Bhagavadgita
Text based on the BORI edition of the Mahabharata

On the basis of the text entered by Muneo Tokunaga et al.,
revised by John Smith, Cambridge

Revised GRETIL version




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







dhṛtarāṣṭra uvāca Bhg_01.001 [=MBh_06,023.001]
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ Bhg_01.001a [=MBh_06,023.001a]
māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya Bhg_01.001c [=MBh_06,023.001c]

saṃjaya uvāca Bhg_01.002 [=MBh_06,023.002]
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā Bhg_01.002a [=MBh_06,023.002a]
ācāryam upasaṃgamya rājā vacanam abravīt Bhg_01.002c [=MBh_06,023.002c]

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm Bhg_01.003a [=MBh_06,023.003a]
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā Bhg_01.003c [=MBh_06,023.003c]

atra śūrā maheṣvāsā bhīmārjunasamā yudhi Bhg_01.004a [=MBh_06,023.004a]
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ Bhg_01.004c [=MBh_06,023.004c]

dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān Bhg_01.005a [=MBh_06,023.005a]
purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ Bhg_01.005c [=MBh_06,023.005c]

yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān Bhg_01.006a [=MBh_06,023.006a]
saubhadro draupadeyāś ca sarva eva mahārathāḥ Bhg_01.006c [=MBh_06,023.006c]

asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama Bhg_01.007a [=MBh_06,023.007a]
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te Bhg_01.007c [=MBh_06,023.007c]

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ Bhg_01.008a [=MBh_06,023.008a]
aśvatthāmā vikarṇaś ca saumadattis tathaiva ca Bhg_01.008c [=MBh_06,023.008c]

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ Bhg_01.009a [=MBh_06,023.009a]
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ Bhg_01.009c [=MBh_06,023.009c]

aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam Bhg_01.010a [=MBh_06,023.010a]
paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam Bhg_01.010c [=MBh_06,023.010c]

ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ Bhg_01.011a [=MBh_06,023.011a]
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi Bhg_01.011c [=MBh_06,023.011c]

tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ Bhg_01.012a [=MBh_06,023.012a]
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān Bhg_01.012c [=MBh_06,023.012c]

tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ Bhg_01.013a [=MBh_06,023.013a]
sahasaivābhyahanyanta sa śabdas tumulo 'bhavat Bhg_01.013c [=MBh_06,023.013c]

tataḥ śvetair hayair yukte mahati syandane sthitau Bhg_01.014a [=MBh_06,023.014a]
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ Bhg_01.014c [=MBh_06,023.014c]

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ Bhg_01.015a [=MBh_06,023.015a]
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ Bhg_01.015c [=MBh_06,023.015c]

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ Bhg_01.016a [=MBh_06,023.016a]
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau Bhg_01.016c [=MBh_06,023.016c]

kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ Bhg_01.017a [=MBh_06,023.017a]
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ Bhg_01.017c [=MBh_06,023.017c]

drupado draupadeyāś ca sarvaśaḥ pṛthivīpate Bhg_01.018a [=MBh_06,023.018a]
saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak Bhg_01.018c [=MBh_06,023.018c]

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat Bhg_01.019a [=MBh_06,023.019a]
nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan Bhg_01.019c [=MBh_06,023.019c]

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ Bhg_01.020a [=MBh_06,023.020a]
pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ Bhg_01.020c [=MBh_06,023.020c]

hṛṣīkeśaṃ tadā vākyam idam āha mahīpate Bhg_01.021a [=MBh_06,023.021a]
senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta Bhg_01.021c [=MBh_06,023.021c]

yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān Bhg_01.022a [=MBh_06,023.022a]
kair mayā saha yoddhavyam asmin raṇasamudyame Bhg_01.022c [=MBh_06,023.022c]

yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ Bhg_01.023a [=MBh_06,023.023a]
dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ Bhg_01.023c [=MBh_06,023.023c]

evam ukto hṛṣīkeśo guḍākeśena bhārata Bhg_01.024a [=MBh_06,023.024a]
senayor ubhayor madhye sthāpayitvā rathottamam Bhg_01.024c [=MBh_06,023.024c]

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām Bhg_01.025a [=MBh_06,023.025a]
uvāca pārtha paśyaitān samavetān kurūn iti Bhg_01.025c [=MBh_06,023.025c]

tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān Bhg_01.026a [=MBh_06,023.026a]
ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā Bhg_01.026c [=MBh_06,023.026c]

śvaśurān suhṛdaś caiva senayor ubhayor api Bhg_01.027a [=MBh_06,023.027a]
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān Bhg_01.027c [=MBh_06,023.027c]

kṛpayā parayāviṣṭo viṣīdann idam abravīt Bhg_01.028a [=MBh_06,023.028a]
dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samavasthitān Bhg_01.028c [=MBh_06,023.028c]

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati Bhg_01.029a [=MBh_06,023.029a]
vepathuś ca śarīre me romaharṣaś ca jāyate Bhg_01.029c [=MBh_06,023.029c]

gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate Bhg_01.030a [=MBh_06,023.030a]
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ Bhg_01.030c [=MBh_06,023.030c]

nimittāni ca paśyāmi viparītāni keśava Bhg_01.031a [=MBh_06,023.031a]
na ca śreyo 'nupaśyāmi hatvā svajanam āhave Bhg_01.031c [=MBh_06,023.031c]

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca Bhg_01.032a [=MBh_06,023.032a]
kiṃ no rājyena govinda kiṃ bhogair jīvitena vā Bhg_01.032c [=MBh_06,023.032c]

yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca Bhg_01.033a [=MBh_06,023.033a]
ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca Bhg_01.033c [=MBh_06,023.033c]

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ Bhg_01.034a [=MBh_06,023.034a]
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā Bhg_01.034c [=MBh_06,023.034c]

etān na hantum icchāmi ghnato 'pi madhusūdana Bhg_01.035a [=MBh_06,023.035a]
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte Bhg_01.035c [=MBh_06,023.035c]

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana Bhg_01.036a [=MBh_06,023.036a]
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ Bhg_01.036c [=MBh_06,023.036c]

tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān Bhg_01.037a [=MBh_06,023.037a]
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava Bhg_01.037c [=MBh_06,023.037c]

yady apy ete na paśyanti lobhopahatacetasaḥ Bhg_01.038a [=MBh_06,023.038a]
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam Bhg_01.038c [=MBh_06,023.038c]

kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum Bhg_01.039a [=MBh_06,023.039a]
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana Bhg_01.039c [=MBh_06,023.039c]

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ Bhg_01.040a [=MBh_06,023.040a]
dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta Bhg_01.040c [=MBh_06,023.040c]

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ Bhg_01.041a [=MBh_06,023.041a]
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ Bhg_01.041c [=MBh_06,023.041c]

saṃkaro narakāyaiva kulaghnānāṃ kulasya ca Bhg_01.042a [=MBh_06,023.042a]
patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ Bhg_01.042c [=MBh_06,023.042c]

doṣair etaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ Bhg_01.043a [=MBh_06,023.043a]
utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ Bhg_01.043c [=MBh_06,023.043c]

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana Bhg_01.044a [=MBh_06,023.044a]
narake niyataṃ vāso bhavatīty anuśuśruma Bhg_01.044c [=MBh_06,023.044c]

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam Bhg_01.045a [=MBh_06,023.045a]
yad rājyasukhalobhena hantuṃ svajanam udyatāḥ Bhg_01.045c [=MBh_06,023.045c]

yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ Bhg_01.046a [=MBh_06,023.046a]
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet Bhg_01.046c [=MBh_06,023.046c]

evam uktvārjunaḥ saṃkhye rathopastha upāviśat Bhg_01.047a [=MBh_06,023.047a]
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ Bhg_01.047c [=MBh_06,023.047c]

saṃjaya uvāca Bhg_02.001 [=MBh_06,024.001]
taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam Bhg_02.001a [=MBh_06,024.001a]
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ Bhg_02.001c [=MBh_06,024.001c]

śrībhagavān uvāca Bhg_02.002 [=MBh_06,024.002]
kutas tvā kaśmalam idaṃ viṣame samupasthitam Bhg_02.002a [=MBh_06,024.002a]
anāryajuṣṭam asvargyam akīrtikaram arjuna Bhg_02.002c [=MBh_06,024.002c]

klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate Bhg_02.003a [=MBh_06,024.003a]
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa Bhg_02.003c [=MBh_06,024.003c]

arjuna uvāca Bhg_02.004 [=MBh_06,024.004]
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana Bhg_02.004a [=MBh_06,024.004a]
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana Bhg_02.004c [=MBh_06,024.004c]

gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣam apīha loke Bhg_02.005a [=MBh_06,024.005a]
hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān Bhg_02.005c [=MBh_06,024.005c]

na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ Bhg_02.006a [=MBh_06,024.006a]
yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ Bhg_02.006c [=MBh_06,024.006c]

kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ Bhg_02.007a [=MBh_06,024.007a]
yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam Bhg_02.007c [=MBh_06,024.007c]

na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām Bhg_02.008a [=MBh_06,024.008a]
avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam Bhg_02.008c [=MBh_06,024.008c]

saṃjaya uvāca Bhg_02.009 [=MBh_06,024.009]
evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa Bhg_02.009a [=MBh_06,024.009a]
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha Bhg_02.009c [=MBh_06,024.009c]

tam uvāca hṛṣīkeśaḥ prahasann iva bhārata Bhg_02.010a [=MBh_06,024.010a]
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ Bhg_02.010c [=MBh_06,024.010c]

śrībhagavān uvāca Bhg_02.011 [=MBh_06,024.011]
aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase Bhg_02.011a [=MBh_06,024.011a]
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ Bhg_02.011c [=MBh_06,024.011c]

na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ Bhg_02.012a [=MBh_06,024.012a]
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param Bhg_02.012c [=MBh_06,024.012c]

dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā Bhg_02.013a [=MBh_06,024.013a]
tathā dehāntaraprāptir dhīras tatra na muhyati Bhg_02.013c [=MBh_06,024.013c]

mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ Bhg_02.014a [=MBh_06,024.014a]
āgamāpāyino 'nityās tāṃs titikṣasva bhārata Bhg_02.014c [=MBh_06,024.014c]

yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha Bhg_02.015a [=MBh_06,024.015a]
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate Bhg_02.015c [=MBh_06,024.015c]

nāsato vidyate bhāvo nābhāvo vidyate sataḥ Bhg_02.016a [=MBh_06,024.016a]
ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ Bhg_02.016c [=MBh_06,024.016c]

avināśi tu tad viddhi yena sarvam idaṃ tatam Bhg_02.017a [=MBh_06,024.017a]
vināśam avyayasyāsya na kaś cit kartum arhati Bhg_02.017c [=MBh_06,024.017c]

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ Bhg_02.018a [=MBh_06,024.018a]
anāśino 'prameyasya tasmād yudhyasva bhārata Bhg_02.018c [=MBh_06,024.018c]

ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam Bhg_02.019a [=MBh_06,024.019a]
ubhau tau na vijānīto nāyaṃ hanti na hanyate Bhg_02.019c [=MBh_06,024.019c]

na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ Bhg_02.020a [=MBh_06,024.020a]
ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre Bhg_02.020c [=MBh_06,024.020c]

vedāvināśinaṃ nityaṃ ya enam ajam avyayam Bhg_02.021a [=MBh_06,024.021a]
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam Bhg_02.021c [=MBh_06,024.021c]

vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi Bhg_02.022a [=MBh_06,024.022a]
tathā śarīrāṇi vihāya jīrṇāny; anyāni saṃyāti navāni dehī Bhg_02.022c [=MBh_06,024.022c]

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ Bhg_02.023a [=MBh_06,024.023a]
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ Bhg_02.023c [=MBh_06,024.023c]

acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca Bhg_02.024a [=MBh_06,024.024a]
nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ Bhg_02.024c [=MBh_06,024.024c]

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate Bhg_02.025a [=MBh_06,024.025a]
tasmād evaṃ viditvainaṃ nānuśocitum arhasi Bhg_02.025c [=MBh_06,024.025c]
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam Bhg_02.026a [=MBh_06,024.026a]
tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi Bhg_02.026c [=MBh_06,024.026c]

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca Bhg_02.027a [=MBh_06,024.027a]
tasmād aparihārye 'rthe na tvaṃ śocitum arhasi Bhg_02.027c [=MBh_06,024.027c]

avyaktādīni bhūtāni vyaktamadhyāni bhārata Bhg_02.028a [=MBh_06,024.028a]
avyaktanidhanāny eva tatra kā paridevanā Bhg_02.028c [=MBh_06,024.028c]

āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ Bhg_02.029a [=MBh_06,024.029a]
āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit Bhg_02.029c [=MBh_06,024.029c]
dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata Bhg_02.030a [=MBh_06,024.030a]
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi Bhg_02.030c [=MBh_06,024.030c]

svadharmam api cāvekṣya na vikampitum arhasi Bhg_02.031a [=MBh_06,024.031a]
dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate Bhg_02.031c [=MBh_06,024.031c]

yadṛcchayā copapannaṃ svargadvāram apāvṛtam Bhg_02.032a [=MBh_06,024.032a]
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam Bhg_02.032c [=MBh_06,024.032c]

atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi Bhg_02.033a [=MBh_06,024.033a]
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi Bhg_02.033c [=MBh_06,024.033c]

akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām Bhg_02.034a [=MBh_06,024.034a]
saṃbhāvitasya cākīrtir maraṇād atiricyate Bhg_02.034c [=MBh_06,024.034c]

bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ Bhg_02.035a [=MBh_06,024.035a]
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam Bhg_02.035c [=MBh_06,024.035c]

avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ Bhg_02.036a [=MBh_06,024.036a]
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim Bhg_02.036c [=MBh_06,024.036c]

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm Bhg_02.037a [=MBh_06,024.037a]
tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ Bhg_02.037c [=MBh_06,024.037c]

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau Bhg_02.038a [=MBh_06,024.038a]
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi Bhg_02.038c [=MBh_06,024.038c]

eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu Bhg_02.039a [=MBh_06,024.039a]
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi Bhg_02.039c [=MBh_06,024.039c]

nehābhikramanāśo 'sti pratyavāyo na vidyate Bhg_02.040a [=MBh_06,024.040a]
svalpam apy asya dharmasya trāyate mahato bhayāt Bhg_02.040c [=MBh_06,024.040c]

vyavasāyātmikā buddhir ekeha kurunandana Bhg_02.041a [=MBh_06,024.041a]
bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām Bhg_02.041c [=MBh_06,024.041c]

yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ Bhg_02.042a [=MBh_06,024.042a]
vedavādaratāḥ pārtha nānyad astīti vādinaḥ Bhg_02.042c [=MBh_06,024.042c]

kāmātmānaḥ svargaparā janmakarmaphalapradām Bhg_02.043a [=MBh_06,024.043a]
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati Bhg_02.043c [=MBh_06,024.043c]

