HV_App.I,42B.2552b
brahmaṇaḥ kāmarūpiṇī HV_App.I,41.509b
brahmaṇaḥ kurunandana HV_App.I,29.1089b
brahmaṇaḥ paramāṃ sabhām HV_App.I,42B.2500b
brahmaṇaḥ paśyataḥ purā HV_App.I,42B.3008b
brahmaṇaḥ sadane sthitāḥ HV_App.I,42B.2502b
brahmaṇaḥ sa mahākratuḥ HV_App.I,41.1220b
brahmaṇaḥ sarvakāmadām HV_App.I,42B.2547b
brahmaṇaḥ sa hi sarvasvaṃ HV_App.I,42B.2412a
brahmaṇā ca niyukto 'smi HV_App.I,31.1124a
brahmaṇā caiva tuṣṭena HV_App.I,42B.42a
brahmaṇā codito vipra HV_App.I,10.10a
brahmaṇā tatra pūjitaḥ HV_App.I,42B.2855**199:24b
brahmaṇā dṛṣṭadharmaṇā HV_App.I,41.508b
brahmaṇādhyuṣitaṃ puṇyaṃ HV_App.I,41.1125a
brahmaṇā nirmitāḥ purā HV_App.I,41.506b
brahmaṇā brahmabhūtena HV_App.I,41.920a
brahmaṇā brahmavādinā HV_App.I,42B.2598b
brahmaṇā yaḥ sanātanaḥ HV_App.I,42B.2257b
brahmaṇā ye visarjitāḥ HV_App.I,29B.45b
brahmaṇā sahaputreṇa HV_App.I,29.556a
brahmaṇā saha saṃgatau HV_App.I,37.63b
brahmaṇā sahitair devaiḥ HV_App.I,43.172a
brahmaṇā svayam īritam HV_App.I,20.871b
brahmaṇe te 'rpitā vedās HV_App.I,42B.3011a
brahmaṇe brahmavādine HV_App.I,31.1309b
brahmaṇebhyaḥ kriyāprāptir HV_App.I,41.830a
brahmaṇe yogacakṣuṣe HV_App.I,4.138b
brahmaṇe vadatānaghāḥ HV_App.I,42B.2494b
brahmaṇokte tadā bhūyaḥ HV_App.I,41.461a
brahmaṇo janmasahitaṃ HV_App.I,41.325a
brahmaṇo dinam ucyate HV_App.I,2.39**6:1b
brahmaṇo niyataṃ karma HV_App.I,41.726a
brahmaṇo 'pi garīyāṃsaṃ HV_App.I,42B.2824**196:17a
brahmaṇo brahmabhūtasya HV_App.I,41.922a
brahmaṇo yad adakṣiṇam HV_App.I,41.603b
brahmaṇo vacanaṃ smaran HV_App.I,20.733b
brahmaṇo varadarpitāḥ HV_App.I,29.1580b
brahmaṇo varadarpitāḥ HV_App.I,29F.100b
brahmaṇo varadānena HV_App.I,42B.2750a
brahmaṇo vākyacoditā HV_App.I,41.1482b
brahmaṇo vākyacoditā HV_App.I,41.1485b
brahmaṇo vipulaṃ jñānam HV_App.I,41.918a
brahmaṇo 'hnas tu vistāraṃ HV_App.I,41.598a
brahmaṇo 'hnaḥ pramāṇaṃ ca HV_App.I,2.2a
brahmaṇyagatamānasāḥ HV_App.I,42B.2514b
brahmaṇyadevaḥ sarvātmā HV_App.I,29.774a
brahmaṇyaś ca kṛtajñaś ca HV_App.I,29F.620a
brahmaṇyaś ca vareṇyaś ca HV_App.I,36.52a
brahmaṇyaṃ caiva yajñiyam HV_App.I,41.178b
brahmaṇyaḥ satyasaṃgaraḥ HV_App.I,7.149b
brahmaṇyāḥ satyasaṃgarāḥ HV_App.I,24.154b
brahmaṇyāḥ satyasaṃgarāḥ HV_App.I,42B.1916b
brahmaṇyo bhaktavatsalaḥ HV_App.I,42B.3022b
brahmatattvaparo nityam HV_App.I,31.2211a
brahmatantraniṣevibhiḥ HV_App.I,41.1483b
brahmatīrthaṃ rāmatīrthaṃ HV_App.I,24.73**8:2a
brahmatejomayo 'vyaktaḥ HV_App.I,41.784a
brahmatvam akarot prabhuḥ HV_App.I,42B.839b
brahmatvaṃ brahmaṇaḥ sthānād HV_App.I,41.706a
brahmatve ca bṛhaspatiḥ HV_App.I,41.1225b
brahmadaṇḍa iti khyāto HV_App.I,41.1728a
brahmadaṇḍa ivodyataḥ HV_App.I,41.1937b
brahmadaṇḍam ivāvyayaḥ HV_App.I,43.152b
brahmadaṇḍam ivodyatam HV_App.I,41.1957b
brahmadaṇḍahatau yuvām HV_App.I,31.2331b
brahmadaṇḍāyudhapriyāḥ HV_App.I,24.120b
brahmadattasutārthaṃ ca HV_App.I,29B.157a
brahmadattasya kaurava HV_App.I,5.24b
brahmadattasya dhīmataḥ HV_App.I,5.20b
brahmadattasya dhīmataḥ HV_App.I,29B.137b
brahmadattasya bhavanam HV_App.I,5.50a
brahmadattasya bhavane HV_App.I,5.8a
brahmadattasya rājendra HV_App.I,5.129a
brahmadattasya rājendra HV_App.I,31.2779a
brahmadattasya vai sakhī HV_App.I,5.9b
brahmadattaṃ dvijottamam HV_App.I,29B.316b
brahmadattaṃ mahīpālaṃ HV_App.I,31.2619a
brahmadattātmajaṃ sadā HV_App.I,5.40b
brahmadatteti vikhyāto HV_App.I,29B.74a
brahmadattena dhīmatā HV_App.I,29B.122b
brahmadatto 'dya yakṣyati HV_App.I,31.2812b
brahmadatto nṛpottamaḥ HV_App.I,31.2123b
brahmadatto 'bravīt tadā HV_App.I,31.2626b
brahmadatto mahīpatiḥ HV_App.I,31.2829b
brahmadatto mahīpālo HV_App.I,31.3495a
brahmadeyena vidhinā HV_App.I,41.1121a
brahmadevaṃ sanātanam HV_App.I,42A.64b
brahmadevo bhavaś caiva HV_App.I,42B.2824**196B:15a
brahman khile vartamāne HV_App.I,41.1762a
brahmann etad asaṃśayam HV_App.I,41.20b
brahma pūrvaṃ sanātanam HV_App.I,41.791b
brahmapūrvāḥ pracakrire HV_App.I,41.951b
brahmaprāptasya sarvaśaḥ HV_App.I,41.908b
brahmaprāptena bhārata HV_App.I,41.720b
brahmaprāptena bhārata HV_App.I,41.1121b
brahmaproktam ihātmā vai HV_App.I,41.685a
brahmaproktena bhārata HV_App.I,41.1195b
brahmabrahmavidāṃ varau HV_App.I,41.447b
brahma brahmavido janāḥ HV_App.I,31.389b
brahmabrahmātmane namaḥ HV_App.I,31.1310b
brahmabhāvena taṃ viddhi HV_App.I,41.620a
brahmabhūtas tapodhanaḥ HV_App.I,6B.61b
brahmabhūtaṃ paraṃ caiva HV_App.I,41.1380a
brahmabhūtena bhārata HV_App.I,43.136b
brahmabhyāṃ sahitaḥ so 'tha HV_App.I,41.471a
brahmayajñaṃ tu yajate HV_App.I,41.917a
brahmayajñaṃ sanātanam HV_App.I,41.839b
brahmayuktena karmaṇā HV_App.I,42.320b
brahmayuktena cetasā HV_App.I,41.689b
brahmayogasya bhārata HV_App.I,41.1622b
brahmayogena kāmataḥ HV_App.I,41.619b
brahmayogena yogajñaḥ HV_App.I,41.1021a
brahmayogena yogajñaḥ HV_App.I,41.1026a
brahmayoniṃ sanātanam HV_App.I,41.659b
brahmayone sanātana HV_App.I,31.236b
brahmarudrendravāyvagni+ HV_App.I,42B.2990a
brahmarūpaṃ śivaṃ śāntam HV_App.I,31.2278a
brahmarṣayaś ca śataśo HV_App.I,29.468a
brahmarṣayaś caiva surarṣayaś ca HV_App.I,42B.563
brahmarṣigaṇasevitam HV_App.I,42A.40b
brahmarṣigaṇasevitam HV_App.I,42B.2647b
brahmarṣigaṇasevitam HV_App.I,42B.2775b
brahmarṣigaṇasevitām HV_App.I,42B.2549b
brahmarṣeḥ kauśikasya ca HV_App.I,6B.113b
brahmaloka ivāparaḥ HV_App.I,41.1196b
brahmaloka ivābhāti HV_App.I,41.1220a
brahmalokacaro 'vyayaḥ HV_App.I,14.14b
brahmalokasya varṇanam HV_App.I,44.12b
brahmalokaṃ kāṅkṣamāṇā HV_App.I,41.946a
brahmalokaṃ gataḥ prabhuḥ HV_App.I,42A.577b
brahmalokaṃ divaukasaḥ HV_App.I,42B.2497b
brahmalokaṃ sanātanam HV_App.I,21.166b
brahmalokaṃ samāyāti HV_App.I,42B.2855**199:24a
brahmalokāya lokakṛt HV_App.I,42B.2492b
brahma vardhati śāśvatam HV_App.I,41.1257b
brahmavaṃśakaram divyaṃ HV_App.I,41.1047a
brahmavaṃśakaraṃ divyaṃ HV_App.I,41.1049a
brahmavākyapracoditā HV_App.I,41.1825b
brahmavākyam anusmaran HV_App.I,42A.406**32:15b
brahmavādiny atho dīkṣā HV_App.I,8.25a
brahmavādī satyavādī HV_App.I,42B.2483**159:1a
brahmavāsa ivāparaḥ HV_App.I,41.1215b
brahmavāṃś ca bhavaty uta HV_App.I,41.676b
brahmavid vedavic caiva HV_App.I,31.2126a
brahmavṛddhā vayovṛddhās HV_App.I,41.1203**50:1a
brahmavṛddho vayovṛddhas HV_App.I,41.1203a
brahmaśabdena śabditaḥ HV_App.I,41.627b
brahmaśabdair anāmayaiḥ HV_App.I,41.1197b
brahmaśāpābhibhūtā sā HV_App.I,6.3a
brahmaśīrṣo mahātapāḥ HV_App.I,42.166b
brahma sampadyate sūkṣmaṃ HV_App.I,41.906a
brahmasaṃbandhasaṃbaddham HV_App.I,41.602a
brahmasaṃstavacoditam HV_App.I,42B.1845b
brahmasūtrapadāṃ vāṇīṃ HV_App.I,31.2936a
brahmasūtrapade saktās HV_App.I,31.2275a
brahmasūtraṃ tathāparam HV_App.I,40.102b
brahmahatyādipāpebhyo HV_App.I,44.59**14:10a
brahmahatyā vināśārthaṃ HV_App.I,31.251a
brahmahā bhrūṇahā goghnaḥ HV_App.I,45.31a
brahmā krameṇa rājyāni HV_App.I,42.427a
brahmākṣaram ahiṃsakam HV_App.I,41.1608b
brahmā ca paramaprīto HV_App.I,42A.533a
brahmā carati sānugaḥ HV_App.I,41.735b
brahmā ca vaiṣṇavaṃ tejo HV_App.I,41.952a
brahmā cātra pitāmahaḥ HV_App.I,41.751b
brahmā jagrāha vidhinā HV_App.I,41.1749a
brahmā juhoti tāṃs tasmān HV_App.I,41.1206a
brahmāṇam agrataḥ kṛtvā HV_App.I,42.36a
brahmāṇam abhyadhāvanta HV_App.I,43.38a
brahmāṇam amitaujasam HV_App.I,41.449b
brahmāṇam asurottamau HV_App.I,41.395b
brahmāṇam iva mānasāḥ HV_App.I,42B.2488b
brahmāṇam upadhāvati HV_App.I,41.1912b
brahmāṇaṃ kapilaṃ caiva HV_App.I,42.325a
brahmāṇaṃ kamalāsanam HV_App.I,41.191**14:1b
brahmāṇaṃ keśavaṃ caiva HV_App.I,40.167a
brahmāṇaṃ cābravīd rudro HV_App.I,37.24a
brahmāṇaṃ paramaṃ vaktrād HV_App.I,41.172a
brahmāṇaṃ paramodāraṃ HV_App.I,37.9a
brahmāṇaṃ lokabhāvanam HV_App.I,29F.722b
brahmāṇaṃ vīkṣya te sarve HV_App.I,42B.2551a
brahmāṇaṃ samupasthitaḥ HV_App.I,41.470b
brahmāṇaṃ samupasthitā HV_App.I,41.510b
brahmāṇaṃ samupāsate HV_App.I,42B.2538b
brahmāṇaṃ sarvatomukham HV_App.I,41.341b
brahmāṇīndrāṇi rudrāṇi HV_App.I,35.89a
brahmāṇḍakṣobhaṇo mahān HV_App.I,31.1809b
brahmāṇḍakṣobhaṇo rājañ HV_App.I,31.1893a
brahmāṇḍaṃ kṣubdham abhavad HV_App.I,42A.492**41:2a
brahmāṇḍe 'tra na kiṃcana HV_App.I,31.1405b
brahmā tato jagāmātha HV_App.I,29.1259a
brahmā tat kālam eva tu HV_App.I,41.479b
brahmā tad amṛtaṃ divyaṃ HV_App.I,41.1857a
brahmā tu hṛdaye sthitaḥ HV_App.I,41.1424b
brahmā tvaṃ sṛṣṭikāle tu HV_App.I,31.1161a
brahmādīnām anekadhā HV_App.I,41.836b
brahmādīnāṃ surottama HV_App.I,42A.68b
brahmā devagaṇāś cānye HV_App.I,29.756a
brahmā devaḥ paśupatir HV_App.I,42A.213a
brahmādyāś ca divaukasaḥ HV_App.I,3.9b
brahmādyāḥ sanakādayaḥ HV_App.I,21.75b
brahmā nārāyaṇas tathā HV_App.I,41.459b
brahmā putraiḥ sahitaś ca dvijāś ca HV_App.I,29.1003
brahmā prīto 'bhavat tasya HV_App.I,42A.8a
brahmā provāca devatāḥ HV_App.I,43.44b
brahmā brahmavidāṃ varaḥ HV_App.I,41.439b
brahmā brahmavidāṃ śreṣṭho HV_App.I,42A.18a
brahmā brāhmaṇanirmātā HV_App.I,41.1178a
brahmā brāhmaṇapuṃgavaḥ HV_App.I,41.703b
brahmā mānasam avyayam HV_App.I,41.456b
brahmāyanāyātmabhavāyanāya HV_App.I,42.660
brahmā lokagurur bhavān HV_App.I,31.1213b
brahmā lokagurur varaḥ HV_App.I,41.452b
brahmā lokapitāmahaḥ HV_App.I,29F.11b
brahmā lokapitāmahaḥ HV_App.I,42B.2523b
brahmā vātha caturmukhaḥ HV_App.I,31.2573b
brahmā viṣṇuś ca rudraś ca HV_App.I,35.54a
brahmā vismayam āgataḥ HV_App.I,42.596b
brahmā sabrahmacaraṇā HV_App.I,41.757a
brahmā samīṣṭe niyataṃ janārdana HV_App.I,27.71
brahmā sarvatrago vaśī HV_App.I,41.1798b
brahmā sādhv iti cābravīt HV_App.I,42.597b
brahmāsi satataṃ vibho HV_App.I,41.450**36:1b
brahmāsṛjad yo bhuvanottamottamaṃ HV_App.I,29.942
brahmāstram atha kauberam HV_App.I,31.3527a
brahmāstraṃ ca samādade HV_App.I,42B.2392**146:18b
brahmāstreṇāpatan nṛpa HV_App.I,43.167b
brahmāstreṇābhisaṃyojya HV_App.I,43.152a
brahmeti jñānaniścaye HV_App.I,21.80b
brahmeti pravibhajyate HV_App.I,31.2507b
brahmeva svayam urjitaḥ HV_App.I,42B.352b
brahmoktāṃ brahmaṇeritām HV_App.I,42B.18b
brāhmaṇas tapasā siddho HV_App.I,29.1090a
brāhmaṇasya tato dadyāt HV_App.I,29A.307a
brāhmaṇasya viśeṣataḥ HV_App.I,41.1573b
brāhmaṇasya hatasyātha HV_App.I,31.806a
brāhmaṇasyāpi dātavyaṃ HV_App.I,29A.186a
brāhmaṇasyopanāyanam HV_App.I,6A.30b
brāhmaṇaṃ cakṣuṣā paśyan HV_App.I,31.2356a
brāhmaṇaṃ śavam uttamam HV_App.I,31.815b
brāhmaṇaṃ śavam uttamam HV_App.I,31.824b
brāhmaṇaṃ svasti vācayet HV_App.I,29A.311b
brāhmaṇaḥ sarvathā pūjyo HV_App.I,31.825a
brāhmaṇāñ śrutasaṃpannān HV_App.I,11.120a
brāhmaṇād bhoktum āgatāt HV_App.I,31.2647b
brāhmaṇādhyuṣitatvāc ca HV_App.I,41.1135a
brāhmaṇānāṃ ca rājānaṃ HV_App.I,41.1053a
brāhmaṇānāṃ ca vadatāṃ HV_App.I,41.27a
brāhmaṇānāṃ prabhāvaiś ca HV_App.I,41.581a
brāhmaṇānāṃ manīṣiṇām HV_App.I,41.937b
brāhmaṇānāṃ mahīpate HV_App.I,41.99b
brāhmaṇānāṃ vinītānāṃ HV_App.I,41.825a
brāhmaṇānāṃ samantataḥ HV_App.I,31.3090b
brāhmaṇānāṃ hitāya vai HV_App.I,42A.583**62:5b
brāhmaṇā niyamaśrāntā HV_App.I,41.806a
brāhmaṇān keśavaṃ caiva HV_App.I,40.157**49A:9a
brāhmaṇān pūjayan rājan HV_App.I,41.1295a
brāhmaṇān saṃśitavratān HV_App.I,42A.55b
brāhmaṇān svasti vācayet HV_App.I,29A.344b
brāhmaṇāpasadas tvatta HV_App.I,6B.65a
brāhmaṇā madhupāyasam HV_App.I,24.186b
brāhmaṇā mantracoditāḥ HV_App.I,41.1718**56:1b
brāhmaṇā mantracoditāḥ HV_App.I,41.1724b
brāhmaṇāya tato deyaṃ HV_App.I,29A.253a
brāhmaṇāya dhṛtāmane HV_App.I,29A.355b
brāhmaṇāya narādhipa HV_App.I,45.19b
brāhmaṇāya nivedayet HV_App.I,40.139**39A:1b
brāhmaṇāya pativrate HV_App.I,29A.378b
brāhmaṇāyābhirūpāya HV_App.I,29A.271a
brāhmaṇāyābhirūpāya HV_App.I,29A.359a
brāhmaṇāyaikam aśanaṃ HV_App.I,29A.291a
brāhmaṇā lobhavarjitāḥ HV_App.I,42.479b
brāhmaṇā vṛttasaṃpannā HV_App.I,41.1077a
brāhmaṇā vedapāragāḥ HV_App.I,11.133b
brāhmaṇā vedavidvāṃsaḥ HV_App.I,41.774a
brāhmaṇā vedavidvāṃso HV_App.I,41.1836a
brāhmaṇāś ca tam anvayuḥ HV_App.I,11.199b
brāhmaṇāś ca mahātmāno HV_App.I,29.1411a
brāhmaṇāś ca mahīpate HV_App.I,41.1074b
brāhmaṇāś ca samāyātā HV_App.I,22.10a
brāhmaṇāśca sahasraśaḥ HV_App.I,23.3b
brāhmaṇās tapasā śrāntā HV_App.I,41.1287a
brāhmaṇās tu viśeṣataḥ HV_App.I,29C.72b
brāhmaṇāṃś ca namasyataḥ HV_App.I,42B.1837b
brāhmaṇāṃś ca mahārāja HV_App.I,23.27a
brāhmaṇāṃś ca sutarpayan HV_App.I,31.2093b
brāhmaṇāḥ kṣatriyā viśaḥ HV_App.I,42.625**34:2b
brāhmaṇāḥ kṣatriyā vaiśyāḥ HV_App.I,7.169a
brāhmaṇāḥ kṣatriyā vaiśyāḥ HV_App.I,41.1085a
brāhmaṇāḥ kṣatriyā vaiśyāḥ HV_App.I,42.25a
brāhmaṇāḥ kṣatriyāś caiva HV_App.I,7.15a
brāhmaṇāḥ śucayo dāntā HV_App.I,41.945a
brāhmaṇāḥ saṃśitavratāḥ HV_App.I,41.811b
brāhmaṇāḥ stotrasaṃsiddhā HV_App.I,41.1134a
brāhmaṇāḥ svasti vo nityaṃ HV_App.I,42B.2958**226:13a
brāhmaṇena vinītena HV_App.I,41.813a
brāhmaṇendro mahābalaḥ HV_App.I,42B.1272b
brāhmaṇebhyas tadā dattvā HV_App.I,23.36a
brāhmaṇebhyaḥ śucismite HV_App.I,29A.242b
brāhmaṇebhyo dadau cittaṃ HV_App.I,20.908a
brāhmaṇebhyo dine dine HV_App.I,42B.3068**234:2b
brāhmaṇebhyo yathāśaktyā HV_App.I,40.24a
brāhmaṇeṣu ca vidvāṃso HV_App.I,6A.69a
brāhmaṇeṣu tu tuṣṭeṣu HV_App.I,40.153**44:1a
brāhmaṇair nṛpate naṭaḥ HV_App.I,29F.65b
brāhmaṇair brahmabhūtātmā HV_App.I,41.731a
brāhmaṇair vedapāragaiḥ HV_App.I,23.32b
brāhmaṇair vedapāragaiḥ HV_App.I,41.722b
brāhmaṇair vedapāragaiḥ HV_App.I,41.728b
brāhmaṇair vedavidbhiś ca HV_App.I,41.953a
brāhmaṇaiś ca mahābhāgair HV_App.I,42B.2502**164:1a
brāhmaṇais tapasi śrāntaiḥ HV_App.I,41.888a
brāhmaṇodvāhanaṃ tena HV_App.I,29A.48**2:2a
brāhmaṇo nābhihantavyas HV_App.I,29.1100a
brāhmaṇo bilvapālāśau HV_App.I,6A.32a
brāhmaṇo brahmavittamaḥ HV_App.I,31.2671b
brāhmaṇo brahmavittamaḥ HV_App.I,31.2874b
brāhmaṇo brāhmaṇacchaṃsī HV_App.I,41.174a
brāhmaṇo bhūtisaṃpanno HV_App.I,41.1293a
brāhmaṇo yatir ucyate HV_App.I,41.268b
brāhmaṇo yatir uttamaḥ HV_App.I,41.328b
brāhmaṇo yājñyavalkasya HV_App.I,29B.73a
brāhmaṇo lokarakṣakaḥ HV_App.I,31.1171b
brāhmaṇyabhāvā naśyanti HV_App.I,41.80a
brāhmaṇyāṃ brāhmaṇāj jātaḥ HV_App.I,6A.12a
brāhmam astraṃ tathaiva ca HV_App.I,42A.244b
brāhmīṃ mūrtimatīṃ śriyam HV_App.I,41.1029b
brāhmīṃ mūrtiṃ samādhāya HV_App.I,41.1561a
brāhmīṃ śriyam avāpnuyāt HV_App.I,4.30b
brāhmīṃ siddhim upāgataḥ HV_App.I,41.1544b
brāhmeṇa viprān vasati HV_App.I,41.1381a
brāhme divasaparyante HV_App.I,2.47a
brāhme muhūrte cotthāya HV_App.I,6A.50a
brāhme 'hani tathāgate HV_App.I,42.28b
brāhme 'hani samāhitāḥ HV_App.I,41.724b
brāhmyā śriyā dīpyamānam HV_App.I,42B.2550a
bruvataḥ śṛṇu bhāvana HV_App.I,29.529b
bruvatāṃ vaḥ śrutaṃ vākyaṃ HV_App.I,18.272a
bruvate vedapāragāḥ HV_App.I,41.805b
bruvantaḥ sarvasātvatāḥ HV_App.I,31.1509b
bruvantaḥ sarvasātvatāḥ HV_App.I,31.2836b
bruvanto rājaśāsanāt HV_App.I,18.655b
brūta nityaṃ nṛpottamāḥ HV_App.I,31.1383b
brūte ca rājasenāyām HV_App.I,20.182a
brūyād asadṛśaṃ vacaḥ HV_App.I,31.2978b
brūyād ākāśam āsthitā HV_App.I,29A.452b
brūyuḥ kṛṣṇasya tattvataḥ HV_App.I,31.316b
brūṣe no yādaveśvara HV_App.I,31.2488b
brūhi kiṃ karavāṇi te HV_App.I,42B.2776**192:28b
brūhi caitāṃs tvam eva ha HV_App.I,6.57b
brūhi tattvaṃ mahāmune HV_App.I,20.917b
brūhi tattvena yatnataḥ HV_App.I,31.17b
brūhi taṃ vai viśeṣataḥ HV_App.I,18.20**3:2b
brūhi tvaritavikrama HV_App.I,31.2844b
brūhi dharmabhṛtāṃ vara HV_App.I,29.509b
brūhi madvacanāt tayoḥ HV_App.I,31.2863b
brūhi madvacanāt tvaran HV_App.I,31.2656b
brūhi martya yathātattvaṃ HV_App.I,31.447a
brūhi vipra samāgamaḥ HV_App.I,14.35b
brūhi sarvam aśeṣataḥ HV_App.I,42B.2921b
brūhi sarvam aśeṣeṇa HV_App.I,31.2787a
bhaktadvayam aninditā HV_App.I,29A.335b
bhaktapravaṇacetasā HV_App.I,42.632**35:2b
bhaktapriya girīśeśa HV_App.I,31.2170a
bhaktapriya sadā hara HV_App.I,31.1100b
bhaktapriyaṃ bhaktajanāspadaṃ harim HV_App.I,31.2919
bhaktapriyāya bhaktāya HV_App.I,31.238a
bhaktapriyāya bhaktāya HV_App.I,31.1067a
bhaktaṃ bhaktānāṃ vatsalaṃ vatsalānāṃ HV_App.I,29.1283
bhaktaṃ mokṣitavāṃs tvaṃ hi HV_App.I,42B.3021a
bhaktānām abhayaṃkara HV_App.I,42.613**33:15b
bhaktānām ārtināśini HV_App.I,35.94**15:1b
bhaktānāṃ parirakṣaṇī HV_App.I,8.6b
bhaktānāṃ varadāyine HV_App.I,31.1067b
bhaktāḥ prāñjalayaś caiva HV_App.I,3.5a
bhaktinamrā vayaṃ viṣṇo HV_App.I,31.813a
bhaktinamrās tadā devaṃ HV_App.I,31.300a
bhaktinamrau mahātmānau HV_App.I,31.2078a
bhaktimān mama keśava HV_App.I,29.1346b
bhaktir astu janārdane HV_App.I,31.2387b
bhaktiś ca kathitā tasya HV_App.I,29F.309a
bhaktis tasyācalā deva HV_App.I,31.858a
bhaktiṃ ca patageśvara HV_App.I,36.26b
bhaktair māṃsaiś ca peyaiś ca HV_App.I,40.146a
bhaktodakendhanakṣīṇāḥ HV_App.I,18.710a
bhakto nārāyaṇaṃ devaṃ HV_App.I,42B.3071**235:26a
bhakto 'haṃ dhyāhi māṃ hara HV_App.I,31.1097b
bhaktyā ca bahu menire HV_App.I,29D.71b
bhaktyā ca bharatarṣabha HV_App.I,40.24b
bhaktyā tāḥ sarvabhāvanāḥ HV_App.I,29F.636b
bhaktyā niṣkalmaṣo bhūtvā HV_App.I,42B.3068**233:2a
bhaktyā paramayā yuktaḥ HV_App.I,4.142a
bhaktyā vā bhajatā mayi HV_App.I,42B.2824**196B:16b
bhaktyā samabhavan nṛpa HV_App.I,29.1265b
bhakṣayantas tatas tataḥ HV_App.I,31.998b
bhakṣayantas tadā śavam HV_App.I,31.1869b
bhakṣayantaḥ pradhāvantas HV_App.I,31.1875a
bhakṣayantaḥ samāsate HV_App.I,31.1867b
bhakṣayanti tatas tataḥ HV_App.I,31.3184b
bhakṣayanti paśūn anye HV_App.I,41.1894a
bhakṣayanto 'tha piśitaṃ HV_App.I,31.356a
bhakṣayan dadhipiṇḍakam HV_App.I,31.740b
bhakṣayann aparān vṛṣṇīn HV_App.I,31.3362a
bhakṣayann iva paśyataḥ HV_App.I,31.2485b
bhakṣayan māṃsapiṭakaṃ HV_App.I,31.651a
bhakṣayan māṃsapiṭakaṃ HV_App.I,31.3355a
bhakṣayan sarvato narān HV_App.I,31.3348b
bhakṣayaṃś ca svayaṃ dadau HV_App.I,9A.9b
bhakṣayām āsa rākṣasaḥ HV_App.I,31.3365b
bhakṣayām āsa vānarān HV_App.I,31.3368b
bhakṣayām āsa sahasā HV_App.I,31.3360a
bhakṣayām āsur ārtavat HV_App.I,31.2238b
bhakṣayām āsur ojasā HV_App.I,26.27b
bhakṣayāmy enam agrataḥ HV_App.I,31.3405b
bhakṣayitvā tato deśāt HV_App.I,31.2396a
bhakṣayitvā muhur muhuḥ HV_App.I,12.43b
bhakṣayitvā yathākāmaṃ HV_App.I,31.568a
bhakṣāṇy api ca suvratā HV_App.I,29A.272b
bhakṣitaṃ navanītaṃ me HV_App.I,9A.47a
bhakṣitaḥ pannagair iti HV_App.I,31.3552b
bhakṣitāni samastāni HV_App.I,12.49a
bhakṣyabhojyāni peyāni HV_App.I,29D.110a
bhakṣyabhojye coṣyalehye HV_App.I,11.329**16:1a
bhakṣyaṃ bhojyaṃ ca peyaṃ ca HV_App.I,11.329a
bhakṣyaṃ bhojyaṃ ca peyaṃ ca HV_App.I,29C.114a
bhakṣyaṃ bhojyaṃ tathākṣayam HV_App.I,42A.103b
bhakṣyaṃ yogyaṃ tava prabho HV_App.I,31.811b
bhakṣyān sugandhāṃl lavaṇānvitāṃś ca HV_App.I,29D.413
bhagadattaś ca pārthivaḥ HV_App.I,29B.226b
bhagadattaṃ ca bhārata HV_App.I,29B.287b
bhagadevasya daityena HV_App.I,42B.1239a
bhaganetrāpahāriṇe HV_App.I,31.1076b
bhagavacchāsanānugaḥ HV_App.I,41.587b
bhagavañ jāmadagnyaṃ tvāṃ HV_App.I,18.314a
bhagavañ śrūyatāṃ vākyaṃ HV_App.I,33.11a
bhagavaty apakāriṇā HV_App.I,41.1324**52:1b
bhagavat saṃnikarṣeṇa HV_App.I,33.24a
bhagavan kālakālas tvaṃ HV_App.I,42B.2987a
bhagavan kena vidhinā HV_App.I,40.1a
bhagavantaṃ jagatpatim HV_App.I,43.59b
bhagavantaṃ pitāmaham HV_App.I,41.515b
bhagavantaṃ mahādyutim HV_App.I,42B.2957**224:4b
bhagavantaṃ varārthinī HV_App.I,42B.2626b
bhagavantaḥ purīṃ tatra HV_App.I,19.24a
bhagavan yadi tuṣṭas tvaṃ HV_App.I,7.49a
bhagavan vaktum arhasi HV_App.I,41.23b
bhagavan vimukhe tvayi HV_App.I,43.62b
bhagavan viṣṇunā kṛtam HV_App.I,29.688b
bhagavan sānuraktā ca HV_App.I,33.15a
bhagavāñ jagataḥ sākṣī HV_App.I,29F.381a
bhagavāñ śvetavāhanaḥ HV_App.I,29B.68b
bhagavān atra dṛṣṭvān HV_App.I,29E.121b
bhagavān api govindas HV_App.I,31.2617a
bhagavān api govindaḥ HV_App.I,18A.36a
bhagavān api govindaḥ HV_App.I,31.3087a
bhagavān api govindo HV_App.I,21.18a
bhagavān api govindo HV_App.I,21.190a
bhagavān api rājyānāṃ HV_App.I,42B.2959a
bhagavān avyayaḥ prabhuḥ HV_App.I,37.20b
bhagavān astu vai sutaḥ HV_App.I,42B.2624b
bhagavān eva naḥ putro HV_App.I,42B.2589a
bhagavān kaśyapas tarum HV_App.I,29.382b
bhagavān keśavas tadā HV_App.I,29B.435b
bhagavān govṛṣadhvajaḥ HV_App.I,29.1333b
bhagavān devakīsutaḥ HV_App.I,31.1900b
bhagavān devakīsutaḥ HV_App.I,31.2030b
bhagavān devakīsutaḥ HV_App.I,31.2069b
bhagavān deva vidyātmā HV_App.I,42A.537a
bhagavān pravaro hariḥ HV_App.I,42B.2808b
bhagavān bālarūpadhṛk HV_App.I,42B.2774b
bhagavān bhūtabhāvanaḥ HV_App.I,31.1034b
bhagavān vāsavo 'bravīt HV_App.I,29F.817b
bhagavān viniyujya ca HV_App.I,29B.193b
bhagavān viṣṇunā saha HV_App.I,41.718b
bhagavān viṣṇur acyutaḥ HV_App.I,42A.78b
bhagavān vṛṣabhadhvajaḥ HV_App.I,29.1014b
bhagavān vṛṣabhadhvajaḥ HV_App.I,29B.396b
bhagavān sarvabhūtānām HV_App.I,42A.45a
bhagavān saviśeṣataḥ HV_App.I,29.21b
bhagavān saṃnyaveśayat HV_App.I,42.258b
bhagavān saṃnyaveśayat HV_App.I,42.264b
bhagavān siddhim āgataḥ HV_App.I,41.1056b
bhagaśambarayor bhīmam HV_App.I,42B.1219a
bhagaś ciccheda patriṇā HV_App.I,42B.1228b
bhagas tasya rathaṃ sāśvaṃ HV_App.I,42B.1242**71:1a
bhagaḥ prasphuramāṇauṣṭhas HV_App.I,42B.1211a
bhagāṅkaṃ yat tad dhy umā sarvadhātrī HV_App.I,29.1011
bhagādityasya devasya HV_App.I,42B.1239**68:1a
bhaginī vāsudevasya HV_App.I,8.15a
bhaginīṃ dātum icchati HV_App.I,20.521b
bhaginyai bhāgineyāya HV_App.I,6A.74a
bhaginyo nṛpasattama HV_App.I,18.123b
bhaginyau cārulocanām HV_App.I,29F.439b
bhaginyau cāruhāsinī HV_App.I,29F.431b
bhaginyau janamejaya HV_App.I,42B.20b
bhaginyau pṛccha bhadraṃ te HV_App.I,29F.675a
bhagenāyudhyata tadā HV_App.I,42B.746a
bhagnagrīvā mahārāja HV_App.I,31.3171a
bhagnadantā vicukruśuḥ HV_App.I,18.850b
bhagnadarpāḥ parājitāḥ HV_App.I,42B.1827b
bhagnadarpair mahārathaiḥ HV_App.I,18.924b
bhagnanetro gavekṣaṇaḥ HV_App.I,42B.71**10:1b
bhagnam āyatanaṃ dṛṣṭvā HV_App.I,7.119a
bhagnamūrdhāsthimastiṣko HV_App.I,42B.3006a
bhagnākṣaiś ca mahārathaiḥ HV_App.I,42B.1683b
bhagnāyāṃ sarpamāyāyāṃ HV_App.I,30.301a
bhagnāś caiva mahānadyaḥ HV_App.I,41.962a
bhagnās tair vṛṣarūpibhiḥ HV_App.I,12.72b
bhagnāḥ śilāśitāḥ sarve HV_App.I,29B.385a
bhagneṣākūbaraṃ rathaṃ HV_App.I,42B.1665b
bhagnaikacakrās tv apare HV_App.I,18.858a
bhagnair aṅgair anekadhā HV_App.I,11.289b
bhagnair avanipātitaiḥ HV_App.I,42B.1724b
bhagnaiḥ khaḍgagadāśakti+ HV_App.I,42B.1721**106:1a
bhagnaiḥ khaḍgair gadābhiś ca HV_App.I,42B.1721a
bhagno yatra viṣadrumaḥ HV_App.I,11.297b
bhagno yuddhe jarāsaṃdhas HV_App.I,18.935a
bhaṅktvānīya ca rukmiṇīm HV_App.I,22A.20b
bhaṅktvā rathottamaṃ tasya HV_App.I,42B.2078a
bhaṅktvā śūlaṃ gadāgreṇa HV_App.I,42B.1574a
bhaṅgakāre vidūrathe HV_App.I,22.75b
bhajatāṃ lokabhāvanaḥ HV_App.I,18.409b
bhajadhvaṃ tridaśottamāḥ HV_App.I,43.44**4:1b
bhajanti santo bhagavan yatīndrāḥ HV_App.I,27.81
bhajante yogatatparāḥ HV_App.I,42.632**35:1b
bhaja mām iha vāmoru HV_App.I,25.134a
bhajasva svena rūpeṇa HV_App.I,18.407a
bhajāsanaṃ dvijaśreṣṭha HV_App.I,29.538a
bhajiṣyanti mahābhāgās HV_App.I,42A.529**50:1a
bhajen māṃ mattakāśinī HV_App.I,15.42b
bhajyamānaṃ mahāgirim HV_App.I,29C.156b
bhaṭabāhuvinirmuktāḥ HV_App.I,31.3153a
bhaṭāś ca kecin mathitākṣakūbarāḥ HV_App.I,42B.732**31:34
bhaṭeṣu yogyeṣu raṇāya bhūpate HV_App.I,42B.402**19:2
bhadranāmeti nāmataḥ HV_App.I,29F.52b
bhadrapānapriyāya ca HV_App.I,31.1084b
bhadrapriyāya bhadrāya HV_App.I,31.1087a
bhadrarūpadharāya ca HV_App.I,31.1087b
bhadraśreṇyasya tad rājyaṃ HV_App.I,7.67a
bhadraśreṇyasya putrāṇāṃ HV_App.I,7.65a
bhadraśreṇyasya putreṇa HV_App.I,7.143a
bhadraśreṇyasya putro vai HV_App.I,7.139a
bhadraśreṇyasya pūrvaṃ tu HV_App.I,7.64**4:1a
bhadraṣaṣṭhā ca vāruṇī HV_App.I,24.87b
bhadraḥ kaliṅgādhipatiś HV_App.I,18.672a
bhadrāśvān ketumālāṃś ca HV_App.I,29C.58a
bhadrāśvān ketumālāṃś ca HV_App.I,29F.68a
bhadrāśvān ketumālāṃś ca HV_App.I,29F.207a
bhadre jagdham anena vai HV_App.I,9A.39b
bhayagrāhanipīḍitāḥ HV_App.I,42B.1494b
bhayadāṃ bhayanāśanīm HV_App.I,35.20b
bhayade daityasaṃghānāṃ HV_App.I,42B.2656a
bhayam adya karomy aham HV_App.I,30.3b
bhayam adya tato mama HV_App.I,29.264b
bhayaviklavacetanāḥ HV_App.I,30.122b
bhayasaṃvignamanaso HV_App.I,20.102**6:1a
bhayasthānaṃ na te gopa HV_App.I,10.32a
bhayaṃ tatra na kurvanti HV_App.I,37.113a
bhayaṃ tyajadhvam amarā HV_App.I,42A.71a
bhayaṃ muktvā tu yudhyata HV_App.I,42B.2195**133:1b
bhayaṃ hi vidyate tasya HV_App.I,29B.319a
bhayāt kurukulodvaha HV_App.I,29C.56b
bhayāt tasyāsurendrasya HV_App.I,42B.1028a
bhayāt prāṇān avāsṛjan HV_App.I,42B.1396b
bhayād añcitalomāno HV_App.I,11.276a
bhayād rudrasya mahato HV_App.I,41.1935a
bhayād viceluḥ pavanoddhutā yathā HV_App.I,42A.289
bhayād vai vṛṣaparvaṇaḥ HV_App.I,42B.1828b
bhayārtā yātha vihvalāḥ HV_App.I,29B.327b
bharaṇyām āyur uttamam HV_App.I,4.78b
bharataś caiva bharata HV_App.I,29F.246b
bharatasya tathaiva ca HV_App.I,18.220b
bharadvājaś ca gālavah HV_App.I,26.49b
bharadvājaḥ kaśyapo gautamaś ca HV_App.I,42B.2659
bharadvājaḥ sthūlaśirāḥ HV_App.I,24.170a
bharadvājo 'tha gautamaḥ HV_App.I,31.292b
bhargo nāma prajeśvaraḥ HV_App.I,7.166b
bhartary eva mano yāsāṃ HV_App.I,29A.88a
bhartā devaḥ sadā strīṇāṃ HV_App.I,29A.85a
bhartāram upalapsyati HV_App.I,29E.147b
bhartāraṃ kṛtakarmāṇaṃ HV_App.I,18.32**5:1a
bhartur ājñāṃ samālabhya HV_App.I,29F.236**3:4a
bhartur nityasukhānvitā HV_App.I,29A.63**1:1b
bhartur bhaveyaṃ ruśatī syāṃ vaśaṃgā HV_App.I,29A.153
bhartuś ca tadanantaram HV_App.I,29A.253b
bhartuś chandena kartavyaṃ HV_App.I,29A.79a
bhartuś chandena nārīṇāṃ HV_App.I,29.228a
bhartuś chandena sarvadā HV_App.I,29A.201b
bhartuḥ kartya svayaṃ śubhe HV_App.I,29A.180b
bhartuḥ kulaṃ pitṛkulaṃ HV_App.I,29A.437a
bhartuḥ pādau namaskṛtya HV_App.I,29A.143a
bhartuḥ śarvasya dhīmataḥ HV_App.I,29A.62b
bhartṛbhāvena mānada HV_App.I,29F.451**9:6b
bhartṛbhiḥ śayane saha HV_App.I,29B.146b
bhartṛyogyā kim ucyate HV_App.I,32.76b
bhartṛlokān vrajaty evaṃ HV_App.I,29A.412a
bhartṛśokābhipīḍitāḥ HV_App.I,18.1029**122:2b
bhartrarthe rakṣitā mayā HV_App.I,9A.41b
bhartrā satyavatī tadā HV_App.I,6B.63b
bhartrā sarvāṅgaśobhane HV_App.I,29.239b
bhartrā sākaṃ mama dāsyā vateṇyā HV_App.I,29A.151
bhartsayantīva bhāskaram HV_App.I,42A.101b
bhartsitāpi tvayāvyava HV_App.I,18.552b
bhartsyan kāṣṭhaghātaiś ca HV_App.I,11.272a
bhallena nataparvaṇā HV_App.I,22A.111b
bhallena niśitena vai HV_App.I,30.8b
bhallena niśitena ha HV_App.I,31.1701b
bhallenājau dvidhākarot HV_App.I,18A.30b
bhallenājau dvidhākarot HV_App.I,18A.45b
bhallair bhallāṃś ca cicchiduḥ HV_App.I,43.114b
bhallair vṛtraḥ praciccheda HV_App.I,42B.1541a
bhallaiḥ prāsaiḥ paraśvadhaiḥ HV_App.I,42B.242b
bhallaiḥ śūlaiś ca bhārata HV_App.I,43.112b
bhallaiḥ saṃnataparvabhiḥ HV_App.I,42B.1331b
bhallaiḥ suniśitair api HV_App.I,28A.39b
bhavac cāsurasattama HV_App.I,42B.2324b
bhava tasyā manorathe HV_App.I,34.19b
bhavataḥ kāryasiddhaye HV_App.I,18.506b
bhavataḥ śaraṇaṃ vibho HV_App.I,42B.2313**142:1b
bhavataḥ sānugasyeha HV_App.I,14.24a
bhavatā parikīrtitam HV_App.I,40.1**1:1b
bhavatā bhuvaneśvara HV_App.I,29.856b
bhavatām avanīśānāṃ HV_App.I,20.689a
bhavatā yaḥ samāśritaḥ HV_App.I,31.2313b
bhavatāṃ vigrahe matiḥ HV_App.I,20.275**9:1b
bhavatāṃ sādhuvṛttānām HV_App.I,20.746a
bhavatāṃ hitakāmyayā HV_App.I,20.158b
bhavatīty upadhāryatām HV_App.I,29C.117b
bhavatīṣṭā hi bhartare HV_App.I,29A.297b
bhavato nātra saṃśayaḥ HV_App.I,21.150b
bhavatpadaṃ yat paramaṃ sanātanam HV_App.I,27.85
bhavaty aṅguṣṭhasaṃnibhaḥ HV_App.I,29.1505b
bhavaty anandakṛd deva HV_App.I,29.737a
bhavaty abhyarcite rājñāṃ HV_App.I,20.811a
bhavaty amaravarṇini HV_App.I,29A.278b
bhavaty amaravarṇini HV_App.I,29A.371b
bhavaty amaravarṇinī HV_App.I,29A.268b
bhavaty amaravarṇinī HV_App.I,29A.287b
bhavaty avidhavā caiva HV_App.I,29A.255a
bhavaty avidhavā caiva HV_App.I,29A.302a
bhavaty ekacaro vaśī HV_App.I,41.1616b
bhavaty eva sadā nṛṇām HV_App.I,31.3040b
bhavaty eṣā purodhikā HV_App.I,29A.263b
bhava tvam abhayapradaḥ HV_App.I,38.23b
bhava tvaṃ tapaso balāt HV_App.I,29.323b
bhavatv ātmārthapaṇḍitā HV_App.I,29A.389b
bhavatv iti na saṃśayaḥ HV_App.I,42B.2589b
bhavatv evaṃ sadā mama HV_App.I,31.587b
bhava devi pativratā HV_App.I,29.322b
bhavadbhir anucintyedaṃ HV_App.I,20.173a
bhavadbhir avagamyate HV_App.I,29F.119b
bhavadbhir vasudhādhipaiḥ HV_App.I,18.698b
bhavadbhir viditaṃ hi tat HV_App.I,20.115b
bhavadbhis tatra gantavyam HV_App.I,31.875a
bhavadbhis tatra sarvathā HV_App.I,29B.172b
bhavadbhiḥ khagamaiḥ svayam HV_App.I,29B.166b
bhavadbhiḥ khyātakīrtibhiḥ HV_App.I,19.36b
bhavadbhiḥ sattvasaṃsthitaiḥ HV_App.I,31.1252b
bhavadbhyām api yuddhe tu HV_App.I,18.394a
bhavadbhyāṃ rājasattamau HV_App.I,16.49b
bhavanaṃ vasudevasya HV_App.I,20.1087a
bhavanaṃ vainateyasya HV_App.I,42A.440a
bhavanāni ca vicitrāṇi HV_App.I,40.28a
bhavanāni sahasraśaḥ HV_App.I,26.65b
bhavanāśam ayaṃ devaḥ HV_App.I,31.1256a
bhavanair bahuvarṇaiś ca HV_App.I,43.22a
bhavantam atha pṛṣṭhataḥ HV_App.I,13.45b
bhavantam uparundhānā HV_App.I,20.508a
bhavantam ūrdhvaṃ paśyāmo HV_App.I,13.45a
bhavantaś cārubhāṣiṇaḥ HV_App.I,29F.118b
bhavantas tatra vai gatvā HV_App.I,42B.2575a
bhavantaṃ tejasā yuktam HV_App.I,18.117a
bhavantaṃ tridaśaśreṣṭhaṃ HV_App.I,20.1052a
bhavantaṃ yaḥ sadā dveṣṭi HV_App.I,21.154a
bhavantaṃ vīkṣya nirvṛtāḥ HV_App.I,13.46b
bhavantaṃ śaraṇaṃ prāpya HV_App.I,20.563a
bhavantaṃ śaraṇaṃ prāpya HV_App.I,20.567a
bhavantaṃ śaraṇārthinaḥ HV_App.I,42B.2755b
bhavantaṃ svair guṇaiḥ prabho HV_App.I,31.1231b
bhavantaḥ sarva eva hi HV_App.I,42B.2557b
bhavantaḥ saṃśitavratāḥ HV_App.I,31.1342b
bhavanti caritavratāḥ HV_App.I,41.1164b
bhavanti na bhavanti ca HV_App.I,41.916b
bhavanti na bhavanti ca HV_App.I,41.1142b
bhavanti niṣparigrahāḥ HV_App.I,41.1232b
bhavanti pitaraḥ sadā HV_App.I,4.49b
bhavanti subhagāś cāḍhyās HV_App.I,29A.210a
bhavanti hi sahiṣṇavaḥ HV_App.I,29.816b
bhavantu matsyās tvayi saumyarūpāḥ HV_App.I,29D.303
bhavanto daityanāśāya HV_App.I,42B.498a
bhavanto bhrātaro 'smākaṃ HV_App.I,29F.73a
bhavanto yena pālitāḥ HV_App.I,18.879b
bhavanto ye samāgatāḥ HV_App.I,20.409b
bhavantau nirbhayau bhūtvā HV_App.I,31.2853a
bhavantau yuddhadurmadau HV_App.I,18.392b
bhavantau yodhayiṣyataḥ HV_App.I,18.363b
bhavantv antar mahītale HV_App.I,29B.34b
bhavantv asya ca pāraṇāt HV_App.I,40.173**52:10b
bhavan mayā vayaṃ devā HV_App.I,42A.539a
bhava parvatasattama HV_App.I,29.1269b
bhavapārśvam athāgamat HV_App.I,7.81b
bhavam icchanti bhārata HV_App.I,41.948b
bhavasya jagato guroḥ HV_App.I,29C.71b
bhavasva peyo 'py atha ceṣṭapeyo HV_App.I,29D.300
bhavaṃ ca prabhavaṃ caiva HV_App.I,41.526a
bhavaṃ śaṃkaram avyayam HV_App.I,31.74b
bhavāñ śaṅkhadharo mahān HV_App.I,36.45b
bhavādṛśe kathaṃ rājan HV_App.I,20.598a
bhavādṛśair jagannātha HV_App.I,31.812a
bhavād bhūtahite ratāt HV_App.I,31.73b
bhavān akṣaram avyaktam HV_App.I,42A.534a
bhavān agniś ca vāyuś ca HV_App.I,42B.2322a
bhavān api sutaiḥ sārdhaṃ HV_App.I,41.1303a
bhavān ātmā bhavān prabhuḥ HV_App.I,42A.539b
bhavān ādyaḥ prītidaḥ prāṇadaś ca HV_App.I,29.1290
bhavān indraś ca dhātā ca HV_App.I,42B.2367a
bhavānī tatra me deva HV_App.I,31.1113a
bhavān kartā vikartā ca HV_App.I,42A.547a
bhavān kāmapradaś caiva HV_App.I,36.66a
bhavān khaḍgadharo dhanvī HV_App.I,36.59a
bhavān dāmodharaḥ smṛtaḥ HV_App.I,36.52b
bhavān dhanada eva ca HV_App.I,31.1217b
bhavān putro bhavatv iti HV_App.I,42B.2627b
bhavān pūrveṣu deheṣu HV_App.I,36.46a
bhavān prabhavate tasya HV_App.I,42B.2754a
bhavān brahmā ca rudraś ca HV_App.I,42A.546a
bhavān mama dhvajaś caiva HV_App.I,36.25a
bhavān vāsukisaṃjñakaḥ HV_App.I,31.1216b
bhavān viṣṇo sanātana HV_App.I,29.1544b
bhavān sarvatra kuśalaḥ HV_App.I,31.1402a
bhavān suragaṇān sarvān HV_App.I,36.31a
bhavān svargadharo mahān HV_App.I,36.63b
bhavān svargo bahuphalo HV_App.I,36.63a
bhavāpramattaḥ khalu toyarāśe HV_App.I,29D.313
bhavāmi vigatajvaraḥ HV_App.I,31.2721b
bhavāmy eṣa hi te mṛtyur HV_App.I,42B.1271a
bhavāya tu bhavaṃ devaṃ HV_App.I,42.362**18:7a
bhavāya bhavarūpiṇe HV_App.I,31.1078b
bhavāyāsmajjayāya ca HV_App.I,18.245b
bhavāṃl loke prathiṣyati HV_App.I,21.37b
bhavāṃś ca saridudbhavaḥ HV_App.I,36.58b
bhavāṃś ca sahito 'smābhiḥ HV_App.I,42A.215a
bhavitavyaṃ tapodhana HV_App.I,29.879b
bhavitavyaṃ bhavaty eva HV_App.I,20.570**18:8a
bhavitā tvaṃ na saṃśayaḥ HV_App.I,7.41b
bhavitā na tad anyathā HV_App.I,29F.687b
bhavitā nātra saṃśayaḥ HV_App.I,41.1531b
bhavitā pārthivavāsaḥ HV_App.I,18.63a
bhavitā śvaḥ prabhāte tu HV_App.I,21.144a
bhavitāsīty avocaṃ yat HV_App.I,29.1340a
bhavitāham ihānagha HV_App.I,29.1344b
bhaviteti mayā caiva HV_App.I,29F.446a
bhavitrīti na saṃśayaḥ HV_App.I,7.62b
bhaviṣyati kulasya vai HV_App.I,18.286b
bhaviṣyati ca vaḥ so 'rthaḥ HV_App.I,42B.2559a
bhaviṣyati tato yuddhaṃ HV_App.I,20.286a
bhaviṣyati narendraughair HV_App.I,18.621a
bhaviṣyati na saṃśayaḥ HV_App.I,6.51b
bhaviṣyati na saṃśayaḥ HV_App.I,30.46b
bhaviṣyati na saṃśayaḥ HV_App.I,30.62**1:2b
bhaviṣyati na saṃśayaḥ HV_App.I,31.1254b
bhaviṣyati na saṃśayaḥ HV_App.I,31.1661b
bhaviṣyati na saṃśayaḥ HV_App.I,42A.406**32:11b
bhaviṣyati na saṃśayaḥ HV_App.I,42B.869b
bhaviṣyati nṛpaśreṣṭha HV_App.I,42B.3071**235:30a
bhaviṣyati nṛpottamāḥ HV_App.I,29B.171b
bhaviṣyati purī ramyā HV_App.I,20.1137a
bhaviṣyati mahān kṛṣṇa HV_App.I,18.415a
bhaviṣyati mahābalaḥ HV_App.I,41.1786b
bhaviṣyati samāgamaḥ HV_App.I,29B.130b
bhaviṣyati svayaṃvaraḥ HV_App.I,20.16b
bhaviṣyaty āyataṃ mahat HV_App.I,18.65b
bhaviṣyatha guṇānvitāḥ HV_App.I,29A.420b
bhaviṣyatha samāhitāḥ HV_App.I,41.1254b
bhaviṣyatho na saṃdehaḥ HV_App.I,41.434a
bhaviṣyaddaivayogena HV_App.I,15.1a
bhaviṣyanti narā rājan HV_App.I,45.11a
bhaviṣyanti mamājñayā HV_App.I,29F.820b
bhaviṣyanti supaṇḍ itāḥ HV_App.I,29F.646b
bhaviṣyanty udbhavanti ca HV_App.I,41.1230b
bhaviṣyasi mahāgire HV_App.I,29.1267b
bhaviṣyasi mahāmṛga HV_App.I,41.1917b
bhaviṣyasi sakāminī HV_App.I,29F.188b
bhaviṣyasi harer vadhyo HV_App.I,29B.398a
bhaviṣyaṃ cātra dāhaś ca HV_App.I,44.56**8:1a
bhaviṣyaṃ caiva bhūtaṃ ca HV_App.I,42B.2324a
bhaviṣyaṃ caiva sarvatra HV_App.I,41.285**24:1a
bhaviṣyaṃ puṣkaraṃ caiva HV_App.I,44.57a
bhaviṣyaṃ buddhisaṃkṣayāt HV_App.I,41.1328b
bhaviṣyaṃ śrāvayed viprān HV_App.I,40.152**43:2a
bhaviṣyaḥ sarvasaṃbhavaḥ HV_App.I,41.285**24:1b
bhaviṣyāmi mahāgire HV_App.I,29.1364b
bhaviṣyāmi hate tvayi HV_App.I,18.1009b
bhaviṣyāś caiva rājendra HV_App.I,20.611a
bhaviṣye kalpasaṃbhave HV_App.I,41.433b
bhaviṣye prītimān aham HV_App.I,31.369b
bhaviṣyaikārṇavā punaḥ HV_App.I,37.11b
bhavīṣyati kṣitīśānāṃ HV_App.I,20.8a
bhavet phalayuto drumaḥ HV_App.I,11.172b
bhaved anantaṃ harivaṃśadānāt HV_App.I,44.58**10:7
bhaved iti ca śaṃkarāt HV_App.I,20.722b
bhaved iha na saṃśayaḥ HV_App.I,40.153**45:4b
bhaved dhi me patikulaṃ HV_App.I,29F.171a
bhaved bahuguṇo mama HV_App.I,29.300b
bhaved yugapatthitā HV_App.I,42B.2726b
bhaven mama tapodhana HV_App.I,29.352b
bhaveyam api nityadā HV_App.I,29.354b
bhaveyam aham evārkaḥ HV_App.I,42A.31a
bhaveyaṃ ca purodhikā HV_App.I,29A.455b
bhaveyaṃ tapasāṃ nidhe HV_App.I,29.353b
bhaveyaṃ nandinī tathā HV_App.I,29A.458b
bhaveyaṃ brāhmaṇaś caiva HV_App.I,29.1547a
bhaveyaṃ munisattama HV_App.I,29.350b
bhaveyaṃ munisattamāḥ HV_App.I,29F.57b
bhaveyus te nirārambhā HV_App.I,41.1522a
bhasmacchannam ivānalam HV_App.I,42A.192b
bhasmacchanneṣu vahniṣu HV_App.I,43.61b
bhasmanācchādya gātrāṇi HV_App.I,41.1539**53:1a
bhasmanā pariveṣṭitau HV_App.I,31.3094b
bhasmabhūtān imān nṛpa HV_App.I,31.2355b
bhasmasāc cākarod raudram HV_App.I,29C.190a
bhasmasāt kṛtavāṃs tadā HV_App.I,31.1121b
bhasmasād akarot prabhuḥ HV_App.I,42A.514**44:1b
bhasmāṅgarāgair anulepitānano HV_App.I,31.962
bhasmāṅgārābhipiṅgalaḥ HV_App.I,18.743b
bhasmāvaśeṣaṃ saṃdahya HV_App.I,11.303a
bhasmībhūtaṃ janārdanaḥ HV_App.I,11.302**15:1b
bhasmībhūtāṃs tataḥ sarvāṃl HV_App.I,41.136a
bhasmībhūte vṛkṣvarṣe HV_App.I,30.260a
bhasmoddhūlanaśobhinau HV_App.I,31.2200b
bhāgavān bhūtasatkṛtaḥ HV_App.I,41.1177b
bhāgas taṃ viśate naram HV_App.I,42B.2824**196:28b
bhāgaṃ brūhi surottama HV_App.I,42B.2945b
bhāgaṃ rudrāya dhīmate HV_App.I,41.1978b
bhāgaḥ sarvabhavodbhavaḥ HV_App.I,29.746b
bhāgā dīnārikā daśa HV_App.I,20.1014b
bhāgārthe saha nandinā HV_App.I,41.1872b
bhāgīyasāṃ bhāgamato 'ntam icchan HV_App.I,29.990
bhāgīrathī puṇyajalā HV_App.I,24.61**6:1a
bhāgocchedena bhāgada HV_App.I,43.41b
bhāṇḍāgārāyudhāgāre HV_App.I,42A.406a
bhāṇḍīradrumavāsinaḥ HV_App.I,13.11b
bhāṇḍīraṃ yakṣasevitam HV_App.I,13.8b
bhāṇḍīre sukham āsīnaṃ HV_App.I,13.1a
bhāti sma sa ratho rājan HV_App.I,43.101a
bhānumatyāpahataṇe HV_App.I,29B.402a
bhānumatyāpaharaṇaṃ HV_App.I,29F.1a
bhānumatyāś ca haraṇaṃ HV_App.I,29C.3a
bhānumadbhiḥ śilādhautair HV_App.I,42B.990a
bhānumantam ivāṃśubhiḥ HV_App.I,42B.1549b
bhānumantaṃ mahāgirim HV_App.I,42.231b
bhānur madhyaṃdine tathā HV_App.I,18.593**61:3b
bhānuṃ yādavam abravīt HV_App.I,29E.134b
bhāno mā kārṣīr manyuṃ tvaṃ HV_App.I,29E.135a
bhānor eva tathāraṇye HV_App.I,29E.9a
bhānor duhitaraṃ nṛpa HV_App.I,29E.3b
bhānoś ca duhitur bhānum HV_App.I,44.51a
bhānos tu bhānavas tāta HV_App.I,42.404a
bhānoḥ kanyāpure tadā HV_App.I,29E.14b
bhānoḥ pracchādayat prabhām HV_App.I,42B.990b
bhānti nāgeśvarā iva HV_App.I,42B.362b
bhānti bhinnāñjananibhāḥ HV_App.I,42B.385a
bhānti vañjulakā drumāḥ HV_App.I,42A.128b
bhānti vānti sṛjanti ca HV_App.I,37.59b
bhābhir bhānur ivāmbudam HV_App.I,18.727b
bhābhir bhūṣaṇapaṅktīnāṃ HV_App.I,18.984a
bhābhiḥ kham iva śobhayan HV_App.I,18.722b
bhābhiḥ svābhis tamonudaḥ HV_App.I,41.441b
bhārata neha saṃhitāṃ (sic) HV_App.I,40.157**49A:17
bhārataśravaṇasya tu HV_App.I,44.58**10:2b
bhārataśravaṇe rājan HV_App.I,40.158a
bhārataṃ caiva vaiśasam HV_App.I,18.415b
bhārataṃ paramaṃ padam HV_App.I,40.163b
bhārataṃ paramaṃ puṇyaṃ HV_App.I,40.162a
bhārataṃ parikīrtayet HV_App.I,40.157**49:46b
bhārataṃ parikīrtayet HV_App.I,40.160b
bhārataṃ pūrvasaṃgrahāt HV_App.I,44.58**10:20b
bhārataṃ bharatarṣabha HV_App.I,40.152**43:2b
bhārataṃ bhavane yasya HV_App.I,40.157**49:47a
bhārataṃ bhavane yasya HV_App.I,40.161a
bhārataṃ yāga ucyate HV_App.I,40.163**50:22b
bhārataṃ śataparvoktaṃ HV_App.I,40.48**9:1a
bhārataṃ śṛṇuyān nityaṃ HV_App.I,40.157**49:46a
bhārataṃ śṛṇuyān nityaṃ HV_App.I,40.160a
bhārataṃ sarvaśāstrāṇām HV_App.I,40.157**49A:6a
bhārataṃ sarvaśāstrāṇām HV_App.I,40.164a
bhārataṃ sevate yaś ca HV_App.I,40.157**49A:4a
bhārataṃ sevyate devair HV_App.I,40.163a
bhāratāt prāpyate mokṣas HV_App.I,40.165a
bhāratāt prāpyate śreyo HV_App.I,40.157**49A:7a
bhāratād vividhaṃ puṇyaṃ HV_App.I,40.157**49A:3a
bhāratādhyayanaṃ mahat HV_App.I,41.596b
bhārate bharatarṣabha HV_App.I,40.157**49A:11b
bhārate bharatarṣabha HV_App.I,40.168b
bhārate bharataśreṣṭha HV_App.I,40.18a
bhārate vividhāḥ kathāḥ HV_App.I,40.157**49A:3b
bhārate vividhāḥ kathāḥ HV_App.I,40.162b
bhārate śriyam abhyeti HV_App.I,40.163**50:22a
bhāradvājena gārgyeṇa HV_App.I,37.105a
bhārākrāntāvasīdati HV_App.I,41.1318b
bhārāvataraṇāya ca HV_App.I,20.262b
bhārāvataraṇe suraiḥ HV_App.I,18.411b
bhārāś caiva suvarṇānāṃ HV_App.I,23.40a
bhāriś ca vadatāṃ varaḥ HV_App.I,29.479b
bhāreṇa sukṛtā mayā HV_App.I,31.1377b
bhārgavaś ca nirutsukaḥ HV_App.I,1.41b
bhārgavasya mahātmanaḥ HV_App.I,42B.1843b
bhārgavaṃ rāmam āsīnaṃ HV_App.I,18.309a
bhārgavaḥ kauśikatvaṃ hi HV_App.I,6B.116a
bhārgavaḥ saptamas teṣāṃ HV_App.I,1.34a
bhārgavāstraṃ mahāraudraṃ HV_App.I,20.711a
bhārgavāstrābhirakṣitam HV_App.I,20.281b
bhārgavo bhṛgunandanaḥ HV_App.I,6B.39b
bhārgavo vijayāvahāḥ HV_App.I,42B.1836b
bhārgavo hy atibāhuś ca HV_App.I,1.51a
bhāryayā saha kāminyā HV_App.I,18.53a
bhāryājita yathecchasi HV_App.I,29.701b
bhāryāṇāṃ ca sahasrāṇi HV_App.I,29.1460a
bhāryāṇāṃ dharmacāriṇī HV_App.I,29.1457b
bhāryā pitṛpateś caiva HV_App.I,29A.36a
bhāryā mama yavīyasī HV_App.I,28.13b
bhāryā māyāvatī bhava HV_App.I,30.51b
bhāryā vai śambarasya tu HV_App.I,30.333b
bhāryāś cānyā mahātmanaḥ HV_App.I,29.79b
bhāryāṃ ca cedirājasya HV_App.I,18.241a
bhāryāṃ ca damaghoṣasya HV_App.I,18.241**20:1a
bhāvayan kṣarasaṃbhavam HV_App.I,41.745b
bhāvayogena bhūtātmā HV_App.I,41.1031a
bhāvahetoś catuṣpadān HV_App.I,41.1039b
bhāvaḥ svadharmaśīlānām HV_App.I,42.627a
bhāvābhāvaḥ pravartate HV_App.I,41.882b
bhāvino 'rthasya vai balāt HV_App.I,43.65b
bhāvī svayaṃvaras tatra HV_App.I,20.13a
bhāve ca kāryasiddhīnāṃ HV_App.I,42B.2437**151:1a
bhāve caiva tathā sthite HV_App.I,42B.2436b
bhāve tapasi siddhānāṃ HV_App.I,42B.2437a
bhāvenotpāditasya vā HV_App.I,29F.62b
bhāvyarthavasudhātale HV_App.I,41.1405b
bhāvyāḥ sapta maharṣayaḥ HV_App.I,1.25b
bhāvye kṛtayuge tadā HV_App.I,41.1106b
bhāvye manvantare manoḥ HV_App.I,1.39b
bhāṣaṇaṃ na ca bhojanam HV_App.I,32.71b
bhāṣitā rājadharmāś ca HV_App.I,18.270**26:4a
bhāṣitāṃ bhāvitātmanaḥ HV_App.I,42B.2582b
bhāṣyāṇi sarvaśāstrāṇi HV_App.I,42B.2541a
bhāsate nityam acyuta HV_App.I,31.1281b
bhāsate bhānumānasau HV_App.I,31.1179b
bhāsanti sma samantataḥ HV_App.I,18.1080b
bhāsas tasya mahātmanaḥ HV_App.I,42B.2727b
bhāsī ca kālikā caiva HV_App.I,24.88a
bhāsuro bhasmanācchādya HV_App.I,41.1539a
bhāskarapratimadyutiḥ HV_App.I,41.541b
bhāskarapratimaṃ ghoraṃ HV_App.I,42B.2175a
bhāskarapratime divye HV_App.I,20.500a
bhāskaras tejasaṃhāras HV_App.I,41.1571a
bhāskaraḥ salilaṃ śaśī HV_App.I,42B.2322b
bhāskarākāravarcasā HV_App.I,42B.744b
bhāskarābhaṃ tadākāśam HV_App.I,42B.1018a
bhāskarābhaṃ hiraṇmayam HV_App.I,41.335b
bhāskarau dvāv ivāgatau HV_App.I,13.4b
bhāsvaccakraṃ saśaṅkhaṃ sphuradurumakuṭaṃ hārakeyūrahāri HV_App.I,18.1072**130:2
bhāsvatā raṇagāminā HV_App.I,18.968b
bhāsvantam iva varcasā HV_App.I,41.206b
bhāsvantau devarūpiṇau HV_App.I,18.386b
bhāsvarā divyagandhā ca HV_App.I,42A.93**12:1a
bhāsvarān kūṭamudgarān HV_App.I,30.175b
bhikṣāṃ tāṃ pratyagṛhṇata HV_App.I,41.1846b
bhikṣukāḥ sarva eva hi HV_App.I,31.2607b
bhiṇḍipālair mahāraudrair HV_App.I,31.3166a
bhiṇḍipālais tathā khaṅgaiḥ HV_App.I,28A.91a
bhiṇḍipālaiḥ paraśvadhaiḥ HV_App.I,42B.2059b
bhittvā ca dharaṇīṃ devīṃ HV_App.I,41.875a
bhittvā cchittvā ca dāmāni HV_App.I,9A.17a
bhittvā chittvā ca govindaḥ HV_App.I,9.7a
bhittvā tu pṛthivīmadhyam HV_App.I,41.652a
bhittvā dharaṇim āgamat HV_App.I,30.403b
bhittvā pratijñāṃ kiṃ mohād HV_App.I,29B.327a
bhittvā bhittvā mahābāhuḥ HV_App.I,42B.1370a
bhittvā sahasraśaś caiva HV_App.I,41.115a
bhittvā hṛdi śarāḥ pañca HV_App.I,15.39a
bhidyatīva nabhasthalam HV_App.I,42B.882**43:2
bhidyate caiva bāṇāgraiḥ HV_App.I,41.1010a
bhidyate na ca chidyate HV_App.I,41.1016b
bhidyantāṃ prākāracayāḥ HV_App.I,31.1570a
bhidyantāṃ yajñabhūmayaḥ HV_App.I,26.19b
bhidyante praṇudanti ca HV_App.I,42A.402b
bhidyante baladarpitāḥ HV_App.I,41.1307b
bhidyamanāḥ pralobhena HV_App.I,41.683a
bhidyamāna ivārṇavaḥ HV_App.I,41.1906b
bhidyamānaḥ punaḥ punaḥ HV_App.I,41.1004b
bhidyamāno mahāmakhaḥ HV_App.I,41.1905b
bhindipālān kuṭhārāṃś ca HV_App.I,30.175a
bhinnakumbhās tathāpare HV_App.I,42B.1414**82:1b
bhinnakumbhāṃś ca vāraṇān HV_App.I,42B.1413b
bhinnagātraḥ śarais tīkṣṇai HV_App.I,42B.1702a
bhinnadehāḥ sahasraśaḥ HV_App.I,42B.2210b
bhinnadeheṣu cāhave HV_App.I,42B.2186b
bhinnaśṛṅgam ivācalam HV_App.I,18.1029b
bhinnahṛdayaḥ srastāṅgo HV_App.I,30.202a
bhinnaṃ bhinnaṃ sahasraśaḥ HV_App.I,31.2546b
bhinnāñjanacayaprabhaḥ HV_App.I,42B.267b
bhinnāñjanacayaprabhaiḥ HV_App.I,41.1461b
bhinnān dānavasattamaiḥ HV_App.I,27.44b
bhinnāś ca dānavāḥ śūlair HV_App.I,42B.1955a
bhinnāś chinnāś ca śataśo HV_App.I,42B.2372a
bhinnāḥ prākārasaṃcayāḥ HV_App.I,31.1579b
bhinnāḥ sarvatra te hare HV_App.I,31.1164b
bhiśrayan samare daityo HV_App.I,42B.1002a
bhiṣaksiddhim avāpnuyāt HV_App.I,4.74b
bhiṣajaḥ śāstrayuktibhiḥ HV_App.I,11.55b
bhiṣmakaś ca mahābāhuḥ HV_App.I,20.458a
bhiṣmakaṃ purataḥ kṛtvā HV_App.I,20.457a
bhīta indras tadā deva HV_App.I,31.1115a
bhīta eva tadā rājann HV_App.I,31.2061a
bhītabhīto 'tiśanakair HV_App.I,29.128a
bhītas tvatto mahābuddhe HV_App.I,31.1445a
bhītas tvaritavikramaḥ HV_App.I,18.921**102:6b
bhītaṃ nāma tṛṇānanam HV_App.I,42B.1988**120:1b
bhītaṃ śaśakulaṃ mahat HV_App.I,31.2226b
bhītā ity abruvan raṇe HV_App.I,31.3191b
bhītā dudruvur āhavāt HV_App.I,25.88b
bhītā yādavasattamāḥ HV_App.I,31.2460b
bhītā yuddhaparāṅmukhāḥ HV_App.I,25.96b
bhītā rājan diśo gatāḥ HV_App.I,18.925**103:6b
bhītā vṛttavilocanāḥ HV_App.I,25.100b
bhītāś ca yādavā rājan HV_App.I,31.3468a
bhītās tatrāvatathire HV_App.I,42.598**31:9b
bhītās tebhyo muhur gopā HV_App.I,12.133a
bhītās tvāṃ śaraṇaṃ gatāḥ HV_App.I,42.598**31:35b
bhītāḥ kiṃ vinivartadhvaṃ HV_App.I,18.822a
bhītāḥ sma tapasāṃ nidhe HV_App.I,29B.38b
bhīteṣv atha mahārāja HV_App.I,31.1563a
bhīto dānavasattamāt HV_App.I,25.79b
bhītau viprekṣya sarvataḥ HV_App.I,31.3395b
bhīmakarmārkalocanaḥ HV_App.I,42A.514b
bhīmako grāhakaś caiva HV_App.I,24.148a
bhīmagambhīranādena HV_App.I,42B.238a
bhīmarathasyāpi suto HV_App.I,7.57a
bhīmarūpāṇi saṃtatam HV_App.I,42B.2855**199:36b
bhīmavegaravaiś cānyai HV_App.I,42B.341a
bhīmavegaravais tathā HV_App.I,42B.1541b
bhīmavegaś ca vīryavān HV_App.I,42B.124b
bhīmavegān durāsadān HV_App.I,42B.992b
bhīmavegā balaśreṣṭhaṃ HV_App.I,42A.334a
bhīmavegāṃs tridhā madam HV_App.I,42B.1622b
bhīmaṃ cātha yudhiṣṭhiram HV_App.I,29B.372b
bhīmākṣā bhīmadarśanāḥ HV_App.I,42B.1735b
bhīmā citravatī ratiḥ HV_App.I,24.89b
bhīmānāṃ bhīmadarśanam HV_App.I,42B.790b
bhīmā makaravaktrāś ca HV_App.I,42B.2890a
bhīmāṃ bhīmaparākramaḥ HV_App.I,42B.2129b
bhīmāṃ sarvāyasīṃ tvaṣṭā HV_App.I,42B.1043a
bhīmena tu mahātmanā HV_App.I,18.222**18:1b
bhīmena balinā rājan HV_App.I,31.116a
bhīmeneyaṃ purī tena HV_App.I,18.222a
bhīmo nāma mahān abhūt HV_App.I,18.214b
bhīmo bhīmaparākramaḥ HV_App.I,42B.1933b
bhīmo rājātha rājarāṭ HV_App.I,6B.4b
bhīrucittapramāthinī HV_App.I,29B.343b
bhīru bhīrutvam utsṛja HV_App.I,29F.372b
bhīrubhīruharāya ca HV_App.I,31.1074b
bhīrūṇāṃ bhayavardhinī HV_App.I,42B.1132b
bhīrūnāṃ bhayavardhanaḥ HV_App.I,42B.1317**75:1b
bhīṣaṇīṃ ripusaṃghānāṃ HV_App.I,20.1130a
bhīṣayantaḥ sagogaṇān HV_App.I,12.170b
bhīṣmakaś ca mahāmatiḥ HV_App.I,20.105b
bhīṣmakas tu śramānvitaḥ HV_App.I,17.25b
bhīṣmakasya gṛhaṃ prāpto HV_App.I,20.51a
bhīṣmakasya purīṃ prati HV_App.I,21.197b
bhīṣmakasya mahātmanaḥ HV_App.I,17.22b
bhīṣmakasya sabhāṃ gatvā HV_App.I,20.100a
bhīṣmakasyāṅganodare HV_App.I,20.577b
bhīṣmakaṃ pujya dharmataḥ HV_App.I,20.758b
bhīṣmakaṃ prajaghāna ha HV_App.I,17.19b
bhīṣmakaṃ yadupuṃgavaḥ HV_App.I,20.619b
bhīṣmakaṃ sasutaṃ tathā HV_App.I,29.1560b
bhīṣmakaḥ kila keśavam HV_App.I,20.622b
bhīṣmakaḥ saha putreṇa HV_App.I,20.764a
bhīṣmako 'tha ca rājendra HV_App.I,17.20a
bhīṣmako nagarād bahiḥ HV_App.I,22.6b
bhīṣmako nayakovidaḥ HV_App.I,20.519b
bhīṣmako nayakovidaḥ HV_App.I,20.692b
bhīṣmako mābravīd vacaḥ HV_App.I,21.142b
bhīṣmako rājasattamaḥ HV_App.I,20.332b
bhīṣmaparvaṇi rājendra HV_App.I,40.122a
bhīṣmāntaṃ ca caturthakam HV_App.I,40.48**9:4b
bhīṣmo hi balavān vṛddhaḥ HV_App.I,31.2633a
bhīṣṃakaḥ putrakāraṇāt HV_App.I,20.280b
bhuktavatsu dvijendreṣu HV_App.I,40.152**43:3a
bhuktimuktiphalapradam HV_App.I,44.59**13:4b
bhuktvā keśavam abravīt HV_App.I,29.1529b
bhuktvā rājyam akaṇṭakam HV_App.I,20.613b
bhuṅkte ya eko vibhur jagato viśvam agryaṃ HV_App.I,29.898
bhuṅkte strī niyatā satī HV_App.I,29A.274b
bhujagā iva vegitāḥ HV_App.I,42B.1080b
bhujagāś ca mahābalāḥ HV_App.I,42B.2846b
bhujagāḥ kālacoditāḥ HV_App.I,42B.1072b
bhujaṅgānāṃ tathaiva ca HV_App.I,41.102b
bhujadvayavibhūṣitam HV_App.I,13.69b
bhujayor ubhayor api HV_App.I,22.37b
bhujasthair api cāṅgadaiḥ HV_App.I,42B.2161b
bhujaṃgabhogapratimair mahābhujaiḥ HV_App.I,42B.99
bhujaṃgam iva nirviṣam HV_App.I,42B.1085b
bhujaṃgeṣu mahīpate HV_App.I,41.1603b
bhujābhyām ādadānasya HV_App.I,42B.1160a
bhujāv āsphoṭya ruddho 'pi HV_App.I,12.150a
bhujāsphoṭanatatparāḥ HV_App.I,12.163b
bhujiṣyāstrīsahāyinīm HV_App.I,22.23b
bhujena śaṅkhadeśānte HV_App.I,41.1348a
bhuñjan gacchaṃs tathā vadan HV_App.I,31.650b
bhuñjann ekena kenacit HV_App.I,31.918b
bhuñjāno niyatātmavān HV_App.I,31.917b
bhute bhavye bhaviṣye ca HV_App.I,36.34a
bhuvanasthā divaukasaḥ HV_App.I,42.574b
bhuvanaṃ tvaṃ bibharṣi ca HV_App.I,42.135b
bhuvanaṃ tvaṃ bibharṣi ca HV_App.I,42B.2293b
bhuvaś ca kartā harir eka eva HV_App.I,31.522
bhuvaḥ saṃsthānam ālokya HV_App.I,11.97a
bhuvi kārtsnyena janmanā HV_App.I,41.1096b
bhuśuṇḍīr musalāni ca HV_App.I,30.66b
bhuśuṇḍīś ca dhanūṃṣi ca HV_App.I,42.497b
bhūjaṃgānām ahaṃ śeṣas HV_App.I,41.263a
bhūtadhātrīṃ bhayakarīṃ HV_App.I,35.32a
bhūtabhavyaprabhāvana HV_App.I,18.573b
bhūtabhavyabhavatprabhum HV_App.I,31.2719b
bhūtabhavyabhavatprabhum HV_App.I,31.3637b
bhūtabhavyabhavatprabhuḥ HV_App.I,42B.2414**149:1b
bhūtabhavyabhave śive HV_App.I,35.89b
bhūtabhavyabhavo 'vyayaḥ HV_App.I,29.769b
bhūtabhavyabhavo hariḥ HV_App.I,29E.125b
bhūtabhavyabhavau devau HV_App.I,37.58a
bhūtabhavyodbhavo nāthaḥ HV_App.I,41.616a
bhūtabhāvana bhāvana HV_App.I,18.482**51:1b
bhūtabhāvanabhāvana HV_App.I,31.232b
bhūtabhāvanabhāvana HV_App.I,31.647b
bhūtabhāvana bhāvana HV_App.I,31.1072b
bhūtabhāvana bhāvana HV_App.I,42B.2855**199:4b
bhūtabhāvanabhāvanam HV_App.I,31.131b
bhūtabhāvanabhāvanaḥ HV_App.I,31.3535b
bhūtabhāvana bhūteśa HV_App.I,31.2172a
bhūtam etan mahaddūri HV_App.I,7.110a
bhūtayo bhuvi bhūteśo HV_App.I,41.777a
bhūtalonmathano vibhuḥ HV_App.I,42B.86b
bhūtasargas tataḥ paraḥ HV_App.I,44.2b
bhūtasaṃghāḥ sahasraśaḥ HV_App.I,31.987b
bhūtasaṃghaiḥ samāyayau HV_App.I,31.986b
bhūtasya nidhanaṃ tathā HV_App.I,41.897b
bhūtaṃ kṣetrajñaṃ guṇinaṃ vā kapardinaṃ HV_App.I,29.964
bhūtaṃ bhavyaṃ bhava devātha nāsti HV_App.I,29.1328
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca HV_App.I,42A.65a
bhūtaṃ bhavyaṃ mahātmanaḥ HV_App.I,41.22b
bhūtaṃ bhuteśabhāvanam HV_App.I,31.974b
bhūtaṃ yasmāj jagad atyantadhīra HV_App.I,29.1293
bhūtātmānaṃ mahātmānaṃ HV_App.I,42B.2650a
bhūtātmā bhūtabhāvanaḥ HV_App.I,31.2438b
bhūtātmā vai sa me tasmiṃs HV_App.I,41.664a
bhūtātmā vai svadhādhipaḥ HV_App.I,42B.2243b
bhūtādhāram anāmayam HV_App.I,31.2280b
bhūtādhipataye namaḥ HV_App.I,31.1060b
bhūtānām iti coktavān HV_App.I,29.648b
bhūtānāṃ ca śarīriṇām HV_App.I,42.432b
bhūtānāṃ daṇḍatāṃ yayuḥ HV_App.I,31.885b
bhūtānāṃ daśasāhasraṃ HV_App.I,42B.2178a
bhūtānāṃ dharaṇīti ca HV_App.I,8.33b
bhūtānāṃ pataye namaḥ HV_App.I,31.1070b
bhūtānāṃ patim avyayam HV_App.I,42.362**18:8b
bhūtānāṃ prabhavāya ca HV_App.I,31.1293b
bhūtānāṃ bahurūpaiś ca HV_App.I,41.1005a
bhūtānāṃ bahulatvaṃ ca HV_App.I,41.912a
bhūtānāṃ bhuvi bhūteśa HV_App.I,41.1405a
bhūtānāṃ saṃprabodhitaḥ HV_App.I,41.592b
bhūtānāṃ sukham icchatām HV_App.I,41.1042b
bhūtānāṃ hitakāmyayā HV_App.I,41.651b
bhūtānāṃ hitakāmyayā HV_App.I,41.1607b
bhūtānāṃ hitakāmyayā HV_App.I,41.1693b
bhūtānāṃ hitam icchatā HV_App.I,41.920b
bhūtāni ca tathānyāni HV_App.I,29C.60a
bhūtāni ca vināyakāḥ HV_App.I,37.112b
bhūtāni cānyāni mahānubhāvam HV_App.I,42B.809
bhūtāni prabhavanty uta HV_App.I,31.1144b
bhūtāni vividhāni ca HV_App.I,42.24b
bhūtānīti jagatpate HV_App.I,31.1145b
bhūtān vismāpayann iva HV_App.I,31.3590b
bhūtāyanaṃ bhūtapatiṃ guṇajñaṃ HV_App.I,29.956
bhūtāvāsa namas tubhyaṃ HV_App.I,31.1092a
bhūtāvāsa namo namaḥ HV_App.I,31.1314b
bhūtāvāsas tato hare HV_App.I,31.1207b
bhūtiyuktena śobhinā HV_App.I,42A.582b
bhūtebhyo nātra saṃśayaḥ HV_App.I,41.899b
bhūtebhyo vetti sarvajñaḥ HV_App.I,41.679a
bhūteśaḥ sarvabhūtahā HV_App.I,42B.2242b
bhūto rajasi kaiṭabhaḥ HV_App.I,41.380b
bhūtau bhūteśvarasya ha HV_App.I,31.3474b
bhūtau yuddhe hi gacchatoḥ HV_App.I,31.2190b
bhūtvā kāmaguṇaś caiva HV_App.I,29.795a
bhūtvā kṛṣṇo mahāghanaḥ HV_App.I,41.138b
bhūtvā nārāyaṇo yogī HV_App.I,41.111a
bhūtvā nārāyano vibhuḥ HV_App.I,42B.9b
bhūtvā bhavati śailavat HV_App.I,42B.1248b
bhūtvā bhīmaparākramaḥ HV_App.I,42B.1256b
bhūtvā bhūtahitārthinā HV_App.I,42.187b
bhūtvā madhukaras tadā HV_App.I,29F.328b
bhūtvā mālye nilīya tu HV_App.I,29F.357b
bhūtvā yajñavarāho 'sau HV_App.I,42.179a
bhūtvā vahnir dahyate sarvalokān HV_App.I,41.109
bhūtvā vāyuḥ saṃharan prāṇijālam HV_App.I,41.108
bhūtvā śataśarīro vai HV_App.I,41.1691a
bhūtvā sūryaś cakṣuṣī cādadāno HV_App.I,41.107
bhūdharā vīrudhādayaḥ HV_App.I,42B.2824**196A:7b
bhūdharāḥ satyadharmāṇaḥ HV_App.I,24.35a
bhūmāv eva samuttiṣṭhed HV_App.I,41.1933a
bhūmitvam upayānti ca HV_App.I,41.877b
bhūmidānasamaṃ dānaṃ HV_App.I,40.173**55:14a
bhūmidānasamaṃ dānaṃ HV_App.I,45.20a
bhūmidānaṃ samādadyād HV_App.I,40.173**55:13a
bhūmidānaṃ samādadyād HV_App.I,45.19a
bhūmim āpedire tāni HV_App.I,18.996**116:17a
bhūmir āpo 'nalo vāyuḥ HV_App.I,31.982a
bhūmir āpo 'nalo vāyuḥ HV_App.I,31.1163a
bhūmir vāyur jalam ākāśam agnir HV_App.I,29A.166
bhūmir vāsāṃsi kāñcanam HV_App.I,40.28b
bhūmivastrasudhenubhiḥ HV_App.I,40.139**39:18b
bhūmiṣṭhānāṃ ca garjatām HV_App.I,42B.1542b
bhūmiṣṭhābhyāṃ rathābhyāṃ tau HV_App.I,29.1392a
bhūmiṣṭho vāsudevas tu HV_App.I,31.1717a
bhūmis trayāṇāṃ deva yasmāt pratiṣṭhā HV_App.I,29.1305
bhūmiṃ gāś cāpi yatnataḥ HV_App.I,40.157**49:33b
bhūmiṃ jagmatur āture HV_App.I,18.996**116:20b
bhūmiṃ dyāṃ ca vavṛdhire HV_App.I,29B.217a
bhūmiṃ sarvām imāṃ prāpya HV_App.I,31.1167a
bhūmiḥ kiṃcitkṣaṇāntare HV_App.I,11.268b
bhūmiḥ pāsyati śoṇitam HV_App.I,31.1642b
bhūmeḥ samantataḥ kṛtvā HV_App.I,18.6**2:14a
bhūmau cāpi padātayaḥ HV_App.I,42B.1360b
bhūmau cāpi padātinaḥ HV_App.I,42B.1281b
bhūmau cāpi papāta ha HV_App.I,42B.1525b
bhūmau caiva jagatpatim HV_App.I,31.682b
bhūmau jvalitakuṇḍalam HV_App.I,29B.447b
bhūmau tathāntarikṣe ca HV_App.I,42B.789a
bhūmau paripatanti sma HV_App.I,11.48a
bhūmau prapedire sarve HV_App.I,43.48a
bhūmau bhūmidharaḥ smṛtaḥ HV_App.I,18.229b
bhūmyantarikṣanākānāṃ HV_App.I,42.315a
bhūya eva dvijaśreṣṭha HV_App.I,31.2098a
bhūyaś ca gadayā haṃsaṃ HV_App.I,31.3265a
bhūyaś caturdaśaguṇaṃ HV_App.I,41.93**7:1a
bhūyaś ca prābravīd enaṃ HV_App.I,42B.2824**196:37a
bhūyaś ca saṃdhayām āsa HV_App.I,42B.1522**94:1a
bhūyaś cainaṃ tadā bhrāmya HV_App.I,42B.2181a
bhūyas tridaśasainyasya HV_App.I,42B.488a
bhūyaḥ kopo mahān abhūt HV_App.I,31.2483b
bhūyaḥ parvatam abravīt HV_App.I,29.1359b
bhūyaḥ punar namasyāmas HV_App.I,13.79a
bhūyaḥ prajajvāla raṇe HV_App.I,42B.2317a
bhūyaḥ prahartukāmo māṃ HV_App.I,20.859a
bhūyaḥ prāsṛjad ūrjitām HV_App.I,42A.317b
bhūyaḥ śuśruvū rājendra HV_App.I,20.422a
bhūyaḥ saṃdhāya ca śaraṃ HV_App.I,42B.1522a
bhūyaḥ sātyakim abravīt HV_App.I,31.2966b
bhūyaḥ suracamūṃ prati HV_App.I,42B.1030b
bhūyaḥ stotuṃ pracakrame HV_App.I,21.58b
bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase HV_App.I,44.58**10:16
bhūyādbhūtahitārthāya HV_App.I,27.136a
bhūyād bhūteṣu me dayā HV_App.I,31.619b
bhūyāsuś ca mahotsave HV_App.I,23.43b
bhūyiṣṭhaṃ grīṣmakāle tu HV_App.I,11.302a
bhūyo devair dvijottama HV_App.I,42B.2464b
bhūyo nirvāpayāmāsa HV_App.I,41.137a
bhūyo 'nyat tapa āseduś HV_App.I,41.1760a
bhūyo 'pṛcchaṃ kathaṃ brahman HV_App.I,14.34a
bhūyo 'py apaśyaṃ sarasīruhekṣaṇaṃ HV_App.I,31.2916
bhūyo 'py apaśyaṃ saha yādaveśvarair HV_App.I,31.2912
bhūyo bhagavatīṃ gataḥ HV_App.I,41.471b
bhūyo bhūyaḥ pitaḥ kuru HV_App.I,42A.266**19:8b
bhūyo bhūyo janārdana HV_App.I,31.606b
bhūyo bhūyo namo namaḥ HV_App.I,27.112b
bhūyo bhūyo vilapya ca HV_App.I,31.3586b
bhūyo bhūyo viśāṃ pate HV_App.I,12.26b
bhūyo 'yaṃ vāmanaḥ paraḥ HV_App.I,42B.0**2:1b
bhūyo yuddham abhūt tadā HV_App.I,42B.2396b
bhūyo varṣasahasrānte HV_App.I,42.333a
bhūyo vai saṃnyavartata HV_App.I,18.14b
bhūyo 'śvasaṃghān balino HV_App.I,42B.1629a
bhūyo 'ṣṭadhā bibhedāṇḍaṃ HV_App.I,42.101a
bhūyo 'ṣṭādaśamaṃ kartuṃ HV_App.I,18.10a
bhūyo 'staṃ nāma parvatam HV_App.I,42.279b
bhūyo hantuṃ samudyatāḥ HV_App.I,12.182b
bhūyo 'ham adrākṣam ajaṃ jagadguruṃ HV_App.I,31.2904
bhūridyumnaḥ suvarcāś ca HV_App.I,1.19a
bhūriśravās trigartaś ca HV_App.I,18.682a
bhūrīṇy ūrdhvaṃ narādhipa HV_App.I,41.360b
bhūrbhuvaṃ nāma tad viduḥ HV_App.I,41.474b
bhūrbhuvaḥsuvarātmikāḥ HV_App.I,42.315b
bhūr bhuvo bhūtabhāvanaḥ HV_App.I,42B.2728b
bhūś ca dānavasattama HV_App.I,42B.2323b
bhūṣaṇaṃ lokaviśrutam HV_App.I,28A.70b
bhūṣaṇaiḥ samalaṃkṛtya HV_App.I,40.144**41:3a
bhūṣitaṃ ratnam uttamam HV_App.I,29C.144b
bhūṣitaṃ himasaṃcayam HV_App.I,29C.137b
bhūṣitāṅgā diteḥ putrās HV_App.I,42A.180a
bhūṣitābhyadhikaṃ kāntaiḥ HV_App.I,42.225a
bhūṣito vanamālayā HV_App.I,29D.23b
bhūspṛṣṭacaraṇān muhuḥ HV_App.I,12.10b
bhūḥ pādau dyauḥ śiraś cāsya HV_App.I,42B.2829a
bhṛgubhūmis tu bhārgavāt HV_App.I,7.167b
bhṛgum aṅgirasaṃ caiva HV_App.I,42.328a
bhṛgum aṅgirasaṃ munim HV_App.I,41.494b
bhṛgur atrir vasiṣṭhaś ca HV_App.I,42B.2527a
bhṛgur vasiṣṭho bhagavān HV_App.I,24.16a
bhṛguṃ paramadhārmikam HV_App.I,41.1049b
bhṛgor vaṃśe samutpanno HV_App.I,31.720a
bhṛgoś caruviparyāse HV_App.I,6B.78a
bhṛgvaṅgirotripramukhā HV_App.I,3.10a
bhṛṅgarīṭir gaṇeśvaraḥ HV_App.I,24.138b
bhṛṅgāraṃ kanakāmayam HV_App.I,42B.2813b
bhṛṅgāraṃ sa parāmṛśat HV_App.I,42B.2824**196:4b
bhṛṅgāreṇa dadau tadā HV_App.I,29.313b
bhṛtyavac ca parāśrayam HV_App.I,18.48b
bhṛtyavat pracariṣyāmi HV_App.I,31.157a
bhṛtyo æsmi tava rājendra HV_App.I,22A.28a
bhṛtyo mahyam iti prabho HV_App.I,31.593b
bhṛtyo 'smi keśavasyāhaṃ HV_App.I,31.1618a
bhṛtvā garbheṇa keśavam HV_App.I,20.1052b
bhṛśam ārtam abhūt trastaṃ HV_App.I,11.61a
bhṛśam ārtās tadābhavan HV_App.I,11.70b
bhṛśam ārtiyutau cāstām HV_App.I,11.103a
bhṛśam ūrdhvaṃ viniḥsṛtān HV_App.I,18.778b
bhṛśaṃ kṛntanti me 'ṅgāni HV_App.I,15.38a
bhṛśaṃ vivyādha samare HV_App.I,17.35a
bhṛśaṃ sīdati me manaḥ HV_App.I,20.315b
bhṛśārtāḥ paryadevayan HV_App.I,18.1035b
bhṛhadbhī rathanirghoṣaiś HV_App.I,42B.97a
bhejire dīrgham adhvānaṃ HV_App.I,18.963a
bhejire nirvṛtāḥ kila HV_App.I,31.2469b
bhejire nṛpasattamāḥ HV_App.I,18.166b
bhejire mānasaṃ sukham HV_App.I,18.1090b
bhejire vāsam eva te HV_App.I,11.342b
bhettavyo vaḥ kathaṃcana HV_App.I,29F.76b
bhettuṃ sarvodyamair api HV_App.I,41.1247b
bhetsyanty aśaṅkitā daityā HV_App.I,29.561a
bhedanair gādhanaiś caiva HV_App.I,29F.704a
bhedo vivādaśīlānaṃ HV_App.I,8.43**2:1a
bherījharjharasaṃpūrṇe HV_App.I,31.3148a
bherīṇāṃ ca mahāsvanaiḥ HV_App.I,42.511b
bherīṇāṃ ca mahāsvanaiḥ HV_App.I,42B.842b
bherīṇāṃ ca mṛdaṅgānāṃ HV_App.I,22A.76a
bherīṇāṃ murajaiḥ saha HV_App.I,42B.824b
bherītūryaraveṇa ca HV_App.I,42B.1879b
bherīpaṭahanādena HV_App.I,20.655a
bherīpaṭahanādena HV_App.I,20.1023a
bherīśaṅkhaninādaiś ca HV_App.I,42B.1300a
bherīśaṅkhamṛdaṅgānāṃ HV_App.I,22A.146a
bherīśaṅkhamṛdaṅgānāṃ HV_App.I,30.119a
bherīśatanināditam HV_App.I,42B.999b
bherī saṃtāḍyatām iti HV_App.I,42B.2958**226:2b
bherīṃ saṃnādayan bahu HV_App.I,42B.2958**226:3b
bheryaś cāpi samādhmātā HV_App.I,31.3080a
bheṣajaṃ sarvathā devaḥ HV_App.I,31.427a
bhaikṣeta niyataḥ śuciḥ HV_App.I,6A.33b
bhaimaguptām anindite HV_App.I,29F.307b
bhaimapravīraḥ surakāryahetor HV_App.I,29F.591
bhaimayānāni bhārata HV_App.I,29D.129b
bhaimastriyaḥ prajagire HV_App.I,29F.277a
bhaimaḥ saṃdhyām upāsta vān HV_App.I,29F.753b
bhaimādayo mumuduḥ kṛṣṇacetasaḥ HV_App.I,29D.515**8:1
bhaimān amitatejasaḥ HV_App.I,29F.295b
bhaimānām atitejasām HV_App.I,29D.137b
bhaimānām atitejasām HV_App.I,29D.153b
bhaimānām apsarovarāḥ HV_App.I,29D.89b
bhaimānāṃ krīḍatāṃ tadā HV_App.I,29D.149b
bhaimānāṃ ca tathaiva hi HV_App.I,29F.227**2:1b
bhaimānāṃ ditijaiḥ saha HV_App.I,29F.712b
bhaimānāṃ bhītivardhanam HV_App.I,29B.246b
bhaimānāṃ bhaimavardhana HV_App.I,29.1467b
bhaimā nivṛttā dṛḍhamānino 'pi HV_App.I,29D.373
bhaimāpi baddhanepathyā HV_App.I,29F.272a
bhaimārdham evātha balātmajāś ca HV_App.I,29D.290
bhaimāś ca bahavo 'pare HV_App.I,29B.249b
bhaimā hi te tatyajur eva toyam HV_App.I,29D.381
bhaimāḥ kṛṣṇābhirakṣitāḥ HV_App.I,29D.155b
bhaimottamānāṃ naradeva dattam HV_App.I,29D.496
bhaimnānāṃ bhīmadarśanām HV_App.I,29B.231b
bhairavā pratibhāti vai HV_App.I,18.864b
bhoktavyaṃ satilaudanam HV_App.I,29A.373b
bhoktavyā yatayo viprā HV_App.I,31.2607a
bhoktā maheśvaro devaḥ HV_App.I,29.755a
bhoktā rājyasya sarvasya HV_App.I,31.1411a
bhoktum aicchan harer gṛhe HV_App.I,31.2608b
bhokṣyasy amitavikrama HV_App.I,42B.2452**154:2b
bhokṣyāmaḥ saha śatrubhīḥ HV_App.I,41.1787b
bhogāṃś ca vividhān samyag HV_App.I,42B.2938a
bhogaikadeśena śubhaṃ śayānaṃ HV_App.I,29F.513
bhojanaṃ kurute yā tu HV_App.I,29A.425**5:3a
bhojanaṃ ca yathākramam HV_App.I,6A.65b
bhojanaṃ caiva mṛṣṭānnam HV_App.I,40.122**25:1a
bhojanaṃ caiva sāmiṣam HV_App.I,29A.439b
bhojanaṃ paramārcitam HV_App.I,40.124b
bhojanaṃ bhojayed viprān HV_App.I,40.121a
bhojanaṃ sarvakāmikam HV_App.I,40.138**33:1b
bhojanaṃ sārvakāmikam HV_App.I,40.126b
bhojanaṃ sārvakāmikam HV_App.I,40.129**29:1b
bhojanaṃ sārvakāmikam HV_App.I,40.134b
bhojane gamane tathā HV_App.I,31.621b
bhojane ca viśeṣataḥ HV_App.I,29A.411b
bhojaputrasya śāsanāt HV_App.I,20.10b
bhojayantaṃ dvijān mukhyān HV_App.I,18.307**32:1a
bhojayām āsa tān sarvān HV_App.I,31.2611a
bhojayām āsa bhārata HV_App.I,29.1519b
bhojayitvā svalaṃkṛtam HV_App.I,40.153b
bhojayec ca yathāśakti HV_App.I,29A.185a
bhojarajo mahāyaśāḥ HV_App.I,20.38b
bhojarājāya mathurāṃ HV_App.I,20.1038a
bhojarājena pālitām HV_App.I,20.618b
bhojarājena pālitām HV_App.I,20.923b
bhojarājo mahāyaśāḥ HV_App.I,20.1152b
bhojavaṃśaṃ vivardhaya HV_App.I,20.1011b
bhojavṛṣṇyandhakair iha HV_App.I,20.245b
bhojasyāntaḥpuraṃ mahat HV_App.I,20.74**5:1b
bhojasyāntaḥpuraṃ mahat HV_App.I,20.1104b
bhojaṃ vaitaraṇaṃ tathā HV_App.I,29B.241b
bhojā ca vanamālikā HV_App.I,24.53b
bhojāndhakamahārathaiḥ HV_App.I,20.116b
bhojāndhakasayādavāḥ HV_App.I,18.125**12:1b
bhojāḥ kule yasya narādhipasya HV_App.I,29F.599
bhojāḥ pāṇḍyāś ca vaṅgāś ca HV_App.I,42A.451a
bhoje tvam iti bhāmini HV_App.I,29.84b
bhojo vaitaraṇas tathā HV_App.I,29B.200b
bhojyantāṃ brāhmaṇāḥ sarve HV_App.I,23.10a
bhojyā naravarābhavat HV_App.I,29.30b
bhojyāni varavarṇinī HV_App.I,29A.275b
bhojyo dvijānāṃ sarveṣāṃ HV_App.I,29F.57a
bho na deyaṃ kuto daitya HV_App.I,42B.2817a
bho bho yādavagopāla HV_App.I,31.1951a
bhoḥ keśava madīyas tvam HV_App.I,29.1530a
bhoḥ puṣyati muhur muhuḥ HV_App.I,29C.92b
bhoḥ sṛṣṭiḥ śūlapāṇinaḥ HV_App.I,29C.99b
bhautyasya evāntare manoḥ HV_App.I,1.49b
bhaumāś ca kaukurāś caiva HV_App.I,18.125**12:1a
bhaumo dānavasattamaḥ HV_App.I,27.25b
bhrajiṣṇur brahmasaṃsthitaḥ HV_App.I,41.786b
bhratur mama yavīyasaḥ HV_App.I,29F.97b
bhramatīva nabhaḥsthalam HV_App.I,42B.2170b
bhramarās te yayuḥ saumya HV_App.I,29F.332a
bhramarair āvṛtaṃ vīraḥ HV_App.I,29F.327a
bhramarair upagītāś ca HV_App.I,29D.143a
bhraṣṭaśriyam uvācedaṃ HV_App.I,42B.3035a
bhraṣṭaḥ san dīnamānasaḥ HV_App.I,18.1029**122:12b
bhraṣṭāṃ mahiṣaparvatāt HV_App.I,18.370b
bhrājate rathamadhyasthaḥ HV_App.I,42B.181a
bhrājamānā hy adṛśyanta HV_App.I,42B.885a
bhrājamāneṣu rājasu HV_App.I,42B.2439b
bhrājamānair ivārcibhiḥ HV_App.I,42A.177b
bhrājamāno 'rkasadṛśair HV_App.I,42A.446a
bhrātaraś caiva te devi HV_App.I,29F.673a
bhrātaraṃ te 'timāninam HV_App.I,18.46b
bhrātaraṃ bhrātṛvatsalaḥ HV_App.I,31.3579b
bhrātaraṃ vīryaśālinam HV_App.I,31.3564b
bhrātaraṃ vīryaśālinam HV_App.I,31.3572b
bhrātarau krathakaiśikau HV_App.I,20.353b
bhrātarau rāmakeśavau HV_App.I,20.1054b
bhrātarau lokaviśrutau HV_App.I,18.1085b
bhrātā janiṣyate cāpi HV_App.I,6B.61a
bhrātā tava sureśvara HV_App.I,29.766b
bhrātānagha viśiṣyate HV_App.I,29.666b
bhrātā nas tvaṃ bhaveti ca HV_App.I,42B.2591b
bhrātā bhartā ca dhātā ca HV_App.I,42B.2629a
bhrātāsya balavān balī HV_App.I,20.854b
bhrātur hi vajranābhasya HV_App.I,29E.7a
bhrātuś ca lavaṇasya me HV_App.I,18.43b
bhrātus te niścayaḥ paraḥ HV_App.I,29.634b
bhrātuḥ kaśyapasaṃbhavaḥ HV_App.I,29.1224b
bhrātṛtvam upagamyaivaṃ HV_App.I,29.1430a
bhrātṛbhiḥ saha bandhubhiḥ HV_App.I,22A.64b
bhrātṛsnehābhibhūtas tvaṃ HV_App.I,29.804a
bhrātṛsvasṛsutāsu ca HV_App.I,6A.73b
bhrāteti sma mayānagha HV_App.I,29.643b
bhrātrā jyeṣṭhena dharmajño HV_App.I,29.819a
bhrātrā jyeṣṭhena nārada HV_App.I,29.573b
bhrātrā jyeṣṭhena mādhava HV_App.I,18.33b
bhrātrā me sahito 'nagha HV_App.I,20.33b
bhrātrā me sahito 'naghāḥ HV_App.I,20.391b
bhrātrā vinikṛtaṃ rājyāt HV_App.I,18.37a
bhrātror āgamanaṃ prati HV_App.I,18.1094b
bhrātros tayor āgamane HV_App.I,18.1082a
bhrāntam udbhrāntam āviddham HV_App.I,42B.1379a
bhrāntam udbhrāntam āviddhaṃ HV_App.I,31.3321a
bhrāmayaty eva keśavaḥ HV_App.I,31.2953b
bhrāmayan sarvatodiśam HV_App.I,11.272b
bhrāmayaṃs taṃ mahāsuram HV_App.I,42.598**31:42b
bhrāmayitvā ca vīryavān HV_App.I,42B.1816b
bhrāmayitvā jalaṃ bahu HV_App.I,31.3570b
bhrāmayitvā padātpadam HV_App.I,31.1744b
bhrāmayitvā padāt padam HV_App.I,31.3424b
bhrāmayitvā mahāgadām HV_App.I,29E.88b
bhrāmayitvā mahābalaḥ HV_App.I,31.2022b
bhrāmayitvā śataguṇam HV_App.I,31.3488a
bhrāmayitvā śataguṇaṃ HV_App.I,31.3216a
bhrāmayitvā śataguṇaṃ HV_App.I,42B.2392**146:16a
bhrāmayitvā sa cikṣepa HV_App.I,30.389a
bhrukuṭībhīṣaṇānanam HV_App.I,30.160b
bhruvo 'ntare janayate HV_App.I,41.1048a
bhruvor icchet surūpatām HV_App.I,29A.309b
bhruvau dadhānā susnigdhā HV_App.I,12.22a
bhruvau vidhāya sā dadyān HV_App.I,29A.313**3:1a
bhrūkṣepair akṣavikṣepair HV_App.I,11.140a
bhrūṇahatyām ivāsahyāṃ HV_App.I,18.820a
makaradhvajaketanam HV_App.I,30.322b
makaravibhūṣaṇaketanaṃ stuvantaḥ HV_App.I,30.415
makarākṛtibhiś cānyā HV_App.I,29D.55a
makarāñ śiśumārāṃś ca HV_App.I,29B.209a
makarāv iva saṃkruddhau HV_App.I,18.782a
makarāśīviṣānanāḥ HV_App.I,42A.295b
makāro 'si tathā viṣṇo HV_App.I,27.103a
makhaṃ taṃ samupārujat HV_App.I,41.1884b
makhe yasya prasādena HV_App.I,42.574a
makhair makhavatāṃ varaḥ HV_App.I,41.1887b
makho dākṣo yena kṛtto 'nvadhāvat HV_App.I,29.991
makho brahmamukhottīrṇo HV_App.I,41.1197a
magadhādhipatir nṛpaḥ HV_App.I,20.176b
magadhādhipatis tava HV_App.I,20.820b
magadhānāṃ janeśvaram HV_App.I,20.174b
magadhendrasya sarvataḥ HV_App.I,16.61b
magadhendre mahāvīrya HV_App.I,16.20a
magadheṣu tapodaś ca HV_App.I,24.72a
magnārdhakāyā viviśuḥ HV_App.I,42B.1515a
magnā hi saṃsāramahārṇave hare HV_App.I,27.73
maghayā ca purātane HV_App.I,29A.476b
maghavān kauśikaḥ svayam HV_App.I,6B.33b
maghavān himasaṃpāte HV_App.I,41.1616a
maghā ca kurunandana HV_App.I,29A.27b
maghāsu kurvañ śrāddhāni HV_App.I,4.48a
maghāsu śrāddham ācaran HV_App.I,4.60b
maṅgalāṣṭaśataṃ snāto HV_App.I,24.197a
maṅgalyam evātha tathā yaśasyam HV_App.I,29D.465
maccharīrasamā hy ete HV_App.I,29D.87a
macchāsanaṃ samādāya HV_App.I,42B.2958**226:2a
majjanonmajjanau cobhau HV_App.I,24.141a
majjante yatra mānavāḥ HV_App.I,41.365b
majjamāna ivāmbudaḥ HV_App.I,18.734b
majjitaḥ sāgarāmbhasi HV_App.I,18.108b
mañjarīśatadhāribhiḥ HV_App.I,42A.92b
mañjiṣṭhārāgavarṇābhaiḥ HV_App.I,41.845a
maṇikanakavicitrapāṇipādo HV_App.I,29B.481
maṇikanakojjvalacārubhakticitram HV_App.I,42B.167
maṇikāñcanabhūṣitaiḥ HV_App.I,42B.264b
maṇijālapariṣkṛtam HV_App.I,42B.335b
maṇināgaś ca bhagavāṃs HV_App.I,24.32a
maṇibhiś ca prakāśadbhiḥ HV_App.I,41.1451a
maṇibhiś ca prakāśadbhiḥ HV_App.I,43.10a
maṇibhiś ca sakuṇḍalaiḥ HV_App.I,42B.1142b
maṇimuktāpravālaiśca HV_App.I,20.1140a
maṇiratnaprabhasya ca HV_App.I,29.1526b
maṇiratnavicitreṇa HV_App.I,42B.223a
maṇividrumabhūṣitam HV_App.I,40.65b
maṇivaidūryacitrāntāḥ HV_App.I,29D.161a
maṇiśṛṅga ivocchritaḥ HV_App.I,42.178b
maṇistambhagṛhadvāraṃ HV_App.I,18.103a
maṇisthaṃ jātavedasam HV_App.I,29F.376b
maṇḍanaṃ caiva vihitaṃ HV_App.I,29A.141a
maṇḍalaṃ daśayojanam HV_App.I,41.1681b
maṇḍalaṃ vipulaṃ nabhaḥ HV_App.I,41.1629b
maṇḍalāni cacāra ha HV_App.I,29E.83b
maṇḍalāni ca bhāgaśaḥ HV_App.I,42B.971b
maṇḍalāni bahūny ājau HV_App.I,31.3507a
maṇḍalāntargatā devī HV_App.I,41.1643a
maṇḍalīkṛtakārmukam HV_App.I,42B.1162b
maṇḍalībhūtadhanuṣau HV_App.I,42B.1984a
maṇḍitaṃ vanarājībhiḥ HV_App.I,18.461a
matibhīkṣyaṃ tu cāgatāḥ HV_App.I,29.97**3:1b
matim evaṃ samādadhe HV_App.I,12.75b
matiṃ cakre durāsadaḥ HV_App.I,29F.628b
matiṃ ca nāśubhe dhatte HV_App.I,29.50a
matiṃ yuddhāya pārthivāḥ HV_App.I,18.6**2:16b
matiṃ lajjāṃ vasuṃ caiva HV_App.I,42.350a
matiṃ lokasya sarjane HV_App.I,41.306b
matkathāparamo nityaṃ HV_App.I,31.2861a
matkathāparamo bhava HV_App.I,42B.2929**217:2b
matkaraprahitaṃ bali HV_App.I,31.2848b
mattakokilasārikāḥ HV_App.I,42A.143b
mattagaṅgā payasvinī HV_App.I,24.59b
mattadvipamṛgāyutam HV_App.I,29C.158b
mattadviparathākulam HV_App.I,18.642b
mattadvipaviṣāṇāgraiḥ HV_App.I,18.428a
mattadviradagāminām HV_App.I,20.19b
mattanāgendragāminau HV_App.I,18.418**42:1b
mattabarhiṇanirghoṣair HV_App.I,18.426a
mattamātaṅgavikramāḥ HV_App.I,31.3161b
mattavāraṇavikramaḥ HV_App.I,42B.204b
mattavāraṇavikramaḥ HV_App.I,42B.1400b
mattavāraṇavikrāntāḥ HV_App.I,42B.1919a
mattavāraṇasaṃkulam HV_App.I,42B.1008b
mattaś cet karam icchaṃs tvaṃ HV_App.I,31.3513a
mattasyevāpare 'hani HV_App.I,18.523b
mattaṃ mahāravaṃ ghoraṃ HV_App.I,31.1596a
mattaṃ rājyamadena vai HV_App.I,18.47b
mattaḥ śūrataras tathā HV_App.I,29.1339b
mattā iva mahāgajāḥ HV_App.I,42B.502b
mattān nāgān samāsthitāḥ HV_App.I,42.499b
mattān suvihitān dṛptān HV_App.I,42B.1618a
mattāv iva mahānāgāv HV_App.I,18.898a
matteja eva balavat HV_App.I,42.128a
matteja eṣā vasudhā HV_App.I,42.129**11:1a
mattejobalam āśritaḥ HV_App.I,29.1232b
mattonmattapramattāś ca HV_App.I,24.101a
matto mattam iva dvipam HV_App.I,42B.998b
matto yat tu karagrahaḥ HV_App.I,31.2824b
matto yat tu karagrahaḥ HV_App.I,31.2828b
matto yas tu karagrahaḥ HV_App.I,31.2826b
matto rājyamadena ca HV_App.I,20.136b
matto hy abhyadhiko na ca HV_App.I,31.2679b
matpakṣiṇaḥ santu samudratoye HV_App.I,29D.291
matparo bhava deveśa HV_App.I,42.632**35:4a
matprabhāvāc ca mānuṣāḥ HV_App.I,29.535b
matprasādād avāpsyasi HV_App.I,42B.2937b
matprasādād bhaviṣyati HV_App.I,42B.2955b
matprasādān mahāsura HV_App.I,42B.2931b
matpriyatvāt priyataro HV_App.I,18.43a
matpriyārthaṃ varārohā HV_App.I,29D.83a
matvā kṛtārtham ātmānaṃ HV_App.I,31.2760a
matvācintyaparākramaḥ HV_App.I,41.1352b
matvā nārāyaṇaṃ harim HV_App.I,31.1345**15:1b
matvā vaśagataṃ caiva HV_App.I,42B.1989a
matsakāśād viśeṣataḥ HV_App.I,7.115b
matsakāśe vyavasthitāḥ HV_App.I,42B.2585b
matsamaḥ puruṣo 'paraḥ HV_App.I,29.764b
matsaraṃ ca vibhūtiṃ ca HV_App.I,41.529a
matsarāḥ krodhanāś caiva HV_App.I,24.100a
matsyanakravibhūṣitām HV_App.I,30.187b
matsyamāṃsena te sarve HV_App.I,18.204a
matsyollikhitamūrdhajaḥ HV_App.I,41.1617b
mathanaṃ nāma saṃyuge HV_App.I,42B.1605b
mathitāgniṃ tridhā kṛtvā HV_App.I,6.69a
mathitvāgniṃ yathāvidhi HV_App.I,6.68b
mathitvā prāṇadaṃs tadā HV_App.I,42B.2045b
mathurāgamanaṃ tataḥ HV_App.I,44.37b
mathurā tu babhūva sā HV_App.I,20.1082b
mathurāto mahīpatiḥ HV_App.I,18.622**69:1b
mathurādhipate svayam HV_App.I,20.998b
mathurāpakramas tathā HV_App.I,44.38b
mathurābhipatiḥ śrīmān HV_App.I,20.1061a
mathurām āviśat tataḥ HV_App.I,20.1040b
mathurām upamarditum HV_App.I,18.6**2:13b
mathurāyām athāpi vā HV_App.I,31.2854b
mathurāyām abhūt kaṣcid HV_App.I,18.1088a
mathurāyāś coparodho HV_App.I,44.33a
mathurāyāṃ pitṛṣvasā HV_App.I,14.24**1:1b
mathurāyāṃ prayāge vā HV_App.I,31.2999a
mathurāyāṃ viśeṣataḥ HV_App.I,20.725b
mathurāyāṃ śubhānanau HV_App.I,18.1103b
mathurāyāṃ samāgataḥ HV_App.I,20.727b
mathurāṃ caturaṅgiṇaḥ HV_App.I,18.6**2:8b
mathurāṃ ca praveśitau HV_App.I,18.333b
mathurāṃ prati jagmatuḥ HV_App.I,18.1072**127:1b
mathurāṃ pratipālaya HV_App.I,20.1010b
mathurāṃ madhusūdanaḥ HV_App.I,20.1020b
mathurāṃ madhusūdane HV_App.I,20.920b
mathurāṃ yādavādhīnāṃ HV_App.I,18.2a
mathurāṃ yādavīṃ purīm HV_App.I,31.787b
mathureśaṃ sahānugaḥ HV_App.I,20.220b
mathureśo bhavatv iti HV_App.I,20.997b
mathnīmaḥ somajaṃ jalam HV_App.I,41.1784b
mathyamāna ivārṇavaḥ HV_App.I,43.144b
mathyamāne tatas tasya HV_App.I,41.1815**60:2a
mathyamāne mṛte purā HV_App.I,7.24b
madakelikilāṇḍajam HV_App.I,29.1482b
madanantaram īśas tvaṃ HV_App.I,29.546a
madanaśaravibhinnā sainikān abhyupāyād HV_App.I,30.230
madanāśīviṣeṇāsmi HV_App.I,29F.345a
madamatto halāyudhaḥ HV_App.I,31.1881b
madamatto halī sākṣāt HV_App.I,31.1560a
madaṃśo hi bhavān vatso HV_App.I,41.247**21:1a
madāc ca calitākāraḥ HV_App.I,18.529a
madirānantaraṃ kāntiḥ HV_App.I,18.554a
madirā rūpiṇī bhūtvā HV_App.I,18.536a
madirāvaśagā bhaimā HV_App.I,29D.99a
madīyas tvam iti hy āsīn HV_App.I,29.214a
madīyaṃ ratham etaṃ taṃ tvaṃ HV_App.I,29.1033a
madīyā vāritā meghāḥ HV_App.I,29.645a
madīyena samanvitā HV_App.I,29A.464b
madenāgalitaśroṇī HV_App.I,18.555a
madotkaṭā vāraṇahastahastāḥ HV_App.I,42B.723
madgurā nāma viśrutāḥ HV_App.I,18.198b
madprasādād bhaviṣyati HV_App.I,42B.2955**222:4b
madbhaktadveṣiṇāṃ tathā HV_App.I,42B.2952b
madbhaktāḥ puṣkareṣv iha HV_App.I,41.1515b
madbhaktāḥ sarvadā santu HV_App.I,31.3629a
madyapo mārutāśanaḥ HV_App.I,42B.82b
madyamāṃsavasāpriyāḥ HV_App.I,24.95b
madrūpāṃ pratimāṃ kṛtvā HV_App.I,7.94a
madvākyam amarottamam HV_App.I,29.847b
madhukāḥ saptaparṇāś ca HV_App.I,42A.138a
madhukaiṭabhasaṃjñitau HV_App.I,31.709b
madhucchandādayaś caiva HV_App.I,6B.101a
madhucchandāsa eva te HV_App.I,6B.95**5:4b
madhutīrthāṃ manoramām HV_App.I,41.1480b
madhudhārāṃ sa kṛtavān HV_App.I,42.289a
madhunā dānavendreṇa HV_App.I,18.54a
madhunā saha saṃyukto HV_App.I,31.1116a
madhunā svasti vācayet HV_App.I,29A.460b
madhuparkaṃ dadau punaḥ HV_App.I,27.6b
madhupānapravartanam HV_App.I,44.49b
madhupāyasam uttamam HV_App.I,40.110b
madhupriyā madhukarā HV_App.I,41.1476a
madhumattā vihaṃgamāḥ HV_App.I,41.1476b
madhumatyāṃ suto jajñe HV_App.I,18.87a
madhumathanasya sutena vaiṣṇavāstraiḥ HV_App.I,30.413
madhumedovasāpūrṇā HV_App.I,41.1431a
madhuraṃ caiva pakṣiṇaḥ HV_App.I,29D.136b
madhuraṃ madhurākṛtiḥ HV_App.I,11.191b
madhuraṃ vitate yajñe HV_App.I,41.1485a
madhurāṇi vicitrāṇi HV_App.I,29D.139a
madhurābhiḥ svabhāvataḥ HV_App.I,41.1337b
madhurāyāḥ samantataḥ HV_App.I,41.1193b
madhurāṃ caturaṅgiṇaḥ HV_App.I,19.24b
madhurāṃ ca sthalīprāyāṃ HV_App.I,18.945**109:8a
madhurāṃ yādavair vṛtām HV_App.I,19.23b
madhurāṃ vācam icchantī HV_App.I,29A.368a
madhur indriyanāmeti HV_App.I,31.1193a
madhurair abhidhānaiś ca HV_App.I,41.985a
madhurair vādyagītaiś ca HV_App.I,41.1459a
madhur nāma mahāsuraḥ HV_App.I,41.379b
madhur bhīmaparākramaḥ HV_App.I,41.1325b
madhur madhunibhekṣaṇaḥ HV_App.I,41.1347b
madhuvāg vacanaṃ tayoḥ HV_App.I,41.595b
madhū roṣaparītātmā HV_App.I,41.1354a
madhor daityasya sā sutā HV_App.I,18.26b
madhor nipātanaṃ dṛṣṭvā HV_App.I,41.1435a
madhor balārthaṃ madhuno HV_App.I,41.1339a
madhor mama pitur gṛham HV_App.I,18.39b
madhor vaśam upāgatāḥ HV_App.I,41.1333b
madhor viṣṇoś ca bhārata HV_App.I,41.1321b
madhoś ca mana ākṣipya HV_App.I,41.1343a
madhyato balabhadras tu HV_App.I,21.174a
madhyam antas tathā bhavān HV_App.I,13.29b
madhyam antas tathā bhavān HV_App.I,31.1219b
madhyamaś ca śunaḥśephaḥ HV_App.I,6B.90a
madhyamas tu madhucchandā HV_App.I,6B.95**5:4a
madhyasaṃsparśajo bhāvaḥ HV_App.I,18.521a
madhyaṃ gacchati bhāskare HV_App.I,31.2232b
madhyaṃ ca gatvā sa cukūrda bhūyo HV_App.I,29D.258
madhyaṃ cādyaṃ jagato 'sāmyarūpam HV_App.I,29.959
madhyaṃ dinakare prāpte HV_App.I,41.1582a
madhyaṃdinagataṃ sūryaṃ HV_App.I,42B.1484a
madhyaṃdinagate sūrye HV_App.I,31.3177a
madhyaṃdinagate sūrye HV_App.I,31.3189a
madhyaṃdinaravir yathā HV_App.I,42B.149b
madhyaṃdine mahāviṣṇuḥ HV_App.I,31.2440a
madhyaṃ yāte divākare HV_App.I,11.21b
madhyāhnasūryapratimo babhūva HV_App.I,42B.400
madhyāhne paṅkajasya ca HV_App.I,29.175b
madhye keśavapūrvajaḥ HV_App.I,18.770b
madhye gaṇānāṃ sarveṣāṃ HV_App.I,41.1332a
madhye ca pṛthivītale HV_App.I,43.49b
madhye chittvā mahad dhanuḥ HV_App.I,31.774b
madhye taṃ rāhum avyayam HV_App.I,41.1820**62:1b
madhye tvaṃ khalu vartase HV_App.I,29.71b
madhye daityagaṇaiḥ saha HV_App.I,18.585b
madhye dhāvati pāvanī HV_App.I,31.249b
madhye niveśayām āsa HV_App.I,18.181a
madhye pṛthivyāḥ sauvarṇam HV_App.I,42.203a
madhye magnaṃ mahārṇave HV_App.I,41.205b
madhye yādavasattamaḥ HV_App.I,31.2432b
madhye rājasahasrasya HV_App.I,18.784**84:2a
madhye vairocanis tadā HV_App.I,42B.2824**196:19b
madhye vyūhodarasthas tu HV_App.I,42B.1863a
madhye sāgarasaṃnibhām HV_App.I,20.830b
mananān munir evāsi HV_App.I,31.1205a
manave brahmaputrāya HV_App.I,42.347a
manaś cakratur ātmāṃśau HV_App.I,31.2162a
manaś cakre 'mbujekṣaṇaḥ HV_App.I,42.190b
manaś ca śuddhaṃ bhavati HV_App.I,31.867a
manaś cet kaluṣaṃ bhavet HV_App.I,31.610b
manasas tava deveśa HV_App.I,31.1176a
manasā karmaṇā vācā HV_App.I,29.202a
manasā karmaṇā vācā HV_App.I,42B.3071**235:9a
manasā kalpayiṣyasi HV_App.I,29F.158b
manasā kāṅkṣitāni vai HV_App.I,29.419b
manasā kāṅkṣitān varān HV_App.I,29.44b
manasā kāmarūpiṇam HV_App.I,41.1505b
manasā cintayām āsa HV_App.I,20.55a
manasā cintayām āsa HV_App.I,20.346a
manasā cintayām āsa HV_App.I,20.921a
manasā cintayām āsur HV_App.I,20.1085a
manasā tuṣṭuvur viṣṇuṃ HV_App.I,21.120a
manasā duḥsahaṃ tadā HV_App.I,31.1389b
manasā dharmacāriṇam HV_App.I,41.1499b
manasā dharmacāriṇīm HV_App.I,41.1502b
manasā dharmacāriṇīm HV_App.I,41.1529b
manasādhārayat prabhuḥ HV_App.I,41.1735b
manasā dhārayan manaḥ HV_App.I,41.1543b
manasādhikam āsthāya HV_App.I,41.167**13:1a
manasā nirmitopamam HV_App.I,18.473b
manasā nṛpasattama HV_App.I,31.3139b
manasāpūjayac ca tam HV_App.I,31.820b
manasā pūrayann iva HV_App.I,41.943b
manasā prahasann iva HV_App.I,41.1020b
manasā prītiyuktena HV_App.I,42B.2614a
manasā brahmasattamāḥ HV_App.I,41.935b
manasā bhāvaśuddhena HV_App.I,35.12a
manasā yad yad icchati HV_App.I,40.100b
manasāramayat prabhuḥ HV_App.I,42.313b
manasā rūpasaṃpannā hy HV_App.I,41.1022a
manasā vātha vā girā HV_App.I,29A.143b
manasā viṣṇum īśvaram HV_App.I,33.4**1:1b
manasā sa pitāmahaḥ HV_App.I,41.764b
manasā sa pitāmahaḥ HV_App.I,41.1018b
manasā samupārjitam HV_App.I,40.173**55:1b
manasā samupārjitam HV_App.I,45.4b
manasā sarvatomukham HV_App.I,31.2281b
manasā saṃprakalpitam HV_App.I,41.1930b
manasā saṃvṛtaḥ prabhuḥ HV_App.I,41.166b
manasā saṃsmaran dvijaḥ HV_App.I,31.2670b
manasā saṃsmaran harim HV_App.I,31.2670**20:1b
manasā smaryatām eṣa HV_App.I,29.1134a
manasi trayy avartata HV_App.I,6.59**11:2b
manasaiva jagannāthaṃ HV_App.I,31.667a
manasaiva mahāmanāḥ HV_App.I,41.468b
manasaiva suraśreṣṭhāḥ HV_App.I,42B.2517a
manasaivākarod vibhuḥ HV_App.I,42.107b
manaso 'py āśugāminā HV_App.I,15.4b
manas tatra bhavet sthiram HV_App.I,29F.95b
manas tad rakṣatāṃ deva HV_App.I,31.606a
manas tasyāmathādadhāt HV_App.I,22.33b
manaḥkarṇasukhaṃ sūta HV_App.I,40.1**1:12a
manaḥ kṣetrajña eva ca HV_App.I,41.40b
manaḥkṣobhe tathaiva ca HV_App.I,40.157**49:16b
manaḥ padmanibhekṣaṇaḥ HV_App.I,31.326b
manaḥ pūrvaṃ samāhite HV_App.I,41.1291b
manaḥ prāṇaṃ ca gacchatu HV_App.I,31.599b
manaḥśuddhir bhavet tava HV_App.I,42A.577**60:4b
manaḥśuddhir bhavet tasya HV_App.I,31.859a
manaḥ śuddhiṃ yadāpannaṃ HV_App.I,31.830a
manaḥśuddhiṃ yadīcchasi HV_App.I,31.866b
manaḥśuddhena karmaṇā HV_App.I,41.1524b
manaḥśrotrasukhāvaham HV_App.I,29F.277b
manaḥ ṣaṣṭhaṃ tathā deva HV_App.I,31.1148a
manaḥsaṃkalpajāś caiva HV_App.I,42.22a
manaḥ saṃkalpadharṣitam HV_App.I,29F.351b
manaḥsaṃyamanaṃ viprāḥ HV_App.I,31.1260a
manaḥ sīdati me bhṛśam HV_App.I,20.298b
manāṃsi bhūtabhavyeśe HV_App.I,42B.2650**178:7a
manīṣitānām arhānāṃ HV_App.I,29.1335a
manīṣitena sa tarur HV_App.I,29.1502a
manujendra dharādharāḥ HV_App.I,43.162b
manujendrādhivāsebhyo HV_App.I,20.1131a
manuṣyaloke bhogārthaṃ HV_App.I,11.159a
manuṣyāṇāṃ kṛtātmanām HV_App.I,31.2710b
manuṣyān svapuro dṛṣṭvā HV_App.I,31.3358a
manuṣyā vijānate HV_App.I,31.409b
manuṣyāḥ prakṛtisthitāḥ HV_App.I,31.449b
manuṃ caiva prajāpatim HV_App.I,42.328b
manuḥ parjanya eva ca HV_App.I,41.553b
manuḥ pralīyate hy atra HV_App.I,2.39a
manūnāṃ kīrtanaṃ tathā HV_App.I,44.3b
manogrāhi sukhaṃ sarvaṃ HV_App.I,41.1775a
manogrāhyasya kāmataḥ HV_App.I,41.807b
mano glāpayasi priye HV_App.I,29.187b
manojñaḥ priyadarśanaḥ HV_App.I,42B.2776**192:24b
mano dadhre jagatpatiḥ HV_App.I,31.900b
mano dadhre mahāsuraḥ HV_App.I,29C.125b
mano dadhre mahīpatiḥ HV_App.I,22A.58b
mano dyaur antarikṣaṃ ca HV_App.I,42B.2528a
mano dharmas tathaiva ca HV_App.I,42B.2837b
manonirmalatā yathā HV_App.I,31.829b
manonukūlaṃ ca janasya yat tat HV_App.I,29D.298
manonukūlair bhaimānāṃ HV_App.I,29D.97a
mano buddhiś ca sarveṣāṃ HV_App.I,41.126**9:3a
manobhir vāgbhir eva ca HV_App.I,41.1809b
manobhir vāgbhir eva ca HV_App.I,43.47b
manobhiḥ kāmacāriṇaḥ HV_App.I,43.14b
manobhiḥ śrotravādibhiḥ HV_App.I,41.1224b
mano madhor vidhunvanti HV_App.I,41.1338a
mano manye smṛte harau HV_App.I,31.673b
manomārutaraṃhasaḥ HV_App.I,24.152b
manomārutaraṃhase HV_App.I,20.646b
manomārutaraṃhasaiḥ HV_App.I,20.788b
mano mūrdhni vidhārayan HV_App.I,41.1698b
mano me nirmalaṃ bhavet HV_App.I,31.607b
manorathakarī rājñaḥ HV_App.I,18.29a
manorathakṛto bhartā HV_App.I,34.26a
manoratharathānāṃ yaḥ HV_App.I,29.82a
manorathaśatair labdhaṃ HV_App.I,29F.368a
manorathaṃ mamaitaṃ tvaṃ HV_App.I,29.1570a
manoratho yas tu mama HV_App.I,5.61a
manoratho 'stu saphalo HV_App.I,29.532a
manoratho hi sarvāsāṃ HV_App.I,29F.170a
manoramā mahābhāgā HV_App.I,41.1115**48:1a
manor vaṃśaṃ nibodhata HV_App.I,42.400b
manovatī tathā caiva HV_App.I,42.396a
manoviparyayaṃ ghoraṃ HV_App.I,31.604a
manovirāgo na bhavet sādhu ca syāt HV_App.I,29A.161
mano vihvalatīva me HV_App.I,15.37b
manoharaguṇopetaṃ HV_App.I,42.280a
manoharataraṃ caiva HV_App.I,29D.137a
manoharatarā rājann HV_App.I,29D.38a
manoharaṃ cārumukhastanoru HV_App.I,29F.532
manoharāṃ raivatarājaputrīm HV_App.I,29D.323
manoharāṃś ca vividhān HV_App.I,42A.108a
mano hi tvarate mama HV_App.I,29C.146b
manoḥ sutā vai vasavaś ca sarve HV_App.I,42B.641
manoḥ sutottamaujāś ca HV_App.I,1.17a
mantavyaṃ manasā tathā HV_App.I,41.1041b
mantrato bhavitā tathā HV_App.I,29.1349b
mantrapūrvaṃ satāṃ priyau HV_App.I,29F.453b
mantrayajñaparā nityaṃ HV_App.I,41.1170a
mantrayan guptamantravit HV_App.I,18.6**2:5b
mantrayām āsa mantravit HV_App.I,19.20b
mantrayāmo nṛpaśreṣṭhā HV_App.I,19.18a
mantrayāmo manogatam HV_App.I,20.1105b
mantrayāṃ cakrire hṛṣṭāḥ HV_App.I,29.94a
mantrayitvā parasparam HV_App.I,26.36b
mantrayitvā mahātmānaś HV_App.I,29F.634a
mantrayitvā mahābalau HV_App.I,29F.800b
mantrayitvā sureśvaraḥ HV_App.I,29F.31b
mantraṃ tasmād ahaṃ vakṣye HV_App.I,4.112a
mantraṃ purāṇavihitaṃ HV_App.I,29A.149a
mantraṃ visṛjate rājan HV_App.I,41.1608a
mantraṃ samyak pravartayan HV_App.I,42B.845b
mantrāṇāṃ kāryasiddhaye HV_App.I,41.1176b
mantrā daityāḥ samākhyātā HV_App.I,42B.831a
mantrāya mantrakuśalā HV_App.I,20.99a
mantrāvaliṃ khilasyāpi HV_App.I,44.59**14:6a
mantrās tatrābhyavartanta HV_App.I,42B.835a
mantriṇaś ca yathocitāḥ HV_App.I,18.1081**134:1b
mantriṇaḥ sapurohitāḥ HV_App.I,18.1077b
mantripravarasevakaḥ HV_App.I,20.777b
mantreṇa vidhivat samyak HV_App.I,4.107a
mantrair etaiḥ purāṇoktaiḥ HV_App.I,29A.178a
mantrair bhāgavatais tadā HV_App.I,18.779**83:2b
mantrair māheśvarair evaṃ HV_App.I,11.130a
mantrair huta ivārciṣmān HV_App.I,42B.911a
mantraiś ca bheṣajair mukhyair HV_App.I,11.55a
mantraiḥ saṃcodito nāgo HV_App.I,41.1718a
mantropadeśe cārtvijye HV_App.I,6A.47a
mantro 'yaṃ tārayaty uta HV_App.I,4.119b
manthānaṃ mandaraṃ kṛtvā HV_App.I,15.30a
mandabuddhir asaṃtoṣī HV_App.I,40.40**7:2a
mandabuddhīn imān gṛhe HV_App.I,31.2302b
mandabhāgyā vayaṃ vibho HV_App.I,31.2553b
mandabhāgyā vayaṃ viṣṇo HV_App.I,31.2539a
mandam ucchvasya keśavaḥ HV_App.I,31.2567b
mandam unmiṣitānanaḥ HV_App.I,31.2886b
mandaraś caiva parvataḥ HV_App.I,42A.483b
mandaraś cograśikharaḥ HV_App.I,41.1453a
mandaraśmir divākaraḥ HV_App.I,38.61b
mandarasthaṃ yathā ravim HV_App.I,18.309b
mandarasya gireḥ pāde HV_App.I,41.1757a
mandarasya gireḥ pārśve HV_App.I,37.32a
mandarasya prakampane HV_App.I,41.1791b
mandarasya mahāgireḥ HV_App.I,29C.166b
mandarasya vicālyate HV_App.I,41.1959b
mandarasyaikakandare HV_App.I,29.411b
mandaraṃ cācalottamam HV_App.I,42.280b
mandaraṃ citrakandaram HV_App.I,29.407b
mandaraṃ tridaśā iva HV_App.I,18.422b
mandaraṃ nyastavāṃs tadā HV_App.I,41.1813**59:1b
mandaraṃ parvataśreṣṭhaṃ HV_App.I,29.400a
mandaraṃ parvataśreṣṭhaṃ HV_App.I,29.402a
mandaraṃ parvataṃ gantuṃ HV_App.I,29C.125a
mandaraṃ puṣkaraṃ kṛtvā HV_App.I,41.1813a
mandaraṃ prāpatad viṣṇur HV_App.I,41.1344a
mandaraḥ parvataśreṣṭhaḥ HV_App.I,29C.199a
mandaraḥ parvataśreṣṭho HV_App.I,29C.98a
mandarāgre visarpantaṃ HV_App.I,41.1661a
mandarāgreṣu vihatair HV_App.I,41.1864a
mandarācalakalpena HV_App.I,18.970a
mandareṇa viśālena HV_App.I,41.1783a
mandare mandagāminī HV_App.I,41.1655b
mandarodagraśikharaṃ HV_App.I,30.92a
mandaṃ mandam upāyayuḥ HV_App.I,12.62b
mandaṃ mandam uvācedaṃ HV_App.I,31.2372a
mandaṃ mandaṃ samāśvasya HV_App.I,31.2402a
mandārakusumaṃ dattaṃ HV_App.I,29.76a
mandāradrumaṣaṇḍeṣu HV_App.I,29C.105a
mandārapuṣpair yad yukto HV_App.I,29.371a
mandārapuṣpaiḥ sukṛtāṃ HV_App.I,29C.84a
mandāravanamadhyastho HV_App.I,29C.80a
mandāras tena kathyate HV_App.I,29.371b
mandāraḥ kovidāraś ca HV_App.I,29.374a
mandārāṇāṃ vane ramnye HV_App.I,29C.82a
mandārād api vṛkṣāc ca HV_App.I,29.362a
manmathastrīva rūpiṇī HV_App.I,18.28b
manmathasya ratir yathā HV_App.I,15.25b
manmukhān naiva gacchetaṃ HV_App.I,31.3390a
manyate yadi daivatam HV_App.I,29A.385b
manyadhvaṃ yadi vo yuktāṃ HV_App.I,20.728a
manyanto madhusūdana HV_App.I,29.1106b
manyunā paricoditāḥ HV_App.I,30.26b
manyur eṣa pramṛṣṭo hi HV_App.I,29.300a
manyus tamas tapaḥ satyaṃ HV_App.I,24.86a
manyuṃ mayi hate sute HV_App.I,29C.36b
manye bālān imāṃl lokān HV_App.I,20.695a
manvantaram iti proktaṃ HV_App.I,2.37a
manvantaram ihocyate HV_App.I,41.93b
manvantarasya saṃkhyānaṃ HV_App.I,2.1a
manvādīnāṃ janitṝṃś ca HV_App.I,4.129a
mama kartā ca karmaṇām HV_App.I,41.1963b
mama kiṃcit karotu saḥ HV_App.I,42B.3042b
mama kiṃ na prayacchati HV_App.I,7.111b
mama kumbhyo daśa hatāḥ HV_App.I,9A.27a
mama caiva vaśe sarvaṃ HV_App.I,29C.141a
mama caivābhayaṃ bhavet HV_App.I,33.31b
mama jyeṣṭhaḥ suraśreṣṭhaḥ HV_App.I,42B.2942a
mama tasya ca saṃgame HV_App.I,29F.183b
mama te kṛṣṇasaṃśrayāt HV_App.I,31.1361b
mama tvaṃ tatra me devi HV_App.I,29F.191a
mama tvāṃ paśya ity api HV_App.I,16.22**1:1b
mama dattas tu kaśyapaḥ HV_App.I,29A.430b
mama duṣṭanibarhaṇe HV_App.I,31.107b
mama devāsure raṇe HV_App.I,31.3223b
mama na praviśen nāma HV_App.I,31.484a
mama nityaṃ manaḥ prabho HV_App.I,29.214b
mamantha tāv ūrutale surārī HV_App.I,41.438
mamantha paramāyasto HV_App.I,42B.2118a
mamantha makaradhvajaḥ HV_App.I,30.182b
mamanthuś cāraṇīm atha HV_App.I,41.1902b
mamanthuś cormayo bhṛśam HV_App.I,41.315b
mamanthus tridaśān vīrāñ HV_App.I,42B.2056a
mama pārśvagato bhūtvā HV_App.I,9.29a
mama putrasya keśavāt HV_App.I,20.288b
mama pratijñām apahantum udyatā HV_App.I,29.628
mama pratijñām apahantum udyatāḥ HV_App.I,29.453
mama priyārthaṃ khalu nirviśaṅkitam HV_App.I,29.717
mama prītyartham eva ca HV_App.I,29.388b
mama bāhubalāśrayāt HV_App.I,20.1075b
mama buddhyā ca gṛhyatām HV_App.I,18.274b
mama brahmā śarīrastho HV_App.I,41.292a
mama bhārāvataraṇaṃ HV_App.I,42.141a
mama bhūyān manaḥśuddhiḥ HV_App.I,31.579a
mama bhūyo bhavo mā bhūd HV_App.I,31.583a
mama mātrā kathaṃ tasya HV_App.I,14.35a
mama maulir mahaudadhau HV_App.I,18.597**64:1b
mama yaḥ syāt parigrahaḥ HV_App.I,29.566b
mama yāsyanti te gatim HV_App.I,29.1369b
mamarda ghorair bāṇaughaiś HV_App.I,29B.233a
mamarda ca mahāghoraṃ HV_App.I,31.3542a
mamarda vīryātiśayaṃ pradarśayan HV_App.I,31.751
mamarda samare senāṃ HV_App.I,29B.231a
mama loke sureśvara HV_App.I,7.29b
mama vajropamāḥ śarāḥ HV_App.I,29B.388b
mama vaṃśakaro 'traikaḥ HV_App.I,29F.819a
mama vākyasya dūṣakaḥ HV_App.I,18.934b
mama vākyena coditāḥ HV_App.I,18.823b
mama vā brāhmaṇānāṃ vā HV_App.I,29B.397a
mama vipriyakārakam HV_App.I,30.16b
mama vipriyakārakam HV_App.I,30.236b
mama vṛṣṇikulodbhavaḥ HV_App.I,29F.175b
mama veśmani vidyate HV_App.I,9A.37b
mama śreyaskaraṃ vacaḥ HV_App.I,29.735b
mama santi nṛpottamāḥ HV_App.I,19.30b
mama syāt tava ca prabho HV_App.I,6B.71b
mamāgamanakāraṇam HV_App.I,21.129b
mamāgamanadoṣeṇa HV_App.I,20.548a
mamāgamanam eveha HV_App.I,20.545a
mamāgre ca tapodhane HV_App.I,41.1530b
mamādya tyaktajīvitaḥ HV_App.I,41.238b
mamānnam aśanaṃ deva HV_App.I,42B.2946a
mamāpi niśitaṃ mahat HV_App.I,31.1368b
mamāpi vipulāḥ prajāḥ HV_App.I,41.1103b
mamāpy etad dhanur divyaṃ HV_App.I,31.1372a
mamāpy eṣa na saṃśayaḥ HV_App.I,18.1063b
mamābhavad yato rakṣā HV_App.I,29.264a
mamāyam agrajo rāmaś HV_App.I,13.21a
mamāyam anujaḥ sākṣād HV_App.I,31.478a
mamāyaṃ prathamo golas HV_App.I,31.2434a
mamāyaṃ vipulo dṛḍhaḥ HV_App.I,31.1378b
mamāra ca nṛpaśreṣṭha HV_App.I,31.3551a
mamārāntarjale rājan HV_App.I,31.3588a
mamāsti sakhi bhadraṃ te HV_App.I,5.82a
mamāstrāṇi mahāhave HV_App.I,42A.35b
mamāhiśayanān maulir HV_App.I,18.599a
mamṛduś ca babhañjuś ca HV_App.I,43.33a
mamṛṣe tan na yādavaḥ HV_App.I,29B.232b
mamṛṣe na sapatnyās tu HV_App.I,29.97a
mameyaṃ mahatī dṛḍhā HV_App.I,31.1376b
mameyaṃ vartate senā HV_App.I,31.480a
mameśvari vada priye HV_App.I,29.288b
mamaitat kṛtyam ārabdhaṃ HV_App.I,29.857a
mamaite gṛhadharṣakāḥ HV_App.I,29F.661b
mamaiva comayā dattaḥ HV_App.I,29A.51a
mamaiva nāma tad bhūyād HV_App.I,31.1638a
mamaivaṃ niyamena ca HV_App.I,42B.2634**176:2b
mamaivāyaṃ parābhavaḥ HV_App.I,22A.42b
mamaivāyāhi cāntikam HV_App.I,41.232b
mamaiṣa paramaḥ kāmo HV_App.I,33.36a
mamorasi gadāṃ moktum HV_App.I,29.654a
mayaśambarayos tathā HV_App.I,42B.2429b
mayaś ca śambaraś caiva HV_App.I,42B.2280a
mayaś ciccheda tīkṣṇāgrais HV_App.I,42B.1045a
mayas tu prativivyādha HV_App.I,42B.1037a
mayas tribhir athānarcchat HV_App.I,42B.1081a
mayaḥ kālāntakaprakhyaś HV_App.I,42B.1067a
mayā kārtsnyena kīrtitā HV_App.I,42B.3071**235:21b
mayā kurukulodvaha HV_App.I,39.39b
mayā khalv arditasya te HV_App.I,29C.147b
mayā ca kilbiṣaṃ tubhyaṃ HV_App.I,5.125a
mayā cāṇūramallakaḥ HV_App.I,31.112b
mayā tad anṛtaṃ śakyaṃ HV_App.I,29.446a
mayā tava mahābāho HV_App.I,29.615a
mayā tava śucismite HV_App.I,29F.309b
mayā tasmin samarpitam HV_App.I,6B.62b
mayā tubhyaṃ kathaṃcana HV_App.I,7.33**3:1b
mayā tu samayas tābhyāṃ HV_App.I,6.18a
mayā te dvipadāṃ vara HV_App.I,40.156b
mayā tena mahārāja HV_App.I,18.955**110:2a
mayā tvaṃ patageśvara HV_App.I,36.18b
mayā dattaṃ punas tava HV_App.I,20.1077b
mayā dattās tavādbhutāḥ HV_App.I,42A.37b
mayā dṛṣṭas tv arundhati HV_App.I,29A.60b
mayā dṛṣṭau harācyutau HV_App.I,37.33b
mayā deva kathaṃcana HV_App.I,29.806b
mayā dvaipāyanāc chrutaṃ HV_App.I,41.569b
mayā nāma yācyamāno HV_App.I,29C.151a
mayā nīte 'niruddhe tu HV_App.I,33.18a
mayānuśiṣṭās tiṣṭhantu HV_App.I,18.670a
mayā paścāt tu dhāryate HV_App.I,42.137b
mayāpi bhagavān vyāsaḥ HV_App.I,40.4**2:2a
mayā prāṇabhṛtā nṛpa HV_App.I,31.2342b
mayā bālena yādavāḥ HV_App.I,31.109b
mayā bhadre tathāstv iti HV_App.I,6B.66b
mayā mune pratijñātaṃ HV_App.I,29.444a
mayā ruddhā mahābalāḥ HV_App.I,29.1362b
mayā virahatāṃ cemaṃ HV_App.I,31.133a
mayā śatrūñ jighāṃsatā HV_App.I,31.3402b
mayā saha bhaviṣyati HV_App.I,6.9**4:1b
mayā sārdham ariṃdama HV_App.I,18.882**99:2b
mayā sārdhaṃ janeśvara HV_App.I,20.812b
mayā sṛṣṭaṃ svadehena HV_App.I,30.307a
mayi bhagnapratijñe hi HV_App.I,29.448a
mayi yāte śatakrato HV_App.I,29.854b
mayi vidveṣakāriṇaḥ HV_App.I,12.180b
mayi sarvatra vartate HV_App.I,31.821b
mayi sarvaṃ samāropya HV_App.I,31.1581a
mayi sarvāṇi saṃyuge HV_App.I,18.605**67:4b
mayi snehaś ca kṛtakas HV_App.I,29.221a
mayūkhair iva dīpitaḥ HV_App.I,41.1683b
mayūra iva bhūtale HV_App.I,29B.448b
mayūradanās tathā HV_App.I,42B.2896**204:2b
mayūrapakṣadhvajinī HV_App.I,8.10a
mayūralomā dhūmnākṣaḥ HV_App.I,42B.2380a
mayūravadanās tathā HV_App.I,42B.2892b
mayūravadanās tathā HV_App.I,42B.2899**206:2b
mayūrasadṛśāṃs tathā HV_App.I,42B.1630b
mayūraṃ sūryasaṃkāśaṃ HV_App.I,42B.340a
mayūrāṅgadacaitrāṅgau HV_App.I,12.92a
mayūrāṅgadabhūṣaṇam HV_App.I,12.228b
mayūrāṅgadam eva ca HV_App.I,31.3597b
mayena nirmitās teṣāṃ HV_App.I,42B.357a
mayena vihito divyas HV_App.I,42B.339a
mayena śambareṇa ca HV_App.I,42B.2282**139:4b
mayena samayudhyata HV_App.I,42B.739b
mayaiva pūrvaṃ nirdiṣṭo HV_App.I,42.622a
mayaiva prathamaṃ yataḥ HV_App.I,29A.212b
mayaiva vihitaḥ purā HV_App.I,42.619b
mayoktaṃ tridaśeśvarāḥ HV_App.I,42.633b
mayoddiṣṭena vartmanā HV_App.I,18.417**40:2b
mayo rukmāṅgadāṃ gadām HV_App.I,42B.1056b
maraṇaṃ sahamānānāṃ HV_App.I,29F.676a
maraṇād atiricyate HV_App.I,29F.741b
maraṇe kṛtaniścayaḥ HV_App.I,31.3585b
maricakṣupasaṃkulam HV_App.I,18.437b
mariṣyantas tathāpare HV_App.I,11.69**3:5b
marīcim iva somasya HV_App.I,22.22a
marīcir aṅgirāś cātriḥ HV_App.I,24.15a
marīcir aṅgirāś caiva HV_App.I,42B.2663a
marīciś ca dvijottamaḥ HV_App.I,42B.2526b
marīciḥ śucikā caiva HV_App.I,42B.2691a
marīceḥ kaśyapaḥ putras HV_App.I,41.501a
marīceḥ kīrtivardhanāḥ HV_App.I,42B.91b
marīcyo dikṣu sarvāsu HV_App.I,11.10a
marutaś ca mahābalāḥ HV_App.I,29.469b
marutaś ca mahābalāḥ HV_App.I,42B.2708b
marutaś cāśvibhiḥ saha HV_App.I,41.1670b
marutaś caiva viśve ca HV_App.I,41.1948a
marutaś coṣmapās tathā HV_App.I,41.3b
marutaḥ sapta te kṣubdhā HV_App.I,42B.778a
marutaḥ sarvasaṃdhiṣu HV_App.I,42B.2843b
marutaḥ sahaparjanyāḥ HV_App.I,24.82a
marutaḥ sahaparjanyo HV_App.I,35.55**3:1a
marutāṃ pañcamo yas tu HV_App.I,42B.733a
marutīrtham atikramya HV_App.I,41.1489a
maruto devagandharvā HV_App.I,42A.211a
maruto varuṇaścaiva HV_App.I,41.1428a
maruto viśvakarmā ca HV_App.I,42B.2537a
marutvatī purā jajñe HV_App.I,41.550a
marutvatī marutvanto HV_App.I,41.543a
marutvatyām ajāyata HV_App.I,42.406b
marutvatyā marutvanto HV_App.I,42.403a
marudgaṇāṃs tathādityān HV_App.I,42B.490a
marudbhir daivataiḥ saha HV_App.I,42A.11b
marudbhiḥ saha devendrai HV_App.I,41.716a
marudbhiḥ sahitas tadā HV_App.I,41.1206b
martukāma ivauṣadham HV_App.I,29F.626b
martyalokeśa pāhi mām HV_App.I,20.559b
martyā dharmaguṇānvitāḥ HV_App.I,29.1397b
martyānāṃ sarvabhūtānāṃ HV_App.I,41.1572a
martyāḥ prākṛtabuddhayaḥ HV_App.I,31.421b
martyeṣu martyān yadavo 'tivīrāḥ HV_App.I,29D.504
martye 'smin puruṣendro 'sau HV_App.I,20.236a
marmajño marmabhedibhiḥ HV_App.I,17.21b
marmajño marmabhedibhiḥ HV_App.I,17.34b
marmabhidbhiḥ śarottamaiḥ HV_App.I,29.1161b
marmabhedibhir āśugaiḥ HV_App.I,25.45b
maryādām iva bhāskaraḥ HV_App.I,41.1685b
maryādāṃ cālayiṣyasi HV_App.I,42B.2939b
marṣayasva śucismite HV_App.I,29.293b
marṣaye 'troditaṃ vacaḥ HV_App.I,31.2957b
malino vā vicetanaḥ HV_App.I,18.1087b
mallapriyo mahāmallo HV_App.I,36.50a
mallasya mattraṇā cātra HV_App.I,44.28**4:1a
mallārir mallabhāvanaḥ HV_App.I,36.49b
mallikākṣān virūpākṣān HV_App.I,42B.1632a
mallikā bhadradāravaḥ HV_App.I,42A.131b
mallau dvāv iva viśrutau HV_App.I,31.1793b
masāragalvarkamayaiś HV_App.I,29D.121a
mastakaiś ca khuraiś caiva HV_App.I,12.167a
mahakāyā mahābalāḥ HV_App.I,18.945**109:1b
mahacchiraḥsaṃhananau HV_App.I,41.386a
mahatas tapaso nidhiḥ HV_App.I,29C.97b
mahataḥ parvatasyāgre HV_App.I,42.268a
mahatā caturaṅgeṇa HV_App.I,20.661a
mahatā caturaṅgeṇa HV_App.I,42.507a
mahatā ca balaughena HV_App.I,42B.1997a
mahatā toyavarṣeṇa HV_App.I,42A.352a
mahatā dīptavapuṣā HV_App.I,42B.270a
mahatā pakṣavātena HV_App.I,20.1095a
mahatā bhrājamānena HV_App.I,42B.268a
mahatā maṇicitreṇa HV_App.I,42B.289a
mahatām api bhārata HV_App.I,43.125b
mahatā mādhave 'hani HV_App.I,41.1472b
mahatā rathavaṃśena HV_App.I,42B.251a
mahatā rathavṛndena HV_App.I,20.654a
mahatā rathavṛndena HV_App.I,20.853a
mahatā rathavṛndena HV_App.I,42B.135a
mahatā saptaśīrṣeṇa HV_App.I,42B.192a
mahatāṃ pañcabhūtānāṃ HV_App.I,41.307a
mahatāṃ puṇyakarmaṇām HV_App.I,29.17b
mahatī naur iva sthitā HV_App.I,42.196b
mahatīyaṃ vibhīṣikā HV_App.I,42B.2106b
mahato rajaso madhye HV_App.I,41.164a
mahat kāryam upasthitam HV_App.I,19.18b
mahat kāryaṃ pradṛśyate HV_App.I,41.1932b
mahat kurvanto vṛjinaṃ devatānāṃ HV_App.I,29.988
mahat kautūhalaṃ hi me HV_App.I,41.599b
mahat tad dhanur uttamam HV_App.I,29.1152b
mahattvaṃ ca mahādyuteḥ HV_App.I,42B.351b
mahaty evaṃ sadā ghore HV_App.I,31.417a
mahatsu rājavaṃśeṣu HV_App.I,20.256a
mahad āsanam āsthitaḥ HV_App.I,31.2777b
mahadbhir dhāryate yasmān HV_App.I,40.157**49:45a
mahadbhir dhriyate yasmān HV_App.I,40.157**49A:16a
mahadbhir munibhiś caiva HV_App.I,24.4**2:1a
mahadbhūtaṃ nikumbho 'yaṃ HV_App.I,29B.391a
mahad yuddhasamāśrayam HV_App.I,40.157**49:44b
mahad yuddhasamāśrayam HV_App.I,40.157**49A:15b
mahad yuddhaṃ sudāruṇam HV_App.I,42B.983b
mahadvidyud ivāmbaram HV_App.I,43.30b
maharṣigaṇasevitam HV_App.I,29C.129b
maharṣigaṇasevite HV_App.I,29B.10b
+maharṣibhir alaṃkṛtam HV_App.I,18.901b
maharṣim amitāyuṣam HV_App.I,41.247b
maharṣir nāradaḥ prabhuḥ HV_App.I,14.7b
