Bhagavadgita Text based on the BORI edition of the Mahabharata On the basis of the text entered by Muneo Tokunaga et al., revised by John Smith, Cambridge Revised GRETIL version ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ धृतराष्ट्र उवाच Bhg_01.001 [=MBh_06,023.001] धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः Bhg_01.001a [=MBh_06,023.001a] मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय Bhg_01.001c [=MBh_06,023.001c] संजय उवाच Bhg_01.002 [=MBh_06,023.002] दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा Bhg_01.002a [=MBh_06,023.002a] आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् Bhg_01.002c [=MBh_06,023.002c] पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् Bhg_01.003a [=MBh_06,023.003a] व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता Bhg_01.003c [=MBh_06,023.003c] अत्र शूरा महेष्वासा भीमार्जुनसमा युधि Bhg_01.004a [=MBh_06,023.004a] युयुधानो विराटश् च द्रुपदश् च महारथः Bhg_01.004c [=MBh_06,023.004c] धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् Bhg_01.005a [=MBh_06,023.005a] पुरुजित् कुन्तिभोजश् च शैब्यश् च नरपुंगवः Bhg_01.005c [=MBh_06,023.005c] युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् Bhg_01.006a [=MBh_06,023.006a] सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः Bhg_01.006c [=MBh_06,023.006c] अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम Bhg_01.007a [=MBh_06,023.007a] नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते Bhg_01.007c [=MBh_06,023.007c] भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः Bhg_01.008a [=MBh_06,023.008a] अश्वत्थामा विकर्णश् च सौमदत्तिस् तथैव च Bhg_01.008c [=MBh_06,023.008c] अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः Bhg_01.009a [=MBh_06,023.009a] नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः Bhg_01.009c [=MBh_06,023.009c] अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् Bhg_01.010a [=MBh_06,023.010a] पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् Bhg_01.010c [=MBh_06,023.010c] अयनेषु च सर्वेषु यथाभागम् अवस्थिताः Bhg_01.011a [=MBh_06,023.011a] भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि Bhg_01.011c [=MBh_06,023.011c] तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः Bhg_01.012a [=MBh_06,023.012a] सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् Bhg_01.012c [=MBh_06,023.012c] ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः Bhg_01.013a [=MBh_06,023.013a] सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् Bhg_01.013c [=MBh_06,023.013c] ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ Bhg_01.014a [=MBh_06,023.014a] माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः Bhg_01.014c [=MBh_06,023.014c] पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः Bhg_01.015a [=MBh_06,023.015a] पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः Bhg_01.015c [=MBh_06,023.015c] अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः Bhg_01.016a [=MBh_06,023.016a] नकुलः सहदेवश् च सुघोषमणिपुष्पकौ Bhg_01.016c [=MBh_06,023.016c] काश्यश् च परमेष्वासः शिखण्डी च महारथः Bhg_01.017a [=MBh_06,023.017a] धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः Bhg_01.017c [=MBh_06,023.017c] द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवीपते Bhg_01.018a [=MBh_06,023.018a] सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् Bhg_01.018c [=MBh_06,023.018c] स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् Bhg_01.019a [=MBh_06,023.019a] नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् Bhg_01.019c [=MBh_06,023.019c] अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः Bhg_01.020a [=MBh_06,023.020a] प्रवृत्ते शस्त्रसंपाते धनुर् उद्यम्य पाण्डवः Bhg_01.020c [=MBh_06,023.020c] हृषीकेशं तदा वाक्यम् इदम् आह महीपते Bhg_01.021a [=MBh_06,023.021a] सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत Bhg_01.021c [=MBh_06,023.021c] यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् Bhg_01.022a [=MBh_06,023.022a] कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे Bhg_01.022c [=MBh_06,023.022c] योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः Bhg_01.023a [=MBh_06,023.023a] धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः Bhg_01.023c [=MBh_06,023.023c] एवम् उक्तो हृषीकेशो गुडाकेशेन भारत Bhg_01.024a [=MBh_06,023.024a] सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् Bhg_01.024c [=MBh_06,023.024c] भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् Bhg_01.025a [=MBh_06,023.025a] उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति Bhg_01.025c [=MBh_06,023.025c] तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् Bhg_01.026a [=MBh_06,023.026a] आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा Bhg_01.026c [=MBh_06,023.026c] श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि Bhg_01.027a [=MBh_06,023.027a] तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् Bhg_01.027c [=MBh_06,023.027c] कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् Bhg_01.028a [=MBh_06,023.028a] दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सून् समवस्थितान् Bhg_01.028c [=MBh_06,023.028c] सीदन्ति मम गात्राणि मुखं च परिशुष्यति Bhg_01.029a [=MBh_06,023.029a] वेपथुश् च शरीरे मे रोमहर्षश् च जायते Bhg_01.029c [=MBh_06,023.029c] गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते Bhg_01.030a [=MBh_06,023.030a] न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः Bhg_01.030c [=MBh_06,023.030c] निमित्तानि च पश्यामि विपरीतानि केशव Bhg_01.031a [=MBh_06,023.031a] न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे Bhg_01.031c [=MBh_06,023.031c] न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च Bhg_01.032a [=MBh_06,023.032a] किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा Bhg_01.032c [=MBh_06,023.032c] येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च Bhg_01.033a [=MBh_06,023.033a] त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च Bhg_01.033c [=MBh_06,023.033c] आचार्याः पितरः पुत्रास् तथैव च पितामहाः Bhg_01.034a [=MBh_06,023.034a] मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा Bhg_01.034c [=MBh_06,023.034c] एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन Bhg_01.035a [=MBh_06,023.035a] अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते Bhg_01.035c [=MBh_06,023.035c] निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन Bhg_01.036a [=MBh_06,023.036a] पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः Bhg_01.036c [=MBh_06,023.036c] तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् Bhg_01.037a [=MBh_06,023.037a] स्वजनं हि कथं हत्वा सुखिनः स्याम माधव Bhg_01.037c [=MBh_06,023.037c] यद्य् अप्य् एते न पश्यन्ति लोभोपहतचेतसः Bhg_01.038a [=MBh_06,023.038a] कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् Bhg_01.038c [=MBh_06,023.038c] कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् Bhg_01.039a [=MBh_06,023.039a] कुलक्षयकृतं दोषं प्रपश्यद्भिर् जनार्दन Bhg_01.039c [=MBh_06,023.039c] कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः Bhg_01.040a [=MBh_06,023.040a] धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत Bhg_01.040c [=MBh_06,023.040c] अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः Bhg_01.041a [=MBh_06,023.041a] स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः Bhg_01.041c [=MBh_06,023.041c] संकरो नरकायैव कुलघ्नानां कुलस्य च Bhg_01.042a [=MBh_06,023.042a] पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः Bhg_01.042c [=MBh_06,023.042c] दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः Bhg_01.043a [=MBh_06,023.043a] उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः Bhg_01.043c [=MBh_06,023.043c] उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन Bhg_01.044a [=MBh_06,023.044a] नरके नियतं वासो भवतीत्य् अनुशुश्रुम Bhg_01.044c [=MBh_06,023.044c] अहो बत महत् पापं कर्तुं व्यवसिता वयम् Bhg_01.045a [=MBh_06,023.045a] यद् राज्यसुखलोभेन हन्तुं स्वजनम् उद्यताः Bhg_01.045c [=MBh_06,023.045c] यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः Bhg_01.046a [=MBh_06,023.046a] धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् Bhg_01.046c [=MBh_06,023.046c] एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् Bhg_01.047a [=MBh_06,023.047a] विसृज्य सशरं चापं शोकसंविग्नमानसः Bhg_01.047c [=MBh_06,023.047c] संजय उवाच Bhg_02.001 [=MBh_06,024.001] तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् Bhg_02.001a [=MBh_06,024.001a] विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः Bhg_02.001c [=MBh_06,024.001c] श्रीभगवान् उवाच Bhg_02.002 [=MBh_06,024.002] कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् Bhg_02.002a [=MBh_06,024.002a] अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन Bhg_02.002c [=MBh_06,024.002c] क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते Bhg_02.003a [=MBh_06,024.003a] क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप Bhg_02.003c [=MBh_06,024.003c] अर्जुन उवाच Bhg_02.004 [=MBh_06,024.004] कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन Bhg_02.004a [=MBh_06,024.004a] इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन Bhg_02.004c [=MBh_06,024.004c] गुरून् अहत्वा हि महानुभावाञ्; श्रेयो भोक्तुं भैक्षम् अपीह लोके Bhg_02.005a [=MBh_06,024.005a] हत्वार्थकामांस् तु गुरून् इहैव; भुञ्जीय भोगान् रुधिरप्रदिग्धान् Bhg_02.005c [=MBh_06,024.005c] न चैतद् विद्मः कतरन् नो गरीयो; यद् वा जयेम यदि वा नो जयेयुः Bhg_02.006a [=MBh_06,024.006a] यान् एव हत्वा न जिजीविषामस्; ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः Bhg_02.006c [=MBh_06,024.006c] कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः Bhg_02.007a [=MBh_06,024.007a] यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे; शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् Bhg_02.007c [=MBh_06,024.007c] न हि प्रपश्यामि ममापनुद्याद्; यच् छोकम् उच्छोषणम् इन्द्रियाणाम् Bhg_02.008a [=MBh_06,024.008a] अवाप्य भूमाव् असपत्नम् ऋद्धं; राज्यं सुराणाम् अपि चाधिपत्यम् Bhg_02.008c [=MBh_06,024.008c] संजय उवाच Bhg_02.009 [=MBh_06,024.009] एवम् उक्त्वा हृषीकेशं गुडाकेशः परंतप Bhg_02.009a [=MBh_06,024.009a] न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह Bhg_02.009c [=MBh_06,024.009c] तम् उवाच हृषीकेशः प्रहसन्न् इव भारत Bhg_02.010a [=MBh_06,024.010a] सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः Bhg_02.010c [=MBh_06,024.010c] श्रीभगवान् उवाच Bhg_02.011 [=MBh_06,024.011] अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाषसे Bhg_02.011a [=MBh_06,024.011a] गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः Bhg_02.011c [=MBh_06,024.011c] न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः Bhg_02.012a [=MBh_06,024.012a] न चैव न भविष्यामः सर्वे वयम् अतः परम् Bhg_02.012c [=MBh_06,024.012c] देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा Bhg_02.013a [=MBh_06,024.013a] तथा देहान्तरप्राप्तिर् धीरस् तत्र न मुह्यति Bhg_02.013c [=MBh_06,024.013c] मात्रास्पर्शास् तु कौन्तेय शीतोष्णसुखदुःखदाः Bhg_02.014a [=MBh_06,024.014a] आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत Bhg_02.014c [=MBh_06,024.014c] यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ Bhg_02.015a [=MBh_06,024.015a] समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते Bhg_02.015c [=MBh_06,024.015c] नासतो विद्यते भावो नाभावो विद्यते सतः Bhg_02.016a [=MBh_06,024.016a] उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः Bhg_02.016c [=MBh_06,024.016c] अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् Bhg_02.017a [=MBh_06,024.017a] विनाशम् अव्ययस्यास्य न कश् चित् कर्तुम् अर्हति Bhg_02.017c [=MBh_06,024.017c] अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः Bhg_02.018a [=MBh_06,024.018a] अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत Bhg_02.018c [=MBh_06,024.018c] य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् Bhg_02.019a [=MBh_06,024.019a] उभौ तौ न विजानीतो नायं हन्ति न हन्यते Bhg_02.019c [=MBh_06,024.019c] न जायते म्रियते वा कदा चिन्; नायं भूत्वा भविता वा न भूयः Bhg_02.020a [=MBh_06,024.020a] अजो नित्यः शाश्वतो ऽयं पुराणो; न हन्यते हन्यमाने शरीरे Bhg_02.020c [=MBh_06,024.020c] वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् Bhg_02.021a [=MBh_06,024.021a] कथं स पुरुषः पार्थ कं घातयति हन्ति कम् Bhg_02.021c [=MBh_06,024.021c] वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरो ऽपराणि Bhg_02.022a [=MBh_06,024.022a] तथा शरीराणि विहाय जीर्णान्य्; अन्यानि संयाति नवानि देही Bhg_02.022c [=MBh_06,024.022c] नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः Bhg_02.023a [=MBh_06,024.023a] न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः Bhg_02.023c [=MBh_06,024.023c] अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च Bhg_02.024a [=MBh_06,024.024a] नित्यः सर्वगतः स्थाणुर् अचलो ऽयं सनातनः Bhg_02.024c [=MBh_06,024.024c] अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते Bhg_02.025a [=MBh_06,024.025a] तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि Bhg_02.025c [=MBh_06,024.025c] अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् Bhg_02.026a [=MBh_06,024.026a] तथापि त्वं महाबाहो नैनं शोचितुम् अर्हसि Bhg_02.026c [=MBh_06,024.026c] जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च Bhg_02.027a [=MBh_06,024.027a] तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि Bhg_02.027c [=MBh_06,024.027c] अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत Bhg_02.028a [=MBh_06,024.028a] अव्यक्तनिधनान्य् एव तत्र का परिदेवना Bhg_02.028c [=MBh_06,024.028c] आश्चर्यवत् पश्यति कश् चिद् एनम्; आश्चर्यवद् वदति तथैव चान्यः Bhg_02.029a [=MBh_06,024.029a] आश्चर्यवच् चैनम् अन्यः शृणोति; श्रुत्वाप्य् एनं वेद न चैव कश् चित् Bhg_02.029c [=MBh_06,024.029c] देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत Bhg_02.030a [=MBh_06,024.030a] तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि Bhg_02.030c [=MBh_06,024.030c] स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि Bhg_02.031a [=MBh_06,024.031a] धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते Bhg_02.031c [=MBh_06,024.031c] यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम् Bhg_02.032a [=MBh_06,024.032a] सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् Bhg_02.032c [=MBh_06,024.032c] अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि Bhg_02.033a [=MBh_06,024.033a] ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि Bhg_02.033c [=MBh_06,024.033c] अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् Bhg_02.034a [=MBh_06,024.034a] संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते Bhg_02.034c [=MBh_06,024.034c] भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः Bhg_02.035a [=MBh_06,024.035a] येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् Bhg_02.035c [=MBh_06,024.035c] अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः Bhg_02.036a [=MBh_06,024.036a] निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् Bhg_02.036c [=MBh_06,024.036c] हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् Bhg_02.037a [=MBh_06,024.037a] तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः Bhg_02.037c [=MBh_06,024.037c] सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ Bhg_02.038a [=MBh_06,024.038a] ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि Bhg_02.038c [=MBh_06,024.038c] एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु Bhg_02.039a [=MBh_06,024.039a] बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि Bhg_02.039c [=MBh_06,024.039c] नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते Bhg_02.040a [=MBh_06,024.040a] स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् Bhg_02.040c [=MBh_06,024.040c] व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन Bhg_02.041a [=MBh_06,024.041a] बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् Bhg_02.041c [=MBh_06,024.041c] याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः Bhg_02.042a [=MBh_06,024.042a] वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः Bhg_02.042c [=MBh_06,024.042c] कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् Bhg_02.043a [=MBh_06,024.043a] क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति Bhg_02.043c [=MBh_06,024.043c] भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् Bhg_02.044a [=MBh_06,024.044a] व्यवसायात्मिका बुद्धिः समाधौ न विधीयते Bhg_02.044c [=MBh_06,024.044c] त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन Bhg_02.045a [=MBh_06,024.045a] निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् Bhg_02.045c [=MBh_06,024.045c] यावान् अर्थ उदपाने सर्वतः संप्लुतोदके Bhg_02.046a [=MBh_06,024.046a] तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः Bhg_02.046c [=MBh_06,024.046c] कर्मण्य् एवाधिकारस् ते मा फलेषु कदा चन Bhg_02.047a [=MBh_06,024.047a] मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि Bhg_02.047c [=MBh_06,024.047c] योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय Bhg_02.048a [=MBh_06,024.048a] सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते Bhg_02.048c [=MBh_06,024.048c] दूरेण ह्य् अवरं कर्म बुद्धियोगाद् धनंजय Bhg_02.049a [=MBh_06,024.049a] बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः Bhg_02.049c [=MBh_06,024.049c] बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते Bhg_02.050a [=MBh_06,024.050a] तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् Bhg_02.050c [=MBh_06,024.050c] कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः Bhg_02.051a [=MBh_06,024.051a] जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् Bhg_02.051c [=MBh_06,024.051c] यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति Bhg_02.052a [=MBh_06,024.052a] तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च Bhg_02.052c [=MBh_06,024.052c] श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला Bhg_02.053a [=MBh_06,024.053a] समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि Bhg_02.053c [=MBh_06,024.053c] अर्जुन उवाच Bhg_02.054 [=MBh_06,024.054] स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव Bhg_02.054a [=MBh_06,024.054a] स्थितधीः किं प्रभाषेत किम् आसीत व्रजेत किम् Bhg_02.054c [=MBh_06,024.054c] श्रीभगवान् उवाच Bhg_02.055 [=MBh_06,024.055] प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् Bhg_02.055a [=MBh_06,024.055a] आत्मन्य् एवात्मना तुष्टः स्थितप्रज्ञस् तदोच्यते Bhg_02.055c [=MBh_06,024.055c] दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः Bhg_02.056a [=MBh_06,024.056a] वीतरागभयक्रोधः स्थितधीर् मुनिर् उच्यते Bhg_02.056c [=MBh_06,024.056c] यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् Bhg_02.057a [=MBh_06,024.057a] नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता Bhg_02.057c [=MBh_06,024.057c] यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः Bhg_02.058a [=MBh_06,024.058a] इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता Bhg_02.058c [=MBh_06,024.058c] विषया विनिवर्तन्ते निराहारस्य देहिनः Bhg_02.059a [=MBh_06,024.059a] रसवर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते Bhg_02.059c [=MBh_06,024.059c] यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः Bhg_02.060a [=MBh_06,024.060a] इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः Bhg_02.060c [=MBh_06,024.060c] तानि सर्वाणि संयम्य युक्त आसीत मत्परः Bhg_02.061a [=MBh_06,024.061a] वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता Bhg_02.061c [=MBh_06,024.061c] ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते Bhg_02.062a [=MBh_06,024.062a] सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते Bhg_02.062c [=MBh_06,024.062c] क्रोधाद् भवति संमोहः संमोहात् स्मृतिविभ्रमः Bhg_02.063a [=MBh_06,024.063a] स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति Bhg_02.063c [=MBh_06,024.063c] रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् Bhg_02.064a [=MBh_06,024.064a] आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति Bhg_02.064c [=MBh_06,024.064c] प्रसादे सर्वदुःखानां हानिर् अस्योपजायते Bhg_02.065a [=MBh_06,024.065a] प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते Bhg_02.065c [=MBh_06,024.065c] नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना Bhg_02.066a [=MBh_06,024.066a] न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् Bhg_02.066c [=MBh_06,024.066c] इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते Bhg_02.067a [=MBh_06,024.067a] तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि Bhg_02.067c [=MBh_06,024.067c] तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः Bhg_02.068a [=MBh_06,024.068a] इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता Bhg_02.068c [=MBh_06,024.068c] या निशा सर्वभूतानां तस्यां जागर्ति संयमी Bhg_02.069a [=MBh_06,024.069a] यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः Bhg_02.069c [=MBh_06,024.069c] आपूर्यमाणम् अचलप्रतिष्ठं; समुद्रम् आपः प्रविशन्ति यद्वत् Bhg_02.070a [=MBh_06,024.070a] तद्वत् कामा यं प्रविशन्ति सर्वे; स शान्तिम् आप्नोति न कामकामी Bhg_02.070c [=MBh_06,024.070c] विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः Bhg_02.071a [=MBh_06,024.071a] निर्ममो निरहंकारः स शान्तिम् अधिगच्छति Bhg_02.071c [=MBh_06,024.071c] एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति Bhg_02.072a [=MBh_06,024.072a] स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति Bhg_02.072c [=MBh_06,024.072c] अर्जुन उवाच Bhg_03.001 [=MBh_06,025.001] ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन Bhg_03.001a [=MBh_06,025.001a] तत् किं कर्मणि घोरे मां नियोजयसि केशव Bhg_03.001c [=MBh_06,025.001c] व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे Bhg_03.002a [=MBh_06,025.002a] तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् Bhg_03.002c [=MBh_06,025.002c] श्रीभगवान् उवाच Bhg_03.003 [=MBh_06,025.003] लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ Bhg_03.003a [=MBh_06,025.003a] ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् Bhg_03.003c [=MBh_06,025.003c] न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते Bhg_03.004a [=MBh_06,025.004a] न च संन्यसनाद् एव सिद्धिं समधिगच्छति Bhg_03.004c [=MBh_06,025.004c] न हि कश् चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत् Bhg_03.005a [=MBh_06,025.005a] कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः Bhg_03.005c [=MBh_06,025.005c] कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् Bhg_03.006a [=MBh_06,025.006a] इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते Bhg_03.006c [=MBh_06,025.006c] यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन Bhg_03.007a [=MBh_06,025.007a] कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते Bhg_03.007c [=MBh_06,025.007c] नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः Bhg_03.008a [=MBh_06,025.008a] शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः Bhg_03.008c [=MBh_06,025.008c] यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः Bhg_03.009a [=MBh_06,025.009a] तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर Bhg_03.009c [=MBh_06,025.009c] सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः Bhg_03.010a [=MBh_06,025.010a] अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्टकामधुक् Bhg_03.010c [=MBh_06,025.010c] देवान् भावयतानेन ते देवा भावयन्तु वः Bhg_03.011a [=MBh_06,025.011a] परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ Bhg_03.011c [=MBh_06,025.011c] इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः Bhg_03.012a [=MBh_06,025.012a] तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः Bhg_03.012c [=MBh_06,025.012c] यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः Bhg_03.013a [=MBh_06,025.013a] भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्मकारणात् Bhg_03.013c [=MBh_06,025.013c] अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसंभवः Bhg_03.014a [=MBh_06,025.014a] यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bhg_03.014c [=MBh_06,025.014c] कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् Bhg_03.015a [=MBh_06,025.015a] तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् Bhg_03.015c [=MBh_06,025.015c] एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः Bhg_03.016a [=MBh_06,025.016a] अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति Bhg_03.016c [=MBh_06,025.016c] यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः Bhg_03.017a [=MBh_06,025.017a] आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते Bhg_03.017c [=MBh_06,025.017c] नैव तस्य कृतेनार्थो नाकृतेनेह कश् चन Bhg_03.018a [=MBh_06,025.018a] न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः Bhg_03.018c [=MBh_06,025.018c] तस्माद् असक्तः सततं कार्यं कर्म समाचर Bhg_03.019a [=MBh_06,025.019a] असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः Bhg_03.019c [=MBh_06,025.019c] कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः Bhg_03.020a [=MBh_06,025.020a] लोकसंग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि Bhg_03.020c [=MBh_06,025.020c] यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः Bhg_03.021a [=MBh_06,025.021a] स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते Bhg_03.021c [=MBh_06,025.021c] न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किं चन Bhg_03.022a [=MBh_06,025.022a] नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि Bhg_03.022c [=MBh_06,025.022c] यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः Bhg_03.023a [=MBh_06,025.023a] मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः Bhg_03.023c [=MBh_06,025.023c] उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् Bhg_03.024a [=MBh_06,025.024a] संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः Bhg_03.024c [=MBh_06,025.024c] सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत Bhg_03.025a [=MBh_06,025.025a] कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसंग्रहम् Bhg_03.025c [=MBh_06,025.025c] न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् Bhg_03.026a [=MBh_06,025.026a] जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् Bhg_03.026c [=MBh_06,025.026c] प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः Bhg_03.027a [=MBh_06,025.027a] अहंकारविमूढात्मा कर्ताहम् इति मन्यते Bhg_03.027c [=MBh_06,025.027c] तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः Bhg_03.028a [=MBh_06,025.028a] गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते Bhg_03.028c [=MBh_06,025.028c] प्रकृतेर् गुणसंमूढाः सज्जन्ते गुणकर्मसु Bhg_03.029a [=MBh_06,025.029a] तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत् Bhg_03.029c [=MBh_06,025.029c] मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा Bhg_03.030a [=MBh_06,025.030a] निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः Bhg_03.030c [=MBh_06,025.030c] ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः Bhg_03.031a [=MBh_06,025.031a] श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः Bhg_03.031c [=MBh_06,025.031c] ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् Bhg_03.032a [=MBh_06,025.032a] सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः Bhg_03.032c [=MBh_06,025.032c] सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि Bhg_03.033a [=MBh_06,025.033a] प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति Bhg_03.033c [=MBh_06,025.033c] इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ Bhg_03.034a [=MBh_06,025.034a] तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ Bhg_03.034c [=MBh_06,025.034c] श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् Bhg_03.035a [=MBh_06,025.035a] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः Bhg_03.035c [=MBh_06,025.035c] अर्जुन उवाच Bhg_03.036 [=MBh_06,025.036] अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः Bhg_03.036a [=MBh_06,025.036a] अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः Bhg_03.036c [=MBh_06,025.036c] श्रीभगवान् उवाच Bhg_03.037 [=MBh_06,025.037] काम एष क्रोध एष रजोगुणसमुद्भवः Bhg_03.037a [=MBh_06,025.037a] महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम् Bhg_03.037c [=MBh_06,025.037c] धूमेनाव्रियते वह्निर् यथादर्शो मलेन च Bhg_03.038a [=MBh_06,025.038a] यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् Bhg_03.038c [=MBh_06,025.038c] आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा Bhg_03.039a [=MBh_06,025.039a] कामरूपेण कौन्तेय दुष्पूरेणानलेन च Bhg_03.039c [=MBh_06,025.039c] इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते Bhg_03.040a [=MBh_06,025.040a] एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् Bhg_03.040c [=MBh_06,025.040c] तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ Bhg_03.041a [=MBh_06,025.041a] पाप्मानं प्रजहिह्य् एनं ज्ञानविज्ञाननाशनम् Bhg_03.041c [=MBh_06,025.041c] इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः Bhg_03.042a [=MBh_06,025.042a] मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः Bhg_03.042c [=MBh_06,025.042c] एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना Bhg_03.043a [=MBh_06,025.043a] जहि शत्रुं महाबाहो कामरूपं दुरासदम् Bhg_03.043c [=MBh_06,025.043c] श्रीभगवान् उवाच Bhg_04.001 [=MBh_06,026.001] इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् Bhg_04.001a [=MBh_06,026.001a] विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् Bhg_04.001c [=MBh_06,026.001c] एवं परंपराप्राप्तम् इमं राजर्षयो विदुः Bhg_04.002a [=MBh_06,026.002a] स कालेनेह महता योगो नष्टः परंतप Bhg_04.002c [=MBh_06,026.002c] स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः Bhg_04.003a [=MBh_06,026.003a] भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् Bhg_04.003c [=MBh_06,026.003c] अर्जुन उवाच Bhg_04.004 [=MBh_06,026.004] अपरं भवतो जन्म परं जन्म विवस्वतः Bhg_04.004a [=MBh_06,026.004a] कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति Bhg_04.004c [=MBh_06,026.004c] श्रीभगवान् उवाच Bhg_04.005 [=MBh_06,026.005] बहूनि मे व्यतीतानि जन्मानि तव चार्जुन Bhg_04.005a [=MBh_06,026.005a] तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परंतप Bhg_04.005c [=MBh_06,026.005c] अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् Bhg_04.006a [=MBh_06,026.006a] प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्ममायया Bhg_04.006c [=MBh_06,026.006c] यदा यदा हि धर्मस्य ग्लानिर् भवति भारत Bhg_04.007a [=MBh_06,026.007a] अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् Bhg_04.007c [=MBh_06,026.007c] परित्राणाय साधूनां विनाशाय च दुष्कृताम् Bhg_04.008a [=MBh_06,026.008a] धर्मसंस्थापनार्थाय संभवामि युगे युगे Bhg_04.008c [=MBh_06,026.008c] जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः Bhg_04.009a [=MBh_06,026.009a] त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सो ऽर्जुन Bhg_04.009c [=MBh_06,026.009c] वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः Bhg_04.010a [=MBh_06,026.010a] बहवो ज्ञानतपसा पूता मद्भावम् आगताः Bhg_04.010c [=MBh_06,026.010c] ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् Bhg_04.011a [=MBh_06,026.011a] मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः Bhg_04.011c [=MBh_06,026.011c] काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः Bhg_04.012a [=MBh_06,026.012a] क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा Bhg_04.012c [=MBh_06,026.012c] चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः Bhg_04.013a [=MBh_06,026.013a] तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् Bhg_04.013c [=MBh_06,026.013c] न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा Bhg_04.014a [=MBh_06,026.014a] इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते Bhg_04.014c [=MBh_06,026.014c] एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः Bhg_04.015a [=MBh_06,026.015a] कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् Bhg_04.015c [=MBh_06,026.015c] किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः Bhg_04.016a [=MBh_06,026.016a] तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् Bhg_04.016c [=MBh_06,026.016c] कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः Bhg_04.017a [=MBh_06,026.017a] अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः Bhg_04.017c [=MBh_06,026.017c] कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः Bhg_04.018a [=MBh_06,026.018a] स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् Bhg_04.018c [=MBh_06,026.018c] यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः Bhg_04.019a [=MBh_06,026.019a] ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः Bhg_04.019c [=MBh_06,026.019c] त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः Bhg_04.020a [=MBh_06,026.020a] कर्मण्य् अभिप्रवृत्तो ऽपि नैव किं चित् करोति सः Bhg_04.020c [=MBh_06,026.020c] निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः Bhg_04.021a [=MBh_06,026.021a] शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् Bhg_04.021c [=MBh_06,026.021c] यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सरः Bhg_04.022a [=MBh_06,026.022a] समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते Bhg_04.022c [=MBh_06,026.022c] गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः Bhg_04.023a [=MBh_06,026.023a] यज्ञायाचरतः कर्म समग्रं प्रविलीयते Bhg_04.023c [=MBh_06,026.023c] ब्रह्मार्पणं ब्रह्महविर् ब्रह्माग्नौ ब्रह्मणा हुतम् Bhg_04.024a [=MBh_06,026.024a] ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना Bhg_04.024c [=MBh_06,026.024c] दैवम् एवापरे यज्ञं योगिनः पर्युपासते Bhg_04.025a [=MBh_06,026.025a] ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति Bhg_04.025c [=MBh_06,026.025c] श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति Bhg_04.026a [=MBh_06,026.026a] शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति Bhg_04.026c [=MBh_06,026.026c] सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे Bhg_04.027a [=MBh_06,026.027a] आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते Bhg_04.027c [=MBh_06,026.027c] द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे Bhg_04.028a [=MBh_06,026.028a] स्वाध्यायज्ञानयज्ञाश् च यतयः संशितव्रताः Bhg_04.028c [=MBh_06,026.028c] अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे Bhg_04.029a [=MBh_06,026.029a] प्राणापानगती रुद्ध्वा प्राणायामपरायणाः Bhg_04.029c [=MBh_06,026.029c] अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति Bhg_04.030a [=MBh_06,026.030a] सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः Bhg_04.030c [=MBh_06,026.030c] यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् Bhg_04.031a [=MBh_06,026.031a] नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम Bhg_04.031c [=MBh_06,026.031c] एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे Bhg_04.032a [=MBh_06,026.032a] कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे Bhg_04.032c [=MBh_06,026.032c] श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परंतप Bhg_04.033a [=MBh_06,026.033a] सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते Bhg_04.033c [=MBh_06,026.033c] तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया Bhg_04.034a [=MBh_06,026.034a] उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः Bhg_04.034c [=MBh_06,026.034c] यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव Bhg_04.035a [=MBh_06,026.035a] येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि Bhg_04.035c [=MBh_06,026.035c] अपि चेद् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः Bhg_04.036a [=MBh_06,026.036a] सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि Bhg_04.036c [=MBh_06,026.036c] यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन Bhg_04.037a [=MBh_06,026.037a] ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा Bhg_04.037c [=MBh_06,026.037c] न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते Bhg_04.038a [=MBh_06,026.038a] तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति Bhg_04.038c [=MBh_06,026.038c] श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः Bhg_04.039a [=MBh_06,026.039a] ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति Bhg_04.039c [=MBh_06,026.039c] अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति Bhg_04.040a [=MBh_06,026.040a] नायं लोको ऽस्ति न परो न सुखं संशयात्मनः Bhg_04.040c [=MBh_06,026.040c] योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् Bhg_04.041a [=MBh_06,026.041a] आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय Bhg_04.041c [=MBh_06,026.041c] तस्माद् अज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः Bhg_04.042a [=MBh_06,026.042a] छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत Bhg_04.042c [=MBh_06,026.042c] अर्जुन उवाच Bhg_05.001 [=MBh_06,027.001] संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि Bhg_05.001a [=MBh_06,027.001a] यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् Bhg_05.001c [=MBh_06,027.001c] श्रीभगवान् उवाच Bhg_05.002 [=MBh_06,027.002] संन्यासः कर्मयोगश् च निःश्रेयसकराव् उभौ Bhg_05.002a [=MBh_06,027.002a] तयोस् तु कर्मसंन्यासात् कर्मयोगो विशिष्यते Bhg_05.002c [=MBh_06,027.002c] ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति Bhg_05.003a [=MBh_06,027.003a] निर्द्वंद्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते Bhg_05.003c [=MBh_06,027.003c] सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः Bhg_05.004a [=MBh_06,027.004a] एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् Bhg_05.004c [=MBh_06,027.004c] यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते Bhg_05.005a [=MBh_06,027.005a] एकं सांख्यं च योगं च यः पश्यति स पश्यति Bhg_05.005c [=MBh_06,027.005c] संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः Bhg_05.006a [=MBh_06,027.006a] योगयुक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति Bhg_05.006c [=MBh_06,027.006c] योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः Bhg_05.007a [=MBh_06,027.007a] सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते Bhg_05.007c [=MBh_06,027.007c] नैव किं चित् करोमीति युक्तो मन्येत तत्त्ववित् Bhg_05.008a [=MBh_06,027.008a] पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् Bhg_05.008c [=MBh_06,027.008c] प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि Bhg_05.009a [=MBh_06,027.009a] इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् Bhg_05.009c [=MBh_06,027.009c] ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः Bhg_05.010a [=MBh_06,027.010a] लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा Bhg_05.010c [=MBh_06,027.010c] कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि Bhg_05.011a [=MBh_06,027.011a] योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये Bhg_05.011c [=MBh_06,027.011c] युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् Bhg_05.012a [=MBh_06,027.012a] अयुक्तः कामकारेण फले सक्तो निबध्यते Bhg_05.012c [=MBh_06,027.012c] सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी Bhg_05.013a [=MBh_06,027.013a] नवद्वारे पुरे देही नैव कुर्वन् न कारयन् Bhg_05.013c [=MBh_06,027.013c] न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः Bhg_05.014a [=MBh_06,027.014a] न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते Bhg_05.014c [=MBh_06,027.014c] नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः Bhg_05.015a [=MBh_06,027.015a] अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः Bhg_05.015c [=MBh_06,027.015c] ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः Bhg_05.016a [=MBh_06,027.016a] तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् Bhg_05.016c [=MBh_06,027.016c] तद्बुद्धयस् तदात्मानस् तन्निष्ठास् तत्परायणाः Bhg_05.017a [=MBh_06,027.017a] गच्छन्त्य् अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः Bhg_05.017c [=MBh_06,027.017c] विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि Bhg_05.018a [=MBh_06,027.018a] शुनि चैव श्वपाके च पण्डिताः समदर्शिनः Bhg_05.018c [=MBh_06,027.018c] इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः Bhg_05.019a [=MBh_06,027.019a] निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः Bhg_05.019c [=MBh_06,027.019c] न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् Bhg_05.020a [=MBh_06,027.020a] स्थिरबुद्धिर् असंमूढो ब्रह्मविद् ब्रह्मणि स्थितः Bhg_05.020c [=MBh_06,027.020c] बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् Bhg_05.021a [=MBh_06,027.021a] स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते Bhg_05.021c [=MBh_06,027.021c] ये हि संस्पर्शजा भोगा दुःखयोनय एव ते Bhg_05.022a [=MBh_06,027.022a] आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः Bhg_05.022c [=MBh_06,027.022c] शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् Bhg_05.023a [=MBh_06,027.023a] कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः Bhg_05.023c [=MBh_06,027.023c] यो ऽन्तःसुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः Bhg_05.024a [=MBh_06,027.024a] स योगी ब्रह्मनिर्वाणं ब्रह्मभूतो ऽधिगच्छति Bhg_05.024c [=MBh_06,027.024c] लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः Bhg_05.025a [=MBh_06,027.025a] छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः Bhg_05.025c [=MBh_06,027.025c] कामक्रोधवियुक्तानां यतीनां यतचेतसाम् Bhg_05.026a [=MBh_06,027.026a] अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् Bhg_05.026c [=MBh_06,027.026c] स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः Bhg_05.027a [=MBh_06,027.027a] प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ Bhg_05.027c [=MBh_06,027.027c] यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः Bhg_05.028a [=MBh_06,027.028a] विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः Bhg_05.028c [=MBh_06,027.028c] भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् Bhg_05.029a [=MBh_06,027.029a] सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति Bhg_05.029c [=MBh_06,027.029c] श्रीभगवान् उवाच Bhg_06.001 [=MBh_06,028.001] अनाश्रितः कर्मफलं कार्यं कर्म करोति यः Bhg_06.001a [=MBh_06,028.001a] स संन्यासी च योगी च न निरग्निर् न चाक्रियः Bhg_06.001c [=MBh_06,028.001c] यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव Bhg_06.002a [=MBh_06,028.002a] न ह्य् असंन्यस्तसंकल्पो योगी भवति कश् चन Bhg_06.002c [=MBh_06,028.002c] आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते Bhg_06.003a [=MBh_06,028.003a] योगारूढस्य तस्यैव शमः कारणम् उच्यते Bhg_06.003c [=MBh_06,028.003c] यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते Bhg_06.004a [=MBh_06,028.004a] सर्वसंकल्पसंन्यासी योगारूढस् तदोच्यते Bhg_06.004c [=MBh_06,028.004c] उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् Bhg_06.005a [=MBh_06,028.005a] आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः Bhg_06.005c [=MBh_06,028.005c] बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः Bhg_06.006a [=MBh_06,028.006a] अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् Bhg_06.006c [=MBh_06,028.006c] जितात्मनः प्रशान्तस्य परमात्मा समाहितः Bhg_06.007a [=MBh_06,028.007a] शीतोष्णसुखदुःखेषु तथा मानावमानयोः Bhg_06.007c [=MBh_06,028.007c] ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः Bhg_06.008a [=MBh_06,028.008a] युक्त इत्य् उच्यते योगी समलोष्टाश्मकाञ्चनः Bhg_06.008c [=MBh_06,028.008c] सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु Bhg_06.009a [=MBh_06,028.009a] साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते Bhg_06.009c [=MBh_06,028.009c] योगी युञ्जीत सततम् आत्मानं रहसि स्थितः Bhg_06.010a [=MBh_06,028.010a] एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः Bhg_06.010c [=MBh_06,028.010c] शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः Bhg_06.011a [=MBh_06,028.011a] नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् Bhg_06.011c [=MBh_06,028.011c] तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः Bhg_06.012a [=MBh_06,028.012a] उपविश्यासने युञ्ज्याद् योगम् आत्मविशुद्धये Bhg_06.012c [=MBh_06,028.012c] समं कायशिरोग्रीवं धारयन्न् अचलं स्थिरः Bhg_06.013a [=MBh_06,028.013a] संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् Bhg_06.013c [=MBh_06,028.013c] प्रशान्तात्मा विगतभीर् ब्रह्मचारिव्रते स्थितः Bhg_06.014a [=MBh_06,028.014a] मनः संयम्य मच्चित्तो युक्त आसीत मत्परः Bhg_06.014c [=MBh_06,028.014c] युञ्जन्न् एवं सदात्मानं योगी नियतमानसः Bhg_06.015a [=MBh_06,028.015a] शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति Bhg_06.015c [=MBh_06,028.015c] नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः Bhg_06.016a [=MBh_06,028.016a] न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन Bhg_06.016c [=MBh_06,028.016c] युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु Bhg_06.017a [=MBh_06,028.017a] युक्तस्वप्नावबोधस्य योगो भवति दुःखहा Bhg_06.017c [=MBh_06,028.017c] यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते Bhg_06.018a [=MBh_06,028.018a] निःस्पृहः सर्वकामेभ्यो युक्त इत्य् उच्यते तदा Bhg_06.018c [=MBh_06,028.018c] यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता Bhg_06.019a [=MBh_06,028.019a] योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः Bhg_06.019c [=MBh_06,028.019c] यत्रोपरमते चित्तं निरुद्धं योगसेवया Bhg_06.020a [=MBh_06,028.020a] यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति Bhg_06.020c [=MBh_06,028.020c] सुखम् आत्यन्तिकं यत् तद् बुद्धिग्राह्यम् अतीन्द्रियम् Bhg_06.021a [=MBh_06,028.021a] वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः Bhg_06.021c [=MBh_06,028.021c] यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः Bhg_06.022a [=MBh_06,028.022a] यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते Bhg_06.022c [=MBh_06,028.022c] तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् Bhg_06.023a [=MBh_06,028.023a] स निश्चयेन योक्तव्यो योगो ऽनिर्विण्णचेतसा Bhg_06.023c [=MBh_06,028.023c] संकल्पप्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः Bhg_06.024a [=MBh_06,028.024a] मनसैवेन्द्रियग्रामं विनियम्य समन्ततः Bhg_06.024c [=MBh_06,028.024c] शनैः शनैर् उपरमेद् बुद्ध्या धृतिगृहीतया Bhg_06.025a [=MBh_06,028.025a] आत्मसंस्थं मनः कृत्वा न किं चिद् अपि चिन्तयेत् Bhg_06.025c [=MBh_06,028.025c] यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् Bhg_06.026a [=MBh_06,028.026a] ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् Bhg_06.026c [=MBh_06,028.026c] प्रशान्तमनसं ह्य् एनं योगिनं सुखम् उत्तमम् Bhg_06.027a [=MBh_06,028.027a] उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् Bhg_06.027c [=MBh_06,028.027c] युञ्जन्न् एवं सदात्मानं योगी विगतकल्मषः Bhg_06.028a [=MBh_06,028.028a] सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते Bhg_06.028c [=MBh_06,028.028c] सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि Bhg_06.029a [=MBh_06,028.029a] ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः Bhg_06.029c [=MBh_06,028.029c] यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति Bhg_06.030a [=MBh_06,028.030a] तस्याहं न प्रणश्यामि स च मे न प्रणश्यति Bhg_06.030c [=MBh_06,028.030c] सर्वभूतस्थितं यो मां भजत्य् एकत्वम् आस्थितः Bhg_06.031a [=MBh_06,028.031a] सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते Bhg_06.031c [=MBh_06,028.031c] आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन Bhg_06.032a [=MBh_06,028.032a] सुखं वा यदि वा दुःखं स योगी परमो मतः Bhg_06.032c [=MBh_06,028.032c] अर्जुन उवाच Bhg_06.033 [=MBh_06,028.033] यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन Bhg_06.033a [=MBh_06,028.033a] एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् Bhg_06.033c [=MBh_06,028.033c] चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् Bhg_06.034a [=MBh_06,028.034a] तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् Bhg_06.034c [=MBh_06,028.034c] श्रीभगवान् उवाच Bhg_06.035 [=MBh_06,028.035] असंशयं महाबाहो मनो दुर्निग्रहं चलम् Bhg_06.035a [=MBh_06,028.035a] अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते Bhg_06.035c [=MBh_06,028.035c] असंयतात्मना योगो दुष्प्राप इति मे मतिः Bhg_06.036a [=MBh_06,028.036a] वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः Bhg_06.036c [=MBh_06,028.036c] अर्जुन उवाच Bhg_06.037 [=MBh_06,028.037] अयतिः श्रद्धयोपेतो योगाच् चलितमानसः Bhg_06.037a [=MBh_06,028.037a] अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति Bhg_06.037c [=MBh_06,028.037c] कच्चिन् नोभयविभ्रष्टश् छिन्नाभ्रम् इव नश्यति Bhg_06.038a [=MBh_06,028.038a] अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि Bhg_06.038c [=MBh_06,028.038c] एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः Bhg_06.039a [=MBh_06,028.039a] त्वद् अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते Bhg_06.039c [=MBh_06,028.039c] श्रीभगवान् उवाच Bhg_06.040 [=MBh_06,028.040] पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते Bhg_06.040a [=MBh_06,028.040a] न हि कल्याणकृत् कश् चिद् दुर्गतिं तात गच्छति Bhg_06.040c [=MBh_06,028.040c] प्राप्य पुण्यकृतांल् लोकान् उषित्वा शाश्वतीः समाः Bhg_06.041a [=MBh_06,028.041a] शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते Bhg_06.041c [=MBh_06,028.041c] अथ वा योगिनाम् एव कुले भवति धीमताम् Bhg_06.042a [=MBh_06,028.042a] एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् Bhg_06.042c [=MBh_06,028.042c] तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् Bhg_06.043a [=MBh_06,028.043a] यतते च ततो भूयः संसिद्धौ कुरुनन्दन Bhg_06.043c [=MBh_06,028.043c] पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः Bhg_06.044a [=MBh_06,028.044a] जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते Bhg_06.044c [=MBh_06,028.044c] प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः Bhg_06.045a [=MBh_06,028.045a] अनेकजन्मसंसिद्धस् ततो याति परां गतिम् Bhg_06.045c [=MBh_06,028.045c] तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः Bhg_06.046a [=MBh_06,028.046a] कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन Bhg_06.046c [=MBh_06,028.046c] योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना Bhg_06.047a [=MBh_06,028.047a] श्रद्धावान् भजते यो मां स मे युक्ततमो मतः Bhg_06.047c [=MBh_06,028.047c] श्रीभगवान् उवाच Bhg_07.001 [=MBh_06,029.001] मय्य् आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः Bhg_07.001a [=MBh_06,029.001a] असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु Bhg_07.001c [=MBh_06,029.001c] ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः Bhg_07.002a [=MBh_06,029.002a] यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते Bhg_07.002c [=MBh_06,029.002c] मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये Bhg_07.003a [=MBh_06,029.003a] यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः Bhg_07.003c [=MBh_06,029.003c] भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च Bhg_07.004a [=MBh_06,029.004a] अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा Bhg_07.004c [=MBh_06,029.004c] अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् Bhg_07.005a [=MBh_06,029.005a] जीवभूतां महाबाहो ययेदं धार्यते जगत् Bhg_07.005c [=MBh_06,029.005c] एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय Bhg_07.006a [=MBh_06,029.006a] अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा Bhg_07.006c [=MBh_06,029.006c] मत्तः परतरं नान्यत् किं चिद् अस्ति धनंजय Bhg_07.007a [=MBh_06,029.007a] मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव Bhg_07.007c [=MBh_06,029.007c] रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः Bhg_07.008a [=MBh_06,029.008a] प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु Bhg_07.008c [=MBh_06,029.008c] पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ Bhg_07.009a [=MBh_06,029.009a] जीवनं सर्वभूतेषु तपश् चास्मि तपस्विषु Bhg_07.009c [=MBh_06,029.009c] बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् Bhg_07.010a [=MBh_06,029.010a] बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् Bhg_07.010c [=MBh_06,029.010c] बलं बलवतां चाहं कामरागविवर्जितम् Bhg_07.011a [=MBh_06,029.011a] धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ Bhg_07.011c [=MBh_06,029.011c] ये चैव सात्त्विका भावा राजसास् तामसाश् च ये Bhg_07.012a [=MBh_06,029.012a] मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि Bhg_07.012c [=MBh_06,029.012c] त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् Bhg_07.013a [=MBh_06,029.013a] मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् Bhg_07.013c [=MBh_06,029.013c] दैवी ह्य् एषा गुणमयी मम माया दुरत्यया Bhg_07.014a [=MBh_06,029.014a] माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते Bhg_07.014c [=MBh_06,029.014c] न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः Bhg_07.015a [=MBh_06,029.015a] माययापहृतज्ञाना आसुरं भावम् आश्रिताः Bhg_07.015c [=MBh_06,029.015c] चतुर्विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन Bhg_07.016a [=MBh_06,029.016a] आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ Bhg_07.016c [=MBh_06,029.016c] तेषां ज्ञानी नित्ययुक्त एकभक्तिर् विशिष्यते Bhg_07.017a [=MBh_06,029.017a] प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः Bhg_07.017c [=MBh_06,029.017c] उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् Bhg_07.018a [=MBh_06,029.018a] आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् Bhg_07.018c [=MBh_06,029.018c] बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते Bhg_07.019a [=MBh_06,029.019a] वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः Bhg_07.019c [=MBh_06,029.019c] कामैस् तैस् तैर् हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः Bhg_07.020a [=MBh_06,029.020a] तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया Bhg_07.020c [=MBh_06,029.020c] यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति Bhg_07.021a [=MBh_06,029.021a] तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् Bhg_07.021c [=MBh_06,029.021c] स तया श्रद्धया युक्तस् तस्या राधनम् ईहते Bhg_07.022a [=MBh_06,029.022a] लभते च ततः कामान् मयैव विहितान् हि तान् Bhg_07.022c [=MBh_06,029.022c] अन्तवत् तु फलं तेषां तद् भवत्य् अल्पमेधसाम् Bhg_07.023a [=MBh_06,029.023a] देवान् देवयजो यान्ति मद्भक्ता यान्ति माम् अपि Bhg_07.023c [=MBh_06,029.023c] अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः Bhg_07.024a [=MBh_06,029.024a] परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् Bhg_07.024c [=MBh_06,029.024c] नाहं प्रकाशः सर्वस्य योगमायासमावृतः Bhg_07.025a [=MBh_06,029.025a] मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् Bhg_07.025c [=MBh_06,029.025c] वेदाहं समतीतानि वर्तमानानि चार्जुन Bhg_07.026a [=MBh_06,029.026a] भविष्याणि च भूतानि मां तु वेद न कश् चन Bhg_07.026c [=MBh_06,029.026c] इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत Bhg_07.027a [=MBh_06,029.027a] सर्वभूतानि संमोहं सर्गे यान्ति परंतप Bhg_07.027c [=MBh_06,029.027c] येषां त्व् अन्तगतं पापं जनानां पुण्यकर्मणाम् Bhg_07.028a [=MBh_06,029.028a] ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः Bhg_07.028c [=MBh_06,029.028c] जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये Bhg_07.029a [=MBh_06,029.029a] ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् Bhg_07.029c [=MBh_06,029.029c] साधिभूताधिदैवं मां साधियज्ञं च ये विदुः Bhg_07.030a [=MBh_06,029.030a] प्रयाणकाले ऽपि च मां ते विदुर् युक्तचेतसः Bhg_07.030c [=MBh_06,029.030c] अर्जुन उवाच Bhg_08.001 [=MBh_06,030.001] किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम Bhg_08.001a [=MBh_06,030.001a] अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते Bhg_08.001c [=MBh_06,030.001c] अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन Bhg_08.002a [=MBh_06,030.002a] प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः Bhg_08.002c [=MBh_06,030.002c] श्रीभगवान् उवाच Bhg_08.003 [=MBh_06,030.003] अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते Bhg_08.003a [=MBh_06,030.003a] भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः Bhg_08.003c [=MBh_06,030.003c] अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् Bhg_08.004a [=MBh_06,030.004a] अधियज्ञो ऽहम् एवात्र देहे देहभृतां वर Bhg_08.004c [=MBh_06,030.004c] अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरम् Bhg_08.005a [=MBh_06,030.005a] यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः Bhg_08.005c [=MBh_06,030.005c] यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् Bhg_08.006a [=MBh_06,030.006a] तं तम् एवैति कौन्तेय सदा तद्भावभावितः Bhg_08.006c [=MBh_06,030.006c] तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च Bhg_08.007a [=MBh_06,030.007a] मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयः Bhg_08.007c [=MBh_06,030.007c] अभ्यासयोगयुक्तेन चेतसा नान्यगामिना Bhg_08.008a [=MBh_06,030.008a] परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् Bhg_08.008c [=MBh_06,030.008c] कविं पुराणम् अनुशासितारम्; अणोर् अणीयांसम् अनुस्मरेद् यः Bhg_08.009a [=MBh_06,030.009a] सर्वस्य धातारम् अचिन्त्यरूपम्; आदित्यवर्णं तमसः परस्तात् Bhg_08.009c [=MBh_06,030.009c] प्रयाणकाले मनसाचलेन; भक्त्या युक्तो योगबलेन चैव Bhg_08.010a [=MBh_06,030.010a] भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्; स तं परं पुरुषम् उपैति दिव्यम् Bhg_08.010c [=MBh_06,030.010c] यद् अक्षरं वेदविदो वदन्ति; विशन्ति यद् यतयो वीतरागाः Bhg_08.011a [=MBh_06,030.011a] यद् इच्छन्तो ब्रह्मचर्यं चरन्ति; तत् ते पदं संग्रहेण प्रवक्ष्ये Bhg_08.011c [=MBh_06,030.011c] सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च Bhg_08.012a [=MBh_06,030.012a] मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योगधारणाम् Bhg_08.012c [=MBh_06,030.012c] ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् Bhg_08.013a [=MBh_06,030.013a] यः प्रयाति त्यजन् देहं स याति परमां गतिम् Bhg_08.013c [=MBh_06,030.013c] अनन्यचेताः सततं यो मां स्मरति नित्यशः Bhg_08.014a [=MBh_06,030.014a] तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः Bhg_08.014c [=MBh_06,030.014c] माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् Bhg_08.015a [=MBh_06,030.015a] नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः Bhg_08.015c [=MBh_06,030.015c] आ ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन Bhg_08.016a [=MBh_06,030.016a] माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते Bhg_08.016c [=MBh_06,030.016c] सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः Bhg_08.017a [=MBh_06,030.017a] रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः Bhg_08.017c [=MBh_06,030.017c] अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे Bhg_08.018a [=MBh_06,030.018a] रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके Bhg_08.018c [=MBh_06,030.018c] भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते Bhg_08.019a [=MBh_06,030.019a] रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे Bhg_08.019c [=MBh_06,030.019c] परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः Bhg_08.020a [=MBh_06,030.020a] यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति Bhg_08.020c [=MBh_06,030.020c] अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् Bhg_08.021a [=MBh_06,030.021a] यं प्राप्य न निवर्तन्ते तद् धाम परमं मम Bhg_08.021c [=MBh_06,030.021c] पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया Bhg_08.022a [=MBh_06,030.022a] यस्यान्तःस्थानि भूतानि येन सर्वम् इदं ततम् Bhg_08.022c [=MBh_06,030.022c] यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः Bhg_08.023a [=MBh_06,030.023a] प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ Bhg_08.023c [=MBh_06,030.023c] अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् Bhg_08.024a [=MBh_06,030.024a] तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः Bhg_08.024c [=MBh_06,030.024c] धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् Bhg_08.025a [=MBh_06,030.025a] तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते Bhg_08.025c [=MBh_06,030.025c] शुक्लकृष्णे गती ह्य् एते जगतः शाश्वते मते Bhg_08.026a [=MBh_06,030.026a] एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः Bhg_08.026c [=MBh_06,030.026c] नैते सृती पार्थ जानन् योगी मुह्यति कश् चन Bhg_08.027a [=MBh_06,030.027a] तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन Bhg_08.027c [=MBh_06,030.027c] वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत् पुण्यफलं प्रदिष्टम् Bhg_08.028a [=MBh_06,030.028a] अत्येति तत् सर्वम् इदं विदित्वा; योगी परं स्थानम् उपैति चाद्यम् Bhg_08.028c [=MBh_06,030.028c] श्रीभगवान् उवाच Bhg_09.001 [=MBh_06,031.001] इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे Bhg_09.001a [=MBh_06,031.001a] ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् Bhg_09.001c [=MBh_06,031.001c] राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् Bhg_09.002a [=MBh_06,031.002a] प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् Bhg_09.002c [=MBh_06,031.002c] अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप Bhg_09.003a [=MBh_06,031.003a] अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि Bhg_09.003c [=MBh_06,031.003c] मया ततम् इदं सर्वं जगद् अव्यक्तमूर्तिना Bhg_09.004a [=MBh_06,031.004a] मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः Bhg_09.004c [=MBh_06,031.004c] न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् Bhg_09.005a [=MBh_06,031.005a] भूतभृन् न च भूतस्थो ममात्मा भूतभावनः Bhg_09.005c [=MBh_06,031.005c] यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् Bhg_09.006a [=MBh_06,031.006a] तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय Bhg_09.006c [=MBh_06,031.006c] सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् Bhg_09.007a [=MBh_06,031.007a] कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् Bhg_09.007c [=MBh_06,031.007c] प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः Bhg_09.008a [=MBh_06,031.008a] भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् Bhg_09.008c [=MBh_06,031.008c] न च मां तानि कर्माणि निबध्नन्ति धनंजय Bhg_09.009a [=MBh_06,031.009a] उदासीनवद् आसीनम् असक्तं तेषु कर्मसु Bhg_09.009c [=MBh_06,031.009c] मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् Bhg_09.010a [=MBh_06,031.010a] हेतुनानेन कौन्तेय जगद् विपरिवर्तते Bhg_09.010c [=MBh_06,031.010c] अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् Bhg_09.011a [=MBh_06,031.011a] परं भावम् अजानन्तो मम भूतमहेश्वरम् Bhg_09.011c [=MBh_06,031.011c] मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः Bhg_09.012a [=MBh_06,031.012a] राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः Bhg_09.012c [=MBh_06,031.012c] महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः Bhg_09.013a [=MBh_06,031.013a] भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् Bhg_09.013c [=MBh_06,031.013c] सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः Bhg_09.014a [=MBh_06,031.014a] नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते Bhg_09.014c [=MBh_06,031.014c] ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते Bhg_09.015a [=MBh_06,031.015a] एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् Bhg_09.015c [=MBh_06,031.015c] अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् Bhg_09.016a [=MBh_06,031.016a] मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् Bhg_09.016c [=MBh_06,031.016c] पिताहम् अस्य जगतो माता धाता पितामहः Bhg_09.017a [=MBh_06,031.017a] वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च Bhg_09.017c [=MBh_06,031.017c] गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् Bhg_09.018a [=MBh_06,031.018a] प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् Bhg_09.018c [=MBh_06,031.018c] तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च Bhg_09.019a [=MBh_06,031.019a] अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन Bhg_09.019c [=MBh_06,031.019c] त्रैविद्या मां सोमपाः पूतपापा; यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते Bhg_09.020a [=MBh_06,031.020a] ते पुण्यम् आसाद्य सुरेन्द्रलोकम्; अश्नन्ति दिव्यान् दिवि देवभोगान् Bhg_09.020c [=MBh_06,031.020c] ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति Bhg_09.021a [=MBh_06,031.021a] एवं त्रयीधर्मम् अनुप्रपन्ना; गतागतं कामकामा लभन्ते Bhg_09.021c [=MBh_06,031.021c] अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते Bhg_09.022a [=MBh_06,031.022a] तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम् Bhg_09.022c [=MBh_06,031.022c] ये ऽप्य् अन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः Bhg_09.023a [=MBh_06,031.023a] ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् Bhg_09.023c [=MBh_06,031.023c] अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च Bhg_09.024a [=MBh_06,031.024a] न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते Bhg_09.024c [=MBh_06,031.024c] यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः Bhg_09.025a [=MBh_06,031.025a] भूतानि यान्ति भूतेज्या यान्ति मद्याजिनो ऽपि माम् Bhg_09.025c [=MBh_06,031.025c] पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति Bhg_09.026a [=MBh_06,031.026a] तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः Bhg_09.026c [=MBh_06,031.026c] यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् Bhg_09.027a [=MBh_06,031.027a] यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् Bhg_09.027c [=MBh_06,031.027c] शुभाशुभफलैर् एवं मोक्ष्यसे कर्मबन्धनैः Bhg_09.028a [=MBh_06,031.028a] संन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि Bhg_09.028c [=MBh_06,031.028c] समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः Bhg_09.029a [=MBh_06,031.029a] ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् Bhg_09.029c [=MBh_06,031.029c] अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् Bhg_09.030a [=MBh_06,031.030a] साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः Bhg_09.030c [=MBh_06,031.030c] क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति Bhg_09.031a [=MBh_06,031.031a] कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति Bhg_09.031c [=MBh_06,031.031c] मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः Bhg_09.032a [=MBh_06,031.032a] स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् Bhg_09.032c [=MBh_06,031.032c] किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा Bhg_09.033a [=MBh_06,031.033a] अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् Bhg_09.033c [=MBh_06,031.033c] मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु Bhg_09.034a [=MBh_06,031.034a] माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः Bhg_09.034c [=MBh_06,031.034c] श्रीभगवान् उवाच Bhg_10.001 [=MBh_06,032.001] भूय एव महाबाहो शृणु मे परमं वचः Bhg_10.001a [=MBh_06,032.001a] यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया Bhg_10.001c [=MBh_06,032.001c] न मे विदुः सुरगणाः प्रभवं न महर्षयः Bhg_10.002a [=MBh_06,032.002a] अहम् आदिर् हि देवानां महर्षीणां च सर्वशः Bhg_10.002c [=MBh_06,032.002c] यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् Bhg_10.003a [=MBh_06,032.003a] असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते Bhg_10.003c [=MBh_06,032.003c] बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः Bhg_10.004a [=MBh_06,032.004a] सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च Bhg_10.004c [=MBh_06,032.004c] अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः Bhg_10.005a [=MBh_06,032.005a] भवन्ति भावा भूतानां मत्त एव पृथग्विधाः Bhg_10.005c [=MBh_06,032.005c] महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा Bhg_10.006a [=MBh_06,032.006a] मद्भावा मानसा जाता येषां लोक इमाः प्रजाः Bhg_10.006c [=MBh_06,032.006c] एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः Bhg_10.007a [=MBh_06,032.007a] सो ऽविकम्पेन योगेन युज्यते नात्र संशयः Bhg_10.007c [=MBh_06,032.007c] अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते Bhg_10.008a [=MBh_06,032.008a] इति मत्वा भजन्ते मां बुधा भावसमन्विताः Bhg_10.008c [=MBh_06,032.008c] मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् Bhg_10.009a [=MBh_06,032.009a] कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च Bhg_10.009c [=MBh_06,032.009c] तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् Bhg_10.010a [=MBh_06,032.010a] ददामि बुद्धियोगं तं येन माम् उपयान्ति ते Bhg_10.010c [=MBh_06,032.010c] तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः Bhg_10.011a [=MBh_06,032.011a] नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता Bhg_10.011c [=MBh_06,032.011c] अर्जुन उवाच Bhg_10.012 [=MBh_06,032.012] परं ब्रह्म परं धाम पवित्रं परमं भवान् Bhg_10.012a [=MBh_06,032.012a] पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् Bhg_10.012c [=MBh_06,032.012c] आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा Bhg_10.013a [=MBh_06,032.013a] असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे Bhg_10.013c [=MBh_06,032.013c] सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव Bhg_10.014a [=MBh_06,032.014a] न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः Bhg_10.014c [=MBh_06,032.014c] स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम Bhg_10.015a [=MBh_06,032.015a] भूतभावन भूतेश देवदेव जगत्पते Bhg_10.015c [=MBh_06,032.015c] वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः Bhg_10.016a [=MBh_06,032.016a] याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि Bhg_10.016c [=MBh_06,032.016c] कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् Bhg_10.017a [=MBh_06,032.017a] केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया Bhg_10.017c [=MBh_06,032.017c] विस्तरेणात्मनो योगं विभूतिं च जनार्दन Bhg_10.018a [=MBh_06,032.018a] भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् Bhg_10.018c [=MBh_06,032.018c] श्रीभगवान् उवाच Bhg_10.019 [=MBh_06,032.019] हन्त ते कथयिष्यामि दिव्या ह्य् आत्मविभूतयः Bhg_10.019a [=MBh_06,032.019a] प्राधान्यतः कुरुश्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे Bhg_10.019c [=MBh_06,032.019c] अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः Bhg_10.020a [=MBh_06,032.020a] अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च Bhg_10.020c [=MBh_06,032.020c] आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् Bhg_10.021a [=MBh_06,032.021a] मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी Bhg_10.021c [=MBh_06,032.021c] वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः Bhg_10.022a [=MBh_06,032.022a] इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना Bhg_10.022c [=MBh_06,032.022c] रुद्राणां शंकरश् चास्मि वित्तेशो यक्षरक्षसाम् Bhg_10.023a [=MBh_06,032.023a] वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् Bhg_10.023c [=MBh_06,032.023c] पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् Bhg_10.024a [=MBh_06,032.024a] सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः Bhg_10.024c [=MBh_06,032.024c] महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् Bhg_10.025a [=MBh_06,032.025a] यज्ञानां जपयज्ञो ऽस्मि स्थावराणां हिमालयः Bhg_10.025c [=MBh_06,032.025c] अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः Bhg_10.026a [=MBh_06,032.026a] गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः Bhg_10.026c [=MBh_06,032.026c] उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् Bhg_10.027a [=MBh_06,032.027a] ऐरावतं गजेन्द्राणां नराणां च नराधिपम् Bhg_10.027c [=MBh_06,032.027c] आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् Bhg_10.028a [=MBh_06,032.028a] प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः Bhg_10.028c [=MBh_06,032.028c] अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् Bhg_10.029a [=MBh_06,032.029a] पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् Bhg_10.029c [=MBh_06,032.029c] प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् Bhg_10.030a [=MBh_06,032.030a] मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् Bhg_10.030c [=MBh_06,032.030c] पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् Bhg_10.031a [=MBh_06,032.031a] झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी Bhg_10.031c [=MBh_06,032.031c] सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन Bhg_10.032a [=MBh_06,032.032a] अध्यात्मविद्या विद्यानां वादः प्रवदताम् अहम् Bhg_10.032c [=MBh_06,032.032c] अक्षराणाम् अकारो ऽस्मि द्वंद्वः सामासिकस्य च Bhg_10.033a [=MBh_06,032.033a] अहम् एवाक्षयः कालो धाताहं विश्वतोमुखः Bhg_10.033c [=MBh_06,032.033c] मृत्युः सर्वहरश् चाहम् उद्भवश् च भविष्यताम् Bhg_10.034a [=MBh_06,032.034a] कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा Bhg_10.034c [=MBh_06,032.034c] बृहत्साम तथा साम्नां गायत्री छन्दसाम् अहम् Bhg_10.035a [=MBh_06,032.035a] मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः Bhg_10.035c [=MBh_06,032.035c] द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् Bhg_10.036a [=MBh_06,032.036a] जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् Bhg_10.036c [=MBh_06,032.036c] वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः Bhg_10.037a [=MBh_06,032.037a] मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः Bhg_10.037c [=MBh_06,032.037c] दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् Bhg_10.038a [=MBh_06,032.038a] मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् Bhg_10.038c [=MBh_06,032.038c] यच् चापि सर्वभूतानां बीजं तद् अहम् अर्जुन Bhg_10.039a [=MBh_06,032.039a] न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् Bhg_10.039c [=MBh_06,032.039c] नान्तो ऽस्ति मम दिव्यानां विभूतीनां परंतप Bhg_10.040a [=MBh_06,032.040a] एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया Bhg_10.040c [=MBh_06,032.040c] यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा Bhg_10.041a [=MBh_06,032.041a] तत् तद् एवावगच्छ त्वं मम तेजोंशसंभवम् Bhg_10.041c [=MBh_06,032.041c] अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन Bhg_10.042a [=MBh_06,032.042a] विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् Bhg_10.042c [=MBh_06,032.042c] अर्जुन उवाच Bhg_11.001 [=MBh_06,033.001] मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् Bhg_11.001a [=MBh_06,033.001a] यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम Bhg_11.001c [=MBh_06,033.001c] भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया Bhg_11.002a [=MBh_06,033.002a] त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि चाव्ययम् Bhg_11.002c [=MBh_06,033.002c] एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर Bhg_11.003a [=MBh_06,033.003a] द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम Bhg_11.003c [=MBh_06,033.003c] मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो Bhg_11.004a [=MBh_06,033.004a] योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् Bhg_11.004c [=MBh_06,033.004c] श्रीभगवान् उवाच Bhg_11.005 [=MBh_06,033.005] पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः Bhg_11.005a [=MBh_06,033.005a] नानाविधानि दिव्यानि नानावर्णाकृतीनि च Bhg_11.005c [=MBh_06,033.005c] पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा Bhg_11.006a [=MBh_06,033.006a] बहून्य् अदृष्टपूर्वाणि पश्याश्चर्याणि भारत Bhg_11.006c [=MBh_06,033.006c] इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् Bhg_11.007a [=MBh_06,033.007a] मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि Bhg_11.007c [=MBh_06,033.007c] न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा Bhg_11.008a [=MBh_06,033.008a] दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् Bhg_11.008c [=MBh_06,033.008c] संजय उवाच Bhg_11.009 [=MBh_06,033.009] एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः Bhg_11.009a [=MBh_06,033.009a] दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् Bhg_11.009c [=MBh_06,033.009c] अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् Bhg_11.010a [=MBh_06,033.010a] अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् Bhg_11.010c [=MBh_06,033.010c] दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् Bhg_11.011a [=MBh_06,033.011a] सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् Bhg_11.011c [=MBh_06,033.011c] दिवि सूर्यसहस्रस्य भवेद् युगपद् उत्थिता Bhg_11.012a [=MBh_06,033.012a] यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः Bhg_11.012c [=MBh_06,033.012c] तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा Bhg_11.013a [=MBh_06,033.013a] अपश्यद् देवदेवस्य शरीरे पाण्डवस् तदा Bhg_11.013c [=MBh_06,033.013c] ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः Bhg_11.014a [=MBh_06,033.014a] प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत Bhg_11.014c [=MBh_06,033.014c] अर्जुन उवाच Bhg_11.015 [=MBh_06,033.015] पश्यामि देवांस् तव देव देहे; सर्वांस् तथा भूतविशेषसंघान् Bhg_11.015a [=MBh_06,033.015a] ब्रह्माणम् ईशं कमलासनस्थम्; ऋषींश् च सर्वान् उरगांश् च दिव्यान् Bhg_11.015c [=MBh_06,033.015c] अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतो ऽनन्तरूपम् Bhg_11.016a [=MBh_06,033.016a] नान्तं न मध्यं न पुनस् तवादिं; पश्यामि विश्वेश्वर विश्वरूप Bhg_11.016c [=MBh_06,033.016c] किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् Bhg_11.017a [=MBh_06,033.017a] पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्; दीप्तानलार्कद्युतिम् अप्रमेयम् Bhg_11.017c [=MBh_06,033.017c] त्वम् अक्षरं परमं वेदितव्यं; त्वम् अस्य विश्वस्य परं निधानम् Bhg_11.018a [=MBh_06,033.018a] त्वम् अव्ययः शाश्वतधर्मगोप्ता; सनातनस् त्वं पुरुषो मतो मे Bhg_11.018c [=MBh_06,033.018c] अनादिमध्यान्तम् अनन्तवीर्यम्; अनन्तबाहुं शशिसूर्यनेत्रम् Bhg_11.019a [=MBh_06,033.019a] पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वम् इदं तपन्तम् Bhg_11.019c [=MBh_06,033.019c] द्यावापृथिव्योर् इदम् अन्तरं हि; व्याप्तं त्वयैकेन दिशश् च सर्वाः Bhg_11.020a [=MBh_06,033.020a] दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् Bhg_11.020c [=MBh_06,033.020c] अमी हि त्वा सुरसंघा विशन्ति; के चिद् भीताः प्राञ्जलयो गृणन्ति Bhg_11.021a [=MBh_06,033.021a] स्वस्तीत्य् उक्त्वा महर्षिसिद्धसंघाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः Bhg_11.021c [=MBh_06,033.021c] रुद्रादित्या वसवो ये च साध्या; विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च Bhg_11.022a [=MBh_06,033.022a] गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते त्वा विस्मिताश् चैव सर्वे Bhg_11.022c [=MBh_06,033.022c] रूपं महत् ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम् Bhg_11.023a [=MBh_06,033.023a] बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् Bhg_11.023c [=MBh_06,033.023c] नभःस्पृशं दीप्तम् अनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् Bhg_11.024a [=MBh_06,033.024a] दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो Bhg_11.024c [=MBh_06,033.024c] दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि Bhg_11.025a [=MBh_06,033.025a] दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास Bhg_11.025c [=MBh_06,033.025c] अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः Bhg_11.026a [=MBh_06,033.026a] भीष्मो द्रोणः सूतपुत्रस् तथासौ; सहास्मदीयैर् अपि योधमुख्यैः Bhg_11.026c [=MBh_06,033.026c] वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि Bhg_11.027a [=MBh_06,033.027a] के चिद् विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर् उत्तमाङ्गैः Bhg_11.027c [=MBh_06,033.027c] यथा नदीनां बहवो ऽम्बुवेगाः; समुद्रम् एवाभिमुखा द्रवन्ति Bhg_11.028a [=MBh_06,033.028a] तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्य् अभिविज्वलन्ति Bhg_11.028c [=MBh_06,033.028c] यथा प्रदीप्तं ज्वलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः Bhg_11.029a [=MBh_06,033.029a] तथैव नाशाय विशन्ति लोकास्; तवापि वक्त्राणि समृद्धवेगाः Bhg_11.029c [=MBh_06,033.029c] लेलिह्यसे ग्रसमानः समन्ताल्; लोकान् समग्रान् वदनैर् ज्वलद्भिः Bhg_11.030a [=MBh_06,033.030a] तेजोभिर् आपूर्य जगत् समग्रं; भासस् तवोग्राः प्रतपन्ति विष्णो Bhg_11.030c [=MBh_06,033.030c] आख्याहि मे को भवान् उग्ररूपो; नमो ऽस्तु ते देववर प्रसीद Bhg_11.031a [=MBh_06,033.031a] विज्ञातुम् इच्छामि भवन्तम् आद्यं; न हि प्रजानामि तव प्रवृत्तिम् Bhg_11.031c [=MBh_06,033.031c] श्रीभगवान् उवाच Bhg_11.032 [=MBh_06,033.032] कालो ऽस्मि लोकक्षयकृत् प्रवृद्धो; लोकान् समाहर्तुम् इह प्रवृत्तः Bhg_11.032a [=MBh_06,033.032a] ऋते ऽपि त्वा न भविष्यन्ति सर्वे; ये ऽवस्थिताः प्रत्यनीकेषु योधाः Bhg_11.032c [=MBh_06,033.032c] तस्मात् त्वम् उत्तिष्ठ यशो लभस्व; जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् Bhg_11.033a [=MBh_06,033.033a] मयैवैते निहताः पूर्वम् एव; निमित्तमात्रं भव सव्यसाचिन् Bhg_11.033c [=MBh_06,033.033c] द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान् अपि योधवीरान् Bhg_11.034a [=MBh_06,033.034a] मया हतांस् त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् Bhg_11.034c [=MBh_06,033.034c] संजय उवाच Bhg_11.035 [=MBh_06,033.035] एतच् छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर् वेपमानः किरीटी Bhg_11.035a [=MBh_06,033.035a] नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य Bhg_11.035c [=MBh_06,033.035c] अर्जुन उवाच Bhg_11.036 [=MBh_06,033.036] स्थाने हृषीकेश तव प्रकीर्त्या; जगत् प्रहृष्यत्य् अनुरज्यते च Bhg_11.036a [=MBh_06,033.036a] रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः Bhg_11.036c [=MBh_06,033.036c] कस्माच् च ते न नमेरन् महात्मन्; गरीयसे ब्रह्मणो ऽप्य् आदिकर्त्रे Bhg_11.037a [=MBh_06,033.037a] अनन्त देवेश जगन्निवास; त्वम् अक्षरं सद् असत् तत्परं यत् Bhg_11.037c [=MBh_06,033.037c] त्वम् आदिदेवः पुरुषः पुराणस्; त्वम् अस्य विश्वस्य परं निधानम् Bhg_11.038a [=MBh_06,033.038a] वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वम् अनन्तरूप Bhg_11.038c [=MBh_06,033.038c] वायुर् यमो ऽग्निर् वरुणः शशाङ्कः; प्रजापतिस् त्वं प्रपितामहश् च Bhg_11.039a [=MBh_06,033.039a] नमो नमस् ते ऽस्तु सहस्रकृत्वः; पुनश् च भूयो ऽपि नमो नमस् ते Bhg_11.039c [=MBh_06,033.039c] नमः पुरस्ताद् अथ पृष्ठतस् ते; नमो ऽस्तु ते सर्वत एव सर्व Bhg_11.040a [=MBh_06,033.040a] अनन्तवीर्यामितविक्रमस् त्वं; सर्वं समाप्नोषि ततो ऽसि सर्वः Bhg_11.040c [=MBh_06,033.040c] सखेति मत्वा प्रसभं यद् उक्तं; हे कृष्ण हे यादव हे सखेति Bhg_11.041a [=MBh_06,033.041a] अजानता महिमानं तवेदं; मया प्रमादात् प्रणयेन वापि Bhg_11.041c [=MBh_06,033.041c] यच् चावहासार्थम् असत्कृतो ऽसि; विहारशय्यासनभोजनेषु Bhg_11.042a [=MBh_06,033.042a] एको ऽथ वाप्य् अच्युत तत्समक्षं; तत् क्षामये त्वाम् अहम् अप्रमेयम् Bhg_11.042c [=MBh_06,033.042c] पितासि लोकस्य चराचरस्य; त्वम् अस्य पूज्यश् च गुरुर् गरीयान् Bhg_11.043a [=MBh_06,033.043a] न त्वत्समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो; लोकत्रये ऽप्य् अप्रतिमप्रभाव Bhg_11.043c [=MBh_06,033.043c] तस्मात् प्रणम्य प्रणिधाय कायं; प्रसादये त्वाम् अहम् ईशम् ईड्यम् Bhg_11.044a [=MBh_06,033.044a] पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् Bhg_11.044c [=MBh_06,033.044c] अदृष्टपूर्वं हृषितो ऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे Bhg_11.045a [=MBh_06,033.045a] तद् एव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास Bhg_11.045c [=MBh_06,033.045c] किरीटिनं गदिनं चक्रहस्तम्; इच्छामि त्वां द्रष्टुम् अहं तथैव Bhg_11.046a [=MBh_06,033.046a] तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते Bhg_11.046c [=MBh_06,033.046c] श्रीभगवान् उवाच Bhg_11.047 [=MBh_06,033.047] मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितम् आत्मयोगात् Bhg_11.047a [=MBh_06,033.047a] तेजोमयं विश्वम् अनन्तम् आद्यं; यन् मे त्वद् अन्येन न दृष्टपूर्वम् Bhg_11.047c [=MBh_06,033.047c] न वेदयज्ञाध्ययनैर् न दानैर्; न च क्रियाभिर् न तपोभिर् उग्रैः Bhg_11.048a [=MBh_06,033.048a] एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वद् अन्येन कुरुप्रवीर Bhg_11.048c [=MBh_06,033.048c] मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् Bhg_11.049a [=MBh_06,033.049a] व्यपेतभीः प्रीतमनाः पुनस् त्वं; तद् एव मे रूपम् इदं प्रपश्य Bhg_11.049c [=MBh_06,033.049c] संजय उवाच Bhg_11.050 [=MBh_06,033.050] इत्य् अर्जुनं वासुदेवस् तथोक्त्वा; स्वकं रूपं दर्शयाम् आस भूयः Bhg_11.050a [=MBh_06,033.050a] आश्वासयाम् आस च भीतम् एनं; भूत्वा पुनः सौम्यवपुर् महात्मा Bhg_11.050c [=MBh_06,033.050c] अर्जुन उवाच Bhg_11.051 [=MBh_06,033.051] दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन Bhg_11.051a [=MBh_06,033.051a] इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः Bhg_11.051c [=MBh_06,033.051c] श्रीभगवान् उवाच Bhg_11.052 [=MBh_06,033.052] सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम Bhg_11.052a [=MBh_06,033.052a] देवा अप्य् अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः Bhg_11.052c [=MBh_06,033.052c] नाहं वेदैर् न तपसा न दानेन न चेज्यया Bhg_11.053a [=MBh_06,033.053a] शक्य एवंविधो द्रष्टुं दृष्टवान् असि मां यथा Bhg_11.053c [=MBh_06,033.053c] भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन Bhg_11.054a [=MBh_06,033.054a] ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप Bhg_11.054c [=MBh_06,033.054c] मत्कर्मकृन् मत्परमो मद्भक्तः सङ्गवर्जितः Bhg_11.055a [=MBh_06,033.055a] निर्वैरः सर्वभूतेषु यः स माम् एति पाण्डव Bhg_11.055c [=MBh_06,033.055c] अर्जुन उवाच Bhg_12.001 [=MBh_06,034.001] एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते Bhg_12.001a [=MBh_06,034.001a] ये चाप्य् अक्षरम् अव्यक्तं तेषां के योगवित्तमाः Bhg_12.001c [=MBh_06,034.001c] श्रीभगवान् उवाच Bhg_12.002 [=MBh_06,034.002] मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते Bhg_12.002a [=MBh_06,034.002a] श्रद्धया परयोपेतास् ते मे युक्ततमा मताः Bhg_12.002c [=MBh_06,034.002c] ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते Bhg_12.003a [=MBh_06,034.003a] सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् Bhg_12.003c [=MBh_06,034.003c] संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः Bhg_12.004a [=MBh_06,034.004a] ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः Bhg_12.004c [=MBh_06,034.004c] क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् Bhg_12.005a [=MBh_06,034.005a] अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते Bhg_12.005c [=MBh_06,034.005c] ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः Bhg_12.006a [=MBh_06,034.006a] अनन्येनैव योगेन मां ध्यायन्त उपासते Bhg_12.006c [=MBh_06,034.006c] तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् Bhg_12.007a [=MBh_06,034.007a] भवामि नचिरात् पार्थ मय्य् आवेशितचेतसाम् Bhg_12.007c [=MBh_06,034.007c] मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय Bhg_12.008a [=MBh_06,034.008a] निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः Bhg_12.008c [=MBh_06,034.008c] अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् Bhg_12.009a [=MBh_06,034.009a] अभ्यासयोगेन ततो माम् इच्छाप्तुं धनंजय Bhg_12.009c [=MBh_06,034.009c] अभ्यासे ऽप्य् असमर्थो ऽसि मत्कर्मपरमो भव Bhg_12.010a [=MBh_06,034.010a] मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि Bhg_12.010c [=MBh_06,034.010c] अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्योगम् आश्रितः Bhg_12.011a [=MBh_06,034.011a] सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् Bhg_12.011c [=MBh_06,034.011c] श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते Bhg_12.012a [=MBh_06,034.012a] ध्यानात् कर्मफलत्यागस् त्यागाच् छान्तिर् अनन्तरम् Bhg_12.012c [=MBh_06,034.012c] अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च Bhg_12.013a [=MBh_06,034.013a] निर्ममो निरहंकारः समदुःखसुखः क्षमी Bhg_12.013c [=MBh_06,034.013c] संतुष्टः सततं योगी यतात्मा दृढनिश्चयः Bhg_12.014a [=MBh_06,034.014a] मय्य् अर्पितमनोबुद्धिर् यो मद्भक्तः स मे प्रियः Bhg_12.014c [=MBh_06,034.014c] यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः Bhg_12.015a [=MBh_06,034.015a] हर्षामर्षभयोद्वेगैर् मुक्तो यः स च मे प्रियः Bhg_12.015c [=MBh_06,034.015c] अनपेक्षः शुचिर् दक्ष उदासीनो गतव्यथः Bhg_12.016a [=MBh_06,034.016a] सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः Bhg_12.016c [=MBh_06,034.016c] यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति Bhg_12.017a [=MBh_06,034.017a] शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः Bhg_12.017c [=MBh_06,034.017c] समः शत्रौ च मित्रे च तथा मानावमानयोः Bhg_12.018a [=MBh_06,034.018a] शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः Bhg_12.018c [=MBh_06,034.018c] तुल्यनिन्दास्तुतिर् मौनी संतुष्टो येन केन चित् Bhg_12.019a [=MBh_06,034.019a] अनिकेतः स्थिरमतिर् भक्तिमान् मे प्रियो नरः Bhg_12.019c [=MBh_06,034.019c] ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते Bhg_12.020a [=MBh_06,034.020a] श्रद्दधाना मत्परमा भक्तास् ते ऽतीव मे प्रियाः Bhg_12.020c [=MBh_06,034.020c] श्रीभगवान् उवाच Bhg_13.001 [=MBh_06,035.001] इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते Bhg_13.001a [=MBh_06,035.001a] एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः Bhg_13.001c [=MBh_06,035.001c] क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत Bhg_13.002a [=MBh_06,035.002a] क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम Bhg_13.002c [=MBh_06,035.002c] तत् क्षेत्रं यच् च यादृक् च यद्विकारि यतश् च यत् Bhg_13.003a [=MBh_06,035.003a] स च यो यत्प्रभावश् च तत् समासेन मे शृणु Bhg_13.003c [=MBh_06,035.003c] ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् Bhg_13.004a [=MBh_06,035.004a] ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः Bhg_13.004c [=MBh_06,035.004c] महाभूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च Bhg_13.005a [=MBh_06,035.005a] इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः Bhg_13.005c [=MBh_06,035.005c] इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः Bhg_13.006a [=MBh_06,035.006a] एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् Bhg_13.006c [=MBh_06,035.006c] अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् Bhg_13.007a [=MBh_06,035.007a] आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः Bhg_13.007c [=MBh_06,035.007c] इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च Bhg_13.008a [=MBh_06,035.008a] जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् Bhg_13.008c [=MBh_06,035.008c] असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु Bhg_13.009a [=MBh_06,035.009a] नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु Bhg_13.009c [=MBh_06,035.009c] मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी Bhg_13.010a [=MBh_06,035.010a] विविक्तदेशसेवित्वम् अरतिर् जनसंसदि Bhg_13.010c [=MBh_06,035.010c] अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् Bhg_13.011a [=MBh_06,035.011a] एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा Bhg_13.011c [=MBh_06,035.011c] ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते Bhg_13.012a [=MBh_06,035.012a] अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते Bhg_13.012c [=MBh_06,035.012c] सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् Bhg_13.013a [=MBh_06,035.013a] सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति Bhg_13.013c [=MBh_06,035.013c] सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् Bhg_13.014a [=MBh_06,035.014a] असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च Bhg_13.014c [=MBh_06,035.014c] बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च Bhg_13.015a [=MBh_06,035.015a] सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् Bhg_13.015c [=MBh_06,035.015c] अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् Bhg_13.016a [=MBh_06,035.016a] भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च Bhg_13.016c [=MBh_06,035.016c] ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते Bhg_13.017a [=MBh_06,035.017a] ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् Bhg_13.017c [=MBh_06,035.017c] इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः Bhg_13.018a [=MBh_06,035.018a] मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते Bhg_13.018c [=MBh_06,035.018c] प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि Bhg_13.019a [=MBh_06,035.019a] विकारांश् च गुणांश् चैव विद्धि प्रकृतिसंभवान् Bhg_13.019c [=MBh_06,035.019c] कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते Bhg_13.020a [=MBh_06,035.020a] पुरुषः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते Bhg_13.020c [=MBh_06,035.020c] पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् Bhg_13.021a [=MBh_06,035.021a] कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु Bhg_13.021c [=MBh_06,035.021c] उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः Bhg_13.022a [=MBh_06,035.022a] परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः Bhg_13.022c [=MBh_06,035.022c] य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह Bhg_13.023a [=MBh_06,035.023a] सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते Bhg_13.023c [=MBh_06,035.023c] ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना Bhg_13.024a [=MBh_06,035.024a] अन्ये सांख्येन योगेन कर्मयोगेन चापरे Bhg_13.024c [=MBh_06,035.024c] अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते Bhg_13.025a [=MBh_06,035.025a] ते ऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः Bhg_13.025c [=MBh_06,035.025c] यावत् संजायते किं चित् सत्त्वं स्थावरजङ्गमम् Bhg_13.026a [=MBh_06,035.026a] क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ Bhg_13.026c [=MBh_06,035.026c] समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् Bhg_13.027a [=MBh_06,035.027a] विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति Bhg_13.027c [=MBh_06,035.027c] समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् Bhg_13.028a [=MBh_06,035.028a] न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् Bhg_13.028c [=MBh_06,035.028c] प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः Bhg_13.029a [=MBh_06,035.029a] यः पश्यति तथात्मानम् अकर्तारं स पश्यति Bhg_13.029c [=MBh_06,035.029c] यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति Bhg_13.030a [=MBh_06,035.030a] तत एव च विस्तारं ब्रह्म संपद्यते तदा Bhg_13.030c [=MBh_06,035.030c] अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः Bhg_13.031a [=MBh_06,035.031a] शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते Bhg_13.031c [=MBh_06,035.031c] यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते Bhg_13.032a [=MBh_06,035.032a] सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते Bhg_13.032c [=MBh_06,035.032c] यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः Bhg_13.033a [=MBh_06,035.033a] क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत Bhg_13.033c [=MBh_06,035.033c] क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरं ज्ञानचक्षुषा Bhg_13.034a [=MBh_06,035.034a] भूतप्रकृतिमोक्षं च ये विदुर् यान्ति ते परम् Bhg_13.034c [=MBh_06,035.034c] श्रीभगवान् उवाच Bhg_14.001 [=MBh_06,036.001] परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् Bhg_14.001a [=MBh_06,036.001a] यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः Bhg_14.001c [=MBh_06,036.001c] इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः Bhg_14.002a [=MBh_06,036.002a] सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च Bhg_14.002c [=MBh_06,036.002c] मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् Bhg_14.003a [=MBh_06,036.003a] संभवः सर्वभूतानां ततो भवति भारत Bhg_14.003c [=MBh_06,036.003c] सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः Bhg_14.004a [=MBh_06,036.004a] तासां ब्रह्म महद् योनिर् अहं बीजप्रदः पिता Bhg_14.004c [=MBh_06,036.004c] सत्त्वं रजस् तम इति गुणाः प्रकृतिसंभवाः Bhg_14.005a [=MBh_06,036.005a] निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् Bhg_14.005c [=MBh_06,036.005c] तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् Bhg_14.006a [=MBh_06,036.006a] सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ Bhg_14.006c [=MBh_06,036.006c] रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् Bhg_14.007a [=MBh_06,036.007a] तन् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् Bhg_14.007c [=MBh_06,036.007c] तमस् त्व् अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् Bhg_14.008a [=MBh_06,036.008a] प्रमादालस्यनिद्राभिस् तन् निबध्नाति भारत Bhg_14.008c [=MBh_06,036.008c] सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत Bhg_14.009a [=MBh_06,036.009a] ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत Bhg_14.009c [=MBh_06,036.009c] रजस् तमश् चाभिभूय सत्त्वं भवति भारत Bhg_14.010a [=MBh_06,036.010a] रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा Bhg_14.010c [=MBh_06,036.010c] सर्वद्वारेषु देहे ऽस्मिन् प्रकाश उपजायते Bhg_14.011a [=MBh_06,036.011a] ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत Bhg_14.011c [=MBh_06,036.011c] लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा Bhg_14.012a [=MBh_06,036.012a] रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ Bhg_14.012c [=MBh_06,036.012c] अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च Bhg_14.013a [=MBh_06,036.013a] तमस्य् एतानि जायन्ते विवृद्धे कुरुनन्दन Bhg_14.013c [=MBh_06,036.013c] यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् Bhg_14.014a [=MBh_06,036.014a] तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते Bhg_14.014c [=MBh_06,036.014c] रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते Bhg_14.015a [=MBh_06,036.015a] तथा प्रलीनस् तमसि मूढयोनिषु जायते Bhg_14.015c [=MBh_06,036.015c] कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् Bhg_14.016a [=MBh_06,036.016a] रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् Bhg_14.016c [=MBh_06,036.016c] सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च Bhg_14.017a [=MBh_06,036.017a] प्रमादमोहौ तमसो भवतो ऽज्ञानम् एव च Bhg_14.017c [=MBh_06,036.017c] ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः Bhg_14.018a [=MBh_06,036.018a] जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः Bhg_14.018c [=MBh_06,036.018c] नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति Bhg_14.019a [=MBh_06,036.019a] गुणेभ्यश् च परं वेत्ति मद्भावं सो ऽधिगच्छति Bhg_14.019c [=MBh_06,036.019c] गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् Bhg_14.020a [=MBh_06,036.020a] जन्ममृत्युजरादुःखैर् विमुक्तो ऽमृतम् अश्नुते Bhg_14.020c [=MBh_06,036.020c] अर्जुन उवाच Bhg_14.021 [=MBh_06,036.021] कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो Bhg_14.021a [=MBh_06,036.021a] किमाचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते Bhg_14.021c [=MBh_06,036.021c] श्रीभगवान् उवाच Bhg_14.022 [=MBh_06,036.022] प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव Bhg_14.022a [=MBh_06,036.022a] न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति Bhg_14.022c [=MBh_06,036.022c] उदासीनवद् आसीनो गुणैर् यो न विचाल्यते Bhg_14.023a [=MBh_06,036.023a] गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते Bhg_14.023c [=MBh_06,036.023c] समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः Bhg_14.024a [=MBh_06,036.024a] तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः Bhg_14.024c [=MBh_06,036.024c] मानावमानयोस् तुल्यस् तुल्यो मित्रारिपक्षयोः Bhg_14.025a [=MBh_06,036.025a] सर्वारम्भपरित्यागी गुणातीतः स उच्यते Bhg_14.025c [=MBh_06,036.025c] मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते Bhg_14.026a [=MBh_06,036.026a] स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते Bhg_14.026c [=MBh_06,036.026c] ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च Bhg_14.027a [=MBh_06,036.027a] शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च Bhg_14.027c [=MBh_06,036.027c] श्रीभगवान् उवाच Bhg_15.001 [=MBh_06,037.001] ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुर् अव्ययम् Bhg_15.001a [=MBh_06,037.001a] छन्दांसि यस्य पर्णानि यस् तं वेद स वेदवित् Bhg_15.001c [=MBh_06,037.001c] अधश् चोर्ध्वं प्रसृतास् तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः Bhg_15.002a [=MBh_06,037.002a] अधश् च मूलान्य् अनुसंततानि; कर्मानुबन्धीनि मनुष्यलोके Bhg_15.002c [=MBh_06,037.002c] न रूपम् अस्येह तथोपलभ्यते; नान्तो न चादिर् न च संप्रतिष्ठा Bhg_15.003a [=MBh_06,037.003a] अश्वत्थम् एनं सुविरूढमूलम्; असङ्गशस्त्रेण दृढेन छित्त्वा Bhg_15.003c [=MBh_06,037.003c] ततः पदं तत्परिमार्गितव्यं; यस्मिन् गता न निवर्तन्ति भूयः Bhg_15.004a [=MBh_06,037.004a] तम् एव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी Bhg_15.004c [=MBh_06,037.004c] निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः Bhg_15.005a [=MBh_06,037.005a] द्वंद्वैर् विमुक्ताः सुखदुःखसंज्ञैर्; गच्छन्त्य् अमूढाः पदम् अव्ययं तत् Bhg_15.005c [=MBh_06,037.005c] न तद् भासयते सूर्यो न शशाङ्को न पावकः Bhg_15.006a [=MBh_06,037.006a] यद् गत्वा न निवर्तन्ते तद् धाम परमं मम Bhg_15.006c [=MBh_06,037.006c] ममैवांशो जीवलोके जीवभूतः सनातनः Bhg_15.007a [=MBh_06,037.007a] मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति Bhg_15.007c [=MBh_06,037.007c] शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः Bhg_15.008a [=MBh_06,037.008a] गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् Bhg_15.008c [=MBh_06,037.008c] श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च Bhg_15.009a [=MBh_06,037.009a] अधिष्ठाय मनश् चायं विषयान् उपसेवते Bhg_15.009c [=MBh_06,037.009c] उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् Bhg_15.010a [=MBh_06,037.010a] विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः Bhg_15.010c [=MBh_06,037.010c] यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् Bhg_15.011a [=MBh_06,037.011a] यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः Bhg_15.011c [=MBh_06,037.011c] यद् आदित्यगतं तेजो जगद् भासयते ऽखिलम् Bhg_15.012a [=MBh_06,037.012a] यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् Bhg_15.012c [=MBh_06,037.012c] गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा Bhg_15.013a [=MBh_06,037.013a] पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः Bhg_15.013c [=MBh_06,037.013c] अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः Bhg_15.014a [=MBh_06,037.014a] प्राणापानसमायुक्तः पचाम्य् अन्नं चतुर्विधम् Bhg_15.014c [=MBh_06,037.014c] सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर् ज्ञानम् अपोहनं च Bhg_15.015a [=MBh_06,037.015a] वेदैश् च सर्वैर् अहम् एव वेद्यो; वेदान्तकृद् वेदविद् एव चाहम् Bhg_15.015c [=MBh_06,037.015c] द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च Bhg_15.016a [=MBh_06,037.016a] क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते Bhg_15.016c [=MBh_06,037.016c] उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः Bhg_15.017a [=MBh_06,037.017a] यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः Bhg_15.017c [=MBh_06,037.017c] यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः Bhg_15.018a [=MBh_06,037.018a] अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः Bhg_15.018c [=MBh_06,037.018c] यो माम् एवम् असंमूढो जानाति पुरुषोत्तमम् Bhg_15.019a [=MBh_06,037.019a] स सर्वविद् भजति मां सर्वभावेन भारत Bhg_15.019c [=MBh_06,037.019c] इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ Bhg_15.020a [=MBh_06,037.020a] एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश् च भारत Bhg_15.020c [=MBh_06,037.020c] श्रीभगवान् उवाच Bhg_16.001 [=MBh_06,038.001] अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः Bhg_16.001a [=MBh_06,038.001a] दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् Bhg_16.001c [=MBh_06,038.001c] अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् Bhg_16.002a [=MBh_06,038.002a] दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् Bhg_16.002c [=MBh_06,038.002c] तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता Bhg_16.003a [=MBh_06,038.003a] भवन्ति संपदं दैवीम् अभिजातस्य भारत Bhg_16.003c [=MBh_06,038.003c] दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च Bhg_16.004a [=MBh_06,038.004a] अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् Bhg_16.004c [=MBh_06,038.004c] दैवी संपद् विमोक्षाय निबन्धायासुरी मता Bhg_16.005a [=MBh_06,038.005a] मा शुचः संपदं दैवीम् अभिजातो ऽसि पाण्डव Bhg_16.005c [=MBh_06,038.005c] द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च Bhg_16.006a [=MBh_06,038.006a] दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु Bhg_16.006c [=MBh_06,038.006c] प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः Bhg_16.007a [=MBh_06,038.007a] न शौचं नापि चाचारो न सत्यं तेषु विद्यते Bhg_16.007c [=MBh_06,038.007c] असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् Bhg_16.008a [=MBh_06,038.008a] अपरस्परसंभूतं किम् अन्यत् कामहइतुकम् Bhg_16.008c [=MBh_06,038.008c] एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्पबुद्धयः Bhg_16.009a [=MBh_06,038.009a] प्रभवन्त्य् उग्रकर्माणः क्षयाय जगतो ऽहिताः Bhg_16.009c [=MBh_06,038.009c] कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः Bhg_16.010a [=MBh_06,038.010a] मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः Bhg_16.010c [=MBh_06,038.010c] चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः Bhg_16.011a [=MBh_06,038.011a] कामोपभोगपरमा एतावद् इति निश्चिताः Bhg_16.011c [=MBh_06,038.011c] आशापाशशतैर् बद्धाः कामक्रोधपरायणाः Bhg_16.012a [=MBh_06,038.012a] ईहन्ते कामभोगार्थम् अन्यायेनार्थसंचयान् Bhg_16.012c [=MBh_06,038.012c] इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् Bhg_16.013a [=MBh_06,038.013a] इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् Bhg_16.013c [=MBh_06,038.013c] असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि Bhg_16.014a [=MBh_06,038.014a] ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी Bhg_16.014c [=MBh_06,038.014c] आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया Bhg_16.015a [=MBh_06,038.015a] यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञानविमोहिताः Bhg_16.015c [=MBh_06,038.015c] अनेकचित्तविभ्रान्ता मोहजालसमावृताः Bhg_16.016a [=MBh_06,038.016a] प्रसक्ताः कामभोगेषु पतन्ति नरके ऽशुचौ Bhg_16.016c [=MBh_06,038.016c] आत्मसंभाविताः स्तब्धा धनमानमदान्विताः Bhg_16.017a [=MBh_06,038.017a] यजन्ते नामयज्ञैस् ते दम्भेनाविधिपूर्वकम् Bhg_16.017c [=MBh_06,038.017c] अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः Bhg_16.018a [=MBh_06,038.018a] माम् आत्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः Bhg_16.018c [=MBh_06,038.018c] तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् Bhg_16.019a [=MBh_06,038.019a] क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु Bhg_16.019c [=MBh_06,038.019c] आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि Bhg_16.020a [=MBh_06,038.020a] माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् Bhg_16.020c [=MBh_06,038.020c] त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः Bhg_16.021a [=MBh_06,038.021a] कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् Bhg_16.021c [=MBh_06,038.021c] एतैर् विमुक्तः कौन्तेय तमोद्वारैस् त्रिभिर् नरः Bhg_16.022a [=MBh_06,038.022a] आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् Bhg_16.022c [=MBh_06,038.022c] यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः Bhg_16.023a [=MBh_06,038.023a] न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् Bhg_16.023c [=MBh_06,038.023c] तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ Bhg_16.024a [=MBh_06,038.024a] ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि Bhg_16.024c [=MBh_06,038.024c] अर्जुन उवाच Bhg_17.001 [=MBh_06,039.001] ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः Bhg_17.001a [=MBh_06,039.001a] तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः Bhg_17.001c [=MBh_06,039.001c] श्रीभगवान् उवाच Bhg_17.002 [=MBh_06,039.002] त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा Bhg_17.002a [=MBh_06,039.002a] सात्त्विकी राजसी चैव तामसी चेति तां शृणु Bhg_17.002c [=MBh_06,039.002c] सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत Bhg_17.003a [=MBh_06,039.003a] श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः Bhg_17.003c [=MBh_06,039.003c] यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः Bhg_17.004a [=MBh_06,039.004a] प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः Bhg_17.004c [=MBh_06,039.004c] अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः Bhg_17.005a [=MBh_06,039.005a] दम्भाहंकारसंयुक्ताः कामरागबलान्विताः Bhg_17.005c [=MBh_06,039.005c] कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः Bhg_17.006a [=MBh_06,039.006a] मां चैवान्तःशरीरस्थं तान् विद्ध्य् आसुरनिश्चयान् Bhg_17.006c [=MBh_06,039.006c] आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः Bhg_17.007a [=MBh_06,039.007a] यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु Bhg_17.007c [=MBh_06,039.007c] आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः Bhg_17.008a [=MBh_06,039.008a] रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः Bhg_17.008c [=MBh_06,039.008c] कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः Bhg_17.009a [=MBh_06,039.009a] आहारा राजसस्येष्टा दुःखशोकामयप्रदाः Bhg_17.009c [=MBh_06,039.009c] यातयामं गतरसं पूति पर्युषितं च यत् Bhg_17.010a [=MBh_06,039.010a] उच्छिष्टम् अपि चामेध्यं भोजनं तामसप्रियम् Bhg_17.010c [=MBh_06,039.010c] अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते Bhg_17.011a [=MBh_06,039.011a] यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः Bhg_17.011c [=MBh_06,039.011c] अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् Bhg_17.012a [=MBh_06,039.012a] इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् Bhg_17.012c [=MBh_06,039.012c] विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् Bhg_17.013a [=MBh_06,039.013a] श्रद्धाविरहितं यज्ञं तामसं परिचक्षते Bhg_17.013c [=MBh_06,039.013c] देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् Bhg_17.014a [=MBh_06,039.014a] ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते Bhg_17.014c [=MBh_06,039.014c] अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् Bhg_17.015a [=MBh_06,039.015a] स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते Bhg_17.015c [=MBh_06,039.015c] मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः Bhg_17.016a [=MBh_06,039.016a] भावसंशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते Bhg_17.016c [=MBh_06,039.016c] श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः Bhg_17.017a [=MBh_06,039.017a] अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते Bhg_17.017c [=MBh_06,039.017c] सत्कारमानपूजार्थं तपो दम्भेन चैव