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām Bhg_02.044a [=MBh_06,024.044a]
vyavasāyātmikā buddhiḥ samādhau na vidhīyate Bhg_02.044c [=MBh_06,024.044c]

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna Bhg_02.045a [=MBh_06,024.045a]
nirdvaṃdvo nityasattvastho niryogakṣema ātmavān Bhg_02.045c [=MBh_06,024.045c]

yāvān artha udapāne sarvataḥ saṃplutodake Bhg_02.046a [=MBh_06,024.046a]
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ Bhg_02.046c [=MBh_06,024.046c]

karmaṇy evādhikāras te mā phaleṣu kadā cana Bhg_02.047a [=MBh_06,024.047a]
mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi Bhg_02.047c [=MBh_06,024.047c]

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya Bhg_02.048a [=MBh_06,024.048a]
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate Bhg_02.048c [=MBh_06,024.048c]

dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya Bhg_02.049a [=MBh_06,024.049a]
buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ Bhg_02.049c [=MBh_06,024.049c]

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte Bhg_02.050a [=MBh_06,024.050a]
tasmād yogāya yujyasva yogaḥ karmasu kauśalam Bhg_02.050c [=MBh_06,024.050c]

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ Bhg_02.051a [=MBh_06,024.051a]
janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam Bhg_02.051c [=MBh_06,024.051c]

yadā te mohakalilaṃ buddhir vyatitariṣyati Bhg_02.052a [=MBh_06,024.052a]
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca Bhg_02.052c [=MBh_06,024.052c]

śrutivipratipannā te yadā sthāsyati niścalā Bhg_02.053a [=MBh_06,024.053a]
samādhāv acalā buddhis tadā yogam avāpsyasi Bhg_02.053c [=MBh_06,024.053c]

arjuna uvāca Bhg_02.054 [=MBh_06,024.054]
sthitaprajñasya kā bhāṣā samādhisthasya keśava Bhg_02.054a [=MBh_06,024.054a]
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim Bhg_02.054c [=MBh_06,024.054c]

śrībhagavān uvāca Bhg_02.055 [=MBh_06,024.055]
prajahāti yadā kāmān sarvān pārtha manogatān Bhg_02.055a [=MBh_06,024.055a]
ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate Bhg_02.055c [=MBh_06,024.055c]

duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ Bhg_02.056a [=MBh_06,024.056a]
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate Bhg_02.056c [=MBh_06,024.056c]

yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham Bhg_02.057a [=MBh_06,024.057a]
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā Bhg_02.057c [=MBh_06,024.057c]

yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ Bhg_02.058a [=MBh_06,024.058a]
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā Bhg_02.058c [=MBh_06,024.058c]

viṣayā vinivartante nirāhārasya dehinaḥ Bhg_02.059a [=MBh_06,024.059a]
rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate Bhg_02.059c [=MBh_06,024.059c]

yatato hy api kaunteya puruṣasya vipaścitaḥ Bhg_02.060a [=MBh_06,024.060a]
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ Bhg_02.060c [=MBh_06,024.060c]

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ Bhg_02.061a [=MBh_06,024.061a]
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā Bhg_02.061c [=MBh_06,024.061c]

dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate Bhg_02.062a [=MBh_06,024.062a]
saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate Bhg_02.062c [=MBh_06,024.062c]

krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ Bhg_02.063a [=MBh_06,024.063a]
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati Bhg_02.063c [=MBh_06,024.063c]

rāgadveṣaviyuktais tu viṣayān indriyaiś caran Bhg_02.064a [=MBh_06,024.064a]
ātmavaśyair vidheyātmā prasādam adhigacchati Bhg_02.064c [=MBh_06,024.064c]

prasāde sarvaduḥkhānāṃ hānir asyopajāyate Bhg_02.065a [=MBh_06,024.065a]
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate Bhg_02.065c [=MBh_06,024.065c]

nāsti buddhir ayuktasya na cāyuktasya bhāvanā Bhg_02.066a [=MBh_06,024.066a]
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham Bhg_02.066c [=MBh_06,024.066c]

indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate Bhg_02.067a [=MBh_06,024.067a]
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi Bhg_02.067c [=MBh_06,024.067c]

tasmād yasya mahābāho nigṛhītāni sarvaśaḥ Bhg_02.068a [=MBh_06,024.068a]
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā Bhg_02.068c [=MBh_06,024.068c]

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī Bhg_02.069a [=MBh_06,024.069a]
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ Bhg_02.069c [=MBh_06,024.069c]

āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat Bhg_02.070a [=MBh_06,024.070a]
tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī Bhg_02.070c [=MBh_06,024.070c]

vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ Bhg_02.071a [=MBh_06,024.071a]
nirmamo nirahaṃkāraḥ sa śāntim adhigacchati Bhg_02.071c [=MBh_06,024.071c]

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati Bhg_02.072a [=MBh_06,024.072a]
sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati Bhg_02.072c [=MBh_06,024.072c]

arjuna uvāca Bhg_03.001 [=MBh_06,025.001]
jyāyasī cet karmaṇas te matā buddhir janārdana Bhg_03.001a [=MBh_06,025.001a]
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava Bhg_03.001c [=MBh_06,025.001c]

vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me Bhg_03.002a [=MBh_06,025.002a]
tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām Bhg_03.002c [=MBh_06,025.002c]

śrībhagavān uvāca Bhg_03.003 [=MBh_06,025.003]
loke 'smin dvividhā niṣṭhā purā proktā mayānagha Bhg_03.003a [=MBh_06,025.003a]
jñānayogena sāṃkhyānāṃ karmayogena yoginām Bhg_03.003c [=MBh_06,025.003c]

na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute Bhg_03.004a [=MBh_06,025.004a]
na ca saṃnyasanād eva siddhiṃ samadhigacchati Bhg_03.004c [=MBh_06,025.004c]

na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakṛt Bhg_03.005a [=MBh_06,025.005a]
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ Bhg_03.005c [=MBh_06,025.005c]

karmendriyāṇi saṃyamya ya āste manasā smaran Bhg_03.006a [=MBh_06,025.006a]
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate Bhg_03.006c [=MBh_06,025.006c]

yas tv indriyāṇi manasā niyamyārabhate 'rjuna Bhg_03.007a [=MBh_06,025.007a]
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate Bhg_03.007c [=MBh_06,025.007c]

niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ Bhg_03.008a [=MBh_06,025.008a]
śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ Bhg_03.008c [=MBh_06,025.008c]

yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ Bhg_03.009a [=MBh_06,025.009a]
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara Bhg_03.009c [=MBh_06,025.009c]

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ Bhg_03.010a [=MBh_06,025.010a]
anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk Bhg_03.010c [=MBh_06,025.010c]

devān bhāvayatānena te devā bhāvayantu vaḥ Bhg_03.011a [=MBh_06,025.011a]
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha Bhg_03.011c [=MBh_06,025.011c]

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ Bhg_03.012a [=MBh_06,025.012a]
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ Bhg_03.012c [=MBh_06,025.012c]

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ Bhg_03.013a [=MBh_06,025.013a]
bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt Bhg_03.013c [=MBh_06,025.013c]

annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ Bhg_03.014a [=MBh_06,025.014a]
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ Bhg_03.014c [=MBh_06,025.014c]

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam Bhg_03.015a [=MBh_06,025.015a]
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam Bhg_03.015c [=MBh_06,025.015c]

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ Bhg_03.016a [=MBh_06,025.016a]
aghāyur indriyārāmo moghaṃ pārtha sa jīvati Bhg_03.016c [=MBh_06,025.016c]

yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ Bhg_03.017a [=MBh_06,025.017a]
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate Bhg_03.017c [=MBh_06,025.017c]

naiva tasya kṛtenārtho nākṛteneha kaś cana Bhg_03.018a [=MBh_06,025.018a]
na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ Bhg_03.018c [=MBh_06,025.018c]

tasmād asaktaḥ satataṃ kāryaṃ karma samācara Bhg_03.019a [=MBh_06,025.019a]
asakto hy ācaran karma param āpnoti pūruṣaḥ Bhg_03.019c [=MBh_06,025.019c]

karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ Bhg_03.020a [=MBh_06,025.020a]
lokasaṃgraham evāpi saṃpaśyan kartum arhasi Bhg_03.020c [=MBh_06,025.020c]

yad yad ācarati śreṣṭhas tat tad evetaro janaḥ Bhg_03.021a [=MBh_06,025.021a]
sa yat pramāṇaṃ kurute lokas tad anuvartate Bhg_03.021c [=MBh_06,025.021c]

na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ cana Bhg_03.022a [=MBh_06,025.022a]
nānavāptam avāptavyaṃ varta eva ca karmaṇi Bhg_03.022c [=MBh_06,025.022c]

yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ Bhg_03.023a [=MBh_06,025.023a]
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ Bhg_03.023c [=MBh_06,025.023c]

utsīdeyur ime lokā na kuryāṃ karma ced aham Bhg_03.024a [=MBh_06,025.024a]
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ Bhg_03.024c [=MBh_06,025.024c]

saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata Bhg_03.025a [=MBh_06,025.025a]
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham Bhg_03.025c [=MBh_06,025.025c]

na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām Bhg_03.026a [=MBh_06,025.026a]
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran Bhg_03.026c [=MBh_06,025.026c]

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ Bhg_03.027a [=MBh_06,025.027a]
ahaṃkāravimūḍhātmā kartāham iti manyate Bhg_03.027c [=MBh_06,025.027c]

tattvavit tu mahābāho guṇakarmavibhāgayoḥ Bhg_03.028a [=MBh_06,025.028a]
guṇā guṇeṣu vartanta iti matvā na sajjate Bhg_03.028c [=MBh_06,025.028c]

prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu Bhg_03.029a [=MBh_06,025.029a]
tān akṛtsnavido mandān kṛtsnavin na vicālayet Bhg_03.029c [=MBh_06,025.029c]

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā Bhg_03.030a [=MBh_06,025.030a]
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ Bhg_03.030c [=MBh_06,025.030c]

ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ Bhg_03.031a [=MBh_06,025.031a]
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ Bhg_03.031c [=MBh_06,025.031c]

ye tv etad abhyasūyanto nānutiṣṭhanti me matam Bhg_03.032a [=MBh_06,025.032a]
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ Bhg_03.032c [=MBh_06,025.032c]

sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api Bhg_03.033a [=MBh_06,025.033a]
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati Bhg_03.033c [=MBh_06,025.033c]

indriyasyendriyasyārthe rāgadveṣau vyavasthitau Bhg_03.034a [=MBh_06,025.034a]
tayor na vaśam āgacchet tau hy asya paripanthinau Bhg_03.034c [=MBh_06,025.034c]

śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt Bhg_03.035a [=MBh_06,025.035a]
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ Bhg_03.035c [=MBh_06,025.035c]

arjuna uvāca Bhg_03.036 [=MBh_06,025.036]
atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ Bhg_03.036a [=MBh_06,025.036a]
anicchann api vārṣṇeya balād iva niyojitaḥ Bhg_03.036c [=MBh_06,025.036c]

śrībhagavān uvāca Bhg_03.037 [=MBh_06,025.037]
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ Bhg_03.037a [=MBh_06,025.037a]
mahāśano mahāpāpmā viddhy enam iha vairiṇam Bhg_03.037c [=MBh_06,025.037c]

dhūmenāvriyate vahnir yathādarśo malena ca Bhg_03.038a [=MBh_06,025.038a]
yatholbenāvṛto garbhas tathā tenedam āvṛtam Bhg_03.038c [=MBh_06,025.038c]

āvṛtaṃ jñānam etena jñānino nityavairiṇā Bhg_03.039a [=MBh_06,025.039a]
kāmarūpeṇa kaunteya duṣpūreṇānalena ca Bhg_03.039c [=MBh_06,025.039c]

indriyāṇi mano buddhir asyādhiṣṭhānam ucyate Bhg_03.040a [=MBh_06,025.040a]
etair vimohayaty eṣa jñānam āvṛtya dehinam Bhg_03.040c [=MBh_06,025.040c]

tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha Bhg_03.041a [=MBh_06,025.041a]
pāpmānaṃ prajahihy enaṃ jñānavijñānanāśanam Bhg_03.041c [=MBh_06,025.041c]

indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ Bhg_03.042a [=MBh_06,025.042a]
manasas tu parā buddhir yo buddheḥ paratas tu saḥ Bhg_03.042c [=MBh_06,025.042c]

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā Bhg_03.043a [=MBh_06,025.043a]
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam Bhg_03.043c [=MBh_06,025.043c]

śrībhagavān uvāca Bhg_04.001 [=MBh_06,026.001]
imaṃ vivasvate yogaṃ proktavān aham avyayam Bhg_04.001a [=MBh_06,026.001a]
vivasvān manave prāha manur ikṣvākave 'bravīt Bhg_04.001c [=MBh_06,026.001c]

evaṃ paraṃparāprāptam imaṃ rājarṣayo viduḥ Bhg_04.002a [=MBh_06,026.002a]
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa Bhg_04.002c [=MBh_06,026.002c]

sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ Bhg_04.003a [=MBh_06,026.003a]
bhakto 'si me sakhā ceti rahasyaṃ hy etad uttamam Bhg_04.003c [=MBh_06,026.003c]

arjuna uvāca Bhg_04.004 [=MBh_06,026.004]
aparaṃ bhavato janma paraṃ janma vivasvataḥ Bhg_04.004a [=MBh_06,026.004a]
katham etad vijānīyāṃ tvam ādau proktavān iti Bhg_04.004c [=MBh_06,026.004c]

śrībhagavān uvāca Bhg_04.005 [=MBh_06,026.005]
bahūni me vyatītāni janmāni tava cārjuna Bhg_04.005a [=MBh_06,026.005a]
tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa Bhg_04.005c [=MBh_06,026.005c]

ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san Bhg_04.006a [=MBh_06,026.006a]
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā Bhg_04.006c [=MBh_06,026.006c]

yadā yadā hi dharmasya glānir bhavati bhārata Bhg_04.007a [=MBh_06,026.007a]
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham Bhg_04.007c [=MBh_06,026.007c]

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām Bhg_04.008a [=MBh_06,026.008a]
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge Bhg_04.008c [=MBh_06,026.008c]

janma karma ca me divyam evaṃ yo vetti tattvataḥ Bhg_04.009a [=MBh_06,026.009a]
tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna Bhg_04.009c [=MBh_06,026.009c]

vītarāgabhayakrodhā manmayā mām upāśritāḥ Bhg_04.010a [=MBh_06,026.010a]
bahavo jñānatapasā pūtā madbhāvam āgatāḥ Bhg_04.010c [=MBh_06,026.010c]

ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham Bhg_04.011a [=MBh_06,026.011a]
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ Bhg_04.011c [=MBh_06,026.011c]

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ Bhg_04.012a [=MBh_06,026.012a]
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā Bhg_04.012c [=MBh_06,026.012c]