maharṣir vedapāragaḥ HV_App.I,42B.2767b
maharṣīn asṛjac chaṃbhur HV_App.I,42.330a
maharṣīṃs toṣayām āsa HV_App.I,29F.52a
maharṣe kuśalaṃ pṛṣṭvā HV_App.I,29.544a
maharṣe dharmatattvajña HV_App.I,29.378a
maharṣer devaśarmaṇaḥ HV_App.I,29.872b
maharṣeḥ kāśyapasyātha HV_App.I,31.2250a
mahākapir iti khyāto HV_App.I,18.377a
mahākāyaṃ mahāsuram HV_App.I,42B.1650b
mahākāyā mahābalāḥ HV_App.I,41.1705b
mahākāyā mahodarāḥ HV_App.I,42B.306**17:1b
mahākālaḥ kṛtaḥ prabhuḥ HV_App.I,42.451b
mahākālo mahābalaḥ HV_App.I,24.136b
mahākukṣiśirodharāḥ HV_App.I,12.36b
mahākumbhakakudminaḥ HV_App.I,12.37b
mahākulasamudbhavān HV_App.I,20.530b
mahākūrmaś ca pārthivaḥ HV_App.I,20.680b
mahākrodhā mahābalāḥ HV_App.I,42B.2712b
mahāgajāv ivāsādya HV_App.I,42B.1054a
mahāgaṇapatir nandī HV_App.I,24.136a
mahāgadāṃ kālanibhāṃ mahābalaḥ HV_App.I,42B.183
mahāgadāḥ kāñcanapaṭṭanaddhās HV_App.I,42B.729
mahāgandhaṃ nārādhipa HV_App.I,29C.87b
mahāgandhāṃ mahāmuneḥ HV_App.I,29C.90b
mahāgireḥ saṃhananaṃ HV_App.I,42.159a
mahāgranthaṃ mahārthaṃ ca HV_App.I,40.157**49:44a
mahāgrahanibhākāraḥ HV_App.I,42B.375a
mahāgrahanibhākārāḥ HV_App.I,42B.363a
mahāgrahanibhāś cānye HV_App.I,42A.302a
mahāghoraparākramam HV_App.I,31.3531**26:1b
mahāghoraṃ mahāraudraṃ HV_App.I,31.1469a
mahāghorāya te namaḥ HV_App.I,31.1088b
mahāghorāṃ nṛpottamāḥ HV_App.I,31.1464b
mahāghoṣaṃ prapūrire HV_App.I,23.15b
mahājaṭābhāradharās tapasvinas HV_App.I,42B.2339
mahājaladanisvanaḥ HV_App.I,42B.1762b
mahājaladasaṃkāśo HV_App.I,42B.1742a
mahājaladasaṃkāśo HV_App.I,42B.1762a
mahājinaṃ vratinaṃ mekhalālaṃ HV_App.I,29.962
mahātapasam ātmajam HV_App.I,41.491b
mahātālanibhaṃ cāpaṃ HV_App.I,42B.320a
mahātejā mahākṛtiḥ HV_App.I,41.18b
mahātejā mahābāhur HV_App.I,42B.993a
mahātmanas tanuruhacārudarśanam HV_App.I,41.339
mahātmanaḥ sa mṛḍavedyasya tasya HV_App.I,29.1009
mahātmanaḥ svastyayanaṃ pracakruḥ HV_App.I,42B.466
mahātmā kāraṇe nālpe HV_App.I,29.818a
mahātmā dharmavittamaḥ HV_App.I,29.613b
mahātmāno dṛḍhavratāḥ HV_App.I,29B.83b
mahātmāno dṛḍhāyudhāḥ HV_App.I,29B.127b
mahātmānau dṛḍhavratau HV_App.I,29.1433b
mahātmārādhitaḥ purā HV_App.I,29.760b
mahātmā saṃpradṛṣyate HV_App.I,41.955b
mahātmyaṃ satyam eva ca HV_App.I,29B.170b
mahādānāni deyāni HV_App.I,40.25a
mahādevaprasaktaye HV_App.I,11.137b
mahādevaprasādena HV_App.I,29A.60a
mahādevaprasādeva HV_App.I,29A.225a
mahādevam athāgamat HV_App.I,7.123b
mahādevam abhāṣata HV_App.I,7.82b
mahādevas tathā gatam HV_App.I,29C.187b
mahādevastutiśataiḥ HV_App.I,42B.2393a
mahādevasya tejasā HV_App.I,29.415b
mahādevasya bhārata HV_App.I,29E.48b
mahādevasya vacanam HV_App.I,29B.178a
mahādevaṃ virūpākṣaṃ HV_App.I,43.44**4:1a
mahādevaṃ viśvasṛjaṃ namasye HV_App.I,29.913
mahādevaṃ sahasrākṣaṃ HV_App.I,31.976a
mahādevaḥ kṛtaḥ prabhuḥ HV_App.I,42.431**25:1b
mahādevaḥ kṛtaḥ prabhuḥ HV_App.I,42.436b
mahādevājñayānagha HV_App.I,29A.8b
mahādevāt sarvasarveśvaro 'sau HV_App.I,29.1013
mahādevābhirakṣitāḥ HV_App.I,29C.103b
mahādevāya te namaḥ HV_App.I,31.1094b
mahādevāya dhīmate HV_App.I,31.2203b
mahādevālayaṃ tadā HV_App.I,29C.127b
mahādevī raṇotsukaiḥ HV_App.I,30.348b
mahādevena cānagha HV_App.I,29.406b
mahādevena deveśa HV_App.I,29.757a
mahādevena deveśa HV_App.I,29.1574a
mahādevena dhīmatā HV_App.I,29.436b
mahādevo na kampate HV_App.I,41.1958b
mahādevo mahābuddhir HV_App.I,42.568a
mahādevo mahāyogī HV_App.I,31.984a
mahādevyā tapodhanāḥ HV_App.I,29A.426b
mahādevyā puroktāni HV_App.I,29A.463a
mahādrim iva jaṅgamam HV_App.I,42.531b
mahādriśikharākārā HV_App.I,42B.1591a
mahādrīn iva cotthitān HV_App.I,42B.1623b
mahādrumamahāśmabhiḥ HV_App.I,42B.1775b
mahādvaṃdvasya bhārata HV_App.I,29F.765b
mahādvārāṇi yatnataḥ HV_App.I,31.138b
mahādhanvā dhanuḥ priyaḥ HV_App.I,36.60b
mahādhvajo vai tapanīyanaddho HV_App.I,42B.457
mahān agniḥ pravartate HV_App.I,41.1566b
mahānadaś ca lauhityaḥ HV_App.I,42A.436a
mahānadyaḥ prasuśruvuḥ HV_App.I,42B.1712**104:1b
mahānadyaḥ prasusruvuḥ HV_App.I,42B.1707b
mahān anugraho me syāt HV_App.I,29F.173a
mahān ayam asau puṣṭo HV_App.I,31.3405a
mahānādaḥ sadā babhau HV_App.I,31.1374b
mahān iti narādhipaiḥ HV_App.I,20.1109b
mahānirmalacetasaḥ HV_App.I,44.59**15:19b
mahānṛsiṃhāya caturbhujāya HV_App.I,42.131
mahānemiṃ ca dānavam HV_App.I,42B.2102b
mahān doṣaḥ prakīrtitaḥ HV_App.I,20.172b
mahān rāvo babhūva ha HV_App.I,31.3545b
mahāpaṭṭasayodhinaḥ HV_App.I,42B.1586b
mahāpaṭṭiśahastāś ca HV_App.I,42B.2884**202:1a
mahāpadmaś ca vīryavān HV_App.I,42A.420b
mahāpadmo nikumbhaś ca HV_App.I,42B.66a
mahāparighasaṃkīrṇe HV_App.I,31.3147a
mahāpātakakarmāṇo HV_App.I,41.365a
mahāpāriṣadās tataḥ HV_App.I,42B.1643b
mahāpāriṣadās tadā HV_App.I,42B.1736b
mahāpāriṣadāḥ sarvaṃ HV_App.I,42B.1781a
mahāpāriṣadeṣu vai HV_App.I,42B.1679b
mahāpuruṣa ity api HV_App.I,36.50b
mahāpuruṣavigraham HV_App.I,20.286b
mahāpuruṣavigrahaḥ HV_App.I,20.194b
mahāpuruṣasūktena hy HV_App.I,40.144**41:4a
mahāpuṣkarasaṃbhavaḥ HV_App.I,41.368b
mahāprabhābhiś ca mahojjvalābhiḥ HV_App.I,42B.686**28:2
mahāprabhāvāḥ satataṃ HV_App.I,29.816a
mahāprabhāvo nālpārthe HV_App.I,29.814a
mahāpralayasaṃkṣobhaḥ HV_App.I,31.1518a
mahāprasthānike tadvat HV_App.I,40.137a
mahāprāṇau durāsadau HV_App.I,29.1200b
mahābalaparākramaḥ HV_App.I,20.126b
mahābalaparākramaḥ HV_App.I,20.342b
mahābalaparākramaḥ HV_App.I,42B.2200b
mahābalaparākramāḥ HV_App.I,20.150b
mahābalasamūhena HV_App.I,30.173a
mahābalaṃ dharmanetāram ādyam HV_App.I,29.911
mahābalaḥ kārmukadhṛksabāṇaḥ HV_App.I,42B.476
mahābalaḥ pauruṣavikramendhanaḥ HV_App.I,42B.2360
mahābalaḥ suravaraḥ HV_App.I,42B.734a
mahābalā divyabalāstradhāriṇo HV_App.I,42B.98
mahābalān mahāvegān HV_App.I,42B.1061**55:1a
mahābalāny ucchritakārmukāṇi HV_App.I,42B.485
mahābalā vyāyatakārmukās te HV_App.I,42B.722
mahābalās te jayatāṃ variṣṭhāḥ HV_App.I,42B.674
mahābalāḥ śatrubalaṃ prayānti HV_App.I,42B.690
mahābalair daityagaṇaiḥ sametaiḥ HV_App.I,42A.284
mahābalaiś ca mahiṣaiś HV_App.I,29C.136a
mahābalo baddhatalāṇgulitro HV_App.I,42B.401
mahābhavanaśālinīm HV_App.I,20.1129b
mahābhāratakīrtane HV_App.I,40.157**49:43b
mahābhāratakṛd bhavet HV_App.I,42B.3071**235:12b
mahābhāratam ākhyānaṃ HV_App.I,40.1**1:13a
mahābhāratam ākhyānaṃ HV_App.I,40.157**49A:8a
mahābhāratam ākhyānaṃ HV_App.I,40.166a
mahābhāratam ucyate HV_App.I,40.157**49:45b
mahābhāratam ucyate HV_App.I,40.157**49A:16b
mahābhīmā mahāvīryā HV_App.I,24.115a
mahābhūtapatir devaḥ HV_App.I,41.105a
mahābhūtaphalāni ca HV_App.I,41.746b
mahābhūtaviparyaye HV_App.I,41.17b
mahābhūtavibhāvanaḥ HV_App.I,41.323b
mahābhūtaṃ mahattaram HV_App.I,42B.2258b
mahābhūtāny api ca taṃ HV_App.I,41.144a
mahābherīmṛdaṅgānāṃ HV_App.I,42B.1713a
mahābhair avarūpaṃ hi HV_App.I,42B.2373a
mahābhraghanasaṃkāśā HV_App.I,42B.145a
mahābhrapaṭalaṃ balāt HV_App.I,42B.2020b
mahābhrāṇīva mārutaḥ HV_App.I,42B.1627b
mahābhrair iva parvatam HV_App.I,42B.1521b
mahāmakheṣv agraharas tvam eva HV_App.I,42B.2303
mahāmatir meghasamāgame sati HV_App.I,31.755
mahāmatiṃ mahotsāhaṃ HV_App.I,42B.1650a
mahāmatiḥ kiṃcid adhomukhaḥ prāk HV_App.I,42A.226**17:4
mahāmate bhūmitale HV_App.I,42.122a
mahāmātrapracoditaiḥ HV_App.I,18.828b
mahāmātraśirāṃsi ca HV_App.I,42B.1386b
mahāmātre nivedanam HV_App.I,44.28**4:1b
mahāmātrair adhiṣṭhitān HV_App.I,42B.1618b
mahāmātrottamārūḍhān HV_App.I,30.270a
mahāmātrottamārūḍhaiḥ HV_App.I,18.627a
mahāmāyādharau tadā HV_App.I,42B.2280b
mahāmāyo mahābalaḥ HV_App.I,42B.275b
mahāmāyo mahābhīmo HV_App.I,42B.288a
mahāmāyo mahāsuraḥ HV_App.I,42B.745b
mahāmudgarahastāś ca HV_App.I,42B.2883**201:1a
mahāmuniś cāyasacūrṇam aśnann HV_App.I,20.876
mahāmuniṃ nāradam aprameyaḥ HV_App.I,29D.281
mahāmegha iva śrīmāṃs HV_App.I,42B.1249a
mahāmegha ivāparaḥ HV_App.I,42B.1473b
mahāmegha ivābabhau HV_App.I,41.1442b
mahāmegha ivāsuraḥ HV_App.I,42B.1468**89:1b
mahāmegha ivāsuraḥ HV_App.I,42B.1471**90:2b
mahāmeghanibhasvanāḥ HV_App.I,42B.2111b
mahāmegharavopamaḥ HV_App.I,20.658b
mahāmegho giriś caiva HV_App.I,42A.468a
mahāmeghopamaṃ raudram HV_App.I,42B.1007a
mahāmeror yathā rūpaṃ HV_App.I,41.1496a
mahāyaśā lokahitārtham acyutaḥ HV_App.I,42.195
mahāyudhadharaḥ śrīmāñ HV_App.I,42B.1857a
mahāyogabalenājau HV_App.I,20.148a
mahāyogibhya eva ca HV_App.I,4.113b
mahāyogī pitāmahaḥ HV_App.I,41.1051b
mahāyogī mahādevo HV_App.I,41.1550a
mahāyogī mahābalaḥ HV_App.I,41.1697b
mahāyogī mahāmanāḥ HV_App.I,41.1633b
mahāyogī maheśvaraḥ HV_App.I,42.568b
mahāyogīśvaratvaṃ ca HV_App.I,42B.2329a
mahāyogeśvarebhyaś ca HV_App.I,4.146a
mahārajatakauṅkume HV_App.I,29.179b
mahārajatam eva ca HV_App.I,29.177b
mahārajatarāgaṃ ca HV_App.I,29.100**4:2a
mahāraṇakṛtavraṇaḥ HV_App.I,42B.1993b
mahāraṇye janāvṛte HV_App.I,11.278b
mahārathasthās tridivaukasas te HV_App.I,42B.689
mahārathaṃ devarathaprakāśaṃ HV_App.I,42B.413
mahārathaṃ bhārasahaṃ mahārham HV_App.I,42B.394
mahārathā niryayur ugravīryāḥ HV_App.I,22A.72
mahārathau mahābāhū HV_App.I,31.3268a
mahāravā dundubhayaś ca nedū HV_App.I,42B.453
mahārāja mahādyute HV_App.I,42B.2445b
mahārāja mahābāho HV_App.I,42A.203a
mahārucirasāyakam HV_App.I,42B.320b
mahārevaṇa sodvignāḥ HV_App.I,11.274a
mahārghaṃ lokavikhyātaṃ HV_App.I,28A.69a
mahārciṣā sūrya ivāmbarasthaḥ HV_App.I,42B.424
mahārṇava iva kṣubdhā HV_App.I,20.331a
mahārṇava ivāparaḥ HV_App.I,42B.956b
mahārṇavagataś caiva HV_App.I,41.961a
mahārṇavajalāśrayāḥ HV_App.I,42B.2196b
mahārṇavasamasya vai HV_App.I,41.164b
mahārṇavasya kṣubdhasya HV_App.I,41.316a
mahārṇavānyonyam ivāśrayantaḥ HV_App.I,42B.720
mahārṇavāṃś ca śailāṃś ca HV_App.I,42B.493a
mahārṇave vyapagatacandrabhāskare HV_App.I,41.301
mahārṇavo vīcitaraṃgasaṃkulo HV_App.I,42B.481
mahārthaṃ śrutavān aham HV_App.I,20.826b
mahārhamaṇimuktābhir HV_App.I,20.643a
mahārhavarabhūṣaṇaiḥ HV_App.I,20.907b
mahārhavarabhūṣaṇaiḥ HV_App.I,20.1150b
mahārhaiḥ sumanoharaiḥ HV_App.I,42B.2498b
mahāvarāhacaritaṃ HV_App.I,42.11a
mahāvarāhasya ca pādasaṃbhramaṃ HV_App.I,42.598**31:66
mahāvarāhaṃ daityendro HV_App.I,42.598**31:6a
mahāvarāhaḥ sahasā tadā hariḥ HV_App.I,42.598**31:44
mahāvarāhaḥ sphuṭatīkṣṇadaṃṣṭravān HV_App.I,42.598**31:58
mahāvarāhāya namaskuruṣva HV_App.I,42.662
mahāvarāhāya namo 'stu bhūyaḥ HV_App.I,42.598**31:18
mahāvarāho bhagavān HV_App.I,42.598**31:41a
mahāvāta ivābhrāṇi HV_App.I,42B.1443a
mahāvātajavopamam HV_App.I,31.1470b
mahāvātabhayojjhitam HV_App.I,18.455b
mahāvātasamuddhūta+ HV_App.I,31.339a
mahāvātasamuddhūtaṃ HV_App.I,31.1496a
mahāvāridharākāram HV_App.I,42B.380a
mahāvikṛtatāmrākṣau HV_App.I,41.385a
mahāvivṛttanayanaḥ HV_App.I,42B.318a
mahāviṣṇuḥ sasvaje tāṃ HV_App.I,28A.65**2:1a
mahāvīryaṃ madotsiktaṃ HV_App.I,20.281a
mahāvīryā mahaujasaḥ HV_App.I,41.1099b
mahāvīryo mahān āsīt HV_App.I,20.126**8:1a
mahāvṛkṣodyatakarās HV_App.I,42B.2884a
mahāvegas tathāparaḥ HV_App.I,42A.510b
mahāvegān prasannāgrān HV_App.I,42B.1171a
mahāvego mahārathaḥ HV_App.I,42B.993b
mahāvedanayā yutam HV_App.I,11.62b
mahāvyāhṛtayo 'bhavan HV_App.I,42.316b
mahāvrataparāyaṇāḥ HV_App.I,41.1836b
mahāśaktiṃ mahābalaḥ HV_App.I,42.596**30:1b
mahāśakradhvajopamam HV_App.I,42B.2159b
mahāśanivyagrakarā HV_App.I,42B.2883a
mahāśanisamasvanam HV_App.I,29.1153b
mahāśanisamasvanaiḥ HV_App.I,29.1195b
mahāśanī dve ca mahāgrahābhe HV_App.I,42B.531
mahāśastrasamākulam HV_App.I,31.1495b
mahāśākhaṃ mahābalaḥ HV_App.I,42B.1673b
mahāśākhaṃ mahocchrayam HV_App.I,42B.1813b
mahāśmasaṃghātavatī HV_App.I,18.178a
mahāśrutiś citraśirā HV_App.I,42B.2678a
mahāsattvaṃ mahābalam HV_App.I,42B.1649b
mahāsattvo mahādyutiḥ HV_App.I,18.633**71:1b
mahāsatramayo mahān HV_App.I,42.175b
mahāsatram avāpnoti HV_App.I,4.27a
mahāsuravarasyeva HV_App.I,42B.1593a
mahāsurāṇāṃ nidhanāya devaḥ HV_App.I,42B.609
mahāsurāṇāṃ nidhanāya devāḥ HV_App.I,42B.692
mahāsurāṇāṃ nidhanāya buddhiṃ HV_App.I,42B.601
mahāsurāṇāṃ rudhirārdram ugraṃ HV_App.I,42B.529
mahāsurā devavarāś ca rājan HV_App.I,42B.732**31:8
mahāsurā mahāvīryā HV_App.I,42B.1586a
mahāsurāḥ krodhavidīpitākṣāḥ HV_App.I,42A.294
mahāsurendrapatayo HV_App.I,42B.870a
mahāsurendraś ca mahāsurair vṛto HV_App.I,42B.405
mahāsurendraṃ balim uttamaśriyam HV_App.I,42B.2336
mahāsure bāṇa udīrṇacakre HV_App.I,35.80**11:1
mahāsurair apy ajitā HV_App.I,42B.1928a
mahāsenāpatir yathā HV_App.I,20.566b
mahāstrapūgaiḥ sa samāvṛto babhau HV_App.I,42A.280
mahāstraprabhavais tadā HV_App.I,29.1196b
mahāstravid ariṃdamaḥ HV_App.I,29.1088b
mahāstrahastā yayur ugrarūpā HV_App.I,42B.691
mahāsmṛtimayāḥ puṇyā HV_App.I,42.316a
mahāhaveṣv apratimogracakraḥ HV_App.I,42.606
mahāhrade nāgapatiṃ jagatpatir HV_App.I,31.750
mahāṃś ca vāsudevasya HV_App.I,29.1503a
mahiṣaṃ ca tanūjaṃ ca HV_App.I,41.528a
mahiṣāñ śrabhāñ śaśān HV_App.I,15.17b
mahiṣāṇāṃ gavāṃ cāpi HV_App.I,11.50a
mahiṣān atha khaḍgāṃś ca HV_App.I,29B.210a
mahiṣān gardabhān api HV_App.I,42.501b
mahiṣā mahiṣīśatam HV_App.I,12.209b
mahiṣāś ca bhṛśaṃ HV_App.I,11.41a
mahiṣāsuraghātinīm HV_App.I,30.371b
mahiṣī pramadottamā HV_App.I,18.1048b
mahiṣī śārṅgadhanvanaḥ HV_App.I,28A.40b
mahiṣī śārṅgadhanvanaḥ HV_App.I,28A.50b
mahiṣīsahitaṃ tadā HV_App.I,20.1086b
mahiṣyaś ca sunirvṛtāḥ HV_App.I,11.5b
mahiṣyas tasya niṣpetuḥ HV_App.I,18.1033a
mahiṣyā yadunandanaḥ HV_App.I,18.1058b
mahiṣyau te mahāvīryau HV_App.I,31.2148a
mahīkāmaiś ca mānavaiḥ HV_App.I,42.651b
mahī kālanadī caiva HV_App.I,42A.433a
mahī ca lokaś ca śasī nabhaś ca HV_App.I,42A.521
mahītalavisarpibhiḥ HV_App.I,41.1615b
mahītalaṃ pārijātam HV_App.I,29.578a
mahīdharān sarvanāgān HV_App.I,41.566a
mahīdharebhyo nāgendrā HV_App.I,42A.416a
mahīm ādāya māyayā HV_App.I,13.57b
mahīm ivāmbuvasanā HV_App.I,41.1639a
mahī sābhramatī tathā HV_App.I,24.52b
mahīṃ gatvā rasātalam HV_App.I,41.115b
mahīṃ śāsati deveśe HV_App.I,31.1430a
mahīṃ hatanarākulām HV_App.I,18.938b
mahedrapratimaḥ prabhuḥ HV_App.I,42.467b
mahendra iva dhārābhiḥ HV_App.I,42B.1805a
mahendraketupratimā mahābalāḥ HV_App.I,42B.697
mahendragirigocaram HV_App.I,18.307b
mahendracāpasaṃkāśair HV_App.I,42A.179a
mahendradattaṃ pravaro HV_App.I,29.1153a
mahendraputra divyaṃ tvaṃ HV_App.I,29.1128a
mahendrabhavanaṃ gatvā HV_App.I,29.846a
mahendram atha śailendraṃ HV_App.I,42.237a
mahendram abravīd gatvā HV_App.I,29F.27a
mahendram āhvayām āsa HV_App.I,29.1376a
mahendram idam abravīt HV_App.I,29.501b
mahendravacanaṃ śrutvā HV_App.I,29.720a
mahendravajrāśanitulyavegāḥ HV_App.I,42A.268
mahendravajrāśanitulyavegāḥ HV_App.I,42B.103
mahendraviṣṇubhaginīṃ HV_App.I,35.7**1:1a
mahendraviṣṇubhaginīṃ HV_App.I,35.11a
mahendraśikharād dhārā HV_App.I,41.1577a
mahendrasadanaṃ prabhuḥ HV_App.I,29.463b
mahendrasadanān mayā HV_App.I,29.1466b
mahendrasadane vibho HV_App.I,29.336b
mahendrasuratāraṇī HV_App.I,29.67b
mahendras tv abravīd vacaḥ HV_App.I,29.862b
mahendrasya ca śabdena HV_App.I,29.1070a
mahendrasya janārdanaḥ HV_App.I,29.1386b
mahendrasyeva vṛtreṇa HV_App.I,18.891a
mahendraṃ parvatāntare HV_App.I,41.1326b
mahendraṃ śaraṇaṃ gataḥ HV_App.I,42B.1267b
mahendraṃ śaraṇaṃ prāpto HV_App.I,42B.2227a
mahendraṃ saha śacyā ca HV_App.I,29.1455a
mahendraḥ kurunandana HV_App.I,29.536b
mahendraḥ pākaśāsanaḥ HV_App.I,42B.2388b
mahendrādyā divaukasaḥ HV_App.I,42B.2941b
mahendrāya prayacchati HV_App.I,41.1857b
mahendreṇa mahābāho HV_App.I,29.409a
mahendreṇābhipālitāḥ HV_App.I,42.484b
mahendreṇābhisatkṛtaḥ HV_App.I,42.464b
mahendreṇārcitā devāḥ HV_App.I,29.496a
mahendrendrānujaṃ draṣṭuṃ HV_App.I,29.510a
mahendro janamejaya HV_App.I,29.808b
mahendro 'pi yayau devo HV_App.I,29F.40a
mahendropendratanayau HV_App.I,29.1083a
mahendro varuṇo yamaḥ HV_App.I,42A.546b
maheśvaradhvajaḥ śrīmān HV_App.I,42.446a
maheśvaravarais tathā HV_App.I,42B.2634**176:3b
maheśvaraṃ viśvakarmāṇam āhus HV_App.I,29.1299
maheśvaro nigūḍhātmā HV_App.I,41.1547a
maheṣvāsā mahābalāḥ HV_App.I,31.1851b
maheṣvāsāv ariṃdamau HV_App.I,42B.985b
maheṣvāsāṃś ca vīryavān HV_App.I,22A.122b
mahokṣaś candanaṃ viṣam HV_App.I,24.184b
mahotpātā mahābhayāḥ HV_App.I,42A.406**32:7b
mahotpātāḥ samutthitāḥ HV_App.I,42A.406**32:4b
mahotpāto babhūva ha HV_App.I,20.1090b
mahotsavasaktadhiyaṃ HV_App.I,18.307**32:3a
mahodadhau śayanaṃ arocayat prabhuḥ HV_App.I,41.161
mahoragair baddhajaṭaḥ sanātanaḥ HV_App.I,31.963
mahoragaiḥ svais tanayaiś ca gupto HV_App.I,42B.613
mahormayaḥ sāgaravārisaṃbhavāḥ HV_App.I,42A.290
maholkākāradarśanāḥ HV_App.I,18.726b
maholkā jvalitā iva HV_App.I,42B.916b
maholkāsadṛśān bāṇān HV_App.I,29.1144a
maholkeva nabhaścyutā HV_App.I,42A.322b
mahaujasaḥ sarvaguṇopapannā HV_App.I,42B.647
mahauṣadhikṣitidharayakṣaguhyakaiḥ HV_App.I,42.94
mahauṣadhisamākulam HV_App.I,29C.128b
mahkkāmbudasamasvanaiḥ HV_App.I,29B.214b
mahyaṃ devo jagadguruḥ HV_App.I,31.2699b
mahyā deva bhuvaṃ gataḥ HV_App.I,29.548**15:1b
mākaro racito vyūhaḥ HV_App.I,29B.199a
mā karmaṇā manasā vāpi vācā HV_App.I,29A.152
mā kṛthāḥ sāhasaṃ rakṣo HV_App.I,31.3401a
mākṣayiṣyāmi sarvathā HV_App.I,29B.293b
māgadhapramukhās tadā HV_App.I,22A.12b
māgadhasya puraḥ sthitvā HV_App.I,18.290**30:1a
māgadhasya mahātmanaḥ HV_App.I,16.58b
māgadhasya mahātmanaḥ HV_App.I,22A.73b
māgadhasya mahīpatiḥ HV_App.I,18.637**72:4b
māgadhasya mahīpateḥ HV_App.I,31.2382b
māgadhasya viśeṣeṇa HV_App.I,20.419a
māgadhaḥ krodhamūrchitaḥ HV_App.I,22A.14b
māgadhānāṃ mahārathaḥ HV_App.I,22A.123b
māgadhāṃś ca mahāgrāmān HV_App.I,42A.438a
māgadhendraṃ janādhipam HV_App.I,16.55b
māgadho rājasattamaḥ HV_App.I,18A.64b
māghyāṃ cāśvayuje tathā HV_App.I,29A.384b
mā ca śakrasya vacanaṃ HV_App.I,42B.2924a
māṇikyaṃ hāṭakaṃ vāpi HV_App.I,40.157**49:33a
māṇibhadrapurogamāḥ HV_App.I,25.89b
māṇibhadrapurogamaiḥ HV_App.I,25.81b
mātaṅgam iva mātaṅgo HV_App.I,42B.1215a
mātaṅgayūthasaṃrugṇāḥ HV_App.I,42B.1129a
mātaṅgān yakṣarākṣasān HV_App.I,15.18b
mātaraṃ ca janārdanaḥ HV_App.I,29.1454b
mātaraṃ pitaraṃ caiva HV_App.I,29A.385a
mātaraṃ punar āhedaṃ HV_App.I,31.3626a
mātaraṃ rudatī bhṛśam HV_App.I,32.70b
mātaraḥ putravatsalāḥ HV_App.I,29F.667b
mātaro mātṛvat putraṃ HV_App.I,24.112a
mātar gaccha gṛhaṃ prati HV_App.I,31.3626b
mātar na rocate nityaṃ HV_App.I,32.71a
mātā pitā jaganmānyā HV_App.I,35.44a
mātāpitṛbhyāṃ sahito HV_App.I,29B.467a
mātāpitror athāntakam HV_App.I,20.1079b
mātāpitroś ca yad dattaṃ HV_App.I,6A.73a
mātā bhūtagaṇasya ca HV_App.I,8.21b
mātāmahaprabhāvena HV_App.I,6A.85a
mātā vyatyasya daivena HV_App.I,6B.53a
mātur agre pṛthak pṛthak HV_App.I,32.37b
mātur eva niveśanam HV_App.I,18.1100**135:4b
mātur me yatra saṃbhavaḥ HV_App.I,29.663b
mātulaṃ rukmim eva ca HV_App.I,29B.286b
mātulānāṃ pitṛṣvasuḥ HV_App.I,6A.74b
mātuś ca caraṇau tadā HV_App.I,31.2207b
mātuś ca mama pārthiva HV_App.I,18.42b
mātuś caiva samāśritāḥ HV_App.I,18.131b
mātṛjane guṇenāpi HV_App.I,29F.816a
mātṛpṛṣṭā varārohā HV_App.I,32.69a
mātṛvad vartate sā tu HV_App.I,6.24a
mātṝṇāṃ ca gavāṃ tathā HV_App.I,42.434b
mātrā kila varānanā HV_App.I,29F.83b
mātrā tathoktā varadā HV_App.I,7.80a
mātrā ruṣitayā dṛḍham HV_App.I,31.741b
mātrāsi vañcitā bhadre HV_App.I,6B.59a
mātre cāpatyakāmyayā HV_App.I,6B.39**4:1b
māthuraṇāṃ camūmukhe HV_App.I,20.1019b
māthuraṃ jagato nāthaḥ HV_App.I,29.771a
māthurāṇām avadhyo 'yaṃ HV_App.I,20.722a
māthurāṇām avadhyo 'sau HV_App.I,20.725a
māthurāṇāṃ ca sarveṣāṃ HV_App.I,20.1014a
māthure caritaṃ śubham HV_App.I,29.1b
māthure jātavān ayam HV_App.I,20.726b
māthuro vāsudevo 'yaṃ HV_App.I,20.888a
mā dadasva jalaṃ haste HV_App.I,42B.2824**196:12a
mā dadasva mahābāho HV_App.I,42B.2807a
mā dehīti na cākhyeyaṃ HV_App.I,20.573a
mādhavasya jagatpateḥ HV_App.I,12.225b
mādhavasya dvijottama HV_App.I,19.10b
mādhavaṃ ca mahātmānam HV_App.I,38.3a
mādhavaṃ madhusūdanam HV_App.I,31.2769b
mādhavaṃ yādaveśvaram HV_App.I,31.2872b
mādhavaṃ sārasaṃ caiva HV_App.I,18.145a
mādhavānāṃ mahātmanām HV_App.I,29F.816b
mādhave kiṃśukā rājan HV_App.I,31.3467a
mādhaveti ca māṃ sadā HV_App.I,31.646b
mādhaveti ca saṃtatam HV_App.I,31.384b
mādhavena prayuktāṃś ca HV_App.I,29.1069a
mādhave samaye prāpte HV_App.I,41.1773a
mādhavo garuḍaṃ tataḥ HV_App.I,36.78b
mādhavo 'pi mahārāja HV_App.I,22A.75a
mādhavo mādhavāgrajaḥ HV_App.I,31.1830b
mādhavo yadupuṃgavaḥ HV_App.I,31.1837b
mādhavo 'yaṃ mama suto HV_App.I,18.162a
mādhuryaṃ saṃprayujyate HV_App.I,29.220b
mādhuryeṇa ca bhārata HV_App.I,29C.8b
mādhyaṃdinaṃ tathā sarvaiḥ HV_App.I,31.2243a
mānam ūhuś ca tāḥ sarvā HV_App.I,29D.30a
mānayanti ca taṃ devā HV_App.I,29C.59a
mānayanti varāpsarāḥ HV_App.I,29D.99b
mānayann acyutātmajam HV_App.I,29F.380b
mānayann aśaniṃ tadā HV_App.I,29.1223b
mānayan viprajaṃ janam HV_App.I,41.1719b
mānayāmi narādhipāḥ HV_App.I,29B.288b
mānayāmi manīṣitam HV_App.I,42.149b
mānavaḥ pakṣa ucyate HV_App.I,2.21b
mānavānāṃ hitārthāya HV_App.I,18.485a
mānavendreṣu bhūtale HV_App.I,20.1047b
mānaveṣu ca vai daśa HV_App.I,20.945b
mānavo nātra saṃśayaḥ HV_App.I,42B.3061b
mānasasyottaraṃ tīraṃ HV_App.I,31.895a
mānasā brahmaṇaś ca te HV_App.I,1.35b
mānasāś caiva pūrvādyā HV_App.I,42.324a
mānasāṃś ca sutān ṛṣīn HV_App.I,41.394b
mānasī brahmacāriṇī HV_App.I,41.1138b
mānasīṃ tanum āsthāya HV_App.I,41.1378a
mānasaiś ca kriyāmūrtir HV_App.I,41.1205a
mānaso dhūyate prabhuḥ HV_App.I,41.854b
mānaṃ vahanto madanaṃ madaṃ ca HV_App.I,29D.367
mānārthaṃ jīvyate loke HV_App.I,29.262a
mānārhān amaropamān HV_App.I,29.1495b
mānite tava rājendra HV_App.I,20.811**22:1a
mānuṣatvam upāgataiḥ HV_App.I,29.1581b
mānuṣaṃ dehavigraham HV_App.I,41.832b
mānuṣaṃ vapur āsthāya HV_App.I,21.103a
mānuṣaṃ vapur āsthitaḥ HV_App.I,31.897b
mānuṣaṃ samupasthitā HV_App.I,6.3b
mānuṣaḥ sa mahābalaḥ HV_App.I,29F.149b
mānuṣāṇāṃ nṛpā devā HV_App.I,20.431a
mānuṣāṇāṃ pitāmahāḥ HV_App.I,3.31b
mānuṣāntaritas tasmāt HV_App.I,29.1355a
mānuṣālāpinas te tu HV_App.I,29F.125a
mānuṣāśana eva ca HV_App.I,42B.69**9:1b
mānuṣāḥ svargam icchantaḥ HV_App.I,29.591a
mānuṣeṇa tu mānena HV_App.I,2.17a
mānuṣeṇaikajihvena HV_App.I,20.1044a
mānuṣe martyaloke 'smin HV_App.I,20.377a
mānuṣeṣu pratiṣṭhitam HV_App.I,41.1570b
mānuṣeṣv api dharmātmā HV_App.I,29F.149a
mānuṣeṣv iha jajñivān HV_App.I,7.20b
mānuṣeṣv iha jajñivān HV_App.I,7.21b
mānuṣo 'yām iti prabho HV_App.I,20.507b
mānuṣyaṃ mānuṣe prāpto HV_App.I,29.572a
mānuṣyaṃ sarvabhūtānām HV_App.I,29.549a
mānuṣye kuṇḍinagare HV_App.I,20.577a
mānuṣye māṃsacakṣuṣṭvād HV_App.I,20.561a
mānenānena yo māsaḥ HV_App.I,2.13a
mānyās tava maharṣayaḥ HV_App.I,42B.2934**218:1b
mānyās tejobalānvitāḥ HV_App.I,22.2b
mānyo 'smākaṃ bhavān rājan HV_App.I,20.603a
mā brūtām īdṛśaṃ vākyaṃ HV_App.I,31.2327a
mā brūteti sadā vadan HV_App.I,31.2351b
mā bhayaṃ kartum arhasi HV_App.I,32.55b
mā bhūt karmaviparyayaḥ HV_App.I,41.1402b
mā bhūt kaluṣatā hare HV_App.I,31.859b
mā bhūt te cittam īdṛśam HV_App.I,31.591b
mā bhūt te manasā vyathā HV_App.I,29.1336b
mā bhūd āsanasaṃkaṭam HV_App.I,20.378b
mā bhūd eṣa varo mama HV_App.I,31.860b
mā bhūn manasi kāluṣyaṃ HV_App.I,31.607a
mā bhūn mama durāsadam HV_App.I,31.580b
mā bhūvan sāṃpratam hi me HV_App.I,31.595b
mā bhair iti ca dharmātmā HV_App.I,29B.116a
mā bhair dharaṇi kalyāṇi HV_App.I,42.148a
mā bhair vatsa na bhetavyaṃ HV_App.I,41.232a
mā bhaiṣṭa jīvamāneṣu HV_App.I,29F.669a
mā bhais tvaṃ samayaṃ śṛṇu HV_App.I,33.33b
mā bhaiḥ paśya dhanaṃjayam HV_App.I,29B.317b
māmakaṃ devadeveśa HV_App.I,31.623a
māmakaiḥ pūjyate nityaṃ HV_App.I,7.112a
mām anujñātum arhasi HV_App.I,29.226b
mām apāsya mahābhuja HV_App.I,20.547b
mām avajñāya tiṣṭhati HV_App.I,31.1362b
mām uvāca bhavāṃs tathyaṃ HV_App.I,29.277**10:1a
mām eva cāśritās tasmād HV_App.I,29B.51a
mām eva hi sadā brūyū HV_App.I,31.1962a
mām eveha prapaśyatam HV_App.I,29.1192b
mā maivaṃ puṣkarekṣaṇa HV_App.I,29.1060b
mā maivaṃ vada devarṣe HV_App.I,31.1443a
mā mokṣīr ānanadviṣam HV_App.I,29.197b
mā yadunām iti prabho HV_App.I,29D.20b
māyayā kālaśambaraḥ HV_App.I,30.257b
māyayā tvāṃ bhramaty eṣa HV_App.I,31.2945a
māyayā divyarūpayā HV_App.I,29F.743b
māyayā naṣṭayā tathā HV_App.I,30.279b
māyayā nihitā mayā HV_App.I,29B.321b
māyayā bhaimasattamam HV_App.I,29B.237b
māyayā māyināṃ varaḥ HV_App.I,29F.698b
māyayā yadunandanaiḥ HV_App.I,29F.289b
māyayāṣṭāpadena vai HV_App.I,30.285b
māyayāsya praticchāyā HV_App.I,29F.413a
māyācchanno janeśvara HV_App.I,29B.244b
māyā nāgamayī naṣṭā HV_App.I,30.274a
māyāntakaraṇaṃ nāma HV_App.I,30.310a
māyāprāptair bahuvidhair HV_App.I,41.1703a
māyābalam upāśritaḥ HV_App.I,29B.239b
māyābalasamāśritaḥ HV_App.I,29B.243b
māyābhimukham udyatam HV_App.I,41.1710b
māyābhir lāghavena ca HV_App.I,42B.1242b
māyāmayīś ca kṛtvānyā HV_App.I,29B.115a
māyāmayīs tu tā hatvā HV_App.I,29B.117a
māyāmayīṃ guhāṃ caiva HV_App.I,29B.309a
māyāmānuṣadehavān HV_App.I,31.759b
māyāmānuṣadehavān HV_App.I,31.1305b
māyāmānuṣadehavān HV_App.I,31.2491b
māyāyāṃ yudhi dānavāḥ HV_App.I,42A.353b
māyāyuddhaṃ samāśritya HV_App.I,37.2a
māyāyuddhena māyāvī HV_App.I,42B.1241a
māyārūpapraticchannā HV_App.I,30.52a
māyālokavihāriṇe HV_App.I,21.68b
māyāvatyā gṛhaṃ nītā HV_App.I,39.34a
māyāvinam amāyinam HV_App.I,31.665b
māyāvī māyayā rājan HV_App.I,29E.6a
māyāvī māyināṃ varam HV_App.I,29E.70b
māyāśataviśāradau HV_App.I,42B.1032b
māyāś ca sarvāḥ saṃprāptā HV_App.I,29F.157a
māyā sā tiṣṭhate tīvrā HV_App.I,30.290a
māyāṃ bhūmigatām iva HV_App.I,22.20b
māyāṃ mayavinirmitām HV_App.I,30.277b
māyāṃ māyābhir eva ca HV_App.I,43.115b
māyāṃ śarīrajāṃ nyasya HV_App.I,30.336a
māyāṃ saṃcintayām āsa HV_App.I,30.298a
māyāṃ saṃmohanīṃ nāma HV_App.I,30.276a
māyinaṃ śūrasaṃmatam HV_App.I,29.1113b
māyināṃ pravaro nṛpa HV_App.I,29E.23b
māyine 'māyadāyine HV_App.I,31.1306b
māyūraṃ ratham āruhya HV_App.I,39.19a
māyeyaṃ prāyikī nṛpa HV_App.I,42B.2824**196C:19b
māraṃ māṃ praiṣayat tadā HV_App.I,31.1115b
mārīcam idam abravīt HV_App.I,29.878b
mārīcas tapaso nidhiḥ HV_App.I,29.349b
mārīcasya sureśasya HV_App.I,42B.19a
mārīcaṃ kaśyapaṃ purā HV_App.I,29C.6b
mārīcaṃ dīptatejasam HV_App.I,42B.2484b
mārīcaḥ kaśyapas tadā HV_App.I,29.884b
mārutadravasaṃbhavaḥ HV_App.I,41.312b
mārutaḥ sa mahāvegaḥ HV_App.I,42B.914a
mārutaḥ surabhir vavau HV_App.I,42B.1838b
mārutaḥ susukho vavau HV_App.I,42A.152b
mārutā gaganecarāḥ HV_App.I,42A.370b
mārutā bhayaśaṃsinaḥ HV_App.I,42A.369b
mārutena visarpitam HV_App.I,41.1774b
mārutena samaṃ vibho HV_App.I,42B.753b
mārutena samīritāḥ HV_App.I,42B.1514b
mārudgaṇānāṃ pravarā HV_App.I,42B.1111a
māro mām āgatas tadā HV_App.I,31.1116b
mā roṣavaśam anvagāḥ HV_App.I,31.2575b
mārkaṇḍena purākalpe HV_App.I,42B.2992a
mārkaṇḍeya mune vīra HV_App.I,41.233a
mārkaṇḍeyas tatas tasya HV_App.I,41.192a
mārkaṇḍeyasya dhīmataḥ HV_App.I,41.218b
mārkaṇḍeyaṃ tu nāradaḥ HV_App.I,37.27**4:1b
mārkaṇḍeyaṃ mahāmunim HV_App.I,41.229**19:1b
mārkaṇḍeyaṃ mahāmunim HV_App.I,41.297b
mārkaṇḍeyaṃ sanāradam HV_App.I,37.30b
mārkaṇḍeyaḥ plavan muniḥ HV_App.I,41.228b
mārkaṇḍeyaḥ śrutaśravāḥ HV_App.I,24.162b
mārkaṇḍeyaḥ suniścitaḥ HV_App.I,41.210b
mārkaṇḍeyākhilaṃ jagat HV_App.I,41.289b
mārkaṇḍeyāvadhāraya HV_App.I,41.290b
mārkaṇḍeyeti māṃ proktvā HV_App.I,41.239a
mārkaṇḍeyo nirīkṣate HV_App.I,41.195b
mārkaṇḍeyo 'nubhūtavān HV_App.I,41.185b
mārkaṇḍeyo 'bhiśaṅkitaḥ HV_App.I,41.198b
mārkaṇḍeyo mahātapāḥ HV_App.I,41.251b
mārkaṇḍeyo mahāmuniḥ HV_App.I,41.240b
mārgajñā na vayaṃ bālā HV_App.I,13.15a
mārgamāṇa itas tataḥ HV_App.I,6.39b
mārgamāṇās tv anujñāṃ te HV_App.I,29F.456a
mārgānugamanād api HV_App.I,18.478b
mārgāṃś carita vai citrān HV_App.I,42B.1392a
mārgeṇa vadatāṃ varau HV_App.I,18.418**42:2b
mārjayām āsa keśavaḥ HV_App.I,28A.66b
mārjāradvīpivaktrāś ca HV_App.I,24.96a
mārjāraśukavaktrāś ca HV_App.I,42B.2891a
māryādasetubandhanam HV_App.I,29.560b
mālavānāṃ gaṇās tathā HV_App.I,29B.124b
mālavān kāśikosalān HV_App.I,42A.439b
mālākāre mālyayācñā HV_App.I,44.27**3:2a
mālā padmamayī bhavet HV_App.I,30.385b
mālā bhūtvātha pauṣkarī HV_App.I,30.390b
mālām ābadhya bhārata HV_App.I,29C.84b
mālāsya śuśubhe tadā HV_App.I,42.60b
mālāṃ ca jāmbūnadavaijayantīm HV_App.I,42B.526
mālāṃ manojñām avasajya kaṇṭhe HV_App.I,42B.594
māleva rukmapuṅkhānāṃ HV_App.I,42B.1186a
mālevāmalatāṃ gatā HV_App.I,18.561b
mālevojjvaladarśanā HV_App.I,42A.324b
mālyadhāraṇam eva ca HV_App.I,29A.141b
mālyāni ca svargasamudbhavāni HV_App.I,29D.276
mālyopahāraiś ca tribhiḥ HV_App.I,41.949a
mā vadīḥ sāhasaṃ hare HV_App.I,31.2514b
māvamaṃsthā mahīpate HV_App.I,16.29b
māvamaṃsthā yadūttama HV_App.I,16.24b
māvayos taṃ hitaṃ varam HV_App.I,41.429**35:1b
mā vidyā ca hare proktā HV_App.I,31.1198a
mā vṛthā kālam atyagāḥ HV_App.I,31.2889b
mā voca īdṛśaṃ vākyaṃ HV_App.I,31.1652a
māsamātreṇa suṣuve HV_App.I,29F.651a
māsāṇāṃ dakṣiṇānvitaiḥ HV_App.I,29A.312b
māsā rātriś caturvidhāḥ HV_App.I,42B.2544b
māsāhorātrayaś caiva HV_App.I,24.84a
māsi māsy ucitaṃ hy etan HV_App.I,29.336a
māse vā varavarṇini HV_App.I,29A.230b
māsair dvādaśabhir guṇaiḥ HV_App.I,2.22b
māstu vo 'tha vṛthā śramaḥ HV_App.I,29B.26b
mā sma śreyaḥ prayaccheyur HV_App.I,4.14a
māhātmyaṃ ca viśeṣaṃ ca HV_App.I,42.201a
māhātmyaṃ devadevasya HV_App.I,40.1**1:8a
māhātmyaṃ bharatarṣabha HV_App.I,40.105b
māhiṣmatī nāma purī HV_App.I,18.179a
māhendram atha cāpaṃ ca HV_App.I,25.103a
māhendrīś cānayām āsa HV_App.I,29D.79a
māhendreṇa nṛpottama HV_App.I,31.3523b
māheśvaraṃ tathā raudram HV_App.I,31.2187a
māheśvaraṃ sṛgālas tu HV_App.I,18.996**116:18a
māheśvareṇa bhūtena HV_App.I,11.147a
māheśvaro vaiṣṇavaś ca HV_App.I,24.137a
māṃ ca tvāṃ ca jagatpate HV_App.I,40.157**49:5b
māṃ ca brūta nṛpāś caivaṃ HV_App.I,31.1382a
māṃ cānyas tad vanaṃ divyaṃ HV_App.I,29.417a
māṃ tathā yadi na brūta HV_App.I,31.1387a
māṃ tvam aprāpya nirvṛttiṃ HV_App.I,6.40**10:4a
māṃ na paśyati nityadā HV_App.I,29.281b
māṃ namaskuru yatnataḥ HV_App.I,42.632**35:4b
māṃ pāvayantu salilaiḥ HV_App.I,24.74a
māṃ putrakāmaḥ prathamaṃ HV_App.I,41.244a
māṃ pratyudārān vayavarṇaśīle HV_App.I,29F.554
māṃ brahmāpi sa viśvaśo HV_App.I,41.237a
māṃ matvā paśum ity api HV_App.I,16.22b
māṃ yodhaya sudurbuddhe HV_App.I,30.207a
māṃ rakṣantu sabāndhavam HV_App.I,24.92b
māṃsapo māmsabhakṣaś ca HV_App.I,42B.78a
māṃ samāśritya pūrve 'smin HV_App.I,20.734a
māṃ samāhvayate jyeṣṭhaṃ HV_App.I,29.708a
māṃsamedosthipaṅkinīm HV_App.I,30.184b
māṃsarāśiṃ vicakṣaṇaḥ HV_App.I,31.568b
māṃsalorudvayā mṛduḥ HV_App.I,12.12b
māṃsaśoṇitakardamaḥ HV_App.I,18.397b
māṃsaśoṇitakardamā HV_App.I,42B.1720b
māṃsaśoṇitabhojanāḥ HV_App.I,31.997b
māṃsasūpasamākīrṇaṃ HV_App.I,29B.464a
māṃsādo vikṛto ghoraḥ HV_App.I,31.476a
māṃsāni pakvāni phalāmlakāni HV_App.I,29D.388
māṃsāni siddhāni ca pīvarāṇi HV_App.I,29D.397
māṃsair anyā bhavet sadā HV_App.I,4.6b
māṃ smṛtvā yo raṇaṃ yāti HV_App.I,18.507**55:2a
māṃ hantum iha saṃgatāḥ HV_App.I,12.178b
māṃ hantuṃ kila yādava HV_App.I,28.17b
mitragotrasamanvitaḥ HV_App.I,42B.2824**196:30b
mitraghnī cendumālā ca HV_App.I,24.57a
mitratvād bhavator nṛpau HV_App.I,31.2343b
mitradarśanalālasaḥ HV_App.I,20.801b
mitrabāhuḥ suvarcāś ca HV_App.I,1.38a
mitrabhāvāj janārdanaḥ HV_App.I,31.2369b
mitrabhāvāt tathā rājan HV_App.I,31.2664a
mitrabhāvād idaṃ brūhi HV_App.I,31.2662a
mitrabhāvo yato hy ayam HV_App.I,31.2713b
mitravān mitravindaś ca HV_App.I,1.37a
mitrasaṃbandhibāndhavān HV_App.I,29.1561b
mitrasenaś ca mitrakṛt HV_App.I,1.37b
mitras tvaṣṭā ca vai bhruvau HV_App.I,42B.2840b
mitraṃ pravadatāṃ varaḥ HV_App.I,20.795b
mitrāṇāṃ harṣavardhanam HV_App.I,20.791b
mitrāṇāṃ harṣavardhanīm HV_App.I,20.1130b
mitrāṇi subahūni ca HV_App.I,29F.629b
mithilām anvavartata HV_App.I,12.81b
mithilā rājadhānī sā HV_App.I,12.84a
mithilāṃ kṛṣṇasaṃyutāḥ HV_App.I,12.100b
mithileṣu gavāṃ patiḥ HV_App.I,12.1b
mithyā bhaimakulodbhavāḥ HV_App.I,29F.313b
mimocāṇḍaṃ mahāyogī HV_App.I,42.92a
miśrakeśī alaṃbusā HV_App.I,42B.2690b
miśrakeśī ca rambhā ca HV_App.I,42A.157a
miśritaṃ daityasaṃghaiś ca HV_App.I,31.3117a
miṣṭāni yāni vastūni HV_App.I,32.34a
miṣṭānnaṃ dāpayed dvijān HV_App.I,40.137**32:1b
mīnābhair api cāparāḥ HV_App.I,29D.55b
mīmāṃsāhetuvākyajñaiḥ HV_App.I,42B.2519**167:1a
mukuṭaṃ bhāskaraprabham HV_App.I,20.1008b
mukuṭenāgnivarṇena HV_App.I,40.56**12:2a
mukuṭenāgnivarṇena HV_App.I,40.87a
mukuṭenārkavarcasā HV_App.I,42B.222b
mukuṭojjvalabhūṣaṇā HV_App.I,35.63b
mukuteṣv aṅgadeṣu ca HV_App.I,42B.2271b
muktakeśā vikavacā HV_App.I,42B.1508a
muktakeśā hy aśobhata HV_App.I,30.228b
muktakeśāḥ patanti sma HV_App.I,31.3192a
muktamarmāsthibandhanaḥ HV_App.I,30.202b
muktarogā gaṇapateḥ HV_App.I,11.198a
muktaś cendriyabandhena HV_App.I,41.831a
muktaṃ kṛṣṇaprasādena HV_App.I,42B.3034a
muktādāmavibhūṣitam HV_App.I,18.103b
muktāni śikharāt taroḥ HV_App.I,29B.271b
muktāyugmena saṃyuktāṃ HV_App.I,29A.405**4:4a
muktāvalīdāmavibhūṣitāṅgā HV_App.I,42A.273
muktāvaiḍūryavanti ca HV_App.I,3.26b
muktāvaiḍūryavāsāṃsi HV_App.I,3.24a
muktāśaṅkhavibhūṣitaiḥ HV_App.I,42.223b
muktāhāravṛtoraskā HV_App.I,42B.362a
muktāhārormibahulāṃ HV_App.I,30.184a
muktideśam imaṃ gataḥ HV_App.I,31.495b
muktipradātā sarveṣāṃ HV_App.I,31.490a
muktiṃ prāpnuhi govindān HV_App.I,31.492a
muktiṃ prārthayamānaṃ māṃ HV_App.I,31.489a
mukto nivasa pātāle HV_App.I,42B.3037a
mukto mṛtyumukhād iva HV_App.I,42B.1201**65:12b
muktvā kaumodakīm api HV_App.I,29.1063b
muktvā tu mathurāṃ rājan HV_App.I,18.622**69:6a
muktvā meghaśatopamam HV_App.I,29F.776b
muktvā śaravarān ghorān HV_App.I,43.158a
mukhaüupaviṣṭo 'tha muniḥ HV_App.I,14.17a
mukhanāsākṣikarṇataḥ HV_App.I,11.77b
mukhapadmaṃ niveśya ca HV_App.I,29.137b
mukhapadmād viniḥsṛtā HV_App.I,41.748b
mukhabāhūrūpādebhyo HV_App.I,6A.7a
mukhamaṇḍī biḍālī ca HV_App.I,24.107a
mukham ābhāti daityasya HV_App.I,42B.2152a
mukham unnidrahemābja+ HV_App.I,31.2683a
mukhaṃ candro yathā ghane HV_App.I,32.29b
mukhaṃ ca pariśuṣyati HV_App.I,29F.337b
mukhaṃ vaiśvānaraś cāsya HV_App.I,42B.2841a
mukhād indraś cāgniś ca HV_App.I,31.1180a
mukhān nayanasūcakaiḥ HV_App.I,11.140b
mukhān niścerur arciṣaḥ HV_App.I,42.546b
mukhān niścerur arciṣaḥ HV_App.I,42B.2124b
mukhaiś ca candrasaṃkāśais HV_App.I,42B.1310a
+mukhyāḥ prakṛtayas tathā HV_App.I,18.1072**129:2b
mukhyeṣu madhusūdanaḥ HV_App.I,22.79b
mucukundas tu rājarṣir HV_App.I,18.168a
mucukundaṃ mahābāhuṃ HV_App.I,18.144a
mucukundaḥ suto mama HV_App.I,18.155b
mucyate nātra saṃśayaḥ HV_App.I,44.59**14:10b
mucyante bhavabhīravaḥ HV_App.I,42B.2734b
muñcataḥ karṣato vāpi HV_App.I,42B.1161a
muñcanti dhārāś ca ghanā nadantas HV_App.I,29F.467
muñcasy eva saniḥśvāsaṃ HV_App.I,29.195a
muñcaitau rājasattamau HV_App.I,31.3401b
muñjamekhaladhāriṇaḥ HV_App.I,41.1671b
muñjamekhaladhāribhiḥ HV_App.I,41.1881b
muñjamekhaline namaḥ HV_App.I,37.95b
muṇḍāni ca pravṛttāni HV_App.I,18.860**92:2
mudaṃ ca jagmur makhabhāgabhojinaḥ HV_App.I,42.488
mudaṃ paramikāṃ lebhe HV_App.I,18.577a
mudā nārāyaṇastriyaḥ HV_App.I,29D.61b
mudā paramayā yuktaḥ HV_App.I,20.799a
mudā paramayā yuktaḥ HV_App.I,42B.2798a
mudā paramayā yutau HV_App.I,18.1073**132:2b
mudā yukto hatadviṣaḥ HV_App.I,42.618b
mudā śaślāghire śubhāḥ HV_App.I,29D.32b
muditamanāḥ svam atho gṛhaṃ jagāma HV_App.I,29.1027
muditaḥ sa tu dānavaḥ HV_App.I,42B.1086b
muditā dharmacāriṇaḥ HV_App.I,29.1443b
muditā bhakṣayām āsuḥ HV_App.I,31.3180a
muditā varuṇānugāḥ HV_App.I,42B.2199b
muditās tatra gāyanti HV_App.I,18.1083a
mudgamiśraṃ pradāpayet HV_App.I,40.129b
mudgaraṃ taṃ samādade HV_App.I,30.351b
mudgaraṃ tu gṛhītvā ca HV_App.I,30.388a
mudgaraṃ puṣpabhūtaṃ tu HV_App.I,30.395a
mudgaraṃ hemabhūṣitam HV_App.I,30.309b
mudgare gṛhyamāṇe tu HV_App.I,30.352a
mudgarair ardito bhīmair HV_App.I,42B.1670a
mudgarair jaghnatuḥ kruddhāv HV_App.I,42B.972a
mudgarair musalaiḥ śūlair HV_App.I,42B.906a
mudgaraiḥ kūṭapāśaiś ca HV_App.I,42A.265a
mudgaraiḥ paṭṭisaiś caiva HV_App.I,42B.1956a
mudgaro nityapūjitaḥ HV_App.I,30.344b
mudgaro hemabhūṣitaḥ HV_App.I,30.305b
mudgalaś ceti viśrutaḥ HV_App.I,6B.100b
mudrayā saha gacchantu HV_App.I,31.140a
munayaś ca tadā deve HV_App.I,27.133a
munayaś ca tapodhanāḥ HV_App.I,29C.191b
munayaś ca tapodhanāḥ HV_App.I,31.2072b
munayaś ca viśeṣataḥ HV_App.I,29B.453b
munayaḥ punar udbhūtā HV_App.I,41.1156a
munayaḥ śiṣyasaṃyutāḥ HV_App.I,31.2254b
munayaḥ saṃśitavratāḥ HV_App.I,26.56b
munayaḥ saṃśitavratāḥ HV_App.I,26.69b
munayaḥ saṃśitavratāḥ HV_App.I,27.4b
munayaḥ saṃśitavratāḥ HV_App.I,41.574**44:8b
munayaḥ saṃśitavratāḥ HV_App.I,42.625b
munayaḥ saṃśitātmāno HV_App.I,24.177a
munayo dānavās tathā HV_App.I,42B.1012**50:1b
munayo dīrghatapasaḥ HV_App.I,31.281a
munayo devagandharvāḥ HV_App.I,31.1133a
munayo dainyapīḍitāḥ HV_App.I,26.35b
munayo brahmavādinaḥ HV_App.I,41.1190b
munayo vālakhilyāś ca HV_App.I,41.1838a
munayo vipravaryāś ca HV_App.I,31.1037a
munayo vedaniratā HV_App.I,31.30a
munayyo brahmavādinaḥ HV_App.I,29C.182b
munijuṣṭaṃ tapovṛddhair HV_App.I,31.3129a
munijuṣṭāṃ tapomayīm HV_App.I,31.275b
munidattavaraḥ śubhaḥ HV_App.I,29F.204b
muninā tattvadarśinā HV_App.I,2.42b
muninā tattvadarśinā HV_App.I,40.48**9:1b
muninā devaśarmaṇā HV_App.I,29.1020b
muninā puṇyakarmaṇā HV_App.I,29B.142b
muninā mama dhīmatā HV_App.I,29F.685b
munipravīrair varagātri ghoraiḥ HV_App.I,29F.584
munibhir nityayuktaiś ca HV_App.I,18.467**49:1a
munibhir brahmavādibhiḥ HV_App.I,41.1281b
munibhir vedatattvārtha+ HV_App.I,31.84a
munibhir vedapāragaiḥ HV_App.I,31.243b
munibhir vedapāragaiḥ HV_App.I,41.804b
munibhir vedapāragaiḥ HV_App.I,41.1173b
munibhiś ca sanātanaiḥ HV_App.I,41.1823b
munibhiś cāpsarobhiś ca HV_App.I,31.1017a
munibhis tattvadarśibhiḥ HV_App.I,31.3b
munibhis tattva darśibhiḥ HV_App.I,31.265b
munibhiḥ kathyate bhavān HV_App.I,31.1201b
munibhiḥ puṇyakīrtibhiḥ HV_App.I,27.121b
munibhiḥ sa prasāditaḥ HV_App.I,29E.139b
munibhyas tattvam āditaḥ HV_App.I,31.868b
munibhyo yadusaṃsadi HV_App.I,27.124b
munim indrānujas tadā HV_App.I,29.25b
munimukhyaiḥ samīritam HV_App.I,31.2242b
munir akliṣṭakarmakṛt HV_App.I,29.291b
munir arcyatamaḥ satām HV_App.I,29.27b
munir dīrghatamās tathā HV_App.I,31.295b
munir duhitaraṃ tava HV_App.I,29E.137b
munir brahmasutas tadā HV_App.I,29.35b
munir medhātithis tathā HV_App.I,24.166b
munivīreṣu tatra ha HV_App.I,27.11b
munivīreṣu sarvataḥ HV_App.I,31.269b
muniś ca nāradaḥ kṛtsnaṃ HV_App.I,29A.416a
muniśreṣṭha tavāntikam HV_App.I,18.342b
muniśreṣṭho mahodadhau HV_App.I,29.309b
munisiddhaniṣevitam HV_App.I,31.2235b
muniṃ jvalitatejasam HV_App.I,41.1046b
muniṃ tadā saṃsmṛtavān sa nāradaṃ HV_App.I,29.1510
muniṃ dīptatapodhanam HV_App.I,18.300b
muniṃ dīptataponidhim HV_App.I,42B.2476b
muniḥ kātyāyano varaḥ HV_App.I,40.14b
muniḥ kukṣiṃ praveśitaḥ HV_App.I,41.209b
muniḥ prītamanā bhūtvā HV_App.I,21.41a
muniḥ śāpapradaḥ sadā HV_App.I,31.1444b
munī kṛṣṇasya saṃmatam HV_App.I,13.28b
munīnām agrato hariḥ HV_App.I,5.105b
munīnām ādir avyayaḥ HV_App.I,21.59b
munīn āha punaḥ śivaḥ HV_App.I,31.1233**11:1b
munīn āha punaḥ śivaḥ HV_App.I,31.1237b
munīnāṃ bhāvitātmanām HV_App.I,31.313b
munīnāṃ bhāvitātmanām HV_App.I,31.1104b
munīnāṃ śṛṇvatāṃ tadā HV_App.I,31.1279b
munīnāṃ śrotukāmānāṃ HV_App.I,31.1129a
munīn munivarārcitaḥ HV_App.I,31.2091b
munīn yaduvarārcitaḥ HV_App.I,26.73b
munīn saṃyatavāṅ nṛpa HV_App.I,31.2258b
munī yamaparau sadā HV_App.I,13.7b
munīṃś ca brahmacaryeṇa HV_App.I,31.2094a
munīṃś ca brahmavāṭīyān HV_App.I,29B.66a
mune tad yujyate sādhu HV_App.I,29.436a
mune dharmabhṛtāṃ vara HV_App.I,29F.4b
mune dharmabhṛtāṃ śreṣṭha HV_App.I,29A.15a
mune 'ndhakavadhaḥ śrāvyaḥ HV_App.I,29D.1a
mune pradāsyāmi divaukasāṃ priyam HV_App.I,29.611
mune bhāgam ahaṃ dadau HV_App.I,29.682b
muner atulatejasaḥ HV_App.I,29.260b
muner indrānujātmaja HV_App.I,29F.688b
mune lokānāṃ bhāvano 'meyakīrtiḥ HV_App.I,29.1306
mune samarthāḥ khalu bhadram astu te HV_App.I,29.629
mune sarvaguṇoditaḥ HV_App.I,29.815b
mune suviditaṃ tava HV_App.I,29.651b
muneḥ sātrājitī svayam HV_App.I,29.312b
mumucur daityadānavāḥ HV_App.I,43.110b
mumucuś ca hiraṇmayān HV_App.I,41.1901b
mumucuś cāpare yūpān HV_App.I,41.1895a
mumucuḥ pādapāś caiva HV_App.I,18.742a
mumucuḥ puṣpasaṃghātaṃ HV_App.I,41.1473a
mumuce daityanagare HV_App.I,43.153a
mumuce daityanagare HV_App.I,43.156a
mumuce pāśabandhanāt HV_App.I,6B.118**6:2b
mumudāte yaduvarau HV_App.I,18.1102a
mumudur yadupuṃgavāḥ HV_App.I,29D.77b
mumuhuḥ svargavāsinaḥ HV_App.I,29.1071b
mumūrṣati mṛto vāyam HV_App.I,29E.102a
mumoca krodhatāṃ rākṣo HV_App.I,42B.1240**69:1a
mumoca garuḍe rājann HV_App.I,29.1220a
mumoca cātha tān vīro HV_App.I,29B.424a
mumoca cāstraṃ daityendraḥ HV_App.I,42A.518**47:5a
mumoca tatra baddhāṃs tān HV_App.I,42.610a
mumoca tāni ghorāṇi HV_App.I,29.1145a
mumoca toyasaṃghātaṃ HV_App.I,41.1719a
mumoca toyaṃ nayanodbhavaṃ satī HV_App.I,29.231
mumoca ditijaḥ śarān HV_App.I,42B.1104b
mumoca ditijaḥ śarān HV_App.I,42B.1171b
mumoca dhanur āyamya HV_App.I,30.265a
mumoca nādaṃ sumahad HV_App.I,29C.150a
mumoca pakṣam ekaikaṃ HV_App.I,29.1223a
mumoca parasainyeṣu HV_App.I,31.1608a
mumoca pūrvaṃ sahasā HV_App.I,42.184a
mumoca pravaras tadā HV_App.I,29.1168b
mumoca bhagavāñ śūlaṃ HV_App.I,29C.188a
mumoca yudhi keśavaḥ HV_App.I,31.3520b
mumoca yudhi pāśeśas HV_App.I,25.49a
mumoca yudhi vāsavaḥ HV_App.I,25.24b
mumoca yudhi satvaram HV_App.I,31.3528b
mumoca yudhi haṃsake HV_App.I,31.3522b
mumoca vipulāḥ śilāḥ HV_App.I,18.725b
mumoca śaram uttamam HV_App.I,30.196b
mumoca salilaṃ bhūmau HV_App.I,41.1717a
mumoca salilotpīḍān HV_App.I,18.778a
mumoca haṃsam uddiśya HV_App.I,31.3531a
mumoca hṛdaye tasya HV_App.I,30.155a
mumocātyugram āhave HV_App.I,31.3524b
mumocāntakasaṃnibham HV_App.I,42B.1522b
mumocāstraṃ mahābalaḥ HV_App.I,29.1138b
mumocāstraṃ mahābāhur HV_App.I,42B.1605a
mumocāsyā vinirgataḥ HV_App.I,30.299**7:1b
mumocaivāparāṇi saḥ HV_App.I,29.1141b
mumoha dṛṣṭvā svaṃ putraṃ HV_App.I,5.53a
mumoha patitaḥ kṣitau HV_App.I,29E.91b
mumoha yadupuṃgavaḥ HV_App.I,29F.779b
mumoha sahasā devo HV_App.I,42B.1525a
murajānakabhūṣitam HV_App.I,29F.274b
muraś ca ripumardanaḥ HV_App.I,25.33b
muraṃ ca dānavaṃ viprā HV_App.I,27.129a
muraṃ tu mauravaiḥ sārdhaṃ HV_App.I,25.82a
muraḥ saptatisāhasrair HV_App.I,25.84a
muro 'pi rājan vikrānto HV_App.I,25.39a
muro vaiśravaṇaṃ tadā HV_App.I,25.90b
muṣṭideśe dvidhā kṛtvā HV_App.I,31.1727a
muṣṭideśe babhañja ha HV_App.I,25.51b
muṣṭinā ca samāhatya HV_App.I,18A.79a
muṣṭinā ca samāhanat HV_App.I,18.921**102:2b
muṣṭinā taṃ jaghāna ha HV_App.I,17.86**8:1b
muṣṭinā taṃ jaghāna ha HV_App.I,42.598**31:6b
muṣṭinā tena tāḍitaḥ HV_App.I,31.3411b
muṣṭinābhihatas tadā HV_App.I,42B.1711**102:1b
muṣṭinā yādaveśvaram HV_App.I,17.77b
muṣṭinā rāmam āhave HV_App.I,31.3416b
muṣṭiprahāreṇa ca daityasattamaṃ HV_App.I,42.598**31:60
muṣṭibhiś ca mahāmṛdhe HV_App.I,42B.1957b
muṣṭibhiś cottamāṅgāni HV_App.I,42B.1961a
muṣṭibhiḥ samarotkaṭāḥ HV_App.I,42B.2214b
muṣṭiyuddhaṃ samabhavan HV_App.I,31.3413a
muṣṭiṃ kṛtvā mahāghorāṃ HV_App.I,31.1780a
muṣṭiṃ kṛtvā mahāravam HV_App.I,31.3409b
muṣṭiṃ pragṛhya balavān HV_App.I,31.3408a
muṣṭiṃ saṃvartya yatnataḥ HV_App.I,31.3418b
muṣṭiṃ saṃvartya saṃvartya HV_App.I,12.163a
muṣtibhiś ca talaiś caiva HV_App.I,42B.2115a
musalaṃ ca mahābalaḥ HV_App.I,41.1733b
musalaṃ cārimardanam HV_App.I,18.408b
musalākṣepatāḍitān HV_App.I,18.813b
musalākṣepabhagnāś ca HV_App.I,18.849a
musalādyāni saṃyuge HV_App.I,18.1015b
musalāni gadās tathā HV_App.I,42.498b
musalī lāṅgalāyudhaḥ HV_App.I,41.1732b
musalena vyacūrṇayat HV_App.I,20.847b
musalena vyapothayat HV_App.I,20.833b
musalena vyapothayat HV_App.I,31.1861b
musalenāvapothayat HV_App.I,18.886b
musalenāvapothitaḥ HV_App.I,18.887b
musalaiḥ paṭṭisaiś caiva HV_App.I,42.514a
muhur utpatato dikṣu HV_App.I,42B.1391a
muhur muhur jyācapalaṃ HV_App.I,18.982a
muhur muhur bhūtasaṃghā HV_App.I,29.1401a
muhur muhur mahātejāḥ HV_App.I,42B.952a
muhūrtakaraṇaṃ śubham HV_App.I,20.904b
muhūrtacūḍāmaṇitāṃ vidhāya HV_App.I,29F.490
muhūrtam agamat kṣobham HV_App.I,42B.2187a
muhūrtam api te sarve HV_App.I,42B.2634a
muhūrtam asitāpāṅgī HV_App.I,29.164a
muhūrtaśobhām aticārurūpāṃ HV_App.I,29F.487
muhūrtaṃ kṛpayānvitaḥ HV_App.I,29E.144b
muhūrtaṃ dhanadādhipaḥ HV_App.I,42B.2128**124:1b
muhūrtaṃ dhārayātmānam HV_App.I,37.15a
muhūrtaṃ dhyānamātreṇa HV_App.I,15.50a
muhūrtaṃ paryakarṣatām HV_App.I,42B.980b
muhūrtaṃ yodhayām āsa HV_App.I,28A.92**3:2a
muhūrtaṃ vihvalo bhūtvā HV_App.I,42B.2095a
muhūrtaṃ sumahān āsīt HV_App.I,29.1205a
muhūrtāc ca mahāśailaḥ HV_App.I,42B.1258a
muhūrtābhyudite ravau HV_App.I,29.1028b
muhūrtābhyudite sūrye HV_App.I,29B.185a
muhūrtās tu muhūrtajāḥ HV_App.I,42.404b
muhūrtena vasuṃdharā HV_App.I,42B.1312b
muhūrtena vināśitāḥ HV_App.I,41.126**9:2b
muhūrte 'smin prakāśitaḥ HV_App.I,18.276b
muhyamānau sutāḍitau HV_App.I,29E.72b
muhyāmi paricintayan HV_App.I,34.31b
mūkeva parilaksyate HV_App.I,32.39b
mūḍhabhāvamadonmattaḥ HV_App.I,20.292a
mūḍhavijñānatatparān HV_App.I,31.2303b
mūḍhānām agraṇīr asmi HV_App.I,31.2705a
mūḍhe duṣputrasūyini HV_App.I,9A.44b
mūrcchām abhijagāmāśu HV_App.I,42B.1348a
mūrchāṃ jagāma rājā tu HV_App.I,22A.150a
mūrtayo brahmasaṃmitāḥ HV_App.I,41.874b
mūrtas tejasi saṃbhūto HV_App.I,41.1415a
mūrtimadbhiś ca bahudhā HV_App.I,41.1007a
mūrtimanta ivāgnayaḥ HV_App.I,18.963b
mūrtimantam ivānalam HV_App.I,18.988b
mūrtimantam ivāntakam HV_App.I,42B.1431b
mūrtimantaś ca te vṛkṣāḥ HV_App.I,29.424a
mūrtimanti ca divyāni HV_App.I,42A.35a
mūrtimanti bṛhanti ca HV_App.I,18.787b
mūrtiyuktaṃ savedanam HV_App.I,40.144**41:9b
mūrtiṃ kṛtvā pṛthagvidhām HV_App.I,41.864b
mūrtiṃ nārāyaṇasya tu HV_App.I,40.144**41:1b
mūrdhany abhijaghānājau HV_App.I,41.1971a
mūrdhā te śatadhā vrajet HV_App.I,42B.3039b
mūrdhnā kṛtāñjaliś cedam HV_App.I,42B.2776**192:20a
mūrdhnā sarvajagadguroḥ HV_App.I,11.151b
mūrdhni caiva mahān agnir HV_App.I,41.854a
mūrdhni dṛṣṭvātra daityena HV_App.I,18.597**63:1a
mūrdhni deśe mahābalam HV_App.I,25.59b
mūrdhni baddhāñjalipuṭo HV_App.I,41.251a
mūrdhni brahma samutkṣipya HV_App.I,41.764a
mūrdhni śīrṣasahasrasya HV_App.I,18.567a
mūrdhny athairāvataṃ tārkṣyas HV_App.I,29.1207a
mūlāny api nikṛntati HV_App.I,5.96b
mūlena suviśālena HV_App.I,18.466a
mūlenārogyalābhaḥ syād HV_App.I,4.69a
mūle śithilatāṃ gate HV_App.I,18.752b
mūlodakaparigraham HV_App.I,18.434b
mūhūrte kusumādīni HV_App.I,6A.61a
mṛganābhimaye śubhe HV_App.I,29A.313**3:1b
mṛgapakṣisamāyuktāṃ HV_App.I,31.81a
mṛgamadhye yathā hariḥ HV_App.I,21.189b
mṛgayanto yathākramam HV_App.I,18.167b
mṛgayā nātra kartavyā HV_App.I,31.143a
mṛgayā nātra vartate HV_App.I,31.459b
mṛgayāyāṃ samāyātā HV_App.I,31.479a
mṛgayāvyapadeśena HV_App.I,29.1029a
mṛgayāṃ kurvatāṃ nṛpa HV_App.I,31.2229b
mṛgayāṃ cakratus tau tu HV_App.I,31.2076a
mṛgayāṃ cakratuḥ kila HV_App.I,31.2217b
mṛgayūthair anekaśaḥ HV_App.I,20.931b
mṛgarājaśatākīrṇaṃ HV_App.I,29C.138a
mṛgarājograketanam HV_App.I,30.90b
mṛgavṛndaniṣevitam HV_App.I,29C.138b
mṛgavyādharathaṃ prati HV_App.I,42B.1663b
mṛgavyādhaś ca vīryavān HV_App.I,42B.1685b
mṛgavyādhaś ca sarpaś ca HV_App.I,42B.2704a
mṛgavyādhasya yaḥ sthitaḥ HV_App.I,31.721b
mṛgavyādhasya rudrasya HV_App.I,42B.1643a
mṛgavyādhaṃ mahātmānaṃ HV_App.I,42B.1642a
mṛgavyādhaḥ parityajya HV_App.I,42B.1666a
mṛgavyādhaḥ pinākī ca HV_App.I,41.518a
mṛgavyādhena dānavaḥ HV_App.I,42B.1661b
mṛgavyādhena pātitāḥ HV_App.I,42B.1654b
mṛgavyādhena rudreṇa HV_App.I,42B.760a
mṛgavyālo mahāvyāḹaṃ HV_App.I,18.1003**118:1a
mṛgaśīrṣe tu kīrtimān HV_App.I,4.57**3:1
mṛgasaṃghaniṣevitam HV_App.I,18.447b
mṛgākhumahiṣānanāḥ HV_App.I,24.126b
mṛgāṇām atha sarveṣāṃ HV_App.I,31.346a
mṛgāṇāṃ kurusattama HV_App.I,43.55b
mṛgāṇāṃ bhītiyuktānām HV_App.I,31.337a
mṛgān anu vinardatām HV_App.I,31.336b
mṛgās tu tasya modanti HV_App.I,41.1128a
mṛgāṃś caiva sahasraśaḥ HV_App.I,41.1038b
mṛgāḥ sarve ca pakṣiṇaḥ HV_App.I,11.71b
mṛgeṇa dvijavigrahāt HV_App.I,41.584b
mṛgendra iti nityaśaḥ HV_App.I,42A.530b
mṛgendratvaṃ ca lokeṣu HV_App.I,42A.529a
mṛgendrapratirūpasya HV_App.I,42A.344a
mṛgendrasyeva paśyataḥ HV_App.I,42A.361**27:1b
mṛgendrasyorasi kruddhā HV_App.I,42A.306a
mṛgendraṃ bhīmavikramam HV_App.I,42A.231b
mṛgendraḥ śaktim uttamām HV_App.I,42A.319b
mṛgendrāya kṣipanty āśu HV_App.I,42A.310a
mṛgendrāya samīritāḥ HV_App.I,42A.307b
mṛgendreṇa mahātmanā HV_App.I,42A.312**26:1b
mṛgendreṇa mahātmanā HV_App.I,42A.315b
mṛgendreṇa mahātmanā HV_App.I,42A.506b
mṛgendreṇa mahātmanā HV_App.I,42A.517**45:1b
mṛgendreṇa mahānakhaiḥ HV_App.I,42A.519b
mṛgendreṇa mahīṃ tale HV_App.I,42A.321b
mṛgendreṇa hataṃ dṛṣṭvā HV_App.I,42A.520**48:1a
mṛgendreṇātha vā gatim HV_App.I,29F.153b
mṛgendre samupasthite HV_App.I,42A.398b
mṛgendro gṛhyatāṃ śīghram HV_App.I,42A.229a
mṛgendro dadṛśe prabhuḥ HV_App.I,42A.109b
mṛgendro harir īśvaraḥ HV_App.I,42A.518**47:22b
mṛgaiḥ saha jarāṃ yānti HV_App.I,41.1133a
mṛgo bhūtvā nardamāno HV_App.I,41.1912a
mṛcchilāśarkarāvṛkṣa+ HV_App.I,11.96a
mṛjāṃ bhāṣām athāryatām HV_App.I,29F.417b
mṛṇālair dehajaṃ rūkṣaṃ HV_App.I,11.28a
mṛtadvipataṭotkaṭām HV_App.I,42B.2263b
mṛtasya jīvato vāpi HV_App.I,29F.62a
mṛtānaṃ vai narādhipāḥ HV_App.I,20.515b
mṛtāś caiva sahasraśaḥ HV_App.I,11.73b
mṛtās teṣāṃ pradāpayet HV_App.I,4.36b
mṛtena tena durbuddhe HV_App.I,30.210a
mṛtau yadi tapasvinau HV_App.I,20.229b
mṛtyave tvāṃ nivedyādya HV_App.I,31.3519a
mṛtyunā nṛpasattamān HV_App.I,18.616b
mṛtyunā paricoditaḥ HV_App.I,30.96b
mṛtyum īkṣitum icchati HV_App.I,41.239b
mṛtyur daṇḍaṃ sapāśaṃ ca HV_App.I,41.1736a
mṛtyur me lokabhāvana HV_App.I,42A.26**4:1b
mṛtyur vā ratir eva vā HV_App.I,29.597b
mṛtyusādhāraṇe raṇe HV_App.I,18.873b
mṛtyus tvāṃ sarvathā yāti HV_App.I,31.1654a
mṛtyor aṅkagato yathā HV_App.I,31.1773b
mṛtyor viṣayagocaraiḥ HV_App.I,43.118b
mṛtyor viṣayam āgatāḥ HV_App.I,41.1314b
mṛdaṅgadhvaninisvanaḥ HV_App.I,42B.1742b
mṛdaṅgavādyān aparāṃś ca vādyān HV_App.I,29D.436
mṛdaṅgāpūritadhvaniḥ HV_App.I,42B.1470b
mṛdaṅgā bahavas tathā HV_App.I,31.3176b
mṛdaṅgā bahuśo nṛpa HV_App.I,31.3080b
mṛdaṅgāḥ sarvataḥ kṣitau HV_App.I,23.8b
mṛditāḥ klinnalocanāḥ HV_App.I,18.1038b
mṛdunaivābhyupāyena HV_App.I,7.90a
mṛdupūrvam idaṃ vākyam HV_App.I,18.1059a
mṛdubāhur mṛdupriyaḥ HV_App.I,42B.2868b
mṛdūtkīrṇagaḷatrikā HV_App.I,12.13b
mṛdūni ca śubhāni ca HV_App.I,43.54b
mṛdū raudraḥ kṛśo bhūtvā HV_App.I,5.103a
mṛdgan rathebhyo rathino HV_App.I,42B.1280a
mṛdbhiḥ śodhya gude pādau HV_App.I,6A.54a
mṛdyamāno mahāgajān HV_App.I,42B.1466b
mṛdvarcir abhavad raṇe HV_App.I,42B.2283b
mṛdhe kṛṣṇa yaduśreṣṭha HV_App.I,16.41a
mṛdhe lokavariṣṭhābhyāṃ HV_App.I,18.884a
mṛdhe śatrukṣayaṃ vinā HV_App.I,18.289b
mṛṣṭahastā dhanāḍhyā ca HV_App.I,29A.208a
mṛṣṭāni pakvāni ca cukracūtaiḥ HV_App.I,29D.399
mṛṣṭānnaṃ bhojayed dvijān HV_App.I,40.133**30:1b
mekalaprabhavaś caiva HV_App.I,42A.430a
mekhalānāṃ ninādena HV_App.I,40.72a
meghakāle sukhapriyā HV_App.I,18.546b
meghagambhīranādena HV_App.I,20.423a
meghagambhīranirghoṣaṃ HV_App.I,31.2731a
meghagambhīranisvanaḥ HV_App.I,42A.472b
meghajālair ivāṃśumān HV_App.I,18.772**80:5b
meghajālair ivāṃśumān HV_App.I,42B.1177**64E:11b
meghajālair ivottamaiḥ HV_App.I,41.1464b
meghatulyaravāṇi ca HV_App.I,42B.143b
meghatvaṃ samupāgatam HV_App.I,41.972b
meghanādāṅkuśāyudhaḥ HV_App.I,42A.492b
meghanādī jalaṃdhamaḥ HV_App.I,42B.72b
meghanādo 'ṅkuśāyudhaḥ HV_App.I,42A.513b
meghamatto gireḥ śṛṅgān HV_App.I,29B.448a
meghamukta ivāṃśumān HV_App.I,41.894b
megharāśir ivācalam HV_App.I,18.993b
meghavāsā mahāravaḥ HV_App.I,42A.170b
meghavṛndam ivotthitam HV_App.I,43.8b
meghaś ca parvataśreṣṭho HV_App.I,42A.472a
meghasaṃśliṣṭaśikharāḥ HV_App.I,41.1443a
meghasainyam ivābabhau HV_App.I,18.639b
meghas tanitanirghoṣān HV_App.I,42B.1623a
meghastanitanisvanam HV_App.I,42.158b
meghaḥ phullalatā iva HV_App.I,29D.50b
meghā iva mahāravāḥ HV_App.I,43.88b
meghā iva savidyutaḥ HV_App.I,42B.885b
meghāguṇasamanvitā HV_App.I,42B.3068**232:1b
meghātithis tu paulastyo HV_App.I,1.2a
meghānām iva garjatām HV_App.I,42B.1336**76:1b
meghānāṃ varṣitasya ca HV_App.I,42.441b
meghābhaṃ pītavāsomaṇimakaralasatkuṇḍalaṃ candravaktraṃ HV_App.I,18.1072**130:3
meghāmbarākrāntaniśākaro 'dya HV_App.I,29F.518
meghāv iva paraṃtapau HV_App.I,42B.962b
meghāś ca marutaś caiva HV_App.I,3.9a
meghībhūtāś ca māyābhir HV_App.I,41.1706a
meghair iva nabhastalam HV_App.I,42B.1022b
meghair iva samāgame HV_App.I,41.850b
meghaiḥ saṃghātam āgataḥ HV_App.I,41.1716b
meghodaradarīṃ ghorāṃ HV_App.I,42A.314a
megho bhūtvā bhūya evābhyavarṣat HV_App.I,41.110
medinī tasya dhāraṇāt HV_App.I,42.185b
medinīty eva śabdaś ca HV_App.I,41.1433a
medinīm asurāḥ surāḥ HV_App.I,42B.1768b
medinīṃ yāsyati prabho HV_App.I,36.10b
medinyāṃ kampamānāyāṃ HV_App.I,42A.415a
medinyāṃ kṛtavān devaḥ HV_App.I,42.239a
medomajjāpriyāś caiva HV_App.I,24.95a
medomajjāmahāpaṅkāṃ HV_App.I,42B.2262a
medhayā saha saṃgataḥ HV_App.I,41.1181b
medhājananam uttamam HV_App.I,24.202b
medhyāṃ gokulasaṃbhūtāṃ HV_App.I,35.14a
menakā corvaśī tathā HV_App.I,42A.158b
menakā sahajanyā ca HV_App.I,42.393a
menakā sahajanyā ca HV_App.I,42B.2697a
menā naiva prahṛṣyati HV_App.I,7.76b
menire te na saṃśayaḥ HV_App.I,42B.2513b
menire trastacetasaḥ HV_App.I,42B.2279b
menire svakṛtārthatām HV_App.I,31.1346b
mene kilaikaṃ divasaṃ sahasram HV_App.I,29D.473
mene patagasattamam HV_App.I,20.62b
mene yādavasattamaḥ HV_App.I,27.122b
merukūṭe purā devaiḥ HV_App.I,20.575a
merucchandās tathaiva ca HV_App.I,29D.118b
meruṇā spardhamāno hi HV_App.I,29.1270a
meruparvatamūrdhani HV_App.I,42B.907**45:1b
merupārśve manasvinī HV_App.I,29F.201b
merupṛṣṭhaṃ tu raktena HV_App.I,42B.2005a
merupṛṣṭhe pratiṣṭhitaḥ HV_App.I,41.1511b
merupṛṣṭhe mahābale HV_App.I,41.1463b
merupṛṣṭhe samāhitāḥ HV_App.I,41.1165b
merupratimarūpāṇi HV_App.I,42.256a
merumandaradardurāḥ HV_App.I,24.25b
merur dhātum ivotsṛjan HV_App.I,42B.1517b
meruśṛṅgam ivāṃśumān HV_App.I,42B.392b
meruśṛṅgam ivottamam HV_App.I,42.602b
meruśṛṅgād ivoḍurāṭ HV_App.I,18.765b
meruś caiva mahāgiriḥ HV_App.I,42A.474b
merus tvaṃ parvatendrāṇāṃ HV_App.I,31.1214a
merustha iva bhāskaraḥ HV_App.I,42B.272b
meruṃ sūrya ivāṃśubhiḥ HV_App.I,42B.1702**101:1
meruṃ sūrya ivāṃśubhiḥ HV_App.I,42B.1709b
meros taṭaiḥ kāñcanarāgaraktair HV_App.I,42B.429
meroḥ pārśve nṛpottare HV_App.I,29F.833b
meroḥ śikharam ākīrṇaṃ HV_App.I,42B.1854a
meroḥ śikharam āsādya HV_App.I,41.1590a
meroḥ śikharam uttamam HV_App.I,41.760b
meroḥ sānau narapate HV_App.I,29F.9a
meṣam ekaṃ jahāra saḥ HV_App.I,6.23b
meṣayoś cāruhāsinī HV_App.I,6.24b
meṣayoḥ padam anvicchan HV_App.I,6.33a
meṣair iva vibhūṣitam HV_App.I,18.459b
meṣau kruddhatamāv iva HV_App.I,31.3373b
maithileyo mudānvitaḥ HV_App.I,12.101b
maithunaṃ te bhaviṣyati HV_App.I,18.58b
maithune lokapūjitaḥ HV_App.I,41.511b
mainākam iva kāmagam HV_App.I,18.433b
mainākam iva sāgaraḥ HV_App.I,42A.262b
mainākaṃ ca mahāśailaṃ HV_App.I,42.242a
mainākaḥ kṣitikampanaḥ HV_App.I,42B.67b
maireyamādhvīkasurāvāṃs te HV_App.I,29D.410
maireyamādhvīkasurāsavānāṃ HV_App.I,29D.308
maivaṃ jānāmi vā dhruvam HV_App.I,29.217**9:1b
maivaṃ padmapalāśākṣi HV_App.I,29.288a
moktavyāḥ sātyake tvayā HV_App.I,29.1094b
moktum aicchac chatakratuḥ HV_App.I,42B.2392**146:16b
mokṣakarmāṇi kārayet HV_App.I,41.817b
mokṣaṇaṃ kartum arhasi HV_App.I,35.53b
mokṣadharmaḥ sanātanaḥ HV_App.I,3.22b
mokṣaprāptena vidhinā HV_App.I,41.1071a
mokṣaprāptena hetunā HV_App.I,41.780b
mokṣayitvā kirīṭaṃ tu HV_App.I,18.586a
mokṣayogaṃ prayacchanti HV_App.I,3.16a
mokṣaviṃśakam avyagro HV_App.I,42B.2981a
mokṣas tena bravīmi te HV_App.I,40.157**49A:7b
mokṣaṃ ca labhate kramāt HV_App.I,4.110b
mokṣitaikākinā purā HV_App.I,36.29b
mokṣibhir dhyeya ity uta HV_App.I,42A.227**20:3b
mokṣopapattikuśalaṃ HV_App.I,41.474a
mokṣopāyam athaiśvaryaṃ HV_App.I,3.17a
mokṣopāyaṃ dadāmi te HV_App.I,42B.2975b
mokṣyase sahajīvitaḥ HV_App.I,42.593**29:2b
moghās tasya bhavanty āśāḥ HV_App.I,4.15a
mocayiṣyāmi śatrave HV_App.I,30.315b
modakaiś ca samanvitam HV_App.I,40.113b
modakaiḥ saguḍaudanaiḥ HV_App.I,40.127b
modate caiṣa pāvakiḥ HV_App.I,41.333b
modate daivataiḥ sārdhaṃ HV_App.I,40.80a
modate saha patnībhir HV_App.I,41.1243a
modadhvaṃ nandane vane HV_App.I,42B.1906b
modadhvaṃ vigatajvarāḥ HV_App.I,20.430b
modantāṃ hataśatravaḥ HV_App.I,30.211b
modante sukhinas tatra HV_App.I,20.37a
modamānāv ubhau tadā HV_App.I,18.294b
modete sukhinau tatra HV_App.I,20.1151a
mohanaṃ śoṣaṇaṃ caiva HV_App.I,42A.250a
mohanārthaṃ durātmanaḥ HV_App.I,30.336b
mohanī kṣatriyā tathā HV_App.I,8.40b
mohanīṃ śoṣaṇīṃ tathā HV_App.I,35.18b
mohaprāptena cetasā HV_App.I,41.777b
mohayan sarvamānuṣān HV_App.I,11.191**8:1b
mohayiṣyasi mādhava HV_App.I,36.11b
moharāgavivarjitāḥ HV_App.I,42.362**18:4b
mohaḥ svapno 'nubhūyate HV_App.I,41.199b
mohāc calitagauravaḥ HV_App.I,18.998b
mohād bhāgyakṣayān nṛpa HV_App.I,31.2308b
mohādyo vitathaṃ vadet HV_App.I,20.531b
mohitāḥ parameṣṭhinā HV_App.I,43.33b
mohito brahmaṇaḥ pade HV_App.I,41.670b
mauñjī yajñopavītī ca HV_App.I,42B.2773a
maunam āsthāya pauṣkare HV_App.I,41.1564b
maunavratasamāsthitau HV_App.I,31.2175b
mauneyāpsarasaḥ smṛtāḥ HV_App.I,42.391b
mauravair yuddhakovidaiḥ HV_App.I,25.84b
maurvīghoṣaḥ stanayitnuḥ HV_App.I,42B.1472a
mausale sārvaguṇikaṃ HV_App.I,40.136a
mriyeyaṃ cāham apy atrety HV_App.I,11.107a
mlecchadeśā vikalpitāḥ HV_App.I,41.361b
mlecchā bhavata durjanāḥ HV_App.I,6B.119**7:4b
ya icched bhūtim ātmanaḥ HV_App.I,41.1293b
ya idaṃ śrāvayed vidvān HV_App.I,44.59**15:1a
ya imaṃ śṛṇuyān nityaṃ HV_App.I,43.167**6:3a
ya eko 'dān marutāṃ prāṇam agryam HV_App.I,29.939
ya eko yāti jagatāṃ viśvam īśo HV_App.I,29.938
ya eko viśvam adhyāste HV_App.I,29.744a
ya etac chṛṇuyān nityaṃ HV_App.I,31.3632**29:1a
ya etat pustakaṃ ramyaṃ HV_App.I,44.59**15:6a
ya evaṃ tapa ācaret HV_App.I,41.1593b
ya eṣa kapilo nāma HV_App.I,41.459a
ya eṣa cchandasi śrutaḥ HV_App.I,42.306b
ya om ity ucyate śabdo HV_App.I,31.2511a
yakṣakarmaṇi tatra vai HV_App.I,42B.835**39:1b
yakṣagandharva eva vā HV_App.I,12.137b
yakṣagandharvayoṣitām HV_App.I,35.45b
yakṣagandharvarakṣasām HV_App.I,41.100b
yakṣarakṣomahoragān HV_App.I,42B.491b
yakṣarākṣasakiṃnarān HV_App.I,42B.491**22:1b
yakṣarākṣasakiṃnaraiḥ HV_App.I,42A.12b
yakṣarākṣasakhecaraiḥ HV_App.I,42B.1135b
yakṣarākṣasagandharvair HV_App.I,42A.478a
yakṣarākṣasadevaughā HV_App.I,42B.1537a
yakṣarākṣasanāgānāṃ HV_App.I,20.128a
yakṣarākṣasabāhubhiḥ HV_App.I,42B.1539b
yakṣasiddhamahoragāḥ HV_App.I,42B.3012b
yakṣasainyaṃ parājitya HV_App.I,25.90a
yakṣaḥ kiṃpuruṣādhipaḥ HV_App.I,42A.34b
yakṣaḥ sarvatrago vaśī HV_App.I,41.1575b
yakṣāṇām atha pakṣiṇām HV_App.I,40.1**1:4b
yakṣāṇāṃ prathamā yakṣī HV_App.I,8.24a
yakṣāṇāṃ rākṣasānāṃ ca HV_App.I,42.437a
yakṣādhipataye diśam HV_App.I,42B.2963b
yakṣā nakheṣu saṃbhūtā HV_App.I,42B.2832a
yakṣā nāgāḥ suparṇāś ca HV_App.I,3.11a
yakṣān devaripus tadā HV_App.I,25.87b
yakṣāś ca guhyakāś caiva HV_App.I,25.88a
yakṣāś ca paramarṣayaḥ HV_App.I,18.779**83:1b
yakṣāś cāpsarasaś caiva HV_App.I,18.900a
yakṣāḥ piśācā gandharvāḥ HV_App.I,24.79a
yakṣāḥ surāś ca te sarve HV_App.I,41.1305a
yakṣair vidyādharaiḥ sārdhaṃ HV_App.I,25.81a
yakṣaiś ca guhyakaiś caiva HV_App.I,25.26a
yakṣottamā yakṣapatiṃ dhaneśaṃ HV_App.I,42B.581
yakṣmāṇaḥ śleṣmajā rujāḥ HV_App.I,42B.1946**118:1b
yakṣyate vasudhātale HV_App.I,41.1303b
yakṣyanti kratubhiḥ sadā HV_App.I,25.137b
yakṣyanti tvāṃ dvijātayaḥ HV_App.I,7.38b
yakṣyāmo na vayaṃ daitya HV_App.I,26.16a
yakṣyāmo vigatajvarāḥ HV_App.I,26.17b
yac ca kartuṃ pravṛtto 'si HV_App.I,18.290**30:3a
yac cakraṃ tava govinda HV_App.I,31.1956a
yac cakraṃ tava saṃsthitam HV_App.I,31.1438b
yac ca jñātā vayaṃ purā HV_App.I,31.2494b
yac ca pūrvam ayonijam HV_App.I,41.413b
yac ca bhāvi jagatpate HV_App.I,31.1229b
yac ca labdhaṃ tadā tena HV_App.I,31.846a
yac ca vijñānatṛptās tu HV_App.I,31.2505a
yac ca vedyaṃ bhagavato HV_App.I,42.80a
yac ca sthūlaṃ vijānanti HV_App.I,31.2496a
yac cāṇḍam akarot pūrvaṃ HV_App.I,42.114a
yac cānubhavase loke HV_App.I,41.287a
yac cānyajjīvasaṃjñitam HV_App.I,42.27b
yac cānyat kāraṇaṃ mahat HV_App.I,42B.2530b
yac cānyat kiṃcid antaram HV_App.I,42.117b
yac cānyat parijalpatha HV_App.I,41.49b
yac cānyat puruṣākhyaṃ syāt HV_App.I,41.169a
yac cāpi lokeṣu sudurlabhaṃ mahat HV_App.I,45.36
yac cāsya dayitaṃ gṛhe HV_App.I,40.139**36:1b
yac caitad rudhiraṃ divyaṃ HV_App.I,41.1923a
yac chacīṃ kāraṇaṃ kṛtvā HV_App.I,29.437a
yacchanti pitaraḥ prītāḥ HV_App.I,4.154a
yac charīraṃ sukomalam HV_App.I,32.43b
yac chidram ūrdhvam ākāśaṃ HV_App.I,42.103a
yac chṛṇoṣi ca kiṃcana HV_App.I,41.286b
yac chrutaṃ yudhi śakreṇa HV_App.I,42B.2489a
yajataḥ parameṣṭhinaḥ HV_App.I,42B.2778b
yajatā vājimeghena HV_App.I,42B.2781a
yajatāṃ puṣṭivardhanam HV_App.I,41.1401b
yajate kratunā pūrvam HV_App.I,41.1210a
yajate puṣkare brahmā HV_App.I,41.1181a
yajate brahmaṇaḥ kṣetre HV_App.I,41.1831a
yajate sa hi dānavaḥ HV_App.I,42B.2763b
yajato munibhiḥ sārdhaṃ HV_App.I,31.2251a
yajanaṃ yājanaṃ tathā HV_App.I,6A.14b
yajanaṃ vikramaṃ caiva HV_App.I,41.951a
yajanti ca sadā santas HV_App.I,42B.2295a
yajanti paramātmānaṃ HV_App.I,41.950a
yajante caiva mānavāḥ HV_App.I,41.59b
yajamānaś ca bhāgaiḥ svaiḥ HV_App.I,41.1242a
yajamānaś ca yajñānte HV_App.I,41.1227a
yajamānaṃ ṣaṭpurasthaṃ HV_App.I,29B.81a
yajamānaḥ prayacchatu HV_App.I,29B.92b
yajamāne mahāsure HV_App.I,41.1835b
yajasva vividhān yajñān HV_App.I,20.1074a
yajāmahe tam eveśaṃ HV_App.I,41.47a
yajurbhiḥ sāmabhiś caiva HV_App.I,41.1657a
yajuvadārthatattvajñair HV_App.I,42B.2500**161:2a
yajūṃṣi vitate 'dhvare HV_App.I,41.1222b
yajeta vigatajvaraḥ HV_App.I,4.54b
yajed bahusuvarṇena HV_App.I,41.1832a
yaj japtvā nirbhayo 'bhavam HV_App.I,24.4**3:4b
yajña ity api sadbhiś ca HV_App.I,29.779a
yajñakarmakarān api HV_App.I,40.102**19:7b
yajñakarmaṇi tatra vai HV_App.I,42B.831b
yajñakarmaṇi bhārata HV_App.I,41.1868b
yajñakarmabhir arcitam HV_App.I,41.1068b
yajñakarmavicakṣaṇān HV_App.I,42B.2776**192:11b
yajñabhāgapradāyinam HV_App.I,42B.2741b
yajñabhāgas tatas tava HV_App.I,42B.3047b
yajñabhāgāgrabhojinaḥ HV_App.I,42B.2636b
yajñabhāgo na vihitaḥ HV_App.I,29B.98a
yajñabhāgo vidhīyate HV_App.I,42.308b
yajñabhāṇḍān sahasraśaḥ HV_App.I,27.28b
yajñabhāraṃ tadācchinnaṃ HV_App.I,26.43a
yajñabhārān mahārāja HV_App.I,27.45a
yajñabhārāṃs ca sarvaśaḥ HV_App.I,26.22b
yajñabhug vāsudevāṃśaḥ HV_App.I,7.18**1:1a
yajñabhūmiṃ samāloḍya HV_App.I,26.22a
yajñam ātmānam evāsau HV_App.I,42B.2776**192:14a
yajñamūrtiḥ purāṇātmā HV_App.I,31.211a
yajñarūpaḥ sanātanaḥ HV_App.I,42A.266**19:5b
yajñavaṭe nirīkṣyaitān HV_App.I,29B.321a
yajñavāṭam acintyātmā HV_App.I,42B.2776**192:4a
yajñavāṭaṃ gatā api HV_App.I,29B.176b
yajñavāṭaṃ mahātejā HV_App.I,42B.2772a
yajñavāṭaṃ vilulupur HV_App.I,29B.106a
yajñavāṭaṃ samantataḥ HV_App.I,6B.11b
yajñavāṭaṃ samāloḍya HV_App.I,26.26a
yajñavāṭaṃ sureśvaraḥ HV_App.I,42B.2775**191:1b
yajñavāṭaṃ surottamāḥ HV_App.I,42B.2769b
yajñavāṭāvidūrataḥ HV_App.I,29B.369b
yajñavāṭe tataḥ punaḥ HV_App.I,42B.2824**196B:12b
yajñavighnāni kurvataḥ HV_App.I,29C.50b
yajñavedāṅgavidbhiś ca HV_App.I,42B.2505a
yajñasaṃstavavidbhiś ca HV_App.I,42B.2507a
yajñasūtraṃ tathaiva ca HV_App.I,40.30**3:2b
yajñasyejaṃ (??) yajatāṃ cātiyājyam HV_App.I,29.923
yajñaṃ munikṛtaṃ tadā HV_App.I,31.2245b
yajñaṃ yajñaḥ sanātanaḥ HV_App.I,42B.2776**192:9b
yajñāṅgāya parāya ca HV_App.I,31.1322b
yajñātmako yajñapatir jagatpatir HV_App.I,31.547
yajñānāṃ tapasāṃ caiva HV_App.I,42.428a
yajñārthaṃ ca sametānāṃ HV_App.I,42.8a
yajñārthaṃ tasya keśava HV_App.I,31.2815b
yajñārthaṃ lavaṇaṃ bahu HV_App.I,31.2657b
yajñāvasāne śailendraṃ HV_App.I,41.1244a
yajñāṃś ca sahadakṣiṇān HV_App.I,42B.2938b
yajñāḥ sarvaparigrahāḥ HV_App.I,41.410b
yajñiyāñ śataśo dvijān HV_App.I,41.215b
yajñiyān akarod daityān HV_App.I,42A.60a
yajñiyā yatra cakrire HV_App.I,41.355b
yajñiyair vedadṛṣṭārthair HV_App.I,41.371a
yajñiyair hi suraiḥ saha HV_App.I,7.31b
yajñe padmavidhiḥ smṛtaḥ HV_App.I,41.371b
yajñe brāhmaṇasaṃkule HV_App.I,41.1527b
yajñebhyaḥ śrūyatāṃ tadā HV_App.I,41.171b
yajñe svayam upasthitaḥ HV_App.I,42B.2819b
yajñair iṣṭvā yāyajūkāḥ HV_App.I,42.626a
yajñair japyāhnikaiś caiva HV_App.I,29.590a
yajñair dānair jagatpate HV_App.I,31.3651b
yajñair martyā na yakṣyanti HV_App.I,29.588a
yajñais tapasā balāt HV_App.I,29C.47b
yajño dīkṣāṇāṃ yogināṃ cātirūpaḥ HV_App.I,29.1326
yajñopavītaṃ karakaṃ HV_App.I,29A.248a
yajñopavītaṃ kurvīta HV_App.I,6A.31a
yajñopavītaṃ viprasya HV_App.I,29A.247a
yajñopavītaṃ vratake HV_App.I,29A.240a
yajñyavāṭasyāvidūre HV_App.I,29B.181a
yajvāno bhūridakṣiṇāḥ HV_App.I,42B.870b
yatate nṛpasaṃsadi HV_App.I,31.3384b
yatate sma yatīśvaram HV_App.I,31.2365b
yatadhvaṃ māyanāśane HV_App.I,31.1265b
yatantaṃ raṇamūrdhani HV_App.I,29B.278b
yatante na hi vai śreyo HV_App.I,31.412a
yatante prāṇipīḍanam HV_App.I,31.425b
yatante brahmahiṃsane HV_App.I,31.826b
yatante śreyase naiva HV_App.I,31.408a
yatamānasya vīryavān HV_App.I,18A.25b
yatamānaṃ raṇājire HV_App.I,29F.790b
yatamānāś ca gopālā HV_App.I,11.56a
yatayaś ca mahārāja HV_App.I,31.2450a
yatayaś cāpare siddhā HV_App.I,41.1837a
yatayaś cāpi kāṅkṣanti HV_App.I,41.1273a
yatayaḥ puṇyaśālinaḥ HV_App.I,31.1268b
yatayo jñānacakṣuṣaḥ HV_App.I,31.2413b
yatayo dīrghatapasaḥ HV_App.I,31.2444a
yatayo 'nye palāyanti HV_App.I,31.2368a
yatayo bādhitā haṃsa HV_App.I,31.3514a
yatayo yatayo bhūtvā HV_App.I,31.2274a
yatayo yogatantreṣu HV_App.I,42.326a
yatayo vītamatsarāḥ HV_App.I,31.2468b
yatayo hy atra te vayam HV_App.I,31.2374b
yataś caivaṃvidhaḥ kṛṣṇas HV_App.I,29.812a
yatas tataḥ pravakṣyāmi HV_App.I,29.727a
yatas tato 'haṃ praśaśaṃsayiṣye HV_App.I,29F.572
yatas te nihatā nanda HV_App.I,12.208a
yatas tvaṃ bhūtabhavyeśa HV_App.I,31.1188a
yatas tvaṃ sarvabhūtānām HV_App.I,21.46a
yatas tvāṃ viśvaviśvadam HV_App.I,41.423b
yatasva rājñāṃ vacanapracodito HV_App.I,20.884
yatasva sahaputreṇa HV_App.I,29.866a
yatasvaṃ vāmanākhyayā HV_App.I,31.1204b
yataḥ kṛṣṇas tataḥ sarve HV_App.I,38.53a
yataḥ padasahasrāṇi HV_App.I,41.1230a
yataḥ pucchaṃ tato devā HV_App.I,41.1813**59:4a
yataḥ pūrvaṃ tato gatāḥ HV_App.I,31.2614b
yataḥ prabhā candragabhastigaurī HV_App.I,29F.570
yatātmā tattvavitpriyaḥ HV_App.I,31.2406b
yatāmaḥ satataṃ harau HV_App.I,31.1275b
yatāmaḥ sāṃprataṃ harim HV_App.I,31.394b
yatāmo yajñasiddhaye HV_App.I,31.2622b
yatibhiḥ karmanirmuktair HV_App.I,41.1136a
yatiṣyāvo balaiḥ sārdhaṃ HV_App.I,31.2624a
yatiṃ durvāsasaṃ prabhum HV_App.I,31.2471b
yatīnāṃ duḥkhalakṣaṇau HV_App.I,41.407b
yatīnāṃ paramā gatiḥ HV_App.I,42A.543b
yatīn yativarārcitaḥ HV_App.I,31.2611b
yatīṃś ca niyatān kruddhau HV_App.I,31.2311a
yater vacanam ākarṇya HV_App.I,31.2567a
yateḥ saṃśitacetasaḥ HV_App.I,31.2309b
yato dṛṣṭās tvayā vibho HV_App.I,21.38b
yato drakṣyāmy ahaṃ viṣṇuṃ HV_App.I,31.2680a
yato draṣṭum ahaṃ harim HV_App.I,31.2744b
yato no na smareḥ prabho HV_App.I,31.2539b
yato bhūtāni jāyante HV_App.I,41.417a
yato yataḥ prakṣipati HV_App.I,42B.1289a
yato viśvam idaṃ bhūtaṃ HV_App.I,31.2495a
yat kathāśravanaṃ hareḥ HV_App.I,31.2103b
yat karagrahaṇaṃ tava HV_App.I,31.2940b
yat karoti mamāgrataḥ HV_App.I,22A.17b
yat karma rājanirdiṣṭaṃ HV_App.I,31.2791a
yat kāṅkṣitaṃ vaḥ sarveṣāṃ HV_App.I,42B.2746a
yat kāryaṃ tad bhavān vetti hy HV_App.I,31.171a
yat kāryaṃ tad vadasva nau HV_App.I,18.290**30:2b
yat kiṃcic caram acarāvyayaṃ triloke HV_App.I,41.54
yat kiṃcit paśyase caiva HV_App.I,41.286a
yat kṛtaṃ mayi jīvati HV_App.I,16.21b
yat kṛtaṃ viśvakarmaṇā HV_App.I,42A.441b
yat kṛtaṃ sumahad ghoraṃ HV_App.I,20.115a
yat kṣamaṃ tad vidhīyatām HV_App.I,18.265**22:2b
yat tat kāraṇam āhus tat HV_App.I,31.1135a
yat tattvaṃ tattvavādinām HV_App.I,41.35b
yat tat sā tām athābravīt HV_App.I,29F.192b
yat tad arcanti devatāḥ HV_App.I,42.84b
yat tad brahmamayaṃ jyotir HV_App.I,41.648a
yat tad brahmamayaṃ tejaḥ HV_App.I,43.133a
yat tad brahmamayaṃ tejo HV_App.I,41.699a
yat tad brahma sanātanam HV_App.I,41.823b
yat tad brahma sanātanam HV_App.I,41.886b
yat tad brahma sanātanam HV_App.I,41.1875b
yat tad brahmeti vai proktaṃ HV_App.I,41.722a
yat tad yogavatāṃ śreṣṭhaṃ HV_App.I,41.413a
yat tad vitathatāṃ gatam HV_App.I,29.697b
yat tad viṣṇumayaṃ tejaḥ HV_App.I,41.721a
yat tad viṣṇumayaṃ tejo HV_App.I,41.729**46:1a
yat tapyati guruḥ svayam HV_App.I,31.940b
yattā bhavata rājendrāḥ HV_App.I,31.136a
yattā bhavantas tiṣṭhantu HV_App.I,31.128a
yat tāḥ smaḥ prāṇino hantuṃ HV_App.I,31.404a
yat tu kaṃso hataḥ saṃkhye HV_App.I,16.14a
yat tu tatkāraṇaṃ deva HV_App.I,29.743a
yat tu paśyanti yoginaḥ HV_App.I,27.91b
yat tu paśyanti satataṃ HV_App.I,27.93a
yat tu yuddhaṃ balavatā HV_App.I,16.16a
yat te cakraṃ mahāghoraṃ HV_App.I,31.1978a
yat te madhunighātinā HV_App.I,29.76b
yat te manasi vartate HV_App.I,31.855b
yat te manasi vartate HV_App.I,32.32b
yat te virahitaṃ hare HV_App.I,31.1228b
yatto bhava yudhāṃ vara HV_App.I,31.147b
yatto bhava sadā tāta HV_App.I,31.167a
yatto rakṣāmi dharmajña HV_App.I,29.687a
yatto 'haṃ satataṃ hare HV_App.I,31.163b
yat tvayā kṛṣṇa ceṣṭitam HV_App.I,18.999b
yat tvayā dharṣitā māyā HV_App.I,30.303a
yat tvayā dhāryate kiṃcit HV_App.I,42.136a
yat tvayā nāvadhāryate HV_App.I,42.139b
yat tvayā yudhi vikramya HV_App.I,42B.2447a
yat tvayā vihitaṃ deva HV_App.I,42A.527a
yat tvayā salilaṃ dattaṃ HV_App.I,42B.2928a
yat tvaṃ mām anupṛcchasi HV_App.I,40.6b
yat tvāṃ vakṣyāmi ghoṣeśa HV_App.I,10.17a
yatnam āsthāya dāruṇam HV_App.I,41.1278b
yatnavantaḥ samutthitāḥ HV_App.I,12.34b
yatnaś ca kriyatāṃ kaṃsa HV_App.I,14.29a
yatnaṃ kartuṃ vicetasaḥ HV_App.I,42.553b
yatnaṃ me 'dya pradarśaya HV_App.I,29.1130b
yatnāś ca bahavo 'smābhiḥ HV_App.I,12.131a
yatnena mahatā tadā HV_App.I,31.572b
yatnena mahatā tadā HV_App.I,31.2423b
yatnena mahatā vāpi HV_App.I,42B.2952**221:3a
yatnenāsāv upeyivān HV_App.I,31.2209b
yat padaṃ paramaṃ nityaṃ HV_App.I,27.90a
yat paraṃ ca maharṣiṇām HV_App.I,41.38b
yat paraṃ parikīrtitam HV_App.I,41.168b
yat paraṃ yogayuktānām HV_App.I,41.415a
yat pārijātakusumaṃ HV_App.I,29.248a
yat pūrvaṃ divi mantritam HV_App.I,18.613b
yat pṛthivyāṃ dvijendrāṇāṃ HV_App.I,41.327a
yat pratyānayane yuktaṃ HV_App.I,42B.2764a
yat prāpya na nivartante HV_App.I,27.94a
yat phalaṃ prāpyate naraiḥ HV_App.I,45.29b
yat phalaṃ prāpyate puṃbhis HV_App.I,40.173**52:4a
yatra kṛṣṇo mahābalaḥ HV_App.I,29E.16b
yatra kṛṣṇo mahābalaḥn HV_App.I,29B.361b
yatra kṛṣṇo mahābāhuḥ HV_App.I,20.460a
yatra kṛṣṇo hṛṣīkeśaḥ HV_App.I,31.3541a
yatra tatra jayo dhruvam HV_App.I,29F.436b
yatra tanmānasaṃ nāma HV_App.I,31.878a
yatra taṃ satram āsate HV_App.I,41.167**13:1b
yatra tiṣṭhati keśavaḥ HV_App.I,31.350b
yatra tiṣṭhati keśavaḥ HV_App.I,31.364b
yatra tiṣṭhati keśavaḥ HV_App.I,31.1447b
yatra tiṣṭhati pauṇḍrakaḥ HV_App.I,31.1610b
yatra te munayaḥ siddhā HV_App.I,31.864a
yatra te lokapālāś ca HV_App.I,31.1019a
yatra tau gopakilbiṣau HV_App.I,18.6**2:9b
yatra tau rāmakeśavau HV_App.I,18.1068b
yatra tau saṃgatau cobhau HV_App.I,29.1435a
yatra divyāḥ śiloccayāḥ HV_App.I,42.262b
yatra devagaṇāḥ sarve HV_App.I,29.1437a
yatra devaḥ śacīpatiḥ HV_App.I,42B.1364b
yatra devaḥ śacīpatiḥ HV_App.I,42B.2142b
yatra devā havyapuṣṭā HV_App.I,41.1241a
yatra nadyaḥ samutpannā HV_App.I,31.883a
yatra naḥ saṃgatir bhavet HV_App.I,31.2851b
yatra nityaṃ jagannāthaḥ HV_App.I,31.256a
yatra nityaṃ nṛpottama HV_App.I,31.260b
yatra nityaṃ vṛṣadhvajaḥ HV_App.I,29C.80b
yatra puṣkaraṃ vinyastaṃ HV_App.I,41.1811a
yatra pūrvaṃ tapas taptam HV_App.I,31.321a
yatra pūrvaṃ sthitāḥ sarve HV_App.I,31.1612a
yatra pūrvaṃ svayaṃ viṣṇus HV_App.I,31.244a
yatra praviśya bhagavān HV_App.I,29B.414a
yatra brahmaniṣeviṇaḥ HV_App.I,31.2274b
yatra bhūtvā mṛgendreṇa HV_App.I,42A.2a
yatra bhṛṅgī riṭir devam HV_App.I,31.879a
yatra yajñāḥ pravartante HV_App.I,31.257a
yatra yatra gataḥ sadā HV_App.I,31.1406b
yatra yatra gamiṣyasi HV_App.I,20.46b
yatra yatra gāmiṣyasi HV_App.I,20.1160b
yatra yatra ca tau gatvā HV_App.I,31.2584a
yatra yatra jalaṃ skannaṃ HV_App.I,42.118a
yatra yatra prayāsyāmo HV_App.I,20.232a
yatra yatra bhavān yāti HV_App.I,16.33a
yatra yatra bhavej janma HV_App.I,31.585a
yatra yāto niṣādapaḥ HV_App.I,31.2059b
yatra yuddhaṃ bhavet sadā HV_App.I,18.507**54:1b
yatra yuddhaṃ samabhavat HV_App.I,31.1931a
yatra yudhyati vāsavaḥ HV_App.I,42B.1579b
yatra yogaṃ samāsthāya HV_App.I,42B.2572a
yatra lebhe hariś cakram HV_App.I,31.889a
yatra lokāḥ pratiṣṭhitāḥ HV_App.I,42.413b
yatra vāmanam āsthāya HV_App.I,42B.2a
yatra viśveśvaraḥ śaṃbhur HV_App.I,31.884a
yatra viśveśvarāḥ siddhās HV_App.I,31.876a
yatra viśveśvaro viṣṇus HV_App.I,31.1018a
yatra viṣṇukathā divyā HV_App.I,40.157**49A:13a
yatra viṣṇukathā divyāḥ HV_App.I,40.170a
yatra viṣṇur jagannāthas HV_App.I,31.247a
yatra viṣṇuṃ samārādhya HV_App.I,31.262a
yatra vaiśravaṇaḥ sākṣād HV_App.I,31.877a
yatra śakraḥ surādhipaḥ HV_App.I,42B.2140b
yatra śakraḥ svayaṃ hatvā HV_App.I,31.250a
yatra saṃtiṣṭhate devaḥ HV_App.I,32.24a
yatra siddhāś ca siddhāḥ syur HV_App.I,31.252a
yatra siṃhā varāhāś ca HV_App.I,31.881a
yatra sthitam idaṃ sarvaṃ HV_App.I,31.714a
yatra hatvā raṇe rāmo HV_App.I,31.253a
yatrāgastyagṛhaṃ mahat HV_App.I,42A.465b
yatrāditiḥ kaśyapaś ca HV_App.I,29.1433a
yatrādhikṣiptavān viṣṇur HV_App.I,29.661a
yatrāyaṃ paṭhyate stavaḥ HV_App.I,37.113b
yatrāyudhasamāgamaḥ HV_App.I,18.480b
yatrāsau tiṣṭhate deva HV_App.I,31.356**4:1a
yatrāsau tiṣṭhate devas HV_App.I,31.361a
yatrāste parameśvaraḥ HV_App.I,11.185b
yatrāste saṃyato baliḥ HV_App.I,42B.3031b
yatrepsitān dadau kāmān HV_App.I,29B.87a
yatrairāvatam āsthāya HV_App.I,29.1240a
yatrotpannā mahāvetrā HV_App.I,31.885a
yatrodbhūtāḥ surāḥ sarve HV_App.I,41.1158a
yatropaniṣadaṃ smṛtam HV_App.I,41.167**13:3b
yatrobhau śatrutāpanau HV_App.I,18.362b
yat satyam akṣaraṃ brahma hy HV_App.I,41.463a
yat satyam amṛtaṃ caiva HV_App.I,41.464a
yat satyaṃ yatayo viduḥ HV_App.I,41.39b
yat satyaṃ yad amṛtam ādim akṣaraṃ vai HV_App.I,41.52
yat samānāṃ janair devo HV_App.I,29.281a
yatsaṃniyaugaiś ca tadopaviṣṭāḥ HV_App.I,29D.385
yat siddhikaram āśu syād HV_App.I,42A.76**10:3a
yat smṛtvā nirvṛtā vayam HV_App.I,31.2498b
yat syāt tāpakaraṃ paścād HV_App.I,29.740a
yathā kathitavān vipro HV_App.I,14.7a
yathākāmaṃ tataḥ pītvā HV_App.I,9A.5a
yathākāmaṃ prayacchati HV_App.I,8.57b
yathākāmaṃ yayus tataḥ HV_App.I,6.36**9:2b
yathākālena yogavit HV_App.I,20.271b
yathā kṛṣṇaṃ vijeṣyati HV_App.I,20.756b
yathā kṛṣṇo gato nagam HV_App.I,31.18b
yathā kṛṣṇo na bādhate HV_App.I,20.748b
yathākramam adīnavat HV_App.I,18.129b
yathā kruddhasya siṃhasya HV_App.I,31.3373a
yathā khe haṃsapaṅktayaḥ HV_App.I,18.605b
yathāgataṃ jagannātho HV_App.I,31.1351a
yathāgatā vayaṃ sarve HV_App.I,20.211a
yathāgatena mārgeṇa HV_App.I,42B.2639a
yathāgato harir viṣṇuḥ HV_App.I,31.15a
yathāgamiṣyanti nṛpāḥ HV_App.I,20.382a
yathā giriḥ śṛṅgavareṇa bhāsvatā HV_App.I,42B.141
yathāgnir yajñakarmaṇi HV_App.I,41.1187b
yathāgnau dhūmasaṃghāto hy HV_App.I,41.1094a
yathā ca kṛṣṇena janārdanena HV_App.I,29D.207
yathā cacāra ca tapo HV_App.I,31.20a
yathā ca tapasā dṛṣṭvā HV_App.I,41.28a
yathā ca tilapiṇḍaḥ syād HV_App.I,29.772a
yathā ca tena nihato HV_App.I,29F.179a
yathā ca tau samutpannau HV_App.I,31.2116a
yathā ca dṛṣṭo deveśaḥ HV_App.I,31.19a
yathā ca śaṃkaraḥ sākṣāt HV_App.I,31.16a
yathā caikārṇavajale HV_App.I,41.222a
yathā caiva mayā dṛṣṭas HV_App.I,29A.56a
yathā jale jalaṃ kṣiptaṃ HV_App.I,37.49a
yathā jalaughair yugasaṃkṣaye tathā HV_App.I,42B.482
yathātattvaṃ paraṃ jñānaṃ HV_App.I,41.167**13:2a
yathātattvaṃ mahāmune HV_App.I,41.808b
yathā taruvaraṃ dadyāt HV_App.I,29.393a
yathā tārāmaye raṇe HV_App.I,31.3210b
yathā te putrasaṃjñitaḥ HV_App.I,18.118b
yathā te munayo gatāḥ HV_App.I,31.20b
yathā divigatau tathā HV_App.I,18.41b
yathā devasutau tathā HV_App.I,18.45b
yathā devaḥ prasīdati HV_App.I,31.1267b
yathā devāsuraṃ yuddhaṃ HV_App.I,31.3195a
yathā devāsure yuddhe HV_App.I,28A.13a
yathā devāsure yuddhe HV_App.I,31.1725a
yathā devāsure yuddhe HV_App.I,31.3271a
yathā devī śucī tathā HV_App.I,18.27b
yathā devyomayā purā HV_App.I,29A.20b
yathādeśaṃ yathākālaṃ HV_App.I,43.63a
yathādeśaṃ yathāvātaṃ HV_App.I,18.720a
yathādeśaṃ yuyutsavaḥ HV_App.I,18.764b
yathā dharmo na lupyate HV_App.I,20.352b
yathā na bādhate rājā HV_App.I,31.129a
yathā narapatiḥ prāha HV_App.I,18.663**73:4a
yathā naḥ saṃgatir yuddhe HV_App.I,31.2865a
yathā nārāyaṇo devo HV_App.I,42.12a
yathā nārī divā pumān HV_App.I,6.31**7:4b
yathā nidāghasamaye HV_App.I,31.2673a
yathā nīlaḥ payodharaḥ HV_App.I,42.589b
yathānukīrtanaṃ puṇyaṃ HV_App.I,40.173**53:1a
yathānupūrvyā ca yathāvayaś ca HV_App.I,29D.384
yathānurūpāṇi dadur yuvatyaḥ HV_App.I,29D.273
yathā nṛṇāṃ pravarā brāhmaṇāś ca HV_App.I,42B.2794
yathā nṛpāṇāṃ sarveṣāṃ HV_App.I,20.1004a
yathāntaraṃ na paśyāmi HV_App.I,37.42a
yathānyāyaṃ pūjayitvā HV_App.I,18.1100**135:3a
yathā nyāyyaṃ bhaviṣyati HV_App.I,29.867b
yathā nyāyyaṃ bhaviṣyati HV_App.I,29F.37b
yathāpakṣaṃ ca te sarve HV_App.I,41.1981a
yathā padmarajodhvas tāṃ HV_App.I,42B.2016a
yathā parivṛto vidhuḥ HV_App.I,30.392b
yathāpūrvaṃ jagannātho HV_App.I,31.3554a
yathāpūrvaṃ jagāmāśu HV_App.I,31.3238a
yathāpūrvaṃ surottama HV_App.I,42B.2760b
yathā pṛcchasi medhayā HV_App.I,41.835b
yathāpratiguṇaiḥ prabho HV_App.I,41.1305b
yathā prarūḍhe gharmānte HV_App.I,42B.1486a
yathāprāṇaṃ mahābāhū HV_App.I,31.3277a
yathā prāvārakīṭakaḥ HV_App.I,5.122b
yathā prāvṛṣi toyadāḥ HV_App.I,42B.1177b
yathā provāca māṃ tathā HV_App.I,31.22b
yathā bāṇo jitaḥ saṃkhye HV_App.I,39.40a
yathā brahmapracoditaḥ HV_App.I,20.743b
yathābhiṣikto bhūtānāṃ HV_App.I,41.739a
yathābhūd vigraho mahān HV_App.I,31.2116b
yathā bhūmicale 'calaḥ HV_App.I,42B.2185b
yathā bhetsyaty asau nṛpaḥ HV_App.I,6.20b
yathābhrapaṭalaṃ tathā HV_App.I,18.643b
yathā manasvī riktaś ca HV_App.I,31.1738a
yathāmanīṣitaṃ kartā HV_App.I,42B.2641a
yathā mama samāgamaḥ HV_App.I,29F.181b
yathā me kathitaṃ pūrvaṃ HV_App.I,18.23a
yathā mainākam āśritya HV_App.I,29.1337a
yathā yathā ca me bhrātā HV_App.I,29.602a
yathā yathā prabhāvatyā HV_App.I,29F.95a
yathā yuddham avartata HV_App.I,42B.822**36:1b
yathā yuddhaṃ mahāghoraṃ HV_App.I,28A.14a
yathāyogam upasthitāḥ HV_App.I,31.2066b
yathāyogam upāsate HV_App.I,27.141b
yathāyogena saṃbhūtā HV_App.I,41.643a
yathā rājā babhūva ha HV_App.I,31.2132b
yathā rūpaṃ mahodadheḥ HV_App.I,18.647b
yathārkapatane tathā HV_App.I,42B.1527b
yathārthair vāpi nārada HV_App.I,21.126b
yathārhaṃ ca yathāyogaṃ HV_App.I,21.1a
yathārhaṃ tu yathāyogaṃ HV_App.I,23.25a
yathārhaṃ dharmavatsalaḥ HV_App.I,29.20b
yathārheṇa ca saṃpūjya HV_App.I,20.503a
yathārheṇa ca saṃpūjya HV_App.I,20.678a
yathārheṇa tu saṃpūjya HV_App.I,20.540a
yathārheṇa narendrais tā HV_App.I,29B.162a
yathā vajrahatās tathā HV_App.I,18.852b
yathāvat saṃpradāpayet HV_App.I,40.152**43:3b
yathāvat suramukhyeśa HV_App.I,29.529a
yathā vadati māgadhaḥ HV_App.I,20.200b
yathā vadati rājendra HV_App.I,20.820a
yathāvad anupūrvaśaḥ HV_App.I,29A.55b
yathāvad anupūrvaśaḥ HV_App.I,29B.152b
yathāvad anupūrvaśaḥ HV_App.I,40.21b
yathā vadasi deveśa HV_App.I,31.1274a
yathāvad iha kṛtsnaśaḥ HV_App.I,29A.421b
yathāvad upagṛhṇānā HV_App.I,31.1269a
yathāvad eṣāṃ priyam arthayuktam HV_App.I,29D.185
yathāvad bharatarṣabha HV_App.I,40.140b
yathā vayaṃ ca tuṣyāmas HV_App.I,20.757a
yathā vallī mahādrumam HV_App.I,5.102b
yathāvidhim apūjayat HV_App.I,29.311b
yathāvidhyupapāditāḥ HV_App.I,11.135b
yathā viṣṇur mahābalaḥ HV_App.I,42B.3066b
yathā vṛttam abhūt purā HV_App.I,5.7b
yathā vṛttaṃ tayos tadā HV_App.I,31.3052b
yathā vṛttaṃ mahāhave HV_App.I,20.177b
yathā vṛtravadhe purā HV_App.I,25.37b
yathā vṛtravadhe purā HV_App.I,25.108b
yathā vai damito nāgaḥ HV_App.I,20.301a
yathā vai vidhir eva ca HV_App.I,41.1718**56:2b
yathā vai vidhir eva ca HV_App.I,41.1725b
yathā vo buddhir akhilā HV_App.I,31.1266a
yathā vyalīkaṃ na bhaved yadūnāṃ HV_App.I,29D.314
yathāśakti janārdana HV_App.I,31.155b
yathāśakti naraḥ sadā HV_App.I,40.157**49:36b
yathāśakti yathāprajñaṃ HV_App.I,31.24a
yathāśakti yathāyogaṃ HV_App.I,31.1946a
yathāśakti yathāyogaṃ HV_App.I,42B.2906**207:4a
yathāśakti yathāśruti HV_App.I,41.30b
yathāśaktyā ca keśava HV_App.I,29.704b
yathā śakro bṛhaspatim HV_App.I,29B.81b
yathāśramāṇāṃ pravaro gṛhāśramo HV_App.I,42B.2793
yathāśrutaṃ ca tatraiva HV_App.I,42B.2494a
yathā sarvaṃ praṇaśyati HV_App.I,42A.406**32:10b
yathā saṃkalpitas tvayā HV_App.I,42B.3071**235:14b
yathā saṃgrāma āsīt tu HV_App.I,31.2115a
yathā sā tu varāṅganā HV_App.I,6.15b
yathā sitaṃ śāradam abhravṛndaṃ HV_App.I,42B.549
yathā sidhyati tac chṛṇu HV_App.I,40.36b
yathāsukhaṃ yathāyogaṃ HV_App.I,21.139a
yathāsurāṇāṃ pravaro bhavān iha HV_App.I,42B.2795
yathā suśiṣyaiḥ paricaryamāṇaḥ HV_App.I,29F.548
yathā sūryasya satatam HV_App.I,42.41a
yathā so 'dhvaryubhiḥ stutaḥ HV_App.I,42.423b
yathāsmṛti mayā proktā HV_App.I,42B.91a
yathāsya pūrvako rājā HV_App.I,18.89**11:1a
yathā syād dāritas tathā HV_App.I,18.748b
yathā syuḥ saurabheyāṇāṃ HV_App.I,11.237a
yathāha brāhmaṇī śrutiḥ HV_App.I,41.454b
yathāha bhagavān rudro HV_App.I,31.1275a
yathā hi bhagavān kruddhaḥ HV_App.I,42B.1434**83:1a
yathā hṛdi samarpitam HV_App.I,31.470b
yathā hy uṣā labhet kāntaṃ HV_App.I,33.31a
yathecchā vāṃ tathāstu vai HV_App.I,31.2182b
yathedānīṃ tathaiva tvaṃ HV_App.I,29.322a
yathendau vimale jagat HV_App.I,42A.218b
yathendradhanuṣā meghaḥ HV_App.I,42B.2164a
yathendras tridivaṃ yathā HV_App.I,18.1072b
yatheyam āvayoḥ śaile HV_App.I,18.597a
yatheyaṃ paramā stutiḥ HV_App.I,35.80**12:5b
yatheṣṭanānāvidhakāmarūpāḥ HV_App.I,42B.704
yatheṣṭaṃ kāmam āpnuta HV_App.I,42B.2632**175:1b
yatheṣṭaṃ kāmam āpnuhi HV_App.I,42A.20b
yatheṣṭaṃ kāmam āpnuhi HV_App.I,42B.2800b
yatheṣṭaṃ kāmam āpnuhi HV_App.I,42B.2923b
yatheṣṭaṃ kriyatām asau HV_App.I,31.1948b
yatheṣṭaṃ gaccha sāṃpratam HV_App.I,31.564b
yatheṣṭaṃ dānaveśvaraḥ HV_App.I,42A.56**6:10b
yatheṣṭaṃ dānavaiḥ saha HV_App.I,25.143b
yatheṣṭaṃ dharṣayām āsa HV_App.I,25.93a
yatheṣṭaṃ bubhuje lokān HV_App.I,42A.60**7:1a
yatheṣṭaṃ bhavatām adya HV_App.I,20.49a
yatheṣṭaṃ bhavatām adya HV_App.I,20.1163a
yatheṣṭaṃ bhimanandanau HV_App.I,29F.828b
yatheṣṭaṃ bhṛtyavat svayam HV_App.I,31.913b
yatheṣṭaṃ mayi vartatām HV_App.I,29F.358b
yatheṣṭaṃ mumude tatra HV_App.I,26.34a
yatheṣṭaṃ vadatām iti HV_App.I,31.1449b
yatheṣṭaṃ vividhaṃ karma HV_App.I,20.1139a
yatheṣṭaṃ sahakeśavāḥ HV_App.I,11.4b
yatheṣṭaṃ saṃpravartantāṃ HV_App.I,42B.2958**226:4a
yatheṣṭaṃ sāṃprataṃ tv itaḥ HV_App.I,31.2959b
yathaiva dhanadaṃ tathā HV_App.I,18.207b
yathaiva madirā tathā HV_App.I,18.559b
yathaiva mama mātuḥ sa HV_App.I,29.820a
yathaiva meruśikhare HV_App.I,18.593**61:3a
yathaiva vaḍavāmukhe HV_App.I,18.550b
yathaivāmṛtamanthane HV_App.I,18.548b
yathaivendramahe tathā HV_App.I,18.1082b
yathaiveha raṇe tathā HV_App.I,18.325b
yathaivopendratāṃ yātaḥ HV_App.I,29.822a
yathaiṣyati tavāntikam HV_App.I,29F.187b
yathoktavidhipūrveṇa HV_App.I,20.488a
yathoktaṃ devarājena HV_App.I,29F.36a
yathoktaṃ na phalaṃ tasya HV_App.I,40.153**45:4a
yathoktaṃ phalam icchatā HV_App.I,40.173**55:8b
yathoktaṃ phalam icchatā HV_App.I,45.14b
yathoktaṃ brahmaṇā rājaṃs HV_App.I,42B.2332a
yathoktaṃ vajrapāṇinā HV_App.I,20.385b
yathotthitāḥ prāvṛṣi kālameghāḥ HV_App.I,42B.282
yathoddiṣṭapadānugāḥ HV_App.I,41.217b
yathoddiṣṭhaṃ bhagavatā HV_App.I,42B.2598a
yathopadiṣṭasya puraṃdarānujaḥ HV_App.I,29.1513
yad agastyakṛtaṃ purā HV_App.I,42A.454b
yad aṇḍam akarot pūrvaṃ HV_App.I,42.105a
yad aṇḍamadhye skannaṃ tad HV_App.I,42.110a
yad atītaṃ punar naiti HV_App.I,29F.137a
yad atra kāraṇaṃ kāryaṃ HV_App.I,20.111a
yad atra kāraṇaṃ kāryaṃ HV_App.I,20.420a
yad atra naḥ kṣamaṃ kṛṣṇa HV_App.I,18.268a
yad atra manyase nyāyyaṃ HV_App.I,29.635a
yad adrākṣīd dhi māṃ śvaśrūr HV_App.I,29.278a
yad adhas tad rasātalam HV_App.I,42.104b
yad anujñāṃ samāśritya HV_App.I,22.43a
yad anyad api vāñchitam HV_App.I,4.155b
yad anyad eva nirvṛttam HV_App.I,29.259a
yad abhūd vipulaṃ tapaḥ HV_App.I,41.1834b
yad ambho jaladojjhitam HV_App.I,18.526b
yadartham iha saṃprāptā HV_App.I,42B.2557a
yadarthaṃ ete dṛśyante HV_App.I,42A.406**32:7a
yadarthaṃ ca yathā caiva HV_App.I,29D.4a
yadarthaṃ ca śṛṇuṣva me HV_App.I,33.12b
yad avocam ahaṃ vākyaṃ HV_App.I,29E.145a
yad avyaktaṃ paraṃ brahma HV_App.I,31.2494a
yad aśnāsi jagat sarvaṃ HV_App.I,41.1397a
yad astraṃ muktavān asi HV_App.I,29.1128b
yad asmākaṃ vaco hitam HV_App.I,20.204b
yad asmān prati pārthivāḥ HV_App.I,19.21b
yad asmābhiḥ sametyaiva HV_App.I,20.213a
yad asya paramaṃ rūpaṃ HV_App.I,42.83a
yad asyāṃ jāyate punaḥ HV_App.I,31.63**1:1b
yad asrākṣīn muniśreṣṭho HV_App.I,29.382a
yad ahaṃ kṛṣṇahetor hi HV_App.I,20.739a
yad ahaṃ tava mānada HV_App.I,29.269b
yad aṃśabhūtāḥ sarve te HV_App.I,42B.2824**196A:8a
yadā ca kṛṣṇa udbhūtas HV_App.I,12.215a
yadā ca sattvayukto 'si HV_App.I,31.1154a
yadā cāsmai nāpi sutā HV_App.I,20.120a
yadā caitāṃ mayā proktāṃ HV_App.I,42B.2939a
yadā tadrūpasaṃpannaḥ HV_App.I,31.2528a
yadā tu naiva paśyanti HV_App.I,29B.376a
yadā tu naiva paśyanti HV_App.I,29B.377**6:1a
yadā te tama utkṛṣṭaṃ HV_App.I,31.1155a
yadā tvaṃ teja ity eva HV_App.I,31.2527a
yadā tvaṃ rajasā yuktas HV_App.I,31.1153a
yadā tv ākāśam aiśvaryaṃ HV_App.I,41.921a
yadāniruddhaṃ saha bāṇaputryā HV_App.I,35.80**10:1
yad ānītaṃ kila tvayā HV_App.I,29B.154b
yadā balir mahādaityo HV_App.I,42B.868a
yadā bāṇapure vīraḥ HV_App.I,35.1a
yadā bhavati yogataḥ HV_App.I,41.674b
yadā bhavati vai prauḍhaḥ HV_App.I,20.528a
yadābhilāṣo bhokṣasya HV_App.I,20.614a
yadā me maraṇaṃ bhūyāt HV_App.I,31.589a
yadā varamadonmattaś HV_App.I,42A.59a
yadāścaryam abhūt tadā HV_App.I,41.184b
yadā saṃnahya yudhyeta HV_App.I,20.189a
yadā sā raktabhāvā ca HV_App.I,29F.89a
yad āsīd vartate yac ca HV_App.I,31.1229a
yadā sauraṃ vapur iti HV_App.I,31.2531a
yadāhaṃ bhedayiṣyāmi HV_App.I,41.1258a
yadi kuryād ayaṃ mūḍhas HV_App.I,18.1054a
yadi kṛṣṇaṃ sthitaṃ saṃkhye HV_App.I,16.27a
yadi kautūhalaṃ tava HV_App.I,31.496b
yadi cen niṣkramiṣyete HV_App.I,18.714**76:4a
yadi cen muniśabdena HV_App.I,41.1238a
yad icchasi varaṃ sarvaṃ HV_App.I,7.48a
yadi jānāti pauṇḍrakaḥ HV_App.I,31.133b
yadi jīvāmi bhūmipāḥ HV_App.I,22A.18b
yadi jīvet sabāndhavaḥ HV_App.I,31.2329b
yadi jīved asau pāpo HV_App.I,26.40a
yadi jīved asau haṃsaḥ HV_App.I,31.3557a
yadi tiṣṭhasi matpuraḥ HV_App.I,31.1965b
yadi te śravaṇe matiḥ HV_App.I,14.8b
yadi te śrutim āgataḥ HV_App.I,28.12b
yadi te śrutim āgatau HV_App.I,18.329b
yadi te syāj jagattrayam HV_App.I,12.51b
yadi tv aham anugrāhyā HV_App.I,29.226a
yadi tvaṃ devi tuṣṭāsi HV_App.I,30.382a
yadi tvaṃ bāndhavaḥ ślāghyaḥ HV_App.I,18.1052**125:1a
yadi tvaṃ matpuro bhūyās HV_App.I,16.31a
yadi tvaṃ yāsyase vīra HV_App.I,34.13a
yadi tvāṃ praṇametāsau HV_App.I,18.1052a
yad idaṃ prastutaṃ karma HV_App.I,18.484a
yadi dṛṣṭas tvam anyais tu HV_App.I,9.22a
yadi doṣo na vidyate HV_App.I,31.817b
yadi draṣṭā durātmānaṃ HV_App.I,31.1617a
yadi nābhyeti me priyaḥ HV_App.I,29F.343b
yadi nāmābhyupāyaḥ syāt HV_App.I,29F.172a
yadi nārīsahasraṃ te HV_App.I,34.15a
yadi prasanno bhagavān HV_App.I,42B.2622a
yadi prāṇān prakāṅkṣase HV_App.I,31.3496b
yadi bhaktāsmi keśava HV_App.I,31.49b
yadi bhartā bhavec caidyaḥ HV_App.I,21.161a
yadi bhāḥ sadṛśī sā syād HV_App.I,42B.2727a
yad imaṃ mama rājyaṃ vai HV_App.I,18.56a
yadi yuddhaṃ bhavet tatra HV_App.I,33.35a
yadi yoddhuṃ vyavasthitaḥ HV_App.I,31.1633b
yadi yoddhuṃ vyavasthitaḥ HV_App.I,31.1966b
yadi rājā sa rukmiṇīm HV_App.I,21.149b
yadi vā saṃśayaḥ kaścid HV_App.I,42A.230a
yadi śakto na kuryāc ca HV_App.I,31.1624a
yadi śakto hare kṛṣṇa HV_App.I,31.2021a
yadi śaknoṣi pauṇḍraka HV_App.I,31.1985b
yadi śaknoṣi matpuraḥ HV_App.I,31.1648b
yadi śaknoṣi rājaka HV_App.I,18A.17b
yadi śaknoṣi rājendra HV_App.I,18.1020**120:2a
yadi śaknoṣi vāraya HV_App.I,31.3511b
yadi śakraṃ yamaṃ vāpi HV_App.I,31.161a
yadi sakhyaṃ tvam icchasi HV_App.I,34.32b
yadi sa pratikuryādd hi HV_App.I,26.39a
yadi sā varayed anyaṃ HV_App.I,20.195a
yadi syāt tatra gacchāmo HV_App.I,31.2270a
yadi syāt saṃvṛtāṃ bhūmiṃ HV_App.I,20.1138a
yadi syād bhavate ramyā HV_App.I,20.933a
yadi syān nāma mānuṣyaṃ HV_App.I,29A.83a
yadi syān mayi mādhava HV_App.I,31.159b
yad ihādyocyate mayā HV_App.I,29.673b
yadīcchasi tad āgaccha HV_App.I,29.700a
yadīcchasy atikopane HV_App.I,29.294b
yadīcchā prāptum īśvaram HV_App.I,31.1257b
yad uktaṃ cedirājena HV_App.I,18.716a
yad uktaṃ devadevena HV_App.I,20.922a
yad uktaṃ devadevena HV_App.I,43.64a
yad uktaṃ bhavato hare HV_App.I,21.50b
yad uktaṃ māgadhendreṇa HV_App.I,20.203a
yad uktaṃ munisattamaiḥ HV_App.I,26.72b
yadunām eṣa durmatiḥ HV_App.I,29F.725b
yadupravīrā mumudus tadānīm HV_App.I,29D.515**9:1
yadupravīrāḥ prakhyātā HV_App.I,18.235a
yadupravīrair amaraprakāśaiḥ HV_App.I,29D.249
yadubhir dṛḍhavikramaiḥ HV_App.I,29D.15b
yadubhir yuddhadurmadaiḥ HV_App.I,29B.325b
yadubhir vṛṣṇibhiḥ saha HV_App.I,21.13b
yadubhiś ca mahābalaḥ HV_App.I,29B.467b
yadubhyaḥ śataśo dadau HV_App.I,29B.454b
yadumukhya sureśvaram HV_App.I,29.398b
yadumukhyā mahābalāḥ HV_App.I,29F.633b
yadumukhyeṣu saṃsadi HV_App.I,20.5b
yadur indrapratīkāśo HV_App.I,18.97a
yadur duṃdubhinisvanaḥ HV_App.I,18.88b
yadur nāma mahāyaśāḥ HV_App.I,18.87b
yadur nāmābhavat putro HV_App.I,18.89**10:1a
yaduvaṃśaṃ śrotum icche HV_App.I,18.20**3:1a
yaduvaṃśe samutpannaḥ HV_App.I,31.450a
yaduvaṃśo viniḥsṛtaḥ HV_App.I,18.208b
yaduvīraḥ pratāpavān HV_App.I,20.841b
yaduvṛddhāṃś ca rājendra HV_App.I,23.28a
yaduvṛṣṇisamākīrṇā HV_App.I,31.498a
yaduś ca rājā śāśivaṃśamukhyo HV_App.I,29F.597
yaduśreṣṭhaḥ pratāpavān HV_App.I,29D.22b
yadusiṃhāḥ śubhair juṣṭāḥ HV_App.I,29D.163a
yadūttamān yādavamukhyam īśvaram HV_App.I,31.2915
yadūnām agraṇīr hariḥ HV_App.I,21.167b
yadūnām antaraṃ prepsur HV_App.I,31.2120a
yadūnām nandivardhana HV_App.I,20.40b
yadūnāṃ kāṅkṣitāni ca HV_App.I,29D.139b
yadūnāṃ nandivardhana HV_App.I,20.1154b
yadūnāṃ pārthivāṇāṃ ca HV_App.I,18.397a
yadūnāṃ puṇyakarmaṇām HV_App.I,29E.1b
yadūnāṃ prathamo bandhus HV_App.I,18.956a
yadūnāṃ pramadājanam HV_App.I,29E.5b
yadūnāṃ vṛṣṇibhiḥ saha HV_App.I,40.1**1:5b
yadūnāṃ vṛṣṇivīrāṇāṃ HV_App.I,31.1910a
yadūnāṃ sahito balaiḥ HV_App.I,20.25b
yadūnāṃ sainyasaṃcaye HV_App.I,22A.77b
yadūn sarvān nihatya ca HV_App.I,18.6**2:14b
yad ūrdhvagaṃ ratham āsthāya yāti HV_App.I,29.908
yadṛcchayāgatas tatra HV_App.I,15.3a
yadṛcchayā devavidhānato vā HV_App.I,29D.350
yadṛcchayā mahāyogī HV_App.I,10.11a
yad ekas trividhaḥ kṛtaḥ HV_App.I,41.1174b
yad ekaṃ brahma nirdiṣṭaṃ HV_App.I,41.729a
yad ekārṇavamadhyasthaṃ HV_App.I,41.255a
yad etat kevalaṃ duḥkham HV_App.I,31.3624a
yad etat tapa ity āhuḥ HV_App.I,42B.2735a
yad etad āhṛtaṃ svargāt HV_App.I,29.342a
yad etan madhusūdanaḥ HV_App.I,29.572b
yadaiva bhagavān prītaḥ HV_App.I,42B.2620a
yadaivehotsavo 'smākaṃ HV_App.I,29F.119a
yad gataṃ tad atikrāntaṃ HV_App.I,20.513a
yad gītam aniruddhena HV_App.I,35.4a
yad gṛhītaṃ punar mahat HV_App.I,31.3304b
yad dattaṃ śṛṇuyān nityaṃ HV_App.I,40.173**51:1a
yad divyaṃ sarvadevānāṃ HV_App.I,41.35a
yad dṛṣṭvā ca bhavet prītiḥ HV_App.I,33.37a
yad devagāndharvam udāharanti HV_App.I,29D.431
yad daivam iti saṃjñitam HV_App.I,41.37b
yad dhitaṃ tad vidhīyatām HV_App.I,18.270*26Ab
yad balaṃ yac ca te vīryaṃ HV_App.I,18A.10a
yad bāhubalam aśritya HV_App.I,20.815a
yad bravīmi śṛṇuṣva me HV_App.I,20.209b
yad brahma karmabhir dhruvam HV_App.I,41.691b
yadbrahma cakṣuṣor madhye HV_App.I,41.868a
yad brahma nādriyed dvijaḥ HV_App.I,41.1290b
yad brūyā īdṛśaṃ vacaḥ HV_App.I,31.3015b
yadbhūtam adhibhūtaṃ ca HV_App.I,41.38a
yad bhūtaṃ bhavati mithaś ca yad bhaviṣyam HV_App.I,41.53
yad bhūtaṃ yad bhaviṣyati HV_App.I,31.1169b
yad yac ca śobhanaṃ vastu HV_App.I,23.42a
yad yad asti mahad vasu HV_App.I,40.31b
yadyad astraṃ samādatte HV_App.I,17.13a
yad yad icchaty ayaṃ prabhuḥ HV_App.I,42B.2820b
yad yad icchasi varṇaṃ ca HV_App.I,29.51a
yad yad iṣṭaṃ mamāpi syāt HV_App.I,29C.95**3:1a
yad yad evātmano 'bhīṣṭaṃ HV_App.I,40.147**42:3a
yad yad gṛhe varaṃ kiṃcid HV_App.I,40.31a
yad yad rūpaṃ smaren nityaṃ HV_App.I,31.2518a
yady anyathā na śakyaṃ vai HV_App.I,6B.72a
yady asau bhagavān viṣṇur HV_App.I,31.1663a
yady asti mayi kāruṇyaṃ HV_App.I,18.563**59:1a
yady ahaṃ kiṃ pravakṣyanti HV_App.I,29.555a
yady ahaṃ rukmiṇīputraḥ HV_App.I,30.398a
yady ahaṃ samanugrāhyo HV_App.I,34.32a
yad yuktaṃ kuru manujendra ātmaneṣṭam HV_App.I,20.893
yad yuktaṃ tat kariṣyasi HV_App.I,20.580b
yady evaṃ putra yuṣmābhir HV_App.I,42B.2469a
yady evaṃ sa drumaḥ śakya HV_App.I,29.299a
yady eṣa samayo rājan HV_App.I,6.9a
yad rahasyaṃ maharṣiṇām HV_App.I,41.34b
yad vacas tasya bhūpateḥ HV_App.I,31.2702b
yad vapur draṣṭum udyataḥ HV_App.I,31.2743b
yad vājapeyena tu rājasūyād HV_App.I,44.58**10:9
yad viśiṣṭaṃ bahuguṇaṃ HV_App.I,29B.120a
yadviśrambhād ahaṃ naṣṭā HV_App.I,6.31**7:3a
yadvṛttaṃ pūjanīyayā HV_App.I,5.129b
yad veditavyaṃ tridaśais HV_App.I,42.79a
yantā ca svayam eva ha HV_App.I,31.1586b
yantā cāyaṃ mahābalaḥ HV_App.I,29F.732b
yantā yaś ca hutāśasya HV_App.I,42B.2252a
yantāraṃ ca suvarcasam HV_App.I,29F.717b
yantrārgalavicitrāḍhyāṃ HV_App.I,20.1126a
yan na darśitavān devaḥ HV_App.I,42.86a
yan nāma vāsudeveti HV_App.I,31.1657a
yan no bhavān vijānīto HV_App.I,6B.119**7:6a
yan mayā cābhiṣiktas tvaṃ HV_App.I,20.997a
yan mayā cintitaṃ kāryaṃ HV_App.I,20.568a
yan mayā na hataḥ śiśuḥ HV_App.I,30.287b
yan mayā pūrvam uktaṃ hi HV_App.I,42B.2824a
yan mayāliṅgato bhavān HV_App.I,29F.451**9:5b
yan mayā hi muniśreṣṭha HV_App.I,29.449a
yan mayoktam aśeṣeṇa HV_App.I,31.2864a
yan mayoktaṃ kṣamasva tat HV_App.I,31.2596b
yan māṃ tvaṃ paripṛcchasi HV_App.I,40.157b
yan māṃ pṛcchasi naidhanam HV_App.I,43.3b
yan māṃ pṛcchasi medhayā HV_App.I,41.909b
yamadaṇḍopamaṃ ghoraṃ HV_App.I,42B.2158a
yamanād yatir ucyase HV_App.I,31.1205b
yamabhāryā cakārātha HV_App.I,29A.450a
yamarājānam eva hi HV_App.I,18A.14b
yamarāṣṭravivardhanāḥ HV_App.I,31.1544b
yamarāṣṭravivardhanī HV_App.I,42B.2008b
yamarāṣṭravivardhanīm HV_App.I,30.193b
yamarāṣṭraṃ gatāḥ kecit HV_App.I,31.3172a
yamalārjunakāv api HV_App.I,20.152b
yamalārjunayor api HV_App.I,44.18b
yamalokaṃ samāgamya HV_App.I,42A.56**6:4a
yamavaiśravaṇau cobhau HV_App.I,42B.494a
yamas tu yāni śrāddhāni HV_App.I,4.51a
yamasya varuṇasya ca HV_App.I,42B.2779b
yamaṃ jaghne mahābalaḥ HV_App.I,25.63b
yamaṃ vaivasvataṃ yudhi HV_App.I,25.76b
yamaṃ vaivasvataṃ raṇe HV_App.I,42A.56**6:4b
yamaḥ śakraḥ śacīpatiḥ HV_App.I,42A.210b
yamāya niśitaiḥ śaraiḥ HV_App.I,25.116b
yamāśritya sadā devaṃ HV_App.I,22.41a
yam āhur agryaṃ puruṣaṃ mahāntaṃ HV_App.I,31.966
yam āhur ādyaṃ vibudhā jagatpatiṃ HV_App.I,31.710
yam āhur ekaṃ puruṣaṃ purātanaṃ HV_App.I,31.970
yam āhur devasattamam HV_App.I,42B.2732b
yam āhur vai vedavido dvijendrā HV_App.I,42B.2791
yam āhuḥ paramaṃ stavam HV_App.I,42B.2610b
yam āhuḥ puṇḍarīkākṣaṃ HV_App.I,31.389a
yam uddhṛtya bhujaiḥ sarvaiḥ HV_App.I,31.893a
yamunākarṣaṇaṃ caiva HV_App.I,44.38a
yamunā caiva kāverī HV_App.I,42A.427a
yamunātīrajenāśu HV_App.I,11.69a
yamunātīravāsinām HV_App.I,11.156b
yamunātīraśobhinī HV_App.I,18.328b
yamunātīrthadarśane HV_App.I,13.12b
yamunāpa upaspṛśya HV_App.I,31.3533a
yamunām anu jagmivān HV_App.I,31.3566b
yamunām abhyadhāvata HV_App.I,31.3540b
yamunām ūrmimālinīm HV_App.I,12.99b
yamunāyā mahāhrade HV_App.I,31.3584b
yamunāyās tadā hariḥ HV_App.I,22.49b
yamunāyā hrade ghore HV_App.I,31.3563a
yamunāyā hrade hare HV_App.I,21.109b
yamunāyāṃ mahārāja HV_App.I,31.3569a
yamunāvāyuvījitāḥ HV_App.I,11.69**3:3b
yamunāhradadarśanam HV_App.I,44.20b
yamunāṃ pṛccha rājaka HV_App.I,31.3576b
yam upendraṃ pracakṣate HV_App.I,29.767b
yamena saha saṃgataḥ HV_App.I,25.38b
yamena sumahātmanā HV_App.I,25.74b
yamo 'tha varuṇaś caiva HV_App.I,25.97a
yamo 'tha varuṇo 'pi vā HV_App.I,31.445b
yamo niyama eva ca HV_App.I,24.76b
yamo 'pi dhanur ādāya HV_App.I,25.64a
yamo 'pi rājā rājendra HV_App.I,25.29a
yamo yāmyaiḥ samanvitaḥ HV_App.I,25.77b
yamo vā varuṇo vāpi HV_App.I,31.2573a
yamau ca vasudevaṃ ca HV_App.I,29B.373a
yamau bhīmaś ca rājā ca HV_App.I,29B.338a
ya 'yaṃ jagadguruḥ sākṣād HV_App.I,41.237**20:1a
yayāca tvāṃ sureśvara HV_App.I,42B.2824**196A:9b
yayā tad bhavanaṃ mahat HV_App.I,6.34b
yayāticaritaṃ caiva HV_App.I,44.9a
yayābhiyujya saṃgrāme HV_App.I,41.1747a
yayur dāntā mahātmāno HV_App.I,31.2421a
yayur mahāmeghasamānavarṇā HV_App.I,42B.695