यत् Bhg_17.018a [=MBh_06,039.018a] क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् Bhg_17.018c [=MBh_06,039.018c] मूढग्राहेणात्मनो यत् पीडया क्रियते तपः Bhg_17.019a [=MBh_06,039.019a] परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् Bhg_17.019c [=MBh_06,039.019c] दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे Bhg_17.020a [=MBh_06,039.020a] देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् Bhg_17.020c [=MBh_06,039.020c] यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः Bhg_17.021a [=MBh_06,039.021a] दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् Bhg_17.021c [=MBh_06,039.021c] अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते Bhg_17.022a [=MBh_06,039.022a] असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् Bhg_17.022c [=MBh_06,039.022c] ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः Bhg_17.023a [=MBh_06,039.023a] ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा Bhg_17.023c [=MBh_06,039.023c] तस्माद् ओम् इत्य् उदाहृत्य यज्ञदानतपःक्रियाः Bhg_17.024a [=MBh_06,039.024a] प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् Bhg_17.024c [=MBh_06,039.024c] तद् इत्य् अनभिसंधाय फलं यज्ञतपःक्रियाः Bhg_17.025a [=MBh_06,039.025a] दानक्रियाश् च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः Bhg_17.025c [=MBh_06,039.025c] सद्भावे साधुभावे च सद् इत्य् एतत् प्रयुज्यते Bhg_17.026a [=MBh_06,039.026a] प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते Bhg_17.026c [=MBh_06,039.026c] यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते Bhg_17.027a [=MBh_06,039.027a] कर्म चैव तदर्थीयं सद् इत्य् एवाभिधीयते Bhg_17.027c [=MBh_06,039.027c] अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् Bhg_17.028a [=MBh_06,039.028a] असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह Bhg_17.028c [=MBh_06,039.028c] अर्जुन उवाच Bhg_18.001 [=MBh_06,040.001] संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् Bhg_18.001a [=MBh_06,040.001a] त्यागस्य च हृषीकेश पृथक् केशिनिषूदन Bhg_18.001c [=MBh_06,040.001c] श्रीभगवान् उवाच Bhg_18.002 [=MBh_06,040.002] काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bhg_18.002a [=MBh_06,040.002a] सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः Bhg_18.002c [=MBh_06,040.002c] त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः Bhg_18.003a [=MBh_06,040.003a] यज्ञदानतपःकर्म न त्याज्यम् इति चापरे Bhg_18.003c [=MBh_06,040.003c] निश्चयं शृणु मे तत्र त्यागे भरतसत्तम Bhg_18.004a [=MBh_06,040.004a] त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः Bhg_18.004c [=MBh_06,040.004c] यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् Bhg_18.005a [=MBh_06,040.005a] यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् Bhg_18.005c [=MBh_06,040.005c] एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च Bhg_18.006a [=MBh_06,040.006a] कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् Bhg_18.006c [=MBh_06,040.006c] नियतस्य तु संन्यासः कर्मणो नोपपद्यते Bhg_18.007a [=MBh_06,040.007a] मोहात् तस्य परित्यागस् तामसः परिकीर्तितः Bhg_18.007c [=MBh_06,040.007c] दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत् Bhg_18.008a [=MBh_06,040.008a] स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् Bhg_18.008c [=MBh_06,040.008c] कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन Bhg_18.009a [=MBh_06,040.009a] सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः Bhg_18.009c [=MBh_06,040.009c] न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते Bhg_18.010a [=MBh_06,040.010a] त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः Bhg_18.010c [=MBh_06,040.010c] न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः Bhg_18.011a [=MBh_06,040.011a] यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते Bhg_18.011c [=MBh_06,040.011c] अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् Bhg_18.012a [=MBh_06,040.012a] भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्व चित् Bhg_18.012c [=MBh_06,040.012c] पञ्चैतानि महाबाहो कारणानि निबोध मे Bhg_18.013a [=MBh_06,040.013a] सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् Bhg_18.013c [=MBh_06,040.013c] अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् Bhg_18.014a [=MBh_06,040.014a] विविधाश् च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् Bhg_18.014c [=MBh_06,040.014c] शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः Bhg_18.015a [=MBh_06,040.015a] न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः Bhg_18.015c [=MBh_06,040.015c] तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः Bhg_18.016a [=MBh_06,040.016a] पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः Bhg_18.016c [=MBh_06,040.016c] यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते Bhg_18.017a [=MBh_06,040.017a] हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते Bhg_18.017c [=MBh_06,040.017c] ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना Bhg_18.018a [=MBh_06,040.018a] करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः Bhg_18.018c [=MBh_06,040.018c] ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः Bhg_18.019a [=MBh_06,040.019a] प्रोच्यते गुणसंख्याने यथावच् छृणु तान्य् अपि Bhg_18.019c [=MBh_06,040.019c] सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते Bhg_18.020a [=MBh_06,040.020a] अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् Bhg_18.020c [=MBh_06,040.020c] पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् Bhg_18.021a [=MBh_06,040.021a] वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् Bhg_18.021c [=MBh_06,040.021c] यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहइतुकम् Bhg_18.022a [=MBh_06,040.022a] अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् Bhg_18.022c [=MBh_06,040.022c] नियतं सङ्गरहितम् अरागद्वेषतः कृतम् Bhg_18.023a [=MBh_06,040.023a] अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते Bhg_18.023c [=MBh_06,040.023c] यत् तु कामेप्सुना कर्म साहंकारेण वा पुनः Bhg_18.024a [=MBh_06,040.024a] क्रियते बहुलायासं तद् राजसम् उदाहृतम् Bhg_18.024c [=MBh_06,040.024c] अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् Bhg_18.025a [=MBh_06,040.025a] मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते Bhg_18.025c [=MBh_06,040.025c] मुक्तसङ्गो ऽनहंवादी धृत्युत्साहसमन्वितः Bhg_18.026a [=MBh_06,040.026a] सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते Bhg_18.026c [=MBh_06,040.026c] रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मको ऽशुचिः Bhg_18.027a [=MBh_06,040.027a] हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः Bhg_18.027c [=MBh_06,040.027c] अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः Bhg_18.028a [=MBh_06,040.028a] विषादी दीर्घसूत्री च कर्ता तामस उच्यते Bhg_18.028c [=MBh_06,040.028c] बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु Bhg_18.029a [=MBh_06,040.029a] प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय Bhg_18.029c [=MBh_06,040.029c] प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये Bhg_18.030a [=MBh_06,040.030a] बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी Bhg_18.030c [=MBh_06,040.030c] यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च Bhg_18.031a [=MBh_06,040.031a] अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी Bhg_18.031c [=MBh_06,040.031c] अधर्मं धर्मम् इति या मन्यते तमसावृता Bhg_18.032a [=MBh_06,040.032a] सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी Bhg_18.032c [=MBh_06,040.032c] धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः Bhg_18.033a [=MBh_06,040.033a] योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी Bhg_18.033c [=MBh_06,040.033c] यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन Bhg_18.034a [=MBh_06,040.034a] प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी Bhg_18.034c [=MBh_06,040.034c] यया स्वप्नं भयं शोकं विषादं मदम् एव च Bhg_18.035a [=MBh_06,040.035a] न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी Bhg_18.035c [=MBh_06,040.035c] सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ Bhg_18.036a [=MBh_06,040.036a] अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति Bhg_18.036c [=MBh_06,040.036c] यत् तदग्रे विषम् इव परिणामे ऽमृतोपमम् Bhg_18.037a [=MBh_06,040.037a] तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् Bhg_18.037c [=MBh_06,040.037c] विषयेन्द्रियसंयोगाद् यत् तदग्रे ऽमृतोपमम् Bhg_18.038a [=MBh_06,040.038a] परिणामे विषम् इव तत् सुखं राजसं स्मृतम् Bhg_18.038c [=MBh_06,040.038c] यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः Bhg_18.039a [=MBh_06,040.039a] निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् Bhg_18.039c [=MBh_06,040.039c] न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः Bhg_18.040a [=MBh_06,040.040a] सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः Bhg_18.040c [=MBh_06,040.040c] ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप Bhg_18.041a [=MBh_06,040.041a] कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः Bhg_18.041c [=MBh_06,040.041c] शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च Bhg_18.042a [=MBh_06,040.042a] ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् Bhg_18.042c [=MBh_06,040.042c] शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् Bhg_18.043a [=MBh_06,040.043a] दानम् ईश्वरभावश् च क्षत्रकर्म स्वभावजम् Bhg_18.043c [=MBh_06,040.043c] कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् Bhg_18.044a [=MBh_06,040.044a] परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् Bhg_18.044c [=MBh_06,040.044c] स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः Bhg_18.045a [=MBh_06,040.045a] स्वकर्मनिरतः सिद्धिं यथा विन्दति तच् छृणु Bhg_18.045c [=MBh_06,040.045c] यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् Bhg_18.046a [=MBh_06,040.046a] स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः Bhg_18.046c [=MBh_06,040.046c] श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् Bhg_18.047a [=MBh_06,040.047a] स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम् Bhg_18.047c [=MBh_06,040.047c] सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् Bhg_18.048a [=MBh_06,040.048a] सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः Bhg_18.048c [=MBh_06,040.048c] असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः Bhg_18.049a [=MBh_06,040.049a] नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति Bhg_18.049c [=MBh_06,040.049c] सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे Bhg_18.050a [=MBh_06,040.050a] समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा Bhg_18.050c [=MBh_06,040.050c] बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च Bhg_18.051a [=MBh_06,040.051a] शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च Bhg_18.051c [=MBh_06,040.051c] विविक्तसेवी लघ्वाशी यतवाक्कायमानसः Bhg_18.052a [=MBh_06,040.052a] ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः Bhg_18.052c [=MBh_06,040.052c] अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् Bhg_18.053a [=MBh_06,040.053a] विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते Bhg_18.053c [=MBh_06,040.053c] ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति Bhg_18.054a [=MBh_06,040.054a] समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् Bhg_18.054c [=MBh_06,040.054c] भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः Bhg_18.055a [=MBh_06,040.055a] ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् Bhg_18.055c [=MBh_06,040.055c] सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः Bhg_18.056a [=MBh_06,040.056a] मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् Bhg_18.056c [=MBh_06,040.056c] चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः Bhg_18.057a [=MBh_06,040.057a] बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव Bhg_18.057c [=MBh_06,040.057c] मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि Bhg_18.058a [=MBh_06,040.058a] अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि Bhg_18.058c [=MBh_06,040.058c] यद् अहंकारम् आश्रित्य न योत्स्य इति मन्यसे Bhg_18.059a [=MBh_06,040.059a] मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति Bhg_18.059c [=MBh_06,040.059c] स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा Bhg_18.060a [=MBh_06,040.060a] कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् Bhg_18.060c [=MBh_06,040.060c] ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति Bhg_18.061a [=MBh_06,040.061a] भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया Bhg_18.061c [=MBh_06,040.061c] तम् एव शरणं गच्छ सर्वभावेन भारत Bhg_18.062a [=MBh_06,040.062a] तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् Bhg_18.062c [=MBh_06,040.062c] इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया Bhg_18.063a [=MBh_06,040.063a] विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु Bhg_18.063c [=MBh_06,040.063c] सर्वगुह्यतमं भूयः शृणु मे परमं वचः Bhg_18.064a [=MBh_06,040.064a] इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् Bhg_18.064c [=MBh_06,040.064c] मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु Bhg_18.065a [=MBh_06,040.065a] माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे Bhg_18.065c [=MBh_06,040.065c] सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज Bhg_18.066a [=MBh_06,040.066a] अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः Bhg_18.066c [=MBh_06,040.066c] इदं ते नातपस्काय नाभक्ताय कदा चन Bhg_18.067a [=MBh_06,040.067a] न चाशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति Bhg_18.067c [=MBh_06,040.067c] य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति Bhg_18.068a [=MBh_06,040.068a] भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः Bhg_18.068c [=MBh_06,040.068c] न च तस्मान् मनुष्येषु कश् चिन् मे प्रियकृत्तमः Bhg_18.069a [=MBh_06,040.069a] भविता न च मे तस्माद् अन्यः प्रियतरो भुवि Bhg_18.069c [=MBh_06,040.069c] अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः Bhg_18.070a [=MBh_06,040.070a] ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः Bhg_18.070c [=MBh_06,040.070c] श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः Bhg_18.071a [=MBh_06,040.071a] सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् Bhg_18.071c [=MBh_06,040.071c] कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा Bhg_18.072a [=MBh_06,040.072a] कच्चिद् अज्ञानसंमोहः प्रनष्टस् ते धनंजय Bhg_18.072c [=MBh_06,040.072c] अर्जुन उवाच Bhg_18.073 [=MBh_06,040.073] नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत Bhg_18.073a [=MBh_06,040.073a] स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव Bhg_18.073c [=MBh_06,040.073c] संजय उवाच Bhg_18.074 [=MBh_06,040.074] इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः Bhg_18.074a [=MBh_06,040.074a] संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् Bhg_18.074c [=MBh_06,040.074c] व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् Bhg_18.075a [=MBh_06,040.075a] योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् Bhg_18.075c [=MBh_06,040.075c] राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् Bhg_18.076a [=MBh_06,040.076a] केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः Bhg_18.076c [=MBh_06,040.076c] तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः Bhg_18.077a [=MBh_06,040.077a] विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः Bhg_18.077c [=MBh_06,040.077c] यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः Bhg_18.078a [=MBh_06,040.078a] तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम Bhg_18.078c [=MBh_06,040.078c]