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ Bhg_04.013a [=MBh_06,026.013a]
tasya kartāram api māṃ viddhy akartāram avyayam Bhg_04.013c [=MBh_06,026.013c]

na māṃ karmāṇi limpanti na me karmaphale spṛhā Bhg_04.014a [=MBh_06,026.014a]
iti māṃ yo 'bhijānāti karmabhir na sa badhyate Bhg_04.014c [=MBh_06,026.014c]

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ Bhg_04.015a [=MBh_06,026.015a]
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam Bhg_04.015c [=MBh_06,026.015c]

kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ Bhg_04.016a [=MBh_06,026.016a]
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt Bhg_04.016c [=MBh_06,026.016c]

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ Bhg_04.017a [=MBh_06,026.017a]
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ Bhg_04.017c [=MBh_06,026.017c]

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ Bhg_04.018a [=MBh_06,026.018a]
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt Bhg_04.018c [=MBh_06,026.018c]

yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ Bhg_04.019a [=MBh_06,026.019a]
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ Bhg_04.019c [=MBh_06,026.019c]

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ Bhg_04.020a [=MBh_06,026.020a]
karmaṇy abhipravṛtto 'pi naiva kiṃ cit karoti saḥ Bhg_04.020c [=MBh_06,026.020c]

nirāśīr yatacittātmā tyaktasarvaparigrahaḥ Bhg_04.021a [=MBh_06,026.021a]
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam Bhg_04.021c [=MBh_06,026.021c]

yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ Bhg_04.022a [=MBh_06,026.022a]
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate Bhg_04.022c [=MBh_06,026.022c]

gatasaṅgasya muktasya jñānāvasthitacetasaḥ Bhg_04.023a [=MBh_06,026.023a]
yajñāyācarataḥ karma samagraṃ pravilīyate Bhg_04.023c [=MBh_06,026.023c]

brahmārpaṇaṃ brahmahavir brahmāgnau brahmaṇā hutam Bhg_04.024a [=MBh_06,026.024a]
brahmaiva tena gantavyaṃ brahmakarmasamādhinā Bhg_04.024c [=MBh_06,026.024c]

daivam evāpare yajñaṃ yoginaḥ paryupāsate Bhg_04.025a [=MBh_06,026.025a]
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati Bhg_04.025c [=MBh_06,026.025c]

śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati Bhg_04.026a [=MBh_06,026.026a]
śabdādīn viṣayān anya indriyāgniṣu juhvati Bhg_04.026c [=MBh_06,026.026c]

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare Bhg_04.027a [=MBh_06,026.027a]
ātmasaṃyamayogāgnau juhvati jñānadīpite Bhg_04.027c [=MBh_06,026.027c]

dravyayajñās tapoyajñā yogayajñās tathāpare Bhg_04.028a [=MBh_06,026.028a]
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ Bhg_04.028c [=MBh_06,026.028c]

apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare Bhg_04.029a [=MBh_06,026.029a]
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ Bhg_04.029c [=MBh_06,026.029c]

apare niyatāhārāḥ prāṇān prāṇeṣu juhvati Bhg_04.030a [=MBh_06,026.030a]
sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ Bhg_04.030c [=MBh_06,026.030c]

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam Bhg_04.031a [=MBh_06,026.031a]
nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama Bhg_04.031c [=MBh_06,026.031c]

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe Bhg_04.032a [=MBh_06,026.032a]
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase Bhg_04.032c [=MBh_06,026.032c]

śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa Bhg_04.033a [=MBh_06,026.033a]
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate Bhg_04.033c [=MBh_06,026.033c]

tad viddhi praṇipātena paripraśnena sevayā Bhg_04.034a [=MBh_06,026.034a]
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ Bhg_04.034c [=MBh_06,026.034c]

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava Bhg_04.035a [=MBh_06,026.035a]
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi Bhg_04.035c [=MBh_06,026.035c]

api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ Bhg_04.036a [=MBh_06,026.036a]
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi Bhg_04.036c [=MBh_06,026.036c]

yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna Bhg_04.037a [=MBh_06,026.037a]
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā Bhg_04.037c [=MBh_06,026.037c]

na hi jñānena sadṛśaṃ pavitram iha vidyate Bhg_04.038a [=MBh_06,026.038a]
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati Bhg_04.038c [=MBh_06,026.038c]

śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ Bhg_04.039a [=MBh_06,026.039a]
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati Bhg_04.039c [=MBh_06,026.039c]

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati Bhg_04.040a [=MBh_06,026.040a]
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ Bhg_04.040c [=MBh_06,026.040c]

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam Bhg_04.041a [=MBh_06,026.041a]
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya Bhg_04.041c [=MBh_06,026.041c]

tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ Bhg_04.042a [=MBh_06,026.042a]
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata Bhg_04.042c [=MBh_06,026.042c]

arjuna uvāca Bhg_05.001 [=MBh_06,027.001]
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi Bhg_05.001a [=MBh_06,027.001a]
yac chreya etayor ekaṃ tan me brūhi suniścitam Bhg_05.001c [=MBh_06,027.001c]

śrībhagavān uvāca Bhg_05.002 [=MBh_06,027.002]
saṃnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau Bhg_05.002a [=MBh_06,027.002a]
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate Bhg_05.002c [=MBh_06,027.002c]

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati Bhg_05.003a [=MBh_06,027.003a]
nirdvaṃdvo hi mahābāho sukhaṃ bandhāt pramucyate Bhg_05.003c [=MBh_06,027.003c]

sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ Bhg_05.004a [=MBh_06,027.004a]
ekam apy āsthitaḥ samyag ubhayor vindate phalam Bhg_05.004c [=MBh_06,027.004c]

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate Bhg_05.005a [=MBh_06,027.005a]
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati Bhg_05.005c [=MBh_06,027.005c]

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ Bhg_05.006a [=MBh_06,027.006a]
yogayukto munir brahma nacireṇādhigacchati Bhg_05.006c [=MBh_06,027.006c]

yogayukto viśuddhātmā vijitātmā jitendriyaḥ Bhg_05.007a [=MBh_06,027.007a]
sarvabhūtātmabhūtātmā kurvann api na lipyate Bhg_05.007c [=MBh_06,027.007c]

naiva kiṃ cit karomīti yukto manyeta tattvavit Bhg_05.008a [=MBh_06,027.008a]
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan Bhg_05.008c [=MBh_06,027.008c]

pralapan visṛjan gṛhṇann unmiṣan nimiṣann api Bhg_05.009a [=MBh_06,027.009a]
indriyāṇīndriyārtheṣu vartanta iti dhārayan Bhg_05.009c [=MBh_06,027.009c]

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ Bhg_05.010a [=MBh_06,027.010a]
lipyate na sa pāpena padmapatram ivāmbhasā Bhg_05.010c [=MBh_06,027.010c]

kāyena manasā buddhyā kevalair indriyair api Bhg_05.011a [=MBh_06,027.011a]
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye Bhg_05.011c [=MBh_06,027.011c]

yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm Bhg_05.012a [=MBh_06,027.012a]
ayuktaḥ kāmakāreṇa phale sakto nibadhyate Bhg_05.012c [=MBh_06,027.012c]

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī Bhg_05.013a [=MBh_06,027.013a]
navadvāre pure dehī naiva kurvan na kārayan Bhg_05.013c [=MBh_06,027.013c]

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ Bhg_05.014a [=MBh_06,027.014a]
na karmaphalasaṃyogaṃ svabhāvas tu pravartate Bhg_05.014c [=MBh_06,027.014c]

nādatte kasya cit pāpaṃ na caiva sukṛtaṃ vibhuḥ Bhg_05.015a [=MBh_06,027.015a]
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ Bhg_05.015c [=MBh_06,027.015c]

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ Bhg_05.016a [=MBh_06,027.016a]
teṣām ādityavaj jñānaṃ prakāśayati tatparam Bhg_05.016c [=MBh_06,027.016c]

tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ Bhg_05.017a [=MBh_06,027.017a]
gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ Bhg_05.017c [=MBh_06,027.017c]

vidyāvinayasaṃpanne brāhmaṇe gavi hastini Bhg_05.018a [=MBh_06,027.018a]
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ Bhg_05.018c [=MBh_06,027.018c]

ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ Bhg_05.019a [=MBh_06,027.019a]
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ Bhg_05.019c [=MBh_06,027.019c]

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam Bhg_05.020a [=MBh_06,027.020a]
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ Bhg_05.020c [=MBh_06,027.020c]

bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham Bhg_05.021a [=MBh_06,027.021a]
sa brahmayogayuktātmā sukham akṣayam aśnute Bhg_05.021c [=MBh_06,027.021c]

ye hi saṃsparśajā bhogā duḥkhayonaya eva te Bhg_05.022a [=MBh_06,027.022a]
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ Bhg_05.022c [=MBh_06,027.022c]

śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt Bhg_05.023a [=MBh_06,027.023a]
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ Bhg_05.023c [=MBh_06,027.023c]

yo 'ntaḥsukho 'ntarārāmas tathāntarjyotir eva yaḥ Bhg_05.024a [=MBh_06,027.024a]
sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati Bhg_05.024c [=MBh_06,027.024c]

labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ Bhg_05.025a [=MBh_06,027.025a]
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ Bhg_05.025c [=MBh_06,027.025c]

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām Bhg_05.026a [=MBh_06,027.026a]
abhito brahmanirvāṇaṃ vartate viditātmanām Bhg_05.026c [=MBh_06,027.026c]

sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ Bhg_05.027a [=MBh_06,027.027a]
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau Bhg_05.027c [=MBh_06,027.027c]

yatendriyamanobuddhir munir mokṣaparāyaṇaḥ Bhg_05.028a [=MBh_06,027.028a]
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ Bhg_05.028c [=MBh_06,027.028c]

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram Bhg_05.029a [=MBh_06,027.029a]
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati Bhg_05.029c [=MBh_06,027.029c]

śrībhagavān uvāca Bhg_06.001 [=MBh_06,028.001]
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ Bhg_06.001a [=MBh_06,028.001a]
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ Bhg_06.001c [=MBh_06,028.001c]

yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava Bhg_06.002a [=MBh_06,028.002a]
na hy asaṃnyastasaṃkalpo yogī bhavati kaś cana Bhg_06.002c [=MBh_06,028.002c]

ārurukṣor muner yogaṃ karma kāraṇam ucyate Bhg_06.003a [=MBh_06,028.003a]
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate Bhg_06.003c [=MBh_06,028.003c]

yadā hi nendriyārtheṣu na karmasv anuṣajjate Bhg_06.004a [=MBh_06,028.004a]
sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate Bhg_06.004c [=MBh_06,028.004c]

uddhared ātmanātmānaṃ nātmānam avasādayet Bhg_06.005a [=MBh_06,028.005a]
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ Bhg_06.005c [=MBh_06,028.005c]

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ Bhg_06.006a [=MBh_06,028.006a]
anātmanas tu śatrutve vartetātmaiva śatruvat Bhg_06.006c [=MBh_06,028.006c]

jitātmanaḥ praśāntasya paramātmā samāhitaḥ Bhg_06.007a [=MBh_06,028.007a]
śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ Bhg_06.007c [=MBh_06,028.007c]

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ Bhg_06.008a [=MBh_06,028.008a]
yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ Bhg_06.008c [=MBh_06,028.008c]

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu Bhg_06.009a [=MBh_06,028.009a]
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate Bhg_06.009c [=MBh_06,028.009c]

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ Bhg_06.010a [=MBh_06,028.010a]
ekākī yatacittātmā nirāśīr aparigrahaḥ Bhg_06.010c [=MBh_06,028.010c]

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ Bhg_06.011a [=MBh_06,028.011a]
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram Bhg_06.011c [=MBh_06,028.011c]

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ Bhg_06.012a [=MBh_06,028.012a]
upaviśyāsane yuñjyād yogam ātmaviśuddhaye Bhg_06.012c [=MBh_06,028.012c]

samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ Bhg_06.013a [=MBh_06,028.013a]
saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan Bhg_06.013c [=MBh_06,028.013c]

praśāntātmā vigatabhīr brahmacārivrate sthitaḥ Bhg_06.014a [=MBh_06,028.014a]
manaḥ saṃyamya maccitto yukta āsīta matparaḥ Bhg_06.014c [=MBh_06,028.014c]

yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ Bhg_06.015a [=MBh_06,028.015a]
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati Bhg_06.015c [=MBh_06,028.015c]

nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ Bhg_06.016a [=MBh_06,028.016a]
na cātisvapnaśīlasya jāgrato naiva cārjuna Bhg_06.016c [=MBh_06,028.016c]

yuktāhāravihārasya yuktaceṣṭasya karmasu Bhg_06.017a [=MBh_06,028.017a]
yuktasvapnāvabodhasya yogo bhavati duḥkhahā Bhg_06.017c [=MBh_06,028.017c]

yadā viniyataṃ cittam ātmany evāvatiṣṭhate Bhg_06.018a [=MBh_06,028.018a]
niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā Bhg_06.018c [=MBh_06,028.018c]

yathā dīpo nivātastho neṅgate sopamā smṛtā Bhg_06.019a [=MBh_06,028.019a]
yogino yatacittasya yuñjato yogam ātmanaḥ Bhg_06.019c [=MBh_06,028.019c]

yatroparamate cittaṃ niruddhaṃ yogasevayā Bhg_06.020a [=MBh_06,028.020a]
yatra caivātmanātmānaṃ paśyann ātmani tuṣyati Bhg_06.020c [=MBh_06,028.020c]

sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam Bhg_06.021a [=MBh_06,028.021a]
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ Bhg_06.021c [=MBh_06,028.021c]

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ Bhg_06.022a [=MBh_06,028.022a]
yasmin sthito na duḥkhena guruṇāpi vicālyate Bhg_06.022c [=MBh_06,028.022c]

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam Bhg_06.023a [=MBh_06,028.023a]
sa niścayena yoktavyo yogo 'nirviṇṇacetasā Bhg_06.023c [=MBh_06,028.023c]

saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ Bhg_06.024a [=MBh_06,028.024a]
manasaivendriyagrāmaṃ viniyamya samantataḥ Bhg_06.024c [=MBh_06,028.024c]

śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā Bhg_06.025a [=MBh_06,028.025a]
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet Bhg_06.025c [=MBh_06,028.025c]

yato yato niścarati manaś cañcalam asthiram Bhg_06.026a [=MBh_06,028.026a]
tatas tato niyamyaitad ātmany eva vaśaṃ nayet Bhg_06.026c [=MBh_06,028.026c]

praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam Bhg_06.027a [=MBh_06,028.027a]
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam Bhg_06.027c [=MBh_06,028.027c]

yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ Bhg_06.028a [=MBh_06,028.028a]
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute Bhg_06.028c [=MBh_06,028.028c]

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani Bhg_06.029a [=MBh_06,028.029a]
īkṣate yogayuktātmā sarvatra samadarśanaḥ Bhg_06.029c [=MBh_06,028.029c]