yayur yoddhum ariṃdamāḥ HV_App.I,42B.93b
yayur vividhaśastraughāḥ HV_App.I,31.1463a
yayus tadā svāyudhadīptahastā HV_App.I,42B.312
yayus tasyāsurendrasya HV_App.I,42B.384a
yayuḥ purīṃ dvāravatīṃ nṛpottamāḥ HV_App.I,31.1493
yayuḥ purīṃ bhogavatīṃ HV_App.I,42B.3033a
yayuḥ prahṛṣṭās tat karma HV_App.I,29.1477a
yayuḥ sajāmbūnadapadmamālā HV_App.I,42B.703
yayuḥ sasainyā yudhi durnivāryā HV_App.I,42B.655
yayuḥ sasainyās tapanīyanaddhāḥ HV_App.I,42B.651
yayuḥ saṃgrāmalālasāḥ HV_App.I,31.1598b
yayos tvaṃ bandhur īdṛśaḥ HV_App.I,18.953b
yayau kāṣṭhām athottarām HV_App.I,31.3074b
yayau kṛṣṇo mahītalam HV_App.I,18A.63b
yayau kailāsam uttamam HV_App.I,31.874b
yayau kailāsaśikharaṃ HV_App.I,31.931a
yayau tasya sahāyārthaṃ HV_App.I,31.3113a
yayau dvāravatīm anu HV_App.I,31.1471b
yayau dvāravatīṃ dhīmān HV_App.I,29A.6a
yayau dvāravatīṃ purīm HV_App.I,29B.468b
yayau dvāravatīṃ purīm HV_App.I,31.2759b
yayau dvāravatīṃ purīm HV_App.I,31.3654b
yayau dvāravatīṃ prati HV_App.I,22.80b
yayau dvāravatīṃ prabhuḥ HV_App.I,31.1902b
yayau nītiṃ vicinvānaḥ HV_App.I,31.1597a
yayau purīṃ yaduvṛṣabhābhirakṣitāṃ HV_App.I,29.828
yayau badarikām anu HV_App.I,31.1351b
yayau bhavānyā saha bhūtasaṃghaiḥ HV_App.I,31.945
yayau madhyamarātreṇa HV_App.I,31.1461a
yayau mahātmā bhagavān mahendraḥ HV_App.I,42B.522
yayau yatra naṭālayaḥ HV_App.I,29F.393b
yayau yatra halī sthitaḥ HV_App.I,31.1813b
yayau yatheṣṭaṃ piśitāśanair vṛtaḥ HV_App.I,31.1024
yayau yādavasattamaḥ HV_App.I,17.42b
yayau yuddhāya vegena HV_App.I,31.1590a
yayau yoddhuṃ mahārāja HV_App.I,25.30a
yayau raṇāyāsuradarpahantā HV_App.I,42B.606
yayau rathagato vipraiḥ HV_App.I,31.3072a
yayau rathenārkasamaprabheṇa HV_App.I,42B.614
yayau raivatakaṃ girim HV_App.I,29.1029b
yayau raivatakaṃ nṛpa HV_App.I,29.8b
yayau vāsāya bhārata HV_App.I,42B.2956**223:1b
yayau vṛndāvanaṃ vanam HV_App.I,12.223b
yayau sa garuḍadhvajaḥ HV_App.I,42A.581b
yayau sa yuddhāya mahāsurendraḥ HV_App.I,42B.262
yayau sarāmo mathurāṃ purīṃ hariḥ HV_App.I,31.769
yayau sātyakir uttamaḥ HV_App.I,31.1591b
yayau sārdhaṃ suragaṇair HV_App.I,31.243a
yayau surāṇāṃ pṛtanogratejāḥ HV_App.I,42B.711
yayau hariśmaśrur udārasattvaḥ HV_App.I,42B.600
yal liṅgāṅkaṃ tryambakaḥ sarvam īśo HV_App.I,29.1010
yal liṅgāṅkaṃ yac ca loke bhagāṅkaṃ HV_App.I,29.1011**28:1
yal liṅgāṅkaṃ yac ca loke bhagāṅkaṃ HV_App.I,29.1321
yavad icchati keśavaḥ HV_App.I,29.606b
yavanasya prakīrtitaḥ HV_App.I,44.39b
yavanādhipatir nṛpaḥ HV_App.I,20.717b
yavanādhipatir nṛpaḥ HV_App.I,20.895b
yavanānāṃ balodagraḥ HV_App.I,20.771a
yavanendrapuraṃ prati HV_App.I,20.729b
yavanendraṃ pariṣvajya HV_App.I,20.913a
yavanendro yathābhyeti HV_App.I,20.752a
yavanendro yathābhyeti HV_App.I,20.756a
yavīyasaḥ kathaṃ nāma HV_App.I,29C.34a
yavīyān iti nārada HV_App.I,29.692b
yavīyāṃsam ahaṃ premṇā HV_App.I,29.683a
yavīyāṃsas tapodhana HV_App.I,29.708b
yavīyāṃs tava mānada HV_App.I,29.527b
yavair vrīhibhir ājyaiś ca HV_App.I,41.1200a
yaśaś ca yaśabhāg balī HV_App.I,20.696b
yaśaḥ khyātim asaṃśayam HV_App.I,42B.3071**235:29b
yaśaḥ prāptiḥ śamo damaḥ HV_App.I,24.75b
yaśaḥśṛṅgaṃ vyūhanaṃ kāntarūpam HV_App.I,29.927
yaśodayā ca prathitaṃ yaśo 'tha HV_App.I,29D.196
yaśodā dattavaty alam HV_App.I,9A.51b
yaśodā nandagopaś ca HV_App.I,31.3594a
yaśodā nandagopaś ca HV_App.I,31.3630a
yaśodānandavardhinīm HV_App.I,35.13b
yaśodānikaṭaṃ yayuḥ HV_App.I,9A.25b
yaśodāyā jaghanyajaḥ HV_App.I,12.4b
yaśodāyai nyavedayan HV_App.I,9A.26b
yaśodāṃ caiva dharmadā HV_App.I,12.104b
yaśodāṃ mātaraṃ paścād HV_App.I,31.3606a
yaśo divaṃ ca pratipedire śubhaṃ HV_App.I,42.487
yaśodharmasya vai nidhiḥ HV_App.I,20.192b
yaśo nārāyaṇātmakam HV_App.I,41.21b
yaśo 'yuñjaṃs tadanvayāḥ HV_App.I,41.945b
yaśo vipulam āpnoti HV_App.I,29F.842a
yaśo vipulam āpnoti HV_App.I,42B.3067a
yaśo harṣaś ca kāmasya HV_App.I,42.409a
yaś ca kartā vikartā ca HV_App.I,42B.2256a
yaś cakāra pitṛkriyām HV_App.I,31.726b
yaś cakravartitvam avāpa vīraḥ HV_App.I,29F.595
yaś ca tvāṃ dveṣṭi deveśa HV_App.I,31.1226a
yaś ca bhūtaḥ sanātanaḥ HV_App.I,42B.2563**170:1b
yaś ca māṃ pūjayiṣyati HV_App.I,29B.62b
yaś ca stavena māṃ bhaktyā HV_App.I,29.1341a
yaś ca hantā sumālinaḥ HV_App.I,12.152b
yaś cāṇūraṃ mṛdhe hatvā HV_App.I,22.54a
yaś cāhaṃ prabravīmi te HV_App.I,41.48b
yaś cedam agryaṃ paramaṃ purāṇaṃ HV_App.I,41.571
yaś cedaṃ paṭhate stotraṃ HV_App.I,37.107a
yaś cedaṃ brāhmaṇo 'dhīte HV_App.I,42B.3071**235:25a
yaś cedaṃ śrāvayed vidvān HV_App.I,24.196a
yaś cemaṃ saṃgamaṃ deva HV_App.I,31.857a
yaś cainaṃ paṭhate nityaṃ HV_App.I,37.61a
yaś cainaṃ śṛṇuyān naraḥ HV_App.I,37.61b
yaś caiva parvataḥ prāṃśur HV_App.I,41.1511a
yaś caivaṃ śṛṇuyān naraḥ HV_App.I,24.196b
yaś caiṣa parikīrtitaḥ HV_App.I,41.152b
yaś codito bhāskaro vipranaṣṭe HV_App.I,42B.2661
yaṣṭavyo 'smi munīśvarāḥ HV_App.I,26.10b
yaṣṭā kratuśatair api HV_App.I,42B.199b
yaṣṭā kratusahasrāṇāṃ HV_App.I,42B.349a
yaṣṭā tatrābhavad bāṇaḥ HV_App.I,42B.833a
yaṣṭā tasya mahākratoḥ HV_App.I,31.3495b
yaṣṭāraḥ kratubhir nityaṃ HV_App.I,42B.1917a
yaṣṭā vai tatra bāṇas tu HV_App.I,42B.833**37:1a
yaṣṭāsau rājasūyasya HV_App.I,31.2829a
yaṣṭum icchati kaḥ svayam HV_App.I,31.3001b
yaṣṭum aicchat sasādhanaḥ HV_App.I,31.2259b
yaṣṭuṃ munigaṇāṃs tadā HV_App.I,26.7b
yaṣṭṛrūpāya te namaḥ HV_App.I,27.105b
yas te nārada kāṅkṣitaḥ HV_App.I,29.1542b
yas tvayā pātito vīra HV_App.I,18.1050a
yas tvayā mudgaro dattaḥ HV_App.I,30.384a
yas tv imaṃ vāmanaṃ divyaṃ HV_App.I,42B.3064a
yas tv imāṃ harivaṃśasya HV_App.I,42B.3071**235:3a
yasmāt kātyāyanāḥ smṛtāḥ HV_App.I,6B.98b
yasmāt padasahasrāṇi HV_App.I,41.916a
yasmāt prasūyate lokaḥ HV_App.I,42B.2718a
yasmād anaparādhasya HV_App.I,7.120a
yasmād īśo mahatām īśvarāṇāṃ HV_App.I,29.1289
yasmād bhūtānāṃ bhūtir anto 'tha madhyaṃ HV_App.I,29.1006
yasmād vindanti tatpadam HV_App.I,41.790b
yasmān na bahu manyase HV_App.I,29C.151b
yasmin na kaścin mṛtavān HV_App.I,41.431a
yasminn aham avātsaṃ vai HV_App.I,6.46a
yasmin vasati duṣṭātmā HV_App.I,42A.471a
yasmin vasati vai devaḥ HV_App.I,7.134a
yasmin viprāḥ samāgatāḥ HV_App.I,27.17b
yasmin sarvam idaṃ protam HV_App.I,31.561a
yasmin sarvam idaṃ viśvam HV_App.I,41.414**31:1a
yasmiṃl līnaṃ kṣaye sati HV_App.I,31.2515b
yasya cakrapraviṣṭāni HV_App.I,42.578a
yasya tantur imāḥ prajāḥ HV_App.I,41.623b
yasya nāmāni rājānaḥ HV_App.I,18.307**32:4a
yasya nītiṃ samāśritya HV_App.I,31.99a
yasya naivaṃ śrutam brahman HV_App.I,41.1288a
yasya pākaḥ samutpanno HV_App.I,31.797a
yasya prasanno bhavasi HV_App.I,31.176a
yasya prasādāj jagad etad ādau HV_App.I,31.694
yasya prasādāj jagad evam āsīt HV_App.I,31.509
yasya bibhyati devāś ca HV_App.I,31.101a
yasya buddhivaśād viṣṇuḥ HV_App.I,31.102a
yasya bhāsā jagat sarvaṃ HV_App.I,31.1179a
yasya bhāsā jagat sarvaṃ HV_App.I,31.1281a
yasya yasya ca yatkāryaṃ HV_App.I,23.23a
yasya yasya va veṣeṇa HV_App.I,29F.61a
yasya vāg iti gīyate HV_App.I,31.2511b
yasya vā tasya vā kanyā HV_App.I,20.277a
yasya viśveśvaras tuṣṭas HV_App.I,44.59**15:18a
yasya vistāra evaiṣa HV_App.I,31.393a
yasya śravaṇamātreṇa HV_App.I,45.27a
yasya hetoḥ kriyāḥ sarvāḥ HV_App.I,41.947a
yasyā nityamakhaṇḍitam HV_App.I,29A.63b
yasyāpi devasya guṇān samagrāṃs HV_App.I,31.968
yasyāpratihatā gatiḥ HV_App.I,42A.256b
yasyā yasyās tu yo bhāvas HV_App.I,29D.64a
yasyāṣṭaguṇam aiśvaryaṃ HV_App.I,42B.2732a
yasyāsyena sadāśnanti HV_App.I,6A.10a
yasyā hi tuṣyate bhartā HV_App.I,29A.86a
yasyāḥ paścānnadīkṛtam HV_App.I,6B.17**2:1b
yasyāḥ smaraṇamātreṇa HV_App.I,31.258a
yasyecchayā sarvam idaṃ pravartate HV_App.I,31.716
yasyaitat kusumottamam HV_App.I,29.375b
yasyaite saṃpradṛśyante HV_App.I,42A.406**32:8a
yasyaiva sākṣād vaśavarti viśvaṃ HV_App.I,31.515
yasyodarād viśvam idaṃ prabhūtaṃ HV_App.I,31.513
yasyodare devamuniḥ purātano HV_App.I,31.529
yaṃ kālaṃ tau gatau muktau HV_App.I,41.479a
yaṃ japtvā tu nṛpaśreṣṭha HV_App.I,24.2a
yaṃ jñātvā bāhubalino HV_App.I,43.43a
yaṃ jñātvā sarvavidyānāṃ HV_App.I,41.1111a
yaṃ tvam icchasi bhāmini HV_App.I,31.55b
yaṃ dadau savitā svayam HV_App.I,18.976b
yaṃ dhyāyanti ca manasā HV_App.I,42B.2824**196B:14a
yaṃ dhyāsyasi sa te patiḥ HV_App.I,29F.445b
yaṃ na paśyati cakṣuṣā HV_App.I,42B.2824**196B:15b
yaṃ prāpya na nivartante HV_App.I,21.78a
yaṃ prāpya na nivartante HV_App.I,42.613**33:12a
yaṃ prāpya śāśvataṃ viprā HV_App.I,42B.2733a
yaṃ prāhur īḍyaṃ varadaṃ vareṇyam HV_App.I,31.557
yaṃ prāhuḥ śāśvataṃ divyaṃ HV_App.I,42B.2733**187:2a
yaṃ yaṃ cintayate kāmaṃ HV_App.I,40.144**40:13a
yaṃ vidur bhūtatattvajñaṃ HV_App.I,31.974a
yaṃ vidur yogam uttamam HV_App.I,42B.2731b
yaṃ vidur vedatattvajñā HV_App.I,21.75a
yaṃ vedā gānti vettāraṃ HV_App.I,42B.2741a
yaṃ sadā devi dṛṣṭvā hi HV_App.I,29F.150a
yaṃ sarvagaṃ devam ajaṃ janārdanaṃ HV_App.I,31.559
yaṃ sāmagāḥ parvaṇi cāpy udāram HV_App.I,29F.576
yaṃ stauti satataṃ hare HV_App.I,27.98b
yaḥ ka ity ucyate loke hy HV_App.I,41.403a
yaḥ kariṣyati mānavaḥ HV_App.I,29B.56b
yaḥ karoti narādhamaḥ HV_App.I,5.93b
yaḥ karoti naro mūḍho HV_App.I,5.98a
yaḥ karoti yathāvidhi HV_App.I,6A.34b
yaḥ kartā kārako buddhir HV_App.I,41.40a
yaḥ kaścid abhiśabdyate HV_App.I,41.41b
yaḥ kratuḥ svayam eva ha HV_App.I,42A.266**19:1b
yaḥ krīḍate nāgaphaṇe janārdano HV_App.I,31.748
yaḥ khyāto havyavāḍ iva HV_App.I,42B.863b
yaḥ paṭhec chṛṇuyād atha HV_App.I,29E.157b
yaḥ paṭheta naro bhaktyā HV_App.I,42B.3053a
yaḥ paṭhet prātar utthāya HV_App.I,8.53a
yaḥ paṭhet prātar utthāya HV_App.I,42B.3060a
yaḥ paṭhet susamāhitaḥ HV_App.I,35.60b
yaḥ paṭhet susamāhitaḥ HV_App.I,35.95b
yaḥ padair abhisaṃvṛtaḥ HV_App.I,41.264b
yaḥ pavitraṃ pavitrāṇāṃ HV_App.I,42.577a
yaḥ putro havyavāhanaḥ HV_App.I,42B.2230b
yaḥ purāṇe purāṇātmā HV_App.I,42B.9a
yaḥ pūrvaṃ samudāhṛtaḥ HV_App.I,42.564b
yaḥ pṛthivyāṃ dvijendrāṇāṃ HV_App.I,41.267a
yaḥ prajāḥ prāṇayaty eko HV_App.I,31.1285a
yaḥ prabhuḥ sarvabhūtānāṃ HV_App.I,42.598a
yaḥ prāṇaḥ kathyate dvijaiḥ HV_App.I,42B.1091b
yaḥ prāṇaḥ sarvabhūtānāṃ HV_App.I,42A.266**19:1a
yaḥ śītayati śītāṃśur HV_App.I,31.1283a
yaḥ śṛṇoti vividhena saṃhitāṃ HV_App.I,40.157**49:48
yaḥ śete jaladhau nāge HV_App.I,31.708a
yaḥ śete niśi saṃtrasto HV_App.I,6.31**7:4a
yaḥ śrāvayed dharer nityaṃ HV_App.I,40.157**49:36a
yaḥ sa śāṇapramāṇo 'sya HV_App.I,29.1265a
yaḥ sa sukṛtavān mune HV_App.I,29C.94b
yaḥ subhru dakṣasya vṛtaḥ sutābhiḥ HV_App.I,29F.592
yaḥ surāṇāṃ parā gatiḥ HV_App.I,42.576b
yaḥ sraṣṭā jīvasaṃbhavaḥ HV_App.I,41.416b
yaḥ sraṣṭā sarvabhūtānāṃ HV_App.I,42.46a
yaḥ sraṣṭā sarvabhūtānāṃ HV_App.I,42B.2485a
yācate putrakāmā vai HV_App.I,42B.2627a
yācantaṃ dvijapuṅgavam HV_App.I,42B.2824**196:35b
yā cāpy anyā caturthī syāt HV_App.I,4.9a
yācāmy eṣo 'ñjalaṃ kṛtvā HV_App.I,29F.373a
yā cārurūpān iccheta HV_App.I,29A.334a
yācitā sā bhavadbhis tu HV_App.I,21.151a
yājayiṣyāmahe viprāḥ HV_App.I,31.2262a
yājñavalkyāghamarṣaṇāḥ HV_App.I,6B.108b
yājñavalkyo mahāmanāḥ HV_App.I,31.294b
yātanāyābhisaṃpannā HV_App.I,41.1087a
yāta yāta mṛgān imān HV_App.I,31.330b
yāti cāyaṃ mṛgādhipaḥ HV_App.I,31.2223b
yātīva ca puro bhāti HV_App.I,31.2699a
yā tu padmāsanā devī HV_App.I,41.346a
yā te bhānur ivābabhau HV_App.I,18.567b
yātmānaṃ subhagā satī HV_App.I,29.78b
yāthātathyena suvrata HV_App.I,37.39b
yāthātmyaṃ tatra sattama HV_App.I,31.1129b
yāthātmyaṃ darśayann iva HV_App.I,31.1128b
yāthātmyaṃ vaktum aihata HV_App.I,31.1131b
yādavanāṃ virodhena HV_App.I,18.265**22:1a
yādavasyāsya vaṃśasya HV_App.I,18.22a
yādavaṃ vāsudevakaḥ HV_App.I,31.1994b
yādavaṃ svabalodagraṃ HV_App.I,18.945**109:1a
yādavā iti citraṃ naḥ HV_App.I,31.2652a
yādavā utsavotsukāḥ HV_App.I,23.12b
yādavā nāgarās tathā HV_App.I,29.1478b
yādavānāṃ kulāraṇīm HV_App.I,18.945**109:10b
yādavānāṃ priyaṃkarāḥ HV_App.I,18.1084b
yādavān pārśvavartinaḥ HV_App.I,31.224b
yādavān balavattarān HV_App.I,31.3462b
yādavān sabalān yudhi HV_App.I,22A.40b
yādavābhyāṃ matis tv abhūt HV_App.I,18.783b
yādavābhyāṃ mahāmṛdhe HV_App.I,18.794b
yādavā mantrayām āsur HV_App.I,18.16a
yādavā munisattamaiḥ HV_App.I,27.8b
yādavā yadunandanau HV_App.I,18.1075b
yādavā vṛṣṇayaś caiva HV_App.I,31.1915a
yādavāś ca parāṃ prītim HV_App.I,27.15a
yādavāś cāpare tatra HV_App.I,20.30a
yādavāśvāsanaṃ tathā HV_App.I,44.31**5:1b
yādavās te balodagrāḥ HV_App.I,20.26a
yādavāḥ kṛṣṇam avyayam HV_App.I,27.119b
yādavāḥ śastrayodhinaḥ HV_App.I,31.1499b
yādavāḥ śārṅgadhanvanaḥ HV_App.I,23.1b
yādavāḥ sarva eva ca HV_App.I,31.3460b
yādavāḥ sarva eva te HV_App.I,21.23b
yādavāḥ sarva eva hi HV_App.I,31.105b
yādavāḥ sarva eva hi HV_App.I,31.3085b
yādavāḥ sarva evātra HV_App.I,31.2083a
yādavāḥ sarva evaite HV_App.I,31.2835a
yādavāḥ saṃprapedire HV_App.I,31.2462b
yādavāḥ sāraṇādayaḥ HV_App.I,31.3447b
yādavena purī vyāptā HV_App.I,18.222**18:1a
yādavena mahātmanā HV_App.I,29.1453b
yādavebhyo dadau prītiṃ HV_App.I,31.781a
yādaveśabalāv ubhau HV_App.I,29.1236b
yādaveśvara keśava HV_App.I,31.803b
yādaveśvaram āha saḥ HV_App.I,31.2588b
yādaveṣu nṛpottama HV_App.I,31.2632b
yādaveṣu mahātmasu HV_App.I,31.1622b
yādavair abhisaṃvṛtaḥ HV_App.I,20.109b
yādavair vṛṣṇibhiḥ saha HV_App.I,31.3631b
yādavaiś ca mahārathaiḥ HV_App.I,20.83b
yādavaiś ca samantataḥ HV_App.I,31.3451b
yādavaiḥ pūjito hariḥ HV_App.I,31.2047b
yādavaiḥ sma virodhena HV_App.I,18.265a
yādavo nagasaṃnibhaḥ HV_App.I,25.46b
yādavo nāma vaṃśo 'yaṃ HV_App.I,18.118a
yādavau na cakampatuḥ HV_App.I,18.840b
yādavau nāvamantavyau HV_App.I,18.712a
yādavau svo muniśreṣṭha HV_App.I,18.329a
yādasāṃ patiravyayaḥ HV_App.I,41.266b
yādāṃsīva mahodadhau HV_App.I,29F.714b
yādhītā kāṅkṣitaṃ patim HV_App.I,29F.425b
yānapātraṃ mahātmanaḥ HV_App.I,29D.156b
yānapātre 'titejasaḥ HV_App.I,29D.159b
yānapātreṣu bhārata HV_App.I,29D.130b
yānapātrais tathaiva ca HV_App.I,29D.126b
yānam adya vidhīyatāṃ HV_App.I,31.2410b
yānam āsanam eva ca HV_App.I,18.175**27:1b
yān ayaṃ baddhavān purā HV_App.I,29B.420b
yān arcayanti satataṃ HV_App.I,29.475a
yānaṃ ca saviśeṣataḥ HV_App.I,45.18b
yānāni vividhāni ca HV_App.I,40.27b
yānārūḍhā mahābalāḥ HV_App.I,29F.832b
yānāśritya tu yādavāḥ HV_App.I,22A.52b
yāni cānyāni cāpy atha HV_App.I,29C.108b
yāni cāśrayaṇīyāni HV_App.I,41.135a
yāni dṛptāni vīryataḥ HV_App.I,42.579b
yāni dṛṣṭāni vai purā HV_App.I,29A.466b
yāni deyāni bhārata HV_App.I,40.103b
yāni dravyāṇi kauravya HV_App.I,29.1508a
yāni padmasya patrāṇi HV_App.I,41.360a
yāni yāni ca puṣpāṇi HV_App.I,29.47a
yāni liṅgāni lokasya HV_App.I,18.1093a
yāni loke mahānti ca HV_App.I,31.1223b
yāni vṛttāni kānicit HV_App.I,5.22b
yāni vai māthure yuddhe HV_App.I,18.784**84:3a
yā niśā procyate budhaiḥ HV_App.I,2.44b
yāni ṣodaśa mādhave HV_App.I,29.1460b
yānair aśvair gajair api HV_App.I,21.156b
yānair bahuvidhais tathā HV_App.I,29.1476b
yāntaṃ kaśyapam anvayuḥ HV_App.I,42B.2495b
yāntaḥ śyenā ivāmbare HV_App.I,42B.1169b
yānti cāyānti cāpare HV_App.I,42A.178b
yānti tatra tapojjvalāḥ HV_App.I,42.480b
yānti daurbalyam āśritaḥ HV_App.I,41.71b
yānty agrato vaiśravaṇasya rājñaḥ HV_App.I,42B.578
yān na śaknoti mādhavaḥ HV_App.I,12.151b
yān paśyati puro rakṣas HV_App.I,31.3361a
yāny aṇḍaśakalāni vai HV_App.I,42.108b
yāny adhaḥ padmapatrāṇi HV_App.I,41.362a
yān yān guṇān pṛthuśroṇi HV_App.I,29F.158a
yān yān mumoca devendras HV_App.I,29.1068a
yāny etāni tu padmasya HV_App.I,41.358a
yāny eva tava sasyāni HV_App.I,12.48a
yāny eva vastujātāni HV_App.I,13.42a
yān stuvanti dvijātayaḥ HV_App.I,42.326b
yā patiṃ dūṣayen nārī HV_App.I,29A.425**5:1a
yā prajā pūrvam ārūḍhā HV_App.I,41.1138a
yā bhartur devatā nityaṃ HV_App.I,29A.405a
yā bhartuḥ sukham icchati HV_App.I,29A.261b
yā bhaved bhavataḥ spṛhā HV_App.I,41.24b
yābhir vyāptās trayo lokāḥ HV_App.I,42.340a
yābhiḥ sarvaṃ dhāryate viśvarūpam HV_App.I,29A.163
yābhyāṃ sahasram anye tu HV_App.I,42B.2855**199:30a
yā māyā tava govinda HV_App.I,27.95a
yām āśritya jaganmayīm HV_App.I,21.87b
yām āśritya sthitiṃ sthitāḥ HV_App.I,27.96b
yām āhuḥ puṇyaśīlānāṃ HV_App.I,31.261a
yāmunaṃ vanam āśritāḥ HV_App.I,11.72b
yā mūlavratinī bhavet HV_App.I,29A.132b
yā me putraṃ pradāsyati HV_App.I,7.45b
yāmyān atha samājaghne HV_App.I,42A.56**6:6a
yāmyāṃ yamāya devāya HV_App.I,42B.2961a
yāmyo vāmana eva ca HV_App.I,42B.2669b
yāyajūkāś ca ye kecid HV_App.I,42.625**34:2a
yāyātam api vaṃśas te HV_App.I,18.67**9:1a
yā yonim icchate nārī HV_App.I,29A.405**4:1a
yā rakṣati jagadviṣṇo HV_App.I,27.97a
yā rūpārdhamayī patnī HV_App.I,41.509a
yāvakaṃ ca baliṃ dadyād HV_App.I,29A.282a
yāvakaṃ payasā siddhaṃ HV_App.I,29A.342a
yā vañcayanti bhartāraṃ HV_App.I,29A.67a
yāvatkālaṃ ca te dṛḍham HV_App.I,6.9b
yāvatkālaṃ tvam icchasi HV_App.I,29.297b
yāvat kṛṣṇo yadukule HV_App.I,12.33a
yāvat tad brahmaviṣayaṃ HV_App.I,41.672a
yāvat tapati bhāskaraḥ HV_App.I,29A.425**5:2b
yāvat tāvan narādhipa HV_App.I,29F.400b
yāvat patati kāyāt tu HV_App.I,31.1658a
yāvat pātālasaṃsthitiḥ HV_App.I,31.3542b
yāvat puṣped dhi rakṣitaḥ HV_App.I,29A.319b
yāvat saṃvatsaro gataḥ HV_App.I,29A.306b
yāvad āgamanaṃ tubhyaṃ HV_App.I,31.158a
yāvadāgamanaṃ mama HV_App.I,15.46b
yāvad āgamanaṃ mama HV_App.I,31.144**3:1b
yāvad āgamanaṃ mama HV_App.I,31.144**3:2b
yāvad āgamanaṃ mama HV_App.I,31.145b
yāvad āgamanaṃ mahyaṃ HV_App.I,31.132a
yāvad āgamanaṃ mahyaṃ HV_App.I,31.142a
yāvad icchasi vā nanda HV_App.I,12.210a
yāvad indro bhaviṣyati HV_App.I,31.851b
yāvad indro bhavet tadā HV_App.I,31.854b
yāvad etau pātayāmo HV_App.I,18.667a
yāvad etau raṇe gopau HV_App.I,18.824a
yāvad enaṃ śarair hanmi HV_App.I,30.236a
yāvad evaṃ kariṣyāsi HV_App.I,6.9**4:2b
yāvad evaṃ samācaret HV_App.I,29A.251b
yāvad dugdhaṃ samudbhūtaṃ HV_App.I,12.216a
yāvad daityān mahābalaḥ HV_App.I,29F.752b
yāvad dhi yodhayām āsa HV_App.I,29F.750a
yāvad balaṃ samādāya HV_App.I,31.1716a
yāvad brahmāṇḍasaṃsthitaḥ HV_App.I,42B.2855**199:22b
yāvad brahmāṇḍasaṃsthitiḥ HV_App.I,31.1427b
yāvad yāvanasainyena HV_App.I,29B.111a
yāvad viṣṇuḥ kramaprāpto HV_App.I,41.1689a
yāvad vratavisarjanāt HV_App.I,42B.2583b
yāvanta eva te devā HV_App.I,29.1195**32:4a
yāvantas tāñ śṛṇuṣva me HV_App.I,40.36**5:1b
yāvantaḥ paṭatantavaḥ HV_App.I,44.59**15:11b
yāvanti pāṃśavo bhūmau HV_App.I,29A.425**5:4a
yāvanto manasaḥ priyāḥ HV_App.I,29A.235b
yāvanty api ca mātrāṇi HV_App.I,44.59**15:10a
yāvantyaḥ patrapaṅkayaḥ HV_App.I,44.59**15:10b
yāvantyo yānti medinīm HV_App.I,41.1577b
yāvantyo varṣadhārāś ca HV_App.I,41.858a
yāvan na tvāṃ kakudminam HV_App.I,42.146b
yāvan na saṃgrāmagato HV_App.I,29.706a
yāvanno duṣkṛtaṃ karma HV_App.I,31.400a
yāval lokāḥ pratiṣṭhitāḥ HV_App.I,18.6**2:10b
yāvalloko vapuṣmatām HV_App.I,19.26b
yā śeṣabhojinī nityaṃ HV_App.I,29A.400a
yāś cānyā nānukīrtitāḥ HV_App.I,24.42b
yāś cānyā nānukīrtitāḥ HV_App.I,24.50b
yāś cānyā nānukīrtitāḥ HV_App.I,24.60b
yāś caiṣām abhavan prajāḥ HV_App.I,42.331b
yā sabhā lokavikhyātā HV_App.I,26.66a
yāsām amṛtakalpaṃ vai HV_App.I,38.46a
yāsi sāsi namo 'stu te HV_App.I,35.49b
yā strī dharmaguṇānvitā HV_App.I,29A.328b
yāsmāj jitair abhiṣikto 'si sarvair HV_App.I,29.1297
yāsyate yam asādanam HV_App.I,36.12b
yāsyāmaḥ kuṇḍinaṃ prati HV_App.I,21.170b
yāsyāmaḥ patagaśreṣṭha HV_App.I,20.1104a
yāsyāmaḥ sarva eva hi HV_App.I,21.182b
yāsyāmi dvijavāhanaḥ HV_App.I,20.601b
yāsyāmi mathurāṃ ramyāṃ HV_App.I,20.923a
yāsyāmi mathurāṃ rājan HV_App.I,20.905a
yāsyāmi ripuvāhinīm HV_App.I,20.600b
yāsyāmi satyam etad dhi HV_App.I,19.29a
yāsyāmi sukṛtālayām HV_App.I,31.90b
yāsyāmo gopavṛddhāś ca HV_App.I,11.193a
yāsyāmo yamasādanam HV_App.I,20.266b
yāsyāmy aham atho gopa HV_App.I,12.220a
yāsye kailāsaparvatam HV_App.I,31.221b
yāsye śūrpārakaṃ prati HV_App.I,18.476**50:1b
yāsvāditā bhagavatā madhusūdanena HV_App.I,29D.423**3:8
yāhi tvaritavikramaḥ HV_App.I,31.2660b
yāṃ puṇyāṃ munisattamāḥ HV_App.I,31.259b
yāṃś cānyān apy abhīpsati HV_App.I,29A.199b
yāṃś cānyān apy abhīpsyati HV_App.I,29A.197b
yāḥ kathāś caiva vartante HV_App.I,41.50a
yāḥ prādur daityanāśanam HV_App.I,42A.392b
yuktapūrvam ahaṃ manye HV_App.I,20.592a
yuktapūrvam idaṃ manye HV_App.I,20.204a
yuktapūrvaṃ vicintya vai HV_App.I,20.983b
yuktam uktaṃ dvijottama HV_App.I,31.2822b
yuktam ṛkṣasahasreṇa HV_App.I,30.86a
yuktam ṛkṣasahasreṇa HV_App.I,42B.132a
yuktam ṛkṣasahasreṇa HV_App.I,42B.162a
yuktarūpaṃ dvijottama HV_App.I,31.2789b
yuktavāto yathānalaḥ HV_App.I,18.842b
yuktaś candanaśaityabhṛt HV_App.I,29D.147b
yuktaś caiva tathātreyaḥ HV_App.I,1.52a
yuktas tejoguṇena ca HV_App.I,41.785b
yuktas tvāṃ yoddhum āhave HV_App.I,18.1005b
yuktaṃ cen manyase sādho HV_App.I,18.21a
yuktaṃ paramavājibhiḥ HV_App.I,42B.336b
yuktaṃ putreṇa kiṃ tava HV_App.I,16.39b
yuktaṃ mahiṣakair divyair HV_App.I,42B.379a
yuktaṃ rathaṃ hemacitaṃ mahātmā HV_App.I,42B.604
yuktaṃ vaktuṃ jagatpate HV_App.I,21.54b
yuktaṃ vājisahasreṇa HV_App.I,42B.367a
yuktaṃ vātrānyathāpi vā HV_App.I,16.40b
yuktaṃ sahasreṇa diteḥ sutānāṃ HV_App.I,42B.409
yuktaṃ hayasahasreṇa HV_App.I,42B.228a
yuktaṃ hayasahasreṇa HV_App.I,42B.292a
yuktaḥ paramadharmātmā HV_App.I,41.1544a
yuktaḥ paramayogena HV_App.I,41.855a
yuktaḥ paramavegavān HV_App.I,42B.146b
yuktākṣarapadasnigdhāṃ HV_App.I,42B.2579a
yuktānāṃ vājimukhyānāṃ HV_App.I,42B.255a
yuktān rathān āruruhuḥ surās te HV_App.I,42B.626
yuktā majjaṃs tathāpi ca HV_App.I,29D.109b
yuktāḥ śatasahasraśaḥ HV_App.I,43.117b
yuktenāśvair mahāvīryaiḥ HV_App.I,42B.237a
yuktenoṣṭramukhair aśvair HV_App.I,42B.237**13:1a
yukto rājaśriyā vibhuḥ HV_App.I,18.3b
yuktoṃkāraṃ suśirasaṃ cārukarma HV_App.I,29.930
yugadharmam anuprāptā HV_App.I,4.151**5:1a
yugante prabhur ādityaḥ HV_App.I,41.1709a
yugapac ca pṛthak ca saḥ HV_App.I,11.281b
yugapat tāḍyamānānāṃ HV_App.I,30.120a
yugapat pātayanti sma HV_App.I,30.67a
yugapat pratipadyase HV_App.I,41.1403b
yugapat saṃkṣipanti sma HV_App.I,30.176a
yugapas tṛṇapaḥ kārṣṇir HV_App.I,42B.2680a
yugasaṃkhyā prakīrtitā HV_App.I,2.33b
yugasaṃkhyāṃ nibodha me HV_App.I,2.34b
yugasyāvarta eva ca HV_App.I,41.261b
yugaṃ tad ekasaptatyā HV_App.I,2.36a
yugaṃ dvādaśasāhasraṃ HV_App.I,41.901a
yugākhyaṃ kavayo viduḥ HV_App.I,41.95b
yugānāṃ ca mahāmate HV_App.I,2.1b
yugānāṃ caiva bhārata HV_App.I,42.455b
yugānāṃ prathamaṃ yugam HV_App.I,41.902b
yugānāṃ prathamaṃ yugam HV_App.I,41.1064b
yugānāṃ prabhavo 'vyayaḥ HV_App.I,41.607b
yugānta iva kālāgniḥ HV_App.I,41.1890a
yugāntakaraṇaṃ ghoraṃ HV_App.I,41.1322a
yugāntakālapratimāñ śaraughān HV_App.I,42A.292
yugāntakāle jvalito HV_App.I,41.1937a
yugāntakāle vitato HV_App.I,43.96a
yugāntakopamaḥ śrīmān HV_App.I,42B.1286a
yugāntagnir ivotthitaḥ HV_App.I,42B.2261b
yugāntajaladopamam HV_App.I,31.1469b
yugāntasamaye tathā HV_App.I,42B.789**34:1a
yugāntasamaye bhīmaṃ HV_App.I,42.529a
yugāntasamaye yathā HV_App.I,42B.783**33:1b
yugāntas toyayoninā HV_App.I,42B.2278b
yugāntāgnir ivotthitaḥ HV_App.I,42B.2172b
yugāntāgnisamaprabham HV_App.I,20.828b
yugāntāgnisamo bhūtvā HV_App.I,41.1977a
yugāntāgnihatopamaḥ HV_App.I,18.738b
yugāntādityarūpadhṛk HV_App.I,42B.1255**74:1b
yugāntābha surārighna HV_App.I,42B.2314**143:1a
yugāntāvartakā grahāḥ HV_App.I,42A.384b
yugānte kālavac chaśī HV_App.I,42B.1277b
yugānte janamejaya HV_App.I,41.91**6:1b
yugānte janamejaya HV_App.I,41.94b
yugānte 'ntakavat prajāḥ HV_App.I,42B.1682b
yugānte bhidyamānānām HV_App.I,18.653a
yugānte viṣṇutejasā HV_App.I,41.1639b
yugānte sarvanāśanaḥ HV_App.I,42B.2253b
yugānte saṃprakāśadbhiś HV_App.I,42A.312a
yugānte sāgarair iva HV_App.I,42.113b
yugāntopahataprakhyaṃ HV_App.I,18.854a
yuge yuge ca srakṣyāmi HV_App.I,41.289a
yugeṣu triṣu dharmātmā HV_App.I,7.135a
yugair yantraiś ca nirmuktair HV_App.I,42.521a
yujyatīti tadovāca HV_App.I,29.161a
yujyamāno vicetanaḥ HV_App.I,41.964b
yuñjānasya pravartate HV_App.I,41.921b
yuñjānāś cāvalambire HV_App.I,41.983b
yuñjānena pravartitam HV_App.I,41.919b
yuddhakarma pravartate HV_App.I,42B.873**42:1b
yuddhakarma viśāradāḥ HV_App.I,42B.873**42A:1b
yuddhakāmā nṛpatayas HV_App.I,18.496a
yuddhakālakutūhalāḥ HV_App.I,18.651b
yuddhakālakṣamāḥ kriyāḥ HV_App.I,42B.1835**116:2b
yuddhakāle jayakriyāḥ HV_App.I,42B.1835b
yuddhadarśanalālasāḥ HV_App.I,31.3341b
yuddhadurdinam ābabhau HV_App.I,42.543b
yuddhaprītim avāpsyati HV_App.I,18.285b
yuddhabhūmau mahānadīm HV_App.I,42B.2013b
yuddhabhūmau śavārthinaḥ HV_App.I,31.3182b
yuddham apratimaṃ viddhi HV_App.I,18.955**110:1a
yuddhamārgaṃ ca saṃyūhya HV_App.I,11.317a
yuddhayajñapravartakaḥ HV_App.I,42B.829b
yuddhayajñāya dīkṣitāḥ HV_App.I,42B.872b
yuddhayajñe mahāphale HV_App.I,42B.847b
yuddhayajño mahātmanām HV_App.I,42B.873**42:2b
yuddharāgeṇa tejasvī HV_App.I,18.998a
yuddhaśauṇḍatarāv ubhau HV_App.I,29.1186b
yuddhaśauṇḍau mahābalau HV_App.I,42B.1983b
yuddhasaṃdhānakovidaḥ HV_App.I,18.1014**119:1b
yuddhaṃ kartuṃ samudyatau HV_App.I,31.2992b
yuddhaṃ kurvatsu śatrubhiḥ HV_App.I,31.2993b
yuddhaṃ gāndharvam ābabhau HV_App.I,42B.2068b
yuddhaṃ cakratur atyarthaṃ HV_App.I,31.3288a
yuddhaṃ cakratur īśvarau HV_App.I,31.3476b
yuddhaṃ cakrur mahāghoraṃ HV_App.I,25.43a
yuddhaṃ cakre mahāmatiḥ HV_App.I,25.31b
yuddhaṃ cakre sudāruṇam HV_App.I,25.32b
yuddhaṃ devagaṇeśvara HV_App.I,29F.29b
yuddhaṃ devāsuropamam HV_App.I,31.3473b
yuddhaṃ draṣṭuṃ manorame HV_App.I,33.36b
yuddhaṃ no ripubhiḥ sārdhaṃ HV_App.I,29B.171a
yuddhaṃ pracakrire ramyaṃ HV_App.I,42B.901**44:2
yuddhaṃ prayātasya sureśvarasya HV_App.I,42B.544
yuddhaṃ yuddhaviśāradaḥ HV_App.I,17.79b
yuddhaṃ vartata dāruṇam HV_App.I,42B.1202b
yuddhaṃ samabhavad ghoraṃ HV_App.I,31.1512a
yuddhaṃ samam ivābhavat HV_App.I,42B.1232b
yuddhād vīrau suviśrutau HV_App.I,31.1799b
yuddhāya kṛtaniścayaḥ HV_App.I,30.124b
yuddhāya kṛtaniścayau HV_App.I,31.3330b
yuddhāya ca mahāraṇe HV_App.I,17.84b
yuddhāya taṃ yāntam adīnasattvaṃ HV_App.I,42B.615
yuddhāya dānavendreṇa HV_App.I,25.9a
yuddhāya narako balī HV_App.I,28.4b
yuddhāya laghuvikramaḥ HV_App.I,18.1014b
yuddhāya vai mahārāja HV_App.I,22A.58a
yuddhāya samapadyanta HV_App.I,31.1505a
yuddhāya samupasthitam HV_App.I,31.3145b
yuddhāya samupasthitaḥ HV_App.I,22A.54b
yuddhāya samupasthitāḥ HV_App.I,22.81b
yuddhāya samupasthitāḥ HV_App.I,31.3084b
yuddhāya samupasthitau HV_App.I,31.3314b
yuddhāya saṃnāhanibaddhadṛṣṭayo HV_App.I,31.1492
yuddhāyābhimukhaḥ sthitaḥ HV_App.I,42B.189b
yuddhāyābhimukho yayau HV_App.I,42B.293b
yuddhāyaiva pratiṣṭhanti HV_App.I,41.1309a
yuddhāyaiva mano dadhe HV_App.I,22A.60b
yuddhāyodyojito bhūyo HV_App.I,18.6a
yuddhārambhaḥ prayoktavyo HV_App.I,18.609a
yuddhārtham abhyadhāvanta HV_App.I,41.1334a
yuddhārtham udyatā vīrā HV_App.I,29B.228a
yuddhārtham upatiṣṭhatu HV_App.I,29C.169b
yuddhārthaṃ kurunandana HV_App.I,29B.175b
yuddhārthī vīryavattaraḥ HV_App.I,31.1479b
yuddhe ca pariviśrutau HV_App.I,18A.94b
yuddhe ca bālāhakajambumāle HV_App.I,29D.217
yuddhe ca samupasthite HV_App.I,18.501b
yuddhe cāpy aparājayaḥ HV_App.I,42B.2326b
yuddhe tvaritavikramaḥ HV_App.I,31.3389b
yuddhe dṛṣṭabalābalaḥ HV_App.I,29.1133b
yuddhenaiva ca kṣatriyān HV_App.I,41.1381b
yuddhe mahati dāruṇe HV_App.I,42B.1397b
yuddhe mohayituṃ harim HV_App.I,29E.97b
yuddheṣv abhimukho nityaṃ HV_App.I,42B.1910a
yuddhotsukadhiyo nityaṃ HV_App.I,42B.1921a
yuddhotsukāḥ sarvasurāsurāṇām HV_App.I,42B.813
yudhi jetāsmi kṛṣṇasya HV_App.I,31.1381a
yudhi prakṣīṇajīvitāḥ HV_App.I,42B.1977b
yudhi prayuddhau balinau HV_App.I,42B.1686a
yudhi śreṣṭo yudhi sthitaḥ HV_App.I,42B.1481b
yudhiṣṭhira mahāmate HV_App.I,5.130b
yudhyataḥ śastrapāṇīṃś ca HV_App.I,31.1551a
yudhyatām itaretaram HV_App.I,31.1910b
yudhyatām iti hovāca HV_App.I,25.6a
yudhyatāṃ kiṃ vilambase HV_App.I,28.22b
yudhyatāṃ ca mahātmanām HV_App.I,31.1932b
yudhyatāṃ yudhyatām atra HV_App.I,31.1478a
yudhyatāṃ raṇaśauṇḍānām HV_App.I,42B.896a
yudhyatāṃ vijayo dhruvam HV_App.I,29F.676b
yudhyate daivataiḥ sārdhaṃ HV_App.I,42B.1465a
yudhyate yudhi durjayaiḥ HV_App.I,42B.1738b
yudhyate saha daityena HV_App.I,42B.1583a
yudhyator yuddharaṅgeṣu HV_App.I,31.3414a
yudhyaty ātmecchayā kṛṣṇo HV_App.I,29.651a
yudhyantīṃ tāṃ tathā dṛṣṭvā HV_App.I,28A.42a
yudhyantau ca raṇājire HV_App.I,29F.729b
yudhyamānaś ca samare HV_App.I,42B.1262a
yudhyamānasya rāgiṇaḥ HV_App.I,41.1338b
yudhyamānasya saṃyuge HV_App.I,42B.1353b
yudhyamānaṃ mahāraṇe HV_App.I,31.3565b
yudhyamānāṃś ca samare HV_App.I,42B.2122a
yudhya sarvātmanā raṇe HV_App.I,29.1103b
yudhyasva narakaṃ devi HV_App.I,28A.36a
yudhyasva saha dānavaiḥ HV_App.I,29F.696b
yuyutsamānā yadubhir HV_App.I,29B.229a
yuyutsavas te saṃrabdhā HV_App.I,42B.1301a
yuyutsuḥ pratyadṛśyata HV_App.I,18.991b
yuyutsuḥ prasthito raṇe HV_App.I,30.99b
yuyutsūnāṃ parasparam HV_App.I,42B.1746**108:1b
yuyutsū pratyadṛśyatām HV_App.I,18.834b
yuyudhāte naraśreṣṭha HV_App.I,29.1115a
yuyudhāte mahātmānau HV_App.I,29.1393a
yuyudhāte mahāraṅge HV_App.I,31.1793a
yuyudhāte mahāraṅge HV_App.I,31.3345a
yuyudhāte mahāraṇe HV_App.I,31.3267b
yuyudhāte mahāvīrau HV_App.I,18.996**116:11a
yuyudhāte ruṣā yuktau HV_App.I,18.996**116:15a
yuyudhānaṃ yudhāṃ varam HV_App.I,31.3300b
yuyudhāne ca vīryavān HV_App.I,22.72b
yuyudhānena keśavaḥ HV_App.I,31.2433b
yuyudhāno 'tha rājendra HV_App.I,31.1701a
yuyudhāno 'tha vīras tu HV_App.I,31.1765a
yuyudhāno balī rājan HV_App.I,31.1890a
yuyudhāno mahāmṛdhe HV_App.I,22A.85b
yuyudhur yadubhiḥ saha HV_App.I,29B.335b
yuyudhuś ca grahāḥ sarve HV_App.I,29C.178a
yuyudhuś ca grahaiḥ sārdhaṃ HV_App.I,29.1403a
yuyudhuḥ sumahābalāḥ HV_App.I,43.148b
yuyudhe dānavaṃ raṇe HV_App.I,28A.75b
yuyudhe devarājena HV_App.I,42B.774a
yuyudhe māyayā daityaḥ HV_App.I,29B.374a
yuyudhe sa tu kṛṣṇena HV_App.I,29B.419a
yuyudhe saha kālena HV_App.I,42B.768a
yuyudhe saha ghoreṇa HV_App.I,29B.415a
yuvatisadṛśaveṣā sādhvasaiḥ pīḍyamānā HV_App.I,30.231
yuvanāśvasya putrīṃ tu HV_App.I,6B.17a
yuvanāśvasya śāpena HV_App.I,6B.18a
yuvayor dhārṣṭyakāraṇam HV_App.I,31.2849b
yuvayor nāsti vaimukhyaṃ HV_App.I,18.477a
yuvayor mantrakāraṇāt HV_App.I,18.347b
yuvayor mandacetasoḥ HV_App.I,31.2330b
yuvayor vihito devaiḥ HV_App.I,18.481a
yuvayoḥ kāritau mayā HV_App.I,18.942b
yuvayoḥ śoṇitaṃ pītvā HV_App.I,31.3391a
yuvayoḥ sarvathā jīvaḥ HV_App.I,31.2378a
yuvān astu gṛhe yasya HV_App.I,4.36a
yuvānas tv atha ye gopā HV_App.I,12.162a
yuvānāv atha sadyas tau HV_App.I,29F.655a
yuvāno gopapuṃgavāḥ HV_App.I,11.196b
yuvānau śikhare sthitau HV_App.I,18.512b
yuvābhyām atha nirmuktaṃ HV_App.I,10.23**1:1a
yuvām atha ca bhūteśau HV_App.I,31.2193a
yuvām iha samāyātau HV_App.I,31.454a
yuvā rūpeṇa saṃpanna HV_App.I,7.152a
yuvā hariḥ purāṇātmā HV_App.I,22.58a
yuvāṃ kaṭukabhāṣiṇau HV_App.I,31.3039b
yuvāṃ tāv apy avāpsyatha HV_App.I,29F.446**8:1b
yuvāṃ vidveṣayuktena HV_App.I,31.2930a
yuvāṃ vihāya yāsye vā HV_App.I,31.2348a
yuvāṃ hi kevalau yuddhe HV_App.I,31.2991a
yuṣmadarcāviśeṣāc ca HV_App.I,11.154a
yuṣmadarthe janārdanaḥ HV_App.I,20.416b
yuṣmadāgamanapraśno HV_App.I,27.18a
yuṣmadāgamanaṃ prati HV_App.I,31.2479b
yuṣmadāgamanaṃ mahyaṃ HV_App.I,27.14a
yuṣmadāgamanād viprāḥ HV_App.I,27.16a
yuṣmaddoṣakarau hi tau HV_App.I,31.2577b
yuṣmākam āgatānāṃ tu HV_App.I,12.139a
yuṣmākaṃ kāryasiddhaye HV_App.I,6.21b
yuṣmākaṃ niyatātmanām HV_App.I,21.32b
yuṣmākaṃ manujeśvarāḥ HV_App.I,20.445b
yuṣmābhir asusaṅgibhiḥ HV_App.I,41.1252b
yuṣmābhir iha cintyatām HV_App.I,22A.53b
yuṣmābhir darśane yuktam HV_App.I,20.411a
yūgāntakāle saṃprāpte HV_App.I,41.1398a
yūthasyādyāṃ mahābhāgāṃ HV_App.I,35.23a
yūnādyo bhavatī dṛṣṭvā HV_App.I,41.414**32:1a
yūnāṃ manāṃsi cākṣīṇi HV_App.I,12.143a
yūpam utkṣipya dhāvanti HV_App.I,41.1891a
yūpāś ca samakalpyanta HV_App.I,42B.847a
yūyaṃ pūrvaṃ mayā jitāḥ HV_App.I,41.414**32:1b
yūyaṃ vigatakalmaṣāḥ HV_App.I,31.2474b
yūyaṃ sarve yatīśvarāḥ HV_App.I,31.2605b
ye kecit tvāṃ namasyanti HV_App.I,31.3628a
ye kecid rākṣasās tatra HV_App.I,31.3429a
ye gadaṃ caiva sāmbaṃ ca HV_App.I,29F.713a
ye gopavanakṛṣṭābhyāṃ HV_App.I,18.6**2:7a
ye gopā goṣu jīvinaḥ HV_App.I,12.78b
ye grahāḥ sarvalokasya HV_App.I,42A.371a
ye ca gulmās tadāśritāḥ HV_App.I,11.296b
ye ca tadvanavāsinaḥ HV_App.I,11.67b
ye ca tasmin mahāraudre HV_App.I,41.585a
ye ca tvāṃ kīrtayiṣyanti HV_App.I,31.3627a
ye ca tvāṃ viṣṇur ity āhus HV_App.I,21.84a
ye ca dharmapathe sthitāḥ HV_App.I,29.476b
ye ca bhāsā vibhānty agre HV_App.I,42.475a
ye ca bhūtāḥ svayaṃ nṛpa HV_App.I,41.1205b
ye ca mām abhiroheyur HV_App.I,41.1509a
ye ca mokṣaiṣiṇo loke HV_App.I,42B.3057a
ye ca yajñaparā viprā HV_App.I,41.170a
ye ca yogagatiṃ prāptāḥ HV_App.I,41.1161a
ye ca viśve ca devatāḥ HV_App.I,42B.1260b
ye ca viṣṇum adhīyante HV_App.I,41.1507a
ye cānye kulaparvatāḥ HV_App.I,42A.208b
ye cānye tatsamā nṛpāḥ HV_App.I,18.954b
ye cānye tapasā siddhā HV_App.I,41.1159a
ye cānye devaśatravaḥ HV_App.I,42B.2635b
ye cānye nānukīrtitāḥ HV_App.I,24.34b
ye cānye nānukīrtitāḥ HV_App.I,24.177b
ye cānye rajasodbhavāḥ HV_App.I,41.122b
ye cānye sāttvikā guṇāḥ HV_App.I,42B.2330b
ye cāpi putriṇo na syuḥ HV_App.I,41.1286a
ye cendriyagaṇāḥ sarve HV_App.I,41.122a
ye cemaṃ dhārayiṣyanti HV_App.I,31.1338a
ye jātāḥ puṇyakarmiṇaḥ HV_App.I,42.476b
ye jitā rājyakāmukaiḥ HV_App.I,18.265**22:1b
ye jīvanti tam āśritāḥ HV_App.I,11.211**9:1b
ye tatra samanuprāptā HV_App.I,20.946a
ye tasya tanayā nijāḥ HV_App.I,42B.1912b
ye tu garbhāṅkurāsārā HV_App.I,41.347a
ye tu jñānasahā martyā HV_App.I,21.85a
ye tu siddhā mahātmānaḥ HV_App.I,42B.495a
ye tu hastān nikhādanti HV_App.I,41.1040a
ye tv andhacakṣuṣaḥ sarve HV_App.I,29.1484a
ye tv anye nṛpa vārṣṇeyā HV_App.I,29.1476a
ye tvayā parayā prītyā HV_App.I,36.73a
ye tvayoktā nṛpāḥ saṃkhye HV_App.I,31.3036a
ye tv ime mānuṣā devān HV_App.I,29.483a
ye divyā ye ca mānuṣāḥ HV_App.I,42A.102b
ye devagandharvamaharṣisattvāḥ HV_App.I,29D.493
ye dhariṣyanti pārthivāḥ HV_App.I,18.959b
yena kupyati mandadhīḥ HV_App.I,30.5b
yena tantur iva cchanno HV_App.I,41.882a
yena tau nihatau yuddhe HV_App.I,31.3639a
yena dṛṣṭo hariḥ sākṣāt HV_App.I,31.794a
yena devā raṇe hatvā HV_App.I,31.3536a
yena nakṣatramukhyatvaṃ HV_App.I,29A.479a
yena no jñātayo hatāḥ HV_App.I,29B.37b
yena pāpo nibarhitaḥ HV_App.I,29F.156b
yena prakṣepayāmi vaḥ HV_App.I,29B.289b
yena proktas tv ayaṃ kalpo HV_App.I,4.145a
yena bhuktaṃ hi nikhilaṃ HV_App.I,42B.2452a
yena bhaimāḥ sma saṃvṛttāḥ HV_App.I,18.215a
yena yogyā munivarā HV_App.I,26.60a
yena loko hy abhigrasto HV_App.I,41.1602a
yena vṛttena jīveyuḥ HV_App.I,41.1613a
yena vedyaṃ vidur martyā HV_App.I,41.811a
yena śāntim avāpsyāmo HV_App.I,11.119a
yena satkṛtavān aham HV_App.I,18.505b
yena sa dṛṣṭim āgataḥ HV_App.I,42B.2824**196B:13b
yena sarvam idaṃ tatam HV_App.I,41.631b
yena saṃstauṣi kāryeṇa HV_App.I,29.1017a
yena senāsahāgataḥ HV_App.I,20.599b
yenātimātram ātmānam HV_App.I,29.201a
yenānṛśaṃsyāc chāśvataṃ sāma juṣṭaṃ HV_App.I,29.940
yenāpyāye khageśvara HV_App.I,42B.3043b
yenāvasati ṣaṭpuram HV_App.I,29B.405b
yenāsi preṣito mayi HV_App.I,20.817b
yenāsau dṛśyate mayā HV_App.I,31.797b
yenāsmābhir vayodhikaiḥ HV_App.I,20.221b
yenāsmi viṣaye tava HV_App.I,20.593b
yenāhaṃ vai samuddhare HV_App.I,42.152b
ye nṛpā balakṛṣṇābhyāṃ HV_App.I,19.22a
yeneyaṃ pṛthivī rājan HV_App.I,41.1623a
yeneha sa naṭaḥ śubhe HV_App.I,29F.218b
yenaiva kāryayogena HV_App.I,29D.60a
yenoddhṛtās traipurā māyino vai HV_App.I,29.986
ye 'pi bhaktā mahādevam HV_App.I,29B.46a
ye proktā jagataḥ kṣaye HV_App.I,42B.777b
ye bhaktā draṣṭum āgatāḥ HV_App.I,31.1233**11:2b
ye bhaktā draṣṭum āgatāḥ HV_App.I,31.1238b
ye bhaviṣyanti śatravaḥ HV_App.I,42B.2633b
yebhyo lokā viniḥsṛtāḥ HV_App.I,41.490b
ye madhucchandaso jyeṣṭhāḥ HV_App.I,6B.119**7:3a
ye mṛtās te divaṃ gatāḥ HV_App.I,20.513b
ye yajanti makhaiḥ puṇyair HV_App.I,42.657a
ye yajanti makhaiḥ puṇyaiḥ HV_App.I,42.477a
ye yānti yajñavāṭaṃ tu HV_App.I,29B.337a
ye ye samāgatās tatra HV_App.I,23.49a
ye rūpam idam īdṛśam HV_App.I,13.72b
ye vaṃśās tu maharṣiṇām HV_App.I,41.496b
ye vināśaṃ gamiṣyanti HV_App.I,18.615a
ye viśiṣṭāś ca rājāno HV_App.I,20.326a
ye vṛddhā goṣu jīvinaḥ HV_App.I,12.173b
ye śeṣās tatra dānavāḥ HV_App.I,42.603b
yeṣām iha ca sāṃnidhyaṃ HV_App.I,41.1527a
yeṣv āyattam idaṃ jagat HV_App.I,24.14b
ye samiṣyanti vai nṛpāḥ HV_App.I,29B.151**4:1b
ye sameṣyanti vai nṛpāḥ HV_App.I,29B.159b
ye sma te kṛṣṇa loke 'smin HV_App.I,18.237a
ye svasthās tv asurās tatra HV_App.I,29C.165a
ye haranti sadā śaṅkhān HV_App.I,18.199a
ye hitās tava mantriṇaḥ HV_App.I,29.807b
ye hi mūlaṃ vijānanti HV_App.I,31.2502a
yair ārabdho dehināṃ bhautiko 'yaṃ HV_App.I,29A.170
yair idaṃ dhāryate jagat HV_App.I,41.752b
yair dīkṣitāḥ stha munibhiḥ HV_App.I,29B.52a
yaiṣā māyāvatī nāma HV_App.I,30.333a
yoktavyā ceṣṭikācayaiḥ HV_App.I,18.256b
yogakarmāti vidyate HV_App.I,41.690b
yogakṣemārthalābhāya HV_App.I,6A.62a
yo gajaṃ prajaghāna ha HV_App.I,22.53b
yo gatiḥ puṇyakīrtīnām HV_App.I,42B.2730a
yogadharmānusāriṇaḥ HV_App.I,4.151**5:1b
yogadharmeṇa kauravya HV_App.I,41.896a
yogadharmeṇa bhārata HV_App.I,41.1837b
yoganidrām upāgataḥ HV_App.I,42.63b
yoganidrām upāgataḥ HV_App.I,42B.2996b
yoganidrāsamutthānaṃ HV_App.I,44.13a
yogaprāptena hetunā HV_App.I,41.974b
yogaprāptena hetunā HV_App.I,43.135b
yogayuktaḥ paraṃ tapaḥ HV_App.I,42B.2568b
yogayuktā narādhipa HV_App.I,29A.12b
yogayuktās tv abhigrastāḥ HV_App.I,41.1002a
yogayuktena manasā HV_App.I,41.838a
yogayuktaiḥ sadā siddhair HV_App.I,41.715a
yo garvas tasya gopasya HV_App.I,31.1644a
yogasiddhaṃ mahātmānaṃ HV_App.I,42B.2731a
yogasiddhaṃ sanātanam HV_App.I,42B.2733**187:1b
yogasiddhāṃs tathaiva ca HV_App.I,42B.496b
yogasya gaṇitasya ca HV_App.I,42.458b
yogasyāntaravighnataḥ HV_App.I,41.987b
yogaṃ yogavidāṃ pate HV_App.I,41.6b
yogaṃś caiva pṛthagvidhān HV_App.I,41.1058b
yogaḥ sāṃkhyaś ca tattvataḥ HV_App.I,41.1060b
yogācāryo mahāyaśāḥ HV_App.I,41.445b
yogātmā dhārayann urvīṃ HV_App.I,41.1379a
yogātmā brahmasaṃbhavaḥ HV_App.I,41.911b
yogātmā brahmasaṃbhavaḥ HV_App.I,41.1078b
yogātmā bhāvayañ jagat HV_App.I,41.1542b
yogād iva mahārṇave HV_App.I,18.658b
yogād yajñaḥ sanātanaḥ HV_App.I,41.665b
yogād yogīśvaraḥ prabhuḥ HV_App.I,41.1048b
yogād yogeśvarasya ca HV_App.I,41.765b
yogād yogeśvarātmanaṃ HV_App.I,41.1113a
yogād vedātmakaṃ sadā HV_App.I,41.917b
yogānāṃ caiva sarveṣāṃ HV_App.I,42.461**27:1a
yogārambhaṃ karmasādhyaṃ HV_App.I,41.801a
yogidhyeya jagatpate HV_App.I,42.598**31:32b
yogidhyeya bhayāpaha HV_App.I,31.234b
yogidhyeyaḥ purātanaḥ HV_App.I,31.3046b
yogidhyeyaḥ sadā dāntaḥ HV_App.I,42A.266**19:6a
yogidhyeyaḥ svayaṃ kṛṣṇo HV_App.I,31.940a
yogidhyeyāṅghripaṅkaja HV_App.I,27.89b
yoginaḥ sāṃkhyakāpilāḥ HV_App.I,42B.3057b
yogināṃ yogavittamaḥ HV_App.I,41.269b
yogināṃ yogavittamaḥ HV_App.I,41.329b
yogināṃ śreṣṭham acyutam HV_App.I,41.392b
yogināṃ śreṣṭham āsādya HV_App.I,41.392**29:1a
yoginīṃ yogadāṃ satām HV_App.I,35.27b
yogino niyame sthitāḥ HV_App.I,42B.2824**196B:14b
yogino māṃ tu ye devaṃ HV_App.I,42.632**35:1a
yogino yatacetasaḥ HV_App.I,21.78b
yogino yatacetasaḥ HV_App.I,27.93b
yogino yatacetasaḥ HV_App.I,42.613**33:12b
yogino vītakalmaṣāḥ HV_App.I,31.2505b
yoginau yogam āgatau HV_App.I,37.28b
yo girīśo girāv eva HV_App.I,31.2990a
yogī yogam upāgataḥ HV_App.I,41.149b
yogī yogam upāgataḥ HV_App.I,42B.2994b
yogī śataśirodharaḥ HV_App.I,42B.2382b
yogena prasmayann iva HV_App.I,43.170b
yogena stūyate hi yaḥ HV_App.I,40.144**40:15b
yogenābhyanusṛtya ca HV_App.I,6B.57b
yogendraṃ tadanantaram HV_App.I,41.534b
yogeśvarāḥ ṣaṭ ca divākarābhā HV_App.I,42B.814
yogeśvarebhyaś ca sadā HV_App.I,4.136a
yogaiśvaryam ṛte mokṣaḥ HV_App.I,3.20a
yo gośataṃ kanakaśṛṅgakhuraṃ pradadyād HV_App.I,40.157**49:56
yo 'gnir vasati dehinām HV_App.I,41.666b
yogyāni tāni kṛṣṇena HV_App.I,29.1509a
yogyāni yāni martyānāṃ HV_App.I,29.606a
yogyām indriyapaddhatim HV_App.I,31.1152b
yogyāyogyam anindite HV_App.I,29F.197b
yogyo 'yam iti menire HV_App.I,29D.68b
yojayām āsa tad dhaṃse HV_App.I,31.3531**26:1a
yojayām āsa bhūtātmā HV_App.I,31.3535a
yojayām āsa vīryavān HV_App.I,18.1068**126:2b
yojayitvā tataḥ skandhe HV_App.I,18.885a
yojayitvā mahāśaram HV_App.I,31.1606b
yo jigāya bhṛgūttamaḥ HV_App.I,31.2634b
yojito rājyakāmukaiḥ HV_App.I,18.265b
yojitau śighraturagaiḥ HV_App.I,18.943a
yotsyante 'smadvadhaiṣiṇaḥ HV_App.I,29F.677b
yotsyāmy aham āriṃdama HV_App.I,29F.697b
yo dadhāra kareṇāsau HV_App.I,31.1287a
yo dadhāra jagat sarvaṃ HV_App.I,31.1305a
yo dṛṣṭo brahmavādibhiḥ HV_App.I,21.77b
yo devarājatvam avāpa vīraḥ HV_App.I,29F.588
yo devānām adhipaḥ pāpahartā HV_App.I,29.890
yoddhavyam iti dharmeṇa HV_App.I,20.511a
yoddhā cāhaṃ mahāmate HV_App.I,31.1419b
yoddhā yuddhapriyo rājā HV_App.I,31.124a
yoddhā vipulavikramaḥ HV_App.I,31.1356b
yoddhum evābhyavartata HV_App.I,42B.1746b
yoddhuṃ na kṣamate bhavān HV_App.I,31.1639b
yoddhuṃ prayātasya jayāvahasya HV_App.I,42B.715
yoddhuṃ vyavasitaḥ kila HV_App.I,31.1649b
yodhaprāṇahare raudre HV_App.I,42B.1502a
yodhayaty ajitaṃ raṇe HV_App.I,42B.1642b
yodhayanti raṇe 'ntakam HV_App.I,42B.1928b
yodhayasva janārdanam HV_App.I,29.866b
yodhayām āsa bhagavān HV_App.I,29B.428a
yodhayām āsa raktākṣo HV_App.I,42B.1834a
yodhayām āsa samare HV_App.I,42B.1399**80:1a
yodhayitvā dadau bhūri HV_App.I,29B.466a
yodhayiṣyasi sarvathā HV_App.I,29B.155b
yodhaśīrṣopalavahāṃ HV_App.I,42B.2263a
yo dhātur dhātṛsattamaḥ HV_App.I,41.632b
yodhānām abhavat tadā HV_App.I,42B.1335b
yodhānāṃ ca parākramaiḥ HV_App.I,41.581b
yodhānāṃ dānavottamaḥ HV_App.I,42B.1529b
yodhānāṃ dāruṇo raṇaḥ HV_App.I,17.90**9:1b
yodhānāṃ valgitasvanaḥ HV_App.I,42B.2423b
yodhān yodhai rathān rathaiḥ HV_App.I,42B.1681b
yodhās tatrābhyahanyanta HV_App.I,42B.1332a
yodhās te gaṇaśaḥ sthitāḥ HV_App.I,42B.1010b
yodhāḥ saṃpātanodyatāḥ HV_App.I,29.1056**29:1b
yo dhenukaṃ tālavane HV_App.I,31.752a
yodhair udgatajīvitaiḥ HV_App.I,42B.1980b
yo 'dhyāpayati vṛttyartham HV_App.I,6A.39a
yo nanarta hrade tasyā HV_App.I,22.49a
yo 'nanta iti nāgeṣu HV_App.I,42B.2737a
yo na bhūyo mamātmakaḥ HV_App.I,41.248b
yo na viddhaḥ śareṇa vai HV_App.I,30.128b
yoniduṣṭastriyo nāsti HV_App.I,29A.77a
yoniduṣṭāt puṇyaphalaṃ HV_App.I,29A.68a
yoniduṣṭāś ca yāḥ striyaḥ HV_App.I,29A.67b
yonir āpaś ca te śukre HV_App.I,42B.2289a
yonir gīrbhir udīryate HV_App.I,42B.2254b
yonir vedeṣu gīyase HV_App.I,42B.2310b
yonis tvam asi cāmbhasaḥ HV_App.I,42B.2289b
yo nu kuryād imaṃ vidhim HV_App.I,40.153**45:3b
yo naidhano 'gnir daityānāṃ HV_App.I,42.576a
yo 'nye daityāś ca sādhyāś ca HV_App.I,42B.1260a
yo 'nyo gopakanāmāsau HV_App.I,31.1413a
yo 'pi vīro jarāsaṃdho HV_App.I,31.115a
yo 'pi vīro durātmāsau HV_App.I,31.118a
yo brahmadattaḥ sa kṛṣṇaḥ HV_App.I,29B.136a
yo bhārataṃ samadhigacchati vācyamānaṃ HV_App.I,40.157**49:54
yo 'bhiṣecitum āgatāḥ HV_App.I,20.615b
yo mānyaḥ sarvabhūtānāṃ HV_App.I,42B.2563**170:1a
yo māṃ nāśayituṃ śaktaḥ HV_App.I,42A.30a
yo yajña iti viprendrair HV_App.I,42B.2739a
yo yajño yajñakarmaṇi HV_App.I,42.573b
yo 'yam eṣa hariḥ sākṣād HV_App.I,31.697a
yo 'yaṃ putraḥ sṛgālasya HV_App.I,18.1063a
yo 'yaṃ bhrātā tava svargī HV_App.I,31.854a
yo 'yaṃ saptarṣitāṃ gataḥ HV_App.I,6B.93b
yo 'yaṃ sa bhavatāṃ loko HV_App.I,42.619a
yo yaṃ saṃkalpayām āsa HV_App.I,29.1490a
yo rāto devayajane HV_App.I,6B.118**6:3a
yo rudraḥ sa pitāmahaḥ HV_App.I,37.45b
yo 'rcayet prayataḥ sadā HV_App.I,4.106b
yo lebhe brahmavarcasam HV_App.I,6B.95**5:2b
yo vaktā yaś ca vaktavyo HV_App.I,41.48a
yo varaṃ dattavāñ śarvo HV_App.I,31.2849a
yo 'vāpa mahyām adhirājabhāvam HV_App.I,29F.598
yo vā so vā naro 'paraḥ HV_App.I,20.742b
yo vicakro durādharṣo HV_App.I,31.3640a
yo vindati sa vedavit HV_App.I,41.802b
yo vṛṣān damayiṣyati HV_App.I,12.139b
yo vaikuṇṭhaḥ surendrāṇām HV_App.I,42.572a
yo vai jetā bhaviṣyati HV_App.I,42B.2560b
yo vai viṣṇuḥ sa vai rudro HV_App.I,37.45a
yo vai saṃvatsaraḥ smṛtaḥ HV_App.I,2.17b
yo vai hariścandramakhe HV_App.I,6B.118**6:1a
yoṣitaḥ paryadevayan HV_App.I,18.1043b
yoṣito vāramukhyāś ca HV_App.I,31.1570**16:1a
yoṣidratnaṃ kim urvaśī HV_App.I,15.28b
yoṣeva candanārdrāṅgī HV_App.I,18.864a
yo 'ṣṭamyāṃ kurute naraḥ HV_App.I,4.28b
yo 'si so 'si namaste 'stu HV_App.I,42B.2776**192:28a
yo 'sau kṛṣṇa iti khyāto HV_App.I,20.107a
yo 'sau cāpaṃ samādāya HV_App.I,31.774a
yo 'sau pibaṃs tadadharaṃ HV_App.I,31.759a
yo 'sau pṛthvīṃ dadhārāśu HV_App.I,31.696a
yo 'sau mamānujaḥ sākṣāt HV_App.I,31.676a
yo 'sau viṣṇur agādhātmā HV_App.I,41.1625a
yo 'sau hatvā mahāmallaṃ HV_App.I,31.780a
yo 'smān kārayate karma HV_App.I,41.46a
yo 'syā garbho 'ṣṭamaḥ HV_App.I,14.26a
yo hi devo jagannāthaḥ HV_App.I,31.2375a
yo hi dvāravatīṃ prāpya HV_App.I,31.3105a
yo hi nityaṃ janārdanam HV_App.I,31.848b
yo hi vīro jarāsaṃdhaḥ HV_App.I,31.2560a
yo hi vīro mahārāja HV_App.I,31.3102a
yo hīdaṃ śṛṇuyān naraḥ HV_App.I,42B.3071**235:23b
yo hy asya jetā bhagavāṃs HV_App.I,42B.2411a
yo hy ākāśagato devo HV_App.I,42B.2255a
yau tau gopakavīrau hi HV_App.I,19.28a
yau tau mayaś ca tvaṣṭā ca HV_App.I,42B.1031a
yaudhikaṃ prathitaṃ tathā HV_App.I,31.3327b
yaunaiḥ śrautaiś ca mākhaiś ca HV_App.I,29.18a
yauvanasthaṃ gatāyuṣam HV_App.I,30.215b
yauvanasthā sukāntāṅgī HV_App.I,12.25a
yauvanaṃ cāruhāsini HV_App.I,29F.136b
yauvanaṃ hi bhaved iti HV_App.I,32.75b
yauvarājyena saṃyuktaḥ HV_App.I,18.163a
yauvarājye pitāmahaḥ HV_App.I,41.1052b
yauvarājye 'bhiṣecitaḥ HV_App.I,42.450b
yau hi vīrau sutau tasya HV_App.I,31.2988a
raktakaupīn avasano HV_App.I,31.2290a
raktacandanarūṣitam HV_App.I,42.58b
raktacitrāmbaradharāś HV_App.I,42B.364a
raktatoyo bhīmavego HV_App.I,42A.442a
raktadhvajapatākinā HV_App.I,42B.292b
raktapaṅkā vasuṃdharā HV_App.I,18.323b
raktapātā ivādriṣu HV_App.I,11.18b
raktapītāruṇās tatra HV_App.I,42A.145a
raktamālyāmbaradharaś HV_App.I,42B.317a
raktareṇusamākulāḥ HV_App.I,42A.400b
raktaś ca mokṣaviṣaye HV_App.I,41.915a
raktasaṃdhyābhrasadṛśān HV_App.I,41.514a
raktasaṃdhyābhrasaṃkāśaṃ HV_App.I,42.524a
raktas tretāyuge tathā HV_App.I,29.780b
raktaṃ abhyadhikaṃ vāso HV_App.I,29A.439a
raktaṃ vamati muhyati HV_App.I,29E.68b
raktākṣo lohitānanaḥ HV_App.I,42B.276b
raktākṣo vāmanākṛtiḥ HV_App.I,42B.2723b
raktāṅgā sugarā caiva HV_App.I,42B.2694**181:1a
raktāni māṃsāni bahūni cāsakṛt HV_App.I,42.598**31:73
raktāntanayanā kāntā HV_App.I,41.1115a
raktābharaṇabhūṣitaḥ HV_App.I,42B.376b
raktāṃśukanivāsinī HV_App.I,41.1432b
raktāḥ kurabakāś caiva HV_App.I,42A.134a
raktekṣaṇo revatim āśrayitvā HV_App.I,29D.166
raktair dravyair miśrayitvā HV_App.I,29A.381a
raktaiḥ kuvalayair nīlaiḥ HV_App.I,42A.114a
rakṣaṇāt tava deveśa HV_App.I,31.3621a
rakṣatāṃ viṣayād dhare HV_App.I,31.603b
rakṣaty eva jagatpatau HV_App.I,31.2377b
rakṣaty eva jagannāthe HV_App.I,26.4a
rakṣa tvaṃ sarvadā yatnāt HV_App.I,31.201a
rakṣa deva jagannātha HV_App.I,31.1099a
rakṣa naḥ sakalān hatvā HV_App.I,27.35a
rakṣanti pramathottamāḥ HV_App.I,29C.101b
rakṣanti vai prāsagadāsihastāḥ HV_App.I,42B.582
rakṣantu mama nityaśaḥ HV_App.I,24.112b
rakṣantu mama sarvataḥ HV_App.I,24.135b
rakṣam ātmani cintite HV_App.I,27.49b
rakṣa māṃ devi satataṃ HV_App.I,30.375a
rakṣa māṃ sarvapāpebhyaḥ HV_App.I,8.51a
rakṣa māṃ sarvapāpebhyo HV_App.I,35.94**17:1a
rakṣa rakṣa jagattrayam HV_App.I,31.2565b
rakṣa lokān imān prabho HV_App.I,31.2563b
rakṣa śatrunibarhaṇa HV_App.I,29F.681b
rakṣasā vṛṣṇipuṅgavāḥ HV_App.I,31.3367b
rakṣasy eva divāniśam HV_App.I,31.2552b
rakṣāmantrais tathā pītaiḥ HV_App.I,32.65a
rakṣārthaṃ balinau tayoḥ HV_App.I,31.3475b
rakṣārthaṃ yajñavāṭasya HV_App.I,29B.192a
rakṣārthaṃ viniyujya ca HV_App.I,29B.184b
rakṣārthaṃ śaraṇaṃ gataḥ HV_App.I,35.3b
rakṣāsmān ātmanā saha HV_App.I,18.169**24:1b
rakṣā hi tvayi govinda HV_App.I,27.37a
rakṣāhīnaṃ yuvābhyāṃ ca HV_App.I,10.23a
rakṣāṃ kṛtvā na taṃ vidyād HV_App.I,41.1690a
rakṣāṃ vo 'haṃ kariṣyāmi HV_App.I,31.2576a
rakṣāṃsi ca piśācāś ca HV_App.I,18.860**93:1a
rakṣāṃsy autpātikāni ca HV_App.I,18.860b
rakṣitavyo hi sarvathā HV_App.I,29C.16b
rakṣitavyau balād etau HV_App.I,12.185a
rakṣitā gā nṛbhiḥ saha HV_App.I,20.315**11:1b
rakṣitā nātra saṃśayaḥ HV_App.I,31.461b
rakṣitā puravāsinām HV_App.I,20.772b
rakṣitā brāhmaṇān aham HV_App.I,31.3519b
rakṣitāraṃ svam ātmajam HV_App.I,29B.311b
rakṣitārau mahābhūtau HV_App.I,31.3022a
rakṣitāsi sadā viṣṇo HV_App.I,31.2804a
rakṣitā svajanasya ha HV_App.I,31.1412b
rakṣen naḥ sakalān sarvāñ HV_App.I,31.2409a
rakṣemāṃ mathurāṃ vīra HV_App.I,18.945**109:10a
rakṣogandharvadānavaiḥ HV_App.I,31.2184b
rakṣoghnaṃ brahmavarcasyaṃ HV_App.I,4.89a
rakṣonādasamākulam HV_App.I,31.3143b
rakṣovṛṣā rudrasakhasya tasya HV_App.I,42B.576
rakṣyā nayena rājendra HV_App.I,31.166a
raghor atha kule jāto HV_App.I,31.728a
raghoratha jagannātha HV_App.I,21.96a
raghor anvayam āpannas HV_App.I,13.53a
raṅgamadhye nṛpair vṛte HV_App.I,20.384b
raṅgamadhye viśāṃ pate HV_App.I,20.551b
raṅgamadhye hatau viṣṇo HV_App.I,21.111a
raṅgavāṭaṃ prahṛṣṭavat HV_App.I,29F.267b
raṅgasyāśūnyahetor hi HV_App.I,20.453a
raṅgaṃ suvipulaṃ dṛṣṭvā HV_App.I,20.53a
racitaṃ viśvakarmaṇā HV_App.I,20.395b
racitaṃ vai viśvakṛtā HV_App.I,20.790a
rajake vastrayācanam HV_App.I,44.27**3:1b
rajatasya kathā vāpi HV_App.I,4.82a
rajatena vibhūṣitāḥ HV_App.I,4.99b
rajanī kalahapriyā HV_App.I,8.15b
rajanyām abravīd dharim HV_App.I,29.1446b
rajaś ca sattvaṃ ca tamo damaś ca HV_App.I,42A.222
rajasas tamasaś caiva HV_App.I,41.416a
rajasā mahatā vṛtaḥ HV_App.I,29.658b
rajasā sarvato vṛtam HV_App.I,42B.1449b
rajastamobhyāṃ bhavabhāvanau tau HV_App.I,41.437
rajastamomayāv āvāṃ HV_App.I,41.407a
rajasvaleva yuvatiḥ HV_App.I,30.229a
rajaḥ pracchādayām āsa HV_App.I,42B.900a
rajobhiḥ sarvapuṣpāṇāṃ HV_App.I,29D.147a
rajjuyajṭopavītinam HV_App.I,13.66b
rajjuhastān samantataḥ HV_App.I,12.63b
rajjuhastās tadā sarve HV_App.I,12.62a
rajjūś chittvā ghaṭān bhittvā HV_App.I,12.118a
rañjanaṃ prakṛtīnāṃ ca HV_App.I,29F.798**15:2a
rañjitaṃ saṃprakāśate HV_App.I,42B.2005b
raṇa āsīt sudāruṇaḥ HV_App.I,31.1517b
raṇadurgāṃ raṇapriyām HV_App.I,30.367b
raṇadṛptaṃ bhayānakam HV_App.I,29F.791b
raṇapaṭur ativīryasattvabuddhiḥ HV_App.I,42B.272**16:1
raṇapraveśasadṛśaṃ HV_App.I,42B.1846a
raṇapraveśasāntiṃ te HV_App.I,42B.1845**117:1a
raṇaproktena karmaṇā HV_App.I,18.1050b
raṇabhūmir abhūd raudrā HV_App.I,42B.1134a
raṇabhūmau mahānādaḥ HV_App.I,42B.827a
raṇamadhye mahāsuraḥ HV_App.I,42B.1435b
raṇamadhye sthitaḥ kārṣṇiś HV_App.I,30.123a
raṇaśūrāś ca ye narāḥ HV_App.I,42.629b
raṇasthāś citrayodhinaḥ HV_App.I,42B.904b
raṇaṃ gatau kāñcanatulyavarṇau HV_App.I,42B.640
raṇaṃ raṇavidāṃ śreṣṭhau HV_App.I,31.3287a
raṇāgnir jvalito ghoro HV_App.I,42B.840a
raṇājir jvalitaṃ ghoraṃ HV_App.I,42B.1604a
raṇājir devasattamaḥ HV_App.I,42B.1582b
raṇājis tasya samare HV_App.I,42B.1635a
raṇāya yuktāḥ sabalāḥ samāgadhāḥ HV_App.I,22A.70
raṇāvanigatā rejuḥ HV_App.I,18.832a
raṇe kāla iva sthitaḥ HV_App.I,42B.768b
raṇe ghoraparākramaḥ HV_App.I,42B.1177**64A:1b
raṇe ghoraparākramaḥ HV_App.I,42B.1177**64E:10b
raṇe cāntakasaṃnibhān HV_App.I,42B.1900b
raṇe 'tiṣṭhata daityendro HV_App.I,42B.1640a
raṇe dānavasattamāḥ HV_App.I,42B.1905b
raṇe pracaṇḍātirathaṃ HV_App.I,20.282a
raṇe 'bhyatiṣṭhad daityendro HV_App.I,42B.1088a
raṇe 'yudhyata daṃśitaḥ HV_App.I,42B.742b
raṇe yodhayituṃ śaktas HV_App.I,20.708a
raṇe vavrur anekaśaḥ HV_App.I,42B.1925b
raṇe vibhāty agniśikheva dānavaḥ HV_App.I,42B.2346
raṇe śaraśatair bhinnāḥ HV_App.I,42B.2364a
raṇe śvetāśvayuktena HV_App.I,42B.1090a
raṇeṣv apariniṣṭhitaḥ HV_App.I,18.1004b
raṇe samāsādya janārdano himaṃ HV_App.I,20.882
raṇe sāyakayodhinaḥ HV_App.I,18.705b
raṇe suguptāni hutāśanena vai HV_App.I,42B.2352
raṇe 'hataparākramaḥ HV_App.I,20.570**18:7b
raṇotkaṭā lohitacandanāktāḥ HV_App.I,42B.699
raṇotkaṭo dānapatiḥ HV_App.I,42B.75a
raṇottame devamahāsurāṇām HV_App.I,42B.732**31:52
ratā brāhmaṇapuṃgavāḥ HV_App.I,41.1274b
ratāvasāne yad upaiti vāyuḥ HV_App.I,29F.502
ratikāryaviśāradaḥ HV_App.I,29F.391b
ratikhedaharaḥ sukhaḥ HV_App.I,29D.146b
ratir devi na vidyate HV_App.I,29F.138b
ratir nau śāśvatīḥ samāḥ HV_App.I,6.2**1:6b
ratiśramasvedavināśahetur HV_App.I,29F.497
ratiśramasvedaharaḥ sugandhī HV_App.I,29F.503
ratisaktāṃ prabhāvatīm HV_App.I,29F.423b
ratisamaram aśaktā vīkṣituṃ socchvasantī HV_App.I,30.232
ratiṃ tāṃ viddhi kalyāṇīṃ HV_App.I,30.334a
rater utpādanārthāya HV_App.I,30.337a
ratnacchāyāvirājitam HV_App.I,31.2717b
ratnaparvata eva ca HV_App.I,29A.188b
ratnapravekaṃ ca yudhā jitair yat HV_App.I,29D.218
ratnamālāpradānaṃ ca HV_App.I,29A.471a
ratnarāśivibhūṣitam HV_App.I,18.104b
ratnavṛkṣaṃ manoharam HV_App.I,29A.473b
ratnasaṃcayasaṃpūrṇaṃ HV_App.I,18.197a
ratnasyābharaṇair muktā HV_App.I,29.190a
ratnahartā mahāratnaḥ HV_App.I,36.57a
ratnātiśayadānena HV_App.I,29.250a
ratnānāṃ caiva sarveṣāṃ HV_App.I,42.438a
ratnāni ca janārdanaḥ HV_App.I,23.36b
ratnāni ca brahmadatto HV_App.I,29B.95a
ratnāni ca vicitrāṇi HV_App.I,29B.456a
ratnāni caiva pūrṇāni HV_App.I,29A.366a
ratnāni tu prayacchāmi HV_App.I,29B.103a
ratnāni yāni trailaukye HV_App.I,29D.158a
ratnāni vastrāṇi ca rūpavanti HV_App.I,29D.274
ratnāni vividhāni ca HV_App.I,29B.161b
ratnāni vividhāni ca HV_App.I,29F.809b
ratnāni vividhāni ca HV_App.I,40.25b
ratnāni subahūny atha HV_App.I,29F.239b
ratnāny anyāni cācyuta HV_App.I,29.547b
ratnāny anye mahādrumāḥ HV_App.I,29C.112b
ratnāny ābharaṇāni ca HV_App.I,29F.296b
ratyartham ānayaty āśu HV_App.I,29F.426a
ratyā prasādito devaḥ HV_App.I,30.43a
ratyāṃ putradvayaṃ smṛtam HV_App.I,42.409b
ratha āyātu me tvarāt HV_App.I,22A.22b
rathakuñjaravājimat HV_App.I,31.3055b
rathagranthiṃ ca ciccheda HV_App.I,31.1703a
rathacakradhvajākṣāṇi HV_App.I,42B.2370a
rathacakraṃ samādāya HV_App.I,17.11a
rathadviradavājinaḥ HV_App.I,42B.1598b
rathanāgagatau tadā HV_App.I,42B.1969b
rathanāgāśvakalilaṃ HV_App.I,42B.1448a
rathanāgāśvakalilaṃ HV_App.I,42B.1451**87:1a
rathanāgāśvavṛndeṣu HV_App.I,42B.1377a
rathanādena mohitāḥ HV_App.I,29.1401b
rathanemisamuddhatam HV_App.I,42B.1717b
rathanemisvanena ca HV_App.I,18.986b
rathanemisvanena ca HV_App.I,20.657b
rathanemisvanena ca HV_App.I,20.1025b
rathanemisvanair ghorais HV_App.I,42B.878a
rathantareṇa sāmnātha HV_App.I,43.136a
rathaprayāṇe ditijeśvarasya HV_App.I,42B.454
rathamadhye 'sureśasya HV_App.I,42B.149a
ratham aśvās tathaiva ca HV_App.I,28A.47b
ratham asthāya bhārata HV_App.I,29.1238b
ratham ānaya māciram HV_App.I,29.1231b
ratham ānaya me prabho HV_App.I,31.1926b
rathamānaya me śīghraṃ HV_App.I,21.171a
ratham ānīya satvaram HV_App.I,31.1927b
ratham āruhya daṃśitaḥ HV_App.I,21.186b
ratham āruhya daṃśitaḥ HV_App.I,22A.57b
ratham āruhya daṃśitāḥ HV_App.I,31.3059b
ratham āruhya divyena HV_App.I,15.1**1:2a
ratham āruhya daityendro HV_App.I,42B.256a
ratham āruhya bhāsvaram HV_App.I,31.1592b
ratham āruhya yuddhāya HV_App.I,31.1987a
ratham āruhya vīryavān HV_App.I,20.1058b
ratham āruhya vīryavān HV_App.I,42B.132b
ratham āruhya satvaram HV_App.I,31.1930b
ratham āruhya satvaraḥ HV_App.I,30.28b
ratham āruhya sahasā HV_App.I,22A.60a
ratham āsthāya gacchāmi HV_App.I,21.176a
ratham āsthāya ca śrīmāṃs HV_App.I,42B.1737a
ratham āsthāya bhāsvaram HV_App.I,42B.301b
ratham āsthāya bhūtakṛt HV_App.I,42B.2246b
ratham āsthāya vīryavān HV_App.I,42B.365b
ratham āsthāya śaṃkaraḥ HV_App.I,43.94b
rathamukhyaṃ vyacūrṇayat HV_App.I,30.220b
ratham uṣṭrasahasreṇa HV_App.I,42B.176a
rathayūthāni bhagnāni HV_App.I,18.848a
ratharajjūḥ samāhatya HV_App.I,31.2001a
ratharatne sthitaḥ śrīmān HV_App.I,42B.165a
rathavarmā jayadrathaḥ HV_App.I,18.686b
rathavistīrṇajaghanā HV_App.I,12.13a
rathavedyāṃ susaṃskṛtaḥ HV_App.I,42B.841b
rathaśaktibhir anyonyaṃ HV_App.I,42B.968a
rathaśaktyā mahābalaḥ HV_App.I,42B.1697b
rathasainyasamākulām HV_App.I,20.1127b
rathastha iva śailendraḥ HV_App.I,18.985a
rathastha eva pravaraṃ HV_App.I,29.1093a
rathastha eva rathinaṃ HV_App.I,29.1078a
rathasthaṃ tvāṃ dhṛtāyudham HV_App.I,29.1132b
rathastho madhusūdanaḥ HV_App.I,29.1376b
rathahastyaśvayodhāś ca HV_App.I,42B.2371a
rathaṃ ca cūrṇayām āsa HV_App.I,17.58a
rathaṃ ca cūrṇayām āsa HV_App.I,22A.132a
rathaṃ ca sārathiṃ cāpi HV_App.I,28A.82a
rathaṃ ca susamāhitam HV_App.I,30.85b
rathaṃ cāsya praciccheda HV_App.I,17.23a
rathaṃ cāsya mahārāja HV_App.I,22A.129a
rathaṃ jaghāna niśitaiḥ HV_App.I,31.1720a
rathaṃtara namo 'stu te HV_App.I,21.74b
rathaṃ tyaktvā bhayāt tasya HV_App.I,42B.982a
rathaṃ tyaktvā mahābhāgo HV_App.I,42B.1267a
rathaṃ tyaktvā sa tu śrīmān HV_App.I,42B.1812a
rathaṃ triṃśadbhir eva ca HV_App.I,31.1823b
rathaṃ daśabhir āhatya HV_App.I,31.1817a
rathaṃ dārukasaṃskṛtam HV_App.I,21.190b
rathaṃ pararathārujam HV_App.I,15.6b
rathaṃ pararathārujam HV_App.I,20.792b
rathaṃ pararathārujam HV_App.I,42B.171b
rathaṃ pararathārujam HV_App.I,42B.1851b
rathaṃ mahāntam āruhya HV_App.I,31.1465a
rathaṃ mahāntam āruhya HV_App.I,31.1585a
rathaṃ me śīgram āvaha HV_App.I,30.235b
rathaṃ me saṃprayojaya HV_App.I,30.83b
rathaṃ vāhaya me prabho HV_App.I,31.3504b
rathaṃ vivyādha saptatyā HV_App.I,25.114a
rathaṃ viṣṭabhya tiṣṭhataḥ HV_App.I,42B.1234b
rathaṃ samāruhya kirīṭamālī HV_App.I,42B.261
rathaṃ samāruhya rarāja daityaḥ HV_App.I,42B.233
rathaṃ samāruhya suvarṇacitraṃ HV_App.I,42B.639
rathaṃ samārohata sūryakalpam HV_App.I,42B.586
rathaṃ samupajagmivān HV_App.I,31.3554b
rathaṃ saṃtyajya kecana HV_App.I,31.3192b
rathaṃ sārathim eva ca HV_App.I,17.54b
rathaṃ sāśvaṃ sasārathim HV_App.I,42B.1695b
rathaṃ harihayair yuktvā HV_App.I,42B.506a
rathākṣasadṛśāḥ śubhāḥ HV_App.I,42B.856b
rathāgre patitaś cāsya HV_App.I,30.108a
rathāṅgatulyāhvayaneṣu caiva HV_App.I,29F.512
rathāṅgenātha śārṅgeṇa HV_App.I,29.702a
rathātirathakoṭyāsau HV_App.I,42B.107a
rathātirathavṛndānām HV_App.I,20.709a
rathāt tasmād avāpatat HV_App.I,31.3266b
rathād āplutya vegena HV_App.I,42B.2076a
rathād āplutya satvaram HV_App.I,31.1707b
rathād āplutya satvaram HV_App.I,31.2003b
rathād utplutya kṛṣṇo 'pi HV_App.I,31.3547a
rathād utplutya sahasā HV_App.I,31.3211a
rathād rathivaraśreṣṭhas HV_App.I,31.3487a
rathān api ca dānavaḥ HV_App.I,42B.1390b
rathān api hayān api HV_App.I,29B.257b
rathānām ugratejasām HV_App.I,42B.383b
rathān āruhya yātās te HV_App.I,21.185a
rathānāṃ ca varūthināṃ HV_App.I,42B.1329b
rathānāṃ citrayodhinām HV_App.I,42B.303b
rathānāṃ dve śate tathā HV_App.I,30.100b
rathānāṃ pravare rathe HV_App.I,43.128b
rathānāṃ bhīmavarcasām HV_App.I,42B.131b
rathānāṃ rathasattamaḥ HV_App.I,42B.187b
rathānāṃ rathibhiḥ saha HV_App.I,31.3187b
rathānāṃ vājiyuktānāṃ HV_App.I,29B.457a
rathānāṃ vātaraṃhasām HV_App.I,18.601b
rathānāṃ ṣaṭsahasrāṇi HV_App.I,29B.457**9:1a
rathānāṃ hemamālinām HV_App.I,42B.241b
rathānīkaṃ padātābhyāṃ HV_App.I,20.851a
rathānīkena mahatā HV_App.I,42B.201a
rathānīkena mahatā HV_App.I,42B.293a
rathānīkeṣu cābhibhūḥ HV_App.I,42B.1367b
rathān gajān samāruhya HV_App.I,31.1599a
rathān rathaiḥ samāhatya HV_App.I,31.3357a
rathān sārathibhiḥ sārdhaṃ HV_App.I,30.180a
rathā bahuvidhākārāḥ HV_App.I,42B.888a
rathā rathais tu saṃrabdhāḥ HV_App.I,22A.141a
rathā rathaiḥ samājaghnuḥ HV_App.I,31.3163a
rathā rathaiḥ samāyuktāḥ HV_App.I,31.1515a
rathāvataraṇe sthitaḥ HV_App.I,20.797b
rathā vāyujavā mama HV_App.I,31.1421b
rathāś ca kecid grathitograśaktayaḥ HV_App.I,42B.732**31:33
rathāśvanaranāgānāṃ HV_App.I,20.541a
rathāśvanaranāgena HV_App.I,20.227a
rathāśvanarasaṃbādhaṃ HV_App.I,42B.1008a
rathās tatra hatāḥ kila HV_App.I,42B.1725**107:1b
rathāṃś ca tarasā bahūn HV_App.I,42B.1478b
rathāṃś ca nāgāṃś ca mahāpramāṇān HV_App.I,42B.643
rathāṃś cākāśagāminaḥ HV_App.I,29F.298b
rathāṃs tvaṣṭṛkṛtān api HV_App.I,29F.824b
rathāḥ paramadurjayāḥ HV_App.I,42B.1861b
rathinas tāta dṛśyante HV_App.I,18.764a
rathino gajinaś caiva HV_App.I,31.1506a
rathī khaḍgī śarī cāpī HV_App.I,18.637**72:3a
rathī khaḍgī śarī cāpī HV_App.I,18.980**113:1a
rathī gadī śarī bhūtvā HV_App.I,31.1815a
rathī cāpī gadāsimān HV_App.I,31.1986b
rathī rathaṃ yāti balān mahāraṇe HV_App.I,42B.732**31:15
rathe tathāyojanam ūrjitānām HV_App.I,29D.215
rathe tvam anugaccheti HV_App.I,29E.19a
rathe dhvaje tathā cāpe HV_App.I,31.3256a
rathena kharayuktena HV_App.I,42B.322a
rathena na mayā gantuṃ HV_App.I,20.983a
rathena pratyadṛśyata HV_App.I,42B.1090b
rathena rathayūthapaḥ HV_App.I,42B.1637b
rathena rathayodhinam HV_App.I,20.834b
rathena rathayodhinaḥ HV_App.I,20.309b
rathena rathināṃ varaḥ HV_App.I,42B.1794b
rathena hariyuktena HV_App.I,18.1071a
rathenātivirājatā HV_App.I,42B.208b
rathenādityavarṇena HV_App.I,18.968a
rathenādityavarṇena HV_App.I,20.751a
rathenādityavarṇena HV_App.I,42B.2022a
rathenānilagāminā HV_App.I,20.761b
rathenānuyayau hariḥ HV_App.I,29.1474b
rathenāhavaśobhinā HV_App.I,42B.229b
rathenendur ivāṃśumān HV_App.I,42B.270b
rathenaikena bhārata HV_App.I,29.1187b
rathenaiva praveṣṭāhaṃ HV_App.I,29.1035a
rathebhyo rathinas tadā HV_App.I,42B.948b
rathebhyo rathinas tadā HV_App.I,42B.1359b
rathebhyo rathinas tadā HV_App.I,42B.1363b
ratheṣu citrīkṛtakūbareṣu HV_App.I,42B.402**19:3
ratheṣūpalasaṃbādhā HV_App.I,42B.1965a
rathair aśvair gajair api HV_App.I,31.2218b
rathair aśvair gajair api HV_App.I,31.2624b
rathair aśvair gajais tathā HV_App.I,21.181b
rathair aśvair narair nāgair HV_App.I,29B.206a
rathair ādityasaṃkaśaiḥ HV_App.I,20.31a
rathair divyaiḥ subhāsuraiḥ HV_App.I,42B.341b
rathair nihatavājibhiḥ HV_App.I,42B.1146**61:1b
rathaiś cakraiś ca kavacaiḥ HV_App.I,42B.245a
rathaiś caivendusaprabhaiḥ HV_App.I,18.827b
rathais tu bahusāhasrair HV_App.I,42B.324a
rathaiḥ pavanasaṃpātair HV_App.I,18.640a
rathaiḥ pulinamaṇḍitām HV_App.I,30.185b
rathaiḥ sāṃgrāmikair yuktair HV_App.I,18.625a
rathaiḥ sāṃgrāmikair hataiḥ HV_App.I,42B.1722b
rathaiḥ suyuktais tapanīyavarṇair HV_App.I,42B.657
rathopastha upāviśat HV_App.I,28A.31b
rathopasthaṃ samāśritya HV_App.I,30.243a
rathopasthād apātayat HV_App.I,42B.1199b
rathopasthād ariṃdamaḥ HV_App.I,42B.1408b
rathopasthe ciraṃ sthitvā HV_App.I,31.3247a
rathopasthe papātāśu HV_App.I,31.1696a
ratho baler agnir ivāvabhāti HV_App.I,42B.474
ratho bhūmiṃ pratiṣṭhitaḥ HV_App.I,43.126b
ratho māyāmayo dagdhas HV_App.I,29.1136a
ratho 'yaṃ preṣitas tava HV_App.I,29F.731b
ratho 'yaṃ bhagavan deva HV_App.I,31.1928a
ratho vyāghrasahasreṇa HV_App.I,42B.146a
rathaughavājināgānāṃ HV_App.I,42B.1398a
rathaughair bahusāhasrair HV_App.I,42B.93a
rathau jaghnatur āśugaiḥ HV_App.I,17.69b
rathyā vīthyo nṛṇāṃ mārgāś HV_App.I,18.173a
rathyāḥ patākāmālinyo HV_App.I,18.1080a
radanaiḥ pannagaripuṃ HV_App.I,29.1201a
ramate tatra vai devo HV_App.I,7.126a
ramate nandane vane HV_App.I,40.53**11:4b
ramate parayā prītyā HV_App.I,39.6a
ramate sarvasadṛśair HV_App.I,39.30a
ramaty amarasattamaḥ HV_App.I,29D.60b
raman kṛṣṇasutaḥ prabhuḥ HV_App.I,29F.392b
ramantam īḍyaṃ ramayantam īśvarān HV_App.I,31.2914
ramamāṇo gireḥ sutām HV_App.I,7.126b
ramayadhvaṃ ca yādavān HV_App.I,29D.83b
ramayām āsa govindo HV_App.I,29D.26a
ramiṣyati tvayā sārdhaṃ HV_App.I,30.56a
rame tvaṃ paśyamāno 'haṃ HV_App.I,29.1270**33:1a
rambhā tadvanmanoramā HV_App.I,42B.2692b
rambhābhisāraṃ kauveraṃ HV_App.I,29F.286a
rambhāveṣā manovatī HV_App.I,29F.287b
rambho cāpy atha sāntvitā HV_App.I,29F.291b
rambhotthitā sābhinayārthatajjñā HV_App.I,29D.439
rambho napatyas tatrāsīd HV_App.I,7.1a
ramyaṃ krauñcapuraṃ tathā HV_App.I,18.280b
ramyaṃ krauñcapuraṃ nāma HV_App.I,18.375a
ramyaṃ krauñcapuraṃ mahat HV_App.I,18.192b
ramyaṃ bhūmidharottamam HV_App.I,18.468b
ramyaṃ madhuvanaṃ nāma HV_App.I,18.40a
ramyaṃ yajñagiriṃ nāma HV_App.I,18.366a
ramyaṃ sarvaguṇānvitam HV_App.I,29.1442b
ramyām abhayadāṃ śivām HV_App.I,42B.2579b
ramyāṃ niveśayām āsa HV_App.I,7.156a
ramyāṃ bhaimābhirakṣitām HV_App.I,29F.822b
ramyāṃ hemapariṣkṛtām HV_App.I,20.100b
ramye parvatamūrdhani HV_App.I,18.227b
ramye raivatakoddeśe HV_App.I,29.124a
ramyeṣu ca narādhipa HV_App.I,29F.23b
ramyo munivarottama HV_App.I,29C.1b
rarakṣa jalajas tadā HV_App.I,31.909b
rarakṣa pṛthivīṃ caiva HV_App.I,41.718a
rarakṣa vasudhādhipān HV_App.I,41.717b
rarakṣa viprān deveśo HV_App.I,31.2091a
rarakṣa viprān munivīrasaṃghān HV_App.I,31.790
rarakṣa smaramāṇo 'tha HV_App.I,29E.103a
rarakṣur ete daśa dānavādhipam HV_App.I,42B.446
rarakṣur bhīmavikramāḥ HV_App.I,42B.2094b
rarakṣū ratham avyagrā HV_App.I,42B.123a
rarāja tejaḥsaṃyogād HV_App.I,41.1584a
rarāja taiḥ sarvasamṛddhiyuktair HV_App.I,42B.423
rarāja tripuraṃ rājan HV_App.I,43.30a
rarāja patito bhūmau HV_App.I,42B.2095**123:1a
rarāja bahuśaḥ śubhā HV_App.I,28A.71b
rarāja brahmayogena HV_App.I,41.768a
rarāja bhagnā sā śaktir HV_App.I,42A.321a
rarāja rathamadhyastho HV_App.I,42B.272a
rarāja rājañ śataśaḥ samudraḥ HV_App.I,29D.349
rarāja rāmo 'mbudamadhyam etya HV_App.I,29D.170
rarāja vasudhā caiva HV_App.I,41.1612a
rarāja vīrasya yathā vivasvān HV_App.I,42B.458
rarāja śaṅkhacakrābhyāṃ HV_App.I,42.588a
rarāja suciraṃ rājañ HV_App.I,42A.150a
rarāja sumahāśṛṅgair HV_App.I,42A.460a
rarāja sūryaraśmībhir HV_App.I,41.1640a
rarājātha mahāprabho HV_App.I,43.26**1:1b
rarāma saha rūkmiṇyā HV_App.I,29D.59a
rarāma sukham āsādya HV_App.I,41.299a
rarāsa śvāpadodbhrāntas HV_App.I,18.730a
ravaḥ sa rodasī rājan HV_App.I,31.3078a
ravimaṇḍalasaṃnibham HV_App.I,42B.2151b
raveṇa mahatā tārkṣyas HV_App.I,31.226a
raver gativiśeṣeṇa HV_App.I,2.7**1:1a
raśmijālavirājitam HV_App.I,31.2738b
raśmijālair ivārkasya HV_App.I,42B.1096a
raśmitejobhisaṃbhavaiḥ HV_App.I,41.1642b
raśmibhir bhāsayām āsa HV_App.I,42B.898a
raśmibhir yo nigṛhyate HV_App.I,18.977b
raśmibhiḥ parivāritāḥ HV_App.I,41.128b
raśmibhiḥ punar uttīrṇā HV_App.I,41.1644a
raśmibhiḥ pradahann iva HV_App.I,41.653b
raśmibhiḥ pradahann iva HV_App.I,41.1397b
raśmimaty api cātulā HV_App.I,42A.93**12:1b
raśmivantam ivodyantaṃ HV_App.I,42B.1648a
raśmivarṇāni raśmimān HV_App.I,42B.898b
raśmivān iva nirdahan HV_App.I,43.96b
raśmivān iva bhāskaraḥ HV_App.I,42B.1098b
raśmivān saparigrahaiḥ HV_App.I,41.1582b
raśmīn yoktrāṇi cāśvānāṃ HV_App.I,42B.1197a
rasajñā balavīryasya HV_App.I,31.1391a
rasanāntaiḥ pralambibhiḥ HV_App.I,41.1894b
rasanā pātu me payaḥ HV_App.I,31.597b
rasanā śrotram eva ca HV_App.I,31.1147b
rasanodgīryate kaṇṭhaiḥ HV_App.I,11.82a
rasabhāvasamanvitam HV_App.I,40.42b
rasavantaḥ prabhūtāś ca HV_App.I,42A.103a
rasavanti phalāni ca HV_App.I,42A.110b
rasas tu tanmayo jajñe HV_App.I,41.886a
rasātalagatasyātha HV_App.I,42B.2855**199:26a
rasātalagataṃ kṛtsnaṃ HV_App.I,41.116a
rasātalagatām evaṃ HV_App.I,42.191a
rasātalatalaṃ gataḥ HV_App.I,42.181b
rasātalatalaṃ gatām HV_App.I,42.142b
rasātalatale magnāṃ HV_App.I,42.181a
rasātalatale vāsam HV_App.I,42B.2918a
rasātalaṃ viśed devī HV_App.I,42.129a
rasāt prāṇaś ca dehinām HV_App.I,41.885b
rasātmakaṃ tad aiśvaryaṃ HV_App.I,41.957a
rasātmakaṃ tad aiśvaryaṃ HV_App.I,41.971a
rasānāṃ pṛthag eva ca HV_App.I,29A.194b
rasāya ca namo namaḥ HV_App.I,31.1298b
rasāṃś ca vividhān yogān HV_App.I,41.973a
rasena śreyase māṃ juṣantu HV_App.I,29A.147
raso gandhas tathaiva ca HV_App.I,42B.2529b
raso divyā nṛtyasīmā HV_App.I,42B.2451**153:1a
raso dhruvaḥ pavamānasya bhartā HV_App.I,29.948
raso 'yaṃ deva ity eva HV_App.I,31.2525a
rahasyaṃ tava devasya HV_App.I,42B.3017a
rahasyāraṇyakodiṣṭaṃ HV_App.I,41.167**13:3a
rahaḥsu ramayāṃ cakruḥ HV_App.I,29D.113a
rahite madhusūdanaḥ HV_App.I,29.1541b
raho gatvā niveditam HV_App.I,20.327b
raṃsyāvas tatra sahitau HV_App.I,18.44a
rākṣasasya durātmanaḥ HV_App.I,31.3400b
rākṣasasya puraḥ sthitaḥ HV_App.I,31.3407b
rākṣasasya puraḥ sthitau HV_App.I,31.3372b
rākṣasā guhyakās tathā HV_App.I,31.1036b
rākṣasā dānavā rājan HV_App.I,31.3167a
rākṣasā dānavāś cānye HV_App.I,31.3161a
rākṣasā naiva cāsurāḥ HV_App.I,29.452**14:1b
rākṣasā bhīmavikramāḥ HV_App.I,42A.212b
rākṣasā yātudhānāś ca HV_App.I,29C.186a
rākṣasā vā vṛṣātmanā HV_App.I,12.136b
rākṣasāś ca piśācāś ca HV_App.I,37.112a
rākṣasāś ca mahāghorāḥ HV_App.I,31.3179a
rākṣasāsurasaṃghānāṃ HV_App.I,31.216a
rākṣasās tasya cābhavan HV_App.I,31.3114b
rākṣasāḥ piśitāśanāḥ HV_App.I,18.939**108:1b
rākṣasāḥ piśitāśāś ca HV_App.I,31.1871a
rākṣasāḥ pradravanti ca HV_App.I,4.118b
rākṣasena durātmanā HV_App.I,31.3345b
rākṣasendram aninditaḥ HV_App.I,31.3412b
rākṣasendravadhepsayā HV_App.I,29F.243b
rākṣasendraṃ durātmānaṃ HV_App.I,31.3347a
rākṣaseṣu pravṛtteṣu HV_App.I,18.872**94:1a
rākṣaseṣu samantataḥ HV_App.I,18.872**94:2b
rākṣasair aparaiḥ sārdhaṃ HV_App.I,31.3112a
rākṣasaiś ca durātmabhiḥ HV_App.I,42.144b
rākṣasaiś ca samantataḥ HV_App.I,31.3117b
rākṣasodvāsitāṃ ramyāṃ HV_App.I,20.928a
rākṣaso vikṛtānanaḥ HV_App.I,31.3382b
rāgoddhatā vāruṇimaṇḍamattāḥ HV_App.I,29D.362
rājataṃ dānam ucyate HV_App.I,4.83b
rājataṃ parvatottamam HV_App.I,42.265b
rājataṃ rajatāktaṃ vā HV_App.I,4.81a
rājatāṅguliparvaṇā HV_App.I,18.1029**122:7b
rājatāḥ kāñcanāś caiva HV_App.I,42.262a
rājatena vikīrṇena HV_App.I,42B.163a
rājate hi svadhā dugdhā HV_App.I,4.86a
rājadvāreṣu tīrtheṣu HV_App.I,8.27a
rājadharmeṇa yaśasā HV_App.I,18.81a
rājan karmaṇi karmaṇi HV_App.I,41.828b
rājanti suśroṇi mayūrasaṃghāḥ HV_App.I,29F.486
rājante śaradāgame HV_App.I,32.28b
rājan devarṣiṇā purā HV_App.I,14.1b
rājan na kṛtakaṃ vacaḥ HV_App.I,20.579b
rājan na tatṛpur hṛṣṭāḥ HV_App.I,29.1481a
rājan parvaṇi parvaṇi HV_App.I,40.104b
rājan bhūmipasattamaiḥ HV_App.I,29B.165b
rājanyas tu tathā bāhvor HV_App.I,31.1173a
rājanyānāṃ tathā śatam HV_App.I,29B.139b
rājanyān pravadāmy aham HV_App.I,20.347**12:1
rājanyā veśayoṣitaḥ HV_App.I,29D.18b
rājapatni gato roṣaḥ HV_App.I,18.1060a
rājaputrasvaputrayoḥ HV_App.I,5.31b
rājaputraṃ janārdanaḥ HV_App.I,18.1068**126:1b
rājaputraṃ tribhiḥ śaraiḥ HV_App.I,22A.108b
rājaputrī ca bhāvinī HV_App.I,32.63b
rājaputrī yadā devi HV_App.I,32.38a
rājaputrī sakhīgaṇaiḥ HV_App.I,32.52b
rājapuryupame śubhe HV_App.I,18.184b
rājabhiś ca samanvitaḥ HV_App.I,31.1456b
rājabhiḥ sārdham acyutaḥ HV_App.I,23.24b
rājamārgaviśāradau HV_App.I,31.3344b
rājamārgasya gamanaṃ HV_App.I,44.27**3:1a
rājamārgeṣu gāyanāḥ HV_App.I,18.1083b
rājamārgeṣu rājendra HV_App.I,20.960a
rājarājas tathā sārdhaṃ HV_App.I,25.80a
rājarājena saṃgataḥ HV_App.I,25.39b
rājarājo mahāmatiḥ HV_App.I,25.83b
rājarājo 'smi suprabhe HV_App.I,25.136b
rājarṣayaś ca vidvāṃsaḥ HV_App.I,29.466a
rājarṣayaś cākṣayapuṇyalokāḥ HV_App.I,42B.564
rājarṣiṇā tataḥ pītāṃ HV_App.I,6B.15a
rājarṣibhiḥ puṇyakṛdbhir HV_App.I,42A.16a
rājarṣīṇām ṛṣīṇāṃ ca HV_App.I,42B.3071**235:20a
rājarṣīṃś ca api śataśo HV_App.I,42B.496a
rājalakṣaṇasaṃpannaḥ HV_App.I,18.89a
rājalakṣaṇasaṃpannām HV_App.I,20.979a
rājalakṣaṇasaṃyutaḥ HV_App.I,18.89**10:1b
rājavidyāpuraskṛtam HV_App.I,31.44b
rājavṛttena śobhitaḥ HV_App.I,18.84b
rājavṛtte sthitā nṛpāḥ HV_App.I,41.60b
rājasīṃ tanum āviśat HV_App.I,20.53b
rājasūyaṃ mahākratum HV_App.I,31.2649b
rājasūyaṃ mahāyajñaṃ HV_App.I,31.2621a
rājasūyaṃ mahāyajñaṃ HV_App.I,31.3001a
rājasūyena pārthivaḥ HV_App.I,41.1832b
rājasūyena yajñena HV_App.I,31.2261a
rājasūyena yāgena HV_App.I,31.2812a
rājasenāpi saṃyattā HV_App.I,29B.219a
rājaseviṣu viśvāsaṃ HV_App.I,5.97a
rājahaṃsair niṣevitam HV_App.I,42A.481b
rājahaṃsaiḥ saraḥpriyaiḥ HV_App.I,42A.115b
rājaṃś candrodbhavā śubhā HV_App.I,29F.361b
rājā kilāhaṃ samare HV_App.I,29.685a
rājā kṛtsnasya jagataḥ HV_App.I,29F.621a
rājā gṛhyāgato gṛham HV_App.I,6.37b
rājā ca kukurādhipaḥ HV_App.I,29.1233b
rājā ca vinatāsutaḥ HV_App.I,29.1190b
rājā caiva tu pṛṣṭhataḥ HV_App.I,21.174b
rājā caivāvalokya saḥ HV_App.I,20.784b
rājā janakasaṃbhavaḥ HV_App.I,12.53b
rājāṇaṃ manuṣaṃ katham HV_App.I,6.1b
rājā tu yadi saṃkruddhaḥ HV_App.I,7.108a
rājā dharmeṇa vīryavān HV_App.I,18.185b
rājādhideve mṛdare HV_App.I,22.77a
rājānam atha sābravīt HV_App.I,5.64b
rājānam abravīt tatra HV_App.I,6.26a
rājānam avidūrataḥ HV_App.I,6.44b
rājānam aśapat prabhuḥ HV_App.I,7.119b
rājā nayaviśāradaḥ HV_App.I,20.87b
rājānaś ca dṛḍhavratāḥ HV_App.I,29B.127**3:1b
rājānaś ca samantataḥ HV_App.I,31.3158b
rājānaś cāpare vīrā HV_App.I,29B.127a
rājānas tatra bhārata HV_App.I,29B.121b
rājānaṃ kṛṇapūrvajaḥ HV_App.I,20.988b
rājānaṃ tu yathāvidhi HV_App.I,7.96b
rājānaṃ tyakṣyate yathā HV_App.I,6.19b
rājānaṃ rājasaṃsadi HV_App.I,20.702b
rājānaṃ vṛddhasevinam HV_App.I,31.3383b
rājānaḥ śastrapāṇayaḥ HV_App.I,31.1540b
rājānaḥ samitiṃjaya HV_App.I,29F.818b
rājānaḥ sarva eva tu HV_App.I,31.1489b
rājānaḥ sarva eva tu HV_App.I,31.1545b
rājānaḥ sarva eva tu HV_App.I,31.1574b
rājānaḥ sarva eva te HV_App.I,20.422b
rājānaḥ sarva eva te HV_App.I,20.503b
rājānaḥ sarva eva hi HV_App.I,21.138b
rājānaḥ sarva eva hi HV_App.I,22A.16b
rājāno gantum īpsavaḥ HV_App.I,31.140b
rājāno balamohitāḥ HV_App.I,18A.12b
rājāno balaśālinaḥ HV_App.I,20.86b
rājāno bhīmavikramāḥ HV_App.I,20.98b
rājāno vāsavājñayā HV_App.I,29F.811b
rājāno vijigīṣavaḥ HV_App.I,18.288b
rājāno vīra muñceti HV_App.I,29B.423a
rājāno vīryaśālinaḥ HV_App.I,31.1962b
rājānau krathakaiśikau HV_App.I,20.447b
rājānau mandacetasau HV_App.I,31.2327b
rājānau yadunandanaḥ HV_App.I,17.51b
rājānau rājasattama HV_App.I,31.2311b
rājā prācyāṃ diśi tathā HV_App.I,42.462a
rājā mantrārthatattvavit HV_App.I,18.270**26:2b
rājā yadukulodvaham HV_App.I,17.80b
rājā yāsyati sānugaḥ HV_App.I,18.284b
rājā rājaguṇe sthitaḥ HV_App.I,18.213b
rājā rājagṛheśvaraḥ HV_App.I,18.5b
rājā rājagṛheśvaraḥ HV_App.I,18.11b
rājā vanacaraih saha HV_App.I,6B.26b
rājā vā vadham arhati HV_App.I,42A.406**32:9b
rājā viśvarathaś ca ha HV_App.I,6B.35b
rājā ṣāḍguṇyavaktā vai HV_App.I,18.270**26:2a
rājā sa magadheśvaraḥ HV_App.I,18.6**2:1b
rājā sa magadheśvaraḥ HV_App.I,18.911b
rājā sa magadheśvaraḥ HV_App.I,18.1104**136:2b
rājā sa magadheśvaraḥ HV_App.I,18A.82b
rājā sa magadheśvaraḥ HV_App.I,19.12b
rājā saṃnatimān bhuvi HV_App.I,7.148**8:1b
rājāsīt kāñcanaprabhaḥ HV_App.I,6B.5b
rājā senapatis tathā HV_App.I,29B.294b
rājāhaṃ vijayī sadā HV_App.I,31.1443b
rājendratvam anuprāpya HV_App.I,20.992a
rājendratvam anuprāpya HV_App.I,20.1062a
rājendratvam abhīpsan vai HV_App.I,20.1040a
rājendratvaṃ samācara HV_App.I,20.377b
rājendratvaṃ samācara HV_App.I,20.379b
rājendratvābhiṣekārthaṃ HV_App.I,20.447a
rājendrasyābhiṣekārtham HV_App.I,20.404a
rājendrasyābhiṣecane HV_App.I,20.439b
rājendrasyābhiṣecane HV_App.I,20.441b
rājendrasyābhiṣecane HV_App.I,20.487b
rājendrasyāsanālayam HV_App.I,20.957b
rājendreṣvarbudaṃ dattaṃ HV_App.I,20.945a
rājñas tu mahiṣī śreṣṭhā HV_App.I,7.103a
rājñaḥ sarvān mahādyutiḥ HV_App.I,31.1474b
rājñā tena sadā rājan HV_App.I,5.21a
rājñāṃ ca vijayāvaham HV_App.I,29F.291**4:2b
rājñāṃ caiva upāmantrya HV_App.I,20.620a
rājñāṃ tatra sametānāṃ HV_App.I,20.17a
rājñāṃ tatra sametānāṃ HV_App.I,20.79a
rājñāṃ nidhanadṛṣṭārthā HV_App.I,18.498a
rājñāṃ parājayaṃ yuddhe HV_App.I,18.959**111:1a
rājñāṃ madhye nṛpātmajā HV_App.I,20.195b
rājñāṃ samudayo mahān HV_App.I,21.137b
rājñāṃ svayaṃvare nāma HV_App.I,20.191a
rājño bhītā babhūvuś ca HV_App.I,12.175a
rājño mithilavarmaṇaḥ HV_App.I,12.46b
rājño rāṣṭre mahāsura HV_App.I,42A.406**32:8b
rājño vākyaṃ niśamyātha HV_App.I,30.84a
rājyakāmo japed evaṃ HV_App.I,4.121a
rājyado vālināśanaḥ HV_App.I,36.55b
rājyabhogāñ śraviṣṭhāsu HV_App.I,4.72a
rājyam ādāya sāṃpratam HV_App.I,16.51b
rājyam āpuḥ purāsurān HV_App.I,31.3536b
rājyam āyur vasūni ca HV_App.I,4.33b
rājyam ārogyam eva ca HV_App.I,3.30b
rājyasaṃbandhakāraṇāt HV_App.I,18.222b
rājyasthāv iva kāmagau HV_App.I,18.44b
rājyasthe tu nṛpe tasmin HV_App.I,18.216a
rājyasyāciralabdhasya HV_App.I,29F.798**15:1a
rājyaṃ ca te mayā dattaṃ HV_App.I,38.30a
rājyaṃ tava bhaviṣyati HV_App.I,42B.2955**222:1b
rājyaṃ dattvā marutvate HV_App.I,13.50b
rājyaṃ niṣkaṇṭakaṃ babhau HV_App.I,31.2096b
rājyaṃ nihatakaṇṭakam HV_App.I,40.157**49:62b
rājyaṃ paitāmahaṃ vibho HV_App.I,42B.55b
rājyān nirasto viśvastaḥ HV_App.I,18.34a
rājyāya ṛṣibhiḥ sārdhaṃ HV_App.I,41.1765a
rājye nihatakaṇṭake HV_App.I,21.113b
rājye 'smākaṃ navodaye HV_App.I,18.258b
rājye 'haṃ sthāpitas tvayā HV_App.I,29.1428b
rājyaiśvaryamadāviṣṭaḥ HV_App.I,18.359a
rātnāni vividhāni ca HV_App.I,29B.157b
rātrāv annaṃ vivarjayet HV_App.I,29A.267b
rātrāvahani durgeṣu HV_App.I,24.156a
rātrāv eva kadācana HV_App.I,29F.402**7:2b
rātrāv eva mahāgirim HV_App.I,31.3443b
rātrimadhyam anuprāptaṃ HV_App.I,31.565a
rātriś ca samupohyate HV_App.I,29.1254b
rātriś caitāvatī tasya HV_App.I,2.39**6:2a
rātriṃ yugasahasrānte HV_App.I,2.43**7:2a
rātrau ca samanuprāptaṃ HV_App.I,31.1495a
rātrau devo janārdanaḥ HV_App.I,31.312b
rātrau niśātame ghore HV_App.I,31.1805a
rātrau prādur abhūc chabdaḥ HV_App.I,31.1536a
rātrau bhavati vai sthiraḥ HV_App.I,41.1626b
rātrau mahati dāruṇe HV_App.I,31.1462b
rātrau yaduvṛṣa prabho HV_App.I,31.150b
rātrau yādavasattamāḥ HV_App.I,31.2074b
rātrau yuddhāya niḥsṛtān HV_App.I,12.115b
rātrau rātrau mahātejā HV_App.I,29F.408a
rātrau vā divase 'pi vā HV_App.I,42A.26**3:1b
rātrau sa tapano bhavati HV_App.I,41.1629a
rātrau saṃnāhayodhinaḥ HV_App.I,31.1503b
rātrau svapnāntare brahman HV_App.I,37.33a
rāmakṛṣṇasamāgame HV_App.I,18.1088b
rāmakṛṣṇāv imau jātau HV_App.I,10.19a
rāmakṛṣṇāv ubhāv api HV_App.I,22.1b
rāmakṛṣṇau ca niścalau HV_App.I,20.1094b
rāmakṛṣṇau ca saṃyātau HV_App.I,12.90a
rāmakṛṣṇau mudā yutau HV_App.I,11.319b
rāmakṛṣṇau viśeṣeṇa HV_App.I,11.189a
rāmakṛṣṇau viṣadrumam HV_App.I,11.214b
rāmagovindalakṣaṇau HV_App.I,18.806b
rāmatīrthaṃ tathaiva ca HV_App.I,24.64b
rāmatvam api cāvāpya HV_App.I,29.794a
rāmam eva jagāma ha HV_App.I,31.1878b
rāma rāmābhirāmas tvaṃ HV_App.I,18.564a
rāmarāvaṇayor iva HV_App.I,18A.92b
rāmarāvaṇayor bhuvi HV_App.I,28A.14b
rāmalakṣmaṇaśatrughnā HV_App.I,29F.246a
rāmaś ca ḍibhakaś caiva HV_App.I,31.3477a
rāmasya tu gadāvegaṃ HV_App.I,18.911a
rāmasya daradasya ca HV_App.I,18.883b
rāmasya patnyaḥ patitāḥ samudre HV_App.I,29D.325
rāmahradam vinaśanaṃ HV_App.I,24.64a
rāmaṃ kṛtvāgrato nṛpa HV_App.I,20.972b
rāmaṃ kṣatriyahantāraṃ HV_App.I,6B.87a
rāmaṃ balaniṣūdanam HV_App.I,20.982b
rāmaṃ mattaṃ mahābalam HV_App.I,31.2050b
rāmaṃ munīnām ṛṣabhaṃ HV_App.I,18.315a
rāmaṃ rāmam ivāparam HV_App.I,31.1856b
rāmaṃ vacanam abravīt HV_App.I,18.595b
rāmaṃ haladharaṃ rājā HV_App.I,18A.103a
rāmaṃ halāgrograbhujaṃ HV_App.I,18.882a
rāmaḥ parabalārdanaḥ HV_App.I,10.35b
rāmaḥ śāstrabhṛtāṃ varaḥ HV_App.I,20.138b
rāmātmajau vīratamau cukūrdatuḥ HV_App.I,29D.241
rāmād anantaraṃ kṛṣṇaḥ HV_App.I,18.776a
rāmād anantaraṃ kṛṣṇaḥ HV_App.I,20.838a
rāmāyaṇaṃ mahākāvyam HV_App.I,29F.242a
rāmeṇa nihate tasmin HV_App.I,18.889a
rāmeṇa saha keśavaḥ HV_App.I,21.18b
rāmeṇa saha niścitya HV_App.I,22.63a
rāmeṇa saha saṃgataḥ HV_App.I,21.25b
rāmeṇa saha saṃmantrya HV_App.I,20.968a
rāmeṇa saṃgataṃ kṛṣṇam HV_App.I,21.42a
rāmeṇārthe 'vatāritā HV_App.I,20.570**18:4b
rāmeṇāsīt samāgamaḥ HV_App.I,18.890b
rāmeṇodāhṛtaṃ pūrvam HV_App.I,24.195a
rāme tv āsajya taṃ bhāraṃ HV_App.I,22.72a
rāme rājyaṃ praśāsati HV_App.I,18.216b
rāmograsenau vikrāntau HV_App.I,18.1104**136:1a
rāmo daradam āhave HV_App.I,18.885b
rāmo dāśarathi purā HV_App.I,20.141b
rāmo nāma janārdanaḥ HV_App.I,31.728b
rāmo 'bhimatam akliṣṭam HV_App.I,18.475a
rāmo 'bhirāmaḥ samare HV_App.I,18.814a
rāmo mukhaṃ cārvabhivīkṣamāṇaḥ HV_App.I,29D.175
rāvaṇasya durātmanaḥ HV_App.I,29F.290b
rāvaṇasya raṇe hantā HV_App.I,12.152a
rāvaṇaṃ lokarāvaṇam HV_App.I,31.253b
rāvaṇaṃ vinyapātayat HV_App.I,20.142b
rāvaṇaṃ sasutaṃ hatvā HV_App.I,13.55a
rāvaṇaṃ hatavān vibho HV_App.I,21.97b
rāśayas tatra dṛśyante HV_App.I,42B.1328a
rāṣṭraṃ caiva niveśitam HV_App.I,18.353b
rāṣṭraṃ mithilavarmaṇaḥ HV_App.I,12.85b
rāṣṭraṃ sarvaguṇānvitam HV_App.I,18.83b
rāṣṭriko 'stu bhavān iha HV_App.I,38.28b
rāṣṭre jātāni sarvaśaḥ HV_App.I,12.48b
rāsapraṇetā dhuri rājaputra HV_App.I,29D.256
rāsāvasāne tv atha gṛhya haste HV_App.I,29D.280
rāhur nāma mahāgrahaḥ HV_App.I,42.453b
rāhur nāma mahāsuraḥ HV_App.I,42B.331b
rāhus tu vikṛtākāraḥ HV_App.I,42B.761a
rāhuṃ śatamukhaṃ yuddhe HV_App.I,42B.1694a
rāhuḥ keśī ca dānavāḥ HV_App.I,42B.853b
rāhoś cakreṇa kaṃ tadā HV_App.I,41.1822b
rāhoś caiva mahātmanaḥ HV_App.I,42B.1730b
ripuśravasi saṃbhagnair HV_App.I,41.583a
ripuhastam avaśyaṃ hi HV_App.I,29E.146a
ripuṃ vārayituṃ śakto HV_App.I,20.710a
ripūṇāṃ trāsajananaṃ HV_App.I,20.791a
ripūn samarakarkaśān HV_App.I,29B.330b
ripūn hanti mahāvīryān HV_App.I,22.44a
ripūṃs tān pratyayudhyatām HV_App.I,18.804b
ripau teṣāṃ mahātmani HV_App.I,22.7b
riṣṭāsurasya nidhanam HV_App.I,44.25a
rītīr nirvartayām āsa HV_App.I,18.732a
rukmadhātupraticchannam HV_App.I,42.274a
rukmapuṅkhān pradīptāgrān HV_App.I,42B.928a
rukmapuṅkhā vyarājanta HV_App.I,42B.1100a
rukmapuṅkhāṃś ca niśitān HV_App.I,42B.1519a
rukmapuṅkhais tatas tasya HV_App.I,42B.1164a
rukmabhūṣaṇabhūṣiṇyā HV_App.I,20.16a
rukmayajñopavītavān HV_App.I,14.11b
rukmiṇaś ca mahārathaḥ HV_App.I,20.451b
rukmiṇaṃ na vyaśātayat HV_App.I,17.18b
rukmiṇaṃ pañcaviṃśatyā HV_App.I,17.1a
rukmiṇaḥ prathitā svasā HV_App.I,20.12b
rukmiṇī kila nānmā strī HV_App.I,20.12a
rukmiṇī ca tathā devī HV_App.I,22.34a
rukmiṇī nāma te kanyā HV_App.I,20.581a
rukmiṇī niryayau bahiḥ HV_App.I,22.12b
rukmiṇī bhaiṣmakī nṛpa HV_App.I,29A.10b
rukmiṇī rukmabhūṣaṇā HV_App.I,31.40b
rukmiṇī rūpiṇī devī HV_App.I,22.31a
rukmiṇī viditā sādhvī HV_App.I,20.766a
rukmiṇī vratakaṃ cakre HV_App.I,29A.468a
rukmiṇīśiśupālayoḥ HV_App.I,21.193b
rukmiṇīsatyabhāmābhyām HV_App.I,31.2085a
rukmiṇīsaṃgato devo HV_App.I,31.37a
rukmiṇīharaṇaṃ tathā HV_App.I,44.40b
rukmiṇīṃ bhīṣmakātmajām HV_App.I,29.22b
rukmiṇīṃ matpriyāṃ sadā HV_App.I,21.180b
rukmiṇīṃ yādaveśvaraḥ HV_App.I,31.54b
rukmiṇīṃ rukmabhūṣaṇām HV_App.I,21.162b
rukmiṇe bhīṣmakāyāpi HV_App.I,22A.3a
rukmiṇo nidhanaṃ tathā HV_App.I,44.41b
rukmiṇy atha vidarbhajā HV_App.I,39.25b
rukmiṇyā garbhasaṃbhavaḥ HV_App.I,30.327b
rukmiṇyātiguṇodayam HV_App.I,29.94b
rukmiṇyā divyamūrtitvāt HV_App.I,20.574a
rukmiṇyādyāḥ striyas tasya HV_App.I,29.750a
rukmiṇyā nandanasya ca HV_App.I,30.64b
rukmiṇyānandavardhana HV_App.I,30.378b
rukmiṇyā nandivardhanaḥ HV_App.I,30.144b
rukmiṇyā saha keśavaḥ HV_App.I,29.121b
rukmiṇyā saha yādavān HV_App.I,23.44b
rukmiṇyā saha saṃgamaḥ HV_App.I,21.143b
rukmiṇyā sahitaṃ vīram HV_App.I,29.513a
rukmiṇyā sahito devyā HV_App.I,29.8a
rukmiṇyāharaṇe tadā HV_App.I,21.168b
rukmiṇyāḥ keśavaḥ pāṇiṃ HV_App.I,23.31a
rukmiṇyāḥ kroḍasaṃsthitam HV_App.I,30.49b
rukmiṇyāḥ pratipūjayan HV_App.I,29.9b
rukmiṇyāḥ pradadau hariḥ HV_App.I,29.29b
rukmiśatrur yadūdvahaḥ HV_App.I,31.53b
rukmī ca bhojādhipatiḥ HV_App.I,18.677a
rukmī caivāhvṛtiś caiva HV_App.I,29B.125a
rukmī caivāhvṛtiś caiva HV_App.I,29B.224a
rukmī tasya tu dāsyati HV_App.I,21.153b
rukmī tu vāsudevasya HV_App.I,17.3a
rukmī bhīṣmakanandanaḥ HV_App.I,17.13b
rucir agnau yathā divyā HV_App.I,29.210a
ruciraṃ rurucuḥ sarve HV_App.I,18.469a
rucyā proṣṭhapadopamāḥ HV_App.I,18.233b
rucyā vahnipratīkāśaḥ HV_App.I,29F.160a
rucyā sā strī bhaved bhartur HV_App.I,29A.398a
rudatī jṛmbhatī caiva HV_App.I,34.11a
rudate putragṛddhinī HV_App.I,36.21b
rudantyāṃ samitiṃjaya HV_App.I,29E.12b
rudantyo hṛdi tāḍitāḥ HV_App.I,18.1042b
ruditena manasvini HV_App.I,29.196b
ruddhamārgā samantataḥ HV_App.I,42B.1684b
ruddhaṃ bāṇapure vīraṃ HV_App.I,35.75a
ruddhvā cābhyagamad vīraṃ HV_App.I,29B.239a
rudrakrodham kṛte 'surāḥ HV_App.I,29B.32b
rudrapatnyā haripriye HV_App.I,29A.463b
rudrapāriṣadān sarvān HV_App.I,42B.1703a
rudrapāriṣadān sarvān HV_App.I,42B.1774a
rudrapāriṣadā yudhi HV_App.I,42B.1782b
rudrapāriṣadā raṇe HV_App.I,37.1b
rudrapāriṣadāś caiva HV_App.I,42B.1775a
rudrapriye jaganmātar HV_App.I,35.91**14:1a
rudrapriye mahābhage HV_App.I,35.94**15:1a
rudraprītyartham udyatāḥ HV_App.I,11.139b
rudram agnimayaṃ vidyād HV_App.I,37.53a
rudram ārādhayām āsa HV_App.I,20.720a
rudram ārādhituṃ bhuvi HV_App.I,43.44**2:1b
rudram evābhipedire HV_App.I,41.1948b
rudralokaṃ jagāma vai HV_App.I,29B.69b
rudraloke mahīyate HV_App.I,29B.71b
rudravākyena puṇyayā HV_App.I,29B.190b
rudraviṣṇupitāmahāḥ HV_App.I,37.46b
rudras tatrāvatasthire HV_App.I,42B.2707b
rudrasya paramo viṣṇur HV_App.I,37.65a
rudrasya ratham āyāntaṃ HV_App.I,42B.1700a
rudrasyārādhanārthāya HV_App.I,43.44**3:2a
rudrasyaiva hi tad rūpaṃ HV_App.I,41.1873a
rudraṃ devanamaskṛtam HV_App.I,38.41b
rudraṃ bhūtagaṇeśvaram HV_App.I,29.881b
rudraṃ rodananāmānam HV_App.I,31.977a
rudraṃ vacanam abravīt HV_App.I,37.16b
rudraṃ viṣṇuḥ praviṣṭas tu HV_App.I,37.50a
rudraṃ viṣṇuḥ sanātanam HV_App.I,41.1960b
rudraṃ sarvasureśvaram HV_App.I,29.1276b
rudraṃ sarveśvaraṃ śaṃbhuṃ HV_App.I,41.191**14:1a
rudraḥ prāṇabhṛto nṛpa HV_App.I,31.3364b
rudraḥ śareṇābhyahanad HV_App.I,41.1952a
rudraḥ śūlaṃ pinākaṃ ca HV_App.I,41.1735a
rudraḥ saṃhārakarmakṛt HV_App.I,31.2803b
rudraḥ saṃhārabuddhimān HV_App.I,41.98b
rudrā ekādaśa smṛtāḥ HV_App.I,41.520b
rudrākṣapariśobhitau HV_App.I,31.3095b
rudrākṣārpitasarvāṅgau HV_App.I,31.2202a
rudrāc ca no bhayaṃ na syād HV_App.I,29B.37a
rudrāṇām aham evāsmi HV_App.I,31.1211a
rudrāṇī bhadrakālī ca HV_App.I,24.87a
rudrāṇyā pratigṛhyatām HV_App.I,39.20b
rudrātmā brahmasaṃbhavaḥ HV_App.I,42B.2245b
rudrādityās tathāśvinau HV_App.I,42.20b
rudrā devagaṇā yakṣā HV_App.I,42A.62a
rudrā devā mahātmāno HV_App.I,42A.495a
rudrāya ca mahātmane HV_App.I,41.1741b
rudrāya rudrarūpāya HV_App.I,31.1319**13:1a
rudrāyodyatapāṇaye HV_App.I,41.1941b
rudrāl labdhavaraḥ prabho HV_App.I,31.3558b
rudrāś ca kāśyapā devam HV_App.I,29.477a
rudrāś ca sarve 'ruṇadhūmravarṇāḥ HV_App.I,42B.645
rudrāśceti catuṣṭayam HV_App.I,42.398b
rudrāś caikādaśa proktā HV_App.I,24.19a
rudrāś caiva tathā rājan HV_App.I,31.933a
rudreṇa tripurālayāḥ HV_App.I,29B.7b
rudreṇa varadattayā HV_App.I,29B.189b
rudreṇa sahitā rudrā HV_App.I,43.69a
rudreṇākliṣṭakarmaṇā HV_App.I,29B.5b
rudreṇāmitatejasā HV_App.I,42B.1702b
rudreṣu bhūmipāleṣu HV_App.I,29B.322a
rudrair viśvasahāyaiś ca HV_App.I,42A.12a
rudraiś ca samarudgaṇaiḥ HV_App.I,41.1802b
rudraiḥ vasubhir eva ca HV_App.I,41.716b
rudro devas tvaṃ rudanād rāvaṇāc ca HV_App.I,29.1281
rudropasthas tathādrirāṭ HV_App.I,42A.484b
rudropendrau tu tau purā HV_App.I,37.68b
rudro raudrākṛtiḥ prabhuḥ HV_App.I,42B.1693b
rudro viṣṇumayo bhavet HV_App.I,37.52b
rudhirasrāvakardamam HV_App.I,42B.1493b
rudhiraṃ kālayuktānāṃ HV_App.I,18.401a
rudhiraṃ parisusrāva HV_App.I,42B.2128a
rudhiraṃ prāsravad bahu HV_App.I,42B.1826b
rudhirākṣā mahābalāḥ HV_App.I,42B.304b
rudhirākṣo mahāraudraḥ HV_App.I,18.998**117:1a
rudhirāmbudasaṃkule HV_App.I,18.869b
rudhirārdrā raṇakṣitiḥ HV_App.I,18.863b
rudhirārdrās tu bahavaḥ HV_App.I,42B.2119a
rudhirārdrāṃ tathā cakrur HV_App.I,42B.1768a
rudhirārdrāḥ surāsurāḥ HV_App.I,42B.2061b
rudhirāsavasaktānāṃ HV_App.I,18.784**85:1a
rudhireṇa samukṣitau HV_App.I,42B.1222b
rudhirokṣitavakṣasaḥ HV_App.I,42B.1978b
rudhirodā nadī tatra HV_App.I,18.866a
rudhirodā mahāvegā HV_App.I,42B.1712**104:1a
rudhiraughapariplutaḥ HV_App.I,42B.1675b
rudhiraughapariplutā HV_App.I,42B.1133b
rudhiraughā mahāvegā HV_App.I,42B.1707a
rudhyamānaḥ pure janaḥ HV_App.I,18.264b
rundhanti bāhubhiḥ kruddhāḥ HV_App.I,41.1316a
rundhyāt pūrvāś ca yātanāḥ HV_App.I,41.682b
ruravas tarakṣavaś caiva HV_App.I,11.14a
ruruce tatra pārthivaḥ HV_App.I,18.136b
rurudur duḥkhasaṃtaptā HV_App.I,18.1029**122:2a
rurudus tā rudantyo 'tha HV_App.I,29F.668a
ruruś ca ṛṣiputro vai HV_App.I,41.541a
ruruhus te girivaraṃ HV_App.I,18.470a
rurodha mārgaṃ yodhānāṃ HV_App.I,42B.1718a
rurodha sarvato mārgaṃ HV_App.I,29E.65a
ruṣitaḥ sumahānādaṃ HV_App.I,29C.168a
ruṣitām iva tāṃ devīṃ HV_App.I,29.127a
ruṣito dānavottamaḥ HV_App.I,29B.326b
ruṣito nṛpasattama HV_App.I,31.1691b
ruṣyed iti vicintayan HV_App.I,29.814b
rūdhvā cikrīḍur indrābhā HV_App.I,29D.155a
rūpatulyatvam acyuta HV_App.I,29F.249b
rūpam āsthāya vipulaṃ HV_App.I,42.163a
rūpam aiśvaram īśvara HV_App.I,31.2508b
rūpayuktau sumadhyame HV_App.I,29A.356b
rūpayauvanaśālinaḥ HV_App.I,7.154b
rūpayauvanasaṃpadam HV_App.I,29F.430b
rūpayauvanasaṃpannā HV_App.I,29.99a
rūpavatyo mahātmanaḥ HV_App.I,29B.93b
rūpavadbhiḥ svalaṃkṛtaiḥ HV_App.I,29D.14b
rūpavān madhusūdanaḥ HV_App.I,36.68b
rūpavān subhago dāntaḥ HV_App.I,40.39a
rūpaśīlaguṇair devi HV_App.I,29F.135a
rūpaśauryaguṇair yuktāḥ HV_App.I,29F.143a
rūpaśreṣṭhaṃ vapuḥśreṣṭhaṃ HV_App.I,41.556a
rūpasyaudumbarasya ca HV_App.I,29A.195b
rūpaṃ kanakavarṇābhaṃ HV_App.I,41.1491a
rūpaṃ kāntiṃ matiṃ caiva HV_App.I,34.30a
rūpaṃ kṛtvā mahākāyaṃ HV_App.I,42B.2908a
rūpaṃ ghrāṇaṃ śarīraṃ ca HV_App.I,41.123a
rūpaṃ cakṣur vipākaś ca HV_App.I,41.125a
rūpaṃ ca raṇakarkaśam HV_App.I,18.488b
rūpaṃ pradyotayad vanam HV_App.I,15.34b
rūpaṃ babhūvotkaṭabhūṣaṇānām HV_App.I,42B.683
rūpaṃ bahuvidhaṃ loke HV_App.I,41.1500a
rūpaṃ rūpavatāṃ varaḥ HV_App.I,42B.2b
rūpaṃ vilāsaṃ gandhaṃ ca HV_App.I,29F.417a
rūpaṃ hariharātmakam HV_App.I,37.44b
rūpāṇy abhijanāni ca HV_App.I,42B.2855b
rūpānyonyasamāśrayāt HV_App.I,41.129b
rūpānvitau suśīlau ca HV_App.I,29F.442a
rūpiṇaṃ dhvajinīmukhe HV_App.I,42B.2276b
rūpiṇaṃ baladarppitaḥ HV_App.I,29C.139b
rūpiṇī vāruṇī tatra HV_App.I,18.533a
rūpī yathā sarvaharaḥ kṛtāntaḥ HV_App.I,42B.217
rūpeṇa yaśasā śriyā HV_App.I,22.30b
rūpeṇādbhutadarśanaḥ HV_App.I,41.1497b
rūpeṇānuttamā satī HV_App.I,29F.375b
rūpeṇānupamāḥ sarvā HV_App.I,29B.144a
rūpeṇānena daityendra HV_App.I,42B.2824**196:23a
rūpeṇāpratimā devī HV_App.I,32.63a
rūpendro dānavāntakṛt HV_App.I,42B.2957**224:9b
rūpottamau dharmabhṛtāṃ variṣṭhau HV_App.I,42B.638
rūpaudāryaguṇānvitā HV_App.I,12.9b
rūpaudāryaguṇānvite HV_App.I,31.2127b
rūpaudāryaguṇopetā HV_App.I,15.25a
rūpaudāryaṃ babhau tatra HV_App.I,42A.194a
rūpyaṃ bahu labhen naraḥ HV_App.I,4.77b
rejatuḥ śūladhāriṇau HV_App.I,31.2205b
rejur yānto 'suravarā HV_App.I,42B.309a
reṇavo bahulā bhūmer HV_App.I,11.19a
reṇukāgarbhasaṃbhavaḥ HV_App.I,20.137b
reṇukāyāṃ tu kāmalyāṃ HV_App.I,6B.84a
reṇudhvastam ivāmbaram HV_App.I,38.60b
reṇur nāma narādhipaḥ HV_App.I,6B.82b
reṇuś cāruṇasaṃkāśaḥ HV_App.I,42B.1753a
reṇuṃ samaramūrdhani HV_App.I,42B.1893b
reṇor jajñe 'tha reṇumān HV_App.I,6B.99b
remire sahakeśavāḥ HV_App.I,12.224b
remire suciraṃ kālaṃ HV_App.I,11.4a
remire 'surakanyābhir HV_App.I,29F.455a
remire sveṣu lokeṣu HV_App.I,42.484a
reme ca saha pārthena HV_App.I,29.1562a
reme balaś candanapaṅkadigdhaḥ HV_App.I,29D.164
reme brahmā tapomayaḥ HV_App.I,41.485b
reme sametya kālajñaḥ HV_App.I,18.36a
reme saha prabhāvatyā HV_App.I,29F.407a
reme somaś ca bhagavān HV_App.I,29C.201a
revatīgrahasaṃjñitāḥ HV_App.I,24.108b
revatī ca visāṃ pate HV_App.I,29A.26b
revatī ca sudāruṇā HV_App.I,8.39b
revatī rukminī caiva HV_App.I,39.26**1:1a
revatyā caikayā sārdhaṃ HV_App.I,29D.21a
revatyā sahito balaḥ HV_App.I,29D.24b
revatyāṃ kurute yas tu HV_App.I,4.77a
revo 'risaṃgamaś caiva HV_App.I,24.73**7:1a
resuś codvejitāḥ siṃhāḥ HV_App.I,18.741a
raiṇukeyaṃ vijāne tvāṃ HV_App.I,18.324a
raiṇukeyaḥ prativaco HV_App.I,18.345a
raibhyo dhūmras tathaiva ca HV_App.I,31.291b
raivatasya kuśasthalīm HV_App.I,20.926b
raivatasyātmajo rājā HV_App.I,18.230a
raivataṃ ca giriśreṣṭhaṃ HV_App.I,20.1132a
raivataṃ ca giriṃ devo HV_App.I,29.1032a
raivataṃ ca giriṃ ramyaṃ HV_App.I,20.927a
raivato nāma pārthivaḥ HV_App.I,18.226b
rogiṇīṃ ca parityajet HV_App.I,6A.46b
rogo jarā vā dharmajña HV_App.I,29.597a
rocate me nararṣabhau HV_App.I,18.360b
rocanā rucakaś caiva HV_App.I,24.190a
rocano vaikṛto grahaḥ HV_App.I,24.145b
rotsyate ca purīm imām HV_App.I,31.134b
rodanād dravaṇāś caiva HV_App.I,41.516a
rodasī ca vinādayan HV_App.I,25.129b
rodasī tava pādau ca HV_App.I,13.40a
rodasī paryapūrayat HV_App.I,31.2838b
rodasī pūrayām āsa HV_App.I,31.1914a
rodasī pūrayāmāsuḥ HV_App.I,23.16a
rodhayuddhena pārthiva HV_App.I,18.709b
romāñcitatanus tanum HV_App.I,29F.367b
romāñ codgatamānasaḥ HV_App.I,30.380b
rorūyamāṇo drāvaṇāc cādidevaḥ HV_App.I,29.1282
roṣatāmrākulekṣaṇaḥ HV_App.I,27.46b
roṣatāmrāyatekṣaṇaḥ HV_App.I,31.3492b
roṣamūrtiḥ sadā yas tu HV_App.I,31.2289a
roṣaraktekṣaṇaḥ kruddho HV_App.I,31.2486a
roṣaraktekṣaṇaḥ suraḥ HV_App.I,42B.2128**125:1b
roṣavyākulalocanaḥ HV_App.I,42A.236b
roṣavyākulitekṣaṇau HV_App.I,31.3007b
roṣavyākulitendriyaḥ HV_App.I,31.2354b
roṣasaṃraktalocanau HV_App.I,41.396b
roṣaṃ dhārayituṃ kṣamaḥ HV_App.I,31.2359b
roṣākrāntabhayas tadā HV_App.I,42A.226**18:2b
roṣād āha nṛpottama HV_App.I,42A.227**20:1b
roṣāviṣṭaḥ sahasrākṣo HV_App.I,29.639a
roṣitaḥ śaravarṣeṇa HV_App.I,42B.2035a
roṣo me vigataḥ sādhvi HV_App.I,18.1062a
rohiṇī ca mahābhāgā HV_App.I,29A.25a
rohiṇītanaya prabho HV_App.I,24.4**3:3b
rohiṇīpramukhāḥ kanyā HV_App.I,42.354a
rohiṇīṃ nābhyanandata HV_App.I,42A.386b
rohiṇyātha ca phālgunyā HV_App.I,29A.476a
rohiṇyādīni sarvāṇi HV_App.I,41.504a
rohitasya prajāpateḥ HV_App.I,1.7b
rohinī ca viśāṃ pate HV_App.I,20.1066b
raukmiṇeyam atāḍayat HV_App.I,29E.69b
raukmiṇeyam atheṣubhiḥ HV_App.I,29.1076b
raukmiṇeyam upādravat HV_App.I,30.222b
raukmiṇeyasutasya ca HV_App.I,29F.804b
raukmiṇeyas tataḥ sṛṣṭvā HV_App.I,29B.274a
raukmiṇeyas tadovāca HV_App.I,29F.285a
raukmiṇeyasya kauravya HV_App.I,29.1121a
raukmiṇeyasya cobhayoḥ HV_App.I,29.1081b
raukmiṇeyasya devarāṭ HV_App.I,30.169b
raukmiṇeyasya yudhyataḥ HV_App.I,29F.748b
raukmiṇeyaṃ janādhipa HV_App.I,29.1123b
raukmiṇeyaṃ tathā vīraṃ HV_App.I,29E.113a
raukmiṇeyaṃ tvarānvitaḥ HV_App.I,30.15b
raukmiṇeyaṃ mahātmānam HV_App.I,29.1143a
raukmiṇeyaṃ mahābalam HV_App.I,29B.299b
raukmiṇeyaṃ mahābalam HV_App.I,30.123**3:1b
raukmiṇeyaḥ pracoditaḥ HV_App.I,29B.419b
raukmiṇeyaḥ pratāpavān HV_App.I,29.1075b
raukmiṇeyaḥ pratāpavān HV_App.I,30.219b
raukmiṇeyaḥ pratāpavān HV_App.I,30.281b
raukmiṇeyena dhīmatā HV_App.I,30.273b
raukmiṇeyo namasya ca HV_App.I,29B.296b
raukmiṇeyo 'pacakrame HV_App.I,29.1125b
raukmiṇeyo 'pi kṛṣṇena HV_App.I,29E.56a
raukmiṇeyo pratāpavān HV_App.I,29B.424b
raukme padme dadātu sā HV_App.I,29A.358b
raucyasyaite manoḥ putrā HV_App.I,1.48a
raudram āyodhanaṃ babhau HV_App.I,18.925b
raudrarūpā bhayāvahā HV_App.I,42B.1131b
raudrarūpo bhayānakaḥ HV_App.I,42B.1434b
raudravaiṣṇavayoḥ purā HV_App.I,6B.78b
raudraṃ caiva janārdanaḥ HV_App.I,18.996**116:18b
raudraṃ tad ugraṃ śūlaṃ ca HV_App.I,42A.243a
raudraṃ raudreṇa varcasā HV_App.I,41.1751b
raudraḥ krūro durādharṣo HV_App.I,42B.1464a
raudraḥ śakaṭacakrākṣo HV_App.I,42B.275a
raudrā rudrāṅgasaṃbhavāḥ HV_App.I,24.113b
raudrāstrāṇāṃ ca saṃgrahaḥ HV_App.I,31.2186b
raudrāṃ cikṣepa dānavaḥ HV_App.I,42B.937b
raudrāḥ krodhavaśā nāma HV_App.I,42.372a
raudrī saṃdhyā tvam eva ca HV_App.I,8.18b
raudreṇa tat tato haṃso HV_App.I,31.3525a
raudreṇa tejasā juṣṭā HV_App.I,29.426a
raudreṇāgniyujā sadā HV_App.I,31.2353b
raudro lokabhayāvahaḥ HV_App.I,42B.1746**108:2b
rauhiṇeyam upasthitā HV_App.I,18.538b
rauhiṇeyena saṃgataḥ HV_App.I,18.1b
rauhiṇeyorasi śubhā HV_App.I,18.561a
lakucāś cailavālukāḥ HV_App.I,42A.132b
lakṣaṇajñaś ca bhārata HV_App.I,41.1327b
lakṣaṇāṃ(ṇyāṃ) bandhuśālinīm HV_App.I,6A.45b
lakṣaṇaiḥ sakalair yutā HV_App.I,12.23b
lakṣmaṇānucaraḥ kṛtī HV_App.I,31.729b
lakṣmīnārāyaṇaṃ devaṃ HV_App.I,40.139**39:17a
lakṣmīnārāyaṇau pūjyau HV_App.I,40.139**39A:3a
lakṣmīr alakṣmīrūpeṇa HV_App.I,8.20a
lakṣmīr īḍā gatis tathā HV_App.I,42B.2457b
lakṣmīr daityapatiṃ balim HV_App.I,42B.2453b
lakṣmīr medhā dhṛtiḥ kāntiḥ HV_App.I,42B.2847a
lakṣmīr vakṣas tu vijṭeyā HV_App.I,13.37a
lakṣmīvān priyadarśanaḥ HV_App.I,42A.458b
lakṣmīvāsa namo 'stu te HV_App.I,40.144**40:11b
lakṣmīsahita keśava HV_App.I,40.144**40:6b
lakṣmīṃ dātuṃ svayaṃvare HV_App.I,20.585b
lakṣmīṃ sākṣād iva sthitām HV_App.I,22.18b
lakṣmīḥ kīrtis tathā sādhyā HV_App.I,41.505a
lakṣmyāś ca tejasaś caiva HV_App.I,18.413a
lakṣyate sma nabhastale HV_App.I,42A.376b
lakṣyante ca dhvajāgrāṇi HV_App.I,18.601a
lakṣyaṃ mām akarot tatra HV_App.I,31.1117a
lakṣyāyuḥkīrtikāri ca HV_App.I,42B.2955**222:2b
lagnagarbhāt pramucyeta HV_App.I,42B.3056a
laghutvāc ca mahābāhū HV_App.I,42B.1983a
laghutvāt pavanopamaḥ HV_App.I,36.33b
laghubhir madhurābhāṣair HV_App.I,41.578a
laghvī bhavatu medinī HV_App.I,37.25b
laghvībhūtā yathā deva HV_App.I,37.13a
laṅgūlair mastakaiḥ khuraiḥ HV_App.I,11.232b
laṅghayantas tathāpare HV_App.I,11.336b
laṅghayantaḥ parasparam HV_App.I,11.316b
laṅghayanti tapodhanāḥ HV_App.I,29E.47b
lajjamānā nṛpāsurāḥ HV_App.I,29B.334b
lajjamānābhyavādayat HV_App.I,38.10b
lajjayā ca samanvitaḥ HV_App.I,22A.38b
lajjayābhiplutā vīrās HV_App.I,29B.426a
lajjākaram idaṃ manye HV_App.I,19.7a
lajjānukāri nārīṇāṃ HV_App.I,32.75a
lajjā mama samutpannā HV_App.I,31.168a
lajjāvatī mahābhāgā HV_App.I,32.70a