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati Bhg_06.030a [=MBh_06,028.030a]
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati Bhg_06.030c [=MBh_06,028.030c]

sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ Bhg_06.031a [=MBh_06,028.031a]
sarvathā vartamāno 'pi sa yogī mayi vartate Bhg_06.031c [=MBh_06,028.031c]

ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna Bhg_06.032a [=MBh_06,028.032a]
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ Bhg_06.032c [=MBh_06,028.032c]

arjuna uvāca Bhg_06.033 [=MBh_06,028.033]
yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana Bhg_06.033a [=MBh_06,028.033a]
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām Bhg_06.033c [=MBh_06,028.033c]

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham Bhg_06.034a [=MBh_06,028.034a]
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram Bhg_06.034c [=MBh_06,028.034c]

śrībhagavān uvāca Bhg_06.035 [=MBh_06,028.035]
asaṃśayaṃ mahābāho mano durnigrahaṃ calam Bhg_06.035a [=MBh_06,028.035a]
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate Bhg_06.035c [=MBh_06,028.035c]

asaṃyatātmanā yogo duṣprāpa iti me matiḥ Bhg_06.036a [=MBh_06,028.036a]
vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ Bhg_06.036c [=MBh_06,028.036c]

arjuna uvāca Bhg_06.037 [=MBh_06,028.037]
ayatiḥ śraddhayopeto yogāc calitamānasaḥ Bhg_06.037a [=MBh_06,028.037a]
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati Bhg_06.037c [=MBh_06,028.037c]

kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati Bhg_06.038a [=MBh_06,028.038a]
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi Bhg_06.038c [=MBh_06,028.038c]

etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ Bhg_06.039a [=MBh_06,028.039a]
tvad anyaḥ saṃśayasyāsya chettā na hy upapadyate Bhg_06.039c [=MBh_06,028.039c]

śrībhagavān uvāca Bhg_06.040 [=MBh_06,028.040]
pārtha naiveha nāmutra vināśas tasya vidyate Bhg_06.040a [=MBh_06,028.040a]
na hi kalyāṇakṛt kaś cid durgatiṃ tāta gacchati Bhg_06.040c [=MBh_06,028.040c]

prāpya puṇyakṛtāṃl lokān uṣitvā śāśvatīḥ samāḥ Bhg_06.041a [=MBh_06,028.041a]
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate Bhg_06.041c [=MBh_06,028.041c]

atha vā yoginām eva kule bhavati dhīmatām Bhg_06.042a [=MBh_06,028.042a]
etad dhi durlabhataraṃ loke janma yad īdṛśam Bhg_06.042c [=MBh_06,028.042c]

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam Bhg_06.043a [=MBh_06,028.043a]
yatate ca tato bhūyaḥ saṃsiddhau kurunandana Bhg_06.043c [=MBh_06,028.043c]

pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ Bhg_06.044a [=MBh_06,028.044a]
jijñāsur api yogasya śabdabrahmātivartate Bhg_06.044c [=MBh_06,028.044c]

prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ Bhg_06.045a [=MBh_06,028.045a]
anekajanmasaṃsiddhas tato yāti parāṃ gatim Bhg_06.045c [=MBh_06,028.045c]

tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ Bhg_06.046a [=MBh_06,028.046a]
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna Bhg_06.046c [=MBh_06,028.046c]

yoginām api sarveṣāṃ madgatenāntarātmanā Bhg_06.047a [=MBh_06,028.047a]
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ Bhg_06.047c [=MBh_06,028.047c]

śrībhagavān uvāca Bhg_07.001 [=MBh_06,029.001]
mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ Bhg_07.001a [=MBh_06,029.001a]
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu Bhg_07.001c [=MBh_06,029.001c]

jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ Bhg_07.002a [=MBh_06,029.002a]
yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate Bhg_07.002c [=MBh_06,029.002c]

manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye Bhg_07.003a [=MBh_06,029.003a]
yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ Bhg_07.003c [=MBh_06,029.003c]

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca Bhg_07.004a [=MBh_06,029.004a]
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā Bhg_07.004c [=MBh_06,029.004c]

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām Bhg_07.005a [=MBh_06,029.005a]
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat Bhg_07.005c [=MBh_06,029.005c]

etadyonīni bhūtāni sarvāṇīty upadhāraya Bhg_07.006a [=MBh_06,029.006a]
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā Bhg_07.006c [=MBh_06,029.006c]

mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya Bhg_07.007a [=MBh_06,029.007a]
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva Bhg_07.007c [=MBh_06,029.007c]

raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ Bhg_07.008a [=MBh_06,029.008a]
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu Bhg_07.008c [=MBh_06,029.008c]

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau Bhg_07.009a [=MBh_06,029.009a]
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu Bhg_07.009c [=MBh_06,029.009c]

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam Bhg_07.010a [=MBh_06,029.010a]
buddhir buddhimatām asmi tejas tejasvinām aham Bhg_07.010c [=MBh_06,029.010c]

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam Bhg_07.011a [=MBh_06,029.011a]
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha Bhg_07.011c [=MBh_06,029.011c]

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye Bhg_07.012a [=MBh_06,029.012a]
matta eveti tān viddhi na tv ahaṃ teṣu te mayi Bhg_07.012c [=MBh_06,029.012c]

tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat Bhg_07.013a [=MBh_06,029.013a]
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam Bhg_07.013c [=MBh_06,029.013c]

daivī hy eṣā guṇamayī mama māyā duratyayā Bhg_07.014a [=MBh_06,029.014a]
mām eva ye prapadyante māyām etāṃ taranti te Bhg_07.014c [=MBh_06,029.014c]

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ Bhg_07.015a [=MBh_06,029.015a]
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ Bhg_07.015c [=MBh_06,029.015c]

caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna Bhg_07.016a [=MBh_06,029.016a]
ārto jijñāsur arthārthī jñānī ca bharatarṣabha Bhg_07.016c [=MBh_06,029.016c]

teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate Bhg_07.017a [=MBh_06,029.017a]
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ Bhg_07.017c [=MBh_06,029.017c]

udārāḥ sarva evaite jñānī tv ātmaiva me matam Bhg_07.018a [=MBh_06,029.018a]
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim Bhg_07.018c [=MBh_06,029.018c]

bahūnāṃ janmanām ante jñānavān māṃ prapadyate Bhg_07.019a [=MBh_06,029.019a]
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ Bhg_07.019c [=MBh_06,029.019c]
kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ Bhg_07.020a [=MBh_06,029.020a]
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā Bhg_07.020c [=MBh_06,029.020c]

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati Bhg_07.021a [=MBh_06,029.021a]
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham Bhg_07.021c [=MBh_06,029.021c]

sa tayā śraddhayā yuktas tasyā rādhanam īhate Bhg_07.022a [=MBh_06,029.022a]
labhate ca tataḥ kāmān mayaiva vihitān hi tān Bhg_07.022c [=MBh_06,029.022c]

antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām Bhg_07.023a [=MBh_06,029.023a]
devān devayajo yānti madbhaktā yānti mām api Bhg_07.023c [=MBh_06,029.023c]

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ Bhg_07.024a [=MBh_06,029.024a]
paraṃ bhāvam ajānanto mamāvyayam anuttamam Bhg_07.024c [=MBh_06,029.024c]

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ Bhg_07.025a [=MBh_06,029.025a]
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam Bhg_07.025c [=MBh_06,029.025c]

vedāhaṃ samatītāni vartamānāni cārjuna Bhg_07.026a [=MBh_06,029.026a]
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana Bhg_07.026c [=MBh_06,029.026c]

icchādveṣasamutthena dvaṃdvamohena bhārata Bhg_07.027a [=MBh_06,029.027a]
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa Bhg_07.027c [=MBh_06,029.027c]

yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām Bhg_07.028a [=MBh_06,029.028a]
te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ Bhg_07.028c [=MBh_06,029.028c]

jarāmaraṇamokṣāya mām āśritya yatanti ye Bhg_07.029a [=MBh_06,029.029a]
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam Bhg_07.029c [=MBh_06,029.029c]

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ Bhg_07.030a [=MBh_06,029.030a]
prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ Bhg_07.030c [=MBh_06,029.030c]

arjuna uvāca Bhg_08.001 [=MBh_06,030.001]
kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama Bhg_08.001a [=MBh_06,030.001a]
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate Bhg_08.001c [=MBh_06,030.001c]

adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana Bhg_08.002a [=MBh_06,030.002a]
prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ Bhg_08.002c [=MBh_06,030.002c]

śrībhagavān uvāca Bhg_08.003 [=MBh_06,030.003]
akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate Bhg_08.003a [=MBh_06,030.003a]
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ Bhg_08.003c [=MBh_06,030.003c]

adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam Bhg_08.004a [=MBh_06,030.004a]
adhiyajño 'ham evātra dehe dehabhṛtāṃ vara Bhg_08.004c [=MBh_06,030.004c]

antakāle ca mām eva smaran muktvā kalevaram Bhg_08.005a [=MBh_06,030.005a]
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ Bhg_08.005c [=MBh_06,030.005c]

yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram Bhg_08.006a [=MBh_06,030.006a]
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ Bhg_08.006c [=MBh_06,030.006c]

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca Bhg_08.007a [=MBh_06,030.007a]
mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ Bhg_08.007c [=MBh_06,030.007c]

abhyāsayogayuktena cetasā nānyagāminā Bhg_08.008a [=MBh_06,030.008a]
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan Bhg_08.008c [=MBh_06,030.008c]

kaviṃ purāṇam anuśāsitāram; aṇor aṇīyāṃsam anusmared yaḥ Bhg_08.009a [=MBh_06,030.009a]
sarvasya dhātāram acintyarūpam; ādityavarṇaṃ tamasaḥ parastāt Bhg_08.009c [=MBh_06,030.009c]

prayāṇakāle manasācalena; bhaktyā yukto yogabalena caiva Bhg_08.010a [=MBh_06,030.010a]
bhruvor madhye prāṇam āveśya samyak; sa taṃ paraṃ puruṣam upaiti divyam Bhg_08.010c [=MBh_06,030.010c]

yad akṣaraṃ vedavido vadanti; viśanti yad yatayo vītarāgāḥ Bhg_08.011a [=MBh_06,030.011a]
yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye Bhg_08.011c [=MBh_06,030.011c]

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca Bhg_08.012a [=MBh_06,030.012a]
mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām Bhg_08.012c [=MBh_06,030.012c]

om ity ekākṣaraṃ brahma vyāharan mām anusmaran Bhg_08.013a [=MBh_06,030.013a]
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim Bhg_08.013c [=MBh_06,030.013c]

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ Bhg_08.014a [=MBh_06,030.014a]
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ Bhg_08.014c [=MBh_06,030.014c]

mām upetya punarjanma duḥkhālayam aśāśvatam Bhg_08.015a [=MBh_06,030.015a]
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ Bhg_08.015c [=MBh_06,030.015c]

ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna Bhg_08.016a [=MBh_06,030.016a]
mām upetya tu kaunteya punarjanma na vidyate Bhg_08.016c [=MBh_06,030.016c]

sahasrayugaparyantam ahar yad brahmaṇo viduḥ Bhg_08.017a [=MBh_06,030.017a]
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ Bhg_08.017c [=MBh_06,030.017c]

avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame Bhg_08.018a [=MBh_06,030.018a]
rātryāgame pralīyante tatraivāvyaktasaṃjñake Bhg_08.018c [=MBh_06,030.018c]

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate Bhg_08.019a [=MBh_06,030.019a]
rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame Bhg_08.019c [=MBh_06,030.019c]

paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ Bhg_08.020a [=MBh_06,030.020a]
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Bhg_08.020c [=MBh_06,030.020c]

avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim Bhg_08.021a [=MBh_06,030.021a]
yaṃ prāpya na nivartante tad dhāma paramaṃ mama Bhg_08.021c [=MBh_06,030.021c]

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā Bhg_08.022a [=MBh_06,030.022a]
yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam Bhg_08.022c [=MBh_06,030.022c]

yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ Bhg_08.023a [=MBh_06,030.023a]
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha Bhg_08.023c [=MBh_06,030.023c]

agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam Bhg_08.024a [=MBh_06,030.024a]
tatra prayātā gacchanti brahma brahmavido janāḥ Bhg_08.024c [=MBh_06,030.024c]

dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam Bhg_08.025a [=MBh_06,030.025a]
tatra cāndramasaṃ jyotir yogī prāpya nivartate Bhg_08.025c [=MBh_06,030.025c]

śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate Bhg_08.026a [=MBh_06,030.026a]
ekayā yāty anāvṛttim anyayāvartate punaḥ Bhg_08.026c [=MBh_06,030.026c]

naite sṛtī pārtha jānan yogī muhyati kaś cana Bhg_08.027a [=MBh_06,030.027a]
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna Bhg_08.027c [=MBh_06,030.027c]

vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṃ pradiṣṭam Bhg_08.028a [=MBh_06,030.028a]
atyeti tat sarvam idaṃ viditvā; yogī paraṃ sthānam upaiti cādyam Bhg_08.028c [=MBh_06,030.028c]

śrībhagavān uvāca Bhg_09.001 [=MBh_06,031.001]
idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave Bhg_09.001a [=MBh_06,031.001a]
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt Bhg_09.001c [=MBh_06,031.001c]

rājavidyā rājaguhyaṃ pavitram idam uttamam Bhg_09.002a [=MBh_06,031.002a]
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam Bhg_09.002c [=MBh_06,031.002c]

aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa Bhg_09.003a [=MBh_06,031.003a]
aprāpya māṃ nivartante mṛtyusaṃsāravartmani Bhg_09.003c [=MBh_06,031.003c]

mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā Bhg_09.004a [=MBh_06,031.004a]
matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ Bhg_09.004c [=MBh_06,031.004c]

na ca matsthāni bhūtāni paśya me yogam aiśvaram Bhg_09.005a [=MBh_06,031.005a]
bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ Bhg_09.005c [=MBh_06,031.005c]

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān Bhg_09.006a [=MBh_06,031.006a]
tathā sarvāṇi bhūtāni matsthānīty upadhāraya Bhg_09.006c [=MBh_06,031.006c]

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām Bhg_09.007a [=MBh_06,031.007a]
kalpakṣaye punas tāni kalpādau visṛjāmy aham Bhg_09.007c [=MBh_06,031.007c]

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ Bhg_09.008a [=MBh_06,031.008a]
bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt Bhg_09.008c [=MBh_06,031.008c]

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya Bhg_09.009a [=MBh_06,031.009a]
udāsīnavad āsīnam asaktaṃ teṣu karmasu Bhg_09.009c [=MBh_06,031.009c]

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram Bhg_09.010a [=MBh_06,031.010a]
hetunānena kaunteya jagad viparivartate Bhg_09.010c [=MBh_06,031.010c]

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam Bhg_09.011a [=MBh_06,031.011a]
paraṃ bhāvam ajānanto mama bhūtamaheśvaram Bhg_09.011c [=MBh_06,031.011c]

moghāśā moghakarmāṇo moghajñānā vicetasaḥ Bhg_09.012a [=MBh_06,031.012a]
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ Bhg_09.012c [=MBh_06,031.012c]

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ Bhg_09.013a [=MBh_06,031.013a]
bhajanty ananyamanaso jñātvā bhūtādim avyayam Bhg_09.013c [=MBh_06,031.013c]

satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ Bhg_09.014a [=MBh_06,031.014a]
namasyantaś ca māṃ bhaktyā nityayuktā upāsate Bhg_09.014c [=MBh_06,031.014c]

jñānayajñena cāpy anye yajanto mām upāsate Bhg_09.015a [=MBh_06,031.015a]
ekatvena pṛthaktvena bahudhā viśvatomukham Bhg_09.015c [=MBh_06,031.015c]

ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham Bhg_09.016a [=MBh_06,031.016a]
mantro 'ham aham evājyam aham agnir ahaṃ hutam Bhg_09.016c [=MBh_06,031.016c]

pitāham asya jagato mātā dhātā pitāmahaḥ Bhg_09.017a [=MBh_06,031.017a]
vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca Bhg_09.017c [=MBh_06,031.017c]

gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt Bhg_09.018a [=MBh_06,031.018a]
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam Bhg_09.018c [=MBh_06,031.018c]

tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca Bhg_09.019a [=MBh_06,031.019a]
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna Bhg_09.019c [=MBh_06,031.019c]

traividyā māṃ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṃ prārthayante Bhg_09.020a [=MBh_06,031.020a]
te puṇyam āsādya surendralokam; aśnanti divyān divi devabhogān Bhg_09.020c [=MBh_06,031.020c]

te taṃ bhuktvā svargalokaṃ viśālaṃ; kṣīṇe puṇye martyalokaṃ viśanti Bhg_09.021a [=MBh_06,031.021a]
evaṃ trayīdharmam anuprapannā; gatāgataṃ kāmakāmā labhante Bhg_09.021c [=MBh_06,031.021c]

ananyāś cintayanto māṃ ye janāḥ paryupāsate Bhg_09.022a [=MBh_06,031.022a]
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham Bhg_09.022c [=MBh_06,031.022c]

ye 'py anyadevatā bhaktā yajante śraddhayānvitāḥ Bhg_09.023a [=MBh_06,031.023a]
te 'pi mām eva kaunteya yajanty avidhipūrvakam Bhg_09.023c [=MBh_06,031.023c]

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca Bhg_09.024a [=MBh_06,031.024a]
na tu mām abhijānanti tattvenātaś cyavanti te Bhg_09.024c [=MBh_06,031.024c]

yānti devavratā devān pitṝn yānti pitṛvratāḥ Bhg_09.025a [=MBh_06,031.025a]
bhūtāni yānti bhūtejyā yānti madyājino 'pi mām Bhg_09.025c [=MBh_06,031.025c]

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati Bhg_09.026a [=MBh_06,031.026a]
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ Bhg_09.026c [=MBh_06,031.026c]

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat Bhg_09.027a [=MBh_06,031.027a]
yat tapasyasi kaunteya tat kuruṣva madarpaṇam Bhg_09.027c [=MBh_06,031.027c]

śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ Bhg_09.028a [=MBh_06,031.028a]
saṃnyāsayogayuktātmā vimukto mām upaiṣyasi Bhg_09.028c [=MBh_06,031.028c]

samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ Bhg_09.029a [=MBh_06,031.029a]
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham Bhg_09.029c [=MBh_06,031.029c]

api cet sudurācāro bhajate mām ananyabhāk Bhg_09.030a [=MBh_06,031.030a]
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ Bhg_09.030c [=MBh_06,031.030c]

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati Bhg_09.031a [=MBh_06,031.031a]
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati Bhg_09.031c [=MBh_06,031.031c]

māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ Bhg_09.032a [=MBh_06,031.032a]
striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim Bhg_09.032c [=MBh_06,031.032c]

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā Bhg_09.033a [=MBh_06,031.033a]
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām Bhg_09.033c [=MBh_06,031.033c]

manmanā bhava madbhakto madyājī māṃ namaskuru Bhg_09.034a [=MBh_06,031.034a]
mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ Bhg_09.034c [=MBh_06,031.034c]

śrībhagavān uvāca Bhg_10.001 [=MBh_06,032.001]
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ Bhg_10.001a [=MBh_06,032.001a]
yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā Bhg_10.001c [=MBh_06,032.001c]

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ Bhg_10.002a [=MBh_06,032.002a]
aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ Bhg_10.002c [=MBh_06,032.002c]

yo mām ajam anādiṃ ca vetti lokamaheśvaram Bhg_10.003a [=MBh_06,032.003a]
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate Bhg_10.003c [=MBh_06,032.003c]

buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ Bhg_10.004a [=MBh_06,032.004a]
sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca Bhg_10.004c [=MBh_06,032.004c]

ahiṃsā samatā tuṣṭis tapo dānaṃ yaśo 'yaśaḥ Bhg_10.005a [=MBh_06,032.005a]
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ Bhg_10.005c [=MBh_06,032.005c]

maharṣayaḥ sapta pūrve catvāro manavas tathā Bhg_10.006a [=MBh_06,032.006a]
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ Bhg_10.006c [=MBh_06,032.006c]

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ Bhg_10.007a [=MBh_06,032.007a]
so 'vikampena yogena yujyate nātra saṃśayaḥ Bhg_10.007c [=MBh_06,032.007c]

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate Bhg_10.008a [=MBh_06,032.008a]
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ Bhg_10.008c [=MBh_06,032.008c]

maccittā madgataprāṇā bodhayantaḥ parasparam Bhg_10.009a [=MBh_06,032.009a]
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca Bhg_10.009c [=MBh_06,032.009c]

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam Bhg_10.010a [=MBh_06,032.010a]
dadāmi buddhiyogaṃ taṃ yena mām upayānti te Bhg_10.010c [=MBh_06,032.010c]

teṣām evānukampārtham aham ajñānajaṃ tamaḥ Bhg_10.011a [=MBh_06,032.011a]
nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā Bhg_10.011c [=MBh_06,032.011c]

arjuna uvāca Bhg_10.012 [=MBh_06,032.012]
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān Bhg_10.012a [=MBh_06,032.012a]
puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum Bhg_10.012c [=MBh_06,032.012c]

āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā Bhg_10.013a [=MBh_06,032.013a]
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me Bhg_10.013c [=MBh_06,032.013c]

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava Bhg_10.014a [=MBh_06,032.014a]
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ Bhg_10.014c [=MBh_06,032.014c]

svayam evātmanātmānaṃ vettha tvaṃ puruṣottama Bhg_10.015a [=MBh_06,032.015a]
bhūtabhāvana bhūteśa devadeva jagatpate Bhg_10.015c [=MBh_06,032.015c]

vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ Bhg_10.016a [=MBh_06,032.016a]
yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi Bhg_10.016c [=MBh_06,032.016c]

kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan Bhg_10.017a [=MBh_06,032.017a]
keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā Bhg_10.017c [=MBh_06,032.017c]

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana Bhg_10.018a [=MBh_06,032.018a]
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam Bhg_10.018c [=MBh_06,032.018c]

śrībhagavān uvāca Bhg_10.019 [=MBh_06,032.019]
hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ Bhg_10.019a [=MBh_06,032.019a]
prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me Bhg_10.019c [=MBh_06,032.019c]

aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ Bhg_10.020a [=MBh_06,032.020a]
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca Bhg_10.020c [=MBh_06,032.020c]

ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān Bhg_10.021a [=MBh_06,032.021a]
marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī Bhg_10.021c [=MBh_06,032.021c]

vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ Bhg_10.022a [=MBh_06,032.022a]
indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā Bhg_10.022c [=MBh_06,032.022c]

rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām Bhg_10.023a [=MBh_06,032.023a]
vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham Bhg_10.023c [=MBh_06,032.023c]

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim Bhg_10.024a [=MBh_06,032.024a]
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ Bhg_10.024c [=MBh_06,032.024c]

maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram Bhg_10.025a [=MBh_06,032.025a]
yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ Bhg_10.025c [=MBh_06,032.025c]

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ Bhg_10.026a [=MBh_06,032.026a]
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ Bhg_10.026c [=MBh_06,032.026c]

uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam Bhg_10.027a [=MBh_06,032.027a]
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam Bhg_10.027c [=MBh_06,032.027c]

āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk Bhg_10.028a [=MBh_06,032.028a]
prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ Bhg_10.028c [=MBh_06,032.028c]

anantaś cāsmi nāgānāṃ varuṇo yādasām aham Bhg_10.029a [=MBh_06,032.029a]
pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham Bhg_10.029c [=MBh_06,032.029c]

prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham Bhg_10.030a [=MBh_06,032.030a]
mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām Bhg_10.030c [=MBh_06,032.030c]

pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham Bhg_10.031a [=MBh_06,032.031a]
jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī Bhg_10.031c [=MBh_06,032.031c]

sargāṇām ādir antaś ca madhyaṃ caivāham arjuna Bhg_10.032a [=MBh_06,032.032a]
adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham Bhg_10.032c [=MBh_06,032.032c]

akṣarāṇām akāro 'smi dvaṃdvaḥ sāmāsikasya ca Bhg_10.033a [=MBh_06,032.033a]
aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ Bhg_10.033c [=MBh_06,032.033c]

mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām Bhg_10.034a [=MBh_06,032.034a]
kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā Bhg_10.034c [=MBh_06,032.034c]

bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham Bhg_10.035a [=MBh_06,032.035a]
māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ Bhg_10.035c [=MBh_06,032.035c]

dyūtaṃ chalayatām asmi tejas tejasvinām aham Bhg_10.036a [=MBh_06,032.036a]
jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham Bhg_10.036c [=MBh_06,032.036c]

vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ Bhg_10.037a [=MBh_06,032.037a]
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ Bhg_10.037c [=MBh_06,032.037c]

daṇḍo damayatām asmi nītir asmi jigīṣatām Bhg_10.038a [=MBh_06,032.038a]
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham Bhg_10.038c [=MBh_06,032.038c]

yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna Bhg_10.039a [=MBh_06,032.039a]
na tad asti vinā yat syān mayā bhūtaṃ carācaram Bhg_10.039c [=MBh_06,032.039c]

nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa Bhg_10.040a [=MBh_06,032.040a]
eṣa tūddeśataḥ prokto vibhūter vistaro mayā Bhg_10.040c [=MBh_06,032.040c]

yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā Bhg_10.041a [=MBh_06,032.041a]
tat tad evāvagaccha tvaṃ mama tejoṃśasaṃbhavam Bhg_10.041c [=MBh_06,032.041c]

atha vā bahunaitena kiṃ jñātena tavārjuna Bhg_10.042a [=MBh_06,032.042a]
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat Bhg_10.042c [=MBh_06,032.042c]

arjuna uvāca Bhg_11.001 [=MBh_06,033.001]
madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam Bhg_11.001a [=MBh_06,033.001a]
yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama Bhg_11.001c [=MBh_06,033.001c]

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā Bhg_11.002a [=MBh_06,033.002a]
tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam Bhg_11.002c [=MBh_06,033.002c]

evam etad yathāttha tvam ātmānaṃ parameśvara Bhg_11.003a [=MBh_06,033.003a]
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama Bhg_11.003c [=MBh_06,033.003c]

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho Bhg_11.004a [=MBh_06,033.004a]
yogeśvara tato me tvaṃ darśayātmānam avyayam Bhg_11.004c [=MBh_06,033.004c]

śrībhagavān uvāca Bhg_11.005 [=MBh_06,033.005]
paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ Bhg_11.005a [=MBh_06,033.005a]
nānāvidhāni divyāni nānāvarṇākṛtīni ca Bhg_11.005c [=MBh_06,033.005c]

paśyādityān vasūn rudrān aśvinau marutas tathā Bhg_11.006a [=MBh_06,033.006a]
bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata Bhg_11.006c [=MBh_06,033.006c]

ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram Bhg_11.007a [=MBh_06,033.007a]
mama dehe guḍākeśa yac cānyad draṣṭum icchasi Bhg_11.007c [=MBh_06,033.007c]

na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā Bhg_11.008a [=MBh_06,033.008a]
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram Bhg_11.008c [=MBh_06,033.008c]

saṃjaya uvāca Bhg_11.009 [=MBh_06,033.009]
evam uktvā tato rājan mahāyogeśvaro hariḥ Bhg_11.009a [=MBh_06,033.009a]
darśayām āsa pārthāya paramaṃ rūpam aiśvaram Bhg_11.009c [=MBh_06,033.009c]

anekavaktranayanam anekādbhutadarśanam Bhg_11.010a [=MBh_06,033.010a]
anekadivyābharaṇaṃ divyānekodyatāyudham Bhg_11.010c [=MBh_06,033.010c]

divyamālyāmbaradharaṃ divyagandhānulepanam Bhg_11.011a [=MBh_06,033.011a]
sarvāścaryamayaṃ devam anantaṃ viśvatomukham Bhg_11.011c [=MBh_06,033.011c]

divi sūryasahasrasya bhaved yugapad utthitā Bhg_11.012a [=MBh_06,033.012a]
yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ Bhg_11.012c [=MBh_06,033.012c]

tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā Bhg_11.013a [=MBh_06,033.013a]
apaśyad devadevasya śarīre pāṇḍavas tadā Bhg_11.013c [=MBh_06,033.013c]

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ Bhg_11.014a [=MBh_06,033.014a]
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata Bhg_11.014c [=MBh_06,033.014c]

arjuna uvāca Bhg_11.015 [=MBh_06,033.015]
paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān Bhg_11.015a [=MBh_06,033.015a]
brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān Bhg_11.015c [=MBh_06,033.015c]

anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam Bhg_11.016a [=MBh_06,033.016a]
nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa Bhg_11.016c [=MBh_06,033.016c]

kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam Bhg_11.017a [=MBh_06,033.017a]
paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam Bhg_11.017c [=MBh_06,033.017c]

tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam Bhg_11.018a [=MBh_06,033.018a]
tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me Bhg_11.018c [=MBh_06,033.018c]

anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram Bhg_11.019a [=MBh_06,033.019a]
paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam Bhg_11.019c [=MBh_06,033.019c]

dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ Bhg_11.020a [=MBh_06,033.020a]
dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman Bhg_11.020c [=MBh_06,033.020c]

amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti Bhg_11.021a [=MBh_06,033.021a]
svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ Bhg_11.021c [=MBh_06,033.021c]

rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca Bhg_11.022a [=MBh_06,033.022a]
gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvā vismitāś caiva sarve Bhg_11.022c [=MBh_06,033.022c]

rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam Bhg_11.023a [=MBh_06,033.023a]
bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham Bhg_11.023c [=MBh_06,033.023c]

nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram Bhg_11.024a [=MBh_06,033.024a]
dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo Bhg_11.024c [=MBh_06,033.024c]

daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni Bhg_11.025a [=MBh_06,033.025a]
diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa Bhg_11.025c [=MBh_06,033.025c]