laṇkāṃ rāvaṇapālitām HV_App.I,13.54b
latācāruvicitraṃ ca HV_App.I,18.423a
latābhiś ca sugandhibhiḥ HV_App.I,41.1646b
latāvallīs tṛṇāni ca HV_App.I,41.132b
latā vallyaś ca jajñire HV_App.I,11.165b
latāvitānasaṃchannāḥ HV_App.I,42A.107a
latāś ca vividhākārāḥ HV_App.I,42A.140a
latāś ca saphalāḥ sarvā HV_App.I,42A.392a
latās tarusamāśritāḥ HV_App.I,41.1470b
lapantaḥ kokilāḥ śvetāḥ HV_App.I,29.1486a
lapsyate cepsitaṃ gatim HV_App.I,29B.59b
lapsyāmo yadi jīvati HV_App.I,27.32b
labdhakāmaḥ kurūdvaha HV_App.I,44.59**13:3b
labdhapraśamanaṃ caiva HV_App.I,29F.798a
labdhapraśamanaṃ tadā HV_App.I,29F.798**15:2b
labdhamātre vare tasmin HV_App.I,42A.53a
labdharandhraś ca niṣpeṣṭuṃ HV_App.I,10.24a
labdhalakṣāv api svayam HV_App.I,18.337**35:1b
labdhasaṃjñaḥ sa vīras tu HV_App.I,29F.773a
labdhasaṃjñā ca sā rājan HV_App.I,5.54a
labdhasvargaphalā bhuvi HV_App.I,29.588b
labdhaṃ cāsya na naśyati HV_App.I,4.20b
labdhaḥ pṛthvyā narottama HV_App.I,41.1433b
labdhānujño 'tha nāradāt HV_App.I,29.540b
labdhvā ca dāmāni bahūni kāmado HV_App.I,31.770
labdhvā ca praśaśāsa ha HV_App.I,4.80b
labdhvānujñāṃ vṛṣadhvajāt HV_App.I,29C.83b
labdhvānulepaṃ surabhiṃ ca yādavaḥ HV_App.I,31.772
labdhvā pañcaśataṃ kanyā HV_App.I,29B.161a
labdhvā munivarāt tadā HV_App.I,29.326b
labdhvā yaduvṛṣas tadā HV_App.I,18.134b
labdhvā sa tu punaḥ saṃjñāṃ HV_App.I,42B.2128**125:1a
labdhvā haṃsaḥ sa saṃjñāṃ tu HV_App.I,31.3248a
labdhvā haṃso nṛpottama HV_App.I,31.3550b
labhate gāḥ sahasraśaḥ HV_App.I,4.76b
labhate gṛhavismayāt HV_App.I,7.127b
labhate nātra saṃśayaḥ HV_App.I,40.173**54:1b
labhate nātra saṃśayaḥ HV_App.I,44.59**15:23b
labhate nāmasaṃjñitam HV_App.I,41.694b
labhate lokasamjñitam HV_App.I,41.633b
labhante tādṛśaṃ vapuḥ HV_App.I,31.844b
labhema keneti matiḥ samākulā HV_App.I,31.524
labheyam iti taṃ śakras HV_App.I,6B.28a
lambakarṇaśirodharāḥ HV_App.I,11.43b
lambakeśau virūpākṣau HV_App.I,31.374a
lambakesaravarcasā HV_App.I,42B.162b
lambabāhur mahāhanuḥ HV_App.I,31.3349b
lambabāhuḥ śriyā vṛtaḥ HV_App.I,31.3044b
lambamānamahāpretau HV_App.I,31.377a
lambasāsnā mahāgrīvā HV_App.I,12.37a
lambahāravibhūṣitam HV_App.I,31.2695b
lambā ghoṣaṃ vijajñe 'tha HV_App.I,42.405a
lambāṃ bhānuṃ marutvatīm HV_App.I,42.345b
lambodaraśarīriṇau HV_App.I,31.3482b
lambodarā jaghaninaḥ HV_App.I,24.118a
lambodarāś ca balinaḥ HV_App.I,24.81a
lambodaro dīrghadanto HV_App.I,31.3353a
lambodaro virūpākṣaḥ HV_App.I,31.3350a
layatālasamaṃ śrutvā HV_App.I,29F.280a
... layamuttamam HV_App.I,21.61**34:1b
layaṃ ca yasmin samupaiti kalpe HV_App.I,31.514
lalāṭadeśād asṛjan HV_App.I,41.1050a
lalāṭamadhye tiṣṭhantaṃ HV_App.I,41.771a
lalāṭam asya paramaṃ HV_App.I,42B.2848a
lalāṭasthā vibhānti vai HV_App.I,42A.213b
lalāṭasthāṃ trikūṭasthāṃ HV_App.I,42A.358a
lalāṭaṃ rūpasaṃpannam HV_App.I,29A.308a
lalāṭaṃ sevyate kasmāc HV_App.I,29.184a
lalāṭākṣa umāpatiḥ HV_App.I,31.1035b
lalāṭe ca punar viṣṇuṃ HV_App.I,31.3214a
lalāṭe cāsya cikṣepa HV_App.I,18A.37a
lalāṭe cikṣipe haṃso HV_App.I,31.3503a
lalāṭe taṃ jaghāna ha HV_App.I,18A.69b
lalāṭe prāpatat tadā HV_App.I,28A.29b
lalāṭe 'bhyahanad balī HV_App.I,18A.78b
lalāṭe 'bhyahanad yadum HV_App.I,31.1767b
lalāṭe sudṛḍhaṃ vīro HV_App.I,31.1682a
lalāṭe haṃsam ojasā HV_App.I,31.3245b
lalāṭaiś caraṇaiḥ khuraiḥ HV_App.I,11.243b
lalāma iva so 'bhavat HV_App.I,31.3503b
lavaṇapratimāṃ dadyān HV_App.I,29A.192a
lavaṇaś cāpy ayaṃ rājan HV_App.I,18.58**8:1a
lavaṇasya durātmanoḥ HV_App.I,31.2831b
lavaṇaṃ bahu deyaṃ te HV_App.I,31.2815a
lavaṇaṃ saṃprayacchatu HV_App.I,29A.362b
lavaṇāni bahūny āśu HV_App.I,31.2658a
lavaṇāni bahūny āśu HV_App.I,31.2707a
lavaṇāni bahūny āśu HV_App.I,31.2818a
lavaṇena ca bhadraṃ te HV_App.I,29A.313a
lavaṇena samāyuktas HV_App.I,18.70a
lave ca yuvarājani HV_App.I,18.224b
lāṅgalī musalī cakrī HV_App.I,36.47a
lāṅgalena ca karṣitāḥ HV_App.I,18.845b
lālanīyaś ca bhagavañ HV_App.I,29.441a
lālanīyaḥ sadeti mām HV_App.I,29.620b
lālanīyo mayā bāla HV_App.I,29.691a
lālanīyo yavīyāṃs tu HV_App.I,29.530a
lālapyamānāḥ karuṇaṃ HV_App.I,18.1043a
lālayan yuddhakovidaḥ HV_App.I,29E.81b
likhitvā sumahātejāḥ HV_App.I,20.386a
lilāyantyas tathāparāḥ HV_App.I,29D.62b
līḍhā pītāsi ca prabho HV_App.I,42B.2296**140:1
līnamīnagrahasyeva HV_App.I,18.657a
līnāsthijānusaṃdhānā HV_App.I,12.12a
līlayā sa jagannātho HV_App.I,22.52a
līlānukārair aparaiś ca dhīmān HV_App.I,29D.267
līlāṃ dākṣyaṃ vilāsitām HV_App.I,29F.415b
lulupuś ca samāhitāḥ HV_App.I,41.1903b
lulupuś caiva pātrāṇi HV_App.I,41.1902a
lekhakasya tu dātavyaṃ HV_App.I,40.100a
lekham uddhṛtya śirasā HV_App.I,20.337a
lekhāś cāpsarasas tathā HV_App.I,42B.2832b
lekhenāhūya tān sarvān HV_App.I,20.406a
lepitaṃ candanena ca HV_App.I,32.8b
lebhe puṣkareṇa samāhitā HV_App.I,41.1652b
lelihadbhir ivoragaiḥ HV_App.I,20.65b
lelihāna mahābala HV_App.I,42B.2287b
lelihānas tapomayaḥ HV_App.I,42B.2239b
lelihānaṃ mahāmatiḥ HV_App.I,41.1692b
lelihānāni divyāni HV_App.I,18.786a
leśābhidhānaṃ sukumārajātiṃ HV_App.I,29D.490
leṣayitvā samarpa .. HV_App.I,44.59**15:6b
lokakartā pitāmahaḥ HV_App.I,41.489b
lokakartur janeśvara HV_App.I,29F.838b
lokakartrā janārdana HV_App.I,29.403b
lokakṛt prabhavo 'vyayaḥ HV_App.I,29.438b
lokatantradharāś caiva HV_App.I,42.380a
lokadṛṣṭāntakovidaḥ HV_App.I,18.313b
lokadharmaś ca śāśvataḥ HV_App.I,42A.217b
lokadharmaṃ puraskṛtya HV_App.I,20.534a
lokanātha sureśvara HV_App.I,21.51b
lokanāthasya keśava HV_App.I,29.421b
lokanāthaḥ satāṃ gatiḥ HV_App.I,29B.443b
lokanāthāḥ svayaṃbhuvaḥ HV_App.I,37.47b
lokanāthe harau viṣṇau HV_App.I,42B.1835**116:1a
lokanātho janārdanaḥ HV_App.I,29D.11b
lokanātho 'si nāthas tvaṃ HV_App.I,20.641a
lokapālagṛ hopamam HV_App.I,20.2b
lokapālā ivāpare HV_App.I,18.235b
lokapālā mahārāja HV_App.I,25.35a
lokapālās tathā rājan HV_App.I,25.25a
lokapālās tadā viṣṇuṃ HV_App.I,31.1347a
lokapālāḥ saharṣibhiḥ HV_App.I,40.12b
lokapālaiḥ sahāmaraiḥ HV_App.I,26.12b
lokapālopamā nṛpāḥ HV_App.I,18.165b
lokaprāvṛttikā narāḥ HV_App.I,20.1b
lokaprāvṛttikān narāt HV_App.I,20.949b
lokaprāvṛttikeṣv iha HV_App.I,20.3b
lokamāyā bhagavatā HV_App.I,41.126**9:2a
lokam utthānakāraṇāt HV_App.I,41.1538b
lokayor ubhayor api HV_App.I,31.2328b
lokayor ubhayor api HV_App.I,31.2390b
+lokavandya jagatpate HV_App.I,18.482**51:2b
lokavīra mahānaṭaḥ HV_App.I,29F.70b
lokavṛddhikaraḥ śrīmāṃl HV_App.I,31.245a
lokasarjanahetujño HV_App.I,41.512a
lokasarjanahetujño HV_App.I,41.522**39:1a
lokasaṃjananārthāya HV_App.I,42.100a
lokasaṃrakṣaṇaparaḥ HV_App.I,42A.583**62:3a
lokasaṃrakṣaṇāya ca HV_App.I,20.263b
lokasaṃhārakārakau HV_App.I,31.3096b
lokasākṣī dvijahuto HV_App.I,42B.2236a
lokasṛṣṭyartham avyayaḥ HV_App.I,41.324b
lokasya cānugrahakāmyayeha HV_App.I,29D.497
lokasya hitakāmyayā HV_App.I,29.765**21:1b
lokasyāpyāyanaṃ param HV_App.I,4.158b
lokaṃ carasi mānuṣam HV_App.I,41.1399b
lokaṃ mānavam āpnoti HV_App.I,4.40**1:1a
lokaḥ prāṇinivāsitaḥ HV_App.I,31.393b
lokāṅkuśaṃ vigrahaniścitārthaṃ HV_App.I,42B.592
lokā dharmaguṇānvitāḥ HV_App.I,29.449b
lokānām atha pātāsmi HV_App.I,31.451a
lokānām adhipaṃ surāḥ HV_App.I,41.1855b
lokānāṃ kṣayakārake HV_App.I,42A.399**31:1b
lokānāṃ ca yugakṣaye HV_App.I,42A.404b
lokānāṃ ca viśeṣataḥ HV_App.I,20.238b
lokānāṃ ca sureśvara HV_App.I,42B.2757b
lokānāṃ tad vicintaya HV_App.I,42B.2764b
lokānāṃ dhāraṇe ratā HV_App.I,41.1653b
lokānāṃ prakṛtir vibhuḥ HV_App.I,42B.10b
lokānāṃ prabhavaḥ pātā HV_App.I,31.503a
lokānāṃ prabhavo 'vyayaḥ HV_App.I,42A.547b
lokānāṃ prabhur avyayaḥ HV_App.I,42B.2367b
lokānāṃ bhūtabhāvanaḥ HV_App.I,41.1569b
lokānāṃ loka ucyate HV_App.I,41.1240b
lokānāṃ saṃplavo bhavet HV_App.I,29.448b
lokānāṃ svasti vai kuru HV_App.I,42A.501b
lokānāṃ hitakāmyayā HV_App.I,21.102b
lokānāṃ hitakāmyayā HV_App.I,31.245b
lokānāṃ hitakāmyayā HV_App.I,41.1801b
lokānāṃ hitakāmyayā HV_App.I,41.1951b
lokānāṃ hitakāmyayā HV_App.I,42.188b
lokān imān samāhartuṃ HV_App.I,31.2642a
lokān krāmasi sarvaśaḥ HV_App.I,8.10b
lokān rakṣasi mādhava HV_App.I,13.59b
lokān sacarācarān HV_App.I,37.21b
lokān samastān iva nirdahantaḥ HV_App.I,42B.650
lokān sarvātmanā hara HV_App.I,31.1099b
lokān sarvān imān prabhuḥ HV_App.I,31.1283b
lokān saṃcarate vaśī HV_App.I,41.1377b
lokān sādhvānām uttamānāṃ vrajeyaṃ HV_App.I,29A.162
lokāpālāṃs tathaiva ca HV_App.I,25.130b
lokāyatikamukhyaiś ca HV_App.I,42B.2520a
lokāyanāya tridaśāyanāya HV_App.I,29F.610
lokāyanāya tridaśāyanāya HV_App.I,42.659
lokāś ca sarve sacarācarāś ca HV_App.I,42B.2958**226:21
lokāṃl lokagurur hariḥ HV_App.I,41.136b
lokāṃś ca tridive divyān HV_App.I,42.470a
lokāṃś cintayase bhūyas HV_App.I,42B.2997a
lokāṃś cemān sadā mūḍha HV_App.I,31.2316a
loke khyātataraṃ hareḥ HV_App.I,22.40b
loke khyātiṃ gamiṣyasi HV_App.I,7.35b
loke khyātiṃ prayāsyati HV_App.I,21.35b
loke khyātau mahābalau HV_App.I,18.897b
loke ca mama yan nāma HV_App.I,31.1366a
loke carati nityaśaḥ HV_App.I,37.66b
loke tasmin yaduśreṣṭhe HV_App.I,31.2377a
loke dṛṣṭāni mādhava HV_App.I,13.42b
loke djarmabhṛtāṃ vara HV_App.I,29A.4b
loke nārāyaṇātmake HV_App.I,42.54b
loke prathitatejasau HV_App.I,31.3268b
loke prathitavīryavān HV_App.I,31.1407b
loke lokagaṇeśvara HV_App.I,29.534b
loke vasati mānuṣe HV_App.I,29.796b
loke vijñāyase 'nagha HV_App.I,41.256b
lokeśvareśvaraḥ śrīmān HV_App.I,42B.2776**192:1a
lokeśvaro vāyumayo mahātmā HV_App.I,42B.2786
lokeṣu pravarau vīrau HV_App.I,17.67a
lokeṣu vividheṣu ca HV_App.I,40.94b
loke sajjanaṣaṭpadair ahar ahaḥ pepīyamānaṃ mudā HV_App.I,44.58**10:15
loke 'smin naradevānāṃ HV_App.I,20.530a
loke 'smin vāsudevo 'haṃ HV_App.I,18.1009a
lokaiś caiva sahāmaraiḥ HV_App.I,18.504b
lopāmudrā ca bhārata HV_App.I,29A.31b
lopāmudrāprasādena HV_App.I,7.153a
lobhayantyo mṛgāñ śaśvat HV_App.I,11.11a
lobhī caivājitendriyaḥ HV_App.I,40.40**7:1b
lomajātena rājatā HV_App.I,42B.2724b
lomapādo daśaratha HV_App.I,29F.244a
lomaśaś ca mahān ṛṣiḥ HV_App.I,24.164b
lomaśāḥ keśavarjitāḥ HV_App.I,31.2421b
lomaharṣo 'yam īdṛśaḥ HV_App.I,31.2697b
lomāni ca maharṣayaḥ HV_App.I,42B.2834b
lomāni yakṣagandharvāḥ HV_App.I,13.41a
loṣṭaiś ca lepanaṃ kṛtvā HV_App.I,6A.53a
lohajālāntarāntaram HV_App.I,42B.172b
lohitākṣaṃ mahākāyaṃ HV_App.I,42B.925a
lohitākṣo mahābāhuḥ HV_App.I,42B.220a
lohitāyati bhāskare HV_App.I,20.51b
lohitārkasamadyutim HV_App.I,42B.1787b
lohitārkasamadyutiḥ HV_App.I,42A.382b
lohitāviṣṭagātras tu HV_App.I,31.3252a
lohitāśvaṃ vāyucakraṃ HV_App.I,42B.2246a
lohitodābhavan nadī HV_App.I,42B.1966b
lohito nāma sāgaraḥ HV_App.I,42A.442b
lohito lohitagrīvo HV_App.I,42B.2232a
lohityāyanamātā ca HV_App.I,24.91a
lohityā yamadūtāś ca HV_App.I,6B.106a
loheṣāvajrabandhuram HV_App.I,30.91b
vaktavyas te janārdanaḥ HV_App.I,29.544b
vaktavyasyetarasya vā HV_App.I,31.2792b
vaktavyaṃ kāraṇaṃ tadā HV_App.I,27.21b
vaktavyaṃ kim u deveśa HV_App.I,31.49a
vaktavyaṃ ghoram īdṛśam HV_App.I,31.2709b
vaktavyaṃ ca tataḥ sukham HV_App.I,31.466b
vaktavyaṃ jānatā hitam HV_App.I,29.728b
vaktavyaṃ bhavato 'nagha HV_App.I,29D.5b
vaktavyaṃ sarvathā sadbhir HV_App.I,29.730a
vaktavyā nātra saṃśayaḥ HV_App.I,29.722b
vaktavyo balabhadraś ca HV_App.I,29.1233a
vaktāraś cedisattama HV_App.I,18.951b
vaktāraḥ śāstravastuṣu HV_App.I,42B.1915b
vaktā śrotā pramāṇavit HV_App.I,31.178b
vaktāhaṃ kila nirdayaḥ HV_App.I,31.2704b
vaktum arhati rājendra HV_App.I,20.536a
vaktum arhasi dharmiṣṭha HV_App.I,41.21a
vaktum arhasi me dvija HV_App.I,2.2b
vaktum arhasi sattama HV_App.I,31.14b
vaktum arhasi suvrata HV_App.I,31.2113b
vaktum arhasy aśeṣataḥ HV_App.I,29A.16b
vaktum evaṃ tvam akṣamaḥ HV_App.I,31.2856b
vaktum evaṃ pracakratuḥ HV_App.I,31.468b
vaktum evaṃ pracakrame HV_App.I,13.18b
vaktur ghorasya karmaṇaḥ HV_App.I,31.2725b
vaktuṃ ca mama duḥsaham HV_App.I,16.19b
vaktuṃ neśo janārdana HV_App.I,31.2534b
vaktuṃ vidyāvataḥ puraḥ HV_App.I,31.170b
vaktuṃ saṃprati vṛṣṇipa HV_App.I,31.172b
vaktrād brahma sumudbhūtaṃ HV_App.I,41.703a
vaktraiś caturvedadharaiś caturbhiḥ HV_App.I,42B.818
vakṣasy amaravidviṣam HV_App.I,31.3419b
vakṣasy enaṃ mahābalam HV_App.I,31.1693b
vakṣaḥsthalaṃ sadā viṣṇoḥ HV_App.I,31.2693a
vakṣodeśe janārdanaḥ HV_App.I,31.3206b
vakṣodeśe sa mādhavaḥ HV_App.I,31.1845b
vakṣo bibhran mahābāhuḥ HV_App.I,42.59a
vakṣorājitakaustubham HV_App.I,31.2928b
vakṣyatīti mayā mune HV_App.I,29.680b
vakṣyate sarvalokakṛt HV_App.I,42B.2592b
vakṣyaty eva hi sātyakiḥ HV_App.I,31.2941b
vakṣyāmi ripusūdana HV_App.I,20.41b
vakṣyāmi ripusūdana HV_App.I,20.1155b
vakṣyāmi vidhim uttamam HV_App.I,40.1**1:20b
vakṣyāmi vidhivat sthānaṃ HV_App.I,4.96a
vakṣyāmi sakalaṃ yadvat HV_App.I,31.474a
vakṣyāmo yatisattamāḥ HV_App.I,31.2404b
vaṅgarājasya vāraṇam HV_App.I,22A.118b
vaṅgarājaṃ ca saṃyuge HV_App.I,22A.119b
vacanaṃ keśisūdanam HV_App.I,18.753b
vacanaṃ ca niśamyatām HV_App.I,13.22b
vacanaṃ ca yathāsmābhir HV_App.I,20.753a
vacanaṃ cedam abravīt HV_App.I,12.54b
vacanaṃ cedam abravīt HV_App.I,12.126b
vacanaṃ cedam abravīt HV_App.I,18.32**5:1b
vacanaṃ cedam abravīt HV_App.I,18.270**26:1b
vacanaṃ cedam abravīt HV_App.I,19.17b
vacanaṃ cedam abravīt HV_App.I,20.175b
vacanaṃ cedam abravīt HV_App.I,25.133b
vacanaṃ cedam abravīt HV_App.I,28.11b
vacanaṃ cedam abravīt HV_App.I,29.1099b
vacanaṃ cedam abravīt HV_App.I,42A.20**2:2b
vacanaṃ cedam abravīt HV_App.I,42A.406**32:3b
vacanaṃ cedam abravīt HV_App.I,42B.2958**226:1b
vacanaṃ cedam ādade HV_App.I,30.205b
vacanaṃ duṃdubhisvanaḥ HV_App.I,42.623b
vacanaṃ me mahāsura HV_App.I,42A.406**32:6b
vacanaṃ rājasaṃsadi HV_App.I,20.693b
vacanaṃ vadatāṃ varaḥ HV_App.I,20.102**7:1b
vacanaṃ vadatāṃ varāḥ HV_App.I,20.106b
vacanaṃ vyāhṛtaṃ śrutvā HV_App.I,20.690a
vacanāni pramuktāni HV_App.I,41.1222a
vacanān mama dharmajña HV_App.I,29.545a
vacanena kim uktena HV_App.I,20.571a
vacāṃsi kṛṇavāmahe HV_App.I,6.40**10:4b
vacāṃsi prākṛtāni ca HV_App.I,31.380b
vaco govṛṣabhaktyā ca HV_App.I,11.155a
vacobhir madhurābhāṣaiḥ HV_App.I,41.1298a
vaco madīyaṃ smaratā tapodhana HV_App.I,29.715
vajrakalpaiḥ sudāruṇaiḥ HV_App.I,42B.1500b
vajragarbhair nirālambaiḥ HV_App.I,41.1454a
vajranābha iti khyāto HV_App.I,29F.10a
vajranābha nibodhasva HV_App.I,29F.617a
vajranābhapurottamam HV_App.I,29F.79b
vajranābhavadhaś cātra HV_App.I,44.54a
vajranābhavadhaṃ nṛpa HV_App.I,29F.7b
vajranābhavadhaṃ prati HV_App.I,29F.632b
vajranābhavadhaṃ hy uktaṃ HV_App.I,29F.5a
vajranābhavadhe tathā HV_App.I,29F.223b
vajranābhavināśanāḥ HV_App.I,29F.103b
vajranābha vihanyase HV_App.I,29F.623b
vajranābhasutā satī HV_App.I,29F.89b
vajranābhasutāṃ tadā HV_App.I,29F.129b
vajranābhasutāṃ vibhuḥ HV_App.I,29F.99b
vajranābhasutāṃ sakhīm HV_App.I,29F.132b
vajranābhas tathā hataḥ HV_App.I,29E.8b
vajranābhas tu tad vākyaṃ HV_App.I,29F.625a
vajranābhasya tatkāyād HV_App.I,29F.788a
vajranābhasya tad rājyaṃ HV_App.I,29F.802a
vajranābhasya tu bhrātā HV_App.I,29F.419a
vajranābhasya vṛttāntaṃ HV_App.I,29F.42a
vajranābhaṃ jahīty uktaḥ HV_App.I,29F.761a
vajranābhaṃ sabāndhavam HV_App.I,29F.736b
vajranābhaṃ suraśreṣṭhaḥ HV_App.I,29F.32a
vajranābhaṃ sthiro bhūtvā HV_App.I,29F.767a
vajranābhaḥ śikhī jaṭī HV_App.I,42B.68b
vajranābhāya vīrāya HV_App.I,29F.660a
vajranābhe durāsade HV_App.I,29F.796b
vajranābhena bhārata HV_App.I,29F.122b
vajranābhepsite tatra HV_App.I,29F.107a
vajranābhe mahāsure HV_App.I,29F.794b
vajranābho 'tha duṣṭātmā HV_App.I,29F.25a
vajranābho durāsadaḥ HV_App.I,29F.662b
vajranābho 'dya hantavyaḥ HV_App.I,29F.635a
vajranābho 'pi nirvṛtte HV_App.I,29F.615a
vajranābho mahātmanā HV_App.I,29F.769b
vajranābho mahāsuraḥ HV_App.I,29F.20b
vajranābho mahāsuraḥ HV_App.I,29F.266b
vajranābho mahāsuraḥ HV_App.I,29F.269b
vajraniṣpeṣanisvanam HV_App.I,42B.321b
vajraparvatayor iva HV_App.I,42B.978b
vajrapāṇyanujāṃ śivām HV_App.I,35.36b
vajrapātanibhaṃ vegaṃ HV_App.I,20.858a
vajrapātād ivācalam HV_App.I,18.1026b
vajrapratimagauravāḥ HV_App.I,18.684b
vajraprapātapratimaṃ HV_App.I,18.694a
vajrapraharaṇaḥ śrīmān HV_App.I,42B.2382a
vajrabhagnā ivācalāḥ HV_App.I,12.67b
vajrabhinnā nagā iva HV_App.I,11.42b
vajram astram udīrayat HV_App.I,42B.1779b
vajram astraṃ mahāraṇe HV_App.I,42B.2392**146:19b
vajram indras tapoyogāc HV_App.I,41.1734a
vajramuktāmaṇidhvajāḥ HV_App.I,24.192b
vajravedikasaṃkāśaṃ HV_App.I,40.83a
vajravaidūryasaprabhaiḥ HV_App.I,20.1140b
vajravaidūryahāsinam HV_App.I,20.643b
vajrasya bhartā bhuvanasya goptā HV_App.I,42B.521
vajrahastās tathāpare HV_App.I,42B.2880b
vajrahastās tathāpare HV_App.I,42B.2885b
vajraṃ ca devarājño 'tha HV_App.I,29.1224a
vajraṃ nagaram āyāntaṃ HV_App.I,29E.21a
vajrāśaninipātāṃs tān HV_App.I,29.1221a
vajrāśanisamasparśair HV_App.I,42B.1974a
vajrāśanisamasvanā HV_App.I,30.201b
vajrāstrapīḍitā bhrāntā HV_App.I,42B.1782a
vajrāhatā ivendreṇa HV_App.I,42B.1430a
vajriṇe citram adbhutam HV_App.I,30.37b
vajrī śūlī karālaś ca HV_App.I,42A.515a
vajreṇa puruhūtasya HV_App.I,18.748a
vajreṇa śataparvaṇā HV_App.I,42.644b
vajreṇāstreṇa divyena HV_App.I,42B.1780a
vajreṇendra ivācalān HV_App.I,42B.1059b
vajreṇeva giriṃ hariḥ HV_App.I,22A.137b
vajreṇeva puraṃdaraḥ HV_App.I,31.3417b
vajreṇeva mahāsaṃdhir HV_App.I,41.1959a
vajreṇeva hatā nagāḥ HV_App.I,43.78b
vajrair aśanikalpaiś ca HV_App.I,42A.264a
vajrair aśanikalpaiś ca HV_App.I,42B.907a
vajraiś ca samalaṃkṛtāḥ HV_App.I,42B.244b
vajro nāma mahāvyūho HV_App.I,42B.2149a
vañcanīyā bhaviṣyāmo HV_App.I,18.262a
vañcayann iva bhāṣase HV_App.I,31.2489b
vañcayām āsa lāghavaiḥ HV_App.I,42B.1242**70:1b
vañcitas tvaṃ na vañcitaḥ HV_App.I,42B.2818b
vaṭapatraṃ samādāya HV_App.I,41.149**10:1a
vaṭapatre sthitaṃ devaṃ HV_App.I,41.196**15:1a
vaṭamūle tathā cerus HV_App.I,29B.17a
vaṭasya patre jagatāṃ nivāsaḥ HV_App.I,31.527
vaṭaṃ gatvāsurātmajāḥ HV_App.I,29B.18b
vaḍavāḥ suṣuvur gāś ca HV_App.I,29C.183a
vaṇijo dūradeśajāḥ HV_App.I,18.206b
+vatīrṇevāmarāvatī HV_App.I,20.1083b
vatsadantais tribhiḥ pārśve HV_App.I,42B.1567a
vatsadantaiḥ śilīmukhaiḥ HV_App.I,42B.951b
vatsadantopabṛṃhakāḥ HV_App.I,42B.848b
vatsadrumasamāgame HV_App.I,11.263b
vatsapālān mahāmunī HV_App.I,13.9b
vatsapālāḥ pitar divā HV_App.I,31.3610b
vatsaputro hy alarkas tu HV_App.I,7.148a
vatsabhārgau suviśrutau HV_App.I,7.147b
vatsabhūtāḥ kaleḥ sutāḥ HV_App.I,11.242b
vatsalāḥ kāmadohanāḥ HV_App.I,9A.15**1:1b
vatsasya vatsabhūmiś ca HV_App.I,7.167a
vatsāñ jaghnur atho gāś ca HV_App.I,12.114a
vatsān ārohamāṇau ca HV_App.I,9A.15**1:4a
vatsānāṃ ca paraṃtapa HV_App.I,9.13b
vatsān dikṣu prakālayan HV_App.I,9A.18b
vatsān dhenuṣv anīyatām HV_App.I,9A.17b
vatsān dhenūr apāyatām HV_App.I,9.14b
vatsān vidrāvayām āsur HV_App.I,12.119a
vatsā vatsatarāḥ pitaḥ HV_App.I,31.3608b
vatsāś ca nihatās tathā HV_App.I,11.284b
vatsās tāvanta eva hi HV_App.I,12.207b
vatsair bhagno 'tha viṣṇunā HV_App.I,11.283b
vatsais tair vītasaṃbhramaḥ HV_App.I,11.244b
vatsaiḥ sārdhaṃ daśādya vai HV_App.I,9A.45b
vatsyanty evaṃ kalau yuge HV_App.I,41.91b
vatsyāmo yādavīṃ purīm HV_App.I,27.118b
vada kiṃ munisattama HV_App.I,21.28b
vada gatvā tayor yado HV_App.I,31.2864b
vadatas tava sāṃpratam HV_App.I,31.168b
vadatas tādṛśaṃ vacaḥ HV_App.I,31.1655b
vadate varadas tvāṃ tu HV_App.I,41.460a
vada tvaṃ vadatāṃ vara HV_App.I,7.69**5:1b
vadanasya varānane HV_App.I,29F.370b
vadanād abhiniṣkrāntaṃ HV_App.I,41.701a
vada nārada sāṃpratam HV_App.I,21.125b
vada nārada sāṃpratam HV_App.I,31.1425b
vadantaṃ tādṛśaṃ vacaḥ HV_App.I,31.1654b
vadantaṃ nārade vācaṃ HV_App.I,31.2935a
vadantāv iti keśava HV_App.I,31.2542b
vadanti brahma śāśvatam HV_App.I,42B.2855**199:17b
vadantau kṛṣṇa kṛṣṇeti HV_App.I,31.384a
vadantau bahu kilbiṣam HV_App.I,31.2543b
vadantau bahurūpāṇi HV_App.I,31.380a
vadantau māmikāṃ kathām HV_App.I,31.2075b
vadanty etās tu sārikāḥ HV_App.I,32.17b
vadanty evaṃ dvijātayaḥ HV_App.I,41.940b
vadanty evaṃ dvijātayaḥ HV_App.I,42B.2912b
vadan vā svastimān martyas HV_App.I,31.3002a
vada pīḍāṃ śarīrajām HV_App.I,32.35b
vada brahman pure mama HV_App.I,31.1424b
vada vipra yathātatham HV_App.I,21.30b
vada satyaṃ vacas tasya HV_App.I,20.818a
vada sarvam aśeṣeṇa HV_App.I,31.2889a
vadasva vadatāṃ vara HV_App.I,43.42b
vadasvādya tapodhana HV_App.I,29.846b
vadasvādya yathepsitam HV_App.I,31.800b
vadasvādya hitaṃ vibho HV_App.I,42B.2944**219:4b
vadāmas tvāṃ vayaṃ janāḥ HV_App.I,32.40b
vadāmi kim ataḥ param HV_App.I,28.15b
vadety asakṛd evaitat HV_App.I,31.2811a
vadyālakṣaṇasaṃyogān HV_App.I,41.1237a
vadhabandhaparikleśaṃ HV_App.I,24.198a
vadhaś caiva prakīrtitaḥ HV_App.I,44.58**9:2b
vadhaṃ tathāriṣṭakadhenukābhyāṃ HV_App.I,29D.198
vadhaṃ dharmabhṛtāṃ vara HV_App.I,29C.62b
vadhaṃ murasyāpy atha devaśatroḥ HV_App.I,29D.213
vadhaṃ viṣṇuḥ kariṣyati HV_App.I,42A.50b
vadhaṃ saṃkalpayitvā tu HV_App.I,42A.76a
vadhāya teṣām asurādhipānām HV_App.I,42B.680
vadhāya teṣām asurādhipānām HV_App.I,42B.716
vadhāya vibudhadviṣaḥ HV_App.I,42A.76**10:3b
vadhāya suraśatrūṇāṃ HV_App.I,18.409a
vadhāya surasainyasya HV_App.I,42B.306**17:2a
vadhāya surasainyasya HV_App.I,42B.315a
vadhāya hi mano dadhre HV_App.I,42A.518**47:20a
vadhārthaṃ kṛṣṇanandane HV_App.I,30.176b
vadhārthaṃ tasya bhūpateḥ HV_App.I,31.3537b
vadhārthaṃ śambarasya ca HV_App.I,30.319b
vadhārthaṃ śambarasya tvaṃ HV_App.I,30.331a
vadhiṣyati sa no 'suraḥ HV_App.I,42A.43b
vadhūm ūṣāṃ yadustriyaḥ HV_App.I,39.37b
vadhūr vardhasi diṣṭyā tvam HV_App.I,39.26**1:2a
vadhe brahmarṣibhiḥ stutaḥ HV_App.I,42B.2229b
vadhema samare parān HV_App.I,43.43b
vadhopāyaḥ sudāruṇaḥ HV_App.I,14.24b
vadho 'py asya vicityatām HV_App.I,42A.44b
vadhyatāṃ kṣipram eṣa vai HV_App.I,30.134b
vadhyatāṃ matpriyecchayā HV_App.I,30.136b
vadhyatāṃ vanagocaraḥ HV_App.I,42A.230b
vadhyantām ṛṣayaḥ sarve HV_App.I,26.19a
vadhyamānā mahācamūḥ HV_App.I,42B.2365b
vadhyamānāḥ śarais tīkṣṇai HV_App.I,42B.1598a
vadhyamānāḥ samantataḥ HV_App.I,29B.324b
vadhyamāno mahāsuraḥ HV_App.I,29B.357b
vadhyau bhavantau tu syātāṃ HV_App.I,41.429**34:1a
vadhvā saṃprāpayasvemaṃ HV_App.I,29.1449a
vadhvās te puṇyakārthāya HV_App.I,29.1059a
vadhvās te 'marasattama HV_App.I,29.533b
vadhvās te 'surasūdana HV_App.I,29.532b
vadhvās tvaṃ dvārakāṃ naya HV_App.I,29.605b
vanamālavibhūṣitam HV_App.I,20.628**20:1b
vanamālākuloraskau HV_App.I,18.510a
vanamālākṛtoraskaṃ HV_App.I,13.66a
vanamālākṛtoraskau HV_App.I,12.94a
vanamālāñcitodaraḥ HV_App.I,18.768b
vanamālādharo yuvā HV_App.I,18.766b
vanamālāya vai namaḥ HV_App.I,37.75b
vanamālāvibhūṣitam HV_App.I,31.2686b
vanamālāvibhūṣitam HV_App.I,31.2947b
vanamālī niyokṣyati HV_App.I,36.9b
vanamālī halī rāmo HV_App.I,31.3061a
vanamālorasaṃ divyaṃ HV_App.I,20.977a
vanavāyuvidāritāḥ HV_App.I,11.17b
vanavāsīti vikhyātaḥ HV_App.I,18.194a
vanavāse sthitau vīrau HV_App.I,20.215a
vanaspatīnāṃ divyānāṃ HV_App.I,18.453a
vanaspatyauṣadhīś caiva HV_App.I,41.1403a
vanasyāsya janādhipaḥ HV_App.I,18.377b
vanasyopari ketuvat HV_App.I,11.203b
vanaṃ gatvā tu tau vīrau HV_App.I,31.2219a
vanaṃ cāsurasevitam HV_App.I,10.3b
vanaṃ caitrarathaṃ yathā HV_App.I,43.28b
vanāni virasantīva HV_App.I,18.758a
vanāntararatiḥ prājñā HV_App.I,18.30a
vanāntaravicāriṇī HV_App.I,15.24b
vanāntaraṃ vicaratā HV_App.I,15.4**2:4a
vanāny agnir ivotthitaḥ HV_App.I,42B.2118b
vane ghoramṛgākule HV_App.I,31.438b
vane nivasatāṃ jñātvā HV_App.I,11.153a
vane yathāgnir utpannas HV_App.I,31.1790a
vane vanacarā daityā HV_App.I,20.150a
vaneṣu drumamūleṣu HV_App.I,11.22a
vaneṣu nāgā iva śukladantāḥ HV_App.I,29F.476
vaneṣu ratilālasau HV_App.I,18.513b
vaneṣu ruruvur hṛdyaṃ HV_App.I,29D.136a
vaneṣu vividheṣu ca HV_App.I,5.15b
vaneṣūpavaneṣu ca HV_App.I,8.8b
vane 'smiṃl lavaṇaś cāyaṃ HV_App.I,18.58a
vanditvā brahmacaraṇau HV_App.I,42B.2596a
vandeta tapasānvitā HV_App.I,29A.375b
vande tvām aham īśvara HV_App.I,31.1236b
vande māyāraṇe puṇye HV_App.I,40.157**49A:11a
vandyamāno naraiḥ pathi HV_App.I,29B.470b
vandyo lokahitāya vai HV_App.I,26.13b
vandhureṇa sudīptena HV_App.I,18.974a
vanyamūlaphalāni ca HV_App.I,40.117b
vanyaṃ puṣpaṃ mahārāja HV_App.I,31.3597a
vapur drakṣyāmy ahaṃ viṣṇor HV_App.I,31.2685a
vapur nīlotpalacchavi HV_App.I,13.64b
vapurbhiḥ kālasaṃnibhaiḥ HV_App.I,18.401b
vapur mama manoharam HV_App.I,29.176b
vapuṣāgnir iva jvalan HV_App.I,42B.206b
vapuṣā ghoradarśanam HV_App.I,6B.56b
vapuṣā nirdahann iva HV_App.I,41.1728b
vapuṣā prabhayā ca ha HV_App.I,42.256b
vapuṣā raudradarśanaḥ HV_App.I,42B.378b
vapuṣo vaiṣṇavasya ca HV_App.I,18.412b
vapuṣmantam atho tatra HV_App.I,42.231a
vapuṣmantam ivānalam HV_App.I,42B.2482b
vapuṣmantam ivārṇavam HV_App.I,18.303b
vapuṣmantyaḥ sujaghanāḥ HV_App.I,42B.2687a
vapuḥ kṛṣṇasya kevalam HV_App.I,31.2728b
vapūṃṣi pracakāśire HV_App.I,18.617b
vapraprākāramārgeṣu HV_App.I,18.255a
vamañ śoṇitakaṃ nṛpa HV_App.I,31.3302b
vamañ śoṇitam atyarthaṃ HV_App.I,31.3251a
vamañ śoṇitam atyuṣṇam HV_App.I,31.1674a
vamañ soṇitam ulbaṇam HV_App.I,25.60b
vamantaḥ śoṇitaṃ bahu HV_App.I,31.3466b
vamantyaḥ pāvakaṃ ghoraṃ HV_App.I,42B.1886a
vayam adya tavālayam HV_App.I,31.1272b
vayam adyaiva sahitā HV_App.I,31.2264a
vayam ājñāpayāmahe HV_App.I,29B.96b
vayam etān durārohān HV_App.I,31.2301a
vayam ete balānvitāḥ HV_App.I,31.2985b
vayam etair yathāyogaṃ HV_App.I,12.183a
vayam etaiḥ sahānugaiḥ HV_App.I,31.501b
vayasā ca pituḥ samaḥ HV_App.I,20.603b
vayasyaś candrasūryayoḥ HV_App.I,42A.459b
vayasyaṃ haṃsam abravīt HV_App.I,31.2628b
vayasyo hi bhavasya saḥ HV_App.I,29C.74b
vayaṃ ca kṛśasādhanāḥ HV_App.I,18.251b
vayaṃ ca yadunandana HV_App.I,34.20b
vayaṃ ca ṣaṭpuragatās HV_App.I,29B.36a
vayaṃ cāpi tvayāviṣṭaṃ HV_App.I,42A.528**49:1a
vayaṃ caiva narādhipāḥ HV_App.I,20.198b
vayaṃ tatra bhavet kaliḥ HV_App.I,20.232b
vayaṃ tatraiva gatvādya HV_App.I,20.78a
vayaṃ tu devadeveśa HV_App.I,21.48a
vayaṃ te devatātithe HV_App.I,29C.95b
vayaṃ tvacchāsane sthitāḥ HV_App.I,18.269b
vayaṃ tvām anu saṃsthitāḥ HV_App.I,31.2536b
vayaṃ dveṣyā na saṃdehas HV_App.I,29.695a
vayaṃ nityāparādhinaḥ HV_App.I,20.691b
vayaṃ paśūn samāśritya HV_App.I,11.116a
vayaṃ bahava ity evaṃ HV_App.I,18.711a
vayaṃ mithilavarmaṇā HV_App.I,12.134b
vayaṃ yakṣyāmahe sarve HV_App.I,41.1306a
vayaṃ yogavrate sthitāḥ HV_App.I,18.249b
vayaṃ vijñāpayāmahe HV_App.I,29E.142b
vayaṃ śiṣyair nṛpottama HV_App.I,31.2270b
vayaṃ sarve narādhipāḥ HV_App.I,20.815b
vayaṃ sarve viṣadrumam HV_App.I,11.192b
vayaṃ sarve samāgatāḥ HV_App.I,20.222b
vayaṃ sarve susaṃtrastaḥ HV_App.I,20.188a
vayāṃsi sādhuvākyāni HV_App.I,18.1089a
vara eṣa vṛto mayā HV_App.I,42A.24b
varaṇā vatsanābhāś ca HV_App.I,42A.129a
varadattaś ca dānavaḥ HV_App.I,29B.401b
varadatto naṭas tadā HV_App.I,29F.240b
varadaś ca sanandanaḥ HV_App.I,42.322b
varadaś ca svayaṃprabhuḥ HV_App.I,42B.350b
varadānamadotsiktair HV_App.I,42B.265**15:1a
varadānaṃ ca tasya vai HV_App.I,44.27**3:2b
varadānaṃ vṛthāsmāsu HV_App.I,43.62a
varadānād ahaṃ pituḥ HV_App.I,29C.140b
varadānān mahāmate HV_App.I,29.675b
varadānena cādhikaḥ HV_App.I,42B.2408b
varadānena darpitam HV_App.I,42A.73b
varadānena darpitaḥ HV_App.I,29C.149b
varadānena darpitaḥ HV_App.I,29C.155b
varadānena darpitaḥ HV_App.I,29F.25b
varadānena darpitaḥ HV_App.I,42A.54b
varadānena darpitān HV_App.I,20.145b
varadānena dhīmataḥ HV_App.I,29B.144b
varadānena dhīmataḥ HV_App.I,29B.150b
varadānena bhārata HV_App.I,29F.19b
varadānena sā labdhā HV_App.I,29F.83a
varadāya namo namaḥ HV_App.I,31.1326b
varadāya vareṇyāya HV_App.I,31.1081a
varadā lokakartāro HV_App.I,37.47a
varadāsurasevinī HV_App.I,42B.2444b
varadāṃ kīrtayiṣyāmi HV_App.I,35.8a
varadāṃ brahmavādinīm HV_App.I,42B.2580b
varadāḥ kāmarūpiṇaḥ HV_App.I,42.380b
varadṛṣṭas tu rukmiṇaḥ HV_App.I,20.291**10:1b
varade vāmalocane HV_App.I,35.64b
varado 'nugṛhītavān HV_App.I,29.1370b
varado bhava me nityaṃ HV_App.I,20.640a
varado 'smi surottamāḥ HV_App.I,42B.2619b
varadhvajair bhāskararaśmivarṇaiḥ HV_App.I,42B.710
varanāryaḥ śubhānanāḥ HV_App.I,39.27b
varapradānaṃ śrutvaiva HV_App.I,42A.42a
varaprabhāvācchakalendumaulinaḥ HV_App.I,20.881
varam agryaṃ prayacchati HV_App.I,35.61b
varam agryaṃ prayacchati HV_App.I,35.96**22:2b
varam agryaṃ prayacchasi HV_App.I,35.64**4:1
varam asyāḥ pradīyate HV_App.I,30.44b
varam icchati rukmiṇaḥ HV_App.I,20.291b
varam ekaṃ prayacchati HV_App.I,8.55b
varam etaṃ dadāmy aham HV_App.I,29B.61b
varayadhvaṃ varaṃ vīrā HV_App.I,29B.32a
varayiṣyati tasya sā HV_App.I,20.277b
varayiṣyati me matiḥ HV_App.I,20.524b
varayiṣyati śobhanā HV_App.I,29F.86b
vararathinām anujagmur ūrjitānām HV_App.I,42B.195
varaveṣapraticchanno HV_App.I,22A.38a
varaveṣaviḍambinam HV_App.I,21.178b
varaveṣaviḍambine HV_App.I,22A.5b
varaveṣeṇa viṣṭhitaḥ HV_App.I,21.148b
varaveṣeṇa saṃyutaḥ HV_App.I,21.6b
varahetoḥ svayaṃbuvā HV_App.I,42B.2325b
varaṃ gṛhṇīta vai tataḥ HV_App.I,42B.2587b
varaṃ ca te pradāsyāmi HV_App.I,18.125a
varaṃ ca varade yāce HV_App.I,30.383a
varaṃ cāsmai dadau prītaḥ HV_App.I,18.128a
varaṃ caitac chṛṇuṣva me HV_App.I,42B.2929**216:1b
varaṃ tridaśasattamāḥ HV_App.I,42B.2593b
varaṃ dattvā sa tiṣṭhati HV_App.I,31.2990b
varaṃ dātuṃ suraśreṣṭhaḥ HV_App.I,29B.20a
varaṃ deveśvaropamaḥ HV_App.I,29F.54b
varaṃ putraṃ prasūyate HV_App.I,37.111b
varaṃ pradāyātha mahāsurābhyāṃ HV_App.I,41.435
varaṃ prādāt tatas tasya HV_App.I,29.1266a
varaṃ prādād adhokṣajaḥ HV_App.I,29.820b
varaṃ labdhāḥ sma yatnataḥ HV_App.I,31.2267b
varaṃ varayatāṃ bhadrau HV_App.I,31.2182a
varaṃ varayatety uktās HV_App.I,29B.21a
varaṃ varaya dharmajña HV_App.I,29.1542a
varaṃ varaya bhadraṃ te HV_App.I,31.855a
varaṃ varaya bhadraṃ te HV_App.I,42A.20a
varaṃ varaya bhadraṃ te HV_App.I,42B.2800a
varaṃ varaya bhadraṃ te HV_App.I,42B.2923a
varaṃ varaya vatsa tvam HV_App.I,30.379a
varaṃ varaya suvrata HV_App.I,31.2138b
varaṃ varaya suvrate HV_App.I,29C.10b
varaṃ visadṛśaṃ matvā HV_App.I,6B.37**3:2a
varaṃ vṛṇuta bhadraṃ vo HV_App.I,42B.2619a
varaṃ sādhu dadāmi vaḥ HV_App.I,29B.51b
varāṅganāṃ siṃharathāṃ HV_App.I,35.34a
varāṅganāḥ sarvaratānatāṅgyaḥ HV_App.I,29D.191
varāṇḍajānāṃ jaladapriyāṇām HV_App.I,29F.544
varād varaṃ raṇajetāram īśaṃ HV_App.I,29.952
varān asurasattamau HV_App.I,41.427b
varāpsarās tā jagṛhuḥ pratītāḥ HV_App.I,29D.437
varābharaṇanirhrādān HV_App.I,42B.1617a
varābharaṇabhūṣitam HV_App.I,29F.378b
varārthiṣu varapradaḥ HV_App.I,36.42b
varārtho kaśyapo dhīmān HV_App.I,29.883a
varārhas tvaṃ mato mama HV_App.I,18.125b
varāha iva mūrchitaḥ HV_App.I,42A.414b
varāhacaritaṃ surāḥ HV_App.I,42.637b
varāhamahiṣākrāntāṃ HV_App.I,20.931a
varāhamukhasaṃsthitāḥ HV_App.I,42A.296b
varāharūpam āsthāya HV_App.I,41.645a
varāharūpiṇaṃ devaṃ HV_App.I,42.586a
varāhavadanās tathā HV_App.I,42B.2889b
varāhas tena tāḍitaḥ HV_App.I,42.598b
varāhasya naraśreṣṭha HV_App.I,42.656a
varāhaḥ saritaṃ puṇyāṃ HV_App.I,42.270a
varāhaḥ saṃharo 'rujaḥ HV_App.I,42B.2862b
varāhān atha sarvaśaḥ HV_App.I,31.2220b
varāheṇa nipātitaḥ HV_App.I,20.125b
varāho dīrghalocanaḥ HV_App.I,31.2222b
varāhorasi dānavaḥ HV_App.I,42.594b
varāholūkagomāyu+ HV_App.I,24.126a
varāṃ kumāraprabhavāṃ HV_App.I,35.41a
varāṃs tān anucintayan HV_App.I,37.21**3:1b
variṣṭhapṛṣṭhauṣṭhabhujāḥ sudṛptā HV_App.I,42B.675
variṣṭhaś ca gaviṣṭhaś ca HV_App.I,42B.86a
variṣṭhaḥ sarvadharmāṇāṃ HV_App.I,3.22a
variṣṭhās tridivaukasaḥ HV_App.I,41.554b
varuṇaś ca bhavān khyāto HV_App.I,36.58a
varuṇas tu tadā kruddhas HV_App.I,42B.2194a
varuṇas tu mahātejā HV_App.I,42B.2153a
varuṇas tyaktajīvitaḥ HV_App.I,42B.2212b
varuṇasya mahaccāpaṃ HV_App.I,25.51a
varuṇasya mahāvegān HV_App.I,42B.2219a
varuṇasya mahāvegān HV_App.I,42B.2225**136:2a
varuṇasyeva vakṣasi HV_App.I,42B.2178**130:1b
varuṇasyeha vakṣasi HV_App.I,42B.2181**131:1b
varuṇaṃ ca jalādhipam HV_App.I,42B.494b
varuṇaṃ yādasāṃ patim HV_App.I,25.56b
varuṇaṃ yādasāṃ patim HV_App.I,25.58b
varuṇaṃ lokapāleśaṃ HV_App.I,25.46a
varuṇaḥ pāśadhṛk śrīmān HV_App.I,42B.2193a
varuṇāya nyapātayat HV_App.I,42B.2181b
varuṇāya mahātmane HV_App.I,42B.2962b
varuṇena tavānagha HV_App.I,18.549b
varuṇena mahātmanā HV_App.I,42B.771b
varuṇena samāgataḥ HV_App.I,25.36b
varuṇo dharmarājas tu HV_App.I,29.1195**32:1a
varuṇo 'mitavikramaḥ HV_App.I,42B.2188b
varuṇo yādasāṃ patiḥ HV_App.I,25.44b
varuṇo yādasāṃ patiḥ HV_App.I,25.135b
varuṇo yādasāṃ rājā HV_App.I,25.27a
varuṇo yādasāṃ rājā HV_App.I,31.1218a
varuṇo vāsavo yamaḥ HV_App.I,42A.33b
varuṇo 'ṃśo 'tha dhanado HV_App.I,24.76a
varuṇo 'ṃśo bhagas tathā HV_App.I,42B.22b
varuṇo 'ṃśo bhagas tathā HV_App.I,42B.2699b
varuṇo 'ṃśo 'ryamā raviḥ HV_App.I,41.552b
vareṇa cchandayām āsa HV_App.I,29.349a
vareṇa cchandayām āsa HV_App.I,29F.12a
vareṇa cchanditā tena HV_App.I,29.761a
vareṇa brahmaṇaḥ purā HV_App.I,29.1360**35:1b
vareṇa brahmaṇo 'nagha HV_App.I,29.1354b
vareṇa bhagavān haraḥ HV_App.I,29B.394b
vareṇānena bhagavan HV_App.I,42A.43a
vareṇāpurayan nabhaḥ HV_App.I,20.866b
vareṇyam anaghaṃ śucim HV_App.I,31.473b
vareṇyaḥ prabhur īśvaraḥ HV_App.I,42B.2927b
varo dānavasattama HV_App.I,42B.2824**196:41b
+varcayām āsa vai tadā HV_App.I,20.1055b
varcasā niyamena ca HV_App.I,41.483b
varcasvī yena jāyate HV_App.I,42.411b
varjanīyaḥ kilānaghe HV_App.I,29F.165b
varjayitvā mahādevaṃ HV_App.I,29.416a
varjayitvā surādhipam HV_App.I,42B.2363b
varjayel lavaṇaṃ satī HV_App.I,29A.368b
varṇayām āsa citraguḥ HV_App.I,42B.2776**192:16b
varṇayām āsa taṃ kratum HV_App.I,42B.2776b
varṇayitvā yathānyāyaṃ HV_App.I,42B.2776**192:9a
varṇānāṃ caiva saṃkarāḥ HV_App.I,41.90b
varṇā brāhmaṇapūrvakāḥ HV_App.I,41.216b
varṇābhyāṃ yujyamānaś ca HV_App.I,41.860a
varṇā yāvanta ... HV_App.I,44.59**15:9b
varṇā laulyena saṃyutāḥ HV_App.I,41.70b
vartatāṃ te mahāyajño HV_App.I,42B.3071**235:14a
vartatāṃ mama deveśa HV_App.I,31.586a
vartate cotsavas tatra HV_App.I,39.11a
vartate 'tibhayaṃkaraḥ HV_App.I,42B.1728b
vartate naḥ sudāruṇaḥ HV_App.I,31.1522b
vartate māṃ prati prabho HV_App.I,31.173b
vartate yo hi mūrkhavat HV_App.I,31.2297b
vartate sarvataḥ pathi HV_App.I,31.1527b
vartate sarvadā tadā HV_App.I,31.399b
vartante pitaras tāta HV_App.I,4.147a
vartante yuddhalālasāḥ HV_App.I,31.1483b
vartamānasya saṃbhavaḥ HV_App.I,41.285b
vartamānaṃ paśūnāṃ ca HV_App.I,11.152a
vartamāne gṛhe yathā HV_App.I,18.578b
vartamāne ca satpathe HV_App.I,42B.2435b
vartamāne mahāghore HV_App.I,42B.1706a
vartamāne mahāghore HV_App.I,42B.1712a
vartamāne mahābhaye HV_App.I,42B.1503b
vartamāne mahāyuddhe HV_App.I,31.1537a
vartayanti sadā tathā HV_App.I,22A.47b
vartayanti sadā narāḥ HV_App.I,18.204b
vartayet strī pativratā HV_App.I,29A.266b
vartase vividhāṃ bhūtim HV_App.I,31.1157a
vartase sarvago bhavān HV_App.I,31.1160b
vartulāyatajaṅginī HV_App.I,12.11b
vardhatā caiva varṣeṇa HV_App.I,42A.340a
vardhatāṃ tapa uttamam HV_App.I,31.310b
vardhate daityanirmitam HV_App.I,42B.865b
vardhate brahmatejasā HV_App.I,41.1726b
vardhate brahmasattamāḥ HV_App.I,41.1256b
vardhamānāṃś ca śātravān HV_App.I,29B.346b
vardhamāne ca keśave HV_App.I,11.7b
vardhamāne jagadgurau HV_App.I,42B.2650**178:7b
vardhamāne mahāgharme HV_App.I,11.36a
vardhayanti divākaram HV_App.I,41.1389b
vardhāpayati taṃ devaṃ HV_App.I,38.13a
vardhāpya sa tu keśavam HV_App.I,38.50b
varmaṇī tau śitaiḥ śaraiḥ HV_App.I,29.1160b
varmaprabhābhiś ca tamonudābhiḥ HV_App.I,42B.686
varmavastrāṇy alaṃkārān HV_App.I,40.125**27:1a
varmāṇi kavacāni ca HV_App.I,42B.897b
varmāṇi cāmucya hiraṇmayāni HV_App.I,42B.569
varmāṇi divyāni mahāprabhāṇi HV_App.I,42B.633
varmāṇi daityāstranivāraṇāni HV_App.I,42B.707
varṣate vāsavo yathā HV_App.I,42B.1254b
varṣanti baladarpitāḥ HV_App.I,41.1706b
varṣaṃ parjanyavihitaṃ HV_App.I,29B.263a
varṣāṇāṃ kurusattama HV_App.I,41.74b
varṣāṇāṃ ca sahasrāṇi HV_App.I,41.1565a
varṣāṇāṃ tat kṛtaṃ yugam HV_App.I,41.56b
varṣāṇāṃ tu kṛtaṃ yugam HV_App.I,2.25b
varṣāṇāṃ dve śate tathā HV_App.I,41.82b
varṣāṇāṃ śatasāhasraṃ HV_App.I,41.218a
varṣāṇāṃ sa sahasraṃ tu HV_App.I,29B.58a
varṣāṇīha tadā rājan HV_App.I,31.2176a
varṣāṇy athaikaṣaṣṭiṃ tu HV_App.I,6.13a
varṣāṇy ayutaśo divi HV_App.I,40.58b
varṣāyutaṃ tapas taptaṃ HV_App.I,31.246a
varṣāyutaṃ mahāghoram HV_App.I,31.1112a
varṣāyutāni bhavane HV_App.I,40.62a
varṣe varṣapradaṃ tathā HV_App.I,41.1926b
valkalājinasaṃvītaṃ HV_App.I,42B.2480a
valkalājinasaṃvītau HV_App.I,13.7a
valmīka iva vṛkṣasya HV_App.I,5.104a
valmīkapratimaṃ navam HV_App.I,9A.47b
valmīkān khādayanto vai HV_App.I,12.172a
vavandatur ariṃdamau HV_App.I,29.1418b
vavandire mahābhāgāḥ HV_App.I,27.120a
vavanduś ca janārdanam HV_App.I,29.1487b
vavande taṃ śacīṃ tadā HV_App.I,22.62b
vavande nandagopas tu HV_App.I,10.12a
vavande yadunandanaḥ HV_App.I,29E.133b
vavande śirasā dvijaḥ HV_App.I,31.2773b
vavarṣa karakāmbubhiḥ HV_App.I,20.1059b
vavarṣatur ariṃdamau HV_App.I,42B.961b
vavarṣa rudhiraṃ devaḥ HV_App.I,30.114a
vavarṣa rudhiraṃ devaḥ HV_App.I,30.356a
vavarṣa śaravarṣāṇi HV_App.I,42B.2030a
vavarṣur jaladā iva HV_App.I,20.485b
vavarṣuḥ śarajālāni HV_App.I,30.71a
vavarṣuḥ śaravarṣāṇi HV_App.I,42B.1318a
vavuś ca vātās tumulāḥ sadhūmā HV_App.I,42B.786
vavṛdhe viṣṇur avyayaḥ HV_App.I,42.598**31:39b
vavṛve kāmasāgaraḥ HV_App.I,29F.362b
vavau manoharo vāto HV_App.I,29D.146a
vavau vāyuḥ sukhasparśaḥ HV_App.I,11.305a
vavau vāyuḥ sukhaṃ tathā HV_App.I,23.35b
vavre dānavasattamaḥ HV_App.I,29F.13b
vaśagaḥ śāsane sthitaḥ HV_App.I,36.75b
vaśī vāṃ śamayiṣyati HV_App.I,41.418b
vaśīṃ vibhūśitakarān navanīradābhāt HV_App.I,44.59**14:12
vaśyāny evendriyāṇi me HV_App.I,31.672b
vaṣaṭkārapriyo 'rcimān HV_App.I,42B.2236b
vaṣaṭkāraḥ samutthitaḥ HV_App.I,42.314b
vasa gaccha samāśritaḥ HV_App.I,29F.38b
vasatas tasya kṛṣṇasya HV_App.I,29.23a
vasatāṃ tatra dhīmatām HV_App.I,29F.403b
vasatāṃ vijane vane HV_App.I,43.139b
vasati jyotisaṃbhavaḥ HV_App.I,41.697b
vasati sma mahātejāḥ HV_App.I,7.71a
vasator āvayoḥ śreyo HV_App.I,20.1113a
vasaty amarasaṃkāśo HV_App.I,40.58a
vasaty avasareṇa hi HV_App.I,29E.9b
vasaty ekaḥ sanātanaḥ HV_App.I,41.147b
vasadbhir vāsavājñayā HV_App.I,29F.409b
vasadhvaṃ prītim utpādya HV_App.I,20.428a
vasanād devanād deva HV_App.I,31.1189a
vasan gehe janārdanaḥ HV_App.I,29.21**2:1b
vasantakusumaiś citraṃ HV_App.I,29.270a
vasantam ambhonidhiśāyinaṃ vibhuṃ HV_App.I,31.2918
vasantam asmiñ jagato hitāya HV_App.I,31.2910
vasantaṃ dvārakāpure HV_App.I,26.58b
vasantaṃ dvārakāpure HV_App.I,31.500b
vasantaṃ dvārakāpure HV_App.I,31.2680b
vasantaṃ vṛṣṇisaṃsadi HV_App.I,21.133b
vasanti kila ye 'surāḥ HV_App.I,29F.168b
vasanti tvayi bhūtāni HV_App.I,31.1207a
vasanti satataṃ narāḥ HV_App.I,31.413b
vasanti sma mudānvitāḥ HV_App.I,12.45b
vasante kiṃśuko yathā HV_App.I,31.3303b
vasan vṛṣṇibhir īśvaraḥ HV_App.I,31.36b
vasa vajrapure putra HV_App.I,29F.618a
vasavaś ca janeśvara HV_App.I,29.1262b
vasavaś ca mahābalāḥ HV_App.I,42A.495b
vasavaś ca surottamāḥ HV_App.I,29.465b
vasave dattavān ṛṣiḥ HV_App.I,41.503b
vasavo 'psarasaś caiva HV_App.I,42.23a
vasaṃs tatra pure hariḥ HV_App.I,31.37b
vasātīṃś ca mahābalān HV_App.I,29B.284b
vasāphenasamākīrṇā HV_App.I,42B.2012a
vasāma vigatodvegā HV_App.I,20.249a
vasāmo vigatodvegā HV_App.I,20.816a
vasāmy atra na puryāṃ tu HV_App.I,7.128a
vasiṣṭhaputrāḥ saptāsan HV_App.I,42B.2667a
vasiṣṭhaṃ gautamaṃ caiva HV_App.I,41.494a
vasiṣṭhādyā munīśvarāḥ HV_App.I,26.64b
vasiṣṭho vāmadevaś ca HV_App.I,26.48a
vasiṣṭho vāmadevaś ca HV_App.I,31.291a
vasudānavayo rathau HV_App.I,42B.1003b
vasudevakule jāto HV_App.I,31.734a
vasudevagṛhaṃ gatvā HV_App.I,20.967a
vasudeva nṛpādhama HV_App.I,31.3385b
vasudevapurogamāḥ HV_App.I,31.2436b
vasudevapracoditaḥ HV_App.I,29B.182b
vasudeva yaduśreṣṭha HV_App.I,16.39a
vasudevaś ca bhārata HV_App.I,29D.9b
vasudevaś ca saptabhiḥ HV_App.I,31.3453b
vasudevasamīpaṃ tu HV_App.I,17.42a
vasudevasutāv ubhau HV_App.I,11.1b
vasudevasutāv ubhau HV_App.I,18.667b
vasudevasutāv ubhau HV_App.I,18.779b
vasudevasutāv ubhau HV_App.I,18.1074b
vasudevasutāv ubhau HV_App.I,18.1102b
vasudevasutāv ubhau HV_App.I,20.113b
vasudevasutāv ubhau HV_App.I,20.311b
vasudevasute dṛṣṭe HV_App.I,20.347**12:2
vasudevasuto balī HV_App.I,20.107b
vasudevasutau vīrau HV_App.I,18.311a
vasudevasutau vīrau HV_App.I,18.834a
vasudevasutau vīrau HV_App.I,18.966**112:3a
vasudevas tataḥ kruddho HV_App.I,17.29a
vasudevas tatra yāto HV_App.I,29B.80a
vasudevas tathākrūra HV_App.I,31.2452a
vasudevas tu rājendra HV_App.I,17.26a
vasudevasya dhīmataḥ HV_App.I,29B.75b
vasudevasya dhīmataḥ HV_App.I,29B.86b
vasudevasya bhavanaṃ HV_App.I,18.1099a
vasudevasya bhavanaṃ HV_App.I,20.1084a
vasudevasya bhavane HV_App.I,20.951a
vasudevasya bhārata HV_App.I,29F.48b
vasudevasya yājane HV_App.I,29B.83**2:1b
vasudeva hareḥ pitaḥ HV_App.I,31.3388b
vasudevaṃ ca saptabhiḥ HV_App.I,31.1554b
vasudevaṃ mahātmānaṃ HV_App.I,29.1493a
vasudevaṃ mahāvīryaṃ HV_App.I,16.6a
vasudevaṃ mahīpālaṃ HV_App.I,31.3383a
vasudevaḥ suto 'bhavat HV_App.I,18.238b
vasudevātmajau nṛpa HV_App.I,31.3469b
vasudevāhukau vīrau HV_App.I,29E.13a
vasudeve sudeve ca HV_App.I,22.74a
vasudevograsenakau HV_App.I,31.3398b
vasudevograsenau ca HV_App.I,31.3342a
vasudevograsenau ca HV_App.I,31.3395a
vasudevo yaduśreṣṭhaḥ HV_App.I,18.330a
vasudhā tvāṃ pratīkṣate HV_App.I,18.499b
vasudhām iva saṃprāptaiḥ HV_App.I,41.1216a
vasudhāyāṃ ca sarvaśaḥ HV_App.I,42A.341b
vasudhāyāṃ mahābalaḥ HV_App.I,41.1833b
vasudhāyāṃ vyatiṣṭhata HV_App.I,42B.2076b
vasudhārām iti śrutiḥ HV_App.I,42.221b
vasudhāṃ vasudhādhipa HV_App.I,43.129b
vasudheyaṃ divaṃ gatā HV_App.I,18.618b
vasupatnyas tathaiva ca HV_App.I,29A.36b
vasubhir brahmasaṃbhavaiḥ HV_App.I,41.1295b
vasubhyāṃ samasajjata HV_App.I,42B.960b
vasu yad bhuvi kiṃcic ca HV_App.I,41.1406a
vasurudrās tathā sādhyā HV_App.I,40.11a
vasur babhruḥ suṣeṇaś ca HV_App.I,18.234a
vasuś ca suta eva ca HV_App.I,41.538b
vasuṃdharaṃ samṛḍīkaṃ samarthaṃ HV_App.I,29.920
vasuṃ prācchādayac charaiḥ HV_App.I,42B.1002b
vasuḥ kāśyapa eva ca HV_App.I,1.2b
vasūnaṣṭau bhṛśaṃ sarvān HV_App.I,42B.491a
vasūnāṃ tvaṃ vasūmatī HV_App.I,8.36b
vasūnāṃ pāvako bhavān HV_App.I,31.1211b
vaset kāpuruṣeṣu vai HV_App.I,20.605b
vased vai ditijottama HV_App.I,29C.121b
vasema ca sukhaṃ vibho HV_App.I,29B.36b
vasos tu kuntiviṣaye HV_App.I,18.238a
vasos tu vasavaḥ smṛtāḥ HV_App.I,42.403b
vastavyaṃ tridive sukham HV_App.I,29B.331b
vastum icchanti ye 'surāḥ HV_App.I,29B.28b
vastuṃ tava gṛhe kṛtaḥ HV_App.I,6.9**4:3b
vastragandhasamanvitam HV_App.I,40.109**20:1b
vastraṃ caiva vicitraṃ ca HV_App.I,40.102**18:1a
vastrāgandhādyalaṃkṛtam HV_App.I,40.139**39A:5b
vastrāṇi ca vicitrāṇi HV_App.I,29.605a
vastrābharaṇavarjitaḥ HV_App.I,20.1005b
vastrāstaraṇakaṃ rājā HV_App.I,20.961a
vastrair ābharaṇais tathā HV_App.I,29.1460**37:1b
vastrair jalārdraiḥ satataṃ HV_App.I,11.25a
vastraiś cāyatalocanāḥ HV_App.I,29D.94b
vastraiḥ suvarṇaiś ca pariṣkṛtānām HV_App.I,42B.682
vahaty ūrdhvagatir vāto HV_App.I,18.743a
vahanti kaluṣodakāḥ HV_App.I,42A.399b
vahanti baladarpitāḥ HV_App.I,43.13b
vahantyaś cārudarśanāḥ HV_App.I,29D.42b
vahan devaṃ janārdanam HV_App.I,31.228b
vahaitac cakram udyatam HV_App.I,18.1020**120:2b
vahnikanyāś ca suvratāḥ HV_App.I,29A.33b
vahnigarbhāṇi bhārata HV_App.I,43.163b
vahnijvālāsamaṃ tatra HV_App.I,42B.2151a
vahnitāpo mahīpate HV_App.I,18.748**78:16b
vahninā cāpi dīptāṅgo HV_App.I,18.733a
vahninādbhutakarmaṇā HV_App.I,42B.2320b
vahnim anye prasiñcanti HV_App.I,41.1896a
vahnim āha bṛhaspatiḥ HV_App.I,42B.2285b
vahnir janapadeśvara HV_App.I,29.1402b
vahnir bahujaṭī bhūtvā HV_App.I,41.1563a
vahniḥ praskandayām āsa HV_App.I,42B.2265a
vahniḥ saṃvartako bhūtvā HV_App.I,41.283a
vahner iva balaṃ dīptaṃ HV_App.I,41.1324a
vahner iva śikhāṃ dīptāṃ HV_App.I,22.20a
vahneḥ śikhā śrīr iva vardhitendhanā HV_App.I,29.104
vaṃśajas tatra te rājā HV_App.I,18.376a
vaṃśabaddhāḥ kāśyapānāṃ HV_App.I,29F.126a
vaṃśam āyor mahātmanaḥ HV_App.I,6B.124b
vaṃśayonivināśāya HV_App.I,41.584a
vaṃśasyāpy anukīrtanam HV_App.I,44.5b
vaṃśaṃ vakṣyāmy anenasaḥ HV_App.I,7.1b
vaṃśe khyātā mahāsurāḥ HV_App.I,42.369b
vaṃśe cāsmiṃs tava vibho HV_App.I,18.120a
vaṃśe mahātmā śāśivaṃśaketuḥ HV_App.I,29F.594
vaṃśe vadhūs tvaṃ kamalāyatākṣi HV_App.I,29F.605
vaṃśe vaṃśabhṛtāṃ vara HV_App.I,18.244b
vaṃśe vaṃśavatāṃ vara HV_App.I,21.96b
vaṃśe harir yasya jagat praṇetā HV_App.I,29F.590
vākpuṣpair arcitāṃ śubhām HV_App.I,35.9b
vākyamātreṇa bhāminīm HV_App.I,29.835b
vākyam uktvārisūdanaḥ HV_App.I,42B.2824**196:3b
vākyam uttamam ekāgro HV_App.I,18.271a
vākyam etat tu ruruce HV_App.I,18.715a
vākyam etad avocatām HV_App.I,18.290**30:1b
vākyasya durlabhā loke HV_App.I,18.951a
vākyaṃ te kathitam idaṃ hitaṃ nṛpāṇām HV_App.I,20.891
vākyaṃ te madhusūdanaḥ HV_App.I,29.624b
vākyaṃ paṅkajajanmanaḥ HV_App.I,42A.51b
vākyaṃ vakṣyāmi tattvataḥ HV_App.I,34.8b
vākyaṃ vidvān sabhāgataḥ HV_App.I,11.115b
vākyaṃ hṛṣṭamanāḥ kṛṣṇo HV_App.I,18.947a
vākyārṇavaṃ mahāgādhaṃ HV_App.I,20.207a
vākyair nānārthasaṃyogaiḥ HV_App.I,42B.2509a
vāg uvācāśarīreṇa HV_App.I,20.392a
vāg uvācāśarīreṇa HV_App.I,20.424a
vāg uvācāśarīreṇa HV_App.I,20.867a
vāgduṣṭā caiva mā śubhre HV_App.I,29A.389a
vāgduṣṭe vihitaṃ sadbhiḥ HV_App.I,29A.78a
vāgbhir iṣṭābhir īśvaram HV_App.I,31.230b
vāgbhir īśānam avyayam HV_App.I,31.240b
vāgbhir madhurabhāṣitā HV_App.I,41.1250b
vāgbhir mama samantataḥ HV_App.I,31.347b
vāgbhūṣaṇair bhūṣitasarvadehāḥ HV_App.I,42B.815
vāgyataḥ prayato bhūtvā HV_App.I,40.157**49:11a
vāṅmanaḥkāyasaṃyuktaḥ HV_App.I,20.631a
vāṅmayaṃ brahmasaṃmitam HV_App.I,42.156b
vāṅmātramadhuraḥ śaṭhaḥ HV_App.I,29.285b
vāṅmātram iva paśyāmi HV_App.I,29.220a
vācakasya ca pūjanam HV_App.I,44.58**10:3b
vācakasyāpi rājendra HV_App.I,40.157**49:32a
vācakaṃ gurum ātmanaḥ HV_App.I,40.147**42:4b
vācakaṃ pūjayet sudhīḥ HV_App.I,44.59**14:5b
vācakaṃ pūjayed yas tu HV_App.I,40.139**39:18a
vācakaṃ bharataśreṣṭha HV_App.I,40.153a
vācakaḥ kīdṛśaś cātra HV_App.I,40.4a
vācakaḥ paṭhanāt punaḥ HV_App.I,44.59**14:7b
vācakaḥ parituṣṭaś ca HV_App.I,40.154a
vācakāya ca dadyād dhi HV_App.I,40.173**55:10a
vācakāya narādhipa HV_App.I,40.173**55:13b
vācakāya nivedayet HV_App.I,40.138**34:1b
vācakāya nivedayet HV_App.I,40.139**39:13b
vācakāya pradadyād vai HV_App.I,45.16a
vācakāya pradātavyam HV_App.I,40.100**17:4a
vācakāya pradātavyaṃ HV_App.I,40.30**3:1a
vācakāya pradāpayet HV_App.I,40.139**39A:9b
vācakāya yathāśaktyā HV_App.I,40.173**55:8a
vācakāya yathāśaktyā HV_App.I,45.14a
vācake ca guṇāḥ proktā HV_App.I,40.36**5:1a
vācake parituṣṭe tu HV_App.I,40.154**47:1a
vācake hemakeyūraṃ HV_App.I,40.139**39A:7a
vācako bharataśreṣṭha HV_App.I,40.152**43:1a
vācam āyamya saṃsthitāḥ HV_App.I,42.598**31:37b
vācayan vāpi rājendra HV_App.I,40.157**49:22a
.... . vācayet HV_App.I,44.59**11:3b
vācayeta mahārāja HV_App.I,40.157**49:18a
vācayed vācakaḥ svasthaḥ HV_App.I,40.44a
vācaṃ rakṣa durudvahām HV_App.I,31.616b
vācaḥ sarasvatī devī HV_App.I,13.35a
vācā paramayā devo HV_App.I,42B.2927a
vācā vai parayā vibhuḥ HV_App.I,42B.2743b
vācā saṃpūjya viprendram HV_App.I,31.2778a
vāco harṣāt kileritāḥ HV_App.I,43.168b
vācyamāne ca viprebhyo HV_App.I,40.104a
vācyaṃ brahmeti niścitaḥ HV_App.I,31.633b
vācyaṃ vāpy atha vāvācyaṃ HV_App.I,31.2788a
vājapeyaśatais tathā HV_App.I,40.173**52:3b
vājinaḥ pakṣasaṃyuktā HV_App.I,43.13a
vājināgā yugāni ca HV_App.I,3.24b
vājinedham anuttamam HV_App.I,41.574**44:7b
vājibhir vāyusaṃkāśaiḥ HV_App.I,18.629a
vājibhir vāraṇaiś caiva HV_App.I,22.70a
vājibhiś ca mahājavaiḥ HV_App.I,42B.1645b
vājimedhaśataṃ phalam HV_App.I,40.173**53:2b
vājimedhaśatopamam HV_App.I,24.73**8:2b
vājimedhasya bhārata HV_App.I,40.74b
vājimedhātmake tadā HV_App.I,41.1876**64:2b
vājimedhāya bhagavān HV_App.I,41.1870a
vājimedhe ca saṃprāpte HV_App.I,29F.48a
vājimedho mahākratuḥ HV_App.I,29F.43b
vājiyuktāni keśavaḥ HV_App.I,29B.457**9:1b
vājivṛndāni cābhibhūḥ HV_App.I,42B.1276b
vāñchitasyaiva kāraṇam HV_App.I,40.173**52:1b
vāṇijyena jijīviṣuḥ HV_App.I,4.65b
vāṇī saptavidhā tathā HV_App.I,42B.2539b
vāṇīṃ tām aśarīriṇīm HV_App.I,42B.2418b
vāṇīṃ paramasaṃskārāṃ HV_App.I,42B.2580a
vātavṛṣṭisamākrāntās HV_App.I,20.315**11:2a
vātaskandhān bahūṃś ca tān HV_App.I,29D.98b
vātaskandhān mahāsvanaḥ HV_App.I,42B.2165b
vātā iva balāhakān HV_App.I,18.690b
vātā vavur mahāvegāḥ HV_App.I,11.34a
vātoddhūtair vanaiḥ phullair HV_App.I,29C.132a
vādayantas tathāpare HV_App.I,11.337b
vādayantaḥ parasparam HV_App.I,11.313b
vādayanti pure tatra HV_App.I,39.13a
vāditrāṇāṃ ca nirghoṣas HV_App.I,42B.2424a
vādibhiḥ saha vṛṣṇipa HV_App.I,31.152b
vādyāni ca samantataḥ HV_App.I,20.952b
vādyāni ca samantataḥ HV_App.I,20.958b
vādyānurūpaṃ jagire ca hṛṣṭāḥ HV_App.I,29D.343
vādyānurūpaṃ nanṛtuḥ sugātryaḥ HV_App.I,29D.182
vādyāny apy aparāṇi ca HV_App.I,29B.198b
vādye gīte ca kovidāḥ HV_App.I,41.1335b
vādyeṣu vividheṣu ca HV_App.I,29D.85b
vānaprathena vidhinā HV_App.I,29B.57a
vānaprasthaniṣevitam HV_App.I,18.464b
vānaprasthaś ca bhikṣukaḥ HV_App.I,31.2337b
vānarakṣobhitadrumām HV_App.I,31.82b
vānaspatyā na pūjyante HV_App.I,42A.401a
vāpikāyāṃ yatīśvarāḥ HV_App.I,31.2422b
vāpīkūpataṭākeṣu HV_App.I,24.133a
vāmacūḍāḥ sakeralāḥ HV_App.I,42A.452b
vāmadevabharadvājau HV_App.I,13.2a
vāmadeva śivācyuta HV_App.I,31.2170b
vāmadevaṃ virūpākṣam HV_App.I,31.975a
vāmanatvam upāgataḥ HV_App.I,42B.8b
vāmanatvaṃ yathāgatam HV_App.I,44B.2967**231:2b
vāmanasya mahātmanaḥ HV_App.I,42B.2747b
vāmanasya mahaujasaḥ HV_App.I,42B.2824**196:1b
vāmanasya vacaḥ śrutvā HV_App.I,42B.2804**193:1a
vāmanaṃ baṭurūpiṇam HV_App.I,42B.2824**196:37b
vāmanaṃ bahuvistaram HV_App.I,44.58b
vāmanaṃ rūpam āsthāya HV_App.I,42B.2809a
vāmanaṃ śṛṇvataḥ param HV_App.I,42B.1b
vāmanaḥ sarvabhūteṣu HV_App.I,42B.2967a
vāmanāya jagatpatiḥ HV_App.I,42B.2826**198:1b
vāmanā vikaṭāḥ kubjāḥ HV_App.I,24.127a
vāmanena tu rūpeṇa HV_App.I,20.132a
vāmanena mahaujasā HV_App.I,42B.2776**192:18b
vāmanena samīritam HV_App.I,42B.2797b
vāmane 'mitatejasi HV_App.I,42B.2968b
vāmano dhūmraraktākṣo HV_App.I,42B.2774a
vāmano 'bhūd avāmanaḥ HV_App.I,42B.2827b
vāmano hy asurendrasya HV_App.I,42B.2824**196:5a
vāmapārśve sva āsane HV_App.I,20.496b
vāmāṅguṣṭhād ajāyata HV_App.I,42.338b
vāme ca dakṣiṇe caiva HV_App.I,42A.381a
vāme tu śinipuṃgavaḥ HV_App.I,29.1185b
vāmaikakarṇāmalakuṇḍalaśrīḥ HV_App.I,29D.172
vāmo bāhus tu śaṃkaraḥ HV_App.I,13.37b
vāyavaḥ sapta caivānye HV_App.I,24.14a
vāyavyam atha govindo HV_App.I,31.3522a
vāyavyaṃ mathanaṃ nāma HV_App.I,42A.246a
vāyavyaṃ vāruṇaṃ caiva HV_App.I,18.996**116:12a
vāyavyāstraṃ samādāya HV_App.I,31.1606a
vāyavyāstreṇa te sarve HV_App.I,31.1609a
vāyasāṅkaṃ sudurjayam HV_App.I,42B.133b
vāyu anilendurddhā HV_App.I,42B.2824**196A:7a
vāyunā kurute hariḥ HV_App.I,41.120b
vāyunākṛṣyamāṇāś ca HV_App.I,41.129a
vāyunā mathitā yathā HV_App.I,42B.780b
vāyunā madagandhena HV_App.I,18.519a
vāyunā samayudhyata HV_App.I,42B.741b
vāyunā saha saṃgataḥ HV_App.I,42B.1092b
vāyunā spandate caiva HV_App.I,41.662a
vāyunevābhramaṇḍalam HV_App.I,42B.1986b
vāyubhakṣaḥ samāhitaḥ HV_App.I,41.1548b
vāyubhakṣaḥ samāhitaḥ HV_App.I,41.1621b
vāyubhakṣā nṛpaśreṣṭha HV_App.I,29B.12a
vāyubhinnam ivārṇavam HV_App.I,41.683b
vāyubhūtaṃ karoti ca HV_App.I,41.927b
vāyur ākāśasaṃbhavaḥ HV_App.I,41.321b
vāyur īśas tadā kṛtaḥ HV_App.I,42.433b
vāyur eva sadā viṣṇur HV_App.I,31.2519a
vāyur gaviṣṭho namuciḥ HV_App.I,42B.2869a
vāyur jaladharān iva HV_App.I,30.284b
vāyur dodhūyate mahān HV_App.I,41.860b
vāyur māṃ rakṣatāṃ duḥkād HV_App.I,31.602a
vāyur vṛkṣān ivaujasā HV_App.I,42B.959b
vāyur vṛkṣān ivaujasā HV_App.I,42B.1282b
vāyuvegabalās tathā HV_App.I,24.104b
vāyuvegasamair vegaiḥ HV_App.I,43.17a
vāyuvegena hanyante HV_App.I,42A.402a
vāyuś ca paruṣo vavau HV_App.I,42B.1885b
vāyuś ca balavān bhūtvā HV_App.I,41.119a
vāyus tejo jalaṃ mahī HV_App.I,42B.2528b
vāyuṃ pūrvam atho dṛṣṭvā HV_App.I,41.632a
vāyuḥ paryeti khecaraḥ HV_App.I,41.1415b
vāyuḥ sarvatrago vaśī HV_App.I,41.1561b
vāyuḥ saṃghātam āgataḥ HV_App.I,41.1556b
vāyūbhūto 'kṣaraṃ prāpto HV_App.I,41.940a
vāyor visphūrjitena ca HV_App.I,42A.339b
vāyoḥ sparśo guṇo yatra HV_App.I,31.1301a
vāyvagnipitaraś ca ye HV_App.I,4.131b
vāyvantarātmā mantrasphig HV_App.I,42.172a
vāyvambuprāśinau nṛpa HV_App.I,31.2166b
vāraṇān vāridaprakhyān HV_App.I,30.264a
vāraṇārthaṃ tadastrāṇāṃ HV_App.I,31.3529a
vāraṇair vāridopamaiḥ HV_App.I,18.626b
vāramukhyā naṭīḥ kṛtvā HV_App.I,29F.228a
vārayām āsa tatkṣaṇāt HV_App.I,31.3525b
vārayām āsa taṃ śaram HV_App.I,31.3532b
vārayām āsa pauṇḍrakam HV_App.I,31.1936b
vārayitvā samudyatam HV_App.I,42B.2392**146:7b
vārayiṣyāmi devendra HV_App.I,29C.38a
vārayeti tam abravīt HV_App.I,29.1074b
vārayainaṃ janārdana HV_App.I,31.615b
vārayainaṃ mahābāho HV_App.I,31.3226a
vārāṇasī mahātejāḥ HV_App.I,7.86a
vārāṇasīṃ nikumbhas tu HV_App.I,7.68a
vārāṇasyadhipo bhavat HV_App.I,7.58b
vārāha iti naḥ śrutaḥ HV_App.I,42.2b
vārāha iti viprendraiḥ HV_App.I,42.648a
vārāha iti saṃjñitaḥ HV_App.I,21.90b
vārāha eṣa kathito HV_App.I,42A.1a
vārāha eṣa kathito HV_App.I,42A.0**1:1a
vārāham amitaṃ hariḥ HV_App.I,42.163b
vārāhaś caiva parvataḥ HV_App.I,42A.469b
vārāhaṃ caritaṃ cāpi HV_App.I,41.574**44:2a
vārāhaṃ nāma nāmataḥ HV_App.I,42.260b
vārāhaṃ nārasiṃhaṃ ca HV_App.I,44.58a
vārāhaṃ rūpam āsthāya HV_App.I,20.124a
vārāhaṃ rūpam āsthāya HV_App.I,42B.2998a
vārāhaṃ vapur asmarat HV_App.I,42.154b
vārāhaṃ vapur āśritya HV_App.I,29.785a
vārāhaṃ vapur āsthitam HV_App.I,42.598**31:12b
vārāhaṃ vapur āsthitaḥ HV_App.I,31.697b
vārāhaṃ vapur āsthitaḥ HV_App.I,42.12b
vārāhaṃ śrutivistaram HV_App.I,42.7b
vārāhaḥ parvato nāma HV_App.I,42.564a
vārāhīṃ tanum āsthitaḥ HV_App.I,42.287b
vāriṇā sukhaśītena HV_App.I,41.1694a
vāritā nāradena te HV_App.I,29B.163b
vārito 'pi sa duṣṭātmā HV_App.I,29C.41a
vāripūrṇaiḥ sugambhīrair HV_App.I,41.968a
vāri praṇayakopajam HV_App.I,29.167b
vāribhiḥ prahasanti ca HV_App.I,41.1896b
vāriviprahatānīva HV_App.I,18.1041a
vāruṇaṃ cāstram uttamam HV_App.I,42A.255b
vāruṇaṃ vāyusaṃjñitam HV_App.I,42B.2392**146:8b
vāruṇāstreṇa dhīmatā HV_App.I,42B.2401b
vāruṇāṃś ca tathā pāśāṃś HV_App.I,42A.56**6:9a
vāruṇāḥ pannagāś caiva HV_App.I,42B.2214a
vāruṇīprabhavaṃ tadā HV_App.I,18.525**57:1b
vāruṇīprabhavā tadā HV_App.I,18.522b
vāruṇī samupasthitā HV_App.I,18.541b
vāruṇīṃ ca tathāpare HV_App.I,42B.2855**199:30b
vāruṇīṃ tāṃ mahāsenāṃ HV_App.I,42B.2223a
vāruṇaiś ca samanvitaḥ HV_App.I,25.27b
vāruṇaiś ca samanvitaḥ HV_App.I,31.929b
vāruṇais taiḥ samāyuktoḥ HV_App.I,25.62a
vāruṇy ātmahitaṃ vākyam HV_App.I,18.539a
vāruṇyā samalaṃkṛtaḥ HV_App.I,18.564b
vārtākāni na khāded yā HV_App.I,29A.256a
vārtālāpaiḥ sumadhuraiḥ HV_App.I,34.39**4:1a
vārteyaṃ gām agāhata HV_App.I,31.3559b
vāry upaspṛśya balavān HV_App.I,15.49a
vārṣṇeyaṃ vṛṣṇinandanam HV_App.I,31.1992b
vālakhilyair ivāṃśumān HV_App.I,42B.120b
vālavyajanam eva ca HV_App.I,24.183b
vālukāsetavo yathā HV_App.I,29B.263b
vālmīkiś ca mahātapāḥ HV_App.I,31.296b
vāllabhyaṃ keśavamayaṃ HV_App.I,29D.42a
vāśadbhiś cāṇḍajagaṇaiḥ HV_App.I,18.429a
vāśantīṃ parisarpasi HV_App.I,5.55b
vāsayaty ātmavīryeṇa HV_App.I,29C.25a
vāsayan mukhamārutaiḥ HV_App.I,29F.387b
vāsarasya prayojane HV_App.I,29.781**22:3b
vāsare vāsare tathā HV_App.I,29.781**22:4b
vāsavasya mahātmanaḥ HV_App.I,42B.2761b
vāsavasyānujo bhrātā HV_App.I,42B.2623a
vāsavaṃ tv amarā iva HV_App.I,22A.83b
vāsavānugatā devī HV_App.I,41.531a
vāsavāśaninirghośaṃ HV_App.I,42B.1205a
vāsave ca pratiṣṭhāpya HV_App.I,42B.2965**227:1a
vāsavo 'dhipatiḥ kṛtaḥ HV_App.I,42.462b
vāsaś ca lavaṇānvitam HV_App.I,29A.277b
vāsasā tena miśrayet HV_App.I,29A.183b
vāsasā priyadarśane HV_App.I,29.183b
vāsasām api nandini HV_App.I,29A.196b
vāsasāṃ ca manasvinī HV_App.I,29.1458b
vāsas tava mahādevi HV_App.I,8.8a
vāsasy ete tavābhīṣṭe HV_App.I,29.179a
vāsaṃ yatra prakurvanti HV_App.I,41.1270a
vāsāyāmarasaṃnibhāḥ HV_App.I,18.469b
vāsārtham amaropamaḥ HV_App.I,18.75b
vāsārtham īkṣituṃ bhūmiṃ HV_App.I,20.1115a
vāsārthaṃ tān vibhāgaśaḥ HV_App.I,41.362b
vāsārthaṃ te kṣamākṣamam HV_App.I,20.932b
vāsārthaṃ rocayām āsa HV_App.I,7.85a
vāsāṃsi pravarāṇi ca HV_App.I,29B.456b
vāsāṃsi vividhāni ca HV_App.I,23.38b
vāsāṃsi vividhāni ca HV_App.I,40.119b
vāsāṃsi vividhāny anye HV_App.I,29C.113a
vāsāṃsi suvicitrāṇi HV_App.I,29F.236**3:3a
vāsitāntaram āsādya HV_App.I,29E.85a
vāsiṣṭhaś cāṣṭamaḥ smṛtaḥ HV_App.I,1.13b
vāsiṣṭhas tv anaghas tathā HV_App.I,1.23b
vāsiṣṭhā iti viśrutāḥ HV_App.I,42B.2667b
vāsukipramukhās tathā HV_App.I,42B.2710b
vāsukir bahuśīrṣaś ca HV_App.I,41.1595a
vāsukis takṣakaś caiva HV_App.I,42A.419a
vāsukis takṣakas tathā HV_App.I,42.377b
vāsukiḥ prathayiṣyati HV_App.I,20.1046b
vāsudeva janārdana HV_App.I,18.482**51:3b
vāsudevapurogamān HV_App.I,22.3b
vāsudevapurogamāḥ HV_App.I,21.195b
vāsudevaprabhāvena HV_App.I,29B.88a
vāsudevaprasādena HV_App.I,29D.149a
vāsudevam athābravīt HV_App.I,29F.41b
vāsudevam upasthitā HV_App.I,18.1049b
vāsudevam upāgamat HV_App.I,31.1935b
vāsudevam uvāca ha HV_App.I,31.1950b
vāsudevavacaḥ śrutvā HV_App.I,29.536a
vāsudevasamīpaṃ sa HV_App.I,38.12a
vāsudevas tu dharmātmā HV_App.I,21.167a
vāsudevas trisaptatyā HV_App.I,18.996**116:3a
vāsudevas trisaptatyā HV_App.I,31.3201a
vāsudevasya kaiśikaḥ HV_App.I,20.346b
vāsudevasya dhīmataḥ HV_App.I,28A.64b
vāsudevasya dhīmataḥ HV_App.I,42B.2976b
vāsudevasya paśyataḥ HV_App.I,17.55b
vāsudevasya paśyataḥ HV_App.I,17.62b
vāsudevasya paśyataḥ HV_App.I,18A.80b
vāsudevasya paśyataḥ HV_App.I,28A.20b
vāsudevasya paśyataḥ HV_App.I,28A.53b
vāsudevasya paśyataḥ HV_App.I,31.1687b
vāsudevasya paśyataḥ HV_App.I,31.1945b
vāsudevasya paśyataḥ HV_App.I,31.3461b
vāsudevasya bhāṣitam HV_App.I,31.1968b
vāsudevasya marmagāḥ HV_App.I,31.1735b
vāsudevasya māhātmyaṃ HV_App.I,44.56a
vāsudevasya vṛṣṇipaḥ HV_App.I,31.1699b
vāsudevasya śāsanāt HV_App.I,29D.46b
vāsudevaṃ ca saptabhiḥ HV_App.I,28A.79b
vāsudevaṃ ca sāgrajam HV_App.I,16.9b
vāsudevaṃ ca sāgrajam HV_App.I,31.3595b
vāsudevaṃ ca sāgrajam HV_App.I,31.3601b
vāsudevaṃ jagannāthaṃ HV_App.I,31.1750**18:1a
vāsudevaṃ jaghāna ha HV_App.I,31.1890b
vāsudevaṃ jaghānāśu HV_App.I,31.1754a
vāsudevaṃ jaghānāśu HV_App.I,31.1992a
vāsudevaṃ janādhipa HV_App.I,29.1357b
vāsudevaṃ tathāgatam HV_App.I,28A.32b
vāsudevaṃ nṛpādhama HV_App.I,31.1652b
vāsudevaṃ nṛpottama HV_App.I,31.1722b
vāsudevaṃ mahātmānaṃ HV_App.I,18.996**116:2a
vāsudevaṃ mahātmānaṃ HV_App.I,29B.108a
vāsudevaṃ mahātmānaṃ HV_App.I,36.2a
vāsudevaṃ mahādyutim HV_App.I,18.996**116:4b
vāsudevaṃ mahābalam HV_App.I,31.1671b
vāsudevaṃ mahārāja HV_App.I,28A.9a
vāsudevaṃ raṇājire HV_App.I,31.1783b
vāsudevaṃ vilokya ca HV_App.I,31.3573b
vāsudevaṃ samabhyayāt HV_App.I,28A.86b
vāsudevaṃ samādiśya HV_App.I,31.3399a
vāsudevaṃ samāhanat HV_App.I,18.996**116:8b
vāsudevaṃ sa rājakaḥ HV_App.I,17.9b
vāsudevaṃ sudurjayam HV_App.I,38.8b
vāsudevaṃ sthitaṃ dṛṣṭvā HV_App.I,18.992a
vāsudevaṃ smayann iva HV_App.I,31.1651b
vāsudevaḥ kṣamāparaḥ HV_App.I,18.1011b
vāsudevaḥ pratāpavān HV_App.I,22A.25b
vāsudevaḥ pratāpavān HV_App.I,22A.158b
vāsudevaḥ pratāpavān HV_App.I,29.7b
vāsudevaḥ pratāpavān HV_App.I,31.1673b
vāsudevaḥ pratāpavān HV_App.I,31.1675b
vāsudevaḥ pratāpavān HV_App.I,31.1739b
vāsudevaḥ pratāpavān HV_App.I,31.1748b
vāsudevaḥ pratāpavān HV_App.I,31.1780b
vāsudevaḥ pratāpavān HV_App.I,31.1989b
vāsudevaḥ pratāpavān HV_App.I,31.2011b
vāsudevaḥ pratāpavān HV_App.I,31.3577b
vāsudevaḥ pratāpavān HV_App.I,31.3591b
vāsudevaḥ pratāpavān HV_App.I,31.3606b
vāsudevaḥ śareṇa ha HV_App.I,31.1694b
vāsudevaḥ sanātanaḥ HV_App.I,31.3629**27:1b
vāsudevaḥ samarpayat HV_App.I,17.1b
vāsudevaḥ samādade HV_App.I,18.996**116:13b
vāsudevaḥ samāhanat HV_App.I,18.996**116:7b
vāsudevaḥ smitaṃ kṛtvā HV_App.I,18.994a
vāsudevāt surottamāt HV_App.I,20.317b
vāsudevānuyāyinaḥ HV_App.I,20.30b
vāsudevāya cakriṇe HV_App.I,31.576b
vāsudevāya dhīmate HV_App.I,31.577b
vāsudevāya dhīmate HV_App.I,31.1280b
vāsudevāya dhīmate HV_App.I,31.1332b
vāsudeveti kṛṣṇeti HV_App.I,31.646a
vāsudeveti ko nāma HV_App.I,31.1432a
vāsudeveti ca prabho HV_App.I,31.1973b
vāsudeveti nityaśaḥ HV_App.I,31.1366b
vāsudeveti māṃ brūta HV_App.I,31.1384a
vāsudeveti śabditaḥ HV_App.I,31.734b
vāsudeveti śabditaḥ HV_App.I,31.1189b
vāsudeveti śabditaḥ HV_App.I,31.1408b
vāsudeveti śabditaḥ HV_App.I,31.1413b
vāsudevena satkṛtaḥ HV_App.I,29F.47b
vāsudeveśa bho viṣṇo HV_App.I,27.109**2:1a
vāsudevo gadāṃ gṛhya HV_App.I,31.1744a
vāsudevograsenābhyāṃ HV_App.I,31.3199a
vāsudevo jagatpatiḥ HV_App.I,31.1955b
vāsudevo jagatpatiḥ HV_App.I,31.3336b
vāsudevo jagaty asmin HV_App.I,31.1417a
vāsudevo jaghāna ha HV_App.I,18.996**116:1b
vāsudevo nṛpottamaḥ HV_App.I,31.1679b
vāsudevo 'pi dharmātmā HV_App.I,31.3576a
vāsudevo 'pi niḥśvasya HV_App.I,31.1714a
vāsudevo 'pi vivyādha HV_App.I,17.27**1:1a
vāsudevo balī vīraḥ HV_App.I,31.1770a
vāsudevo bhaviṣyati HV_App.I,31.1659b
vāsudevo bhaviṣyasi HV_App.I,18.1010b
vāsudevo mahātejāḥ HV_App.I,29.1573a
vāsudevo mahābalaḥ HV_App.I,22A.59b
vāsudevo mahābalaḥ HV_App.I,31.1706b
vāsudevo mahābalaḥ HV_App.I,31.1728b
vāsudevo mahābalaḥ HV_App.I,31.1778b
vāsudevo mahāyaśāḥ HV_App.I,18.354b
vāsudevo mahāvīryaḥ HV_App.I,31.1630a
vāsudevo mahītale HV_App.I,22A.29**1:1b
vāsudevo mahītale HV_App.I,22A.34b
vāsudevo rathī cāpī HV_App.I,31.1688a
vāsudevo vacaḥ prāha HV_App.I,36.14a
vāsudevo viśāṃ pate HV_App.I,29.1516b
vāsudevo 'si saṃprāpto HV_App.I,28.17a
vāsudevo 'smi daityendra HV_App.I,28.12a
vāsudevo 'smi sāṃpratam HV_App.I,31.1952b
vāsudevo halī yuddhe HV_App.I,31.3470a
vāsudevau mahārāja HV_App.I,18.996**116:10a
vāsudevau raṇotsukau HV_App.I,18.996**116:14b
vāso 'nyad eva dadyāc ca HV_App.I,29A.182a
vāsobhir annapānaiś ca HV_App.I,39.36a
vāsobhir bahubhir mukhyair HV_App.I,29A.42a
vāsobhiś ca praticchanno HV_App.I,29A.190a
vāsoyugmaṃ mahāmate HV_App.I,29A.186b
vāso raktaṃ ca dāpayet HV_App.I,29A.366b
vāhanaṃ ca viśeṣataḥ HV_App.I,40.101b
vāhanaṃ devadevasya HV_App.I,31.215a
vāhanaṃ dhvajakarmaṇi HV_App.I,18.494b
vāhanaṃ dhvajalakṣaṇam HV_App.I,20.70b
vāhanaṃ mama daityapa HV_App.I,28.14b
vāhanānāṃ ca nirghoṣaḥ HV_App.I,42B.1314a
vāhanānāṃ ca sarvaśaḥ HV_App.I,42.445b
vāhanāni ca deyāni HV_App.I,40.29a
vāhanena mayūreṇa HV_App.I,38.54a
vāhayantyaḥ kucān pṛthūn HV_App.I,11.25b
vāhayan hayam uttamam HV_App.I,31.2760b
vikaṭaḥ parvatākāraḥ HV_App.I,42B.332a
vikaṭair vāmanais tathā HV_App.I,41.1878b
vikadruṇā yaduśreṣṭha HV_App.I,18.270*26Aa
vikadrupramukhāś ca ye HV_App.I,20.1017b
vikadrur nayakovidaḥ HV_App.I,18.17b
vikadrur yadupūrvajaḥ HV_App.I,18.23**4:1b
vikadruvākyaṃ rāmasya HV_App.I,44.34a
vikadroś ca mahātmanā HV_App.I,18.270**26:5b
vikadros tad vacaḥ śrutvā HV_App.I,18.280**29:1a
vikadros tu vacas tathyaṃ HV_App.I,18.270a
vikartā caiva bhārata HV_App.I,41.1964b
vikarṣantau ramantau ca HV_App.I,41.1361a
vikarṣan rathavṛndāni HV_App.I,18.811a
vikarṣamāṇo 'ruṇadhūmranetraḥ HV_App.I,42B.598
vikalparahitaṃ cittaṃ HV_App.I,31.635a
vikasitakamalābhacāruvaktraḥ HV_App.I,42B.297
vikasitapaṅkajacārugarbhagauraḥ HV_App.I,42B.328
vikāragrahasaṃbhavam HV_App.I,41.1001b
vikārapuruṣo 'vyakto hy HV_App.I,41.614a
vikārānte pradṛśyate HV_App.I,41.957b
vikārair bahubhiḥ prāptaiḥ HV_App.I,41.928a
vikāraiḥ saha vardhate HV_App.I,41.975b
vikīrṇā dharaṇītale HV_App.I,18.858b
vikīryamāṇaṃ nabhasīva vāyunā HV_App.I,42B.2350
vikuñcitasaṭāntasya HV_App.I,42A.193a
vikuñcya jānunī pūrvaṃ HV_App.I,31.3286a
vikṛtaṃ bhīmadarśanam HV_App.I,42B.1338b
vikṛtaṃ maṇḍalībhūtaṃ HV_App.I,42B.1183a
vikṛtaḥ parvatāyudhaḥ HV_App.I,42B.754b
vikṛtaḥ somaśoṇitaḥ HV_App.I,42.172b
vikṛtāni ca sarvaśaḥ HV_App.I,42B.1250b
vikṛtāya kapardine HV_App.I,31.1071b
vikṛto dīrghajihvaś ca HV_App.I,42B.69**9:1a
vikṛṣya māṃsāni nadanti sarve HV_App.I,42B.732**31:38
vikṛṣya raṇamūrdhani HV_App.I,42B.2023b
vikṛṣya sumahābalāḥ HV_App.I,42B.1926b
vikṛṣyākṛṣya lāṅgalam HV_App.I,20.832b
vikramajñaḥ sadā cāsi HV_App.I,31.3223a
vikramasthe janārdane HV_App.I,20.169b
vikramaṃ śaṃsituṃ tūrṇam HV_App.I,42B.1177**64C:8a
vikramāḍhyā mahārathāḥ HV_App.I,42B.1506b
vikramā dharmaniścayāḥ HV_App.I,40.1**1:9b
vikrameṇa damena ca HV_App.I,42B.2751b
vikramais tribhir ākramya HV_App.I,42B.4a
vikramaiḥ prāṇasaṃbhṛtaiḥ HV_App.I,43.15b
vikramya ca yathāsukham HV_App.I,42A.325b
vikramya vidham iṣyāmi HV_App.I,42B.2108a
vikrāntā bāhuśālinaḥ HV_App.I,12.29b
vikrāntāḥ sarva evaite HV_App.I,31.3478a
vikrāntāḥ sumahābalāḥ HV_App.I,42.365**20:1b
vikrāmati nabhomadhye HV_App.I,43.8a
vikrāmantau praṇeśatuḥ HV_App.I,29F.728b
vikrīḍabhūtā vasudhā HV_App.I,41.1810a
vikrīḍamāno gadayā HV_App.I,42B.1435a
vikrīḍya bhagavān hariḥ HV_App.I,31.2035b
vikrīḍya vikrīḍya vihārakāle HV_App.I,31.2913
vikrīḍya suciraṃ kṛṣṇas HV_App.I,31.3234a
vikrīḍya suciraṃ kṛṣna HV_App.I,31.2441a
vikrītaḥ puruṣaḥ paśuḥ HV_App.I,6B.118**6:1b
vikrīyata ivādhvare HV_App.I,41.1687b
vikrośantaḥ punaḥ punaḥ HV_App.I,42B.1873b
vikrośanti ca gambhīraṃ HV_App.I,42A.395a
viklavaṃ na kariṣyati HV_App.I,29.705b
vikṣaranto mahānāgān HV_App.I,42B.1622a
vikṣaro dīrghabāhuś ca HV_App.I,42B.82a
vikṣipantaṃ jagannāthaṃ HV_App.I,31.2447a
vikṣipan duḥsahaṃ dhanuḥ HV_App.I,18.982b
vikṣipan daityajīvitam HV_App.I,42.581b
vikṣipann akṣasadṛśān HV_App.I,42B.1206a
vikṣipann iva khe vāyur HV_App.I,42B.2020a
vikṣiptaḥ sahasā prabhuḥ HV_App.I,41.913b
vikṣipya bhuvi gūhitam HV_App.I,9.26b
vikṣipya vipulaṃ cakraṃ HV_App.I,20.846a
vikṣepaṃ cakratuḥ khaṇḍaiḥ HV_App.I,11.218a
vikṣobhya tad balaṃ harṣād HV_App.I,42B.1000a
vikhyātaṃ phālgunītīrthaṃ HV_App.I,24.70a
vikhyāpitas tu doṣo 'yaṃ HV_App.I,20.197a
vigaṇo vipraṇaśyate HV_App.I,30.226b
vigataripubhayāḥ surāś ca jagmur HV_App.I,30.414
vigāhya śramakarśitāḥ HV_App.I,31.2237b
vigāhyaḥ tatsaraḥ svādu HV_App.I,31.2240**19:1a
vigāhyaivaṃ gajānīkaṃ HV_App.I,42B.1425a
vigrahaṃ ca jarāsaṃdhe HV_App.I,18.350a
vigrahaṃ yadupuṅgavaiḥ HV_App.I,31.3121b
vigrahād raṇakarmaṇi HV_App.I,18.933b
vigrahārthe vicāraṇam HV_App.I,20.275b
vigrahe raṇamūrdhani HV_App.I,18.936**106:1b
vigrahopaśamārthinā HV_App.I,20.374b
vighūrṇayan lokam imaṃ sasāgaram HV_App.I,42.598**31:46
vighūrṇayām āsa diśaḥ samagrāḥ HV_App.I,42.598**31:50
vighnakāraṇahetunā HV_App.I,20.587b
vighnas tatra pravarteta HV_App.I,31.465a
vighnas tamasi saṃbhūto HV_App.I,41.379a
vighnaṃ carasi keśava HV_App.I,31.3494b
vighnaiś caiva pralobhayan HV_App.I,41.984b
vicakras tu mahārāja HV_App.I,31.3099a
vicakrasya kathaṃ yuddhaṃ HV_App.I,31.2106a
vicakrasyātha daityasya HV_App.I,31.3110a
vicakraṃ yodhayām āsa HV_App.I,31.3197a
vicakro yuddhakāṅkṣayā HV_App.I,31.2120b
vicakṣur arimardanaḥ HV_App.I,29B.202b
vicaranti yathāsukham HV_App.I,42A.372b
vicaranto vyarājanta HV_App.I,42B.358a
vicaran vividhān mārgān HV_App.I,20.837a
vicarasva yathāsukham HV_App.I,18.748**78:8b
vicariṣye yathāyuktaṃ HV_App.I,42B.2770a
vicareyam imām aham HV_App.I,29F.58b
vicareyur manojavāḥ HV_App.I,41.1513b
vicāranipuṇaiḥ sadā HV_App.I,31.84b
vicārya bhiṣajo devi HV_App.I,32.42a
vicārya manasā vidvān HV_App.I,29C.78a
vicārya sarve gṛhyantāṃ HV_App.I,29F.661a
vicitrakavacadhvajāḥ HV_App.I,42B.501b
vicitracatvarapathāṃ HV_App.I,20.1125a
vicitradhvajavāhanāḥ HV_App.I,42A.178**15:2b
vicitranānāvihagaṃ HV_App.I,42A.456a
vicitravasanās tathā HV_App.I,42A.178**15:1b
vicitravastrābharaṇāś ca mattāḥ HV_App.I,29D.330
vicitraśastrakavacā HV_App.I,42A.178**15:2a
vicitrāṇi dhanūṃṣi ca HV_App.I,42B.849b
vicitrāṇi mahīkṣitām HV_App.I,18.847b
vicitrā devanirmitā HV_App.I,41.72b
vicitrābharaṇāmbaraḥ HV_App.I,42A.161b
vicitrābharaṇopetā HV_App.I,42A.178**15:1a
vicitrām aśanīṃ caiva HV_App.I,42A.242a
vicitrāmbarasuprabhām HV_App.I,20.954b
vicitrāś ca kathāyogā HV_App.I,40.1**1:10a
vicitrāstaraṇeṣu ca HV_App.I,20.101b
vicitrāṃ dakṣiṇāṃ diśam HV_App.I,42.247b
vicitrāḥ parameṣṭhinā HV_App.I,42.291b
vicitrair aṅgadair varaiḥ HV_App.I,42A.179b
vicitrair atibhāsvaraiḥ HV_App.I,42A.98b
vicitrair iva bhūṣitāḥ HV_App.I,41.1469b
vicitropāyakalpanaiḥ HV_App.I,44.53b
vicintya manasā rājan HV_App.I,20.334a
vicintya manasā sutam HV_App.I,20.282b
vicintya sa surottamaḥ HV_App.I,42.191b
vicintya hitam īritam HV_App.I,20.1148b
vicinvantaḥ pradīpena HV_App.I,21.76a
vicinvann iva jīvitam HV_App.I,42B.1040b
vicinvānaṃ paraṃ padam HV_App.I,31.2286b
vicinvānaḥ prathamaḥ ṣaḍguṇānām HV_App.I,29.997
vicinvānā yathoddiṣṭaṃ HV_App.I,11.200a
vicukṣubhuḥ samudrāś ca HV_App.I,43.131a
vicūrṇayām āsa kuśeśayaṃ sā HV_App.I,29.119
vicerur mārutās tatra HV_App.I,42A.372**30:2a
vicerur vasudhātale HV_App.I,41.1757b
viceluḥ parvatāgrāṇi HV_App.I,43.130a
vicchidya tau śarair vīrau HV_App.I,29E.119a
vicchinnai ruciraiḥ karaiḥ HV_App.I,42B.1308b
vijayaś ca tavāsrayāṭ HV_App.I,36.32b
vijayas tasya cātmajaḥ HV_App.I,7.4b
vijayasya kṛtiḥ putras HV_App.I,7.5a
vijayasya caturbhāgaṃ HV_App.I,29F.803a
vijayasya prasiddhaiva HV_App.I,29F.815a
vijayaṃ keśavasya ca HV_App.I,29F.1b
vijayaṃ cakrapāṇinaḥ HV_App.I,29B.471b
vijayaṃ caiva kāmasya HV_App.I,29F.8a
vijayaṃ śaṃkarasya ca HV_App.I,43.167**6:3b
vijayaṃ sarvakṛtyeṣu HV_App.I,29E.158a
vijayaḥ kaṇva eva ca HV_App.I,24.171b
vijayāya yaduśreṣṭha HV_App.I,20.46a
vijayāya yaduśreṣṭha HV_App.I,20.1160a
vijaye tvām upasthitaḥ HV_App.I,18.417**39:1b
vijayo me bhaviṣyati HV_App.I,20.901b
vijahāra yathā rāmaḥ HV_App.I,31.2439a
vijahāra yathāsukham HV_App.I,22.48b
vijahāra yathāsukham HV_App.I,31.2616b
vijahre viyati prabhuḥ HV_App.I,29D.100b
'vijānan svapnadarśanam HV_App.I,41.211b
vijānāmy aham avyagram HV_App.I,42B.2558a
vijigīṣur viśāṃ pate HV_App.I,29F.630b
vijitaś ca triparveṇa HV_App.I,41.1918a
vijetā rājasiṃhānāṃ HV_App.I,31.1410a
vijetā viśvakarmakṛt HV_App.I,42B.2561**169:1b
vijetā samare surān HV_App.I,42B.868b
vijetukāmāv anyonyam HV_App.I,42B.2392**146:22a
vijetuṃ keśavaṃ raṇe HV_App.I,20.905b
vijeṣyaty apramādas tu HV_App.I,29F.739a
vijñaptiṃ me ratīsuta HV_App.I,34.7b
vijñaptum arhase devam HV_App.I,29C.75**1:4a
vijñaptum upacakrame HV_App.I,30.381b
vijñātam etad dhi parair yathāvad HV_App.I,29D.480
vijñātaḥ patagottamaḥ HV_App.I,20.1095b
vijñāto 'yaṃ yathā dhruvam HV_App.I,42B.2817b
vijñānanilayāya ca HV_App.I,21.73b
vijñānam anaghaṃ tathā HV_App.I,41.528b
vijñānaṃ ca svabhāvaṃ ca HV_App.I,41.1061a
vijñānākhyena keśava HV_App.I,21.76b
vijñāpito mamārthaṃ vai HV_App.I,7.113a
vijñāpyaṃ madhusūdana HV_App.I,38.44**1:1b
vijñāpyaṃ śrūyatām idam HV_App.I,18.563**59:1b
vijñāpyaḥ pākaśāsanaḥ HV_App.I,29.380b
vijñāya dānavagaṇaṃ HV_App.I,11.240a
vijñeyas tu tapodhṛtiḥ HV_App.I,1.34b
vijñeyaṃ tatra kāraṇam HV_App.I,41.612b
vijñeyās tu ruceḥ sutāḥ HV_App.I,1.45b
vijvarām api sajvarām HV_App.I,32.7b
vijvaro vasudhādhipa HV_App.I,41.1243b
viḍambayañ śakrabalaṃ pramodayan HV_App.I,31.756
viṇmūtrakalile ghore HV_App.I,31.414a
vitatatvāt tu dehasya HV_App.I,42.197a
vitataś ca mahābalaḥ HV_App.I,42B.84b
vitataṃ sāmbaraṃ jagat HV_App.I,42B.1096b
vitatā vyomni patriṇām HV_App.I,42B.1186b
vitate yajñakarmaṇi HV_App.I,42B.861b
vitateṣu ca karmasu HV_App.I,42B.2504b
vitatya śyenavat pakṣau HV_App.I,42B.1369a
vitathaṃ na vaded dvijaḥ HV_App.I,20.570**18:9b
vitathaṃ rājasaṃsadi HV_App.I,20.536b
vitastā vai bhīmarathī HV_App.I,24.48a
vittaśāṭyavivarjitam HV_App.I,40.147**42:2b
vittaśāṭyaṃ samāśritya HV_App.I,40.153**45:3a
vittaṃ vastrāṇi cātmavān HV_App.I,29B.466b
vitteśasya mahātmanaḥ HV_App.I,42B.2024b
vitteśasyopari tadā HV_App.I,42B.2090a
vitteśaṃ dānavottamaḥ HV_App.I,42B.2125b
vitteśaṃ vihvalaṃ dṛṣṭvā HV_App.I,42B.2093a
vitrastau rāmakeśavau HV_App.I,20.223b
vitrāsanārthaṃ bhūpānāṃ HV_App.I,20.54a
vitresuḥ surasattamāḥ HV_App.I,42B.1615b
vidadhāti sa vākpatiḥ HV_App.I,42.69b
vidadhāte mahāraṅge HV_App.I,31.3279a
vidarbhanagarādhipau HV_App.I,20.355b
vidarbhanagarādhipau HV_App.I,20.608b
vidarbhanagarīṃ prāpte HV_App.I,20.84a
vidarbhanagarīṃ prāpte HV_App.I,20.345a
vidarbhanagarīṃ yāte HV_App.I,20.914a
vidarbhanagarīṃ yāto HV_App.I,20.919a
vidarbhanagarīṃ hariḥ HV_App.I,20.388b
vidarbhanagare kṛṣṇaḥ HV_App.I,20.446a
vidarbhanagare cedaṃ HV_App.I,20.379a
vidarbhanagare rājan HV_App.I,20.554a
vidarbhasya mahīpateḥ HV_App.I,21.135b
vidarbhā narmadā śubhā HV_App.I,24.47b
vidarbhāyāṃ narādhipaiḥ HV_App.I,20.326b
vidalaṃ dārum eva ca HV_App.I,31.2393b
vidādharān kiṃpuruṣān HV_App.I,15.16a
vidāritās triśūlaiś ca HV_App.I,42B.2064a
vidārya nihato yudhi HV_App.I,42A.520b
vidārya pūrvavad vaktraṃ HV_App.I,31.3406a
vidāryamāṇā daityaughais HV_App.I,42B.2049a
vidārya viviśur bhūmiṃ HV_App.I,42B.1080a
viditaṃ tava daityendra HV_App.I,42B.49a
viditaṃ vaḥ suparṇasya HV_App.I,20.185a
viditaṃ vo nṛpāḥ sarve HV_App.I,20.387a
viditaḥ kṛṣṇam abravīt HV_App.I,29E.106b
viditārthas tataḥ kṛṣṇaḥ HV_App.I,29B.109a
viditārthaḥ pratāpavān HV_App.I,29F.329b
viditārtho hi bhagavān HV_App.I,29C.69a
vidito me vraje vāsas HV_App.I,18.348a
vidito vo narādhipāḥ HV_App.I,20.672b
viditvā kṛṣṇapūrvajam HV_App.I,18.534b
viditvā caiva saprāṇaṃ HV_App.I,29B.353a
viditvā tasya durvṛttam HV_App.I,20.823a
viditvā devam īśānaṃ HV_App.I,20.716a
viditvā nakṛtātithyaṃ HV_App.I,20.552a
viditvā puruṣottama HV_App.I,18.350b
viditvā bhagavān rudraś HV_App.I,29C.157a
viditvā maulim āgatam HV_App.I,18.594b
viditvā vinatātmajaḥ HV_App.I,20.56b
vidūratho 'pi taṃ ṣaḍbhir HV_App.I,22A.106a
'vidūrād vidūratham HV_App.I,22A.105b
videhasasyajātāni HV_App.I,12.43a
videhād āgataḥ kaścit HV_App.I,11.113a
viddham āsāritaṃ ramyaṃ HV_App.I,29F.279a
viddhaḥ samaramadhyastho HV_App.I,42B.1826a
viddhān hayāṃs tathā dṛṣṭvā HV_App.I,31.1690a
viddhi cetanayā saha HV_App.I,41.938b
viddhi nārāyaṇaṃ prabhum HV_App.I,42B.3071**235:11b
viddhi hotraṃ maharṣibhiḥ HV_App.I,7.32b
viddho 'tha garuḍas tena HV_App.I,28A.17**1:1a
viddho 'tha sātyakis tena HV_App.I,31.1742a
vidyate ca kathaṃcana HV_App.I,29C.64b
vidyayā saha saṃgataḥ HV_App.I,41.1204b
vidyāgrahaṇasaṃnidhau HV_App.I,40.157**49:17b
vidyātapaḥsamāyuktāḥ HV_App.I,42B.1848a
vidyā durvāsasā purā HV_App.I,29F.443b
vidyādharagaṇān sarvān HV_App.I,42B.492a
vidyādharagaṇās tathā HV_App.I,20.467b
vidyādharagaṇair nityam HV_App.I,18.449a
vidyādharagaṇaiḥ sārdhaṃ HV_App.I,42B.2167a
vidyādharamahoragāḥ HV_App.I,18.925**103:4b
vidyādharāṇāṃ nārīṣu HV_App.I,35.46a
vidyādharā mahātmānaḥ HV_App.I,42.22**4:1a
vidyādharās tathānyatra HV_App.I,31.1014a
vidyānāṃ brahmavidyā tvam HV_App.I,8.41a
vidyāpārasya sarvataḥ HV_App.I,31.169b
vidyāpāraṃ mahābuddhir HV_App.I,31.2209a
vidyābhiś ca sanātanaḥ HV_App.I,42B.792b
vidyām abhyasya te śubhe HV_App.I,29F.449b
vidyām avāpya sakalāṃ HV_App.I,31.786a
vidyāyuktaṃ sudhārmikam HV_App.I,31.68b
vidyāyogena darśitam HV_App.I,41.824b
vidyārambhe tathā cānte HV_App.I,40.157**49:17a
vidyāvantaṃ sudhārmikam HV_App.I,31.70b
vidyā hi vinatir yasmād HV_App.I,31.68a
vidyujjihvāstriśīrṣāś ca HV_App.I,42A.301a
vidyujjihvograkarmakṛt HV_App.I,42B.2865**200:8b
vidyutāṃ yatra saṃpātā HV_App.I,42A.463a
vidyuto 'bhrāṇy oṣadhayaḥ HV_App.I,24.78a
vidyutparṇā tilottamā HV_App.I,42B.2691b
vidyutprabhaṃ bhāskararaśmitulyam HV_App.I,42B.388
vidyut prabhaṃ bhīmarathaṃ suvegaṃ HV_App.I,42B.232
vidyutprabhaṃ ṣoḍaśanalvamātram HV_App.I,42B.408
vidyutprabhābhiḥ kṛtam ābhitāmram HV_App.I,42B.512
vidyutvān parvataḥ śrīmān HV_App.I,42A.462a
vidyut saṃpātabhīṣaṇaḥ HV_App.I,42B.1249**72:1b
vidyudakṣaś caturbhujaḥ HV_App.I,42B.70b
vidyudagnipratīkāśam HV_App.I,42.160a
vidyudambhodatāmrābhyāṃ HV_App.I,41.388a
vidyuddaṃṣṭro bhīṣaṇaś ca HV_App.I,42B.90**12:1a
vidyuddyotanikāśena HV_App.I,42B.222a
vidyudbhir iva bhāsitaiḥ HV_App.I,41.968b
vidyudbhir iva saṃgataḥ HV_App.I,41.1714b
vidyudrūpāśanisvanā HV_App.I,42A.390b
vidyūdbhir iva pāvakaḥ HV_App.I,41.1584b
vidyotamānā vapuṣā HV_App.I,42B.2674a
vidyotayanto vidiśo diśaś ca HV_App.I,42B.673
vidrāvya tu raṇe sarvān HV_App.I,42.609a
vidrāvya yādavīṃ senāṃ HV_App.I,31.1557a
vidrāvya vipulaṃ sainyam HV_App.I,42B.2083a
vidrutaṃ prekṣya dānavaḥ HV_App.I,42B.2071b
vidrutānīha sainyāni HV_App.I,42B.2369a
vidrutā rājasattamāḥ HV_App.I,31.1612b
vidrutāś ca diśo daśa HV_App.I,42B.2273b
vidrutā sarvatodiśam HV_App.I,7.124b
vidrutā hy astravīryeṇa HV_App.I,31.1610a
vidrutāḥ svāny anīkāni HV_App.I,42B.1384a
vidruteṣu ca sainyeṣu HV_App.I,31.1562a
vidrumaṃ dātum arhati HV_App.I,29A.331b
vidrumāś ca drumānīkā HV_App.I,42A.126a
vidvattāṃ ca mahātmanām HV_App.I,29F.416b
vidvatsu kṛtabuddhayaḥ HV_App.I,6A.69b
vidvadbhir gīyase viṣṇo HV_App.I,31.2798a
vidvadbhir gīyase viṣṇo HV_App.I,31.2806a
vidvān gandharvavedavit HV_App.I,14.13b
vidvān dhanvantariḥ sutaḥ HV_App.I,7.18b
vidvān yajñasyādir athāntaḥ sa devaḥ HV_App.I,29.992
vidvāṃso brahmavādinaḥ HV_App.I,31.1247b
vidvāṃs tu kāñcanasyāpi HV_App.I,6B.6a
vidviṣṭā sarvajantubhiḥ HV_App.I,31.395b
vidveṣo hy astu vāṃ tasya HV_App.I,31.2382a
vidhatte karmayoniṣu HV_App.I,41.1966b
vidhatte śataśo brahmā HV_App.I,41.898a
vidhatsva ca tvaṃ kamalotpalāni HV_App.I,29D.304
vidhatsva bhāgaṃ sthānaṃ ca HV_App.I,7.29a
vidhaman gadayā gajān HV_App.I,42B.1443b
vidhamann iva parvatān HV_App.I,42B.2098b
vidhavā strī tu yā syād HV_App.I,29A.406a
vidhātā tapaso hare HV_App.I,31.3647b
vidhātrā tatra nīyate HV_App.I,15.1b
vidhānenaiva sarvaśaḥ HV_App.I,6A.49b
vidhāya vipulān bhogān HV_App.I,41.735a
vidhāvantau yudhāṃ varau HV_App.I,18.833b
vidhijño varakarmasu HV_App.I,29F.724b
vidhidṛṣṭena karmaṇā HV_App.I,14.19b
vidhidṛṣṭena karmaṇā HV_App.I,20.381b
vidhidṛṣṭena karmaṇā HV_App.I,29.837b
vidhidṛṣṭena karmaṇā HV_App.I,29B.119b
vidhidṛṣṭhena karmaṇā HV_App.I,42B.2763**190:1b
vidhinā kena śrūyate HV_App.I,40.1**1:13b
vidhinā kena suvrata HV_App.I,40.157**49:1b
vidhinā nirmitau vṛddhau HV_App.I,31.3388a
vidhinaitena kṛtsnena HV_App.I,29A.128a
vidhinaivaṃ vipaścitā HV_App.I,29A.241b
vidhim ādāya kaṃ mune HV_App.I,41.19b
vidhir ukto mahātmanā HV_App.I,40.4**2:3b
vidhir eṣa purātanaḥ HV_App.I,29A.126b
vidhir brahman sanātanaḥ HV_App.I,4.92b
vidhivat pūjayanty uta HV_App.I,3.7b
vidhivad devamāyayā HV_App.I,42B.2524b
vidhivad bhojayed rājan HV_App.I,40.110a
vidhivad vyañjanānvitam HV_App.I,11.329b
vidhihīnaṃ ca yaḥ kuryāt HV_App.I,40.30**3:5a
vidhihīnā hy anṛtvijaḥ HV_App.I,42B.3046b
vidhiṃ ca puṇyakasyātha HV_App.I,29A.46a
vidhiṃ ca phalayojaṃ ye HV_App.I,29A.17a
vidhiḥ sattvādyair bhūtayuktaiḥ sabījaiḥ HV_App.I,29A.171
vidhūma iva pāvakaḥ HV_App.I,41.1679b
vidhūma iva pāvakaḥ HV_App.I,41.1686b
vidhūma iva pāvakaḥ HV_App.I,42B.1640b
vidhūya mahatīṃ gadām HV_App.I,42B.1576b
vidhūyāpātayad bhūmau HV_App.I,11.258a
vidheyā vaiṣṇavorasi HV_App.I,18.560b
vidheyo 'smi prabhāvatyā HV_App.I,29F.358a
vidheḥ sabhāyāṃ tadadhīnacetāḥ HV_App.I,29D.472**5:1
vidhvā tu rājarājaṃ taṃ HV_App.I,25.86a
vidhvā tena yadūttamam HV_App.I,31.3248b
vidhvā daśabhir āśugaiḥ HV_App.I,31.1684b
vidhvā saptabhir āyāntaṃ HV_App.I,31.1741a
vidhvā saptabhir āśugaiḥ HV_App.I,31.3296b
vinaṅkṣyati jagadguruḥ HV_App.I,31.1258b
vinaṅkṣyati sa tu kṣipraṃ HV_App.I,31.1645a
vinaṅkṣyanti mamājñayā HV_App.I,29.1363b
vinatā kadrur eva ca HV_App.I,41.498b
vinatāyāṃ vyajāyata HV_App.I,41.565b
vinatāyāḥ sutaś caiva HV_App.I,20.342a
vinatāyāḥ sutāḥ smṛtāḥ HV_App.I,42.382b
vinatāhṛdayānanda HV_App.I,20.76a
vinatāhṛdayānanda HV_App.I,20.1101a
vinatāṃ cārusarvāṅgīṃ HV_App.I,29.138a
vinatāṃ surasāṃ tathā HV_App.I,42.342b
vinadadbhir mahānāgair HV_App.I,42B.1299a
vinadadbhir mahārāvair HV_App.I,29.1407a
vinadad bhairavaṃ ravam HV_App.I,31.2024b
vinadanto mahānādān HV_App.I,42B.776a
vinadan ditijaśreṣṭho HV_App.I,42B.837a
vinadan bahuśo hariḥ HV_App.I,42.598**31:81b
vinadan sumahākāyo HV_App.I,42B.1934a
vinadya ca guhāṃ vīro HV_App.I,29B.280a
vinadya sumahānādaṃ HV_App.I,42B.1816a
vinanāda vivṛttāsyo HV_App.I,42B.2160a
vinardann āhvayām āsa HV_App.I,42B.2086a
vinardamānā daityaughā HV_App.I,42B.240a
vinardamānāḥ śaradīva meghāḥ HV_App.I,42B.105
vinardamāno yuyudhe HV_App.I,42B.2213a
vinaṣṭaś ca bhavej janaḥ HV_App.I,26.41b
vinaṣṭendriyagocarāḥ HV_App.I,31.412b
vinā kiṃcit tvayā na hi HV_App.I,31.1230b
vinā kṛṣṇena vīryavān HV_App.I,18.516b
vinānena yatemahi HV_App.I,31.2582b
vinā padmaṃ śriyam iva HV_App.I,22.23a
vināpi candreṇa pure pitus te HV_App.I,29F.569
vināpi śayyāsamayaṃ priyāṇām HV_App.I,29F.552
vināmya prahasann iva HV_App.I,41.762b
vināyakaṃ ca saṃpūjya HV_App.I,11.129a
vināśakartre kṣitipālanāya HV_App.I,42.598**31:26
vināśaś caiva yajñasya HV_App.I,41.1984a
vināśya devāṃś ca purā purātanaḥ HV_App.I,31.973
vinighnan devavāhinīm HV_App.I,42B.1355b
vinighnan pratyadṛśyata HV_App.I,42B.1368b
vinighnan pravarān sainyān HV_App.I,42B.1426a
vinidrahemābjavirājitodaram HV_App.I,31.2895**22:4
vinidrahemābjavirājitodaram HV_App.I,31.2903
vinidrāmbujavaktrā sā HV_App.I,12.20a
vinindya balam ātmanaḥ HV_App.I,20.254b
vinipetuḥ pṛthak kecit HV_App.I,42.539a
vinirvāpya hutāśanam HV_App.I,20.843b
viniścitya balābalam HV_App.I,20.112b
viniṣpatya mahāsenāṃ HV_App.I,20.830a
vinītāv iti manyāmaḥ HV_App.I,20.230a
vinītair brahmavādibhiḥ HV_App.I,41.1217b
vinīto brahmabhāvena HV_App.I,41.818a
vinedur bhīmavikramāḥ HV_App.I,42B.1922b
vinedur bhṛśasaṃtaptā HV_App.I,11.30a
vinedur yādavās tadā HV_App.I,27.132b
vinedur yudhi te pṛthak HV_App.I,22A.143b
vinedur vipulair nādair HV_App.I,43.88a
vinedur visvaraṃ bhṛśam HV_App.I,9A.49b
vinedur visvaraṃ ravam HV_App.I,11.16b
vineduś cātra sarvaśaḥ HV_App.I,42B.1797**113:1b
vineduś chinnavarmāṇo HV_App.I,42B.1382a
vineduḥ sarvabhūtāni HV_App.I,42B.1884a
vinoditāḥ keśiniṣūdanena HV_App.I,29D.515
vindate jīvitaṃ bahu HV_App.I,4.75b
vindānuvindāv āvantyau HV_App.I,16.2a
vindānuvindāv āvantyau HV_App.I,17.51a
vindānuvindāv āvantyau HV_App.I,18.679a
vindānuvindāv āvantyau HV_App.I,29B.126a
vindānuvindau rājānau HV_App.I,29B.283a
vindhyakailāsavāsinīm HV_App.I,35.33b
vindhyapāde ca merau ca HV_App.I,43.49a
vindhyamadhye vyarocata HV_App.I,18.168b
vindhyamastaṃ ca parvatam HV_App.I,41.351b
vindhyarkṣavantāv abhito HV_App.I,18.154a
vindhyavāsinīṃ durgaghnīṃ HV_App.I,30.367a
vindhyaś ca tu mahāśailo HV_App.I,42A.477**40:1a
vindhyasya dakṣiṇaṃ pārśvaṃ HV_App.I,21.134a
vindhyaṃ girim ivānalaḥ HV_App.I,18.910b
vindhyāgrāṇīva bhārata HV_App.I,43.160b
vindhyo nīlāmbudaśyāmo HV_App.I,41.1462a
vindhyo vaidūryaparvataḥ HV_App.I,24.24b
vinyastadarbhanicaye HV_App.I,43.53a
vinyasyantām adūrataḥ HV_App.I,18.665b
vipannā vḍdhagopālāḥ HV_App.I,11.66a
viparītaṃ ca tad buddhvā HV_App.I,29.739a
viparītaṃ jagad dṛṣṭvā HV_App.I,29C.187a
viparītaṃ phalaṃ labhet HV_App.I,40.30**3:7b
viparītā janādhipa HV_App.I,29C.178b
viparyayaṃ yānti śanaiḥ HV_App.I,41.79a
viparyasto mamāra ha HV_App.I,10.25b
vipākam asya kāryasya HV_App.I,29.742a
vipine vyāghrasaṃkule HV_App.I,31.440b
vipulatvād dhi kṣetrāṇāṃ HV_App.I,41.1103a
vipuladvāratoraṇām HV_App.I,20.1125b
vipulaśroṇibhūṣitām HV_App.I,42.245b
vipulaṃ kaśyapāśramam HV_App.I,42B.2646b
vipulaṃ cāpnute vasu HV_App.I,42B.3067b
vipulaṃ tāmramṛttikam HV_App.I,18.193b
vipulaṃ sāram icchatām HV_App.I,41.1105b
vipulān dharmasaṃhitān HV_App.I,41.513b
vipulā rathapaṅktayaḥ HV_App.I,42B.846b
vipule cakravartinām HV_App.I,20.167b
vipule ca śarāsane HV_App.I,42B.973b
vipule parvatāntare HV_App.I,41.1795b
vipule vasudhātale HV_App.I,41.859b
vipulai ratnavibhavair HV_App.I,41.1841a
vipulair ambuvigrahaiḥ HV_App.I,41.1645b
vipulair āptadakṣiṇaiḥ HV_App.I,42B.1913b
vipṛthuḥ pṛthur eva ca HV_App.I,29B.201b
vipṛthuḥ śiśupālaṃ tu HV_App.I,22A.88a
vipṛthuḥ sumahābalaḥ HV_App.I,22A.96b
vipṛthoḥ sārathiṃ caiva HV_App.I,22A.95a
vipra kiṃcin na dṛśyate HV_App.I,31.2478b
viprakīrṇadrumāḥ petuḥ HV_App.I,42B.1783a
viprakīrṇamahāyudhāḥ HV_App.I,42B.1558b
viprakīrṇaśirodharāḥ HV_App.I,31.1539b
viprakīrṇasya bahudhā HV_App.I,41.1685a
viprakīrṇāntraśaivalā HV_App.I,42B.2009b
vipracittaḥ prathamajas HV_App.I,42.449a
vipracittir mahāsuraḥ HV_App.I,42B.2160b
vipracittir mahāsuraḥ HV_App.I,42B.2217b
vipracittiś ca vīryavān HV_App.I,42B.855b
vipracittis tilottamā HV_App.I,30.408b
vipracittis tu tatraiva HV_App.I,42B.347a
vipracittis tu daiteyo HV_App.I,42B.771a
vipracittis tu varuṇaṃ HV_App.I,42B.2143a
vipracittis tu saṃkruddho HV_App.I,42B.2200a
vipracittiṃ mahāsuram HV_App.I,42B.2153b
vipracittiṃ mahāsuram HV_App.I,42B.2215b
vipracittiḥ prathamajas HV_App.I,42.370a
vipracittiḥ śibiḥ śaṅkur HV_App.I,42B.2857a
vipracitter jalādhipaḥ HV_App.I,42B.2148b
vipracitter bhayārditaḥ HV_App.I,42B.2227b
vipracitter mahātmanaḥ HV_App.I,42B.2152b
vipracitter mahātmanaḥ HV_App.I,42B.2220b
viprajagmur diśo daśa HV_App.I,11.235b
viprajño viprabhāvanaḥ HV_App.I,36.51b
viprapriyo viprahito HV_App.I,36.51a
viprabhāryā mahārāja HV_App.I,31.2147a
viprasāc ca mahaddhanam HV_App.I,31.2151b
viprasyācchādanaṃ deyam HV_App.I,29A.239a
vipraḥ priyārthaṃ madhukeśiśatroḥ HV_App.I,29D.253
viprāṇāṃ bhayavardhanam HV_App.I,42.598**31:36b
viprāṇāṃ yadunandanaḥ HV_App.I,29F.382b
viprāṇāṃ saṃmato bhavet HV_App.I,4.31b
viprādīn asṛjat prabhuḥ HV_App.I,6A.7b
viprā naḥ paramā gatiḥ HV_App.I,29B.399b
viprān munigaṇāṃś ca saḥ HV_App.I,26.5b
viprān munigaṇāṃs tathā HV_App.I,26.4b
viprāya vedaviduṣe vinayānvitāya HV_App.I,40.157**49:57
viprāyāsmai pratigraham HV_App.I,42B.2824**196:21b
viprāḥ śūdrasamācārāḥ HV_App.I,41.89a
viprāḥ sthitā dharmaparā HV_App.I,41.60a
vipriyaṃ ca kṛtaṃ mama HV_App.I,29.646b
vipriyaṃ tava bhāmini HV_App.I,29.200b
vipreṇa sahitau nṛpa HV_App.I,31.2307b
viprendra prāṅmukhas tiṣṭha HV_App.I,42B.2814a
viprebhaḥ saṃskṛtaṃ samyag HV_App.I,40.126**28:1a
viprebhyaś ca dadau vittaṃ HV_App.I,31.2092a
viprebhyo 'nnaṃ pradāpayet HV_App.I,40.118b
vipraiḥ pūjyāḥ sahasraśaḥ HV_App.I,41.1840b
vipraiḥ satkṛtya pūjitam HV_App.I,4.116b
vipropaghātaṃ mohāc cet HV_App.I,29B.41a
vipro vājasaneyivān HV_App.I,29B.74b
viphalān astrayuktāṃs tān HV_App.I,29B.386a
viphalāśo bhaviṣyati HV_App.I,30.216b
vibabhau ca narādhipaiḥ HV_App.I,20.493b
vibabhau nabhaso madhye HV_App.I,43.99a
vibāṇo hatasārathiḥ HV_App.I,25.119b
vibuddhaḥ sātyakis tadā HV_App.I,31.1689b
vibudhānāṃ prasādena HV_App.I,40.90a
vibudhānāṃ mahātmanām HV_App.I,42B.2614b
vibudhānāṃ maheśvara HV_App.I,42B.2945**220:1b
vibhaktā bhaktivatsalāḥ HV_App.I,29B.162b
vibhaktāḥ sarvakāmebhyas HV_App.I,41.936a
vibhajātmānam ity uktas HV_App.I,42.309a
vibhajātmānam ity uktvā HV_App.I,42.302a
vibhajiṣyatha nirvṛtāḥ HV_App.I,41.1255b
vibhajya deśaṃ bahuśo HV_App.I,31.3182a
vibhajya yogaṃ manasā HV_App.I,41.1666a
vibhavaiḥ svairyathātatham HV_App.I,21.5b
vibhāgaṃ cintayat tadā HV_App.I,42B.2957**224:8b
vibhāgaṃ sarvabhāgavit HV_App.I,42.102b
vibhājako māṃ bhagavān pātu devaḥ HV_App.I,29.937
vibhāti tasyopari dhāryamāṇaṃ HV_App.I,42B.371
vibhāti yuddhābhimukhaḥ surendraḥ HV_App.I,42B.548
vibhāti sa makho vyaktaṃ HV_App.I,41.1196a
vibhānti te devavarāḥ sasādhyāḥ HV_App.I,42B.687
vibhāvya brāhmaṇarṣabhaḥ HV_App.I,41.1541b
vibhāṣyābhyahanad rājan HV_App.I,29.1117a
vibhinna iva toyadaḥ HV_App.I,41.1462b
vibhinnaśiraso bhagnās HV_App.I,42B.2081a
vibhinnahṛdayāḥ kecic HV_App.I,42B.2063a
vibhinnāni mahāsuraiḥ HV_App.I,42B.2370b
vibhīṣaṇasya bhagavān HV_App.I,36.55a
vibhīṣaṇaṃ mahāraudraṃ HV_App.I,42B.1338a
vibhur nāma prajeśvaraḥ HV_App.I,7.162b
vibhur vai lokayonikṛt HV_App.I,42.101b
vibhus tathaivāpratimaprabhāvaḥ HV_App.I,41.374
vibhūtiṃ pārijātasya HV_App.I,29.1557a
vibhūṣaṇāny ekanibaddhaveṇī HV_App.I,29.116
vibhūṣayantaṃ gaganaṃ ghanāṃś ca HV_App.I,29F.479
vibhor vairavinirbandhe HV_App.I,18.936**106:1a
vibhrājate 'sau śaradīva candraḥ HV_App.I,42B.428
vibhrāntā bhogināṃ varāḥ HV_App.I,20.1092b
vibhrānto vyākulendriyaḥ HV_App.I,15.36b
vimathya tu kuberasya HV_App.I,42B.2079a
vimadaṃ yamunātaṭe HV_App.I,21.110b
vimanaskāś ca mānada HV_App.I,29.563b
vimanaskāsmi muhyāmi HV_App.I,29F.352a
vimanā cārusarvāṅgī HV_App.I,29.138**5:1a
vimanāṃsi hate nṛpe HV_App.I,18.1027b
vimanāḥ samapadyata HV_App.I,18.917b
vimamarśātha buddhyaiva HV_App.I,10.4a
vimardam atulaṃ tv iha HV_App.I,20.541b
vimarde 'dbhutavikrame HV_App.I,42B.908b
vimardo devasainyānāṃ HV_App.I,42B.1147a
vimalasphaṭikābhāni HV_App.I,42A.117a
vimalaṃ candravarcasam HV_App.I,42B.920b
vimalā vimalodā ca HV_App.I,24.59a
vimalāś chatrapaṅktayaḥ HV_App.I,18.604b
vimalair ambubhiḥ pūrṇāṃ HV_App.I,41.1481a
vimānam adhirohati HV_App.I,40.53**11:3b
vimānam adhirohati HV_App.I,40.54b
vimānam adhirohati HV_App.I,40.69b
vimānamārgāvaraṇaṃ HV_App.I,18.385a
vimānam ekam āruhya HV_App.I,29.1441a
vimānayānaiḥ śrīmadbhiḥ HV_App.I,20.466a
vimānavaram āruhya HV_App.I,20.475a
vimānavāhā devānāṃ HV_App.I,29F.74a
vimānaśatasaṃkīrṇā HV_App.I,42A.216a
vimānasthāś ca dadṛśur HV_App.I,31.3473a
vimānaṃ caiva kāmikam HV_App.I,40.74**15:1b
vimānaṃ te mahārathāḥ HV_App.I,29F.230b
vimānaṃ labhate mahat HV_App.I,40.51b
vimānaṃ vibudhāvāsaṃ HV_App.I,40.86a
vimānaṃ vibudhaiḥ sārdham HV_App.I,40.61a
vimānaṃ samadhiṣṭhāya HV_App.I,40.66a
vimānaṃ samadhiṣṭhāya HV_App.I,40.78a
vimānaṃ sukṛtaṃ vāsaṃ HV_App.I,40.56**12:1a
vimānāgreṣu dhiṣṭhitāḥ HV_App.I,30.33b
vimānānāṃ sahasrāṇi HV_App.I,3.28a
vimānāni ca divyāni HV_App.I,41.133a
vimānāni vicitrāṇi HV_App.I,29F.298a
vimānenārkavarṇena HV_App.I,42A.10a
vimānair vividhair agryair HV_App.I,42A.177a
vimuktaṃ rāgadoṣābhyāṃ HV_App.I,41.1257a
vimuktā dānavagaṇaiḥ HV_App.I,42.641a
vimuktāḥ sarvapāpebhyaḥ HV_App.I,42B.2554a
vimuktāḥ sarvasaṅgebhyo HV_App.I,41.1504a
vimukto dehabandhanāt HV_App.I,41.685b
vimukhā sā tu daityendrair HV_App.I,42B.2365a
vimuṅcan sa raṇotsukaḥ HV_App.I,30.78b
vimucyantāṃ guhāḥ sarvāḥ HV_App.I,42B.2958**226:11a
vimuñcanto hutāśanam HV_App.I,42A.417b
vimuñcan bhairavaṃ ravam HV_App.I,31.1594b
vimūḍham abhavat sarvam HV_App.I,42B.1489a
vimūḍhāḥ śastrapāṇayaḥ HV_App.I,42B.1497b
vimaulim iva mānuṣam HV_App.I,18.591b
viyajjuṣṭaṃ saṃskṛtaṃ vaikṛtaṃ ca HV_App.I,29.904
viyati sthāpya mānada HV_App.I,29B.191b
viyaty eva niyuktau tau HV_App.I,29B.196a
viyuktaṃ vīkṣya dānavaḥ HV_App.I,10.23b
virajaskaḥ samantataḥ HV_App.I,42A.151b
virajaskā diśo daśa HV_App.I,18.1091b
virajasko mahābāhur HV_App.I,41.165a
virajaṃ caiva śukraṃ ca HV_App.I,41.546a
virajāḥ śokarahitā HV_App.I,29.354a
virathasya palāyataḥ HV_App.I,18.819b
virathaṃ ca jaghānāśu HV_App.I,17.30a
virathaṃ prekṣya rudraṃ tu HV_App.I,42B.1667a
virathaṃ vidhanuṣkaṃ ca HV_App.I,17.41a
virathāś chinnakārmukāḥ HV_App.I,42B.1508b
virathāḥ pratijagmire HV_App.I,18.816b
viratho rathināṃ varaḥ HV_App.I,29.1126b
viratho vidhanuṣkaś ca HV_App.I,17.31a
viramasva halāyudha HV_App.I,20.869b
virarāja mahākratuḥ HV_App.I,41.1214b
virarāja mahārāja HV_App.I,31.1460a
virarājārcibhir dīptair HV_App.I,41.1887a
virarājārcibhir dīptaiḥ HV_App.I,41.1682a
virarājāṃśumān iva HV_App.I,31.747b
virarāma mahādyutiḥ HV_App.I,20.518b
virāgavastrābharaṇāḥ prahṛṣṭāḥ HV_App.I,29D.326
virājate kamalam udāravarcasaṃ HV_App.I,41.338
virājate kaustubharatnadīpaḥ HV_App.I,31.693
virājate candramas eva rātriḥ HV_App.I,31.695
virājate 'tīva yathā dhaneśaḥ HV_App.I,42B.470
virājan nabhaso madhye HV_App.I,41.769a
virājamānaṃ vapuṣā HV_App.I,29.833a
virājamānaṃ śrīmantam HV_App.I,30.94a
virājamānaḥ parameṇa varcasā HV_App.I,42B.2345
virājamānaḥ prabhur induśekharo HV_App.I,31.956
virāṭadrupadāv api HV_App.I,29B.281b
virāṭaparvaṇi tathā HV_App.I,40.119a
virāṭaś ca mahīpatiḥ HV_App.I,18.680b
virāṭaś ca sahottaraḥ HV_App.I,29B.227b
virāmaniyame prāpte HV_App.I,41.1662a
virāmaṃ jagmatus tadā HV_App.I,16.45b
virūpaś ca mahādyutiḥ HV_App.I,42A.169b
virūpākṣaṃ vibhīṣaṇam HV_App.I,42B.1210b
virūpākṣaṃ sudarśanaṃ puṇyayoniṃ HV_App.I,29.896
virūpākṣāya devāya HV_App.I,37.87a
virūpākṣī viśālākṣī HV_App.I,8.6a
virūpākṣair ghaṭodaraiḥ HV_App.I,41.1877b
virūpākṣo harāharau HV_App.I,42B.80b
virūpāya surūpāya HV_App.I,31.1084a
virūpāya surūpāya HV_App.I,31.1088a
virejur vismayāvahāḥ HV_App.I,11.290b
virejuś ca jayaṃ prāptā HV_App.I,43.92a
virejus te tadā daityāḥ HV_App.I,42B.1712**103:1a
virogā rogiṇaś cāsan HV_App.I,29.1485a
virocanabhayatrastā HV_App.I,42B.1363a
virocanam abhidravan HV_App.I,42B.1372b
virocanaś ca jambhaś ca HV_App.I,42.367a
virocanaś ca jambhaś ca HV_App.I,42B.854a
virocanaś ca prāhrādir HV_App.I,42.366a
virocanaś ca balavān HV_App.I,42B.250a
virocanaś ca balavān HV_App.I,42B.1351a
virocanaś caran mārgān HV_App.I,42B.1378a
virocanasuto balī HV_App.I,11.160b
virocanasuto balī HV_App.I,42B.2776**192:19b
virocanas tathādhvaryur HV_App.I,42B.829a
virocanas tu tatraiva HV_App.I,42B.1339a
virocanas tu prāhrādir HV_App.I,42.367**21:1a
virocanas tu prāhrādis HV_App.I,42B.29a
virocanas tu balavān HV_App.I,42B.749a
virocanaḥ prajajvāla HV_App.I,42B.1344a
virocanānujaś caiva HV_App.I,42B.263a
virodhaṃ gantum arhati HV_App.I,29.819b
virodho yatibhiḥ saha HV_App.I,31.2645b
virauti goṣṭhaḥ saha kāminībhiḥ HV_App.I,29F.546
vilapanti sma te sarve HV_App.I,18.1030a
vilapyaivaṃ nṛpaśreṣṭha HV_App.I,31.3583a
vilapyaivaṃ bahuvidhaṃ HV_App.I,5.64a
vilambantyaḥ sapuṣpāś ca HV_App.I,41.1471a
vilayaṃ jagmur ākāśe HV_App.I,42A.308a
vilalāpa tato rājā HV_App.I,31.3580a
vilalāpa tapasvinī HV_App.I,5.54b
vilalāpa nṛpātmajā HV_App.I,32.4b
vilalāpa suduḥkhitaḥ HV_App.I,6.43b
vilasallokamaṇḍalam HV_App.I,31.2950b
vilāpasākṣī priyahīnitānāṃ HV_App.I,29F.561
vilāpaḥ kaṃsayoṣitām HV_App.I,44.30b
vilālapa suduḥkhitaḥ HV_App.I,6.38b
vilāsinī sukarṇāntā HV_App.I,12.21a
vilikhantau ca sāyakaiḥ HV_App.I,42B.969b
viliptagātrā jalayantrahastāḥ HV_App.I,29D.333
viliptagātrās tv atha pānabhūmiṃ HV_App.I,29D.382
viliptam iva ca kvacit HV_App.I,29C.133b
vilipya sā lohitacandanena HV_App.I,29.112
vilīyate bhāskararaśminā yathā HV_App.I,20.883
vilekhanaṃ pramāṇaṃ ca HV_App.I,42.200a
vilepuḥ kokilās tadā HV_App.I,29D.138b
vilokayāṃ cakratus tau HV_App.I,31.433a
vilokya ca diśas tathā HV_App.I,31.679b
vilokya ca parasparam HV_App.I,21.123b
viloḍayati dhanvinaḥ HV_App.I,30.194b
viloḍya jalasaṃcayam HV_App.I,31.3569b
vivarāṇi diśaḥ smṛtāḥ HV_App.I,13.39b
vivarjitaṃ mṛdā sarvaḥ HV_App.I,29A.115a
vivarṇatvaṃ ca bhagavān HV_App.I,42A.375a
vivarṇavadanā dīnāś HV_App.I,43.39a
vivarṇavadanā devī HV_App.I,7.82a
vivarṇavadanā nṛpa HV_App.I,41.1249b
vivaśaṃ śokasaṃtaptaṃ HV_App.I,16.13a
vivaśaṃ sadya eva hi HV_App.I,29F.427b
vivasvān gharmasamaye HV_App.I,42A.260a
vivasvāṃś ca tathaiva ca HV_App.I,41.537**41:1b
vivahaś ca samīraṇaḥ HV_App.I,42A.367b
vivahaḥ parāvahaś caiva HV_App.I,24.14**4:2a
vivādaḥ saṃsthitaḥ so 'dya HV_App.I,29.711a
vivāham akarot tatra HV_App.I,38.32a
vivāham upaśobhayan HV_App.I,38.38b
vivāhaś caiva rukmiṇyā HV_App.I,44.41a
vivāhaṃ ghoṣayām āsa HV_App.I,21.2a
vivāhaṃ ghoṣayāmāsur HV_App.I,23.1a
vivāhaṃ śatrusūdanaḥ HV_App.I,38.39b
vivāhaḥ kriyatāṃ vibho HV_App.I,38.17b
vivāhāya mano dadhe HV_App.I,23.29b
vivāhāya samāhṛtāḥ HV_App.I,22.8b
vivāhārthaṃ samāgatam HV_App.I,22A.7b
vivāhe keśavasya ha HV_App.I,23.48b
vivāhe ca tadā vṛtte HV_App.I,29E.156a
vivāhe nīlam utsṛjet HV_App.I,29A.479**6:2b
vivāhe maṃgale 'pi ca HV_App.I,40.157**49:15b
vivāhe śrāddhabhojane HV_App.I,6A.47b
vivāhe sotsukaṃ kila HV_App.I,21.3b
vivāho hy aniruddhasya HV_App.I,38.34a
viviktapāpā jvalitā yaśobhiḥ HV_App.I,42B.588
viviktam abhavat sainyaṃ HV_App.I,18.921a
viviktaṃ pṛthivītalam HV_App.I,18.620b
vivikte cārulocane HV_App.I,29F.308b
vivikte devarājānam HV_App.I,29.721a
vivikte nāradaṃ hariḥ HV_App.I,29.845b
vivikte vicacāra ha HV_App.I,18.170b
vivicya vedyaṃ vidhivat sahāmaraiḥ HV_App.I,31.2895**22:2
vivicya vedyaṃ vidhivat sahāmaraiḥ HV_App.I,31.2901
vividhaṃ manasepsitam HV_App.I,29C.115b
vividhaṃ vitataś caran HV_App.I,41.629b
vividhāyudhadhāriṇām HV_App.I,42B.1911b
vividhāyudhapāṇayaḥ HV_App.I,29B.211b
vividhāyudhapāṇayaḥ HV_App.I,42A.514**43:1b
vividhāyudhahastās te HV_App.I,42B.243a
vividhāś ca kathā divyāḥ HV_App.I,20.780a
vividhāś ca paraśvadhāḥ HV_App.I,42B.1944b
vividhās tomarāś cāpā HV_App.I,42B.1386a
vividhāṃś ca paricchadān HV_App.I,42B.2936b
vividhāṃś ca mahāskandhān HV_App.I,42.208a
vividhāḥ karmabuddhayaḥ HV_App.I,41.1780b
vividhāḥ puṇyalakṣaṇāḥ HV_App.I,42.383b
vividhur dānavaṃ yudhi HV_App.I,29E.35b
vividhair āyudhottamaiḥ HV_App.I,42B.1953b
vividhair vyañjanair yute HV_App.I,11.329**16:1b
vivirṇavarṇā dagdhāṅgā HV_App.I,42.33a
vivirdhatā balavatā HV_App.I,41.314a
viviśur māyayā vṛtāḥ HV_App.I,43.57b
viviśur vasudhātalam HV_App.I,41.853b
viviśus tāṃ sabhāṃ nṛpa HV_App.I,31.2443b
viviśus te nṛpārṇavam HV_App.I,20.337b