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ Bhg_11.026a [=MBh_06,033.026a]
bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ Bhg_11.026c [=MBh_06,033.026c]

vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni Bhg_11.027a [=MBh_06,033.027a]
ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgaiḥ Bhg_11.027c [=MBh_06,033.027c]

yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti Bhg_11.028a [=MBh_06,033.028a]
tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti Bhg_11.028c [=MBh_06,033.028c]

yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ Bhg_11.029a [=MBh_06,033.029a]
tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ Bhg_11.029c [=MBh_06,033.029c]

lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ Bhg_11.030a [=MBh_06,033.030a]
tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo Bhg_11.030c [=MBh_06,033.030c]

ākhyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda Bhg_11.031a [=MBh_06,033.031a]
vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim Bhg_11.031c [=MBh_06,033.031c]

śrībhagavān uvāca Bhg_11.032 [=MBh_06,033.032]
kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛttaḥ Bhg_11.032a [=MBh_06,033.032a]
ṛte 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ Bhg_11.032c [=MBh_06,033.032c]

tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham Bhg_11.033a [=MBh_06,033.033a]
mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin Bhg_11.033c [=MBh_06,033.033c]

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān Bhg_11.034a [=MBh_06,033.034a]
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān Bhg_11.034c [=MBh_06,033.034c]

saṃjaya uvāca Bhg_11.035 [=MBh_06,033.035]
etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī Bhg_11.035a [=MBh_06,033.035a]
namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya Bhg_11.035c [=MBh_06,033.035c]

arjuna uvāca Bhg_11.036 [=MBh_06,033.036]
sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca Bhg_11.036a [=MBh_06,033.036a]
rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ Bhg_11.036c [=MBh_06,033.036c]

kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre Bhg_11.037a [=MBh_06,033.037a]
ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat Bhg_11.037c [=MBh_06,033.037c]

tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam Bhg_11.038a [=MBh_06,033.038a]
vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa Bhg_11.038c [=MBh_06,033.038c]

vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca Bhg_11.039a [=MBh_06,033.039a]
namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te Bhg_11.039c [=MBh_06,033.039c]

namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva Bhg_11.040a [=MBh_06,033.040a]
anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ Bhg_11.040c [=MBh_06,033.040c]

sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti Bhg_11.041a [=MBh_06,033.041a]
ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi Bhg_11.041c [=MBh_06,033.041c]

yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu Bhg_11.042a [=MBh_06,033.042a]
eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam Bhg_11.042c [=MBh_06,033.042c]

pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān Bhg_11.043a [=MBh_06,033.043a]
na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva Bhg_11.043c [=MBh_06,033.043c]

tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam Bhg_11.044a [=MBh_06,033.044a]
piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum Bhg_11.044c [=MBh_06,033.044c]

adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me Bhg_11.045a [=MBh_06,033.045a]
tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa Bhg_11.045c [=MBh_06,033.045c]

kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva Bhg_11.046a [=MBh_06,033.046a]
tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte Bhg_11.046c [=MBh_06,033.046c]

śrībhagavān uvāca Bhg_11.047 [=MBh_06,033.047]
mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt Bhg_11.047a [=MBh_06,033.047a]
tejomayaṃ viśvam anantam ādyaṃ; yan me tvad anyena na dṛṣṭapūrvam Bhg_11.047c [=MBh_06,033.047c]

na vedayajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ Bhg_11.048a [=MBh_06,033.048a]
evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvad anyena kurupravīra Bhg_11.048c [=MBh_06,033.048c]

mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam Bhg_11.049a [=MBh_06,033.049a]
vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya Bhg_11.049c [=MBh_06,033.049c]

saṃjaya uvāca Bhg_11.050 [=MBh_06,033.050]
ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūyaḥ Bhg_11.050a [=MBh_06,033.050a]
āśvāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā Bhg_11.050c [=MBh_06,033.050c]

arjuna uvāca Bhg_11.051 [=MBh_06,033.051]
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana Bhg_11.051a [=MBh_06,033.051a]
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ Bhg_11.051c [=MBh_06,033.051c]

śrībhagavān uvāca Bhg_11.052 [=MBh_06,033.052]
sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama Bhg_11.052a [=MBh_06,033.052a]
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ Bhg_11.052c [=MBh_06,033.052c]

nāhaṃ vedair na tapasā na dānena na cejyayā Bhg_11.053a [=MBh_06,033.053a]
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā Bhg_11.053c [=MBh_06,033.053c]

bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna Bhg_11.054a [=MBh_06,033.054a]
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa Bhg_11.054c [=MBh_06,033.054c]

matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ Bhg_11.055a [=MBh_06,033.055a]
nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava Bhg_11.055c [=MBh_06,033.055c]

arjuna uvāca Bhg_12.001 [=MBh_06,034.001]
evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate Bhg_12.001a [=MBh_06,034.001a]
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ Bhg_12.001c [=MBh_06,034.001c]

śrībhagavān uvāca Bhg_12.002 [=MBh_06,034.002]
mayy āveśya mano ye māṃ nityayuktā upāsate Bhg_12.002a [=MBh_06,034.002a]
śraddhayā parayopetās te me yuktatamā matāḥ Bhg_12.002c [=MBh_06,034.002c]

ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate Bhg_12.003a [=MBh_06,034.003a]
sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam Bhg_12.003c [=MBh_06,034.003c]

saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ Bhg_12.004a [=MBh_06,034.004a]
te prāpnuvanti mām eva sarvabhūtahite ratāḥ Bhg_12.004c [=MBh_06,034.004c]

kleśo 'dhikataras teṣām avyaktāsaktacetasām Bhg_12.005a [=MBh_06,034.005a]
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate Bhg_12.005c [=MBh_06,034.005c]

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ Bhg_12.006a [=MBh_06,034.006a]
ananyenaiva yogena māṃ dhyāyanta upāsate Bhg_12.006c [=MBh_06,034.006c]

teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt Bhg_12.007a [=MBh_06,034.007a]
bhavāmi nacirāt pārtha mayy āveśitacetasām Bhg_12.007c [=MBh_06,034.007c]

mayy eva mana ādhatsva mayi buddhiṃ niveśaya Bhg_12.008a [=MBh_06,034.008a]
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ Bhg_12.008c [=MBh_06,034.008c]

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram Bhg_12.009a [=MBh_06,034.009a]
abhyāsayogena tato mām icchāptuṃ dhanaṃjaya Bhg_12.009c [=MBh_06,034.009c]

abhyāse 'py asamartho 'si matkarmaparamo bhava Bhg_12.010a [=MBh_06,034.010a]
madartham api karmāṇi kurvan siddhim avāpsyasi Bhg_12.010c [=MBh_06,034.010c]

athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ Bhg_12.011a [=MBh_06,034.011a]
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān Bhg_12.011c [=MBh_06,034.011c]

śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate Bhg_12.012a [=MBh_06,034.012a]
dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram Bhg_12.012c [=MBh_06,034.012c]

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca Bhg_12.013a [=MBh_06,034.013a]
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī Bhg_12.013c [=MBh_06,034.013c]

saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ Bhg_12.014a [=MBh_06,034.014a]
mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ Bhg_12.014c [=MBh_06,034.014c]

yasmān nodvijate loko lokān nodvijate ca yaḥ Bhg_12.015a [=MBh_06,034.015a]
harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ Bhg_12.015c [=MBh_06,034.015c]

anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ Bhg_12.016a [=MBh_06,034.016a]
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ Bhg_12.016c [=MBh_06,034.016c]

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati Bhg_12.017a [=MBh_06,034.017a]
śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ Bhg_12.017c [=MBh_06,034.017c]

samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ Bhg_12.018a [=MBh_06,034.018a]
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ Bhg_12.018c [=MBh_06,034.018c]

tulyanindāstutir maunī saṃtuṣṭo yena kena cit Bhg_12.019a [=MBh_06,034.019a]
aniketaḥ sthiramatir bhaktimān me priyo naraḥ Bhg_12.019c [=MBh_06,034.019c]

ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate Bhg_12.020a [=MBh_06,034.020a]
śraddadhānā matparamā bhaktās te 'tīva me priyāḥ Bhg_12.020c [=MBh_06,034.020c]

śrībhagavān uvāca Bhg_13.001 [=MBh_06,035.001]
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate Bhg_13.001a [=MBh_06,035.001a]
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ Bhg_13.001c [=MBh_06,035.001c]

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata Bhg_13.002a [=MBh_06,035.002a]
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama Bhg_13.002c [=MBh_06,035.002c]

tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat Bhg_13.003a [=MBh_06,035.003a]
sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu Bhg_13.003c [=MBh_06,035.003c]

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak Bhg_13.004a [=MBh_06,035.004a]
brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ Bhg_13.004c [=MBh_06,035.004c]

mahābhūtāny ahaṃkāro buddhir avyaktam eva ca Bhg_13.005a [=MBh_06,035.005a]
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ Bhg_13.005c [=MBh_06,035.005c]

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ Bhg_13.006a [=MBh_06,035.006a]
etat kṣetraṃ samāsena savikāram udāhṛtam Bhg_13.006c [=MBh_06,035.006c]

amānitvam adambhitvam ahiṃsā kṣāntir ārjavam Bhg_13.007a [=MBh_06,035.007a]
ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ Bhg_13.007c [=MBh_06,035.007c]

indriyārtheṣu vairāgyam anahaṃkāra eva ca Bhg_13.008a [=MBh_06,035.008a]
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam Bhg_13.008c [=MBh_06,035.008c]

asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu Bhg_13.009a [=MBh_06,035.009a]
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu Bhg_13.009c [=MBh_06,035.009c]

mayi cānanyayogena bhaktir avyabhicāriṇī Bhg_13.010a [=MBh_06,035.010a]
viviktadeśasevitvam aratir janasaṃsadi Bhg_13.010c [=MBh_06,035.010c]

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam Bhg_13.011a [=MBh_06,035.011a]
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā Bhg_13.011c [=MBh_06,035.011c]

jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute Bhg_13.012a [=MBh_06,035.012a]
anādimat paraṃ brahma na sat tan nāsad ucyate Bhg_13.012c [=MBh_06,035.012c]

sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham Bhg_13.013a [=MBh_06,035.013a]
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati Bhg_13.013c [=MBh_06,035.013c]

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam Bhg_13.014a [=MBh_06,035.014a]
asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca Bhg_13.014c [=MBh_06,035.014c]

bahir antaś ca bhūtānām acaraṃ caram eva ca Bhg_13.015a [=MBh_06,035.015a]
sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat Bhg_13.015c [=MBh_06,035.015c]

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam Bhg_13.016a [=MBh_06,035.016a]
bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca Bhg_13.016c [=MBh_06,035.016c]

jyotiṣām api taj jyotis tamasaḥ param ucyate Bhg_13.017a [=MBh_06,035.017a]
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam Bhg_13.017c [=MBh_06,035.017c]

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ Bhg_13.018a [=MBh_06,035.018a]
madbhakta etad vijñāya madbhāvāyopapadyate Bhg_13.018c [=MBh_06,035.018c]

prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api Bhg_13.019a [=MBh_06,035.019a]
vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān Bhg_13.019c [=MBh_06,035.019c]

kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate Bhg_13.020a [=MBh_06,035.020a]
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate Bhg_13.020c [=MBh_06,035.020c]

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān Bhg_13.021a [=MBh_06,035.021a]
kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu Bhg_13.021c [=MBh_06,035.021c]

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ Bhg_13.022a [=MBh_06,035.022a]
paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ Bhg_13.022c [=MBh_06,035.022c]

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha Bhg_13.023a [=MBh_06,035.023a]
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate Bhg_13.023c [=MBh_06,035.023c]

dhyānenātmani paśyanti ke cid ātmānam ātmanā Bhg_13.024a [=MBh_06,035.024a]
anye sāṃkhyena yogena karmayogena cāpare Bhg_13.024c [=MBh_06,035.024c]

anye tv evam ajānantaḥ śrutvānyebhya upāsate Bhg_13.025a [=MBh_06,035.025a]
te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ Bhg_13.025c [=MBh_06,035.025c]

yāvat saṃjāyate kiṃ cit sattvaṃ sthāvarajaṅgamam Bhg_13.026a [=MBh_06,035.026a]
kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha Bhg_13.026c [=MBh_06,035.026c]

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram Bhg_13.027a [=MBh_06,035.027a]
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati Bhg_13.027c [=MBh_06,035.027c]

samaṃ paśyan hi sarvatra samavasthitam īśvaram Bhg_13.028a [=MBh_06,035.028a]
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim Bhg_13.028c [=MBh_06,035.028c]

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ Bhg_13.029a [=MBh_06,035.029a]
yaḥ paśyati tathātmānam akartāraṃ sa paśyati Bhg_13.029c [=MBh_06,035.029c]

yadā bhūtapṛthagbhāvam ekastham anupaśyati Bhg_13.030a [=MBh_06,035.030a]
tata eva ca vistāraṃ brahma saṃpadyate tadā Bhg_13.030c [=MBh_06,035.030c]

anāditvān nirguṇatvāt paramātmāyam avyayaḥ Bhg_13.031a [=MBh_06,035.031a]
śarīrastho 'pi kaunteya na karoti na lipyate Bhg_13.031c [=MBh_06,035.031c]

yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate Bhg_13.032a [=MBh_06,035.032a]
sarvatrāvasthito dehe tathātmā nopalipyate Bhg_13.032c [=MBh_06,035.032c]

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ Bhg_13.033a [=MBh_06,035.033a]
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata Bhg_13.033c [=MBh_06,035.033c]

kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā Bhg_13.034a [=MBh_06,035.034a]
bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param Bhg_13.034c [=MBh_06,035.034c]

śrībhagavān uvāca Bhg_14.001 [=MBh_06,036.001]
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam Bhg_14.001a [=MBh_06,036.001a]
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ Bhg_14.001c [=MBh_06,036.001c]

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ Bhg_14.002a [=MBh_06,036.002a]
sarge 'pi nopajāyante pralaye na vyathanti ca Bhg_14.002c [=MBh_06,036.002c]

mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham Bhg_14.003a [=MBh_06,036.003a]
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata Bhg_14.003c [=MBh_06,036.003c]

sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ Bhg_14.004a [=MBh_06,036.004a]
tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā Bhg_14.004c [=MBh_06,036.004c]

sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ Bhg_14.005a [=MBh_06,036.005a]
nibadhnanti mahābāho dehe dehinam avyayam Bhg_14.005c [=MBh_06,036.005c]

tatra sattvaṃ nirmalatvāt prakāśakam anāmayam Bhg_14.006a [=MBh_06,036.006a]
sukhasaṅgena badhnāti jñānasaṅgena cānagha Bhg_14.006c [=MBh_06,036.006c]

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam Bhg_14.007a [=MBh_06,036.007a]
tan nibadhnāti kaunteya karmasaṅgena dehinam Bhg_14.007c [=MBh_06,036.007c]

tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām Bhg_14.008a [=MBh_06,036.008a]
pramādālasyanidrābhis tan nibadhnāti bhārata Bhg_14.008c [=MBh_06,036.008c]

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata Bhg_14.009a [=MBh_06,036.009a]
jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta Bhg_14.009c [=MBh_06,036.009c]

rajas tamaś cābhibhūya sattvaṃ bhavati bhārata Bhg_14.010a [=MBh_06,036.010a]
rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā Bhg_14.010c [=MBh_06,036.010c]

sarvadvāreṣu dehe 'smin prakāśa upajāyate Bhg_14.011a [=MBh_06,036.011a]
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta Bhg_14.011c [=MBh_06,036.011c]

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā Bhg_14.012a [=MBh_06,036.012a]
rajasy etāni jāyante vivṛddhe bharatarṣabha Bhg_14.012c [=MBh_06,036.012c]

aprakāśo 'pravṛttiś ca pramādo moha eva ca Bhg_14.013a [=MBh_06,036.013a]
tamasy etāni jāyante vivṛddhe kurunandana Bhg_14.013c [=MBh_06,036.013c]

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt Bhg_14.014a [=MBh_06,036.014a]
tadottamavidāṃ lokān amalān pratipadyate Bhg_14.014c [=MBh_06,036.014c]

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate Bhg_14.015a [=MBh_06,036.015a]
tathā pralīnas tamasi mūḍhayoniṣu jāyate Bhg_14.015c [=MBh_06,036.015c]

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam Bhg_14.016a [=MBh_06,036.016a]
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam Bhg_14.016c [=MBh_06,036.016c]

sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca Bhg_14.017a [=MBh_06,036.017a]
pramādamohau tamaso bhavato 'jñānam eva ca Bhg_14.017c [=MBh_06,036.017c]

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ Bhg_14.018a [=MBh_06,036.018a]
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ Bhg_14.018c [=MBh_06,036.018c]

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati Bhg_14.019a [=MBh_06,036.019a]
guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati Bhg_14.019c [=MBh_06,036.019c]

guṇān etān atītya trīn dehī dehasamudbhavān Bhg_14.020a [=MBh_06,036.020a]
janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute Bhg_14.020c [=MBh_06,036.020c]

arjuna uvāca Bhg_14.021 [=MBh_06,036.021]
kair liṅgais trīn guṇān etān atīto bhavati prabho Bhg_14.021a [=MBh_06,036.021a]
kimācāraḥ kathaṃ caitāṃs trīn guṇān ativartate Bhg_14.021c [=MBh_06,036.021c]

śrībhagavān uvāca Bhg_14.022 [=MBh_06,036.022]
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava Bhg_14.022a [=MBh_06,036.022a]
na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati Bhg_14.022c [=MBh_06,036.022c]

udāsīnavad āsīno guṇair yo na vicālyate Bhg_14.023a [=MBh_06,036.023a]
guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate Bhg_14.023c [=MBh_06,036.023c]

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ Bhg_14.024a [=MBh_06,036.024a]
tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ Bhg_14.024c [=MBh_06,036.024c]
mānāvamānayos tulyas tulyo mitrāripakṣayoḥ Bhg_14.025a [=MBh_06,036.025a]
sarvārambhaparityāgī guṇātītaḥ sa ucyate Bhg_14.025c [=MBh_06,036.025c]

māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate Bhg_14.026a [=MBh_06,036.026a]
sa guṇān samatītyaitān brahmabhūyāya kalpate Bhg_14.026c [=MBh_06,036.026c]

brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca Bhg_14.027a [=MBh_06,036.027a]
śāśvatasya ca dharmasya sukhasyaikāntikasya ca Bhg_14.027c [=MBh_06,036.027c]

śrībhagavān uvāca Bhg_15.001 [=MBh_06,037.001]
ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyayam Bhg_15.001a [=MBh_06,037.001a]
chandāṃsi yasya parṇāni yas taṃ veda sa vedavit Bhg_15.001c [=MBh_06,037.001c]

adhaś cordhvaṃ prasṛtās tasya śākhā; guṇapravṛddhā viṣayapravālāḥ Bhg_15.002a [=MBh_06,037.002a]
adhaś ca mūlāny anusaṃtatāni; karmānubandhīni manuṣyaloke Bhg_15.002c [=MBh_06,037.002c]

na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṃpratiṣṭhā Bhg_15.003a [=MBh_06,037.003a]
aśvattham enaṃ suvirūḍhamūlam; asaṅgaśastreṇa dṛḍhena chittvā Bhg_15.003c [=MBh_06,037.003c]

tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bhūyaḥ Bhg_15.004a [=MBh_06,037.004a]
tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravṛttiḥ prasṛtā purāṇī Bhg_15.004c [=MBh_06,037.004c]

nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivṛttakāmāḥ Bhg_15.005a [=MBh_06,037.005a]
dvaṃdvair vimuktāḥ sukhaduḥkhasaṃjñair; gacchanty amūḍhāḥ padam avyayaṃ tat Bhg_15.005c [=MBh_06,037.005c]

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ Bhg_15.006a [=MBh_06,037.006a]
yad gatvā na nivartante tad dhāma paramaṃ mama Bhg_15.006c [=MBh_06,037.006c]

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ Bhg_15.007a [=MBh_06,037.007a]
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati Bhg_15.007c [=MBh_06,037.007c]

śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ Bhg_15.008a [=MBh_06,037.008a]
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt Bhg_15.008c [=MBh_06,037.008c]

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca Bhg_15.009a [=MBh_06,037.009a]
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate Bhg_15.009c [=MBh_06,037.009c]

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam Bhg_15.010a [=MBh_06,037.010a]
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ Bhg_15.010c [=MBh_06,037.010c]

yatanto yoginaś cainaṃ paśyanty ātmany avasthitam Bhg_15.011a [=MBh_06,037.011a]
yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ Bhg_15.011c [=MBh_06,037.011c]

yad ādityagataṃ tejo jagad bhāsayate 'khilam Bhg_15.012a [=MBh_06,037.012a]
yac candramasi yac cāgnau tat tejo viddhi māmakam Bhg_15.012c [=MBh_06,037.012c]

gām āviśya ca bhūtāni dhārayāmy aham ojasā Bhg_15.013a [=MBh_06,037.013a]
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ Bhg_15.013c [=MBh_06,037.013c]

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ Bhg_15.014a [=MBh_06,037.014a]
prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham Bhg_15.014c [=MBh_06,037.014c]

sarvasya cāhaṃ hṛdi saṃniviṣṭo; mattaḥ smṛtir jñānam apohanaṃ ca Bhg_15.015a [=MBh_06,037.015a]
vedaiś ca sarvair aham eva vedyo; vedāntakṛd vedavid eva cāham Bhg_15.015c [=MBh_06,037.015c]

dvāv imau puruṣau loke kṣaraś cākṣara eva ca Bhg_15.016a [=MBh_06,037.016a]
kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate Bhg_15.016c [=MBh_06,037.016c]

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ Bhg_15.017a [=MBh_06,037.017a]
yo lokatrayam āviśya bibharty avyaya īśvaraḥ Bhg_15.017c [=MBh_06,037.017c]

yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ Bhg_15.018a [=MBh_06,037.018a]
ato 'smi loke vede ca prathitaḥ puruṣottamaḥ Bhg_15.018c [=MBh_06,037.018c]

yo mām evam asaṃmūḍho jānāti puruṣottamam Bhg_15.019a [=MBh_06,037.019a]
sa sarvavid bhajati māṃ sarvabhāvena bhārata Bhg_15.019c [=MBh_06,037.019c]

iti guhyatamaṃ śāstram idam uktaṃ mayānagha Bhg_15.020a [=MBh_06,037.020a]
etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata Bhg_15.020c [=MBh_06,037.020c]

śrībhagavān uvāca Bhg_16.001 [=MBh_06,038.001]
abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ Bhg_16.001a [=MBh_06,038.001a]
dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam Bhg_16.001c [=MBh_06,038.001c]

ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam Bhg_16.002a [=MBh_06,038.002a]
dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam Bhg_16.002c [=MBh_06,038.002c]

tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā Bhg_16.003a [=MBh_06,038.003a]
bhavanti saṃpadaṃ daivīm abhijātasya bhārata Bhg_16.003c [=MBh_06,038.003c]

dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca Bhg_16.004a [=MBh_06,038.004a]
ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm Bhg_16.004c [=MBh_06,038.004c]

daivī saṃpad vimokṣāya nibandhāyāsurī matā Bhg_16.005a [=MBh_06,038.005a]
mā śucaḥ saṃpadaṃ daivīm abhijāto 'si pāṇḍava Bhg_16.005c [=MBh_06,038.005c]

dvau bhūtasargau loke 'smin daiva āsura eva ca Bhg_16.006a [=MBh_06,038.006a]
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu Bhg_16.006c [=MBh_06,038.006c]

pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ Bhg_16.007a [=MBh_06,038.007a]
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate Bhg_16.007c [=MBh_06,038.007c]

asatyam apratiṣṭhaṃ te jagad āhur anīśvaram Bhg_16.008a [=MBh_06,038.008a]
aparasparasaṃbhūtaṃ kim anyat kāmahaitukam Bhg_16.008c [=MBh_06,038.008c]

etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ Bhg_16.009a [=MBh_06,038.009a]
prabhavanty ugrakarmāṇaḥ kṣayāya jagato 'hitāḥ Bhg_16.009c [=MBh_06,038.009c]

kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ Bhg_16.010a [=MBh_06,038.010a]
mohād gṛhītvāsadgrāhān pravartante 'śucivratāḥ Bhg_16.010c [=MBh_06,038.010c]

cintām aparimeyāṃ ca pralayāntām upāśritāḥ Bhg_16.011a [=MBh_06,038.011a]
kāmopabhogaparamā etāvad iti niścitāḥ Bhg_16.011c [=MBh_06,038.011c]

āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ Bhg_16.012a [=MBh_06,038.012a]
īhante kāmabhogārtham anyāyenārthasaṃcayān Bhg_16.012c [=MBh_06,038.012c]

idam adya mayā labdham idaṃ prāpsye manoratham Bhg_16.013a [=MBh_06,038.013a]
idam astīdam api me bhaviṣyati punar dhanam Bhg_16.013c [=MBh_06,038.013c]

asau mayā hataḥ śatrur haniṣye cāparān api Bhg_16.014a [=MBh_06,038.014a]
īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī Bhg_16.014c [=MBh_06,038.014c]

āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā Bhg_16.015a [=MBh_06,038.015a]
yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ Bhg_16.015c [=MBh_06,038.015c]

anekacittavibhrāntā mohajālasamāvṛtāḥ Bhg_16.016a [=MBh_06,038.016a]
prasaktāḥ kāmabhogeṣu patanti narake 'śucau Bhg_16.016c [=MBh_06,038.016c]

ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ Bhg_16.017a [=MBh_06,038.017a]
yajante nāmayajñais te dambhenāvidhipūrvakam Bhg_16.017c [=MBh_06,038.017c]

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ Bhg_16.018a [=MBh_06,038.018a]
mām ātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ Bhg_16.018c [=MBh_06,038.018c]

tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān Bhg_16.019a [=MBh_06,038.019a]
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu Bhg_16.019c [=MBh_06,038.019c]

āsurīṃ yonim āpannā mūḍhā janmani janmani Bhg_16.020a [=MBh_06,038.020a]
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim Bhg_16.020c [=MBh_06,038.020c]

trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ Bhg_16.021a [=MBh_06,038.021a]
kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet Bhg_16.021c [=MBh_06,038.021c]

etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ Bhg_16.022a [=MBh_06,038.022a]
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim Bhg_16.022c [=MBh_06,038.022c]

yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ Bhg_16.023a [=MBh_06,038.023a]
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim Bhg_16.023c [=MBh_06,038.023c]

tasmāc chāstraṃ pramāṇaṃ te kāryākāryavyavasthitau Bhg_16.024a [=MBh_06,038.024a]
jñātvā śāstravidhānoktaṃ karma kartum ihārhasi Bhg_16.024c [=MBh_06,038.024c]

arjuna uvāca Bhg_17.001 [=MBh_06,039.001]
ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ Bhg_17.001a [=MBh_06,039.001a]
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ Bhg_17.001c [=MBh_06,039.001c]

śrībhagavān uvāca Bhg_17.002 [=MBh_06,039.002]
trividhā bhavati śraddhā dehināṃ sā svabhāvajā Bhg_17.002a [=MBh_06,039.002a]
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu Bhg_17.002c [=MBh_06,039.002c]

sattvānurūpā sarvasya śraddhā bhavati bhārata Bhg_17.003a [=MBh_06,039.003a]
śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ Bhg_17.003c [=MBh_06,039.003c]

yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ Bhg_17.004a [=MBh_06,039.004a]
pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ Bhg_17.004c [=MBh_06,039.004c]

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ Bhg_17.005a [=MBh_06,039.005a]
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ Bhg_17.005c [=MBh_06,039.005c]

karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ Bhg_17.006a [=MBh_06,039.006a]
māṃ caivāntaḥśarīrasthaṃ tān viddhy āsuraniścayān Bhg_17.006c [=MBh_06,039.006c]
āhāras tv api sarvasya trividho bhavati priyaḥ Bhg_17.007a [=MBh_06,039.007a]
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu Bhg_17.007c [=MBh_06,039.007c]

āyuḥsattvabalārogyasukhaprītivivardhanāḥ Bhg_17.008a [=MBh_06,039.008a]
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ Bhg_17.008c [=MBh_06,039.008c]

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ Bhg_17.009a [=MBh_06,039.009a]
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ Bhg_17.009c [=MBh_06,039.009c]

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat Bhg_17.010a [=MBh_06,039.010a]
ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam Bhg_17.010c [=MBh_06,039.010c]

aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate Bhg_17.011a [=MBh_06,039.011a]
yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ Bhg_17.011c [=MBh_06,039.011c]

abhisaṃdhāya tu phalaṃ dambhārtham api caiva yat Bhg_17.012a [=MBh_06,039.012a]
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam Bhg_17.012c [=MBh_06,039.012c]

vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam Bhg_17.013a [=MBh_06,039.013a]
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate Bhg_17.013c [=MBh_06,039.013c]

devadvijaguruprājñapūjanaṃ śaucam ārjavam Bhg_17.014a [=MBh_06,039.014a]
brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate Bhg_17.014c [=MBh_06,039.014c]