viviśus te sabhāṃ śubhām HV_App.I,20.479b
viviśuḥ sarvato vanam HV_App.I,11.276b
vivisvadvaruṇābhyāṃ ca HV_App.I,41.719a
vivṛddhadaṃṣṭrā haridhūmakeśā HV_App.I,42B.104
vivekṣantī samantataḥ HV_App.I,29.159b
viveda kṛṣṇaś ca sa nāradaś ca HV_App.I,29D.478
viveśa taṇadurjayaḥ HV_App.I,29B.409b
viveśa tāreva ghanaṃ satoyam HV_App.I,29.108
viveśa dharaṇīṃ rājañ HV_App.I,29.1226a
viveśa paramaprīto HV_App.I,20.801a
viveśa puṣkaraṃ sā tu HV_App.I,41.1482a
viveśa badarīṃ viṣṇur HV_App.I,31.275a
viveśa mathurāṃ purīm HV_App.I,20.937b
viveśa madhusūdanaḥ HV_App.I,29.1498b
viveśa madhusūdanaḥ HV_App.I,29B.410b
viveśa yadunandanaḥ HV_App.I,29.128b
viveśa rathināṃ varaḥ HV_App.I,29.1473b
viveśa śanakair iva HV_App.I,29.126b
viveśa ṣaṭpuraṃ caiva HV_App.I,29E.54a
viveśa sabalaḥ śrīmān HV_App.I,20.92a
viveśāntargṛhaṃ mudā HV_App.I,29.329b
vivyadhur vahnisaṃkāśaiḥ HV_App.I,42B.2048a
vivyadhe garuḍas tasya HV_App.I,28A.19a
vivyādha kārṣṇiṃ kupitaḥ HV_App.I,30.245a
vivyādha gadam āśugaiḥ HV_App.I,17.39**2:2b
vivyādha garuḍaṃ rājan HV_App.I,28A.18a
vivyādha garuḍaṃ vajrī HV_App.I,29.1066a
vivyādha tena bāṇena HV_App.I,31.1693a
vivyādha triṃśatā śaraiḥ HV_App.I,42B.1036b
vivyādha daityaṃ viṃśatyā HV_App.I,42B.1110a
vivyādha navabhiḥ śaraiḥ HV_App.I,22A.86b
vivyādha navabhiḥ śaraiḥ HV_App.I,42B.1106b
vivyādha navabhiḥ śaraiḥ HV_App.I,42B.1123b
vivyādha niśitaṃ śaram HV_App.I,31.1672b
vivyādha niśitair bāṇaiḥ HV_App.I,17.49a
vivyādha niśitais tadā HV_App.I,29.1147b
vivyādha niśitaiḥ śaraiḥ HV_App.I,17.33b
vivyādha niśitaiḥ śaraiḥ HV_App.I,18A.40b
vivyādha niśitaiḥ śaraiḥ HV_App.I,28A.8b
vivyādha niśitaiḥ śaraiḥ HV_App.I,31.1713b
vivyādha punar aṣṭabhiḥ HV_App.I,18.996**116:2b
vivyādha pravaraṃ raṇe HV_App.I,29.1159b
vivyādha balabhadraṃ tu HV_App.I,22A.131a
vivyādha bāṇair niśitair HV_App.I,29.1387a
vivyādha magdheśvaram HV_App.I,18A.96b
vivyādha yadunandanam HV_App.I,28A.4b
vivyādha yadunandanaḥ HV_App.I,17.44b
vivyādha yudhi garvitaḥ HV_App.I,31.3294b
vivyādha yudhi dānavaḥ HV_App.I,25.47b
vivyādha yudhi dānavaḥ HV_App.I,25.91b
vivyādha yudhi dānavaḥ HV_App.I,28A.17b
vivyādha yudhi mārgaṇaiḥ HV_App.I,22A.102b
vivyādha yudhi sātyakim HV_App.I,31.1740b
vivyādha vividhaiḥ śaraiḥ HV_App.I,17.32b
vivyādha samare kruddho HV_App.I,42B.2126a
vivyādha sarvagātreṣu HV_App.I,29.1157a
vivyādha sarvagātreṣu HV_App.I,29.1196a
vivyādha sātyakiṃ bhūyo HV_App.I,31.1680a
vivyādha sātyakiṃ rājā HV_App.I,31.1677a
vivyādha haṃsaḍibhakau HV_App.I,31.3453a
vivyādha hemāṅgadabhūṣitāṅgakaḥ HV_App.I,42B.1177**64C:4
vivyādhājau śitaiḥ śaraiḥ HV_App.I,22A.106b
vivyādhātiratho daityo HV_App.I,42B.994a
vivyādhāvantinandanau HV_App.I,17.45b
vivyādhāsurasattamam HV_App.I,42B.1567b
vivyādhāsurasattamaḥ HV_App.I,42B.1230b
vivyādhainam athāsakṛt HV_App.I,29B.383b
vivyādhorasi tīkṣṇāgraiḥ HV_App.I,42B.1109**59:1a
viśantaṃ nagarīṃ ramyāṃ HV_App.I,18.1097a
viśanti brahmacoditāḥ HV_App.I,41.872b
viśa vṛndāvanaṃ vanam HV_App.I,10.32b
viśa vṛndāvanāṃ deva HV_App.I,10.44a
viśastraṃ vidhanuṣkaṃ ca HV_App.I,17.16a
viśālanānāyudhadīptahastā HV_App.I,42B.577
viśālarathyā durdharṣā HV_App.I,42A.466a
viśālākṣaś ca takṣakaḥ HV_App.I,24.27b
viśālāṃ badarīṃ viṣṇus HV_App.I,31.264a
viśālorusamāviṣṭā HV_App.I,12.14a
viśikhair nataparvabhiḥ HV_App.I,42B.1110b
viśikhaiś cābhyakṛntatām HV_App.I,42B.968b
viśikhonmathitair gātrair HV_App.I,42B.1307a
viśiṣṭāni dadātu naḥ HV_App.I,29B.95b
viśiṣṭāni viśāṃ pate HV_App.I,29D.158b
viśiṣṭāṃ nagarottamām HV_App.I,20.1131b
viśīrṇa iva parvataḥ HV_App.I,42B.2092b
viśīrṇadantā bahavo HV_App.I,42B.1414**82:1a
viśīrṇadantāṃś ca bahūn HV_App.I,42B.1413a
viśīrṇā iva parvatāḥ HV_App.I,42B.1430b
viśīrṇā iva parvatāḥ HV_App.I,43.76b
viśīrṇās te mahāgajāḥ HV_App.I,42B.1429b
viśīrṇaiḥ pārśvavivarair HV_App.I,41.1260a
viśīryanta ivābhānti HV_App.I,43.162a
viśīryamāṇo vibabhāv HV_App.I,42B.2180a
viśuddhabhāvaḥ kṛṣṇasya HV_App.I,20.348a
viśuddhabhāvaḥ kṛṣṇasya HV_App.I,20.418a
viśuddhenāntarātmanā HV_App.I,42B.2978b
viśeṣatas tava vibho HV_App.I,42B.2452**154:1a
viśeṣatas tu bhṛtyānāṃ HV_App.I,31.48a
viśeṣato ætha gopāle HV_App.I,22A.46a
viśeṣadbhir iva śriyam HV_App.I,18.457**46:1
viśeṣitajalakriyau HV_App.I,11.321b
viśeṣitas tvayā rājan HV_App.I,42B.2451a
viśeṣitās tvayā yajñā HV_App.I,42B.2780a
viśeṣeṇa tu kanyārthe HV_App.I,20.169a
viśeṣeṇa tu sarveṣu HV_App.I,2.8a
viśeṣeṇa narendrāṇāṃ HV_App.I,20.510a
viśeṣeṇa mahāmate HV_App.I,20.809b
viśeṣeṇa hi garhitā HV_App.I,29.575b
viśeṣeṇendrakeśavau HV_App.I,29F.783b
viśeṣeṣu punaḥ punaḥ HV_App.I,29F.253b
viśokāntaṃ saptamaṃ tu HV_App.I,40.48**9:6a
viśokā bhava kalyāṇi HV_App.I,5.78a
viśokā hṛṣṭamanasaḥ HV_App.I,42B.2656**179:1a
viśrabdhaṃ ca praveṣṭavyaṃ HV_App.I,29F.121a
viśrabdhaṃ vartatāṃ karma HV_App.I,29B.317a
viśrambhāt samudāhṛtam HV_App.I,18.266b
viśrambhitāṃ pṛthagyuktair HV_App.I,29F.133a
viśrambhopagatāṃ satīm HV_App.I,29F.424b
viśramya ca tatas tataḥ HV_App.I,31.2402b
viśramya sarasas tīre HV_App.I,31.2241a
viśramya harir īśvaraḥ HV_App.I,31.1353b
viśrāmabhūtaṃ devānāṃ HV_App.I,18.383a
viśrutas triṣu lokeṣu HV_App.I,42B.1688a
viśrutā lokamātaraḥ HV_App.I,42.339b
viśrutā vindhyavāsinī HV_App.I,8.12b
viśrutau ca dhanurdharau HV_App.I,18.996**116:10b
viśvakartre namo namaḥ HV_App.I,10.38b
viśvakartre namo namaḥ HV_App.I,31.1313b
viśvakarmakṛtaṃ divyaṃ HV_App.I,42B.919a
viśvakarmakṛte tasmin HV_App.I,29F.320a
viśvakarman sahasrabhuk HV_App.I,42B.2314**143:1b
viśvakarmā kariṣyati HV_App.I,20.1139b
viśvakarmā ca tvaṣṭā ca HV_App.I,41.1739a
viśvakarmā prajāpatiḥ HV_App.I,42.217b
viśvakarmā mayo balī HV_App.I,42B.164b
viśvakarmā vimānāni HV_App.I,41.1743a
viśvakarmā suraśreṣṭho HV_App.I,42B.739a
viśvakṛd viśvajic caiva HV_App.I,6B.36a
viśvagarbho mahāyaśāḥ HV_App.I,18.230b
viśvacittavilolinī HV_App.I,12.24b
viśvatāṃ gamitaṃ padam HV_App.I,41.729b
viśvatvaṃ gamitaṃ param HV_App.I,41.729**46:1b
viśvabhūto vyacintayat HV_App.I,41.307b
viśvam adbhutadarśanam HV_App.I,42B.1786b
viśvayoniḥ sanātanaḥ HV_App.I,42B.2563b
viśvarūpaṃ manorūpaṃ HV_App.I,41.732a
viśvarūpaḥ surūpavān HV_App.I,31.3045b
viśvarūpaḥ surūpaś ca HV_App.I,42A.169a
viśvarūpeṇa viṣṇunā HV_App.I,20.148b
viśvaśabdaḥ prayujyate HV_App.I,41.730b
viśvasec chatruṇā na hi HV_App.I,5.115b
viśvas te nāpi viśvaset HV_App.I,5.95b
viśvasya jagatas tathā HV_App.I,42B.2566b
viśvasya jagataḥ kartuḥ HV_App.I,29B.25a
viśvasya dhātāram aṇīyasām aṇuṃ HV_App.I,42B.2855**199:12
viśvasya paramo vidhiḥ HV_App.I,41.372b
viśvasya bhūmnas tvam asi prasūtis HV_App.I,42B.2304
viśvahartre namo nityaṃ HV_App.I,31.1314a
viśvaṃ carasi māyayā HV_App.I,41.1411b
viśvaṃ tvam ādāya yugāntakāle HV_App.I,42B.2308
viśvaṃ yataḥ prādur āsīd HV_App.I,31.2515a
viśvaṃ viśvapatir devaḥ HV_App.I,41.51a
viśvaṃ sṛṣṭaṃ mayā pūrvaṃ HV_App.I,41.288a
viśvaṃ hi brahma tapasā HV_App.I,6B.62a
viśvācī corvaśī tathā HV_App.I,42.394b
viśvācī sahajanyā ca HV_App.I,42A.155a
viśvātmano 'yaṃ brahmāpi HV_App.I,41.33a
viśvātmā jagataḥ sthitiḥ HV_App.I,41.451b
viśvātmānaṃ prītidevaṃ natānām HV_App.I,29.907
viśvātmā bhūtabhāvanaḥ HV_App.I,31.1285b
viśvātmā viśvakartā yaḥ HV_App.I,31.691a
viśvātmā viśvarūpadhṛk HV_App.I,31.2289b
viśvāmitraś ca gādheyo HV_App.I,6B.35a
viśvāmitras tu dharmātmā HV_App.I,6B.94a
viśvāmitrasya caivāsan HV_App.I,6B.95**5:3a
viśvāmitrasya tu sutā HV_App.I,6B.96a
viśvāmitrasya dhīmataḥ HV_App.I,6B.111b
viśvāmitrasya putras tu HV_App.I,6B.117a
viśvāmitrasya vai sutāḥ HV_App.I,6B.102b
viśvāmitrasya vai sutāḥ HV_App.I,6B.121b
viśvāmitraṃ tu dāyādaṃ HV_App.I,6B.91a
viśvāmitraṃ pṛthagvidham HV_App.I,6B.95**5:6b
viśvāmitraḥ sutān āha HV_App.I,6B.119**7:8a
viśvāmitrāt tathāṣṭakaḥ HV_App.I,6B.122b
viśvāmitrātmajānāṃ tu HV_App.I,6B.115a
viśvāmitrāya vai punaḥ HV_App.I,6B.119b
viśvāmitreṇa vātsyena HV_App.I,37.104**8:1a
viśvāmitreṇa vai tathā HV_App.I,37.105b
viśvāmitro jamadagnir vasiṣṭhaḥ HV_App.I,42B.2660
viśvāmitro vasiṣṭhaś ca HV_App.I,24.164a
viśvāya viśvarūpāya HV_App.I,31.1313a
viśvāyuścaiva dharmātmā HV_App.I,6B.2**1:1a
viśvāvasubaladhruvau HV_App.I,41.527b
viśvāvasum adas tathā HV_App.I,41.556**43:1b
viśvāvasuratā śubhā HV_App.I,41.505b
viśvāvasur bharaṇyā ca HV_App.I,42.392a
viśvāvasuvibhāvasū HV_App.I,41.546b
viśvāvasusuparvāṇau HV_App.I,41.540a
viśvāvasuṃ tṛtīyaṃ ca HV_App.I,41.533a
viśvāsād bhayaṃ utpannaṃ HV_App.I,5.96a
viśve ca devā marutaś ca sarve HV_App.I,42B.557
viśve ca devā vasavaś ca sarve HV_App.I,42A.224
viśve ca devās tapasā jvalanto HV_App.I,42B.653
viśve ca marutas tathā HV_App.I,42A.494b
viśve ca vasavas tathā HV_App.I,42A.61b
viśve ca samarudgaṇāḥ HV_App.I,41.1145b
viśve ca sikatāś caiva HV_App.I,3.6a
viśve te dhātuparvataḥ HV_App.I,41.359b
viśve devān devamātā HV_App.I,41.542a
viśve devā mahātmanaḥ HV_App.I,42B.2584b
viśve devā mahātmānaḥ HV_App.I,42B.2644a
viśvedevāś ca jānusthā HV_App.I,42B.2831a
viśve devāś ca viśvāyāṃ HV_App.I,41.537a
viśve devāś ca śāśvatāḥ HV_App.I,40.11b
viśvedevāś ca sādhyāś ca HV_App.I,42B.2709a
viśvedevās tathā sādhyā HV_App.I,42.20a
viśvedevās tu viśvāyāḥ HV_App.I,42.402a
viśvedevāṃś ca vāsavaḥ HV_App.I,42B.490b
viśve devāḥ parasparam HV_App.I,41.567b
viśvedevena viśveśaḥ HV_App.I,42B.766a
viśve prajānāṃ patayo HV_App.I,41.490a
viśve viśvena vapuṣā HV_App.I,43.71a
viśveśaṃ prathamaṃ nāma HV_App.I,41.491a
viśveśāñ janayat sutān HV_App.I,41.542b
viśveśvaraṃ taṃ śaraṇam ahaṃ prapadye HV_App.I,29.893
viśveśvaraṃ bhagavantaṃ namasye HV_App.I,29.889
viśveśvaraṃ yāmi mūrdhnā prapadye HV_App.I,29.897
viśveśvaraṃ śaraṇaṃ yāmi devam HV_App.I,29.905
viśveśvaraḥ sa sumanā me 'stu nityam HV_App.I,29.909
viśveṣāṃ kālasaṃjñitaḥ HV_App.I,41.270b
viśvo 'tiviśvaś cyavanaḥ HV_App.I,42B.2672a
viṣakaṇṭakino vṛkṣā HV_App.I,11.165a
viṣakaṇṭakino vṛkṣās HV_App.I,11.295a
viṣajvālākulair vaktrair HV_App.I,42A.417a
viṣajvālāsamākulā HV_App.I,30.294b
viṣaṇṇavadanābhavan HV_App.I,20.623b
viṣaṇṇaḥ kiṃcid āyastas HV_App.I,31.1768a
viṣaṇṇāḥ śaraṇaṃ gatāḥ HV_App.I,42A.360b
viṣaṇṇau samapadyatām HV_App.I,12.184b
viṣamaṃ tu tadā yuddhaṃ HV_App.I,29F.715a
viṣamā medinī kṛtā HV_App.I,42.119b
viṣamoccaśilānvitaḥ HV_App.I,18.697b
viṣayastham anekadhā HV_App.I,41.891b
viṣayasyālpatāṃ jñātvā HV_App.I,18.188a
viṣayaṃ pakṣinandini HV_App.I,29F.219b
viṣayākṛṣṭacittā hi HV_App.I,31.409a
viṣayānte nivāsāya HV_App.I,18.365a
viṣayānte purīṃ ramyāṃ HV_App.I,7.64a
viṣayāya sadā hare HV_App.I,31.1315b
viṣayāya sadā hare HV_App.I,31.1319**13:1b
viṣayeṣu tathā hare HV_App.I,31.1151b
viṣayair bahulīkṛtāḥ HV_App.I,31.407b
viṣayair yujyate kṣipraṃ HV_App.I,41.1006a
viṣavṛkṣam aśeṣataḥ HV_App.I,11.299b
viṣavṛkṣasya ca phalam HV_App.I,11.169a
viṣavṛkṣaḥ kapittho 'būt HV_App.I,11.162a
viṣavṛkṣāṃś ca tāṃś chittvā HV_App.I,11.207a
viṣaṃ ca viṣavṛkṣaṃ ca HV_App.I,11.182a
viṣāgnijvalito ghoraḥ HV_App.I,20.302a
viṣāgnijvālamālinam HV_App.I,22.50b
viṣāṇam ādāya tato 'nu keśavaḥ HV_App.I,31.777
viṣāṇāgraiḥ parasparam HV_App.I,42B.1054b
viṣāṇābhyāṃ mahābalaḥ HV_App.I,43.143b
viṣādo na bhaved atra HV_App.I,20.543a
viṣeṇa vahninā vāpi HV_App.I,5.108a
viṣolbaṇā mahāvīryā HV_App.I,42B.2711**183:1a
viṣṭaraś ca mahāyaśāḥ HV_App.I,41.540b
viṣṭaraśravasaṃ param HV_App.I,31.3137b
viṣṭaraśravasaṃ vibhum HV_App.I,31.3232b
viṣṭhabdhadaśanekṣaṇāḥ HV_App.I,42B.1958b
viṣṭhāmūtraṃ visarjayet HV_App.I,6A.51b
viṣṭhito vimale 'mbare HV_App.I,42B.1669b
viṣṇave prabhaviṣṇave HV_App.I,31.578b
viṣṇave 'mitatejase HV_App.I,42B.2826b
viṣṇave śivarūpiṇe HV_App.I,37.41b
viṣṇucakraṃ tathāparam HV_App.I,42A.238b
viṣṇutvaṃ prāptavān katham HV_App.I,42B.15b
viṣṇudayito bhavet HV_App.I,40.139**39:15b
viṣṇunā chadmarūpeṇa HV_App.I,20.985a
viṣṇunā nihato bhūyaś HV_App.I,20.140a
viṣṇunā prabhaviṣṇunā HV_App.I,12.30b
viṣṇunā prabhaviṣṇunā HV_App.I,20.123b
viṣṇunā prabhaviṣṇunā HV_App.I,20.157b
viṣṇunā prabhaviṣṇunā HV_App.I,21.40b
viṣṇunā prabhaviṣṇunā HV_App.I,29.773b
viṣṇunā prabhaviṣṇunā HV_App.I,29C.5b
viṣṇunā prabhaviṣṇunā HV_App.I,29F.155b
viṣṇunā prabhaviṣṇunā HV_App.I,31.246b
viṣṇunā prabhaviṣṇunā HV_App.I,31.3104b
viṣṇunā prabhaviṣṇunā HV_App.I,31.3562b
viṣṇunā prabhaviṣṇunā HV_App.I,42B.31**6:4b
viṣṇunā prabhaviṣṇunā HV_App.I,42B.2642b
viṣṇunā prabhaviṣṇunā HV_App.I,42B.2916b
viṣṇunā prabhviṣṇunā HV_App.I,18A.5b
viṣṇunā samalaṃkṛtau HV_App.I,18.1104**136:1b
viṣṇunā saha bhūmipāḥ HV_App.I,20.265b
viṣṇupraharaṇāni vai HV_App.I,18.793b
viṣṇum apsarasāṃ varāḥ HV_App.I,42B.2675b
viṣṇum īśaṃ janārdanam HV_App.I,31.299b
viṣṇum uddiśya bhaktitaḥ HV_App.I,42B.17**4:2b
viṣṇum uddiśya śaṃkaraḥ HV_App.I,31.1130b
viṣṇum eva yajanti te HV_App.I,42.658b
viṣṇum evāgraṇī raṇe HV_App.I,41.1952b
viṣṇum evāgraṇīr ugram HV_App.I,41.1331a
viṣṇum evābhitaḥ sarve HV_App.I,41.1947a
viṣṇur akliṣṭakarmakṛt HV_App.I,29.601b
viṣṇur agre sthito bhāti HV_App.I,41.1944a
viṣṇur antardadhe punaḥ HV_App.I,7.42b
viṣṇurudraprasādajam HV_App.I,37.62b
viṣṇurudrasvayaṃbhuvām HV_App.I,42B.3071**235:7b
viṣṇur ūrjitavikramaḥ HV_App.I,18.996**116:33b
viṣṇur eko dvidhākṛtaḥ HV_App.I,18.807b
viṣṇur eva tapodhyakṣas HV_App.I,41.1592a
viṣṇur eva dvidhā kṛtaḥ HV_App.I,41.1678b
viṣṇur eva na saṃśayaḥ HV_App.I,31.490b
viṣṇur eva na saṃśayaḥ HV_App.I,42B.3071**235:6b
viṣṇur eva bhavatv ayam HV_App.I,42B.2719b
viṣṇur eva mahāprājñas HV_App.I,42B.2824**196:14a
viṣṇur eva mahābāhuḥ HV_App.I,41.1813**59:2a
viṣṇur eva mahāyogī HV_App.I,40.144**40:15a
viṣṇur eva mahāyogī HV_App.I,41.1091a
viṣṇur eva mahāyogī HV_App.I,41.1759a
viṣṇur eva mahāyogī HV_App.I,43.170a
viṣṇur evāgraṇīs teṣāṃ HV_App.I,41.1786a
viṣṇur airāvataṃ gajam HV_App.I,29.1251b
viṣṇur jiṣṇur jagannāthaḥ HV_App.I,31.690a
viṣṇur dṛṣṭvā hi tasthivān HV_App.I,7.26b
viṣṇur devādhipānujaḥ HV_App.I,42B.2926b
viṣṇur deveṣu paṭhyate HV_App.I,29.758b
viṣṇur dharmaparo nityaṃ HV_App.I,41.1979a
viṣṇur balavatāṃ varaḥ HV_App.I,29.528b
viṣṇur balavatāṃ varaḥ HV_App.I,42B.2965b
viṣṇur brahmasamo bhūtvā HV_App.I,41.1974a
viṣṇur madhor nihantā ca HV_App.I,41.1478a
viṣṇur manuṣyadehas tu HV_App.I,30.45a
viṣṇur mānuṣalokasthaḥ HV_App.I,29F.163a
viṣṇur yuddhaviśāradaḥ HV_App.I,41.1351b
viṣṇur yo yogaviduṣāṃ HV_App.I,42.573a
viṣṇur lokanamaskṛtaḥ HV_App.I,14.25b
viṣṇur vāmanarūpadhṛk HV_App.I,29.786b
viṣṇur vāmanarūpadhṛk HV_App.I,42B.2765b
viṣṇur vāmanarūpeṇa HV_App.I,41.1846a
viṣṇur vikramato rājyaṃ HV_App.I,42B.2958**226:14a
viṣṇur viṣṇutvam āpanno HV_App.I,41.1676a
viṣṇur viṣṇuparākramaḥ HV_App.I,41.1690b
viṣṇulokam avāpnuyāt HV_App.I,40.102**18:2b
viṣṇulokaṃ sa gacchati HV_App.I,35.96b
viṣṇulokābhikāṅkṣiṇaḥ HV_App.I,29.1373b
viṣṇuvakṣaḥsthalāśrayā HV_App.I,41.1815**60:4b
viṣṇuś cakradharaḥ khaḍgī HV_App.I,41.1732a
viṣṇuś ca dhanur ādāya HV_App.I,41.1956a
viṣṇuś cābhyahanad daityaṃ HV_App.I,41.1349a
viṣṇus tridaśapūjitaḥ HV_App.I,42B.2958**225:1b
viṣṇus trailokyabhāvanaḥ HV_App.I,42B.3051b
viṣṇus tvaṃ viditātmanām HV_App.I,20.641b
viṣṇus tvām abravīt prabhuḥ HV_App.I,42B.3036b
viṣṇuṃ kāryāntarāgatam HV_App.I,18.588b
viṣṇuṃ krodhena mūrchitaḥ HV_App.I,41.1971b
viṣṇuṃ jiṣṇuṃ jagadgurum HV_App.I,31.2746b
viṣṇuṃ dṛṣṭvā puraḥsthitam HV_App.I,12.190b
viṣṇuṃ daityagaṇās tadā HV_App.I,42B.2878b
viṣṇuṃ pītāmbaraṃ śivam HV_App.I,31.628b
viṣṇuṃ lokanamaskṛtam HV_App.I,20.261b
viṣṇuṃ lokanamaskṛtam HV_App.I,42B.2920b
viṣṇuṃ vivyādha rājakaḥ HV_App.I,17.11b
viṣṇuṃ viśveśvaraṃ śivam HV_App.I,31.2277b
viṣṇuṃ viśveśvaraṃ harim HV_App.I,31.1278b
viṣṇuṃ satyaparākramam HV_App.I,41.950b
viṣṇuṃ so 'bhyahanat kruddho HV_App.I,41.1347a
viṣṇuṃ hantuṃ samudyatāḥ HV_App.I,12.32b
viṣṇuḥ kṛṣṇo rathī śārṅgī HV_App.I,31.2041a
viṣṇuḥ paramadharmātmā HV_App.I,41.1535a
viṣṇuḥ provāca bhārata HV_App.I,29.1548b
viṣṇuḥ śṛṅgāgrasaṃbhūtaṃ HV_App.I,41.1938a
viṣṇuḥ satyaparākramaḥ HV_App.I,41.1744b
viṣṇuḥ satyaparākramaḥ HV_App.I,41.1848b
viṣṇuḥ sarvasya dhīmataḥ HV_App.I,29.747b
viṣṇuḥ sarveśvaraḥ śivaḥ HV_App.I,31.896b
viṣṇuḥ sarveśvaraḥ sākṣād HV_App.I,31.502a
viṣṇuḥ sarveśvaro hariḥ HV_App.I,41.237**20:1b
viṣṇuḥ saṃpūjitas tena HV_App.I,40.139**39:19a
viṣṇuḥ somātmakaḥ smṛtaḥ HV_App.I,37.53b
viṣṇuḥ svayam ihāgataḥ HV_App.I,20.171b
viṣṇūnā caiva rājendra HV_App.I,41.1980a
viṣṇo kṛṣṇa hṛṣīkeśa HV_App.I,18.482**51:3a
viṣṇo jiṣṇo hṛṣīkeśa HV_App.I,31.303a
viṣṇo tava yuge yuge HV_App.I,21.49b
viṣṇo deva jagatpate HV_App.I,42B.2855**199:16b
viṣṇo deva hare kṛṣṇa HV_App.I,31.2593a
viṣṇo devair abhiṣṭutaḥ HV_App.I,18.482b
viṣṇo pūrvaja deveśa HV_App.I,18.482**51A2
viṣṇo mādhava keśava HV_App.I,31.1234b
viṣṇor atulatejasaḥ HV_App.I,29.98b
viṣṇor atulatejasaḥ HV_App.I,29.502b
viṣṇor atulatejasaḥ HV_App.I,29.539b
viṣṇor atulatejasaḥ HV_App.I,29.1550b
viṣṇor atulatejasaḥ HV_App.I,29D.7b
viṣṇor atulatejasaḥ HV_App.I,29D.107b
viṣṇor antaḥpure tadā HV_App.I,29.92b
viṣṇor amitatejasaḥ HV_App.I,40.1**1:8b
viṣṇor amitatejasaḥ HV_App.I,42.1b
viṣṇor amitatejasaḥ HV_App.I,42B.2147**127:1
viṣṇor amitavīryasya HV_App.I,42B.2912a
viṣṇor āgamane caiva HV_App.I,20.172a
viṣṇor iti vicintayan HV_App.I,31.484b
viṣṇo rudrasya caiva ha HV_App.I,41.1982b
viṣṇor evānurūpayā HV_App.I,29.14b
viṣṇor nārāyaṇāt paraḥ HV_App.I,31.1252**12:1b
viṣṇor bhaktiṃ samudvahan HV_App.I,40.157**49:61b
viṣṇor bhāryā mahātmanaḥ HV_App.I,29A.422b
viṣṇor yāti salokatām HV_App.I,40.97b
viṣṇor vākyaṃ ca vedhasaḥ HV_App.I,44.13b
viṣṇor vāpriyam ācaran HV_App.I,29B.397b
viṣṇor vratakaśāsanāt (sic) HV_App.I,29A.479**6:4b
viṣṇoś cakradharasya ha HV_App.I,31.1102b
viṣṇoś ca paramaḥ śivaḥ HV_App.I,37.65b
viṣṇoś caritam adbhutaṃ HV_App.I,41.574**44:1b
viṣṇoś ca vāmanatvaṃ hi HV_App.I,42B.1**1:2a
viṣṇoś cātiparākrame HV_App.I,41.1826b
viṣṇoś cātra viśeṣataḥ HV_App.I,44.59**14:3b
viṣṇoś cāmarasattama HV_App.I,29.752b
viṣṇoś ceṣṭāni vai nṛpāḥ HV_App.I,20.274b
viṣṇoś caiva mahātmanaḥ HV_App.I,37.102b
viṣṇos tasyopare kare HV_App.I,18.802**89:1b
viṣṇoḥ kirīṭaṃ daityena HV_App.I,18.583a
viṣṇoḥ kṛṣṇasya yatnataḥ HV_App.I,31.318b
viṣṇoḥ parataraṃ bhavet HV_App.I,42B.2821b
viṣṇoḥ pūjārtham ity uta HV_App.I,31.479b
viṣṇoḥ pūjāṃ prayujya ca HV_App.I,41.1227b
viṣṇoḥ śirasi hṛṣṭavat HV_App.I,18.593b
viṣṇoḥ sarvaṃ śaśaṃsa ha HV_App.I,31.1448b
viṣṇoḥ saṃprītaye sadā HV_App.I,44.59**15:3b
viṣṇoḥ saṃprītaye sadā HV_App.I,44.59**15:5b
viṣṇoḥ sāyujyam āpnuyāt HV_App.I,31.677b
viṣṇoḥ stotram udairayat HV_App.I,42A.533b
viṣṇau sarvatrage deve HV_App.I,31.1431a
viṣnuḥ satyaparākramaḥ HV_App.I,42B.2957**224:1b
viṣvaksenasya sādhyasya HV_App.I,42B.1365a
viṣvaksenaṃ bibhedājau HV_App.I,42B.1346a
viṣvaksenaṃ mahāhave HV_App.I,42B.1339b
viṣvaksenaḥ surair vṛtaḥ HV_App.I,42B.1341b
viṣvaksenena sahitā HV_App.I,42B.1372a
viṣvaksenena sādhyena HV_App.I,42B.750a
viṣvakseno 'jitas tathā HV_App.I,30.19b
viṣvag vātā vavuś caiva HV_App.I,29.1400a
visarjayitvā tat kṣatraṃ HV_App.I,29B.462a
visarjitas tridaśavareṇa dharmavit HV_App.I,29.827
visarjitāḥ keśivināśanena HV_App.I,29D.511
visarjya tān vai bhagavān HV_App.I,29.1496a
visarpadbhir iva śriyam HV_App.I,18.457**48:1b
visasruḥ sarvagātrebhyo HV_App.I,41.857a
visaṃjñaś ca tato bhūtvā HV_App.I,28A.31a
visaṃjñaḥ kumbhako bhūtvā HV_App.I,12.74a
visaṃjñā paryaṭāmahe HV_App.I,12.133b
visaṃjñendiyabhūtātmā HV_App.I,25.78a
visaṃjño 'tha jagāmāśu HV_App.I,25.61a
visaṃjño 'pi jarāsaṃdho HV_App.I,18.921**102:4a
visaṃjño vihvalaś caiva HV_App.I,25.124a
visṛjan kaṭukaṃ gandhaṃ HV_App.I,11.173a
visṛjanti sma śoṇitam HV_App.I,42B.1612b
visṛjya tridivaukasaḥ HV_App.I,42A.75b
visṛjya mathureśaṃ tu HV_App.I,20.1086a
visṛjya yadave punaḥ HV_App.I,31.2875b
visṛjya yadupuṃgavaḥ HV_App.I,31.1925b
visṛjya yadupuṃgave HV_App.I,18.210b
visṛjya vinatātmajam HV_App.I,20.1149b
visṛjya saśaraṃ cāpaṃ HV_App.I,18.996**116:24a
visṛjya saśaraṃ cāpaṃ HV_App.I,25.53a
visṛjya saśaraṃ cāpaṃ HV_App.I,31.3407a
visṛjyānyān vimarditum HV_App.I,11.252b
visṛjyaitau mahāraṇe HV_App.I,31.3404b
visṛtaḥ sarvajantuṣu HV_App.I,31.419b
visṛṣṭena halenājau HV_App.I,22A.118a
vistaraṃ śrotum icchāmi hy HV_App.I,14.6a
vistareṇa tapodhana HV_App.I,14.36b
vistareṇa tapodhana HV_App.I,19.11b
vistareṇa tapodhana HV_App.I,31.2099b
vistareṇa tapodhanaḥ HV_App.I,29.840b
vistareṇa mahāmune HV_App.I,41.907b
vistareṇāmaraśreṣṭha HV_App.I,42B.2776**192:10a
vistareṇaiva sarvāṇi HV_App.I,42.13**3:1a
vistaro janamejaya HV_App.I,42B.487b
vistāri padmaṃ jagadādisṛṣṭau HV_App.I,31.540
vistāraiḥ śatayojanaiḥ HV_App.I,41.713b
vistīrṇaparṇavibhavair HV_App.I,41.1683a
vistīrṇabalasaṃyutāḥ HV_App.I,12.86b
vistīrṇāṃ yojanaśataṃ HV_App.I,42A.85a
vistīrṇe jalajāyute HV_App.I,29A.123b
vistīrṇair vasudhātale HV_App.I,41.1611b
vistīrṇoraskam acyutam HV_App.I,31.2741b
vispaṣṭārthasamāhitaiḥ HV_App.I,18.624b
visphārayantaḥ sahasā dhanūṃṣi HV_App.I,42B.725
visphārayan mahācāpaṃ HV_App.I,42B.1064a
visphārayan mahāvegaṃ HV_App.I,42B.321a
visphārayan suruciraṃ HV_App.I,42B.1087a
visphārya ca mahac cāpaṃ HV_App.I,42B.987a
visphārya ca mahācāpaṃ HV_App.I,42B.1350a
visphārya sudṛḍhaṃ cāpaṃ HV_App.I,31.1628a
visphārya sumahac cāpaṃ HV_App.I,42B.1158a
visphūrjitam ivāśaṇeḥ HV_App.I,42B.1235b
visphūrjitam ivāśaneḥ HV_App.I,42B.1361b
vismayan sūtam abravīt HV_App.I,15.23b
vismayasthitalolākṣāḥ HV_App.I,31.938a
vismayaṃ cāgamat param HV_App.I,41.197b
vismayaṃ jagmatuḥ param HV_App.I,31.3491b
vismayaṃ janayanti hi HV_App.I,29F.113b
vismayaṃ darśayan raṇe HV_App.I,31.3202b
vismayaṃ na jagāma ha HV_App.I,20.1030b
vismayaṃ paramaṃ gatāḥ HV_App.I,17.82b
vismayaṃ paramaṃ gatāḥ HV_App.I,31.870b
vismayaṃ paramaṃ gatvā HV_App.I,27.141a
vismayaṃ paramaṃ gatvā HV_App.I,31.367a
vismayaṃ paramaṃ gatvā HV_App.I,31.1346a
vismayaṃ paramaṃ jagmur HV_App.I,29.1479a
vismayaṃ paramaṃ prāptaḥ HV_App.I,30.170a
vismayaṃ paramaṃ yayuḥ HV_App.I,29.516b
vismayaṃ parijagmire HV_App.I,31.3280b
vismayāt samavekṣitum HV_App.I,41.1929b
vismayotphullanayanā HV_App.I,20.479a
vismayotphullanayanā HV_App.I,42B.2515a
vismayotphullalocanaḥ HV_App.I,41.250b
vismayo 'tra mahān mama HV_App.I,29B.389b
vismayo me mahān brahman HV_App.I,37.38a
vismāpanārthaṃ deveśa HV_App.I,29.515a
vismāpanīyo jagataḥ HV_App.I,29.1206a
vismāpayati sarvadā HV_App.I,29F.209b
vismitā dānavāḥ sarve HV_App.I,42A.202a
vismitās tatra ye sthitāḥ HV_App.I,11.291b
vismitāḥ sarva evāsaṃs HV_App.I,11.148a
vismṛtyābhijanaṃ tadā HV_App.I,42B.2103b
visvaraṃ ruruduḥ striyaḥ HV_App.I,18.1037b
vihagaiḥ śvāpadair api HV_App.I,18.745b
vihatair udyamaiḥ sarvair HV_App.I,41.1712a
vihara tvaṃ yathāsukham HV_App.I,10.44b
viharantaṃ jagannāthaṃ HV_App.I,21.14a
viharantaṃ janārdanam HV_App.I,13.1b
viharantīṃ punaḥ punaḥ HV_App.I,29.134b
viharaṃś ca yathāyogaṃ HV_App.I,31.39a
vihariṣyāma bhadraṃ te HV_App.I,18.45a
vihariṣyāva nityaśaḥ HV_App.I,18.45**7:1b
vihasantīṃ punaḥ punaḥ HV_App.I,29.136b
vihastam iva vijñāya HV_App.I,29.1169a
vihasya vikṛtaṃ bhūyaḥ HV_App.I,31.805a
vihasya sa tu kāmataḥ HV_App.I,31.818b
vihasya suciraṃ tadā HV_App.I,28.16b
vihaṃgamābhir līnāś ca HV_App.I,41.1470a
vihāya ca gṛhāśramam HV_App.I,31.2293b
vihāyasā kāmagamo HV_App.I,15.4a
vihāyasigatās tadā HV_App.I,29D.145b
vihāyasy prabhāṃ prabho HV_App.I,29C.53b
vihāyaikam abāndhavam HV_App.I,31.3581b
vihāraḥ sarva evaiṣa HV_App.I,21.89a
vihāre śayane tathā HV_App.I,28A.72b
vihitaś ca svabhāvena HV_App.I,41.698a
vihitaṃ puṇyake śubhe HV_App.I,29A.140b
vihitaṃ viśvakarmaṇā HV_App.I,29D.131b
vihitaṃ viśvakarmaṇā HV_App.I,29D.157b
vihitaṃ viśvayogena HV_App.I,42.104a
vihitaṃ satyavacanais HV_App.I,41.1876a
vihitā ye svayaṃbhuvā HV_App.I,29.564b
vihitā viśvakarmaṇā HV_App.I,29D.117b
vihitā viśvakarmaṇā HV_App.I,29D.135b
vihitās tasya pannagāḥ HV_App.I,41.1608**54:1b
vihitāṃ viśvakarmaṇā HV_App.I,42A.89b
vihito vṛṣaketunā HV_App.I,29.1539b
vihito 'sya mayā mṛtyus HV_App.I,18.915a
vihvalaś cāpy abhūd devo HV_App.I,42B.2128**124:1a
vihvalaḥ samapadyata HV_App.I,25.111b
vihvalaḥ sarvagātreṣu HV_App.I,31.1847a
vihvalābhūn nirudyamā HV_App.I,42B.1455**88:1b
vihvalās tasya pārśvebhyaḥ HV_App.I,18.739a
vihvalāḥ samapadyanta HV_App.I,31.1687a
viṃśadbhir marmavedhibhiḥ HV_App.I,42B.1823b
vīkṣate mukhapaṅkajam HV_App.I,20.1052**31:2b
vīkṣantaṃ sātyakiṃ harim HV_App.I,31.2448b
vīkṣamāṇaś ca tān sarvān HV_App.I,18.612a
vīkṣya dāmodaraṃ tadā HV_App.I,10.23**1:1b
vījanti vālavyajanair vinītāḥ HV_App.I,42B.441
vījanmārutasānūpaṃ HV_App.I,31.2236a
vījyamānaṃ hariṃ kṛṣṇaṃ HV_App.I,31.2929a
vījyamānaḥ sukhena vai HV_App.I,18.519b
vīṇāsaktakaras tadā HV_App.I,21.9b
vīṇāsaktam asaṅgagam HV_App.I,21.27b
vītabhīḥ surasaṃghātam HV_App.I,42B.2804**194:2a
vītarātre tataḥ kāle HV_App.I,18.648a
vītavairā bhavantu vai HV_App.I,20.516b
vītaśoko bhaven naraḥ HV_App.I,4.70b
vīnāṃ ca vādayaṃs tathā HV_App.I,11.337**18:1b
vīra kāmagamaṃ vanam HV_App.I,29C.98b
vīra dveṣānuyāyinā HV_App.I,18.357b
vīravanto bhaviṣyatha HV_App.I,6B.119**7:8b
vīra vāsavakeśavau HV_App.I,29F.810b
vīraś cāṃśumataḥ sutaḥ HV_App.I,18.685b
vīrasvargaṃ gamiṣyataḥ HV_App.I,31.1798b
vīrāṇāṃ jayam icchatām HV_App.I,42B.1690b
vīrāṇāṃ jayam icchatāṃ HV_App.I,42B.1719**105:1b
vīrā nikṛtiniścaye HV_App.I,42.362**18:5b
vīrān putrān avāpnuyāt HV_App.I,4.59b
vīrās te yadupuṃgavāḥ HV_App.I,29F.455b
vīrāḥ keyūradhāriṇaḥ HV_App.I,24.123b
vīrāḥ prasūtāḥ surarājatulyāḥ HV_App.I,29F.600
vīrāḥ samaradurjayāḥ HV_App.I,42B.307b
vīrudho himavadrasam HV_App.I,41.1807b
vīraiḥ svais tanayair vṛtaḥ HV_App.I,42B.767b
vīro jajñe pratardanaḥ HV_App.I,7.145b
vīro bhīmarathaḥ smṛtaḥ HV_App.I,7.56b
vīro bhūyo dhanaṃjayaḥ HV_App.I,29E.41b
vīro 'yam abhikāṅkṣitaḥ HV_App.I,29F.446b
vīro vīravrataṃ vibho HV_App.I,29E.103b
vīro vīraṃ mahāhave HV_App.I,42B.1504b
vīrau kumārau niśaṭholmukau ca HV_App.I,29D.240
vīrau ḍibhakasātyakī HV_App.I,31.3313b
vīrau ḍibhakasātyakī HV_App.I,31.3315b
vīryayuktaṃ taponvitam HV_App.I,31.43b
vīryavantaṃ janārdana HV_App.I,31.51b
vīryavanto mahābalāḥ HV_App.I,42B.1591b
vīryavantau mahāraṇe HV_App.I,42B.2392**146:21b
vīryavān balavattaraḥ HV_App.I,18.58**8:1b
vīryavān balavān aham HV_App.I,31.1558b
vīryavān balavān nṛpa HV_App.I,31.1472b
vīryaśauryārthabuddhiśrī+ HV_App.I,4.122a
vīryaṃ tava ca vartate HV_App.I,31.1665b
vīryād evotpapāta ha HV_App.I,29B.347b
vīryāstre caiva nau syātām HV_App.I,31.2165a
vīryeṇa ca samāhitāḥ HV_App.I,41.1754b
vīryeṣu ca baleṣu ca HV_App.I,31.3339b
vīryottamāḥ sūryamarīcivarṇāḥ HV_App.I,42B.654
vīryopapannāḥ kṛtacārucihnā HV_App.I,29D.332
vṛkasaṃdarśanaṃ caiva HV_App.I,44.19a
vṛkebhyo hi prayacchāmi HV_App.I,22A.33a
vṛkṣagulmalatākīrṇāṃ HV_App.I,20.929a
vṛkṣabhūtam avasthitam HV_App.I,11.209b
vṛkṣam āruhya dharmātmā HV_App.I,41.1598a
vṛkṣam utpāṭayām āsa HV_App.I,42B.1813a
vṛkṣamutpāṭya rāmo 'pi HV_App.I,22.67a
vṛkṣayoḥ saṃnikṛṣṭayoḥ HV_App.I,31.1789b
vṛkṣarājasamudbhavam HV_App.I,29.517b
vṛkṣaśākhāvibhinnāṅgāḥ HV_App.I,11.265a
vṛkṣaś ca puṣpaphalavān HV_App.I,11.179a
vṛkṣasyāvidūrataḥ HV_App.I,11.177b
vṛkṣaṃ tatrāvasan vīra HV_App.I,29B.14a
vṛkṣaṃ dadyād dhiraṇmayam HV_App.I,29A.394b
vṛkṣaḥ paraśubhir yathā HV_App.I,42B.1670b
vṛkṣaḥ puṣpaphalākulaḥ HV_App.I,11.170b
vṛkṣāmlasauvarcalacukrapūrṇān HV_App.I,29D.394
vṛkṣāveśasamusthitaḥ (sic) HV_App.I,11.175b
vṛkṣāḥ sāśvatthatindukāḥ HV_App.I,42A.130**13:1b
vṛkṣottamaṃ paśyatāṃ vai HV_App.I,29.1483a
vṛṇīṣva samatāṃ rājan HV_App.I,6.58a
vṛṇīṣveti varaṃ haraḥ HV_App.I,31.487b
vṛṇyandhakāḥ putrasakhā babhūvur HV_App.I,29D.510
vṛtaṃ munigaṇaiḥ saha HV_App.I,31.1032b
vṛtaṃ ramyair manoramaiḥ HV_App.I,42.232b
vṛtaṃ rasamanoramaiḥ HV_App.I,42.211**13:1b
vṛtaḥ karūṣasainyena HV_App.I,18.928a
vṛtaḥ śatasahasreṇa HV_App.I,42B.131a
vṛtaḥ śatasahasreṇa HV_App.I,42B.187a
vṛtaḥ samabhavad daityo HV_App.I,31.3108a
vṛtaḥ sarvaiḥ ṣaḍindriyaiḥ HV_App.I,41.1955b
vṛtaḥ svabhavanālayaiḥ HV_App.I,38.51b
vṛto dīptaiḥ sapannagaiḥ HV_App.I,42B.2190b
vṛto devagaṇaiḥ saha HV_App.I,42A.17b
vṛto daityagaṇair dṛptaiḥ HV_App.I,42B.302a
vṛto daityarathaṃ prati HV_App.I,42B.989b
vṛto daityaśatair vāyū HV_App.I,42B.1098a
vṛto daityasahasreṇa HV_App.I,42B.203a
vṛto daityasahasraughair HV_App.I,42B.277a
vṛto madabalotsiktair HV_App.I,42B.265a
vṛto vai bahulocanaḥ HV_App.I,29C.173b
vṛttato na tu vīryataḥ HV_App.I,31.1979b
vṛttaṃ kailāsaparvate HV_App.I,31.31b
vṛttānīha kṛte yuge HV_App.I,18.1093b
vṛttāntaś cānudivasaṃ HV_App.I,29F.96a
vṛttāntaṃ paripapraccha HV_App.I,29.839a
vṛttāntaṃ śṛṇuyād yas tu HV_App.I,44.59**13:2a
vṛttāś ca svastikās tathā HV_App.I,29D.116b
vṛttiṃ lapsyanti vai dvijāḥ HV_App.I,41.1162b
vṛttena ca nayena ca HV_App.I,18.85b
vṛttena tuṣṭaḥ śakrasya HV_App.I,29.494a
vṛtranāśana tasya vai HV_App.I,29.623b
vṛtrabhrātā mahāsuraḥ HV_App.I,42B.314b
vṛtrabhrātā mahāsuraḥ HV_App.I,42B.759b
vṛtram apratimaṃ raṇe HV_App.I,42B.1565b
vṛtraś ca nihato mayā HV_App.I,29.649b
vṛtrasyāpi ca nisvanam HV_App.I,42B.1537b
vṛtrahantāram āhave HV_App.I,25.128b
vṛtrahā balasūdanaḥ HV_App.I,25.21b
vṛtraṃ bhīmaparākramam HV_App.I,42B.1548b
vṛtraṃ vedārthatattvagam HV_App.I,31.250b
vṛtraḥ krodho vimokṣaṇaḥ HV_App.I,42B.2871b
vṛtraḥ stotropakalpakaḥ HV_App.I,42B.830b
vṛtrād daśaguṇaṃ balī HV_App.I,29.431b
vṛtrāsurabhayārditāḥ HV_App.I,42B.1559b
vṛtrāsurabhujotsṛṣṭair HV_App.I,42B.1544a
vṛtro nāma mahāsuraḥ HV_App.I,42B.283b
vṛtro nāma mahāsuraḥ HV_App.I,42B.755b
vṛtro yuddhe vyavasthitaḥ HV_App.I,42B.1581b
vṛtro rājā tadā kṛtaḥ HV_App.I,42.452b
vṛddhagopālapaṇḍitaiḥ HV_App.I,11.54b
vṛddhayor yuvayoḥ sukham HV_App.I,31.3392b
vṛddhaś ca tapasāsakṛt HV_App.I,41.1127b
vṛddhastrījanasaṃghānāṃ HV_App.I,20.1016a
vṛddhastrījanasaṃghaiś ca HV_App.I,20.964a
vṛddhān anyān sayādavān HV_App.I,23.46b
vṛddhānām agamaj jarā HV_App.I,29.1483b
vṛddhānāṃ jñānacakṣuṣām HV_App.I,29.817b
vṛddhān sarvān sa keśavaḥ HV_App.I,31.2068b
vṛddhāś ca brāhmaṇās tatra HV_App.I,43.132a
vṛddhās tu paścāt pratimānayanti HV_App.I,29D.502
vṛddhāṃś ca yādavānāṃ ye HV_App.I,29.1495a
vṛddhāḥ samyag vinītavat HV_App.I,31.2340b
vṛddho hīnabalaḥ sadā HV_App.I,31.2650b
vṛddhau yādavapuṅgavau HV_App.I,31.3371b
vṛddhau yuddheṣu nirvṛtau HV_App.I,31.3342b
vṛndāvanataṭe sthitau HV_App.I,20.216b
vṛndāvananivāsas te HV_App.I,10.2a
vṛndāvananiveśanam HV_App.I,44.19b
vṛndāvanaṃ sarāmas tu HV_App.I,12.234a
vṛndāvane vasañ śrīmān HV_App.I,20.296a
vṛndāvane vasan viṣṇur HV_App.I,31.746a
vṛṣaṇau tu prajāpatiḥ HV_App.I,42B.2841b
vṛṣadānaṃ tathādhikam HV_App.I,29A.470b
vṛṣadhvaja virūpākṣa HV_App.I,31.2169a
vṛṣadhvajaṃ virūpākṣaṃ HV_App.I,31.1047a
vṛṣaparvavinirbhiṇṇā HV_App.I,42B.1797**113:1a
vṛṣaparvavinirbhinnāḥ HV_App.I,42B.1797a
vṛṣaparvākarot tadā HV_App.I,42B.858b
vṛṣaparvāṇam āsādya HV_App.I,42B.1820a
vṛṣaparvāṇam āhave HV_App.I,42B.1808b
vṛṣaparvā tu daityendro HV_App.I,42B.1786a
vṛṣaparvā tu balinā HV_App.I,42B.765a
vṛṣaparvā tu śailābhaṃ HV_App.I,42B.1804a
vṛṣaparvā virūpākṣo HV_App.I,42B.2863a
vṛṣaparvāsuraś caiva HV_App.I,42B.391a
vṛṣabhā iva gokule HV_App.I,41.1312b
vṛṣabhā iva bhārata HV_App.I,29B.265b
vṛṣabhāv iva nardantau HV_App.I,29B.437a
vṛṣabhāś ca mṛgās tathā HV_App.I,41.1152b
vṛṣabheṇa dhvajāgreṇa HV_App.I,43.100a
vṛṣabheṇa maheśvaraḥ HV_App.I,29C.171b
vṛṣarūpadharāḥ sapta HV_App.I,12.35a
vṛṣarūpaṃ tadā viṣṇuṃ HV_App.I,43.167**6:2a
vṛṣarūpaṃ samāsthāya HV_App.I,43.141a
vṛṣarūpā mahāsurāḥ HV_App.I,12.28b
vṛṣarūpeṇa tiṣṭhati HV_App.I,41.1547b
vṛṣalakṣaṇapūjitam HV_App.I,42.162b
vṛṣaseno jayadrathaḥ HV_App.I,1.18b
vṛṣaṃ ca dhuri yojitam HV_App.I,45.20**2:1b
vṛṣaḥ prativṛṣaṃ yathā HV_App.I,42B.1215b
vṛṣaḥ prativṛṣaṃ yathā HV_App.I,42B.1399**80:1b
vṛṣākapiḥ prasabham athaikadaṃṣṭrayā HV_App.I,42.193
vṛṣākapiḥ sindhupatis tvam agne HV_App.I,42B.2302
vṛṣā ghoṣavataḥ puraḥ HV_App.I,12.154b
vṛṣāṇāṃ balaśālinām HV_App.I,12.189b
vṛṣān sapta samāhatya HV_App.I,12.82a
vṛṣāya vṛṣarūpiṇe HV_App.I,31.1052b
vṛṣāya vṛṣrūpiṇe HV_App.I,31.1052**10:1b
vṛṣārciś candrasūryākṣaṃ HV_App.I,42B.2742a
vṛṣās tasthur mahānādās HV_App.I,12.121a
vṛṣāṃs tathāvidhān dṛṣṭvā HV_App.I,12.125a
vṛṣāḥ sapta samudbhūtā HV_App.I,12.128a
vṛṣāḥ sarvaprayatnataḥ HV_App.I,12.56b
vṛṣeṇa yuktaḥ susitena śaṃkaraḥ HV_App.I,31.957
vṛṣaiś ca saptabhir nanda HV_App.I,12.206a
vṛṣaiḥ sasyavināśanam HV_App.I,12.47b
vṛṣo ghoṣavatā tadā HV_App.I,12.158b
vṛṣṭimantāv ivāmbudau HV_App.I,42B.1016b
vṛṣṭim antāv ivāmbudau HV_App.I,42B.1296b
vṛṣṭimān iva jīmūto HV_App.I,42B.1660a
vṛṣṇayas te ca pārthivāḥ HV_App.I,18.918**101:1b
vṛṣṇayas te balonmattāḥ HV_App.I,31.1360a
vṛṣṇayaḥ keśavāśrayāḥ HV_App.I,31.2082b
vṛṣṇayaḥ puṇḍarīkākṣaḥ HV_App.I,31.2451a
vṛṣṇayaḥ prasthitās tadā HV_App.I,22A.79b
vṛṣṇayaḥ sarva evaite HV_App.I,31.205a
vṛṣṇayaḥ sarvato nṛpān HV_App.I,31.1520b
vṛṣṇayo 'pi ca rājendra HV_App.I,21.195a
vṛṣṇayo yadupuṃgavāḥ HV_App.I,31.136**2:2b
vṛṣṇayo yādavā nṛpa HV_App.I,31.1918b
vṛṣṇayo yādavās tathā HV_App.I,31.1917b
vṛṣṇayo yuddhalālasāḥ HV_App.I,31.1602b
vṛṣṇayo vīryaśālinaḥ HV_App.I,31.3366b
vṛṣṇānām agraṇīrhariḥ HV_App.I,21.26b
vṛṣṇidveṣān nṛpottama HV_App.I,31.3108b
vṛṣṇipālān samantataḥ HV_App.I,31.3359b
vṛṣṇipuṃgavasaṃśritā HV_App.I,39.29b
vṛṣṇibhiḥ praṇidhāya ca HV_App.I,22.64b
vṛṣṇiyādavasaṃsadam HV_App.I,31.2951b
vṛṣṇivaṃśakule jātaḥ HV_App.I,30.208a
vṛṣṇivaṃśānukīrtanam HV_App.I,44.46b
vṛṣṇivīrabalaṃ sarvaṃ HV_App.I,31.1550a
vṛṣṇivīrasamāveśa+ HV_App.I,31.2948a
vṛṣṇivīraḥ pratāpavān HV_App.I,31.1833b
vṛṣṇivīrān mahārathān HV_App.I,22A.80b
vṛṣṇivīrā mahābalāḥ HV_App.I,22A.82b
vṛṣṇivīrās tu te sarve HV_App.I,31.2637a
vṛṣṇivīreṣu caiva hi HV_App.I,31.1562b
vṛṣṇivīreṣu sarvataḥ HV_App.I,31.2067b
vṛṣṇivīro 'tha rājendra HV_App.I,18.996**116:4a
vṛṣṇiśatrus tadā rājā HV_App.I,31.1357a
vṛṣṇīnām agraṇīr nṛpa HV_App.I,31.1752b
vṛṣṇīnām agraṇīs tadā HV_App.I,31.1682b
vṛṣṇīnām api netāraṃ HV_App.I,31.43a
vṛṣṇīn āhūya sarvaśaḥ HV_App.I,31.96b
vṛṣṇīnāṃ kṣatriyaiḥ saha HV_App.I,31.1512b
vṛṣṇīnāṃ caiva taiḥ saha HV_App.I,31.1537b
vṛṣṇīnāṃ caiva sarvaśaḥ HV_App.I,21.128b
vṛṣṇīnāṃ balam uttamam HV_App.I,31.1565b
vṛṣṇīn sarvān balāj jitvā HV_App.I,31.1418a
vṛṣṇīṃś caiva samantataḥ HV_App.I,31.1473b
vṛṣṇyandhakamahārathāḥ HV_App.I,20.498b
vṛṣṇyandhakeṣu cānyeṣu HV_App.I,22.79a
vegavadbhir ajihmagaiḥ HV_App.I,42B.1614b
vegavanto mahābalāḥ HV_App.I,42B.145b
vegavān ketumāñ śiniḥ HV_App.I,42B.78b
vegavān ketumān api HV_App.I,42B.125b
vegavān ketumān ugraḥ HV_App.I,42B.2859a
vegavān bhīmanirghoṣo HV_App.I,41.862a
vegavān vātasaṃnibhaḥ HV_App.I,31.1528b
vegavān sa mahābalaḥ HV_App.I,42B.1658**100:1b
vegaś ca vegaleyaś ca HV_App.I,42A.509a
vegibhis tad vidāritam HV_App.I,43.159b
vegena mahatā prabhuḥ HV_App.I,31.1903b
vegenāplutya dānavāḥ HV_App.I,42B.1849b
veṇudāriś ca rājarṣiḥ HV_App.I,20.682a
veṇunāṃ ca mṛdhe dhvaniḥ HV_App.I,22A.146b
veṇuvīṇākṛtaravau HV_App.I,12.97a
veṇuvīṇāravaṃ kurvan HV_App.I,13.70a
veṇuvīṇāvimiśritaḥ HV_App.I,11.339b
veṇuśaṅkharavaiś caiva HV_App.I,42B.1924a
veṇuhotrasutaś cāpi HV_App.I,7.166a
veṇuhotraḥ prajeśvaraḥ HV_App.I,7.165b
veṇṇā godāvarī sītā HV_App.I,24.44a
vetālā iva kecana HV_App.I,31.283b
vetālīṃ vipulānanām HV_App.I,35.22b
vetālo 'samavetālas HV_App.I,24.150a
vetrasyandanacandanaiḥ HV_App.I,18.436b
vetrārūḍhamahāvṛkṣāṃ HV_App.I,31.83a
vetsi tvaṃ hi yathāvadhyo HV_App.I,29C.140a
vedapado yūpadaṃṣṭraḥ HV_App.I,42.165a
vedapūrvān samārabhet HV_App.I,41.1292b
vedaproktaṃ makhe nyastaṃ HV_App.I,41.1184a
vedaproktāḥ kriyāḥ smṛtāḥ HV_App.I,41.1088b
vedaproktena karmaṇā HV_App.I,41.1097b
vedaproktena vidhinā HV_App.I,41.1208a
vedaproktais tathā stavaiḥ HV_App.I,29B.434b
vedabhāṣyārthakovidān HV_App.I,29B.100b
vedam adhyāpayeta tam HV_App.I,6A.36b
vedam adhyāpya vidhivad HV_App.I,6A.60a
vedam eva sadābhyāset HV_App.I,6A.16a
vedayajñapuraskṛtam HV_App.I,42B.2998b
vedayajñāgnihotrāṇi HV_App.I,42B.3016a
vedayāsmān narādhipe HV_App.I,18.966**112:2b
vedarāśir iti smṛtaḥ HV_App.I,31.209b
vedavakyaṃ janārdana HV_App.I,20.570**18:8b
vedavanto vṛttavantaḥ HV_App.I,42B.871a
vedavit tapasānvitaḥ HV_App.I,42B.349b
vedavidbhir dvijair eva HV_App.I,42B.3063a
vedavidbhir dvijaiḥ śreṣṭhaiḥ HV_App.I,41.1608**54:2a
vedavidyāvratasnātā HV_App.I,31.285a
vedavidyāvratasnātair HV_App.I,41.1239a
vedavedāṅgakuśalā HV_App.I,24.122a
vedavedāṅgapāragaḥ HV_App.I,11.144b
vedavedāṅgapāragaḥ HV_App.I,31.2131b
vedavedāṅgapāragaiḥ HV_App.I,41.1213b
vedavedāṅgapāragaiḥ HV_App.I,41.1311b
vedavedāṅgapāragaiḥ HV_App.I,42B.2502**164:1b
vedavedāṅgavit tathā HV_App.I,41.6**3:1b
vedavedāṅgavidbhiś ca HV_App.I,41.1217a
vedavedāṇgapāragau HV_App.I,13.6b
vedavedāntavit tathā HV_App.I,41.5**2:1b
vedaś cāthāṃśumāñ śivaḥ HV_App.I,24.172b
vedasyādhyāpanāttathā HV_App.I,6A.8b
vedāṅgaśrutibhūṣaṇaḥ HV_App.I,42.167b
vedāṅgāni tṛtīyake HV_App.I,6A.60b
vedāṅgāny api vā punaḥ HV_App.I,6A.38b
vedātmakaṃ tadā yajñaṃ HV_App.I,41.944a
vedātmānaṃ ca viśvaṃ ca HV_App.I,42B.2570a
vedādhyakṣaḥ surādhyakṣaḥ HV_App.I,36.41a
vedādhyayanatatparaḥ HV_App.I,31.902b
vedān adhītya te sarvāñ HV_App.I,31.2156a
vedān āhṛtya tiṣṭhasi HV_App.I,21.92b
vedānāṃ mātaraṃ caiva HV_App.I,35.29a
vedān gāyatrisaṃbhavān HV_App.I,41.488b
vedāntajñānabṛṃhitāḥ HV_App.I,21.85b
vedāntamūrtim avyaktam HV_App.I,31.2279a
vedāntavedyaṃ param āmananti HV_App.I,42B.2855**199:13
vedāntasaṃsthāpitasattvayuktaṃ HV_App.I,31.551
vedānte ca mahāmuniḥ HV_App.I,41.296b
vedānte prathitaṃ tejas HV_App.I,31.2504a
vedāntaikarasaṃ gurum HV_App.I,31.2282b
vedān sāṅgān avāpnuyāt HV_App.I,4.73b
vedābhyāso hi viprasya HV_App.I,6A.17a
vedāya vedarūpāya HV_App.I,31.1323**14:1a
vedāya vedarūpāya HV_App.I,31.1324a
vedārthavit kṛtī vāgmī HV_App.I,40.40**8:1a
vedārthasamalaṃkṛtam HV_App.I,40.1**1:17b
vedārthaṃ jñātum arhati HV_App.I,6A.19b
vedā vartanti śāśvatāḥ HV_App.I,41.757b
vedāś ca tanmayāḥ sarve HV_App.I,41.183a
vedāharaṇarūpiṇe HV_App.I,21.70b
vedāharaṇarūpiṇe HV_App.I,31.1316b
vedāṃś caivāpnuyāt sarvān HV_App.I,4.31a
vedikābhiḥ sacitrābhiḥ HV_App.I,41.1494a
vedikābhogakalpitaiḥ HV_App.I,42.207b
vedikāṃ bahuvarṇāṃ ca HV_App.I,42.213a
vediskandho havirgandho HV_App.I,42.173a
vedisthānaṃ niveśayet HV_App.I,4.94b
vede rāmāyaṇe puṇye HV_App.I,40.168a
vedair gītā sā hi tattvaṃ prasūtā HV_App.I,29.1325
vedair yad gīyate tejo HV_App.I,31.2507a
vedaiś caturbhiḥ sāṅgaiś ca HV_App.I,42B.792a
vedoktaṃ yat parityajya HV_App.I,42B.2952**221:7a
vedoktair vacanair nṛpa HV_App.I,41.952b
vedoktaiḥ svakṛtaiś caiva HV_App.I,29.885a
vedoccāraṇanisvanam HV_App.I,42B.2518b
vedodadhau vividhaśāstramahābhiyoga+ HV_App.I,31.2751
vedopaniṣade pade HV_App.I,41.806b
vedmi tvāṃ bhojanandini HV_App.I,29.72b
vedhase bhūtadhāriṇe HV_App.I,21.64b
vepathur me mahān hṛdi HV_App.I,29F.352b
vepamāna ivāpatat HV_App.I,42B.1526**95:1b
vepamānābhyupāgamat HV_App.I,37.9b
vepamāno 'nukīrtyate HV_App.I,41.1003b
vemuḥ śonitam akṣobhyaṃ HV_App.I,42B.1958a
velātītā ivārṇavāḥ HV_App.I,42B.309b
velām atikramya yugāntakāle HV_App.I,42B.719
velām utsārito mahān HV_App.I,18.317**34:1b
velāvanavibhūṣitam HV_App.I,18.78b
velā sāgarayāyinām HV_App.I,8.23b
veleva makarālayam HV_App.I,42B.1450b
veśyā niveśitā vīra HV_App.I,29D.16a
veṣam āsthāya yādavāḥ HV_App.I,29F.102b
veṣṭanaṃ rajjusaṃyuktaṃ HV_App.I,40.100**17:2a
vaikuṇṭham ajayaṃ loke HV_App.I,20.260a
vaikuṇṭhaḥ sarvabhāvanaḥ HV_App.I,29.775b
vaikuṇṭhāya namas tasmai HV_App.I,20.637a
vaikhānasāḥ pāvakayonayaś ca HV_App.I,42B.811
vaiḍūryācalasaṃnibhaḥ HV_App.I,42B.134b
vaitaṇḍī dīrghatapāś caiva HV_App.I,24.172a
vaitastikair marmabhidbhiḥ HV_App.I,29E.42a
vaitāne karmaṇi vibho HV_App.I,42B.863a
vaidarbhaḥ somakas tathā HV_App.I,18.676b
vaidarbhābhyāṃ viśeṣataḥ HV_App.I,20.620b
vaidarbhī te snuṣā vīra HV_App.I,36.21a
vaidarbhīṃ vardhayet punaḥ HV_App.I,39.8b
vaidikair aprakāśaiś ca HV_App.I,42B.2776**192:15a
vaidiśo vāmadevaś ca HV_App.I,18.688a
vaidūryacāmīkaracārurūpāṇy HV_App.I,42B.705
vaidūryatoraṇaiś citrāś HV_App.I,29D.120a
vaidūryaniṣkaiś citahemakaṇṭhaiḥ HV_App.I,42B.624
vaidūryamaṇicitrena HV_App.I,42B.193a
vaidūryamaṇitoraṇam HV_App.I,40.83b
vaidūryamaṇibhūṣitān HV_App.I,29F.297b
vaidūryamayavedikam HV_App.I,40.64b
vaidūryamayavedikam HV_App.I,40.75b
vaidūryamuktāmaṇidāmacitraiḥ HV_App.I,42B.658
vaidūryamuktāmaṇibhūṣitāṅgas HV_App.I,42B.607
vaidūryamuktāmaṇihemacitrā HV_App.I,29D.302
vaidūryavajrasphaṭikāgracitrair HV_App.I,42B.681
vaidūryavarṇasaṃkāśo HV_App.I,42B.2379a
vaidūryavikṛtāṅgadāḥ HV_App.I,42B.212b
vaidūryasadṛśāni vai HV_App.I,43.165b
vaidūryasomārkavibhūṣitāṅgam HV_App.I,42B.801
vaidūryahemopacitaṃ viśālaṃ HV_App.I,42B.407
vaidūryāntaraśobhinā HV_App.I,42B.223b
vaidūryābharaṇojjvalam HV_App.I,42.526b
vaidyutāstreṇa śambaraḥ HV_App.I,30.252b
vaidyo dhanvaṃtarir hariḥ HV_App.I,24.180b
vaidhavyarahitā hṛdyā HV_App.I,29F.686a
vaidhavyaṃ prāpnivanti hi HV_App.I,29A.48**2:1b
vaidhavyenādhivāsitā HV_App.I,18.498b
vainateyatṛtīyau ca HV_App.I,20.1107a
vainateyaparākramāḥ HV_App.I,18.471b
vainateyaprayogena HV_App.I,18.594a
vainateyabhayārditāḥ HV_App.I,42B.3033b
vainateya mahādyute HV_App.I,36.35b
vainateyaś ca balavān HV_App.I,20.494a
vainateyasakhaḥ śrīmān HV_App.I,20.83a
vainateyasahācyutaḥ HV_App.I,20.387b
vainateyasahāyavān HV_App.I,20.617b
vainateyasahāyena HV_App.I,20.108a
vainateyas tato 'dhvānam HV_App.I,18.579a
vainateyasya cāhvānaṃ HV_App.I,18.494a
vainateyaṃ puraskṛtya HV_App.I,20.653a
vainateyaṃ mahābalam HV_App.I,20.55b
vainateyaṃ mahābalam HV_App.I,20.81b
vainateyaṃ mahābalam HV_App.I,20.916b
vainateyaṃ vinā tasmin HV_App.I,20.114a
vainateyaḥ pratāpavān HV_App.I,29.1197b
vainateyā hy upasthitāḥ HV_App.I,42B.2715b
vainateyena dhīmatā HV_App.I,36.13b
vainateye mahādyutau HV_App.I,20.919b
vainateye mahābale HV_App.I,20.645b
vainateye sahācyute HV_App.I,20.345b
vainateyo 'tha keśavam HV_App.I,20.1146b
vainateyo balotkaṭaḥ HV_App.I,29.1203b
vainateyo mahābalaḥ HV_App.I,36.1b
vainateyo mahāmatiḥ HV_App.I,20.921b
vaineteyaṃ mahādyutim HV_App.I,20.96b
vaiyāghram ādāya ca carma citram HV_App.I,42B.538
vaiyāghravarabhūṣitam HV_App.I,20.790b
vairajaṃ caiva babhraṃ ca HV_App.I,41.556**43:1a
vairaniryātanaiś caiva HV_App.I,41.582a
vairasyāntaṃ mahārāja HV_App.I,7.144a
vairaṃ utsṛjya dambhaṃ ca HV_App.I,29B.50a
vairājakanyājātastu HV_App.I,6A.84a
vairājaṃ brahmasadanaṃ HV_App.I,42A.40a
vairiṇaṃ jñātināśanam HV_App.I,29B.381b
vairiṇā jñātighātinā HV_App.I,29B.358b
vairibhir vasudhādhipaiḥ HV_App.I,18.756b
vairendhanasamīritaḥ HV_App.I,42B.840b
vairocanisuto vīro HV_App.I,34.23a
vairocaniḥ sarvaśriyābhijuṣṭo HV_App.I,42B.427
vairocanena suptasya HV_App.I,18.597**64:1a
vailakṣyāt punar evāsau HV_App.I,18.11a
vaivasvatakulotpattir HV_App.I,44.4a
vaivasvatavaśaṃ gatān HV_App.I,42B.1798b
vaivasvato dharmabhṛtāṃ variṣṭhaḥ HV_App.I,42B.584
vaivāhikāṃs tu saṃbhārān HV_App.I,38.22a
vaivāhikena veṣeṇa HV_App.I,18.139a
vaiśaṃpāyana kīrtaya HV_App.I,29C.2b
vaiśaṃpāyana dharmajña HV_App.I,29B.1a
vaiśaṃpāyanabhāṣitam HV_App.I,42B.3071**235:32b
vaiśākhaṃ sthānam āsthāya HV_App.I,20.860a
vaiśākhenāsthito mahīm HV_App.I,20.859b
vaiśyānāṃ śataṃ ekaṃ ca HV_App.I,29B.140a
vaiśyā vikārataś caiva HV_App.I,41.1081a
vaiśyāḥ śūdrās tathaiva ca HV_App.I,7.15b
vaiśvadevaṃ yathāvidhi HV_App.I,6A.64b
vaiśvarūpyeṇa vartantam HV_App.I,29D.69a
vaiśvarūpyeṇa vidhinā HV_App.I,29D.44a
vaiśvarūpyeṇa sarvakṛt HV_App.I,29D.26b
vaiśvarūpyeṇa hetunā HV_App.I,29D.79b
vaiśvānara ivāparaḥ HV_App.I,42B.954b
vaiśvānarasamadyutiḥ HV_App.I,42B.250b
vaiśvānarasamadyutiḥ HV_App.I,42B.838**40:1b
vaiśvānarasamaprabhān HV_App.I,42B.1229b
vaiśvānaraṃ vājinam āśvamedhikam HV_App.I,42B.2792
vaiśvānarārkapratimaprabhāvāḥ HV_App.I,42B.676
vaiṣṇavaṃ teja ādadhāt HV_App.I,31.2147b
vaiṣṇavaṃ patatāṃ varaḥ HV_App.I,18.586b
vaiṣṇavaṃ padam āpnuyāt HV_App.I,40.173**55:16b
vaiṣṇavaṃ padam āpnuyāt HV_App.I,45.22b
vaiṣṇavaṃ padam āpnuyuḥ HV_App.I,40.173**55:5b
vaiṣṇavaṃ padam āpnuyuḥ HV_App.I,45.7**1:2b
vaiṣṇavaṃ padam āpnuyuḥ HV_App.I,45.9b
vaiṣṇavaṃ padam uttamam HV_App.I,41.819b
vaiṣṇavaṃ padam uttamam HV_App.I,41.946b
vaiṣṇavaṃ paramaṃ cakraṃ HV_App.I,31.2040a
vaiṣṇavaṃ paramaṃ teja HV_App.I,31.2509a
vaiṣṇavaṃ paramādbhutam HV_App.I,41.956b
vaiṣṇavaṃ paramāstraṃ tu HV_App.I,30.396a
vaiṣṇavaṃ yajñam ity evaṃ HV_App.I,41.805a
vaiṣṇavaṃ hastasaṃśleṣaṃ HV_App.I,20.66a
vaiṣṇavānāṃ nṛpās te tu HV_App.I,18.856a
vaiṣṇavāny āyudhāni ca HV_App.I,18.399b
vaiṣṇavān viṣṇubhaktāṃś ca HV_App.I,40.102**19:8a
vaiṣṇavāstrasya tejasā HV_App.I,30.405b
vaiṣṇavāstraṃ prayacchāsmai HV_App.I,30.319a
vaiṣṇavāstraṃ mahādyutiḥ HV_App.I,42A.518**47:3b
vaiṣṇavāstreṇa saṃyuge HV_App.I,30.339b
vaiṣṇavena mahīpate HV_App.I,41.1089b
vaiṣṇave padasaṃcaye HV_App.I,41.825b
vaiṣṇavo nātra saṃśayaḥ HV_App.I,40.173**55:4b
vaiṣṇavo nātra saṃśayaḥ HV_App.I,45.7b
vaihāyasīṃ kāmagamāṃ HV_App.I,42A.86a
voḍhā kila yaduśreṣṭhā HV_App.I,31.2831a
vyaktatve prathamo guṇaḥ HV_App.I,29.750b
vyaktam anyatamo bhāvo hy HV_App.I,41.200a
vyaktam avyaktayogaṃ mām HV_App.I,41.293a
vyaktam āgatavān pauṇḍro HV_App.I,31.1908a
vyaktam āyāti bhagavān HV_App.I,31.1916a
vyaktam āhṛtavān āśu HV_App.I,41.297a
vyaktaṃ prāṇe pratiṣṭhitam HV_App.I,41.725b
vyaktaṃ veditum arhati HV_App.I,41.151b
vyaktaḥ sarvamayo viṣṇuḥ HV_App.I,29.749a
vyaktākṣarapadasvaraḥ HV_App.I,40.152**43:1b
vyaktāvyaktagatiś caiṣā HV_App.I,41.1140a
vyaktāvyaktamahābhūto HV_App.I,42B.2414**149:1a
vyaktāvyaktaṃ sanātanam HV_App.I,20.161b
vyaktāvyaktaḥ sanātanaḥ HV_App.I,41.870b
vyakrośanta gajās tatra HV_App.I,42B.1319a
vyagṛhṇāt satyasaṃgaraḥ HV_App.I,31.3275b
vyacarat samare balī HV_App.I,42B.1411b
vyacaran mārgam atyarthaṃ HV_App.I,31.3285a
vyajanāni prakurvanti HV_App.I,32.13a
vyajṛmbhata jagatpatiḥ HV_App.I,42B.2855**199:21b
vyajṛmbhata jagatpatiḥ HV_App.I,42B.2855**199:37b
vyajṛmbhata jagatpatiḥ HV_App.I,42B.2855**199B:2b
vyajṛmbhata jagatpatiḥ HV_App.I,42B.2855**199C:6b
vyañjano 'jano 'tha vidvān samagraḥ HV_App.I,29.946
vyatikramam acintyaṃ ca HV_App.I,20.333a
vyatikramo yadi bhavet HV_App.I,31.462a
vyatikrāmati te bhīru HV_App.I,29F.136a
vyatiriktaṣaḍindriyam HV_App.I,41.1047b
vyatiriktaṃ ca karmabhiḥ HV_App.I,41.1231b
vyatiriktendriyo viṣṇur HV_App.I,41.766a
vyatiriktendriyo viṣṇur HV_App.I,41.1078a
vyatiṣiktā mahānadī HV_App.I,41.1640b
vyatiṣṭhaṃs teṣu satvarāḥ HV_App.I,29.1411b
vyatīte dharmasamaye HV_App.I,42B.1177**64E:11a
vyatīyād dānavasya ha HV_App.I,42A.60**7:2b
vyatyakrāmata vegena HV_App.I,18.587a
vyathayanti mahātmanaḥ HV_App.I,41.958b
vyathāṃ ca dadur atyantaṃ HV_App.I,31.1735a
vyathāṃ caiva tathā dadhuḥ HV_App.I,31.3257b
vyathitā vidravanti sma HV_App.I,42B.2211a
vyathitāḥ sarva evaite HV_App.I,31.3466a
vyathitau kila tau sthitau HV_App.I,11.109b
vyadahad devatāgaṇān HV_App.I,42.547b
vyadārayata sainyāni HV_App.I,42B.1291a
vyadārayann atikramya HV_App.I,42B.1776a
vyadārayetām anyonyaṃ HV_App.I,42B.1221a
vyadravanta diśo daśa HV_App.I,42B.1414**82:2b
vyadravanta paribhraṣṭā HV_App.I,42B.948a
vyadravan rāmam ojasā HV_App.I,31.1854b
vyadhatta śataśo brahmā HV_App.I,41.1059a
vyadhattāṃ vārivikṣare HV_App.I,42B.2281b
vyadhamac ca tathā carma HV_App.I,29.1173a
vyadhamat sāyakavrajān HV_App.I,42B.1108b
vyadhamad raṇamūrdhani HV_App.I,42B.2201b
vyanadad vīryavāṃs tadā HV_App.I,31.2029b
vyanīnadac ca sahasā HV_App.I,12.161a
vyapadeśena mokṣitaḥ HV_App.I,29.408b
vyapadeśena sarvakṛt HV_App.I,29.122b
vyapadeśyaṃ mahāmune HV_App.I,29.662b
vyapaneṣyati mandajñau HV_App.I,31.2363a
vyapetabhayasaṃtrāsaḥ HV_App.I,10.47a
vyapohata mahātejā HV_App.I,42B.2217a
vyabhajad dārakebhyas tu HV_App.I,9A.9a
vyarājanta samantataḥ HV_App.I,42A.142b
vyarājantāntarikṣasthā HV_App.I,42B.306a
vyartho hi kevalaṃ tasya HV_App.I,31.613a
vyavartata mahītale HV_App.I,18.886**100:1b
vyavardhata mahātejā HV_App.I,18.842a
vyavardhata mahātejāḥ HV_App.I,42.545a
vyavardhata samīraṇaḥ HV_App.I,41.313b
vyavasāyaṃ ca sattvaṃ ca HV_App.I,42B.1179a
vyavasthā cātra kubjāyā HV_App.I,44.27**3:4a
vyavasthitaṃ ca niṣkumbhaṃ HV_App.I,42B.1802a
vyavasthito 'haṃ bhadraṃ te HV_App.I,29.815a
vyaśīryata sahasradhā HV_App.I,42B.2178**130:2b
vyaśīryata sahasraśaḥ HV_App.I,42B.2179b
vyaśīryanta mahīdharāḥ HV_App.I,42B.778b
vyaśrūyanta mahāsvanāḥ HV_App.I,42B.825b
vyasanaṃ paryakurvatām HV_App.I,9.15b
vyasanād arimardana HV_App.I,29F.684b
vyasuṃ cakārāśu janārdanas tadā HV_App.I,31.738
vyasṛjat sāyakān bahūn HV_App.I,42B.1206b
vyasṛjanta nabhogatāḥ HV_App.I,42A.327b
vyasṛjan niśitāñ śarān HV_App.I,42B.2122b
vyasmayanta tato 'surāḥ HV_App.I,42B.1392b
vyahasad vividhaṃ hāsaṃ HV_App.I,9A.12a
vyākrośad vyādhinā svayam HV_App.I,11.60b
vyāghracarmadharaṃ harim HV_App.I,37.36b
vyāghracarmanivāsinaḥ HV_App.I,43.58b
vyāghracarmapariṣkṛtam HV_App.I,42B.158b
vyāghracarmāmbarāvṛtau HV_App.I,31.2202b
vyāghracarmāmbaro haraḥ HV_App.I,31.2178b
vyāghravaktraḥ sitānanaḥ HV_App.I,31.993b
vyāghravaktrās tathāpare HV_App.I,42B.2898b
vyāghrākṣaś caiva kampitaḥ HV_App.I,42A.490b
vyāghrākṣaḥ kṣitikampanaḥ HV_App.I,42A.511b
vyāghrākṣaḥ priyadarśanaḥ HV_App.I,42B.69b
vyāghrāghrātā mṛgā iva HV_App.I,18.923b
vyāghrān siṃhān nṛpottamau HV_App.I,31.2231b
vyājahāra mahāsvanam HV_App.I,41.1667b
vyājahāra śubhāṃ vāṇīṃ HV_App.I,41.639a
vyājahāra sarasvatīm HV_App.I,41.1799b
vyājahāra sarasvatīm HV_App.I,41.1844b
vyāttāsyaṃ bālaghātitam HV_App.I,5.45b
vyāttāsyaṃ vāri yācantaṃ HV_App.I,5.62a
vyādāyāsyaṃ mahad rakṣas HV_App.I,31.3374a
vyāditāsya ivāntakaḥ HV_App.I,31.3410b
vyāditāsya ivāntakaḥ HV_App.I,42A.234b
vyāditāsya ivāntakaḥ HV_App.I,42B.738b
vyāditāsya ivāntakaḥ HV_App.I,42B.953b
vyāditāsya ivāntakaḥ HV_App.I,42B.1410b
vyāditāsya ivāntakaḥ HV_App.I,42B.1443**84:1b
vyāditāsya ivāntakaḥ HV_App.I,42B.2136b
vyāditāsyam ivāntakam HV_App.I,31.3378b
vyāditāsyam ivāntakam HV_App.I,42B.1292b
vyāditāsyasya siṃhasya HV_App.I,29B.265a
vyāditāsyaṃ bhayānakam HV_App.I,31.3380b
vyāditāsyaḥ kṣudhārtaś ca HV_App.I,5.57a
vyāditāsyā bhayaṃkarāḥ HV_App.I,24.132b
vyāditāsyā bhayāvahāḥ HV_App.I,42A.299b
vyāditāsyā bhayāvahāḥ HV_App.I,42B.123b
vyāditāsyāḥ kharasvanāḥ HV_App.I,42B.2879b
vyāditāsyo 'nadat kruddho HV_App.I,42B.1434a
vyāditāsyo mahāhanuḥ HV_App.I,31.3393b
vyādeṣṭum upacakrame HV_App.I,42.427b
vyādhayaś ca jvarādīni HV_App.I,11.179**5:1a
vyādhayaś ca pṛthagvidhāḥ HV_App.I,11.53b
vyādhayaś cādhayas tathā HV_App.I,41.559b
vyādhayo goṣu viṣṭhitāḥ HV_App.I,11.69**3:4b
vyādhayo dānavair evaṃ HV_App.I,42B.1952a
vyādhayo vividhākārā HV_App.I,11.39a
vyādhānāṃ caiva dhāvatām HV_App.I,31.2230b
vyādhitaḥ patito vāpi HV_App.I,29A.73a
vyādhito mucyate rogād HV_App.I,29B.474a
vyādhibhāraṃ varānane HV_App.I,32.44b
vyādhibhir bahubhir vṛtaḥ HV_App.I,42B.1934b
vyādhibhir bahubhir vṛtāḥ HV_App.I,31.410b
vyādhibhir bhṛśapīḍitāḥ HV_App.I,11.65b
vyādhibhiś ca mahābalaiḥ HV_App.I,42B.1956b
vyādhibhiḥ sahito 'ntakaḥ HV_App.I,42B.1938b
vyādhirūpair bahuvidhair HV_App.I,11.70a
vyādhir gopakule tatra HV_App.I,11.38a
vyādhiśokaparābhavam HV_App.I,24.198b
vyādhīn api ca daityaughā HV_App.I,42B.1948a
vyādhīnām ākaraṃ muhuḥ HV_App.I,11.173b
vyādhīnām ītināṃ tathā HV_App.I,42.435b
vyādhair māṃsāny adīdahan HV_App.I,31.2395b
vyādhmātā yādaveśvaraiḥ HV_App.I,23.17b
vyānodānaḥ samānaś ca HV_App.I,24.13a
vyāptaṃ nṛpa naṭāṃs tāṃś ca HV_App.I,29F.410a
vyāptaḥ snehena mānada HV_App.I,29.772b
vyāpya sarvaṃ vyavasthitaḥ HV_App.I,31.1184b
vyāpya sarvān imāṃl lokān HV_App.I,31.1185a
vyāmiśraṃ tad balaṃ bhāti HV_App.I,18.642a
vyāmiśraḥ stutiyuktābhir HV_App.I,31.347a
vyāyatodagraturagair HV_App.I,18.624a
vyāyāmāṃś ca jalāśrayān HV_App.I,11.314b
vyālayajñopavītāś ca HV_App.I,24.98a
vyālaṃ vimuktāntaranemighoṣam HV_App.I,42B.260
vyālān anyān mṛgān hiṃsrāñ HV_App.I,31.2221a
vyālāpīḍāḥ kuṇḍalino HV_App.I,24.123a
vyāvidhya ca punaḥ punaḥ HV_App.I,28A.26b
vyāvidhya tu punar daityo HV_App.I,25.122a
vyāvidhya narakas tadā HV_App.I,28A.58b
vyāvidhya suciraṃ rāmo HV_App.I,31.3425a
vyāsaktamanaso 'bhavan HV_App.I,31.2454b
vyāsaktavaidūryasuvarṇajālaṃ HV_App.I,42B.230
vyāsaktān yakṣarākṣasān HV_App.I,42B.2026b
vyāsaproktaṃ mahāpuṇyaṃ HV_App.I,40.1**1:17a
vyāsarṣiṇā purā proktam HV_App.I,41.5**1:1a
vyāsaśiṣya tapodhana HV_App.I,29B.1b
vyāsaśiṣyo mahātapāḥ HV_App.I,40.157**49:60b
vyāsaṃ caiva sapatnīkaṃ HV_App.I,40.139**39:16a
vyāsena devaviduṣā HV_App.I,37.104a
vyāsena viditātmanā HV_App.I,18.23b
vyāso 'haṃ yājñavalkyaś ca HV_App.I,29B.84a
vyāharadbhir yudhāṃ varaiḥ HV_App.I,18.838**91:1b
vyāharanti nabhītavat HV_App.I,41.985b
vyāhartuṃ vadanair balāt HV_App.I,41.1665b
vyutkrāntasamayan sā vai HV_App.I,6.19a
vyutthitāś ca mahāmeghāḥ HV_App.I,42B.781a
vyupāramante yuddhāni HV_App.I,18.895a
vyupāramaṃs tatra raṇotsavaṃ nṛpa HV_App.I,31.3442
vyuṣṭā sā rajanī kila HV_App.I,12.120b
vyūḍhorasko mahābhujaḥ HV_App.I,42B.1562b
vyūhamadhye vyavasthitā HV_App.I,29B.205b
vyūhānāṃ ca vidāraṇam HV_App.I,18.413b
vyūhānāṃ viniyogajño HV_App.I,42B.252a
vyomamārgeṇa yātavyaṃ HV_App.I,20.748a
vyomni mudgarapāṇayaḥ HV_App.I,42B.1668b
vrajataḥ khalu nityadā HV_App.I,29F.422b
vrajatv ekataro raṇe HV_App.I,18.1008b
vrajaniḥśeṣakāriṇaḥ HV_App.I,12.125b
vrajantam anuvavrāja HV_App.I,29.1533a
vrajantaṃ devasattamam HV_App.I,20.989b
vrajanti bhinnāñjanacūrṇavarṇāḥ HV_App.I,42B.580
vraja patrivaraśreṣṭha HV_App.I,20.77a
vrajasva yātrāṃ vijayāya keśavam HV_App.I,20.885
vrajaṃ girimayaṃ kṛtvā HV_App.I,29.1258a
vrajaṃ nihatadārakam HV_App.I,12.70b
vraje ca vāsaṃ śakunīvadhaṃ ca HV_App.I,29D.199
vraje tasmin mahīpāla HV_App.I,12.73a
vrajeyaṃ te mahāmate HV_App.I,29.1545b
vrajeṣv eva niyojitau HV_App.I,18.331b
vraje 'smin madadurmadāḥ HV_App.I,12.128b
vraje 'smin samupasthitāḥ HV_App.I,12.138b
vratakasyāpavarjanam HV_App.I,29A.135b
vratakasyāpi niścitā HV_App.I,29A.136b
vratakasyāpi siddhaye HV_App.I,29A.137b
vratakasyāvasāne tu HV_App.I,29A.218a
vratakaṃ puṇyalakṣaṇam HV_App.I,29A.478b
vratakaṃ varavarṇini HV_App.I,29A.220b
vratakaṃ sarvadā striyā HV_App.I,29A.79b
vratakaṃ somasaṃbhave HV_App.I,29A.224b
vratakānāṃ tathaiva ca HV_App.I,29A.417b
vratakānāṃ vidhiḥ śubhaḥ HV_App.I,29A.131b
vratakāni tathaiva ca HV_App.I,29A.465b
vratakāryaṃ dhṛtavrate HV_App.I,29A.94b
vratake copavāse ca HV_App.I,29A.113a
vratake copavāse ca HV_App.I,29A.411a
vratake nānyad iṣyate HV_App.I,29A.222b
vratakaiḥ puṇyair api HV_App.I,29A.288b
vratacaryāprabhṛti vai HV_App.I,29A.179a
vratadharmānupālinī HV_App.I,29A.243b
vrataṃ etan mahātmanaḥ HV_App.I,29.791b
vrataṃ tasmāt samācaret HV_App.I,29A.214b
vrataṃ tīvraṃ samāśritāḥ HV_App.I,37.48b
vrataṃ yāmarathaṃ śubham HV_App.I,29A.450b
vrataṃ varṣasahasrakam HV_App.I,42B.2604b
vrataṃ saṃsthāpya kāmikam HV_App.I,29A.247b
vrataṃ hi devadevasya HV_App.I,29C.71a
vratāni khalu dattāni HV_App.I,29A.477a
vratāvasāne 'tha tayā HV_App.I,29A.22a
vratino muñjadhāriṇaḥ HV_App.I,42B.873b
vrate ca tarusattamam HV_App.I,29.385b
vrate cāpy upavāsake HV_App.I,29A.121b
vrate cāsmin niścaye cāpi nityam HV_App.I,29A.177
vrate cāsmin niścaye cāpi vṛtte HV_App.I,29A.173
vrate samūle sakaleśvaraḥ śivaḥ HV_App.I,31.943
vratair bahuvidhaiḥ kṛśāḥ HV_App.I,41.1516b
vratopavāsās tyajyante HV_App.I,41.81a
vriyantāṃ hetupūrvakam HV_App.I,29B.156b
vrīḍayābhisamanvitaḥ HV_App.I,42B.1084b
vrīḍayāvanato bhūtvā HV_App.I,18.6**2:2a
vrīḍayāvanato bhūtvā HV_App.I,18.1104**136:3a
vrīḍitā yānti suśroṇi HV_App.I,29F.142a
vrīḹayāvanato bhūtvā HV_App.I,19.13a
vrtrāsuras tu saṃkruddhas HV_App.I,42B.1556**98:1a
śakaṭasya tv adhaḥ suptaṃ HV_App.I,10.22a
śakaṭasya nivartanam HV_App.I,44.17b
śakaṭāni sugandhīni HV_App.I,31.3613a
śakalāt prāsphuṭat tadā HV_App.I,5.27b
śakunā yamunātaṭe HV_App.I,11.331b
śakunāv iva pīḍitau HV_App.I,41.419**33:3b
śakuniṃ caiva śalyaṃ ca HV_App.I,29B.282a
śakunī pūtanā ca tvaṃ HV_App.I,8.39a
śakunīṃ keśinaṃ caiva HV_App.I,20.152a
śakunīṃ revatīṃ tathā HV_App.I,35.23b
śakunaiḥ svargavāsibhiḥ HV_App.I,29D.163b
śakṛnmedomahāpaṅkā HV_App.I,42B.2009a
śakta ity eva dhīmatā HV_App.I,29C.66b
śaktaś cāsi jarāsaṃdhaṃ HV_App.I,18.248a
śaktaś ced bhavatāṃ kaścit HV_App.I,9.28a
śaktaś caiva svabhāvataḥ HV_App.I,29F.619b
śaktaḥ kila sa vṛddhakaḥ HV_App.I,31.2651b
śaktā gūhayituṃ vayam HV_App.I,18.246b
śaktā devāḥ savāsavāḥ HV_App.I,31.2558b
śaktā hi vayam evaitat HV_App.I,31.2265a
śaktāḥ sthātuṃ raṇe dvija HV_App.I,31.2652b
śaktikhaḍgaparaśvadhaiḥ HV_App.I,42B.1140b
śakticakraparaśvadhaiḥ HV_App.I,43.79b
śakticarmāsipāṇayaḥ HV_App.I,22A.142b
śaktitaḥ sumanā hṛṣṭaḥ HV_App.I,40.34a
śaktitomaranistriṃśair HV_App.I,41.1008a
śaktitomarapaṭṭiśaiḥ HV_App.I,42B.1721b
śaktitomarasaṃkīṛnaṃ HV_App.I,31.1467a
śaktitomarasaṃkulam HV_App.I,42B.160b
śaktidhaumyaḥ parāśaraḥ HV_App.I,24.160b
śaktibhir daśabhiś caiva HV_App.I,31.1749a
śaktibhiś ca tathāpare HV_App.I,31.1858b
śaktibhiś ca paraśvadhaiḥ HV_App.I,31.1852b
śaktimanto dyutimanto HV_App.I,24.154a
śaktimān apy aśaktavat HV_App.I,18.277b
śaktimān varakārmukī HV_App.I,41.1731b
śaktim udgarasaṃkīrṇaṃ HV_App.I,42B.175a
śaktir jvālākulā raṇe HV_App.I,30.200b
śaktir bhagavato devī HV_App.I,28A.64a
śaktiśūlaparaśvadhāḥ HV_App.I,42B.1538b
śaktiśūlaparaśvadhaiḥ HV_App.I,42B.1710b
śaktiṃ kanakacitrākṣāṃ HV_App.I,42B.1041a
śaktiṃ jagrāha balavāñ HV_App.I,30.199a
śaktiṃ jagrāha saṃyataḥ HV_App.I,17.5b
śaktiṃ prajvalitāṃ ghorāṃ HV_App.I,42A.318a
śakto jīvan nṛpottama HV_App.I,31.2640b
śakto jetuṃ raṇe ripūn HV_App.I,31.2643b
śakto na pramukhe sthātuṃ HV_App.I,38.53**2:3a
śakto vai rājasaṃsadi HV_App.I,20.208b
śakto hy asi tapodhana HV_App.I,29.443b
śaktau śīghram apohitum HV_App.I,11.182b
śaktyālpatarayā yutāḥ HV_App.I,11.100b
śaktyā vāpi śucismite HV_App.I,29A.295b
śaktyā vīryavatāṃ varaḥ HV_App.I,31.2048b
śaktyṛṣṭiparaśuprāsair HV_App.I,42B.873**42:3a
śaktyṛṣṭiśūlaparigha+ HV_App.I,24.119a
śaknotīti ca me matiḥ HV_App.I,31.135b
śaknotīti matir mama HV_App.I,31.2642b
śakya uddharituṃ giriḥ HV_App.I,41.1804b
śakya eṣa giris tāta HV_App.I,18.708a
śakyate nānyathā kartuṃ HV_App.I,20.364a
śakyaṃ cemaṃ jarāsaṃdhaṃ HV_App.I,18.248**21:1a
śakyaṃ dātuṃ mayā hi vaḥ HV_App.I,29B.99b
śakyaṃ na khalu hastābhyāṃ HV_App.I,29.1135a
śakyaṃ na chālikyam ṛte tapobhis HV_App.I,29D.486
śakyaṃ bhūtena kenacit HV_App.I,41.710b
śakyaṃ mandārapuṣpāṇi HV_App.I,29C.107a
śakyaṃ vettuṃ na karmaṇā HV_App.I,41.812b
śakyaḥ samativartitum HV_App.I,29.859b
śakyo hantuṃ śatair api HV_App.I,29.1129b
śakrakeśavabhāṣitam HV_App.I,29F.648b
śakrakeśavayor mahān HV_App.I,29.1218b
śakrakeśavayor haṃsāḥ HV_App.I,29F.406a
śakrakeśavayos tadā HV_App.I,29.1250b
śakrakeśavayos tadā HV_App.I,29F.456b
śakrakeśavayos tadā HV_App.I,29F.632**12:2b
śakrakeśavayos tadā HV_App.I,29F.640b
śakracāpamahācāpo HV_App.I,42B.1468**89:1a
śakracāpamahācāpo HV_App.I,42B.1471**90:2a
śakracāpāṅkitodarāḥ HV_App.I,42B.781b
śakrajetā mahāśirāḥ HV_App.I,31.213b
śakratulyaparākrame HV_App.I,20.914b
śakradevaṃ pituḥ pārśve HV_App.I,18.1045a
śakradevo dantavaktraṃ HV_App.I,22A.101a
śakradevo 'pi dharmātmā HV_App.I,18.1072**129:1a
śakranāgam ariṃdamaḥ HV_App.I,29.1198b
śakranāgaṃ jaghāna ha HV_App.I,29.1204b
śakrapratimatejasam HV_App.I,20.799b
śakrapratimatejasām HV_App.I,42B.1866b
śakrapriyahitepsayā HV_App.I,42B.2809b
śakramādhavanandanāḥ HV_App.I,29F.814b
śakram āhur mahābalam HV_App.I,42B.2366b
śakralokam adhokṣaja HV_App.I,29.333b
śakravajraprahārāṇām HV_App.I,18.454a
śakravṛtrau purāmbare HV_App.I,31.3271b
śakraś caiva mahābalaḥ HV_App.I,42B.2644**177:1b
śakraś caivābhiṣecitaḥ HV_App.I,42B.52b
śakrasṛṣṭā nabhastalāt HV_App.I,29B.451b
śakras tiṣṭheti cābravīt HV_App.I,42B.2392**146:9b
śakrasya divi modate HV_App.I,40.62b
śakrasya bhayadātāraḥ HV_App.I,31.290a
śakrasya vacanaṃ śrutvā HV_App.I,42B.499a
śakrasya sadṛśaṃ rūpaṃ HV_App.I,18.598a
śakrasya samavikramāḥ HV_App.I,42B.500b
śakrasyāpi janārdanaḥ HV_App.I,20.432b
śakrasyāmitatejasaḥ HV_App.I,42B.2932b
śakrasyevāmarāvatī HV_App.I,20.1137b
śakrasyaitac cikīrṣitam HV_App.I,31.1122b
śakraṃ dṛṣṭvā śacīpatim HV_App.I,25.105b
śakraṃ devagaṇā iva HV_App.I,18.1098b
śakraṃ provāca bhagavān HV_App.I,42.623a
śakraṃ hantuṃ mahāmṛdhe HV_App.I,42B.2392**146:4b
śakrād āsanam āgatam HV_App.I,20.1048b
śakrādīn dharmataḥ prabhuḥ HV_App.I,29C.202b
śakrādīnyaḥ surāñjitvā HV_App.I,22.46a
śakrāya pradadau rājyaṃ HV_App.I,20.1036a
śakrāya prabhaviṣṇunā HV_App.I,42B.6b
śakrāyāmitatejase HV_App.I,42B.2960b
śakrāśanim ivāparam HV_App.I,42B.1183b
śakreṇa tava saṃgṛhya HV_App.I,30.342a
śakreṇa vāritāś cāpi HV_App.I,25.20a
śakreṇa saha modate HV_App.I,40.93b
śakreṇa sahito dhīmān HV_App.I,29.1567a
śakreṇa svayam īritam HV_App.I,20.410b
śakro dīptatvam āyayau HV_App.I,42B.2392**146:13b
śakro 'pi tena deveśo HV_App.I,42B.2392**146:7a
śakro 'pi yasya purataḥ HV_App.I,31.3101a
śakro 'mṛtasamudbhavam HV_App.I,29.1584b
śakro vajraṃ samādade HV_App.I,42B.2392**146:15b
śakro 'śanim ivādraye HV_App.I,42B.915b
śaṅkamānā bhayaṃ tasmāj HV_App.I,16.59a
śaṅkareṇa pradagdhāni HV_App.I,43.167a
śaṅkitāni manāṃsi naḥ HV_App.I,18.945**109:7b
śaṅkito devamāyayā HV_App.I,41.227b
śaṅkitau parivardhitau HV_App.I,18.332b
śaṅkukarṇāśu gatvā tvaṃ HV_App.I,11.156a
śaṅkukarṇo mahādhvaniḥ HV_App.I,42B.2867b
śaṅkukarṇo mahānādo HV_App.I,42B.378a
śaṅkukarṇo mahābaḹaḥ HV_App.I,11.187**7:1b
śaṅke nāsty atra kāraṇam HV_App.I,31.2315b
śaṅko yādavarupeṇa HV_App.I,20.947a
śaṅkhakundendusaṃnibham HV_App.I,42A.195b
śaṅkhacakragadātūṇa+ HV_App.I,42B.3026a
śaṅkhacakragadādhara HV_App.I,42B.2943b
śaṅkhacakragadādharam HV_App.I,31.2403b
śaṅkhacakragadādharam HV_App.I,31.2667b
śaṅkhacakragadādharam HV_App.I,31.3227b
śaṅkhacakragadādharam HV_App.I,42.613**33:3b
śaṅkhacakragadādharaḥ HV_App.I,18.841b
śaṅkhacakragadādharaḥ HV_App.I,29B.461b
śaṅkhacakragadādharaḥ HV_App.I,31.427b
śaṅkhacakragadādharaḥ HV_App.I,31.2362b
śaṅkhacakragadādharaḥ HV_App.I,42.635b
śaṅkhacakragadāpāṇir HV_App.I,31.2376a
śaṅkhacakragadāpāṇiṃ HV_App.I,37.35a
śaṅkhacakragadāpāṇiḥ HV_App.I,31.3043a
śaṅkhacakragadāpāṇiḥ HV_App.I,42B.2416a
śaṅkhacakragadābhṛtaḥ HV_App.I,31.2098b
śaṅkhacakragadābhṛtaḥ HV_App.I,31.2388b
śaṅkhacakragadābhṛtaḥ HV_App.I,31.2969b
śaṅkhacakragadābhṛtaḥ HV_App.I,31.2986b
śaṅkhacakragadāśārṅga+ HV_App.I,31.2686a
śaṅkhacakragadāśārṅga+ HV_App.I,31.2947a
śaṅkhacakragadāsibhṛt HV_App.I,36.80b
śaṅkhacakragadāsimān HV_App.I,31.2698b
śaṅkhacakradhare deve HV_App.I,31.3000a
śaṅkhacakrodyatakaraṃ HV_App.I,42.587a
śaṅkhadundubhinirghoṣair HV_App.I,42B.879a
śaṅkhaduṃdubhayaś caiva HV_App.I,22A.74a
śaṅkhaduṃdubhinisvanam HV_App.I,42B.1448b
śaṅkhaduṃdubhinisvanaiḥ HV_App.I,20.655b
śaṅkhaduṃdubhinisvanaiḥ HV_App.I,20.1023b
śaṅkhadhvanir abhūn mahān HV_App.I,20.969b
śaṅkhapāc ca mahābalaḥ HV_App.I,41.538**42:1b
śaṅkhapratimarūpaṃ ca HV_App.I,42.265a
śaṅkhabherīsvanās tadā HV_App.I,23.34b
śaṅkhamuktāmaṇinibho HV_App.I,42B.2191a
śaṅkharājaṃ samāśvasat HV_App.I,18.925**103:7b
śaṅkhaveṇusvanonmiśraḥ HV_App.I,42B.1714a
śaṅkhaśabdaṃ viśuśruvuḥ HV_App.I,42B.1536b
śaṅkhaśabdaiḥ sutumulair HV_App.I,42B.842a
śaṅkhasya ca hareḥ punaḥ HV_App.I,31.2976b
śaṅkhahradād uddharaṇaṃ ca vīra HV_App.I,29D.204
śaṅkhaṃ cakraṃ gadāṃ padmaṃ HV_App.I,42B.3024a
śaṅkhaṃ cakraṃ ca śatrughnaṃ HV_App.I,18.793**87:1a
śaṅkhaṃ cāpratimaṃ loke HV_App.I,41.1943a
śaṅkhaṃ dadhmatū rājānau HV_App.I,22A.154a
śaṅkhaṃ dadhmau pṛthak tadā HV_App.I,22A.75b
śaṅkhaṃ nāma nyaveśayat HV_App.I,42.266b
śaṅkhaṃ prādhmāpayām āsa HV_App.I,28.1a
śaṅkhaṃ śārṅgaṃ tathaiva ca HV_App.I,18.399**38:1
śaṅkhaḥ śaṇkhanidhiḥ kuṇiḥ HV_App.I,31.293b
śaṅkhānāṃ caiva nisvanāḥ HV_App.I,31.1535b
śaṅkhānāṃ ninadaś cātra HV_App.I,42B.2423a
śaṅkhān dadhmuḥ pṛthak pṛthak HV_App.I,21.196b
śaṅkhān dadhmuḥ pṛthag rājan HV_App.I,31.3479a
śaṅkhā bheryaḥ sahasraśaḥ HV_App.I,31.3175b
śaṅkhāś ca paṭahāś caiva HV_App.I,22.9a
śaṅkhāś ca bheryaḥ paṇavāḥ saḍiṇḍimāḥ HV_App.I,42B.732**31:45
śaṅkhinaṃ cakriṇaṃ viṣṇuṃ HV_App.I,31.661a
śaṅkhinaṃ śārṅgiṇaṃ vīraṃ HV_App.I,31.1383a
śaṅkhine cakriṇe namaḥ HV_App.I,31.1325b
śaṅkhī cakrī gadī khaḍgī HV_App.I,31.1350a
śaṅkhī cakrī gadī śārṅgī HV_App.I,31.1364a
śaṅkhī cakrī gadī śārṅgī HV_App.I,31.1409a
śaṅkhī cāhaṃ gadī cāhaṃ HV_App.I,31.1961a
śacī tu kaśyapaṃ patnyā HV_App.I,29.1444a
śacīpatipurogamāḥ HV_App.I,42B.2715**185:2b
śacīpatir lokapatiḥ sureśaḥ HV_App.I,42B.520
śacīputraḥ pratāpavān HV_App.I,29.1116b
śacīva puruhūtasya HV_App.I,15.26a
śacyā yo vāsudevasya HV_App.I,29.1553a
śacyā śakra ivāmbare HV_App.I,31.2129b
śacyā sa hi varadrumaḥ HV_App.I,29.434b
śacyāḥ puṣkaralocana HV_App.I,29.344b
śacyāḥ syād iti yācitaḥ HV_App.I,29.405b
śaṭhā naikṛtikāḥ kṣudrā HV_App.I,41.77a
śatagrīvaḥ śatodaraḥ HV_App.I,31.990b
śataghnicakrāśaniśaktipāṇayaḥ HV_App.I,42B.449
śataghnīcakrahastāś ca HV_App.I,42B.2880a
śataghnībhiś ca dīptābhir HV_App.I,42A.266a
śataghnībhiś ca nighnanto HV_App.I,43.112a
śataghnībhis tathaiva ca HV_App.I,42.520b
śataghnīśatasaṃkule HV_App.I,43.108b
śataghnīś ca sthirāyasīḥ HV_App.I,42B.1945b
śatadyumne ca keśavaḥ HV_App.I,22.76b
śatadrur devikā śubhā HV_App.I,24.37b
śatadvayaṃ brahmaṇīnāṃ HV_App.I,29B.139a
śatadhanvā vidūrathaḥ HV_App.I,18.681b
śatadhā śailasaṃnibhaḥ HV_App.I,42B.1246b
śatapatraiḥ sugandhibhiḥ HV_App.I,42A.113b
śataparva mahāraudraṃ HV_App.I,42B.2386a
śatabāhuḥ sahasradṛk HV_App.I,42B.2380b
śatam adhyardham āyatām HV_App.I,42A.85b
śatam uttamadhanvinām HV_App.I,30.80b
śatam uttamadhanvināṃ HV_App.I,7.65b
śatam ekaṃ ca suvṛta HV_App.I,41.1620b
śatayojanam āyatam HV_App.I,42A.518**47:2b
śatayojanam ucchritam HV_App.I,42.237b
śatayojanam ucchritam HV_App.I,42.250b
śatayojanavistāraṃ HV_App.I,42.205a
śatayojanavistāraṃ HV_App.I,42.210a
śatavartmā śataśikho HV_App.I,42B.1257a
śataśaś ca samaṃ sarve HV_App.I,41.1934a
śataśaḥ śatadhā bhūtvā HV_App.I,18.726a
śataśākhaṃ mahāśikham HV_App.I,31.3231b
śataśākhaiś ca pādapaiḥ HV_App.I,42B.2058b
śataśīrṣaḥ śatodaraḥ HV_App.I,42B.332b
śataśīrṣaḥ śatodaraḥ HV_App.I,42B.761b
śataśīrṣaḥ śatodaraḥ HV_App.I,42B.1258b
śataśṛṅga ivācalaḥ HV_App.I,42B.1259b
śataśo 'tha sahasraśaḥ HV_App.I,3.14b
śataśo 'tha sahasraśaḥ HV_App.I,31.352b
śataśo 'tha sahasraśaḥ HV_App.I,31.1849b
śataśo 'tha sahasraśaḥ HV_App.I,31.1863b
śataśo 'tha sahasraśaḥ HV_App.I,41.4b
śataśo 'tha sahasraśaḥ HV_App.I,41.1024b
śataśo 'tha sahasraśaḥ HV_App.I,41.1583b
śataśo 'tha sahasraśaḥ HV_App.I,41.1708b
śataśo 'tha sahasraśaḥ HV_App.I,41.1738b
śataśo 'tha sahasraśaḥ HV_App.I,42B.888b
śataśo 'tha sahasraśaḥ HV_App.I,42B.1145b
śataśo 'tha sahasraśaḥ HV_App.I,42B.1597b
śataśo 'tha sahasraśaḥ HV_App.I,42B.2056b
śataśo 'nye samāgatāḥ HV_App.I,29.470b
śataśo 'py upalakṣitā HV_App.I,42.147b
śataśo 'rcibhir āvṛttaḥ HV_App.I,41.855b
śatasāhasrasaṃmitam HV_App.I,20.944b
śatasāhasriko bhāgo HV_App.I,20.1005a
śatahradās trīprabhayābhirāmaḥ HV_App.I,29D.353
śataṃ jaghāna saṃrabdho HV_App.I,22A.123a
śataṃ niyutam eva ca HV_App.I,31.1422b
śataṃ pañca ca pañca ca HV_App.I,31.3311b
śataṃ varṣasahasrāṇāṃ HV_App.I,29B.393a
śataṃ śatasahasrāṇāṃ HV_App.I,42B.241a
śataṃ śatasahasrāṇāṃ HV_App.I,42B.2806a
śatākṣaḥ śatabāhuś ca HV_App.I,42B.377a
śatāṅgaḥ śatalocanaḥ HV_App.I,42B.73b
śatātmānaṃ saṃstutaṃ gopatīnāṃ HV_App.I,29.968
śatādityasamaprabhaḥ HV_App.I,42B.2383b
śatāni daśa pañca ca HV_App.I,42A.5b
śatāni nataparvaṇām HV_App.I,42B.1512b
śatāni nataparvaṇām HV_App.I,42B.1517**92:1b
śatāni pañca bhāryāṇāṃ HV_App.I,29B.137a
śatāni pavanaḥ prabhuḥ HV_App.I,42B.1152b
śatānīko nirāmitro HV_App.I,1.18a
śatāyuś corvaśīsutāḥ HV_App.I,6B.3b
śatāśvamedhasya yad atra puṇyaṃ HV_App.I,44.58**10:5
śatair dhanurbhiḥ sumahātivegato HV_App.I,42A.291
śatravo mitratāṃ yānti HV_App.I,31.260a
śatrughnī pāpanāśanī HV_App.I,4.22b
śatrughno lavaṇaṃ hatvā HV_App.I,18.217a
śatrucchidrāṇi paśyati HV_App.I,4.23b
śatrunāśanam eva ca HV_App.I,29F.840b
śatrunāśāya bhārata HV_App.I,29F.786b
śatrupakṣakṣayāvaha HV_App.I,42A.69b
śatrupakṣastutiparaṃ HV_App.I,31.2964a
śatrupratikṛtiṃ parām HV_App.I,43.45b
śatrupramukhato vīra HV_App.I,30.235a
śatrubhiś cāpy upadrutaḥ HV_App.I,5.69b
śatrumāṃsāni dānavāḥ HV_App.I,42B.1892b
śatrur asmatpitā tava HV_App.I,30.208b
śatruśoṇitavisravaiḥ HV_App.I,42B.1894b
śatrusainyapramardakāḥ HV_App.I,42B.1919b
śatrusainyavidāraṇam HV_App.I,42B.1694b
śatrusainye papātoccair HV_App.I,20.841a
śatrus te māgadho rājā HV_App.I,20.365a
śatruhantā punaḥ kruddho HV_App.I,30.196a
śatruhantā pramardanaḥ HV_App.I,30.98b
śatruhantā pramardanaḥ HV_App.I,30.172b
śatruhantā mahābalaḥ HV_App.I,30.203b
śatruhantāram āśritya HV_App.I,30.195a
śatruhantre mumūrṣave HV_App.I,30.199b
śatruhastaṃ gamiṣyati HV_App.I,29E.138b
śatruṃjayaripuṃjayau HV_App.I,29F.825b
śatruṃ nirbibhide raṇe HV_App.I,41.1747b
śatruṃ raṇaśiraḥsthitam HV_App.I,30.289b
śatruṃ hantuṃ durāsadāḥ HV_App.I,29E.31b
śatruḥ sa kila daityānāṃ HV_App.I,29F.165a
śatrūṇāṃ ca pramardane HV_App.I,8.48b
śatrūṇāṃ tāṃ gadāṃ tadā HV_App.I,42B.944**47:1b
śatrūṇāṃ nigrahe hare HV_App.I,31.160b
śatrūṇāṃ bhayavardhanam HV_App.I,31.3076b
śatrūṇāṃ lomaharṣaṇāḥ HV_App.I,42B.363b
śatrūnāṃ lomaharṣaṇaḥ HV_App.I,42B.375b
śatroḥ śeṣaṃ ṛṇāc cheṣaṃ HV_App.I,5.111a
śatrau paśyati yudhyataḥ HV_App.I,18.921**102:7b
śanakair avacūrṇayet HV_App.I,29A.365b
śanair avāsṛjad vātaṃ HV_App.I,29.148a
śanair uvāca netrābhyāṃ HV_App.I,29.213a
śanair niśitadhārāgraiḥ HV_App.I,31.2970a
śanair vaktrād viniḥsṛtaḥ HV_App.I,41.192b
śanaiś caran prabhur api haṃsasaṃjñito HV_App.I,41.302
śanaiś caraś ca rāhuś ca HV_App.I,42B.2536a
śanaiś caro lohitāṅgo HV_App.I,42A.382a
śanaiḥ saṃlīyate ripuḥ HV_App.I,5.103b
śapāmi tvāṃ punaḥ punaḥ HV_App.I,31.2662b
śape pannaganāśana HV_App.I,36.28b
śapeyaṃ tvāṃ priyo 'si me HV_App.I,31.2661b
śapeyus tapasā yuktā HV_App.I,42A.24a
śaptavān asi dharmajña HV_App.I,29E.141a
śaptā hi sā matimatā HV_App.I,7.61a
śaptvā purīṃ nikumbhas tāṃ HV_App.I,7.123a
śabarīgaṇasaṃkulam HV_App.I,29C.138**4:1b
śabarair barbaraiś caiva HV_App.I,8.9a
śabda āsīt subhairavaḥ HV_App.I,31.1893b
śabdakālabalānāṃ ca HV_App.I,42.433a
śabdanirvacanārthajñair HV_App.I,42B.2508a
śabdanirvacanārthaṃ ca HV_App.I,42B.2503**166:1a
śabdavanti mahānti ca HV_App.I,31.1534b
śabdasādṛśyam asti te HV_App.I,31.1980b
śabdas teṣāṃ mahātmanām HV_App.I,31.1518b
śabdasyeśānaḥ śrīkarārkāgryatejāḥ HV_App.I,29.1312
śabdaṃ kurvan kumārakāḥ HV_App.I,11.341b
śabdaṃ śabdavidaḥ prāhus HV_App.I,31.2808a
śabdaṃ śrotraṃ ca yoniś ca HV_App.I,41.126**9:1a
śabdaḥ sa tumulo 'bhavat HV_App.I,31.1885b
śabdaḥ samabhavan mahān HV_App.I,42B.875b
śabdaḥ sparśaś ca rūpaṃ ca HV_App.I,42B.2529a
śabdāgocara deveśa HV_App.I,31.2595a
śabdādyāś cāmbare guṇāḥ HV_App.I,29.208b
śabdena tena prasabhaṃ samāyutāḥ HV_App.I,42.598**31:57
śabdair arthair jagatpate HV_App.I,31.1222b
śabdo 'yaṃ sumahān vṛtto HV_App.I,31.1911a
śabdo vyartho 'tra jāyate HV_App.I,31.2564b
śamanaḥ sarvapāpānāṃ HV_App.I,42B.2239a
śamayaty ambunā yathā HV_App.I,41.1324b
śamayanto 'gnim uddhatam HV_App.I,29.645b
śamayaṃś ca maheṣvāsāṇ HV_App.I,42B.960a
śamayām āsa pāvakam HV_App.I,42A.352b
śamayām āsa rundhati HV_App.I,41.1630b
śamas tasmād anantaram HV_App.I,41.533**40:1b
śamaṃ bhrātṛvyān yad vyanaiṣīḥ samastān HV_App.I,29.1314
śamātmakam ṛjuṃ tvaṃ me HV_App.I,6B.70a
śamātmakaṃ dvijaśreṣṭhaṃ HV_App.I,6B.46a
śamitāgnim ivādhvare HV_App.I,20.558b
śamīkaś ca śunaḥśepaś HV_App.I,24.171**10:1a
śamīgarbhasamutthitām HV_App.I,41.1185b
śamīgarbhasamutthitām HV_App.I,41.1209b
śamīgarbhaṃ samīraṇaḥ HV_App.I,42B.2259b
śamījātaṃ tu taṃ dṛṣṭvā HV_App.I,6.65a
śambaraś cintayām āsa HV_App.I,30.286a
śambaras tatra śāmitram HV_App.I,42B.860a
śambaras tam ayodhayat HV_App.I,42B.1241b
śambaras tu tataḥ kruddhaḥ HV_App.I,30.234a
śambaras tu tataḥ kruddho HV_App.I,30.279a
śambaras tu tataḥ kruddho HV_App.I,30.351a
śambaras tu mahāmāyo HV_App.I,42B.218a
śambaras tu mahāvīryo HV_App.I,42B.745a
śambarasya gṛhe 'vasat HV_App.I,30.335b
śambarasya ca putrāṇāṃ HV_App.I,30.31a
śambarasya ca māyābhir HV_App.I,42B.1233a
śambarasya jaghānāśu HV_App.I,30.73a
śambarasya tathābhyāśe HV_App.I,30.130a
śambarasya tu putrāṇāṃ HV_App.I,30.64a
śambarasya tu putrāṇāṃ HV_App.I,30.213a
śambarasya bhagasya ca HV_App.I,42B.1203b
śambarasya mahābhujaḥ HV_App.I,30.12b
śambarasya rathopari HV_App.I,30.109b
śambarasya vadhaś caiva HV_App.I,44.55a
śambarasya śataṃ putrā HV_App.I,30.38a
śambarasya surāriṇaḥ HV_App.I,30.113b
śambarasyātmasaṃbhavaḥ HV_App.I,30.384b
śambaraṃ ghātayiṣyati HV_App.I,30.48b
śambaraṃ ca jaghānātha HV_App.I,30.247a
śambaraṃ citrayodhinam HV_App.I,42B.1265b
śambaraṃ nihaniṣyati HV_App.I,30.54b
śambaraṃ nihaniṣyati HV_App.I,30.61b
śambaraṃ mohayiṣyasi HV_App.I,30.52b
śambaraḥ krodham ādadhe HV_App.I,30.82b
śambaraḥ krodhamūrchitaḥ HV_App.I,30.131b
śambaraḥ krodhamūrchitaḥ HV_App.I,30.268b
śambaraḥ krodhamūrchitaḥ HV_App.I,30.388b
śambaraḥ prayayau tadā HV_App.I,30.102b
śambaraḥ śatadhā raṇe HV_App.I,42B.1244b
śambaraḥ sarvayogavit HV_App.I,42B.1207b
śambarāstreṇa dhīmataḥ HV_App.I,42B.1239**68:1b
śambareṇāstraghātinā HV_App.I,42B.1239b
śambaro 'cintayat punaḥ HV_App.I,30.304b
śambaro niṣkramiṣyati HV_App.I,30.9b
śambaro 'pi mumoca tām HV_App.I,30.272**6:1b
śambaro vikṣaro mahān HV_App.I,42B.2869b
śayanaṃ śibikāś caiva HV_App.I,40.30a
śayanāyopacakrame HV_App.I,42.55b
śayānam arisūdanam HV_App.I,41.390b
śayānaṃ parvatopamam HV_App.I,41.204b
śayitaṃ gogaṇaiḥ saha HV_App.I,11.88b
śayitāś ca sahasraśaḥ HV_App.I,11.47b
śayyā yānaṃ gṛhaṃ dhānyaṃ HV_App.I,29A.187a
śayyāsanavatī ramyā HV_App.I,42A.94a
śarajālāni dānavaḥ HV_App.I,42B.1194b
śarajālāni mārutaḥ HV_App.I,42B.1109b
śarajālāni sarvaśaḥ HV_App.I,42B.1188b
śarajālāvṛtaṃ vyoma HV_App.I,42B.1014a
śarajālena chādayan HV_App.I,42B.1213b
śarajālena divyena HV_App.I,42B.910a
śarajālena mohitām HV_App.I,42B.2224b
śarajālena vīryavān HV_App.I,37.4b
śarajālair avārayat HV_App.I,29.1140b
śarajālair mahāsuraḥ HV_App.I,42B.1795b
śaraṇaṃ ca bhavasva naḥ HV_App.I,42B.2629b
śaraṇaṃ nānya eva hi HV_App.I,42B.2944**219:2b
śaraṇaṃ bhava naḥ prabho HV_App.I,42A.70b
śaraṇaṃ yāmi manasā HV_App.I,42.147a
śaraṇāgataḥ kṣudhārtaś ca HV_App.I,5.69a
śaraṇāgato 'smi te deva HV_App.I,38.24a
śaraṇārthī hy ahaṃ prāptaḥ HV_App.I,41.1914a
śaraṇya śaraṇāgatān HV_App.I,42B.2375b
śaraṇyaṃ varadaṃ devaṃ HV_App.I,42B.2756a
śaraṇyaṃ śaraṇaṃ viṣṇum HV_App.I,42A.63a
śaraṇyaṃ sarvabhūtānāṃ HV_App.I,31.1337a
śaradaṃṣṭraḥ pratāpavān HV_App.I,42B.1468b
śaradṛtau dinaikaṃ ca HV_App.I,42B.2955**222:1a
śaradvarṇanam eva ca HV_App.I,44.14**2:1b
śaradvarṇanam eva ca HV_App.I,44.22b
śaradhārāsamāvṛtāḥ HV_App.I,30.250b
śaradhārāṃ vyamuñcatām HV_App.I,42B.1968b
śaradhārāḥ samāvṛṇot HV_App.I,30.250**5:1b
śaranirbhinnagātrāś ca HV_App.I,42B.2053a
śaranirbhinnasarvāṅgā HV_App.I,42B.1977a
śarapātapradīptāni HV_App.I,43.160a
śarabhaḥ śalabhaś caiva HV_App.I,42B.747a
śarabhaḥ śalabhaś caiva HV_App.I,42B.2866a
śarabhān asṛjat tadā HV_App.I,30.282b
śaram ādāya satvaram HV_App.I,31.1613b
śarayūr yamunā tathā HV_App.I,24.38b
śararuddhaḥ śarakṣataḥ HV_App.I,42B.2225**135:1b
śaravarṣaprapīḍitāḥ HV_App.I,42B.1319b
śaravarṣaprapīḍitāḥ HV_App.I,42B.1321b
śaravarṣaṃ pramuñcantas HV_App.I,30.138a
śaravarṣaṃ mahāsuraḥ HV_App.I,42B.2033b
śaravarṣaṃ mumoca ha HV_App.I,30.127b
śaravarṣaṃ mumoca ha HV_App.I,30.253b
śaravarṣaṃ vimuñcanto HV_App.I,30.77a
śaravarṣāṇi dīptāni HV_App.I,42B.962a
śaravarṣeṇa dānavaḥ HV_App.I,42B.1357b
śaravarṣair avasthitāḥ HV_App.I,43.119b
śaravarṣair avākirat HV_App.I,30.162b
śaravarṣair avākirat HV_App.I,42B.1242**71:1b
śaravarṣair avākirat HV_App.I,42B.1805b
śaravṛṣṭiṃ samutthitām HV_App.I,42B.1180b
śaraśaktigadābhis te HV_App.I,42B.1325a
śaraśaktiparaśvadhān HV_App.I,30.65b
śaraśaktiparaśvadhān HV_App.I,43.116b
śaraśaktibhir arditaḥ HV_App.I,42B.1825**114:1b
śaraśaktibhir ugrābhir HV_App.I,42B.1825a
śaraśaktyā jaghāna ha HV_App.I,29E.34b
śaraśaktyṛṣṭikhaḍgāṃś ca HV_App.I,42B.1943a
śaraṃ kanakabhūṣaṇam HV_App.I,30.240b
śaraṃ gṛhāṇa niśitaṃ HV_App.I,31.1648a
śaraṃ pragṛhya vivyādha HV_App.I,31.1747a
śarāgninā na dagdhāste HV_App.I,29B.7a
śarāñ śaraiḥ samāhanti HV_App.I,31.1529a
śarāṇām atha lakṣāṇāṃ HV_App.I,18.996**116:30a
śarāṇāṃ kārṣṇinā tadā HV_App.I,30.256b
śarāṇāṃ ca paraḥśataiḥ HV_App.I,17.20b
śarāṇāṃ ca paraḥśataiḥ HV_App.I,28A.3b
śarāṇāṃ ca sahasrāṇi HV_App.I,25.48a
śarāṇāṃ nataparvaṇām HV_App.I,31.1552b
śarāṇāṃ nataparvaṇām HV_App.I,31.3452b
śarāṇāṃ nataparvaṇām HV_App.I,31.3458b
śarāṇāṃ nataparvaṇām HV_App.I,42B.1166b
śarāṇāṃ patatām ājau HV_App.I,22A.145a
śarāṇāṃ śitadhārāṇāṃ HV_App.I,25.83a
śarān abhyakiran bahūn HV_App.I,30.195b
śarān ugrān samantataḥ HV_App.I,42B.929b
śarān katicid eva ca HV_App.I,31.2247b
śarān barhiṇavāsasaḥ HV_App.I,42B.1047b
śarān mumoca viśikhān HV_App.I,29.1155a
śarān samāhatya śarāḥ samāhatā HV_App.I,42B.732**31:13
śarā barhiṇavāsasaḥ HV_App.I,42B.1099b
śarābhyāṃ bhojavardhanaḥ HV_App.I,17.2b
śarā vaiśvānaraprabhāḥ HV_App.I,42B.930b
śarāś ca deyā rājendra HV_App.I,40.125a
śarāś cāśīviṣopamāḥ HV_App.I,42B.1901b
śarāsiprāsaśobhitam HV_App.I,31.1468b
śarāṃś ca katicid rājan HV_App.I,31.1715a
śarāṃś ca cāpāni mahānti sarve HV_App.I,31.1491
śarāṃś ca nataparvaṇaḥ HV_App.I,41.1943b
śarāṃś cāśīviṣopamān HV_App.I,31.1587b
śarāḥ pītamukhāḥ śitāḥ HV_App.I,42B.1653b
śarī ca khaḍgī śaśiśekharaḥ śivaḥ HV_App.I,31.949
śarī carmī paraśvadhī HV_App.I,41.1730b
śarī cāpī gadāsimān HV_App.I,31.1589b
śarī cāpī gadī khaḍgī HV_App.I,31.1667a
śarī cāpī mahābalaḥ HV_App.I,31.1616b
śarīranirvṛtiṃ cakre HV_App.I,41.98a
śarīram abhitapyate HV_App.I,29A.303b
śarīram idam avyayam HV_App.I,18.479b
śarīram uta vīrudhaḥ HV_App.I,42B.2288b
śarīraśatasaṃkīrṇaṃ HV_App.I,42B.1770a
śarīrasahane rūḍhā HV_App.I,42B.1719**105:3a
śarīrasaṃghātavahā HV_App.I,42B.1692a
śarīraṃ kṣapayiṣyanti HV_App.I,41.1516a
śarīraṃ tat parityajya HV_App.I,29E.101a
śarīraṃ dhātusaṃyuktaṃ HV_App.I,41.1372a
śarīraṃ nāśayed dhruvam HV_App.I,30.135b
śarīraṃ nṛparakṣasām HV_App.I,31.3156b
śarīraṃ munisattama HV_App.I,29.681b
śarīraṃ susamaṃ kṛtvā HV_App.I,31.680a
śarīrāṇi mahārāja HV_App.I,31.3152a
śarīrāṇi śirāṃsi ca HV_App.I,42B.1545b
śarīrād abhiniṣkramya HV_App.I,41.931a
śarīrādhipatir muniḥ HV_App.I,41.1130b
śarīrāntaracāriṇām HV_App.I,42B.1090**58:1b
śarīrāntargatena ca HV_App.I,41.580b
śarīrārdhāt tato bhāryāṃ HV_App.I,41.482a
śarīrāṃśaṃ samuddhṛtya HV_App.I,41.1744a
śarīreṇa samagreṇa HV_App.I,11.260a
śarīre nityaśo yukte HV_App.I,41.667a
śarīre patitān bahūn HV_App.I,42B.1806b
śarīre varuṇas tadā HV_App.I,42B.2181**132:1b
śarīre śaravṛṣṭayaḥ HV_App.I,42A.303b
śarīrair gatajīvitaiḥ HV_App.I,42B.864b
śarīrair gatajīvitaiḥ HV_App.I,42B.1021b
śare kasmiṃścid īśvaraḥ HV_App.I,31.3509b
śareṇa tīkṣṇapuṅkhena HV_App.I,31.3308a
śareṇa nataparvaṇā HV_App.I,18A.36b
śareṇa nataparvaṇā HV_App.I,25.64b
śareṇa nataparvaṇā HV_App.I,28A.15b
śareṇa niśitenājau HV_App.I,31.2996a
śareṇa niśitenājau HV_App.I,31.3049a
śareṇa samayojayat HV_App.I,41.1956b
śareṇa harir īśvaraḥ HV_App.I,31.3508b
śareṇa halinaṃ vidhvā HV_App.I,31.3259a
śareṇākarṇam ākṛṣya HV_App.I,31.3204a
śareṇānataparvaṇā HV_App.I,30.254b
śareṇānataparvaṇā HV_App.I,41.1918b
śareṇāntargatena ca HV_App.I,41.1914b
śareṇābhihatas trāṇaṃ HV_App.I,41.1913a
śareṇāśanikalpena HV_App.I,18A.96a
śare suniśite hariḥ HV_App.I,31.3534b
śarair anekasāhasrair HV_App.I,28A.1a
śarair anekasāhasrair HV_App.I,31.1548a
śarair anekasāhasrair HV_App.I,31.3346a
śarair anekasāhasrair HV_App.I,42B.2392**146:1a
śarair anekasāhasraiḥ HV_App.I,31.1718a
śarair anekasāhasraiḥ HV_App.I,31.1852a
śarair amarasattamaḥ HV_App.I,29.1388b
śarair amitavikramaḥ HV_App.I,42B.1568b
śarair āśīviṣaprakhyair HV_App.I,29.1217a
śarair āśīviṣaprakhyair HV_App.I,29F.703a
śarair āśīviṣākārair HV_App.I,25.91a
śarair āśīviṣopamaiḥ HV_App.I,29B.230b
śarair eva halāyudhaḥ HV_App.I,22A.128b
śarair gāṇḍīvaniḥsṛtaiḥ HV_App.I,29E.65b
śarair ghorair durāsadaiḥ HV_App.I,31.1641b
śarair daśabhir āśugaiḥ HV_App.I,31.1720b
śarair daśabhir āśugaiḥ HV_App.I,31.1991b
śarair daśabhir eva ca HV_App.I,31.2005b
śarair dānavasattamaḥ HV_App.I,42B.1345b
śarair niśitadhārāgrair HV_App.I,31.3202a
śarair bahubhir āśugaiḥ HV_App.I,42B.1400**81:1b
śarair megha ivāvarṣad HV_App.I,42B.1462a
śarair yaduvṛṣau nṛpa HV_App.I,31.3377b
śarair yādavasattamaḥ HV_App.I,29.1388**36:1b
śarair vā yadi vā śastrair HV_App.I,18A.20a
śarair vāraya sātyake HV_App.I,29.1093b
śarair vivyādha gātrāṇi HV_App.I,42B.1543a
śarair vivyādha cāṣṭabhiḥ HV_App.I,18A.23b
śarair vivyādha cāṣṭabhiḥ HV_App.I,25.113b
śarair vivyādha pañcabhiḥ HV_App.I,28A.6b
śarair vivyādha māgadham HV_App.I,22A.135b
śarair vivyādha saptabhiḥ HV_App.I,17.65b
śarair vivyādha saptabhiḥ HV_App.I,22A.88b
śarair vivyādha saptabhiḥ HV_App.I,28A.11b
śaraiś ca khaḍgair yudhi pātayanto HV_App.I,22A.71
śaraiś caturbhir aśvāṃś ca HV_App.I,31.3260a
śaraiś ca niśitai rājan HV_App.I,28A.60a
śaraiś ca bhogibhogābhais HV_App.I,31.3160a
śaraiś cānalasaṃnibhaiḥ HV_App.I,42B.1646b
śaraiś cāśanikalpaiś ca HV_App.I,42A.518**47:16a
śarais tatarda tān bhaimān HV_App.I,29B.295a
śarais tīkṣnair mahārathau HV_App.I,42B.1015b
śaraiḥ kuliśasaṃkāśair HV_App.I,29B.349a
śaraiḥ pañcabhir āśugaiḥ HV_App.I,31.1742b
śaraiḥ pūrṇāyatotsṛṣṭair HV_App.I,42B.1055a
śaraiḥ śaktibhir āyasaiḥ HV_App.I,42B.1109**59:1b
śaraiḥ śastrāyasodagrair HV_App.I,17.44a
śaraiḥ śārṅgaviniḥsṛtaiḥ HV_App.I,28A.89b
śaraiḥ śirasi cārpitaiḥ HV_App.I,42B.1655b
śaraiḥ saptatisāhasraiḥ HV_App.I,31.1731a
śaraiḥ saptabhir āśugaiḥ HV_App.I,17.27b
śaraiḥ sarvasahair balī HV_App.I,31.1829b
śaraiḥ saṃnataparvabhiḥ HV_App.I,30.141b
śaraiḥ saṃnataparvabhiḥ HV_App.I,31.1676b
śaraiḥ saṃnataparvabhiḥ HV_App.I,42B.1189b
śaraiḥ saṃnataparvabhiḥ HV_App.I,42B.1220b
śaraiḥ saṃnataparvabhiḥ HV_App.I,42B.1596b
śaraiḥ saṃnataparvabhiḥ HV_App.I,42B.1705b
śaraiḥ suniśitair api HV_App.I,25.85b
śaraugharaśmibhir dīptaiḥ HV_App.I,42B.1463a
śarkarākṣīramiśritāḥ HV_App.I,12.108b
śarma naiva ratiṃ sakhi HV_App.I,34.29**2:1b
śarvaṃ śaṃbhuṃ śaṃkaraṃ bhūtanātham HV_App.I,29.915
śarvaḥ śatrūṇāṃ śāsanād aprameyas HV_App.I,29.1309
śarvo yena sanātanaḥ HV_App.I,29C.67b
śalabhaḥ pāvakaṃ yathā HV_App.I,18.979b
śalabhā iva rājendra HV_App.I,31.1855a
śalabhān iva pāvake HV_App.I,42B.1103b
śalabhāḥ kālapāśārtāḥ HV_App.I,29B.253a
śalātmajaś ca cārṣṭiceṇas HV_App.I,7.16a
śalyaparvaṇi rājendra HV_App.I,40.127a
śalyaś ca śakuniś cobhau HV_App.I,29B.226a
śavabhūtāś ca dānavāḥ HV_App.I,11.287b
śavam ādāya satvaram HV_App.I,31.806b
śavasya piśitāśanāḥ HV_App.I,31.1872b
śavaṃ brāhmaṇam uttamam HV_App.I,31.815**7:1b
śavāni subahūny āśu HV_App.I,31.998a
śaśakaṃ mṛgamāṃsaṃ ca HV_App.I,29A.258a
śaśabindur mahīm imām HV_App.I,4.79b
śaśaṃsa devarājāya HV_App.I,30.37a
śaśaṃsa balanāśanaḥ HV_App.I,29.852b
śaśaṃsuś caiva bhaimānāṃ HV_App.I,29F.648a
śaśaṃsuḥ sarvam eva tat HV_App.I,29F.221b
śaśāṅkas tu kṣayān muktaḥ HV_App.I,6A.87a
śaśāṅko vimalaś cāpi HV_App.I,41.1818a
śaśāsa ca nṛpo rājā HV_App.I,40.157**49:62a
śaśāsa cemāṃ vasudhāṃ HV_App.I,18.96a
śaśāsa pṛthivīm imām HV_App.I,31.2407b
śaśāsa pṛthivīṃ kṛtsnāṃ HV_App.I,31.2088a
śaśāsa pṛthivīṃ sadā HV_App.I,31.102b
śaśāsa sa nṛpaḥ sphītaṃ HV_App.I,18.80a
śaśāsa sarvān daityaindro HV_App.I,42B.31**6:2a
śaśikalpāni bhūbhṛtām HV_App.I,18.602**66:1b
śaśinaṃ jyotiṣāṃ varam HV_App.I,18.514b
śaśimaṇḍalam āviśat HV_App.I,41.1634b
śaśivaktrāṃ śaśiprabhām HV_App.I,35.17b
śaśvac chreyaḥkāṅkṣibhir varadāmeyavīrya HV_App.I,29.1302
śaśvatāyādidevāya HV_App.I,20.633a
śaśvat tatra mahāsuraḥ HV_App.I,42B.838b
śaśvad acchalavādinām HV_App.I,41.727b
śastragrāhavatīṃ ghorāṃ HV_App.I,30.193a
śastrajālair anekadhā HV_App.I,30.177b
śastrajālair bahuvidhair HV_App.I,42.548a
śastradhārāsamākulāḥ HV_App.I,31.1485b
śastrapātavighātāni HV_App.I,18.663**73:2a
śastrapātaṃ mahāghātaṃ HV_App.I,28A.92**3:1a
śastrapuṣpopahārā sā HV_App.I,42B.1719a
śastravanti mahānti ca HV_App.I,42B.882b
śastravidyutprakāśinaḥ HV_App.I,42B.1313b
śastraśāstre tathaiva ca HV_App.I,31.2881b
śastrasaṃpātaduḥsaham HV_App.I,31.1588b
śastrasyandanavarjitaiḥ HV_App.I,42B.1144b
śastraṃ gṛhāṇa govinda HV_App.I,31.1966a
śastraṃ tyaktvā mahābalau HV_App.I,31.1792b
śastrāṇāṃ vimalānanā HV_App.I,18.605**67:1b
śastrāṇi yāni cānyāni HV_App.I,18.1015a
śastrā dīptamukhāś cyutāḥ HV_App.I,42B.1101b
śastriṇe śastrarūpiṇe HV_App.I,31.1324b
śastriṇo yuddhalālasāḥ HV_App.I,31.1498b
śastreṇa ca mahātmanā HV_App.I,42B.1780b
śastreṇa vā hatā ye tu HV_App.I,4.37a
śastreṇāpy atha māyayā HV_App.I,5.108b
śastre hy astre tathā bale HV_App.I,31.3478b
śastraiś cādityavarcasaiḥ HV_App.I,42B.1776b
śastraiḥ śaktāv ubhau prabho HV_App.I,29.1385b
śastraughaiś ca samanvitam HV_App.I,31.1465b
śaṃkaraś ceti viśrutam HV_App.I,31.6b
śaṃkarasya nṛpottama HV_App.I,31.2162b
śaṃkaraṃ tuṣṭuvuś caiva HV_App.I,29C.192a
śaṃkaraṃ draṣṭukāmo 'smi HV_App.I,31.131a
śaṃkaraṃ nīlalohitam HV_App.I,31.72b
śaṃkaraṃ nīlalohitam HV_App.I,31.1047b
śaṃkaraṃ vṛṣabhadhvajam HV_App.I,11.138b
śaṃkaraṃ śāśvataṃ śivam HV_App.I,31.222b
śaṃkarāya jagaddhātre HV_App.I,31.888a
śaṃkareṇa vadhaṃ rājañ HV_App.I,43.5a
śaṃkareti divāniśam HV_App.I,31.2167b
śaṃkare nīlalohite HV_App.I,31.2199b
śaṃkaro nīlalohitaḥ HV_App.I,31.4b
śaṃkaro nīlalohitaḥ HV_App.I,31.886b
śaṃkaro nīlalohitaḥ HV_App.I,31.2070b
śaṃkaro nīlalohitaḥ HV_App.I,31.2136b
śaṃkaro vṛṣavāhanaḥ HV_App.I,31.19b
śaṃkaro vṛṣavāhanaḥ HV_App.I,31.1026b
śaṃ karoṣi sadā deva HV_App.I,31.1191a
śaṃbhur nārāyaṇo 'vyayaḥ HV_App.I,41.443b
śaṃbhus tu bahuśas tadā HV_App.I,17.43b
śaṃsatīva manāṃsi naḥ HV_App.I,42A.206b
śaṃsanti samupasthitam HV_App.I,18.417b
śākabhaktāśanā satī HV_App.I,29A.310b
śākabhakṣaḥ kṛtajapo HV_App.I,31.902a
śākaiś ca sūpaiś ca bahuprakāraiḥ HV_App.I,29D.417
śākaiḥ kāryā tṛtīyā syād HV_App.I,4.7a
śākaiḥ sarvair aninditaiḥ HV_App.I,29A.357b
śākhānagaradeśeṣu HV_App.I,29F.168a
śākhānagaramukhyānāṃ HV_App.I,29F.17a
śākhānagaramukhyeṣu HV_App.I,29F.23a
śākhānagaram uttamam HV_App.I,29F.234b
śākhānagaravāsibhiḥ HV_App.I,29F.258b
śākhānagaravāsibhiḥ HV_App.I,29F.262b
śākhāpurasahasraṃ ca HV_App.I,29F.807a
śākhābhiḥ sahitāḥ śavāḥ HV_App.I,11.267b
śākhāmṛgānanāḥ śūrā HV_App.I,42B.2893**203:1a
śākhāskandhāvarohibhiḥ HV_App.I,41.1474b
śākhinā tridaśāṃs tadā HV_App.I,42B.1818b
śāṇapāda iti khyāto HV_App.I,29.1267a
śāṇapādasamo bhūtva HV_App.I,29.1242a
śāṇḍilī ceti viśrutāḥ HV_App.I,24.88b
śāṇḍilī sūryavad bhāti HV_App.I,29A.413a
śātakumbhanibhaṃ ghoraṃ HV_App.I,31.2038a
śātakumbhamayair divyair HV_App.I,20.786a
śātakumbhavibhūṣitāḥ HV_App.I,42B.1172b
śātakumbhavibhūṣitaiḥ HV_App.I,42B.1038b
śātakumbhavibhūṣitaiḥ HV_App.I,42B.2204b
śātakumbhasya nicayaṃ HV_App.I,20.644a
śātakaumbhena mahatā HV_App.I,42B.271a
śātayām āsa tac caindraṃ HV_App.I,42B.2401a
śātayām āsatuḥ phalam HV_App.I,11.216b
śātitānāṃ ca dantinām HV_App.I,18.865b
śātodāratvam icchantī HV_App.I,29A.352a
śādrīṇāṃ śatam eva ca HV_App.I,29B.140b
śāntasāmantataskarām HV_App.I,18.96b
śāntātmā harir avyayaḥ HV_App.I,41.1977b
śāntāmānāyayām āsa HV_App.I,29F.245a
śāntā vigatakalmaṣāḥ HV_App.I,42B.2554b
śāntāś caiva jitendriyāḥ HV_App.I,42.362**18:3b
śāntiparvaṇy api gate HV_App.I,40.133a
śāntiparvāntam aṣṭamam HV_App.I,40.48**9:6b
śāntimaṅgalayuktibhiḥ HV_App.I,11.130b
śāntis trayāṇāṃ lokānāṃ HV_App.I,29D.2a
śāntiṃ kurvantu me sadā HV_App.I,24.178b
śāntiṃ cakre sa bhārgavaḥ HV_App.I,42B.1842b
śāntiṃ dhruvāṃ ca jananīṃ HV_App.I,35.18a
śāntiṃ vraja samāhitā HV_App.I,42.148b
śāntiḥ puṣṭiḥ kriyā tathā HV_App.I,42B.2458b
śānte tasmin vibhāvasau HV_App.I,11.303b
śāntyartham iha bhūtānām HV_App.I,43.134a
śāntyarthaṃ manmathārciṣaḥ HV_App.I,15.41b
śāpam apy utsṛjet prabhuḥ HV_App.I,29.559b
śāpaś ca dattaḥ kruddhena HV_App.I,29F.290a
śāpasyāntam abhīpsatī HV_App.I,6.4**2:1b
śāpasyānte mahābāhur HV_App.I,7.155a
śāpāntaṃ ca yaśasvinī HV_App.I,6.25b
śāpitāsi mama prāṇair HV_App.I,29.238a
śāpena yatimukhyānāṃ HV_App.I,31.3518a
śāpena sa daheta mām HV_App.I,33.29b
śāpenāhaṃ samartho 'pi HV_App.I,31.2373a
śāpo me bhaviteti ha HV_App.I,31.3122b
śāmito vahnir adbhutaḥ HV_App.I,42B.2282**139:2b
śāmitram akarot prabhuḥ HV_App.I,41.1876**64:1b
śāmitram akarod rudro HV_App.I,41.1872a
śāmyate vyutthitas tadā HV_App.I,42B.2282b
śāmyamāne tu samare HV_App.I,42B.2284a
śāradaṃ varṣaṇaṃ yadvat HV_App.I,29B.260a
śāradā iva toyadāḥ HV_App.I,42B.358b
śāradāḥ khe grahā iva HV_App.I,42B.113b
śāradī dyaur ivāmalā HV_App.I,42.535b
śāradendusamaprabhaḥ HV_App.I,18.575b
śārīraṃ mānasaṃ nṛpa HV_App.I,41.810b
śārṅgadhanvā gadādharaḥ HV_App.I,28.1b
śārṅgadhanvā gadādharaḥ HV_App.I,31.1436b
śārṅgadhanvā gadādharaḥ HV_App.I,31.3197b
śārṅgam ādāya vīryavān HV_App.I,18A.95b
śārṅgamuktena kevalam HV_App.I,31.2996b
śārṅgamuktaiḥ śilāśitaiḥ HV_App.I,31.2845b
śārṅgamuktaiḥ śilāśitaiḥ HV_App.I,31.2970b
śārṅgaśaṅkhagadāsibhṛt HV_App.I,20.29**1:2b
śārṅgasya ca ninādena HV_App.I,29.1071a
śārṅgaṃ garuḍam eva ca HV_App.I,42B.3024b
śārṅgaṃ ca garuḍādayaḥ HV_App.I,42B.3026b
śārṅgaṃ caiva mahācāpaṃ HV_App.I,18.875**95:1a
śārṅgaṃ dānavabhīṣaṇam HV_App.I,31.912b
śārṅgaṃ nāma mahāvaram HV_App.I,31.1372b
śārṅgaṃ bhārasahaṃ ghoraṃ HV_App.I,31.3068a
śārṅgaṃ bhārasahaṃ raṇe HV_App.I,28A.35b
śārṅgaṃ śaṅkhaṃ tathā rājan HV_App.I,31.1439a
śārṅgī cakrī gadī śaṅkhīty HV_App.I,31.1974a
śārṅgī cakrī talatravān HV_App.I,31.1380b
śārṅgī ca satataṃ bhava HV_App.I,31.1972b
śārṅgīti māṃ vijānīhi HV_App.I,31.1960a
śārṅgī tūṇītalatravān HV_App.I,31.1350b
śārṅgī śāṅkhī talatravān HV_App.I,21.175b
śārṅgeṇa gadayā tathā HV_App.I,29F.167b
śārdūlacarmasaṃceṣṭaṃ HV_App.I,30.87a
śārdūlacihnaḥ śuśubhe HV_App.I,42B.148a
śārdūlasamavikramaḥ HV_App.I,42B.319b
śārdūlasamavikramaḥ HV_App.I,42B.1761b
śārdūlasamavīkramaḥ HV_App.I,42B.1741b
śārdūlān iva tejitān HV_App.I,18.152b
śārdūlāv iva cānyonyaṃ HV_App.I,42B.1051a
śārdūlāś cānalāvilāḥ HV_App.I,18.741b
śālaṅkāyanabāṣkalāḥ HV_App.I,6B.105b
śālāvatyā hiraṇyākṣāḥ HV_App.I,6B.110a
śālāvatyāṃ hiraṇyākṣo HV_App.I,6B.99a
śālāvṛkān yo yatirūpo nijaghne HV_App.I,29.894
śālāvṛkāv iva kruddhau HV_App.I,29B.438a
śālmalyaḥ saharidravāḥ HV_App.I,42A.123b
śāvaṃ taṃ svatanūdbhavam HV_App.I,5.52b
śāvair dhāvanti sarvataḥ HV_App.I,31.2225b
śāvais tadanvayaiḥ sārdhaṃ HV_App.I,31.2227a
śāśvataṃ paramādbhutam HV_App.I,41.1487b
śāśvataṃ rajanīcaram HV_App.I,41.1053b
śāśvataṃ vaḍavāmukhe HV_App.I,18.542b
śāśvataṃ vasudhātale HV_App.I,41.1407b
śāśvataḥ siddhasevitaḥ HV_App.I,41.1493b
śāśvatī cākṣayā ca yā HV_App.I,42A.99b
śāśvato 'tha dhruvo 'vyayaḥ HV_App.I,41.784b
śāśvato brahmasaṃbhavaḥ HV_App.I,41.1394b
śāsati sma tadā viṣṇuḥ HV_App.I,31.35a
śāsanaṃ tava viśveśa HV_App.I,42B.2921**212:2
śāsanaṃ pratigṛhyatām HV_App.I,42B.2942b
śāsanaṃ pratihantavyaṃ HV_App.I,42B.2933a
śāsanaṃ samupādāya HV_App.I,11.151a
śāsanād ariśāsana HV_App.I,29F.666b
śāsanād devadevasya HV_App.I,11.192a
śāsanān mama nānyataḥ HV_App.I,31.852b
śāsituṃ saṃyatau nṛpau HV_App.I,31.3016b
śāstā tvaṃ khalu viprāṇāṃ HV_App.I,31.3515a
śāstā duṣṭasya sarvadā HV_App.I,31.451b
śāstā duṣṭasya sarvaśaḥ HV_App.I,31.1982b
śāstā rājñāṃ balād balī HV_App.I,31.1411b
śāstāsmy atho 'satāṃ loke HV_App.I,31.3517a
śāstrajñāś chidradarśinaḥ HV_App.I,20.34b
śāstrajño nītimān sākṣān HV_App.I,31.123a
śāstrato brūta niścitam HV_App.I,32.60b
śāstradṛṣṭena karmaṇa HV_App.I,18.615b
śāstradṛṣṭena vidhinā HV_App.I,29.26a
śāstranetā kurūdvaha HV_App.I,31.210b
śāstrāṇāṃ śāstratatpara HV_App.I,31.151b
śāstrārthakuśalās tathā HV_App.I,29B.151b
śāstre niyatam eva hi HV_App.I,31.816b
śikyasthān payaso ghaṭān HV_App.I,9A.1b
śikyaṃ kamaṇḍaluṃ caiva HV_App.I,31.2393a
śikyaṃ ca dāravaṃ pātraṃ HV_App.I,31.2547a
śikyaṃ ca parijagrāha HV_App.I,9.6a
śikyaṃ dārumayaṃ tathā HV_App.I,31.2414b
śikyāc ca ghaṭam ādāya HV_App.I,9.11a
śikyād ādāya te sutaḥ HV_App.I,9A.30b
śikyālambaddhaṭakarau HV_App.I,12.95a
śikyālambighaṭīkakṣaṃ HV_App.I,13.67a
śikṣayā ca mahīpate HV_App.I,29E.36b
śikṣayā ca vyapohayat HV_App.I,18.912b
śikṣayā bhrāmayāṇo 'tha HV_App.I,29E.83a
śikṣāvidbhis tathā dvijaiḥ HV_App.I,42B.2507b
śikṣāsvarasametāyā HV_App.I,41.1193a
śikṣāṃ gṛhṇanti dehinaḥ HV_App.I,41.1668b
śikṣitān gajaśikṣāyām HV_App.I,42B.1620a
śikhaṇḍigaṇasaṃvṛtāḥ HV_App.I,29D.141b
śikharāṇi girer iva HV_App.I,43.166b
śikharaiś cānupātibhiḥ HV_App.I,41.1259b
śikhābhir vidhamaṃl lokān HV_App.I,42.31a
śikhāsahasravikacaṃ HV_App.I,42.57a
śikhipicchair alaṃkṛtau HV_App.I,12.96b
śikhibhir jaṭibhiś caiva HV_App.I,41.1879a
śikhī ca cakrī śaraśārṅgadhanvā HV_App.I,42B.815**35:2
śikhī padmanibhānanaḥ HV_App.I,41.1179b
śitadhārāparaśvadhaiḥ HV_App.I,42.517b
śitaśūladharāṇi ca HV_App.I,31.2118b
śitena śinipuṃgavaḥ HV_App.I,29.1150b
śitair bāṇair ajihmagaiḥ HV_App.I,29.1173b
śitair bāṇair mahārāja HV_App.I,31.2220a
śinir vīraḥ śarī cāpī HV_App.I,31.1605a
śinivīrapurogamāḥ HV_App.I,27.114b
śinivīraḥ pratāpavān HV_App.I,31.1608b
śiner naptā tatas tasya HV_App.I,29.1098a
śibikāyām athāropya HV_App.I,18.1072**129:3a
śibirākīrṇabhūtale HV_App.I,20.52b
śibirāṇi mahātmanām HV_App.I,20.18b
śibir mataṅgo vikaṭaḥ śatākṣaḥ HV_App.I,42B.444
śiraś ca pṛthivībhūtaṃ HV_App.I,41.1486a
śiraś ciccheda cārihā HV_App.I,22A.94b
śiraś chetsyāmi te haṃsa HV_App.I,31.2972a
śiraś chetsyāmi dānavam HV_App.I,27.128b
śirasas tava gopate HV_App.I,31.1182b
śirasaḥ sthānanirmuktā HV_App.I,18.593**61:2a
śirasā gṛhya śāsanam HV_App.I,30.137b
śirasā cocchritena ca HV_App.I,18.466b
śirasājñāṃ tu tāḥ sarvāḥ HV_App.I,29D.88a
śirasā tān dvijottamān HV_App.I,41.1251b
śirasāṃ pātyamānānāṃ HV_App.I,42B.1303a
śirasi prahṛtaṃ yathā HV_App.I,22A.8b
śiraso 'bhyañjanaṃ saumye HV_App.I,29A.118a
śirastaḥ pārśvataś caiva HV_App.I,31.1733a
śiras tāvat tu vartatām HV_App.I,31.1658b
śirastimisamākīrṇāṃ HV_App.I,30.190a
śiras te pātayiṣyāmi HV_App.I,31.1641a
śirastrāṇatanutrāṇī HV_App.I,42B.1858a
śirasy añjalim ādhāya HV_App.I,29F.680a
śirasy atāḍayat pārthaṃ HV_App.I,29E.67a
śirasy atha mumoha saḥ HV_App.I,29E.71b
śirasy adripratīkāśe HV_App.I,42B.1654a
śirasy amalapatrāḍhyaṃ HV_App.I,29.32a
śirasy uttamatejasaḥ HV_App.I,42.600b
śiraḥkapālaiḥ pariśobhitas tadā HV_App.I,31.964
śiraḥ kāyāc ca pauṇḍraka HV_App.I,31.1656b
śiraḥ pravarakuṇḍalam HV_App.I,29B.445b
śiraḥsu pātayām āsa HV_App.I,42B.944**47:1a
śirāṃsi garvitāny ūhuḥ HV_App.I,29D.41a
śirāṃsi ca dhanūṃṣi ca HV_App.I,42B.1376b
śirāṃsi ca dhanūṃṣi ca HV_App.I,42B.1388b
śirāṃsi dharaṇītale HV_App.I,29B.270b
śirāṃsi raṇamūrdhani HV_App.I,42B.1306b
śirāṃsy api sa cicchide HV_App.I,29F.708b
śirāṃsy ājāv akṛntata HV_App.I,42B.1370b
śirāṃsy āhatya saṃyayuḥ HV_App.I,31.3154b
śirīṣapuṣpasadṛśaṃ HV_App.I,32.43a
śiro jahāra cakreṇa HV_App.I,42B.3005a
śirojāny ākulāny api HV_App.I,18.1036b
śiro jvalitakuṇḍalam HV_App.I,17.36b
śiro nirveṣṭukāmā tu HV_App.I,29A.298a
śirobhiḥ kāmarūpiṇaḥ HV_App.I,41.1797b
śirobhiḥ patitāḥ kṣitau HV_App.I,42B.48b
śirobhiḥ patitāḥ sarve HV_App.I,20.60a
śirobhiḥ praṇatāḥ sarve HV_App.I,42B.2551**168:1a
śirobhiḥ prapatadbhiś ca HV_App.I,42B.1419a
śirobhiḥ spṛśya caraṇau HV_App.I,42B.2553a
śiromadhye mahādevo HV_App.I,41.1424a
śiromālāvṛtāḥ kecid HV_App.I,31.1002a
śiroruheṣu saṃgṛhya HV_App.I,42B.1498a
śirorogākṣirogāś ca HV_App.I,42B.1946**118:2a
śirorogair naiva cāsyāḥ HV_App.I,29A.303a
śiro vaś chetsyate cakraṃ HV_App.I,31.2848a
śiro vahāmi ceṣṭatvāt HV_App.I,29.244a
śirovinyastamukuṭaḥ HV_App.I,18.593**62:2a
śilājālasamākulam HV_App.I,42.242b
śilādhātuvibhūṣitaḥ HV_App.I,41.1455b
śilādhautāḥ prasannāgrāḥ HV_App.I,42B.1176a
śilādhautaiḥ prasannāgraiḥ HV_App.I,42B.1177**64B:2a
śilāniṣpiṣṭasaṃghātaḥ HV_App.I,18.735a
śilāparighapāṇayaḥ HV_App.I,31.3115b
śilāpādapasaṃkulam HV_App.I,42B.2066b
śilāpratikṛtiṃ caiva HV_App.I,29A.198a
śilābhir abhisaṃvṛtaiḥ HV_App.I,41.712b
śilābhir bahucitrābhir HV_App.I,41.1465a
śilābhir vipulābhiś ca HV_App.I,42B.2058a
śilābhiś ca mahādrumaiḥ HV_App.I,42A.264b
śilābhiś ca mahābalāḥ HV_App.I,42B.2113b
śilāśūlāsipāṇibhiḥ HV_App.I,31.3112b
śilāsaṃkaṭaśālinam HV_App.I,18.425b
śilāsaṃghātam utsṛjat HV_App.I,30.260b
śilāṃ tāṃ pātayām āsa HV_App.I,42B.2074a