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat Bhg_17.015a [=MBh_06,039.015a]
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate Bhg_17.015c [=MBh_06,039.015c]

manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ Bhg_17.016a [=MBh_06,039.016a]
bhāvasaṃśuddhir ity etat tapo mānasam ucyate Bhg_17.016c [=MBh_06,039.016c]

śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ Bhg_17.017a [=MBh_06,039.017a]
aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate Bhg_17.017c [=MBh_06,039.017c]

satkāramānapūjārthaṃ tapo dambhena caiva yat Bhg_17.018a [=MBh_06,039.018a]
kriyate tad iha proktaṃ rājasaṃ calam adhruvam Bhg_17.018c [=MBh_06,039.018c]

mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ Bhg_17.019a [=MBh_06,039.019a]
parasyotsādanārthaṃ vā tat tāmasam udāhṛtam Bhg_17.019c [=MBh_06,039.019c]

dātavyam iti yad dānaṃ dīyate 'nupakāriṇe Bhg_17.020a [=MBh_06,039.020a]
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam Bhg_17.020c [=MBh_06,039.020c]

yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ Bhg_17.021a [=MBh_06,039.021a]
dīyate ca parikliṣṭaṃ tad dānaṃ rājasaṃ smṛtam Bhg_17.021c [=MBh_06,039.021c]

adeśakāle yad dānam apātrebhyaś ca dīyate Bhg_17.022a [=MBh_06,039.022a]
asatkṛtam avajñātaṃ tat tāmasam udāhṛtam Bhg_17.022c [=MBh_06,039.022c]

oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ Bhg_17.023a [=MBh_06,039.023a]
brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā Bhg_17.023c [=MBh_06,039.023c]

tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ Bhg_17.024a [=MBh_06,039.024a]
pravartante vidhānoktāḥ satataṃ brahmavādinām Bhg_17.024c [=MBh_06,039.024c]

tad ity anabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ Bhg_17.025a [=MBh_06,039.025a]
dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ Bhg_17.025c [=MBh_06,039.025c]

sadbhāve sādhubhāve ca sad ity etat prayujyate Bhg_17.026a [=MBh_06,039.026a]
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate Bhg_17.026c [=MBh_06,039.026c]

yajñe tapasi dāne ca sthitiḥ sad iti cocyate Bhg_17.027a [=MBh_06,039.027a]
karma caiva tadarthīyaṃ sad ity evābhidhīyate Bhg_17.027c [=MBh_06,039.027c]

aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat Bhg_17.028a [=MBh_06,039.028a]
asad ity ucyate pārtha na ca tat pretya no iha Bhg_17.028c [=MBh_06,039.028c]

arjuna uvāca Bhg_18.001 [=MBh_06,040.001]
saṃnyāsasya mahābāho tattvam icchāmi veditum Bhg_18.001a [=MBh_06,040.001a]
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana Bhg_18.001c [=MBh_06,040.001c]

śrībhagavān uvāca Bhg_18.002 [=MBh_06,040.002]
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ Bhg_18.002a [=MBh_06,040.002a]
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ Bhg_18.002c [=MBh_06,040.002c]

tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ Bhg_18.003a [=MBh_06,040.003a]
yajñadānatapaḥkarma na tyājyam iti cāpare Bhg_18.003c [=MBh_06,040.003c]

niścayaṃ śṛṇu me tatra tyāge bharatasattama Bhg_18.004a [=MBh_06,040.004a]
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ Bhg_18.004c [=MBh_06,040.004c]
yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat Bhg_18.005a [=MBh_06,040.005a]
yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām Bhg_18.005c [=MBh_06,040.005c]

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca Bhg_18.006a [=MBh_06,040.006a]
kartavyānīti me pārtha niścitaṃ matam uttamam Bhg_18.006c [=MBh_06,040.006c]

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate Bhg_18.007a [=MBh_06,040.007a]
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ Bhg_18.007c [=MBh_06,040.007c]

duḥkham ity eva yat karma kāyakleśabhayāt tyajet Bhg_18.008a [=MBh_06,040.008a]
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet Bhg_18.008c [=MBh_06,040.008c]

kāryam ity eva yat karma niyataṃ kriyate 'rjuna Bhg_18.009a [=MBh_06,040.009a]
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ Bhg_18.009c [=MBh_06,040.009c]

na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate Bhg_18.010a [=MBh_06,040.010a]
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ Bhg_18.010c [=MBh_06,040.010c]

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ Bhg_18.011a [=MBh_06,040.011a]
yas tu karmaphalatyāgī sa tyāgīty abhidhīyate Bhg_18.011c [=MBh_06,040.011c]

aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam Bhg_18.012a [=MBh_06,040.012a]
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kva cit Bhg_18.012c [=MBh_06,040.012c]

pañcaitāni mahābāho kāraṇāni nibodha me Bhg_18.013a [=MBh_06,040.013a]
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām Bhg_18.013c [=MBh_06,040.013c]

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham Bhg_18.014a [=MBh_06,040.014a]
vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam Bhg_18.014c [=MBh_06,040.014c]

śarīravāṅmanobhir yat karma prārabhate naraḥ Bhg_18.015a [=MBh_06,040.015a]
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ Bhg_18.015c [=MBh_06,040.015c]

tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ Bhg_18.016a [=MBh_06,040.016a]
paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ Bhg_18.016c [=MBh_06,040.016c]

yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate Bhg_18.017a [=MBh_06,040.017a]
hatvāpi sa imāṃl lokān na hanti na nibadhyate Bhg_18.017c [=MBh_06,040.017c]

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā Bhg_18.018a [=MBh_06,040.018a]
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ Bhg_18.018c [=MBh_06,040.018c]

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ Bhg_18.019a [=MBh_06,040.019a]
procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api Bhg_18.019c [=MBh_06,040.019c]

sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate Bhg_18.020a [=MBh_06,040.020a]
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam Bhg_18.020c [=MBh_06,040.020c]

pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān Bhg_18.021a [=MBh_06,040.021a]
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam Bhg_18.021c [=MBh_06,040.021c]

yat tu kṛtsnavad ekasmin kārye saktam ahaitukam Bhg_18.022a [=MBh_06,040.022a]
atattvārthavad alpaṃ ca tat tāmasam udāhṛtam Bhg_18.022c [=MBh_06,040.022c]

niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam Bhg_18.023a [=MBh_06,040.023a]
aphalaprepsunā karma yat tat sāttvikam ucyate Bhg_18.023c [=MBh_06,040.023c]

yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ Bhg_18.024a [=MBh_06,040.024a]
kriyate bahulāyāsaṃ tad rājasam udāhṛtam Bhg_18.024c [=MBh_06,040.024c]

anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam Bhg_18.025a [=MBh_06,040.025a]
mohād ārabhyate karma yat tat tāmasam ucyate Bhg_18.025c [=MBh_06,040.025c]

muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ Bhg_18.026a [=MBh_06,040.026a]
siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate Bhg_18.026c [=MBh_06,040.026c]

rāgī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ Bhg_18.027a [=MBh_06,040.027a]
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ Bhg_18.027c [=MBh_06,040.027c]

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ Bhg_18.028a [=MBh_06,040.028a]
viṣādī dīrghasūtrī ca kartā tāmasa ucyate Bhg_18.028c [=MBh_06,040.028c]

buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu Bhg_18.029a [=MBh_06,040.029a]
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya Bhg_18.029c [=MBh_06,040.029c]

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye Bhg_18.030a [=MBh_06,040.030a]
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī Bhg_18.030c [=MBh_06,040.030c]

yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca Bhg_18.031a [=MBh_06,040.031a]
ayathāvat prajānāti buddhiḥ sā pārtha rājasī Bhg_18.031c [=MBh_06,040.031c]

adharmaṃ dharmam iti yā manyate tamasāvṛtā Bhg_18.032a [=MBh_06,040.032a]
sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī Bhg_18.032c [=MBh_06,040.032c]

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ Bhg_18.033a [=MBh_06,040.033a]
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī Bhg_18.033c [=MBh_06,040.033c]

yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna Bhg_18.034a [=MBh_06,040.034a]
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī Bhg_18.034c [=MBh_06,040.034c]

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca Bhg_18.035a [=MBh_06,040.035a]
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī Bhg_18.035c [=MBh_06,040.035c]

sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha Bhg_18.036a [=MBh_06,040.036a]
abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati Bhg_18.036c [=MBh_06,040.036c]

yat tadagre viṣam iva pariṇāme 'mṛtopamam Bhg_18.037a [=MBh_06,040.037a]
tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam Bhg_18.037c [=MBh_06,040.037c]

viṣayendriyasaṃyogād yat tadagre 'mṛtopamam Bhg_18.038a [=MBh_06,040.038a]
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam Bhg_18.038c [=MBh_06,040.038c]

yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ Bhg_18.039a [=MBh_06,040.039a]
nidrālasyapramādotthaṃ tat tāmasam udāhṛtam Bhg_18.039c [=MBh_06,040.039c]

na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ Bhg_18.040a [=MBh_06,040.040a]
sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ Bhg_18.040c [=MBh_06,040.040c]

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa Bhg_18.041a [=MBh_06,040.041a]
karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ Bhg_18.041c [=MBh_06,040.041c]

śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca Bhg_18.042a [=MBh_06,040.042a]
jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam Bhg_18.042c [=MBh_06,040.042c]

śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam Bhg_18.043a [=MBh_06,040.043a]
dānam īśvarabhāvaś ca kṣatrakarma svabhāvajam Bhg_18.043c [=MBh_06,040.043c]

kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam Bhg_18.044a [=MBh_06,040.044a]
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam Bhg_18.044c [=MBh_06,040.044c]

sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ Bhg_18.045a [=MBh_06,040.045a]
svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu Bhg_18.045c [=MBh_06,040.045c]

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam Bhg_18.046a [=MBh_06,040.046a]
svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ Bhg_18.046c [=MBh_06,040.046c]

śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt Bhg_18.047a [=MBh_06,040.047a]
svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam Bhg_18.047c [=MBh_06,040.047c]

sahajaṃ karma kaunteya sadoṣam api na tyajet Bhg_18.048a [=MBh_06,040.048a]
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ Bhg_18.048c [=MBh_06,040.048c]

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ Bhg_18.049a [=MBh_06,040.049a]
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati Bhg_18.049c [=MBh_06,040.049c]

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me Bhg_18.050a [=MBh_06,040.050a]
samāsenaiva kaunteya niṣṭhā jñānasya yā parā Bhg_18.050c [=MBh_06,040.050c]

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca Bhg_18.051a [=MBh_06,040.051a]
śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca Bhg_18.051c [=MBh_06,040.051c]

viviktasevī laghvāśī yatavākkāyamānasaḥ Bhg_18.052a [=MBh_06,040.052a]
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ Bhg_18.052c [=MBh_06,040.052c]

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham Bhg_18.053a [=MBh_06,040.053a]
vimucya nirmamaḥ śānto brahmabhūyāya kalpate Bhg_18.053c [=MBh_06,040.053c]

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati Bhg_18.054a [=MBh_06,040.054a]
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām Bhg_18.054c [=MBh_06,040.054c]

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ Bhg_18.055a [=MBh_06,040.055a]
tato māṃ tattvato jñātvā viśate tadanantaram Bhg_18.055c [=MBh_06,040.055c]

sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ Bhg_18.056a [=MBh_06,040.056a]
matprasādād avāpnoti śāśvataṃ padam avyayam Bhg_18.056c [=MBh_06,040.056c]

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ Bhg_18.057a [=MBh_06,040.057a]
buddhiyogam upāśritya maccittaḥ satataṃ bhava Bhg_18.057c [=MBh_06,040.057c]

maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi Bhg_18.058a [=MBh_06,040.058a]
atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi Bhg_18.058c [=MBh_06,040.058c]

yad ahaṃkāram āśritya na yotsya iti manyase Bhg_18.059a [=MBh_06,040.059a]
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati Bhg_18.059c [=MBh_06,040.059c]

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā Bhg_18.060a [=MBh_06,040.060a]
kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat Bhg_18.060c [=MBh_06,040.060c]

īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati Bhg_18.061a [=MBh_06,040.061a]
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā Bhg_18.061c [=MBh_06,040.061c]

tam eva śaraṇaṃ gaccha sarvabhāvena bhārata Bhg_18.062a [=MBh_06,040.062a]
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam Bhg_18.062c [=MBh_06,040.062c]

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā Bhg_18.063a [=MBh_06,040.063a]
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru Bhg_18.063c [=MBh_06,040.063c]

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ Bhg_18.064a [=MBh_06,040.064a]
iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam Bhg_18.064c [=MBh_06,040.064c]

manmanā bhava madbhakto madyājī māṃ namaskuru Bhg_18.065a [=MBh_06,040.065a]
mām evaiṣyasi satyaṃ te pratijāne priyo 'si me Bhg_18.065c [=MBh_06,040.065c]

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja Bhg_18.066a [=MBh_06,040.066a]
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ Bhg_18.066c [=MBh_06,040.066c]

idaṃ te nātapaskāya nābhaktāya kadā cana Bhg_18.067a [=MBh_06,040.067a]
na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati Bhg_18.067c [=MBh_06,040.067c]

ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati Bhg_18.068a [=MBh_06,040.068a]
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ Bhg_18.068c [=MBh_06,040.068c]

na ca tasmān manuṣyeṣu kaś cin me priyakṛttamaḥ Bhg_18.069a [=MBh_06,040.069a]
bhavitā na ca me tasmād anyaḥ priyataro bhuvi Bhg_18.069c [=MBh_06,040.069c]

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ Bhg_18.070a [=MBh_06,040.070a]
jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ Bhg_18.070c [=MBh_06,040.070c]

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ Bhg_18.071a [=MBh_06,040.071a]
so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām Bhg_18.071c [=MBh_06,040.071c]

kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā Bhg_18.072a [=MBh_06,040.072a]
kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya Bhg_18.072c [=MBh_06,040.072c]

arjuna uvāca Bhg_18.073 [=MBh_06,040.073]
naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta Bhg_18.073a [=MBh_06,040.073a]
sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava Bhg_18.073c [=MBh_06,040.073c]

saṃjaya uvāca Bhg_18.074 [=MBh_06,040.074]
ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ Bhg_18.074a [=MBh_06,040.074a]
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam Bhg_18.074c [=MBh_06,040.074c]

vyāsaprasādāc chrutavān etad guhyam ahaṃ param Bhg_18.075a [=MBh_06,040.075a]
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam Bhg_18.075c [=MBh_06,040.075c]

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam Bhg_18.076a [=MBh_06,040.076a]
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ Bhg_18.076c [=MBh_06,040.076c]

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ Bhg_18.077a [=MBh_06,040.077a]
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ Bhg_18.077c [=MBh_06,040.077c]

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ Bhg_18.078a [=MBh_06,040.078a]
tatra śrīr vijayo bhūtir dhruvā nītir matir mama Bhg_18.078c [=MBh_06,040.078c]