śilīmukhair mahāvegair HV_App.I,42B.1231a
śiloccaiḥ sphāṭitair nṛpa HV_App.I,18.748**78:1b
śiloñchavṛttayaḥ kṣāntāḥ HV_App.I,41.1163a
śilpānāṃ ca samarpitā HV_App.I,41.1768b
śiva putrān dadasva naḥ HV_App.I,40.144**40:7b
śivam ādiṃ sanātanam HV_App.I,31.980b
śivayor devayos tatra HV_App.I,31.32a
śivaś cāśiva eva ca HV_App.I,24.146b
śivasya pramukhe tadā HV_App.I,11.142b
śivasya bhavane rājan HV_App.I,40.97a
śivasyāpi janārdanaḥ HV_App.I,20.432**14:1b
śivaḥ somaḥ pāyāt tv ajaḥ ... ... ... ... ... (sic) HV_App.I,29.948**26:2
śivaḥ svastyayano mahān HV_App.I,42.653b
śivānām aśivaiḥ śabdair HV_App.I,18.868a
śivāya ca śive deśe HV_App.I,18.965a
śivāya pṛthivīpate HV_App.I,31.888b
śivāya viṣṇurūpāya HV_App.I,37.41a
śivāya śivarūpiṇe HV_App.I,31.1054b
śivālaye tathā kṣetre HV_App.I,44.59**14:4a
śivā vāco vavāśire HV_App.I,11.332b
śivā vinedur aśivaṃ HV_App.I,30.106a
śivāś ca pravavur vātā HV_App.I,18.1091a
śivāś ca lokasiddhyarthaṃ HV_App.I,11.332a
śivāś caiva vavāśire HV_App.I,42B.1886b
śivena puṇyena mahī HV_App.I,41.141a
śiśiraprabhavāṃ caiva HV_App.I,42.220a
śiśirāstraṃ tamonudaḥ HV_App.I,42B.1289b
śiśirāstreṇa dhīmatā HV_App.I,42B.748b
śiśunā caṭakenātha HV_App.I,5.39a
śiśunā dṛḍhamuṣṭinā HV_App.I,5.43b
śiśupālaś ca vīryavān HV_App.I,22A.61b
śiśupālas tathaiva ca HV_App.I,29B.123b
śiśupālasya māgadhaḥ HV_App.I,21.2b
śiśupālasya viprarṣe HV_App.I,21.143a
śiśupālaṃ ca bhūmipam HV_App.I,29B.306b
śiśupālaṃ ca rājānaṃ HV_App.I,21.178a
śiśupālaṃ ca rājānaṃ HV_App.I,29B.287a
śiśupālaṃ mahābalam HV_App.I,29B.297b
śiśupālaḥ pratāpavān HV_App.I,22A.89b
śiśupālāya rājñe tu HV_App.I,22A.5a
śiśupālo 'tha rājā tu HV_App.I,21.148a
śiśupālo 'pi rājā tu HV_App.I,21.6a
śiśupālo hi nṛpatiś HV_App.I,21.140a
śiśumāramukhās tathā HV_App.I,42B.2890b
śiṣṭavāg rūpasaṃpanno HV_App.I,42B.2776**192:24a
śiṣṭā gopāḥ diśo yayuḥ HV_App.I,12.116b
śiṣṭāś ca divyaḥ pravarā HV_App.I,42B.2455a
śiṣṭāś ca daityā balinaḥ HV_App.I,42.517a
śiṣyatvaṃ samavāpyaiva HV_App.I,31.721a
śiṣyā durvāsasaḥ prabho HV_App.I,31.2284b
śiṣyebhyaḥ pratyapādayat HV_App.I,7.54b
śiṣyair dhamanisaṃtatāḥ HV_App.I,26.44b
śiṣyaiḥ saha samāyātā HV_App.I,26.53a
śiṣyo droṇasya rājendro HV_App.I,31.122a
śiṣyo dharmaguṇānvitaḥ HV_App.I,29B.73b
śiṣyo 'ham api yādava HV_App.I,29.1104b
śiṣyau bhṛgusutasya ha HV_App.I,31.2108b
śīghrakārī ca bhārata HV_App.I,29B.374b
śīghram ācakṣva me mune HV_App.I,29.507b
śīghram āruha bhadraṃ te HV_App.I,18.944a
śīghram āruhyatāṃ giriḥ HV_App.I,18.671b
śīghraṃ gacchata rājendrāṣ HV_App.I,31.1567a
śīghraṃ nākaṃ prapadyatām HV_App.I,42B.2958**226:12b
śīghraṃ samabhivartantāṃ HV_App.I,18.660a
śītacchāyaiś ca tarubhir HV_App.I,41.1646a
śītalān amalān muhuḥ HV_App.I,11.26b
śītalāni muhur muhuḥ HV_App.I,32.11b
śītavātoṣṇavetālī HV_App.I,24.108a
śītavīryāḥ prakṛtyaiva HV_App.I,29F.346a
śītaṃ pītvā jalaṃ ca tau HV_App.I,31.2240**19:1b
śītāni rasavanti ca HV_App.I,29F.300b
śītānte dharmadām iva HV_App.I,42B.2501**163:1b
śītāṃśur amṛtaprabhaḥ HV_App.I,31.1177b
śīte coṣṇāni santi vai HV_App.I,42A.105b
śītena ca sugandhinā HV_App.I,29E.94b
śītena vyadhamat sarvān HV_App.I,42B.1282a
śīte pātyate balāt HV_App.I,41.963b
śītoṣṇam icchatāṃ tatra HV_App.I,29D.148a
śītoṣṇasukhaduḥkhadaḥ HV_App.I,31.1301b
śītoṣṇābhir vikārataḥ HV_App.I,41.960b
śītoṣṇe cepsite devi HV_App.I,29.43a
śītoṣṇe chandatas tatra HV_App.I,29.414a
śīrṇakumbhais tathā nāgair HV_App.I,42B.1137a
śīryamāṇasya cūrṇāni HV_App.I,42B.2183a
śīryamāṇaḥ samantataḥ HV_App.I,29.1226b
śīrṣaṃ yajñasya tat smṛtam HV_App.I,41.793b
śīlavatyaś ca nityadā HV_App.I,29A.211b
śīlasya vayasas tathā HV_App.I,29F.88b
śīlaṃ tasya na vartate HV_App.I,7.79b
śukavarṇān ṛśyavarṇān HV_App.I,42B.1630a
śukavarṇena rājatā HV_App.I,42B.228b
śukavākyāc chataguṇaṃ HV_App.I,29A.371a
śukā nīlatamāḥ subhru HV_App.I,32.18a
śuko bṛhaspatiś caiva HV_App.I,42B.2535a
śukras tu saha putreṇa HV_App.I,41.1842a
śukrādīn ṛtvijaś cāpi HV_App.I,42B.2776**192:11a
śukreṇa prabhumantriṇā HV_App.I,42B.2826**198:2b
śukro vāsiṣṭha eva ca HV_App.I,1.52b
śuklapakṣas tu śarvarī HV_App.I,2.15b
śuklapakṣe haripriye HV_App.I,29A.444b
śuklaparvaṇi pūrṇasya HV_App.I,18.647a
śuklam eva sadā vāsaḥ HV_App.I,29A.108a
śuklavarṇena bahunā HV_App.I,41.966a
śuklavastrā śubhācārā HV_App.I,29A.292a
śuklavāsā jitendriyaḥ HV_App.I,40.37b
śuklasyaikādaśī priyā HV_App.I,8.14b
śuklaṃ neṣṭaṃ hi te priye HV_App.I,29.180b
śuklaṃ vāso 'nugṛhyate HV_App.I,29.178b
śuklāmbaradharaḥ sragvī HV_App.I,40.143a
śuklāṣṭamīṃ na sāśnīyād HV_App.I,29A.335a
śuklāḥ samanasaḥ kanyāḥ HV_App.I,24.182a
śukle jagrāha vāsasī HV_App.I,29.100**4:2b
śucaye bhasmarūpiṇe HV_App.I,31.1062b
śucibhis tryambakaṃ tadā HV_App.I,43.103b
śucibhiḥ karmanirmuktaiḥ HV_App.I,41.954a
śucir āṅgirasas tathā HV_App.I,1.51b
śucir bhūtvā dampatī ca HV_App.I,44.59**14:5a
śucir bhūtvā sanātanaḥ HV_App.I,42B.3071**235:25b
śucir bhūtvā svalaṃkṛtaḥ HV_App.I,40.143b
śucilomā makhākṛtiḥ HV_App.I,42B.2240b
śucilomā mahāskandhaḥ HV_App.I,42B.2729a
śucismitā śuklatamaikam aṃśukam HV_App.I,29.102
śuciḥ prayatamānasaḥ HV_App.I,8.53b
śuciḥ prayatamānasaḥ HV_App.I,41.1988b
śuciḥ prayatamānasaḥ HV_App.I,42B.3060b
śuciḥ prayatnavān bhūtvā HV_App.I,42.15a
śuciḥ śīlānvitācāraḥ HV_App.I,40.37a
śuciḥ śaucasamanvitaḥ HV_App.I,40.35b
śuciḥ stoṣye kṛtāñjaliḥ HV_App.I,35.12b
śucau bhūmāv upāviśat HV_App.I,31.898b
śuṇṭhyāḥ palārdham api cārdhapalaṃ caturṇām HV_App.I,29D.423**3:4
śuddhajāmbūnadaprabham HV_App.I,42B.1482b
śuddhavaidūryavarṇābhaiḥ HV_App.I,41.846a
śuddhaṃ ca bhajate lokaṃ HV_App.I,41.1487a
śuddhaṃ buddhisamanvitam HV_App.I,31.640b
śuddhānāṃ kurunandana HV_App.I,29.18b
śuddhā bhavati yatnataḥ HV_App.I,31.1266b
śuddhāya niyatāya ca HV_App.I,31.2594b
śuddhāsu dikṣu sarvāsu HV_App.I,42B.2430a
śuddhe 'ntaḥkaraṇe tasya HV_App.I,31.658a
śuddhe 'ntaḥkaraṇe viṣṇuḥ HV_App.I,31.1261a
śudrānnam aśnatām yeṣāṃ HV_App.I,42B.2952**221:5a
śunako yasya śaunakāḥ HV_App.I,7.14b
śunaḥpucchaḥ kaniṣṭhakaḥ HV_App.I,6B.90b
śunaḥśepas tathaiva ca HV_App.I,24.167**9:1b
śunaḥśepo 'grajaḥ smṛtaḥ HV_App.I,6B.115b
śunaḥśepo 'bhavat kila HV_App.I,6B.117b
śunaḥśephas tu bhārgavaḥ HV_App.I,6B.118**6:4b
śunaḥśephaḥ śunaḥpucchaḥ HV_App.I,24.172**11:1a
śunāṃ saṃcaratāṃ vane HV_App.I,31.345b
śunolāṅgūla eva ca HV_App.I,24.172**11:1b
śubhabandhumatī bhavet HV_App.I,29A.395b
śubhavarmadharaḥ prabhuḥ HV_App.I,42B.1857b
śubhavidrumabimbauṣṭhī HV_App.I,12.19a
śubhas tatra pravartate HV_App.I,39.12b
śubhasyāthāśubhasya ca HV_App.I,29F.381b
śubhaṃ kṣemakaraṃ nṝṇāṃ HV_App.I,24.202a
śubhaṃ devaṃ guṇinaṃ saṃnato 'smi HV_App.I,29.973
śubhaṃ sānunayaṃ vacaḥ HV_App.I,41.1915b
śubhaḥ pāṇḍurameghābhaḥ HV_App.I,42A.443a
śubhākṣaś caiva vīryavān HV_App.I,18.234b
śubhā prītir anuttamā HV_App.I,40.154**47:1b
śubhām atirasāṃ caiva HV_App.I,42.269a
śubhāvahaṃ vṛddhikaraṃ praśastaṃ HV_App.I,29D.464
śubhāvyayā guṇinī yuktadharmā HV_App.I,29A.150
śubhāś ca girinandinyo HV_App.I,29A.33a
śubhāś caivāśubhāś caiva HV_App.I,41.1781a
śubhāṃ prītim anuttamām HV_App.I,40.154b
śubhāṃ yoniṃ labhet tataḥ HV_App.I,29A.405**4:4b
śubhāṃ saṃkucitām api HV_App.I,29A.405**4:1b
śubhe taḍāgavāpy ādau HV_App.I,29A.123a
śubhe devasabhe ramye HV_App.I,20.492a
śubhe deśe niveśyātha HV_App.I,40.142a
śubhe siṃhāsane nṛpau HV_App.I,20.814b
śubhraṃ pāṇḍurameghābhaṃ HV_App.I,42.285a
śubhrā devasabhā ramyā HV_App.I,20.462a
śubhrāsanavatīṃ ramyāṃ HV_App.I,42A.88a
śubhraiḥ pītaiś ca chādyate HV_App.I,41.967b
śumbhaś caiva niśumbhaś ca HV_App.I,30.312a
śurāṇāṃ yudhyamānānāṃ HV_App.I,18.663**73:3a
śuśubhāte tadā raṇe HV_App.I,31.1756b
śuśubhe jātarūpaiś ca HV_App.I,42.254a
śuśubhe tan mahādyuti HV_App.I,43.23b
śuśubhe tena puṣpeṇa HV_App.I,29.34a
śuśubhe dānavaśreṣṭho HV_App.I,42B.1676a
śuśubhe divyagandhibhiḥ HV_App.I,41.1647b
śuśubhe daityanagaraṃ HV_App.I,43.25a
śuśubhe baladevo hi HV_App.I,18.575a
śuśubhe 'bhyadhikaṃ rājan HV_App.I,18.902a
śuśubhe yajñakarmaṇi HV_App.I,41.1211b
śuśubhe rathamadhyasthaḥ HV_App.I,42B.191a
śuśubhe varuṇālayaḥ HV_App.I,29D.127b
śuśubhe sā camūr dīptā HV_App.I,42B.1931a
śuśubhe syandanasthaḥ sa HV_App.I,42B.323a
śuśruvur madhurāṃ devā HV_App.I,42B.2502a
śuśruvuś cāntarikṣe 'tha HV_App.I,41.1369a
śuśruvus tasya vṛkṣasya HV_App.I,29.1489a
śuśruvus te 'maravyāghrā HV_App.I,42B.2504a
śuśruvuḥ svanam īritam HV_App.I,42B.2520b
śuśruve 'timahāghoraś HV_App.I,42B.1752a
śuśruve 'timahāghoṣo HV_App.I,42B.1751**110:1a
śuśruve pṛthivīkṣitām HV_App.I,18.652b
śuśruve śaṅkhaśabdaś ca HV_App.I,42B.1878a
śuśruve 'śaninisvanaḥ HV_App.I,18.907b
śuśrūṣaniratā satī HV_App.I,29A.403b
śuśrūṣanti kṛtātmāno HV_App.I,29.1373a
śuśrūṣave ca vaktavyaṃ HV_App.I,40.157**49:26a
śuśrūṣāniyatātmanām HV_App.I,31.48b
śuśrūṣāṃ pratiyokṣyāmi HV_App.I,22.61a
śuśrūṣiṣyanti ye nityaṃ HV_App.I,29.1369a
śuśrūṣur avikatthanaḥ HV_App.I,40.34b
śuśrūṣur asmi yuvayoḥ HV_App.I,41.462a
śuśrūṣur mama dharmepsuḥ HV_App.I,41.291a
śuśrūṣur haṃsam avyayam HV_App.I,41.299b
śuśrūṣuḥ khaṇḍaśaktiś ca HV_App.I,42B.90a
śuṣoca ca mukhaṃ tasya HV_App.I,18.523a
śuṣkakāṣṭhais tṛṇair veṣṭya HV_App.I,18.714**76:2a
śuṣkaparṇatṛṇolapam HV_App.I,11.302b
śuṣkaparṇanivāsinaḥ HV_App.I,11.29b
śuṣkaśākhaiś ca pādapaiḥ HV_App.I,18.717b
śuṣkārdraṃ cāśanidvayam HV_App.I,42A.242b
śūdrakarmāṇi kārayet HV_App.I,41.1289b
śūdrā dhūmavikārataḥ HV_App.I,41.1081b
śūdrān paricareṇa ca HV_App.I,41.1382b
śūdrā mlecchādayo bhuvi HV_App.I,42.25b
śūdrā vā ye samarthā syus HV_App.I,12.79a
śūdrāś caiva mahīpate HV_App.I,41.1085b
śūdrās tv ācāralakṣaṇāḥ HV_App.I,41.89b
śūdrāḥ karmavivarjitāḥ HV_App.I,41.1092b
śūdrāḥ śuśrūṣavaḥ sthitāḥ HV_App.I,41.61b
śūnyāgāranivāsinaḥ HV_App.I,24.134b
śūnyā varṣasahasraṃ vai HV_App.I,7.62a
śūnyā vārāṇasī tadā HV_App.I,7.122b
śūnyāṃ niveśayām āsa HV_App.I,7.60a
śūnyāṃ vārāṇasīṃ kuru HV_App.I,7.89b
śūratvaṃ ca mahāmṛdhe HV_App.I,42B.2329b
śūraś chinatti mūrdhānaṃ HV_App.I,42B.1499a
śūraṃ vettāraṃ dhanuṣo 'strātirekaṃ HV_App.I,29.932
śūrāṇām agraṇīḥ sākṣād HV_App.I,18A.7a
śūrāṇām anivartinām HV_App.I,42B.1729b
śūrāṇām api vikhyātaḥ HV_App.I,41.589a
śūrābhīrās tathaiva ca HV_App.I,42A.450b
śūrāḥ santi nṛpottamāḥ HV_App.I,18A.19b
śūrāḥ sarve tanutyajaḥ HV_App.I,42B.871b
śūreṇāmitavīryeṇa HV_App.I,42B.202a
śūreṇāmitavīryeṇa HV_App.I,42B.744a
śūreṣu śuddhabhāveṣu HV_App.I,20.606a
śūro 'pratibalaś caiva HV_App.I,20.777a
śūro rāvaṇarūpeṇa HV_App.I,29F.287a
śūrau ca raṇakarmaṇi HV_App.I,29F.442b
śūlapāṇir umāpatiḥ HV_App.I,31.985b
śūlapāṇir umāpatiḥ HV_App.I,31.2179b
śūlaprotaśirodharau HV_App.I,31.377b
śūlabhedas tathaiva ca HV_App.I,24.73**7:1b
śūlam ādāya keśavam HV_App.I,31.3483b
śūlam udgarapaṭṭisaiḥ HV_App.I,42B.1871b
śūlamudgarapāṇayaḥ HV_App.I,42B.243b
śūlamudgarasaṃpūrṇais HV_App.I,42B.325a
śūlarṣṭiparighāśanīn HV_App.I,42B.1560b
śūlaśaktigadākhaṅga+ HV_App.I,42B.1771a
śūlaśaktiparaśvadhān HV_App.I,42B.1540b
śūlaśaktiparaśvadhāḥ HV_App.I,42B.886b
śūlaśaktimahāmatsyā HV_App.I,42B.1964a
śūlaśaktyaṣṭisaṃbhinnaḥ HV_App.I,42B.2225**135:1a
śūlaśaktyṛṣṭibhinnāṃ ca HV_App.I,42B.2225a
śūlahastā mahābalāḥ HV_App.I,42B.2883b
śūlahasto maheśvaraḥ HV_App.I,32.24b
śūlaṃ ca bibhrann apareṇa bāhunā HV_App.I,31.953
śūlāgraprotamānuṣāḥ HV_App.I,31.1001b
śūlāñ śūlaiḥ samantataḥ HV_App.I,31.1531b
śūlāni ca bhuśuṇḍīś ca HV_App.I,42B.1587a
śūlāni cāgnitulyāni HV_App.I,29B.255a
śūlāni musalāni ca HV_App.I,42B.1943b
śūlāsivarakārmuke HV_App.I,31.3149b
śūlāṃś ca vṛkṣāṃś ca vigṛhya dīptān HV_App.I,42B.731
śūlinaṃ draṣṭum icchāmi HV_App.I,31.222a
śūlinaṃ vṛṣabhadhvajam HV_App.I,21.130b
śūlinā jñātavān aham HV_App.I,31.493b
śūlinā preṣito yuddhe HV_App.I,31.3475a
śūline carmiṇe nityaṃ HV_App.I,31.1326a
śūlī vajrī khaḍgapāṇiḥ HV_App.I,41.1731a
śūlī sākṣād umāpatiḥ HV_App.I,31.1101b
śūlena pothayāṃ rājaṃś HV_App.I,31.3484a
śūlaiś ca śūlāni samāhatāni HV_App.I,42B.732**31:9
śūlais tathānye parighais tathāpare HV_App.I,42B.732**31:1
śūlais tribhir ajihmagaiḥ HV_App.I,43.5b
śūlaiḥ pramathitāḥ kecit HV_App.I,42B.1949a
śūlolūkhalaparvataiḥ HV_App.I,42A.265b
śṛgālavadanaś caiva HV_App.I,42B.2875a
śṛgālasya vadhas tatra HV_App.I,44.37a
śṛṅais tais taiḥ sma vadhyante HV_App.I,29C.164a
śṛṅgakarṇāvalambinau HV_App.I,9A.15**1:3b
śṛṅgadhvanisamākulau HV_App.I,12.97b
śṛṅgaprotasarīsṛpaḥ HV_App.I,31.2224b
śṛṅgasthau tatra śailasya HV_App.I,18.390a
śṛṅgaṃ meros tadābhavat HV_App.I,41.707b
śṛṅgāṇi tu mahāsurāḥ HV_App.I,29C.163b
śṛṅgāṇi śanakair ghorā HV_App.I,42A.384a
śṛṅgāṇy utpāṭitāni tu HV_App.I,29C.161b
śṛṅgāni dharaṇībhṛtām HV_App.I,42B.1613b
śṛṅgārādirasānvitam HV_App.I,29F.291**4:3b
śṛṅgāraiḥ sāṅgahāraiś ca HV_App.I,41.1460a
śṛṅgī gauramukhas tathā HV_App.I,24.174b
śṛṅge 'thānyatra vīryavān HV_App.I,29C.154b
śṛṅgair iva mahāvṛṣau HV_App.I,42B.979b
śṛṅgair bahubhir ucchritaiḥ HV_App.I,15.11b
śṛṅgais te tasya vadhyante HV_App.I,29C.166a
śṛṅgais te sahasā jaghnuḥ HV_App.I,12.195a
śṛṇu kalyāṇi vakṣyāmi HV_App.I,29A.54a
śṛṇu cāpi vaco mahyaṃ HV_App.I,31.106a
śṛṇu tatrāpi bhagavan HV_App.I,31.1110a
śṛṇu dūta vaco mahyaṃ HV_App.I,31.2822a
śṛṇu deva jagannātha HV_App.I,27.24a
śṛṇudhvaṃ devatāḥ sarvāḥ HV_App.I,43.45a
śṛṇudhvaṃ yādavā vacaḥ HV_App.I,31.2833b
śṛṇu nāmāni sarveṣāṃ HV_App.I,42B.2855a
śṛṇu pārthivasattama HV_App.I,6A.6b
śṛṇu me naiṣṭhikaṃ vacaḥ HV_App.I,18.483b
śṛṇu me puṇḍarīkākṣa HV_App.I,38.44**1:1a
śṛṇu me hy aparaṃ vākyaṃ HV_App.I,30.343a
śṛṇu yatnaparo bhava HV_App.I,40.157**49:28b
śṛṇu yatnena suvrata HV_App.I,31.24b
śṛṇu yad dharmacāriṇī HV_App.I,29A.428b
śṛṇuyāt puruṣo nityaṃ HV_App.I,40.157**49:2a
śṛṇuyād ekacittas tu HV_App.I,40.139**39:15a
śṛṇuyād vā paṭhed vāppi HV_App.I,29B.472a
śṛṇuyān nānyamānasaḥ HV_App.I,40.157**49:27b
śṛṇuyān niyato bhaktyā HV_App.I,42B.3065a
śṛṇu yena vidhānena HV_App.I,29A.4a
śṛṇu yo 'sya parākramaḥ HV_App.I,30.41b
śṛṇu rājan kathāṃ divyām HV_App.I,42B.17a
śṛṇu rājann avahito HV_App.I,42A.406**32:6a
śṛṇu rājan mahābāho HV_App.I,31.2114a
śṛṇu rājan yathātatham HV_App.I,42.10b
śṛṇu rājan yathārthataḥ HV_App.I,14.37b
śṛṇu rājan vidhim imaṃ HV_App.I,40.5a
śṛṇu vakṣyāmi te vacaḥ HV_App.I,18.351**36:4b
śṛṇu vākyaṃ mamaitat tu HV_App.I,31.2570a
śṛṇu vistarataḥ sarvaṃ HV_App.I,41.835a
śṛṇu vistarataḥ sarvaṃ HV_App.I,43.3a
śṛṇu vistaram āditaḥ HV_App.I,42B.488b
śṛṇu vistaraśaḥ sarvaṃ HV_App.I,41.909a
śṛṇu vaidarbhi dharmajñe HV_App.I,29A.19a
śṛṇuṣva tvaṃ mahābāho HV_App.I,34.7a
śṛṇuṣva patatāṃ vara HV_App.I,36.14b
śṛṇuṣva yadi manyase HV_App.I,31.1975b
śṛṇuṣvādipurāṇebhyo HV_App.I,41.26a
śṛṇuṣvāvahito rājan HV_App.I,31.18a
śṛṇuṣvāvahito rājan HV_App.I,42B.822**36:1a
śṛṇuṣvedaṃ vaco mama HV_App.I,31.620b
śṛṇuṣvaikamanā nṛpa HV_App.I,40.157**49:3b
śṛṇuṣvaikamanā rājan HV_App.I,41.600a
śṛṇu sarvaṃ mahārāja HV_App.I,5.7a
śṛṇu saṃkhyām ariṃdama HV_App.I,2.4b
śṛṇu haṃsa vaco mahyaṃ HV_App.I,31.2629a
śṛṇūddhava tvaṃ vākyaṃ me HV_App.I,31.165a
śṛṇoti śrāvayād vāpi HV_App.I,45.21a
śṛṇoti śrāvayed vāpi HV_App.I,40.173**55:15a
śṛṇomi parayā bhaktyā HV_App.I,41.19**4:1a
śṛṇvatas tasya me kīrtiṃ HV_App.I,41.7a
śṛṇvataḥ kaiśavīṃ kathām HV_App.I,31.2100b
śṛṇvatāṃ paśyatāṃ nṛpau HV_App.I,31.2350b
śṛṇvatāṃ sarvadevānāṃ HV_App.I,31.1104a
śṛṇvan kathāṃ smaran vāpi HV_App.I,31.2102a
śṛṇvantaś cārugītāni HV_App.I,29D.76a
śṛṇvantaḥ śraddhayā yuktā HV_App.I,45.9a
śṛṇvantu mama vākyāni HV_App.I,31.105a
śṛṇvanto vai dhvaniṃ surāḥ HV_App.I,42B.2512b
śṛṇvantau pṛthag īritam HV_App.I,20.1053b
śṛṇvantyaḥ saṃgatāḥ kathāḥ HV_App.I,29F.127b
śṛṇvann eva jagannāthaḥ HV_App.I,31.242a
śṛṇvan paṭhann āśu samāpnuyāt phalaṃ HV_App.I,45.35
śṛṇvan vedadhvaniṃ viṣṇur HV_App.I,31.3090a
śṛṇvan vai nādhigacchāmi HV_App.I,29.2a
śṛṇvan sa phalam aśnute HV_App.I,40.48b
śṛṇvan surāvāsagato narendra HV_App.I,29D.471
śṛtaṃ payaḥ śarkarayā ca yuktaṃ HV_App.I,29D.422
śete bālatvam āśritaḥ HV_App.I,41.149**10:2b
śete mahāhau jaladher jalaughe HV_App.I,31.534
śete rātrau jagatpatiḥ HV_App.I,31.38b
śete loke mahādyutiḥ HV_App.I,41.162b
śete śiśutvaṃ samavāpya sākṣāt HV_App.I,31.526
śete sa puruṣottamaḥ HV_App.I,41.8b
śete sma rātrau sukham eva keśavaḥ HV_App.I,31.761
śerate dharaṇītale HV_App.I,11.288b
śerate mṛtabhūyiṣṭhāḥ HV_App.I,12.69a
śerate yodhasattamāḥ HV_App.I,42B.2119b
śeṣam agneś ca bhūmipa HV_App.I,5.111b
śeṣaś ca vasavaḥ sarve HV_App.I,42B.940a
śeṣaś ca vāsukiś caiva HV_App.I,24.27a
śeṣasyopari saṃsthitaḥ HV_App.I,42B.2855**199:26b
śeṣaṃ vṛkṣaṃ samunmathya HV_App.I,11.294a
śeṣaḥ satyadhṛtir nāgo HV_App.I,41.1597a
śeṣaḥ sarpa iva śvasan HV_App.I,31.1828b
śeṣādibhir anuttamaiḥ HV_App.I,42B.2738b
śeṣā devāś ca daityāś ca HV_App.I,42B.775a
śeṣānujā mahābhāgā HV_App.I,42B.2710a
śeṣā yādavasenā tu HV_App.I,29B.205a
śeṣāś ca kanyā dīyantāṃ HV_App.I,39.10a
śeṣāś ca śeṣai rājendra HV_App.I,31.3200a
śeṣās tu bhaimā harim abhyupetāḥ HV_App.I,29D.328
śeṣās tu varṇināṃ jñeyā HV_App.I,4.152a
śeṣāṃś cānyān narādhipān HV_App.I,29B.307b
śeṣāṃ senāṃ guhādvāri HV_App.I,29B.193a
śeṣāḥ sarve vinirgatāḥ HV_App.I,29D.10b
śeṣe tvaṃ bālarupavān HV_App.I,41.255b
śeṣe śete jagatpatiḥ HV_App.I,42A.583**62:3b
śeṣo 'nanto mahīpālo HV_App.I,42A.422a
śaineyadvijamukhyayoḥ HV_App.I,29.1109b
śaineyam api muhyantaṃ HV_App.I,29.1181a
śaineyam īṣatprahasan pṛthuśrīḥ HV_App.I,29D.285
śaineyaś cāpi viprendra HV_App.I,31.2654a
śaineyasyāmitaujasaḥ HV_App.I,29.1156b
śaineyena samanvitaḥ HV_App.I,31.2876b
śaineyena saha dvijaḥ HV_App.I,31.2873b
śaineyena sahācyutaḥ HV_App.I,31.2440b
śaineyo 'tha mahāvīryo HV_App.I,31.1691a
śaineyo balabhadraś ca HV_App.I,31.3447a
śaineyo vṛṣṇivīras tu HV_App.I,31.1782a
śaibyādihayayuktena HV_App.I,29.1474a
śailakampī kulākuliḥ HV_App.I,42B.75b
śailakānanaśobhitaḥ HV_App.I,42A.436b
śailaputri vasuṃdhare HV_App.I,35.92b
śailaputri vasuṃdhare HV_App.I,35.94**18:1b
śailaputryā bhavanti hi HV_App.I,29.414b
śailaputryāḥ śubhā sakhī HV_App.I,29F.203b
śailarājaśirogatam HV_App.I,18.590b
śailasya laghuvikramāḥ HV_App.I,18.720b
śailādir abravīd vīraṃ HV_App.I,29B.299a
śailāputryā tv ahaṃ yathā HV_App.I,30.56b
śailā vajrahatā iva HV_App.I,42B.1783b
śailendrasya subhāṣitam HV_App.I,41.1262b
śailendraṃ danuvaṃśajāḥ HV_App.I,41.1794b
śailendrāv iva yudhyantau HV_App.I,41.1360a
śailebhya iva kāñcanam HV_App.I,41.1364b
śailair vṛkṣais tathā pāśair HV_App.I,28A.90a
śailaiḥ sahasrair gahanā HV_App.I,42.119a
śailodadhitaṭāśritām HV_App.I,20.928b
śaiśiraṃ ca mahāśailaṃ HV_App.I,42.218a
śokasaṃvignamānasaḥ HV_App.I,18.1072**129:9b
śokasya vaśam āgatāḥ HV_App.I,18.1031b
śokaḥ kamalalocane HV_App.I,29.236b
śokāpanayanaṃ cakre HV_App.I,42B.2965**228:1a
śokāpanayanaṃ dattvā HV_App.I,42B.2965**229:2a
śokārtā tasya bālasya HV_App.I,5.74a
śokopahatacetanā HV_App.I,21.159b
śocaṃs taṃ caṭakaṃ nṛpa HV_App.I,5.48b
śociṣkeśaṃ śamanaṃ śāntapāpaṃ HV_App.I,29.914
śoṇitaklinnamukuṭā HV_App.I,42B.1127a
śoṇitaṃ rukmabhūṣaṇāḥ HV_App.I,42B.1071b
śoṇitaṃ lomakūpebhyo HV_App.I,11.78a
śoṇitāmbutaraṃgiṇīm HV_App.I,30.183b
śoṇitena mahāraṇe HV_App.I,31.3272b
śoṇitodāṃ raṇe dṛṣṭvā HV_App.I,42B.2264a
śoṇitaughataraṃgiṇī HV_App.I,42B.1333b
śoṇitaughapravartinīm HV_App.I,30.190b
śoṇitaughamahātoyā HV_App.I,42B.2008a
śoṇena tālunā putra HV_App.I,5.58a
śoṇo maṇinibhodakaḥ HV_App.I,42A.430b
śodhanaṃ vāgbhir eva ca HV_App.I,4.103b
śobhate pravisarpantī HV_App.I,41.1651a
śobhanaṃ gopabhūṣaṇam HV_App.I,12.6b
śobhanta iva bhūṣitāḥ HV_App.I,41.1468b
śobhante rudhirokṣitāḥ HV_App.I,42B.1073b
śobhayaty amṛtaprakhyair HV_App.I,42.223a
śobhayanti sma panthānaṃ HV_App.I,18.420a
śobhayetāṃ sadā tau tu HV_App.I,22.38a
śobhasīty abravīd dharim HV_App.I,29.166b
śobhā ca paramā tathā HV_App.I,8.25b
śobhā prakriyatāṃ śubhā HV_App.I,29.1469b
śobhārtham upakalpitān HV_App.I,41.1900b
śobhitaṃ śikharaiś citraiḥ HV_App.I,42.251a
śobhitaṃ simhaketunā HV_App.I,42B.163b
śobhinā nāgaketunā HV_App.I,42B.192b
śoṣayanti śarīrāṇi HV_App.I,41.1675a
śoṣayanto mahārṇavān HV_App.I,42B.779b
śaucarthas tu vidhīyate HV_App.I,29A.115b
śaucaṃ kṛtvā yathāvidhi HV_App.I,6A.53b
śaucānvitā ca satataṃ HV_App.I,29A.402a
śaunakād yair hi saṃkṣepād HV_App.I,42B.3071**235:34a
śaurer upasthito deva HV_App.I,29F.43a
śauryādhyayanasaṃpannaṃ HV_App.I,42B.36a
śauryeṇa vā vāriruhākṣi hīnaḥ HV_App.I,29F.604
śauryeṇāpy atha vā śubhe HV_App.I,29F.147b
śmaśānarataye nityaṃ HV_App.I,31.1085a
śmaśānaśailavṛkṣeṣu HV_App.I,24.134a
śyāmalaḥ satyavikramaḥ HV_App.I,31.3047b
śyāmaḥ pītāmbaraḥ śrīmān HV_App.I,31.2427a
śyāmāvadātaḥ saśrīkaḥ HV_App.I,22.57a
śyāmāvadātā sā hy āsīt HV_App.I,22.25a
śyenanāso mahāraudra HV_App.I,31.3351a
śyenā gomāyukās tathā HV_App.I,31.1874b
śraddadhānasya rājendra HV_App.I,29D.5a
śraddadhānaḥ sa śūraś ca HV_App.I,29E.152a
śraddadhānās tapodhana HV_App.I,29.591b
śraddadhānena cetasā HV_App.I,40.144**41:8b
śraddadhānena vai bhāvyaṃ HV_App.I,40.157a
śraddadhāno jitakrodho HV_App.I,40.36a
śraddadhāno jitendriyaḥ HV_App.I,4.142b
śraddadhāno jitendriyaḥ HV_App.I,42B.3071**235:26b
śraddadhāno dayābhūtaḥ HV_App.I,24.204a
śraddadhāno 'nasūyakaḥ HV_App.I,40.38b
śraddadhāno labhen naraḥ HV_App.I,29E.158b
śraddadhyāṃ puṣkarekṣaṇa HV_App.I,29.258b
śraddhadhānena vai bhāvyam HV_App.I,40.99a
śraddhayā parayā dattaṃ HV_App.I,40.33a
śraddhayā parayānvitaḥ HV_App.I,29.317b
śraddhāyuktena saṃyutam HV_App.I,40.173**51:1b
śraddhāvatāṃ śrāddhavṛttipraṇetā HV_App.I,29.979
śraddhā hi mama jāyate HV_App.I,38.18b
śrapayitvobhayair mantraiś HV_App.I,6B.39**4:2a
śramaṃ ca jagmatur vīrau HV_App.I,31.2232a
śramaṃ saṃtyajya tiṣṭhataḥ HV_App.I,31.2240b
śramaḥ samupajāyate HV_App.I,31.2233b
śramāt tatra sukhaṃ sthitau HV_App.I,31.2236b
śramād glāniḥ samutpannā HV_App.I,32.54a
śramāmbhaś cāpi tasyās tu HV_App.I,28A.66a
śramārtāsi varānane HV_App.I,28A.74b
śrameṇābhihatāḥ sarve HV_App.I,41.1249a
śravaṇaṃ harivaṃśasya HV_App.I,40.139**39A:6a
śravaṇād dhāraṇāc cāsya HV_App.I,18.959**111:2a
śravaṇād yat phalaṃ bhavet HV_App.I,40.173**55:3b
śravaṇād yat phalaṃ labhet HV_App.I,45.6b
śravaṇena ca dānena HV_App.I,40.139**38:2a
śravaṇena tu lokeṣu HV_App.I,4.71a
śravaṇeṣu ca yo vidhiḥ HV_App.I,40.157**49:42b
śrāddhakarmaṇi nityaśaḥ HV_App.I,4.2b
śrāddhakarmaṇy ayaṃ śreṣṭho HV_App.I,4.92a
śrāddham īheta mānavaḥ HV_App.I,4.66b
śrāddhaṃ kuryāc chuciḥ sadā HV_App.I,4.38b
śrāddhaṃ kurvīta mānavaḥ HV_App.I,4.58b
śrāddhaṃ kṛtvā sahasraśaḥ HV_App.I,18.1072**129:7b
śrāddhaṃ ca pṛcchase yan māṃ HV_App.I,5.130a
śrāddhaṃ tv abhijitā kurvan HV_App.I,4.73a
śrāddhaṃ navamyāṃ kartavyam HV_App.I,4.29a
śrāddhaṃ yaḥ kṛttikāyoge HV_App.I,4.53a
śrāddhānām upaviṣṭānāṃ HV_App.I,41.23a
śrāddhāni satataṃ naraḥ HV_App.I,4.26b
śrāddheṣu paṭhitaṃ samyag HV_App.I,29B.476a
śrāddhaiḥ satkṛtya pūjitāḥ HV_App.I,3.13b
śrāntena yudhi bhārata HV_App.I,18.925**103:10b
śrānto 'smi yudhi pīḍitaḥ HV_App.I,28A.36b
śrāmyato vai tapodhanān HV_App.I,18.373b
śrāvayat kanyakā sarvā HV_App.I,18.129a
śrāvayāmi kim ātmānam HV_App.I,29B.359a
śrāvayeta sadā naraḥ HV_App.I,40.157**49:9b
śrāvayet satataṃ vipro HV_App.I,40.157**49:13a
śrāvayed divyam ākhyānaṃ HV_App.I,42B.3068**234:2a
śrāvayed dvijavarāṃś ca bhaktitaḥ HV_App.I,40.157**49:49
śrāvayed budhajanāṃś ca bhaktitaḥ HV_App.I,40.157**49A:18
śrāvayed yas tu viprebhyaḥ HV_App.I,41.1988a
śrāvito 'syādhivāsanam HV_App.I,20.446b
śriyas tv aṅke tathānyasya HV_App.I,42A.583**62:4a
śriyaṃ ca labhate nityaṃ HV_App.I,37.109a
śriyaṃ praṇamyottamacārurūpām HV_App.I,29F.516
śriyaḥ prāptuṃ yad icchasi HV_App.I,42B.3068**234:1b
śriyā paramayā juṣṭaḥ HV_App.I,29C.200a
śriyā paramayā jvalat HV_App.I,43.11b
śriyā paramayā jvalan HV_App.I,40.78b
śriyā paramayā yutaḥ HV_App.I,40.90b
śriyā paramayā vṛtām HV_App.I,18.181b
śriyābhibhūtaṃ deveśaṃ HV_App.I,20.980a
śrīkṣetraṃ gautamāśramam HV_App.I,24.63b
śrīgarbhaṃ parameśvaram HV_App.I,42.362**18:7b
śrīdāmā cāsanaṃ dadau HV_App.I,12.105b
śrīdāmānaṃ sakhitvena HV_App.I,12.187a
śrīdāmā nāma viśrutaḥ HV_App.I,12.7b
śrīdāmnā saha saṃgatah HV_App.I,12.222b
śrīpuñjam amarārcitam HV_App.I,20.700b
śrīpuñjam amarārcitam HV_App.I,20.1052**31:1b
śrīphalaṃ gomayaṃ matsyā HV_App.I,24.188a
śrīphalārghyaṃ karābhyāṃ ca HV_App.I,40.144**40:3a
śrīphalaiś ca samācaret HV_App.I,29A.116b
śrīmat svargyaṃ sadā puṇyam HV_App.I,24.201a
śrīmad bhadrāsanaṃ dhanuḥ HV_App.I,24.189b
śrīmadbhiś citravedikaiḥ HV_App.I,42.254b
śrīmad vai maṅgalānvitam HV_App.I,24.194b
śrīmān astaśiloccayaḥ HV_App.I,42B.225b
śrīmān ikṣvākusaṃbhavaḥ HV_App.I,18.24b
śrīmān kuryān narādhipa HV_App.I,4.133**4:1b
śrīmān pannagabandhanaiḥ HV_App.I,29.787b
śrīmān prītamanā devaḥ HV_App.I,42B.2617a
śrīmān bhīmasya dāyādo HV_App.I,6B.5a
śrīmān manoharaś caiva HV_App.I,42A.479a
śrīmān rudravarod bhavaḥ HV_App.I,20.724b
śrīmān rudro munīśvaraḥ HV_App.I,42B.1733b
śrīmān vṛṣabhasaṃsthitaḥ HV_App.I,42A.464b
śrīmān suraniṣūdanaḥ HV_App.I,42B.391b
śrīmān haladharānujaḥ HV_App.I,18.775**81:1
śrīr uvācāsurapatiṃ HV_App.I,42B.2444**152:1a
śrīr eṣā brahmavākyena HV_App.I,20.582a
śrīr eṣā hy avatāriṇī HV_App.I,20.570**18:2b
śrīr devī kaustubho maṇiḥ HV_App.I,41.1817b
śrīvatsakalilaṃ puṇyaṃ HV_App.I,42.58a
śrīvatsacchannavakṣojjvalitamaṇivaroddīptadivyāṅgarāgaṃ HV_App.I,18.1072**130:1
śrīvatsavakṣāḥ sumukhaḥ HV_App.I,18.775a
śrīvatsāṅko 'mbujekṣaṇaḥ HV_App.I,29.171b
śrīvatsācchāditorasam HV_App.I,31.662b
śrīvatsācchāditorasam HV_App.I,31.2716b
śrīvatsenorasi śrīmāṃl HV_App.I,42B.2724a
śrīvṛtāḥ pāvanāś caiva HV_App.I,41.1074a
śrīśārṅgacakrāsigadādharāya HV_App.I,42.132
śrīś ca devī variṣṭhā strī HV_App.I,18.537a
śrīś ca padmālayā devī HV_App.I,18.560a
śrīś ca sarvaguṇodite HV_App.I,29.68b
śrīhārakaustubharucisphuritoruvakṣaḥ HV_App.I,31.2747
śrīḥ saṃnatir nayaḥ HV_App.I,41.411b
śrutam ākhyānaṃ akhilam HV_App.I,40.1**1:18a
śrutam uktaṃ tvayā dvija HV_App.I,29.538b
śrutam etan mayā haṃsi HV_App.I,29F.210a
śrutayaś ca sanātanāḥ HV_App.I,40.170b
śrutayo vātha gahvarāḥ HV_App.I,41.50b
śrutavantaṃ dayāparam HV_App.I,31.67b
śrutaśravāṃ ca sasutāṃ HV_App.I,29.1560a
śrutas te daityasainyasya HV_App.I,42B.487a
śrutaṃ khalu mayā mune HV_App.I,29.811b
śrutaṃ ca pūrvam asmābhis HV_App.I,31.2578a
śrutaṃ cāpi tayor vīryaṃ HV_App.I,31.2780a
śrutaṃ naḥ paramaṃ brahman HV_App.I,41.575a
śrutaṃ pūrvaṃ mahāmate HV_App.I,31.1647b
śrutaṃ pauṣkarikaṃ tathā HV_App.I,41.574**44:3b
śrutaṃ brahmayugaṃ brahman HV_App.I,41.1064a
śrutaṃ me viśvadevānāṃ HV_App.I,41.34a
śrutaṃ vāpy atha vā śrāvyaṃ HV_App.I,29.225a
śrutaḥ sa bahuśo mayā HV_App.I,29F.163b
śrutād bhavati rājendra HV_App.I,40.6a
śrutā me vīryatas tayoḥ HV_App.I,31.2782b
śrutāyuś ca tathāparaḥ HV_App.I,6B.2**1:1b
śrutārthaḥ svaṃ vimānaṃ tad HV_App.I,29E.17a
śrutārthān nāradād vibho HV_App.I,29B.174b
śrutibhiḥ samalaṃkṛtaḥ HV_App.I,42.14b
śrutimātreṇa kāṅkṣitaḥ HV_App.I,29F.341b
śrutimān dharmaśīlaś ca HV_App.I,20.775a
śrutismṛtinyāyaniviṣṭacittāḥ HV_App.I,31.554
śrutismṛtipurāṇajñaiḥ HV_App.I,31.88a
śrutismṛtiprāyaṇāḥ HV_App.I,31.290b
śrutismṛtivivarjitam HV_App.I,42B.2952**221:6b
śrutiḥ prītis tathā kāntiḥ HV_App.I,42B.2458a
śrutīnām api sarvadā HV_App.I,6A.21b
śrute ca bharatottama HV_App.I,45.3b
śrute tu harivaṃśe vai HV_App.I,40.102**19:5a
śrute munivarottama HV_App.I,45.1b
śrutesenaḥ suṣeṇaś ca HV_App.I,30.20a
śruto mayā purā kṛṣṇa HV_App.I,18.243a
śruto mayā mahāprājño HV_App.I,6A.1a
śruto 'yaṃ khalu bho mayā HV_App.I,29D.1b
śruto 'yaṃ ṣaṭpuravadho HV_App.I,29C.1a
śruto 'smābhir mahātmanām HV_App.I,41.27b
śrutyā samāgataḥ pūrvam HV_App.I,31.2880a
śrutyaivaṃ tan nṛpabalaṃ HV_App.I,22A.7a
śrutvā kāmān avāpnoti HV_App.I,35.66**7:1a
śrutvā kārmukanirghoṣaṃ HV_App.I,42B.1361a
śrutvā kṛṣṇas tu tat sarvaṃ HV_App.I,29.842a
śrutvā kṛṣṇābhiṣekaṃ tu HV_App.I,20.328a
śrutvā kṣamaparo bhava HV_App.I,31.2570b
śrutvākhyānam idaṃ samyak HV_App.I,40.1**1:19a
śrutvāgniḥ satyam īritam HV_App.I,42B.2316b
śrutvā ca kuru sarvajña HV_App.I,29.735a
śrutvā ca gaditaṃ tasyā HV_App.I,41.644a
śrutvā ca labhate lakṣmīṃ HV_App.I,44.59**14:9a
śrutvā cānvīkṣikīṃ tathā HV_App.I,31.2156b
śrutvā citrāṅgaderitām HV_App.I,20.454b
śrutvā cedipates tadā HV_App.I,18.946b
śrutvā jyātalanisvanam HV_App.I,42B.1093b
śrutvā tattvena bhārata HV_App.I,29C.124b
śrutvā tatpustakaṃ deyaṃ HV_App.I,40.153**46:1a
śrutvā tathyaṃ tatas tataḥ HV_App.I,29.247b
śrutvā tam artham akhilam HV_App.I,6.67a
śrutvā tasya vidhāsyāmo HV_App.I,31.2789a
śrutvā taṃ tu harir devas HV_App.I,31.341a
śrutvā tu devadeveśo HV_App.I,26.73a
śrutvā tu bherīravam ādimūrter HV_App.I,42B.2958**226:19
śrutvā tu vacanaṃ tasya HV_App.I,42A.230**21:1a
śrutvā tu vacanaṃ teṣāṃ HV_App.I,42B.2376a
śrutvā tu vacanaṃ teṣāṃ HV_App.I,42B.2491a
śrutvā tu vacanaṃ sūtas HV_App.I,15.47a
śrutvā tu śambarād vākyaṃ HV_App.I,30.17a
śrutvā tau samupāgamya HV_App.I,13.18a
śrutvā tvaṃ pārthivottama HV_App.I,42B.3071**235:17b
śrutvā divyāṃ tu madhurāṃ HV_App.I,42B.2418a
śrutvā devaḥ prajāpatiḥ HV_App.I,42A.47b
śrutvā dharmāṃś ca śāsvatān HV_App.I,42B.3071**235:15b
śrutvānartanivāsinaḥ HV_App.I,29.1486b
śrutvā niścitya vīryavān HV_App.I,31.2629b
śrutvā niṣkalmaṣo 'bhūt HV_App.I,42B.3071**235:33a
śrutvā nihatam atyugraṃ HV_App.I,31.3564a
śrutvānukramaṇīṃ śubhām HV_App.I,44.59**14:11b
śrutvāpi prāpnuyuḥ phalam HV_App.I,41.1286b
śrutvā puranivāsinām HV_App.I,20.1041b
śrutvā prajāpatir dhīmāñ HV_App.I,29.559a
śrutvā bṛhaspatir devam HV_App.I,29.853a
śrutvā bhārata bhāratam HV_App.I,40.23b
śrutvā bhārata bhāratam HV_App.I,40.47b
śrutvābhiṣiktaṃ rājendraṃ HV_App.I,20.940a
śrutvābhiṣiktaṃ rājendraṃ HV_App.I,20.942a
śrutvā mathuravāsinaḥ HV_App.I,20.970b
śrutvā yuddham upasthitaḥ HV_App.I,31.3106b
śrutvā vāṇīṃ tu tāṃ divyāṃ HV_App.I,42B.2465a
śrutvā vipro janārdanaḥ HV_App.I,31.2325b
śrutvā vedadhvaniṃ tadā HV_App.I,31.2244b
śrutvā śaṅkhasya taṃ ravam HV_App.I,31.1915b
śrutvā śaṅkhasvanaṃ ghoram HV_App.I,42.582a
śrutvā śabdaṃ mahāghoraṃ HV_App.I,31.1580a
śrutvā saṃjahṛṣur mudā HV_App.I,42B.2502**165:1b
śrutvā sutumulaṃ nādaṃ HV_App.I,20.478a
śrutvā saubhapater vākyaṃ HV_App.I,20.730a
śrutvāsau bhīṣmako nṛpaḥ HV_App.I,20.373b
śrutvā svayaṃ viniścitya HV_App.I,20.580a
śrutvāhaṃ tad vacas tasya HV_App.I,14.33a
śrutvedaṃ ghorarūpaṃ tu HV_App.I,31.2383a
śrutvemaṃ paramaṃ stavam HV_App.I,42B.2611b
śrutvemām upamāṃ nṛpa HV_App.I,5.110b
śrutvaitat keśavo vākyaṃ HV_App.I,20.24a
śrutvaitad dānavo ghoro HV_App.I,28.16a
śrutvaitad dārakā vākyaṃ HV_App.I,13.14a
śrutvaitad bhāṣitaṃ rāmas HV_App.I,18.344a
śrutvaiva tu jarāsaṃdhaḥ HV_App.I,18A.4a
śrutvaivam paramodvignau HV_App.I,11.109a
śrutvaiverṣyāvaśaṃ gatā HV_App.I,29.100b
śrutvorvaśīndrabhavane HV_App.I,6.2**1:1a
śrūtvā tvam eva rājendra HV_App.I,20.873a
śrūtvāhaṃ tena vākyena HV_App.I,20.870a
śrūyataṃ kathayiṣyāmi HV_App.I,18.362a
śrūyatām abhidhāsyāmi HV_App.I,18.20a
śrūyatām abhidhāsyāmi HV_App.I,31.471a
śrūyatām ity athāmantrya HV_App.I,29F.199a
śrūyatām uttamaṃ vākyaṃ HV_App.I,18.274a
śrūyatāṃ codbhavas tasyāḥ HV_App.I,34.21a
śrūyatāṃ tad yathāvṛttaṃ HV_App.I,41.185a
śrūyatāṃ tāta govinda HV_App.I,18.19a
śrūyatāṃ pārthivottamāḥ HV_App.I,19.27b
śrūyatāṃ pratigṛhyatām HV_App.I,14.20b
śrūyatāṃ bhagavan viṣṇo HV_App.I,21.129a
śrūyatāṃ bharatarṣabha HV_App.I,7.23b
śrūyatāṃ bhaimanandana HV_App.I,29E.135b
śrūyatāṃ bho nṛpaśreṣṭhā HV_App.I,20.105a
śrūyatāṃ mama yad vākyaṃ HV_App.I,16.11a
śrūyatāṃ mama vākyāni HV_App.I,22A.16a
śrūyatāṃ yad ahaṃ tv adya HV_App.I,20.41a
śrūyatāṃ yad ahaṃ tvādya HV_App.I,20.1155a
śrūyatāṃ yadunandana HV_App.I,39.2b
śrūyatāṃ yavanādhipa HV_App.I,20.821b
śrūyatāṃ vadato mama HV_App.I,29.636b
śrūyatāṃ śṛṇvatāṃ vara HV_App.I,29.734b
śrūyate ca sanātanaḥ HV_App.I,40.157**49A:13b
śrūyate tumulaḥ śabdo HV_App.I,42B.1354a
śrūyate tumulaḥ śabdo HV_App.I,42B.1764a
śrūyate dhanuṣaḥ śabdo HV_App.I,42B.1235a
śrūyate medinī tv iyam HV_App.I,20.122b
śrūyantāṃ mama vākyāni HV_App.I,12.127a
śrūyante paramādbhutāḥ HV_App.I,41.1968b
śrūyante manujeritāḥ HV_App.I,20.11b
śrūyete devasaṃnibhau HV_App.I,18.713b
śreṇībhūtāḥ prakāśante HV_App.I,42B.1169a
śreṇyaḥ prakṛtayaś caiva HV_App.I,18.1077a
śreyaś ca param ṛcchati HV_App.I,40.157**49:41b
śreyaś caivam avāpsyasi HV_App.I,42B.2925b
śreyaskarīm amitraghnīṃ HV_App.I,42B.2501**162:1a
śreyaskarīm amitraghnīṃ HV_App.I,42B.2502**165:1a
śreyas tava bhaviṣyati HV_App.I,42.632**35:3b
śreyas tu param icchatā HV_App.I,40.159b
śreyas te putrayor dhruvam HV_App.I,29.1023b
śreyas te haṃ kariṣyāmi HV_App.I,7.93a
śreyaḥ prāptuṃ yadīcchanti HV_App.I,31.1342a
śreyāṃsi kṣipram āyānti HV_App.I,4.11a
śreyo dāsyati sarvātmā HV_App.I,31.1340a
śreyo vo manasepsitam HV_App.I,29D.86b
śreyo hi maraṇaṃ mahyaṃ HV_App.I,20.741a
śreṣṭhaṃ pitṛkulād iti HV_App.I,29F.171b
śreṣṭhaṃ rathaṃ sarvasahaṃ mahārham HV_App.I,42B.572
śreṣṭhās te brāhmaṇā loke HV_App.I,6A.71a
śreṣṭho dhanuṣmatāṃ pārthaḥ HV_App.I,29E.33a
śreṣṭho bhavati bandhūnāṃ HV_App.I,4.60a
śroṇideśāvalambanaḥ HV_App.I,29A.296b
śroṇisūtramṛṇālikām HV_App.I,30.188b
śroṇīṃ viśālām anvicchet HV_App.I,29A.360a
śrotavyaṃ bhārataṃ budhaiḥ HV_App.I,40.1b
śrotavyaṃ bhūtim icchatā HV_App.I,40.173b
śrotavyaṃ yadi cen mama HV_App.I,29F.617b
śrotavyaṃ yadi bhaktena HV_App.I,29.239a
śrotavyaṃ yadi mātuś ca HV_App.I,29.1424a
śrotavyaṃ vaiṣṇavaṃ yaśaḥ HV_App.I,40.173**55:6b
śrotavyaṃ vaiṣṇavaṃ yaśaḥ HV_App.I,45.12b
śrotavyaṃ śreya icchatā HV_App.I,44.59**15:22b
śrotā caivānyathā cet syān HV_App.I,6A.23a
śrotāraś caiva satataṃ HV_App.I,29.817a
śrotāro durlabhāḥ kalau HV_App.I,45.10b
śrotukāmā raho vākyaṃ HV_App.I,20.684a
śrotum icchāmi tattvataḥ HV_App.I,33.8b
śrotum icchāmi tattvataḥ HV_App.I,36.4b
śrotum icchāmi tattvataḥ HV_App.I,41.834b
śrotum icchāmi tattvataḥ HV_App.I,43.1b
śrotum icchāmi tattvena HV_App.I,42A.406**32:5a
śrotum icchāmi bhagavan HV_App.I,41.599a
śrotum icchāmy ahaṃ prabho HV_App.I,41.1065b
śrotuṃ śaktāḥ sadā na hi HV_App.I,18.307**32:4b
śrotuḥ śrāvayitā rājan HV_App.I,40.36**4:1a
śrotram ākāśam apyetu HV_App.I,31.599a
śroṣyate sa tathā gopo HV_App.I,31.1643a
śroṣyāmi ca hareḥ svaram HV_App.I,31.2731b
śrṇu rājan suparṇena HV_App.I,20.918a
ślakṣṇavācāmbunā sicya HV_App.I,20.558a
ślakṣṇaṃ madhurayā girā HV_App.I,34.2b
ślakṣṇaṃ madhurayā girā HV_App.I,36.2b
ślakṣṇaṃ madhurayā vācā HV_App.I,18.313a
ślakṣṇaṃ vāsoyugaṃ dadet HV_App.I,40.157**49:32b
ślakṣṇe paṭe lalanayā mṛdupāṇighṛṣṭe HV_App.I,29D.423**3:5
ślayaḥ śakunir eva ca HV_App.I,29B.126b
ślāghya strīṇāṃ varaḥ smṛtaḥ HV_App.I,6.6**3:2b
ślāghyaṃ bhūmipatiṃ patim HV_App.I,18.1034b
ślāghyā guṇānām api pātrabhūtā HV_App.I,29F.606
ślāghyo mama ripur bhavān HV_App.I,29F.774b
ślokaṃ vā ślokapādaṃ vā HV_App.I,40.139**39:14a
ślokānāṃ kīrtitāni vai HV_App.I,44.58**10:17b
ślokā yāvanta eva hi HV_App.I,44.59**15:8b
ślokārdhaṃ ślokapādaṃ vā HV_App.I,45.8a
ślokāś ca caturāśītir HV_App.I,44.58**10:18a
ślokais te tuṣṭuvur naṭāḥ HV_App.I,29F.256b
śloko gītaḥ purātanaiḥ HV_App.I,7.150b
śva eṣyati hṛṣīkeśas HV_App.I,29F.735a
śvagaṇas tatra rājendra HV_App.I,31.365a
śvagaṇaḥ samapadyata HV_App.I,31.351b
śvagaṇā nātra dṛśyante HV_App.I,31.458a
śvagaṇaiḥ saha sāṃpratam HV_App.I,31.404b
śvagaṇo 'pi mamaiva tu HV_App.I,31.480b
śvaphalke satyake pṛthau HV_App.I,22.78b
śvabhiś ca sahitau nṛpa HV_App.I,31.2221b
śvabhyaś caiva durātmanaḥ HV_App.I,31.1620b
śvabhyo dāsyāmi rājaka HV_App.I,31.1670b
śvabhre prapadyamānaś ca HV_App.I,41.965a
śvaśurābhyāṃ ca caraṇau HV_App.I,29A.95a
śvaśrūśvaśurayor nityaṃ HV_App.I,29A.403a
śvasantaḥ pṛthumūrdhāno HV_App.I,18.740a
śvasanto dudruvuḥ sarve HV_App.I,42B.1828a
śvasann iva papāta ha HV_App.I,31.3219b
śvasann iva mahoragaḥ HV_App.I,42B.1097b
śvaḥ paraśvo 'pi vā nṛpa HV_App.I,31.3034b
śvaḥ paraśvo 'pi vā nṛpau HV_App.I,31.3037b
śvaḥ purīṃ tava rotsyāmi HV_App.I,16.43a
śvaḥ prabhāte punaḥ kāmaṃ HV_App.I,29.1255a
śvaḥ prabhāte mahādyute HV_App.I,20.380b
śvāpadaiḥ sevyamāne ca HV_App.I,31.440a
śvāsamātraṃ vrajaṃ sarvaṃ HV_App.I,11.88a
śvāsamātre sthite nṛpa HV_App.I,11.89b
śvāsān muñcasi bāle tvaṃ HV_App.I,32.31a
śvetakuṇḍalabhūṣaṇaḥ HV_App.I,42B.190b
śvetakuṇḍalamaṇḍitāḥ HV_App.I,42B.361b
śvetaketus tathaiva ca HV_App.I,24.173b
śvetakeśyas tathaiva ca HV_App.I,24.103b
śvetakailāsasaṃkāśāḥ HV_App.I,24.129a
śvetacchatrasamāyuktaḥ HV_App.I,31.930a
śvetacchatraṃ yavākṣatāḥ HV_App.I,24.182b
śvetadaṇḍasamucchrayāḥ HV_App.I,42B.359b
śvetadaṃṣṭro vibhīṣaṇaḥ HV_App.I,42B.287b
śvetadīptogradaṃṣṭriṇam HV_App.I,42.159b
śvetadīptogradaṃṣṭriṇau HV_App.I,41.383b
śvetadvīpam akalmaṣāḥ HV_App.I,42B.3058b
śvetadvīpaṃ tathaiva ca HV_App.I,24.73**8:1b
śvetamālyavibhūṣitāḥ HV_App.I,42B.360b
śvetamodaḥ kapālī ca ḥHV_App.I,24.140a
śvetalohitakair varṇaiḥ HV_App.I,41.1082a
śvetavāhananāmānaṃ HV_App.I,29B.62a
śvetavyajanavījitaḥ HV_App.I,31.930b
śvetaśīrṣaś candrahanuś HV_App.I,42B.81a
śvetaśṛṅga ivācalaḥ HV_App.I,42B.191b
śvetaśailapratīkāśaḥ HV_App.I,42B.190a
śvetaṃ mukhyaṃ navaṃ śuci HV_App.I,29A.182b
śvetaṃ vṛṣabham āruhya HV_App.I,29B.48a
śvetaḥ kṛtayuge devo HV_App.I,29.780a
śvetātapatrāḥ sarve te HV_App.I,42B.361a
śvetādrimūrdhāvagataḥ śaśāṅkaḥ HV_App.I,42B.372
śvetābhragaṇabhūṣitam HV_App.I,18.435b
śvetāmbaradharā daityāḥ HV_App.I,42B.360a
śvetena tava paṭṭena HV_App.I,29.183a
śvetena yuktān api śoṇitena HV_App.I,29D.412
śvetair dhātubhir ācitaḥ HV_App.I,41.1449b
śvetair yayur gopatibhir bṛhadbhiḥ HV_App.I,42B.646
śveto vṛṣaḥ karī mattaḥ HV_App.I,24.185a
śvo jitvendram āgamiṣye HV_App.I,29.1234a
śvobhāvini vivāhe tu HV_App.I,22.12a
śvobhūte tu vivāhaḥ syāc HV_App.I,21.4a
śvobhūte munisattama HV_App.I,31.1450b
ṣaṭkarmanirataḥ sadā HV_App.I,31.1172b
ṣaṭ karmāṇy agrajanmanām HV_App.I,6A.15b
ṣaṭkāṇḍam atha sottaram HV_App.I,29F.291**4:1b
ṣaṭpañcāśad ime proktās HV_App.I,42B.2683a
ṣaṭpadaiḥ saha ṣaṭpādo HV_App.I,29F.357a
ṣaṭpadodgītaninadāṃ HV_App.I,42B.2501a
ṣaṭpadodgītininadāṃ HV_App.I,42B.2500**161:1a
ṣaṭpādajuṣṭāni manoharāṇi HV_App.I,29D.306
ṣaṭpurasya ca bhārata HV_App.I,29B.128b
ṣaṭpurasya mahābalau HV_App.I,29E.60b
ṣaṭpurasya vadhākhyānam HV_App.I,44.47a
ṣaṭpurasya vadhe ghore HV_App.I,29A.8a
ṣaṭpuraṃ cāstu naḥ prabho HV_App.I,29B.35b
ṣaṭpuraṃ dānavākulam HV_App.I,29E.58b
ṣaṭpuraṃ nāma nagaraṃ HV_App.I,29.1350a
ṣaṭpuraṃ parikīrtitam HV_App.I,29B.2b
ṣaṭpuraṃ yāmy ahaṃ prabho HV_App.I,29B.111b
ṣaṭpuraṃ roṣavarjitāḥ HV_App.I,29B.45**1:1b
ṣaṭpuraṃ viviśur daityāḥ HV_App.I,29B.118a
ṣaṭpurād api niṣkrāntā HV_App.I,29B.207a
ṣaṭsahasrāṇi keśavaḥ HV_App.I,29B.457b
ṣaḍ etāṃś caiva yoginaḥ HV_App.I,42.325b
ṣaḍguṇanupajīvakaḥ HV_App.I,20.773b
ṣaḍguṇālaṃkṛtaṃ śubham HV_App.I,20.687b
ṣaḍgrāmarāgādisamādhiyuktām HV_App.I,29D.433
ṣaḍgrāmarāgeṣu ca tatra kāryaṃ HV_App.I,29D.488
ṣaḍbhir nihatya kārūṣān HV_App.I,22A.122a
ṣaḍbhir vivyādha nārācair HV_App.I,22A.85a
ṣaḍbhir vivyādha nārācair HV_App.I,28A.10a
ṣaḍbhir vivyādha mārgaṇaiḥ HV_App.I,22A.90b
ṣaḍbhis tair vatsaraṃ proktaṃ HV_App.I,2.24**4:1a
ṣaḍbhiḥ ṣaḍbhis tathāṣṭābhir HV_App.I,31.1724a
ṣaṇṇāṃ jñānābhisaṃdhīnām HV_App.I,41.1521a
ṣaṇmāsān uṣitas tatra HV_App.I,29F.831a
ṣaṇmāsān paṭhate yas tu HV_App.I,8.55**3:1a
ṣaṇmāsān māsam eva vā HV_App.I,29A.129b
ṣaṇmāsāṃś caturo vedān HV_App.I,41.1191a
ṣadbhir māsair variṣṭhaṃ tu HV_App.I,8.55a
ṣaṣṭibhiḥ ṣaṣṭibhiḥ śaraiḥ HV_App.I,30.146b
ṣaṣṭiyojanavistāraṃ HV_App.I,42.259a
ṣaṣṭiyojanavistṛtam HV_App.I,42.215b
ṣaṣṭis tatra sahasrāṇi HV_App.I,42A.473a
ṣaṣṭihāyanayauvanān HV_App.I,30.269b
ṣaṣṭiṃ girisahasrāṇi HV_App.I,42.255a
ṣaṣṭiṃ rathasahasrāṇi HV_App.I,42B.178a
ṣaṣṭiṃ varṣaśatāni ca HV_App.I,7.151b
ṣaṣṭiṃ varṣasahasrāṇi HV_App.I,7.151a
ṣaṣṭiḥ śatasahasrāṇi HV_App.I,29B.8a
ṣaṣṭyā ca yugacakrākṣaṃ HV_App.I,30.153a
ṣaṣṭhaś caivotkalaḥ smṛtaḥ HV_App.I,31.2982b
ṣaṣṭhasaptamayor budhaḥ HV_App.I,6A.66b
ṣaṣṭhe dviguṇam astīti HV_App.I,40.63a
ṣaṣṭhena ca visarjeyaṃ HV_App.I,41.1502a
ṣaṣṭhe 'nnaprāśanaṃ māsi HV_App.I,6A.28a
ṣaṣṭhyāṃ śrāddhāni kurvāṇaḥ HV_App.I,4.25a
ṣaṣṭhyāṃ ṣaṣṭhyāṃ varārohe HV_App.I,29A.373a
ṣaṣtiṃ rathasasharāṇi HV_App.I,42B.1869a
ṣaṣtiṃ rathasahasrāṇi HV_App.I,42B.142a
ṣaṣtiṃ rathasahasrāṇi HV_App.I,42B.1911a
ṣāḍguṇyaṃ cintayet sadā HV_App.I,18.175**27:2b
ṣoḍaśastrīsahasrāṇāṃ HV_App.I,29.71a
ṣoḍaśa strīsahasrāṇi HV_App.I,29.13a
ṣoḍaśa strīsahasrāṇi HV_App.I,29.1550a
ṣoḍaśa strīsahasrāṇi HV_App.I,29D.25a
ṣoḍaśārdhabhujo bhūtvā HV_App.I,20.144a
ṣoḍaśaitāñ jagatpatiḥ HV_App.I,41.180b
sa idānīṃ kva tiṣṭhati HV_App.I,31.385b
sa idānīṃ kva varteta HV_App.I,31.1636a
sa idānīṃ jarāsaṃdhaḥ HV_App.I,18.880a
sa idānīṃ sthito rājye HV_App.I,21.114a
sa imāṃ pṛthivīṃ kṛtsnāṃ HV_App.I,29E.43a
sa uvāca muniśreṣṭhaṃ HV_App.I,29.1541a
sa uvāca yaduprabhum HV_App.I,20.31**2:1b
sa ṛṣiḥ prārthitaḥ patnyā HV_App.I,6B.39**4:1a
sa eka eva tasyāsīt HV_App.I,18.90a
sa eva tatrābhavad aprameyaḥ HV_App.I,29D.257
sa eva nigrahe śakto HV_App.I,43.44**2:2a
sa eva punar āgataḥ HV_App.I,42B.2824**196A:8b
sa eva bhagavān viśvo HV_App.I,41.734a
sa eva bhagavān viṣṇur HV_App.I,20.270a
sa eva bhagavān sarvaṃ HV_App.I,41.45a
sa eva yuktaḥ samare HV_App.I,41.418a
sa eva rakṣitā vāṃ syāt HV_App.I,31.2850a
sa eva śatrujid vīra HV_App.I,7.146**7:2a
sa eva śvo hi bhagavān HV_App.I,31.1659a
sa eva hatvā tān sarvān HV_App.I,43.44**4:2a
sa evāyaṃ devadevo HV_App.I,29.765**21:1a
sa evāsi prabho viṣṇo HV_App.I,31.2512a
sa evāsmi janārdana HV_App.I,31.3224b
sa eṣa puruṣaḥ prabhuḥ HV_App.I,20.695b
sa eṣa puruṣottamaḥ HV_App.I,6.45b
sa eṣa bhagavān brahmā HV_App.I,41.736a
sa eṣa bhagavān viṣṇur HV_App.I,31.792a
sa eṣa bhagavān viṣṇur HV_App.I,41.870a
sa eṣa bhūtvā bhagavān HV_App.I,42.565a
sa eṣa vatsa vatseti HV_App.I,41.237**20:2a
sa eṣa śaṃkarasyāgre HV_App.I,43.126a
sa eṣa sarvaśastrāṇām HV_App.I,29B.400a
sa eṣa sākṣād iha mām avasthitaḥ HV_App.I,31.707
sa kaṇṭhasthena niṣkeṇa HV_App.I,42B.2161a
sa kathaṃ yācate māṃ tu HV_App.I,42B.2824**196B:11a
sa kathaṃ vāsavānujaḥ HV_App.I,42B.14b
sa kathaṃ hy anṛtaṃ vadet HV_App.I,29.450b
sa kadācin naraśreṣṭho HV_App.I,18.33a
sa kadācin nṛpaś cakre HV_App.I,18.98a
sa karṣan rathajālāni HV_App.I,42B.1278a
sakalakṣatrakaṇṭakam HV_App.I,13.52b
sakaleśa nirañjana HV_App.I,18.482**51:4b
sakalo niṣkalaḥ śivaḥ HV_App.I,31.2429b
sakānanadarīprasthaṃ HV_App.I,18.435a
sakānanavanadrumāḥ HV_App.I,42A.364b
sakāntair dhārtarāṣṭraiś ca HV_App.I,42A.115a
sakāmāyāś ca maithunam HV_App.I,6.6b
sa kāyagatamūrdhā vai HV_App.I,18.887a
sa kārmukavinirmuktaiḥ HV_App.I,42B.1345a
sa kālayavano namā HV_App.I,20.718a
sa kālayavano nṛpaḥ HV_App.I,20.771b
sa kāliyo nāgapatir hrade ca HV_App.I,29D.202
sakāśaṃ sūryavarcasaḥ HV_App.I,42A.496b
sakāśād iti naḥ śrutam HV_App.I,29F.84b
sakāśādbhavato' ntikam HV_App.I,20.804b
sa kirīṭī dhanurdharaḥ HV_App.I,42B.318b
sakiṃkiṇīkaṃ vimalaṃ suvistṛtaṃ HV_App.I,42B.417
sakuṭīkā satomarā HV_App.I,31.3030b
sa kumāro 'navadyāṅgaḥ HV_App.I,31.441a
sakuśaṃ sākṣataṃ tathā HV_App.I,29A.96b
sakūbaropaskaravandhureṣaṃ HV_App.I,42B.511
sakṛt purāṇaśravaṇāt HV_App.I,45.32a
sa kṛtvā pravibhāgaṃ tu HV_App.I,42.292a
sa kṛtvā rājyam avyayam HV_App.I,18.92b
sakṛd eva babhūvatuḥ HV_App.I,42B.1984b
sakṛṣṇamusalāyudhān HV_App.I,11.233b
sa kṛṣṇas tatra sahito HV_App.I,18.1a
sakṛṣṇā gopamukhyāś ca HV_App.I,11.312a
sa kṛṣṇo 'py abhyanujñāṃ tu HV_App.I,29.326a
saktavo bahavaḥ pītāḥ HV_App.I,9A.42a
+saktena śikhareṣv api HV_App.I,18.972b
sakthideśe vyavasthitau HV_App.I,42B.2910b
sakrodhaḥ kamalekṣaṇaḥ HV_App.I,42B.1812b
sa kṣipto vṛṣṇisiṃhena HV_App.I,30.402a
sa khaḍgaṃ śatadhā kṛtvā HV_App.I,31.2005a
sakhā ca prabhur īśvaraḥ HV_App.I,42B.2252b
sakhā cāsīd dvijottamaḥ HV_App.I,31.2130b
sakhā tu vasudevasya HV_App.I,29B.78a
sakhā bhaumasya yādavāḥ HV_App.I,31.120b
sakhā śakrasya dhīmataḥ HV_App.I,29.1105b
sakhā sa devarājasya HV_App.I,29.1088a
sakhitvaṃ balaghātinaḥ HV_App.I,29.1091b
sakhitvaṃ mānayasvādya HV_App.I,36.26a
sakhi dahyanti me 'ṅgāni HV_App.I,29F.337a
sakhibhāvād dvijaśreṣṭha HV_App.I,31.2958a
sakhilānāṃ sakalpānāṃ HV_App.I,42B.3071**235:27a
sakhīgaṇavṛtā caiva HV_App.I,38.7a
sakhī prāha prabhāvatīm HV_App.I,29F.306b
sakhībhiḥ parivāritā HV_App.I,38.54b
sakhībhiḥ parivāritā HV_App.I,39.5b
sakhībhiḥ parivāritā HV_App.I,39.19b
sakhībhiḥ saha saṃvṛtām HV_App.I,15.22b
sakhīṣv asurasundarī HV_App.I,39.33b
sakhī sā brahmadattasya HV_App.I,5.11a
sakhīṃ kamalalocanām HV_App.I,29F.318b
sakhīṃ śucimukhī cakre HV_App.I,29F.131a
sakhe śatruvināśāya HV_App.I,36.79a
sakhyā gaṅgā phalaṃ HV_App.I,41.1652a
sakhyā me yat prayācitam HV_App.I,34.37b
sakhyur mama nihantāraṃ HV_App.I,31.1386a
sakhyo devi nimantritāḥ HV_App.I,29A.22b
sa gacchet paramaṃ brahma HV_App.I,41.821a
sa gajān gadayā nighnan HV_App.I,42B.1411a
sagajān sagajārohān HV_App.I,42B.1817a
sagaṇaṃ devakīsutaḥ HV_App.I,20.154b
sagaṇaṃ yaduvardhana HV_App.I,29.416b
sagaṇaḥ śaṃkaraḥ sākṣād HV_App.I,31.1344a
sagaṇāṃś ca gaṇādhipaḥ HV_App.I,42A.228b
sagaṇāḥ pāntu māṃ sadā HV_App.I,24.157b
sagaṇau pāntu māṃ sadā HV_App.I,24.18b
sagaṇau sūditau mayā HV_App.I,30.312b
sa gatāsur gataśrīko HV_App.I,30.156a
sa gatāsur gatotsavaḥ HV_App.I,18.1024b
sa gatvā balabhadras tu HV_App.I,9.24a
sa gatvā madanābhyāśaṃ HV_App.I,30.390a
sa gatvā viṣṇusakāśaṃ HV_App.I,31.1448a
sagarbhāhaṃ tvayā vibho HV_App.I,6.50b
sa gātrair manasā yogān HV_App.I,41.1056a
sa gādhir abhavad rājā HV_App.I,6B.33a
sa girir bhasmatāṃ yāto HV_App.I,18.738a
saguṇam aguṇam ādyaṃ sthūlam atyantasūkṣmam HV_App.I,40.173**52:6
sagodhanāḥ savatsāś ca HV_App.I,31.3622a
sagopau rāmakeśavau HV_App.I,13.83b
sagoyūthās tv avāpatan HV_App.I,11.66b
sagrahaṃ kṛṣṇa nakṣatraṃ HV_App.I,18.500a
sagrahaṃ sahanakṣatraṃ HV_App.I,42A.374a
saghaṇṭācīribhiś caiva HV_App.I,41.1881a
saghaṇṭāṃ bahukaṇṭakām HV_App.I,29F.777b
saṅgeṣu bhāvamohābhyāṃ HV_App.I,41.1503a
sa cakārātha vāhinīm HV_App.I,41.1742b
sacakrakūbarahayaṃ HV_App.I,42B.2077a
sacakram iva parvatam HV_App.I,42B.1852b
sa cakramusalo nāma HV_App.I,18.402a
sa cakreṇa śiras tasya HV_App.I,29E.124a
sa cakreṇārkatulyena HV_App.I,18.843a
sa cakre śaṅkharāṭ svanam HV_App.I,31.3077b
sa ca ghoraḥ piśāco 'pi HV_App.I,31.659a
sa ca cāpaṃ mahāghoraṃ HV_App.I,31.1726a
sa ca tādṛgvidhaṃ cakre HV_App.I,17.79a
sa ca dṛṣṭvā mahotpātān HV_App.I,42A.406**32:2a
sa ca daityas tapovāsaṃ HV_App.I,18.73a
sa ca dvādaśavarṣānte HV_App.I,11.170a
sa ca nāgo mahārāja HV_App.I,25.127a
sacandra iva toyadaḥ HV_App.I,41.1945b
sa candraviṣayaṃ rājañ HV_App.I,41.1630a
sa ca pāpān mahāghorān HV_App.I,31.2408a
sa ca prīto 'bhavan nṛpaḥ HV_App.I,31.2141b
sa ca bāṇasahasraiś ca HV_App.I,29.1390a
sa ca bhaktas tathā harau HV_App.I,31.676b
sa ca me dāsyate putraṃ HV_App.I,31.77a
sa ca rājā suduḥkhitaḥ HV_App.I,21.194b
sacarmavarmakośāś ca HV_App.I,41.1853a
sa ca vaktuṃ na cecchati HV_App.I,31.2379b
sa ca viprasuto rājañ HV_App.I,31.2159a
sa ca vipro nṛpaśreṣṭha HV_App.I,31.2839a
sa ca vipro vinītātmā HV_App.I,31.2152a
sa ca viṣṇuṃ hṛṣīkeśaṃ HV_App.I,31.2210a
sa ca vai divyanṛttānte HV_App.I,11.149a
sa ca samarapariśramaṃ vahan vai HV_App.I,30.416
sa ca sarvam idaṃ jagat HV_App.I,41.625b
sa ca sarvaṃ cakāra ha HV_App.I,26.76b
sa ca sarvātmani śreṣṭhaḥ HV_App.I,42.570a
sa ca sarvāstravin nityaṃ HV_App.I,31.3558a
sa ca svargī tataḥ svargam HV_App.I,31.865a
sa cāgnir vidhivat tatra HV_App.I,41.1726a
sa cāgnir vaiṣṇave loke HV_App.I,41.1714a
sa cāpi kṣamayā yuktaḥ HV_App.I,20.343a
sa cāpi bahudhā kṛtaḥ HV_App.I,41.594b
sa cāpi satyām atha rukmiṇīṃ ca HV_App.I,29D.319**1:2
sa cāpy ārto viṣaṇṇaś ca HV_App.I,25.94a
sa cārucāmīkarapaṭṭanaddhāṃ HV_App.I,42B.182
sa cārūdeṣṇaś ca sucārūrūpaḥ HV_App.I,29D.239
sacitrabhānuḥ śailendro HV_App.I,18.727a
sa cintayati madhyastho HV_App.I,41.198a
sa cintayām āsa tadā HV_App.I,29B.357a
sacivaṃ sāṃparāyikam HV_App.I,20.71b
sacivaṃ sāṃparāyikam HV_App.I,20.1098b
sacivān dānaveśvaraḥ HV_App.I,30.132b
sacivāḥ saprajā bhṛśam HV_App.I,18.1030b
sacivaiḥ parivāritaḥ HV_App.I,20.778b
sacivaiḥ śrāvitāḥ pūrvaṃ HV_App.I,20.502a
sa cetanāṃ punaḥ prāpya HV_App.I,30.244a
sa caiva pakṣaṃ madhusūdanasya HV_App.I,29D.359
sacchatrā sadhvajā caiva HV_App.I,31.3031a
sacchatrotsedhinaḥ sarve HV_App.I,18.831a
sa cchinnadhanvā viratho HV_App.I,22A.130a
sa cchinnadhanvā viratho HV_App.I,25.119a
sajalaṃ jalajekṣaṇām HV_App.I,29.321b
sajalāmbhodavarcasā HV_App.I,18.576b
sa jātaḥ sarvakṛd devo HV_App.I,29.766a
sa jātu vismayaṃ kurvan HV_App.I,25.2a
sa jeṣyati raṇe kṛṣṇaṃ HV_App.I,20.727a
sajjagāṇḍīva evātha HV_App.I,29B.382a
sajjamānā mahāsurāḥ HV_App.I,42B.245b
sajjaṃ kṛtvā dhanus tadā HV_App.I,18.996**116:35b
sajjībhavata māciram HV_App.I,21.169b
sajjībhavantu rājāno HV_App.I,21.181a
sajñātipakṣaḥ susukhī HV_App.I,38.29a
sajyaṃ kṛtvā balī sākṣāt HV_App.I,31.1730a
sajyaṃ kṛtvā mahāvīraḥ HV_App.I,18A.34a
sajyaṃ kṛtvā sudāruṇam HV_App.I,25.103b
sajyaṃ ca kārmukaṃ kṛtvā HV_App.I,31.1820a
sa jyeṣṭhaḥ sarvabhūtānāṃ HV_App.I,29.438a
saṭpuraṃ puravardhanaḥ HV_App.I,29B.459b
saḍiṇḍimaiḥ sabherīkaiḥ HV_App.I,41.1883a
satatam iha hi yaḥ paṭhen naraḥ HV_App.I,29B.479
satataṃ caiva yo naraḥ HV_App.I,40.173**55:15b
satataṃ dūṣayan viṣṇuṃ HV_App.I,31.483a
satataṃ patidevatā HV_App.I,29A.413b
satataṃ pratināditam HV_App.I,18.429b
satataṃ pratināditam HV_App.I,18.450b
satataṃ bhartṛvatsale HV_App.I,29.39b
satataṃ vṛddhasevinau HV_App.I,31.3290b
satataṃ sahito devyā HV_App.I,29.434a
satataṃ saṃnamasya ca HV_App.I,29A.95b
satataṃ sādhuvādinyo HV_App.I,29A.72a
satataṃ strī dvitīyāyāṃ HV_App.I,29A.309a
sa tatra niśitair bāṇair HV_App.I,42B.1823a
sa tatra rajanīm ekām HV_App.I,29C.81a
sa tatra vastrāṇi śubhāś ca gāvaḥ HV_App.I,42B.467
sa tatra sahasā kṣiptis HV_App.I,18.100a
sa tatra sthāpayitvā ca HV_App.I,29.1464a
sa tatheti tadā devam HV_App.I,29.1414a
sa tatheti pratijñāya HV_App.I,31.1927a
sa tatheti harir viṣṇur HV_App.I,31.3654a
sa tathaiva yathāpūrvaṃ HV_App.I,41.212a
sa tad antaḥpuraṃ sarvaṃ HV_App.I,18.138a
sa tadāghoṣayad vācā HV_App.I,12.148a
sa tadānīṃ mahārāja HV_App.I,31.3106a
sa tadā pakṣavātena HV_App.I,20.62a
sa tadā ratnaparvataḥ HV_App.I,29A.51b
sa tadālpaparīvāraḥ HV_App.I,18.35a
sa tadaiva tam ājaghre HV_App.I,29.1491a
sa tad dadarśa rājendro HV_App.I,18.108a
satanutrāḥ sanistriṃśāḥ HV_App.I,18.829a
sa tayā tāḍito rājā HV_App.I,18A.88a
sa tayā tāḍito vīraḥ HV_App.I,31.1846a
sa tayā tāḍito vṛṣṇir HV_App.I,31.1772a
sa tayā plāvitaṃ dṛṣṭvā HV_App.I,6B.11a
sa tayā sahitas tatra HV_App.I,41.485a
sa tayā senayā sārdhaṃ HV_App.I,29B.180a
sa tayor mitratāṃ yāta HV_App.I,31.2107a
sa tayoś ca mahārāja HV_App.I,31.2150a
sa tayoḥ pārśvam āgataḥ HV_App.I,41.472b
sa tasthau parvataśreṣṭhe HV_App.I,29.1215a
sa tasthau pravaras tadā HV_App.I,29.1176b
sa tasmai dhūmavarṇo vai HV_App.I,18.126a
sa tasya ghanuṣaḥ koṭiṃ HV_App.I,42B.1511a
sa tasya vismayaṃ dṛṣṭvā HV_App.I,18.994**115:1a
sa tasyām atha velāyāṃ HV_App.I,31.274a
sa tasyās tapaso balāt HV_App.I,6B.73b
sa taṃ kṛcchragataṃ dṛṣṭvā HV_App.I,42B.2974a
sa taṃ jagrāha dharmātmā HV_App.I,29F.691a
sa taṃ daṇḍaṃ samucitaṃ HV_App.I,41.1748a
sa taṃ prāpya parvatendram HV_App.I,15.5a
sa taṃ sthitam athālakṣya HV_App.I,42B.924a
sa tāḍito mahātejā HV_App.I,30.219a
sa tān uvāca daiteyo HV_App.I,29F.117a
sa tān nṛpatiśārdūlaḥ HV_App.I,18.152a
sa tān bāṇān agaṇayan HV_App.I,29.1197a
sa tān svadhāmṛtenāśu HV_App.I,41.1856a
sa tābhyāṃ mumude rājā HV_App.I,31.2129a
sa tām ārchat prajāpatiḥ HV_App.I,42.180b
satām iṣṭaḥ sarvabhūtātmabhāvī HV_App.I,29.1304
satām kāmadughā hi ye HV_App.I,31.58b
sa tāmranayanaḥ kruddhaḥ HV_App.I,42B.1097a
satāra iva candramāḥ HV_App.I,18.99b
satālatalapāṇibhiḥ HV_App.I,41.1885b
sa tāsu nāgakanyāsu HV_App.I,18.142a
satāṃ kathayatāṃ vipra HV_App.I,42.2a
satāṃ gatir adhokṣajaḥ HV_App.I,29.310b
satāṃ dharmam anusmaran HV_App.I,29.813b
satāṃ dharmam anusmaret HV_App.I,29A.409b
satāṃ panthānam āśritāḥ HV_App.I,29A.70b
sa tāṃ purīṃ dhanavatīṃ HV_App.I,18.174a
satāṃ mārgam upāśritāḥ HV_App.I,29.482b
sa tāṃ vilokya nṛpatir HV_App.I,6.2**1:3a
sa tāṃ vīkṣya kurukṣetre HV_App.I,6.40**10:1a
satāṃ sukṛtināṃ lokān HV_App.I,42.474a
satilaṃ vāsasānvitam HV_App.I,29A.204b
sa tīkṣṇam āhataḥ kṛṣṇo HV_App.I,11.244a
satītvaṃ dharmacaraṇaṃ HV_App.I,29A.63a
satīnāṃ bhartṛdevate HV_App.I,29A.46b
satī yā dharmacāriṇī HV_App.I,29A.63**1:1a
sa tu kṛṣṇaś ca balavān HV_App.I,31.1362a
sa tu jātaḥ sureśānaḥ HV_App.I,42B.2722a
sa tu taṃ śodhayām āsa HV_App.I,18.170a
sa tu tena prahāreṇa HV_App.I,42B.2184a
sa tu taiḥ sahasotthāya HV_App.I,42B.1669a
sa tu dīrghāyur āpnuyāt HV_App.I,43.167**6:4b
sa tu deśo visūryo 'pi HV_App.I,42.275a
sa tu dharmaparaḥ sadā HV_App.I,31.100b
sa tu pāśo 'tra nirvīryaḥ HV_App.I,25.57a
sa tu puṣpitamātreṇa HV_App.I,11.172a
sa tu mahyaṃ yaduvarāḥ HV_App.I,31.2071a
sa tu yogamayāj jñānāt HV_App.I,41.658a
sa tu lokān sanātanaḥ HV_App.I,41.13b
sa tu siṃharṣabhaskandhaḥ HV_App.I,42B.1761a
sa tu siṃhāñcitaskandhaḥ HV_App.I,42B.1741a
sa tu svargaṃ parityajya HV_App.I,42A.56**6:3a
satūṇīrāḥ sasāyakāḥ HV_App.I,18.830b
sa te deva jagatpate HV_App.I,31.1125b
sa te dve vipule puryau HV_App.I,18.184a
sa tena rathamukhyena HV_App.I,29F.701a
sa tena vāriṇā vahnis HV_App.I,18.772**80:4a
sa tena viddho balinā HV_App.I,31.3293a
sa tena viddho bāṇena HV_App.I,31.3302a
sa tena viddho yadunā HV_App.I,31.1673a
sa tena vīro mahatā HV_App.I,29.1154a
sa tena śuśubhe daityo HV_App.I,42B.164a
sa tenābhihato mūrdhni HV_App.I,25.60a
sa tenābhihato vīro HV_App.I,29F.770a
sa te pitā cakradharo HV_App.I,30.216a
sa te mṛtyur bhaviṣyati HV_App.I,14.28b
sa teṣāṃ vacanaṃ śrutvā HV_App.I,20.732a
sa tair nipatitair gātraiḥ HV_App.I,42B.1516a
sa tair vikṣatadehas tu HV_App.I,42B.1675a
sa totrair iva mātaṅgo HV_App.I,42B.995a
satomaraparaśvadhaiḥ HV_App.I,42B.174b
satoyam iva toyadam HV_App.I,42B.175b
satoyameghapratimogranisvanaṃ HV_App.I,42.558
satkaviḥ kālavedikaḥ HV_App.I,40.38**6:1b
satkāraṃ kārayām āsuḥ HV_App.I,18.1072**129:6a
satkāraṃ parayā mudā HV_App.I,29F.238b
satkārārthe 'suradviṣām HV_App.I,29.64b
satkurvaṃś ca viśeṣataḥ HV_App.I,29F.59b
satkṛtaṃ puṣkarābhyāśe HV_App.I,29.1377a
satkṛto 'haṃ tvayā kṛṣṇa HV_App.I,18.504a
satkṛtya ca yathānyāyaṃ HV_App.I,20.907a
satkṛtya ca yathāvidhi HV_App.I,20.674b
satkṛtya varabhūṣaṇaiḥ HV_App.I,20.648b
satkṛtya vidhivat kṛṣṇaṃ HV_App.I,20.90a
satkṛtya vidhivad rājan HV_App.I,20.1150a
satkṛtya vidhivad rājñām HV_App.I,20.491a
satkṛtya vidhivan munim HV_App.I,29C.75**1:2b
satkriyāparamair dvijaiḥ HV_App.I,29B.52b
sat tattvaṃ ca hitaṃ caiva HV_App.I,18.270**26:3a
sattre samāpte ca tadā HV_App.I,29B.461a
sattvavṛttaguṇopeto HV_App.I,18.213a
sattvaṃ rajas tamo viṣṇo HV_App.I,31.1137a
sattvānāṃ kṛmiṇāṃ tathā HV_App.I,41.104b
sattve cāsmin pratiṣṭhitam HV_App.I,41.414**32:2b
sattve cāsmi pratiṣṭhitaḥ HV_App.I,41.414b
sattvodreko yasya bhāvāt prasūtaḥ HV_App.I,29.999
sattvopāyāni nisvanaiḥ HV_App.I,42B.2957**224:5b
satpathasthān satāṃ priyān HV_App.I,29B.40b
satputrās tārayanty uta HV_App.I,4.84b
satya eṣa paro divye HV_App.I,41.1531a
satyakaḥ sāmba eva ca HV_App.I,29.1475b
satyakād vistaraṃ śrutvā HV_App.I,29.1478a
satyaketur mahārathaḥ HV_App.I,7.161b
satyaketur sudhārmikaḥ HV_App.I,7.164b
satyaketusutaś cāpi HV_App.I,7.162a
sa tyaktvā syandanaṃ HV_App.I,42B.1027a
satyadharmaguṇānvitā HV_App.I,29A.405b
satyadharmaparāyaṇā HV_App.I,6B.80b
satyadharmaparāyaṇāḥ HV_App.I,42.35b
satyadharmaratān dāntān HV_App.I,42A.56a
satyadharmāc ca vāsava HV_App.I,42B.2409b
satyanāma ca tad rāṣṭraṃ HV_App.I,18.76a
satyanetras tathaiva ca HV_App.I,42B.2671b
satyaprāptena karmaṇā HV_App.I,41.1769b
satyabhāmāgṛhaṃ mahat HV_App.I,29.123b
satyabhāmā ca taṃ dṛṣṭvā HV_App.I,28A.32a
satyabhāmā janārdanam HV_App.I,29.212b
satyabhāmā tataḥ kruddhā HV_App.I,28A.45a
satyabhāmā tad ādāya HV_App.I,28A.70a
satyabhāmātha sā devī HV_App.I,28A.56a
satyabhāmāpi bhārata HV_App.I,29.328b
satyabhāmā priyā nityaṃ HV_App.I,29.98a
satyabhāmā balānvitā HV_App.I,28A.48b
satyabhāmā satām iṣṭā HV_App.I,29.305a
satyabhāmā haripriyā HV_App.I,29.324b
satyabhāmāṃ priyāṃ tadā HV_App.I,28A.65**2:1b
satyabhāmeti viśrutā HV_App.I,29.524b
satyam asyābhavad vāṇī HV_App.I,42B.2838a
satyam etad bravīmi te HV_App.I,29.295b
satyam etad bravīmi te HV_App.I,29.433b
satyam etad bravīmi te HV_App.I,29.619b
satyam etad bravīmi te HV_App.I,29.620**17:1b
satyam etad bravīmi te HV_App.I,29F.139b
satyam etad bravīmi te HV_App.I,42B.2824**196:23b
satyam etad bravīmi te HV_App.I,42B.3071**235:30b
satyam etad bravīmi vām HV_App.I,41.434b
satyam etad bravīmy aham HV_App.I,29.203b
satyam etad bhaviṣyati HV_App.I,35.80**12:6b
satyam etad bhaved iti HV_App.I,35.66**6:1b
satyam etad bhaved iti HV_App.I,35.96**21:1b
satyam etad vaco mama HV_App.I,20.770b
satyamhāmā ca bhāminī HV_App.I,29A.11b
satyayā priyayā sārdhaṃ HV_App.I,29.1521a
satyayā saha dharmātmā HV_App.I,29.311a
satyayā harikanyayā HV_App.I,29.1551b
satyayuktaṃ sadā śuddhaṃ HV_App.I,31.666a
satyarajjumayaiḥ pāśaiḥ HV_App.I,20.134a
satyavatyāṃ mahāyaśāḥ HV_App.I,6B.88b
satyavākyaṃ jitendriyam HV_App.I,42B.35b
satyavādiny arundhati HV_App.I,29A.245b
satyavādī jitendriyaḥ HV_App.I,20.775b
satyavādī jitendriyaḥ HV_App.I,40.39b
satyavrataparā nityaṃ HV_App.I,42.362**18:3a
satyavrataparāyaṇāḥ HV_App.I,41.774b
satyavrataparāyaṇāḥ HV_App.I,42B.1914b
satyavrataparāyaṇāḥ HV_App.I,43.104b
satyavrataparāyaṇaiḥ HV_App.I,41.723b
satyavrataparāyaṇaiḥ HV_App.I,41.731b
satyavrataparāyaṇaiḥ HV_App.I,41.888b
satyavrataparāyaṇaiḥ HV_App.I,41.954b
satyavrataparāyaṇaiḥ HV_App.I,41.1608**54:2b
satyavratasamāhitāḥ HV_App.I,41.1223b
satyaśūrā dānaśūrā HV_App.I,42.629a
satyaś cānyā jagaddevi HV_App.I,29A.32a
satyasaṃdha mahābhāga HV_App.I,36.35a
satyasaṃdhaḥ sa dharmātmā HV_App.I,41.1627a
satyasaṃdho jitendriyaḥ HV_App.I,31.2633b
satyaṃ ca brahmacaryaṃ ca HV_App.I,8.58a
satyaṃ nirlajja evāsi HV_App.I,31.3015a
satyaṃ satyaṃ vadāmy aham HV_App.I,45.11b
satyaṃ satyetaraṃ yathā HV_App.I,28A.41b
satyaṃ svapnaṃ kuruṣva me HV_App.I,34.35b
satyā dadau tathaivātha HV_App.I,29A.474a
satyā devī sarasvatī HV_App.I,41.1427b
satyārjavarato dāntaḥ HV_App.I,40.35a
satyā vivyādha dānavam HV_App.I,28A.60b
satyāś ca jagato hitāḥ HV_App.I,18.270**26:4b
satyā satyavatāṃ varā HV_App.I,28A.37b
satyā satyavrate sthitam HV_App.I,29.240b
satyāṃ ca daśabhiḥ śaraiḥ HV_App.I,28A.78b
satyāḥ satyaparākrame HV_App.I,41.1371b
satyena ca śapāmy aham HV_App.I,16.52b
satyena brahmayogena HV_App.I,43.155a
satyenaitad bravīmy aham HV_App.I,31.1668b
satyenaiva śapāmy adya HV_App.I,31.2575a
satraṃ vaiṣṇavasaṃjñitam HV_App.I,31.2250b
satrānte munisattamāḥ HV_App.I,31.2260b
satrāvasāne tu muneḥ HV_App.I,29F.613a
satre kaśyapam abhyagāt HV_App.I,29F.615b
satre kṛtte kariṣyāmi HV_App.I,29F.37a
satreṇa śakraṃ deveśaṃ HV_App.I,26.8a
satre nimantritāḥ pūrvaṃ HV_App.I,29B.122a
satreṣu dīkṣitaḥ saumya HV_App.I,29F.33a
satvatasya suto rājā HV_App.I,18.214a
satvatāt sātvatāḥ smṛtāḥ HV_App.I,18.215b
satvato nāma vīryavān HV_App.I,18.212b
sa tvam ādau jagannātha HV_App.I,31.1142a
satvaraṃ raṇakovidaḥ HV_App.I,31.1889b
satvaraṃ sa nṛpottamaḥ HV_App.I,31.3309b
satvarā haṃsagāminī HV_App.I,32.45b
sa tv asau yena te pūrvaṃ HV_App.I,42B.2824**196:13a
sa tvaṃ mām anugacchasva HV_App.I,29.1531a
satsu cāsatsu ca tvayā HV_App.I,42.624b
sadakṣiṇaṃ brāhmaṇāya HV_App.I,29A.370a
sadakṣiṇaṃ brāhmaṇāya HV_App.I,29A.395a
sadakṣiṇe brāhmaṇāya HV_App.I,29A.349a
sa dadarśa guruṃ śaile HV_App.I,18.588a
sa dadarśa priyāṃ dūrat HV_App.I,29.131a
sa dadarśa mṛgādhipaḥ sabhāyāṃ HV_App.I,42A.185
sa dadau darśanaṃ naijaṃ HV_App.I,31.2178a
sadaśvān gadayāhanat HV_App.I,42B.1061**55:1b
sadasac ca sa vijñeyaḥ HV_App.I,42.78a
sadasadbhāvayuktāya HV_App.I,20.638a
sadasyās tatra tu makhe HV_App.I,42B.855a
sadasyais tatsado vyaktaṃ HV_App.I,41.1211a
sadasyaiḥ svaiḥ sahāsīnaṃ HV_App.I,29.498a
sa dahyamānaḥ śailendro HV_App.I,18.725a
sa dahyamāno daityena HV_App.I,42B.2145a
sadaḥ praviśya satrasya HV_App.I,31.2253a
sadā kanyātvam eva ca HV_App.I,29F.444b
sadā kuśalino vayam HV_App.I,31.3621b
sadā ca prathamo guṇaḥ HV_App.I,29.753b
sadā caiva śucir bhūtvā HV_App.I,41.815a
sadā tvāṃ smarati prabho HV_App.I,21.160b
sadādvijajanapriyāḥ HV_App.I,24.110b
sadā dveṣṭā na saṃśayaḥ HV_App.I,21.155b
sadā dhyāta hariṃ viprā HV_App.I,31.1257a
sadā niyamacāriṇaḥ HV_App.I,29.486b
sadā parvaṇi dāruṇāḥ HV_App.I,24.111b
sadā parvasu parvasu HV_App.I,42B.3065b
sadā puṇyapradaṃ prabho HV_App.I,31.3646b
sadāpuṣpaphalāni ca HV_App.I,3.27b
sadāpramattaḥ paṭhate mahātmā HV_App.I,41.572
sadā prāṇihite ratāḥ HV_App.I,42.379b
sadā baddhau ca tiṣṭhataḥ HV_App.I,6.7b
sadā brahmaniṣeviṇā HV_App.I,41.813b
sadā bhava janārdana HV_App.I,31.2861b
sadā bhāti mahācāpaṃ HV_App.I,22.40a
sadā mantram atandritaḥ HV_App.I,4.121b
sadā māṃ dhyāhi deveśa HV_App.I,42.632**35:3a
sadā mṛnmiśritair jalaiḥ HV_App.I,29A.117b
sadā yajñaparaḥ śivaḥ HV_App.I,31.2126b
sadā yatnavatā bhāvyaṃ HV_App.I,40.159a
sadā yā pramadā vare HV_App.I,29A.396b
sadā yuddhapriyāṇāṃ hi HV_App.I,20.20a
sadā yuddhe jitaśramaḥ HV_App.I,31.2639b
sadāyuvatyo madanaikacittāḥ HV_App.I,29D.341
sadā ye cānasūyakāḥ HV_App.I,42.630b
sadā rakṣārtham eva ca HV_App.I,31.2189b
sadāram iva śobhitam HV_App.I,18.463b
sadārasyāmitaujasaḥ HV_App.I,29.23b
sadārukaṃ mahābāho HV_App.I,29.1232a
sadā raivatakaṃ girim HV_App.I,29.270b
sadā viditatattvena HV_App.I,41.814a
sadā vismayadāyinī HV_App.I,31.2105b
sadā vedā hy adhīyantāṃ HV_App.I,42B.2958**226:12a
sadāśivenāpi dhṛtasya maulau HV_App.I,29F.608**11:1
sadā sattvaṃ ca satyaṃ ca HV_App.I,41.62a
sadā saṃpraṇato 'smy aham HV_App.I,4.146b
sadāhaṃ hṛdayaṃ śṛṇu HV_App.I,32.72b
sa diśo vidiśaś caiva HV_App.I,30.250**5:1a
sa dūraṃ sahasotpatya HV_App.I,42B.1663a
sadṛśaṃ neti paśyāmi HV_App.I,29.1423a
sadṛśaṃ varam ālokya HV_App.I,20.586a
sadṛśaḥ karmaṇāṃ babhau HV_App.I,42B.1147b
sadṛśānām asaṃśayam HV_App.I,29B.102b
sadṛśān kularūpayoḥ HV_App.I,29F.144b
sadṛśās tvatkulasya hi HV_App.I,29F.143b
sadṛśāḥ kāladeśayoḥ HV_App.I,29A.219b
sadṛśīm ātmano bhāryāṃ HV_App.I,41.484a
sadṛśo 'tha kulena vā HV_App.I,29F.146b
sa dṛṣṭvā mānuṣaṃ viṣṇuṃ HV_App.I,18.590a
sa devadevaṃ bhagavān HV_App.I,29C.79a
sa devaṃ praṣṭum āyāti HV_App.I,41.208a
sa devaḥ puruṣottamaḥ HV_App.I,42B.2570b
sadevāsurapannagān HV_App.I,42.44b
sadevāḥ sāpsarogaṇāḥ HV_App.I,42A.453b
sa daityarājo 'tha mahāvarāhaṃ HV_App.I,42.598**31:62
sa daityendro 'bhicakrāma HV_App.I,42B.326a
sadaivārajasām api HV_App.I,29.1459b
sadaive khalu sarvathā HV_App.I,29A.124b
sadonnatau stanau sā strī HV_App.I,29A.351a
sadopanṛtyamānaḥ san HV_App.I,40.53**11A:1a
sadbhāvena vyavasthitam HV_App.I,29A.88b
sadbhir ācaritaṃ yac ca HV_App.I,41.63a
sadbhir ity uktavān asi HV_App.I,29.262b
sadbhir etad udāhṛtam HV_App.I,29A.226b
sadbhir ete vininditāḥ HV_App.I,29.733b
sadbhir evādṛtaṃ purā HV_App.I,29.731b
sadbhir dṛṣṭas tapodhane HV_App.I,29A.85b
sadbhir dharmajñaiḥ kathyase sarvanātha HV_App.I,29.1316
sadbhir bhavadbhiḥ kṣantavyaṃ HV_App.I,20.691a
sadbhir yaḥ sevyate sadā HV_App.I,42.570b
sadbhūtaṃ guṇavistaram HV_App.I,29F.216b
sadbhūtāḥ kularūpasya HV_App.I,29F.88a
sadya evopalapsyatha HV_App.I,29F.438b
sadya eṣa yuvānaś ca HV_App.I,29F.646a
sadyaś ca yauvanaprāptaṃ HV_App.I,29F.653a
sadyas te 'bhyutthitā gaṇāḥ HV_App.I,41.1854b
sadyaḥ phalam avāpnuhi HV_App.I,6B.14b
sadyaḥsaṃsiddhakāryaṃ hi HV_App.I,7.26a
sadyojāta mahādeva HV_App.I,31.2171a
sadyo nipatite kaṃse HV_App.I,18.258a
sadyo bhraṃśayati striyaḥ HV_App.I,29A.107b
sadyo mucyeta mānavaḥ HV_App.I,40.20b
sadyoyauvanasaṃprāptaṃ HV_App.I,29F.650a
sadyo vāṃ priyasaṃgamaḥ HV_App.I,29F.447b
sadvārtānayaśīliṣu HV_App.I,42B.2437**151:1b
sadvṛttam āśritāḥ sarve HV_App.I,41.216a
sadvṛtto jñānasaṃpanna HV_App.I,29.667a
sa dhanur dhanināṃ śreṣṭho HV_App.I,42B.2023a
sa dhanur baddhasaṃnāhaḥ HV_App.I,42B.2383a
sa dhanuḥ punar atyugraṃ HV_App.I,31.3307a
sadhanuḥśakradhanuṣau HV_App.I,42B.1967a
sadhiṣṇyāv iva pāvakau HV_App.I,18.311b
sadhūmajvālamālābhir HV_App.I,18.722a
sadhūmāṅgāravṛṣṭimān HV_App.I,29C.180b
sadhūmāni samantataḥ HV_App.I,18.757b
sa dhairyeṇodadhes tulyo HV_App.I,42B.206a
sadhvajaṃ sapatākaṃ ca HV_App.I,31.3057a
sadhvajaṃ sapatākinam HV_App.I,28A.76b
sadhvajaṃ saśarāsanam HV_App.I,42B.2077b
sadhvajaḥ sapatākaś ca HV_App.I,42B.1026a
sadhvajāṃś ca rathottamān HV_App.I,42B.2274b
sadhvaje saparicchade HV_App.I,31.3146b
sanakādyā munīśvarāḥ HV_App.I,42B.2855**199:3b
sanakādyās tato harim HV_App.I,42.598**31:11b
sanatkumāraś ca mahānubhāvo HV_App.I,42A.223
sanatkumāraś ca vibhus HV_App.I,42.323a
sanatkumāraṃ tārkṣyaṃ ca HV_App.I,29B.242a
sanatkumāraṃ mūrdhnaś ca HV_App.I,41.1051a
sanatkumāro dhkarmātmā HV_App.I,29B.203a
sa namasyaḥ prayatnena HV_App.I,44.59**15:3a
sanaḥ sanaka eva ca HV_App.I,42.321b
sanāgāḥ saha cāmbhasaḥ HV_App.I,41.1672b
sanātana jagatpate HV_App.I,42.613**33:7b
sanātana namo 'stu te HV_App.I,41.1969b
sanātanam anāmayam HV_App.I,42A.535b
sanātanamayo divyaḥ HV_App.I,41.1394a
sanātanaś ca bhagavān HV_App.I,42.322a
sanātanaḥ puṇyavidhir HV_App.I,29A.59a
sanātanānām api yaḥ sanātanaḥ HV_App.I,42B.536
sanātano viśvadharottamo vibhuḥ HV_App.I,41.436
sa nādaṃ sumahat kṛtvā HV_App.I,29B.370a
sanāradaḥ pārthasahāyavāṃś ca HV_App.I,29D.371
sa nārado 'tha devarṣir HV_App.I,14.14a
sa nityo yogavardhanaḥ HV_App.I,4.150b
sa niveditasarvasvo HV_App.I,31.2761a
sa niṣkrāntas tato vaktrāt HV_App.I,41.1553a
santaḥ svargajitaḥ santu HV_App.I,42.628a
santo vidvāṃsaḥ sarvaśāstrārthatajjñāḥ HV_App.I,29.1292
santo 'sadbhyo rakṣitavyā HV_App.I,29C.72a
santv ete me sākṣiṇaḥ sarvasaṃsthā HV_App.I,29A.172
santv ete vai sākṣiṇaḥ sarva eva HV_App.I,29A.176
sapakṣā iva pakṣiṇaḥ HV_App.I,41.1316b
sapakṣāḥ kāmarūpiṇaḥ HV_App.I,42.290b
sa pañcakanyāmadhyastho HV_App.I,18.136a
sapatākadhvajopetaṃ HV_App.I,42B.155a
sapatākaṃ mahocchrāyaṃ HV_App.I,30.90a
sapatākārathadhvajāḥ HV_App.I,41.1852b
sapatnānīkamardanam HV_App.I,42B.188b
sapatnīkā dṛḍhavratāḥ HV_App.I,41.1163b
sapatnīkāḥ saputriṇaḥ HV_App.I,41.1133b
sapatnīnām adhi tathā HV_App.I,29A.399a
sapatnīnām adhi nityaṃ bhaveyaṃ HV_App.I,29A.154
sapatnīnāṃ janasya ca HV_App.I,29.246b
sapatnīnāṃ viśāṃ pate HV_App.I,29.89b
sapatnībhiḥ sahānaghe HV_App.I,29A.19b
sapatnīśaḥ śaṃkaraḥ sāradhātā HV_App.I,29.949
sapatnīś cādhitiṣṭheyaṃ HV_App.I,29A.456a
sapatnair duratikramaḥ HV_App.I,18.89b
sapatnyas te guṇopete HV_App.I,29.73a
sapatnyo nātra saṃśayaḥ HV_App.I,29A.269b
sapatravegair vikṛtair HV_App.I,42B.1082a
sa papāta punas tūrṇaṃ HV_App.I,42B.2181**131:1a
sa papāta mahītale HV_App.I,29B.351b
sa papāta mahīṃ tūrṇaṃ HV_App.I,41.1350a
sa papāta mumoha ca HV_App.I,29.1178b
sa parājitya dānavaḥ HV_App.I,42.556b
sa parijātapuṣpasya HV_App.I,29.149a
sa parītya tato vīro HV_App.I,29B.236a
saparyāṃ pratigṛhya ca HV_App.I,31.2256b
sa parvatanibhākāro HV_App.I,42B.267a
saparvatamahādrumam HV_App.I,11.301b
saparvatānīva vanāni rājan HV_App.I,42B.486
sa parvatāṃs tarūn gulmāṃl HV_App.I,41.132a
sapādānāṃ kramaiḥ saha HV_App.I,42B.3071**235:27b
sa pārijātaṃ yadi na pradāsyati HV_App.I,29.455
sa pārijātaṃ yadi na pradāsyati HV_App.I,29.630
sapārijāto garuḍaḥ HV_App.I,29.1246a
sapārṣadas tv anācāras HV_App.I,7.78a
sa pāśupatam ādāya HV_App.I,42B.2392**146:11a
sa pitṛvyaṃ gadaṃ vīraṃ HV_App.I,29F.441a
sapināka ivāntakaḥ HV_App.I,41.1886b
sa pīḍito giris tena HV_App.I,18.772**80:2a
sapuṅkhākālasaṃnibhaḥ HV_App.I,42B.1522**94:1b
sa puṇyam atisaubhāgyaṃ HV_App.I,29.384a
saputrakarakāñ śubhe HV_App.I,29A.227b
saputrakarakāṇāṃ tu HV_App.I,29A.241a
saputrakarakān dadyāt HV_App.I,29A.231a
saputrakarakān dadyād HV_App.I,29A.235a
sa putragurutāṃ paśyan HV_App.I,10.3a
saputrajanabāndhavaḥ HV_App.I,42B.3037b
saputratvaṃ tathānaghe HV_App.I,29A.339b
saputras tu gṛhaṃ yayau HV_App.I,6.63b
saputraṃ ca samāgatam HV_App.I,12.102b
saputrāya mudānvitaḥ HV_App.I,12.107b
saputrā ruditānanāḥ HV_App.I,18.1033b
saputrāḥ saha gopālaiḥ HV_App.I,12.205a
saputriṇo vai pradyumno HV_App.I,30.62a
saputro vādayām āsa HV_App.I,29.488a
sapuṣpābhiḥ samantataḥ HV_App.I,18.460b
sapuṣpāḥ sapalāśinaḥ HV_App.I,41.1788b
sa pūrayām āsa tathaiva rodasī HV_App.I,42.598**31:53
sapautreṇa mahātmanā HV_App.I,29.556b
saptakiṣkuparīṇāhaṃ HV_App.I,42B.1204a
saptakoṭirathair yukta HV_App.I,31.1454a
sapta caiva maharṣayaḥ HV_App.I,42.21b
sapta caiva maharṣayaḥ HV_App.I,42B.2657b
sapta caivotthitāḥ sūryāḥ HV_App.I,42B.779a
saptajihvānana kṣāma HV_App.I,42B.2287a
saptatir vai sahasrāṇi HV_App.I,42B.1862a
sapta tena mahārathāḥ HV_App.I,42B.1122b
saptatyā niśitaiḥ śaraiḥ HV_App.I,30.247b
saptatyā vāsudevaṃ tu HV_App.I,31.1994a
saptatyā śatruhantāraṃ HV_App.I,30.143a
saptatriṃśat tu vārṣṇeya HV_App.I,17.65**6:2a
saptadvīpasamudrāyāḥ HV_App.I,4.144a
saptadvīpān vicarati HV_App.I,29F.214a
saptadvīpāṃ ca pṛthivīṃ HV_App.I,29F.58a
saptadvīpāṃ mahāsuraḥ HV_App.I,29E.43b
saptadvīpāṃ vasumatīṃ HV_App.I,29F.66a
saptadvīpāṃ sasāgarām HV_App.I,31.1167b
saptadvīpeśvaro nṛpaḥ HV_App.I,20.139b
saptadhā prasasāra ha HV_App.I,41.743b
sapta dhūmanibhā ghorāḥ HV_App.I,42A.379a
saptabhir niśitaiḥ śaraiḥ HV_App.I,30.245b
saptabhis taiḥ samudriktair HV_App.I,12.50a
saptabhiḥ pitṛbhir nityais HV_App.I,41.1386a
saptabhiḥ saptadhācchinat HV_App.I,30.246b
saptabhī rūpasaṃsthānair HV_App.I,41.1416a
saptabhyo ye ca kīrtitāḥ HV_App.I,4.137b
saptamaṃ ca tato vāyum HV_App.I,41.535a
saptamaḥ sāraṇo dhīmān HV_App.I,31.2983a
saptamīṃ saptamīṃ nityaṃ HV_App.I,29A.393a
saptamūrtir vibhāvasuḥ HV_App.I,41.111b
saptame triguṇaṃ phalam HV_App.I,40.63b
saptame 'hani madhāhne HV_App.I,11.143a
saptarātraṃ ca saṃtatam HV_App.I,11.134b
saptarātre tv asaṃpūrṇe HV_App.I,30.330a
saptarcaṃ tu japed yas tu HV_App.I,4.143a
saptarcaṃ saṃpravakṣyāmi HV_App.I,4.124a
saptaviṃśati ṛkṣāṇi HV_App.I,35.25a
saptaviṃśati somāya HV_App.I,41.1123a
saptavyasanasaṃmūḍho HV_App.I,20.774a
saptaśīrṣāś ca pannagāḥ HV_App.I,42A.418b
sapta sapta ca saptātha HV_App.I,29A.446a
saptasūryavapuḥ kṛtvā HV_App.I,42B.2986a
saptasvaragatā yasya HV_App.I,42B.2254a
saptasv ete sthitā nityaṃ HV_App.I,4.148a
saptārciṣaḥ samāptiṃ ca HV_App.I,31.916a
saptārciṣo giriṃ dagdham HV_App.I,11.13a
saptāviṃśatir uttamāḥ HV_App.I,42.353b
saptāviṃśatir ūrjitāḥ HV_App.I,41.500b
saptāśītisahasrāṇi HV_App.I,31.3185a
saptāhajātamātraṃ tu HV_App.I,30.49a
saptāhaṃ dhṛtavān girim HV_App.I,20.297b
saptaite tu maharṣayaḥ HV_App.I,1.43b
saptaite paramarṣayaḥ HV_App.I,1.15b
saprakāśaḥ sthito 'mbare HV_App.I,20.475b
sa prajajvāla tejasā HV_App.I,42B.911b
sa pratāpo hi balavān HV_App.I,16.61a
sa praviśya puraṃ viṣṇoḥ HV_App.I,31.3051a
sa praviṣṭaḥ punaḥ kukṣau HV_App.I,41.210a
sa prahasya mahātejā HV_App.I,42B.1808a
sa prahārābhisaṃtapto HV_App.I,29.1209a
saprāṇaṃ kṛtavān kṛṣṇaḥ HV_App.I,17.17a
saprāṇigandharvamahoragaugham HV_App.I,31.510
sa prāyāt samaraṃ prati HV_App.I,42B.506b
saprāsāḥ sāsitomarāḥ HV_App.I,41.1851b
sa prāha tridaśān sarvān HV_App.I,42B.2743a
saphalaṃ karma kurvāṇo HV_App.I,41.1401a
saphalaṃ jīvitaṃ ca me HV_App.I,20.896b
saphalo 'dya mama kleśaḥ HV_App.I,34.37a
sa phullasya kadambasya HV_App.I,18.518a
sa pheno vāriṇāviśya HV_App.I,41.1555a
sa bandhuvargaṃ saṃprekṣya HV_App.I,11.114a
sabandhuḥ saprajo bhavān HV_App.I,12.57b
sa babhau tāṃ gadāṃ bibhrat HV_App.I,42B.1433a
sabalas tvām upāvṛttas HV_App.I,18.931a
sabalaṃ sahavāhanam HV_App.I,18.764**79:1b
sabalaḥ sahasainikaḥ HV_App.I,31.2852b
sabalaḥ saṃhatāñjaliḥ HV_App.I,41.1944b
sabalaḥ sānugaś caiva HV_App.I,19.2a
sabalākā ivāmbudāḥ HV_App.I,42B.386b
sabalānāṃ mahīkṣitām HV_App.I,18.715b
sabalās te mahīpālā HV_App.I,18.644a
sabalā hṛṣṭamanasa HV_App.I,18.1076a
sabale mayi mānada HV_App.I,16.20b
sabalau sānugau hatvā HV_App.I,31.2574a
sa bāṇenābhyayudhyata HV_App.I,42B.733b
sabālavṛddhayuvatī+ HV_App.I,18.1072**129:2a
sabālavṛddhā sā caiva HV_App.I,18.1078a
sa bālo brahmadattasya HV_App.I,5.35a
sa bibhracchuśubhe 'tīva HV_App.I,42.229a
sa bṛhaspatinā sārdhaṃ HV_App.I,29F.31a
sa brahmā prathamaṃ tasminn HV_App.I,41.1186a
sa brahmā bhuvanādhipaḥ HV_App.I,42.76b
sa bhagasya hayān hatvā HV_App.I,42B.1236a
sa bhago bhayasaṃtrasto HV_App.I,42B.1266a
sabhaṭā sādhu sāmbarā HV_App.I,31.3031b
sabhartṛputrā jīveyaṃ HV_App.I,29A.457a
sabhāgatān somaraviprakāśān HV_App.I,20.668
sabhājayañ jagannāthaṃ HV_App.I,21.11a
sabhāṇḍopaskare rathe HV_App.I,41.1756b
sabhāntaṃ prathamaṃ proktaṃ HV_App.I,40.48**9:3a
sabhāparvaṇi rājendra HV_App.I,40.114a
sabhām ādāya devāś ca HV_App.I,20.660a
sabhāyāṃ ca praveśanam HV_App.I,44.45b
sabhāyāṃ tasya vai prabhuḥ HV_App.I,42A.112b
sabhāyāṃ puṣpitā drumāḥ HV_App.I,42A.125b
sabhāyāṃ bhajyamānāyāṃ HV_App.I,42A.235a
sabhāyāṃ ye samāhatāḥ HV_App.I,20.783b
sa bhāryayā revatarājaputryā HV_App.I,29D.227
sabhāryaḥ svapuraṃ gataḥ HV_App.I,29E.156b
sabhāvataraṇaṃ caiva HV_App.I,20.1049a
sabhāṃ niṣkramya deveśo HV_App.I,20.621a
sa bhinnagātro rudreṇa HV_App.I,42B.1699a
sa bhinnaḥ parigho ghoro HV_App.I,42B.2182a
sa bhīmavegaś ca mahābalaś ca HV_App.I,42B.150
sabhīmaḥ samapadyata HV_App.I,42B.1753b
sa bhūmāv antarikṣe ca HV_App.I,42.312a
sa bhūyas tādṛśaḥ syāṃ vai HV_App.I,29F.63a
sa bhūyo vismayāviṣṭaḥ HV_App.I,41.224a
sabhṛtyabalavāhanam HV_App.I,20.735b
sabhṛtyabalavāhanam HV_App.I,42A.29b
sabhṛtyabalavāhanam HV_App.I,43.64**5:3b
sabhṛtyo viṣavṛkṣaś ca HV_App.I,11.183**6:1a
sabhe bhujabalārjite HV_App.I,20.1064b
sa bhaimapravaro vīras HV_App.I,29F.333a
sabhrūvilasitāṃ vīṇāṃ HV_App.I,11.337a
samakampanta bhītāni HV_App.I,42B.1209a
samakṣaṃ naradevānāṃ HV_App.I,20.177a
samakṣaṃ mama vaidarbhi HV_App.I,29A.50a
samakṣaṃ sarvabhūtānāṃ HV_App.I,42B.2855**199:22a
samakṣaṃ sarvabhūtānāṃ HV_App.I,42B.2855**199C:7
samagrabalapauruṣam HV_App.I,41.1323b
samagrabalapauruṣaiḥ HV_App.I,43.142b
samagrabalavāhanaiḥ HV_App.I,20.824b
samagrahayayuktena HV_App.I,18.945**109:3a
samajāyata nirmalā HV_App.I,18.527b
samajāyata sa prabhuḥ HV_App.I,18.529b
sa maṇḍalāni citrāṇi HV_App.I,29E.80a
samatīteṣu rājendra HV_App.I,2.41a
samadā iva kuñjarāḥ HV_App.I,42B.2109b
samadṛśyanta tatra ha HV_App.I,31.354b
samanahyata tejasvī HV_App.I,42B.200a
samanahyanta dāśārhās HV_App.I,22.68a
samanahyan mahātmāno HV_App.I,43.72a
samanahyan mahādevo HV_App.I,43.66a
sa manoraṃhasā vīras HV_App.I,29F.764a
samantataś cainam upācaranti HV_App.I,42B.461
samantataḥ prādur āsīt HV_App.I,11.340a
samantato 'nyā jagire ca samyak HV_App.I,29D.183
samantato 'bhyudyatabāhuśastrāḥ HV_App.I,42A.269
samantāj jagmatus tau tu HV_App.I,17.84a
samantāj janamejaya HV_App.I,29F.18b
samantāt kṣatajokṣitaḥ HV_App.I,42B.2127b
samantāt parivāritaḥ HV_App.I,43.73b
samantāt parivāritā HV_App.I,20.466b
samantāt pātyamānāni HV_App.I,20.473a
samantāt pūrayann iva HV_App.I,41.639b
samantāt pratyapadyata HV_App.I,31.1511b
samantāt savraṇair api HV_App.I,11.82b
samantāt savraṇair mukhaiḥ HV_App.I,11.79b
samantād abhyavarṣata HV_App.I,42B.950b
samantād arciṣāṃ cayaiḥ HV_App.I,18.728b
samantād arpitaiḥ śaraiḥ HV_App.I,42B.1151b
samantād avalokya tām HV_App.I,20.1116b
samantād aṣṭadhā yogī HV_App.I,42.106a
samantād upaśobhitam HV_App.I,18.446b
samantād devadānavāḥ HV_App.I,41.1772b
samantād veṣṭito balaiḥ HV_App.I,18.693b
samantān niśitaiḥ śaraiḥ HV_App.I,42B.1352b
sa mandaraṃ giriṃ prāha HV_App.I,29C.139a
samanvayur devagaṇā mahendraṃ HV_App.I,42B.555
samanvito vyādhiśatair anekair HV_App.I,42B.599
samaprabho vikumbhāṇḍo HV_App.I,42B.80a
samabhyarcya prahṛṣṭavat HV_App.I,30.411b
sa mamarda mahāsuraḥ HV_App.I,42B.1990b
samayas te mahābāho HV_App.I,18.573a
samayaṃ yadi bhindyās tvaṃ HV_App.I,42B.3039a
samayaṃ sā cakāra ha HV_App.I,6.5b
samayaḥ sāṃparāyikaḥ HV_App.I,18.481b
sa mayā tvaṃ samāgamya HV_App.I,36.24a
samayāt samupasthitā HV_App.I,6.4b
samayena prayāsyati HV_App.I,29.62b
samayo vartate niśi HV_App.I,29F.323**5:2b
samayo vitatho bhavet HV_App.I,6.28b
samarapratikāṅkṣiṇoḥ HV_App.I,18.784**84:2b
samaraślāghino raṇe HV_App.I,42B.1792b
samaraṃ prati śatrubhiḥ HV_App.I,29.699b
samarāgair jitendriyaiḥ HV_App.I,41.1420b
samare kātarātmanām HV_App.I,18.818b
samare kṣatriyarṣabhāḥ HV_App.I,18.815b
samare ghoradarśanam HV_App.I,18.995b
samare ca jayaṃ viṣṇo HV_App.I,29.1343a
samare cāvatiṣṭhataḥ HV_App.I,42B.833**38:1b
samare tatra śūrāṇāṃ HV_App.I,42B.1323a
samare tyaktajīvitaḥ HV_App.I,42B.1532b
samare dānaveśvaraḥ HV_App.I,42B.1678b
samare niśitaiḥ śaraiḥ HV_App.I,42B.1013b
samare niśitaiḥ śaraiḥ HV_App.I,42B.1303b
samare pāśabhṛd varaḥ HV_App.I,42B.2213b
samare pratirūpau tau HV_App.I,18.807a
samare prāṇahāriṇam HV_App.I,42B.1819b
samare balasaṃpannāḥ HV_App.I,43.93a
samare bhīmakarmāṇi HV_App.I,42B.883a
samare rāmagovindau HV_App.I,18.804a
samare varuṇaḥ prabhuḥ HV_App.I,42B.2209b
samare vijayākāṅkṣī HV_App.I,42B.2250**137:1a
samareṣv anivartinaḥ HV_App.I,42B.211b
samareṣv anivartinaḥ HV_App.I,42B.1847b
samareṣv anivartinaḥ HV_App.I,42B.1874b
samare samupasthitam HV_App.I,18.997b
samare sumahātejā HV_App.I,20.836a
samarthanāṃ me pṛṣṭā tvaṃ HV_App.I,29F.174a
samarthabalapauruṣāḥ HV_App.I,43.149b
samarthaḥ putrajanane HV_App.I,6B.31a
samarthaḥ prākṛto janaḥ HV_App.I,31.1434b
samarthāny api sarvathā HV_App.I,29C.60b
samarthās te mahātmānaḥ HV_App.I,29E.31a
samarthāṃ lokasarjane HV_App.I,41.484b
samartho yuddham āvahet HV_App.I,18.175**27:4b
samartho vai tato bhavet HV_App.I,43.44**3:1b
samavaktraḥ samunnasaḥ HV_App.I,31.837b
samavardhata tad rājyaṃ HV_App.I,18.83a
samavāyatvam āpannā HV_App.I,41.866a
samavāyaviśāradaiḥ HV_App.I,42B.2509b
samavāyīkṛtāḥ sarve HV_App.I,18.650a
samastalokaikahitaṃ prabhuṃ harim HV_App.I,31.2909
samastavyas tataḥ kṛtī HV_App.I,31.916b
samastaṃ tv ardham eva vā HV_App.I,44.59**15:1b
samastaṃ śaśisaṃnibham HV_App.I,42A.194b
samastād dudruvus tasmād HV_App.I,30.122a
samahendrān na saṃśayaḥ HV_App.I,29C.120b
samahoragacāraṇāḥ HV_App.I,30.32b
samaṃ tu brāhmaṇabruve HV_App.I,6A.79b
samaṃ śarvaḥ samāyayau HV_App.I,31.1017b
samaṃ samabhirohanti HV_App.I,42A.383a
samākulaṃ sūryanibhaiḥ HV_App.I,42.253a
samākramya viṣāṇavān HV_App.I,43.145b
samākrāntaṃ devagaṇaiḥ HV_App.I,43.142a
samāgacchet punar devān HV_App.I,6.16a
samāgatās tu tac chrutvā HV_App.I,29F.633a
samāgateṣu sarveṣu HV_App.I,20.5a
samāgame daityamahāsurāṇāṃ HV_App.I,42B.732**31:49
samāgamyodyatāyudhāḥ HV_App.I,41.1702b
samāghnan bahuśas tūryam HV_App.I,42B.2958**226:16a
samāghnan sahasā kṛṣṇaṃ HV_App.I,11.243a
samāghnaṃs tūryakān bahūn HV_App.I,31.1481b
samāṅguliḥ samanakhaḥ HV_App.I,31.837a
samājagmuḥ samantataḥ HV_App.I,12.65b
samājagmuḥ samantataḥ HV_App.I,25.25b
samājagmuḥ sahasraśaḥ HV_App.I,18.900b
samājaghne ca rājendra HV_App.I,17.53a
samājaghne paraḥśataiḥ HV_App.I,25.82b
samājaghne paraḥ śaraiḥ HV_App.I,18.996**116:29b
samājaghne mahābalaḥ HV_App.I,31.1808b
samājaghne śarottamaiḥ HV_App.I,28A.43b
samājaghne sa pāśena HV_App.I,25.54a
samājaghne hariṃ ruṣā HV_App.I,18.996**116:30b
samājam akarot prabhuḥ HV_App.I,29B.463b
samājam iva taṃ dṛṣṭvā HV_App.I,42B.1009a
samājahrur manāṃsi tāḥ HV_App.I,29D.97b
samāje kaṃsam ojasā HV_App.I,18.334b
samāje pratibodhitum HV_App.I,20.335b
samāje manujendrāṇāṃ HV_App.I,20.378a
samāje merumūrdhani HV_App.I,14.22b
samādhāya punaḥ punaḥ HV_App.I,40.4**2:4b
samādhāyātmanātmānaṃ HV_App.I,41.1796a
samādhāyātmanātmānaṃ HV_App.I,43.135a
samādhi kṣobhanipuṇaṃ HV_App.I,31.342a
samādhiyogāt saṃyogād HV_App.I,41.1622a
samādhistheṣu siddheṣu HV_App.I,31.270a
samādhiṃ jagmatur munī HV_App.I,13.26b
samādhiṃ samapadyata HV_App.I,31.625b
samādhau kṛtaniścayāḥ HV_App.I,31.281b
samādhau ca yathā dṛṣṭaṃ HV_App.I,31.682a
samādhau ca yathā dṛṣṭaḥ HV_App.I,31.684a
samādhau dīpavad dharau HV_App.I,31.328b
samādhau pralayaṃ gate HV_App.I,41.1014b
samādhau pralayaṃ gatvā HV_App.I,41.647a
samādhau yatate śvapaḥ HV_App.I,31.573b
samādhau yojayām āsa HV_App.I,31.326a
samānadan bhīmam atīva hṛṣṭaḥ HV_App.I,42.598**31:45
samānarcuḥ padaṃ mahat HV_App.I,42B.2855**199:27b
samānīya mahābalaḥ HV_App.I,29C.126b
samāpetus tatas tataḥ HV_App.I,31.1541b
samāpta āyuṣaḥ śeṣo HV_App.I,31.2331a
samāptam iha jīvitam HV_App.I,31.2335b
samāptavaradakṣiṇaḥ HV_App.I,31.93b
samāptavaradakṣiṇaiḥ HV_App.I,41.214b
samāptavaradakṣiṇaiḥ HV_App.I,42.477b
samāpte 'thāyane prabho HV_App.I,2.39b
samāpte parvaṇi tataḥ HV_App.I,40.108a
samāpte pāraṇe rājan HV_App.I,40.157**49:31a
samāptau vidhivad vastraṃ HV_App.I,45.22**3:2a
samāpya cāgnihotrāṇi HV_App.I,31.280a
samāpya vatsaraṃ sarvam HV_App.I,31.920a
samāpya sarvāḥ prayataḥ HV_App.I,40.141a
samābhāṣya vacas tadā HV_App.I,21.43b
sa mām īśaḥ pātu viśvasya dhātā HV_App.I,29.989
samāyātā gṛhe satī HV_App.I,32.38b
samāyuktā vyarājata HV_App.I,30.391b
samārebhe janārdanaḥ HV_App.I,31.901b
samāropitavāṃs tadā HV_App.I,29.1180b
samāliṅgya mudānvitaḥ HV_App.I,12.103b
samālokya nayānvitam HV_App.I,20.689b
samālokyanta sainikāḥ HV_App.I,42B.890b
samāvahan gandham naṅgabandhum HV_App.I,29F.496
samāvignās tu tāḥ sarvāḥ HV_App.I,6.47a
samāvidhya mahāsuraḥ HV_App.I,42B.944b
samāviśya dvijottamam HV_App.I,11.157b
samāviṣṭo vimohitaḥ HV_App.I,11.147b
samāvṛṇvañ śarottamaiḥ HV_App.I,42B.1115b
samāvṛtto yathāvidhi HV_App.I,6A.44b
samāveśya jagatpatim HV_App.I,31.636b
samāśliṣṭāv athānyonyaṃ HV_App.I,42B.1003a
samāśvastas tadā śakraḥ HV_App.I,25.113a
samāśvastā tadā sā tu HV_App.I,21.194a
samāśvasya ca tāḥ sarvāḥ HV_App.I,18.140a
samāśvāsya tataḥ sarvāḥ HV_App.I,9A.52a
samāśvāsya dhanaṃjayam HV_App.I,29E.130b
samāśvāsya rathaṃ śīghraṃ HV_App.I,29.1180a
samāsannaśarīrās te HV_App.I,11.287a
samāsahasraṃ saṃpūrṇaṃ HV_App.I,41.1588a
samāsahasraṃ saṃpūrṇaṃ HV_App.I,41.1610a
samāsahasrair bahubhir HV_App.I,41.711a
samāsāt svargasaṃnibhāḥ HV_App.I,29D.134b
samāsādya tapasvinī HV_App.I,42.128b
samāsādya tapasvinī HV_App.I,42.129**11:1b
samāsīnaṃ nṛpaṃ tatra HV_App.I,18.114a
samāsaiś ca suvistaraiḥ HV_App.I,41.577b
samāsthitas tu apratime surūpe HV_App.I,42B.249
samāhatāḥ saṃprati rājamānāḥ HV_App.I,42B.732**31:12
samāhatya nijaghrus tān HV_App.I,11.233a
samāhatya paraparam HV_App.I,18.996**116:16b
samāhananta saṃrabdhāḥ HV_App.I,11.256a
samāhitamatir dvijaḥ HV_App.I,41.820b
samāhitamatir muniḥ HV_App.I,41.818b
samāhitamanā brahmā HV_App.I,41.780a
samāhitamanā bhava HV_App.I,31.471b
samāhitamanā bhūtvā HV_App.I,42.10a
samāhitamanā bhūtvā HV_App.I,42B.17**4:2a
samāhitamanā muniḥ HV_App.I,41.1125b
samāhūya yathāvidhi HV_App.I,11.120b
samāhūyārcanāvidaḥ HV_App.I,11.123b
samāhṛtaṃ śakrasamakṣam āsīt HV_App.I,29D.219
samāhṛtān ucchritapicchabhārān HV_App.I,29F.483
sa māṃ juṣyāt sukṛtī śreyase saḥ HV_App.I,29.941
sa māṃ dveṣṭi na saṃśayaḥ HV_App.I,31.1226b
sa māṃ nādyābhirakṣati HV_App.I,29.265b
sa māṃ pāyād devadevo mahātmā HV_App.I,29.1009**27:1
sa māṃ pāyād bahurūpair ihāṅgaiḥ HV_App.I,29.945
sa māṃ mukhapramukhe pātu nityaṃ HV_App.I,29.996
samāṃsāraktavigrahāḥ HV_App.I,31.1543b
samāḥ sahasraṃ nikhilaṃ HV_App.I,41.1580a
samāḥ sahasraṃ mathitaṃ HV_App.I,41.1814a
samāḥ sahasraṃ saṃpūrṇaṃ HV_App.I,41.1562a
samāḥ sahasraṃ saṃpūrṇaṃ HV_App.I,41.1600a
samitiḥ sarvabhūtānāṃ HV_App.I,31.2105a
samiddha iva pāvakaḥ HV_App.I,6B.95**5:1b
samidbhiḥ somakalaśaiḥ HV_App.I,41.1199a
samiyāyātha dāśarho HV_App.I,29E.132a
samīkṣya tumulaṃ yuddham HV_App.I,42B.2021a
samīkṣya nihatāñ jñātīn HV_App.I,42B.1799a
samīkṣya puravāsinaḥ HV_App.I,20.1084b
samīkṣya rājā sunayārthavādī HV_App.I,20.670
samīkṣyātimanoharam HV_App.I,29F.336b
samīcī puñjikasthalā HV_App.I,42A.156b
samīpam āgatāṃ dṛṣṭvā HV_App.I,42.596**30:1a
samīpasthān mahīpateḥ HV_App.I,16.7b
samīpaṃ tasya rājendra HV_App.I,31.2309a
samīpaṃ prāṇividviṣaḥ HV_App.I,11.208b
samīpaṃ preṣitā pitrā HV_App.I,18.549a
samīpe kurunandana HV_App.I,29F.757b
samīpe vāsudevasya HV_App.I,18.991a
samīpe saṃpadā yutam HV_App.I,10.7b
samīyatur bāhuyuddhe HV_App.I,41.1356a
samīyuḥ kṛṣṇasaṃsadi HV_App.I,20.4b
sa muktvā phalgunaṃ rājaṃś HV_App.I,29E.126a
samucchrayaṃ ca sarveṣāṃ HV_App.I,42.199a
samucchritamahādhvajaiḥ HV_App.I,22.69b
samucchritaśrīdhvajam akṣayākṣam HV_App.I,42B.517
samucchritaṃ kāñcanamātapatraṃ HV_App.I,42B.459
samucchritaiḥ sitaiḥ potair HV_App.I,29D.126a
samutkṣipanto hy aśanīś ca ghorāḥ HV_App.I,42B.727
samuttasthuḥ samantataḥ HV_App.I,41.1818b
samuttasthuḥ samudyatāḥ HV_App.I,12.155b
samuttasthau sabhāntare HV_App.I,41.1876**64:5b
samutteratur īśau tau HV_App.I,11.322a
samutthāya tapodhanam HV_App.I,29.499b
samutthitāny uttamavīryavanti HV_App.I,42B.2353
samutpattiḥ krameṇa saḥ HV_App.I,41.1815**60:2b
samutpattiḥ prapañcataḥ HV_App.I,44.16b
samutpatya jalaṃ tatra HV_App.I,29.169a
samutpatya tatas tīkṣṇair HV_App.I,42A.519a
samutpannaḥ sakalaśaḥ HV_App.I,7.25**2:1a
samutpāṭya mahāgirim HV_App.I,41.1806b
samutpāditavāñ śubhām HV_App.I,41.482b
samutpāditavān prabhuḥ HV_App.I,41.455b
samutpāditavāṃs tadā HV_App.I,41.334b
samutpetur balaṃ dṛṣṭvā HV_App.I,42B.1644a
samutsṛjantī vasanaṃ sakuṅkumaṃ HV_App.I,29.101
samutsṛjya śataghnīś ca HV_App.I,29B.254a
samutsṛjya śucismitā HV_App.I,29.100**4:1b
samudīrṇaṃ mahābalam HV_App.I,42B.1451**87:1b
samudīrṇāni bhārata HV_App.I,31.356**4:2b
samudīrṇāni bhārata HV_App.I,31.360b
samuddharad dharaṇim atulyavikramo HV_App.I,42.194
samuddhartuṃ pradhāvanti HV_App.I,41.1792a
samuddhūtapatākaṃ tad HV_App.I,43.29a
samuddhṛtayaśodharam HV_App.I,31.2948b
samudbhavam aśeṣataḥ HV_App.I,18.22b
samudyatāyudhaṃ dṛṣṭvā HV_App.I,42.527a
samudra iva parvaṇi HV_App.I,42.545b
samudra iva parvaṇi HV_App.I,43.146b
samudra iva mandaram HV_App.I,42A.334b
samudra iva vajriṇā HV_App.I,31.3546b
samudranātho 'mṛtapo mahātmā HV_App.I,42B.612
samudramathano nādī HV_App.I,42B.84a
samudramathano bhavān HV_App.I,36.62b
samudram abhisaṃrambhān HV_App.I,41.1784a
samudram iva parvaṇi HV_App.I,42B.1447**86:1b
samudram ūrmimantaṃ ca HV_App.I,18.388a
samudrameghaḥ sa rarāja rajañ HV_App.I,29D.352
samudrayātrā kṛṣṇasya HV_App.I,44.48a
samudrayātrārtham athāgataś ca HV_App.I,29D.232
samudrayātrā saṃprāptā HV_App.I,29D.8a
samudravasanā corvī HV_App.I,42B.5a
samudravegān iva parvasaṃdhiṣu HV_App.I,42B.2354
samudrasamanisvanān HV_App.I,42B.1617b
samudrasalile ramye HV_App.I,29D.58a
samudrastha ivāṃśumān HV_App.I,42B.137b
samudraṃ makarālayam HV_App.I,31.2056b
samudraṃ salilāśayam HV_App.I,29D.154b
samudrāṇāṃ ca śuśruve HV_App.I,42B.1732b
samudrāṇāṃ yathā ghoṣaḥ HV_App.I,31.1884a
samudrān abhyavardhayan HV_App.I,23.18b
samudrānūpabhūṣitam HV_App.I,18.60b
samudrānte nirāmayaḥ HV_App.I,18.64b
samudrābhāṇi bhāvataḥ HV_App.I,18.570b
samudrābhyantaroṣitam HV_App.I,18.571b
samudrārhāṇi bibhratī HV_App.I,18.553**58:2b
samudrāḥ kṣubhitāḥ sarve HV_App.I,20.187a
samudrāḥ kṣobhitāḥ sarve HV_App.I,20.1092a
samudrāḥ pāntu catvāro HV_App.I,24.36a
samudre 'ntarhitāv ubhau HV_App.I,18.782b
samudre vimale jale HV_App.I,29D.44b
samudreṣu saraḥsu ca HV_App.I,24.133b
samudrodaracāriṇaḥ HV_App.I,18.199b
samudrodaracāribhiḥ HV_App.I,18.106b
samudrodarasaṃbhavaḥ HV_App.I,36.57b
samudro rabhasaś caṇḍo HV_App.I,42B.76a
samudro vaḍavāmukhaḥ HV_App.I,41.282b
samunnadantī yudhi siṃhanādān HV_App.I,42B.712
sa mumoca śilāḥ śailaś HV_App.I,18.747a
samūlakair dāḍimamātuluṅgaiḥ HV_App.I,29D.404
samūlaghātaṃ saṃdahya HV_App.I,11.309a
samūlapatraśākhāś ca HV_App.I,41.1788a
samūlaskandhaviṭapaṃ HV_App.I,11.299a
samṛgavyālapādapam HV_App.I,42B.1677b
samṛdaṅgaiḥ saveṇubhiḥ HV_App.I,41.1883b
samṛddhas tarasā devān HV_App.I,42B.959a
samṛddhāpaṇacatvarām HV_App.I,18.183b
samṛddhyā pratipūryate HV_App.I,18.77b
sametā dharmacāriṇaḥ HV_App.I,29.1437b
sametānāṃ mahātmanām HV_App.I,20.80b
sametā brahmavādinaḥ HV_App.I,29C.61b
sametā yuddhalālasāḥ HV_App.I,18.649b
sametās tu praviṣṭās te HV_App.I,29B.418a
sametya ṛṣibhiḥ sarvaiḥ HV_App.I,37.103a
sametya ca yathānyāyaṃ HV_App.I,29F.748**14:1a
sametya ca yathānyāyaṃ HV_App.I,29F.758a
sametya pātayiṣyāmas HV_App.I,18.714**76:5a
sametya yudhyamānasya HV_App.I,20.117a
sametya samayudhyata HV_App.I,30.76b
sametya sahitāḥ sarve HV_App.I,42B.1801a
sametya sahitaiḥ sarvaiḥ HV_App.I,41.1804a
same nistṛṇakaṇṭake HV_App.I,41.1168b
same nistṛṇakaṇṭake HV_App.I,41.1268b
sa mene duḥkhitaḥ param HV_App.I,31.2398b
sa me manoratho bhagnas HV_App.I,5.63a
sa me mṛtyur bhaviṣyati HV_App.I,42A.30b
sameyur vāridhārābhir HV_App.I,41.859a
sameyus tatra sahitā HV_App.I,41.1835a
sameṣyati ca yādavam HV_App.I,18.67**9:1b
sa me suviditaḥ kṛṣṇa HV_App.I,18.1001a
samo 'ham iti sarveṣāṃ HV_App.I,29.648a
sa maulim adhikaṃ babhau HV_App.I,18.593**62:1b
samyak pṛṣṭo 'smi rājendra HV_App.I,40.4**2:1a
samyakproktena cetasā HV_App.I,41.1030b
samyak svabhinayānvitam HV_App.I,29F.285b
samyag arcāma śaṃkaram HV_App.I,11.121b
samyag āha mahābāhur HV_App.I,20.176a
samyag āha mahābāhur HV_App.I,20.318a
samyag utkṣipya locane HV_App.I,29.165b
samyag evāvatiṣṭhate HV_App.I,42B.833**37:1b
samyag bhavatu me dṛsṭiḥ HV_App.I,20.564a
samrāṭ caiva janārdana HV_App.I,31.1170b
sa yajñaḥ sa prajākaraḥ HV_App.I,42.78b
sa yajñaḥ saṃdhitaḥ punaḥ HV_App.I,41.1980b
sa yadur mādhave rājyaṃ HV_App.I,18.210a
sayantralaguḍāś caiva HV_App.I,41.1852a
sa yayau tena vai jitaḥ HV_App.I,42B.1201b
sa yayau diśam uttarām HV_App.I,41.465b
sa yayau ṣaṭpuraṃ vīraḥ HV_App.I,29B.112a
sa yayau sālvanagaraṃ HV_App.I,31.2873a
sa yāti narakaṃ pāpī HV_App.I,42B.2824**196:30a
(sa yāti paramaṃ padam) HV_App.I,40.157**49A:5
sa yāti vaiṣṇavaṃ dhāma HV_App.I,44.59**13:3a
sa yuddhayajñasya mukhe HV_App.I,42B.828a
sa yuddhe jayam āpnuyāt HV_App.I,29B.472b
sayūthāv iva yūthapau HV_App.I,11.322b
sarathaṃ sahavājinam HV_App.I,30.295b
sarathaḥ sajyakārmukaḥ HV_App.I,42B.1657b
sarathaḥ so 'surottamaḥ HV_App.I,42B.1262b
sarathāni mahāhave HV_App.I,42B.1401b
sarathān rathinas tathā HV_App.I,42B.1817b
sa rathair neminirghoṣair HV_App.I,18.634a
sa ratho vājibhiḥ śīghrair HV_App.I,43.98a
sarathau sadhvajau nṛpa HV_App.I,31.3092b
sarabhaḥ śalabhaḥ krathaḥ HV_App.I,42B.83b
sarayūḥ kauśikī tathā HV_App.I,42A.426b
saraladrumasaṃkulam HV_App.I,29C.130b
sarasas tasya rājendra HV_App.I,31.3083a
sarasaṃ candanaṃ gṛhya HV_App.I,29.139a
sarasenāyatāpāṅgi HV_App.I,29.185a
sarasvatī candrabhāgā HV_App.I,24.37a
sarasvatī ca vālmīkeḥ HV_App.I,8.29a
sarasvatī svarayutā HV_App.I,41.1667a
sarasvatī svarair vyaktair HV_App.I,41.1654a
sarasvatyā pracoditaḥ HV_App.I,29F.55b
sarasvatyāś ca tatsakhīḥ HV_App.I,6.40**10:1b
sarasvatyā samāyuktāṃ HV_App.I,41.1668a
sarasvatyā samīritam HV_App.I,42B.2489b
sarasvatyāḥ prabhāṣate HV_App.I,41.1194b
sarasvatyāḥ samudbhūtaṃ HV_App.I,41.1488a
sarahasyapadakramāḥ HV_App.I,42B.2531b
saraḥ kvacit samāśritya HV_App.I,31.2240a
saraḥsamīpam āgamya HV_App.I,31.2235a
saraḥsu ca saritsu ca HV_App.I,42A.107b
sa rājā kaiśikaḥ svayam HV_App.I,20.89b
sa rājā bhīṣmako balo HV_App.I,20.685b
sa rājā śoṇitapure HV_App.I,34.24a
sa rājā samapālayat HV_App.I,6.11b
sa rājā sahitas tābhyām HV_App.I,31.2133a
sa rājā sāgarākāraḥ HV_App.I,18.637a
sa rāhur dānavottamaḥ HV_App.I,42B.1700b
saritaḥ sāgarāś caiva HV_App.I,35.57a
saridbhir upaśobhitam HV_App.I,18.456b
saridbhujagaparvatāḥ HV_App.I,42B.2990b
sarīsṛpāś ca vyālā ye HV_App.I,11.71a
sarīsṛṣāṇāṃ sarveṣāṃ HV_App.I,42.440a
sarūpaiś cāpy arūpaiś ca HV_App.I,41.1877a
sarevatīko 'stu balo 'rdhanetā HV_App.I,29D.288
saro dṛṣṭvā suśobhanam HV_App.I,31.3087b
saroṣam iva vāsavaḥ HV_App.I,29.625b
saroṣaṃ hi tadā rāmo HV_App.I,18.753a
saro haṃsālayaṃ mahat HV_App.I,31.878b
sargasaṃhārakārakaḥ HV_App.I,31.2591b
sarjanimbārjunavanaṃ HV_App.I,18.440a
sarjarasāḥ kundaravāḥ HV_App.I,42A.133a
sarpantam iva sarpendraṃ HV_App.I,18.796a
sarpantam iva sarpendraṃ HV_App.I,20.832a
sarpamedhaṃ mahāmakham HV_App.I,6B.8b
sarpayoktreṇa yoktritam HV_App.I,30.86b
sarparājena vīryavān HV_App.I,18.101b
sarpāṇām ālayā purī HV_App.I,42A.466b
sarpāṇām eva sarveṣāṃ HV_App.I,31.1216a
sarpā dagdhārdhadehinaḥ HV_App.I,18.739b
sarpānalaviṣopamaiḥ HV_App.I,42B.1520b
sarpā naṣṭā mahāviṣāḥ HV_App.I,30.300b
sarpiṣaḥ payasaś caiva HV_App.I,29A.232a
sarpiṣā dūrvayā caiva HV_App.I,29A.199a
sarpiṣā payasā caiva HV_App.I,9A.21a
sarpiḥ palaṃ madhu palaṃ maricaṃ dvikarṣaṃ HV_App.I,29D.423**3:3
sarpiḥsaṃpūrṇam eva ca HV_App.I,40.100**17:5b
sarpendram iva kopitam HV_App.I,18.809b
sarva eva narādhipāḥ HV_App.I,20.478b
sarva eva nṛpottamāḥ HV_App.I,20.455b
sarva eva phalārthina HV_App.I,3.12b
sarva evābhikampitāḥ HV_App.I,42A.493b
sarva evābhidudruvuḥ HV_App.I,42B.1797b
sarvakartāram īśvaram HV_App.I,29.1280b
sarvakartre namo namaḥ HV_App.I,31.1329b
sarvakartre namo namaḥ HV_App.I,42.613**33:8b
sarvakalyāṇabhāginām HV_App.I,29F.126b
sarvakāñcanasaṃyuktaṃ HV_App.I,42B.335a
sarvakāmaguṇānvitam HV_App.I,40.120b
sarvakāmaguṇānvitam HV_App.I,40.137b
sarvakāmaguṇair yutām HV_App.I,20.1122b
sarvakāmaguṇopetaṃ HV_App.I,40.118a
sarvakāmaguṇopetaṃ HV_App.I,40.123**26:1a
sarvakāmaguṇopetā HV_App.I,40.27a
sarvakāmadughaṃ sadā HV_App.I,42.625**34:1b
sarvakāmadughāṃ divyāṃ HV_App.I,42B.2501**163:1a
sarvakāmaparicchadaiḥ HV_App.I,4.43b
sarvakāmapradaṃ śubham HV_App.I,4.124b
sarvakāmapradaṃ smṛtam HV_App.I,29A.445b
sarvakāmapradaḥ kṛṣṇa HV_App.I,29.435a
sarvakāmapradaḥ satām HV_App.I,29.307b
sarvakāmapradaḥ satām HV_App.I,29.1379b
sarvakāmapradā vatsa HV_App.I,42A.38a
sarvakāmapradaiḥ puṣpair HV_App.I,29.357a
sarvakāmapradaiḥ puṣpair HV_App.I,29C.144a
sarvakāmaprado bhavān HV_App.I,36.41b
sarvakāmaprado hy eṣa HV_App.I,42B.3059a
sarvakāmapravṛddhāni HV_App.I,3.29a
sarvakāmaphaladrumām HV_App.I,20.1120b
sarvakāmaphalair vakṣair HV_App.I,42.211**13:1a
sarvakāmaphalair vṛkṣair HV_App.I,42.232a
sarvakāmamayo hy eṣa HV_App.I,42B.2783a
sarvakāmam avāpnoti HV_App.I,42B.3061a
sarvakāmayutaś caiva HV_App.I,42B.3071a
sarvakāmayutaṃ caiva HV_App.I,42B.2610**173:1a
sarvakāmayutādrayaḥ HV_App.I,41.353b
sarvakāmayutāṃ śubhrāṃ HV_App.I,42A.84a
sarvakāmasamanvitaḥ HV_App.I,4.105b
sarvakāmasamṛddhārthaṃ HV_App.I,29B.35a
sarvakāmasamṛddhārthkair HV_App.I,29B.166a
sarvakāmasusaṃpūrṇaṃ HV_App.I,42B.2955**222:4a
sarvakāmān avāpnoti HV_App.I,29A.215a
sarvakāmāny athepsitān HV_App.I,40.144**40:2b
sarvakāmair yathānyāyaṃ HV_App.I,40.155**48:1a
sarvakāmopahartāro HV_App.I,24.155a
sarvakāraṇakāraṇa HV_App.I,13.78b
sarvakāryeṣu paṇḍitaḥ HV_App.I,31.1402b
sarvakālāyasaṃ mahat HV_App.I,31.1978b
sarvakālāyasaṃ śubham HV_App.I,31.1835b
sarvakāleṣu keśava HV_App.I,31.3620b
sarvakilbiṣanāśinīm HV_App.I,42B.2581b
sarvakṛl lokabhāvanaḥ HV_App.I,29.754b
sarvakṛl lokabhāvanaḥ HV_App.I,29.1230b
sarvakṣatrasya paśyataḥ HV_App.I,17.8b
sarvakṣatrasya paśyataḥ HV_App.I,17.17b
sarvakṣatrasya paśyataḥ HV_App.I,17.53b
sarvakṣatrasya paśyataḥ HV_App.I,22A.37b
sarvakṣatrasya paśyataḥ HV_App.I,31.1619b
sarvakṣatrasya paśyataḥ HV_App.I,31.1730b
sarvakṣatrasya paśyataḥ HV_App.I,31.1822b
sarvakṣatrasya paśyataḥ HV_App.I,31.1959b
sarvakṣatrasya paśyataḥ HV_App.I,31.2012b
sarvakṣatrasya paśyataḥ HV_App.I,31.2019b
sarvakṣatrasya paśyataḥ HV_App.I,31.2635b
sarvakṣatrasya paśyataḥ HV_App.I,31.3306b
sarvakṣatrasya paśyataḥ HV_App.I,31.3312b
sarvakṣatrasya paṣyataḥ HV_App.I,22A.134b
sarvagandhādhivāsitāḥ HV_App.I,29D.162b
sarvagandhottamottamām HV_App.I,29C.85b
sarvagātreṣu vihasann HV_App.I,29.1077a
sarvagātraiḥ samantataḥ HV_App.I,42B.1311b
sarvagāya namo namaḥ HV_App.I,13.75b
sarvaguṇair apsarasāṃ HV_App.I,29B.149a
sarvagopasya paśyataḥ HV_App.I,21.108b
sarvago 'si jagatpate HV_App.I,31.2802b
sarvagrahāṃś ca gṛhṇīmaḥ HV_App.I,41.1789a
sarvacchandāṃsi daśanā HV_App.I,42B.2844a
sarvajñatvaṃ ca bhārata HV_App.I,29F.653b
sarvajñasya mahātmanaḥ HV_App.I,29F.293b
sarvajñaṃ caiva bhārata HV_App.I,29F.650b
sarvajñaḥ kurunandana HV_App.I,29B.24b
sarvajñaḥ sarvabhāvanaḥ HV_App.I,18.247b
sarvajñānabhṛtāṃ vara HV_App.I,29A.15b
sarvajñānamaye pade HV_App.I,41.915b
sarvajñānaviśāradam HV_App.I,42B.36b
sarvajñāhaṃ yadā bhartuḥ HV_App.I,29A.57a
sarvajñena mahātmanā HV_App.I,42B.2752b
sarvajño balavāñ śūraḥ HV_App.I,29.696a
sarvajyotīṃṣi yānīha HV_App.I,42B.2849a
sarvataś caturaṅgulāḥ HV_App.I,4.100b
sarvataś ca śriyā vṛtaḥ HV_App.I,7.25b
sarvataś ca samādravan HV_App.I,11.255b
sarvatas tapasā channaṃ HV_App.I,41.195a
sarvatas tamasā vṛte HV_App.I,42.51b
sarvataḥ kāñcanaguhaṃ HV_App.I,42.234a
sarvataḥ pariroddhavyā HV_App.I,19.35a
sarvataḥ parivāritam HV_App.I,42B.2776**192:7b
sarvataḥ parvataś caiva HV_App.I,18.661a
sarvataḥ parvatottamam HV_App.I,18.714**76:2b
sarvataḥ pāṇipādāntaṃ HV_App.I,41.610a
sarvataḥ pratibhūṣitam HV_App.I,18.443b
sarvataḥ pratiśobhitam HV_App.I,18.439b
sarvataḥ prabhavanti ca HV_App.I,42B.2291b
sarvataḥ śrutimal loke HV_App.I,41.611a
sarvataḥ samadṛśyanta HV_App.I,43.18a
sarvataḥ sa mahābalaḥ HV_App.I,42B.1365b
sarvataḥ sa varūthinīm HV_App.I,42B.1369b
sarvataḥ saṃvṛtaḥ phalaiḥ HV_App.I,11.215b
sarvataḥ sumanoharām HV_App.I,20.1121b
sarvatīrthāmbusaṃbhṛtaiḥ HV_App.I,42B.44b
sarvatīrtheṣu sa snātaḥ HV_App.I,44.59**14:11a
sarvatejaḥsamucchrayāt HV_App.I,29C.200b
sarvatejoguṇamaye HV_App.I,41.343a
sarvatejotigāminā HV_App.I,29.833b
sarvatejomayaḥ prabhuḥ HV_App.I,42B.2729b
sarvatejomayīṃ divyāṃ HV_App.I,42B.2549a
sarvato 'kṣiśiromukham HV_App.I,41.610b
sarvato dṛṣya tattvataḥ HV_App.I,43.140b
sarvato bhayacitto 'pi HV_App.I,29B.63a
sarvato mādhave māsi HV_App.I,42B.2006a
sarvato yamunātaṭe HV_App.I,11.85b
sarvato yāta bhūmipāḥ HV_App.I,31.1569b
sarvato rakṣate yo māṃ HV_App.I,29.265a
sarvato 'ratnimātraṃ tu HV_App.I,4.95a
sarvato viṣavṛkṣasya HV_App.I,11.288a
sarvato haratejasā HV_App.I,29C.177b
sarvatra kuśalaṃ te tu HV_App.I,31.316a
sarvatragaḥ sadā cāsmi HV_App.I,31.1427a
sarvatragaḥ suśarmā ca HV_App.I,1.27a
sarvatrago nirābādho HV_App.I,31.1404a
sarvatra tu yathepsitam HV_App.I,29F.726b
sarvatra tripalaṃ svarṇaṃ HV_App.I,40.147**42:1a
sarvatra mama keśava HV_App.I,36.38b
sarvatra me dayā bhūyāt HV_App.I,31.618a
sarvatra yadunandana HV_App.I,34.5b
sarvatra yamunātaṭe HV_App.I,11.200b
sarvatra vijayaṃ prāptaḥ HV_App.I,43.167**6:4a
sarvatra vijayaiṣiṇām HV_App.I,43.133b
sarvatra vijayo bhavet HV_App.I,44.59**15:16b
sarvatra viṣayaiṣiṇā HV_App.I,41.1624b
sarvatra viṣayaiṣiṇī HV_App.I,41.643b
sarvatra samatāṃ gatam HV_App.I,41.721b
sarvatra samatāṃ gataḥ HV_App.I,41.608b
sarvatra samadarśanaḥ HV_App.I,31.2592b
sarvatrānugataṃ tīkṣṇaṃ HV_App.I,41.1603a
sarvatrānugataṃ viṣam HV_App.I,41.1604b
sarvatrānyatra me śṛṇu HV_App.I,29A.148b
sarvatrāpratiṣiddhaṃ vo HV_App.I,29F.78a
sarvatrāśramarakṣiṣu HV_App.I,42B.2437b
sarvatraivāprameyena HV_App.I,41.1525a
sarvathā kāla evāyaṃ HV_App.I,31.2330a
sarvathā kuśalo yudhi HV_App.I,29E.33b
sarvathā kṛtakṛtyās te HV_App.I,31.2082a
sarvathā kṛtakṛtyo 'smi HV_App.I,21.56a
sarvathā kṛtakṛtyo 'smi HV_App.I,31.1669a
sarvathā kṛtakṛtyo 'haṃ HV_App.I,31.2743a
sarvathā gamanaṃ tasya HV_App.I,31.1626a
sarvathā jñātam asmābhiḥ HV_App.I,31.2335a
sarvathā taṃ durātmānaṃ HV_App.I,22A.50a
sarvathā toṣayed bhaktyā HV_App.I,40.147**42:4a
sarvathā tvadvinetā ca HV_App.I,31.2320a
sarvathā duṣkṛtaṃ karma HV_App.I,31.402a
sarvathā deva vaktavyaṃ HV_App.I,29.734a
sarvathā dhik striyo vipra HV_App.I,29.660a
sarvathā nayanaṃ tatra HV_App.I,29.600a
sarvathā nātra saṃśayaḥ HV_App.I,29.871b
sarvathā pakṣinandini HV_App.I,29F.212b
sarvathā puṇyavān asmi HV_App.I,31.798a
sarvathā puruṣottama HV_App.I,29.222b
sarvathā balaghātinaḥ HV_App.I,29.440b
sarvathā bhagavāṃs tāvad HV_App.I,29.442a
sarvathā bhadram astu te HV_App.I,29C.38b
sarvathā bhadram astu vaḥ HV_App.I,29F.670b
sarvathā mama putrayoḥ HV_App.I,29.1423b
sarvathā rakṣatāṃ viṣṇur HV_App.I,31.2714a
sarvathā vṛṣhabhadhvajaḥ HV_App.I,11.117b
sarvathā sarvacārvaṅgi HV_App.I,29.203a
sarvathā sarvaśobhane HV_App.I,29.83b
sarvathāham upasthitaḥ HV_App.I,31.1667b
sarvathety avagamya tu HV_App.I,29F.354b
sarvathaiva hi naḥ śrutam HV_App.I,29B.94b
sarvadā yatnavān bhava HV_App.I,31.198b
sarvadā yauvane nyastāḥ HV_App.I,29B.148a
sarvadā vartate mahān HV_App.I,31.1644b
sarvadā vratake sati HV_App.I,29A.110b
sarvaduḥkhabhayatrāsāt HV_App.I,35.94**19:1a
sarvadevakṣayo bhavet HV_App.I,30.210b
sarvadevagaṇā nṛpa HV_App.I,29.481b
sarvadevanamaskṛtaḥ HV_App.I,7.134b
sarvadevanamaskṛtām HV_App.I,35.7**1:1b
sarvadevanamaskṛtām HV_App.I,35.10b
sarvadevanamaskṛtām HV_App.I,35.19b
sarvadevabhayāpaham HV_App.I,42B.2756b
sarvadevamayaṃ rūpaṃ HV_App.I,42B.2828a
sarvadevamayaṃ vapuḥ HV_App.I,41.1423b
sarvadevādhidevasya HV_App.I,42B.2582a
sarvadevānanaḥ prabhuḥ HV_App.I,42B.2233b
sarvadaityagaṇair vṛtaḥ HV_App.I,42A.215b
sarvadaityapitāmahaḥ HV_App.I,20.126**8:1b
sarvadaitygaṇaiḥ sārdhaṃ HV_App.I,42B.2931a
sarvadaiva jagad bhavet HV_App.I,29.587b
sarvadravyabhimantraṇam HV_App.I,29A.178b
sarvadravyātiriktānāṃ HV_App.I,41.826a
sarvadharmavidāṃ śreṣṭhaḥ HV_App.I,41.1226a
sarvadhānyasamunmiśras HV_App.I,29A.189a
sarvanāgottamottamam HV_App.I,29F.700b
sarvaparvatavāsinīṃ HV_App.I,35.38b
sarvapāpapraṇāśanaḥ HV_App.I,44.59**13:1b
sarvapāpapramocanam HV_App.I,42B.3052b
sarvapāpavināśāya HV_App.I,42B.2782a
sarvapāpavinimukto HV_App.I,40.173**55:16a
sarvapāpavinirmukto HV_App.I,35.96a
sarvapāpavinirmukto HV_App.I,45.22a
sarvapāpaviśuddhātmā HV_App.I,24.205a
sarvapāpaiḥ pramucyate HV_App.I,40.100**17:6b
sarvapāpaiḥ pramucyate HV_App.I,44.59**11:1b
sarvapāpaiḥ pramucyate HV_App.I,45.27b
sarvapuṣpāṇi dṛśyante HV_App.I,29.359a
sarvaprāṇadharair nṛpa HV_App.I,41.776b
sarvaprāṇabhṛtāṃ nṛpa HV_App.I,41.1031b
sarvaprāṇabhṛtāṃ nṛpa HV_App.I,41.1208b
sarvaprāṇavadhaiṣiṇām HV_App.I,41.778b
sarvaprāṇaharaṃ ghoraṃ HV_App.I,20.871a
sarvaprāṇaharāñ śarān HV_App.I,43.156b
sarvaprāṇaharāṃ raṇe HV_App.I,42B.1057b
sarvaprāṇijayaiṣiṇaḥ HV_App.I,41.1313b
sarvaprāṇinirāśrayam HV_App.I,11.211b
sarvaprāṇinirāśrayaḥ HV_App.I,11.342**19:2b
sarvaprāṇibhayaṃkaram HV_App.I,41.1322b
sarvaprāṇimanoramaḥ HV_App.I,12.8b
sarvaprāṇivirodhināṃ HV_App.I,43.4b
sarvaprāṇivilocanaḥ HV_App.I,31.1178b
sarvaprāṇiṣu sarvatra HV_App.I,11.158a
sarvaprāṇihite ratam HV_App.I,31.2192b
sarvaprāṇena keśavaḥ HV_App.I,31.3075b
sarvaprāṇyacare pathi HV_App.I,42.50b
sarvabhāvana bhāvan HV_App.I,21.116b
sarvabhāvanabhāvana HV_App.I,27.111b
sarvabhāvena keśavam HV_App.I,20.987b
sarvabhītipradāyinī HV_App.I,31.397b
sarvabhūtakṛd avyayaḥ HV_App.I,29.1520b
sarvabhūtadayāparaḥ HV_App.I,31.2124b
sarvabhūtanamaskṛtam HV_App.I,20.162b
sarvabhūtanamaskṛtam HV_App.I,42.216b
sarvabhūtanamaskṛtām HV_App.I,35.16b
sarvabhūtapatir vibhuḥ HV_App.I,41.606b
sarvabhūtapatir hariḥ HV_App.I,41.1973b
sarvabhūtapitāmahaḥ HV_App.I,41.649b
sarvabhūtapitāmahaḥ HV_App.I,41.1059b
sarvabhūtapitāmahaḥ HV_App.I,41.1178b
sarvabhūtapiśācānāṃ HV_App.I,42.434a
sarvabhūtaprarohiṇī HV_App.I,41.642b
sarvabhūtapriyakaraiḥ HV_App.I,41.1299a
sarvabhūtabhayāvahe HV_App.I,43.109b
sarvabhūtamanoramā HV_App.I,41.1115b
sarvabhūtamanoramā HV_App.I,42B.2454b
sarvabhūtamanoharam HV_App.I,29.358b
sarvabhūtamanoharaḥ HV_App.I,29F.404b
sarvabhūtavadhaiṣiṇām HV_App.I,43.6b
sarvabhūtavināśanaḥ HV_App.I,41.259b
sarvabhūtavivarjite HV_App.I,41.223b
sarvabhūtasukhāvaham HV_App.I,29.545b
sarvabhūtasukhāvahaḥ HV_App.I,41.799b
sarvabhūtasukhāvahaḥ HV_App.I,42B.2824**196A:2b
sarvabhūtahitaṃkaram HV_App.I,29.1447b
sarvabhūtahite rataḥ HV_App.I,29F.622b
sarvabhūtahite ratā HV_App.I,29.1445b
sarvabhūtahite ratā HV_App.I,29A.50b
sarvabhūtahite ratā HV_App.I,29F.202b
sarvabhūtahite ratāḥ HV_App.I,29A.39b
sarvabhūtahite ratau HV_App.I,29.1419b
sarvabhūtahitaiṣibhiḥ HV_App.I,41.1299b
sarvabhūtahṛdi sthita HV_App.I,27.110b
sarvabhūtāgamācāryo HV_App.I,41.1963a
sarvabhūtāni puṣkare HV_App.I,41.1369b
sarvabhūtāni puṣkare HV_App.I,41.1435b
sarvabhūtāni bhārata HV_App.I,41.1613b
sarvabhūtāni bhūtāgryaḥ HV_App.I,43.97a
sarvabhūtāny amohayat HV_App.I,42B.1535b
sarvabhūtāśrayā hy asi HV_App.I,35.47b
sarvabhūteśvaratvaṃ ca HV_App.I,42B.2328a
sarvabhūteṣu cottamaḥ HV_App.I,41.1965b
sarvabhūteṣu bhagavān HV_App.I,29B.44a
sarvabhūteṣu rājendra HV_App.I,41.1985a
sarvabhūteṣv anugraham HV_App.I,41.1666b
sarvabhūtottamottamaḥ HV_App.I,29.797b
sarvabhūtodbhavakaraḥ HV_App.I,41.259a
sarvamaṅgalapūjitaḥ HV_App.I,20.483b
sarvamantaḥ puraṃ caiva HV_App.I,21.3a
sarvam annaṃ pradāpayet HV_App.I,40.128b
sarvamarmasu patribhiḥ HV_App.I,17.47b
sarvamarmātigatayā HV_App.I,11.62a
sarvam ādāya raśmibhiḥ HV_App.I,41.114b
sarvamāyādharaḥ śrīmān HV_App.I,42B.199a
sarvamāyāsv abhijño 'sau HV_App.I,30.1a
sarvam ālokya viṣṭhitaḥ HV_App.I,31.366b
sarvam āvṛtya tiṣṭati HV_App.I,41.611b
sarvam etad dvijaśreṣṭha HV_App.I,31.2113a
sarvam etad yaduśreṣṭha HV_App.I,31.3619a
sarvam eva tu yā gātram HV_App.I,29A.382a
sarvam eva mukhaṃ kāntam HV_App.I,29A.340a
sarvayādavasattamaḥ HV_App.I,31.1488b
sarvayādavasaṃsadi HV_App.I,21.63b
sarvayuddhaviśāradaḥ HV_App.I,42B.219b
sarvaratnamayaṃ divyaṃ HV_App.I,40.54a
sarvaratnamayaṃ śubham HV_App.I,29F.14b
sarvaratnavaraḥ svarge HV_App.I,29.586a
sarvaratnavicitreṇa HV_App.I,42B.269a
sarvaratnavibhūṣitam HV_App.I,20.394b
sarvaratnavibhūṣitaḥ HV_App.I,42B.147b
sarvaratnavibhūṣitān HV_App.I,20.1143b
sarvaratnavibhūṣitām HV_App.I,20.1143**32:1b
sarvaratnākaravatīṃ HV_App.I,20.1120a
sarvaratnāni mukhyāni HV_App.I,29.419a
sarvaratnaiś ca toraṇaiḥ HV_App.I,43.10b
sarvaratnopaśobhitam HV_App.I,42A.434b
sarvarājanyamadhyagau HV_App.I,17.49b
sarvarogapraṇāśanaḥ HV_App.I,7.52b
sarvarogapraśamanaṃ HV_App.I,24.203a
sarvartukāny apy anayaṃs tadānīṃ HV_App.I,29D.278
sarvartukusumākīrṇāṃ HV_App.I,20.1121a
sarvartukusumākīrṇāḥ HV_App.I,29D.162a
sarvartuguṇayuktena HV_App.I,42B.2763**190:1a
sarvartuguṇasaṃpanne HV_App.I,15.9a
sarvalakṣaṇasaṃpannāḥ HV_App.I,41.1154a
sarvalokaguṇopetāṃ HV_App.I,42A.86**11:1a
sarvalokaguruṃ hariṃ HV_App.I,28A.9b
sarvalokanamaskṛta HV_App.I,42.613**33:14b
sarvalokanamaskṛtam HV_App.I,20.440b
sarvalokanamaskṛtaḥ HV_App.I,20.376b
sarvalokanamaskṛtān HV_App.I,4.129b
sarvalokanamaskṛtān HV_App.I,4.133b
sarvalokapatir brahmā HV_App.I,41.1801a
sarvalokapitāmaha HV_App.I,42A.23b
sarvalokapitāmaha HV_App.I,42A.36b
sarvalokapitāmahaḥ HV_App.I,42.62b
sarvalokapitāmahaḥ HV_App.I,42A.576b
sarvalokapramohinī HV_App.I,33.38b
sarvalokabhayaṃkaraḥ HV_App.I,29C.26b
sarvalokamaheśvara HV_App.I,42B.2944b
sarvalokavibhur guruḥ HV_App.I,42A.540b
sarvalokasupūjitaḥ HV_App.I,6A.87b
sarvalokasya paśyataḥ HV_App.I,28A.101b
sarvalokasya paśyataḥ HV_App.I,31.3228b
sarvalokasya paśyataḥ HV_App.I,31.3237b
sarvalokasya paśyataḥ HV_App.I,31.3426b
sarvalokasya paśyataḥ HV_App.I,42A.518**47:21b
sarvalokasya paśyataḥ HV_App.I,43.127b
sarvalokasya mādhava HV_App.I,31.2804b
sarvalokahitaṃ vākyaṃ HV_App.I,42A.47a
sarvalokādim uttamam HV_App.I,42.362**18:12b
sarvalokādhipatye ca HV_App.I,42.640a
sarvalokāntakāntakaḥ HV_App.I,42A.541b
sarvalokeśvarasyeva HV_App.I,42B.2147a
sarvavādaviśāradaiḥ HV_App.I,42B.2519**167:1b
sarvavidyākriyāś caiva HV_App.I,42.35a
sarvavidyāntagaṃ śreṣṭhaṃ HV_App.I,6B.86a
sarvavidyāviśāradaiḥ HV_App.I,42B.2508b
sarvavidyāś ca vai kaṭiḥ HV_App.I,42B.2847b
sarvavyāpitvāc chaṃkaratvāc ca sadbhiḥ HV_App.I,29.1311
sarvavyāpī nirālambo HV_App.I,41.626a
sarvavyāpī bhavāmy aham HV_App.I,41.259**23:1b
sarvavrajavicāriṇau HV_App.I,9.16b
sarvaśatrubarhaṇaḥ HV_App.I,30.345b
sarvaśastraviśāradāḥ HV_App.I,29B.375b
sarvaśāstramayīṃ tathā HV_App.I,44.59**14:1b
sarvaśāstraviśāradaḥ HV_App.I,42B.198b
sarvaśāstrārthakuśalaṃ HV_App.I,31.44a
sarvaśāstrārthakovidau HV_App.I,29F.655b
sarvaśāstrārthatattvavit HV_App.I,20.715b
sarvaśāstrārthavittamaḥ HV_App.I,20.505b
sarvaśo 'ṅgāni saṃkṣipan HV_App.I,41.763b
sarvaśrotraniveśanaḥ HV_App.I,31.1303b
sarvasattvavivarjitā HV_App.I,41.143b
sarvasattvavivarjitām HV_App.I,42B.2601b
sarvasattveṣu vā vibho HV_App.I,42A.529b
sarvasaṃdhiṣu devatāḥ HV_App.I,41.1426b
sarvasaṃhāram akarot HV_App.I,42B.2189a
sarvasīmantinīmadhye HV_App.I,29.245a
sarvasena iti śrutaḥ HV_App.I,5.25b
sarvasenatanūjayoḥ HV_App.I,5.34b
sarvasainyāni devānām HV_App.I,42B.1358a
sarvasainyāni bhītāni HV_App.I,42B.1362a
sarvas taratu durgāṇi HV_App.I,40.173**52:9a
sarvasya dhātāram ajaṃ janitram HV_App.I,31.711
sarvasya hṛdi saṃsthitam HV_App.I,31.2711b
sarvasyaivāsya sargasya HV_App.I,6A.9a
sarvasvenāpi nityaśaḥ HV_App.I,4.10b
sarvaṃ kāñcanarājatam HV_App.I,42.227b
sarvaṃ kāritavān nṛpa HV_App.I,7.95b
sarvaṃ kuru yathā rātryāṃ HV_App.I,29B.301a
sarvaṃ cakrur anīkapāḥ HV_App.I,31.3058b
sarvaṃ ca strīṣu saṃgrāhyaṃ HV_App.I,29.660**18:1a
sarvaṃ tat tvanmayaṃ vibho HV_App.I,41.1406b
sarvaṃ tat puruṣottamaḥ HV_App.I,41.169b
sarvaṃ tadbhasmasādbhūtaṃ HV_App.I,30.405a
sarvaṃ tad vāsudevāgre HV_App.I,20.373**13:1a
sarvaṃ tribhuvanaṃ rājaṃl HV_App.I,42A.217a
sarvaṃ tvadvaśagaṃ jagat HV_App.I,21.115b
sarvaṃ tvam eva deveśa HV_App.I,31.1230a
sarvaṃ tvayi samarpitam HV_App.I,31.192b
sarvaṃ tvaṃ bhūtabhāvanaḥ HV_App.I,31.1233b
sarvaṃ darśaya yatnena HV_App.I,31.1666a
sarvaṃ darśaya sāṃpratam HV_App.I,31.1664b
sarvaṃ nārāyaṇātmakam HV_App.I,41.51b
sarvaṃ patitam ābabhau HV_App.I,18.854b
sarvaṃ paramakaṃ haviḥ HV_App.I,41.1183b
sarvaṃ paśyati sarvatra HV_App.I,41.1545a
sarvaṃ puṣpamayaṃ gandhaṃ HV_App.I,29B.147a
sarvaṃ pratyakṣadarśivān HV_App.I,31.2795b
sarvaṃ prāg eva so 'cyutaḥ HV_App.I,38.25b
sarvaṃ proktaṃ nararṣabha HV_App.I,45.26b
sarvaṃ bāṇābhisaṃvṛtam HV_App.I,29B.235b
sarvaṃ bhoktum ihārhati HV_App.I,29.567b
sarvaṃ madhuvanaṃ vibho HV_App.I,18.56b
sarvaṃ śabdamayaṃ babhau HV_App.I,31.1887b
sarvaṃ saṃpūrṇam aśnute HV_App.I,4.19b
sarvaṃ saṃmūḍhavāhanam HV_App.I,18.780b
sarvaṃ soma tvaṃ sthāvaraṃ jaṅgamaṃ ca HV_App.I,29.1322
sarvaṃ somas tvaṃ tryambakaḥ sarvam īśa HV_App.I,29.1011**28:2
sarvaṃ hi manasā paśyan HV_App.I,31.2797a
sarvaṃ hi viditaṃ tava HV_App.I,29.4b
sarvaṃ hi viditaṃ tava HV_App.I,29A.2b
sarvāṅgadhāraṇāṃ kṛtvā HV_App.I,41.1020a
sarvāṅgaśubhadarśanāḥ HV_App.I,42B.2687b
sarvāṅgeṣu havir devān HV_App.I,42B.1521**93:1a
sarvāñ jahīti śatrūṃs tvaṃ HV_App.I,43.169a
sarvāṇi śrutiśāstrāṇi HV_App.I,42B.2540a
sarvāṇy ātmabalāśrayāt HV_App.I,29C.24b
sarvātithir yo hi juṣaty arighnaḥ HV_App.I,29.935
sarvātman sarvakartāsi HV_App.I,27.111a
sarvātman sarvabhūteśa HV_App.I,21.116a
sarvātman sarvabhūteśa HV_App.I,31.1098a
sarvātman sarvabhūteśa HV_App.I,42B.2855**199:20a
sarvātma sarvabhūteśa HV_App.I,42B.2855**199C:5a
sarvātmā puruṣottamaḥ HV_App.I,42A.544b
sarvātmā sarvabhāvanaḥ HV_App.I,29C.105b
sarvātmā sarvasaṃbhavaḥ HV_App.I,41.1954b
sarvā diśo nistimirāś cakāra HV_App.I,42B.820
sarvā drakṣyatha puṇyāni HV_App.I,29A.465a
sarvān atha mahārāja HV_App.I,31.3462a
sarvā namaskṛtya varāṅgayaṣṭyaḥ HV_App.I,29D.181
sarvā niravaśeṣataḥ HV_App.I,29D.41b
sarvān etān vijeṣyāmi HV_App.I,31.162a
sarvān etān haniṣyāmi HV_App.I,27.130a
sarvān evābhijagrāha HV_App.I,42B.2776**192:12a
sarvān kāmān avāpnuyāt HV_App.I,4.47b
sarvān kāmān avāpnuyāt HV_App.I,4.48b
sarvān kāmān avāpnuyāt HV_App.I,29A.283b
sarvān kāmān avāpnuyāt HV_App.I,29A.285b
sarvān kāmān avāpnoti HV_App.I,4.39a
sarvān kāmān prayacchanti HV_App.I,3.14a
sarvān kāmān samaśnute HV_App.I,29A.249b
sarvān kāmāṃs tathaiva ca HV_App.I,7.102b
sarvān dagdhum ahaṃ kṣamaḥ HV_App.I,31.2360b
sarvān dahati dānavān HV_App.I,42B.2377b
sarvān dṛṣṭvāsuradviṣaḥ HV_App.I,42B.1635b
sarvān devagaṇān daityāḥ HV_App.I,42.522a
sarvān devān idaṃ vacaḥ HV_App.I,42B.2766b
sarvān no bādhate nṛpaḥ HV_App.I,31.1523b
sarvān pāpakṛtān prabhuḥ HV_App.I,31.2408b
sarvān pāriṣadān saṃkhye HV_App.I,42B.1674a
sarvān bādhati bhārata HV_App.I,29C.23b
sarvān vismāpayann iva HV_App.I,31.1277b
sarvān vismāpayann iva HV_App.I,31.1561b
sarvān vismāpayann iva HV_App.I,31.1711b
sarvān vismāpayann iva HV_App.I,31.1810b
sarvān vismāpayann iva HV_App.I,31.1844b
sarvān vismāpayann iva HV_App.I,31.3481b
sarvān vīkṣya nṛpottamān HV_App.I,31.3008b
sarvān saṃharate yas tu HV_App.I,31.1289a
sarvāpsarogaṇānāṃ ca HV_App.I,42.444a
sarvābharaṇabhūśitāḥ HV_App.I,42B.2674b
sarvābhir harir ātmavān HV_App.I,29D.43b
sarvābhiḥ sahitā śubhe HV_App.I,29A.54b
sarvābhiḥ strībhir ārabdham HV_App.I,32.74a
sarvāmanā syāṃ na daridrā bhaveyam HV_App.I,29A.157
sarvāmitreṣu me jayaḥ HV_App.I,30.383b
sarvāya jagataḥ pate HV_App.I,42.613**33:13b
sarvāyasamayīṃ divyāṃ HV_App.I,42B.943**46:1a
sarvāyudhamayaṃ divyaṃ HV_App.I,42B.301a
sarvāyudhavaropetaṃ HV_App.I,42B.254a
sarvāyudhasamanvitām HV_App.I,18A.76b
sarvālaṃkārabhūṣitāḥ HV_App.I,42B.2686b
sarvālaṃkārasaṃyuktaṃ HV_App.I,40.144**41:9a
sarvāvāsa namo namaḥ HV_App.I,31.1092b
sarvāvāsa namo namaḥ HV_App.I,31.1333b
sarvāś cāpsaraso divyā HV_App.I,42B.2459a
sarvāś cāpsaraso rājan HV_App.I,31.935a
sarvāś caiva pativratāḥ HV_App.I,29B.148b
sarvāśramanivāsinaḥ HV_App.I,42.628b
sarvāśramanivāsinām HV_App.I,41.274b
sarvāśramanivāsiṣu HV_App.I,42B.2440b
sarvāśramapadaṃ puṇyaṃ HV_App.I,41.492a
sarvāśramādhivāsāṃ ca HV_App.I,20.1122a
sarvāśrayanivāsinaḥ HV_App.I,42B.2735b
sarvāsām eva kṛṣṇasya HV_App.I,29.1457a
sarvāsāṃ somanandinī HV_App.I,29A.47b
sarvāsu dikṣu kṣatajopamākṣaś HV_App.I,42.294
sarvāsuravināśanam HV_App.I,30.310b
sarvāsurāṇām iva hārabhūtām HV_App.I,42B.426
sarvāsurānāṃ nidhanaṃ vikāṅkṣan HV_App.I,42B.596
sarvās tā yatra te sthitāḥ HV_App.I,11.270b
sarvāstrakuśalaḥ śuciḥ HV_App.I,42B.251b
sarvāstrakuśalau vīrau HV_App.I,31.2109a
sarvāstrapūrnaṃ ca samīravegam HV_App.I,42B.416**20:1
sarvāstravid aninditaḥ HV_App.I,29F.767b
sarvāstravidvāñ śūraś ca HV_App.I,42B.1909a
sarvāstrāṇām atha śreṣṭhaṃ HV_App.I,42A.237a
sarvāstrair dhanuṣaś cyutaiḥ HV_App.I,30.68b
sarvāṃ bhīṣayate senāṃ HV_App.I,42B.1251a
sarvāṃ mṛgasamanvitām HV_App.I,31.2246b
sarvāṃl lokān avaikṣata HV_App.I,7.84b
sarvāṃl lokān vicarate HV_App.I,40.67a
sarvāṃl lokāṃs trīn imān havyavāha HV_App.I,42B.2298
sarvāṃś ca devān akhilān HV_App.I,42.556a
sarvāṃś cāpi guhāśayān HV_App.I,18.636b
sarvāṃs tahtā yadūn vipraḥ HV_App.I,21.43a
sarvāṃs tāñ śṛṅgakoṇaiś ca HV_App.I,12.166a
sarvāṃs tān karṣayām āsa HV_App.I,31.1861a
sarvāṃs tān khaṇḍaśas tadā HV_App.I,30.266b
sarvāṃs tān khādayām āsa HV_App.I,31.3379a
sarvāṃs tān sahacāriṇaḥ HV_App.I,41.1677b
sarvāṃs tu nidrāvaśagān HV_App.I,37.3a
sarvāḥ kurukulodvaha HV_App.I,29F.664b
sarvāḥ pakṣigaṇāyutāḥ HV_App.I,29D.142b
sarvāḥ putraphalāḥ nāryaḥ HV_App.I,29A.226a
sarvāḥ sagarbhās tāś caiva HV_App.I,29F.637a
sarvāḥ satimirā diśaḥ HV_App.I,42B.782b
sarvāḥ sarveśvarapriye HV_App.I,29.73b
sarvāḥ suratacihnāṅgyaḥ HV_App.I,29D.29a
sarvāḥ suratatarpitāḥ HV_App.I,29D.29b
sarvāḥ so 'bādhata prajāḥ HV_App.I,42A.53b
sarve kañcanaśailābhāḥ HV_App.I,42B.110a
sarve kamalavarṇābhā HV_App.I,42B.355a
sarve kāñcana varṇābhā HV_App.I,43.68a
sarve kālāntakaprakhyā HV_App.I,42B.304a
sarve kālāntakaprakhyā HV_App.I,42B.307a
sarve kṣatriyapuṃgavāḥ HV_App.I,20.230b
sarve ca kāmāḥ pracurā HV_App.I,42A.102a
sarve ca bhūtā bhuvanapradhānā HV_App.I,42B.589
sarve caiva kumārakāḥ HV_App.I,31.2160b
sarve caiva kṣitidharāḥ HV_App.I,42.290a
sarve jayaiṣiṇo vīrāḥ HV_App.I,42B.1930**117:1a
sarve jvalitakuṇḍalāḥ HV_App.I,42A.172b
sarve tatrāvatasthire HV_App.I,30.35b
sarve tasya bhayatrastā HV_App.I,42.604a
sarve taṃ draṣṭuṃ yatnam āsthitāḥ HV_App.I,9.30b
sarve te kṛtaniścayāḥ HV_App.I,30.70b
sarve te citrayodhinaḥ HV_App.I,42B.144b
sarve tejasvinaḥ śūrāḥ HV_App.I,42.362**18:6a
sarve te tridaśottamāḥ HV_App.I,42B.1800b
sarve te 'tha tapodhanāḥ HV_App.I,29C.75b
sarve te devagandharvā HV_App.I,42B.2685a
sarve te nṛpasattamāḥ HV_App.I,20.730b
sarve te munayo 'bhavan HV_App.I,43.50b
sarve te yakṣarākṣasāḥ HV_App.I,42B.2093b
sarve te yajñaparamāḥ HV_App.I,31.2214a
sarve te yadupuṃgavāḥ HV_App.I,21.184b
sarve te yādavās tatra HV_App.I,27.116a
sarve te śvetavāsasaḥ HV_App.I,42B.1929b
sarve te svargagāminaḥ HV_App.I,36.74b
sarve te hṛṣṭamanaso HV_App.I,42B.2748a
sarve tv ete divicarā HV_App.I,41.1164a
sarve divyaparicchadāḥ HV_App.I,42A.176b
sarve divyās trayodhinaḥ HV_App.I,42B.108b
sarve devagaṇās tathā HV_App.I,31.938b
sarve devagaṇās tadā HV_App.I,42.527b
sarve devagaṇās tadā HV_App.I,42.611b
sarve devasutopamāḥ HV_App.I,6B.1b
sarve devā mahendreṇa HV_App.I,29.1195**32:3a
sarve devāḥ savāsavāḥ HV_App.I,42B.2656**179:1b
sarve niravaśeṣataḥ HV_App.I,29D.87b
sarve 'nujagmuḥ sahasā jvalantaṃ HV_App.I,42B.565
sarve nṛpatisattamāḥ HV_App.I,20.97b
sarve paripatanti sma HV_App.I,11.68a
sarve parvatasaṃnibhāḥ HV_App.I,42B.1749b
sarve puruṣam āyānti HV_App.I,4.13a
sarve prāñjalayas tasthur HV_App.I,42B.2715**185:1a
sarve brāhmaṇapuṃgavāḥ HV_App.I,41.1171b
sarve bhavaparāyaṇāḥ HV_App.I,42.362**18:6b
sarvebhyo janamejaya HV_App.I,31.2613b
sarve matto viniścayan HV_App.I,42B.2618b
sarve madabalotsiktāḥ HV_App.I,42B.109a
sarve mām anugacchantu HV_App.I,43.64**5:5a
sarve māyādharā daityāḥ HV_App.I,42B.108a
sarve māyādharāḥ śūrāḥ HV_App.I,42B.354a
sarve māyāmayā rathāḥ HV_App.I,42B.357b
sarve mumudire devāḥ HV_App.I,42B.2969a
sarve yayur devapurohitāś ca HV_App.I,42B.812
sarve rajatasaṃkāśāḥ HV_App.I,42B.356a
sarve ratnavibhūṣitāḥ HV_App.I,42B.210b
sarve labdhavarās tathā HV_App.I,42B.109b
sarve labdhavarāḥ purā HV_App.I,42A.164b
sarve labdhavarāḥ śūrāḥ HV_App.I,42A.174a
sarve vatsā viṣadrumam HV_App.I,11.251b
sarve vigatamṛtyavaḥ HV_App.I,42A.174b
sarve viṣṇumayā gaṇāḥ HV_App.I,41.1722b
sarve vai bāhubalinaḥ HV_App.I,43.149a
sarve śatruvadhodyatāḥ HV_App.I,42B.1930**117:1b
sarveśa bhūtabhavyeśa HV_App.I,42.613**33:14a
sarve śastrasamākulāḥ HV_App.I,31.1504b
sarve śastrāyudhadharā HV_App.I,20.86a
sarveśaṃ tvāṃ dhṛtimaddhāma divyaṃ HV_App.I,29.888
sarveśaḥ sarvabhāvanaḥ HV_App.I,29.306b
sarve śuddhās tapodhanāḥ HV_App.I,26.61b
sarveśvarāṇāṃ mahatām atyudāram HV_App.I,29.1296
sarveṣām agraṇīr hariḥ HV_App.I,18A.21b
sarveṣām agraṇīḥ sthitaḥ HV_App.I,19.6b
sarveṣām agrataḥ sthitau HV_App.I,22A.154b
sarveṣām antike tadā HV_App.I,41.1808b
sarveṣām amarottama HV_App.I,42B.2620b
sarveṣām arcitaṃ bhavet HV_App.I,20.811b
sarveṣām eva dehinām HV_App.I,41.97b
sarveṣām eva dehinām HV_App.I,41.121b
sarveṣām eva pakṣā vai HV_App.I,42.645a
sarveṣām eva paśyatām HV_App.I,30.167b
sarveṣām eva bandhānāṃ HV_App.I,35.53a
sarveṣām eva bhārata HV_App.I,41.64b
sarveṣām eva bhūtānāṃ HV_App.I,42B.1091a
sarveṣām eva yuṣmākaṃ HV_App.I,42B.2633a
sarveṣām eva varṇānāṃ HV_App.I,31.815**7:1a
sarveṣāṃ caiva devānāṃ HV_App.I,43.138a
sarveṣāṃ tu na saṃśayaḥ HV_App.I,29.70b
sarveṣāṃ tu mahātmanām HV_App.I,4.149b
sarveṣāṃ daṃṣṭriṇāṃ śeṣo HV_App.I,42.439a
sarveṣāṃ dharmadarśanaḥ HV_App.I,41.271b
sarveṣāṃ prāṇinām antaḥ HV_App.I,11.79a
sarveṣāṃ balahāriṇi HV_App.I,16.60b
sarveṣāṃ manujendrāṇām HV_App.I,20.417a
sarveṣāṃ mānitaṃ bhavet HV_App.I,20.811**22:1b
sarveṣāṃ vāñchitā arthā HV_App.I,40.173**52:10a
sarveṣāṃ vāmano yathā HV_App.I,42B.3068b
sarveṣāṃ śreṣṭhatāṃ gataḥ HV_App.I,29.363b
sarveṣāṃ sarvapārthivāḥ HV_App.I,18.6**2:6b
sarveṣāṃ saṃnigacchatām HV_App.I,31.1884b
sarveṣāṃ sainikasya vai HV_App.I,30.149b
sarveṣu samavāyeṣu HV_App.I,11.84a
sarveṣv api ca kāryeṣu HV_App.I,31.654a
sarveṣv ṛkṣeṣu candramāḥ HV_App.I,42A.373b
sarveṣv eteṣu nityaśaḥ HV_App.I,2.7**1:1b
sarve sarvāyudhodyatāḥ HV_App.I,42B.1749**109:1b
sarve sarvāstravidvāṃsaḥ HV_App.I,42B.1749**109:1a
sarve sarve sucaritavratāḥ HV_App.I,42A.173b
sarve saṃgrāmalālasāḥ HV_App.I,20.26b
sarve saṃghūrṇanayanā HV_App.I,11.75a
sarve suragaṇās tathā HV_App.I,43.38b
sarve surabhisūnavaḥ HV_App.I,41.529b
sarve svayaṃbhudatteṣu HV_App.I,42.483a
sarve svargābhikāṅkṣiṇaḥ HV_App.I,42B.1930b
sarve haṃsadhvajāḥ śvetāḥ HV_App.I,42B.359a
sarve hiraṇyakavacāḥ HV_App.I,42B.210a
sarve hy atibalāḥ śūrāḥ HV_App.I,42B.1749a
sarvair eva divaukasaiḥ HV_App.I,41.1216b
sarvair eva vibhūṣaṇaiḥ HV_App.I,29.351b
sarvair eva suraiḥ saha HV_App.I,42B.791b
sarvair evāsahendraś ca (sic) HV_App.I,29A.479**6:3a
sarvair devagaṇair vṛtaḥ HV_App.I,38.40b
sarvair devagaṇaiḥ saha HV_App.I,29.1377b
sarvair devagaṇaiḥ saha HV_App.I,29E.76b
sarvair devagaṇaiḥ saha HV_App.I,30.170b
sarvair devagaṇaiḥ saha HV_App.I,30.410b
sarvaiś cakrāntarasthitaiḥ HV_App.I,29F.678b
sarvaiś ca sadguṇair yuktaḥ HV_App.I,12.8a
sarvaiś caiva marudgaṇaiḥ HV_App.I,42B.2470b
sarvais taiḥ kusumaiḥ kṛtam HV_App.I,29C.86b
sarvaiḥ praharaṇaiś caiva HV_App.I,41.1863a
sarvaiḥ ṣoḍaśabhiḥ sārdhaṃ HV_App.I,29D.101a
sarvaiḥ sa pārthivaiḥ sārdhaṃ HV_App.I,18.6**2:5a
sarvotpātasamudbhave HV_App.I,42.29b
sarvo dharmaḥ sthitaḥ pathi HV_App.I,42B.2452**154:1b
sarvopāyair narair yudhi HV_App.I,29F.740b
sarvo bhadrāṇi paśyatu HV_App.I,40.173**52:9b
sarṣapais tāṃ kumārikām HV_App.I,32.65b
salajjādhomukhī kiṃcit HV_App.I,29F.364a
sa labdhvān īpsitakāmasaṃpadam HV_App.I,20.879
sa labdhvāntaram akṣobhyaṃ HV_App.I,41.313a
salilaṃ cāntarikṣaṃ ca HV_App.I,42A.32a
salilaṃ śobhayām āsuḥ HV_App.I,29D.125a
salilaṃ sphāṭikaprabham HV_App.I,41.1466b
salilāc candramā yathā HV_App.I,18.135b
salilāntargatas tathā HV_App.I,42.465b
salilābhyantarecarāḥ HV_App.I,18.132b
salilārdhād adho magnaṃ HV_App.I,41.205**16:1a
salile caiva sīdati HV_App.I,41.962b
salile salilodbhavaḥ HV_App.I,41.638b
salilaiḥ snapayantu mām HV_App.I,24.43b
salilaiḥ snapayantu mām HV_App.I,24.51b
salilotpīḍanaṃ dṛṣṭvā HV_App.I,18.778**82:1a
sa lokagatitattvajño HV_App.I,29.725a
sa vajrī kavacī jiṣṇur HV_App.I,42.422a
savatsā godhanaiḥ samam HV_App.I,12.205b
savatsānāṃ gavām evaṃ HV_App.I,11.53a
savatsā madagarvitāḥ HV_App.I,11.212b
savatsāś ca yathāsukham HV_App.I,11.6b
savatsās tān abhidrutāḥ HV_App.I,11.230b
savatsāṃ dhenukāṃ śvetāṃ HV_App.I,18.306a
savatsāṃ vastrasaṃyutām HV_App.I,45.15b
savatsāṃ vastrasaṃvṛtām HV_App.I,40.173**55:9b
savatsāḥ sarvato vane HV_App.I,11.168**4:1b
savanaś caiva vāsiṣṭha HV_App.I,1.4a
savanaṃ sasvaraṃ nṛpau HV_App.I,31.2243b
savanākarabhūṣaṇām HV_App.I,18.4b
sa vapraprāyam uttamam HV_App.I,18.189b
savayobhir mudānvitaiḥ HV_App.I,12.91b
sa varaṃ kanyakāś caiva HV_App.I,18.134a
sa vavre tu naṭo bhadro HV_App.I,29F.54a
sa vavre trīṇi rūpāṇi HV_App.I,29B.395a
sa vahnir vāgbhir ugrābhiḥ HV_App.I,42B.1270a
sa vahniḥ śāmitas tadā HV_App.I,42B.2282**139:1
sa vācya evaṃ bhagavān HV_App.I,29.391a
savādyagītābhinayaṃ vidhātrā HV_App.I,29D.493**7:4
sa vāyudīpito vahnir HV_App.I,18.721a
sa vāyur iti vijñeya HV_App.I,42.77a
sa vārito jayantena HV_App.I,29B.348a
sa vāsudevam āvidhya HV_App.I,28A.78a
sa viddhas tena bāṇena HV_App.I,30.198a
sa viddhas tena bāṇena HV_App.I,41.1911a
sa viddhas tena bāṇena HV_App.I,41.1958a
sa viddho dānavāmātyaḥ HV_App.I,30.164a
savidyuta ivāmbudāḥ HV_App.I,41.1440b
savidyutas toyadharā yathaiva HV_App.I,42B.652
savidyut stanayitnumān HV_App.I,42B.1356b
savidyut stanayitnumān HV_App.I,42B.2164b
savidyud iva toyadaḥ HV_App.I,42.59b
savidyud iva toyadaḥ HV_App.I,43.99b
sa vidhūyākhilaṃ jagat HV_App.I,41.119b
sa vinaśyed asaṃdeham HV_App.I,5.100a
sa vipro gurur ucyate HV_App.I,6A.35b
sa vipro vaiṣṇavaṃ satraṃ HV_App.I,31.2135a
sa viveśa purīṃ ramyāṃ HV_App.I,29B.469a
saviśeṣataraṃ vīra HV_App.I,29C.158a
saviśeṣaṃ ca dharmāṇāṃ HV_App.I,29A.424a
saviśeṣaṃ ca subhagā HV_App.I,29.323a
saviśeṣaṃ tathā kāmaḥ HV_App.I,29B.248a
saviśeṣeṇa ye narāḥ HV_App.I,29B.66b
sa viśvayoniḥ paramo hi medhyaḥ HV_App.I,42B.2788
saviṣān iva pannagān HV_App.I,43.158b
saviṣair uragair iva HV_App.I,42B.1139b
savisphuliṅgā jvalitā HV_App.I,42A.322a
savisphuliṅgair netrāntair HV_App.I,41.1585a
sa vihvalitasarvāṅgo HV_App.I,42B.2091a
sa vṛkṣo jñāyate divyo HV_App.I,29.375a
savṛddhabālaṃ sastrīkaṃ HV_App.I,11.60a
sa vegavān vīrarathaughasaṃkulaḥ HV_App.I,42B.479
saveṇaśṛṅgavetrāṃ ca HV_App.I,11.337**18:1a
sa vetti devān nṛtyena HV_App.I,29F.209a
sa veśmany ūrjito 'tyarthaṃ HV_App.I,29C.26a
sa vai tadā śatrubalārditaṃ balaṃ HV_App.I,42B.2347
sa vai pannagapuṃgavaḥ HV_App.I,18.128b
savaire vardhite ripau HV_App.I,5.119b
sa vai śakrasakho muniḥ HV_App.I,14.9b
savyajānu vijānu ca HV_App.I,31.3323b
savyadakṣiṇam agrataḥ HV_App.I,42B.1163b
savyabāhu vinirbāhu HV_App.I,31.3325a
savyamakṣṇor yugaṃ kṣubdhaṃ HV_App.I,21.193a
savyaṃ tu balavān balī HV_App.I,31.3285b
savyaṃ tu haṃso rājendra HV_App.I,31.3275a
savyaṃ nirbhidya patriṇaḥ HV_App.I,42B.1079b
savyaṃ bhayanivedanam HV_App.I,30.111b
savyaṃ maṇḍalam āgamat HV_App.I,31.1758b
savyaṃ maṇḍalam āśritya HV_App.I,18.904a
savyākhyānāni pāntu mām HV_App.I,24.10b
sa vyādhiḥ samapadyata HV_App.I,11.69**3:1b
savyetaram athottaram HV_App.I,31.3325b
savyena tāṃ samākṛṣya HV_App.I,31.1746a
savyena madhusūdanaḥ HV_App.I,29.1183b
savyena sātyakiṃ gṛhya HV_App.I,31.1779a
savyena sātvatāṃ śreṣṭho HV_App.I,18.797a
savyenādāya pustakam HV_App.I,40.157**49:7b
savyenālambya hastena HV_App.I,29E.27a
savyoddhṛtamahāśaṅkhaṃ HV_App.I,31.2738a
savyonnatam udāsi ca HV_App.I,31.3326b
savyo bāhur ayaṃ hareḥ HV_App.I,31.2878b
sa vrajaty andhavad yasmād HV_App.I,29C.21a
savrajaḥ sahagogaṇaḥ HV_App.I,12.221b
saśaktiparighaprāsa+ HV_App.I,31.3165a
saśaṅkitapracāraś ca HV_App.I,29.146a
saśaṅkhamurajaiś cāpi HV_App.I,41.1885a
saśabdaghoravistārā HV_App.I,42B.1966a
sa śabdas tumulas teṣām HV_App.I,42B.1759a
sa śabdaṃ labdhavān prabhuḥ HV_App.I,41.620b
saśaraṃ cāpam ojasā HV_App.I,30.11b
saśaraṃ sadhanuṣkaṃ ca HV_App.I,37.21**2:1a
saśaraṃ sumahadbalam HV_App.I,41.1908b
saśarīrasya bhāsvataḥ HV_App.I,42.303b
sa śare samayojayat HV_App.I,41.1909b
sa śarair vahnisaṃkāśaiḥ HV_App.I,42B.2225**136:1a
sa śaraiḥ sūryasaṃkāśaiḥ HV_App.I,42B.2204a
sa śaraiḥ sūryasaṃkāśaiḥ HV_App.I,42B.2222a
sa śaśāpa tato roṣān HV_App.I,29E.137a
sa śāradendusaṃkāśo HV_App.I,18.768a
saśiṣyā munisattamāḥ HV_App.I,27.1b
saśiṣyāḥ saparicchadāḥ HV_App.I,31.2263b
sa śūlaśaktyṛṣṭigadāsisāyakān HV_App.I,42B.2355
sa śete puruṣottamaḥ HV_App.I,41.5**2:2b
saśailavanakānanā HV_App.I,2.45b
saśailavanakānanā HV_App.I,41.705**45:2b
saśailavanakānanā HV_App.I,42A.414**34:2b
saśailavanakānanām HV_App.I,42B.239b
sa śailaḥ kṛṣṇavartmanā HV_App.I,18.731b
sa satyabhāmayā vāsaṃ HV_App.I,29.1498a
sa satyabhāmām atha keśavaṃ ca HV_App.I,29D.260
sa sanātanajo brahmā HV_App.I,41.655a
sa samaṃ vartamānas tu HV_App.I,42B.1867a
sa samāgamya kṛṣṇena HV_App.I,18.576a
sasarja sa punas tāta HV_App.I,2.34**5:1a
sasarja salilaṃ brahmā HV_App.I,41.631a
sa sarvalokaprabhavo HV_App.I,31.3045a
sa sarvalokaprabhavo hariḥ śivo HV_App.I,31.1021
sa sarvalokāpraticakracakro HV_App.I,42.605
sa sarvaiḥ pārthivaiḥ sārdhaṃ HV_App.I,19.20a
sasahāyo gamiṣyāmi HV_App.I,6.21a
sasaṃkṣepaṃ savistaraṃ HV_App.I,41.1066a
sasaṃdhyam iva toyadam HV_App.I,42B.155b
sa saṃnipātas tumulo HV_App.I,29.1080a
sa saṃprahāras tumulaḥ HV_App.I,42B.1315a
sa saṃprahāras tumolo HV_App.I,42B.1317**75:1a
sa saṃbhūtaḥ samudrāt tu HV_App.I,7.24a
sa sākṣād devakīsutaḥ HV_App.I,40.139**39:19b
sa sākṣān madhusūdanam HV_App.I,18.754b
sasāgarāḥ sāgarapattanās tadā HV_App.I,42.598**31:51
sa sāgaraiś caturbhis tu HV_App.I,42B.2190a
sasātyakiḥ saputraś ca HV_App.I,29.1463a
sa sādhanena mahatā HV_App.I,18.13a
sasānuśikharadrumaḥ HV_App.I,18.755b
sa sāmnā samudāhṛtaḥ HV_App.I,18.54b
sa sāyakamayair jālair HV_App.I,42B.989a
sasārasāḥ krauñcagaṇānuviddhāḥ HV_App.I,29F.508
sasārābhimukho vīraḥ HV_App.I,29.1198a
sa sālavṛkṣam utpāṭya HV_App.I,42B.1673a
sa sālvo rājasattamaḥ HV_App.I,20.802b
sa sāṃvatsaradīkṣāyāṃ HV_App.I,29B.76a
sa siddhaḥ procyate loke HV_App.I,41.803a
sa siddhaḥ sṛjate prabhuḥ HV_App.I,41.973b
sa sūkṣmaḥ puruṣo virāṭ HV_App.I,41.868b
sasūtaṃ sa hi pradyumnaṃ HV_App.I,30.296a
sa sṛgālaḥ pratāpavān HV_App.I,18.1016b
sa sṛgālo 'bhyayāt kṛṣṇaṃ HV_App.I,18.979a
sasṛjur ghorasaṃkāśaṃ HV_App.I,42A.354a
sasṛjur dānavā māyām HV_App.I,42A.346a
sasṛje puruṣottamaḥ HV_App.I,41.869b
sasṛje puruṣottamaḥ HV_App.I,42.92**10:1b
sasṛje manasā brahmā HV_App.I,41.1030a
sa sṛṣṭaḥ pāvakas tena HV_App.I,42A.349a
sasainyagaṇasaṃbaddhāḥ HV_App.I,41.1851a
sa sainyaṃ codayām āsa HV_App.I,30.85a
sasainyaḥ parvatākāro HV_App.I,42B.742a
sasainyaḥ pratyadṛśyata HV_App.I,18.637b
sasainyaḥ sabalaś cāpi HV_App.I,18A.1a
sasainyaḥ sabalānugaḥ HV_App.I,22A.81b
sasainyaḥ sa mahābalaḥ HV_App.I,42B.1807b
sasainyaḥ salilādhipaḥ HV_App.I,42B.2226b
sasainyaḥ sasuhṛjjanaḥ HV_App.I,18.1072**128:1b
sasainyāv aśvināv ubhau HV_App.I,42B.1530b
sasainyā vai parājitāḥ HV_App.I,42B.2364b
sasainyāḥ parvatottamam HV_App.I,18.622**69:4b
sa sainyeṣv atha bhagneṣu HV_App.I,42B.2186a
sasainyo daityarājas tu HV_App.I,42B.2426a
sasainyo 'nugato nityaṃ HV_App.I,42B.1361**78:2a
sasainyo yodhayām āsa HV_App.I,42B.1996a
saskandhaviṭapair drumaiḥ HV_App.I,42B.2080b
sastanyaṃ prāṇam āharat HV_App.I,10.28b
sastrījanānāṃ kuru tat prayatnam HV_App.I,29D.315
sasmāra nihataṃ kaṃsaṃ HV_App.I,18.5**1:1a
sasmāra vipulaṃ dehaṃ HV_App.I,41.1422a
sasmitaṃ devakīsutaḥ HV_App.I,20.48b
sasmitaṃ devakīsutaḥ HV_App.I,20.1162b
sasmitaṃ yogam icchatī HV_App.I,18.557b
sasyānāṃ pālakān sarvān HV_App.I,12.44a
sasyāni bhūmāv abhivarṣamāṇaṃ HV_App.I,29F.535
sasvajāte 'tha tau devāv HV_App.I,29.1583a
sasvaje mohavarjitam HV_App.I,29B.365b
sasvanaṃ māgadhas tadā HV_App.I,18A.72b
sasvanur yuddhaśaṃsinaḥ HV_App.I,22A.74b
sasvanuḥ sarvatas tadā HV_App.I,22.9b
sasvanuḥ sarvataḥ sainye HV_App.I,31.3176a
sa svayaṃbhūr iti jñeyaḥ HV_App.I,42.76a
sasvaraṃ prajahāsa ca HV_App.I,28A.57b
sahakārasamāyuktā HV_App.I,20.485a
saha caivāmarāvatyā HV_App.I,42B.2168a
sahajanyā tathaiva ca HV_App.I,29.492b
saha jñātibhir ātmavān HV_App.I,29F.270b
saha tair asuraiḥ sarvair HV_App.I,29C.155a
saha tair gamyatāṃ svargaḥ HV_App.I,29B.53a
sa hato devadevena HV_App.I,29.430a
sahadevasya dharmātmā HV_App.I,7.7a
sahadevaḥ pratāpavān HV_App.I,7.6b
sahadevāya dīyatām HV_App.I,29E.151b
sahadevāya dharmātmā HV_App.I,29E.154a
saha devaiḥ surādhipaḥ HV_App.I,42B.2465b
saha devyā maheśvaraḥ HV_App.I,7.135b
saha niṣkambhunā raṇe HV_App.I,42B.765b
saha putreṇa govindo HV_App.I,30.62**1:2a
saha pūṣṇā tv ayudhyata HV_App.I,42B.743b
saha prāsāsitomaraiḥ HV_App.I,43.91b
saha bhartrā sumadhyame HV_App.I,29A.185b
saha bhuktvā sadā mayā HV_App.I,31.2964b
saha mātrā paraṃtapa HV_App.I,18.1072**129:1b
saha me godhanena ca HV_App.I,11.106b
saharasyāḥ savistarāḥ HV_App.I,24.8b
sa harivaṃśaṃ dvijarṣabhāt HV_App.I,42B.3071**235:33b
saha rudreṇa nityaśaḥ HV_App.I,41.1919b
saha rudraiś ca bhārata HV_App.I,43.48b
sa haropamavikramaḥ HV_App.I,42B.1573b
sahavāso 'bhavat tadā HV_App.I,41.1866b
saha vaiśravaṇas tathā HV_App.I,25.26b
sahaśiṣyeṣu yādavāḥ HV_App.I,27.140b
saha śṛṅgaiś ca kailāsaḥ HV_App.I,41.1455a
saha sarvakulodbhavaiḥ HV_App.I,41.1526b
saha sarvair mahātmabhiḥ HV_App.I,42B.2717b
saha sarvair mahāsuraiḥ HV_App.I,42A.499b
saha sarvaiḥ sarīsṛpaiḥ HV_App.I,41.1674b
sahasā krodhamūrchitaḥ HV_App.I,42B.1701b
sahasā prapatanti sma HV_App.I,11.42a
sahasā yadunandanam HV_App.I,17.40b
sahasā lokabhāvanam HV_App.I,29.160b
sahasā samupasthitaḥ HV_App.I,29E.11b
sahasāsrāvilekṣaṇā HV_App.I,29.161b
sahasaiva tu kāryāṇām HV_App.I,29.860a
sahasaiva viveśa ha HV_App.I,42B.2776**192:6b
sahastatālaṃ madhuraṃ samaṃ ca HV_App.I,29D.226
sahastatālaṃ lalitaṃ salīlaṃ HV_App.I,29D.190
sahasrakaṭakaiś cāpi HV_App.I,41.1882a
sahasrakiraṇābhena HV_App.I,20.147a
sahasrakūṭaṃ vipulaṃ HV_App.I,42.264a
sahasrakṛtvaḥ paramāṃ HV_App.I,6A.58a
sahasraguṇam apy atra HV_App.I,41.1523a
sahasracandrāyutatārakaś ca HV_App.I,42B.473
sahasracaraṇāya ca HV_App.I,31.1311b
sahasrajaṭadhāriṇaḥ HV_App.I,24.128b
sahasrajaladhāraṃ ca HV_App.I,42.257a
sahasratanayās tathā HV_App.I,11.166b
sahasratāreṇa ca carmaṇā saḥ HV_App.I,42B.398
sahasradṛgbhūtapatiḥ sanātanaḥ HV_App.I,42B.535
sahasradṛṅ mahātejā HV_App.I,41.138a
sahasradhā ca rājendra HV_App.I,41.744a
sahasradhāraṃ vitataṃ HV_App.I,41.972a
sahasranayanāya ca HV_App.I,31.1312b
sahasranayaneti ca HV_App.I,8.31b
sahasranetraṃ śatavartmānam ugraṃ HV_App.I,29.912
sahasraparṇaṃ virajo HV_App.I,41.335a
sahasrapāt kṛṣṇamukhaḥ HV_App.I,42B.74a
sahasrapāt sahasrākṣaṃ HV_App.I,20.625a
sahasrabahur vikaco HV_App.I,42B.69a
sahasrabahuṃ kauravya HV_App.I,29C.19a
sahasrabāhavo viṣṇoḥ HV_App.I,42B.2855**199:29a
sahasrabāhum āyāntaṃ HV_App.I,33.23a
sahasrabāhur bāṇaś ca HV_App.I,42B.106a
sahasrabāhuṃ kṛtavīryasaṃbhavaṃ HV_App.I,31.724
sahasrabhujavigraham HV_App.I,20.625b
sahasrabhujavigrahaḥ HV_App.I,20.135b
sahasrabhogī nāgendraḥ HV_App.I,20.1045a
sahasram ayutaṃ gavām HV_App.I,23.39b
sahasramāyaṃ samare HV_App.I,42B.1265a
sahasramāyena mayena sṛṣṭam HV_App.I,42B.414
sahasramāyo dyutimān HV_App.I,42B.1243a
sahasramukuṭojjvalam HV_App.I,20.626b
sahasramūrdhā raktākṣaḥ HV_App.I,42B.2738a
sahasramūrdhā sakalāmareśo HV_App.I,31.688
sahasrayugaparyantam HV_App.I,2.43**7:1a
sahasrayugaparyantā HV_App.I,2.44a
sahasrayugaparyaye HV_App.I,41.326b
sahasrayugaparyaye HV_App.I,41.378b
sahasrayugayor ante HV_App.I,41.903a
sahasrayugasaṃjñitam HV_App.I,41.901b
sahasraraśmipratimo HV_App.I,42B.1461a
sahasraśatam eva ca HV_App.I,41.708b
sahasraśataśaś cānye HV_App.I,24.128a
sahasraśikharaṃ caiva HV_App.I,42.278a
sahasraśirasaṃ tathā HV_App.I,29C.19b
sahasraśirasaṃ devaṃ HV_App.I,20.626a
sahasraśirasaṃ nāgaṃ HV_App.I,29F.699a
sahasraśirasaṃ prabhum HV_App.I,18.558b
sahasraśirasaṃ vindhyaṃ HV_App.I,42.244a
sahasraśirasā hantuṃ HV_App.I,42B.2471a
sahasraśīrṣadhṛṅ nāgo HV_App.I,42A.421a
sahasraśīrṣā puruṣaḥ HV_App.I,31.1165a
sahasraśīrṣā puruṣaḥ HV_App.I,42B.2415a
sahasraśīrṣā śeṣaś ca HV_App.I,42.377a
sahasraśṛṅgaṃ ca giriṃ HV_App.I,42.214a
sahasraśo 'tha śataśo HV_App.I,41.864a
sahasrasaṃkhyair nirmuktair HV_App.I,18.631a
sahasrasaṃmitān divyāñ HV_App.I,42B.1624a
sahasrasūryo bahukiṃkiṇīkaḥ HV_App.I,42B.471
sahasraṃ ca tapodhanaḥ HV_App.I,41.1540b
sahasraṃ ca pitṝṇāṃ tu HV_App.I,6A.41a
sahasraṃ ca samucchrayāt HV_App.I,42.205b
sahasraṃ dīyatāṃ śulkaṃ HV_App.I,6B.37**3:4a
sahasraṃ bāhavo 'bhavan HV_App.I,42B.2855**199:31b
sahasraṃ bāhumaṇḍalam HV_App.I,18.320b
sahasraṃ bhojayed dvijān HV_App.I,40.139b
sahasraṃ mātur ucyate HV_App.I,6A.76b
sahasraṃ śatam eva ca HV_App.I,41.1549b
sahasrākṣasamadyutiḥ HV_App.I,18.775b
sahasrākṣaṃ puraskṛtya HV_App.I,42.533a
sahasrākṣaṃ puraṃdaram HV_App.I,42.426b
sahasrākṣaḥ puraṃdaraḥ HV_App.I,6B.30b
sahasrākṣaḥ sahasrapāt HV_App.I,31.1165b
sahasrākṣaḥ sahasrapāt HV_App.I,42B.2415b
sahasrākṣāya bhūtaye HV_App.I,42B.2606b
sahasrākṣo 'mitadyutiḥ HV_App.I,42A.351b
sahasrāṇāṃ śataṃ samāḥ HV_App.I,29B.11b
sahasrāṇi śatāni ca HV_App.I,24.153b
sahasrāṇi śatāni ca HV_App.I,41.856b
sahasrāṇy ekaviṃśatim HV_App.I,40.92b
sahasrāṇy eva kṛṣṇaṃ tu HV_App.I,29E.112a
sahasrātmā divaspatiḥ HV_App.I,31.1166b
sahasrābharaṇaiś cānyair HV_App.I,42B.1308a
sahasrāraṃ ca taccakraṃ HV_App.I,42.567a
sahasrāraṃ mahāghoraṃ HV_App.I,31.1370a
sahasrāraṃ mahādyutiḥ HV_App.I,42.598**31:80b
sahasrāraṃ mahāprabham HV_App.I,31.2014b
sahasrāraṃ śatāratnim HV_App.I,31.2039a
sahasrārcir vibhāvasuḥ HV_App.I,42B.2234b
sahasrāṃśur ivāparaḥ HV_App.I,41.768b
sahasrāṃśur ivāṃśubhiḥ HV_App.I,41.442b
sahasrāṃśusamaprabham HV_App.I,18.793**87:1b
sahasrāṃśus tamisrahā HV_App.I,42.352b
sahasreṇāśugāminām HV_App.I,42B.255b
sahasrair api durjayaḥ HV_App.I,29.82b
sahasrodarasāhasrī HV_App.I,31.1166a
sahādityā tadāntarā HV_App.I,29.1416b
sahādityā tapodhana HV_App.I,29.876b
sahādityā surarṣabhāḥ HV_App.I,42B.2487b
sahādhyāyī dvijottamaḥ HV_App.I,29B.78b
sahānena durātmanā HV_App.I,18.1060b
sahāpsarobhis tridivālayābhiḥ HV_App.I,29D.338
sahāyam adadād vibhuḥ HV_App.I,29F.719b
sahāyaṃ tu mahābāhur HV_App.I,42A.77a
sahāyā vayam evaite HV_App.I,31.2979a
sahāyāṃś ca tathāvidhān HV_App.I,29F.229b
sahāyudhyata daṃśitaḥ HV_App.I,42B.762b
sahāyudhyata devena HV_App.I,42B.758a
sahāyudhyata vīryavān HV_App.I,42B.760b
sahāyudhyata vīryavān HV_App.I,42B.766b
sahāyudhyata saṃyuge HV_App.I,42B.756b
sahāyudhyata saṃyuge HV_App.I,42B.764b
sahāyair asuraiḥ sārdhaṃ HV_App.I,29C.30a
sahāyaiḥ saha saṃgataḥ HV_App.I,18.945**109:9b
sahāyo 'ham anuvrataḥ HV_App.I,18.931**105:1b
sahāyau dvau mahādeva HV_App.I,31.2190a
sahāyau satataṃ raṇe HV_App.I,31.2193b
sahāryeṇāham akṣayam HV_App.I,18.278b
sahāsīnasya rukmiṇyā HV_App.I,29.24a
sahāsmābhiḥ sureśvara HV_App.I,42B.2369b
sa hi gopo vṛthā bālyād HV_App.I,31.1415a
sa hi tattvārthadṛṣṭis tu HV_App.I,33.27a
sa hi tasya pituḥ sakhā HV_App.I,29B.136b
sahitaṃ dharmavatsalā HV_App.I,29.1444b
sahitaṃ satyabhāmayā HV_App.I,29.832b
sahitaḥ samitiṃjayaḥ HV_App.I,29F.711b
sahitaḥ sāgaraṃ yayau HV_App.I,29.844b
sahitā lavaṇāmbhasaḥ HV_App.I,41.1812b
sahitāḥ punar eṣyāmo HV_App.I,18.6**2:15a
sahitāḥ prarudanti ca HV_App.I,41.1867b
sahitair devadānavaiḥ HV_App.I,41.1811b
sahito yuddhadurmadaḥ HV_App.I,42B.746b
sahitau tatra raṃsyāvo HV_App.I,18.41a
sahitau tāv anugatau HV_App.I,18.1072**127:1a
sa hitvā tu tadā śārṅgaṃ HV_App.I,18A.98a
sa hi dharmapathe sadā HV_App.I,31.2380b
sa hi puṇyatamaḥ smṛtaḥ HV_App.I,31.2339b
sa hi bandhuḥ saheta cet HV_App.I,31.2383b
sa hi rakṣañ jagad idaṃ HV_App.I,31.2405a
sa hi rājyasthito rājye HV_App.I,18.84a
sa hi varṣāniloddhūto HV_App.I,42A.261a
sa hi vedamayo yajñaḥ HV_App.I,41.799a
sahīto yādavendraiś ca HV_App.I,20.245a
sahed vīra gavāṃ patiḥ HV_App.I,29B.260b
sahemamālyāmbarabhūṣitāṅgāḥ HV_App.I,42B.700
sahaitabhir vare śṛṇu HV_App.I,29A.289b
sahaiva pṛthayā hariḥ HV_App.I,29.1558b
sahaivāṇḍakaṭāhena HV_App.I,41.705**45:2a
sahovāsa girau ramye HV_App.I,29.1264a
sahyapṛṣṭhe purottamam HV_App.I,18.186b
sahyapṛṣṭheṣu ramyeṣu HV_App.I,18.294a
sahyasya ca nikuñjeṣu HV_App.I,18.318a
sahyasya copari purīṃ HV_App.I,18.156a
sahyasya praruhaṃ girim HV_App.I,18.366b
sahyasya vivare girim HV_App.I,18.380b
sahyaṃ te yat tvam icchasi HV_App.I,29.700b
sahyācalavibhūṣitam HV_App.I,18.296b
sahyādayaś ca malayo HV_App.I,24.25a
saṃkarṣaṇam athābravīt HV_App.I,18.563b
saṃkarṣaṇam upasthitā HV_App.I,18.554b
saṃkarṣaṇam upasthitā HV_App.I,18.556b
saṃkarṣaṇasahāyavān HV_App.I,11.286b
saṃkarṣaṇasahāyavān HV_App.I,31.735b
saṃkarṣaṇaṃ puraskṛtya HV_App.I,22A.83a
saṃkarṣaṇādhokṣajadevapatnyaḥ HV_App.I,29D.363
saṃkarṣaṇādhokṣajanandanāni HV_App.I,29D.192
saṃkarṣaṇādhokṣajaharṣaṇāni HV_App.I,29D.222
saṃkarṣaṇena sahitā HV_App.I,11.196a
saṃkarṣaṇo jaghānograir HV_App.I,22A.121a
saṃkalpaḥ prāṇa eva ca HV_App.I,42B.2532b
saṃkalpāyās tu kauravya HV_App.I,42.407a
saṃkalpāṃ ca muhūrtāṃ ca HV_App.I,42.346a
saṃkalpitāśvamedhas tvaṃ HV_App.I,42B.3071**235:15a
saṃkīrtayantyo 'tha ca maṅgalāni HV_App.I,29D.193
saṃkule tumule yuddhe HV_App.I,42B.1503a
saṃkṛter api dharmātmā HV_App.I,7.9a
saṃkṛṣya ca śavaṃ bahu HV_App.I,31.1868b
saṃkocitaṃ vikucitaṃ HV_App.I,31.3323a
saṃkruddhaḥ kṛṣṇasūnus tu HV_App.I,30.162a
saṃkruddhaḥ paramāhave HV_App.I,42B.2028b
saṃkruddhaḥ pralaye yathā HV_App.I,42B.2250b
saṃkruddhaḥ śaravṛṣṭibhiḥ HV_App.I,42B.2070b
saṃkruddhaḥ śinivīro 'sau HV_App.I,31.1683**17:2a
saṃkruddho daityasainyasya HV_App.I,42B.1040a
saṃkruddho maghavā vajram HV_App.I,42B.2402a
saṃkṣayaṃ ca mahābhujam HV_App.I,41.545b
saṃkṣaye ca bhavet tathā HV_App.I,41.898b
saṃkṣipyāpaḥ pibāmy aham HV_App.I,6B.13b
saṃkṣipyāmutra saṃbhavaḥ HV_App.I,41.1412b
saṃkṣubdhāś cāpi devatāḥ HV_App.I,30.354b
saṃkṣepaṃ ca susaṃgraham HV_App.I,41.598b
saṃkṣepāt kīrtitā viṣṇoḥ HV_App.I,44.11a
saṃkṣepāt saṃprarudhyate HV_App.I,41.1006b
saṃkṣepeṇaiva tatsarvaṃ HV_App.I,42.401a
saṃkṣobham īyuḥ sahasā ca lokāḥ HV_App.I,42B.732**31:47
saṃkṣobhya takraṃ bahuśo HV_App.I,9.3a
saṃkhyātāni mahātmanā HV_App.I,44.58**10:19b
saṃkhyāto 'tra manīṣibhiḥ HV_App.I,2.31b
saṃkhyānārthaviśāradaiḥ HV_App.I,2.12b
saṃkhyānārthaviśāradaiḥ HV_App.I,2.37b
saṃgataś candramā yathā HV_App.I,18.565b
saṃgatiś ca girīśāt tu HV_App.I,31.2782a
saṃgatis tava tasyāstu HV_App.I,31.2388a
saṃgamād yuvayoḥ sarvo HV_App.I,31.1273a
saṃgame saṃgame vīra HV_App.I,29B.146a
saṃgare nihato deva HV_App.I,31.3641a
saṃgītaśāstraṃ bhuvi saṃpravṛttam HV_App.I,29D.489**6:1
saṃgṛhya tam alaṃkāraṃ HV_App.I,18.574a
saṃgrāmakāle kālajñaḥ HV_App.I,41.1130a
saṃgrāmam atulaṃ kṛtvā HV_App.I,20.265a
saṃgrāmamarṣī ghoraḥ sa HV_App.I,42B.1778a
saṃgrāmamuktas tejasvī HV_App.I,18.580a
saṃgrāmaracanā kṛtā HV_App.I,18.597b
saṃgrāmaś ca mahān kṛṣṇa HV_App.I,18.396a
saṃgrāmasaritaṃ vibhuḥ HV_App.I,42B.2264b
saṃgrāmasaṃbhavo ghora HV_App.I,31.1907a
saṃgrāmasthaṃ mahāvegaṃ HV_App.I,42B.1649a
saṃgrāmaṃ gacchatāṃ ghoram HV_App.I,31.2194a
saṃgrāmaṃ gacchatoś ca nau HV_App.I,31.3022b
saṃgrāmaṃ nītimattaraḥ HV_App.I,31.1596b
saṃgrāmaṃ raṇavṛttayaḥ HV_App.I,18.958b
saṃgrāmaṃ lomaharṣaṇam HV_App.I,42B.2395b
saṃgrāmaṃ sa samābharat HV_App.I,18.10b
saṃgrāmaḥ kṛṣṇa viśrutaḥ HV_App.I,18.402b
saṃgrāmaḥ puṣkare 'smākaṃ HV_App.I,31.3034a
saṃgrāmaḥ sumahān āsīc HV_App.I,31.1533a
saṃgrāmaḥ sumahān āsīd HV_App.I,31.2110a
saṃgrāmaḥ sumahān vṛttaḥ HV_App.I,18.955**110:3a
saṃgrāmāgre yuyutsavaḥ HV_App.I,42B.1739b
saṃgrāmād apajagmatuḥ HV_App.I,37.27b
saṃgrāmān bahuśaḥ kṛtvā HV_App.I,12.31a
saṃgrāmān subahūn kṛtvā HV_App.I,18.337**35:1a
saṃgrāmābhimukhas tadā HV_App.I,30.29b
saṃgrāme jayakāṅkṣiṇaḥ HV_App.I,43.90b
saṃgrāme tārakāmaye HV_App.I,20.143b
saṃgrāme dānavair api HV_App.I,18.477b
saṃgrāme devadaityayoḥ HV_App.I,42B.2392**146:20b
saṃgrāme nihatā nṛpāḥ HV_App.I,41.585b
saṃgrāme 'maranandana HV_App.I,29.1131b
saṃgrāme yuddhaśauṇḍena HV_App.I,42B.1832a
saṃgrāme ripuṇā saha HV_App.I,30.349b
saṃgrāme lomaharṣaṇaḥ HV_App.I,31.1536b
saṃgrāme lomaharṣaṇaḥ HV_App.I,42B.1960b
saṃgrāme lomaharṣaṇe HV_App.I,42B.1706b
saṃgrāme lohamarṣaṇe HV_App.I,42B.1712b
saṃgrāme vijayaṃ kuru HV_App.I,30.375b
saṃgrāmeṣu ca nārada HV_App.I,29.650b
saṃgrāmeṣu ca sarveṣu HV_App.I,8.46a
saṃgrāmeṣu prahartavyaṃ HV_App.I,29.684a
saṃgrāmeṣv anivartakaḥ HV_App.I,20.292b
saṃgrāmeṣv anivartinaḥ HV_App.I,42B.1796**112:1b
saṃgrāme sa jaleśvaraḥ HV_App.I,42B.2146b
saṃgrāme samupasthite HV_App.I,18.487b
saṃgrāme samupasthite HV_App.I,29A.7b
saṃgrāmo bhuvi pārthivaiḥ HV_App.I,18.410b
saṃgrāmo 'yaṃ kadācana HV_App.I,31.1803b
saṃgrāmo vavṛdhe nṛpa HV_App.I,29.1108b
saṃgrāmo vavṛdhe punaḥ HV_App.I,29.1216b
saṃghaṭṭanaḥ saṃkucanaḥ HV_App.I,24.144a
saṃgharṣeṇa yathānalaḥ HV_App.I,42B.2166b
saṃghātaṃ gamitāṃ nṛpa HV_App.I,41.719b
saṃghātaṃ tanmahābalam HV_App.I,41.1707b
saṃghātaṃ brahmavegena HV_App.I,41.867a
saṃghātāj jyotisaṃbhavaḥ HV_App.I,41.662b
saṃghātṝn sarvalokānāṃ HV_App.I,4.134a
saṃghāto yajñakalpitaḥ HV_App.I,41.797b
saṃcaranti ca pārśvataḥ HV_App.I,42B.2290b
saṃcitāni śavāny āsan HV_App.I,31.3181a
saṃcinoti tadā hareḥ HV_App.I,31.908b
saṃcintya vidhidṛṣṭena HV_App.I,20.443a
saṃcinvanti sadā yuktā HV_App.I,18.201a
saṃchādyamānaḥ śastraughair HV_App.I,42B.932a
saṃchādyātīva toyena HV_App.I,41.959a
saṃchidya māṃsāni bahūni saṃkhye HV_App.I,42B.732**31:41
saṃchinnadhanvā bhojo 'pi HV_App.I,17.5a
saṃchinnadhanvā viratho HV_App.I,18A.46a
saṃchinnavarmā deveśo HV_App.I,25.77a
saṃjajñe devadaityayoḥ HV_App.I,42B.2042b
saṃjajñe nisvano mahān HV_App.I,42B.1875b
saṃjajñe lomaharṣaṇam HV_App.I,42B.1747b
saṃjñāstreṇa tu pradyumno HV_App.I,30.278a
saṃjñāṃ punaḥ samālambya HV_App.I,31.1774a
saṃjñāṃ prāpya ca keśavaḥ HV_App.I,28A.34b
saṃjñāṃ prāpya jarāsutam HV_App.I,18A.83b
saṃjñāṃ svām āptavāṃs tadā HV_App.I,11.187b
saṃtataḥ sa mahātaruḥ HV_App.I,29.373b
saṃtatiṃ manasepsitāṃ HV_App.I,44.59**14:9b
saṃtatī rakṣyatāṃ vīra+ HV_App.I,18.1057a
saṃtariṣyāma bhadraṃ te HV_App.I,18.369a
saṃtarpayanto viśveśaṃ HV_App.I,11.127a
saṃtānakasrajo mālāṃ HV_App.I,29.55a
saṃtānakānāṃ sraṅmālāṃ HV_App.I,29C.90a
saṃtānadāmāny atimuktakāni HV_App.I,29D.277
saṃtānamālyadāmaṃ ca HV_App.I,29C.86a
saṃtānamālyāvṛtakaṇṭhadeśāḥ HV_App.I,29D.331
saṃtāpanavilāpanam HV_App.I,42A.250b
saṃtāpanavilāpanau HV_App.I,24.141b
saṃtāpitāste narasiṃharūpiṇā HV_App.I,42A.287
saṃtuṣṭo 'smi padais tribhiḥ HV_App.I,42B.2824**196:40b
saṃtuṣyed vai dvijottamaḥ HV_App.I,6A.24b
saṃtrastā mṛgapakṣiṇaḥ HV_App.I,30.121b
saṃdadhānasya vai śarān HV_App.I,42B.1160b
saṃdadhe kārmuke śaram HV_App.I,31.1628b
saṃdadhe cāpam ādāya HV_App.I,30.240a
saṃdadhe cāpam āyamya HV_App.I,30.397a
saṃdadhe cāśu bāṇaughān HV_App.I,42B.927a
saṃdaṣṭoṣṭhau tadā raṇe HV_App.I,18.996**116:15b
saṃdaṣṭauṣṭhapuṭaḥ kruddho HV_App.I,42B.325**18:1a
saṃdaṣṭauṣṭhapuṭaḥ krodhād HV_App.I,42A.414a
saṃdaṣṭauṣṭhapuṭā ghorā HV_App.I,42B.306**17:1a
saṃdaṣṭauṣṭhapuṭā daityā HV_App.I,42B.1922a
saṃdaṣṭauṣṭhapuṭānanam HV_App.I,42B.1499b
saṃdaṣṭauṣṭhapuṭāḥ kecit HV_App.I,31.3193a
saṃdaṣṭhauṣṭapuṭas tathā HV_App.I,18.998**117:1b
saṃdideśa ca kāśyapam HV_App.I,29E.20b
saṃdideśa tatas tatra HV_App.I,29.845a
saṃdiśyante hi taṃ prati HV_App.I,29F.169b
saṃdiśya makaradhvajam HV_App.I,29E.19b
saṃdiṣṭo dvārakāṃ purīm HV_App.I,29E.56b
saṃdiṣṭo baliputreṇa HV_App.I,42B.314a
saṃdiṣṭo 'smi mahātmanā HV_App.I,29.1574b
saṃdṛśyate bhīru yadā śaśāṅkaḥ HV_App.I,29F.562
saṃdṛśyate subhru taḍid ghanasthā HV_App.I,29F.465
saṃdṛśya saṃdṛśya jahāsa dhīmān HV_App.I,29D.263
saṃdeśam etaṃ bhagavān HV_App.I,42B.3050a
saṃdeśaṃ pratidāsyāmi HV_App.I,29.539a
saṃdhātuṃ prāptavān mahīm HV_App.I,41.1486b
saṃdhānakaraṇe hetoḥ HV_App.I,20.253a
saṃdhāpya sumahābalam HV_App.I,11.273**14:1b
saṃdhāya ca mahāmanāḥ HV_App.I,30.400b
saṃdhāya manasā prabhuḥ HV_App.I,43.154b
saṃdhāya ripumardanaḥ HV_App.I,31.1997b
saṃdhārya sa mahādyutiḥ HV_App.I,11.253b
saṃdhitaṃ ca śiro yatnāc HV_App.I,29.677a
saṃdhiṃ ca vigrahaṃ caiva HV_App.I,18.175**27:1a
saṃdhyākārābhranādite HV_App.I,30.104b
saṃdhyākāle ca saṃprāpte HV_App.I,29A.434a
saṃdhyākāle hy upasthite HV_App.I,29F.332b
saṃdhyāgata ivāṃśumān HV_App.I,42B.323b
saṃdhyātamo 'pi vyanaśan nṛpottama HV_App.I,31.3438
saṃdhyābhrasamavarṇābhiḥ HV_App.I,42B.258a
saṃdhyābhrābhām akalpayat HV_App.I,42.213b
saṃdhyābhreṇeva saṃchannaḥ HV_App.I,42B.225a
saṃdhyāyāṃ kalir eva ca HV_App.I,29.781**22:2b
saṃdhyāyāḥ parisaṃkhyātaṃ HV_App.I,41.83a
saṃdhyāviṣṭe jaganmaye HV_App.I,31.273b
saṃdhyāśaś ca tathāvidhaḥ HV_App.I,2.30b
saṃdhyāṃśaś ca tathā nṛpa HV_App.I,2.26b
saṃdhyāṃśaś ca tathāparaḥ HV_App.I,2.28b
saṃdhyāṃśaś caiva tadvidhaḥ HV_App.I,2.32b
saṃdhyopāstā jayantena HV_App.I,29F.751a
saṃnatis tasya cātmajaḥ HV_App.I,7.148b
saṃnatiṃ vinayaṃ śīlaṃ HV_App.I,29F.415a
saṃnater api dāyādaḥ HV_App.I,7.157a
saṃnaddha eva covāca HV_App.I,29B.316a
saṃnaddhaṃ tatra yudhyantaṃ HV_App.I,42B.1483a
saṃnaddhaṃ dārukeṇa ha HV_App.I,31.3067b
saṃnaddhā niryayur hṛṣṭāḥ HV_App.I,30.18a
saṃnaddhā niryayuḥ kruddhā HV_App.I,22A.62a
saṃnaddhā bhavata svakaiḥ HV_App.I,31.137b
saṃnaddhā varavarmiṇaḥ HV_App.I,42B.305b
saṃnaddhāś cārumukuṭāḥ HV_App.I,43.70a
saṃnaddhāḥ śastrapāṇayaḥ HV_App.I,21.185b
saṃnaddhāḥ samadṛśyanta HV_App.I,42B.892a
saṃnaddhāḥ samapadyanta HV_App.I,21.5a
saṃnaddhāḥ samapadyanta HV_App.I,31.1498a
saṃnaddhāḥ samalaṃkṛtāḥ HV_App.I,43.67b
saṃnaddho bhava mānada HV_App.I,31.1987b
saṃnaddho bhava yuddhāya HV_App.I,16.32a
saṃnahyata mahābalaḥ HV_App.I,42B.107b
saṃnahyata mahābalaḥ HV_App.I,42B.353b
saṃnahyanta mahātmānaḥ HV_App.I,42B.500a
saṃnahyanta mahābalāḥ HV_App.I,42B.306**17:2b
saṃnahyantām iti prabhuḥ HV_App.I,42B.498b
saṃnahyantāṃ balaṃ sarvaṃ HV_App.I,31.3055a
saṃnahyantāṃ rathaśreṣṭhā HV_App.I,22A.22a
saṃnahyasveti vīryavān HV_App.I,42B.315b
saṃnādayan diśaḥ sarvāḥ HV_App.I,18.636a
saṃnādo lomaharṣaṇaḥ HV_App.I,31.1513b
saṃnikṛṣṭam adhīyānam HV_App.I,6A.77a
saṃnikṛṣṭaṃ mahāstrayoḥ HV_App.I,42B.1011b
saṃnijaghnuḥ savāsavān HV_App.I,42.522b
saṃnipātajvarārditam HV_App.I,11.61b
saṃnipātaḥ sutumulo HV_App.I,42B.1746**108:2a
saṃnipetatur ojasā HV_App.I,31.1806b
saṃnipetuḥ sahasraśaḥ HV_App.I,22A.140b
saṃniruddhasya medhayā HV_App.I,41.842b
saṃniruddho narendreṇa HV_App.I,35.2a
saṃnivṛtyātha daṣṭauṣṭaiḥ HV_App.I,29B.350a
saṃnihatya jaghāna ha HV_App.I,12.199b
saṃnyaveśayad agrataḥ HV_App.I,42.272b
saṃnyāsaṃ ye tv anuṣṭhitāḥ HV_App.I,29.485b
saṃnyāsinaḥ kṣamāsārāḥ HV_App.I,31.2600a
saṃnyāsino dvijaśreṣṭhā HV_App.I,31.2474a
saṃpatadbhir itas tataḥ HV_App.I,29C.135b
saṃpatadbhir mahābalaiḥ HV_App.I,41.928b
saṃpatadbhiś ca yugapan HV_App.I,41.850a
saṃpatadbhiḥ samāvṛtam HV_App.I,42A.311b
saṃpatanti mahādrumān HV_App.I,42A.144b
saṃpatanto mahābalāḥ HV_App.I,31.1463b
saṃpatantau mahendreṇa HV_App.I,29.1188a
saṃpateyur yathāsukham HV_App.I,41.1518b
saṃpatsyantu ca me kriyāḥ HV_App.I,20.564b
saṃpad dhi tvayi me matā HV_App.I,29.395b
saṃpannabalapauruṣaiḥ HV_App.I,43.172b
saṃpannahastā guṇavādinī ca HV_App.I,29A.156
saṃpaśyan kālaparyayam HV_App.I,29.565b
saṃpātaṃ samudīrṇaṃ ca HV_App.I,42B.1380a
saṃpāto gajapakṣiṇoḥ HV_App.I,29.1205b
saṃpūjayamāno dyutimān HV_App.I,29.1462a
saṃpūjya ca yathānyāyaṃ HV_App.I,29.1497a
saṃpūjya tāṃ tataḥ kṛṣṇaḥ HV_App.I,29.1274a
saṃpūjya toṣayitvātha HV_App.I,6A.64a
saṃpūjyamānaś ca mahābhujaṅgaiḥ HV_App.I,42B.610**24:4
saṃpūjyamānāś ca suraiḥ saśakraiḥ HV_App.I,42B.678
saṃpūjya mālyair gandhaiś ca HV_App.I,29.1519a
saṃpūjya yadunandanaḥ HV_App.I,31.1996b
saṃpūjyas tv iṣṭadevavat HV_App.I,44.59**15:4b
saṃpūjyātithisattamān HV_App.I,31.280b
saṃpūrṇacandrapratimaṃ HV_App.I,32.29a
saṃpūrṇacandrapratimaiḥ sukāntaiḥ HV_App.I,42B.819
saṃpūrṇabimbo bhagavān ivenduḥ HV_App.I,29D.171
saṃpūrṇavaradakṣiṇaiḥ HV_App.I,41.1304b
saṃpūrṇaṃ rāṣṭram eva ca HV_App.I,18.188b
saṃpūrṇāṃ dhvajamālinīm HV_App.I,18.175**14:1b
saṃpūrṇaiśvaryavikramam HV_App.I,41.330b
saṃprakāśanta sarvaśaḥ HV_App.I,42B.1174b
saṃpratīhāgataḥ prabho HV_App.I,18.346b
saṃpradīptāgninā raṇe HV_App.I,42B.2318b
saṃpradhārya kuruṣva tat HV_App.I,29.635b
saṃprapadyeta manasā HV_App.I,41.819a
saṃpraveśyopaveśya ha HV_App.I,14.16b
saṃprasthāpya bṛhaspatim HV_App.I,29.880b
saṃprahāras tadā yuddhe HV_App.I,42B.1728a
saṃprahāraṃ pracakrire HV_App.I,42B.2112b
saṃprahāre sudāruṇe HV_App.I,42B.1456b
saṃprahāro mahātmanoḥ HV_App.I,42B.1033**52:1b
saṃprāpta iha kuṇḍinam HV_App.I,20.108b
saṃprāptaḥ parvatavaram HV_App.I,15.4**2:1a
saṃprāptaḥ prāvṛṣo ramyaḥ HV_App.I,29F.404a
saṃprāptaḥ śūlam udyamya HV_App.I,29C.172a
saṃprāptās te nṛpaśreṣṭhāḥ HV_App.I,31.3128a
saṃprāptāḥ kaśyapāntikam HV_App.I,42B.2475b
saṃprāptāḥ kaiśikāntikāt HV_App.I,20.336b
saṃprāptāḥ pitṛveśmani HV_App.I,20.1060b
saṃprāpto gharmasamayaḥ HV_App.I,11.8a
saṃprāpto lokarājyaṃ sa HV_App.I,29F.622a
saṃprāpto 'smi varānana HV_App.I,18.351b
saṃprāptau keśevāntikam HV_App.I,20.994b
saṃprāpya mānuṣaṃ lokaṃ HV_App.I,26.1a
saṃprāpya vidhivad dvijaḥ HV_App.I,6A.42b
saṃprekṣanta parasparam HV_App.I,11.188b
saṃprekṣamānau rathināv HV_App.I,42B.1222**66:1a
saṃbandhakāmo govindam HV_App.I,18.929a
saṃbandhe kāraṇaṃ kṣamam HV_App.I,20.574b
saṃbandho 'py asya vaṃśe 'smin HV_App.I,6B.114a
saṃbabhāṣe bṛhaspatiḥ HV_App.I,41.1191b
saṃbabhūva mahāsvanaḥ HV_App.I,42B.1716b
saṃbabhūvātmayonijaḥ HV_App.I,41.605b
saṃbabhūvādbhutopamaḥ HV_App.I,42B.1714b
saṃbamdhaṃ ca gurutvaṃ ca HV_App.I,29B.288a
saṃbādham anye saṃprāptā HV_App.I,42.541a
saṃbodhaya mahābāhuṃ HV_App.I,30.318a
saṃbhartum upacakrame HV_App.I,29.1507b
saṃbhavaṃ nidhanaṃ caiva HV_App.I,41.671a
saṃbhavaṃ vasudhātale HV_App.I,40.10b
saṃbhavaṃ sarvalokasya HV_App.I,42.69a
saṃbhavaḥ sarvadehinām HV_App.I,41.258b
saṃbhavāṃś ca punaḥ punaḥ HV_App.I,41.673b
saṃbhavo nidhanaṃ tathā HV_App.I,41.1062b
saṃbhārā yajñasiddhyartham HV_App.I,31.2625a
saṃbhārās tatra sarvatra HV_App.I,22.8a
saṃbhāvayati cānnena HV_App.I,6A.35a
saṃbhāvyā sarvakṛtyānāṃ HV_App.I,29.395a
saṃbhūtaṃ devakīgarbhe HV_App.I,20.261a
saṃbhūtaḥ parvato mahān HV_App.I,41.1492b
saṃbhūtā dharmayonayaḥ HV_App.I,41.1098b
saṃbhūtā bhuvanaśriyaḥ HV_App.I,42.397b
saṃbhūtā varavarṇinī HV_App.I,15.27b
saṃbhūtāḥ kulavardhanāḥ HV_App.I,20.256b
saṃbhūto hy amarāt padāt HV_App.I,41.798b
saṃbhūtau kāmarūpiṇau HV_App.I,41.381b
saṃbhṛtā gatasattvaiś ca HV_App.I,42B.1135a
saṃbhramaṃ pratipedire HV_App.I,31.2453b
saṃbhramākulamānasam HV_App.I,10.13b
saṃbhrāntaḥ parvatākāro HV_App.I,31.1736a
saṃmatas tvaṃ hi me guruḥ HV_App.I,18.551b
saṃmato brahmavādinām HV_App.I,42B.2783b
saṃmantrayitvaitad arthaṃ HV_App.I,29F.639a
saṃmānaṃ kartum arhati HV_App.I,29.823b
saṃmānaṃ samyojayat HV_App.I,23.25b
saṃmārjanaṃ gṛhe caiva HV_App.I,29A.387a
saṃmitaṃ rājamaṇḍalam HV_App.I,20.944**26:1b
saṃmite naradevānāṃ HV_App.I,20.808a
saṃmohanaṃ duṣkṛtināṃ namasye HV_App.I,29.929
saṃyatiś ca tapodhanāḥ HV_App.I,29A.38b
saṃyamo niyamo yamaḥ HV_App.I,42.71b
saṃyamyāntaḥśucir bhūtvā HV_App.I,40.22a
saṃyuktaṃ cetanena ca HV_App.I,41.1372b
saṃyuktaṃ vāyuvegiṇā HV_App.I,42B.176b
saṃyuktaḥ kṛṣṇaśirasā HV_App.I,18.593**62:1a
saṃyuktā vahnisaṃbhavaiḥ HV_App.I,41.1863b
saṃyuktāḥ kāladharmaṇā HV_App.I,41.1144b
saṃyuktau yuddhakāṅkṣayā HV_App.I,31.3477b
saṃyuge copatiṣṭhati HV_App.I,42B.833b
saṃyuge niśitaiḥ śaraiḥ HV_App.I,42B.1353**77:1b
saṃyuge bhīmakarmaṇā HV_App.I,42B.1524b
saṃyuge 'maravidviṣām HV_App.I,18.784**85:1b
saṃyuge meghanisvanaḥ HV_App.I,42B.1751b
saṃyuge vyāghravad balī HV_App.I,42B.1471b
saṃyujya tapasā devāḥ HV_App.I,41.1720a
saṃyogaṃ ruditaṃ tathā HV_App.I,34.30b
saṃyogād vada sāṃpratam HV_App.I,21.36b
saṃyoge brahmavādinām HV_App.I,41.926b
saṃyojya ca hṛṣīkeśo HV_App.I,23.38a
saṃrakṣati mahāyogī HV_App.I,41.1677a
saṃrabdhā devadānavāḥ HV_App.I,42B.1318b
saṃrabdhāv iva dhāvantau HV_App.I,18.896a
saṃrabdhau kāṣṭhapāṣāṇaiḥ HV_App.I,11.216a
saṃrabdhau ca mahābāhū HV_App.I,42B.985a
saṃramasva mayā sārdhaṃ HV_App.I,6.2**1:6a
saṃrambhāt sa vasuśreṣṭhas HV_App.I,42B.988a
saṃrambhān namucī raṇe HV_App.I,42B.997b
saṃraṃsye bhavatā sākaṃ HV_App.I,6.6**3:2a
saṃrurodha diśo daśa HV_App.I,42B.1754b
saṃrodhaṃ na sahiṣye 'haṃ HV_App.I,18.176**28:2a
saṃlikhann iva cābabhau HV_App.I,41.1438b
saṃvatsaraparaṃ kālaṃ HV_App.I,29.41a
saṃvatsaram upoṣya ca HV_App.I,29A.405**4:2b
saṃvatsaraṃ susaṃpūrṇaṃ HV_App.I,29A.243a
saṃvatsaraḥ paraḥ kālaḥ HV_App.I,29.70a
saṃvatsarāt kumāras te HV_App.I,6.51a
saṃvatsarāśinaḥ kecit HV_App.I,31.289a
saṃvatsarāś caturyugaṃ HV_App.I,42B.2544a
saṃvatsareṇa siddhiṃ tu HV_App.I,8.57a
saṃvatsare tataḥ pūrṇe HV_App.I,29A.348a
saṃvatsare tataḥ pūrṇe HV_App.I,29A.358a
saṃvatsare tato yāte HV_App.I,29.1564a
saṃvatsare vā māsaṃ vā HV_App.I,29A.369a
saṃvarṇayitvā bhrātṛtvaṃ HV_App.I,29.381a
saṃvartakam iva kruddhaḥ HV_App.I,42B.2377a
saṃvartakāmbudaprakhyaḥ HV_App.I,42B.1255a
saṃvartako 'nalaś caiva HV_App.I,42B.1256a
saṃvartaṃ mohanaṃ caiva HV_App.I,42A.253a
saṃvarto ṛśyaśṛṅgaś ca HV_App.I,24.168a
saṃvarto budha eva ca HV_App.I,42B.2535b
saṃvarto vartanaś caiva HV_App.I,36.67a
saṃvādaṃ ca samāgamam HV_App.I,14.38b
saṃvāhānāṃ śatāni ca HV_App.I,29F.17b
saṃvāheṣu tathaiva ca HV_App.I,29F.22b
saṃvidhānaṃ cakārāśu HV_App.I,29F.321a
saṃvidhāya harir naṭam HV_App.I,29F.224b
saṃvidhāsyāma yatkṣamam HV_App.I,20.319b
saṃvidheyaṃ hitaṃ mama HV_App.I,29F.92b
saṃviṣṭaḥ pāpakarmakṛt HV_App.I,31.482b
saṃvihārocitapriyaḥ HV_App.I,29F.340b
saṃvṛtas tena karmaṇā HV_App.I,41.1858b
saṃvṛtaḥ pavanaḥ śrīmān HV_App.I,42B.1149a
saṃvṛtaḥ sarvabhāvanaḥ HV_App.I,29.473b
saṃvṛtā bahurūpeṇa HV_App.I,42B.1756a
saṃvṛtāś ca samantataḥ HV_App.I,29.1395b
saṃvṛttau tava darśanāt HV_App.I,18.952b
saṃvṛttau yadunandanau HV_App.I,29F.656b
saṃvedajananī dhātrī HV_App.I,41.1108a
saṃveṣṭitajaṭābhāraṃ HV_App.I,42B.2480**158:1a
saṃśayaś cātmajīvite HV_App.I,41.196b
saṃśayaṃ jagmatus tadā HV_App.I,31.1794b
saṃśayaṃ samupasthitau HV_App.I,41.461b
saṃśayo hy atra me mahān HV_App.I,42.310b
saṃśoṣayati dehinaḥ HV_App.I,42.31b
saṃśoṣayati bāṇaughair HV_App.I,42B.913a
saṃśoṣayati sāgarān HV_App.I,41.112b
saṃśoṣayitvā pītvā ca HV_App.I,41.146a
saṃśrayāmi balādhikam HV_App.I,20.739b
saṃśritaḥ saṃśitavrataḥ HV_App.I,41.480b
saṃśritāḥ salilaṃ guṇāḥ HV_App.I,41.124b
saṃśleṣayitvā niḥśvasya HV_App.I,29.134a
saṃsaktānāṃ nityadā yat karoṣi HV_App.I,29.1313
saṃsaktā yoddhum īhate HV_App.I,25.35b
saṃsatsu mukhyo bhavati HV_App.I,4.63a
saṃsargāt tava sarvathā HV_App.I,29.37b
saṃsargād anuvāsitaḥ HV_App.I,29.149b
saṃsārasya bhavān sraṣṭā HV_App.I,31.2805a
saṃsārasya sadā hariḥ HV_App.I,31.426b
saṃsārasyaiṣa mahimā HV_App.I,31.419a
saṃsāre duḥkhasaṃkule HV_App.I,31.417b
saṃsāre duḥkhasaṃkule HV_App.I,31.2860b
saṃsiktaṃ mṛditaṃ rajaḥ HV_App.I,42B.1769b
saṃsiktau rudhiraughaiś ca HV_App.I,41.1365a
saṃsiktau vacanāmbunā HV_App.I,18.949b
saṃsiśasva varaṃ hi vai HV_App.I,29C.95**2:1b
saṃsīdāmy uddharasva mām HV_App.I,41.640b
saṃsīm idam uvāca ha HV_App.I,29F.355b
saṃsevyamānaṃ munivṛndamukhyaiḥ HV_App.I,31.2897
saṃskartavyā mahāsenā HV_App.I,31.3026a
saṃskartavyāyudhāgārā HV_App.I,18.256a
saṃskārābhinayau teṣāṃ HV_App.I,29F.250a
saṃskṛtaḥ sarvaśāstrajñaḥ HV_App.I,40.38a
saṃskṛtāpūrvabhāṣiṇaḥ HV_App.I,29F.112b
saṃskṛtāḥ śarkarādibhiḥ HV_App.I,9A.42b
saṃskṛto brāhmaṇo bhavet HV_App.I,6A.12b
saṃstavas tu na vidyate HV_App.I,29F.213b
saṃs tavān madhusūdana HV_App.I,36.39b
saṃstutaḥ paramarṣibhiḥ HV_App.I,41.570b
saṃstūyamānaś ca maharṣivṛndaiḥ HV_App.I,42B.610**24:3
saṃstūyamānaṃ prabhubandimāgadhaiḥ HV_App.I,31.2898
saṃsthaḥ saṃgrāmalālasaḥ HV_App.I,18.610b
saṃsthānaṃ prakṛtiṃ cāsyāḥ HV_App.I,34.22a
saṃsthāpya rājye harir ugrasenaṃ HV_App.I,31.784
saṃsthāpya layam uttamam HV_App.I,21.61b
saṃsthāpya vipulaṃ mahat HV_App.I,31.570b
saṃsthitaṃ puruṣaṃ yathā HV_App.I,42.586b
saṃsthitaḥ prāṇināṃ hare HV_App.I,31.1295b
saṃsthitaḥ sarvatodiśam HV_App.I,31.1526b
saṃsthitā bhayaviklavāḥ HV_App.I,42.598**31:38b
saṃsthitāḥ sumahāvṛṣāḥ HV_App.I,12.169b
saṃspṛśan ghrāṇam āgataḥ HV_App.I,18.521b
saṃspṛṣṭavāṃs tadā sarvaṃ HV_App.I,42A.413**33:1a
saṃsmaran kaiśavaṃ vacaḥ HV_App.I,31.1590b
saṃsmarantī patiṃ tadā HV_App.I,32.2b
saṃsmaren niyatātmavān HV_App.I,31.857b
saṃsmṛtāḥ sma mahātmanā HV_App.I,29.508b
saṃsmṛtya saṃsmṛtya tam eva nirvṛtaḥ HV_App.I,31.2927
saṃsmṛtya saṃsmṛtya śiraḥ saroṣaṃ HV_App.I,29.113
saṃsmṛtya sthairyam āpnuhi HV_App.I,29.1338b
saṃhatā dūramārgeṇa HV_App.I,18.1072**129:4a
saṃhatān vātaraṃhasaḥ HV_App.I,11.245b
saṃharantāv ivolbaṇau HV_App.I,31.3093b
saṃhared api vidyayā HV_App.I,41.686b
saṃhartā ca prajāpatiḥ HV_App.I,42.70b
saṃhartā cāsi jagatāṃ HV_App.I,27.108a
saṃhartuś ca mahātmanaḥ HV_App.I,29B.25b
saṃhāraḥ pralayāntakṛt HV_App.I,41.903b
saṃhāraḥ sarvabhūtānāṃ HV_App.I,41.924a
saṃhāre pralaye tathā HV_App.I,41.1417b
saṃhāre rudranāmāsi HV_App.I,31.1162a
saṃhāre viśvadṛk sadā HV_App.I,31.1289b
saṃhitādhyayane ratāḥ HV_App.I,11.136b
saṃhitāpustakān rājan HV_App.I,40.145a
saṃhitāṃ nikhilāṃ paṭhet HV_App.I,42B.3071**235:3b
saṃhitāṃ harivaṃśasya HV_App.I,44.59**14:8a
saṃhitāḥ śāstrakovidaḥ HV_App.I,40.141b
saṃhṛādīyo mahānādī HV_App.I,42A.510a
saṃhṛtāni mahātmanā HV_App.I,29.1509b
saṃhṛtya tamasaḥ prabhuḥ HV_App.I,41.1758b
saṃhṛtya tejāṃsi sahasraraśmiḥ HV_App.I,31.3432
saṃhṛtya pādagātraṇi HV_App.I,41.1698a
saṃhṛtya manasātmānaṃ HV_App.I,41.1697a
saṃhṛtya lokān sarvān sa HV_App.I,42.44a
saṃhṛṣṭaromāṇi kṛtāñjalīni HV_App.I,42B.618
saṃhṛṣṭau śakrakeśavau HV_App.I,29F.808b
saṃhrādaś cendratāpanaḥ HV_App.I,42A.171b
saṃhrādaś caiva hrādaś ca HV_App.I,42.365a
saṃhrādo gaganapriyaḥ HV_App.I,42B.2861b
sākaṃ ca balabhadreṇa HV_App.I,12.223a
sākāram ālambya karaṃ kareṇa HV_App.I,29D.322
sākṣataṃ sakuśaṃ tathā HV_App.I,29A.281b
sā kṣaped ekabhojanā HV_App.I,29A.305b
sākṣāt kāmena suśroṇi HV_App.I,29F.188a
sākṣāt kṛtavato harim HV_App.I,31.2723b
sākṣātkṛtavato hariṃ HV_App.I,31.2722b
sākṣāt sarvatragaḥ śubhaḥ HV_App.I,31.669b
sākṣāt sarveśvaro hariḥ HV_App.I,31.923b
sākṣāt spṛṣṭaṃ tadā viṣṇoḥ HV_App.I,31.842a
sākṣād api śatakratuḥ HV_App.I,38.53**2:3b
sākṣād indra ivāparaḥ HV_App.I,31.214b
sākṣād indra ivāparaḥ HV_App.I,31.840b
sākṣād indrānujaḥ kṛtī HV_App.I,22.57b
sākṣād indrānujo hariḥ HV_App.I,31.388b
sākṣād iva jagannāthaṃ HV_App.I,31.2153a
sākṣād iva mahādevau HV_App.I,31.2205a
sākṣād gopaveṣavibhūṣitaḥ HV_App.I,22.47b
sākṣād yogeśvaro yogī HV_App.I,42A.199**16:1a
sākṣād rāmānujaḥ kṛtī HV_App.I,22.36b
sākṣād rudrasakhasya ca HV_App.I,31.477b
sākṣād vasati keśavaḥ HV_App.I,31.256b
sākṣād viṣṇutanūpamau HV_App.I,18.803b
sākṣād viṣṇur ivāparaḥ HV_App.I,31.441b
sākṣād viṣṇur baler iva HV_App.I,18A.87b
sākṣād vedārthatattvavit HV_App.I,21.60b
sākṣān mṛtyur ivāparaḥ HV_App.I,31.476b
sākṣān mṛtyur ivāparaḥ HV_App.I,31.1770b
sā kṣiptā raukmiṇeyena HV_App.I,30.200a
sākṣibhūto bhava dvija HV_App.I,31.2858b
sākṣī tvaṃ mama nārada HV_App.I,29.653b
sā gatvābhyāgatā haṃsī HV_App.I,29F.324a
sāgarapratimaughena HV_App.I,42B.1881a
sāgaraś cābhavat tadā HV_App.I,29D.106b
sāgarasya guṇākarāḥ HV_App.I,29D.73b
sāgarasya mahormimat HV_App.I,29D.125b
sāgarasyeva saṃplavaḥ HV_App.I,42B.2002b
sāgaraṃ kṣobhayām āsa HV_App.I,31.227a
sāgaraṃ dānavālayam HV_App.I,18.69b
sāgaraṃ sa praviśyāśu HV_App.I,31.2060a
sāgarāṇāṃ nadīnāṃ ca HV_App.I,42.441a
sāgarāṇāṃ yathā svaraḥ HV_App.I,18.653b
sāgarānūpavipulāṃ HV_App.I,20.1118a
sāgarān saritas tathā HV_App.I,41.486b
sāgarābhyāṃ mahāsenāṃ HV_App.I,42B.912a
sāgarāmbusamāvṛtaḥ HV_App.I,42A.461b
sāgarāḥ pṛthivīm iva HV_App.I,18.699**74:1b
sāgarāḥ saritas tathā HV_App.I,42A.207b
sāgarāḥ salilākarāḥ HV_App.I,42A.363b
sāgare haritodake HV_App.I,18.160b
sāgarodaragambhīrā HV_App.I,42B.308a
sāgarormisamākulā HV_App.I,31.498b
sāgrajo 'tha jagāmāśu HV_App.I,31.787a
sāgraṃ varṣasahasraṃ ca HV_App.I,41.1620a
sāghu sādhv iti putraṃ ca HV_App.I,29B.364a
sāṅgāni vividhāni ca HV_App.I,31.1007b
sāṅgān vetsyanty aninditāḥ HV_App.I,29F.644b
sāṅgāś ca vedā makhadevatāś ca HV_App.I,42B.807
sāṅgulithāḥ sacāmarāḥ HV_App.I,22A.56b
sāṅgopaniṣad akriyāḥ HV_App.I,41.183b
sāṅgopaniṣadā vedā HV_App.I,42.34a
sāṅgopāṅgāś caturvedāḥ HV_App.I,42B.2531a
sā ca dṛṣṭā hṛṣīkeśa HV_App.I,21.159a
sā cāpi tatra taṃ dṛṣṭvā HV_App.I,6.44a
sā cintitā mahāmāyā HV_App.I,30.299a
sā coṣā kulanandinī HV_App.I,38.7b
sā jīvaputrā subhagā HV_App.I,29A.268a
sāñjalipragrahā devī HV_App.I,18.538a
sāṭṭahāsaḥ punaḥ punaḥ HV_App.I,11.145b
sā tathā vāritā senā HV_App.I,42B.1455**88:1a
sā tam ikṣvākuśārdūlaṃ HV_App.I,18.32a
sā tavāstu bale parā HV_App.I,42B.2952**221:4b
sā tāṃ kadācit papraccha HV_App.I,29F.132a
sā tu dahatu me pāpaṃ HV_App.I,24.61**6:2a
sā tu daityacamū reje HV_App.I,42.534a
sā tu mātre nyavedayat HV_App.I,6B.52b
sātulaḥ sarakaḥ śuciḥ HV_App.I,30.23b
sāttvikānītarāṇi ca HV_App.I,41.417b
sāttviko vijayaṃkaraḥ HV_App.I,42.654b
sātyakipramukhā vīrā HV_App.I,20.499a
sātyakipramukhair nṛpa HV_App.I,31.2431b
sātyakir daśabhir vīro HV_App.I,31.3291a
sātyakir balabhadrakaḥ HV_App.I,31.2451b
sātyakir balabhadraś ca HV_App.I,22A.153a
sātyakir balabhadraś ca HV_App.I,31.1500a
sātyakir yuddhasaṃraktas HV_App.I,31.2065a
sātyakir yudhi pauṇḍrakam HV_App.I,31.1747b
sātyakir vaṅgarājaṃ tu HV_App.I,22A.151a
sātyakir vāhayan ratham HV_App.I,31.3506b
sātyakir vimukhīkṛtya HV_App.I,17.48a
sātyakir vṛṣṇinandanaḥ HV_App.I,31.1753b
sātyakir vṛṣṇipuṅgavaḥ HV_App.I,31.1729b
sātyakir vṛṣṇipuṃgavaḥ HV_App.I,31.1650b
sātyakiś ca tathā rājan HV_App.I,31.3063a
sātyakiś ca tadā rājan HV_App.I,31.1707a
sātyakiś ca mahābalaḥ HV_App.I,22A.116b
sātyakiś ca mahārāja HV_App.I,17.45a
sātyakiś cāpi saptabhiḥ HV_App.I,31.3455b
sātyakis taṃ tathety uktvā HV_App.I,31.2868a
sātyakis tu mahārāja HV_App.I,21.186a
sātyakis tu mahārāja HV_App.I,22A.135a
sātyakis tu rathaṃ vidhvā HV_App.I,31.1698a
sātyakis tv atha vikrānto HV_App.I,31.3298a
sātyakiṃ kamalekṣaṇaḥ HV_App.I,31.2435b
sātyakiṃ ca mahābalam HV_App.I,21.157b
sātyakiṃ ca mahāmatim HV_App.I,16.6b
sātyakiṃ narapuṃgavam HV_App.I,29.1030b
sātyakiṃ nijaghāna ha HV_App.I,31.1749b
sātyakiṃ punar āha ca HV_App.I,31.146b
sātyakiṃ punar āha ca HV_App.I,31.2862b
sātyakiṃ pṛṣṭhataḥ kṛtvā HV_App.I,31.1935a
sātyakiṃ pravaro bhṛśam HV_App.I,29.1097b
sātyakiṃ praśaśaṃsa ha HV_App.I,31.1947b
sātyakiṃ preṣayan hayān HV_App.I,31.3510b
sātyakiṃ preṣayām āsa HV_App.I,29.1465a
sātyakiṃ yadunandanam HV_App.I,29.1169b
sātyakiṃ vāsudevas tu HV_App.I,31.1755a
sātyakiṃ vivyadhe punaḥ HV_App.I,31.3310b
sātyakiṃ vṛṣṇinandanam HV_App.I,31.1888b
sātyakiṃ satyavikramam HV_App.I,17.46b
sātyakiṃ satyavikramam HV_App.I,31.1717b
sātyakiṃ satyasaṃgaram HV_App.I,31.1784b
sātyakiṃ satyasaṃgaram HV_App.I,31.3011b
sātyakiḥ kṛṣṇavāritaḥ HV_App.I,31.1949b
sātyakiḥ krūrakarmāṇam HV_App.I,31.1721a
sātyakiḥ krodhamūrchitaḥ HV_App.I,31.1580b
sātyakiḥ krodhamūrchitaḥ HV_App.I,31.1944b
sātyakiḥ pañcaviṃśatyā HV_App.I,17.52a
sātyakiḥ pauṇḍranandanam HV_App.I,31.1807b
sātyakiḥ pauṇḍrasattamam HV_App.I,31.1769b
sātyakiḥ prahasann iva HV_App.I,29.1166b
sātyakiḥ śinipuṃgavaḥ HV_App.I,31.3051b
sātyakiḥ satyavikramaḥ HV_App.I,17.61b
sātyakiḥ satyavikramaḥ HV_App.I,21.173b
sātyakiḥ satyavikramaḥ HV_App.I,31.1710b
sātyakiḥ satyavikramaḥ HV_App.I,31.1946b
sātyakiḥ satyasaṃgaraḥ HV_App.I,31.1681b
sātyakiḥ satyasaṃgaraḥ HV_App.I,31.1750b
sātyakiḥ samapadyata HV_App.I,29.1184b
sātyakena ca bhārata HV_App.I,29.1263b
sātyake yuktam evaitat HV_App.I,16.38a
sātyaker dhvajavaṃśaṃ tu HV_App.I,31.1719a
sātyaker vakṣasi prabho HV_App.I,31.1745b
sātyake śṛṇu madvākyaṃ HV_App.I,31.147a
sātyake śṛṇu me vākyaṃ HV_App.I,31.1633a
sātyakeś ca dhanur bāṇaṃ HV_App.I,17.54a
sātyakes tasya dhīmataḥ HV_App.I,31.1629b
sātyakes tu rathaṃ prāyāt HV_App.I,22A.134a
sātrājiti priyā nānyā HV_App.I,29.276a
sātrājitī kṛṣṇamukheṅgitajñā HV_App.I,29D.319
sātrājitīsūnur udāravīryaḥ HV_App.I,29D.238
sātrājitīṃ cārjunam eva cātha HV_App.I,29D.283
sā tryahaṃ kṣantum arhati HV_App.I,29A.252b
sātvataṃ sattvasaṃpannaṃ HV_App.I,18.238**19:1a
sā dadyāt kāñcanaṃ candraṃ HV_App.I,29A.276a
sādayanti muhuḥ sarvān HV_App.I,12.52a
sāditāni mahīṃ jagmus HV_App.I,42B.1962a
sādinaś ca padātāś ca HV_App.I,42B.1371a
sādinaś cāśvapṛṣṭhebhyo HV_App.I,42B.1281a
sādinaś cāśvapṛṣṭhebhyo HV_App.I,42B.1360a
sādinaś cāśvayodhānāṃ HV_App.I,20.310a
sādinaḥ sapadātayaḥ HV_App.I,18.851b
sādinaḥ sādibhis tathā HV_App.I,31.1515b
sādinaḥ sādibhis tathā HV_App.I,31.3163b
sādinaḥ sādibhis tathā HV_App.I,31.3357b
sādinaḥ sāyudhā bhṛśam HV_App.I,31.3188b
sādinaḥ sāyudhās tathā HV_App.I,31.1506b
sādibhiś cāpi sādinaḥ HV_App.I,22A.141b
sā diśaṃ nikhilāṃ prācīṃ HV_App.I,42.222a
sādī padātiṃ sphuritādharoṣṭhaḥ HV_App.I,42B.732**31:18
sā devī pūjayām āsa HV_App.I,29.1500a
sā devī saptame māsi HV_App.I,35.61a
sā devī saptame māsi HV_App.I,35.96**22:2a
sādridrumā parvatakandarāntarā HV_App.I,42.598**31:69
sādhane vāpi nirvāṇe HV_App.I,41.1417a
sādhayāma ito vayam HV_App.I,27.136b
sādhayāmi mahābāho HV_App.I,18.506a
sādhayāmo namas te 'stu HV_App.I,13.80a
sādhayāmo vayaṃ deva HV_App.I,21.165a
sādhubhiś ca pṛthagvidhaiḥ HV_App.I,40.155**48:1b
sādhu mānuṣadehinā HV_App.I,18.485b
sādhu yādava vīryeṇa HV_App.I,29F.774a
sādhu rukmiṇinandana HV_App.I,30.302b
sādhur eva sadā bhavān HV_App.I,31.2389b
sādhu vīra mahābāho HV_App.I,30.302a
sādhu sādhv iti cābruvan HV_App.I,18.6**2:12b
sādhu sādhv iti vācocuḥ HV_App.I,30.394a
sādhu sādhv iti vegena HV_App.I,42B.1112a
sādhūn sādhupriyo hy asi HV_App.I,27.39b
sādhyasya bāṇābhihatas HV_App.I,42B.1343a
sādhyaṃ paramadhanvinām HV_App.I,42B.1340b
sādhyānām adhipaḥ kṛtaḥ HV_App.I,42.461**27:1b
sādhyān sādhyā vyajāyata HV_App.I,41.525b
sādhyā marudgaṇāś caiva HV_App.I,42B.2644**177:1a
sādhyā ye ca tapodhanāḥ HV_App.I,42B.2715**185:4b
sādhyā lokanamaskṛtāḥ HV_App.I,41.530b
sādhyā viśve ca kauravya HV_App.I,29.1261a
sādhyā viśveśvarās tathā HV_App.I,41.5b
sādhyā vai pannagās tathā HV_App.I,41.1146b
sādhyāś ca devāḥ sumahāprabhāvāḥ HV_App.I,42B.669
sādhyā sādhyān vyajāyata HV_App.I,42.402b
sādhyās tathā ādityagaṇāś ca sarve HV_App.I,42B.558
sādhyāṃ viśvāṃ ca bhārata HV_App.I,42.346b
sādhyena ditijāriṇā HV_App.I,42B.758b
sādhyo yuddhe mano dadhe HV_App.I,42B.1349b
sādhvanuhrādayojitāḥ HV_App.I,42B.835b
sādhvasaṃ tyajyatāṃ bhīru HV_App.I,29F.371a
sādhv ahaṃ śrotum icchāmi HV_App.I,41.1110a
sādhvī dānavasattama HV_App.I,29F.200b
sādhvī mantram udīrayet HV_App.I,29A.142b
sādhvī rājñā pracoditā HV_App.I,7.104b
sādhvīṣu manujāsu ca HV_App.I,35.46b
sādhvyo jagad dhārayanti HV_App.I,29A.69a
sā nadītīrajair drumaiḥ HV_App.I,42.225b
sānalajvālamaṇḍalam HV_App.I,18.983b
sānāv asya mahāgireḥ HV_App.I,29.1353b
sāniruddham abhāṣata HV_App.I,35.75b
sāniruddhasya bhāvinā HV_App.I,34.33**3:1b
sā nivṛttātha pakṣiṇī HV_App.I,29F.323**5:3b
sānukarṣapatākaiś ca HV_App.I,42B.1136a
sānukrośo yaduśreṣṭha HV_App.I,34.19a
sānugeṣu viśāṃ pate HV_App.I,29B.322b
sānujaṃ sabalaṃ prabho HV_App.I,13.55b
sānuprastarabhūṣaṇam HV_App.I,18.432b
sānusvaritarāgāyāḥ HV_App.I,41.1194a
sānusvārāḥ kriyās tataḥ HV_App.I,41.1212b
sāntare nijaghāna ha HV_App.I,28A.59b
sāntaḥpuro mahātejāḥ HV_App.I,29.1563a
sāntvapūrvam athābravīt HV_App.I,29.287b
sāntvayantī vaco devī HV_App.I,35.76a
sāntvayām āsa taṃ vīram HV_App.I,35.71a
sāntvayām āsatuś caiva HV_App.I,29F.799a
sāntvayitvā jagat prabhuḥ HV_App.I,29D.80b
sāntvayitvātha varado HV_App.I,43.44a
sāntvayitvā punaḥ punaḥ HV_App.I,29B.455b
sāntvayitvā punaḥ punaḥ HV_App.I,29F.386b
sāntvayitvā mahāvīryaṃ HV_App.I,20.319a
sāntvayitvā sureśvaraḥ HV_App.I,29F.72b
sāntvito vāsudevena HV_App.I,29.1048a
sāntvenāhaṃ vicintya vai HV_App.I,29B.103b
sā pātitanarendrāṇāṃ HV_App.I,18.863a
sā putraṃ suṣuve tataḥ HV_App.I,29C.18b
sā paurṇamāsyām aśnātu HV_App.I,29A.341a
sā prasphuritacārvoṣṭhī HV_App.I,29.163a
sā babhūva vināditā HV_App.I,42B.2506b
sā bālā mohitā rājan HV_App.I,32.6a
sā brahmalokaṃ sambhāvyam HV_App.I,41.742a
sāmagaḥ sāmavācakaḥ HV_App.I,42A.266**19:4b
sāmagānaṃ ca bhārata HV_App.I,41.1285**51:1b
sāmagānāṃ ca bhārata HV_App.I,41.1285b
sāmagītavimiśritām HV_App.I,42B.2501b
sāmagaiḥ samudīritām HV_App.I,42B.2500**161:1b
sāmagaiḥ sujapaiś cāpi HV_App.I,42B.2385a
sāmaghoṣasvano mahān HV_App.I,42.168b
sāmadāne janārdana HV_App.I,31.186b
sāmantajanasaṃsadi HV_App.I,31.2620b
sāmantā yuddhakuśalā HV_App.I,31.1503a
sāmabhāgas tu nirmitaḥ HV_App.I,41.795b
sāmabhiḥ sāmagair harim HV_App.I,31.2770b
sāmamūrdhā ca pāvanaḥ HV_App.I,31.211b
sāmaraughair mahātmabhiḥ HV_App.I,31.3134b
sāmavedaṃ ca jihvāgrād HV_App.I,41.788a
sāmānyaṃ tu naye hare HV_App.I,31.188b
sāmānyaṃ hi jagat kṛtsnaṃ HV_App.I,29F.30a
sāmānyās tāḥ kumārāṇāṃ HV_App.I,29D.17a
sā mālām amalāṃ gṛhya HV_App.I,18.562a
sāmāsi satataṃ vibho HV_App.I,31.1232b
sāmudracūrṇair avacūrṇitāni HV_App.I,29D.402
sā mṛṇmayena tu pibed HV_App.I,29A.329a
sā me kṛṣṇānugṛhṇāti HV_App.I,18.479a
sāmbaputrasya ca tadā HV_App.I,29F.804**17:1a
sāmbaputrasya dhīmataḥ HV_App.I,29F.804**18:1b
sāmbaprabhṛtibhiḥ prabho HV_App.I,29.1471b
sāmbamātātha gāndhārī HV_App.I,29.79a
sāmbaś ca dvārakāṃ yātā HV_App.I,29F.832a
sāmbaś ca paravīrahā HV_App.I,29B.248b
sāmbaś ca vīryasaṃpannaḥ HV_App.I,29F.283a
sāmbaś cāpi ca saptabhiḥ HV_App.I,31.3457b
sāmbas tasya vidūṣakaḥ HV_App.I,29F.288b
sāmbasya ca gadasya ca HV_App.I,29F.826b
sāmbasya ca mahātmanaḥ HV_App.I,29F.8b
sāmbasyairāvaṇo gajaḥ HV_App.I,29F.733b
sāmbaṃ kāmaṃ ca vīryavān HV_App.I,29B.373b
sāmbaṃ kṛtvā vidūṣakam HV_App.I,29F.226b
sāmbaṃ cāpy abravīt tadā HV_App.I,29F.441b
sāmbaḥ samaramadhyasthān HV_App.I,29F.792a
sāmbāya dīyatāṃ rāmā HV_App.I,39.9a
sāmbāyāsiṃ mahātmane HV_App.I,29F.694b
sāmbāyairāvaṇaṃ nāgaṃ HV_App.I,29F.718a
sāmbugarbhāvivāmbudau HV_App.I,42B.1970b
sāmbena ca gadena ca HV_App.I,29B.199b
sāmbena cāparaiś cāpi HV_App.I,29B.277a
sāyakānāṃ sutīkṣṇānāṃ HV_App.I,42B.1231**67:1a
sāyakān vividhākṛtīn HV_App.I,42B.1070b
sāyakair arditaḥ prabhuḥ HV_App.I,42B.1083b
sāyakair marmabhedibhiḥ HV_App.I,42B.1551b
sāyakotsargabahulaṃ HV_App.I,18.836a
sā yathaivārṇavagatā HV_App.I,18.550a
sāyaṃ prātaś ca tattvajño HV_App.I,41.817a
sāyaṃ prātaḥ śubhaṃ labhet HV_App.I,24.2b
sāyaṃ prātaḥ sadā rājan HV_App.I,40.157**49:16a
sāyaṃ prātaḥ samāhitaḥ HV_App.I,44.59**13:2b
sā yāti narakān ghorān HV_App.I,29A.425**5:2a
sāyāhne cāmaragaṇair HV_App.I,31.265a
sāyāhne 'ndhakavṛṣṇayaḥ HV_App.I,29D.115b
sāyāhne puṇḍarīkākṣo HV_App.I,31.1352a
sāyāhne vītakalmaṣāḥ HV_App.I,11.334b
sāyujyaṃ prāpnuyām aham HV_App.I,31.793b
sāyujyaṃ mama gaccatu HV_App.I,31.853b
sāyudhapragrahau vīrau HV_App.I,18.805a
sāyudhā daityasattamāḥ HV_App.I,43.93b
sāyudhābharaṇāmbarāḥ HV_App.I,18.829b
sāyudhāḥ saparaśvadhāḥ HV_App.I,41.1853b
sā yauvanaguṇopetā HV_App.I,18.28a
sāraṇaś coddhavaś cobhau HV_App.I,29B.200a
sāraṇaṃ daśabhir vidhvā HV_App.I,31.1553a
sāraṇaḥ pañcaviṃśatyā HV_App.I,31.3454a
sāraṇe ca mahābale HV_App.I,22.74b
sāraṇena śaṭhena ca HV_App.I,29B.276b
sārathiś ca samantataḥ HV_App.I,31.1686b
sārathiṃ ca jaghānāśu HV_App.I,17.28a
sārathiṃ ca tathāgatam HV_App.I,31.1690b
sārathiṃ ca śarais tribhiḥ HV_App.I,31.3209b
sārathiṃ ca hayāṃs tasya HV_App.I,17.24a
sārathiṃ cāsya vivyādha HV_App.I,18A.24a
sārathiṃ cāsya hatvā tu HV_App.I,18.996**116:32a
sārathiṃ tvarito 'bravīt HV_App.I,42B.1789b
sārathiṃ navabhiḥ śaraiḥ HV_App.I,25.114b
sārathiṃ pañcaviṃśatyā HV_App.I,31.1685a
sārathiṃ prāhiṇot tasya HV_App.I,25.116a
sārathiṃ sa mahātejā HV_App.I,42B.1199a
sārathī ca mahābalau HV_App.I,17.70b
sārathe dāruka prabho HV_App.I,21.171b
sārather hayayāyinaḥ HV_App.I,30.116b
sāratheś ca śiraḥ kāyāc HV_App.I,28A.63a
sāratheś ca śiraḥ kāyād HV_App.I,31.1702a
sāratheś ca śiraḥ kāyād HV_App.I,31.1999a
sārathye yojitaś cāsīt HV_App.I,42.461**28:1a
sārameyamukhā raudrāś HV_App.I,42B.2897**205:1a
sārameyaṃ yathā dṛṣṭvā HV_App.I,30.226a
sārameyumukhā raudrāḥ HV_App.I,42B.2893**203:2a
sāravadbhir anekadhā HV_App.I,11.261b
sāravanto hatā vṛkṣā HV_App.I,11.284a
sārasānām ivāmbare HV_App.I,42B.1020b
sārasābhirutāni ca HV_App.I,42A.118b
sāras uddhṛtya kaśyapaḥ HV_App.I,29.362b
sārasenāpi vihitaṃ HV_App.I,18.192a
sārasaiḥ kurarair api HV_App.I,42A.116b
sāraso me puraṃ tatra HV_App.I,18.159a
sārasvato yavakrītaḥ HV_App.I,24.167a
sārkacandravibhūṣitam HV_App.I,42B.2169b
sārṅgadhanvā kirīṭabhṛt HV_App.I,31.3043b
sārciṣmatyaḥ sudāruṇāḥ HV_App.I,42.515b
sārdhaṃ kubereṇa saguhyakena HV_App.I,31.946
sārdhaṃ tayā bhīṣmatanūjayā harim HV_App.I,31.2917
sārdhaṃ devarṣibhiḥ prabhuḥ HV_App.I,42B.2720b
sārdhaṃ pañcāśatā tataḥ HV_App.I,6B.119**7:5b
sārdhaṃ putraiś ca pautraiś ca HV_App.I,42B.353a
sārdhaṃ pauṇḍreṇa vīryavān HV_App.I,22A.63b
sārdhaṃ prāsāsitomaraiḥ HV_App.I,43.121b
sārdhaṃ sarveṇa sainyena HV_App.I,42B.738a
sārdhaṃ sarvair marudgaṇaiḥ HV_App.I,42B.2419b
sārpam astraṃ tathādbhutam HV_App.I,42A.249b
sārvakāmikam annādyaṃ HV_App.I,29.1520a
sālatālopamaṃ nṛpa HV_App.I,31.3501b
sālaṃkāraparicchadam HV_App.I,31.3057b
sālaṃ gṛhītvā tatraiva HV_App.I,11.241**12:1a
sālās tālāḥ priyālāś ca HV_App.I,42A.124a
sālais tālaiś ca bhāsvaraiḥ HV_App.I,42.253b
sālais tālais tamālaiś ca HV_App.I,42A.447a
sālvarājaṃ nṛpājñayā HV_App.I,20.894b
sālvarājaṃ mahābalam HV_App.I,20.731b
sālvarājo mahādyutiḥ HV_App.I,20.703b
sālvaḥ pravadatāṃ śreṣṭhas HV_App.I,20.251a
sālvaḥ saubhapatiś caiva HV_App.I,20.452a
sālvaḥ saubhapatiś caiva HV_App.I,20.680a
sālvo 'pi nṛpatiśreṣṭhas HV_App.I,20.760a
sālvo 'pi bharataśreṣṭha HV_App.I,20.912a
sālvo 'pi sumahātejā HV_App.I,20.798a
sāvarṇasya tu putrā vai HV_App.I,1.29a
sāvaśeṣaṃ tapo yasya HV_App.I,29.790a
sā vākyam idam abravīt HV_App.I,34.4b
sāvitra iti yaṃ viduḥ HV_App.I,42B.734b
sāvitrasya vadhaṃ prepsur HV_App.I,42B.909a
sāvitraṃ chādayām āsuḥ HV_App.I,42B.931a
sāvitraṃ balinandanaḥ HV_App.I,42B.924b
sāvitraṃ mitram eva ca HV_App.I,41.544b
sāvitraḥ śaktim uttamām HV_App.I,42B.914b
sāvitrī ca yaśasvinī HV_App.I,29A.34b
sāvitrī cāpi devānāṃ HV_App.I,8.21a
sāvitrī durgataraṇī HV_App.I,42B.2539a
sāvitrīm akarot prabhuḥ HV_App.I,42.318b
sāvitrī vividhāḥ kriyāḥ HV_App.I,24.6b
sāvitrī vedamātā ca HV_App.I,29.68a
sāvitrīsahito brahmaṃl HV_App.I,40.144**40:6a
sāvitrīṃ cāpi viprāṇāṃ HV_App.I,30.374a
sāvitrīṃ bhaktavatsalām HV_App.I,35.29b
sāvitre niyame pūrṇe HV_App.I,18.976a
sāvitro devasattamaḥ HV_App.I,42B.918b
sāvitryā dharmanityayā HV_App.I,29A.432b
sāvitryā vratakaṃ kṛtvā HV_App.I,29A.436a
sā viprāya manasvinī HV_App.I,29A.286b
sā velikābhūr atha patsukhā ca HV_App.I,29D.297
sā śaktiḥ sarvakalyāṇī HV_App.I,31.1842a
sā śubhaṃ kauṅkumaṃ vāsaḥ HV_App.I,29.100**4:1a
sāśrupātekṣaṇā dīnāḥ HV_App.I,18.1031a
sāśvāṃ sarathakuñjarām HV_App.I,42B.1452b
sāśvo 'śvapatir eva ca HV_App.I,42B.2860b
sā satī dharmacāriṇī HV_App.I,29A.86b
sā sadāhani nirgatya HV_App.I,5.13a
sā sūtāpatyayugalaṃ HV_App.I,12.6a
sā sṛṣṭā pānnagī māyā HV_App.I,30.294a
sāsmi pūrṇena yogena HV_App.I,18.548a
sāham adyāvahāsyāsmi HV_App.I,29.246a
sāhasaṃ yat kṛtaṃ tābhyāṃ HV_App.I,31.2411a
sāhaṃ kadambam ālīnā HV_App.I,18.546a
sāhaṃ ramāmi kāntena HV_App.I,29F.428a
sāhāyyam upakalpyatām HV_App.I,36.36b
sāhāyyaṃ kartum udyataḥ HV_App.I,31.3109b
sāhāyyaṃ kuru mānada HV_App.I,20.755b
sāhāyyaṃ dattam iccchāmo HV_App.I,29B.172a
sāhāyyārthaṃ mahātmanām HV_App.I,29B.158b
sāhāyyārthaṃ vṛto mayā HV_App.I,29.647b
sāhāyyārthe tu rājāno HV_App.I,29B.156a
sā hi me jananī dhanyā HV_App.I,31.2681a
sā hi satyavatī puṇyā HV_App.I,6B.80a
sāṃkṛtir gālavaś caiva HV_App.I,6B.100a
sāṃkṛtyā gālavās tathā HV_App.I,6B.110b
sāṃkhyayogasamāśritāḥ HV_App.I,31.1249b
sāṃkhyaṃ yogaṃ ca veda yaḥ HV_App.I,42.18b
sāṃkhyācāryaś ca matimān HV_App.I,41.446a
sāṃkhyās tattvavido hare HV_App.I,31.1138b
sāṃkhyāḥ prakṛtisaṃjñitam HV_App.I,31.1135b
sāṃkhye yoge ca yā buddhis HV_App.I,42A.536a
sāṃgrāmikaparicchadaiḥ HV_App.I,42B.2776**192:5b
sāṃgrāmikavidhijñaś ca HV_App.I,20.776a
sāṃgrāmikair ābharaṇaiś ca citrair HV_App.I,42B.399
sāṃdīpanisutaś caiva HV_App.I,20.305a
sāṃdīpaniṃ kāśyam upāgamadyaḥ HV_App.I,31.785
sāṃnidhyaṃ kalpayām āsa HV_App.I,35.68a
sāṃnidhyaṃ tava tatra yat HV_App.I,29.261b
sikatāḥ pṛśnayo 'kṣatāḥ HV_App.I,41.522b
siñcantī netravāriṇā HV_App.I,29F.451**9:4b
sitakeśordhvavastraś ca HV_App.I,42B.68a
sitadaśanaḥ śuśubhe rathāsanasthaḥ HV_App.I,42B.298
sitadrumalatākīrṇaṃ HV_App.I,42.266a
sitapakṣā śoṇaśirāḥ HV_App.I,5.10a
sitapṛṣṭhā sitodarī HV_App.I,5.10b
sitaprāvaraṇoṣṇīṣaḥ HV_App.I,18.981a
sitātapatraṃ danujeśvarasya HV_App.I,42B.370
sitātapatraiḥ śaradindukāntaiḥ HV_App.I,42B.660**27:1
sitābhraghanasaṃkāśā HV_App.I,42A.93a
sitena śaśivarcasā HV_App.I,42B.367b
sitair lohitakair api HV_App.I,42A.91b
sitodvṛttogradaṃṣṭriṇam HV_App.I,42.525b
sitoṣṇīṣaś caturmukhaḥ HV_App.I,41.397b
siddhakṣetraṃ maheśvaraḥ HV_App.I,7.86b
siddhagandharvamunayo HV_App.I,42B.1012a
siddhacāraṇagandharva+ HV_App.I,42B.1012**50:1a
siddhacāraṇagandharvaiḥ HV_App.I,4.42a
siddhacāraṇapakṣibhiḥ HV_App.I,18.448**45:1b
siddhacāraṇarakṣobhiḥ HV_App.I,18.448a
siddhacāraṇasaṃghaiś ca HV_App.I,42A.455a
siddhacāraṇasevitam HV_App.I,30.58b
siddhacāraṇasevitām HV_App.I,35.40b
siddhalokais tathā saha HV_App.I,42B.2168b
siddhasaṃghāś ca taṃ sadā HV_App.I,4.46b
siddhaṃ naḥ kāryam īhitam HV_App.I,31.2888b
siddhaṃ me kāryam īhitam HV_App.I,33.24b
siddhaṃ me janmanaḥ kṛtyaṃ HV_App.I,31.671a
siddhaḥ siddha iva svayam HV_App.I,31.841b
siddhādeśāya vai nṛpaḥ HV_App.I,20.908b
siddhā dharmaḥ svayaṃbhūś ca HV_App.I,40.14a
siddhānāṃ ca mahātmanām HV_App.I,29F.211b
siddhānāṃ ca mahātmanām HV_App.I,41.352b
siddhānāṃ vadanonmuktāḥ HV_App.I,41.1370a
siddhānāṃ vadanonmuktāḥ HV_App.I,41.1969a
siddhā yakṣā maharṣayaḥ HV_App.I,31.3472b
siddhā yakṣā mahoragāḥ HV_App.I,31.3340b
siddhārthās taṃ mahādrumam HV_App.I,11.309b
siddhāś ca paramarṣayaḥ HV_App.I,18.899b
siddhāś ca paramarṣayaḥ HV_App.I,20.470b
siddhāś ca paramarṣayaḥ HV_App.I,30.393b
siddhāś ca paramarṣayaḥ HV_App.I,31.3331b
siddhāś ca munayaś caiva HV_App.I,31.934a
siddhāś ca sahakiṃnarāḥ HV_App.I,31.1133b
siddhāś caiva sacāraṇāḥ HV_App.I,29.1085b
siddhāḥ paṇcaka ādade HV_App.I,41.1392b
siddhāḥ paśyanti taṃ divi HV_App.I,42B.1155b
siddhikṣetram idaṃ prāhur HV_App.I,31.263a
siddhikṣetraṃ śaśāpa yaḥ HV_App.I,7.69b
siddhir eva na saṃśayaḥ HV_App.I,41.803b
siddhir vṛddhiḥ śrutir dhṛtiḥ HV_App.I,24.86b
siddhihetor mahīpate HV_App.I,41.814b
siddhihetor mahīpate HV_App.I,41.1161b
siddhiṃ paśyati lakṣaṇām HV_App.I,41.1131b
siddhiṃ prāpya krameyus te HV_App.I,41.1517a
siddhiṃ yānti śucivratāḥ HV_App.I,31.255b
siddhiṃ siddhiguṇāṃś caiva HV_App.I,41.834a
siddhiḥ sāṃyātrikāṇāṃ ca HV_App.I,8.23a
siddhair munivarais tathā HV_App.I,41.1421b
siddhaiś ca paramarṣibhiḥ HV_App.I,42B.793b
siddhaiḥ saptarṣibhis tathā HV_App.I,42A.15b
siddhaiḥ siddhārthatatparaiḥ HV_App.I,31.87b
siddho bhavati brāhmaṇaḥ HV_App.I,41.930b
siddho bhavati brāhmaṇaḥ HV_App.I,41.970b
siddho bhavati brāhmaṇaḥ HV_App.I,41.990b
siddho bhavati brāhmaṇaḥ HV_App.I,41.1012b
sindhavaś ca pratisrotam HV_App.I,29C.176a
sindhur vetravatī caiva HV_App.I,24.53a
sindhuvegho nagān iva HV_App.I,42B.958b
sindhor iva mahormayaḥ HV_App.I,42B.1209b
siprā carmaṇvatī puṇyā HV_App.I,24.52a
sirāvedhāṃś ca tadvidaḥ HV_App.I,11.57b
sirāsthimāṃsaṃ nirbhidya HV_App.I,11.64a
siṣicuḥ keśavaṃ patnyo HV_App.I,29D.49a
siṣeca cānyāḥ parihāsapūrvam HV_App.I,29D.319**1:3
siṣeca taśca govindo HV_App.I,29D.50a
siṣeca pakṣe kṛtacārucihnaḥ HV_App.I,29D.357
siṣeca pūrvaṃ nṛpa nāradaṃ tu HV_App.I,29D.318
siṣecāmṛtamiśreṇa HV_App.I,29E.95a
siṣeva sa prabhāvatīm HV_App.I,29F.414b
sisṛkṣatas tu nārācāṃś HV_App.I,18A.48a
siṃhaketuvibhūṣitam HV_App.I,30.6b
siṃhatrastā mṛgā iva HV_App.I,42B.1251**73:1b
siṃhatrāsād gajā iva HV_App.I,30.225b
siṃhadvīpiśatākulām HV_App.I,31.81b
siṃhanādam aghoṣayan HV_App.I,23.20b
siṃhanādam athākarot HV_App.I,22A.23b
siṃhanādam anīnadat HV_App.I,31.3214b
siṃhanādavināditam HV_App.I,43.27b
siṃhanādaṃ cakārāśu HV_App.I,17.39a
siṃhanādaṃ tataś cakre HV_App.I,18.996**116:33a
siṃhanādaṃ tataś cakre HV_App.I,18A.64a
siṃhanādaṃ tataś cakre HV_App.I,18A.82a
siṃhanādaṃ nandanti sma HV_App.I,42B.2041a
siṃhanādaṃ prakurvantaḥ HV_App.I,11.197a
siṃhanādaṃ prakurvantaḥ HV_App.I,31.1485a
siṃhanādaṃ prakurvantaḥ HV_App.I,31.1601a
siṃhanādaṃ prakurvanto HV_App.I,31.3066a
siṃhanādaṃ prakurvantau HV_App.I,31.1762a
siṃhanādaṃ prakurvaṃs tu HV_App.I,31.1594a
siṃhanādaṃ prakurvāṇo HV_App.I,31.1818a
siṃhanādaṃ pracakrire HV_App.I,18.925**103:5b
siṃhanādaṃ pracakrire HV_App.I,42B.1112b
siṃhanādaṃ pracakrire HV_App.I,42B.1374b
siṃhanādaṃ mahac cakrur HV_App.I,25.17a
siṃhanādaṃ mahac cakre HV_App.I,31.775a
siṃhanādaṃ mahāghoraṃ HV_App.I,31.1841a
siṃhanādaṃ mahāghoraṃ HV_App.I,31.2029a
siṃhanādaṃ mahāyuddhe HV_App.I,17.73a
siṃhanādaṃ mahārathaḥ HV_App.I,42B.1157b
siṃhanādaṃ vinadyāśu HV_App.I,42B.2392**146:6a
siṃhanādaṃ vimucyātha HV_App.I,42A.233a
siṃhanādaṃ vimuñcantaḥ HV_App.I,31.3125a
siṃhanādaṃ vyanīnadat HV_App.I,31.1743b
siṃhanādaṃ vyanīnadat HV_App.I,31.1777b
siṃhanādaṃ vyanīnadat HV_App.I,31.1819b
siṃhanādaṃ vyanīnadat HV_App.I,31.1988b
siṃhanādaṃ vyanīnadat HV_App.I,31.2049b
siṃhanādaṃ vyanīnadat HV_App.I,42A.518**47:10b
siṃhanādaṃ vyanīnadan HV_App.I,12.157b
siṃhanādaṃ vyamuñcata HV_App.I,42A.235**24:1b
siṃhanādaṃ samādade HV_App.I,31.1688b
siṃhanādaṃ samādade HV_App.I,31.2008b
siṃhanādaṃ samānadat HV_App.I,42.598**31:3b
siṃhanādān samākurvan HV_App.I,18.637**72:4a
siṃhanādāṃś ca garjatām HV_App.I,42B.1959b
siṃhanādena mahatā HV_App.I,42A.507a
siṃhanādena śūrāṇāṃ HV_App.I,20.657a
siṃhanādena śūrāṇāṃ HV_App.I,20.1025a
siṃhanādaiś ca puṣkalaiḥ HV_App.I,42B.1924b
siṃhanādo mahān āsīd HV_App.I,42B.2421a
siṃhapravaraketanām HV_App.I,30.372b
siṃhayuktena bhārata HV_App.I,41.1605b
siṃhalakṣaṇalakṣitam HV_App.I,20.396b
siṃhavaktrās tathāpare HV_App.I,42B.2899b
siṃhavaktrair ajihmagaiḥ HV_App.I,42B.237b
siṃhavad vinadaṃs tatra HV_App.I,31.1865a
siṃhavad vyanadad dhaṃso HV_App.I,31.3249a
siṃhavāhāṃ namasyāmi HV_App.I,30.372a
siṃhavikrāntagāminau HV_App.I,31.3270b
siṃhavyāghranibhānanāḥ HV_App.I,24.125b
siṃhavyāghrāṃś ca jaghnatuḥ HV_App.I,31.2219b
siṃhaśārdūladarpāṇāṃ HV_App.I,20.19a
siṃhaśārdūladarpāṇāṃ HV_App.I,42B.1859a
siṃhaśārdūlasaṃnādaiḥ HV_App.I,18.450a
siṃhasya purataḥ sthitaḥ HV_App.I,42A.518**47:4b
siṃhasyārdhatanuṃ prabhuḥ HV_App.I,42A.81b
siṃhasyevetare mṛgāḥ HV_App.I,42B.1432b
siṃhaḥ kṣudramṛgaṃ yathā HV_App.I,20.839b
siṃhā iva grahākrāntā HV_App.I,12.129a
siṃhān āpatato dṛṣṭvā HV_App.I,30.281a
siṃhānāṃ mṛgavidviṣām HV_App.I,31.335b
siṃhān vidrāvayām āsur HV_App.I,30.284a
siṃhān vidrāvitān dṛṣṭvā HV_App.I,30.285a
siṃhān vyāghrān varāhāṃś ca HV_App.I,15.17a
siṃhān vyāghrān varāhāṃś ca HV_App.I,30.263a
siṃhārasitanirghoṣaḥ HV_App.I,18.773a
siṃhāsanagatasya vai HV_App.I,42B.46b
siṃhāsanam anadhyāsya HV_App.I,20.367a
siṃhāsaneṣu citreṣu HV_App.I,20.101a
siṃhikā grahamātā ca HV_App.I,41.560a
siṃhikātanayaś caiva HV_App.I,42B.331a
siṃhikātanayo yas tu HV_App.I,42.453a
siṃhikā daityamātaraḥ HV_App.I,24.22b
siṃhikā suṣuve rāhuṃ HV_App.I,42.373a
siṃhair vyāghraiḥ samākulā HV_App.I,8.11b
siṃho gajapatiṃ yathā HV_App.I,25.106b
siṃho 'pi ca tad agrasat HV_App.I,42A.518**47:5b
siṃho vyāghro hayaḥ śarāḥ HV_App.I,24.185b
sīkarodgāramiśritam HV_App.I,30.114b
sītayā ca śriyā yukto HV_App.I,31.729a
sītā cekṣumatī caiva HV_App.I,42A.433**39:1a
sīdate vasudhāmadhye HV_App.I,41.1004a
sīdamānamahādrume HV_App.I,18.751b
sīdamānaś ca salile sa HV_App.I,41.963a
sīmantinīnāṃ sarvāsām HV_App.I,29.301a
sīriṇe vajrapāṇinā HV_App.I,20.1012b
sukaṇṭhā madhurasvarāḥ HV_App.I,11.338b
sukapolamanoharā HV_App.I,12.18b
sukīrtikulavardhanam HV_App.I,24.203b
sukuṇḍalāni cānyeṣāṃ HV_App.I,29F.708a
sukumāraś ca tatsutaḥ HV_App.I,7.163b
sukumārasya putras tu HV_App.I,7.164a
sukṛtaṃ te vijānāmi HV_App.I,38.28a
sukṛtāny apy arundhati HV_App.I,29A.65b
sukṛtiś caiva bhārgavaḥ HV_App.I,1.12b
sukṛtīnāṃ tathaiva ca HV_App.I,29F.74b
sukṛto viśvakarmaṇā HV_App.I,29F.264b
suketutanayaś cāpi HV_App.I,7.160a
suketuś cāpi vīryavān HV_App.I,18.688b
suketus tasya cātmajaḥ HV_App.I,7.159b
sukeśyA vacanaṃ ślāghyaṃ HV_App.I,34.39**4:3a
sukhakṛt sarvabhūtānāṃ HV_App.I,31.1177a
sukhadaḥ sarvado nityam HV_App.I,42A.266**19:7a
sukhaduḥkhe tathā krodhe HV_App.I,40.157**49:14a
sukhaduḥkhoṣṇaśītāni HV_App.I,29B.413a
sukhaprasādāḥ sukhadāḥ HV_App.I,24.110a
sukham atra nivatsyasi HV_App.I,42B.3049b
sukham āste sa māṃsapaḥ HV_App.I,31.627b
sukham eva prajāḥ sarvā HV_App.I,31.2097a
sukharaktā mahāsurāḥ HV_App.I,29F.434b
sukhalakṣyaṃ vapuḥ kṛtvā HV_App.I,20.57a
sukhasupto vibudhyate HV_App.I,40.73b
sukhaṃ tasmād avāpnumaḥ HV_App.I,12.208b
sukhaṃ duḥkhaṃ ca bhūtānāṃ HV_App.I,41.1927a
sukhaṃ yatra mudo yatra HV_App.I,41.411a
sukhaṃ yāsyanti nirvṛtim HV_App.I,20.614b
sukhaṃ vṛndāvane vane HV_App.I,12.236b
sukhaṃ svapiti yogātmā HV_App.I,42A.583**62:5a
sukhaṃ svapsyati māciram HV_App.I,27.127b
sukhānām api sat sukham HV_App.I,29C.122b
sukhāya janarañjanam HV_App.I,29F.236**3:3b
sukhāya jīvanti ciraṃ mahāmune HV_App.I,29.454
sukhāsanaṃ samāsthāya HV_App.I,31.573a
sukhāsīnaṃ puraṃdaram HV_App.I,29.497b
sukhāsīnaḥ sabhāṃ ramyāṃ HV_App.I,20.778a
sukhāsīnāya keśavaḥ HV_App.I,29.314b
sukhāsīnau kathāntare HV_App.I,20.1089b
sukhe duḥkhe ca rāge ca HV_App.I,31.621a
sukhenaivopapadyate HV_App.I,40.56**12:1b
sukhenaivopapadyate HV_App.I,40.86b
sukhenaivoṣitaḥ kṛṣṇas HV_App.I,20.94a
sukhenotpalagandhinā HV_App.I,29.193b
sukho 'nilaś candanapaṅkaśītaḥ HV_App.I,29F.494
sukhopaviṣṭaṃ viśrāntaṃ HV_App.I,29.838a
sukhopaviṣṭaṃ śrīmantaṃ HV_App.I,20.501a
sukhopaviṣṭān rucirāsaneṣu HV_App.I,20.669
sukhopaviṣṭās te sveṣu HV_App.I,20.504a
sukhopaviṣṭhau sahitau HV_App.I,20.814a
sugatim ito vrajate gatajvaraḥ HV_App.I,29B.480
sugandhagandhā ca sadā HV_App.I,29E.149a
sugandhatoyo bhava mṛṣṭatoyas HV_App.I,29D.294
sugandham arimardana HV_App.I,29F.327b
sugandhasusparśarasakṣamāṇi HV_App.I,29D.305
sugandhāni mahābala HV_App.I,29C.113b
sugandhinaṃ śaradamalārkatejasam HV_App.I,41.337
sugātri tava kathyatām HV_App.I,29.181b
sugātri haṃsāḥ pulināny adhṛṣṭāḥ HV_App.I,29F.506
sugrīvarājyadātā tvaṃ HV_App.I,36.56a
sugrīvā ca sulocanā HV_App.I,42B.2694b
sugrīveṇa purā nṛpa HV_App.I,31.2439b
sughorarūpo vibabhau raṇe baliḥ HV_App.I,42B.2362
sughorān vātarecakān HV_App.I,42B.1920b
sucārucārupraticakracakram HV_App.I,42B.514
sucārurūpā dharmajñā HV_App.I,41.1490a
sucitrāmbaravāsasaḥ HV_App.I,41.1023b
sucelā mṛṣṭahastā ca HV_App.I,29A.459a
sujambhaś ceti viśrutāḥ HV_App.I,42.367b
sujānuḥ pīnajaghanā HV_App.I,41.1114a
sujīva iti me matiḥ HV_App.I,31.2378b
sutapā candravihitā HV_App.I,41.1653a
sutapā nirbhayo dṛḍhaḥ HV_App.I,1.47b
sutapāś caiva vāsiṣṭhaḥ HV_App.I,1.43a
sutaptajāmbūnadacārucitram HV_App.I,42B.798
sutaptajāmbūnadatulyavarcasā HV_App.I,42B.138
sutalaṃ nāma pātālam HV_App.I,42B.2915a
sutalaṃ nāma pātālaṃ HV_App.I,42B.2930a
sutavīrye kutūhalaḥ HV_App.I,18.153b
sutasya priyakāmyayā HV_App.I,29B.138b
sutaḥ sākocavikalaḥ HV_App.I,30.23a
sutādvayaṃ mahārāja HV_App.I,16.12a
sutāya ripumardine HV_App.I,20.704b
sutārthe te mayā sārdhaṃ HV_App.I,29E.139a
sutāsu mama mānada HV_App.I,18.130b
sutās te śambarasya ha HV_App.I,30.17b
sutā hy asya durāsadāḥ HV_App.I,29B.117b
sutāṃ draṣṭuṃ nareśvaraḥ HV_App.I,6B.50b
sutāṃ prāpnoty asaṃśayam HV_App.I,29A.237b
sutīkṣṇaghorāmalatīkṣṇadhāram HV_App.I,42B.528
sutīkṣṇaṃ dānavārdanam HV_App.I,42B.919b
sutīkṣṇair marmabhedibhiḥ HV_App.I,41.1010b
sutīrthāṃ bahulodakām HV_App.I,41.1479b
suto bhīmarathasya vai HV_App.I,7.148**8:2b
suto me pālayiṣyati HV_App.I,18.161b
suto rājyam akārayat HV_App.I,18.225b
sutoṣaṇaṃ krodhadhanaṃ vipāpam HV_App.I,29.963
sudakṣiṇaṃ putravatī HV_App.I,29A.263a
sudatī śubhanāsikā HV_App.I,12.19b
sudarśanaṃ mumocātha HV_App.I,29B.444a
sudarśanena kṛtyāstu HV_App.I,44.58**9A:1a
sudughāṃ homakarmaṇi HV_App.I,18.306**31:1b
sudurjayā daityavṛṣāḥ surārayo HV_App.I,42B.100
sudurjayās toyadanādanādāḥ HV_App.I,42B.724
sudṛḍhaṃ baddhasauhṛdā HV_App.I,5.11b
sudeho 'yaṃ patatv adya HV_App.I,6.40**10:5a
suddham āhāram āhṛtam HV_App.I,11.325b
sudharmākṛtisaṃsthitam HV_App.I,31.2763b
sudharmā ca mahābāhuḥ HV_App.I,41.538**42:1a
sudharmādvāram āyayuḥ HV_App.I,31.2425b
sudharmāṃ vai dvijottamaḥ HV_App.I,31.2762b
sudharmeti ca viśrutā HV_App.I,26.66b
sudhāpaṅkavilepanam HV_App.I,20.956b
sudhāmā virajās tathā HV_App.I,42B.2672b
sudhāṃ ca vasudhātale HV_App.I,41.1789b
sudhautaiḥ suprasannāgraiḥ HV_App.I,42B.1038a
sunadyā munijuṣṭayā HV_App.I,29B.77b
sunayopetavad hitam HV_App.I,20.111b
sunahotrasya dāyādās HV_App.I,7.12a
sunahotro mahāyaśāḥ HV_App.I,7.11b
sunāṭyena naṭas tadā HV_App.I,29F.51b
sunābho nāma viśrutaḥ HV_App.I,29F.419b
sunirmalaiḥ pāvakasaṃnibhais te HV_App.I,42B.662
suniścitaṃ balaripum īkṣya nārado HV_App.I,29.826
suniścitaṃ mām avagamya sarvathā HV_App.I,29.461
sunīthasya tu dāyādaḥ HV_App.I,7.158a
sunīthaṃ samavākiran HV_App.I,22A.99b
sunīthena narādhipāḥ HV_App.I,20.203b
sunīthena mahātmanā HV_App.I,20.201b
sunītho 'tha mahāprājño HV_App.I,20.175a
sunītho nāma dhārmikaḥ HV_App.I,7.157b
sunetraḥ kṣatravṛddhaś ca HV_App.I,1.47a
suparṇadhvajam āsthāya HV_App.I,18A.22a
suparṇam abhivādya ca HV_App.I,38.9b
suparṇasamavikramaḥ HV_App.I,42B.1672b
suparṇa sukṛtena tvāṃ HV_App.I,36.28a
suparṇasya ca kampitam HV_App.I,42A.440b
suparṇaṃ cābhivādayat HV_App.I,38.4b
suparṇaṃ puruṣottamaḥ HV_App.I,36.81b
suparṇā vicaranti sma HV_App.I,30.300a
suparṇāś ca tathāpare HV_App.I,41.1147b
suparṇāś ca mahātmāno HV_App.I,29.469a
suparṇāṃś ca sunirmalān HV_App.I,43.157b
suparṇāḥ śatapatrāś ca HV_App.I,24.191a
suparṇo bhogināṃ caiva HV_App.I,42.460a
suparvaiḥ kaṅkavājitaiḥ HV_App.I,30.150b
supārśvasya gireḥ pāde HV_App.I,41.1659a
supārśvo girimukhyas tu HV_App.I,41.1250a
supārśvo girimukhyas tu HV_App.I,41.1437a
supītadhāraṃ vipulaṃ HV_App.I,42B.920a
supuṅkhaṃ sūryasaṃkāśaṃ HV_App.I,42B.1523a
suputrāt svarga eva hi HV_App.I,31.66b
suputrā syāṃ subhagā cārurūpā HV_App.I,29A.155
supuraṃ nāma nāmataḥ HV_App.I,29F.235b
supure puravāsīnāṃ HV_App.I,29F.241a
supuṣpitamahādrumaiḥ HV_App.I,42.238b
supuṣpitalatādrumam HV_App.I,42A.456b
suptasya śayane divye HV_App.I,18.582a
suptaṃ nyagrodhaśākhāyāṃ HV_App.I,41.221a
suptaṃ mattaṃ pramattaṃ vā HV_App.I,5.107a
supteṣu niśi sarvatra HV_App.I,31.1622a
suptotthite deva jagannivāsa HV_App.I,27.66
supracārān surān kṛtvā HV_App.I,29C.202a
supradīptais tribhir bāṇair HV_App.I,43.159a
suprabhūtendhanavatī HV_App.I,31.3029a
suprabhe dve ca dārike HV_App.I,18.239b
supramattā mahābalāḥ HV_App.I,18.945**109:2b
supravṛddhair hiraṇmayaiḥ HV_App.I,42.251b
suprasannamukhī tadā HV_App.I,42B.2444**152:1b
suprahārahatau tadā HV_App.I,29B.431b
suprahārāhataṃ dṛṣṭvā HV_App.I,29.1251a
supriyā ca sugandhā ca HV_App.I,42.390a
supriyā subhagā tathā HV_App.I,42B.2693b
suprītamanaso viprās HV_App.I,11.125a
suprītā hi bhajasva mām HV_App.I,35.65b
suprītenāntarātmanā HV_App.I,30.377b
subaleṣv abaleṣu vā HV_App.I,14.30b
subāhur meghanādaś ca HV_App.I,42B.124a
subāhuḥ kubjabāhuś ca HV_App.I,42B.88a
subrahmaṇyaṃ prayujyate HV_App.I,42B.843b
subrahmātmā suvarcaskaḥ HV_App.I,42B.2234a
subhagā ca bhaviṣyati HV_App.I,29E.148b
subhagā darśanīyā ca HV_App.I,29A.279a
subhagā darśanīyā ca HV_App.I,29A.287a
subhagāyavapuḥputra+ HV_App.I,29A.333a
subhagā rūpabhāvinī HV_App.I,29A.207b
subhagā rūpaśālinī HV_App.I,29A.254b
subhagā vijvarā tathā HV_App.I,29A.302b
subhadrayā caiva varāṅgayaṣṭyā HV_App.I,29D.235
subhāsvaraṃ bhūtasahasrayuktaṃ HV_App.I,42B.796
subhrūṃ cārunibhānanāṃ HV_App.I,41.1027b
subhrūḥ padmanibhānanā HV_App.I,41.1114b
sumadhyāś cārumadhyāś ca HV_App.I,42B.2689a
sumanā caiva kausalyā HV_App.I,29F.202a
sumanāsyo dadhimukhas HV_App.I,24.31a
sumanāḥ sumatisvanaḥ HV_App.I,42A.167b
sumantur jaiminis tathā HV_App.I,29B.84b
sumahac ca ripor balam HV_App.I,20.1108b
sumahaṃ nāma dhārmikam HV_App.I,6B.20b
sumahāñ śuśruve śabdas HV_App.I,31.1904a
sumahān ity anekaśaḥ HV_App.I,20.8b
sumahān harṣavardhanaḥ HV_App.I,20.191b
sumitrānandivardhanaḥ HV_App.I,18.219b
sumitrāyāḥ sutābhyāṃ ca HV_App.I,18.221a
sumitrāsutayoś caiva HV_App.I,18.221**17:1a
sumuktair nataparvabhiḥ HV_App.I,42B.2225**136:1b
sumuktaiḥ śīghragāmibhiḥ HV_App.I,42B.2218b
sumuktaiḥ śīghragāmibhiḥ HV_App.I,42B.2222b
sumukhānāṃ suveginām HV_App.I,42B.1231**67:1b
sumudrair api vāribhiḥ HV_App.I,23.5b
suyaśā nāma viśrutā HV_App.I,7.103b
suyāmunadidṛkṣayā HV_App.I,15.1**1:1b
suyāmunadidṛkṣayā HV_App.I,15.3b
suyuddham evāstu dhig astu jihmatām HV_App.I,29.719
suragaṇasainyavadhāya dānavendraḥ HV_App.I,42B.129
surathā ca pramāthinī HV_App.I,42.390b
surathā ca pramāthinī HV_App.I,42B.2695b
surathā pramādinī HV_App.I,42B.2694**181:1b
suradānavasainyānāṃ HV_App.I,42B.875a
suradānavasainyānāṃ HV_App.I,42B.907**45:2a
suradevī ca bhūteṣu HV_App.I,8.30a
surapriyāṃ surāṃ devīṃ HV_App.I,35.36a
surabhiḥ sā tu gaur bhūtvā HV_App.I,41.510a
surabhīkṛtavāyuṣu HV_App.I,5.17b
surabhyapatyam ity etat HV_App.I,42.399a
surabhyāṃ tāḥ samutthitāḥ HV_App.I,41.524b
surabhyāṃ samajāyata HV_App.I,41.536b
suramānyo bhaviṣyati HV_App.I,20.1135b
suramyāṃ toyakalilāṃ HV_App.I,42.247a
surarṣipratimaḥ śrīmān HV_App.I,42B.2728a
suravigrahakāriṇaḥ HV_App.I,24.116b
suraśreṣṭhāya bhārata HV_App.I,41.507b
suraśreṣṭhena bhārata HV_App.I,42B.2804**194:1b
surasamarābhimukhaḥ prayāti tūrṇam HV_App.I,42B.272**16:2
surasaṃghāḥ sahasraśaḥ HV_App.I,43.105b
surasāṃ ca trayodaśa HV_App.I,42.342**16:1b
surasenārimardana HV_App.I,20.75b
surasenārimardana HV_App.I,20.1100b
surasainyasya sarvasya HV_App.I,42B.205a
surasainyaṃ pramardanti HV_App.I,43.150a
surasainyāni saṃyuge HV_App.I,42B.1460b
surāṇām adbhutaṃ mahat HV_App.I,41.1429b
surāṇām arayo madhye HV_App.I,43.111a
surāṇām asurāṇāṃ ca HV_App.I,42B.1716a
surāṇām iva vāsavaḥ HV_App.I,42B.253b
surāṇām uttamāṅgāni HV_App.I,42B.1467a
surāṇāṃ kadanaṃ cakre HV_App.I,42B.2080a
surāṇāṃ kampajanana+ HV_App.I,42B.1398**79:1a
surāṇāṃ ca mahākṣaye HV_App.I,42B.1398b
surāṇāṃ daivataṃ śakraḥ HV_App.I,20.432a
surāṇāṃ nandivardhana HV_App.I,42B.2406b
surāṇāṃ nandivardhane HV_App.I,42B.2656b
surāṇāṃ vijayāya ca HV_App.I,42A.407b
surāṇāṃ vijayāya vai HV_App.I,18.407b
surāṇāṃ śaraṇaṃ devam HV_App.I,42B.2652a
surāṇāṃ havyam uttamam HV_App.I,42B.2759b
surādyam asurāntakam HV_App.I,20.159b
surādhipas tu bhagavān HV_App.I,42B.489a
surāpo gurutalpagaḥ HV_App.I,45.31b
surāribhītiṃ vidadhan sanātanaḥ HV_App.I,42.598**31:47
surārir harilocanaḥ HV_App.I,24.147b
surāś ca surabhāvana HV_App.I,18.405b
surāṣṭraviṣayo mahān HV_App.I,18.63b
surāṣṭraṃ godhanāyutam HV_App.I,18.76b
surāṣṭrāś ca subāhlīkāḥ HV_App.I,42A.450a
surāsuragaṇāḥ sarve HV_App.I,41.1806a
surāsuragaṇāḥ sarve HV_App.I,41.1812a
surāsuragaṇair api HV_App.I,20.898b
surāsuragaṇaiḥ saha HV_App.I,15.29b
surāsuragurur brahmā HV_App.I,24.5a
surāsuraguruś ca saḥ HV_App.I,42B.2483**159:1b
surāsuraguruśreṣṭha HV_App.I,42B.2944a
surāsuraguruṃ devaṃ HV_App.I,42.362**18:12a
surāsuraguruṃ prabhum HV_App.I,42B.2483b
surāsuraguruḥ śrīmān HV_App.I,42B.2524a
surāsuradvijabhujagāpsarogaṇair HV_App.I,42.93
surāsuranamaskṛtam HV_App.I,20.624b
surāsuranamaskṛtaḥ HV_App.I,43.64**5:1b
surāsurendrayor dṛṣṭvā HV_App.I,42B.2395a
surāsuraiḥ saṃstutapādapaṅkajaṃ HV_App.I,20.878
surāstrā divyarūpiṇaḥ HV_App.I,42A.232**22:2b
surāḥ śakrapurogamāḥ HV_App.I,42B.2749b
suruciradantagavākṣasaṃvṛtāyām HV_App.I,42A.186
surūpā lakṣmaṇā kṣemā HV_App.I,42.388a
surūpo bahurūpas tāṃl HV_App.I,41.1377a
surūpo rūpam ātmanaḥ HV_App.I,29F.359b
surendramātuḥ suralokavandye HV_App.I,42B.2650**178:2
surendrās te niśāmukhe HV_App.I,43.85b
surendhano 'surendrāgnir HV_App.I,42B.2172a
sureśasya mahātmanaḥ HV_App.I,42B.2715**185:5b
sureśena mahātmanā HV_App.I,42B.773b
sureśvarasya śakrasya HV_App.I,42B.2779a
surair brahmapurogamaiḥ HV_App.I,42B.2776**192:1b
suraiś ca munibhiḥ sārdhaṃ HV_App.I,41.574**44:6a
suraiś ca sahitaḥ sarvai HV_App.I,43.94a
surais tatsamayaḥ kṛtaḥ HV_App.I,42.646b
suraiḥ suraniṣūdana HV_App.I,42B.51b
surottamaḥ pravaravarāharūpadhṛk HV_App.I,42.193**12:2
survaṇakūṭakaṃ caiva HV_App.I,42A.435a
suvarcasaṃ vṛṣaṃ nāgaṃ HV_App.I,41.530a
suvarṇakumbhasadṛśau HV_App.I,12.16a
suvarṇajālanirmuktair HV_App.I,42B.244a
suvarṇajālair vitatāṃs HV_App.I,42B.1625a
suvarṇapuṅkhāḥ pūṣṇas te HV_App.I,42B.1185a
suvarṇapuṅkhair jvalitair HV_App.I,42B.1138a
suvarṇabinduṃ vikhyātaṃ HV_App.I,24.67a
suvarṇamālākulabhūṣitāṅgāś HV_App.I,42A.271
suvarṇamuktāmaṇihemacitrāḥ HV_App.I,42B.440
suvarṇarasasaṃbhavām HV_App.I,42.282b
suvarṇarasasaṃbhūtaṃ HV_App.I,42.267a
suvarṇavikṛtān bāṇān HV_App.I,42B.1017a
suvarṇavikṛtāṃś citrān HV_App.I,42B.1104a
suvarṇavikṛtaiś cāpair HV_App.I,42B.1141a
suvarṇavikṛtaiḥ śaraiḥ HV_App.I,42B.1049b
suvarṇavedikaḥ śrīmān HV_App.I,42A.445a
suvarṇaśṛṅgo hi mahānubhāvo HV_App.I,42B.2785
suvarṇasūtraṃ viprāya HV_App.I,29A.246a
suvarṇasya ca niṣkasya HV_App.I,31.1388a
suvarṇasya ca śobhanām HV_App.I,29A.193b
suvarṇasya narādhipa HV_App.I,40.144**41:2b
suvarṇaṃ ca tathā dadyād HV_App.I,40.120**24:1a
suvarṇākaramaṇḍitam HV_App.I,42A.435b
suvarṇena ca saṃyuktaṃ HV_App.I,40.138**34:1a
suvarṇena ca saṃyuktaṃ HV_App.I,40.139**39:13a
suvaṃśaghoṣaṃ naradeva pārthaḥ HV_App.I,29D.435
suvācaḥ supravāditān HV_App.I,41.1033b
suvāditrān sumadhurāṃs HV_App.I,29.60a
suvibhaktavarūthaṃ ca HV_App.I,30.91a
suvṛttā sumukhī tathā HV_App.I,42.389b
suveṇṇā ca mahābhāgā HV_App.I,42A.428a
suvyaktaṃ vaiṣṇavaṃ vapuḥ HV_App.I,18.404b
suvyaktaṃ saṃnikṛṣṭaḥ sa HV_App.I,18.600a
suvyaktenābhidhānena HV_App.I,43.60a
suvratāya jitātmane HV_App.I,29A.234b
suśīgrataragaḥ khagaḥ HV_App.I,29F.756b
suśītair vacanāmbubhiḥ HV_App.I,42A.48b
suśīlāḥ patidevatāḥ HV_App.I,29A.69b
suśroṇī kāmarūpiṇī HV_App.I,18.30b
suṣuve 'ṣṭau mahābhāgā HV_App.I,42.384a
suṣuve sadṛśaṃ pituḥ HV_App.I,29F.649b
susamāhitamānasāḥ HV_App.I,41.1172b
susaṃmitaḥ so 'tha mahāraṇe tadā HV_App.I,42.598**31:54
susnātaḥ śraddhayānvitaḥ HV_App.I,44.59**15:14b
susnigdhenāpi mānada HV_App.I,29.280b
susrāva rudhiraṃ ghoraṃ HV_App.I,28A.20a
susrāva rudhiraṃ bahu HV_App.I,41.1363b
susrāva rudhiraṃ śakro HV_App.I,25.112a
susrāva śoṇitanadī HV_App.I,29B.345a
susruve rudhiraṃ ghoram HV_App.I,31.1695a
susrotā narmadā caiva HV_App.I,42A.431a
susvaraṃ puruṣottamaḥ HV_App.I,18.1074**133:2b
susvaraṃ haṃsagadgadam HV_App.I,42B.2519b
susvarā lokasākṣiṇī HV_App.I,18.913b
susvinnaśūlyān mahiṣāṃś ca bālān HV_App.I,29D.392
suhṛdāṃ vā balāntaka HV_App.I,29.736b
suhotro 'bhūn mahābalaḥ HV_App.I,6B.6b
suhmān mallān videhāṃś ca HV_App.I,42A.439a
sūkaraṃ yogamārgaṃ ca HV_App.I,24.73**8:1a
sūkarodbhedanaṃ param HV_App.I,24.73**8:4b
sūkṣmadeham adehatām HV_App.I,3.17b
sūkṣmalakṣaṇavijñeyas HV_App.I,42.277a
sūkṣmaṃ bhavati lokānāṃ HV_App.I,41.904a
sūkṣmaḥ prāṇavivardhanaḥ HV_App.I,41.861b
sūkṣme jagati gahvare HV_App.I,41.309b
sūkṣme janavivarjite HV_App.I,41.145b
sūkṣmeṇātmānam īśvaraḥ HV_App.I,41.1380b
sūkṣme pralayatāṃ gate HV_App.I,41.1374b
sūcayanta punaḥ sarve HV_App.I,32.68a
sūcīvaktro mahāsuraḥ HV_App.I,42B.87b
sūcchritaṃ suviśālāgraṃ HV_App.I,18.434a
sūtamāgadhabandinaḥ HV_App.I,20.971b
sūtamāgadhabandinaḥ HV_App.I,23.33b
sūtamāgadhabandibhiḥ HV_App.I,31.2768b
sūtamāgadhabandibhya HV_App.I,20.1042a
sūtamāgadhabandīnām HV_App.I,20.1015a
sūtamāgadhabandībhir HV_App.I,20.323a
sūtamāgadhasaṃstāva+ HV_App.I,31.2949a
sūtam āha muhūrtaṃ tu HV_App.I,15.44a
sūtam āha viśāṃ pate HV_App.I,30.234b
sūtas tatpriyakārakaḥ HV_App.I,30.237b
sūtaṃ ca patitaṃ bhuvi HV_App.I,42B.1063b
sūtaṃ daśabhir āśugaiḥ HV_App.I,31.1817b
sūtaṃ daśabhir āhatya HV_App.I,31.1823a
sūtaṃ ninye yamakṣayam HV_App.I,42B.1061b
sūtaṃ pretādhipe dadau HV_App.I,31.3260b
sūtaṃ yad brahmaṇo matam HV_App.I,41.167**13:2b
sūtaṃ saṃcodayām āsa HV_App.I,30.83a
sūtāś ca māgadhāś caiva HV_App.I,23.4a
sūtāś ca māgadhāś caiva HV_App.I,31.1921a
sūtāṃś ciccheda khaḍgena HV_App.I,42B.1390a
sūtikāgāramadhyataḥ HV_App.I,30.330b
sūtair māgadhaputraiś ca HV_App.I,31.3073a
sūtreṇa navatantukam HV_App.I,6A.31b
sūdayanti sma dānavāḥ HV_App.I,42B.1774b
sūdayām āsa dānavaḥ HV_App.I,42B.1674b
sūdayām āsa vittapaḥ HV_App.I,42B.2019b
sūnetāraṃ ca cakṣuṣaḥ HV_App.I,41.179b
sūpaspṛṣṭvā manasvinī HV_App.I,29F.689b
sūmahat samapadyata HV_App.I,41.1601b
sūrya eva virājase HV_App.I,31.2532b
sūryakāntaiś ca bahubhiś HV_App.I,41.1448a
sūryacakra ivoditaḥ HV_App.I,42B.299b
sūryacandrapatākinī HV_App.I,8.13b
sūryadehā tathā tāpī HV_App.I,42A.426**38:1a
sūryanābhaś ca daityendraś HV_App.I,43.31a
sūryapādaprakāśitaiḥ HV_App.I,41.1450b
sūryapādair ivāmbudaḥ HV_App.I,18.718b
sūryaprabhaṃ cāmumuce kirīṭaṃ HV_App.I,42B.525
sūryamaṇḍalavarcasam HV_App.I,29B.446b
sūryamaṇḍalasaṃnibham HV_App.I,42B.1023b
sūryavaiśvānaropamau HV_App.I,42B.1972b
sūryaś candraś ca nirmalaḥ HV_App.I,41.1409b
sūryaś ca pātu me cakṣuḥ HV_App.I,31.598a
sūryasya ca vināśanam HV_App.I,42.374b
sūryasyāmitatejasaḥ HV_App.I,42.461**28:1b
sūryaṃ nārī pativratā HV_App.I,29A.284b
sūryaḥ śītaprabhas tathā HV_App.I,29C.181b
sūryākṣaś caiva yāvanaḥ HV_App.I,18.677b
sūryāgnitejaso vākyaṃ HV_App.I,29F.688a
sūryācandramasor iva HV_App.I,42.230b
sūryācandramasor gatim HV_App.I,41.994b
sūryācandramasor madhye HV_App.I,42.589a
sūryācandramasau tathā HV_App.I,24.84b
sūryā divi samutthitāḥ HV_App.I,42A.379b
sūryābhaṃ meghanisvanam HV_App.I,42B.949b
sūryāya ca namo namaḥ HV_App.I,31.1069b
sūryāya ca pratāpine HV_App.I,41.1740b
sūryārcibhiḥ pīyamānād HV_App.I,41.1638a
sūryāṃśuparipīḍitaḥ HV_App.I,31.2673b
sūrye cābhyudite sati HV_App.I,31.873b
sūrye cābhyudite sati HV_App.I,31.3445b
sūryenduvasusaprabhaiḥ HV_App.I,41.1400b
sūryendusadṛśaprabham HV_App.I,42.240b
sūryendusadṛśaṃl lokāṃs HV_App.I,20.529a
sūryendusadṛśau rājan HV_App.I,41.1214a
sūryo mānena laukikam HV_App.I,2.3b
sūryo māṃ rakṣatāṃ viṣṇo HV_App.I,31.601a
sṛkkiṇī lelihantau ca HV_App.I,31.382a
sṛgāla iti vikhyāto HV_App.I,18.355a
sṛgālaputraṃ cārabhya HV_App.I,18.1044**123:1a
sṛgālaprahitair astraiḥ HV_App.I,18.1017a
sṛgālavāṭīṃ tv aparre HV_App.I,29B.16a
sṛgālaś cāpi saṃrabdhaḥ HV_App.I,18.990a
sṛgālaś citrayodhinā HV_App.I,20.294b
sṛgālas tv abravīt kṛṣṇaṃ HV_App.I,18.997a
sṛgālasya vacaḥ śrutvā HV_App.I,18.1011a
sṛgālaṃ pañcaviṃśatyā HV_App.I,18.996**116:7a
sṛgālaṃ yuddhakāmukam HV_App.I,18.1022**121:1b
sṛgālaṃ yuddhadurmadam HV_App.I,18.996**116:3b
sṛgālaṃ yuddhadurmadam HV_App.I,18.1021b
sṛgālaṃ yuddhadurmadam HV_App.I,18.1072**129:3b
sṛgālaṃ lokapālābhaṃ HV_App.I,18.989a
sṛgālaṃ vākyam abravīt HV_App.I,18.1020**120:1
sṛgālaṃ vāsudevaṃ vai HV_App.I,18.941a
sṛgālaḥ krodhamūrchitaḥ HV_App.I,18.1013b
sṛgālaḥ pratyadṛśyata HV_App.I,18.985b
sṛgālābhaṃ sṛgālaṃ ca HV_App.I,18.996**116:5a
sṛgālo 'tha jaghāna ha HV_App.I,18.996**116:6b
sṛgālo 'tha samādade HV_App.I,18.996**116:12b
sṛgālo 'drir ivāhataḥ HV_App.I,18.1025b
sṛgālo nihataḥ saṃkhye HV_App.I,31.117a
sṛgālo yuddhadurmadaḥ HV_App.I,18.966b
sṛgālo yuddhalālasaḥ HV_App.I,18.992b
sṛgālorasi pātayat HV_App.I,18.1020b
sṛgālo vāsudevo 'tha HV_App.I,18.996**116:8a
'sṛjaj jagad vicarati kālaparyaye HV_App.I,41.303
sṛjatāṃ śaravarṣāṇi HV_App.I,22A.139a
sṛjate puruṣaṃ divyaṃ HV_App.I,41.659a
sṛjate manasā prajāḥ HV_App.I,41.1021b
sṛjate vimalāḥ prajāḥ HV_App.I,41.1079b
sṛjato bāhuvīryeṇa HV_App.I,20.712a
sṛjantam akhilāḥ prajāḥ HV_App.I,41.393b
sṛjantaṃ śaravarṣāṇi HV_App.I,42B.1704a
sṛjan so 'psarasaḥ prabhuḥ HV_App.I,41.1032b
sṛjasy apo raśmibhir jātavedas HV_App.I,42B.2306
sṛjethāḥ kiṃ punaḥ sutam HV_App.I,6B.69b
sṛjed api paraṃ lokaṃ HV_App.I,41.686a
sṛjeyaṃ cādya paśya mām HV_App.I,41.288b
sṛñjayasya jayaḥ putro HV_App.I,7.4a
sṛñjayo nāma viśrutaḥ HV_App.I,7.3b
sṛmarāṃś camarān nyaṅkūn HV_App.I,15.18a
sṛṣṭavān sarvabhūtāni HV_App.I,41.1057a
sṛṣṭaṃ kilaikaṃ divasaṃ vicārya HV_App.I,29D.493**7:2
sṛṣṭāyāṃ siṃhamāyāyāṃ HV_App.I,30.273a
sṛṣṭā reje vidūrataḥ HV_App.I,42A.323b
sṛṣṭikartre namo namaḥ HV_App.I,10.43b
sṛṣṭirakṣāvināśane HV_App.I,31.1156b
sṛṣṭiś ca pārijātasya HV_App.I,29.519a
sṛṣṭisaṃhārakārakau HV_App.I,31.10b
sṛṣṭisthitilayasyaikaḥ HV_App.I,31.3048a
sṛṣṭiṃ lokasya lokakṛt HV_App.I,42.66b
sṛṣṭiṃ vṛkāṇām api kālamuktām HV_App.I,29D.201
sṛṣṭo mahāsuravadhaḥ HV_App.I,37.17a
sṛṣṭau sraṣṭā samastānāṃ HV_App.I,31.1291a
sektavyaḥ salilaiḥ sadā HV_App.I,29A.320b
setuṃ caiva samaṃ cakre HV_App.I,18.171a
senako 'sanakas tathā HV_App.I,30.22b
senapatiṃ kṣatriyāṃś ca HV_App.I,29B.313a
senayor ubhayor api HV_App.I,31.1804b
senayor ubhayos tadā HV_App.I,22A.78b
senaskandho 'tisenaś ca HV_App.I,30.22a
senahā sainikas tathā HV_App.I,30.21b
senātibalam ālokya HV_App.I,20.223a
senānīś ca mahātejā HV_App.I,41.520a
senānīḥ kauśikaś caiva HV_App.I,18A.28a
senānīḥ sainyahantā ca HV_App.I,30.21a
senāpatir anādṛṣṭir HV_App.I,29B.232a
senāpatye maheśvaraḥ HV_App.I,41.739b
senāyāḥ puruṣottamāḥ HV_App.I,31.3060b
senā samavagūhate HV_App.I,30.229b
senāṃ tāṃ sūditāṃ tathā HV_App.I,29C.167b
senāṃ prabhagnām ālokya HV_App.I,20.852a
sendrāṇām api mānada HV_App.I,20.45b
sendrāṇām api mānada HV_App.I,20.1159b
sendrāyudha ivāmbudaḥ HV_App.I,43.101b
seyaṃ keśava vāgvibho HV_App.I,31.2819b
sevatī na ca candanam HV_App.I,32.5b
sevatv eṣa satāṃ dharmān HV_App.I,29.577a
sevanti devaṃ bhuvaneśvareśaṃ HV_App.I,42B.808
sevanti devaṃ varadaṃ vimāne HV_App.I,42B.805
sevante nityam īdṛṣam HV_App.I,31.29b
sevante yaṃ yatāhārā HV_App.I,42B.2736a
sevamānaś ca sarvataḥ HV_App.I,41.1006**47:1b
sevitaprastarāntaram HV_App.I,18.448b
sevitavyām amānuṣaiḥ HV_App.I,18.939b
sevitaṃ cāpsaraḥsaṃghair HV_App.I,40.77a
sevitaṃ vāridhārābhiś HV_App.I,18.451a
sevitaṃ sumanoharam HV_App.I,42A.455b
sevitāni maharṣibhiḥ HV_App.I,24.73b
seveta vasudhātalam HV_App.I,18.1055b
seveyaṃ durbhagā satī HV_App.I,29.273b
sevyate sarvabhogibhiḥ HV_App.I,42B.2737b
sevyamānasya tatra vai HV_App.I,18.520b
sevyamānaṃ ca saubhāgyaṃ HV_App.I,29.45a
sevyamānaṃ maharṣibhiḥ HV_App.I,31.88b
sevyamānaṃ mahārāja HV_App.I,31.2768a
sevyamānaṃ mumukṣubhiḥ HV_App.I,18.467**49:1b
sevyamānāḥ sahāsate (?) HV_App.I,39.4b
sevyamāno 'maragaṇair HV_App.I,40.52**10:2a
sevyamāno maharṣibhiḥ HV_App.I,43.167**6:1b
sevyamāno mahābalaḥ HV_App.I,42B.342b
sevyamāno munigaṇair HV_App.I,41.1419a
sevyamāno varastrīṇāṃ HV_App.I,40.71a
sevyamānau muniśreṣṭhaiḥ HV_App.I,31.3134a
sevyāṃ devaiḥ sarṣigaṇaiḥ HV_App.I,35.19a
seha pūrvā mahīpate HV_App.I,41.705**45:1b
sehe dhairyeṇa mahatā HV_App.I,18.912a
sehe śakrasya nāgahā HV_App.I,29.1221b
sainyapakṣahatās tasya HV_App.I,42B.1861a
sainyamadhye mahākṛtiḥ HV_App.I,17.39b
sainyamadhye mahārāja HV_App.I,21.189a
sainyamadhye vyarājata HV_App.I,42B.136b
sainyareṇvaruṇīkṛtam HV_App.I,42B.1895b
sainyasāgaram akṣobhyaṃ HV_App.I,42B.1450a
sainyaṃ ca hy ardayām āsa HV_App.I,29.1388**36:1a
sainyaṃ tatra ca saṃprāptaṃ HV_App.I,31.3141a
sainyaṃ tad āsīt sumahāprabhāvam HV_App.I,42B.714
sainyaṃ bahunṛpāśritam HV_App.I,22A.157b
sainyaṃ saṃkālayan mahat HV_App.I,30.106b
sainyāgre pratyadṛśyata HV_App.I,21.187b
sainyānāṃ saṃprayuktānāṃ HV_App.I,42B.1729a
sainyāni devarājasya HV_App.I,29.1383a
sainyāni nṛpasattama HV_App.I,31.3097b
sainyāni pracakāśire HV_App.I,42B.883b
sainyāny api ca devendraḥ HV_App.I,29.1388a
sainyārṇavaṃ devatānāṃ HV_App.I,42B.1454a
sainyās te ca na dīpyante HV_App.I,42B.2272a
sainyena mahatā vṛtaḥ HV_App.I,30.97b
sainyeṣu saṃnāhavidhānatsu HV_App.I,42B.402**19:1
sainyaiḥ parivṛtaḥ saṃkhye HV_App.I,30.124a
saivāstu mama gopate HV_App.I,31.1225b
saivaiṣā vyaktim āpannā HV_App.I,41.1139a
saiṣā chāyā śaśībhūtā HV_App.I,41.1634a
saiṃhikeyaś ca vīryavān HV_App.I,42A.509b
saiṃhīṃ māyāṃ mahātejāḥ HV_App.I,30.280a
saiṃhīṃ māyāṃ samutsraṣṭuṃ HV_App.I,30.272a
so 'gṛhṇāc chaṅkham uttamam HV_App.I,42.566b
so 'gnir dīpya vibhajyāṃśūn HV_App.I,41.1686a
so 'gnir dhūmagatas tatra HV_App.I,41.1688a
so 'gnir manaḥsamudbhūtaḥ HV_App.I,41.1680a
so 'gniṃ samīrayām āsa HV_App.I,42B.2259a
so 'grataḥ sarvasainyānāṃ HV_App.I,18.637**72:5a
sogravyagro mahāsuraḥ HV_App.I,42B.2859b
so 'cintayad athaikānte HV_App.I,41.226a
so 'cireṇaiva kālena HV_App.I,42A.76**10:1a
so 'cchinat tāṃ śarair api HV_App.I,17.6b
soḍhavyaṃ khalu sarvathā HV_App.I,29.1095b
soḍhavyaṃ syān mune mayā HV_App.I,29C.34b
soḍhuṃ na śaktā kila bhūtadhāriṇī HV_App.I,42.598**31:67
soḍhuṃ pravīṇā yudhi viṣṇusaṃgrahāt HV_App.I,42.598**31:71
so 'tividdho balavatā HV_App.I,42B.1347a
so 'tividdho maheṣvāsaḥ HV_App.I,42B.1568a
sottamāṃ gatim avāpya modate HV_App.I,40.157**49A:19
sottamāṃ gatiṃ avāpya modate HV_App.I,40.157**49:50
sotthitā pṛṣṭhato devam HV_App.I,29.153a
sotpannas tv agre brahmāṇam HV_App.I,41.457a
so 'tyantaṃ rūpam īśvaraḥ HV_App.I,42A.76**10:4b
sodare yadi keśavaḥ HV_App.I,29.640b
sodareṣu viśeṣaṃ tu HV_App.I,29.670a
so 'nantarormiṇā sūkṣmam HV_App.I,41.311a
so 'nalaḥ pavanāyastaḥ HV_App.I,18.723a
so 'niruddhasya buddhimān HV_App.I,38.32b
so 'niruddhaḥ kathaṃ bhavet HV_App.I,33.24**2:1b
so 'niruddhaḥ pratāpavān HV_App.I,35.71**8:1b
so 'niruddhaḥ sa bhāryayā HV_App.I,38.36b
so 'niruddhaḥ sahoṣayā HV_App.I,35.1b
so 'niruddho 'bravīd idam HV_App.I,34.28b
so 'niruddho mahāmanāḥ HV_App.I,38.2b
so 'ntakāgninibhaṃ cakraṃ HV_App.I,18.875a
so 'ntarikṣāt samutpatya HV_App.I,42B.1576a
so 'nvacintayata prabhuḥ HV_App.I,42.305b
so 'pakṛṣyata vegena HV_App.I,18.102a
sopaskaram idaṃ hariḥ HV_App.I,27.12b
sopādhyāyān ṛṣīṃś ca tān HV_App.I,42B.2776**192:17b
sopānabhūtaṃ svargasya HV_App.I,18.384a
sopāsaṅgair dhvajai rathaiḥ HV_App.I,42B.1136b
so 'pi tāny astrajālāni HV_App.I,30.177a
so 'pi mitrasaho vidvān HV_App.I,31.2142a
so 'pi haṃso gadāṃ gṛhya HV_App.I,31.3266a
so 'py atrātrir bhagavān ājagāma HV_App.I,42B.2662
so 'py avarṣata śoṇitam HV_App.I,42A.389b
so 'bhavat kāñcano giriḥ HV_App.I,42.115b
so 'bhisṛtya gadāṃ ghorām HV_App.I,29E.66a
somapaḥ sumahātejā HV_App.I,42B.2242a
somapānaṃ raṇādhvare HV_App.I,42B.867b
somapānāṃ marīcipānāṃ variṣṭhaḥ HV_App.I,29.901
somapāś cāmbupāś ca ye HV_App.I,42B.2715**185:3b
somapūtāśano 'dridhṛk HV_App.I,42B.2244b
somapo devayājī ca HV_App.I,42B.89a
somamaṇḍalaparyantāt HV_App.I,41.656a
somam anye jahuḥ kecin HV_App.I,41.1897a
so 'marṣavaśam āpanno HV_App.I,42B.2188a
somavarcāś ca saptamaḥ HV_App.I,42B.2679b
somaś cāpy atha rohiṇyā HV_App.I,29.368a
somaseno damas tathā HV_App.I,30.20b
somasya gaganasthasya HV_App.I,42A.380a
somasya ca budhasya ca HV_App.I,44.6b
somasyadayitā satī HV_App.I,29A.25b
somasya putro rohiṇyāṃ HV_App.I,42.410a
somasya bhavitā kila HV_App.I,18.67**9:2b
somasyāpyāyanaṃ bhavet HV_App.I,4.40b
somaṃ ca jyotiṣāṃ patim HV_App.I,18.387b
somaṃ devaṃ vṛṣadhvajam HV_App.I,29.424b
somaṃ pāsyāmahe vayam HV_App.I,29B.91b
somaṃ rājye 'bhyaṣecayat HV_App.I,42.429b
somaṃ sapta grahā iva HV_App.I,42B.1118b
somaḥ sapravaraḥ prabhuḥ HV_App.I,29B.48b
somaḥ sapravaro vibhuḥ HV_App.I,29.338b
somaḥ sapravaro vibhuḥ HV_App.I,29.1277b
somaḥ sapravaro haraḥ HV_App.I,29C.104b
somāt somaḥ samutpanno HV_App.I,41.738a
somāya ca yamāya ca HV_App.I,4.135b
somāyordhvāṃ diśaṃ dadau HV_App.I,42B.2964b
somārkanakṣatrataḍitprabhāṇi HV_App.I,42B.542
somāstraṃ śiśiraprabham HV_App.I,42A.248b
somena saha saṃyukto hy HV_App.I,41.1920a
somo devo maheśvaraḥ HV_App.I,29.471b
somo devo maheśvaraḥ HV_App.I,29B.27b
somo vardhati maṇḍale HV_App.I,41.756b
somo vāyur hutāśanaḥ HV_App.I,42A.31b
somo viṣayam ākṣipya HV_App.I,41.1543a
somo vai yatra cotthitaḥ HV_App.I,24.65b
so 'yam agnis tadā māraṃ HV_App.I,31.1121a
so 'yam atrāpi dṛśyate HV_App.I,31.684b
so 'yam adya jagannāthaḥ HV_App.I,22.59a
so 'yam eṣa jagannāthaḥ HV_App.I,27.117a
so 'yam eṣa sanātanaḥ HV_App.I,31.691b
so 'yam eṣa hariḥ sākṣāt HV_App.I,31.795a
so 'yaṃ viṣṇur iha sthitaḥ HV_App.I,31.715b
so 'yaṃ viṣṇur jagannāthaḥ HV_App.I,22.36a
so 'yaṃ viṣṇur vibhuḥ HV_App.I,22.47a
so 'yaṃ viṣṇuḥ sanātanaḥ HV_App.I,42A.266**19:2b
so 'yudhyata raṇe 'tyugro HV_App.I,42B.736a
so 'yodhyām saṃparityajat HV_App.I,18.34b
soraśchadaiḥ sadhvajakiṃkiṇīkair HV_App.I,42B.623
so 'rcito vāsudevena HV_App.I,29.27a
so 'rṇavaṃ salile sthitaḥ HV_App.I,41.310b
so 'vaplutya rathāt tasmāt HV_App.I,30.221a
so 'vardhata mahātejā HV_App.I,18.88a
sovāca mama vidyāsti HV_App.I,29F.425a
sovāca vajranābhaṃ tu HV_App.I,29F.198a
sovāca subhagā yena HV_App.I,29.350a
so 'śvamedhaphalaṃ labhet HV_App.I,4.107b
so 'śvinaṃ bhīmavikramam HV_App.I,42B.1580b
sosahasraṃ tava vibho HV_App.I,12.209a
so 'si deva jagannātha HV_App.I,21.77a
so 'si deva purāṇātmaṃs HV_App.I,21.79a
so 'si brahmavidāṃ mūrtis HV_App.I,31.2493a
so 'siṃ carma ca jagrāha HV_App.I,29.1166a
so 'sīdat saharo rathaḥ HV_App.I,43.120b
so 'sukṣaye brahmalokaṃ HV_App.I,42B.3071**235:4a
so 'surān sumahātejāḥ HV_App.I,29C.126a
so 'sṛjad dānaveśvaraḥ HV_App.I,30.276b
so 'sṛjad dānaveśvaraḥ HV_App.I,30.280b
so 'stragrāmaṃ caturvidham HV_App.I,41.1750b
so 'straprahārābhihataḥ HV_App.I,18.1019a
so 'straṃ tad atidīpyantam HV_App.I,29.1118a
so 'strais tasyānusainikān HV_App.I,42B.1610b
so 'smākaṃ devasattama HV_App.I,42B.2753b
so 'sya jetā bhaviṣyati HV_App.I,42B.2417b
so 'sya vadhyo bhaviṣyati HV_App.I,20.400b
so 'syārthaṃ vedayiṣyati HV_App.I,42.19b
so 'haṃ kadācid devānāṃ HV_App.I,14.22a
so 'haṃ dharmabhṛtāṃ vara HV_App.I,29.843b
saute sumahad ākhyānaṃ HV_App.I,40.1**1:1a
saudāminībhinna ivāmbunātho HV_App.I,29D.354
saudāminībhir nabhasi HV_App.I,29D.91a
saudāminīṃ megharavāṃ HV_App.I,35.22a
saunandaṃ nāma musalaṃ HV_App.I,18.798a
saunandaṃ musalaṃ caiva HV_App.I,18.399a
saunandaṃ musalaṃ tathā HV_App.I,18.791b
saunahotriḥ sa kāśirāṭ HV_App.I,7.43b
sauparṇīṃ sarpanāśanīm HV_App.I,30.298b
sauptike parvaṇi tathā HV_App.I,40.129**29:1a
saubhagyaṃ ca prayacchati HV_App.I,29F.426b
saubhapramāthaṃ ca halāyudhatvaṃ HV_App.I,29D.212
saubhasya patimūrjitam HV_App.I,20.754b
saubhasya patim ūr jitam HV_App.I,20.793b
saubhasya patim ūr jitam HV_App.I,20.906b
saubhasya patir ūrjitaḥ HV_App.I,14.32b
saubhāgyam api cāpnoti HV_App.I,29A.339a
saubhāgyam āvahaty eva HV_App.I,29.345a
saubhāgyaṃ cāpi sarvatra HV_App.I,44.59**15:17a
saubhāgyaṃ param āpnoti HV_App.I,29A.350a
saubhāgyaṃ pramadāsu ca HV_App.I,8.24**1:1b
saubhāgyaṃ mama mānada HV_App.I,29.242b
saubhāgyaṃ labhate naraḥ HV_App.I,4.61b
saubhāgyāḍhyaṃ sadā vetti HV_App.I,29.78a
saubhāgyārthaṃ tato mama HV_App.I,29.367b
saubhāgyārthaṃ tathaiva ca HV_App.I,29.365b
saubhāgyārthaṃ tavaivāhaṃ HV_App.I,29.345**11:1a
saubhāgyārthodyatākāṅkṣām HV_App.I,29.80a
saubhāgyaikaratho jaitras HV_App.I,29.81a
saubhrātram astu vām evaṃ HV_App.I,29.1569a
saumadattis tathaiva ca HV_App.I,31.3316b
saumyarūpaṃ khagottamam HV_App.I,20.653b
saumyarūpī kṛtāsanaḥ HV_App.I,20.1097b
saumyaṃ somatvam anvagāt HV_App.I,41.655b
saumyāyāṃ diśi pārthivaḥ HV_App.I,42.468b
saumyās tārāgaṇā iva HV_App.I,42.475b
saumyāṃ tridaśapūjitām HV_App.I,35.20**2:1b
saumyāṃ diśam atho gatvā HV_App.I,42A.56**6:11a
saumyāṃ strīvigrahām iva HV_App.I,22.22b
saumyenānyena kevalam HV_App.I,31.2356b
saumyenaiva svacakṣuṣā HV_App.I,31.2689b
saumyenaujasvitāṃ vrajet HV_App.I,4.55b
sauvarṇaṃ dīpakaṃ tathā HV_App.I,29A.397b
sauvarṇaṃ meruparvatam HV_App.I,14.21b
sauvarṇaṃ sūryam uttamam HV_App.I,29A.270b
sauśrutāḥ kauśikā rājaṃs HV_App.I,6B.107a
sauṣṭhavāc ceha karmaṇaḥ HV_App.I,11.154b
sauhotrir abravīd gaṅgāṃ HV_App.I,6B.12a
sauhotrir abhavaj jahnuḥ HV_App.I,6B.7a
skandaśakrāv ivāmbare HV_App.I,31.3471b
skandaś ca bhagavān raudrir HV_App.I,29.478a
skandhavantaḥ suśākhāś ca HV_App.I,42A.127a
skandhaś ca dakṣiṇo bāhur HV_App.I,13.38a
stanakumbhais tathā terūḥ HV_App.I,29D.57a
stanamadhye tathorasi HV_App.I,31.3292b
stanamadhye 'tha tasyās tu HV_App.I,28A.43a
stanayitnusamo 'bhavat HV_App.I,42B.1314b
stanayor vakṣasi tathā HV_App.I,25.92a
stanayoś ca tadā rājan HV_App.I,17.57a
stanayoḥ pārśvayoḥ pṛṣṭhe HV_App.I,31.1760a
stanayoḥ sātyakiṃ nṛpa HV_App.I,31.1781b
stanayoḥ sthitim ājagmuḥ HV_App.I,12.144a
stanān ārujya karajair HV_App.I,18.1035a
stanāntare muṣṭibhir āttasāyakas HV_App.I,42.598**31:64
stanāntareṣv eva tadā ca tāsāṃ HV_App.I,31.762
stanāv icchati yā nārī HV_App.I,29A.346a
stanitotkruṣṭaśabdinī HV_App.I,29B.342b
stanau kakṣau ca vedāś ca HV_App.I,42B.2851a
stabdhakarṇaśirodharāḥ HV_App.I,11.275b
stabdhalomākṣipakṣmāṇo HV_App.I,11.43a
stambaḥ kaśyapa eva ca HV_App.I,42B.2665b
stambhayantau ca balinau HV_App.I,42B.970a
stambhayām āsa bhagavān HV_App.I,41.1973a
stambhayitvā ca deveśam HV_App.I,42.557a
stambhayitvānayad vīraṃ HV_App.I,29B.238a
stambhito 'streṇa dhīmatā HV_App.I,42.554b
stambhībhūtā nirutsāhā HV_App.I,42B.1361**78:1a
stambhair maṇimayair divyaiḥ HV_App.I,42A.99a
stavaṃ devādhidevasya HV_App.I,42B.2976a
stavaṃ pāpavimocanam HV_App.I,31.1338b
stavāśīḥprabhavā gāthā HV_App.I,18.1084a
stavenānena gacchanti HV_App.I,42B.3058a
stavaiḥ puṇyair manojñaiś ca HV_App.I,4.43a
stavaiḥ stavyaṃ jagadgurum HV_App.I,29.885b
stavo 'nantasya kīrtyate HV_App.I,42B.3059b
stavyā caiva namasyā ca HV_App.I,30.348a
stāṇuś ca bhagavān rudras HV_App.I,42B.2707**182:1a
stutayo viṣṇusaṃyuktāḥ HV_App.I,41.1371a
stutaś ca bhaktyā munibhiḥ purātanaiḥ HV_App.I,31.701
stutastvaṃ jagatīpate HV_App.I,27.99**1:1b
stutaṃ tridaśagandharvair HV_App.I,18.452a
stutaṃ munibhir avyayam HV_App.I,27.120b
stutibhiś cāstuvan haram HV_App.I,11.129b
stutiyukto mama tv iti HV_App.I,31.344b
stutivākyāni tāni ca HV_App.I,31.242b
stutau tau sumahātmabhiḥ HV_App.I,37.103b
stutau stutimatāṃ vara HV_App.I,31.1096b
stutyā pracakrame stotuṃ HV_App.I,31.1278a
stutyā stotuṃ hariṃ viṣṇum HV_App.I,31.1922a
stutvā devān prajeśādīn HV_App.I,6B.118**6:2a
stutvā nārāyaṇaṃ devaṃ HV_App.I,42A.577a
stuvadbhiś ca samantataḥ HV_App.I,20.477b
stuvantaḥ padmasaṃbhavam HV_App.I,29B.12b
stuvantaḥ śaṃkaraṃ bhaktyā HV_App.I,31.1010a
stuvantaḥ śaṃkaraṃ śivam HV_App.I,31.1014b
stuvanti ca samantataḥ HV_App.I,20.477**16:2b
stuvanti devagandharvāḥ HV_App.I,4.46a
stuvanti devāḥ satataṃ HV_App.I,31.1231a
stuvanti munayaḥ sarve HV_App.I,20.470a
stuvanti yāntaṃ vipulair vacobhir HV_App.I,42B.551
stuvantau nāmabhiḥ śivam HV_App.I,31.2204b
stuvantau śaṃkaraṃ bhavam HV_App.I,31.2173b
stuvan nārāyaṇaṃ tadā HV_App.I,31.2891b
stūto devaiś ca pūjitaḥ HV_App.I,42B.2966**230:1b
stūyate nityamūrjitaḥ HV_App.I,4.42b
stūyate brahmasadṛśair HV_App.I,43.171a
stūyate brahmasahitair HV_App.I,40.144**40:16a
stūyate sarvadevaiś ca HV_App.I,40.144**40:17a
stūyamānaś ca yajñānte HV_App.I,41.1300a
stūyamānaś ca vibudhaiḥ HV_App.I,41.1421a
stūyamānas tatas tataḥ HV_App.I,31.3073b
stūyamānaḥ sa māgadhaiḥ HV_App.I,31.3655b
stūyamānaḥ suhṛdgaṇaiḥ HV_App.I,42B.2426b
stūyamāno maharṣibhiḥ HV_App.I,42B.2385b
stūyamāno mudānvitaiḥ HV_App.I,31.3072b
stūyase tvaṃ svakarmabhiḥ HV_App.I,8.30b
stūyetāṃ puruṣottamau HV_App.I,18.1079b
stotavyas tvaṃ mayā kṛṣṇa HV_App.I,36.40a
stotavyas tvaṃ yadūttama HV_App.I,36.70b
stotavyā yadi tāvat sā HV_App.I,29.254a
stotum ārabdhavāṃs tadā HV_App.I,20.631b
stotum icchasi māṃ deva HV_App.I,36.70a
stotuṃ samupacakrame HV_App.I,30.360b
stotrair māheśvarais tatha HV_App.I,31.1010b
stoṣyate 'marasattama HV_App.I,29.1341b
stauṣi māṃ tvaṃ mahābhuja HV_App.I,36.40b
striṇāṃ loko na śobhanaḥ HV_App.I,29A.87b
stridaśān sā mahāgadā HV_App.I,42B.945b
striyaś ca puruṣāś caiva HV_App.I,40.173**55:5a
striyaś ca puruṣāś caiva HV_App.I,45.7**1:2a
striyaṃ ca bharatarṣabha HV_App.I,40.173**55:18b
striyaṃ ca bharatarṣabha HV_App.I,45.24b
striyaḥ putrāḥ sahasraśaḥ HV_App.I,7.169b
striyaḥ prādhā vyajāyata HV_App.I,42.386b
striyāḥ kāmayamānāyāḥ HV_App.I,34.16a
striyo dānavamukhyānāṃ HV_App.I,29F.305a
striyo remur viśeṣeṇa HV_App.I,29F.127a
striyo vṛddhās ca bālāś ca HV_App.I,20.971a
striyo hy āvāhayet sādhvīr HV_App.I,29A.130a
strī kāṅkṣaty amṛtodbhave HV_App.I,29A.322b
strī kṣapetv eva suvratā HV_App.I,29A.360b
strījanā devasaṃnidhau HV_App.I,32.62b
strīṇām evaṃ śucismite HV_App.I,29F.170b
strīṇāṃ kṛṣṇasya bhārata HV_App.I,29D.160b
strīṇāṃ ca sadṛśāḥ sarve HV_App.I,29F.233a
strīṇāṃ caiva parasparam HV_App.I,42.412b
strīṇāṃ jagati kalyāṇi HV_App.I,29F.139a
strīṇāṃ puṃsāṃ ca bhāvini HV_App.I,29A.102b
strīṇāṃ pradeyāḥ kāmāś ca HV_App.I,29A.219a
strīṇāṃ samakṣaṃ puruṣāyamāṇāḥ HV_App.I,29D.365
strīṇāṃ sarvāṅgaśobhane HV_App.I,29A.149b
strī tārayati dharmajñā HV_App.I,29A.447a
strī dattvaivam anindite HV_App.I,29A.215b
strī dhanasya tatheśvarī HV_App.I,29A.255b
strīdharmeṣu praśasyate HV_App.I,29A.424b
strīnāmnā kārayet tataḥ HV_App.I,29A.236b
strīnimittam ito nīte HV_App.I,29.562a
strīnimittaṃ bhaved vairaṃ HV_App.I,29D.20a
strī patiṃ tārayaty eva HV_App.I,29A.76a
strīparvaṇi tathā ratnais HV_App.I,40.130a
strī pūrṇaṃ parivatsaram HV_App.I,29A.256b
strī bhavaty amalekṣāṇā HV_App.I,29A.208b
strī bhavaty eva śobhane HV_App.I,29A.332b
strībhāvaṃ cāpi lambhitā HV_App.I,34.9b
strībhāvaṃ puruṣottamaḥ HV_App.I,41.1112b
strībhir ācāramaṅgalaiḥ HV_App.I,39.23b
strībhir madhukarāyutam HV_App.I,29F.330b
strībhiś ca putrakāmābhiḥ HV_App.I,40.173**55:6a
strībhiś ca putrakāmābhiḥ HV_App.I,45.12a
strībhis tad bhramarāvṛtam HV_App.I,29F.330**6:1b
strībhūtāś ca samaṃ sarve HV_App.I,41.983a
strīratnamaṇiratnāni HV_App.I,29C.108a
strīrūpam apahāya ca HV_App.I,41.1118b
strī labhed asatī satī HV_App.I,29A.83b
strīvaktracandraiḥ sakalendukalpai HV_App.I,29D.348
strīvaśyatā khyāpyamānā HV_App.I,29.570a
strīṣu sarvāsu śobhane HV_App.I,29.204b
strī sadā bhatṛdevatā HV_App.I,29A.128b
strīsahasrair mudānvitaḥ HV_App.I,29D.101b
strīsahasraiḥ parivṛtas HV_App.I,42A.162a
strīsaṃjño lokabhāvanaḥ HV_App.I,29.749b
strī saumye pratipadyate HV_App.I,29A.367b
strīsvabhāvasya dhik khalu HV_App.I,29F.342b
strīsvabhāvān na cukruve HV_App.I,7.80b
strīhantā paśuhantā ca HV_App.I,31.1635a
strīhantā sarvathā nṛpa HV_App.I,31.1971b
sthalībhir mṛgavīthibhiḥ HV_App.I,18.458a
sthaleṣu sthalajair api HV_App.I,18.442b
sthavirāḥ vetrapāṇayaḥ HV_App.I,18.654b
sthāṇave vedhasāya ca HV_App.I,20.634b
sthāṇubhūtena bhārata HV_App.I,41.914b
sthāṇur bhagaś ca bhagavān HV_App.I,42B.2707a
sthātavyam iti hovāca HV_App.I,25.22a
sthātavyaṃ bhavatā rājan HV_App.I,22A.27a
sthātum arhasi me prabho HV_App.I,29.848b
sthātuṃ nālaṃ vicitratā HV_App.I,31.2654b
sthātuṃ me purataḥ śaktāḥ HV_App.I,42B.1902a
sthātuṃ śaktā na devatāḥ HV_App.I,25.20b
sthātuṃ śakto na vajrabhṛt HV_App.I,31.3101b
sthānam asya durātmanaḥ HV_App.I,7.116b
sthānam āhur manīṣiṇaḥ HV_App.I,42B.2574b
sthānam uttamadharmiṇām HV_App.I,31.261b
sthānamaunadhṛtavrataḥ HV_App.I,42A.6b
sthānavīrāsanena ca HV_App.I,42B.2607b
sthānaṃ gaṇapates tasya HV_App.I,7.118a
sthānaṃ prāptaṃ ca vaiṣṇavam HV_App.I,18.221b
sthānaṃ bhāgaṃ ca nṛpate HV_App.I,20.1003a
sthānaṃ me racayānagha HV_App.I,7.93b
sthānaṃ vibhajyātha piśācasaṃghāḥ HV_App.I,42B.732**31:42
sthānāny amitavikramāḥ HV_App.I,29F.614b
sthāne bhārapariśrāntā HV_App.I,18.618a
(sthāneṣu nityaṃ pratimānayanti) HV_App.I,29D.503
sthāneṣu pitaro 'vyayāḥ HV_App.I,4.148b
sthāne sthāne tathaiva ca HV_App.I,29A.434b
sthāpayām āsa dānavaḥ HV_App.I,42A.56**6:13b
sthāpayām āsa bhāgeṣu HV_App.I,18.172a
sthāpayitvā kathaṃ nāma HV_App.I,29.1429a
sthāpayitvā ghṛte 'naghe HV_App.I,29A.379b
sthāpayitvā ca tad vapuḥ HV_App.I,42A.580b
sthāpayitvā janeśvaram HV_App.I,18.335b
sthāpayitvā tataḥ senāṃ HV_App.I,31.2246a
sthāpayitvā dvāravatyāṃ HV_App.I,29B.179a
sthāpayitvā rathottamam HV_App.I,20.995b
sthāpayiṣyāmahe sarvān HV_App.I,31.2302a
sthāpitaṃ devarājena HV_App.I,20.1063a
sthāpitaṃ bhuvi martye 'smin HV_App.I,20.697a
sthāpitaḥ pārthivākaraḥ HV_App.I,18.119b
sthāpitā jagato dhruvāḥ HV_App.I,29.557b
sthāpitān padmayoninaḥ HV_App.I,29.577b
sthāpyaḥ sthāne yathocite HV_App.I,29.1451b
sthālīṃ nyasya vane gatvā HV_App.I,6.59**11:1a
sthāvarasya carasya ca HV_App.I,37.55b
sthāvarasya carasya ca HV_App.I,41.621b
sthāvaraṃ jaṅgamaṃ caiva HV_App.I,27.127a
sthāvaraṃ jaṃgamaṃ caiva HV_App.I,40.17a
sthāvarā jaṅgamāś caiva HV_App.I,41.1141a
sthāvarāṇi ca bhūtāni HV_App.I,42A.214a
sthāvarāṇi carāṇi ca HV_App.I,41.1057b
sthāvarā ye ca jaṅgamāḥ HV_App.I,29F.60b
sthāsyanti ca jagad yāvat HV_App.I,29F.834a
sthita eva rathottame HV_App.I,31.2032b
sthita evāgrato mama HV_App.I,20.865b
sthitaś ca pramukhe śrīmān HV_App.I,42B.1807a
sthitas tāvat sahāmaraiḥ HV_App.I,31.278b
sthitasya yudhi māyayā HV_App.I,42A.344b
sthitaṃ kāmam ivāparam HV_App.I,31.850b
sthitaṃ ca ramyaṃ haritejasaiva HV_App.I,29D.458
sthitaṃ citrapaṭe yathā HV_App.I,31.3370b
sthitaṃ tu kaśyapaṃ drṣṭvā HV_App.I,29.1416a
sthitaṃ deham ivāparam HV_App.I,20.73b
sthitaṃ deham ivāparam HV_App.I,20.1102b
sthitaṃ narair naravyāghra HV_App.I,29B.222a
sthitaṃ putrātmanā nṛpa HV_App.I,31.2153b
sthitaṃ mṛtyum ivāgrataḥ HV_App.I,42.529b
sthitaṃ saṃhṛtya bhītavat HV_App.I,30.130b
sthitaṃ sukhāsane viṣṇuṃ HV_App.I,31.434a
sthitaṃ hi puratas tasya HV_App.I,31.913a
sthitaḥ prakṛtyā himavān ivācalaḥ HV_App.I,42A.286
sthitaḥ śaktigadāpāṇis HV_App.I,42B.117a
sthitaḥ sann arkasaṃkāśāny HV_App.I,20.602a
sthitaḥ samaramūrdhani HV_App.I,18A.3b
sthitaḥ sarvatra keśava HV_App.I,31.1185b
sthitaḥ sarvabhayaṃkaraḥ HV_App.I,42B.836b
sthitaḥ surapatiḥ prabhuḥ HV_App.I,29.1240b
sthitaḥ sthāṇur ivācalaḥ HV_App.I,41.1975b
sthitā devasya pārśvataḥ HV_App.I,31.308b
sthitā nityaṃ jagatpate HV_App.I,27.37b
sthitānīty anuśuśrumaḥ HV_App.I,31.362b
sthitā pārśve ca kṛṣṇasya HV_App.I,29.331a
sthitāv ity anuśuśruma HV_App.I,31.2584b
sthitā vai bhīṣmakāntike HV_App.I,20.684b
sthitā sā bhavanāntike HV_App.I,33.1b
sthitās tatra mahābalāḥ HV_App.I,31.1603b
sthitās tasyās taṭe taḍā HV_App.I,26.55b
sthitāstriśīrṣā iva nāgapotāḥ HV_App.I,42A.270
sthitāṃs tān avanīśvarān HV_App.I,20.686b
sthitāḥ pañca yathādrayaḥ HV_App.I,18.148b
sthitir eṣā hi bhaimānāṃ HV_App.I,29D.19a
sthite tasmiñ jarāsaṃdhe HV_App.I,22.7a
sthite tvayi mahābāho HV_App.I,31.199a
sthite devagurau tatra HV_App.I,31.328a
sthite bhīṣme jarāsaṃdhe HV_App.I,31.2631a
sthite bhṛtye kathaṃ svāmī HV_App.I,22A.29a
sthite mayi ca śastriṇi HV_App.I,31.1984b
sthite mayi jagatpatau HV_App.I,31.1976b
sthite mayi jagannāthe HV_App.I,31.3516a
sthite mayi narādhama HV_App.I,31.3515b
sthite mayi narādhipa HV_App.I,22A.27b
sthite mayi raṇotsuke HV_App.I,31.1939b
sthite rājye mahodaye HV_App.I,41.1865b
sthite vṛndāvane vane HV_App.I,11.37b
sthiteṣu gopavīreṣu HV_App.I,12.165a
sthiteṣv asmāsu sarvathā HV_App.I,29F.669b
sthite sainye mahāghore HV_App.I,31.1604a
sthite hi lokanāthe 'smin HV_App.I,16.60a
sthito girir ivācalaḥ HV_App.I,18.1018b
sthito girir ivācalaḥ HV_App.I,42B.1533b
sthito 'gnitoyāmbudavāyukalpo HV_App.I,42B.216
sthito dhanuṣmān ākāśe HV_App.I,29.1127a
sthito nārada keśavaḥ HV_App.I,29.679b
sthito brahmāsane brahmā HV_App.I,41.913a
sthito bhūmau mahābalaḥ HV_App.I,42B.1064b
sthito bhūmau mahābalaḥ HV_App.I,42B.1666b
sthito mamāgrataḥ śuro HV_App.I,20.855a
sthito meroś ca mastake HV_App.I,42B.2958**226:15b
sthito 'si kamalekṣaṇa HV_App.I,42B.2814b
sthito 'sthimedāmiṣalohitārdraṃ HV_App.I,42B.595
sthito 'smi yuddhasaṃrakto HV_App.I,16.50a
sthito 'smi yudhyatāṃ rakṣo HV_App.I,31.3402a
sthito 'smi vyavasāyavān HV_App.I,31.1666b
sthito 'smi vyavasāyena HV_App.I,31.1616a
sthito 'smi samaye tasya HV_App.I,42B.3041a
sthito 'haṃ kiṃ vikatthase HV_App.I,18A.18b
sthito 'haṃ cakram āśritya HV_App.I,31.1986a
sthito 'haṃ pārthive pade HV_App.I,18.1003b
sthito 'haṃ bhīṣmakeṇātra HV_App.I,21.136a
sthito 'haṃ yuddhalālasaḥ HV_App.I,16.32b
sthito hy atibalas tadā HV_App.I,11.241**12:1b
sthitau tau rāmakeśavau HV_App.I,13.82b
sthitau nārāyaṇābhyāśe HV_App.I,29E.105a
sthitau viṣṇur asi prabho HV_App.I,31.1161b
sthitau śukrabṛhaspatī HV_App.I,42A.381b
sthitau sthitimatāṃ vara HV_App.I,27.109b
sthitvā tasmiṃs tu kamale HV_App.I,41.439a
sthitvā sa paripārśvataḥ HV_App.I,29.147b
sthitvā salilasaṃnidhau HV_App.I,41.226b
sthiraprasādāś ca sadā HV_App.I,4.159a
sthirā naśuṣirās tathā HV_App.I,4.101b
sthiro bhava na cañcalaḥ HV_App.I,16.41b
sthiro bhava mahābala HV_App.I,29F.775b
sthīyatām iha nirvṛtaḥ HV_App.I,31.2465b
sthīyatāṃ sāṃprataṃ devi HV_App.I,28A.74a
sthūṇākarṇaṃ samādade HV_App.I,31.3247b
sthūṇākarṇaṃ sudurjayam HV_App.I,42B.834b
sthūṇākarṇaḥ praśoṣaṇaḥ HV_App.I,24.142b
sthūlajihvo dvibāhukaḥ HV_App.I,31.991b
sthūlaṃ tu nityaṃ jagatāṃ nivāsa HV_App.I,27.78
sthūlaṃ susūkṣmataram ekam anekam ādyam HV_App.I,31.2756
sthūlāt sthaviṣṭhaṃ harim eva viṣṇum HV_App.I,31.713
sthūlān suniṣṭaptaghṛtāvasiktān HV_App.I,29D.393
sthūlāḥ sūkṣmāś ca bhārata HV_App.I,41.1141b
sthairyahetor dharaṇyās tu HV_App.I,42.642a
sthairyaṃ kāryam ivātmanaḥ HV_App.I,29F.350b
snātasya prayatasya ca HV_App.I,29A.98b
snātaṃ devo mahāmunim HV_App.I,29.1518b
snātaḥ svalaṃkṛtas tatra HV_App.I,38.36a
snātānuliptamuditāḥ HV_App.I,29D.115a
snātā śucisamācārā HV_App.I,29A.453a
snātukāmau mahābalau HV_App.I,29.1426b
snāto devamuniṃ nṛpa HV_App.I,29.308b
snātau tu jāhnavītoye HV_App.I,29.1432a
snātvātha vāsasī dadyād HV_App.I,29A.180a
snātvā mādhyāhnikīṃ kriyām HV_App.I,6A.62b
snātvā śuciḥ prasannātmā HV_App.I,40.157**49:7a
snātvā strī pratar utthāya HV_App.I,29A.93a
snātvā snānam adhokṣajaḥ HV_App.I,29.1274b
snātvopaspṛśya śucayo HV_App.I,31.2423a
snānam abhyadhikaṃ kāryaṃ HV_App.I,29A.443a
snānam etad udāhṛtam HV_App.I,29A.100b
snānam etad dhi sāmānyaṃ HV_App.I,29A.102a
snānahetor ihāgatā HV_App.I,20.462b
snānahetor ihāgate HV_App.I,20.492b
snānaṃ ca kāryaṃ śirasā HV_App.I,29A.127a
snānaṃ cakrur yathāvidhi HV_App.I,26.59b
snānaṃ tena samārabhet HV_App.I,40.157**49:31b
snāpanārthaṃ ca kṛṣṇāya HV_App.I,20.414a
snāpayiṣyasi keśava HV_App.I,29.1338**34:1b
snāyīta tadanujñāto HV_App.I,6A.43a
snigdhagambhīranirghoṣaṃ HV_App.I,42B.2613a
snigdhagambhīranisvanām HV_App.I,42B.2577b
snigdhagambhīrayā girā HV_App.I,20.688b
snigdhavaidūryasaṃkāśaḥ HV_App.I,42B.334a
snigdhe parijane tadā HV_App.I,29D.31b
snigdhais tvatparaśūtsṛṣṭai HV_App.I,18.323a
snuṣāṃ dṛṣṭvā sumadhyamām HV_App.I,39.35b
snehapūrṇena cetasā HV_App.I,20.95b
snehapūrṇena manasā HV_App.I,20.686a
snehaś ca bahumānaś ca HV_App.I,29.205a
snehaś ca bahumānaś ca HV_App.I,29.251a
snehas tvayi tathā mama HV_App.I,29.211b
snehaharṣasamanvitāḥ HV_App.I,39.26b
snehāc ca janamejaya HV_App.I,31.2664b
snehāt saṃkalpayann iva HV_App.I,29.127b
snehād anuyayau tayoḥ HV_App.I,31.2397b
snehena vidhṛtaṃ viṣṇoḥ HV_App.I,29.681a
sneheneti sthitiḥ smṛtā HV_App.I,29A.119b
sneho mama sadā tvayi HV_App.I,31.2859b
sparśayām āsa dānavaḥ HV_App.I,42B.2825b
sparśaṃ pātu ca mārutaḥ HV_App.I,31.598b
sparśaḥ prāṇaś ca ceṣṭā ca HV_App.I,41.126a
spaṣṭāṣṭaghaṇṭayā vīra HV_App.I,29E.87a
spṛśanti puṣpāṇy atha pādapānām HV_App.I,29F.526
spṛśiḥ śaṃbhuḥ prāṇadaḥ kṛttivāsāḥ HV_App.I,29.947
spṛṣṭāḥ khalv api tejasā HV_App.I,29B.320b
spṛṣṭāḥ sarve ca vāyunā HV_App.I,11.69b
spṛṣṭvāṅgulīr anāyāsaṃ HV_App.I,32.48a
spṛṣṭvovāca varārohāṃ HV_App.I,29F.367a
spṛhaṇīyāsmi sarvathā HV_App.I,29.245b
spṛhayanty asurastriyaḥ HV_App.I,29F.418b
spṛhayanty asurā dṛṣṭvā HV_App.I,29F.416a
spṛhā naivāsti vo yataḥ HV_App.I,31.2476b
spṛhāpreritakarmāṇaḥ HV_App.I,31.2477a
spraṣṭavyo yas tvayā hy asau HV_App.I,29.1135b
sphāṭikāntaramekhalā HV_App.I,41.1648b
sphāṭikeva śūbhā yaiṣā HV_App.I,41.1641a
sphāṭikair maṇibhiś citaḥ HV_App.I,41.1453b
sphāṭikair maṇibhiś citāḥ HV_App.I,41.1447b
sphāṭikair maṇivarṇābhair HV_App.I,41.847a
sphītakośāṃ purīṃ caiva HV_App.I,20.360a
sphītaṃ vajrapuropamam HV_App.I,29F.807b
sphītāyāṃ tu narādhipaḥ HV_App.I,7.71b
sphīto janapado mahān HV_App.I,18.194b
sphīto janapado mahān HV_App.I,18.318b
sphuṭitāś ca tadā rājañ HV_App.I,31.3154a
sphuṭito māṃsapiṇḍas tu HV_App.I,5.28a
sphurate nayanaṃ cāsya HV_App.I,30.111a
sphuratkeyūraratnārcir HV_App.I,31.2737a
sphurat pakṣaṃ mamāgrataḥ HV_App.I,5.62b
sphuratpadmamahābāhuṃ HV_App.I,31.2717a
sphuratprabhādyotitaratnadhāriṇam HV_App.I,31.2895
sphuradbhir niśitais tīkṣnaiḥ HV_App.I,42B.1400**81:1a
sphurad ratnaprabhāyutam HV_App.I,31.2693b
sphurantaṃ pāvakaṃ yathā HV_App.I,31.1859b
sphurantaḥ patitā bhuvi HV_App.I,42B.1951b
sphoṭanaṃ sarvatomukham HV_App.I,42B.2386b
sphoṭayantaḥ parasparam HV_App.I,31.995b
sphoṭayan bāhum uttamam HV_App.I,31.3408b
sphoṭayāno nabhasthalam HV_App.I,42B.2164**129:1b
sphoṭayām āsa bhāvinī HV_App.I,32.48b
sphoṭayitvā karāgreṇa HV_App.I,35.74a
sphoṭas tvaṃ varṇasaṃśrayaḥ HV_App.I,31.1210b
smayamānaś ca śanakair HV_App.I,15.54a
smaracāpanibhe ubhe HV_App.I,12.21b
smaraṇāt tava keśava HV_App.I,31.581**6:1b
smaraṇāt tava gopate HV_App.I,31.581b
smarataś ca hare rūpaṃ HV_App.I,31.2697a
smaratā nidhanaṃ pituḥ HV_App.I,18.321b
smaratā śāsanaṃ mama HV_App.I,42B.2933b
smarate tac ca kilbiṣam HV_App.I,5.114b
smara tvaṃ pūrvakaṃ bhāvaṃ HV_App.I,30.325a
smaradhvaṃ sarvadā viṣṇuṃ HV_App.I,31.1259a
smarantaṃ kam api dvijam HV_App.I,31.2456b
smarantaṃ sarvadā viṣṇuṃ HV_App.I,31.2931a
smarantaḥ kaiśavaṃ vacaḥ HV_App.I,31.1601b
smarantaḥ sarvadā viṣṇuṃ HV_App.I,31.286a
smarantaḥ sukṛtāni ca HV_App.I,18.1029**122:3b
smarantī patibhāvaṃ sā HV_App.I,32.4a
smarantau tadvaco mahat HV_App.I,31.3009b
smarann aniśam īśvaram HV_App.I,31.2694b
smaran viṣṇuṃ sanātanam HV_App.I,31.638b
smaraṃ taṃ viddhi deveśa HV_App.I,31.1127a
smarethāḥ śucilocane HV_App.I,29F.189b
smareyur me niścayaṃ ca vrataṃ ca HV_App.I,29A.169
smartavyaś cāsmi yuddheṣu HV_App.I,18.507a
smartavyas tatra tatrāhaṃ HV_App.I,18.507**54:1a
smartavyo 'haṃ śucismite HV_App.I,33.35b
smartā syāṃ jagatīpate HV_App.I,31.2531b
smartā syāṃ puruṣottama HV_App.I,31.2527b
smāritaḥ sa purāvṛttam HV_App.I,18.524a
smitapūrvam idaṃ vacaḥ HV_App.I,42B.2776**192:30b
smitapūrvābhibhāṣiṇam HV_App.I,29D.70b
smitapravālāruṇapallavādharam HV_App.I,31.2899
smitaṃ kṛtvā tu varadā HV_App.I,7.81a
smitaṃ kṛtvā hariḥ kṛṣṇo HV_App.I,31.1969a
smṛtamātrārtināśanaḥ HV_App.I,7.18**1:1b
smṛtā kṛṣṇena bhārata HV_App.I,29.1273b
smṛtir dvaipāyane tathā HV_App.I,8.29b
smṛtir meghā tathā lajjā HV_App.I,42B.2457a
smṛtīsahāyo dyutimān HV_App.I,42.423a
smṛtvā yādavasaṃbandhaṃ HV_App.I,18.927a
smṛtvaitān mokṣayātmānaṃ HV_App.I,29F.684a
smeraṃ manojñābjakṛtāvataṃsaḥ HV_App.I,29D.173
smereṇābahubhāṣiṇā HV_App.I,29.192b
syandanasthā mahīkṣitaḥ HV_App.I,18.832b
syandanasthā vyarājanta HV_App.I,42B.113a
syandanaṃ bhīmam āsthāya HV_App.I,42B.189a
syandanāś ca svalaṃkṛtāḥ HV_App.I,40.30b
syandanena virājatā HV_App.I,18.945**109:3b
syandanenārimardanau HV_App.I,18.1095b
syandanair bahusāhasrair HV_App.I,42B.264a
syandanais turagais tathā HV_App.I,18.922b
syamantakamaṇes tathā HV_App.I,44.10b
syād dharmaḥ pādavigrahaḥ HV_App.I,41.84b
syād vadho me pitāmaha HV_App.I,42A.26**3:2b
syād vā mūlaphalāśinī HV_App.I,29A.290b
syān mṛtā rukmiṇī hare HV_App.I,21.161b
syālo 'tha nandagopasya HV_App.I,12.1a
srakkāñcanī vakṣasi cāsya bhāti HV_App.I,42B.460
sragdāmamālābharaṇaḥ HV_App.I,42B.2155a
sragdāmāsaktavāsibhiḥ HV_App.I,29D.143b
sragviṇaṃ gadinaṃ vibhum HV_App.I,31.661b
sragviṇo bhūṣitāḥ sarve HV_App.I,42A.178a
sragviṇo vāgminaḥ HV_App.I,42A.173a
sragvī rucirakuṇḍalaḥ HV_App.I,42B.316b
srajaś ca vividhāś citrā HV_App.I,42B.1839a
srajaṃ tadā badhyati cāsya durgāṃ HV_App.I,42B.425
srajaṃ balir hemavicitrapuṣpām HV_App.I,42B.420
srajaḥ padmapalāśānām HV_App.I,42B.1855a
srajā caiva vicitrayā HV_App.I,42B.2162b
srajo dhruvaṃ kṛṣṇam upānayanti HV_App.I,29F.522
sravaty api tathā gandhān HV_App.I,29.46a
sravaty api rasān devi HV_App.I,29.44a
sravaty asitapatrākṣi HV_App.I,29.173a
sravadakṣimukhaghrāṇā HV_App.I,11.44a
sravadbhir maṇḍalena vai HV_App.I,41.1632b
sravadbhiḥ samarañjitau HV_App.I,41.1365b
sravanti ca varāṅganāḥ HV_App.I,29B.147b
sravanti jaghanāni hi HV_App.I,29F.150b
sravanti tatra vārṣṇeya HV_App.I,29.418a
sravany ahar ahaḥ pitaḥ HV_App.I,31.3616b
sraṣṭā ca yo 'sau sakalasya devaḥ HV_App.I,31.517
sraṣṭā ca havyakavyānām HV_App.I,42A.46a
sraṣṭā tvaṃ tvaṃ ca saṃhartā HV_App.I,42A.545a
sraṣṭā bhavasy ānala sargakāle HV_App.I,42B.2309
sraṣṭā yo vāsavasyāpi HV_App.I,42B.14a
sraṣṭāraṃ taṃ vyāhṛtisthaṃ samagraṃ HV_App.I,29.944
sraṣṭāraṃ sarvabhūtānāṃ HV_App.I,20.161a
sraṣṭāraṃ sarvabhūtānāṃ HV_App.I,41.341a
sraṣṭāraṃ sarvamāyānāṃ HV_App.I,29E.123a
sraṣṭā vedasya yajñasya HV_App.I,13.31a
sraṣṭā sarvasya lokasya HV_App.I,13.30a
sraṣṭāsi ca tathā deva HV_App.I,27.109a
sraṣṭuṃ śakto 'smi māyayā HV_App.I,29.1137b
sraṣṭre viśvasṛje namaḥ HV_App.I,31.1292b
sraṃsayantaḥ śakṛnty api HV_App.I,11.48b
sruvas tatra mahāmakhe HV_App.I,42B.857b
srotasā mūrdhni sarvaśaḥ HV_App.I,41.966b
srotāṃsi saritām iva HV_App.I,29F.151b
svakartitaṃ sūtratantuṃ HV_App.I,29A.183a
svakāryam anutasthivān HV_App.I,11.258b
svakṣī bhaveyam iti yā HV_App.I,29A.322a
svagītanṛtyābhinayair udāraiḥ HV_App.I,29D.449
svagṛhagamanakāmā necchate sthātum atra HV_App.I,30.233
svacchandena praveśaś ca HV_App.I,29F.15a
svacchandena bhaviṣyati HV_App.I,29.58b
svacchaṃ vāri mahodadhiḥ HV_App.I,29D.45b
svajanena samāvṛtaḥ HV_App.I,29F.618b
svajaneṣṭā guṇānvitā HV_App.I,29A.459b
svajātisadṛśaṃ nṛpa HV_App.I,31.379b
svatejasā parivṛto HV_App.I,42A.356a
svatejoraśmimālinam HV_App.I,42B.1648b
svadatāṃ caiva te phale HV_App.I,5.37b
svadāraniratā nityaṃ HV_App.I,42B.1916a
svadāraniratāḥ kṣāntā HV_App.I,42.478a
svadāraniratāḥ sarve HV_App.I,31.2215a
svadigbhāgeṣu saṃsthitaiḥ HV_App.I,20.476b
svadeśān prati niryayauḥ HV_App.I,11.333b
svadhayā ca pitṝn sarvān HV_App.I,31.2095a
svadharmaniratāḥ santo HV_App.I,41.59a
svadharmasaṃprayukteṣu HV_App.I,42B.2440a
svadhākāreṇa mantrajñā HV_App.I,41.1176a
svadhāsvāhāsvarūpiṇe HV_App.I,31.1320b
svapakṣasyārimardanaḥ HV_App.I,42B.2189b
svapañjāgrat tathā tiṣṭhan HV_App.I,31.650a
svapataḥ sāgarāmbhasi HV_App.I,41.1b
svapan krīḍaṃś ca vividhaṃ HV_App.I,41.333a
svaparādhe 'pi hi dvijāḥ HV_App.I,29.1101b
svapādāv evam āditaḥ HV_App.I,29A.264b
svapitur bhavanaṃ nṛpa HV_App.I,20.1150**33:1b
svapity ekārṇave caiva HV_App.I,41.184a
svaputreṇa samākṛṣya HV_App.I,5.67a
svapuraṃ tu tato rājā HV_App.I,18.141**13:2
svapuraṃ tau prajagmatuḥ HV_App.I,31.2396b
svapuraṃ nītavān danuḥ HV_App.I,27.36b
svapuraṃ pālayiṣyati HV_App.I,18.163b
svapuraṃ pṛthivīpatiḥ HV_App.I,18.936b
svapuraṃ praviveśa ha HV_App.I,18.6**2:2b
svapuraṃ praviveśa ha HV_App.I,18.1104**136:3b
svapuraṃ saṃpraveśayat HV_App.I,20.90b
svapuraṃ sumahāyaśāḥ HV_App.I,6.53b
svapurīṃ praviveśa ha HV_App.I,19.13b
svaptum arhasi sundari HV_App.I,29F.315b
svapnagarbhavidhis tathā HV_App.I,44.15b
svapne tu yā tvayā dṛṣṭā HV_App.I,34.9a
svapnenāpi na dṛṣṭvāhaṃ HV_App.I,29.258a
svapne nidarśayām āsa HV_App.I,7.92a
svapne rājānam abravīt HV_App.I,31.2137b
svabandhuṣv eva kartavyam HV_App.I,6A.48a
svabalaṃ vidrutaṃ dṛṣṭvā HV_App.I,30.131a
svabalena samanvitaḥ HV_App.I,20.458b
svabalenābhisaṃvṛtaḥ HV_App.I,42B.1291b
svabāhubaladarpitaḥ HV_App.I,42B.1910b
svabāhubalam āśritya HV_App.I,29.649a
svabāhubalam āsthāya HV_App.I,42.502a
svabāhubalamūrjitam HV_App.I,20.697b
svabāhubalam ūrjitam HV_App.I,42B.1889b
svabuddhyā prāptakālaṃ ca HV_App.I,29F.92a
svabhāvaduratikramā HV_App.I,41.1139b
svabhāvavihito 'calaḥ HV_App.I,41.693b
svabhāvaśuddhāntapurodhase namaḥ HV_App.I,27.54
svabhāvāc ca tathābhavat HV_App.I,41.624b
svabhāvāc ca na vindati HV_App.I,41.669b
svabhāvāj jāyate sarvaṃ HV_App.I,41.624a
svabhāvāt kṣayam āyāti HV_App.I,41.668a
svabhāvād duratikramā HV_App.I,41.1139**49:1b
svabhāvād brahmacoditaḥ HV_App.I,41.630b
svabhāvād brahmasaṃbhavāt HV_App.I,41.658b
svabhāvād bhavam eti ca HV_App.I,41.668b
svabhāvād vindate śāntiṃ HV_App.I,41.669a
svabhāvān merur eva saḥ HV_App.I,41.695b
svabhāvonnatabhāvatvād HV_App.I,20.1029a
svam āsanaṃ tato bheje HV_App.I,29.541a
svam idaṃ bhavatāṃ gṛham HV_App.I,29F.120b
svam eva karma cārabdhau HV_App.I,18.336a
svam eva nagaraṃ gataḥ HV_App.I,29F.39b
svam eva bhavanaṃ gataḥ HV_App.I,29.1497b
svayam adhyāsitā tathā HV_App.I,18.223b
svayam āgatya tatra ha HV_App.I,42A.9b
svayam āgamya rājendro HV_App.I,20.474a
svayam āgamya lokakṛt HV_App.I,42B.2716b
svayam ātmastavānvitam HV_App.I,29.672b
svayam ātmānam ātmanā HV_App.I,41.1539**53:1b
svayam icchañ janārdanaḥ HV_App.I,29.822b
svayam eva jaghāna ha HV_App.I,10.30b
svayam eva tathākarot HV_App.I,41.1967b
svayam eva nabhastalāt HV_App.I,20.412b
svayam eva nṛpāsanāt HV_App.I,20.796b
svayam eva vibhur bhūtvā HV_App.I,42.65a
svayam eva hariḥ sākṣāt HV_App.I,31.323a
svayam eva hi yat karma HV_App.I,41.1966a
svayam evātitejasā HV_App.I,29.1139b
svayam evātmanā kṛṣṇa HV_App.I,18.489a
svayam evānadan divi HV_App.I,20.471b
svayam evānvapadyata HV_App.I,6B.31b
svayam evāmbujadhvajā HV_App.I,18.537b
svayaṃ kartā bhūtabhāvī vikurvan HV_App.I,29.983
svayaṃ ca gopo medhāvī HV_App.I,11.239a
svayaṃ ca dakṣaḥ saṃprāpto HV_App.I,41.1177a
svayaṃ ca bhāgaṃ gṛhṇanti HV_App.I,41.1868a
svayaṃ ca mūrteḥ puruṣottamasya HV_App.I,41.191**14:7
svayaṃ cāpaśyatāṃ tathā HV_App.I,29B.195b
svayaṃ cāpi bhṛśāhatāḥ HV_App.I,11.274b
svayaṃ caiva vidhir dṛṣṭo HV_App.I,29A.131a
svayaṃ jaṭī bhūtapiśācasaṃvṛtaḥ HV_App.I,31.948
svayaṃ tatra upasthitaḥ HV_App.I,38.33b
svayaṃ naṣṭaḥ parān mūrkha HV_App.I,31.2318a
svayaṃ nivṛtto jalavādyaśabdaiḥ HV_App.I,29D.370
svayaṃ prakṣālanaṃ cāpi HV_App.I,29A.105a
svayaṃ prakṣālayānā strī HV_App.I,29A.264a
svayaṃprabhaṃ taruvanaṃ HV_App.I,29C.111a
svayaṃprabhaṃ vanaṃ tad dhi HV_App.I,29.415a
svayaṃprabhāyāḥ śāṇḍilyā HV_App.I,42B.2230a
svayaṃ prācetasaḥ prabhuḥ HV_App.I,41.1120b
svayaṃbhuvam ajaṃ sthāṇum HV_App.I,20.164a
svayaṃbhuvam upasthitāḥ HV_App.I,42B.2533b
svayaṃbhuvam upasthitāḥ HV_App.I,42B.2546b
svayaṃbhuvā dattavaro HV_App.I,42B.350a
svayaṃbhuvāya viśvāya HV_App.I,20.634a
svayaṃbhuvā śakrapuraḥsarāḥ surāḥ HV_App.I,42.485
svayaṃbhuve namasye 'haṃ HV_App.I,4.138a
svayaṃbhūtaḥ pātu māṃ sarvasāraḥ HV_App.I,29.976
svayaṃbhūparitoṣāc ca HV_App.I,42B.2409a
svayaṃbhūr iva saṃprāpto HV_App.I,18.245a
svayaṃbhūr bhagavān prabhuḥ HV_App.I,41.1026b
svayaṃbhūr lokabhāvanaḥ HV_App.I,42.469b
svayaṃbhor api yo vibhuḥ HV_App.I,42.577b
svayaṃmṛtānāṃ kṛṣṇānāṃ HV_App.I,43.55a
svayaṃ lokapitāmahaḥ HV_App.I,20.867b
svayaṃ lokapitāmahaḥ HV_App.I,42.481b
svayaṃvarakṛtenāsau HV_App.I,20.171a
svayaṃvarakṛto doṣo HV_App.I,20.672a
svayaṃvaratve nyastā tvaṃ HV_App.I,29F.140a
svayaṃvaranivartanam HV_App.I,20.766b
svayaṃvaramahotsave HV_App.I,20.197b
svayaṃvaravidhikṣamā HV_App.I,20.583b
svayaṃvarā ca sā kanyā HV_App.I,29F.85a
svayaṃvare narendrāṇāṃ HV_App.I,20.522a
svayaṃ vijñāpito gatvā HV_App.I,29.404a
svayaṃ viṣṇur bhavān nityas HV_App.I,31.1107a
svayaṃ śakreṇa devena HV_App.I,29F.813a
svayaṃ svayaṃbhūḥ śayane 'sṛjat tadā HV_App.I,41.376
svayūthyaiḥ saha gogaṇaiḥ HV_App.I,11.98b
svayonis te mahātejas HV_App.I,42B.2312a
svayoniḥ sarvakarmakṛt HV_App.I,42B.2237b
svarathaṃ harivāhanaḥ HV_App.I,29F.716b
svararūpair narādhipa HV_App.I,29F.233b
svaravarṇeṅgitākārair HV_App.I,29.284a
svarāṣṭreṣu narādhipāḥ HV_App.I,20.428b
svarūpaṃ tad vadasva me HV_App.I,6A.5b
svareṇa puruṣottamaḥ HV_App.I,41.231b
svareṇāpūrayan nabhaḥ HV_App.I,20.423b
svareṇārivimardanaḥ HV_App.I,18.1029**122:5b
svareṇārtaninādinā HV_App.I,43.40b
svareṇottamavīryeṇa HV_App.I,41.1916a
svargagāmīni sarveṣāṃ HV_App.I,18.617a
svargacchandeṣu cānyeṣu HV_App.I,29D.134a
svargataś ca mudā yukto HV_App.I,40.53**11:4a
svargatāḥ karmabhiḥ śubhaiḥ HV_App.I,29.466b
svargadrumān samādāya HV_App.I,25.141a
svargadvāravighaṭṭane HV_App.I,42B.1502b
svargaparvaṇy api tathā HV_App.I,40.138a
svargaprakāśakṛc caiva HV_App.I,41.1567a
svargabhinnaiḥ śilāśitaiḥ HV_App.I,41.1258b
svargam ādimanoharāḥ HV_App.I,42.625**34:3b
svargam āyuṣyam ārogyaṃ HV_App.I,4.155a
svargamārgapradarśinā HV_App.I,42B.2782b
svargamārgābhikāṅkṣiṇī HV_App.I,42B.1932b
svargamārgo hi tadrajaḥ HV_App.I,31.2730b
svargaratnavilopena HV_App.I,29.574a
svargalokaṃ parityajyā+ HV_App.I,20.1083a
svargalokaṃ vrajanti vai HV_App.I,18.959**111:2b
svargaloke mahīyate HV_App.I,40.91b
svargaloke mahīyate HV_App.I,41.1218b
svargavāsī tamonudaḥ HV_App.I,41.1567b
svargaśreṇīr mahārāja HV_App.I,25.140a
svargaśreṇīṃ samālokya HV_App.I,42A.56**6:1a
svargasopānam icchanti HV_App.I,31.259a
svargasthā devatāś caiva HV_App.I,42B.2715**185:2a
svargasthāṃs tāṃś cakāra ha HV_App.I,42A.56**6:7b
svargasthāḥ sarvasaṃpadaḥ HV_App.I,42B.2451**153:1b
svargasyāpi hi tat svargaṃ HV_App.I,29C.122a
svargahetur dvijarṣabha HV_App.I,41.589b
svargahetoḥ pracoditāḥ HV_App.I,41.755b
svargaṃ gaccheti keśavaḥ HV_App.I,31.861b
svargaṃ gatāś cāpsarasāṃ samūhāḥ HV_App.I,29D.512
svargaṃ gatvā tvayānagha HV_App.I,29.378b
svargaṃ yāteṣu vṛṣṇiṣu HV_App.I,29F.835b
svargaṃ svaiḥ karmabhiḥ śubhaiḥ HV_App.I,29F.837b
svargāc ca dharaṇītale HV_App.I,29.1404b
svargād ihānayiṣyāmi HV_App.I,29.445a
svargād bahuguṇottarāḥ HV_App.I,29C.119b
svargān nīte pārijāte HV_App.I,29A.5a
svargāya ca narendrāṇāṃ HV_App.I,18.503a
svargārohaṇake dadyād HV_App.I,40.138**33:1a
svargārthaṃ darśayatsu ca HV_App.I,42B.2434b
svargārthaṃ na yatiṣyanti HV_App.I,29.585a
svargārthaṃ nodyamiṣyanti HV_App.I,29.581a
svargāvāsa ivāṅganāḥ HV_App.I,29D.93b
svargāspadād ānayitvā HV_App.I,29.296a
svargīyaḥ śūrasaṃmataḥ HV_App.I,42B.827b
svargīyāṇi na ratnāni HV_App.I,29.552a
svargekṣaṇaḥ kāñcanagarbhagauraḥ HV_App.I,42B.2787
svarge cānantyam aśnute HV_App.I,4.39b
svarge devaratānugāḥ HV_App.I,29D.113b
svarge devasabhopamān HV_App.I,20.1142b
svarge vasati dānavaḥ HV_App.I,42A.58b
svarge saṃtānakusumāny HV_App.I,29C.93a
svarge hi sumahat sukham HV_App.I,31.2323b
svargoktā samupasthitā HV_App.I,18.492b
svargopama ivābabhau HV_App.I,41.1454b
svargaukaso bhaviṣyanti HV_App.I,29.563a
svargyaṃ yaśasyaṃ dhanyaṃ ca HV_App.I,31.27a
svarṇakuṇḍaladhāribhiḥ HV_App.I,41.1882b
svarṇakūbarabhūṣitam HV_App.I,30.89b
svarṇakeśa namo 'stu te HV_App.I,37.101b
svarṇaratnair duḥkūlakaiḥ HV_App.I,40.144**40:1b
svarṇaśṛṅgīṃ ca kapilāṃ HV_App.I,45.15a
svarṇaśṛṃgīṃ ca kapilāṃ HV_App.I,40.173**55:9a
svarbhānugrasta ādityaḥ HV_App.I,30.110a
svarlokaṃ prati śobhane HV_App.I,29A.91b
svalaṃkṛtaṃ rājatahemamaṇḍalaṃ HV_App.I,42B.395
svalaṃkṛtā kāmataś ca HV_App.I,29.351a
svalaṃkṛtāḥ syandanavedikāsthāḥ HV_App.I,42B.442
svalaṃkṛtya dvijottamān HV_App.I,40.149b
svalpam apy asya na kṣuṇṇaṃ HV_App.I,42A.266**25:2a
svalpam arthaṃ puraskṛtya HV_App.I,29.1422a
svalpaṃ vā yadi vā sthūlaṃ HV_App.I,29.52a
svalpārthe mānuṣaṃ lokam HV_App.I,29.553a
svalpaiḥ svalpamate kiṃ te HV_App.I,42B.2824**196:38a
svavarma iti vavrire HV_App.I,39.38b
svavaṃśacaritaṃ mahat HV_App.I,41.575b
svavaṃśajanabhūṣitam HV_App.I,18.297b
svavaṃśadharmaṃ samanusmarantaḥ HV_App.I,29D.505
svavaṃśaprabhavā nṛpāḥ HV_App.I,18.356b
svavaṃśasya samudbhavam HV_App.I,18.23**4:2b
svavaṃśe sthāpitā pūrvaṃ HV_App.I,18.223a
svavīryaṃ bāhudarpaṃ ca HV_App.I,31.3042a
svavīryād agraṇīr dṛpto HV_App.I,42B.204a
svaveśmani sukhāsīnaṃ HV_App.I,29.832a
svaśaktyā tarpayed dvijān HV_App.I,40.108b
svaśaktyātha niṣādapaḥ HV_App.I,31.1846b
svaśaktyā nṛpa saṃyātaḥ HV_App.I,29.1091a
svaśarīram ivānagha HV_App.I,29.686b
svaṣṭuḥ so 'kṣipatātyugrān HV_App.I,42B.1069a
svasaubhāgyena garvitā HV_App.I,29.99b
svastikenenduvarcasā HV_App.I,18.107b
svastiko vardhamānaś ca HV_App.I,24.187a
svasti ceti ca vā vadet HV_App.I,31.2690b
svasti te 'stu gamiṣyāmo HV_App.I,27.137a
svastivācanapūrvakam HV_App.I,40.144**41:5b
svasti vācya dvijān ādau HV_App.I,40.107a
svasti vo 'stu gāmiṣyāmi HV_App.I,20.617a
svastīty uktvā tu daityendraṃ HV_App.I,42A.406**32:13a
svastīty uktvā munigaṇā HV_App.I,42.598**31:10a
svasty astu tava viprendra HV_App.I,31.2387a
svasty astu bhavate kṛṣṇa HV_App.I,31.2589a
svastyātreyo vibhāṇḍakaḥ HV_App.I,24.168b
svasthaś caiva pure tatra HV_App.I,18.110a
svasthaṃ jagat sarvam idaṃ munīśvarāḥ HV_App.I,42B.2958**226:9
svasthānam agamat prabhuḥ HV_App.I,42A.583b
svasthānam āyānti bhayaṃ vimucya HV_App.I,42B.2958**226:22
svasthānaṃ narmadātīre HV_App.I,18.169a
svasthānaṃ paramātmanaḥ HV_App.I,42B.2848b
svasthāni suravīrau tau HV_App.I,29.1409a
svastho brāhmaṇakāraṇe HV_App.I,41.976b
svasya vaṃśasya vṛddhaye HV_App.I,18.71b
svaṃ nināya rathottamam HV_App.I,22.66b
svaṃ rājyaṃ dadatuḥ śubhau HV_App.I,20.609b
svaṃ rājyaṃ dātukāmau tau HV_App.I,20.354a
svaṃ rājyaṃ dharmahetunā HV_App.I,20.390b
svaṃ sthānaṃ samavāpa ha HV_App.I,27.10b
svaṃ svaṃ karma yathāśaktyā HV_App.I,42B.873**42:1a
svaṃ svaṃ jagmur yathālayam HV_App.I,31.2083b
svaṃ svaṃ tathā yathā cakrur HV_App.I,42B.873**42A:1a
svaṃ svaṃ nagaram āyayuḥ HV_App.I,25.98b
svaṃ svaṃ niveśanaṃ sarve HV_App.I,18.166a
svaṃ svaṃ yathāsukhaṃ rājan HV_App.I,31.3086a
svaṃ svaṃ veśma vyakālayat HV_App.I,9A.52b
svaṃ svaṃ sadma samāyayuḥ HV_App.I,31.205b
svaṃ svaṃ hi bhejire te tu HV_App.I,27.9a
svaṃ hi darśanaṃ teṣāṃ HV_App.I,29B.47a
svāgataṃ keśavapriya HV_App.I,20.76b
svāgataṃ keśavapriya HV_App.I,20.1101b
svāgataṃ khacaraśreṣṭha HV_App.I,20.1100a
svāgataṃ khecaraśreṣṭha HV_App.I,20.75a
svāgataṃ tārkṣyapuṃgava HV_App.I,31.220b
svāgataṃ te varārohe HV_App.I,6.2**1:5a
svāgataṃ vatsa haryaśva HV_App.I,18.55a
svāgataṃ vaḥ suraśreṣṭhā HV_App.I,42B.2585a
svātantryaṃ puṣṭim uttamām HV_App.I,4.34b
svātinā tu dvijaḥ kuryād HV_App.I,4.65a
svātmanā sadṛśaṃ hariḥ HV_App.I,31.2145b
svātmanā sadṛśau bale HV_App.I,31.2988b
svādanty enaṃ vṛkā gṛdhrās HV_App.I,6.40**10:6a
svādunā paramāmbhasā HV_App.I,41.140b
svādu svādu bhavaty alam HV_App.I,12.217b
svādhanaṃ svāyuṣas tuṣṭiḥ HV_App.I,35.96**23:1a
svādhīnacakrāḥ pratidīptavaktrāḥ HV_App.I,42B.670
svādhyāyanirataṃ nityaṃ HV_App.I,42B.2482a
svādhyāyavantaḥ kauravya HV_App.I,29.486a
svāni sthānāni divyāni HV_App.I,42A.52a
svāni sthānāni bhūtāni HV_App.I,42A.529**51:2a
svānugaiḥ parivāritaḥ HV_App.I,20.31**2:2b
svān eva nilayān gatāḥ HV_App.I,29.496b
svān parān nābhijānanti HV_App.I,42B.1497a
svāny anīkāni mṛdnantaḥ HV_App.I,42B.1442a
svāny anīkāni harṣayan HV_App.I,42B.1778b
svāny āyudhāni dīptāni HV_App.I,42B.2905a
svāpaś ca jāyate tena HV_App.I,32.55a
svāmitvam upajagmatuḥ HV_App.I,11.320b
svāminaṃ na babādha ha HV_App.I,25.57b
svāminaḥ purato hatāḥ HV_App.I,31.3193b
svāmin mādhava keśava HV_App.I,31.333b
svāmī naḥ kutra vasati HV_App.I,31.386a
svārūḍhaiḥ sādibhir yuktaiḥ HV_App.I,18.628a
svāropitadhanuṣmantaḥ HV_App.I,18.830a
svāropitadhanuṣmantaḥ HV_App.I,22A.56a
svāsīnaḥ susamāhitaḥ HV_App.I,40.44b
svāsu dikṣu samāsthitāḥ HV_App.I,20.477**16:1b
svāstīrṇaṃ padmapatraiś ca HV_App.I,18.113a
svāstṛte śubhravāsasā HV_App.I,31.1399b
svāhā tuṣṭir dhṛtir medhā HV_App.I,8.36a
svāhāpatiḥ sāmagītaḥ HV_App.I,42B.2244a
svāhā vahnipriyā devī HV_App.I,29A.34a
svāṃ purīṃ pratijagmivān HV_App.I,18.1072**128:2b
svāṃ bhāryāṃ varavarṇinīm HV_App.I,6B.58b
svāṃś ca yuddhe mahāsurān HV_App.I,42B.1767b
svinnāni rājan bubhujuḥ prahṛṣṭāḥ HV_App.I,29D.419
svīkariṣyanti tāṃś caiva HV_App.I,29B.151**4:1a
svena bhāvena bhārata HV_App.I,41.889b
svena rūpeṇa chāditā HV_App.I,18.547b
svena vīryeṇa dānavaḥ HV_App.I,42B.957b
svena sainyena saṃvṛtaḥ HV_App.I,20.759b
svenānīkena saṃvṛtaḥ HV_App.I,42B.1940b
sve pure nibhayāḥ sarve HV_App.I,18.1086a
sveṣu gātreṣu bhārata HV_App.I,41.779b
sveṣu viśrāmaveśmasu HV_App.I,20.325b
sveṣu siṃhāsaneṣu vai HV_App.I,20.371b
sveṣu sthāneṣu yoṣitaḥ HV_App.I,20.965b
sveṣu sthāneṣu saṃsthāpya HV_App.I,42.643a
sveṣu sveṣu jagannātha HV_App.I,31.1151a
sveṣv anīkeṣu bhāgaśaḥ HV_App.I,42B.887b
sveṣv anīkeṣv avasthitāḥ HV_App.I,42.509b
sve sthānena gatā rājan HV_App.I,29A.479**6:4a
sve sve sarve rathe sthitāḥ HV_App.I,31.3479b
sve sve sthitā varṇadharme HV_App.I,29B.152a
svaireṇa cograsenaś ca HV_App.I,20.938a
svair gaṇaiḥ parivāritaḥ HV_App.I,29.472b
svair guṇair anuraktā tvāṃ HV_App.I,18.559a
svaiḥ karmabhiḥ śakrasamaprabhāvaḥ HV_App.I,29F.596
svaiḥ prabhāvaiś ca bahudhā HV_App.I,41.1750a
svaiḥ svair bhāvair manobhavaiḥ HV_App.I,41.792b
hata eva purādhama HV_App.I,31.3518b
hatagrīvaṃ ca dānavam HV_App.I,27.129b
hatatviṣaś cāyatacārunetre HV_App.I,29F.510
hatadarpaṃ tu vijñāya HV_App.I,42B.1987a
hataputrāsmi bhagavan HV_App.I,29C.11a
hatamāyā hatabalā HV_App.I,42B.2319a
hatavājirathadvipaḥ HV_App.I,42B.1146b
hatavān kaṃsam ojasā HV_App.I,21.112b
hatavān daityapuṃgavam HV_App.I,21.95b
hatavān pitṛghātakam HV_App.I,13.51b
hatavān pūtanāṃ bālye HV_App.I,21.104a
hatavāṃs tvaṃ mahāvīryaṃ HV_App.I,21.100a
hataśiṣṭās tadā daityāḥ HV_App.I,31.3239a
hataśeṣā mahāraṇe HV_App.I,31.3429b
hataśeṣā rathās tathā HV_App.I,42B.1371b
hatas tvaṣṭuḥ śarair mayaḥ HV_App.I,42B.1039b
hatasya tava vīrasya HV_App.I,31.1642a
hatasya tridive vāso HV_App.I,42B.1904a
hataṃ tvāṃ sa viditvā tu HV_App.I,30.217a
hataṃ putraśataṃ śrutvā HV_App.I,30.82a
hataṃ pramardanaṃ daityaṃ HV_App.I,30.224a
hataṃ lakṣaṃ mahārāja HV_App.I,31.3187a
hataḥ kaṃsa itīha naḥ HV_App.I,16.48b
hataḥ kaṃso mahārāja HV_App.I,16.47a
hataḥ kṛṣṇo hataḥ kṛṣṇa HV_App.I,18A.65a
hataḥ sātyakir ity api HV_App.I,31.1643b
hatā gāvaḥ sahasraśaḥ HV_App.I,12.206b
hatā tāṃ vīkṣya śambaraḥ HV_App.I,30.267b
hatā nāgā nṛpottama HV_App.I,31.3185b
hatānāṃ svanatāṃ tatra HV_App.I,42B.1715a
hatān sarvān samālokya HV_App.I,31.1877a
hatān sarvān sahāyāṃś ca HV_App.I,29B.347a
hatāpatyā ca dasyubhiḥ HV_App.I,6.31**7:3b
hatāyām atha śaktyāṃ tu HV_App.I,42B.918a
hatāyāṃ sarpamāyāyāṃ HV_App.I,30.304a
hatā yodhās tvayā purā HV_App.I,36.30b
hatārohā diśo daśa HV_App.I,42B.1320b
hatārohās tu tatrānye HV_App.I,42B.1439a
hatārciṣmadbhir ānanaiḥ HV_App.I,42.33b
hatā vayaṃ nirānandā HV_App.I,22A.11a
hatā vai śataśaḥ surāḥ HV_App.I,42B.1595b
hatāśvasūtaṃ virathaṃ HV_App.I,42B.1065a
hatāśvaṃ tu rathaṃ tyaktvā HV_App.I,22A.96a
hatāśvaṃ ratham utsṛjya HV_App.I,42B.1063a
hatāsu ditinandanāḥ HV_App.I,42A.359b
hatās tu māyā daityānāṃ HV_App.I,42B.2318a
hatās tena durātmanā HV_App.I,27.40b
hatās te yamadaṇḍena HV_App.I,36.72a
hatāsmy ahaṃ kunāthena HV_App.I,6.31**7:2a
hatāḥ kecana nirgatāḥ HV_App.I,31.3189b
hatāḥ kecin mahārāja HV_App.I,31.3169a
hatāḥ sma cchadmanā raṇe HV_App.I,29C.170b
hate tasmiñ jarāsaṃdha HV_App.I,22A.35a
hate tasmin mahārāja HV_App.I,31.3555a
hate tasmin mahāvarṣe HV_App.I,30.256a
hate tu tripure devair HV_App.I,43.168a
hate tvayi mamāstreṇa HV_App.I,30.212a
hate tvayi yadūttama HV_App.I,31.1645b
hate daitye mahākāye HV_App.I,30.406a
hatena cāpi śūreṇa HV_App.I,29B.331a
hate mayi tvam eko vā HV_App.I,18.1010a
hate 'śmavarṣe tumule HV_App.I,42A.345a
hateṣu yudhi sarvataḥ HV_App.I,31.1563b
hateṣv atha nṛpeṣv eva HV_App.I,31.34a
hateṣv asurasaṃgheṣu HV_App.I,31.33a
hatair aśvaiś ca nāgaiś ca HV_App.I,42B.1683a
hatair dānavamukhyaiś ca HV_App.I,42B.1710a
hatair dānavamukhyais tu HV_App.I,42B.1702**101:2
hatair vīrair gajair aśvaiḥ HV_App.I,42B.2007a
hataiś ca ditijais tatra HV_App.I,42B.1144a
hato 'nena durātmanā HV_App.I,31.1795b
hato 'nena bhaviṣyati HV_App.I,31.1796b
hato haṃso hato haṃsaḥ HV_App.I,31.3560a
hatvā kaṃsaṃ mahāvīryaṃ HV_App.I,20.338a
hatvā kṣatriyakaṇṭakān HV_App.I,31.3516b
hatvā kṣemakarākṣasam HV_App.I,7.155b
hatvā gajaṃ ghoram udaghrarūpaṃ HV_App.I,31.776
hatvā gopālakaṃ saṃkhye HV_App.I,31.3018a
hatvā gopālakān raṇe HV_App.I,31.3023b
hatvā ca rakṣaḥpatim āśugaiḥ śaraiḥ HV_App.I,31.731
hatvā ca rājaśārdūlāñ HV_App.I,21.177a
hatvā cāsurapuṃgavān HV_App.I,42B.2913b
hatvā caiva tu rukmiṇam HV_App.I,21.179b
hatvā tadīyaiś ca kuṭhārakuntaiḥ HV_App.I,42B.732**31:28
hatvā tam ugraṃ rajakaṃ balāt pathi HV_App.I,31.767
hatvā taṃ kālaśambaram HV_App.I,24.1**1:2b
hatvā taṃ gopakaṃ yuddhe HV_App.I,22A.31a
hatvā taṃ gopadārakam HV_App.I,31.1385b
hatvā tān sabalān yuddhe HV_App.I,31.3025a
hatvā tu ditijaḥ pṛṣṭham HV_App.I,42B.1151**62:1a
hatvā tu madhukaiṭabhau HV_App.I,42B.3010b
hatvā tu yamarājāya HV_App.I,22A.41a
hatvā tau ca nṛpādhamau HV_App.I,31.2576b
hatvā tau dānavau ghorau HV_App.I,31.709a
hatvā tvaṃ śambaraṃ vīra HV_App.I,30.339a
hatvā tvām adya saṃprāptam HV_App.I,28.21a
hatvā tvāṃ sabalaṃ kṛṣṇa HV_App.I,31.1953a
hatvā dānavam ugraṃ taṃ HV_App.I,31.753a
hatvā daiteyagopatīn HV_App.I,12.201b
hatvā daityagaṇān sarvān HV_App.I,20.1037a
hatvā daityapatiṃ viṣṇur HV_App.I,42A.577**60:1a
hatvā nāgaṃ viveśatuḥ HV_App.I,20.218b
hatvā niveśayām āsa HV_App.I,7.66a
hatvā niśumbhaṃ narakaṃ mahāmatiḥ HV_App.I,31.788
hatvā parasparaṃ vīrau HV_App.I,31.1798a
hatvāpi ca mṛgān bahūn HV_App.I,31.652b
hatvā brahmadviṣaḥ sadā HV_App.I,31.3653b
hatvā bhrāntā ivābhavan HV_App.I,31.3174b
hatvā māṃ brūhi rājendra HV_App.I,31.1985a
hatvā mṛgān subahuśo HV_App.I,31.2231a
hatvā yādavakān bahūn HV_App.I,31.2961b
hatvā yo dānavaṃ raṇe HV_App.I,31.702b
hatvā ripugaṇāṃs tuṣṭir HV_App.I,42B.1903a
hatvā vṛṣān hariḥ sapta HV_App.I,12.233a
hatvāṣṭau tatra yodhānāṃ HV_App.I,42B.1152a
hatvā sapta vṛṣān imān HV_App.I,12.186b
hatvā sarvān mahābalān HV_App.I,31.1864b
hatvāsuragaṇān sarvān HV_App.I,42B.2635a
hatvā strībālakān bahūn HV_App.I,31.1963b
hatvendram amaraiḥ sārdham HV_App.I,42B.52**8:1a
hanane bhojane caiva HV_App.I,31.653a
haniṣyati pralambaṃ ca HV_App.I,10.35a
haniṣyaty eṣa vāṃ yuddhe HV_App.I,31.2995a
haniṣyāmi ca durvṛttān HV_App.I,42B.2634**176:4a
haniṣyāmi ca vāṃ yudhi HV_App.I,18.290**30:5b
haniṣyāmīti me matiḥ HV_App.I,28.19b
haniṣye keśavaṃ raṇe HV_App.I,31.1423b
haniṣye yadi manmukhe HV_App.I,16.27b
haniṣye sagaṇaṃ raṇe HV_App.I,22A.50b
hanta gṛhṇa pratīccheti HV_App.I,29.1114a
hanta tasmai pradāsyāmi HV_App.I,42B.2824**196:15a
hanta te kathayiṣyāmi HV_App.I,6A.6a
hanta te kathayiṣyāmi HV_App.I,42.9a
hanta te kīrtayiṣyāmi HV_App.I,29F.7a
hanta te vartayiṣyāmi HV_App.I,14.37a
hanta yat te pravakṣyāmi HV_App.I,40.9a
hantā kaṃsasya mādhava HV_App.I,13.63b
hantā tasya durātmanaḥ HV_App.I,30.62b
hantā tvaṃ tamasāṃ paraḥ HV_App.I,13.33b
hantāraṃ dānavān bahūn HV_App.I,42B.2209**134:1b
hantāro dviṣatāṃ mṛdhe HV_App.I,24.155b
hantā sakhyur mahāvīryo HV_App.I,31.1637a
hantāham asurottamān HV_App.I,29.1576b
hantāhaṃ prahiyotsyāmi HV_App.I,20.743a
hantukāmaṃ jagannāthaṃ HV_App.I,16.57a
hantukāmaḥ samagrān vaḥ HV_App.I,31.1480a
hantukāmo balaślāghī HV_App.I,42B.2403a
hantukāmo mahābalaḥ HV_App.I,25.68b
hantukāmo mahārāja HV_App.I,17.61a
hantukāmau tadā bālaḥ HV_App.I,10.30a
hantum īśo 'pi taṃ tataḥ HV_App.I,31.2371b
hantum aicchaj jagannāthaṃ HV_App.I,31.1473a
hantum aicchaj jagannātho HV_App.I,28A.94a
hantum aicchat tadā daityam HV_App.I,31.3235a
hantuṃ keśavam añjasā HV_App.I,31.3120b
hantuṃ tau gopakilbiṣau HV_App.I,19.25b
hantuṃ balamadānvitau HV_App.I,31.2989b
hantuṃ rājakulādhamau HV_App.I,31.2373b
hantuṃ varṣaśatair api HV_App.I,20.1110b
hantuṃ śekur mahārathāḥ HV_App.I,18.8b
hantuṃ samarayodhibhiḥ HV_App.I,20.225b
hanyate daṇḍapāṇibhiḥ HV_App.I,41.977b
hanyamānān sutān dṛṣṭvā HV_App.I,11.273a
hanyamānā vane gopāḥ HV_App.I,11.234a
hanyamānā hatā rājan HV_App.I,31.358a
hanyamānāṃ mahācamūm HV_App.I,42B.2374b
hanyamāno 'suragaṇaiḥ HV_App.I,43.121a
hanyāmahe śatrugaṇair HV_App.I,43.41a
'ham ādyas tv akṣayo 'vyayaḥ HV_App.I,41.273b
hayagrīvaś ca vīryavān HV_App.I,42B.2858b
hayagrīvas tu ditijaḥ HV_App.I,42B.743a
hayagrīvas tu ditijaḥ HV_App.I,42B.1156a
hayagrīvas tu balavān HV_App.I,42B.186a
hayagrīvaṃ niśumbhaṃ ca HV_App.I,31.2090a
hayagrīvaṃ mahābalam HV_App.I,25.54b
hayagrīvaṃ mahārāja HV_App.I,25.44a
hayagrīvaṃ śilāśitaiḥ HV_App.I,42B.1192b
hayagrīveṇa saṃyuge HV_App.I,42B.1200b
hayagrīvo nisumbhaś ca HV_App.I,25.33a
hayagrīvo mahābalaḥ HV_App.I,42B.186b
hayagrīvo mahārāja HV_App.I,25.36a
hayagrīvo raṇe 'cchinat HV_App.I,42B.1197b
hayagrīvo 'silomā ca HV_App.I,42B.853a
hayam āruhya śīghragam HV_App.I,31.2868b
hayam āruhya satvaram HV_App.I,31.2668b
hayaheṣitanisvanaiḥ HV_App.I,42B.879b
hayān api ca bhārata HV_App.I,29B.209b
hayānāṃ ca gajānāṃ ca HV_App.I,42B.1876a
hayānāṃ candravarcasām HV_App.I,6B.37**3:3b
hayānāṃ cāṣṭasāhasraiḥ HV_App.I,30.101a
hayānāṃ heṣamāṇānāṃ HV_App.I,42B.880a
hayānāṃ heṣitena ca HV_App.I,20.656b
hayānāṃ heṣitena ca HV_App.I,20.1024b
hayān uṣṭrān viśāṃ pate HV_App.I,30.264b
hayān gajān padātīṃś ca HV_App.I,42B.1478a
hayān daśabhir eva ca HV_App.I,31.1993b
hayā mattāś ca vāraṇāḥ HV_App.I,40.29b
hayāś ca ye mātalisaṃgṛhītāḥ HV_App.I,42B.560
hayāś ca vyasavo 'bhavan HV_App.I,31.1703b
hayāś ca saṃbhinnaśirodharāḥ kṣitau HV_App.I,42B.732**31:32
hayāś cāśvaiḥ samantataḥ HV_App.I,31.3162b
hayā hayaiḥ samāyuktāḥ HV_App.I,31.1514a
hayāṃś ca caturo dṛḍham HV_App.I,31.1685b
hayāṃś ca caturo hatvā HV_App.I,31.1700a
hayāṃś caiva tu mardayan HV_App.I,30.180b
hayāṃś coccaiḥśravonvayān HV_App.I,29F.823b
hayāḥ pakṣadharās tathā HV_App.I,41.1151b
hayena ca hayārohaṃ HV_App.I,20.835a
hayenaikena rājendra HV_App.I,31.2672a
hayair aśvān nṛpottama HV_App.I,31.3356b
hayair yuktam manojavaiḥ HV_App.I,40.53**11A:2b
hayair yuktaṃ manojavaiḥ HV_App.I,40.70b
hayair varaiḥ śakrahayaprakāśair HV_App.I,42B.625
hayaiś ca nāgaiś ca rathaiś ca nirgatam HV_App.I,31.725
hayaiś ca vāyoḥ samavegavadbhiḥ HV_App.I,42B.664
hayo hayaṃ gajo nāgaṃ HV_App.I,42B.1504a
harakopānalād dagdhas HV_App.I,30.326a
harakrodhāgninirjitaḥ HV_App.I,30.42b
harate nirbhayaś caiva HV_App.I,30.3a
haraty api ca ratnāni HV_App.I,29C.24a
haraye viṣṇave tubhyaṃ HV_App.I,31.1328a
hara śarva śivānanda HV_App.I,31.2168a
harasi prāṇino deva HV_App.I,31.1190a
harasyāpi tvayā purā HV_App.I,29.617b
haraṃ ca harirūpiṇam HV_App.I,37.34b
haraṃ tribhuvaneśvaram HV_App.I,29C.106b
harāya bhītirūpāya HV_App.I,31.1075a
harāya harirūpāya HV_App.I,31.1066a
harāya harirūpāya HV_App.I,31.1309a
harālayaṃ surāḥ sarve HV_App.I,43.58a
harāl labdhavarau kila HV_App.I,31.2109b
harikeśo hariśmaśrur HV_App.I,42B.2381a
haricandanacarcitam HV_App.I,31.2736b
haricandanacarcitau HV_App.I,12.93b
hariṇā śaṃkareṇa ca HV_App.I,41.574**44:6b
haritaś ca mahābāhuḥ HV_App.I,18.195**16:1a
haritaṃ caiva pārthivam HV_App.I,18.145b
haritaṃ tarpayanty ekaṃ HV_App.I,18.207a
harito 'pi samudrasya HV_App.I,18.196a
harito 'yaṃ mahābāhuḥ HV_App.I,18.160a
harinetro hariśmaśrur HV_App.I,42B.505a
haribhir yuktam uttamam HV_App.I,29.1378b
harim aṣṭākṣareṇa ca HV_App.I,6A.63b
harim uddiśya sahasā HV_App.I,31.2024a
hariyuktena tau vīrau HV_App.I,18.1096a
hariyuṅ mātalisuto HV_App.I,29F.732a
harir īśa ito 'cyutaḥ HV_App.I,31.332b
harir īśānasamitaḥ HV_App.I,20.28b
harir uddharaṇe yuktas HV_App.I,42.155a
harir ekaḥ sadā dhyeyo HV_App.I,31.1252a
harir nārāyaṇaḥ prabhuḥ HV_App.I,41.163b
harir niścitavān ayam HV_App.I,11.247b
harir yogena kenacit HV_App.I,41.149**10:1b
harir lokanamaskṛtaḥ HV_App.I,42B.2914b
harir hayaśiro mahān HV_App.I,41.1422b
harivaṃśam imaṃ puṇyaṃ HV_App.I,40.157**49:1a
harivaṃśasamāptau tu HV_App.I,40.139a
harivaṃśasamudbhavam HV_App.I,45.8b
harivaṃśasya pustakam HV_App.I,40.144**41:7b
harivaṃśasya vai śrotā HV_App.I,40.102**19:9a
harivaṃśasya śravaṇam HV_App.I,40.173**52:2a
harivaṃśaṃ tu yo naraḥ HV_App.I,45.21b
harivaṃśaṃ śṛṇoti hi HV_App.I,40.153**45:1b
harivaṃśaḥ prakīrtitaḥ HV_App.I,44.58**10:18b
harivaṃśaḥ śruto yena HV_App.I,40.144**40:14a
harivaṃśe tataḥ parvaṃ HV_App.I,40.139**35:1a
harivaṃśe tathā parve HV_App.I,40.139**37:1a
harivaṃśe tu vai deyaṃ HV_App.I,40.139**36:1a
harivaṃśe 'tra vṛttāntāḥ HV_App.I,44.1a
harivaṃśe purāṇe tu HV_App.I,45.1a
harivaṃśe purāṇe tu HV_App.I,45.3a
harivaṃśe śṛṇotīha HV_App.I,44.59**11:2a
harivaṃśe śrute caiva HV_App.I,44.59**11:1a
harivaṃśe sthite rājan HV_App.I,40.157**49:38a
hariś ca gadayā rājañ HV_App.I,18A.60a
hariścandrasya yajñe tu HV_App.I,6B.118a
hariśmaśrur garutmanto HV_App.I,24.152a
hariśmaśrur mahābalaḥ HV_App.I,42B.377b
hariṣyāmi dhanaṃ balī HV_App.I,31.424b
hariṣyāmy adya yāmy aham HV_App.I,31.423b
harisaṃkarṣaṇāv ubhau HV_App.I,18.748**78:14b
haris tu niśitaṃ bhallaṃ HV_App.I,42B.1510a
haris tu ratham āruhya HV_App.I,31.3067a
hariṃ kṛṣṇaṃ jagatpatim HV_App.I,31.472b
hariṃ kṛṣṇaṃ hṛṣīkeśaṃ HV_App.I,31.2670a
hariṃ ca vṛṣabhadhvajam HV_App.I,37.37b
hariṃ ca hararūpeṇa HV_App.I,37.34a
hariṃ dṛṣṭvā punar gatam HV_App.I,31.2681b
hariṃ draṣṭuṃ janārdanam HV_App.I,31.2675b
hariṃ nārāyaṇaṃ prabhum HV_App.I,6A.50b
hariṃ nārāyaṇaṃ prabhum HV_App.I,42.39b
hariṃ paśyety ahaṃ prabhum HV_App.I,31.2678b
hariṃ prasādayām āsur HV_App.I,42B.3027a
hariṃ hariṇalocanāḥ HV_App.I,29D.51b
hariḥ kaumodakīṃ gadām HV_App.I,29E.90b
hariḥ purāṇaḥ puruṣottamaḥ prabhuḥ HV_App.I,31.545
hariḥ prabhur netrasahasracitro HV_App.I,42B.547
hariḥ prītamanās tadā HV_App.I,38.48b
hariḥ sarvatra gīyate HV_App.I,40.157**49A:12b
hariḥ sarvatra gīyate HV_App.I,40.169b
hariḥ sarvatrago viṣṇur HV_App.I,31.1435a
hariḥ sarveśvaro viṣṇuḥ HV_App.I,44B.2967**231:3a
harī vajrapuraṃ tadā HV_App.I,29F.797b
hare kurvati tatraivam HV_App.I,31.1132a
hareṇāmitraghātinā HV_App.I,29.430b
hareṇāsuraghātinā HV_App.I,30.291b
harer amitatejasaḥ HV_App.I,29D.6b
harer idaṃ jagadrūpaṃ HV_App.I,31.2734a
harer vaṃśaṃ harer vaṃśaṃ HV_App.I,40.157**49:37a
hareś caiva bhavasya ha HV_App.I,31.32b
hare svāminn iti bruvan HV_App.I,31.219b
harau pustakam eva HV_App.I,40.144**40:10b
hartā tvāṃ dhyāyatāṃ sadā HV_App.I,31.3645b
hartā dātā haviḥ kaviḥ HV_App.I,42B.2232b
hartāraṃ phalgunasya ca HV_App.I,29E.123b
hartā rudro rakṣitā viṣṇur ekaḥ HV_App.I,29.942**24:1
hartum abhyudito balī HV_App.I,29.1073b
hartuṃ bhojapateḥ sutām HV_App.I,21.192b
harmyapṛṣṭhe jighāṃsantaṃ HV_App.I,29F.791a
harmyapṛṣṭhe prabhāvatī HV_App.I,29F.320b
harmyapṛṣṭhe vardhamānā HV_App.I,29F.657a
harmyapṛṣṭheṣu barhiṇaḥ HV_App.I,29D.140b
harmyeṣu cānye śaśipāṇḍureṣu HV_App.I,29F.485
haryakṣa jagatāṃ pate HV_App.I,31.2169b
haryaśva iti vikhyāto HV_App.I,18.25a
haryaśvatasuto rājā HV_App.I,7.6a
haryaśvaś ca mahātejā HV_App.I,18.74a
haryaśvasamavikramaḥ HV_App.I,18.25b
haryaśvasya mahātmanaḥ HV_App.I,18.82b
haryaśvasya mahātmanaḥ HV_App.I,18.91b
haryaśvaḥ sa jagāma ha HV_App.I,18.52b
haryaśvena rathādriṇā HV_App.I,18.975b
haryaśvenāśugatinā+ HV_App.I,18.972a
harṣaklamavimohitāḥ HV_App.I,20.1067b
harṣagadgadayā girā HV_App.I,20.981b
harṣajāni yadūttamāḥ HV_App.I,23.47b
harṣanirbharamānasā HV_App.I,29F.451**9:2b
harṣayantyo janārdanam HV_App.I,29D.58b
harṣayan vai prabhāvatīm HV_App.I,29F.701b
harṣād utphullanayanaḥ HV_App.I,39.2a
harṣād utphullalocanāḥ HV_App.I,39.18b
harṣānvitaṃ vīra jagat tadābhūc HV_App.I,29D.250
harṣāvahaṃ cātakabarhiṇānāṃ HV_App.I,29F.543
harṣeṇa tu narādhipa HV_App.I,29.325b
harṣeṇotphullalocanaḥ HV_App.I,6.2**1:3b
harṣeṇotphullalocanā HV_App.I,33.5b
halam apratimaṃ raṇe HV_App.I,18.795b
halam udyamya rāmas tu HV_App.I,18.809a
halaṃ saṃvartakaṃ nāma HV_App.I,18.791a
halaṃ siṃhamukhaṃ kasya HV_App.I,36.9a
halaṃ saunandam uddhṛtya HV_App.I,20.857a
halinā saṃyuto gṛhe HV_App.I,24.4**3:1b
halī musalam ādade HV_App.I,18.880**98:1b
halī musalam ādade HV_App.I,18A.102b
halena balināṃ śreṣṭho HV_App.I,18.886a
hallīsakaṃ tu svayam eva kṛṣṇaḥ HV_App.I,29D.434
havir dattam ivājñānād HV_App.I,43.61a
havirbhāgena devatāḥ HV_App.I,41.1384b
havirbhiḥ pāyasaiś cāpi HV_App.I,11.126a
havirbhujaṃ bhuvanānāṃ sadaiva HV_App.I,29.924
haviṣā mantrapūtena HV_App.I,41.1718**56:2a
haviṣā mantrapūtena HV_App.I,41.1725a
haviṣām ṛtvijāṃ hare HV_App.I,13.31b
haviṣā saṃpravartate HV_App.I,41.1175b
haviṣeva mahāmakhe HV_App.I,42B.2317b
haviṣevālanasyārcir HV_App.I,22.33a
haviṣe havyasaṃskṛte HV_App.I,31.1321b
haviṣo harir acyutaḥ HV_App.I,41.332b
haviṣmān kāśyapaś cāpi HV_App.I,1.22a
haviṣmān paulahaś caiva HV_App.I,1.12a
haviṣmān yaś ca bhārgavaḥ HV_App.I,1.22b
haviṣyaṃ bhojayed dvijān HV_App.I,40.114b
haviṣyaṃ bhojayed dvijān HV_App.I,40.133b
haviṣyaṃ bhojayed dvijān HV_App.I,40.135b
haviṣyaṃ bhojayed dvijān HV_App.I,40.138b
havīṃṣi vitate 'dhvare HV_App.I,41.1189b
havīṃṣy anye pibanty eva HV_App.I,41.1893a
havyakavyabhug avyayaḥ HV_App.I,42B.12b
havyakavyavahaḥ śrīmān HV_App.I,42B.12a
havyakavyātivegavān HV_App.I,42.173b
havyabhakṣaḥ śamīgarbhaḥ HV_App.I,42B.2237a
havyabhāgaharo hariḥ HV_App.I,42B.2241b
havyabhug bhūtabhavyeśo HV_App.I,42B.2241a
havyādāṃś ca surān sarvān HV_App.I,42B.2637a
havyāni tridivaukasaḥ HV_App.I,6A.10b
hasate jalpate vairī HV_App.I,5.113a
hasan kiṃcid avasthitaḥ HV_App.I,31.2002b
hasantam evam adrākṣaṃ HV_App.I,31.2934a
hasanti ca rudanti ca HV_App.I,42A.394b
hasantī gamanair haṃsān HV_App.I,12.10a
hasanto vividhaṃ ghoraṃ HV_App.I,31.1870a
hasantau vividhaṃ hāsaṃ HV_App.I,31.379a
hasann iva dahann iva HV_App.I,31.2486b
hasann iva vibho sthitaḥ HV_App.I,31.3005b
hasann uvāca bhagavāṃs HV_App.I,7.131a
hasan bahuvidhaṃ nṛpaḥ HV_App.I,31.1632b
hasan vihāsāṃś ca jahāsa harṣād HV_App.I,29D.270
hasitvā so 'suro dṛpto HV_App.I,29E.69a
hastagrāhyān anekāṃś ca HV_App.I,11.220a
hastapramuktair jalayantrakaiś ca HV_App.I,29D.360
hastaprāpāṅasaṃhatim HV_App.I,11.279b
hastaprāptān avismitaḥ HV_App.I,11.248**13:1b
hastavinyāsayogaiś ca HV_App.I,11.141a
hastāṅgulyaś ca guhyakāḥ HV_App.I,42B.2830b
hastābhyām abhijagrāha HV_App.I,11.245a
hastābhhyāṃ kāṣṭhaśaṅkubhiḥ HV_App.I,11.219b
hastārūḍhāḥ prapaśyanti HV_App.I,41.1807a
hastāliṅganakaṃ kṛtvā HV_App.I,20.813a
hastāvāpaṃ ca bhārata HV_App.I,29.1151b
hastāv icchati yā nārī HV_App.I,29A.356a
hastibhadraḥ piṭharakaḥ HV_App.I,24.29a
hastivaktrās tathāpare HV_App.I,42B.2888b
haste tu varuṇasya vai HV_App.I,38.45b
hastena jihvām ākṛṣya HV_App.I,31.3586a
hastenādāya keśavaḥ HV_App.I,31.3217b
hastebhyaḥ karma sa sṛjan HV_App.I,41.1041a
haste yas tarpayet pitṝn HV_App.I,4.63b
hastaiḥ padmadalaprabhaiḥ HV_App.I,41.1898b
hastaiḥ pādaiś ca yudhyante HV_App.I,42B.1509a
hastyaśvam api tad bahu HV_App.I,42B.1332b
hastyaśvarathagāminām HV_App.I,20.17b
hastyaśvarathagāminām HV_App.I,20.79b
hastyaśvarathadhūrgatāḥ HV_App.I,42B.1490b
hastyaśvarathayānāni HV_App.I,40.101a
hastyaśvarathavṛndāṃś ca HV_App.I,29B.314a
hastyaśvarathasaṃyutāḥ HV_App.I,18.876**96:1b
hastyaśvājarathāś caiva HV_App.I,29A.191a
haṃsa eva yathā nityaṃ HV_App.I,31.2677a
haṃsakukkuṭavaktrāś ca HV_App.I,42A.299a
haṃsaketum athovāca HV_App.I,29F.695a
haṃsacāmaravījitām HV_App.I,30.189b
haṃsaprabhāya haṃsāya HV_App.I,20.636a
haṃsayuktaṃ vimānaṃ sa HV_App.I,40.52**10:1a
haṃsayuktena bhāsvatā HV_App.I,42A.10b
haṃsavarṇāṃs tathaiva ca HV_App.I,42B.1631b
haṃsavarṇaiḥ suvājibhiḥ HV_App.I,42B.1001b
haṃsavāyumanobhiś ca HV_App.I,29F.756a
haṃsaś ca ḍibhakaś caiva HV_App.I,31.2161a
haṃsaś ca ḍibhakaś caiva HV_App.I,31.2212a
haṃsaś ca dṛṣṭvā tatkarma HV_App.I,31.3492a
haṃsaś caiva mahādyutiḥ HV_App.I,42B.2684b
haṃsasaṃghābhirakṣitaḥ HV_App.I,29F.412b
haṃsasārasaghuṣṭeṣu HV_App.I,5.18a
haṃsasārasayuktāni HV_App.I,3.26a
haṃsasārthopaśobhitām HV_App.I,42B.2014b
haṃsasya karado viṣṇus HV_App.I,31.2703a
haṃsasya ḍibhakasya ca HV_App.I,31.2104b
haṃsasya ḍibhakasya ca HV_App.I,31.2774b
haṃsasya ḍibhakasya ca HV_App.I,31.2779b
haṃsasya ḍibhakasya ca HV_App.I,31.2785b
haṃsasya ḍibhakasya ca HV_App.I,31.3123b
haṃsasya ḍibhakasyātha HV_App.I,31.3109a
haṃsasya ḍimbhakasyaiva HV_App.I,44.58**9:2a
haṃsasya yadupuṃgava HV_App.I,31.2706b
haṃsaṃ ḍibhakam eva ca HV_App.I,31.2372b
haṃsaṃ ḍibhakam eva ca HV_App.I,31.2571b
haṃsaṃ prāha punaḥ punaḥ HV_App.I,31.2385b
haṃsaṃ yudhyantam īśvaram HV_App.I,31.3399b
haṃsaṃ śeṣa iva śvasan HV_App.I,31.3262b
haṃsaṃ haṃsagatiṃ vīraṃ HV_App.I,31.3254a
haṃsaḥ kruddho 'bravīd vacaḥ HV_App.I,31.2942b
haṃsaḥ pañcabhir āśugaiḥ HV_App.I,31.3243b
haṃsaḥ parama eva ca HV_App.I,31.2290b
haṃsaḥ prāha vacas tadā HV_App.I,31.2879b
haṃsā ivābhānti viśālapakṣāḥ HV_App.I,42A.274
haṃsān ūcur mahābalāḥ HV_App.I,29F.639b
haṃsā vajrapuraṃ yayuḥ HV_App.I,29F.108b
haṃsā vajrapuraṃ yayuḥ HV_App.I,29F.632**12:1b
haṃsāsāditakalmaṣam HV_App.I,31.2458b
haṃsāṃśukundapratimaṃ viśālaṃ HV_App.I,42B.369
haṃsāḥ paramahaṃsāś ca HV_App.I,31.2284a
haṃsāḥ paricitāṃ cakrus HV_App.I,29F.130a
haṃsāḥ śreṇīkṛtā iva HV_App.I,42B.1100b
haṃsī tatheti covāca HV_App.I,29F.318a
haṃsī naravarottama HV_App.I,29F.198b
haṃsīmukhavinirdiṣṭān HV_App.I,29F.451**9:2a
haṃsī rājasutāṃ tadā HV_App.I,29F.131b
haṃsī vāyusamā gatau HV_App.I,29F.323b
haṃsīṃ tām idam abravīt HV_App.I,29F.314b
haṃsena ḍibhakena ca HV_App.I,31.2813b
haṃsena ḍibhakenātha HV_App.I,31.3451a
haṃse patati tasmiṃs tu HV_App.I,31.3545a
haṃsair gatvā tadākhyātaṃ HV_App.I,29F.641a
haṃsaiḥ śucipadaiḥ kīrṇaṃ HV_App.I,29C.135a
haṃso jyeṣṭho nṛpasuto HV_App.I,31.2158a
haṃso ḍibhaka eva ca HV_App.I,31.2196b
haṃso ḍibhaka eva ca HV_App.I,31.2239b
haṃso ḍibhaka eva ca HV_App.I,31.2248b
haṃso ḍibhaka eva ca HV_App.I,31.2252b
haṃso ḍibhaka eva ca HV_App.I,31.2830b
haṃso ḍibhaka eva ca HV_App.I,31.3006b
haṃso ḍibhaka eva ca HV_App.I,31.3639b
haṃso 'tha vāsudevaś ca HV_App.I,31.3476a
haṃso nārāyaṇāyate HV_App.I,41.163**12:1b
haṃso nṛpavarottamaḥ HV_App.I,31.2366b
haṃso 'pi tena rājendra HV_App.I,31.3532a
haṃso 'pi pratyaṣedhayat HV_App.I,31.3521b
haṃso balamadānvitaḥ HV_App.I,31.2269b
haṃso rājā mahārāja HV_App.I,31.3539a
haṃso vākyaviśāradaḥ HV_App.I,31.2887b
haṃso vīryabalānvitaḥ HV_App.I,31.3258b
haṃso hi yatra patitas HV_App.I,31.3568a
hā gatiṃ kāṃ gamiṣyāmi HV_App.I,29.266a
hā gamiṣyāmy akiṃcanā HV_App.I,29F.344b
hāraśobhitasarvāṅgī HV_App.I,35.63a
hāraṃ ca pīnataralaṃ HV_App.I,18.571a
hārān manoharāṃś caiva HV_App.I,29F.255a
hārāṃś ca maṇayaś caiva HV_App.I,29.604a
hārāṃs taralaviddhāṃś ca HV_App.I,29F.297a
hārītaḥ śakuno bhūtvā HV_App.I,29E.40a
hārair niṣkaiś ca śobhanaiḥ HV_App.I,42B.1143b
hārdikyapramukhās tadā HV_App.I,31.1599b
hārdikyaṃ pañcabhiḥ śaraiḥ HV_App.I,31.1553b
hārdikyaṃ śaṭhasāraṇau HV_App.I,31.97b
hārdikyo niśaṭhas tathā HV_App.I,31.1500b
hāsaṃ kurvatsu teṣv evaṃ HV_App.I,31.2842a
hāsaṃ mumucur atyarthaṃ HV_App.I,31.2837a
hāsāya samavasthitāḥ HV_App.I,31.2835b
hāsyatāṃ yāsi bhūtale HV_App.I,31.3004b
hāsyam etad yaduśreṣṭhā HV_App.I,31.2828a
hāsyam etan mahārājan HV_App.I,31.1438a
hāsyaṃ hāsyam idaṃ hāsyaṃ HV_App.I,31.2833a
hāhākāro mahān āsīd HV_App.I,29.1056**29:2a
hāhākāro mahāśabdo HV_App.I,42B.1335a
hāhābhūtaṃ jagat sarvaṃ HV_App.I,29E.92a
hā hā yāmi dhruvaṃ kṣayam HV_App.I,29F.353b
hāhā hūhūś ca gandharvau HV_App.I,42B.2684a
hāhā hūhūś ca gāyanāḥ HV_App.I,30.34b
hāhā hūhūs tathaiva ca HV_App.I,29.489b
hikkātālasamanvitam HV_App.I,42B.2067b
hiṅgavas tailaparṇikāḥ HV_App.I,42A.136b
hiḍimbas tv atha duṣṭātmā HV_App.I,31.3409a
hiḍimbaṃ tāḍayām āsa HV_App.I,31.3419a
hiḍimbaṃ puruṣādakam HV_App.I,31.3347b
hiḍimbaḥ puruṣādakaḥ HV_App.I,31.3113b
hiḍimbaḥ puruṣādakaḥ HV_App.I,31.3199b
hiḍimbaḥ puruṣādakaḥ HV_App.I,31.3360b
hiḍimbāsyaṃ mahāghoraṃ HV_App.I,31.3378a
hiḍimbo rākṣasendras tu HV_App.I,31.3348a
hiḍimbo rākṣaseśvaraḥ HV_App.I,31.3110b
hiḍimbo rākṣaseśvaraḥ HV_App.I,31.3394b
hiḍimbo rākṣaseśvaraḥ HV_App.I,31.3421b
hitam apriyam acyuta HV_App.I,29.723b
hitasya madhurasya vai HV_App.I,18.950b
hitaṃ dhatte janārdanaḥ HV_App.I,29B.44b
hitaṃ balaniṣūdana HV_App.I,29.614b
hitaṃ samyak prapatsyase HV_App.I,29F.191b
hitaḥ sarveṣu bhūteṣu HV_App.I,41.1701a
hitānubandhasahitaṃ HV_App.I,29.738a
hitāya jagato 'dyāpi HV_App.I,29.796a
hitāya lokasya sa lokanāthaḥ HV_App.I,42.296
hito yajñaḥ sanātanaḥ HV_App.I,41.1985b
hitvā trailokyasaṃsāraṃ HV_App.I,3.15a
hitvāsuram abhidrutaḥ HV_App.I,29B.353b
hintālaiś ca tamālaiś ca HV_App.I,18.441a
himarajatasucāruśobhitāṅgaṃ HV_App.I,42B.166
himavatpārśvam āgataḥ HV_App.I,42A.76**10:1b
himavatyāṃ samāplutām HV_App.I,6.41b
himavantam ivāṃśubhiḥ HV_App.I,42A.260b
himavantaṃ ca meruṃ ca HV_App.I,41.348a
himavantaṃ ca śailendraṃ HV_App.I,42.286a
himavān pāriyātraś ca HV_App.I,42A.208a
himavān hemakūṭaś ca HV_App.I,24.23a
himavāṃś ca mahāśailaḥ HV_App.I,41.1449a
himaṃ pṛṣṭhena dhāraye HV_App.I,29A.454b
himaṃ sūryodaye yathā HV_App.I,45.5b
himācalasutā satī HV_App.I,29.65b
hiraṇmayaṃ samuddiṣṭaṃ HV_App.I,42.123a
hiraṇmayānāṃ kamalotpalānāṃ HV_App.I,42B.593
hiraṇmayaiḥ padmaśatair alaṃkṛtam HV_App.I,42B.418
hiraṇmayo divyamahāpatākaḥ HV_App.I,42B.456
hiraṇyakavacāḥ sarve HV_App.I,42B.112a
hiraṇyakavacojjvalā HV_App.I,42.534b
hiraṇyakaśipur daityaś HV_App.I,42A.362a
hiraṇyakaśipurdaityaḥ HV_App.I,42A.413a
hiraṇyakaśipur daityo HV_App.I,42A.54a
hiraṇyakaśipur daityo HV_App.I,42A.317a
hiraṇyakaśipur madhye HV_App.I,41.1843a
hiraṇyakaśipur yathā HV_App.I,42B.2427b
hiraṇyakaśipur vacaḥ HV_App.I,42A.227b
hiraṇyakaśipur hataḥ HV_App.I,42A.2b
hiraṇyakaśipuś ca saḥ HV_App.I,42A.196b
hiraṇyakaśipuś ca saḥ HV_App.I,42A.202b
hiraṇyakaśipuś caiva HV_App.I,20.126a
hiraṇyakaśipuś caiva HV_App.I,41.1844a
hiraṇyakaśipuś caiva HV_App.I,42.361a
hiraṇyakaśipuś caiva HV_App.I,42.450a
hiraṇyakaśipus tataḥ HV_App.I,42A.515b
hiraṇyakaśipus tatra HV_App.I,42A.161a
hiraṇyakaśipus tadā HV_App.I,41.1830b
hiraṇyakaśipus tadā HV_App.I,42A.147b
hiraṇyakaśipus tadā HV_App.I,42A.257b
hiraṇyakaśipus tadā HV_App.I,42A.406**32:2b
hiraṇyakaśipuṃ tadā HV_App.I,42A.160b
hiraṇyakaśipuṃ tadā HV_App.I,42A.406**32:12b
hiraṇyakaśipuṃ daityā HV_App.I,42A.360a
hiraṇyakaśipuṃ prabhum HV_App.I,42A.160**14:1b
hiraṇyakaśipuṃ prabhum HV_App.I,42A.163b
hiraṇyakaśipuṃ prabhum HV_App.I,42A.175b
hiraṇyakaśipuṃ prabho HV_App.I,42A.70**9:1b
hiraṇyakaśipuṃ yathā HV_App.I,42B.38b
hiraṇyakaśipuṃ surāḥ HV_App.I,42A.520**48:1b
hiraṇyakaśipuṃ hatam HV_App.I,42B.33b
hiraṇyakaśipuḥ purā HV_App.I,42A.583**61:2b
hiraṇyakaśipuḥ purā HV_App.I,42B.3006b
hiraṇyakaśipuḥ prabhuḥ HV_App.I,42A.3b
hiraṇyakaśipuḥ prabhuḥ HV_App.I,42B.25b
hiraṇyakaśipuḥ prabhuḥ HV_App.I,42B.31**6:1b
hiraṇyakaśipor yathā HV_App.I,42B.49b
hiraṇyakaśipor yudhi HV_App.I,42B.1593b
hiraṇyakaśipor vadham HV_App.I,42A.0**1:2b
hiraṇyakaśipor hastād HV_App.I,41.1847a
hiraṇyakaśipos tadā HV_App.I,42A.230**21:1b
hiraṇyakaśipoḥ kule HV_App.I,42B.2449b
hiraṇyakaśipoḥ pade HV_App.I,42B.42b
hiraṇyakaśipoḥ putraḥ HV_App.I,42A.199a
hiraṇyakaśipoḥ putraḥ HV_App.I,42B.235a
hiraṇyakaśipoḥ putrāś HV_App.I,42.362**18:1a
hiraṇyakaśipoḥ putrāḥ HV_App.I,42.362**18:14a
hiraṇyakaśipoḥ putrāḥ HV_App.I,42.363a
hiraṇyakaśipoḥ putrāḥ HV_App.I,42B.27a
hiraṇyakaśipoḥ prabhuḥ HV_App.I,42A.76b
hiraṇyakaśipoḥ sabhām HV_App.I,42A.84b
hiraṇyakaśipoḥ samam HV_App.I,42B.38**7:1b
hiraṇyakaśipoḥ sutaḥ HV_App.I,42B.751b
hiraṇyakaśipoḥ sutaḥ HV_App.I,42B.1834b
hiraṇyakaśipoḥ sthānaṃ HV_App.I,42A.79a
hiraṇyagarbhagarbhasthaḥ HV_App.I,42.92**10:1a
hiraṇyagarbhasya sutāḥ HV_App.I,42B.2668a
hiraṇyagarbho bhagavān HV_App.I,42.306a
hiraṇyagarbho rūpajño HV_App.I,36.68a
hiraṇyadhvajaketavaḥ HV_App.I,42B.112b
hiraṇyanāmānam avismayena HV_App.I,42A.226**17:2
hiraṇyamukuṭāḥ sarve HV_App.I,42A.182a
hiraṇyarūpyamiśrasya HV_App.I,29.1526a
hiraṇyaretaḥ suśikha HV_App.I,42B.2286a
hiraṇyaretās triśikhas HV_App.I,42.30a
hiraṇyaretāḥ piṅgākṣo HV_App.I,42B.2231a
hiraṇyaromā vedaśirāḥ HV_App.I,42B.2671a
hiraṇyavarṇāḥ pāvakāḥ śivatamena HV_App.I,29A.146
hiraṇyaṃ ca suvarṇaṃ ca HV_App.I,40.147a
hiraṇyaṃ dakṣiṇā caiva HV_App.I,40.100**17:6a
hiraṇyākṣapurogamāḥ HV_App.I,42.590b
hiraṇyākṣabhayārditāḥ HV_App.I,42B.3002b
hiraṇyākṣavadhe buddhiṃ HV_App.I,42.563a
hiraṇyākṣaś ca daityendro HV_App.I,20.125a
hiraṇyākṣaś ca balavān HV_App.I,42.544a
hiraṇyākṣaś ca vīryavān HV_App.I,42.361b
hiraṇyākṣasya saṃyuge HV_App.I,42B.3004b
hiraṇyākṣaṃ prajaghnivān HV_App.I,13.48b
hiraṇyākṣaḥ pratāpavān HV_App.I,42.598**31:1b
hiraṇyākṣaḥ prabhuḥ kṛtaḥ HV_App.I,42.447b
hiraṇyākṣārditā yudhi HV_App.I,42.551b
hiraṇyākṣeṇa pālitam HV_App.I,42.491b
hiraṇyākṣeṇa saṃyuge HV_App.I,42.552b
hiraṇyākṣe hate daitye HV_App.I,42.603a
hiraṇyākṣo mahasuraḥ HV_App.I,42.584b
hiraṇyākṣo mahātejāḥ HV_App.I,42.595a
hiraṇyākṣo mahābalaḥ HV_App.I,42B.26b
hiraṃyakaśipuḥ svayam HV_App.I,42A.235b
hiṃsāyogair ayogātmā HV_App.I,41.776a
hiṃsāvarjyaḥ sanātanaḥ HV_App.I,41.800b
hiṃsāṃ cāsurasattamāḥ HV_App.I,29B.50b
hīnatejaḥsudustarām HV_App.I,30.192b
hīnapratijñāḥ kāṃl lokān HV_App.I,29B.328a
hīnā duḥkhaiḥ sukhānvitāḥ HV_App.I,29.426b
hīhīhāhetivādinau HV_App.I,31.374b
hutahavyamayaṃ balam HV_App.I,41.1188b
hutaṃ hotavyam eva ca HV_App.I,27.27b
hutāgnisamatejasaḥ HV_App.I,42B.1644b
hutāgniḥ kṛtakalyāṇaḥ HV_App.I,31.93a
hutāśanajvalitaśikhaprabhaṃ tadā HV_App.I,41.336
hutāśanataḍitprabhām HV_App.I,42A.318b
hutāśanam ayojayam HV_App.I,20.827b
hutāśanaṃ tarpayato HV_App.I,42B.1837a
hutāśanādityasamaprabhāvaṃ HV_App.I,42B.524
hutāśam iva dīpyantam HV_App.I,42B.2481a
hutvāgniṃ vidhivad rājā HV_App.I,20.910a
hutvā cāgnau ṛṣadhvajam HV_App.I,11.127b
humbhāravaninādena HV_App.I,12.170a
humbhāravapuraḥsaram HV_App.I,12.122b
humbhāravam athākarot HV_App.I,12.153b
humbhāravaṃ prakurvanto HV_App.I,12.117a
humbhāravāś ca nādāś ca HV_App.I,11.236a
huṃkāreṇa tadā sarvān HV_App.I,42A.233**23:1a
huṃkāreṇa hato daityas HV_App.I,42B.3007a
huṃkāreṇaiva nirbhartsya HV_App.I,42.596**30:2a
huṃkāreṇaiva raudreṇa HV_App.I,42A.320a
huṃkāreṇaiva sahasā HV_App.I,42A.514**44:1a
huṃbhāravaṃ prakurvāṇā HV_App.I,12.64a
hūyamāneṣu tatraiva HV_App.I,31.272a
hṛcchayāviṣṭahṛdayo HV_App.I,15.48**4:1a
hṛtarājyāś ca daiteyāḥ HV_App.I,41.1850a
hṛtavān devakīsutaḥ HV_App.I,29.1**1:1b
hṛtaṃ tad eva trailokyaṃ HV_App.I,42B.52a
hṛtaṃ tena balīyasā HV_App.I,7.67b
hṛtaṃ no nikhilaṃ jagat HV_App.I,42B.2750b
hṛtaṃ balimukhe tadā HV_App.I,28A.69b
hṛtaṃ vairocanena vai HV_App.I,18.583b
hṛtaḥ pravṛttiṃ kṛtvā me HV_App.I,33.24**2:1a
hṛtā kṣiptvā garutmatā HV_App.I,18.597**63:1b
hṛtena śambaro bālye HV_App.I,29F.156a
hṛte bharatasattama HV_App.I,43.37b
hṛtottamāṅgāḥ skandheṣu HV_App.I,42B.1421a
hṛtvā kṣipto garutmatā HV_App.I,18.599b
hṛtvā gacchet tam īśvaram HV_App.I,6A.61b
hṛtvā ca vastrāṇi yatheṣṭam īśvaro HV_App.I,31.768
hṛtvā dattā surendrāya HV_App.I,42B.6a
hṛdayasya ca me tuṣṭiḥ HV_App.I,42B.2824**196:34a
hṛdayaṃ caiva pārśvaṃ ca HV_App.I,41.795a
hṛdayaṃ dārayām āsa HV_App.I,42A.518**47:23a
hṛdayaṃ nirdahann iva HV_App.I,15.39**3:1b
hṛdayaṃ bhagavān brahmā HV_App.I,42B.2842a
hṛdayaṃ lokapūjitaḥ HV_App.I,28A.100b
hṛdayaṃ vetti te 'cyuta HV_App.I,29.219b
hṛdayaṃ śambarasyātha HV_App.I,30.403a
hṛdayāgnir vardhayati HV_App.I,15.40a
hṛdayād asṛjad gāvo HV_App.I,41.1044a
hṛdayād devadevasya HV_App.I,42.314a
hṛdayāni manāṃsi ca HV_App.I,42A.507b
hṛdayābhyāṃ mahābalau HV_App.I,20.1080b
hṛdaye tāḍitas tena HV_App.I,30.242a
hṛdaye nipapāta ha HV_App.I,30.197b
hṛdaye nihitaṃ vaidyāś HV_App.I,32.57a
hṛdayodvartanaś caṇḍaḥ HV_App.I,24.151a
hṛdi kṛtvā virūpākṣaṃ HV_App.I,31.2174a
hṛdi tiṣṭhati pañcadhā HV_App.I,42B.2251b
hṛdi madhye nyaveśayat HV_App.I,31.635b
hṛdi me vartate nityaṃ HV_App.I,29F.180a
hṛdi vipro nanāda ca HV_App.I,29.1174b
hṛdi śalyam ivārpitam HV_App.I,20.24b
hṛdi sarvāṅgasaṃdhīṣu HV_App.I,41.1953a
hṛdisthaṃ yadunandana HV_App.I,34.15b
hṛdyānukūlaṃ ca valasya tasya HV_App.I,29D.186
hṛnmadhye saṃsthito vibho HV_App.I,31.2520b
hṛnmadhye saṃsthito vibho HV_App.I,31.2522b
hṛnmadhye saṃsthito vibho HV_App.I,31.2526b
hṛṣīkāṇām ayanaṃ yāmi mūrdhnā HV_App.I,29.917
hṛṣīkāṇīndriyāṇy āhus HV_App.I,31.1194a
hṛṣīkeśa namas te 'stu HV_App.I,37.101a
hṛṣīkeśas tato viṣṇo HV_App.I,31.1195a
hṛṣīkeśaṃ samāśritāḥ HV_App.I,41.127b
hṛṣīkeśaḥ pitā guruḥ HV_App.I,41.242b
hṛṣīkeśaḥ sanātanaḥ HV_App.I,29D.66b
hṛṣīkeśo 'pi bhagavān HV_App.I,29D.66a
hṛṣṭapuṣṭajanākulām HV_App.I,29B.469b
hṛṣṭapuṣṭapadākṣaram HV_App.I,42B.2615b
hṛṣṭapuṣṭapramuditā HV_App.I,29F.24a
hṛṣṭapuṣṭasvarais tatra HV_App.I,42B.2510a
hṛṣṭasainyo mahābāhuḥ HV_App.I,42B.1638a
hṛṣṭā dāmodarastriyaḥ HV_App.I,29.96b
hṛṣṭāny āyataneṣv api HV_App.I,18.1092b
hṛṣṭā pramuditā sarvā HV_App.I,18.1081a
hṛṣṭā yoddhum avasthitāḥ HV_App.I,18.826b
hṛṣṭās te yadunandanāḥ HV_App.I,29F.657b
hṛṣṭāḥ pramuditāḥ sarve HV_App.I,20.85a
hṛṣṭāḥ pramuditāḥ sarve HV_App.I,42A.520**48:2a
hṛṣṭāḥ sarve yuyutsavaḥ HV_App.I,42.504b
hṛṣṭāḥ saṃparimodadhvaṃ HV_App.I,42B.1897a
hṛṣṭeṣv asurasaṃgheṣu HV_App.I,42B.2442a
hṛṣṭo jagāma rājāt sa HV_App.I,6.53a
hṛṣṭo 'yaṃ dānavottamaḥ HV_App.I,28A.5b
hṛṣṭo ratham athāruhat HV_App.I,30.387b
hṛṣyate vai mahādevī HV_App.I,7.76a
hetavaś ca mayā tasya HV_App.I,29.618a
hetavo deva darśitāḥ HV_App.I,29.622b
hetutaḥ kramatas tathā HV_App.I,18.272b
hetubhiḥ kāraṇair vibhuḥ HV_App.I,42B.2776**192:14b
hetuṃ paraṃ paramasyākṣarasya HV_App.I,29.972
hetuḥ sa nāsti tasyārthe HV_App.I,29F.181a
hetūnām adhikāraṃ ca HV_App.I,41.1402a
hemakakṣair mahāghaṇṭair HV_App.I,18.626a
hemakāñcanavṛkṣāḍhyaṃ HV_App.I,42.236a
hemakuṇḍaladhāriṇā HV_App.I,42B.202b
hemakūṭocchrayocchritāḥ HV_App.I,42B.355b
hemakūbaragarbheṇa HV_App.I,18.973a
hemakeyūrabhūṣaṇaḥ HV_App.I,42B.288b
hemagarbhanidarśanam HV_App.I,42B.2564b
hemacitraṃ ca varma vai HV_App.I,42B.938b
hemacitrāṃ gadottamām HV_App.I,42B.943**46:1b
hemajālaparikṣiptaṃ HV_App.I,40.84a
hemajālaparicchadaiḥ HV_App.I,42B.237**13:1b
hemajālavibhūṣitam HV_App.I,42B.1158b
hemajālavibhūṣite HV_App.I,42B.119b
hemajālākulaṃ dīptaṃ HV_App.I,42B.157a
hematāladhvajaḥ prabhuḥ HV_App.I,42A.421b
hemadaṇḍasamāhitam HV_App.I,30.93b
hemadantā ghṛtācī ca HV_App.I,29.492a
hemadhātubhir añjitāḥ HV_App.I,41.1445b
hemante tat tukartavyam HV_App.I,29A.451a
hemapaṭṭavibhūṣitaiḥ HV_App.I,42B.324b
hemapatrair upacitaṃ HV_App.I,20.68a
hemaparvataśṛṅgasthāḥ HV_App.I,42B.115a
hemapuṣkarasaṃchannaṃ HV_App.I,42A.480a
hemapṛṣṭhaṃ dūrāsadam HV_App.I,42B.987b
hemapṛṣṭhaṃ mahānādaṃ HV_App.I,42B.1182a
hemaprākāraśobhitām HV_App.I,20.1126b
hemamālādharo raudraś HV_App.I,42B.290a
hemamālinam āyasam HV_App.I,42B.2157b
hemamālī mahādaṃṣṭraḥ HV_App.I,42B.316a
hemavaidūryabhūṣitān HV_App.I,29F.255b
hemaśṛṅgo mahāśailas HV_App.I,42A.476a
hemasaṃchannaśikharā HV_App.I,42B.889a
hemā ca rājann atha miśrakeśī HV_App.I,29D.443
hemā rambhā ca bhārata HV_App.I,29.491b
helābhir hāsabhāvaiś ca HV_App.I,29D.95a
helāvikāraiḥ saviḍ ambitāṅgaiḥ HV_App.I,29D.259
he vatsāḥ kva ca no mārgo HV_App.I,13.12a
heṣadbhiś caiva turagaiḥ HV_App.I,18.635a
heṣamānaiś ca vājibhiḥ HV_App.I,42B.1299b
heṣāṃ cakrur mahotsave HV_App.I,23.19b
haimavatyā mahādevyāḥ HV_App.I,29F.84a
haiyaṃgavīnaṃ kṣīrāṇi HV_App.I,31.3617a
haihayasya tu dāyādyaṃ HV_App.I,7.141a
hotā cātrābhavad rājan HV_App.I,41.1225a
hotā caivātra namucir HV_App.I,42B.830a
hotāram atha cādhvaryuṃ HV_App.I,41.173a
hotāraṃ caiva bhārata HV_App.I,41.176b
homadhukkāmadohanām HV_App.I,18.306b
homadhenvāḥ payomṛtam HV_App.I,18.417**40:1b
homaṃ kuryād atandritaḥ HV_App.I,6A.68b
homaṃ kuryād dvitīyake HV_App.I,6A.59b
homānte mūrtisahitaṃ HV_App.I,40.144**41:7a
homārthaṃ vāsudevasya HV_App.I,31.907a
hyastane devadeveśaṃ HV_App.I,21.130a
hradaś caiva tu vikrāntaḥ HV_App.I,42.363**19:2a
hrade 'majjan yathā gajāḥ HV_App.I,42.492b
hriyati nātra saṃśayaḥ HV_App.I,20.285b
hriyateti mahendrāya HV_App.I,29.1053a
hriyamāṇais tatas tataḥ HV_App.I,41.1841b
hriyamāṇo hy apekṣitaḥ HV_App.I,30.331b
hriyābhibhūto rājendra HV_App.I,20.553a
hrīṃ śrīṃ gaṅgāṃ ca gāndhārīṃ HV_App.I,35.27a
hrīḥ kīrtir dyutir eva ca HV_App.I,42B.2455b
hrīḥ śrīr dhṛtis tathā kīrtir HV_App.I,29A.37a
hrīḥ śrīr lakṣmīḥ svadhā medhā HV_App.I,24.21a