Bhagavadgita with the commentaries of Sridhara, (Madhusudana), Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 1.1 dh­tarëÂra उवाच धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय ॥1॥ श्रीधरः - शेषाशेष-मुख-व्याख्या-चातुर्यं त्व् एक-वक्त्रतः । दधानम् अद्भुतं वन्दे परमानन्द-माधवम् ॥ श्री-माधवं प्रणम्यो माधवं विश्वेशम् आदरात् । तद्-भक्ति-यन्त्रितः कुर्वे गीता-व्याख्यां सुबोधिनीम् ॥ bhëya-कार-मतं सम्यक् तद्-व्याख्यातृ-गिरस् तथा । यथामति समालोच्य गीता-व्याख्यां समारभे ॥ गीता व्याख्यायते यस्याः पाठ-मात्र-प्रयत्नतः । सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥ इह खलु सकल-लोक-हितावतारः परम-कारुणिको भगवान् देवकी-नन्दनस् तत्त्वाज्ञान-विजृम्भित-शोक-मोह-भ्रंशित-विवेकतया निज-धर्म-परित्याग-पूर्वक-पर-धर्माभिसन्धिनम् अर्जुनं धर्म-ज्ञान-रहस्योपदेश-प्लवेन तस्माच् छोक-मोह-सागराद् उद्दधार । तम् एव भगवद्-उपदिष्टम् अर्थं कृष्ण-द्वैपायनः सप्तभिः श्लोक-शतैर् उपनिबबन्ध । तत्र च प्रायशः श्री-कृष्ण-मुखाद् विनिःसृतान् एव श्लोकान् अलिखत् । कांश्चित् तत्-सङ्गतये स्वयं च व्यरचयत् । यथोक्तं गीता-माहात्म्ये - गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति । तत्र तावद् धर्मक्षेत्रे इत्य् आदिना । विषीदन्न् इदम् अब्रवीद् इत्य् अन्तेन ग्रन्थेन श्री-कृष्णार्जुन-संवाद-प्रस्तावाय कथा निरूप्यते । ततः परम् आसमाप्तेस् तयोर् धर्म-ज्ञानार्थे संवादः । तत्र धर्म-क्षेत्र इत्य् आदिना श्लोकेन dh­tarëÂrena हस्तिनापुर-स्थितं स्व-सारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्र-वृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितो ऽपि व्यास-प्रसाद-लब्ध-दिव्य-चक्षुः कुरुक्षेत्र-वृत्तान्तं साक्षात् पश्यन्न् इव dh­tarëÂrÃya निवेदयामास । दृष्ट्वा तु पाण्डवानीकम् इत्य् आदिना । dh­tarëÂra उवाचेति । धर्मक्षेत्र इति । भोः सञ्जय । धर्मक्षेते धर्म-भूमौ कुरुक्षेत्रे । धर्म-क्षेत्र इति कुरुक्षेत्र-विशेषणम् । एषाम् आदि-पुरुषः कश्चित् कुरु-नामा बभूव । तस्य कुरोर् धर्म-स्थाने मामका मत्-पुत्राः पाण्डु-पुत्राश् च युयुत्सवो योद्धुम् इच्छन्तः समवेताः मिलिताः सन्तः किम् अकुर्वत किं कृतवन्तः ॥1॥ विश्वनाथः - गौरांशुकः सत्-कुमुद-प्रमोदी स्वाभिख्यया गोस्-तमसो निहन्ता । श्री-कृष्ण-चैतन्य-सुध-निधिर् मे मनो ऽधितिष्ठन् स्वरतिं करोतु ॥ प्राचीन-वाचः सुविचार्य सो ऽहम् अज्ञो ऽपि गीतामृत-लेश-लिप्सुः । यतेः प्रभोर् एव मते तद् अत्र सन्तः क्षमध्वं शरणागतस्य ॥ इह खलु सकल-शास्त्राभिमत-श्रीमच्-चरण-सरोज-भजनः स्वयं भगवान् नराकृति-पर-ब्रह्म-श्री-वसुदेव-सूनुः साक्षाच्-छ्री-गोपाल-पुर्याम् अवतीर्यापार-परमातर्क्य-प्रापञ्चिक-सकल-लोचन-गोचरीकृतो भवाब्धि-निमज्जमानान् जगज्-जनान् उधृत्य स्व-सौन्दर्य-माधुर्यास्वादनया स्वीय-प्रेम-महाम्बुधौ निमज्जयामास । शिष्ट-रक्षा दुष्ट-निग्रह-व्रत-निष्ठा-महिष्ठ-प्रतिष्ठो ऽपि भुवो भार-दुःखापहार-मिषेण दुष्टानाम् अपि स्व-द्वेष्टॄणाम् अपि महा-संसार-ग्रासीभूतानाम् अपि मुक्ति-दान-लक्षणं परम-रक्षणम् एव कृत्वा स्वान्तर्धानोत्तर-काल-जनिष्यमाणान् अनाद्य्-अविद्या-बन्ध-निबद्न्हन-शोक-मोहाद्याकुलान् अपि जीवान् उद्धर्तुं शास्त्र-कृन्-मुनि-गण-गीयमान-यशश् च धर्तुं स्व-प्रिय-सखं तादृश-स्वेच्छा-वशाद् एव रण-मूर्धन्य् उद्भूत-शोक-मोहं श्रीमद्-अर्जुनं लक्ष्यीकृत्य काण्ड-त्रितयात्मक-सर्व-वेद-तात्पर्य-पर्यवसितार्थ-रत्नालङ्कृतं श्री-गीता-शास्त्रम् अष्टादशाध्यायम् antarbhÆtëÂÃdaÓa-विद्यं साक्षाद् विद्यमानीकृतम् इव परम-पुरुषार्थम् आविर्भावयाम्बभूव । तत्राध्यायानां षट्केनन् प्रथमेन निष्काम-कर्म-योगः । द्वितीयेन भक्ति-योगः । तृतीयेन ज्ञान-योगो दर्शितः । तत्रापि भक्ति-योगस्यातिरहस्यत्वाद् उभय-सङ्जीवकत्वेनाभ्यर्हितत्वात् सर्व-दुर्लभत्वाच् च मध्यवर्तीकृतः । कर्म-ज्ञानयोर् भक्ति-राहित्येन वैयर्थ्यात् ते द्वे भक्ति-मिश्रे एव सम्मतीकृते । भक्तिस् तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परम-प्रबला । ते द्वे कर्म-ज्ञाने विनैव विशुद्ध-प्रभावती अकिञ्चना अनन्यादि-शब्द-वाच्या । द्वितीया तु कर्म-ज्ञान-मिश्रेत्य् अखिलम् अग्रे विवृतीभविष्यति । अथार्जुनस्य शोक-मोहौ कथम्भूताव् इत्य् अपेक्षायां महाभारत-वक्ता श्री-वैशम्पायनो जनमेजयं प्रति तत्र भीष्म-पर्वणि कथाम् अवतारयति dh­tarëÂra उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्याः पाण्डवाश् च युधिष्ठिरादयः किं कृतवन्तस् तद् ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्य् एवातो युद्धम् एव कर्तुम् उद्यतास् ते तद् अपि किम् अकुर्वतेति केनाभिप्रायेण पृच्छसीत्य् अत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देव-यजनम् इति श्रुतेस् तत्-क्षेत्रस्य धर्म-प्रवर्तकत्वं प्रसिद्धम् । अतस् तत्-संसर्ग-महिम्ना यद्य् अधर्मिकाणाम् अपि दुर्योधनादीनां क्रोध-निवृत्त्या धर्मे मतिः स्यात् । पाण्डवास् तु स्वभावत एव धार्मिकास् ततो बन्धु-हिंसनम् अनुचितम् इत्य् उभयेषाम् अपि विवेके उद्भूते सन्धिर् अपि सम्भाव्यते । ततश् च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुम् इष्टो भावो बाह्यः । आभ्यन्तरस् तु सन्धौ सति पूर्ववत् सकण्टकम् एव राज्यं मद्-आत्मजानाम् इति मे दुर्वार एव विषादः । तस्माद् अस्माकीनो भीष्मस् त्व् अर्जुनेन दुर्जय एवेत्य् अतो युद्धम् एव श्रेयस् तद् एव भूयाद् इति तु तन्-मनोरथोपयोगी दुर्लक्ष्यः । अत्र धर्म-क्षेत्रे इति क्षेत्र-पदेन धर्मस्य धर्मावतारस्य सपरिकर-युधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्-पालकस्य श्री-कृष्णस्य कृषि-बल-स्थानीयत्वम् । कृष्ण-कृत-नाना-विध-साहाय्यस्य जल-सेचन-सेतु-बन्धनादि-स्थानीयत्वम् । श्री-कृष्ण-संहार्य-दुर्योधनादेर् धान्य-द्वेषि-धान्याकार-तृण-विशेष-स्थानीयत्वं च बोधितं सरस्वत्या ॥1॥ बलदेवः -- सत्यानन्ताचिन्त्य-शक्त्य्-एक-पक्षे सर्वाध्यक्षे भक्त-रक्षातिदक्षे । श्री-गोविन्दे विश्व-सर्गादि-कण्डे पूर्णानन्दे नित्यम् आस्तां मतिर् मे ॥ अज्ञान-नीरधिर् उपैति यया विशेषं भक्तिः परापि भजते परिपोषम् उच्चैः । तत्त्वं परं स्फुरति दुर्गमम् अप्य् अजस्रं साद्गुण्य-भृत् स्वरचितां प्रणमामि गीताम् ॥ अथ सुख-चिद्-घनः स्वयं भगवान् अचिन्त्य-शक्तिः पुरुषोत्तमः स्व-सङ्कल्पायत्त-विचित्र-जगद्-उदयादि-विरिञ्च्य्-आदि-सञ्चिन्त्य-चरणः स्व-जन्मादि-लीलया स्व-तुल्यान् सहाविर्भूतान् पार्षदान् प्रहर्षयंस् तयैव जीवान् बहून् अविद्याशार्दूलीवदनाद् विमोच्य स्वान्तर्धानोत्तर-भाविनो ऽन्यानुद्दिधीर्षुर् आहव-मूर्ध्नि स्वात्म-भूतम् अप्य् अर्जुनम् अवितर्क्य-स्व-शक्त्या समोहम् इव कुर्वन् तन्-मोह-विमार्जनापदेशेन सपरिकर-स्वात्म-याथात्म्यैक-निरूपिकां स्व-गीतोपनिषदम् उपादिशत् । तस्यां खल्व् ईश्वर-जीव-प्रकृति-काल-कर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभु-संविद् ईश्वरः । अणु-संविज् जीवः । सत्त्वादि-गुण-त्रयाश्रयो द्रव्यं प्रकृतिः । त्रैगुण्य-शून्यं जड-द्रव्यं कालः । पुं-प्रयत्न-निष्पाद्यम् अदृष्टादि-शब्द-वाच्यं कर्मेति । तेषां लक्षणानि । एष्व् ईश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्व् ईश्वर-वश्यानि । कर्म तु प्राग्-अभाववद् अनादि विनाशि च । तत्र संवित्-स्वरूपो ऽपीश्वरो जीवश् च संवेत्तास्मद्-अर्थश् च - विज्ञानम् आनन्दं ब्रह्म, यः सर्वज्ञः सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषः, इत्य् आदि श्रुतेः । सो ऽकामयत बहु स्याम्, सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इत्य् आदि श्रुतेश् च । न चोभयत्र महत्-तत्त्व-जातो ऽयम् अहङ्कारः । तदा तस्यानुत्पत्तेर् विलीनत्वाच् च । स च स च कर्ता भोक्ता सिद्धः सर्वज्ञः सर्व-वित् कर्ता बोद्धा इति पदेभ्यः । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेस् तूभयोस् तत् प्रव्यक्तम् । यद्यपि संवित्-स्वरूपात् संवेत्तृत्वादि नान्यत् प्रकाश-स्वरूपाद् रवेर् इव प्रकाशकत्वादि, तथापि विशेष-सामर्थ्यात् तद्-अन्यत्व-व्यवहारः । विशेषश् च भेद-प्रतिनिधिर् न भेदः । स च भेदाभावे ऽपि भेद-कार्यस्य धर्म-धर्मि-भावादि-व्यवहारस्य हेतुः |सत्ता सती भेदो भिन्नः कालः सर्वदास्तीत्य् आदिषु विद्वद्भिः प्रतीतः । तत्-प्रतीत्य्-अन्यथानुपपत्त्या - एवं धर्मान् पृथक् पश्यंस् तान् एवानुविधावति इति श्रुत्या च सिद्धः । इह हि ब्रह्म-धर्मान् अभिधाय तद्-भेदः प्रतिषिध्यते । न खलु भेद-प्रतिनिधेस् तस्याप्य् अभावे धर्म-धर्मि-भाव-धर्म-बहुत्वे शक्ये वक्तुम् इत्य् अनिच्छुभिर् अपि स्वीकार्याः स्युः त इमे ऽर्थाः शास्त्रे ऽस्मिन् यथास्थानम् अनुसन्धेयाः । इह हि जीवात्म-परमात्म-तद्-धाम तत्-प्राप्त्य्-उपायानां स्वरूपाणि यथावन् निरूप्यन्ते । तत्र जीवात्म-याथात्म्य-परमात्म-याथात्म्योपयोगितया परमात्म-याथात्म्यं तु तद्-उपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनः स्रष्टुर् उपकरणतयोपदिश्यते । तद्-उपायाश् च कर्म-ज्ञान-भक्ति-भेदात् त्रेध । तत्र श्रुत-तत्-तत्-फलनैर् अपेक्षेण कर्तृत्वाभिनिवेश-परित्यागेन चानुष्ठितस्य स्व-विहितस्य कर्मणः हृद्-विशुद्धि-द्वारा ज्ञान-भक्त्योर् उपकारित्वात् परम्परया तत्-प्राप्ताव् उपायत्वम् । तच् च श्रुति-विहित-कर्म हिंसा-शून्यम् अत्र मुख्यम् । मोक्ष-धर्मे पिता-पुत्रादि-संवादात् हिंसावत् तु गौणं विप्रकृष्टत्वात् तयोस् तु साक्षाद् एव तथात्वम् । ननु, तथानुष्ठितेन कर्मणा हृद्-विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषः । उच्यते, ज्ञानम् एव किञ्चिद् विशेषाद् भक्तिर् इति । निर्णिमेष-वीक्षण-कटाक्ष-वीक्षण-वदनयोर् अन्तरं चिद्-विग्रहतयानुसन्धिर् ज्ञानं तेन तत् सालोक्यादिः । विचित्र-लीला-रसाश्रयतयानुसन्धिस् तु भक्तिस् तया क्रोडीकृत-सालोक्यादि-तद्-वरीवस्यानन्द-लाभः पुमर्थः । भक्तेर् ज्ञानत्वं तु "सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति" इति श्रुतेः सिद्धम् । तद् इदं श्रवणादि-भावादि-शब्द-व्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्-सुखस्य विष्णोः कुन्तलादि-प्रतीकत्ववत् प्रत्येतव्यम् इति वक्ष्यामः । षट्-त्रिके ऽस्मिन् शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वर-भक्त्य्-उपयोगि-स्वरूप-दर्शनम् । तच् चान्तर्-गत-ज्ञान-निष्काम-कर्म-साध्यं निरूप्यते । मध्येन परम-प्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस् तन्-महिम-धी-पूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानाम् एवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्म-भक्ति-ज्ञान-पूर्वता-व्यपदेशस् तु तत्-तत्-प्राधान्येनैव । चरमे भक्तेः प्रतिपत्तेश् चोक्तिस् तु रत्न-सम्पुटोर्ध्व-लिखित-तत्-सूचक-लिपि-न्यायेन । अस्य शास्त्रस्य श्रद्धालुः सद्-धर्म-निष्ठो विजितेन्द्रियो ऽधिकारी । स च स-निष्ठ-परिनिष्ठित-निरपेक्ष-भेदात् त्रिविधः । तेषु स्वर्गादि-लोकान् अपि दिदृक्ष्र् निष्ठया स्व-धर्मान् हर्य्-अर्चन-रूपान् आचरन् प्रथमः । लोक-संजिघृक्षया तान् आचरन् हरि-भक्ति-निरतो द्वितीयः । स च स च साश्रमः । सत्य-तपो-जपादिभिर् विशुद्ध-चित्तो हर्य्-एक-निरतस् तृतीयो निराश्रमः । वाच्य-वाचक-भावः सम्बन्धः । वाच्य उक्त-लक्षणः श्री-कृष्णः । वाचकस् तद्-गीता-शास्त्रं तादृशः सो ऽत्र विषयः । अशेष-क्लेश-निवृत्ति-पूर्वकस् तत्-साक्षात्-कारस् तु प्रयोजनम् इत्य् अनुबन्ध-चतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्म-शब्दो ऽक्षर-शब्दश् च बद्ध-जीवेषु तद्-देहेषु च क्षर-शब्दः । ईश्वर-जीव-देहे मनसि बुद्धौ धृतौ यत्ने चात्म-शब्दः । त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृति-शब्दः । सत्ताभिप्राय-स्वभाव-पदार्थ-जन्मसु क्रियास्व् आत्मसु च भाव-शब्दः । कर्मादिषु त्रिषु चित्त-वृत्ति-निरोधे च योग-शब्दः पठ्यते । एतच् छास्त्रं खलु स्वयं भगवतः साक्षाद् वचनं सर्वतः श्रेष्ठं -- गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति पाद्मात् । dh­tarëÂrÃdi-वाक्यं तु तत्-सङ्गति-लाभाय द्वैपायनेन विरचितम् । तच् च लवणाकर-निपात-न्यायेन तन्-मयम् इत्य् उपोद्घातः । सङ्ग्राम-मूर्ध्नि संवादो यो ऽभूद् गोविन्द-पार्थयोः । तत्-सङ्गत्यै कथां प्राख्याद् गीतासु प्रथमे मुनिः ॥ इति तावद् भगवद्-अर्जुन-संवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्य् आदिभिः सप्त-विंशत्या । तद्-भगवतः पार्थ-सारथ्यं विद्वान् dh­tarëÂra÷ स्व-पुत्र-विजये सन्दिहानः सञ्जयं पृच्छतीत्य् आह । जन्मेजयं प्रति वैशम्पायनः dh­tarëÂra उवाचेति । युयुत्सवो योद्धुम् इच्छवो मामका मत्-पुत्राः पाण्डवाश् च कुरुक्षेत्रे समवेताः किम् अकुर्वतेति । ननु युयुत्सवः समवेता इति त्वम् एवात्थ्य ततो युधेरन्न् एव पुनः किम् अकुर्वतेति कस् ते भाव इति चेत्, तत्राह - धर्मक्षेत्र इति । "यद् अनु कुरुक्षेत्रं देवानां देव-यजनं सर्वेषां भूतानां ब्रह्म-सदनम् इत्य् आदि-श्रवणाद् धर्म-प्ररोहि-भूमि-भूतं कुरुक्षेत्रं प्रसिद्धम् । तत्-प्रभावाद् विनष्ट-विद्वेषा मत्-पुत्राः किं पाण्डवेभ्यस् तद्-राज्यं दातुं निश्चिक्युः । किं वा, पाण्डवाः सदैव धर्म-शीला धर्म-क्षेत्रे तस्मिन् कुल-क्षय-हेतुकाद् अधर्माद् भीता वन-प्रवेशम् एव श्रेयो विममृशुर् इति । हे सञ्जयेति व्यास-प्रसादाद् विनष्ट-राग-द्वेषस् त्वं तथ्यं वदेत्य्-अर्थः । पाण्डवानां मामकत्वानुक्तिर् dh­tarëÂrasya तेषु द्रोहम् अभिव्यनक्ति । धान्य-क्षेत्रात् तद्-विरोधिनां धान्याभासानाम् इव धर्म-क्षेत्रात् तद्-विरोधिनां धर्माभासानां त्वत्-पुत्राणाम् अपगमो भावीति धर्म-क्षेत्र-शब्देन गीर्-देव्या व्यज्यते ॥1॥ __________________________________________________________ BhG 1.2 संजय उवाच दृष्ट्वा तु पाण्डवानीकं vyƬhaæ दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥2॥ श्रीधरः - सञ्जय उवाच दृष्ट्वेत्य्-आदि । पाण्डवानाम् अनीकं सैन्यं vyƬhaæ व्यूह-रचनया अधिष्ठितं दृष्ट्वा द्रोणाचार्य-समीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वचनम् उवाच ॥2॥ विश्वनाथः - विदित-तद्-अभिप्रायस् तद्-आशांसितं युद्धम् एव भवेत् । किन्तु तन्-मनोरथ-प्रतिकुलम् इति मनसि कृत्वा उवाच दृष्ट्वेति । vyƬhaæ व्यूह-रचनयावस्थितम् । राजा दुर्योधनः सान्तर्भयम् उवाच । पश्यैताम् इति नवभिः श्लोकैः ॥2॥ बलदेवः - एवं जन्मान्धस्य प्रज्ञा-चक्षुषो dh­tarëÂrasya धर्म-प्रज्ञा-विलोपान् मोहान्धस्य मत्-पुत्रः कदाचित् पाण्डवेभ्यस् तद्-राज्यं दद्याद् इति विम्लान-चित्तस्य भावं विज्ञाय धर्मिष्ठः सञ्जयस् त्वत्-पुत्रः कदाचिद् अपि तेभ्यो राज्यं नार्पयुष्यतीति तत्-सन्तोषम् उत्पादयन्न् आह दृष्ट्वेति । पाण्डवानाम् अनीकं सैन्यं vyƬhaæ व्यूह-रचनयावस्थितम् । आचार्यं धनुर्-विद्या-प्रदं द्रोणम् उपसङ्गम्य स्वयम् एव तद्-अन्तिकं गत्वा राजा राज-नीति-निपुणः वचनम् अल्पाक्षरत्वं गम्भीरार्थत्वं सङ्क्रान्त-वचन-विशेषम् । अत्र स्वयम् आचार्य-सन्निधिगमनेन पाण्डव-सैन्य-प्रभाव-दर्शन-हेतुकं तस्यान्तर्-भयं गुरु-गौरवेण तद्-अन्तिकं स्वयम् आगतवान् अस्मीति भय-सङ्गोपनं च व्यज्यते । तद् इदं राज-नीति-नैपुण्याद् इति च राज-पदेन ॥2॥ __________________________________________________________ BhG 1.3 पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् । vyƬhÃæ द्रुपदपुत्रेण तव शिष्येण धीमता ॥3॥ श्रीधर: तद् एव वचनम् आह पश्यैताम् इत्य् आदिभिः नवभिः श्लोकैः । पश्येत्य् आदि हे आचार्य । पाण्डवानां महतीं विततां चमूं सेनां पश्य । तव शिष्येण द्रुपद-पुत्रेण धृष्टद्युम्नेन vyƬhÃæ व्यूह-रचनयाधिष्ठिताम् ॥3॥ विश्वनाथ: द्रुपद-पुत्रेण धृष्टद्युम्नेन तव शिष्येण स्व-वधार्थम् उत्पन्न इति जानतापि त्वयायम् अध्यापित इति तव मन्द-बुद्धित्वम् । धीमतेति शत्रोर् अपि त्वत्तः सकाशात् त्वद्-वधोपाय-विद्या गृहीतेत्य् अस्य महाबुद्धित्वं फल्-काले ऽपि पश्येति भावः ॥3॥ बलदेव: तत् तादृशं वचनम् आह पश्यैताम् इत्य् आदिना । प्रिय-शिष्येषु युधिष्ठिरादिषु स्नेहातिशयाद् आचार्यो न युध्येद् इति विभाव्य तत्-कोपोत्पादनाय तस्मिंस् तद्-अवज्ञां व्यञ्जयन्न् आह एताम् इति । एताम् अतिसन्निहितां प्रागल्भ्येनाचार्यम् अतिशूरं च त्वाम् अविगणय्य स्थितां दृष्ट्वा तद्-अवज्ञां प्रतीहीति, vyƬhÃæ व्यूह-रचनया स्थापितां । द्रुपद-पुत्रेणेति त्वद्-वैरिणा द्रुपदेन त्वद्-वधाय धृष्टद्युम्नः पुत्रो यज्ञाग्नि-कुण्डाद् उत्पादितो ऽस्तीति । तव शिष्येणेति त्वं स्व-शत्रुं जानन्न् अपि धनुर्-विद्याम् अध्यापितवान् असीति तव मन्द-धीत्वम् । धीमतेति शत्रोस् त्वत्तस् त्वद्-वधोपायो गृहीत इति तस्य सुधीत्वम् । त्वद्-अपेक्ष्यकारितैवास्माकम् अनर्थ-हेतुर् इति ॥3॥ __________________________________________________________ BhG 1.4-6 अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश् च द्रुपदश् च महारथः ॥4॥ धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् । पुरुजित् कुन्तिभोजश् च शैब्यश् च नरपुंगवः ॥5॥ युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् । सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः ॥6॥ श्रीधर: अत्रेत्य् आदि । अत्र अस्यां चम्वाम् । इषवो बाणा अस्यस् ते क्षिप्यन्ते एभिर् इति इषासाः धनूंषि । महान्त इष्वासो येषां ते महेष्वासाः । भीमार्जुनौ तावद् अत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शूराः शौर्येण क्षात्र-धर्मेणोपेताः सन्ति । तान् एव नामभिर् निर्दिशति युयुधानः सात्यकिः । किं च धृष्टकेतुर् इति । विक्रान्तो युधामन्युर् नामैकः । सौभद्रो ऽभिमन्युर् द्रौपदेयाः द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः पुत्राः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम् - एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥ अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः । चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥4-6॥ विश्वनाथ: अत्र चम्वाम् । महान्तः शत्रुभिश् छेत्तुम् अशक्या इष्वासा धनूंषि येषां ते । युयुधानः सात्यकिः । सौभद्रो ऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यो जाताः प्रतिविन्ध्यादयः । महारथादीनां लक्षणम् - एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥ अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः । चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥4-6॥ श्रीधर: नन्व् एकेन धृष्टद्युम्नेनाधिष्ठिताल्पिका सेनास्मदीयेनैकेनैव सुजेया स्याद् अतस् त्वं मा त्रासीर् इति चेत् तत्राह अत्रेति । अत्र चम्वां महान्तः शत्रुभिश् छेत्तुम् अशक्या इष्वासाश् चापा येषां ते । युद्ध-कौशलम् आशङ्क्याह भीमेति । युयुधानः सात्यकिः । महारथ इति युयुधानीदानां त्रयाणाम् । नर-पुङ्गव इति पुरुजिद्-आदीनां त्रयाणाम् । युद्येति विक्रान्त इति युधामन्योः । वीर्यवान् इत्य् उत्तमौजसश् चेति विशेषणम् । सौभद्रो ऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यः क्रमाद् द्रौपद्यां जाताः प्रतिविन्ध्य-श्रुतसेन-श्रुतकीर्ति-शतानीक-श्रुतकर्माख्याः पञ्च-पुत्राः । च-शब्दाद् अन्ये च घटोत्कचादयः । पाण्डवास् त्व् अतिख्यातत्वात् न गणिताः । ये एते सप्तदश गणिताः, ये चान्ये तत्-पक्षीयास् ते सर्वे महारथा एव । अतिरथस्याप्य् उपलक्षणम् एतत् । तल्-लक्षणं चोक्तम् - एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥ अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः । चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥4-6॥ __________________________________________________________ BhG 1.7 अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥7॥ श्रीधर: अस्माकम् इति । निबोध बुध्यस्व । नायका नेतारः । संज्ञार्थं सम्यग् ज्ञानार्थम् ॥7॥ विश्वनाथ: निबोध बुध्यस्व । संज्ञार्थं सम्यग् ज्ञानार्थम् ॥7॥ बलदेव: तर्हि किं पाण्डव-सैन्याद् भीतो ऽसीत्य् आचार्य-भावं सम्भाव्यान्तर्जाताम् अपि भीतिम् आच्छादयन् धार्ष्ट्येनाह - अस्माकम् इति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुध्यादि-बल-शालिनो नायका नेतारः । तान् संज्ञार्थं सम्यक् ज्ञानार्थं ब्रवीमीति । पाण्डव-प्रेम्णा त्वं चेन् नो योत्स्यसे, तदापि भीष्मादिभिर् मद्-विजयः सेत्स्यत्य् एवेति तत् कोपोत्पादनार्थं द्योत्यम् ॥7॥ __________________________________________________________ BhG 1.8-9 भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः । अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ॥8॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥9॥ श्रीधर: तान् एषाह भवान् इति द्वाभ्याम् । भवान् द्रोणः । समितिं संग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः । अन्ये चेति मद्-अर्थे मत्-प्रयोजनार्थं जीवितं त्यक्तुम् अध्यवसिता इत्य् अर्थः । नाना अनेकानि शस्त्रानि प्रहरण-साधनानि येषां ते । युद्धे विशारदा निपुणा इत्य् अर्थः ॥8-9॥ विश्वनाथ: सौमदत्तिर् भूरिश्रवाः । त्यक्त-जीविता इति जीवित-त्यागेनापि यदि मद्-उपकारः स्यात् तदा तद् अपि कर्तुं प्रवृत्ता इत्य् अर्थः । वस्तुतस् तु मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् इति भगवद्-उक्तेर् दुर्योधन-सरस्वती सत्यम् एवाह स्म ॥ 8-9॥ बलदेव: भवान् इति । भवान् द्रोणः । विकर्णो मद्-भ्राता कनिष्ठः । सौमदत्तिर् भूरिश्रवाः । समितिञ्जयः संग्राम-विजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्व् एतावन्त एव मत्-सैन्ये विशिष्टाः किन्त्व् असङ्ख्येयाः सन्तीत्य् आह अन्ये चेति । बहवो जयद्रथ-कृतवर्म-शल्य-प्रभृतयः । त्यक्तेत्य्-आदि कर्मणि निष्ठा जीवितानि त्यक्तुं कृत-निश्चया इत्य् अर्थः । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात् शौर्यातिरेकाद् युद्ध-पाण्डित्याच् च मद्-विजयः सिद्ध्येद् एवेति द्योत्यते ॥8-9॥ __________________________________________________________ BhG 1.10 अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥10॥ श्रीधर: ततः किं? अत आह - अपर्याप्तम् इत्य् आदि । तत् तथाभूतैः वीरैर् युक्तम् अपि भीष्मेणाभिरक्षितम् अपि अस्माकं बलं सैन्यं अपर्याप्तं तैः सह योद्धुं असमर्थं भाति । इदम् एतेषां पाण्डवानां बलं भीमाभिरक्षितम् सत् पर्याप्तं समर्थं भाति । भीष्मस्योभय-पक्षपातित्वात् अस्मद्-बलं पाण्डव-सैन्य्ं प्रत्यसमर्थम् । भीमस्यिक-पक्षपातित्वात् पाण्डवानां बलं समर्थम् ॥10॥ विश्वनाथ: अपर्याप्तम् अपरिपूर्णम् । पाण्डवैः सह योद्धुं अक्षमम् इत्य् अर्थः । भीष्मेणातिसूक्ष्म-बुद्धिना शस्त्र-शास्त्र-प्रवीणेनाभितो रक्षितम् अपि भीष्मस्योभय-पक्षपातित्वात् । एतेषां पाण्डवानां तु भीमेन स्थूल-बुद्धिना शस्त्र-शास्त्रानभिज्ञो ऽपि रक्षितम् पर्याप्तं परिपूर्णम् । अस्माभिः सह युद्धे प्रवीणम् इत्य् अर्थः ॥10॥ बलदेव: नन्व् उभयोः सैन्ययोस् तौल्यात् तवैव विजयः कथम् इत्य् आशङ्क्य स्व-सैन्याधिक्यम् आह अपर्याप्तम् इति । अपर्याप्तम् अपरिमितम् अस्माकं बलम् । तत्रापि भीष्मेण महा-बुद्धिमतातिरथेनाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितम् । तत्रापि भीमेन तुच्छ-बुद्धिनार्धरथेनाभिरक्षितम् । अतः सिद्ध-विजयो ऽहम् ॥10॥ __________________________________________________________ BhG 1.11 अयनेषु च सर्वेषु यथाभागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥11॥ विश्वनाथ: तस्माद् युष्माभिः सावधानैर् भवितुव्यम् इत्य् आह अयनेषु व्यूह-प्रवेश-मार्गेषु यथा-भागं विभक्ताः स्वां स्वां रण-भूमिम् अपरित्यज्यैवावस्थिता भवन्तो भीष्मम् एवाभितस् तथा रक्षन्तु यथान्यैर् युध्यमानो ऽयं पृष्ठतः कैश्चिन् न हन्यते । भीष्म-बलेनैवास्माकं जीवितम् इति भावः ॥11॥ बलदेव: अथैवं मद्-उक्ति-भावं विज्ञायाचार्यश् चेद् उदासीत तदा मत्-कार्य-क्षतिर् इति विभाव्य तस्मिन् स्व-कार्य-भारम् अर्पयन्न् आह अयनेष्व् इति । अयनेषु सैन्य-प्रवेश-वर्त्मसु यथाभागं विभक्तां स्वां स्वां युद्ध-भूमिम् अपरित्यज्यावस्थिता भवन्तो भवद्-आदयो भीष्ममे एवाभितो रक्षन्तु युद्धाभिनिवेशात् पार्श्वतः पृष्ठतश् चापश्यन्तं तं यथान्यो न विहन्यात् तथा कुर्वन्त्व् इत्य् अर्थः । सेनापतौ भीष्मे निर्बोधे मद्-विजय-सिद्धिर् इति भावः । अयम् आशयः - भीष्मो ऽस्माकं पित्यामहः । भवांस् तु गुरुः । तौ युवाम् अस्मद् एकान्त-हितैषिणौ विदितौ । यावक्ष-सदसि मद्-अन्यायं विदन्ताव् अपि द्रौपद्या न्यायं पृष्टौ नावोचतां मया तु पाण्डवेषु प्रतीतं स्नेहाभासं त्याजयितुं तथा निवेदितम् इति ॥11॥ __________________________________________________________ BhG 1.12 तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥12॥ श्रीधर: तद् एवं बहु-मान-युक्तं राज-वाक्यं श्रुत्वा भीष्मः किं कृतवान् । तद् आह तस्येत्य् आदि । तस्य राज्ञो हर्षं कुर्वन् पितामहो भीष्म उच्चैर् महान्तं सिंह-नादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान् ॥12॥ विश्वनाथ: ततश् च स्व-संमान-श्रवण-जनित-हर्षस् तस्य दुर्योधनस्य भव-विध्वंसनेन हर्षं सञनयितुं कुरु-वृद्धो भीष्मः सिंह-नादम् इति उपमाने कर्मणि चेति णमुल् सिंह इव विनद्येत्य् अर्थः ॥12॥ बलदेव: एवं दुर्योधन-कृतां स्व-स्तुतिम् अवधार्य स-हर्षो भीष्मस् तद्-अन्तर्-जातां भीतिम् उत्सादयितुं शङ्खं दध्माव् इत्य् आह । सिंह-नादम् इत्य् उपमाने कर्मणि चेति पाणिनि-सूत्रात् णमुल् । चात् कर्तर्य् उपमाने इत्य् अर्थः । सिंह इव विनद्येत्य् अर्थः । मुखतः किञ्चिद् अनुक्त्वा शङ्ख-नाद-मात्र-करणेन जय-पराजयौ खल्व् ईश्वराधीनौ त्वद्-अर्थे क्षत्र-धर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥12॥ __________________________________________________________ BhG 1.13 ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥13॥ श्रीधर: तद् एवं सेनापतेः भीष्मस्य युद्धोत्सवम् आलोक्य सर्वतो युद्धोत्सवः प्रवृत्त इय् आह तत इत्य् आदिना । पणवा मार्दलाः । आनकाः गोमुखाश् च वाद्य-विशेषाः । सहसा तत्-क्षणम् एवाभ्यहन्यन्त वादिताः । स च शङ्खादि-शब्दस् तुमुलो महान् अभूत् ॥13॥ विश्वनाथ: ततश् चोभयत्रैव युद्धोत्साहः प्रवृत्त इत्य् आह तत इति । पणवा मार्दलाः । आनकाः पटहाः । गोमुखा वाद्य-विशेषाः ॥13॥ बलदेव: तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्-सैन्ये सहसा तत्-क्षणम् एव शङ्खादयो ऽभ्यहन्यन्त वादिताः । कर्म-कर्तरि प्रयोगः । पणवादयस् त्रयो वादित्र-भेदाः । स शब्दस् तुमुल एकाकारतया महान् आसीत् ॥13॥ __________________________________________________________ BhG 1.14 ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥14॥ श्रीधर: ततः पाण्डव-सैन्ये प्रवृत्तं युद्धोत्साहम् आह तत इत्य् आदिभिः पञ्चभिः । ततः कौरव-सैन्य-वाद्य-कोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्री-कृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर् वादयामासतुः । ॥12॥ विश्वनाथ: Nothing ॥14॥ Baladeva: atha पाण्डव-सैन्ये प्रवृत्तं युद्धोसवम् आह तत इति । अन्येषाम् अपि रथ-स्थितत्वे सत्य् अपि कृष्णार्जुनयोः रथ-स्थितत्वोक्तिस् तद्-रथस्याग्नि-दत्तत्वं त्रैलोक्य-विजेतृत्वं महा-प्रभवत्वं च व्यज्यते ॥14॥ __________________________________________________________ BhG 1.15-18 päcajanyaæ हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥15॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश् च सुघोषमणिपुष्पकौ ॥16॥ काश्यश् च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥17॥ द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवीपते । सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥18॥ श्रीधर: तद् एव विभागेन दर्शयन्न् आह päcajanyam इति । päcajanyÃdÅni नामानि श्री-कृष्णादि-शङ्खानाम् । भीमः घोरं कर्म यस्य सः । वृकवत् उदरं यस्य स वृकोदरो महा-शङ्खं पौण्ड्रं दध्माव् इति । अनन्तेति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश् चेति । काश्यः काशिराजः । कथम्भूतः । परमः श्रेष्ठः इष्वासो धनुर् यस्य सः । द्रुपद इति । हे पृथिवीपते dh­tarëÂra ॥15-18|| विश्वनाथ: päcajanyÃdaya÷ शङ्खादीनां नामानि । अपराजितः केनापि पराजेतुम् अशक्यत्वात् । अथवा चापेन धनुषा राजितः प्रदीप्तः ॥15-18॥ बलदेव: päcajanyam इत्य् आदि päcajanyÃdaya÷ कृष्णादि-शङ्खानाम् आह्वयाः । अत्र हृषीकेश-शब्देन परमेश्वर-सहायित्वम् । päcajanyÃdi-शब्दैः प्रसिद्धाह्वयानेक-दिव्य-शङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्य् एभिर् युधिष्ठिरादीनां राज-सूय-याजित्व-हिडिम्बादि-निहन्तृत्व-दिग्विजयाहृतानन्त-धनत्वानि च व्यज्य पाण्डव-सेना-सूत्कर्षः सूच्यते । पर-सेनासु तद्-अभावाद् अपकर्षश् च । काश्य इति । काश्यः काशिराजः । परमेष्वासः महा-धुर्धरः । चापराजितो धनुषा दीप्तः । द्रुपद इति । पृथिवीपते हे dh­tarëÂreti तव दुर्मन्त्रणोदयः कुल-क्षय-लक्षणो ' नर्थः समासत इति सूच्यते ॥15-18॥ __________________________________________________________ BhG 1.19 स घोषो dhÃrtarëÂrÃïÃæ हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥19॥ श्रीधर - स च शङ्खानां नादस् त्वदीयानां महाभयं जनयामासेत्य् आह स घोष इत्य् आदि । dhÃrtarëÂrÃïÃæ त्वदीयानां हृण्डयाणि व्यदारयत् विदारितवान् । किं कुर्वन् । नभश् च पृथिवीं चैव तुमुलो ऽभ्यनुनादयन् प्रतिध्वनिभिर् अपूर्यन् ॥19॥ विश्वनाथ - Nothing. Baladeva - sa iti | पाण्डवैः कृतः शङ्ख-नादो dhÃrtarëÂrÃïÃæ भीष्मादीनां सर्वेषां हृण्डयाणि व्यदारयत् । तद्-विदारण-तुल्यां pŬÃm अजनयद् इत्य् अर्थः । तुमुलो ऽतितीव्रः अभ्यनुनादयन् प्रतिध्वनिभिः pûryann इत्य् अर्थः । dhÃrtarëÂrai÷ कृतस् तु शङ्खादिनादस् तुमुलो ऽपि तेषां किञ्चिद् अपि क्षोभं नाजनयत् तथानुक्तेर् इति बोध्यम् ॥19॥ __________________________________________________________ BhG 1.20-23 अथ व्यवस्थितान् दृष्ट्वा dhÃrtarëÂrÃn कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुर् उद्यम्य पाण्डवः ॥20॥ श्रीधर - एतस्मिन् समये श्री-कृष्णम् अर्जुनो विज्ञापयामासेत्य् आह अथ इत्य् आदिभिः चतुर्भिः श्लोकैः । अथेति अथानन्तरं व्यवस्थितान् युद्धोद्योगेन स्थितान् । कपिध्वजो ऽर्जुनः ॥20॥ विश्वनाथ - Nothing. Baladeva - एवं dhÃrtarëÂrÃïÃæ युद्धे भीतिं प्रदर्श्य पाण्डवानां तु तत्रोत्साहम् आह अथेति सार्धकेन । अथ रिपु-शङ्ख-नाद-कृतोत्साह-भङ्गानन्तरं व्यवस्थितान् तद्-भङ्ग-विरोधि-युयुत्सयावस्थितान् dhÃrtarëÂrÃn भीष्मादीन् कपिध्वजो ऽर्जुनो येन श्री-दाशरथेर् अपि महान्ति कार्यानि पुरा साधितानि तेन महावीरेण ध्वजम् अधितिष्ञ्हिता हनुमतानुगृहीतो भय-गन्ध-शून्य इत्य् अर्थः । हे महीपते प्रवृत्ते प्रवर्तमाने । हृषीकेशम् इति हृषीकेशं सर्वेन्द्रिय-प्रवर्तकं कृष्णं तद् इदं वाक्यम् उवाचेति । सर्वेश्वरो हरिर् येषां नियोज्यस् तेषां तद् एकान्त-भक्तानां पाण्डवानां विजये सन्देह-गन्धो ऽपि नेति भावः ॥20॥ __________________________________________________________ BhG 1.21-23 हृषीकेशं तदा वाक्यम् इदम् आह महीपते । सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥21॥ यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् । कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥22॥ योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः । dhÃrtarëÂrasya दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः ॥23॥ श्रीधर - तद् एव वाक्यम् आह सेनयोर् उभयोर् इत्य् आदि । यावद् एतान् इति । ननु त्वं योद्धा न तु युद्ध-प्रेक्षकस् तत्राह कैर् मयेत्य् आदि । कैः सह मया योद्धव्यम् । योत्स्यमानान् इति dhÃrtarëÂrasya दुर्योधनस्य प्रियं कर्तुम् इच्छन्तो ये इह समागताः तान् अहं द्रक्ष्यामि यावत् । तावद् उभयोः सेनयोर् मध्ये मे रथं स्थापयेत्य् अन्वयः ॥21-23॥ विश्वनाथ - Nothing. Baladeva -arjuna-वाक्यम् आह सेनयोर् इति । हे अच्युतेदि स्वभाव-सिद्धाद् भक्त-वात्सल्यात् पारमैश्वर्याच् च न च्यवसे स्मेति तेन तेन च नियन्तिर्तो भक्तस्य मे वाक्यात् तत्र रथं स्थितं कुरु निर्भय तत्र रथ-स्थापने फलम् आह यावद् इति । योद्धु-कामान् न तु सहास्माभिः सन्धिं चिकीर्षून् । अवस्थितान् न तु भीत्या प्रचलितान् । ननु त्वं योद्धा, न तु युद्ध-प्रेक्षकस् ततस् तद्-दर्शनेन किम् इति चेत् तत्राह कैर् इति । अस्मिन् बन्धूनाम् एव मिथो रणोद्योगे कैर् बन्धुभिः सह मम युद्धं भावीत्य् एतज्-j¤ÃnÃyaivaa मध्ये रथ-स्थापनम् इति । ननु बन्धुत्वाद् एएत् सन्धिम् एव विधात्स्यन्तीति चेत् तत्राह योत्स्यमानान् इति न तु सन्धिं विधास्यतः । अवेक्षे प्रत्येमि । दुर्बुद्धेः कुधियः स्वजीवनोपायानभिज्ञस्य युद्धे न तु दुर्बुद्ध्य्-अपनयने । अतो मद्-युद्ध-प्रतियोगि-निरीक्षणं युक्तम् इति ॥21-23॥ __________________________________________________________ BhG 1.24-25 एवम् उक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥24॥ भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥25॥ श्रीधर: ततः किं वृत्तम् । इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त इत्य् आदि । उडाका निद्रा तस्य ईशेन जित-निद्रेण अर्जुनेन एवम् उक्तः सन् । हे भारत, हे dh­tarëÂra सेनयोर् मध्ये रथानाम् उत्तमं रथं हृषीकेशः स्थापितवान् । भीष्म-द्रोण इति महीक्षितां राज्ञां च प्रमुखतः सम्मुखे रथं स्थापयित्वा । हे पार्थ एतान् कुरून् पश्येति श्री-भगवान् उवाच ॥24-25॥ विश्वनाथ: हृषीकेशः सर्वेन्द्रिय-नियन्ताप्य् एवम् उक्तो ऽर्जुनेनादिष्टः । अर्जुन-वाग्-इन्द्रिय-मात्रेणापि नियम्यो ऽभूद् इत्य् अहो प्रेअ-वश्यत्वं भगवत इति भावः । गुडाकेशेन गुडा यथा माधुर्य-मात्र-प्रकाशकास् तत् तथा स्वीय-स्नेह-रसास्वाद-प्रकाशका अकेशा विष्णु-ब्रह्म-शिवा यस्य तेन अकारो विष्णुः को ब्रह्मा ईशो महा-देवः । यत्र सर्वावतारि-cƬÃmaïÅndra÷ स्वयं भगवान् श्री-कृष्ण एव प्रेमाधीनः सन्न् आज्ञानुवर्ती बभूव । तत्र गुणावतारत्वात् तद्-अंशाः विष्णु-ब्रह्म-रुद्राः कथम् ऐश्वर्यं प्रकाशयन्तु । किन्तु स्वकर्तृकं स्नेह-रसं प्रकाश्यैव स्वं स्वं कृतार्थं मन्यन्त इत्य् अर्थः । यद् उक्तं श्री-भगवता पर-व्योम-नाथेनापि द्विजात्ममजा मे युवयोर् दिदृक्षुणा इति । यद् वा, गुडाको निद्रा तस्या ईशेन जित-निद्रेनेत्य् अर्थः । अत्रापि व्याख्यायां साक्षान् मायाया अपि नियन्ता यः श्री-कृष्णः स चापि येन प्रेम्णा विजित्य वशीकृतस् तेनार्जुनेन माया-वृत्तिर् निद्रा वराकी जितेति किं चित्रम् इति भावः । भीष्म-द्रोणयोः प्रमुखतः प्रमुखे सम्मुखे सर्वेषां महीक्षितां राज्ञां च । प्रमुखतः इति समास-प्रविष्टे ऽपि प्रमुखतः-शब्द आकृष्यते ॥24-25॥ बलदेव: ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जयः प्राह एवम् इति । गुडाका निद्रा तस्या ईशः स्व-सख-श्री-भगवद्-गुण-लावण्य-स्मृति-निवेशेन विजित-निद्रस् तत्-परम-भक्तस् तेनार्जुनेनैवम् उक्तः प्रवर्तितो हृषीकेशस् तच्-चित्त-वृत्त्य्-अभिज्ञो भगवान् सेनयोर् मध्ये भीष्म-द्रोणयोः सर्वेषां च महीक्षितां भू-भुजां च प्रमुखतः सम्मुखे रथोत्तमं अग्निदत्तं रथं स्थापयित्वोवाच हे पार्थ समवेतान् एतान् कुरून् पश्येति । पार्थ-हृषीकेश-शब्दाभ्याम् इदं सूच्यते मतिपितृ-स्वसृ-पुत्रत्वात् त्वत्-सारथ्यम् अहं करिष्याम्य् एव त्वं त्व् अधुनैव युयुत्सां त्यक्ष्यसीति किं शत्रु-सैन्य-वीक्षणेनेति सोपहासो भावः ॥24-25॥ __________________________________________________________ BhG 1.26 तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥26॥ श्रीधर: ततः किं प्रवृत्तम् इत्य् आह तत्रेत्य् आदि । पितॄन् पितृव्यान् इत्य् अर्थः । पुत्रान् पौत्रान् इति दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् इत्य् अर्थः । सखीन् मित्राणि । सुहृदः कृतोपकारांश् च अपश्यत् । विश्वनाथ: दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् । बलदेव: एवं भगवतोक्तो ऽर्जुनः पर-सेनाम् अपश्यद् इत्य् आह तत्रेति सार्धकेन । तत्र पर-सेनायां पितॄन् पितृव्यान् भूरिश्रवः-प्रभृतीन्, पितामहान् भीष्म-सोमदत्तादीन्, आचार्यान् द्रोण-कृपादीन्, मातुलान् शल्य-शकुन्य्-आदीन्, भ्रातॄन् दुर्योधनादीन्, पुत्रान् लक्ष्मणादीन्, पौत्रान् नप्तॄन्, लक्ष्मणादि-पुत्रान्, सखीन् वयस्यान् द्रौणि-सैन्धवादीन्, सुहृदः कृतवर्म-भगदत्तादीन् । एवं स्व-सैन्ये ऽप्य् उपलक्षणीयम् । उभयोर् अपि सेनयोर् अवस्थितान् तान् सर्वान् समीक्ष्येत्य् अन्वयात् ॥26॥ __________________________________________________________ BhG 1.27 तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् । कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥27॥ श्रीधर: ततः किं कृतवान् इत्य् आह तान् इति । सेनयोर् उभयोर् एवं समीक्ष्य कृपया महत्या आविष्टः विषण्णः सन् इदम् अर्जुनो ऽब्रवीत् । इत्य् उत्तरस्य अर्ध-श्लोकस्य वाक्यार्थः । आविष्टो व्याप्तः ॥27॥ विश्वनाथ: Nothing. Baladeva: atha सर्वेश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्वम् उद्दिधीर्षुर् अर्जुनं शिष्यं कर्तुं तत्-स्व-धर्मे ऽपि युद्धे मा हिंस्यात् सर्व-भूतानि इति श्रुत्य्-अर्थाभासेनाधर्मताम् आभास्य तं संमोहं कृतवान् इत्य् आह तान् समीक्ष्यते कौन्तेय इति स्वीय-पितृ-स्वसृ-पुत्रत्वोक्त्या तद्-धर्मो मोह-शोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्य् उक्तेः । स्वभाव-सिद्धस्य कृपेति द्योत्स्यते । अतः परयेति तद्-विशेषणम् । अपरयेति वा च्छेदः स्व-सैन्ये पूर्वम् अपि कृपास्ति पर-सैन्ये त्व् अपरापि साभूद् इत्य् अर्थः । विषीदन्न् अनुतापः विन्दन् । अत्रोक्ति-विषादयोर् ऐक-काल्याद्य्-उक्ति-काले विषाद-कार्याण्य्-अश्रु-कम्प-सन्न-कण्ठादीनि व्यज्यते ॥27॥ __________________________________________________________ BhG 1.28-29 दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥28॥ वेपथुश् च शरीरे मे रोमहर्षश् च जायते । गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ॥29॥ श्रीधर: किम् अब्रवीद् इत्य् अपेक्षायाम् आह दृष्ट्वेमान् इत्य् आदि यावद् अध्याय-समाप्ति । हे कृष्ण योद्धुम् इच्छतः पुरतः समवस्थितान् स्वजनान् बन्धु-जनान् दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपह्तुश् चेत्यादि । वेपथुः कम्पः । रोमहर्षः romäca÷ | स्रंसते निपतति । परिदह्यते सर्वतः सन्तप्यते ॥28-29॥ विश्वनाथ: दृष्ट्वेत्य् अत्र स्थितस्येत्य् अध्याहार्यम् ॥28-29॥ बलदेव: कौन्तेयः शोक-व्याकुलं यद् आह तद् अनुवदति दृष्ट्वेमम् इति । स्वजनं स्व-बन्धु-वर्गं जाताव् एक-वचनं स-गोत्र-बान्धव-ज्ञाति-बन्धु-स्व-स्वजनाः समाः इत्य् अमरः । दृष्ट्वासव्थितस्य मम गात्राणि कर-चरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादि-हेतुकाच् छोषाद् अतिशयित्वम् अस्य शोषस्य व्यज्यते । वेपथुः कम्पः । रोमहर्षः पुलकः । गाण्डीव-भ्रंशेनाधैर्यं त्वग्-दाह्नेअ हृद्-विदाहो दर्शितः ॥28-29॥ __________________________________________________________ BhG 1.30 न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥30॥ श्रीधर: अपि च न शक्नोमीत्य् आदि । विपरीतानि निमित्तानि अनिष्ट-सूचकानि शकुनानि पश्यामि ॥30॥ विश्वनाथ: विपरीतानि निमित्तानि धन-निमित्तको ऽयम् अत्र मे वास इतिवन् निमित्त-शब्दो ऽयं प्रयोजन-वाची । ततश् च युद्धे विजयिनो मम राज्य-लाभात् सुखं न भविष्यति, किन्तु तद्-विपरीतम् अनुताप-दुःखम् एव भावीत्य् अर्थः ॥30॥ बलदेव: अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रम्तीव चेति दौर्बल्य-मूर्च्छयोर् उदयः । निमित्तानि फलान्य् अत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्य-प्राप्तिर् आनन्दो न भविष्यति किन्तु तद्-विपरीतो ऽनुताप एव भावीति । निमित्त-शब्दः फल-वाची कस्मै निमित्तायात्र वससि इत्य् आदौ तथा प्रतीतेः ॥30॥ __________________________________________________________ BhG 1.31 न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥31॥ श्रीधर: किं च न चेत्य् आदि । आहवे युद्धे स्वजनं हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत् तत्राह न काङ्क्ष इति ॥31॥ विश्वनाथ: श्रेयो न पश्यामीति द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ । parivrì योग-युक्तश् च रणे चाभिमुखे हतः ॥ इत्य् आदिना हतस्यैव श्रेयो-विधानात् । हन्तुस् तु न किम् अप् सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्य् अत आह न काङ्क्ष इति ॥31॥ बलदेव: एवं तत्त्व-ज्ञान-प्रतिकूलं शोकम् उक्त्वा तत्-प्रतिकूलां विपरीत-बुद्धिम् आह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति । द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ । parivrì योग-युक्तश् च रणे चाभिमुखे हतः ॥ इत्य् आदिना हतस्य श्रेयः-स्मरणात् हन्तुर् मे न किञ्चिच् छ्रेयः । अस्वजनम् इति वा च्छेदः अस्वजन-वधे ऽपि श्रेयसो ऽभावात् स्वजन-वधे पुनः कुतस्तरां तद् इत्य् अर्थः । ननु यशो-राज्य-लाभो दृष्टं फलम् अस्तीति चेत् तत्राह न काङ्क्ष इति । राज्यादि-स्पृहा-विरहाद् उपाये विजये मम प्रवृत्तिर् न युक्ता, रन्धने यथा भोजनेछा-विरहिणः । तस्माद् अरण्य-निवसनम् एवास्माकं श्लाघ्य-जीवनत्वं भावीति ॥31॥ __________________________________________________________ BhG 1.32-35 किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा । येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥32॥ त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास् तथैव च पितामहाः ॥33॥ मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा । एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन ॥34॥ अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । निहत्य dhÃrtarëÂrÃn नः का प्रीतिः स्याज् जनार्दन ॥35।|| श्रीधर: एतद् एव प्रपञ्चयति किं नो राज्येन इत्य् आदि सार्ध-द्वयेन । त इमे इति । यद्-अर्थम् अस्माकं राज्यादिकम् अपेक्षितम् ते एते प्राण-धनानि त्यक्त्वा त्यागम् अङ्गीकृत्य युद्धार्थम् अवस्थिताः । अतः किम् अस्माकं राज्यादिभिः कृत्यम् इत्य् अर्थः । ननु यदि कृपया त्वम् एतान् न हंसि तर्हि त्वाम् एते राज्य-लोभेन हनिष्यन्त्य् एव । अतस् त्वम् एवैतान् हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतान् इत्य् आदि सार्धेन । घ्नतो ऽपि अस्मान् मारयतो ऽपि एतान् । अपीति । त्रैलोक्य-राज्यस्यापि हेतोः तत्-प्राप्त्य्-अर्थम् अपि हन्तुं नेच्छामि । किं पुनर् महीमात्र-प्राप्तय इत्य् अर्थः ॥32-35॥ विश्वनाथ: Nothing. Baladeva: govindeti | गाः सर्वेन्द्रिय-वृत्तीः विन्दसीति त्वम् एव मे मनोगतं प्रतीहीत्य् अर्थः । राज्याद्य्-अनाकाङ्क्षायां हेतुम् आह येषाम् इति । प्राणान् प्राणाशां धनानि9 धनाशाम् इति लक्सणया बोध्यम् । स्व-प्राण-व्यये ऽपि स्व-बन्धु-सुखार्था राज्य-स्पृहा स्यात् तेषाम् अप्य् अत्र नाश-प्राप्तेर् अपार्थैव युद्धे प्रवृत्तिर् इति भावः । ननु त्वं चेत् कारुणिकस् एतान् न हन्यास् तर्हि ते स्व-राज्यं निष्कण्टकं कर्तुं त्वाम् एव हन्युर् इति चेत् तत्राः एतान् इति । मां घ्नतो ऽपि हिंसतो ऽप्य् एतान् हन्तुम् अहं नेच्छामि । त्रैलोक्य-राज्यस्य प्राप्तये ऽपि किं पुनर् भू-मात्रस्य । नन्व् अन्वयान् हित्वा dh­tarëÂra-पुत्रा एव हन्तव्या, बहु-दुःख-दातॄणां तेषां घाते सुख-सम्भवाद् इति चेत् तत्राह निहत्येति । dhÃrtarëÂrÃn दुर्योधनादीन् निहत्य स्थितानां नः पाण्डावानां का प्रीतिः प्रसन्नता स्यान् न कापीति अचिर-सुखाभास-स्पृहया चिरतर-नरक-हेतु-bhrího न योग्य इति भावः । हे जनार्दनेति यद्य् एते हन्तव्यास् तर्हि भूभारापहारी त्वम् एव तान् हहि परेशस्य ते पाप-गन्ध-सम्बन्धो न भवेद् इति व्यज्यते ॥32-35॥ __________________________________________________________ BhG 1.36 पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः । तस्मान् नार्हा वयं हन्तुं dhÃrtarëÂrÃn स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥36॥ श्रीधर: ननु च अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ इति स्मरणाद् अग्नि-दाहादिभिः षड्भिर् हेतुभिर् एते तावद् आततायिनः आततायिनां च वधो युक्त एव । आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इति वचनात् । तत्राह पापम् एवेत्य् आदि-सार्धेन । आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रम् । तच् च धर्म-शास्त्रात् दुर्बलम् । यथोक्तं याज्ञवल्क्येन स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । अर्थ-शास्त्रात् तु बलवान् धर्म-शास्त्रम् इति स्थितिः ॥ इति । तस्माद् आततायिनाम् अप्य् एतेषाम् आचार्यादीनां वधे ऽस्माकं पापम् एव भवेत् । अन्याय्यत्वाद् अधर्मत्वाच् चैतद् वधस्य अमुत्र चेह वा न सुखं स्याद् इत्य् आह स्वजनम् इति ॥36॥ विश्वनाथ: ननु अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ इति । आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इत्य् आदि-वचनाद् एषां वध उचित एवेति । तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् । आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रं धर्म-शास्त्रात् दुर्बलम् । यद् उक्तं याज्ञवल्क्येन अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्मृतम् ॥ इति । तस्माद् आचार्यादीनां वधे पापं स्याद् एव । न चैहिकं सुखम् अपि स्याद् इत्य् आह स्वजनम् इति ॥36॥ बलदेव: ननु अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इत्य् उक्तेर् एषां षड्-विध्येनाततायिनां युक्तो वध इति चेत् तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् पापम् एव बन्धु-क्षय-हेतुकम् आश्रयेत् । अयं भावः आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रं मा हिंस्यात् सर्व-भूतानि इति धर्म-शास्त्रात् दुर्बलम् । अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ इति स्मृतेः । तस्माद् दुर्बलार्थ-शास्त्र-बलेन पूज्यानां द्रोण-भीष्मादीनां वधः पाप-हेतुर् एवेति । न च श्रेयो ऽनुपश्यामीत्य् आरभ्योक्तम् उपसंहरति तस्माद् इति । पाप-सम्भवात् । दैहिक-सुखस्याप्य् अभावाच् चेत्य् अर्थः । न हि गुरुभिर् बन्धु-जनैश् च विनास्माकं राज्य-भोगः सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस् त्वम् अश्रीके युद्धे कथं प्रवर्तयसिईति भावः ॥36॥ __________________________________________________________ BhG 1.37 यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः । कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥37॥ कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर् जनार्दन ॥38॥ श्रीधर: ननु तवैतेषाम् अपि बन्धु-वध-दोषे समाने सति यथैवैते बन्धु-वध-दोषम् अङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवान् अपि प्रवर्ततां किम् अनेन विषादेनेत्य् अत आह यद्यपीति द्वाभ्याम् । राज्य-लोभेनोपहतं भ्रष्ट-विवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर् दोषं प्रपश्यद्भिर् अस्मात् पापात् निवर्तितुं कथं न ज्ञेयं निवृत्ताव् एव बुद्धिः कर्तव्येत्य् अर्थः ॥37-38॥ विश्वनाथ: नन्व् एते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥37-38॥ बलदेव: ननु आहूतो न निवर्तेत द्यूताद् अपि रणाद् अपि विदितं क्षत्रियस्येति क्षत्र-धर्म-स्मरणात् तैर् आहूतानां भवतां युद्धे प्रवृत्तिर् युक्तेति चेत् तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस् तेषां हेतुर् अस्माकं तु लोभ-विरहान् न तत्र प्रवृत्तिर् इति । इष्ट-सावधानता-ज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टान् अनुबन्धि-वाच्यम् । यद् उक्तम् - फलतो ऽपि च यत् कर्म नानार्थेनानुबध्यते । केवल-प्रीति-हेतुत्वात् तद्-धर्म् इति कथ्यते ॥ इति । तथा च श्येनेनाभिचरन् यजेत इत्य् आदि शास्त्रोक्ते ऽपि श्येनादाव् इवानिष्टानुबन्धित्वाद् युद्धे ऽस्मिन् नः प्रवृत्तिर् न युक्तेति । आहूत इत्य् आदि शास्त्रं तु कुल-क्षय-दोषं विना भूत-विषयं भावि । हे जनार्दनेति प्राग्वत् ॥37-38॥ __________________________________________________________ BhG 1.39 कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥39॥ श्रीधर: तम् एव दोषं दर्शयति कुल-क्षय इत्य् आदि । सनातनाः परस्पराप्राप्ताः । उत अपि अवशिष्टं कृत्स्नम् अपि कुलम् अधर्मो ऽभिभवति व्याप्नोतीत्य् अर्थः ॥39॥ विश्वनाथ: कुल-क्षय इति सनातनाः कुल-परस्परा-प्राप्तत्वेन बहु-कालतः प्राप्ता इत्य् अर्थः ॥39॥ बलदेव: दोषम् एव प्रपञ्चयति कुल-क्षय इति । कुल-धर्माः कुलोचिता अग्नि-होत्रादयो धर्माः सनातनाः कुल-परस्पर-प्राप्ताः प्रणश्यन्ति कर्तुर् विनाशात् । उतेत्य् अप्य् अर्थे कृत्स्नम् इत्य् अनेन सम्बध्यते । धर्मे नष्टे सत्य् अवशिष्टं बालादि-कृत्स्नम् अपि कुलम् अधर्मो ऽभिभवति सतीत्य् अर्थः ॥39॥ __________________________________________________________ BhG 1.40 अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥40॥ श्रीधर: ततश् च अधर्माभिभवाद् इत्य् आदि ॥40॥ विश्वनाथ: प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावः ॥40॥ बलदेव: ततश् चाधर्माभिभवाद् इति । अस्मद्-भर्तृभिर् धर्मम् उल्लङ्घ्य yath¨akula-क्षय-लक्षणे पापे वर्तितं, तथास्माभिः पातिव्रत्यम् अवज्ञाय दुराचारे वर्तितव्यम् इति दुर्बुद्धि-हताः कुल-स्त्रियः प्रदुष्येयुर् इत्य् अर्थः ॥40॥ __________________________________________________________ BhG 1.41 संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः ॥41॥ श्रीधर: एवं सति सङ्कर इत्य् आदि । एषां कुल-घ्नानां पितरः पतन्ति । हि यस्मात् लुप्ताः पिण्डोदक-क्रिया येषां ते तथा । विश्वनाथ: Nothing. Baladeva: kulasya सङ्करः कुल-घ्नानां नरकायैवेति योजना । न केवलं कुल-घ्ना एव नरके पतन्ति, किन्तु तत्-पितरो ऽपीत्य् आह पतन्तीति हिर् हेतौ । पण्डादि दातॄणां पुत्रादीनाम् अभावाद् विलुप्त-पिण्डादि-क्रिया सन्तस् ते नरकायैव पतन्ति ॥41॥ __________________________________________________________ BhG 1.42 दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥42॥ श्रीधर: उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते लुप्यन्ते । जाति-धर्मा वर्ण-धर्माः कुल-धर्माश् चेति च-काराद् आश्रम-धर्मादयो ऽपि गृह्यन्ते ॥42॥ विश्वनाथ: दोषैर् इति । उत्साद्यन्ते लुप्यन्ते ॥42॥ बलदेव: उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते विलुप्यन्ते । जाति-धर्माः क्षत्रियत्वादि-निर्बन्धनाः । कुल-धर्मास् त्व् असाधारणाः । च-शब्दाद् आश्रम-धर्मा ग्राह्याः ॥42॥ __________________________________________________________ BhG 1.43 उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥43॥ श्रीधर: उत्सन्नेति । उत्सन्नाः कुल-धर्मा येषाम् इति उत्सन्न-जाति-धर्मानाम् अप्य् उपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् । प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । अपशात्-तापिनः कष्टान् निरयान् यान्ति दारुणान् ॥ इत्य् आदि वचनेभ्यः ॥43॥ विश्वनाथ: Nothing. Baladeva: utsanneti | जाति-धर्मादीनां उपलक्षणम् एतत् । अनुशुश्रुम श्रुतवन्तो वयं गुरु-मुखात् । प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । अपशात्-तापिनः कष्टान् निरयान् यान्ति दारुणान् ॥ इत्य् आदि वाक्यैः ॥43॥ __________________________________________________________ BhG 1.44 अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्यसुखलोभेन हन्तुं स्वजनम् उद्यताः ॥44॥ श्रीधर: बन्धु-वधाध्यवसायेन सन्त्य् उपमाने आह अहो बतेत्यादि । स्वजनं हन्तुम् उद्यता इति यत् एतन्-महत्-पापं कर्तुम् अध्यवसायं कृतवन्तो वयम् । अहो बत महत् कष्टम् इत्य् अर्थः ॥44॥ विश्वनाथ: Nothing. Baladeva: bandhu-वधाध्यवसायेनापि पापं सम्भाव्यानुपपन्नाह अहो इति । बतेति सन्देहे ॥44॥ __________________________________________________________ BhG 1.45 यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । dhÃrtarëÂrà रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥45॥ श्रीधर: एवं सन्तप्तः सन् मृत्युम् एवाशंसमान आह यदि माम् इत्य् आदि । अप्रतीकारं तुष्णीम् उपविष्टं मां यदि हनिष्यन्ति तर्हि तद्-धननं मम क्षेमतरम् अत्यन्तं हितं भवेत् पापानिष्पत्तेः ॥45॥ विश्वनाथ: Nothing. Baladeva: nanu tvayi bandhu-वधाद् विनिवृत्ते ऽपि भीष्मादिभिर् युद्धोत्सुकैस् त्व-वधः स्याद् एव ततः किं विधेयम् इति चेत् तत्राह यदि माम् इत्य् आदि । अप्रतीकारम् अकृत-मद्-वधाध्यवसाय-पाप-प्रायश्चित्तम् । क्षेमतरम् अतिहितं प्राणान्त-प्रायश्चित्तेनैवैतत् पापावमर्जनम् । भीष्मादयस् तु न तत्-पाप-फलं प्राप्स्यन्त्य् एवेति भावः ॥45॥ __________________________________________________________ BhG 1.46 एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥46॥ श्रीधर: ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त्वेत्य् आदि । सङ्ख्ये सङ्ग्रामे रथोपस्थे रथस्योपरि उपाविशत् उपविवेश । शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥46॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्याम् अर्जुन-विषादो नाम प्रथमो ऽध्यायः ॥ विश्वनाथ: सङ्ख्ये सङ्ग्रामे । रथोपस्थे रथोपरि । इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु प्रथमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥46॥ बलदेव: ततः किम् अभूद् इत्य् अपेक्षायां सञ्जय उवाच एवम् उत्वेति । सङ्ख्ये युद्धे रथोपस्थे रथोपरि उपाविशत् उपविवेश । पूर्वं युद्धाय प्रतियोद्धृ-विलोकनाय चोत्थितः सन् ॥ अहिंस्रस्यात्म-जिज्ञासा दयार्द्रस्योपजायते । तद् विरुद्धस्य नैवेति प्रथमाद् उपधारितम् ॥46॥ ********************************************************** भगवद्गित 2 BhG 2.1 संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥1॥ श्रीधरः : द्वितीये शोक-संतप्तम् अर्जुनं ब्रह्म-विद्यया । प्रतिबोध्य हरिश् चक्रे स्थित-प्रज्ञस्य लक्षणम् । ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जय उवाच - तं तथेत्य् आदि । अश्रुभिः पूर्णे आकुले ईक्षणे यस्य तं तथा, उक्त-प्रकारेण विसम् अर्जुनं प्रति मधुसूदन इदं वाक्यम् उवाच ॥1॥ मधुसूदनः : अहिंसा परमो धर्मो भिक्षाशनं चेत्य् एवं-लक्षणया बुद्ध्या युद्ध-वैमुख्यम् अर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यम् अप्रचलितम् अवधार्य स्वस्थ-हृदयस्य dh­tarëÂrasya हर्ष-निमित्तां ततः किं वृत्तम् इत्य् आकाङ्क्षाम् अपनिनीषुः संजयस् तं प्रत्युक्तवान् इत्य् आह वैशम्पायनः । कृपा ममैत इति व्यामोह-निमित्तः स्नेह-विशेषः । तयाविष्टं स्वभाव-सिद्ध्या व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश् च कर्तृत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अतएव विषीदन्तं स्नेह-विषयी-भूत-स्वजन-विच्छेदाशङ्का-निमित्तः शोकापर-पर्यायश् चित्त-व्याकुली-भावो विषादस् तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्यागन्तुकत्वं सूचितम् । अतएव कृपा-विषाद-वशाद् अश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य तम् । एवम् अश्रु-पात-व्याकुली-भावाख्य-कार्य-द्वय-जनकतया परिपोषं गताभ्यां कृपा-विषादाभ्याम् उद्विग्नं तम् अर्जुनम् इदं सोपपत्तिकं वक्ष्यमाणं वाक्यम् उवाच न तूपेक्षितवान् । मधुसूदन इति । स्वयं दुष्ट-निग्रह-कर्तार्जुनं प्रत्य् अपि तथैव वक्ष्यतीति भावः ॥1॥ विश्वनाथः : आत्मानात्म-विवेकेन शोक-मोह-तमो नुदन् । द्वितीये कृष्ण-चन्द्रो ऽत्र प्रोचे मुक्तस्य लक्षणम् ॥1॥ बलदेवः : द्वितीये जीव-याथात्म्य-ज्ञानं तत्-साधनं हरिः । निष्काम-कर्म च प्रोचे स्थित-प्रज्ञस्य लक्षणम् ॥ एवम् अर्जुन-वैराग्यम् उपश्रुत्य स्व-पुत्र-राज्याभ्रंशाशया हृष्यन्तं dh­tarëÂram आलक्ष्य सञ्जय उवाच तं तथेति । मधुसूदन इति तस्य शोकम् अपि मधुवन् निहनिष्यतीति भावः ॥1॥ __________________________________________________________ BhG 2.2 श्री-भगवान् उवाच कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥2॥ श्रीधरः : तद् एव वाक्यम् आह श्री-भगवान् उवाच कुत इति । कुतो हेतोस् त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितम् अयं मोहः प्राप्तः, यत आर्यैर् असेवितम् । अस्वर्ग्यम् अधर्म्यम् अयशस्करं च ॥2॥ मधुसूदनः : तद् एव भगवतो वाक्यम् अवतारयति कुतस् त्वेति । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [ViP 6.74] समगस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्-साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यम् अप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्य-योगे मतुप् । तथा- उत्पत्तिं च विनाशं च भूतानाम् आगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [ViP 6.78] अत्र भूतानाम् इति प्रत्येकं सम्बध्यते । उत्पत्ति-विनाश-शब्दौ तत्-कारणस्याप्य् उपलक्षकौ । आगति-गती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्-छब्दार्थः श्री-वासुदेव एव पर्यवसित इति तथोच्यते । इदं स्वधर्मात् पराङ्मुखत्वं कृपा-व्यामोहाश्रु-पातादि-पुरः-सरं कश्मलं शिष्ट-गर्हितत्वेन मलिनं विषमे स-भये स्थाने त्वा त्वां सर्व-क्षत्रिय-प्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् ? किं मोक्षेच्छातः ? किं वा स्वर्गेच्छातः ? इति किं-शब्देनाक्षिप्यते । हेतु-त्रयम् अपि निषेधति त्रिभिर् विशेसणैर् उत्तरार्धेन । आर्यैर् मुमुक्षुभिर् न जुष्टम् असेवितम् । स्व-धर्मैर् आशय-शुद्धि-द्वारा मोक्स् इच्छद्भिर् अपक्व-कषायैर् मुमुक्षुभिः कथं स्व-धर्मस् त्याज्य इत्य् अर्थः । संन्यासाधिकारी तु पक्व-कषायो ऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्ग-हेतु-धर्म-विरोधित्वान् न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्य्-अभाव-करम् अपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्ष-कामैः स्वर्ग-कामैः कीर्ति-कामैश् च वर्जनीयम् । तत् काम एव त्वं सेवस्व इत्य् अहो अनुचितं चेष्टितं तवेति भावः ॥2॥ विश्वनाथः : कश्मलं मोहः । विषमे ऽत्र सङ्ग्राम-सङ्कटे । कुतो हेतोः । उपस्थितं त्वां प्राप्तम् अभूत् । अनार्य-जुष्टं सुप्रतिष्ठित-लोकैर् असेवितम् । अस्वर्ग्यम् अकीर्तिकरम् इति पारत्रिकैहिक-सुख-प्रतिकूलम् इत्य् अर्थः ॥2॥ बलदेवः : तद् वाक्यम् अनुवदति श्री-भगवान् इति । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [ViP 6.74] इति पराशरोक्तैश्वर्यादिभिः षड्भिर् नित्यं विशिष्टः । समग्रस्येत्य् एतत् षट्सु योज्यम् । हे अर्जुन ! इदं स्व-धर्म-वैमुख्यं कश्मलं शिष्ट-निन्द्यत्वान् मलिनं कुतो हेतोस् त्वां क्षत्रिय-cƬÃmaïiæ समुपस्थितम् अभूत् ? विषमे युद्ध-समये । न च मोक्षाय स्वर्गाय कीर्तये वैतद्-युद्ध-वैराग्यम् इत्य् आह अनार्येति । आर्यैर् मुमुक्षुभिर् न जुष्टम् सेवितम् । आर्याः खलु हृद्-विशुद्धये स्वधर्मान् आचरन्ति । अस्वर्ग्यं स्वर्गोपलम्भक-धर्म-विरुद्धम् । अकीर्ति-करं कीर्ति-विप्लावकम् ॥2॥ __________________________________________________________ BhG 2.3 क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥3॥ श्रीधरः : क्लैब्यं मा स्म गम इति । तस्मात् हे पार्थ ! क्लैब्यं कातर्यं मा स्म गमः । न प्राप्नुहि । यतस् त्वयि एतन् नोपपद्यते योग्यं न भवति । क्षुद्रं तुच्छं हृदय-दौर्बल्यं कातर्यं युद्धाय उत्तिष्ठ, हे परन्तप शत्रु-तापन ! ॥3॥ मधुसूदनः : ननु बन्धु-सेनावेक्षण-जातेनाधैर्येण धनुर् अपि धारयितुम् अशक्नुवता मया किं कर्तुं शक्यम् इत्य् अत आह क्लैब्यम् इति । क्लैब्यं क्लीब्-भावम् अधैर्यम् ओजस्-तेज-आदि-भङ्ग-रूपं मा स्म गमो मा गा । हे पार्थ पृथा-तनय! पृथया देव-प्रसाद-लब्धे तत्-तनय-मात्रे वीर्यातिशयस्य प्रसिद्धत्वात् पृथा-तनयत्वेन त्वं क्लैब्यायोग्य इत्य् अर्थः । अर्जुनत्वेनापि तद्-अयोग्यत्वम् आह नैतद् इति । त्वयि अर्जुने साक्षान्-महेश्वरेणापि सह कृताहवे प्रख्यात-महा-प्रभावे नोपपद्यते न युज्यत एतत्-क्लैब्यम् इत्य् असाधारण्येन तद्-अयोग्यत्व-निर्देशः । ननु न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः इति पूर्वम् एव मयोक्तम् इत्य् आशङ्क्याह क्षुद्रम् इति । हृदय-दौर्बल्यं मनसो भ्रमणादि-रूपम् अधैर्यं क्षुद्रत्व-कारणत्वात् क्षुद्रं सुनिरसनं वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव । हे परन्तप ! परं शत्रुं तापयतीति तथा संबोध्यते हेतु-गर्भम् ॥3॥ विश्वनाथः : क्लैब्यं क्लीब्-धर्मं कातर्यम् । हे पार्थेति त्वं पृथा-पुत्रः सन्न् अपि गच्छसि । तस्मान् मा स्म गमः, मा प्राप्नुहि, अन्यस्मिन् क्षत्र-बन्धौ वरम् इदम् उपपद्यताम्, त्वयि मत्-सखौ तु नोपयुज्यते । नन्व् इदं शौर्याभाव-लक्षणं क्लैब्यं मा शङ्किष्ठाः । किन्तु भीष्म-द्रोणादि-गुरुषु धर्म-दृष्ट्या विवेको ऽयं dhÃrtarëÂre«u तु दुर्बलेषु मद्-अस्त्राघातम् आसाद्य मर्तुम् उद्यतेषु दयैवेयम् इति तत्राह क्षुद्रम् इति । नैते तव विवेक-दये, किन्तु शोक-मोहाव् एव । तौ च मनसो दौर्बल्य-व्यञ्जकौ । तस्मात् हृदय-दौर्बल्यम् इदं त्यक्त्वा उत्तिष्ठ । हे परन्तप ! परान् शत्रून् तापयन् युध्यस्व ॥3॥ बलदेवः : ननु बन्धु-क्षयाध्यवसाय-दोषात् प्रकम्पितेन मया किं भाव्यम् इति चेत् तत्राह क्लैब्यम् इति । हे पार्थ ! देवराज-प्रसादात् पृथायाम् उत्पन्न ! क्लैब्यं कातर्यं मा स्म गमः प्राप्नुहि । त्वयि विश्व-विजेतरि मत्-सखे ऽर्जुने क्षत्र-बन्धाव् इवैतद् ईदृशं क्लैब्यं नोपयुज्यते । ननु न मे शौर्याभाव-रूपं क्लैब्यं किन्तु भीष्मादिषु पूज्येषु धर्म-बुद्ध्या विवेको ऽयं दुर्योधनादिषु भ्रातृषु मच्-छस्त्र-प्रहारेण मरिष्यत्सु कृपेयम् इति चेत् तत्राह क्षुद्रम् इति । नैते तव विवेक-कृपे, किन्तु क्षुद्रं लघिष्ठं हृदय-दौर्बल्यम् एव । तस्मात् तत् त्यक्त्वा युद्धायोत्तिष्ठ सज्जीभव । हे परन्तप ! शत्रु-तापनेति शत्रु-हास-पात्रतां मा गाः ॥3॥ __________________________________________________________ BhG 2.4 अर्जुन उवाच कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥4॥ श्रीधरः : नाहं कातरत्वेन युद्धात् उपरतो ऽस्मि, किन्तु युद्धस्य अन्याय्यत्वाद् अधर्म्यत्वाच् चेत्य् आह अर्जुन उवाच कथम् इति । भीष्म-द्रोणौ पूजार्हौ पूजायाम् अर्हो योग्यौ तौ प्रति कथम् अहं योत्स्यामि, तत्रापि इषुभिः यत्र वाचापि योत्स्यामीति वक्तुम् अनुचितं तत्र बाणैः कथं योत्स्यामीत्य् अर्थः । हे अरि-सूदन शत्रु-मर्दन ॥4॥ मधुसूदनः : ननु नायं स्वधर्मस्य त्यागः शोक-मोहादि-वशात् किन्तु धरत्वाभावाद् अधर्मत्वाच् चास्य युद्धस्य त्यागो मया क्रियत इति भगवद्-अभिप्रायम् अप्रतिपद्यमानस्यार्जुनस्याभिप्रायम् अवतारयति कथम् इति । भीष्मं पितामहं द्रोणाम् चाचार्यं सङ्ख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथम् ? न कथंचिद् अपीत्य् अर्थः । यतस् तौ पूजार्हौ कुसुमादिभिर् अर्चन-योग्यौ । पूजार्हाभ्यां सह krŬÃ-स्थाने ऽपि वाचापि हर्ष-फलम् अपि लीला-युद्धम् अनुचितं किं पुनर् युद्ध-भूमौ शरैः प्राण-त्याग-फलकं प्रहरणम् इत्य् अर्थः । मधुसूदनारिसूदनेति सम्बोधन-द्वयं शोक-व्याकुलत्वेन पूर्वापर-परामर्श-वैकल्यात् । अतो न मधुसूदनारिसूदनेत्य् अस्यार्थस्य पुनर् उक्तत्वं दोषः । युद्ध-मात्रम् अपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्य् अनेन सूचितम् । अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्हयोर् एव विवरणं भीष्मं द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देव-दत्तं यज्ञ-दत्तं चेतिवत् सम्बन्धः । अयं भावः - दुर्योधनादयो नापुरस्कृत्य भीष्म-द्रोणौ युद्धाय सज्जीभवन्ति । तत्र ताभ्यां सह युद्धं न तावद् धर्मः पूजादिवद् अविहितत्वात् । न चायम् अनिषिद्धत्वाद् अधर्मो ऽपि न भवतीति वाच्यम् । गुरुं हुङ्कृत्य त्वंकृत्य इत्य् आदिना शब्द-मात्रेणापि गुरु-द्रोहो यदानिष्ट-फलत्व-प्रदर्शनेन निषिद्धस् तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति ॥4॥ विश्वनाथः : ननु प्रतिबध्नाति हि श्रेयः पूज्य-पूजा-व्यतिक्रमः इति धर्म-शास्त्रम् । अतो ऽहं युद्धान् निवर्त इत्य् आह कथम् इति । प्रतियोत्स्यामि प्रतियोत्स्ये । नन्व् एतौ युध्येते तर्ह्य् अनयोः प्रतियोद्धा भवितुं त्वं किं न शक्नोषि ? सत्यं न शक्नोम्य् एवेत्य् आह पूजार्हाव् इति । अनयोश् चरणेषु भक्त्या कुसुमान्य् एव दातुम् अर्हामि न तु क्रोधेन तीक्ष्ण-शरान् इति भावः । भो वयस्य कृष्ण त्वम् अपि शत्रून् एव युद्धे हंसि, न तु सन्दीपनिं स्व-गुरुं, नापि बन्धून् यदून् इत्य् आह हे मधुसूदनेति । ननु माधवो यदव एव । तत्राह हे अरिसूदन ! मधुर् नाम दैत्यो यस् तवारिर् इति ब्रवीमीति ॥4॥ बलदेवः : ननु भीष्मादिषु प्रतियोद्धृषु सत्सु त्वया कथं न योद्धव्यम् । आहूतो न निवर्तेत इति युद्ध-विधानाच् च क्षत्रियस्येति चेत् तत्राह कथम् इति । भीष्मं पितामहं द्रोणं च विद्या-गुरुम् । इषुभिः कथं योत्स्ये ? यद् इमौ पूजार्हौ पुष्पादिभिर् अभ्यर्च्यौ, परिहास-वाग्भिर् अपि याभ्यां युद्धं न युक्तम् । ताभ्यां सहेषुभिस् तत् कथं युज्येत ? प्रतिबध्नाति हि श्रेयः पूज्य- पूज्य-पूजा-व्यतिक्रमः इति स्मृतेश् च । मधुसूदनारिसूदनेति सम्बोधन-पुनर्-उक्तिः । शोकाकुलस्य पूर्वोत्तरानुसन्धि-विरहात् । तद्-भावश् च त्वम् अपि शत्रून् एव युद्धे निहंसि न तूग्रसेन-सान्दीपन्य्-आदीन् पूज्यान् इति ॥4॥ __________________________________________________________ BhG 2.5 गुरून् अहत्वा हि mahÃnubhÃvä श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके । हत्वार्थ-कामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥5॥ श्रीधरः : तर्हि तान् अहत्वा तव देह-यात्रापि न स्याद् इति चेत्, तत्राह गुरून् इति । गुरून् द्रोणाचार्यादीन् अहत्वा पर-लोक-विरुद्धं गुरु-वधम् अकृत्वा इह-लोके भैक्ष्यं भिक्षान्नम् अपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखं, किन्तु इहैव च नरक-दुःखम् अनुभवेयम् इत्य् आह हत्वेति । गुरून् हत्वा इहैव तु रुधिरेण प्रदिग्धान् प्रकर्षेण लिप्तान् अर्थ-कामात्मकान् भोगान् अहं भुञ्जीय अश्नीयाम् । यद् वा अर्थ-कामान् इति गुरूणां विशेषणम् । अर्थ-तृष्णाकुलत्वाद् एते तावद् युद्धान् न निवर्तेरन् तस्माद् एतद् वधः प्रसज्येतैवेत्य् अर्थः । तथा च युधिष्ठिरं प्रति भीष्मेणोक्तं - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ इति [ंभ् 6.41.36] ॥5॥ मधुसूदनः : ननु भीष्म-द्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवम् अन्येषाम् अपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारः साम्प्रतम् उचितः - गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ् 5.178.24] इति स्मृतेः । तस्माद् एषां युद्ध-गर्वेणावलिप्तानाम् अन्याय-राज्य-ग्रहणेन शिष्य-द्रोहेण च कार्याकार्य-विवेक-शून्यानाम् उत्पथ-निष्ठानां वध एव श्रेयान् इत्य् आशङ्क्याह गुरून् इति । गुरून् अहत्वा पर-लोकस् तावद् अस्त्य् एव । अस्मिंस् तु लोके तैर् हृत-राज्यानां नो नृपादीनां निषिद्धं भैक्षम् अपि भोक्तुं श्रेयः प्रशस्यतरम् उचितं न तु तद्-वधेन राज्यम् अपि श्रेय इति धर्मे ऽपि युद्धे वृत्ति-मात्र-फलत्वं गृहीत्वा पापम् आरोप्य व्रते । नन्व् अवलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्य् आशङ्क्याह महानुभावान् इति । महानुभावः श्रुताध्ययन-तप-आचारादि-निबन्धनः प्रभावो येषां तान् । तथा च काल-कामादयो ऽपि यैर् वशीकृतास् तेषां पुण्यातिशय-शालिनां नावलिप्तत्वादि-क्षुद्र-पाप्म-संश्लेष इत्य् अर्थः । हिमहानुभावान् इत्य् एकं वा पदम् । हिमं jìyam अपहन्तीति हिमहा आदित्यो ऽग्निर् वा तस्यैवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात् तेषाम् अवलिप्तत्वादि-दोषो नास्त्य् एव । धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ [BhP 10.33.30] ननु यदार्थ-लुब्धाः सन्तो युद्धे प्रवृत्तास् तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [ंभ् 6.41.36] इत्य् आशङ्क्याह हत्वेति । अर्थ-लुब्धा अपि ते मद्-अपेक्षया गुरवो भवन्त्य् एवेति पुनर् गुरु-ग्रहणेनोक्तम् । तु-शब्दो ऽप्य् अर्थे ईदृशान् अपि गुरून् हत्वा भोगान् एव भुञ्जीय न तु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घञ् । ते च भोगा इहैव न पर-लोके । इहापि च रुधिर-प्रदिग्धा इवापयशो-व्याप्तत्वेनात्यन्त-जुगुप्सिता इत्य् अर्थः । यदेहाप्य् एवं तदा पर-लोक-दुःखं कियद् वर्णनीयम् इति भावः । अथवा गुरून् हत्वार्थ-कामात्मकान् भोगान् एव भुञ्जीय न तु धर्म-मोक्षाव् इत्य् अर्थ-काम-पदस्य भोग-विशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥5॥ विश्वनाथः : नन्व् एवं ते यदि स्वराज्ये ऽस्मिन् नास्ति जिघृक्षा, तर्हि कया वृत्त्या जीविष्यसीत्य् अत्राह गुरून् अहत्वेति । गुरु-वधम् अकृत्वा भैक्ष्यं क्षत्रियैर् विगीतम् अपि भिक्षान्नम् अपि भोक्तुं श्रेयः । ऐहिक-दुर्यशो-लाभे ऽपि पारत्रिकम् अमङ्गलं तु नैव स्याद् इति भावः । न चैव गुरवो ऽवलिप्ताः कार्याकार्यम् अजानन्तश् चाधार्मिक-दुर्योधनाद्य्-अनुगतास् त्याज्या एव । यद् उक्तं - गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ् 5.178.24] इति वाच्यम् । इत्य् आह - महानुभावान् इति । काल-कामादयो ऽपि यैर् वशीकृतास् तेषां भीष्मादीनां कुतस् तद्-दोष-सम्भव इति भावः । ननु - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [ंभ् 6.41.36] इति युधिष्ठिरं प्रति भीष्मेणैवोक्तम् अतः साम्प्रतम् अर्थ-कामत्वाद् एतेषां महानुभावत्वं प्राक्तनं विगलितम् ? सत्यम्, तद् अप्य् एतान् हतवतो मम दुःखम् एव स्याद् इत्य् आह अर्थ-कामानर्थ-लुब्धान् अप्य् एतान् कुरून् हत्वाहं भोगान् भुञ्जीय किन्त्व् एतेषां रुधिरेण प्रदिग्धान् प्रलिप्तान् एव । अयम् अर्थः - एतेषाम् अर्थ-लुब्धत्वे ऽपि मद्-गुरुत्वम् अस्त्य् एव, अतएवैतद्-वधे सति गुरु-द्रोहिणो मम खलु भोगो दुष्कृति-मिश्रः स्याद् इति ॥5॥ बलदेवः : ननु स्वराज्ये स्पृहा चेत् तव नास्ति तर्हि देह-यात्रा वा कथं सेत्स्यतीति चेत् तत्राह गुरून् इति । गुरून् अहत्वा गुरु-वधम् अकृत्वा स्थितस्य मे भैक्ष्यान्नं क्षत्रियाणां निन्द्यम् अपि भोक्तुं श्रेयः प्रशस्ततरम् । ऐहिक-दुर्यशो-हेतुत्वे ऽपि पर-लोकाविघातित्वात् । नन्व् एते भीष्मादयो गुरवो ऽपि युद्ध-गर्वावलेपात् छद्मना युष्मद्-राज्यापहारं युष्मद्-द्रोहं च कुर्वतां दुर्योधनादीनां संसर्गेण कार्याकार्य-विवेक-विरहाच् च सम्प्रति त्याज्या एव- गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ् 5.178.24] इति स्मृतेः । इति चेत् तत्राह - महानुभावान् इति । महान् सर्वोत्कृष्टो ऽनुभावो वेदाध्ययन-ब्रह्मचर्यादि-हेतुकः प्रभावो येषां तान् । काल-कामादयो ऽपि यद्-वश्यास् तेषां तद्-दोष-सम्बन्धो नेति भावः । ननु - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [ंभ् 6.41.36] इति भीष्मोक्तेर् अर्थ-लोभेन विक्रीतात्मनां तेषां कुतो महानुभावता ? ततो युद्धे हन्तव्यास् ते इति चेत् तत्राह हत्वार्थ-कामान् इति । अर्थ-कामान् अपि गुरून् हत्वाहम् इहैव लोके भोगान् भुञ्जीय, न तु पर-लोके । तांश् च रुधिर-प्रदिग्धान् तद्-रुधिर-मिश्रान् एव, न तु शुद्धान् भुञ्जीय तद्-धिंसया तल्-लाभात् । तथा च युद्ध-गर्वावलेपादि-मत्त्वे ऽपि तेषां मद्-गुरुत्वम् अस्त्य् एवेति पुनर् गुरु-ग्रहणेन सूच्यते ॥5॥ __________________________________________________________ BhG 2.6 न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः । यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे dhÃrtarëÂrÃ÷ ॥6|| श्रीधरः : किं च यद्यप्य् अधर्मम् अङ्गीकरिष्यामः तथापि किम् अस्माकं जयः पराजयो वा गरीयान् भवेद् इति न ज्ञायत इत्य् आह न चेद् इत्य् आदि । एतद् द्वयोर् मध्ये नो ऽस्माकं कतरत् किं नाम गरीयो ऽधिकतरं भविष्यतीति न विद्मः । तद् एव द्वयं दर्शयति । यद् वा एतान् वयं जयेम जेष्यामः यदि वा नो ऽस्मान् एते जयेयुः जेष्यन्तीति । जयो ऽपि किं चास्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयो ऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति एतान् वयं जयेम, नो ऽस्मान् वा एते जयेयुर् इति । किं च जयो ऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥6॥ मधुसूदनः : ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद् युद्धस्य च विहितत्वात् स्वधर्मत्वेन युद्धम् एव तत्र श्रेयस्करम् इत्य् आशङ्क्याह न चैतद् इति । एतद् अपि न जानीमो भैक्ष-युद्धयोर् मध्ये कतरन् नो ऽस्माकं गरीयः श्रेष्ठम् । किं भैक्षं हिंसा-शून्यत्वाद् उत युद्धं स्वधर्मत्वाद् इति । इदं च न विद्म आरब्धे ऽपि युद्धे यद् वा वयं जयेमातिशयीमहि यदि वा नो ऽस्मान् जयेयुर् dhÃrtarëÂrÃ÷ | उभयोः साम्य-पक्षो ऽप्य् अर्थाद् बोद्धव्यः । किं च जातो ऽपि जयो नः फलतः पराजय एव । यतो यान् बन्धून् हत्वा जीवितुम् अपि वयं नेच्छामः किं पुनर् विषयानुपभोक्तुम् ? त एवावस्थिताः संमुखे dhÃrtarëÂrà dh­tarëÂra-सम्बन्धिनो भीष्म-द्रोणादयः सर्वे ऽपि । तस्माद् भैक्षाद् युद्धस्य श्रेष्ठत्वं न सिद्धम् इत्य् अर्थः । तद् एवं प्राक्तनेन ग्रन्थेन संसार-दोष-निरूपणाद् अधिकारि-विशेषणान्य् उक्तानि । तत्र न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् अत्र रणे हतस्य परिव्राट्-समान-योग-क्षेमत्वोक्तेः अन्यच् छ्रेयो ऽन्यद् उतैव प्रेयः [KaÂhU 2.1] इत्य् आदि-श्रुति-सिद्धं श्रेयो मोक्षाख्यम् उपन्यस्तम् । अर्थाच् च तद् इतरद् अश्रेय इति नित्यानित्य-वस्तु-विवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्य् [GÅtà 1.32] अत्रैहिक-फल-विरागः । अपि त्रैलोक्य-राज्यस्य [GÅtà 1.35] हेतोर् इत्य् अत्र पारलौकिक-फल-विरागः । नरके नियतं वास [GÅtà 1.44] इत्य् अत्र स्थूल-देहातिरिक्त आत्मा, किं नो राज्येन [GÅtà 1.32] इति व्याख्यात-वर्त्मना शमः । किं भोगैर् [GÅtà 1.32] इति दमः । यद्यप्य् एते न पश्यन्ति [GÅtà 1.38] इत्य् अत्र निर्लोभता । तन् मे क्षेमतरं भवेद् [GÅtà 1.46] इत्य् अत्र तितिक्षा । इति प्रथमाध्यायार्थः संन्यास-साधन-सूचनम् । अस्मिंस् त्व् अध्याये श्रेयो भोक्तुं भैक्षम् अपि [GÅtà 2.5] इत्य् अत्र भिक्षा-चर्योपलक्षितः संन्यासः प्रतिपादितः ॥6॥ विश्वनाथः : किं च गुरु-द्रोहे प्रवृत्तस्यापि मम जयः पराजयो वा भवेद् इत्य् अपि न ज्ञायत इत्य् आह न चैतद् इत्य् आदि । तथापि नो ऽस्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयो ऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति -- एतान् वयं जयेम, नो ऽस्मान् वा एते जयेयुर् इति । किं च जयो ऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥6॥ बलदेवः : ननु भैक्ष-भोजनं क्षत्रियस्य विगर्हितं, युद्धं च स्व-धर्मं विजानन्न् अपि vibhëase इति चेत् तत्राह न चैतद् इति । एतद् वयं न विद्मः । भैक्ष्य-युद्धयोर् मध्ये नो ऽस्माकं कतरद् गरीयः प्रशस्ततरम् । हिंसा-विरहाद् भैक्षं गरीयः स्वधर्मत्वाद् युद्धं वेति, एतच् च न विद्मः । समारब्धे युद्धे वयं dhÃrtarëÂrÃn जयेम ते वा नो ऽस्मान् जयेयुर् इति । ननु महा-विक्रमिणां धर्मिष्ठानां च भवताम् एव विजयो भावीति चेत् तत्राह यान् एवेति । यान् dhÃrtarëÂrÃn भीष्मादीन् सर्वान् । न जिजीविषामो जीवितुम् अपि नेच्छामः किं पुनर् भोगान् भोक्तुम् इत्य् अर्थः । तथा च विजयो ऽप्य् अस्माकं फलतः पराजय एवेति । तस्माद् युद्धस्य भैक्षाद् गरीयस् त्वम् अप्रसिद्धम् इति । एवम् एतावता ग्रन्थेन तस्माद् एवंविच् छान्त-दान्त उपरतस् तितिक्षुः श्रद्धान्वितो भूत्वात्मन्य् एवात्मानं पश्येत् इति श्रुति-प्रसिद्धम् अर्जुनस्य ज्ञानाधिकारित्वं दर्शितम् । तत्र किं नो राज्येन [GÅtà 1.32] इति शम-दमौ । अपि त्रैलोक्य-राज्यस्य [GÅtà 1.35] इत्य् ऐहिक-पारत्रिक-भोगोपेक्षा-लक्षणा उपरतिः । भैक्षं भोक्तुं श्रेय इति द्वन्द्व-सहिष्णुत्व-लक्षणा तितिक्षा । गुरु-वाक्य-दृढ-विश्वास-लक्षणा श्रद्धा तूत्तर-वाक्ये व्यक्तीभविष्यति, न खलु शमादि-शून्यस्य ज्ञाने ऽस्त्य् अधिकारः पङ्गादेर् इव कर्मणीति ॥6॥ __________________________________________________________ BhG 2.7 कार्पण्य-दोषोपहत-स्वभावः पृच्छामि त्वां धर्म-saæmƬha-चेताः । यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥7॥ श्रीधरः : उपदेश-ग्रहणे स्वाधिकारं सूचयति कार्पण्येत्य् आदि । अर्थात् कार्पण्य-दोषोपहत-स्वभावः एतान् हत्वा कथं जीविष्याम इति कार्पण्यं दोसश् च स्वकुल-क्षय-कृतः, ताभ्याम् उपहतो ऽभिभूतः स्वभावः शौर्यादि-लक्षणो यस्य सो ऽहं त्वां पृच्छामि, तथा धर्मे saæmƬhaæ चेतो यस्य सः । युद्धं त्यक्त्वा भिक्षाटनम् अपि क्षत्रियस्य धर्मो ऽधर्मो वेति सन्दिग्ध-चित्तः सन्न् इत्य् अर्थः । अतो मे यन् निश्चितं श्रेयः युक्तं स्यात् तद् ब्रूहि । किं च ते ऽहं शिष्यः शासनार्हः । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥7॥ मधुसूदनः : गुरूपसदनम् इदानीं प्रतिपाद्यते समधिगत-संसार-दोष-जातस्यातितरां निर्विण्णस्य विधिवद् गुरुम् उपसन्नस्यैव विद्या-ग्रहणे ऽधिकारात् । तद् एवं भीष्मादि-संकट-वशात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [BAU 3.5.1] इति श्रुति-सिद्ध-भिक्षा-चर्ये 'rjunasyÃbhilëaæ प्रदर्श्य विधिवद् गुरूपसत्तिम् अपि तत्-सङ्कट-व्याजेनैव दर्शयति कार्पण्येति । यः स्वल्पाम् अपि चित्त-क्षतिं न क्षमते स कृपण इति लोके प्रसिद्धः । तद्-विधत्वाद् अखिलो ऽनात्म-विद् अप्राप्त-पुरुषार्थतया कृपणो भवति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रुतेः । तस्य भावः कार्पण्यम् अनात्माध्यासवत्त्वं तन्-निमित्तो ऽस्मिन् जन्मन्य् एत एव मदीयास् तेषु हतेषु किं जीवितेनेत्य् अभिनिवेश-रूपो ममता-लक्षणो दोषस् तेनोपहतस् तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योग-लक्षणो यस्य स तथा । धर्मे विषये निर्णायक-प्रमाणआदर्शनात् saæmƬhaæ किम् एतेषां वधो धर्मः किम् एतत्-परिपालनं धर्मः । तथा किं पृथ्वी-परिपालनं धर्मः किं वा यथावस्थितो ऽरण्य-निवास एव धर्म इत्य् आदि-संशयैर् व्याप्तं चेतो यस्य स तथा । न चैतद् विद्मः कतरन् नो गरीय इत्य् अत्र व्याख्यातम् एतत् । एवंविधः सन्न् अहं त्वा त्वाम् इदानीं पृच्छामि श्रेय इत्य् अनुषङ्गः । अतो यन् निश्चितम् ऐकान्तिकम् आत्यन्तिकं च श्रेयः परम-पुमर्थ-भूतं फलं स्यात् तन् मे मह्यं ब्रूहि । साधनानन्तरम् अवश्यम्भावित्वम् ऐकान्तिकतवं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्य् औषधे कृते कदाचिद् रोग-निवृत्तिर् न भवेद् अपि जातापि च रोग-निवृत्तिः पुनर् अपि रोगोत्पत्त्या विनाश्यते । एवं कृते ऽपि यागे प्रतिबन्ध-वशात् स्वर्गो न भवेद् अपि जातो ऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वम् आत्यन्तिकत्वं वा तयोः । तद् उक्तम् - दुःख-त्रयाभिघाताज् जिज्ञासा तद्-अपघातके हेतौ । दृष्टे सापार्था चेन् नैकान्तात्यन्ततो ऽभावात् ॥ (Sa.K. 1) इति । दृष्टवद् आनुश्रविकः स ह्य् अवैशुद्धि-क्षयातिशय-युक्तः । तद्-विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञ-विज्ञानात् ॥ (Sa.K. 1) इति । ननु त्वं मम सखा न तु शिष्यो ऽत आह शिष्यस् ते ऽहम् इति । त्वद्-अनुशासनयोग्यत्वाद् अहं तव शिष्य एव भवामि न सखा न्यून-ज्ञानत्वात् । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्व् अशिष्यत्व-शङ्कयोपेक्षणीयो ऽहम् इत्य् अर्थः । एतेन - तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [ंउण्डु 1.2.11], भृगुर् वै वारुणिः । वरुणं पितरम् उपससार । अधीहि भगवो ब्रह्मेति [तैत्तु 3.1] इत्य् आदि-गुरूपसत्ति-प्रतिपादकः श्रुत्य्-अर्थो दर्शितः ॥7॥ विश्वनाथः : ननु तर्हि सोपपत्तिकं शास्त्रार्थं त्वम् एव ब्रुवाणः क्षत्रियो भूत्वा भिक्षाटनं निश्चिनोषि तर्ह्य् अलं मद्-उक्त्येति तत्राह कार्पण्येति । स्वाभाविकस्य शौर्यस्य त्याग एव मे कार्पण्यम् । धर्मस्य सूक्ष्मा गतिर् इत्य् अतो धर्म-व्यवस्थायाम् अप्य् अहं mƬha-बुद्धिर् एवास्मि । अतस् त्वम् एव निश्चित्य श्रेयो ब्रूहि । ननु मद्-वाचस् त्वं पण्डत-मानित्वेन खण्डयसि चेत्, कथं ब्रूयाम् ? तत्राह शिष्यस् ते ऽहम् अस्मि । नातं परं वृथा खण्डयामीति भावः ॥7॥ बलदेवः : अथ तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [ंउण्डु 1.2.11], आचार्यवान् पुरुषो वेद [Chà 6.14.2] इत्य् आदि श्रुति-सिद्धां गुरूपसत्तिं दर्शयति कार्पण्येति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रवणाद् अब्रह्मवित्त्वं कार्पण्यम् । तेन हेतुना यो दोषो यान् एव हत्वेति बन्धु-वर्गम् अमतालक्षणस् तेनोपहत-स्वभावो युद्ध-स्पृहा-लक्षणः स्वधर्मो यस्य सः । धर्मे saæmƬhaæ क्षत्रियस्य मे युद्धं स्वधर्मस् तद् विहाय भिक्षाटनं वेत्य् एवं सन्दिहानं चेतो यस्य सः । ईदृशः सन्न् अहं त्वाम् इदानीं पृच्छामि - तस्मान् निश्चितं एकान्तिकं आत्यन्तिकं यन् मे श्रेयः स्यात् तत् त्वं ब्रूहि । साधनोत्तरम् अवश्यंभावित्वं ऐकान्तिकत्वं, भूतस्याविनाशित्वं आत्यन्तिकत्वम् । ननु शरणागतस्योपदेशः तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् इत्य् आदि-श्रुतेः । सखायं त्वां कथम् उपदिशामीति चेत् तत्राह शिष्यस् ते ऽहम् इति । शाधि शिक्षय ॥7॥ __________________________________________________________ BhG 2.8 न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥8॥ श्रीधरः : त्वम् एव विचार्य यद् युक्तं तत् कुर्व् इति चेत्, तत्राह न हि प्रपश्यामीति । इन्द्रियाणाम् उच्छोषणम् अतिशोषण-करं मदीयं शोकं यत् कर्म अपनुद्यात् अपनयेत् तद् अहं न प्रपश्यामीति । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि । तथा सुरेन्द्रत्वम् अपि यदि प्राप्स्यामि एवम् अभीष्टं तत् तत् सर्वम् अवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्य् अन्वयः ॥8॥ मधुसूदनः : ननु स्वयम् एव त्वं श्रेयो विचारय श्रुत-सम्पन्नो ऽसि किं पर-शिष्यत्वेनेत्य् अत आह नहीति । यच्-छ्रेयः प्राप्तं सत्-कर्तृ मम शोकम् अपनुद्याद् अपनुदेन् निवारयेत् तन् न पश्यामि हि यस्मात् तस्मान् मां शाधीति सो ऽहं भगवः शोचामि तं मा bhagavä छोकस्य पारं तारयतु [ChÃU 7.1.3] इति श्रुत्य्-अर्थो दर्शितः । शोकानपनोदे को दोष इत्य् आशङ्क्य तद्-विशेषणम् आह इन्द्रियाणाम् उच्छोषणम् इति । सर्वदा सन्ताप-करम् इत्य् अर्थः । ननु युद्धे प्रयतमानस्य तव शोक-निवृत्तिर् भविष्यति जेष्यसि चेत् तदा राज्य-प्राप्त्या द्वाव् एतौ पुरुषौ लोके इत्य् आदि-धर्म-शास्त्राद् इत्य् आशङ्क्याह अवाप्येत्य् आदिना । शत्रु-वर्जितं सस्यादि-सम्पन्नं च राज्यं तथा सुराणाम् आधिपत्यं हिरण्यगर्भत्व-पर्यन्तम् ऐश्वर्यम् अवाप्य स्थितस्यापि मम यच् छोकम् अपनुद्यात् तन् न पश्यामीत्य् अन्वयः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [Chà 8.1.6] इति श्रुतेः । यत्-कृतकं तद्-अनित्यम् इत्य् अनुमानात् प्रत्यक्षेणाप्य् ऐहिकानां विनाश-दर्शनाच् च नैहिक आमुत्रिको वा भोगः शोक-निवर्तकः किन्तु स्व-सत्ता-काले ऽपि भोग-पारतन्त्र्यादिना विनाश-काले ऽपि विच्छेदाच् छोक-जनक एवेति न युद्धं शोक-निवृत्तये ऽनुष्ठेयम् इत्य् अर्थः । एतेनेहामुत्र-भोग-विरागो ऽधिकारि-विशेषणत्वेन दर्शितः ॥8॥ विश्वनाथः : ननु मयि तव सख्य-भाव एव, न तु गौरवम् । अतस् त्वां कथम् अहं शिष्यं करोमि ? तस्माद् यत्र तव गौरवं तं कम् अपि द्वैपायनादिकं प्रपद्यस्व इत्य् अत आह न हीति । मम शोकम् अपनुद्यात् दूरीकुर्याद् एवं जनं न प्रकर्षेण पश्यामि त्रिजगत्य् एकं त्वां विना । स्वस्माद् अधिक-बुद्धिमन्तं बृहस्पतिम् अपि न जानामीत्य् अतः शोकार्त एव खलु कं प्रपद्येय इति भावः । यद् यतः शोकाद् इन्द्रियाणाम् उच्छोषणं महा-निदाघात् क्षुद्र-सरसाम् इव उत्कर्षेण शोषो भवति । ननु तर्हि साम्प्रतं त्वं शोकार्त एव खलु युध्यस्व । ततश् चैतान् जित्वा राज्यं प्रातवतस् तव राज्य-भोगाभिनिवेशेनैव शोको ऽपयास्यतीत्य् आह अवाप्येति । भूमौ निष्कण्टकं राज्यं स्वर्गे सुराणाम् आधिपत्यं वा प्राप्यापि स्थितस्य ममेन्द्रियाणाम् एतद् उच्छोषणम् एवेत्य् अर्थः ॥8॥ बलदेवः : ननु त्वं शास्त्रज्ञो ऽसि स्व-हितं विचार्यानुतिष्ठ, सख्युर् मे शिष्यः कथं भवेर् इति चेत् तत्राह न हीति । यत् कर्म मम शोकम् अपनुद्याद् दूरीकुर्यात् तद् अहं न प्रपश्यामि । शोकं विशिनष्टि - इन्द्रियाणाम् उच्छोषणम् इति । तस्माच् छोक-विनाशाय त्वां प्रपन्नो ऽस्मीति । इत्थं च सो ऽहं भगवः शोचामि तं मां भवान् शोकस्य पारं तारयतु इति श्रुत्य्-अर्थो दर्शितः । ननु त्वम् अधुना शोकाकुलः प्रपद्यसे युद्धात् सुख-समृद्धि-लाभे विशोको भविष्यसीति चेत् तत्राह अवाप्येति । यदि युद्धे विजयी स्यां तदा भूमाव् असपत्नं निष्कण्टकं राज्यं प्राप्य यदि च तत्र हतः स्यां तदा स्वर्गे सुराणाम् आधिपत्यं प्राप्य स्थितस्य मे विशोकत्वं न भवेद् इत्य् अर्थः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [ChÃU 8.1.6] इति श्रुतेर् नैहिकं पारत्रिकं वा युद्ध-लब्धं सुखं शोकापहं तस्मात् तादृशम् एव श्रेयस्त्वं ब्रूहीति न युद्धं शोक-हरम् ॥8॥ __________________________________________________________ BhG 2.9 संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥9॥ श्रीधरः : एवम् उक्त्वार्जुनः किं कृतवान् इत्य् अपेक्षायां सञ्जय उवाच एवम् इत्य् आदि । स्पष्टार्थः ॥9॥ मधुसूदनः : तद्-अनन्तरम् अर्जुनः किं कृतवान् इति dh­tarëÂrÃkÃÇk«ÃyÃæ सञ्जय उवाच एवम् इत्य् आदि । गुडाकेशो जितालस्यः परन्तपः शत्रु-तापनो ऽर्जुनो हृषीकेशं सर्वेन्द्रिय-प्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेद-लक्षणां वाणीं विन्दतीति व्युत्पत्त्या सर्व-वेदोपादानत्वेन सर्वज्ञम् आदाव् एवं कथं भीष्मम् अहं सङ्ख्य इत्य् आदिना युद्ध-स्वरूपायोग्यताम् उक्त्वा तद्-अनन्तरं न योत्स्य इति युद्ध-फलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रिय-व्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्य् अर्थः । स्वभावतो जितालस्ये सर्व-शत्रु-तापने च तस्मिन्न् आगन्तुकम् आलस्यम् अतापकत्वं च नास्पदम् आधास्यतीति द्योतयितुं ह-शब्दः । गोविन्द-हृषीकेश-पदाभ्यां सर्वज्ञत्व-सर्व-शक्तित्व-सूचकाभ्यां भगवतस् तन्-मोहापनोदनम् अनायास-साध्यम् इति सूचितम् ॥9॥ विश्वनाथः : Nothing. बलदेवः : ततो ऽर्जुनः किम् अकरोद् इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त्वेत्य् आदि । गुडाकेशो हृषीकेशं प्रति एवं न हि प्रपश्यामीत्य् आदिना युद्धस्य शोकानिवर्तकत्वम् उक्त्वा परन्तपो ऽपि गोविन्दं सर्व-वेदज्ञं प्रति न योत्स्ये इति चोक्त्वेति योज्यम् । तत्र हृषीकेशत्वाद् बुद्धिं युद्धे प्रवर्तयिष्यति । सर्व-वेद-वित्त्वाद् युद्धे स्व-धर्मत्वं ग्राहयिष्यतीति व्यज्य dh­tarëÂra-हृदि संजाता स्व-पुत्र-राज्याशा निरस्यते ॥9॥ __________________________________________________________ BhG 2.10 तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥10॥ श्रीधरः : ततः किं वृत्तम् इत्य् अपेक्षायाम् आह तम् उवाचेति । प्रहसन्न् इव प्रसन्न-मुखः सन्न् इत्य् अर्थः ॥10॥ मधुसूदनः : एवं युद्धम् उपेक्षितवत्य् अप्य् अर्जुने भगवान् नोपेक्षितवान् इति dh­tarëÂra-दुराशा-निरासाया 'ह तम् उवाचेति । सेनयोर् उभयोर् मध्ये युद्धोद्यमेनागत्य तद्-विरोधिनं विषादं मोहं प्राप्नुवन्तं तम् अर्जुनं प्रहसन्न् इवानुचिताचारण-प्रकाशनेन लज्जाम्बुधौ मज्जयन्न् इव हृषीकेशः सर्वान्तर्यामी भगवान् इदं वक्ष्यमाणम् अशोच्यान् इत्य् आदि वचः परम-गम्भीरार्थम् अनुचिताचरण-प्रकाशकम् उक्तवान् न tûpek«itavÃn इत्य् अर्थः । अनुचिताचरण-प्रकाशनेन लज्जोत्पादनं प्रहासः । लज्जा च दुःखात्मिकेति द्वेष-विषय एव स मुख्यः । अर्जुनस्य तु भगवत्-कृपा-विषयत्वाद् अनुचिताचरण-प्रकाशनस्य च विवेकोत्पत्ति-हेतुत्वाद् एक-दलाभावेन गौण एवायं प्रहास इति कथयितुम् इव-शब्दः । लज्जाम् उत्पादयितुम् इव विव्कम् उत्पादयितुम् अर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस् तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेति भावः । यदि हि युद्धारम्भात् प्राग् एव स्थितो युद्धम् उपेक्षेत तदा नानुचितं कुर्यात् । महता संरम्भेण तु युद्ध-भूमाव् आगत्य तद्-उपेक्षणम् अतीवानुचितम् इति कथयितुं सेनयोर् इत्य् आदि-विशेषणम् । एतच् चाशोच्यानित्यादौ स्पष्टं भविष्यति ॥10॥ विश्वनाथः : अहो त्वाप्य् एतावान् खल्व् अविवेक इति सख्य-भावेन तं प्रहसन् अनौचित्य-प्रकाशेन लज्जाम्बुधौ निमज्जयन् इवेति तदानीं शिष्य-भावं प्राप्ते तस्मिन् हास्यम् अनुचितम् इत्य् अधरोष्ठ-निकुञ्चनेन हास्यम् आवृण्वंश् चेत्य् अर्थः । हृषीकेश इति पूर्वं प्रेमाइवार्जुन-वाङ्-नियम्यो ऽपि साम्प्रतम् अर्जुन-हित-कारित्वात् प्रेम्णैवार्जुन-मनो-नियन्तापि भवतीति भावः । सेनयोर् उभयोर् मधे इत्य् अर्जुनस्य विषादो भगवता प्रबोधश् च उभाभ्यां सेनाभ्यां सामान्यतो दृष्ट एवेति भावः ॥10॥ बलदेवः : व्यङ्गम् अर्थं प्रकाशयन्न् आह तम् उवाचेति तं विषीदन्तम् अर्जुनं प्रति हृषीकेशो भगवान् अशोच्यान् इत्य् आदिकम् अतिगम्भीरार्थं वचनम् उवाच । अहोतवापीदृग् विवेकः इति सख्य-भावेन प्रहसन् । अनौचित्य-bhëitvena त्रपा-सिन्धौ निमज्जयन् इत्य् अर्थः । इवेति तदैव शिष्यतां प्राप्ते तस्मिन् हासानौचित्यादीषद् अधरोल्लासं कुर्वन्न् इत्य् अर्थः । अर्जुनस्य विषादो भगवता तस्योपदेशश् च सर्व-साक्षिक इति बोधयितुं सेनयोर् उभयोर् इत्य् एतत् ॥10॥ __________________________________________________________ BhG 2.11 श्री-भगवान् उवाच अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च bhëase । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥11॥ श्रीधरः : देहात्मनोर् अविवेकाद् अस्यैवं शोको भवतीति तद्-विवेक-दर्शनार्थं श्री-भगवान् उवाच अशोच्यान् इत्य् आदि । शोकस्याविषयी-भूतान् एव बन्धून् त्वम् अन्वशोचः अनुशोचितवान् असि दृष्ट्वेमान् स्वजनान् कृष्ण इत्य् आदिना । तत्र कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् इत्य् आदिना मया बोधितो ऽपि पुनश् च प्रज्ञावतां पण्डितानां वादान् शब्दान् कथं भीष्मम् अहं सङ्ख्ये इत्य् आदीन् केवलं bhëase, न तु पण्डितो ऽसि, यतः गतासून् गत-प्राणान् बन्धून् अगतासूंश् च जीवतो ऽपि, बन्धु-हीना एते कथं जीविष्यन्तीति नानुशोचन्ति पण्डिता विवेकिनः ॥11॥ मधुसूदनः : HERE विश्वनाथः : भो अर्जुन ! तवायं बन्ध-वध-हेतुकः शोको भ्रम-मूलक एव, तथा कथं भीष्मम् अहं सङ्ख्ये इत्य् आदिको विवेकश् चाप्रज्ञा-मूलक एवेत्य् आह अशोच्यान् इत्य् आदि । अशोच्यान् शोकानार्हान् एव त्वम् अन्वशोचो ऽनुशोचितवान् असि । तथा त्वां प्रबोधयन्तं मां प्रति प्रज्ञा-वादान् प्रज्ञायां सत्याम् एव ये वादाः कथं भीष्मम् अहं सङ्ख्ये इत्य् आदीनि वाक्यानि तान् bhëase, न तु तव कापि प्रज्ञा वर्तते इति भावः । यतः पण्डिताः प्रज्ञावन्तो गतासून् गता निःसृता भवन्त्य् असवो येभ्यस् तान् स्थूल-देहान् न शोचन्ति, तेषां नश्वर-भावत्वाद् इति भावः । अगतासून् अनिःसृत-प्राणान् सूक्ष्म-देहान् अपि न शोचन्ति, ते हि मुक्तेः पूर्वं नश्वरा एव । उभयेषाम् अपि तथा तथा स्वभावस्य दुष्परिहरत्वात् । मूर्खास् तु पिर्त्रादि-देहेभ्यः प्राणेषु निःसृतेष्व् एव शोचन्ति, सूक्ष्म-देहांस् तु न, ते प्रायः परिचिन्वन्त्यस् अतस् तैर् अलम् । एते हि सर्वे भीष्मादयः स्थूल-सूक्ष्म-देह-सहिता आत्मान एव । आत्मनां तु इत्यत्वात् तेषु शोक-प्रवृत्तिर् एव नास्तीत्य् अतस् त्वया यत् पूर्वम् अर्थ-शास्त्रात् धर्म-शास्त्रं बलवद् इत्य् उक्तं तत्र मया तु धर्म-शास्त्राद् अपि ज्ञान-शास्त्रं बलवद् इत्य् उच्यत इति भावः ॥11॥ बलदेवः : एवं अर्जुने तूष्णीं स्थिते तद्-बुद्धिम् आक्षिपन् भगवान् आह अशोच्यान् इति । हे अर्जुन ! अशोच्यान् शोचितुम् अयोग्यान् एव dhÃrtarëÂrÃæs त्वं अन्वशोचः शोचितवान् असि । तथा मां प्रति प्रज्ञा-वादान् प्रज्ञावताम् इव वचनानि दृष्ट्वेमं स्वजनम् इत्य् आदीनि, कथं भीष्मम् इत्य् आदीनि च bhëase, न च ते प्रज्ञा-लेशो ऽप्य् अस्तीति भावः । ये तु प्रज्ञावन्तस् ते गतासून् निर्गत-प्राणान् स्थूल-देहान्, अगतासूंश् चानिर्गत-प्राणान् सूक्ष्म-देहांश् च, शब्दाद् आत्मनश् च न शोचन्ति । अयम् अर्थः - शोकः स्थूल-देहानां विनाशित्वात्, नान्त्यः सूक्ष्म-देहानां मुक्तेः प्राग् अवैनाशित्वात् तद्वताम् आत्मनां तु षड्-भाव-विकार-वर्जितानां नित्यत्वान् न शोच्यातेति । देहात्म-स्वभाव-विदां न को ऽपि शोक-हेतुः । यद्-अर्थ-शास्त्राद् धर्म-शास्त्रस्य बलवत्त्वम् उच्यते । तत् किल ततो ऽपि बलवता ज्ञान-शास्त्रेण प्रत्युच्यते । तस्माद् अशोच्ये शोच्य-भ्रमः पामर-साधारणः पण्डितस्य ते न योग्य इति भावः ॥11॥ __________________________________________________________ BhG 2.12 न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥12॥ श्रीधरः : अशोच्यत्वे हेतुम् आह न त्व् एवाहम् इति । यथाहं परमेश्वरो जातु कदाचित् लीला-विग्रहस्याविर्भाव-तिरोभावतो नासम् इति तु नैव । अपि त्व् आसम् एव अनादित्वात् । न च त्वं नासीः नाभूः, अपि त्व् आसीर् एव । इमे वा जनाधिपा नृपा नासन्न् इति न, अपि तु आसन्न् एव मद्-अंशत्वात् । तथातः परम् इत उपर्य् अपि न भविष्यामो न स्थास्याम इति च नैव, अपि तु स्थास्याम एवेति जन्म-मरण-शून्यत्वाद् अशोच्या इत्य् अर्थः ॥12॥ मधुसूदनः : विश्वनाथः : अथवा सखे त्वाम् अहम् एवं पृच्छामि । किं च प्रीत्यास्पदस्य मरणे दृष्टे सति शोको जायते, तत्रेह प्रीत्यास्पदम् आत्मा देहो वा ? सर्वेषाम् एव भूतानां नृप स्वात्मैव वल्लभः [BhP 10.14.57] इति शुकोक्तेर् आत्मैव प्रीत्य्-आस्पदम् इति चेत् तर्हि जीवेश्वर-भेदेन द्विविधस्यैवात्मनो नित्यत्वाद् एव मरणाभावाद् आत्मा शोकस्य विषयो नेत्य् आह न त्व् एवाहम् इति । अहं परमात्मा जातु कदाचिद् अपि पूर्वं नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अपि जीवात्मा आसीर् एव । तथेमे जनाधिपा राजानश् च जीवात्मान आसन्न् एवेति प्राग्-अभावाभावो दर्शितः । तथा सर्वे वयम् अहं त्वम् इमे जनाधिपाश् चातः परं न भविष्यामो न स्थास्याम इति न, अपि तु स्थास्याम एवेति ध्वंसाभावश् च दर्शित इति परमात्मनो जीवात्मनां च नित्यत्वाद् आत्मा न शोक-विषय इति साधितम् । अत्र श्रुतयः - नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [ÁvetU 6.13] इत्य् आद्याः ॥12॥ बलदेवः : एवम् अस्थान-शोचित्वाद् अपाण्डित्यम् अर्जुनस्यापाद्य तत्त्व-जिज्ञासुं niyojitäjaliæ तं प्रति सर्वेश्वरो भगवान् नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [ÁvetU 6.13] इति श्रुति-सिद्धं स्वस्माज् जीवानां च पारमर्थिकं भेदम् आह न त्व् एवाहम् इति । हे अर्जुन ! अहं सर्वेश्वरो भगवान् इतः पूर्वस्मिन्न् आदौ काले जातु कदाचिन् नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अर्जुनो नासीर् इति न, किन्त्व् आसीर् एव । इमे जनाधिपा राजानो नासन्न् इति न, किन्त्व् आसन्न् एव । तथेतः परस्मिन्न् अन्ते काले सर्वे वयम् अहं च त्वं च इमे च न भविष्याम इति न, किन्तु भविष्याम एवेति । सर्वेश्वरवज् जीवानां च त्रैकालिक-सत्ता-योगित्वात् तद्-विषयको न शोको युक्त इत्य् अर्थः । न चाविद्या-कृतत्वाद् व्यवहारिको ऽयं भेदः । सर्वज्ञे भगवत्य् अविद्या-योगात् । इदं ज्ञानम् उपाश्रित्य इत्य् आदिना मोक्षे ऽपि तस्याभिदास्यमानत्वाच् च । न चाभेदज्ञस्यापि हरेर् बाधितानुवृत्ति-न्यायेनेयम् अर्जुनादि-भेद-दृष्टिर् इति वाच्यम् । तथा सत्य् उपदेशासिद्धेः । मरु-मरीचिकादाव् उदक-बुद्धिर् बाधिताप्य् अनुवर्तमाना मिथ्यार्थ-विषयत्व-निश्चयान् नोदकाहरणादौ प्रवर्तयेद् एवम् अभेद-बोध-बाधिताप्य् अनुवर्तमानार्जुनादि-भेद-दृष्टिस् तत्त्व-निश्चयान् नोपदेशादौ प्रवर्तयिष्यतीति यत् किञ्चिद् एतत् । ननु फलवत्य् अज्ञाते ऽर्थे शास्त्र-तात्पर्य-वीक्षणात् तादृशो ऽभेदस् तात्पर्य-विषयो वैफल्याज् ज्ञातत्वाच् च । भेदस् तद्-विषयो न स्यात्, किन्तु अद्भ्यो वा एष प्रातर् उदेत्य् अपः सायं प्रविशति इत्य् आदि-श्रुत्य्-अर्थवद् अनुवाद्य एव स इति चेन् मन्दम् एतत् । पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [ÁvetU 1.6] इत्य् आदिना भेद एवामृतत्व-फल-श्रवणात् । विरुद्ध-धर्मावच्छिन्न-प्रतियोगिकतया लोके तस्याज्ञातत्वाच् च । ते च धर्मा विभुत्वाणुत्व-स्वामित्व-भृत्यत्वादयः शास्त्रैक-गम्या मिथो विरुद्धा बोध्याः । अभेदस् त्व् अफलस् तत्र फलानङ्गीकारात् । अज्ञातश् च शश-शृङ्गवद् असत्त्वात् । तस्मात् परमार्थिकस् तद्-भेदः सिद्धः ॥12॥ __________________________________________________________ BhG 2.13 देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥13॥ श्रीधरः : नन्व् ईश्वरस्य तव जन्मादि-शून्यत्वं सत्यम् एव, जीवानां तु जन्म-मरणे प्रसिद्धे । तत्राह देहिन इत्य् आदि । देहिनो देहाभिमानिनो जीवस्य यथास्मिन् स्थूल-देहे कौमाराद्य्-अवस्थास् तद्-देह-निबन्धना एव, न तु स्वतः, पूर्वावास्था-नाशे |वस्थान्तरोत्पत्ताव् अपि स एवाहम् इति प्रत्यभिज्ञानात् । तथैव एतद्-देह-नाशे देहान्तर-प्राप्तिर् अपि लिङ्ग-देह-निबन्धनैव । न तावद् आत्मनो नाशः, जात-मात्रस्य पूर्व-संस्कारेण स्तन्य-पानादौ प्रवृत्ति-दर्शनात् । अतो धीरो धीमान् तत्र तयोर् देह-नाशोत्पत्त्योर् न मुह्यति । आत्मैव मृतो जातश् चेति न मन्यते ॥13॥ मधुसूदनः : विश्वनाथः : ननु चात्म-सम्बन्धेन देहो ऽपि प्रीत्य्-आस्पदं स्यात्, देह-सम्बन्धेन पुत्र-भ्रात्रादयो ऽपि, तत्-सम्बन्धेन तत्-पुत्रादयो ऽपि । अतस् तेषां नाशे शोकः स्याद् एवेति चेद् अत आह देहिन इति । देहिनो जीवस्यास्मिन् देहे कौमार कौमारं कौमार-प्राप्तिर् भवति, ततः कौमार-नाशानन्तरं जरा-प्राप्तिर् यथा तथैव देहान्तर-प्राप्तिर् इति । ततस् चात्म-सम्बन्धिनां कौमारादीनां प्रीत्य्-आस्पदानां नाशे यथा शोको न क्रियते तथा देहस्यापि आत्म-सम्बन्धिनः प्रीत्यास्पदस्य नाशे शोको न कर्तव्यः । यौवनस्य नाशे जरा-प्राप्तौ शोको जायते इति चेत् कौमारस्य नाशे यौवन-प्राप्तौ हर्षो ऽपि जायते इत्य् अतो भीष्म-द्रोणादीनां जीर्ण-देह-नाशे खलु नव्य-देहान्तर-प्राप्तौ तर्हि हर्षः क्रियताम् इति भावः । यद् वा, एकस्मिन्न् अपि देहे कौमारादीनां यथा प्राप्तिस् तथैवैकस्यापि देहिनो जीवस्य नाना-देहानां प्राप्तिर् इति ॥13॥ बलदेवः : ननु भीष्मादि-देहावच्छिन्नानाम् आत्मनां नित्यत्वे ऽपि तद्-देहानां तद्-भोगायतनानां नाशे युक्तः शोक इति चेत् तत्राह देहिनो ऽस्मिन्न् इति । त्रैकालिका बहवो देहा यस्य सन्ति, तस्य देहिनो जीवस्यास्मिन् वर्तमाने देहे क्रमात् कौमार-यौवन-जरास् तिस्रो ऽवस्था भवन्ति । तासाम् आत्म-सम्बन्धिनां तद्-भोगोपयुक्तानां पूर्व-पूर्व-विनाशेन पर-पर-प्राप्तौ यथा न शोकस् तथैव तद्-देह-विनाशे सति देहान्तर-प्राप्तिर् ययाति-यौवन-प्राप्ति-न्यायेन हर्ष-हेतुर् एवेति, न तद्-देह-विनाश-हेतुकः शोकस् तवोचित इति भावः । धीरो धीमान् देह-स्वभाव-जीव-कर्म-विपाक-स्वरूप-ज्ञः । अत्र देहिन इत्य् एक-वचनं जात्य्-अभिप्रायेण बोध्यं पूर्वत्रात्म-बहुत्वोक्तेः । अत्राहुः - एक एव विशुद्धात्मा तस्याविद्ययापरिच्छिन्नस्य तस्यां प्रतिबिम्बितस्य वा नानात्मत्वम् । श्रुतिश् चैवम् आह आकाशम् एकं हि यथा घटादिषु पृथग् भवेत्, तथात्मैको ह्य् अनेकस्थो जलाधारेष्व् इवांशुमान् इति । तद्-विज्ञानेन तस्य विनाशे तु तन्-नानात्व-निवृत्त्या तद्-ऐक्यं सिध्यतीत्य् एक-वचनेनैतत् पार्थ-सारथिर् आहेति । तन्-मन्दं जडया तया चैतन्य-राशेश् छेदासम्भवात् । तैर् अपि तद्-विषयत्वानङ्गीकाराच् च । वास्तवे च्छेदे विकारित्वाद्य्-आपत्तिः टङ्क-छिन्न-pëÃïavat स्यात् - नीरूपस्य विभोः प्रतिबिम्बासम्भवाच् च । अन्यथाकाशादि-गादीनां तद्-आपत्तिः । न च प्रतीत्य्-अन्यथानुपपत्तिर् एवाकाशस्य प्रतिबिम्बे मानं तद्-वर्ति-ग्रह-नक्षत्र-प्रभा-मण्डलं तस्यिअवाम्भसि भासमानत्वेन प्रतीतेः । आकाशम् एकं हि इति श्रुतिस् तु परमात्म-विषया तस्याकाशवत् सूर्यवच् च बहु-वृत्तिकत्वं वदतीत्य् अविरुद्धम् । न चात्मैक्यस्योपदेष्टा सम्भवति । स हि तत्त्वविन् न वा ? आद्ये ऽद्वितीयम् आत्मानं विजानतस् तस्योपदेश्यापरि-स्फूर्तिः । अन्त्ये त्व् अज्ञत्वाद् एव नात्म-ज्ञानोपदेष्टृत्वम् । बाधितानुवृत्त्याश्रयणं तु पूर्व-निरस्तम् ॥13॥ __________________________________________________________ BhG 2.14 मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः । आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥14॥ श्रीधरः : ननु तान् अहं न शोचामि, किन्तु तद्-वियोगादि-दुःख-भाजं माम् एवेति चेत् तत्राह मात्रा-स्पर्शा इति । मीयन्ते जायन्ते विषया आभिर् इति मात्रा इन्द्रिय-वृत्तयः, तासां स्पर्शा विषयेषु सम्बद्धाः, ते शीतोष्णादि-प्रदा भवन्ति । ते तु आगमापायित्वाद् अनित्या अस्थिराः । अतस् तान् तितिक्षस्व सहस्व । यथा जलातपादि-संसर्गास् तत्-तत्-काल-कृताः स्वभावतः शीतोष्णादि प्रयच्छन्ति एवम् इष्ट-संयोग-वियोगा अपि सुख-दुःखानि प्रयच्छन्ति, तेषां चास्थिरत्वात् सहनं तव धीरस्योचितं न तु तन्-निमित्त-हर्ष-विषाद-पारवश्यम् इत्य् अर्थः ॥14॥ मधुसूदनः : विश्वनाथः : ननु सत्यम् एव तत्त्वम् । तद् अप्य् अविवेकिनो मम मन एवानर्थकानि वृतहिव शोक-मोह-व्याप्तं दुःखयतीति । तत्र न केवलम् एकं मन एवापि तु मनसो वृत्तयो ऽपि सर्वास् त्व् अगादीन्द्रिय-रूपाः स्व-विषयान् अनुभाव्यानर्थकारिण्य इत्य् आह मात्रा इन्द्रिय-ग्राह्य-विषयास् तेषां स्पर्शा अनुभवाः । शीतोष्णेत्य् आगमापायिन इति यद् एव शीतल-जलादिकम् उष्ण-काले सुखदम् । तद् एव शीत-काले दुःखदम् अतो ऽनियतत्वाद् आगमापायित्वाच् च तान् विषयानुभवान् तितिक्षस्व सहस्व । तेषां सहनम् एव शास्त्र-विहितो धर्मः । नहि माघे मासि जलस्य दुःखत्व-बुद्ध्यैव शास्त्रे विहितः स्नान-रूपो धर्मस् त्यज्यते । धर्म एव काले सर्वानर्थ-निवर्तको भवति । एवम् एव ये पुत्र-भ्रात्राद्योत्पत्ति-काले धनाद्य्-उपार्जन-काले च सुखदास् त एव मृत्यु-काले दुःखदा आगमापायिनो ऽनित्यास् तान् अपि तितिक्षस्व । न तु तद्-अनुरोधेन युद्ध-रूपः शास्त्र-विहितः स्व-धर्मस् त्याज्यो विहित-धर्मानाचरणं खलु काले महानर्थकृद् एवेति भावः ॥14॥ बलदेवः : ननु भीष्मादयो मृताः कथं भविष्यन्तीति तद्-दुःख-निमित्तः शोको माभूत् । तद्-विच्छेद-दुःख-निमित्तस् तु मे मन-प्रभृतीनि प्रदहन्तीति चेत् तत्राह मात्रेति । मात्रास् त्व् अगादीन्द्रिय-वृत्तयः मीयन्ते परिच्छिद्यन्ते विषया अभिर् इति व्युत्पत्तेः । स्पर्शास् ताभिर् विषयाणाम् अनुभवान्ते खलु शीतोष्ण-सुख-दुःखदा भवन्ति । यद् एव शीतलम् उदकं ग्रीष्मे सुखदं तद् एव हेमन्ते दुःखदम् इत्य् अतो ऽनियतत्वाद् आगमापायित्वाच् चानित्यान् अस्थिरांस् तान् तितिक्षस्व सहस्व । एतद् उक्तं भवति माघ-स्नानं दुःख-करम् अपि धर्मतया विधानाद् यथा क्रियते तथा भीष्मादिभिः सह युद्धं दुःख-करम् अपि तथा विधानात् कार्यम् एव । तत्रत्यो दुःखानुभवस् त्व् आगन्तुको धर्म-सिद्धत्वात् सोढव्यः । धर्माज् ज्ञानोदयेन मोक्ष-लाभे तूत्तरत्र तस्य नानुवृत्तिश् च ज्ञान-निष्ठा परिपाकं विनैव धर्म-त्यागस् त्व् अनर्थ-हेतुर् इति । कौन्तेय भारतेति पदाभ्याम् उभय-कुल-शुद्धस्य ते धर्म-भ्रंशो नोचित इति सूच्यते ॥14॥ __________________________________________________________ BhG 2.15 यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ॥15॥ श्रीधरः : तत्-प्रतिकार-प्रयत्नाद् अपि तत्-सहनम् एवोचितं महा-फलत्वाद् इत्य् आह यं हीति । एते मात्रा-स्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे दुःख-सुखे स तम् । स तैर् अविक्षिप्यमाणो धर्म-ज्ञान-द्वारा अमृतत्वाय मोक्षाय कल्पते योग्यो भवति ॥15॥ मधुसूदनः : विश्वनाथः : एवं विचारेण तत्-तत्-सहनाभ्यासे सति ते विषयानुभवाः काले किल नापि दुःखयन्ति । यदि च न दुःखयन्ति, तदात्म-मुक्तिः स्व-प्रत्यासन्नैवेत्य् आह यम् इति । अमृतत्वाय मोक्षाय ॥15॥ बलदेवः : धर्मार्थ-दुःख-सहनाभ्यासस्योत्तरत्र सुख-हेतुत्वं दर्शयन्न् आह यं हीति । एते मात्रा-स्पर्शाः प्रियाप्रिय-विषयानुभावा यं धीरं धियम् ईरयति धर्मेष्व् इति व्युत्पत्तेर् धर्म-निष्ठं पुरुषं न व्यथयन्ति सुख-दुःख-मूर्च्छितं न कुर्वन्ति सो ऽमृतत्वाय मुक्तये कल्प्यते । न तु तादृशो दुःख-सुख-मूर्च्छित इत्य् अर्थः । उक्तम् अर्थं स्फुटयन् पुरुषं विशिनष्टि समेति । धर्मानुष्ठानस्य कष्ट-साध्यत्वाद् दुःखम् अनुषङ्ग-लब्धं सुखं च यस्य समं भवति ताभ्यां मुख-म्लानितोल्लास-रहितम् इत्य् अर्थः ॥15॥ __________________________________________________________ BhG 2.16 नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥16॥ श्रीधरः : ननु तथापि शीतोष्णादिकम् अतिदुःसहं कथं सोढव्यम् । अत्यन्तं तत्-सहने च कदाचिद् देह-नाशः स्याद् इत्य् आशङ्क्य तत्त्व-विचारतः सर्वं सोढुं शक्यम् इत्य् आशयेनाह नासतो विद्यत इति । असतो ऽनात्म-धर्मत्वाद् अविद्यमानस्य शीतोष्णादेर् आत्मनि भावः सत्ता न विद्यते । तथा सतः सत्-स्वभावस्यात्मनो ऽभावो नाशो न विद्यते । एवम् उभयोः सद्-असतोर् अन्तो निर्णयो दृष्टः । कैः ? तत्त्व-दर्शिभिः वस्तु-याथार्थ्य-वेदिभिः । एवम्भूत-विवेकेन सहस्वेत्य् अर्थः ॥16॥ मधुसूदनः : विश्वनाथः : एतच् च विवेक-दशान् adhirƬhÃn प्रति उक्तम् । वस्तुतस् तु असङ्गो ह्य् अयं पुरुषः इति श्रुतेर् जीवात्मनश् च स्थूल-सूक्ष्म-देहाभ्यां तद्-धर्मैः शोक-मोहादिभिश् च सम्बन्धो नास्त्य् एव । तत्-सम्बन्धस्य अविद्या कल्पितत्वाद् इत्य् आह नेति । असतो ऽनात्म-धर्मत्वाद् आत्मनि जीवे अवर्तमानस्य शोक-मोहादेस् तद्-आश्रयस्य देहस्य च भावः सत्ता नास्ति । तथा सतः सत्य-रूपस्य जीवात्मनो ऽभावो नाशो नास्ति । तस्माद् उभयोर् एतयोर् असत्-सतोर् अन्तो निर्णयो ऽयं दृष्टः । तेन भीष्मादिषु त्वद्-आदिषु च जीवात्मसु सत्यत्वाद् अनश्वरेषु देह-दैहिक-विवेक-शोक-मोहादयो नैव सन्ति कथं भीष्मादयो नङ्क्षन्ति । कथं वा तांस् त्वं शोचसीति भावः ॥16॥ बलदेवः : तद् एवं भगवता पार्थस्यास्थानाशोचित्वेन तत्-पाण्डित्यम् आक्षिप्तम् । शोक-हरं च स्वोपासनम् एव तच् चोपासोपासक-भेद-घटितम् इत्य् उपास्याज् जीवांशिनः स्वस्माद् उपासकानां जीवांशानां तात्त्विकं द्वैतम् उपदिष्टम् । अथ यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् [ÁvetU 2.15] इत्य् आदाव् अंश-स्वरूप-ज्ञानस्यांशि-स्वरूप-ज्ञानोपयोगित्व-श्रवणात् तद् आदौ सनिष्ठादीन् सर्वान् प्रत्यविशेषेणोपदेश्यं तच् च देहात्मनोर् वैधर्म्य-धियम् अन्तरा न स्याद् इति तद्-वैधर्म्य-बोधायारभ्यते नासत इत्य् आदिभिः । असतः परिणामिनो देहादेर् भावो ऽपरिणामित्वं न विद्यते । सतो ' परिणामिन आत्मनस् त्व् अभावः परिणामित्वं न विद्यते । देहात्मानौ परिणामापरिणाम-स्वभावौ भवतः । एवम् उभयोर् असत्-सच्-छब्दितयोर् देहात्मनोर् अन्तो निर्णयस् तत्त्व-दर्शिभिस् तद्-उभय-स्वभाव-वेदिभिः पुरुषैर् दृष्टो ऽनुभूतः । अत्रासच्-छब्देन विनश्वरं देहादि जडं सच्-छब्देन त्व् अविनश्वरम् आत्म-चैतन्यम् उच्यते । एवम् एव श्री-विष्णु-पुराणे ऽपि निर्णीतं दृष्टं ज्योतींषि विष्णुर् भुवनानि विष्णुर् [ViP 2.12.38] इत्य् उपक्रम्य यद् अस्ति यन् नास्ति च विप्र-वर्य [?] इत्य् अस्ति । नास्ति-शब्द-वाच्ययोश् चेतन-जडयोस् तथात्वं वस्त्व् अस्ति किं कुत्रद्चिद् इत्य् आदिभिर् निरूपितः । तत्र नास्ति शब्द-वाच्यं जडम् । अस्ति-शब्दवात्यं तु चैतन्यम् इति स्वयम् एव विवृतम् । यत् तु सत्-कार्य-वाद-स्थापनायै तत्-पद्यम् इत्य् आहुस् तन्-निरवधानं देहात्म-स्वभावानभिज्ञान-मोहितं प्रति तन्-मोह-विनिवृत्तये तत्-स्वभावाभिज्ञापनस्य प्रकृतत्वात् ॥16॥ __________________________________________________________ BhG 2.17 अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥17॥ श्रीधरः : अत्र सत्-स्वभावम् अविनाशि वस्तु सामान्येनोक्तं ततं तत्-साक्षित्वेन व्याप्तं तं तु आत्म-स्वरूपम् अविनाशि विनाश-शून्यं विद्धि जानीहि । तत्र हेतुम् आह विनाशम् इति ॥17॥ मधुसूदनः : विश्वनाथः : नाभावो विद्यते सतः इत्य् अस्यार्थं स्पष्टयति अविनाशीति । तं जीवात्म-स्वरूपं येन सर्वम् इदं शरीरं ततं व्याप्तम् । ननु शरीर-मात्र-व्यापि-चैतन्यत्वे जीवात्मनो मध्यम-परिमाणत्वेन अनित्यत्व-प्रसक्तिः ? मैवम् । सूक्ष्माणाम् अप्य् अहं जीवः इति भगवद्-उक्तेः । एषोणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश इति, बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [ÁvetU 5.9] इति, आराग्र-मात्रो ह्य् अपरो ऽपि दृष्टः इति श्रुतिभ्यश् च तस्य परमाणु-परिमाणत्वम् एव । तद् अपि सम्पूर्ण-देह-व्यापि-शक्तिमत्त्वं जतु-जटितस्य महा-मणेर् महौषधि-खण्डस्य वा शिरस्य् उरसि वा धृतस्य सम्पूर्ण-देह-पुष्टि-करण-शक्तिमत्त्वम् इव नासमञ्जसम् । स्वर्ग-नरक-नाना-योनिषु गमनं च तस्योपाधि-पारवश्याद् एव । तद् उक्तं प्राणम् अधिकृत्य दत्तात्रयेण येन संसरते पुमान् इति । अतएवास्य सर्व-गतत्वम् अप्य् अग्रिम-श्लोके वक्ष्यमाणं नासमञ्जसम् । अतएवाव्ययस्य नित्यस्य नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [ÁvetU 6.13] इति श्रुतेः । यद् वा, ननु देहो जीवात्मा परमात्मेत्य् एतद् वस्तु-त्रिकं मनुष्य-तिर्यग्-आदिषु सर्वत्र दृश्यते, तत्राद्ययोर् देह-जीवयोस् तत्त्वं नासतो विद्यते भावः इत्य् अनेनोक्तम् । तृतीयस्य परमात्म-वस्तुनः किं तत्त्वम् इत्य् अत आह अविनाशि त्व् इति । तु भिन्नोपक्रमे । परमात्मनो माया-जीवाभ्यां स्वरूपतः पार्थक्याद् इदं जगत् ॥17॥ बलदेवः : उक्तं जीवात्म-देहयोः स्वभावं विशदयत्य् अविनाशीति द्वाभ्याम् । तज् जीवात्म-तत्त्वम् अविनाशि नित्यं विद्धि । येन सर्वम् इदं शरीरं ततं धर्म-भूतेन ज्ञानेन व्याप्तम् अस्ति । अस्याव्ययस्य पर्माणुत्वेन च विनाशानर्हस्य विनाशं न कश्चित् स्थूलो ऽर्थः कर्तुम् अर्हति प्राणस्येव देहः । इह जीवात्मनो देह-परिमितत्वं न प्रत्येतव्यम् । एषो ऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [ंउण्डु 3.1.9] इत्य् आदिषु तस्य परमाणुत्व-श्रवणात् । तादृशस्य निखिल-देह-व्याप्तिस् तु धर्म-भूत-ज्ञानेनैव स्यात् । एवम् आह भगवान् सूत्रकारः - गुणाद् वालोकवद् [व्स्. 2.3.26] इति । इहापि स्वयं वक्ष्यति यथा प्रकाशयत्य् एकः [GÅtà 13.33] इत्य् आदिना ॥17॥ __________________________________________________________ BhG 2.18 अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥18॥ श्रीधरः : आगमापाय-धर्मकं सन्दर्श्यति अन्तवन्त इति । अन्तो विनाशो विद्यते येषां ते अन्तवन्तः । नित्यस्य सर्वदैक-रूपस्य शरीरिणः शरीरवतः । अतएवानाशिनो विनाश-रहितस्य अप्रमेयस्यपरिच्छिन्नस्यात्मन इमे सुख-दुःखादि-धर्मक-देहा उक्तास् तत्त्व-दर्शिभिः । यस्माद् एवम् आत्मनो न विनाशः, न च सुख-दुःखादि-सम्बन्धः, तस्मान् मोहजं शोक्तं त्यक्त्वा युध्यस्व । स्वधर्मं मा त्यक्षीर् इत्य् अर्थः ॥18॥ मधुसूदनः : ननु स्फुरण-रूपस्य सतः कथम् अविनाशित्वं तस्य देह-धर्मत्वाद् देहस्य चानुक्षण-विनाशाद् इति भूत-चैतन्य-वादिनस् तान् निराकुर्वन्न् आसतो विद्यते भाव इत्य् एतद् विवृणोति अन्तवन्त इति । अन्तवन्तो विनाशिन इमे ऽपरोक्षा देहा उपचितापचित-रूपत्वाच् छरीराणि । बहु-वचनात् स्थूल-सूक्ष्म-कारण-रूपा विराट्-सूत्राव्याकृताख्याः समष्टि-व्यष्ट्य्-आत्मनः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिक-सम्बन्धेन शरीरवतएकस्यात्मनः स्व-प्रकाश-स्फुरण-रूपस्य सम्बन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर् ब्रह्म-वादिभिश् च । तथा च तैत्तिरीयके ऽन्नमयाद्यानन्दमयानन्तान् पञ्च कोशान् कल्पयित्वा तद्-अधिष्ठानम् अकल्पितं ब्रह्म पुच्छं प्रतिष्ठा [तैत्तु 2.5] इति दर्शितम् । तत्र पञ्चीकृत-पञ्च-महाभूत-तत्-कार्यात्मको विरां-मूर्त-राशिर् अन्न-मय-कोशः स्थूल-समष्टिः । तत्-कारणी-भूतो ऽपञ्चीकृत-पञ्च-महा-भूत-तत्-कार्यात्मको हिरण्यगर्भः सूत्रम् अमूर्त-राशिः सूक्ष्म-समष्टिः त्रयं वा इदं नाम रूपं कर्म [BAU 1.6.1] इति बृहद्-आरण्यकोक्त-त्र्य्-अन्नात्मकः सर्व-कर्मात्मकत्वेन क्रिया-शक्ति-मात्रम् आदाय प्राण-मय-कोश उक्तः । नामात्मकत्वेन ज्ञान-शक्ति-मात्रम् आदायमनोमय-कोश उक्तः । रूपात्मकत्वेन तद्-उभयाश्रयतया कर्तृत्वम् आदाय विज्ञान-मय-कोश उक्तः । ततः प्राण-मय-मनो-मय-विज्ञान-मयात्मैक एव हिरण्यगर्भाख्यो लिङ्ग-शरीर-कोशः । तत्-कारणीभूतस् तु मायोपहित-चैतन्यात्मा सर्व-संस्कार-शेषो ऽव्याकृताख्य आनन्द-मय-कोशः । ते च सर्व एकस्यैवात्मनः शरीराणीत्य् उक्तम् । तस्यैष एव शारीर आत्मा यः पूर्वस्य [तैत्तु 2.3.4] इति । तस्य प्राण-मयस्यैष एव शरीरे भवः शारीर आत्मा यः सत्य-ज्ञानादि-लक्षणो गुहा-निहितत्वेनोक्तः पूर्वस्यान्न-मयस्य । एवं प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयेषु योज्यम् । अथवेमे सर्वे देहास् त्रैलोक्य-वर्ति-सर्व-प्राणि-सम्बन्धिन एकस्यैवात्मन उक्ता इति योजना । तथा च श्रुतिः - एको देवः सर्व-भूतेषु gƬha÷ सर्व-व्यापी सर्व-भूतान्तरात्मा । कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेतो केवलो निर्गुणश् च ॥ [ÁvetU 6.11] इति सर्व-शरीर-सम्बन्धिनम् एकम् आत्मानं नित्यं विभुं दर्शयति । ननु नित्यत्वं यावत्-काल-स्थायित्वं तथा चाविद्यादिवत् कालेन सह नाशे ऽपि तद्-उपपन्नम् इत्य् अत आह अनाशिन इति । देशतः कालतो वस्तुतश् चपरिच्छिनस्याविद्यादेः कल्पितत्वेनानित्यत्वे ऽपि यावत्-काल-स्थायि-स्वरूपम् औपचारिकं नित्यत्वं व्यवह्रियते यावद्-विकारं तु विभागो लोकवत् [Vs 2.3.7] इति न्यायात् । आत्मनस् तु परिच्छेद-त्रय-शून्यस्याकल्पितस्य विनाश-हेत्व्-अभावान् मुख्यम् एव कूटस्थ-नित्यत्वं न तु परिणामि-नित्यत्वं यावत्-काल-स्थायित्वं चेत्य् अभिप्रायः । नन्व् एतादृशे देहिनि किंचित् प्रमाणम् अवश्यं वाच्यम् अन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भ-वैयर्थ्यापत्तेश् च । तथा च वस्तु-परिच्छेदो दुष्परिहरः शास्त्र-योनित्वात् [Vs 1.1.3] इति न्यायाच् च । अत आह अप्रमेयस्येति । एकधैवानुद्रष्टव्यम् एतद् अप्रमयं ध्रुवम् [BAU 4.7.2] अप्रमयम् अप्रमेयम् । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । [KaÂhU 5.15] तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति [ंउण्डु 2.2.10] इति च श्रुतेः स्व-प्रकाश-चैतन्य-रूप एवात्मातस् तस्य सर्व-भासकस्य स्वभानार्थं न स्वभास्यापेक्षा, किन्तु कल्पिताज्ञान-तत्-कार्य-निवृत्त्य्-अर्थं कल्पित-वृत्ति-विशेषापेक्षा । कल्पितस्यैव कल्पित-विरोधित्वात् । यक्षानुरूपो बलिः इति न्यायात् । तथा च सर्व-कल्पित-निवर्तक-वृत्ति-विशेषोत्पत्त्य्-अर्थं शास्त्रारम्भः, तस्य तत्त्वम् अस्य् आदि-वाक्य-मात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात् सर्व-कल्पनाधिष्ठानत्वाद् दृश्यमात्र-भासकत्वाच् च न तस्य तुच्छत्वापत्तिः । तथा चैकम् एवाद्वितीयं सत्यं ज्ञानम् अनन्तं ब्रह्मेत्य् आदि-शास्त्रम् एव स्व-प्रमेयानुरोधेन स्वस्यापि कल्पितत्वम् आपादयति अन्यथा स्व-प्रामाण्यानुपपत्तेः । कल्पितस्य चाकल्पित-परिच्छेदकत्वं नास्तीति प्राक्-प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितो ऽपि भगवत्-पूज्यपादैर् उपपादितम् । तथा हि - यत्र जिज्ञासोः संशय-विपर्यय-व्यतिरेक-प्रमाणानाम् अन्यतमम् अपि नास्ति तत्र तद्-विरोधि ज्ञानम् इति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित् संशयः । नापि नाहम् इति विपर्ययो व्यतिरेकः प्रमा वेति तत्-स्वरूप-प्रमा सर्वदास्तीति वाच्यं तस्य सर्व-संशय-विपर्यय-धर्मित्वात् । धर्म्यशे सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः इति न्यायात् । अत एवोक्तम् - प्रमाणम् अप्रमाणं च प्रमाभासस् तथैव च । कुर्वन्त्य् एव प्रमां यत्र तद्-असम्भावना कुतः ॥ [बृहद्-वामनप् 1.4.874] प्रमाभासः संशयः । स्व-प्रकाशे सद्-रूपे धर्मिणि प्रमाणाप्रमाणयोर् विशेषो नास्तीत्य् अर्थः । आत्मनो ऽभासमानत्वे च घट-ज्ञानं मयि जातं न वेत्य् आदि-संशयः स्यात् । न चान्तर-पदार्थे विषयस्यैव संशयादि-प्रतिबन्धकत्व-स्वभावः । बाह्य-पदार्थे k प्तेन विरोधि-ज्ञानेनैव संशयादि-प्रतिबन्ध-संभव आन्तर-पदार्थे स्वभाव-भेद-कल्पनाया अनौचित्यात् । अन्यथा सर्व-विप्लवापत्तेः । आत्म-मनो-योग-मात्रं चात्म-साक्षात्कारे हेतुः । यस्य च ज्ञान-मात्रे हेतुत्वाद् घटादि-भाने ऽप्य् आत्म-भानं समूहालम्बन-न्यायेन तार्किकाणां प्रवरेणापि दुर्निवारं । न च चाक्षुषत्व-मान-सत्त्वादि-सङ्करः । लौकिकत्वालौकिकत्ववद् अंश-भेदेनोपपत्तेः । सङ्करस्यादोषत्वाच् चाक्षुषत्वादेर् जातित्वानभ्युपगमाद् वा । व्यवसायमात्र एवात्मभान-सामग्र्या विद्यमानत्वाद् अनुव्यवसायो ऽप्य् अपास्तः । न च व्यवसाय-भानार्थं स तस्य दीपवत् स्व-व्यवहारे सजातीयानपेक्षत्वात् । न हि घट-तज्-ज्ञानयोर् इव व्यवसायानुव्यवसाययोर् अपि विषयत्व-विषयित्व-व्यवस्थापकं वैजात्यम् अस्ति व्यक्ति-भेदातिरिक्त-वैधर्म्यानभ्युपगमात् । विषयत्वावच्छेदक-रूपेणैव विषयित्वाभ्युपगमे घट-तज्-ज्ञानयोर् अपि तद्-भावापत्तिर् अविशेषात् । ननु यथा घट-व्यवहारार्थं घट-ज्ञानम् अभ्युपेयते तथा घट-ज्ञान-व्यवहारार्थं घट-ज्ञान-विषयं ज्ञानम् अभ्युपेयं व्यवहारास्य व्यवहर्तव्य-ज्ञान-साध्यत्वाद् इति चेत् । कानुपपत्तिर् उद्भाविता देवानां-प्रियेण स्व-प्रकाश-वादिनः । नहि व्यवहर्तव्य-भिन्नत्वम् अपि ज्ञान-विशेषणं व्यवहार-हेतुतावच्छेदकं गौरवात् । तथा चेश्वर-ज्ञानवद्योगि-ज्ञानवत् प्रमेयम् इति ज्ञानवच् च स्वेनैव स्व-व्यवहारोपपत्तौ न ज्ञानान्तर-कल्पनावकाशः । अनुव्यवसायस्यापि घट-ज्ञान-व्यवहार-हेतुत्वं किं घट-ज्ञान-ज्ञानत्वेन किं वा घट-ज्ञानत्वेनैवेति विवेचनीयम् । उभयस्यापि तत्र सत्त्वात् । तत्र घट-व्यवहारे घट-ज्ञानत्वेनैव हेतुतायाः k प्तत्वात् तेनैव रूपेण घत-ज्ञान-व्यवहारे,पि हेतुतोपपत्तौ न घट-ज्ञान-ज्ञानत्वं हेतुतावच्छेदकं गौरवान् मानाभावाच् च । तथा च नानुव्यवसाय-सिद्धिर् एकस्यैव व्यवसायस्य वय्वसातरि व्यवसेये व्यवसाये च व्यवहार-जनकत्वोपपत्तेर् इति त्रिपुटी-प्रत्यक्ष-वादिनः प्राभाकराः । औपनिषदास्तु मन्यन्ते स्व-प्रकाश-ज्ञान-रूप एवात्मा न स्वप्रकाश-ज्ञानाश्रयः कर्तृ-कर्म-विरोधेन तद्-भानानुपपत्तेः । ज्ञान-भिन्नत्वे घटादिवज्-जडत्वेन कल्पितत्वापत्तेश् च । स्वप्रकाश-ज्ञान-मात्र-स्वरूपो ऽप्य् आत्माविद्योपहितः सन् साक्षीत्य् उच्यते । वृत्ति-मद्-अन्तःकरणोपहितः प्रमातेत्य् उच्यते । तस्य चक्षुर्-आदीनि करणानि । स चक्षुर्-आदि-द्वारान्तः-करण-परिणामेन घटादीन् व्याप्य तद्-आकारो भवति । ततो घटावच्छिन्न-चैतन्यं प्रमात्र-भेदात् स्वाज्ञानं नाशयद् अपरोक्षं भवति । घटं च स्वावच्छेदकं स्व-तादात्म्याध्यासाद् भासयति । अन्तः-करण-परिणामश् च वृत्त्याख्यो ऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्य् अन्तः-करण-तद्-वृत्ति-घटानाम् अपरोक्षता । तद् एतद् आकार-त्रयम् अहं जानामि घटम् इति । भासक-चैतन्यस्यैक-रूपत्वे ऽपि घटं प्रति वृत्त्य्-अपेक्षत्वात् प्रमातृता । अन्तःकरण-तद्-वृत्तीः प्रति तु वृत्त्य्-अनपेक्षत्वात् साक्षितेति विवेकः । अद्वैत-सिद्धौ सिद्धान्त-बिन्दौ च विस्तरः । यस्माद् एवं प्राग्-उक्त-न्यायेन न्तियो विभुर् असंसारी सर्वदैक-रूपश् चात्मा तस्मात् तन्-नाश-शङ्कया स्वधर्मे युद्धे प्राक्-प्रवृत्तस्य तव तस्माद् उपरतिर् न युक्तेति युद्धाभ्यनुज्ञया भगवान् आह - तस्माद् युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरति-कारणं शोक-मोहौ । तौ च विचार-जनितेन विज्ञानेन वाधिताव् इत्य् अपवादापवाद उत्सर्गस्य स्थितिर् इति न्यायेन युध्यस्वेत्य् अनुवादो न विधिः । यथा कर्तृ-कर्मणोः कृति [PÃï 2.3.65] इत्य् उत्सर्गः । उभय-प्राप्तौ कर्मणि [PÃï 2.3.66] इत्य् अपवादः । अकाकारयोः स्त्री-प्रत्यययोः प्रयोगे नेति वक्तव्यम् इति तद्-अपवादः । तथा च मुमुक्षोर् ब्रह्मणोर् जिज्ञासेत्य् अत्रापवादापवादे पुनर् उत्सर्ग-स्थितेः कर्तृ-कर्मणोः कृतीत्य् अनेनैव षष्ठी । तथा च कर्मणि चेति निषेधा-प्रसाराद् ब्रह्म-जिज्ञासेति कर्म-षष्ठी-समासः सिद्धो भवति । कश्चित् त्व् एतस्माद् एव विधेर् मोक्षे ज्ञान-कर्मणोः समुच्चय इति प्रलपति । तच् च युध्यस्वेत्य् अतो मोक्षस्य ज्ञान-कर्म-समुच्चय-साध्यत्वाप्रतीतेः । विस्तरेण चैतद् अग्रे भगवद्-गीता-वचन-विरोधेनैव निराकरिष्यामः ॥18॥ विश्वनाथः : नासतो विद्यते भावः इत्य् अस्यार्थं स्पष्टयति अन्तवन्त इति । शरीरिणो जीवस्याप्रमेयस्याति-सूक्ष्मत्वाद् दुर्ज्ञेयस्य । तस्माद् युध्यस्व इति शास्त्र-विहितस्य स्वधर्मस्य त्यागो ऽनुचित इति भावः ॥18॥ बलदेवः : अन्तवन्तो विनाशि-स्वभावाः, शरीरिणो जीवात्मनः । अप्रमेयस्यातिसूक्ष्मत्वाद् विज्ञान-विज्ञातृ-स्वरूपत्वाच् च प्रमातुम् अशक्यस्येत्य् अर्थः । तथा चेदृश-स्वभावत्वाज् जीव-तद्-देहौ न शोक-स्थानम् इति जीवात्मनो देहो धर्मानुष्टानुष्ठान-द्वारा तस्य भोगाय मोक्षाय च परेशेन सृज्यते । स च स च धर्मेण भवेत् तस्माद् युध्यस्व भारत ॥18॥ __________________________________________________________ BhG 2.19 य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥19॥ श्रीधरः : तद् एवं भीष्मादि-मृत्यु-निमित्तः शोको निवारितः, यच् चात्मनो हन्तृत्व-निमित्तं दुःखम् उक्तम् एतान् न हन्तुम् इच्छामि इत्य् आदिना, तद् अपि तवद् एव निर्निमित्तम् इत्य् आह य एनम् इति । एनम् आत्मानम् । आत्मनो हनन-क्रियायाः कर्मत्वं कर्तृत्वम् अपि नास्तीत्य् अर्थः । तत्र हेतुर् नायम् इति ॥19॥ मधुसूदनः : नन्व् एवम् अशोच्यान् अन्वशोचचस् त्वम् इत्य् आदिना भीष्मादि-बन्धु-विच्छेद-निबन्धने शोके ऽपनीते ऽपि तद्-वध-कर्तृत्व-निबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः । द्वेष्य-ब्राह्मण-वधे पापाभाव-प्रसङ्गात् । अतो ऽहं कर्ता त्वं प्रेरक इति द्वयोर् अपि हिंसा-निमित्त-पातकापत्तेर् अयुक्तम् इदं वचनं तस्माद् युध्यस्व भारतेत्य् आशङ्क्य काठक-पठितय र्चा परिहरति भगवान् य एनम् इति । एनं प्रकृतं देहिनम् अदृश्यत्वादि-गुणकं यो हन्तारं हनन-क्रियायाः कर्तारं वेत्ति अहम् अस्य हन्तेति विजानाति । यश् चान्य एनं मन्यते हतं हनन-क्रियायाः कर्म-भूतं देह-हननेन हतो ऽहम् इति विजानाति । ताव् उभौ देहाभिमानित्वाद् एनम् अविकारिणम् अकारक-स्वभावम् आत्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात् यस्मान् नायं हन्ति न हन्यते कर्ता कर्म च न बह्वतीत्य् अर्थः । अत्र य एनं वेत्ति हन्तारं हतं चेत्य् एतावति वक्तव्ये पदानाम् आवृत्तिर् वाक्यालङ्कारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिर् आत्मनः कर्तृत्वाभ्युपगमात् । तथा यश् चैनं मन्यते हतं चार्वाकादिर् आत्मनो विनाशित्वाभ्युपगमात् । ताव् उभौ न विजानीत इति योज्यम् । वादि-भेद-ख्यापनाय पृथग् उपन्यासः । अतिशूरातिकातर-विषयतया वा पृथग्-उपदेशः । हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [KaÂhU 1.2.19] इति पूर्वार्धे श्रौतः पाठः ॥19॥ विश्वनाथः : भो वयस्य अर्जुन ! त्वम् आत्मा । न हन्तेः कर्ता, नापि हन्तेः कर्म इत्य् आह य इति । एनं जीवात्मानं हन्तारं वेत्ति भीष्मादीन् अर्जुनो हन्तीति यो वेत्तीत्य् अर्थः, हतम् इति भीष्मादिभिर् अर्जुनो हन्यते इति यो वेत्ति, ताव् उभाव् अप्य् अज्ञानिनौ । अतो ऽर्जुनो ऽयं गुरु-जनं हन्तीत्य् अज्ञानि-लोक-गीताद् दुर्यशः का ते भीतिर् इति भावः ॥19॥ बलदेवः : उक्तम् अविनाशित्वं द्रढयति । एनम् उक्त-स्वभावम् आत्मानं जीवं यो हन्तारं खड्गादिना हिंसकं वेत्ति यश् चैनं तेन हतं हिंसितं मन्यते ताव् उभौ तत्-स्वरूपं न विजानीतः । अतिसूक्ष्मस्य चैतन्यस्य तस्य छेदाद्य्-असम्भवान् नायम् आत्मा हन्ति न हन्यते । हन्तेः कर्ता कर्म च भवतीत्य् अर्थः । हन्तेर् देह-वियोगार्थत्वान् न तेनात्मनां नाशो मन्तव्यः । श्रुतिश् चैवम् आह - हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [KaÂhU 1.2.19] इत्य् आदिना । एतेन मा हिंस्यात् सर्व-भूतानि इत्य् आदि-वाक्यं देह-वियोग-परं व्याख्यातम् । न चात्रात्मनः कर्तृत्वं प्रसिद्धम् इति वाच्यम् । देह-वियोजने तत् तस्य सत्त्वात् ॥19॥ __________________________________________________________ BhG 2.20 न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥20॥ श्रीधरः : न हन्यत इत्य् एतद् एव षड्-भाव-विकार-शून्यत्वेन द्रढयति नेति । न जायत इत्य् आदि । न जायत इति जन्म-प्रतिषेधः । न म्रियत इति विनाश-प्रतिषेधः । वा-शब्दौ चार्थे । न चायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते, किन्तु प्राग् एव स्वतः सद्-रूप इति जन्मान्तरास्तित्व-लक्षण-द्वितीय-विकार-प्रतिषेधः । तत्र हेतुः यस्माद् अजः । यो हि न जायते स हि जन्मान्तरम् अस्तित्वं भजते, न तु यः स्वयम् एवास्ति स भूयो ऽपि अन्यद् अस्तित्वं भजते इत्य् अर्थः । नित्यः सर्व्दैक-रूप इति वृद्धि-प्रतिषेधः । शाश्वतः शश्वद्-भव इति अपक्षय-प्रतिषेधः । पुराण इति विपरिणाम-प्रतिषेधः । पुरापि नव एव न तु परिणामतः रूपान्तरं प्राप्य नवो भवतीत्य् अर्थः । यद् वा न भवितेत्य् अस्यानुषङ्गं कृत्वा भूयो ऽधिकं यथा भवितेति तथा न भवतीति वृद्धि-प्रतिषेधः । अजो नित्य इति चोभय-वृद्ध्य्-आद्य्-अभावे हेतुर् इति न पौनरुक्त्यम् । तद् एवं जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यत्य् एवं यास्कादिभिर् वेद-वादिभिर् उक्ताः षड्-भाव-विकारा निरस्ताः । यद् अर्थम् एते विकारा निरस्तास् तं प्रस्तुतं विनाशाभावम् उपसंहरति न हन्यते हन्यमाने शरीर इति ॥20॥ मधुसूदनः : कस्माद् अयम् आत्मा हनन-क्रियायाः कर्ता कर्म च न भवति ? अविक्रियत्वाद् इत्य् आह द्वितीयेन मन्त्रेण । जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीति षड्-भाव-विकारा इति वार्ष्यायणिः इति नैरुक्ताः । तत्राद्य्-अन्तयोर् निषेधः क्रियते न जायते म्रियते वेति । वा-शब्दः समुच्चयार्थः । न जायते न म्रियते चेत्य् अर्थः । कस्माद् अयम् आत्मा नोत्पद्यते ? यस्माद् अयम् आत्मा कदाचित् कस्मिन्न् अपि काले न भूत्वाभूत्वा प्राग् भूयः पुनर् अपि भविता न । यो ह्य् अभूत्वा भवति स उत्पत्ति-लक्षणां विक्रियाम् अनुभवति । अयं तु प्राग् अपि सत्त्वाद्यतो नोत्पद्यते ऽतो ऽजः । तथायम् आत्मा भूत्वा प्राक् कदाचिद् भूयः पुनर् न भविता । न वा-शब्दाद् वाक्य-विपरि-वृत्तिः । यो हि प्राग्-भूत्वोत्तर-काले न भवति स मृत्-लक्षणां विक्रियाम् अनुभवति । अयं तूत्तर-काले ऽपि सत्त्वाद्यतो न मिर्यते ऽतो नित्यो विनाशायोग्य इत्य् अर्थः । अत्र न भूत्वेत्य् अत्र समासाभावे ऽपि नानुपपत्तिर् नानुयोजेष्व् अतिवत् । भगवता पाणिनिना महा-vibhëÃdhikÃre नञ्-समास-पाठात् । यत् तु कात्यायनेनोक्तं समास-नित्यताभिप्रायेण वा-वचनानर्थक्यं तु स्वभाव-सिद्धत्वात् इति तद्-भगवत्-pÃïiini-वचन-विरोधाद् अनादेयम् । तद् उक्तम् आचार्य-शवर-स्वामिना - असद्-वादी हि कात्यायनः इति । अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन् नायं भूत्वा भविता वा न भूय इति तद्-उपपादनम् । अजो नित्य इति तद्-उपसंहार इति विभागः । आद्यन्तयोर् विकारयोर् निषेधेन मध्यवर्ति-विकाराणां तद्-व्याप्यानां निषेधे जाते ऽपि गमनादि-विकाराणाम् अनुक्तानाम् अप्य् उपलक्षणायापक्षयश् च वृद्धिश् च स्व-शब्देनैव निराक्रियेते । तत्र कूटस्थ-नित्यत्वाद् आत्मनो निर्गुणत्वाच् च न स्वरूपतो गुणतो वापक्षयः सम्भवतीत्य् उक्तं शाश्वत इति । शश्वत् सर्वदा भवति नापक्षीयते नापचीयत इत्य् अर्थः । यदि नापक्षीयते तर्हि वर्धताम् इति नेत्य् आह पुराण इति । पुरापि नव एक-रूपो न त्व् अधुना नूतनां käcid अवस्थाम् अनुभवति । यो हि नूतनां käcid उपचयावस्थाम् अनुभवति स वर्धत इत्य् उच्यते लोके । अयं तु सर्वदैक-रूपत्वान् नापचीयते नोपचीयते चेत्य् अर्थः । अस्तित्व-विपरिणामौ तु जन्म-विनाशान्तर्भूतत्वात् पृथङ् न निषिद्धौ । यस्माद् एवं सर्व-विकार-शून्य आत्मा तस्माच् छरीरे हन्यमाने तत्-सम्बद्धो ऽपि केनाप्य् उपायेन न हन्यते न हन्तुं शक्यत इत्य् उपसंहारः ॥20॥ विश्वनाथः : जीवात्मनो नित्यत्वं स्पष्टतया साधयति न जायते मिर्यते इति जन्म-मरणयोर् वर्तमानत्व-निषेधः । नायं भूत्वा भविता इति तयोर् भूतत्व-भविष्यत्व-निषेधः । अतएव अज इति काल-त्रये ऽपि अजस्य जन्माभावान् नास्य प्राग्-अभावः । शाश्वतः शश्वत् सर्व-काल एव वर्तत इति नास्य काल-त्रये ऽपि ध्वंसः । अतएवायं नित्यः । तर्हि बहु-काल-स्थायित्वाज् जरा-ग्रस्तो ऽयम् इति चेन् न । पुराणः पुरापि नवः प्राचीनो ऽप्य् अयं नवीन इवेति षड्-भाव-विकाराभावाद् इति भावः । ननु शरीरस्य मरणाद् औपचारिकं तु मरणम् अस्यास्तु ? तत्राह नेति । शरीरेण सह सम्बद्धाभावात् न उपचारः ॥20॥ बलदेवः : अथ जायते अस्ति वर्धते विपरणमते अपक्षीयते विनश्यति इति यास्काद्य्-उक्त-षड्-भाव-विकार-राहित्येन प्राग्-उक्त-नित्यत्वं द्रढयति न जायते इति । चार्थे वा-शब्दौ । अयम् आत्मा जीवः कदाचिद् अपि काले न जायते न म्रियते चेति जन्म-विनाशयोः प्रतिषेधः । न चायम् आत्मा भूत्वोत्पद्य भविता भविष्यतीति जन्मान्तरस्यास्तित्वस्य प्रतिषेधः । न भूय इति अयम् आत्मा भूयो ऽधिकं यथा स्यात् तथा न भवतीति बुद्धेः प्रतिषेधः । कुतो भूयो न भवतीत्य् अत्र हेतुर् अजो नित्य इति । उत्पत्ति-विनाश-योगी खलु वृक्षादिर् उत्पद्य वृद्धिं गच्छन् नष्टः । आत्मनस् तु तद्-उभयाभावात् न वृद्धिर् इत्य् अर्थः । शाश्वत इत्य् अपक्षयस्य प्रतिषेधः । शश्वत् सर्वदा भवति नापक्षीयते नापक्षयं भजतीत्य् अर्थः । पुराण इति विपरिणामस्य प्रतिषेधः । पुराणं पुरापि नवो न तु किंचिन् नूतनं रूपान्तरम् अधुना न लब्ध इत्य् अर्थः । तद् एवं षड्-भाव-विकार-शून्यत्वाद् आत्मा नित्यः । यस्माद् ईदृशस् तस्माच् छरीरे हन्यमाने ऽपि स न हन्यते । तथा चार्जुनो ऽयं गुरु-हन्तेत्य् अविज्ञोक्त्या दुष्कीर्तेर् अबिभ्यता त्वया शास्त्रीयं धर्म-युद्धं विधेयम् ॥20॥ __________________________________________________________ BhG 2.21 वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥21॥ श्रीधरः : अतएव हन्तृत्वाभावो ऽपि पूर्वोक्तः प्रसिद्ध इत्य् आह वेदाविनाशिनम् इत्य् आदि । नित्यं वृद्धि-शून्यम् । अव्ययम् अपक्षय-शून्यम् । अजम् अविनाशिनं च । यो वेद स पुरुषः कं हन्ति । कथं वा हन्ति ? एवं-भूतस्य वधे साधनाभावात् । तथा स्वयं प्रयोजको भूत्वान्येन कं घातयति ? कथं वा घातयति ? न किञ्चिद् अपि । न कथञ्चिद् अपि इत्य् अर्थः । अनेन मय्य् अपि प्रयोजकत्वाद् दोष-दृष्टिं मा कार्षीर् इत्य् उक्तं भवति ॥21॥ मधुसूदनः : नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्य् उपपादितम् इदानीं न हन्तीत्य् उपपादयन्न् उपसंहरति । न विनष्टुं शीलं यस्य तम् अविनाशिनम् अन्त्य-विकार-रहितम् । तत्र हेतुः - अव्ययं न विद्यते व्ययो ऽवयवापचयो गुणापचयो वा यस्य तम् अव्ययम् । अवयवापचयेन गुणापचयेन वा विनाश-दर्शनात् तद्-उभय-रहितस्य न विनाशः सम्भवतीत्य् अर्थः । ननु जन्यत्वेन विनाशित्वम् अनुमास्यामहे नेत्य् आह - अजम् इति । न जायते इत्य् अजम् आद्य-विकार-रहितम् । तत्र हेतुः - नित्यं सर्वदा विद्यामानं, प्राग्-अविद्यमानस्य हि जन्म दृष्टं न तु सर्वता सत इत्य् अभिप्रायः । अथवाविनाशिनम् अबाध्यं सत्यम् इति यावत् । नित्यं सर्व-व्यापकम् । तत्र हेतुः - अजम् अव्ययं । जन्म-विनाश-शून्यं जायमानस्य विनश्यतश् च सर्व-व्यापकत्व-सत्यत्वयोर् अयोगात् । एवं सर्व-विक्रिया-शून्यं प्रकृतम् एनं देहिनं स्वम् आत्मानं यो वेद विजानाति शास्त्राचार्योपदेशाभ्यां साक्षात्करोति अहं सर्व-विक्रिया-शून्यः सर्व-भासकः सर्व-द्वैत-रहितः परमानन्द-बोध-रूप इति स एवं विद्वान् पुरुषः पूर्ण-रूपः कं हन्ति ? कथं हन्ति ? किं-शब्द आक्षेपे । न कम् अपि हन्ति न कथम् अपि हन्तीत्य् अर्थः । तथा कं घातयति कथं घातयति कम् अपि न घातयति कथम् अपि न घातयतीत्य् अर्थः । नहि सर्व-विकार-शून्यस्याकर्तुर् हनन-क्रियायां कर्तृत्वं सम्भवति । तथा च श्रुतिः - आत्मानं चेद् विजानीयाद् अयम् अस्मीति पूरुषः । किम् इच्छन् कस्य कामाय शरीरम् अनुसंज्वरेत् ॥ [BAU 4.4.12] इति शुद्धम् आत्मानं विदुषस् तद्-अज्ञान-निबन्धनाध्यास-निवृत्तौ तन्-मूल-राग-द्वेषाद्य्-अभावात्-कर्तृत्व-भोक्तृत्वाद्य्-अभावं दर्शयति । अयम् अत्राभिप्रायो भगवतः । वस्तु-गत्या को ऽपि नकरोति न कारयति च किंचित् सर्व-विक्रिया-शून्य-स्वभावत्वात् परं तु स्वप्न इवाविद्यया कर्तृत्वादिकम् आत्मन्य् अभिमन्यते mƬha÷ | तद् उक्तम् उभौ तौ न विजानीतः [GÅtà 2.19] इति । श्रुतिश् च - ध्यायतीव लेलायतीव [BAU 4.3.7] इत्य् आदिः । अतएव सर्वाणि शास्त्राण्य् अविद्वद्-अधिकारिकाणि । विद्वांस् तु समूलाध्यास-बाधान् नात्मनि कर्तृत्वादिकम् अभिमन्यते स्थाणु-स्वरूपं विद्वान् इव चोरत्वम् । अतो विक्रिया-रहितत्वाद् अद्वितीयत्वाच् च विद्वान् न करोति कारयति चेत्य् उच्यते । तथा च श्रुतिः -- विद्वान् न बिभेति कुतश्चन [तैत्तु 2.9.1] इति । अर्जुनो हि स्वस्मिन् कर्तृत्वं भगवति च कारयितृत्वम् अध्यस्य हिंसा-निमित्तं दोषम् उभयत्राप्य् आशशङ्के । भगवान् अपि विदिताभिप्रायो हन्ति घातयतीति तद्-उभयम् आचिक्षेप । आत्मनि कर्तृत्वं मयि च कारयितृत्वम् आरोप्य प्रत्यवाय-शङ्कां मा कार्षीर् इत्य् अभिप्रायः । अविक्रियत्व-प्रदर्शनेनात्मनः कर्तृत्व-प्रतिषेधात् सर्व-कर्माक्षेपे भगवद्-अभिप्रेते हन्तिर् उपलक्षणार्थः पुरः-स्फूर्तिकत्वात् । प्रतिषेध-हेतोस् तुल्यत्वात् कर्मान्तराभ्यनुज्ञानुपपत्तेः । तथा च वक्ष्यति तस्य कार्यं न विद्यत [GÅtà 3.17] इति । अतो ऽत्र हनन-मात्राक्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायत इति mƬha-जन-जल्पितम् अपास्तम् । तस्माद् युध्यस्वेत्य् अत्र हननस्य भगवताभ्यनुज्ञानाद् वास्तव-कर्तृत्वाद्य्-अभावस्य कर्म-मात्रे समत्वाद् इति दिक् ॥21॥ विश्वनाथः : अत एवम्भूत-ज्ञाने सति त्वं युध्यमानो ऽपि अहं युद्धे प्रेरयन्न् अपि दोष-भाजौ नैव भवाव इत्य् आह वेदेति । नित्यम् इति क्रिया-विशेषणम् । अविनाशिनम् इति, अजम् इति, अव्ययम् इत्य् एतैर् विनाश-जन्या अपेक्षया निषिद्धाः । स पुरुषो मल्-लक्षणः कं घातयति, कथं वा घातयति, स पुरुषस् त्वल्-लक्षणः कं हन्ति ? कथं वा हन्ति ? ॥21॥ बलदेवः : एवं तत्त्व-ज्ञानवान् यो धर्म-बुद्ध्या युद्धे प्रवर्तते यश् च प्रवर्तयति, तस्य तस्य च को ऽपि न दोष-गन्ध इत्य् आह वेदेति । एनं प्रकृतम् आत्मानम् अविनाशिनम् अजम् अव्ययम् अपक्षय-शून्यं च यो वेद शास्त्र-युक्तिभ्यां जानाति, स पुरुषो युद्धे प्रवृत्तो ऽपि कं हन्ति कथं वा हन्ति ? तत्र प्रवर्तयन्न् अपि कं घातयति कथं वा घातयति ? किम् आक्षेपे - न कम् अपि न कथम् अपीत्य् अर्थः । न्तियम् इति वेदन-क्रिया-विशेषणम् ॥21॥ __________________________________________________________ BhG 2.22 वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि । तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥22॥ श्रीधरः : नन्व् आत्मनो ऽविनाशे ऽपि तदीय-शरीर-नाशं पर्यालोच्य शोचामीइति चेत् ? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानाम् अवश्यम्भावित्वात् न तज्-जीर्ण-देह-नाशे शोकावकाश इत्य् अर्थः ॥22॥ मधुसूदनः : नन्व् एवम् आत्मनो विनाशित्वाभावे ऽपि देहानां विनाशित्वाद् युद्धस्य च तन्-नाशकत्वात् कथं भीष्मादि-देहानाम् अनेक-सुकृत-साधनानां मया युद्धेन विनाशः कार्य इत्य् आशङ्काया उत्तरम् वासांसीति । जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रिया-शून्य एव नरो यथेत्य् एतावतैव विर्वाहे ऽपराणीइत् विशेषणम् उत्कर्षातिशय-ख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्य् औचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादि-शरीराणि विहायान्यानि देवादि-शरीराणि सर्वोत्कृष्टानि चिरोपार्जित-धर्म-फल-भोगाय संयाति सम्यग्-गर्भ-वासादि-क्लेश-व्यतिरेकेण प्राप्नोति देही प्रकृष्ट-धर्मानुष्ठातृ-देहवान् भीष्मादिर् इत्य् अर्थः । अन्यन् नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्य् आदि श्रुतेः । एतद् उक्तं भवति भीष्मादयो हि यावज् जीवं धर्मानुष्ठान-क्लेशेनैव जर्जर-शरीरा वर्तमान-शरीर-पातम् अन्तरेण तत्-फल-भोगायासम् अर्था यदि धर्म-युद्धेन स्वर्ग-प्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्य-देह-सम्पादनेन स्वर्ग-भोग-योग्याः क्रियन्ते त्वया तद्-अत्यन्तम् उपकृत्वा एव ते । दुर्योधनादीनाम् अपि स्वर्ग-भोग-योग्य-देह-सम्पादनान् महान् उपकार एव । तथा चात्यन्तम् उपकारके युद्धे ऽपकारकत्व-भ्रमं मा कार्षीर् इति । अपराणि अन्यानि संयातीति पद-त्रय-वशाद् भगवद्-अभिप्राय एवम् अभ्यूहितः । अनेन दृष्टान्तेनाविकृत-प्रतिपादनम् आत्मनः क्रियत इति तु प्राचां व्याख्यानम् अतिस्पष्टम् ॥22॥ विश्वनाथः : ननु मदीय-युद्धाद् भीष्म-संज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्य् एव इत्य् अतस् त्वं चाहं च तत्र हेतु भवाव एव इत्य् अत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्ण-वस्त्रस्य त्यजने कश्चित् किं दोषो भवतीति भावः । तथा शरीराणीति भीष्मो जीर्ण-शरीरं परित्यज्य दिव्यं नव्यं अन्यच् छरीरं प्राप्स्यतीति कस् तव वा मम वा दोषो भवतीति भावः ॥22॥ बलदेवः : ननु मा भूद् आत्मनां विनाशो भीष्मादि-संज्ञानां तच्-छरीराणां तत्-सुख-साधनानां युद्धेन विनाशे तत्-सुख-विच्छेद-हेतुको दोषः स्याद् एव । अन्यथा प्रायश्चित्त-शास्त्राणि निर्विषयाणि स्युर् इति चेत् तत्राह वासांसीति । स्थूल-जीर्ण-वासस्-त्यागेन नवीन-वासो-धारणम् इव वृद्ध-नृ-देह-त्यागेन युव-देव-देह-धारणं तेषाम् आत्मनाम् अतिसुखकरम् एव । तद् उभयं च युद्धेनैव क्षिप्रं भवेद् इत्य् उपकारकात् तस्मान् मा विरंसीर् इति भावः । संयातीति सम्यग्-गर्भ-वासादि-यातनां विनैव शीघ्रम् एव प्राप्नोतीत्य् अर्थः । प्रायश्चित्त-वाक्यानि तु यज्ञ-युद्ध-वधाद् अन्यस्मिन् वधे नेयानि ॥22॥ __________________________________________________________ BhG 2.23 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥23॥ श्रीधरः : कथं हन्तीति अनेन उक्तं वध-साधनाभावं दर्शयन्न् अविनाशित्वम् आत्मनः स्फुटीकरोति नैनम् इत्य् आदि । आपो क्लेदयन्ति मृदु-करणेन शिथिलं न कुर्वन्ति । मारुतो ऽप्य् एनं न शोषयति ॥23॥ मधुसूदनः : विश्वनाथः : न च युद्धे त्वया प्रयुक्तेभ्यः शस्त्रास्त्रेभ्यः काप्य् आत्मनो व्यथा सम्भवेद् इत्य् आह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् अपि युष्मद्-आदि-प्रयुक्तम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् ॥23॥ बलदेवः : ननु शस्त्र-पातैः शरीर-विनाशे तद्-अन्तः-स्थस्यात्मनो विनाशः स्यात् गृह-दाहे तन्-मध्य-स्थस्यैव जन्तोर् इति चेत् तत्राह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् । तथा च तत्-प्रयुक्तैः शस्त्रास्त्रैर् नात्मनः काचिद् व्यथेति ॥23॥ __________________________________________________________ BhG 2.24 अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ॥24॥ श्रीधरः : तत्र हेतुम् आह अच्छेद्य इत्य् आदिना सार्धेन । निरवयवत्वाद् अच्छेद्यो ऽक्लेद्यश् च । अमूर्तत्वाद् अदाह्यः । द्रवत्वाभावाद् अशोष्य इति भावः । इतश् च छेदादि-योग्यो न भवति । यतो नित्यो ऽविनाशी । सर्व-गतः स्थाणुः स्थिर-स्वभावो रूपान्तरापत्ति-शून्यः । अचलः पूर्व-रूपापरित्यागी । सनातनो ऽनादिः ॥24॥ मधुसूदनः : शस्त्रादीनां तन्-नाशकत्वासामर्थ्ये तस्य तज्-जनित-नाशानर्हत्वे हेतुम् आह अच्छेद्य इति । यतो ऽच्छेद्यो ऽयम् अतो नैनं छिन्दन्ति शस्त्राणि । अदाह्यो ऽयं यतो ऽतो नैनं दहति पावकः । यतो ऽक्लेद्यो ऽयम् अतो नैनं क्लेदयन्त्य् आपः । यतो ऽशोष्यो ऽयम् अतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एव-कारः प्रत्येकं सम्बध्यमानो ऽच्छेद्यत्वाद्य्-अवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्य्-अनर्हत्वे हेतुम् आहोत्तरार्धेन । नित्यो ऽयं पूर्वापर-कोटि-रहितो ऽतो ऽनुत्पाद्यः । असर्वगतत्वे ह्य् अनित्यत्वं स्यात् । यावद्-विकारं तु विभागः इति न्यायात् पराभ्युपगत-परमाण्व्-आदीनाम् अनभ्युपगमात् । अयं तु सर्व-गतो विभुर् अतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात् तदा सर्व-गतो न स्यात् । अयं तु स्थाणुर् अविकारी । अतः सर्व-गत एव । एतेन विकार्यत्वम् अपाकृतम् । यदि चायं चलः क्रियावान् स्यात् तदा विकारी स्याद् घटादिवत् । अयं त्व् अचलो ऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्था-परित्यागेनावस्थान्तरापत्तिर् विक्रिया । अवस्थैक्ये ऽपि चलन-मात्रं क्रियेति विशेषः । यस्माद् एवं तस्मात् सनातनो ऽयं सर्वदैक-रूपो न कस्या अपि क्रियायाः कर्मेत्य् अर्थः । उत्पत्त्य्-आप्ति-विकृति-संस्कृत्य्-अन्यतर-क्रिया-फल-योगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान् नोत्पाद्यः । अनित्यस्यैव घटादेर् उत्पाद्यत्वात् । सर्वगतत्वान् न प्राप्यः परिच्छिन्नस्यैव पय-आदेः प्राप्यत्वात् । स्थाणुत्वाद् अविकार्यः । विक्रियावतो घृतादेर् एव विकार्यत्वात् । अचलत्वाद् असंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः - आकाशवत् सर्व-गतश् च नित्यः [ChÃU 3.14.3], वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकः [ÁvetU 3.9], निष्कलं निष्क्रियं शान्तं [ÁvetU 6.19], इत्य् आदयः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यो ऽप्सु तिष्ठन्न् अद्भ्यो ऽन्तरो यस् तेजसि तिष्ठंस् तेजसो ऽन्तरो यो वायौ तिष्टन् वायोर् अन्तरः [BAU 3.7.3 ff] इत्य् आद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तद्-अविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश् छिन्दन्ति । अयं तु शस्त्रादीनां सत्ता-स्फूर्ति-प्रदत्वेन तत्-प्रेरकस् तद्-अन्तर्यामी । अतः कथम् एनं शस्त्रादीनि स्व-व्यापार-विषयी कुर्युर् इत्य् अभिप्रायः । अत्र येन सूर्यस् तपति तेजसेद्धः [Taitt. Br. 3.12.97] ity आदि श्रुतयो ऽनुसन्धेयाः । सप्तमाध्याये च प्रकटीकरिष्यति श्री-भगवान् इति दिक् ॥24॥ विश्वनाथः : तस्माद् आत्मायम् एवम् उच्यत इत्य् आह अच्छेद्य इति । अत्र प्रकरणे जीवात्मनो नित्यत्वस्य शब्दतो ऽर्थतश् च पौनरुक्त्यं निर्धारण-प्रयोजकं सन्दिग्धधीषु ज्ञेयम् । यथा कलाव् अस्मिन् धर्मो ऽस्ति धर्मो ऽस्तीति त्रि-चतुर्धा-प्रयोगाद् धर्मो ऽस्त्य् एवेति निःसंशया प्रतीतिः स्याद् इति ज्ञेयम् । सर्व-गतः स्वकर्म-वशाद् देव-मनुष्य-तिर्यग्-आदि-सर्व-देह-गतः । स्थाणुर् अचल इति पौनरुक्त्यं स्थैर्य-निर्धारणार्थम् । अतिसूक्ष्मत्वाद् अव्यक्तस् तद् अपि देह-व्यापि-चैतन्यत्वाद् अचिन्त्यो ऽतर्क्यः । जन्मादि-षड्-विकारानर्हत्वाद् अविकार्यः ॥24-25॥ बलदेवः : छेदाद्य्-अभावाद् एव तत्-तन्-नामभिर् अयम् आख्यायत इत्य् आह अच्छेद्यो ऽयम् इति । एव-कारः सर्वैः सम्बध्यते । सर्व-गतः स्व-कर्म-हेतुकेषु देव-मानवादिषु पशु-पक्ष्य्-आदिषु च सर्वेषु शरीरेषु पर्यायेण गतः प्राप्तो ऽपीत्य् अर्थः । स्थाणुः स्थिर-स्वरूपः । अचलः स्थिर-गुणकः । अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा [Bau 4.5.14] इति श्रुतेर् इत्य् अर्थः । न चानुच्छित्तिर् एव धर्मो यस्येति व्याख्येयं तस्यार्थस्याविनाशीत्य् अनेनैव लाभात् । तस्माद् अनुच्छित्तयो नित्या धर्मा यस्य स तथेत्य् एवार्थः । सनातनः शाश्वतः पौनरुक्त-दोषस् त्व् अग्रे परिहरिष्यते ॥24॥ __________________________________________________________ BhG 2.25 अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥25॥ श्रीधरः : किं च अव्यक्त इति । अव्यक्तश् चक्षुर्-आद्य्-अविषयः । अचिन्त्यो मनसो ऽप्य् अविषयः । अविकार्यः कर्मेन्द्रियाणाम् अप्य् अगोचर इत्य् अर्थः । उच्यत इति नित्यत्वादिभियुक्तोक्तिं प्रमाणयति । उपसंहरति तस्माद् एवम् इत्य् आदि । तद् एवम् आत्मनो जन्म-विनाशाभावान् न शोकः कार्य इत्य् उक्तम् ॥25॥ मधुसूदनः : छेद्यत्वादि-ग्राहक-प्रमाण-भावाद् अपि तद्-अभाव इत्य् आह - अव्यक्तो ऽयम् इत्य्-आद्य्-अर्धेन । यो हीन्द्रिय-गोचरो भवति स प्रत्यक्षत्वाद् व्यक्त इत्य् उच्यते । अयं तु रूपादि-हीनत्वान् न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादि-ग्राहकम् इत्य् अर्थः । प्रत्यक्षाभावे ऽप्य् अनुमानं स्याद् इत्य् अत आह अचिन्त्यो ऽयं चिन्त्यो ऽनुमेयस् तद्-विलक्षणो ऽयम् । क्वचित् प्रत्यक्षो हि वह्न्य्-आदिर् गृहीत-व्याप्तिकस्य धूमादेर् दर्शनात् क्वचिद् अनुमेयो भवति । अप्रत्यक्षे तु व्याप्ति-ग्रहणासम्भवान् नानुमेयत्वम् इति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतो दृष्टानुमान-विषयत्वं दृष्टम् अत आह अविकार्यो ऽयं यद् विक्रियावच् चक्षुर्-आदिकं तत्-स्वकार्यान्यथानुपपत्त्या कल्प्यमानम् अर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावान् अतो नार्थापत्तेः सामान्यतो-दृष्टस्य वा विषय इत्य् अर्थः । लौकिक-शब्दस्यापि प्रत्यक्षादि-पूर्वकत्वात् तन्-निषेधेनैव निषेधः । ननु वेदेनैव तत्र च्चेह्द्यत्वादि ग्रहीष्यत इत्य् अत आह - उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादि-रूप एवायम् उच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्-प्रतिपादिकस्यापि च्छेद्यत्वादि-प्रतिपादकत्वम् इत्य् अर्थः । अत्र नैनं छिन्दन्ति [GÅtà 2.23] इत्य् अत्र शस्त्रादीनां तन्-नाशक-सामर्थ्याभाव उक्तः । अच्छेद्यो ऽयम् इत्य् आदौ तस्य च्छेदादि-कर्मत्वायोग्यत्वम् उक्तम् । अव्यक्तो ऽयम् इत्य् अत्र तच्-छेदादि-ग्राहक-मानाभाव उक्त इत्य् अपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनम् इत्य् आदीनां तु श्लोकानाम् अर्थतः शब्दतश् च पौनरुक्त्यं bhëya-कृद्भिः परिहृतम् । दुर्बोधत्वाद् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् बुद्धि-गोचरताम् आपन्नं तत्त्वं संसार-निवृत्तये स्यात् इति [शङ्कर-bhëya 2.24] इति वदद्भिः । एवं पूर्वोक्त-युक्तिभिर् आत्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्य् उपसंहरति तस्माद् इत्य् अर्धेन । एतादृशात्म-स्वरूप-वेदनस्य शोक-कारण-निवर्तकत्वात् तस्मिन् सति शोको नोचितः कारण-भावे कार्याभावस्यावश्यकत्वात् । तेनात्मानम् अविदित्वा यद् अन्वशोचस् तद् युक्तम् एव । आत्मानं विदित्वा तु नानुशोचितुम् अर्हसीत्य् अभिप्रायः ॥25॥ विश्वनाथः : नोने. बलदेवः : अव्यक्तः प्रत्यङ् चक्षुर्-आद्य्-अग्राह्यः । अचिन्त्यस् तर्कागोचरः श्रुति-मात्र-गम्यः । ज्ञान-स्वरूपो ज्ञातेत्य् आदिकं श्रुत्यैव प्रतीयते । अविकार्यः षड्-भाव-विकारानर्हः । अत्र अविनाशि तु तद् विद्धि इत्य् आदिभिर् आत्म-तत्त्वम् उपदिशन् हरिः शब्दतो ऽर्थतश् च यत् पुनः पुनर् अवोचत् तस्य दुर्बोधस्य सौबोध्यार्थम् एवेत्य् अदोषः । निर्धारणार्थं वा । अयं धर्मं वेत्तीत्य् उक्तौ तद् वेदनं निश्चितं यथा स्यात् तद्वत् । एवम् एवाग्रे वक्ष्यति आश्चर्यवत् पश्यति कश्चित् इत्य् आदिना ॥25॥ __________________________________________________________ BhG 2.26 अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥26॥ श्रीधरः : इदानीं देहेन सह आत्मनो जन्म तद्-विनाशेन च विनाशम् अङ्गीकृत्यापि शोको न कार्य इत्य् आह अथ चैनम् इत्य् आदि । अथ च यद्यप्य् एनम् आत्मानम् नित्यजातं नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥26॥ मधुसूदनः : एवम् आत्मनो निर्विकारत्वेनाशोच्यत्वम् उक्तम् इदानीं विकारवत्त्वम् अभ्युपेत्यापि श्लोक-द्वयेनाशोच्यत्वं प्रतिपादयति भगवान् । तत्रात्मा ज्ञान-स्वरूपः प्रतिक्षण-विनाशीति सौगताः । देह एवात्मा स च स्थिरो ऽप्य् अनुक्षण-परिणामी जायते नश्यति चेति प्रत्यक्ष-सिद्धम् एवैतद् इति लोकायतिकाः । देहातिरिक्तो ऽपि देहेन सहैव जायते नश्यति चेत्य् अन्ये । सर्गाद्य-काल एवाकाशवज् जायते देह-भेदे ऽप्य् अनुवर्तमान एवाकल्प-स्थायी नश्यति प्रलय इत्य् अपरे । नित्य एवात्मा जायते म्रियते चेति तार्किकाः । तथा हि - प्रेत्य-भावो जन्म । स चापूर्व-देहेन्द्रियादि-सम्बन्धः । एवं मरणम् अपि पूर्व-देहेन्द्रियादि-विच्छेदः । इदं चोभयं धर्माधर्म-निमित्तत्वात् तद्-आधारस्य नित्यस्यैव मुख्यम् । अनित्यस्य तु कृत-हान्य-कृताभ्यागम-प्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर् न जन्म-मरणे मुख्ये इति वदन्ति । न्तियस्याम् एवेत्य् अन्ये । तत्रानित्यत्व-पक्षे ऽपि शोच्यत्वम् आत्मनो निषेधति अथ चैनम् इति । अथेति पक्षान्तरे । चो ऽप्य् अर्थे । यदि दुर्बोधत्वाद् आत्म-वस्तुनो ऽसकृच्-छ्रवणे ऽप्य् अवधारणा-सामर्थ्यान् मद्-उक्त-पक्षानङ्गीकारेण पक्षान्तरम् अभ्युपैषि । तत्राप्य् अनित्यत्व-पक्षम् एवाश्रित्य यद्य् एनम् आत्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वा-शब्दश् चार्थे । क्षणिकत्व-पक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान् नित्यं नियतं जातो ऽयं मृतो ऽयम् इति लौकिक-प्रत्यय-वशेन यदि कल्पयसि तथापि हे महाबाहो ! पुरुष-धौरेयेति सोपहासं कुमताभ्युपगमात् । त्वय्य् एतादृशी कुदृष्टिर् न सम्भवतीति सानुकम्पं वा । एवं अह बत महत् पापं कर्तुं व्यवसिता वयम् [GÅtà 1.45] इत्य् आदि यथा शोचसि एवं प्रकारम् अनुशोकं कर्तुं स्वयम् अपि त्वं तादृश एव सन् नार्हसि योग्यो न भवसि । क्षणिकत्व-पक्षे देहात्म-वाद-पक्षे देहेन सह जन्म-विनाश-पक्षे च जन्मान्तराभावेन पाप-भयासम्भवात् पाप-भयेनैव खलु त्वम् अनुशोचसि । तच् चैतादृशे दर्शने न सम्भवति बन्धु-विनाश-दर्शित्वाभावाद् इत्य् अधिकं । पक्षान्तरे दृष्ट-दुःख-निमित्तं शोकम् अभ्यनुज्ञातुम् एवं-कारः । दृष्ट-दुःख-निमित्त-शोक-सम्भवे ऽप्य् अदृष्ट-दुःख-निमित्तः शोकः सर्वथा नोचित इत्य् अर्थः प्रथम-श्लोकस्य ॥26॥ विश्वनाथः : तद् एवं शास्त्रीय-तत्त्व-दृष्ट्या त्वाम् अहं प्रबोधयन् । व्यावहारहिक-तत्त्व-दृष्ट्यापि प्रबोधयामि अवधेहीत्य् आह अथेति । नित्य-जातं देहे जाते सत्य् एनं नित्यं नियतं जातं मन्यसे । तथा देह एव मृते मृतं नित्यं नियतं मन्यसे । महा-बाहो इति पराक्रमवतः क्षत्रियस्य तव तद् अपि युद्धम् अवश्यकं स्वधर्मः । यद् उक्तं - क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः । भ्रातापि भ्रातरं हन्याद् येन घोरतरस् ततः ॥ इति भावः ॥26॥ बलदेवः : एवं स्वोक्तस्य जीवात्मनो ऽशोच्यत्वम् उक्त्वा परोक्तस्यापि तस्य तद् उच्यते पर-मत-ज्ञानाय । तद्-अभिज्ञः खलु शिष्यस् तद्-अवकरैस् तन् निरस्य विजयी सन् स्व-मते स्थैर्यम् आसीत् । तथा हि मनुष्यत्वादि-विशिष्टे भूम्य्-आदि-भूत-चतुष्टये ताम्बूल-रागवत् मद-शक्तिवच् च चैतन्यम् उत्पद्यते । तादृशस् तच्-चतुष्टय-भूतो देह एवात्मा । स च स्थिरो ऽपि प्रतिक्षण-परिणामाद् उत्पत्ति-विनाश-योगीति लोक-प्रत्यक्ष-सिद्धम् इति लोकायतिका मन्यन्ते । देहाद् भिन्नो विज्ञान-स्वरूपो ऽप्य् आत्मा प्रतिक्षण-विनाशीति vaibhëikÃdayo बौद्धा वदन्ति । तद् एतद् उभय-मते ऽप्य् आत्मनः शोच्यत्वं प्रतिषेधति । अथेति पक्षान्तरे । चो ऽप्य्-अर्थे । त्वं चेन् मद्-उक्त-जीवात्म-याथात्म्यावगाहनासमर्थो लोकायतिकादि-पक्षम् आलम्बसे, तत्र देहात्म-पक्षे एनं देह-लक्षणम् आत्मानं नित्यं वा मृतं मन्यसे । वा-शब्दश् चार्थे । तथापि त्वम् एनं अहो बत महत् पापं इत्य् आदि-वचनैः शोचितुं नार्हसि । परिणाम-स्वभावस्य तस्य तस्य चात्मनो जन्म-विनाशयोर् अनिवार्यत्वाज् जन्मान्तराभावेन पाप-भयासम्भवाच् च । हे महाबाहो इति सोपहासं सम्बोधनं क्षत्रिय-वर्यस्य वैदिकस्य च ते नेदृशं कुमतं धार्यम् इति भावः ॥26। __________________________________________________________ BhG 2.27 जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥27॥ श्रीधरः : कुत इति ? अत आह जातस्येत्य्-आदि । हि यस्माज् जातस्य स्वारम्भक-कर्म-क्षये मृत्युर् ध्रुवो निश्चितः । मृतस्य च तद्-देह-कृतेन कर्मणा जन्मापि ध्रुवम् एव । तस्माद् एवम् अपरिहार्ये ऽर्थे अवश्यम्भाविनि जन्म-मरण-लक्षणे ऽर्थे त्वं विद्वान् शोचितुम् नार्हसि योग्यो न भवसि ॥27॥ मधुसूदनः : नन्व् आत्मन आभूत-संप्लव-स्थायित्व-पक्षे च दृष्टादृष्ट-दुःख-सम्भवात् तद्-भयेन शोचामीत्य् अत आह द्वितीय-श्लोकेन जातस्य हीति । हि यस्माज् जातस्य स्व-कृत-धर्माधर्मादि-वशाल् लब्ध-शरीरेन्द्रियादि-सम्बन्धस्य स्थिरस्यात्मनो ध्रुव आवश्यको मृत्युस् तच्-छरीरादि-विच्छेदस् तद्-आरम्भक-कर्म-क्षय-निमित्तः संयोगस्य वियोगावसानत्वात् । तथा ध्रुवं जन्म मृतस्य च प्राग्-देह-कृत-कर्म-फलोपभोगार्थं सानुशयस्यैव प्रस्तुतत्वान् न जीवन्-मुक्ते व्यभिचारः । तस्माद् एवम् अपरिहार्ये परिहर्तुम् अशक्ये ऽस्मिन् जन्म-मरण-लक्षणे ऽर्थे विषये त्वम् एवं विद्वान् न शोचितुम् अर्हसि । तथा च वक्ष्यति ऋते ऽपि त्वां न भविष्यन्ति सर्वे [GÅtà 11.32] इति । यदि हि त्वया युद्धे ऽनाहन्यमाना एते जीवेयुर् एव तदा युद्धाय शोकस् तवोचितः स्यात् । एते तु कर्म-क्षयात् स्वयम् एव म्रियन्त इति तत्-परिहारासमर्थस्य तव दृष्ट्-दुःख-निमित्तः शोको नोचित इति भावः । एवम् अदृष्ट-दुःख-निमित्ते ऽपि शोके तस्माद् अपरिहार्ये ऽर्थे इत्य् एवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतम् अग्निहोत्रादिवत् । तच् च युध सम्प्रहारे इत्य् अस्माद् धातोर् निष्पन्नं शत्रु-प्राण-वियोगानुकूल-शस्त्र-प्रहार-रूपं विहितत्वाग्नीषोमीयादि-सिंहावन् न प्रत्यवाय-जनकम् । तथा च गौतमः स्मरति न दोषो हिंसायाम् आहवे ऽन्यत्र व्यश्वासारथ्यनुयुध-k­täjali-प्रकीर्ण-केश-पराङ्मुखोपविष्ट-स्थल-v­k«ÃrƬha-दूत-गो-ब्राह्मण-वादिभ्यः इति । ब्राह्मण-ग्रहणंचात्रायोद्धृ-ब्राह्मण-विषयं गवादि-प्राय-पाठाद् इति स्थितम् । एतच् च सर्वं स्वधर्मम् अपि चावेक्ष्येत्य् अत्र स्पष्टीकरिष्यति । तथा च युद्ध-लक्षणे ऽर्थे ऽग्निहोत्रादिवद् विहितत्वाद् अपरिहार्ये परिहर्तुम् अशक्ये तद्-अकरणे प्रत्यवाय-प्रसङ्गात् त्वम् अदृष्ट-दुःख-भयेन शोचितुं नारहसीति पूर्ववत् । यदि तु युद्धाख्यं कर्म काम्यम् एव - य आहवेषु युध्यन्ते भूम्य्-अर्थम् अपराङ्मुखाः । अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥ [यज्ञ्. 13.324] इति याज्ञवल्क्य-वचनात् । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [GÅtà 2.37] इति भगवद्-वचनाच् च । तदापि प्रारब्धस्य काम्यस्यापि अवश्य-परिसमापनीयत्वेन नित्य-तुल्यत्वात् त्वया च युद्धस्य प्रारब्धत्वाद् अपरिहार्यत्वं त्युल्यम् एव । अथवात्म-नित्यत्व-पक्ष एव श्लोक-द्वयम् अर्जुनस्य परमास्तिकस्य वेद-बाह्य-मताभ्युपगमासम्भवात् । अक्षर-योजना तु नित्यश् चासौ देहेन्द्रियादि-सम्बन्ध-वशाज् जातश् चेति नित्य-जातस् तम् एनम् आत्मानं नित्यम् अपि सन्तं जातं चेन् मन्यसे तथा नित्यम् अपि सन्तं मृतं चेन् मन्यसे तथापि त्वं नानुशोचितुम् अर्हसीति हेतुम् आह जातस्य हीत्य् आदिना । नित्यस्य जातत्वं मृतत्वं च प्राग्-व्याख्यातम् । स्पष्टम् अन्यत् । bhëyam अप्य् अस्मिन् पक्षे योजनीयम् ॥27॥ विश्वनाथः : हि यस्मात् तस्य स्वारम्भक-कर्म-क्षये मृत्युर् ध्रुवो निश्चितः । मृतस्य च तद्-देह-कृतेन कर्मणा जन्मापि ध्रुवम् एव । अपरिहार्ये ऽर्थे इति मृत्युर् जन्म च परिहर्तुम् a]चक्यम् एव इत्य् अर्थः ॥27॥ बलदेवः : अथ शरीरातिरिक्तो नित्य आत्मा । तस्यापूर्व-शरीरेन्द्रिय-योगो जन्म । पूर्व-शरीरेन्द्रिय-वियोगस् तु मरणं तद्-उभयं च धर्माधर्म-हेतुकत्वात् तद्-आश्रयस्य नित्यस्यात्मनो मुख्यं, तद्-अतिरिक्तस्य शरीरस्य तु गौणम् । तस्यानित्यस्य कृत-हान्य-कृताभ्यागम-प्रसङ्गेन तद्-आश्रयत्वानुपपत्तेर् इति तार्किका मन्यन्ते । तत्-पक्षे ऽप्य् आत्मनः शोच्यत्वं परिहरति जातस्येति । हिर् हेतौ । जातस्य स्व-कर्म-वशात् प्राप्त-शरीरादि-योगस्य नित्यस्याप्य् आत्मनस् तद्-आरम्भक-कर्म-क्षय-हेतुको मृत्युर् ध्रुवो निश्चितः । मृतस्य तच्-छरीर-कृत-कर्म-हेतुकं जन्म च ध्रुवं स्यात् । तस्माद् एवम् अपरिहार्ये परिहर्तुम् अशक्ये जन्म-मरणात्मके ऽर्थे त्वं विद्वान् शोचितुं नार्हसि । त्वयि युद्धान् निवृत्ते ऽप्य् एते स्वारम्भके कर्मणि क्षीणे सति मरिष्यन्त्य् एव । तव तु स्वधर्माद् विच्युतिर् भाविनीति भावः ॥27॥ __________________________________________________________ BhG 2.28 अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥28॥ श्रीधरः : किं च देहानां स्वभावं पर्यालोच्य तद्-उपाधिके आत्मनो जन्म-मरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्य् आदि । अव्यक्तं प्रधानम् । तद् एव आदिर् उत्पत्तेः पूर्व-रूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानाम् एव उत्पत्तेः । तथा व्यक्तम् अभिव्यक्तं मध्यं जन्म-मरणान्तरालं स्थिति-लक्षणं येषां तानि व्यक्त-मध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्य् एवं-भूतान्य् एव । तत्र तेषु का परिदेवना ? कः शोक-निमित्तो विलापः ? प्रतिबुद्धस्य स्वप्न-दृष्ट-वस्तुष्व् इव शोको न युज्यत इत्य् अर्थः ॥28॥ मधुसूदनः : तद् एवं सर्व-प्रकारेणात्मनो ऽशोच्यत्वम् उपपादितम् अथेदानीम् आत्मनो ऽशोच्यत्वे ऽपि भूत-सङ्घातात्मकानि शरीराण्य् उद्दिश्य शोचामीत्य् अर्जुनाशङ्काम् अपनुदति भगवान् अव्यक्तादीनीति । आदौ जन्मनः प्राग्-अव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादि-भूत-मयानि शरीराणि मध्ये जन्मानन्तरं मरणात् प्राग्-व्यक्तानि उपलब्धानि सन्ति । निधने पुनर् अव्यक्तान्य् एव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभास-मात्र-जीवनानि शुक्ति-रूप्यादिवन् न तु ज्ञानात् प्राग् ऊर्ध्वं वा स्थितानि दृष्टि-सृष्ट्य्-अभ्युपगमात् । तथा च - आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा [ंआ. का. 2.6] इति न्यायेन मध्ये ऽपि न सन्त्य् एवैतानि । नासतो विद्यते भावः [GÅtà 2.16] इति प्राग्-उक्तेश् च । एवं सति तत्र तेषु मिथ्या-भूतेष्व् अत्यन्त-तुच्छेषु भूतेषु का परिदेवना को वा दुःख-प्रलापो न को ऽप्य् उचित इत्य् अर्थः । न हि स्वप्ने विविधान् बन्धून् उपलभ्य प्रतिबुद्धस् तद्-विच्छेदेन शोचति पृथग्-जनो ऽपि एतद् एवोक्तं पुराणे अदर्शनाद् आपतितः पुनश् चादर्शनं गतः भूत-सङ्घ इति शेषः । तथा च शरीराण्य् अप्य् उद्दिश्य शोको नोचित इति भावः । आकाशादि-महा-भूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तम् अव्याकृतम् अविद्योपहित-चैतन्यम् आदिः प्राग् अवस्था येषां तानि तथा व्यक्तं नाम-रूपाभ्याम् एवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थ-सदात्मना मध्यं स्थित्य्-अवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्त-निधनान्य् एवाव्यक्ते स्व-कारणे मृद् इव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः - तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्याम् एव व्याक्रियत [BAU 1.4.7] इत्य् आदिर् अव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लय-स्थानत्वं तु तस्यार्थ-सिद्धं कारण एव कार्य-लयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथा चाज्ञान-कल्पितत्वेन तुच्छान्य् आकाशादि-भूतान्य् अप्य् उद्दिश्य शोको नोचितश् चेत् तत्-कार्याण्य् उद्दिश्य नोचित इति किम् उ वक्तव्यम् इति भावः । अथवा सर्वदा तेषाम् अव्यक्त-रूपेण विद्यमानत्वाद् विच्छेदाभावेन तन्-निमित्तः प्रलापो नोचित इत्य् अर्थः । भारतेत्य् अनेन सम्बोधयन् शुद्ध-वंशोद्भवत्वेन शास्त्रीयम् अर्थं प्रतिपत्तुम् अर्हो ऽसि किम् इति न प्रतिपद्यस इति सूचयति ॥28॥ विश्वनाथः : तद् एवं न जायते न म्रियते इत्य्-आदिना, देह-पक्षे च जातस्य हि ध्रुवो मृत्युः इत्य् अनेन शोक-विषयं निराकृत्य इदानीम् उभय-पक्षे ऽपि निराकरोति अव्यक्तेति । भूतानि देव-मनुष्य-तिर्यग्-आदीनि । अव्यक्तानि न व्यक्तं व्यक्तिर् आदौ जन्म-पूर्व-काले येषां, किन्तु तदानीम् अपि लिङ्ग-देहः स्थूल-देहश् च स्वारम्भक-पृथिव्य्-आदि-सत्त्वात् कारणात्मना वर्तमानो ऽस्पष्टम् आसीद् एवेत्य् अर्थः । व्यक्तं व्यक्तिर् मध्ये येषां तानि । न व्यक्ति निधनाद् अनन्तरं येषां तानि । महा-प्रलये ऽपि कर्म-मात्रादीनां सत्त्वात् सूक्ष्म-रूपेण भूतानि सन्त्य् एव । तस्मात् सर्व-भूतानि आद्य्-अन्तरयोर् अव्यक्तानि मध्ये व्यक्तानीत्य् अर्थः । यद् उक्तं श्रुतिभिः - स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजः इति । का परिदेवना कः शोक-निमित्तः विलापः ? तथा चोक्तं नारदेन - यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास् ते स्नेहाद् अन्यत्र मोहजात् ॥ [BhP 1.13.44] इति ॥28॥ बलदेवः : अथ देहात्म-पक्षे आत्मातिरिक्त-देह-पक्षे च देह-विनाश-हेतुक-शोको न युक्तस् तद्-आरम्भकाणां भूत-मात्राणाम् अविनाशाद् इत्य् आह अव्यक्तादीनीति । अव्यक्तं नाम-रूप-विरहात् सूक्ष्मं प्रधानम् आदि आदि-रूपं येषां तानि अव्यक्त-निधनानि । अव्यक्ते तादृशि प्रधाने निधनं नाम-रूप-विमर्दन-लक्षणो नाशो येषां तानि । मृद्-आदिके सद्-रूपे द्रव्ये कम्बु-ग्रीवाद्य्-अवस्था-योगे घटस्योत्पत्तिस् तद्-विरोधि-कपालाद्य्-अवस्था-योगस् तु तस्य विनाशः कथ्यते । तद्-द्रव्यं सर्वदा स्थायीति । एवम् एवाह भगवान् पराशरः - मही घटत्वं घटतः कपालिका चूर्ण-रजस् ततो ऽणुः [ViP 2.12.42] इति । एवं शरीराण्य् आद्य्-अन्तयोर् नाम-रूपायोगाद् अव्यक्तिमन्ति । मध्ये तु तद्-योगाद् व्यक्तिमन्ति । तद्-आरम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतः सत्सु का परिदेवना कः शोक-निमित्त-विलाप इत्य् अर्थः । देहान्य-नित्यात्म-पक्षे तु वासांसि इत्य् आदिकं न विस्मर्तव्यम् । यत् त्व् आद्य्-अन्तयोर् असत्त्वान् मध्ये ऽपि भूतान्य् असन्त्य् एवातः स्वाप्निक-रथाश्वादि-प्रख्यानि मृषा-भूतान्य् एव तेन तद्-वियोग-हेतुकः शोकः प्रतिबुद्धस्य न दृष्ट इति दृष्टि-सृष्टिम् अभ्युपैत्याहुस् तन् मन्दं तद्-अभ्युपगमे वैदिकासत्कार्यवादापत्तेः । तद् एवं मत-द्वये ऽपि देह-विनाश-हेतुकः शोको नास्तीति सिद्धम् ॥28॥ __________________________________________________________ BhG 2.29 आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः । आश्चर्यवच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥29॥ श्रीधरः : कुतस् तर्हि विद्वांसो ऽपि लोके शोचन्ति ? आत्मा-ज्ञानाद् एव इत्य् आशयेनात्मनो दुर्विज्ञेयत्वम् आह आश्चर्यवद् इत्यादि । कश्चिद् एनम् आत्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्न् आश्चर्यवत् पश्यति । सर्व-गतस्य नित्य-ज्ञानानद-स्वभावस्यात्मनः अलौकिकत्वाद् ऐन्द्रजालिकवद् घटमानं पश्यन्न् इव विस्मयेन पश्यति असम्भावनाभिभूतत्वात् । तथा आश्चर्यवद् अन्यो वदति च । शृणोति चान्यः । कश्चित् पुनः विपरीत-भावनाभिभूतः श्रुत्वापि नैव वेद । च-शब्दाद् उक्त्वापि न दृष्ट्वापि न सम्यग् वेदेति द्रष्टव्यम् ॥29॥ मधुसूदनः : ननु विद्वांसो ऽपि बहवः शोचन्ति तत् किं माम् एव पुनः पुनर् एवम् उपालभसे । अन्यच् च वक्तुर् एव हि तज् jìyaæ श्रोता यत्र न बुध्यते इति न्यायात् त्वद्-वचनार्थापर्तिपत्तिश् च तवाप्य् अन्येषाम् इव स्वाशय-दोषाद् इति नोक्त-दोष-द्वयम् इत्य् अभिप्रेत्यात्मनो दुर्विज्ञेयताम् आह आश्चर्यवद् इति । एनं प्रकृतं देहिनम् आश्चर्येणाद्भुतेन तुल्यतया वर्तमानम् आविद्यक-नाना-विध-विरुद्ध-धर्मवत्तया सतन्म् अप्य् असन्तम् इव स्व-प्रकाश-चैतन्य-रूपम् अपि जडम् इवानन्द-घनम् अपि दुःखितम् इव निर्विकारम् अपि सविकारम् इव नित्यम् अनित्यम् इव प्रकाशमानम् अप्य् अप्रकाशमानम् इव ब्रह्माभिन्नम् अपि तद्-भिन्नम् इव मुक्तम् अपि बद्धम् इवाद्वितीयम् अपि स-द्वितीयम् इव सम्भावित-विचित्रानेकाकार-प्रतीति-विषयं पश्यति शास्त्राचार्योपदेशाभ्याम् आविद्यक-सर्व-द्वैत-निषेधेन परमात्म-स्वरूप-मात्राकारायां वेदान्त-महा-वाक्य-जन्यायां सर्व-सुकृत-फल-भूतायाम् अन्तःकरण-वृत्तौ प्रतिफलितं समाधि-परिपाकेन साक्षात्करोति कश्चिच् छम-दमादि-साधन-सम्पन्न-चरम-शरीरः कश्चिद् एव न तु सर्वः । तथा कश्चिद् एनं यत् पश्यति तद् आश्चर्यवद् इति क्रिया-विशेषणम् । आत्म-दर्शनम् अप्य् आश्चर्यवद् एव यत् स्वरूपतो मिथ्या-भूतम् अपि सत्यस्य व्यञ्जकम् आविद्यकम् अप्य् अविद्याया विघातकम् अविद्याम् उपघ्नत् तत्-कार्यतया स्वात्मानम् अप्य् उपहन्तीति । तथा यः कश्चिद् एनं पश्यति स आश्चर्यवद् इति कर्तृ-विशेषणम् । यतो ऽसौ निवृत्ताविद्यातत्-कार्यो ऽपि प्रारब्ध-कर्म-प्राबल्यात् तद्वान् इव व्यहरति सर्वदा समाधि-निष्ठो ऽपि व्युत्तिष्ठति व्युत्थितो ऽपि पुनः समाधिम् अनुभवतीति प्रारब्ध-कर्म-वैचित्र्याद् विचित्र-चरित्रः प्राप्त-दुष्प्राप-ज्ञानत्वात् सकल-लोक-स्पृहणीयो ऽत आश्चर्यवद् एव भवति । तद् एतत् त्रयम् अप्य् आश्चर्यम् आत्मा तज् ज्ञानं तज्-ज्ञाता चेति परम-दुर्विज्ञेयम् आत्मानं त्वं कथम् अनायासेन जानीया इत्य् अभिप्रायः । ईवम् उपदेष्टुर् अभावाद् अप्य् आत्मा दुर्विज्ञेयः । यो ह्य् आत्मानं जानाति स एव तम् अन्यस्मै ध्रुवं ब्रूयात् । अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस् तु समाहित-चित्तः प्रायेण कथं ब्रवीतु । व्युत्थित-चित्तो ऽपि परेण ज्ञातुम् अशक्यः । यथा कथंचिज् ज्ञातो ऽपि लाभ-पूजा-ख्यात्य्-आदि-प्रयोजनानपेक्षत्वाच् च ब्रवीत्य् एव । कथंचित् कारुण्य-मात्रेण ब्रुवंस् तु परमेश्वरवद् अत्यन्त-दुर्लभ एवेत्य् आह आश्चर्यवद् वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनम् इत्य् अनुकर्षणार्थश् च-कारः । स चान्यः सर्वाज्ञ-जन-विलक्षणः । न तु यः पश्यति ततो ऽन्य इति व्याघातात् । अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवद् इति योज्यम् । तत्र कर्मणः कर्तुश् च प्राग् आश्चर्यवत्त्वं व्याख्यातं क्रियायास् तु व्याख्यायते । सर्व-शब्दावाच्यस्य शुद्धस्यात्मनो यद् वचनं तद् आश्चर्यवत् । तथा च श्रुतिः - यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्ट-शक्तेन पदेन जहद्-अजहत्-स्वार्थ-लक्षणाया कल्पित-सम्बन्धेन लक्ष्यतावच्छेदकम् अन्तरेणैव प्रतिपादनं तद् अपि निर्विकल्प-साक्षात्कार-रूपम् अत्याश्चर्यम् इत्य् अर्थः । अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापक-वाक्य-वत् तत्त्वम् अस्यादि-वाक्येन यदात्मतत्त्व-प्रतिपादनं तद् आश्चर्यवत् । शब्द-शक्तेर् अचिन्त्यत्वात् । न च विना सम्बन्धं बोधनेन् 'तिप्रसङ्गः लक्षणा-पक्षे ऽपि तुल्यत्वात् । शक्य-सम्बन्धस्यानेक-साधारणत्वात् । तात्पर्य-विशेषान् नियम इति चेत्, न । तस्यापि सर्वान् प्रत्य् अविशेषात् । कश्चिद् एव तात्पर्य-विशेषम् अवधारयति न सर्व इति चेत् । हन्त तर्हि पुरुष-गत एव कश्चिद् विशेषो निर्दोषत्व-रूपो नियामकः । न चास्मिन् पक्षे ऽपि न दण्ड-वारितः । तथा च यादृशस्य शुद्धान्तः-करणस्य तात्पर्यानुसन्धान-पुरः-सरं लक्षणया वाक्यार्थ-बोधो भवद्भिर् अङ्गी क्रियते तादृशस्यैव केवलः शब्द-विशेषो ऽखण्ड-साक्षात्कारं विनापि सम्बन्धेन जनयतीति किम् अनुपपन्नम् । एतस्मिन् पक्षे शब्द-वृत्त्य्-अविषयत्वाद् यतो वाचो निवर्तन्त इति सुतराम् उपपन्नम् । अयं च भगवद्-अभिप्रायो वार्तिक-कारैः प्रपञ्चितः - दुर्बलत्वाद् अविद्याया आत्मत्वाद् बोध-रूपिणः । शब्द-शक्तेर् अचित्न्यत्वाद् विद्मस् तं मोह-हानतः ॥ अगृहीत्वैव सम्बन्धम् अभिधानाभिधेययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर् बोधिताः परैः ॥ जाग्रद्वन् न यतः शब्दं सुषुप्ते वेत्ति कश्चन । ध्वस्ते ऽतो ज्ञानतो ऽज्ञाने ब्रह्मास्मीति भवेत् फलम् ॥ अविद्या-घातिनः शब्दाद्याहं ब्रह्मेति धीर् भवेत् । नश्यत्य् अविद्यया सार्धं हत्वा रोगम् इवौषधम् ॥ [बृहत्.Và 1.4.860-863] इत्य् आदिना ग्रन्थेन । तद् एवं वचन-विषयस्य वक्तुर् वचन-क्रियायाश् चात्याश्चर्य-रूपत्वाद् आत्मनो दुर्विज्ञानत्वम् उक्त्वा श्रोतुर् दुर्मिलत्वाद् अपि तद् आह आश्चर्यवच् चैनम् अन्यः शृणोति श्र्तुवा 'प्य् एनं वेदेति । अन्यो द्रष्टुर् वक्तुश्च् अ मुक्ताद् विलक्षणो मुमुक्षुर् वक्तारं ब्रह्म-विदं विधिवद् उपसृत्यैनं शृणोति श्रवणाख्य-विचार-विषयी करोति वेदान्त-वाक्य-तात्पर्य-निश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनन-निदिध्यासन-परिपाकाद् वेदापि साक्षात्करोत्य् अपि आश्चर्यवत् । तथा चाश्चर्यवत् पश्यति कश्चिद् एनम् इति व्याख्यातम् । अत्रापि कर्तुर् आश्चर्य-रूपत्वम् अनेक-जन्मानुष्ठित-सुकृत-क्षालित-मनो-मलतयातिदुर्लभत्वात् । तथा च वक्ष्यति - मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥ [GÅtà 7.3] इति । श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ [KaÂhU 1.2.7] इति श्रुतेश् च । एवं श्रवण-श्रोतव्ययोर् आश्चर्यत्वं प्राग्वद् व्याख्येयम् । ननु यः श्रवण-मननादिकं करोति स आत्मानं वेदेति किम् आश्चर्यम् अत आह - न चैव कश्चिद् इति । च-कारः क्रिया-कर्म-पदयोर् अनुषङ्गार्थः । कश्चिद् एनं नैव वेद श्रवणादिकं कुर्वन्न् अपि । तद् अकुर्वंस् तु न वेदेति किम् उ वक्तव्यम् । ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात् [व्स्. 3.4.51] इति न्यायात् । उक्तं च वार्तिक-कारैः - कुतस् तज्-ज्ञानम् इति चेत् तद् धि बन्ध-परिक्षयात् । असाव् अपि च भूतौ वा भावी वा वर्तते ऽथवा ॥ [बृः. वा. स. 294] इति । श्रवणादि कुर्वताम् अपि प्रतिबन्ध-परिक्षयाद् एव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्ध-परिक्षयः कस्यचिद् भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद् भावी । यथा वासुदेवस्य । कस्यचिद् वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्ध-क्षय-स्यातिदुर्लभत्वात् । ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः इति स्मृतेश् च दुर्विज्ञेयो ऽयम् आत्मेति निर्गलितो ऽर्थः । यदि तु श्रुत्वाप्य् एनं वेद न चैव कश्चिद् इत्य् एव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टः [KaÂhU 1.2.7] इति श्रुत्यैक-वाक्यता न स्यात् । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः [GÅtà 7.3] इति भगवद्-वचन-विरोधश् चेति विद्वद्भिर् अविनयः क्षन्तव्यः । अथवा न चैव कश्चिद् इत्य् अस्य सर्वत्र सम्बन्धः कश्चिद् एनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्ताः कश्चित् पश्यत्य् एव न वदति कश्चित् पश्यति न वदति च कश्चित् तद्-वचनं शृणोति च तद्-अर्थं जानाति च कश्चिच् छ्रुत्वापि न जानाति न कश्चित् तु सर्व-बहिर्भूत इति । अविद्वत्-पक्षे तु असम्भावना-विपरीत-भावनाभिभूतत्वाद् आश्चर्य-तुल्यत्वं दर्शन-वदन-श्रवणेष्व् इति निगद-व्याख्यातः श्लोकः । चतुर्थ-पादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥29॥ विश्वनाथः : ननु किम् इदम् आश्चर्यं ब्रूषे । किं चैतद् अप्य् आश्चर्यम् । यद् एव प्रबोध्यमानस्याप्य् अविवेको नापयातीति तत्र सत्यम् एवेम् एव इत्य् आह आश्चर्यवद् इति । एनम् आत्मानं देहं च तद्-उभय-रूपं सर्व-लोकम् ॥29॥ बलदेवः : ननु सर्वज्ञेन त्वया बहूपदिश्यमानो ऽप्य् अहं शोक-निवारकम् आत्म-याथात्म्यं न बुध्ये किम् एतद् इति चेत् तत्राह आश्चर्यवद् इति । विज्ञानान्दोभय-स्वरूपत्वे ऽपि तद्-भेदाप्रतियोगिनं विज्ञान-स्वरूपत्वे ऽपि विज्ञातृतया सन्तं परमाणुत्वे ऽपि व्याप्त-बृहत्-कायं नाना-काय-सम्बन्धे ऽपि तत्-तद्-विकारैर् अस्पृष्टम् एवम् आदि बहु-विरुद्ध-धर्मतयाश्चर्यवद् अद्भुत-सादृश्येन स्थितम् एनं मद्-उपदिष्टं जीवं कश्चिद् एव स्वधर्मानुष्ठानेन सत्य-तपो-जपादिना च विमृष्ट-हृद्-गुरु-प्रसाद-लब्ध-तादृश-ज्ञानः पश्यति याथात्म्येनानुभवति । आश्चर्यवद् इति क्रिया-विशेषणं वा कर्तृ-विशेषणं वेति व्याख्यातारः कश्चिद् एनम् यत् पश्यति तद् आश्चर्यवत् । यः कश्चित् पश्यति सो ऽप्य् आश्चर्यवद् इत्य् अर्थः । एवम् अग्रे ऽपि । श्रुत्वाप्य् एनम् इति कश्चित् सम्यग् अमृष्ट-हृद् इत्य् अर्थः । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिर् अप्य् एवम् आह - श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [KaÂhU 1.2.7] इति ॥29॥ __________________________________________________________ BhG 2.30 देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥30॥ श्रीधरः : तद् एवम् अवध्यत्वम् आत्मनः सङ्क्षेपेनोपदिशन् अशोच्यत्वम् उपसंहरति देहीत्य् आदि । स्पष्टो ऽर्थः ॥30॥ मधुसूदनः : इदानीं सर्व-प्राणि-साधारण-भ्रम-निवृत्ति-साधनम् उक्तम् उपसंहरति देहीति । सर्वस्य प्राणि-जातस्य देहे वध्यमाने ऽप्य् अयं देही लिङ्ग-देहोपाधिर् आत्मा वध्यो न भवतीति नित्यं नियतं यस्मात् तस्मात् सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादि-भावापन्नान्य् उद्दिश्य त्वं न शोचितुम् अर्हसि । स्थूल-देहस्याशोच्यत्वम् अपरिहार्यत्वात् । लिङ्ग-देहस्याशोच्यत्वम् आत्मवद् एवावध्यत्वाद् इति न स्थूल-देहस्य लिङ्ग-देहस्यात्मनो वा शोच्यत्वं युक्तम् इति भावः ॥30॥ विश्वनाथः : तर्हि निश्चित्य ब्रूहि किम् अहं कुर्यां किं वा न कुर्याम् इति । तत्र शोकं मा कुरु युद्धं तु कुर्व् इत्य् आह देहीति द्वाभ्याम् ॥30॥ बलदेवः : तद् एवं दुरधिगमं जीव-याथात्म्यं समासेनोपदिशन्न् अशोच्यत्वम् उपसंहरति देहीति । सर्वस्य जीव-गणस्य देहे हन्यमाने ऽप्य् अयं देही जीवो नित्यम् अवध्यो यस्मात् तस्मात् त्वं सर्वाणि भूतानि भीष्मादि-भावापन्नानि शोचितुं नार्हसि । आत्मनां नित्यत्वाद् अशोच्यत्वं तद्-देहानां त्व् अवश्य-विनाशत्वात् तत्त्वम् इत्य् अर्थः ॥30॥ __________________________________________________________ BhG 2.31 स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥31॥ श्रीधरः : यच् चोक्तम् अर्जुनेन वेपथुश् च शरीरे मे इत्य् आदि तद् अप्य् अयुक्तम् इत्य् आह स्वधर्मम् अपीति । आत्मनो नाशाभावाद् एव एतेसां हनने ऽपि विकम्पितुं नार्हसि । किं च स्वधर्मम् अप्य् अवेक्ष्य विकम्पितुम् नार्हसि इति सम्बन्धः । यच् चोक्तं - न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहव इति तत्राह धर्म्याद् इति । धर्माद् अनपेतान् न्यायाद् युद्धाद् अन्यत् ॥31॥ मधुसूदनः : तद् एवं स्थूल-सूक्ष्म-शरीर-द्वय-तत्-कारणाविद्याख्योपाधि-त्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्म-धर्मत्वादि-प्रतिभास-रूपं सर्व-प्राणि-साधारणम् अर्जुनस्य भ्रमं निराकर्तुम् उपाधि-त्रय-विवेकेनात्म-स्वरूपम् अभिहितवान् । सम्प्रति युद्धाख्ये स्व-धर्मे हिंसादि-बाहुल्येनाधर्मत्व-प्रतिभास-रूपम् अर्जुनस्यैव करुणादि-दोष-निबन्धनम् असाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वे ऽपि युद्धस्य स्व-धर्मत्वेनाधर्मत्वाभावं बोधयति भगवान् स्वधर्मम् अपीति । न केवलं परमार्थ-तत्त्वम् एवावेक्ष्य किं तु स्वधर्मम् अपि क्षत्रिय-धर्मम् अपि युद्धापराङ्मुखत्व-रूपम् अवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्माद् अधर्मत्व-भ्रान्त्या निवर्तितुं नार्हसि । तत्रैवं सति यद्यप्य् एते न पश्यन्ति इत्य् आदिना नरके नियतं वासो भवति इत्य् अन्तेन युद्धस्य पाप-हेतुत्वं त्वया यद् उक्तं कथं भीष्मम् अहं सङ्ख्ये इत्य् आदिना च गुरु-वध-ब्रह्म-वधाद्य्-अकरणं यद् अभिहितं तत् सर्वं धर्म-शास्त्र-पर्यालोचनाद् एवोक्तम् । कस्मात् ? हि यस्माद् धर्म्याद् अपराङ्मुखत्व-धर्माद् अनपेताद् युद्धाद् अन्यत् क्षत्रियस्य श्रेयः श्रेयः-साधनं न विद्यते । युद्धम् एव हि पृथिवी-जय-द्वारेण प्रजा-रक्षण-ब्राह्मण-शुश्रूषादि-क्षात्र-धर्म-निर्वाहकम् इति तद् एव क्षत्रियस्य प्रशस्ततरम् इत्य् अभिप्रायः । तथा चोक्तं पराशरेण - क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् । निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति 1.58] इति ॥31॥ मनुनापि - समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः । न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥ संग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ [Manu 7.88-9] इत्य् आदिना । राज-शब्दश् च क्षत्रिय-जाति-मात्र-वाचीति स्थितम् एवेष्ठ्य्-अधिकरणे । तेन भूमि-पालस्यैवायं धर्म इति न भ्रमितव्यम् । उदाहृत-वचने ऽपि क्षत्रियो हीति क्षात्त्रं धर्मम् इति च स्पष्टं लिङ्गम् । तस्मात् क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवतो ऽभिहितम् । अपशवो ऽन्ये गो-अश्वेभ्यः पशवो गो-अश्वाः इतिवत् प्रशंसा-लक्षणया युद्धाद् अन्यच्-छ्रेयः-साधनं न विद्यत इत्य् उक्तम् इति न दोषः । एतेन युद्धात् प्रशस्ततरं किंचिद् अनुष्ठातुं ततो निवृत्तिर् उचितेति निरस्तम् । न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् एतद् अपि ॥31॥ विश्वनाथः : आत्मनो नाशाभावाद् एव वधाद् विकम्पितुं भेतुं नार्हसि । स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसीति सम्बन्धः ॥31॥ बलदेवः : एवं परमात्म-ज्ञानोपयोगित्वाद् आदौ जीवात्म-ज्ञानं सर्वान् प्रति तौल्येनोपदिश्य स-निष्ठान् प्रति निष्कामतयानुष्ठितानि कर्माणि हृद्-विशुद्धि-सहकृताम् आत्म-ज्ञान-निष्ठां निष्पादयन्तीति वदिष्यन् तस्यां प्रतीतिम् उत्पादयितुं सकामतयानुष्ठितानां कर्मणां काम्य-फल-प्रदत्वम् आह द्वाभ्याम् स्वधर्मम् अपीति । युद्धं खलु क्षत्रियस्य नित्यतम् अग्निहोत्रादिवद् विहितम् । तच् च शत्रु-प्राण-विहंसन-रूपम् अग्निष्टोमादि-पशु-हिंसनवन् न प्रत्यवाय-निमित्तम् । उभयत्र हिंसेयम् उपकृति-रूपैव । हीनयोर् देह-लोकयोस् त्यागेन दिव्ययोस् तयोर् लोभात् । आह चैवं स्मृतिः - आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [Manu 7.90] यज्ञेषु पशवो ब्रह्मन् हन्यन्ते सततं द्विजैः । संस्कृताः किल मन्त्रैश् च ते ऽपि स्वर्गम् अवाप्नुवन् ॥ [?] इत्य् आद्या । एवं निज-धर्मम् अवेक्ष्य विकम्पितुं धर्मात् प्रचलितुं नार्हसि । युक्तं न च श्रेयो ऽनुपश्यामीत्य् आदिना नरके नित्यतं वासो भवतीय्त् अन्त्येन युद्धस्य पाप-हेतुत्वं त्वयोक्तम् । तच् चाज्ञानाद् एवेत्य् आह धर्म्याद् इति । युद्धम् एव भूमि-जय-द्वारा प्रजा-पालन-गुरु-विप्र-संसेवनादि-क्षात्र-धर्म-निर्वाहीति । एवम् आह भगवान् पराशरः - क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् । निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति 1.58] इति ॥31॥ __________________________________________________________ BhG 2.32 यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥32॥ श्रीधरः : किं च महति श्रेयसि स्वयम् एवोपागते सति कुतो विकम्पस इति । अत आह यदृच्छयेति । यदृच्छया अप्रार्थितम् एव उपपन्नं प्राप्तम् ईदृशं युद्धम् लभन्ते । यतो निरावरणं स्वर्ग-द्वारम् एवैतत् । यद् वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्य् अर्थः । एतेन स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति यद् उक्तं तन् निरस्तं भवति ॥32॥ मधुसूदनः : ननु युद्धस्य कर्तव्यत्वे ऽपि न भीष्म-द्रोणादिभिर् गुरुभिः सह तत् कर्तुम् उचितम् अतिगर्हितत्वाद् इत्य् आशङ्क्याह यदृच्छयेति । यदृच्छया स्व-प्रयत्न-व्यतिरेकेण । चो ऽवधारणे । अप्रार्थनयैवोपस्थितम् ईदृशं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं कीर्ति-राज्य-लाभ-दृष्ट-फल-साधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुख-भाज एव । जये सत्येनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रम् एव स्वर्गस्य लाभाद् इत्य् आह स्वर्ग-द्वारम् अपावृतम् इति । अप्रतिबद्धं स्वर्ग-साधनं युद्धम् अव्यवधानेनैव स्वर्ग-जनकं ज्योतिष्ठोमादिकं तु चिरतरेण देह-पातस्य प्रतिबन्धाभावस्य चापेक्षणाद् इत्य् अर्थः । स्वर्ग-द्वारम् इत्य् अनेन श्येनादिवत् प्रत्यवाय-शङ्का परिहृता । श्येनादयो हि विहिता अपि फल-दोषेण दुष्टाः । तत्-फलस्य शत्रु-वधस्य न हिंस्यात् सर्वा भूतानि, ब्राह्मणं न हन्यात् इत्य् आदि-शास्त्र-निषिद्धस्य प्रत्यवाय-जनकत्वात् फले विध्य्-अभावाच् च न विधि-स्पृष्टे निषेधानवकाशः इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः -- आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [Manu 7.90] इति । युद्धं तु अग्नीषोमीयाद्य्-आलम्भ-वध-विहितत्वान् न निषेधेन स्प्रष्टुं शक्यते षोडशि-ग्रहणादिवत् । ग्रहणाग्रहयोस् तुल्य-बलतया विकल्पवत् सामान्य-शास्त्रस्य विशेष-शास्त्रेण सङ्कोच-सम्भवात् । तथा च विधि-स्पृष्टे निषेधानवकाशः इति न्यायाद् युद्धं न प्रत्यवाय-जनकं नापि भीष्म-द्रोणादि-गुरु-ब्राह्मणादि-वध-निमित्तो दोषः । तेषाम् आततायित्वात् । तद् उक्तं मनुना - गुरुं वा बाल-वृद्धौ वा ब्राह्मणं वा बहु-श्रुतम् । आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ आततायिनम् आयान्तम् अपि वेदान्त-पारगम् । जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ॥ नाततायि-वधो दोषो हन्तुर् भवति कश्चन ॥ [Manu 8.350-351] इत्य् आदि । ननु - स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ [याज्ञवल्क्य 2.21] इति याज्ञवल्क्य-वचनाद् आततायि-ब्राह्मण-वधे ऽपि प्रत्यवायो ऽस्त्य् एव । ब्राह्मणं न हन्यात् इति हि दृष्ट-प्रयोजनानपेक्षत्वाद् धर्म-शास्त्रं, जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् इति च स्व-जीवनार्थत्वाद् अर्थ-शास्त्रम् । अत्रोच्यते ब्रह्मणे ब्राह्मणम् आलभेत इतिवद् युद्ध-विधायकम् अपि धर्म-शास्त्रम् एव सुख-दुःखे समे कृत्वा इत्य् अत्र दृष्ट-प्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्य-वचनं तु दृष्ट-प्रयोजनोद्देश्यक-कूट-युद्धादि-कृत-वध-विषयम् इत्य् अदोषः । मिताक्षराकारस् तु धर्मार्थ-सन्निपाते ऽर्थ-ग्राहिण एतद् एवेति द्वादश-वार्षिक-प्रायश्चित्तस्यैतच्-छब्द-परामृष्टस्यापस्तम्बेन विधानान् मित्र-लब्ध्याद्य्-अर्थ-शास्त्रानुसारेण चतुष्पाद् व्यवहारे शत्रोर् अपि जये धर्म-शास्त्रातिक्रमो न कर्तव्य इत्य् एतत् परं वचनम् एतद् इत्य् आह । भवत्व् एवं न नो हानिः । तद् एवं युद्ध-करणे सुखोक्तेः स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इत्य् अर्जुनोक्तम् अपाकृतम् ॥32॥ विश्वनाथः : किं च, जेतृभ्यः सकाशाद् अपि न्याय-युद्धे मृतानाम् अधिकं सुखम् अतो भीष्मादीन् हत्वा तान् प्रत्युत स्वतो ऽपि अधिक-सुखिनः कुरु इत्य् आह यदृच्छयेति । स्वर्ग-साधनं कर्म-योगम् अकृत्वापीत्य् अर्थः । अपावृतम् अपगतावरणम् ॥32॥ बलदेवः : किं चायत्नाद् आगते ऽस्मिन् महति श्रेयसि न युक्तस् ते कम्प इत्य् आह यदृच्छयेति । चो ऽवधारणे । यत्नं विनैव चोपपन्नम् ईदृशं भीष्मादिभिर् महा-वीरैः सह युद्धं सुखिनः सभाग्याः क्षत्रिया लभन्ते । विजये सत्य-श्रमेण कीर्ति-राज्ययोर् मृत्यौ सति शीघ्रम् एव स्वर्गस्य च प्राप्तेर् इत्य् अर्थः । एतद् व्यञ्जयन् विशिनष्टि - स्वर्ग-द्वारम् उपावृतम् इति । अप्रतिरुद्ध-स्वर्ग-साधनम् इत्य् अर्थः । ज्योतिष्टोमादिकं चिरतरेण स्वर्गोपलम्भकम् इति ततो ऽस्यातिशयः ॥32॥ __________________________________________________________ BhG 2.33 अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥33॥ श्रीधरः : विपर्यये दोषम् आह अथ चेद् इति ॥33॥ मधुसूदनः : ननु नाहं युद्ध-फल-कामः । न काङ्क्षे विजयं कृष्ण, अपि त्रैलोक्य-राज्यस्य इत्य् उक्तत्वात् तत् कथं मया कर्तव्यम् इत्य् आशङ्क्याकरणे दोषम् आह अथ चेद् इति । अथेति पक्षान्तरे । इमं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं धर्म्यं हिंसादि-दोषणादुष्टं सतां धर्माद् अनपेताम् इति वा । स च मनुना दर्शितः - न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् । न कर्णिभिर् नापि दिग्धैर् नाग्नि-ज्वलित-तेजनैः ॥ न च हन्यात् sthalÃrƬhaæ न क्लीबं न k­täjalim । न मुक्त-केशं नासीनं न तवास्मीति वादिनम् ॥ न सुप्तं न विसंनाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ नायुध-व्यसन-प्राप्तं नार्तं नातिपरिक्षतं । न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ [Manu 7.91-94] इति । सतां धर्मम् उल्लङ्घ्य युध्यमानो हि पापीयान् स्यात् । त्वं तु परैर् आहूतो ऽपि सद्-धर्मोपेतम् अपि सङ्ग्रामं युद्धं न करिष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत् ततो निर्जित्य पर-सैन्यानि क्षितिं धर्मेण पालयेत् [पराशर-स्मृति 1.58] इत्य् आदि-शास्त्र-विहितस्य युद्धस्याकरणात् स्वधर्मं हित्वाननुष्ठाय कीर्तिं च महादेवादि-समागम-निमित्तां हित्वा न निवर्तेत सङ्ग्रामात् इत्य् आदि-शास्त्र-निषिद्ध-सङ्ग्राम-निवृत्त्या च रण-जन्यं पापम् एव केवलम् अवाप्स्यसि न तु धर्मं कीर्तिं चेत्य् अभिप्रायः । अथवा 'नेक-जन्मार्जितं धर्मं त्यक्त्वा राज-कृतं पापम् एवावाप्स्यसीत्य् अर्थः । यस्मात् त्वां परावृत्तम् एते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्त-हतः संश् चिरोपार्जित-निज-सुकृत-परित्यागेन परोपार्जित-दुष्कृत-मात्र-भाङ् मा भूर् इत्य् अभिप्रायः । तथा च मनुः - यस् तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः । भर्तुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ यच् चास्य सुकृतं किंचिद् अमुत्रार्थम् उपार्जितम् । भर्ता तत् सर्वम् आदत्ते परावृत्त-हतस्य तु ॥ [Manu 7.95-96] इति । याज्ञवल्क्यो ऽपि राजा सुकृतम् आदत्ते हतानां विपलायिनाम् इति । तेन यद् उक्तम् - पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः [GÅtà 1.36], एतान् न हन्तुम् इच्छामि घन्तो ऽपि मधुसूदन [GÅtà 1.35] इति तन् निराकृतं भवति ॥33॥ विश्वनाथः : विपक्षे दोषम् आह अथेति चतुर्भिः ॥33॥ बलदेवः : विपक्षे दोषान् दर्शयति अथेत्य् आदिभिः । स्वस्य तव धर्म्यं युद्ध-लक्षणं कीर्तिं च रुद्र-सन्तोषण-निवात-कवचादि-वध-लब्धां हित्वा पापं न निवर्तेत सङ्ग्रामाद् इत्य् आदि स्मृति-प्रतिषिद्धं स्व-धर्म-त्याग-लक्षणं प्राप्स्यसि ॥33॥ __________________________________________________________ BhG 2.34 अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥34॥ श्रीधरः : किं च अकीर्तिम् इत्य् आदि । अव्ययाम् शाश्वतीम् । संभावितस्य बहु-मतस्य । अतिरिच्यते अधिकतरा भवति ॥34॥ मधुसूदनः : एवं कीर्ति-धर्मयोर् इष्टयोर् अप्राप्तिर् अनिष्टस्य च पापस्य प्राप्तिर् युद्ध-परित्यागे दर्शिता । तत्र पापाख्यम् अनिष्टं व्यवधानेन दुःख-फलदम् आमुत्रिकत्वात् । शिष्ट-गर्हा-लक्षणं त्व् अनिष्टम् आसन्न-फलदम् अत्यसह्यम् इत्य् आह अकीर्तिम् इति । भूतानि देवर्षि-मनुष्यादीनि ते तवाव्ययां दीर्घ-कालम् अकीर्तिं न धर्मात्मायं न शूरो ऽयम् इत्य् एवं-रूपां कथयिष्यन्त्य् अन्योन्यं कथा-प्रसङ्गे । कीर्ति-धर्म-नाश-समुच्चयार्थौ निपातौ । न केवलं कीर्ति-धर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्यसि । न केवलं त्वम् एव तां प्राप्स्यसि अपि तु भूतान्य् अपि कथयिष्यन्तीति वा निपातयोर् अर्थः । ननु युद्धे स्व-मरण-सन्देहात् तत्-परिहारार्थम् अकीर्तिर् अपि सोढव्या आत्म-रक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्ति-पर्वणि[*ENDNOTE] -- साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् । विजेतुं प्रयतेतारीन् न युद्धेन कदा चन ॥ अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः । पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥ त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे । तथा युध्येत संपन्नो विजयेत रिपून् यथा ॥ [ManuS 7.198-200] एवम् एव मनुनाप्य् उक्तम् । तथा च मरण-भीतस्य किम् अकीर्ति-दुःखम् इति शङ्काम् अपनुदति सम्भावितस्य धर्मात्मा शूर इत्य् एवम् आदिभिर् अनन्य-लभ्यैर् गुणैर् बहुमतस्य जनस्याकीर्तिर् मरणाद् अप्य् अतिरिच्यते ऽधिका भवति । चो हेतौ । एवं यस्माद् अतो ऽकीर्तेर् मरणम् एव वरं न्यूनत्वात् । त्वम् अप्य् अतिर्सम्भावितो ऽसि महादेवादि-समागमेन । अतो नाकीर्ति-दुःखं सोढुं शक्ष्यसीत्य् अभिप्रायः । उदाहृत-वचनं त्व् अर्थ-शास्त्रत्वात् न निवर्तेत सङ्ग्रामात् [Manu 7.88] इत्य् आदि-धर्म-शास्त्राद् दुर्बलम् इति भावः ॥34॥ विश्वनाथः : अव्ययाम् अनश्वराम् । संभावितस्यातिप्रतिष्ठितस्य ॥34॥ बलदेवः : न केवलं स्वधर्मस्य कीर्तेश् च क्षति-मात्रम् । युद्धे समारब्धे ऽर्जुनः पलायत इत्य् अव्ययां शाश्वतीम् अकीर्तिं च तव भूतानि सर्वे लोकाः कथयिष्यन्ति । ननु मरणाद् भीतेन मया अकीर्तिः सोढव्येति चेत् तत्राह सम्भावितस्यातिप्रतिष्ठितस्य । अतिरिच्यते अधिका भवति । तथा च तादृशाकीऋतेर् मरणम् एव वरम् इति ॥34॥ भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥ श्रीधरः : किं च भयाद् इति । येषां बहु-गुणत्वेन त्वं पूर्वं सम्मतो ऽभूस् त एव भयात् संग्रामान् निवृत्तं त्वां मन्येरन् । ततश् च पूर्वं बहुमतो भूत्वा लाघवम् लघुतां यास्यसि ॥35॥ मधुसूदनः : विश्वनाथः : येषां त्वं बहु-मतो ऽस्मच्-छत्रुर् अर्जुनस् तु महाशूर इति बहु-संमान-विषयो भूत्वा सम्प्रति युद्धाद् उपरमे सति लाघवं यास्यसि ते दुर्योधनादयो महारथास् त्वां भयाद् एव रणाद् उपरतं मंस्यन्त इत्य् अन्वयः । क्षत्रियाणां हि भयं विना युद्धोपरति-हेतुर् बन्धु-स्नेहादिको नोपपद्यत इति मत्वेति भावः ॥35॥ बलदेवः : ननु कुल-क्षय-दोषात् कारुण्याच् च विनिवृत्तस्य मम कथम् अकीर्तिः स्याद् इति चेत् तत्राह भयाद् इति । महारथा दुर्योधनादयस् त्वां कर्णादि-भयान् न तु बन्धु-कारुण्याद् रणाद् उपरतं मंस्यन्ते । न हि शूरस्य शत्रु-भयं विना बन्धु-स्नेहेन युद्धाद् उपरतिर् इत्य् अर्थः । इतः पूर्वं येषां त्वं बहुमतः शूरो वैरीति बहु-गुणवत्तया संमतो ऽभूर् इदानीं युद्धे समुपस्थिते कातरो ऽयं विनिवृत्त इत्य् एवं तत्-कृतं लाघवं दुःसहं यास्यसि ॥35॥ __________________________________________________________ BhG 2.36 अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥36॥ श्रीधरः : किं च अवाच्य-वादान् इति । अवाच्यान् वादान् वचनानर्हान् शब्दान् तव अहिताः त्वच्-छत्रवो वदिष्यन्ति ॥36॥ मधुसूदनः : ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस् तु शत्रवो बहु मंस्यन्ते मां युद्ध-निवृत्त्या तद्-उपकारित्वाद् इत्य् अत आह अवाच्येति । तवासाधारणं यत् सामर्थ्यं लोक-प्रसिद्धं तन् निन्दन्तस् तव शत्रवो दुर्योधनादयो ऽवाच्यान् वादान् वचनान् अर्हान् षण्ढ-तिलादि-रूपान् एव शब्दान् बहून् अनेक-प्रकारान् वदिष्यन्ति न तु बहु मंस्यन्त इत्य् अभिप्रायः । अथवा तव सामर्थ्यं स्तुति-योग्यत्वं तव निन्दन्तो ऽहिता अवाच्य-वादान् वदिष्यन्तीत्य् अन्वयः । ननु भीष्म-द्रोणादि-वध-प्रयुक्तं कष्टतरं दुःखम् असहमानो युद्धान् निवृत्तः शत्रु-कृत-सामर्थ्य-निन्दनादि-दुःखं सोढुं शक्ष्यामीत्य् अत आह ततस् तस्मान् निन्दा-प्राप्ति-दुःखात् किं तु दुःखतरं ततो ऽधिकं किम् अपि दुःखं नास्तीत्य् अर्थः ॥36॥ विश्वनाथः : अवाच्य-वादान् । क्लीब इत्य् आदि कटूक्तीः ॥36॥ बलदेवः : किं चावाच्येति । अहिताः शत्रवो dhÃrtarëÂrÃs तव सामर्थ्यं पूर्व-सिद्धं पराक्रमं निन्दन्तः बहून् अवाच्य-वादान् शण्ढतिलादि-शब्दान् वदिष्यन्ति । तत एवंविधावाच्य-वाद-श्रवणाद् अतिशायितं किं दुःखम् अस्ति । इत्थं चैते षड्भिर् युद्ध-वैराग्यस्यास्वर्गत्वम् अकीर्ति-करत्वं चोक्तं दर्शितम् ॥36॥ __________________________________________________________ BhG 2.37 हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥37॥ श्रीधरः : यद् उक्तं न चैतद् विद्मः [GÅtà 2.6] इति तत्राह हतो वेत्य् आदि । पक्ष-द्वये ऽपि तव लाभ एवेत्य् अर्थः ॥37॥ मधुसूदनः : ननु तर्हि युद्धे गुर्व्-आदि-वध-वशान् मध्यस्थ-कृता निन्दा ततो निवृत्तौ तु शत्रु-कृता निन्देत्य् उभयतः पाशा रज्जुर् इत्य् आशङ्क्य जये पराजये च लाभ-ध्रौव्याद् युद्धार्थम् एवोत्थानम् आवश्यकम् इत्य् आह हतो वेति । स्पष्टं पूर्वार्धम् । यस्माद् उभयथापि ते लाभस् तस्माज् जेष्यामि शत्रून् मरिष्यामि वेति कृत-निश्चयः सन् युद्धायोत्तिष्ठ । नयतर-फल-सन्देहे ऽपि युद्ध-कर्तव्यताया निश्चितत्वात् । एतेन न चैतद् विद्मः कतरन् नो गरीयः [GÅtà 2.6] इत्य् आदि परिहृतम् ॥37॥ विश्वनाथः : ननु युद्धे मम जय एव भावीत्य् अपि नास्ति निश्चयः । ततश् च कथं युद्धे प्रवर्तितव्यम् इत्य् अत आह हत इति ॥37॥ बलदेवः : ननु युद्धे विजय एव मे स्याद् इति निश्चयाभावात् ततो ऽहं निवृत्तो ऽस्मीति चेत् तत्राह हतो वेति । पक्ष-द्वये ऽपि ते लाभ एवेति भावः ॥37॥ __________________________________________________________ BhG 2.38 सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥38॥ श्रीधरः : यद् अप्य् उक्तं पापम् एवाश्रयेद् अस्मान् [GÅtà 1.36] इति तत्राह सुख-दुःखे इत्य् आदि । सुख-दुःखे समे कृत्वा । तथा तयोः कारण-भूतौ लाभालाभाव् अपि । तयोर् अपि कारण-भूताउ जयाजयाव् अपि समौ कृत्वा । एतेषां समत्वे कारणं हर्ष-विषाद-राहित्यम् । युज्यस्व सन्नधो भव । सुखाद्य्-अभिलासं हित्वा स्वधर्म-बुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्य् अर्थः ॥38॥ मधुसूदनः : नन्व् एवं स्वर्गम् उद्दिश्य युद्ध-करणे तस्य नित्यत्व-व्याघातः । राज्यम् उद्दिश्य युद्ध-करणे त्व् अर्थ-शास्त्रत्वाद् धर्म-शास्त्रापेक्षया दौर्बल्यं स्यात् । ततश् च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गुरु-ब्राह्मणादि-वधस्य कुतो धर्मत्वं, तथा चाथ चेद् इति श्लोकार्थो व्याहत इति चेत् तत्राह सुख-दुःखे इति । समता-करणं राग-द्वेष-राहित्यम् । सुखे तत्-कारणे लाभे तत्-कारणे लाभे तत्-कारणे जये च रागम् अकृत्वा, एवं दुःखे तद्-धेताव् अलाभे तद्-धेताव् अजये च द्वेषम् अकृत्वा ततो युद्धाय युज्यस्व सन्नधौ भव । एवं सुख-कामनां दुःख-निवृत्ति-कामनां वा विहाय स्वधर्म-बुद्ध्या युध्यमानो गुरु-ब्राह्मणादि-वध-निमित्तं नित्य-कर्माकरण-निमित्तं च पापं न प्राप्स्यसि । यस् तु फल-कामनया करोति स गुरु-ब्राह्मणादि-वध-निमित्तं पापं प्राप्नोति यो वा न करोति स नित्य-कर्माकरण-निमित्तम् । अतः फल-कामनाम् अन्तरेण कुर्वन्न् उभय-विधम् अपि पापं न प्राप्नोतीति प्राग् एव व्याख्यातो ऽभिप्रायः । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [GÅtà 2.37] इति स्वानुषङ्गिक-फल-कथनम् इति न दोषः । तथा च आपस्तम्बः स्मरति - तद् यथाम्रे फलार्थे निमित्ते छाया-गन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते नो चेद् अनूत्पद्यन्ते न धर्म-हानिर् भवति इति । अतो युद्ध-शास्त्रस्यार्थ-शास्त्रत्वाभावात् पापम् एवाश्रयेद् अस्मान् [GÅtà 1.36] इत्य् आदि निराकृतं भवति ॥38॥ विश्वनाथः : तस्मात् तव सर्वथा युद्धम् एव धर्मस् तद् अपि यद् इमं पाप-कारणम् आशङ्कसे, तर्हि मत्तः पापानुत्पत्ति-प्रकारं शिक्षित्वा युध्यस्वेत्य् आह सुख-दुःखे समे कृत्वा । तद्-धेतुर् लाभालाभौ राज्य-लाभ-राज-च्यूती अपि । तद्-धेतुर् जयाजयाव् अपि समौ कृत्वा विवेकेन तुल्यौ विभावेत्य् अर्थः । ततश् चैवं-भूत-साम्य-लक्षणे ज्ञानवतस् तव पापं नैव भवेत् । यद् वक्ष्यते लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा [GÅtà 5.10] इति ॥38॥ बलदेवः : ननु अथ चेत् त्वम् इत्य् आदि-पद्यार्थो व्याहृतः । राज्याद्य्-उद्देशेन कृतस्य युद्धस्य गुरु-विप्रादि-विनाश-हेतुत्वेन पापोत्पादकत्वाद् इति चेन् मुमुक्षु-वर्त्मना युद्धमानस्य तव तद्-विनाश-हेतुकं पापं न स्याद् इत्य् आह सुखेति । साम्य-करणम् इह तत्र तत्र निर्विकारत्वं बोध्यम् । सुखे तद्-धेतौ जये च रागम् अकृत्वा दुःखे तद्-धेताव् अलाभे तद्-धेतौ पराजये च द्वेषम् अकृत्वा तत्र तत्र निर्विकार-चित्तः सन् ततो युद्धाय युज्यस्व । केवल-स्वधर्म-धिया योद्धुम् उद्युक्तो भवेत्य् अर्थः । एवं मुमुक्षु-रीत्या योद्धा त्वं पापं तद्-विनाश-हेतुकं नावाप्स्यसि । फलेच्छुः सन् यो युध्यते स तत्-पापं विन्दति । विज्ञानार्थी तु पुरातनम् अनन्त-पापम् अपनुदतीत्य् अर्थः । ननु फल-रागं विना दुष्करे युद्ध-दानादौ कथं प्रवृत्तिर् इति चेद् अनन्तात्मानन्द-रागं तत्र प्रवर्तकं गृहाण राज्याद्य्-अनुरागम् इव भृगु-पाते ॥38॥ __________________________________________________________ BhG 2.39 एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥39॥ श्रीधरः : उपदिष्टं ज्ञान-योगम् उपसंहरंस् तत्-साधनं कर्म-योगं प्रस्तौति एषेत्य् आदि । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनयेति सङ्ख्या सम्यक् ज्ञानम् । तस्यां प्रकाशमानम् आत्म-तत्त्वं साङ्ख्यम् । तस्मिन् करणीया बुद्धिर् एषा तवाभिहिता । एवम् अभिहितायाम् अपि तव चेद् आत्म-तत्त्वम् अपरोक्षं न भवति तर्ह्य् अन्तःकरण-शुद्धि-द्वारा आत्म-तत्त्वापरोक्षार्थं कर्म-योग त्व् इमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पित-कर्म-योगेन शुद्धान्तःकरणः सन् तत्-प्रसाद-लब्धापरोक्ष-ज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥39॥ मधुसूदनः : ननु भवतु स्वधर्म-बुद्ध्या युध्यमानस्य पापाभावः, तथापि न मां प्रति युद्ध-कर्तव्यतोपदेशस् तवोचितः । य एनं वेत्ति हन्तारं [GÅtà 2.19] इत्य् आदिना कथं स पुरुषः पार्थ कं घातयति हन्ति कम् [GÅtà 2.21] इत्य् अन्तेन विदुषः सर्व-कर्म-प्रतिक्षेपात् । न ह्य् अकर्त्र्-भोक्तृ-शुद्ध-स्वरूपो ऽहम् अस्मि युद्धं कृत्वा तत्-फलं भोक्ष्य इति च ज्ञानं सम्भवति विरोधात् । ज्ञान-कर्मणोः समुच्चयासम्भवात् प्रकाश-तमसोर् इव । अयं चार्जुनाभिप्रायो ज्यायसी चेद् इत्य् अत्र व्यक्तो भविष्यति । तस्माद् एकम् एव मां प्रति ज्ञानस्य कर्मणश् चोपदेशो नोपपद्यत इति चेत्, न । विद्वद्-अविद्वद्-अवस्था-भेदेन ज्ञान-कर्मोपदेशोपपत्तेर् इत्य् आह भगवान् एषेति । एषा न त्व् एवाहम् इत्य् आद्य्-एक-विंशति-श्लोकैस् ते तुभ्यम् अभिहिता साङ्ख्ये सम्यक् ख्यायते सर्वोपाधि-शून्यतया प्रतिपाद्यते परमात्म-तत्त्वम् अनयेति सङ्ख्योपनिषत् तयैव तापर्य-परिसमाप्त्या प्रतिपाद्यते यः स साङ्ख्य औपनिषदः पुरुष इत्य् अर्थः । तस्मिन् बुद्धिस् तन्-मात्र-विषयं ज्ञानं सर्वानर्थ-निवृत्ति-कारणं त्वां प्रति मयोक्तं नैतादृश-ज्ञानवतः क्वचिद् अपि कर्मोच्यते । तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् । यदि पुनर् एवं मयोक्ते ऽपि तवैषा बुद्धिर् नोदेति चित्त-दोषात्, तदा तद्-अपनयेनात्म-तत्त्व-साक्षात्काराय कर्म-योग एव त्वयानुष्ठेयः । तस्मिन् योगे कर्म-योगे तु करणीयाम् इमां सुख-दुःखे समे कृत्वा इत्य् अत्रोक्तां फलाभिसन्धि-त्याग-लक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तु-शब्दः पूर्व-बुद्धेर् योग-विषयत्व-व्यतिरेक-सूचनार्थः । तथा च शुद्धान्तः-करणं प्रति ज्ञानोपदेशो ऽशुद्धान्तः-करणं प्रति कर्मोपदेश इति कुतः समुच्चय-शङ्कया विरोधावकाश इत्य् अभिप्रायः । योग-विषयां बुद्धिं फल-कथनेन स्तौति - यथा व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तस् त्वं कर्म-निमित्तं बन्ध-नाशायाशुद्धि-लक्षणं ज्ञान-प्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्ति-रूपेण हास्यसि त्यक्ष्यसि । अयं भावः - कर्म-निमित्तो ज्ञान-प्रतिबन्धः कर्मणैव धर्माख्येनापनेतुं शक्यते धर्मेण पापम् अपनुदति [महाना 13.6] इति श्रुतेः । श्रवणादि-लक्षणो विचारस् तु कर्मात्मक-प्रतिबन्ध-रहितस्यासम्भावनादि-प्रतिबन्धं दृष्ट-द्वारेणापनयतीति न कर्म-बन्ध-निराकरणायोपदेष्टुं शक्यते । अतो ऽत्यन्त-मलिनान्तः-करणत्वाद् बहिर् अङ्ग-साधनं कर्मैव त्वयानुष्ठेयं, नाधुना श्रवणादि-योग्यतापि तव जाता । दूरे तु ज्ञान-योग्यतेति । तथा च वक्ष्यति - कर्मण्य् एवाधिकारस् ते [GÅtà 2.47] इति । एतेन साङ्ख्य-बुद्धेर् अन्तरङ्ग-साधनं श्रवणादि विहाय बहिरङ्ग-साधनं कर्मैव भगवता किम् इत्य् अर्जुनायोपदिश्यत इति निरस्तम् । कर्म-बन्धं संसारम् ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्व् अध्याहार-दोषः कर्म-पद-वैयर्थ्यं च परिहर्तव्यम् ॥39॥ विश्वनाथः : उपदिष्टं ज्ञान-योगम् उपसंहरति एषेति । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनेनेति साङ्ख्यं सम्यक् ज्ञानम् । तस्मिन् करणीया बुद्धिर् एष कथिता । अधुना योगे भक्ति-योगे इमां वक्ष्यमाणां बुद्धिं करणीयां शृणु, यया भक्ति-विषयिण्या बुद्ध्या युक्तः सहितः । कर्म-बन्धं संसारम् ॥39॥ बलदेवः : उक्तं ज्ञान-योगम् उपसंहरन् तद्-उपायं निष्काम-कर्म-योगं वक्तुम् आरभते एषेति । सङ्ख्योपनिषत् सम्यक् ख्यायते निरूप्यते तत्त्वम् अनया इति निरुक्तेः । तया प्रतिपाद्यम् आत्म-याथात्म्यं साङ्ख्यम् । शैषिकान् तस्मिन् कर्तव्यैषा बुद्धिस् तवाभिहिता । ने त्व् एवाहं इत्य् आदिना तस्मात् सर्वाणि भूतानि इत्य् अन्तेन । सा चेत् तव चित्त-तद्-दोषान् नाभ्युदेति तर्हि योगे तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन इत्य् आदि श्रुत्य्-उक्तान्तर्गत-ज्ञाने निष्काम-कर्म-योगे कर्तव्याम् इमां वक्ष्यमाणां बुद्धिं शृणु । फलोक्त्या तां स्तौति ययेति । कर्माणि कुर्वाणस् त्वं भगवद्-आज्ञया महा-प्रयासानि कर्माणि कुर्वंस् तत्-तद्-उद्देश-महिम्ना त्वद्-अन्तर्-अभ्युदितयात्म-ज्ञान-निष्ठया संसारं तरिष्यसीति । पशु-पुत्र-राज्यादि-फलकं कर्म स-कामं ज्ञान-फलकं तु तन्-निष्कामम् इति शास्त्रे ऽस्मिन् paribhëyate ॥39|| __________________________________________________________ BhG 2.40 नेहाभिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥40॥ श्रीधरः : ननु कृष्यादिवत् कर्मणां कदाचिद् विघ्न-बाहुल्येन फले व्यभिचारात् मन्त्राद्य्-अङ्ग-वैगुण्येन च प्रत्यवाय-सम्भवआत् कुतः कर्म-योगेन कर्म-बन्ध-प्रहाणम् । तत्राह नेहेत्य् आदि । इह निष्काम-कर्म-योगे अभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश् च न विद्यते । ईश्वरोद्देशेनैव विघ्न-वैगुण्याद्य्-असम्भवात् । किं चास्य धर्मस्य ईश्वराराधनार्थ-कर्म-योगस्य स्वल्पम् अप्य् उपक्रम-मात्रम् अपि कृतं महतो भयात् संसार-लक्षणात् त्रायते रक्षति । न तु काम्य-कर्मवत् किञ्चिद् अङ्ग-वैक्गुण्यादिना नैष्फल्यम् अस्येत्य् अर्थः ॥40॥ मधुसूदनः : ननु तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [BAU 4.4.22] इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोग-पृथक्त्व-न्यायेन सर्व-कर्मणां विनियोगात् तत्र चान्तः-करण-शुद्धेर् द्वारत्वान् मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [Chà 8.1.6] इति श्रुति-बोधितस्य फल-नाशस्य सम्भावाज् ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात् सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत् किंचिद् अङ्गासम्पत्ताव् अपि वैगुण्यापत्तेर् यज्ञेनेत्य् आदि-वाक्य-विहितानां च सर्वेषां कर्मणाम् एकेन पुरुषायुष-पर्यवसाने ऽपि कर्तुम् अशक्यत्वात् कुतः कर्म-बन्धं प्रहास्यसीति-फलं प्रत्याशेत्य् अत आह भगवान् नेहेति । अभिक्रम्यते कर्मणा प्रारभ्यते यत् फलं सो ऽभिक्रमस् तस्य नाशस् तद् यथेहेत्य् आदिना प्रतिपादित इह निष्काम-कर्म-योगे नास्ति । एतत्-फलस्य शुद्धेः पाप-क्षय-रूपत्वेन लोक-शब्द-वाच्य-भोग्यत्वाभावेन च क्षयासम्भवात् । वेदन-पर्यन्ताया एव विविदिषायाः कर्म-फलत्वाद् वेदनस्य चाव्यवधानेनाज्ञान-निवृत्ति-फल-जनकस्य फलम् अजनयित्वा नाशासम्भवाद् इह फल-नाशो नास्तीति साधूक्तम् । तद् उक्तं - तद् यथेहेति या निन्दा सा फले न तु कर्मणि । फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धि-कृत् ॥ इति । तथा प्रत्यवायो ऽङ्ग-वैगुण्य-निबन्धनं वैगुण्यम् इह न विद्यते तम् इति वाक्येन नित्यानाम् एवोपात्त-दुरित-क्षय-द्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहार-नियमाभावात् । काम्यानाम् अपि संयोग-पृथक्त्व-न्यायेन विनियोग इति पक्षे ऽपि फलाभिसन्धि-रहितत्वेन तेषां नित्य-तुल्यत्वात् । नहि काम्य-नित्याग्निहोत्रयोः स्वतः कश्चिद् विशेषो ऽस्ति । फलाभिसन्धि-तद्-abhëÃbhyÃm एव तु काम्यत्व-नित्यत्व-व्यपदेशः । इदं च पक्ष-द्वयम् उक्तं वार्तिके - वेदानुवचनादीनाम् ऐकात्म्य-ज्ञान-जन्मने । तम् एतम् इति वाक्येन नित्यानां वक्ष्यते विधिः ॥ यद् वा विविदिषार्थत्वं काम्यानाम् अपि कर्मणाम् । तम् एतम् इति वाक्येन संयोगस्य पृथक्त्वतः ॥ इति । तथा च फलाभिसन्धिना क्रियमाण एव कर्मणि सर्वाङ्गोप-संहार-नियमात् तद्-विलक्षणे शुद्ध्य्-अर्थे कर्मणि प्रतिनिध्यादिना समाप्ति-सम्भवान् नाङ्ग-वैगुण्य-निमित्तः प्रत्यवायो ऽस्तीत्य् अर्थः । तथास्य शुद्ध्य्-अर्थस्य धर्मस्य तम् एतम् इत्य् आदि-वाक्य-विहितस्य मध्ये स्वल्पम् अपि सङ्ख्ययेतिकर्तव्यतया वा यथा-शक्ति-भगवद्-आराधनार्थं किंचिद् अप्य् अनुष्ठितं सन् महतः संसार-भयात् त्रायते भगवत्-प्रसाद-सम्पादनेनानुष्ठातारं रक्षति । सर्व-पाप-प्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् । भूयस् तपस्वी भवति पङ्कि-पावन-पावनः ॥ इत्य् आदि स्मृतेः । तम् एतम् इति वाक्ये समुच्चय-विधायकाभावाच् चाशुद्धि-तारतम्याद् एवानुष्ठान-तारतम्योपपत्तेर् युक्तम् उक्तं कर्म-बन्धं प्रहास्यसि ॥40॥ विश्वनाथः : अत्र योगो द्विविधः श्रवण-कीर्तनादि-भक्ति-रूपः, श्री-भगवद्-अर्पित-निष्काम-कर्म-रूपश् च । तत्र कर्मण्य् एवाधिकारः इत्य् अतः प्राग् भक्ति-योग एव निरूप्यते । निस्त्रैगुण्यो भवार्जुन इत्य् उक्तेर् भक्तेर् एवे त्रिगुणातीतत्वात् तयैव पुरुषो निस्त्रैगुण्यो भवतीत्य् एकादश-स्कन्धे[*ENDNOTE] प्रसिद्धेः । ज्ञान-कर्मणोस् तु सात्त्विकत्व-राजसत्वाभ्यां निस्त्रैगुण्यत्वानुपपत्तेर् भगवद्-अर्पित-लक्षणा भक्तिस् तु कर्मणो वैफल्याभाव-मात्रं प्रतिपादयति, न तु स्वस्य भक्ति-व्यपदेशं प्राधान्याभावाद् एव । यदि च भगवद्-अर्पितं कर्मापि भक्तिर् एवेति मतं, तदा कर्म किं स्यात् ? यद्-भगवद्-अनर्पित-कर्म, तद् एव कर्मेति चेन्, न । नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [BhP 1.5.12] इति नारदोक्त्या तस्य वैयर्थ्य-प्रतिपादनात् । तस्माद् अत्र भग्वच्-चरण-माधुर्य-प्राप्ति-साधनीभूता केवल-श्रवण-कीर्तनादि-लक्षणैव भक्तिर् निरूप्यते, यथा निष्काम-कर्म-योग 'पि निरूपयितव्यः । उभाव् अप्य् एतौ बुद्धि-योग-शब्द-वाच्यौ ज्ञेयौ - ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [10.10], दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय [2.49] इति चोक्तेः । अथ निर्गुण-श्रवण-कीर्तनादि-भक्ति-योगस्य माहात्म्यम् आह नेहेति । इह भक्ति-योगे ऽभिक्रमे आरम्भ-मात्रे कृते ऽप्य् अस्य भक्तियोगस्य नाशो नास्ति । ततः प्रत्यवायश् च न स्यात् । यथा कर्म-योगे आरम्भं कृत्वा कर्मानुष्ठितवतः कर्म-नाश-प्रत्यवायौ स्याताम् इति भावः । ननु तर्हि तस्य भक्त्य्-अनुष्ठातु-कामस्य समुचित-भक्त्य्-अकरणात् भक्ति-फलं तु नैव स्यात् । तत्राह स्वल्पम् इति । अस्य धर्मस्य स्वल्पम् अप्य् आरम्भ-समये या किञ्चिन्-मात्री भक्तिर् अभूत् । सापीत्य् अर्थः । महतो भयात् संसारात् त्रायत एव । यन्-नाम सकृच्-छ्रवणात् पुक्कशो ऽपि विमुच्यते संसाराद् इत्य् [BhP 6.16.44] आदि-श्रवणात् । अजामिलादौ तथा दर्शनाच् च । न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ [BhP 11.29.20] इति भगवतो वाक्येन सहास्य-वाक्यस्यैकार्थम् एव दृश्यते । किन्तु तत्र निर्गुणत्वान् न हि गुणातीतं वस्तु कदाचिद् ध्वस्तं भवतीति हेतुर् उपन्यस्तः । स चेहापि द्रष्टव्यः । न च निष्काम-कर्मणो ऽपि भगवद्-अर्पण-महिम्ना निर्गुणत्वम् एवेति वाच्यम् - मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् [BhP 11.25.23] ||40|| बलदेवः : वक्ष्यमाणया बुद्ध्या युक्तं कर्म-योगं स्तौति नेहेति । इह तम् एतम् इत्य् आदि वाक्योक्तेः निष्काम-कर्म-योगे ऽभिक्रमस्यारम्भस्य फलोत्पादकत्व-नाशो नास्ति । आरम्भस्यासमाप्तस्य वैफल्यं न भवतीत्य् अर्थः । मन्त्राद्य्-अङ्ग-वैकल्ये च प्रत्यवायो न विद्यते । आत्मोद्देश-महिम्ना ओं तत् सत् इति भगवन्-नाम्ना च तस्य विनाशात् । इह भगवद्-अर्पितस्य निषाम-कर्म-लक्षण-धर्मस्य किञ्चिद् अप्य् अनुष्ठितं सन् महतो भयात् संसारात् त्रायते अनुष्ठातारं रक्षति । वक्ष्यति चैवं पार्थ नैवेह नामुत्र [GÅtà 6.40] इत्य् आदिना । काम्य-कर्माणि सर्वाङ्गोपसंहारेणानुष्ठितान्य् उक्त-फलाय कल्पन्ते । मन्त्राद्य्-अङ्ग-वैकल्ये तु प्रत्यवायं जनयन्तीति । निष्काम-कर्माणि तु यथा-शक्त्य्-अनुष्ठितानि ज्ञान-निष्ठा-लक्षणं फलं जनयन्त्य् एवोक्त-हेतुतः प्रत्यवायं नोप्तादयन्तीति ॥40॥ __________________________________________________________ BhG 2.41 व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥41॥ श्रीधरः : कुत इत्य् अपेक्षायाम् उभयोर् वैषम्यम् आह व्यवसायात्मिकेति । इह ईश्वराराधन-लक्षणे कर्म-योगे व्यवसायात्मिका परमेश्वर-भक्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका एकैव एकनिष्ठैव बुद्धिर् भवति । अव्यवसायिनां तु ईश्वराराधन-बहिर्मुखानां कामिनां कामानाम् आनन्त्यात् अनन्ताः । तत्रापि हि कर्म-फल-गुण-फलत्वादि-प्रकार-भेदाद् बहु-शाखाश् च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यं नैमित्तिकं च कर्म किञ्चिद् अङ्ग-वैगुण्ये ऽपि न नश्यति । यथा शक्नुयात् तथा कुर्याद् इति हि तद् विधीयते । न च वैगुण्यम् अपि । ईश्वरोद्देशेनैव वैगुण्योपशमात् । न तु तथा काम्यं कर्म । अतो महद् वैषम्यम् इति भावः ॥41॥ मधुसूदनः : एतद्-उपपादनाय तम् एतम् इति वाक्य-विहितानाम् एकार्थत्वम् आह व्यवसायात्मिकेति । हे कुरुनन्दनेह श्रेयो-मार्गे तम् एतम् इति वाक्ये वा व्यवसायात्मिकात्म-तत्त्व-निश्चयात्मिका बुद्धिर् एकैव चतुर्णाम् आश्रमाणां साध्या विवक्षिता वेदानुवचनेन इत्य् आदौ तृतीया-विभक्त्या प्रत्येकं निरपेक्ष-साधनत्व-बोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वे ऽपि दर्श-पूर्णमासाभ्याम् इतिवद् द्वन्द्व-समासेन यद् अग्नये च प्रजापतये चेतिवच् च-शब्देन न तथात्र किंचित् प्रमाणम् अस्तीत्य् अर्थः । साङ्ख्य-विषया योग-विषया च बुद्धिर् एक-फलत्वाद् एका व्यवसायात्मिका सर्व-विपरीत-बुद्धीनां बाधिका निर्दोष-वेद-वाक्य-समुत्थत्वाद् इतरास् त्व् अव्यवसायिनां बुद्धयो बाध्या इत्य् अर्थ इति bhëya-कृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैक-निष्ठैव बुद्धिर् इह कर्म-योगे भवतीत्य् अर्थम् आहुः । सर्वथापि तु ज्ञान-काण्डानुसारेण स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् इत्य् उपपन्नम् । कर्म-काण्डे पुनर् बहु-शाखा अनेक-भेदाः कामानाम् अनेक-भेदत्वात् । अनन्ताश् च कर्म-फल-गुण-फलादि-प्रकारोपशाखा-भेदात्, बुद्धयो भवन्त्य् अव्यवसायिनां तत्-तत्-फल-कामानाम् । बुद्धीनाम् आनन्त्य-प्रसिद्धि-द्योतनार्थो हि-शब्दः । अतः काम्य-कर्मापेक्षया महद्-वैलक्षण्य-शुद्ध्य्-अर्थ-कर्मणाम् इत्य् अभिप्रायः ॥41॥ विश्वनाथः : किं च सर्वाभ्यो ऽपि बुद्धिभ्यो भक्ति-योग-विषयिण्य् एव बुद्धिर् उक्तृष्टेत्य् आह व्यवसायेति । इह भक्ति-योगे व्यवसायात्मिका बुद्धिर् एकैव । मम श्रीमद्-गुरूपदिष्टं भगवत्-कीर्तन-स्मरण-चरण-परिचर्णादिकम् एतद् एव मम साधनम् एतद् एव मम साध्यम् एतद् एव मम जीवातुः साधन-साध्य-दशयोस् त्यक्तुम् अशक्यम् एतद् एव मे काम्यम् एतद् एव मे कार्यम् एतद् अन्यन् न मे कार्यं नाप्य् अभिलषणीयं स्वप्ने ऽपीत्य् अत्र सुखम् अस्तु दुःखं वास्तु संसारो नश्यतु वा न नश्यतु । तत्र मम कापि न क्षतिर् इत्य् एवं निश्चयात्मिका बुद्धिर् अकैतव-भक्ताव् एव सम्भवेत् । तद् उक्तं - ततो भजेत मां भक्त्या श्रद्धालुर् दृढ-निश्चयः [BhP 11.20.28] इति । ततो ऽन्यत्र नैव बुद्धिर् एकेत्य् आह बह्व् इति । बहवः शाखा यासां ताः । तथा हि कर्म-योगे कामानाम् आनन्त्याद् बुद्धयो ऽनन्ताः । तथैव ज्ञान-योगे प्रथमम् अन्तःकरण-शुद्ध्य्-अर्थं निष्काम-कर्मणि बुद्धिस् ततस् तस्मिन् शुद्धे सति कर्म-संन्यासे बुद्धिः । तदा ज्ञाने बुद्धिः । ज्ञान-वैफल्याभावार्थं भक्तौ बुद्धिः ज्ञानं च मयि संन्यसेत् इति भगवद्-उक्तेर् ज्ञान-संन्यासे च भक्तौ बुद्धिर् इति बुद्धयो ऽनन्ताः । कर्म-ज्ञान-भक्तीनाम् अवश्यानुष्ठेयत्वात् तत्-तच्-छाखा अप्य् अनन्ताः ॥41॥ बलदेवः : काम्य-कर्म-विषयक-बुद्धितो निष्काम-कर्म-विषयक-बुद्धेर् वैशिष्ट्यम् आह व्यवसायेति । हे कुरुनन्दन इह वैदिकेषु सर्वेषु कर्मसु व्यवसायात्मिका भगवद्-अर्चन-रूपैर् निष्काम-कर्मभिर् विशुद्ध-चित्तो विषोर्णादिवत् तद्-अन्तर्गतेन ज्ञानेनात्म-याथात्म्यम् अहम् अनुभविष्यामीति निश्चय-रूपा बुद्धिर् एका एकव्-विषयत्वात् । एकस्मै तद्-अनुभवाय तेषां विहितत्वाद् इति यावत् । अव्यवसायिनाम् काम्य-कर्मानुष्ठातॄणां तु बुद्धयो ह्य् अनन्ताः । पश्व्-अन्न-पुत्र-स्वर्गाद्य्-अनन्त-काम-विषयत्वात् । तत्रापि बहु-शाखाः । एक-फलके ऽपि दर्श-पौर्णमासादाव् आयुः सुप्रजस्ताद्य्-अवान्तरानेक-फलाशंसा-श्रवणात् । अत्र हि देहातिरिक्तात्म-ज्ञान-मात्रम् अपेक्षते न तूक्तात्म-याथात्म्यं तन् निश्चये काम्य-कर्मसु प्रवृत्तेर् असम्भवात् ॥41॥ __________________________________________________________ BhG 2.42-44 याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥42॥ कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥43॥ भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥44॥ श्रीधरः : ननु कामिनो ऽपि कष्टान् कामान् विहाय व्यवसायात्मिकाम् एव बुद्धिं किम् इति न कुर्वन्ति । तत्राह याम् इमाम् इत्य् आदि । याम् इमां पुष्पितां विष-लतावद् आपात-रमणीयां प्रकृष्टां परमार्थ-फल-पराम् एव वदन्ति वाचं स्वर्गादि-फल-श्रुतिम् । तेषां तया वाचा 'पहृत-चेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते इति तृतीयेनान्वयः । किम् इति तथा वदन्ति । यतो ऽविपश्चितो mƬhÃ÷ | तत्र हेतुः वेद-वाद-रता इति । वेदे ये वादा अर्थ-वादाः । अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति । तथा, अपां सोमम् अमृता अम्भूम इत्य् आद्याः । तेष्व् एव रताः प्रीताः । अतएवातःपरम् अन्यद् ईश्वर-तत्त्वं प्राप्यं नास्तीति-वदन-शीलाः ॥42॥ अतएव कामात्मान इति । कामात्मानः कामाकुलित-चित्ताः । अतः स्वर्ग एव परः पुरुषार्थो येषां ते । जन्म च तत्र कर्माणि च तत्-फलानि च प्रददातीति तथा । तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति साधन-भूता ये क्रिया-विशेषास् ते बहुला यस्यां तां प्रवदन्तीत्य् अनुषङ्गः ॥43॥ ततश् च भोगैश्वर्य-प्रसक्तानाम् इत्य् आदि । भोगैश्वर्ययोः प्रसक्तानाम् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् आकृष्टं चेतो येषाम् तेषाम् । समाधिश् चित्तैकाग्र्यम् । परमेश्वराभिमुखत्वम् इति यावत् । तस्मिन् निश्चयात्मिका बुद्धिस् तु न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः ॥44॥ मधुसूदनः : अव्यवसयिनाम् अपि व्यवसायात्मिका बुद्धिः कुतो न भवति प्रमाणस्य तुल्यत्वाद् इत्य् आशङ्क्य प्रतिबन्धक-सद्-भावान् न भवतीत्य् आह याम् इमाम् इति त्रिभिः । कुत एवम् अत आह भोगैश्वर्य-गतिं प्रति क्रिया-विशेष-बहुलाम् अमृत-पानोर्वशी-विहार-पारिजात-परिमलादि-निबन्धनो यो भोगस् तत्-कारणं च यद् ऐश्वर्यं देवादि-स्वामित्वं तयोर् गतिं प्राप्तिं प्रति साधन-भूता ये क्रिया-विशेषा अग्निहोत्र-दर्श-पूर्णमास-ज्योतिष्टोमादयस् तैर् बहुलां विस्तृताम् अतिबाहुल्येन भोगैश्वर्य-साधन-क्रिया-कलाप-प्रतिपादिकाम् इति यावत् । कर्म-काण्डस्य हि ज्ञान-काण्डापेक्षया सर्वत्रातिविस्तृतत्वं प्रसिद्धम् । एतादृशीं कर्म-काण्ड-लक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थ-स्वर्गादि-फलाम् अभ्युपगच्छन्ति । के ये ऽविपश्चितो विचार-जन्य-तात्पर्य-परिज्ञान-शून्याः । अतएव वेद-वाद-रता वेदे ये सन्ति वादा अर्थ-वादाः अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् एवम् आदयस् तेष्व् एव रता वेदार्थ-सत्यत्वेनैवम् एवैतद् इति मिथ्या-विश्वासेन सन्तुष्टाः । हे पार्थ ! अतएव नान्यद् अस्तीति-वादिनः कर्म-काण्डापेक्षया नास्त्य् अन्यज् ज्ञान-काण्डं सर्वस्यापि वेदस्य कार्य-परत्वात् । कर्म-फलापेक्षया च नास्त्य् अन्यन् निरतिशयं ज्ञान-फलम् इति वदन-शीला महता प्रबन्धेन ज्ञान-काण्ड-विरुद्धार्थ-bhëiïa इत्य् अर्थः । कुतो मोक्ष-द्वेषिण्यस् ते ? यतः कामात्मानः काम्यमान-विषय-शताकुल-चित्तत्वेन काम-मयाः । एवं सति मोक्षम् अपि कुतो न कामयन्ते ? यतः स्वर्ग-पराः स्वर्ग एवोर्वश्य्-आद्य्-अपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गातिरिक्तः पुरुषार्थो नास्तीति भ्राम्यन्तो विवेक-वैराग्याभावान् मोक्ष-कथाम् अपि सोढुम् अक्षमा इति यावत् । तेषां च पूर्वोक्त-भोगैश्वर्ययोः प्रसक्तानां क्षयित्वादि-दोषादर्शनेन निविष्टान्तः-करणानां तया क्रिया-विशेष-भुलया वाचापहृतम् आच्छादितं चेतो विवेक-ज्ञानं येषां तथा-भूतानाम् अर्थ-वादाः स्तुत्य्-अर्थास् तात्पर्य-विषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यम् इति सुप्रसिद्धम् अपि ज्ञातुम् अशक्तानां समाधाव् अन्तः-करणे वयवसायात्मिका बुद्धिर् न विधीयते न भवतीत्य् अर्थः । समाधि-विषया व्यवसायात्मिका बुद्धिस् तेषां न भवतीति वा अधिकरणे विषये वा सपतम्यास् तुल्यत्वात् । विधीयत इति कर्म-कर्तरि ल-कारः । समाधीयते ऽस्मिन् सर्वम् इति व्युत्पत्त्या समाधिर् अन्तः-करणं वा परमात्मा वेति नाप्रसिद्धार्थ-कल्पनम् । अहं ब्रह्मेत्य् अवस्थानं समाधिस् तन्-निमित्तं व्यवसायात्मिका बुद्धिर् नोप्तद्यत इति व्याख्याने तु rƬhir एवादृता । अयं भावः -- यद्यपि काम्यान्य् अग्निहोत्रादीनि शुद्ध्य्-अर्थेभ्यो न विशिष्यन्ते तथापि फलाभिसन्धि-दोषान् नाशय-शुद्धिं सम्पादयन्ति । भोगानुगुणा तु शुद्धिर् न ज्ञानोपयोगिनी । एतद् एव दर्शयितुं भोगैश्वर्य-प्रसक्तानाम् इति पुनर् उपात्तम् । फलाभिसन्धिम् अन्तरेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिम् आदधतीति सिद्धं विपश्चिद्-अविपश्चितोः फल-वैलक्षण्यम् । विस्तरेण चैतद् अग्रे प्रतिपादयिष्यते ॥42-44॥ विश्वनाथः : तस्माद् अव्यवसायिनः सकाम-कर्मिणस् त्व् अतिमन्दा इत्य् आह याम् इमाम् इति । पुष्पितां वाचं पुष्पितां विफलताम् इवापाततो रमणीयम् । प्रवदन्ति प्रकर्षेण सर्वतः प्रकृष्टा इयम् एव वेद-वाग् इति ये वदन्ति, तेषां तया वाचा अपहृत-चेतसां च व्यवसायात्मिका बुद्धिर् न विधीयते इति तृतीयेनान्वयः । तेषु तस्या असम्भवात् सा तेषु नोपदिश्यत इत्य् अर्थः । किम् इति ते तथा वदन्ति, यतो ऽविपश्चितो मूर्खाः । तत्र हेतुः वेदेषु ये ऽर्थ-वादाः - अक्षय्यं वै चातुर्मास्य-याजिनः सुकृतं भवति, अपां सोमम् अमृता अम्भूम इत्य् आद्याः । अन्यद् ईश्वर-तत्त्वं नास्तीति प्रजल्पिनस् ते कीदृशीं वाचं प्रवदन्ति । जन्म-कर्म-फल-प्रदायिनीं भोगैश्वर्य-गतिं प्रति ये क्रिया-विशेषास् तान् बहु यथा स्यात् तथा लाति ददाति प्रतिपादयतीति ताम् ॥42-43॥ ततश् च भोगैश्वर्ययोः प्रसक्तानाम् तया पुष्पितया वाचा अपहृतम् आकृष्टं चेतो येषाम् ते । तथा तेषाम् समाधिश् चित्तैकाग्र्यम् परमेश्वरैकोन्मुखत्वं तस्मिन् निश्चयात्मिका बुद्धिर् न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः इति स्वामि-वचनैः ॥44॥ बलदेवः : नन्व् एषां व्यवसायात्मिका बुद्धिर् भवेत् श्रुतेस् तौल्याद् इति चेच् चित्त-दोषान् न भवेद् इत्य् आह याम् इति त्रिभिः । अविपश्चितो ऽल्प-ज्ञाः याम् इमां ज्योतिष्टोमेन स्वर्ग-कामो यजेतेत्य् आदिकां वाचं प्रवदन्ति इयम् एव प्रकृष्टा वेदवाग् इति कल्पयन्ति । तया वाचापहृत-चेतसां तेषां समाधौ मनसि व्यवसायात्मिका बुद्धिर् न विधीयते नाभ्युदेति इत्य् अनुषङ्गः । कीदृशीं वाचम् इत्य् आह पुष्पिताम् इति ॥ कुसुमित-विष-लतावद् आपात-मनोज्ञां निष्फलाम् इत्य् अर्थः । एवं कुतस् ते वदन्ति तत्राह वेदेति । वेदेषु ये वादाः अपां सोमम् अमृता अम्भूम, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् आदयो ऽर्थवादास् तेष्व् एव रताः वेदस्य सत्य-bhëitvÃd एवम् एवैतद् इति प्रतीतिमन्तः । अतएव नान्यद् इति कर्म-फलात् स्वर्गाद् अन्यत् जीवांशि-परमार्थ-ज्ञानं लभ्यं मोक्ष-लक्षणं निरतिशयं नित्य-सुखं नास्ति । तत्-प्रतिपादिकानां वेदान्त-वाचां कर्माङ्ग-कर्तृ-देवताद् एकतया तच्-छेषत्वाद् इति वदन-शीला इत्य् अर्थः ॥42॥ चित्त-दोषम् आह कामात्मानः वैषयिक-सुख-वासना-ग्रस्त-चित्ताः । एवं चेत् तादृशं मोक्षं कुतो नेच्छन्ति तत्राह स्वर्गेति । स्वर्ग एव सुधा देवाङ्गनाद्य्-उपेतत्वेन परः श्रेष्ठो येषां ते । तादृग्-वासना-ग्रस्तत्वात् तेषां नान्यद् bhëata इत्य् अर्थः । जन्म कर्मेति जन्म च देहेन्द्रिय-सम्बन्ध-लक्सणं, तत्र कर्म च तत्-तद्-वर्णाश्रम-विहितं, फलं च विनाशि-पश्व्-अन्न-स्वर्गादि । तानि प्रकर्षेणाविच्छेदेन ददाति तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति ये क्रिया-विशेषा ज्योतिष्ट्प्मादयस् ते बहुलाः प्रचुरा यत्र तां वाचं वदन्तीति पूर्वेणान्वयः । भोगः सुधा-पान-देवाङ्गनादिः, ऐश्वर्यं च देवादि-स्वामित्वं तयोर् गतिम् इत्य् अर्थः ॥43॥ बलदेवः : भोगेति तेषां पूर्वोक्तयोर् भोगैश्वर्ययोः प्रसक्तानां क्षयित्व-दोषास्फूर्त्या तयोर् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् विलुप्तं चेतो विवेक-ज्ञानं येषाम् तादृशानां समाधाव् इति यो ऽयम् । सम्यग् आधीयते ऽस्मिन्न् आत्म-तत्त्व-याथात्म्यम् इति निरुक्तेः समाधिर् मनस् तस्मिन्न् इत्य् अर्थः ॥44॥ __________________________________________________________ BhG 2.45 त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥45॥ श्रीधरः : ननु स्वर्गादिकं परमं फलं यदि न भवति, तर्हि किम् इति वेदस् तत्-साधनतया कर्माणि विधीयन्ते । तत्राह त्रैगुण्य-विषया इति । त्रिगुणात्मकाः सकामा ये ऽधिकारिणस् तद्-विषयास् तेषां कर्म-फल-सम्बन्ध-प्रतिपादका वेदाः । त्वं तु निस्त्रैगुण्यो निष्कामो भव । तत्रोपायम् आह - निर्द्वन्द्वः । सुख-दुःख-शीतोष्णादि-युगलानि द्वन्द्वानि । तद्-रहितो भव । तानि सहस्वेत्य् अर्थः । कथम् इति । अत आह नित्य-सत्त्व-स्थः सन् । ध्र्यम् अवलम्ब्येत्य् अर्थः । तथा निर्योग-क्षेमः । अप्राप्त-स्वीकारो योगः, प्राप्त-पालनं क्षेमः । तद्-रहितः । आत्मवान् अप्रमत्तः । नहि द्वन्द्वाकुलस्य योग-क्षेम-व्यापृतस्य च प्रमादिनस् त्रैगुण्यातिक्रमः सम्भवतीति ॥45॥ मधुसूदनः : ननु सकामानां मा भूद् आशय-दोषाद् व्यवसायात्मिका बुद्धिः । निष्कामानां तु व्यवसायात्मक-बुद्ध्या कर्म कुर्वतां कर्म-स्वाभाव्यात् स्वर्गादि-फल-प्राप्तौ ज्ञान-प्रतिबन्धः समान इत्य् आशङ्क्याह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यं काम-मूलः संसारः । स एव प्रकाशत्वेन विषयो येषां तादृशा वेदाः कर्म-काण्डात्मका यो यत्-फल-कामस् तस्यैव तत्-फलं बोधयन्तीत्य् अर्थः । न हि saarvebhya÷ कामेभ्यो दर्श-पूर्णमासाव् इति विनियोगे ऽपि सकृद्-अनुष्ठानात् सर्व-फल-प्राप्तिर् भवति तत्-तत्-कामनाविरहात् । यत्-फल-कामनयानुतिष्ठति तद् एव फलं तस्मिन् प्रयोग इति स्थितं योगसिद्ध्य्-अधिकरणे । यस्माद् एवं कामा-विरहे फल-विरहस् तस्मात् त्वं निस्त्रैगुण्यो निष्कामो भव । हे अर्जुन ! एतेन कर्म-स्वाभाव्यात् संसारो निरस्तः । ननु शीतोष्णादि-द्वन्द्व-प्रतीकाराय वस्त्राद्य्-अपेक्षणात् कुतो निष्कामत्वम् अत आह निर्द्वन्द्वः । सर्वत्र भवेति सम्बध्यते । मात्रा-स्पर्शास् त्व् इत्य् उक्त-न्यायेन शीतोष्णादि-द्वन्द्व-सहिष्णुर् भव । तस्मिंस् तिष्ठतीति तथा । रजस्-तमोभ्याम् अभिभूत-सत्त्वो हि शीतोष्णादि-pŬayà मरिष्यामीति मन्वानो धर्माद् विमुखो भवति । त्वं तु रजस् तमसी अभिभूय सत्त्व-मात्रालम्बनो भव । ननु शीतोष्णादि-सहने ऽपि क्षुत्-पिपासादि-प्रतीकारार्थं किंचिद् अनुपात्तम् उपादेयम् उपात्तं च रक्षणीयम् इति तद्-अर्थं यत्ने क्रियमाणे कुतः सत्त्व-स्थत्वम् इत्य् अत आह निर्योग-क्षेमः । अलब्ध-लाभो योगः, लब्ध-परिरक्षणं क्षेमस्, तद्-रहितो भव । चित्त-विक्षेप-कारि-परिग्रह-रहितो भवेत्य् अर्थः । न चैवं चिन्ता कर्तव्या कथम् एवं सति जीविष्यामीति । यतः सर्वान्तर्यामी परमेश्वर एव तव योग-क्षेमादि निर्वाहयिष्यतीत्य् आह आत्मवान् । आत्मा परमात्मा ध्येयत्वेन योग-क्षेमादि-निर्वाहकत्वेन च वर्तते यस्य स आत्मवान् । सर्व-कामना-परित्यागेन परमेश्वरम् आराधयतो मम स एव देह-यात्रा-मात्रम् अपेक्षितं सम्पादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्य् अर्थः । आत्मवान् अप्रमत्तो भवेति वा ॥45॥ विश्वनाथः : त्वं तु चतुर्-वर्ग-साधनेभ्यो विरज्य केवलं भक्ति-योगम् एवाश्रयस्वेत्य् आह त्रैगुण्येति । त्रैगुण्यास् त्रिगुणात्मिकाः कर्म-ज्ञानाद्याः प्रकाश्यत्वेन विषया येषां ते त्रैगुण्य-विषया वेदाः स्वार्थे ष्यञ्, एतच् च भूम्ना व्यपदेशा भवन्ति इति न्यायेनोक्तम् । किन्तु भक्तिर् एवैनं नयति इति । यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ इत्य् आदि श्रुतयः । पञ्चरात्रादि-स्मृतयश् च गीतोपनिषद्-गोपाल-तापन्याद्य्-उपनिषदश् च निर्गुणां भक्तिम् अपि विषयीकुर्वन्त्य् एव वेदोक्तत्वाभावे भक्तेर् अप्रामाण्यम् एव स्यात् । ततश् च वेदोक्ता ये त्रिगुणमया ज्ञान-कर्म-विधयस् तेभ्य एव निर्गतो भव तान् न कुरु । ये तु वेदोक्ता भक्ति-विधयस् तांस् तु सर्वथैवानुतिष्ठ । तद्-अनुष्ठाने - श्रुति-स्मृति-पुराणादि-päcarÃtra-विधिं विना । ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्प्यते ॥ इति दोषो दुर्वार एव । तेन स-गुणानां गुणातीतानाम् अपि, वेदाना-विषयास् त्रैगुण्या निस्त्रैगुण्याश् च । तत्र त्वं तु निस्त्रैगुण्यो भव । निर्गुणया मद्-भक्त्यैव त्रिगुणात्मकेभ्यस् तेभ्यो निष्क्रान्तो भव । तत एव निर्द्वन्द्वो गुणमय-मानापमानादि-रहितः । अतएव नित्यैः सत्त्वैः प्राणिभिर् मद्-भक्तैर् एव सह तिष्ठतीति तथा सः । नित्यं सत्त्व-गुणस्थो भवेति व्याख्यायां निस्त्रैगुण्यो भएति व्याख्यायां विरोधः स्यात् । अलब्ध-लाभो योगः, लब्धस्य रक्षणं क्षेमस् तद्-रहितः । मद्-भक्ति-रसास्वाद-वशाद् एव तयोर् अननुसन्धानात् । योग-क्षेमं वहाम्य् अहम् इत् भक्त-वत्सलेन मयैव तद्-भार-वहनात् । आत्मवान् मद्-दत्त-बुद्धि-युक्तः । अत्र निस्त्रैगुण्य-त्रैगुण्ययोर् विवेचनम् । यद् उक्तम् एकादशे - मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म यत् । राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥ [BhP 11.25.23] निष्फलं वेति नैमित्तिकं निज-कर्म-फलाकाङ्क्ष्या-रहितम् इत्य् अर्थः । कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्युत-सदनं मन्-निकेतं तु निर्गुणम् ॥ सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ सात्त्विक्याध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्तिदाशुचि ॥ सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [BhP 11.25.24-29] इति । इत्य् अन्तेन ग्रन्थेन त्रैगुण्य-वस्तून्य् अपि भक्त्या स्वस्मिन् कथञ्चित् स्थितस्य त्रैगुण्यस्य निर्जयो ऽप्य् उक्तस् तद्-अनन्तरम् एव । यथा - द्रव्यं देशस् तथा कालो ज्ञानं कर्म च कारकः । श्रद्धावस्था-कृतिर् निष्ठा त्रैगुण्यः सर्व एव हि ॥ सर्वे गुणमया भावाः पुरुषाव्यक्त-धिष्ठिताः । दृष्टं श्रुतम् अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः । येनेमे निर्जिताः सौम्य गुणाजीवेन चित्तजाः । भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ [BhP 11.25.30-32] तस्माद् भक्त्यैव निर्गुणया त्रैगुण्यजयो नान्यथा । अत्राप्य् अग्रे कथं चैतांस् त्रीन् गुणान् अतिवर्तते इति प्रश्ने वक्ष्यते -- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] श्री-स्वामि-चरणानां व्याख्या च - च-कारो ऽत्रावधारणार्थः । माम् एव परमेश्वरम् अव्यभिचारेण भक्ति-योगेन यः सेवते इत्य् एषा । निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥45॥ बलदेवः : ननु फलनैरपेक्ष्येण कर्माणि कुर्वाणान् अपि तानि स्व-फलैर् योजयेयुस् तत् स्वाभाव्यात् ततः कथं तद्-बुद्धेः सम्भव इति चेत् तत्राह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यम् । गुण-वचन-ब्राह्मणादिभ्यः कर्मणि च इति सूत्रात् [PÃï 5.1.124] ष्यञ्-सकामत्वम् इत्य् अर्थः । तद्-विषया वेदाः कर्म-काण्डानि त्वं तु तच्-छिरो-भूत-वेदान्त-निष्ठो निस्त्रैगुण्यो निष्कामो भव । अयम् अर्थः - पितृ-कोटि-वत्सलो हि वेदो ऽनादि-भगवद्-विमुखान् माया-गुणैर् निबद्धांस् तद्-गुण-सृष्ट-सात्त्विकादि-सुख-सक्तान् प्रति तत्-कामान् अनुरुध्य फलानि प्रकाशयन् स्वस्मिंस् तान् विश्रम्भयति । तद्-विश्रम्भेण तत्-परिशीलिनस् ते तन्-मूर्ध-भूतोपनिसत्-प्रतीत-याथात्म्य-निश्चयेन तां बुद्धिं यान्तीति न चाकामितान्य् अपि तान्य् आपतेयुः कामितानाम् एव तेषां फलत्व-श्रवणात् । न च सर्वेषां वेदानां त्रैगुण्य-विषयत्वं निस्त्रैगुण्यताया अप्रामाणिकत्वापत्तेः । ननु शीतोष्णादि-निवारणाय मात्रास्पर्शास् तु कौन्तेयेत्य् आदि विमर्शेन द्वन्द्व-सहो भव । तत्र हेतुर् नित्येति । नित्यं यत् सत्त्वम् अपरिणामित्वं जीव-निष्ठं तत्-स्थस् तद्-विभाव्येत्य् अर्थः । तत एव निर्योगक्षेमः । अलब्ध-लाभो योगः लब्धस्य परिरक्षणं क्षेमं तद्-रहितो भवेत्य् अर्थः । ननु क्षुत्-पिपासे तथापि वाधिके इति चेत् तत्राह आत्मवान् इति । आत्मा विश्वम्भरः परमात्मा स यस्य ध्येयतयास्ति तादृशो भवेत्य् अर्थः । स ते देह-यात्रां सम्पादयेद् इत्य् अर्थः ॥45॥ __________________________________________________________ BhG 2.46 यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥46॥ श्रीधरः : ननु वेदोक्त-नाना-फल-त्यागेन निषामतयेश्वराराधन-विषया व्यवसायात्मिका बुद्धिः कुबुद्धिर् एवेत्य् आशड्क्याह यावान् इति । उदकं पीयते यस्मिंस् तद् उदपानं वापी-कूप-तडाग्-आदि । तस्मिन् स्वल्पोदक एकत्र कृत्स्नार्थस्यासम्भवात् तत्र तत्र परिभ्रमणेन विभागशो यावान् स्नान-पानादिर् अर्थः प्रयोजनं भवति तावान् सर्वो ऽप्य् अर्थः सर्वतः संप्लुतोदके महा-ह्रदे एकत्रैव यथा भवति । एवं यावान् सर्वेषु वेदेषु तत्-तत्-कर्म-फल-रूपो ऽर्थस् तावान् सर्वो ऽपि विजानतो व्यवसायात्मिका-बुद्धि-युक्तस्य ब्राह्मणस्य ब्रह्म-निष्ठस्य भवत्य् एव । ब्रह्मानन्दे क्षुदानन्दानाम् अन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेः । तस्माद् इयम् एव सुबुद्धिर् इत्य् अर्थः ॥46॥ मधुसूदनः : न चैवं शङ्कनीयं सर्व-कामना-परित्यागेन कर्म कुर्वन्न् अहं तैस् तैः कर्म-जनितैर् आनन्दैर् वञ्चितः स्याम् इति । यस्मात् यावान् इति । उदपाने क्षुद्र-जलाशये । जाताव् एक-वचनम् । यावान् अर्थो यावत्-स्नान-पानादि-प्रयोजनं भवति सर्वतः संप्लुतोदके महति जलाशये तावान् अर्थो भवत्य् एव । यथा हि पर्वत-निर्झराः सर्वतः स्रवन्तः क्वचिद् उपत्यकायाम् एकत्र मिलन्ति तत्र प्रत्येकं जायमानम् उदक-प्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणाम् एकत्रैव कासारे ऽन्तर्भावात् । एवं सर्वेषु वेदेषु वेदोक्तेषु काम्य-कर्मसु यावान् अर्थो हैरण्यगर्भानन्द-पर्यन्तस् तावान् विजानतो ब्रह्म-तत्त्वं साक्षात्-कृतवतो ब्राह्मणस्य ब्रह्म-बुभूषोर् भवत्य् एव । क्षुदानन्दानाम् ब्रह्मानन्दांशत्वात् तत्र क्षुद्रानन्दानाम् अन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेः । एकस्याप्य् आनन्दस्याविद्या-कल्पित-तत्-तद्-उपाधि-परिच्छेदम् आदायांशांशिवद् व्यपदेश आकाशस्येव घटाद्य्-अवच्छेद-कल्पनया । तथा च निष्काम-कर्मभिः शुद्धान्तः-करणस्य तवात्म-ज्ञानोदये पर-ब्रह्मानन्द-प्राप्तिः स्यात् तथैव च सर्वानन्द-प्राप्तौ न क्षुद्रानन्द-प्राप्ति-निबन्धन-वैयग्र्यावकाशः । अतः परमानन्द-प्रापकाय तत्त्व-ज्ञानाय निष्काम-कर्माणि कुर्व् इत्य् अभिप्रायः । अत्र यथा तथा भवतीति-पद-त्रयाध्याहारो यावांस् तावान् इति पद-द्वयानुषङ्गश् च दार्ष्टान्तिके द्रष्टव्यः ॥46॥ विश्वनाथः : हन्त किं वक्तव्यं निष्कामस्य निर्गुणस्य भक्तियोगस्य माहात्म्यं यस्यैवारम्भण-मात्रे ऽपि नाश-प्रत्यवायौ न स्तः । स्वल्प-मात्रेणापि कृतार्थतेत्य् एकादशे ऽप्य् उद्धवायापि वक्ष्यते - न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ इति । [BhP 11.29.20] किन्तु स-कामो भक्ति-योगो ऽपि व्यवसायात्मिक-बुद्धि-शब्देनोच्यते । इति दृष्टान्तेन साधयति यावान् इति । उदपान इति जात्यैक-वचनम् उदपानेषु कूपेषु । यावान् अर्थ इति कश्चित् कूपः शौच-कर्मार्थकः, कश्चिद् दान्त-धावनार्थकः, कश्चिद् वस्त्र-धावनाद्य्-अर्थकः, कश्चित् केशादि-मार्जनार्थकः, कश्चित् स्नानार्थकः, कश्चित् पानार्थक इत्य् एवं सर्वतः सर्वेषुदपानेषु यावान् अर्थो यावन्ति प्रयोजनानीत्य् अर्थः तस्मिन् एकस्मिन्न् एव शौचादि-कर्म-सिद्धेः । किं च, तत्-तत्-कूपेषु पृथक् पृथक् परिभ्रमण-श्रमेण, सरोवरे तु तं विनैव । तथा कूपेषु विरस-जलेन सरोवरे तु सुरम-जलेनैवेत्य् अपि विशेषो द्रष्टव्यः । एवं सर्वेषु वेदेषु तत्-तद्-देवताराधनेन यावन्तो ऽर्थास् तावन्त एकस्य भगवद्-आराधनेन विजानतो विज्ञस्य ब्राह्मणस्येति ब्रह्म वेदं बेत्तीति ब्रह्मणस् तस्य विजानतो वेदज्ञत्वे ऽपि वेद-तात्पर्यं भक्तिं विशेषतो जानतः । यथा द्वितीय-स्कन्धे - ब्रह्म-वर्चस-कामस् तु यजेत ब्रह्मणः पतिम् । इन्द्रम् इन्द्रिय-कामस् तु प्रजा-कामः प्रजापतिम् ॥ [BhP 2.3.2] दैवीं मायां तु श्री-कामः इत्य् आद्य्-उक्त्या, अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [BhP 2.3.10] इति मेघाद्य्-अमिश्रस्य सौर-किरणस्य तीव्रत्वम् इव भक्तियोगस्य ज्ञान-कर्माद्य्-अमिश्रत्वं तीव्रत्वं ज्ञेयम् । अत्र बहुभ्यो बहु-काम-सिद्धिर् इति सर्वथा बहु-बुद्धित्वम् एव । एकस्माद् भगवत एव सर्व-काम-सिद्धिर् इत्य् अंशेनैक-बुद्धित्वाद् एक-बुद्धित्वम् एव विषय-साद्गुण्याज् ज्ञेयम् ॥46॥ बलदेवः : ममि सर्वान् वेदान् अधीयानस्य बहु-काल-व्ययाद् बहु-विक्षेप-सम्भवाच् च कथं तद्-बुद्धेर् अभुदयस् तत्राह यावान् इति । सर्वतः सम्प्लुतोदकेति । विस्तीर्णे उदपाने जलाशये स्नानाद्य्-अर्थिनो यावान् स्नान-पानादिर् अर्थः प्रयोजनं तावान् एव स तेन तस्मात् सम्पद्यते । एवं सर्वेषु सोपनिषत्सु वेदेषु ब्राह्मणस्य वेदाध्यायिनो विजानत आत्म-याथात्म्य-ज्ञानं लब्धु-कामस्य यावान् तज्-ज्ञान-सिद्धि-लक्षणो ऽर्थः स्यात् तावान् एव तेन तेभ्यः सम्पाद्यते इत्य् अर्थः । तथा च स्व-शाखयैव सोपनिषदाचिरेणैव तत् सिद्धौ तद् बुद्धिर् अभुदियाद् एवेति । इह दार्ष्टान्तिके ऽपि यावांस् तावान् इति पद-द्वयम् अनुषञ्जनीयम् ॥46॥ __________________________________________________________ BhG 2.47 कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ॥47॥ श्रीधरः : तर्हि सर्वाणि कर्म-फलानि परमेश्वराराधनाद् एव भविष्यन्तीत्य् अभिसन्धाय प्रवर्तेत । किं कर्मणा इत्य् आशङ्क्य तद् वारयन्न् आह कर्मण्य् एवेति । ते तव तत्त्व-ज्ञानार्थिनः कर्मण्य् एवाधिकारः । तत्-फलेषु अधिकारः कामो मास्तु । ननु कर्मणि कृति तत्-फलं स्याद् एव भोजने कृते तृप्तिवत् । इत्य् आशङ्क्याह मेति । मा कर्म-फल-हेतुर् भूः । कर्म-फलं प्रवृत्ति-हेतुर् यस्य स तथाभूतो मा भूः । काम्यमानस्यैव स्वर्गादेर् नियोज्य-विशेषणत्वेन फलत्वाद् अकामितं फलं न स्याद् इति भावः । अतएव फलं बन्धकं भविष्यतीति भयाद् अकर्मणि कर्माकरणे ऽपि तव सङ्गो निष्ठा मास्तु ॥47॥ मधुसूदनः : ननु निष्काम-कर्मभिर् आत्म-ज्ञानं सम्पाद्य परानन्द-प्राप्तिः क्रियते चेद् आत्म-ज्ञानम् एव तर्हि सम्पाद्यं किं बह्वायासैः कर्मभिर् बहिरङ्ग-साधन-भूतैर् इत्य् आशङ्क्याह कर्मण्य् एवेति । ते तवाशुद्धान्तःकरणस्य तात्त्विक-ज्ञानोत्पत्त्य्-अयोग्यस्य कर्मण्य् एवान्तःकरण-शोधके ऽधिकारो मयेदं कर्तव्यम् इति बोधो ऽस्तु न ज्ञान-निष्ठा-रूपं वेदान्त-वाक्य-विचारादौ । कर्म च कुर्वतस् तव तत्-फलेषु स्वर्गादिषु कदाचन कस्यांचिद् अप्य् अवस्थायां कर्मानुष्ठानात् प्राग् ऊर्ध्वं तत्-काले वाधिकारो मयेदं भोक्तव्यम् इति बोधो मास्तु । ननु मयेदं भोक्तव्यम् इति बुद्ध्य्-अभावे ऽपि कर्म स्व-सामार्थ्याद् एव फलं जनयिष्यतीति चेन् नेत्य् आह मा कर्म-फल-हेतुर् भूः । फल-कामनया हि कर्म कुर्वन् फलस्य हेतेउर् उत्पादको भवति । त्वं तु निष्कामः सन् कर्म-फल-हेतुर् मा भूः । न हि निष्कामेन भगवद्-अर्पण-बुद्ध्या कृतं कर्म फलाय कल्पत इत्य् उक्तम् । फलाभावे किं कर्मणेत्य् अत आह - मा ते सङ्गो ऽस्त्व् अकर्मणि । यदि फलं नेष्यते किं कर्मणा दुःख-रूपेणेत्य् अकरणे तव प्रीतिर् मा भूत् ॥47॥ विश्वनाथः : एवम् एकम् एवार्जुनं स्व-प्रिय-सखं लक्षीकृत्य ज्ञान-भक्ति-कर्म-योगान् आचिख्यासुर् भगवान् ज्ञान-भक्ति-योगौ प्रोच्य तयोर् अर्जुनस्यानधिकारः विमृश्य निष्काम-कर्म-योगम् आह कर्मणीति । मा फलेष्व् इति - फलाकाङ्क्षिणो ऽप्य् अत्यन्त-शुद्ध-चित्ता भवन्ति । त्वं तु प्रायः शुद्ध-चित्त इति मया ज्ञात्वैवोच्यस इति भावः । ननु कर्मणि कृते फलम् अवश्यं भविष्यत्य् एवेति । तत्राह मा कर्म-फल-हेतुर् भूः फल-कामनया हि कर्म कुर्वन् फलस्य हेतुर् उत्पादको भवति । त्वं तु तादृशो मा भूर् इत्य् आशीर् मया दीयत इत्य् अर्थः । अकर्मणि स्व-धर्माकरणे विकर्मणि पापे वा सङ्गस् तव मास्तु, किन्तु द्वेष एवास्त्व् इति पुनर् अप्य् आशीर् दीयत इति । अत्राग्रिमाध्याये व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे इत्य् अर्जुनोक्ति-दर्शनाद् अत्राध्याये पूर्वोत्तर-वाक्यानाम् अवतारिकाभिर् नातीव सङ्गतिर् विधित्सितेति ज्ञेयम् । किन्तु त्व-आज्ञायां सारथ्य्-आदौ यथाहं तिष्ठामि, तथा त्वम् अपि मद्-आज्ञायां तिष्ठेति कृष्णार्जुनयोर् मनो ऽनुलापो ऽयम् अत्र द्रष्टव्यः ॥47॥ बलदेवः : ननु कर्मभिर् ज्ञान-सिद्धिर् इष्यते चेत् तर्हि तस्य शमादीन्य् एवान्तरङ्गत्वाद् अनुष्ठेयानि सन्तु किं बहु प्रयासैस् तैर् इति चेत् तत्राह - कर्मण्य् एवेति । जाताव् एक-वचनम् । ते तव स्व-धर्मे ऽपि युद्धे ऽधर्म-बुद्धेर् अशुद्ध-चित्तस्य तावत् कर्मस्व् एव युद्धादिष्व् अधिकारो ऽस्तु मयैतानि भोक्तव्यानीति तत् फलेषु बन्धकेषु तवाधिकारो मास्तु मयैतानि भोक्तव्यानीति । ननु फलेच्छा-विरहे ऽपि तानि स्व-फअइर् योजयेयुर् इति चेत् तत्राह मा कर्मेति । कर्म-फलानां हेतुर् उत्पादकस् त्वं माभूः कामनया कृतानि तानि स्व-फलैर् योजयन्ति कामितानाम् एव फलानां नियोज्य-विशेषणत्वेन फलत्वाम्नातात् । अतएव बन्धकानि फलानि आपतिष्यन्तीति भयाद् अकर्मणि कर्माकरणे तव सङ्गः प्रीतिर् मास्तु किन्तु विद्वेष एवास्त्व् इत्य् अर्थः । निष्कामतयानुष्ठितानि कर्माणि यष्टिधान्यवद् अन्तर् एव ज्ञान-निष्ठां निष्पादयिष्यन्ति । शमादीनि तु तत्-पृष्ठ-लग्नान्य् एव स्युर् इति भावः ॥47॥ __________________________________________________________ BhG 2.48 योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥48॥ श्रीधरः : किं तर्हि ? योग-स्थ इति । योगः परमेश्वरैकपरता । तत्र स्थितः कर्माणि कुरु । तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलम् ईश्वराश्रयेणैव कुरु । तत्-फलस्य ज्ञानस्यापि सिद्ध्य्-असिद्ध्योः समो भूत्वा केवलम् ईश्वराश्रयेणैव कुरु । यत एवंभूतं समत्वम् एव योग उच्यते सद्भिः चित्त-समाधान-रूपत्वात् ॥48॥ मधुसूदनः : पूर्वोक्तम् एव विवृणोति योग-स्थ इति । हे धनञ्जय त्वं योगस्थः सन् सङ्गं phalÃbhilëaæ कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहु-वचनात् कर्मण्य् एवाधिकारस् त इत्य् अत्र जाताव् एक-वचनम् । सङ्ग-त्यागोपायम् आह सिद्ध्य्-असिद्ध्योः समो भूत्वा फल-सिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलम् ईश्वराराधन-बुद्ध्या कर्माणि कुर्व् इति । ननु योग-शब्देन प्राक्-कर्मोक्तम् । अत्र तु योग-स्थः कर्माणि कुर्व् इत्य् उच्यते । अतः katham etad boddhyæ शक्यम् इत्य् अत आह समत्वं योग उच्यते । यद् एतत् सिद्ध्य्-असिद्ध्योः समत्वम् इदम् एव योग-स्थ इत्य् अत्र योग-शब्देनोच्यते न तु कर्मेति न को ऽपि विरोध इत्य् अर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्य् अपौनरुक्त्यम् इति bhëyakÃrÅya÷ पन्थाः । सुख-दुःखे समे कृत्वा इत्य् अत्र जयाजय-साम्येन युद्ध-मात्र-कर्तव्यता प्रकृतत्वाद् उक्ता । इह तु दृष्टादृष्ट-सर्व-फल-परित्यागेन सर्व-कर्म-कर्तव्यतेति विशेषः ॥48॥ विश्वनाथः : निष्काम-कर्मणः प्रकारं शिक्षयति योग-स्थ इति । तेन जयाजययोस् तुल्य-बुद्धिः सन् सङ्ग्रामम् एव स्व-धर्मं कुर्व् इति भावः । अयं निष्काम-कर्म-योग एव ज्ञान-योगत्वेन परिणमतीति । ज्ञान-योगो ऽप्य् एवं पूर्वोत्तर-ग्रन्थार्थ-तात्पर्यतो ज्ञेयः ॥48॥ बलदेवः : पूर्वोक्तं विशदयति योग-स्थ इति । त्वं सङ्गं phalÃbhilëaæ कर्तृत्वाभिनिवेशं च त्यक्त्वा योगस्थः सन् कर्माणि कुरु युद्धादीनि । आद्येन माया-निमज्जनम् एव । द्वितीयेन तु स्वातन्त्र्य-लक्षण-परेश-धर्म-चौर्यम् । तेन तन्-माया-व्याकोपः । अतस् तयोः परित्याग इति भावः । योगस्थ-पदं विवृणोति -- सिद्ध्य्-असिद्ध्योर् इति । तद्-अनुषङ्ग-फलानां जयादीनां सिद्धाव् असिद्धौ च समो भूत्वा राग-द्वेष-रहितः सन् कुरु । इदम् एव समत्वं मया योग-स्थ इत्य् अत्र योग-शब्देनोक्तं चित्त-समाधि-रूपत्वात् ॥48॥ __________________________________________________________ BhG 2.49 दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनंजय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥49॥ श्रीधरः : काम्यं तु कर्मातिनिकृष्टम् इत्य् आह दूरेणेति । बुद्ध्या व्यवसायात्मिकया कृतः कर्म-योगो बुद्धि-योगो बुद्धि-साधन-भूतो वा, तस्मात् सकाशाद् अन्यत् साधन-भूतं काम्यं कर्म दूरेण अवरं अत्यन्तम् अपकृष्टं हि । यस्माद् एवं तस्माद् बुद्धौ ज्ञाने शरणम् आश्रयं कर्म-योगम् अन्विच्छ अनुतिष्ठ । यद् वा बुद्धौ शरणं त्रातारम् ईश्वरम् आश्रयेत्य् अर्थः । फलहेतुर् अस्तु सकामा नराः कृपणा दीनाः यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रुतेः ॥49॥ मधुसूदनः : ननु किं कर्मानुष्ठानम् एव पुरुषार्थो येन निष्फलम् एव सदा कर्तव्यम् इत्य् उच्यते प्रयोजनम् अनुद्दिश्य न मन्दो ऽपि प्रवर्तते इति न्यायात् । तद् वरं फल-कामनयैव कर्मानुष्ठानम् इति चेन् नेत्य् आह दूरेणेति । बुद्धि-योगाद् आत्म-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगाद् दूरेणातिविप्रकर्षेणावरम् अधमं कर्म फलाभिसन्धिना क्रियमाणं जन्म-मरण-हेतु-भूतम् । अथवा परमात्म-बुद्धि-योगाद् दूरेणावरं सर्वम् अपि कर्म यस्माद्, हे धनञ्जय, तस्माद् बुद्धौ परमात्म-बुद्धौ सर्वानर्थ-निवर्तिकायां शरणं प्रतिबन्धक-पाप-क्षयेण रक्षकं निष्काम-कर्म-योगम् अन्विच्छ कर्तुम् इच्छ । ये तु फल-हेतवः फल-कामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्म-मरणादि-घटी-यन्त्र-भ्रमणेन पर-वशा अत्यन्त-दीना इत्य् अर्थः । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रुतेः । तथा च त्वम् अपि कृपणो मा भूः किन्तु सर्वानर्थ-निवर्तकात्म-ज्ञानोत्पादकं निष्काम-कर्म-योगम् एवानुतिष्ठेत्य् अभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनम् अर्जयन्तो यत् किंचिद् दृष्ट-सुख-मात्र-लोभेन दानादि-जनितं महत् सुखम् अनुभवितुं न शक्नुवन्तीत्य् आत्मानम् एव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्र-फल-मात्र-लोभेन परमानन्दा-नुभवेन वञ्चिता इत्य् अहो दौर्भाग्यं मौढ्यं च तेषाम् इति कृपण-पदेन ध्वनितम् ॥49॥ विश्वनाथः : सकाम-कर्म निन्दति दूरेणेति । अवरम् अतिनिकृष्टं काम्यं कर्म । बुद्धि-योगात् परमेश्वरार्पित-निषाम-कर्म-योगात् । बुद्धौ निष्काम-कर्मण्य् एव बुद्धि-योगो निष्काम-कर्म-योगः ॥49॥ बलदेवः : अथ काम्य-कर्मणो निकृष्टत्वम् आह दूरेणेति । बुद्धि-योगाद् अवरं कर्म दूरेण, हे धनञ्जय, आत्म-याथात्म्य-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगात् दूरेणातिविप्रकर्षेणावरम् अत्यपकृष्टं जन्म-मरणाद्य्-अनर्थ-निमित्तं काम्यं कर्मेत्य् अर्थः । हि यस्माद् एवम् अतस् त्वं बुद्धौ तद्-याथात्म्य-ज्ञाने शरणम् आश्रयं निष्काम-कर्म-योगम् अन्विच्छ कुरु । ये तु फल-हेतवः फल-कामा अवर-कर्म-कारिणस् ते कृपणास् तत्-फल-जन्म-कर्मादि-प्रवाह-परवशा दीना इत्य् अर्थः । तथा च त्वं कृपणो माभूर् इति इह कृपणाः खलु कष्टोपार्जित-वित्तादृष्ट-सुख-लव-लुब्धा वित्तानि दातुम् असमर्था महता दान-सुखेन वञ्चितास् तथा कष्टानुष्ठित-कर्माणस् तुच्छ-तत्-फल-लुब्धा महतात्म-सुखेन वञ्चिता भवन्तीति व्यज्यते ॥49॥ __________________________________________________________ BhG 2.50 बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥50॥ श्रीधरः : बुद्धि-योग-युक्तस् तु श्रेष्ठ इत्य् आह बुद्धि-युक्त इति । सुकृतं स्वर्गादि-प्रापकं दुष्कृतं निरयादि-प्रापकम् । ते उभे इहैव जन्मनि परमेश्वर-प्रसादेन त्यजति । तस्माद् योगाय तद्-अर्थाय कर्म-योगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् । स्व-धर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्य्-असिद्ध्योः समत्व-बुद्धिर् ईश्वरार्पित-चेतस्तया तत् कौशलं कुशल-भावः । तद् धि कौशलं यद् बन्ध-स्वभावान्य् अपि कर्माणि समत्व-बुद्ध्या स्वभावान् निवर्तन्ते । तस्मात् समत्व-बुद्धि-युक्तो भव त्वम् ॥50॥ मधुसूदनः : एवं बुद्धि-योगाभावे दोषम् उक्त्वा तद्-भावे गुणम् आह बुद्धीति । इह कर्मसु बुद्धि-युक्तः समत्व-बुद्ध्या युक्तो जहाति परित्यजति उभे सुकृत-दुष्कृते पुण्य-पापे सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण । यस्माद् एवं तस्मात् समत्व-बुद्धि-योगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्माद् ईदृशः समत्व-बुद्धि-योग ईश्वरार्पित-चेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशल-भावो यद्-बन्ध-हेतूनाम् अपि कर्मणां तद्-अभावो मोक्ष-पर्यवसायित्वं च तन् महत् कौशलम् । समत्व-बुद्धि-युक्तः कर्म-योगः कर्मात्मापि सन् दुष्ट-कर्म-क्षयं करोतीति महा-कुशलः । त्वं तु न कुशलो यतश् चेतनो ऽपि सन् सजातीय-दुष्ट-क्षयं न करोषीति व्यतिरेको ऽत्र ध्वनितः । अथवा इह समत्व-बुद्धि-युक्ते कर्मणि कृते सति सत्त्व-शुद्धि-द्वारेण बुद्धि-युक्तः परमात्म-साक्षात्कारवान् सञ्जहात्य् उभे सुकृत-दुष्कृते । तस्मात् समत्व-बुद्धि-युक्ताय कर्म-योगाय युज्यस्व । यस्मात् कर्मसु मध्ये समत्व-बुद्धि-युक्तः कर्म-योगः कौशलं कुशलो दुष्ट-कर्म-निवारण-चतुर इत्य् अर्थः ॥50॥ विश्वनाथः : योगायोक्त-लक्षणाय युज्यस्व घटस्व । यतः कर्मसु सकाम-निष्कामेषु मध्ये योग एवोदासीनत्वेन कर्म-करणम् एव । कौशलं नैपुण्यम् इत्य् अर्थः ॥50॥ बलदेवः : उक्तस्य बुद्धि-योगस्य प्रभावम् आह बुद्धीति । इह कर्मसु यो बुद्धि-युक्तः प्रधान-फल-त्याग-विषयानुषङ्ग-फल-सिद्ध्य्-असिद्धि-समत्व-विषयया च बुद्ध्या युक्तस् तानि करोति, स उभे अनादि-काल-सञ्चिते ज्ञान-प्रतिबन्धके सुकृत-दुष्कृते जहाति विनाशयतीत्य् अर्थः । तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व घटस्व । यस्मात् कर्म-योगस् तादृश-बुद्धि-सम्बन्धः । कौशलम् चातुर्यं बन्धकानाम् एव बुद्धि-सम्पर्काद् विशोधित-विष-पारद-न्यायेन मोचकत्वेन परिणामात् ॥50॥ __________________________________________________________ BhG 2.51 कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥51॥ श्रीधरः : कर्मणां मोक्ष-साधनत्व-प्रकारम् आह कर्म-जम् इति । कर्मजं फलं त्यक्त्वा केवलम् ईश्वराराधनार्थं कर्म कुर्वाणो मनीषिणो ज्ञानिनो भूत्वा जन्म-रूपेण बन्धेन विनिर्मुक्ताः सन्तो ऽनामयं सर्वोपद्रव-रहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति ॥51॥ मधुसूदनः : ननु दुष्कृत-हानम् अपेक्षितं न तु सुकृत-हानं पुरुषार्थ-भ्रंशापत्तेर् इत्य् आशङ्क्य तुच्छ-फल-त्यागेन परम-पुरुषार्थ-प्राप्तिं फलम् आह कर्म-जम् इति । समत्व-बुद्धि-युक्ता हि यस्मात् कर्मजं फलं त्यक्त्वा केवलम् ईश्वराराधनार्थं कर्माणि कुर्वाणाः सत्त्व-शुद्धि-द्वारेण मनीषिणस् तत् त्वम् असि इत्य् आदि-वाक्य-जन्यात्म-मनीषावन्तो भवन्ति । तादृशाश् च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणात्यन्तिकत्व-लक्षणेन निरवशेषं मुक्ताः पदं पदनीयम् आत्म-तत्त्वम् आनन्द-रूपं ब्रह्मानामयम् अविद्या-तत्-कार्यात्मक-रोग-रहिताभयं मोक्षाख्यं पुरुषार्थं गच्छन्त्य् अभेदेन प्राप्नुवन्तीत्य् अर्थः । यस्माद् एवं फल-कामनां त्यक्त्वा समत्व-बुद्ध्या कर्माण्य् अनुतिष्ठन्तस् तैः कृतान्तःकरण-शुद्धयस् तत् त्वम् अस्य् आदि-प्रमाणोत्पन्नात्म-तत्त्व-ज्ञान-तत्-कार्याः सन्तः सकलानर्थ-निवृत्ति-परमानन्द-प्राप्ति-रूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात् त्वम् अपि यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे [GÅtà 2.7] इत्य् उक्तेः श्रेयो जिज्ञासुर् एवंविधं कर्म-योगम् अनुतिष्ठेति भगवतो ऽभिप्रायः ॥51॥ विश्वनाथः : Nothing. बलदेवः : कर्मजम् इति । बुद्धि-युक्तास् तादृश-बुद्धिमन्तः कर्मजं फलं त्यक्त्वा कर्माण्य् अनुतिष्ठन्तो मनीषिणः कर्मान्तर्गतात्म-याथात्म्य-प्रज्ञावन्तो भूत्वा जन्म-बन्धेन विनिर्मुक्ताः सन्तो ऽनामयं क्लेश-शून्यं पदं वैकुण्ठं गच्छन्तीति । तस्मात् त्वम् अपि श्रेयो जिज्ञासुर् एवं विधानि कर्माणि कुर्व् इति भावः । स्वात्म-ज्ञानस्य परमात्म-ज्ञान-हेतुत्वात् तस्यापि तत्-पद-गति-हेतुत्वं युक्तम् ॥51॥ __________________________________________________________ BhG 2.52 यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥52॥ श्रीधरः : कदाहं तत् पदं प्राप्स्यामि इत्य् अपेक्षायाम् आह यदेति द्वाभ्याम् । मोहो देहादिषु आत्म-बुद्धिः । तद् एव कलिलं गहनम् । कलिलं गहनं विदुर् इत्य् अभिधान-कोष-स्मृतेः । ततश् चायम् अर्थः । एवं परमेश्वराराधने क्रियमाणे यदा तत्-प्रसादेन तव बुद्धिर् देहाभिमान-लक्षणं मोह-मयं गहनं दुर्गं विशेषेणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेदं वैराग्यं गन्तासि प्राप्स्यसि । तयोर् अनुपादेयत्वेन जिज्ञासाम् न करिष्यसीत्य् अर्थः ॥52॥ मधुसूदनः : एवं कर्माण्य् अनुतिष्ठतः कदा मे सत्त्व-शुद्धिः स्याद् इत्य् अत आह यदेति । न ह्य् एतावता कालेन सत्त्व-शुद्धिर् भवतीति काल-नियमो ऽस्ति । किन्तु यदा यस्मिन् काले ते तव बुद्धिर् अन्तःकरणं मोह-कलिलं व्यतितरिष्यति अविवेकात्मकं कालुषम् अहम् इदं ममेदं इत्य् आद्य्-अज्ञान-विलसितम् अतिगहनम् व्यतिक्रमिष्यति रजस्-तमो-मलम् अपहाय शुद्ध-भावम् आपत्स्यत इति यावत् । तदा तस्मिन् काले श्रोतव्यस्य श्रुतस्य च कर्म-फलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयात् [Muï¬U 1.2.12] इति श्रुतेः । निर्वेदेन फलेनान्तःकरण-शुद्धिं ज्ञास्यसीत्य् अभिप्रायः ॥52॥ विश्वनाथः : एवं परमेश्वरार्पित-निष्काम-कर्माभ्यासात् तव योगो भविष्यतीत्य् आह यदेति । तव बुद्धिर् अन्तःकरणं मोह-कलिलं मोह-रूपं गहनं विशेषतो ऽतिशयेन तरिष्यति, तदा श्रोतव्यस्य श्रोतव्येष्व् अर्थेषु श्रुतस्य श्रुतेष्व् अप्य् अर्थेषु निर्वेदं प्राप्स्यसि असम्भावना-विपरीत-भावनयोर् नष्टत्वात् किं मे शास्त्रोपदेश-वाक्य-श्रवणेन । साम्प्रतं मे साधनेष्व् एव प्रतिक्षणम् अभ्यासः सर्वथोचित इति मंस्यस इति भावः ॥52॥ बलदेवः : ननु निष्कामाणि कर्माणि कुर्वतो मे कदात्म-विषया मनीषाभ्युदियाद् इति चेत् तत्राह यदेति । यदा ते बुद्धिर् अन्तःकरणं मोह-कलिलं तुच्छ-phalÃbhilëa-हेतुम् अज्ञान-गहनं व्यतितरिष्यति परित्यक्ष्यतीत्य् अर्थः, तदा पूर्वं श्रुतस्यानन्तरं श्रोतव्यस्य च तस्य तुच्छ-फलस्य सम्बन्धिनं निर्वेदं गन्तासि गमिष्यसि । परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदं आयात् इति श्रवणात् । निर्वेदेन फलेन तद्-विषयां तां परिचेष्यति इति नास्त्य् अत्र काल-नियम इत्य् अर्थः ॥52॥ __________________________________________________________ BhG 2.53 श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥53॥ श्रीधरः : ततश् च श्रुतीति । श्रुतिभिर् नाना-लौकिक-वैदिकार्थ-श्रवणैर् विप्रतिपन्ना । इतः पूर्वं विक्षिप्ता सती तव बुद्धिर् यदा समाधौ स्थास्यति । समाधीयते चित्तम् अस्मिन्न् इति समाधिः परमेश्वरः । तस्मिन् निश्चला विषयैर् अन्तरैर् अनाकृष्टा । अतएवाचला । अभ्यास-पाटवेन तत्रैव स्थिरा च सती योगं योग-फलं तत्त्व-ज्ञानम् अवाप्स्यसि ॥53॥ मधुसूदनः : अन्तःकरण-शुद्ध्यैवं जात-निर्वेदस्य कदा ज्ञान-प्राप्तिर् इत्य् अपेक्षायाम् आह श्रुतीति । ते तव बुद्धिः श्रुतिभिर् नाना-विध-फल-श्रवणैर् अविचारित-तात्पर्यैर् विप्रतिपन्ना 'नेक-विध-संशय-विपर्यासवत्त्वेन विक्षिप्ता प्राक् । यदा यस्मिन् काले शुद्धिज-विवेक-जनितेन दोष-दर्शनेन तं विक्षेपं परित्यज्य समाधौ पर्मात्मनि निश्चला जाग्रत्-स्वप्न-दर्शन-लक्षण-विक्षेप-रहिताचला सुषुप्ति-मूर्च्छा-स्तब्धीभावादि-रूप-लय-लक्षण-चलन-रहिता सती स्थास्यति लय-विक्षेप-लक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत् । अथवा निश्चलासम्भावना-विपरीत-भावना-रहिताचला दीर्घ-कालादर-नैरन्तर्य-सत्कार-सेवनैर् विजातीय-प्रत्ययादूषिता सती निर्वात-प्रदीपवद् आत्मनि स्थास्यतीति योजना । तदा तस्मिन् काले योगं जीव-परमात्मैक्य-लक्षणं तत्-त्वम्-असीत्य् आदि-वाक्य-जन्यम् अखण्ड-साक्षात्कारं सर्व-योग-फलम् अवाप्स्यसि । तदा पुनः साध्यान्तराभावात् कृत-कृत्यः स्थित-प्रज्ञो भविष्यसीत्य् अभिप्रायः ॥53॥ विश्वनाथः : ततश् च श्रुतिषु नाना-लौकिक-वैदिकार्थ-श्रवणेषु विप्रतिपन्ना असम्मता विरकेतित् यावत् । तत्र हेतुः निश्चला तेषु तेष्व् अर्थेषु चलितुं विमुखीभूतेत्य् अर्थः । किन्तु समाधौ षष्ठे ऽध्याये वक्ष्यमाण-लक्षणे ऽचला स्थैर्यवती । तदा योगम् अपरोक्षानुभव-प्राप्त्या, जीवन्-मुक्त इत्य् अर्थः ॥53॥ बलदेवः : ननु कर्म-फल-निर्विण्णतया कर्मानुष्ठानेन लब्ध-हृद्-विशुद्धेर् अभ्युदितात्म-ज्ञानस्य मे कदात्म-साक्षात्-कृतिर् इति चेत् तत्राह श्रुतीति । श्रुत्या कर्मणां ज्ञान-गर्भतां प्रबोधयन्त्या तम् एतम् इत्य् आदिकया विप्रतिपन्ना विशेषेण संसिद्धा ते बुद्धिर् अचला असम्भावना-विपरीत-भावनाभ्यां विरहिता यदा समाधौ मनसि निर्वात-दीप-शिखेव निश्चला स्थास्यति तदा योगम् आत्मानुभव-लक्षणम् अवाप्स्यसि । अयम् अर्थः phalÃbhilëa-शून्यतयानुष्ठितानि कर्माणि स्थित-प्रज्ञता-रूपां ज्ञान-निष्ठां साधयन्ति । ज्ञान-निष्ठा-रूपा स्थित-प्रज्ञता त्व् आत्मानुभवम् इति ॥53॥ __________________________________________________________ BhG 2.54 अर्जुन उवाच स्थित-प्रज्ञस्य का bhëà समाधि-स्थस्य केशव । स्थित-धीः किं prabhëeta किम् आसीत व्रजेत किम् ॥54॥ श्रीधरः : पूर्व-श्लोकोक्तस्यात्म-तत्त्व-ज्ञस्य लक्षणं जिज्ञासुर् अर्जुन उवाच - स्थित-प्रज्ञस्येति । स्वाभाविके समाधौ स्थितस्य, अतएव स्थिता निश्चला प्रज्ञा बुद्धिर् यस्य तस्य bhëà का ? bhëyate ऽनया इति bhëà लक्षणम् इति यावत् । स केन लक्षणेन स्थित-प्रज्ञ उच्यते इत्य् अर्थः । तथा स्थित-धीः किं कथं bhëaïam आसनं व्रजनं च कुर्याद् इत्य् अर्थः ॥54॥ मधुसूदनः : एवम् लब्धावसरः स्थित-प्रज्ञ-लक्षणं ज्ञातुम् अर्जुन उवाच । यान्य् एव हि जीवन्-मुक्तानां लक्षणानि तान्य् एव मुमुक्षूणां मोक्षोपाय-भूतानीति मन्वानः । स्थिता निश्चला अहं-ब्रह्मास्मि इति प्रज्ञा यस्य स स्थित-प्रज्ञो ऽवस्था-द्वयवान् समाधिस्थो व्युत्थित-चित्तश् चेति । अतो विशिनष्टि समाधि-स्थस्य स्थित-प्रज्ञस्य का bhëà ? कर्मणि षष्ठी । bhëyate ऽनयेति bhëà लक्षणम् । समाधि-स्थः स्थित-प्रज्ञः केन लक्षणेनान्यैर् व्यवह्रियत इत्य् अर्थः । स च व्युत्थित-चित्तः स्थित-धीः स्थित-प्रज्ञः स्वयं किं prabhëeta ? स्तुति-निन्दादाव् अभिनन्दन-द्वेषादि-लक्षणं किं कथं prabhëeta ? सर्वत्र सम्भावनायां लिङ् । तथा किम् आसीतेति व्युत्थित-चित्त-निग्रहाय कथं बहिर् इन्द्रियाणां निग्रहं करोति ? तन्-निग्राहाभाव-काले किं व्रजेत कथं विषयान् प्राप्नोति ? तत्-कर्तृक-bhëaïÃsana-व्रजनानि mƬha-जन-विलक्षणानि कीदृशानीइत्य् अर्थः । तद् एवं चत्वारः प्रश्नाः समाधि-स्थे स्थित-प्रज्ञ एकः । व्युत्थिते स्थित-प्रज्ञे त्रय इति । केशवेति सम्बोधयन् सर्वान्तर्यामितया त्वम् एवैतादृशं रहस्यं वक्तुं समर्थो ऽसीति सूचयति ॥54॥ विश्वनाथः : समाधाव् अचला बुद्धिर् इति श्रुत्वा तत्त्वतो योगिनो लक्षणं पृच्छति स्थित-प्रज्ञस्येति । स्थिता स्थिराचला प्रज्ञ बुद्धिर् यस्येति । का bhëà ? bhëyate ऽनयेति bhëà लक्षणं किं लक्षणम् इत्य् अर्थः । कीदृशस्य समाधि-स्थस्येति समाधौ स्थास्यतीति । अस्यार्थः - एवं च स्थित-प्रज्ञ इति । समाधि-स्थ इति जीवन्-मुक्तस्य संज्ञा-द्वयम् । किं prabhëeteti सुख-दुःखयोर् मानापमानयोः स्तुति-निन्दयोः स्नेह-द्वेषयोर् वा समुपस्थितयोः किं prabhëeta ? स्पष्टं स्वगतं वा किं वदेद् इत्य् अर्थः । किम् आसीत ? तद् इन्द्रियाणां बाह्य-विषयेषु चलनाभावः कीदृशः ? व्रजेत किम् ? तेषु चलनं वा कीदृशम् इति ॥54॥ बलदेवः : एवम् उक्तो ऽर्जुनः पूर्व-पद्योक्तस्य स्थित-प्रज्ञस्य लक्षणं ज्ञातुं पृच्छति स्थितेति । स्थित-प्रज्ञे ऽत्र चत्वारः प्रश्नाः - समाधिस्थे एकः, व्युत्थिते तु त्रयः । तथा हि - स्थिता स्थिरा प्रज्ञ धीर् यस्य तस्य समाधि-स्थस्य का bhëà किं लक्षणम् ? bhëyate ऽनयेति व्युत्पत्तेः । केन लक्षणेन स्थित-प्रज्ञो ऽभिधीयत इत्य् अर्थः । तथा व्युत्थितः स्थित-प्रज्ञः कथं bhëaïÃdÅni कुर्यात् ? तदीयानि तानि पृथग्-जन-विलक्षणानि कीदृशानीत्य् अर्थः । तत्र किं prabhëeta ? स्वयोः स्तुति-निन्दयोः स्नेह-द्वेषयोश् च प्राप्तयोर् मुखतः स्वगतं वा किं ब्रूयात् ? किम् आसीत बाह्य-विषयेषु कथम् इन्द्रियाणां निग्रहं कुर्यात् ? व्रजेत किम् ? किं तन्-निग्राहाभावे च कथं विषयानवाप्नुयाद् इत्य् अर्थः । त्रिषु सम्भावनायाम् ॥54॥ __________________________________________________________ BhG 2.55 श्री-भगवान् उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥55॥ श्रीधरः : अत्र च यानि साधकस्य ज्ञान-साधनानि तान्य् एव स्वाभाविकानि सिद्धस्य लक्षणानि । अतः सिद्धस्य लक्षणानि कथयन्न् एवान्तरङ्गानि ज्ञान-साधनान्य् आह यावद् अध्याय-समाप्ति । तत्र प्रथम-प्रश्नस्योत्तरम् आह प्रजहातीति द्वाभ्याम् । मनसि स्थितान् कामान् यदा प्रकर्षेण जहाति । त्यागे हेतुम् आह आत्मनीति । आत्मन्य् एव स्वस्मिन्न् एव परमानन्द-रूपे आत्मना स्वयम् एव तुष्ट इत्य् आत्मारामः सन् यदा क्षुद्र-vi«ayÃbhilëÃæs त्यजति तदा तेन लक्षणेन मुनिः स्थित-प्रज्ञ उच्यते ॥55॥ मधुसूदनः : एतेषां चतूर्णां प्रश्नानां क्रमेणोत्तरं भगवान् उवाच प्रजहातीति यावद्-अध्याय-समाप्ति । कामान् काम-सङ्कल्पादीन् मनो-वृत्ति-विशेषान् प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृति-भेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान् सर्वान् निरवशेषान् प्रकर्षेण कारण-बाधेन यदा जहाति परित्यजति सर्व-वृत्ति-शून्य एव यदा भवति स्थित-प्रज्ञस् तदोच्यते समाधिस्थ इति शेषः । कामानाम् अनात्म-धर्मत्वेन परित्याग-योग्यताम् आह मनोगतान् इति । यदि ह्य् आत्म-धर्माः स्युस् तदा न त्यक्तुं शक्येरन् वह्न्य्-औष्ण्यवत् स्वाभाविकत्वात् । मनसस् तु धर्मा एते । अतस् तत्-परित्यागेन परित्यक्तुअं शक्या एवेत्य् अर्थः । ननु स्थित-प्रज्ञस्य मुख-प्रसाद-लिङ्ग-गम्यः सन्तोष-विशेषः प्रतीयते स कथं सर्व-काम-परित्यागे स्याद् इत्य् आह - आत्मन्य् एव परमानन्द-रूपे न त्व् अनात्मनि तुच्छ आत्म्नआ स्वप्रकाश-चिद्-रूपेण भासमानेन न तु वृत्त्या तुष्टः परितृप्तः परम-पुरुषार्थ-लाभात् । तथा च श्रुतिः - यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [KaÂhU 2.3.14] इति । तथा च समाधि-स्थः स्थित-प्रज्ञ एवंविधैर् लक्षण-वाचिभिः शब्दैर् bhëyata इति प्रथम-प्रश्नस्योत्तरम् ॥55॥ विश्वनाथः : चतूर्णां प्रश्नानां क्रमेणोत्तरम् आह प्रजहातीति यावद् अध्याय-समाप्तिः । सर्वान् इति कस्मिन्न् अप्य् अर्थे यस्य किंचिन् मात्रो ऽपि nÃbhilëa इत्य् अर्थः । मनो-गतान् इति कामानाम् आत्म-धर्मत्वेन परित्यागे योग्यता दर्शिता । यदि ते ह्य् आत्म-धर्माः स्युस् तदा तांस् त्यक्तुम् अशक्येरन् वह्नेर् औष्ण्यवद् इति भावः । तत्र हेतुः - आत्मनि प्रत्याहृते मनसि प्राप्तो य आत्मानन्द-रूपस् तेन तुष्टः । तथा च श्रुतिः - यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [KaÂhU 2.3.14] इति ॥55॥ बलदेवः : एवं पृष्टो भगवान् क्रमेण चतूर्णां उत्तरम् आह यावद् अध्याय-पूर्तिः । तत्र प्रथमस्याह प्रजहातीत्य् एकेन । हे पार्थ ! यदा मनो-गतान् मनसि स्थितान् कामान् सर्वान् प्रजहाति संत्यजति तदा स्थित-प्रज्ञ उच्यते । कामानाम् मनो-धर्मत्वात् परित्यागो युक्तः । आत्म-धर्मत्वे दुःशक्यः स स्याद् वह्न्य्-उष्णतादीनाम् इवेति भावः । ननु शुष्क-këÂhavat कथं तिष्ठतीति चेत् तत्राह आत्मन्य् एवेति । आत्मनि प्रत्याहृते मनसि भासमानेन स्व-प्रकाशानन्द-रूपेणात्मना स्वरूपेण तुष्टः परितृप्तः क्षुद्र-vi«ayÃbhilëÃn संत्यज्यात्मानन्दारामः समाधिस्थः स्थित-प्रज्ञ इत्य् अर्थः । आत्मा पुंसि स्वभावे ऽपि प्रयन्त-मनसोर् अपि । धृताव् अपि मनीषायां शरीर-ब्रह्मणोर् अपि ॥ इति मेदिनी-कारः । ब्रह्म चात्र जीवेश्वरान्यतरद्-ग्राह्यम् ॥55॥ __________________________________________________________ BhG 2.56 दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥56॥ श्रीधरः : किं च दुःखेष्व् इति । दुःखेषु प्राप्तेष्व् अपि अनुद्विग्नम् अक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः - वीता अपगता राग-भय-क्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थित-धीर् उच्यते ॥56॥ मधुसूदनः : इदानीं व्युत्थितस्य स्थित-प्रज्ञस्य bhëaïopaveÓana-गमनानि mƬha-जन-विलक्षणानि व्याख्येयानि । तत्र किं prabhëetety अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । दुःखानि त्रिविधानि शोक-मोह-ज्वर-शिरो-रोगादि-निमित्तान्य् आध्यात्मिकानि व्याघ्र-सर्पादि-प्रयुक्तान्य् आधिभौतिकानि अतिवातातिवृष्ट्य्-आदि-हेतुकान्य् आधिदैविकानि तेषु दुःखेषु रजः-परिणाम-सन्तापात्मक-चित्त-वृत्ति-विशेषेषु प्रारब्ध-पाप-कर्म-प्रापितेषु नोद्विग्नं दुःख-परिहाराक्षमतया व्याकुलं न भवति मनो यस्य सो ऽनुद्विग्न-मनाः । अविवेकिनो हि दुःख-प्राप्तौ सत्याम् अहो पापो ऽहं धिङ् मां दुरात्मानम् एतादृश-दुःख-भागिनं को मे दुःखम् ईदृशं निराकुर्याद् इत्य् अनुतापात्मको भ्रान्ति-रूपस् तामसश् चित्त-वृत्ति-विशेष उद्वेगाख्यो जायते । यद्य् अयं पापानुष्ठान-समये स्यात् तदा तत्-प्रवृत्ति-प्रतिबन्धकत्वेन सफलः स्यात् । भोग-काले तु भवन् कारणे सति कार्यस्योच्छेत्तुम् अशक्यत्वान् निष्प्रयोजनो दुःख-कारणे सत्य् अपि किम् इति मम दुःखं जायते इति अविवेकज-भ्रम-रूपत्वान् न विवेकिनः स्थित-प्रज्ञस्य सम्भवति । दुःख-मात्रं हि प्रारब्ध-कर्मणा प्राप्यते न तु तद्-उत्तर-कालीनो भ्रमो ऽपि । ननु दुःखान्तर-कारणत्वात् सो ऽपि प्रारब्ध-कर्मान्तरेण प्राप्यताम् इति चेत्, न । स्थित-प्रज्ञस्य भ्रमोपादानाज्ञान-नाशेन भ्रमासम्भवआत् तज्-जन्य-दुःख-प्रापक-प्रारब्धाभावात् । यथा-कथंचिद् देह-यात्रा-मात्र-निर्वाहक-प्रारब्ध-कर्म-फलस्य भ्रमाभावे ऽपि बाधितानुवृत्त्योपपत्तेर् इति विस्तरेणाग्रे वक्ष्यते । तथा सुखेषु सत्त्व-परिणाम-रूप-प्रीत्यात्मक-चित्त-वृत्ति-विशेषेषु त्रिविधेषु प्रारब्ध-पुण्य-कर्म-प्रापितेषु विगत-स्पृह आगामि-तज्-जातीय-सुख-स्पृहा-रहितः । स्पृहा हि नाम सुखानुभव-काले तज्-जातीय-सुखस्य कारणं धर्मम् अननुष्ठाय वृथैव तद्-आकाङ्क्षा-रूपा तामसी चित्त-वृत्तिर् भ्रान्तिर् एव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्यं भवितुम् अर्हति । अतो यथा सति कारणे कार्यं मा भूद् इति वृथाकाङ्क्षा-रूप उद्वेगो विवेकिनो न सम्भवति तथैवासति कारणे कार्यं भूयाद् इति वृथाकाङ्क्षा-रूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्ध-कर्मणः सुख-मात्र-प्रापकत्वात् । हर्षात्मिका वा चित्त-वृत्तिः स्पृहा-शब्देनोक्ता । सापि भ्रान्तिर् एव । अहो धन्यो ऽहं यस्य ममेदृशं सुखम् उपस्थितं को वा मया तुलस् त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्येतेत्य् एवम् आत्मिकोत्फुल्लता-रूपा तामसी चित्त-वृत्तिः । अतएवोक्तं bhëye - नाग्निर् इवेन्धनाद्य्-आधाने यः सुखान्य् अनुविवर्धते स विगत-स्पृहः इति । वक्ष्यति च -- न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् [GÅtà 5.20] इति । सापि न विवेकिनः सम्भवति भ्रान्तित्वात् । तथा वीत-राग-भय-क्रोधः । रागः शोभनाध्यास-निबन्धनो विषयेषु रञ्जनात्मकश् चित्त-वृत्ति-विशेषो ऽत्यन्ताभिनिवेश-रूपः । राग-विषयस्य नाशके समुपस्थिते तन्-निवारणासामर्थ्यम् आत्मनो मन्यमानस्य दैन्यात्मकश् चित्त-वृत्ति-विशेषो भयम् । एवं राग-विषय-विनाशके समुपस्थिते तन्-निवारण-सामर्थ्यम् आत्मनो मन्यमानस्याभिज्वलनात्मकश् चित्त-वृत्ति-विशेषः क्रोधः । ते सर्वे विपर्यय-रूपत्वाद् विगता यस्मात् स तथा । एतादृशो मुनिर् मनन-शीलः संन्यासी स्थित-प्रज्ञ उच्यते । एवं-लक्षणः स्थित-धीः स्वानुभव-प्रकटनेन शिष्य-शिक्षार्थम् अनुद्वेग-निस्पृहत्वादि-वाचः prabhëeta इत्य् अन्वय उक्तः । एवं चान्यो ऽपि मुमुक्षुर् दुःखे नोद्विजेत् सुखे न प्रहृष्येत्, राग-भय-क्रोध-रहितश् च भवेद् इत्य् अभिप्रायः ॥56॥ विश्वनाथः : किं prabhëetety अस्य उत्तरम् आह दुःखेषु क्षुत्-पिपास-ज्वर-शिरो-रोगादिष्व् आध्यात्मिकेषु सर्प-व्याघ्राद्य्-उत्थितेष्व् अनुद्विग्न-मनाः प्रारब्धं दुःखम् इदं मयावश्यं भोक्तव्यम् इति स्वगतं केनचित् पृष्टः सन् स्पष्टं च ब्रुवन् । न दुःखेषूद्विजत इत्य् अर्थः । तस्य तादृश-मुख-विक्रियाभाव एवानुद्वेग-लिङ्गं सुधिया गम्यम् । कृत्रिमानुद्वेग-लिङ्गवांस् तु कपटी । सुधिया परिचितो भ्रष्ट एवोच्यत इति भावः । एवं सुखेष्व् अप्य् उपस्थितेषु विगत-स्पृह इति प्रारब्धम् इदम् अवश्य-भोग्यम् इति स्वगतं स्पष्टं च ब्रुवाणस्य तस्य सुख-स्पृहा-राहित्य-लिङ्गं सुधिया गम्यम् एवेति भावः । तत्-तल्-लिङ्गम् एव स्पष्टीकृत्य दर्शयति वीतो विगतो रागो ऽनुरागः सुखेषु बन्धु-जनेषु यस्य सः । यथैवादि-भरतस्य देव्याः पार्श्वं प्रापितस्य स्वच्छेद-चिकीर्षोर् वृषल-राजान् न भयम् । नापि तत्र क्रोधो ऽभूद् इति ॥56॥ बलदेवः : अथ व्युत्थितः स्थित-प्रज्ञः किं bhëetety अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । त्रिविधेष्व् अध्यात्मिकादिषु दुःखेषु समुत्थितेषु सत्स्व् अनुद्विग्न-मनाः प्रारब्ध-फलान्य् अमूनि मयावश्यं भोक्तव्यानीति केनचित् पृष्टः स्वगतं वा ब्रुवन् तेभ्यो नोद्विजत इत्य् अर्थः । सुखेषु चोत्तमाहार-सत्कारादिना समुपस्थितेषु विगत-स्पृहस् तृष्णा-शून्यः प्रारब्धाकृष्टान्य् अमूनि मयावश्य-भोक्तव्यानीति केनचित् पृष्टं स्वगतं वा ब्रुवन् तैर् उपस्थितः प्रहृष्ट-मुखो न भवतीत्य् अर्थः । वीतेति - वीत-रागः कमनीयेषु प्रीति-शून्यः । वीत-भयः विषयापहर्तृषु प्राप्तेषु दुर्लभस्य ममैतानि धर्म्यैर् भवद्भिर् ह्रियन्त इति दैन्य-शून्यः । वीत-क्रोधः तेष्व् एव प्रबलस्य ममैतानि तुच्छैर् भवद्भिः कथम् अपहर्तव्यानीति क्रोध-शून्यश् च । एवंविधो मुनिर् आत्म-मनन-शीलः स्थित-प्रज्ञ इत्य् अर्थः । इत्थं स्वानुभवं परान् प्रति स्वगतं वा वदन् नौद्वेगो निस्पृहतादि-वचः prabhëate इत्य् उत्तरम् ॥56॥ __________________________________________________________ BhG 2.57 यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥57॥ श्रीधरः : कथं bhëeta इत्य् अस्योत्तरम् आह य इति । यः सर्वत्र पुत्र-मित्रादिष्व् अप्य् अनभिस्नेहः स्नेह-वर्जितः । अतएव बाधितानुवृत्त्या तत् तत् शुभम् अनुकूलं प्राप्य नाभिनन्दति अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति । किन्तु केवलम् उदासीन एव bhëate । तस्य प्रज्ञा प्रतिष्ठितेत्य् अर्थः ॥57॥ मधुसूदनः : किं च । सर्व-देहेषु जीवनादिष्व् अपि यो मुनिर् अनभिस्नेहः, यस्मिन् सत्य् अन्यदीये हानि-वृद्धी स्वस्मिन्न् आरोप्येते स तादृशो ऽन्य-विषयः प्रेमापर-पर्यायस् तामसो वृत्ति-विशेषः स्नेहः सर्व-प्रकारेण तद्-रहितो ऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाभिस्नेहवान् भवेद् एव । अनात्मन्-स्नेहाभावस्य तद्-अर्थत्वाद् इति द्रष्टव्यम् । तत्-तत्-प्रारब्ध-कर्म-परिप्रापितं शुभं सुख-हेतुं विषयं प्राप्य नाभिनन्दति हर्ष-विशेष-पुरःसरं न प्रशंसति । अशुभं दुःख-हेतुं विषयं प्राप्य न द्वेष्टि अन्तर्-असूया-पूर्वकं न निन्दति । अज्ञस्य हि सुख-हेतुर् यः स्व-कलत्रादिः स शुभो विषयस् तद्-गुण-कथनादि-प्रवर्तिका धी-वृत्तिर् भ्रान्ति-रूपाभिनन्दः । स च तामसः, तद्-गुण-कथनादेः पर-प्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवम् असूयोत्पादनेन दुःख-हेतुः परकीय-विद्या-प्रकर्षादिर् एनं प्रत्यशुभो विषयस् तन्-निन्दादि-प्रवर्तिका भ्रान्ति-रूपा धी-वृत्ति-विशेषः । सो ऽपि तामसः । तन्-निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । ताव् अभिनन्द-द्वेषौ भ्रान्ति-रूपौ तामसौ कथम् अभ्रान्ते शुद्ध-सत्त्वे स्थित-प्रज्ञे सम्भवताम् । तस्माद् विचालकाभावात् तस्यानभिस्नेहस्य हर्ष-विषाद-रहितस्य मुनेः प्रज्ञा परमात्म-तत्त्व-विषया प्रतिष्ठिता फल-पर्यवसायिनी स स्थित-प्रज्ञ इत्य् अर्थः । एवम् अन्यो ऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य na ninded ity अभिप्रायः । अत्र च निन्दा-प्रशंसादि-रूपा वाचो न prabhëeteti व्यतिरेक उक्तः ॥57॥ विश्वनाथः : अनभिस्नेहः सोपाधि-स्नेह-शून्यो दयालुत्वान् निरुपाधिर् ईषन्-मात्र-स्नेहस् तु तिष्ठेद् एव । तत् तत् प्रसिद्धं सम्मान-भोजनादिभ्यः स्व-परिचरणं शुभं प्राप्याशुभम् अनादरणं मुष्टि-प्रहारादिकं च प्राप्य क्रमेण नाभिनन्दति । न प्रशंसति त्वं धार्मिकः परमहंस-सेवी सुखी भवेति न ब्रूते । न द्वेष्टि त्वं पापात्मा नरके पतेति नाभिशपति । तस्य प्रज्ञा प्रतिष्ठिता समाधिं प्रति स्थिता सुस्थिर-प्रज्ञा उच्यत इत्य् अर्थः ॥57॥ बलदेवः : य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिक-स्नेह-शून्यः । कारुणिकत्वान् निरुपाधिर् ईषद्-स्नेहस् त्व् अस्त्य् एव । तत् तत् प्रसिद्धं शुभम् उत्तम-भोजन-स्रक्-चन्दनार्पण-रूपं प्राप्य नाभिनन्दति तद्-अर्पकं प्रति धर्मिष्ठस् त्वं चिरं जीवेति न वदति । अशुभम् अपमानं यष्टि-प्रहारादिकं च प्राप्य न द्वेष्टि, पापिष्ठस् त्वं मिर्यस्वेति नाभिशपति । तस्य प्रज्ञेति स स्थित-प्रज्ञ इत्य् अर्थः । अत्र स्तुति-निन्दा-रूपं वचो न bhëata इति व्यतिरेकेण तल् लक्षणम् ॥57॥ __________________________________________________________ BhG 2.58 यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥58॥ श्रीधरः : किं च यदेति । यदा चायं योगी इन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशाद् इन्द्रियाणि संहरते सर्वत एवं ज्ञान-निष्ठ इन्द्रियाणीनिद्र्यार्थेभ्यः सर्व-विषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता । इत्य् उक्तार्थं वाक्यम् ॥58॥ मधुसूदनः : इदानीं किम् आसीतेति प्रश्नस्योत्तरं वक्तुम् आरभते भगवान् षड्भिः श्लोकैः । तत्र प्रारब्ध-कर्म-वशाद् व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनर् उपसंहृत्य समाध्य्-अर्थम् एव स्थित-प्रज्ञस्योपवेशनम् इति दर्शयितुम् आह यदेति । अयं व्युत्थितः सर्वशः सर्वाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनर्-अर्थे । यदा संहरते पुनर् उपसंहरति सङ्कोचयति । तत्र दृष्टान्तः कूर्मो ऽङ्गानीव । तदा तस्य प्रज्ञाः प्रतिष्ठितेति स्पष्टम् । पूर्व-श्लोकाभ्यां व्युत्थान-दशायाम् अपि सकल-तामस-वृत्त्य्-अभाव उक्तः । अधुना तु पुनः समाध्य्-अवस्थायां सकल-वृत्त्य्-अभाव इति विशेषः ॥58॥ विश्वनाथः : किम् आसीतेत्य् अस्योत्तरम् आह यदेति । इन्द्रियार्थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते । स्वाधीनानाम् इन्द्रियाणां बाह्य-विषयेषु चलनं निषिध्यान्तरेव निश्चलतया स्थापनं स्थित-प्रज्ञस्यासनम् इत्य् अर्थः । तत्र दृष्टान्तः । कूर्मो ऽङ्गानि मुख-नेत्रादीनि यथा स्वान्तर् एव स्वेच्छया स्थापयति ॥58॥ बलदेवः : अथ किम् आसीतेत्य् अस्योत्तरम् आह यदेत्य् आदिभिः षड्भिर् । अयं योगी यदा चेन्द्रियार्थेभ्यः शब्दादिभ्यः स्वाधीनानीन्द्रियाणि श्रोत्रादीन्य् अनायासेन संहरति समाकर्षति तदा तस्य प्रज्ञा प्रतिष्ठितेत्य् अन्वयः । अत्र दृष्टान्तः कूर्मो ऽङ्गानीवेति । मुख-कर-चरणानि यथानायसेन कमठः संहरति तद्वत् विषयेभ्यः समाकृष्टेन्द्रियाणाम् अन्तः-स्थापनं स्थित-प्रज्ञस्यासनम् ॥58॥ __________________________________________________________ BhG 2.59 विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥59॥ श्रीधरः : ननु नेन्द्रियाणां विषयेष्व् अप्रवृत्तिर् स्थित-प्रज्ञस्य लक्षणं भवितुम् अर्हति । जडानाम् आतुराणाम् उपवास-पराणां च विषयेष्व् प्रवृत्तेर् अविशेषात् । तत्राह विषया इति । इन्द्रियाइर् विषयाणाम् आहरणं ग्रहणम् आहारः । निराहारस्य इन्द्रियाइर् विषय-ग्रहणम् अकुर्वतो देहिनो देहाभिमानिनो ऽज्ञस्य रागो 'bhilëas तद्-वर्जं । abhilëasya न निवर्तत इत्य् अर्थः । यद् वा निराहारस्य उपवास-परस्य विषयाः प्रायशो निवर्तन्ते क्षुधा-सन्तप्तस्य शब्द-स्पर्शाद्य्-अपेक्षाभावात्, किन्तु रस-वर्जं रसापेक्षा तु न निवर्तत इत्य् अर्थः । शेषं समानम् ॥59॥ मधुसूदनः : ननु mƬhasyÃpi रोगादि-वशाद् विषयेभ्य इन्द्रियाणाम् उपसंहरणं भवति तत् कथं तस्य प्रज्ञा प्रतिष्ठितेत्य् उक्तम् ? अत आह विषया इति । निराहारस्य इन्द्रियाइर् इन्द्रियाइर् विषयान् अनाहरतो देहिनो देहाभिमानवतो mƬhasyÃpi रोगिणः këÂha-तपस्विनो वा विषयाः शब्दादयो विनिवर्तन्ते किन्तु रस-वर्जं रस-तृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्-विषयो रागस् तु न निवर्तत इत्य् अर्थः । अस्य तु स्थित-प्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तद् एवाहम् अस्मीति साक्षात्कृत्य स्थितस्य रसो ऽपि क्षुद्र-सुख-रागो ऽपि निवर्तते । अपि-शब्दाद् विषयाश् च । तथा च यावान् अर्थ इत्य् आदौ व्याख्यातम् । एवं च स-राग-विषय-निवृत्तिः स्थित-प्रज्ञ-लक्षणम् इति न mƬhe व्यभिचार इत्य् अर्थः । यस्मान् नासति परमात्म-सम्यग्-दर्शने स-राग-विषयोच्छेदस् तस्मात् स-राग-विषयोच्छेदिकायाः सम्यग्-दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं महता यत्नेन सम्पादयेद् इत्य् अभिप्रायः ॥59॥ विश्वनाथः : mƬhasyÃpi उपवासतो रोगादि-वशाद् वेन्द्रियाणां विषयेष्व् अचलनं सम्भवेत् तत्राह विषया इति । रस-वर्जं रसो रागो 'bhilëas तं वर्जयित्वा । abhilëas तु विषयेषु न निवर्तन्त इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयेष्व् abhilëo निवर्तत इति न लक्षण-व्यभिचारः । आत्म-साक्षात्कार-समर्थस्य तु साधकत्वम् एव, न तु सिद्धत्वम् इति भावः ॥59॥ बलदेवः : ननु mƬhasyÃmaya-ग्रस्तस्य विषयेष्व् इन्द्रियाप्रवृत्ति-दृष्टा तत् कथम् एतत् स्थित-प्रज्ञस्य लक्षणं तत्राह विषया इति । निराहारस्य रोग-भयाद् भोजनादीन्य् अकुर्वतो mƬhasyÃpi देहिनो जनस्य विषयास् तद्-अनुभवा विनिवर्तन्ते । किन्तु रसो राग-तृष्णा तद्-वर्जं विषय-तृष्णा तु न निवर्तत इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु रसो ऽपि विषय-रागो ऽपि विषयेभ्यः परं स्व-प्रकाशानन्दम् आत्मानं दृष्ट्वानुभूय निवर्तते विनश्यतीति स-राग-विषय-निवृत्तिस् तस्य लक्षणम् इति न व्यभिचारः ॥59॥ __________________________________________________________ BhG 2.60 यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥60॥ श्रीधरः : इन्द्रिय-संयमं विना स्थित-प्रज्ञता न सम्भवति । अतः साधकावस्थायां तत्र महान् प्रयत्नः कर्तव्य इत्य् आह यततो ह्य् अपीति द्वाभ्याम् । यततो मोक्षार्थं प्रयतमानस्य । विपश्चितो विवेकिनो ऽपि । मन इन्द्रियाणि प्रसभं बलाद् हरन्ति । यतः प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥60॥ मधुसूदनः : तत्र प्रज्ञा-स्थैर्ये बाह्येन्द्रिय-निग्रहो मनो-निग्रहश् चासाधारणं कारणं तद्-उभयाभावे प्रज्ञा-नाश-दर्शनाद् इति वक्तुं बाह्येन्द्रिय-निग्रहाभावे प्रथमं दोषम् आह यतत इति । हे कौन्तेय ! यततो भूयो भूयो विषय-दोष-दर्शनात्मकं यत्नं कुर्वतो ऽपि, चक्षिङो ङित्व-करणाद् अनुदात्तेतो ऽनावश्यकम् आत्मनेपदम् इति ज्ञापनात् परस्मैपदम् अविरुद्धम् । विपश्चितो ऽत्यन्त-विवेकिनो ऽपि पुरुषस्य मनः क्षण-मात्रं निर्विकारं कृतम् अपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति । ननु विरोधिनी विवेके सति कुतो विकार-प्राप्तिस् तत्राह प्रमाथीनि प्रमथन-शीलानि अतिबलीयस्त्वाद् विवेकोपमर्दन-क्षमाणि । अतः प्रसभं प्रसह्य बलात्कारेण पश्यत्य् एव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्व-प्रमाथीत्वाद् एवेन्द्रियाणि विवेकज-प्रज्ञायां प्रविष्टं मनस् ततः प्रच्याव्य स्व-विषयाविष्टत्वेन हरन्तीत्य् अर्थः । हि-शब्दः प्रसिद्धिं द्योतयति । प्रसिद्धो ह्य् अयम् अर्थो लोके यथा प्रमाथिनो दस्यवः प्रसभम् एव धनिनं धन-रक्षकं चाभिभूय तयोः पश्यतोर् एव धनं हरन्ति तथेन्द्रियाण्य् अपि विषय-सन्निधाने मनो हरन्तीति ॥60॥ विश्वनाथः : साधकावस्थायां तु यत्न एव महान्, न त्व् इन्द्रियाणि परावर्तयितुं सर्वथा शक्तिर् इत्य् आह यतत इति । प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥60॥ बलदेवः : अथास्या ज्ञान-निष्ठया दौर्लभ्यम् आह यततो हीति । विपश्चितो विषयात्म-स्वरूप-विवेकज्ञस्य तत इन्द्रिय-जये प्रयतमानस्यापि पुरुषस्य इन्द्रियाणि श्रोत्रादीनि कर्तॄणि मनः परसभं बलाद् इव हरन्ति । हृत्वा विषय-प्रवणं कुर्वन्तीत्य् अर्थः । ननु विरोधिनि विवेक-ज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति अति-बलिष्ठत्वात् तज्-ज्ञानोपमर्दन-क्षमाणीत्य् अर्थः । तस्मात् चौरेभ्यो महा-निधेर् इवेन्द्रियेभ्यो ज्ञान-निष्ठायाः संरक्षणं स्थित-प्रज्ञस्यासनम् इति ॥60॥ __________________________________________________________ BhG 2.61 तानि सर्वाणि संयम्य युक्त आसीत मत्-परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥61॥ श्रीधरः : यस्माद् एवं तस्मात् तानीति । युक्तो योगी तानि इन्द्रियाणि संयम्य मत्-परः सन्न् आसीत । यस्य वशे वशवर्तिनीन्द्रियाणि । एतेन च कथम् आसीतेति प्रश्नस्य वशीकृतेन्द्रियः सन्न् आसीतेति ॥61॥ मधुसूदनः : एवं तर्हि तत्र कः प्रतीकार इत्य् अत आह तानीति । तानीन्द्रियाणि सर्वाणि ज्ञान-कर्म-साधन-भूतानि संयम्य वशीकृत्य युक्तः समाहितो निगृहीत-मनाः सन्न् आसीत निर्वापारस् तिष्ठेत् । प्रमाथिनां कथं स्व-वशीकरणम् इति चेत् तत्राह मत्-पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्-पर एकान्त-मद्-भक्त इत्य् अर्थः । तथा चोक्तम् न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् इति । यथा हि लोके बलवन्तं राजानम् आश्रित्य दस्यवो निगृह्यन्ते राजाश्रितो ऽयम् इति ज्ञात्वा च स्वयम् एव तद्-वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिनम् आश्रित्य तत्-प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश् च भगवद्-आश्रितो ऽयम् इति मत्वा तानि तद्-वश्यान्य् एव भवन्तीति भावः । यथा च भगवद्-भक्तेर् महा-प्रभावत्वं तथा विस्तरेणाग्रे व्याख्यास्यामः । इन्द्रिय-वशीकारे फलम् आह वशे हीति । स्पष्टम् । तद् एतद् वशीकृतेन्द्रियः सन्न् आसीतेति किम् आसीतेति प्रश्नस्योत्तरम् उक्तं भवति ॥61॥ विश्वनाथः : मत्-परो मद्-भक्त इति । मद्-भक्तिं विना नैवेन्द्रिय-जय इत्य् अग्रिम-ग्रन्थे ऽपि सर्वत्र द्रष्टव्यम् । यद् उक्तम् उद्धवेन - प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः । विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः । अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन् ॥ [BhP 11.29.1-2] इति । वशे हीति स्थित-प्रज्ञस्येन्द्रियाणि वशीभूतानि भवन्तीति साधकाद् विशेष उक्तः ॥61॥ बलदेवः : ननु निर्जितेन्द्रियाणाम् अप्य् आत्मानुभवो न प्रतीतस् तत्र को ऽभ्युपाय इति चेत् तत्राह तानीति । तानि सर्वाणि संयम्य मत्-परो मन्-निष्ठः सन् युक्तः कृताम-समाधिर् आसीत तिष्ठेत । मद्-भक्ति-प्रभावेन सर्वेन्द्रिय-विजय-पूर्विका स्वात्म-दृष्टिः सुलभेति भावः । एवं स्मरन्ति - यथाग्निर् उद्धत-शिखः कक्षं दहति सानिलः । तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् ॥ [ViP 6.7.74] इत्य् आदि । वशे हीति स्पष्टम् । इत्थं च वशीकृतेन्द्रियतयावस्थितिः किम् आसीतेत्य् अस्योत्तरम् उक्तम् ॥61॥ __________________________________________________________ BhG 2.62-63 ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते । सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥62॥ क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥63॥ श्रीधरः : बाह्येन्द्रिय-संयमाभावे दोषम् उक्त्वा मनः-संयमाभावे दोषम् आह ध्यायत इति द्वाभ्याम् । गुण-बुद्ध्या विषयान् ध्यायतः पुंसः तेषु सङ्ग आसक्तिर् भवति । आसक्त्या च तेषु अधिकः कामो भवति । कामाच् च केनचित् प्रतिहतात् क्रोधो भवति । किं च, क्रोधाद् इति । क्रोधात् संमोहः कार्याकार्य-विवेकाभावः । ततः शास्त्राचार्योपदिष्ट-स्मृतेर् विभ्रमो विचलनं भ्रंशः । ततो बुद्धेश् चेतनाया नाशः । वृक्षादिष्व् इवाभिभवः । ततः प्रणश्यति मृत-तुल्यो भवति ॥62-63॥ मधुसूदनः : निगृहीत-बाह्येन्द्रियस्यापि शब्दादीन्विषयान् ध्यायतो मनसा पुनः पुनश् चिन्तयतः पुंसस् तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुख-हेतव एत इत्य् एवं शोभनाध्यास-लक्षणः प्रीति-विशेष उपजायते सङ्गात् सुख-हेतुत्व-ज्ञान-लक्षणात् संजायते कामो ममैते भवन्त्व् इति तृष्णा-विशेषः । तस्मात् कामात् कुतश्चित् प्रतिहन्यमानात् तत्-प्रतिघात-विषयः क्रोधो ऽभिज्वलनात्माभिजायते । क्रोधाद् भवति संमोहः कार्याकार्य-विवेकाभाव-रूपः । संमोहात् स्मृति-विभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमो विचलनं विभ्रंशः । तस्माच् च स्मृति-भ्रंशाद् बुद्धेर् ऐकात्म्याकार-मनो-वृत्तेर् नाशो विपरीत-भावनोपचय-दोषेण प्रतिबन्धाद् अनुत्पत्तिर् उत्पन्नायाश् च फलायोग्यत्वेन विलयः । बुद्धि-नाशात् प्रणश्यति तस्याश् च फल-भूताया बुद्धेर् विलोपात् प्रणश्यति सर्व-पुरुषार्थायोग्यो भवति । यो हि पुरुषार्थायोग्यो जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्य् उक्तम् । यस्माद् एवं मनसो निग्रहाभावे निगृहीत-बाह्येन्द्रियस्यापि परमानर्थ-प्राप्तिस् तरमान् महता प्रयत्नेन मनो निगृह्णीयाद् इत्य् अभिप्रायः । अतो युक्तम् उक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥62-63॥ विश्वनाथः : स्थित-प्रज्ञस्य मनो-वशीकार एव बाह्येन्द्रिय-वशीकार-कारणं सर्वथा मनो-वशीकाराभावे तु यत् स्यात् तत् शृण्व् इत्य् आह ध्यायत इति । सङ्ग आसक्तिः । आसक्त्या च तेष्व् अधिकः कामो 'bhilëa÷ | कामाच् च केनचित् प्रतिहतात् क्रोधः । क्रोधात् संमोहः कार्याकार्य-विवेकाभावः । तस्माच् च शास्त्रोपदिष्ट-स्वार्थस्य स्मृति-नाशः । तस्माच् च बुद्धेः सद्-व्यवसायस्य नाशः । ततः प्रणश्यति संसार-कूपे पतति ॥62-63॥ बलदेवः : विजितेन्द्रियस्यापि मय्य् अनिवेशित-मनसः पुनर् अनर्थो दुर्वार इत्य् आह ध्यायत इति द्व्याभ्याम् । विषयान् शब्दादीन् सुख-हेतुत्व-बुद्ध्या ध्यायतः पुनः पुनश् चिन्तयतो योगिनस् तेषु सङ्ग आसक्तिर् भवति । सङ्गाद् धेतोस् तेषु काम-तृष्णा जायते । कामाच् च केनचित् प्रतिहतात् क्रोधश् चित्त-ज्वालस् तत्-प्रतिघातको भवति । क्रोधात् संमोहः कार्याकार्य-विवेक-विज्ञान-विलोपः । संमोहात् स्मृतेर् इन्द्रिय-विजयादि-प्रयत्नानुसन्धेर् विभ्रमो विभ्रंशः । स्मृति-भ्रंशाद् बुद्धेर् आत्म-ज्ञानार्थकस्याध्यवसायस्य नाशः । बुद्धि-नाशात् प्रणश्यति पुनर् विषय-भोग-निमग्नो भवति संसरतीत्य् अर्थः । मदनाश्रयणाद् दुर्बलं मनस् तानि स्व-विषयैर् योजयन्तीति भावः । तथा च मनो-विजिगीषुणा मद्-उपासनं विधेयम् ॥62-63॥ __________________________________________________________ BhG 2.64 राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥64॥ श्रीधरः : नन्व् इन्द्रियाणां विषय-प्रवण-स्वभावानां निरोद्धुम् अशक्यत्वाद् अयं दोषो दुष्परिहर इति स्थित-प्रज्ञत्वं कथं स्यात् ? इत्य् आशङ्क्याह राग-द्वेष इति द्वाभ्याम् । राग-द्वेष-रहितैः विगत-दर्पैर् इन्द्रियैः विषयांश् चरन्न् उपभुञ्जानो ऽपि प्रसादं शान्तिं प्राप्नोति । राग-द्वेष-राहित्यम् एवाह आत्मेति । आत्मनो मनसः वश्यैर् इन्द्रियैः विधेयो वशवर्ती आत्मा मनो यस्येति । अनेनैव कथं व्रजेतेत्य् अस्य चतुर्थ-प्रश्नस्य स्वाधीनैर् इन्द्रियैर् विषयान् गच्छतीत्य् उत्तरम् उक्तं भवति ॥64॥ मधुसूदनः : मनसि निगृहीते तु बाह्येन्द्रिय-निग्रहाभावे ऽपि न दोष इति वदन् किं व्रजेतेत्य् अस्योत्तरम् ÃhëÂabhi÷ | यो ऽसमाहित-चेताः स बाह्येन्द्रियाणि निगृह्यापि राग-द्वेष-दुष्टेन मनसा विषयांश् चिन्तयन् पुरुषार्थाद् भ्रष्टो भवति । विधेयात्मा तु तु-शब्धः पूर्वस्माद् व्यतिरेकार्थः । वशीकृतान्तः-करणस् तु आत्म-वश्यैर् मनो ऽधीनैः स्वाधीनैर् इति वा राग-द्वेषाभ्यां वियुक्तैर् विरहितैर् इन्द्रियैः श्रोत्रादिभिर् विषयान् शब्दादीन् अनिषिद्धांश् चरन्न् उपलभमानः प्रसादं प्रसन्नातां चित्तस्य स्वच्छतां परमात्म-साक्षात्कार-योग्यताम् अधिगच्छति । राग-द्वेष-प्रयुक्तानीन्द्रियाणि दोष-हेतुतां प्रतिपद्यन्ते । मनसि स्व-वशे तु न राग-द्वेषौ । तयोर् अभावे च न तद्-अधीनेन्द्रिय-प्रवृत्तिः । अवर्जनीयतया तु विषयोपलम्भो न दोषम् आवहतीति न शुद्धि-व्याघात इति भावः । एतेन विषयाणां स्मरणम् अपि चेद् अनर्थ-कारणं सुतरां तर्हि भोगस् तेन जीवनार्थं विषयान् भुञ्जानः कथम् अनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैर् इन्द्रियैर् विषयान् प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरम् उक्तं भवति ॥64॥ विश्वनाथः : मानस-विषय-ग्रहणाभावे सति स्व-वश्यैर् इन्द्रियैर् विषय-ग्रहणे ऽपि न दोष इति वदन् स्थित-प्रज्ञो व्रजेत किम् इत्य् अस्योत्तरम् आह रागेति । विधेयो वचने स्थ्त आत्मा मनो यस्य सः । विधेयो विनय-ग्राही वचने स्थित आश्रवः । वश्यः प्रणयो निभृत-विनीत-प्रश्रिताः ॥ इत्य् अमरः । प्रसादम् अधिगच्छतीत्य् एतादृशस्याधिकारिणो विषय-ग्रहणम् अपि न दोष इति किं वक्तव्यम् ? प्रत्युत गुण एवेति । स्थित-प्रज्ञस्य विषय-त्याग-स्वीकाराव् एव आसन-व्रजने ते उभे अपि तस्य भद्रे इति भावः ॥64॥ बलदेवः : मनसि निर्जिते श्रोत्रादि-निर्जयाभावो ऽपि न दोष इति ब्रुवन् व्रजेत किम् इत्य् असोत्तरम् आह रागेति आदिभिर् अष्टभिः । विजित-बहिर्-इन्द्रियो ऽपि मद्-अनर्पित-मनाः परमार्थाद् विच्युत इत्य् उक्तम् । यो विधेयात्मा स्वाधीन-मना मद्-अर्पित-मनास् तत एव निदग्ध-रागादि-मनो-मलः स त्व् आत्म-वश्यैर् मनो ऽधीनैर् अत एव राग-द्वेषाभ्यां वियुक्तैर् इन्द्रियैः श्रोत्राद्यैर् विषयान् निषिद्धान् शब्दादींश् चरन् भुञ्जानो ऽपि प्रसादं विषयासक्त्य्-आदि-मलानागमाद् विमल-मनस् तम् अधिगच्छतीत्य् प्राप्नोतीत्य् अर्थः ॥64॥ __________________________________________________________ BhG 2.65 प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥65॥ श्रीधरः : प्रसादे सति किं स्याद् इत्य् अत्राह प्रसाद इति । प्रसादे सति सर्व-दुःख-नाशः । ततश् च प्रसन्न-चेतसो बुद्धिः प्रतिष्ठिता भवतीत्य् अर्थः ॥65॥ मधुसूदनः : प्रसादम् अधिगच्छतीत्य् उक्तं तत्र प्रसादे सति किं स्याद् इत्य् उच्यते प्रसाद इति । चित्तस्य प्रसादे स्वच्छत्व-रूपे सति सर्व-दुःखानाम् आध्यात्मिकादीनाम् अज्ञान-विलसितानां हानिर् विनाशो ऽस्य यतेर् उपजायते । हि यस्मात् प्रसन्न-चेतसो यतेर् आशु शीघ्रम् एव बुद्धिर् ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्ताद् अवतिष्ठते स्थिरा भवति विपरीत-भावनादि-प्रतिबन्धाभावात् । ततश् च प्रसादे सति बुद्धि-पर्यवस्थानं ततस् तद्-विरोध्य्-अज्ञान-निवृत्तिः । ततस् तत्-कार्य-सकल-दुःख-हानिर् इति क्रमे ऽपि प्रसादे यत्राधिक्याय सर्व-दुःख-हानि-करत्व-कथनम् इति न विरोधः ॥65॥ विश्वनाथः : बुद्धिः पर्यवतिष्ठते सर्वतो-भावेन स्वाभीष्टंप्रति स्थिरी-भवतीति विषय-ग्रहणाभावाद् अपि समुचित-विषय-ग्रहणं तस्य सुखम् इति भावः । प्रसन्न-चेतसो इति चित्त-प्रसादो भक्त्यैवेति ज्ञेयम् । तया विना तु न चित्त-प्रसाद इति प्रथम-स्कन्ध एव प्रपञ्चितम् । कृत-वेदान्त-शास्त्रस्यापि व्यासस्याप्रसन्न-चित्तस्य श्री-नारदोपदिष्टया भक्त्यैव चित्त-प्रसाद-दृष्टेः ॥65॥ बलदेवः : प्रसादे सति किं स्याद् इत्य् आह अस्य योगिनो मनः प्रसादे सति सर्वेषां प्रकृति-संसर्ग-कृतानां दुःखानां हानिर् उपजायते । प्रसन्न-चेतसः स्वात्म-याथात्म्य-विषया बुद्धिः पर्यवतिष्ठते स्थिरा भवति ॥65॥ __________________________________________________________ BhG 2.66 नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥66॥ श्रीधरः : इन्द्रिय-निग्रहस्य स्थित-प्रज्ञता-साधनत्वं व्यतिरेक-मुखेनोपपादयति नास्तीति । अयुक्तस्य अवशी-कृतेन्द्रियस्य नास्ति बुद्धिः । शास्त्राचार्योपदेशाभ्याम् आत्म-विषया बुद्धिः प्रज्ञैव नोत्पद्यते । कुतस् तस्याः प्रतिष्ठा-वार्ता । कुत इत्य् अत्राह न चेति । न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेर् आत्मनि प्रतिष्ठा भवति, सा च अयुक्तस्य यतो नास्ति । न चाभावयतः आत्म-ध्यानम् अकुर्वतः शान्तिः आत्मनि चित्तोपरमः । अशान्तस्य कुतः सुखम् मोक्षानन्द इत्य् अर्थः ॥66॥ मधुसूदनः : इमम् एवार्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्याजित-चित्तस्य बुद्धिर् आत्म-विषया श्रवण-मननाख्य-वेदान्त-विचार-जन्या नास्ति नोत्पद्यते । तद्-बुद्ध्य्-अभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीय-प्रत्ययानन्तरितसजातीय-प्रत्यय-प्रवाह-रूपा । सर्वत्र नञो ऽस्तीत्य् अनेनान्वयः । न चाभावयत आत्मानं शान्तिः सकार्याविद्या-निवृत्ति-रूपा वेदान्त-वाक्य-जन्या ब्रह्मात्मैक्य-साक्षात्-कृतिः । अशान्तस्यात्म-साक्षात्कार-शून्यस्य कुतः सुखं मोक्षानन्द इत्य् अर्थः ॥66॥ विश्वनाथः : उक्तम् अर्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्यावशीकृत-मनसो बुद्धिर् आत्म-विषयिणी प्रज्ञा नास्ति । अयुक्तस्य तादृश-प्रज्ञा-रहितस्य भावना परमेश्वर-ध्यानं च । अभावयतो ऽकृत-ध्यानस्य शान्तिर् विषयोपरमो नास्ति । अशान्तस्य सुखम् आत्मानन्दः ॥66॥ बलदेवः : पूर्वोक्तम् अर्थं व्यतिरेक-मुखेनाह अयुक्तस्यायोगिनो मद्-अनिवेशित-मनसो बुद्धिर् उक्त-लक्षणा नास्ति न भवति । अतएव तस्य भावना तादृग्-आत्म-चिन्तापि नास्ति । तादृशम् आत्मानम् अभावयतः शान्तिर् विषय-तृष्णा-निवृत्तिर् नास्ति । अशान्तस्य तत्-तृष्णाकुलस्य सुखम् स्व-प्रकाशानन्दात्मानुभव-लक्षणं कुतः स्यात् ॥66॥ __________________________________________________________ BhG 2.67 इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥67॥ श्रीधरः : नास्ति बुद्धिर् अयुक्तस्य [GÅtà 2.66] इत्य् अत्र हेतुम् आह इन्द्रियाणाम् इति । इन्द्रियाणाम् अवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदैवैकम् इन्द्रियं मनो ऽनुविधीयते |वशीकृतं सद्-इन्द्रियेण सह गच्छति, तदैवैकम् इन्द्रियस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषय-विक्षिप्तां करोति । किम् उत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः सर्वतः परिभ्रमयति तद्वद् इति ॥67॥ मधुसूदनः : अयुक्तस्य कुतो नास्ति बुद्धिर् इत्य् अत आह इन्द्रियाणाम् इति । चरतां स्व-विषयेषु स्व-स्व-विषयेषु प्रवर्तमानानाम् अवशीकृतानाम् इन्द्रियाणां मध्ये यद् एकम् अपीन्द्रियम् अनुलक्ष्यीकृत्य मनो विधीयते प्रेर्यते प्रवर्तते इति यावत् । कर्म-कर्तरि ल-कारः । तत् इन्द्रियम् एकम् अपि मनसानुसृतम् अस्य साधकस्य मनसो वा प्रज्ञाम् आत्म-विषयां शास्त्रीयां हरति अपनयति मनसस् तद्-विषयाविष्टत्वात् । यदैकम् अपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किम् उ वक्तव्यम् इत्य् अर्थः । दृष्टान्तस् तु स्पष्टः । अभ्यस्येति वायोर् नौका-हरण-सामर्थ्यं न भुवीति सूचयितुम् अम्भसीत्य् उक्तम् । एवं दार्ष्टान्तिके ऽप्य् अम्भः-स्थानीये मनश् cäcalye सत्य् एव प्रज्ञा-हरण-सामर्थ्यम् इन्द्रियस्य न तु भू-स्थानीये मनः-स्थैर्य इति सूचितम् ॥67॥ विश्वनाथः : अयुक्तस्य बुद्धिर् नास्तीत्य् उपपादयति इन्द्रियाणां स्व-स्व-विषयेषु चरतां मध्ये यन् मम एकम् इन्द्रियम् अनुविधीयते । पुंसां सर्वेन्द्रियानुवर्तिः क्रियते, तद् एव मनो ऽस्य प्रज्ञां बुद्धिं हरति । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः ॥67॥ बलदेवः : मन्-निवेशित-मनस्कतयेइन्द्रिय-नियमनाभावे दोषम् आह इन्द्रियाणाम् इति । विषयेषु चरताम् अविजितानाम् इन्द्रियाणां मध्ये यद् एकं श्रोत्रं वा चक्षुर् वानुलक्ष्यीकृत्य मनो विधीयते प्रवर्तते, तद् एकम् एवेन्द्रियं मनसानुगतम् अस्य प्रवर्तकस्य प्रज्ञां विविक्तात्म-विषयां हरत्य् अपनयति मनससस् तद्-विषयाकृष्टत्वात् । किं पुनः ? सर्वाणि तानीति । प्रतिकूलो वायुर् यथाम्भसि नीयमानां नावं तद्वत् ॥67॥ __________________________________________________________ BhG 2.68 तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥68॥ श्रीधरः : इन्द्रिय-संयमस्य स्थित-प्रज्ञत्वे साधनत्वं चोक्तम् उपसंहरति तस्माद् इति । साधनत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्य् अर्थः । महाबाहो ! इति सम्बोधयन् वैरि-निग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेद् इति सूचयति ॥68॥ मधुसूदनः : हि यस्माद् एवं तस्माद् इति । सर्वशः सर्वाणि समनस्कानि । हे महाबाहो इति सम्बोधयन् सर्व-शत्रु-निवारण-क्षमत्वाद् इन्द्रिय-शत्रु-निवारणे ऽपि त्वं क्षमो ऽसीति सूचयति । स्पष्टम् अन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रिय-संयमस्य स्थित-प्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञा-साधनत्वस्य चोपसंहरणीयत्वात् ॥68॥ विश्वनाथः : यस्य निगृहीत-मनसः । हे महा-बाहो ! इति यथा शत्रून् निगृह्णासि, तथा मनो ऽपि निगृहाणेति भावः ॥68॥ बलदेवः : तस्माद् इति । यस्य मन्-निष्ठ-मनसः प्रतिष्ठितात्म-निष्ठा भवति । हे महाबाहो इति यथा रिपून् निगृह्णासि तथेन्द्रियाणि निगृहाणेत्य् अर्थः । एभिः श्लोकैर् भगवन्-निविष्टतयेन्द्रिय-विजयः स्थित-प्रज्ञस्य सिद्धस्य स्वाभाविकः । साधकस्य तु साधन-भूत इति बोध्यम् ॥68॥ __________________________________________________________ BhG 2.69 या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥69॥ श्रीधरः : ननु न कश्चिद् अपि प्रसुप्त इव दर्शनादि-व्यापार-शून्यः सर्वात्मना निगृहीतेन्द्रियो लोके दृश्यते । अतो ऽसक्तावितम् इदं लक्षणम् इत्य् आशङ्क्याह या निशेति । सर्वेषां भूतानां या निशा । निशेव निशा आत्म-निष्ठा । अज्ञान-ध्वान्तावृत-मतीनां तस्यां दर्शनादि-व्यापाराभावात् । तस्यां आत्म-निष्ठायां संयमी निगृहीतेन्द्रियो जाग्रति प्रबुध्यन्ते । सात्म-तत्त्वं पश्यतो मुनेर् निशा । तस्यां दर्शनादि-व्यापारस् तस्य नास्ति इत्य् अर्थः । एतद् उक्तं भवति - यथा दिवान्धानाम् उलुकादीनां रात्राव् एव दर्शनं न तु दिवसे । एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्य् एव दृष्टिः । न तु विषयेषु । अतो नासम्भावितम् इदं लक्षणम् इति ॥69॥ मधुसूदनः : तद् एवं मुमुक्षुणा प्रज्ञा-स्थैर्याय प्रयत्न-पूर्वकम् इन्द्रिय-संयमः कर्तव्य इत्य् उक्तं स्थित-प्रज्ञस्य तु स्वतः सिद्ध एव सर्वेन्द्रिय-संयम इत्य् आह या निशेति । या वेदान्त-वाक्य-जनित-साक्षात्कार-रूपाहं ब्रह्मास्मीति प्रज्ञा सर्व-भूतानाम् अज्ञानां निशेव निशा तान् प्रत्य् अप्रकाश-रूपत्वात् । तस्यां ब्रह्म-विद्या-लक्षणायां सर्व-भूत-निशायां जागर्ति अज्ञान-निद्रायाः प्रबुद्धः सन् सावधानो वर्तते संयमीन्द्रिय-संयमवान् स्थित-प्रज्ञ इत्य् अर्थः । यस्यां तु द्वैत-दर्शन-लक्षणायाम् अविद्या-निद्रायां प्रसुप्तान्य् एव भूतानि जाग्रति स्वप्नवद् व्यवहरन्ति सा निशा न प्रकाशत आत्म-तत्त्वं पश्यतो ऽपरोक्षतया मुनेः स्थित-प्रज्ञस्य । यावद् धि न प्रबुध्यते तावद् एव स्वप्न-दर्शनं बोध्य-पर्यन्तत्वाद् भ्रमस्य तत्त्व-ज्ञान-काले तु न भ्रम-निमित्तः कश्चिद् व्यवहारः । तद् उक्तं वार्तिक-कारैः - कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यन्ते । शुद्धे वस्तुनि सिद्धे च कारक-व्यापृतिस् तथा ॥ काकोलूक-निशेवायं संसारो ऽज्ञात्म-वेदिनोः । या निशा सर्व-भूतानाम् इत्य् अवोचत् स्वयं हरिः ॥ इति । तथा च यस्य विपरीत-दर्शनं तस्य न वस्तु-दर्शनं विपरीत-दर्शनस्य वस्त्व्-अदर्शन-जन्यत्वात् । यस्य च वस्तु-दर्शनं तस्य न विपरीत-दर्शनं विपरीत-दर्शन-कारणस्य वस्त्व्-अदर्शनस्य वस्तु-दर्शनेन बाधितत्वात् । तथा च श्रुतिः - यत्र वा अन्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येत् । यत्र स्वस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् ॥ इति विद्याविद्ययोर् व्यवस्थाम् आह । यथा काकस्य रात्र्य्-अन्धस्य दिनम् उलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश् चोलूकस्य यद् दिनं रात्रिर् एव सा काकस्येति महद् आश्चर्यम् एतत् । अतस् तत्त्व-दर्शिभिः कथम् आविद्यक-क्रिया-कारकादि-व्यवहारः स्याद् इति स्वतः सिद्ध एव तस्येन्द्रिय-संयम इत्य् अर्थः ॥69॥ विश्वनाथः : स्थित-प्रज्ञस्य तु स्वतः-सिद्ध एव सर्वेन्द्रिय-निग्रह इत्य् आह येति । बुद्धिर् हि द्विविधा भवति आत्म-प्रवणा विषय-प्रवणा च । तत्र या आत्म-प्रवणा बुद्धिः सा सर्व-भूतानां निशा । निशायां किं किं स्याद् इति तस्यां स्वपन्तो जना यथा न जानन्ति, तथैव आत्म-प्रवण-बुद्धौ प्राप्यमाणं वस्तु सर्व-भूतानि न जानन्ति । किन्तु तस्यां संयमी स्थित-प्रज्ञो जागर्ति । न तु स्वपिति । अत आत्म-बुद्धि-निष्ठम् आनन्दं साक्षाद् अनुभवति । यस्यां विषय-प्रवणायां बुद्धौ भूतानि जाग्रति, तन्-निष्ठं विषय-सुख-शोक-मोहादिकं साक्षाद् अनुभवन्ति न तु तत्र स्वपन्ति । सा मुनेः स्थित-प्रज्ञस्य निशा तन्-निष्ठं किम् अपि नानुभवति इत्य् अर्थः । किन्तु पश्यतः सांसारिकानां सुख-दुःख-प्रदान् विषयान् तत्रौदासीन्येनावलोकयतः स्वभोग्यान् विषयान् अपि यथोचितं निर्लेपम् आददानस्येत्य् अर्थः ॥69॥ बलदेवः : साधकावस्थस्य स्थित-प्रज्ञस्येन्द्रिय-संयमः प्रयत्न-साध्य इत्य् उक्तम् । सिद्धावस्थस्य तु तस्य तन्-नियमः स्वाभाविक इत्य् आह या निशेति । विविक्तात्म-निष्ठा विषय-निष्ठा चेति बुद्धिर् द्विविधा । यात्म-निष्ठा बुद्धिः सर्व-भूतानां निशा-रूपकेणोपमात्र व्यज्यते रात्रि-तुल्या तद्वद् अप्रकाशिका । रात्राव् इवात्म-निष्ठायां बुद्धौ स्वपन्तो जनास् तल्-लभ्यम् आत्मानं सर्वे नानुभवन्तीत्य् अर्थः । संयमी जितेन्द्रियस् तु तस्यां जागर्ति न तु स्वपिति । तया लभ्यम् आत्मानम् अनुभवतीत्य् अर्थः । यस्यां विष्य-निष्ठायां बुद्धौ भूतानिओ जाग्रति विषय-भोगान् अनुभवन्ति न तु तत्र स्वपन्ति सा मुनेः स्थित-प्रज्ञस्य निशा । तस्य विषय-भोगाप्रकाशिकेत्य् अर्थः । कीदृशस्येत्य् आह पश्यत इति । आत्मानं साक्षाद् अनुभवतः प्रारब्धआकृष्टान् विषयान् अप्य् औदासीन्येन भुञ्जानस्य चेत्य् अर्थः । नर्तकी-मूर्ध-घटावधान-न्यायेनात्म-दृष्टेर् न तद्-अन्य-रस-ग्रह इति भावः । __________________________________________________________ BhG 2.70 आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ॥70॥ श्रीधरः : ननु विषयेषु दृष्ट्य्-अभावे कथम् असौ तान् भुङ्क्ते इत्य् अपेक्षायाम् आह आपूर्यमाणम् इति । नाना-नद-नदीन्भिर् आपूर्यमाणम् अपि अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् एव समुद्रं पुनर् अपि अन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिम् अन्तर्-दृष्टिं भोगैर् अविक्रियमाणम् एव प्रारब्ध-कर्मभिर् आक्षिप्ताः सन्तः प्रविशन्ति स शान्तिम् कैवल्यं प्राप्नोति । न तु काम-कामी भोग-कामना-शीलः ॥70॥ मधुसूदनः : एतादृशस्य स्थित-प्रज्ञस्य सर्व-विक्षेप-शान्तिर् अप्य् अर्थ-सिद्धेति स-दृष्टान्तम् आह आपूर्यमाणम् इति । सर्वाभिर् नदीभिर् आपूर्यमाणं सन्तं वृष्ट्य्-आदि-प्रभवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशम् अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्न् इति वा गाम्भीर्यातिशय उक्तः । यद्वद् येन प्रकारेण निर्विकारत्वेन तद्वत् तेनैव निर्विकारत्व-प्रकारेण यं स्थित-प्रज्ञं निर्विकारम् एव सन्तं कामा अज्ञैर् लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्ध-कर्म-वशात् प्रविशन्ति न तु विकर्तुं शक्नुवन्ति स महा-समुद्र-स्थानीयः स्थित-प्रज्ञः शान्तिं सर्व-लौकिकालौकिक-कर्म-विक्षेप-निवृत्तिं बाधितानुवृत्ताविद्या-कार्य-निवृत्तिं चाप्नोति ज्ञान-बलेन । न काम-कामी कामान् विषयान् कामयितुं शीलं यस्य स काम-काम्य् अज्ञः शान्तिं समाख्यातां नाप्नोति । अपि तु सर्वदा लौकिकालौकिक-कर्म-विक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फल-भूतो विद्वत्-संन्यासस् तस्यैव च सर्व-विक्षेप-निवृत्ति-रूपा जीवन्-मुक्तिर् दैवाद्ध्नीन-विषय-भोगे ऽपि निर्विकारतेत्य्-आदिकम् उक्तं वेदितव्यम् ॥70॥ विश्वनाथः : विषय-ग्रहणे क्षोभ-राहित्यम् एव निर्लेपेत्य् आह आपूर्यमाणम् इति । यथा वर्षासु इतस् ततः नादेया आपः समुद्रं प्रविशन्ति कीदृशम् । आ ūad अपि आपूर्यमाणम् तावतीभिर् अप्य् अद्भिः पूरयितुं न शक्यम् । अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादं तद्वद् एव कामा विषया यं प्रविशन्ति भोग्यत्वेनायान्ति । यथा अपां प्रवेशे अप्रवेशे वा समुद्रो न कम् अपि विशेषम् आपद्यते । एवम् एव यः कामानां भोगे अभोगे च क्षोभ-रहित एव स्यात् स स्थित-प्रज्ञः । शान्तिं ज्ञानम् ॥70॥ बलदेवः : उक्तं भावं स्फुटयन्न् आह आपूर्येति । स्वरूपेणैवापूर्यमाणं तथाप्य् अचल-प्रतिष्ठम् अनुल्लङ्घित-वेलं समुद्रं यथापो ऽन्या वर्षोद्भवा नद्यः प्रविशन्ति, न तु तत्र किञ्चिद् विशेषं शक्नुवन्ति कर्तुं, तद्वत् सर्वे कामाः प्रारब्धाकृष्टा विषया यं प्रविशन्ति न तु विकर्तुं प्रभवन्ति स शान्तिम् आप्नोति । शब्दादिषु तद् इन्द्रिय-गोचरेष्व् अपि सत् स्वात्मानन्दानुभव-तृप्तैर् विकार-लेशम् अप्य् अविन्दन् स्थित-प्रज्ञ इत्य् अर्थः । यः काम-कामी विषय-लिप्सुः स तूक्त-लक्षणां शान्तिं नाप्नोति ॥70॥ __________________________________________________________ BhG 2.71 विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥71॥ श्रीधरः : यस्माद् एवं तस्मात् विहायेति । प्राप्तान् कामान् विहाय त्यक्त्वोपेक्ष्य अप्राप्तेषु च निःस्पृहः यतो निरहङ्कारो ऽतएव तद्-भोग-साधनेषु निर्ममः सन्न् अन्तर्-दृष्टिर् भूत्वा यश् चरति प्रारब्ध-वशेन भोगान् भुङ्क्ते । यत्र कुत्रापि गच्छति वा । स शान्तिम् प्राप्नोति ॥71॥ मधुसूदनः : यस्माद् एवं तस्मात् विहायेति । प्राप्तान् अपि सर्वान् बाह्यान् गृह-क्षेत्रादीनान्तरान् मनोराज्य-रूपान् वासना-मात्र-रूपांश् च पथि गच्छंस् तृण-स्पर्श-रूपान् कामांस् त्रिविधान् विहायोपेक्ष्य शरीर-जीवन-मात्रे ऽपि निस्पृहः सन् । यतो निरहङ्कार शरीरेन्द्रियादाव् अयम् अहम् इत्य् अभिमान-शून्यः । विद्यावत्त्वादि-निमित्तात्म-सम्भावना-रहित इति वा । अतो निर्ममः शरीर-यात्रा-मात्रार्थे ऽपि प्रारब्ध-कर्माक्षिप्ते कौपीनाच्छादनादौ ममेदम् इत्य् अभिमान-वर्जितः सन् यः पुमांश् चरति प्रारब्ध-कर्म-वशेन भोगान् भुङ्क्ते यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवंभूतः स्थित-प्रज्ञः शान्तिं सर्व-संसार-दुःखोपरम-लक्षणाम् अविद्या-तत्-कार्य-निवृत्तिम् अधिगच्छति ज्ञान-बलेन प्राप्नोति । तद् एतद् ईदृशं व्रजनं स्थित-प्रज्ञस्येति चतुर्थ-प्रश्नस्योत्तरं परिसमाप्तम् ॥71॥ विश्वनाथः : कश्चित् तु कामेषु अविश्वसन् नैव तान् भुङ्क्ते इत्य् आह । विहायेति निरहङ्कारो निर्मम इति देह-दैहिकेषु अहंता-ममता-शून्यः ॥71॥ बलदेवः : विहायेति । प्राप्तान् कामान् विषयान् सर्वान् विहाय शरीरोपजीवन-मात्रे ऽपि निर्ममो मम्ता-शून्यः निरहङ्कारो ऽनात्मनि शरीरे आत्माभिमान-शून्यश् चरति तद्-उपजीवन-मात्रं भक्षयति यत्र क्वापि गच्छति वा स शान्तिं लभते इति व्रजेत किम् इत्य् अस्योत्तरम् ॥71॥ __________________________________________________________ BhG 2.72 एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥72॥ श्रीधरः : उक्तां ज्ञान-निष्ठां स्तुवन्न् उपसंहरति एषेति । ब्राह्मी स्थितिर् ब्रह्म-ज्ञान-निष्ठा । एषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति । पुनः संसार-मोहं न प्राप्नोति । यतो ऽन्त-काले मृत्यु-समये ऽप्य् अस्यां लक्ष-मात्रम् अपि स्थित्वा ब्रह्म-निर्वाणम् ब्रह्मणि निर्वाणं लयम् ऋच्छति प्राप्नोति । किं पुनर् वक्तव्यं बाल्यम् आरभ्य स्थित्वा प्राप्नोतीति ॥72॥ शोक-पङ्क-निमग्नं यः साङ्ख्य-योगोपदेशतः । उज्जहारार्जुनं भक्तं स कृष्ण-शरणं मम ॥ इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां द्वितीयो ऽध्यायः ॥2॥ मधुसूदनः : तद् एवं चतुर्णां प्रश्नानाम् उत्तर-व्याजेन सर्वाणि स्थित-प्रज्ञ-लक्षणानि मुमुक्षु-कर्तव्यतया कथितानि । सम्प्रति कर्म-योग-फल-भूतां साङ्ख्य-निष्ठां स्तुवन्न् उपसंहरति एषेति । एषा स्थित-प्रज्ञ-लक्षण-व्याजेन कथिता । एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् इति च प्राग् उक्ता स्थितिर् निष्ठा सर्व-कर्म-संन्यास-पूर्वक-परमात्म-ज्ञान-लक्षणा ब्राह्मी ब्रह्म-विषया । हे पार्थ ! एनां स्थितिं प्राप्य यः कश्चिद् अपि प्नर् न विमुह्यति । न हि ज्ञान-बाधितस्याज्ञानस्य पुनः सम्भवो ऽस्ति अनादित्वेनोत्पत्त्य्-असम्भवात् । अस्यां स्थिताव् अन्त-काले ऽपि अन्त्ये ऽपि vaayasi स्थित्वा ब्रह्म-निर्वाणं ब्रह्मणि निर्वाणं निर्वृत्तिं ब्रह्म-रूपं निर्वाणम् इति वा । ऋच्छति गच्छत्य् अभेदेन । किम् उ वक्तव्यं यो ब्रमचर्याद् एव संन्यस्य यावज्-जीवम् अस्यां ब्राह्म्यां स्थिताव् अवतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छतीत्य् अपि-शब्दार्थः ॥72॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम द्वितीयो ऽध्यायः ॥2॥ विश्वनाथः : उपसंहरति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले मृत्यु-समये ऽपि । किं पुनर् आबाल्यम् ॥72॥ ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् । अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । श्री-गीतासु द्वितीयो ऽयं सङ्गतः सङ्गतः सताम् ॥2॥ बलदेवः : स्थित-प्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले चरमे वयसि । किं पुनर् आकौमारं ब्रह्म ऋच्छति लभते । निर्वाणम् अमृत-रूपं तत् प्रदम् इत्य् अर्थः । ननु तस्यां स्थितः कथं ब्रह्म प्राप्नोति । तत्-प्राप्तेस् तद्-भक्ति-हेतुकत्वाद् इति चेद् उच्यते । तस्यास् तद्-भक्ति-हेतुकत्वात् तद्-भक्ति-हेतुत्वाच् च तत्-प्रापकतेति ॥72॥ निष्काम-कर्मभिर् ज्ञानी हरिम् एव स्मरन् भवेत् । अन्यथा विघ्न एवेति द्वितीयो ऽध्याय-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye द्वितीयो ऽध्यायः । ॥2॥ [*ENDNOTE] Only found in Manu. [*ENDNOTE] This is a reference to chapter 11.25. See VCT to 18.28. ********************************************************** Bhagavadgita 3 BhG 3.1 arjuna उवाच ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ॥ श्रीधरः : साङ्ख्ये योगे च वैषम्यं मत्वा मुग्धाय जिष्णवे । तयोर् भेद-निरासाय कर्म-योगे उदीर्यते ॥ एवं तावद् अशोच्यान् अन्वशोचस् त्वम् [GÅtà 2.11] इत्य् आदिना प्रथमं मोक्ष-साधनत्वेन देहात्म-विवेक-बुद्धिर् उक्ता । तद्-अनन्तरम् एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु [GÅtà 2.39] इत्य् आदिना कर्म चोक्तम् । न च तयोर् गुण-प्रधान-भावः स्पष्टं दर्शितः । तत्र बुद्धि-युक्तस्य स्थित-प्रज्ञस्य निष्कामत्व-नियतेन्द्रियत्व-निरहङ्कारत्वाद्य्-अभिधानाद् एषा ब्राह्मी स्थितिः पार्थ [GÅtà 2.72] इति सप्रशंसम् उपसंहाराच् च बुद्धि-कर्मणोर् मध्ये बुद्धेः श्रेष्ठत्वं भगवतो ऽभिप्रेतं मन्वानो ऽर्जुन उवाच ज्यायसी चेद् इति । कर्मणः सकाशात् मोक्षान्तरङ्गत्वेन बुद्धिर् ज्यायसी अधिकतरा श्रेष्ठा चेत् तव संमता तर्हि किम् अर्थं तस्माद् युध्यस्वेति तस्माद् उत्तिष्टेति च वारं वारं वदन् घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि ॥1॥ मधुसूदनः : एवं तावत् प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हि-आदौ निष्काम-कर्म-निष्ठा । ततो ऽन्तःकरण-शुद्धिः । ततः शम-दमादि-साधन-पुरःसरः सर्व-कर्म-संन्यासः । ततो वेदान्त-वाक्य-विचार-सहिता भगवद्-भक्ति-निष्ठा । ततस् तत्त्व-ज्ञान-निष्ठा तस्याः फलं च त्रिगुणात्मकाविद्या-निवृत्त्या जीवन्-मुक्तिः प्रारब्ध-कर्म-फल-भोग-पर्यन्तं तद्-अन्ते च विदेह-मुक्तिः । जीवन्-मुक्ति-दशायां च परम-पुरुषार्थालम्बनेन पर-वैराग्य-प्राप्तिर् दैव-सम्पद्-आख्या च शुभ-वासना तद्-उपकारिण्य्-आदेया । आसुर-सम्पदस् तु राजसी तामसी चेति हेयोपादेय-विभागेन कृत्स्न-शास्त्रार्थ-परिसमाप्तिः । तत्र योगस्थः कुरु कर्माणि [GÅtà 2.48] इत्यादिना सूत्रिता सत्त्व-शुद्धि-साधन-भूता निष्काम-कर्म-निष्ठा सामान्य-विशेष-रूपेण तृतीय-चतुर्थाभ्यां प्रपञ्च्यते । ततः शुद्धान्तःकरणस्य शम-दमादि-साधन-सम्पत्ति-पुरःसरा विहाय कामान् यः सर्वान् [GÅtà 2.71] इत्य् आदिना सूत्रिता सर्व-कर्म-संन्यास-निष्ठा सङ्क्षेप-विस्तर-रूपेण पञ्चम-षष्ठाभ्याम् । एतावता च त्वं-पदार्थो ऽपि निरूपितः । ततो वेदान्त-वाक्य-विचार-सहिता युक्त आसीत मत्-परः [GÅtà 2.61] इत्य् आदिना सूत्रितानेक-प्रकारा भगवद्-भक्ति-निष्ठाध्याय-षट्केन प्रतिपाद्यते । तावता च तत्-पदार्थो ऽपि निरूपितः । प्रत्य् अध्यायं चावान्तर-सङ्गतिम् अवान्तर-प्रयोजन-भेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस् तत्त्वं-पदार्थैक्य-ज्ञान-रूपा वेदाविनाशिनं नित्यं [GÅtà 2.21] इत्य् आदिना सूत्रिता तत्त्व-ज्ञान-निष्ठा त्रयोदशे प्रकृति-पुरुष-विवेक-द्वारा प्रपञ्चिता । ज्ञान-निष्ठायां च फलं त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन [GÅtà 2.45] इत्य् आदिना सूत्रिता त्रैगुण्य-निवृत्तिश् चतुर्दशे सैव जीवन्-मुक्तिर् इति गुणातीत-लक्षण-कथनेन प्रपञ्चिता । तदा गन्तासि निर्वेदं [GÅtà 2.52] इत्य् आदिना सूत्रिता पर-वैराग्य-निष्ठा संसार-वृक्ष-च्छेद-द्वारेण पञ्च-दशे । दुःखेष्व् अनुद्विग्न-मनाः [GÅtà 2.56] इत्य् आदिना स्थित-प्रज्ञ-लक्षणेन सूत्रिता पर-वैराग्योपकारिणी दैवी सम्पद् आदेया याम् इमां पुष्पितां वाचं [GÅtà 2.42] इत्य् आदिना सूत्रिता तद्-विरोधिन्य् आसुरी सम्पच् च हेया षोडशे । दैव-सम्पदो ऽसाधारणं कारणं च सात्त्विकी श्रद्धा निर्द्वन्द्वो नित्य-सत्त्व-स्थो [GÅtà 2.45] इत्य् आदिना सूत्रिता तद्-विरोधि-परिहारेण सप्तदशे । एवं सफला ज्ञान-निष्ठाध्याय-पञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्त-सर्वोपसंहार इति कृत्स्न-गीतार्थ-सङ्गतिः । तत्र पूर्वाध्याये साङ्ख्य-बुद्धिम् आश्रित्य ज्ञान-निष्ठा भगवतोक्ता एषा ते ऽभिहिता साङ्ख्ये बुद्धिः [GÅtà 2.39] इति । तथा योग-बुद्धिम् आश्रित्य कर्म-निष्ठोक्ता योगे त्व् इमां शृणु इत्य् आरभ्य कर्मण्य् एवाधिकारस् ते ... मा ते सङ्गो ऽस्त्व् अकर्मणि [GÅtà 2.47] इत्य् अन्तेन । न चानयोर् निष्ठयोर् अधिकारि-भेदः स्पष्टम् उपदिष्टो भगवता । न चैकाधिकारिकत्वम् एवोभयोः समुच्चयस्य विवक्षितत्वाद् इति वाच्यम् । दूरेण ह्य् अवरं करम् बुद्धि-योगाद् धनञ्जय [GÅtà 2.49] इति कर्म-निष्ठाया बुद्धि-निष्ठापेक्षया निकृष्टत्वाभिधानात् । यावान् अर्थ उदपाने [GÅtà 2.46] इत्य् अत्र च ज्ञान-फले सर्व-कर्म-फलान्तर्भावस्य दर्शितत्वात् । स्थित-प्रज्ञ-लक्षणम् उक्त्वा च एषा ब्राह्मी स्थितिः पार्थ [GÅtà 2.72] इति सप्रशंसम् ज्ञान-फलोपसंहारात् । या निशा सर्व-भूतानां [GÅtà 2.69] इत्य् आदौ ज्ञानिनो द्वैत-दर्शनाभावेन कर्मानुष्ठानासम्भवस्य चोक्तत्वात् । अविद्या-निवृत्ति-लक्षणे मोक्ष-फले ज्ञान-मात्रस्यैव लोकानुसारेण साधनत्व-कल्पनात् । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽनयनाय [ÁvetU 3.8] इति श्रुतेश् च । ननु तर्हि तेजस्-तिमिरयोर् इव विरोधिनोर् ज्ञान-कर्मणोः समुच्चयासम्भवाद् भिन्नाधिकारिकत्वम् एवास्तु । सत्यम् । नैवं सम्भवति एकम् अर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञान-निष्ठोपदेष्टुम् उचिता न वा ज्ञानाधिकारिणं प्रति कर्म-निष्ठा । एकम् एव प्रति विकल्पेनोभयोपदेश इति चेत्, न । उत्कृष्ट-निकृष्टयोर् विकल्पानुपपत्तेः । अविद्या-निवृत्त्य्-उपलक्षितात्म-स्वरूपे मोक्षे तारतम्यासम्भवाच् च । तस्माज् ज्ञान-कर्म-निष्ठयोर् भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगाद् एकाधिकारिकत्वे च विरुद्धयोः समुच्चयासम्भवात् कर्मापेक्षया ज्ञान-प्रशस्त्यानुपपत्तेश् च विकल्पाभ्युपगमे चोत्कृष्टम् अनायास-साध्यं ज्ञानं विहाय निकृष्टम् अनेकायास-बहुलं कर्मानुष्ठातुम् अयोग्यम् इति मत्वा पर्याकुलीभूत-बुद्धिर् अर्जुन उवाच ज्यायसी चेद् इति । हे जनार्दन ! सर्वैर् जनैर् अर्द्यते याच्यते स्वाभिलषित-सिद्धय इति त्वं तथाभूतो मयापि श्रेयो ऽनिश्चयार्थं याच्यस इति नैवानुचितम् इति सम्बोधनाभिप्रायः । कर्मणो निष्कामाद् अपि बुद्धिर् आत्म-तत्त्व-विषया ज्यायसी प्रशस्ततरा चेद् यदि ते तव मता तत् तदा किं कर्मणि घोरे हिंसाद्य्-अनेकायास-बहुले माम् अतिभक्तं नियोजयसि कर्मण्य् एवाधिकारस् त इत्य् आदिना विशेषेण प्रेरयसि । हे केशव सर्वेश्वर । सर्वेश्वरस्य सर्वेष्ट-दायिनस् तव मां भक्तं शिष्यस् ते ऽहं शाधि माम् इत्य् आदिना त्वद्-एक-शरणतयोपसन्नं प्रति प्रतारणा noicitety अभिप्रायः ॥1॥ विश्वनाथः : निष्कामम् अर्पितं कर्म तृतीये तु प्रपञ्च्यते । काम-क्रोध-जिगीषायां विवेको ऽपि प्रदर्श्यते ॥ पूर्व-वाक्येषु ज्ञान-योगान् निष्काम-कर्म-योगाच् च निस्त्रैगुण्य-प्रापकस्य गुणातीत-भक्ति-योगस्य उत्कर्षम् आकलय्य तत्रैव स्वौत्सुक्यम् अभिव्यञ्जन् स्व-धर्मे संग्रामे प्रवर्तकं भगवन्तं सख्य-भावेनोपालभते । ज्यायसी श्रेष्ठा बुद्धिर् व्यवसायात्मिका गुणातीता भक्तिर् इत्य् अर्थः । घोरे युद्ध-रूपे कर्मणि किं नियोजयसि प्रवर्तयसि । हे जनार्दन जनान् स्वजनान् स्वाज्ञया pŬayasÅty अर्थः । न च तवाज्ञा केनापि अन्यथा कर्तुं शक्यत इत्य् आह । हे केशव को ब्रह्मा ईशो महादेवः । ताव् अपि वयसे वशीकरोषि ॥1॥ बलदेवः : तृतीये कर्म-निष्कामं विस्तरेणोपवर्णितम् । कामादेर् विजयोपायो दुर्जयस्यापि दर्शितः ॥ पूर्वत्र कृपालुः पार्थसारथिर् अज्ञान-कर्दम-निमग्नं जगत् स्वात्म-ज्ञानोपासनोपदेशेन समुद्दिधीर्षुस् तद्-अङ्ग-भूतां जीवात्म-याथात्म्य-बुद्धिम् उपदिश्य तद्-उपायतया निष्कामकम् अबुद्धिम् उपदिष्टवान् । अयम् एवार्थो विनिश्चयाय चतुर्भिर् अध्यायैर् विधान्तरैर् वर्ण्यते । तत्र कर्म-बुद्धि-निष्पाद्यत्वाज् जीवात्म-बुद्धेः श्रेष्ठं स्थितम् । तत्रार्जुनः पृच्छति ज्यायसीति । कर्मणा निष्कामाद् अपि चेत् तव तत्-साध्यत्वात् जीवात्म-बुद्धिर् ज्यायसी श्रेष्ठा मता । तर्हि तत्-सिद्धये मां घोरे हिंसाद्य्-अनेकायासे कर्मणि किं नियोजयसि तस्माद् युद्धस्वेत्य् आदिना कथं प्रेरयसि । आत्मानुभव-हेतु-भूता खलु सा बुद्धिर् निखिलेन्द्रिय-व्यापार-विरति-साध्या तद्-अर्थं तत्-स्वजातीयाः शमादय एव युज्येरन् न तु सर्वेन्द्रिय-व्यापार-रूपाणि तद्-विजातीयानि कर्माणीति भावः । हे जनार्दन श्रेयो ऽर्थि-जन-याचनीय, हे केशव विधि-रुद्र-वश-कारिन् । क इति ब्रह्मणो नाम ईशो ऽहं सर्व-देहिनाम् । आवां तवाङ्ग-सम्भूतौ तस्मात् केशव-नाम-भाग् ॥ इति हरि-वंशे कृष्णं प्रति रुद्रोक्तिः । दुर्लङ्घ्याज्ञस् त्वं श्रेयो ऽर्थिना मयाभ्यर्थितो मम श्रेयो निश्चित्य ब्रूहीति भावः ॥1॥ __________________________________________________________ BhG 3.2 व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥2॥ श्रीधरः : ननु धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यत इत्य् आदिना कर्मणो ऽपि श्रेष्ठत्व्म् उक्तम् एव इत्य् आशङ्क्याह व्यामिश्रेणेति । क्वचित् कर्म-प्रशंसा क्वचित् ज्ञान-प्रशंसा इत्य् एवं व्यामिश्रं सन्देहो ऽपादकम् इव यद् वाक्यं तेन मे मम बुद्धिं मतिम् उभयत्र दोलायितां कुर्वन् मोहयसीव । अत उभयोर् मध्ये यद् भद्रं तद् एकं निश्चित्य वदेति । यद् वा, इदम् एव श्रेयः-साधनम् इति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्स्यामि तद् एवैकं निश्चित्य वदेत्य् अर्थः ॥2॥ मधुसूदनः : ननु नाहं कंचिद् अपि प्रतारयामि किं पुनस् त्वाम् अतिप्रियम् । त्वं तु किं मे प्रतारणा-चिह्नं पश्यसीति चेत् तत्राह व्यामिश्रेणेति । तव वचनं व्यामिश्रं न भवत्य् एव मम त्व् एकाधिकारिकत्व-भिन्नाधिकारिकत्व-सन्देहाद् व्यामिश्रं सङ्कीर्णार्थम् इव ते यद् वाक्यं मां प्रति ज्ञान-कर्म-निष्ठा-द्वय-प्रतिपादकं त्वं मे मम मन्द-बुद्धेर् वाक्य-तात्पर्यापरिज्ञानाद् बुद्धिम् अन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव । परम-कारुणिकत्वात् त्वं न मोहयस्य् एव मम तु स्वाशय-दोषान् मोहो भवतीतीवश-शब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुच्चयानुपपत्तेर् एकार्थत्वाभावेन च विकल्पानुपपत्तेः प्राग्-उक्तेर् यद्य् अधिकारि-भेदं मन्यसे तदैकं मां प्रति विरुद्धयोर् निष्ठयोर् उपदेशआयोगात् तज् ज्ञानं वा कर्म वैकम् एवाधिकारं मे निश्चित्य वद । येनाधिकार-निश्चय-पुरःसरम् उक्तेन त्वया मया चानुष्ठितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्तुं योग्यः स्याम् । एवं ज्ञान-कर्म-निष्ठयोर् एकाधिकारित्वे विकल्प-समुच्चययोर् असम्भवाद् अधिकारि-भेद-ज्ञानायार्जुनस्य प्रश्न इति स्थितम् । इहेतरेषां कुमतं समस्तं श्रुति-स्मृति-न्याय-बलान् निरस्तम् । पुनः पुनर् bhëya-कृतातियत्नाद् अतो न तत् कर्तुम् अहं प्रवृत्तः ॥ bhëya-कार-मत-सार-दर्शिना ग्रन्थ-मात्रम् इह योज्यते मया । आशयो भगवतः प्रकाश्यते केवलं स्व-वचसो विशुद्धये ॥2॥ विश्वनाथः : भो वयस्य अर्जुन ! सत्यं गुणातीता भक्तिः सर्वोत्कृष्टैव । किन्तु सा यादृच्छिक-मद्-ऐकान्तैक-महा-भक्त-कृपैक-लभ्यत्वात् पुरुसोद्यम-साध्या न भवति । अतएव निस्त्रैगुण्यो भव गुणातीतया मद्-भक्त्या त्वं निस्त्रैगुण्यो भूया इत्य् आशीर्वाद एव दत्तः । स च यदा फलिष्यति तदा तादृश-यादृच्छिकैकान्तिक-भक्त-कृपया प्राप्ताम् अपि लप्स्यसे । साम्प्रतं तु कर्मण्य् एवाधिकारस् ते इति मयोक्तं चेत्, सत्यम् । तर्हि कर्मैव निश्चित्य कथं न ब्रूषे । किम् इति सन्देह-सिन्धौ मां क्षिपसीत्य् आह व्यामिश्रेणेति । विशेषतः आ सम्यक्तया मिश्रणं नाना-विधार्थ-मिलनं यत्र तेन वाक्येन मे बुद्धिं मोहयसि । तथा हि कर्मण्य् एवाधिकारस् ते [GÅtà 2.47], सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते [GÅtà 2.48], बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ [GÅtà 2.50] इति योग-शब्द-वाच्यं ज्ञानम् अपि ब्रवीषि । यदा ते मोह-कलिलं [GÅtà 2.52] इत्य् अनेन ज्ञानं केवलम् अपि ब्रवीषि । किं चात्र इव-शब्देन त्वद्-वाक्यस्य वस्तुतो नास्ति नानार्थ-मिश्रितत्वम् । नापि कृपालोस् तव मन्-मोहनेच्छा । नापि मम तत्-तद्-अर्थानभिज्ञत्वम् इति भावः । अयं gƬho ऽभिप्रायः राजसात् कर्मणः सकाशात् सात्त्विकं कर्म श्रेष्ठं, तच् च सात्त्विकम् एव । निर्गुण-भक्तिश् च तस्माद्न् अतिश्रेष्ठैव । तत्र सा यदि मयि न सम्भवेद् इति ब्रूषे, तदा सात्त्विकं ज्ञानम् एवैकं माम् उपदिश । तत एव दुःख-मयात् संसार-बन्धनान् मुक्तो भवेयम् इति ॥2॥ बलदेवः : व्यामिश्रेणेति । साङ्ख्य-बुद्धि-योग-बुद्ध्योर् इन्द्रिय-निवृत्ति-रूपयोः साध्य-साधकत्वावरोधि यद् वाक्यं तद् व्यामिश्रम् उच्यते । तेन मे बुद्धिं मोहयसीव । वस्तुतस् तु सर्वेश्वरस्य मत्-सखस्य च मे मन्-मोहकता नास्त्य् एव । मद्-बुद्धि-दोषाद् एवं प्रयेम्य् अहम् अतीवशब्दार्थः । तत् तस्माद् एकम् अव्यामिश्रं वाक्यं वद । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वम् आनशुर् नास्त्य् अकृतः कृतेन इति श्रुतिवत् । येनाहम् अनुष्ठेयं निश्चित्यात्मनः श्रेयः प्राप्नुयाम् ॥2॥ __________________________________________________________ BhG 3.3 श्री-भगवान् उवाच लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥3॥ श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच लोके ऽस्मिन्न् इति । अयम् अर्थः । यदि मया परस्पर-निरपेक्षं मोक्ष-साधनत्वेन कर्म-ज्ञान-योग-रूपं निष्ठा-द्वयम् उक्तं स्यात् तर्हि द्वयोर् मध्ये यद् भद्रं स्यात् तद् एकं वद इति त्वदीय-प्रश्नः संगच्छते । न तु मया तथोक्तम् । द्वाभ्याम् एकैव ब्रह्म-निष्ठा उक्ता । गुण-प्रधान-भूतयोस् तयोः स्वातन्त्र्यानुपपत्तेः एकस्या एव तु प्रकार-भेद-मात्रम् अधिकारि-भेदेनोक्तम् इति । अस्मिन् शुद्धाशुद्धान्तः करणतया द्विविधे लोके अधिकारि-जने द्वे विधे प्रकारौ यस्याः सा । द्वि-विधा निष्ठा मोक्ष-परता पूर्वाध्याये मया सार्वज्ञेन प्रोक्ता स्पष्टम् एवोक्ता । प्रकार-द्वयम् एव निर्दिशति ज्ञान-योगेनेत्य् आदि । साङ्ख्यानां शुद्धान्तःकरणानां ज्ञान-भूमिकाम् ÃrƬhÃnÃæ ज्ञान-परिपाकार्थं ज्ञान-योगेन ध्यानादिना निष्ठा ब्रह्म-परतोक्ता । तानि सर्वाणि संयम्य युक्त आसीत मत्-पर इत्य् आदिना । साङ्ख्य-भूमिकाम् आरुरुक्षूणां त्व् अन्तःकरण-शुद्धि-द्वारा तद्-आरोहणार्थं तद्-उपाय-भूत-कर्म-योगाधिकारिणां योगिनां कर्म-योगेन निष्ठोक्ता धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यत इत्य् आदिना । अतएव तव चित्त-शुद्धि-रूपावस्था-भेदेन द्वि-विधापि निष्ठोक्ता । एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृण्व् इति ॥3॥ मधुसूदनः : एवम् अधिकारि-भेदे ऽर्जुनेन पृष्टे तद्-अनुरूपं प्रतिवचनं श्री-भगवान् उवाच लोके ऽस्मिन्न् इति । अस्मिन्न् अधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरण-भेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितर् ज्ञान-परता कर्म-परता च पुरा पूर्वाध्याये मया तवात्यन्त-हित-कारिणा प्रोक्ता प्रकर्षेण स्पष्टत्व-लक्षणेनोक्ता । तथा चाधिकार्य्-ऐक्य-शङ्कया मा ग्लासीर् इति भावः । हे ऽनघापापेति सम्बोधयन्न् उपदेशयोग्यताम् अर्जुनस्य सूचयति । एकैव निष्ठा साध्य-साधनावस्था-भेदेन द्वि-प्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्य् एक-वचनम् । तथा च वक्ष्यति - एकं सांख्यं च योगं च यः पश्यति स पश्यति [GÅtà 5.5] इति । ताम् एव निष्ठां द्वैविध्येन दर्शयति साङ्ख्येति । सङ्ख्या सम्यग्-आत्म-बुद्धिस् तां प्राप्तवतां ब्रह्मचर्याद् एव कृत-संन्यासानां वेदान्त-विज्ञान-सुनिश्चितार्थानां ज्ञान-भूमिम् ÃrƬhÃnÃæ शुद्धान्तःकरणानां साङ्ख्यानां ज्ञान-योगेन ज्ञानम् एव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस् तेन निष्ठोक्ता तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [GÅtà 2.61] इत्य् आदिना । अशुद्धान्तः-करणानां तु ज्ञान-भूमिम् anÃrƬhÃnÃæ योगिनां कर्माधिकार-योगिनां कर्म-योगेन कर्मैव युज्यते ऽन्तः-करण-शुद्ध्यानेनेति व्युत्पत्त्या योगस् तेन निष्ठोक्तान्तः-करण-शुद्धि-द्वारा ज्ञान-भूमिकारोहणार्थं धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते [GÅtà 2.31] इत्य् आदिना । अतएव न ज्ञान-कर्मणोः समुच्चयो विकल्पो वा । किन्तु निष्काम-कर्मणा शुद्धान्तः-करणानां सर्व-कर्म-संन्यासेनैव ज्ञानम् इति चित्त-शुद्ध्य्-अशुद्धि-रूपावस्था-भेदेनैकम् एव त्वां प्रति द्विविधा निष्ठोक्ता । एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु [GÅtà 2.39] इति । अतो भूमिका-भेदेनैकम् एव प्रत्य् उभयोपयोगान् नाधिकार-भेदे ऽप्य् उपदेश-वैयर्थ्यम् इत्य् अभिप्रायः । एतद् एव दर्शयितुम् अशुद्ध-चित्तस्य चित्त-शुद्धि-पर्यन्तं कर्मानुष्ठानं न कर्मणाम् अनारम्भात् [GÅtà 3.4] इत्य् आदिभिर् मोघं प्राथ स जीवति [GÅtà 3.16] इत्य् अन्तैस् त्रयोदशभिर् दर्शयति । शुद्ध-चित्तस्य तु ज्ञानिनो न किंचिद् अपि कर्मापेक्षितम् इति दर्शयति यस् त्व् आत्म-रतिर् [GÅtà 3.17] इति द्वाभ्याम् । तस्माद् असक्तः इत्य् आरभ्य तु बन्ध-हेतोर् अपि कर्मएओ मोक्ष-हेतुत्वं सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण सम्भवति फलाभिसन्धि-राहित्य-रूप-कौशलेनेति दर्शयिष्यति । ततः परं त्व् अथ केनेति प्रश्नम् उत्थाप्य काम-दोषेणैव कार्य-कर्मणः शुद्धि-हेतुत्वं नास्ति । अतः काम-राहित्येनैव कर्माणि कुर्वन्न् अन्तः-करण-शुद्ध्या ज्ञानाधिकारी भविष्यसीति यावद्-अध्याय-समाप्ति वदिष्यति भगवान् ॥3॥ विश्वनाथः : अत्रोत्तरम् । यदि मया परस्पर-निरपेक्षाव् एव मोक्ष-साधनत्वेन कर्म-योग-ज्ञान-योगाव् उक्तौ स्याताम् । तदा तद् एकं वद निश्चित्येति त्वत्-प्रश्नो घटते । मया तु कर्मानुष्ठा-ज्ञान-निष्ठावत्त्वेन यद् द्वैविध्यम् उक्तम्, तत् खलु पूर्वोत्तर-दशा-भेदाद् एव, न तु वस्तुतो मोक्षं प्रत्य् अधिकारि-द्वैधम् इत्य् आह लोके इति द्वाभ्याम् । द्विविधा द्वि-प्रकारा निष्ठा नितरां स्थिति-मर्यादेत्य् अर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । ताम् एवाह साङ्ख्यानां साङ्खं ज्ञानं तद्-वताम् । तेषां शुद्धान्तः-करणत्वेन ज्ञान-भूमिकाम् adhirƬhÃnÃæ ज्ञान-योगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्य् अर्थः - तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [GÅtà 2.61] इत्य् आदिना । तथा शुद्धान्तःकरणत्वाभावेन ज्ञान-भूमिकाम् अधिरोढुम् असमर्थानां योगिनां तद्-आरोहणार्थम् उपायवतां कर्म-योगेन मद्-अर्पित-निष्काम-कर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्य् अर्थः - धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते [GÅtà 2.31] इत्य् आदिना । तेन कर्मिणः ज्ञानिनः इति नाम-मात्रेणैव द्वैविध्यम् । वस्त्गुतस् तु कर्मिण एव कर्मिभिः शुद्ध-चित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्-वाक्य-समुदायार्थ इति भावः ॥3॥ विश्वनाथः : अत्रोत्तरम् । यदि मया परस्पर-निरपेक्षाव् एव मोक्ष-साधनत्वेन कर्म-योग-ज्ञान-योगाव् उक्तौ स्याताम् । तदा तद् एकं वद निश्चित्येति त्वत्-प्रश्नो घटते । मया तु कर्मानुष्ठा-ज्ञान-निष्ठावत्त्वेन यद् द्वैविध्यम् उक्तम्, तत् खलु पूर्वोत्तर-दशा-भेदाद् एव, न तु वस्तुतो मोक्षं प्रत्य् अधिकारि-द्वैधम् इत्य् आह लोके इति द्वाभ्याम् । द्विविधा द्वि-प्रकारा निष्ठा नितरां स्थिति-मर्यादेत्य् अर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । ताम् एवाह साङ्ख्यानां साङ्खं ज्ञानं तद्-वताम् । तेषां शुद्धान्तः-करणत्वेन ज्ञान-भूमिकाम् adhirƬhÃnÃæ ज्ञान-योगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्य् अर्थः - तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [GÅtà 2.61] इत्य् आदिना । तथा शुद्धान्तःकरणत्वाभावेन ज्ञान-भूमिकाम् अधिरोढुम् असमर्थानां योगिनां तद्-आरोहणार्थम् उपायवतां कर्म-योगेन मद्-अर्पित-निष्काम-कर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्य् अर्थः - धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते [GÅtà 2.31] इत्य् आदिना । तेन कर्मिणः ज्ञानिनः इति नाम-मात्रेणैव द्वैविध्यम् । वस्त्गुतस् तु कर्मिण एव कर्मिभिः शुद्ध-चित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्-वाक्य-समुदायार्थ इति भावः ॥3॥ बलदेवः : एवं पृष्टो भगवान् उवाच लोके ऽस्मिन्न् इति । हे अनघ निर्मल-बुद्धे पार्थ ज्यायसी चेद् इति कर्म-बुद्धि-साङ्ख्य-बुद्ध्योर् गुण-प्रधान-भावं जानन्न् अपि तमस्-तेजसोर् इव विरुद्धयोस् तयोः कथम् एकाधिकारित्वम् इति शङ्कया प्रेरितः पृच्छसीति भावः । अस्मिन् मुमुक्षुतयाभिमते शुद्धाशुद्ध-चित्ततया द्विविधे लोके जने द्विविधा निष्ठा स्थितिर् मया सर्वेश्वरेण पुरा पूर्वाध्याये प्रोक्ता । निष्ठेत्य् एक-वचनेन एकात्मोद्देश्यत्वाद् एकैव निष्ठा साध्य-साधन-दशा-द्वय-भेदेन द्वि-प्रकारा न तु द्वे निष्ठे इति सूच्यते । एवम् एवाग्रे वक्ष्यति एकं साङ्ख्यं च योगं च [GÅtà 5.5] इति । तां निष्ठां द्वैविध्येन दर्शयति ज्ञानेति । साङ्ख्य-ज्ञान अर्ह आद्यच् । तद्-वतां ज्ञानिनां ज्ञान-योगेन निष्ठा-स्थितिर् उक्ता प्रजहाति यदा कामान् [GÅtà 2.55] इत्य् आदिना । ज्ञानम् एव योगो युज्यते आत्मनानेनेति-व्युत्पत्तेः । योगिनां निष्काम-कर्मवतां कर्म-योगेन निष्ठा स्थितिर् उक्ता कर्मण्य् एवाधिकारस् ते [GÅtà 2.47] इत्य् आदिना । कर्मैव योगो युज्यते ज्ञान-गर्भया चित्त-शुद्धयानेनेति व्युत्पत्तेः । एतद् उक्तं भवति - न खलु मुमुक्षुर् जनस् तदैव शमाद्य्-अङ्गिकां ज्ञान-निष्ठां लभते । किन्तु साचारेण कर्म-योगेन चित्त-मालिन्यं निर्धूयैवेत्य् एतद् एव मया प्राग् अभाणि एषा ते ऽभिहिता साङ्ख्ये [GÅtà 2.39] इत्य् आदिना । __________________________________________________________ BhG 3.4 न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥ 4 ॥ श्रीधरः : अतः सम्यक्-चित्त-शुद्ध्या ज्ञानोत्पत्ति-पर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्त-शुद्ध्य्-अभावेन ज्ञानानुत्पत्तेर् इत्य् आह न कर्मणाम् इति । कर्मणाम् अनारम्भाद् अननुष्ठानान् नैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु चैतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीति श्रुत्या संन्यासस्य मोक्षाद् अङ्गत्व-श्रुतेः संन्यसनाद् एव मोक्षो भविष्यति । किं कर्मभिः ? इत्य् आशङ्क्योक्तं न चेति । चित्त-शुद्धिं विना कृतात् संन्यसनाद् एव ज्ञान-शून्यात् सिद्धिं मोक्षं न समधिगच्छति न प्राप्नोति ॥4॥ मधुसूदनः : तत्र कारणाभावे कार्यानुपपत्तेर् आह न कर्मणाम् इति । कर्मणा तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्यात्म-ज्ञाने विनियुक्तानाम् अनारम्भाद् अननुष्ठानाच् चित्त-शुद्ध्य्-अभावेन ज्ञानायोग्यो बहिर्मुखः पुरुषो नैष्कर्म्यं सर्व-कर्म-शून्यत्वं ज्ञान-योगेन निष्ठाम् इति यावत् नाश्नुते न प्राप्नोति । ननु एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति इति श्रुतेः सर्व-कर्म-संन्यासाद् एव ज्ञान-निष्ठोपपत्तेः कृतं कर्मभिर् इत्य् अत आह न च संन्यसनाद् एव चित्त-शुद्धिं विना कृतात् सिद्धिं ज्ञान-निष्ठा-लक्षणां सम्यक्-फल-पर्यवसायित्वेनाधिगच्छति नैव प्राप्नोतीत्य् अर्थः । कर्म-जन्यां चित्त-शुद्धिम् अन्तरेण संन्यास एव न सम्भवति । यथा-कथंचिद् औत्सुक्य-मात्रेण कृतो ऽपि न फल-पर्यवसायीति भावः ॥4॥ विश्वनाथः : चित्त-शुद्ध्य्-अभावे ज्ञानानुत्पत्तिम् आह नेति । शास्त्रीय-कर्मणाम् अनारम्भाद् अननुष्ठानान् नैष्कर्म्यं ज्ञानं न प्राप्नोति न चाशुद्ध-चित्तः । संन्यसनाच् छास्त्रीय-कर्म-त्यागात् ॥4॥ बलदेवः : अतो ऽशुद्ध-चित्तेन चित्त-शुद्धेः स्व-विहितानि कर्माण्य् एवानुष्ठेयानीत्य् आह न कर्मणाम् इत्य् आदिभिस् त्रयोदशभिः । कर्मणां तम् एतम् इति वाक्येन ज्ञानाङ्गतया विहितानाम् अनारम्भाद् अननुष्ठानाद् अविशुद्ध-चित्तः पुरुषो नैष्कर्म्यं निखिलेन्द्रिय-व्यापार-रूप-कर्म-विरतिं ज्ञान-निष्ठाम् इति यावत् नाश्नुते न लभते । न च स तेषां कर्मणां संन्यासात् परित्यागात् सिद्धिं मुक्तिं समधिगच्छति ॥4॥ __________________________________________________________ BhG 3.5 न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥ 5 ॥ श्रीधरः : कर्मणां च संन्यासस् तेष्व् अनासक्ति-मात्रम् । न तु स्वरूपेण । अशक्यत्वाद् इति । आह न हि कश्चिद् इति । जातु कस्यांचिद् अप्य् अवस्थायां क्षण-मात्रम् अपि कश्चिद् अपि ज्ञान्य्-अज्ञानो वा अकर्म-कृत् कर्माण्य् अकुर्वाणो न तिष्ठति । अत्र हेतुः -- प्रकृतिजैर् स्वभाव-प्रभवै राग-द्वेषादिभिर् गुणैः सर्वो ऽपि जनः कर्म कार्यते । कर्मणि प्रवर्त्यते । अवशो ऽस्वतन्त्रः सन् ॥5॥ मधुसूदनः : तत्र कर्म-जन्य-शुद्ध्य्-अभावे बहिर्मुखः । हि यस्मात् क्षणम् अपि कालं जातु कदाचित् कश्चिद् अप्य् अजितेन्द्रियो ऽकर्म-कृत् सन् न तिष्ठति । अपि तु लौकिक-वैदिककर्मानुष्ठान-व्यग्र एव तिष्ठति तस्माद् अशुद्ध-चित्तस्य संन्यासो न सम्भवतीत्य् अर्थः । कस्मात् पुनर् अविद्वान् कर्माण्य् अकुर्वाणो न तिष्ठति । हि यस्मात् । सर्वः प्राणी चित्त-शुद्धि-रहितो ऽवशो ऽस्वतन्त्र एव सन् प्रकृतिजैः प्रकृतितो जातैर् अभिव्यक्तैः कार्याकारेण सत्त्व-रजस्-तमोभिः स्वभाव-प्रभवैर् वा राग-द्वेषादिभिर् गुणैः कर्म लौकिकं वैदिकं वा कार्यते । अतः कर्माण्य् अकुर्वाणो न कश्चिद् अपि तिष्ठतीत्य् अर्थः । यतः स्वाभाविका गुणाश् चालका अतः पर-वशतया सर्वदा कर्माणि कुर्वतो ऽशुद्ध-बुद्धेः सर्व-कर्म-संन्यासो न सम्भवतीति न संन्यास-निबन्धना ज्ञान-निष्ठा सम्भवतीत्य् अर्थः ॥5॥ विश्वनाथः : किन्त्व् अशुद्ध-चित्तः कृत-संन्यासः शास्त्रीयं कर्म परित्यज्य व्यवहारिके कर्मणि निमज्जतीत्य् आह न हीति । ननु संन्यास एव तस्य वैदिक-लौकिक-कर्म-प्रवृत्तिर्-विरोधी ? तत्राह कार्यत इति । अवशो ऽस्वतन्त्रः ॥5॥ बलदेवः : अविशुद्ध-चित्तः कृत-वैदिक-कर्म-संन्यासो लौकिके ऽपि कर्मणि निमज्जतीत्य् आह नहीति । ननु संन्यास एव तस्य सर्व-कर्म-विरोधीति चेत् तत्राह कार्यत इति । प्रकृतिजैः स्वभावोद्भवैर् गुणै राग-द्वेषादिभिः, कार्यते प्रवर्त्यते अवशः पराधीनः स्यात् ॥5॥ __________________________________________________________ BhG 3.6 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् vimƬhÃtmà मिथ्याचारः स उच्यते ॥6॥ श्रीधरः : अतो ऽज्ञं कर्म-त्यागिनं निन्दति कर्मेन्द्रियाणीति । वाक्-पाण्य्-आदीनि कर्मेन्द्रियाणि । संयम्य भगवद्-ध्यान-च्छलेन इन्द्रियार्थान् विषयान् स्मरन्न् आस्ते अविशुद्धतया मनसा आत्मनि स्थैर्याभावात्, स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इत्य् अर्थः ॥6॥ मधुसूदनः : यथा-कथंचिद् औत्सुक्य-मात्रेण कृत-संन्यासस् त्व् अशुद्ध-चित्तस् तत्-फल-भाङ् न भवति यतः । यो vimƬhÃtmà राग-द्वेषादि-दूषितान्तः-करण औत्सुक्य-मात्रेण कर्मेन्द्रियाणि वाक्-पाण्य्-आदीनि संयम्य निगृह्य बहिर्-इन्द्रियैः कर्माण्य् अकुर्वन्न् इति यावत् । मनसा रागादि-प्रेरितेन्द्रियार्थान् शब्दादीन् न त्व् आत्म-तत्त्वं स्मरन्न् आस्ते कृत-संन्यासो ऽहम् इत्य् अभिमानेन कर्म-शून्यस् तिष्ठति स मिथ्याचारः सत्त्व-शुद्ध्य्-अभावेन फलायोग्यत्वात् पापाचार उच्यते । त्वं-पदार्थ-विवेकाय संन्यासः सर्व-कर्मणाम् । श्रुत्येह विहितो यस्मात् तत्-त्यागी पतितो भवेत् ॥ इत्य् आदि-धर्म-शास्त्रेण । अत उपपन्नं न च संन्यसनाद् एवाशुद्धान्तः-करणः सिद्धिं समधिगच्छतीति ॥6॥ विश्वनाथः : ननु तादृशो ऽपि सन्न्यासी कश्चित् । कश्चिद् इन्द्रिय-व्यापार-शून्यो मुद्रिताक्षो दृश्यते ? तत्राह कर्मेन्द्रियाणि, वाक्-पाण्य्-आदीनि निगृह्य यो मनसा ध्यान-च्छलेन विषयान् स्मरन्न् आस्ते, स मिथ्याचारो दाम्भिकः ॥6॥ बलदेवः : ननु राग-दिव्यापार-शून्यो मुद्रित-श्रोत्रादिः कश्चित् कश्चिद् यदि दृश्यते तत्राह कर्मेन्द्रियाणीति । यो यतिः कर्मेन्द्रियाणि वाग्-आदीनि संयम्य मनसा ध्यान-छद्मना इन्द्रियार्थान् शब्द-स्पर्शादीन् स्मरन्न् आस्ते स vimƬhÃtmà मूर्खो मिथ्याचारः कथ्यते । स च निरुद्ध-रागादेर् अज्ञस्य निष्काम-कर्मानुष्ठानेन मनः-शुद्धेर् अनुदयात् श्रोत्राद्य्-अप्रसारे ऽप्य् अशुद्धत्वान् मनसा तद्-विषयाणां स्म रणाज् ज्ञानायोद्यतस्यापि तस्य ज्ञान-लाभात् मिथ्याचारो व्यर्थ-वाग्-आदि-नियम-क्रियो दाम्भिक इत्य् अर्थः ॥6॥ __________________________________________________________ BhG 3.7 यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥7॥ श्रीधरः : एतद्-विपरीतः कर्म-कर्ता तु श्रेष्ठ इत्य् आह यस् त्व् इन्द्रियाणीति । यस् त्व् इन्द्रियाणि मनसा नियम्य ईश्वर-पराणि कृत्वा कर्मेन्द्रियैः कर्म-रूपं योगम् उपायम् आरभते ऽनुतिष्ठति । असक्तः phalÃbhilëa-रहितः सन् । स विशिष्यते विशिष्टो भवति चित्त-शुद्ध्या ज्ञानवान् भवतीत्य् अर्थः ॥7॥ मधुसूदनः : औत्सुक्य-मात्रेण सर्व-कर्माण्य् असंन्यस्य चित्त-शुद्धये निष्काम-कर्माण्य् एव यथा-शास्त्रं कुर्यात् । तस्मात् यस् त्व् इति । तु-शब्दो ऽशुद्धान्तः-करण-संन्यासि-व्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाएइ श्रोत्रादीनि मनसा सह नियम्य पाप-हेतु-शब्दादि-विषयासक्तेर् निवर्त्य मनसा विवेक-युक्तेन नियम्येति वा । कर्मेन्द्रियैर् वाक्-पाण्य्-आदिभिः कर्म-योगं शुद्धि-हेतुतया विहितं कर्मारभते करोत्य् असक्तः phalÃbhilëa-शून्यः सन् यो विवेकी स इतरस्मान् मिथ्याचाराद् विशिष्यते । परिश्रम-साम्ये ऽपि फलातिशय-भाक्त्वेन श्रेष्ठो भवति । हे ऽर्जुनाश्चर्यम् इदं पश्य यद् एकः कर्मेन्द्रियाणि निगृह्णन् ज्ञानेन्द्रियाणि व्यापारयन् पुरुषार्थ-शून्यो ऽपरस् तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन् परम-पुरुषार्थ-भाग् भवतीति ॥7॥ विश्वनाथः : एतद्-विपरीतः शास्त्रीय-कर्म-कर्ता गृहस्थस् तु श्रेष्ठ इत्य् आह यस् त्व् इति । कर्म-योगं शास्त्र-विहितम् । असक्तो ऽफलाकाङ्क्षी विशिष्यते । असम्भावित-प्रसादित्वेन ज्ञान-निष्ठाद् अपि पुरुषाद् विशिष्टः इति श्री-रामानुजाचार्य-चरणाः ॥7॥ बलदेवः : एतद्-वैपरीत्येन स्व-विहित-कर्म-कर्ता गृहस्थो ऽपि श्रेष्ठ इत्य् आह यस् त्व् इति । आत्मानुभव-प्रवृत्तेन मनसेन्द्रियाणि श्रोत्रादीनि नियम्यासक्तः phalÃbhilëa-शून्यः सन् यः कर्मेन्द्रियैः कर्म-रूपं योगम् उपायम् आरभते ऽनुतिष्ठति स विशिष्यते । सम्भाव्यमान-ज्ञानत्वात् पूर्वतः श्रेष्ठो भवतीत्य् अर्थः ॥7॥ __________________________________________________________ BhG 3.8 नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥8॥ श्रीधरः : नियतम् इति । यस्माद् एवं तस्मान् नियतं नित्यं कर्म सन्ध्योपासनादि कुरु । हि यस्मात् । सर्व-कर्मणो ऽकरणात् सकाशात् कर्म-करणं ज्यायो ऽधिकतरम् । अन्यथाकर्मणः सर्व-कर्म-शून्यस्य तव शरीर-यात्रा शरीर-निर्वाहो ऽपि न प्रसिध्येन् न भवेत् ॥8॥ मधुसूदनः : यस्माद् एवं तस्मान् मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैस् त्वं प्राग् अननुष्ठित-शुद्धि-हेतु-कर्मा नियतं विध्य्-उद्देशे फल-सम्बन्ध-शून्यतया नियत-निमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यम् इति प्रसिद्धं कुरु । कुर्व् इति मध्यम-पुरुष-प्रयोगेणैव त्वम् इति लब्धे त्वम् इति पदम् अर्थान्तरे संक्रमितम् । कस्माद् अशुद्धान्तः-करणेन कर्मैव कर्तव्यं हि यस्माद् अकर्मणो ऽकरणात् कर्मैव ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवान्तः-करण-शुद्धिर् एव न सिध्येत् । किन्तु अकर्मणो युद्धादि-कर्म-रहितस्य ते तव शरीर-यात्रा शरीर-स्थितिर् अपि न प्रकर्षेण क्षात्र-वृत्ति-कृतत्व-लक्षणेन सिध्येत् । तथा च प्राग् उक्तम् । अपि चेत्य् अन्तः-करण-शुद्धि-समुच्चयार्थः ॥8॥ विश्वनाथः : तस्मात् त्वं नियतं नित्यं सन्ध्योपासनादि# अकर्मणः कर्म-सन्न्यासात् सकाशाज् ज्यायः श्रेष्ठम् । सन्न्यास-सर्व-कर्मणस् तव शरीर-निर्वाहो ऽपि न सिध्येत् ॥8॥ बलदेवः : नियतम् इति तस्मात् त्वम् अविशुद्ध-चित्तो नियतम् आवश्यक-करम् कुरु चित्त-विशुद्धये निष्कामतया स्व-विहितं कर्माचरेत्य् अर्थः । अकर्मणम् औत्सुक्य-मात्रेण सर्व-कर्म-संन्यास-सकाशात् कर्मैव ज्यायः प्रशस्ततरं क्रम-सोपान-न्यायेन ज्ञानोत्पादकत्वात् । औत्सुक्य-मात्रेण कर्म त्यजतोर् मलिने हृदि ज्ञान-प्रकाशात् । किं चाकर्मणः संन्यस्त-सर्व-कर्मणस् तव शरीर-यात्रा देह-निर्वाहो ऽपि न सिध्येत् । यावत् साधन-पूर्ति-देह-धारणस्यावश्यकत्वात् तद्-अर्थं ज्ञानी भिक्षाटनादि-कर्मानुतिष्ठति । तच् च क्षत्रियस्य तवानुचितम् । तस्मात् स्व-विहितेन युद्ध-प्रजा-पालनादि-कर्मणा शुल्कानि वित्तान्य् उपार्ज्य तैर् निर्व्यूह-देह-यात्रः स्वात्मानम् अनुसन्धेहीति ॥8॥ __________________________________________________________ BhG 3.9 यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः । तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥9॥ श्रीधरः : साङ्ख्यास् तु सर्वम् अपि कर्म-बन्धक्तवान् न कार्यम् इत्य् आहुः । तन्निराकुर्वन्न् आह यज्ञार्थाद् इति । यज्ञो ऽत्र विष्णुः । यज्ञो वै विष्णुर् इति श्रुतेः । तद्-आराधनार्थात् कर्मणो |न्यत्र तद् एकं लोको ऽयं कर्म-बन्धनः कर्मभिर् वध्यते । न तु ईश्वराराधनार्थेन कर्मणा । अतस् तद्-अर्थं विष्णु-प्रीत्य्-अर्थं मुक्त-सङ्गो निष्कामः सन् कर्म सम्यग् आचर ॥9॥ मधुसूदनः : कर्मणा बध्यते जन्तुः [Mbh 12.241.7] इति स्मृतेः सर्वं कर्म बन्धात्मकत्वान् मुमुक्षुणा न कर्तव्यम् इति मत्वा तस्योत्तरम् आह यज्ञार्थाद् इति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर् [TaittS 1.7.4] iti श्रुतेः । तद्-आराधनार्थं यत् क्रियते कर्म तद्-यज्ञार्थं तस्मात् कर्मणो ऽन्यत्र कर्मणि प्रवृत्तो ऽयं लोकः कर्माधिकारी कर्म-बन्धनः कर्मणा बध्यते न त्व् ईश्वराराध्नार्थेन । अतस् तद्-अर्थं यज्ञार्थं कर्म हे कौन्तेय ! त्वं कर्मण्य् अधिकृतो मुक्त-सङ्गः सन् समाचर सम्यक्-श्रद्धादि-पुरःसरम् आचर ॥9॥ विश्वनाथः : ननु तर्हि कर्मणा बध्यते जन्तुः इति स्मृतेः । कर्मणि कृते बन्धः स्याद् इति चेन् न । परमेश्वरार्पितं कर्म न बन्धकम् इत्य् आह यज्ञार्थाद् इति । विष्ण्व्-अर्पितो निष्कामो धर्म एव यज्ञ उच्यते । यद्-अर्थं यत् कर्म ततो ऽन्यत्रैवायं लोकः कर्म-बन्धनः कर्मणा बध्यमानो भवति । तस्मात् त्वं तद्-अर्थं तादृश-धर्म-सिद्ध्य्-अर्थं कर्म समाचर । ननु विष्ण्व्-अर्पितो ऽपि धर्मः कामनाम् उद्दिश्य कृतश् चेद् बन्धको भवत्य् एवेत्य् आह मुक्त-सङ्गः फलाकाङ्क्षा-रहितः । एवम् एवोद्धवं प्रत्य् अपि श्री-भगवतोक्तम् - स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव । न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत् ॥ अस्मिन् लोके वर्तमानः स्व-धर्म-स्थो ऽनघः शुचिः । ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया ॥ [BhP 11.20.10-1] इति ॥9॥ बलदेवः : ननु कर्मणि कृते बन्धो भवेत् । कर्मणा बध्यते जन्तुर् इत्य् आदि-स्मरणाच् चेति तत्राह यज्ञार्थाद् इति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर् इति श्रुतेः । तद्-अर्थात् तत्-तोष-फलात् कर्मणो ऽन्यत्र स्वसुख-फलक-कर्मणि क्रियमाणे ऽयं लोकः प्राणी कर्म-बन्धनः कर्मणा बध्यते । तस्मात् तद्-अर्थं विष्णु-तोषार्थं कर्म समाचर । हे कौन्तेय मुक्त-सङ्गस् त्यक्त-sukhÃbhilëa÷ सन् न्यायोपार्जित-द्रव्य-सिद्धेन यज्ञादिना विष्णुर् आराध्य तच्-छेषेण देह-यात्रां कुर्वन् न बध्यत इत्य् अर्थः ॥9॥ __________________________________________________________ BhG 3.10 सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक् ॥10॥ श्रीधरः : प्रजापति-वचनाद् अपि कर्म-कर्तैव श्रेष्ठ इत्य् आह सहयज्ञा इति । यञेन सह वर्तन्त इति सहयज्ञाः यज्ञाधिकृता ब्राह्मणादि-प्रजाः पुरा सर्गादौ सृष्ट्वा इदम् उवाच ब्रह्मा अनेन यज्ञेन प्रसविष्यध्वम् । प्रसवो हि वृद्धिः । उत्तरोत्तराभिवृद्धिं लभध्वम् इत्य् अर्थः । तत्र हेतुः । एष यज्ञो वो युष्माकम् इष्ट-काम-धुक् । इष्टान् दोग्धीति तथा । अभीष्ट-भोग-प्रदो ऽस्तु इत्य् अर्थः । अत्र च यज्ञ-ग्रहणम् आवश्यक-कर्मोपलक्षणार्थम् । काम्य-कर्म-प्रशंसा तु प्रकरणे ऽसङ्गतापि सामान्यतो ऽकर्मणः कर्म श्रेष्ठम् इत्य् एतद् अर्थम् इत्य् अदोषः ॥10॥ मधुसूदनः : प्रजापति-वचनाद् अप्य् अधिकृतेन कर्म कर्तव्यम् इत्य् आह सहयज्ञा इत्य्-आदि-चतुर्भिः । सह यज्ञेन विहित-कर्म-कलापेन वर्तन्त इति सहयज्ञा समाधिकृता इति यावत् । वोपसर्जनस्य [PÃï 6.3.82] इति पक्षे सादेशाभावः । प्रजास् त्रीन् वर्णान् पुरा कल्पादौ सृष्ट्वोवाच प्रजानां पतिः स्रष्टा । किम् उवाचेत्य् आह -- अनेन यज्ञेन स्वाश्रमोचित-धर्मेण प्रसविष्यध्वम् प्रसूयध्वम् । प्रसवो वृद्धिः । उत्तरोत्तराम् अभिवृद्धिं लभध्वम् इत्य् अर्थः । कथम् अनेन वृद्धिः स्याद् इत्य् आह एष यज्ञाख्यो धर्मो वो युष्माकम् इष्ट-काम-धुक् । इष्टान् अभिमतान् कामान् काम्यानि फलानि दोग्धि प्रापयतीति तथा । अभीष्ट-भोग-प्रदो ऽस्त्व् इत्य् अर्थः । अत्र यद्यपि यज्ञ-ग्रहणम् आवश्यक-कर्मोपलक्षणार्थम् अकरणे प्रत्यवायस्याग्रे कथनात् । काम्य-कर्मणां च प्रकृते प्रस्तावो नास्त्य् एव मा कर्म-फल-हेतुर् भूर् इत्य् अनेन निराकृतत्वात् । तथाइ नित्य-कर्मणाम् आनुषङ्गिक-फल-सद्भावात् । एष वो ऽस्त्व् इष्ट-काम-धुक् इत्य् उपपद्यते । तथा च आपस्तम्बः स्मरति तद् यथाम्रे फलार्थे निमित्ते छाया-गन्धाव् अनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते नो चेद् अनूत्पद्यन्ते न धर्म-हानिर् भवति इति । फल-सद्-भावे ऽपि तद्-अभिसन्ध्य्-अनभिसन्धिभ्यां काम्य-नित्ययोर् विशेषः । अनभिसंहितस्यापि वस्तु-स्वभावाद् उत्पत्तौ न विशेषः । विस्तरेण चाग्रे प्रतिपादयिष्यते ॥10॥ विश्वनाथः : तद् एवाशुद्ध-चित्तौ निष्कामं कर्मैव कुर्यान् न तु सन्न्यासम् इत्य् उक्तम् । इदानीं यदि च निष्कामो ऽपि भवितुं न शक्नुयात् तदा सकामम् अपि धर्मं विष्ण्व्-अर्पितं कुर्यान् न तु कर्म-त्यागम् इत्य् आह सहेति सप्तभिः । यज्ञेन सहिताः सह-यज्ञाः वोपसर्जनस्य इति सहस्यादेशाभावः । पुरा विष्ण्व्-अर्पित-धर्म-कारिणीः प्रजाः सृष्ट्वा ब्रह्मोवाच अनेन धर्मेण प्रसविष्यध्वं प्रसवो वृद्धिर् उत्तरोत्तरम् अतिवृद्धिं लभध्वम् इत्य् अर्थः । तासां स-कामत्वम् अभिलक्ष्याह एष यज्ञो व इष्ट-काम-धुग्-अभीष्ट-भोग-प्रदो ऽस्त्व् इत्य् अर्थः ॥10॥ बलदेवः : अयज्ञेशेषेण देह-यात्रां कुर्वतो दोषम् आह सहेति । प्रजापतिः सर्वेश्वरो विष्णुः पतिं विश्वस्यात्मेश्वरम् इत्य् आदि-श्रुतेः । ब्रह्म प्रजानां पतिर् अच्युतो ऽसाव् इत्य् आदि-स्मरणाच् च । पुरा आदि-सर्गे सह-यज्ञा यज्ञैः सहिता देव-मानवादि-रूपाः प्रजाः सृष्ट्वा नाम-रूप-विभाग-शून्याः प्रकृति-शक्तिके स्वस्मिन् विलीनाः पुरुषार्थायोग्यास् तास् तत्-सम्पादक-नाम-रूप-भाजो विधाय यज्ञं तन्-निरूपकं वेदं च प्रकाश्येत्य् अर्थः । ताः प्रतीदम् उवाच कारुणिकः । अनेन वेदोक्तेन मद्-अर्पितेन यज्ञेन यूयं प्रसविष्यध्वम् । प्रसवो वृद्धिः स्व-वृद्धिं भजध्वम् इत्य् अर्थः । एष मद्-अर्पितो यज्ञो वो युष्माकम् इष्ट-काम-धुक् हृद्-विशुद्ध्य्-आत्म-ज्ञान-देह-यात्रा-सम्पादन-द्वारा vächita-मोक्ष-प्रदो ऽस्तु ॥10॥ __________________________________________________________ BhG 3.11 देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥11॥ श्रीधरः : कथम् इष्ट-काम-दोग्धा यज्ञो भवेद् इति ? तत्राह देवान् इति । अनेन यज्ञेन देवान् भावयत । हविर् भागैः संवर्धयत ते च देवा वो युष्मान् संवर्धयन्तु वृष्ट्य्-आदिना अन्नोत्पत्ति-द्वारेण । एवम् अन्योन्यं संवर्धयन्तो देवाश् च यूयं च परस्परं श्रेयो ऽभीष्णम् अर्थम् अवाप्स्यथ प्राप्स्यथ ॥11॥ मधुसूदनः : कथम् इष्ट-काम-दोग्धृत्वं यज्ञस्येति तद् आह देवान् इति । अनेन यज्ञेन यूयं यजमाना देवान् इन्द्रादीन् भावयत हविर्-भोगैः संवर्धयत तर्पयतेत्य् अर्थः । ते देवा युष्माभिर् भाविताः सन्तो वो युष्मान् भावयन्तु वृष्ट्य्-आदिनान्नोत्पत्ति-द्वारेण संवर्धयन्तु । एवम् अन्योन्यं संवर्धयन्तो देवाश् च यूयं च वरं श्रेयो ऽभिमतम् अर्थं प्राप्स्यथ देवास् तृप्तिं प्राप्स्यन्ति यूयं च स्वर्गाख्यं परं श्रेयः प्राप्स्यथेत्य् अर्थः ॥11॥ विश्वनाथः : कथम् इष्ट-काम-प्रदो यज्ञो भवेत् तत्राह देवान् इति । अनेन यज्ञेन देवान् भावयत । भाववतः कुरुत । भावः प्रीतिस् तद्-युक्तान् कुरुत प्रीणयन् इत्य् अर्थः । ते देवा अपि वः प्रीणयतु ॥11॥ बलदेवः : इदं च प्रजाः प्रयुक्ताः अनेन यज्ञेन मद्-अङ्ग-भूता-निन्दादीन् भावयत तत्-तद्-धविर्-दानेन प्रीतान् यूयं कुरुत । ते देवा वो युष्मांस् तद्-वर-दानेन भावयन्तु प्रीतान् कुर्वन्तु । इत्थं शुद्धाहारेण मिथो भावतास् ते यूयं परं मोक्ष-लक्षणं श्रेयः प्राप्स्यथः तत्राहार-शुद्धिर् हि ज्ञान-निस्ठाङ्गं, तत्राहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः स्मृति-लब्धे सर्व-ग्रन्थीनां विप्रमोक्षः इति श्रुतेः ॥11॥ __________________________________________________________ BhG 3.12 इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः । तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥12॥ श्रीधरः : एतद् एव स्पष्टीकुर्वन् कर्माकरणे दोषम् आह इष्टान् इति । यज्ञैर् भाविताः सन्तो देवा वृष्ट्य्-आदि-द्वारेण वो युष्मभ्यं भोगान् दास्यन्ते हि । अतो देवैर् दत्तान् अन्नादीन् एभ्यो देवेभ्यः पञ्च-यज्ञादिभिर् अदत्त्वा यो भुङ्क्ते, स स्तेनश् चौर एव ज्ञेयः ॥12॥ मधुसूदनः : न केवलं पारत्रिकम् एव फलं यज्ञात्, किन्त्व् ऐहिकम् अपीत्य् आह इष्टान् इति । अभिलषितान् भोगान् पश्व्-अन्न-हिरण्यादीन् वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । हि यस्माद् यज्ञैर् भावितास् तोषितास् ते । यस्मात् तैर् ऋणवद् भवद्भ्यो दत्ता भोगास् तस्मात् तैर् देवैर् दत्तान् भोगान् एभ्यो देवेभ्यो ऽप्रदाय यज्ञेषु देवोदेशेनाहुतीरसम्पाद्य यो भुङ्क्ते देहेन्द्रियाण्य् एव तर्पयति स्तेन एव तस्कर एव स देव-स्वापहारी देवार्णपाकरणात् ॥12॥ विश्वनाथः : एतद् एव स्पष्टीकुर्वन् कर्माकरणे दोषम् आह इष्टान् इति । तैर् दत्तान् वृष्ट्य्-आदि-द्वारेणान्नादीन् नादीन् उत्पादेत्य् अर्थः । एभ्यो देवेभ्यः पञ्च-महा-यज्ञादिभिर् अदत्त्वा यो भुङ्क्ते, स तु चौर एव ॥12॥ बलदेवः : एतद् एव विशदयन् कर्मानुष्ठानेन दोषम् आह इष्टान् इति । पूर्व-भावित-मद्-अङ्ग-भूता देवा वो युष्मभ्यम् इष्टान् मुमुक्षु-काम्यान् उत्तरोत्तर-यज्ञापेक्षान् भोगान् दास्यन्ति वृष्ट्य्-आदि-द्वारा व्रीह्य्-आदीन् उत्पाद्येत्य् अर्थः । स्वार्चनार्थं तैर् देवैर् दत्तांस् तान् भोगान् एभ्यः पञ्च-यज्ञादिभिर् अप्रदाय केवलात्म-तृप्ति-करो यो भुङ्क्ते स स्तेनश् चौर एव । देवस् तान्य् अपहृत्य तैर् आत्मनः पोषात् । चौरो भूपाद् इव स यमाद् दण्डम् अर्हति पुमर्थानर्हः ॥12॥ __________________________________________________________ BhG 3.13 यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥13॥ श्रीधरः : अतश् च यजन्त एव श्रेष्ठाः । नेतर इत्य् आह यज्ञ-शिष्टाशिन इति । वैश्व-देवादि-यज्ञावशिष्टं ये ऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः किल्बिषैर् मुच्यन्ते । पञ्च-सूनाश् च स्मृताव् उक्ताः - कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥ ये आत्मनो भोजनार्थम् एव पचन्ति, न तु वैश्वदेवाद्य्-अर्थं ते पापा दुराचारा अघम् एव भुञ्जते ॥13॥ मधुसूदनः : ये तु वैश्वदेवादि-यज्ञावशिष्टम् अमृतं ये ऽश्नन्ति ते सन्तः शिष्टा वेदोक्त-कारित्वेन देवाद्य्-ऋणापाकरणात् अतस् ते मुच्यन्ते सर्वैर् विहिताकरण-निमित्तैः पूर्व-कृतैश् च पञ्च-सूना-निमित्तैः किल्बिषैः । भूत-भावि-पातका-संसर्गिणस् ते भवन्तीत्य् अर्थः । एवम् अन्वये भूत-भावि-पापाभावाम् उक्त्वा व्यतिरेके दोषम् आह भुञ्जते ते वैश्वदेवाद्य्-अकारिणो ऽघं पापम् एव । तु-शब्दो ऽवधारणे । ये पापाः पञ्च-सूना-निमित्तं प्रमाद-कृत-हिंसा-निमित्तं च कृत-पापाः सन्त आत्म-कारणाद् एव पचन्ति न तु वैश्वदेवाद्य्-अर्थम् । तथा च päca-सूनादि-कृत-पापे विद्यमान एव वैश्वदेवादि-नित्य-कर्माकरण-निमित्तम् अपरं पापम् आप्नुवन्तीति भुञ्जते ते त्व् अघं पापा इत्य् उक्तम् । तथा च स्मृतिः - कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥इति । पञ्च-सूनाकृतं पापं पञ्च-यज्ञैर् व्यपोहति इति च । श्रुतिश् च इदम् एवास्य तत्-साधारणम् अन्नं यद् इदम् अद्यते । स य एतद् उपास्ते न स पाप्नमो व्यावर्तते मिश्रं ह्य् एतत् इति । मन्त्र-वर्णो ऽपि - मोघम् अन्नं विन्दते अग्र-चेताः सत्यं ब्रवीमि वध इत्स तस्य । नार्यमाणं पुष्यति नो सखायं केवलाधो भवति केवलादी ॥इति । इदं चोपलक्षणं पञ्च-महा-यज्ञानां स्मार्तानां श्रौतानां च नित्य-कर्मणाम् । अधिकृतेन नित्यानि कर्माण्य् अवश्यम् अनुष्ठेयानीति प्रजापति-वचनार्थः ॥13॥ विश्वनाथः : वैश्वदेवादि-यज्ञावशिष्टम् अन्नं ये ऽश्नन्ति ते पञ्च-सूनाकृतैः सर्वैः पापैर् मुच्यन्ते । पञ्च-सूनाश् च स्मृत्य्-उक्ताः - कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥13॥ बलदेवः : ये इन्द्राद्य्-अङ्गतयावस्थितं यज्ञं सर्वेश्वरं विष्णुम् अभ्यर्च्य तच्-छेषम् अश्नन्ति तेन तद्-देह-यात्रां सम्पादयन्ति ते सन्तः सर्वेश्वरस्य यज्ञ-पुरुषस्य भक्ताः सर्व-किल्बिषैर् अनादि-काल-विवृद्धैर् आत्मानुभव-प्रतिबन्धकैर् निखिलैः पापैर् विमुच्यन्ते । ते तु पापाः पाप-ग्रस्ताः अघम् एव भुञ्जते । ये तत्-तद्-देवताङ्गतयावस्थितेन यज्ञ-पुरुषेण स्वार्चनाय दत्तं व्रीह्य्-आद्य्-आत्म-कारणात् पचन्ति तद् विपच्यात्म-पोषणं कुर्वन्तीत्य् अर्थः । पक्वस्य व्रीह्य्-आदेर् अघ-रूपेण परिणामाद् अघत्वम् उक्तम् ॥13॥ __________________________________________________________ BhG 3.14 अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥14॥ श्रीधरः : जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपि कर्म कर्तव्यम् इत्य् आह अन्नाद् इति त्रिभिः । अन्नात् शुक्र-शोणित-रूपेण परिणताद् भूतान्य् उत्पद्यन्ते । अन्नस्य च सम्भवः पर्जन्याद् वृष्टेः । स च पर्जन्यो यज्ञाद् भवति । स च यज्ञः कर्म-समुद्भवः । कर्मणा यजमानादि-व्यापारेण सम्यक् सम्पद्यत इत्य् अर्थः । अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥14॥ मधुसूदनः : न केवलं प्रजापति-वचनाद् एव कर्म कर्तव्यम् अपि तु जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपीत्य् आह अन्नाद् इति त्रिभिः । अन्नाद् भुक्ताद् रेतो-लोहित-रूपेण परिणताद् भूतानि प्राणि-शरीराणि भवन्ति जायन्ते । अन्नस्य सम्भवो जन्मान्न-सम्भवः पर्जन्याद् वृष्टेः । प्रत्यक्ष-सिद्धम् एवैतत् । अत्र कर्मोपयोगम् आह यज्ञात् कारीर् यादेर् अग्निहोत्रादेश् चापूर्वाख्याद् धर्माद् भवति पर्जन्यः । यथा चाग्निहोत्राहुतेर् वृष्टि-जनकत्वं तथा व्याख्यातम् अष्टाध्यायी-काण्डे जनक-याज्ञवल्क्य-संवाद-रूपायां षट्-प्रश्न्याम् । मनुना चोक्तम् - अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्तिर् वृष्तेर् अन्नं ततः प्रजाः ॥[Manu 3.76] इति । स च यज्ञो धर्माख्यः सूक्ष्मः कर्म-समुद्भव ऋत्विग्-यजमान-व्यापार-साध्यः । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥14॥ विश्वनाथः : जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपि यज्ञं कुर्याद् एवेत्य् आह अन्नाद् भूतानि प्राणिनो भवन्तीति भूतानां हेतुर् अन्नम् । अन्नाद् एव शुक्र-शोणित-रूपेण परिणतात् प्राणि-शरीर-सिद्धेस् तस्यान्नस्य हेतुः पर्जन्यः । वृष्टिभिर् एवान्न-सिद्धेस् तस्य पर्जन्यस्य हेतुर् यज्ञः । लोकैः कृतेन यज्ञेनैव समुचित-वृष्टि-प्रद-मेघ-सिद्धेस् तस्य यज्ञस्य हेतुः कर्म-ऋत्विग्-यजमान-व्यापारात्मकत्वात् कर्मण एव यज्ञ-सिद्धेः ॥14॥ बलदेवः : प्रजापतिना परेशेन प्रजाः सृष्ट्वा तद्-उपजीवनाय तदैव यज्ञः सृष्टस् ततः परेशानुबर्तिनावश्यं सकार्य इत्य् आह अन्नाद् इति द्वाभ्याम् । भूतानि प्राणिनो ऽन्नाद् व्रीह्य्-आदेर् भवन्ति । शुक्र-शोणित-रूपेण परिणतास् तस्मात् तद्-देहानां सिद्धेः । तस्यान्नस्य सम्भवः पर्जन्याद् वृष्टेर् भवति । पर्जन्यश् च यज्ञाद् भवति सिध्यतीत्य् अर्थः । अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति मनु-स्मृतेः ॥14॥ __________________________________________________________ BhG 3.15 कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥15॥ श्रीधरः : तथा कर्मेति । तच् च यजमानादि-व्यापार-रूपं कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म वेदः । तस्मात् प्रवृत्तं जानीहि । अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो |थाङ्गीरसः इति श्रुतेः । यत एवम् अक्षराद् एव यज्ञ-प्रवृत्तेर् अत्यन्तम् अभिप्रेतो यज्ञः, तस्मात् सर्व-गतम् अप्य् अक्षरं ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितम् । यज्ञेनोपाय-भूतेन प्राप्यत इति यज्ञे प्रतिष्ठितम् उच्यत इति । उद्यम-स्था सदा लक्ष्मीर् इतिवत् । यद् वा, जगच्-चक्रस्य मूलं कर्म तस्मात् सर्व-गतं मन्त्रार्थ-वादैः सर्वेषु सिद्धार्थ-प्रतिपादकेषु भूतार्थाख्यानादिषु गतं स्थितम् अपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्य-रूपेण प्रतिष्ठितम् । अतो यज्ञादि कर्म कर्तव्यम् इत्य् अर्थः ॥15॥ मधुसूदनः : तच् चापूर्वोत्पादकम् । ब्रह्मोद्भवं ब्रह्म वेदः स एवोद्भवः प्रमाणं यस्य तत् तथा । वेद-विहितम् एव कर्मापूर्व-साधनं जानीहि । न त्व् अन्यत्-pëaï¬a-प्रतिपादितम् इत्य् अर्थः । ननु pëaï¬a-शास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतो वेद-प्रतिपादित एव धर्मो नान्य इत्य् अत आह ब्रह्म वेदाख्यम् अक्षर-समुद्भवम् अक्षरात् परमात्मनो निर्दोषात् पुरुष-निःश्वास-न्यायेनाबुद्धि-पूर्वं समुद्भव आविर्भावो यस्य तद्-अक्षर-समुद्भवम् । तथा चापौरुषेयत्वेन निरस्त-समस्त-दोषाशङ्कं वेद-वाक्यं प्रमिति-जनकम् इति भावः । तथा च श्रुतिः -- अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो ऽथाङ्गीरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याखानानि व्याख्यानान्य् अस्यैवैतानि निःश्वसितानि [BAU 2.4.10] इति । तस्मात् साक्षात् परमात्म-समुद्भवतया सर्व-गतं सर्व-प्रकाशकं नित्यम् अविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्ये ऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतः pëaï¬a-प्रतिपादितोपधर्म-परित्यागेन वेद-बोधित एव धर्मो ऽनुष्ठेय इत्य् अर्थः ॥15॥ विश्वनाथः : तस्य कर्मणो हेतुर् ब्रह्म वेदः । वेदोक्त-विधि-वाक्य-श्रवणाद् एव यज्ञं प्रति व्यापारोत्पत्तेस् तस्य वेदस्य हेतुर् अक्षरं ब्रह्म । ब्रह्मत एव वेदोत्पत्तेः । तथा च श्रुतिः - अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो |थाङ्गीरसः इति । तस्मात् सर्व-गतं ब्रह्म यज्ञे प्रतिष्ठितम् इति यज्ञेन ब्रह्मापि प्राप्यत इति भावः । अत्र यद्यपि कार्य-कारण-भावेनान्नाद्या ब्रह्म-पर्यन्ताः पदार्थो उक्तास् तद् अपि तेषु मध्ये यज्ञ एत विधेयत्वेन शास्त्रेणोच्यत इति । स एव प्रस्तुतः - अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति स्मृतेः ॥15॥ बलदेवः : तच् च ऋत्विग्-आदि-व्यापार-रूप-कर्म-ब्रह्मोद्भवं विद्धि । ब्रह्म-वेदस् तस्मात् तत् प्रवृत्तिं जानीहीत्य् अर्थः । तच् च वेद-रूपं ब्रह्म अक्षरात् परेशात् समुद्भवं प्रकटं विद्धि । अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो |थाङ्गीरसः इत्य् आदि-श्रवणात् । यस्मात् स्व-सृष्ट-प्रजोपजीवनाति-प्रियो यज्ञस् तस्मात् सर्व-गतं निखिल-व्यापकम् अपि ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं तेनैव तत् प्राप्यत इत्य् अर्थः ॥15॥ __________________________________________________________ BhG 3.16 एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥16॥ श्रीधरः : यस्माद् एवं परमेश्वरेणैव भूतानां पुरुषार्थ-सिद्धये कर्मादि-चक्रं प्रवर्तितं तस्मात् तद् अकुर्वतो वृथैव जीवितम् इत्य् आह एवम् इति । परमेश्वर-वाक्य-भूताद् वेदाख्याद् ब्रह्मणः पुरुषाणां कर्मणि प्रवृत्तिः । ततः कर्म-निष्पत्तिः । ततः पर्जन्यः । ततो ऽन्नम् । ततो भूतानि । भूतानां पुनस् तथैव कर्म-प्रवृत्तिर् इति । एवं प्रवर्तितं चक्रं यो नानुवर्तयति नानुतिष्ठति सो ऽघायुः । अघं पाप-रूपम् आयुर् यस्य सः । यत इन्द्रियैर् विषयेष्व् एवारमति, न तु ईश्वराराधनार्थे कर्मणि । अतो मोघं व्यर्थं स जीवति ॥16॥ मधुसूदनः : भवत्य् एवं ततः किं फलितम् इत्य् आह एवम् इति । परमेश्वरात् सर्वावभासक-नित्य-निर्दोष-वेदाविर्भावः । ततः कर्म-परिज्ञानं ततो ऽनुष्ठानाद् धर्मोत्पादः । ततः पर्जन्यस् ततो ऽन्नं ततो भूतानि पुनस् तथैव भूतानां कर्म-प्रवृत्तिर् इत्य् एवं परमेश्वरेण प्रवर्तितं चक्रं सर्व-जगन्-निर्वाहकं यो नानुवर्तयति नानुतिष्ठति सो ऽघायुः पाप-जीवनो मोघं व्यर्थम् एव जीवति हे पार्थ तस्य जीवनान् मरणम् एव वरं जन्मान्तरे धर्मानुष्ठान-सम्भवाद् इत्य् अर्थः । तथा च श्रुतिः - अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज् जुहोति यद् यजते तेन देवानां लोको ऽथ यद् अनुब्रूते तेन ऋषीणाम् अथ यत्-पितृभ्यो निपृणाति यत् प्रजाम् इच्छते तेन पितॄणाम् अथ यन् मनुष्यान् वासयते यद् एभ्यो ऽशनं ददाति तेन मनुष्याणाम् अथ यत् पशुभ्यस् तृणोदकं विन्दति तेन पशूनां यद् अस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः [BAU 1.4.16] इति । ब्रह्म-विदं व्यावर्तयति इन्द्रियाराम इति । यत इन्द्रियैर् विषयेष्व् आरमति अतः कर्माधिकारी संस् तद्-अकरणात् पापम् एवाचिन्वन् व्यर्थम् एव जीवतीत्य् अभिप्रायः ॥16॥ विश्वनाथः : एतद्-अनुष्ठाने प्रत्यवायम् आह एवम् इति । चक्रं पूर्व-पश्चाद्-भागेन प्रवर्तितम् । यज्ञान् पर्जन्यः । पर्जन्याद् अन्नम् । अन्नात् पुरुषः । पुरुषात् पुनर् यज्ञः । यज्ञात् पर्जन्य इत्य् एवं चक्रं यो नानुवर्तयति यज्ञानुष्ठानेन न परिवर्तयति, स अघायुः पाप-व्याप्तायुः । को नरके न मङ्क्ष्यतीति भावः ॥16॥ बलदेवः : यज्ञाकरणे दोषम् आहैवम् इति । परस्माद् ब्रह्मणो वेदाविर्भावस् तस्माद् ब्रह्म-प्रतिबोधकात् यज्ञस् ततः पर्जन्यस् ततो ऽन्नं ततो भूतानि पुनस् तथैव भूतानां कर्म-प्रवृत्तिर् इत्य् एवं निखिल-जगन्-निर्वाहकं परेशेन प्रजापतिना प्रवर्तितं चक्रं यो नानुवर्तयति स जनः परेश-विमुखो ऽघायुः पाप-जीवनो मोघं व्यर्थम् एव जीवति । हे पार्थ यद् असाव् इन्द्रियैर् विषयेष्व् एव रमते न तु पर-ब्रह्माभिमते यज्ञे तच्-छेषाशने च ॥16॥ __________________________________________________________ BhG 3.17 यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः आत्मन्य् एव च संतुष्टस् तस्य कार्यं न विद्यते ॥ 17 ॥ श्रीधरः : तद् एवं न कर्मणाम् आरम्भाद् इत्य्-आदिना अज्ञस्य अन्तः-करण-शुद्ध्य्-अर्थं कर्म-योगम् उक्त्वा ज्ञानिनः कर्मानुपयोगम् आह यस् त्व् इति द्वाभ्याम् । आत्मन्य् एव रतिः प्रीतिर् यस्य सः । ततश् चात्मन्य् एव तृप्तः स्वानन्दानुभवेन निर्वृतः । अतएव आत्मन्य् एव सन्तुष्टो भोगापेक्षा-रहितो यस् तस्य कर्तव्यं कर्म नास्तीति ॥17॥ ंअधुसूदनः: यस् त्व् इन्द्रियारामो न भवति परमार्थ-दर्शी स एवं जगच्-चक्र-प्रभृति-हेतु-भूतं कर्माननुतिष्ठन्न् अपि न प्रत्यवैति कृतकृत्यत्वाद् इत्य् आह द्वाभ्याम् यस् त्व् इति । इन्द्रियारामो हि स्रक्-चन्दन-वनितादिषु रतिम् अनुभवति मनोज्ञान्न-पानादिषु तृप्तिं पशु-पुत्र-हिरण्यादि-लाभेन रोगाद्य्-अभावेन च तुष्टिम् । उक्त-विषयाभावे रागिणाम् अरत्य्-अतृप्त्य्-अतुष्टि-दर्शनाद् रति-तृप्ति-तुष्ट्यौ मनो-वृत्ति-विशेषाः साक्षि-सिद्धाः । लब्ध-परमात्माननस् तु द्वैत-दर्शनाभावाद् अतिफल्गुत्वाच् च विषय-सुखं न कामयत इत्य् उक्तं यावान् अर्थ उदपाने इत्य् अत्र । अतो ऽनात्म-विषयक-रति-तृप्ति-तुष्ट्य्-अभावाद् आत्मानं परमानन्दम् अद्वयं साक्षात्कुर्वन्न् उपचाराद् एवम् उच्यते - आत्म-रतिर् आत्म-तृप्त आत्म-सन्तुष्ट इति । तथा च श्रुतिः - आत्म-krŬa आत्म-रतिः क्रियावान् एव ब्रह्म-विदां वरिष्ठः इति । आत्म-तृप्तश् चेति चकार एव-कारानुकर्षणार्थः । मानव इति यः कश्चिद् अपि मनुष्य एवम्भूतः स एव कृतकृत्यो न तु ब्राह्मणत्वादि-प्रकर्षेणेति कथयितुम् । आत्मन्य् एव च सन्तुष्ट इत्य् अत्र च-कारः समुच्चयार्थः । य एवम्भूतस्याधिकार-हेत्व्-अभावात् किम् अपि कार्यं वैदिकं लौकिकं वा न विद्यते ॥17॥ विश्वनाथः : तद् एवं निष्कामत्वासामर्थ्ये स-कामो ऽपि कर्म कुर्याद् एवेत्य् उक्तम् । यस् तु शुद्धान्तः-करणत्वात् ज्ञान-भूमिकाम् ÃrƬha÷ स तु नित्यं काम्यं च न करोतीत्य् आह यस् त्व् इति द्वाभ्याम् । आत्म-रतिर् आत्मारामो यत आत्म-तृप्तः आत्मानन्दानुभवेन निर्वृतः । न स्वात्मनि निर्वृतो बहिर्-विषय-भोगे ऽपि किञ्चिन् निर्वृतो भवतु । अत्र नैवेत्य् आहआत्मन्य् एव न तु बहिर्-विषय-भोगे तस्य कार्यं कर्तव्यत्वेन कर्म नास्ति ॥17॥ बलदेवः : यस् तु मद्-उक्तेन निष्काम-कर्मणा मद्-उपासनेन च विमृष्टे चित्त-दर्पणे सञ्जातेन धर्म-भूत-ज्ञानेनात्मानम् अदर्शत् तस्य न किञ्चित् कर्म कर्तव्यम् इत्य् आह यस् त्व् इति द्वाभ्याम् । आत्मन्य् अपहत-पाप्मत्वादि-guïëÂaka-विशिष्टे स्व-स्वरूपे अवलोकिते रतिर् यस्य सः । आत्मना स्व-प्रकाशानन्देनावलोकितेन तृप्तो न त्व् अन्न-पानादिना । आत्मन्य् एव च तादृशे सन्तुष्टो न तु नृत्य-गीतादौ । तस्यैवम्भूतस्य तद्-अवलोकानाय किञ्चित् कर्म कर्तव्यं न विद्यते सर्वदावलोकितात्म-स्वरूपत्वात् ॥17॥ __________________________________________________________ BhG 3.18 नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः ॥ 18 ॥ श्रीधरः : तत्र हेतुम् आह नैवेति । कृतेन कर्मणा तस्य अर्थः पुण्यं नैवास्ति । न चाकृतेन कश्चन को ऽपि प्रत्यवायो ऽस्ति । निरहङ्कारत्वेन विधि-निषेधातीतत्वात् । तथापि तस्मात् तद् एषां देवानां न प्रियं यद् एतन् मनुषा vidur iti Órtuer मोक्षे देव-कृत-विघ्न-सम्भवात् तत्-परिहारार्थं कर्मभिर् देवाः सेव्या इत्य् आशङ्क्योक्तं सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु कश्चिद् अर्थ-व्यपाश्रयः आश्रय एव व्यपाश्रयः । अर्थो मोक्ष आश्रयणीयो ऽस्य नास्तीत्य् अर्थः । विघ्नाभावस्य श्रुत्यैवोक्तत्वात् । तथा च श्रुतिः -- तस्य ह न देवाश् च नाभूत्या ईशते आत्मा ह्य् एषां स भवति इति श्रवणात् । हनेत्य् अव्ययम् अप्य्-अर्थे । देवा अपि तस्यात्म-तत्त्व-ज्ञस्य अभूत्यै ब्रह्म-भाव-प्रतिबन्धाय नेशते न शक्नुवन्तीति श्रुतेर् अर्थः । देव-कृतास् तु विघ्नाः सम्यग्-ज्ञानोत्पत्तेः प्राग् एव । यद् एतद् ब्रह्म मनुष्या विदुस् तद् एषां देवानां न प्रियम् इति ब्रह्म-ज्ञानस्यैव अप्रियत्वोक्त्या तत्रैव विघ्न-कर्तृत्वस्य सूचितत्वात् ॥18॥ मधुसूदनः : नन्व् आत्मविदो ऽपि अभ्युदयार्थं निःश्रेयसार्थं प्रत्यवाय-परिहारार्थं वा कर्म स्याद् इत्य् अत आह नैवेति । तस्यात्म-रतेः कृतेन कर्मणाभ्युदय-लक्षणो निःश्रेयस-लक्षणो वार्थं प्रयोजनं नैवास्ति तस्य स्वर्गाद्य्-अभ्युदयानर्थित्वात् । निःश्रेयसस्य च कर्मासाध्यत्वात् । तथा च श्रुतिः - परीक्ष्य लोकान् कर्म-चित्तान् ब्राह्मणो निर्वेदम् आयान् नास्त्य् अकृतः कृतेन इति । अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्य् अर्थः । ज्ञान-साध्यस्यापि व्यावृत्तिर् एव-कारेण सूचिता । आत्म-रूपस्य हि निःश्रेयस्य नित्य-प्राप्तस्याज्ञान-मात्रम् अप्राप्तिः । तच् च तत्त्व-ज्ञान-मात्रापनोद्यम् । तस्मिंस् तत्त्व-ज्ञानेनापनुन्ने तस्यात्म-विदो न किंचित् कर्म-साध्यं ज्ञान-साध्यं वा प्रयोजनम् अस्तीत्य् अर्थः । एवंभूतेनापि प्रत्यवाय-परिहारार्थं कर्माण्य् अनुष्ठेयान्य् एवेत्य् अत आह नाकृतेनेति । भावे निष्ठा । नित्य-कर्माकरणेनेह लोके गर्हितत्व-रूपः प्रत्यवाय-प्राप्ति-रूपो वा कश्चनार्थो नास्ति । सर्वत्रोपपत्तिम् आहोत्तरार्धेन । चो हेतौ । यस्माद् अस्यात्म-विदः सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु को ऽपि अर्थ-व्यपाश्रयः प्रयोजन-सम्बन्धो नास्ति । कंचिद् भूत-विशेषम् आश्रित्य को ऽपि क्रिया-साध्यो ऽर्थो नास्तीति वाक्यार्थः । अतो ऽस्य कृताकृते निष्प्रयोजनं नैव कृताकृते तपतः इति श्रुतेः । तस्य ह न देवाश् चनाभूत्या ईशत आत्मा ह्य् एषां न भवति इति श्रुतेर् देवा अपि तस्य मोक्षाभवनाय न समर्था इत्य् उक्तेर् न विघ्नाभावार्थम् अपि देवाराधन-रूप-कर्मानुष्ठानम् इत्य् अभिप्रायः । एतादृशो ब्रह्म-विद्-भूमिका-सप्तक-भेदेन निरूपितो वसिष्ठेन - ज्ञान-भूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता । विचारणा द्वितीया स्यात् तृतीया तनु-मानसा ॥ सत्त्वापत्तिश् चतुर्थी स्यात् ततो ऽसंसक्ति-नासिका । पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ इति । तत्र नित्यानित्य-वस्तु-विवेकादि-पुरःसरा फल-पर्यवसायिनी मोक्षेच्छा प्रथमा । ततो गुरुम् उपसृत्य वेदान्त-वाक्य-विचारः श्रवण-मननात्मको द्वितीया । ततो निदिध्यासनाभ्यासेन मनस एकाग्रतया सूक्ष्म-वस्तु-ग्रहण-योग्यत्वं तृतीया । एतद् भूमिका-त्रयं साधन-रूपं जाग्रद्-अवस्थोच्यते योगिभिः । भेदेन जगतो भानात् । तद् उक्तम् - भूमिका-त्रितयः त्व् एतद् राम जाग्रद् इति स्थितम् । यथावद् भेद-बुद्ध्येदं जगज् जाग्रति दृश्यते ॥ इति । ततो वेदान्त-वाक्यान् निर्विकल्पको ब्रह्मात्मैक्य-साक्षात्कारश् चतुर्थी भूमिका फल-रूपा सत्त्वापत्तिः स्वप्नावस्थोच्यते । सर्वस्यापि जगतो मिथ्यात्वेन स्फुरणात् । तद् उक्तम् - अद्वैते स्थैर्यम् आयाते द्वैते प्रशमम् आगते । पश्यन्ति स्वप्नवल् लोकं चतुर्थीं भूमिकाम् इताः ॥ इति । सो ऽयं चतुर्थ-भूमिं प्राप्तो योगी ब्रह्मविद् इत्य् उच्यते । पञ्चमी-षष्ठी-सप्तम्यस् तु भूमिका जीवन्मुक्तेर् एवावान्तर-भेदाः । तत्र सविकल्पक-समाध्य्-अभ्यासेन निरुद्धे मनसि या निर्विकल्पक-समाध्य्-अवस्था सासंसक्तिर् इति सुषुप्तिर् इति चोच्यते । ततः स्वयम् एव व्युत्थानात् । सो ऽयं योगी ब्रह्म-विद्-वरः । ततस् तद्-अभ्यास-परिपाकेण चिर-कालावस्थायिनी सा पदार्थाभावनीति gìha-सुषुप्तिर् इति चोच्यते । ततः स्वयम् अनुस्थितस्य योगिनः पर-प्रयत्नेनैव व्युत्थानात् । सो ऽयं ब्रह्मविद् वरीयान् । उक्तं हि - पञ्चमीं भूमिकाम् एत्य सुषुप्ति-पदनामिकाम् । षष्ठीं gìha-सुषुप्त्य्-आख्यां क्रमात् पतति भूमिकाम् ॥ इति । यस्यास् तु समाध्य्-अवस्थाया न स्वतो न वा परतो व्युत्थितो भवति सर्वथा भेद-दर्शनाभावात् । किन्तु सर्वदा तन्मय एव स्व-प्रयत्नम् अन्तरेणैव परमेश्वर-प्रेरित-प्राण-वायु-वशाद् अन्यैर् निर्वाह्यमाण-दैहिक-व्यवहारः परिपूर्ण-परमानन्द-घन एव सर्वतस् तिष्ठति । सा सप्तमी तुरीयावस्था । तां प्राप्तो ब्रह्मविद् वरिष्ठ इत्य् उच्यते । उक्तं हि - षष्ठ्यां भूमाम् असौ स्थित्वा सप्तमीं भूमिकाम् आप्नुयात् । किंचिद् एवैष सम्पन्नस् त्व् अथवैष न किंचन ॥ विदेह-मुक्तता तूक्ता सप्तमी योग-भूमिका । अगम्या वचसां शान्ता सा सीमा योग-भूमिषु ॥ इति । याम् अधिकृत्य श्रीमद्-भागवते स्मर्यते - देहं च नश्वरम् अवस्थितम् उत्थितं वा सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् । दैवाद् अपेतम् अथ दैव-वशाद् उपेतं वासो यथा परिकृतं मदिरा-मदान्धः ॥ देहो ऽपि दैव-वश-गः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं स-प्रपञ्चम् अधिरूठ-समाधि-योगः स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥[BhP 11.13.36-37] श्रुतिश् च - तद् यथा 'हिनिर्ल्व्ययनी वल्मीके मृता प्रत्यस्ता शयीतैवम् एवेदं शरीरं शेते ऽथायम् अशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एव इति । तत्रायं सङ्ग्रहः - चतुर्थी भूमिका ज्ञानं तिस्रः स्युः साधनं पुरा । जीवन्-मुक्तेर् अवस्थास्तु परास् तिस्रः प्रकीर्तिताः ॥ अत्र प्रथम-भूमि-त्रयम् ÃrƬho ऽज्ञो ऽपि न कर्माधिकारी किं पुनस् तत्त्व-ज्ञानी तद्-विशिष्टो जीवन्-मुक्तो वेत्य् अभिप्रायः ॥18॥ विश्वनाथ: कृतेनानुष्ठितेन कर्मणा नार्थो न फलम् । अकृतेन कञ्चन प्रतवायो ऽपि न, यस्माद् अस्य सर्व-भूतेषु ब्रह्माण्ड-स्थावरादिषु मध्ये कश्चिद् अप्य् अर्थाय स्व-प्रयोजनार्थं व्यपाश्रय आश्रयणीयो न भवति । पुराणादिषु व्यपाश्रय-शब्देन तथैवोच्यते, यथा - वासुदेवे भगवति भक्तिम् उद्वहतां नृणाम् । ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः ॥ [BhP 6.17.31] इति । तथा-यद्-उपाश्रयाश्रयाः शुद्ध्यन्ति [BhP 2.7.46] इति । संस्था-हेतुर् उपाश्रयः इत्य् आदाव् अप्य् अपेत्य् उपसर्गस्यानधिकार्थं दृष्टम् ॥18॥ बलदेवः : कृतेन तद्-अवलोकनायानुष्ठितेन कर्मणार्थः फलं नैवास्ति । अकृतेन तद्-अवलोकनासाधनेन कर्मणा कश्चनानर्थश् च तद्-अवलोकन-क्षति-लक्षण इह न भवति । स्वाभाविकात्मावलोकनात् । न त्व् ईदृशो ऽपि देव-कृताद् विघ्नाद् बिभ्यत् तत्-तोषाय तत्-पूजात्मकं कर्म कुर्यात् । श्रुतिश् च देवान् ज्ञान-द्विषः प्राह-तस्मात् तद् एषां देवानां न प्रियं यद् एतन् मनुषा विदुर् इति । तत्राह न चेति । अस्य लब्धात्मावलोकस्य विदुषः सर्व-भूतेषु देवेषु मानवेषु च मध्ये कश्चिद् अप्य् अर्थायात्म-रतिर् नैर्विघ्नाय व्यपाश्रयः कर्मभिः सेव्यो न भवति । ज्ञानोदयात् पूर्वम् एव देव-कृता विघ्नाः तेनात्म-रतौ सत्यां तु न तत्-कृतास् ते तत्-प्रभावेण सम्भवन्ति । तस्य ह न देवाश् च नाभूत्या ईशते आत्मा ह्य् एषां सम्भवति इति श्रवणात् । हनेत्य् अप्य्-अर्थे निपातः । देवा अपि तस्यात्मानुभविनो |भूत्यै आत्म-रति-क्षतये नेशते । हि यस्माद् एषां स आत्मा तद्वत् प्रेष्ठो भवतीत्य् अर्थः ॥18॥ __________________________________________________________ BhG 3.19 तस्माद् असक्तः सततं कार्यं कर्म समाचर असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥19॥ श्रीधरः :यस्माद् एवम्भूतस्य ज्ञानिन एव कर्मानुपयोगो नान्यस्य तस्मात् त्वं कर्म कुर्व् इत्य् आह तस्माद् इति । असक्तः फल-सङ्ग-रहितः सन् कार्यम् अवश्य-कर्तव्यतया विहितं नित्यं नैमित्तिकं कर्म सम्यग् आचर । हि यस्माद् असक्तः कर्माचरन् पुरुषः परं मोक्षं चित्त-शुद्धि-ज्ञान-द्वारा प्राप्नोति ॥19॥ मधुसूदनः : यस्मान् न त्वम् एवंभूतो ज्ञानी किन्तु कर्माधिकृत एव मुमुक्षुः । असक्तः फल-कामना-रहितः सततं सर्वदा न तु कदाचित् कार्यम् अवश्य-कर्तव्यं यावज्-जीवादि-श्रुति-चोदितं तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्य-नैमित्तिक-लक्षणं सम्यग् आचर यथा-शास्त्रं निर्वर्तय । असक्तो हि यस्माद् आचरन्न् ईश्वरार्थं कर्म कुर्वन् सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण परं मोक्षम् आप्नोति पूरुषः पुरुषः स एव सत्-पुरुषो नान्य इत्य् अभिप्रायः ॥19॥ विश्वनाथः : तस्मात् तव ज्ञान-भूमिकारोहणे नास्ति योग्यता । काम्य-कर्मणि तु सद्-विवेकवतस् तव नैवाधिकारः । तस्मात् निष्काम-कर्मैव कुर्व् इत्य् आह तस्माद् इति । कार्यम् अवश्य-कर्तव्यत्वेन विहितं परं मोक्षम् ॥19॥ बलदेवः : यस्माल् लब्धात्मावलोकनस्यैव कर्मानुपयोगस् तस्माद् एतादृक्त्वं कार्यं कर्तव्यत्वेन विहितं कर्म समाचर । असक्तः फलेच्छा-शून्यः सन् । परं देहादि-भिन्नम् आत्मानम् आप्नोत्य् अवलोकते याथात्म्येन ॥19॥ __________________________________________________________ BhG 3.20 कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥20॥ श्रीधरः : अत्र सदाचारं प्रमाणयति कर्मणैवेति । कर्मणैव शुद्ध-सत्त्वाः सन्तः संसिद्धिं सम्यग्-ज्ञानं प्राप्ता इत्य् अर्थः । यद्यपि त्वं सम्यग्-ज्ञानिनम् एवात्मानं मन्यसे, तथापि कर्माचरणं भद्रम् एवेत्य् आह लोक-सङ्ग्रहम् इत्य् आदि । लोकस्य सङ्ग्रहं स्व-धर्मे प्रवर्तनम् । मया कर्मणि कृते जनः सर्वो ऽपि करिष्यति । अन्यथा ज्ञानि-दृष्टान्तेनाज्ञो निज-धर्मं नित्यं कर्म त्यजन् पतेत् । इत्य् एवं लोक-रक्षणम् अपि तावत् प्रयोजनं संपश्यन् कथं कर्तुम् एवार्हसि । न त्यक्तुम् इत्य् अर्थः ॥20॥ मधुसूदनः : ननु विविदिषोर् अपि ज्ञान-निष्ठा-प्राप्त्य्-अर्थं श्रवण-मनन-निदिध्यासनानुष्ठानाय सर्व-कर्म-त्याग-लक्षणः संन्यासो विहितः । तथा च न केवलं ज्ञानिन एव कर्मानधिकारः किन्तु ज्ञानार्थिनो ऽपि विरक्तस्य । तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्य् एवेत्य् अर्जुनाशङ्कां क्षत्रियस्य संन्यासानधिकार-प्रतिपादनेनापनुदति भगवान् कर्मणैवेति । जनकादयो जनका-जात-शत्रु-प्रभृतयः श्रुति-स्मृति-प्रसिद्धाः क्षत्रिया विद्वांसो ऽपि कर्मणैव सह न तु कर्म-त्यागेन स संसिद्धिं श्रवणादि-साध्यां ज्ञान-निष्ठाम् आस्थिताः प्राप्ताः । हि यस्माद् एवं तस्मात् त्वम् अपि क्षत्रियो विविदिषुर् विद्वान् वा कर्म कर्तुम् अर्हसीत्य् अनुषङ्गः । ब्राह्मणः पुत्रैषणायाश् च वित्तषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति इति संन्यास-विधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् । स्वाराज्य-कामो राजा राज-सूयेन यजेत इत्य् अत्र क्षत्रियत्वावत् । चत्वार आश्रमा ब्राह्मणस्य त्रयो राजन् यस्य द्वौ वैश्यस्य इति च स्मृतेः । पुराणे ऽपि - मुखजानामयं धर्मो यद् विष्णोर् लिङ्ग-धारणम् । बाहु-जातोरु-जातानाम् नायं धर्मः प्रशस्यते ॥ इति क्षत्रिय-वैश्ययोः संन्यासाभाव उक्तः । तस्माद् युक्तम् एवोक्तं भगवता कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः । सर्वे राजाश्रिता धर्मा राजा धर्मस्य धारकः इत्य् आदि स्मृतेर् वर्णाश्रम-प्रवर्तकत्वेनापि क्षत्रियो ऽवश्यं कर्म कुर्याद् इत्य् आह लोकेति । लोकानां स्वे स्वे धर्मे प्रवर्तनम् उन्मार्गान् निवर्तनं च लोक-सङ्ग्रहस् तं पश्यन्न् अपि-शब्दाज् जनकादि-शिष्टाचारम् अपि पश्यन् कर्म कर्तुम् अर्हस्य् एवेत्य् अन्वयः । क्षत्रिय-जन्म-प्रापकेण कर्मणारब्ध-शरीरस् त्वं विद्वान् अपि जनकादिवत् प्रारब्ध-कर्म-फलेन लोक-सङ्ग्रहार्थं कर्म कर्तुं योग्यो भवसि न तु त्यक्तुं ब्राह्मण-जन्मालाभाद् इत्य् अभिप्रायः । एतादृश-भगवद्-अभिप्राय-विदा भगवता bhëya-कृता ब्राह्मणस्यैव संन्यासो नान्यस्येति निर्णीतम् । वार्तिक-कृता तु प्रौढि-वाद-मात्रेण क्षत्रिय-वैश्ययोर् अपि संन्यासो ऽस्तीत्य् उक्तम् इति द्रष्टव्यम् ॥20॥ विश्वनाथः : अत्र सदाचारं प्रमाणयति कर्मणेति । यदि वा त्वम् आत्मानं j¤Ãn¨dhikÃriïaæ मन्यसे, तद् अपि लोके शिक्षा ग्रहणार्थं कर्मैव कुर्व् इत्य् आह लोकेति ॥20॥ बलदेवः : सदाचारम् अत्र प्रमाणयति कर्मणैवेति । कर्मणैवोपायेन विशुद्ध-चित्ताः सन्तः संसिद्धिं स्वात्मावलोकन-लक्षणाम् आस्थिताः प्रापुः । कर्मणैवेति विशेषण-सम्बन्ध एव-कारस् तस्यायोगं व्यवच्छिन्नत्ति शङ्ख-पाण्डुर एवेतिवत् । तेन श्रवणादेर् न व्युदासः । कर्मणा यज्ञादिना सहैव श्रवणादिनेति केचित् । ननु सनिष्ठस्यात्मावलोकने कर्मानुष्ठानं नास्तीत्य् उक्तम् । मम परिनिष्ठितस्यावलोकित-स्व-परात्मनः कर्मोपदेशः कुत इति चेत् तत्राह लोकेति । सत्यं त्वम् ईदृश एव तथापि लोक-सङ्ग्रहाय कर्म कुर्व् इति अर्जुने मयि कर्म कुर्वाणे सर्व-लोकः कर्म करिष्यति । इतरथा मद्-दृष्टान्तेनाज्ञो ऽपि लोकः कर्म त्यजन् पतिष्यतीति लोक-संरक्षणं तत् फलम् ॥20॥ __________________________________________________________ BhG 3.21 यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥21॥ श्रीधरः : कर्म-करणे लोक-सङ्ग्रहो यथा स्यात् तद् आह यद् इति । इतरः प्राकृतो ऽपि जनस् तत् तद् एवाचरति । स श्रेष्ठो जनः कर्म-शास्त्रं तन्-निवृत्ति-शास्त्रं वा यत् प्रमाणं मन्यते, तद् एव लोको ऽप्य् अनुसरति ॥21॥ मधुसूदनः : ननु मया कर्मणि क्रियमाणे ऽपि लोकः किम् इति तत्-सङ्गृह्णीयाद् इत्य् आशङ्क्य श्रेष्ठाचारानुविधायित्वाद् इत्य् आह यद् यद् इति । श्रेष्ठः प्रधान-भूतो राजादिर् यद् यत् कर्माचरति शुभम् अशुभं वा तत् तद् एवाचरतीतरः प्राकृतस् तद्-अनुगतो जनः । न त्व् अन्यत् स्वातन्त्र्येणेत्य् अर्थः । ननु शास्त्रम् अवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयम् एव कुतो नाचरति लोक इत्य् आशङ्क्याचारवत् प्रतिपत्ताव् अपि श्रेष्ठानुसारिताम् इतरस्य दर्शयति स यद् इति । स श्रेष्ठो यल् लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तद् एव लोको ऽप्य् अनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिद् इत्य् अर्थः । तथा च प्रधान-भूतेन त्वया राज्ञा लोक-संरक्षणार्थं कर्म कर्तव्यम् एव प्रधानानुयायिनो जन-व्यवहारा भवन्तीति न्यायाद् इत्य् अभिप्रायः ॥21॥ विश्वनाथः : लोक-सङ्ग्रह-प्रकारम् एवाह यद् यद् इति ॥21॥ बलदेवः : लोक-सङ्ग्रह-प्रकारम् एवाह यद् यद् इति । श्रेष्ठो महत्तमो यत् कर्म यथाचरति तत् कर्म तथैवेतरः कनिष्ठो ऽप्य् आचरति । स श्रेस्ठस् तस्मिन् कर्मणि यच् छास्त्रं प्रमाणं कुरुते मन्यते लोकः कनिष्ठो ऽपि तद्-अनुयायी तद् एवानुवर्तते ऽनसरति । शास्त्रोपेतं श्रेष्ठाचरणं कल्याण-लिप्सुना कनिष्ठेनानुष्ठेयम् इत्य् अर्थः । इत्थं च तेजस्विनः श्रेष्ठस्य च यत् क्वचित् स्वैराचरणं तद्-व्यावृतम् । तस्य श्रेष्ठ-कृतत्वे ऽपि शास्त्रोपेतत्वाभावात् ॥21॥ __________________________________________________________ BhG 3.22 न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥22॥ श्रीधरः : अत्र चाहमेव दृष्टान्त इत्य् आह न म इति त्रिभिः । हे पार्थ ! मे कर्तव्यं नास्ति । यतस् त्रिष्व् अपि लोकेषु अनवाप्तम् अप्राप्तं सदावप्तव्यं प्राप्यं नास्ति । तथापि कर्मण्य् अहं वर्त एव कर्म करोम्य् एवेत्य् अर्थः ॥22॥ मधुसूदनः : अत्र चाहम् एव दृष्टान्त इत्य् आह न म इति त्रिभिः । हे पार्थ न मे मम त्रिष्व् अपि लोकेषु किम् अपि कर्तव्यं नास्ति । यतो ऽनवाप्तं फलं किंचिन् ममावाप्तव्यं नास्ति । तथापि वर्त एव कर्मण्य् अहं कर्म करोम्य् एवेत्य् अर्थः । पार्थेति सम्बोधयन् विशुद्ध-क्षत्रिय-वंशोद्भवस् त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्-समो ऽहम् इव वर्तितुम् अर्हसीति दर्शयति ॥22॥ विश्वनाथः : अत्राहम् एव दृष्टान्त इत्य् आह त्रिभिः ॥22॥ बलदेवः : श्रेष्ठः कर्म-फल-निरपेक्षो ऽपि लोक-सङ्ग्रहाय शास्त्रोदितानि कर्माण्य् आचरेद् इत्य् अर्थे स्वं दृष्टान्तम् आह न मे पार्थेति त्रिभिः । सर्वेशस्य सत्य-सङ्कल्पस्य सत्य-कामस्य मे कर्तव्यं नास्ति । फलार्थिना खलु कर्मानुष्ठेयम् । न च निखिल-फलाश्रयस्य स्वयं परम-फलात्मनो मे कर्मापेक्ष्यम् इत्य् अर्थः । एतद् दर्शयति त्रिष्व् इति । यतः सर्वेषु लोकेषु कर्मणा यत् फलम् अवाप्तव्यं तद्-अनवाप्तम् अलब्धं मम नास्ति सर्वं तन् मदीयम् एवेत्य् अर्थः । तथापि शास्त्रोक्तं कर्माहं करोम्य् एवेत्य् आह वर्त इति ॥22॥ __________________________________________________________ BhG 3.23 यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥23॥ श्रीधरः : अकरणे लोकस्य नाशं दर्शयति यदि ह्य् अहम् इति । जातु कदाचित् । अतन्द्रितो ऽनलसः सन् यदि कर्मणि न वर्तेय कर्म नानुतिष्ठेयम्, तर्हि ममैव वर्त्म मार्गं मनुष्या anuvartante anuverterann ity अर्थः ॥23॥ मधुसूदनः : लोक-सङ्ग्रहो ऽपि न ते कर्तव्यो विफलत्वाद् इत्य् आशङ्क्याह यदि ह्य् अहम् इति । यदि पुनर् अहम् अतन्द्रितो ऽनलसः सन् कर्मणि जातु कदाचिन् न वर्तेय नानुतिष्ठेयं कर्माणि तदा मम श्रेष्ठस्य सतो वर्त्म मार्गं हे पार्थ मनुष्याः कर्माधिकारिणः सन्तो ऽनुवर्तन्ते ऽनुवर्तेरन् सर्वशः सर्व-प्रकारैः ॥23॥ विश्वनाथः : अनुवर्तते ऽनुवर्तेरन्न् इत्य् अर्थः ॥23॥ बलदेवः : यदीति । अहं सर्वेश्वरः सिद्ध-सर्वार्थो ऽपि यदु-कुलावतीर्णो जातु कदाचित् तत्-कुलोचिते शास्त्रोक्ते कर्मणि न वर्तेय तन् न कुर्याम् अतन्द्रितः सावधानः सन् तर्हि मां दृष्टान्तं कृत्वा मनुष्याः श्रेष्ठस्य मम वर्त्म कुल-विहिताचार-त्याग-रूपम् अनुवर्तेरन् ततो भ्रंशेरन्न् इत्य् अर्थः ॥23॥ __________________________________________________________ BhG 3.24 उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् । संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥24॥ श्रीधरः : ततः किं ? अत आह उत्सीदेयुर् इति । उत्सीदेयुर् धर्म-लोपेन नश्येयुः । ततश् च यो वर्ण-सङ्करो भवेत् तस्याप्य् अहम् एव कर्ता स्यां भवेयम् । एवम् अहम् एव प्रजा उपहन्यां मलिनीकुर्याम् इति ॥24॥ मधुसूदनः : श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणाम् उचितम् एव अनुवर्तित्वे को दोष इत्य् अत आह उत्सीदेयुर् इति । अहम् ईश्वरश् चेद् यदि कर्म न कुर्यां तदा मद्-अनुवर्तिनां मन्व्-आदीनाम् अपि कर्मानुपपत्तेर् लोक-स्थिति-हेतोः कर्मणो लोपेनेमे सर्वे लोका उत्सीदेयुर् विनश्येयुः । ततश् च वर्ण-संकरस्य च कर्ताहम् एव स्याम् । तेन चेमाः सर्वाः प्रजा अहम् एवोपहन्यां धर्म-लोपेन विनाशयेयम् । कथं च प्रजानाम् अनुग्रहार्थं प्रवृत्त ईश्वरो ऽहं ताः सर्वा विनाशयेयम् इत्य् अभिप्रायः । यद् यद् आचरतीत्य् आदेर् अपरा योजना । न केवलं लोक-संग्रहं सम्पश्यन् कर्तुम् अर्हस्य् अपि तु श्रेष्ठाचारत्वाद् अपीत्य् आह यद् यद् इति । तथा च मम श्रेष्ठस्य यादृश एव आचारस् तादृश एव मद्-अनुवर्तिना त्वयानुष्ठेयो न स्वातन्त्र्येणान्य इत्य् अर्थः । कीदृशस् तवाचारो यो मयानुवर्तनीय इत्य् आकाङ्क्षायां न मे पार्थेत्य् आदिभिस् त्रिभिः श्लोकैस् तत्-प्रदर्शनम् इति ॥24॥ विश्वनाथः : उत्सीदेयुर् मां दृष्टान्तीकृत्य धर्मम् अकुर्वाणा भ्रंशेयुः । ततश् च वर्ण-सङ्करो भवेत् तस्याप्य् अहम् एव कर्ता स्याम् एवम् अहम् एव प्रजा हन्याम् । मलिनाः कुर्याम् ॥24॥ बलदेवः : ततः किं स्याद् इत्य् आह उत्सीदेयुर् इति । अहं सर्व-श्रेष्ठश् चेत् शास्त्रोक्तं कर्म न कुर्यां तर्हीमे लोका उत्सीदेयुर् विभ्रष्ट-मर्यादाः स्युः । तद्-विभ्रंशे सति यः सङ्करः स्यात् तस्याप्य् अहम् एव कर्ता स्याम् । एवं च प्रजापतिर् अहम् इमाः प्रजाः साङ्कर्य-दोषेणोपहन्यां मलिनाः कुर्याम् । तथा च - एष सेतुर् विधरण एषां लोकानाम् असंभेदाय इति श्रुत्या लोक-मर्यादा-विधारकत्वेन परिगीतस्य मे तन्-मर्यादा-भेदकत्वं स्याद् इति । एवं उपदिशतो ऽपि हरेर् यत् किंचित् स्व-भक्त-सुखेच्छोः स्वैराचरितं दृष्टं, तत् खलु विधायकेन तद्-वचसानुपेतत्वाद् ईश्वरीयत्वाच् चावरैर् नैवाचरणीयम् । यद् उक्तं श्रीमता शुकेन - ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्व-वचो-युक्तं बुद्धिमांस् तत् समाचरेत् ॥ नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः । विनश्यत्य् आचरन् मौढ्याद् यथारुद्रो |ब्धि-जं विषम् ॥ [BhP 10.33.31-2] इति ॥24॥ __________________________________________________________ BhG 3.25 सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत । कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-संग्रहम् ॥25॥ श्रीधरः : तस्माद् आत्मविदापि लोक-सङ्ग्रहार्थ तत्-कृपया कर्म कार्यम् एवेत्य् उपसंहरति सक्ता इति । कर्मणि सक्ता अभिनिविष्टाः सन्तो यथाज्ञाः कर्माणि कुर्वन्ति, असक्तः सन् विद्वान् अपि कुर्यात् लोक-संग्रहम् कर्तुम् इच्छुः ॥25॥ मधुसूदनः : ननु तवेश्वरस्य लोक-संग्रहार्थं कर्माणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान् न कापि क्षतिः । मम तु जीवस्य लोक-संग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवः स्याद् इत्य् अत आह सक्ता इति । सक्ताः कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्य् अभिनिविष्टा अविद्वांसो ऽज्ञा यथा कुर्वन्ति कर्म लोक-संग्रहं कर्तुम् इच्छुर् विद्वान् आत्मविद् अपि तथैव कुर्यात् । किन्तु असक्तः सन् कर्तृत्वाभिमानं फलाभिसन्धिं चाकुर्वन्न् इत्य् अर्थः । भारतेति भरत-वंशोद्भवत्वेनभा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्त-शास्त्रार्थ-बोध-योग्यो ऽसीति दर्शयति ॥25॥ विश्वनाथः : तस्मात् प्रतिष्ठितेन ज्ञानिनापि कर्म कर्तव्यम् इत्य् उपसंहरति सक्ता इति ॥25॥ बलदेवः : तस्मात् प्रतिष्ठिते ऽपि त्वं लोक-हिताय वेदोक्तं स्व-कर्म प्रकुर्व् इत्य् आशयेनाह सक्ता इति । अज्ञा यथा कर्मणि सक्ताः फल-लिप्सयाभिनिविष्टास् तत कुर्वन्त्य् एवं विद्वान् अपि कुर्यात् । किन्त्व् असक्तः फल-लिप्सा-शून्यः सन् । स्फुटम् अन्यत् ॥25॥ __________________________________________________________ BhG 3.26 न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥26॥ श्रीधरः : ननु कृपया तत्त्व-ज्ञानम् एवोपदेष्टुं युक्तम् । नेत्य् आह न बुद्धि-भेदम् इति अज्ञानाम् अतएव कर्म-सङ्गिनां कर्मासक्तानाम् अकर्तात्मेओपदेशेन बुद्धेर् भेदम् अन्यथात्वं न जनयेत् । कर्मणः सकाशाद् बुद्धि-विचालनं न कुर्यात् । अपि तु जोषयेत् सेवयेत् । अज्ञान् कर्माणि कारयेद् इत्य् अर्थः । कथम् ? युक्तो ऽवहितो भूत्वा स्वयम् आचरन् सन् । बुद्धि-विचालने कृते सति कर्मसु श्रद्धा-निवृत्तेर् ज्ञानस्य चानुत्पत्तेस् तेसाम् उभय-भ्रंशः स्याद् इति भावः ॥26॥ मधुसूदनः : ननु कर्मानुष्ठानेनैव लोक-संग्रहः कर्तव्यो न तु तत्त्व-ज्ञानोपदेशेनेति को हेतुर् अत आह न बुद्धीति । अज्ञानाम् अविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्म-सङ्गिनां कर्मण्य् अभिनिविष्टानां या बुद्धिर् अहम् एतत् कर्म करिष्य एतत्-फलं च भोक्ष्य इति तस्या भेदं विचालनम् अकर्त्रात्मोपदेशेन न कुर्यात् । किन्तु युक्तो ऽवहितः सन् विद्वान् लोक-संग्रहं चिकीर्षुर् अविद्वद्-अधिकारिकाणि सर्व-कर्मणि समाचरंस् तेषां श्रद्धाम् उत्पाद्य जोषयेत् प्रीत्या सेवयेत् । अनधिकारिणाम् उपदेशेन बुद्धि-विचालने कृते कर्मसु श्रद्धा-निवृत्तिर् ज्ञानस्य चानुत्पत्तेर् उभय-भ्रष्टत्वं स्यात् । तथा चोक्तं- अज्ञस्यार्ध-प्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महा-निरय-जालेषु स तेन विनियोजितः ॥ इति ॥26॥ विश्वनाथः : अलं कर्म-जडिम्ना । त्वं कर्म-सन्न्यासं कृत्वा ज्ञानाभ्यासेनाहम् इव कृतार्थीभवैति बुद्धि-भेदं न जनयेत् कर्म-सङ्गिनं अशुद्धान्तःकरणत्वेन कर्मस्व् एवासक्तिमताम् । किन्तु त्वं कृतार्थीभविष्यन् निष्काम-कर्मैव क्रु इति कर्माण्य् एव योजयेत् कारयेत् । अत्र कर्माणि समाचरन् स्वयम् एव दृष्टान्तीभवेत् । ननु, स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि । न राति रोगिणो ऽपथ्यं vächato ऽपि भिषक्तमः ॥ [BhP 6.9.5] इत्य् अजित-वाक्येनैतद् विरुध्यते । सत्यम् । तत् खलु भक्त्य्-उपदेष्टृक-विषयम् इदं तु ज्ञानोपदेष्टृक-विषयम् इत्य् अविरोधः । ज्ञानस्यान्तःकरण-शुद्ध्य्-अधीनत्वात् । तच् छुद्धेस् तु निष्काम-कर्माधीनत्वात्, भक्तेस् तु स्वतः प्राबल्याद् अन्तःकरण-शुद्धि-पर्यन्तानपेक्षत्वात् । यदि भक्तौ श्रद्धाम् उत्पादयितुं शक्नुयात्, तदा कर्मिणां बुद्धि-भेदम् अपि जनयेत्, भक्तौ श्रद्धावतां कर्मानधिकारात् - तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [BhP 11.20.9] इति । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु सत्तमः [BhP 11.11.32]इति, सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [GÅtà 18.66] इति, त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वो |थ पतेत् ततो यदि [BhP 1.5.17] इत्य्-आदि-वचनेभ्य इति विवेचनीयम् ॥26॥ बलदेवः : किं च लोक-हितेच्छुर् ज्ञानी सावहितः स्याद् इत्य् आह न बुद्धीति । विद्वान् परिनिष्ठितो ऽपि कर्म-सङ्गिनां कर्म-श्रद्धा-jìya-भाजाम् अज्ञानां बुद्धि-भेदं न जनयेत् । किं कर्मब् हिर् अहम् इव ज्ञानेनैव कृतार्थो भवेति कर्म-निष्ठातस् तद्-बुद्धिं नापनयेद् इत्य् अर्थः । किन्तु स्वयं कर्मसु युक्तः सावधानस् तानि सम्यक् सर्वाङ्गोपसंहारेणाचरन् सर्वाणि विहितानि कर्माणि योषयेत् प्रीत्या सेवयेत् अज्ञान् कर्माणि कारयेद् इत्य् अर्थः । बुद्धि-भेदे सति कर्मसु श्रद्धा-निवृत्ते ज्ञानस्य चानुदयाद् उभय-विभ्रष्टास् ते स्युर् इति भावः । स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि । न राति रोगिणो ऽपथ्यं vächato ऽपि भिषक्तमः ॥ [BhP 6.9.5] इत्य् अजितोक्तिस् तु कर्म-सङ्गीतर-परतया नेया ॥26॥ __________________________________________________________ BhG 3.27 प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-vimƬhÃtmà कर्ताहम् इति मन्यते ॥27॥ श्रीधरः : ननु विदुषो ऽपि चेत् कर्म कर्तव्यं तर्हि विद्वद्-अविदुषोः को विशेषः ? इत्य् आशङ्क्योभयोर् विशेषं दर्शयति प्रकृतेर् इति द्वाभ्याम् । प्रकृतेर् गुणैः प्रकृति-कार्यैर् इन्द्रियैः सर्व-प्रकारेण क्रियमाणानि कर्माणि । तान्य् अहम् एव कर्ता करोमीति मन्यते । अत्र हेतुः - अहंकारेण इन्द्रियादिष्व् आत्माध्यासेन vimƬha-बुद्धिः सन् ॥27॥ मधुसूदनः : विद्वद्-अविदुषोः कर्मानुष्ष्ठान-साम्ये ऽपि कर्तृत्वाभिमान-तद्-अभावाभ्यां विशेषं दर्शयन् सक्ताः कर्मणीति-श्लोकार्थं विवृणोति द्वाभ्यां प्रकृतेर् इति । प्रकृतिर् माया सत्त्व-रजस्-तमो-गुण-मयी मिथ्या-ज्ञानात्मिका पारमेश्वरी शक्तिः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं इति श्रुतेः । तस्याः प्रकृतेर् गुणैर् विकारैः कार्य-कारण-रूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्व-प्रकारैर् अहङ्कारेण कार्य-कारण-संघातात्म-प्रत्ययेन vimƬha÷ स्वरूप-विवेकासमर्थ आत्मान्तःकरणं यस्य सो ऽहङ्कार-vimƬhÃtmÃnÃtmany आत्माभिमानी तानि कर्माणि कर्ताहम् इति करोम्य् अहम् इति मन्यते कर्तृत्वाध्यासेन । कर्ताहम् इति तृन्-प्रत्ययः । तेन न लोकाव्यय-निष्ठा-खल्-अर्थ-तृणाम् [PÃï 2.3.69] इति षष्ठी-प्रतिषेधः ॥27॥ विश्वनाथः : ननु यदि विद्वान् अपि कर्म कुर्यात्, तर्हि विद्वद्-अविदुषोः को विशेषः ? इत्य् आशङ्क्य तयोर् विशेषं दर्शयति प्रकृतेर् इति द्वाभ्याम् । प्रकृतेर् गुणैः कार्यैर् इन्द्रियैः सर्वशः सर्व-प्रकारेण क्रियमाणानि यानि कर्माणि तान्य् अहम् एव कर्ता करोमीत्य् अविद्वान् मन्यते ॥27॥ बलदेवः : कर्मित्व-साम्ये ऽपि विज्ञाज्ञयोर् विशेषम् आह प्रकृतेर् इति द्वाभ्याम् । अहंकार-vimƬhÃtmà जनो ऽहं कर्माणि कर्तेति मन्यते । न लोकाव्यय-निष्ठा इति सूत्रात् षष्ठी-निषेधः । कर्माणि लौकिकानि वैदिकानि च । तानि कीदृशानीत्य् आह प्रकृतेर् ईश-मायाया गुणैस् तत्-कार्यैर् शरीरेन्द्रिय-प्राणैर् ईश्वर-प्रवर्तितैः क्रियमाणानीति । इदम् एव वेदितव्यम् - उपक्रम-विनिर्णयात् संविद्-वपुर्-जीवात्मास्मद्-अर्थः कर्ता चानादि-काल-विषय-भोग-वासनाक्रान्तस् तद्-भोगार्थिकां स्व-सन्निहितां प्रकृतिम् आश्लिष्टस् तत्-कार्येणाहङ्कारेण vimƬhÃtmà तादृश-स्व-विज्ञान-शून्यः शरीराद्य्-अहं-भाववान् प्राकृतैः शरीरादिभिर् ईशेन च सिद्धानि कर्माणि मयैवैकेन कृतानीति मन्यते । कर्तुर् आत्मनो यत् कर्तृत्वं तत् किल देहादिभिस् त्रिभिः परमात्मना च सर्व-प्रवर्तकेन च सिद्ध्यति । न त्व् एकेन जीवेनैव । तच् च मयैव सिद्ध्यतीति जीवो यन् मन्यते तद् अहङ्कार-विमौढ्याद् एव - अधिष्ठानं तथा कर्था [GÅtà 18.14] इत्य् आदिकाच् चरमाध्याय-वाक्य-त्रयात् । कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते [GÅtà 13.18] इत्य् अत्र शरीरेन्द्रियादि-कर्तृत्वं प्रकृतेर् इति यद् वर्णयिष्यते, तत्रापि केवलायास् तस्यास् तन् न शक्यं मन्तुम् । पुरुष-संसर्गेणैव तत्-प्रवृत्तेर् अङ्गीकारात् । ततश् च पुरुषस्य कर्तृत्वम् अवर्जनीयम् इति व्याख्यास्यते ॥27॥ __________________________________________________________ BhG 3.28 तत्त्ववित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥28॥ श्रीधरः : विद्वांस् तु न तथा मन्यते इत्य् आह तत्त्वविद् इति । नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागः । न मे कर्माणीति कर्मभ्यो ऽप्य् आत्मनो विभागः । तयोर् गुण-कर्म-विभागयोर् यस् तत्त्वं वेत्ति स तु न कर्तृत्वाभिनिवेशं न करोति । तत्र हेतुः - गुणा इति । गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहम् इति मत्वा ॥28॥ मधुसूदनः : विद्वांस् तु तथा न मन्यत इत्य् आह तत्त्वविद् इति । तत्त्वं याथात्म्यं वेत्तीति तत्त्ववित् । तु-शब्देन तस्याज्ञाद् वैशिष्ट्यम् आह । कस्य तत्त्वम् इत्य् अत आह गुण-कर्म-विभागयोः । गुणा देहेन्द्रियान्तः-करणान्य् अहङ्कारास्पदानि कर्माणि च तेषां व्यापार-भूतानि मम-कारास्पदानीति गुण-कर्मेति द्वन्द्वैकवद् भावः । विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग् भवतीति विभागः स्व-प्रकाश-ज्ञान-रूपो ऽसङ्ग आत्मा । गुण-कर्म च विभागश् चेति द्वन्द्वः । तयोर् गुण-कर्म-विभागयोर् भास्य-भासकयोर् जड-चैतन्ययोर् विकारि-निर्विकारयोस् तत्त्वं याथात्म्यं यो वेत्ति स गुणाः करणात्मका गुणेषु विषयेषु प्रवर्तन्ते विकारित्वान् न तु निर्विकार आत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशम् अतत्त्वविद् इव न करोति । हे महाबाहो ! इति सम्बोधयन् सामुद्रिकोक्त-सत्-पुरुष-लक्षण-योगित्वान् न पृथग्-जन-साधारण्येन त्वम् अविवेकी भवितुम् अर्हसीति सूचयति । गुण-विभागस्य कर्म-विभागस्य च तत्त्वविद् इति वा । अस्मिन् पक्षे गुण-कर्मणोर् इत्य् एतावतैव निर्वाहे विभाग-पदस्य प्रयोजनं चिन्त्यम् ॥28॥ विश्वनाथः : गुण-कर्मणोर् यौ विभागौ तयोस् तत्त्वं वेत्तीति सः । तत्र गुण-विभागः सत्त्व-रजस्-तमांसि । कर्म-विभागः सत्त्वादि-कार्य-भेदा देवतेन्द्रिय-विषयाः । तयोस् तत्त्वं स्वरूपं । तज्-ज्ञस् तु तत्त्व-वित् । गुणा देवताः प्रयोज्यानीन्द्रियाणि चक्षुर्-आदीनि गुणेषु रूपादिषु विषयेषु वर्तन्ते । अहं तु न गुणः, नापि गुण-कार्यः को ऽपि, नापि गुणेषु गुण-कार्येषु तेषु मे को ऽपि सम्बन्ध इति मत्वा विद्वांस् तु न सज्जते ॥28॥ बलदेवः : विज्ञस् तु न तथेत्य् आह तत्त्व-वित् त्व् इति । गुण-विभागस्य कर्म-विभागस्य च तत्त्व-वित् । गुणेभ्य इन्द्रियेभ्यः कर्मभ्यश् च तत्-कृतेभ्यो यः स्वयस विभागो भेदस् तस्य तत्त्वं स्वरूपं तत्-तद्-वैधर्म्य-पर्यालोचनया यो नाहं गुण-कर्म-वपुः इति वेत्तीत्य् अर्थः । स हि गुणा इन्द्रियाणि गुणेषु शब्दादिषु विषयेषु तत्-तद्-देवता-प्रेरितानि प्रवर्तन्ते तान् प्रकाशयन्ति । अहं त्व् असङ्ग-विज्ञानानन्दत्वात् तद्-भिन्नो, न तेषु ताद्रूप्येण वर्ते, न तान् प्रकाशयामीति मत्वा तेषु न सज्जन्ते । किन्त्व् आत्मन्य् एव सज्जते । अत्रापि मत्वेत्य् अनेन कर्तृत्वं जीवस्योक्तं बोध्यम् ॥28॥ __________________________________________________________ BhG 3.29 प्रकृतेर् गुण-saæmƬhÃ÷ सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥29॥ श्रीधरः : न बुद्धि-भेदम् इत्य् उपसंहरति प्रकृतेर् इति । ये प्रकृतेर् गुणैः सत्त्वादिभिः saæmƬhÃ÷ सन्तः गुणेष्व् इन्द्रियेषु तत्-कर्मसु च सज्जन्ते । तान् अकृत्स्न-विदो मन्दान् मन्द-मतीन् कृत्स्न-वित् सर्वज्ञो न विचालयेत् ॥29॥ मधुसूदनः : तद् एवं विद्वद्-अविदुषोः कर्मानुष्ठान-साम्येन विद्वान् अविदुषो बुद्धि-भेदं न कुर्याद् इत्य् उक्तम् उपसंहरति । प्रकृतेः पूर्वोक्ताया मायाया गुणैः कार्यतया धर्मैर् देहादिभिर् विकारैः सम्यङ् mƬhÃ÷ स्वरूपास्फुरणेन तान् एवात्मत्वेन मन्यमानास् तेषाम् एव गुणानां देहेन्द्रियान्तः-करणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कुर्मस् तत्-फलायेति दृढतराम् आत्मीय-बुद्धिं कुर्वन्ति ये तान् कर्म-सङ्गिनो ऽकृत्स्न-विदो ऽनात्माभिमानिनो मद्नान् अशुद्ध-चित्तत्वेन j¤¨नाधिकारम् अप्राप्तान् कृत्स्न-वित् परिपूर्णात्मवित् स्वयं न विचालयेत् कर्म-श्रद्धातो न प्रच्यावयेद् इत्य् अर्थः । ये त्व् अमन्दाः शुद्धान्तः-करणास् ते स्वयम् एव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्य् अभिप्रायः । कृत्स्नाकृत्स्न-शब्दाव् आत्मानात्म-परतया श्रुत्य्-अर्थानुसारेण वार्तिक-कृद्भिर् व्याख्यातौ - सद् एवेत्य् आदि-वाक्येभ्यः कृत्स्नं वस्तु यतो ऽद्वयम् । सम्भवस् तद्-विरुद्धस्य कुतो ऽकृत्स्नस्य वस्तुनः ॥ यस्मिन् दृष्टे ऽप्य् अदृष्टो ऽर्थः स तद् अन्यश् च शिष्यते । तथादृष्टे ऽपि दृष्टः स्याद् अकृत्स्नस् तादृग् उच्यते ॥ इति । अनात्मनः सावयवत्वाद् अनेक-धर्मवत्ताच् च केनचिद् धर्मेण केनचिद् अवयवेन वा विशिष्टे तस्मिन्न् एकस्मिन् घटादौ ज्ञाते ऽपि धर्मान्तरेण अवयवान्तरेण वा विशिष्टः स एवाज्ञातो ऽवशिष्यते । तद् अन्यश् च पटादिर् अज्ञातो ' वशिष्यत एव । तथा तस्मिन् घटादाव् अज्ञाते ऽपि पटादिर् ज्ञातः स्याद् इति तज्-ज्ञाने ऽपि तस्यान्यस्य चाज्ञानात् तद्-अज्ञाने ‘प्य् अन्य-ज्ञानाच् च सो ऽकृत्स्न उच्यते । कृत्स्नस् त्व् अद्वय आत्मैव तज्-ज्ञाने कस्यचिद् अवशेषस्याभावाद् इति श्लोक-द्वयार्थः ॥29॥ विश्वनाथः : ननु यदि जीवा गुणेभ्यो गुण-कार्येभ्यश् च पृथग्-भूतास् तद्-असम्बन्धास् तर्हि कथं ते विषयेषु सज्जन्तो दृश्यन्ते ? तत्राह प्रकृतेर् गुण-saæmƬhÃs तद्-आवेशात् प्राप्त-संमोहा यथा भूताविष्टो मनुष्य आत्मानं भूतम् एव मन्यते, तथैव प्रकृति-गुणाविष्टा जीवाः स्वान् गुणान् एव मन्यन्ते । ततो गुण-कर्मसु गुण-कार्येषु विषयेषु सज्जन्ते । तान् अकृत्स्न-विदो मन्द-मतीन् कृत्स्न-वित् सर्वज्ञो न विचालयेत् । त्वं गुणेभ्यः पृथग्-भूतो जीवो न तु गुणः इति विचारं प्रापयितुं न यतते, किन्तु गुणावेश-निवर्तकं निष्काम-कर्मैव कारयेत् । न हि भूताविष्टो मनुष्यः न त्वं भूतः किन्तु मनुष्य एव इति शत-कृत्वे ऽप्य् उपदेशेन न स्वास्थ्यम् आपद्यते, किन्तु तन्-निवर्तकौषुध-मणि-मन्त्रादि-प्रयोगेनैवेति भावः ॥29॥ बलदेवः : न बुद्धि-भेदं जनयेद् इत्य् एतद् उपसंहरति प्रकृतेर् इति । प्रकृतेर् गुणेन तत्-कार्येणाहङ्कारेण mƬhà भूतावेश-न्यायेन देहादिकम् एवात्मानं मन्यमाना जना गुणानां देहेन्द्रियाणां कर्मसु व्यापारेषु सज्जन्ते । तान् अकृत्स्न-विदो ऽल्प-ज्ञान् मन्दान् आत्म-तत्त्व-ग्रहणालसान् कृत्स्न-वित् पूर्णात्म-ज्ञानो न विचालयेत् गुण-कर्मान्यो विशुद्ध-चैतन्यानन्दस् त्वम् इति तत्त्वं ग्राहयितुं नेच्छेत्, किन्तु तद्-रुचिम् अनुसृत्य वैदिक-कर्माणि श्रेण्याक्रमाद् आत्म-तत्त्व-प्रवणं चिकीर्सेद् इति भावः ॥29॥ __________________________________________________________ BhG 3.30 मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥30॥ श्रीधरः : तद् एवं तत्त्व-विदो ऽपि कर्म कर्तव्यम् । त्वं तु नाद्यापि तत्त्ववित् । अतः कर्मैव कुर्व् इत्य् आह मयीति । सर्वाणि कर्माणि मयि संन्यस्य समर्प्य । अध्यात्म-चेतसा अन्तर्याम्य्-अधीनो ऽहं कर्म करोमीति दृष्ट्या । निराशी निष्कामः । अतएव मत्-फल-साधनं मद्-अर्थम् इदं कर्मेत्य् एवं ममता-शून्यश् च भूत्वा । विगत-ज्वरस् त्यक्त-शोकश् च भूत्वा ॥30॥ मधुसूदनः : एवं कर्मानुष्ठान-साम्ये ऽप्य् अज्ञ-विज्ञेयोः कर्तृत्वाभिनिवेश-तद्-अभावाभ्यां विशेष उक्तः । इदानीम् अज्ञस्यापि मुमुक्षोर् अमुमुक्ष्व्-अपेक्षया भगवद्-अर्पणं फलाभिसन्ध्य्-अभावं च विशेषं वदन्न् अज्ञतयार्जुनस्य कर्माधिकारं द्रढयति मयीति । मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्व-नियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्व-प्रकाराणि अध्यात्म-चेतसाहं कर्तान्तर्याम्य्-अधीनस् तस्मा एवेश्वराय राज्ञ इव भृत्यः कर्माणि करोमीत्य् अनया बुद्ध्या संन्यस्य समर्प्य निराशीर् निष्कामो निर्ममो देह-पुत्र-भ्रात्रादिषु स्वीयेषु ममता-शून्यो विगत-ज्वरः । सन्ताप-हेतुत्वाच् छोक एव ज्वर-शब्देनोक्तः । ऐहिक-पारत्रिक-दुर्यशो-नरक-पातादि-निमित्त-शोक-रहितश् च भूत्वा त्वं मुमुक्षुर् युध्यस्व विहितानि कर्माणि कुर्व् इत्य् अभिप्रायः । अत्र भगवद्-अर्पणं निष्कामत्वं च सर्व-कर्म-साधारणं मुमुक्षोः । निर्ममत्वं त्यक्त-शोकत्वं च युद्ध-मात्रे प्रकृत इति द्रष्टव्यम् अन्यत्र ममताशोकयोर् अप्रसक्तत्वात् ॥30॥ विश्वनाथः : तस्मात् त्वं मय्य् अध्यात्म-चेतसात्मनीत्य् अर्थः । एवम् अध्यात्मम् अव्ययीभाव-समासात् । ततश् च आत्मनि यच् चेतस् तद्-अध्यात्म-चेतस् तेनात्म-निष्ठेनैव चेतसा, न तु विषय-निष्ठेनेत्य् अर्थः । मयि कर्माणि संन्यस्य समर्प्य निराशीर् निष्कामो निर्ममः सर्वत्र ममता-शून्यो युध्यस्व ॥30॥ बलदेवः : मयीति । यस्माद् एवं तस्मात् परिनिष्ठितस् त्वम् अध्यात्म-चेतः स्वात्म-तत्त्व-विषयक-ज्ञानेन सर्वाणि कर्माणि राज्ञि भृत्य इव मयि परेशे संन्यस्य समर्पयित्वा युध्यस्व । कर्तृत्वाभिनिवेश-शून्यः । यथा राज-तन्त्रो भृत्यस् तद्-आज्ञया कर्माणि करोति, तथा मत्-तन्त्रस् त्वं मद्-आज्ञया तानि कुरु लोकान् संजिघृक्षुः । आत्मनि यच् चेतस् तद् अध्यात्म-चेतस् तेन । विभक्त्य्-अर्थे ऽव्ययीभावः । निराशीः स्वाम्य्-आज्ञया करोमीति तत्-फलेच्छा-शून्यः । अतएव मत्-फल-साधनानि मद्-अर्थम् अमूनि कर्माणीत्य् एवं ममत्व-वर्ज्जितः । विगत-ज्वरस् त्यक्त-बन्धु-वध-निमित्तक-सन्तापश् च भूत्वेति । अर्जुनस्य क्षत्रियत्वाद् युध्यस्वेत्य् उक्तम् । स्वाश्रम-विहितानि कर्माणि मुमुक्षुभिः कार्याणीति वाक्यार्थः ॥30॥ __________________________________________________________ BhG 3.31 ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥31॥ श्रीधरः : एवं कर्मानुष्ठाने गुणम् आह ये म इति । मद्-वाक्ये श्रद्धावन्तो |नसूयन्तो दुःखात्मके कर्मणि प्रवर्तयतीति दोष-दृष्टिम् अकुर्वन्तश् च मे मदीयम् इदं मतम् अनुतिष्ठन्ति ते ऽपि शनैः कर्म कुर्वाणाः सम्यग् ज्ञानिवत् कर्मभिर् मुच्यन्ते ॥31॥ मधुसूदनः : फलाभिसन्धि-राहित्येन भगवद्-अर्पण-बुद्ध्या भगवद्-अर्पण-बुद्ध्या विहित-कर्मानुष्ठानं सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण मुक्ति-फलम् इत्य् आह ये म इति । इदं फलाभिसन्धि-राहित्येन विहित-कर्माचरण-रूपं मम मतम् नित्यम् नित्य-वेद-बोधितत्वेनानादि-परम्परा-गतम् आवश्यकम् इति वा सर्वदेति वा । मानवाः मनुष्या ये केचिन् मनुष्याधिकारित्वात् कर्मणां श्रद्धावन्तः शास्त्राचार्योपदिष्टे ऽर्थे ऽननुभूते ऽप्य् एवम् एवैतद् इति विश्वासः श्रद्धा तद्वन्तः । अनसूयन्तो गुणेषु दोषाविष्करणम् असूया । सा च दुःखात्मके कर्मणि मां प्रवर्तयन्न् अकारुणिको ऽयम् इत्य् एवंरूपा प्रकृते प्रसक्ता ताम् असूयां मयि गुरौ वासुदेवे सर्व-सुहृद्य् अकुर्वन्तो ये ऽनुतिष्ठन्ति ते ऽपि सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण सम्यग्-ज्ञानिवन् त्मुच्यन्ते कर्मभिर् धर्माधर्माख्यैः ॥31॥ विश्वनाथः : स्व-कृतोपदेशे प्रवर्तयितुम् आह ये म इति ॥31॥ बलदेवः : श्रुति-रहस्ये स्वमते ऽनुवर्तिनां फलं वदन् तस्य श्रैष्ठ्यं व्यञ्जयति ये म इति । नित्यं सर्वदा श्रुति-बोधितत्वेनानादि-प्राप्तं वा । श्रद्धावन्तो दृढ-विश्वस्ताः । अनसूयन्तो मोचकत्व-गुणवति तस्मिन् किम् अमुना श्रम-बहुलेन निष्फलेन कर्मणेत्य् एवं दोषारोप-शून्याः । ते ऽपीत्य् अपिर् अवधारणे । यद् वा, ये ममेदं मतम् अनुतिष्ठन्ति ये चानुष्ठातुम् अशक्नुवन्तो ऽपि तत्र श्रद्धालवः, ये च श्रद्धालवो ऽपि तन् नासूयन्ते ते ऽपीत्य् अर्थः । साम्प्रतानुष्ठानाभावे ऽपि तस्मिन् श्रद्धयानसूयया च क्षीण-दोषास् ते किंचित् प्रान्ते तद् अनुष्ठाय मुच्यन्ते इति भावः ॥31॥ __________________________________________________________ BhG 3.32 ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-vimƬhÃæs तान् विद्धि नष्टान् अचेतसः ॥32॥ श्रीधरः : विपक्षे दोषम् आह ये त्व् एतद् इति । ये तु नानुतिष्ठन्ति तान् अचेतसो विवेक-शून्यान् अतएव सर्वस्मिन् कर्मणि ब्रह्म-विषये च यज् ज्ञानं तत्र vimƬhÃn नष्टान् विद्धि ॥32॥ मधुसूदनः : एवम् अन्वये गुणम् उक्त्वा व्यतिरेके दोषम् आह ये त्व् इति । तु-शब्दः श्रद्दावद्-वैधर्य्म्यम् अश्रद्धां सूचयति । तेन ये नास्तिक्याद् अश्रद्दधाना अभ्यसूयन्तो दोषम् उद्भावयन्त एतन् मम मतं नानुवर्तन्ते तान् अचेतसो दुष्ट-चित्तान् अतएव सर्व-ज्ञान-vimƬhÃn सर्वत्र कर्मणि ब्रह्मणि स-गुणे निर्गुणे च यज् ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतश् च mƬhÃn सर्व-प्रकारेणायोग्यान् नष्टान् सर्व-पुरुषार्थ-भ्रष्टान् विद्धि जानीहि ॥32॥ विश्वनाथः : विपक्षे दोषम् आह ये त्व् इति । बलदेवः : विपक्षे दोषम् आह ये त्व् एतद् इति । ये तु नानुतिष्ठन्ति तान् अचेतसो विवेक-शून्यान् अतएव सर्वस्मिन् कर्मणि ब्रह्म-विषये च यज् ज्ञानं तत्र vimƬhÃn नष्टान् विद्धि ॥32॥ __________________________________________________________ BhG 3.33 सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥33॥ श्रीधरः : ननु तर्हि महा-फलत्वाद् इन्द्रियाणि निगृह्य निष्कामाः सन्तः सर्वे ऽपि स्वधर्मम् एव किं नानुतिष्ठन्ति ? तत्राह सदृशम् इति । प्रकृतिः प्राचीन-कर्म-संस्काराधीनः स्वभावः । स्वस्याः स्वकीयायाः प्रकृतेः स्वभावस्य सदृशम् अनुरूपम् एव गुण-दोष-ज्ञानवान् अपि चेष्टते । किं पुनर् वक्तव्यम् अज्ञश् चेष्टत इति । यस्माद् भूतानि सर्वे ऽपि प्राणिनः प्रकृतिं यान्त्य् अनुवर्तन्ते । एवं च सति इन्द्रिय-निग्रहः किं करिष्यति ? प्रकृतेर् बलीयस्त्वाद् इत्य् अर्थः ॥33॥ मधुसूदनः : ननु राज्ञ इव तव शासनातिक्रमे भयं पश्यन्तः कथम् असूयन्तस् तव मतं नानुवर्तन्ते कथं वा सर्व-पुरुषार्थ-साधने प्रतिकूला भवन्तीत्य् अत आह सदृशम् इति । प्रकृतिर् नाम प्राग्-जन्म-कृत-धर्माधर्म-ज्ञानेच्छादि-संस्कारो वर्तमान-जन्मन्य् अभिव्यक्तः सर्वतो बलवान् तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च इति श्रुति-प्रमाणकः । तस्याः स्वकीयायाः प्रकृतेः सदृशम् अनुरूपम् एव सर्वो जन्तुर् ज्ञानवान् ब्रह्मविद् अपि पश्व्-आदिभिश् चाविशेषात् इति न्यायात् । गुण-दोष-ज्ञानवान् वा चेष्टते किं पुनर् मूर्खः । तस्माद् भूतानि सर्वे प्राणिनः प्रकृतिं यान्त्य् अनुवर्तन्ते पुरुषार्थ-भ्रंश-हेतु-भूताम् अपि । तत्र मम वा राज्ञो वा निग्रहः किं करिष्यति । रागौत्कट्येन दुरितान् निवर्तयितुं न शक्नोतीत्य् अर्थः । महा-नरक-साधनत्वं ज्ञात्वापि दुर्वासना-प्राबल्यात् पापेषु प्रवर्तमाना न मच्-छ्वासनातिक्रम-दोषाद् बिभ्यतीति भावः ॥3.33॥ विश्वनाथः : ननु राज्ञ इव तव परमेश्वरस्य मतम् अननुतिष्ठन्तो राज-कृताद् इव त्व-कृतान् निग्रहात् किं न विभाति ? सत्यम् । ये खलु इन्द्रियाणि चारयन्तो वर्तन्ते, ते विव्वेकिनो ऽपि राज्ञः परमेश्वरस्य च शासनं मन्तुं न शक्नुवन्ति । तथैव तेषां स्वभावो ऽभूद् इत्य् आह सदृशम् इति । ज्ञानवान् अपि एवं पापे कृते सत्य् एवं नरको भविष्यत्य् एवं राज-दण्डो भविष्यति । एवं दुर्यशश् च भविष्यतीति विवेकवान् अपि स्वस्याः प्रकृतेः चिरन्तन-पापाभ्यासोत्थ-दुःख-भारस्य सदृशम् अनुरूपम् एव चेष्टते । तस्मात् प्रकृतिं स्वभावं यान्त्य् अनुसरन्ति । तत्र निग्रहस् तच्-छास्त्र-द्वारा मत्-कृतो राज-कृतो वा तेनाशुद्ध-चित्तान् उक्त-लक्षणो निष्काम-कर्म-योगः शुद्ध-चित्तान् ज्ञान-योगश् च संस्कर्तुं प्रबोधयितुं च शक्नोति, न त्व् अत्यन्ताशुद्ध-चित्तान्, किन्तु तान् अपि पापिष्ठ-स्वभावान् यादृच्छिक-मत्-कृपोत्थ-भक्ति-योग एव उद्धर्तुं प्रभवेत् । यद् उक्तं स्कान्दे - अहो धन्यो ऽसि देवर्षे कृपया यस्य ते क्षणात् । नीचो ऽप्य् उत्पुलको लेभे लुब्धको रतिम् उच्यते ॥33॥ बलदेवः : ननु सर्वेश्वरस्य ते मतम् अतिक्रमतां दण्डः शास्त्रेणोच्यते तस्मात् ते किम् उ न बिभ्यति इत्य् आह सदृशम् इति । प्रकृतिर् अनादि-काल-प्रवृत्त्या स्व-दुर्वासना तस्याः स्वीयायाः सदृशम् अनुरूपम् एव ज्ञानवान् शास्त्रोक्तं दण्डं जानन्न् अपि जनश् चेष्टते प्रवर्तते किम् उताज्ञः । ततो भूतानि सर्वे जनाः प्रकृतिं पुरुषार्थ-विभ्रंश-हेतु-भूताम् अपि तां यान्त्य् अनुसरन्ति । तत्र निग्रहः शास्त्र-ज्ञानो ऽपि दण्डः सत्-प्रसङ्ग-शून्यस्य किं करिष्यति ? दुर्वासनायाः प्राबल्यतां निवर्तयितुं न शक्ष्यतीत्य् अर्थः । सत्-प्रसङ्ग-सहितस्य तु तां प्रबलाम् अपि निहन्ति - सन्त एवास्य छिन्दन्ति मनो-व्यसनम् उक्तिभिः [BhP 11.26.26] इत्य् आदि स्मृतिभ्यः ॥33॥ __________________________________________________________ BhG 3.34 इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥34॥ श्रीधरः : नन्व् एवं प्रकृत्य्-अधीनेव चेत् पुरुषस्य प्रवृत्तिस् तर्हि विधि-निषेध-शास्त्रस्य वैयर्थ्यं प्राप्तम् इत्य् आशङ्क्याह इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्येति-वीप्सया सर्वेषाम् इन्द्रियाणां प्रत्य् एकम् इत्य् उक्तम् । अर्थे स्व-स्व-विषये ऽनुकूले रागः प्रतिकूले द्वेष इत्य् एवं राग-द्वेषौ व्यवस्थिताव् अवश्यं भाविनौ । ततश् च तद्-अनुरूपा प्रवृत्तिर् इति भूतानां प्रकृतिः । तथापि तयोर् वशवर्ती न भवेद् इति शास्त्रेण नियम्यते । हि यस्माद् । अस्य मुमुक्षोस् तौ परिन्पन्थिनौ प्रतिपक्षौ । अयं भावः - विषय-स्मरणादिना राग-द्वेषआव् उत्पाद्यानवहितं पुरुषम् अनर्थे ऽतिगम्भीरे स्रोतसीव प्रकृतिर् बला प्रवर्तयति । शास्त्रं तु ततः प्राग् एव विषयेषु राग-द्वेष-प्रतिबन्धके परमेश्वर-भजनादौ तं प्रवर्तयति । ततश् च गम्भीर-स्रोतः-पातात् पूर्वम् एव नावम् आश्रित इव नानर्थं प्राप्नोति । तद् एवं स्वाभाविकी पश्व्-आदि-सदृशीं प्रवृत्तिं त्यक्त्वा धर्मे प्रवर्तितव्यम् इत्य् उक्तम् ॥34॥ मधुसूदनः : ननु सर्वस्य प्राणि-वर्गस्य प्रकृति-वश-वर्तित्वे लौकिक-वैदिक-पुरुषकार-विषयाभावाद् विधि-निषेधार्थक्यं प्राप्तं, न च प्रकृति-शून्यः कश्चिद् अस्ति यं प्रति तद्-अर्थवत्त्वं स्याद् इत्य् अत आह इन्द्रियस्येन्द्रियस्यार्थे इति । इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषाम् इन्द्रियाणाम् अर्थे विषये शब्दे स्पर्शे रूपे गन्धे च । एवं कर्मेन्द्रिय-विषये ऽपि वचनादाव् अनुकूले शास्त्र-निषिद्धे ऽपि रागः प्रतिकूले शास्त्र-विहिते ऽपि द्वेष इत्य् एवं प्रतीन्द्रियार्थं राग-द्वेषौ व्यवस्थिताव् आनुकूल्य-प्रातिकूल्य-व्यवस्थया स्थितौ न त्व् अनियमेन सर्वत्र तौ भवतः । तत्र पुरुषकारस्य शास्त्रस्य चायं विषयो यत् तयोर् वशं नागच्छेद् इति । कथं या हि पुरुषस्य प्रकृतिः सा बलवद् अनिष्टानुबन्धित्व-ज्ञानाभाव-सहकृतेष्ट-साधनत्व-ज्ञान-निबन्धनं रागं पुरस्कृत्यैव शास्त्र-निषिद्धे कलञ्ज-भक्षणादौ प्रवर्तयति । तथा बलवद्-अनिष्टानुबन्धित्व-ज्ञानाभाव-सहकृतेष्ट-साधनत्व-ज्ञान-निबन्धनं रागं पुरस्कृत्यैव शास्त्र-निषिद्धे कलञ्ज-भक्षणादौ प्रवर्तयति । तत्र शास्त्रेण प्रतिषिद्धस्य बलवद् अनिष्टानुबन्धित्वे ज्ञापिते सहकार्य-भावात् केवलं दृष्टेष्ट-साधनताज्ञानं मधु-विष-संपृक्तान्न-भोजन इव तत्र न रागं जनयितुं शक्नोति । एवं विहितस्य शास्त्रेण बलवद् इष्टानुबन्धित्वे बोधिते सहकार्य-भावात् केवलम् अनिष्ट-साधनत्व-ज्ञानं भोजनादाव् इव तत्र न द्वेषं जनयितुं शक्नोति । ततश् चाप्रतिबद्धं शास्त्रं विहिते पुरुषं प्रवर्तयति निषिद्धाच् च निवर्तयतीति शास्त्रीय-विवेक-विज्ञान-प्राबल्येन स्वाभाविक-राग-द्वेषयोः कारणोपमर्देनोपमर्दान् न प्रकृतिर् विपरीत-मार्गे पुरुषं शास्त्र-दृष्टिं प्रवर्तयितुं शक्नोतीति न शास्त्रस्य पुरुषकारस्य च वैयर्थ्य-पोरसङ्गः । तयो राग-द्वेषयोर् वशं नागच्छेत् तद्-अधीनो न प्रवर्तेत निवर्तेत वा किन्तु शास्त्रीय-तद्-विपक्ष-ज्ञानेन तत्-कारण-विघटन-द्वारा तौ नाशयेत् । हि यस्मात् तौ राग-द्वेषौ स्वाभाविक-दोष-प्रयुक्ताव् अस्य पुरुषस्य श्रेयो ऽर्ह्तिनः परिपन्थिनौ शत्रू श्रेयो-मार्गस्य विघ्न-कर्तारौ दस्यू इव पथिकस्य । इदं च द्वया ह प्राजापत्या देवाश् चासुराश् च ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्व् अस्पर्धन्त इत्य् आदि-श्रुतौ स्वाभाविक-राग-द्वेष-निमित्त-शास्त्र-विपरीत-प्रवृत्तिम् असुरत्वेन शास्त्रीय-प्रवृत्तिं च देवत्वेन निरूप्य व्याख्यातम् अतिविस्तरेणेत्य् उपरम्यते ॥34॥ विश्वनाथः : यस्माद् दुःस्वभावेषु लोकेषु विधि-निषेध-शास्त्रं न प्रभवति, तस्माद् यावत् पापाभ्यासोत्थ-दुःस्वभावो नाभूत् तावद् यथेष्टम् इन्द्रियाणि न चारयेद् इत्य् आह इन्द्रियसेन्द्रियस्येति वीप्सा प्रत्येकम् । सर्वेन्द्रियाणाम् अर्थे स्व-स्व-विषये पर-स्त्री-मात्र-गात्र-दर्शन-स्पर्शन-तत्-सम्प्रदानक-द्रव्य-दानादौ शास्त्र-निषिद्धे ऽपि रागस् तथा गुरु-विप्र-तीर्थातिथि-दर्शन-स्पर्शन-परिचरण-तत्-सम्प्रदानक-धन-वितरणादौ शास्त्र-विहिते ऽपि द्वेष इत्य् एतौ विशेषणावस्थितौ वर्तेते । तयोर् वशम् अधीनत्वं न प्राप्नुयात् । यद् वा, इन्द्रियार्थे स्त्री-दर्शनादौ रागस् तत्-प्रतिघाते केनचित् कृते सति द्वेष इत्य् अस्य पुरुषार्थ-साधकस्य क्वचित् तु मनो ऽनुकूले ऽर्थे सुरस-स्निग्धान्नादौ रागो मनः प्रतिकूले ऽर्थे विरस-रुक्षान्नादौ द्वेषस् तथा स्व-पुत्रादि-दर्शन-श्रवणादौ रागो वैरि-पुत्रादि-दर्शन-श्रवणादौ द्वेषः । तयोर् वशं न गच्छेद् इत्य् व्याचक्षते ॥34॥ बलदेवः : ननु प्रकृत्य्-अधीना चेत् पुंसां प्रवृत्तिस् तर्हि विधि-निषेध-शास्त्रे व्यर्थ इति चेत् तत्र्हा इन्द्रियस्येन्द्रियस्येति । वीप्सया सर्वेषाम् इत्य् उक्तम् । ततश् च ज्ञानेन्द्रियाणां श्रोत्रादीनाम् अर्थे विषये शब्दादौ, कर्मेन्द्रियाणाम् च वाग्-आदीनाम् अर्थे वचनादौ रागः, प्रतिकूले शास्त्र-विहिते ऽपि सत्-sambhëaïa-सत्-सेवन-सत्-तीर्थागमनादौ द्वेष इत्य् एवं राग-द्वेषौ व्यवस्थितौ चानुकूल्य-प्रातिकूल्ये व्यवस्थया स्थितौ भवतो न त्व् अनियमेनेत्य् अर्थः । यद्यपि तद्-अनुगुणा प्राणिनां प्रवृत्तिस् तथापि श्रेयो-लिप्सुर् जनस् तयो राग-द्वेषयोर् वशं नागच्छेत् । हि यस्मात् ताव् अस्य परिपन्थिनौ विघ्न-कर्तारौ भवतः पान्थस्येव दस्यू । एतद् उक्तं भवति - अनादि-काल-प्रवृत्ता हि वासना निष्ठानुबन्धित्व-ज्ञानाभाव-सहकृतेनेष्ट-साधनत्व-ज्ञानेन निषिद्धे ऽपि पर-दार-sambhëaïÃdau रागम् उत्पाद्य पुंसः प्रवर्तयति । तथेष्ट-साधनत्व-ज्ञानाभाव-सहकृतेनानिष्ट-साधनत्व-ज्ञानेन विहिते ऽपि सत्-sambhëaïÃdau द्वेषम् उत्पाद्य ततस् तान् निवर्तयति । शास्त्रं किल सत्-प्रसङ्ग-श्रुतम् अनिष्टानुभन्धित्व-बोधनेन निषिद्धान् मनो ऽनुकूलाद् अपि निवर्तयति द्वेषम् उत्पाद्य । इष्टानुबन्धित्व-बोधनेन विहिते मनः-प्रतिकूले ऽपि रागम् उत्पाद्य प्रवर्तयतीति न विधि-निषेध-शास्त्रयोर् वैयर्थ्यम् इति ॥34॥ __________________________________________________________ BhG 3.35 श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् । स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ॥35॥ श्रीधरः : तर्हि स्व-धर्मस्य युद्धादेर् दुःख-रूपस्य यथावत् कर्तुम् अशक्यत्वात् पर-धर्मस्य चाहिंसादेः सुकरत्वाद् धर्मत्वाविशेषाच् च तत्र प्रवर्तितुम् इच्छन्तः प्रत्य् आह श्रेयान् इति । किंचिद् अङ्ग-हीनो ऽपि स्व-धर्मः श्रेयान् प्रशस्यतरः । स्वनुष्ठितात् सकलाङ्ग-सम्पूर्त्या कृताद् अपि पर-धर्मात् सकाशात् । तत्र हेतुः - स्व-धर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणम् अपि श्रेष्ठं स्वर्गादि-प्रापकत्वात् । पर-धर्मस् तु भयावहो निषिद्धत्वेन नरक-प्रापकत्वात् ॥35॥ मधुसूदनः : ननु स्वाभाविक-राग-द्वेष-प्रयुक्त-पश्व्-आदि-साधारण-प्रवृत्ति-प्रहाणेन शास्त्रीयम् एव कर्म कर्तव्यं चेत् तर्हि यत् सुकरं भिक्षाशनादि तद् एव क्रियतां किम् अति-दुःखावहेन युद्धेनेत्य् अत आह श्रेयान् इति । श्रेयान् प्रशस्यतरः स्व-धर्मो यं वर्णाश्रमं वा प्रति यो विहितः स तस्य स्व-धर्मो विगुणो ऽपि सर्वाङ्गोपसंहारम् अन्तरेण कृतो ऽपि पर-धर्मात् स्वं प्रत्य् अविहितात् स्वनुष्ठितात् सर्वाङ्गोपसंहारेण सम्पादिताद् अपि । न हि वेदातिरिक्त-मान-गम्यो धर्मः, येन पर-धर्मे ऽप्य् अनुष्ठेयो धर्मत्वात् स्व-धर्मवद् इत्य् अनुमानं तत्र मानं स्यात् । चोदन-लक्षणो ऽर्थो धर्मः इति न्यायात् । अतः स्व-धर्मे किंचिद् अङ्ग-हीने ऽपि स्थितस्य निधनं मरणम् अपि श्रेयः प्रशस्यतरं पर-धर्म-स्थस्य जीविताद् अपि । स्व-धर्म-स्थस्य निधनं हीह-लोके कीर्त्यावहं पर-लोके च स्वर्गादि-प्रापकम् । पर-धर्मस् तु इहाकीर्ति-करत्वेन परत्र नरक-प्रदत्वेन च भयावहो यतो ऽतो राग-द्वेषादि-प्रयुक्त-स्वाभाविक-प्रवृत्तिवत् पर-धर्मो ऽपि हेय एवेत्य् अर्थः । एवं तावद् भगवन्-मताङ्गीकारिणां श्रेयः-प्राप्तिस् तद्-अनङ्गीकारिणां च श्रेयो-मार्ग-भ्रष्टत्वम् उक्तम् । श्रेयो-मार्ग-भ्रंशेन फलाभिसन्धि-पूर्वक-काम्य-कर्माचरणे च केवल-पाप-मात्राचरणे च बहूनि कारणानि कथितानि ये त्व् एतद् अभ्यसूयन्त इत्य् आदिना । तत्रायं सङ्ग्रह-श्लोकः - श्रद्धा-हानिस् तथासूया दुष्ट-चित्तत्वम् Ƭhate । प्रकृतेर् वश-वर्तित्वं राग-द्वेषौ च पुष्कलौ । पर-धर्म-रुचित्वं चेत्य् उक्ता दुर्मार्ग-वाहकाः ||।35॥ विश्वनाथः : ततश् च युद्ध-रूपस्य यथावद् राग-द्वेषादि-राहित्येन कर्तुम् अशक्यत्वात् पर-धर्मस्य चाहिंसादेः सुकरत्वाद् धर्मत्वाविशेषाच् च तत्र प्रवर्तितुम् इच्छन्तं प्रत्य् आह श्रेयान् इति । विगुणः किंचिद् दोष-विशिष्टो ऽपि सम्यग् अनुष्ठातुम् अशक्यो ऽपि पर-धर्मात् स्वनुष्ठितात् साध्व् एवानुष्ठातुं शक्याद् अपि सर्व-गुण-पूर्णाद् अपि सकाशात् श्रेयान् । तत्र हेतुः - स्वधर्म इत्य् आदि । विधर्मः पर-धर्मश् च आभास उपमा छलः । अधर्म-शाखाः पञ्चेमा धर्म-ज्ञो ऽधर्मवत् त्यजेत् ॥ [BhP 7.15.12] इति सप्तमोक्तेः ॥35॥ बलदेवः : ननु स्व-प्रकृति-निर्मितां राग-द्वेष-मयीं पश्व्-आदि-साधारणीं प्रवृत्तिं विहाय शास्त्रोक्तेषु धर्मेषु वर्तितव्यम् इत्य् उक्तम् । धर्म-हृद्-विशुद्धौ तादृश-प्रवृत्तिर् निवर्तेन, धर्माश् च युद्धादिवद् अहिंसादयो ऽपि शास्त्रेणोक्ताः । तस्माद् राग-द्वेष-राहित्येन कर्तुम् अशक्याद् युद्धादेर् अहिंसा-शिलोञ्छ-वृत्ति-लक्षणो धर्म उत्तम इति चेत् तत्राह श्रेयान् इति । यस्य वर्णस्याश्रमस्य च यो धर्मो वेदेन विहितः, स च विगुणः किंचिद् अङ्ग-विकलो ऽपि स्वनुष्ठिता सर्वाङ्गोपसंहारेणाचरिताद् अपि पर-धर्मात् श्रेयान् । यथा ब्राह्मणस्याहिंसादिः स्व-धर्मः क्षत्रियस्य च युद्धादिः । न हि धर्मो वेदातिरिक्तेन प्रमाणेन गम्यते । चक्षुर् भिन्नेन्द्रियेणेव रूपम् । यथाह जैमिनिः - चोदना-लक्षणो धर्मः इति । तत्र हेतुः - स्वधर्मे निधनं मरणं श्रेयः प्रत्यवायाभावात् पर-जन्मनि धर्माचरण-सम्भवाच् चेष्ट-साधकम् इत्य् अर्थः । पर-धर्मस् तु भयावहो ऽनिष्ट-जनकः । तं प्रत्य् अविहितत्वेन प्रत्यवाय-सम्भवात् । न च परशुरामे विश्वामित्रे चव्यभिचारः । तयोस् तत्-तत्-कुलोत्पन्नाव् अपि तत् तच्-चोरु-महिम्ना तत्-कर्मोदयात् । तथापि विगानं कष्टं च तयोः स्मर्यते । अतएव द्रोणादेः क्षात्र-धर्मो ऽसकृद् विगीतः । ननु दैवरात्यादेः क्षत्रियस्य पारिव्राज्यं श्रूयते ततः कथम् अहिंसादेः पर-धर्मत्वम् इति चेत् सत्यं, पूर्व-पूर्वाश्रम-धर्मैः क्षीण-वासनया पारिव्राज्याधिकारे सति तं प्रत्य् अहिंसादेः स्व-धर्मत्वेन विहितत्वात् । अतएव स्व-धर्मे स्थितस्येति योज्यते ॥35॥ __________________________________________________________ BhG 3.36 अर्जुन उवाच अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः । अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥36॥ श्रीधरः : तयोर् न वशम् आगच्छेत् [GÅtà 3.34] इत्य् उक्तम् । तद् एतद् अशक्यं मन्वानो ऽर्जुन उवाच अथेति । वृष्णेर् वंशे अवतीर्णो वार्ष्णेयः । हे वार्ष्णेय ! अनर्थ-रूपं पापं कर्तुम् इच्छन्न् अपि केन प्रयुक्तः प्रेरितो ऽयं पुरुषः पापं चरति ? काम-क्रोधौ विवेक-बलेन निरुद्धतो ऽपि पुरुषस्य पुनः पापे प्रवृत्ति-दर्शनात् । अन्यो ऽपि तयोर् मूलभूतः कश्चित् प्रवर्तको भवेद् इति सम्भावनया प्रश्नः ॥36॥ मधुसूदनः : तत्र काम्य-प्रतिषिद्ध-कर्म-प्रवृत्ति-कारणम् अपनुद्य भगवन्-मतम् अनुवर्तितुं तत्-कारणावधारणाय अर्जुन उवाच अथेति । ध्यायतो विषयान् पुंसः इत्य् आदिना पूर्वम् अनर्थ-मूलम् उक्तम् । साम्प्रतं च प्रकृतेर् गुण-saæmƬhà इत्य् आदिना बहु-विस्तरं कथितम् । तत्र किं सर्वाण्य् अपि सम-प्राधान्येन कारणानि । अथवैकम् एव मुख्यं कारणम् इतराणि तु तत्-सहकारीणि केवलम् । तत्राद्ये सर्वेषां पृथक् पृथङ् निवारणे महान् प्रयासः स्यात् । अन्त्ये त्व् एकस्मिन्न् एव निराकृते कृत-कृत्यता स्याद् इत्य् अतो ब्रूहि मे केन हेतुना प्रयुक्तः प्रेरितो ऽयं त्वन्-मताननुवर्ती सर्व-ज्ञान-vimƬha÷ पुरुषः पापम् अनर्थानुबन्धि सर्वं फलाभिसन्धि-पुरः-सरं काम्यं चित्रादि शत्रु-वध-साधनं च श्यनादि प्रतिषिद्धं च कलञ्ज-भक्षणादि बहु-विधं कर्माचरति स्वयं कर्तुम् अनिच्छन्न् अपि न तु निवृत्ति-लक्षणं परम-पुरुषार्थानुबन्धि त्वद्-उपदिष्टं कर्मेच्छन्न् अपि करोति । न च पारतन्त्र्यं विनेत्थं सम्भवति । अतो येन बलाद् इव नियोजितो राज्ञेव भृत्यस् त्वन्-मत-विरुद्धं सर्वानर्थानुबन्धित्वं जानन्न् अपि तादृशं कर्माचरति तम् अनर्थ-मार्ग-प्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदायेत्य् अर्थः । हे वार्ष्णेय वृष्णि-वंशे मन्-मातामह-कुले कृपयावतीर्णेति सम्बोधनेन वार्ष्णेयी-सुतो ऽहं त्वया निपेक्षणीय इति सूचयति ॥36॥ विश्वनाथः : यद् उक्तं राग-द्वेषौ व्यवस्थिताव् [GÅtà 3.34] इत्य् अत्र शास्त्र-निषिद्धे |पीन्द्रियार्थे पर-स्त्री-sambhëaïÃdau राग इत्य् अत्र पृच्छति अथेति । केन प्रयोजक-कर्त्रानिच्छन्न् अपि विधि-निषेध-शास्त्रार्थ-ज्ञानवत्त्वात् पापे प्रवर्तितुम् इच्छा-रहितो ऽपि बलाद् इवेति प्रयोजक-प्रेरण-वशात् प्रयोज्यस्यापीच्छा सम्यग् उत्पद्यते इति भावः ॥36॥ बलदेवः : इन्द्रियस्य इत्य् आदौ शास्त्र-निषिद्धे ऽपि पर-दार-sambhëaïÃdau रागो व्यवस्थित इति यद् उक्तं तत्रार्जुनः पृच्छति अथ केनेति । हे वार्ष्णेय वृष्णि-वंशोद्भव ! शुभादिभ्यश् चेति प्रयुक्तः प्रेरितः पापं चरति निषेध-शास्त्रार्थ-ज्ञानात् तच्-चरितम् अनिच्छन्न् अपि बलाद् इवेति । प्रयोजकेच्छापन्नतया प्रयोज्ये ऽपीच्छा प्रजायते । स किम् ईश्वरः, पूर्व-संस्कारो वा ? तत्राद्यः साक्षित्वात् कारुणिकत्वाच् च न पापे प्रेरकः । न च परो जडत्वाद् इति प्रश्नार्थः ॥36॥ __________________________________________________________ BhG 3.37 श्री-भगवान् उवाच काम एष क्रोध एष रजो-गुण-समुद्भवः । महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥37॥ श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच काम एष क्रोध एष इति । यस् त्वया पृष्टो हेतुर् एव काम एव । ननु क्रोधो ऽपि पूर्वं त्वयोक्तम् इन्द्रियस्येन्द्रियस्यार्थ इत्य् अत्र । सत्यम् । नासौ ततः पृथक् । किन्तु क्रोधो ऽप्य् एषः । काम एव हि केनचित् प्रतिहतः क्रोधात्मना परिणमते । पूर्वं पृथक्त्वेनोक्तो ऽपि क्रोध-कामज एवेत्य् अभिप्रायेण एकीकृत्योच्यते । रजो-गुणात् समुद्भवतीति तथा । अनेन सत्त्व-वृद्ध्या रजसि क्षयं नीते सति कामो न जायत इति सूचितम् । एनं कामम् इह मोक्ष-मार्गे वैरिणं विद्धि । अयं च वक्ष्यमाण-क्रमेण हन्तव्य एव । यतो नासौ दानेन सन्धातुं शक्य इत्य् आह महाशनः । महद्-अशनं यस्य सः । दुष्पूर इत्य् अर्थः । न च साम्ना सन्धातुं शक्यः । यतो महा-पाप्मा 'त्युग्रः ॥37॥ मधुसूदनः : एवम् अर्जुनेन पृष्टे अथो खल्व् आहुः काम-मय एवायं पुरुष इति, आत्मैवेदम् अग्र आसीद् एक एव सो ऽकामयत जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीय इत्य् आदि-श्रुति-सिद्धम् उत्तरम् श्री-भगवान् उवाच काम इति । यस् त्वया पृष्टो हेतुर् बलाद् अनर्थ-मार्गे प्रवर्तकः स एष काम एव महान् शत्रुः । यन्-निमित्ता सर्वानर्थ-प्राप्तिः प्राणिनाम् । ननु क्रोधो ऽप्य् अभिचारादौ प्रवर्तको दृष्ट इत्य् अत आह क्रोध एषः । काम एव केनचिद् धेतुना प्रतिहतः क्रोधत्वेन परिणमते ऽतः क्रोधो ऽप्य् एष काम एव । एतस्मिन्न् एव महा-वैरिणि निवारिते सर्व-पुरुषार्थ-प्राप्तिर् इत्य् अर्थः । तन्-निवारणोपाय-ज्ञानाय तत्-कारणम् आह रजो-गुण-समुद्भवः । दुःख-प्रवृत्ति-बलात्मको रजो-गुण एव समुद्भवः कारणं यस्य । अतः कारणानुविधायित्वात् कार्यस्य सो ऽपि तथा । यद्यपि तमो-गुणो ऽपि तस्य कारणं तथापि दुःखे प्रवृत्तौ च रजस एव प्राधान्यात् तस्यैव निर्देशः । एतेन सात्त्विक्या वृत्त्या रजसि क्षीणे सो ऽपि क्षीयत इत्य् उक्तम् । अथवा तस्य कथम् अनर्थ-मार्गे प्रवर्तकत्वम् इत्य् अत आह रजो-गुणस्य प्रवृत्त्यादि-लक्षणस्य समुद्भवो यस्मात् । कामो हि vi«ayÃbhilëÃtmaka÷ स्वयम् उद्भूतो रजः प्रवर्तयन् पुरुषं दुःखात्मके कर्मणि प्रवर्तयति । तेनायम् अवश्यं हन्तव्य इत्य् अभिप्रायः । ननु साम-दान-भेद-दण्डाश् चत्वार उपायास् तत्र प्रथम-त्रिकस्यासम्भवे चतुर्थो दण्डः प्रयोक्तव्यो न तु हठाद् एवेत्य् आशङ्क्य त्रयाणाम् असम्भवं वक्तुं विशिनष्टि महाशनो महा-पाप्मेति । महद् अशनम् अस्येति महाशनः । यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः । नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥ इति स्मृतेः । अतो न दानेन सन्धातुं शक्यः । नापि साम-भेदाभ्यां यतो महा-पाप्मात्युग्रः । तेन हि बलात् प्रेरितो ऽनिष्ट-फलम् अपि जानन् पापं करोति । अतो विद्धि जानीहि एनं कामम् इह संसारे वैरिणम् । तद् एतत् सर्वं विवृतं वार्तिक-कारैः आत्मैवेदम् अग्र आसीत् इति श्रुति-व्याख्याने - प्रवृत्तौ च निवृत्तौ च यथोक्तस्याधिकारिणः । स्वातन्त्र्ये सति संसार-सृतौ कस्मात् प्रवर्तते ॥ न तु निःशेष-विध्वस्त-संसारानर्थ-वर्त्मनि । निवृत्ति-लक्षणे वाच्यं केनायं प्रेर्यते ऽवशः ॥ अनर्थ-परिपाकत्वम् अपि जानन् प्रवर्तते । पारतन्त्र्यम् ऋते दृष्टा प्रवृत्तिर् नेदृशी क्वचित् ॥ तस्माच् छ्रेयोर्थिनः पुंसः प्रेरको ऽनिष्ट-कर्मणि । वक्तव्यस् तन्-निरासार्थम् इत्य् अर्था स्यात् परा श्रुतिः ॥ अनाप्त-पुरुषार्थो ऽयं निःशेषानर्थ-सङ्कुलः । इत्य् अकामयतानाप्तान् पुमर्थान् साधनैर् जडः ॥ जिहासति तथानर्थान् अविद्वान् आत्मनि श्रितान् । अविद्योद्भूत-कामः सन्न् अथो खल्व् इति च श्रुतिः ॥ अकामतः क्रियाः काश्चिद् दृश्यन्ते नेह कस्यचित् । यद् यद् धि कुरुते जन्तुस् तत्-तत्-कामस्य चेष्टितम् ॥ काम एष क्रोध एष इत्य् आदि-वचनं स्मृतेः । प्रवर्तको नापरो ऽतः कामाद् अन्यः प्रतीयते ॥ इति । अकामत इति मनु-वचनम् । अन्यत् स्पष्टम् ॥37॥ विश्वनाथः : एष काम एव vi«ayÃbhilëÃtmaka÷ पुरुषं पापे प्रवर्तयति तेनैव प्रयुक्तः पुरुषः पापं चरतीत्य् अर्थः । एष काम एव पृथक्त्वेन दृश्यमान एष प्रत्यक्षः क्रोधो भवति । काम एव केनचित् प्रतिहतो भूत्वा क्रोधाकारेण परिणमतीत्य् अर्थः । कामो रजो-गुण-समुद्भव इति राजसात् कामाद् एव तामसः क्रोधो जायते इत्य् अर्थः । कामस्य अपेक्षित-पूरणेन निवृत्तिः स्याद् इति चेन् नेत्य् आह महाशनो महद् अशनं यस्य सः । यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः । नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥ इति स्मृतेः । कामस्यापेक्षितं पूरयितुम् अशक्यम् एव । ननु दानेन सन्धातुम् अशक्यश् चेत् साम-भेदाभ्यां स स्व-वशीकर्तव्यः । तत्राह महा-पाप्मात्युग्रः ॥37॥ बलदेवः : तत्राह भगवान् काम इति । कामः प्राक्तन-वासना-हेतुकः शब्दादि-विषयको 'bhilëa÷ पुरुषं पापे प्रेरयति तद् अनिच्छुम् अपि सो ऽस्य प्रेरक इत्य् अर्थः । नन्व् अभिचारादौ क्रोधो ऽपि प्रेरको दृष्टः स चेन्द्रियस्येत्य् आदौभवतापि पृथग् उक्त इति चेत्, सत्यम् । न स तस्मात् पृथक्, किन्त्व् एष काम एव केनचिच् चेतनेन प्रतिहतः क्रोधो भवति । दुग्धम् इवाम्लेन युक्तं दधि । काम-जय एव क्रोध-जय इति भावः । कीदृशः काम इत्य् आह रजो-गुणेति । सत्त्व-वृद्ध्या रजसि निर्जिते कामो निर्जितः स्याद् इत्य् अर्थः । न चापेक्षित-प्रदानेन कामस्य निवृत्तिर् इत्य् आह महाशन इति । यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः । नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥ इति स्मरणात् । न च साम्ना भेदेन वा स वशीभवेद् इत्य् आह महापाप्मेति । यो ऽत्युग्रो विवेक-ज्ञान-विलोपेन निषिद्धे ऽपि प्रवर्तयति तस्माद् इह दान-योगे एनं वैरिणं विद्धि तथा च ज्ञानादिभिस् त्रिभिर् उपायैः सन्धातुम् अशक्यत्वाद् वक्ष्यमाणेन दण्डेन स हन्तव्य इति भावः । ईश्वरः कर्मान्तरितः पर्जन्यवत् सर्वत्र प्रेरकः । कामस् तु स्वयम् एव पाप्माग्रे इति तथोक्तम् ॥37॥ __________________________________________________________ BhG 3.38 धूमेनाव्रियते वह्निर् यथा-दर्शो मलेन च । यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥38॥ श्रीधरः : कामस्य वैरित्वं दर्शयति धूमेनेति । धूमेन सहजेन यथा वह्निर् आव्रियत आच्छाद्यते । यथा चादर्शो मलेनागन्तुकेन । यथा चोल्बेन गर्भवेष्टन-चर्मणा गर्भः सर्वतो निरुद्ध आवृतः । तथाप्रकार-त्रयेणापि तेन कामेनावृतम् इदम् ॥38॥ मधुसूदनः : तस्य महा-पाप्मत्वेन वैर्त्वम् एव दृष्टान्तैः स्पष्टयति धूमेनेति । तत्र शरीरारम्भात् प्राग्-अन्तः-करण-स्थालब्ध-वृत्तिकत्वात् सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूल-शरीरावच्छिन्ने लब्ध-वृत्तिके ऽन्तःकरणे कृताभिव्यक्तिः सन् स्थूलो भवति । स एव विषयस्य चिन्त्यमानतावस्थायां पुनः पुनर् उद्रिच्यमानः स्थूलतरो भवति । स एव पुनर् विषयस्य भुज्यमानतावस्थायाम् अत्यन्तोद्रेकं प्राप्तः स्थूलतमो भवति । तत्र प्रथमावस्थायां दृष्टान्तः -- यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मको वह्निर् आव्रियते । द्वितीयावस्थायां दृष्टान्तः - यथादर्शो मलेनासहजेनादर्शोत्पत्त्य्-अनन्तरम् उद्रिक्तेन । च-कारो ऽवान्तर-वैधर्म्य-सूचनार्थ आव्रियत इति क्रियानुकर्षणार्थश् च । तृतीयावस्थायां दृष्टान्तः - यथोल्बेन जरायुणा गर्भ-वेष्टन-चर्मणातिस्थूलेन सर्वतो निरुध्यावृतस् तथा प्रकार-त्रयेणापि तेन कामेनेदम् आवृतम् । अत्र धूमेनावृतो ऽपि वह्निर् दाहादि-लक्षणं स्व-कार्यं करोति । मलेनावृतस् त्व् आदर्शः प्रतिबिम्ब-ग्रहण-लक्षणं स्वकार्यं न करोति । स्वच्छता-धर्म-मात्र-तिरोधानात् स्वरूपतस् तूपलभ्यत एव । उल्बेनावृतस् तु गर्भो न हस्त-पादादि-प्रसारण-रूपं स्व-कार्यं करोति न वा स्वरूपत उपलभ्यत इति विशेषः ॥38॥ विश्वनाथः : न च कस्यचिद् एवायं वैर्य् अपि तु सर्वस्यैवेति स-दृष्टान्तम् आह धूमेनेति । kÃmasyÃgìhatve gìhatve 'tigìhatve च क्रमेण दृष्टान्ताः । धूमेनावृतो ऽपि मलिनो वह्निर् दाहादि-लक्षणं स्व-कार्यं तु करोति । मलेनावृतो दर्पणं तु स्वच्छता-धर्म-तिरोधानाद् बिम्ब-ग्रहणं स्व-कार्यं न करोति स्वरूपतस् तूपलभ्यते । उल्बेन जरायूणावृतो गर्भस् तु स्व-कार्यं कर-चरणादि-प्रसारणं न करोति, न वा स्वरूपत उपलभ्यत इति । एवं kÃmasyÃgìhatve परमार्थ-स्मरणं कर्तुं शक्नोति । gìhatve न शक्नोतीति gìhatve त्व् अचेतनम् एव स्याद् इदं जगद् एव ॥38॥ बलदेवः : मृदु-मध्य-तीव्र-भावेन त्रिविधस्य कामस्य धूम-मलोल्बनेति क्रमेण दृष्टान्तान् आह धूमेनेत् । यथा धूमेनावृतो ऽनुज्ज्वलो ऽपि वह्निर् औष्णादिकं किंचित् करोति मलेनावृतो दर्पणः स्वच्छता-तिरोधानात् प्रतिबिम्बं न शक्नोति ग्रहीतुम् उल्बेन जरा-गुणावृतो गर्भस् तु पादादि-प्रसारर्ं न शक्नोति कर्तुं न चोपलभ्यते । तथा मृदुना कामेनावृतं ज्ञानं कथंचित् तत्त्वार्थं ग्रहीतुं शक्नोति मध्येनावृतं न शक्नोति । तीव्रेणावृतं तु प्रसर्तुम् अपि न शक्नोति, न च प्रतीयत इत्य् अर्थः ॥38॥ __________________________________________________________ BhG 3.39 आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा । काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥39॥ श्रीधरः : इदं शब्द-निर्दिष्टं दर्शयन् वैरित्वं स्फुटयति आवृतम् इति । इदं विवेक-ज्ञानम् एतेन आवृतम् । अज्ञस्य खलु भोग-समये कामः सुख-हेतुर् एव । परिणामे तु वैरित्वं प्रतिपद्यते । ज्ञानिनः पुनस् तत्-कालम् अप्य् अनर्थानुसन्धानाद् दुःख-हेतुर् एवेति नित्ग्य-वैरिणेत्य् उक्तम् । किं च विषयैः पूर्यमाणो ऽपि यो दुष्पूरः । आपूर्यमाणं तु शोक-सन्ताप-हेतुत्वाद् अनल-तुल्यः । अनेन सर्वान् प्रति नित्य-वैरित्वम् उक्तम् ॥39॥ मधुसूदनः : तथा तेनेदम् आवृतम् इति सङ्ग्रह-वाक्यं विवृणोत्य् आवृतम् इति । ज्ञायते ऽनेनेति ज्ञानम् अन्तःकरणं विवेक-विज्ञानं वेद-शब्द-निर्दिष्टम् एतेन कामेनावृतम् । तथाप्य् आपाततः सुख-हेतुत्वाद् उपादेयः स्याद् इत्य् अत आह ज्ञानिनो नित्य-वैरिणा । अज्ञो हि विषय-भोग-काले कामं मित्रम् इव पश्यंस् तत्-कार्ये दुःखे प्राप्ते वैरित्वं जानाति कामेनाहं दुःखित्वम् आपादित इति । ज्ञानी तु भोग-काले ऽपि जानात्य् अनेनाहम् अनर्थे प्रवेशित इति । अतो विवेकी दुःखी भवति भोग-काले च तत्-परिणामे चानेनेति ज्ञानिनो ऽसौ नित्य-वैरीति सर्वथा तेन हन्तव्य एवेत्य् अर्थः । तर्हि किं स्वरूओ ऽसाव् इत्य् अत आह काम-रूपेण । काम इच्छा तृष्णा सैव रूपं यस्य तेन । हे कौन्तेयेति सम्बन्धाविष्कारेण प्रेमाणं सूचयति । ननु विवेकिनो हन्तव्यो ऽप्य् अविवेकिन उपादेयः स्याद् इत्य् अत आह दुष्पूरेणानलेन च । च-कार उपमार्थः । न विद्यते ऽलं पर्याप्तिर् यस्येत्य् अनलो वह्निः । स यथा हविषा पूरयितुम् अशक्यस् तथायम् अपि भोगेनेत्य् अर्थः । अतो निरन्तरं सन्ताप-हेतुत्वाद् विवेकिन इवाविवेकिनो ऽपि हेय एवासौ । तथा च स्मृतिः - न जातु कामः कामानाम् उपभोगेन शांयति । हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥ [BhP 9.19.14] इति । अथवेच्छाया विषय-सिद्धि-निवर्त्यत्वाद् इच्छा-रूपः कामो विषय-भोगेन स्वयम् एव निवर्तिष्यते किं तत्राति-निर्बन्धेनेत्य् अत उक्तं दुष्पूरेणानलेन चेति । विषय-सिद्ध्या तत्-कालम् इच्छातिरोधाने ऽपि पुनः प्रादुर्भावान् न विषय-सिद्धिर् इच्छा-निवर्तिका । किन्तु विषय-दोष-दृष्टिर् एवतथेति भावः ॥39॥ विश्वनाथः : काम एव हि जीवस्याविद्येत्य् आह आवृतम् इति । नित्य-वैरिण्य् अतो ऽसौ सर्व-प्रकारेण हन्तव्य इति भावः । काम-रूपेण कामाकारेणाज्ञानेनेत्य् अर्थः । च-कार इवार्थे । अनलो यथा हविषा पूरयितुम् अचक्यस् तथा कामो ऽपि भोगेनेत्य् अर्थः । यद् उक्तम् - न जातु कामः कामानाम् उपभोगेन शांयति । हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥ [BhP 9.19.14] इति ॥39॥ बलदेवः : उक्तम् अर्थं स्फुटयति आवृतम् इति । अनेन काम-रूपेण नित्य-वैरिणा ज्ञानिनो जीवस्य ज्ञानम् आवृतम् इति सम्बन्धः । अज्ञस्य विषय-भोग-समये सुखत्वात् सुहृद् अपि कामस् तत्-कार्ये दुःखे सति वैर्ः स्याद् विज्ञस्य तु तत्-समये ऽपि दुःखानुसन्धानाद् दुःख-हेतुर् एवेति नित्य-वैरिणेत्य् उक्तिः । तस्मात् सर्वथा हन्तव्य इति भावः । किं च दुष्पूरेणेति । च-शब्द इवार्थः । तत्रानलो यथा हविषा पूरयितुम् अशक्यस् तथा भोगेन काम इत्य् अर्थः । स्मृतिश् चैवम् आह- न जातु कामः कामानाम् उपभोगेन शांयति । हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥ [BhP 9.19.14] इति । तस्मात् सर्वेषां स नित्य-वैरीति ॥39॥ __________________________________________________________ BhG 3.40 इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥40॥ श्रीधरः : इदानीं तस्याधिष्ठानं कथयन् जयोपायम् आह इन्द्रियाणीति द्वाभ्याम् । विषय-दर्शन-श्रवणादिभिः संकल्पेनाध्यवसायेन च कामस्य आविर्भावाद् इन्द्रियाणि च मनश् च बुद्धिश् चास्याधिष्ठानम् उच्यते । एतैर् इन्द्रियादिभिर् दर्शनादि-व्यापारवद्भिर् आश्रय-भूतैर् विवेक-ज्ञानम् आवृत्य देहिनं विमोहयति ॥40॥ मधुसूदनः : ज्ञाते हि शत्रोर् अधिष्ठाने सुखेन स जेतुं शक्यत इति तद्-अधिष्ठानम् आह इन्द्रियाणीति । इन्द्रियाणि शब्द-स्पर्श-रूप-रस-गन्ध-ग्राहकाणि श्रोत्रादीनि वचनादान-गमन-विसर्गानन्द-जनकानि वाग्-आदीनि च । मनः सङ्कल्पात्मकं बुद्धिर् अध्यवसायात्मिका च । अस्य कामस्याधिष्ठानम् आश्रय उच्यते । यत एतैर् इन्द्रियादिभिः स्व-स्व-व्यापारवद्भिर् आश्रयैर् विमोहयति विविधं मोहयति एष कामो ज्ञानम् विवेक-ज्ञानम् आवृत्याच्छाद्य देहिनं देहाभिमानिनम् ॥40॥ विश्वनाथः : क्वासौ तिष्ठत्य् अत आह इन्द्रियाणीति । अस्य वैरिणः कामस्याधिष्ठानं महा-दुर्ग-राजधान्यः । शब्दादयो विषयास् तु तस्य राज्ञो देशा इति भावः । एतैर् इन्द्रियादिभिर् देहिनं जीवम् ॥40॥ बलदेवः : वैरिणः कामस्य दुर्गेषु निर्जितेषु तस्य जयः सुकर इति तान्य् आह इन्द्रियाणीति । विषय-श्रवणादिना सङ्कल्पेनाध्यवसायेन च कामस्याभिव्यक्तेः श्रोत्रादीनि च मनश् च बुद्धिश् च तस्याधिष्ठानं महा-दुर्ग-राजधानी-रूपं भवति विषयास् तु तस्य तस्य जनपदा बोध्याः । एतैर् विषय-संचारिभिर् इन्द्रियादिभिर् देहिनं प्रकृति-सृष्ट-देहवन्तं जीवम् आत्म-ज्ञानोद्यतम् एष कामो विमोहयति आत्म-ज्ञान-विमुखं विषय-रस-प्रवणं च करोतीत्य् अर्थः ॥40॥ __________________________________________________________ BhG 3.41 तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥41॥ श्रीधरः : यस्माद् एवं तस्माद् इति । तस्माद् आदौ विमोहात् पूर्वम् एवेन्द्रियाणि मनो बुद्धिं च नियम्य पाप्मानं पाप-रूपम् एनं कामं हि स्फुटं प्रजहि घातय । यद् वा प्रजहिहि परित्यज । ज्ञानम् आत्म-विषयं । विज्ञानं निदिध्यासनजम् । तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत इति श्रुतेः ॥41॥ मधुसूदनः : यस्माद् एवम् । यस्माद् इन्द्रियाधिष्ठानः कामो देहिनं मोहयति तस्मात् त्वम् आदौ मोहनात् पूर्वं काम-निरोधात् पूर्वम् इति वा । इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य । तेषु हि वशीकृतेषु मनो-बुद्ध्योर् अपि वशीकरणं सिध्यति सङ्कल्पाध्यवसाययोर् बाह्येन्द्रिय-प्रवृत्ति-द्वारैवानर्थ-हेतुत्वात् । अत इन्द्रियाणि मनो बुद्धिर् इति पूर्वं पृथङ्-निर्दिश्यापीहेन्द्रियाणीत्य् एतावद् उक्तम् । इन्द्रियत्वेन तयोर् अपि सङ्ग्रहो वा । हे भरतर्षभ महा-वंश-प्रभूतत्वेन समर्थो ऽसि । पाप्मानं सर्व-पाप-मूल-भूतम् एनं कामं वैरिणं प्रजहिहि परित्यज हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा । जहि शत्रुम् इत्य् उपसंहाराच् च । ज्ञानं शास्त्राचार्योपदेश-जं परोक्षं विज्ञानम् अपरोक्षं तत्-फलं तयोर् ज्ञान-विज्ञानयोः श्रेयः-प्राप्ति-हेत्वोर् नाशनम् ॥41॥ विश्वनाथः : वैरिणः खल्व् आश्रये जिते सति वैरी जीयत इति नीतिर् अतः कामस्याश्रयेष्व् इन्द्रियादिषु यथोत्तरं दुर्जयत्वाधिक्यम् । अतः प्रथम-प्राप्तानीन्द्रियाणि दुर्जयान्य् अप्य् उत्तरापेक्षया सुजयानि । प्रथमं ते जीयन्ताम् इत्य् आह तस्माद् इति । इन्द्रियाणि नियम्येन यद्यपि पर-स्त्री-पर-द्रव्याद्य्-अपहरणे दुर्निवारं मनो गच्छत्य् एव । तद् अपि तत्र तत्र नेत्र-श्रोत्र-कर-चरणादीन्द्रिय-व्यापार-स्थ-गणनाद् इन्द्रियाणि न गमयेत्य् अर्थः । पाप्मानम् अत्युग्रं कामं जहीतीन्द्रिय-व्यापारस्थ-गणनम् अतिकालेन मनो ऽपि कामाद् विच्युतं भवतीति भावः ॥41॥ बलदेवः : यस्माद् अयं काम-रूपो वैरी निखिलेन्द्रिय-व्यापार-विरति-रूपायात्म-ज्ञानायोद्यतस्य विषय-रस-प्रवणैर् इन्द्रियैर् ज्ञानम् आवृणोति तस्मात् प्रकृति-सृष्ट-देहादिमांस् त्वम् आदाव् आत्म-ज्ञानोदयायारम्भ-काल एवेन्द्रियाणि सर्वाणि तद्-व्यापार-रूपे निष्कामे कर्म-योगे नियम्य प्रवणानि कृत्वा एनं पाप्मानं कामं शत्रुं प्रजहि विनाशय । हि यस्माज् ज्ञानस्य शास्त्रीयस्य देहादि-विविक्तात्म-विषयकस्य विज्ञानस्य च तादृग्-आत्मानुभवस्य नाशनम् आवरकम् ॥41॥ __________________________________________________________ BhG 3.42 इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥42॥ श्रीधरः : यत्र चित्त-प्रणिधानेन इन्द्रियाणि नियन्तुं शक्यन्ते, तद् आत्म-स्वरूपं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । इन्द्रियाणि देहादिभ्यो ग्राह्येभ्यः पराणि श्रेष्ठान्य् आहुः सूक्ष्मत्वात् प्रकाशकत्वाच् च । अतएव तद्-व्यतिरिक्तत्वम् अप्य् अर्थाद् उक्तं भवति । इन्द्रियेभ्यश् च सङ्कल्पात्मकं मनः परम् तत्-प्रवर्तकत्वात् । मनसस् तु निश्चयात्मिका बुद्धिः परा । निश्चय-पूर्वकत्वात् सङ्कल्पस्य । यस् तु बुद्धेः परतस् तत्-साक्षित्वेनावस्थितः सर्वान्तरः स आत्मा । तं विमोहयति देहिनम् इति देहि-शब्दोक्त आत्मा स इति परामृश्यते ॥42॥ मधुसूदनः : ननु यथा कथंचिद् बाह्येन्द्रिय-नियम-सम्भवे ऽप्य् आन्तर-तृष्णा-त्यागो ऽतिदुष्कर इति चेन्, न । रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते [GÅtà 2.59] इत्य् अत्र पर-दर्शनस्य रसाभिधानीयक-तृष्णा-त्याग-साधनस्य प्राग्-उक्तेः । तर्हि को ऽसौ परो यद्-दर्शनात् तृष्णा-निवृत्तिर् इत्य् आशङ्क्य शुद्धम् आत्मानं पर-शब्द-वाच्यं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च स्थूलं जडं परिच्छिन्नं बाह्यं च देहम् अपेक्ष्य पराणि सूक्ष्मत्वात् प्रकाशकत्वाद् व्यापकत्वाद् अन्तःस्थत्वाच् च प्रकृष्टान्य् आहुः पण्डिताः श्रुतयो वा । तथेन्द्रियेभ्यः परं मनः सङ्कल्प-विकल्पात्मकं तत्-प्रवर्तकत्वात् । तथा मनसस् तु परा बुद्धिर् अध्यवसायात्मिका । अध्यवसायो हि निश्चयस् तत्-पूर्वक एव सङ्कल्पादिर् मनो-धर्मः । यस् तु बुद्धेः परतस् तद्-भासकत्वेनावस्थितो यं देहिनम् इन्द्रियादिभिर् आश्रयैर् युक्तः कामो ज्ञानावरण-द्वारेण मोहयतीत्य् उक्तं स बुद्धेर् द्रष्टा पर आत्मा । स एष इह प्रविष्टः इतिवद् द्व्यवहितस्यापि देहिनस् तदा परामर्शः । अत्रार्थे श्रुतिः - इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः । मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः । पुरुषान् न परं किंचित् सा këÂhà सा परा गतिः ॥ [KaÂhU 1.3.10-11] इति । अत्रात्मनः परत्वस्यैव वाक्य-तात्पर्य-विषयत्वाद् इन्द्रियादि-परत्वस्याविवक्षितत्वाद् इन्द्रियेभ्यः परा अर्था इति स्थाने ऽर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवद्-उक्तं न विरुध्यते । बुद्धेर् अस्मद्-आदि-व्यष्टि-बुद्धेः सकाशान् महान् आत्मा समष्टि-बुद्धि-रूपः परः मनो महान् मतिर् ब्रह्म पूर् बुद्धिः ख्यातिर् ईश्वरः इति वायु-पुराण-वचनात् । महतो हैरण्यगर्भ्या बुद्धेः परम् अव्यक्तम् अव्याकृतं सर्व-जगद्-बीजं मायाख्यं मायां तु प्रकृतिं विद्याद् इति श्रुतेः । तद् धेदं तर्ह्य् अव्याकृतम् आसीत् इति च । अव्यक्तात् सकाशात् सकल-जड-वर्ग-प्रकाशकः पुरुषः पूर्ण आत्मा परः । तस्माद् अपि कश्चिद् अन्यः परः स्याद् इत्य् अत आह पुरुषान् न परं किंचिद् इति । कुत एवं यस्मात् सा këÂhà समाप्तिः सर्वाधिष्ठानत्वात् । सा परा गतिः । सो ऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् इत्य् आदि-श्रुति-प्रसिद्धा परा गतिर् अपि सैवेत्य् अर्थः । तद् एतत् सर्वं यो बुद्धेः परतस् तु स इत्य् अनेनोक्तम् ॥42॥ विश्वनाथः : न च प्रथमम् एव मनो-बुद्धि-जये यतनीयम् अशक्यत्वाद् इत्य् आह इन्द्रियाणि पराणीति । दश-दिग्-विजयिभिर् अपि वीरैर् दुर्जयत्वाद् अतिबलत्वेन श्रेष्ठानीत्य् अर्थः । इन्द्रियेभ्यः सकाशाद् अपि प्रबलत्वान् मनः परं । स्वप्ने खल्व् इन्द्रियेष्व् अपि नष्टेष्व् अनश्वरत्वाद् इति भावः । मनसः सकाशाद् अपि परा प्रबला बुद्धिर् विज्ञान-रूपा । सुषुप्तौ मनस्य् अपि नष्टे तस्याः सामान्याकाराया अनश्वरात्वाद् इति भावः । तस्य बुद्धेः सकाशाद् अपि परतो बलाधिक्येन यो वर्तते, tawsyÃm अपि ज्ञानाभ्यासेन नष्टायां सत्यां यो विराजत इत्य् अर्थः । स तु प्रसिद्धो जीवात्मा कामस्य जेता । तेन वस्तुतः सर्वतो ऽप्य् अतिप्रबलेन जीवात्मना इन्द्रियादीन् विजित्य कामो विजेतुं शक्य एवेति नात्रासम्भावना कार्येति भावः ॥42॥ बलदेवः : ननु मुद्रित-यन्त्राम्बु-न्यायेन निष्काम-कर्म-प्रवणतयेन्द्रिय-नियमने काम-क्षतिर् इति त्वया प्रदर्शितम् । अथ दैहिक-कर्म-काले मुक्त-यन्त्राम्बु-न्यायेनेन्द्रिय-वृत्ति-प्रसारे कामस्य पुनर् उज्जीवतापत्तिः स्याद् इति तत्र रसो ऽप्य् अस्य परं दृष्ट्वा [GÅtà 2.59] इति पूर्वोपदिष्टेन विविक्तात्मानुभवेन निःशेषा तस्य क्षतिः स्याद् इति दर्शयति इन्द्रियाणीति द्वाभ्याम् । päcabhautikÃd देहाद् इन्द्रियाणि पराण्य् आहुर् पण्डिताः । तच् चालीकत्वात् ततो ऽतिसूक्ष्मत्वात् तद्-विनाशे ऽविनाशाच् च । इन्द्रियेभ्यः मनः परं जागरे तेषां प्रवर्तकत्वात् स्वप्ने तेषु स्वस्मिन् विलीनेषु राज्य-कर्तृत्वेन स्थितत्वाच् च । मनसस् तु बुद्धिः परा, निश्चयात्मक-बुद्धि-वृत्त्यैव सङ्कल्पात्मक-मनो-वृत्तेः प्रसरात् । यस् तु बुद्धेर् अपि परतो ऽस्ति, स देही जीवात्मा चित्-स्वरूपो देहादि-बुद्ध्य्-अन्तर्-विविक्तयानुभूतः सन् निःशेष-काम-क्षति-हेतुर् भवतीति । कठाश् चैवं पठन्ति - इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः । मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ इत्य् आदि । अस्यार्थः - इन्द्रियेभ्यो ऽर्था विषयास् तद्-आकर्सिक्तत्वात् पराः प्रधान-भूताः । विषयेन्द्रिय-व्यवहारस्य मनो-मूलत्वाद् अर्थेभ्यो मनः परं विषय-भोगस्य निश्चय-पूर्वकत्वात् संशयात्मकान् मनसो मनः परं विषय-भोगस्य निश्चय-पूर्वकत्वात् संशयात्मकान् मनसो निश्चयात्मिका बुद्धिः परा बुद्धेर् भोगोपकरणत्वात् तस्याः सकाशाद् भोक्तात्मा जीवः परः स चात्मा महान् देहेन्द्रियान्तःकरण-स्वामीति दैहिकं कर्म तु पूर्वाभ्यास-वशाच् चक्र-भ्रमित्वत् सेत्स्यति ॥42॥ __________________________________________________________ BhG 3.43 एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥43॥ श्रीधरः : उपसंहरति एवम् इति । बुद्धेर् एव विषयेन्द्रियादि-जन्याः कामादि-विक्रियाः । आत्मा तु निर्विकारस् तत्-साक्षीत्य् एवं बुद्धेः परमात्मानं बुद्ध्वात्मनैवं तृतया निश्चियात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य निश्चलं कृत्वा काम-रूपिणं शत्रुं जहि मारय । दुरासदं दुःखेनासादनीयं दुर्विज्ञेयम् इत्य् अर्थः ॥43॥ स्व-धर्मेण यम् आराध्य भक्त्या मुक्तिम् इता बुधाः । तत् कृष्णं परमानन्दं तोषयेत् सर्व-कर्मभिः ॥ इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां कर्म-योगो नाम तृतीयो ऽध्यायः ॥3॥ मधुसूदनः : फलितम् आह एवम् इति । रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते इत्य् अत्र यः पर-शब्देनोक्तस् तम् एवम्भूतं पूर्णम् आत्मानं बुद्धेः परं बुद्ध्वा साक्षात्कृत्य संस्तभ्य स्थिरीत्कृत्यात्मानं मन आत्मनैतादृश-निश्चयात्म्किअया बुद्ध्या जहि मारय शत्रुं सर्व-पुरुषार्थ-शातनं हे महाबाहो महा-बाहोर् हि शत्रु-मारणं सुकरम् इति योग्यं सम्बोधनम् । काम-रूपं तृष्णा-रूपं दुरासदं दुःखेनासादनीयं दुर्विज्ञेयानेक-विशेषम् इति यत्नाधिक्याय विशेषणम् ॥43॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् कर्म-योगो नाम तृतीयो ऽध्यायः ॥3॥ विश्वनाथः : उपसंहरति एवम् इति । बुद्धेः परं जीवात्मानं बुद्ध्वा सर्वोपाधिभ्यः पृथक्-भूतं ज्ञात्वा आत्मना स्वेनैवामानं स्वं संस्तभ्य निश्चलं कृत्वा दुरासदं दुर्जयम् अपि कामं जहि नाशय ॥43॥ अध्याये ऽस्मिन् साधनस्य निष्कामस्यैव कर्मणः । प्राधान्यम् ऊचे तत्-साध्य-ज्ञानस्य गुणतां वदन् ॥ इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् । तृतीयः खलु गीतासु सङ्गतः सङ्गतः सताम् ॥ ॥3॥ बलदेवः : एवम् इति । एवं मद्-उपदेश-विधया बुद्धेश् च परं देहादि-निखिल-जड-वर्ग-प्रवर्तकत्वाद् विविक्तं सुख-चिद्-घनं जीवात्मानं बुद्ध्वानुभूयेत्य् अर्थः । आत्मना ईदृश-निश्चयात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य तादृश्य् आत्मनि स्थिरं कृत्वा काम-रूपं शत्रुं जहि नाशय । दुरासदं दुर्धर्षम् अपि । महा-बाहो इति प्राग्वत् ॥43॥ निष्कामं कर्म मुख्यं स्याद् गौणं ज्ञानं तद्-उद्भवम् । जीवात्म-दृष्टाव् इत्य् एष तृतीयो ऽध्याय-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye तृतीयो ऽध्यायः ॥3॥ तृतीयो ऽध्यायः कर्म-योगः ********************************************************** भगवद्गित 4 BhG 4.1 श्री-भगवान् उवाच इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् ॥1॥ श्रीधरः : आविर्भाव-तिरोभावाव् आविष्कर्तुं स्वयं हरिः । तत्त्वं पद-विवेकार्थं कर्म-योगं प्रशंसति ॥ एवं तावद् अध्याय-द्वयेन कर्म-योगोपायक-ज्ञान-योगो मोक्ष-साधनत्वेनोक्तः । तद् एवं ब्रह्मार्पणादि-गुण-विधानेन तत्त्वं पदार्थ-विवेकादिना च प्रपञ्चिष्यन् प्रथमं तावत् परस्पराप्राप्तत्वेन स्तुवन् भगवान् उवाच इमम् इति त्रिभिः । अव्यय-फलत्वाद् अव्ययम् । इमं योगं पुराहम् विवस्वत आदित्याय कथितवान् । स च स्व-पुत्राय मनवे श्राद्ध-देवाय । स च मनुः स्व-पुत्रायेक्ष्वाकवे ऽब्रवीत् ॥1॥ मधुसूदनः : यद्यपि पूर्वम् उपेयत्वेन ज्ञान-योगस् तद्-उपायत्वेन च कर्म-योग इति द्वौ योगौ कथितौ तथापि एकं साङ्ख्यं च योगं च पश्यति स पश्यति [GÅtà 5.6] इत्य् अनया दिशा साध्य-साधनयोः फलैक्याद् ऐक्यम् उपचर्य साधन-भूतं कर्म-योगं साध्य-भूतं च ज्ञान-योगम् अनेक-विध-गुण-विधानाय स्तौति वंश-कथनेन भगवान् । इमम् अध्याय-द्वयेनोक्तं योगं ज्ञान-निष्ठा-लक्षणं कर्म-निष्ठोपाय-लभ्यं विवस्वते सर्व-क्षत्रिय-वंश-बीज-भूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्व-सन्देहोच्छेदादि-रूपेणोक्तवान् अहं भगवान् वासुदेवः सर्व-जगत्-परिपालकः सर्गादि-काले राज्ञां बलाधानेन तद्-अधीनं सर्वं जगत् पालयितुम् । कथम् अनेन बलाधानम् इति विशेषेणेन दर्शयति -- अव्ययम् अव्यय-वेद-मूलत्वाद् अव्यय-फलत्वाच् च न व्येति स्व-फलाद् इत्य् अव्ययम् अव्यभिचारि-फलम् । तथा चैतादृशेन बलाधानं शक्यम् इति भावः । स च मम शिष्यो विवस्वान् मनवे वैवस्वताय स्व-पुत्राय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायादि-राजायाब्रवीत् । यद्यपि प्रति मन्वन्तरं स्वायम्भुवादि-साधारणो ऽयं भागवद्-उप्देशस् तथापि साम्प्रतिक-वैवस्वत-मन्वन्तराभि-प्रायेणादित्यम् आरभ्य सम्प्रदायो गणितः ॥1॥ विश्वनाथः : तुर्ये स्वाविर्भाव-हेतोर् नित्यत्वं जन्म-कर्मणोः । स्वस्योक्तिं ब्रह्म-यज्ञादि-ज्ञानोत्कर्ष-प्रपञ्चम् ॥ अध्याय-द्वयेनोक्तं निष्काम-कर्म-साध्यं ज्ञान-योगं स्तौति इमम् इति ॥1॥ बलदेवः : तुर्ये स्वाभिव्यक्ति-हेतुं स्व-लीला- नित्यत्वं सत्-कर्मसु ज्ञान-योगम् । ज्ञानस्यापि प्राय् यन्-माहात्म्यम् उच्चैः प्राख्यद् देवो देवकीनन्दनो ऽसौ ॥ पूर्वाध्यायाभ्याम् उक्तं ज्ञान-योगं कर्म-योगं चैक-फलत्वाद् एकीकृत्य तद्-वंशं कीर्तयन् स्तौति इमम् इति । इमं त्वां सूर्यायाहं प्रोक्तवान् । अव्ययं नित्यं वेदार्तह्त्वान् नवेयेति स्व-फलादित्यव्यभिचारि-फलत्वाच् च । स च मच्-छिष्यो विवस्वान् स्व-पुत्राय मनवे वैवस्वताय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायाब्रवीत् ॥1॥ __________________________________________________________ BhG 4.2 एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥2॥ श्रीधरः : एवम् इति । एवं राजानश् च ते ऋषयश् चेति । अन्ये ऽपि राजर्षयो निमि-प्रमुखाः । स्व-पित्रादिभिर् इक्ष्वाकु-प्रमुखैः प्रोत्कम् इमं योगम् विदुर् जानन्ति स्म । अद्यतनानाम् अज्ञाने कारणम् आह हे परन्तप शत्रु-पातन ! स योगः काल-वशाद् इह लोके नष्टो विच्छिन्नः ॥2॥ मधुसूदनः : एवम् आदित्यम् आरभ्य गुरु-शिष्य-परम्परया प्राप्तम् इमं योगं राजानश् च त ऋषयश् चेति राजर्षयः प्रभुत्वे सति सूक्ष्मार्थ-निरीक्षण-क्षमा निमि-प्रमुखाः स्व-पित्रादि-प्रोक्तं विदुः । तस्माद् अनादि-वेद-मूलत्वेनानन्त-फलत्वेनानादि-गुरु-शिष्य-परम्परा-प्राप्तत्वेन च कृत्रिमत्व-शङ्कानास्पदत्वान् महा-प्रभावो ऽयं योग इति श्रद्धातिशयाय स्तूयते । स एवं महा-प्रयोजनो ऽपि योगः कालेन महता दीर्घेण धर्म-ह्रास-करेणेहेदानीम् आवयोर् व्यवहार-काले द्वापरान्ते दुर्बलान् अजितेन्द्रियान् अनधिकारिणः प्राप्य काम-क्रोधादिभिर् अभिभूयमानो नष्टो विच्छिन्न-सम्प्रदायो जातः । तं विना पुरुषार्थाप्राप्तेर् अहो दौर्भाग्यं लोकस्येति शोचति भगवान् । हे परन्तप ! परं काम-क्रोधादि-रूपं शत्रु-गणं शौर्येण बलवता विवेकेन तपसा च भानुर् इव तापयतीति परन्तपः शत्रु-तापनो जितेन्द्रिय इत्य् अर्थः । उर्वश्य्-उपेक्षणाद्य्-अद्भुत-कर्म-दर्शनात् । तस्मात् त्वं जितेन्द्रियत्वाद् अत्राधिकारीति सूचयति ॥2॥ विश्वनाथः : Nothing. बलदेवः : एवं विवस्वन्तम् आरभ्य गुरु-शिष्य-परम्परया प्राप्तम् iimaæ योगं राजर्षयः स्व-पित्रादिभिर् इक्ष्वाकु-प्रभृतिभिर् उपदिष्टं विदुः । इह लोके नष्टो विच्छिन्न-सम्प्रदायः ॥2॥ __________________________________________________________ BhG 4.3 स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः । भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥3॥ श्रीधरः : स एवायम् इति । स एवायं योगो ऽद्य विच्छिन्ने सम्प्रदाये सति पुनश् च ते तुभ्यम् उक्तः । यतस् त्वं मम भक्तो ऽसि सखा च । अन्यस्मै मया नोच्यते । हि यस्माद् एतद् उत्तमं रहस्यम् ॥3॥ मधुसूदनः : य एवं पूर्वम् उपदिष्टो ऽप्य् अधिकार्य-भावाद् विच्छिन्न-सम्प्रदायो ऽभूत् । यं विना च पुरुषार्थो न लभ्यते । स एवायं पुरातनो ऽनादि-गुरु-परम्परा-गतो योगो ऽद्य सम्प्रदाय-विच्छेद-काले मयातिस्निग्धेन ते तुभ्यं प्रकर्षेणोक्तः । न त्व् अन्यस्मै कस्मैचित् । कस्मात् ? भक्तो ऽसि मे सखा चेति । इति-शब्दो हेतौ । यस्मात् त्वं मम भक्तः शरणागतत्वे सत्य् अत्यन्त-प्रीतिमान् सखा च समान-वयाः स्निग्ध-सहायो ऽसि सर्वदा भवसि अतस् तुभ्यम् उक्त इत्य् अर्थः अन्यस्मै कुतो नोच्यते तत्राह । हि यस्माद् एतज् ज्ञानम् उत्तमं रहस्यम् अतिगोप्यम् ॥3॥ विश्वनाथः : त्वां प्रत्य् एवास्य प्रोक्तत्वे हेतुः : भक्तो दासः सखा चेति भाव-द्वयम् । अन्यस् तु अर्वाचीनं प्रत्य् एव अवक्तव्यत्वे हेतू रहस्यम् इति ॥3॥ बलदेवः : स एव तदानुपूर्विक-वचन-वाच्यो योगो मया त्वत्-सखेनातिस्निग्धेन ते तुभ्यं मत्-सखायेति स्निग्धाय प्रोक्तस् त्वं मे भक्तः प्रपन्नः सखा चासीति हेतोर् न त्व् अन्यस्मै कस्मैचित् । तत्र हेतुः रहस्यम् इति । हि यस्माद् उत्तमं रहस्यम् इति गोप्यम् एतत् ॥3॥ __________________________________________________________ BhG 4.4 अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥4॥ श्रीधरः : भगवतो विवस्वन्तं प्रति योगोपदेशासम्भवं पश्यन्न् अर्जुन उवाच अपरम् इति । अपरम् अर्वाचीनं तव जन्म । परं प्राक् कालीनं विवस्वतो जन्म । तस्मात् तवाधुनातनत्वात् चिरन्तनाय विवस्वते त्वम् आदौ योगं प्रोक्तवान् इति एतत् कथम् अहं जानीयां ज्ञातुं शक्नुयाम् ॥4॥ मधुसूदनः : या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां ताम् अपनेतुम् अनुवदन्न् अर्जुन आशङ्कते - अपरम् इति । अपरम् अल्प-कालीनम् इदानन्तनं वसुदेव-गृहे भवतो जन्म शरीर-ग्रहणं विहीनं च मनुष्यत्वात् । परं बहु-कालीनं सर्गादि-भवम् उत्कृष्टं च देवत्वात्, विवस्वतो जन्म । अत्रात्मनो जन्माभावस्य प्राग्-व्युत्पादितत्वाद् देहाभिप्रायेणैवार्जुनस्य प्रश्नः । अतः कथम् एतद् विजानीयाम् अविरुद्धार्थतया । एतच् छब्दार्थम् एव विवृणोति । त्वम् आदौ योगं प्रोक्तवान् इति । त्वम् इदानींतनो मनुष्यो ऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवान् इति विरुद्धार्थम् एतद् इति भावः । अत्रायं निर्गलितो ऽर्थः । एतद् देहानवच्छिन्नस्य तव देहान्तरावच्छेदेन वादित्यं प्रत्युपदेष्टृत्वम् एतद्-देहेन वा । नाद्यः । जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुम् अशक्यत्वात् । अन्यथा ममापि जन्मान्तरानुभूत-स्मरण-प्रसङ्गः । तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् । तद् उक्तम् अभियुक्तैः जन्मान्तरानुभूतं च न स्मर्यते इति । नापि द्वितीयः सर्गादाव् इदानींतनस्य देहस्यासद्-भावात् । तद् एवं देहान्तरेण सर्गादौ सद्-भावानुपप्पत्तिर् इत्य् असर्वज्ञत्वानित्यत्वाभ्यां द्वाव् अर्जुनस्य पूर्व-पक्षौ ॥4॥ विश्वनाथः : उक्तम् अर्थम् असम्भवं पृच्छति अपरम् इदानीन्तनम् । परं पुरातनम् अतः कथम् एतत् प्रत्येमीति भावः ॥4॥ बलदेवः : कृष्णस्य सनातनत्वे सार्वज्ञे च शङ्कमानान् अनभिज्ञान् निराकर्तुम् अर्जुन उवाच अपरम् इति । अपरम् अर्वाचीनं परं पराचीनं तस्माद् आधुनिकस् त्वं प्राचीनाय विवस्वते योगम् उक्तवान् इत्य् एतत् कथम् अहं विजानीयां प्रतीयाम् । अयम् अर्थः : न खलु सर्वेश्वरत्वेन कृष्णम् अर्जुनो न वेत्ति तस्य नराख्य-तद्-अवतारत्वेन ताद्रूप्यात्, परं धाम परं धाम इत्य् आदि तद्-उक्तेश् च । न त्व् अतत्-सर्वज्ञ-विषयाम् अज्ञ-शङ्काम् अपाकर्तुम् अपरम् इत्य् आदि पृच्छति । सर्वेश्वरः स यथा स्व-तत्त्वं वेत्ति न तथान्यः । ततस् तन्-मुखाम्बुजाद् एव तद्-रूप-तज्-जन्मादि पर्काशनीयं लोक-मङ्गलाय । तद्-अर्थं स्व-महिमानं प्रवदन् विकत्थनतया स नाक्षेप्यः, किन्तु स्तवनीय एव कृपालुतया । तच् च मनुषाकृति-पर-ब्रह्मणस् तव रूपं जन्मादि च लोक-विलक्षणं किं-विधं किम्-अर्थकं किं-कालम् इति विज्ञस्याप्य् आज्ञवत् प्रश्नो ऽयम् अज्ञ-शङ्का-निरासक-प्रतिवचनार्थः ॥4॥ __________________________________________________________ BhG 4.5 श्री-भगवान् उवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥5॥ श्रीधरः : रूपान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणोत्तरं श्री-भगवान् उवाच बहूनीति । तान्य् अहं वेद वेद्मि । अलुप्त-विद्या-शक्तित्वात् । त्वं तु न वेत्थ न वेत्सि अविद्यावृत्तत्वात् ॥5॥ मधुसूदनः : तत्र सर्वज्ञत्वेन प्रथमस्य परिहारम् आह बहूनीति । जन्मानि लीला-देह-ग्रहणानि लोक-दृष्ट्य्-अभिप्रायेणादित्यस्योदयवन् मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देह-ग्रहणानि । तव चेत्य् उपलक्षणम् इतरेषाम् अपि जीवानां, जीवैक्याभिप्रायेण वा । हे ऽर्जुन ! श्लोकेनार्जुन-वृक्ष-नाम्ना सम्बोधयन्न् आवृत-ज्ञानत्वं सूचयति । तानि जन्मान्य् अहं सर्वज्ञः सर्व-शक्तिर् ईश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्य् अन्यदीयानि च । न त्वम् अज्ञो जीवस् तिरोभूत-ज्ञान-शक्तिर् वेत्थ न जानासि स्वीयान्य् अपि किं पुनः परकीयाणि । हे परन्तप ! परं शत्रुं भेद-दृष्ट्या परिकल्प्य हन्तुं प्रवृत्तो ऽसीति विपरीत-दर्शितत्वाद् भ्रान्तो ऽसीति सूचयति । तद् अनेन सम्बोधन-द्वयेनावरण-विक्षेपौ द्वाव् अप्य् अज्ञान-धर्मौ दर्शितौ ॥5॥ विश्वनाथः : अवतारान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणाह बहूनीति । तव चेति यदा यदैव ममावतारस् तदा मत्-पार्षदत्वात् तवाप्य् आविर्भावो ऽभूद् एवेत्य् अर्थः । वेद वेद्मि सर्वेश्वरत्वेन सर्वज्ञत्वात् । त्वं न वेत्थ मयैव स्व-लीला-सिद्ध्य्-अर्थं त्वज्-ज्ञानावरणाद् इति भावः । अतएव हे परन्तप ! साम्प्रतिक-कुन्ती-पुत्रत्वाभिमान-मात्रेणैव परान् शत्रूंस् तापयसि ॥5॥ बलदेवः : एक एवाहं एको ऽपि सन् बहुधा यो ऽवभाति इत्य् आदि श्रुत्य्-उक्तानि नित्य-सिद्धानि बहूनि रूपाणि वैदूर्यवद् आत्मनि दधानः पुरा रूपान्तरेण तं प्रत्युपदिष्टवान् इति भावेनाह भगवान् बहूनीति । तव चेति मत्-सखत्वात् तावन्ति जन्मानि तवाप्य् अभूवन्न् इत्य् अर्थः । न त्वं वेत्थेति । इदानीं मयैवाचिन्त्य-शक्त्या स्व-लीला-सिद्धये त्वज्-ज्ञानाच्छादनाद् इति भावः । एतेन सार्वज्ञ्यं स्वस्य दर्शितम् । अत्र भगवज्-जन्मनां वास्तवत्वं बोध्यम् । बहूनीत्यादि श्री-मुखोक्तेस् तव चेति दृष्टान्ताच् च । न च जन्माख्यो विकारस् तस्याग्रिम-व्याख्यया प्रत्याख्यानात् ॥5॥ __________________________________________________________ BhG 4.6 अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥6॥ श्रीधरः : ननु अनादेस् तव कुतो जन्म ? अविनाशिनश् च कथं पुनर् जन्म येन बहूनि मे व्यतीतानित्य् उच्यते । ईश्वरस्य तव पुण्य-पाप-विहीनस्य कथं जीववज् जन्मेति ? अत आह अजो ऽपीति । सत्यम् एवम् । तथापि अजो ऽपि जन्म-शून्यो ऽपि सन्न् अहम् । तथाव्ययात्माप्य् अनश्वर-स्वभावो ऽपि सन् । तथा - ईश्वरो ऽपि कर्म-पारतन्त्र्य-रहितो ऽपि सन् । स्व-मायया सम्भवामि सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि । ननु तथापि षोडश-कलातम्क-लिङ्ग-देह-शून्यस्य च तव कुतो जन्मेति ? अत उक्तं स्वां शुद्ध-सत्त्वात्मिकां प्रकृतिं अधिष्ठाय स्वीकृत्य । विशुद्धोर्जित-सत्त्व-मूर्त्या स्वेच्छयावतरामीत्य् अर्थः ॥6॥ मधुसूदनः : नन्व् अतीतानेक-जन्म-वत्त्वम् आत्मनः स्मरसि चेत् तर्हि जाति-स्मरो जीवस् त्वं पर-जन्म-ज्ञानम् अपि योगिनः सार्वात्म्याभिमानेन शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [Vs 1.1.30] इति न्यायेन सम्भवति । तथा चाह वामदेवो जीवो ऽपि अहं मनुर् अभवं सूर्यश् चाहं कक्षीवानृपिर् अस्मि विप्रःइत्य् आदि दाशतय्याम् । अतएव न मुख्यः सर्वज्ञस् त्वम् । तथा च कथम् आदित्यं सर्वज्ञम् उपदिष्टवान् अस्य् अनीश्वरः सन् । न हि जीवस्य मुख्यं सार्वज्ञ्यं सम्भवति व्यष्ट्य्-उपाधेः परिच्छिन्नत्वेन सर्व-सम्बन्धित्वाभावात् । समष्ट्य्-उपाधेर् अपि विराजः स्थूल-भूतोपाधित्वेन सूक्ष्म-भूत-परिणाम-विषयं माया-परिणाम-विषयं च ज्ञानं न सम्भवति । एवं सूक्ष्म-भूतोपाधेर् अपि हिरण्यगर्भस्य तत्-कारण-माया-परिणामाकाशादि-सर्ग-क्रमादि-विषय-ज्ञानाभावः सिद्ध एव । तस्माद् ईश्वर एव कारणोपादित्वाद् अतीतान् आगत-वर्तमान-सर्वार्थ-विषय-ज्ञानवान् मुख्यः सर्वज्ञः । अतीतान् आगत-वर्तमान-विषयं माया-वृत्ति-त्रयम् एकैव वा सर्व-विषया माया-वृत्तिर् इत्य् अन्यत् । तस्य च नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्य्-अभावेन जन्मैवानुपपन्नम् अतीतानेक-जन्मवत्त्वं तु दूरोत्सारितम् एव । तथा च जीवत्वे सार्वज्ञ्यानुपपत्तिर् ईश्वरत्वे च देह-ग्रहणानुपपत्तिर् इति शङ्का-द्वयं परिहरन्न् अनित्यत्व-पक्षस्यापि परिहारम् आह अजो ऽपीति । अपूर्व-देहेन्द्रियादि-ग्रहणं जन्म । पूर्व-घीत-देहेन्द्रियादि-वियोगो व्ययः । यद् उभयं तार्किकैः प्रेत्य् अभाव इत्य् उच्यते । तद् उक्तं जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च [GÅtà 2.27] इति । तद् उभयं च धर्माधर्म-वशाद् भवति । धर्माधर्म-वशत्वं चाज्ञस्य जीवसय देहाभिमानिनः कर्माधिकारित्वाद् भवति । तत्र यद् उच्यते सर्वज्ञस्येश्वरस्य सर्व-कारणस्येदृग्-देह-ग्रहणं नोपपद्यत इति तत् तथैव । कथम् ? यदि तस्य शरीरं स्थूल-भूत-कार्यं स्यात् तदा व्यष्टि-रूपत्वे जाग्रद्-अवस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च virì-जीवत्वं तस्य तद्-उपाधित्वात् । अथ सूक्ष्म-भूत-कार्यं तदा व्यष्टि-रूपत्वे स्वप्नावस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च हिरण्य-गर्भ-जीवत्वं तस्य तद्-उपाधित्वात् । तथा च भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न सम्भवत्य् एवेति सिद्धम् । न च जीवाविष्ट एव तादृशे शरीरे तस्य भूतावेशवत् प्रवेश इति वाच्यम् । तच्-छरीरावच्छेदेन तज्-जीवस्य भोगाभ्युपगमे ऽन्तर्यामि-रूपेण सर्व-शरीर-प्रवेशस्य विद्यमानत्वेन शरीर-विशेषाभ्युपगम-वैयर्थ्यात् । भोगाभावे च जीव-शरीरत्वानुपपत्तेः । अतो न भौतिकं शरीरम् ईश्वरस्येति पूर्वार्धेनाङ्गीकरोति -- अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन्न् इति । अजो ऽपि सन्न् इत्य् अपूर्व-देह-ग्रहणम् अव्ययात्मापि सन्न् इति पूर्व-देह-विच्छेदं भूतानां भगव-धर्माणां सर्वेषां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वरो ऽपि सन्न् इति धर्माधर्म-वशत्वं निवारयति । कथं तर्हि देह-ग्रहणम् इत्य् उत्तरार्धेनाह प्रकृतिं स्वाम् अधिष्ठाय सम्भवामि । प्रकृतिं मायाख्यां विचित्रानेक-शक्तिम् अघटमान-घटनापटीयसीं स्वां स्वोपादि-भूताम् अधिष्ठाय चिद्-आभासेन वशीकृत्य सम्भवामि तत्-परिणाम-विशेषैर् एव जगत्-कारणत्व-सम्पादिका मद्-इच्छयैव प्रवर्तमाना विशुद्ध-सत्त्व-मयत्वेन मम मूर्तिस् तद्-विशिष्टस्य चाजत्वम् अव्ययत्वम् ईश्वरत्वं चोपपन्नम् । अतो ऽनेन नित्येनैव देहेन विवस्वन्तं च त्वां च प्रतीमं योगम् उपदिष्टवान् अहम् इत्य् उपपन्नम् । तथा च श्रुतिः - आकाश-शरीरं ब्रह्म इति । आकाशो ऽन्नाव्याकृतम् । आकाश एव तद् ओतं च प्रोतं च [BAU 3.8.7] इत्य् आदौ तथा दर्शनात् । आकाशस् तल्-लिङ्गात् [व्स्. 1.1.22] इति न्यायाच् च । तर्हि भौतिक-विग्रहाभावात् तद्-धर्म-मनुष्यत्वादि-प्रतीतिः कथम् इति चेत् तत्राह आत्म-माययेति । मन्-माययैव मयि मनुष्यत्वादि-प्रतीतिर् लोकानुग्रहाय न तु वस्तु-वृत्त्येति भावः । तथा चोक्तं मोक्ष-धर्मे - माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद । सर्व-भूत-गुणैर् युक्तं न तु मां द्रष्टुम् अर्हसि ॥ [Mbh 12.326.43] इति । सर्व-भूत-गुणैर् युक्तं कारणोपाधिं मां चर्म-चक्षुषा द्रष्टुं नार्हसीत्य् अर्थः । उक्तं च भगवता bhëyakÃreïa - स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नस् त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्याजो ऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावो ऽपि सन् स्व-मायया देहवान् इव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते स्व-प्रयोजनाभावे ऽपि भूतानुजिघृक्षया इति । व्याख्यातृभिश् चोक्तं स्वेच्छा-विनिर्मितेन मायामयेन दिव्येन रूपेण सम्बभूवेति । नित्यो यः कारणोपाधिर् मायाख्यो ऽनेक-शक्तिमान् । स एव भगवद्-देह इति bhëya-कृतां मतम् ॥ अन्ये तु परमेश्वरे देह-देहि-भावं न मन्यन्ते । किं यश् च नित्यो विभुः सच्-चिद्-आनन्द-घनो भगवान् वासुदेवः परिपूर्णो निर्गुणः परमात्मा स एव तद्-विग्रहो नान्यः कश्चिद् भौतिको मायिको वेति । अस्मिन् पक्षे योजना - आकाशवत् सर्व-गतश् च नित्यः, अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा इत्य् आदि श्रुतेः, असंभवस् तु सतो ऽनुपप्त्तेः [व्स्. 2.3.8], नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः [व्स्. 2.3.16] इत्य् आदि न्यायाच् च वस्तु-गत्या जन्म-विनाश-रहितः सर्व-भासकः सर्व-कारण-मायाधिष्ठानत्वेन सर्व-भूतेश्वरो ऽपि सन्न् अहं प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् । मायां व्यावर्तयति स्वाम् इति । निज-स्वरूपम् इत्य् अर्थः । स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि [ChÃU 7.24.1] इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सन् सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि । कथं तर्ह्य् अदेहे सच्-चिद्-आनन्द-घने देहत्व-प्रतीतिर् अत आह आत्म-माययेति । निर्गुणे शुद्धे सच्-चिद्-आनन्द-घने मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिर् माया-मात्रम् इत्य् अर्थः । तद् उक्तम् - कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् । जगद्-धिताय सो ऽप्य् अत्र देहीवाभाति मायया ॥ इति [BhP 10.14.55] अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [BhP 11.14.32] इति च । केचित् तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवाय-विभावं वास्तवम् एवेच्छन्ति ते निर्युक्तिकं ब्रुवाणस् तु नास्माभिर् विनिवार्यते इति न्यायेन नापवाद्याः । यदि सम्भवेत् तथैवास्तु किम् अतिपल्लवितेनेत्य् उपरम्यते ॥5॥ विश्वनाथः : स्वस्य जन्म-प्रकारम् आह - अजो ऽपि जन्म-रहितो ऽपि सन् सम्भवामि, देव-मनुष्य-तिर्यग्-आदिषु आविर्भवामि । ननु किम् अत्र चित्रम् ? जीवो ऽपि वस्तुतो ऽज एव स्थूल-देह-नाशानन्तरं जायत एव ? तत्राह सव्ययात्मानश्वर-शरीरः । किं च, जीवस्य स्व-देह-भिन्न-स्व-स्वरूपेणाजत्वम् एव, आविद्यकेन देह-सम्बन्धेनैव तस्य जन्मवत्त्वम्, मम त्व् ईश्वरत्वात् स्व-देहाभिन्नस्याजत्वं जन्मवत्त्वम् इत्य् उभयम् अपि स्वरूप-सिद्धम् । तच् च दुर्घटत्वात् चित्रम् अतर्क्यम् एव । अतः पुण्य-पापादिमतो जीवस्येव सद्-असद्-योनिषु न मे जन्माशङ्केत्य् आह - भूतानाम् ईश्वरो ऽपि सन् कर्म-पारतन्त्र्य-रहितो ऽपि भूत्वेत्य् अर्थः । ननु जीवो हि लिङ्ग-शरीरेण स्व-बन्धकेन कर्म-प्राप्यान् देवादि-देहान् प्राप्नोति । त्वं परमेश्वरो लिङ्ग-रहितः सर्व-व्यापकः कर्म-कालादि-नियन्ता । बहु स्याम् इति श्रुतेः सर्व-जगद्-रूपो भवत्य् एव । तद् अपि यद् विशेषत एवम्भूतो ऽप्य् अहं सम्भवामीति ब्रूषे, तन् मन्ये सर्व-जगद्-विलक्षणान् देह-विशेषान् नित्यान् एव लोके प्रकाशयितुं त्वज्-जन्मेत्य् अवगम्यते । तत् खलु कथम् इत्य् अत आह प्रकृतिं स्वाम् अधिष्ठायेति । अत्र प्रकृति-शब्देन यदि बहिरङ्गा माया-शक्तिर् उच्यते, तदा तद्-अधिष्ठाता परमेश्वरस् तद्-द्वारा जगद्-रूपो भवत्य् एवेति न विशेषोपलब्धिः । तस्मात् संसिद्धि-प्रकृती त्व् इमे स्वरूपं च स्वभावश् च इत्य् अभिधानाद् अत्र प्रकृति-शब्देन स्वरूपम् एवोच्यते । न तत् स्वरूप-भूता माया-शक्तिः । स्वरूपं च तस्य सच्-चिद्-आनन्द एव । अतवेव त्वां शुद्ध-सत्त्वात्मिकां प्रकृतिम् इति श्री-स्वामि-चरणाः । प्रकृतिं स्वभावं स्वम् एव स्वभावम् अधिष्ठाय स्वरूपेण स्वेच्छया सम्भवामीत्य् अर्थः इति श्री-रामानुजाचार्य-चरणाः । प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् । मायां व्यावर्तयति स्वाम् इति निज-स्वरूपम् इत्य् अर्थः । स भगवं कस्मिन् प्रतिष्ठितः स्व-महिम्नि इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि इति श्री-मधुसूदन-सरस्वती-पादाः । ननु यद्य् अव्ययात्मा अनश्वर-मत्स्य-कूर्मादि-स्वरूप एव भवसि, तर्हि तव प्रादुर्भवत्-स्वरूपं पूर्व-प्रादुर्भूत-स्वरूपाणि च युगपद् एव किं नोपलभ्यन्त ? तत्राह आत्म-भूता या माया तया स्व-स्वरूपावरण-प्रकाशन-कर्म च यया चिच्-छक्ति-वृत्त्यायोग-माययेत्य् अर्थः । तया हि पूर्व-कालावतीर्ण-स्वरूपाणि पूर्वम् एवावृत्य वर्तमान-स्वरूपं प्रकाश्य सम्भवामि । आत्म-मायया सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि इति श्री-स्वामि-चरणाः । आत्म-माययात्म-ज्ञानेन माया वयुनं ज्ञानम् इति ज्ञान-पर्यायो ऽत्र माया-शब्दः । तथा चाभियुक्त-प्रयोगः मायया सततं वेत्ति प्राचीनानां शुभाशुभम् इति श्री-रामानुजाचार्य-चरणाः । मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिः माया-मात्रम् इति श्री-मधुसूदन-सरस्वती-पादाः ॥6॥ बलदेवः : लोक-विलक्षणतया स्वरूपं स्व-जन्म च वदन् सनातनत्वं स्वस्याह अजो ऽपीति । अत्र स्वरूप-स्वभाव-पर्यायः प्रकृति-शब्दः । स्वां प्रकृतिं स्वं स्वरूपं अधिष्ठायालम्ब्य सम्भवामि आविर्भवामि । संसिद्धि-प्रकृती त्व् इमे । स्वरूपं च स्वभावश् च इत्य् अमरः । स्वरूपेणैव सम्भवामीति । एतम् अर्थं विचरितुं विशिनष्टि अजो ऽपीत्य् आदिना । अपि अवधारणे । अपूर्व-देह-योगो जन्म । तद्-रहित एव सन् । अव्ययात्मापि सन् अव्ययः परिणाम-शून्य आत्मा बुद्ध्यादिर् यस्य तादृश एव सन् । आत्मा पुंसि इत्य् आद्य् उक्तेः । भूतानाम् ईश्वरो ऽपि सन् स्वेतरेषां जीवानां नियन्तैव सन् इत्य् अर्थः । अजत्वादि-गुणकं यद् विभु-ज्ञान-सुख-घनं रूपं तेनैवावतरामीति स्वरूपेणैव सम्भवामीत्य् अस्य विवरणं तादृशस्य स्वरूपस्य रवेर् इवाभियक्ति-मात्रम् एव जन्मेति तत्-स्वरूपस्य तज्-जन्मनश् च लोक-विलक्षणत्वं तेन सनातनत्वं च व्यक्तम् । कर्म-तन्त्रत्वं निरस्तम् । श्रुतिश् चैवम् आह अजायमानो बहुधा विजायते इति । स्मृतिश् च प्रत्यक्षं च हरेर् जन्म न विकारः कथंचन इत्य् आद्या । अतएव सूतिका-गृहे दिव्यायुध-भूषणस्य दिव्य-रूपस्य षड्-ऐश्वर्य-सम्पन्नस्य तस्य वीक्षणं स्मर्यते । प्रयोजनम् आह आत्म-माययेति । भजज्-जीवानुकम्पया हेतुना तद्-उद्धारायेत्य् अर्थः । माया दम्भे कृपायां च इति विश्वः । आत्म-मायया स्व-सार्वज्ञेन स्व-सङ्कल्पेनेति केचित् । माया वयुनं ज्ञानं च इति निर्घण्टु-कोषात् । लोकः खलु राजादिः पूर्व-देहादीनि विहायापूर्व-देहादीनि भजन् निरनुसन्धिर् अज्ञो जन्मीभवति तद्-वैलक्षण्यं हरेर् जन्मिनः प्रस्फुटम् । भूतानाम् ईश्वरो ऽपि सन्न् इत्य् अनेन लब्ध-सिद्धयो योगि-प्रभृतयो ऽपि व्यावृत्ताः । सुख-चिद्-घनो हरिर् देह-देहि-भेदेन गुण-गुणि-भेदेन च शून्यो ऽपि विशेष-बलात् तत्-तद्-भावेन विदुषां प्रतीतिर् आसीद् इति ॥6॥ __________________________________________________________ BhG 4.7 यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥7॥ श्रीधरः : कदा सम्भवसीत्य् अपेक्षायाम् आह यदा यदेति । ग्लानिर् हानिः । अभ्युत्थानम् आधिक्यम् ॥7॥ मधुसूदनः : एवं सच्-चिद्-आनन्द-घनस्य तव कदा किम्-अर्थं वा देहिवद् व्यवहार इति तत्रोच्यते यदा यदेति । धर्मस्य वेद-विहितस्य प्राणिनाम् अभ्युदय-निःश्रेयस-साधनस्य प्रवृत्ति-निवृत्ति-लक्षणस्य वर्णाश्रम-तद्-आचार-व्यङ्ग्यस्य यदा यदा ग्लानिर् हानिर् भवति हे भारत भरत-वंशोद्भवत्वेन भा ज्ञानं तत्र रतत्वेन वा त्वं न धर्म-हानिं सोढुं शक्नोषीति सम्बोधनार्थः । एवं यदा यदाभ्युत्थानम् उद्भवो ऽधर्मस्य वेद-निषिद्धस्य नाना-विध-दुःख-साधनस्य धर्म-विरोधिनस् तदा तदात्मानं देहं सृजामि नित्य-सिद्धम् एव सृष्टम् इव दर्शयामि मायया ॥7॥ विश्वनाथः : कदा सम्भवामीत्य् अपेक्षायाम् आह यदेति । धर्मस्य ग्लानिर् हानिर् अधर्मस्याभ्युत्थानं वृद्धिस् ते द्वे सोढुम् अशक्नुवन् तयोर् वैपरीत्यं कर्तुम् इति भावः । आत्मानं देहं सृजामि नित्य् सिद्धम् एव तं सृष्टम् इव दर्शयामि मायया इति श्री-मधुसूदन-सरस्वती-पादाः ॥7॥ बलदेवः : अथ सम्भव-कालम् आह यदेति । धर्मस्य वेदोक्तस्य ग्लानिर् विनाशः अधर्मस्य तद्-विरुद्धस्याभ्युत्थानम् अभुयुदयस् तदाहम् आत्मानं सृजामि प्रकटयामि । न तु निर्ममे तस्य पूर्व-सिद्धत्वाद् इति नास्ति मत्-सम्भव-काल-नियमः ॥7॥ __________________________________________________________ BhG 4.8 परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥8॥ श्रीधरः : किम्-अर्थम् ? इत्य् अपेक्षायाम् आह परित्राणायेति । साधूनां स्व-धर्म-वर्तिनां रक्षणाय । दुष्टं कर्म कुर्वन्तीति दुष्कृतः । तेषां वधाय च । एवं धर्म-संस्थापनार्थाय साधु-रक्षणेन दुष्ट-वधेन च धर्मं स्थिरीकर्तुम् । युगे युगे तत्-तद्-अवसरे सम्भवामीत्य् अर्थः । न चैवं दुष्ट-निग्रहं कुर्वतो ऽपि नैर्घृण्यं शङ्कनीयम् । यथाहुः - लालने tìane मातुर् नाकारुण्यं यथार्भके । तत् तद् एव महेशस्य नियन्तुर् गुण-दोषयोः ॥8॥ मधुसूदनः : तत् किं धर्मस्य हानिर् अधर्मस्य च वृद्धिस् तव परितोष-कारणं येन तस्मिन्न् एव काल आविर्भवसीति तथा चानर्थावह एव तवावतारः स्यात् ? इति नेत्य् आह परित्राणायेति । धर्म-हान्या हीयमानानां साधूनां पुण्य-कारिणां वेद-मार्ग-स्थानां परित्राणाय परितः सर्वतो रक्षणाय । तथाधर्म-वृद्ध्या वर्धमानानां दुष्कृतां पाप-कारिणां वेद-मार्ग-विरोधिनां विनाशाय च । तद् उभयं कथं स्याद् इति तद् आह धर्म-संस्थापनार्थाय धर्मस्य सम्यग्-अधर्म-निवारणेन स्थापनं वेद-मार्ग-परिरक्षणं धर्म-संस्थापनं तद्-अर्थं सम्भवामि पूर्ववत् । युगे युगे प्रतियुगम् ॥8॥ विश्वनाथः : ननु त्वद्-भक्ता राजर्षयो ब्रह्मर्षयो ऽपि वा धर्म-हान्य्-अधर्म-वृद्धी दूरीकर्तुं शक्नुवन्त्य् एव । एतावद् अर्थम् एव किं तवावतारेण ? इति चेत्, सत्यम् । अन्यद् अपि अन्य-दुष्करं कर्म कर्तुं सम्भवामीत्य् आह परीति । साधूनां परित्राणाय मद्-एकान्त-भक्तानां मद्-दर्शनोत्कण्ठा-स्फुट-चित्तानां यद् वैयाग्र्य-रूपं दुःखम् । तस्मात् त्राणाय । तथा दुष्कृतां मद्-भक्त-लोक-दुःख-दायिनां मद्-अन्यैर् अवध्यानां रावण-कंस-केश्य्-आदीनां विनाशाय । तथा धर्म-संस्थापनार्थाय मदीय-ध्यान-यजन-परिचर्या-सङ्कीर्तन-लक्षणं परम-धर्मं मद्-अन्यैः प्रवर्तयितुम् अशक्यं सम्यक् प्रकारेण स्थापयितुम् इत्य् अर्थः । युगे युगे प्रति-युगं प्रतिकल्पं वा । न चैवं दुष्ट-निग्रह-कृतो भगवतो वैषम्यम् आशङ्कनीयम् । दुष्टानाम् अप्य् असुराणां स्व-कर्तृ-वधेन विविध-दुष्कृत-फलान् नरक-सह-प्रणिपातात् संसाराच् च परित्राणतस् तस्य स खलु निग्रहो ऽप्य् अनुग्रह एव निर्णीतः ॥8॥ बलदेवः : ननु त्वद्-भक्ता राजर्षयो ऽपि धर्म-ग्लानिम् अधर्माभ्युत्थानं चापनेतुं प्रभवन्ति तावते ऽर्थाय किं सम्भवामीत्य् आह परीति । साधूनां मद्-रूप-गुण-निरतानां मत्-साक्षात्-कारम् आकाङ्क्ष्यतां तेन विनातिव्यग्राणां तद्-वैयग्र्य-रूपाद् दुःखात् परित्राणायातिमनोज्ञ-स्वरूप-साक्षात्-कारेण । तथा दुष्कृतां दुष्ट-कर्म-कारिणां मद्-अन्यैर् अवध्यानां दशग्रीव-कंसादीनां तादृग्-भक्त-द्रोहिणां विनाशाय धर्मस्य मद्-एकार्चन-ध्यानादि-लक्षणस्य शुद्ध-भक्ति-योगस्य वैदिकस्यापि मद्-इतरैः प्रचारयितुम् अशक्यस्य संस्थापनार्थाय सम्प्रचारायेत्य् एतत् त्रयं मत्-सम्भवस्य कारणम् इति । युगे युगे तत्-तत्-समयेन च दुष्ट-वधेन हरौ वैषम्यं, तेन दुष्टानां मोक्षानन्द-लाभे सति तस्यानुग्रह-रूपत्वेन परिणामात् ॥8॥ __________________________________________________________ BhG 4.9 जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन ॥9॥ श्रीधरः : एवं-विधानाम् ईश्वर-जन्म-कर्मणां ज्ञाने फलम् आह जन्मेति । स्वेच्छया कृतं मम जन्म कर्म च धर्म-पालन-रूपं दिव्यम् अलौकिकं तत्त्वतः परानुग्रहार्थम् एवेति यो वेत्ति स देहाभिमानं त्यक्त्वा पुनर् जन्म संसारं नैति न प्राप्नोति । किन्तु माम् एव प्राप्नोति ॥9॥ मधुसूदनः : जन्म नित्य-सिद्धस्यैव मम सच्-चिद्-आनन्द-घनस्य लीलया तथानुकरणम् । कर्म च धर्म-संस्थापनेन जगत्-परिपालनं मे मम नित्य-सिद्धेश्वरस्य दिव्यम् अप्राकृतम् अन्यैः कर्तुम् अशक्यम् ईश्वरस्यैवासाधरणम् । एवम् अजो ऽपि सन्न् इत्य् आदिना प्रतिपादितं यो वेत्ति तत्त्वतो भ्रम-निवर्तनेन । mƬhair हि मौष्यत्व-भ्रान्त्या भगवतो ऽपि गर्भ-वासादि-रूपम् एव जन्म स्व-भोगार्थम् एव कर्मेत्य् आरोपितम् । परमार्थतः शुद्ध-सच्-चिद्-आनन्द-रूपत्व-ज्ञानेन तद्-अपनुद्याजस्यापि मायया जन्मानुकरणम् अकर्तुर् अपि परानुग्रहाय कर्मानुकरणम् इय् एवं यो वेत्ति स आत्मनो ऽपि तत्त्व-स्फुरणात् त्यक्त्वा देहम् इमं पुनर् जन्म नैति । किन्तु मां भगवन्तं वासुदेवम् एव सच्-चिद्-आनन्द-घनम् एति संसारान् मुच्यत इत्य् अर्थः ॥9॥ विश्वनाथः : उक्त-लक्षणस्य मज्-जन्मनस् तथा जन्मानन्तरं मत्-कर्मणश् च तत्त्वतो ज्ञान-मात्रेणैव कृतार्थः स्याद् इत्य् आह जन्मेति । दिव्यम् अप्राकृतं इति श्री-रामानुजाचार्य-चरणाः श्री-मधुसूदन-सरस्वती-पादाश् च । दिव्यम् अलौकिकं इति श्री-स्वामि-चरणाः । लोकानां प्रकृति-सृष्टत्वाद् अलौकिक-शब्दस्य अप्राकृतत्वम् एवार्थस् तेषाम् अप्य् अभिप्रेतः । अतएवाप्राकृतत्वेन गुणातीतत्वाद् भगवज्-जन्म-कर्मणो नित्यत्वम् । तच् च भगवत्-सन्दर्भे न विद्यते यस्य च जन्म कर्म वा [BhP 8.3.8] इत्य् अत्र श्लोके श्री-जीव-गोस्वामि-चरणैर् उपपादितम् । यद् वा युक्त्य्-अनुपपन्नम् अपि श्रुति-स्मृति-वाक्य-बलाद् अतर्कम् एवेदं मन्तव्यम् । तत्र पिप्पलाद-शाखायां पुरुष-बोधिनी-श्रुतिः - एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृदयान्तरात्मा इति । तथा जन्म-कर्मणो नित्यत्वं श्री-भागवतामृते बहुश एव प्रपञ्चितम् । एवं यो वेत्ति तत्त्वत इति अजो ऽपि सन्न् अव्ययतात्मा इत्य् अस्मिंस् तथा जन्म कर्म च मे दिव्यम् इत्य् अस्मिंश् च मद्-वाक्य एवास्तिकतया मज्-जन्म-कर्मणोर् नित्यत्वम् एव यो जानाति, न तु तयोर् नित्यत्वे käcid युक्तिम् अप्य् अपेक्षमाणो भवतीत्य् अर्थः । यद् वा तत्त्वतः ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः [GÅtà 17.18] इत्य् अग्रिमोक्तेस् तच्-छब्देन ब्रह्मोच्यते तस्य भावस् तत्त्वं तेन ब्रह्म-स्वरूपत्वेन यो वेत्तीत्य् अर्थः । स वर्तमानं देहं त्यक्त्वा पुनर् जन्म नैति किन्तु माम् एवैति । अत्र देहं त्यक्त्वा इत्य् अस्याधिक्याद् एवं व्याचक्षते स्म । स देहं त्यक्त्वा पुनर् जन्म नैति किन्तु देहम् अत्यक्त्वैव माम् एति । मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति इति श्री-रामानुजाचार्य-चरणाः ॥9॥ बलदेवः : बहुलायासैः साधन-सहस्रैर् अपि दुर्लभो मोक्षो मज्-जन्म-चरित-श्रवणेन मद्-एकान्ति-पथानुवर्तिनां सुलभो ऽस्त्व् इत्य् एतद् अर्थं च सम्भवामीत्य् आशया भगवान् आह जन्मेति । मम सर्वेश्वरस्य सत्येच्छस्य वैदूर्यवन् नित्य-सिद्ध-नृसिंह-रघुनाथादि-बहुल-रूपस्य तत्र तत्रोक्त-लक्ष्णं जन्म तथा कर्म च तत्-तद्-भक्त-सम्बन्धं चरितं तद् उभयं दिव्यम् अप्राकृतं नित्यं भवतीत्य् एवम् एवैतद् इति यस् तत्त्वतो वेत्ति यद् गतं भवच् च भविष्यच् च एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा इति श्रुत्या दिव्यम् इति मद्-उक्त्या च दृढ-श्रद्धो युक्ति-निरपेक्षः सन् । हे अर्जुन ! स वर्तमानं देहं त्यक्त्वा पुनः प्रापञ्चिकं जन्म नैति । किन्तु माम् एव तत्-तत्-कर्म-मनोज्ञम् एति मुक्तो भवतीत्य् अर्थः । यद् वा मोचकत्व-लिङ्गेन तत् त्वम् असि इति श्रुतेश् च मे जन्म-कर्मणी तत्त्वतो ब्रह्मत्वेन यो वेत्तीति व्याख्येयम् । इतरथा तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय [ÁvetU 3.8] इति श्रुतिर् व्याकुप्येत् । समानम् अन्यत् । जन्मादि-नित्यतायां युक्तयस् त्व् अन्यत्र विस्तृता द्रष्टव्याः ॥9॥ __________________________________________________________ BhG 4.10 वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥10॥ श्रीधरः : कथं जन्म-कर्म-ज्ञानेन त्वत्-प्राप्तिः स्याद् इति ? अत आह वीत-रागेति । अहं शुद्ध-सत्त्वावतारैः धर्म-पालनं करोमीति मदीयं परम-कारुणिकत्वं ज्ञात्वा । माम् एवोपाश्रिताः सन्तः । मत्-प्रसाद-लब्धं यदात्म-ज्ञानं च तपश् च । तत्-परिपाक-हेतुः स्व-धर्मः । तयोर् द्वन्द्वैकवद् भावः । तेन ज्ञान-तपसा पूताः शुद्धा निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मत्-सायुज्यं प्राप्ता बहवः । न त्व् अधुनैव प्रवृत्तो ऽयं मद्-भक्ति-मार्ग इत्य् अर्थः । तद् एवं तान्य् अहं वेद सर्वाणीत्य् आदिना विद्याविद्योपाधिभ्यां तत्-त्वं-पदार्थाव् ईश्वर-जीवौ प्रदर्श्येश्वरस्य चाविद्याभावेन नित्य-शुद्धत्वाज् जीवस्य चेश्वर-प्रसाद-लब्ध-ज्ञानेनाज्ञान-निवृत्तेः शुद्धस्य सतश् चिद्-अंशेन तदैक्यम् उक्तम् इति द्रष्टव्यम् ॥10॥ मधुसूदनः : माम् एति सो ऽर्जुनेत्य् उक्तं तत्र स्वस्य सर्व-मुक्त-प्राप्यतया पुरुषार्थत्वम् अस्य मोक्ष-मार्गस्यानादि-परस्परागतत्वं च दर्शयति वीत-रागेति । रागस् तत्-तत्-फल-तृष्णा । सर्वान् विषयान् परित्यज्य ज्ञान-मार्गे कथं जीवितव्यम् इति त्रासो भयम् । सर्व-विषयोच्छेदको ऽयं ज्ञान-मार्गः कथं हितः स्याद् इति द्वेषः क्रोधः । त एते राग-भय-क्रोधा वीता विवेकेन विगता येभ्यस् ते वीत-राग-भय-क्रोधाः शुद्ध-सत्त्वाः । मन्-मया मां परमात्मानं तत्-पदार्थत्वं गताः । बहवो ऽनेके ज्ञान-तपसा ज्ञानम् एव तपः सर्व-कर्म-क्षय-हेतुत्वात् । न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते इति हि वक्ष्यति । तेन पूताः क्षीण-सर्व-पापाः सन्तो निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मद्-रूपत्वं विशुद्ध-सच्-चिद्-आनन्द-घनं मोक्षम् आगता अज्ञान-मात्रापनयेन मोक्षं प्राप्ताः । ज्ञान-तपसा पूता जीवन्-मुक्ताः सन्तो मद्-भावं मद्-विषयं भावं रत्य्-आख्यं प्रेमाणम् आगता इति वा । तेषां ज्ञानी नित्य-युक्ता एक-भक्तिर् विशिष्यते इति हि वक्ष्यति ॥10॥ विश्वनाथः : न केवलम् एक एवाधुनिक एव, मज्-जन्म-कर्म-तत्त्व-ज्ञान-मात्रेणैव मां प्राप्नोत्य् अपि तु प्राक्तना अपि पूर्व-पूर्व-कल्पावतीर्णस्य मम जन्म-कर्म-तत्त्व-ज्ञानवन्तो माम् आपुर् एवेत्य् आह वीतेति । ज्ञानम् उक्त-लक्षणं मज्-जन्म-कर्मणोस् तत्त्वतो ऽनुभव-रूपम् एव तपस् तेन पूताः इति श्री-रामानुजाचार्य-चरणाः । यद् वा, ज्ञाने मज्-जन्म-कर्मणोर् नित्यत्व-निश्चयानुभवे यन्-नाना-कुमत-कुतर्क-युक्ति-सर्पी-विष-दाह-सहन-रूपं तपस् तेन पूताः । तथा च श्री-रामानुज-धृत-श्रुतिः - तस्य धीराः परिजानन्ति योनिं इति धीरा धीमन्त एव तस्य योनिं जन्म-प्रकारं जानन्तीत्य् अर्थः । वीतास् त्यक्ताः कुमत-प्रजल्पितेषु जनेषु रागाद्या यैस् ते न तेषु रागः प्रीतिर् नापि तेभ्यो भयं नापि तेषु क्रोधो मद्-भक्तानाम् इत्य् अर्थः । कुतो मन्-मया मज्-जन्म-कर्मानुध्यान-मनन-श्रवण-कीर्तनादि-प्रचुराः । मद्-भावं मयि प्रेमाणम् ॥10॥ बलदेवः : इदानीम् इव पुरापि मज्-जन्मादि-नित्यता-ज्ञानेन बहूनां विमुक्तिर् अभूद् इति तन्-नित्यतां द्रढयितुम् आह वीतेति । बहवो जना ज्ञान-तपसा पूताः सन्तः पुरा मद्-भावम् आगता इत्य् अनुषङ्गः । मज्-जन्मादि-नित्यत्व-विषयकं यज् ज्ञानं तद् एव दुरधिगम-श्रुति-युक्ति-सम्पाद्यत्वात् तपस् तस्मिन् ज्ञाने वा यद् विविध-कुमत-कुतर्कादि-निवारण-रूपं तपस् तेन पूता निर्धूताविद्या इत्य् अर्थः । मयि भावं प्रेमाणं विद्यमानतां वा मत्-साक्षात्-कृतिम् । कीदृशास् ते इत्य् आह वीतेति । वीताः परित्यक्तास् तन्-नित्यत्व-विरोधिषु रागादयो यैस् ते, न तेषु रागं न भयं न च क्रोधं प्रकाशयन्तीत्य् अर्थः । तत्र हेतुः - मन्-मया मद्-एक-निष्ठा उपाश्रिताः संसेवमानाः ॥10॥ __________________________________________________________ BhG 4.11 ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥11॥ श्रीधरः : ननु तर्हि किं त्वय्य् अपि वैषम्यम् अस्ति ? यद् एवं त्वद्-एक-शरणानाम् एवात्माभावं ददासि नान्येषां सकामानाम् इति । अत आह य इति । यथा येन प्रकारेण सकामतया निष्कामतया वा ये मां भजन्ते तान् अहं तथैव तद्-अपेक्षित-फल-दानेन भजामि अनुगृह्णामि, न तु सकामा मां विहायेन्द्रादीन् एव ये भजन्ते तान् अहम् उपेक्ष इति मन्तव्यम् । यतः सर्वशः सर्व-प्रकारैर् इन्द्रादि-सेवका अपि ममैव वर्त्म भजन-मार्गम् अनुवर्तन्ते । इन्द्रादि-रूपेणापि ममैव सेव्यत्वात् ॥11॥ मधुसूदनः : ननु ये ज्ञान-तपसा पूता निष्कामास् ते त्वद्-भावं गच्छन्ति, ये त्व् अपूताः सकामास् ते न गच्छन्तीति फल-दातुस् तव वैषम्य-नैर्घृण्ये स्याताम् इति नेत्य् आह ये यथेति । य आर्ता अर्थार्थिनो जिज्ञासवो ज्ञानिनश् च यथा येन प्रकारेण सकामतया निष्कामतया च माम् ईश्वरं सर्व-फल-दातारं प्रपद्यन्ते भजन्ति तांस् तथैव तद्-अपेक्षित-फल-दानेनैव भजाम्य् अनुगृह्णाम्य् अहं न विपर्ययेण । तत्रामुमुक्षून् आर्तान् अर्थार्थिनश् चार्ति-हरणेनार्थ-दानेन चानुगृह्णामि । jiij¤ÃsÆn विविदिषन्ति यज्ञेनेत्य् आदि-श्रुति-विहित-निष्काम-कर्मानुष्ठातॄन् ज्ञान-दानेन ज्ञानिनश् च मुमुक्षून् मोक्ष-दानेन न त्व् अन्य-कामायान्यद् ददामीत्य् अर्थः । ननु तथापि स्व-भक्तानाम् एव फलं ददासि न त्व् अन्य-देव-भक्तानाम् इति वैषम्यं स्थितम् एवेति नेत्य् आह मम सर्वात्मनो वासुदेवस्य वर्त्म भजन-मार्गं कर्म-ज्ञान-लक्षणम् अनुवर्तन्ते हे पार्थ सर्वज्ञः सर्व-प्रकारैर् इन्द्रादीन् अप्य् अनुवर्तमाना मनुष्या इति कर्माधिकारिणः । इन्द्रं मित्रं वरुणम् अग्निम् आहुः इत्य् आदि-मन्त्र-वर्णात् फलम् अत उपपत्तेः [व्स्. 3.2.38] इति न्यायाच् च सर्व-रूपेणापि फल-दाता भगवान् एक एवेत्य् अर्थः । तथा च वक्ष्यति ये ऽप्य् अन्य-देवता-भक्ता [GÅtà 9.23] इत्य् आदि ॥11॥ विश्वनाथः : ननु त्वद्-एकान्त-भक्ताः किलतज्-जन्म-कर्मणोर् नित्यत्वं मन्यन्त एव । केचित् तु ज्ञानादि-सिद्ध्य्-अर्थं त्वां प्रपन्ना ज्ञानि-प्रभृतयस् त्वज्-जन्म-कर्मणोर् नित्यत्वं नापि मन्यन्त इति तत्राह य इति । यथा येन प्रकारेण मां प्रपद्यन्ते भजन्ते अहम् अपि तांस् तेनैव प्रकारेण भजामि । भजन-फलं ददामि । अयम् अर्थः - ये मत्-प्रभोर् जन्म-कर्मणी नित्ये एवेति मनसि कुर्वाणास् तत्-तल्-लीलायाम् एव कृत-मनोरथ-विशेषा मां भजन्तः सुखयन्त्य् अहम् अपीश्वरत्वात् कर्तुम् अकर्तुम् अन्यथा कर्तुम् अपि समर्थस् तेषाम् अपि जन्म-कर्मणोर् नित्यत्वं कर्तुं तान् स्व-पार्षदीकृत्य तैः सार्धम् एव यथा-समयम् अवतरन्न् अन्तर् दधानश् च तान् प्रतिक्षणम् अनुगृह्णन्न् एव तद्-भजन-फलं प्रेमाणम् एव ददामि । ये ज्ञानि-प्रभृतयो मज्-जन्म-कर्मणोर् नश्वरत्वं मद्-विग्रहस्य माया-मयत्वं च मन्यमाना मां प्रपद्यन्ते अहम् अपि तान् पुनः पुनर् नश्वर-जन्म-कर्मवतो माया-पाश-पतितान् एव कुर्वाणस् तत्-प्रतिफलं जन्म-मृत्यु-दुःखम् एव ददामि । ये तु मज्-जन्म-कर्मणोर् नित्यत्वं मद्-विग्रहस्य च सच्-चिद्-आनन्दत्वं मन्यमाना ज्ञानिनः स्व-ज्ञान-सिद्ध्य्-अर्थं मां प्रपद्यन्ते, तेषां स्व-देह-द्वय-भङ्गम् एवेच्छतां मुमुक्षूणाम् अनश्वरं ब्रह्मानन्दम् एव सम्पादयन् भजन-फलम् आविद्यक-जन्म-मृत्यु-ध्वंसम् एव ददामि । तस्मान् न केवलं मद्-भक्ता एव मां प्रपद्यन्ते, अपि तु सर्वशः सर्वे ऽपि मनुष्या ज्ञानिनः कर्मिणो योगिनश् च देवतान्तरोपासकाश् च मम वर्त्मानुवर्तन्ते मम सर्व-स्वरूपत्वात् ज्ञान-कर्मादिकं सर्वं मामकम् एव वर्त्मेति भावः ॥11॥ बलदेवः : ननु नित्य-जन्मादि-मनोज्ञः सर्वेश्वरस् त्वं मयावगत-क्वचित्त्वङ्गुष्ठ-मात्रादिर् अपीश्वरो जन्मादि-शून्यः श्रूयते । तत् किं तव त्वद्-उपासनस्य च वैविध्यं भवेद् इति चेद् ओम् इत्य् आह ये यथेति । ये भक्ता माम् एकं वैदूर्यम् इव बहु-रूपं सर्वेश्वरं यथा येन प्रकारेण भावेनेति यावत् प्रपद्यन्ते भजन्ति, तान् अहं तादृशस् तथैव तद्-भावानुसारिणा रूपेण भावेन च भजामि साक्षात् भवन्न् अनुगृह्णामि । नूनताम् एव-कारो निवर्तयति । अतो ममैकस्यैव बहु-रूपस्य वर्त्म-बहु-विधम् उपासन-मार्गम् अनादि-प्रवृत्त-तद्-उपासक-परम्परानुकम्पिता मनुष्याः सर्वे ऽनुवर्तन्ते अनुसरन्ति ॥11॥ __________________________________________________________ BhG 4.12 काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥12॥ श्रीधरः : तर्हि मोक्षार्थम् एव किम् इति सर्वे त्वां न भजन्तीति । अत आह काङ्क्षन्त इति । कर्मणां सिद्धिं कर्म-फलं काङ्क्षन्तः प्रायेनेह मानुष्य-लोके इन्द्रादि-देवता एव यजन्ते । न तु साक्षान् माम् एव । हि यस्मात् कर्मजा सिद्धिः कर्मजं फलं शीघ्रं भवति । न तु ज्ञान-फलं कैवल्यं, दुष्प्राप्यत्वाज् ज्ञानस्य ॥12॥ मधुसूदनः : ननु त्वाम् एव भगवन्तं वासुदेवं किम् इति सर्वे न प्रपद्यन्त इति तत्राह काङ्क्षन्त इति । कर्मणां सिद्धिं फल-निष्पत्तिं काङ्क्षन्त इह लोके देवता देवान् इन्द्राग्न्य्-आद्यान् यजन्ते पूजयन्ति अज्ञान-प्रतिहतत्वान् न तु निष्कामाः सन्तो मां भगवन्तं वासुदेवम् इति शेषः । कस्मात् ? हि यस्माद् इन्द्रादि-देवता-याजिनां तत्-फल-काङ्क्षिणां कर्मजा सिद्धिः कर्म-जन्यं फलं क्षिप्रं शीघ्रम् एव भवति मानुषे लोके । ज्ञान-फलं त्व् अन्तःकरण-शुद्धि-सापेक्षत्वान् न क्षिप्रं भवति । मानुषे लोके कर्म-फलं शीघ्रं भवतीति विशेषणाद् अन्य-लोके ऽपि वर्णाश्रम-धर्म-व्यतिरिक्त-कर्म-फल-सिद्धिर् भगवता सूचिता । यतस् तत् तत् क्षुद्र-फल-सिद्ध्य्-अर्थं स-कामा मोक्ष-विमुखा अन्या देवता यजन्ते ऽतो न मुमुक्षव इव मां वासुदेवं साक्षात् ते प्रपद्यन्त इत्य् अर्थः ॥12॥ विश्वनाथः : तत्रापि मनुष्येषु मध्ये कामिनस् तु मम साक्षाद्-भूतम् अपि भक्ति-मार्गं परिहाय शीघ्र-फल-साधकं कर्म-वर्त्मैवानुवर्तन्त इत्य् आह काङ्क्षन्त इति । कर्मजा सिद्धिः स्वर्गादिमयी ॥12॥ बलदेवः : एवं प्रासङ्गिकं प्रोच्य प्रकृतस्य निष्काम-कर्मणो ज्ञानाकारत्वं वदिष्यंस् तद् अनुष्ठातुं विरलत्वम् आह काङ्क्षन्त इति । इह लोके ऽनादि-भोग-वासना-नियन्त्रिताः प्राणिनः कर्मणां सिद्धिं पशुपुत्रादि-फल-निष्पत्तिं काङ्क्षन्तो ऽनित्याल्प-दान् अपीन्द्रादि-देवान् यजन्ते सकामैः कर्मभिर् न तु सर्व-देवेश्वरं नित्यानन्द-फल-प्रदम् अपि मां निष्कामैस् तैर् यजन्ते । हि यस्माद् अस्मिन् मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवति । निष्काम-कर्माराधितान् मत्तो ज्ञानतो मोक्ष-लक्षणा सिद्धिस् तु चिरेणैव भवतीति । सर्वे लोका भोग-वासना-ग्रस्त-सद्-असद्-विवेकाः शीघ्र-भोगेच्छवस् तद्-अर्थं मद्-भृत्यान् देवान् भजन्ति । न तु कश्चित् सद्-असद्-विवेकी संसार-दुःख-वित्रस्त-दुःख-निवृत्तये निष्काम-कर्मभिः सर्व-देवेशं मां भजतीति विरलस् तद्-अधिकारीति भावः ॥12॥ __________________________________________________________ BhG 4.13 चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥13॥ श्रीधरः : ननु केचित् सकामतया प्रवर्तन्ते, केचित् निष्कामतया इति कर्म-वैचित्र्यम् । तत्-कर्तृणा च ब्राह्मणादीनाम् उत्तम-मध्यमादि-वैचित्र्यं कुर्वतस् तव कथं वैषम्यं नास्ति ? इत्य् आशङ्क्याह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एवेति चातुर्वर्ण्यं स्वार्थे ष्यञ्-प्रत्ययः । अयम् अर्थः -- सत्त्व-प्रधाना ब्राह्मणास् तेषां शम-दमादीनि कर्माणि । सत्त्व- रजः-प्रधानाः क्षत्रियास् तेषां शौर्य-युद्धादीनि कर्माणि । रजस्- तमः-प्रधाना वैश्यास् तेषां कृषि-वाणिज्यादीनि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां त्रैवर्णिक-शुश्रूषादीनि कर्माणि । इत्य् एवं गुणानां कर्मणां च विभागैश् चातुर्वर्ण्यं मयैव सृष्टम् इति सत्यम्, तथाप्य् एवं तस्य कर्तारम् अपि फलतो ऽकर्तारम् एव मां विद्धि । तत्र हेतुः -- अव्ययम् आसक्ति-राहित्येन श्रम-रहितं नाशादि-रहितं वा ॥13॥ मधुसूदनः : शरीरारम्भक-गुण-वैषम्याद् अपि न सर्वे समान-स्वभावा इत्य् आह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एव चातुर्वर्ण्यं स्वार्थे ष्यञ् । मयेश्वरेण सृष्टम् उत्पादितं गुण-कर्म-विभागशो गुण-विभागशः कर्म-विभागशश् च । तथा हि सत्त्व-प्रधाना ब्राह्मणास् तेषां च सात्त्विकानि शम-दमादीनि कर्माणि । सत्त्वोपसर्जन-रजः-प्रधानाः क्षत्रियास् तेषां च तादृशानि शौर्य-तेजः-प्रभृतीनि कर्माणि । तम-उपसर्जन-रजः-प्रधाना वैश्यास् तेषां च कृष्य्-आदीनि तादृशानि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां च तामसानि त्रैवर्णिक-शुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि । एवं तर्हि विषम-स्वभाव-चातुर्वर्ण्य-स्रष्टृतेन तव वैषम्यं दुर्वारम् इत्य् आशङ्क्य नेत्य् आह तस्य विषम-स्वभावस्य चातुर्वर्ण्यस्य व्यवहार-दृष्ट्या कर्तारम् अपि मां परमार्थ-दृष्ट्या विद्ध्य् अकर्तारम् अव्ययं निरहङ्कारत्वेनाक्षीण-महिमानम् ॥13॥ विश्वनाथः : ननु भक्ति-ज्ञान-मार्गौ मोचकौ, कर्म-मार्गस् तु बन्धक इति सर्व-मार्ग-स्रष्टरि त्वयि परमेश्वरे वैषम्यं प्रसक्तम् । तत्र नहि नहीत्य् आह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एव चातुर्वर्ण्यम् । स्वार्थे ष्यञ् । अत्र सत्त्व-प्रधाना ब्राह्मणास् तेषां शम-दमादीनि कर्माणि । रजः-सत्त्व-प्रधानाः क्षत्रियास् तेषां शौर्य-युद्धादीनि कर्माणि । तमो-रजः-प्रधाना वैश्यास् तेषां कृषि-गो-रक्षादीनि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां परिचर्यात्मकं कर्मेत्य् एवं गुण-कर्म-विभागशो गुणानां कर्मणां च विभागैश् चत्वारो वर्णा मया धर्म-मार्गाश्रितत्वेन सृष्टाः । किन्तु तेषां कर्तारं स्रष्टारम् अपि माम् अकर्तारम् अस्रष्टारम् एव विद्धि । तेषां प्रकृति-गुण-सृष्टत्वात् प्रकृतेश् च मच्-छक्तित्वात् । स्रष्टारम् अपि मां वस्तुतस् त्व् अस्रष्टारम् । मम प्रकृति-गुणातीत-स्वरूपत्वाद् इति भावः । अतएवाव्ययम् । स्रष्टृत्वे ऽपि न साम्यं किंचिद् एवेत्य् अर्थः ॥13॥ बलदेवः : अथ निष्काम-कर्मानुष्ठान-विरोधि-भोग-वासना-विनाश-हेतुम् आह चातुर्वर्ण्यम् इति द्वाभ्याम् । चत्वारो वर्णाश् चातुर्वर्ण्यं स्वार्थिकः ष्यञ् । सत्त्व-प्रधानाः विप्रास् तेषां शमादीनि कर्माणि । रजः-सत्त्व-प्रधानाः क्षत्रियास् तेषां युद्धादीनि । तमो-रजः-प्रधाना वैश्यास् तेषां कृष्य्-आदीनि । तमः-प्रधानाः शूद्रास् तेषां विप्रादि-त्रिक-परिचर्यादीनीति गुण-विभागैः कर्म-विभागैश् च विभक्ताश् चत्वारो वर्णाः सर्वेश्वरेण मया सृष्टाः स्थिति-संहृत्योर् उपलक्षणम् एतत् । ब्रह्मादि-स्तम्बान्तस्य प्रपञ्चस्याहम् एव सर्गादि-कर्तेति । यद् आह सूत्रकारः - जन्माद्य् अस्य यतः [Vs 1.1.2] इति । तस्य सर्गादेः कर्तारम् अपि मां तत् तत् कर्मान्तरितत्वाद् अकर्तारं विद्धीति स्वस्मिन् वैषम्यादिकं परिहृतम् । एतत् प्राहाव्ययय्म् इति स्रष्टृत्वे ऽपि साम्यान् न व्येमीत्य् अर्थः ॥13॥ __________________________________________________________ BhG 4.14 न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥14॥ श्रीधरः : तद् एव दर्शयन्न् आह न माम् इति । कर्माणि विश्व-सृष्ट्य्-आदीन्य् अपि मां न लिम्पन्त्य् आसक्तं न कुर्वन्ति । निरहङ्कारत्वान् मम कर्म-फले स्पृहाभावाच् च । मां लिम्पन्तीति किं कर्तव्यम् ? यतः कर्म-लेप-रहितत्वेन मां यो ऽभिजानाति सो ऽपि कर्मभिर् न बध्यते । मम निर्लेपत्वे कारणं निरहङ्कारत्व-निःस्पृहत्वादिकं जानतस् तस्याप्य् अहङ्कारादि-शैथिल्यात् ॥14॥ मधुसूदनः : कर्माणि विश्व-सर्गादीनि मां निरहङ्कारत्वेन कर्तृत्वेन कर्तृत्वाभिमान-हीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बध्नन्ति । एवं कर्तृत्वं निराकृत्य भोक्तृत्वं निराकरोति न मे ममाप्त-कामस्य कर्म-फले स्पृहा तृष्णा आप्त-कामस्य का स्पृहा इति श्रुतेः । कर्तृत्वाभिमान-फल-स्पृहाभ्यां हि कर्माणि लिम्पन्ति तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं यो ऽन्यो ऽपि माम् अकर्तारम् अभोक्तारं चात्मत्वेनाभिजानाति कर्मभिर् न स बध्यते ऽकर्त्रात्म-ज्ञानेन मुच्यत इत्य् अर्थः ॥14॥ विश्वनाथः : नन्व् एतत् तावद् आस्ताम्, सम्प्रति त्वं क्षत्रिय-कुले ऽवतीर्णः । क्षत्रिय-जात्य्-उचितानि कर्माणि प्रत्यहं करोष्य् एव । तत्र का वार्ता इत्य् अत आह न माम् इति । न लिम्पन्ति जीवम् इव न लिप्तीकुर्वन्ति । नापि जीवस्येव कर्म-फले स्वर्गादौ स्पृहा । परमेश्वरत्वेन स्वानन्द-पूर्णत्वे ऽपि लोक-प्रवर्तनार्थम् एव मे कर्मादि-करणम् इति भावः । इति माम् इति । यस् तु न जानाति स कर्मभिर् बध्यत इति भावः ॥14॥ बलदेवः : एतद् विशदयति न माम् इति । कर्माणि विश्व-सर्गादीनि मां न लिम्पन्ति वैषम्यादि-दोषेण जीवम् इव लिप्तं न कुर्वन्ति, यत् तानि सृज्य-जीव-कर्म-प्रयुक्तानि न च मत्-प्रयुक्तानि न च सर्गादि-कर्म-फले मम स्पृहास्त्य् अतो न लिम्पन्तीति । फल-स्पृहया यः कर्माणि करोति स तत्-फलैर् लिप्यते । अहं तु स्वरूपानन्द-पूर्णः प्रकृति-विलीन-क्षेत्रज्ञ-बुभुक्षाभ्युदित-दयः । पर्जन्यवन् निमित्त-मात्रः सन् तत्-कर्माणि प्रवर्तयामीति । स्मृतिश् च - निमित्त-मात्रम् एवासौ सृज्यानां सर्ग-कर्मणि । प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः ॥ इत्य् आद्या । सृज्यानां देव-मानवादि-भाव-भाजां क्षेत्रज्ञानां सर्ग-क्रियायाम् असौ परेशो निमित्त-मात्रम् एव देवादि-भाव-वैचित्र्यां कारणीभूतास् तु सृज्यानां तेषां प्राचीन-कर्म-शक्तय एव भवन्तीति तद्-अर्थः । एवम् आह सूत्रकृत् - वैषम्य-नैर्घृण्येन [व्स्. 2.1.35] इत्य् आदिना । एवं ज्ञानस्य फलम् आह इति माम् इति । इत्थम्भूतं मां यो ऽभिजानाति, स तद्-विरोधिभिस् तद्-धेतुभिः प्राचीन-कर्मभिर् न बध्यते । तैर् विमुच्यत इत्य् अर्थः ॥14॥ __________________________________________________________ BhG 4.15 एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥15॥ श्रीधरः : ये यथा माम् इत्य् आदि चतुर्भिः श्लोकैः प्रासङ्गिकम् ईश्वरस्य वैषम्यं परिहृत्य पूर्वोक्तम् एव कर्म-योगं प्रपञ्चयितुम् अनुस्मारयति एवम् इति । अहङ्कारादि-राहित्येन कृतं कर्म बन्धकं न भवति । इत्य् एवं ज्ञात्वा पूर्वैर् जनकादिभिर् अपि मुमुक्षुभिः सत्त्व-शुद्ध्य्-अर्थं पूर्वतरं युगान्तरेष्व् अपि कृतम् । तस्मात् त्वम् अपि प्रथमं कर्मैव कुरु ॥15॥ मधुसूदनः : यतो नाहं कर्ता न मे कर्म-फल-स्पृहेति ज्ञानात् कर्मभिर् न बध्यते ऽत आह एवम् इति । एवम् आत्मनो ऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैर् अतिक्रान्तैर् अपि अस्मिन् युगे ययाति-यदु-प्रभृतिभिर् मुमुक्षुभिः । तस्मात् त्वम् अपि कर्मैव कुरु न तूष्णीम् आसनं नापि संन्यासम् । यद्य् अतत्त्ववित् तदात्म-शुद्ध्य्-अर्थं तत्त्व-विच् चेल् लोक-सङ्ग्रहार्थम् । पूर्वैर् जनकादिभिः पूर्वतरम् अतिपूर्वं युगान्तरे कृतम् । एतेनास्मिन् युगे ऽन्य-युगे च पूर्व-पूर्वतरैः कृतत्वाद् अवश्यं त्वया कर्तव्यं कर्मेति दर्शयति ॥15॥ विश्वनाथः : एवम्भूतम् एव मां ज्ञात्वा पूर्वैर् जनकादिभिर् अपि लोक-प्रवर्तनार्थम् एव कर्म कृतम् ॥15॥ बलदेवः : एवम् इति । माम् एव ज्ञात्वा तद्-अनुसारिभिर् मच्-छिष्यैः पूर्वैर् विवस्वद्-आदिभिर् मुमुक्षुभिर् निष्कामं कर्म कृतम् । तस्मात् त्वम् अपि कर्मैव तत् कुरु । न कर्म-संन्यासम् । अशुद्ध-चित्तश् चेज् ज्ञान-गर्भायै चित्त-शुद्ध्यै शुद्ध-चित्तश् चेल् लोक-सङ्ग्रहायेत्य् अर्थः । कीदृशं पूर्वैस् तैः कृतं ? पूर्वतरं अतिप्राचीनम् ॥15॥ __________________________________________________________ BhG 4.16 किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥16॥ श्रीधरः : तच् च तत्त्वविद्भिः सह विचार्य कर्तव्यम् । न लोक-परम्परा-मात्रेणेत्य् आह किं कर्मेति । किं कर्म ? कीदृशं कर्म-करणम् । किम् अकर्म ? कीदृशं कर्माकरणम् । इत्य् अस्मिन्न् अर्थे विवेकिनो ऽपि मोहिताः । अतो यज् ज्ञाता यद्-अनुष्ठायाशुभात् संसारान् मोक्ष्यसे मुक्तो भविष्यसि तत् कर्माकर्म च तुभ्यम् अहं प्रवक्ष्यामि तच् छृणु ॥16॥ मधुसूदनः : ननु कर्म-विषये किं कश्चित् संशयो ऽप्य् अस्ति येन पूर्वैः पूर्वतरं कृतम् इत्य् अतिनिर्बध्नासि ? अस्त्य् एवेत्य् आह किं कर्मेति । नौ-स्थस्य निष्क्रियेष्व् अपि तटस्थ-वृक्षेषु गमन-भ्रम-दर्शनात् तथा दूराच् चक्षुः-संनिकृष्टेषु गच्छत्स्व् अपि पुरुषेष्व् अगमन-भ्रम-दर्शनात् परमार्थतः किं कर्म किं वा परमार्थतो ऽकर्मेति कवयो मेधाविनो ऽप्य् अत्रास्मिन् विषये मोहिता मोहं निर्णयासामर्थ्यं प्राप्ता अत्यन्त-दुर्निरूपत्वाद् इत्य् अर्थः । तत् तस्मात् ते तुभ्यम् अहं कर्म, a-कार-प्रश्लेषेण च्छेदाद् अकर्म च प्रवक्ष्यामि प्रकर्षेण सन्देहोच्छेदेन वक्ष्यामि । यत् कर्माकर्म-स्वरूपं ज्ञात्वा मोक्ष्यसे मुक्तो भविष्यस्य् अशुभात् संसारात् ॥16॥ विश्वनाथः : किं च कर्मापि न गतानुगतिक-न्यायेनैव केवलं विवेकिना कर्तव्यम् । किन्तु तस्य प्रकार-विशेषं ज्ञात्वैवेत्य् अतस् तस्य प्रथमं दुर्ज्ञेयत्वम् आह ॥16॥ बलदेवः : ननु किं कर्म-विषयकः कश्चित् सन्देहो ऽप्य् अस्ति यतः पूर्वैः पूर्वतरं कृतम् इत्य् अतिनिर्बन्धाद् ब्रवीषीति चेद् अस्त्य् एवेत्य् आह किं कर्मेति । मुमुक्षुभिर् अनुष्ठेयं कर्म किं रूपं स्याद् अकर्म च कर्मान्यत् तद्-अन्तर्गतं ज्ञानं च किं रूपम् इत्य् अर्थः । तद्-अन्यत्वे एनं च । अत्रार्थे कवयो धीमन्तो ऽपि मोहितास् तद्-याथात्म्य-निर्णयासामर्थ्यान् मोहं प्रापुः । अहं सर्वेशः सर्वज्ञस् ते तुभ्यं तत् कर्म a-कार-प्रश्लेषाद् अकर्म च प्रवक्ष्यामि यज् ज्ञात्वानुष्ठाय प्राप्य चाशुभात् संसारान् मोक्ष्यसे ॥16॥ __________________________________________________________ BhG 4.17 कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥17॥ श्रीधरः : ननु लोक-प्रसिद्धम् एव कर्म देहादि-व्यापारात्मकम् । अकर्म तद्-अव्यापारात्मकम् । अतः कथम् उच्यते कवयो ऽप्य् अत्र मोहं प्राप्ता इति ? तत्राह कर्मण इति । कर्मणो विहित-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । न तु लोक-प्रसिद्ध-मात्रम् एव । अकर्मणो ऽविहित-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । विकर्मणो निषिद्ध-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । यतः कर्मणो गतिर् गहना । कर्मण इत्य् उपलक्षणार्थम् । कर्माकर्म-विकर्मणां तत्त्वं दुर्विज्ञेयम् इत्य् अर्थः ॥17॥ मधुसूदनः : ननु सर्व-लोक-प्रसिद्धत्वाद् अहम् एवैतज् जानामि देहेन्द्रियादि-व्यापारः कर्म तूष्णीम् आसनम् अकर्मेति तत्र किं त्वया वक्तव्यम् इति तत्राह कर्मण इति । हि यस्मात् कर्मणः शास्त्र-विहितस्यापि तत्त्वं बोद्धव्यम् अस्ति, विकर्मणश् च प्रतिषिद्धस्य, अकर्मणश् च तूष्णीम्भावस्य । अत्र वाक्य-त्रये ऽपि तत्त्वम् असीत्य् अध्याहारः । यस्माद् गहना दुर्ज्ञाना । कर्मण इत्य् उपलक्षणं कर्माकर्म-विकर्मणाम् । गतिस् तत्त्वम् इत्य् अर्थः ॥18॥ विश्वनाथः : निषिद्धाचरणं दुर्गति-प्रापकम् इति तत्त्वम् । तथाकर्मणः कर्माकरणस्यापि सन्न्यासिनः कीदृशं कर्माकरणं शुभदम् इति । अन्यथा निःश्रेयसं कथं हस्त-गतं स्याद् इति भावः । कर्मण इत्य् उपलक्षणं कर्माकर्म-विकर्मणाम् । गतिस् तत्त्वम् । गहना दुर्गमा ॥17॥ बलदेवः : ननु कवयो ऽपि मोहं प्रापुर् इति चेत् तत्राह कर्मणो हीति । कर्मणो निष्कामस्य मुमुक्षुभिर् अनुष्ठातव्यस्य स्वरूपं बोद्धव्यम् । विकर्मणो ज्ञान-विरुद्धस्य काम्य-कर्मणः स्वरूपं बोद्धव्यम् । अकर्मणश् च कर्म-भिन्नस्य ज्ञानस्य च स्वरूपं बोद्धव्यम् । तत्-तत्-स्वरूपविद्भिः सार्धं विचार्यम् इत्य् अर्थः । कर्मणो ऽकर्मणश् च गतिर् गहना दुर्गमा । अतः कवयो ऽपि तत्र मोहिताः ॥17॥ __________________________________________________________ BhG 4.18 कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥18॥ श्रीधरः : तद् एवं कर्मादीनां दुर्विज्ञेयत्वं दर्शयन्न् आह कर्मणीति । परमेश्वराराधन-लक्षणे कर्मणि कर्म-विषये अकर्म कर्मेदं न भवतीति यः पश्येत् । तस्य ज्ञान-हेतुत्वेन बन्धकत्वाभावात् । अकर्मणि च विहिताकरणे कर्म यः पश्येत् प्रत्यवायोत्पादकत्वेन बन्ध-हेतुत्वात् । मनुष्येषु कर्म कुर्वाणेषु स बुद्धिमान् व्यवसायात्मक-बुद्धिमत्त्वाच् छ्रेष्ठः । तं स्तौति स युक्तो योगी । तेन कर्मणा ज्ञान-योगावाप्तेः । स एव कृत्स्न-कर्म-कर्ता च । सर्वतः सम्प्लुतोदक-स्थानीये च तस्मिन् कर्मणि सर्व-कर्म-फलानाम् अन्तर्भावात् तद् एवम् आरुरुक्षोः कर्म-योगाधिकारावस्थायां न कर्मणाम् अनारम्भाद् इत्य् आदिनोक्त एव कर्म-योगः स्पष्टीकृतः । तत्-प्रपञ्च-रूपत्वाच् चास्य प्रकरणस्य न पौनरुक्त्य-दोषः । अनेनैव yogÃrƬhÃvasthÃyÃæ यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना यः कर्मानुपयोग उक्तस् तस्याप्य् अर्थात् प्रपञ्चः कृतो वेदितव्यः । यद् आरुरुक्षोर् अपि कर्म बन्धकं न भवति तद्-ÃrƬhasya कुतो बन्धकं स्यात् इत्य् अत्रापि श्लोको युज्यते । यद् वा, कर्मणि देहेन्द्रियादि-व्यापारे वर्तमाने ऽप्य् आत्मनो देहादि-व्यतिरेकानुभवेन अकर्म स्वाभाविकं निअष्कर्म्यम् एव यः पश्येत् तथा अकर्मणि च ज्ञान-रहिते दुःख-बुद्ध्या कर्मणां त्यागे कर्म यः पश्येत् तस्य प्रयत्न-साध्यत्वेन मिथ्याचारत्वात् । तद् उक्तं कर्मेन्द्रियाणि संयम्येत्य् आदिना । य एवम्भूतः स तु सर्वेषु मनुष्येषु बुद्धिमान् पण्डितः । तत्र हेतुः - यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्य् आहारादीनि कर्माणि कुर्वन्न् अपि स युक्त एव अकर्त्रात्म-ज्ञानेन समाधिस्थ एवेत्य् अर्थः । अनेननैव ज्ञानिनः स्वभावाद् आपन्नं कलञ्ज-भक्षणादिकं न दोषाय । अज्ञस्य तु रागतः कृतं दोषाय इति विकर्मणो ऽपि तत्त्वं निरूपितं द्रष्टव्यम् ॥18॥ मधुसूदनः : कीदृशं तर्हि कर्मादीनां तत्त्वम् इति तद् आह कर्मणीति । कर्मणि देहेन्द्रियादि-व्यापारे विहिते प्रतिषिद्धे चाहं करोमीति धर्म्य्-अध्यासेनात्मन्य् आरोपित्## | नौ-स्थेनाचलत्सु तटस्थ-वृक्षादिषु समारोपिते चलन इवाकर्तात्म-स्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थ-वृक्षादिष्व् इव यः पश्येत् पश्यति । तथा देहेन्द्रियादिषु त्रिगुण-माया-परिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारस् तूष्णीं सुखम् आस इत्य् अभिमानेन समारोपिते ऽकर्मणि व्यापारोपरमे दूरस्थ-चक्षुः-संनिकृष्ट-पुरुषेषु गच्छत्स्व् अप्य् अगमन इव सर्वदा स-व्यापार-देहेन्द्रियादि-स्वरूप-पर्यालोचनेन वस्तु-गत्या कर्म निवृत्त्याख्य-प्रयत्न-रूपं व्यापारं यः पश्येद् उदाहृत-पुरुषेषु गमनम् इव । औदासीन्यावस्थायाम् अप्य् उदासीनो ऽहम् आस इत्य् अभिमान एव कर्म । एतादृशः परमार्थ-दर्शी स बुद्धिमान् इत्य् आदिना बुद्धिमत्त्व-योग-युक्तत्व-सर्व-कर्म-कृत्त्वैस् त्रिभिर् धर्मैः स्तूयते । अत्र प्रथम-पादेन कर्म-विकर्मणोस् तत्त्वं कर्म-शब्दस्य विहित-प्रतिषिद्ध-परत्वात् । द्वितीय-पादेन चाकर्मणस् तत्त्वं दर्शितम् इति द्रष्टव्यम् । तत्र यत् त्वं मन्यसे कर्मणो बन्ध-हेतुत्वात् तूष्णीम् एव मया सुखेन स्थातव्यम् इति तन् मृषा । असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणो बन्ध-हेतुत्वाभावात् । तथा च व्याख्यातं न मां कर्माणि लिम्पन्ति [GÅtà 4.14] इत्य् आदिना । सतिच कर्तृत्वाभिमाने तूष्णीम् अहम् आस इत्य् औदासीन्याभिमानात्मकं यत् कर्म तद् अपि बन्ध-हेतुर् एव वस्तु-तत्त्वापरिज्ञानात् । तस्मात् कर्म-विकर्माकर्मणां तत्त्वम् ईदृशं ज्ञात्वा विकर्माकर्मणी परित्यज्य कर्तृत्वाभिमान-फलाभिसन्धि-हानेन विहितं कर्मैव कुर्व् इत्य् अभिप्रायः । अपरा व्याख्या कर्मणि ज्ञान-कर्मणि दृश्ये जडे सद्-रूपेण स्फुरण-रूपेण चानुस्यूतं सर्व-भ्रमाधिष्ठानम् अकर्मावेद्यं स्व-प्रकाश-चैतन्यं परमार्थ-दृष्ट्या यः पश्येत् । तथाकर्मणि च स्व-प्रकाशे दृग्-वस्तुनि कल्पितं कर्म दृश्यं माया-मयं न परमार्थ-सत् । दृग्-दृश्ययोः सम्बन्धानुपपत्तेः - यस् तु सर्वाणि भूतानि आत्मन्य् एवानुपश्यति । सर्व-भूतेषु चात्मानं ततो न विजुगुप्सते ॥ [ईशौ 6] इति श्रुतेः । एवं परस्पराध्यासे ऽपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये स एव बुद्धिमान् नान्यः । अस्य परमार्थ-दर्शित्वाद् अन्यस्य चापरमार्थ-दर्शित्वात् । स च बुद्धि-साधन-योग्य-युक्तो ऽन्तः-करण-शुद्ध्य्-ऐकाग्र-चित्तः । अतः स एवान्तःकरण-शुद्धि-साधन-कृत्स्न-कर्म-कृद् इति वास्तव-धर्मैर् एव स्तूयते । यस्माद् एवं तस्मात् त्वम् अपि परमार्थ-दर्शी भव तावतैव कृत्स्न-कर्म-कारित्वोपपत्तेर् इत्य् अभिप्रायः । अतो यद् उक्तं यज् ज्ञात्वा मोक्ष्यसे ऽशुभाद् इति । यच् चोक्तं कर्मादीनां तत्त्वं बोद्धव्यम् अस्तीति स बुद्धिमान् इत्य् आदि-स्तुतिश् च । तत् सर्वं परमार्थ-दर्शने संगच्छते । अन्य-ज्ञानाद् अशुभात् संसारान् मोक्षानुपपत्तेः । अतत्त्वं चान्यन् न बोद्धव्यं न वा यज्-ज्ञाने बुद्धिमत्त्वम् इति युक्तैव परमार्थ-दर्शिनां व्याख्या । यत् तु व्याख्यानं कर्मणि नित्ये परमेश्वरार्थे ऽनुष्ठीयमाने बन्ध-हेतुत्वाभावाद् अकर्मेदम् इति यः पश्येत् । तथाकर्मणि च नित्य-कर्माकरणे प्रत्यवाय-हेतुत्वेन कर्मेदम् इति यः पश्येत् स बुद्धिमान् इत्य् आदि तद् असङ्गतम् एव । नित्य-कर्मण्य् अकर्मेदम् इति ज्ञानस्याशुभ-मोक्ष-हेतुत्वाभावात्, मिथ्याज्ञानत्वेन तस्यिवाशुभत्वाच् च । न चैतादृशं मिथ्या-ज्ञानं बोद्धव्यं तत्त्वं नाप्य् एतादृश-ज्ञाने बुद्धिमत्त्वादि-स्तुत्य्-उपपत्तिर् भ्रान्तित्वात् । नित्य-कर्मानुष्ठानं हि स्वरूपतो ऽन्तःकरण-शुद्धि-द्वारोपयुज्यते न तत्राकर्म-बुद्धिः कुत्राप्य् उपयुज्यते शास्त्रेण नामादिषु ब्रह्म-दृष्टिवद् अविहितत्वात् । नापीदम् एव वाक्यं तद्-विधायकम् उपक्रमादि-विरोधस्योक्तेः । एवं नित्य-कर्माकरणम् अपि स्वरूपतो नित्य-कर्म-विरुद्ध-कर्म-लक्षकतयोपयुज्यते न तु तत्र कर्म-दृष्टिः क्वाप्य् उपयुज्यते । नापि नित्य-कर्माकरणात् प्रत्यवायः । अभावाद् भावोत्पत्त्य्-अयोगात् । अन्यथा तद्-अविशेषेण सर्वदा कार्योत्पत्ति-प्रसङ्गात् । भावार्थाः कर्म-शब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयत इति न्यायेन भावार्थस्यैवापूर्व-जनकत्वात् । अतिरात्रे षोडशिनं न गृह्णाति इत्य् आदाव् अपि सङ्कल्प-विशेषस्यैवापूर्व-जनकत्वाभ्युपगमात् । नेक्षेतोद्यन्तम् आदित्यम् इत्य् आदि-प्रजापति-व्रतवत् । अतो नित्य-कर्मानुष्ठानार्हे काले तद्-विरुद्धतया यद्-उपवेशनादि कर्म तद् एव नित्य-कर्माकरणोपलक्षितं प्रत्यवाय-हेतुर् इति वैदिकानां सिद्धान्तः । अतएवाकुर्वन् विहितं कर्मेत्य् अत्र लक्षणार्थे शता व्याख्यातः । लक्षण-हेत्वोः क्रियाया इत्य् अविशेष-स्मरणे ऽप्य् अत्र हेतुत्वानुपपत्तेः । तस्मान् मिथ्या-दर्शनापनोदे प्रस्तुते मिथ्या-दर्शन-व्याख्यानं न शोभतेतराम् । नापि नित्यानुष्ठान-परम् एवैतद् वाक्यं नित्यानि कुर्याद् इत्य् अर्थे कर्मण्य् अकर्म यः पश्येद् इत्य् आदि तद्-अबोधकरं वाक्यं प्रयुञ्जानस्य भगवतः प्रतारकत्वापत्तेर् इत्य् आदि bhëya एव विस्तरेण व्याख्यातम् इत्य् उपरम्यते ॥18॥ विश्वनाथः : तत्र कर्माकर्मणोस् तत्त्व-बोधम् आह कर्मणीति । शुद्धान्तः-करणस्य ज्ञानवत्त्वे ऽपि जनकादेर् इवाकृत-सन्न्यासस्य कर्मण्य् अनुष्ठीयमाने निष्काम-कर्म-योगे अकर्म । कर्मेदं न भवतीति यः पश्येत् तत्-कर्मणो बन्धकत्वाभावात् इति भावः । तथाशुद्धान्तःकरणस्य ज्ञानाभावे ऽपि शास्त्रज्ञत्वात् ज्ञान-वावदूकस्य सन्न्यासिनो ऽकर्मणि कर्माकरणे कर्म पश्येत् दुर्गति-प्रापकं कर्म-बन्धम् एवोपलभते । स एव बुद्धिमान् । स तु कृत्स्न-कर्माण्य् एव करोति, न तु तस्य ज्ञान-वावदूकस्य ज्ञानि-मानिनः सङ्गेनापि तद्-वचसापि सन्न्यासं न करोतीति भावः । तथा च भगवद्-वाक्यम् - यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः । ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति ॥ सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा । अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते ॥ [BhP 11.18.40-1] इति ॥18॥ बलदेवः : कर्माकर्मणोर् बोद्धव्यं स्वरूपम् आह कर्मणीति । अनुष्ठीयमाने निष्कामे कर्मणि यो ऽकर्म प्रस्तुतत्वात् कर्मण्य् आत्म-ज्ञानं पश्येत्, अकर्मण्य् आत्म-ज्ञाने यः कर्म पश्येत् । एतद् उक्तं भवति - यो मुमुक्षुर् हृद्-विशुद्धये क्रियमाणं कर्मात्म-ज्ञानानुसन्धि-गर्भत्वाज् ज्ञानाकारं, तच् च ज्ञानं कर्म-द्वारकत्वात् कर्माकारं पश्येत् । उभयोर् एकात्मोद्देश्यत्वाद् उभयम् एकं विद्याद् इत्य् अर्थः । एवम् एव वक्ष्यते साङ्ख्य-योगौ पृथग् बालाः इत्य् आदिनेति । एवम् अनुष्ठीयमाने कर्मणि आत्म-याथात्म्यं यो ऽनुसन्धत्ते स मनुष्येषु बुद्धिमान् पण्डितः । युक्तो मोक्ष-योग्यः । कृत्स्न-कर्म-कृत् सर्वेषां कर्म-फलानाम् आत्म-ज्ञान-सुखान्तर्भूतत्वात् ॥18॥ __________________________________________________________ BhG 4.19 यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥19॥ श्रीधरः : कर्मण्य् अकर्म यः पश्येद् इत्य् अनेन श्रुत्य्-अर्थार्थापत्तिभ्यां यद् उक्तम् अर्थ-द्वन्द्वं तद् एव स्पष्टयति यस्येति पञ्चभिः । सम्यग् आरभ्यन्त इति समारम्भाः कर्माणि । काम्यत इति कामः फलम् । तत्-सङ्कल्पेन वर्जिता यस्य भवन्ति तं पण्डितम् आहुः । तत्र हेतुर् यतस् तैः समारम्भैः शुद्धे चित्ते सति जातेन ज्ञानाग्निना दग्धान्य् अकर्मतां नीतानि कर्माणि यस्य तम् । ÃrƬhÃvasthÃyÃæ तु कामः फल-हेतु-विषयः । तद्-अर्थम् इदं कर्तव्यम् इति कर्तव्य-विषयः सङ्कल्पः । ताभ्यां वर्जिताः । शेषं स्पष्टम् ॥19॥ मधुसूदनः : तद् एतत् परमार्थ-दर्शिनः कर्तृत्वाभिमानाभावेन कर्मालिप्तत्वं प्रपञ्च्यते यस्य सर्व इत्य् आदि ब्रह्म-कर्म-समाधिनेत्य् अन्तेन । यस्य पूर्वोक्त-परमार्थ-दर्शिनः सर्वे यावन्तो वैदिका लौकिका वा समारम्भाः समारभ्यन्त इति व्युत्पत्त्या कर्माणि काम-सङ्कल्प-वर्जिताः कामः फल-तृष्णा सङ्कल्पो ऽहं करोमीति कर्तृत्वाभिमानस् ताभ्यां वर्जिताः । लोक-सङ्ग्रहाथं वा जीवन-मात्रार्थं वा प्रारब्ध-कर्म-वेगाद् वृथा-चेष्टा-रूपा भवन्ति । तं कर्मादाव् अकर्मादि-दर्शनं ज्ञानं तद् एवाग्निस् तेन दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [Vs 4.1.13] इति न्यायात् । ज्ञानाग्नि-दग्ध-कर्माणं तं बुधा ब्रह्म-विदः परमार्थतः पण्डितम् आहुः । सम्यग्-दर्शी हि पण्डित उच्यते न तु भ्रान्त इत्य् अर्थः ॥19॥ विश्वनाथः : उक्तम् अर्थं विवृणोति यस्येति पञ्चभिः । सम्यग् आरभ्यन्त इति समारम्भाः कर्माणि । कामः फलं, तत्-सङ्कल्पेन वर्जिताः । ज्ञानम् एवाग्निस् तेन दग्धानि कर्माणि क्रियमाणानि विहितानि निषिद्धानि च यस्य सः । एतेन विकर्मणश् च बोद्धव्यम् इत्य् अपि विवृतम् । एतादृशाधिकारिणि कर्म यथा अकर्म पश्येत्, तथैव विकर्माप्य् अकर्मैव पश्येद् इति पूर्व-श्लोकस्यैव सङ्गतिः । यद् अग्रे वक्ष्यते - अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥ यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥ [GÅtà 4.36-37] इति ॥19॥ बलदेवः : कर्मणो ज्ञानाकारम् आह यस्येति पञ्चभिः । समारम्भाः कर्माणि काम्यन्त इति कामाः फलानि तत्-सङ्कल्पेन वर्जिताः शून्या यस्य कर्मभिर् आत्मोद्देशिनो भवन्ति । तं बुधाः पण्डितम् आत्मज्ञम् आहुः । तत्र हेतुः - ज्ञानेति । तैः समारम्भैर् हृद्-विशुद्धौ सत्याम् आविर्भूतेनात्म-ज्ञानाग्निना दग्धानि संचितानि कर्माणि यस्य तम् ॥19॥ __________________________________________________________ BhG 4.20 त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः ॥20॥ श्रीधरः : किं च त्यक्त्वेति । कर्मणि तत्-फले चासक्तिं त्यक्त्वा नित्येन निजानन्देन तृप्तः । अतएव योग-क्षेमार्थम् आश्रयणीय-रहितः । एवम्भूतो यः स्वाभाविके विहिते वा कर्मण्य् अभितः प्रवृत्तो ऽपि किंचिद् एव नैव करोति । तस्य कर्माकर्मताम् आपद्यत इत्य् अर्थः ॥20॥ मधुसूदनः : भवतु ज्ञानाग्निना प्राक्तनानाम् अप्रारब्ध-कर्मणां दाह आगामिनां चानुत्पत्तिः । ज्ञानोत्पत्ति-काले क्रियमाणं तु पूर्वोत्तरयोर् अनन्तर्-भावात् फलाय भवेद् इति भवेत् कस्यचिद् आशङ्का ताम् अपनुदत्य् आह त्यक्त्वेति । कर्मणि फले चासङ्गं कर्तृत्वाभिमानं bhogÃbhilëaæ च त्यक्त्वाकर्त्र्-अभोक्त्र्-आत्म-सम्यग्-दर्शनेन बाधित्वा नित्य-तृप्तः परमानन्द-स्वरूप-लाभेन सर्वत्र निराकाङ्क्षः । निराश्रय आश्रयो देहेन्द्रियादिर् अद्वैत-दर्शनेन निर्गतो यस्मात् स निराश्रयो देहेन्द्रियाद्य्-अभिमान-शून्यः । फल-कामनायाः कर्तृत्वाभिमानस्य च निवृत्तौ हेतु-गर्भं क्रमेण विशेषण-द्वयम् । एवम्भूतो जीवन्मुक्तो व्युत्थान-दशायां कर्मणि वैदिके लौकिके वाभिप्रवृत्तो ऽपि प्रारब्ध-कर्म-वशाल् लोक-दृष्ट्याभितः साङ्गोपाङ्गानुष्ठानाय प्रवृत्तो ऽपि स्व-दृष्ट्या नैव किंचित् करोति स निष्क्रियात्म-दर्शनेन बाधितत्वाद् इत्य् अर्थः ॥20॥ विश्वनाथः : नित्य-तृप्तो नित्यं निजानन्दएन तृप्तः । निराश्रयः स्वयोग-क्षेमार्थं न कम् अप्य् आश्रयते ॥20॥ बलदेवः : उक्तम् अर्थं विशदयति त्यक्त्वेति । कर्म-फले सङ्गं त्यक्त्वा नित्येनात्मनानुभूतेन तृप्तो निराश्रयो योग-क्षेमआर्तह्म् अप्य् आश्रय-रहित ईदृशो यो ऽधिकारी स कर्मण्य् अभितः प्रवृत्तो ऽपि नैव किंचित् करोति । कर्मानुष्ठानापदेशेन ज्ञान-निष्ठाम् एव सम्पादयतीत्य् आरुरुक्षोर् दशेयम् । एतेन विकर्मणः स्वरूपं बन्धकत्वं बोद्धव्यम् इत्य् उक्तं भवति ॥20॥ __________________________________________________________ BhG 4.21 निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥21॥ श्रीधरः : किं च निराशीर् इति । निर्गता आशिषः कामना यस्मात् । यतं नियतं चित्तम् आत्मा शरीरं च यस्य । त्यक्ताः सर्वे परिग्रहो येन । स शरीरं शरीर-मात्र-निर्वर्त्यं कर्तृत्वाभिनिवेश-रहितं कुर्वन्न् अपि किल्बिषम् बन्धनं न प्राप्नोति । yogÃrƬha-पक्षे शारीर-निर्वाह-मात्रोपयोगि स्वाभाविकं भिक्षाटनादि कुर्वन्न् अपि किल्बिषं विहिताकरण-निमित्त-दोषं न प्राप्नोति ॥21॥ मधुसूदनः : यदात्यन्त-विक्षेप-हेतोर् अपि ज्योतिष्टोमादेः सम्यग्-ज्ञान-वशान् न तत्-फल-जनकत्वं तदा शरीर-स्थिति-मात्र-हेतोर् अविक्षेपकस्य भिक्षाटनादेर् नास्त्य् एव बन्ध-हेतुत्वम् इति कैमुत्य-न्यायेनाह निराशीर् इति । निराशीर् गत-तृष्णो यत-चित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्येन्द्रिय-सहितो देहस् तौ संयतौ प्रत्याहारेण निगृहीतौ येन सः । यतो जितेन्द्रियो ऽतो विगत-तृष्णत्वात् त्यक्त-सर्व-परिग्रहस् त्यक्ताः सर्वे परिग्रहा भोगोपकरणानि येन सः । एतादृशो ऽपि प्रारब्ध-कर्म-वशाच् छारीरं शरीर-स्थिति-मात्र-प्रयोजनं कौपीनाच्छादनादि-ग्रहण-भिक्षाटनादि-रूपं यतिं प्रति शास्त्राभ्यनुज्ञातं कर्म कायिकं वाचिकं मानसं च, तद् अपि केवलं कर्तृत्वाभिमान-शून्यं पराध्यारोपित-कर्तृत्वेन कुर्वन् परमार्थतो ऽकर्त्रात्म-दर्शनान् नाप्नोति न प्राप्नोति किल्बिषं धर्माधर्म-फल-भूतम् अनिष्टं संसारं पापवत् पुण्यस्याप्य् अनिष्ट-फलत्वेन किल्बिषत्वम् । ये तु शरीर-निर्वर्त्यं शारीरम् इति व्याचक्षते तन् मते केवलं कर्म कुर्वन्न् इत्य् अतो ऽधिकार्थालाभाद् अव्यावर्तकत्वेन शारीर-पदस्य वैयर्थ्यम् । अथ वाचिक-मानसिक-व्यावर्तनाथम् इति ब्रूयात् तदा कर्म-पदस्य विहित-मात्र-परत्वेन शारीरं विहितं कर्म कुर्वन् नाप्नोति किल्बिषम् इत्य् अप्रसक्त-प्रतिषेधो ऽनर्थकः । प्रतिषिद्ध-साधारण-परत्वे ऽप्य् एवम् एव व्याघात इति bhëya एव विस्तरः ॥21॥ विश्वनाथः : आत्मा स्थूल-देहः । शारीरं शारीर-निर्वाहार्थं कर्मासत्-प्रतिग्रहादिकं कुर्वन्न् अपि किल्बिषं पापं नाप्नोतीत्य् एतद् अपि विकर्मणश् च बोद्धव्यम् इत्य् अस्य विवरणम् ॥21॥ बलदेवः : athÃrƬhasya दशाम् आह निराशीर् इति त्रिभिः । निर्गता आशीः फलेच्छा यस्मात् स । यत-चित्तात्मा वशीकृत-चित्त-देहस् त्यक्त-सर्व-परिग्रह आत्मैकावलोकनार्थत्वात् प्राकृतेषु वस्तुषु ममत्व-वर्जितः । शारीरं कर्म शरीर-निर्वाहार्थं कर्मासत्-परिग्रहादि कुर्वन्न् अपि किल्बिषं पापं नाप्नोति ॥21॥ __________________________________________________________ BhG 4.22 यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥22॥ श्रीधरः : किं च यदृच्छा-लाभेति । अप्रार्थितोपस्थितो लाभो यदृच्छा-लाभः । तेन सन्तुष्टः । द्वन्द्वानि शीतोष्णादीन्य् अतीतो ऽतिक्रान्तः । तत्-सहन-शील इत्य् अर्थः । विमत्सरो निर्वैरः । यदृच्छा-लाभस्यापि सिद्धाव् असिद्धौ च समो हर्ष-विषाद-रहितः । य एवम्भूतः स पूर्वोत्तर-भूमिकयोर् यथायथं विहितं स्वाभाविकं वा कर्म कृत्वापि बन्धं न प्राप्नोति ॥22॥ मधुसूदनः : त्यक्त-सर्व-परिग्रहस्य यतेः शरीर-स्थिति-मात्र-प्रयोजनं कर्माभ्यनुज्ञातं तत्रान्नाच्छादनादि-व्यतिरेकेण शरीर-स्थितेर् असंभवाद् याच्ञादिनापि स्व-प्रयत्नेनान्नादिकं सम्पाद्यम् इति प्राप्ते नियमायाह यदृच्छा-लाभेति । शास्त्राननुमत-प्रयत्न-व्यतिरेको यदृच्छा तयैव यो लाभो ऽन्नाच्छादनादेः शास्त्रानुमतस्य स यदृच्छालाभस् तेन सन्तुष्टस् तद्-अधिक-तृष्णा-रहितः । तथा च शास्त्रं भैक्षं चरेत् इति प्रकृष्य अयाचितम् असंक् प्तम् उपपन्नं यदृच्छया इति याच्ञा-संकल्पादि-प्रयत्नं वारयति । मनुर् अपि - न चोत्पात-निमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासन-वादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ [Manu 6.50] इति । यतयो भिक्षार्थं ग्रामं विशन्तीत्य् आदि-शास्त्रानुमतस् तु प्रयत्नः कर्तव्य एव । एवं लब्धव्यम् अपि शास्त्र-नियतम् एव - कौपीन-युगलं वासः कन्थां शीत-निवारिणीम् । पादुके चापि गृह्णीयात् कुर्यान् नान्यस्य सङ्ग्रहम् ॥ इत्य् आदि । एवम् अन्यद् अपि विधि-निषेध-रूपं शास्त्रम् ऊह्यम् । ननु स्व-प्रयत्नम् अन्तरेणालाभे शीतोष्णादि-pŬita÷ कथं जीवेद् अत आह द्वन्द्वातीत द्वन्द्वानि क्षुत्-पिपासा-शीतोष्ण-वर्षादीनि अतीतो ऽतिक्रान्तः समाधि-दशायां तेषाम् अस्फुरणात् । व्युत्थान-दशायां स्फुरणे ऽपि परमानन्दाद्वितीयाकर्त्र्-अभोक्त्र्-आत्म-प्रत्ययेन बाधात् तैर् द्वन्द्वैर् उपहन्यमानो ऽप्य् अक्षुभित-चित्तः । अतएव परस्य लाभे स्वस्यालाभे च विमत्सरः परोत्कर्षासहन-पूर्विका स्वोत्कर्ष-vächà मत्सरस् तद्-रहितो ऽद्वितीयात्म-दर्शनेन निर्वैर-बुद्धिः । अतएव समस् तुल्यो यदृच्छा-लाभस्य सिद्धाव् असिद्धौ च सिद्धौ न हृष्टो नाप्य् असिद्धौ विषण्णः स स्वानुभवेनाकर्तैव परैर् आरोपित-कर्तृत्वः शरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादि-रूपं कर्म कृत्वापि न निबध्यते बन्ध-हेतोः स-हेतुकस्य कर्मणो ज्ञानाग्निना दग्धत्वाद् इति पूर्वोक्तानुवादः ॥22॥ विश्वनाथः : Nothing. बलदेवः : अथ शरीर-निर्वाहार्थम् अन्नाच्छादनादिकं स्व-प्रयत्नेन न सम्पाद्यम् इत्य् आह यदृच्छयेति । याच्ञां विनैव लाभो यदृच्छा-लाभस् तेन सन्तुष्टस् तृप्तः । द्वन्द्वानि शीतोष्णादीन्य् अतीतस् तत्-सहिष्णुः । विमत्सरो ऽन्यैर् उपद्रुतो ऽपि तैः सह वैरम् अकुर्वन् यदृच्छा-लाभ-सिद्धौ हर्षस्य तद्-असिद्धौ विषादस्य चाभावात् सम एवंभूतः शारीरं कर्म कृत्वापि तेन तेन न बध्यते ज्ञान-निष्ठा-प्रभावान् न लिप्यते ॥22॥ __________________________________________________________ BhG 4.23 गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥23॥ श्रीधरः : किं च गत-सङ्गस्येति । गत-सङ्गस्य निष्कामस्य रागादिभिर् मुक्तस्य । ज्ञाने ऽवस्थितं चेतो यस्य तस्य । यज्ञाय परमेश्वरार्थं कर्माचरतः सतः समग्रं सवासनं कर्म प्रविलीयते । अकर्म-भावम् आपद्यते । arƬha-योग-पक्षे यज्ञायेति । यज्ञाय यज्ञ-रक्षणार्थं लोक-संग्रहार्थम् एव कर्म कुर्वत इत्य् अर्थः ॥23॥ मधुसूदनः : त्यक्त-सर्व-परिग्रहस्य यदृच्छा-लाभ-सन्तुष्टस्य यतेर् यच्-छरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादि-रूपं कर्म तत् कृत्वा न निबध्यत इत्य् उक्ते गृहस्थस्य ब्रह्म-विदो जनकादेर् यज्ञादि-रूपं यत् कर्म तद्-बन्ध-हेतुः स्याद् इति भवेत् कस्यचिद् आशङ्का ताम् अपनेतुं त्यक्त्वा कर्म-फलासङ्गम् इत्य् आदिनोक्तं विवृणोति गत-सङ्गस्येति । गत-सङ्गस्य फलासङ्ग-शून्यस्य मुक्तस्य कर्तृत्व-भोक्तृत्वाद्य्-अध्यास-शून्यस्य ज्ञानावस्थित-चेतसो निर्विकल्पक-ब्रह्मात्मैक्य-बोध एव स्थितं चित्तं यस्य तस्य स्थित-प्रज्ञस्येत्य् अर्थः । उत्तरोत्तर-विशेषणस्य पूर्व-पूर्व-हेतुत्वेनान्वयो द्रष्टव्यः । गत-सङ्गत्वं कुतो यतो ऽध्यास-हीनत्वं तत् कुतो यतः स्थित-प्रज्ञत्वम् इति । ईदृशस्यापि प्रारब्ध-कर्म-वशाद् यज्ञाय यज्ञ-संरक्षणार्थं ज्योतिष्टोमादि-यज्ञे श्रेष्ठाचारत्वेन लोक-प्रवृत्त्य्-अर्थं यज्ञाय विष्णवे तत्-प्रीत्य्-अर्थम् इति वा । आचरतः कर्म यज्ञ-दानादिकं समग्रं सहाग्रेण फलेन विद्यत इति समग्रं प्रविलीयते प्रकर्षेण कारणोच्छेदेन तत्त्व-दर्शनाद् विलीयते विनश्यतीत्य् अर्थः ॥23॥ विश्वनाथः : यज्ञो वक्ष्यमाण-लक्षणस् तद्-अर्थं कर्माचरतस् तत् कर्म प्रविलीयते अकर्म-भावम् आपद्यत इत्य् अर्थः ॥23॥ बलदेवः : गत-सङ्गस्य निष्कामस्य राग-द्वेषादिभिर् मुक्तस्य स्वात्म-विषयक-ज्ञान-निविष्ट-मनसो यज्ञाय विष्णुं प्रसादयितुं तच्-चिन्तनम् आचरतः प्राचीनं बन्धकं कर्म समग्रं कृत्स्नं प्रविलीयते ॥23॥ __________________________________________________________ BhG 4.24 ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥24॥ श्रीधरः : तद् एवं परमेश्वराराधन-लक्षणं कर्म ज्ञान-हेतुत्वेन बन्धकत्वाभावाद् अकर्मैव । आरुढावस्थायां तु अकर्त्रात्म-ज्ञानेन बाधितत्वात् स्वाभाविकम् अपि कर्म-कर्मैवेति कर्मण्य् अकर्म यः पश्येद् इत्य् अनेनोक्तः कर्म-प्रविलयः प्रपञ्चितः । इदानीं कर्मणि तद्-अङ्गेषु च ब्रह्मैवानुस्यूतं पश्यतः कर्म-प्रविलयम् आह ब्रह्मार्पणम् इति । अर्प्यते ऽनेनेत्य् अर्पणं स्रुव्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि घृतादिकं ब्रह्मैव । ब्रह्मैवाग्निः । तस्मिन् ब्रह्मणा कर्त्रा हुतं होमः । अग्निश् च कर्ता च क्रिया च ब्रह्मैवेत्य् अर्थः । एवं ब्रह्मण्य् एव कर्मात्मके समाधिश् चित्तैकाग्र्यं यस्य तेन ब्रह्मैव गन्तव्यं प्राप्यम् । न तु फलान्तरम् इत्य् अर्थः ॥24॥ मधुसूदनः : ननु क्रियमाणं कर्म फलम् अजनयित्वैव कुतो नश्यति ब्रह्म-बोधे तत्-कारणोच्छेदाद् इत्य् आह ब्रह्मार्पणम् इति । अनेक-कारक-साध्या हि यज्ञादि-क्रिया भवति । देवतोद्देशेन हि द्रव्य-त्यागो यागः । स एव त्यज्यमान-द्रव्यस्याग्नौ प्रक्षेपाद् धोम इत्य् उच्यते । तत्रोद्देश्या देवता सम्प्रदानं, त्यज्यमानं द्रव्यं हविः-शब्द-वाच्यं साक्षाद्-धात्व्-अर्थ-कर्म, तत् फलं तु स्वर्गादि व्यवहितं भावना-कर्म । एवं धारकत्वेन हविषो ऽग्नौ प्रक्षेपे साधकतमतया जुह्वादि करणं प्रकाशकतया मन्त्रादीति करणम् अपि कारक-ज्ञापक-भेदेन द्विविधम् । एवं त्यागो ऽग्नौ प्रक्षेपश् च द्वे क्रिये । तत्राद्यायां यजमानः कर्ता । प्रक्षेपे तु यजमान-परिक्रीतो ऽध्वर्युः प्रक्षेपाधिकरणं चाग्निः । एवं देश-कालादिकम् अप्य् अधिकरणं सर्व-क्रिया-साधारणं द्रष्टव्यम् । तद् एवं सर्वेषां क्रिया-कारकादि-व्यवहाराणां ब्रह्म-ज्ञान-कल्पितानां रज्ज्व्-अज्ञान-कल्पितानां सर्प-धारा-दण्डादीनां रज्जु-तत्त्व-ज्ञानेनेव ब्रह्म-तत्त्व-ज्ञानेन बाधे बधितानुवृत्त्या क्रियाकारकादि-व्यव्हाराभासो दृश्यमानो ऽपि दग्ध-पट-न्यायेन न फलाय कल्पत इत्य् अनेन श्लोकेन प्रतिपाद्यते । ब्रह्म-दृष्टिर् एव च सर्व-यज्ञात्मिकेति स्तूयते । तथा हि - अर्प्यते ऽनेनेति करण-व्युत्पत्त्यार्पणं जुह्वादि मन्त्रादि च । एवम् अर्प्यते ऽस्मा इति व्युत्पत्त्यार्पणं देवता-रूपं सम्प्रदानम् । एवम् अर्प्यते ऽस्मिन्न् इति व्युत्पत्त्यार्पणम् अधिकरणं देश-कालादि । तत् सर्वं ब्रह्मणि कल्पितत्वाद् ब्रह्मैव रज्जु-कल्पित-भुजङ्गवद् अधिष्ठान-व्यतिरेकेणासद् इत्य् अर्थः । एवं हविस्-त्याग-प्रक्षेप-क्रिययोः साक्षात् कर्म कारकं तद् अपि ब्रह्मैव । एवं यत्र प्रक्षिप्यते ऽग्नौ सो ऽपि ब्रह्मैव । ब्रह्माग्नाव् इति समस्तं पदम् । तथा येन कर्त्रा यजमानेनाध्वर्युणा च त्यज्यते प्रक्षिप्यते च तद् उभयम् अपि कर्तृ-कारकं कर्तरि विहितया तृतीययानूद्य ब्रह्मेति निधीयए ब्रह्मणेति । एवं हुतम् इति हवनं त्याग-क्रिया प्रक्षेप-क्रिया च तद् अपि ब्रह्मैव । तथा येन हवनेन यद् गन्तव्यं स्वर्गादि व्यवहितं कर्म तद् अपि ब्रह्मैव । अत्रत्य एव-कारः सर्वत्र सम्बध्यते । हुतम् इत्य् अत्रापीत एव ब्रह्मेत्य् अनुषज्यते । व्यवधानाभावात् साकाङ्क्षत्वाच् च चित्-पतिस् त्वा पुनातु इत्य् आदाव् अच्छिद्रेणेत्यादि-पर-वाक्य-शेषवत् । अनेन रूपेण कर्मणि समाधिर् ब्रह्म-ज्ञानं यस्य स कर्म-समाधिस् तेन ब्रह्म-विदा कर्मानुष्ठात्रापि ब्रह्म परमानन्दाद्वयं गन्तव्यम् इत्य् अनुषज्यते । साकाङ्क्षत्वाद् अव्यवधानाच् च या ते अग्ने रजाशयेत्य् आदौ तनूर् वर्षिष्ठेयादि-पूर्व-वाक्य-शेषवत् । अथवार्प्यते ऽस्मै फलायेति व्युत्पत्त्यार्पण-पदेनैव स्वर्गादि-फलम् अपि ग्राह्यम् । तथा च ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना इत्य् उत्तरार्धं ज्ञान-फल-कथनायैवेति समञ्जसम् । अस्मिन् पक्षे ब्रह्म-कर्म-समाधिनेत्य् एकं वा पदम् । पूर्वं ब्रह्म-पदं हुतम् इत्य् अनेन सम्बध्यते चरमं गन्तव्य-पदेनेति भिन्नं वा पदम् । एवं च नानुषङ्ग-द्वय-क्लेश इति द्रष्टव्यम् । ब्रह्म गन्तव्यम् इत्य् अभेदेनैव तत्-प्राप्तिर् उपचारात् । अतएव न स्वर्गादि तुच्छ-फलं तेन गन्तव्यं विद्ययाविद्यक-कारक-व्यवहारोच्छेदात् । तद् उक्तं वार्तिक-कृद्भिः - कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यते । शुद्धे वस्तुनि सिद्धे च कारक-व्यावृत्तिः कुतः ॥ इति । अर्पणादि-कारक-स्वरुपानुपमर्देनैव तत्र नामादाव् इव ब्रह्म-दृष्टिः क्षिप्यते सम्पन्-मात्रेण फल-विशेषायेति केषांचिद् व्याख्यानं bhëyak­dbhir एव निराकृतम् उपक्रमादि-विरोधाद् ब्रह्म-विद्या-करणे सम्पन्-मात्रस्याप्रसक्तत्वाद् इत्य् आदि युक्तिभिः ॥24॥ विश्वनाथः :. यज्ञायाचरत इत्य् उक्तम् । स यज्ञ एव कीदृशः ? इत्य् अपेक्षायाम् आह ब्रह्मेति । अर्प्यते ऽनेनेत्य् अर्पणं जुह्व्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि ब्रह्मैव । ब्रह्मैवाग्नाव् इति हवनाधिकरणम् अग्निर् अपि ब्रह्मैव । एवं विवेकतवता पुंसा ब्रह्मैव गन्तव्यं, न तु फलान्तरम् । कुतः ? ब्रह्मात्मकं यत् कर्म तत्रैव समाधिश् चित्तैकाग्र्यं यस्य तेन ॥24॥ बलदेवः : एवं विविक्त-जीवात्मानुसन्धि-गर्भतया स्व-विहितस्य कर्मणो ज्ञानाकारताम् अभिधाय साङ्गस्य तस्य परात्म-रूपतानुसन्धिना तद्-आकारताम् आह ब्रह्मार्पणम् इति । अर्प्यते ऽनेनात्मैवेति व्युत्पत्तेर् अर्पणं स्रुवं मन्त्राधिदैवतं चेन्द्रादि तत् तच् च ब्रह्मैव । अर्प्यमाणं हविश् चाज्यादि तद् अपि ब्रह्मैव । तच् च हविर् होमाधारे ऽग्नौ ब्रह्मणि यजमानेनाध्वर्युणा च ब्रह्मणा हुतं त्यक्तं प्रक्षिप्तं च । अग्निर् यजमानो ऽध्वर्युश् च ब्रह्मैवेत्य् अर्थः । ब्रह्माग्नाव् इत्य् अत्र णि-कार-लोपश् छान्दसः । न च समस्तं पदम् इति वाच्यम् । अग्नौ ब्रह्म-दृष्टेर् विधेयत्वाद् इत्थं च ब्रह्म-रूपे साङ्गे कर्मणि समाधिश् चित्तैकाग्र्यं यस्य तेन मुमुक्षुणा ब्रह्मैव गन्तव्यं स्व-स्वरूपं पर-स्वरूपं च लभ्यम् अवलोक्यम् इत्य् अर्थः । विज्ञानं ब्रह्म चेद् वेद इत्य् आदौ जीवे ब्रह्म-शब्दः । विज्ञानम् आनन्दं ब्रह्म इत्य् आदौ परमात्मनि च ब्रह्मार्पणत्वादि-गुण-योगान् नास्य प्रकरणस्य पौनरुक्तम् । स्रुव्-आदीनां ब्रह्मत्वं तद्-आयत्त-वृत्तिकत्वात् तद्-वाप्यत्वाच् च इति व्याख्यातारः । तादृशतयानुसन्धितं कर्म-ज्ञानाकारं सत् तद् अवलोकनाय कल्प्यते ॥24॥ __________________________________________________________ BhG 4.25 दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥25॥ श्रीधरः : एतद् एव यज्ञत्वेन सम्पादितं सर्वत्र ब्रह्म-दर्शन-लक्षणं ज्ञानं सर्व-यज्ञोपाय-प्राप्यत्वात् सर्व-यज्ञेभ्यः श्रेष्ठम् इत्य् एवं स्तोतुम् अधिकारि-भेदेन ज्ञानोपाय-भूतान् बहून् यज्ञान् आह दैवम् इत्य् आदिभिर् अष्टभिः । देवा इन्द्र-वरुणादय इज्यन्ते यस्मिन् । एव-कारेणेन्द्रादिषु ब्रह्म-बुद्धि-राहित्यं दर्शितम् । तं दैवम् एव यज्ञम् अपरे कर्म-योगिनः पर्युपासते श्रद्धयानुतिष्ठन्ति । अपरे तु ज्ञान-योगिनो ब्रह्म-रूपे ऽग्नौ अपरे यज्ञेनैवोपायेन ब्रह्मार्पणम् इत्य् आद्य् उक्त-प्रकारेण यज्ञम् उपजुह्वति । यज्ञादि-सर्व-कर्माणि प्रविलापयन्तीत्य् अर्थः । सो ऽयं ज्ञान-यज्ञः ॥25॥ मधुसूदनः : अधुना सम्यग्-दर्शनस्य यज्ञ-रूपत्वेन स्तावकतया ब्रह्मार्पण-मन्त्रे स्थिते पुनर् अपि तस्य स्तुत्य्-अर्थम् इतरान्य् अज्ञान् उपन्यस्यति दैवम् इति । देवा इन्द्राग्न्य्-आदय इज्यन्ते येन स दैवस् तम् एव यज्ञं दर्श-पूर्णमास-ज्योतिष्टोमादि-रूपम् अपरे योगिनः पर्युपासते सर्वदा कुर्वन्ति न ज्ञान-यज्ञम् । एवं कर्म-यज्ञम् उक्त्वान्तः-करण-शुद्धि-द्वारेण तत्-फल-भूतं ज्ञान-यज्ञम् आह ब्रह्माग्नौ सत्य-ज्ञानानन्तानन्द-रूपं निरस्त-समस्त-विशेषं ब्रह्म तत्-पदार्थस् तस्मिन्न् अग्नौ यज्ञं प्रत्यग् आत्मानं त्व-पदार्थं यज्ञेनैव । यज्ञ-शब्द आत्म-नामसु यास्केन पठितः । इत्थम्भूत-लक्षणे तृतीया । एव-कारो भेदाभेद-व्यावृत्त्य्-अर्थः । त्वं-पदार्थाभेदेनैवोपजुह्वति तत्-स्वरूपतया पश्यन्तीत्य् अर्थः । अपरे पूर्व-विलक्षणास् तत्त्व-दर्शन-निष्ठाः संन्यासिन इत्य् अर्थः । जीव-ब्रह्माभेद-दर्शनं यज्ञत्वेन सम्पाद्य तत्-साधन-यज्ञ-मध्ये पठ्यते श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-yaj¤aa इत्य् आदिना स्तोतुम् ॥25॥ विश्वनाथः : यज्ञाः खलु भेदेनान्ये ऽपि बहवो वर्तन्ते । तांस् त्वं शृण्व् इत्य् आह दैवम् एवेत्य् अष्टभिः । देवा इन्द्र-वरुणादय इज्यन्ते यस्मिन् तं दैवम् इति । इन्द्रादिषु ब्रह्म-बुद्धि-राहित्यं दर्शितम् । सास्य देवतेत्य् अण् । योगिनः कर्म-योगिनः । अपरे ज्ञान-योगिनस् तु ब्रह्म परमात्मैवाग्निस् तस्मिंस् तत्-पदार्थे यज्ञं हविः-स्थानीयं त्वं-पदार्थं जीवं यज्ञेन प्रणव-रूपेण मन्त्रेणैव जुह्वति । अयम् एव ज्ञान-यज्ञो ऽग्रे स्तोष्यते । अत्र यज्ञं यज्ञेन इति शब्दौ कर्म-करण-साधनौ प्रथमातिशयोक्त्या शुद्ध-जीव-प्रणवावाहतुः ॥25॥ बलदेवः : एवं ब्रह्मानुसन्धि-गर्भतया च कर्मणो ज्ञानाकारतां निरूप्य कर्म-योग-भेदान् आह दैवम् इति । दैवम् इन्द्रादि-देवार्चन-रूपं यज्ञम् अपरे योगिनः पर्युपासते तत्रैव निष्ठां कुर्वन्ति । अपरे ब्रह्मार्पणं इत्य् आदि-न्यायेन ब्रह्म-भूताग्नाव् यज्ञेन स्रुवादिना यज्ञं घृतादि-हवी-रूपं जुह्वति होम एव निष्ठां कुर्वतीत्य् अर्थः ॥25॥ __________________________________________________________ BhG 4.26 श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥26॥ श्रीधरः : श्रोत्रादीनीति । अन्ये नैष्ठिकी ब्रह्मचारिणस् तत्-तद्-इन्द्रिय-संयम-रूपेष्व् अग्निषु श्रोत्रादीनि जुह्वति प्रविलापयन्ति । इन्द्रियाणि निरुध्य संयम-प्रधानास् तिष्ठन्तीत्य् अर्थः । इन्द्रियाण्य् एवाग्नयः । तेषु शब्दादीन् अन्ये गृहस्था जुह्वति । विषय-भोग-समये ऽप्य् अनासक्ताः सन्तो ऽग्नित्वेन भावितेष्व् इन्द्रियेषु हविष्ट्वेन भावितान् शब्दादीन् प्रक्षिपन्तीत्य् अर्थः ॥26॥ मधुसूदनः : श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥26॥ विश्वनाथः : अन्ये नैष्ठिकाः श्रोत्रादीनीन्द्रियाणि । संयमः संयतं मन एवाग्नयस् तेषु जुह्वति । शुद्धे मनसीन्द्रियाणि प्रव्लापयन्तीत्य् अर्थः । अन्ये ततो न्यूना ब्रह्मचारिणः शब्दादीन् विषयानि इन्द्रियाग्निष्व् इन्द्रियाण्य् एवाग्नयस् तेषु जुह्वति शब्दादीनीन्द्रियेषु प्रविलापयन्तीत्य् अर्थः ॥26॥ बलदेवः : श्रोत्रादीनीत्य् अन्ये नैष्ठिक-ब्रह्मचारिणः संयमाग्निषु तत्-तद्-न्द्रिय-संयम-रूपेष्व् अग्निषु श्रोत्रादीनि जुह्वति तानि निरुध्य संयम-प्रधानास् तिष्ठन्ति । अन्ये गृहिण इन्द्रियाग्निष्व् अग्नित्वेन भावितेषु श्रोत्रादिषु शब्दादीन् उपजुह्वति अनासक्त्या तान् भुञ्जानास् तानि तत्-प्रवणानि कुर्वन्ति ॥26॥ __________________________________________________________ BhG 4.27 सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥27॥ श्रीधरः : किं च सर्वाणीति । अपरे ध्यान-निष्ठाः । बुद्धीन्द्रियाणां श्रोत्रादीनां कर्माणि श्रवण-दर्शनादीनि । कर्मेन्द्रियाणां वाक्-पाण्य्-आदीनां कर्माणि वचनोपादानादीनि । प्राणानां च दशानां कर्माणि । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । व्यानस्य व्यानयनम् आकुञ्चन-प्रसारणादि । समानस्याशितपीतादीनां समुन्नयनम् । उदानस्योर्ध्व-नयनम् - उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः । कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ [घेरण्ड-संहिता 5.64| इत्य् एवं रूपाणि जुह्वति । आत्मनि संयमो ध्यानैकाग्र्यम् । स एव योगः । स एवाग्निः । तस्मिन् ज्ञानेन ध्येय-विषयेण दीपिते प्रज्वलिते ध्येयं सम्यग् ज्ञात्वा तस्मिन् मनः संयम्य तानि सर्वाणि कर्माण्य् उपरमयन्तीत्य् अर्थः ॥27॥ मधुसूदनः : तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [व्स्. 2.1.14] अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनानि सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥27॥ विश्वनाथः : अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनादीनि च । प्राण-कर्माणि दश-प्राणास् तत्-कर्माणि च । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । समानस्य भुक्त-पीतादीनां समीकरणम् । उदानस्योच्चैर् नयनम् । व्यानस्य विष्वक्-नयनम् । उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः । कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ [घेरण्ड-संहिता 5.64| इत्य् एवं दश-प्राणास् तत्-कर्माणि । आत्मनस् त्वं-पदार्थस्य संयमः शुद्धिर् एवाग्निस् तस्मिन् जुह्वति । मनो-बुद्ध्य्-आदीन्द्रियाणि दश-प्राणांश् च प्रविलापयन्ति । एकः प्रत्यग् आत्मैवास्ति, नान्ये मन आदाय इति भावयन्तीत्य् अर्थः ॥27॥ बलदेवः : सर्वाणीति । अपरे इन्द्रिय-कर्माणि प्राण-कर्माणि चात्म-संयम-योगाग्नौ च जुह्वति । आत्मनो मनसः संयमः स एव योगस् तस्मिन्न् अग्नित्वेन भाविते जुह्वति । मनसा इन्द्रियाणां प्राणानां च कर्म-प्रवणतां निवारयितुं प्रयतन्ते । इन्द्रियाणां श्रोत्रादीनां कर्माणि शब्द-ग्रहणादीनि प्राण-कर्माणि प्राणस्य बहिर्-गमनं कर्म, अपानस्याधोगमनं, व्यानस्य निखिल-देह-व्यापनम् आकुञ्चन-प्रसारणादि, समानस्याशित-पीतादि-समीकरणम्, उदानस्योर्ध्व-नयनं चेत्य् एवं बोध्यानि सर्वाणि सामस्त्येन ज्ञान-दीपिते आत्मानुसन्धानोज्ज्वलिते ॥27॥ __________________________________________________________ BhG 4.28 द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥28॥ श्रीधरः : द्रव्य-यज्ञा इत्य् आदि । द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । कृच्छ्र-चान्द्रायणादि तप एव यज्ञो येषां ते एव यज्ञो येषां ते तपो-यज्ञाः । योगो ऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायेन वेदेन श्रवण-मननादिना यत् तद् अर्थ-ज्ञानं तद् एव यज्ञो येषां ते स्वाध्याय-ज्ञान-यज्ञाः । यद् वा वेद-पाठ-यज्ञास् तद्-अर्थ-ज्ञान-यज्ञाश् चेति द्विविधाः । यतयः प्रयत्न-शीलाः । सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥28॥ मधुसूदनः : द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥28॥ विश्वनाथः : द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । तपः कृच्छ्र-चान्द्रायणाद्य् एव यज्ञो येषां ते तपो-यज्ञाः । योगो ऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायो वेदस्य पाठस् तद्-अर्थस्य ज्ञानं च यज्ञो येषां ते । यतयो यत्न-पराः । सर्व एते सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥28॥ बलदेवः : द्रव्येति । केचित् कर्म-योगिनो द्रव्य-यज्ञा अन्नादि-दान-पराः । केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणादि-व्रत-पराः । केचित् स्वाध्याय-ज्ञान-यज्ञा वेदाभ्यास-परास् तद्-अर्थाभ्यास-पराश् च । यतयस् तत्र प्रयत्न-शीलाः । संशित-व्रतास् तीक्ष्ण-तत्-तद्-आचरणाः ॥28॥ __________________________________________________________ BhG 4.29 अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥29॥ श्रीधरः : किं च अपाने इति । अपाने ऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तिं पूरकेण जुह्वति । पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा कुम्भकेन प्राणापानयोर् ऊर्ध्वाधो-गती रुद्ध्वा रेचक-काले ऽपानं प्राणे जुह्वति । एवं पूरक-कुम्भक-रेचकैः प्राणायाम-परायणा अपर इत्य् अर्थः । किं च अपर इति । अपरे त्व् आहार-सङ्कोचम् अभ्यस्यन्तः स्वयम् एव जीर्यमाणेष्व् इन्द्रियेषु तत्-तद्-इन्द्रिय-वृत्ति-लयं भावयन्तीत्य् अर्थः । यद् वा - अपाने जुह्वति प्राणं प्राणे ऽपानं तथापर इत्य् अनेन पूरक-रेचकयोर् आवर्तमानयोर् हंसः सो ऽहम् इत्य् अनुलोमतः प्रतिलोमतश् च अभिव्यज्यमानेनाजपा-मन्त्रेण तत्-त्त्वं-पदार्थैक्यं व्यतीहारेण भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे - स-कारेण बहिर् याति हं-कारेण विशेत् पुनः । प्राणस् तत्र स एवाहं हंस इत्य् अनुचिन्तयेत् ॥ इति । प्राणापान-गती रुद्ध्वेत्य् अनेन तु श्लोकेन प्राणायाम-यज्ञा अपरैः कथ्यन्ते । तत्रायम् अर्थः - द्वौ भागौ पूरयेद् अन्नैर् जलेनैकं प्रपूरयेत् । प्रचारार्थं चतुर्थम् अवशेषयेद् इति । एवम् आदि-वचनोक्तो नियत आहारो येषां ते । कुम्भकेन प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः सन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकीभवन्तीति तत्रैव लयमानेष्व् इन्द्रियेषु होमं भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे - यथा यथा सदाभ्यासान् मनसः स्थिरता भवेत् । वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा ॥ इति ॥29॥ मधुसूदनः : अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥29॥ विश्वनाथः : अपरे प्राणायाम-निष्ठाः अपाने ऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तं जुह्वति पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा रेचक-काले ऽपानं प्राणे जुह्वति । कुम्भक-काले प्राणापानयोर् गती रुद्ध्वा प्राणायाम-परायणा भवन्ति । अपरे इन्द्रिय-जय-कामाः । नियताहारा अल्पाहाराः प्राणेष्व् आहार-सङ्कोचनेनैव जीव्यमानेषु प्राणान् इन्द्रियाणि जुह्वति । इन्द्रियाणां प्राणाधीन-वृत्तित्वात् प्राण-दौर्बल्ये सति स्वयम् एव स्व-स्व-विषय-ग्रहणासमर्थानीन्द्रियाणि प्राणेष्व् एवाल्पीयन्त इत्य् अर्थः ॥29॥ बलदेवः : किं चापाने इति । तथापरे प्राणायाम- परायणास् ते त्रिधा अधो-वृत्ताव् अपाने प्राणम् ऊर्ध्व-वृत्तिं जुह्वति । पूरकेण प्राणम् अपानेन सहइकीकुर्वन्ति । तथा प्राणे ऽपानं जुह्वति रेचकेनापानं प्राणेन सहइकीकृत्य बहिर् निर्गमयन्ति । यथा प्राणापानयोर् गती श्वास-प्रश्वासौ कुम्भकेन रुद्ध्वा वर्तन्त इति । आन्तरस्य वायोर् नासास्येन बहिर् निर्गमः श्वासः प्राणस्य गतिः । विनिर्गतस्य तस्यान्तः-प्रवेशः प्रश्वासो ऽपानस्य गतिः । तयोर् निरोधः कुम्भकः स द्विविधः वायुम् आपूर्य श्वास-प्रश्वासयोर् निरोधो ऽन्तः-कुम्भकः । वायुं विरेच्य तयोर् निरोधो भैः कुम्भकः । अपरे नित्यताहाराः भोजन-saÇkocaam अभ्यस्यन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । तेष्व् अल्पाहारेण जीर्यमाणेषु तद्-आयत्त-वृत्तिकानि तानि विषय-ग्रहणाक्षमाणि तप्तायोनिषिक्तोद-बिन्दुवत् तेष्व् एव विलीयन्ते ॥29॥ __________________________________________________________ BhG 4.30 अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥30॥ श्रीधरः : तद् एवम् उक्तानां द्वादशानां यज्ञ-विदां फलम् आह सर्वे ऽपीति । यज्ञान् विन्दन्ति लभन्त इति यज्ञ-विदः । यज्ञ-ज्ञा इति वा । यज्ञैः क्षयितं नाशितं कल्मषं यैस् ते ॥30॥ मधुसूदनः : तद् एवम् उक्तानां द्वादशधा यज्ञ-विदां फलम् आह सर्वे ऽपीति । यज्ञान् विदन्ति जानन्ति विन्दन्ति लभन्ते वेति यज्ञ-विदो यज्ञानां ज्ञातारः कर्तारश् च । यज्ञैः पूर्वोक्तैः क्षपितं नाशितं कल्मषं पापं येषां ते यज्ञ-क्षपित-कल्मषाः । यज्ञान् कृत्वावशिष्टे काले ऽन्नम् अमृत-शब्द-वाच्यं भुञ्जत इति यज्ञ-शिष्टामृत-भुजः । ते सर्वे ऽपि सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान् मुच्यन्त इत्य् अर्थः ॥30॥ विश्वनाथः : सर्वे ऽप्य् एते यज्ञ-विद उक्त-लक्षणान् यज्ञान् विन्दमानाः सन्तो ज्ञान-द्वारा ब्रह्म यान्ति । अत्राननुसंहितं फलम् आह यज्ञ-शिष्टं यज्ञावशिष्टं यद् अमृतं भोगैश्वर्य-सिद्ध्य्-आदिकं तद् भुञ्जत इति ॥30॥ बलदेवः : एते खल्व् इन्दिर्य-विजय-कामाः सर्वे ऽपीति यज्ञ-विदः । पूर्वोक्तान् देवादि-यज्ञान् विन्दमाना तैर् एव यज्ञैः क्षपित-कल्मषाः ॥30॥ __________________________________________________________ BhG 4.31 यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥31॥ श्रीधरः : यज्ञ-शिष्टामृत-भुज इति । यज्ञान् कृत्वा अवशिष्टे काले ऽनिषिद्धम् अन्नम् अमृत-रूपं भुञ्जत इति तथा । ते सनातनं नित्यं ब्रह्म ज्ञान-द्वारेण प्राप्नुवन्ति । तद्-अकरणे दोषम् आह नायम् इति । अयम् अल्प-सुखो ऽपि मनुष्य-लोको ऽयज्ञस्य यज्ञानुष्ठान-रहितस्य नास्ति । कुतो ऽन्यो बहु-सुखः पर-लोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्य् अर्थः ॥31॥ मधुसूदनः : एवम् अन्वये गुणम् उक्त्वा व्यतिरेके दोषम् आह येज्ञेत्य् अर्धेन । उक्तानां यज्ञानां मध्ये ऽन्यतमो ऽपि यज्ञो यस्य नास्ति सो ऽयज्ञस् तस्यायम् अल्प-सुखो ऽपि मनुष्य-लोको नास्ति सर्व-निन्द्यत्वात् । कुतो ऽन्यो विशिष्ट-साधन-साध्यः पर-लोको हे कुरु-सत्तम ॥31॥ विश्वनाथः : तथानुसंहितं फलम् आह ब्रह्म यान्तीति । तद्-अकरणे प्रत्यवायम् आह नायम् इति । अयम् अल्प-सुखो मनुष-लोको ऽपि नास्ति । कुतो ऽन्यो देवादि-लोकस् तेन प्राप्तव्य इत्य् अर्थः ॥31॥ बलदेवः : अननुसंहितं फलम् आह यज्ञ-शिष्टेति । यज्ञ-शिष्टं यद् अमृतम् अन्नादि भोगैश्वर्य-सिद्ध्य्-आदि च तद्-भुञ्जानाः । अनुसंहितं फलम् आह यान्तीति । तत्-साध्येन ज्ञानेन ब्रह्मेति प्राग्वत् ॥30॥ __________________________________________________________ BhG 4.32 एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥32॥ श्रीधरः : ज्ञान-यज्ञं स्तोतुम् उक्तान् यज्ञान् उपसंहरति एवं बहु-विधा इति । ब्रह्मणो वेदस्य मुखे वितताः । वेदेन साक्षाद्-विहिता इत्य् अर्थः । तथापि तान् सर्वान् वाङ्-मनः-काय-कर्म-जनितान् आत्म-स्वरूप-संस्पर्श-रहितान् विद्धि जानीहि । आत्मनः कर्मागोचरत्वात् । एवं ज्ञात्वा ज्ञान-निष्ठः सन् संसाराद् विमुक्तो भविष्यसि ॥32॥ मधुसूदनः : किं त्वया स्वोत्प्रेक्षा-मात्रेणैवम् उच्यते न हि वेद एवात्र प्रमाणम् इत्य् आह एवम् इति । एवं यथोक्ता बहु-विधा बहु-प्रकारा यज्ञाः सर्व-वैदिक-श्रेयः-साधन-रूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेणैवैते ऽवगता इत्य् अर्थः । वेद-वाक्यानि तु प्रत्येकं विस्तर-भयान् नोदाह्रियन्ते । कर्मजान् कायिक-वाचिक-मानस-कर्मोद्भवान् विद्धि जानीहि तान् सर्वान् यज्ञान् नात्मजान् । निर्व्यापारो ह्य् आत्मा न तद्-व्यापारा एते किन्तु निर्व्यापारो ऽहम् उदासीन इत्य् एवं ज्ञात्वा विमोक्ष्यसे ऽस्मात् संसार-बन्धनाद् इति शेषः ॥32॥ विश्वनाथः : ब्रह्मणो वेदस्य मुखेन वेदेन स्वमुखेनैव स्पष्टम् उक्ता इत्य् अर्थः । कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् ॥32॥ बलदेवः : एवम् इति । ब्रह्मणो वेदस्य मुखे वितताः । विविक्तात्म-प्राप्त्य्-उपायतया स्व-मुखेनैव तेन स्फुटम् उक्ताः । कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् इत्य् अर्थः । एवं ज्ञात्वा तद्-उपायतया तेनोक्तान् तान् अवबुध्यानुष्ठाय तद्-उत्पन्न-विज्ञानेनावलोकितात्म-द्वयः संसाराद् विमोक्ष्यसे ॥32॥ __________________________________________________________ BhG 4.33 श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥33॥ श्रीधरः : कर्म-यज्ञाज् ज्ञान-यज्ञस् तु श्रेष्ठ इत्य् आह श्रेयान् इति । द्रव्य-मयाद् अनात्म-व्यापार-जन्याद् दैवादि-यज्ञाज् ज्ञान-यज्ञः श्रेयान् श्रेष्ठः । यद्यपि ज्ञान-यज्ञस्यापि मनो-व्यापाराधीनत्वम् अस्त्य् एव तथाप्य् आत्म-स्वरूपस्य ज्ञानस्य मनः-परिणामे ऽभिव्यक्ति-मात्रम् । न तज्-जन्यत्वम् इति द्रव्य-मयाद् विशेषः । श्रेष्ठत्वे हेतुः -- सर्वं कर्माखिलं फल-सहितं ज्ञाने परिसमाप्यते । अन्तर्भवतीत्य् अर्थः । सर्वं तद् अभिसमेति यत् किं च प्रजाः साधु कुर्वन्तीति श्रुतेः ॥33॥ मधुसूदनः : सर्वेषां तुल्यवन् निर्देशात्म-कर्म-ज्ञानयोः साम्य-प्राप्ताव् आह श्रेयान् इति । श्रेयान् प्रशस्यतरः साक्षान् मोक्ष-फलत्वात् । द्रव्य-मयात् तद्-उपलक्षिताज् ज्ञान-शून्यात् सर्वस्माद् अपि यज्ञात् संसार-फलाज् ज्ञान-यज्ञ एक एव । हे परन्तप ! कस्माद् एवम् ? यस्मात् सर्वं कर्मेष्टि-पशु-सोम-चयन-रूपं श्रौतम् अखिलं निरवशेषं स्मार्तम् उपासनादि-रूपं च यत् कर्म तज्-ज्ञाने ब्रह्मात्मैक्य-साक्षात्कारे समाप्यते प्रतिबन्ध-क्षय-द्वारेण पर्यवस्यति । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दाने तपसानाशकेन इति धर्मेन पापम् अपनुदति इति च श्रुतेः । सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत् [व्स्. 3.4.26] इति न्यायाच् चेत्य् अर्थः ॥33॥ विश्वनाथः : तेषां मध्ये ब्रह्मार्पणं ब्रह्म-हविर् इति लक्षणाद् अपि द्रव्य-मयाद् यज्ञाद् ब्रह्माग्नाव् इत्य् अनेनोक्तो ज्ञान-यज्ञः श्रेयान् । कुतः ? ज्ञाने सति सर्वं कर्माखिलम् अव्यर्थं सत् परिसमाप्यते समाप्तीभवति । ज्ञानानन्तरं कर्म न तिष्ठतीत्य् अर्थः ॥33॥ बलदेवः : उक्ताः कर्म-योगा विविक्तात्मानुसन्धि-गर्भत्वाद् अरण्याद् इव उभय-रूपास् तेषु ज्ञान-रूपं संस्तौति श्रेयान् इति । द्विरूपे कर्मणि कर्म-द्रव्य-भयाद् अंशाज् ज्ञान-मयो ऽंशः श्रेयान् प्रशस्तरः । द्रव्य-मयाद् इत्य् उपलक्षणाम् इन्दिर्य-संयमादीनां तेषां तद्-उपायत्वात् । एतद् विवृणोति - हे पार्थ ! ज्ञाने सति सर्वं कर्माखिलं साङ्गं परिसमाप्यते निवृत्तिम् एति फले जाते साधन-निवृत्तेर् दर्शनात् ॥33॥ __________________________________________________________ BhG 4.34 तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥34॥ श्रीधरः : एवम्भूतात्म-ज्ञाने साधनम् आह तद् इति । तद् तज् ज्ञानं विद्धि जानीहि प्राप्नुहीत्य् अर्थः । ज्ञानिनां प्रणिपातेन दण्डवन्-नमस्कारेण । ततः परिप्रश्नेन । कुतो ऽयं मे संसारः ? कथं वा निवर्तेत ? इति परिप्रश्नेन । सेवया गुरु-शुश्रूषया च । ज्ञानिनः शास्त्रज्ञाः । तत्त्व-दर्शिनो ऽपरोक्षानुभव-सम्पन्नाश् च । ते तुभ्यं ज्ञानम् उपदेशेन सम्पादयिष्यन्ति ॥34॥ मधुसूदनः : एतादृश-ज्ञान-प्राप्तौ को ऽतिप्रत्यासन्न उपाय इत्य् उच्यते तद् विद्धीति । तत्-सर्व-कर्म-फल-भूतं ज्ञानं विद्धि लभस्व आचार्यानभिगम्य तेषां प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घ-नमस्कारस् तेन को ऽहं कथं बद्धो ऽस्मि केनोपायेन मुच्येयम् इत्य् आदि परिप्रश्नेन बहु-विषयेण प्रश्नेन । सेवया सर्व-भावेन तद्-अनुकूल-कारितया । एवं भक्ति-श्रद्धातिशय-पूर्वकेणावनति-विशेषेणाभिमुखाः सन्त उपदेक्ष्यन्त्य् उपदेशेन सम्पादयिष्यन्ति ते तुभ्यं ज्ञानं परमात्म-विषयं साक्षान् मोक्ष-फलं ज्ञानिनः पद-वाक्य-न्यायादिमान-निपुणास् तत्त्व-दर्शिनः कृत-साक्षात्काराः । साक्षात्कारवद्भिर् उपदिष्टम् एव ज्ञानं फल-पर्यवसायि न तु तद्-रहितैः पद-वाक्य-न्यायादिमान-निपुणैर् अपीति भगवतो मतम् । तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् इति श्रुति-संवादि । तत्रापि श्रोत्रियम् अधीत-वेदं ब्रह्म-निष्ठं कृत-ब्रह्म-साक्षात्कारम् इति व्याख्यानात् । बहु-वचनं चेदम् आचार्य-विषयम् एकस्मिन्न् अपि गौरवातिशयार्थं न तु बहुत्व-विवक्षया । एकस्माद् एव तत्त्व-साक्षात्कारवत आचार्यात् तत्त्व-ज्ञानोदये सत्याचार्यान्तर-गमनस्य तद्-अर्थम् अयोगाद् इति द्रष्टव्यम् ॥34॥ विश्वनाथः : तज्-ज्ञान-प्राप्तये प्रकारम् आह तद् इति । प्रणिपातेन ज्ञानोपदेष्टरि गुरौ दण्डवन्-नमस्कारेण । भगवन् ! कुतो ऽयं मे संसारः ? कथं निवर्तिष्यते ? इति परिप्रश्नेन च । सेवया तत्-परिचर्यया च । तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् इति श्रुतेः ॥34॥ बलदेवः : एवं जीव-स्वरूप-ज्ञानं तत्-साधनं च साङ्गम् उपदिश्य पर-स्वरूपोपासन-ज्ञानम् उपद्शन् सत्-प्रसङ्ग-लभ्यत्वं तस्याह तद् इति । यद् अर्थं तद् उभयं मया तवोपदिष्टं अविनाशि तु तद् विद्धि [GÅtà 2.17] इत्य् आदिना तत् परात्म-सम्बन्धि-ज्ञानं प्रणिपातादिभिः प्रसादितेभ्यो ज्ञानिभ्यः सद्भ्यस् त्वम् अवगत-स्व-स्वरूपो विद्धि प्राप्नुहि । तत्र प्रणिपातो दण्डवत्-प्रणतिः । सेवा भृत्यवत् तेषां परिचर्या । परिप्रश्नः तत्-स्वरूप-तद्-गुण-तद्-विभूति-विषयको विविधः प्रश्नः । ननूदासीनास् ते न वक्ष्यन्तीति चेत् तत्राह उपेति । ते ज्ञानिनो ऽधिगत-स्वरूपात्मानः प्रणिपातादिना तज्-जिज्ञासुताम् आलक्ष्य ते तुभ्यं तादृशाय तत्-सम्बन्धि ज्ञानम् उपदेक्ष्यन्ति तत्त्व-दर्शिनस् तज्-ज्ञान-प्रचारकाः कारुणिका इति यावत् । नन्व् अत्र तद् इति जीव-ज्ञानं वाच्यं प्रकृतत्वाद् इति चेन्, न । न त्व् एवाहं जातु नासं [GÅtà 2.12], युक्त आसीत मत्-परः [GÅtà 2.61], अजो ऽपि सन्न् अव्ययात्मा [GÅtà 4.6] इत्य् आदिना परात्मनो ऽप्य् अप्राकृतत्वात् । एवम् आह सूत्रकारः - अन्यार्थश् च परामर्शः [व्स्. 1.3.20] इति । अन्यथा श्रुति-सूत्रार्थ-संवादिनो ऽग्रिमस्य ज्ञान-महिम्नो विरोधः स्याद् उक्तम् एव सुष्ठु ॥34॥ __________________________________________________________ BhG 4.35 यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥35॥ श्रीधरः : ज्ञान-फलम् आह यज् ज्ञात्वेति सार्धैस् त्रिभिः । यज् ज्ञानं ज्ञात्वा प्राप्य पुनर् बन्धु-वधादि-निमित्तं मोहम् न प्राप्स्यसि । तत्र हेतुः - येन ज्ञानेन भूतानि पितापुत्रादीनि स्वाविद्या-विजृम्भितानि स्वात्मन्य् एवाभेदेन द्रक्ष्यसि । अथो अनन्तरम् आत्मानं मयि परमात्मन्य् अभेदेन द्रक्ष्यसीत्य् अर्थः ॥35॥ मधुसूदनः : एवम् अतिनिर्बन्धेन ज्ञानोत्पादने किंस्यात् अत आह यज् ज्ञात्वेति । यत् पूर्वोक्तं ज्ञानम् आचार्यैर् उपदिष्टं ज्ञात्वा प्राप्य । ओदन-पाकं पचतीतिवत् तस्यैव धातोः । सामान्य-विवक्षया प्रयोगः । न पुनर् मोहम् एवं बन्धु-वधादि-निमित्तं भ्रमं यास्यसि । हे परन्तप ! कस्माद् एवं यस्माद् एव ज्ञानेन भूतानि पितृ-पुत्रादीनि अशेषेण ब्रह्मादि-स्तम्ब-पर्यन्तानि स्वाविद्या-विजृम्भितानि आत्मनि त्वयि त्वं-पदार्थे ऽथो अपि मयि भगवति वासुदेवे तत्-पदार्थे परमार्थतो भेद-रहिते ऽधिष्ठान-भूते द्रक्ष्यस्य् अभेदेनैव । अधिष्ठानातिरेकेण कल्पितस्याभावात् । मां भगवन्तं वासुदेवम् आत्मत्वेन साक्षात्कृत्य सर्वाज्ञान-नाशे तत्-कार्याणि भूतानि न स्थास्यन्तीति भावः ॥35॥ विश्वनाथः : ज्ञानस्य फलम् आह यज् ज्ञात्वेति सार्धैस् त्रिभिः । यज् ज्ञानं देहाद् atiikta एवात्मेति लक्षणं ज्ञात्वैवं मोहम् अन्तः-करण-धर्मं न प्राप्स्यसि । येन च मोह-विगमेन स्वाभाविक-नित्य-सिद्धात्म-ज्ञान-लाभाद् अशेषाणि भूतानि मनुष्य-तिर्यग्-आदीन्य् आत्मनि जीवात्मन्य् उपाधित्वेन स्थितानि पृथग् द्रक्ष्यसि । अथो मयि परम-कारणे च कार्यत्वेन स्थितानि द्रक्ष्यसि ॥35॥ बलदेवः : उक्त-ज्ञान-फलम् आह यद् इति । यज्-जीव-ज्ञान-पूर्वकं परमात्म-सम्बन्धि-ज्ञानं ज्ञात्वोपलभ्य पुनर् एवं बन्धु-वधादि-हेतुकं मोहं न यास्यसि । कथं न यास्यामीतिय् अत्राह येनेति । येन ज्ञानेन भूतानि देव-मानवादि-शरीराणि अशेषेण सामस्त्येन सर्वाणीत्य् अर्थः । आत्मनि स्व-स्वरूपे उपाधित्वेन स्थितानि तानि पृथग् द्रक्ष्यसि । अथो मयि सर्वेश्वरे सर्व-हेतौ कार्यत्वेन स्थितानि तानि द्रक्ष्यसीति । एतद् उक्तं भवति - देह-द्वय-विविक्ता जीवात्मानस् तेषां हरि-विमुखानां हरि-माययैव देहेषु दैहिक्तेषु च ममत्वानि रचितानि । हन्तृ-हन्तव्य-भावावभासश् च तयैव । शुद्ध-स्वरूपाणां न तत्-तत्-सम्बद्धः । परमात्मा खलु सर्वेश्वरः स्वाश्रितानां जीवानां तत्-तत्-कर्मानुगुणतया तत्-तद्-देहेन्द्रियाणि तत्-तद्-देह-यात्रां लोकान्तरेषु तत्-तत्-सुख-भोगांश् च सम्पादयत्य् उपासितस् तु मुक्तिम् इत्य् एव ज्ञानिनो न मोहावकाश इति ॥35॥ __________________________________________________________ BhG 4.36 अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥36॥ श्रीधरः : किं च अपि चेद् इति । सर्वेभ्यः पाप-कारिभ्यो यद्यप्य् अतिशयेन पाप-कारी त्वम् असि, तथापि सर्वं पाप-समुद्रं ज्ञान-प्लवेनैव ज्ञान-पोतेनैव सम्यग्-अनायासेन तरिष्यसि ॥36॥ मधुसूदनः : किं च शृणु ज्ञानस्य माहात्म्यम् अपि चेद् इति । अपि चेद् इत्य् असम्भाविताभ्युपगम-प्रदर्शनार्थौ निपातौ । यद्यप्य् अयम् अर्थो न सम्भवत्य् एव, तथापि ज्ञान-फल-कथनायाभ्युपेत्योच्यते । यद्यपि त्वं पाप-कारिभ्यः सर्वेभ्यो ऽप्य् अतिशयेन पाप-कारी पाप-कृत्तमः स्यास् तथापि सर्वं वृजिनं पापम् अतिदुस्तरत्वेनार्णव-सदृशं ज्ञान-प्लवेनैव नान्येन ज्ञानम् एव प्लवं पोतं कृत्वा सन्तरिष्यसि सम्यग् अनायासेन पुनर् आवृत्ति-वर्जितत्वेन च तरिष्यसि अतिक्रमिष्यसि । वृजिन-शब्देनात्र धर्माधर्म-रूपं कर्म संसार-फलम् अभिप्रेतं मुमुक्षोः पापवत् पुण्यस्याप्य् अनिष्टत्वात् ॥36॥ विश्वनाथः : ज्ञानस्य माहात्म्यम् आह अपि चेद् इति । पापिभ्यः पाप-कृद्भ्यो ऽपि सकाशाद् यद्यप्य् अतिशयेन पापकारी त्वम् असि, तथापि अत्रैतावत् पाप-सत्त्वे कथम् अन्तः-करण-शुद्धिः ? तद्-अभावे च कथं ज्ञानोत्पत्तिः ? नाप्य् उत्पन्न-ज्ञानस्यैतद् दुराचारत्वं सम्भवेद् अतो ऽत्र व्याख्या श्री-मधुसूदन-सरस्वती-पादानाम् - अपि चेद् इत्य् असम्भाविताभ्युपगम-प्रदर्शनार्थौ निपातौ । यद्यप्य् अयम् अर्थो न सम्भवत्य् एव, तथापि ज्ञान-फल-कथनायाभ्युपेत्योच्यते इत्य् एषा ॥36॥ बलदेवः : ज्ञान-प्रभावम् आह अपि चेद् इति । यद्यपि सर्वेभ्यः पाप-कर्तृभ्यस् त्वम् अतिशयेन पाप-कृद् असि, तथापि सर्वं वृजिनं निखिलं पापं दुस्तरत्वेनार्णव-तुल्यम् उक्त-लक्षण-ज्ञान-प्लवेन सन्तरिष्यसि ॥36॥ __________________________________________________________ BhG 4.37 यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥37॥ श्रीधरः : समुद्रवत् स्थितस्यैव पापस्यातिलङ्घन-मात्रं, न तु पापस्य नाशः । इति भ्रान्तिं दृष्टान्तेन वारयन्न् आह यथैधांसीति । एधांसि këÂhÃni प्रदीप्तो ऽग्निर् यथा भस्मीभावं नयति तथात्म-ज्ञानम् आपन्नो मुमुक्षुः कालेन महतात्मनि विन्दति लभत इत्य् अर्थः ॥37॥ मधुसूदनः : ननु समुद्रवत् तरणे कर्मणां नाशो न स्याद् इत्य् आशङ्क्य दृष्टान्तरम् आह यथैधांसीति । यथैधांसि këÂhÃni समिद्धः प्रज्वलितो ऽग्निर् भस्मसात् कुरुते भस्मीभावं नयति हे ऽर्जुन ज्ञानाग्निः सर्व-कर्माणि पापानि पुण्यानि चाविशेषेण प्रारब्ध-फल-भिन्नानि भस्मसात् कुरुते तथा तत्-कारणाज्ञान-विनाशेन विनाशयतीत्य् अर्थः । तथा च श्रुतिः - भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [Muï¬U 2.2.8] इति । तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् । इतरस्याप्य् एवम् असंश्लेषः पाते तु [व्स्. 4.1.13-14] इति च सूत्रे । अनारब्धे पुण्य-पापे नश्यत एवेत्य् अत्र सूत्रम् अनारब्ध-कार्य एव तु पूर्वे तद्-अवधेः [व्स्. 4.1.15] इति । ज्ञानोत्पादक-देहारम्भकाणां तु तद्-देहान्त एव विनाशः । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये [छान्दु 6.14.2] इति श्रुतेः । भोगेन त्व् इतरे क्षपयित्वा सम्पद्यते [व्स्. 4.1.19] इति सूत्राच् च । आधिकारिकाणां तु यान्य् एव ज्ञानोत्पादक-देहारम्भकाणि तान्य् एव देहान्तरारम्भकाण्य् अपि । यथा वसिष्टापान्तर-तमः-प्रभृतीनाम् । तथा च सूत्रं यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम् [व्स्. 3.3.32] इति । अधिकारो ऽनेक-देहारम्भकं बलवत्-प्रारब्ध-फलं कर्म । तच् चोपासकानाम् एव नान्येषां । अनारब्ध-फलानि नश्यन्ति आरब्ध-फलानि तु यावद्-भोग-समाप्ति तिष्ठन्ति । भोगश् चैकेन देहेनानेकेन वेति न विशेषः । विस्तरस् त्व् आकर द्रष्टव्यः ॥37॥ विश्वनाथः : शुद्धान्तःकरणस्योत्पन्नं तु प्रारब्ध-भिन्नं कर्म-मात्रं विनाशयतीति स-दृष्टान्तम् आह यथेति । समिद्धः प्रज्वलितः ॥37॥ बलदेवः : ब्रह्म-विद्यया पाप-कर्माणि नश्यन्तीत्य् उक्तम् । इदानीं पुण्य-कर्माण्य् अपि नश्यन्तीत्य् आह यथेति । एधांसि këÂhÃni समिद्धः प्रज्वलितो ऽग्निर् यथा भस्मसात् कुरुते, तथा ज्ञानाग्निः स्व-परात्मानुभव-वह्निः सर्वाणि कर्माणि पुण्यानि पापानि च प्रारब्धेतराणि भस्मसात् कुरुते । तत्र सञ्चितानि प्रारब्धेतराणीपीकतुलवन् निर्दहति क्रियमाणानि पद्म-पत्राम्बु-बिन्दुवद् विशेषयति प्रारब्धानि तु तत्-प्रभावेनातिजीर्णान्य् अपि सत्-पथ-प्रचारार्थया हरेर् इच्छयैवात्मानुभविन्य् अवस्थापयतीति । श्रुतिश् च -उभे उहैवैष एते तरत्य् अमृतः साध्वसाधुनी इति । एष ब्रह्मानुभवी उभे संचित्य क्रियमाणे एते साध्वसाधुनी पुण्य-पापे कर्मणी तरति क्रामतीत्य् अर्थः । एवम् आह सूत्रकारः तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [व्स्. 4.1.13] इत्य् आदिभिः ॥37॥ __________________________________________________________ BhG 4.38 न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥38॥ श्रीधरः : तत्र हेतुम् आह न हीति । पवित्रं शुद्धि-करम् । इह तपो-योगादिषु मध्ये ज्ञान-तुल्यं नास्त्य् एव । तर्हि सर्वे ऽपि किम् इत्य् आत्म-ज्ञानम् एव नाभ्यसन्त इति ? अत आह तत् स्वयम् इति सार्धेन । तद् आत्मनि विषये ज्ञानं कालेन महता कर्म-योगेन संसिद्धो योग्यतां प्राप्तः सन् स्वयम् एवानायासेन लभते । न तु कर्म-योगं विनेत्य् अर्थः ॥38॥ मधुसूदनः : यस्माद् एवं तस्मात् न हीति । न हि ज्ञानेन सदृशं पवित्रम् पावनं शुद्धि-करम् अन्यद् इह वेदे लोक-व्यवहारे वा विद्यते, ज्ञान-भिन्नस्य अज्ञानानिवर्तकत्वेन समूल-पाप-निवर्तकत्वाभावात् कारण-सद्-भावेन पुनः पापोदयाच् च । ज्ञानेन त्व् अज्ञान-निवृत्त्या समूल-पाप-निवृत्तिर् इति तत्-समम् अन्यच् च विद्यते । तद् आत्म-विषयं ज्ञानं सर्वेषां किम् इति झटिति नोत्पद्यते ? तत्राह तज् ज्ञानं कालेन महता योग-संसिद्धो योगेन पूर्वोक्त-कर्म-योगेन संसिद्धः संस्कृतो योग्यताम् आपन्नः स्वयम् आत्मन्य् अन्तः-करणे विन्दति लभते न तु योगयताम् आपन्नो ऽन्य-दत्तं स्व-निष्ठतया न वा पर-निष्ठं स्वीयतया विन्दतीत्य् अर्थः ॥38॥ विश्वनाथः : इह तपो-योगादि-युक्तेषु मध्ये ज्ञानेन सदृशं पवित्रं किम् अपि नास्ति । तज् ज्ञानं न सर्व-सुलभम् । किन्तु योगेन निष्काम-कर्म-योगेन सम्यक् सिद्ध एव, न त्व् अपरिपक्वः । सो ऽपि कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं प्राप्तं विन्दति । न तु सन्न्यास-ग्रहण-मात्रेणैवेति भावः ॥38॥ बलदेवः : न हीति । हि यतो ज्ञानेन सदृशं पवित्रं शुद्धि-करं तपस् तीर्थाटनादिकं नास्ति । अतस् तत् सर्व-पाप-नाशकं तज् ज्ञानं न सर्व-सुलभं, किन्तु योगेन निष्काम-कर्मणा संसिद्धः परिपक्व एव कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं लब्धं विन्दति । न तु पारिव्राज्य-ग्रहण-मात्रेणेति ॥38॥ __________________________________________________________ BhG 4.39 श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥39॥ श्रीधरः : किं च श्रद्धावान् इति । श्रद्धावान् गुरूपदिष्टे ऽर्थे आस्तिक्य-बुद्धिमान् । तत्-परस् तद्-एक-निष्ठः । संयतेन्द्रियश् च । तज् ज्ञानं लभते । नान्यः । अतः श्रद्धादि-सम्पत्त्या ज्ञान-लाभात् प्राक् कर्म-योग एव शुद्ध्य्-अर्थम् अनुष्ठेयः । ज्ञान-लाभानन्तरं तु न तस्य किंचित् कर्तव्यम् इत्य् आह ज्ञानं लब्ध्वा तु मोक्षम् अचिरेण प्राप्नोति ॥39॥ मधुसूदनः : येनैकान्तेन ज्ञान-प्राप्तिर् भवति स उपायः पूर्वोक्त-प्रणिपाताद्य्-अपेक्षयाप्य् आसन्नतर उच्यते श्रद्धावान् इति । गुरु-वेदान्त-वाक्येष्व् इदम् इत्थम् वेति प्रमा-रूपास्तिक्य-बुद्धिः श्रद्धा तद्वान् पुरुषो लभते ज्ञानम् । एतादृशो ऽपि कश्चिद् अलसः स्यात् तत्राह तत्-परः । गुरूपासनादौ ज्ञानोपाये ऽत्यन्ताभियुक्तः । श्रद्धावांस् तत्-परो ऽपि कश्चिद् अजितेन्द्रियः स्याद् अत आह संयतेन्द्रियः । संयतानि विषयेभ्यो निवर्तितानीन्द्रियाणि येन स संयतेन्द्रियः । य एवं विशेषण-त्रय-युक्तः सो ऽवश्यं ज्ञानं लभते । प्रणिपातादिस् तु बाह्यो मायावित्वादि-सम्भवाद् अनैकान्तिको ऽपि । श्रद्धावत्त्वादिस् त्व् ऐकान्तिक उपाय इत्य् अर्थः । ईदृशेनोपायेन ज्ञानं लब्ध्वा परां चरमां शान्तिम् अविद्या-तत्-कार्य-निवृत्ति-रूपां मुक्तिम् अचिरेण तद्-अव्यवधानेनैवाधिगच्छति लभते । यथा हि दीपः स्वोत्पत्ति-मात्रेणैवान्धकार-निवृत्तिं करोति न तु कंचित् सहकारिणम् अपेक्षते तथा ज्ञानम् अपि स्वोत्पत्ति-मात्रेणैवाज्ञान-निवृत्तिं करोति न तु किंचित् प्रसङ्ख्यानादिकम् अपेक्षत इति भावः ॥39॥ विश्वनाथः : तर्हि कीदृशः सन् कदा प्राप्नोतीत्य् अत आह श्रद्धावान् इति । श्रद्धा निष्काम-कर्मणैवान्तःकरण-शुद्ध्यैव ज्ञानं स्याद् इति शास्त्रार्थं आस्तिक्य-बुद्धिस् तद्वान् एव । तत्-परस् तद्-अनुष्ठान-निष्ठस् तादृशो ऽपि यदा संयतेन्द्रियः स्यात् तदा परां शान्तिम् संसार-नाशम् ॥39॥ बलदेवः : कीदृशः सन् कदा विन्दतीत्य् आह श्रद्धावान् इति । निष्कामेन कर्मणा हृद्-विशुद्धौ ज्ञानं स्याद् इति । दृढ-विश्वासः श्रद्धा तद्वान् । तत्-परस् तद्-अनुष्ठान-निष्ठस् तादृग् अपि यदा संयतेन्द्रियस् तदा परां शान्तिम् मुक्तिम् ॥39॥ __________________________________________________________ BhG 4.40 अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥40॥ श्रीधरः : ज्ञानाधिकारिणम् उक्त्वा तद्-विपरीतम् अनधिकारिणम् आह अज्ञश् चेति । अज्ञो गुरूपदिष्टार्थानभिज्ञः । कथंचिज् ज्ञाने जाते ऽपि तत्राश्रद्दधानश् च । जातायाम् अपि श्रद्धायां ममेदं सिद्धेन् न वेति अंशयाक्रान्त-चित्तश् च विनश्यते । स्वार्थाद् भ्रश्यति । एतेषु त्रिष्व् अपि संशयात्मा सर्वथा नश्यति । यतस् तस्यायं लोको नास्ति धनार्जन-विवाहाद्य्-असिद्धेः । न च पर-लोको धर्मस्यानिष्पत्तेः । न च सुखं संशयेनऐव भोगस्याप्य् असम्भवात् ॥40॥ मधुसूदनः : अत्र च संशयो न कर्तव्यः, कस्मात् ? अज्ञ इति । अज्ञो ऽनधीत-शास्त्रत्वेनात्म-ज्ञान-शून्यः । गुरु-वेदान्त-वाक्यार्थ इदम् एवं न भवत्य् एवेति विपर्यय-रूपा नास्तिक्य-बुद्धिर् अश्रद्धा तद्वान् अश्रद्दधानः । इदम् एवं भवति न वेति सर्वत्र संशयाक्रान्त-चित्तः संशयात्मा विनश्यति स्वार्थाद् भ्रष्टो भवति । अज्ञश् चाश्रद्दधानश् च विनश्यतीति संशयात्मापेक्षया न्यूनत्व-कथनार्थं चकाराभ्यां तयोः प्रयोगः । कुतः ? संशयात्मा हि सर्वतः पापीयान् यतो नायं मनुष्य-लोको ऽस्ति वित्तार्जनाद्य्-अभावात्, न परो लोकः स्वर्ग-मोक्षादि-धर्म-ज्ञानाद्य्-अभावात् । न सुखं भोजनादि-कृतं संशयात्मनः सर्वत्र सन्देहाक्रान्त-चित्तस्य । अज्ञश् चाश्रद्दधानश् च परो लोको नास्ति मनुष्य-लोको भोजनादि-सुखं च वर्तते । संशयात्मा तु त्रितय-हीनत्वेन सर्वतः पापीयान् इत्य् अर्थः ॥40॥ विश्वनाथः : ज्ञानाधिकारिणम् उक्त्वा तद्-विपरीताधिकारिणम् आह अज्ञश् चेति । अज्ञः पश्व्-आदिवन् mƬha÷ | अश्रद्दधानः शास्त्र-ज्ञानवत्त्वे ऽपि नाना-वादिनां परस्पर-विप्रतिपत्तिं दृष्ट्वा न क्वापि विश्वस्तः । श्रद्धावत्त्वे ऽपि संशयात्मा ममैतत् सिध्येन् न वेति सन्देहाक्रान्त्-मतिः । तेष्व् अपि मध्ये संशयात्मानं विशेषतो निन्दति नायम् इति ॥40॥ बलदेवः : ज्ञानाधिकारिणं तत्-फलं चाभिधाय तद्-विपरीतं तत्-फलं चाह अज्ञश् चेति । अज्ञः पश्व्-आदिवच् छास्त्र-ज्ञान-हीनः । अश्रद्दधानः शास्त्र-ज्ञाने सत्य् अपि विवादि-प्रतिपत्तिभिर् न क्वापि विश्वस्तः, श्रद्दधानत्वे ऽपि संशयात्मा ममैतत् सिद्ध्येन् न वेति सन्दिहान-मना विनश्यति स्वार्थाद् विच्यवते । तेष्व् अपि मध्ये संशयात्मानं विनिन्दति नायम् इति । अयं प्राकृतो लोकः परो ऽप्राकृतः संशयात्मनः किंचिद् अपि सुखं नास्ति । शास्त्रीय-कर्म-जन्यं हि सुखं, तच् च कर्म विविक्तात्म-ज्ञान-पूर्वकम् । तत्र सन्दिहानस्य कुतस् तद् इत्य् अर्थः ॥40॥ __________________________________________________________ BhG 4.41 योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥41॥ श्रीधरः : अध्याय-द्वयोक्तां पूर्वापर-भूमिका-भेदेन कर्म-ज्ञान-मयीं द्विविधां ब्रह्म-निष्ठाम् उपसंहरति योगेति द्वाभ्याम् । योगेन परमेश्वराराधन-रूपेण तस्मिन् संन्यस्तानि कर्माणि येन तं कर्माणि स्व-फलैर् न निबध्नन्ति । ततश् च ज्ञानेन आत्म-बोधेन कर्त्रा संछिन्नः संसारो देहाद्य्-अतिमान-लक्षणो यस्य तम् आत्मवन्तम् अप्रमादिनं कर्माणि लोक-सङ्ग्रहार्थानि स्वाताविकानि वा न निबध्नन्ति ॥41॥ मधुसूदनः : एतादृशय्स्य सर्वानर्थ-मूलस्य संशयस्य निराकरणायात्म-निश्चयम् उपायं वदन्न् अध्याय-द्वयोक्तां पूर्वापर-भूमिका-भेदेन कर्म-ज्ञान-मयीं द्विविधां ब्रह्म-निष्ठाम् उपसंहरति योगेति द्वाभ्याम् । योगेन भगवद्-आराधन-लक्षण-समत्व-बुद्धि-रूपेण संन्यस्तानि भगवति समर्पितानि कर्माणि येन । यद् वा परमार्थ-दर्शन-लक्षणेन योगेन संन्यस्तानि त्यक्तानि कर्माणि येन तं योग-संन्यस्त-कर्माणम् । संशये सति कथं योग-संन्यस्त-कर्मत्वम् अत आह ज्ञान-संछिन्न-संशयं ज्ञानेनात्म-निश्चय-लक्षणेन च्छिन्नः संशयो येन तम् । विषय-पर-वशत्व-स्वरूप-प्रसादे सति कुतो ज्ञानोत्पत्तिर् इत्य् अत आह आत्मवन्तम् अप्रमादिनं सर्वदा सावधानम् । एतादृशम् अप्रमादित्वेन ज्ञानवन्तं ज्ञान-संछिन्न-संशयत्वेन योग-संन्यस्त-कर्माणं कर्माणि लोक-सङ्ग्रहार्थानि वृथा-चेष्टा-रूपाणि वा न निबध्नन्ति अनिष्टम् इष्टं मिश्रं वा शरीरं नारभन्ते हे धनंजय ॥41॥ विश्वनाथः : नैष्कर्म्यं त्व् एतादृशस्य स्याद् इत्य् आह योगान् निष्काम-कर्म-योगानन्तरम् एव संन्यस्त-कर्माणं संन्यासेन त्यक्त-कर्माणम् । ततश् च ज्ञानाभ्यासानन्तरं छिन्न-संशयम् । आत्मवन्तं प्राप्त-प्रत्यग्-आत्मानं कर्माणि न निबध्नन्ति ॥41॥ बलदेवः : ईदृशस्य नैष्कर्म्य-लक्षणा सिद्धिः स्याद् इत्य् आह योगेति । योगेन योग-स्थः कुरु कर्माणि इत्य् अत्रोक्तेन संन्यस्तानि ज्ञानाकारतापन्नानि कर्माणि यस्य तम् । मद्-उपदिष्टेन ज्ञानेन छिन्न-संशयो यस्य तम् । आत्मवन्तम् अवलोकितात्मानं कर्माणि न निबध्नन्ति । तेषां ज्ञानेन विगमात् ॥42॥ __________________________________________________________ BhG 4.42 तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥ श्रीधरः : तस्माद् इति । यस्माद् एवं तस्माद् आत्मनो ऽज्ञानेन संभूतं हृदि-स्थितम् एनं संशयं शोकादि-निमित्तं देहात्म-विवेक-खड्गेन छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठाश्रय । तत्र च प्रथमं प्रस्तुताय युद्धायोत्तिष्ठ । हे भारतेति क्षत्रियत्वेन युद्धस्य धर्मत्वं दर्शितम् ॥42॥ पुम्-अवस्थादि-भेदेन कर्म-ज्ञान-मयी द्विधा । निष्ठोक्ता येन तं वन्दे शौरिं संशय-संछिदम् ॥ इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां ज्ञान-योगो नाम चतुर्थो ऽध्यायः ॥4॥ मधुसूदनः : तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् ज्ञान-योगो नाम चतुर्थो ऽध्यायः ॥4॥ विश्वनाथः : उपसंहरति तस्माद् इति । हृत्-स्थं हृद्-गतं संशयं छित्त्वा योगं निष्काम-कर्म-योगम् आतिष्ठाश्रय । उत्तिष्ठ युद्धं कर्तुम् इति भावः ॥42॥ उक्तेषु मुक्त्य्-उपायेषु ज्ञानम् अत्र प्रशस्यते । ज्ञानोपायं तु कर्मैवेत्य् अध्यायार्थो निरूपितः ॥ इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अयं चतुर्थो हि सङ्गतः सङ्गतः सताम् ॥4॥ बलदेवः : तस्माद् इति । हृत्-स्थं हृद्-गतम् आत्म-विषयकं संशयं मद्-उपदिष्टेन ज्ञानासिना छित्त्वा योगं निष्कामं कर्म मयोपदिष्टम् आतिष्ठ । तद्-अर्थम् उत्तिष्ठेति ॥42॥ द्व्य्-अंशकं धान्यवत् कर्म तुषांशाद् इव तण्डुलः । श्रेष्ठं द्रव्यांशतो ज्ञानम् इति तुर्यस्य निर्णयः ॥4॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye चतुर्थो ऽध्यायः ॥4॥ चतुर्थो ऽध्यायः - ब्रह्मार्पण-योगः ********************************************************** भगवद्गित 5 BhG 5.1 अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥1॥ श्रीधरः : निवार्य संशयं जिष्णोः कर्म-संन्यास-योगयोः । जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिम् अब्रवीत् ॥ अज्ञान-सम्भूतं संशयं ज्ञानासिना छित्त्वा कर्म-योगम् आतिष्ठ इत्य् उक्तम् । तत्र पूर्वापर-विरोधं मन्वानो ऽर्जुन उवाच संन्यासम् इति । यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना सर्वं कर्माखिलं पार्थ इत्य् आदिना च कर्म-संन्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगम् आतिष्ठ इति पुनर् योगं च कथयसि । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः विरुद्ध-स्वरूपत्वात् । तस्माद् एतयोर् मध्य एकस्मिन्न् अनुष्ठातव्ये सति मम यच् छ्रेयः सुनिश्चितम् तद् एकं ब्रूहि ॥1॥ मधुसूदनः : अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्म-बोधयोः । कर्म-तत्-त्यागयोर् द्वाभ्यां निर्णयः क्रियते ऽधुना ॥ तृतीये ऽध्याये ज्यायसी चेत् कर्मणस् ते इत्य् आदिनार्जुनेन पृष्टो भगवान् ज्ञान-कर्मणोर् विकल्प-समुच्चयासम्भवेनाधिकारि-भेद-व्यवस्थया लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ इत्य् आदिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्-तिमिरयोर् इव युगपद् असम्भवात् कर्माधिकार-हेतु-भेद-बुद्ध्य्-अपनोदकत्वेन ज्ञानस्य तद्-विरोधित्वात् । नापि विकल्प्यते एकार्थत्वाभावात् । ज्ञान-कार्यस्याज्ञान-नाशस्य कर्मणा कर्तुम् अशक्यत्वात् तम् एव विदित्वापि मृत्युम् एति नान्यः पन्था विद्यते ऽनायनाय इति श्रुतेः । ज्ञाने जाते तु कर्म-कार्यं नापेक्ष्यत एवेत्य् उक्तं यावान् अर्थ उदपाने इत्य् अत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्ध-कर्म-वशाद् वृथा-चेष्टा-रूपेण तद्-अनुष्ठानं वा सर्व-कर्म-संन्यासो वेति निर्विवादं चतुर्थे निर्णीतम् । अज्ञेन त्व् अन्तः-करण-शुद्धि-द्वारा ज्ञानोत्पत्तये कर्माण्य् अनुष्ठेयानि तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुतेः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति भगवद्-वचनाच् च । एवं सर्व-कर्माणि ज्ञानार्थानि । तथा सर्व-कर्म-संन्यासो ऽपि ज्ञानार्थः श्रूयते एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, शान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत्, त्यजतैव हि तज् ज्ञेयं त्युक्तुः प्रत्यक् परं पदम्, सत्यानृते सुख-दुःखे वेदान् इमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेत् इत्य् आदौ । तत्र कर्म तत्-त्यागयोर् आराद् उपकारक-संनिपत्योपकारकयोः प्रयाजावघातयोर् इव न समुच्चयः सम्भवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्म-तत्-त्यागयोर् आत्म-ज्ञान-मात्र-फलत्वेनैकार्थत्वाद् अतिरात्रयोः षोडशि-ग्रहणाग्रहणयोर् इव विकल्पः स्यात् । द्वार-भेदेनैकार्थत्वाभावात् । कर्मणो हि पाप-क्षय-रूपम् अदृष्टम् एव द्वारं, संन्यासस्य तु सर्व-विक्षेपाभावेन विचारावसर-दान-रूपं दृष्टम् एव द्वारम् । नियमापूर्वं तु दृष्ट-समवायित्वाद् अवघातादाव् इव न प्रयोजकम् । तथा चादृष्टार्थ-दृष्टार्थयोर् आराद् उपकारक-संनिपात्योपकारकयोर् एक-प्रधानार्थत्वे ऽपि विकल्पो नास्त्य् एव । प्रयाजावघातादीनाम् अपि तत्-प्रसङ्गात् । तस्मात् क्रमेणोभयम् अप्य् अन्ष्ठेयम् । तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत् तदा परित्यक्त-पूर्वाश्रम-svÅkÃreïÃrƬha-पतितत्वात् कर्मानधिकारित्वं प्राक्तन-संन्यास-वैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथम-कृत-संन्यासेनैव ज्ञानाधिकार-लाभे तद्-उत्तर-काले कर्मानुष्ठान-वैयर्थ्यं च । तस्माद् आदौ भगवद्-अर्पण-बुद्ध्या निष्काम-कर्मानुष्ठानाद् अन्तः-करण-शुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्व-कर्म-संन्यासः श्रवण-मननादि-रूप-वेदान्त-वाक्य-विचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम् - न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते इति । वक्ष्यते च - आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । yogÃrƬhasya तस्यैव शमः कारणम् उच्यते ॥ [GÅtà 6.3] इति । योगो ऽत्र तीव्र-वैराग्य-पूर्विका विविदिषा । तद् उक्तं वार्तिक-कारैः - प्रत्यग् विविदिषासिद्ध्यै वेदानुवचनादयः । ब्रह्मावाप्त्यै तु तत्-त्याग ईप्सन्तीति श्रुतेर् बलात् ॥ इति । स्मृतिश् च - कषाय-पङ्क्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥ इति । मोक्ष-धर्मे - कषायं पाचयित्वा च श्रेणी-स्थानेषु च त्रिषु । प्रव्रजेच् च परं स्थानं पारिव्राज्यम् अनुत्तमम् ॥ भाविनः करणैश् चायं बहु-संसार-योनिषु । आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः । त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परमाभीप्सितः ॥ इति । मोक्षं वैराग्यम् । एतेन क्रमाक्रम-संन्यासो द्वाव् अपि दर्शिनौ । तथा च श्रुतिः - ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा यद् अहर् एव विरजेत् तद् अहर् एव प्रव्रजेत् इति । तस्माद् अज्ञस्याविरक्तता-दशायां कर्मानुष्ठानम् एव । तस्यैव विरक्तता-दशायां संन्यासः श्रवणाद्य्-अवसर-दानेन ज्ञानार्थं इति दशा-भेदेनाज्ञम् अधिकृत्यैव कर्म-तत्-त्यागौ व्याख्यातुं पञ्चम-षष्ठाव् अध्यायाव् आरभ्येते । विद्वत्-संन्यासस् तु ज्ञान-बलाद् अर्थ-सिद्ध एवेति सन्देहाभावान् न विचार्यते । तत्रैकम् एव जिज्ञासुम् अज्ञं प्रति ज्ञानार्थत्वेन कर्म-तत्-त्यागयोर् विग्धानात् तयोश् च विरुद्धयोर् युगपद् अनुष्ठानासम्भवान् मया जिज्ञासुना किम् इदानीम् अनुष्ठेयम् इति सन्दिहानो ऽर्जुन उवाच संन्यासम् इति । हे कृष्ण ! सदानन्द-रूप भक्त-दुःख-कर्षणेति वा । कर्मणां यावज्-जीवादि-श्रुति-विहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुम् अज्ञं प्रति कथयसि वेद-मुखेन पुनस् तद्-विरुद्धं योगं च कर्मानुष्ठान-रूपं शंससि । एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इत्य् आदि-वाक्य-द्वयेन - निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम् ॥ [GÅtà 4.21] छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत इति गीता-वाक्य-द्वयेन वा । तत्रैकम् अज्ञं प्रति कर्म-तत्-त्यागयोर् विधानाद् युगपद् उभयानुष्ठानसम्भवाद् एतयोः कर्म-तत्-त्यागयोर् मध्ये यद् एकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्-त्यागं वा तन् मे ब्रूहि सुनिश्चितं तव मतम् अनुष्ठानाय ॥1॥ विश्वनाथः : प्रोक्तं ज्ञानाद् अपि श्रेष्ठं कर्म तद्-dí¬hya-सिद्धये । तत्-पदार्थस्य च ज्ञानं साम्याद् या अपि पञ्चमे ॥ पूर्वाध्यायान्ते श्रुतेन वाक्य-द्वारेण विरोधम् आशङ्कमानः पृच्छति सन्न्यासम् इति । योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ [GÅtà 4.41] इति वाक्येन त्वं कर्म-योगेनोत्पन्न-ज्ञानस्य कर्म-संन्यासं ब्रूषे । तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥ [GÅtà 4.42] इत्य् अनेन पुनस् तस्यैव कर्म-योगं च ब्रूषे । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः, स्थिति-गतिवत् विरुद्ध-स्वरूपत्वात् । तस्माज् ज्ञानी कर्म-संन्यासं कुर्यात्, कर्म-योगं वा कुर्याद् इति त्वद्-अभिप्रायम् अनवगतो |हं पृच्छामि एतयोर् मध्ये यद् एकं श्रेयस् त्वया सुनिश्चितम् तन् मे ब्रूहि ॥1॥ बलदेवः : ज्ञानतः कर्मणः श्रैष्ठ्यं सुकरत्वादिना हरिः । शुद्धस्य तद्-अकर्तृत्वं त्वेत्य् आदि प्राह पञ्चमे ॥ द्वितीये मुमुक्षुं प्रत्य् आत्म-विज्ञानं मोचकम् अभिधाय तद्-उपायया निष्कामं कर्म कर्तव्यम् अभ्यधात् । लब्ध-विज्ञानस्य न किंचित् कर्मास्तीति यस् त्व् आत्म-रतिर् एव स्यात् इति तृतीये, सर्वं कर्माखिलं पार्थ इति चतुर्थे चावादीत् । अन्ते तु तस्माद् अज्ञान-संभूतं [GÅtà 4.42] इत्य् आदिना तस्यैव पुनः कर्म-योगं प्रावोचत् । तत्रार्जुनः पृच्छति संन्यासम् इति । हे कृष्ण ! कर्मणां सन्न्यासं सर्वेन्द्रिय-व्यापार-विरति-रूपं ज्ञान-योगम् इत्य् अर्थः । पुनर् योगं कर्मानुष्ठानं च सर्वेन्द्रिय-व्यापार-रूपं शंससि । न चैकस्य युगपत् तौ सम्भवेतां, स्थिति-गतिवत् तमस्-तेजोवच् च विरुद्ध-स्वरूपत्वात् । तस्माल् लब्ध-ज्ञानः कर्म सन्न्यसेद् अनुतिष्ठेद् वेति भवद्-अभिमतं वेत्तुम् अशक्तो ऽहं पृच्छामि । एतयोः कर्म-सन्न्यास-कर्मानुष्ठानयोर् यद् एकं श्रेयस् त्वया सुनिश्चितं तत्त्वं मे ब्रूहीति ॥1॥ __________________________________________________________ BhG 5.2 श्री-भगवान् उवाच संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥2॥ श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच संन्यास इति । अयं भावः - न हि वेदान्त-वेद्यात्म-तत्त्वज्ञं प्रति कर्म-योगम् अहं ब्रवीमि । यतः पूर्वोक्तेन संन्यासेन विरोधः स्यात् । अपि तु देहात्माभिमानिनं त्वां बन्धु-वधादि-निमित्त-शोक-मोहादि-कृतम् एनं संशयं देहात्म-विवेक-ज्ञानासिना छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठेति ब्रवीमि । कर्म-योगेन शुद्ध-चित्तस्यात्म-तत्त्व-ज्ञाने जाते सति तत्-परिपाकार्थं ज्ञान-निष्ठाङ्गत्वेन संन्यासः पूर्वम् उक्तः । एवं सत्य् अङ्ग-प्रधानयोर् विकल्प-योगात् संन्यासः कर्म-योगश् चेत्य् एताव् उभाव् अपि भूमिका-भेदेन समुच्चिताव् एव निःश्रेयसं साधयतः । तथापि तु तयोर् मध्ये तु कर्म-संन्यासात् सकाशात् कर्म-योगो विशिष्टो भवतीति ॥2॥ मधुसूदनः : एवम् अर्जुनस्य प्रश्ने तद्-उत्तरम् श्री-भगवान् उवाच संन्यास इति । निःश्रेयस-करौ ज्ञानोत्पत्ति-हेतुत्वेन मोक्षोपयोगिनौ । तयोस् तु कर्म-संन्यासाद् अनधिकारि-कृतात् कर्म-योगो विशिष्यते श्रेयान् अधिकार-सम्पादकत्वेन ॥2॥ विश्वनाथः : कर्म-योगो विशिष्यत इति ज्ञानिनः कर्म-करणे न को ऽपि दोषः । प्रत्युत निष्काम-कर्मणा चित्त-शुद्धि-दार्ढ्याज् ज्ञान-दार्ढ्यम् एव स्यात् । संन्यासिनस् तु कदाचित् चित्त-वैगुण्ये सति तद्-उपशमनार्थं किं कर्म निषिद्धम् ? ज्ञानाभ्यास-प्रतिबन्धकं तु चित्त-वैगुण्यम् एव । विषय-ग्रहणे तु वान्ताशित्वम् एव स्याद् इति भावः ॥2॥ बलदेवः : एवं पृष्टो श्री-भगवान् उवाच संन्यास इति । निःश्रेयस-करौ मुक्ति-हेतू । कर्म-संन्यासाज् ज्ञान-योगाद् विशिष्यते श्रेष्ठो भवति । अयं भावः - न खलु लब्ध-ज्ञानस्यापि कर्म-योगो दोषावहः । किन्तु ज्ञान-गर्भत्वाज् ज्ञान-दार्ढ्य-कृद् एव । ज्ञान-निष्ठतया कर्म-सन्न्यासिनस् तु चित्त-दोषे सति तद्-दोष-विनाशाय कर्मानुष्ठेयं प्रतिषेधक-शास्त्रात् । कर्म-त्याग-वाक्यानि त्व् आत्मनि रतौ सत्यां कर्माणि तं स्वयं त्जयन्तीत्य् आहुः । तस्मात् सुकरत्वाद् अप्रमादत्वाज् ज्ञान-गर्भत्वाच् च कर्म-योगः श्रेयान् इति ॥2॥ __________________________________________________________ BhG 5.3 ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥3॥ श्रीधरः : कुत इत्य् अपेक्षायां संन्यासित्वेन कर्म-योगिनं स्तुवंस् तस्य श्रेष्ठत्वं दर्शयति ज्ञेय इति । राग-द्वेषादि-राहित्येन परमेश्वरार्थं कर्माणि यो ऽनुतिष्ठति स नित्यं कर्मानुष्ठान-काले ऽपि संन्यासीत्य् एवं ज्ञेयः । तत्र हेतुः निर्द्वन्द्वो राग-द्वेषादि-द्वन्द्व-शून्यो हि शुद्ध-चित्तो ज्ञान-द्वारा सुखम् अनायासेनैव बन्धात् संसारात् प्रमुच्यते ॥3॥ मधुसूदनः : तम् एव कर्म-योगं स्तौति ज्ञेय इति त्रिभिः । स कर्मणि प्रवृत्तो ऽपि नित्यं संन्यासीति ज्ञेयः । को ऽसौ ? यो न द्वेष्टि भगवद्-अर्पण-बुद्ध्या क्रियमाणं कर्म निष्फलत्व-शङ्कया । न काङ्क्षति स्वर्गादिकम् । निर्द्वन्द्वो राग-द्वेष-रहितो हि यस्मात् सुखम् अनायासेन हे महाबाहो बन्धाद् अन्तःकरणाशुद्धि-रूपाज् ज्ञान-प्रतिबन्धात् प्रमुच्यते नित्यानित्य-वस्तु-विवेकादि-प्रकर्षेण मुक्तो भवति ॥3॥ विश्वनाथः : न च सन्न्यास-प्राप्यो मोक्षो ऽकृत-संन्यासेनैव तेन न प्राप्य इति वाच्यम् इत्य् आह ज्ञेय इति । स तु शुद्ध-चित्तः कर्मी नित्य-संन्यासी एव ज्ञेयः । हे महाबाहो इति मुक्ति-नगरीं जेतुं स एव महावीर इति भावः ॥3॥ बलदेवः : कुतो विशिष्यते तत्राह ज्ञेय इति । स विशुद्ध-चित्तः कर्म-योगी नित्य-संन्यासी । स सर्वदा ज्ञान-योग-निष्ठो ज्ञेयः । यः कर्मान्तर्गतात्मानुभवानन्द-परितृप्तस् ततो ऽन्यत् किंचित् न काङ्क्षति न च द्वेष्टि । निर्द्वन्द्वो द्वन्द्व-सहिष्णुः सुखम् अनायासेन सुकर-कर्म-निष्ठयेत्य् अर्थः ॥3॥ __________________________________________________________ BhG 5.4 सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥4॥ श्रीधरः : यस्माद् एवम् अङ्ग-प्रधानत्वेनोभयोर् अवस्था-भेदेन क्रम-समुच्चयः । अतो विकल्पम् अङ्गीकृत्योभयोः कः श्रेष्ठ इति प्रश्नो ऽज्ञानिनाम् एवोचितः । न विवेकिनाम् इत्य् आह साङ्ख्य-योगाव् इति । साङ्ख्य-शब्देन ज्ञान-निष्ठा-वाचिना तद्-अङ्गं संन्यासं लक्षयति । संन्यास-कर्म-योगौ एक-फलौ सन्तौ पृथक् स्वतन्त्राव् इति बाला अज्ञा एव प्रवदन्ति न तु पण्डिताः । तत्र हेतुः - अनयोर् एकम् अप्य् सम्यग् आस्थित आश्रितवान् उभयोर् अपि फलम् आप्नोति । तथा हि कर्म-योगं सम्यग् अनुतिष्ठन् शुद्ध-चित्तः सन् ज्ञान-द्वारा यद् उभयोः फलं कैवल्यं तद् विन्दति । संन्यासं सम्यग् आस्थितो ऽपि पूर्वम् अनुष्ठितस्य कर्म-योगस्यापि परम्परया ज्ञान-द्वारा यद् उभयोः फलं कैवल्यं तद् विन्दतीति न पृथक् फलत्वम् अनयोर् इत्य् अर्थः ॥4॥ मधुसूदनः : ननु यः कर्मणि प्रवृत्तः स कथं संन्यासीति ज्ञातव्यः कर्म-तत्-त्यागयोः स्वरूप-विरोधात् फलैक्यात् तथेति चेत्, न । स्वरूपतो विरुद्धयोः फले ऽपि विरोधस्यौचित्यात् । तथा च निःश्रेयस-कराव् उभाव् इत्य् अनुपपन्नम् इत्य् आशङ्क्याह सांख्य-योगाव् इति । संख्या सम्यग् आत्म-बुद्धिस् तां वहतीति ज्ञानान्तरङ्ग-साधनतया साङ्ख्यः संन्यासः । योगः पूर्वोक्त-कर्म-योगः । तौ पृथग् विरुद्ध-फलौ बालाः शास्त्रार्थ-विवेक-ज्ञान-शून्याः प्रवदन्ति, न पण्डिताः । किं तर्हि पण्डितानां मतम् ? उच्यते - एकम् अप्य् संन्यास-कर्मणोर् मध्ये सम्यग् आस्थितः स्वाधिकारानुरूपेण सम्यग् यथा-शास्त्रं कृतवान् सन्न् उभयोर् विन्दते फलम् ज्ञानोत्पत्ति-द्वारेण निःश्रेयसम् एकम् एव ॥4॥ विश्वनाथः : तस्माद् यच् छ्रेय एवैतयोर् इति त्वद्-उक्तम् अपि वस्तुतो न घटते । विवेकिभिर् उभयोः पार्थक्याभावस्य दृष्टत्वाद् इत्य् आह सांख्य-योगाव् इति । सांख्य-शब्देन ज्ञान-निष्ठा-वाचिना तद्-अङ्गः संन्यासो लक्ष्यते । संन्यास-कर्म-योगौ पृथक् स्वतन्त्राव् इति बालाः वदन्ति, न तु विज्ञाः ज्ञेयः स नित्य-संन्यासी इति पूर्वोक्तेः । अत एकम् अपीत्य् आदि ॥4॥ बलदेवः : यः श्रेय एतयोर् एकम् इति त्वद्-वाक्यं च न घटत इत्य् आह सांख्येति । ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग्-भूताव् इति बालाः प्रवदन्ति, न तु पण्डिताः । अतएव एकम् इत्य् आदि फलम् आत्मावलोक-लक्षणम् ॥4॥ __________________________________________________________ BhG 5.5 यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥5॥ श्रीधरः : एतद् एव स्फुटयति यत् सांख्यैर् इति । सांख्यैर् ज्ञान-निष्ठैः संन्यासिभिर् यत् स्थानं मोक्षाख्यं प्रकर्षेण साक्षाद् अवाप्यते, योगैर् इत्य् आर्श आदित्वान् मत्व्-अर्थीयो ऽच्-प्रत्ययो द्रष्टव्यः । तेन कर्म-योगिभिर् अपि तद् एव ज्ञान-द्वारेण गम्यते ऽवाप्यते । अतः सांख्यं च योगं च एकफलत्वेन एकं यः पश्यति स एव सम्यक् पश्यति ॥5॥ मधुसूदनः : एकस्यानुष्ठानात् कथम् उभयोः फलं विन्दते तथाह यत् सांख्यैर् इति । साङ्ख्यैर् ज्ञान-निष्ठैः संन्यासिभिर् ऐहिक-कर्मानुष्ठान-शून्यत्वे ऽपि प्राग्-भवीय-कर्मभिर् एव संस्कृतान्तः-करणैः श्रवणादि-पूर्विकया ज्ञान-निष्ठया यत् प्रसिद्धं स्थानं तिष्ठत्य् एवास्मिन् न तु कदापि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यत आवरणाभाव-मात्रेण लभ्यत इव नित्य-प्राप्तत्वात्, योगैर् अपि भगवद्-अर्पण-बुद्ध्या फलाभिसन्धि-राहित्येन कृतानि कर्माणि शास्त्रीयाणि योगास् ते येषां सन्ति ते ऽपि योगाः । अर्श-आदित्वान् मत्व्-अर्थीयो ऽच्-प्रत्ययः । तैर् योगिभिर् अपि सत्त्व-शुद्ध्या संह्यास-पूर्वक-श्रवणादि-पुरः-सरया ज्ञान-निष्ठया वर्तमाने भविष्यति वा जन्मनि सम्पत्स्यमानया तत् स्थानं गम्यते । अत एक-फलत्वाद् एकं सांख्यं च योगं च यः पश्यति स एव सम्यक् पश्यति नान्यः । अयं भावः येषां संन्यास-पूर्विका ज्ञान-निष्ठा दृश्यते तेषां तयैव लिङ्गेन प्राग्-जन्मसु भगवद्-अर्पित-कर्म-निष्ठानुमीयते । कारणम् अन्तरेण कार्योत्पत्त्य्-अयोगात् । तद् उक्तम् - यान्य् अतो ऽन्यानि जन्मानि तेषु नूनं कृतं भवेत् । यत् कृत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः ॥ इति । एवं येषां भगवद्-अर्पित-कर्म-निष्ठा दृश्यते तेषां तयैव लिङ्गेन भाविनी संन्यास-पूर्वज्ञान-निष्ठानुमीयते सामग्र्याः कार्याव्यभिचारित्वात् । तस्माद् अज्ञेन मुमुक्षुणान्तःकरण-शुद्धये प्रथमं कर्म-योगो ऽनुष्ठेयो न तु संन्यासः । स तु वैराग्य-तीव्रतायां स्वयम् एव भविष्यतीति ॥5॥ विश्वनाथः : एतद् एव स्पष्टयति यद् इति । सांख्यैः सन्न्यासेन योगैर् निष्काम-कर्मणा । बहु-वचनं गौरवेण । अतएव तद् द्वयं पृथग्-भूतम् अपि यो विवेकेनैकम् एव पश्यति स पश्यति, चक्षुष्मान् पण्डित इत्य् अर्थः ॥5॥ बलदेवः : एतद् विशदयति यद् इति । सांख्यैर् ज्ञान-योगिभिर् योगैः निष्काम-कर्मभिः । अर्श आद्य् अच् । स्थानं आत्मावलोक-लक्षणम् । अतएव तद् द्वयं निवृत्ति-प्रवृत्ति-रूपतया भिन्न-रूपम् अपि फलैक्याद् एकं यः पश्यति वेत्ति, स पश्यति स चक्षुष्मान् पण्डित इत्य् अर्थः ॥5॥ __________________________________________________________ BhG 5.6 संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥6॥ श्रीधरः : यदि कर्म-योगिनो ऽप्य् अन्ततः संन्यासेनैव ज्ञान-निस्ठा तर्ह्य् आदित एव संन्यासः कर्तुं युक्त इति मन्वानं प्रत्य् आह संन्यास इति । अयोगतः कर्म-योगं विना संन्यासो दुःखम् आप्तुम् दुःख-हेतुः । अशक्य इत्य् अर्थः । चित्त-शुद्ध्य्-अभावेन ज्ञान-निष्ठाया असम्भवात् । योग-युक्तस् तु शुद्ध-चित्ततया मुनिः संन्यासी भूत्वाचिरेणैव ब्रह्माधिगच्छति । अपरोक्षं जानाति । अतश् चित्त-शुद्धेः प्राक् कर्म-योग एव संन्यासाद् विशिष्यत इति पूर्वोक्तं सिद्धम् । तद् उक्तं वार्त्तिक-कृद्भिः - प्रमादिनो बहिश् चित्ताः पिशुनाः कलहोत्सुकाः । सन्न्यासिनो ऽपि दृश्यन्ते दैव-सन्दूषिताश्रयाः ॥ इति ॥6॥ मधुसूदनः : अशुद्धान्तःकरणेनापि संन्यास एव प्रथमं कुतो न क्रियते ज्ञान-निष्ठा-हेतुत्वेन तस्यावशकत्वाद् इति चेत् तत्राह संन्यास इति । अयोगतो योगम् अन्तः-करण-शोधकं शास्त्रीयं कर्मान्तरेण हठाद् एव यः कृतः संन्यासः स तु दुःखम् आप्तुम् एव भवति, अशुद्धान्तःकरणत्वेन तत्-फलस्य ज्ञान-निस्ठाया असम्भवात् । शोधके च कर्मण्य् अनधिकारात् कर्म-ब्रह्मोभय-भ्रष्टत्वेन परम-सङ्कटापत्तेः । कर्म-योग-युक्तस् तु शुद्धान्तःकरणत्वान् मुनिर् मनन-शीलः संन्यासी भूत्वा ब्रह्म सत्य-ज्ञानादि-लक्षणम् आत्मानं न चिरेण शीघ्रम् एवाधिगच्छति साक्षात्करोति प्रतिबन्धकाभावात् । एतच् चोक्तं प्राग् एव - न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥ [GÅtà 3.4] इति । अत एक-फलत्वे ऽपि कर्म-संन्यासात् कर्म-योगो विशिष्यत इति यत् प्राग् उक्तं तद् उपपन्नम् ॥6॥ विश्वनाथः : किन्तु सम्यक्-चित्त-शुद्धिम् अनिर्धारयतो ज्ञानिनः संन्यासो दुःखदः कर्म-योगस् तु सुखद एवेति पूर्व-व्यञ्जितम् अर्थं स्पष्टम् एवाह संन्यासस् त्व् इति । चित्त-वैगुण्ये सतीति शेषः । अयोगतः कर्म-योगाभावाच् चित्त-वैगुण्य-प्रशामक-कर्म-योगस्य संन्यासिन्य् अभावात् तत्र अनधिकाराद् इत्य् अर्थः । संन्यासो दुःखम् एव प्राप्तुं भवति । तद् उक्तं वार्त्तिक-कृद्भिः - प्रमादिनो बहिश् चित्ताः पिशुनाः कलहोत्सुकाः । सन्न्यासिनो ऽपि दृश्यन्ते दैव-सन्दूषिताश्रयाः ॥ इति । श्रुतिर् अपि -यदि न समुद्धरन्ति यतयो हृदि काम-जटा इति । भगवतापि यस् त्व संयत-षड्-वर्गः [BhP 11.18.40] इत्य् आद्य् उक्तम् । तस्माद् योग-युक्तः निष्काम-कर्मवान् मुनिर् ज्ञानी सन् ब्रह्म शीघ्रं प्राप्नोति ॥6॥ बलदेवः : ज्ञान-योगस्य दुष्करत्वात् सुकर-कर्म-योगः श्रेयान् इत्य् आह संन्यासस् त्व् इति । संन्यासः सर्वेन्द्रिय-व्यापार-विनिवृत्ति-रूपो ज्ञान-योगः । अयोगतः कर्म-योगं विना दुःखं प्राप्तुम् भवति । दुष्करत्वात् सप्रमादत्वाच् च दुःख-हेतुर् एव स्याद् इत्य् अर्थः । योग-युक्त-निष्काम-कर्मी तु मुनिर् आत्म-मनन-शीलः सन्न् अचिरेण शीघ्रम् एव ब्रह्माधिगच्छति ॥6॥ __________________________________________________________ BhG 5.7 योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥7॥ श्रीधरः : कर्म-योगादि-क्रमेण ब्रह्माधिगमे सत्य् अपि तद्-उपरितनेन कर्मणा बन्धः स्याद् एवेत्य् आशङ्क्याह योग-युक्त इति । योगेन युक्तः । अतएव विशुद्ध आत्मा चित्तं यस्य सः । अतएव विजित आत्मा शरीरं येन । अतएव जितानीन्द्रियाणि येन । ततश् च सर्वेषां भूतानाम् आत्म-भूत आत्मा यस्य स लोक-सङ्ग्रहार्थं स्वाभाविकं वा कर्म कुर्वन्न् अपि न लिप्यते ॥7॥ मधुसूदनः : ननु कर्मणो बन्ध-हेतुत्वाद् योग-युक्तो मुनिर् ब्रह्माधिगच्छतीत्य् अनुपपन्नम् इत्य् अत आह योग-युक्त इति । भगवद्-अर्पण-फलाभिसन्धि-राहित्यादि-गुण-युक्तं शास्त्रीयं कर्म योग इत्य् उच्यते । तेन योगेन युक्तः पुरुषः प्रथमं विशुद्धात्मा विशुद्धो रजस्-तमो-भ्याम् अकलुषित आत्मान्तःकरण-रूपं सत्त्वं यस्य स तथा । निर्मलान्तः-करणः सन् विजितात्मा स्व-वशीकृत-देहः । ततो जितेन्द्रियः स्व-वशीकृत-सर्व-बाह्येन्द्रियः । एतेन मनूक्तस् त्रिदण्डी कथितः - वाग्-दण्डो ऽथ मनो-दण्डः काय-दण्डस् तथैव च । यस्यैते नित्यता दण्डाः स त्रिदण्डीति कथ्यत ॥ इति । वाग् इति बाह्येन्द्रियोपलक्षणम् । एतादृशस्य तत्त्व-ज्ञानम् अवश्यं भवतीत्य् आह सर्व-भूतात्म-भूतात्मा सर्व-भूत आत्म-भूतश् चात्मा स्वरूपं यस्य स तथा । जडाजडात्मकं सर्व आत्म-मात्रं पश्यन्न् इत्य् अर्थः । सर्वेषां भूतानाम् आत्म-भूत आत्मा यस्येति व्याख्याने तु सर्व-भूतात्मेत्य् एतावतैवार्तः-लाभाद् आत्म-भूतेत्य् अधिकं स्यात् । सर्वात्म-पदयोर् जडाजड-परत्वे तु समञ्जसम् । एतादृशः परमार्थ-दर्शी कुर्वन्न् अपि कर्माणि पर-दृष्ट्या न लिप्यते तैः कर्मभिः स्व-दृष्ट्या तद्-अभावाद् इत्य् अर्थः ॥7॥ विश्वनाथः : कृतेनापि कर्मणा ज्ञानिनस् तस्य न लेप इत्य् आह योगेति । योग-युक्तो ज्ञानी त्रिविधः - विशुद्धात्मा विजित-बुद्धिर् एकः । विजितात्मा विशुद्ध-चित्तो द्वितीयः । जितेन्द्रियस् तृतीय इति । पूर्व-पूर्वेषां साधन-तारतम्याद् उत्कर्षः । एतादृशे गृहस्थे तु सर्वे ऽपि जीवा अनुरज्यन्तीत्य् आह सर्वेषाम् अपि भूतानाम् आत्म-भूतः प्रेमास्पदीभूत आत्मा देहो यस्य सः ॥7॥ बलदेवः : ईदृशी मुमुक्षुः सर्वेषां प्रेयान् इत्य् आह योगेति । योगे निष्कामे कर्मणि युक्तो निरतः । अतएव विशुद्धात्मा निर्मल-बुद्धिः । अतएव विजितात्मा वशीकृत-मनाः । अतएव जितेन्द्रियः शब्दादि-विषय-राग-शून्यः । अतएव सर्वेषां भूतानां जीवानाम् आत्म-भूतः प्रेमास्पदताम् गत आत्मा देहो यस्य सः । न चात्र पार्थ-सारथिना सर्वात्मैक्यम् अभिमतम् - न त्व् एवाहम् इत्य् आदिना सर्वात्मनां मिथो भेदस्य तेनाभिधानात् । तद्-वादिनापि विज्ञाज्ञाभेदस्य वक्तुम् अशक्त्यत्वाच् च । एवम्भूतः कुर्वन्न् अपि विविक्तात्मानुसन्धानाद् अनात्मन्य् आत्माभिमानेन न लिप्यते अचिरेणात्मानम् अधिगच्छति । अतः कर्म-योगः श्रेयान् ॥7॥ __________________________________________________________ BhG 5.8 नैव किं चित् करोमीति युक्तो मन्येत तत्त्व-वित् । पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ॥8॥ प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥9॥ श्रीधरः : कर्म कुर्वन्न् अपि न लिप्यत इत्य् एतद् विरुद्धम् इत्य् आशङ्क्य कर्तृत्वाभिमानाभावान् न विरुद्धम् इत्य् आह नैवेति द्वाभ्याम् । कर्म-योगेन युक्तः क्रमेण तत्त्वविद् भूत्वा दर्शन-श्रवणादीनि कुर्वन्न् अपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन् किंचिद् अप्य् अहं न करोमीति मन्येत मन्यते । तत्र दर्शन-श्रवण-स्पर्शनाघ्रानाशनानि चक्षुर्-आदि-ज्ञानेन्द्रिय-व्यापाराः । गतिः पादयोः । स्वापो बुद्धेः । श्वासः प्राणस्य । प्रलपनं वाग्-इन्द्रियस्य । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोः । उन्मेषण-निमेषणे कूर्माख्य-प्राणस्येति विवेकः । एतानि कर्माणि कुर्वन्न् अपि अभिमानाभावाद् ब्रह्म-विन् न लिप्यते । तथा च परामर्षं सूत्रम् - तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशाद् इति ॥8-9॥ मधुसूदनः : एतद् एव विवृणोति नैवेति द्वाभ्याम् । चक्षुर्-आदि-ज्ञानेन्द्रियैर् वाग्-आदि-कर्मेन्द्रियैः prÃï¨di-वायु-भेदैर् अन्तः-करण-चतुष्टयेन च तत्-तच्-चेष्टासु क्रियमाणासु इन्द्रियाणीन्द्रियादीन्य् एवेन्द्रियार्थेषु स्व-स्व-विषयेषु वर्तन्ते प्रवर्तन्ते न त्व् अहम् इति धारयन्न् अवधारयन्न् नैव किंचित् करोमीति मन्येत मन्यते तत्त्ववित् परमार्थ-दर्शी युक्तः समाहित-चित्तः । अथवादौ युक्तः कर्म-योगेन पश्चाद् अन्तःकरण-शुद्धि-द्वारेण तत्त्वविद् भूत्वा नैव किंचित् करोमीति मन्यत इति सम्बन्धः । तत्र दर्शन-श्रवण-स्पर्शन-घ्राणाशनानि चक्षुः-श्रोत्र-त्वग्-घ्राण-रसनानां पञ्च-ज्ञानेन्द्रियाणां व्यापाराः पश्यन् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन्न् इत्य् उक्ताः । गतिः पादयोः । प्रलापो वाचः । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोर् इति पञ्च कर्मेन्द्रिय-व्यापारा गच्छन् प्रलपन् विसृजन् गृह्णन्न् इत्य् उक्ताः । श्वसन्न् इति प्राणादि-पञ्चकस्य व्यापारोपलक्षणम् । उन्मिषन् निमिषन्न् इति नाग-कूर्मादि-पञ्चकस्य । स्वपन्न् इत्य् अन्तः-करण-चतुष्टयस्य । अर्थ-क्रम-वशात् पाठ-क्रमं भङ्क्त्वा व्याख्याताव् इमौ श्लोकौ । यस्मात् सर्व-व्यापारेष्व् अप्य् आत्मनो ऽकर्तृत्वम् एव पश्यति । अतः कुर्वन्न् अपि न लिप्यत इति युक्तम् एवोक्तम् इति भावः ॥8-9॥ विश्वनाथः : येन कर्मणालेपस् तं प्रकारं शिक्षयति नैवेति । युक्तः कर्म-योगी दर्शनादीनि कुर्वन्न् अपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन् निरभिमानः किंचिद् अप्य् अहं नैव करोमीति मन्यते ॥8-9॥ बलदेवः : शुद्धस्यात्मनो ऽधिष्ठानादि-पञ्चापेक्षित-कर्म-कर्तृत्वं नास्तीत्य् उपदिशति नैवेति । युक्तो निष्काम-कर्मी प्राधानिक-देहेन्द्रियादि-संसर्गाद् दर्शनादीनि कर्माणि कुर्वन्न् अपि तत्त्व-वित् विविक्तम् आत्म-तत्त्वम् अनुभवन् इन्द्रियार्थेषु रूपादिषु इन्द्रियाणि चक्षुर्-आदीनि मद्-वासनानुगुण-परमात्म-प्रेरितानि वर्तन्त इति धारयन् निश्चिन्वन्न् अहं किंचिद् अपि न करोमीति मन्यते । पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन्न् इति चक्षुः-श्रोत्र-त्वग्-घ्राण-रसनानां ज्ञानेन्द्रियाणां दर्शन-श्रवण-स्पर्शनाघ्रानाशनानि व्यापाराः । तत्र गमनं पादयोः । प्रलापो वाचः । विसर्गानन्दः पायूपस्थयोः । ग्रहणं हस्तयोर् इति बोध्यम् । श्वसन्न् इति प्राणादीनाम् उन्मिषन् निमिषन्न् इति नागादीनां प्राण-भेदानाम् । स्वपन्न् इत्य् अन्तःकरणानाम् इत्य् अर्थः क्रमाद् व्याख्येयम् । विज्ञान-सुखैक-रसस्य ममानादि-वासना-हेतुक-प्राधानिक-देहादि-सम्बन्ध-निमित्तं तदीदृश-कर्म-कर्तृत्वम्, न तु स्वरूपैक-निमित्तम् इति मन्यत इत्य् अर्थः । न स्वरूप-प्रयुक्तम् आत्मनः कर्तृत्वं किंचिद् अपि नास्तीति शक्यम् अभिधातुं निर्धारणे मनने च तस्याभिधानात् । तत् तच् च ज्ञानम् एव तच् चात्मनो नित्यम् । न हि विज्ञातुर् विज्ञातेर् विपरिलापो विद्यते इति श्रुतेः । तत्-सिद्धिश् च हरिणा धर्म-भूतेन ज्ञानेन च इत्य् आहुः ॥8-9॥ __________________________________________________________ BhG 5.10 ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥10॥ श्रीधरः : तर्हि यस्य करोमीति अभिमानो ऽस्ति तस्य कर्म-लेपो दुर्वारः । तथाविशुद्ध-चित्तत्वात् संन्यासो ऽपि नास्ति इति महत् सङ्कटम् आपन्नम् इत्य् आशङ्क्याह ब्रह्मणीति । ब्रह्मण्य् आधाय परमेश्वरे समर्प्य । तत्-फले च सङ्गं त्यक्त्वा । यः कर्माणि करोति असौ पापेन बन्धु-हेतुतया पापिष्ठेन पुण्य-पापात्मकेन कर्मणा न लिप्यते यथा पद्म-पत्रम् अम्भसि स्थितम् अपि तेनाम्भसा न लिप्यते तद्वत् ॥10॥ मधुसूदनः : तर्ह्य् अविद्वान् कर्तृत्वाभिमानाल् लिप्येतैव तथा च कर्थं तस्य संन्यास-पूर्विका ज्ञान-निष्ठा स्याद् इति तत्राह ब्रह्मणीति । ब्रह्मणि परमेश्वर आधाय समर्प्य सङ्गं phalÃbhilëaæ त्यक्त्वेश्वरार्थं भृत्य इव स्वाम्य्-अर्थं स्व-फल-निरपेक्षतया करोमीत्य् अभिप्रायेण कर्माणि लौकिकानि वैदिकानि च करोति यो लिप्यते न स पापेन पाप-पुण्यात्मकेन कर्मणेति यावत् । यथा पद्म-पत्रम् उपरि प्रक्षिप्तेनाम्भसा न लिप्यते तद्वत् । भगवद्-अर्पण-बुद्ध्यानुष्ठितं कर्म बुद्धि-शुद्धि-फलम् एव स्यात् ॥10॥ विश्वनाथः : किं च ब्रह्मणि परमेश्वरे मयि समर्प्य सङ्गं त्यक्त्वा साभिमानो ऽपि कर्मासक्तिं विहाय यः कर्माणि करोति । पापेनेत्य् उपलक्षणम् । सो ऽपि कर्म-मात्रेणैव न लिप्यते ॥10॥ बलदेवः : उक्तं विशदयन्न् आह ब्रह्मणीति । ब्रह्म-शब्देनात्र त्रिगुणावस्थं प्रधानम् उक्तम् । तस्माद् एतद् ब्रह्म-नाम-रूपम् अन्नं च ज्ञायत इति श्रवणात् । मम योनिर् महद् ब्रह्म इति वक्ष्यमाणाच् च । देहेन्द्रियादीनि प्रधान-परिणाम-विशेषाणि भवन्ति तद्-रूपतया परिणते प्रधाने दर्शनादीनि कर्माण्य् आधाय तस्यैवैतानि । न तु तद्-विविक्तस्य शुद्धस्य ममेति निर्धार्येत्य् अर्थः । सङ्गं तत्-phalÃbhilëaæ तत्-कर्तृत्वाभिनिवेशं च त्यक्त्वा । यस् तानि करोति स तादृग् देहादिमत्तया सन्न् अपि देहाद्य्-आत्माभिमानेन पापेन न लिप्यते । तथोपरिनिक्षिप्तेनाम्भसा स्पृष्टम् अपि पद्म-पत्रं तद्वत् । न च मयि संन्यस्य कर्माणि इति पूर्व-स्वारस्याद् ब्रह्मणि परमात्मनीति व्याख्येयम् । प्राधानिक-देहादि-संसृष्टस्यैव जीवस्य दर्शनादि-कर्म-कर्तृत्वं, न तु तद्-विविक्तस्येत्य् अर्थस्य प्रकृतत्वात् ॥10॥ __________________________________________________________ BhG 5.11 कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥11॥ श्रीधरः : केवलं सत्त्व-शुद्धि-मात्र-फलम् एव तस्य कर्मणः स्यात् यस्मात् कायेनेति । कायेन देहेन मनसा बुद्ध्या च । योगिनः सङ्गं त्यक्त्वा कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । केवल-शब्दः कायादिभिर् अपि प्रत्येकं सम्बध्यते । सर्व-व्यापारेषु ममता-वर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति । सङ्गं त्यक्त्वा फल-विषयम् । आत्म-शुद्धये सत्त्व-शुद्धय इत्य् अर्थः । तस्मात् तत्रैव तवाधिकार इति ॥11॥ मधुसूदनः : तद् एव विवृणोति कायेनेति । कायेन मनसा बुद्ध्येन्द्रियैर् अपि योगिनः कर्मिणः फल-सङ्गं त्यक्त्वा कर्म कुर्वन्ति कायादीनां सर्वेषां विशेषणं केवलैर् इति । ईश्वरायैव करोमि न मम फलायेति ममता-शून्यैर् इत्य् अर्थः । आत्म-शुद्धये चित्त-शुद्ध्य्-अर्थम् ॥11॥ विश्वनाथः : केवलैर् इन्द्रियैर् इति । इन्द्राय स्वाहा इत्य् आदिना हविर्-आद्य्-अर्पण-काले यद्यपि मनः क्वाप्य् अन्यत्र तद् अपीत्य् अर्थः । आत्म-विशुद्धये मनः-शुद्ध्य्-अर्थम् ॥11॥ बलदेवः : सद्-आचारं प्रमाणयन्न् एतद् विवृणोति कायेनेति । कायादिभिः साध्यं कर्म कायाद्य्-अहंभाव-शून्या योगिनः कुर्वन्ति । केवलैर् विशुद्धैः । सङ्गं त्यक्त्वेति प्राग्वद् आत्म-शुद्धये अनादि-देहात्माभिमान-निवृत्तये ॥11॥ __________________________________________________________ BhG 5.12 युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥12॥ श्रीधरः : ननु कथं तेनैव कर्मणा कश्चिन् मुच्यते कश्चिद् बध्यते इति व्यवस्था ? अत आह युक्त इति । युक्तः परमेश्वरैक-निष्ठः सन् कर्मणः फलं त्यक्त्वा कर्मणि कुर्वन्न् आत्यन्तिकीं शान्तिं मोक्षं प्राप्नोति । अयुक्तस् तु बहिर्मुखः काम-कारेण कामतः प्रवृत्त्या फल आसक्तो नितरां बन्धं प्राप्नोति ॥12॥ मधुसूदनः : कर्तृत्वाभिमान-साम्ये ऽपि तेनैव कर्मणा कश्चिन् मुच्यते कश्चित् तु बध्यत इति वैषम्ये को हेतुर् इति तत्राह युक्त इति । युक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् एवम् अभिप्रायवान् कर्म-फलं त्यक्त्वा कर्माणि कुर्वन् शान्तिम् मोक्षाख्याम् आप्नोति नैष्ठिकीं सत्त्व-शुद्धि-नित्य-वस्तु-विवेक-संन्यास-ज्ञान-निष्ठा-क्रमेण जाताम् इति यावत् । यस् तु पुनर् अयुक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् अभिप्राय-शून्यः स काम-कारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिर् नितरां संसार-बन्धं प्राप्नोति । यस्माद् एवं तस्मात् त्वम् अपि युक्तः सन् कर्माणि कुर्व् इति वाक्य-शेषः ॥12॥ विश्वनाथः : कर्म-करणे अनासक्त्य्-आसक्ती एव मोक्ष-बन्ध-हेतू इत्य् आह युक्तो योगी निष्काम-कर्मीतित्य् अर्थः । नैष्ठिकीम् निष्ठा-प्राप्तां शान्तिं मोक्षम् इत्य् अर्थः । अयुक्तः स-काम-कर्मीत्य् अर्थः । काम-कारेण काम-प्रवृत्त्या ॥12॥ बलदेवः : युक्त आत्मार्पित-मनाः कर्म-फलं त्यक्त्वा कुर्वन्न् नैष्ठिकीम् स्थिरां शान्तिम् आत्मावलोक-लक्षणाम् आप्नोति । अयुक्त आत्मानर्पित-मनाः कर्म-फले सक्तः काम-कारेण कामतः कर्मणि प्रवृत्त्या निबध्यते संसरति ॥12॥ __________________________________________________________ BhG 5.13 सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥13॥ श्रीधरः : एवं तावच् चित्त-शुद्धि-शून्यस्य संन्यासात् कर्म-योगो विशिष्यते इत्य् एतत् प्रपञ्चितम् । इदानीं शुद्ध-चित्तस्य संन्यासः श्रेष्ठ इत्य् आह सर्व-कर्माणीति । वशी यत-चित्तः । सर्वाणि कर्माणि विक्षेपकानि मनसा विवेक-युक्तेन संन्यस्य सुखं यथा भवत्य् एवं ज्ञान-निष्ठः सन्न् आस्ते । क्वास्त इति ? अत आह नव-द्वार इति । नेत्रे नासिके कर्णौ मुखं चेति सप्त शिरो-गतानि । अधोगते द्वे पायूपस्थ-रूपे इति । एवं नव-द्वाराणि यस्मिंस् तस्मिन् पुरे पुरवद् अहङ्कार-शून्ये देहे देह्य् अवतिष्ठते । अहङ्काराभावाद् एव स्व्यं तेन देहेन नैव कुर्वन् मम-काराभावाच् च न कारयन् इत्य् अविशुद्ध-चित्ताद् व्यवृत्तिर् उक्ता । अशुद्ध-चित्तो हि संन्यस्य पुनः करोति कारयति च । न त्व् अयं तथा । अन्तः सुखं आस्त इत्य् अर्थः ॥13॥ मधुसूदनः : अशुद्ध-चित्तस्य केवलात् संन्यासात् कर्म-योगः श्रेयान् इति पूर्वोक्तं प्रपञ्च्याधुना शुद्ध-चित्तस्य सर्व-कर्म-संन्यास एव श्रेयान् इत्य् आह सर्व-कर्माणीति । नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्य् अकर्म यः पश्येद् इत्य् अत्रोक्तेनाकर्त्रात्म-स्वरूप-सम्यग्-दर्शनेन संन्यस्य परित्यज्य प्रारब्ध-कर्म-वशाद् आस्ते तिष्ठत्य् एव । किं दुःखेन नेत्य् आह सुखम् अनायासेन । आयास-हेतु-काय-वाङ्-मनो-व्यापार-शून्यत्वात् । काय-वाङ्-मनांसि स्वच्छन्दानि कुतो न व्याप्रियन्ते तत्राह वशी स्व-वशीकृत-कार्य-करण-सङ्घातः । क्वास्ते ? नव-द्वारे पुरे द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके वाग् एकेति शिरसि सप्त । द्वे पायूपस्थाख्ये अध इति नव-द्वार-विशिष्टे देहे । देही देह-भिन्नात्म-दर्शी प्रवासीव पर-गेहे तत्-पूजा-परिभवादिभिर् अप्रहृष्यन्न् अविषीदन्न् अहङ्कार-ममकार-शून्यस् तिष्ठति । अज्ञो हि देहतादात्म्याभिमानाद् देह एव न तु देही । स च देहाधिकरणम् एवात्मनो ऽधिकरणं मन्यमानो गृहे भूमावसाने वाहम् आस इत्य् अभिमन्यते न तु देहे ऽहम् आस इति भेद-दर्शनाभावात् । संघात-व्यतिरिक्तात्म-दर्शी तु सर्व-कर्म-संन्यासी भेद-दर्शनाद् देहे ऽहम् आस इति प्रतिपद्यते । अतएव देहादि-व्यापाराणाम् अविद्ययात्मन्य् अक्रिये समारोपितानां विद्यया बाध एव सर्व-कर्म-संन्यास इत्य् उच्यते । एतस्माद् एवाज्ञ-वैलक्षण्याद्य्-उक्तं विशेषणं नव-द्वारे पुरे आस्त इति । ननु देहादि-व्यापाराणाम् आत्मन्य् आरोपितानां नौ-व्यापाराणां तीरस्थ-वृक्ष इव विद्यया बाधे ऽपि स्व-व्यापारेणात्मनः कर्तृत्वं देहादि-व्यापारेषु कारयितृत्वं च स्याद् इति नेत्य् आह नैव कुर्वन् न कारयन् । आस्त इति सम्बन्धः ॥13॥ विश्वनाथः : अतो ऽनासक्तः कर्माणि कुर्वन्न् अपि ज्ञेयः स नित्य-संन्यासी इति पूर्वोक्तवद् वस्तुतः संन्यासी एवोच्यते तत्राह सर्व-कर्माणि मनसा संन्यस्य कायादि-व्यापारेण बहिः कुर्वन्न् अपि वशी जितेन्द्रियः सुखम् आस्ते । कुत्र ? नव-द्वारे पुरे अहं-भाव-शून्ये देहे देह्य् उत्पन्न-ज्ञानो जीवो नैव कुर्वन्न् इति कर्म-सुखस्य वस्तुतः कर्तृत्वं नैवास्तीति जानन्, न कारयन्न् इति नापि तेषु प्रयोजन-कर्तृत्वम् इत्य् अपि जानन्न् इत्य् अर्थः ॥13॥ बलदेवः : सर्वेति । विवेकता मनसा तादृशि प्रधाने सर्व-कर्माणि संन्यस्यार्पयित्वा देहादिना बहिस् तानि कुर्वन्न् अपि वशी जितेन्द्रियः सुखं आस्ते । नव-द्वारे पुरे पुरवद् अहं-भाव-वर्जिते देहे द्वे नेत्रे द्वे नासिके द्वे श्रोत्रे मुखं चेति शिरसि सप्त द्वाराणि अधस्तात् तु पायूपस्थाख्ये द्वे इति नव-द्वाराणि देही लब्ध-ज्ञानोजीवः । नैवेति देहादि-विविक्तस्यात्मनः कर्मसु कर्तृत्वं कारयितृत्वं च नास्तीति विजानन्न् इत्य् अर्थः ॥13॥ __________________________________________________________ BhG 5.14 न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥14॥ श्रीधरः : ननु एष ह्य् एवैनं साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते । एष असाधु कर्म कारयति तं यम् अधो निनीषते इत्य्-आदि-श्रुतेः परमेश्वरेणैव शुभाशुभ-फलेषु कर्मसु कर्तृत्वेन प्रयुज्यमानो ऽस्वतन्त्रः पुरुषः कथं तानि कर्माणि त्यजेत् ? ईश्वरेणैव ज्ञान-मार्गे प्रयुज्यमाणः शुभाशुभनि च त्यक्ष्यतीति चेत् ? एवं सति वैषम्य-नैर्घृण्याभ्याम् ईश्वरस्यापि प्रयोजक-कर्तृत्वात् पुण्य-पाप-सम्बन्धः स्याद् इत्य् आशङ्क्याह न कर्तृत्वम् इति द्वाभ्याम् । प्रभुर् ईश्वरो जीव-लोकस्य कर्तृत्वादिकं न सृजति, किन्तु जीवस्य स्वभावो ऽविद्यैव कर्तृत्वादि-रूपेण प्रवर्तते । अनाद्य्-अविद्या-काम-वशात् प्रवृत्ति-स्वभावं जीव-लोकम् ईश्वरः कर्मसु नियुङ्क्ते । न तु स्वयम् एव कर्तृत्वादिकम् उत्पादयतीत्य् अर्थः ॥14॥ मधुसूदनः : देवदत्तस्य स्वगतैव गतिर् यथा स्थितौ सत्यां न भवति एवम् आत्मनो ऽपि कर्तृत्वं कारयितृत्वम् न स्वगतम् एव सत्-संन्यासे सति न भवति, अथवा नभसि तल-मलिनतादिवद् वस्तु-वृत्त्या तत्र नास्त्य् एवेति सन्देहापोहायाह न कर्तृत्वम् इति । लोकस्य देहादेः कर्तृत्वं प्रभुर् आत्मा स्वामी न सृजति त्वं कुर्व् इति नियोगेन तस्य कारयिता न भवतीत्य् अर्थः । नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सृजति कर्तापि न भवतीत्य् अर्थः । नापि लोकस्य कर्म कृतवतस् तत्-फल-सम्बन्धं सृजति भोजयितापि भोक्तापि न भवतीत्य् अर्थः । न समानः सन्न् उभौ लोकाव् अनुसंचरति ध्यायतीव लेलायतीव सधीः इत्य् आदि श्रुतेः । अत्रापि शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते [GÅtà 13.31] इत्य् उक्तेः । यदि किंचिद् अपि स्वतो न कारयति न करोति चात्मा कस् तर्हि कारयन् कुर्वंश् च प्रवर्तत इति तत्राह स्वभावस् त्व् इति । अज्ञानात्मिका दैवी माया प्रकृतिः प्रवर्तते ॥14॥ विश्वनाथः : ननु च यदि जीवस्य वस्तुतः कर्तृत्वादिकं नैवास्ति, तर्हि परमेश्वर-सृष्टे जगति सर्वत्र जीवस्य कर्तृत्व-भोकृत्वादि-दर्शनान् मन्ये परमेशरेणैव बलात् तस्य कर्तृत्वादिकं सृष्टम् । तथा सति तस्मिन् वैषम्य-नैर्घृण्ये प्रसक्ते, तत्र न हि नहीत्य् आह न कर्तृत्वम् इति । नापि तत्-कर्तृत्वेन कर्माण्य् अपि, न च कर्म-फलैर् भोगैः संयोगम् अपि, किन्तु जीवस्य स्वभावो ऽनाद्य्-अविद्यैव प्रवर्तते । तं जीवं कर्तृत्वाद्य्-अभिमानम् आरोहयितुम् इति भावः ॥14॥ बलदेवः : एतद् द्वयं शुद्धस्य नास्तीति विशदयति नेति । प्रभुर् देहेन्द्रियादीनां स्वामी जीवो लोकस्य जनस्य कर्तृत्वं न सृजतीति त्वं कुर्व् इति कारयिता न भवति । नापि तस्येप्सिततमानि कर्माणि माल्याम्बरादीनि सृजतीति स्वयं कर्तापि न भवति । न च कर्म-फलेन सुखेन दुःखेन च संयोगं सम्बन्धं सृजतीति भोजयिता भोक्ता च न भवतीत्य् अर्थः । यद्य् एवं, तर्हि कः कारयन् कुर्वंश् च प्रतीयते ? तत्राह स्वभावस् त्व् इति । अनादि-प्रवृत्ता प्रधान-वासनात्र स्वभाव-शब्देनोक्त-प्राधानिक-देहादिमान् जीवः कारयिता कर्ता चेति न विविक्तस्य तत्त्वम् इति । शुद्धे ऽपि किंचित् कर्तृत्वम् अस्त्य् एव पूर्वत्र सुखासने तत्त्वस्योक्तेः भानादाव् इवैतद् बोध्यं, धात्व्-अर्थः खलु क्रिया, तन्-मुख्यत्वं हि कर्तृत्वम् उक्तम् ॥14॥ __________________________________________________________ BhG 5.15 नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥15॥ श्रीधरः : यस्माद् एवं तस्मात् नादत्त इति । प्रयोजको ऽपि सन् प्रभुः कस्यचित् पापं सुकृतं च नैवादत्ते न भजते । तत्र हेतुः - विभुः परिपूर्णः । आप्त-काम इत्य् अर्थः । यदि हि स्वार्थ-कामनया कारयेत् तर्हि तथा स्यात् । न त्व् एतद् अस्ति । आप्त-कामस्यैवाचिन्त्य-निज-मायया तत्-तत्-पूर्व-कर्मानुसारेण प्रवर्तकत्वात् । ननु भक्तान् अनुगृह्णतो ऽभक्तान् निगृह्णतश् च वैषम्योपलम्भात् कथम् आप्त-कामत्वम् इति ? अत आह अज्ञानेनेति । निग्रहो ऽपि दण्ड-रूपो ऽनुग्रह एवेति । एवम् अज्ञानेन सर्वत्र समः परमेश्वर इत्य् एवंभूतं ज्ञानम् आवृतम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । भगवति वैषम्यं मन्यन्त इत्य् अर्थः ॥15॥ मधुसूदनः : नन्व् ईश्वरः कारयिता जीवः कर्ता, तथा च श्रुतिः - एष उ ह्य् एव साधु कर्म कारयति तं यम् उन्निनीयते । एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इत्य् आदिः । स्मृतिश् च - अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुख-दुःखयोः । ईश्वर-प्रेरितो गच्छेत् स्वर्गं वाश्वभ्रम् एव च ॥ इति । तथा च जीवेश्वरयोः कर्तृत्व-कारयितृत्वाभ्यां भोक्तृत्व-भोजयितृत्वाभ्यां च पाप-पुण्य-लेप-सम्भवात् कथम् उक्तं स्वभावस् तु प्रवर्तत इति तत्राह नादत्त इति । परमार्थतः विभुः परमेश्वरः कस्यचित् जीवस्य पापं सुकृतं च नैवादत्ते परमार्थतो जीवस्य कर्तृत्वाभावात् परमेश्वरस्य च कारयितृत्वाभावात् । कथं तर्हि श्रुतिः स्मृतिर् लोक-व्यवहारश् च तत्राह अज्ञानेनावरण-विक्षेपा-शक्तिमता मायाख्येनानृतेन तमसावृतम् आच्छादितं ज्ञानं जीवेश्वर-जगद्-भेद-भ्रमाधिष्ठान-भूतं नित्यं स्व-प्रकाशं सच्-चिद्-आनन्द-रूपम् अद्वितीयं परमार्थ-सत्यं, तेन स्वरूपावरणेन मुह्यन्ति प्रमातृ-प्रमेय-प्रमाण-कर्तृ-कर्म-करण-भोक्तृ-भोग्य-भोगाख्य-नव-विध-संसार-रूपं मोहम् अतस्मिंस् तद्-अवभास-रूपं विक्षेपं गच्छन्ति जन्तवो जनन-शीलाः संसारिणो वस्तु-स्वरूपादर्शिनः । अकर्त्र्-अभोक्तृ-परमानन्दाद्वितीयात्म-स्वरूपादर्शन-निबन्धनो ऽयं जीवेश्वर-जगद्-भेद-भ्रमः प्रतीयमानो वर्तते mƬhÃnÃm । तस्यां चावस्थायां mƬha-प्रत्ययानुवादिन्याव् एते श्रुति-स्मृती वास्तवाद्वैत-बोधि-वाक्य-शेष-भूते इति न दोषः ॥15॥ विश्वनाथः : यस्माद् असाधु-साधु-कर्मणाम् ईश्वरो न कारयिता, तस्माद् एव न तस्य पाप-पुण्य-भागित्वम् इत्य् आह नादत्त इति । नादत्ते न गृह्णाति । किन्तु तदीया खलु या शक्तिर् अविद्या सैव जीव-ज्ञानम् आवृणोति इत्य् आह अज्ञानेनाविद्यया । ज्ञानं जीवस्य स्वाभाविकम् । तेन हेतुना ॥15॥ बलदेवः : ननु यदि विशुद्धस्य जीवस्य तादृश-कर्म-कर्तृत्वादि नास्तीति ब्रूषे, तर्हि कौतुकाक्रान्तः परमात्मा प्रधानं तद्-गले निपात्य तत्-परिणाम-देहेन्द्रियादि-मतस् तस्य तद्-रचितवान् इत्य् आपद्यते । युक्तं चैतत् । अन्यथा एष उ ह्य् एव साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इति श्रुतिः । अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुख-दुःखयोः । ईश्वर-प्रेरितो गच्छेत् स्वर्गं वाश्व् अभ्रम् एव च ॥ इति स्मृतिश् च व्याकुप्येत् । तथा च पाप-पुण्य-मयीम् अवस्थां नयति । प्रयोजके तस्मिन् वैषम्यादिकं पापादि-भागित्वं च स्याद् इति चेत् तत्राह नादत्त इति । विभुर् अपरिमित-विज्ञानानन्दो ऽनन्त-शक्ति-पूर्णः स्वानन्दैक-रसिकस् ततो ऽन्यत्रोदासीनः परमात्मानादि-प्रधान-वासना-निबन्धं बुभुक्षुं स्व-सन्निधि-मात्र-परिणत-प्रधान-मय-देहादिमन्तं जीवं तद्-वासनानुसारेण कर्माणि कारयन् कस्यचिज् जीवस्य पापं सुकृतं च नादत्ते न गृह्णाति । एवम् उक्तं श्री-वैष्णवे - यथा सन्निधि-मात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥ सन्निधानाद् यथाकाश-कालाद्याः कारणं तरोः । तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ [ViP 1.2.30-1] इति । औदासीन्य-मात्रे ऽयं गन्धादि-दृष्टान्तो न त्व् इच्छाया अभावे तस्याः । सो ऽकामयत इति श्रुतत्वात् । तर्हि जीवास् तं विषमं कुतो वदन्ति, तत्राह अज्ञानेनेति । अनादि-तद्-वैमुख्येनाज्ञानेन जीवानां नित्यम् अपि ज्ञानम् आवृतं तिरोहितम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । समम् अपि तं vimƬhà विषमं वदन्ति न विज्ञा इत्य् अर्थः । आह चैवं सूत्रकारः - वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति [Vs 2.1.35], न कर्माविभागाद् इति चेन् नानादित्वात् [Vs 2.1.36] इति ॥15॥ __________________________________________________________ BhG 5.16 ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥16॥ श्रीधरः : ज्ञानिनस् तु न मुह्यन्तीत्य् आह ज्ञानेनेति । भगवतो ज्ञानेन येषां तद्-वैषम्योपलम्भकम् अज्ञानं नाशितम् तज् ज्ञानं तेषाम् अज्ञानं नाशयित्वा तत् परं परिपूर्णम् ईश्वर-स्वरूपं प्रकाशयति । यथादित्यस् तमो निरस्य समस्तं वस्तु-जातं प्रकाशयति तद्वत् ॥16॥ मधुसूदनः : तर्हि सर्वेषाम् अन्दाद्य्-अज्ञानावृतत्वात् कथं संसार-निवृत्तिः स्याद् ? अत आह ज्ञानेनेति । तद्-आवरण-विक्षेप-शक्ति-मदनाद्य्-अनिर्वाच्यम् अनृतम् अनर्थवात-मूलम् अज्ञानम् आत्माश्रय-विषयम् अविद्या-मायादि-शब्द-वाच्यम् आत्मनो ज्ञानेन गुरूपदिष्ट-वेदान्त-महा-वाक्य-जन्येन श्रवन-मनन-निदिध्यासन-परिपाक-निर्मलान्तःकरण-वृत्ति-रूपेण निर्विकल्पक-साक्षात्कारेण शोधित-तत्-त्वं-पदार्थाभेद-रूप-शुद्ध-सच्-चिद्-आनन्दाखण्डैक-रस-वस्तु-मात्र-विषयेण नाशितं बाधितं काल-त्रये ऽप्य् असद् एवासत्तया ज्ञातम् अधिष्ठान-चैतन्य-मात्रतां प्रापितं शुक्ताव् इव रजतं शुक्ति-ज्ञानेन श्रवन-मनन-निदिध्यासनादि-साधन-सम्पन्नानां भगवद्-अनुगृहीतानां मुमुक्षूणां तेषां तज् ज्ञानं कर्तृ । आदित्यवद् यथादित्यः स्वोदय-मात्रेणैव तमो निरवशेषं निवर्तयति न तु कंचित् सहायम् अपेक्षते तथा ब्रह्म-ज्ञानम् अपि शुद्ध-सत्त्व-परिणामत्वाद् व्यापक-प्रकाश-रूपं स्वोत्पत्ति-मात्रेणैव सहकार्यन्तर-निरपेक्षतया स-कार्यम् अज्ञानं निवर्तयत् परम् सत्य-ज्ञानआनन्तानन्द-रूपम् एकम् एवाद्वितीयं परमात्म-तत्त्वं प्रकाशयति प्रतिच्छाया-ग्रहण-मात्रेणैव कर्मताम् अन्तरेणाभिव्यनक्ति । अत्राज्ञानेनावृतं ज्ञानेन नाशितम् इत्य् अज्ञानन्स्यावरणत्व-ज्ञान-नाश्यत्वाभ्यां ज्ञानाभाव-रूपत्वं व्यावर्तितम् । नह्य् अभावः किंचिद् आवृणोति न वा ज्ञानाभावो ज्ञानेन नाश्यते स्वभावतो नाश-रूपत्वात् तस्य । तस्माद् अहम् अज्ञो माम् अन्यं च न जानामीत्य् आदि-साक्षि-प्रत्यक्ष-सिद्धं भाव-रूपम् एवाज्ञानम् इति भगवतो मतम् । विस्तरस् त्व् अद्वैत-सिद्धौ द्रष्टव्यः । येषाम् इति बहु-वचनेनानियमो दर्शितः । तथा च श्रुतिः - तद् यो यो देवानां प्रत्यबुध्यत स एव तद् अभवत् तथ र्षीणां तथा मनुष्याणां तद् इदम् अप्य् एतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति इत्य् आदिर् यद् विषयं यद्-आश्रयम् अज्ञानं तद्-विषय-तद्-आश्रय-प्रमाण-ज्ञानात् तन्-निवृत्तिर् इति न्याय-प्राप्तम् अनियमं दर्शयति । तत्राज्ञान-गतम् आवरणं द्विविधम् - एकं सतो ऽप्य् असत्त्वापादकम् अन्यत् तु भातो ऽप्य् अभानापादकम् । तत्राद्यं परोक्षापरोक्ष-साधारण-प्रमाण-ज्ञान-मात्रान् निवर्तते । अनुमिते ऽपि वह्न्य्-आदौ पर्वते वह्निर् नास्तीत्य् आदि-भ्रमादर्शनात् । तथा सत्यं ज्ञानम् अनन्तं ब्रह्मास्ति इति वाक्यात् परोक्ष-निश्चये ऽपि ब्रह्म नास्तीति भ्रमो निवर्तत एव । अस्त्य् एव ब्रह्म किन्तु मम न भातीत्य् एकं भ्रम-जनकं द्वितीयम् अभानावरणं साक्षात्काराद् एव निवर्तते । स च साक्षात्कारो वेदान्त-वाक्येनैव जन्यते निर्विकल्पक इत्य् आद्य् अद्वैत-सिद्धाव् अनुसन्धेयम् ॥16॥ विश्वनाथः : यथाविद्या तस्य ज्ञानम् आवृणोति, तथैवापरा तस्य विद्या-शक्तिर् अविद्यां विनाश्य ज्ञानं प्रकाशयतीत्य् अर्थः । ज्ञानेन विद्या-शक्त्या । अज्ञानम् अविद्याम् । तेषां जीवानां ज्ञानम् एव कर्तृ आदित्यवद् इत्य्-आदित्य-प्रभा यथान्धकारं विनाश्य घट-पटादिकं प्रकाशयति, तथैव विद्ययैवाविद्यां विनाश्य तज्-जीव-निष्ठं ज्ञानं परम् अप्राकृतं प्रकाशयति । तेन परमेश्वरो न कम् अपि बध्नाति, नापि कम् अपि मोचयति । किन्त्व् अज्ञान-ज्ञाने प्रकृतेर् एव धर्मः क्रमेण बध्नाति मोचयति च । कर्तृत्व-भोक्तृत्व-तत्-प्रयोजकत्वादयोर् बन्धकाः । अनासक्ति-शान्त्यादयो मोचकाश् च प्रकृतेर् एव धर्माः । किन्तु परमेश्वरस्यान्तर्यामित्व एव प्रकृतेस् ते ते धर्मा उद्बुध्यन्त इत्य् एतद्-अंशेनैव तस्य प्रयोजकत्वम् इति न तस्य वैषम्य-नैर्घृण्ये ॥16॥ बलदेवः : विज्ञा न मुह्यन्तीत्य् एतद् आह ज्ञानेनेति । सर्वं ज्ञान-प्लवेनैव [GÅtà 4.36] इति । ज्ञानाग्निः सर्व-कर्माणि [GÅtà 4.37], न हि ज्ञानेन सदृशं [GÅtà 4.38] इति चोक्त-महिम्ना सद्-गुरु-प्रसाद-लब्धेन स्व-परात्म-विषयकेन ज्ञानेन येषां सत्-प्रसङ्गिनां तद्-वैमुख्यम् अज्ञानं नाशितं प्रध्वंसितं तेषां तज्-ज्ञानं कर्तृ परं प्रकाशयति । देहादेः परं जीवं वैषम्यादि-दोषात् परम् ईश्वरं च बोधयति । आदित्यवत् यथा रविर् उदित एव तमो निरस्यन् यथावद् वस्तु प्रदर्शयति, तथा सद्-गुरूपदेश-लब्धम् आत्म-ज्ञानं यथावद् आत्म-वस्त्व् इति । अत्र विनष्टाज्ञानानां जीवानां बहुत्वं निगदता पार्थ-सारथिना मोक्षे तेषां तद्-दर्शितं औपाधिकत्वं तस्य प्रत्य् उक्तं नेमे जनाधिपाः इत्य् उपक्रमोक्तं च तत् सोपपत्तिकम् अभूत् ॥16॥ __________________________________________________________ BhG 5.17 तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः । गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥17॥ श्रीधरः : एवंभूतेश्वरोपासकानां फलम् आह तद्-बुद्धय इति । तस्मिन्न् एव बुद्धिर् निश्चयात्मिका येषाम् । तस्मिन्न् एतात्मा मनो येषाम् । तस्मिन्न् एव निष्ठा तात्पर्यं येषाम् । तद् एव परम् अयमम् आश्रयो येषाम् । ततश् च तत्-प्रसाद-लब्धेनात्म-ज्ञानेन निर्धूतं निरस्तं कल्मषं येषाम् । ते ऽपुनर्-आवृत्तिं मुक्तिं यान्ति ॥17॥ मधुसूदनः : ज्ञानेन परमात्म-तत्त्व-प्रकाशे सति तद्-बुद्धय इति । तस्मिन् ज्ञान-प्रकाशिते परमात्म-तत्त्वे सच्-चिद्-आनन्द-घन एव बाह्य-सर्व-विषय-परित्यागेन साधन-परिपाकात् पर्यवसिता बुद्धिर् अन्तःकरण-वृत्तिः साक्षात्कार-लक्षणा येषां ते तद्-बुद्धयः सर्वदा निर्बीज-समाधि-भाज इत्य् अर्थः । तत् किं बोद्धारो जीवा बोद्धव्यं ब्रह्म-तत्त्वम् इति बोद्धृ-बोद्धव्य-भावो हि माया-विजृम्भितो न वास्तवाभेद-विरोधीति भावः । ननु तद्-आत्मान इति विशेषणं व्यर्थम् । अविद्वद्-व्यवर्तकं हि विद्वद्-विशेषणम् । अज्ञा अपि हि वस्तु-गत्या तद्-आत्मान इति कथं तद्-व्यावृत्तिर् इति चेत्, न । इतरात्मत्व-व्यावृत्तौ तात्पर्यात् । अज्ञा हि अनात्म-भूते देहादाव् आत्माभिमानिन इति न तद्-आत्मान इति व्यपदिश्यन्ते । विज्ञास् तु निवृत्त-देहाद्य्-अभिमाना इति विरोधि-निवृत्त्या तद्-आत्मान इति व्यपदिश्यन्त इति युक्तं विशेषणम् । ननु कर्मानुष्ठान-विक्षेपे सति कथं देहाद्य्-अभिमान-निवृत्तिर् इति तत्राह तन्-निष्ठा इति । तस्मिन्न् एव ब्रह्मणि सर्व-कर्मानुष्ठान-विक्षेप-निवृत्त्या निष्ठा स्थितिर् येषां ते तन्-निष्ठाः । सर्व-कर्म-संन्यासेन तद्-एक-विचार-परा इत्य् अर्थः । फल-रागे सति कथं तत्-साधन-भूत-कर्म-त्याग इति तत्राह तत्-परायणाः । तद् एव परम् अयनं प्राप्तव्यं येषां ते तत्-परायणाः । सर्वतो विरक्ता इत्य् अर्थः । अत्र तद्-बुद्धय इत्य् अनेन साक्षात्कार उक्तः । तद्-आत्मान इत्य् अनात्माभिमा-रूप-विपरीत-भाव-निवृत्ति-फलको वेदान्त-विचारः श्रवण-मनन-परिपाक-रूपः । तत्-परायणा इत्य् अनेन वैराग्य-प्रकर्षं इत्य् उत्तरोत्तरस्य पूर्व-पूर्व-हेतुत्वं द्रष्टव्यम् । उक्त-विशेषणा यतयो गच्छन्त्य् अपुनर्-आवृत्तिं पुनर्-देह-सम्बन्धाभाव-रूपां मुक्तिं प्राप्नुवन्ति । सकृन् मुक्तानाम् अपि पुनर् देह-सम्बन्धः कुतो न स्याद् इति तत्राह ज्ञान-निर्धूत-कल्मषाः ज्ञानेन निर्धूतं समूलम् उन्मूलितं पुनर्-देह-सम्बन्ध-कारणं कल्मषं पुण्य-पापात्मकं कर्म येषां ते तथा । ज्ञानेनानाद्य्-अज्ञान-निवृत्त्या तत्-कार्य-कर्म-क्षये तन्-मूलकं पुनर् देह-ग्रहणं कथं भवेद् इति भावः ॥17॥ विश्वनाथः : किन्तु विद्या जीवात्म-ज्ञानम् एव प्रकाशयति, न तु परमात्म-ज्ञानं भक्त्याहम् एकया ग्राह्यः इति भगवद्-उक्तेः । तस्मात् परमात्म-ज्ञानार्थं ज्ञानिभिर् अपि पुनर् विशेषतो भक्तिः कार्या इत्य् अत आह तद्-बुद्धय इति । तत्-पदेन पूर्वम् उपक्रान्तो विभुः परामृश्यते । तस्मिन् परमेश्वर एव बुद्धिर् येषाम् ते तम्-मनन-परा इत्य् अर्थः । तद्-आत्मानस् तन्-मनस्कास् तम् एव ध्यायन्त इत्य् अर्थः । तन्-निष्ठाः ज्ञानं मयि संन्यसेत् इति भगवद्-उक्तेः । देहाद्य्-अतिरिक्तात्म्म-ज्ञाने ऽपि सात्त्विके निष्ठां परित्यज्य तद्-एक-निष्ठाः । तत्-परायणास् तदीय-श्रवण-कीर्तन-पराः । यद् वक्ष्यते - भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [GÅtà 18.55] इति । ज्ञान-निर्धूत-कल्मषा ज्ञानेन विद्यायैव पूर्वम् एव ध्वस्त-समस्ताविद्याः ॥17॥ बलदेवः : परमात्मन्य् अवैषम्यादि-ध्यायतां फलम् आह तद् इति । तस्मिंस् तद्-अवैषम्यादिके गुण-गणे बुद्धिर् निश्चयात्मिका येषां ते । तद्-आत्मानस् तस्मिन् निविष्ट-मनसः तन्-निष्ठास् तत्-तात्पर्यवन्तस् तत्-परायणास् तत्-समाश्रयाः । एवम् अभ्यस्तेन तद्-वैषम्यादि-गुण-ज्ञानेन निर्धूत-कल्मषा विनष्ट-तद्-वैमुख्याः सन्त अपुनर्-आवृत्तिं मुक्तिं गच्छन्तीति ॥17॥ __________________________________________________________ BhG 5.18 विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥18॥ श्रीधरः : कीदृशास् ते ज्ञानिनो ये ऽपुनर्-आवृत्तिं गच्छन्तीत्य् अपेक्षायाम् आह विद्या-विनय-संपन्न इति । विषमेष्व् अपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते पण्डिताः । ज्ञानिन इत्य् अर्थः । अत्र विद्या-विनयाभ्यां युक्ते ब्राह्मणे च । शुनो यः पचति तस्मिन् श्वपाके च इति कर्मणा वैषम्यम् । गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम् ॥18॥ मधुसूदनः : देह-पाताद् ऊर्ध्वं विदेह-कैवल्य-रूपं ज्ञान-फलम् उक्त्वा प्रारब्ध-कर्म-वशात् सत्य् अपि देहे जीवन्-मुक्ति-रूपं तत्-फलम् आह विद्येति । विद्या वेदार्थ-परिज्ञानं ब्रह्म-विद्या वा । विनयो निरहङ्कारत्वम् अनौद्धत्यम् इति यावत् । ताभ्यां संपन्ने ब्रह्म-विदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे । तथा गवि संस्कार-हीनायां राजस्यां मध्यमायां । तथा हस्तिनि शुनि श्वपाके चात्यन्त तामसे सर्वाधमे ऽपि । सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैर् अस्पृष्टम् एव समं ब्रह्म द्रष्टुं शीलं येषां ते सम-दर्शिनः । पण्डिता ज्ञानिनः । यथा गङ्गा-तोये तडागे सुरायां मूत्रे वा प्रतिबिम्बितस्यादित्यस्य न तद्-गुण-दोष-सम्बन्धस् तथा ब्रह्मणो ऽपि चिद्-आभास-द्वारा प्रतिबिम्बितस्य नोपाधि-गत-गुण-दोष-सम्बन्ध इति प्रतिसन्दधानाः सर्वत्र सम-दृष्ट्यैव राग-द्वेष-राहित्येन परमानन्द-स्फूर्त्या जीवन्-मुक्तिम् अनुभवन्तीत्य् अर्थः ॥18॥ विश्वनाथः : ततश् च गुणातीतानां तेषां गुण-मये वस्तु-मात्र एव तारतम्य-मयं विशेषम् अजिघृक्षूणां सम-बुद्धिर् एव स्याद् इत्य् आह विद्येति । ब्राह्मणे गवीति सात्त्विक-जातित्वात् । हस्तिनि मध्यमे । शुनि च श्वपाके चेति तामस्-जातित्वाद् अधमे ऽपि तत्-तद्-विशेषाग्रहणात् सम-दर्शिनः पण्डिता गुणातीताः । विशेषाग्रहणम् एव समं गुणातीतं ब्रह्म । तद् द्रष्टुं शीलं येषां ते ॥18॥ बलदेवः : तान् स्तौति विद्येति । तादृशे ब्राह्मणे श्वपाके चेति कर्मणैतौ विषमौ गवि हस्तिनि शुनि चेति जात्यैते विषमाः । एवं विषमतया सृष्टेषु ब्राह्मणादिषु ये परमात्मानं समं पश्यन्ति, त एव पण्डिताः । तत्-कर्मानुसारिणी तेन तेषां तथा तथा सृष्टिः, न तु राग-द्वेषानुसारिणीति पर्जन्यवत् सर्वत्र समः परमात्मेति ॥18॥ __________________________________________________________ BhG 5.19 इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥19॥ श्रीधरः : ननु विषमेसु सम-दर्शनं निषिद्धं कुर्वन्तो ऽपि कथं ते पण्डिताः ? यथाह गौतमः समासम् आभ्यां विषम-समे पूजातः इति । अस्यार्थः समाय पूजया विषमे प्रकारे कृते सति विषमाय च समे प्रकारे कृते सति स पूजक इह लोकात् पर-लोकाच् च हीयत इति । तत्राह इहैवेति । इहैव जीवद्भिर् एव तैः । सृज्यते इति सर्गः संसारः । जितो निरस्तः । कैः ? येषां मनः साम्ये समत्वे स्थितं । तत्र हेतुः -- हि यस्माद् ब्रह्म समं निर्दोषं च तस्मात् ते सम-दर्शिनो ब्रह्मण्य् एव स्थिताः । ब्रह्म-भावं प्राप्ता इत्य् अर्थः । गौतमोक्तस् तु दोषो ब्रह्म-भाव-प्राप्तेः पूर्वम् एव । पूजात इति पूजकावस्थाश्रवणात् ॥19॥ मधुसूदनः : ननु सात्त्विक-राजस-तामसेषु स्वभाव-विषमेषु प्राणिषु समत्व-दर्शनं धर्म-शास्त्र-निषिद्धम् । तथा च तस्यान्नम् अभोज्यम् इत्य् उपक्रम्य गौतमः स्मरति समासम् आभ्यां विषम-समे पूजात इति । समासम् आभ्याम् इति चतुर्थी-द्वि-वचनम् । विषम-सम इति द्वन्द्वैकवद् भावेन सप्तम्य्-एक-वचनम् । चतुर्-वेद-पारगाणाम् अत्यन्त-सदाचाराणां यादृशो वस्त्रालङ्कारान्नादि-दान-पुरःसरः पूजा-विशेसः क्रियते तत्-समायैवान्यस्मै चतुर्वेद-पारगाय सद्-आचाराय विषमे तद्-अपेक्षया न्यूने पूजा-प्रकारे कृते । तथाल्प-वेदानां हीनाचाराणां यादृशो हीन-साधनः पूजा-प्रकारः क्रियते तादृशायैवासमाय पूर्वोक्त-वेद-पारग-सद्-आचार-ब्राह्मणापेक्षया हीनाय तादृश-हीन-पूजाधिके मुख्य-पूजा-समे पूजा-प्रकारे कृते, उत्तमस्य हीनतया हीनस्योत्तमतया पूजातो हेतोस् तस्य पूजयितुर् अन्नम् अभोज्यं भवतीत्य् अर्थः । पूजयिता प्रतिपत्ति-विशेसम् अकुर्वन् धनाद् धर्माच् च हीयत इति च दोषान्तरम् । यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद् धनाभावाच् चाभोज्यान्नत्वं धन-हीनत्वं च स्वत एव विद्यते तथापि धर्म-हानिर् दोसो भवत्य् एव । अभोज्यान्नत्वं चाशुचित्वेन पाप्त्पत्त्य्-उपलक्षणम् । तपो-धनानां च तप एव धनम् इति तद्-धानिर् अपि दूषणं भवत्य् एवेति कथं सम-दर्शिनः पण्डिता जीवन्-मुक्ता इति प्राप्ते परिहरति इहैवेति । तैः सम-दर्शिभिः पण्डितैर् इहैव जीवन-दशायाम् एव जितो ऽतिक्रान्तः सर्गः सृज्यत इति व्युत्पत्त्या द्वैत-प्रपञ्चः । देह-पाताद् ऊर्ध्वम् अतिक्रमितव्य इति किम् उ वक्तव्यम् ? कैः ? येषां साम्ये सर्व-भूतेषु विषमेष्व् अपि वर्तमानस्य ब्रह्मणः सम-भावे स्थितं निश्चलं मनः । हि यस्मान् निर्दोषं समं सर्व-विकार-शून्यं कूटस्थ-नित्यम् एकं च ब्रह्म तस्मात् ते ब्रह्मण्य् एव स्थिताः । अयं भावः । दुष्टत्वम् हि द्वेधा भवति अदुष्टस्यापि दुष्ट-सम्बन्धात् स्वतो दुष्टत्वाद् वा । यथा गङ्गोदकस्य मूत्र-गर्त-पातात् । स्वत एव वा यथा मूत्रादेः । तत्र दोषवत्सु श्वपाकादिषु स्थितं दोषैर् दुष्यति ब्रह्मेति mƬhair विभाव्यमानम् अपि सर्व-दोषासंसृष्टम् एव ब्रह्म व्योमवद् असङ्गत्वात् । असङ्गो ह्य् अयं पुरुषः । सूर्यो यथा सर्व-लोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्य-दोषैः । एकस् तथा सर्व-भूतान्तरात्मा न लिप्यते लोक-दुःखेन बाह्यः ॥ इति श्रुतेः । नापि कामादि-धर्मवत्तया स्वत एव कलुषितं कामादेर् अन्तःकरण-धर्मत्वस्य श्रुति-स्मृति-सिद्धत्वात् । तस्मान् निर्दोष-ब्रह्म-रूपा यतयो जीवन्-मुक्ता अभोज्यान्नादि-दोष-दुष्टाश् चेति व्याहृतम् । स्मृतिस् त्व् अविद्वद्-गृहस्थ-विषयैव । तस्यान्न-भोज्यम् इत्य् उपक्रमात् । पूजात इति मध्ये निर्देशात् । धनाद् धर्माच् च हीयत इत्य् उपसंहाराच् चेति द्रष्टव्यम् ॥19॥ विश्वनाथः : सम-दृष्टित्वं स्तौति । इहैव इह लोक एव सृज्यत इति सर्गः संसारो जितः पराभूतः ॥19॥ बलदेवः : इहेति । इह साधन-दशायाम् एव तैः सर्गः संसारो जितः पराभूतः । कैः ? येषां मनः साम्ये ऽवैषम्याख्ये ब्रह्म-धर्मे स्थितं निविष्टम् । कुतो ब्रह्माविषमम् ? तत्राह निर्दोषं हीति । हि यतो ब्रह्मण्य् अवैषम्यादिकं निश्चिक्युस् तस्मात् प्रपञ्चे तिष्ठन्तो ऽपि ते ब्रह्मण्य् एव स्थिताः मुक्तिस् तेषां सुलभेत्य् अर्थः ॥19॥ __________________________________________________________ BhG 5.20 न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिर-बुद्धिर् asaæmƬho ब्रह्मविद् ब्रह्मणि स्थितः ॥20॥ श्रीधरः : ब्रह्म-प्राप्तस्य लक्षणम् आह न प्रहृष्येद् इति । ब्रह्म-विद् भूत्वा ब्रह्मण्य् एव यः स्थितः स प्रियं प्राप्य न प्रहृष्येत् प्रकृष्ट-हर्षवान् स्यात् । अप्रियम् प्राप्य च नोद्विजेत् न विषीदतीत्य् अर्थः । यतः स्थिर-बुद्धिर् स्थिरा निश्चला बुद्धिर् यस्य । तत् कुतः ? यतो 'saæmƬho निवृत्त-मोहः ॥20॥ मधुसूदनः : यस्मान् निर्दोषं समं ब्रह्म तस्मात् तद्-रूपम् आत्मानं साक्षात्कुर्वन्न् आह न प्रहृष्येद् इति । दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः इत्य् अत्र व्याख्यातं पूर्वार्धम् । जीवन्-मुक्तानां स्वाभाविकं चरितम् एव मुमुक्षुभिः प्रयत्न-पूर्वकम् अनुष्ठेयम् इति वदितुं लिङ्ग-प्रत्ययौ । अद्वितीयात्म-दर्शन-शीलस्य व्यतिरिक्त-प्रियाप्रिय-प्राप्त्य्-अयोग्याच् च तन्-निमित्तौ हर्ष-विषादाव् इत्य् अर्थः । अद्वितीयात्म-दर्शनम् एव विवृणोति - स्थिर-बुद्धिः स्थिरा निश्चला संन्यास-पूर्वक-वेदान्त-वाक्य-विचार-परिपाकेण सर्व-संशय-शून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर् यस्य स तथा लब्ध-श्रवण-मनन-फल इति यावत् । एतादृशस्य सर्वासंभावना-शून्यत्वे ऽपि विपरीत-भाव-प्रतिबन्धात् साक्षात्कारो नोदेतीति निदिध्यासनम् आह - asaæmƬha÷ | निदिध्यासनस्य विजातीय-प्रत्ययानन्तरित-सजातीय-प्रत्यय-प्रवाहस्य परिपाकेण विपरीत-भावनाख्य-संमोह-रहितः । ततः सर्व-प्रतिबन्धापगमाद् ब्रह्मविद् ब्रह्म-साक्षात्कारवान् । ततश् च समाधि-परिपाकेण निर्दोषे समे ब्रह्मण्य् एव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्-मुक्तः स्थित-प्रज्ञ इत्य् अर्थः । एतादृशस्य द्वैत-दर्शनाभावात् प्रहर्षोद्वेगौ न भवत इत्य् उचितम् एव । साधकेन तु द्वैत-दर्शने विद्यमाने ऽपि विषय-दोष-दर्शनादिना प्रहर्ष-विषादौ त्याज्याव् इत्य् अभिप्रायः ॥20॥ विश्वनाथः : एवं लौकिक-प्रियाप्रियादिष्व् अपि तेषां साम्यम् आह न प्रहृष्येद् इति । न प्रहृष्येत् न प्रहृष्यति । नोद्विजेत् नोद्विजते । साधन-दशायाम् एवम् अभ्यसेद् इति विवक्षया वा लिङ् । asaæmƬho हर्ष-शोकादीनाम् अभिमान-निबन्धनत्वेन संमोह-मात्रत्वात् ॥20॥ बलदेवः : ब्रह्मणि स्थितस्य लक्षणम् आह नेति । वर्तमाने देहे स्थितः प्रारब्धाकृष्टं प्रियम् अप्रियं च प्राप्य न प्रहृष्येन् न चोद्विजेत् । कुतः ? स्थिरा स्वात्मनि बुद्धिर् यस्य सः । asaæmƬho ऽनित्येन देहेन नित्यम् आत्मानम् एकीकृत्य मोहं न लब्धः । ब्रह्मवित् तादृशं ब्रह्मानुभवन् । एवंलक्षणो ब्रह्मणि स्थितो बोध्यः ॥20॥ __________________________________________________________ BhG 5.21 बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥21॥ श्रीधरः : मोह-निवृत्त्या बुद्धि-स्थैर्ये हेतुम् आह बाह्य-स्पर्शेष्व् इति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषयाः । बाह्येन्द्रिय-विषयेष्व् असक्तात्मानासक्त-चित्तः । आत्मनि अन्तः-करणे यद् उपशमात्मकं सात्त्विकं सुखम् तद् विन्दति लभते । स चोपशमं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस् तदैक्यं प्राप्त आत्मा यस्य सो ऽक्षयं सुखम् अश्नुते प्राप्नोति ॥21॥ मधुसूदनः : ननु बाह्य-विषय-प्रीतेर् अनेक-जन्मानुभूतत्वेनातिप्रचलत्वात् तद्-आसक्त-चित्तस्य कथम् अलौकिके ब्रह्मणि दृष्ट-सर्व-सुख-रहिते स्थितिः स्यात् । परमानन्द-रूपत्वाद् इति चेत्, न । तद्-आनन्दस्याननुभूत-चरत्वेन चित्त-स्थिति-हेतुत्वाभावात् । तद् उक्तं वार्त्तिके - अप्य् आनन्दः श्रुतः साक्षान् मानेनाविषयीकृतः । d­«ÂÃnandÃbhilëaæ स न मन्दीकर्तुम् अप्य् अलम् ॥ इति । तत्राह बाह्येति । इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्म-धर्मत्वात् । तेष्व् असक्तात्मानासक्त-चित्तस् तृष्णा-शून्यतया विरक्तः सन्न् आत्मनि अन्तः-करण एव बाह्य-विषय-निरपेक्षं यद् उपशमात्मकं सुखं तद् विन्दति लभते निर्मल-सत्त्व-वृत्त्या । तद् उक्तं भारते - यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति । अथवा प्रत्यग्-आत्मनि त्वं-पदार्थे यत् सुखं स्वरूप-भूतं सुषुप्ताव् अनुभूयमानं बाह्य-विषयासक्ति-प्रतिबन्धाद् अलम्भमानं तद् एव तद्-अभावाल् लभते । न केवलं त्वं-पदार्थ-सुखम् एव लभते किन्तु तत्-पदार्थैक्यानुभवेन पूर्ण-सुखम् अपीत्य् आह स तृष्णा-शून्यो ब्रह्मणि परमात्मनि योगः समाधिस् तेन युक्तस् तस्मिन् व्यापृत आत्मान्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा । अथवा ब्रह्मणि तत्-पदार्थे योगेन वाक्यार्थानुभव-रूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वं-पदार्थ-स्वरूपं यस्य स तथा । सुखम् अक्षयम् अनन्तं स्व-स्वरूप-भूतम् अश्नुते व्याप्नोति सुखानुभव-रूप एव सर्वदा भवतीत्य् अर्थः । नित्ये ऽपि वस्तुन्य् अविद्यानिवृत्त्य्-अभिप्रायेण धात्व्-अर्थ-योग औपचारिकः । तस्माद् आत्मन्य् अक्षय-सुखानुभवार्थी सन् बाह्य-विषय-प्रीतेः क्षणिकाया महा-नरकानुबन्धिन्याः सकाशाद् इन्द्रियाणि निवर्तयेत् तावतैव च ब्रह्मणि स्थितिर् भवतीत्य् अभिप्रायः ॥21॥ विश्वनाथः : स च बाह्य-स्पर्शेषु विषय-सुखेष्व् असक्तात्मा अनासक्त-मनाः । तत्र हेतुर् आत्मनि जीवात्मनि परमात्मानं विन्दति सति प्राप्ते यत् सुखं तद् अक्षयं सुखम् । स एवाश्नुते प्राप्नोति, न हि निरन्तरम् अमृतास्वादिने मृत्तिका रोचत इति भावः ॥21॥ बलदेवः : पउर्वउत्तर्येण स्व-परात्मानाव् अनुभवतीत्य् आह बाह्येति । बाह्य-स्पर्शेषु शब्दादि-विषयानुभवेषु असक्तात्मा सन् यदात्मनि स्व-स्वरूपे ऽनुभूयमाने सुखम् तदादौ विन्दति, तद् उत्तरं ब्रह्मणि परमात्मनि योगः समाधिस् तद्-युक्तात्मा सन् यद् अक्षयं महद्-अनुभव-लक्षणं सुखम् तद् अश्नुते लभते ॥21॥ __________________________________________________________ BhG 5.22 ये हि संस्पर्शजा भोगा दुःख-योनय एव ते । आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥22॥ श्रीधरः : ननु प्रिय-विषय-भोगानाम् अपि निवृत्तेः कथं मोक्षः पुरुषार्थः स्यात् । तत्राह ये हीति । संस्पर्शा विषयास् तेभ्यो जाता ये भोगाः सुखानि । ते हि वर्तमान-काले ऽपि स्पर्धासूयादि-व्याप्तत्वाद् दुःखस्यैव योनयः कारण-भूताः । तथादिमन्तो ऽन्तवन्तश् च । अतो विवेकी तेषु न रमते ॥22॥ मधुसूदनः : ननु बाह्य-विषय-प्रीति-निवृत्ताव् आत्मन्य् अक्षय-सुखानुभवस् तस्मिंश् च सति तत्-प्रसादाद् एव बाह्य-विषय-प्रीति-निवृत्तिर् इतीतरेतराश्रय-वशान् नैकम् अपि सिध्येद् इत्य् आशङ्क्य विषय-दोष-दर्शनाभ्यासेनैव तत्-प्रीति-निवृत्तिर् भवतीति परिहारम् आह ये हीति । हि यस्माद् ये संस्पर्शजा विषयेन्द्रिय-सम्बन्ध-जा भोगाः क्षुद्र-सुख-लवानुभवा इह वा परत्र वा राग-द्वेषादि-व्याप्तत्वेन दुःख-योनय एव ते । ते सर्वे ऽपि ब्रह्म-लोक-पर्यन्तं दुःख-हेतव एव । तद् उक्तं विष्णु-पुराणे - यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान् । तावन्तो ऽस्य निस्वन्यन्ते हृदये शोक-शङ्कवः ॥ इति । एतादृशा aË(CAP) na स्थिराः किन्तु आद्य्-अन्त-वन्तः । आदिर् विषयेन्द्रिय-संयोगो ऽन्तश् च तद्-वियोग एवं तौ विद्येते येषां ते पूर्वापरयोर् असत्त्वान् मध्ये स्वप्नवद् आविर्भूताः क्षणिका मिथ्या-भूताः । तद् उक्तं गौडपादाचार्यैः - आदाव् अन्ते च यत् त्व् अस्ति वर्तमाने ऽपि तत् तथा इति । यस्माद् एवं तस्मात् तेषु बुधो विवेकी न रमते प्रतिकूल-वेदनीयत्वाच् च प्रीतिम् अनुभवति । तद् उक्तं भगवता पतञ्जलिना परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिनः [YogS 2.15] इति । सर्वम् अपि विषय-सुखं दृष्टम् आनुश्रविकं च दुःखम् एव प्रतिकूल-वेदनीयत्वात् । विवेकिनः परिज्ञात-क्लेशादि-स्वरूपस्य न त्व् अविवेकिनः । अक्षि-पात्र-कल्पो हि विद्वान् अत्यल्प-दुःख-लेशेनाप्य् उद्विजते यथोर्ण-तन्तुर् अतिसुकुमारो ऽप्य् अक्षि-पात्रे न्यस्तः स्पर्शेन दुःखयति नेतरेष्व् अङ्गेषु तद्वद् विवेकिन एव मधु-विष-संपृक्तान्न-भोजनवत् सर्वम् अपि भोग-साधनं काल-त्रये ऽपि क्लेशानुबिद्धत्वाद् दुःखं न mƬhasya बहुविध-दुःख-सहिष्णोर् इत्य् अर्थः । तत्र परिणाम-ताप-संस्कार-दुःखैर् इति भूत-वर्तमान-भविष्य्त्-काले ऽपि दुःखानुबिद्धत्वाद् औपाधिकं दुःखत्वं विषय-सुखस्योक्तं, गुण-वृत्ति-विरोधाच् चेत्य् अनेन स्वरूपतो ऽपि दुःखत्वम् । तत्र परिणामश् च तापश् च संस्कारश् च त एव दुःखानि तैर् इत्य् अर्थः । इत्थं-भूत-लक्षणे तृतीया । तथा हि - रागानुबिद्ध एव सर्वो ऽपि सुखानुभवः । न हि तत्र न रज्यति तेन सुखी चेति सम्भवति । राग एव च पूर्वम् उद्भूतः सन् विषय-प्राप्त्या सुख-रूपेण परिणमते । तस्य च प्रतिक्षणं वर्धमानत्वेन स्व-विषयाप्राप्ति-निबन्धन-दुःखस्यापरिहार्यत्वाद् दुःख-रूपतैव । या हि भोगेष्व् इन्द्रियाणाम् उपशान्तिः परितृप्तत्वात् तत् सुखम् । या लौल्याद् अनुपशान्तिस् तद् दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणां । स्मृतिश् च - न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्ण-वर्त्मैव भूय एवाभिवर्धते ॥ इति । तस्माद् दुःखात्मक-राग-परिणामत्वाद् विषय-सुखम् अपि दुःखम् एव कार्य-कारणयोर् अभेदाद् इति परिणाम-दुःखत्वम् । तथा सुखानुभव-काले तत्-प्रतिकूलानि दुःख-साधनानि द्वेष्टि । नानुपहत्य भूतान्य् उपभोगः सम्भवतीति भूतानि च हिनस्ति । द्वेषश् च सर्वाणि दुःख-साधनानि मे मा भूवन्न् इति सङ्कल्प-विशेषः । न च तानि सर्वाणि कश्चिद् अपि परिहर्तुं शक्नोति । अतः सुखानुभव-काले ऽपि तत्-परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् ताप-दुःखं दुष्परिहारम् एव । तापो हि द्वेषः । एवं दुःख-साधनानि परिहर्तुम् अशक्तो मुह्यति चेति मोह-दुःखतापि व्याख्येया । तथा चोक्तं योग-bhëya-कारैः - सर्वस्य द्वेषानुबिद्धश् चेतनाचेतन-साधनाधीनस् तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुख-साधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परम् अनुगृणात्य् उपहन्ति चेति परानुरह-pŬÃbhyÃæ धर्माधर्माव् उपचिनोति । न कर्माशयो लोभान् मोहाच् च भवति इत्य् एषा ताप-दुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्व-विनाश-काले संस्कारम् आधत्ते । स च सुख-स्मरणं, तच् च रागं, स च मनः-काय-वचन-चेष्टां, सा च पुण्यापुण्य-कर्माशयौ, तौ च जन्मादीति संस्कार-दुःखता । एवं ताप-मोहयोर् अपि संस्कारौ व्याख्येयौ । एवं काल-त्रये ऽपि दुःखानुवेधाद् विषय-सुखं दुःखम् एवेत्य् उक्त्वा स्वरूपतो ऽपि दुःखताम् आह गुण-वृत्ति-विरोधाच् च । गुणाः सत्त्व-रजस्-तमांसि सुख-दुःख-मोहात्मकाः परस्पर-विरुद्ध-स्वभावा अपि तैल-वर्त्य्-अग्नय इव दीपं पुरुष-भोगोपयुक्तत्वेन त्र्य्-आत्मकम् एकं कार्यम् आरभन्ते तत्रैकस्य प्राधान्ये द्वयोर् गुण-भावात् प्रधान-मात्र-व्यपदेशेन सात्त्विकं राजसं तामसम् इति त्रिगुणम् अपि कार्यम् एकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोग-रूपो ऽपि प्रत्यय उद्भूत-सत्त्व-कार्यत्वे ऽप्य् अनुद्भूत-रजस्-तमः-कार्यत्वात् त्रिगुणात्मक एव । तथा च सुखात्मकत्ववद् दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवम् इति दुःखम् एव सर्वं विवेकिनः । न चैतादृशो ऽपि प्रत्ययः स्थिरः । यस्माच् चलं च गुण-वृत्तम् इति क्षिप्र-परिणामि चित्तम् उक्तम् । नन्व् एकः प्रत्ययः कथं परस्पर-विरुद्ध-सुख-दुःख-मोहत्वान्य् एकदा प्रतिपद्यत इति चेत्, न । उद्भूतानुद्भूतयोर् विरोधाभावात् । सम-वृत्तिकानाम् एव हि गुणानां युगपद् विरोधो न विषम-वृत्तिकानाम् । यथा धर्म-ज्ञान-वैराग्यैश्वर्याणि लब्ध-वृत्तिकानि लब्ध-वृत्तिकैर् एवाधर्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूप-सद्भिः । प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः । एवं सत्त्व-रजस्-तमांस्य् अपि परस्परं प्राधान्य-मात्रं युगपन् न सहन्ते न तु सद्-भावम् अपि । एतेन परिणाम-ताप-संस्कार-दुःखेष्व् अपि राग-द्वेष-मोहानां युगपत् सद्-भावो व्याख्यातः प्रसुप्त-तनु-विच्छिन्नोदार-रूपेण क्लेशानां चतुर्-अवस्थत्वात् । तथा हि - अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च-क्लेशाः । अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् । अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या । दृग्-दर्शन-शक्त्योर् एकात्मतैवास्मिता । सुखनुशयी रागः । दुःखानुशयी द्वेषः । स्वरस-वाही विदुषो ऽपि tathÃrƬho ऽभिनिवेशः । ते प्रतिप्रसव-हेयाः सूक्ष्माः । ध्यान-हेयास् तद्-वृत्तयः । क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः । सति मूले तद्-विपाको जात्यायुर् भोगाः [YogS 2.3-13] इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस् तद्-बुद्धिर् विपर्ययो मिथ्या-ज्ञानम् अविद्येति पर्यायाः । तस्या विशेषः संसार-निदानम् । तत्रानित्ये नित्य-बुद्धिर् यथा - ध्रुवा पृथिवी ध्रुवा स-चन्द्र-तारका द्यौर् अमृता दिवौकस इति । अशुचौ परम-बीभत्से काये शुचि-बुद्धिर् यथा नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्व्-अमृतावयव-निर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पल-पत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीव-लोकम् आश्वासयतीवेति कस्य केन सम्बन्धः । स्थानाद् बीजाद् उपष्टम्भान् निष्यन्दान् निधनाद् अपि । कायम् आधेय-शौचत्वात् पण्डिता ह्य् अशुचिं विदुः ॥ इति च वैयासकि-श्लोकः । एतेनापुण्ये पुण्य-प्रत्ययो ऽनर्थे चार्थ-प्रत्ययो व्याख्यातः । दुःखे सुख-ख्यातिर् उदाहृता परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिन इति । अनात्मन्य् आत्म-ख्यातिर् यथा शरीरे मनुष्यो ऽहम् इत्य् आदिः । इयं चाविद्या सर्व-क्लेश-मूल-भूता तम इत्य् उच्यते । बुद्धि-पुरुषयोर् अभेदाभिमानो ऽस्मिता मोहः । साधन-रहितस्यापि सर्वं सुख-जातीयं मे भूयाद् इति विपर्यय-विशेषो रागः । स एव महा-मोहः । दुःख-साधने विद्यमाने ऽपि किम् अपि दुःखम् मे मा भूद् इति विपर्यय-विशेषो द्वेषः । स तामिस्रः । आयुर्-अभावे ऽप्य् एतैः शरीरेन्द्रियादिभिर् अनित्यैर् अपि वियोगो मे मा भूद् इत्य् आविद्वद्-अङ्गना-बालं स्वाभाविकः सर्व-प्राणि-साधारणो मरण-त्रास-रूपो विपर्यय-विशेषो ऽभिनिवेशः । सो ऽन्ध-तामिस्रः । तद् उक्तं पुराणे- तमो मोहो महा-मोहस् तामिस्रो ह्य् अन्ध-संज्ञितः । अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥ इति । एते च क्लेशाश् चतुर् अवस्था भवन्ति । तत्रासतो ऽनुत्पत्तेर् अनभिव्यक्त-रूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सह-कार्य-लाभात् कार्याजनकत्वं तन्व्-अवस्था । अभिव्यक्तस्य जनित-कार्यस्यापि केनचिद् बलवताभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्त-सहकारि-सम्पत्तेर् अप्रतिबन्धेन स्व-कार्य-करत्वम् उदारावस्था । एतादृग् अवस्था-चतुष्टय-विशिष्टानाम् अस्मितादीनां चतुर्णां विपर्यय-रूपाणां क्लेशानाम् अविद्यैव सामान्य-रूपा क्षेत्रं प्रसव-भूमिः । सर्वेषाम् अपि विपर्यय-रूपत्वस्य दर्शितत्वात् । तेनाविद्या-निवृत्त्यैव क्लेशानां निवृत्तिर् इत्य् अर्थः । ते च क्लेशाः प्रसुप्ता यथा प्रकृति-लीनानां, तनवः प्रतिपक्ष-भावनया तनूकृता यथा योगिनाम् । त उभये ऽपि सूक्ष्माः प्रतिप्रसवेन मनो-निरोधेनैव निर्बीज-समाधिना हेयाः । ये तु सूक्ष्म-वृत्तयस् तत्-कार्य-भूताः स्थूला विच्छिन्ना उदाहाराश् च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः । यथा राग-काले क्रोधो विद्यमानो ऽपि न प्रादुर्भूत इति विच्छिन्न उच्यते । एवम् एकस्यां स्त्रियां चैत्रो रक्त इति नान्यासु विरक्तः किन्त्व् एकस्यां रागो लब्ध-वृत्तिर् अन्यासु च भविष्यद्-वृत्तिर् इति स तदा विच्छिन्न उच्यते, ये यदा विषयेषु लब्ध-वृत्तयस् ते तदा सर्वात्मना प्रादुर्भूता उदारा उच्यन्ते, त उभये ऽप्य् अतिस्थूलत्वाच् छुद्ध-सत्त्व-भवेन भगवद्-ध्यानेन हेया न मनो-निओधम् अपेक्षन्ते । निरोध-हेयास् तु सूक्ष्मा एव । तथा च परिणाम-ताप-संस्कार-दुःखेषु प्रसुप्त-तनु-विच्छिन्न-रूपेण सर्वे क्लेशाः सर्वदा सन्ति । उदारता तु कदाचित् कस्यचिद् इति विशेषः । एते च बाधना-लक्षणं दुःखम् उपजनयन्तः क्लेश-शब्द-वाच्या भवन्ति । यतः कर्माशयो धर्माधर्माख्यः क्लेश-मूलक एव । सति च मूल-भूते क्लेशे तस्य कर्माशयस्य विपाकः फलं जन्मायुर् भोगश् चेति । स च कर्माशय इह परत्र च स्व-विपाकारम्भकत्वेन दृष्टादृष्ट-जन्म-वेदनीयः । एवं क्लेश-सन्ततिर् घटी-यन्त्रवद् अनिशम् आवर्तते । अतः समीचीनम् उक्तं ये हि संस्पर्शजा भोगा दुःख-योनय एव ते आद्यन्तवन्त इति । दुःख-योनित्वं परिणामादिभिर् गुण-वृत्ति-विरोधाच् च आद्यन्तवत्त्वं गुण-वृत्तस्य चलत्वाद् इति योग-मते व्याख्या । औपनिषदानां तु अनादि भाव-रूपम् अज्ञानम् अविद्या । अहंकार-धर्म्य्-अध्यासो ऽस्मिता । राग-द्वेषाभिनिवेशास् तद्-वृत्ति-विशेषा इत्य् अविद्या-मूलत्वात् सर्वे ऽप्य् अविद्यात्मकत्वेन मिथ्या-भूता रज्जु-भुजङ्गाध्यासवन् मिथ्यात्वे ऽपि दुःख-योनयः स्वप्नादिवद् दृष्टि-सृष्टि-मात्रत्वेनाद्यन्तवन्तश् चेति बुधो ऽधिष्ठान-साक्षात्कारेण निवृत्त-भ्रमस् तेषु न रमते, मृग-तृष्णिका-स्वरूप-ज्ञानवान् इव तत्रोदकार्थी न प्रवर्तते । न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा ततः सर्वाणीन्द्रियाणि निवर्तयेद् इत्य् अर्थः ॥22॥ विश्वनाथः : विवेकवान् एव वस्तुतो विषय-सुखेनैव सज्जतीत्य् आह ये हीति ॥22॥ बलदेवः : अदृष्टाकृष्टेषु विषय-भोगेष्व् अनित्यत्व-विनिश्चयान् न सज्जतीत्य् आह ये हीति । संस्पर्शजा विषय-जन्या भोगाः सुखानि । स्फुटम् अन्यत् ॥22॥ __________________________________________________________ BhG 5.23 शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥ श्रीधरः : यस्मान् मोक्ष एव परमः पुरुषार्थः । तस्य च काम-क्रोध-वेगो ऽतिप्रतिपक्षः । अतस् तत्-सहन-समर्थ एव मोक्ष-भाग् इत्य् आह शक्नोतीति । कामात् कोर्धाच् चोद्भवति यो वेगो मनो-नेत्रादि-क्षोभादि-लक्षणः । तम् इहैव तद्-उत्तर-समय एव यो नरः सोढुं प्रतिरोद्धुं शक्नोति, तद् अपि न क्षण-मात्रम् । किन्तु शरीर-विमोक्षणात् प्राक्, यावद्-देह-पातम् इत्य् अर्थः । य एवंभूतः स एव युक्तः समाहितः सुखी च भवति । नान्यः । यद् वा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानो ऽपि पुत्रादिभिर् दह्यमानो ऽपि यथा प्राण-शून्यः काम-क्रोध-वेगं सहते तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स एव युक्तः सुखी चेत्य् अर्थः । तद् उक्तं वशिष्ठेन - प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत् प्राण-युक्तो ऽपि स कैवल्याश्रयो भवेत् ॥ इति ॥23॥ मधुसूदनः : सर्वानर्थ-प्राप्ति-हेतुर् दुर्निवारो ऽयं श्रेयो-मार्ग-प्रतिपक्षः कष्टतमो दोषो महता यत्नेन मुमुक्षुणा निवारणीय इति यत्नाधिक्य-विधानाय पुनर् आह शक्नोतीति । आत्मनो ऽनुकूलेषु सुख-हेतुषु दृश्यमानेषु स्मर्यमाणेषु वा तद्-गुणानुसन्धानाभ्यासेन यो रत्य्-आत्मको गर्धो 'bhilëas तृष्णा लोभः स कामः । स्त्री-पुंसयोः परस्पर-vyatikarÃbhilëe त्व् अत्यन्त-nirƬha÷ काम-शब्दः । एतद्-abhilëeïa कामः क्रोधस् तथा लोभ इत्य् अत्र धन-तृष्णा लोभः स्त्री-व्यतिकर-तृष्णा काम इति काम-लोभौ पृथग् उक्तौ । इह तु तृष्णा-सामान्याभिप्रायेण काम-शब्दः प्रयुक्त इति लोभः पृथङ् नोक्तः । एवम् आत्मनः प्रतिकूलेषु दुःख-हेतुषु दृश्यमानेषु श्रूयमाणेषु वा तद्-दोषानुसन्धानाभ्यासेन यःप्रज्वलनात्मको द्वेषो मन्युः स क्रोधः । तयोर् उत्कटावस्था लोक-वेद-विरोध-प्रतिसन्धान-प्रतिबन्धकतया लोक-वेद-विरुद्ध-प्रवृत्त्य्-उन्मुखत्व-रूपा नदी-वेग-साम्येन वेग इत्य् उच्यते । यथा हि नद्या वेगो वर्षास्व् अतिप्रबलतया लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि गर्ते पातयित्वा मज्जयति चाधो नयति च, तथा काम-क्रोधयोर् वेगो विषयाभिध्यानाभ्यासेन वर्षा-काल-स्थानीयेनातिप्रबलो लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि विषय-गर्ते पातयित्वा संसार-समुद्रे मज्जयति चाधो महा-नरकान् नयति चेति वेग-पद-प्रयोगेण सूचितम् । एतच् चाथ केन प्रयुक्तो ऽयम् इत्य् अत्र निवृत्तम् । तम् एतादृशं काम-क्रोधोद्भवं वेगम् अन्तःकरण-प्रक्षोभ-रूपं स्तम्भ-स्वेदाद्य्-अनेक-बाह्य-विकार-लिङ्गम् Ã-शरीर-विमोक्षणाच् छरीर-विमोक्षण-पर्यन्तम् अनेक-निमित्त-वशात् सर्वदा सम्भाव्यमानत्वेनाविस्रम्भणीयम् अन्तर् उत्पन्न-दोष-दर्शनाभ्यासजेन वशीकार-संज्ञक-वैराग्येण सोढुं तद्-अनुरूप-कार्यासम्पादनेनानर्थकं कर्तुं शक्नोति समर्थो भवति, स एव युक्तो योगी, स एव सुखी, स एव नरः पुमान् पुरुषार्थ-सम्पादनात् । तद्-इतरस् त्व् आहार-निद्रा-भय-मैथुनादि-पशु-धर्म-मात्र-रतत्वेन मनुष्याकारः पशुर् एवेति भावः । Ã-शरीर-विमोक्षणाद् इत्य् अत्रान्यद् व्याख्यानम् - यथा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानो ऽपि पुत्रादिभिर् दह्यमानो ऽपि प्राण-शून्यत्वात् काम-क्रोध-वेगं सहते, तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स युक्त इत्य् आदि । अत्र यदि मरणवज् जीवने ऽपि काम-क्रोधानुत्पत्ति-मात्रं ब्रूयात् तदैतद् युज्यते । यथोक्तं वशिष्ठेन - प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत् प्राण-युक्तो ऽपि स कैवल्याश्रमे वसेत् ॥ इति । इह तूपन्नयोः काम-क्रोधयोर् वेग-सहने प्रस्तुते तयोर् अनुत्पत्ति-मात्रं न दार्ष्टान्त इति किम् अतिनिर्बन्धेन ॥23॥ विश्वनाथः : संसार-सिन्धौ पतितो ऽप्य् एष एव योगी एष एव सुखीत्य् आह शक्नोतीति ॥23॥ बलदेवः : शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥ __________________________________________________________ BhG 5.24 यो ऽन्तः-सुखो ऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ॥24॥ श्रीधर : न केवलं काम-क्रोध-वेग-संहरण-मात्रेण मोक्षं प्राप्नोति । अपि तु यो ऽन्तः-सुख इति । अन्तरात्मन्य् एव सुखं यस्य । न विषयेषु । अन्तर् एवाराम ÃkrŬà यस्य न बहिः । अन्तर् एव ज्योतिर् दृष्टिर् यस्य । न गीत-नृत्यादिषु । स एवं ब्रह्मणि भूतः स्थितः सन् ब्रह्मणि निर्वाणं लयम् अधिगच्छति प्राप्नोति ॥24॥ मधुसूदनः : काम-क्रोध-वेग-सहन-मात्रेणैव मुच्यन्ते इति न, किन्तु यो ऽन्तर् इति । अन्तर्-बाह्य-विषय-निरपेक्षम् एव स्वरूप-भूतं सुखं यस्य सो ऽन्तः-सुखो बाह्य-विषय-जनित-सुख-शून्य इत्य् अर्थः । कुतो बाह्य-सुखाभावस् तत्राह अन्तर् आत्मन्य् eva na tu stry-आदि-विषये बाह्य-सुख-साधन आराम आरमणं krŬà यस्य सो ऽन्तर्-आरामस् त्यक्त-सर्व-परिग्रहत्वेन बाह्य-सुख-साधन-शून्य इत्य् अर्थः । ननु त्यक्त-सर्व-परिग्रहस्यापि यतेर् यदृच्छोपनतैः कोकिलादि-मधुर-शब्द-श्रवण-मन्द-पवन-स्पर्शन-चन्द्रोदय-मयूर-नृत्यादि-दर्शनाति-मधुर-शीतल-गङ्गोदक-पान-केतकी-कुसुम-सौरभाद्य्-अवघ्राणादिभिर् ग्राम्यैः सुखोत्पत्ति-सम्भवात् कथं बाह्य-सुख-तत्-साधन-शून्यत्वम् इति तत्राह तथान्तर्-ज्योतिर् एव यः । यथान्तर् एव सुखं न बाह्यैर् विषयैस् तथान्तर् एवात्मनि ज्योतिर् विज्ञानं न बाह्यैर् इन्द्रियैर् यस्य सो ऽन्तर्-ज्योतिः श्रोत्रादि-जन्य-शब्दादि-विषय-विज्ञान-रहितः । एव-कारो विशेषण-त्रये ऽपि सम्बध्यते । समाधि-काले शब्दादि-प्रतिभासाभावाद् व्युत्थान-काले तत्-प्रतिभासे ऽपि मिथ्यात्व-निश्चयान् न बाह्य-विषयैस् तस्य सुखोत्पत्ति-सम्भव इत्य् अर्थः । य एवं यथोक्त-विशेषण-सम्पन्नः स योगी समाहितो ब्रह्म-निर्वाणं ब्रह्म परमानन्द-रूपं कल्पित-द्वैतोपशम-रूपत्वेन निर्वाणं तद् एव, कल्पित-भावस्याधिष्ठानात्मकत्वात् । अविद्यावरण-निवृत्त्याधिगच्छति नित्य-प्राप्तम् एव प्राप्नोति । यतः सर्वदैव ब्रह्म-भूतो नान्यः । ब्रह्मैव सन् ब्रह्माप्य् एति इति श्रुतेः । अवस्थितेर् इति काश-कृत्स्नः इति न्यायाच् च ॥24॥ विश्वनाथ - यस् तु संसारातीतस् तस्य तु ब्रह्मानुभव एव सुखम् इत्य् आह य इति । अन्तरात्मन्य् एव सुखं यस्य सः । यतो ऽन्तरात्मन्य् एव रमते, अतो ऽन्तरात्मन्य् एव ज्योतिर् दृष्टिर् यस्य सः ॥24॥ बलदेव - यत् प्रीत्या तं सोढुं शक्तस् तद् आह यो ऽन्तर् इति । अन्तर्वर्तिनानुभूतेनात्मना सुखं यस्य सः, तेनैवारामः krŬà यस्य सः । तस्मिन्न् एव ज्योतिर् दृष्टिर् यस्य सः । ईदृशो योगी निष्काम-कर्मी ब्रह्म-भूतो लब्ध-शुद्ध-जैव-स्वरूपो ब्रह्माधिगच्छति परमात्मानं लभते । निर्वाणं मोक्ष-रूपं तेनैव तल्-लाभात् ॥24॥ __________________________________________________________ BhG 5.25 लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥25॥ श्रीधरः : किं च लभन्त इति । ऋषयः सम्यग्-दर्शिनः । क्षीणं कल्मषं येषाम् । सर्वेषां भूतानां हिते रताः कृपलवः । ते ब्रह्म-निर्वाणं मोक्षं लभन्ते ॥25॥ मधुसूदनः : मुक्ति-हेतोर् ज्ञानस्य साधनान्तराणि विवृण्वन्न् आह लभन्त इति । प्रथमं यज्ञादिभिः क्षीण-कल्मषाः । ततो ऽन्तःकरण-शुद्धया ऋषयः सूक्ष्म-वस्तु-विवेचन-समर्थाः संन्यासिनः । ततः श्रवणादि-परिपाकेण च्छिन्न-द्वैधा निवृत्त-सर्व-संशयाः । ततो निदिध्यासन-परिपाकेण संयतात्मानः परमात्मन्य् एवैकाग्र-चित्ताः । एतादृशाश् च द्वैतादर्शित्वेन सर्व-भूत-हिते रता हिंसा-शून्या ब्रह्म-विदो ब्रह्म-निर्वाणं लभन्ते । यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः । तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ॥ इति श्रुतेः । बहु-वचनम्, तद् यो देवानां इत्य् आदि-श्रुत्य्-उक्तानियम-प्रदर्शनार्थम् ॥25॥ विश्वनाथः : एवं बहव एव साधन-सिद्धा भवन्तीत्य् आह लभन्त इति ॥25॥ बलदेवः : एवं साधन-सिद्धा बहव भवन्तीत्य् आह लभन्त इति । ऋषयस् तत्त्व-द्रष्टारः । छिन्न-द्वैधा विनष्ट्-संशयाः । स्फुटम् अन्यत् ॥25॥ __________________________________________________________ BhG 5.26 काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥26॥ श्रीधरः : किं च कामेत्य् आदि । काम-क्रोधाभ्यां वियुक्तानाम् । यतीनां संन्यासिनाम् । संयत-चित्तानां ज्ञातात्म-तत्त्वानाम् अभित उभयतो जीवतां मृतानां च । न देहान्त एव तेषां ब्रह्मणि लयः, अपि तु जीवताम् अपि वर्तत इत्य् अर्थः ॥26॥ मधुसूदनः : पूर्वं काम-क्रोधयोर् उत्पन्नयोर् अपि वेगः सोढव्य इत्य् उक्तम् अधुना तु तयोर् उत्पत्ति-प्रतिबन्ध एव कर्तव्य इत्य् आह कामेति । काम-क्रोधयोर् वियोगस् तद्-अनुत्पत्तिर् एव तद्-युक्तानां काम-क्रोध-वियुक्तानाम् । अतएव यत-चेतसां संयत-चित्तानां यतीनां यत्न-शीलानां संन्यासिनां विदितात्मनां साक्षात्-कृत-परमात्मनाम् अभित उभयतो जीवतां मृतानां च तेषां ब्रह्म-निर्वाणं मोक्षो वर्तते नित्यत्वात्, न तु भविष्यति साध्यत्वाभावात् ॥26॥ विश्वनाथः : ज्ञातस् त्वं-पदार्थ-नाम-प्राप्त-परमात्म-ज्ञानानां कियता कालेन ब्रह्म-निर्वाण-सुखं स्याद् इत्य् अपेक्षायाम् आह कामेति । यत-चेतसाम् उपरत-मनसां क्षीण-लिङ्ग-शरीराणाम् इति यावत्, अभितः सर्वतो-भावेनैव वर्तत एवेति ब्रह्म-निर्वाणे तस्य नैवातिविलम्बम् इति भावः ॥26॥ बलदेवः : ईदृशान् परमात्माप्य् अनुवर्तत इत्य् आह कामेति । यतीनां प्रयत्नवतां तान् अभितो ब्रह्म वर्तत इत्य् अर्थः । यद् उक्तं - दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः । स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति ॥26॥ __________________________________________________________ BhG 5.27-28 स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥27॥ यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः । विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥28॥ श्रीधरः : स योगी ब्रह्म-निर्वाणम् इत्य् आदिषु योगी मोक्षम् अवाप्नोतीत्य् उक्तम् । तम् एव योगं सङ्क्षेपेणाह स्पर्शान् इति द्वाभ्याम् । बाह्या एव स्पर्शा रूप-रसादयो विषयाश् चिन्तिताः सन्तो ऽन्तः प्रविशन्ति । तांस् तच्-चिन्ता-त्यागेन बहिर् एव कृत्वा । चक्षुर् भ्रुवोर् अन्तरे भ्रू-मध्य एव कृत्वात्यन्तं नेत्रयोर् निमीलने हि निद्रया मनो लीयते । उन्मीलने च बहिः प्रसरति । तद्-उभय-दोष-परिहारार्थम् अर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । उच्छ्वास-निःश्वास-रूपेण नासिकयोर् अभ्यन्तरे चरन्तौ प्राणापानाव् ऊर्ध्वाधो-गति-रोधेन समौ कृत्वा, कुम्भकं कृत्वेत्य् अर्थः । यद् वा प्राणो ऽयं यथा न भैर् निर्याति यथा चापानो ऽन्तर् न प्रविशति, किन्तु नासा-मध्य एव द्वाव् अपि यथा चरतस् तथा मन्दाभ्याम् उच्छ्वास-निःश्वासाभ्यां समौ कृत्वेति ॥27॥ यतेति । अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य । मोक्ष एव परम् अयनं प्राप्यं यस्य । अतएव विगता इच्छा-भय-क्रोधा यस्य । एवंभूतो यो मुनिः स सदा जीवन्न् अपि मुक्त एवेत्य् अर्थः ॥27-28॥ मधुसूदनः : पूर्वम् ईश्वरार्पित-सर्व-भावस्य कर्म-योगेनान्तः-करण-शुद्धिस् ततः सर्व-कर्म-संन्यासस् ततः श्रवणादि-परस्य तत्त्व-ज्ञानं मोक्ष-साधनम् उदेतीत्य् उक्तम् । अधुना स योगी ब्रह्म-निर्वाणम् इत्य् अत्र सूचितं ध्यान-योगं सम्यग्-दर्शन-स्यान्तरङ्ग-साधनं विस्तरेण वक्तुं सूत्र-स्थानीयांस् त्रीन् श्लोकान् आह भगवान् । एतेषाम् एव वृत्ति-स्थानीयः कृत्स्नः षष्ठो ऽध्यायो भविष्यति । तत्रापि द्वाभ्यां सङ्क्षेपेण योग उच्यते । तृतीयेन तु तत्-फलं परमात्म-ज्ञानम् इति विवेकः । स्पर्शान् शब्दादीन् बाह्यान् बहिर् भवान् अपि श्रोत्रादि-द्वारा तत्-तद्-आकारान्तः-करण-वृत्तिभिर् अन्तः-प्रविष्टान् पुनर् बहिर् एव कृत्वा पर-वैराग्य-वशेन तत्-तद्-आकारां वृत्तिम् अनुत्पाद्येत्य् अर्थः । यद्य् एत आन्तरा भवेयुस् तदोपाय-सहस्रेणापि बहिर् न स्युः स्वभाव-भङ्ग-प्रसङ्गात् । बाह्यानां तु राग-वशाद् अन्तः-प्रविष्टानां वैराग्येण बहिर् गमनं सम्भवतीति वदितुं बाह्यान् इति विशेषणम् । तद् अनेन वैराग्यम् उक्त्वाभ्यासम् आह चक्षुश् चैवान्तरे भ्रुवोः कृत्वेत्य् अनुषज्यते । अत्यन्त-निमीलने हि निद्राख्या लयात्मिका वृत्तिर् एका भवेत् । प्रसारेण तु प्रमाण-विपर्यय-विवेक-विकल्प-स्मृतयश् चतस्रो विक्षेपात्मिका वृत्तयो भवेयुः । पञ्चापि तु वृत्तयो निरोद्धव्या इति अर्ध-निमीलनेन भ्रू-मध्ये चक्षुषो निधानम् । तथा प्राणापानौ समौ तुल्याव् ऊर्ध्वाधो-गति-विच्छेदेन नासाभ्यन्तर-चारिणौ कुम्भकेण कृत्वा, अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य स तथा । मोक्ष-परायणः सर्व-विषय-विरक्तो मुनिर् मनन-शीलो भवेत् । विगतेच्छा-भय-क्रोध इति वीर्त-राग-भय-क्रोध इत्य् अत्र व्याख्यातम् । एतादृशो यः संन्यासी सदा भवति मुक्त एव सः । न तु तस्य मोक्षः कर्तव्यो ऽस्ति । अथवा य एतादृशः स सदा जीवन्न् अपि मुक्त एव ॥27-28॥ विश्वनाथः : तद् एवम् ईश्वरार्पित-निष्काम-कर्म-योगेनान्तः-करण-शुद्धिः । ततो ज्ञानं त्वं-पदार्थ-विषयकम् । ततस् तत्-पदार्थ-ज्ञानार्थं भक्तिः । तद्-उत्थ-ज्ञानेन गुणातीतेन ब्रह्मानुभव इत्य् उक्तम् । इदानीं निष्काम-कर्म-योगेन ÓuddhÃnta÷karaïasyëÂÃÇga-योगं ब्रह्मानुभव-साधनं ज्ञान-योगाद् अप्य् उत्कृष्टत्वेन षष्ठाध्याये वक्तुं तत्-सूत्र-रूपं श्लोक-त्रयम् आह स्पर्शान् इति । बाह्या एव शब्द-स्पर्श-रूप-रस-गन्धाः स्पर्श-शब्द-वाच्याः । मनसि प्रविश्य ये वर्तन्ते तान्, तस्मान् मनसः सकाशाद् बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्य् अर्थः । चक्षुषी च भ्रुवोर् अन्तरे मध्ये क्ट्वा नेत्रयोः सम्पूर्ण-निमीलने निद्रया मनो लीयत उन्मीलनेन बहिः प्रसरति । तद्-उभय-दोष-परिहारार्थम् अर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायोच्छ्वास-निश्वास-रूपेण नासिकयोर् अभ्यन्तरे चरन्तौ प्राणापानाव् ऊर्ध्वाधो-गति-निरोधेन समौ कृत्वा । यता वशीकृता इन्द्रियादयो येन सः ॥27-28॥ बलदेवः : अथ कर्मणा निष्कामेण विशुद्ध-मनाः समुदितात्म-ज्ञानस् तद्-दर्शनाय समाधिं कुर्याद् इति साङ्गं योगं सूचयन्न् आह स्पर्शान् इति । स्पर्शा शब्दादयो विषयास् ते बाह्या एव स्मृताः सन्तो मनसि प्रविशन्ति । तांस् तत्-स्मृति-परित्यागेन बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्य् अर्थः । भ्रुवोर् अन्तरे मध्ये चक्षुश् च क्ट्वा नेत्रयोः संनिमीलने निद्रया मनसो लयः । प्रोन्मीलने च बहिस् तस्य प्रसारः स्यात् । तद्-उभय-विनिवृत्तये ऽर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । तथा नासाभ्यन्तर-चारिणौ प्राणापानाव् ऊर्ध्वाधो-गति-निरोधेन समौ तुल्यौ कृत्वा कुम्भयित्वेत्य् अर्थः । एतेनोपायेन यता आत्मावलोकनाय स्थापिता इन्द्रियादयो येन सः । मुनिर् आत्म-मनन-शीलः । मोक्ष-परायणो मोक्षैक-प्रयोजनः । अतो विगतेच्छादिः । ईदृशो यः सर्वदा फल-कालवत् साधन-काले ऽपि मुक्त एव ॥27-28॥ __________________________________________________________ BhG 5.29 भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥29॥ श्रीधरः : नन्व् एवम् इन्द्रियादि-संयमन-मात्रेण कथं मुक्तिः स्यात् ? न तन्-मात्रेण, किन्तु ज्ञान-द्वारेणेत्य् आह भोक्तारम् इति । यज्ञानां तपसां चैव मम भक्तैः समर्पितानां यदृच्छया भोक्तारं पालकम् इति वा । सर्वेषां लोकानां महान्तम् ईश्वरम् । सर्व-भूतानां सुहृदं निरपेक्षोपकारिणम् । अन्तर्यामिणं मां ज्ञात्वा मत्-प्रसादेन शान्तिं मोक्षम् ऋच्छति प्राप्नोति ॥29॥ विकल्प-शङ्कापोहेन येनैवं साङ्ख्य-योगयोः । समुच्चयः क्रमेणोक्तः सर्वज्ञं नौमि तं हरिम् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां संन्यास-योगो नाम पञ्चमो ऽध्यायः ॥5॥ मधुसूदनः : एवं योग-युक्तः किं ज्ञात्वा मुच्यत इति तदाह भोक्तारम् इति । सर्वेषां यज्ञानां तपसां च कर्तृ-रूपेण देवता-रूपेण च भोक्तारं भोग-कर्तारं पालकम् इति वा । भुज पालनाभ्यवहारयोः इति धातुः । सर्वेषां लोकानां महान्तम् ईश्वरं हिरण्यगर्भादीनाम् अपि नियन्तारम् । सर्वेषां प्राणिनां सुहृदं प्रत्युपकार-निरपेक्षतयोपकारिणं सर्वान्त्गर्यामिणं सर्व-भासकं परिपूर्ण-सच्-चिद्-आननदैक-रसं परमार्थ-सत्यं सर्वात्मानं नारायणं मां ज्ञात्वात्मत्वेन साक्षात्कृत्य शान्तिं सर्व-संसारोपरतिं मुक्तिम् ऋच्छति प्राप्नोतीत्य् अर्थः । त्वां पश्यन्न् अपि कथं नाहं मुक्त इत्य् आशङ्क्यानिराकरणाय विशेषणानि । उक्त-रूपेणैव मम ज्ञानं मुक्ति-कारणम् इति भावः ॥29॥ अनेक-साधनाभ्यास-निष्पन्नं हरिणेरितम् । स्व-स्वरूप-परिज्ञानं सर्वेषां मुक्ति-साधनम् ॥5॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् स्व-स्वरूप-परिज्ञानं नाम पञ्चमो ऽध्यायः ॥5॥ विश्वनाथः : एवम्भूतस्य योगिनो ऽपि ज्ञानिन इव भक्त्य्-उत्थेन परमात्म-ज्ञानेनैव मोक्ष इत्य् आह भोक्तारम् इति । यज्ञानां कर्मि-कृतानां तपसां च ज्ञानि-कृतानां भोक्तारं पालयितारम् इति कर्मिणां ज्ञानिनां चोपास्यम् । सर्व-लोकानां महेश्वरं महा-नियन्तारम् अन्तर्यामिनं योगिनाम् उपास्यम् । सर्व-भूतानां सुहृदं कृपया स्व-भक्त-द्वारा स्व-भक्त्य्-उपदेशेन हित-कारिणम् इति भक्तानाम् उपास्यं मां ज्ञात्वेति सत्त्व-गुण-मय-ज्ञानेन निर्गुणस्य ममानुभवासम्भवात् भक्त्याहम् एकया ग्राह्यः इति मद्-उक्तेः । निर्गुणया भक्त्यैव योगी स्वोपास्यं परमात्मानं माम् अपरोक्षानुभव-गोचरीकृत्य शान्तिं मोक्षम् ऋच्छति प्राप्नोति ॥29॥ निष्काम-कर्मणा ज्ञानी योगी चात्र विमुच्यते । ज्ञात्वात्म-परमात्मानाव् इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु पञ्चमो ऽध्यायः संगतः सङ्गतः सताम् ॥5॥ बलदेवः : एवं समाधि-स्थः कृत-स्वात्मावलोकनः परमात्मानम् उपास्यम् उच्यत इत्य् आह भोक्तारम् इति । यज्ञानां तपसां च भोक्तारं पालकम् । सर्वेषां लोकानां विधि-रुद्रादीनाम् अपि महेश्वरम् । तम् ईश्वराणां परमं महेश्वरं [ÁvetU 6.7] इत्य् आदि श्रवणात् । सर्व-भूतानां सुहृदं निरपेक्षोपकारकम् । ईदृशं मां ज्ञात्वा स्वाराध्यतयानुभूय शान्तिं संसार-निवृत्तिम् ऋच्छति लभते । सर्वेश्वरस्य सुहृदश् च समाराधनं खलु सुखावहं सुख-साधनम् इति ॥29॥ निष्काम-कर्मणा योग-शिरस्केन विमुच्यते । स-निष्ठो ज्ञान-गर्भेणेत्य् एष पञ्चम-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye पञ्चमो ऽध्यायः ॥5॥ पञ्चमो ऽध्यायः सन्न्यास-योगः ********************************************************** भगवद्गित 6 BhG 6.1 अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर् न चाक्रियः ॥1॥ श्रीधरः : चित्ते शुद्धे ऽपि न ध्यानं विना संन्यास-मात्रतः । मुक्तिः स्याद् इति षष्ठे ऽस्मिन् ध्यान-योगो वितन्वते ॥ पूर्वाध्याये संक्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः । तत्र तावत् सर्व-कर्माणि मनसा संन्यस्य [GÅtà 5.13] इत्य् आरभ्य संन्यास-पूर्विकाया ज्ञान-निष्ठायास् तात्पर्येनाभिधानाद् दुःख-रूपत्वाच् च कर्मणः सहसा संन्यासातिप्रसङ्गं प्राप्तं वारयितुं संन्यासाद् अपि श्रेष्ठत्वेन कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्म-फलम् अनाश्रितो ऽनपेक्षमाणः सन्न् अवश्य-कार्यतया विहितं कर्म यः करोति, स एव संन्यासी योगी च न तु निरग्निर् अग्नि-साध्येष्टाख्य-कर्म-त्यागी । न चाक्रियो ऽनग्नि-साध्य-पूर्ताख्य-कर्म-त्यागी ॥1॥ मधुसूदनः : योग-सूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यद् ईरितम् । षष्ठस् त्व् आरभ्यते ऽध्यायस् तद्-व्याख्यानाय विस्तरात् ॥ तत्र सर्व-कर्म-त्यागेन योगं विधास्यंस् त्याज्यत्वेन हीनत्वम् आशङ्क्य कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्मणां फलम् आश्रितो ऽनपेक्षमाणः फलाभिसंधि-रहितः सन् कार्यं कर्तव्यतया शास्त्रेण विहितं नित्यम् अग्निहोत्रादि कर्म करोति यः स कर्म्य् अपि सन् संन्यासी च योगी चेति स्तूयते । सन्न्यासो हि थ्यागः । चित्त-गत-विक्षेपाभावश् च योगः । तौ चास्य विद्येते फल-त्यागात् फल-तृष्णा-रूप-चित्त-विक्षेपाभावाच् च । कर्म-फल-तृष्णा-त्याग एवात्र गौण्या वृत्त्या संन्यास-योग-शब्दाभ्याम् अभिधीयते सकामानपेक्ष्य प्राशस्त्य-कथनाय । अवश्यम्भाविनौ हि निष्काम-कर्मानुष्ठातुर् मुख्यौ संन्यास-योगौ । तस्माद् अयं यद्यपि न निरग्निर् अग्नि-साध्य-श्रौत-कर्म-त्यागी न भवति, न चाक्रियो ऽग्नि-निरपेक्ष-स्मार्त-क्रिया-त्यागी च न भवति । तथापि संन्यासी योगी चेति मन्तव्यः । अथवा न निरग्निर् न चाक्रियः संन्यासी योगी चेति मन्तव्यः । किन्तु साग्निः सक्रियश् च निष्काम-कर्मानुष्ठायी संन्यासी योगी चेति मन्तव्य इति स्तूयते । अपशवो वा अन्ये गो-अश्वेभ्यः पशवो गो-अश्वान् इत्य् अत्रेव प्रशंसा-लक्षणया नञ्-अन्वयोपपत्तिः । अत्र चाक्रिय इत्य् अनेनैव सर्व-कर्म-संन्यासिनि लब्धे निरग्निर् इति व्यर्थं स्याद् इत्य् अग्नि-शब्देन सर्वाणि कर्माण्य् उपलक्ष्य निरग्निर् इति संन्यासी क्रिया-शब्देन चित्त-वृत्तीर् उपलक्ष्याक्रिय इति निरुद्ध-चित्त-वृत्तिर् योगी च कथ्यते । तेन न निरग्निः संन्यासी मन्तव्यो न चाक्रियो योगी मन्तव्य इति यथा-सङ्ख्यम् उभय-व्यतिरेको दर्शनीयः । एवं सति नञ्-द्वयम् अप्य् उपपन्नम् इति द्रष्टव्यम् ॥1॥ विश्वनाथः : षष्ठेषु योगिनो योग-प्रकार-विजितात्मनः । मनसश् चञ्चलस्यापि नैश्चल्योपाय उच्यते ॥ अष्टाङ्ग-योगाभ्यासे प्रवृत्तेनापि चित्त-शोधकं निष्काम-कर्म न त्याज्यम् इत्य् आह कर्म-फलम् आश्रितो ऽनपेक्षमाणः कार्यम् अवश्य-कर्तव्यत्वेन शास्त्र-विहितं कर्म यः करोति, स एव कर्म-फल-संन्यासात् संन्यासी, स एव विषय-भोगेषु चित्ताभावाद् योगी चोच्यते । न च निरग्निर् अग्निहोत्रादि-कर्म-मात्र-त्यागवान् एव सन्न्यास्य् उच्यते । न चाक्रियो न दैहिक-चेष्टा-शून्यो ऽर्ध-निमीलित-नेत्र एव योगी चोच्यते ॥1॥ बलदेवः : षष्ठे योग-विधिः कर्म-शुद्धस्य विजितात्मनः । स्थैर्योपायश् च मनसो ऽस्थिरस्यापीति कीर्त्यते ॥ प्रोक्तं कर्म-योगम् अष्टाङ्ग-योग-शिरस्कम् उपदेक्ष्यन्न् आदौ तौ तद्-उपायत्वात् तं कर्म-योगम् स्तौति भगवान् अनाश्रित इति द्वाभ्याम् । कर्म-फलम् पश्व्-अन्न-पुत्र-स्वर्गादि-कामनाश्रितो ऽनिच्छन् कार्यम् अवश्य-कर्तव्यतया विहितं कर्म यः करोति, स संन्यासी ज्ञान-योग-निष्ठः, योगी cëÂÃÇga-योग-निष्ठः स एव । कर्म-योगेनैव तयोः सिद्धिर् इति भावः । न निरग्निर् अग्निहोत्रादि-कर्म-त्यागी यति-वेशः सन्न्यासी न चाक्रियः शरीर-कर्म-त्यागी अर्ध-मुद्रित-नेत्रो योगी । अत्र योगम् अष्टाङ्गं चिकीर्षूणां सहसा कर्म न त्याज्यम् इति मतम् ॥1॥ __________________________________________________________ BhG 6.2 यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव । न ह्य् असंन्यस्त-संकल्पो योगी भवति कश्चन ॥2॥ श्रीधरः : कुत इत्य् अपेक्षायां कर्म-योगस्यैव संन्यासत्वं प्रतिपादयन्न् आह यम् इति । संन्यासम् इति प्राहुः प्रकर्षेण श्रेष्ठत्वेनाहुः । न्यास एवात्य् अरेचयत् इत्य् आदि श्रुतेः । केवलात् फल-संन्यसनाद् धेतोर् योगम् एव तं जानीहि । कुत इत्य् अपेक्षायाम् इति शब्दोक्तो हेतुर् योगे ऽप्य् अस्तीत्य् आह न हीति । न संन्यस्तः फल-संकल्पो येन स कर्म-निष्ठो ज्ञान-निष्ठो वा कश्चिद् अपि न हि योगी भवति । अतः फल-सङ्कल्प-त्याग-साम्यात् संन्यासी च फल-सङ्कल्प-त्यागाद् एव चित्त-विक्षेपाभावाद् योगी च भवत्य् एव स इत्य् अर्थः ॥2॥ मधुसूदनः : असंन्यासे ऽपि संन्यास-शब्द-प्रयोगे निमित्त-भूतं गुण-योगं दर्शयितुम् आह यं संन्यासम् इति । यं सर्व-कर्म-तत्-फल-परित्यागं संन्यासम् इति प्राहुः श्रुतयः न्यास एवात्य् अरेचयत्, ब्राह्मणाः पुअत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षा-चर्यं चरन्ति इत्य् आद्याः । योगं फल-तृष्णा-कर्तृत्वाभिमानयोः परित्यागेन विहित-कर्मानुष्ठानं तं संन्यासं विद्धि हे पाण्डव । अब्रह्म-दत्तं ब्रह्म-दत्तम् इत्य् आह तं वयं मन्यामहे ब्रह्म-दत्त-सदृशो ऽयम् इति न्यायात् पर-शब्दः परत्र प्रयुज्यमानः सादृश्यं बोधयति गौण्या वृत्त्या तद्-भावारोपेण वा । प्रकृते तु किं सादृश्यम् ? इति तद् आह नहीति । हि यस्माद् असंन्यस्त-संकल्पो ऽत्यक्त-फल-सङ्कल्पः कश्चन कश्चिद् अपि योगी न भवति । अपि तु सर्वो योगी त्यक्त-फल-सङ्कल्प एव भवतीति फल-त्याग-साम्यात् तृष्णा-रूप-वित्त-वृत्ति-निरोध-साम्याच् च गौण्या वृत्त्या कर्म्य् एव संन्यासी च योगी च भवतीत्य् अर्थः । तथा हि - योगश् चित्त-वृत्ति-निरोधः [YogaS 1.2] प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतय [YogaS 1.6] इति वृत्तयः पञ्च-विधाः । तत्र प्रत्यक्षानुमान-शास्त्रोपमानार्थापत्त्य्-अभावाख्यानि प्रमाणानि षड् इति वैदिकाः । प्रत्यक्षानुमानागमाः प्रमाणानि [YogaS 1.7] त्रीणीति योगाः । अन्तर्भाव-बहिर्-भावाभ्यां सङ्कोच-विकासौ द्रष्टव्यौ । अतएव तार्किकादीनां मत-भेदाः । विपर्ययो मिथ्या-ज्ञानम् तस्य पञ्च भेदा अविद्यास्मिता-राग-द्वेषाभिनिवेशः [YogaS 2.3] त एव च क्लेशाः । शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः [YogaS 1.9] प्रमा-भ्रम-विलक्षणो ऽसद्-अर्थ-व्यवहारः शश-विषाणम् असत्-पुरुषस्य चतन्यम् इत्य् आदिः । अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा [YogaS 1.10] न तु ज्ञानाद्य्-अभाव-मात्रम् इत्य् अर्थः । अनुभूत-विषयासंप्रमोषः स्मृतिः [YogaS 1.11] पूर्वानुभव-संस्कारजं ज्ञानम् इत्य् अर्थः । सर्व-वृत्ति-जन्यत्वाद् अन्ते कथनम् । लज्जादि-वृत्तीनाम् अपि äcasv एवान्तर्भावो द्रष्टव्यः । एतादृशां सर्वासां चित्त-वृत्तीनां नोरोधो योग इति च समाधिर् इति च कथ्यते । फल-सङ्कल्पस् तु रागाख्यस् तृतीयो विपर्यय-भेदस् तन्-निरोध-मात्रम् अपि गौण्या वृत्त्या योग इति संन्यास इति चोच्यत इति न विरोधः ॥2॥ विश्वनाथः : कर्म-फल-त्याग एव संन्यास-शब्दार्थः । वस्तुतस् तथा विषयेभ्यश् चित्त-नैश्चल्यम् एव योग-शब्दार्थः । तस्मात् संन्यास-योग-शब्दयोर् ऐक्यार्थम् एवागतम् इत्य् आह यम् इति । असंन्यस्तो न संन्यस्तस् त्यक्तः सङ्कल्पः फलाकाङ्क्षा विषय-भोग-स्पृहा येन सः ॥2॥ बलदेवः : ननु सर्वेन्द्रिय-वृत्ति-विरति-रूपायां ज्ञान-निष्ठायां संन्यास-शब्दश् चित्त-वृत्ति-निरोधे योग-शब्दश् च पठ्यते । स च सर्वेन्द्रिय-व्यापारात्मके कर्म-योगे स संन्यासी च योगी चेति ब्रुवता भवता कया वृत्त्या नीयत इति चेत् तत्राह यम् इति । यं कर्म-योगम् अर्थ-तात्पर्य-ज्ञाः संन्यास्ं प्राहुस् तम् एव तं योगम् अष्टाङ्गं विद्धि । हे पाण्डव ! ननु सिंहो मानवकः इत्य् आदौ शौर्यादि-गुण-सादृश्येन तथा प्रयोगः । प्रकृतेः किं सादृश्यम् इति चेत् तत्राह न हीति । असंन्यस्त-संकल्पः कश्चन कश्चिद् ज्ञान-योग्य् अष्टाङ्ग-योगी च न भवत्य् अपि तु संन्यस्त-संकल्प एव भवतीत्य् अर्थः । संन्यस्तः परित्यक्तः सङ्कल्पः फलेच्छा च येन सः । तथा फल-त्याग-सादृश्यात् तृष्णा-रूप-चित्त-वृत्ति-निरोध-सादृश्याच् च कर्म-योगिनस् तद्-उभयत्वेन प्रयोगो गौण-वृत्त्येति ॥2॥ __________________________________________________________ BhG 6.3 आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । yogÃrƬhasya तस्यैव शमः कारणम् उच्यते ॥3॥ श्रीधरः : तर्हि यावज्-जीवं कर्म-योग एव प्राप्त इत्य् आशङ्क्य तस्यावधिम् आह आरुरुक्षोर् इति । ज्ञान-योगम् आरोढुं प्रातुम् इच्छोः पुंसस् तद्-आरोहे कारणं कर्मोच्यते । चित्त-शुद्धि-करत्वात् । ज्ञान-योगम् ÃrƬhasya तु तस्यैव ध्यान-निष्ठस्य शमः समाधिश् चित्त-विक्षेपक-कर्मोपरमो ज्ञान-परिपाके कारणम् उच्यते ॥3॥ मधुसूदनः : तत् किं प्रशस्तत्वात् कर्म-योग एव यावज्-जीवम् अनुष्ठेय इति नेत्य् आह आरुरुक्षोर् इति । योगम् अन्तः-करण-शुद्धि-रूपं वैराग्यम् आरुरुक्षोर् आरोढुम् इच्छोर् न tvÃrƬhasya मुनेर् भविष्यतः कर्म-फल-तृष्णा-त्यागिनः कर्म शास्त्र-विहितम् अग्निहोत्रादि नित्यं भगवद्-अर्पण-बुद्ध्या कृतं कारणं योगारोहणे साधनम् अनुष्ठेयम् उच्यते वेद-मुखेन मया । yogÃrƬhasya योगम् अन्तः-करण-शुद्धि-रूपं वैराग्यं प्राप्तवतस् तु तस्यैव पूर्वं कर्मिणो ऽपि सतः शमः सर्व-कर्म-संन्यास एव कारणम् अनुष्ठेयतया ज्ञान-परिपाक-साधनम् उच्यते ॥3॥ विश्वनाथः : ननु तर्ह्य् अष्टाङ्ग-योगिनो यावज्-जीवम् एव निष्काम-कर्म-योगः प्राप्त इत्य् आशङ्क्य तस्यावधिम् आह आरुरुक्षोर् इति । मुनेर् योगाभ्यासिनो योगं निश्चल-ध्यान-योगम् आरोढुं इच्छोस् तद्-आरोहे कारणं कर्म चोच्यते चित्त-शुद्धि-करत्वात् । ततस् तस्य योगं ध्यान-योगम् ÃrƬhasya ध्यान-निष्ठा-प्राप्तः शमः विक्षेपक-सर्व-कर्मोपरमः कारणम् । तद् एवं सम्यक्-चित्त-शुद्धि-रहितो योगारुरुक्षुः ॥3॥ बलदेवः : नन्व् एवम् अष्टाङ्ग-योगिनो यावज् जीवं कर्मानुष्ठानं प्राप्तम् इति चेत् तत्राह आरुरुक्षोर् इति । मुनेर् योगाभ्यासिनो योगं ध्यान-निष्ठाम् आरुरुक्षोस् तद्-आरोहे कर्म कारणं हृद्-विशुद्धि-कृत्त्वात् । तस्यैव yogÃrƬhasya ध्यान-निष्ठस्य तद्-dìhye शमो विक्षेपक-कर्मोपरतिः कारणम् ॥3॥ __________________________________________________________ BhG 6.4 यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते । सर्व-संकल्प-संन्यासी yogÃrƬhas तदोच्यते ॥4॥ श्रीधरः : कीदृशो ऽयं yogÃrƬho यस्य शमः कारणम् उच्यत इति ? अत्राह यदेति । इन्द्रियार्थेष्व् इन्द्रिय-भोग्येषु शब्दादिशु तत्-साधनेषु च कर्मसु यदा नानुषज्जते आसक्तिं न करोति । तत्र हेतुः आसक्ति-मूल-भूतान् सर्वा भोग-विषयान् कर्म-विषयांश् च सङ्कल्पान् संन्यसितुं त्यक्तुं शीलं यस्य सः । तदा yogÃrƬha उच्यते ॥4॥ मधुसूदनः : कदा yogÃrƬho भवतीत्य् उच्यते यदेति । यदा यस्मिंश् चित्त-समाधान-काल इन्द्रियार्थेषु शब्दादिशु कर्मसु च नित्य-नैमित्तिक-काम्य-लौकिक-प्रतिषिद्धेषु नानुषज्जते तेषां मिथ्यात्व-दर्शनेनात्मनो ऽकर्त्र्-अभोक्तृ-परमाननदाद्वय-स्वरूप-दर्शनेन च प्रयोजनाभाव-बुद्ध्याहम् एतेषां कर्ता ममैते भोग्या इत्य् अभिनिवेश-रूपम् अनुषङ्गं न करोति । हि यस्मात् तस्मात् सर्व-सङ्कल्प-संन्यासी सर्वेषां सङ्कल्पानाम् इदं मया कर्तव्यम् एतत् फलं भोक्तव्यम् इत्य् एवं रूपाणां मनो-वृत्ति-विशेषाणां तद्-विषयाणां च कामानां तत्-साधनानां च कर्मणां त्याग-शीलः । तदा शब्दादिषु कर्मसु चानुषङ्गस्य तद्-धेतोश् च सङ्कल्पस्य योगारोहण-प्रतिबन्धकस्याभावाद् योगं समाधिम् ÃrƬho yogÃrƬha इत्य् उच्यते ॥4॥ विश्वनाथः : सम्यक्-शुद्ध-चित्तस् तु yogÃrƬhas तज्-ज्ञापकं लक्षणम् आह यदेति । इन्द्रियार्थेषु शब्दादिषु कर्मसु तत्-साधनेषु ॥4॥ बलदेवः : yogÃrƬhatva-ज्ञापकं चिह्नम् आह यदेति । इन्द्रियार्थेषु शब्दादिषु तत्-साधनेषु कर्मसु च यदात्मानन्द-रसिकः सन् न सज्जते । तत्र हेतुः सर्वेति । सर्वान् भोग-विषयान् कर्म-विषयाश् च सङ्कल्पानासत्तिमूल-भूतान् संन्यसितुं परित्यक्तुं शीलं यस्य सः ॥4॥ __________________________________________________________ BhG 6.5 उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् । आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥5॥ श्रीधरः : अतो विषयासक्ति-त्यागे मोक्षं तद्-आसक्तौ च बन्धं पर्यालोच्य रागादि-स्वभावं त्यजेद् इत्य् आह उद्धरेद् इति । आत्मना विवेक-युक्तेनात्मानं संसाराद् उद्धरेत् । न त्व् अवसादयेद् अधो न नयेत् । हि यत आत्मैव मनः-सङ्गाद्य्-उपरत आत्मनः स्वस्य बन्धुर् उपकारकः । रिपुर् अपकारकश् च ॥5॥ मधुसूदनः : यो यदैवं yogÃrƬho भवति तदा तेनात्मनैवात्मोद्धृतो भवति संसारानर्थ-व्रातात् । अत उद्धरेद् इति । आत्मना विवेक-युक्तेन मनसात्मानं स्वं जीवं संसार-समुद्रे निमग्नं तत उद्धरेत् । उत् ऊर्ध्वं हरेत् । विषयासङ्ग-परित्यागेन yogÃrƬhatÃm आपादयेद् इत्य् अर्थः । न तु विषयासङ्गेनात्मानम् अवसादयेत् संसार-समुद्रे मज्जयेत् । हि यस्माद् आत्मैवात्मनो बन्धुर् हितकारी संसार-बन्धनान् मोचन-हेतुर् नान्यः कश्चिल् लौकिकस्य बन्धोर् अपि स्नेहानुबन्धेन बन्ध-हेतुत्वात् । आत्मैव नान्यः । कश्चित् रिपुः शत्रु-रहित-कारि-विषय-बन्धनागार-प्रवेशात् कोशकार इवात्मनः स्वस्य । बाह्यस्यापि रिपोर् आत्म-प्रयुक्तत्वाद् युक्तम् अवधारणम् Ãtmaivaa रिपुर् आत्मन इति ॥5॥ विश्वनाथः : यस्माद् इन्द्रियार्थासक्त्यैवात्मा संसार-कूपे पतितस् तं यत्नेनोद्धरेद् इति । आत्मना विषयासक्ति-रहितेन मनसात्मानं जीवम् उद्धरेत् । विषयासक्ति-सहितेन मनसा त्व् आत्मानं नावसादयेत् न संसार-कूपे पातयेत् । तस्माद् आत्मा मन एव बन्धुर् मन एव रिपुः ॥5॥ बलदेवः : इन्द्रियार्थाद्य्-अनासक्तौ हेतु-भावेनाह उद्धरेद् इति । विषयाद्य्-आसक्त-मनस्कतया संसार-कूपे निमग्नम् आत्मानं जीवम् आत्मना विषयासक्ति-रहितेन मनसा तस्माद् उद्धरेद् ऊर्ध्वं हरेत् । विषयासक्तेन मनसात्मानं नावसादयेत् तत्र न निमज्जयेत् । हि निश्चये नैवम् आत्मैव मन एवात्मनः स्वस्य बन्धुस् तद् एव रिपुः । स्मृतिश् च - मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धाय विषयासङ्गो मुक्त्यै निर्विषयं मनः ॥ इति ॥5॥ __________________________________________________________ BhG 6.6 बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः । अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥6॥ श्रीधरः : कथम्-भूतस्यात्मैव बन्धुः ? कथम्-भूतस्य चात्मैव रिपुर् इत्य् अपेक्षायाम् आह बन्धुर् इति । येनात्मनैवात्मा कार्य-कारण-सङ्घात-रूपो जितो वशीकृतस्य तथाभूतस्यात्मन आत्मैव बन्धुः । अनात्मनो ऽजितात्मनस् त्व् आत्मैवात्मनः शत्रुत्वे शत्रुवद् अपकार-कारित्वे वर्तेत ॥6॥ मधुसूदनः : इदानीं किं-लक्षण आत्मात्मनो बन्धुः किं-लक्षणो वात्मनो रिपुर् इत्य् उच्यते बन्धुर् इति । आत्मा कार्य-करण-संघातो येन जितः स्व-वशीकृत आत्मनैव विवेक-युक्तेन मनसैव न तु शस्त्रादिना । तस्यात्मा स्वरूपम् आत्मनो बन्धुर् उच्छृङ्खल-स्व-प्रवृत्त्य्-अभावेन स्व-हित-करणात् । अनात्मनस् त्व् अजितात्मन इत्य् एतत् । शत्रुत्वे शत्रु-भावे वर्तेतात्मैव शत्रुवत् । बाह्य-शत्रुर् इवोच्छृङ्खल-प्रवृत्त्या स्वस्य स्वेनानिष्टाचरणात् ॥6॥ विश्वनाथः : कस्य स बन्धुः ? कस्य स रिपुर् इत्य् अपेक्षायाम् आह बन्धुर् इति । येनात्मना जीवेनात्मा मनो जितस् तस्य जीवस्य स आत्मा मनो बन्धुः । अनात्मनो ऽजित-मनसस् त्व् आत्मैव मन एव शत्रुवत् शत्रुत्वे ऽपकारकत्वे वर्तेत ॥6॥ बलदेवः : कीदृशस्य स बन्धुः ? कीदृशस्य स रिपुर् इत्य् अपेक्षायाम् आह बन्धुर् इति । येनात्मना जीवेनात्मा मन एव जितस् तस्य जीवस्य स आत्मा मनो बन्धुस् तद्-उपकारी । अनात्मनो ऽजित-मनसस् तु जीवस्यात्मैव मन एव शत्रुवत् शत्रुत्वे ऽपकारकत्वे वर्तेत ॥6॥ __________________________________________________________ BhG 6.7 जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥7॥ श्रीधरः : जितात्मनः स्वस्मिन् बन्धुत्वं स्फुटयति जितात्मन इति । जित आत्मा येन तस्य प्रशान्तस्य रागादि-रहितस्यैव । परं केवलम् आत्मा शीतोष्णादिषु सत्स्व् अपि समाहितः स्वात्म-निष्ठो भवति नान्यस्य । यद् वा तस्य हृदि परमात्मा समाहितः स्थितो भवति ॥7॥ मधुसूदनः : जितात्मनः स्व-बन्धुत्वं विवृणोति जितात्मन इति । शीतोष्ण-सुख-दुःखेषु चित्त-विक्षेप-करेषु सत्स्व् अपि तथा मानापमानयोः पूजा-परिभवयोश् चित्त-विक्षेप-हेत्वोः सतोर् इति तेषु समत्वेनेति वा । जितात्मनः प्राग्-उक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र सम-बुद्धया राग-द्वेष-शून्यस्य परमात्मा स्व-प्रकाश-ज्ञान-स्वभाव आत्मा समाहितः समाधि-विषयो yogÃrƬho भवति । परम् इति वा च्छेदः । जितात्मनः प्रशान्तस्यैव परं केवलम् आत्मा समाहितो भवति नान्यस्य । तस्माज् जितात्मा प्रशान्तश् च भवेद् इत्य् अर्थः ॥7॥ विश्वनाथः : अथ yogÃrƬhasya चिह्नानि दर्शयति त्रिभिः । जितात्मनो जित-मनसः प्रशान्तस्य रागादि-रहितस्य योगिनः परम् अतिशयेन समाहितः समाधि-स्थ आत्मा भवेत् । शीतादिषु सत्स्व् अपि मानापमानयोः प्राप्तयोर् अपि ॥7॥ बलदेवः : योगारम्भ-योग्याम् अवस्थाम् आह जितेति त्रिभिः । शीतोष्णादिषु मानापमानयोश् च जितात्मनो ऽविकृत-मनसः प्रशान्तस्य रागादि-शून्यस्यात्मा परम् अत्यर्थं समाहितः समाधिस्थो भवति ॥7॥ __________________________________________________________ BhG 6.8 ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-käcana÷ ॥8॥ श्रीधरः : yogÃrƬhasya लक्षणं श्रैष्ठ्यं चोक्तम् उपपाद्य उपसंहरति ज्ञानेति । ज्ञानम् औपदेशिकं विज्ञानम् अपरोक्षानुभवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्विकारः । अतएव विजितानीन्द्रियाणि येन । अतएव समानि लोष्टादीनि यस्य । मृत्-पिण्ड-pëÃïa-सुवर्णेषु हेयोपादेय-बुद्धि-शून्यः । स युक्तो yogÃrƬha इत्य् उच्यते ॥8॥ मधुसूदनः : किं च ज्ञानेति । ज्ञानं शास्त्रोक्तानां पदार्थानाम् औपदेशिकं ज्ञानं विज्ञानं तद्-अप्रामाण्य-शङ्का-निराकरण-फलेन विचारेण तथैव तेषां स्वानुभवेनापरोक्षीकरणं ताभ्याः तृप्तः संजातालं-प्रत्यय आत्मा चित्तं यस्य स तथा । कूटास्थो विषय-संनिधाव् अपि विकार-शून्यः । अतएव विजितानि राग-द्वेष-पूर्वकाद् विषय-ग्रहणाद्वयावर्तितानीन्द्रियाणि येन सः । अतएव हेयोपादेय-बुद्धि-शून्यत्वेन समानि मृत्-पिण्ड-pëÃïa-käcanÃni यस्य सः । योगी परमहंस-परिव्राजकः पर-वैराग्य-युक्तो yogÃrƬha इत्य् उच्यते ॥8॥ विश्वनाथः : ज्ञानम् औपदेशिकं विज्ञानम् अपरोक्षानुभवस् ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य सः । कूटस्थ एकेनैव स्वभावेन सर्व-कालं व्याप्य स्थितः सर्व-वस्तुष्व् अनासक्तत्वात् । समानि लोष्टादीनि यस्य सः । लोष्टं मृत्-पिण्डः ॥8॥ बलदेवः : ज्ञानेति । ज्ञानम् शास्त्रजं विज्ञानम् विविक्तात्मानुभवस् ताभ्यां तृप्तात्मा पूर्ण-मनाः । कूटस्थ एक-स्वभावतया सर्व-कालं स्थितः । अतो विजितेन्द्रियः प्रकृति-विविक्तात्म-मात्र-निष्ठत्वात् । प्राकृतेषु लोष्ट्रादिषु । लोष्टं मृत्-पिण्डः । ईदृशो योगी निष्काम-कर्मी युक्त आत्म-दर्शन-रूप-योगाभ्यास-योग्य उच्यते ॥8॥ __________________________________________________________ BhG 6.9 सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥9॥ श्रीधरः : सुहृन्-मित्रादिषु सम-बुद्धि-युक्तस् तु ततो ऽपि श्रेष्ठ इत्य् आह सुहृद् इति । सुहृत् स्वभावेनैव हिताशंसी । मित्रं स्नेह-वशेनोपकारकः । अरिर् घातकः । उदासीनो विवदमानयोर् अप्य् उपेक्षकः । मध्य-स्थो विवदमानयोर् उभयोर् अपि हिताशंसी । द्वेष्यो द्वेष-विषयः । बन्धुः संबन्धी । साधवः सद्-आचाराः । पापा दुराचाराः । एतेषु समा राग-द्वेषादि-शून्या बुद्धिर् यस्य स तु विशिष्टः ॥9॥ मधुसूदनः : सुहृन्-मित्रादिषु सम-बुद्धिस् तु सर्व-योगि-श्रेष्ठ इत्य् आह सुहृद् इति । सुहृत् प्रत्युपकारम् अनपेक्ष्य पूर्व-स्नेहं सम्बन्धं च विनैवोपकर्ता । मित्रं स्नेहेनोपकारकः । अरिः स्वकृतापकारम् अनपेक्ष्य स्वभाव-क्रौर्येणापकर्ता । उदासीनो विवदमानयोर् उभयोर् अप्य् उपेक्षकः । मध्य-स्थो विवदमानयोर् उभयोर् अपि हितैषी । द्वेष्यः स्व-कृतापकारम् अपेक्ष्यापकर्ता । बन्धुः संबन्धेनोपकर्ता । एतेषु साधुषु शास्त्र-विहित-कारिषु पापेषु शास्त्र-प्रतिषिद्ध-कारिष्व् अपि । च-काराद् अन्येषु च सर्वेषु सम-बुद्धिः कः कीदृक्-कर्मेत्य् अव्यापृत-बुद्धिः सर्वत्र राग-द्वेष-शून्यओ विशिष्यते सर्वत्र उत्कृष्टो भवति । विमुच्यते इति वा पाठः ॥9॥ विश्वनाथः : सुहृत् स्वभावेनैव हिताशंसी । मित्रं केनापि स्नेहेन हित-कारी । अरिर् घातकः । उदासीनो विवदमानयोर् उपेक्षकः । मध्य-स्थो विवदमानयोर् विवादापहारार्थी । द्वेष्यो ऽपकारकत्वात् द्वेषार्हः । बन्धुः संबन्धी । साधवो धार्मिकाः । पापा अधार्मिकाः । एतेषु सम-बुद्धिस् तु विशिष्यते । सम-लोष्टाश्म-käcanÃt सकाशाद् अपि श्रेष्ठः ॥9॥ बलदेवः : सुहृद् इति । यः सुहृद्-आदिषु सम-बुद्धिः, स सम-लोष्टाश्म-käcanÃd अपि योगिनः सकाशाद् विशिष्यते श्रेष्ठो भवति । तत्र सुहृत् स्वभावेन हितेच्छुः । मित्रं केनापि स्नेहेन हित-कृत् । अरिर् निर्मित्रतो ऽनर्थेच्छुः । उदासीनो विवदमानयोर् अनपेक्षकः । मध्य-स्थस् तयोर् विवादापहारार्थी । द्वेषो ऽपकारिकत्वात् द्वेषार्हः । बन्धुः संबन्धेन हितेच्छुः । साधवो धार्मिकाः । पापा अधार्मिकाः ॥9॥ __________________________________________________________ BhG 6.10 योगी युञ्जीत सततम् आत्मानं रहसि स्थितः । एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥10॥ श्रीधरः : एवं yogÃrƬhasya लक्षणम् उक्त्वेदानीं तस्य साङ्गं योगं विधत्ते योगीत्य् आदिना स योगी परमो मत इत्य् अन्तेन ग्रन्थेन योगीति । योगी yogÃrƬha÷ | आत्मानं मनः । युञ्जीत समाहितं कुर्यात् । सततं निरन्तरम् । रहस्य् एकान्ते स्थितः सन् । एकाकी सङ्ग-शून्यः । यतं संयतं चित्तम् आत्मा देहश् च यस्य । निराशीर् निराकाङ्क्षः । अपरिग्रहः परिग्रह-शून्यश् च ॥10॥ मधुसूदनः : एवं yogÃrƬhasya लक्षणं फलं चोक्त्वा तस्य साङ्गं योगं विधत्ते योगीत्य् आदिभिः स योगी परमो मत इत्य् अन्तैस् त्रयोविंशत्या श्लोकैः । तत्रैवम् उत्तम-फल-प्राप्तये योगीति । योगी yogÃrƬha आत्मानं चित्तं सततं निरन्तरं युञ्जीत क्षिप्तम् Ƭha-विक्षिप्त-भूमि-परित्यागेनैकाग्र-निरोध-भूमिभ्यां समाहितं कुर्यात् । रहसि गिरि-गुहादौ योग-प्रतिबन्धक-दुर्जनादि-वर्जिते देशे स्थित एकाकी त्यक्त-सर्व-गृह-परिजनः संन्यासी । चित्तम् अन्तः-करणम् आत्मा देहश् च संयतौ योग-प्रतिबन्धक-व्यापार-शून्यौ यस्य स यत-चित्तात्मा । यतो निराशीर् वैराग्य-दार्ढ्येन विगत-तृष्णः । अतएव चापरिग्रहः शास्त्राभ्यनुज्ञातेनापि योग-प्रतिबन्धकेन परिग्रहेण शून्यः ॥10॥ विश्वनाथः : अथ साङ्गं योगं विधत्ते योगीत्य् आदिना स योगी परमो मत इत्य् अतस् तेन । योगी yogÃrƬha आत्मानं मनो युञ्जीत समाधि-युक्तं कुर्यात् ॥10॥ बलदेवः : अथ तस्य साङ्गं योगम् उपदिशति योगीत्य् आदि त्रयोविंशत्या । योगी निष्काम-कर्मी । आत्मानं मनः सततम् अहरहर् युञ्जीत समाधि-युक्तं कुर्यात् । रहसि निर्जने निःशब्दे देशे स्थितः । तत्राप्य् एकाकी द्वितीय-शून्यस् तत्रापि यत-चित्तात्मा यतौ योग-प्रतिकूल-व्यापार-वर्जितौ चित्त-देहौ यस्य सः । यतो निराशीर् दृढ-वैराग्यतयेतरत्र निस्पृहः । अपरिग्रहो निराहारः ॥10॥ __________________________________________________________ BhG 6.11-12 शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥11॥ तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः । उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥12॥ श्रीधरः : आसन-नियमं दर्शयन्न् आह शुचाव् इति द्वाभ्याम् । शुद्धे स्थाने आत्मनः स्वस्य आसनं स्थापयित्वा । कीदृशम् ? स्थिरम् अचलम् । नात्युच्छ्रितं नातीवोन्नतम् । न चातिनीचम् । चेलं वस्त्रम् । अजिनं व्याघ्रादि-चर्म । चेलाजिने कुशेभ्य उत्तरे यस्य । कुशानाम् उपरि चर्म तद् उपरि वस्त्रम् आस्तीर्येतेत्य् अर्थः ॥11॥ तत्रेति । तत्र तस्मिन्न् आसन उपविश्यैकाग्रं विक्षेप-रहितं मनः कृत्वा योगं युञ्ज्याद् अभ्यसेत् । यताः संयताश् चित्तस्येन्द्रियाणां च क्रिया यस्य सः । आत्मनो मनसो विशुद्धय उपशान्तये ॥12॥ मधुसूदनः : तत्रासन-नियमं दर्शयन्न् आह शुचौ देश इति द्वाभ्याम् । शुचौ स्वभावतः संस्कारतो वा शुद्धे जन-समुदाय-रहिते निर्भये गङ्गा-तट-गुहादौ देशे स्थाने प्रतिष्ठाप्य स्थिरम् निश्चलम् नात्युच्छ्रितं नात्युच्चं नाप्य् अतिनीचम् चैलाजिन-कुशोत्तरं चैलं मृदु-वस्त्रम् अजिनं मृदु-व्याघ्रादि-चर्म ते कुशेभ्य उत्तरे उपरितने यस्मिंस् तत् । आस्यते ऽस्मिन्न् इत्य् आसनं कुशमय-वृष्य्-उपरि मृदु-चर्म तद्-उपरि मृदु-वस्त्र-रूपम् इत्य् अर्थः । तथा चाह भगवान् पतञ्जलिः स्थिर-सुखम् आसनम् इति । आत्मन इति परासन-व्यावृत्त्य्-अर्थं तस्यापि परेच्छा-नियमाभावेन योग-विक्षेप-परत्वात् ॥11॥ एवम् आसनं प्रतिष्ठाप्य किम् कुर्याद् इति तत्राह तत्रैकाग्रम् इति । तत्र तस्मिन्न् आसन उपविश्यैव न तु शयानस् तिष्ठन् वा । आसीनः सम्भवात् इति न्यायेन । यताः संयता उपरताश् चित्तस्येन्द्रियाणां च क्रिया वृत्तयो येन स यत-चित्तेन्द्रिय-क्रियः सन् योगं समाधिं युञ्जीताभ्यसेत् । किम्-अर्थम् ? आत्म-विशुद्धय आत्मनो ऽन्तः-करणस्य सर्व-विक्षेप-शून्यत्वेनातिसूक्ष्मतया ब्रह्म-साक्षात्कार-योग्यतायै । दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः [KaÂhU 1.3.12] इति श्रुतेः । किं कृत्वा योगम् अभ्यसेद् इति तत्राह एकाग्रं राजसतामस-व्युत्थानाख्य-प्राग्-उक्त-भूमि-त्रय-परित्यागेनैक-विषयक-धारावाहिकानेक-वृत्ति-युक्तम् उद्रिक्त-सत्त्वं मनः कृत्वा दृढ-भूमिकेन प्रयत्नेन सम्पाद्यैकाग्रता-विवृद्ध्य्-अर्थं योगं सम्प्रज्ञात-समाधिम् अभ्यसेत् । स च ब्रह्माकार-मनो-वृत्ति-प्रवाह एव निदिध्यासनाख्यः । तद् उक्तम् - ब्रह्माकार-मनो-वृत्ति-प्रवाहो ऽहङ्कृतिं विना । संप्रज्ञात-समाधिः स्याद् ध्यानाभ्यास-प्रकर्षतः ॥ इति । एतद् एवाभिप्रेत्य ध्यानाभ्यास-प्रकर्षं विदधे भगवान् - योगी युञ्जीत सततं [GÅtà 6.10] युञ्ज्याद् योगम् आत्म-विशुद्धये [GÅtà 6.12] | युक्त आसीत मत्-पर [GÅtà 6.14]इत्य् आदि बहु-कृत्वः ॥12॥ विश्वनाथः : प्रतिष्ठाप्य स्त्थापयित्वा । चेलाजिन-कुशोत्तरम् इति कुशासनोपरि मृग-चर्मासनम् । तद् उपरि वस्त्रासनं निधायेत्य् अर्थः । आत्मनो ऽन्तः-करणस्य विशुद्धत्वे विक्षेप-शून्यत्वेनातिसूक्ष्मतया ब्रह्म-साक्षात्कार-योग्यतायै दृश्यते त्व् अग्र्यया बुद्ध्या [KaÂhU 1.3.12] इति श्रुतेः ॥11-12॥ बलदेवः : आसनम् आह शुचाव् इति द्वाभ्याम् । शुचौ स्वतः संस्कारतश् च शुद्धे गङ्गा-तट-गिरि-गुहादौ देशे स्थिरं निश्चलम् । नात्युच्छ्रितं नात्युच्चम् । नातिनीचम् दार्वादि-निर्मितम् आसनं प्रतिष्ठाप्य संस्थाप्य । चैलाजिने कुशेभ्य उत्तरे यत्र तत् । चैलं मृदु-वस्त्रम् । अजिनं मृदु-मृगादि-चर्म । कुशोपरि वस्त्रम् आस्तीर्येतेत्य् अर्थः । आत्मन इति परासनस्य व्यावृत्तये परेच्छायौ अनियतत्वेन तस्य योग-प्रतिकूलत्वात् । तत्रेति तस्मिन् प्रतिष्ठापिते आसने उपविश्य, न तु तिष्ठन् शयानो वेत्य् अर्थः । एवम् आह सूत्रकारः -- आसीनः सम्भवात् [Vs 4.1.7] इति । यता निरुद्धाश् चित्तादि-क्रिया यस्य सः मन एकाग्रम् अव्याकुलं कृत्वा योगं युञ्जीत समाधिम् अभ्यसेत् । आत्मनो ऽन्तःकरणस्य विशुद्धये अतिनैर्मल्येन सौक्ष्म्येणात्म-दर्शन-योग्यतायै दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः [KaÂhU 1.3.12] इति श्रवणात् ॥11-12॥ __________________________________________________________ BhG 6.13-14 समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥13॥ प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः । मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥14॥ श्रीधरः : चित्तैकाग्र्यापयोगिनीं देहाधिकारिणां दर्शयन्न् आह समम् इति द्वाभ्याम् । काय इति देहस्य मध्य-भागो विवक्षितः । कायश् च शिरश् च ग्रीवा च काय-शिरो-ग्रीवम् । मूलाधाराद् आरभ्य मूर्धाग्र-पर्यन्तं समम् अवक्रम् । अचलं निश्चलम् । धारयन् । स्थिरो दृढ-प्रयत्नो भूत्वेत्य् अर्थः । स्वीयं नासिकाग्रं सम्प्रेक्ष्य इत्य् अर्ध-निमीलित-नेत्र इत्य् अर्थः । इतस् ततो दिशश् चानवलोकयन् आसीत इत्य् उत्तरेणान्वयः ॥13॥ प्रशान्तेति । प्रशान्त आत्मा चित्तं यस्य । विगता भीर् भयं यस्य । ब्रह्मचारि-व्रते ब्रह्मचर्ये स्थितः सन् । मनः संयम्य प्रत्याहृत्य । मय्य् एव चित्तं यस्य । अहम् एव परं पुरुषार्थो यस्य स मत्-परः । एवं युक्तो भूत्वासीत तिष्ठेत् ॥14॥ मधुसूदनः : तद्-अर्थं बाह्यम् आसनम् उक्त्वाधुना तत्र कथं शरीर-धारणम् इत्य् उच्यते समम् इति । कायः शरीर-मध्यं स च शिरश् च ग्रीवा च काय-शिरो-ग्रीवं मूलाधाराद् आरभ्य मूर्धान्त-पर्यन्तं समम् अवक्रम् अचलम् अकम्पं धारयन्न् एक-तत्त्वाभ्यासेन विक्षेप-सह-भाव्य-अङ्गम् एकयत्त्वाभावं सम्पादयन् स्थिरो दृढ-प्रयत्नो भूत्वा । किं च स्वं स्वीयं नासिकाग्रं संप्रेक्ष्यैव लय-विक्षेप-राहित्याय विषय-प्रवृत्ति-रहितो ऽनिमीलित-नेत्र इत्य् अर्थः । दिशश् चानवलोकयन्न् अन्तरान्तरा दिशां चावलोकनम् अकुर्वन् योग-प्रतिबन्धकत्वात् तस्य । एवम्भूतः सन्न् आसीनेत्य् उत्तरेण सम्बन्धः ॥13॥ किं च प्रशान्तात्मेति । निदान-निवृत्ति-रूपेण प्रकर्षेण शान्तो रागादि-दोष-रहित आत्मान्तःकरणं यस्य स प्रशान्तात्मा शास्त्रीय-निश्चय-दार्ढ्याद् विगता भीः । सर्व-कर्म-परित्यागेन युक्तवायुक्तत्व-शङ्का यस्य स विगत-भीः । ब्रह्मचारि-व्रते ब्रह्मचर्य-गुरु-शुश्रूषा-भिक्षान्न-भोजनादौ स्थितः सन् । मनः संयम्य विषयाकार-वृत्ति-शून्यं कृत्वा । मयि परमेश्वरे प्रत्यक्-चिति स-गुणे निर्गुणे वा चित्तं यस्य स मच्-चित्तो मद्-विषयक-धारावाहिक-चित्त-वृत्तिमान् । पुत्रादौ प्रिये चिन्तनीये सति कथम् एवं स्याद् अत आह मत्-परः । अहम् एव परमानन्द-रूपत्वात् परः पुरुषार्थः प्रियो यस्य स तथा । तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो ऽन्यस्मात् सर्वस्माद् अन्तरतरं यद् अयम् आत्मा [BAU 1.4.8] इति श्रुतेः । एवं विषयाकार-सर्व-वृत्ति-निरोधेन भगवद्-एकाकार-चित्त-वृत्ति-युक्तः सम्प्रज्ञात-समाधिमान् आसीतोपविशेद् यथा-शक्ति, न तु स्वेच्छया व्युत्तिष्ठेद् इत्य् अर्थः । भवति कश्चिद् रागी स्त्री-चित्तो न तु स्त्रियम् एव परत्वेनाराध्यत्वेन गृह्णाति । किं तर्हि ? राजानं वा देवं वा । अयं तु मच्-चित्तो मत्-परश् च सर्वाराध्यत्वेन माम् एव मन्यत इति bhëya-कृतां व्याख्या । व्याख्यातृत्वे ऽपि मे नात्र bhëya-कारेण तुल्यता । गुञ्जायाः किं नु हेम्नैक-तुलारोहे ऽपि तुल्यता ॥14॥ विश्वनाथः : कायो देह-मध्य-भागः समम् अवक्रम् अचलं निश्चलं धारयन् कुर्वन् मनः संयम्य प्रत्याहृत्य मच्-चित्तो मां चतुर्भुजं सुन्दराकारं चिन्तयन् । मत्-परो मद्-भक्ति-परायणः ॥13-14॥ बलदेवः : आसने तस्मिन्न् उपविष्टस्य शरीर-धारण-विधिम् आह समम् इति । कायो देह-मध्य-भागः । कायश् च शिरश् च ग्रीवा च तेषां समाहारः प्राण्य्-अङ्गत्वात् । समम् अवक्रम् । अचलम् अकम्पम् धारयन् कुर्वन् । स्थिरो दृढ-प्रयत्नो भूत्वा स्व-नासिकाग्रं सम्प्रेक्ष्य सम्पश्यन् मनो-लय-विक्षेप-निवृत्तये भ्रू-मध्य-दृष्टिः सन्न् इत्य् अर्थः । अन्तरान्तरा दिशश् चानवलोकयन् । एवम्भूतः सन्न् आसीतेत्य् उत्तरेण सम्बन्धः । प्रशान्तात्मा अक्षुब्ध-मनाः । विगता भीर् निर्भयः । ब्रह्मचारि-व्रते ब्रह्मचर्ये स्थितः । मनः संयम्य विषयेभ्यः प्रत्याहृत्य । मच्-चित्तश् चतुर्भुजं सुन्दराङ्गं मां चिन्तयन् । मत्-परो मद्-एक-पुरुषार्थः । युक्तो योगी ॥13-14॥ __________________________________________________________ BhG 6.15 युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः । शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥15॥ श्रीधरः : योगाभ्यास-फलम् आह युञ्जन्न् एवम् इति । एवम् उक्त-प्रकारेण सदात्मानं मनो युञ्जन् समाहितं कुर्वन् । नियतं निरुद्धं मानसं चित्तं यस्य सः । शान्तिं संसारोपरमं प्राप्नोति । कथम्भूतम् ? निर्वाणं परमं प्राप्यं यस्यां ताम् । मत्-संस्थां मद्-रूपेणावस्थिताम् ॥15॥ मधुसूदनः : एवं संप्रज्ञात-समाधिनासीनस्य किं स्याद् इत्य् उच्यते युञ्जन्न् इति । एवं रहो ऽवस्थानादि-पूर्वोक्त-नियमेनात्मानं मनो युञ्जन्न् अभ्यास-वैराग्याभ्यां समाहितं कुर्वन् योगी सदा योगाभ्यास-परो ऽभाय्सातिशयेन नियतं निरुद्धं मानसं मनो येन नियता निरुद्धा मानसा मनो-वृत्ति-रूपा विकारा येनेति वा नियत-मानसः सन्, शान्तिं सर्व-वृत्त्य्-उपरति-रूपां प्रशान्तवाहितां निर्वाण-परमां तत्त्व-साक्षात्कारोत्पत्ति-द्वारेण सकार्याविद्यान्-निवृत्ति-रूप-मुक्ति-पर्यवसायिनीं मत्-संस्थां मत्-स्वरूप-परमानन्द-रूपां निष्ठाम् अधिगच्छति, न तु सांसारिकाण्य् ऐश्वर्याणि अनात्म-विषय-समाधि-फलान्य् अधिगच्छति, तेषाम् अपवर्गोपयोगि-समाध्य्-उपसर्गत्वात् । तथा च तत्-तत्-समाधि-फलान्य् उक्त्वाह भगवान् पतञ्जलिः -- ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः [YogaS 3.37] इति, स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनः अनिष्ट-प्रसङ्गात् [YogaS 3.51] इति च । स्थानिनो देवाः । तथा चोद्दालको देवैर् आमन्त्रितो ऽपि तत्र सङ्गम् आदरं स्मयं गर्वं चाकृत्वा देवान् अवज्ञाय पुनर् अनिष्ट-प्रसङ्ग-निवारणाय निर्विकल्पकम् एव समाधिम् अकरोद् इति वसिष्ठेनोपाख्यायते । मुमुक्षुभिर् हेयश् च समाधिः सूत्रितः पतञ्जलिना -- वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः [YogaS 1.17] | सम्यक् संशय-विपर्ययानध्यवसाय-रहितत्वेन प्रज्ञायते प्रकर्षेण विशेष-रूपेण ज्ञायते भाव्यस्य रूपं येन स सम्प्रज्ञातः समाधिर् भावना-विशेषः । भावना हि भाव्यस्य विषयान्तर-परिहारेण चेतसि पुनः पुनर् निवेशनम् । भाव्यं च त्रिविधं ग्राह्य-ग्रहण-ग्रहीतृ-भेदात् । ग्राह्यम् अपि द्विविधं स्थूल-सूक्ष्म-भेदात् । तद् उक्तं -- क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनता-समापत्तिः [YogaS 1.41] | क्षीणा राजस-तामस-वृत्तयो यस्य तस्य चित्तस्य ग्रहीतृ-ग्रहण-ग्राह्येष्व् आत्मेन्द्रिय-विषयेषु तत्-स्थता तत्रैवैकाग्रता । तद्-अञ्जनता तन्-मयता न्यग्-भूते चित्ते भाव्यमानस्य एवोत्कर्षं इति यावत् । तथा-विधा-समापत्तिस् तद्-रूपः परिणामो भवति । यथाभिजातस्य निर्मलस्य स्फटिक-मणेस् तत्-तद्-उपाश्रय-वशात् तत्-तद्-रूपापत्तिर् एवं निर्मलस्य चित्तस्य तत्-तद्-भावनीय-वस्तूपरागात् तत्-तद्-रूपापत्तिः समापत्तिः समाधिर् इति च पर्यायः । यद्यपि गर्हीतृ-ग्रहण-ग्राह्येष्व् इत्य् उक्तं तथापि भूमिका-क्रम-वशाद् ग्राह्य-ग्रहण-ग्रहीतृष्व् इति बोद्धव्यम् । यतः प्रथमं ग्राह्य-निष्ठ एव समाधिर् भवति ततो ग्रहण-निष्ठस् ततो ग्रहीतृ-निष्ठ इति । ग्रहीत्रादि-क्रमो ऽप्य् अग्रे व्याख्यास्यते । तत्र यदा स्थूलं महा-भूतेन्द्रियात्मक-षोडश-विकार-रूपं विषयम् आदाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखेन च भावना क्रियते तदा स-वितर्कः समाधिः । अस्मिन्न् एवालम्बते पूर्वापरानुसन्धान-शब्दार्थोल्लेख-शून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । एताव् उभाव् अप्य् अत्र वितर्क-शब्देनोक्तौ । तन्-मात्रान्तः-करण-लक्षणं सूक्ष्मं विषयम् आलम्ब्य तस्य । देश-काल-धर्मावच्छेदेन यदा भावना प्रवर्तते तदा स-विचारः । अस्मिन्न् एवालम्बने देश-काल-धर्मावच्छेदं विना धर्मि-मात्रावभासित्वेन यदा भावना प्रवर्तते तदा निर्विचारः । एताव् उअभाव् अप्य् अत्र विचार-शब्देनोक्तौ । तथा च bhëyaæ वितर्कश् चित्तस्य स्थूल आलम्बन आभोगः सूक्ष्मे विचार इति । इयं ग्राह्य-समापत्तिर् इति व्यपदिश्यते । यदा रजस्-तमो-लेशानुबिद्धम् अन्तः-करण-सत्त्वं भाव्यते तदा गुण-भावाच् चिच्-छक्तेः सुख-प्रकाशमयस्य सत्त्वस्य भावयमानस्योद्रेकात्माननदः समाधिर् भवति । अस्मिन्न् एव समाधौ ये बद्ध-धृतयस् तत्त्वान्तरं प्रधान-पुरुष-रूपं न पश्यन्ति ते विगत-देहाहङ्कारत्वाद् विदेह-शब्देनोच्यते । इयं ग्रहण-सम्पत्तिः । ततः परं रजस्-तमो-लेशानभिभूतं शुद्धं सत्त्वम् आलम्बनीकृत्य या भावना प्रवर्तते तस्यां ग्राह्यस्य सत्त्वस्य न्यग्-भावाच् चिति-शक्तेर् उद्रेकात् सत्ता-मात्रावशेषत्वेन समाधिः सास्मित इत्य् उच्यते । न चाहङ्कारास्मितयोर् अभेदः शङ्कनीयः । यतो यत्रान्तःकरणम् अहिम् इत्य् उल्लेखेन विषयान् वेदयते सो ऽहङ्कारः । यत्र त्व् अन्तर्मुखतया प्रतिलोम-परिणामेन प्रकृति-लीने चेतसि सत्ता-मात्रम् अवभाति सो ऽस्मिता । अस्मिन्न् एव समाधौ ये कृत-परितोषास् ते परं पुरुषम् अपश्यन्तश् चेतसः प्रकृतौ लीनत्वात् प्रकृति-लया इत्य् उच्यन्ते । सेयं ग्रहीतृ-समापत्तिर् अस्मिता-मात्र-रूप-ग्रहीतृ-निष्ठत्वात् । ये तु परं पुरुषं विविच्य भावनायां प्रवर्तन्ते तेषाम् अपि केवल-पुरुष-विषया विवेक-ख्यातिर् ग्रहीतृ-समापत्तिर् अपि न सास्मितः समाधिर् विवेकेनास्मितायास् त्यागात् । तत्र ग्रहीतृ-भान-पूर्वकम् एव ग्रहण-भानं तत्-पूर्वकं च सूक्ष्म-ग्राह्य-भानं तत्-पूर्वकं च स्थूल-ग्राह्य-भानम् इति स्थूल-विषयो द्वि-विधो ऽपि वितर्कश् चतुष्टयानुगतः । द्वितीयो वितर्क-विकलस् त्रितयानुगतः । तृतीयो वितर्क-विचाराभ्यां विकलो द्वितयानुगतः । चतुर्थो वितर्क-विचारानन्दैर् विकलो ऽस्मिता-मात्र इति चतुरवस्थो ऽयं सम्प्रज्ञात इति । एवं स-वितर्कः स-विचारः सानन्दः सास्मितश् च समाधिर् अन्तर्धानादि-सिद्धि-हेतुतया मुक्ति-हेतु-समाधि-विरोधित्वाद् धेय एव मुमुक्षुभिः । ग्रहीतृ-ग्रहणयोर् अपि चित्त-वृत्ति-विषयता-दशायां ग्राह्य-कोटौ निक्षेपाद् धेयोपादेय-विभाग-कथनाय ग्राह्य-समापत्तिर् एव विवृता सूत्र-कारेण । चतुर्-विधा हि ग्राह्य-समापत्तिः स्थूल-ग्राह्य-गोचरा द्विविधा स-वितर्का निर्वितर्का च । सूक्ष्म-ग्राह्य-गोचरापि द्विव्दिहा स-विचारा निर्विकारा च । तत्र शब्दार्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः [YogaS 1.42] शब्दार्थ-ज्ञान-विकल्प-सम्भिन्ना स्थूलार्थावभास-रूपा सवितर्का समापत्तिः स्थूल-गोचरा सविकल्पक-वृत्तिर् इत्य् अर्थः । स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का [YogaS 1.43] तस्मिन्न् एव स्थूल आलम्बने शब्दार्थ-स्मृति-प्रविलये प्रत्युदित-स्पष्ट-ग्राह्याकार-प्रतिभासितया न्यग्-भूत-ज्ञानांशत्वेन स्वरूप-शून्येव निर्वितर्का समापत्तिः स्थूल-गोचरा निर्विकल्पक-वृत्तिर् इत्य् अर्थः । एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता [YogaS 1.44] सूक्ष्मस् तन्-मात्रादिर् विषयो यस्याः सा सूक्ष्म-विषया समापत्तिर् द्विविधा स-विचारा निर्विचारा च सविकल्पक-निर्विकल्पक-भेदेन । एतयैव सवितर्कया निर्वितर्कया च स्थूल-विषयया समापत्त्या व्याख्याता । शब्दार्थ-ज्ञान-विकल्प-सहितत्वेन देश-काल-धर्माद्य्-अवच्छिन्नः सूक्ष्मो ऽर्थः प्रतिभाति यस्यां सा स-विचारा । स-विचार-निर्विचारयोः सूक्ष्म-विषयत्व-विशेषणात् सवितर्क-निर्वितर्कयोः स्थूल-विषयत्वम् अर्थाद् व्याख्यातम् । सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् [YogaS 1.45] स-विचाराया निर्विचारायाश् च समापत्तेर् यत् सूक्ष्म-विषयत्वम् उक्तं तद्-अलिङ्ग-पर्यन्तं द्रष्टव्यम् । तेन सानन्द-सास्मितयोर् ग्रहितृ-ग्रहण-समापत्त्योर् अपि ग्राह्य-समापत्ताव् एवान्तर्-भाव इत्य् अर्थः । तथा हि - पार्थिवस्याणोर् गन्ध-तन्मात्रं सूक्ष्मो विषयः । आपस्यापि रस-तन्मात्रं, तैजसस्य रूप-तन्मात्रम्, वायवीयस्य स्पर्श-तन्मात्रं, नभसः शब्द-तन्मात्रं, तेषाम् अहङ्कारस् तस्य लिङ्ग-मात्रं महत्-तत्त्वं तस्याप्य् अलिङ्गं प्रधानं सूक्ष्मो विषयः । सप्तानाम् अपि प्रकृतीनां प्रधान एव सूक्ष्मता-विश्रान्तेस् तत्-पर्यन्तम् एव सूक्ष्म-विषयत्वम् उक्तम् । यद्यपि प्रधानाद् अपि पुरुषः सूक्ष्मो ऽस्ति तथाप्य् अन्वयि-कारणत्वाभावात् तस्य सर्वान्वयि-कारणे प्रधान एव निरतिशयं सौक्ष्म्यं व्याख्यातम् । पुरुषस् तु निमित्त-कारणं सद् अपि नानन्वयि-कारणत्वेन सूक्ष्मताम् अर्हति । अन्वयि-कारणत्व-विवक्षायां तु पुरुषो ऽपि सूक्ष्मो भवत्य् एवेति द्रष्टव्यम् । ता एव स-बीजः समाधिः [YogaS 1.46] ताश् चतस्रः समापत्तयो ग्राह्येण बीजेन सह वर्तन्त इति स-बीजः समाधिर् वितर्क-विचारानन्दास्मितानुगमात् सम्प्रज्ञात इति प्राग् उक्तः । स्थूले ऽर्थे स-वितर्को निर्वितर्कः । सूक्ष्मे ऽर्थे स-विचारो निर्विचार इति । तत्रान्तिमस्य फलम् उच्यते -- निर्विचार-वैशारद्ये ऽध्यात्म-प्रसादः [YogaS 1.47] स्थूल-विषयत्वे तुल्ये ऽपि स-वितर्कं शब्दार्थ-ज्ञान-विकल्प-सङ्कीर्णम् अपेक्ष्य तद्-रहितस्य निर्विकल्पक-रूपस्य निर्वितर्कस्य प्राधान्यम् । ततः सूक्ष्म-विषयस्य स-विकल्पक-प्रतिभास-रूपस्य स-विचारस्य । ततो ऽपि सूक्ष्म-विषयस्य निर्विकल्पक-प्रतिभास-रूपस्य निर्विचारस्य प्राधान्यम् । तत्र पूर्वेषां त्रयाणां निर्विचारार्थत्वान् निर्विचार-फलेनैव फलवत्त्वम् । निर्विचारस्य तु प्रकृष्टाभ्यास-बलाद् वैशारद्ये रजस्-तमो-नभिभूत-सत्त्वोद्रेके सत्य् अध्यात्म-प्रसादः क्लेश-वासना-रहितस्य चित्तस्य भूतार्थ-विषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति । तथा च bhëyam - प्रज्ञा-प्रसादम् आरुह्य अशोच्यः शोचतो जनान् । भूमिष्ठान् इव शैलस्थः सर्वान् प्राज्ञो ऽनुपश्यति ॥ इति । ऋतंभरा तत्र प्रज्ञा [YogaS 1.48] तत्र तस्मिन् प्रज्ञा-प्रसादे सति समाहित-चित्तस्य योगिनो या प्रज्ञा जायते सा ऋतम्-भरा । ऋतं सत्यम् एव बिभर्ति न तत्र विपर्यास-गन्धो ऽप्य् अस्तीति योगिक्येवेयं समाख्या । सा चोत्तमो योगः । तथा च bhëyam - आगमेनानुमानेन ध्यानाभ्यास-रसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम् ॥ इति । सा तु श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् [YogaS 1.49] | श्रुतम् आगम-विज्ञानानं तत्-सामान्य-विषयम् एव । न हि विशेषेण सह कस्यचिच् छब्दस्य सङ्गतिर् ग्रहीतुं शक्यते । तथानुमानं सामान्य-विषयम् एव । न हि विशेषेण सह कस्यचिद् व्याप्तिर् ग्रहीतुं शक्यते । तस्माच् छ्रुतानुमान-विषयो न विशेषः कश्चिद् अस्ति । न चास्य सूक्ष्म-व्यवहित-विप्रकृष्टस्य वस्तुनो लोक-प्रत्यक्षेण ग्रहणम् अस्ति । किं तु समाधि-प्रज्ञा-निर्ग्राह्य एव स विशेषो भवति भूत-सूक्ष्म-गतो वा पुरुष-गतो वा । तस्मान् निर्विचार-वैशारद्य-समुद्भवायां श्रुतानुमान-विलक्षणायां सूक्ष्म-व्यवहित-प्रकृष्ट-सर्व-विशेष-विषयायामृतंभरायाम् एव प्रज्ञायां योगिना महान् प्रयत्न आस्थेय इत्य् अर्थः । ननु क्षिप्त-mƬha-विक्षिप्ताख्य-व्युत्थान-संस्काराणाम् एकाग्रतायाम् अपि स-वितर्क-निर्वितर्क-स-विचार-जनानां संस्काराणां सद्-भावात् तैश् चाल्यमानस्य चित्तस्य कथं निर्विचार-वैशारद्य-पूर्वकाध्यात्म-प्रसाद-लभ्य-र्तम्भरा प्रज्ञा प्रतिष्ठिता स्याद् अत आह -- तज्-जः संस्कारो ऽन्य-संस्कार-प्रतिबन्धी [YogaS 1.50] तया ऋतम्भरया प्रज्ञया जनितो यः संस्कारः स तत्त्व-विषयया प्रज्ञया जनितत्वेन बलवत्त्वाद् अन्यान् व्युत्थानजान् समाधिजांश् च संस्कारान् अतत्त्व-विषय-प्रज्ञा-जनितत्वेन दुर्बलान् प्रतिबध्नाति स्व-कार्याक्षमान् करोति नाश्यतीति वा । तेषां संस्काराणाम् अभिभवात् तत्-प्रभवाः प्रत्यया न भवन्ति । ततः समाधिर् उपतिष्ठते । ततः समाधिजा प्रज्ञा । ततः प्रज्ञा-कृताः संस्कारा इति नवो नवः संस्काराशयो वर्धते । ततश् च प्रज्ञा । taataÓ च संस्कारा इति । ननु भवतु व्युत्थान-संस्काराणाम् अतत्त्व-विषय-प्रज्ञा-जनितानां तत्त्व-मात्र-विषय-सम्प्रज्ञात-समाधि-प्रज्ञा-प्रभवैः संस्कारैः प्रतिबन्धस् तेषां तु संस्काराणां प्रतिबन्धकाभावाद् एकाग्र-भूमाव् एव स-बीजः समाधिः स्यान् न तु निर्बीजो निरोध-भूमाव् इति तत्राह -- तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः [YogaS 1.51] तस्य सम्प्रज्ञातस्य समाधेर् एकाग्र-भूमिजस्य । अपि-शब्दात् क्षिप्त-mƬha-विक्षिप्तानाम् अपि निरोधे योगि-प्रयत्न-विशेषेण विलये सति सर्व-निरोधात् समाधेः समाधिजस्य संस्कारस्यापि निरोधान् निर्बीजो निरालम्बनो ऽसंप्रज्ञात-समाधिर् भवति । स च सोपायः प्राक् सूत्रितः -- विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषो ऽन्यः [YogaS 1.18] इति । विरम्यते ऽनेनेति विरामो वितर्क-विचारानन्दास्मितादि-रूप-चिन्ता-त्यागः । तस्य प्रत्ययः कारणं परं वैराग्यम् इति यावत् । विरामश् चासौ प्रत्ययश् चित्त-वृत्ति-विशेष इति वा । तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनं तद् एव पूर्वं कारणं यस्य स तथा संस्कार-मात्र-शेषः सर्वथा निवृत्तिको ऽन्यः पूर्वोक्तात् स-बीजाद् विलक्षणो निर्बीजो ऽसंप्रज्ञात-समाधिर् इत्य् अर्थः । असम्प्रज्ञातस्य हि समाधेर् द्वाव् उपायाव् उक्ताव् अभ्यासो वैराग्यं च । तत्र सालम्बनत्वाद् अभ्यासस्य न निरालम्बन-समाधि-हेतुत्वं घटत इति निरालम्बनं परं वैराग्यम् एव हेतुत्वेनोच्यते । अभ्यासस् तु सम्प्रज्ञात-समाधि-द्वारा praïìyopayujyate | तद् उक्तं -- त्रयम् अन्तरङ्गं पूर्वेभ्यः [YogaS 3.7] | धारणा-ध्यान-समाधि-रूपं साधन-त्रयं यम-नियमासन-प्राणायाम-प्रत्याहार-रूप-साधन-पञ्चकापेक्षया स-बीजस्य समाधेर् अन्तरङ्गं साधनम् । साधन-कोटौ च समाधि-शब्देनाभ्यास एवोच्यते । मुख्यस्य समाधेः साध्यत्वात् । तद् अपि बहिरङ्गं निर्बीजस्य [YogaS 3.8] | निर्बीजस्य तु समाधेस् तद् अपि त्रयं बहिरङ्गं परम्परयोपकारि तस्य तु परं वैराग्यम् एवान्तरङ्गम् इत्य् अर्थः । अयम् अपि द्विविधो भव-प्रत्यय उपाय-प्रत्ययश् च । भव-प्रत्ययो विदेह-प्रकृति-लयानाम् [YogaS 1.19] | विदेहानां सानन्दानां प्रकृति-लयानां च सास्मितानां दैवानां प्राग्-व्याख्यातानां जन्म-विशेषाद् औषधि-विशेषान् मन्त्र-विशेषात् तपो-विशेषाद् वा यः समाधिः स भव-प्रत्ययः । भवः संसार आत्मानात्म-विवेकाभाव-रूपः प्रत्ययः कारणं यस्य स तथा । जन्म-मात्र-हेतुको वा पक्षिणाम् आकाश-गमनवत् । पुनः संसार-हेतुत्वान् मुमुक्षुभिर् हेय इत्य् अर्थः । श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् [YogaS 1.20] | जन्मौषधि-मन्त्र-तपः-सिद्ध-व्यतिरिक्तानाम् आत्मानात्म-विवेक-दर्शिनां तु यः समाधिः स श्रद्धा-पूर्वकः । श्रद्धादयः पूर्व उपाया यस्य स तथा । उपाय-प्रत्यय इत्य् अर्थः । तेषु श्रद्धा योग-विषये चेतसः प्रसादः । सा हि जननीव योगिनं पाति । ततः श्रद्दधानस्य विवेकार्थिनो वीर्यम् उत्साह उपजायते । समुपजात-वीर्यस्य पाश्चात्यासु भूमिषु स्मृतिर् उत्पद्यते । तत्-स्मरणाच् च चित्तम् अनाकुलं सत् समाधीयते । समाधिर् अत्रैकाग्रता । समाहित-चित्तस्य प्रज्ञा भाव्य-गोचरा विवेकेन जायते । तद्-अभ्यासात् पराच् च वैराग्याद् भवत्य् असम्प्रज्ञातः समाधिर् मुमुक्षूणाम् इत्य् अर्थः । प्रतिक्षण-परिणामिनो हि भावा ऋते चिति-शक्तेः इति न्यायेन तस्याम् अपि सर्व-वृत्ति-निरोधावस्थायां चित्त-परिणाम-प्रवाहस् तज्-जन्य-संस्कार-प्रवाहश् च भवत्य् एवेत्य् अभिप्रेत्य संस्कार-विशेष इत्य् उक्तम् । तस्य च संस्कारस्य प्रयोजनम् उक्तम् -- ततः प्रशान्त-वाहिता संस्कारात् [YogaS 3.10] इति । प्रशान्त-वाहिता नामावृत्तिकस्य चित्तस्य निरिन्धनाग्निवत् प्रतिलोम-परिणामेनोपशमः । यथा समिद्-आज्याद्य्-आहुति-प्रक्षेपे वह्निर् उत्तरोत्तर-वृद्ध्या प्रज्वलति, समिद्-आदि-क्षये तु प्रथम-क्षणे किंचिच् छाम्यति । उत्तरोत्तर-क्षणेषु त्व् अधिकम् अधिकं शाम्यतीति क्रमेण शान्तिर् वर्धते । तथा निरुद्ध-चित्तस्योत्तरोत्तराधिकः प्रशमः प्रवहति । तत्र पूर्व-प्रशम-जनितः संस्कार एवोत्तरोत्तर-प्रशमस्य कारणम् । तदा च निरिन्धनाग्निवच् चित्तं क्रमेणोपशाम्यद्-व्युत्थान-समाधि-निरोध-संस्कारैः सह स्वस्यां प्रकृतौ लीयते । तदा च समाधि-परिपाक-प्रभवेन वेदान्त-वाक्यजेन सम्यग्-दर्शनेनाविद्यायां निवृत्तायां तद्-धेतुक-दृग्-दृश्य-संयोगाभावाद् वृत्तौ पञ्च-विधायाम् अपि निवृत्तायां स्वरूप-प्रतिष्ठः पुरुषः शुद्धः केवलो मुक्त इत्य् उच्यते । तद् उक्तं -- तदा द्रष्टुः स्वरूपे ऽवस्थानम् [YogaS 1.3] इति । तदा सर्व-वृत्ति-निरोधे । वृत्ति-दशायां तु नित्यापरिणामि-चैतन्य-रूपत्वेन तस्य सर्वदाम् शुद्धत्वे ऽप्य् अनादिना दृश्य-संयोगेनाविद्यकेनान्तःकरण-तादात्म्याध्यासाद् अन्तःकरण-वृत्ति-सारूप्यं प्राप्नुवन् नभोक्तापि भोक्तेव दुःखानां भवति । तद् उक्तं -- वृत्ति-सारूप्यम् इतरत्र [योगस् 4] | इतरत्र वृत्ति-प्रादुर्भावे । एतद् एव विवृत्तं द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् [YogaS 4.23] चित्तम् एव द्रष्टृ-दृश्योपरक्तं विषयि-विषय-निर्भासं चेतनाचेतन-स्वरूपापन्नं विषयात्मकम् अप्य् अविषयात्मकम् इवाचेतनम् अपि चेतनम् इव स्फटिक-मणि-कल्पं सर्वार्थम् इत्य् उच्यते । तद् अनेन चित्त-सारूप्येण भ्रान्ताः केचित् तद् एव चेतनम् इत्य् आहुः । तद् असंख्येय-वासना-चित्रम् अपि परार्थं संहत्य-कारित्वात् [YogaS 4.24] | यस्य भोगापवर्गार्थं तत् स एव परश् चेतनो ऽसंहतः पुरुषो न तु घटादिवत् संहत्य-कारि चित्तं चेतनम् इत्य् अर्थः । एवं च विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः [YogaS 4.25] | एवं यो ऽन्तः-करण-पुरुषयोर् विशेष-दर्शी तस्य यान्तः-करणे प्राग्-अविवेक-वशाद् आत्म-भाव-भावनासीत् सा निवर्तते । भेद-दर्शने सत्य् अभेद-भ्रमानुपपत्तेः । सत्त्व-पुरुषयोर् विशेष-दर्शनं च भगवद्-अर्पित-निष्काम-कर्म-साध्यम् । तल्-लिङ्गं च योग-bhëye दर्शितम् । यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्-बीज-सत्तानुमीयते थता मोक्ष-मार्ग-श्रवणेन सिद्धान्त-रुचि-वशाद् यस्य लोमहर्षाश्रु-पातौ दृश्येते तत्राप्य् अस्ति विशेष-दर्शन-बीजम् अपवर्ग-मार्गीयं कर्माभिनिर्वर्तितम् इत्य् अनुमीयते । यस्य तु तादृशं कर्म-बीजं नास्ति तस्य मोक्ष-मार्ग-श्रवणे पूर्व-पक्ष-युक्तिषु रुचिर् भवत्य् अरुचिश् च सिद्धान्त-युक्तिषु । तस्य को ऽहम् आसं कथम् अहम् आसम् इत्य् आदिर् आत्म-भाव-भावना स्वाभाविकी प्रवर्तते । सा तु विशेष-दर्शिनो निवर्तत इति । एवं सति किं स्याद् इति तद् आह -- तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् [YogaS 4.26] | निम्नं जल-प्रवहण-योग्यो नीच-देशः । प्राग्-भारस् तद्-अयोग्य उच्च-प्रदेशः । चित्तं च सर्वदा प्रवर्तमान-वृत्ति-प्रवाहेण प्रवहज्-जल-तुल्यं तत् प्राग्-आत्मानात्माविवेक-रूप-विमार्ग-वाहि-विषय-भोग-पर्यन्तम् अस्यासीत् । अधुना त्व् आत्मानात्म-विवेक-मार्ग-वाहि-कैवल्य-पर्यन्तं सम्पद्यत इति । अस्मिंश् च विवेक-वाहिनि चित्ते ये ऽन्तरायास् ते स-हेतुका निवर्तनीया इत्य् आह सूत्राभ्याम् -- तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । हानम् एषां क्लेशवद् उक्तम् [YogaS 4.27-8] | तस्मिन् विवेक-वाहिनि चित्ते छिद्रेष्व् अन्तरालेषु प्रत्ययान्तराणि व्युत्थान-रूपाण्य् अहं ममेत्य् एवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाण्भ्यो ऽपि प्रादुर्भवन्ति । एषां च संस्काराणां क्लेशानाम् इव हानम् उक्तम् । यथा क्लेशा अविद्यादयो ज्ञानाग्निना दग्ध-बीज-भावा च पुनश् चित्त-भूमौ प्ररोहं प्राप्नुवन्ति तथा ज्ञानाग्निना दग्ध-बीज-भावाः संस्काराः प्रत्ययान्तराणि न प्ररोढुम् अर्हन्ति । ज्ञानाग्नि-संस्कारास् तु यावच् चित्तम् अनुशेरत इति । एवं च प्रत्ययान्तरानुदयेन विवेक-वाहिनि चित्ते स्थिरीभूते सति प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथाविवेक-ख्यातेर् धर्म-मेघः समाधिः [YogaS 4.29] प्रसङ्ख्यानं सत्त्व-पुरुषान्यता-ख्यातिः शुद्धात्म-ज्ञानम् इति यावत् । तत्र बुद्धेः सात्त्विके परिणामे कृत-संयमस्य सर्वेषां गुण-परिणामानां स्वामिवद् आक्रमणं सर्वाधिष्ठातृत्वं तेषाम् एव च शान्तोदिताव्यपदेश्य-धर्मित्वेन स्थितानां यथावद् विवेक-ज्ञानं सर्व-ज्ञातृत्वं च विशोका नाम सिद्धिः फलं तद्-वैराग्याच् च कैवल्यम् उक्तं -- सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च [YogaS 3.49] सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् [YogaS 3.55] इति सूत्राभ्याम् । तद् एतद् उच्यते तस्मिन् प्रसङ्ख्याने सत्य् अप्य् अकुसीदस्य फलम् अलिप्सोः प्रत्ययान्तराणाम् अनुदये सर्व-प्रकारैर् विवेक-ख्यातेः परिपोषाद् धर्म-मेघः समाधिर् भवति । इज्याचार-दमाहिंसा-दान-स्वाध्याय-कर्मणाम् । अयं तु परमो धर्मो यद् योगेनात्म-दर्शनम् ॥ इति स्मृतेः ॥ धर्मं प्रत्यग्-ब्रह्मैक्य-साक्षात्कारं मेहति सिञ्चतीति धर्म-मेघस् तत्त्व-साक्षात्कार-हेतुर् इत्य् अर्थः । ततः क्लेश-कर्म-निवृत्तिः । ततो धर्म-मेघात् समाधेर् धर्माद् वा क्लेशानां पञ्च-विधानाम् अविद्यास्मिता-राग-द्वेषाभिनिवेशानां कर्मणां च कृष्ण-शुक्लकृष्ण-शुक्ल-भेदेन त्रिविधानाम् अविद्या-मूलानाम् अविद्या-क्षये बीज-क्षयाद् आत्यन्तिकी निवृत्तिः कैवल्यं भवति । कारण-निवृत्त्या कार्य-निवृत्तेर् आत्यन्तिक्या उचितत्वाद् इत्य् अर्थः । एवं स्थिते युञ्जन्न् एव सदात्मानम् इत्य् अनेन सम्प्रज्ञातः समाधिर् एकाग्र-भूमाव् उक्तः । नियत-मानस इत्य् अनेन तत्-फल-भूतो ऽसम्प्रज्ञात-समाधिर् निरोध-भूमाव् उक्तः । शान्तिम् इति निरोध-समाधिज-संस्कार-फल-भूता प्रशान्त-वाहिता । निर्वाण-परमम् इति धर्म-मेघस्य समाधेस् तत्त्व-ज्ञान-द्वारा कैवल्य-हेतुत्वं, मत्-संस्थाम् इत्य् अनेनौपनिषदाभिमतं कैवल्यं दर्शितम् । यस्माद् एवं महा-फलो योगस् तस्मात् तं महता प्रयत्नेन सम्पादयेद् इत्य् अभिप्रायः ॥15॥ विश्वनाथः : आत्मानं मनो युञ्जन् ध्यान-योग-युक्तं कुर्वन् । यतो नियत-मानसो विषयोपरत-चित्तः । निर्वाणो मोक्ष एव परमः प्राप्यो यस्यां मय्य् एव निर्विशेष-ब्रह्मणि सम्यक् स्था स्थितिर् यस्यां तां शान्तिं संसारोपरतिं प्राप्नोति ॥15॥ बलदेवः : एवम् आसीनस्य किं स्यात् तद् आह युञ्जन्न् इति । योगी सदा प्रतिदिनम् आत्मानं युञ्जन्न् अर्पयन् । नियत-मानसः मत्-स्पर्श-परिशुद्धतया नियतं निश्चलं मानसं चित्तं यस्य स, मत्-संस्थां मद्-अधीनां निर्वाण-परमां शान्तिम् अधिगच्छति लभते । तम् एव विदित्वातिमृत्युम् एति [ÁvetU 3.8] इत्य् आदि श्रवणात् । निर्वाण-परमां मोक्षावधिकाम् इति सिद्धयो ऽपि योग-फलानीत्य् उक्तम् ॥15॥ __________________________________________________________ BhG 6.16 नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः । न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥16॥ श्रीधरः : योगाभ्यास-निष्ठस्याहारादि-नियमम् आह नात्यशनत इति द्व्याभ्याम् । अत्यन्तम् अधिकं भुञ्जानस्य एकान्तम् अत्यन्तम् अभुञ्जानस्यापि योगः समाधिर् न भवति । तथातिनिद्रा-शीलस्यातिजाग्रतश् च योगो नैवास्ति ॥16॥ मधुसूदनः : एवं योगाभ्यास-निष्ठस्याहारादि-नियमम् आह नात्यशनत इति द्व्याभ्याम् । यद् भुक्तं सज्जीर्यति शरीरस्य च कार्य-क्षमतां सम्पादयति तद्-आत्म-संमितम् अन्नं तद् अतिक्रम्य लोभेनाधिकम् अश्नतो न योगो ऽस्ति अजीर्ण-दोषेण व्याधि-pŬitatvÃt । न चैकान्तम् अनश्नतो योगो ऽस्ति । अनाहाराद् अत्यल्पाहाराद् वा रस-पोषणाभावेन शरीरस्य कार्याक्षमत्वात् । यद् उ ह वा आत्म-संमितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयो ऽन्नं न तद् अवति [शतपथब् 9.2.1.2] इति शतपथ-श्रुतेः । तस्माद् योगी नात्म-संमिताद् अन्नाद् अधिकं न्यूनं वाश्नीयाद् इत्य् अर्थः । अथवा - पूरयेद् अशनेनार्धं तृतीयम् उदकेन तु । वायोः सङ्चरणार्थं तु चतुर्थम् अवशेषयेत् ॥ इत्य् आदि योग-शास्त्रोक्त-परिमाणाद् अधिकं न्यूनं वाश्नतो योगो न सम्पद्यत इत्य् अर्थः । तथातिनिद्रा-शीलस्यातिजाग्रतश् च योगो नैवास्ति हे ऽर्जुन सावधाओ भवेत्य् अभिप्रायः । यथा मार्कण्डेय-पुराणे - नाध्मातः क्षुधितः श्रान्तो न च व्याकुल-चेतनः । युञ्जीत योगं राजेन्द्र योगी सिद्ध्य्-अर्थम् आत्मनः ॥ नातीशीते न चैवोष्णे न द्वन्द्वे नानिलान्विते । कालेष्व् एतेषु युञ्जीत न योगं ध्यान-तत्-परः ॥ इत्य् आदि ॥16॥ विश्वनाथः : योगाभ्यास-निष्ठस्य नियमम् आह नात्यशनत इति द्व्याभ्याम् । अत्यश्नतो ऽधिकं भुञ्जानस्य । यद् उक्तं - पूरयेद् अशनेनार्धं तृतीयम् उदकेन तु । वायोः सङ्चरणार्थं तु चतुर्थम् अवशेषयेत् ॥ इति ॥16॥ बलदेवः : योगम् अभ्यस्यतो भोजनादि-नियमम् आह नातीति द्व्याभ्याम् । अत्यशनम् अनत्यशनं च, अतिस्वापो ऽतिजागरश् च, योग-विरोध्य्-अतिविहारादि चोत्तरात् ॥16॥ __________________________________________________________ BhG 6.17 युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥17॥ श्रीधरः : तर्हि कथम्भूतस्य योगो भवतीति ? अत आह - युक्ताहारेति । युक्तो नियत आहारो विहारश् च गतिर् यस्य । कर्मसु कार्येषु युक्ता नियता चेष्टा यस्य । युक्तौ नियतौ स्वप्नावबोधौ निद्रा-जागरौ यस्य । तस्य दुःख-निवर्तको योगो भवति सिध्यति ॥17॥ मधुसूदनः : एवम् आहारादि-नियम-विरहिणो योग-व्यतिरेकम् उक्त्वा तन्-नियमवतो योगान्वयम् आह युक्ताहार इति । आह्रियत इत्य् आहारो ऽन्नम् । विहरणं विहारः पाद-क्रमः । तौ युक्तौ नियत-परिमाणौ यस्य । तथान्येष्व् अपि प्रणव-जपोपनिषद्-आवर्तनादिषु कर्मसु युक्ता नियत-काला चेष्टा यस्य । तथा स्वप्नो निद्रा अवबोधो जागरणं तौ युक्तौ नियत-कालौ यस्य तस्य योगो भवति । साधन-पाटवाद् आत्म-समाधिः सिध्यति नान्यस्य । एवं प्रयन्त-विशेषेण सम्पादितो योगः किं-फल इति तत्राह दुःखहेति । सर्व-संसार-दुःख-कारणाविद्योन्मूलन-हेतु-ब्रह्म-विद्योत्पादकत्वात् स-मूल-सर्व-दुःख-निवृत्ति-हेतुर् इत्य् अर्थः । अत्राहारस्य नियतत्वम् । अर्धम् अशनस्य स-व्यञ्जनस्य तृतीयम् उदकस्य तु । वायोः संचारणार्थं तु चतुर्थम् अवशेषयेत् ॥ इत्य् आदि प्राग् उक्तम् । विहारस्य नियतत्वं योगनान् न परं गच्छेद् इत्य् आदि । कर्मसु चेष्टाया नियतत्वं वाग्-आदि-चापल-परित्यागः । रात्रेर् विभाग-त्रयं कृत्वा प्रथमान्ययोर् जागरणं मध्ये स्वपनम् इति स्वप्नावबोधयोर् नियत-कालत्वम् । एवम् अन्ये ऽपि योग-शास्त्रोक्ता नियमा द्रष्टव्याः ॥17॥ विश्वनाथः : युक्तो नियत एवाहारो भोजनं विहारो गमनं च यस्य तस्य कर्मसु व्यवहारिक-पारमार्थिक-कृत्येषु युक्ता नियता एव चेष्टा वाग्-व्यापाराद्या यस्य तस्य ॥17॥ बलदेवः : युक्तेति । मिताहार-विहारस्य कर्मसु लौकिक-पारमार्थिक-कृत्येषु मित-वागादि-व्यापारस्य मित-स्वाप-जागरस्य च सर्व-दुःख-नाशको योगो भवति तस्माद् योगी तथा तथा वर्तते ॥17॥ __________________________________________________________ BhG 6.18 यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते । निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥18॥ श्रीधरः : कदा निष्पन्न-योगः पुरुषो भवतीत्य् अपेक्षायाम् आह यदेति । विनियतं विशेषेण निरुद्धं सच्-चित्तम् आत्मन्य् एव यदा निश्चलं तिष्ठति । किं च सर्व-कामेभ्य ऐहिकामुष्मिक-भोगेभ्यो निःस्पृहो विगत-तृष्णो भवति । तदा मुक्तः प्राप्त-योग इत्य् उच्यते ॥18॥ मधुसूदनः : एवम् एकाग्र-भूमौ सम्प्रज्ञातं समाधिम् अभिधाय निरोध-भूमाव् असम्प्रज्ञातं समाधिं वक्तुम् उपक्रमते यदेति । यदा यस्मिन् काले पर-वैराग्य-वशाद् विनियतं विशेषेण नियतं सर्व-वृत्ति-शून्यताम् आपादितं चित्तं विगत-रजस्-तमस्कम् अन्तःकरण-सत्त्वं स्वच्छत्वात् सर्व-विषयाकार-ग्रहण-समर्थम् अपि सर्वतो-निरुद्ध-वृत्तिकत्वाद् आत्मन्य् एव प्रत्यक् चिति अनात्मानुपरक्ते वृत्ति-राहित्ये ऽपि स्वतः-सिद्धस्यात्माकारस्य वारयितुम् अशक्यत्वाच् चितेर् एव प्राधान्यान् न्यग्-भूतं सद् अवतिष्ठते निश्चलं भवति । तदा तस्मिन् सर्व-वृत्ति-निरोध-काले युक्तः समाहित इत्य् उच्यते । कः ? यः सर्व-कामेभ्यो निःस्पृहः । निर्गता दोष-दर्शनेन सर्वेभ्यो दृष्टादृष्ट-विषयेभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यम् असम्प्रज्ञात-समाधेर् अन्तरङ्गं साधनम् उक्तम् । तथा च व्याख्यातं प्राक् ॥18॥ विश्वनाथः :योगी निष्पन्न-योगः कदा भवेद् इत्य् आकाङ्क्षायाम् आह यदेति । विनियतं निरुद्धं चित्तम् आत्मनि स्वस्मिन्न् एवावतिष्ठते निश्चली-भवतीत्य् अर्थः ॥18॥ बलदेवः : योगी निष्पन्न-योगः कदा स्याद् इत्य् अपेक्षायाम् आह यदेति । योगम् अभ्यस्यतो योगिनश् चित्तम् यदा विनियतं निरुद्धं सदात्मन्य् एव स्वस्मिन्न् एवावस्थितं स्थिरं भवति, तद्-आत्मेतर-सर्व-स्पृहा-शून्यो युक्तो निष्पन्न-योगः कथ्यते ॥18॥ __________________________________________________________ BhG 6.19 यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता । योगिनो यत- चित्तस्य युञ्जतो योगम् आत्मनः ॥19॥ श्रीधरः : आत्मैक्याकारतयावस्थितस्य चित्तस्योपमानम् आह यथेति । वात-शून्ये देशे स्थितो दीपो यथा नेङ्गते न विचलति । सोपमा दृष्टान्तः । कस्य ? आत्म-विषयं योगं युञ्जतो ऽभ्यस्यतो योगिनः । यतं नियतं चित्तं यस्य तस्य निष्कम्पतया प्रकाशकतया चाचञ्चलं तच् चित्तं तद्वत् तिष्ठतीत्य् अर्थः ॥19॥ मधुसूदनः : समाधौ निवृत्तिकस्य चित्तस्योपमानम् आह यथेति । दीप-चलन-हेतुना वातेन रहिते देशे स्थितो दीपो यथा चलन-हेत्व्-अभावान् नेङ्गते न चलति, सोपमा स्मृता स दृष्टान्तश् चिन्तितो योगज्ञैः । कस्य ? योगिन एकाग्र-भूमौ सम्प्रज्ञात-समाधि-मतो ऽभ्यास-पाटवाद् यत-चित्तस्य निरुद्ध-सर्व-चित्त-वृत्तेर् असम्प्रज्ञात-समाधि-रूपं योगं निरोध-भूमौ युञ्जतो ऽनुतिष्ठतो य आत्मान्तःकरणं तस्य निश्चलतया सत्त्वोद्रेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त इत्य् अर्थः । आत्मनो योगं युञ्जत इति व्याख्याने दार्ष्टान्तिकालाभः सर्वावस्थस्यापि चित्तस्य सर्वदात्माकारतयात्म-पद-वैयर्थ्यं च । न हि योगेनात्माकारता चित्तस्य सम्पाद्यते, किन्तु स्वत एवात्माकारस्य सतो ऽनात्माकारता निवर्त्यत इति । तस्माद् दार्ष्टान्तिक-प्रतिपादनार्थम् एवात्म-पदम् । यत-चित्तस्येति भाव-परो निर्देशः कर्म-धारयो वा यतस्य चित्तस्येत्य् अर्थः ॥19॥ विश्वनाथः : निवात-स्थो निर्वात-देश-स्थितो दीपो नेङ्गते न चलति यः स एव दीप उपमा यथा यथावद् इत्य् अर्थः । सो ऽचि लोपे चेत् पाद-पूरणम् [PÃï 6.1.134] इति सन्धिः । कस्योपमा इत्य् अत आह योगिन इति । बलदेवः : तदा योगी कीदृशो भवतीत्य् अपेक्षायाम् आह यथेति । निर्वात-देश-स्थो दीपो नेङ्गते न चलति निश्चलः स-प्रभस् तिष्ठति स दीपो यथा यथावद् उपमा योगज्ञैः स्मृता चिन्तिता । सोपमेत्य् अत्र सो ऽचि लोपे चेत् पाद-पूरणम् [PÃï 6.1.134] इति सूत्रात् सन्धिः । उपमा-शब्देनोपमानं बोध्यम् । कस्येत्य् आह योगिन इति । यत-चित्तस्य निरुद्ध-सर्व-चित्त-वृत्तेर् आत्मनो योगं ध्यानं युञ्जतो ऽनुतिष्ठतः । निवृत्त-सकलेतर-चित्त-वृत्तिर् अभ्युदित-ज्ञान-योगी निश्चल-स-प्रदीप-सदृशो भवतीति ॥19॥ __________________________________________________________ BhG 6.20-23 यत्रोपरमते चित्तं निरुद्धं योग-सेवया । यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ॥20। सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥21॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥22॥ तं विद्याद् दुःख-संयोग-वियोगं योग-संज्ञितम् । स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा ॥23॥ श्रीधरः : यं संन्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव [GÅtà 6.2] इत्य् आदौ कर्मैव योग-शब्देनोक्तम् । नात्यश्नतस् तु योगो ऽस्ति [GÅtà 6.16] इत्य् आदौ तु समाधिर् योग-शब्देनोक्तः । तत्र मुख्यो योगः क इत्य् अपेक्षायां समाधिम् एव स्वरूपतः फलतश् च लक्षयन् स एव मुख्यो योग इत्य् आह यत्रेति सार्धैस् त्रिभिः । यत्र यस्मिन् अवस्था-विशेषे योगाभ्यासेन निरुद्धं चित्तम् उपरतं भवतीति योगस्य स्वरूप-लक्षणम् उक्तम् । तथा च पातञ्जलं सूत्रम् योगश् चित्त-वृत्ति-निरोधः [YogaS 1.2] इति । इष्ट-प्राप्ति-लक्षणेन फलेन तम् एव लक्षयति । यत्र च यस्मिन्न् अवस्था-विशेषे । आत्मना शुद्धेन मनसा आत्मानम् एव पश्यति न तु देहादि । पश्यंश् चात्मन्य् एव तुष्यति । न तु विषयेषु । यत्रेत्य् आदीनां यच्-छन्दानां तं योग-संज्ञितं विद्याद् इति चतुर्थेन श्लोकेनान्वयः ॥20। आत्मन्य् एव तोषे हेतुम् आह सुखम् इति । यत्र यस्मिन्न् अवस्था-विशेषे यत् तत् किम् अपि निरतिशयम् आत्यन्तिकं नित्यं सुखं वेत्ति । ननु तदा विषयेन्द्रिय-सम्बन्धाभावात् कुतः सुखं स्यात् ? तत्राह अतीन्द्रियं विषयेन्द्रिय-सम्बन्धातीतम् । केवलं बुद्ध्यैवात्माकारतया ग्राह्यम् । अतएव च यत्र स्थितः संस् तत्त्वत आत्म-स्वरूपान् नैव चलति ॥21॥ अचलत्वम् एवोपपादयति यम् इति । यम् आत्म-सुख-रूपं लाभं लब्ध्वा ततो ऽधिकम् अपरं लाभं न मन्यते । तस्यैव निरतिशय-सुखत्वात् । यस्मिंश् च स्थितो महतापि शीतोष्णादि-दुःखेन न विचाल्यते नाभिभूयते । एतेनानिष्ट-निवृत्ति-फलेनापि योगस्य लक्षणम् उक्तं द्रष्टव्यम् ॥22॥ तम् इति । य एवं-भूतो ऽवस्था-विशेषस् तं दुःख-संयोग-वियोगं योग-संज्ञितं विद्यात् । दुःख-शब्देन दुःख-मिश्रितं वैषयिकं सुखम् अपि गृह्यते । दुःखस्य संयोगेन संस्पर्श-मात्रेणापि वियोगो यस्मिन् तम् अवस्था-विशेषं योग-संज्ञितं योग-शब्द-वाच्यं जानीयात् । परमात्माना क्षेत्रज्ञस्य योजनं योगः । यद् वा दुःख-संयोगेन वियोग एव शूरे कातर-शब्द-वद् विरुद्ध-लक्षणया योग उच्यते । कर्मणि तु योग-शब्दस् तद्-उपायत्वाद् औपचारिक एवेति भावः । यस्माद् एवं महा-फलो योगस् तस्मात् स एव यत्नतो ऽभ्यसनीय इत्य् आह तम् इति सार्धेन । स योगो निश्चयेन शास्त्राचार्योपदेश-जनितेन निर्वेद-रहितेन चेतसा योक्तव्यः । दुःख-बुद्ध्या प्रयत्न-शैथिल्यं निर्वेदः ॥23॥ मधुसूदनः : एवं सामान्येन समाधिम् उक्त्वा निरोध-समाधिं विस्तरेण विवरीतुम् आरम्भते यत्रेति । यत्र यस्मिन् परिणाम-विशेषे योग-सेवया योगाभ्यास-पाटवेन जाते सति निरुद्धम् एक-विषयक-वृत्ति-प्रवाह-रूपाम् एकाग्रतां त्यक्त्वा निरिन्धनाग्निवद् उपशाम्यन् निर्वृत्तिकतया सर्व-वृत्ति-निरोध-रूपेण परिणतं भवति । यत्र च यस्मिंश् च परिणामे सति आत्मना रजस्-तमो ऽनभिभूत-शुद्ध-सत्त्व-मात्रेणान्तः-करणेनात्मानं प्रत्यक्-चैतन्यं परमात्माभिन्नं सच्-चिद्-आनन्द-घनम् अनन्तम् अद्वितीयं पश्यन् वेदान्त-प्रमाणजया वृत्त्या साक्षात्कुर्वन्न् आत्मन्य् एव परमानन्द-घने तुष्यति, न देहेन्द्रिय-संघाते, न वा तद्-भोग्ये ऽन्यत्र । परमात्म-दर्शने सत्य् अतुष्टि-हेत्व्-अभावात् तुष्यत्य् एवेति वा । तम् अन्तः-करण-परिणामं सर्व-चित्त-वृत्ति-निरोध-रूपं योगं विद्याद् इति परेणान्वयः । यत्र काल इति तु व्याख्यानम् असाधु तच्-छब्दानन्वयात् ॥20॥ आत्मन्य् एव तोषे हेतुम् आह सुखम् इति । यत्र यस्मिन्न् अवस्था-विशेष आत्यन्तिकम् अनन्तं निरतिशयं ब्रह्म-स्वरूपम् अतीन्द्रियं विषयेन्द्रिय-संयोगानभिव्यङ्ग्यं बुद्धि-ग्राह्यं बुद्ध्यैव रजस्-तमो-मल-रहितया सत्त्व-मात्र-वाहिन्या ग्राह्यं सुखं योगी वेत्ति अनुभवति । यत्र च स्थितो ऽयं विद्वांस् तत्त्वत आत्म-स्वरूपान् नैव चलति । तं योग-संज्ञितं विद्याद् इति परेणान्वयः समानः । अत्रात्यन्तिकम् इति ब्रह्म-सुख-स्वरूप-कथनम् । अतीन्द्रियम् इति विषय-सुख-व्यावृत्तिः । तस्य विषयेन्द्रिय-संयोग-सापेक्षत्वात् । बुद्धि-ग्राह्यम् इति सौषुप्त-सुख-व्यावृत्तिः सुषुप्तौ बुद्धेर् लीनत्वात् । समाधौ निर्वृत्तिकायास् तस्याः सत्त्वात् । तद् उक्तं गौड-पादैः - लीयते तु सुषुप्तौ तन् निगृहीतं न लीयते इति । तथा च श्रूयते - समाधि-निर्धूत-मलस्य चेतसो निवेशितस्यात्मनि यत् सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा यद् एतद् अन्तः-करणेन गृह्यते ॥ इति । अन्तःकरणेन निरुद्ध-सर्व-वृत्तिकेनेत्य् अर्थः । वृत्त्या तु सुखास्वादनं गौडाचार्यैस् तत्र प्रतिषिद्धम् - नास्वादयेत् सुखं तत्र निःसङ्गं प्रज्ञया भवेत् इति । महद् इदं समाधौ सुखम् अनुभवामीति स-विकल्प-वृत्ति-रूपा प्रज्ञा सुखास्वादः । तं व्युत्थान-रूपत्वेन समाधि-विरोधित्वाद् योगी न कुर्यात् । अतएवैतादृश्या प्रज्ञया सह सङ्गं परित्यजेत् तां निरुन्ध्याद् इत्य् अर्थः । निर्वृत्तिकेन तु चित्तेन स्वरूप-सुखानुभवस् तैः प्रतिपादितः । स्वस्थं शान्तं स-निर्वाण-कथ्यं सुखम् उत्तमम् इति स्पष्टं चैतद् उपरिष्ठात् करिष्यते ॥21॥ यत्र न चैवायं स्थितश् चलति तत्त्वत इत्य् उक्तम् उपपादयति यं लब्ध्वेति । यं च निरतिशयात्मक-सुख-व्यञ्जकं निर्वृत्तिक-चित्तावस्था-विशेषं लब्ध्वा सन्तताभ्यास-परिपाकेन सम्पाद्यापरं लाभं ततो ऽधिकं न मन्यते । कृतं कृत्यं प्राप्तं प्रापणीयम् इत्य् आत्म-लाभाच् च परं विद्यते इति स्मृतेः । एवं विषय-भोग-वासनया समाधेर् विचलनं नास्तीत्य् उक्त्वा शीत-वात-मशकाद्य्-उपद्रव-निवारणार्थम् अपि तन् नास्तीत्य् आह यस्मिन् परमात्म-सुख-मये निर्वृत्तिक-चित्तावस्था-विशेषे स्थितो योगी गुरुणा महता शस्त्र-निपातादि-निमित्तेन महतापि दुःखेन न विचाल्यते किम् उत क्षुद्रेणेत्य् अर्थः ॥22॥ यत्रोपरमत इत्य् आरभ्य बहुभिर् विशेषणैर् यो निवृत्तिकः परमानन्दाभिव्यञ्जकश् चित्तावस्था-विशेष उक्तस् तं चित्त-वृत्ति-निरोधं चित्त-वृत्ति-मय-सर्व-दुःख-विरोधित्वेन दुःख-वियोगम् एव सन्तं योग-संज्ञितं वियोग-शब्दार्थम् अपि विरोधि-लक्षणया योग-शब्द-वाच्यं विद्याज् जानीयाच् च तु योग-शब्दानुरोधात् कंचित् सम्बन्धं प्रतिपद्येतेत्य् अर्थः । तथा च भगवान् पतञ्जलिर् असूत्रयत् योगश् चित्त-वृत्ति-निरोधः [YogaS 1.2] इति । योगो भवति दुःखहा [6.17] इति यत् प्राग् उक्तं तद् एतद् उपसंहृतम् । एवं-भूते योगे निश्चयानिर्वेदयोः साधनत्व-विधानायाह स निश्चयेनेति । स यथोक्त-फलो योगो निश्चयेन शास्त्राचार्य-वचन-तात्पर्य-विषयो ऽर्थः सत्य एवेत्य् अध्वयसायेन योक्तव्यो ऽभ्यसनीयः । अनिर्विण्ण-चेतसा एतावतापि कालेन योगो न सिद्धः किम् अतः परं कष्टम् इत्य् अनुतापो निर्वेदस् तद्-रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सेत्स्यति किं त्वरयेत्य् एवं धैर्यम् उक्तेन मनसेत्य् अर्थः । तद् एतद् गौड-पादा उदाजह्रुः - उत्सेक उदधेर् यद्वत् कुशाग्रेआइक-बिन्दुना । मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ इति । उत्सेक उत्सेचनं शोषणाध्वस्यायेन जलोद्धरणम् इति यावत् । अत्र सम्प्रदाय-विद आख्यायिकाम् आचक्षते । कस्यचित् किल पक्षिणो ऽण्डानि तीर-स्थानि तरङ्ग-वेगेन सुमुद्रो ऽपजहार । स च समुद्रं शोषयिषाम्य् एवेति प्रवृत्तः स्व-मुखाग्रेणैकैकं जल-बिन्दुम् उपरि प्रचिक्षेप । तदा च बहुभिः पक्षिभिर् बन्धु-वर्गैर् वार्यमाणो ऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितो ऽप्य् अस्मिन् जन्मनि जन्मान्तरे वा येन केनाप्य् उपायेन समुद्रं शोषयिष्याम्य् एवेति प्रतिजज्ञे । ततश् च दैवानुकूल्यात् कृपालुर् नारदो गरुडं तत्-साहाय्याय प्रेषयामास । समुद्रस् त्वज्-ज्ञाति-द्रोहेण त्वाम् अवमन्यत इति वचनेन । ततो गरुड-पक्ष-वातेन शुष्यन् समुद्रो भीतस् तान्य् अण्डानि तस्मै पक्षिणे प्रददाव् इति । एवम् अखेदेन मनो-निरोधे परम-धर्मे प्रवर्तमानं योगिनम् ईश्वरो ऽनुगृह्णाति । ततश् च पक्षिण इव तस्याभिमतं सिध्यतीति भावः ॥23॥ विश्वनाथः : नात्यश्नतस् तु योगो ऽस्तीत्य् आदौ योग-शब्देन समाधिर् उक्तः । स च संप्रज्ञातो ऽसंप्रज्ञातश् च । स-वितर्क-स-विचार-भेदात् संप्रज्ञातो बहु-विधः । असंप्रज्ञात-समाधि-रूपो योगः कीदृश इत्य् अपेक्षायाम् आह यत्रेत्य्-आदि-सार्धैस् त्रिभिः । यत्र समाधौ सति चित्तम् उपरमते वस्तु-मात्रम् एव न स्पृशतीत्य् अर्थः । तत्र हेतुः निरुद्धम् इति । तथा च पातञ्जल-सूत्रम् - योगश् चित्त-वृत्ति-निरोधः [YogaS 1.2] इति । यत्रेत्य्-आदि-पदानां योग-संज्ञितं विद्याद् इति चतुर्थेनान्वयः । आत्मना परमात्माकारान्तःकरणेनात्मानं पश्यन् तस्मिन् तुष्यति । तत्रत्यं सुखं प्राप्नोति । यद् आत्यन्तिकं सुखं प्रसिद्धम् । अतीन्द्रियं विषयेन्द्रिय-सम्पर्क-रहितम् । अतएव यत्र स्थितः सन् तत्त्वत आत्म-स्वरूपान् नैव चलति, अतएव यं लाभं लब्ध्वा ततः सकाशाद् अपरं लाभम् अधिकं न मन्यते । दुःखस्य संयोगेन स्पर्श-मात्रेणापि वियोगो यस्मिन् तं योग-संज्ञ्तं योग-संज्ञां प्राप्तं समाधिं विद्यात् । यद्यपि शीघ्रं न सिध्यति तद् अप्य् अयं मे योगः संसेत्स्यत्य् एवेति यो निश्चयस् तेन । अनिर्विण्ण-चेतसैतावतापि कालेन योगो न सिद्धः । किम् अतः परं कष्टेनेत्य् अनुतापो निर्वेदस् तद्-रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सिध्यतु, किं मे त्वरयेति धैर्य-युक्तेन मनसेत्य् अर्थः । तद् एतद् गौड-पादा उदाजह्रुः - उत्सेक उदधेर् यद्वत् कुशाग्रेआइक-बिन्दुना । मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ इति । उत्सेक उत्सेचनम् । शोषणाध्यवसायेन जलोद्धरणम् इति यावत् । अत्र काचिद् आख्यायिकास्ति । कस्यचित् किल पक्षिणो ऽण्डानि तीर-स्थितानि तरङ्ग-वेगेन सुमुद्रो जहार । स च समुद्रं शोषयिषामीत्य् एवेति प्रतिज्ञाय स्व-मुखाग्रेणैकैकं जल-बिन्दुम् उपरि प्रचिक्षेप । तं च बहुभिः पक्षिभिर् बन्धुभिर् युक्त्या वार्यमाणो ऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितो ऽप्य् अस्मिन् जन्मनि जन्मान्तरे वा समुद्रं शोषयिष्याम्य् एवेति तद्-अग्रे ऽपि पुनः प्रतिजज्ञे । ततश् च दैवानुकूल्यात् कृपालुर् नारदो गरुडं तत्-साहाय्याय प्रेषयामास । समुद्रस् त्वदीय-ज्ञाति-द्रोहेण त्वाम् अवमन्यत इति वाक्येन । ततो गरुड-पक्ष-वातेन शुष्यन् समुद्रो ऽतिभीतस् तान्य् अण्डानि तस्मै पक्षिणे ददाव् इति । एवम् एव शास्त्र-वचनास्तिक्येन योगे ज्ञाने भक्तौ वा प्रवर्तमानम् उत्साहवन्तम् अध्यवसायिनं जनं भगवान् एवानुगृह्णातीति निश्चेतव्यम् ॥20-23॥ बलदेवः : नात्यश्नत इत्य् आदौ योग-शब्देनोक्तं समाधिं स्वरूपतः फलतश् च लक्षयति यत्रेत्य्-आदि-सार्ध-त्रयेण । यच्-छब्दानां तं विद्याद् योग-संज्ञितम् इत्य् उत्तरेणान्वयः । योगय्स सेवयाभ्यासेन निरुद्धं निवृत्तेतर-वृत्तिकं चित्तं यत्रोपरमते महत् सुखम् एतद् इति सज्जति । न तु देहादि पश्यन् विषयेष्व् इति चित्त-वृत्ति-निरोधेन स्वरूपेणेष्ट-प्राप्ति-लक्षणेन फलेन च योगो दर्शितः । सुखम् इति । यत्र समाधौ यत् तत् प्रसिद्धम् आत्यन्तिकं नित्यं सुखं वेत्त्य् अनुभवति । अतीन्द्रियं विषयेन्द्रिय-सम्बन्ध-रहितं, बुद्ध्यात्माकारया ग्राह्यम् । अतएव यत्र स्थितस् तत्त्वत आत्म-स्वरूपान् नैव चलति, यं योगं लब्ध्वैव ततो ऽपरं लाभम् अधिकं न मन्यते । गुरुणा गुणवत् पुत्र-विच्छेदादिना न विचायते तम् इति । दुःख-संयोगस्य वियोगः प्रध्वंसो यत्र तं योग-संज्ञ्तं समाधिम् ॥20-23॥ __________________________________________________________ BhG 6.24 संकल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः । मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥24॥ श्रीधरः : किं च सङ्कल्पेति । संकल्पात् प्रभवो येषां तान् योग-प्रतिकूलान् सर्वान् कामान् अशेषतः स-वासनांस् त्यक्त्वा मनसैव विषय-दोष-दर्शिना सर्वतः प्रसरन्तम् इन्द्रिय-समूहं विशेषेण नियम्य । योगो योक्तव्य इति पूर्वेणान्वयः ॥24॥ मधुसूदनः : किं च कृत्वा योगो ऽभ्यस्नीयः ? सङ्कल्पो दुष्टेष्व् अपि विषयेष्व् अशोभनत्वादर्शनेन शोभनाध्यासः । तस्माच् च सङ्कल्पाद् इदं मे स्याद् इदं मे स्याद् इत्य् एवं-रूपाः कामाः प्रभवन्ति । तान् शोभनाध्यास-प्रभवान् vi«ayÃbhilëÃn विचार-जन्याशोभनत्व-निश्चयेन शोभनाध्यास-बाधाद् दृष्टेषु स्रक्-चन्दन-वनितादिष्व् अदृष्टेषु चेन्द्र-लोक-पारिजाताप्सरः-प्रभृतिषु श्व-वान्त-पायसवत् स्वत एव सर्वान् ब्रह्म-लोक-पर्यन्तान् अशेषतो निरवशेषान् सवासनांस् त्यक्त्वा, अतएव काम-पूर्वकत्वाद् इन्दिर्य-प्रवृत्तेस् तद्-अपाये सति विवेक-युक्तेन मनसैवेन्द्रिय-प्राप्तं चक्षुर्-आदि-करण-समूहं विनियम्य समन्ततः सर्वेभ्यो विषयेभ्यः प्रत्याहृत्य शनैः शनैर् उपरमेद् इत्य् अन्वयः ॥24॥ विश्वनाथः : एतादृश-योगाभ्यासे प्रवृत्तस्य प्राथमिकं कृत्यम् अन्त्यं च कृत्यम् आह सङ्कल्पेति द्वाभ्याम् । कामांस् त्यक्त्वेति प्राथमिकं कृत्यम् । न किंचिद् अपि चिन्तयेद् इत्य् अन्त्यं कृत्यम् ॥24-25॥ बलदेवः : स योगः प्रारम्भ-दशायां निश्चयेन प्रयत्ने कृते संसेत्स्यत्य् एवेत्य् अध्यवसायेन योक्तव्यो ऽनुष्ठेयः । आत्मन्य् अयोगत्व-मननं निर्वेदस् तद्-रहितेन चेतसा हृताण्डार्णव-शोषकत्-पक्षिवत् सोत्साहेनेत्य् अर्थः । एतादृशं योगम् आरभमाणस्य प्राथमिकं कृत्यम् आह सङ्कल्पेति । सङ्कल्पात् प्रभवो येषां तान् योग-विरोधिनः कामान् विषयान् अशेषतः स-वासनांस् त्यक्त्वा । स्फुटम् अन्यत् । मनसा विषय-दोष-दर्शिना ॥24॥ __________________________________________________________ BhG 6.25 शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया । आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ॥25॥ श्रीधरः : यदि तु प्राक्तन-कर्म-संस्कारेण मनो विचलेत् तर्हि धारणया स्थिरीकुर्याद् इत्य् आह शनैर् इति । धृतिर् धारणा । तया गृहीतया वशीकृतया बुद्ध्या । आत्म-संस्थम् आत्मन्य् एव सम्यक् स्थितं निश्चलं मनः कृत्वोपरमेत् । तच् च शनैः शनैर् अभ्यास-क्रमेण । न तु सहसा । उपरम-स्वरूपम् आह न किंचिद् अपि चिन्तयेत् । निश्चले मनसि स्वयम् एव प्रकाशमान-परमानन्द-स्वरूपो भूत्वात्म-ध्यानाद् अपि निवर्तेतेत्य् अर्थः ॥25॥ मधुसूदनः : भूमिका-जय-क्रमेण शनैः शनैर् उपरमेत् । धृति-धैर्यम् अखिन्नता तया गृहीता या बुद्धिर् अवश्य-कर्तव्यता-निश्चय-रूपा तया यदा कदाचिद् अवश्यं भविष्यत्य् एव योगः किं त्वरयेत्य् एवं-रूपया शनैः शनैर् गुरूपदिष्ट-मार्गेण मनो निरुन्ध्यात् । एतेनानिर्वेद-निश्चयौ प्राग् उक्तौ दर्शितौ । तथा च श्रुतिः - यच्छेद् वाङ्-मनसी प्राज्ञस् तद् यच्छेज् ज्ञान आत्मनि । ज्ञानम् आत्मनि महति नियच्छेत् तद् यच्छेच् छान्त आत्मनि ॥ [KaÂhU 1.3.13] इति । वाग् इति वाचं लौकिकीं वैदिकीं च मनसि व्यापारवति नियच्छेत् । नानुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत् [BAU 4.4.21] इति श्रुतेः । वाग्-वृत्ति-निरोधेन मनो-वृत्ति-मात्र-शेषो भवेद् इत्य् अर्थः । चक्षुर्-आदि-निरोधो ऽप्य् एतस्यां भूमौ द्रष्टव्यः । मनसीति च्छान्दसं दैर्घ्यम् । तन् मनः कर्मेद्रिय-ज्ञानेन्द्रिय-सहकारि नन-विध-विकल्प-साधनं करणं ज्ञाने जानातीति ज्ञानम् इति व्युत्पत्त्या ज्ञातर्य् आत्मनि ज्ञातृत्वोपाधाव् अहङ्कारे नियच्छेत् । मनो-व्यापारान् परित्यज्याहङ्कार-मात्रं परिशेषयेत् । तच् च ज्ञानं ज्ञातृत्वोपाधिम् अहङ्कारम् आत्मनि महति महत्-तत्त्वे सर्व-व्यापके नियच्छेत् । द्विविधो ह्य् अहङ्कारो विशेष-रूपः सामान्य-रूपश् चेति । अयम् अहम् एतस्य पुत्र इत्य् एवं व्यक्तम् अभिमन्यमानो विशेष-रूपो व्यष्ट्य्-अहङ्कारः । अस्मीत्य् एतावन्-मात्रम् अभिमन्यमानः सामान्य-रूपः समष्ट्य्-अहङ्कारः । स च हिरण्यगर्भो महान् आत्मेति च सर्वानुस्यूतत्वाद् उच्यते । ताभ्याम् अहङ्काराभ्यां विविक्तो निरुपाधिकः शान्तात्मा सर्वान्तश् चिद्-एक-रसस् तस्मिन् महान्तम् आत्मानं समष्टि-बुद्धिं नियच्छेत् । एवं तत्-कारणम् अव्यक्तम् अपि नियच्छेत् । ततो निरुपाधिकस् त्वं-पद-लक्ष्यः शुद्ध आत्मा साक्षात्कृतौ भवति । शुद्धे हि चिद्-एक-रसे प्रत्यग्-आत्मनि जड-शक्ति-रूपम् अनिर्वाच्यम् अव्यक्तं प्रकृतिर् उपाधिः । सा च प्रथमं सामान्याहङ्कार-रूपं महत् तत्त्वं नाम धृत्वा व्यक्तीभवति । ततो बहिर् विशेषाहङ्कार-रूपेण । ततो बहिर् मनो-रूपेण । ततो बहिर् वाग्-आदीन् इन्द्रिय-रूपेण । तद् एतच् छ्रुत्याभिहितम् - इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः । मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः । पुरुषान् न परं किंचित् सा këÂhà सा परा गतिः ॥ [KaÂhU 1.3.10-1] इति । तत्र गवादिष्व् इव वाङ्-निरोधः प्रथमा भूमिः । बाल-मुग्धादिष्व् इव निर्मनस्त्वं द्वितीया । तन्द्र्याम् इवाहङ्कार-राहित्यं तृतीया । सुषुप्ताव् इव महत्-तत्त्व-शान्तात्मनोर् मध्ये महत्-तत्त्वोपादानम् अव्याकृताख्यं तत्त्वं श्रुत्योदाहारि, तथापि तत्र महत्-तत्त्वस्य नियमनं नाभ्यधायि । सुषुप्ताव् इव स्वरूप-लय-प्रसङ्गात् । तस्य च कर्म-क्षये सति पुरुष-प्रयत्नम् अन्तरेण स्वत एव सिद्धत्वात् तत्त्व-दर्शनानुपयोगित्वाच् च । दृश्यते त्वम् अग्रया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः इति पूर्वम् अभिधाय सूक्ष्मत्व-सिद्धये निरोध-समाधेर् अभिधानात् । स च तत्त्व-दिदृक्षोर् दर्शन-साधनत्वेन दृष्ट-तत्त्वस्य च जीवन्-मुक्ति-रूप-क्लेश-क्षयायापेक्षितः । ननु शान्तात्मन्य् अवरुद्धस्य चित्तस्य वृत्ति-रहितत्वेन सुषुप्तिवन् न दर्शन-हेतुत्वम् इति चेत्, न । स्वतः-सिद्धस्य दर्शनस्य निवारयितुम् अशक्यत्वात् । तद् उक्तं - आत्मानात्माकारं स्वभावतो ऽस्थितं सदा चित्तम् । आत्मैकाकारतया तिरस्कृतानात्म-दृष्टिं विदधीत ॥ यथा घट उत्पद्यमानः स्वतो वियत्-पूर्णं एवोत्पद्यते । जल-तण्डुलादि-पूरणं तूत्पन्ने घटे पश्चात् पुरुष-प्रयत्नेन भवति । तत्र जलादौ निःसारिते ऽपि वियन्-निःसारयितुं न शक्यते । मुख-पिधाने ऽप्य् अन्तर्वियद् अवतिष्ठत एव तथा चित्तम् उत्पद्यमानं चैतन्य-पूर्णम् एवोत्पद्यते । उत्पन्ने तु तस्मिन् मूषानिषिक्त-द्रुत-ताम्रवद् घट-दुःखादि-रूपत्वं भोग-हेतु-धर्माधर्म-सहकृत-सामग्री-वशाद् भवति । तत्र घट-दुःखाद्य्-अनात्माकारे विराम-प्रत्ययाभ्यासेन निवारिते ऽपि निर्निमित्तश् चिद्-आकारो वारयितुं न शक्यते । ततो निरोध-समाधिना निर्वृत्तिकेन चित्तेन संस्कार-मात्र-शेषतयातिसूक्ष्मत्वेन निरुपाधिक-चिद्-आत्म-मात्राभिमुखत्वाद् वृत्तिं विनैव निर्विघ्नम् आत्मानुभूयते । तद् एतद् आह आत्म-संस्थं मनः कृत्वा न किंचिद् अपि चिन्तयेद् इति । आत्मनि निरुपाधिके प्रतीचि संस्था समाप्तिर् यस्य तद्-आत्म-संस्थं सर्व-प्रकार-वृत्ति-शून्यं स्वभाव-सिद्धात्माकार-मात्र-विशिष्टं मनः कृत्वा धृति-गृहीतया विवेक-बुद्ध्या सम्पाद्यासंप्रज्ञात-समाधि-स्थः सन् किंचिद् अपि अनात्मानम् आत्मानं वा न चिन्तयेत्, न वृत्त्या विषयीकुर्यात् । अनात्माकार-वृत्तौ हि व्युत्थानम् एव स्यात् । आत्माकार-वृत्तौ च सम्प्रज्ञातः समाधिर् इत्य् असम्प्रज्ञात-समाधि-स्थैर्याय काम् अपि चित्त-वृत्तिं नोत्पादयेद् इत्य् अर्थः ॥25॥ विश्वनाथः : सेए BhG 6.24. बलदेवः : अन्तिमं कृत्यम् आह धृति-गृहीतया धारणावशीकृत्या बुद्ध्या मन आत्म-संस्थं कृत्वात्मानं ध्यात्वा समाधाव् उपरमेत तिष्ठेत् । आत्मनो ऽन्यत् किंचिद् अपि न चिन्तयेत् । एतच् च शनैः शनैर् अभ्यास-क्रमेण, न तु हठेन ॥25॥ __________________________________________________________ BhG 6.26 यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् । ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥26॥ श्रीधरः : एवम् अपि रजो-गुण-वशाद् यदि मनः प्रचलेत् तर्हि पुनः प्रत्याहारेण वशीकुर्याद् इत्य् आह यतो यत इति । स्वभावतश् चञ्चलं धार्यमाणम् अप्य् अस्थिरं मनो यं यं विषयं प्रति निर्गच्छति, ततस् ततः प्रत्याहृत्यात्मन्य् एव स्थिरं कुर्यात् ॥26॥ मधुसूदनः : एवं निरोध-समाधिं कुर्वन् योगी शब्दादीनां चित्त-विक्षेप-हेतूनां मध्ये यतो यतो यस्माद् यस्मान् निमित्ताच् छब्दादेर् विषयाद् राग-द्वेषादेश् च चञ्चलं विक्षेपाभिमुखं सन् मनो निश्चरति विक्षिप्तं सद् विषयाभिमुखीं प्रमाण-विपर्यय-विकल्प-स्मृतीनाम् अन्यतमाम् अपि समाधि-विरोधिनीं वृत्तिम् उत्पादयति, तथा लय-हेतूनां निद्राशेष-बह्व्-अशन-श्रमादीनां मध्ये यतो यतो निमित्ताद् अस्थिरं लयाभिमुखं सन् मनो निश्चरति लीनं सत् समाधि-विरोधिनीं निद्राख्यां वृत्तिम् उत्पादयति, ततस् ततो विक्षेप-निमित्ताल् लय-निमित्ताच् च नियम्यैतन् मनो निर्वृत्तिकं कृत्वात्मन्य् एव स्व-प्रकाश-परमानन्द-घने वशं नयेन् निरुन्ध्यात् । यथा न विक्षिप्येत न वा लीयेतेति । एव-कारो ऽनात्म-गोचरत्वं समाधेर् वारयति । एतच् च विवृतं गौडाचार्य-पादैः- उपायेन निगृह्णीयाद् विक्षिप्तं काम-भोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस् तथा ॥ दुःखं सर्वम् अनुस्मृत्य काम-भोगान् निवर्तयेत् । अजं सर्वम् अनुस्मृत्य जातं नैव तु पश्यति ॥ लये सम्बोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः । सकषायं विजानीयात् सम-प्राप्तं न चालयेत् ॥ नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निच्शरच् चित्तम् एकीकुर्यात् प्रयत्नतः ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा ॥ इति पञ्चभिः श्लोकैः । उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन काम-भोगयोर् विक्षिप्तं प्रमाण-विपर्यय-विकल्प-स्मृतीनाम् अन्यतमयापि वृत्त्या परिणतं मनो निगृह्णीयान् निरुन्ध्याद् आत्मन्य् एवेत्य् अर्थः । काम-भोगयोर् इति चिन्त्यमानावस्था-भुज्यमानावस्था-भेदेन द्वि-वचनम् । तथा लीयते ऽस्मिन्न् इति लयः सुषुप्तं तस्मिन् सुप्रसन्नम् आयास-वर्जितम् अपि मनो निगृह्णीयाद् एव । सुप्रसन्नं चेत् कुतो निगृह्यते ? तत्राह - यथा कामो विषय-गोचर-प्रमाणादि-वृत्त्य्-उत्पादनेन समाधि-विरोधी तथा लयो ऽपि निद्राख्य-वृत्त्य्-उत्पादनेन समाधि-विरोधी । सर्व-वृत्ति-निरोधो हि समाधिः । अतः कामादि-कृत-विक्षेपाद् इव श्रमादि-कृत-लयाद् अपि मनो निरोद्धव्यम् इत्य् अर्थः । उपायेन निगृह्णीयात् केन ? इत्य् उच्यते सर्वं द्वैतम् अविद्या-विजृम्भितम् अल्पं दुःखम् एवेत्य् अनुस्मृत्य -- यो वै भूमा तत् सुखं, नाल्पे सुखम् अस्ति । [ChÃU 7.23.1] अथ यद् अल्पं तन् मर्त्यं [ChÃU 7.23.1] तद् दुःखम् इति श्रुत्य्-अर्थं गुरूपदेशाद् अनु पश्चात् पर्यालोच्य कामांश् चिन्त्यमानावस्थान् विषयान् भोगान् भुज्यमानावस्थांश् च विषयान् निवर्तयेत् । मनसः सकाशाद् इति शेषः । कामश् च भोगश् च काम-भोगं तस्मान् मनो निवर्तयेद् इति वा । एवं द्वैत-स्मरण-काले वैराग्य-भावनोपाय इत्य् अर्थः । द्वैत-विस्मरणं तु परमोपाय इत्य् आह अजं ब्रह्म सर्वं न ततो ऽतिरिक्तं किंचिद् अस्तीति शास्त्राचार्योपदेशाद् अनन्तरम् अनुस्मृत्य तद्-विपरीतं द्वैत-जातं न पश्यत्य् एव । अधिष्ठाने ज्ञाने कल्पितस्याभावात् । पूर्वोपायापेक्षया वैलक्षण्य-सूचनार्थस् तु-शब्दः । एवं वैराग्य-भावना-तत्त्व-दर्शनाभ्यां विषयेभ्यो निवर्त्यमानं चित्तं यदि दैनन्दिन-लयाभ्यास-वशाल् लयाभिमुखं भवेत् तदा निद्रा-शेषाजीर्ण-बह्व्-अशन-श्रमाणां लय-कारणानां निरोधेन चित्तं सम्यक् प्रबोधयेद् उत्थान-प्रयत्नेन । यदि पुनर् एवं प्रबोध्यमानं दैनन्दिन-प्रबोधाभ्यास-वशात् काम-भोगयोर् विक्षिप्तं स्यात् तदा वैराग्य-भावनया तत्त्व-साक्षात्कारेण च पुनः शमयेत् । एवं पुनः पुनर् अभ्यस्यतो लयात् सम्बोधितं विषयेभ्यश् च व्यावर्तितम् । नापि समप्राप्तम् अन्तरालावस्थं चित्तं स्तब्धीभूतं, स-कषायं राग-द्वेषादि-प्रबल-वासना-वशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात् समाहिताच् चित्ताद् विवेकेन जानीयात् । ततश् च नेदं समाहितम् इत्य् अवगम्य लय-विक्षेपाभ्याम् इव कषायाद् अपि चित्तं निरुन्ध्यात् । ततश् च लय-विक्षेप-कषायेषु परिहृतेषु परिशेषाच् चित्तेन समं ब्रह्म प्राप्यते । तच् च समप्राप्तं चित्तं कषाय-लय-भ्रान्त्या न चालयेत्, विषयाभिमुखं न कुर्यात् । किन्तु धृति-गृहीतया बुद्ध्या लय-कषाय-प्राप्तेर् विविच्य तस्याम् एव सम-प्राप्ताव् अतियत्नेन स्थापयेत् । तत्र समाधौ परम-सुख-व्यञ्जके ऽपि सुखं नास्वादयेत् । एतावन्तं कालम् अहं सुखीति सुखास्वाद-रूपां वृत्तिं न कुर्यात् समाधि-भङ्ग-प्रसङ्गात् इति प्राग् एव कृत-व्याख्यानम् । प्रज्ञया यद् उपलभ्यते सुखं तद् अप्य् अविद्या-परिकल्पितं मृषैवेत्य् एवं-भावनया निःसङ्गो निस्पृहः सर्व-सुखेषु भवेत् । अथवा प्रज्ञया स-विकल्प-सुखाकार-वृत्ति-रूपया सह सङ्गं परित्यजेत् । न तु स्वरूप-सुखम् अपि निर्वृत्तिकेन चित्तेन नानुभवेत् स्वभाव-प्राप्तस्य तस्य वारयितुम् अशक्यत्वात् । एवं सर्वतो निवर्त्य निश्चलं प्रयत्न-वशेन कृतं चित्तं स्वभाव-cäcalyÃd विषयाभिमुखतया निश्चरद् बहिर् निर्गच्छद् एकीकुर्यात् प्रयत्नतः, निरोध-प्रयत्नेन समे ब्रह्मण्य् एकतां नयेत् । सम-प्राप्तं चित्तं कीदृशम् ? इत्य् उच्यते यदा न लीयते नापि स्तब्धीभवति तामसत्व-साम्येन लय-शब्देनैव स्तब्धीभावस्योपलक्षणात् । न च विक्षिप्यते पुनः, न शब्दाद्य्-आकार-वृत्तिम् अनुभवति । नापि सुखम् आस्वादयति, राजसत्व-साम्येन सुखास्वादस्यापि विक्षेप-शब्देनोपलक्षणात् । पूर्वं भेद-निर्देशस् तु पृथक्-प्रयत्न-करणाय । एवं लय-कषायाभ्यां विक्षेप-सुखास्वादाभ्यां च रहितम् अनिङ्गनम् इङ्गनं चलनं स-वात-प्रदीपवल् लयाभिमुख्य-रूपं तद्-रहितं निवात-प्रदीप-कल्पम् । अनाभासं न केनचिद् विषयाकारेणाभासत इत्य् एतत् । कषाय-सुखास्वादयोर् उभयान्तर्भाव उक्त एव । यदैवं दोष-चतुष्टय-रहितं चित्तं भवति तदा तच् चित्तं ब्रह्म निष्पन्नं समं ब्रह्म प्राप्तं भवतीत्य् अर्थः । एतादृशश् च योगः श्रुत्या प्रतिपादितः - यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश् च न विचेष्टेत ताम् आहुः परमां गतिम् ॥ तां योगम् इति मन्यन्ते स्थिराम् इन्द्रिय-धारणाम् । अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ ॥ [KaÂhU 2.3.11-2] इति । एतन्-मूलकम् एव च योगश् चित्त-वृत्ति-निरोधः [YogaS 1.2] इति सूत्रम् । तस्माद् युक्तं ततस् ततो नियम्यैतद् आत्मन्य् एवं वशं नयेद् इति ॥27॥ विश्वनाथः : यदि च प्राक्तन-दोषोद्गम-वशाद् रजो-गुण-स्पृष्टं मनश् चञ्चलं स्यात्, तदा पुनर् योगम् अभ्यसेद् इत्य् आह यतो यत इति ॥26॥ बलदेवः : यदि कदाचित् प्राक्तन-सूक्ष्म-दोषान् मनः प्रचलेत् तदा तत् प्रत्याहरेद् इत्य् आह यत इति । यं यं विषयं प्रति मनो निर्गच्छति, ततस् तत एतन् मनो नियम्य प्रत्याहृत्यात्मन्य् एव निरतिशय-सुखत्व-भावनया वशं कुर्यात् ॥26॥ __________________________________________________________ BhG 6.27 प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् । उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥27॥ श्रीधरः : एवं प्रत्याहारादिभिः पुनः पुनर् मनो वशीकुर्वन् रजो-गुण-क्षये सति योग-सुखं प्राप्नोतीत्य् आह प्रशान्तेति । एवम् उक्त-प्रकारेण शान्तं रजो यस्य तम् । अतएव प्रशान्तं मनो यस्य तम् एनं निष्कल्मषम् ब्रह्मत्वं प्राप्तं योगिनं उत्तमम् सुखं समाधि-सुखं स्वयम् एवोपैति प्राप्नोति ॥27॥ मधुसूदनः : एवं योगाभ्यास-बलाद् आत्मन्य् एव योगिनः प्रशाम्यति मनः । ततश् च प्रशान्तेति । प्रकर्षेण शान्तं निर्वृत्तिकतया निरुद्धं संस्कार-मात्र-शेषं मनो यस्य तं प्रशान्त-मनसं वृत्ति-शून्यतया निर्मनस्कम् । निर्मनस्कत्वे हेतु-गर्भं विशेषण-द्वयं शान्त-रजसं अकल्मषम् इति । शान्तं विक्षेपकं रजो यस्य तं विक्षेप-शून्यम् । तथा न विद्यते कल्मषम् लय-हेतुस् तमो यस्य तम् अकल्मषम् लय-शून्यम् । शान्त-रजसम् इत्य् अनेनैव तमो-गुणोपलक्षणे ' कल्मषम् संसार-हेतु-धर्माधर्मादि-वर्जितम् इति वा । ब्रह्म-भूतं ब्रह्मैव सर्वम् इति निश्चयेन समं ब्रह्म प्राप्तं जीवन्-मुक्तम् एनं योगिनम् । एवम् उक्तेन प्रकारेणेति श्रीधरः । उत्तमं निरतिशयं सुखम् उपैत्य् उपगच्छति । मनस् तद्-वृत्त्योर् अभावे सुषुप्तौ स्वरूप-सुखाविर्भाव-प्रसिद्धिं द्योतयति हि-शब्दः । तथा च प्राग्-व्याख्यातं सुखम् आत्यन्तिकं यत् तद् इत्य् अत्र ॥27॥ विश्वनाथः : ततश् च पूर्ववद् एव तस्य समाधिसुखं स्याद् इत्य् आह प्रशान्तेति । सुखं कर्तृ योगिनम् उपैति प्राप्नोति । बलदेवः : एवं प्रयतमानस्य पूर्ववद् एव समाधि-सुखं स्याद् इत्य् आह प्रशान्तेति । प्रशान्तम् आत्मन्य् अचलं मनो यस्य तम् । अतएवाकल्मषं दग्ध-प्राक्तन-सूक्ष्म-दोषम् । अतएव शान्त-रजसम् । ब्रह्म-भूतं साक्षात्-कृत-viviktÃvirbhÃvitëÂa-गुणकात्म-स्वरूपं योगिनं प्रत्य् उत्तमम् आत्मानुभव-रूपं महत् सुखं कर्ता स्वयम् एवोपैति ॥27॥ __________________________________________________________ BhG 6.28 युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥28॥ श्रीधरः : ततश् च कृतार्थो भवतीत्य् आह युञ्जन्न् इति । एवम् अनेन प्रकारेण सर्वदात्मानं मनो युञ्जन् वशीकुर्वन् । विशेषेण सर्वात्मना । विगतं कल्मषं यस्य सः । योगी सुखेनानायासेन ब्रह्मणः संस्पर्शो ऽविद्या-निवर्तकः साक्षात्कारस् तद् एवात्यन्तं सुखम् अश्नुते । जीवन्मुक्तो भवतीत्य् अर्थः ॥28॥ मधुसूदनः : उक्तं सुखं योगिनः स्फुटीकरोति युञ्जन्न् इति । एवम् मनसैवेन्द्रिय-ग्रामम् इत्य् आद्य्-उक्त-क्रमेणात्मानं मनः सदा युञ्जन् समादधद् योगी योगेन नित्य-सम्बन्धी विगत-कल्मषो विगत-मलः संसार-हेतु-धर्माधर्म-रहितः सुखेनानायासेनेश्वर-प्रणिधानात् सर्वान्तराय-निवृत्त्या ब्रह्म-संस्पर्शं सम्यक्त्वेन विषयास्पर्शेन सह ब्रह्मणः स्पर्शस् तादात्म्यं यस्मिंस् तद्-विषयासंस्पर्शि ब्रह्म-स्वरूपम् इत्य् एतत् । अत्यन्तं सर्वानन्तान् परिच्छेदान् अतिक्रान्तं निरतिशयं सुखम् आनन्दम् अश्नुते व्याप्नोति, सर्वतो-निर्वृत्तिकेन चित्तेन लय-विक्षेप-विलक्षणम् अनुभवति, विक्षेपे वृत्ति-सत्त्वात्, लये च मनसो ऽपि स्वरूपेणासत्त्वात् । सर्व-वृत्ति-शून्येन सूक्ष्मेण मनसा सुखानुभवः समाधाव् एवेत्य् अर्थः । अत्र चानायासेनेत्य् अन्तराय-निवृत्तिर् उक्ता । ते चान्तराया दर्शिता योग-सूत्रेण - व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् ते ऽन्तरायाः [YogaS 1.30] | चित्तं विक्षिपन्ति योगाद् अपनयन्तीति चित्त-विक्षेपा योग-प्रतिपक्षाः । संशय-भ्रान्ति-दर्शने तावद् वृत्ति-रूपतया वृत्ति-निरोधस्य साक्षात्-प्रतिपक्षौ । व्याध्य्-आदयस् तु सप्त वृत्ति-सहचरिततया तत्-प्रतिपक्षा इत्य् अर्थः । व्याधिर् धातु-वैषम्य-निमित्तो विकारो ज्वरादिः । स्त्यानम् अकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्य् आसनादि-कर्मानर्हतेति यावत् । योगः साधनीयो न वेत्य् उभय-कोटि-स्पृग्-विज्ञानं संशयः । स चातद्-रूप-प्रतिष्ठत्वेन विपर्ययान्तर्गतो ऽपि सन्न् उभय-कोटि-स्पर्शित्वैक-कोटि-स्पर्शित्व-रूपावान्तर-विशेष-विवक्षयात्र विपर्ययाद् भेदेनोक्तः । प्रमादः समाधि-साधनानाम् अनुष्ठान-सामर्थ्ये ऽप्य् अननुष्ठान-शीलता विषयान्तर व्याप्रततया योग-साधनेष्व् औदासीन्यम् इति यावत् । आलस्यं सत्याम् अप्य् औदासीन्य-प्रच्युतौ कफादिना तमसा च काय-चित्तयोर् गुरुत्वम् । तच् च व्याधित्वेनाप्रसिद्धम् अपि योग-विषये प्रवृत्ति-विरोधि । अविरतिश् चित्तस्य विषय-विशेष ऐकान्तिको 'bhilëa÷ | भ्रान्ति-दर्शनं योगासाधने ऽपि तत्-साधनत्व-बुद्धिस् तथा तत्-साधने ऽपिय् असाधनत्व-बुद्धिः । अलब्ध-भूमिकत्वं समाधि-भूमेर् एकाग्रताया अलाभः । क्षिप्त-mƬha-विक्षिप्त-रूपत्वम् इति यावत् । अनवस्थितत्वं लब्धायाम् अपि समाधि-भूमौ प्रयत्न-शैथिल्याच् चित्तस्य तत्राप्रतिष्ठितत्वम् । त एते चित्त-विक्षेपा नव योगमला योग-प्रतिपक्षा योगान्तराया इति चाभिधीयन्ते । दुःख-दौर्मनस्याङ्गम् एजयत्व-श्वास-प्रश्वासा विक्षेप-सह-भुवः [YogaS 1.31] दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । तच् चाध्यात्मिकं शारीरं मानसं च व्याधि-वशात् कामादि-वशाच् च भवति । आधिभौतिकं ग्रह-pŬÃdi-जनितं द्वेषाख्य-विपर्यय-हेतुत्वात् समाधि-विरोधि । दौर्मनस्यम् इच्छा-विघातादि-बलवद् दुःखानुभव-जनितश् चित्तस्य तामसः परिणाम-विशेषः क्षोभा-पर-पर्यायः स्तब्धीभावः । स तु कषायत्वाल् लय-वत् समाधि-विरोधी । अङ्गम् एजयत्वम् अङ्ग-कम्पनम् आसन-स्थैर्य-विरोधि । प्राणेन बाह्यस्य वायोर् अन्तः-प्रवेशनं श्वासः समाध्य्-अङ्ग-रेचक-विरोधी । प्राणन कोष्ठ्यस्य वायोर् बहिर् निःसरणं प्रश्वासः समाध्य्-अङ्ग-पूरक-विरोधी । समाहित-चित्तस्यैते न भवन्ति विक्षिप्त-चित्तस्यैव भवन्तीति विक्षेप-सहभुवो ऽन्तराया एव । एते ऽभ्यास-वैराग्याभ्यां निरोद्धव्याः । ईश्वर-प्रणिधानेन वा । तीव्र-संवेगानाम् आसन्ने [YogaS 1.21] समाधि-लाभे प्रस्तुत ईश्वर-प्रणिधानाद् वा [YogaS 1.23] इति पक्षान्तरम् उक्त्वा प्रणिधेयम् ईश्वरं क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः । तत्र निरतिशयं सर्वज्ञत्व-बीजम् । स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् [YogaS 1.24-6] इति त्रिभिः सूत्रैः प्रतिपाद्य तत्-प्रणिधानं द्वाभ्याम् असूत्रयत् -- तस्य वाचकः प्रणवः । तज्-जपस् तद्-अर्थ-भावनम् [YogaS 1.27-8] इति । ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च [YogaS 1.29] ततः प्रणव-जप-रूपात् तद्-अर्थ-ध्यान-रूपाच् चेश्वर-प्रणिधानात् प्रत्यक्-चेतनस्य पुरुषस्य प्रकृति-विवेकेनाधिगमः साक्षात्कारो भवति । उक्तानाम् अन्तरायाणाम् अभावो ऽपि भवतीत्य् अर्थः । अभ्यास-वैराग्याभ्याम् अन्तराय-निवृत्तौ कर्तव्यायाम् अभ्यास-दार्ढ्यार्थम् आह -- तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः [YogaS 1.32] | तेषाम् अन्तरायाणां प्रतिषेधार्तह्म् एकस्मिन् कस्मिंश्चिद् अभिमते तत्त्वे ऽभ्यासश् चेतसः पुनः पुनर् निवेशनं कार्यम् । तथा -- मैत्री-करुणा-मुदितोपेक्षणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् [YogaS 1.33] | मैत्री सौहार्दं, करुणा कृपा, मुदिता हर्षः, उपेक्षौदासीन्यम्, सुखादि-शब्दैस् तद्वन्तः प्रतिपाद्यन्ते । सर्व-प्राणिषु सुख-सम्भोगापन्नेषु साध्व् एतन् मम मित्राणां सुखित्वम् इति मैत्रीं भावयेत् । न त्व् ईर्ष्याम् । दुःखितेषु कथं नु नामैषा दुःख-निवृत्तिः स्याद् इति कृपाम् एव भावयेत् । नोपेक्षां न वा हर्षम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षं कुर्यान् न तु विद्वेषं न चोपेक्षाम् । अपुण्यवत्सु चौदासीन्यम् एव भावयेन् नानुमोदनं न वा द्वेषम् । एवम् अस्य भावयतः शुक्लो धर्म उपजायते । ततश् च विगत-राग-द्वेषादि-मलं चित्तं प्रसन्नं सद् एकाग्रता-योग्यं भवति । मैत्र्य्-आदि-चतुष्टयं चोपलक्षणम् अभयं सत्त्व-संशुद्धिर् इत्य् आदीनाम् अमानित्वम् अदम्भित्वम् इत्य् आदीनां च धर्माणाम्, सर्वेषाम् एतेषां शुभ-वासना-रूपत्वेन मलिन-वासना-निवर्तकत्वात् । राग-द्वेषौ महा-शत्रू सर्व-पुरुषार्थ-प्रतिबन्धकौ महता प्रयत्नेन परिहर्तव्याव् इत्य् एतत्-सूत्रार्थः । एवम् अन्ये ऽपि प्राणायामादय उपायाश् चित्त-प्रसादनाय दर्शिताः । तद् एतच् चित्त-प्रसादनं भगवद्-अनुग्रहेण यस्य जातं तं प्रत्य् एवैतद् वचनम् - सुखेनेति । अन्यथा मनः-प्रशमानुपपत्तेः ॥28॥ विश्वनाथः : ततश् च कृतार्थ एव भवतीत्य् आह युञ्जन्न् इति । सुखम् अश्नुते जीवन्-मुक्त एव भवतीत्य् अर्थः ॥28॥ बलदेवः : एवं स्वात्म-साक्षात्कारानन्तरं परमात्म-साक्षात्कारश् च लभत इत्य् आह युञ्जन्न् इति । एवम् उक्त-प्रकारेण आत्मानं स्वं युञ्जन् योगेनानुभवत तेनैव विगत-कल्मषो दग्ध-सर्व-दोषो योगी सुखेनानायासेन ब्रह्म-संस्पर्शं परमात्मानुभवम् अत्यन्तम् अपरिमितं सुखम् अश्नुते प्राप्नोति ॥28॥ __________________________________________________________ BhG 6.29 सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि । ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥29॥ श्रीधरः : ब्रह्म-साक्षात्कारम् एव दर्शयति सर्व-भूत-स्थम् इति । योगेनाभ्यस्यमानेन युक्तात्मा समाहित-चित्तः । सर्वत्र समं ब्रह्मैव पश्यतीति सम-दर्शनः । तथा स स्वम् आत्मानम् अविद्याकृत-देहादि-परिच्छेद-शून्यं सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेष्व् अवस्थितं पश्यति । तानि चात्मन्य् अभेदेन पश्यति ॥29॥ मधुसूदनः : तद् एवं निरोध-समाधिना त्वं-पद-लक्ष्ये तत्-पद-लक्ष्ये च शुद्धे साक्षात्कृते तदैक्य-गोचरा तत्त्वम् असीति वेदान्त-वाक्य-जन्या निर्विकल्पक-साक्षात्कार-रूपा वृत्तिर् ब्रह्म-विद्याभिधाना जायते । ततश् च कृत्स्नाविद्या-तत्-कार्य-निवृत्त्या ब्रह्म-सुखम् अत्यन्तम् अश्नुत इत्य् उपपादयति त्रिभिः श्लोकैः । तत्र प्रथमं त्व-पद-लक्ष्योपस्थितिम् आह सर्वेति । सर्वेषु भूतेषु स्थावर-जङ्गमेषु शरीरेषु भोक्तृतया स्थितम् एकम् एव विभुम् आत्मानं प्रत्यक्-चेतनं साक्षिणं परमार्थ-सत्यम् आनन्द-घनं साक्ष्येभ्यो ऽनृत-जड-परिच्छिन्न-दुःख-रूपेभ्यो विवेकेनेक्षते साक्षात्करोति । तस्मिंश् चात्मनि साक्षिणि सर्वाणि भूतानि साक्ष्याण्य् आध्यासिकेन सम्बन्धेन भोग्यतया कल्पितानि साक्षि-साक्ष्ययोः सम्बन्धान्तरानुपपत्तेर् मिथ्या-भूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणो विवेकेनेक्षते । कः ? योग-युक्तात्मा योगेन निर्विक्चार-वैशारद्य-रूपेण युक्तं प्रसादं प्राप्त आत्मान्तःकरणं यस्य स तथा । तथा च प्राग् एवोक्तं - निर्विचार-वैशारद्ये ऽध्यात्म-प्रसादः [YogaS 1.47] ऋतंभरा तत्र प्रज्ञा [YogaS 1.48] श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् [YogaS 1.49] इति । तथा च शब्दानुमानागोचर-यथार्थ-विशेष-वस्तु-गोचर-योग-प्रत्यक्षेण ऋतंभर-संज्ञेन युगपत् सूक्ष्मं व्यवहितं विप्रकृष्टं च सर्वं तुल्यम् एव पश्यतीति सर्वत्र समं दर्शनं यस्येति सर्वत्र सम-दर्शनः सन्न् आत्मानम् अनात्मानं च योग-युक्तात्मा यथा-स्थितम् ईक्षत इति युक्तम् । अथवा यो योग-युक्तात्मा यो वा सर्वत्र-सम-दर्शनः स आत्मानम् ईक्षत इति योगि-सम-दर्शिनाव् आत्मेक्षणाधिकारिणाव् उक्तौ । यथा हि चित्त-वृत्ति-निरोधः साक्षि-साक्षात्कार-हेतुस् तथा जड-विवेकेन सर्वानुस्यूत-चैतन्य-पृथक्-करणम् अपि । नावश्यं योग एवापेक्षितः । अत एवाह वसिष्ठः - द्वौ क्रमौ चित्त-नाशस्य योगो ज्ञानं च राघव । योगो वृत्ति-निरोधो हि ज्ञानं सम्यग्-अवेक्षणम् ॥ असाध्यः कस्यचिद् योगः कस्यचित् तत्त्व-निश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमः शिवः ॥ इति । चित्त-नाशस्य साक्षिणः सकाशात् तद्-उपाधि-भूत-चित्तस्य पृथक्-करणात् तद्-अदर्शनस्य । तस्योपाय-द्वयम् - एको ऽसम्प्रज्ञात-समाधिः । सम्प्रज्ञात-समाधौ हि आत्मैकाकार-वृत्ति-प्रवाह-युक्तम् अन्तः-करण-सत्त्वं साक्षिणानुभूयते निरुद्ध-सर्व-वृत्तिकं तूपशान्तत्वान् नानुभूयत इति विशेषः । द्वितीयस् तु साक्षिणि कल्पितं साक्ष्यम् अनृतत्वान् नास्त्य् एव साक्ष्य् एव तु परमार्थ-सत्यः केवलो विद्यत इति विचारः । तत्र प्रतमम् उपायं प्रपञ्च-परमार्थता-वादिनो हैरण्यगर्भादयः प्रपेदिरे । तेषां परमार्थस्य चित्तस्यादर्शनेन साक्षि-दर्शने निरोधातिरिक्तोपाय-सम्भवात् । श्रीमच्-छङ्कर-भगवत्-पूज्य-पाद-मतोपजीविनस् त्व् औपनिषदाः प्रपञ्चानृतत्व-वादिनो द्वितीयम् एवोपायम् उपेयुः । तेषां ह्य् अधिष्ठान-ज्ञान-दार्ढ्ये सति तत्र कल्पितस्य बाधितस्य चित्तस्य तद्-दृश्यस्य चादर्शनम् अनायासेनैवोपपद्यते । अतएव भगवत्-पूज्य-पादाः कुत्रापि ब्रह्म-विदां योगापेक्षां न व्युत्पादयां बभूव । अतएव चौपनिषदाः परमहंसाः श्रौते वेदान्त-वाक्य-विचार एव गुरुम् उपसृत्य प्रवर्तन्ते ब्रह्म-साक्षात्काराय न तु योगे । विचारेणैव चित्त-दोष-निराकरणेन तस्यान्यथा-सिद्धत्वाद् इति कृतम् अधिकेन ॥29॥ विश्वनाथः : जीवन्-मुक्तस्य तस्य ब्रह्म-साक्षात्कारं दर्शयति सर्व-भूत-स्थम् आत्मानम् इति । परमात्मनः सर्व-भूताधिष्ठातृत्वम् आत्मनीति परमात्मनः सर्व-भूताधिष्ठानं च । ईक्षते अपरोक्षतयानुभवति । योग-युक्तात्मा ब्रह्माकारान्तःकरणः । समं ब्रह्मैव पश्यतीति सम-दर्शनः ॥29॥ बलदेवः : एवं निष्पण्ण-समाधिः प्रत्यक्षित-स्व-परात्म-योगी परात्मनः सर्वगतत्वं तद् अन्यात्मनां द्रुहिणादीनां सर्वेषां तद्-आश्रयत्वं तस्याविषयमत्वं चानुभवतीत्य् आह सर्वेति । योग-युक्तात्मा सिद्ध-समाधिस् तद् आत्मानं आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः इति स्मृतेः । यो माम् इति विवरणाच् च परमात्मानं सर्व-भूत-स्थम् निखिलं जीवान्तर्यामिणम् ईक्षते । आत्मनि तस्मिन्न् आश्रय-भूते सर्व-भूतानि च तम् एव सर्व-जीवाश्रयं चेक्षते । स इत्य् आह सर्वत्रेति । तत् तत्-कर्मानुगुण्येनोच्चावचतया सृष्टेषु सर्वेषु जीवेषु समम् वैषम्य-शून्यं परात्मानं पश्यतीति तथा ॥29॥ __________________________________________________________ BhG 6.30 यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥30॥ श्रीधरः : एवम्भूतात्म-ज्ञाने च सर्व-भूतात्मया मद्-उपासनं मुख्यं कारणम् इत्य् आह यो माम् इति । मां परमेश्वरं सर्वत्र भूत-मात्रे यः पश्यति । सर्वं च प्राणि-मात्रं मयि यः पश्यति । तस्याहं न प्रणश्याम्य् अदृश्यो न भवामि । स च ममादृश्यो न भवति । प्रत्यक्षो भूत्वा कृपा-दृष्ट्या तं विलोक्यानुगृह्णामीत्य् अर्थः ॥30॥ मधुसूदनः : एवं शुद्धं त्व-पदार्थं निरूप्य शुद्धं तत्-पदार्थं निरूपयति यो माम् इति । यो योगी माम् ईश्वरं तत्-पदार्थम् अशेष-प्रपञ्च-कारण-मायोपाधिकम् उपाधि-विवेकेन सर्वत्र प्रपञ्चे सद्-रूपेण स्फुरण-रूपेण चानुस्यूतं सर्वोपाधि-विनिर्मुक्तं परमार्थ-satyaam आनन्द-घनम् अनन्तं पश्यति योग-जेन प्रत्यक्षेणापरोक्षीकरोति । तथा सर्वं च प्रपञ्च-जातं मायया मय्य् आरोपितं मद्-भिन्नतया मृषात्वेनैव पश्यति । तस्यैवं-विवेक-दर्शिनो ऽहं तत्-पदार्थो भगवान् न प्रणश्यामि । ईश्वरः कश्चिन् मद्-भिन्नो ऽस्तीति परोक्ष-ज्ञान-विषयो न भवामि, किन्तु योगजापरोक्ष-ज्ञान-विषयो भवामि । यद्यप्पि वाक्यजापरोक्ष-ज्ञान-विषयत्वं त्वं-पदार्थाभेदेनैव तथापि केवलस्यापि तत्-पदार्थस्य योगजापरोक्ष-ज्ञान-विषयत्वम् उपपद्यत एव । एवं योगजेन प्रत्यक्षेण माम् अपरोक्षीकुर्वन् स च मे न प्रणश्यति परोक्षो न भवति । स्वात्मा हि मम स विद्वान् अतिप्रियत्वात् सर्वदा मद्-अपरोक्ष-ज्ञान-गोचरो भवति । ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [GÅtà 4.11] इत्य् उक्तेः । तथिअव शर-शय्या-स्थ-भीष्म-ध्यानस्य युधिष्ठिरं प्रति भगवतोक्तेः । अविद्वांस् तु स्वात्मानम् अपि सन्तं भगवन्तं न पर्श्यति । अतो भगवान् पश्यन्न् अपि तं न पश्यति । स एनम् अविदितो न भुनक्ति [BAU 1.4.15] इति श्रुतेः । विद्वांस् तु सदैव संनिहितो भगवतो ऽनुग्रह-भाजनम् इत्य् अर्थः ॥30॥ विश्वनाथः : एवम् अपरोक्षानुभविनः फलम् आह यो माम् इति । तस्याहं ब्रह्म न प्रणश्यामि नाप्रत्यक्षीभवामि । तथा मत्-प्रत्यक्षतायां शाश्वतिक्यां सत्यां स योगी मे मद्-उपासको न प्रणश्यति न कदाचिद् अपि भ्रश्यति ॥30॥ बलदेवः : एतद् विवृण्वन् तथात्व-दर्शिनः फलम् आह यो माम् इति । तस्य तादृशस्य योगिनो ऽहं परमात्मा न प्रणश्यामि नादृश्यो भवामि । स च योगी मे न प्रणश्यति नादृश्यो भवति । आवयोर् मिथः-साक्षात्कृतिः सर्वदा भवतीत्य् अर्थः ॥30॥ __________________________________________________________ BhG 6.31 सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः । सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥31॥ श्रीधरः : न चैवं-भूतो विधि-किङ्करः स्याद् इत्य् आह सर्व-भूत-स्थितम् इति । सर्व-भूतेषु स्थितं माम् अभेदम् आस्थित आश्रितो यो भजति स योगी ज्ञानी सर्वथा कर्म-परित्यागेनापि वर्तमानो मय्य् एव वर्तते मुच्यते । न तु भ्रश्यतीत्य् अर्थः ॥31॥ मधुसूदनः : एवं त्वं-पदार्थं तत्-पदार्थं च शुद्धं निरूप्य तत्त्वम् असीति वाक्यार्थं निरूपयति सर्व-भूतम् इति । सर्वेषु भूतेष्व् अधिष्ठानतया स्थितं सर्वानुस्यूत-सन्-मात्रं माम् ईश्वरं तत्-पद-लक्ष्यं स्वेन त्वं-पद-लक्ष्येण सहैकत्वम् अत्यन्ताभेदम् आस्थितो घटाकाशो महाकाश इत्य् अत्रेवोपाधि-भेद-निराकरणेन निश्चिन्वन् यो भजति अहं ब्रह्मास्मीति वेदान्त-वाक्यजेन साक्षात्कारेणापरोक्षीकरोति सो ऽविद्या-तत्-कार्य-निवृत्त्या जीवन्मुक्तः कृत-कृत्य एव भवति । यावत् तु तस्य बाधितानुवृत्त्या शरीरादि-दर्शनम् अनुवर्तते तावत् प्रारभ्द-कर्म-प्राबल्यात् सर्व-कर्म-त्यागेन वा याज्ञवल्क्यादिवत् । विहितेन कर्मणा वा जनकादिवत्, प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् । सर्वथा येन केनापि रूपेण वर्तमानो 'pi vyavaharann aË(CAP) sa योगी ब्रह्माहम् असमीति विद्वान् मयि परमात्मन्य् एवाभेदेन वर्तते । सर्वथा तस्य मोक्षं प्रति नास्ति प्रतिबन्ध-शङ्का तस्य ह न देवाश् चनाभूत्या ईशत आत्मा ह्य् एषां स भवति [BAU 1.4.10] इति श्रुतेः । देवा महा-प्रभावा अपि तस्य मोक्षाभवनाय नेशते किम् उतान्ये क्षुद्रा इत्य् अर्थः । ब्रह्म-विदो निषिद्ध-कर्मणि प्रवर्तकयो राग-द्वेषयोर् असम्भवेन निषिद्ध-कर्मासम्भवे ऽपि तद् अङ्गीकृत्य ज्ञान-स्तुत्य्-अर्थम् इदम् उक्तं सर्वथा वर्तमानो ऽपीति हत्वापि स इमान् लोकान् न हन्ति न निबध्यते [GÅtà 18.17] इतिवत् ॥31॥ विश्वनाथः : एवं मद्-अपरोक्षानुभवात् पूर्व-दशायाम् अपि सर्वत्र परात्म-भावनया भजतो योगिनो न विधि-कैङ्कर्यम् इत्य् आह सर्वेति । परमात्मैव सर्व-करणत्वाद् एको ऽस्तीत्य् एकत्वम् आस्थितः सन् यो भजति, श्रवण-स्मरणादि-भजन-युक्तो भवति, स सर्वथा शास्त्रोक्तं कर्म कुर्वन्न् अकुर्वन् वा वर्तमानो मयि वर्तते, न तु संसारे ॥31॥ बलदेवः : स योगी ममाचिन्त्य-स्वरूप-शक्तिम् अनुभवन्न् अतिप्रियो भवतीत्य् आशयवान् आह सर्वेति । सर्वेषां जीवानां हृदयेषु प्रादेश-मात्रश् चतुर्बाहुर् अतसी-पुष्प-प्रभश् चक्रादिधरो ऽहं पृथक् पृथङ् निवसामि । तेषु बहूनां मद्-विग्रहाणाम् एकत्वम् अभेदम् आश्रितो यो मां भजति ध्यायति, सो योगी सर्वथा वर्तमानो व्युत्थान-काले स्व-विहितं कर्म कुर्वन्न् अकुर्वन् वा मयि वर्तते ममाचिन्त्य-शक्तिकत्व-धर्मानुभव-महिम्ना निर्दग्ध-काम-चार-दोषो मत्-सामीप्य-लक्षणं मोक्षं विन्दति, न तु संसारम् इत्य् अर्थः । श्रुतिश् च हरेर् अचिन्त्य-शत्किकताम् आह एको ऽपि सन् बहुधा यो ऽवभाति इति । स्मृतिश् च - एक एव परो विष्णुः सर्व-व्यापी न संशयः । ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते ॥ इति ॥31॥ __________________________________________________________ BhG 6.32 आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥32॥ श्रीधरः : एवं च मां भजतां योगिनां मध्ये सर्व-भूतानुकम्पी श्रेष्ठ इत्य् आह आत्मौपम्येनेति । आत्मौपम्येन स्व-सादृश्येन । यथा मम सुखं प्रियं दुःखं चाप्रियं तथान्येषां अपीति सर्वत्र समं पश्यन् सुखम् एव सर्वेषां यो vächati । न तु कस्यापि दुःखम् । स योगी श्रेष्ठो ममाभिमत इत्य् अर्थः ॥32॥ मधुसूदनः : एवम् उत्पन्ने ऽपि तत्व-बोधे कश्चिन् मनो-नाश-वासना-क्षययोर् अभावाज् जीवन्मुक्ति-सुखं नानुभवति चित्त-विक्षेपेण च दृष्ट-दुःखम् अनुभवति सो ऽपरमो योगी देह-पाते कैवल्य-भागित्वात् । देह-सद्-भाव-पर्यन्तं च दृष्ट-दुःखानुभवात् । तत्त्व-ज्ञान-मनो-नाश-वासना-क्षयाणां तु युगपद् अभ्यासाद् दृष्ट-दुःख-निवृत्ति-पूर्वकं जीवन्मुक्ति-सुखम् अनुभवन् प्रारब्ध-कर्म-वशात् समाधेर् व्युत्थान-काले किं स्यात् ? इत्य् उच्यत आत्मौपम्येनेति । आत्मैवौपम्यम् उपमा तेनात्म-दृष्टान्तेन सर्वत्र प्राणि-जाते सुखं वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न सम्पादयति एवं परस्याप्य् अनिष्टं यो न सम्पादयति प्रद्वेष-शून्यत्वात्, स निर्वासनतयोपशान्त-मना योगी ब्रह्मवित् परमः श्रेष्ठो मतः पूर्वस्मात्, हे अर्जुन । अतस् तत्त्व-ज्ञान-मनो-नाश-वासना-क्षयाणाम् अक्रमम् अभ्यासाय महान् प्रयत्न आस्थेय इत्य् अर्थः । तत्रेदं सर्वं द्वैत-जातम् अद्वितीये चिद्-आनन्दात्मनि मायया कल्पितत्वान् मृषैवात्मैवैकः परमार्थ-सत्यः सच्-चिद्-आनन्दाद्वयो ऽहम् अस्मीति ज्ञानं तत्त्व-ज्ञानं प्रदीप-ज्वाला-सन्तानवद् वृत्ति-सन्तान-रूपेण परिणममानम् अन्तः-करण-द्रव्यं मननात्मकत्वान् मन इत्य् उच्यते । तस्य नाशे नाम वृत्ति-रूप-परिणामं परित्यज्य सर्व-वृत्ति-निरोधिना निरोधाकारेण परिणामः । पूर्वापर-परामर्शम् अन्तरेण सहसोत्पद्यमानस्य क्रोधादि-वृत्ति-विशेषस्य हेतुश् चित्त-गतः संस्कार-विशेषो वासना पूर्व-पूर्वाभ्यासेन चित्ते वास्यमानत्वात् । तस्याः क्षयो नाम विवेक-जन्यायां चित्त-प्रशम-वासनायां दृढायां सत्य् अपि बाह्ये निमित्ते क्रोधाद्य्-अनुत्पत्तिः । तत्र तत्त्व-ज्ञाने सति मिथ्या-भूते जगति नर-विषाणादाव् इव धी-वृत्त्य्-अनुदयाद् आत्मनश् च दृष्टत्वेन पुनर्-वृत्त्य्-अनुपयोगान् निरन्धनाग्निवन् मनो नश्यति । नष्टे च मनसि संस्कारोद्बोधकस्य बाह्यस्य निमित्तस्याप्रतीतौ वासना क्षीयते । क्षीणायां वासनायां हेत्व्-अभावेन क्रोधादि-वृत्त्य्-अनुदयान् मनो नश्यति । नष्टे च मनसि शम-दमादि-सम्पत्त्या तत्त्व-ज्ञानम् उदेति । एवम् उत्पन्ने तत्त्व-ज्ञाने राग-द्वेषादि-रूपा वासना क्षीयते । क्षीणायां च वासनायां प्रतिबन्धाभावात् तत्त्व-ज्ञानोदय इति परस्पर-कारणत्वं दर्शनीयम् । अतएव भगवान् वसिष्ठ आह - तत्त्व-ज्ञानं मनो-नाशो वासना-क्षय एव च । मिथः कारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥ तस्माद् राघव यत्नेन पौरुषेण विवेकिना । भोगेच्छां दूरतस् त्यक्त्वा त्रयम् एतत् समाश्रय ॥ इति । पौरुषो यत्नः केनाप्य् उपायेनावश्यं सम्पादयिष्यामीत्य् एवं-विधोत्साह-रूपो निर्बन्धः । विवेको नाम विविच्य निश्चयः । तत्त्व-ज्ञानस्य श्रवणादिकं साधनं मनो-नाशस्य योगः वासना-क्षयस्य प्रतिकूल-वासनोत्पादनम् इति । एतादृश-विवेक-युक्तेन पौरुषेण प्रयत्नेन भोगेच्छायाः स्वल्पाया अपि हविषा कृष्ण-वर्त्मेवेति न्यायेन वासना-वृद्धि-हेतुत्वाद् दूरत इत्य् उक्तम् । द्विविधो हि विद्याधिकारी कृतोपास्तिर् अकृतोपास्तिश् च । तत्र य उपास्य-साक्षात्कार-पर्यन्ताम् उपास्तिं कृत्वा तत्त्व-ज्ञानाय प्रवृत्तस् तस्य वासना-क्षय-मनो-nÃÓaayor दृढतरत्वेन ज्ञानाद् ऊर्ध्वं जीवन्-मुक्तिः स्वत एव सिध्यति । इदानींतनस् तु प्रायेणाकृतोपास्तिर् एव मुमुक्षुर् औत्सुक्य-मात्रात् सहसा विद्यायां प्रवर्तते । योगं विना चिज्-जड-विवेक-मात्रेणैव च मनो-नाश-वासना-क्षयौ तात्कालिकौ सम्पाद्य शम-दमादि-सम्पत्त्या श्रवन-मनन-निदिध्यासनानि सम्पादयति । तैश् च दृढाभ्यस्तैः सर्व-बन्ध-विच्छेदि तत्त्व-ज्ञानम् उदेति । अविद्या-ग्रन्थि-ब्रह्मत्वं हृदय-ग्रन्थिः संशयाः कर्माण्य् असर्व-कामत्वं मृत्युः पुनर् जन्म चेत्य् अनेक-विधो बन्धो ज्ञानान् निवर्तते । तथा च श्रूयते - यो वेद निहितं गुहायां सो ऽविद्या-ग्रन्थिं विकिरतीह सोम्य [] ब्रह्म वेद ब्रह्मैव भवति [] भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [Muï¬U 2.2.8] सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सो ऽश्नुते सर्वान् कामान् सह [तैत्तु 1.1] तम् एव विदित्वातिमृत्युम् एति [ÁvetU 3.8] यस् तु विज्ञानवान् भवति स-मनस्कः सदा शुचिः । स तु तत्-पदम् आप्नोति यस्माद् भूयो न जायते ॥ [KaÂhU 1.3.8] य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति [BAU 1.4.10] इत्य् असर्वत्व-निवृत्ति-फलम् उदाहार्यम् । सेयं विदेह-मुक्तिः सत्य् अपि देहे ज्ञानोत्पत्ति-सम-कालीना ज्ञेया । ब्रह्मण्य् अविद्याध्यारोपितानाम् एतेषां बन्धानाम् अविद्या-नाशे सति निवृत्तौ पुनर् उत्पत्त्य्-असम्भवात् । अतः शैथिल्य-हेत्व्-अभावात् तत्त्व-ज्ञानं तस्यानुवर्तते । मनो-नाश-वासना-क्षयौतु दृढाभ्यासाभावाद् भोग-प्रदेन प्रारब्धेन कर्मणा बाध्यमानत्वाच् च सवात-प्रदेश-प्रदीपवत् सहसा निवर्तेते । अत इदानींतनस्य तत्त्व-ज्ञानिनः प्राक्-सिद्धे तत्त्व-ज्ञाने न प्रयत्नापेक्षा । किं तु मनो-नाश-वासना-क्षयौ प्रयत्न-साध्याव् इति । तत्र मनो-नाशओ ऽसम्प्रज्ञात-समाधि-निरूपणेन निरूपितः प्राक् । वासना-क्षयस् त्व् इदानीं निरूप्यते । तत्र वासना-स्वरूपं वसिष्ठ आह - दृढ-भावनया त्यक्त-पूर्वापर-विचारणम् । यद् आदानं पदार्थस्य वासना सा प्रकीर्तिता ॥ अत्र च स्व-स्व-देशाचार-कुल-धर्म-स्वभाव-भेद-तद्-गतापशब्द-सु-शब्दादिषु प्राणिनाम् अभिनिवेशः सामान्येनोदाहरणम् । सा च वासना द्विविधा मलिना शुद्धा च । शुद्धा दैवी सम्पत् । शास्त्र-संस्कार-प्राबल्यात् तत्त्व-ज्ञान-साधनत्वेनैक-रूपैव । मलिना तु त्रिविधा लोक-वासना शास्त्र-वासना देह-वासना चेति । सर्वे जना यथा न निन्दन्ति तथैवाचरिष्यामीत्य् अशक्यार्थाभिनिवेशो लोक-वासना । तस्याश् च को लोकम् आराधयितुं समर्थ इति न्यायेन सम्पादयितुम् अशक्यत्वात् पुरुषार्थानुपयोगित्वाच् च मलिनत्वम् । शास्त्र-वासना तु त्रिविधा पाठ-व्यसनं बहु-शास्त्र-व्यसनम् अनुष्ठान-व्यसनं चेति क्रमेण भरद्वाजस्य दुर्वाससो निदाघस्य च प्रसिद्धा । मलिनत्वं चास्याः क्लेशावहत्वात् पुरुषार्थानुपयोगित्वाद् दर्प-हेतुत्वाज् जन्म-हेतुत्वाच् च । देह-वासनापि त्रिविधा आत्मत्व-भ्रान्तिर् गुणाधान-भ्रान्तिर् गुणाधान-भ्रान्तिर् दोषापनयन-भ्रान्तिश् चेति । तत्रात्मत्व-भ्रान्तिर् विरोचनादिषु प्रसिद्धा सार्वलौकिकी । गुणाधानं द्विविधं लौकिकं शास्त्रीयं च । समीचीन-शब्दादि-विषय-सम्पादनं लौकिकं, गङ्गा-स्नान-शालग्राम-तीर्थादि-सम्पादनं शास्त्रीयम् । दोषापनयनम् अपि द्विविधं लौकिकं शास्त्रीयं च । चिकित्सकोक्तैर् औषधैर् व्याध्य्-आद्य्-अपनयनं लौकिकं, वैदिक-स्नानाचमनादिभिर् अशौचाद्य्-अपनयनं वैदिकम् । एतस्याश् च सर्व-प्रकाराया मलिनत्वम् अप्रामाणिकत्वाद् अशक्यत्वात् पुरुषार्थानुपयोगित्वात् पुनर्-जन्म-हेतुत्वाच् च । तद् एतल्-लोक-शास्त्र-देह-वासना-त्रयम् अविवेकनाम् उपादेयत्वेन प्रतिभासमानम् अपि विविदिषोर् वेदनोत्पत्ति-विरोधित्वाद् विदुषो ज्ञान-निष्ठा-विरोधित्वाच् च विवेकिभिर् हेयम् । तद् एवं बाह्य-विषय-वासना त्रिविधा निरूपिता । आभ्यन्तर-वासना तु काम-क्रोध-दम्भ-दर्पाद्य्-आसुर-सम्पद्-रूपा सर्वानर्थ-मूलं मानसी वासनेत्य् उच्यते । तद् एवं बाह्याभ्यन्तर-वासना-चतुष्टयस्य शुद्ध-वासनया क्षयः सम्पादनीयः । तद् उक्तं वसिष्ठेन - मानसीर् वासनाः पूर्वं त्यक्त्वा विषय-वासनाः । मैत्र्यादि-वासना राम गृहाणामल-वासनाः ॥ इति । तत्र विषय-वासना-शब्देन पूर्वोक्तास् तिस्रो लोक-शास्त्र-वेद-वासना विवक्षिताः । मानस-वासना-शब्देन काम-क्रोध-दम्भ-दर्पाद्य्-आसुर-सम्पद्-विवक्षिता । यद् वा शब्द-स्पर्श-रूप-रस-गन्धा विषयाः । तेषां भुज्यमानत्व-दशा-जन्यः संस्कारो विषय-वासना । काम्यमानत्व-दशा-जन्यः संस्कारो मानस-वासना । अस्मिन् पक्षे पूर्वोक्तानां चतसृणाम् अनयोर् एवान्तर्भावः । बाह्याभ्यनर-व्यतिरेकेण वासनान्तरासम्भवात् । तासां वासनानां परित्यागो नाम तद्-विरुद्ध-मैत्र्य्-आदि-वासनोत्पादनम् । ताश् च मैत्र्य्-आदि-वासना भगवता पतञ्जलिना सूत्रिताः प्राक् संक्षेपेण व्याख्याता अपि पुनर् व्याख्यायन्ते । चित्तं हि राग-द्वेष-पुण्य-पापैः कलुषीक्रियते । तत्र सुखानुशयी रागः [YogaS 2.7] | मोहाद् अनुभूयमानं सुखम् अनुशेते कश्चिद् धी-वृत्ति-विशेषो राजसः सर्वं सुख-जातीयं मे भूयाद् इति । तच् च दृष्टादृष्ट-सामग्र्य्-अभावात् सम्पादयितुम् अशक्यम् । अतः स रागश् चित्तं कलुषीकरोति । यदा तु सुखिउ प्राणिष्व् अयं मैत्रीं भावयेत् सर्वे ऽप्य् एते सुखिनो मदीया इति तदा तत् सुखं स्वकीयम् एव सम्पन्नम् इति भावयतस् तत्र रागो निवर्तते । यथा स्वस्य राज्य-निवृत्ताव् अपि पुत्रादि-राज्यम् एव स्वकीयं राज्यं तद्वत् । निवृत्ते च रागे वर्षाव्यपाये जलम् इव चित्तं प्रसीदति । तथा दुःखानुशयी द्वेषः [YogaS 2.8] दुःखम् अनुशेते कश्च्द् धी-वृत्ति-विशेषस् तमो ऽनुगत-रजः-परिणाम ईदृशं सर्वं दुःखं सर्वदा मे मा भूद् इति । तच् च शत्रु-व्याघ्रादिषु सत्स्य न निवारयितुं शक्यम् । न च सर्वे ते दुःख-हेतवो हन्तुं शक्यन्ते । अतः स द्वेषः सदा हृदयं दहति । यदा तु स्वस्येव परेषां सर्वेषाम् अपि दुःखम् मा भूद् इति करुणां दुःखिषु भावयेत् तदा वैर्यादि-द्वेष-निवृत्तौ चित्तं प्रसीदति । तथा च स्मर्यते - प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा । आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ इति । एतद् एवेहाप्य् उक्तम् - आत्मौपम्येन सर्वत्रेत्य् आदि । तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति पापं त्व् अनुतिष्ठन्ति । तद् आहुः - पुण्यस्य फलम् इच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पाप-फलम् इच्छन्ति पापं कुर्वन्ति यत्नतः ॥ इति । ते च पुण्य-पापे अक्रियमाण-क्रियमाणे पश्चात्-तापं जनयतः । स च श्रुत्यानूदितः - किम् अहं साधु नाकरवं किम् अहं पापम् अकरवम् इति । यद्य् असौ पुण्य-पुरुषेषु मुदितां भावयेत् तदा तद्-वासनावान् स्वयम् एवाप्रमत्तो ऽशुक्ल-कृष्णे पुण्ये प्रवर्तते । तद् उक्तं कर्माशुक्ल-कृष्णं योगिनस् त्रिविधम् इतरेषाम् अयोगिनां त्रिविधं शुक्लं शुभं कृष्णम् अशुभं शुक्ल-कृष्णं शुभाशुभम् इति । तथा पाप-पुरुषेषूपेक्षां भावयन् स्वयम् अपि तद्-वासनावान् पापान् निवर्तते । ततश् च पुण्याकरण-पाप-करण-निमित्तस्य पश्चात्-तापस्याभावे चित्तं प्रसीदति । एवं सुखिषु मैत्रीं भावयतो न केवलं रागो निवर्तते किंत्व् असूयेर्ष्यादयो ऽपि निवर्तन्ते । पर-गुणेषु दोषाविष्करणम् असूया । पर-गुणानाम् असहनम् ईर्ष्या । यदा मैत्री-वशात् पर-सुखं स्वीयम् एव सम्पन्नं तदा पर-गुणेषु कथम् असूयादिकं सम्भवेत् । तथा दुःखिषु करुणां भावयतः शत्रु-वधादिकरो द्वेषो यदा निवर्तते तदा दुःखित्व-प्रतियोगिक-स्वसुखित्व-प्रयुक्त-दर्पो ऽपि निवर्तते । एवं दोषान्तर-निवृत्तिर् अप्य् ऊहनीया वासिष्ठ-रामायणादिषु । तद् एवं तत्त्व-ज्ञानं मनो-नाशो वासना-क्षयश् चेति त्रयम् अभ्यसनीयम् । तत्र केनापि द्वारेण पुनः पुनस् तत्त्वानुस्मरणं तत्त्व-ज्ञानाभ्यासः । तद् उक्तम् - तच्-चिन्तनं तत्-कथनम् अन्योन्यं तत्-प्रबोधनम् । एतद् एक-परत्वं च ब्रह्माभ्यासं विदुर् बुधाः ॥ सर्गादाव् एव नोत्पन्नं दृश्यं नास्त्य् एव तत् सदा । इदं जगद् अहं चेति बोधाभ्यासं विदुः परम् ॥ इति । दृश्यावभास-विरोधि-योगाभ्यासो मनो-निरोधाभ्यासः । तद् उक्तम् - अत्यन्ताभाव-सम्पत्तौ ज्ञातुर् ज्ञेयस्य वस्तुनः । युक्त्या शास्त्रैर् यतन्ते ये ते ऽप्य् अत्राभ्यासिनः स्थिताः ॥ इति । ज्ञातृ-ज्ञेयोर् मिथ्यात्व-धीर-भाव-सम्पत्तिः । स्वरूपेणाप्य् अप्रतीतिर् अत्यन्ताभाव-सम्पत्तिस् तद्-अर्थम् । युक्त्या योगेन । दृश्यासम्भव-बोधेन राग-द्वेषादि-तानवे । रतिर् घनोदिता यासौ ब्रह्माभ्यासः स उच्यते ॥ इति राग-द्वेषादि-क्षीणता-रूप-वासना-क्षयाभ्यास उक्तः । तस्माद् उपपन्नम् एतत् तत्त्व-ज्ञानाभ्यासेन मनो-नाशाभ्यासेन वासना-क्षयाभ्यासेन च राग-द्वेष-शून्यतया यः स्व-पर-सुख-दुःखादिषु सम-दृष्टिः स परमो योगी मतो यस् तु विषम-दृष्टिः स तत्त्व-ज्ञानवान् अप्य् अपरमो योगीति ॥32॥ विश्वनाथः : किं च, साधन-दशायां योगी सर्वत्र समः स्याद् इत्य् उक्तम् । तत्र मुख्यं साम्यं व्यचष्टे आत्मौपम्येनेति । सुखं वा दुःखं वेति यथा मम सुखं प्रियं दुःखम् अप्रियं, तथैवान्येषाम् अपीति सर्वत्र समं पश्यन् सुखम् एव सर्वेषां यो vächati, न तु कस्यापि दुःखम्, स योगी श्रेष्ठो ममाभिमतः ॥32॥ बलदेवः : सर्व-भूत-हिते रतः इति यत् प्राग् उक्तं, तद् विशदयति आत्मौपम्येनेति । व्युत्थान-दशायाम् आत्मौपम्येन स्व-सादृश्येन सुखं दुःखं च यः सर्वत्र समं पश्यति । स्वस्येव परस्य सुखम् एवेच्छति, न तु दुःखम्, स स्व-पर-सुख-दुःख-सम-दृष्टिः सर्वानुकम्पी योगी मम परमः श्रेष्ठो ऽभिमतः । तद्-विषम-दृष्टिस् तु तत्त्व-ज्ञो ऽप्य् अपरम-योगीति भावः ॥32॥ __________________________________________________________ BhG 6.33 अर्जुन उवाच यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥33॥ श्रीधरः : उक्त-लक्षणस्य योगस्यासम्भवं मन्वानो ऽर्जुन उवाच यो ऽयम् इति । साम्येन मनसो लय-विक्षेप-शून्यतया केवलात्माकारावस्थानेन । यो ऽयं योगस् त्वया प्रोक्तः । एतस्य स्थिरां दीर्घ-कालां स्थितिं न पश्यामि । मनसश् चञ्चलत्वात् ॥33॥ मधुसूदनः : उक्तम् अर्थम् आक्षिपन् अर्जुन उवाच यो ऽयम् इति । यो ऽयं सर्वत्र समष्टि-लक्षणः परमो योगः साम्येन समत्वेन चित्त-गतानां राग-द्वेषादीनां विषम-दृष्टि-हेतूनां निराकरणेन त्वया सर्वज्ञेनेश्वरेणोक्तः । हे मधुसूदन ! सर्व-वैदिक-सम्प्रदाय-प्रवर्तक ! एतस्य त्वद्-उक्तस्य सर्व-मनो-वृत्ति-निरोध-लक्षणस्य योगस्य स्थितिं विद्यमानतां स्थिरां दीर्घ-कालानुवर्तिनीं न पश्यामि न सम्भावयामि अहम् अस्मद्-विधो ऽन्यो वा योगाभ्यास-निपुणः । कस्मान् न सम्भावयसि तत्राह चञ्चलत्वात्, मनस इति शेषः ॥33॥ विश्वनाथः : भगवद्-उक्त-लक्षणस्य साम्यस्य दुष्करत्वम् आलक्ष्योवाच यो ऽयम् इति । एतस्य साम्येन प्राप्तस्य योगस्य स्थिरां सार्वदिकीं स्थितिं न पश्यामि । एष योगः सर्वदा न तिष्ठति किन्तु त्रि-चतुर-दिनान्य् एवेत्य् अर्थः । कुतः ? चञ्चलत्वात् । तथा ह्य् आत्म-दुःख-सुख-समम् एव सर्व-जगद्-वर्ति-जनानां सुख-दुःखं पश्येद् इति साम्यम् उक्तम् । तत्र ये बन्धवस् तटस्थाश् च तेषु साम्यं भवेद् अपि, ये रिपवो घातका द्वेष्टारो निन्दकाश् च तेषु न सम्भवेद् एव । न हि मया स्वस्य युधिष्ठिरस्य दुर्योधनस्य च सुख-दुःखे सर्वथा तुल्ये द्रष्टुं शक्येते । यदि च स्वस्य स्व-रिपूणां च जीवात्म-परमात्म-प्राणेन्द्रिय-दैहिक-भूतानि समान्य् एवेति विवेकेन प्रबलस्यातिचञ्चलस्य मनसो निग्रहणाशक्यत्वात् । प्रत्युत विषयासक्तेन तेन मनसैव विवेकस्य ग्रस्यमानत्व-दर्शनाद् इति ॥33॥ बलदेवः : उक्तम् आक्षिपन्न् अर्जुन उवाच यो ऽयम् इति । साम्येन स्व-पर-सुख-दुःख-तौल्येन यो ऽयं योगस् त्वया सर्वज्ञेन प्रोक्तस् तस्य स्थिरां सार्वदिकीं स्थितिं निष्ठाम् अप्य् अहं न पश्यामि, किन्तु द्वि-त्राण्य् एव दिनानीत्य् अर्थः । कुतः ? चञ्चलत्वात् । अयम् अर्थः - बन्धुषु उदासीनेषु च तत् साम्यं कदाचित् स्यात् । न च शत्रुषु निन्दकेषु च कदाचिद् अपि । यदि परमात्माधिष्ठानत्वं सर्वत्राविशेषम् इति विवेकेन तद् ग्राह्यं, तर्हि न तत् सार्वदिकं अतिचपलस्य बलिष्ठस्य च मनसस् तेन विवेकेन निग्रहीतुम् अशक्यत्वाद् इति ॥33॥ __________________________________________________________ BhG 6.34 चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥34॥ श्रीधरः : एतं स्फुटयति चञ्चलम् इति । चञ्चलं स्वभावेनैव चपलम् । किं च प्रमाथि प्रमथन-शीलम् । देहेन्द्रिय-क्षोभ-करम् इत्य् अर्थः । किं च बलवद् विचारेणापि जेतुम् अशक्यम् । किं च दृढं विषय-वासनानुबद्धतया दुर्भेदम् । अतो यथाकाशे दोधूयमानस्य वायोः कुम्भादिषु निरोधनम् अशक्यं तथाहं तस्य मनसो निग्रहं निरोधं सुदुष्करं सर्वथा कर्तुम् अशक्यं मन्ये ॥34॥ मधुसूदनः : सर्व-लोक-प्रसिद्धत्वेन तद् एव चञ्चलत्वम् उपपादयति चञ्चलं हीति । चञ्चलम् अत्यर्थं चलं सदा चलन-स्वभावं मनः । हि प्रसिद्धम् एवैतत् । भक्तानां पापादि-दोषान् सर्वथा निवारयितुम् अशक्यान् अपि कृषति निवारयति तेषाम् एव सर्वथा प्राप्तुम् अशयान् अपि पुरुषार्थान् आकर्षति प्रापयतीति वा कृष्णः । तेन रूपेण सम्बोधयन् दुर्निवारम् अपि चित्त-cäcalyaæ निवार्य दुष्प्रापम् अपि समाधि-सुखं त्वम् एव प्रापयितुं शक्नोषीति सूचयति । न केवलम् अत्यर्थं चञ्चलं किन्तु प्रमाथि शरीरम् इन्द्रियाणि च प्रमथितुं क्षोभयितुं शीलं यस्य तत् । क्षोभकतया शरीरेन्द्रिय-संघातस्य विवशता-हेतुर् इत्य् अर्थः । किं च बलवत्, अभिप्रेताद् विषयात् केनाप्य् उपायेन निवारयितुम् अशक्यम् । किं च, दृढं विषय-वासना-सहस्रानुस्यूततया भेत्तुम् अशक्यम्, तन्तु-नाग-वद् अच्छेद्यम् इति bhëye । तन्तु-नागो नाग-पाशः । तान्तनीति गुर्जरादौ प्रसिद्धो महा-ह्रद-निवासी जन्तु-विशेषो वा । तस्यातिदृढतया बलवतो बलवत्तया प्रमाथिनः प्रमाथितयातिचञ्चलस्य महा-मत्त-वन-गजस्य निग्रहं निरोधं निर्वृत्तिकतयावस्थानं सुदुष्करं सर्वथा कर्तुम् अशक्यम् अहं मन्ये । वायोर् इव । यथाकाशे दोधूयमानस्य वायोर् निश्चलत्वं सम्पाद्य निरोधनम् अशक्यं तद्वद् इत्य् अर्थः । अयं भावः |जाते ऽपि तत्त्व-ज्ञाने प्रारब्ध-कर्म-भोगाय जीवतः पुरुषस्य कर्तृत्व-भोक्तृत्व-सुख-दुःख-राग-द्वेषादि-लक्षणश् चित्त-धर्मः क्लेश-हेतुत्वाद् बाधितानुवृत्त्यापि बन्धो भवति । चित्त-वृत्ति-निरोध-रूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिर् इत्य् उच्यते । यस्याः सम्पादनेन स योगी परमो मत इत्य् उक्तम् । तत्रेदम् उच्यते । बन्धः किं साक्षिणो निवार्यते किं वा चित्तात् । नाद्यस् तत्त्व-ज्ञानेनैव साक्षिणो बन्धस्य निवारितत्वात् । न द्वितीयः स्वभाव-विपर्ययायोगात् । विरोधि-सद्-भावाच् च । न हि जलाद् आर्द्रत्वम् अग्नेर् वोष्णत्वं निवारयितुं शक्यते प्रतिक्षण-परिणमिनो हि भावा ऋते चिति-शक्तेः इति न्यायेन प्रतिक्षण-परिणम-स्वभावत्वाच् चित्तस्य प्रारब्ध-भोगेन च कर्मणा कृत्स्नाविद्या-तत्-कार्य-नाशने प्रवृत्तस्य तत्त्व-ज्ञानस्यापि प्रतिबन्धं कृत्वा स्व-फल-दानाय देहेन्द्रियादिकम् अवस्थापितम् । न च कर्मणा स्व-फल-सुख-दुःखादि-भोगश् चित्त-वृत्तिभिर् विना सम्पादयितुं शक्यते । तस्माद् यद्यपि स्वाभाविकानाम् अपि चित्त-परिणामानां कथंचिद् योगेनाभिभवः शक्येत कर्तुं तथापि तत्त्व-ज्ञानाद् इव योगाद् अपि प्रारब्ध-फलस्य कर्मणः प्राबल्याद् अवश्यम्भाविनि चित्तस्य cäcalye योगेन तन्-निवारणम् अशक्यम् अहं स्व-बोधाद् एव मन्ये । तस्माद् अनुपपन्नम् एतद् आत्मौपम्येन सर्वत्र सम-दर्शी परमो योगी मत इत्य् अर्जुनस्याक्षेपः ।34॥ विश्वनाथः : एतद् एवाह चञ्चलम् इति । ननु आत्मानं रथिनं विद्धि शरीरं रथम् एव च [KaÂhU 1.3.3] इत्य् आदि श्रुतेः, आहुः शरीरं रथम् इन्द्रियाणि हयान् अभीषून् मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणं च सूतम् [BhP 7.15.41] इति स्मृतेश् च बुद्धेर् मनो नियन्तृत्व-दर्शनाद् विवेकवत्या बुद्ध्या मनो वशीकर्तुं शक्त्यम् एवेति चेद् अत आह बलवत् । स्व-प्रशमकम् औषुधम् अपि बलवान् रोगो यथा न गणयति, तथैव स्वभावाद् एव बलिष्ठं मनो विवेकवतीम् अपि बुद्धिम् । किं च दृढम् अतिसूक्ष्म-बुद्धि-सूच्यापि लोहम् इव सहसा भेत्तुम् अशक्यम् । वायोर् इत्य् आकाशे दोधूयमानस्य वायोर् निग्रहं कुम्भकादिना निरोधम् इव yogenëÂÃÇgena मनसो ऽपि निरोधं दुष्करं मन्ये ॥34॥ बलदेवः : तद् एवाह चञ्चलं हीति । मनः स्वभावेन चञ्चलम् । ननु आत्मानं रथिनं विद्धि शरीरं रथम् एव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥ इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् । आत्मेन्द्रिय-मनो-युक्तो भोक्तेत्य् आहुर् मनीषिणः ॥ [KaÂhU 1.3.3] इति श्रुतेर् बुद्धि-नियम्यं मनः श्रूयते ततो विवेकिन्यां बुद्ध्यां शक्यं तद् वशीकर्तुम् इति चेत् तत्राह प्रमाथीति । तादृशीम् अपि बुद्धिं प्रमथति । कुतः ? बलवत् स्व-प्रशमकम् अप्य् औषधं यथा बलवान् रोगो न गणयति, तद्वत् । किं च दृढम् सूच्या लौहम् इव तादृश्यापि बुद्ध्या भेत्तुम् अशक्यम् अतो योगेनापि तस्य निग्रहम् अहं वायोर् इव सुदुष्करं मन्ये । न हि वायोर् मुष्टिना धर्तुं शक्यते अतस् तत्रोपायं ब्रूहीति ॥34॥ __________________________________________________________ BhG 6.35 श्री-भगवान् उवाच असंशयं महाबाहो मनो दुर्णिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥35॥ श्रीधरः : तद् उक्तं चञ्चलत्वादिकम् अङ्गीकृत्यैव मनो-निग्रहोपायं श्री-भगवान् उवाच असंशयम् इति । चञ्चलत्वादिना मनो निरोद्धुम् अशक्यम् इति यद् वदसि एतन् निःसंशयम् एव । तथापि त्व् अभ्यासेन परमात्माकार-प्रत्यया वृत्त्या विषय-वैतृष्ण्येन च गृह्यते । अभ्यासेन लय-प्रतिबन्धाद् वैराग्येण च विक्षेप-प्रतिबन्धाद् उपरत-वृत्तिकं सत् परमात्माकारेण तिष्ठतीत्य् अर्थः । तद् उक्तं योग-शास्त्रे - मनसो वृत्ति-शून्यस्य ब्रह्माकारतया स्थितिः । यासम्प्रज्ञात-नामासौ समाधिर् अभिधीयते ॥ इति ॥35॥ मधुसूदनः : तम् इमम् आक्षेपं परिहरन् श्री-भगवान् उवाच असंशयम् इति । सम्यग् विदितं ते चित्त-चेष्टितं मनो निग्रहीतुं शक्ष्यसीति सन्तोषेण सम्बोधयति हे महाबाहो महान्तौ साक्षान् महादेवेनापि सह कृत-प्रहरणौ बाहू यस्येति निरतिशयम् उत्कर्षं सूचयति । प्रारब्ध-कर्म-प्राबल्याद् असंयतात्मना दुर्निग्रहं दुःखेनापि निग्रहीतुम् अशक्यम् । प्रमाथि बलवद् दृढम् इति विशेषण-त्रयं पिण्डीकृत्यैतद् उक्तम् । चलं स्वभाव-चञ्चलं मन इत्य् असंशयं नास्त्य् एव संशयो ऽत्र सत्यम् एवैतद् ब्रवीषीत्य् अर्थः । एवं सत्य् अपि संयतात्मना समाधि-मात्रोपायेन योगिनाभ्यासेन वैराग्येण च गृह्यते निगृह्यते सर्व-वृत्ति-शून्यं क्रियते तन् मन इत्य् अर्थः । अनिग्रहीतुर् असंयतात्मनः सकाशात् संयतात्मनो निग्रहीतुर् विशेष-द्योतनाय तु-शब्दः । मनो-निग्रहे ऽभ्यास-वैराग्ययोः समुच्चय-बोधनाय च-शब्दः । हे कौन्तेयेति पितृ-ष्वसृ-पुत्रस् त्वम् अवश्यं मया सुखी कर्तव्य इति स्नेह-सम्बन्ध-सूचनेनाश्वासयति । अत्र प्रथमार्धेन चित्तस्य हठ-निग्रहो न सम्भवतीति द्वितीयार्धेन तु क्रम-निग्रहः सम्भवतीत्य् उक्तम् । द्विविधो हि मनसो निग्रहः । हठेन क्रमेण च । तत्र चक्षुः-श्रोत्रादीनि ज्ञानेन्द्रियाणि वाक्-पाण्य्-आदीनि कर्मेन्द्रियाणि च तद्-गोलक-मात्रोपरोधेन हठान् निगृह्यन्ते । तद्-दृष्टान्तेन मनो ऽपि हठेन निग्रहीष्यामीति mƬhasya भ्रान्तिर् भवति । न च तथा निग्रहीतुं शक्यते तद्-गोलकस्य हृदय-कमलस्य निरोद्धुम् अशक्यत्वात् । अतएव च क्रम-निग्रह एव युक्तस् तद् एतद् भगवान् वसिष्ठ आह - उपविश्योपविश्यैव चित्तज्ञेन मुहुर् मुहुः । न शक्यते मनो जेतुं विना युक्तिम् अनिन्दिताम् ॥ अङ्कुशेन विना मत्तो यथा दुष्ट-मतङ्गजः । अध्यात्म-विद्याधिगमः साधु-सङ्गम एव च ॥ वासना-सम्परित्यागः प्राण-स्पन्द-निरोधनम् । एतास् ता युक्तयः पुष्टाः सन्ति चित्त-जये किल ॥ सतीषु युक्तिष्व् एतासु हठान् नियमयन्ति ये । चेतस् ते दीपम् उत्सृज्य विनिघ्नन्ति तमो ऽञ्जनैः ॥ इति । क्रम-निग्रहे चाध्यात्म-विद्याधिगम एक उपायः । सा हि दृश्यस्य मिथ्यात्वं दृग्-वस्तुनश् च परमार्थ-सत्य-परमानन्द-स्वप्रकाशतवं बोधयति । तथा च सत्य् एतन् मनः स्व-गोचरेषु बुद्ध्वा निरिन्धनाग्निवत् स्वयम् एवोपशाम्यति । यस् तु बोधितम् अपि तत्त्वं न सम्यग् बुध्यते यो वा विस्मरति तयोः साधु-सङ्गम एवोपायः । साधवो हि पुनः पुनर् बोधयन्ति स्मारयन्ति च । यस् तु विद्या-मदादि-दुर्वासनया pŬyamÃno न साधून् अनुवर्तितुम् उत्सहते तस्य पूर्वोक्त-विवेकेन वासना-परित्याग एवोपायः । यस् तु वासनानाम् अतिप्राबल्यात् तास् त्यक्तुं न शक्नोति तस्य प्राण-स्पन्द-निरोध एव उपायः । प्राण-स्पन्द-वासनयोश् चित्त-प्रेरकत्वात् तयोर् निरोधे चित्त-शान्तिर् उपपद्यते । तद् एतद् आह स एव - द्वे बीजे चित्त-वृक्षस्य प्राण-स्पन्दन-वासने । एकस्मिंश् च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ प्राणायाम-दृढाभ्यासैर् युक्त्या च गुरु-दत्तया । आसनाशन-योगेन प्राण-स्पन्दो निरुध्यते ॥ असङ्ग-व्यवहारित्वाद् भव-भावन-वर्जनात् । शरीर-नाश-दर्शित्वाद् वासना न प्रवर्तते ॥ वासना-सम्परित्यागाच् चित्तं गच्छत्य् अचित्तताम् । प्राण-स्पन्द-निरोधाच् च यथेच्छसि तथा कुरु ॥ एतावन् मात्रकं मन्ये रूपं चित्तस्य राघव । यद् भावनं वस्तुनो ऽन्तर्वस्तुत्वेन रसेन च ॥ यदा न भाव्यते किंचिद् धेयोपादेय-रूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥ अवासनत्वात् सततं यदा न मनुते मनः । अमनस्ता तदोदेति परमात्म-पद-प्रदा ॥ इति । अत्र द्वाव् एवोपायौ पर्यवसितौ प्राण-स्पन्द-निरोधार्थम् अभ्यासः । वासना-परित्यागार्थं च वैराग्यम् इति । साधु-सङ्गमाध्यात्म-विद्याधिगमौ त्व् अभ्यास-वैराग्योपपादकतयान्यथा-सिद्धौ तयोर् एवान्तर्भवतः । अत एव भगवताभ्यासेन वैराग्येण चेति द्वयम् एवोक्तम् । अतएव भगवान् पतञ्जलिर् असूत्रयत् अभ्यास-वैराग्याभ्यां तन्-निरोधः [YogaS 1.12] इति । तासां प्राग्-उक्तानां प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृति-रूपेण पञ्च-विधानाम् अनन्तानाम् आसुरत्वेन क्लिष्टानां दैवत्वेनाक्लिष्टानाम् अपि वृत्तीनां सर्वास्साम् अपि निरोधो निरिन्धनाग्निवद् उपशमाख्यः परिणामो ऽभ्यासेन वैराग्येण च समुच्चितेन भवति । तद् उक्तं योग-bhëye - चित्त-नदी नामोभयतो-वाहिनी वहति कल्याणाय वहति पापाय च । तत्र या कैवल्य-प्राग्-भारा विवेक-निम्ना सा कल्याण-वहा । या त्व् अविवेक-निम्ना संसार-प्राग्-भारा सा पाप-वहा । तत्र वैराग्येण विषय-स्रोतः खिलीक्रियते । विवेक-दर्शनाभ्यासेन च कल्याण-स्रोत उद्घाट्यते इत्य् उभयाधीनश् चित्त-वृत्ति-निरोध इति । प्राग्-भार-निम्न-पदे तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् इत्य् अत्र व्याख्यायते । यथा तीव्र-वेगोपेतं नदी-प्रवाहं सेतु-बन्धनेन निवार्य कुल्या-प्रणयेन क्षेत्राभिमुखं तिर्यक्-प्रवाहान्तरम् उत्पाद्यते तथा वैराग्येण चित्त-नद्या विषय-प्रवाहं निवार्य समाध्य्-अभ्यासेन प्रशान्त-वाहिता सम्पाद्यत इति द्वार-भेदात् समुच्चय एव । एक-द्वारत्वे हि ब्रीहि-यव-द्वि-कल्पः स्याद् इति । मन्त्र-जप-देवता-ध्यानादीनां क्रिया-रूपाणाम् आवृत्ति-लक्षणो ऽभ्यासः सम्भवात् । सर्व-व्यापारोपरमस्य तु समाधेः को नामाभ्यास इति शङ्कां निवारयितुम् अभ्यासं सूत्रयति स्म तत्र स्थितौ यत्नो ऽभ्यासः [YogaS 1.13] इति । तत्र स्वरूपावस्थिते द्रष्टरि शुद्धे चिद्-आत्मनि चित्तस्यावृत्तिकस्य प्रशान्त-वाहिता-रूपा निश्चलतास्थितिस् तद्-अर्थं यत्नो मानस उत्साहः स्वभाव-cäcalyÃd बहिष्प्रवाह-शीलं चित्तं सर्वथा निरोत्स्यामीत्य् एवं विधः । स आवर्त्यमानो ऽभ्यास उच्यते । स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः [YogaS 1.14] अनिर्वेदेन दीर्घ-काल-सेवितो विच्छेदाभावेन निरन्तरासेवितः सत्-कारेण श्रद्धातिशयेन चासेवितः । सो ऽभ्यासो दृढ-भूमिर् विषय-सुख-वासनया चालयितुम् अशक्यो भवति । अदीर्घ-कालत्वे दीर्घकालत्वे ऽपि विच्छिद्य विच्छिद्य सेवने श्रद्धातिशयाभावे च लय-विक्षेप-कषाय-सुखास्वादानाम् अपरिहारे व्युत्थान-संस्कार-प्राबल्याद् अदृढ-भूमिर् अभ्यासः फलाय न स्याद् इति त्रयम् उपात्तम् । वैराग्यं तु द्विविधम् अपरं परं च । यत्मान-संज्ञा-व्यतिरेक-संज्ञैकेन्द्रिय-संज्ञा-वशीकार-संज्ञा-भेदैर् अपरं चतुर्धा । तत्र पूर्व-भूमि-जयेनोत्तर-भूमि-सम्पादन-विवक्षया चतुर्थम् एवासूत्रयत् -- दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् [YogaS 1.15] इति । स्त्रियो ऽन्नं पानम् ऐश्वर्यम् इत्य् आदयो दृष्टा विषयाः । स्वर्गो विदेहता प्रकृति-लय इत्य् आदयो वैदिकत्वेनानुश्रविका विषयास् तेषूभय-विधेष्व् अपि सत्याम् एव तृष्णायां विवेक-तारतम्येन यतमानादि-त्रयं भवति । अत्र जगति किं सारं किम् असारम् इति गुरु-शास्त्राभ्यां ज्ञासामीत्य् उद्योगो यतमानम् । स्व-चित्ते पूर्व-विद्यमान-दोषाणां मध्ये ऽभ्यस्यमान-विवेकेनैते पक्वा एते ऽवशिष्टा इति चिकित्सकवद् विवेचनं व्यतिरेकः । दृष्टानुश्रविक-विषय-प्रवृत्तेर् दुःखात्मत्व-बोधेन भैर् इन्द्रिय-प्रवृत्तिम् अजनयन्त्या अपि तृष्णाया औत्सुक्य-मात्रेण मनस्य् अवस्थानम् एकेन्द्रियम् । मनस्य् अपि तृष्णा-शून्यत्वेन सर्वथा वैतृष्ण्यं तृष्णा-विरोधिनी चित्त-वृत्तिर् ज्ञान-प्रसाद-रूपा वशीकार-संज्ञा वैराग्यं सम्प्रज्ञातस्य समाधेर् अन्तरङ्गं साधनम् असंप्रज्ञातस्य तु बहिरङ्गम् । तस्य त्व् अन्तरङ्ग-साधनं परम् एवं वैराग्यम् । तच् चासूत्रयत् -- तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् [YogaS 1.16] इति । सम्प्रज्ञात-समाधि-पाटवेन गुण-त्रयात्मकात् प्रधानाद् विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कार उत्पद्यते । ततश् चाशेष-गुण-त्रय-व्यवहारेषु वैतृष्ण्यं यद् भवति तत्-परं श्रेष्ठं फल-भूतं वैराग्यम् । तत्-परिपाक-निमित्ताच् च चित्तोपशम-परिपाकाद् अविलम्बेन कैवल्यम् इति ॥35॥ विश्वनाथः : उक्तम् अर्थम् अङ्गीकृत्य समदधाति अशंशयम् इति । त्वयोक्तं सत्यम् एव, किन्तु बलवान् अपि रोगस् तत्-प्रशमकौषध-सेवया सद्-वैद्य-प्रयुक्त-प्रकारया मुहुर् अभ्यस्तया यथा चिर-कालेन शाम्यत्य् एव, तथा दुर्निग्रहम् अपि मनो ऽभ्यासेन सद्-गुरूपदिष्ट-प्रकारेण परमेश्वर-ध्यान-योगस्य मुहुर् अनुशीलनेन वैराग्येण विषयेष्व् अनासङ्गेन च गृह्यते स्व-हस्त-वशीकर्तुं शक्यत इत्य् अर्थः । तथा च पातञ्जल-सूत्रम् - अभ्यास-वैराग्याभ्यां तन्-निरोधः [YogaS 1.12] इति । महाबाहो इति सङ्ग्रामे त्वया यन् महावीरा अपि विजीयन्ते, स च पिनाक-पाणिर् अपि वशीकृतस् तेनापि किम् ? यदि महा-वीर-शिरो-मणिर् मनो नामा प्राधानिको भटो महा-योगास्त्र-प्रयोगेण जेतुं शक्यते, तदैव महा-बाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्-पितुः स्वसुः कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयम् इति भावः ॥35॥ बलदेवः : उक्तम् अर्थम् स्वीकृत्य भगवान् उवाच अशंशयम् इति । तथापि स्व-प्रकाश-सुखैकतानत्वात्म-गुणाभिमुख्याभ्यासेनात्म-व्यतिरिक्तेषु विषयेषु दोष-दृष्टि-जनितेन वैराग्येण च मनो निग्रहीतुं शक्यते । तथा चात्मानन्दास्वाधाभ्यासेन लय-प्रतिबन्धाद् विषय-वैतृष्ण्येन च विक्षेप-प्रतिबन्धान् निवृत्त-चापल्यं मनः सुग्रहं यथा सद्-औषध-सेवया सद्-वैद्य-प्रयुक्त-प्रकारया मुहुर् अभ्यस्तया यथा चिर-कालेन शाम्यत्य् एव, तथा दुर्निग्रहम् अपि मनो ऽभ्यासेन सद्-गुरूपदिष्ट-प्रकारेण परमेश्वर-ध्यान-योगस्य मुहुर् अनुशीलनेन वैराग्येण विषयेष्व् अनासङ्गेन च गृह्यते स्व-हस्त-वशीकर्तुं शक्यत इत्य् अर्थः । तथा च पातञ्जल-सूत्रम् - अभ्यास-वैराग्याभ्यां तन्-निरोधः [YogaS 1.12] इति । महाबाहो इति सङ्ग्रामे त्वया यन् महावीरा अपि विजीयन्ते, स च पिनाक-पाणिर् अपि वशीकृतस् तेनापि किम् ? यदि महा-वीर-शिरो-मणिर् मनो नामा प्राधानिको भटो महा-योगास्त्र-प्रयोगेण जेतुं शक्यते, तदैव महा-बाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्-पितुः स्वसुः कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयम् इति भावः ॥35॥ __________________________________________________________ BhG 6.36 असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥36॥ श्रीधरः : एतावांस् त्व् इह निश्चय इत्य् आह असंयतेति । उक्त-प्रकारेणाभ्यास-वैराग्याभ्याम् असंयत आत्मा चित्तं यस्य तेन योगो दुष्प्राप प्राप्तुम् अशक्यः । अभ्यास-वैराग्याभ्यां वश्यो वशवर्ती आत्मा चित्तं यस्य तेन पुरुषेण पुनश् चानेनैवोपायेन प्रयत्नं कुर्वता योगः प्राप्तुं शक्यः ॥36॥ मधुसूदनः : यत् तु त्वम् अवोचः प्रारब्ध-भोगेन कर्मणा तत्त्व-ज्ञानाद् अपि प्रबलेन स्व-फल-दानाय मनसो वृत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्यं इति तत्रोच्यते असंशयात्मनेति । HERE तथा चाह भगवान् वसिष्ठः - सर्वम् एवेह हि सदा संसारे रघुनन्दन । सम्यक् प्रयुक्तात् सर्वेण पौरुषात् समवाप्यते ॥ उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् । तत्रोच्छास्त्रम् अनर्थाय परमार्थाय शास्त्रितम् ॥ उच्छास्त्रं शास्त्र-प्रतिषिद्धम् अनर्थाय नरकाय । शास्त्रितं शास्त्र-विहितम् अन्तः-करण-शुद्धि-द्वारा परमार्थाय चतुर्ष्व् अर्थेषु परमाय मोक्षाय । शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ अशुभेषु समाविष्टं शुभेष्व् एवावतारय । स्व-मनः पुरुषार्थेन बलेन बलिनां वर ॥ द्राग्-अभ्यास-वशाद् याति यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वम् अरि-मर्दन ॥ वासना शुभेद्ति शेषः । सन्दिग्धायाम् अपि भृशं शुभाम् एव समाहर । शुभायां वासना-वृद्धौ तात दोषो न कश्चन ॥ अव्युत्पन्न-मना यावद् भवान् अज्ञात-तत्पदः । गुरु-शास्त्र-प्रमाणैस् त्वं निर्णीतं तावद् आचर ॥ ततः पक्व-कषायेण नूनं विज्ञात-वस्तुना । शुभो ऽप्य् असौ त्वया त्याज्यो वासनौघो निरोधिना ॥ इति । तस्मात् साक्षि-गतस्य संसारस्याविवेक-निबन्धनस्य विवेक-साक्षात्काराद् अपनये ऽपि प्रारब्ध-कर्म-पर्यवस्थापितस्य चित्तस्य स्वाभाविकीनाम् अपि वृत्तीनां योगाभ्यास-प्रयत्नेनापनये सति जीवन्मुक्तः परमो योगी । चित्त-वृत्ति-निरोधाभावे तु तत्त्व-ज्ञानवान् अप्य् अपरमो योगीति सिद्धम् । अवशिष्टं जीवन्मुक्ति-विवेके स-विस्तरम् अनुसन्धेयम् ॥36॥ विश्वनाथः : अत्रायं परामर्श इत्य् अत आह संयतात्मनाभ्यास-वैराग्याभ्यां न संयतं मनो यस्य तेन । ताभ्यां तु वश्यात्मना वशीभूत-मनसापि पुंसा यतता चिरं यत्नवतैव योगो मनो-निरोध-लक्षणः समाधिर् उपायतः साधन-भूयस्त्वात् प्राप्तुं शक्यः ॥36॥ बलदेवः : असंयतेति । उक्ताभ्याम् अभ्यास-वैराग्याभ्यां न संयत आत्मा मनो यस्य तेन विज्ञेनापि पुंसा चित्त-वृत्ति-निरोध-लक्षणो योगो दुष्प्रापः प्राप्तुम् अशक्यः । ताभ्यां वश्यो ऽधीन आत्मा मनो यस्य तेन पुंसा, तथापि यतता तादृश-प्रयत्नवता स योगः प्राप्तुं शक्यः । उपायतो मद्-आराधन-लक्षणाज् ज्ञानाकारान् निष्काम-कर्म-योगाच् चेति मे मतिः ॥36॥ __________________________________________________________ BhG 6.37 अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः । अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥37॥ श्रीधरः : अभ्यास-वैराग्याभावेन कथञ्चिद् अप्राप्त-सम्यग्-ज्ञानः किं फलं प्राप्नोतीत्य् अर्जुन उवाच अयतिर् इत् । प्रथमं श्रद्धयोपेत एव योगे प्रवृत्तः, न तु मिथ्याचारतया । ततः परं त्व् अयतिः सम्यङ् न यतते । शिथिलाभ्यास इत्य् अर्थः । एवम् अभ्यास-वैराग्य-शैथिल्याद् योगस्य संसिद्धिं फलं ज्ञानम् अप्राप्य कां गतिं प्राप्नोति ? ॥37॥ मधुसूदनः : एवं प्राक्तनेन ग्रन्थेनोत्पन्न-तत्त्व-ज्ञानो ऽनुत्पन्न-जीवन्-मुक्ति-परमो योगी मतः । उत्पन्न-तत्त्व-ज्ञान उत्पन्न-जीवन्-मुक्तिस् तु परमो योगी मत इत्य् उक्तम् । तयोर् उभयोर् अपि ज्ञानाद् ज्ञान-नाशे ऽपि यावत् प्रारब्ध-भोगं कर्म देहेन्द्रिय-सङ्घातावस्थानात् प्रारब्ध-भोग-कर्मापाये च वर्तमान-देहेन्द्रिय-सङ्घातापायात् पुनर्-उत्पादकाभावाद् विदेह-कैवल्यं प्रति कापि नास्त्य् आशङ्का । यस् तु प्राक्-कृत-कर्मभिर् लब्ध-विविदिषा-पर्यन्त-चित्त-शुद्धिः कृत-कार्यत्वात् सर्वाणि कर्माणि परित्यज्य प्राप्त-परमहंस-परिव्राजक-भावः परमहंस-परिव्राजकम् आत्म-साक्षात्कारेण जीवन्-मुक्तं पर-प्रबोधन-दक्षं गुरुम् उपसृत्य ततो वेदान्त-महा-वाक्योपदेशं प्राप्य तत्रासम्भावना-विपरीत-भावनाख्य-प्रतिबन्ध-निरासाय अथातो ब्रह्म-जिज्ञासा [Vs 1.1.1] इत्य् आद्य् अनावृत्तिः शब्दात् [Vs 4.4.23] इत्य् अन्तया चतुर्-लक्षण-मीमांसया श्रवण-मनन-निदिध्यासनानि गुरु-प्रसादात् कर्तुम् आरभते स श्रद्दधानो ऽपि सन्न् आयुषो ऽल्पत्वेनाल्प-प्रयत्नत्वाद् अलब्ध-ज्ञान-परिपाकः श्रवण-मनन-निदिध्यासनेषु क्रियमाणेष्व् एव मध्ये व्यापद्यते । स ज्ञान-परिपाक-शून्यत्वेनानष्टाज्ञानो न मुच्यते । नाप्य् उपासना-सहित-कर्म-फलं देवलोकम् अनुभवत्य् अर्चिर्-आदि-मार्गेण । नापि केवल-कर्म-फलं पितृ-लोकम् अनुभवति धूमादि-मार्गेण । कर्मणाम् उपासनानां च त्यक्तत्वात् । अत एतादृशो योग-भ्रष्टः कीटादि-भावेन कष्टां गतिम् इयाद् अज्ञत्वे सति देव-यान-पितृ-यान-मार्गासम्बन्धित्वाद् वर्णाश्रमाचार-भ्रष्टवद् अथवा कष्टां गतिं नेयात् । शास्त्र-निनिद्त-कर्म-शून्यत्वाद् वामदेववद् इति संशय-पर्याकुल-मना अर्जुन उवाच अयतिर् इति । यतिर् यत्न-शीलः अल्पार्थे नञ् अलवणा यवागूर् इत्य्-आदिवत् । अयतिर् अल्प-यत्नः । श्रद्धया गुरु-वेदान्त-वाक्येषु विश्वास-बुद्धि-रूपयोपेतो युक्तः । श्रद्धा च स्व-सहचरितानां शमादीनाम् उपलक्षणं शान्तो दान्त उपरतस् तितिक्षुः श्रद्धान्वितो भूत्वात्मन्य् एवात्मानं पश्यति इति श्रुतेः । तेन नित्यानित्य-वस्तु-विवेक इहामुत्र-भोग-विरागः शम-दमोपरति-तितिक्षा-श्रद्धादि-सम्पन्-मुमुक्षुता चेति साधन-चतुष्टय-सम्पन्नो गुरुम् उपसृत्य वेदान्त-वाक्य-श्रवणादि कुर्वन्न् अपि परमायुषो ऽल्पत्वेन मरण-काले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासम्भवाद् योगाच् चलित-मानसो योगाच् छ्रवणादि-परिपाक-लब्ध-जन्मनस् तत्त्व-साक्षात्काराच् चलितं तत्-फलम् अप्राप्तं मानसं यस्य स योगानिष्पत्त्यैवाप्राप्य योग-संसिद्धिं तत्त्व-ज्ञान-निमित्ताम् अज्ञान-तत्-कार्य-निवृत्तिम् अपुनर्-आवृत्ति-सहिताम् अप्राप्यातत्त्व-ज्ञ एव मृतः सन् कां गतिं हे कृष्ण गच्छति सुगतिं दुर्गतिं वा ? कर्मणां परित्यागाज् ज्ञानस्य चानुत्पत्तेः शास्त्रोक्त-मोक्ष-साधनानुष्ठायित्वाच् छास्त्र-गर्हित-कर्म-शून्यत्वाच् च ॥37॥ विश्वनाथः : नन्व् अभ्यास-वैराग्याभ्यां प्रयत्नवतैव पुंसा योगो लभ्यत इति त्वयोच्यते । यस्यैतत् त्रितयम् अपि न दृश्यते, तस्य का गतिर् इति पृच्छति । अयतिर् अल्प-यत्नः अनवर्णाय वागुर् इतिवद् अल्पार्थे नञ् । अथ च श्रद्धयोपेतो योग-शास्त्रास्तिक्येन तत्र श्रद्धयोपेतो योगाभ्यास प्रवृत्त एव, न तु लोक-वञ्चकत्वेन मिथ्याचारः । किन्त्व् अभ्यास-वैराग्ययोर् अभावेन योगाच् चलितं विषय-प्रवणी-भूतं मानसं यस्य सः । अतएव योगस्य संसिद्धिं सम्यक् सिद्धिम् अप्राप्येति यत् किञ्चित् सिद्धिं तु प्राप्त एवेति योगारुरुक्षा-भूमिकातो ऽग्रिमां योगारोह-भूमिकायाः प्रथमां कक्षां गत इति भावः ॥37॥ बलदेवः : ज्ञान-गर्भो निष्काम-कर्म-योगो ऽष्टाङ्ग-योग-शिरस्को निखिलोपसर्ग-विमर्दनः स्व-परमात्मावलोकनोपायो भवतीत्य् असकृद् उक्तम् । तस्य च तादृशस्य नेहाभिक्रम-नाशो ऽस्तीति पूर्वोक्त-महिम्नस् तन्-महिमानं श्रोतुम् अर्जुनः पृच्छति अयतिर् इति । अभ्यास-वैराग्याभ्यां प्रयत्नेन च योगं पुमान् लभेतैव । यस् तु प्रथमं श्रद्धया तादृश-योग-निरूपक-श्रुति-विश्वासेनोपेतः । किन्त्व् अयतिर् अल्प-स्वधर्मानुष्ठान-यत्नवान् अनुदारा युवतिः इतिवद् अल्पार्थे ऽत्र नञ् । शिथिल-प्रयत्नत्वाद् एव योगाद् अष्टाङ्गाच् चलितं विषय-प्रवणं मानसं यस्य सः । एवं च स्वधर्मानुष्ठानाभ्यास-वैराग्य-शैथिल्याद् विविधस्य योगस्य सम्यक् सिद्धिं हृद्-विशुद्ध्-लक्षणाम् आत्मावलोकन-लक्षणां चाप्राप्तः किंचित् सिद्धिं तु प्राप्त एव । श्रद्धालुः किंचिद् अनुष्ठित-स्वधर्मः प्रारब्ध-योगो ऽप्राप्त-योग-फलो देहान्ते कां गतिं गच्छति ? हे कृष्ण ॥37॥ __________________________________________________________ BhG 6.38 कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति । अप्रतिष्ठो महाबाहो vimƬho ब्रह्मणः पथि ॥38॥ श्रीधरः : प्रश्नाभिप्रायं विवृणोति कच्चिद् इति । कर्मणाम् ईश्वरे ऽर्पितत्वाद् अननुष्ठानाच् च तावत् कर्म-फलं स्वर्गादिकं न प्राप्नोति । योगानिष्पत्तेश् च मोक्षं न प्राप्नोति । एवम् उभयस्माद् भ्रष्टो ऽप्रतिष्ठो निराश्रयः । अतएव ब्रह्मणः प्राप्त्य्-उपाये पथि मार्गे vimƬha÷ सन् कच्चित् किं नश्यति ? किं वा न नश्यतीत्य् अर्थः । नाशे दृष्टान्तः - यथा च्छिन्नम् अभ्रं पूर्वस्माद् अभ्राद् विश्लिष्टम् अभ्रान्तरं चाप्राप्तं सन् मध्य एव विलीयते तद्वद् इत्य् अर्थः ॥38॥ मधुसूदनः : एतद् एव संशय-बीजं विवृणोति कच्चिद् इति । कच्चिद् इति sÃbhilëa-प्रश्ने । हे महाबाहो महान्तः सर्वेषां भक्तानां सर्वोपद्रव-निवारण-समर्थाः पुरुषार्तः-चतुष्टय-दान-समर्था वा चत्वारो बाहवो यस्येति प्रश्न-निमित्त-क्रोधाभावस् तद्-उत्तर-दान-सहिष्णुत्वं च सूचितम् । ब्रह्मणः पथि ब्रह्म-प्राप्ति-मार्गे ज्ञाने vimƬho विचित्तः, अनुत्पन्न-ब्रह्मात्मैक्य-साक्षात्कार इति यावत् । अप्रतिष्ठो देव-यान-पितृ-यान-मार्ग-गमन-हेतुभ्याम् उपासना-कर्मभ्यां प्रतिष्ठाभ्यां साधनाभ्यां रहितः सोपासनानां सर्वेषां कर्मणां परित्यागात् । एतादृश उभय-विभ्रष्टः कर्म-मार्गाज् ज्ञान-मार्गाच् च विभ्रष्टश् छिन्नाभ्रम् इव वायुना छिन्नं विशकलितं पूर्वस्मान् मेघाद् भ्रष्टम् उत्तरं मेघम् अप्राप्तम् अभ्रं यथा वृष्ट्य्-अयोग्यं सद्-अन्तराल एव नश्यति तथा योग-भ्रष्टो ऽपि पूर्वस्मात् कर्म-मार्गाद् विच्छिन्न उत्तरं च ज्ञान-मार्गम् अप्राप्तो ऽन्तराल एव नश्यति कर्म-फलं ज्ञान-फलं च लब्धुम् अयोग्यो न किम् इति प्रश्नार्थः । एतेन ज्ञान-कर्म-समुच्चयो निराकृतः । एतस्मिन् हि पक्षे ज्ञान-फल-लाभे ऽपि कर्म-फल-लाभ-सम्भवेनोभय-विभ्रष्टत्वासम्भवात् । न च तस्य कर्म-सम्भवे ऽपि फल-कामना-त्यागात् फल-भ्रंश-वचनम् अवकल्पत इति वाच्यं निष्कामानाम् अपि कर्मणां फल-सद्-भावस्यापस्तम्ब-वचनान्द्य्-उदाहरणेन बहुशः प्रतिपादितत्वात् । तस्मात् सर्व-कर्म-त्यागिनं प्रत्य् एवायं प्रश्नः । अनर्थ-प्राप्ति-शङ्कायास् तत्रैव सम्भवात् ॥38॥ विश्वनाथः : कच्चिद् इति प्रश्ने । उभय-विभ्रष्टः कर्म-मार्गाच् च्युतो योग-मार्गं च सम्यग् अप्राप्त इत्य् अर्थः । छिन्नाभ्रम् इवेति यथा छिन्नम् अभ्रं मेघः पूर्वस्माद् अभ्राद् विश्लिष्टम् अभ्रान्तरं चाप्राप्तं सत् मध्ये विलीयते तेनास्य इह लोके योग-मार्गे प्रवेशाद् विषय-भोग-त्यागेच्छा सम्यग्-वैराग्याभावाद् विषय-भोगेच्छा चेति कष्टम् । पर-लोके च स्वर्ग-साधनस्य कर्मणो ऽभावात् । मोक्ष-साधनस्य योगस्याप्य् अपरिपाकान् न स्वर्ग-मोक्षाव् इत्य् उभय-लोक एवास्य विनाश इति द्योतितम् । अतो ब्रह्म-प्राप्त्य्-उपाये पथि मार्गे vimƬho ऽयम् अप्रतिष्ठः प्रतिष्ठाम् आस्पदम् अप्राप्तः सन् कच्चित् किं नश्यति न नश्यति त्वं पृच्छ्यसे ॥38॥ बलदेवः : प्रश्नाशयं विशदयति कच्चिद् इति प्रश्ने । निष्कामतया कर्मणो ऽनुष्ठानान् न स्वर्गादि-फलं योगासिद्धेर् नात्मावलोकनं च तस्याभूत् । एवम् उभयस्माद् विभ्रष्टो ऽप्रतिष्ठो निरालम्बः सन् किं नश्यति किं वा न नश्यति ? इत्य् अर्थः । छिन्नाभ्रम् इवेति अभ्रं मेघो यथा पूर्वस्माद् अभ्राद् विच्छिन्नं परम् अभ्रं चाप्राप्तम् अन्तराले विलीयते, तद्वद् एवेति नाशे दृष्टान्तः । कथम् एवं शङ्का ? तत्राह - ब्रह्मणः पथि प्राप्त्य्-उपाये यद् असौ vimƬha÷ ॥38॥ __________________________________________________________ BhG 6.39 एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः । त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥39॥ श्रीधरः : त्वयैव सर्वज्ञेनायं मम सन्देहो निरसनीयः । त्वत्तो ऽन्यस् त्व् एतत् सन्देह-निवर्तको नास्ति इत्य् आह एतद् इति एतद् एनम् । छेत्त्वा निवर्तकः स्पष्टम् अन्यत् ॥39॥ मधुसूदनः : यथोपदर्शित-संशयापाकरणाय भगवन्तम् अन्तर्यामिणम् अर्थयते पार्थः एतन् म इति । एतद् एवं पूर्वोपदर्शितं मे मम संशयं हे कृष्ण च्छेत्तुम् अपनेतुम् अर्हस्य् अशेषतः संशय-मूलाधर्माद्य्-उच्छेदेन । मद्-अन्यः कश्चिद् ऋषिर् वा देवो वा त्वदीयम् इमं संशयम् उच्छेत्स्यतीत्य् आशङ्क्याह त्वद्-अन्य इति । त्वत् परमेश्वरात् सर्वज्ञाच् छास्त्र-कृतः परम-गुरोः कारुणिकाद् अन्यो ऽनीश्वरत्वेन असर्वज्ञः कश्चिद् ऋषिर् वा देवो वास्य योग-भ्रष्ट-पर-लोक-गति-विषयस्य संशयस्य च्छेत्ता सम्यग्-उत्तर-दानेन नाशयिता हि yasm¨n नोपपद्यते न सम्भवति तस्मात् त्वम् एव प्रत्यक्ष-दर्शी सर्वस्य परम-गुरुः संशयम् एतं मम च्छेत्तुम् अर्हसीत्य् अर्थः ॥39॥ विश्वनाथः : एतद् एतम् ॥39॥ बलदेवः : एतद् इति क्लीब्त्वम् आर्षम् । त्वद् इति सर्वेश्वरात् सर्वज्ञत्वत्तो ऽन्यो ऽनीश्वरो ऽल्पज्ञः कश्चिद् ऋषिः ॥39॥ __________________________________________________________ BhG 6.40 श्री-भगवान् उवाच पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥40॥ श्रीधरः : तत्रोत्तरं श्री-भगवान् उवाच पार्थेति सार्धैश् चतुर्भिः । इह-लोके नाश उभय-भ्रष्टात् पातित्यम् । अमुत्र पर-लोके नाशो नरक-प्राप्तिः । तद् उभयं तस्य नास्त्य् एव । यतः कल्याण-कृच् चुभ-कारी कश्चिद् अपि दुर्गतिं न गच्छति । अयं च शुभकारी श्रद्दया योगे प्रवृत्तत्वात् । तातेति लोक-रीत्योपलालयन् सम्बोधयति ॥40॥ मधुसूदनः : एवम् अर्जुनस्य योगिनं प्रति नाशाशङ्कां परिहरन्न् उत्तरं श्री-भगवान् उवाच पार्थेति । उभय-विभ्रष्टो योगी नश्यतीति को ऽर्थः । किम् इह लोके शिष्ट-गर्हणीयो भवति वेद-विहित-कर्म-त्यागात् । यथा कश्चिद् उच्छृङ्खलः । किं वा परत्र निकृष्टां गतिं प्राप्नोति । यथोक्तं श्रुत्या - अथैतयोः पथोर् न कतरेणचन ते कीटाः पतङ्गा यदि दन्दशूकम् इति । तथा चोक्तं मनुना -- वान्ताश्य् उल्का-मुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः [Manu 12.71] इत्य् आदि । तद् उभयम् अपि नेत्य् आह हे पार्थ पार्थ नैवेह नामुत्र विनाशस् तस्य यथा-शास्त्रं कृत-सर्व-कर्म-संन्यासस्य सर्वतो विरक्तस्य गुरुम् उपसृत्य वेदान्त-श्रवणादि कुर्वतो ऽन्तराले मृतस्य योग-भ्रष्टस्य विद्यते । उभयत्रापि तस्य विनाशो नास्तीत्य् अत्र हेतुम् आह हि यस्मात् कल्याण-कृच् छास्त्र-विहित-कारी कश्चिद् अपि दुर्गतिम् इहाकीर्तिं परत्र च कीटादि-रूपतां न गच्छति । अयं तु सर्वोत्कृष्ट एव सन् दुर्गतिं न गच्छतीति किम् उ वक्तव्यम् इत्य् अर्थः । तनोत्य् आत्मानं पुत्र-रूपेणेति पिता तत उच्यते । स्वार्थिके ऽणि तत एव तातो राक्षस-वायसादिवत् । पितैव च पुत्र-रूपेण भजतीति पुत्र-स्थानीयस्य शिष्यस्य तातेति सम्बोधनं कृपातिशय-सूचनार्थम् । यद् उक्तं योग-भ्रष्टः कष्टां गतिं गच्छति अज्ञत्वे सति देव-यान-पितृ-यान-मार्गान्यतरासम्बन्धित्वात् स्वधर्म-भ्रष्टवद् इति । तद् अयुक्तम् । एतस्य देवयान-मार्ग-सम्बन्धित्वेन हेतोर् असिद्धत्वात् । पञ्चाग्नि-विद्यायां य इत्थं विदुर् ये चामी अरण्ये श्रद्धां सत्यम् उपासते ते ऽर्चिर् अभिसम्भवन्तीत्य् अविशेषेण पञ्चाग्नि-विदाम् इवातस्क्रतूनां श्रद्धा-सत्यवतां मुमुक्षूणाम् अपि देव-यान-मार्गेण ब्रह्म-लोक-प्राप्ति-कथनात् । श्रवणादि-परायणस्य च योग-भ्रष्टस्य श्रद्धान्वितो भूत्वेत्य् अनेन श्रद्धायाः प्राप्तत्वात् । शान्तो दान्त इत्य् अनेन चानृत-bhëaïa-रूप-वाग्-व्यापार-निरोध-रूपस्य सत्यस्य लब्धत्वात् । बहिर् इन्दिर्याणाम् उच्छृङ्खल-व्यापार-निरोधो हि दमः । योग-शास्त्रे च अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः [YogaS 2.30] इति योगाङ्ग-स्वेनोक्तत्वात् । यदि तु सत्य-शब्देन ब्रह्मैवोच्यते तदापि न क्षतिः । वेदान्त-श्रवणादेर् अपि सत्य-ब्रह्म-चिन्तन-रूपत्वात् । अतत्-क्रतुत्वे ऽपि च पञ्चाग्नि-विदाम् इव ब्रह्म-लोक-प्राप्ति-सम्भवात् । तथा च स्मृतिः संन्यासाद् ब्रह्मणः स्थानम् इति । तथा प्रात्यहिक-वेदान्त-वाक्य-विचारस्यापि ब्रह्म-लोक-प्राप्ति-साधनत्वात् समुदितानां तेषां तत्-साधनत्वं किं चित्रम् । अतएव सर्व-सुकृत-रूपत्वं योगि-चरितस्य तैत्तिरीया आमनन्ति तस्यैवं विदुषो यज्ञस्य इत्य् आदिना । स्मर्यते च - स्नातं तेन समस्त-तीर्थ-सलिले सर्वा 'पि दत्तावनिर् यज्ञानां च कृतं सहस्रम् अखिला देवाश् च सम्पूजिताः । संसाराच् च समुद्धृताः स्व-पितरस् त्रैलोक्य-पूज्यो ऽप्य् असौ यस्य ब्रह्म-विचारणे क्षणम् अपि स्थैर्यं मनः प्राप्नुयात् ॥ इति ॥40॥ विश्वनाथः : इह लोके अमुत्र पर-लोके ऽपि कल्याणं कल्याण-प्रापकं योगं करोतीति सः ॥40॥ बलदेवः : एवं पृष्टो भगवान् उवाच पार्थेति । तस्योक्त-लक्षणस्य योगिन इह प्राकृतिके लोके ऽमुत्राप्राकृतिके च लोके विनाशः स्वर्गादि-सुख-विभ्रंश-लक्षणः परमात्मावलोकन-विभ्रंश-लक्षणश् च न विद्यते न भवति । किं चोत्तरत्र तत्-प्राप्तिर् भवेद् एवे । हि यतः । कल्याण-कृत् निःश्रेयसोपाय-भूत-सद्-धर्म-योगारम्भी दुर्गतिं तद्-उभयाभाव-रूपां दरिद्रतां न गच्छति । हे तातेत्य् अतिवात्सल्यात् संबोधनम् । तेनात्यात्मानं पुत्र-रूपेण इति व्युत्पत्तेस् । ततः पिता स्वार्थिके ऽणि । तत एव तातः पुत्रं शिष्यं चातिकृपया ज्येष्टस् तथा सम्बोधयति ॥40॥ __________________________________________________________ BhG 6.41 प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते ॥41॥ श्रीधरः : तर्हि किम् असौ प्राप्नोतीत्य् अपेक्षायाम् आह प्राप्येति । पुण्य-कृतां पुण्य-कारिणाम् अश्वमेधादि-याजिनां लोकान् प्राप्य तत्र शाश्वतीः समाः बहून् संवत्सरान् उषित्वा वास-सुखम् अनुभूय शुचीनां सद्-आचाराणां श्रीमतां धनिनाम् । गेहे स योग-भ्रष्टो ऽभिजायते जन्म प्राप्नोति ॥41॥ मधुसूदनः : तद् एवं योग-भ्रष्टस्य शुभ-कृत्त्वेन लोक-द्वये ऽपि नाशाभावे किं भवतीत्य् उच्यते प्राप्येति । योग-मार्ग-प्रवृत्तः सर्व-कर्म-संन्यासी वेदान्त-श्रवणादि कुर्वन्न् अन्तराले म्रियमाणः कश्चित् पूर्वोपचित-भोग-वासना-प्रादुर्भावाद् विषयेभ्यः स्पृहयति । कश्चित् तु वैराग्य-भावना-dìhyÃn न स्पृहयति । तयोः प्रथमः प्राप्य पुण्य-कृताम् अश्वमेध-याजिनां लोकान् अर्चिर्-आदि-मार्गेण ब्रह्म-लोकान् । एकस्मिन्न् अपि भोग-भूमि-भेदापेक्षया बहु-वचनम् । तत्र चोषित्वा वासम् अनुभूय शाश्वतीर् ब्रह्म-परिमाणेनाक्षायाः समाः संवत्सरान्, तद्-अन्ते शुचीनां शुद्धानां श्रीमतां विभूतिमतां महाराज-चक्रवर्तिनां गेहे कुले भोग-वासनाशोष-सद्-भावाद् अजातशत्रु-जनकादिवद् योग-भ्रष्टो ऽभिजायते । भोग-वासना-प्राबल्याद् ब्रह्म-लोकान्ते सर्व-कर्म-संन्यासायोग्यो महाराजो भवतीत्य् अर्थः ॥41॥ विश्वनाथः : तर्हि कां गतिम् असौ प्राप्नोतीत्य् अत आह प्राप्येति । पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान् इति योगस्य फलं मोक्षो भोगश् च भवति । तत्रापक्व-योगिनो भोगेच्छायां सत्यां योग-भ्रंशे सति भोग एव । परिपक्व-योगिनस् तु भोगेच्छाया असम्भवान् मोक्ष एव । केचित् तु परिपक्व-योगिनो ऽपि दैवाद् भोगेच्छायां सत्यां कर्दम-सौभर्यादि-दृष्ट्या भोअगम् अप्य् आहुर् इति । शुचीनां सद्-आचाराणां श्रीमतां धनिक-वणिग्-आदीनां राज्ञां वा ॥41॥ बलदेवः : ऐहिकीं सुख-सम्पत्तिं तावद् आह प्राप्येति । यादृश-विषय-स्पृहया स्व-धर्मे शिथिलो योगाच् च विच्युतो ऽयं तादृशान् विषयान् आत्मोद्देश्यक-निष्काम-स्वधर्म-योगारम्भ-माहात्म्येन पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान् पाप्य भुङ्क्ते तान् भुञ्जानो यावतीभिस् तद्-भोग-तृष्णा-विनिवृत्तिस् तावतीः शाश्वतीः बह्वीः समाः संवत्सरांस् तेषु लोकेषूषित्वा स्थित्वा तद्-भोग-वितृष्णस् तेभ्यो लोकेभ्यः शुचीनां सद्-धर्म-निरतानां योगार्हाणां श्रीमतां धनिनां गेहे पूर्वारब्ध-योग-माहात्म्यात् स योग-श्रेष्ठो ऽभिजायत इत्य् अल्प-कालारब्ध-योगाद् भ्रष्टस्य गतिर् इयं दर्शिता ॥41॥ __________________________________________________________ BhG 6.42 अथ वा योगिनाम् एव कुले भवति धीमताम् । एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥42॥ श्रीधरः : अल्प-कालाभ्यस्त-योग-भ्रंशे गतिर् इयम् उक्ता । चिराभ्यस्त-योग-भ्रंशे तु पक्षान्तरम् आह अथवेति । योग-निष्ठानां धीमतां ज्ञानिनाम् एव कुले जायते । न तु पूर्वोक्तानाम् ÃrƬha-योगानां कुले । एतज् जन्म स्तौति ईदृशं यज् जन्म एतद् धि लोके दुर्लभतरं मोक्ष-हेतुत्वात् ॥42॥ मधुसूदनः : द्वितीयं प्रति पक्षान्तरम् आह अथवेति । श्रद्धा-वैराग्यादि-कल्याण-गुणाधिक्ये तु भोग-वासना-विरहात् पुण्य-कृतां लोकान् अप्राप्यैव योगिनाम् एव दरिद्राणां ब्राह्मणानां न तु श्रीमतां राज्ञां गृहे योग-भ्रष्ट-जन्म तद् अपि दुर्लभम् अनेक-सुकृत-साध्यत्वान् मोक्ष-पर्यवसायित्वाच् च । यत् तु शुचीनां दरिद्राणां ब्राह्मणानां ब्रह्म-विद्यावतां कुले जन्म । एतद् धि प्रसिद्धं शुकादिवत् । दुर्लभतरं दुर्लभाद् अपि दुर्लभं लोके यद् ईदृशं सर्व-प्रमाद-कारण-शून्यं जन्मेति द्वितीयः स्तूयते भोग-वासना-शून्यत्वेन सर्व-कर्म-संन्यासार्हत्वात् ॥42॥ विश्वनाथः : अल्प-कालाभ्यस्त-योग-भ्रंशे गतिर् इयम् उक्ता । चिर-कालाभ्यस्त-योग-भ्रंशे तु पक्षान्तरम् आह अथवेति । योगिनां निमि-प्रभृतीनाम् इत्य् अर्थः ॥42॥ बलदेवः : चिराराब्धाद् योगाद् भ्रष्टस्य गतिम् आह अथवेति । योगिनां योगम् अभ्यसतां धीमतां योग-देशिकानां कुले भवत्य् उत्पद्यते । द्विविधं जन्म स्तौति एतद् इति । योगार्हाणां योगम् अभ्यसतां च कुले पूर्व-योग-संस्कार-बल-कृतम् एतज् जन्म प्राकृतानाम् अतिदुर्लभम् ॥42॥ __________________________________________________________ BhG 6.43 तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥43॥ श्रीधरः : ततः किं ? अत आह तत्रेति सार्धेन । स तत्र द्वि-प्रकारे ऽपि जन्मनि पूर्व-देहे भवं पौर्वदेहिकम् । तम् एव ब्रह्म-विषयया बुद्ध्या संयोगं लभते । ततश् च भूयो ऽधिकं संसिद्धौ मोक्षे प्रयत्नं करोति ॥43॥ मधुसूदनः : एतादृश-जन्म-द्वयस्य दुर्लभत्वं कस्मात् ? यस्मात् तत्र तम् इति । तत्र द्वि-प्रकारे ऽपि जन्मनि पूर्व-देहे भवं पौर्वदेहिकम् सर्व-कर्म-संन्यास-गुरूपसदन-श्रवण-मनन-निदिध्यासनानां मध्ये यावत्-पर्यन्तम् अनुष्ठितं तावत् पर्यन्तम् एव तं ब्रह्मात्मैक्य-विषयया बुद्ध्या संयोगं तत्-साधन-कलापम् इति यावत् । लभते प्राप्नोति । न केवलं लभत एव किन्तु ततस् तल्-लाभानन्तरं भूयो ऽधिकं लब्धाया भूमेर् अग्रिमां भूमिं सम्पादयितुं संसिद्धौ संसिद्धिर् मोक्षस् तन्-निमित्तं यतते च प्रयत्नं करोति च । यावन् मोक्षं भूमिकाः सम्पादयतीत्य् अर्थः । हे कुरु-नन्दन तवापि शुचीनां श्रीमतां कुले योग-भ्रष्ट-जनम जातम् इति पूर्व-वासना-वशाद् अनायासेनैव ज्ञान-लाभो भविष्यतीति सूचयितुं महा-प्रभावस्य कुरोः कीर्तनम् । अयम् अर्थो भगवद्-वशिष्ठ-वचने व्यक्तः । यथा श्री-रामः - एकाम् अथ द्वितीयां वा तृतीयां भूमिकाम् उत । ÃrƬhasya मृतकस्याथ कीदृशी भगवन् गतिः ॥ पूर्वं हि सप्त भूमयो व्याख्याताः । तत्र नित्यानित्य-वस्तु-विवेक-पूर्वकाद् इहामुत्रार्थ-भोग-वैराग्याच् छम-दम-श्रद्धा-तितिक्षा-सर्व-कर्म-संन्यासादि-पुरःसरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका । साधन-चतुष्टय-सम्पद् इति तावत् । ततः श्रवण-मनन-परिनिष्पन्नस्य तत्त्व-ज्ञानस्य निर्विचिकित्सना-रूपा तनु-मानसा नाम तृतीया भूमिका । निदिध्यासन-सम्पद् इति यावत् । चतुर्थी भूमिका तु तत्त्व-साक्षात्कार एव । पञ्चम-षष्ठ-सप्तम-भूमयस् तु जीवन्मुक्तेर् अवान्तर-भेदा इति तृतीये प्राग्-व्याख्यातम् । तत्र चतुर्थीं भूमिं प्राप्तस्य मृतस्य जीवन्-मुक्त्य्-अभावे ऽपि विदेह-कैवल्यं प्रति नास्त्य् एव संशयः । तद्-उत्तर-भूमि-त्रयं प्राप्तस् तु जीवन्न् अपि मुक्तः किम् उ विदेह इति नास्त्य् एव भूमिका-चतुष्टये शङ्का । साधन-भूत-भूमिका-त्रये तु कर्म-त्यागाज् ज्ञानालाभाच् च भवति शङ्केति तत्रैव प्रश्नः । श्री-वशिष्ठः - योग-भूमिकयोत्क्रान्त-जीवितस्य शरीरिणः । भूमिकांशानुसारेण क्षीयते पूर्व-दुष्कृतम् ॥ ततः सुर-विमानेषु लोक-पाल-पुरेषु च । मेरूपवन-कुञ्जेषु रमते रमणी-सखः ॥ ततः सुकृत-संभारे दुष्कृते च पुराकृते । भोग-क्षयात् परिक्षीणे जायन्ते योगिनो भुवि ॥ शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् । जनित्वा योगम् एवैते सेवन्ते योग-वासिताः ॥ तत्र पाग्-भवनाभ्यस्तं योग-भूमि-क्रमं बुधाः । दृष्ट्वा परिपतन्त्य् उच्चैर् उत्तरं भूमिका-क्रमम् ॥ इति । अत्र प्राग्-उपचित-भोग-वासना-प्राबल्याद् अल्प-कालाभ्यस्त-वैराग्य-वासना-दौर्बल्येन प्राणोत्क्रान्ति-समये प्रादुर्भूत-भोग-स्पृहः सर्व-कर्म-संन्यासी यः स एवोक्तः । यस् तु वैराग्य-वासना-प्राबल्यात् प्रकृष्ट-पुण्य-प्रकटित-परमेश्वर-प्रसाद-वशेन प्राणोत्क्रान्ति-समये ऽनुद्भूत-भोग-स्पृहः संन्यासी भोग-व्यवधानं विनैव ब्राह्मणानाम् एव ब्रह्म-विदां सर्व-प्रमाद-कारण-शून्ये कुले समुत्पन्नस् तस्य प्राक्तन-संस्काराभिव्यक्तेनायासेनैव सम्भवान् नास्ति पूर्वस्यैव मोक्षं प्रत्य् आशङ्केति स वसिष्ठेन नोक्तो भगवता तु परम-कारुणिकेनाथवेति पक्षान्तरं कृत्वोक्त एव । स्पष्टम् अन्यत् ॥43॥ विश्वनाथः : तत्र द्विविधे ऽपि जन्मनि बुद्ध्या परमात्म-निष्ठया सह संयोगं पौर्वदैहिकं पूर्व-जन्म-भवम् ॥43॥ बलदेवः : आमुत्रिकीं सुख-सम्पत्तिं वक्तुं पूर्व-संस्कार-हेतुकं साधनम् आह तत्रेति । तत्र द्विविधे जन्मनि पौर्वदैहिकं पूर्व-देहे भवम् । बुद्ध्या स्वधर्म-स्वात्म-परमात्म-विषया संयोगं सम्बन्धं लभते । ततश् च हृद्-विशुद्धि-स्व-परमात्मावलोक-रूपायां संसिद्धौ निमित्ते स्वापोत्थितवद् भूयो बहुतरं यतते । यथा पुनर् विघ्न-हतो न स्यात् ॥43॥ __________________________________________________________ BhG 6.44 पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः । जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥44॥ श्रीधरः : तत्र हेतुः पूर्वेति । तेनैव पूर्व-देह-कृताभ्यासेनावशो ऽपि कुतश्चिद् अम्भरायाद् अनिच्छन्न् अपि संह्रियते विषयेभ्यः पुरावृत्य ब्रह्म-निष्ठः क्रियते । तद् एवं पूर्वाभ्यास-बलेन प्रयत्नं कुर्वन् शनैर् मुच्यत इतीमम् अर्थं कैमुत्य-न्यायेन स्फुटयति जिज्ञासुर् इति सार्धेन । योगस्य स्वरूपं जिज्ञासुर् एव केवलं न तु प्राप्त-योगः । एवम्भूतो योगे प्रविष्ट-मात्रो ऽपि पाप-वशाद् योग-भ्रष्टो ऽपि शब्द-ब्रह्म वेदम् अतिवर्तते । वेदोक्त-कर्म-फलान्य् अतिक्रामति । तेभ्यो ऽधिकं फलं प्राप्य मुच्यत इत्य् अर्थः ॥44॥ मधुसूदनः : ननु यो ब्रह्म-विदां ब्राह्मणानां सर्व-प्रमाद-कारण-शून्ये कुले समुत्पन्नस् तस्य मध्ये विषय-भोग-व्यवधानाभावाद् अव्यवहित-प्राग्-भवीय-संस्कारोद्बोधात् पुनर् अपि सर्व-कर्म-संन्यास-पूर्वको ज्ञान-साधन-लाभो भवतु नाम । यस् तु श्रीमतां महाराज-चक्रवर्तिनां कुले बहुविध-विषय-भोग-व्यवधानेनोत्पन्नस् तस्य विषय-भोग-वासना-प्राबल्यात् प्रमाद-कारण-सम्भवाच् च कथम् अतिव्यवहित-ज्ञान-संस्कारोद्बोधः क्षत्रियत्वेन सर्व-कर्म-संन्यासानर्हस्य कथं वा ज्ञान-साधन-लाभ इति । तथोच्यते पूर्वाभ्यासेनेति । अतिचिर-व्यवहित-जन्मोपचितेनापि तेनैव पूर्वाभ्यासेन प्राग्-अर्जित-ज्ञान-संस्कारेणावशो ऽपि मोक्ष-साधनायाप्रयतमानो ऽपि ह्रियते स्ववशीक्रियते । अकस्माद् एव भोग-वासनाभ्यो व्युत्थाप्य मोक्ष-साधनोन्मुखः क्रियते, ज्ञान-वासनाया एवाल्प-कालाभ्यस्ताया अपि वस्तु-विषयत्वेनावस्तु-विषयाभ्यो भोग-वासनाभ्यः प्राबल्यात् । पश्य यथा त्वम् एव युद्धे प्रवृत्तो ज्ञानायाप्रतयमानो ऽपि पूर्व-संस्कार-प्राबल्याद् अकस्माद् एव रण-भूमौ ज्ञानोन्मुखो ऽभूर् इति । अतएव प्राग् उक्तं नेहाभिक्रम-नाशो ऽस्ति [GÅtà 2.40] इति । अनेक-जन्म-सहस्र-व्यवहितो ऽपि ज्ञान-संस्कारः स्व-कार्यं करोत्य् एव सर्व-विरोध्य्-उपमर्देनेत्य् अभिप्रायः । सर्व-कर्म-संन्यासाभावे ऽपि हि क्षत्रियस्य ज्ञानाधिकारः स्थित एव । यथा पाटच्-चरेण बहूनां रक्षिणां मध्ये विद्यमानम् अपि अश्वादि-द्रव्यं स्वयम् अनिच्छद् अपि तान् सर्वान् अभिभूय स्व-सामर्थ्य-विशेषाद् एवापह्रियते । पश्चात् तु कदापहृतम् इति विमर्शो भवति । एवं बहूनां ज्ञान-प्रतिबन्धकानां मध्ये विद्यमानो ऽपि योग-भ्रष्टः स्वयम् अनिच्छन्न् अपि ज्ञान-संस्कारेण बलवता स्वसामर्थय-विशेषाद् एव सर्वान् प्रतिबन्धकान् अभिभूयात्म-वशी क्रियत इति हृञः प्रयोगेन सूचितम् । अतएव संस्कार-प्राबल्याज् जिज्ञासुर् ज्ञातुम् इच्छुर् अपि योगस्य मोक्ष-साधन-ज्ञानस्य विषयं ब्रह्म, प्रथम-भूमिकायां स्थितः संन्यासीति यावत् । सो ऽपि तस्याम् एव भूमिकायां मृतो ऽन्तराले बहून् विषयान् भुक्त्वा महाराज-चक्रवर्तिनां कुले समुत्पन्नो ऽपि योग-भ्रष्टः प्राग्-उपचित-ज्ञान-संस्कार-प्राबल्यात् तस्मिन् जन्मनि शब्द-ब्रह्म वेदं कर्म-प्रतिपादकम् अतिवर्तते ऽतिक्रम्य तिष्ठति कर्माधिकारातिक्रमेण ज्ञानाधिकारी भवतीत्य् अर्थः । एतेनापि ज्ञान-कर्म-समुच्चयो निराकृत इति द्रष्टव्यम् । समुच्चये हि ज्ञानिनो ऽपि कर्म-काण्डातिक्रमाभावात् ॥44॥ विश्वनाथः : ह्रियत आकृष्यते । योगस्य योगं जिज्ञासुर् अपि भवति । अतः शब्द-ब्रह्म वेद-शास्त्रम् अतिवर्तते वेदोक्त-कर्म-मार्गम् अतिक्रम्य वर्तते । किन्तु योग-मार्ग एव तिष्ठतीत्य् अर्थः ॥44॥ बलदेवः : तत्र हेतुः । तेनैव योग-विषयकेण पूर्वाभ्यासेन स योगी ह्रियते आकृष्यते अवशो ऽपि केनचिद् विघ्नेनानिच्छन्न् अपीत्य् अर्थः । हीति प्रसिद्धो ऽयं योग-महिमा । योगस्य जिज्ञासुर् अपि तु योगम् अभ्यसितुं प्रवृत्तः शब्द-ब्रह्म स-काम-कर्म-निरूपकं वेदम् अतिवर्तते । तं न शब्द-घातीत्य् अर्थः ॥44॥ __________________________________________________________ BhG 6.45 प्रयत्नाद् यत् तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥45॥ श्रीधरः : प्रयत्नाद् इति । यदैवं मन्द-प्रयत्नो ऽपि योगी परां gaitæ याति तदा यस् तु योगी प्रयत्नाद् उत्तरोत्तरम् अधिकं योगे यतमानो यत्नं कुर्वन् योगेनैव संशुद्ध-किल्बिषो विधूत-पापः सो ऽनेकेषु जन्मसूचितेन योगेन संसिद्धः सम्यग् ज्ञानी भूत्वा ततः श्रेष्ठां गतिं यातीति किं वक्तव्यम् इत्य् अर्थः ॥45॥ मधुसूदनः : यदा चैवं प्रथम-भूमिकायां मृतो ऽपि अनेक-भोग-वासना-व्यवहितम् अपि विविध-प्रमाद-कारणवति महाराज-कुले ऽपि जन्म लब्ध्वापि योग-भ्रष्टः पूर्वोपचित-ज्ञान-संस्कार-प्राबल्येन कर्माधिकारम् अतिक्रम्य ज्ञानाधिकारी भवति तदा किम् उ वक्तव्यं द्वितीयायां तृतीयायां वा भूमिकायां मृतो विषय-भोगान्ते लब्ध-महाराज-कुल-जन्मा यदि वा भोगम् अकृत्वैव लब्ध-ब्रह्म-विद् ब्राह्मण-कुल-जन्मा योग-भ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाधिकारी भूत्वा तत्-साधनानि सम्पाद्य तत्-फल-लाभेन संसार-बन्धनान् मुच्यत इति । तद् एतद् आः प्रयत्नाद् इति । प्रयत्नात् पूर्व-कृताद् अप्य् अधिकम् अधिकं यतमानः प्रयत्नातिरेकं कुर्वन् योगी पूर्वोपचित-संस्कारवांस् तेनैव योग-प्रयत्न-पुण्येन संशुद्ध-किल्बिषो धौत-ज्ञान-प्रतिबन्धक-पाप-मलः । अतएव संस्कारोपचयात् पुण्योपचयाच् चानेकैर् जन्मभिः संसिद्धः संस्कारातिरेकेण पुण्यातिरेकेण च प्राप्त-चरम-जन्मा ततः साधन-परिपाकाद् याति परां प्रकृष्टां गतिं मुक्तिम् । नास्त्य् एवात्र कश्चित् संशय इत्य् अर्थः ॥45॥ विश्वनाथः : एवं योग-भ्रंशे कारणं यत्न-शैथिल्यम् एव अयतिः श्रद्धयोपेतः इत्य् उक्तः । तस्य च यत्न-शैथिल्यवतो योग-भ्रष्टस्य जन्मान्तरे पुनर् योग-प्राप्तिर् एवोक्ता, न तु संसिद्धिः । संसिद्धिस् तु यावद्भिर् जन्मभिस् तस्य योगस्य परिपाकः स्यात् । तावद्भिर् एवेत्य् अवसीयते । यस् तु न कदाचिद् अपि योगे शैथिल्य-प्रयत्नः । स न योग-भ्रष्ट-शब्द-वाच्यः । किन्तु - बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना । द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् ॥ [BhP 3.24.28] इति कर्दमोक्तेः सो ऽपि नैकेन जन्मना सिध्यतीत्य् आह प्रयत्नाद् यतमानः प्रकृष्ट-यत्नाद् अपि यत्नवान् इत्य् अर्थः । तु-कारः पूर्वोक्ताद् योग-भ्रष्टाद् अस्य भेदं बोधयति । संशुद्ध-किल्बिषः सम्यग्-परिपक्व-कषायः । सो ऽपि नैकेन जन्मना सिध्यतीति सः । परां गतिं मोक्षम् ॥45॥ बलदेवः : अथामुत्रिकीं सुख-सम्पत्तिम् आह प्रयत्नाद् इति । पूर्व-कृताद् अपि प्रयत्नाद् अधिकम् अधिकं यतमानः पूर्व-विघ्न-भयात् प्रयत्नाधिक्यं कुर्वन् योगी तेनोपचितेन प्रयत्नेन संशुद्ध-किल्बिषो निधौत-निखिलान्य-वासनः । एवम् अनेकैर् जन्मभिः संसिद्धः परिपक्व-योगो योग-परिपाकाद् एव हेतोः परां स्व-परात्मावलोक-लक्षणां गतिं मुक्तिं याति ॥45॥ __________________________________________________________ BhG 6.46 तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः । कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥46॥ श्रीधरः : यस्माद् एवं तस्मात् तपस्विभ्य इति । तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपो-निष्ठेभ्यः । ज्ञानिभ्यः शास्त्र-ज्ञान-विद्भ्यो ऽपि । कर्मिभ्य इष्ट-पूर्तादि-कर्म-कारिभ्यो ऽपि । योगी श्रेष्ठो ममाभिमतः । तस्मात् त्वं योगी भव ॥46॥ मधुसूदनः : इदानीं योगी स्तूयते ऽर्जुनं प्रति श्रद्धातिशयोत्पादन-पूर्वकं योगं विधातुं तपस्विभ्य इति । तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपः-परायणेभ्यो ऽपि अधिक उत्कृष्टो योगी तत्त्व-ज्ञानोत्पत्त्य्-अनन्तरं मनो-नाश-वासनाक्षय-कारी । विद्यया त आरोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यान्ति नावद्वांसस् तपस्विनः ॥ इति श्रुतेः । अतएव कर्मिभ्यो दक्षिणा-सहित-ज्योतिष्टोमादि-कर्मानुष्ठानेभ्यश् चाधिको योगी । कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानर्हत्वात् । ज्ञानिभ्यो ऽपि परोक्ष-ज्ञानवद्भ्यो ऽपि अपरोक्ष-ज्ञानवान् अधिको मतो योगी । एवम् अपरोक्ष-ज्ञानवद्भ्यो ऽपि मनो-नाश-वासनाक्षयाभावाद् अजीवन्-मुक्तेभ्यो मनो-नाश-वासनाक्षय-वत्त्वेन जीवन्-मुक्तो योग्य् अधिको मतो मम संयतः । यस्माद् एवं तस्माद् अधिकाधिक-प्रयत्न-बलात्त्वं योग-भ्रष्ट इदानीं तत्त्व-ज्ञान-मनो-नाश-वासनाक्षयैर् युगपत्-संपादितैर् योगी जीव-मुक्तो यः स योगी परमो मत इति प्राग्-उक्तः स तादृशो भव साधन-परिपाकात् । हे ऽर्जुनेति शुद्धेति सबोधनार्थः ॥46॥ विश्वनाथः : कर्म-ज्ञान-तओप्-योगवतां मध्ये कः श्रेष्ठ इत्य् अपेक्षायाम् आह तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपो-निष्ठेभ्यः । ज्ञानिभ्यः ब्रह्मोपासकेभ्यो ऽपि योगी परमात्मोपासको ऽधिको मत इति ममेदम् एव मतम् इति भावः । यदि ज्ञानिभ्यो ऽप्य् अधिकस् तदा किम् उत कर्मिभ्य इत्य् आह कर्मिभ्यश् चेति ॥46॥ बलदेवः : एवं ज्ञान-गर्भो निष्काम-कर्म-योगो ऽष्टाङ्ग-योग-शिरस्को मोक्ष-हेतुस् तादृशाद् योगाद् विभ्रष्ट्स्यान्ततस् तत्-फलं भवेद् इत्य् अभिधाय योगिनं स्तौति तपस्विभ्य इति । तपस्विभ्यः कृच्छ्रादि-तपः-परेभ्यः ज्ञानिभ्यो ऽर्थ-शास्त्र-विद्भ्यः कर्मिभ्यः सकामेष्टा-पूर्त्य्-आदिकृद्भ्यश् च योगी मद्-उक्त-योगानुष्ठाताधिकः श्रेष्ठो मतः । आत्म-ज्ञान-वैधुर्येण मोक्षानर्हेभ्यस् तपस्व्य्-आदिभ्यो मद्-उक्तो योगी समुदितात्म-ज्ञानत्वेन मोक्षार्हत्वात् श्रेष्ठः ॥46॥ __________________________________________________________ BhG 6.47 योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥47॥ श्रीधरः : योगिनाम् अपि यम-नियमादि-पराणां मध्ये मद्-भक्तः श्रेष्ठ इत्य् आह योगिनाम् अपीति । मद्-गतेन मय्य् आसक्तेन । अन्तरात्मना मनसा । यो मां परमेश्वरं वासुदेवम् । श्रद्दा-युक्तः सन् भजते । स योग-युक्तेषु श्रेष्ठो मम संमतः । अतो मद्-भक्तो भव इति भावः ॥47॥ आत्म-योगम् अवोचद् यो भक्ति-योग-शिरोमणिम् । तं वन्दे परमानन्दं माधवं भक्त-सेवधिम् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां ध्यान-योगो नाम षष्ठो ऽध्यायः ॥6॥ मधुसूदनः : इदानीं सर्व-योगि-श्रेष्ठं योगिनं वदन्न् अध्यायम् उपसंहरति योगिनाम् इति । योगिनां वसु-रुद्रादित्यादि-क्षुद्र-देवता-भक्तानां सर्वेषाम् अपि मध्ये मयि भगवति वासुदेवे पुण्य-परिपाक-विशेषाद् गतेन प्रीति-वशान् निविष्टेन मद्-गतेनान्तरात्मनान्तः-करणेन प्राग्-भवीय-संस्कार-पाटवात् साधु-सङ्गाच् च मद्-भजन एवं श्रद्धावान् अतिशयेन श्रद्दधानः सम्भजन्ते सेवत सततं चिन्तयति यो मां नारायणम् ईश्वरेश्वरं स-गुणं निर्गुणं वा मनुष्यो ऽयम् ईश्वरान्तर-साधारणो ऽयम् इत्य् आदि-भ्रमं हित्वा स एव मद्-भक्तो योगी युक्ततमः सर्वेभ्यः समाहित-चित्तेभ्यो युक्तेभ्यः श्रेष्ठो मे मम परमेश्वरस्य सर्वज्ञस्य मतो निश्चितः । समाने ऽपि योगाभ्यास-क्लेशे समाने ऽपि भजनायासे मद्-भक्ति-शून्येभ्यो मद्-भक्तस्यैव श्रेष्ठत्वात् त्वं मद्-भक्तः परमो युक्ततमो ऽनायासेन भवितुं शक्ष्यसीति भावः । तद् अनेनाध्यायेन कर्म-योगस्य बुद्धि-शुद्धि-हेतोर् मर्यादां दर्शयता ततश् च कृत-सर्व-कर्म-संन्यासस्य साङ्गं योगं विवृण्वता मनो-निग्रहोपायं चाक्षेप-निरास-पूर्वकम् उपदिशता योग-भ्रष्टस्य पुरुषार्थ-शून्यताशङ्कां च शिथिलतया कर्म-काण्डं भजनीयं च भगवन्तं वासुदेवं तत्-पदार्थं निरूपयितुम् अग्रिम-मध्याय-षट्कम् आरभ्यत इति शिवम् ॥47॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् अध्यात्म-योगो नाम षष्ठो ऽध्यायः ॥6॥ विश्वनाथः : तर्हि योगिनः सकाशान् नास्त्य् अधिकः को ऽपीत्य् अवसीयते । तत्र मैवं वाच्यम् इत्य् आह योगिनाम् अपि । पञ्चम्य्-अर्थे षष्ठी निर्धारण-योगात् । तपस्विभ्यो ज्ञानिभ्यो ऽप्य् अधिक इति पञ्चम्य्-अर्थ-क्रमाच् च योगिभ्यः सकाशाद् अपीत्य् अर्थः । न केवलं योगिभ्य एक-विधेभ्यः सकाशात् । अपि तु योगिभ्यः सर्वेभ्यो नाना-विधेभ्यो yogÃrƬhebhya÷ सम्प्रज्ञात-समाध्य्-असम्प्रज्ञात-समाधिमद्भ्यो ऽपीति । यद् वा योगा उपायाः कर्म-ज्ञान-तपो-योग-भक्त्य्-आदयस् तद्वतां मध्ये यो मां भजेत । मद्-भक्तो भवति स युक्ततम उपायवत्तमः । कर्मी तपस्वी ज्ञानी च योगी मतः । अष्टाङ्ग-योगी योगितरः । श्रवण-कीर्तनादि-भक्तिमांस् तु योगितम इत्य् अर्थः । यद् उक्तं श्री-भागवते- मुक्तानाम् अपि सिद्धानां नारायण-परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ इति । अग्रिमाध्याय-षट्कं यद् भक्ति-योग-निरूपकम् । तस्य सूत्रमयं श्लोका भक्त-कण्ठ-विभूषणम् ॥ प्रथमेन कथा-सूत्रं गीता-शास्त्र-शिरोमणिः । द्वितीयेन तृतीयेन तूर्येणाकाम-कर्म च ॥ ज्ञानं च पञ्चमेनोक्तं योगः षष्ठेन कीर्तितः । प्राधान्येन तद् अप्य् एतं षट्कं कर्म-निरूपकम् ॥ इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु षष्ठो ऽध्यायो ऽयं सङ्गतः सङ्गतः सताम् ॥ ॥6॥ बलदेवः : तद् इत्थम् आद्येन षट्केन सनिष्ठस्य साधनानि ज्ञान-गर्भानि निष्काम-कर्माणि योग-शिरस्कान्य् अभिधाय मध्येन परिनिष्ठितादेर् भगवच्-छरणादीनि साधनान्य् अभिधास्यन् तस्मात् तस्य श्रैष्ठ्यावेदकं तत्-सूत्रम् अभिधत्ते योगिनाम् इति । पञ्चम्य्-अर्थे षष्ठीयं तपस्विभ्य इति पूर्वोपक्रमात् । न च निर्धारणे षष्ठीयम् अस्तु वक्ष्यमाणस्य योगिनस् तपस्व्य्-आदि-विलक्षण-क्रियत्वेन तेष्व् अनन्तर्-भावात् । यद्यपि तपस्व्य्-आदीनां मिथो न्यूनाधिकताभावो ऽस्ति । तथाप्य् अवरत्वं तस्मात् समानम् । स्वर्ण-गिरेर् इव तद् अन्येषाम् उच्चावचानां गिरीणाम् इति । यः श्रद्धावान् मद्-भक्ति-निरूपकेषु श्रुत्य्-आदि-वाक्येषु दृढ-विश्वासः सन् मां नीलोत्पल-श्यामलम् आजानु-पीवर-बाहुं सवितृ-कर-विकसितारविन्देक्षणं विद्युद्-उज्ज्वल-वाससं किरीट-कुण्डल-कटक-केयूर-हार-कौस्तुभ-नूपुरैः वनमालया च विभ्राजमानं स्व-प्रभया दिशो वितमिस्राः कुर्वाणं नित्य-सिद्ध-नृसिंह-रघु-वर्यादि-रूपं सर्वेश्वरं स्वयं भगवन्तं मनुष्य-संनिवेशि-विभु-विज्ञानन्द-मयं यशोदा-स्तनन्धयं कृष्णादि-शब्दैर् अभिधीयमानं सार्वज्ञ-सर्वैश्वर्य-सत्य-सङ्कल्पाश्रित-वात्सल्यादिभिः सौन्दर्य-माधुर्य-लावण्यादिभिश् च गुण-रत्नैः पूर्णं भजते श्रवणादिभिः सेवते । मद्-गतेन मद्-एकासक्तेनान्तरात्मना मनसा विशिष्टस् तिल-मात्रम् अपि मद्-वियोगासहः सन्न् इत्य् अर्थः । मद्-भक्तः सर्वेभ्यस् तपस्व्य्-आदिभ्यो योगिभ्यो मद्-एक-भक्तो युक्ततम इत्य् अर्थः । अत्र व्याचष्टे - ननु योगिनः सकाशान् न को ऽप्य् अधिको ऽस्तीति चेत् तत्राह योगिनाम् इति । योगारोह-तारतम्यात् कर्म-योगिनो बहवस् तेभ्यः सर्वेभ्यो ऽपीति dhyÃnÃrƬho युक्तः समाध्य्-ÃrƬho युक्ततरः श्रवणादि-भक्तिमांस् तु युक्ततम इति । भक्ति-शब्दः सेवाभिधायी । भज इत्य् एष वै धातुः सेवायां परिकीर्तितः । तस्मात् सेवा बुधैः प्रोक्ता भक्ति-शब्देन भूयसी ॥ इति स्मृतेः । एतां भक्तिं श्रुतिर् आह श्रद्धा-भक्ति-ध्यान-योगाद् अवेहि इति । यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [ÁvetU 6.23] इति । भक्तिर् अस्य भजनं तद्-इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् [GTU 1.14] इति । आत्मानम् एव लोकम् उपासीत [BAU 1.4.8] इति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि [BAU 2.4.5, 4.5.6] इति चैवम् आद्याः । सा च भक्तिर् भगवत्-स्वरूप-शक्ति-वृत्ति-भूता बोध्या- विज्ञान-घनानन्द-घना सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [GTU 2.79] इति श्रुतेः । तस्याः श्रवणादि-क्रिया-रूपत्वं तु चित्-सुख-मूर्तेः सर्वेश्वरस्य कुन्तलादि-प्रतीकत्ववत् प्रत्येतव्यम् । श्रवणादि-रूपाया भक्तेश् चिद्-आनन्दत्वं त्व् अनुवृत्त्यानुभाव्यं सितानुसेवया पित्त-विनाशे तन्-माधुर्यम् इवेति ॥47॥ गीता-कथा-सूत्रम् अवोचद् आद्ये कर्म द्वितीयादिषु काम-शून्यम् । तत् पञ्चमे वेदन-गर्भम् आख्यन् षष्ठे तु योगोज्ज्वलितं मुकुन्दः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye षष्ठो ऽध्यायः ॥6॥ षष्ठो ऽध्यायः - ध्यान-योगः ********************************************************** भगवद्गित 7 BhG 7.1 श्री-भगवान् उवाच मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥1॥ श्रीधरः - विज्ञेयम् आत्मनस् तत्त्वं संयोगं समुदीरितम् । भजनीयम् अथेदानीम् ऐश्वरं रूपम् ईर्यते ॥ पूर्वाध्यायान्ते मद्-गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मतः इत्य् उक्तम् । अत्र कीदृशस् त्वं यस्य भक्तिः कर्तव्येत्य् अपेक्षायां स्व-स्वरूपं निरुपयिष्यन् श्री-भगवान् उवाच मयीति । मयि परमेश्वर आसक्तम् अभिनिविष्टं मनो यस्य सः । मद्-आश्रयो ऽहम् एवाश्रयो यस्य । अनन्य-शरणः सन् । योगं युञ्जन्न् अभ्यसन् असंशयं यथा भवत्य् एवम् । मां समग्रं विभूति-बलैश्वर्यादि-सहितं यथा ज्ञास्यसि तद् इदं मया वक्ष्यमाणं शृणु ॥1॥ मधुसूदनः - यद्-भक्तिं न विना मुक्तिर् यः सेव्यः सर्व-योगिनाम् । तं वन्दे परमानन्द-घनं श्री-नन्द-नन्दनम् ॥ एवं कर्म-संन्यासात्मक-साधन-प्रधानेन प्रथम-षट्केन ज्ञेयं त्वं-पद-लक्ष्यं स-योगं व्याख्यायाधुना ध्येय-ब्रह्म-प्रतिपादन-प्रधानेन मध्यमेन षट्केन तत्-पदार्थो व्याख्यातव्यः । तत्रापि -- योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [GÅtà 6.47] इति प्राग्-उक्तस्य भगवद्-भजनस्य व्याख्यानाय सप्तमो ऽध्याय आरभ्यते । तत्र कीदृशं भगवतो रूपं भजनीयं कथं वा तद्-गतो ऽन्तरात्मा स्याद् इत्य् एतद्-द्वयं प्रष्टव्यम् अर्जुनेनापृष्टम् अपि परम-कारुणिकतया स्वयम् एव विवक्षुः श्री-भगवान् उवाच मयीति । मयि परमेश्वरे सकल-जगद्-आयतनत्वादिविविध-विभूति-भागिनि आसक्तं विषयान्तर-परिहारेण सर्वदा निविष्टं मनो यस्य तव स त्वम् । अतएव मद्-आश्रयो मद्-एक-शरणः । राजाश्रयो भार्याद्य्-आसक्त-मनाश् च राज-भृत्यः प्रसिद्धो मुमुक्षुस् तु मद्-आश्रयो मद्-आसक्त-मनाश् च । त्वं त्वद्-विधो वा योगं युञ्जन् मनः-समाधानं षष्ठोक्त-प्रकारेण कुर्वन् । असंशयं यथा भवत्य् एवं समग्रं सर्व-विभूति-बल-शक्त्यैश्वर्यादि-सम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि तच् छृणूच्यमानं मया ॥1॥ विश्वनाथः - कदा सद्-आनन्द-भुवो महाप्रभोः कृपामृताब्धेश् चरणौ श्रयामहे । यथा तथा प्रोज्झित-मुक्ति-तत्-पथा भक्त्य्-अध्वना प्रेम-सुधाम् अयामहे ॥ सप्तमे भजनीयस्य श्री-कृष्णैश्वर्यम् उच्यते । न भजन्ते भजन्ते ये ते चाप्य् उक्ताश् चतुर्विधाः ॥ प्रथमेनाध्याय-षट्केनान्तः-करण-शुद्ध्य्-अर्थ-कनिष्काम् अकर्म-सापेक्षौ मोक्ष-फल-साधकौ ज्ञान-योगाव् उक्तौ । इदानीम् अनेन द्वितीयाध्याय-षट्केन कर्म-ज्ञानादि-विमिश्र-श्रवणान् निष्कामत्व-सकामत्वाभ्यां च सालोक्यादि-साधकस् तथा सर्व-मुख्यः कर्म-ज्ञानादि-निरपेक्ष एव प्रेमवत् पार्षदत्व-लक्षण-मुक्ति-फल-साधकस् तथा यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा, स्वर्गापवर्गं मद्-धाम [BhP 1.20.32-33] इत्य् आद्य्-उक्तेर् विनापि साधनानन्तरं स्वर्गापवर्गादि-निखिल-साधकश् च परमः स्वतन्त्रः सर्व-सुकरो ऽपि सर्व-दुष्करः श्रीमद्-भक्ति-योग उच्यते । ननु तम् एव विदित्वा अतिमृत्युम् एति [ÁvetU 6.15] इति श्रुतेः । ज्ञानं विना केवलया भक्त्यैव कथं मोक्षः ब्रूषे ? मैवं, त्वम् एव तत् पदार्थं परमात्मानम् एव विदित्वा साक्षाद् अनुभूय, न तु त्वं-पदार्थं आत्मानं नापि प्रकृतिं नापि वस्तु-मात्रं विदित्वा मृत्युम् अत्येति इत्य् अस्याः श्रुतेर् अर्थः । तत्र सित-शर्करा-रस-ग्रहणे यथा रसनैव कारणं न तु चक्षुः-श्रोत्रादिकं तथैव गुणातीतस्य ब्रह्मणे ग्रहणं सम्भवेत्, न तु देहाद्य्-अतिरिक्तात्म-ज्ञानेन सात्त्विकेन । भक्त्याहम् एकया ग्राह्यः [BhP 11.14.11] इति भगवद्-उक्तेर् इति । भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [GÅtà 18.55] इत्य् अत्र स-विशेषं प्रतिपादयिष्यामः । ज्ञान-योगयोर् मुक्ति-साधनत्व-प्रसिद्धिस् तु तत्रस्थ-गुणी-भूत-भक्ति-प्रभावाद् एव । तया विना तयोर् अकिञ्चित्करत्वस्य बहुशः श्रवणात् । किं च, अस्यां श्रुतौ विदित्वा इत्य् अनन्तरम् एव-कारस्याप्रयोगाद् एव । योग-व्यवच्छेदाभावे ज्ञापिते सति, तस्माद् एव परमात्मनो विदितात् क्वचिद् अविदिताद् अपि मोक्ष इत्य् अर्थो लभ्यते । ततश् च भक्त्य्-उत्थेन निर्गुणेन परमात्म-ज्ञानेन मोक्षः । क्वचित् तु भक्त्य्-उत्थं तज्-ज्ञानं विनापि केवलेन भक्ति-मात्रेण मोक्ष इत्य् अर्थः पर्यवस्यति । यथा मत्स्यण्डिका-पिण्डाद् रसना-दोषेणालब्ध-स्वादाद् अपि भुक्तात् तद्-एक-नाश्यो व्याधिर् नश्यत्य् एवात्र न सन्देहः । मत्स्यण्डिकानि ते खण्ड-विकारा शर्करासिते इत्य् अमरः । श्रीमद्-उद्धवेनोक्तम् - नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः [BhP 10.47.56] इति । एकादशे ऽप्य् उक्तं - यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा [BhP 11.20.31-32] इति । अतएव यन्-नाम-सकृच्-छ्रवणात् पुक्कसो ऽपि विमुच्यते संसारात् इत्य् आदौ बहुशो वाक्यैर् भक्त्यैव मोक्षः प्रतिपाद्यत इति । अथ प्रकृतम् अनुसरामः । योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [GÅtà 6.47] इति त्वद्-वाक्येन त्वन्-मनस्कत्वे सति त्वज्-जन-विषयक-श्रद्धावत्त्वम् इति त्वया स्व-भक्त-विशेष-लक्षणम् एव कृतम् इत्य् अवगम्यते । किन्तु स च कीदृशो भक्तस् तदीय-ज्ञान-विज्ञानयोर् अधिकारी भवतीत्य् अपेक्षायाम् आह मय्य् आसक्तेति द्वाभ्याम् । यद्यपि - भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ [BhP 11.2.42] इत्य् उक्तेर् भजन्-प्रक्रमत एव मद्-अनुभव-क्रमो ऽपि भवति, तद् अप्य् एक-ग्रास-मात्र-भोजिनस् तथा तुष्टि-पुष्टी न स्पष्टे भवतः, किन्तु बहुतर-ग्रास-भोजिन एव । तथैव मयि श्यामसुन्दरे पीताम्बरे आसक्तम् आसक्ति-bhÆmikÃrƬhaæ मनो यस्य तथाभूत एव त्वं मां ज्ञास्यसि । यथा स्पष्टम् अनुभविष्यसि, तत् शृणु कीदृशं योगं मया सह संयोगं युञ्जन् शनैः शनैः प्राप्नुवन् मद्-आश्रयः । माम् एव, न तु ज्ञान-कर्मादिकम् आश्रयमाणो ऽनन्य-भक्त इत्य् अर्थः । अत्रासंशयं समग्रम् इति पदाभ्यां मदीय-निर्विशेष-ब्रह्म-स्वरूप-ज्ञानं क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [GÅtà 12.5] इत्य् अग्रिमोक्तेः स-संशयम् एव । तथा ज्ञानिनाम् उपास्यं यद् ब्रह्म परम-महतो मम महिम-स्वरूपम् एव । यद् उक्तं मयैव सत्यव्रतं प्रति मत्स्य-रूपेण - मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [BhP 8.24.38] इति । अत्रापि ब्रह्मणो हि प्रतिष्ठाहम् [GÅtà 14.27] इति । अतो मज्-ज्ञानम् असमग्रम् इति द्योतितम् ॥1॥ बलदेवः - सप्तमे भजनीयस्य स्वस्यैश्वर्यं प्रकीर्त्यते । चातुर्विध्यं च भजतां तथैवाभजताम् अपि ॥ आद्येन षट्केनोपासकस्य जीवस्य स्वरूपं तत्-प्राप्ति-साधनं च प्राधान्येनोक्तम् । मध्येन तूपास्यस्य स्वस्य तत् तच् च तथोच्यते । तत्र षष्ठान्त-निर्दिष्टं तव भजनीयं रूपं कीदृशं, कथं वा भजतो ऽन्तरात्मा तद्-गतः स्याद् इत्य् एतत् पार्थेनापृष्टम् अपि कृपालुत्वेन स्वयम् एव विवक्षुर् भगवान् उवाच मयीति । व्याख्यात-लक्षणे स्वोपास्ये मय्य् आसक्तम् अतिमात्र-निरतं मनो यस्य स त्वम् अन्यो वा तादृशो मद्-आश्रयो मद्-दास्य-सख्य्-आद्य्-एकतमेन भावेन मां शरणं गतो योगं मच्-छरणादि-लक्षणं युञ्जन् कर्तुं प्रवृत्तः । असंशयं यथा स्यात् तथा । कृष्ण एव परं तत्त्वम् अतो ऽन्यद् वेति सन्देह-शून्यो मत्-पारम्य-निश्चयवान् इत्य् अर्थः । समग्रं साधिष्ठानं सविभूतिं सपरिकरं च मां सर्वेश्वरं येन ज्ञानेन ज्ञास्यसि तन् मयोच्यमानम् अवहित-मनाः शृणु । हे पार्थ ! न च समग्रम् इति कार्त्स्न्येन स ज्ञानम् आदिशतीति वाच्यम् अनन्तस्य तस्य तथाज्ञानासम्भवात् । स्मृतिश् च कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः इति । _________________________________________________________ BhG 7.2 ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः । यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ॥2॥ श्रीधरः - वक्ष्यमाणं ज्ञानं स्तौति ज्ञानम् इति । ज्ञानं शास्त्रीयं विज्ञानम् अनुभवः । तत्-सहितम् इदं मद्-विषयम् अशेषतः साकल्येन वक्ष्यामि । यज् ज्ञात्वेह श्रेयो-मार्गे वर्तमानस्य पुनर् अन्यज् ज्ञातव्यम् अवशिष्टं न भवति । तेनैव कृतार्थो भवतीत्य् अर्थः ॥2॥ मधुसूदनः - ज्ञास्यसीत्य् उक्ते परोक्षम् एव तज् ज्ञानं स्याद् इति शङ्कां व्यावर्तयन् स्तौति श्रोतुर् आभिमुख्याय ज्ञानम् इति । इदं मद्-विषयं स्वतो ऽपरोक्ष-ज्ञानम् । असम्भावनादि-प्रतिबन्धेन फलम् अजनयत् परोक्षम् इत्य् उपचर्यते असम्भावनादि-निरासे तु विचार-परिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात् फलं जनयद्-अपरोक्षम् इत्य् उच्यते । विचार-परिपाक-निष्पन्नत्वाच् च तद् एव विज्ञानं, तेन विज्ञानेन सहितम् इदम् अपरोक्षम् एव ज्ञानं शास्त्र-जन्यं ते तुभ्यम् अहं परम् आप्तो वक्ष्याम्य् अशेषतः साधन-फलादि-सहितत्वेन निरवशेषं कथयिष्यामि । श्रौतीम् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञाम् अनुसरन्न् आह यज्-ज्ञानं नित्य-चैतन्य-रूपं ज्ञात्वा वेदान्त-जन्य-मनो-वृत्ति-विषयीकृत्येह व्यवहार-भूमौ भूयः पुनर् अपि अन्यत् किंचिद् अपि ज्ञातव्यं नावशिष्यते । सर्वाधिष्ठान-सन्-मात्र-ज्ञानेन कल्पितानां सर्वेषां बाधे सन्-मात्र-परिशेषात् तन्-मात्र-ज्ञानेनैव त्वं कृतार्थो भविष्यसीत्य् अभिप्रायः ॥2॥ विश्वनाथः - तत्र मद्-भक्तेर् आसक्ति-भूमिकातः पूर्वम् अपि मे ज्ञानम् ऐश्वर्य-मयं भवेत् । तद्-उत्तरं विज्ञानं माधुर्यानुभव-मयं भवेत् । तद्-उभयम् अपि त्वं शृण्व् इत्य् आह ज्ञानम् इति । अन्यज् ज्ञातव्यं नाविशिष्यते इति मन्-निर्विशेष-ब्रह्म-ज्ञान-विज्ञाने ऽप्य् एतद्-अन्तर्भूत एवेत्य् अर्थः ॥2॥ बलदेवः -- वक्ष्यमाणं ज्ञानं स्तौति ज्ञानम् इति । इदं चिद्-अचिच्-छक्तिमत्-स्वरूप-विषयकं ज्ञानं । तच् च स-विज्ञानम् वक्ष्यामि । तच्-छक्ति-द्वय-विविक्त-स्वरूप-विषयकं ज्ञानं विज्ञानं तेन सहितं ते तुभ्यं प्रपन्नायाशेषतः सामग्र्येणोपदेक्ष्यामीत्य् अर्थः । यत् स्वरूपं सर्व-कारणं यच् च ध्येयं तद् उभय-विषयकं ज्ञानम् अत्र वक्तुं प्रतिज्ञातं यज् ज्ञानं ज्ञात्वेह श्रेयो-वर्त्मनि निविष्टस्य जिज्ञासोस् तवान्यज् ज्ञातव्यं नावशिष्यते । सर्वस्य तद्-अन्तर्भावात् ॥2॥ _________________________________________________________ BhG 7.3 मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥3॥ श्रीधरः - मद्-भक्तिं विना तु यज् ज्ञानं दुर्लभम् इत्य् आह मनुष्याणाम् इति । असङ्ख्यातानां जीवानां मध्ये मनुष्य-व्यतिरिक्तानां श्रेयसि प्रवृत्तिर् एव नास्ति । मनुष्याणां तु सहस्रेषु मध्ये कश्चिद् एव पुण्य-वशात् सिद्धय आत्म-ज्ञानाय प्रयतते । प्रयत्नं कुर्वताम् अपि सहस्रेषु कश्चिद् एव प्रकृष्ट-पुण्य-वशाद् आत्मानं वेत्ति । तादृशानां चात्म-ज्ञानां सहस्रेषु कश्चिद् एव मां परमात्मानं मत्-प्रसादेन तत्त्वतो वेत्ति । तद् एवम् अतिदुर्लभम् अपि यज् ज्ञानं तुभ्यम् अहं वक्ष्यामीत्य् अर्थः ॥3॥ मधुसूदनः - अतिदुर्लभं चैतन्-मद्-अनुग्रहम् अन्तरेण महा-फलं ज्ञानम् । यतो मनुष्याणाम् इति । मनुष्याणां शास्त्रीय-ज्ञान-कर्म-योग्यानां सहस्रेषु मध्ये कश्चिद् एको ऽनेक-जन्म-कृत-सुकृत-समासादित-नित्यानित्य-वस्तु-विवेकः सन् यतति यतते सिद्धये सत्त्व-शुद्धि-द्वारा ज्ञानोत्पत्तये । यततां यतमानानां ज्ञानाय सिद्धानां प्राग्-अर्जित-सुकृतानां साधकानाम् अपि मध्ये कश्चिद् एकः श्रवण-मनन-निदिध्यासन-परिपाकान्ते माम् ईश्वरं वेत्ति साक्षात्करोति तत्त्वतः प्रत्यग्-अभेदेन तत्त्वम् असीत्य् आदि-गुरूपदिष्ट-महा-वाक्येभ्यः । अनेकेषु मनुष्येष्व् आत्म-ज्ञान-साधनानुष्ठायी परम-दुर्लभः । साधनानुष्ठायिष्व् अपि मध्ये फल-भागी परम-दुर्लभ इति किं वक्तव्यम् अस्य ज्ञानस्य माहात्म्यम् इत्य् अभिप्रायः ॥3॥ विश्वनाथः - एतच् च स-विज्ञानं मज्-ज्ञानं पूर्वम् अध्याय-षट्के प्रोक्त-लक्षणैर् ज्ञानिभिर् योगिभिर् अपि दुर्लभम् इति वदन प्रथमं विज्ञानम् आह मनुष्याणाम् इति । असङ्ख्यातानां जीवानां मध्ये कश्चिद् एवे मनुष्यो भवति । मनुष्याणां सहस्रेषु मध्ये कश्चिद् एव श्रेयसे यतते । तादृशानाम् अपि मनुष्याणां सहस्रेषु कश्चिद् एव मां श्यामसुन्दराकारं तत्त्वतो वेत्ति साक्षाद् अनुभवतीति निर्विशेष-ब्रह्मानुभवानन्दात् सहस्र-गुणाधिकं स-विशेष-ब्रह्मानुभवानन्दः स्याद् इति भावः ॥3॥ बलदेवः - स्व-ज्ञानस्य दौर्लभ्यम् आह मनुष्याणाम् इति । उच्चावच-धेआत्म-असङ्ख्याता जीवास् तेषु कतिचिद् एव मनुष्यास् तेषां शास्त्राधिकार-योग्यानां सहस्रेषु मध्ये कश्चिद् एव सत्-प्रसङ्ग-वशात् सिद्धये स्व-परात्मावलोकनाय यतते, न तु सर्वः । तादृशानां यततां यतमानानां सिद्धानां लब्ध-स्व-परात्मावलोकनानां सहस्रेषु मध्ये कश्चिद् एवैको मां कृष्णं तत्त्वतो वेत्ति । अयम् अर्थः - शास्त्रीयार्थानुष्ठायिनो बहवो मनुष्याः परमाणु-चैतन्यं स्वात्मानं प्रादेश-मात्रं मत्-स्वांशं परमात्मानं चानुभूय विमुच्यन्ते । मां तु यशोदा-स्तनन्धयं कृष्णम् अधुना त्वत्-सारथिं कश्चिद् एव तादृश-सत्-प्रसङ्गावाप्त-मद्-भक्तिस् तत्त्वतो याथात्म्येन वेत्ति । अविचिन्त्यानन्त-शक्तिकत्वेन निखिल-कारणत्वेन सार्वज्ञ्य-सार्वैश्वर्य-स्वभक्त-वात्सल्याद्य्-असङ्ख्येय-कल्याण-गुण-रत्नाकरत्वेन पूर्ण-ब्रह्मत्वेन चानुभवतीत्य् अर्थः । वक्ष्यति च स महात्मा सुदुर्लभः [GÅtà 7.19], मां तु वेद न कश्चन [GÅtà 7.26] इति ॥3॥ _________________________________________________________ BhG 7.4 भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥4॥ श्रीधरः - एवं श्रोतारम् अभिमुखीकृत्येदानीं प्रकृति-द्वारा सृष्ट्य्-आदि-कर्तृत्वेनेश्वर-तत्त्वं प्रतिज्ञातं निरूपयिष्यन् परापर-भेदेन प्रकृति-द्वयम् आह भूमिर् इति द्व्याभ्याम् । भूम्य्-आदि-शब्दैः पञ्च-गन्धादि-तन्-मात्राण्य् उच्यन्ते । मनः-शब्देन तत्-कारण-भूतो ऽहङ्कारः । बुद्धि-शब्देन तत्-कारणं महत्-तत्त्वम् अहङ्कार-शब्देन तत्-कारणम् अविद्या । इत्य् एवम् अष्टधा भिन्ना । यद् वा भूम्य्-आदि-शब्दैः पञ्च-महा-भूतानि सूक्ष्मैः सहिकीकृत्य गृह्यन्ते । अहङ्कार-शब्देनैवाहङ्कारस् तेनैव तत्-कार्याणीन्द्रियाण्य् अपि गृह्यन्ते । बुद्धिर् इति महत्-तत्त्वम् । मनः-शब्देन तु मनसैवोन्नेयम् अव्यक्त-रूपं प्रधानम् इति । अनेन प्रकारेण मे पकृतिर् मायाख्या शक्तिर् अष्टधा भिन्ना विभागं प्राप्ता । चतुर्विंशति-भेद-भिन्नाप्य् अष्ट-स्वैवान्तर्भाव-vivak«ayëÂadhà भिन्नेत्य् उक्तम् । तथा च क्षेत्राध्याय इमाम् एव प्रकृतिं चतुर्विंशति-तत्त्वात्मना प्रपञ्चयिष्यति - महाभूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥ [GÅtà 13.5] इति ॥4॥ मधुसूदनः - एवं प्ररोचनेन श्रोतारम् अभिमुखीकृत्यात्मनः सर्वात्मकत्वेन परिपूर्णत्वम् अवतारयन्न् आदाव् अपरां प्रकृतिम् उपन्यस्यति भूमिर् इति । साङ्ख्यैर् हि पञ्च तन्-मात्राण्य् अहङ्कारो महान् अव्यक्तम् इत्य् अष्टौ प्रकृतयः पञ्च महा-भूतानि पञ्च कर्मेन्द्रियाणि पञ्च ज्ञानेन्द्रियाणि उभय-साधारणं मनश् चेति षोडश विकारा उच्यन्ते । एतान्य् एव चतुर्विंशतिस् तत्त्वानि । तत्र भूमिर् आपो ऽनलो वायुः खम् इति पृथ्व्य्-अप्-तेजो-वाय्व्-आकाशाख्य-पञ्च-महाभूत-सूक्ष्मावस्था-रूपाणि गन्ध-रस-रूप-स्पर्श-शब्दात्मकानि पञ्च-तन्-मात्राणि लक्ष्यन्ते । बुद्ध्य्-अहङ्कार-शब्दौ तु स्वार्थाव् एव । मनः-शब्देन च परिशिष्टम् अव्यक्तं लक्ष्यन्ते प्रकृति-शब्द-सामानाधिकरण्येन स्वार्थ-हानेर् आवश्यकत्वात् । मनः-शब्देन वा स्व-कारणम् अहङ्कारो लक्ष्यते पञ्च-तन्मात्र-संनिकर्षात् । बुद्धि-शब्दस् त्व् अहङ्कार-कारणे महत्-तत्त्वे मुख्य-वृत्तिर् एव । अहङ्कार-शब्देन च सर्व-वासना-वासितम् अविद्यात्मकम् अव्यक्तं लक्ष्यन्ते प्रवर्तकत्वाद्य्-असाधारण-धर्म-योगाच् च । इति उक्त-प्रकारेणेयम् अपरोक्षा साक्षि-भास्यत्वात् प्रकृतिर् मायाख्या पारमेश्वरी शक्तिर् अनिर्वचनीय-स्वभावा triguïÃtmikëÂadhà भिन्नो ऽष्टभिः प्रकारैर् भेदम् आगता । सर्वो ऽपि जड-वर्गो ऽत्रैवान्तर्भवतीत्य् अर्थः । स्व-सिद्धान्ते चेक्षण-सङ्कल्पात्मकौ माया-परिणामाव् एव बुद्ध्य्-अहङ्कारौ । पञ्च-तन्-मात्राणि चापञ्चीकृत-पञ्च-महा-भूतानीत्य् असकृद् अवोचाम् ॥4॥ विश्वनाथः -अथ भक्ति-मते ज्ञानं नाम भगवद्-ऐश्वर्य-ज्ञानम् एव, न तु देहाद्य्-अतिरिक्तात्म-ज्ञानम् एवेति । अतः स्वीयैश्वर्य-ज्ञानं निरूपयन् परापर-भेदेन स्वीय-प्रकृति-द्वयम् आह भूमिर् इति द्वाभ्याम् । भूम्य्-आदि-शब्दैः पञ्च-महा-भूतानि सूक्ष्म-भूतैर् गन्धादिभिः सहइकीकृत्य सङ्गृह्यन्ते, अहङ्कार-शब्देन तत्-कार्य-भूतानीन्द्रियाणि तत्-कारण-भूत-महत्-तत्त्वम् अपि गृह्यते । बुद्धि-मनसोः पृथग्-उक्तिस् तत्त्वेषु तयोः प्राधान्यात् ॥4॥ बलदेवः - एवं श्रोतारं पार्थम् अभिमुखीकृत्य स्वस्य कारण-स्वरूपं चिद्-अचिच्-छक्तिमद् वक्तुं ते शक्ती प्राह भूमिर् इति द्वाभ्याम् । चतुर्विंशतिधा प्रकृतिर् भूम्य्-आद्य्-ÃtmanëÂadhà भिन्ना मे मदीया बोध्या तन्-मात्रादीनां भूम्य्-आदिष्व् अन्तर्भावाद् इहापि चतुर्विंशतिधैवावसेया । तत्र भूम्य्-आदिषु पञ्चसु भूतेषु तत्-कारणानां गन्धानां पञ्चानां तन्-मात्राणाम् अन्तर्-भावः । अहङ्कारे तत्-कार्याणाम् एकादशानाम् इन्द्रियाणाम् । बुद्धि-शब्दो महत्-तत्त्वम् आह । मनः-शब्दस् तु मनो-गम्यम् अव्यक्त-रूपं प्रधानम् इति । श्रुतिश् चैवम् आह-चतुर्विंशति-सङ्ख्यानाम् अव्यक्तं व्यक्तम् उच्यते इति । स्वयं च क्षेत्राध्याये वक्ष्यति महाभूतान्य् अहङ्कारः [GÅtà 13.5] इत्य् आदिना ॥4॥ _________________________________________________________ BhG 7.5 अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महा-बाहो ययेदं धार्यते जगत् ॥5॥ श्रीधरः - अपराम् इमां प्रकृतिम् उपसंहरन् परां प्रकृतिम् आह अपरेयम् इति । अष्टधा या प्रकृतिर् उक्तेयम् अपरा निकृष्टा जडत्वात् परार्थत्वाच् च । इतः सकाशात् परां प्रकृष्टाम् अन्यां जीव-भूतां जीव-स्वरूपां मे प्रकृतिं विद्धि जानीहि । परत्वे हेतुः यया चेतनया क्षेत्रज्ञ-रूपया स्वकर्म-द्वारेणेदं जगद् धार्यते ॥5॥ मधुसूदनः - एवं क्षेत्र-लक्षणायाः प्रकृतेर् अपरत्वं वदन् क्षेत्रज्ञ-लक्षणां परां प्रकृतिम् आह अपरेयम् इति । या प्राग् अष्टधोक्ता प्रकृतिः सर्वाचेतन-वर्ग-रूपा सेयम् अपरा निकृष्टा जडत्वात् परार्थत्वात् संसार-बन्ध-रूपत्वाच् च । इतस् त्व् अचेतन-वर्ग-रूपायाः क्षेत्र-लक्षणायाः प्रकृतेर् अन्यां विलक्षणां तु-शब्दाद् यथा-कथंचिद् अप्य् अभेदायोग्यां जीव-भूतां चेतनात्मिकां क्षेत्रज्ञ-लक्षणां मे ममात्म-भूतां विशुद्धां परां प्रकृष्टां प्रकृतिं विद्धि हे महाबाहो, यया क्षेत्रज्ञ-लक्षणया जीव-भूतयान्तर्-अनुप्रविष्टया प्रकृत्येदं जगद्-अचेतन-जातं धार्यते स्वतो विशीर्य उत्तम्यते अनेन जीवेनात्मनानुप्रविश नाम-रूपे व्याकरवाणि इति श्रुतेः । न हि जीव-रहितं धारयितुं शक्यम् इत्य् अभिप्रायः ॥5॥ विश्वनाथः - इयं प्रकृतिर् वरियङ्गाख्या शक्तिर् अपरानुत्कृष्टा जडत्वात् । इतो ऽन्यां प्रकृतिं तटस्थां शक्तिं जीव-भूतां पराम् उत्कृष्टां विद्धि चैतन्यत्वात् । अस्या उत्कृष्टत्वे हेतुः यया चेतनयेदं जगद् अचेतनं स्वभोगार्थं गृह्यते ॥5॥ बलदेवः - एषा प्रकृतिर् अपरा निकृष्टा जडत्वाद् भोग्यत्वाच् चेतो जडायाः प्रकृतेर् अन्यां परां चेतनत्वाद् भोक्तृत्वाच् चोत्कृष्टां जीव-भूतां मे मदीयां प्रकृतिं विद्धि । हे महाबाहो पार्थ ! परत्वे हेतुः ययेति । यया चेतनया इदं जगत् स्व-कर्म-द्वारा धार्यते शय्यासनादिवत् स्व-भोगाय गृह्यते । श्रुतिश् च हरेर् एवेयं शक्तिस् त्वयीत्य् आह प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः [ÁvetU 6.16] इति । _________________________________________________________ BhG 7.6 एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥6॥ श्रीधरः - अनयोः प्रकृतित्वं दर्शयन् स्वस्य तद्-द्वारा सृष्ट्य्-आदि-कारणत्वम् आह एतद् इति । एते क्षेत्र-क्षेत्रज्ञ-रूपे प्रकृती योनी कारण-भूते येषां तान्य् एतद्-योनीनि । स्थावर-जङ्गमात्मकानि सर्वाणि भूतानीत्य् उपधारय बुध्यस्व । तत्र जडा प्रकृतिर् देह-रूपेण परिणमते । चेतना तु मद्-अंश-भूता भोक्तृत्वेन देहेषु प्रविश्य स्वकर्मणा तानि धारयति । ते च मदीये प्रकृती मत्तः सम्भूते । अतो ऽहम् एव कृत्स्नस्य स-प्रकृतिकस्य जगतः प्रभवः । प्रकर्षेण भवत्य् अस्माद् इति प्रभवः । परं कारणम् अहम् इत्य् अर्थः । तथा प्रलीयते ऽनेनेति प्रलयः । संहर्ताप्य् अहम् एवेत्य् अर्थः ॥6॥ मधुसूदनः - उक्त-प्रकृति-द्वये कार्य-लिङ्गकम् अनुमानं प्रमाणयन् स्वस्य तद्-द्वारा जग-सृष्ट्य्-आदि-कारणत्वं दर्शयति एतद्-योनीनीति । एते अपरत्वेन परत्वेन च प्राग्-उक्ते क्षेत्र-क्षेत्रज्ञ-लक्षणे प्रकृती योनिर् येषां तान्य् एतद्-योनीनि भूतानि भवन-धर्मकाणि सर्वाणि चेतनाचेतनात्मकानि जनिमन्ति निखिलानीत्य् एवम् उपधारय जानीहि । कार्याणां चिद्-अचिद्-ग्रन्थि-रूपत्वात् कारणम् अपि चिद्-अचिद्-ग्रन्थि-रूपम् अनुमिन्व् इत्य् अर्थः । एवं क्षेत्र-क्षेत्रज्ञ-लक्षणे ममोपाधि-भूते यतः प्रकृती भवतस् ततस् तद्-द्वाराहं सर्वज्ञः सर्वेश्वरो ऽनन्त-शक्ति-मायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य कार्य-वर्गस्य प्रभव उत्पत्ति-कारणं प्रलयस् तथा विनाश-कारणम् । स्वाप्निकस्येव प्रपञ्चस्य मायिकस्य मायाशरयत्व-विषयत्वाभ्यां मायाव्य् अहम् एवोपादानं द्रष्टा चेत्य् अर्थः ॥6॥ विश्वनाथः - एतच् छक्ति-द्वय-द्वारैव स्वस्य जगत्-कारणत्वम् आह एतद् इति । एते माया-शक्ति-जीव-शक्ती क्षेत्र-क्षेत्रज्ञ-रूपे योनी कारण-भूते येषां तानि स्थावर-जङ्गमात्मकानि भूतानि जानीहि । अतः कृत्स्नस्य सर्वस्यास्य जगतः प्रभवो मच्-छक्ति-द्वय-प्रभूतत्वाद् अहम् एव स्रष्टा । प्रलयस् तच्-छक्तिमति मय्य् एव प्रलीन-भावित्वाद् अहम् एवास्य संहर्ता ॥6॥ बलदेवः -- एतच् छक्ति-द्वय-द्वारैव सर्व-जगत्-कारणतां स्वस्याह एतद् इति । सर्वाणि स्थिर-चराणि भूतान्य् एतद्-योनीनि उपधारय विद्धि । एते ऽपर-परे क्षेत्र-क्षेत्रज्ञ-शब्द-वाच्ये मच्-छक्ती योनी कारण-भूते येषां तानीत्य् अर्थः । ते च प्रकृती मदीये मत्त एव सम्भूते । अतः कृत्स्नस्य स-प्रकृतिकस्य जगतो ऽहम् एव प्रभव उत्पत्ति-हेतुः । प्रभवत्य् अस्मात् इति व्युत्पत्तेः । तस्य प्रलय-संहर्ताप्य् अहम् एव प्रलीयते ऽनेन इति व्युत्पत्तेः ॥6॥ _________________________________________________________ BhG 7.7 मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय । मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥7॥ श्रीधरः - यस्माद् एवं तस्मात् मत्त इति । मत्तः सकाशात् परतरं श्रेष्ठं जगतः सृष्टि-संहारयोः स्वतन्त्रं कारणं किञ्चिद् अपि नास्ति । स्थिति-हेतुर् अप्य् अहम् एवेत्य् आह मयीति । मयि सर्वम् इदं जगत् प्रोतं ग्रथितम् आश्रितम् इत्य् अर्थः । दृष्टान्तः स्पष्टः ॥7॥ मधुसूदनः - यस्माद् अहम् एव मायया सर्वस्य जगतो जन्म-स्थिति-भङ्ग-हेतुस् तस्मात् परमार्थतः मत्त इति । निखिल-दृश्याकार-परिणत-मायाधिष्ठानात् सर्व-भासकान् मत्तः सद्-रूपेण स्फुरण-रूपेण च सर्वानुस्यूतान् स्व-प्रकाश-परमानन्द-चैतन्य-घनात् परमार्थ-सत्यात् स्वप्न-दृश इव स्वाप्निकं मायाविन इव मायिकं शुक्ति-शकलावच्छिन्न-चैतन्यादिवत्-तद्-अज्ञान-कल्पितं रजतं परतरं परमार्थ-सत्यम् अन्यत् किंचिद् अपि नास्ति हे धनञ्जय । मयि कल्पितं परमार्थतो न मत्तो भिद्यत इत्य् अर्थः तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [Vs 2.1.14] इति न्यायात् । व्यवहार-दृष्ट्या तु मयि सद्-रूपे स्फुरण-रूपे च सर्वम् इदं जड-जातं प्रोतं ग्रथितं मत्-सत्तया सद् इव मत्-स्फुरणेन च स्फुरद् इव व्यवहाराय माया-मयाय कल्पते । सर्वस्य चैतन्य-ग्रथितत्व-मात्रे दृष्टान्तः - सूत्रे मणि-गणा इवेति । अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वप्न-दृशि स्वप्न-प्रोता मणि-गणा इवेति सर्वांशे दृष्टान्तो व्याख्येयः । अन्ये तु परम् अतः सेतून् मान-सम्बन्ध-भेद-व्यपदेशेभ्यः [Vs 3.2.31] इति सूत्रोक्तस्य पूर्व-पक्षस्योत्तरत्वेन श्लोकम् इमं व्याचक्षते । मत्तः सर्वज्ञात् सर्व-शक्तेः सर्व-कारणात् परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टि-संहारयोः स्वतन्त्रं कारणम् अन्यन् नास्ति हे धनञ्जय ! यस्माद् एवं तस्मान् मयि सर्व-कारणे सर्वम् इदं कार्य-जातं प्रोतं ग्रथितं नान्यन् न । सूत्रे मणि-गणा इवेति दृष्टान्तस् तु ग्रथितत्व-मात्रे न तु कारणत्वे । कनके कुण्डलादिवद् इति तु योग्यो दृष्टान्तः ॥7॥ विश्वनाथः -- यस्माद् एवं तस्माद् अहम् एव सर्वम् इत्य् आह मत्तः परतरम् अन्यत् किञ्चिद् apii नास्ति । कार्य-कारणयोर् ऐक्यात् शक्ति-शक्तिमतोर् ऐक्याच् च । तथा च श्रुतिः एकम् एवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन इति । एवं स्वस्य सर्वात्मकत्वम् उक्त्वा सर्वान्तर्यामित्वं चाह मयीति । सर्वम् इदं चिज्-जडात्मकं जगत् मत्-कार्यत्वान् मद्-आत्मकम् अपि पुनर् मय्य् अन्तर्यामिणि प्रोतं ग्रथितं यथा सूत्रे मणि-गणाः प्रोताः । मधुसूदन-सरस्वती-पादास् तु सूत्रे मणि-गणा इवेति दृष्टान्तस् तु ग्रथितत्व-मात्रे, न तु कारणत्वे कनके कुण्डलादिवद् इति तु योग्यो दृष्टान्त इत्य् आहुः ॥7॥ बलदेवः - ननु स्थिर-चरयोर् अपर-परयोः प्रकृत्योर् अपि त्वम् एव तच्-छक्तिमान् योनिर् इत्य् उक्तेर् निखिल-जगद्-बीजत्वं तव प्रतीतं, न तु सर्व-परत्वम् । तच् च तद्-बीजात् त्वत्तो ऽन्यस्यैव - ततो यद् उत्तरतरं तद् अरूपम् अनामयम् । य एतद् विदुर् अमृतास् ते भवन्ति अथेतरे दुःखम् एवापि यन्ति ॥ [ÁvetU 3.10] इति श्रवणाद् इति चेत् तत्राह मत्त इति । मत्तस् त्वत्-सखात् कृष्णात् परतरः श्रेष्ठम् अन्यत् किञ्चिद् अपि नास्त्य् अहम् एव सर्व-श्रेष्ठं वस्त्व् इत्य् अर्थः । ननु ततो यद् उत्तरतरम् इत्य् आदाव् अन्यथा श्रुतिम् इति चेन् मन्दम् एतत् क्षोदाक्षमत्वात् । तथा हि वेदाहम् एतं पुरुषं महान्तम् आदित्य्-वर्णं तमसः परस्तात् । तम् एव विद्वान् अमृत इह भवति नान्यः पन्था विद्यते ऽनयनाय ॥ इति [ÁvetU 3.8] श्वेताश्वतरैः सर्व-जगद्-बीजस्य महा-पुरुषस्य विष्णोर् ज्ञानम् अमृतस्य पन्थास् ततो नास्तीत्य् उपदिश्य तद्-उपपादनाय यस्मात् परं नापरम् अस्ति किञ्चिद् यस्मान् नाणीयोन ज्यायो ऽस्ति किञ्चित् इति तस्यैव परमत्वं तद्-इतरस्य तद्-असम्भवं च प्रतिपाद्य । ततो यद् उत्तरोतरं इत्य् आदिना पूर्वोक्तम् एव निगमितम् । न तु ततो ऽन्यच्-छ्रेष्ठम् अस्तीति उक्तम् । तथा सति तेषां मृषावादित्वापत्तेः । एवम् आह सूत्रकारः-तथान्य-प्रतिषेधात् [Vs 3.2.36] इति । मद्-अन्यस्य कस्यचिद् अपि श्रैष्ठ्याभावाद् अहम् एव मद्-अन्य-सर्वाश्रय इत्य् आह मयीति । प्रोतं ग्रथितं स्फुटम् अन्यत् । एतेन विश्वपालकत्वं स्वस्योक्तम् ॥7॥ _________________________________________________________ BhG 7.8 रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः । प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥8॥ श्रीधरः - जगतः स्थिति-हेतुत्वम् एव प्रपञ्चति रसो ऽहम् इति पञ्चभिः । अप्सु रसो ऽहं रस-तन्-मात्र-रूपया विभूत्या तद्-आश्रयतेनाप्सु-स्थितो ऽहम् इत्य् अर्थः । तथा शशि-सूर्ययोः प्रभास्मि । चन्द्रे सूर्ये च प्रकाश-रूपया विभूत्या तद्-आश्रयत्वेन स्थितो ऽहम् इत्य् अर्थः । उत्तरात्राप्य् एवं द्रष्टव्यम् । सर्वेषु वेदेषु वैखरी-रूपेषु तन्-मूल-भूतः प्रणव ओङ्कारो ऽस्मि । ख आकाशे शब्द-तन्-मात्र-रूपो ऽस्मि । नृषु पुरुषेषु पौरुषम् उद्यमम् अस्मि । उद्यमे हि पुरुषास् तिष्ठन्ति ॥8॥ मधुसूदनः - अवादीनां रसादिषु प्रोतत्व-प्रतीतेः कथं त्वयि सर्वम् इदं प्रोतम् इति च न शङ्क्यं रसादि-रूपेण ममैव स्थितत्वाद् इत्य् आह रसो ऽहम् इति पञ्चभिः । रसः पुण्यो मधुरस् तन्-मात्र-रूपः सर्वासाम् अपां सारः कारण-भूतो यो ऽप्सु सर्वास्वनुगतः सो ऽहं हे कौन्तेय तद्-रूपे मयि सर्वा आपः प्रोता इत्य् अर्थः । एवं सर्वेषु पर्यायेषु व्याख्यातव्यम् । इयं विभूतिर् आध्यानायोपदिश्यत इति नातीवाभिनिवेष्टव्यम् । तथा पोरभा प्रकाशः शशि-सूर्ययोर् अहम् अस्मि । प्रकाश-सामान्य-रूपे मयि शशि-सूर्यौ प्रोताव् इत्य् अर्थः । तथा प्रणय ओङ्कारः सर्व-वेदेष्व् अनुस्यूतो ऽहं तद् यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्य् एवम् ओङ्कारेण सर्वा वाक् इति श्रुतेः । संतृण्णानि ग्रथितानि । सर्वा वाक् सर्वो वेद इत्य् अर्थः । शब्दः पुण्यस् तन्-मात्र-रूपः ख आकाशे ऽनुस्यूतो ऽहम् । पौरुषं पुरुषत्व-सामान्यं नृषु पुरुषेषु यद् अनुस्यूतं तद् अहम् । सामान्य-रूपे मयि सर्वे विशेषाः प्रोताः श्रौतैर् दुन्दुभ्य्-आदि-दृष्टान्तैर् इति सर्वत्र द्रष्टव्यम् ॥8॥ विश्वनाथः - स्व-कार्ये जगत्य् अत्र यथाहम् अन्तर्यामि-रूपेण प्रविष्टो वर्ते, तथा क्वचित् कारण-रूपेण क्वचित् कार्येषु मनुष्यादिषु सार-रूपेणाप्य् अहं वर्त इत्य् आह रसो ऽहम् इति चतुर्भिः । अप्सु रस तत्-कारण-भूतो मद्-विभूतिर् इत्य् अर्थः । एवं सर्वत्राग्रे ऽपि । प्रभा प्रभा-रूपः । प्रणव ओङ्कारः सर्व-वेद-कारणम् । आकाशे शब्दस् तत्-कारणम् । नृषु पौरुषम् सकल उद्यम-विशेष एव मनुष्य-सारः ॥8॥ बलदेवः - तत्त्वं दर्शयति रसो ऽहम् इति पञ्चभिः । अप्सु रसो ऽहं रस-तन्-मात्रया विभूत्या ताः पालयन् तास्व् अहं वर्तते । तां विना तासाम् अस्थितेः । शशिनि सूर्ये चाहं प्रभास्मि प्रभया विभूत्या तौ पालयन् तयोर् अहं वर्ते । एवं परत्र द्रष्टव्यम् । वैखरी-रूपेषु सर्व-वेदेषु तन्-मूल-भूतः प्रणवो ऽहम् । खे नभसि शब्दस् तन्-मात्र-लक्षणो ऽहम् । नृषु पौरुषं फलवान् उद्यमो ऽहम् । तेनैव तेषां स्थितेः ॥8॥ _________________________________________________________ BhG 7.9 पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ । जीवनं सर्व-भूतेषु तपश् चास्मि तपस्विषु ॥9॥ श्रीधरः - किं च पुण्य इति । पुण्यो ऽविकृतो गन्धो गन्ध-तन्-मात्रम् । पृथिव्या आश्रय-भूतो ऽहम् इत्य् अर्थः । यद् वा विभूति-रूपेणाश्रयत्वस्य विवक्षितत्वात् सुरभि-गन्धस्यैवोत्कृष्टतया विभूतित्वात् पुण्यो गन्ध इत्य् उक्तम् । तथा विभावसाग्नौ यत् तेजो दुःसहा सहजा दीप्तिस् तद् अहम् । सर्व-भूतेषु जीवनं प्राण-धारण-वायुर् अहम् इत्य् अर्थः । तपस्विषु वानप्रस्थादिषु द्वन्द्व-सहन-रूपं तपो ऽस्मि ॥9॥ मधुसूदनः - पुण्यः सुरभिर् अविकृतो गन्धः सर्व-पृथिवी-सामान्य-रूपस् तन्-मात्राख्यः पृथिव्याम् अनुस्यूतो ऽहम् । च-कारो रसादीनाम् अपि पुण्यत्व-समुच्चयार्थः । शब्द-स्पर्श-रूप-रस-गन्धानां हि स्वभावत एव पुण्यत्वम् अविकृतत्वं प्राणिनाम् अधर्म-विशेषात् तु तेषाम् अपुण्यत्वं न तु स्वभावत इति द्रष्टव्यम् । तथा विभावसाव् अग्नौ यत् तेजः सर्व-दहन-प्रकाशन-सामर्थ्य-रूपम् उष्ण-स्पर्श-सहितं सित-भास्वरं रूपं पुण्यं तद् अहम् अस्मि । च-काराद्यो वायौ पुण्य उष्ण-स्पर्शातुराणाम् आप्यायकः शीत-स्पर्शः सो ऽप्य् अहम् इति द्रष्टव्यम् । सर्व-भूतेषु सर्वेषु प्राणिषु जीवनं प्राण-धारणम् आयुर् अहम् अस्मि । तद्-रूपे मयि सर्वे प्राणिनः प्रोता इत्य् अर्थः । तपस्विषु नित्यं तपो-युक्तेषु वानप्रस्थादिषु यत् तपः शीतोष्ण-क्षुत्-पिपासादि-द्वन्द्व-सहन-सामर्थ्य-रूपं तद् अहम् अस्मि । तद्-रूपे मयि तपस्विनः प्रोता विशेषणाभावे विशिष्टाभावात् । तपश् चेति च-कारेण चित्तैकाग्र्यम् आन्तरं जिह्वोपस्थादि-निग्रह-लक्षणं बाह्यं च सर्वं तपः समुच्चीयते ॥9॥ विश्वनाथः -- पुण्यो ऽविकृतो गन्धः पुण्यस् तु चार्व् अपि इत्य् अमरः । च-कारो रसादीनाम् अपि पुण्यत्व-समुच्चयार्थः । तेजः सर्व-वस्तु-पाचन-प्रकाशन-शीत-त्राणादि-सामर्थ्य-रूपः सारः । जीवनम् आयुर् एव सारः । तपो द्वन्द्व-सहनादिकम् एव सारः ॥9॥ बलदेवः -- पुण्यो ऽविकृतो गन्धस् तन्-मात्र-लक्षणः । च-कारो रसादीनाम् अहम् अपि पुण्यत्व-समुच्चायकः । विभावसौ वह्नौ तेजः सर्व-वस्तु-पचन-प्रकाशनादि-सामर्थ्य-रूपं च शदाद् वायौ यः पुण्यः स्पर्श उष्ण-स्पर्श-व्याकुलानाम् आपायकः सो ऽहम् इति बोध्यम् । जीवनम् आयुस् तपो द्वन्द्व-सहनम् ॥9॥ _________________________________________________________ BhG 7.10 बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् । बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥10॥ श्रीधरः - किं च बीजम् इति । सर्वेषां चराचराणां भूतानां बीजं सजातीय-कार्योत्पादन-सामर्थ्यम् । सनातनं नित्यम् उत्तरोत्तर-सर्व-कार्येष्व् अनुस्यूतम् । तद् एव बीजं मद्-विभूतिं विद्धि । न तु प्रतिव्यक्ति विनश्यम् । तथा बुद्धिमतां बुद्धिः प्रज्ञाहम् अस्मि । तेजस्विनां प्रगल्भानां तेजः प्रगल्भताम् ॥10॥ मधुसूदनः - सर्वाणि भूतानि स्व-स्व-बीजेषु प्रोतानि न तु स्वयीति चेन् नेत्य् आह बीजम् इति । यत् सर्व-भूतानां स्थावर-जङ्गमानाम् एकं बीजं कारणं । सनातनं नित्यं बीजान्तरानपेक्षं न तु प्रतिव्यक्ति-भिन्नम् अनित्यं वा तद्-अव्याकृताख्यं सर्व-बीजं माम् एव विद्धि न तु मद्-भिन्नं हे पार्थ । अतो युक्तम् एकस्मिन्न् एव मयि सर्व-बीजे प्रोतत्वं सर्वेषाम् इत्य् अर्थः । किं च बुद्धिस् तत्त्वातत्त्व-विवेक-सामर्थ्यं तादृश-बुद्धिमताम् अहम् अस्मि । बुद्धि-रूपे मयि बुद्धिमन्तः प्रोता विशेषणाभावे विशिष्टाभावस्योक्तत्वात् । तथा तेजः प्रागल्भ्यं पराभिभव-सामर्थ्यं परिश् चानभिभाव्यत्वं तेजस्विनां तथाविध-प्रागल्भ्य-युक्तानां यत् तद् अहम् अस्मि, तेजो-रूपे मयि तेजस्विनः प्रोता इत्य् अर्थः ॥10॥ विश्वनाथः - बीजम् अविकृतं कारणं प्रधानाख्यम् इत्य् अर्थः । सनातनं नित्यं बुद्धिमतां बुद्धिर् एव सारः ॥10॥ बलदेवः - सर्व-भूतानां चराचराणां यद् एक-बीजं सनातनं नित्यं, न तु प्रतिव्यक्ति-भिन्नम् अनित्यं वा तत् प्रधानाख्यं सर्व-बीजं माम् एव विद्धि तद्-रूपया विभूत्या तान्य् अहं पालयामि तत्-परेण हि तानि पुष्यन्ते । बुद्धिः सारासार-विवेकवती । तेजः प्रागल्भ्यं पराभिभव-सामर्थ्यं परान् अभिभाव्यत्वं च ॥10॥ _________________________________________________________ BhG 7.11 बलं बलवतां चाहं काम-राग-विवर्जितम् । धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ॥11॥ श्रीधरः - किं च बलम् इति । कामो ऽप्राप्ते वस्तुन्य् abhilëo राजसः । रागः पुनर् अभिलषिते ऽर्थे प्राप्ते ऽपि पुनर् अधिके ऽर्थे चित्त-रञ्जनात्मकस् तृष्णापर-पर्यायस् तामसः । ताभ्यां विवर्जितं बलवतां बलम् अहम् अस्मि । सात्त्विकं स्व-धर्मानुष्ठान-सामर्थ्यम् अहम् इत्य् अर्थः । धर्मेणाविरुद्धः स्व-दारेषु पुत्रोत्पादन-मात्रोपयोगी कामो ऽहम् इति ॥11॥ मधुसूदनः - अप्राप्तो विषयः प्राप्ति-कारणाभावे ऽपि प्राप्यताम् इत्य् आकारश् चित्त-वृत्ति-विशेषः कामः । प्राप्तो विषयः क्षय-कारणे सत्य् अपि न क्षीयताम् इत्य् एवम्-आकारश् चित्त-वृत्ति-विशेषो रञ्जनात्मा रागस् ताभ्यां विशेषेण वर्जितं सर्वथा तद्-अकारणं रजस्-तमो-विरहितं यत् स्वधर्मानुष्ठानाय देहेन्द्रियादि-धारण-सामर्थ्यं सात्त्विकं बलम् बलवतां तादृश-सात्त्विक-बल-युक्तानां संसार-पराङ्मुखानां तद् अहम् अस्मि । तद्-रूपे मयि बलवन्तः प्रोता इत्य् अर्थः । च-शब्दस् तु-शब्दार्थो भिन्न-क्रमः । काम-राग-विवर्जितम् एव बलं मद्-रूपत्वेन ध्येयं न तु संसारिणां काम-राग-कारणं बलम् इत्य् अर्थः । क्रोधार्थो वा राग-शब्दो व्याख्येयः । धर्मो धर्म-शास्त्रं तेनाविरुद्धो ऽप्रतिषिद्धो धर्मानुकूलो वा यो भूतेषु प्राणिषु कामः शास्त्रानुमत-जाया-पुत्र-वित्तादि-विषयो 'bhilëa÷ सो ऽहम् अस्मि । हे भरतर्षभ ! शास्त्राविरुद्ध-काम-भूते मयि तथाविध-काम-युक्तानां भूतानां प्रोतत्वम् इत्य् अर्थः ॥11॥ विश्वनाथः - कामः स्व-जीविकाद्य्-abhilëa÷ | रागः क्रोधस् तद्-विवर्जितम् । न तद्-द्वयोत्थितम् इत्य् अर्थः । धर्माविरुद्धः स्व-भार्यायां पुत्रोत्पत्ति-मात्रोपयोगी ॥11॥ बलदेवः -- कामः स्व-जीविकाद्य्-abhilëa÷ | रागस् तु प्राप्ते ऽप्य् अभिलषिते ऽर्थे पुनस् ततो ऽप्य् अधिके ऽर्थे चित्त-रञ्जनात्मको ऽतितृष्णापर-नामा, ताभ्यां विवर्जितं बलं स्व-धर्मानुष्ठान-सामर्थ्यम् इत्य् अर्थः । धर्माविरुद्धः स्वपत्न्यां पुत्रोत्पत्ति-मात्र-हेतुः ॥11॥ _________________________________________________________ BhG 7.12 ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥12॥ श्रीधरः - किं च ये चैवेति । ये चान्ये ऽपि सात्त्विक-भावाः शम-दमादयः । राजसाश् च हर्ष-दर्पादयः । तामसाश् च शोक-मोहादयः । प्राणिनां स्व-कर्म-वशाज् जायन्ते तान् मत्त एव जातान् इति विद्धि । मदीय-प्रकृति-गुण-कार्यत्वात् । एवम् अपि तेष्व् अहं न वर्ते । जीववत् तद्-अधीनो ऽहं न भवामीत्य् अर्थः । ते तु मद्-अधीनाः सन्तो मयि वर्तन्त इत्य् अर्थः ॥12॥ मधुसूदनः - किम् एवं परिगणनेन ये चैवेति । ये चान्ये ऽपि भावाश् चित्त-परिणामाः सात्त्विकाः शम-दमादयः । ये च राजसा हर्ष-दर्पादयः । ये च तामसाः शोक-मोहादयः प्राणिनाम् अविद्या-कर्मादि-वशाज् जायन्ते तान् मत्त एव जायमानान् इति अहं कृत्स्नस्य जगतः प्रभव इत्य् आद्य्-उक्त-प्रकारेण विद्धि समस्तान् एव । अथवा सात्त्विका राजसास् तामसाश् च भावाः सर्वे ऽपि जड-वर्गा व्याख्येया विशेष-हेत्व्-अभावात् । एव-कारश् च समस्तावधारणार्थः । एवम् अपि न त्व् अहं तेषु, मत्तो जातत्वे ऽपि तद्-वशस् तद्-विकार-रूषितो रज्जु-खण्ड इव कल्पित-सर्व-विकार-रूषितो ऽहं न भवामि संसारीव । ते तु भावा मयि रज्ज्वाम् इव सर्पादयः कल्पिता मद्-अधीन-सत्ता-स्फूर्तिका मद्-अधीना इत्य् अर्थः ॥12॥ विश्वनाथः - एवं वस्तु-कारण-भूता वस्तु-सार-भूताश् च राक्षसाद्याश् च विभूतयः काश्चिद् उक्ताः । किन्त्व् अलम् अतिविस्तरेण । मद्-अधीनं वस्तु-मात्रम् एव मद्-विभूतिर् इत्य् आह ये चैवेति । सात्त्व-भावाः शम-दमादयो देवाद्याश् च । राजसा हर्ष-दर्पादयो ऽसुराद्याश् च । तामसाः शोक-मोहादयो राक्षसाद्याश् च । तान् मत्त एवेति मदीय-प्रकृति-गुण-कार्यत्वात् । तेष्व् अहं न वर्ते । जीववत् तद्-अधीनो ऽहं न भवामीत्य् अर्थः । ते तु मयि मद्-अधीनाः सन्त एव वर्तन्ते ॥12॥ बलदेवः -- एवं कांश्चिद् विभूतिर् अभिधाय समासेन सर्वास् ताः प्राह ये चैवेति । ये मिथो विलक्षण-स्वभावाः सात्त्विकादयो भावाः प्राणिनां शरीरेन्द्रिय-विषयात्मना त-कारणत्वेन चावस्थितास् तान् सर्वान् तत्-तच्-छक्त्य्-उपेतान् मत्त एवोपपन्नान् विद्धि । न त्व् अहं तेषु वर्ते नैवाहं तद्-अधीन-स्थितिः । ते मयि मद्-अधीन-स्थितय इत्य् अर्थः ॥12॥ _________________________________________________________ BhG 7.13 त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥13॥ श्रीधरः - एवम्भूतम् ईश्वरं त्वाम् अयं जनः किम् इति न जानातीति ? अत आह त्रिभिर् इति । त्रिभिस् त्रिविधैर् एभिः पूर्वोक्तैर् गुण-मयैः काम-लोभादिभिर् गुण-विकारैर् भावैः स्वभावैर् मोहितम् इदं जगत् । अतो माम नाभिजानाति । कथम्भूतम् ? एभ्यो भावेभ्यः परम् । एभिर् अस्पृष्टम् एतेषां नियन्तारम् । अतएवाव्ययं निर्विकारम् इत्य् अर्थः ॥13॥ मधुसूदनः - तव परमेश्वरस्य स्वातन्त्र्ये नित्य-शुद्ध-बुद्धम् उक्त-स्वभावत्वे च सति कुतो जगतस् त्वद्-आत्मकस्य संसारित्वम् । एवंविध-मत्स्वरूपापरिज्ञानाद् इति चेत्, तद् एव कुत इत्य् अत आह त्रिभिर् इति । एभिः प्राग्-उक्तैस् त्रिभिस् त्रिविधैर् गुण-मयैः सत्त्व-रजस्-तमो-गुण-विकारैर् भावैः सर्वैर् अपि भवन-धर्मभिर् सर्वम् इदं जगत् प्राणि-जातं मोहितम् विवेकायोग्यत्वम् आपादितं सद् एभ्यो गुणमयेभ्यो भावेभ्यः परम् एषां कल्पनाधिष्ठानम् अत्यन्त-विलक्षणम् अव्ययं सर्व-विक्रिया-शून्यम् अप्रपञ्चम् आनन्द-घनम् आत्म-प्रकाशम् अव्यवहितम् अपि मां नाभिजानाति । ततश् च स्वरूपापरिचयात् संसरतीवेत्य् अहो दौर्भाग्यम् अविवेकि-जनस्येत्य् अनुक्रोशं दर्शयति भगवान् ॥13॥ विश्वनाथः - नन्व् एवम्भूतं त्वा परमेश्वरं कथम् अयं जनो न जानातीत्य् अत आह त्रिभिर् इति । गुणमयैः शम-दमादि-हर्षादि-शोकाद्यैर् भावैः स्वाभावीभूतैर् जगज् जगज्-जात-जीव-वृन्दं मोहितं सत् मां निर्गुणत्वाद् एभ्यः परम् अव्ययं निर्विकारम् ॥13॥ बलदेवः - अथ शक्ति-द्वय-विविक्तं स्वस्य ध्येय-स्वरूपं दर्शयन् तस्याज्ञाने तद्-आसक्तिम् एव हेतुम् आह त्रिभिर् इति । एभिः पूर्वोदितैर् गुणमयैर् मन्-माया-गुण-कार्यैस् त्रिविधैः सात्त्विकादिभिर् भावैर् भवन-धर्मिभिः क्षण-परिणामिभिस् तत्-तत्-कर्मानुगुण-शरीरेन्द्रिय-विषयात्मनावस्थितैर् मोहितम् अविवेकितां नीतं सत् सर्वम् इदं जगत् सुरासुर-मनुष्याद्य्-आत्मनावस्थितं जीव-वृन्दं कर्तृ एभ्यः सात्त्विकादिभ्यो भावेभ्यः परं तैर् अस्पृष्टम् अनन्त-कल्याण-गुण-रत्नाकरं विज्ञानानन्द-घनं सर्वेश्वरम् अव्ययम् अप्रच्युत-स्वभावं मां कृष्णं नाभिजानाति प्रत्यासूयति ॥13॥ _________________________________________________________ BhG 7.14 दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥14॥ श्रीधरः - के तर्हि त्वां जानन्तीति ? अत आह दैवीति । दैव्य् अलौकिकी । अत्यद्भुतेत्य् अर्थः । गुण-मयी सत्त्वादि-गुण-विकारात्मिका । मम परमेश्वरस्य शक्तिर् माया दुरत्यया दुस्तरा हि । प्रसिद्धिम् एतम् । तथापि माम् एव इत्य् एव-कारेणाव्यभिचारिण्या भक्त्या ये प्रपद्यन्ते भजन्ति मायाम् एतां सुदुस्तराम् अपि ते तरन्ति । ततो मां जानन्तीति भावः ॥14॥ मधुसूदनः - ननु यथोक्तानादि-सिद्ध-माया-गुण-त्रय-बद्धस्य जगतः स्वात्न्त्र्याभावेन तत्-परिवर्जनासामार्थ्यान् न कदाचिद् अपि मायातिक्रमः स्याद् वस्तु-विवेकासामार्थ्य-हेतोः सदातनत्वादित्याशङ्क्य भगवद्-एक-शरणतया तत्त्व-ज्ञान-द्वारेण मायातिक्रमः सम्भवतीत्य् आह दैवीति । दैवी एको देवो सर्व-भूतेषु gƬha÷ [ÁvetU 6.11] इत्य्-आदि-श्रुति-प्रतिपादिते स्वतोद्योतनवति देवे स्व-प्रकाश-चैतन्यानन्दे निर्विभागे तद्-आश्रयतया तद्-विषयतया च कल्पिता आश्रयत्व-विषयत्व-भागिनी निर्विभाग-चितिर् एव केवला [सं.ÁÃrÅ 1.319] इत्य् उक्तेः । एषा साक्षि-प्रत्यक्षत्वेनापलापानर्हा । हि-शब्दाद् भ्रमोपादानत्वाद् अर्थापत्ति-सिद्धा च । गुण-मयी सत्त्व-रजस्-तमो-गुण-त्रयात्मिका । त्रिगुण-रज्जुर् इवातिदृधत्वेन बन्धन-हेतुः । मम मायाविनः परमेश्वरस्य सर्व-जगत्-कारणस्य सर्वज्ञस्य सर्व-शक्तेः स्व-भूता स्वाधीनत्वेन जगत्-सृष्ट्य्-आदि-निर्वाहिका । माया तत्त्व-प्रतिभासि-प्रतिबन्धेनातत्त्व-प्रतिभास-हेतुर् आवरण-विक्षेप-शक्ति-द्वयवत्य् अविद्या सर्व-प्रपञ्च-प्रकृतिः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [ÁvetU 4.19] इति श्रुतेः । अत्रैवं प्रक्रिया । जीवेश्वर-जगद्-विभाग-शून्ये चैतन्ये ऽध्यस्तानादिर् अविद्या सत्त्व-प्राधान्येन स्वच्छा दर्पण इव मुख-भासं चिद्-आभासम् आगृह्णाति । ततश् च बिम्ब-स्थानीयः परमेश्वर उपाधि-दोषानास्कन्दितः प्रतिबिम्ब-स्थानीयश् च जीव उपाधि-दोषास्कन्दितः । ईश्वराच् च जीव-भोगायाकाशादि-क्रमेण शरीरेन्द्रिय-सङ्घातस् तद्-भोग्यश् च कृत्स्नः प्रपञ्चो जायत इति कल्पना भवति । बिम्ब-प्रतिबिम्ब-मुखानुगत-मुखवच् चेश-जीवानुगतं मायोपाधि चैतन्यं साक्षीति कल्प्यते । तेनैव च स्वाध्यस्ता माया तत्-कार्यं च कृत्स्नं प्रकाश्यते । अतः साक्ष्य्-अभिप्रायेण दैवीति बिम्बेश्वराभिप्रायेण तु मेमेति भगव्तोक्तम् । यद्यप्य् अविद्या-प्रतिबिम्ब एक एव जीवस् तथाप्य् अविद्या-गतानाम् अन्तः-करण-संस्काराणां भिन्नत्वात् तद्-भेदेनान्तः-करणोपाधेस् तस्यात्र भेद-व्यपदेशो माम् एव ये प्रपद्यन्ते दुष्कृतिनो mƬhà न प्रपद्यन्ते, चतुर्विधा भजन्ते माम् इत्य् आदिः । श्रुतौ च तद् यो देवानां प्रत्यबुध्यत स एव तद् अभवत् तथ र्षीणां तथा मनुष्याणाम् [BAU 1.4.10] इत्य् आदिः । अन्तः-करणोपाधि-भेदापर्यालोचने तु जीवत्व-प्रयोजकोपाधेर् एकत्वाद् एकत्वेनैवात्र व्यपदेशः । क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु [GÅtà 13.2], प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि [GÅtà 13.19], ममैवांशो जीव-लोके जीव-भूतः सनातनः [GÅtà 15.7] इत्य् आदि । श्रुतौ च ब्रह्म वा इदम् अग्र आसीत् तद् आत्मानम् एवावेदहं ब्रह्मास्मीति तस्मात् तत् सर्वम् अभवत् [BAU 1.4.10], एको देवः सर्व-भूतेषु gƬha÷ [ÁvetU 6.11], अनेन जीवेना ' 'त्मना ' ' नुप्रविश्य [ChÃU 6.3.2] बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ [ÁvetU 5.9] इत्य् आदिः । यद्यपि दर्पण-गतश् चैत्र-प्रतिबिम्बः स्वं परं च न जानात्य् अचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात् तथापि चित्-प्रतिबिम्बश् चित्त्वाद् एव स्वं परं च जानाति । प्रतिबिम्ब-पक्षे बिम्ब-चैतन्य एवोपाधिस्थत्व-मात्रस्य कल्पितत्वात् । आभास-पक्षे तस्यानिर्वचनीयत्वे ऽपि जड-विलक्षणत्वात् । स च यावत् स्व-बिम्बैक्यम् आत्मनो न जानाति तावज् जल-सूर्य इव जल-गत-कम्पादिकम् उपाधि-गतं विकार-सहस्रम् अनुभवति । तद् एतद् आह दुरत्ययेति । बिम्ब-भूतेश्वरैक्य-साक्षात्कारम् अन्तरेणात्येतुं तरितुम् अशक्येति दुरत्यया । अतएव जीवो ऽन्तःकरणावच्छिन्नत्वात् तत्-सम्बद्धम् एवाक्ष्यादि-द्वारा भासयन् किंचिज् ज्ञो भवति । ततश् च जानामि करोमि भुञ्जे चेत्य् अनर्थ-शत-भाजनं भवति । स चेद् बिम्ब-भूतं भगवन्तम् अनन्त-शक्तिं माया-नियन्तारं सर्व-विदं सर्व-फल-दातारम् अनिशम् आनन्द-घन-मूर्तिम् अनेकआनवतारान् भक्तानुग्रहाय विदधतम् आराधयति समर्पणेन तदा बिम्ब-समर्पितस्य प्रतिबिम्बे प्रतिफलनात् सर्वान् अपि पुरुषार्थान् आसादयति । एतद् एवाभिप्रेत्य प्रह्लादेनोक्तं - नैवात्मनः प्रभुर् अयं निज-लाभ-पूर्णो मानं जनाद् अविदुषः करुणो वृणीते । यद् यज् जनो भगवते विदधीत मानं तच् चात्मने प्रति-मुखस्य यथा मुख-श्रीः ॥ [BhP 7.9.11] इति । दर्पण-प्रतिबिम्बितस्य मुखस्य तिलकादि-श्रीर् अपेक्षिता चेद् बिम्ब-भूते मुखे समर्पणीया । सा स्वयम् एव तत्र प्रतिफलति नान्यः कश्चित् तत्-प्राप्ताव् उपायो ऽस्ति यथा तथा बिम्ब-भूतेश्वरे समर्पितम् एव तत्-प्रतिबिम्ब-भूतो जीवो लभते नान्यः कश्चित् तस्य पुरुषार्थ-लाभे ऽस्त्य् उपाय इति दृष्टान्त-दार्ष्टानिकयोर् अर्थः । तस्य यदा भगवन्तम् अनन्तम् अनवरतम् आराधयतो ऽन्तःकरणं ज्ञान-प्रतिबन्धक-पापेन रहितं ज्ञानानुकूल-पुण्येन चोपचितं भवति तदातिनिर्मले मुकुर-मण्डल इव मुखम् अतिस्वच्छे ऽन्तःकरणे सर्व-कर्म-त्याग-शम-दमादि-पूर्वक-गुरूपसदन-वेदान्त-वाक्य-श्रवण-मनन-निदिध्यासनैः संस्कृते तत्त्वम् असीति-गुरूपदिष्ट-वेदान्न्त-वाक्य-करणिकाहं ब्रह्मासीम्त्य् अनात्माकार-शून्या निरुपाधि-चैतन्याकारा साक्षात्कारात्मिका वृत्तिर् उदेति । तस्यां च प्रतिफलैतं चैतन्यं सद्य एव स्व-विषयाश्रयाम् अविद्याम् उन्मूलयति दीप इव तमः । ततस् तस्या नाशात् तया वृत्त्या सहाखिलस्य कार्य-प्रपञ्चस्य नाशः । उपादान-नाशाद् उपादेय-नाशस्य सर्व-तन्त्र-सिद्धान्त-सिद्धत्वात् । तद् एतद् आह भगवान् माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते इति । आत्मेत्य् एवोपासीत [BAU 1.4.7], तद् आत्मानम् एवावेत् [BAU 1.4.10], तम् एव धीरो विज्ञाय [BAU 4.4.23], तम् एव विदित्वातिमृत्युम् एति [ÁvetU 6.15] इत्य् आदि-श्रुतिष्व् इवेहापि माम् एवेत्य् एव-कारो ऽप्य् अनुपरक्तता-प्रतिपत्त्य्-अर्थः । माम् एव सर्वोपाधि-विरहितं विदानन्द-सदात्मानम् अखण्डं ये प्रपद्यन्ते वेदान्त-वाक्य-जन्यया निर्विकल्प-साक्षात्कार-रूपया निर्वचनानर्ह-शुद्ध-चिद्-आकारत्व-धर्म-विशिष्टया सर्व-सुकृत-फल-भूतया निदिध्यासन-परिपाक-प्रसूतया चेतो-वृत्त्या सर्वाज्ञान-तत्-कार्य-विरोधिन्या विषयीकुर्वन्ति ते ये केचिद् एतां दुरतिक्रमणीयाम् अपि मायाम् अखिलानर्थ-जन्म-भुवम् अनायासेनैव तरन्ति अतिक्रामन्ति तस्य ह न देवाश् चनाभूत्या ईशत आत्मा ह्य् एषा स भवति [BAU 1.4.10] इति श्रुतेः । सरोवाधि-निवृत्त्या सच्चिदानन्द-घन-रूपेणैव तिष्ठन्तीत्य् अर्तः । बहु-वचन-प्रयोगो देहेन्द्रियादि-संघात-भेद-न्बन्धनात्म-भेद-भ्रान्त्य्-अनुवादार्थः । प्रपश्यन्तीति वक्तव्ये प्रपद्यन्त इत्य् उक्ते ऽर्थे मद्-एक-शरणाः सन्तो माम् एव भगवन्तं वासुदेवम् ईदृशम् अनन्त-सौन्दर्य-सार-सर्वस्वम् अखिल-कला-कलाप-निलयम् अभिनव-पङ्कज-शोभाधिक-चरण-कमल-युगल-प्रभम् अनवरत-वेणु-वादन-निरत-वृन्दावन-krŬÃsakta-मानस-हेलोद्धृत-गोवर्धनाख्य-महीधरं गोपालं निषूदित-शिशुपाल-कंसादि-दुष्ट-सङ्घम् अभिनव-जलद-शोभा-सर्वस्व-हरण-चरणं परमानन्द-घन-मय-मूर्तिमति-वैरिञ्च-प्रपञ्चम् अनवरतम् अनुचिन्तयन्तो दिवसान् अतिवाहयन्ति ते मत्-प्रेम-महानन्द-समुद्र-मग्न-मनसस् तथा समस्त-माया-गुण-विकारैर् नाभिभूयन्ते । किन्तु मद्-विलास-विनोद-कुशला एते मद्-उन्मूलन-समर्था इति शङ्कमानेव माया तेभ्यो ऽपसरति वारविलासिनीव क्रोधनेभ्यस् तपोधनेभ्यस् तस्मान् माया-तरणार्थी माम् ईदृशम् एव सन्ततम् अनुचिन्तयेद् इत्य् अप्य् अभिप्रेतं भगवतः । श्रुतयः स्मृतयश् चात्रार्थे प्रमाणीकर्तव्याः ॥14॥ विश्वनाथः - ननु तर्हि त्रिगुण-मय-मोहात् कथम् उत्तीर्णा भवन्ति ? तत्राह दैवीति । दैवी विषयानन्देन दीव्यन्तीति देवा जीवास् तदीया तेषां मोहयित्रीत्य् अर्थः । गुण-मयी श्लेषेण त्रिवेष्टन-महा-पाश-रूपा । मम परमेश्वरस्य माया बहिरङ्गा शक्तिर् दुरत्यया दुरतिक्रमा । पाश-पक्षे, छेत्तुम् उद्ग्रन्थयितुं वा केनाप्य् अशक्त्येत्य् अर्थः । किन्तु मद्-वाचि विश्वसिहि इति स्व-वक्षः स्पृष्ट्वाह मां श्यामसुन्दराकारम् एव ॥14॥ बलदेवः -- ननु त्रिगुणायस्-तन्-मायाया नित्यत्वात् तद्-धेतुकस्य मोहस्य विनिवृत्तिर् दुर्घटेति चेत् तत्राह दैवीति । मम सर्वेश्वरस्यावितर्क्यातिविचित्रानन्त-विश्व-स्रष्टुर् एषा माया दैवी । अलौकिक्य् अत्यद्भुतेत्य् अर्थः । तादृक् विश्व-सर्गोपकरणत्वात् । श्रुतिश् चैवम् आह - मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [ÁvetU 4.10] इत्य् आद्या । गुणमयी सत्त्वादि-गुण-त्रयात्मिका, श्लेषेण त्रिगुणिता रज्जुर् इवाति-दृढतया जीवानां बन्धु-हेतुः । अतो दुरत्यया तेषां दुरतिक्रमा । रज्जु-पक्षे छेत्तुम् उद्ग्रथितुं च तैर् अशक्त्येत्य् अर्थः । यद्यप्य् एतादृशी तथापि मद्-भक्त्या तद्-विनिवृत्तिः स्याद् इत्य् आह माम् इति । मां सर्वेश्वरं माया-नियन्तारं स्व-प्रपन्न-वात्सल्य-नीरधिं कृष्णं ये तादृश-सत्-प्रसङ्गात् प्रपद्यते शरणं गच्छन्ति ते एताम् अर्णवम् इवापारां मायां go«padodakäjalim इवाश्रमेण तरन्ति । तां तीर्त्वानदैक-रसं प्रसादाभिमुखं स्व-स्वामिनं मां प्राप्नुवन्तीति । माम् एवेत्य् एव-कारो मद्-अन्येषां विधि-रुद्रादीनां प्रपत्त्या तस्यास् तरणं नेत्य् आह श्रुतिश् चैवम् आह तम् एव विदित्वेत्य् आद्या मुचुकुन्दं प्रति देवाश् च - वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः । एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः ॥ [BhP 10.51.20] इति । घण्टाकर्णं प्रति शिवश् च - मुक्ति-प्रदाता सर्वेषां विष्णुर् एव न संशयः इति ॥14॥ _________________________________________________________ BhG 7.15 न मां दुष्कृतिनो mƬhÃ÷ प्रपद्यन्ते नराधमाः । माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥15॥ श्रीधरः - यद्य् एवं तर्हि सर्वे त्वाम् एव किम् इति न भजन्ति ? तत्राह न माम् इति । नरेषु ये ऽधमास् ते मां न प्रपद्यन्ते न भजन्ति । अधमत्वे हेतुः -mƬhà विवेक-शून्याः । तत् कुतः ? दुष्कृतिनः पाप-शीलाः । अतो माययापहृतं निरस्तं शास्त्राचार्योपदेशाभ्यां जातम् अपि ज्ञानं येषां ते तथा । अतएव दम्भो दर्पो ऽभिमानश् च क्रोधः पारुष्यम् एव चेत्य् आदिना वक्ष्यमाणम् आसुरं भावम् स्वभावं प्राप्ताः सन्तो न मां भजन्ति ॥15॥ मधुसूदनः - यद्य् एवं तर्हि किम् इति निखिलानर्थ-मूल-मायोन्मूलनाय भगवन्तं भवन्तम् एव सर्वे न प्रतिपद्यन्ते चिर-संचित-दुरित-प्रतिबन्धाद् इत्य् आह भगवान् न माम् इति । दुष्कृतिनो दुष्कृतेन पापेन सह नित्य-योगिनः । अतएव नरेषु मध्ये ऽधमा इह साधुभिर् गर्हणीयाः परत्र चानर्थ-सहस्र-भाजः । कुतो दुष्कृतम् अनर्थ-हेतुम् एव सदा कुर्वन्ति यतो mƬhà इदम् अर्थ-साधनम् इदम् अनर्थ-साधनम् इति विवेक-शून्याः । सति प्रमाणे कुतो न विविञ्चन्ति यतो माययापहृत-ज्ञानाः शरीरेन्द्रिय-संघात-तादाम्त्य-भ्रान्ति-रूपेण परिणतया मायया पूर्वोक्तयापहृतं प्रतिबद्धं ज्ञानं विवेक-सामर्थ्यं येषां ते तथा । अतएव ते दम्भो दर्पो ऽभिमानश् च क्रोधः पारुष्यम् एव च [GÅtà 16.4] इत्य् आदिनाग्रे वक्ष्यमानम् आसुरं भावं हिंसानृतादि-स्वभावम् आश्रिता मत्-प्रतिपत्त्य्-अयोग्याः सन्तो न मां सर्वेश्वरं प्रपद्यन्ते न भजन्ते । अहो दौर्भाग्यं तेषाम् इत्य् अभिप्रायः ॥15॥ विश्वनाथः - ननु तर्हि पण्डिता अपि केचित् किम् इति त्वां न प्रपद्यन्ते ? तत्र ये पण्डितास् ते मां प्रपद्यन्त एव । पण्डित-मानिन एव न मां प्रपद्यन्त इत्य् आह न माम् इति । दुष्कृतिनो दुष्टाश् च ते कृतिनः पण्डिताश् चेति ते कुपण्डिता इत्य् अर्थः । ते च चतुर्विधाः । एके mƬhÃ÷ पशु-तुल्याः कर्मिणः । यद् उक्तं - नूनं दैवेन निहता ये चाच्युत-कथा-सुधाम् । हित्वा ӭण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥ [BhP 3.32.19] इति । मुकुन्दं को वै न सेवेत विना नरेतरः इति च । अपरे नराधमाः कञ्चित् कालं भक्तिमत्त्वेन प्राप्त-नरत्वा अप्य् अन्ते फल-प्राप्तौ न साधनोपयोग इति मत्वा स्वेच्छयैव भक्ति-त्यागिनः । स्वकर्तृक-भक्ति-त्याग-लक्षणम् एव तेषाम् अधमत्वम् इति भावः । अपरे शास्त्राध्यापनादि-मत्त्वे ऽपि माययापहृतं ज्ञानम् एषां ते वैकुण्ठ-विराजिनी नारायण-मूर्तिर् एव सार्वकालिकी-भक्ति-प्राप्या, न तु कृष्ण-रामादि-मूर्तिर् मानुषीति मन्यमाना इत्य् अर्थः । यद् वक्ष्यते अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् [GÅtà 9.11] इति । ते खलु मां प्रपद्यमाना अपि न मां प्रपद्यन्त इति भावः । अपरे आसुरं भावम् आश्रिताः । असुरा जरासन्धादयो मद्-विग्रहं लक्षीकृत्य शरैर् विध्यन्ति । तथैव दृश्यतादि-हेतु-मत्-कुतर्कैर् मद्-विग्रहं वैकुण्ठ-स्थम् अपि खण्डयन्त्य् एव । न तु प्रपद्यन्त इत्य् अर्थः ॥15॥ बलदेवः - ननु चेत् त्वाम् एव प्रपन्ना विमुच्यन्ते तर्हि पण्डिता अपि केचित् किम् इति त्वां न प्रपद्यन्ते तत्राह न माम् इति । दुष्टाश् च ते कृतिनः शास्त्रार्थ-कुशलाश् चेति दुष्कृतिनः कुपण्डितास् ते मां न प्रपद्यन्ते । श्रुतिश् चैवम् आह - अविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति mƬhà अन्धेनैव नीयमाना यथान्धाः ॥ [KaÂhU 1.2.5] ते चतुर्-विधाः - एके मायया mƬhÃ÷ कर्म-जडा इन्द्रादिवन् माम् अपि विष्णुं कर्माङ्गं जीववत् कर्माधीनं मन्यमानाः । अपरे मायया नराधमा विप्रादि-कुल-जन्मना नरोत्तमतां प्राप्याप्य् असत् काव्यार्थासत्त्या पामरता-भाजः । यद् उक्तम् - नूनं दैवेन निहता ये चाच्युत-कथा-सुधाम् । हित्वा ӭण्वन्त्य् असद्-गाथा पुरीषम् इव विड्-भुजः ॥ [BhP 3.32.19] इति । अन्ये माययापहृत-ज्ञानाः साङ्ख्यादयः । ते हि सार्वज्ञ-सार्वैश्वर्य-सर्व-स्रष्टृत्व-मुक्तिदत्वादि धर्मैः श्रुति-सहस्र-प्रसिद्धम् अपि माम् ईश्वरम् अपलपन्तः प्रकृतिम् एव सर्व-स्रष्ट्रीं मोक्ष-दात्रीं च कल्पयन्ति । तत्र तादृश-कुटिल-कुयुक्ति-शतान्य् उद्भावयन्ती माययैव हेतुः । केचित् तु माययैवासुरं भावम् आश्रिता निर्विशेष-चिन्-मात्र-वादिनः । असुरा यथा निखिलानन्द-करं मद्-विग्रहं शरैर् विध्यन्ति तथादृश्यत्वादि-हेतुभिस् ते नित्य-चैतन्यात्मतया श्रुति-प्रसिद्धम् अपि तं खण्डयन्तीति तत्रापि तादृश-बुद्ध्य्-उत्पादनी मायैव हेतुर् इति ॥15॥ _________________________________________________________ BhG 7.16 चतुर्-विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन । आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥16॥ श्रीधरः - सुकृतिनस् तु मां भजन्त्य् एव । ते सुकृति-तारतम्येन चतुर्-विधा इत्य् आह चतुर्-विधा इति । पूर्व-जन्मसु ये कृत-पुण्यास् ते मां भजन्ति । ते चतुर्विधाः । आर्तो वेगाद्य्-अभिभूतः स यदि पूर्वं कृत-पुण्यस् तर्हि मां भजति । अन्यथा क्षुद्र-देवता-भजनेन संसरति । एवम् उत्तरत्रापि द्रष्टव्यम् । जिज्ञासुर् आत्म-ज्ञानेच्छुः । अर्थार्थी अत्र वा परत्र वा भोग-साधन-भूतो ऽर्थ-लिप्सुः । ज्ञानी चात्म-वित् ॥16॥ मधुसूदनः - ये त्व् आसुर-भाव-रहिताः पुण्य-कर्माणो विवेकिनस् ते पुण्य-कर्म-तारतम्येन चतुर्-विधाः सन्तो मां भजन्ते क्रमेण च कामना-राहित्येन मत्-प्रसादान् मायां तरन्तीत्य् आह चतुर्-विधा इति । ये सुकृतिनः पूर्व-जन्म-कृत-पुण्य-संचया जनाः सफल-जन्मानस् त एव नान्ये ते मां भजन्ते सेवन्ते । हे अर्जुन ! ते च त्रयः स-कामा एको ऽकाम इत्य् एवं चतुर्विधाः । आर्त आर्त्या शत्रु-व्याध्य्-आद्य्-आपदा ग्रस्तस् तन्-निवृत्तिम् इच्छन् । यथा मख-भङ्गेन कुपित इन्द्रे वर्षति व्रज-वासी जनः । यथा वा जरासन्ध-कारागारवर्ती राज-निचयः । द्यूत-सभायां वस्त्राकर्षणे द्रौपदी च । ग्राह-ग्रस्तो गजेन्द्रश् च । जिज्ञासुर् आत्म-ज्ञानार्थी मुमुक्षुः । यथा मुचुकुन्दः, यथा वा मैथिलो जनकः श्रुतदेवश् च, निवृत्ते मौसले यथा चोद्धवः । अर्थार्थी इह वा परत्र वा यद् भोगोपकरणं तल्-लिप्सुः । तत्रेह यथा सुग्रीवो विभीषणश् च, यथा चोपमन्युः परत्र यथा ध्रुवः । एते त्रयो ऽपि भगवद्-भजनेन मायां तरन्ति । तत्र जिज्ञासुर् ज्ञानोत्पत्त्या साक्षाद् एव मायां तरति आर्तो ऽर्थार्थी च जिज्ञासुत्वं प्राप्येति विशेषः । आर्तस्यार्थार्थिनश् च जिज्ञासुत्व-सम्भवाज् जिज्ञासोश् चार्तत्व-ज्ञानोपकरणार्थार्थित्व-सम्भवाद् उभयोर् मध्ये जिज्ञासुर् उद्दिष्टः । तद् एते त्रयः स-कामा व्याख्याताः निष्कामश् चतुर्थ इदानीम् उच्यते ज्ञानी च । ज्ञानं भगवत्-तत्त्व-साक्षात्कारस् तेन नित्य-युक्तो ज्ञानी तीर्ण-मायो निवृत्त-सर्व-कामः । च-कारो यस्य कस्यापि निष्काम-प्रेम-भक्तस्य ज्ञानिन्य्-अन्तर्-भावार्थः । हे भरतर्षभ त्वम् अपि जिज्ञासुर् वा ज्ञानी वेति कतमो ऽहं भक्त इति मा शङ्किष्ठा इत्य् अर्थः । तत्र निष्काम-भक्तो ज्ञानी यथा सनकादिर् यथा नारदो यथा प्रह्लादो यथा पृथुर् यथा वा शुकः । निष्कामः शुद्ध-प्रेम-भक्तो यथा गोपिकादिर् यथा वाक्रूर-युधिष्ठिरादिः । कंस-शिशुपालादयस् तु भयाद् द्वेषाच् च सन्तत-भगवच्-चिन्ता-परा अपि न भक्ता भगवद्-अनुरक्तेर् अभावात् । भगवद्-अनुरक्ति-रूपायास् तु भक्तेः स्वरूपं साधनं भेदास् तथा भक्तानाम् अपि भगवद्-भक्ति-रसायने ऽस्माभिः स-विशेषं प्रपञ्चिता इतीहोपरम्यते ॥16॥ विश्वनाथः - तर्हि के त्वां भजन्त इत्य् अत आह चतुर्विधा इति । सुकृतं वर्णाश्रमाचार-लक्षणो धर्मस् तद्वन्तः सन्तो मां भजन्ते । तत्र आर्तो रोगाद्य्-आपद्-ग्रस्तस् तन्-निवृत्ति-कामः । जिज्ञासुः आत्म-ज्ञानार्थी व्याकरणादि-शास्त्र-ज्ञानार्थी वा । अर्थार्थी क्षिति-गज-तुरग-कामिनी-कनकाद्यैहिक-पारत्रिक-भोगार्थीति । एते त्रयः सकामा गृहस्थाः । ज्ञानी विशुद्धान्तः-करणः सन्न्यासीति चतुर्थो ऽयं निष्कामः । इत्य् एते प्रधानीभूत-भक्त्य्-अधिकारिणश् चत्वारो निरूपिताः । तत्रादिमेषु त्रिषु कर्म-मिश्रा भक्तिः । अन्तिमे चतुर्थे ज्ञान-मिश्रा । सर्व-द्वाराणि संन्यस्य [GÅtà 8.12] इत्य् अग्रिम-ग्रन्थे योग-मिश्रापि वक्ष्यते । ज्ञान-कर्माद्य्-अमिश्रा केवला भक्तिर् या सा तु सप्तमाध्यायारम्भ एव मय्य् आसक्त-मनः पार्थ [GÅtà 7.1] इत्य् अनेन उक्ता । पुनश् cëÂame ऽप्य् अध्याये अनन्य-चेताः सततम् [GÅtà 8.14] इत्य् अनेन, नवमे महात्मानस् तु मां पार्थ [GÅtà 9.13] इति श्लोक-द्वयेन अनन्याश् चिन्तयन्तो माम् [GÅtà 9.22] इत्य् अनेन च निरूपयितव्येति । प्रधानीभूता केवला इति द्विविधैव भक्तिर् मध्यमे ऽस्मिन्न् अध्याय-षट्के भगवतोक्ता । या तु तृतीया गुणीभूता भक्तिः कर्मणि ज्ञानिनि योगिनि च कर्मादि-फल-सिद्ध्य्-अर्था दृश्यते । तस्याः प्राधान्याभावात् न भक्तित्व-व्यपदेशः । किन्तु तत्र तत्र कर्मादीनाम् एव प्राधान्यात् । प्राधान्येन व्यपदेशा भवन्ति इति न्यायेन कर्मत्व-ज्ञानत्व-योगत्व-व्यपदेशः । तद्वताम् अपि कर्मित्व-ज्ञानित्व-योगित्व-व्यपदेशः । न तु भक्तत्व-व्यपदेशः । फलं च सकाम-कर्मणः स्वर्गो निष्काम-कर्मणो ज्ञान-योगो ज्ञान-योगयोर् निर्वाण-मोक्ष इति । अथ द्विधाया भक्तेः फलम् उच्यते । तत्र प्रधानीभूतासु भक्तिषु मध्ये आर्तादिषु त्रिषु याः कर्म-मिश्रास् तिस्रः स-कामा भक्तयस् तासां फलं तत्-तत्-काम-प्राप्तिः । विषय-साद्गुण्यात् तद्-अन्ते सुखैश्वर्य-प्रधान-सालोक्य-मोक्ष-प्राप्तिश् च, न तु कर्म-फल-स्वर्ग-भोगान्त इव पातः । यद् वक्ष्यते यान्ति मद्-याजिनो ऽपि माम् [GÅtà 9.25] इति । चतुर्थ्या ज्ञान-मिश्रायास् तत उत्कृष्टायास् तु फलं शान्त-रतिः सनकादिष्व् इव । भक्त-भगवत्-कारुण्याधिक्य-वशात् कस्याश्चित् तस्याः फलं प्रेमोत्कर्षश् च श्री-शुकादिष्व् इव । कर्म-मिश्रा भक्तिर् यदि निष्कामा स्यात् तदा तस्याः फलं ज्ञान-मिश्रा भक्तिः । तस्याः फलम् उक्तम् एव । क्वचिच् च स्वभावाद् एव d¨sÃdi-भक्त-सङ्गोत्थ-वासना वशाद् वा ज्ञान-कर्मादि-मिश्र-भक्तिमताम् अपि दास्यादि-प्रेमा स्यात्, किन्तु ऐश्वर्य-प्रधानम् एवेति । अथ ज्ञान-कर्माद्य्-अमिश्रायाः शुद्धाया अनन्याकिञ्चनोत्तमादि-पर्यायाः भक्तेर् बहु-प्रभेदाया दास्य-सख्यादि-प्रेमवत्-पार्षदत्वम् एव फलम् इत्य् आदिकं श्री-भागवत-टीकायां बहुशः प्रतिपादितम् । अत्रापि प्रसङ्ग-वशात् साध्य-भक्ति-विवेकः संक्षिप्य दर्शितः ॥16॥ बलदेवः -- तर्हि त्वां के प्रपद्यन्ते तत्राह चतुर्-विधा इति । सुकृतिनः सुपण्डिताः स्व-वर्णाश्रमोचित-कर्मणा मद्-एकान्ति-भावेन च सम्पन्ना जना मां भजन्ते । ते च चतुर्-विधाः । तत्रार्तः शत्रु-क्लेशाद्यापद्-ग्रस्तस् तद्-विनाशेच्छुर् गजेन्द्रादिः । जिज्ञासुर् विविक्तात्म-स्वरूप-ज्ञानेच्छुः शौनकादिः । अर्थार्थी राज्यादि-सम्पद्-इच्छुर् ध्रुवादिः । ज्ञानी शेषत्वेन स्वाम्तानं शेषित्वेन परात्मानं च मां ज्ञातवान् शुकादिः । एष्व् आर्तादयः स-कामाः, ज्ञानी तु निष्कामः । आर्तार्थार्थिनोः परत्र जिज्ञासुता-सम्पत्तये तयोर् अन्तराले जिज्ञासोर् उपन्यासः ॥16॥ _________________________________________________________ BhG 7.17 तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥17॥ श्रीधरः - तेषां मध्ये ज्ञानी श्रेष्ठ इत्य् आह तेषाम् इति । तेषां मध्ये ज्ञानी विशिष्टः । अत्र हेतवः -- नित्य-युक्तः सदा मन्-निष्ठः । एकस्मिन् मय्य् एव भक्तिर् यस्य सः । ज्ञानिनो देहाद्य्-अभिमानाभावेन चित्त-विक्षेपाभावान् नित्य-युक्तत्वम् एकान्त-भक्तित्वं च सम्भवति । नान्यस्य । अतएव हि तस्याहं अत्यन्तं प्रियः । स च मम । तस्माद् एतैर् नित्य-युक्तत्वादिभिश् चतुर्भिर् हेतुभिः स उत्तम इत्य् अर्थः ॥17॥ मधुसूदनः - ननु न मां दुष्कृतिनो mƬhÃ÷ प्रपद्यन्ते नराधमा इत्य् अनेन तद्-विलक्षणाः सुकृतिनो मां भजन्त इत्य् अर्थात् प्राप्ते ऽपि तेषां चातुर्विध्यं चतुर्-विधा भजन्ते माम् इत्य् अनेन दर्शिताः ततस् ते सर्वे सुकृतिन एव निर्विशेषाद् इति चेत् तत्राह च । चतुर्विधानाम् अपि सुकृतित्वे नियते ऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात् तत इति । चतुर्विधानां तेषां मध्ये ज्ञानी तत्त्व-ज्ञानवान् निवृत्त-सर्व-कामो विशिष्यते सर्वतो ऽतिरिच्यते सर्वोत्कृष्ट इत्य् अर्थः । यतो नित्य-युक्तो भगवति प्रत्यग्-अभिन्ने सदा समाहित-चेता विक्षेपकाभावात् । अतएवैक-भक्तिर् एकस्मिन् भगवत्य् एव भक्तिर् अनुरक्तिर् यस्य स तथा, तस्यानुरक्ति-विषयान्तराभावात् । हि यस्मात् । प्रियो निरुपाधि-प्रेमास्पदम् अत्यर्थम् अत्यन्तातिशयेन ज्ञानिनो ऽहं प्रत्यग्-अभिन्नः परमात्मा च तस्माद् अयर्थं स मम परमेश्वरस्य प्रियः । आत्मा प्रियो ऽतिशयेन भवतीति श्रुति-लोकयोः प्रसिद्धम् एवेत्य् अर्थः ॥17॥ विश्वनाथः - चतुर्णां भक्त्य्-अधिकारिणां मध्ये कः श्रेष्ठः इत्य् अपेक्षायाम् आह । तेषां मध्ये ज्ञानी विशिष्यते श्रेष्ठः । नित्य-युक्तो नित्यं मयि युज्यत इति सः । ज्ञानाभ्यास-वशीकृत-चित्तत्वान् मनस्य् ऐकाग्र-चित्त इत्य् अर्थः । आर्ताद्यास् त्रयस् तु नैवम्भूता इति भावः । ननु सर्वो ऽपि ज्ञानी ज्ञान-वैयर्थ्य-भयात् त्वां भजत एव ? तत्राह एका मुख्या प्रधानीभूतं यस्य सः । यद् वा, एका भक्तिर् एव तथैवासक्तिमत्त्वात् यस्य स नाम-मात्रेणैव ज्ञानीति भावः । एवम्भूतस्य ज्ञानिनो ऽहं श्यामसुन्दराकारो ऽत्यर्थम् अतिशयेन प्रियः साधन-साध्य-दशयोः परिहातुम् अशक्यः । ये यथा मां प्रपद्यन्ते [GÅtà 4.11] इति न्यायेन ममापि स प्रियः ॥17॥ बलदेवः - चतुर्षु ज्ञानिनः श्रैष्ठ्यम् आह तेषाम् इति । ज्ञानी विशिष्यते श्रेष्ठो भवति । यद् असौ नित्य-युक्त एक-भक्तिश् च । आर्त-विनाशादि-कामना-विरहान् नित्यं मया योगवान् । आर्तादेश तु यावत्-कामित-प्राप्तिर् मद्-योग एकस्मिन् मय्य् एव ज्ञानिनो भक्तिर् आर्तादेस् तु स्व-कामिते तत्-प्रदातृत्वेन मयि चातो ज्ञानी ततः श्रेष्ठः । अतृप्यन्न् आह प्रियो हीति । ज्ञानिनो ह्य् अहम् अत्यर्थं प्रियः प्रेमास्पदम् । स हि मत्-प्रियता-सुधा-सिन्धु-निमग्नो नान्यत् किञ्चिद् अनुसन्धत्ते तस्य मत्-प्रियता-परिमितेति बोधयितुम् अत्यर्थ-शब्दः । सर्वज्ञो ऽनन्त-शक्तिश् चाहं यां वक्तुं न शक्नोतीत्य् अर्थः । स च ज्ञानी ये यथा माम् [GÅtà 4.11] इत्य् आदि-न्यायेन तथैव मम प्रियः । ममापि तत्-प्रियता तद्वद् परिमितेत्य् अर्थः ॥17॥ _________________________________________________________ BhG 7.18 उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् । आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥18॥ श्रीधरः - तर्हि किम् इतरे त्रयस् तद्-भक्ताः संसरन्ति ? न हि न हीत्य् आह उदारा इति । सर्वे ऽप्य् एत उदारा महान्तो मोक्ष-भाज एवेत्य् अर्थः । ज्ञानी तु पुनर् आत्मैवेति मे मतं निश्चयः । हि यस्मात् स ज्ञानी युक्तात्मा मद्-एक-चित्तः सन् न विद्यत उत्तमा यस्यास् ताम् अनुत्तमां गतिं माम् एवास्थित आश्रितवान् मद्-व्यतिरिक्तम् अन्यत् फलं न मन्यत इत्य् अर्थः ॥18॥ मधुसूदनः - तत्-किम् आर्तादयस् तव न प्रियाः ? न, अत्यर्थम् इति विशेषणाद् इत्य् आह उदारा इति । एत आर्तादयः स-कामा अपि मद्-भक्ताः सर्वे त्रयो ऽप्य् उदारा एवोत्कृष्टा एव पूर्व-जन्मार्जितानेक-सुकृत-राशित्वात् । अन्यथा हि मां न भजेयुर् एव । आर्तस्य जिज्ञासोर् अर्थार्थिनश् च मद्-विमुखस्य क्षुद्र-देवता-भक्तस्यापि बहुलम् उपलम्भात् । अतो मम प्रिया एव ते । न हि ज्ञानवान् अज्ञो वा कश्चिद् अपि भक्तो ममाप्रियो भवति । किन्तु यस्य यादृशी मयि प्रीतिर् ममापि तत्र तादृशी प्रीतिर् इति स्वभाव-सिद्धम् एतत् । तत्र स-कामानां त्रयाणां काम्यमानम् अपि प्रियम् अहम् अपि प्रियः । ज्ञानिनस् तु प्रियान्तर-शून्यस्याहम् एव निरतिशय-प्रीति-विषयः । अतः सो ऽपि मम निरतिशय-प्रीति-विषय इति विशेषः । अन्यथा हि मम कृतज्ञता न स्यात् कृतघ्नता च स्यात् । अतएवात्यर्थम् इति विशेषणम् उपात्तं प्राक् । यथा हि यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवति इत्य् अत्र तरब्-अर्थस्य विवक्षितत्वाद् विद्या-दिव्यातिरेकेन कृतम् अपि कर्म वीर्यवद् भवत्य् एव । तथात्यर्थं ज्ञानी भक्तो मम प्रिय इत्य् उक्तेर् यो ज्ञान-व्यतिरेकेण भक्तः सो ऽपि प्रिय इति पर्यवस्यत्य् एव । अत्यर्थम् इति विशेषणस्य विवक्षितत्वात् । उक्तं हि -- ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [GÅtà 4.11] इति । अतो माम् आत्मत्वेन ज्ञानवान् ज्ञानी । आत्मैव न मत्तो भिन्नः त्व् अहम् एव स इति मम मतं निश्चयः । तु-शब्दः स-काम-भेद-दर्शि-त्रितयापेक्षया निष्कामत्व-भेदादर्शित्व-विशेष-द्योतनार्थः । हि यस्मात् । स ज्ञानी युक्तात्मा सदा मयि समाहित-चित्तः सन् मां भगवन्तम् अनन्तम् आनन्द-घनम् आत्मानम् एवानुत्तमां सर्वोत्कृष्टां गतिं गन्तव्यं परमं फलम् आस्थितो ऽङ्गीकृतवान्, न तु मद्-भिन्नं किम् अपि फलं स मन्यत इत्य् अर्थः ॥18॥ विश्वनाथः -- तर्हि किम् आर्ताद्यास् त्रयस् तव न प्रियास् तत्र न हि न हीत्य् आह उदारा इति । ये मां भजन्ते, मत्तः किंचित् कामितं मयापि दित्सितं गृह्णन्ति ते भक्त-वत्सलाय मह्यं बहु-प्रदायिनः प्रिया एवेति भावः । ज्ञानी त्व् आत्मैवेति स हि भजन्न् अथ च मत्तः किम् अपि स्वर्गापवर्गादिकं नाकङ्क्षत इति । अतस् तद्-अधीनस्य मम स आत्मैवेति मम मतं मतिः । यतः स मां श्यामसुन्दराकारम् एवानुत्तमां सर्वोत्तमां गतिं प्राप्यास्थितः निश्चितवान् । न तु मम निर्विशेष-स्वरूप-ब्रह्म-निर्वाणम् इति भावः । एवं च निष्काम-प्रधानीभूत-भक्तिमान् ज्ञानी भक्त-वत्सलेन भगवता स्वात्मत्वेनाभिमन्यते । केवल-भक्तिमान् अनन्यस् तु आत्मनो ऽप्य् आधिक्येन । यद् उक्तं - न तथा मे प्रियतम आत्म-योनिर् न शङ्करः । न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [BhP 11.14.15] इति । नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना [BhP 9.4.64] इति । आत्मारामो ऽप्य् अरीरमत् [BhP 10.29.42] इत्य् आदि ॥18॥ बलदेवः - नन्व् आर्तादयस् तव प्रिया न भवन्ति मैवम् अत्यर्थम् इति विशेषणाद् इत्य् आह उदारा इति । सर्व एवैते आर्तादय उदारा वदान्याः । उदारो दातृ-महतोर् इत्य् अमरः । ये मां भजन्तो मया दित्सितं किंचित् स्वाभीष्टं मत्तो गृह्णन्ति ते भक्त-वात्सल्यं मह्यं प्रयच्छन्तो मम बहु-प्रदाः प्रिया एवेति भावः । ज्ञानी तु ममात्मैवेति मतम् । हि यस्मात् स j¸iÃnÅ युक्तात्मा मद्-अर्पित-मना मत्तो ऽन्यत् किंचिद् अप्य् अनिच्छन्न् अतिप्रियेण मया विना लवम् अपि स्थातुम् असमर्थो माम् एव सर्वोत्तमां मतिं प्राप्यम् आस्थितः निश्चितवान् अतस् तेन तादृशेन विना लवम् अपि स्थातुम् असमर्थस्य ममात्मैव सः । न च ज्ञानि-जीवस्य हरिः स्वेनाभेदम् आहेति वाच्यम् । ज्ञान-भजत्वासिद्धेर् भजतां चातुर्विध्यासिद्धेर् मोक्षे भेद-वाक्य-व्याकोपाच् च । तस्माद् अतिप्रियत्वाद् एव तत्रात्मेत्य् उक्तिर् ममात्मा भद्रसेन इतिवत् । आत्मैव मन एव मतम् इत्य् अपरे ॥18॥ _________________________________________________________ BhG 7.19 बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥19॥ श्रीधरः - एवम्भूतो मद्-भक्तो ऽतिदुर्लभ इत्य् आह बहूनाम् इति । बहूनां जन्मनाम् किंचित् किंचित् पुण्योपचयेनान्ते चरमे जन्मनि ज्ञानवान् सन् सर्वम् इदं चराचरं वासुदेव एवेति सर्वात्म-दृष्ट्या मां प्रपद्यते भजति । अतः स महात्मापरिच्छिन्न-दृष्टिः सुदुर्लभः ॥19॥ मधुसूदनः - यस्माद् एवं तस्मात् बहूनाम् इति । बहूनां जन्मनां किंचित् किंचित् पुण्योपचय-हेतूनाम् अन्ते चरमे जन्मनि सर्व-सुकृत-विपाक-रूपे वासुदेवः सर्वम् इति ज्ञानवान् सन् मां निरुपाधि-प्रेमास्पदं प्रपद्यते सर्वदा समस्त-प्रेम-विषयत्वेन भजते । सकलम् इदम् अहं च वासुदेव इति दृष्ट्या सर्व-प्रेम्णां मय्य् एव पर्यवसायित्वात् । अतः स एवं-ज्ञान-पूर्वक-मद्-भक्तिमान् महात्मात्यन्त-शुद्धान्तःकरणत्वाज् जीवन्मुक्तः सर्वोत्कृष्टो न तत्-समो ऽन्यो ऽस्ति अधिकस् तु नास्त्य् एव । अतः सुदुर्लभो मनुष्याणां सहस्रेषु दुःखेनापि लब्धुम् अशक्यः । अतः स निरतिशय-मत्-प्रीति-विषय इति युक्तम् एवेत्य् अर्थः ॥19॥ विश्वनाथः - ननु माम् एवानुत्तमां गतिम् आस्थित इति ब्रूषे अतः स ज्ञानि-भक्तस् त्वाम् एव प्राप्नोति । किन्तु कियतः समयाद् अनन्तरं स ज्ञानी भक्त्य्-अधिकारी भवतीत्य् अत आह बहूनाम् इति । वासुदेवः सर्वम् इति सर्वत्र वासुदेव-दर्शी ज्ञानवान् बहूनां जन्मनाम् अन्ते मां प्रपद्यते । तादृश-साधु-यादृच्छिक-सङ्ग-वशात् मत्-प्रपत्तिं प्राप्नोति । स च ज्ञानी भक्तो महात्मा सुस्थिर-चित्तः सुदुर्लभः । मनुष्याणां सहस्रेषु इति मद्-उक्तेः । ऐकान्तिक-भक्तस् तु किम् उतेति स त्व् अतिसुदुर्लभ एवेति भावः ॥19॥ बलदेवः - नन्व् आर्तादीनाम् अन्ते का निष्ठेति चेत् तत्राह बहूनाम् इति । आर्तादिस् त्रिविधो मद्-भक्तः कृत-मद्-भक्ति-महिम्ना बहूनि जन्मान्य् उत्तमान् विषयानन्दान् अनुभूय तेषु वितृष्णो ऽन्ते जन्मनि मत्-स्वरूप-ज्ञ-सत्-प्रसङ्गात् ज्ञानवान् प्राप्त-मत्-स्वरूप-ज्ञानः सन् मां प्रपद्यन्ते । ततो विन्दतीय् अर्थः । ज्ञानाकारम् आह वासुदेव इति । वसुदेव-सुतः कृष्ण एव सर्वम् । कृष्णायत्त-स्वरूप-स्थिति-प्रवृत्तिकं सर्वं वस्त्व् इत्य् अर्थः । यद् धि यद् अधीन-स्वरूप-स्थितिकत्वात् प्राण-रूपं वाग्-आदि-व्यपदिष्टं छान्दोग्ये न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते प्राणा इत्य् एवाचक्षते प्राणो ह्य् एवैतानि सर्वाणि भवति ॥ [ChÃU 5.1.15] इति तत्राहुः सर्वं वस्तु वासुदेवेन व्याप्यम् अतः सर्वं वासुदेव इत्य् अर्थः । सर्वं समाप्नोषि ततो ऽसि सर्वम् [GÅtà 11.40] इति पार्थो वक्ष्यतीति । स हि निखिल-स्पृहा-निवृत्ति-पूर्वकं मत्-स्पृहो मद्-आत्मात्य्-उदार-मना मन्-निवेदितात्मा ज्ञानि-कोटिष्व् अपि सुदुर्लभः । एष ज्ञानवान् प्रियो हि ज्ञानिनो ऽत्यर्थम् [GÅtà 7.17] इत्य् आद्य्-उक्त-लक्षणो बोध्यः ॥19॥ _________________________________________________________ BhG 7.20 कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः । तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥20॥ श्रीधरः -तद् एवं कामिनो ऽपि सन्तः काम-प्राप्तये परमेश्वरम् एव ये भजन्ति ते कामान् प्राप्य शनैर् मुच्यन्त इत्य् उक्तम् । ये त्व् अत्यन्तं राजसास् तामसाश् च कामाभिभूताः क्षुद्र-देवताः सेवन्ते ते संसरन्तीत्य् आह कामैर् इति चतुर्भिः । ये तु तैस् तैः पुत्र-कीर्ति-शत्रु-जयादि-विषयैः कामैर् अपहृत-विवेका सन्तो ऽन्याः क्षुद्रा भूत-प्रेत-यक्षाद्या देवता भजन्ति । किं कृत्वा ? तत्-तद्-देवताराधने यो यो नियम उपवासादि-लक्षणस् तं तं नियमं स्वीकृत्य । तत्रापि स्वया स्वीयया प्रकृत्या पूर्वाभ्यास-वासनया नियता वशीकृताः सन्तः ॥20॥ मधुसूदनः - मोहन-स्तम्भनाकर्षण-वशीकरण-मारणोच्चाटनादि-विषयैर् भगवत्-सेवया लब्धुम् अशक्यत्वेनाभिमतैस् तैस् तैः क्षुद्रैः कामैर् abhilëair हृतम् अपहृतं भगवतो वासुदेवाद् विमुखीकृत्य तत्-तत्-फल-दातृत्वाभिमत-क्षुद्र-देवताभिमुख्यं नीतं ज्ञानम् अन्तः-करणं येषां ते ऽन्य-देवता भगवतो वासुदेवाद् अन्याः क्षुद्र-देवतास् तं तं नियमं जपोपवास-प्रदक्षिणा-नमस्कारादि-रूपं तत्-तद्-देवताराधने प्रसिद्धं नियमम् आस्थायाश्रित्य प्रपद्यन्ते भजन्ते तत्-तत्-क्षुद्र-फल-प्राप्तीच्छया । क्षुद्र-देवता-मध्ये ऽपि केचित् कांचिद् एव भजन्ते स्वया प्रकृत्या नियता असाधारणया पूर्वाभ्यास-वासनया वशीकृता सन्तः ॥20॥ विश्वनाथः - ननु आर्तादयः स-कामा अपि भगवन्तं त्वां भजन्तः कृतार्था इव इत्य् अवगतम् । ये तु आर्तादयः आर्ति-हानादि-कामनया देवतान्तरं भजन्ते । तेषां का गतिर् इत्य् अपेक्षायाम् आह कामैर् इति चतुर्भिः । हृत-ज्ञाना इति रोगाद्य्-आर्ति-हराः शीघ्रं यथा सूर्यादयस् तथा न विष्णुर् इति नष्ट-बुद्धयः । प्रकृत्येति स्वया प्रकृत्या नियता वशीकृताः सन्तस् तेषां दुष्टा प्रकृतिर् एव मत्-प्रपत्तौ पराङ्मुखीति भावः ॥20॥ बलदेवः - तद् इत्थं कामनयापि मां भजन्तो मद्-भक्ति-महिम्ना ते विमुच्यन्त इत्य् उक्तम् । ये तु शीघ्र-सुख-कामा देवतान्तर-भक्तास् ते संसरन्त्य् एवेत्य् आह कामैर् इत्य् आदिभिश् चतुर्भिः । तैस् तैर् आर्ति-विनाशादि-विषयकैः कामैर् हृत-ज्ञाना यथादित्यादयः शीघ्रम् एव रोग-विनाशादिकरास् तथा न विष्णुर् इति नष्ट-धिय इत्य् अर्थः । तं तम् असाधारणं स्वया प्रकृत्या वासनया नियता नियन्त्रितास् तेषां प्रकृतिर् एव तादृशी या मत्-प्रपत्तौ वैमुख्यं करोतीति भावः ॥20॥ _________________________________________________________ BhG 7.21 यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥21॥ श्रीधरः - देवता-विशेषं ये भजन्ति तेषां मध्ये यो य इति । यो यो भक्तो यां यां तनुं देवता-रूपां मदीयाम् एव मूर्तिं श्रद्धयार्चितुम् इच्छति प्रवर्तते तस्य तस्य भक्तस्य तत्-तन्-मूर्ति-विषयां ताम् एव श्रद्धाम् अचलां दृढाम् अहम् अन्तर्यामी विदधामि करोमि ॥21॥ मधुसूदनः - तत् तद् देवता-प्रसादात् तेषाम् अपि सर्वेश्वरे भगवति वासुदेवे भक्तिर् भविष्यतीति न शङ्कनीयं, यतो यो य इति । तेषां मध्ये यो यः कामी यां यां तनुं देवता-मूर्तिं श्रद्धया जन्मान्तर-वासनाबल-प्रादुर्भूतया भक्त्या संयुक्तः सन्न् अर्चितुम् अर्चयितुम् इच्छति प्रवर्तते । चौरादिकस्यार्चयतेर् णिज्-अभाव-पक्षे रूपम् इदम् । तस्य तस्य कामिनस् ताम् एव देवता-तनुं प्रति श्रद्धां पूर्व-वासनावशात् प्राप्तां भक्तिम् अचलां स्थिरां विद्दधामि करोम्य् अहम् अन्तर्यामी, न तु मद्-विषयां श्रद्धां तस्य तस्य करोमीत्य् अर्थः । ताम् एव श्रद्धाम् इति व्याख्याने यच्-छब्दानन्वयः स्पष्टस् तस्मात् प्रतिशब्दम् अध्याहृत्य व्याख्यातम् ॥21॥ विश्वनाथः - ते ते देवाः पूजां प्राप्य प्रसन्नास् तेषां स्व-स्व-पूजकानां हितार्थं त्वद्-भक्तौ श्रद्धाम् उत्पादयिष्यन्तीति मा वादीः । यतस् ते देवाः स्व-भक्ताव् अपि श्रद्धाम् उत्पादयितुम् अशक्ताः । किं पुनर् मद्-भक्ताव् इत्य् आह यो य इति । यां यां तनुं सूर्यादि-देव-रूपां मदीयां मूर्तिं विभूतिम् अर्चितुम् पूजयितुं ताम् एव तत्-तद्-देवता-विषयाम् एव, न तु स्व-विषयां श्रद्धाम् अहम् अन्तर्याम्य् एव विदधामि, न तु सा देवता ॥21॥ बलदेवः - सर्वान्तर्यामी महा-विभूतिः सर्व-हितेच्छुर् अहम् एव तत्-तद्-देवतासु श्रद्धाम् उत्पाद्य ताः पूजयित्वा तत्-तद्-अनुरूपाणि फलानि प्रयच्छामि, न तु तासां तत्र तत्र शक्तिर् अस्तीत्य् आशयवान् आह य इति द्वाभ्याम् । यो य आर्तादि-भक्तो यां याम् आदियादि-रूपां मत्-तनुं श्रद्धयार्चितुं vächati । तस्य तस्य ताम् एव तत्-तद्-देवता-विषयाम् एव, न तु मद्-विषयाम् । अचलां स्थिराम् । विदधाम्य् उत्पादयाम्य् अहम् एव, न तु सा सा देवता । श्रुतिश् च तत्-तद्-देवतानां मत्-तनुत्वम् आह य आदित्ये तिष्ठत्य् आदित्याद् अन्तरो यमादित्यो न वेद यस्यादित्यः शरीरम् [BAU 3.7.9] इत्य् आद्या ॥21॥ _________________________________________________________ BhG 7.22 स तया श्रद्धया युक्तस् तस्या राधनम् ईहते । लभते च ततः कामान् मयैव विहितान् हि तान् ॥22॥ श्रीधरः - ततश् च तयेति । स भक्तस् तया दृढया श्रद्धया तस्यास् तनो राधन्म् आराधनम् ईहते करोति । ततश् च ये सङ्कल्पिताः कामास् तान् कामांस् ततो देवता-विशेषाल् लभते । किन्तु मयैव तत्-तद्-देवतान्तर्यामिना विहितान् निर्मितान् हि । स्फुटम् एतत् तत्-तद्-देवतानाम् अपि मद्-अधीनत्वान् मन्-मूर्तित्वाच् चेत्य् अर्थः ॥22॥ मधुसूदनः - स कामी तया मद्-विहितया स्थिरया श्रद्धया युक्तस् तस्या देवता-तन्वा राधनम् आराधनं पूरजम् ईहते निर्वर्तयति । उपसर्ग-रहितो ऽपि राधयतिः पूजार्थः । सोपसर्गत्वे ह्य् आकारः श्रूयते । लभते च ततस् तस्या देवता-तन्वाः सकाशात् कामानीप्सितांस् तान् पूर्व-सङ्कल्पितान् हि प्रसिद्धम् । मयैव सर्वज्ञेन सर्व-कर्म-फल-दायिना तत्-तद्-देवतान्तर्यामिणा विहितांस् तत्-तत्-फल-विपाक-समये निर्मितान् । हितान् मनः-प्रियानित्यैक-पद्यं वा । अहितत्वे ऽपि हिततया प्रतीयमानानित्यार्थः ॥22॥ विश्वनाथः - ईहते करोति । स तत्-तद्-देवताराधनात् कामानाराधन-फलानि लभते । न च ते ते कामा अपि तैस् तैर् देवैः पूर्णाः कर्तुं शक्यन्त इत्य् आह मयैव विहितान् पूर्णीकृतान् ॥22॥ बलदेवः - स तयेति । ईहते करोति । ततो मत्-तनु-भूत-तत्-तद्-देवताराधनात् । कामान् फलानि तत्र तत्रोक्तानि । मयैवेति विहितान् रचितान् । यद्यपि तस्य तस्याराधकस्य तथा ज्ञानं नास्ति तथापि मत्-तनु-विषयेयं श्रद्धेत्य् अनुसन्धायाहं फलान्य् अर्पयामीति भावः ॥22॥ _________________________________________________________ BhG 7.23 अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् । देवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि ॥23॥ श्रीधरः - तद् एवं यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवः । अतस् तद्-आराधनम् अपि वस्तुतो मद्-आराधनम् एव । तत्र फल-दातापि चाहम् एव । तथापि साक्षान्-मद्-भक्तानां तेषां च फल-वैषम्यं भवतीत्य् आह अन्तवद् इति । अल्प-मेधसां परिच्छन्न-दृष्टीनां मया दत्तम् अपि तत्-फलम् अन्तवद् विनाशि भवति । तद् एवाह देवान् यजन्तीति देव-यजः । ते देवान् अन्तवतो यान्ति । मद्-भक्तास् तु माम् अनाद्य्-अनन्तं परमानन्दं प्राप्नुवन्ति ॥23॥ मधुसूदनः - यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवस् तद्-आराधनम् अपि वस्तुतो मद्-आराधनम् एव सर्वत्रापि च फल-दातान्तर्याम्य् अहम् एव, तथापि साक्षान्-मद्-भक्तानां च तेषां च वस्तु-विवेकाविवेक-कृतं फल-वैषम्यं भवतीत्य् आह अन्तवद् इति । अल्प-मेधसां मन्द-प्रज्ञत्वेन वस्तु-विवेकासमर्थानां तेषां तत्-तद्-देवता-भक्तानां तन् मया विहितम् अपि तत्-तद्-देवताराधनजं फलम् अन्तवद् एव विनाश्य् एव न तु मद्-भक्तानां विवेकिनाम् इवानन्तं फलं तेषाम् इत्य् अर्थः । कुतः ? एवं यतो देवान् इन्द्रादीन् अन्तवत एव देव-यजो मद्-अन्य-देवताराधन-परा यान्ति प्राप्नुवन्ति । मद्-भक्तास् तु त्रयः स-कामाः प्रथमं मत्-प्रसादाद् अभीष्टान् कामान् प्राप्नुवन्ति । अपि-शब्द-प्रयोगात् ततो मद्-उपासना-परिपाकान् माम् अनन्तम् आनन्द-घनम् ईश्वरम् अपि यान्ति प्राप्नुवन्ति । अतः समाने ऽपि सकामत्वे मद्-भक्तानाम् अन्य-देवता-भक्तानां च महद्-अन्तरम् । तस्मात् साधूक्तम् उदाराः सर्व एवैत इति ॥23॥ विश्वनाथः - किन्तु तेषां देवतान्तर-भक्तानाम् फलं तत्-तद्-देवताराधन-जन्यम् अन्तवत् नश्वरं कैञ्चित्कालिकं भवति । ननु आराधने श्रमे तुल्यो ऽपि देवतान्तर-भक्तानां फलं नश्वरं करोषि, स्व-भक्तानां त्व् अनश्वरं करोषीति त्वयि परमेश्वरे ऽयम् अन्यायस् तत्र नायम् अन्याय इत्य् आह देव-यजो देव-पूजका देवान् एव यान्ति प्राप्नुवन्ति । मत्-पूजका अपि माम् । अयम् अर्थः । ये हि यत्-पूजकास् ते तान् प्राप्नुवन्त्य् एवेति न्याय एव । तत्र यदि देवा अपि नश्वरास् तदा तद्-भक्ताः कथम् अनश्वरा भवन्तु । कथन्तरां या तद् भजन-फलं वा न नश्यतु । अतएव तद्-भक्ता अल्प-मेधस उक्ताः । भगवांस् तु नित्यस् तद्-भक्ता अपि नित्यास् तद्-भक्ति-भक्ति-फलं च सर्वं नित्यम् एवेति ॥23॥ बलदेवः - ननु देवाश् चेत् त्वत्-तनवस् तर्हि देव-भक्तानां तद्-भक्तानां च समानं फलं स्याद् इति चेत् तत्राह अन्तवद् इति । तेषाम् अल्प-मेधसाम् आदित्यादि-मात्र-बुद्ध्या, न तु मत्-तनुवुद्भ्याराधयतां तत्-तत्-फलम् अल्पम् अन्तवद् विनाशि च भवति, मत्-तनुवुद्भ्याराधयतां तु फलम् अनन्तम् अविनाशि चेति भावः । यस्माद् आदित्यादि-देव-याजिनस् तान् स्वेज्यान् मित-भोगान् मितायुषो यान्तीति, मद्-भक्तास् तु माम् एव नित्यापरिमित-स्वरूप-गुण-विभूति-मद्-आराधन-फलम् अनन्तम् अविनाशि चेइत् महद्-अन्तरम् इत्य् अर्थः ॥23॥ _________________________________________________________ BhG 7.24 अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥24॥ श्रीधरः - नौ च समाने प्रयासे महति च फल-विशेषे सति सर्वे ऽपि किम् इति देवतान्तरं हित्वा त्वाम् एव न भजन्ति ? तत्राह अव्यक्तम् इति । अव्यक्तं प्रपञ्चातीतं मां व्यक्तिं मनुष्य-मत्स्य-कूर्मादि-भावं प्राप्तम् अल्प-बुद्धयो मन्यन्ते । तत्र हेतुः -- मम परं भावं स्वरूपम् अजानन्तः । कथम्-भूतम् ? अव्ययं नित्यम् । न विद्यत उत्तमो भावो यस्मात् तत् मद्-भावम् । अतो जगद्-रक्षणार्थं लीलयाविष्कृत-नाना-विशुद्धोर्जित-सत्त्व-मूर्तिं मां परमेश्वरं च स्व-कर्म-निर्मित-भौतिक-देहं च देवतान्तरं समं पश्यन्तो मन्द-मतयो मां नातीवाद्रियन्ते । प्रत्युत क्षिप्र-फलदं देवतान्तरम् एव भजन्ति । ते चोक्त-प्रकारेणान्तवत् फलं प्रापुन्वन्तीत्य् अर्थः ॥24॥ मधुसूदनः - एवं भगवद्-भजनस्य सर्वोत्तम-फलत्वे ऽपि कथं प्रायेण प्राणिनो भगवद्-विमुख्या इत्य् अत्र हेतुम् आह भगवान् अव्यक्तम् इति । अव्यक्तं देह-ग्रहणात् प्राक्-कार्याक्षमत्वेन स्थितम् इदानीं वसुदेव-गृहे व्यक्तिं भौतिक-देहावच्छेदेन कार्य-क्षमतां प्राप्तं कंचिज् जीवम् एव मन्यन्ते माम् ईश्वरम् अप्य् अबुद्धयो विवेक-शून्याः । अव्यक्तं सर्व-कारणम् अपि मां व्यक्तिं कार्य-रूपतां मत्स्य-कूर्माद्य्-अनेकावतार-रूपेण प्राप्तम् इति वा । कथं ते जीवास् त्वां न विविञ्चन्ति ? तत्राबुद्धय इत्य् उक्तं हेतुं विवृणोति । परं सर्व-कारण-रूपम् अव्ययं नित्यं मम भावं स्वरूपं सोपाधिकम् अजानन्तस् तथा निरुपाधिकम् अप्य् अनुत्तमं सर्वोत्कृष्टम् अनतिशयाद्वितीय-परमानन्द-घनम् अनन्तं मम स्वरूपम् अजानन्तो जीवानुकारि-कार्य-दर्शनाज् जीवम् एव कंचिन् मां मन्यन्ते । ततो माम् अनीश्वरत्वेनाभिमतं विहाय प्रसिद्धं देवतान्तरम् एव भजन्ते । ततश् चान्तवद् एव फलं प्राप्नुवन्तीत्य् अर्थः । अग्रे च वक्ष्यते अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् [GÅtà 9.11] इति ॥24॥ विश्वनाथः - देवतान्तर-भक्तानाम् अल्प-मेधसां वार्ता दूरे तावद् आस्ताम् । वेदादि-समस्त-शास्त्र-दर्शिनो ऽपि मत्-तत्त्वं न जानन्ति । अथापि ते देव पदाम्बुज-द्वय- प्रसाद-लेशानुगृहीत एव हि । जानाति तत्त्वं भगवन् महिम्नो न चान्य एको ऽपि चिरं विचिन्वन् ॥ [BhP 10.14.29] इति ब्रह्मणापि मां प्रत्युक्तम् । अतो मद्-भक्तान् विना मत्-तत्त्व-ज्ञाने सर्वत्र वाल्प-बुद्धय इत्य् आह अव्यक्तं प्रपञ्चातीतं निराकारं ब्रह्मैव मां मायिकाकारत्वेनैव व्यक्तिं वसुदेव-गृहे जन्म प्राप्तं निर्बुद्धयो मन्यन्ते मायिकाकायस्यैव दृश्यत्वाद् इति भावः । यतो मम परं भावं मायातीतं स्वरूपं जन्म-कर्म-लीलादिकम् अजानन्तः । भावं कीदृशम् ? अव्ययं नित्यम् अनुत्तमं सर्वोत्कृष्टम् । भावः सत्ता स्वभावाभिप्राय-चेष्टात्म-जन्मसु । क्रिया-लीला-पदार्थेषु इति मेदिनी । भगवत्-स्वरूप-गुण-जन्म-कर्म-लीलानाम् अनाद्य्-अन्तत्वेन नित्यत्वं श्री-रूप-गोस्वामि-चरणैर् भागवतामृत-ग्रन्थे प्रतिपादितम् । मम परं भावं स्वरूपम् अव्ययं नित्यम् विशुद्धोर्जित-सत्त्व-मूर्त्ं इति स्वामि-चरणैश् चोक्तम् ॥24॥ बलदेवः - अथ का वार्ता मद्-अन्य-देव-याजिनाम् अल्प-मेधसाम् उपनिषन्-निष्णातानाम् अपि मद्-भक्ति-रिक्तानां मत्-तत्त्व-धीर् न स्याद् इत्य् आशयेनाह अव्यक्तम् इति । अबुद्धयो मत्-तत्त्व-याथात्म्य-बुद्धि-शून्या जना अव्यक्तं स्व-प्रकाशात्म-विग्रहत्वाद् इन्द्रियाविषयं मां व्यक्तिम् आपन्नं तद्-विषयां मन्यन्ते । देवक्यां वसुदेवात् सत्त्वोत्कृष्टेन कर्मणा सञ्जातम् इतर-राज-पुत्र-तुल्यं मां वदन्ति । यतस् ते मद्-अभिज्ञ-सत्-प्रसङ्गाभावान् मम भावं परम् अव्ययम् अनुत्तमम् अजानन्तः - भावः सत्ता स्वभावाभिप्राय-चेष्टात्म-जन्मसु । क्रिया-लीला-पदार्थेषु विभूति-बुध-जन्तुषु ॥ इति मेदिनी-कारः । मद्-भक्ति-हीनास् ते मम स्वरूप-गुण-जन्म-लीलादि-लक्षण-भावं मायादितः परमतो ऽव्ययं नित्यम् अनुत्तमं सर्वोत्तमं न, किन्त्व् अन्यवन् मायिकम् अनित्यं साधारणं च गृह्णन्त इत्य् अर्थः । स्वरूपं हरेर् विज्ञानानन्दैक-रसं विज्ञानम् आनन्दं ब्रह्म इत्य् आदेः । सार्वज्ञादि-गुण-गणस् तस्य स्वरूपानुबन्धी अनन्त-कल्याण-गुणात्मको ऽसौ इत्य् आदेः । अभिव्यक्ति-मात्रं जन्म अजो ऽपि सन् इत्य् आदेः । परन्तु अव्यक्तस्यैव भजत्सु प्रसादेनैवाभिव्यक्ति-शीलं [MBh 12.323.18] - न शक्यः स त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते । यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥ इत्य् आदेः ॥24॥ _________________________________________________________ BhG 7.25 नाहं प्रकाशः सर्वस्य योग-माया-समावृतः । mƬho ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥25॥ श्रीधरः - तेषां स्वाज्ञाने हेतुम् आह नाहम् इति । सर्वस्य लोकस्य नाहं प्रकाशः प्रकटो न भवामि । किन्तु मद्-भक्तानाम् एव । यतो योग-मायया समावृतः । योगो युक्तिर् मदीयः को ऽप्य् अचिन्त्यः प्रज्ञा-विलासः । स एव मायाघटन-घटनापटीयस्त्वात् । तया संच्छन्नः अतएव मत्-स्वरूप-ज्ञाने mƬha÷ सन्न् अयं लोको ऽजम् अव्ययं च मां न जानातीति ॥25॥ मधुसूदनः - ननु जन्म-काले ऽपि सर्व-योगि-ध्येयं श्री-वैकुण्ठ-स्थम् ऐश्वरम् एव रूपम् आविर्भावितवति सम्प्रति च श्रीवत्स-कौस्तुभ-वनमाला-किरीट-कुण्डलादि-दिव्योपकरण-शालिनि कम्बु-कमल-कौमोदकी-चक्र-वर-धारि-चतुर्-भुजे श्रीमद्-वैनतेय-वाहने निखिल-सुर-लोक-सम्पादित-राज-राजेश्वराभिषेकादि-महा-वैभवे सर्व-सुरासुर-जेतरि विविध-दिव्य-लीला-विलास-शीले सर्वावतार-शिरोमणौ साक्षाद्-वैकुण्ठ-नायके निखिल-लोक-दुःख-निस्ताराय भुवम् अवतीर्णे विरिञ्चि-प्रपञ्चासम्भवि-निरतिशय-सौन्दर्य-सार-सर्वस्व-मूर्तौ बाल-लीला-विमोहित-विधातरि तरणि-किरणोज्ज्वल-दिव्य-पीताम्बरे निरुपम-श्यामसुन्दरे कर-दीकृत-पारिजातार्थ-पराजित-पुरन्दरे बाण-युद्ध-विजित-शशाङ्क-शेखरे समस्त-सुरासुर-विजयि-नरक-प्रभृति-महा-दैतेय-प्रकर-प्राण-पर्यन्त-सर्वस्व-हारिणि श्रीदामादि-परम-रङ्क-महा-वैभव-कारिणि षोडश-सहस्र-दिव्य-रूप-धारिण्य् अपरिमेय-गुण-गरिमणि महा-महिमनि नारद्-मार्कण्डेयादि-महा-मुनि-गण-स्तुते त्वयि कथम् अविवेकिनो ऽपि मनुष-बुद्धिर् जीव-बुद्धिर् वेत्य् अर्जुनाशङ्काम् अपनिनीषुर् आह भगवान् नाहम् इति । अहं सर्वस्य लोकस्य न प्रकाशः स्वेन रूपेण प्रकटो न भवामि । किन्तु केषांचिन् मद्-भक्तानाम् प्रकटो भवामीत्य् अभिप्रायः । कथं सर्वस्य लोकस्य न प्रकट इत्य् अत्र हेतुम् आह योग-माया-समावृतः । योगो मम सङ्कल्पस् तद्-वश-वर्तिनी माया योग-माया तथायम् अभक्तो जनो मां स्वरूपेण न जानात्व् इति सङ्कल्पानुविधायिन्या मायया सम्यग् आवृतः सत्य् अपि ज्ञान-कारणे ज्ञान-विषयत्वायोग्यः कृतः । अतो यद् उक्तं परं भावम् अजानन्त इति तत्र मम सङ्कल्प एव कारणम् इत्य् उक्तं भवति । अतो मम मायया mƬha आवृत-ज्ञानः सन्न् अयं चतुर्विध-भक्त-विलक्षणो लोकः सत्य् अपि ज्ञान-कारणे माम् अजम् अव्ययम् अनाद्य्-अनन्तं परमेश्वरं नाभिजानाति, किन्तु विपरीत-दृष्ट्या मनुष्यम् एव कंचिन् मन्यत इत्य् अर्थः । विद्यमानं वस्तु-स्वरूपम् आवृणोत्य् अविद्यमानं च किंचिद् दर्शयतीति लौकिक-मायाम् अपि प्रसिद्धम् एतत् ॥25॥ विश्वनाथः - ननु यदि त्वं नित्य-रूप-गुण-लीलो ऽसि, तदा ते तथाभूता सार्वकालिकी स्थितिः कथं न दृश्यते? तत्राह नाहम् इति । अहं सर्वस्य सर्व-देश-काल-वर्तिनो जनस्य न प्रकाशो न प्रकटः । यथा गुण-लीला-परिकरवत्त्वेन सदैव विराजमानो ऽपि ददाचिद् एव केषुचिद् एव भ्रमाण्डेषु । किं च सूर्यो यथा सुमेरु-शैलावरण-वशात् सर्वदा लोक-दृश्यो न भवति, किन्तु कदाचिद् एव, तथैवाहम् अपि योगमाया-समावृतः । न च ज्योतिश्चक्रवर्तमानानां प्राणिनां ज्योतिश्चक्रस्थो ज्योतिश्चक्र-मध्ये सामस्त्येन सदैव विराजमानो ऽपि सूर्यः सर्व-काल-देश-वर्ति-जनस्य न प्रकटः । किन्तु कादाचित्केषु च भारतादिषु खण्डेषु वर्तमानस्य जनस्यैव तथैवाहम् अपि । स्व-धामसु स्वरूप-सूर्यो यथा सदैव दृश्यस् तथैव श्री-कृष्ण-धामनि मथुरा-द्वारकादौ स्थितानाम् इदानीन्तनानां जनानां तत्रस्थः कृष्णः कथं न दृश्यो भवति ? उच्यते यदि ज्योतिश्चक्र-मध्ये सुमेरुर् अभविष्यत् तदा तद्-आवृतः सूर्यो दृश्यो नाभविष्यत् । तत्र तु मथुरादि-कृष्ण-द्युमणि-धामनि सुमेरु-स्थानीया योग-मायैव सदा वर्तत इत्य् अतस् तद्-आवृतः कृष्णार्कः सदा न दृश्यते । किन्तु कदाचिद् एवेति सर्वम् अनवद्यम् । अतो mƬho लोको मां श्यामसुन्दराकारं वसुदेवात्मजम् अव्ययं मायिक-जन्मादि-शून्यं नाभिजानाति । अतएव कल्याण-गुण-वारिधिं माम् अप्य् अन्ततस् त्यक्त्वा मन्-निर्विशेष्-स्वरूपं ब्रह्मैव उपासत इति ॥25॥ बलदेवः - ननु भक्ता इवाभक्ताश् च त्वां प्रत्यक्षीकुर्वन्ति प्रसादाद् एव भजत्स्व् अभिव्यक्तिर् इति कथम् ? तत्राह नाहम् इति । भक्तानाम् एवाहं नित्य-विज्ञाम् असुख-घनो ऽनन्त-कल्याण-गुण-कर्मा प्रकाशो ऽभिव्यक्तो, न तु सर्वेषाम् अभक्तानाम् अपि । यद् अहं योगमायया समावृतो मद्-विमुख-व्यामोहकत्व-योग-युक्तया मायया समाच्छन्न-परिसर इत्य् अर्थः । यद् उक्तं -माया-जवनिकाच्छन्न-महिम्ने ब्रह्मणे नमः इति । माया-mƬho ऽयं लोको ऽतिमानुष-दैवत-प्रभावं विधि-रुद्रादि-वन्दितम् अपि मां नाभिजानाति । कीदृशम् ? अजं जन्म-शून्यं यतो ऽव्ययम् अप्रच्युत-स्वरूप-सामर्थ्य-सार्वज्ञ्यादिकम् इत्य् अर्थः ॥25॥ _________________________________________________________ BhG 7.26 वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥26॥ श्रीधरः -सर्वोत्तमं मत्-स्वरूपम् अजानन्त इत्य् उक्तम् । तद् एव स्वस्य सर्वोत्तमत्वम् अनावृत-ज्ञान-शक्तित्वेन दर्शयन्न् अन्येषाम् अज्ञानम् आह वेदाहम् इति । समातीतानि विनष्टानि वर्तमानानि च भविष्याणि भाविनि च त्रिकाल-वर्तीनि भूतानि स्थावर-जङ्गमानि सर्वान्य् अहं वेद जानामि । मायाश्रयत्वान् मम । तस्याः स्वाश्रय-व्यामोहकत्वाभावाद् इति प्रसिद्धम् । मां तु के ऽपि न वेत्ति मन्-माया-मोहितत्वात् । प्रसिद्धं हि लोके मायायाः स्वाश्रयाधीनत्वम् अन्य-मोहकत्वं चेति ॥26॥ मधुसूदनः - अतो मायया स्वाधीनया सर्व-व्यामोहकत्वात् स्वयं चाप्रतिबद्ध-ज्ञानत्वाद् आह वेदाहम् इति । अहम् अप्रतिबद्ध-सर्व-विज्ञातो मायया सर्वान् लोकान् मोहयन्न् अपि समातीतानि चिर-विनष्टानि वर्तमानानि च भविष्याणि च । एवं काल-त्रय-वर्तीनि भूतानि स्थावर-जङ्गमानि सर्वान्य् वेद जानामि । हे ऽर्जुन ! अतो ऽहं सर्व-ज्ञः परमेश्वर इत्य् अत्र नास्ति संशय इत्य् अर्थः । मां तु । तु-शब्दो ज्ञान-प्रतिबन्ध-द्योतनार्थः । मां सर्व-दर्शिनम् अपि मायाविनम् इव तन्-माया-मोहितः कश्चन को ऽपि मद्-अनुग्रह-भाजनं मद्-भक्तं विना न वेद मन्-माया-मोहितत्वात् । अतो मत्-तत्त्व-वेदनाभावाद् एव प्रायेण प्राणिनो मां न भजन्त इत्य् अभिप्रायः ॥26॥ विश्वनाथः - किं च मायायाः स्वाश्रय-व्यामोहकत्वाभावाद् बहिरङ्गा माया । अन्तरङ्गा योग-माया च मम ज्ञानं नावृणोतीत्य् आह वेदाहम् इति । मां तु कश्चन प्राकृतो ऽप्राकृतश् च लोको महा-रुद्रादिर् महा-सर्वज्ञो ऽपि न कार्त्स्न्येन वेद, यथायोगं मायया योग-मायया च ज्ञानावरणाद् इति भावः ॥ ॥26॥ बलदेवः - ननु मायावृतत्वात् तव जीववद् अज्ञतापत्तिर् इति चेत् तत्राह वेदाहम् इति । न हि मद्-अधीनया मत्-तेजसाभिभूतया दूरतो जवनिकयैव मां सेवमानया मायया मम काचिद् विकृतिर् इत्य् अर्थः । मां तु वेदेति मज्-ज्ञानी कोटिष्व् अपि सुदुर्लभ इत्य् अर्थः ॥26॥ _________________________________________________________ BhG 7.27 इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि संमोहं सर्गे यान्ति परन्तप ॥27॥ श्रीधरः - तद् एवं माया-विषयत्वेन जीवानां परमेश्वराज्ञानम् उक्तम् । तस्यैवाज्ञानस्य दृढत्वे कारणम् आह इच्छेति । सृज्यत इति सर्गः । सर्गे स्थूल-देहोत्पत्तौ सत्यां तद्-अनुकूल इच्छा । तत्-प्रतिकूले च द्वेषः । ताभ्यां समुत्थः समुद्भूतो यः शीतोष्ण-सुख-दुःखादि-द्वन्द्व-निमित्तो मोहो विवेक-भ्रंशः । तेन सर्वाणि भूतानि संमोहं यान्ति । अहम् एव सुखी दुःखी चेति gìhataram अभिनिवेशं प्राप्नुवन्ति । अतस् तानि मज्-ज्ञानाभावान् मां न भजन्तीति भावः ॥27॥ मधुसूदनः - योग-मायां भगवत्-तत्त्व-विज्ञान-प्रतिबन्धे देहेन्द्रिय-संघाताभिमानातिशय-पूर्वकं भोगाभिनिवेशं हेत्व्-अन्तरम् आह इच्छेति । इच्छा-द्वेषाभ्याम् अनुकूल-प्रतिकूल-विषयाभ्यां समुत्थितेन शीतोष्ण-सुख-दुःखादि-द्वन्द्व-निमित्तेन मोहेनाहं सुख्य् अहं दुःखीत्य् आदि-विपर्ययेण सर्वाण्य् अपि भूतानि संमोहं विवेकायोग्यत्वं सर्गे स्थूल-देहोत्पत्तौ सत्यां यान्ति । हे भारत ! हे परन्तप ! इति सम्बोधन-द्वयस्य कुल-महिम्ना स्वरूप-शक्त्या च त्वां द्वन्द्व-मोहाख्यः शत्रुर् नाभिभवितुम् अलम् इति भावः । न हीच्छा-द्वेष-रहितं किंचिद् अपि भूतम् अस्ति । न च ताभ्याम् आविष्टस्य बहिर् विषयम् अपि ज्ञानं सम्भवति, किं पुनर् आत्म-विषयम् । अतो राग-द्वेष-व्याकुलान्तः-करणत्वात् सर्वाण्य् अपि भूतानि मां परमेश्वरम् आत्म-भूतं न जानन्ति । अतो न भजन्ते भजनीयम् अपि ॥27॥ विश्वनाथः - तन्-मायया जीवाः कदारभ्य मुह्यन्तीत्य् अपेक्षायाम् आह इच्छेति । सर्गे जगत्-सृष्ट्य्-आरम्भ-काले सर्व-भूतानि सर्वे जीवाः सम्मोहयन्ति । केन ? प्राचीन-कर्मोद्बुद्धौ याव् इच्छा-द्वेषौ इन्द्रियाणाम् अनुकूले विषये icchÃbhilëa÷ प्रतिकूले द्वेषः ताभ्यां समुत्थः समुद्भूतो यो द्वन्द्वो मानापमानयोः शीतोष्णाद्याः सुख-दुःखयोः स्त्री-पुंसयोर् मोहः - अहं सम्मानितः सुखी, अहम् अवमानितो दुःखी । ममेयं स्त्री, ममायं पुरुसः इत्य् आद्याकारक आविद्यको यो मोहस् तेन संमोहं स्त्री-पुत्रादिष्व् अत्यन्तासक्तिं प्राप्नुवन्ति । अतएवात्यन्तासक्तानां न मद्-भक्ताव् अधिकारः । यद् उद्धवं प्रति मयैव वक्ष्यते - यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् । न निर्विण्णो नाति-सक्तो भक्ति-योगो ऽस्य सिद्धि-दः ॥ [BhP 11.20.8] इति । बलदेवः - त्वज्-ज्ञानी कुतः सुदुर्लभस् तत्राह इच्छेति । सर्गे स्वोत्पत्ति-काले एव सर्व-भूतानि संमोहं यान्ति । केनेत्य् आह द्वन्द्व-मोहेनेति । मानापमानयोः सुख-दुःखयोः स्त्री-पुरुषयोर् द्वन्द्वैर् यो मोहः सत्-कृतो ऽहं सुखी स्याम् असत्-कृतस् तु दुःखी ममेयं पत्नी ममायं पतिर् इत्य् एवम् अभिनिवेश-लक्षणस् तेनेत्य् अर्थः । कीदृशेनेत्य् आह इच्छेति पूर्व-जन्मनि यत्र यत्र याव् इच्छा-द्वेषाव् अभूतां ताभ्यां संस्कारात्मना स्थिताभ्यां समुत्तिष्ठति पर-जन्मनि तत्र तत्रोत्पद्यत इत्य् अर्थः । इच्छा रागः । एवं सर्वेषां भूतानां saæmƬhatvÃn मज्-ज्ञानी सुदुर्लभः ॥27॥ _________________________________________________________ BhG 7.28 येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥28॥ श्रीधरः - कुतस् तर्हि केचन त्वां भजन्तो दृश्यन्ते ? तत्राह येषाम् इति । येषां तु पुण्य-चरण-शीलानां सर्व-प्रतिबन्धकं पापम् अन्त-गतं नष्टं ते द्वन्द्व-निमित्तेन मोहेन निर्मुक्ता दृढ-व्रता एकान्तिनः सन्तो भजन्ते ॥28॥ मधुसूदनः - यदि सर्व-भूतानि संमोहं यान्ति, कथं तर्हि चतुर्-विधा भजन्ते माम् इत्य् उक्तम् ? सत्यं, सुकृतातिशयेन तेषां क्षीण-पापत्वाद् इत्य् आह येषाम् इति । येषां त्व् इतर-लोक-विलक्षणानां जनानां सफल-जन्मनां पुण्य-कर्मणाम् अनेक-जन्मसु पुण्याचरण-शीलानां तैस् तैः पुण्यैः कर्मभिर् ज्ञान-प्रतिबन्धकं पापम् अन्तगतम् अन्तम् अवसानं प्राप्तं ते पापाभावेन तन्-निमित्तेन द्वन्द्व-मोहेन राग-द्वेषादि-निबन्धन-विपर्यासेन स्वत एव निर्मुक्ताः पुनर् आवृत्त्य्-अयोग्यत्वेन त्यक्ता दृढ-व्रता अचाल्य-संकल्पाः सर्वथा भगवान् एव भज्नीयः स चैवं-रूप एवेति प्रमाण-जनिताप्रामाण्य-शङ्का-शून्य-विज्ञानाः सन्तो मां परमात्मानं भजन्ते ऽनन्य-शरणाः सन्तः सेवन्ते एतादृशा एव चतुर्-विधा भजन्ते मां इत्य् अत्र सुकृति-शब्देनोक्ताः । अतः सर्व-भूतानि संमोहं यान्तीत्य् उत्सर्गः । तेषां मध्ये ये सुकृतिनस् ते संमोह-शून्या मां भजन्त इत्य् अपवाद इति न विरोधः । अयम् एवोत्सर्गः प्राग् अपि प्रतिपादितस् त्रिभिर् गुणमयैर् भावैर् इत्य् अत्र । तस्मात् सर्त्त्व-शोधक-पुण्य-कर्म-संचाय सर्वदा यतनीयम् इति भावः ॥28॥ विश्वनाथः -- तर्हि केषां भक्ताव् अधिकार इत्य् अत आह येषां पुण्य-कर्मणां पापं त्वं तु गतम् अन्त-कालं प्रान्तं नश्यद्-अवस्थं, न तु सम्यक् नष्टम् इत्य् अर्थः । तेषां सत्त्व-गुणोद्रेके सति तमो-गुण-ह्रासः । तस्मिन् सति तत्-कार्यो मोहो ऽपि ह्रसति । मोह-ह्रासे सति ते खलु अत्यासक्ति-रहिता यादृच्छिक-मद्-भक्त-सङ्गेन भजन्ते मात्रम् । ये तु भजनाद्य्-अभ्यासतः सम्यक् नष्ट-पापास् ते मोहेन निःशेषेण मुक्ता दृढ-व्रताः प्राप्त-निष्ठाः सन्तो मां भजन्ते । न चैवं पुण्य-कर्मैव सर्व-विधयोः भक्तेः कारणम् इति मन्तव्यम् । यं न योगेन साङ्ख्येन दान-व्रत-तपो- 'ध्वरैः । व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [BhP 11.12.9] इति भगवद्-उक्तेः । केवल-भक्ति-योगस्य पुण्यादि-कर्माश्रयं नैव कारणम् इति बहुशः प्रतिपादनात् ॥28॥ बलदेवः - ननु केषांचित् त्वद्-भक्तिः प्रतीयते सा न स्यात् । सर्व-भूतानि सर्गे संमोहं यान्तीत्य् उक्तेर् इति चेत् तत्राह येषां प्राणिनां यादृच्छिक-महत्तम-दृष्टि-पातात् पापम् अन्त-गतं नाशं प्राप्तम् अभूत् विष्णोर् भूतानि भूतानां पावनाय चरन्ति हि [BhP 11.2.28] इति स्मृतेः । कीदृशानाम् इत्य् आह पुण्येति । पुण्यं मनोज्ञं कर्म महत्तम-वीक्षण-रूपं येषां पुण्यं तु चार्व् अपि इत्य् अमरः । ते दृढ-व्रता महत्-प्रसङ्ग-प्राप्त-निष्ठा द्वन्द्व-मोहेन निर्मुक्ता मत्-तत्त्व-ज्ञाः सन्तो मां भजन्ते ॥28॥ _________________________________________________________ BhG 7.29 जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥29॥ श्रीधरः - एवं च मां भजन्तः सर्वं विज्ञेयं विज्ञाय कृतार्थाः भवन्तीत्य् आह जरेति । जरामरणयोर् मोक्षाय निरसनार्थं माम् आश्रित्य ये प्रयतन्ते ते तत् परं ब्रह्म विदुः । कृत्स्नम् अध्यात्मं च विदुः । येन तत् प्राप्तव्यं तं देहादि-व्यतिरिक्तं शुद्धम् आत्मानं च जानन्तीत्य् अर्थः । तत्-साधन-भूतम् अखिलं स-रहस्यं कर्म च जानन्तीत्य् अर्थः ॥29॥ मधुसूदनः - अथेदानीम् अर्जुनस्य प्रश्यन् उत्थापयितुं सूत्र-भूतौ श्लोकाव् उच्येते । अनयोर् एव वृत्ति-स्थानीय उत्तरो ऽध्यायो भविष्यति जरेति । ये संसार-दुःखान् निर्विण्णा जरा-मरणयोर् मोक्षाय जरा-मरणादि-विविध-दुःसह-संसार-दुःख-निरासाय तद्-एक-हेतुं मां स-गुणं भगवन्तम् आश्रित्येतर-सर्व-वैमुख्येन शरणं गत्वा यतन्ति यतन्ते मद्-अर्पितानि फलाभिसन्धि-शून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धान्तः-करणाः सन्तस् तज्-जगत्-कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्-पद-लक्ष्यं मां विदुः । कर्म च तद्-उभय-वेदन-साधनं गुरूपसदन-श्रवण-मननआद्य्-अखिलं निरवशेष्ं फलाव्यभिचारि विदुर् जानन्तीत्य् अर्थः ॥29॥ विश्वनाथः - तद् एवम् आर्ताद्यास् त्रयः सकामा मां भजन्तः कृतार्था भवन्तीति । देवतान्तरं भजन्तस् तु च्यवन्त इत्य् उक्त्वा स्वस्याभजने ऽप्य् अधिकारिणश् चोक्ता भगवता । इदानीम् अन्यः स-कामः चतुर्थो ऽपि मद्-भक्तो ऽस्तीत्य् आह जरेति । जरामरणयोर् मोक्षाय नाशाय ये योगिनो यतन्ति यतन्ते । ये मोक्ष-कामा मां भजन्तीति फलितो ऽर्थः । ते तं प्रसिद्धं ब्रह्म तथा कृत्स्नम् आत्मानं देहम् अधिकृत्य भोक्तृतया वर्तमानम् अध्यात्मं जीवात्मानम् अखिलं कर्म च नाना-विध-कर्म-जन्यं जीवस्य संसारं च मद्-भक्ति-प्रभावाद् एव विदुर् जानन्ति ॥29॥ बलदेवः -- तद् एवम् आर्तादयः स-कामा मद्-भक्ताः कामान् अनुभूयान्ते मां प्रपद्य विन्दन्ति मद्-अन्य-देव-भक्तास् तु संसरन्तीत्य् उक्तम् । अथ तेभ्यो ऽन्यो ऽपि स-कामो मद्-भक्तो ऽस्तीत्य् उच्यते जरेति । ये जरा-मरणाभ्यां विमोक्षाय तन्-मात्र-कामाः सन्तो माम् आश्रित्य मद्-अर्चां सेवित्वा यतन्ते । तत्-प्रणामादि कुर्वन्ति । ते तत् प्रसिद्धं ब्रह्म कृत्स्नं स-परिकरं विदुर् अध्यात्मं चाखिलं कर्म च विदुः । ब्रह्मादि-शब्दानाम् अधिभूतादि-शब्दानां चार्थाः परस्मिन्न् अध्याये भगवतैव व्याख्यास्यन्ते । मद्-अर्चा-सेवया विज्ञेयं विज्ञाय मुक्तिं लभन्ते, न तु मद्-वश्यता-करीं मत्-प्रियताम् इत्य् अर्थः । स्मृतिश् चैवम् आह सकृद् यद् अङ्ग प्रत्मान्त-रहिता मोन-मयीं भागवतीं ददौ गतिम् इत्य् आद्या ॥29॥ _________________________________________________________ BhG 7.30 साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः ॥30॥ श्रीधरः - न चैवं-भूतानां योग-भ्रंश-शङ्कापीत्य् आह साधिभूतेति । अधिभूतादि-शब्दानाम् अर्थं श्री-भगवान् एवोत्तराध्याये व्याख्यास्यति । अधिभूतेनाधिदैवेन च सहाधियज्ञेन च सह मां ये जानन्ति ते युक्त-चेतसो मय्य् आसक्त-मनसः प्रयाण-काले ऽपि मरण-समये ऽपि मां विदुर् जानन्ति । न तु तद् अपि व्याकुलीभूय मां विस्मरन्ति । अतो मद्-भक्तानां न योग-भ्रंश-शङ्केति भावः ॥30॥ कृष्ण-भक्तैर् अयत्नेन ब्रह्म-ज्ञानम् अवाप्यते । इति विज्ञान-योगार्थं सप्तमे संप्रकाशितम् ॥ इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां विज्ञान-योगो नाम सप्तमो ऽध्यायः ॥7॥ मधुसूदनः - न चैवं-भूतानां मद्-भक्तानां मृत्यु-काले ऽपि विवश-करणतया मद्-विस्मरणं शङ्कनीयं, यतः साधिभूताधिदैवम् अधिभूतादिदैवाभ्यां सहितं तथा साधियज्ञं चाधियज्ञेन च सहितं मां ये विदुश् चिन्तयन्ति ते युक्त-चेतसः सर्वदा मयि समाहित-चेतसः सन्तस् तत्-संस्कार-पाटवात् प्रयाण-काले प्राणोत्क्रमण-काले करण-ग्रामस्यात्यन्त-व्यग्रतायाम् अपि । च-काराद् अयत्नेनैव मत्-कृपया मां सर्वात्मानं विदुर् जानन्ति । तेषां मृति-काले ऽपि मद्-आकारैव चित्त-वृत्तिः पूर्वोपचित-संस्कार-पाटवाद् भवति । तथा च ते मद्-भक्ति-योगात् कृतार्था एवेति भावः । अधिभूताधिदैवाधियज्ञ-शब्दानुत्तरे ऽध्याये ऽर्जुन-प्रश्न-पूर्वकं व्याख्यास्यति भगवान् इति सर्वम् अनाविलम् । तद् अत्रोत्तमाधिकारिणं प्रति ज्ञेयं मध्यमाधिकारिणं प्रति च ध्येयं लक्षणया मुख्यया च वृत्त्या तत्-पद-प्रतिपाद्यं ब्रह्म निरूपितम् ॥30॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् अधिकारि-भेदेन ज्ञेय-ध्येय-प्रतिपाद्य-तत्त्व-ब्रह्म-निरूपणं नाम सप्तमो ऽध्यायः ॥7॥ विश्वनाथः --- मद्-भक्ति-प्रभावाद् येषाम् ईदृशं मज्-ज्ञानं स्यात् तेषाम् अन्त-काले ऽपि तद् एव ज्ञानं स्यात् । न त्व् अन्येषाम् इव कर्मोपस्थापिता भावि-देह-प्राप्त्य्-अनुरूपा मतिर् इत्य् आह साधिभूतेति । अधिभूतादयो ऽग्रिमाध्याये व्याख्यास्यन्ते । भक्ता एव हरेस् तत्त्व-विदो मायां तरन्ति, ते चोक्ताः षड्-विधा अत्रेत्य् अध्यायार्थो निरूपितः ॥30॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु सप्तमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥7॥ बलदेवः - न च तत्-सेवया प्राप्तं तज्-ज्ञानं कदाचिद् अपि भ्रंशेत्य् आह साधीति । अधिभूतेनाधिदैवेनाधियज्ञेन च सहितं मां ये विदुः सत्-प्रसङ्गाज् जानन्ति, ते प्रयाण-काले मृत्यु-समये ऽपि मां विदुर् न तु तद्-अन्यवद् व्यग्राः सन्तो मां विस्मरन्तीत्य् अर्थः ॥30॥ मां विदुस् तत्त्वतो भक्ता मन्-मायाम् उत्तरन्ति ते । ते पुनः पञ्चधेत्य् एष सप्तमस्य विनिर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye सप्तमो ऽध्यायः । ॥7॥ ********************************************************** भगवद्गित 8 BhG 8.1 अर्जुन उवाच किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥1॥ श्रीधरः - ब्रह्म-कर्माधिभूतादि विदुः कृष्णैक-चेतसः । इत्य् उक्तं ब्रह्म-कर्मादि स्पष्टम् अष्टम उच्यते ॥ पूर्वाध्यायान्ते भगवतोपक्षिप्तानां ब्रह्माध्यात्मादि-सप्तानां पदर्थानां तत्त्वं जिज्ञासुर् अर्जुन उवाच किं तद् ब्रह्मेति द्वाभ्याम् । स्पष्टो ऽर्थः ॥1॥ मधुसूदनः - पूर्वाध्यायान्ते ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् इत्य् आदिना सार्ध-श्लोकेन सप्त-पदार्था ज्ञेयत्वेन भगवता सूत्रितास् तेषां वृत्ति-स्थानीयो ऽयम् अष्टमो ऽध्याय आरभ्यते । तत्र सूत्रितानि सप्त-वस्तूनि विशेषतो बुभुत्समानः श्लोकाभ्याम् । तज्-ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा । एवम् आत्मानं देहम् अधिकृत्य तस्मिन्न् अधिष्ठाने तिष्ठतीत्य् अध्यात्मं किं श्रोत्रादिकरण-ग्रामो वा प्रत्यक्-चैतन्यं वा । तथा कर्म चाखिलम् इत्य् अत्र किं कर्म यज्ञ-रूपम् अन्यद् वा विज्ञान्तं यज्ञं तनुते कर्माणि तनुते ऽपि च इति श्रुतौ द्वैविध्य-श्रवणात् । तव मम च समत्वात् कथं त्वं मां पृच्छसीति शङ्काम् अपनुदन् सर्व-पुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किंचिद् अज्ञेयम् इति संबोधनेन सूचयति हे पुरुषोत्तमेति । अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतम् अधिकृत्य यत् किंचित् कार्यम् अधिभूत-पदेन विवक्षितं किं वा समस्तम् एव कार्य-जातम् । च-कारः सर्वेषां प्रश्नानां समुच्चयार्थः । अधिदैवं किम् उच्यते देवता-विषयम् अनुध्यानं वा सर्वदैवतेष्व् आदिय्त-मण्डलादिष्व् अनुस्यूतं चैतन्यं वा ॥1॥ विश्वनाथः --- पार्थ-प्रश्नोत्तरं योगं मिश्रां भक्तिं प्रसङ्गतः । शुद्धां च भक्तिं प्रोवाच द्वे गती अपि चास्टमे ॥ पूर्वाध्यायान्ते ब्रह्मादि-सप्त-पदार्थानां ज्ञानं भगवतोक्तम् । अत्र तेषां तत्त्वं जिज्ञासुः पृच्छति द्वाभ्याम् । अत्र देहे को ऽधियज्ञो यज्ञाधिष्ठाता, स चास्मिन् देहे कथं ज्ञेय इत्य् उत्तरस्यानुसङ्गी ॥1-2॥ बलदेवः - उत्कान् पृष्टः क्रमाद् व्याख्यद् ब्रह्मादीन् हरिर् अष्टमे । योग-मिश्रां च शुद्धां च भक्ति-मार्ग-द्वयं तथा ॥ पूर्वाध्यायान्ते मुमुक्षाणां ज्ञेयतयोद्दिष्टान् ब्रह्मादीन् सप्तार्थान् विबोद्धुम् अर्जुनः पृच्छति । किं तद् ब्रह्मेति किं परमात्म-चैतन्यं वा । किं जीवात्म-चैतन्यं वा तद् ब्रह्मेत्य् अर्थः । किम् अध्यात्मम् इति आत्मानं देहम् अधिकृत्येति निरुक्तेः । श्रोत्रादीन्द्रिय-वृन्दं वा सूक्ष्म-भूत-वृन्दं वा तद् इति । आवयोस् तौल्यात् किम् इति मां पृच्छसीति शङ्कां निवर्तयितुं सम्बोधनं हे पुरुषोत्तमेति । परेशत्वात् तव सर्वं सुविदितं न तु मेमेति भावः । अधिभूतं च किम् इति भूतान्य् अधिकृत्येति निरुक्तेर् घट्यादि-कार्यं वा स्थूल-शरीरं वा तद् इति । अधिदैवं किम् इति देवता-विषयकम् अनुध्यानं वा समष्टिर् विरावा तद् इति ॥1॥ __________________________________________________________ BhG 8.2 अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन । प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः ॥2॥ श्रीधरः - किं च - अधियज्ञ iti । atra dehe you यज्ञो निवर्तते तस्मिन् को ऽधियज्ञो ऽधिष्ठाता । प्रयोजकः फल-दाता च क इत्य् अर्थः । स्वरूपं पृष्ट्वाधिष्ठान-प्रकारं पृच्छति - कथं केन प्रकारेणासाव् अस्मिन् देहे स्थितो यज्ञम् अधितिष्ठन्तीत्य् अर्थः । यज्ञ-ग्रहणं सर्व-कर्मणाम् उपलक्षणार्थम् । अन्त-काले च नियत-चित्तैः पुरुषैः कथं केनोपायेन ज्ञेयो ऽसि ॥2॥ मधुसूदनः - अधियज्ञो यज्ञम् अधिगतो देवतात्मा वा पर-ब्रह्म वा । स च कथं केन प्रकारेण चिन्तनीयः । किं तादात्म्येन किं वात्यन्ताभेदेन । सर्वथापि स किम् अस्मिन् देहे वर्तते ततो बहिर् वा । देहे चेत् स को ऽत्र बुद्ध्यादिस् तद्-व्यतिरिक्तो वा । अधियज्ञः कथं को ऽत्रेति न प्रश्न-द्वयम् । किन्तु सप्रकार एक एव प्रश्न इति द्रष्टव्यम् । परम-कारुणिकत्वाद् आयासेनापि सर्वोपद्रव-निवारकस्य भगवतो ऽनायासेन मत्-सनेहोपद्रव-निवारणम् ईषत्करम् उचितम् एवेति सूचयन् सम्बोधयति हे मधुसूदनेति । प्रयाण-काले च सर्व-करण-ग्राम-वैयाग्र्याच् चित्त-समाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहित-चित्तैर्ज्ञेयो ऽसीत्य् उक्त-शङ्का-सूचनार्थश् चकारः । एतत् सर्वं सर्वज्ञत्वात् परम-कारुणिकत्वाच् च शरणागतं मां प्रति कथयेत्य् अभिप्रायः ॥2॥ विश्वनाथः --- nothing. बलदेवः - अधियज्ञः क इति यज्ञम् अधिगत इन्द्रादिर् वा विष्णुर् वा स इति । कथम् इति तस्याधियज्ञ-भावः कथम् इत्य् अर्थः । एतत् सर्वं मत्-सन्देह-निवारणं तवेषत्करम् इति बोधयितुं सम्बोधनं - हे मधुसूदनेति । प्रयाणेति तदा सर्वेन्द्रिय-व्यग्रतया चित्त-समाधानास्मभवाद् इति भावः ॥2॥ __________________________________________________________ BhG 8.3 श्रीभगवान् उवाच-- अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥3॥ श्रीधरः - प्रश्न-क्रमेणैवोत्तरं श्री-भगवान् उवाच अक्षरम् इति त्रिभिः । न क्षरति न चलतीत्य् अक्षरम् । ननु जीवो ऽप्य् अक्षरः । परमं यद् अक्षरं जगतो मूल-कारणं तद् ब्रहम् । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्तीति श्रुतेः । स्वस्यैव ब्रह्मण एवांशतया जीव-रूपेण भवनं स्वभावः । स एवात्मानं देहम् अधिकृत्य भोक्तृत्वेन वर्तमानो ऽध्यात्म-शब्देनोच्यते इत्य् अर्थः । भूतानां जरायुजादीनां भाव उत्पत्तिः । उद्भवश् च उत्कृष्टत्वेन भवनम् उद्भवः । अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजा ॥ इति क्रमेण वृद्धिः । तौ भूत-भावोद्भवौ करोति यो विसर्गो देवतोद्देशेन द्रव्य-त्याग-रूपो यज्ञः । सर्व-कर्मणाम् उपलक्षणम् एतत् स च कर्म-शब्द-वाच्यः ॥3॥ मधुसूदनः - एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः । प्रश्न-क्रमेण हि निर्णये प्रष्टुर् अभीष्ट-सिद्धिर् अनायासेन स्यादित्य् अभिप्रायवान् भगवान् अत्र श्लोके प्रश्न-त्रयं क्रमेण निर्धारितवान् । एवं द्वितीय-श्लोके ऽपि प्रश्न-त्रयं तृतीय-श्लोके त्व् एकम् इति विभागः । निरुपाधिकम् एव ब्रह्मात्र विवक्षितं ब्रह्म-शब्देन न तु सोपाधिकम् इति प्रथम-प्रश्नस्योत्तरम् आह - अक्षरं न क्षरतीत्य् अविनाशि अश्नुते वा सर्वम् इति सर्व-व्यापकम् । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनणु इत्य् आद्य् उपक्रम्य एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः नान्यद् अतो ऽस्ति द्रष्टृ श्रुतिर् इत्यादि मध्ये परामृश्य एतस्मिन् तु खल्व् अक्षरए गार्ग्य् आकाश ओतश् च प्रोतश् च इत्य् उपसंहृतं श्रुत्या । सर्वोपाधि-शून्यं सर्वस्य प्रशासितृ, अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ । अस्मिंश् च शरीरेन्द्रिय-संघाते विज्ञातृ । निरुपाधिकं चैतन्यं तद् इह ब्रह्मेति विवक्षितम् । एतद् एव विवृणोति परमम् इति । परमं स्व-प्रकाश-परमानन्द-रूपं प्रशासनस्य कृत्स्न-जड-वर्ग-धारणस्य च लिङ्गस्य तत्रैवोपपत्तेः । अक्षरम् अम्बरान्त-धृतेः (Vs 1.3.10) इति न्यायात् । न त्व् इहाक्षर-शब्दस्य वर्ण-मात्रे rƬhatvÃc छ्रुति-लिङ्गाधिकरण-न्याय-मूलकेन rƬhir योगम् अपहरति इति न्यायेन रथकार-शब्देन जाति-विशेषवत्-प्रणवाख्यम् अक्षरम् एव ग्राह्यं तत्रोक्त-लिङ्ग-सम्भवात् । ओम् इत्य् एकाक्षरं ब्रह्मेति च परेण विशेषणात् Ãnaarthakya-प्रतिहतानां विपरीतं बलाबलम् इति न्यायात् । वर्षासु रथकार आदधीत इत्य् अत्र तु जाति-विशेषे नास्त्य् असम्भव इति विशेषः । अनन्यथा-सिद्धेन तु लिङ्गेन श्रुतेर् बाधः आकाशस् तल्-लिङ्गात् इत्य् आदौ विवृतः । एतावांस् त्व् इह विशेषः । अनन्यथा-सिद्धेन लिङ्गेन श्रुतेर् बाधे यत्र योगः सम्भवति तत्र स एव गृह्यते मुख्यत्वात् । यथाज्यैः स्तुवते पृष्टैः स्तुवत इत्य् आदौ । यथा चात्रैवाक्षर-शब्दे । यत्र तु योगो ऽपि न सम्भवति तत्र गौणी वृत्तिर् यथाकाश-प्राणादि-शब्देषु । आकाश-शब्दस्यापि ब्रह्मणि आ समन्तात् काशत इति योगः सम्भवतीति चेत् । स एव गृह्यताम् इति पञ्चपादीकृतः । तथा च परामर्षं सूत्रं प्रसिद्धेश् च (Vs 1.3.17) इति । कृतम् अत्र विस्तरेण । तद् एवं किं तद् ब्रह्मेति निर्णीतम् । अधुना किम् अध्यात्मम् इति निर्णीयते । यद् अक्षरं ब्रह्मेत्य् उक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्-चैतन्यं न तु स्वस्य भाव इति षष्ठी-समासः । लक्षणाप्रसङ्गात्, षष्ठी-तत्पुरुष-बाधेन कर्म-धारय-परिग्रहस्य श्रुत-पदार्थान्वयेन विषाद-स्थपत्य्-अधिकरण-सिद्धत्वात् । तस्मान् न ब्रह्मणः संबन्धि किन्तु ब्रह्म-स्वरूपम् एव । आत्मानं देहम् अधिकृत्य भोक्तृतया वर्तमानम् अध्यात्मम् उच्यते ऽध्यात्म-शब्देनाभिधीयते न करण-ग्राम इत्य् अर्थः । याग-दान-होमात्मकं वैदिकं कर्मैवात्र कर्म-शब्देन विविक्षितम् इति तृतीय-प्रश्नोत्तरम् आह भूतानां भवन-धर्मकाणां सर्वेषां स्थावर-जङ्गमानां भावम् उत्पत्तिम् उद्भवं वृद्धिं च करोति यो विसर्गस् त्यागस्त-तच्-छास्त्र-विहितो याग-दान-होमात्मकः स इह कर्म-संज्ञितः । कर्म-शब्देनोक्त इति यावत् । तत्र देवतोद्देशेन द्रव्य-त्यागो याग उत्तिष्ठद् धोमो वषट्-कार-प्रयोगान्तः । स एवोपविष्ट-होमः स्वाहा-कार-प्रयोगान्त आसेचन-पर्यन्तो होमः । पर-स्वत्वापत्ति-पर्यन्तः स्वत्व-त्यागो दानम् । सर्वत्र च त्यागांशो ऽनुगतः । तस्य च bh¨ta-भावोद्भव-करत्वम्- अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति स्मृतेः । ते वा एते आहुती हुते उत्क्रामतः इत्य् आदि श्रुतेश् च ॥3॥ विश्वनाथः --- उत्तरम् आह अक्षरम् इति । न क्षरतीति अक्षरं नित्यं यत् परमं तद् ब्रह्म-- एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्तीति श्रुतेः । स्वभावः स्वात्मानं देहाध्यास-वशाद् भावयति जनयतीति स्वभावः जीवः । यद् वा स्वं भावयति परमात्मानं प्रापयतीति स्वभावः शुद्ध-जीवो ऽध्यात्मम् उच्यते । अध्यात्म-शब्द-वाच्य इत्य् अर्थः । भूतैर् एव भावानां मनुष्यादि-देहानाम् उद्भवं करोतीति स विसर्गो जीवस्य संसारः कर्म-जन्यत्वात् कर्म-संज्ञः । कर्म-शब्देन जीवस्य संसार उच्यत इत्य् अर्थः ॥3॥ बलदेवः - एवं पृष्टो भगवान् क्रमेण सप्तानाम् उत्तरम् आह अक्षरम् इति । न क्षरतीति निर्क्तेर् अक्षरं यत् परमं देहादि-विविक्तं जीवात्म-चैतन्यं तन् मया ब्रह्मेत्य् उच्यते । तस्याक्षर-शब्दत्वं ब्रह्म-शब्दत्वं च-अव्यक्तम् अक्षरे लीयते ऽक्षरं तमसि लीयते तम एकीभवति परस्मिन्न् इति विज्ञानं ब्रह्म चेद् वेद इति श्रुतेः । स्वभाव इति । स्वस्य जीवात्मनः सम्बन्धी यो भावो भूत-सूक्ष्म-तद्-वासना-लक्षण-पदार्थः । पञ्चाग्नि-विद्यायां पठितस् तद्-आत्मनि संबध्यमानत्वान् मयाध्यात्मम् उच्यते । भूतेति तेषां सूक्ष्माणां भूतानां स्थूलैस् तैः संपृक्तानां भावो मनुष्यादि-लक्षणस् तद्-उद्भव-करस् तद्-उत्पादको यो विसर्गः स कर्म संज्ञितः । ज्योतिष्टोमादि-कर्मणा स्वर्गम् आसाद्य तस्मिन् देव-देहेन तत्-कर्मोपभुज्य-भाण्ड-संक्रान्त-घृत-शेषवद्-भोगोर्वरितो यः कर्म-शेषो भुवि मनुष्यादि-देह-लाभाय विसृष्टस् तन् मया कर्मोच्यते । छान्दोग्ये द्यु-पर्जन्य-पृथिवी-पुरुष-योषित्सु पञ्चस्व् अग्निषु श्रद्धा-सोम-वृष्ट्य्-अन्न-रेतांसि क्रमात् पञ्चाहुतयः पठ्यन्ते । तत्रायम् अर्थः - वैदिको जीव इह लोके ऽस्मयानि दध्य्-आदीनि श्रद्धया जुहोति । ता दध्य्-आदिमय्यः पञ्चीकृतत्वात् पञ्च-भूत-रूपा आपः श्रद्धया हुतत्वात् श्रद्धाख्याहुति-स्वरूपेण तस्मिन् जीवे संबद्धास् तिष्ठन्ति । अथ तस्मिन् मृते तद्-इन्द्रियाधिष्ठातारो देवास् ता द्युलोकाग्नौ जुह्वति । तद्वन्तं जीवं दिवं नयन्तीत्य् अर्थः । हुतास्ताः सोम-राजाख्य-दिव्य-देहतया परिणमन्ते तेन देहेन स तत्र कर्म-फलानि भुङ्क्ते । तद्-भोगावसाने ऽस्मयो जीववान् देहैस् तैर् देवैः पर्जन्याग्नौ हुतो वृष्टिर् भवति । वृष्टि-भूतास् ताः सजीवाः पृथिव्य्-अग्नौ तैर् हुता ब्रीह्य्-आद्य्-अन्न-भावं लभन्ते । अन्न-भूताः सजीवास् ताः पुरुषाग्नौ हुता रेतो-भावं भजन्ते । रेतो-भूताः स-जीवास् ता योषिद्-अग्नौ तैर् हुता गर्भात्मना स्थिता मनुष्य-भावं प्रयान्तीति तद्-भाव-हेतुर् अनुशय-शब्द-वाच्यः कर्म-शेषः कर्मेति । एवम् एवोक्तं सूत्रकृता तद्-अन्तर-प्रतिपत्तौ इत्य् आदिभिः ॥3॥ __________________________________________________________ BhG 8.4 अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् । अधियज्ञो ऽहम् एवात्र देहे देहभृतां वर ॥4॥ श्रीधरः - किं च अधिभूतम् इति । क्षरो विनश्वरो भावो देहादि-पदार्थः । भूतं प्राणि-मात्रम् अधिकृत्य भवतीत्य् अधिभूतम् उच्यते । पुरुषो वैराजः सूर्य-मण्डल-मध्यवर्ती स्वांश-भूत-सर्व-देवतानाम् अधिपतिर् अधिदैवतम् उच्यते । अधिदैवतम् अधिष्ठात्री देवता । स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ इति श्रुतेः । अत्रास्मिन् देहे ऽन्तर्यामित्वेन स्थितो ऽहम् एवाधियज्ञो यज्ञादि-कर्म-प्रवर्तकस् तत्-फल-दाता च । कथम् इत्य् अस्याप्य् उत्तरम् अनेनैवोक्तं भ्रष्टव्यम् । अन्तर्यामिणो ऽसङ्गत्वादिभिर् गुणैर् जीव-वैलक्षण्येन देहान्तर्वर्तित्वस्य प्रसिद्धत्वात् । तथा च श्रुतिः- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति ॥ [Muï¬U 7.1.1] देह-भृतां मध्ये श्रेष्ठेति सम्बोधयंस् त्वम् अप्य् एवम्भूतम् अन्तर्यामिणं पराधीन-स्व-प्रवृत्ति-निवृत्त्य्-अन्वय-व्यतिरेकाभ्यां बोद्धुम् अर्हसीति सूचयति ॥4॥ मधुसूदनः - सम्प्रत्य् अग्रिम-प्रश्न-त्रयस्योत्तरम् आह अधिभूतम् इति । क्षरतीति क्षरो विनाशी भावो यत् किंचिज् जनिमद् वस्तु भूतं प्राणि-जातम् अधिकृत्य भवतीत्य् अधिभूतम् इत्य् उच्यते । पुरुषो हिरण्यगर्भः समष्टि-लिङ्गात्मा व्यष्टि-सर्व-करणानुग्राहकः आत्मैवेदम् अग्र आसीत् पुरुषविधः इत्य् उपक्रम्य स यत् पूर्वो ऽस्मात् सर्वस्व्मात् सर्वान् पाप्मन औषत्तस्मात् पुरुषः इत्य् आदि-श्रुत्या प्रतिपादितः । च-कारात्- स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ इत्य् आदि-स्मृत्या च प्रतिपादितः । अधिदैवतं दैवतान्य् आदित्यादीन् अधिकृत्य चक्षुर्-आदि-करणान्य् अनुगृह्णातीति । तथोच्यते अधियज्ञः सर्व-यज्ञाधिष्ठाता सर्व-यज्ञ-फल-दायकश् च । सर्व-यज्ञाभिमानिनी विष्ण्व्-आख्या देवता यज्ञो वै विष्णुः इति श्रुतेः । स च विष्णुर् अधियज्ञो ऽहं वासुदेव एव न मद्-भिन्नः कश्चित् । अतएव पर-ब्रह्मणः सकाशाद् अत्यन्ताभेदेनैव प्रतिपत्तव्य इति कथम् इति व्याख्यातम् । स चात्रास्मिन् मनुष्य-देहे यज्ञ-रूपेण वर्तते बुद्ध्यादि-व्यतिरिक्तो विष्णु-रूपत्वात् । एतेन स किम् अस्मिन् देहे ततो बहिर् वा देहे चेत् को ऽत्र बुद्ध्यादिस् तद् व्यतिरिक्तो वेति सन्देहो निरस्तः । मनुष्य-देहे च यज्ञस्यावस्थानं यज्ञस्य मनुष्य-देह-निर्वर्त्यत्वात् । पुरुषो वै यज्ञः पुरुषस् तेन यज्ञो यद् एनं पुरुषस् तनुते इत्य् आदि श्रुतेः । हे देह-भृतां वर सर्व-प्राणिनां श्रेष्ठेति सम्बोधयन् प्रतिक्षणं मत्-sambhëaïÃt कृतकृत्यस् त्वम् एतद्-बोध-योग्यो ऽसीति प्रोत्साहयत्य् अर्जुनं भगवान् । अर्जुनस्य सर्व-प्राणि-श्रेष्ठत्वं भगवद्-अनुग्रहातिशय-भाजनत्वात् प्रसिद्धम् एव ॥4॥ विश्वनाथः --- क्षरो नश्वरो भावः पदार्थो घट-पटादिर् अधिभूतम् अधिभूत-शब्द-वाच्यः पुरुषः समष्टि-virì-अधिदैवत-शब्द-वाच्यः । अधिकृत्य वर्तमानानि सूर्यादि-दैवतानि यत्र इति तन्-निरुक्तेः । अत्र देहे ऽधियज्ञो यज्ञादि-कर्म-प्रवर्तको ऽन्तर्याम्य् अहं मद्-अंशकत्वाद् अहम् एवेत्य् एव-कारेण कथं ज्ञेय इत्य् अस्योत्तरम् अन्तर्यामित्वे ऽहम् एव मद्-अभिन्नत्वे नैव ज्ञेयो न तु अध्यात्मादिर् इवे मद्-भिन्नत्वेनेत्य् अर्थः । देहे देह-भृतां वरेति त्वं तु साक्षान् मत्-सखत्वात् सर्व-श्रेष्ठ एव भवसीति भावः ॥4॥ बलदेवः - अधीति । क्षरः प्रतिक्षण-परिणामी भावः स्थूलो देहः स मयाधिभूतम् इत् उच्यते । भूतं प्राणिनम् अधिकृत्य भवतीति व्युत्पत्तेः । पुरुषः समष्टि-विरास मयाधिदैवम् इत्य् उच्यते अधिकृत्य वर्तमानान्य् आदित्यादीनि दैवतान्य् अत्रेति व्युत्पत्तेः । अत्र देहे ऽधियज्ञो यज्ञम् अधिकृत्य वर्तत इति व्युत्पत्तेस् तत्-प्रवर्तकस् तत्-फल-प्रदश् चाहम् एव । प्रत्याख्येयानि तु स्वयम् एवोह्यानि । एव-कारेण स्वस्मात् तस्य भेदो निराकृतः । अनेन कथम् इत्य् अस्याप्य् उत्तरम् उक्तं प्रादेश-मात्र-वपुस्त्वेनान्तर्-नियमयन्न् अहं यज्ञादि-प्रवर्तक इत्य् अर्थः । तथा च मद्-अर्चा-सेवनाद् एतान् ब्रह्मादीन् सप्तार्थान् स्वरूपतो ' श्रमेण विन्दतीति । तत्र ब्रह्माधियज्ञौ प्राप्यतयाध्यात्मादीनि तु हेयतयेति ॥4॥ __________________________________________________________ BhG 8.5 अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ॥5॥ श्रीधरः - प्रयाण-काले च ज्ञायो ऽसीत्य् अनेन पृष्टम् अन्त-काले ज्ञानोपायं तत्-फलं च दर्शयति अन्त-काल इति । माम् एवोक्त-लक्षणम् अन्तर्यामि-रूपं परमेश्वरं स्मरन् देहं त्यक्त्वा यः प्रकर्षेणार्चिर्-आदि-मार्गेणोत्तरायण-पथा याति स मद्-भावं मद्-रूपतां याति । अत्र संशयो नास्ति । स्मरणं ज्ञानोपायः । मद्-भावापत्तिश् च फलम् इत्य् अर्थः ॥5॥ मधुसूदनः - इदानीं प्रयाण-काले च कथं ज्ञेयो ऽसीति सप्तमस्य प्रश्नस्योत्तरम् आह अन्त-काले चेति । माम् एव भगवन्तं वासुदेवम् अधियज्ञं स-गुणं निर्गुणं वा परमम् अक्षरं ब्रह्म न त्व् अध्यात्मादिकं स्मरन् सदा चिन्तयंस् तत्-संस्कार-पाटवात् समस्त-करण-ग्राम-वैयग्र्यवत्य् अन्त-काले ऽपि स्मरन् कलेवरं मुक्त्वा शरीरे ऽहं-ममाभिमानं त्यक्त्वा प्राण-वियोग-काले यः प्रयाति स-गुण-ध्यान-पक्षे ऽग्निज्योतिर्-अहः-शुक्ल इत्य् आदि-वच्यमाणेन देव-यान-मार्गेण पितृ-यान-मार्गात् प्रकर्षेण याति स उपासको मद्-भावं मद्-रूपतां निर्गुण-ब्रह्म-भावं हिरण्य-गर्भ-लोक-भोगान्ते याति प्राप्नोति । निर्गुण-ब्रह्म-स्मरण-पक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोक-दृष्ट्य्-अभिप्रायं न तस्य प्राणा उत्क्रामन्त्य् अत्रैव समवनीयन्ते इति श्रुतेस् तस्य प्राणोत्क्रमणाभावेन गत्य्-अभावात् । स मद्-भावं साक्षाद् एव याति ब्रह्मैव सन् ब्रह्माप्य् एति (BAU 4.4.6) इति श्रुतेः । नास्त्य् अत्र देह-व्यतिरिक्त आत्मनि मद्-भाव-प्राप्तौ वा संशयः । आत्मा देहाद्य्-अतिरिक्तो न वा, देह-व्यतिरेके ऽपि ईश्वराद् भिन्नो न वेति सन्देहो न विद्यते छिद्यन्ते सर्व-संशयाः (Muï¬U 2.2.8) इति श्रुतेः । अत्र च कलेवरं मुक्त्वा प्रयातीति देहाद् भिन्नत्वं मद्-भावं यातीति चेश्वराद् अभिन्नत्वं जीवस्योक्तम् इति द्रष्टव्यम् ॥5॥ विश्वनाथः --- प्रयाण-काले कथं ज्ञेयो ऽसीत्य् अस्योत्तरम् आह-अन्त-काले चेति । माम् एव स्मरन्न् इति मत्-स्मरणम् एव मज्-ज्ञानम् । न तु घट-पटादिर् इवाहं केनापि तत्त्वतो ज्ञातुं शक्य इति भावः । स्मरण-रूप-ज्ञानस्य प्रकारस् तु चतुर्दश-श्लोके वक्ष्यते ॥5॥ बलदेवः -- प्रयाण-काले कथं ज्ञेयो ऽसीत्य् अस्योत्तरम् आह-अन्तेति । अत्र स्मरणात्मकेन ज्ञानेन ज्ञेयो भवन्-मद्-भावोपलम्भनं च तत् फलं प्रयच्छामीत्य् उक्तम् । तत्र मद्-भावं मत्-स्वभावम् इत्य् अर्थः । यथाहम् अपहत-पाप्मत्वादि-guïëÂaka-विशिष्ट-स्वभावस् तादृशः स मत्-स्मर्ता भवतीति ॥5॥ __________________________________________________________ BhG 8.6 यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् । तं तम् एवैति कौन्तेय सदा तद्भावभावितः ॥6॥ श्रीधरः - न केवलं मां स्मरन् मद्-भावं प्राप्नोतीति नियमः । किं तर्हि? यं यम् इति । यं यं भावं देवतान्तरं वान्यम् अपि वान्त-काले स्मरन् देहं त्यजति तं तम् एव स्मर्यमाणं भावं प्राप्नोति । अन्त-काले भाव-विशेष-स्मरणे हेतुः । सदा तद्-भाव-भावित इति सर्वदा तस्य भावो भावना अनुचिन्तनम् । तेन भावितो वासित-चित्तः ॥6॥ मधुसूदनः - अन्त-काले भगवन्तम् अनुध्यायतो भगवत्-प्राप्तिर् नियतेति वदितुम् अन्यद् अपि यत्किंचिद् अपि यत् किंचित् तत्-काले ध्यायतो देहं त्यजतस् तत्-प्राप्तिर् अवश्यम्भाविनीति दर्शयति यं यम् इति । न केवलं मां स्मरन् मद्-भावं यातीति नियमः किं तर्हि यं यं चापि भावं देवता-विशेषं च-काराद् अन्यद् अपि यत् किंचिद् वा स्मरंश् चिन्तयन्न् अन्ते प्राण-वियोग-काले कलेवरं त्यजति स तं तम् एव स्मर्यमाणं भावम् एव नान्यम् एति प्राप्नोति । हे कौन्तेयेति पितृ-ष्वसृ-पुत्रत्वेन स्नेहातिशयं सूचयति । तेन चावश्यानुग्राह्यत्वं तेन च प्रतारणाशङ्का-शून्यत्वम् इति । अन्त-काले स्मरणोद्यमासम्भवे ऽपि पूर्वाभ्यास-जनिता वासनैव स्मृति-हेतुर् इत्य् आह - सदा सर्वदा तस्मिन् देवता-विशेषादौ भावो भावना वासना तद्-भावः स भावितः सम्पादितो येन स तथा भावित-तद्-भाव इत्य् अर्थः । आधिताग्न्य्-आदेर् आकृति-गणत्वाद् भावित-पदस्य पर-निपातः । तद्-भावेन तच्-चिन्तनेन भावितो वासित-चित्त इति वा ॥6॥ विश्वनाथः --- माम् एव स्मरन् मां प्राप्नोतीतिवन् मद्-अन्यम् अपि स्मरन् मद्-अन्यम् एव प्राप्नोतीत्य् आह यं यम् इति । तस्य भावेन भावनेनानुचिन्तनेन भावितो वासितस् तन्-मयी-भूतः ॥6॥ बलदेवः - na ca mat-smarteiva mad-भावं यातीति नियमः । किन्त्व् अन्य-स्मर्ताप्य् अन्य-भावं यातीत्य् आह यं यम् इति । भावं पदार्थम् । तं तम् एव भाव-देह-त्यागोत्तरम् एवैति । यथा भरतो देहान्ते मृगं चिन्तयन् मृगो ऽभूत् । अन्तिम-स्मृतिश् च पूर्व-स्मृति-विषयैव भवतीत्य् आह सदेति । तद्-भाव-भावितस् तत्-स्मृति-वासित-चित्तः ॥6॥ __________________________________________________________ BhG 8.7 तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयः ॥7॥ श्रीधरः - यस्मात् पूर्व-वासनैवान्त-काले स्मृति-हेतुः, न तु तदा विवशस्य स्मरणोद्यमो सम्भवति तस्माद् इति । तस्मात् सर्वदा माम् अनुस्मर चिन्तय । सततं स्मरणं च चित्त-शुद्धिं विना न भवति । अतो युध्य च युध्यस्व । चित्त-शुद्ध्य्-अर्थं युद्धादिकं स्वधर्मम् अनुतिष्ठेत्य् अर्थः । एवं मय्य् अर्पितं मनः सङ्कल्पात्मकं बुद्धिश् च व्यवसायात्मिकायेन त्वया स त्वं मामे व प्राप्स्यसि । असंशयः संशयो ऽत्र नास्ति ॥7॥ मधुसूदनः - यस्माद् एवं पूर्व-स्मरणाभ्यास-जनितान्त्या भावनैव तदानीं परवशस्य देहान्तर-प्राप्तौ कारणं तस्माद् इति । तस्मान् मद्-विषयकान्त्य-भावनोत्पत्त्य्-अर्थं सर्वेषु कालेषु पूर्वम् एवादरेण मां सगुणम् ईश्वरम् अनुस्मर चिन्तय । यद्य् अन्तःकरणाशुद्धि-वशान् न शक्नोषि सततम् अनुस्मर्तुं ततो ऽन्तःकरण-शुद्धये युध्य च । अन्तःकरण-शुद्ध्य्-अर्थं युद्धादिकं स्वधर्मं कुरु । युध्येति युध्यस्वेत्य् अर्थः । एवं च नित्य-नैमित्तिक-कर्मानुष्ठानेनाशुद्धि-क्षयान् मयि भगवति वासुदेवे ऽर्पिते सङ्कल्पाध्यवसाय-लक्षणे मनो-बुद्धी येन त्वया स त्वम् ईदृशः सर्वदा मच्-चिन्तन-परः सन् माम् एवैष्यसि प्राप्स्यसि । असंशयो नात्र संशयो विद्यते । इदं च सगुण-ब्रह्म-चिन्तनम् उपासकानाम् उक्तं तेषाम् अन्त्य-भावना-सापेक्षत्वात् । निर्गुण-ब्रह्म-ज्ञानिनां तु ज्ञान-सम-कालम् एवाज्ञान-निवृत्ति-लक्षणाया मुक्तेः सिद्धत्वान् नास्त्य् अन्त्य-भावनापेक्षेति द्रष्टव्यम् ॥7॥ विश्वनाथः --- मनः सङ्कल्पकात्मकम् । बुद्धिर् व्यवसायात्मिका ॥7॥ बलदेवः - यस्मात् पूर्व-स्मृतिर् एवान्तिम-स्मृति-हेतुस् तस्मात् त्वं सर्वेषु कालेषु प्रतिक्षणं माम् अनुस्मर युध्यस्व च लोक-सङ्ग्रहाय युद्धादीनि स्वोचितानि कर्माणि कुरु । एवं मय्य् अर्पितमनोबुद्धिस् त्वं माम् एवैष्यसि, न त्व् अन्यद् इय् अत्र सन्देहस् ते माभूत् ॥7॥ __________________________________________________________ BhG 8.8 अभ्यास-योग-युक्तेन चेतसा नान्य-गामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥8॥ श्रीधरः - सन्तत-स्मरणस्य चाभ्यासो ऽन्तरङ्ग-साधनम् इति दर्शयन्न् आह अभ्यास-योगेनेति । अभ्यासः सजातीय-प्रत्यय-प्रवाहः । स एव योग उपायः । तेन युक्तेनैकाग्रेण । अतएव नान्यं विषयं गन्तुं शीलं यस्य । तेन चेतसा । दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरम् अनुचिन्तयन् हे पार्थ तम् एव यातीति ॥8॥ मधुसूदनः - तद् एवं सप्तानाम् अपि प्रश्नानाम् उत्तरम् उक्त्वा प्रयाण-काले भगवद्-अनुस्मरणस्य भगवत्-प्राप्ति-लक्षणं फलं विवरीतुम् आरभते अभ्यासेति । अभ्यासः सजातीय-प्रत्यय-प्रवाहो मयि विजातीय-प्रत्ययानन्तरितः षष्ठे प्राग् व्याख्यातः । स एव योगः समाधिस् तेन युक्तं तत्रैव व्यापृतम् आत्माकार-वृत्ति-शून्यं यच् चेतस् तेन चेतसाभ्यास-पाटवेन नान्य-गामिना नान्यत्र विषयान्तरे निरोध-प्रयत्नं विनापि गन्तुं शीलम् अस्येति तेन परमं निरतिशयं पुरुषं पूर्णं दिव्यं दिवि द्योतनात्मन्य् आदित्ये भवं यश् चासाव् आदित्ये इति श्रुतेः । याति गच्छति । हे पार्थ । अनुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् ॥8॥ विश्वनाथः --- तस्मात् स्मरणाभ्यासिन एवान्त-काले स्वत एव मत्-स्मरणं भवति । तेन च मां प्राप्नोतीत्य् अतश् चेतसो मत्-स्मरणम् एव परमो योग इत्य् आह अभ्यास-योग इति । अभ्यासो मत्-स्मरणस्य पुनः पुनर् आवृत्तिर् एव योगस् तद्-युक्तेन चेतसा, अतएव नान्यं विषयं गन्तुं शीलं यस्य तेन । स्मरणाभ्यासेन चित्तस्य स्वभाव-विजयो ऽपि भवतीति भावः ॥8॥ बलदेवः - सार्वदिकी स्मृतिर् एवान्तिम-स्मृतिकरीत्य् एवं द्रढयति अभ्यासेन्ति । अभ्यासः स्मरणावृत्तिर् एव योगस् तद्-युक्तेनातएवानन्य-गामिना । ततो ऽन्यत्राचलता तद् एकाग्रेण चेतसा दिव्यं पुरुषं परमं स-श्रीकं नारायणं वासुदेवम् अनुचिन्तयन् तम् एव कीट-भृङ्ग-न्यायेन तत्-तुलाः सन् याति लभते ॥8॥ __________________________________________________________ BhG 8.9 कविं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः । सर्वस्य धातारम् अचिन्त्य-रूपम् आदित्य-वर्णं तमसः परस्तात् ॥9॥ श्रीधरः - पुनर् अप्य् अनुचिन्तनीयं पुरुषं विशिनष्टि कविम् इति द्वाभ्याम् । कविं सर्वज्ञं सर्व-विद्या-निर्मातारं पुराणं मनादि-सिद्धम् । अनुशासितारं नियन्तारम् । अणोः सूक्ष्माद् अप्य् अणीयांसं अतिसूक्ष्मम् आकाश-काल-दिग्भ्यो ऽप्य् अतिसूक्ष्मतरम् । सर्वस्य धातारं पोषकम् । अपरिमित-महिमत्वाद् अचिन्त्य-रूपं मलीमसयोर् मनो-बुद्ध्योर् अगोचरम् । वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् इति श्रुतेः ॥9॥ मधुसूदनः - पुनर् अपि तम् एवानुचिन्तयितव्यं गन्तव्यं च पुरुषं विशिनष्टि कविम् इति । कविं क्रान्त-दर्शिनं तेनातीतानागताद्य्-अशेष-वस्तु-दर्शित्वेन सर्वज्ञम् । पुराणं चिरन्तनं सर्व-कारणत्वाद् अनादिम् इति यावत् । अनुशासितारं सर्वस्य जगतो नियन्तारम् । अणोर् अणीयांसं सूक्षाद् अप्य् आकाशादेः सूक्ष्मतरं तद्-उपादानत्वात् । सर्वस्य कर्म-फल-जातस्य धातारं विचित्रतया प्राणिभ्यो विभक्तारं फलम् अत उपपत्तेः इति न्यायात् । न चिन्तयितुं शक्यम् अपरिमितम् अहिमत्वेन रूपं यस्य तम् । आदित्यस्येव सकल-जगद्-अवभासको वर्णः प्रकाशो यस्य तं सर्वस्य जगतो ऽवभासकम् इति यावत् । अतएव तमसः परस्तात् तमसो मोहान्धकाराद् अज्ञान-लक्षणात् परस्तात् प्रकाश-रूपत्वेन तमो-विरोधिनम् इति यावत् । अनुस्मरेच् चिन्तयेद् यः कश्चिद् अपि स तं यातीति पूर्वेणैव सम्बन्धः । स तं परं पुरुषम् उपैति दिव्यम् इति परेण वा सम्बन्धः ॥9॥ विश्वनाथः --- योगाभ्यासं विना मनसो विषय-ग्रामान् निवृत्तिर् दुर्घटा । यच् च विना सातत्येन भगवत्-स्मरणम् अपि दुर्घटम् इति युक्तम् । केनचित् योगाभ्यासेन सहितैव भक्तिः क्रियत इति तां योग-मिश्रां भक्तिम् आह कविम् इति पञ्चभिः । कविं सर्वज्ञं सर्वज्ञो ऽप्य् अन्यः सनकादिः सार्वकालिको न भवत्य् अत आह पुराणम् अनादिं सर्वज्ञो ऽनादिर् अप्य् अन्तर्यामी स भक्त्य्-उपदेष्टा न भवत्य् अत आह अनुशासितारम् । कृपया स्वभक्ति-शिक्षकं कृष्ण-रामादि-स्वरूपम् इत्य् अर्थः । तादृश-कृपालुर् अपि सुदुर्विज्ञेय-तत्त्व एव इत्य् आह अणोः सकाशाद् अप्य् अणीयांसम् । तर्हि स किं जीव इव परमाणु-प्रमाणस् तत्राह सर्वस्य धातारं सर्व-वस्तु-मात्र-धारकत्वेन सर्व-व्यापकत्वात् परं महा-परिमाणम् अपीत्य् अर्थः । अतएवाचिन्त्य-रूपम् । पुरुष-विधत्वेन मध्यम-परिमाणम् अपि तस्यानन्य-प्रकाश्यत्वम् आह आदित्य-वर्णम् आदित्यवत् स्व-पर-प्रकाशको वर्णः स्वरूपं यस्य । तथा तमसः प्रकृतेः परस्तात् वर्तमानं माया-शक्तिमन्तम् अपि मायातीत-स्वरूपम् इत्य् अर्थः ॥9॥ बलदेवः - योगाद् ऋते चेतसो ऽनन्य-गामिता दुष्करेति योग-मिश्रां भक्तिम् आह कविम् इत्य् आदिभिः पञ्चभिः । कविं सर्वज्ञं । अनुशासितारम् रघुनाथादि-रूपेण हितोपदेष्टारम् । अणोर् अणीयांसं तेन चाणुम् अपि जीवम् अन्तः प्रविशतीति सिद्धम् । आह चैवं श्रुतिः अन्तः प्रविष्टः शास्ता जनानाम् इति । अणीयसो ऽपि तस्य व्याप्तिम् आह सर्वस्येति । कृत्स्नस्य जगतो धातारं धारकम् । ननु कथम् एवं सङ्गच्छते तत्राह अचिन्त्य-रूपं अवितर्क्य-स्वरूपं एकम् एव ब्रह्म पुरुष-विधत्वेन मध्यम-परिमाणम् अणोर् अणीयांसम् इत्य् उक्तेः । परमाणु-परिमाणं सर्वस्य धातारम् इत्य् उक्तेः । परं महा-परिमाणं चेति । नात्र युक्तेर् अवकाशः । स्व-परकाशताम् आह आदित्येति सूर्यवत् स्व-पर-प्रकाशकम् इत्य् अर्थः । माया-गन्धास्पर्शम् आह तमस इति । तमसो मायायाः परस्तात् स्थितं । मायिनम् अपि मायातीतम् इत्य् अर्थः । एतादृशं पुरुषं यो ऽनुक्षणं स्मरेत् स तं परं पुरुषम् उपैति इति परेणान्वयः ॥9॥ __________________________________________________________ BhG 8.10 प्रयाण-काले मनसाचलेन भक्त्या युक्तो योग-बलेन चैव । भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥10॥ श्रीधरः - प्रयाण-काल इति । स-प्रपञ्च-प्रकृतिं भित्त्वा यस् तिष्ठाति । एवंभूतं पुरुषम् अन्त-काले भक्ति-युक्तो निश्चलेन विक्षेप-रहितेन मनसा यो ऽनुस्मरेत् । मनो-नैश्चल्ये हेतुः । योग-बलेन सम्यक् सुषुम्णा मार्गेण भ्रुवोर् मध्ये प्राणम् आवेश्येति । स तं परं पुरुषं परमात्म-स्वरूपं दिव्यं द्योतनात्मकं प्राप्नोति ॥10॥ मधुसूदनः - कदा तद्-अनुस्मरणे प्रत्रातिरेको ऽभ्यवर्तते तद् आह प्रयानेति । प्रयाण-काले ऽन्त-काले ऽचलेनैकाग्रेण मनसा तं पुरुषं यो ऽनुस्मरेद् इत्य् अनुवर्तते । कीदृशः भक्त्या परमेश्वर-विषयेण परमेण प्रेम्णा युक्तः । योगस्य समाधेर् बलेन तज्-जनित-संस्कार-समूहेन व्युत्थान-संस्कार-विरोधिना च युक्तः । एवं प्रथमं हृदय-पुण्डरीके वशीकृत्य तत ऊर्ध्व-गामिन्या सुषुम्णया nìyà गुरूपदिष्ट-मार्गेण भूमि-जय-क्रमेण भ्रुवोर् मध्ये आज्ञा-चक्रे प्राणम् आवेश्य स्थापयित्वा सम्यग् अप्रमत्तो ब्रह्म-रन्ध्राद् उत्क्राम्य स एवम् उपासकस् तं कविं पुराणम् अनुशासितारम् इत्य्-आदि-लक्षणं परं पुरुषं दिव्यं द्योतनात्मकम् उपैति प्रतिपद्यते ॥10॥ विश्वनाथः --- प्रयाण-काले ऽन्त-काले ऽचलेन निश्चलेन मनसा या सतत-स्मरण-मयी भक्तिस् तया युक्तः । कथं मनसो नैश्चल्यम् । अत आह योगस्य योगाभ्यासस्य बलेन । योग-प्रकारं दर्शयति भ्रुवोर् मध्ये आज्ञा-चक्रे ॥10॥ बलदेवः -- यो जनो भक्त्या परमात्म-प्रेम्णा योग-बलेन समाधि-जनित-संस्कार-निचयेन च युक्तः प्रयाण-काले मरण-समये ऽचलेनैकाग्रेण मनसा तं पुरुषम् अनुस्मरेत् । योग-प्रकारम् आह भ्रुवोर् इति । भ्रुवोर् मध्ये आज्ञा-चक्रे प्राणम् आवेश्य संस्थाप्य सम्यक् सावधानः सन् स तं पुरुषम् उपैति ॥10॥ __________________________________________________________ BhG 8.11 यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः । यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण प्रवक्ष्ये ॥11॥ श्रीधरः - केवलाद् अभ्यास-योगाद् अपि praïav¨bhyÃsam अन्तरङ्गं विधित्सुः प्रतिजानीते-यद् अक्षरम् इति । यद् अक्षरं वेदार्थज्ञा वदन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इति श्रुतेः । वीतो रागो येभ्यस् ते वीत-रागाः । यतयः प्रयत्नवन्तो यद् विशन्ति । यच् च ज्ञातुम् इच्छन्तो गुरुकुले ब्रह्मचर्यं चरन्ति । तत् ते तुभ्यं पदं पद्यते गम्यत इति पदं प्राप्यम् । सङ्ग्रहेण संक्षेपेण प्रवक्ष्ये । तत्-प्राप्त्य्-उपायं कथयिष्यामीत्य् अर्थः ॥11॥ मधुसूदनः - इदानीं येन केनचिद् अभिधानेन ध्यान-काले भगवद्-अनुस्मरणे प्राप्ते- सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्य् ओम् इत्य् एतत् ॥ (कठौ 1.2.15) इत्य् आदि-श्रुति-प्रतिपादितत्वेन प्रणवेनैवाभिधानेन तद्-अनुस्मरणं कर्तव्यं नान्येन मन्त्रादिनेति नियन्तुम् उपक्रमते यद् अक्षरम् इति । यद् अक्षरम् अविनाशि ओङ्काराख्यं ब्रह्म वेद-विदो वदन्ति एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अण्व् अह्रस्वम् अदीर्घम् इत्य् आदि-वचनैः सर्व-विशेष-निवर्तनेन प्रतिपादयन्ति । प्रमाण-कुशलैर् एव प्रतिपन्नं किं तु मुक्तोपसृप्यतया तैर् अप्य् अनुभूतम् इत्य् आह-विशन्ति स्वरूपतया सम्यग्-दर्शनेन यद् अक्षरं यतयो यत्न-शीलाः संन्यासिनो वीत-रागा निःस्पृहाः । न केवलं सिद्धैर् अनुभूतं साधकानाम् अपि सर्वो ऽपि प्रयासस् तद्-अर्थ इत्य् आह यद्-इच्छन्तो ज्ञातुं नैष्ठिका ब्रह्मचारिणो ब्रह्मचर्यं गुरुकुल-वासादि-तपश् चरन्ति यावज्-जीवं तद् अक्षराख्यं पदं पदनीयं ते तुभ्यं सङ्ग्रहेण सङ्क्षेपेणाहं प्रवक्ष्ये प्रकर्षेण कथयिष्यामि यथा तव बोधो भवति तथा । अतस् तद् अक्षरं कथं मया ज्ञेयम् इत्य् आकुलो मा भूर् इत्य् अभिप्रायः । अत्र च परस्य ब्रह्मणो वाचक-रूपेण प्रतिमावत्-प्रतीक-रूपेण च यः पुनर् एतं त्रिमात्रेणोम् इत्य् अनेऐवाक्षरेण परं पुरुषम् अभिध्यायीत स तम् अधिगच्छति इत्य् आदि-वचनैर् मन्द-मध्यम-बुद्धीनां क्रम-मुक्ति-फलकम् उपासनम् उक्तं तद् एवेहापि विवक्षितं भगवता । अतो योग-धारणा-सहितम् ओङ्कारोपासनं तत् फलं स्व-स्वरूपं ततो ऽपुनर्-आवृत्तिस् तन्-मार्गश् चेत्य् अर्थ-जातम् उच्यते यावद् अध्याय-समाप्ति ॥11॥ विश्वनाथः --- ननु भ्रुवोर् मध्ये प्राणम् आवेश्य इत्य् एतावन् मात्रोक्त्या योगो न ज्ञायते, तस्मात् तत्र योगे प्रकारः कः, किं जप्यं, किं वा ध्येयम्, किं वा प्राप्यम् इत्य् अपि सङ्क्षेपेण ब्रूहीत्य् अपेक्षायाम् आह यद् इति त्रिभिः । यद् एवाक्षरम् ओम् इत्य् एकाक्षर-वाच्यं ब्रह्म यतयो विशन्ति तत् पदं पद्यते गम्यत इति पदं प्राप्यम् । सम्यक्तया गृहय्ते ऽनेनेति सङ्ग्रहस् तद्-उपायस् तेन सह प्रवक्ष्ये शृणु ॥11॥ बलदेवः -- ननु भ्रुवोर् मध्ये प्राणम् आवेश्यैतावता योगो नावगम्यते, तस्मात् तस्य प्रकारं तत्र जप्यं प्राप्यं ब्रूहीत्य् अपेक्षायाम् आह यद् अक्षरम् इति त्रिभिः । एकम् एव ब्रह्म अक्षरम् ओम् इति वाचकं वदन्ति । वीत-रागा विनष्टाविद्या यतयो यद् ब्रह्म तद्-वाच्य-भूतं विज्ञानैक-रसं विशन्ति प्राप्नुवन्ति । तद्-उभय-rûpaæ ब्रह्म ज्ञातुम् इच्छन्तो नैष्ठिका गुरुकुल-वसादि-लक्षणं ब्रह्मचर्यं चरन्ति । तत् पदं प्राप्यं सङ्ग्रहेणोपायेन सह प्रवक्ष्ये वक्ष्यामि यथानायसेन त्वं तद्-विद्यां प्राप्नुयाः । सम्यग् गृह्यते तत्त्वम् अनेन इति निरुक्तेः सङ्ग्रह उपायः ॥11॥ __________________________________________________________ BhG 8.12-13 सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम् ॥12॥ ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥13॥ श्रीधरः - प्रतिज्ञातम् उपायं साङ्गम् आह द्वाभ्यां सर्वेति । सर्वाणि इन्द्रिय-द्वाराणि संयम्य प्रत्याहृत्य । चक्षुर्-आदिभिः बाह्य-विषय-ग्रहणं अकुर्वन् इत्य् अर्थः । मनश् च हृदि निरुध्य । बाह्य-विषय-स्मरणम् अकुर्वन् इत्य् अर्थः । मूर्ध्नि भ्रुवोर् मध्ये प्राणम् आधाय योगस्य धारणां स्थैर्यम् आस्थितः आश्रितवान् सन् ॥12॥ ओम् इति । ओम् इत्य् एकं यद् अक्षरं तद् एव ब्रह्म-वाचकत्वाद् वा प्रतिमादिवद् ब्रह्म-प्रतीकत्वाद् वा ब्रह्म । तद्-व्याहरन् उच्चारयंस् तद्-वाच्यं च माम् अनुस्मरन्न् एव देहं त्यजन् यः प्रकर्षेण याति अर्चिरादि-मार्गेण स परमां श्रेष्ठां गतिं मद्-गतिं याति प्राप्नोति ॥13॥ मधुसूदनः - तत्र प्रवक्ष्य इति प्रतिज्ञातम् अर्थं सोपकरणम् Ãhaa द्वाभ्याम् सर्व-द्वाराणीति । सर्वाणीन्द्रिय-द्वाराणि संयम्य स्व-स्व-विषयेभ्यः प्रत्याहृत्य विषय-दोष-दर्शनाभ्यासात् तद्-विमुखताम् आपादितैः श्रोत्रादिभिः शब्दादि-विषय-ग्रहणम् अकुर्वन् । बाहेय्न्द्रिय-निरोधे ऽपि मनसः प्रचारः स्याद् इत्य् अत आह मनो हृदि निरुध्य च, अभ्यास-वैराग्याभ्यां षष्ठे व्याख्याताभ्यां हृदय-देशे मनो निरुध्य निर्वृत्तिकताम् आपाद्य च, अन्तर् अपि विषय-चिन्ताम् अकुर्वन्न् इत्य् अर्थः । एवं बहिर् अन्तर् उपलब्धि-द्वाराणि सर्वाणि संनिरुध्य क्रिया-द्वारं प्राणम् अपि सर्वतो निगृह्य भूमि-जय-क्रमेण मूर्ध्न्य् आधाय भ्रुवोर् मध्ये तद्-उपरि च गुरूपदिष्ट-मार्गेणावेश्यात्मनो योग-धारणाम् आत्म-विषय-समाधि-रूपां धारणाम् आस्थितः । आत्मन इति देवता-दिव्य-वृत्त्य्-अर्थम् ॥12॥ ओम् इत्य् एकम् अक्षरं ब्रह्म-वाचकत्वात् प्रतिमा-बद्ध-ब्रह्म-प्रतीकत्वाद् वा ब्रह्म व्याहरन्न् उच्चरन् । ओम् इति व्याहरन्न् इत्य् एतावतैव निर्वाह एकाक्षरम् इत्य् अनायास-कथनेन स्तुत्य्-अर्थम् । ओम् इति व्याहरन्न् एकाक्षरम् एकम् अद्वितीयम् अक्षरम् अविनाशि सर्व-व्यापकं ब्रह्म माम् ओम् इत्य् अस्यार्थं स्मरन्न् इति वा । तेन प्रणवं जपंस् तद्-अभिधेय-भूतं च मां चिन्तयन् मूर्धन्यया nìyà देहं त्यजन्यः प्रयाति स याति देव-यान-मार्गेण ब्रह्म-लोकं गत्वा तद्-भोगान्ते परमां प्रकृष्टां गतिं मद्-रूपाम् । अत्र पतञ्जलिना तीव्र-संवेगानाम् आसन्नः (Ys 1.21) समाधि-लाभः इत्य् उक्त्वा ईश्वर-प्रणिधानाद् वा (1.23) इत्य् उक्तम् । प्रणिधानं च व्याख्यातं तस्य वाचकः प्रणवः (1.27), तज्-जपस् तद्-अर्थ-भावनम् (1.28) इति । समाधि-सिद्धिर् ईश्वर-प्रणिधानात् (2.45) इति च । इह तु साक्षाद् एव ततः परम-गति-लाभ इत्य् उक्तम् । तस्माद् अविरोधयोम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन्न् आत्मनो योग-धारणाम् आस्थित इति व्याख्येयम् । विचित्र-फलत्वोपपत्तेर् वा न निरोध्यः ॥13॥ विश्वनाथः --- उक्तम् अर्थं वदन् योगे प्रकारम् आह सर्वाणि चक्षुर्-आदीन्द्रिय-द्वाराणि संयम्य बाह्य-विषयेभ्यः प्रत्याहृत्य मनश् च हृद्य् एव निरुध्य विषयान्तरेष्व् असङ्कल्प्य मूर्ध्नि भ्रुवोर् मध्ये एव प्राणम् आधाय योग-धारणाम् आनख-शिख-मन्-मूर्ति-भावनाम् आश्रितः सन् ओम् इत्य् एकाक्षरं ब्रह्म-स्वरूपं व्याहरन् उच्चारयन् तद्-वाच्यं माम् अनुस्मरन्न् अनुध्यायन् परमां गतिं मत्-सालोक्यम् ॥12-13॥ बलदेवः - योग-प्रकारम् आह सर्वेति । सर्वाणि बहिर् ज्ञान-द्वाराणि श्रोत्रादीनि संयम्य शब्दादिभ्यो विषयेभ्यः प्रत्याहृत्य दोष-दर्शनाभ्यासेन तद्-विमुखैस् तैस् तान् गृह्णन् श्रोत्रादि-संयमे ऽपि मनः प्रचरेद् इत्य् अत आह हृदि स्थिते मयि अन्तर्-ज्ञान-द्वारं मनो निरुध्य निवेश्य मनसापि तान् स्मरन् । अथ क्रिया-द्वारं प्राणं च मूर्ध्नाधायादौ हृत्-पद्मे वशीकृत्य तस्माद् ऊर्ध्व-गतया सुषुम्णया गुरूपदिष्ट-वर्त्मना भूमि-जय-क्रमेण भ्रुवोर् मध्ये तद्-उपरि ब्रह्म-रन्ध्रे च संस्थाप्य आत्मनो मम योग-धारणाम् आआद-शिखं मद्-भावनम् आस्थितः कुर्वन् । ओम् इति वाचकं ब्रह्म तत्र व्याहरन् अन्तर् उच्चारयन् तत् स्तौति एकाक्षरम् इति एकं प्रधानं च तद्-अक्षरम् अविनाशि चेति तथा तद् वाच्यं मां पर्मात्मानम् अनुस्मरन् ध्यायन् यो देहं त्यजन् प्रयाति स परमां गतिं मत्-सालोक्यतां याति ॥12-13॥ __________________________________________________________ BhG 8.14 अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥14॥ श्रीधरः - एवं चान्त-काले धारणया मत्-प्राप्तिर् नित्याभ्यासवत एव भवति । नान्यस्येति पूर्वोक्तम् एवानुस्मारयति अनन्येति । नास्त्य् अन्यस्मिंश् चेतो यस्य । तथाभूतः सन् । यो मां सततं निरन्तरं नित्यशः प्रतिदिनं स्मरति । तस्य नित्य-युक्तस्य समाहितस्याहं सुखेन लभ्यो ऽस्मि नान्यस्य ॥14॥ मधुसूदनः - य एवं वायु-निरोध-वैधुर्येण प्राणम् आवेश्य मूर्धन्यया nìyà देहं त्यक्तुं स्वेच्छया न शक्नोति किं तु कर्म-क्षयेणैव परवशो देहं त्यजति तस्य किं स्याद् इति तद् आह अनन्य-चेता इति । न विद्यते मद्-अन्य-विषये चेतो यस्य सो ऽनन्य-चेताः सततं निरन्तरं नित्यशो यावज्-जीवं यो मां स्मरति तस्य स्व-वशतया वा देहं त्यजतो ऽपि नित्य-युक्तस्य सतत-समाहित-चित्तस्य योगिनः सुलभः सुखेन लभ्यो ऽहं परमेश्वर इतरेषाम् अतिदुर्लभो ऽपि हे पार्थ तवाहम् अतिसुलभो मा भैषीर् इत्य् अभिप्रायः । अत्र तस्येति षष्ठ्.-शेषे सम्बन्ध-सामान्ये । कर्तरि न लोकेत्य् आदिना निषेधात् । अत्र चानन्य-चेतस्त्वेन सत्-कारो ऽत्यादरम् । सततम् इति नैरन्तर्यं नित्यश इति दीर्घ-कालत्वं स्मरणस्योक्तम् । तेन स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः (Ys 1.14) इति पातञ्जलं मतम् अनुसृतं भवति । तत्र स इत्य् अभ्यास उक्तो ऽपि स्मरण-पर्यवसायी । तेन यावज्-जीवं प्रतिक्षणं विक्षेपान्तर-शून्यतया भगवद्-अनुचिन्तनम् एव परम-गति-हेतुर् मूर्धन्यया nìyà तु स्वेच्छया प्राणोत्क्रमणं भवतु न वेति नातीवाग्रहः ॥14॥ विश्वनाथः --- तद् एवम् आर्तः इत्य् आदिना कर्म-मिश्राम्, jaarÃ-मरण-मोक्षाय इत्य् अनेनापि कर्म-मिश्राम्, कविं पुराणं इत्य् आदिभिर् योग-मिश्रां च सपरिकरां प्रधानीभूतां भक्तिम् उक्त्वा सर्व-श्रेष्ठां निर्गुणां केवलां भक्तिम् आह-अनन्य-चेता इति । न विद्यते ऽन्यस्मिन् कर्मणि ज्ञान-योगे वानुष्ठेयत्वेन । तथा देवतान्तरे वाराध्यत्वेन । तथा स्वर्गापर्गादाव् अपि प्राप्यत्वेन चेतो यस्य । सततं सदेति काल-देश-पात्र-शुद्ध्य्-आद्य्-अनपेक्षतयैव नित्यशः प्रतिदिनम् एव यो मां स्मरति, यस्य तेन भक्तेनाहं सुलभः सुखेन लभ्यः । योग-ज्ञानाभ्यासादि-दुःख-मिश्रणाभावाद् इति भावः । नित्य-युक्तस्य नित्य-मद्-योगाकाङ्क्षिण आशंसायां भूतवच् चेति भाविन्य् अपि योग आशांसिते क्त-प्रत्ययः । योगिनो भक्ति-योगवतः । यद् वा योग-सम्बन्धो दास्य-सख्यादिस् तद्वतः ॥14॥ बलदेवः - एवं मोक्ष-मात्र-काङ्क्षिणां योग-मिश्रां भक्तिम् उपदिश्य स्व-ज्ञानिनां स्वम् एवाकाङ्क्षताम् एक-भक्तिर् इत्य् उक्तां शुद्धां भक्तिं उपदिशति अनन्येति । यो जनो ऽनन्य-चेता न मत्तो ऽन्यस्मिन् कर्म-योगादिके साधने स्वर्ग-मोक्षादिके साध्ये वा चेतो यस्य स मद्-ekÃbhilëavÃn सततं सर्वदा देश-कालादि-विशुद्धि-नैरपेक्षेण नित्यशः प्रत्यहं मां यशोदा-स्तनन्धयं नृसिंह-रघुनाथादि-रूपेण बहुधाविर्भूतं सर्वेश्वरम् अतिमात्र-प्रियं स्मरत्य् अर्चन-जपादिष्व् अनुसन्धत्ते तस्याहं तत्-प्रीतिज्ञः सुलभः सुखेन लभ्यः कर्मानुष्ठान-योगाभ्यासादि-दुःख-सम्पर्काभावात् । तस्येति सम्बन्ध-सामान्ये षष्ठी, न लोकाव्यय इत्य् आदिना कर्तरि तस्याः प्रतिषेधात् । तादृशस्य तस्य वियोगम् असहिष्णुर् अहम् एव तम् आत्मानं दर्शयामि तत्-साधन-परिपाकं तत्-प्रतिकूल-निरासं च कुर्वन् । श्रुतिश् चैवम् आह - यम् एवैष वृनुते तेन लभ्यस् तस्यैष आत्मा विविऋणुते तनूं स्वाम् इति । स्वयं च वक्ष्यति - ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते इत्य् आदिना । कीदृशस्येत्य् आह नित्येति । सर्वदा मद्-योगं vächata÷ आशंसायां भूतवच् च इति सूत्राद् आशांसिते योगे भविष्यत्य् अपि क्त-प्रत्ययः । योगिनो मद्-दास्य-सख्यादि-सम्बन्धवतः ॥14॥ __________________________________________________________ BhG 8.15 माम् उपेत्य पुनर् जन्म दुःखालयम् अशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥15॥ श्रीधरः - यद्य् एवं त्वं सुलभो ऽसि ततः किं ? अत आह माम् इति । उक्त-लक्षणा महात्मानो मद्-भक्ता मां प्राप्य पुनर् दुःखाश्रयम् अन्तियं च जन्म न प्राप्नुवन्ति । यतस् ते परमां सम्यक् सिद्धिं मोक्षम् एव प्राप्ताः । पुनर् जन्मनो दुःखानां चालयं स्थानं ते माम् उपेत्य न प्राप्नुवन्तीति वा ॥15॥ मधुसूदनः - भगवन्तं प्राप्ताः पुनर् आवर्तन्ते न वेति सन्देहे नावर्तन्त इत्य् आह माम् इति । माम् ईश्वरं प्राप्य पुनर् जन्म मनुष्यादि-देह-सम्बन्धं कीदृशं दुःखालयं गर्भ-वास-योनि-द्वार-निर्गमनाद्य्-अनेक-दुःख-स्थानम् । अशाश्वतम् अस्थिरं दृष्ट-नष्ट-प्रायं नाप्नुवन्ति पुनर् नावर्तन्त इत्य् अर्थः । यतो महात्म्नानो रजस्-तमो-मल-रहितान्तः-करणा शुद्ध-सत्त्वाः समुत्पन्न-सम्यग्-दर्शना मल्-लोक-भोगान्ते परमां सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास् ते । अत्र मां प्राप्य सिद्धिं गता इति वदतोपासकानां क्रम-मुक्तिर् दर्शिता ॥15॥ विश्वनाथः --- त्वां प्राप्तवतस् तस्य किं स्याद् इत्य् आह माम् इति । दुःखालयं दुःख-पूर्णम् । अशाश्वतम् अनित्यं च जन्म नाप्नुवन्ति किन्तु सुख-पूर्णं जन्म मज्-जन्म-तुल्यं प्राप्नुवन्ति । शाश्वतस् तु ध्रुवो नित्यः सदाननः सनातनः इत्य् अमरः । यदा वसुदेव-गृहे सुख-पूर्णं नित्य-भूतम् अप्राकृतं मज्-जन्म भवेत् तद् एव तेषां मद्-भक्तानाम् अपि मन्-नित्य-सङ्गिनां जन्म स्यान् नान्यदा इति भावः । परमाम् इति अन्ये भक्ताः संसिद्धिं प्राप्नुवन्ति अनन्य-चेतसस् तु परमां संसिद्धिं मल्-लीला-परिकरताम् इत्य् अर्थः । तेनोक्त-लक्षणेभ्यः सर्व-भक्तेभ्यो दृश्य-श्रैष्ठ्यं द्योतितम् ॥15॥ बलदेवः -- तां लब्धवतः किं फलं स्याद् इत्य् अपेक्षायाम् आह माम् इति । माम् उक्त-लक्षणम् उपेत्य प्राप्य पुनः प्रपञ्चे जन्म नाप्नुवन्ति नावर्तन्त इत्य् अर्थः । कीदृशं जन्मेत्य् आह दुःखालयं गर्भ-वासादि-बहु-क्लेश-पूर्णम् । अशाश्वतम् अनित्यं दृष्ट-नष्ट-प्रायम् शाश्वतस् तु ध्रुवो नित्यः इत्य् अमरः । यतस् ते परमां सर्वोत्कृष्टां संसिद्धिं गतिं माम् एव गता लब्धवन्तः अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् इति वक्ष्यति । कीदृशास् ते महात्मानो ऽत्युदार-म्ननसः विज्ञानानन्द-निधिं भक्त-प्रसादाभिमुखं भक्तायत्त-सर्वस्वं मां विनान्यत् सार्ष्ट्यादिकम् अगणयन्तो मदे-एक-जीवातवो भवन्त्य् अतस् ते माम् एव संसिद्धिं गताः । अत्रानन्य-चेतसो ऽस्य स्वैकान्तिनः स्व-निष्ठेभ्यः स्व-भक्तेभ्यः श्रैष्ठ्यं उच्यते ॥15॥ __________________________________________________________ BhG 8.16 आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो ऽर्जुन । माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥16॥ श्रीधरः - सर्व एव जीवा महा-सुकृतिनो ऽपि जायन्ते । मद्-भक्तास् तु तद्वन् न जायन्त इत्य् आह Ã-ब्रह्मेति । ब्रह्मणो भुवनं सत्य-लोकः तम् अभिव्याप्य ॥16॥ मधुसूदनः - भगवन्तम् उपागतानां सम्यग्-दर्शिनाम् अपुनर्-आवृत्तौ कथितायां ततो विमुखानाम् असम्यग्-दर्शिनां पुनर्-आवृत्तिर् अर्थ-सिद्धेत्य् आह आब्रह्मेति । आब्रह्म-भुवनात् भवन्त्य् अत्र भूतानीति भुवनं लोकः । अभिविधाव् Ã-कारः । ब्रह्म-लोकेन सह सर्वे ऽपि लोका मद्-विमुखानाम् असम्यग्-दर्शिनां भोग-भूतयः पुनर्-आवर्तिनः पुनर्-आवर्तन-शीलाः । ब्रह्म-भवनाद् इति पाठे भवनं वास-स्थानम् इति स एवार्थः । हे ऽर्जुन स्वतः-प्रसिद्ध-महा-पुरुष । किं तद्वद् एव त्वां प्राप्तानाम् अपि पुनर् आवृत्तिर् नेत्य् आह माम् ईश्वरम् एकम् उपेत्य तु । तुर् लोकान्तर-वैलक्षण्य-द्योतनार्थो ऽवधारणार्थो वा । माम् एव प्राप्य निर्वृत्तानां हे कौन्तेय मातृतो ऽपि प्रसिद्ध-महानुभाव पुनर्-जन्म न विद्यते पुनर्-आवृत्तिर् नास्तीत्य् अर्थः । अत्रार्जुन कौन्तेयेति सम्बोधन-द्वयेन स्वरूपतः कारणतश् च शुद्धिर् ज्ञान-संपत्तये सूचिता । अत्रेयं व्यवस्था । ये क्रम-मुक्ति-फलाभिरुपासनाभिर् ब्रह्म-लोकं प्राप्तास् तेषाम् एव तत्रोत्पन्न-सम्यग्-दर्शनानां ब्रह्मणा सह मोक्षः । ये तु पञ्चाग्नि-विद्यादिभिर् अतत्-क्रतवो ऽपि तत्र गतास् तेषाम् अवश्यम्भावि पुनर्-जन्म । अतएव क्रम-मुक्त्य्-अभिप्रायेण ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते, अनावृत्तिः शब्दात् इति श्रुति-सूत्रयोर् उपपत्तिः । इतरत्र तेषाम् इह न पुनर् आवृत्तिः इमं मानवम् आवर्तं नावर्तन्ते इतीहेमम् इति च विशेषणाद् गमनाधिकरण-कल्पाद् अन्यत्र पुनर् आवृत्तिः प्रतीयते ॥16॥ विश्वनाथः --- सर्व एव जीवा महा-सुकृतिनो ऽपि जायन्ते मद्-भक्तास् तु तवन् न जायन्त इत्य् आह आब्रह्मेति । ब्रह्मणो भुवनं सत्य-लोकस् तम् अभिव्याप्य ॥16॥ बलदेवः - मद्-विमुखास् तु कर्म-विशेषैः स्वर्गादि-लोकान् प्राप्ता अपि तेभ्यः पतन्तीत्य् आह आब्रह्मेति । अभिविधावाकारः ब्रह्म भुवनं व्याप्येत्य् अर्थः । ब्रह्म-लोकेन सह सर्वे स्वर्गादयो लोकास् तत्-तद्-वर्तिनो जीवास् तत्-तत्-कर्म-क्षये सति पुनर् आवर्तिनो भूमौ पुनर् जन्म लभन्ते । माम् उपेत्येति पुनः कथनं दृढीकरणार्थम् । अत्रेदं बोध्यं पञ्चाग्नि-विद्यया महाहव-मरणादिना ये ब्रह्म-लोकं गतास् तेषां भोगान्ते पातः स्यात् । ये तु स-निष्ठाः परेश-भक्ताः स्वर्गादि-लोकान् क्रमेणानुभवन्तस् तत्र गतास् तेषां तु न तस्मात् पातः । किन्तु तल्-लोक-विनाशे तत्-पतिना सह परेश-लोक-प्राप्तिर् एव - ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति स्मरणाद् इति ॥16॥ __________________________________________________________ BhG 8.17 सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः । रात्रिं युग-सहस्रान्तां ते ऽहोरात्र-विदो जनाः ॥17॥ श्रीधरः - ननु च तपस्विनो दान-शीला वीत-रागास् तितिक्षवः । त्रैलोक्य-सोपरि-स्थानं लभन्ते लोक-वर्जितम् । इत्य् आदि पुराण-वाक्यैस् त्रैलोक्यस्य सकाशान् महर्लोकादीनाम् उत्कृष्टत्वं गम्यते । विनाशित्वे च सर्वेषाम् अवशिष्टे कथम् असौ विशेषः स्याद् इत्य् आशङ्क्य बह्व्-अल्प-काल-स्थायित्व-निमित्तो ऽसौ विशेष इत्य् आशयेन स्व-मानेन शत-वर्षायुषो ब्रह्मणो ऽहन्य् अहनि त्रिलोक्य उत्पत्तिः निशि निशि च प्रलयो भवतीति दर्शयिष्यन् ब्रह्मणो ऽहोरात्रयोः प्रमाणम् आह सहस्रेति । सहस्रं युगानि पर्यन्तो ऽवसानं य्स्य तद् ब्रह्मणो यद् अहस् तद् ये विदुः युग-सहस्रम् अन्तो यस्यास् तां रात्रिं च योग-बलेन ये विदुस् त एव सर्वज्ञा जना अहो-रात्र-विदः । येषां तु केवलं चन्द्रादित्य-गत्यैव ज्ञानं ते तथाहोरात्र-विदो न भवन्ति । अल्प-दर्शित्वात् । युग-शब्देन अत्र चतुर्युगम् अभिप्रेतं चतुर्युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते इति विष्णु-पुराणोक्तेः । ब्रह्मण इति च महर्-लोकादि-वासिनाम् उपलक्षणार्थम् । तत्रायं काल-गणना-प्रकारः । मनुष्याणां यद् वर्षं तद् देवानाम् अहो-रात्रम् । तादृशैर् अहो-रात्रैः पक्ष-मासादि-कल्पनया द्वादशभिर् वर्ष-सहस्रैश् चतुर्-युगं भवति । चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् । तावत् परिमाणैव रात्रिस् तादृशैर् अहो-रात्रैः पक्ष-मासादि-क्रमेण वर्ष-शतंअ ब्रह्मणः परमायुर् इति ॥17॥ मधुसूदनः - ब्रह्म-लोक-सहिताः सर्वे लोकाः पुनर् आवर्तिनः । कस्मात् ? काल-परिच्छिन्नत्वाद् इत्य् आह सहस्रेति । मनुष्य-परिमाणेन सहस्र-युग-पर्यन्तं सहस्रं युगानि चतुर्-युगानि पर्यन्तो ऽवसानं यस्य तत् । चतुर्युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते इति हि पौराणिकं वचनम् । तादृशं ब्रह्मणः प्रजापतेर् अहर्-दिनं यद् ये विदुः तथा रात्रिं युग-सहस्रान्तां चतुर्युग-सहस्र-पर्यन्तां ये विदुर् इत्य् अनुवर्तते ते ऽहोरात्र-विदस् त एवाहो-रात्र-विदो योगिनो जनाः । ये तु चन्द्रार्क-गत्यैव विदुस् ते नाहोरात्र-विदः स्वल्प-दर्शित्वाद् इत्य् अभिप्रायः ॥17॥ विश्वनाथः --- ननु अमृतं क्षेमम् अभयं त्रिमूर्ध्नो ऽधायि मूर्धसु (BhP 2.6.19) इति द्वितीय-स्कन्धोक्त्या केषांचिन् मते ब्रह्म-लोकस्य अभयत्व-श्रवणात् । सन्न्यासिभिर् अपि जगमिषितत्वात् तत्रत्यानां पातो न सम्भाव्यते ? मैवं । तल्-लोक-स्वामिनो ब्रह्मणो ऽपि पातः स्यात् किम् उतान्येषाम् इति व्यञ्जयन्न् आह सहस्र इति । सहस्रं युगानि पर्यन्तो ऽवसानं यस्य तद् ब्रह्मणो ऽहर् दिनं यद् ये शास्त्राभिज्ञा विदुर् जानन्ति ते ऽहो-रात्र-विदो जना रात्रिम् अपि तस्य युग-सहस्रान्तां विदुः । तेन तादृशाहो-रात्रैः पक्षम् आसादि-क्रमेण वर्ष-शतं ब्रह्मणः परमायुर् इति । एतद्-अन्ते तस्यापि पातो न कस्यचिद् वैष्णवस्य तस्य ब्रह्मणो मोक्षश् चेति व्यञ्जितम् ॥17॥ बलदेवः - स्वर्गादयः सत्यान्ताः सर्वे लोकाः काल-परिच्छिन्नत्वाद् विनश्यन्तीति भावेनाह सहस्रेति । यद् ये ब्रह्मणश् चतुर्मुखस्याहर् दिनं नृ-माणेन सहस्र-युग-पर्यन्तं विदुः चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते इति स्मृतेः । सहस्रं चतुर्युगानि पर्यन्तो ऽवसानं यस्य तत् । तस्य रात्रिं च चतुर्युग-सहस्रान्तां विदुस् त एव योगिनो जना अहो-रात्र-विदो भवन्ति । न त्व् अन्ये चन्द्रार्क-गति-विदो महर्-लोकादि-स्थितानाम् उपलक्षणम् एतत् । अयम् अर्थः नॄणां वर्षं देवानाम् अहो-रात्रं तादृशैर् अहो-रात्रैः पक्षम् आसादि-गणनया द्वादशभ्रि वर्ष-सहस्रैश् चतुर्-युगं चतुर्-युगानां सहस्रं तु ब्रह्मणो दिनं रात्रिश् च तावत्य् एव तादृशैश् चाहो-रात्रैः पक्षादि-गणनया वर्ष-शतं तस्य परमायुर् इति । तद्-अन्ते तल्-लोकस्य तद्-वर्तिनां च विनाशाद् आवृत्तिः सिद्धेति ॥17॥ __________________________________________________________ BhG 8.18 अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥18॥ श्रीधरः - तत्र किम् ? अत आह अव्यक्ताद् इति । कार्यस्याव्यक्तं रूपं कारणात्मकम् । तस्माद् अव्यक्तात् कारण-रूपाद् व्यज्यन्त इति व्यक्तयश् चराचराणि भूतानि प्रादुर्भवन्ति । कदा ? अहर्-आगमे ब्रह्मणो दिनस्योपक्रमे । तथा रात्रेर् आगमे ब्रह्म-शयने । तस्मिन्न् एवाव्यक्त-संज्ञके कारण-रूपे प्रलयं यान्ति । यद् वा ते ऽहोरात्र-विद इत्य् एतन् न विधीयन्ते । किन्तु ते प्रसिद्धा अहोरात्र-विदो जना ब्रह्मणो यद् अहर् विदुस् तस्याह्न आगमे ऽव्यक्ताद् व्यक्तयः प्रभवन्ति । यां च रात्रिं विदुस् तस्या रात्रेर् आगमे प्रलीयन्ते इति द्वयोर् अन्वयः ॥18॥ मधुसूदनः - यथोक्तैर् अहो-रात्रैः पक्षम् आसादि-गणनया पूर्णं वर्ष-शतं प्रजापतेः परमायुर् इति काल-परिच्छिन्नत्वेनानित्यो ऽसौ । तेन तल्-लोकात् पुनर्-आवृत्ति-युक्तैव । ये तु ततो ऽर्वाचीनास् तेषां तद् अहर्-मात्र-परिच्छिन्नत्वात् तत्-तल्-लोकेभ्यः पुनर्-आवृत्तिर् इति किम् उ वक्तव्यम् इत्य् आह अव्यक्ताद् इति । अत्र दैनन्दिन-सृष्टि-प्रलयोर् एव वक्तुम् उपक्रान्तत्वात् तत्र चाकाशादीनां सत्त्वाद् अव्यक्त-शब्देनाख्याकृतावस्था नोच्यते । किन्तु प्रजापतेः स्वापावस्थैव । स्वापावस्थः प्रजापतिर् इति यावत् । अहर्-आगमे प्रजापतेः प्रबोध-समये ऽव्यक्तात् तत्-स्वापावस्था-रूपाद् व्यक्तयः शरीर-विषयादि-रूपा भोग-भूतयः प्रभवन्ति व्यवहार-क्षमतया 'भिव्यज्यन्ते । रात्र्य्-आगमे तस्य स्वाप-काले पूर्वोक्ताः सर्वा अपि व्यक्तयः प्रलीयन्ते तिरो-भवन्ति यत आविर्भूतास् तत्रैवाव्यक्त-संज्ञके कारणे प्राग्-उक्ते स्वापावस्थे प्रजापतौ ॥18॥ विश्वनाथः --- ये तु ततो ऽर्वाचीनास् त्रिलोक-स्थास् तेषां तु तस्याहन्य् अहन्य् अपि पात इत्य् आह अव्यक्ताद् इति । अत्र दैनन्दिन-सृष्टि-प्रलययोर् आकाशादीनां सत्त्वाद् अव्यक्त-शब्देन स्वापावस्थः प्रजापतिर् एवोच्यते इति मधुसूदन-सरस्वती-पादाः । ततश् च अव्यक्तात् स्वापावस्थात् प्रजापतेः सकाशाद् व्यक्तयः शरीर-विषयादि-रूपा भोग-भूमयो भवन्ति व्यवहार-क्षमाः स्युः । रात्र्य्-आगमे तस्य स्वाप-काले प्रलीयन्ते तस्मिन्न् एव तिरोभवन्ति ॥18॥ बलदेवः -- ये तु तस्माद् अर्वाचीनास् त्रिलोकी-वर्तिनस् तेषां ब्रह्मणो दिने पातः स्याद् इत्य् आह अव्यक्ताद् इति । अहर्-आगमे ब्रह्मणो जागर-समये अव्यक्तात् स्वापावस्थात् तस्मात् सर्वा शरीरेन्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तयः प्रभवन्त्य् उत्पद्यन्ते । रात्र्य्-आगमे तस्य स्वाप-समये तत्रैव ब्रह्मण्य् अव्यक्त-संज्ञके स्वापावस्थे कारणे ताः प्रलीयन्ते तिरोभवन्ति । अत्राव्यक्त-शब्देन प्रधानं नाभिधेयं दैनन्दिन-सृष्टि-प्रलययोर् उपक्रमात् । तदा वियद्-आदीनां स्थितत्वाच् च । किन्तु स्वापावस्थो ब्रह्मैव तस्यार्थः ॥18॥ __________________________________________________________ BhG 8.19 भूत-ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्य्-आगमे ऽवशः पार्थ प्रभवत्य् अहरागमे ॥19॥ श्रीधरः - अत्र च कृत-नाशाकृताभ्यागम-शङ्कां वारयन् वैराग्यार्थं सृष्टि-प्रय्लय-प्रवाहस्याविच्छेदं दर्शयति भूत-ग्राम इति । भूतानां चराचर-प्राणिनाम् । ग्रामः समूहः । यः प्राग् आसीत् स एवायम् अहर्-आगमे भूत्वा भूत्वा रात्रेर् आगमे प्रलीयन्ते प्रलीय प्रलीय पुनर् अप्य् अहर्-आगमे ऽवशः कर्मादि-परतन्त्रः सन् प्रभवति नान्य इत्य् अर्थः ॥19॥ मधुसूदनः - एवम् आशु-विनाशित्वे ऽपि संसार-स्थ न निवृत्तिः क्लेश-कर्मादिभिर् अवशतया पुनः पुनः प्रादुर्भावात् प्रादुर्भूतस्य च पुनः क्लेशादि-वशेनैव तिरोभावात् । संसारे विपरिवर्तमानानां सर्वेषाम् अपि प्राणिनाम् अस्वातन्त्र्याद् अवशानाम् एव जन्म-मरणादि-दुःख-प्रबन्ध-सम्बन्धाद् अलम् अनेन संसारेणेति-वैराग्योत्पत्त्य्-अर्थं समान-नाम-रूपत्वेन च पुनः पुनः प्रादुर्भावात् कृत-नाशाकृताभ्यागम-परिहारार्थं चाह भूत-ग्राम इति । भूत-ग्रामो भूत-समुदायः स्थावर-जङ्गम-लक्षणो यः पूर्वस्मिन् कल्पे स्थितः स एवायम् एतस्मिन् कल्पे जायमानो ऽपि न तु प्रतिकल्पम् अन्यो ऽन्यच् च । असत्-कार्य-वादानभ्युपगमात् । सूर्या-चन्द्रमसौ धाता यथा-पूर्वम् अकल्पयत् । दिवं च पृथिवीं चान्तरिक्षम् अथो सुवः ॥ इति श्रुतेः । (महानारायणौ 1.65) समान-नाम-रूपत्वाद् आवृत्ताव् अप्य् अविरोधौ दर्शनात् स्मृतेश् च (Vs 1.3.30) इति न्यायाच् च । अवश इत्य् अविद्या-काम-कर्मादि-परतन्त्रः । हे पार्थ स्पष्टम् इतरत् ॥19॥ विश्वनाथः --- एवम् एव भूतानां चराचर-प्राणिनां ग्रामः समूहः ॥19॥ बलदेवः - ये प्रलीनास् ते पुनर् न भविष्यन्तीति कृत-हान्याकृताभ्यागम-शङ्का स्यात् तां निरस्यन्न् आह भूतेति । भूत-ग्रामः स्थिर-चर-प्राणि-समूहो ऽवशः कर्माधीनः सन् तथा चेदृश-जन्म-मृत्यु-प्रवाह-सङ्कुले प्रपञ्चे ऽस्मिन् विवेकिनां वैराग्यं युक्तम् इत्य् उक्तम् ॥19॥ __________________________________________________________ BhG 8.20 परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥20॥ श्रीधरः - लोकानाम् अनित्यत्वं प्रपञ्च्य परमेश्वर-स्वरूपस्य नित्यत्वं प्रपञ्चयति - पर इति द्वाभ्याम् । तस्माच् चराचर-कारण-भूताद् अव्यक्तात् परस् तस्यापि कारण-भूतो यो ऽन्यस् तद्-विलक्षणो ऽव्यक्तश् चक्षुर्-आद्य्-अगोचरो भावः सनातनो ऽनादिः । स तु सर्वेषु कार्य-कारण-लक्षणेषु भूतेषु नश्यत्व् अपि न विनश्यति ॥20॥ मधुसूदनः - एअम् अवशानाम् उत्पत्ति-विनाश-प्रदर्शनेनाब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिन इत्य् एतद् व्याख्यातम् अधुना माम् उपेत्य पुनर् जन्म न विद्यत इत्य् एतद् व्याचष्टे द्वाभ्यां परस् तस्माद् इति । तस्माच् चराचर-स्थूल-प्रपञ्च-कारण-भूताद् धिरण्यगर्भाख्याद् अव्यक्तात् परो व्यतिरिक्तः श्रेष्ठो वा तस्यापि कारण-भूतः । व्यतिरेके ऽपि सालक्षण्यं स्याद् इति नेत्य् आह-अन्यो ऽत्यन्त-विलक्षणः न तस्य प्रतिमा अस्ति इति श्रुतेः । अव्यक्तो रूपादि-हीनतया चक्षुर्-आद्य्-अगोचरो भावः कल्पितेषु सर्वेषु कार्येषु सद्-रूपेणानुगतः । अतएव सनातनो नित्यः । तु-शब्दो हेयाद् अनित्याद् अव्यक्ताद् उपादेयत्वं न्तियस्याव्यक्तस्य वैलक्षण्यं सूचयति । एतादृशो यो भावः स हिरण्यगर्भ इव सर्वेषु भूतेषु नश्यत्स्व् अपि न विनश्यति उत्पद्यमानेष्व् अपि नोत्पद्यत इत्य् अर्थः । हिरण्यगर्भस्य तु कार्यस्य भूताभिमानित्वात् तद्-उत्पत्ति-विनाशाभ्यां युक्ताव् एवोत्पत्ति-विनाशौ न तु तद्-अनभिमानिनो ऽकार्यस्य परमेश्वरस्येति भावः ॥20॥ विश्वनाथः --- तस्माद् उक्त-लक्षणाद् अव्यक्तात् प्रजापतेर् हिरण्यगर्भात् सकाशात् परः श्रेष्टः । हिरण्यगर्भस्यापि कारणभूतो यो ऽन्यः खल्व् अव्यक्तो भावः सनातनो ऽनादिः ॥20॥ बलदेवः - तद् एवं कर्म-तन्त्राणां जन्म-विनाश-दर्शनेन आब्रह्म-भुवनात् इत्य् एतद् विवृतम् । अथ माम् उपेत्यैतद् विवृणोति परस् तस्माद् इति । तस्माद् उत्क-रूपाद् अव्यक्ताद् ब्रह्मणो हिरण्यगर्भाद् अन्यो यो भावः पदार्थः परः श्रेष्ठस् ततो ऽत्यन्त-विलक्षणस् तस्योपास्य इत्य् अर्थः । अतिवैलक्षण्यम् आह अव्यक्त इति । आतम्-विग्रहत्वात् प्रत्यक् इत्य् अर्थः । प्रसादितस् तु प्रत्यक्षो ऽपि भवतीत्य् उक्तं प्राक् । सनातनो ऽनादिः । स खलु हिरण्यगर्भ-पर्यन्तेषु सर्वेषु भूतेषु न विनश्यति ॥20॥ __________________________________________________________ BhG 8.21 अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥21॥ श्रीधरः - अविनाशे प्रमाणं दर्शयन्न् आह अव्यक्त इति । यो भावो ऽव्यक्तो ऽतीन्द्रियः । अक्षरः प्रवेश-नाश-शून्य इति । तथाक्षरात् संभवतीह विश्वं इत्य् आदि-श्रुतिष्व् अक्षर इत्य् उक्तः । तं परमां गतिं गम्यं पुरुषार्थम् आहुः । पुरुषान् न परं किंचित् सा këÂhà सा परा गतिः इत्य्-आदि-श्रुतयः । परम-गतित्वम् एवाह यं प्राप्य न निवर्तन्त इति । तच् च ममैव धाम स्वरूपम् । ममेत्य् उपचारे षष्ठी । राहोः शिर इतिवत् । अतो ऽहम् एव परमा गतिर् इत्य् अर्थः ॥21॥ मधुसूदनः - यो भाव इहाव्यक्त इत्य् अक्षर इति चोक्तो ऽन्यत्रापि श्रुतिषु स्मृतिषु च तं भावम् आहुः श्रुतयः स्मृतयश् च पुरुषान् न परं किंचित् सा këÂhà परमा गतिः इत्य् आद्याः । परमाम् उत्पत्ति-विनाश-शून्य-स्व-प्रकाश-परमानन्द-रूपां गतिं पुरुषार्थ-विश्रान्तिम् । यं भावं प्राप्य न पुनर् निवर्तन्ते संसाराय तद्-धाम स्वरूपं मम विष्णोः परमं सर्वोत्कृष्टम् । मम धामेति राहोः शिर इतिवद् भेद-कल्पनया षष्ठी । अतो ऽहम् एव परमा गतिर् इत्य् अर्थः ॥21॥ विश्वनाथः --- पूर्वोक्त-श्लोकोक्तम् अव्यक्त-शब्दं व्याचष्टे अव्यक्त इति । न क्षरतीत्य् अक्षरो नारायणः एको नारायण आसीन् न ब्रह्मा न च शङ्करः इति श्रुतेः । मम परमं धाम नित्यं स्वरूपम् । यद् वा अक्षरः परं धाम ब्रह्मैव मद्-धाम मत्-तेजो-रूपम् ॥21॥ बलदेवः -- यो भावो मयेहाव्यक्त इत्य् अक्षर इति चोच्यते तं वेदान्ताः परमां गतिम् आहुः पुरुषान् न परं किंचित् सा këÂhà परमा गतिः इत्य् आदौ । यं भावं प्राप्योपेत्य जनाः पुनर् न निवर्तन्ते जन्म नाप्नुवन्ति स भावो ऽहम् एवेत्य् आह तद् इति । तन् ममैव धाम स्वरूपं परमं श्रीमत् षष्ठीयं चैतन्यम् आत्मनः स्वरूपम् इतिवद् अवगन्तव्या ॥21॥ __________________________________________________________ BhG 8.22 पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । यस्यान्तः-स्थानि भूतानि येन सर्वम् इदं ततम् ॥22॥ श्रीधरः - तत्-प्राप्तौ च भक्तिर् अन्तरङ्गोपाय इत्य् उक्तम् एवेत्य् आह पुरुष इति । स चाहं परः पुरुषो ऽनन्यया । न विद्यते ऽन्यः शरणत्वेन यस्यां तयैकान्त-भक्त्यैव लभ्यः । नान्यथा । परत्वम् एवाह यस्य कारण-भूतस्यान्तर्-मध्ये भूतानि स्थितानि । येन च कारण-भूतेनेदं सर्वं जगत् ततं व्याप्तम् ॥22॥ मधुसूदनः - इदानीम् अनन्य-चेताः सततं यो मां स्मरति नित्यशः तस्याहं सुलभः इति प्राग् उक्तं भक्ति-योगम् एव तत्-प्राप्त्य्-उपायम् आह पुरुष स इति । स परो निरतिशयः पुरुषः परमात्माहम् एवानन्यया न विद्यते ऽन्य्हो विषयो यस्यां तया प्रेम-लक्षणया भक्त्यैव लभ्यो नान्यथा |स क इत्य् अपेक्षायाम् आह यस्य पुरुसस्यान्तः-स्थान्य् अन्तर्वर्तीनि भूतानि सर्वाणि कार्याणि कारणान्तर्वर्तित्वात् कार्यस्य । अतएव येन पुरुषेण सर्वम् इदं कार्य-जातं ततं व्याप्तम् - यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् । वृक्ष एव स्तब्धो दिवि तिस्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् । यत् किंचित् जगत् सर्वं दृश्यते श्रूयते ऽपि वा । अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥ स पर्यगाच् छुक्रम् इत्य्-आदि-श्रुतिभ्यश् च ॥22॥ विश्वनाथः --- स च मद्-अंशः परमः पुरुषः । न विद्यते ऽन्यत् कर्म-योग-कामनादिकं यस्यां तयैव । अतएव पूर्वं मयोक्तं अनन्य-चेताः सततम् इति भावः ॥22॥ बलदेवः -- अत्-प्राप्तौ भक्तेः सूपायत्वम् आह पुरुषः स इति । स मल्-लक्षणः पुरुषो ऽनन्यया तद्-एकान्तया अनन्य-चेताः सततम् इति पूर्वोदितया भक्त्यैव लभ्यो लब्धुं शक्यो योग-भक्त्या तु दुःशक्या तत्-प्राप्तिर् इत्य् अर्थः । तल्-लक्षणम् आह यस्येति । सर्वम् इदं जगत् येन ततं व्याप्तम् । श्रुतिश् चैवम् आह- एको वशी सर्वगः कृष्ण Ŭya एको ऽपि सन् बहुधा यो ऽवभाति । वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥ इत्य् आद्या ॥22॥ __________________________________________________________ BhG 8.23 यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥23॥ श्रीधरः - तद् एवं परम्श्वरोपासकास् तत्-पदं प्राप्य न निवर्तन्ते । अन्ये त्व् आवर्तन्त इत्य् उक्तम् । तत्र केन मार्गेण गता नावर्तन्ते । केन वा गताश् चावर्तन्ते । इत्य् अपेक्षायाम् आह यत्रेति । यत्र यस्मिन् काले प्रयाता योगिनो ऽनावृत्तिं यान्ति यस्मिंश् च काले प्रयाता आवृत्तिं यान्ति तं कालं वक्ष्यामीत्य् अन्वयः । अत्र च रश्म्य्-अनुसारी अतश् चायने ऽपि दक्षिणे इति सूचित-न्यायेनोत्तरायआदि-काल-विशेष-मरणं च त्व् अविवक्षितत्वात् काल-शब्देन कालाभिमानिनीभिर् आतिवाहिकीभिर् देवताभिः प्राप्यो मार्ग उपलक्ष्यते । अतो ऽयम् अर्थः यस्मिन् कालाभिमानि-देवतोपलक्षिते मार्गे प्रयाता योगिन उपासकाः कर्मिणश् च यथाक्रमम् अनावृत्तिम् आवृत्तिं च यान्ति । तं कालाभिमानि-देवतोपलक्षितं मार्गं कथयिष्यामीति । अग्नि-ज्योतिषोः कालाभिमानित्वाभावे ऽपि भूयसाम् अहरादि-शब्दोक्तानां कालाभिमानित्वात् तत्-साहचर्याद् आम्र-वनम् इत्य् आदिवत् काल-शब्देनोपलक्षणम् अविरुद्धम् ॥23॥ मधुसूदनः - सगुण-ब्रह्मोपासकास् तत्-पदं प्राप्य न निवर्तन्ते किन्तु क्रमेण मुच्यन्ते । तत्र तल्-लोक-भोगात् प्राग्-अनुत्पन्न-सम्यग्-दर्शनानां तेसां मार्गापेक्षा विद्यते न तु सम्यग्-दर्शिनाम् इव तद्-अनपेक्षेत्य् उपासकानां तल्-लोक-प्राप्तये देव-यान-मार्ग उपदिश्यते । पितृ-यान-मार्गोपन्यासस् तु तस्य स्तुतये यत्रेति । प्राणोत्क्रमणानन्तरं यत्र यस्मिन् काले कालाभिमानि-देवतोपलक्षिते मार्गे प्रयाता योगिनो ध्यायिनः कर्मिणश् चानावृत्तिम् आवृत्तिं च यान्ति । देव-याने पथि प्रयाताश् च कर्मिण आवृत्तिं यान्ति । यद्यपि देव-याने ऽपि पथि प्रयाताः पुनर् आवर्तन्ते इत्य् उक्तं आब्रह्म-भुवना लोकाः पुनर् आवर्तिनः इत्य् अत्र, तथापि पितृ-याने पथि गता आवर्तन्त एव न के ऽपि तत्र क्रम-मुक्ति-भाजः । देव-याने पथि गतास् तु यद्यपि केचिद् आवर्तन्ते प्रतीकोपासकास् तडिल्-लोक-पर्यन्तं गता हिरण्यगर्भ-पर्यन्तम् अमानव-पुरुष-नीता अपि पञ्चाग्नि-विद्याद्य्-उपासका अतत्-क्रतवो भोगान्ते निवर्तन्त एव तथापि दहराद्य्-उपासकाः क्रमेण मुच्यन्ते । भोगान्त इति न सर्व एवावर्तन्ते । अतएव पितृ-यानः पन्था नियमेनावृत्ति-फलत्वान् निकृष्टः । अयं तु देव-यानः पन्था अनावृत्ति-फलत्वाद् अतिप्रशस्त इति स्तुतिर् उपपद्यते केषांचिद् आवृत्ताव् अप्य् अनावृत्ति-फलत्वस्यानपायात् । तं देव-यानं पितृ-यानं च कालं कालाभिमानि-देवतोपलक्षितं मार्गं वक्ष्यामि । हे भरतर्षभ ! अत्र काल-शब्दस्य मुख्यार्थत्वे ऽग्निर्-ज्योतिर्-धूम-शब्दानाम् उपपत्तिर् गति-सृति-शब्दयोश् चेति तद्-अनुरोधेनैकस्मिन् काल-पद एव लक्षणाश्रिता कालाभिमानि-देवतानां मार्ग-द्वये ऽपि बाहुल्यात् । अग्नि-धूमयोस् तद्-इतरयोः सतोर् अपि अग्निहोत्र-शब्दवद् एक-देशेनाप्य् उपलक्षणं काल-शब्देन । अन्यथा प्रातर् अग्नि-देवताया अभावात् तत्-प्रख्यं चान्य-शास्त्रम् (æÅ.da 1.4.4) ity anena tasya नाम-धेयतया न स्यात् । आम्र-वनम् इति च लौकिको दृष्टान्तः । विश्वनाथः --- ननु यं प्राप्य न निवर्तन्ते तद् धाम परमं मम इति त्व-उक्त्या त्वद्-भक्तास् त्वां प्राप्ता न पुनर् आवर्तन्त इत्य् उक्तम् । न तत्र त्व-प्रान्तौ कश्चिन् मार्ग-नियम इत्य् उक्तः |त्वद्-भक्तानां च गुणातीतत्वात् तन्-मार्गो ऽपि गुणातीत एव अवसीयते, न तु सात्त्विको ऽर्चिर्-आदिः । यस् तु मार्गो योगिनो ज्ञानिनः कर्मिणश् चास्ति तम् अहं जिज्ञासे इत्य् अपेक्षायाम् आह यत्रेति । प्राणोत्क्रमणानन्तरं तत्र कालोपलक्षिते मार्गे प्रयाता अनावृत्तिम् आवृत्तिं च यान्ति तं कालं मार्गं वक्ष्य इत्य् अन्वयः ॥23॥ बलदेवः -- स्व-भक्तानाम् आवृत्तिः स्व-विमुखानां त्व् आवृत्तिर् उक्ता । सा सा च केन पथा गतानां भवेद् इत्य् अपेक्षायाम् आह यत्रेति । योगिनो भक्ताः काम्य-कर्मिणश् च । अत्र काल-शब्देन कालाभिमानिनो देवतोक्ताः । अग्नि-धूमयोः कालत्वाभावात् काल-शब्देनोक्तिस् तु भूयसा महद्-आदि-शब्दानां रात्र्य्-आदि-शब्दानां च काल-वाचित्वात् तथा चार्चिर्-आदिभिर् धूमादिभिश् च देवैः पालितः पन्थाः काल-शब्देनोक्तो बोध्यः ॥23॥ __________________________________________________________ BhG 8.24 अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥24॥ श्रीधरः - तत्रानवृत्ति-मार्गम् आह अग्निर् इति । अग्नि-ज्योतिः-शब्दाभ्यां ते ऽर्चिर् अभिसम्भवन्ति इति श्रुत्य्-उक्तार्चिर्-अभिमानिनी देवतोपलक्ष्यते । अहर् इति दिवसाभिमानिनी । शुक्ल इति शुक्ल-पक्षाभिमानिनी । उत्तरायण-रूपाः षण्-मासा इत्य् उत्तरायणाभिमानिनी । एतच् चान्यासाम् अपि श्रुत्य्-उक्तानां संवत्सर देवलोकादि-देवतानम् उपलक्षणार्थम् । एवं भूतो यो मार्गस् तत्र प्रयाता गता भगवद्-उपासका जना ब्रह्म प्राप्नुवन्ति । यतस् ते ब्रह्म-विदः । तथा च श्रुतिः - ते ऽर्चिषम् अभि सम्भवन्ति अर्चिषो ऽरह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद् यान् षण्-मासानुदङ्ङादित्य एति मासेभ्यो देव-लोकम् इति । न हि सद्यो-मुक्ति-भाजां सम्यग्-दर्शन-निष्ठानां गतिर् वा क्वचिद् अस्ति, न तस्य प्राणा उत्क्रामन्ति ॥24॥ मधुसूदनः - तत्रोपासकानां देव-यानं पन्थानम् आह अग्निर् इति । अग्निर्-ज्योतिर् इत्य् अर्चिर् अभिमानिनी देवता लक्ष्यते । अहर् इत्य् अहर्-अभिमानिनी शुक्ल-पक्ष इति शुक्ल-पक्षाभिमानिनी षण्-मासा उत्तरायणम् इति उत्तरायण-रूप-षण्मासाभिमानिनी देवतैव लक्ष्यते आतिवाहिकास् तल्-लिङ्गात् (MD 4.3.4) इति न्यायात् । एतच् चान्यासाम् अपि श्रुत्य्-उक्तानां देवतानम् उपलक्षणार्थम् । तथा च श्रुतिः - ते ऽर्चिषम् अभि सम्भवन्ति अर्चिषो ऽरह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद् यान् षड्-उङ्ङेति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत्-पुरुषो ऽमानवः स एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते इति । अत्र श्रुत्य्-अन्तरानुसारात् संवत्सरानन्तरं देव-लोक-देवता ततो वायु-देवता तत आदित्य इत्य् आकरे निर्णीतम् । एवं विद्युतो ऽनन्तरं वरुणेन्द्र-प्रजापतयस् तावता मार्ग-पर्व-पूर्तिः । तत्रार्चिर्-अहः-शुक्ल-पक्षोत्तरायण-देवता इहोक्ताः । संवत्सरो देव-लोको वायुर् आदित्यश् चन्द्रमा विद्युद्-वरुण इन्द्रः प्रजापतिश् चेत्य् अनुक्ता अपि द्रष्टव्याः । तत्र देव-यान-मार्गे प्रयाता गच्छन्ति ब्रह्म कार्योपाधिकं कार्यं वादरिर् अस्य गत्य्-उपपत्तेः (Vs 4.3.7) इति न्यायात् । निरुपाधिकं तु ब्रह्म तद्-द्वारैव क्रम-मुक्ति-फलत्वात् । ब्रह्म-विदः सगुण-ब्रह्मोपासका जनाः । अत्र एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्त इति श्रुताव् इमम् इति विशेषणात् कल्पान्तरे केचिद् आवर्तन्त इति प्रतीयते । अतएवात्र भगवतोदासितं श्रौत-मार्ग-कथनेनैव व्याख्यानात् ॥24॥ विश्वनाथः --- अत्रानवृत्ति-मार्गम् आह अग्निर् इति । अग्नि-ज्योतिः-शब्दाभ्यां ते ऽर्चिषम् अभिसम्भवन्ति इति श्रुत्य्-उक्त्यार्चिर्-अभिमानिनी देवतोपलक्ष्यते । अहर् इत्य् अहर्-अभिमानिनी । शुक्ल इति शुक्ल-पक्षाभिमानिनी । उत्तरायण-रूपाः षण्-मासा इत्य् उत्तरायणाभिमानिनी देवता । एतद्-रूपो यो मार्गस् तत्र प्रयाता ब्रह्म-विदो ज्ञानिनो ब्रह्म प्राप्नुवन्ति । तथा च श्रुतिः - ते ऽर्चिषम् अभि सम्भवन्ति अर्चिषो ऽरह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद् यान् षण्-मासानुदङ्ङादित्य एति मालेभ्यो देव-लोकम् इति ॥24॥ बलदेवः -- तत्रानावृत्ति-पथम् आह अग्निर् इति । अग्नि-ज्योतिः-शब्दाभ्यां श्रुत्य्-उक्तो ऽर्चिर्-अभिमानी देव उपलक्ष्यते । अहर् इति दिवसाभिमानी शुक्ल इति शुक्ल-पक्षाभिमानिनी । षण्-मासा इत्य् उत्तरायणम् इति षण्मासात्मकोत्तरायणाभाभिमानी । एतच् चान्येषां संवत्सरादीनां श्रुत्य्-उक्तानाम् उपलक्षणम् । छान्दोग्याः पठन्ति - अथ यद् उ चैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चिषम् एवाभिसंभवन्त्य् अर्चिषो ऽहरह आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड्-उदण्णेति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषो ऽमानवः स एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्त इति । (4.15.5) अस्यार्थः - अस्मिन्न् अक्षि-स्थ-ब्रह्मोपासक-गणे मृते सति यदि पुत्र-शिष्यादयः शब्यं शब-सम्बन्धि कर्म दाहादि कुर्वन्ति । यदि च न कुर्वन्ति । उभयथाप्य् अक्षतोपास्ति-फलास् ते तद्-उपासका अर्चिर्-आदिभिर् देवैस् तम् उपास्यं प्रयान्तीति स्फुटम् अन्यत् । अत्र संवत्सरादित्ययोर् मध्ये वायु-लोको निवेश्यः । विद्युतः परत्र क्रमाद् वरुणेन्द्र- प्रजापतयो बोध्याः । श्रुत्य्-अन्तराद् इत्य् आकरे विस्तरः । अमानवो नित्य-पार्षदः परेशस्य हरेः पुरुषः । एते ऽर्चिर्-आदयो देवा इत्य् आह सूत्र-कारः - आतिवाहिकास् तल्-लिङ्गात् (Vs 4.3.4) इति । तथार्चिर्-आदिभिर् भगवन्-निदेश-स्थैर् द्वादशभिर् देवैः सेव्यमानेन पथा भगवन्तं तद्-भक्ताः प्रयान्ति ततः पुनर् नावर्तन्त इति । एवम् उक्तं निर्णेतृभिः- अर्चिर् दिन-सित-पक्षैर् इहोत्तरायण-शरन्-मरुद्-रविभिः । विधु-विद्युद्-वरुण्न्द्र-द्रुहिणैश् चागात् पदं हरेर् मुक्तः ॥ इति ॥24॥ __________________________________________________________ BhG 8.25 धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥25॥ श्रीधरः - आवृत्ति-मार्गम् आह धूम इति । धूमो धूमाभिमानिनी देवता । रात्र्य्-आदि-शब्दैश् च पूर्ववद् एव रात्रि-कृष्ण-पक्ष-दक्षिणायन-रूप-षण्-मासाभिमानिन्यस् तिस्रो देवता उपलक्ष्यन्ते । एताभिर् देवताभिर् उपलक्षितो यो मार्गस् तत्र प्रयातः कर्म-योगी चान्द्रमसं ज्योतिस् तद्-उपलक्षितं स्वर्ग-लोकं प्राप्य तत्रेष्टापूर्त-कर्म-फलं भुक्त्वा पुनर् आवर्तते । तत्रापि श्रुतिः-ते धूमम् अभि सम्भवन्ति धूमाद् रात्रिं रात्रेर् अपक्षीयमाण-पक्षम् अपक्षीयमाण-पक्षाद् यान् षण्मासान् दक्षिणादित्य एति मासेभ्यः पितृ-लोकं पितृ-लोकात् चन्द्रं ते चन्द्रं प्राप्य अन्नं भवन्ति इति । तद् एवं निवृत्ति-कर्म-सहितोपासनया क्रम-मुक्तिः काम्य-कर्मभिश् च स्वर्ग-भोगानन्तरम् आवृत्तिः । निषिद्ध-कर्मभिस् तु नरक-भोगानान्तरम् आवृत्तिः । क्षुद्र-कर्मणां तु जन्तूनाम् अत्रैव पुनः पुनर् जन्मेति द्रष्टव्यम् ॥25॥ मधुसूदनः - देव-यान-मार्गस्तुत्य्-अर्थं पितृ-यान-मार्गम् आह धूम इति । अत्रापि धूम इति धूमाभिमानिनी देवता रात्रिर् इति रात्र्य्-अभिमानिनी कृष्ण इति कृष्ण-पक्षाभिमानिनी । षण्मासा दक्षिणायनम् इति दक्षिणायनाभिमानिनी लक्ष्यते एतद् अप्य् अन्यासां श्रुत्य्-उक्तानाम् उपलक्षणम् । तथा हि श्रुतिः -- ते धूमम् अभि सम्भवन्ति धूमाद् रात्रिं रात्रेर् अपर-पक्षम् अपर-क्षीयमाण-पक्षाद् यान् षड्-दक्षिणइति मासांस् तान् अनिते संवत्सरम् अभिप्राप्नुवन्ति मासेभ्यः पितृ-लोकं पितृ-लोकाद् आकाशम् आकाशाच् चन्द्रमसम् एष सोमो राजा तद्-देवानाम् अन्नं तं देवा भक्षयन्ति तस्मिन् यावत् संपातम् उषित्वाथैतम् एवाध्व्यानं पुनर् निवर्तन्ते इति । तत्र तस्मिन् पथि प्रयाताश् चान्द्रमसं ज्योतिः फलं योगी कर्म-योगीष्टापूर्त-दत्त-कारी प्राप्य यावत्-सम्पातम् उषित्वा निवर्तते । सम्पतत्य् अनेनेति सम्पातः कर्म । तस्माद् एतस्माद् आवृत्ति-मार्गाद् अनावृत्ति-मार्गः श्रेयान् इत्य् अर्थः ॥25॥ विश्वनाथः --- कर्मिणाम् आवृत्ति-मार्गम् आह धूम इति । धूमाभिमानिनी देवता । रात्र्य्-आदि-शब्दैश् च पूर्ववद् एव तत्-तद्-अभिमानिन्यस् तिस्रो देवता लक्ष्यन्ते । एताभिर् देवताभिर् उपलक्षितो यो मार्गस् तत्र प्रयातः कर्म-योगी चान्द्रमसं ज्योतिस् तद्-उपलक्षितं स्वर्ग-लोकं प्राप्य कर्म-फलं भुक्त्वा निवर्तते ॥25॥ बलदेवः - अथावृत्ति-पथम् आह धूमो रात्रिर् इति । तत्रापि पूर्ववत् धूम-रात्रि-कृष्ण-पक्ष-षण्मासात्मक-दक्षिणायनानाम् अभिमानिनो देवा लक्ष्याः । संवत्सर-पितृ-लोकाकाश-चन्द्रमसां श्रुत्य्-उक्तानाम् उपलक्षणम् एतत् । छान्दोग्याः पठन्ति - अथ य इमे ग्राम इष्टा-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति । धूमाद् रात्रिं रात्रेर् अपर-पक्षम् अपर-पक्षाद्यान् षड्-दक्षिणइति मासांस् तान् नैते संवत्सरम् अभिप्राप्नुवन्ति ॥ मासेभ्यः पितृ-लोकं पितृ-लोकाद् आकाशम् आकाशाच् चन्द्रमसम् एष सोमो राजा तद् देवानाम् अन्नं तं देवा भक्षयन्ति । तस्मिन् यवात् संपातम् उषित्वाथैतम् एवाध्वानं पुनर् निवर्तन्ते (5.10.3-5) इति । तथा च धूमादिभिः परेश-निदेशस्थैर् अष्टभिर् देवैः पालितेन पथा काम्य-कर्मिणश् चन्द्र-लोकं पाप्य भोग-क्षये सति तस्मात् पुनर् निवर्तन्त इति ॥25॥ __________________________________________________________ BhG 8.26 शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥26॥ श्रीधरः - उक्तौ मार्गाव् उपसंहरति शुक्लेति । शुक्लार्चिर्-आदि-गतिः प्रकाश-मयत्वात् कृष्णा धूमादि-गतिस् तमो-मयत्वात् । एते गती मार्गौ ज्ञान-कर्माधिकारिणो जगतः शाश्वते अनादी संमते संसारस्यानादित्वात् । तयोर् एकया शुक्लया अनावृत्तिं मोक्षं याति । अन्यया कृष्णया तु पुनर् आवर्तते ॥26॥ मधुसूदनः - उक्तौ मार्गाव् उपसंहरति शुक्ल-कृष्णे इति । शुक्लार्चिर्-आदि-गतिर् ज्ञान-प्रकाश-मयत्वात् । कृष्णा धूमादि-गतिर् ज्ञान-हीनत्वेन तमोमयत्वात् । ते एते शुक्ल-कृष्णे गती मार्गौ हि प्रसिद्धे स-गुण-विद्या-कर्माधिकारिणोः । जगतः सर्वस्यापि शास्त्र-ज्ञस्य शाश्वते अनादी मते संसारस्यानादित्वात् । तयोर् एकया शुक्लया यात्य् अनावृत्तिं कश्चित् । अन्यया कृष्णया पुनर् आवर्तते सर्वो ऽपि ॥26॥ विश्वनाथः --- उक्तौ मार्गाव् उपसंहरति शुक्ल-कृष्णे इति । शाश्वते अनादी संमते संसारस्यानादित्वात् । एकया शुक्लया अनावृत्तिं मोक्षम् अन्यया कृष्णया तु पुनः पुनर् अत्र जायते ॥26॥ बलदेवः - उक्तौ पन्थानाव् उपसंहरति शुक्लेति । अर्चिर्-आदिर् गतिः शुक्ला प्रकाश-मयत्वात् धूमादिका गतिः कृष्णा प्रकाश-शून्यत्वात् । गतिः पन्था एते गता ज्ञान-कर्माधिकारिणो जगतः शाश्वते अनादी सम्मते तस्यानादित्वात् । स्फुटम् अन्यत् ॥26॥ __________________________________________________________ BhG 8.27 नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन ॥27॥ श्रीधरः - मार्ग-ज्ञान-कलं दर्शयन् भक्ति-योगम् उपसंहरति नैते इति । एते सृती मार्गौ मोक्ष-संसार-प्रापकौ जानन् कश्चिद् अपि योगी न मुह्यति । सुख-बुद्ध्या स्वर्गादि-फलं न कामयते । किन्तु परमेश्वर-निष्ठ एव भवतीत्य् अर्थः । स्पष्टम् अन्यत् ॥27॥ मधुसूदनः - गतेर् उपास्यत्वाय तद्-विज्ञानं स्तौति नैते इति । एते सृती मार्गौ हे पार्थ जन क्रम-मोक्षायैका पुनः संसारायापरेति निश्चिन्वन् योगी ध्यान-निष्ठो न मुह्यति केवलं कर्म धूमादि-मार्ग-प्रापकं कर्तव्यत्वेन न प्रत्येति कश्चन कश्चिद् अपि । तस्माद् योगस्थापुनर्-आवृत्ति-फलत्वात् सर्वेषु कालेषु योग-युक्तः समाहित-चित्तो भवापुनर्-आवृत्तये हे ऽर्जुन ॥27॥ विश्वनाथः --- एतन्-मार्ग-द्वय-ज्ञानं विवेकोत्पादकम् अतस् तद्वन्तं स्तौति नैते इति । योग-युक्तः समाहित-चित्तो भव ॥27॥ बलदेवः -- एतयोः पथोर् बोधो विवेक-हेतुर् भवतीति तं स्तौति नैत इति । सृती पन्थानो जानन् अर्चिर्-आदि-मोक्षाय धूमादिः संसारायेति स्मरन् कश्चिद् अपि योगी मद्-भक्तो न मुह्यति धूमादि-प्रापकं कर्म कर्तव्यत्वेन न निश्चिनोतीत्य् अर्थः । योग-युक्तः समाधि-निष्ठो भवापुनर्-आवृत्तये ॥27॥ __________________________________________________________ BhG 8.28 वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं । अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ॥28॥ श्रीधरः - अध्यायार्थम् अष्ट-प्रश्नार्थ-निर्णयं सफलम् उपसंहरति वेदेष्व् इति । वेदेष्व् अध्ययनादिभ्ः । यज्ञेष्व् अनुष्ठानादिभिः । तपःसु काय-शोषणादिभिः । दानेषु सत्-पात्रे ऽर्पणादिभिः । यत् पुण्य-फलम् उपदिष्टं शास्त्रेषु तत् सर्वम् अत्येति । ततो ऽपि श्रेष्ठं योगैश्वर्यं प्राप्नोति । किं कृत्वा ? इदम् अष्ट-प्रश्नार्थ-निर्णयेनोक्तं तत्त्वं विदित्वा । ततश् च योगी ज्ञानी भूत्वा परम् उत्कृष्टम् आद्यं जगन् मूल-भूतं स्थानं विष्णोः परमं पदं प्राप्नोति ॥28॥ अष्टमे ऽष्ट विशिष्टे ऽष्ट-संपृष्टार्थ-विनिर्णयैः । अक्लिष्टम् इष्ट-धामाप्तिः स्पष्टितोत्कृष्ट-वर्त्मना ॥ इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां तारक-ब्रह्म-योगो nÃmëÂamo ऽध्यायः ॥8॥ मधुसूदनः - पुनः श्रद्धानु-वृद्ध्य्-अर्थं योगं स्तौति वेदेष्व् इति । वेदेषु दर्भ-पवित्र-पाणित्व-प्राङ्-मुखत्व-गुर्व्-अधीनत्वादिभिः सम्यग्-अधीतेषु, यज्ञेष्व् अङ्गोपाङ्ग-साहित्येन श्रद्धया सम्यग्-अनुष्ठितेषु । तपःसु शास्त्रोक्तेषु मनो-बुद्ध्य्-आद्यैकाग्र्येण श्रद्धया सुतप्तेषु । दानेषु तुला-पुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्-दत्तेसु यत्-पुण्य-फलं पुण्यस्य धर्मस्य फलं स्वर्ग-स्वाराज्यादि प्रदिष्टं शास्त्रेण । अत्येत्य् अतिक्रामति तत् सर्वम् इदं पूर्वोक्त-सप्त-प्रश्न-निरूपण-द्वारेणोक्तं विदित्वा सम्यग्-अनुष्ठान-प्रयन्तम् अवधार्यानुष्ठाय च योगी ध्यान-निष्ठः । न केवलं तद् अतिक्रामति परं सर्वोत्कृष्टम् ऐश्वरं स्थानम् आद्यं सर्व-कारणम् उपैति च प्रतिपद्यते च सर्व-कारणं ब्रह्मैव प्राप्नोतीत्य् अर्थः । तद् अनेनाध्यायेन ध्येयत्वेन तत्-पदार्थो व्याख्यातः ॥28॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् अधिकारि-भेदेनाक्षर-पर-ब्रह्म-विवरणं nÃmëÂamo ऽध्यायः ॥8॥ विश्वनाथः --- एतद्-अध्यायोक्तार्थ-ज्ञान-फलम् आह वेदेष्व् इति । तत् सर्वम् अत्येति अतिक्रम्य च योगी भक्तिमान् ततो ऽपि श्रेष्ठं स्थानम् आद्यम् अप्राकृतं नित्यं प्राप्नोति ॥28॥ भक्तानां सर्वतः श्रैष्ठ्यं पूर्वोक्तं तेष्व् अपि स्फुटम् । अनन्य-भक्तस्येत्य् अर्थो ऽत्राध्याये व्यञ्जितो ऽभवत् ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । श्री-गीतास्व् अस्टमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥8॥ बलदेवः - saptamëÂamÃdhyÃya-द्वय-ज्ञान-प्रकारम् आह वेदेष्व् इति । वेदेषु ब्रह्मचर्य-गुरु-शुश्रूषणादि-विधिना सम्यग्-अधीतेषु sarvÃÇgoaa-संहारेण सम्यग्-अनुष्ठितेषु । तपःसु शास्त्रोक्तेन विधिना सम्यक् चरितेषु । दानेषु देश-काल-पात्र-परीक्षया श्रद्धया च सम्यग्-दत्तेषु यत् पुण्य-फलं स्वर्ग-राज्यादि-लक्षणं प्रदिष्टम् उक्तम् । तत् सर्वम् अभ्येत्य् अतिक्रमति । किं कृत्वेत्य् आह इदम् इति । इदम् अध्याय-द्वयोक्तं भगवतो मम मद्-भक्तेश् च माहात्म्यं सत्-प्रसङ्गेन विदित्वा तद्-वेदन-सुखातिरिक्तं तत् सर्वं तृणाय मन्यत इत्य् अर्थः । ततो योगी मद्-भक्तिमान् भूत्वाद्यम् अनादि-परम-मायिकं मत्-स्थानम् उपैति ॥28॥ कृष्णांशः पुरुषो योग-भक्त्या लभ्यो ऽर्चिर्-आदिभिः । कृष्णस् त्व् अनन्य-भक्त्यैवेत्य् अष्टमस्य विनिर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye ऽष्टमो ऽध्यायः । ॥8॥ ********************************************************** भगवद्गित 9 BhG 9.1 श्री-भगवान् उवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥1॥ श्रीधरः - परेशः प्राप्यते शुद्ध-भक्त्येति स्थितम् अष्टमे । नवमे तु तद्-ऐश्वर्यम् अत्याश्चर्यं प्रपञ्च्यते ॥ एवं तावत् saptamëÂamayo÷ स्वीयं पारमेश्वरं तत्त्वं भक्त्यैव सुलभं नान्यथा इत्य् उक्त्वा इदानीम् अचिन्त्यं स्वकीयम् ऐश्वर्यं भक्तेश् चासाधारणं prabhÃva`aprapa¤cayi«yan भगवान् उवाच इदम् इति । विशेषेण ज्ञायते ऽनेनेति विज्ञानम् उपासनम् । तत्-सहितं ज्ञानम् ईश्वर-विषयम् । इदं त्व् अनुसूयवे पुनः पुनः स्व-माहात्म्यम् एवोपदिशतीत्य् एवं परम-कारुणिके मयि दोष-दृष्टि-रहिताय । तुभ्यं वक्ष्यामि । तु-शब्दो वैशिष्ट्ये ॥1॥ मधुसूदनः - पूर्वाध्याये मूर्धन्य् anìÅ-द्वारकेण हृदय-कण्ठ-भ्रू-मध्यादि-धारणा-सहितेन सर्वेन्द्रिय-द्वार-संयम-गुणकेन योगेन स्वेच्छयोत्क्रान्त-प्राणस्यार्चिर्-आदि-मार्गेण ब्रह्म-लोकं प्रयातस्य तत्र सम्यग्-ज्ञानोदयेन कल्पान्ते पर-ब्रह्म-प्राप्ति-लक्षणा क्रम-मुक्तिर् व्याख्याता । तत्र चानेनैव प्रकारेण मुक्तिर् लभ्यते नानयथेत्य् आशङ्क्य- अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः इत्य् आदिना भगवत्-तत्त्व-विज्ञानात् साक्षान् मोक्ष-प्राप्तिर् अभिहिता । तत्र चानन्या भक्तिर् असाधारणो हेतुर् इत्य् उक्तं पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया इति । तत्र पूर्वोक्त-योग-धारणा-पूर्व-प्राणोत्क्रमणार्चिर्-आदि-मार्ग-गमन-काल-विलम्बादि-क्लेशम् अन्तरेणैव साक्षान् मोक्ष-प्राप्तये भगवत्-तत्त्वस्य तद्-भक्तेश् च विस्तरेण ज्ञापनाय नवमो ऽध्याय आरभ्यते । अष्टमे ध्येय-ब्रह्म-निरूपणेन तद्-ध्यान-निष्ठस्य गतिर् उक्ता । नवमे तु ज्ञेय-ब्रह्म-निरूपणेन ज्ञान-निष्ठस्य गतिर् उच्यत इति सङ्क्षेपः । तत्र वक्ष्यमाण-ज्ञान-स्तुत्य्-अर्थास् त्रीन् श्लोकान् । इदं प्राग् बहुधोक्तम् अग्रे च वक्ष्यमाणम् अधुनोच्यमानं ज्ञानं शब्द-प्रमाणकं ब्रह्म-तत्त्व-विषयकं ते तुभ्यं प्रवक्ष्यामि । तु-शब्दः पूर्वाध्यायोक्ताद् ध्यानाज् ज्ञानस्य वैलक्षण्यम् आह । इदम् एव सम्यग्-ज्ञानं साक्षान् मोक्ष-प्राप्ति-साधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् । तत् त्व् अन्तःकरण-शुद्धि-द्वारेदम् एव ज्ञानं सम्पाद्य क्रमेण मोक्षं जनयतीत्य् उक्तम् । कीदृशं ज्ञानं गुह्यतमं गोपनीयतमम् अतिरहस्यत्वात् । यतो विज्ञान-सहितं ब्रह्मानुभव-पर्यन्तम् । ईदृशम् अतिरहस्यम् अप्य् अहं शिष्य-गुणाधिक्याद् वक्ष्यामि तुभ्यम् अनसूयवे । असूया गुणेषु दोष-दृष्टिस् तद्-आविष्करणादि-फला । सर्वदायम् आत्मैश्वर्य-ख्यापनेनात्मानं प्रशंसति मत्-पुरस्ताद् इत्य् एवं रूपा तद्-रहिताय । अनेनार्जुअव-संयमाव् अपि शिष्य-गुणौ व्याख्यातौ । पुनः कीदृशं ज्ञानं यज् ज्ञात्वा प्राप्य मोक्ष्यसे सद्य एव संसार-बन्धनाद् अशुभात् सर्व-दुःख-हेतोः ॥1॥ विश्वनाथः --- आराध्यत्वे प्रभोर् दासैर् ऐश्वर्यं यद् अपेक्षितम् । तत् शुद्ध-भक्तेर् उत्कर्षश् चोच्यते नवमे स्फुटम् ॥ कर्म-ज्ञान-योगादिभ्यः सकाशात् भक्तेर् एवे उत्कर्षः । सा च भक्तिः प्रधानीभूता केवला चेति saptamëÂamayor उक्तम् । तत्रापि केवलाया अतिप्रबलाया ज्ञानवद् अन्तःकरण-शुद्ध्य्-आद्य्-अनपेक्षिन्या भक्तेः स्पष्टतया एव सर्वोत्कर्षः । तस्याम् अपेक्षितम् ऐश्वर्यं च वक्तुं नवमो ऽध्याय आरभ्यते । सर्व-शास्त्र-सार-भूतस्य गीता-शास्त्रस्यापि मध्यम् अध्याय-षट्कम् एव सारम् । तस्यापि मध्यमौ नवम-दशमाव् एव साराव् इत्य् अतो ऽत्र निरूपयिष्यमाणम् अर्थं स्तौति इदं त्व् इति त्रिभिः । द्वितीय-तृतीयाध्यायादिषु यद् उक्तं मोक्षोपयोगि-ज्ञानं गुह्यम् । saptamëÂamayor मत्-प्राप्त्य्-उपयोगि-ज्ञानं ज्ञायते ऽनेन भगवत्-तत्त्वम् इति ज्ञानं भक्ति-तत्त्वं गुह्यतरम् । अत्र तु केवल-शुद्ध-भक्ति-लक्षणं ज्ञानं गुह्यतमं प्रकर्षेणैव तुभ्यं वक्ष्यामि । अत्र तु ज्ञान-शब्देन भक्तिर् अवश्यं व्याख्येया, न तु प्रथम-षट्कोक्तं प्रसिद्धं ज्ञानम् । पर-श्लोके ऽव्ययम् अनश्वरम् इति विशेषण-दानाद् गुणातीतत्व-लाभाद् गुणातीता भक्तिर् एव । न तु ज्ञानम्, तस्य सात्त्विकत्वात् । अश्रद्दधानाः पुरुषा धर्मस्यास्य इत्य् अग्रिम-श्लोके धर्म-शब्देनापि भक्तिर् एवोच्यते । अनसूयवे ऽमत्सरायेत्य् अन्यो ऽपीदम् अमत्सरायैवोपदिशेद् इति विधिर् व्यञ्जितः । विज्ञान-सहितं मद्-अपरोक्षानुभव-पर्यन्तम् इत्य् अर्थः । अशुभात् संसाराद् भक्ति-प्रतिबन्धकाद् अन्तरायाद् वा ॥1॥ बलदेवः - भक्त्य्-उद्दीप्ति-करं स्वस्य पारमैश्वर्यम् अद्भुतम् । स्व-भक्तेश् च महोत्कर्षं नवमे हरिर् ऊचिवान् ॥ विज्ञानानन्द-घनो ऽसङ्ख्येय-कल्याण-गुण-रत्नालयः सर्वेश्वरो ऽहं शुद्ध-भक्ति-सुलभ इति सप्तमादिभ्याम् अभिधायेदानीं भक्तेर् उद्दीपकं निजैश्वर्यं तस्याः prabhÃva`acÃbhidhÃsyann आदौ तां स्तौति इदम् इति त्रिभिः । इदं ज्ञानं मत्-कीर्तनादि-लक्षण-भक्ति-रूपम् । परत्र धर्मस्यास्य इत्य् उक्तेः । कीर्तनादेश् चिच्-छक्ति-वृत्तित्वात् । ज्ञायते ऽनेन इति निरुक्तेश् च । तत् किल गुह्यतमम् । द्वितीयादाव् उपदिष्टं मद्-ऐश्वर्य-ज्ञानं गुह्यतरम् इत्य् अर्थः । नवमादाव् उपदेश्यं तु केवल-भक्ति-लक्षणम् इदं ज्ञानं गुह्यतमम् इत्य् अर्थः । तच् च विज्ञान-सहितं मद्-अनुभवावसानं ते वक्ष्यामि । कीदृशायेत्य् आह अनसूयव इति । मद्-गुणेषु दोषारोप-रहिताय दुर्गमस्य स्व-रहस्यस्यानुकम्पयोपदेष्टरि मयि निजैश्वर्य-प्रख्यापनेनात्मानं प्रशंससीति दोष-दृष्टि-शून्यायेत्य् अर्थः । तेनान्यो ऽप्य् एतद् अनसूयं प्रति ब्रूयाद् इति दर्शितम् । यज् ज्ञात्वा त्वम् अशुभात् संसारान् मोक्ष्यसे ॥1॥ __________________________________________________________ BhG 9.2 राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥2॥ श्रीधरः - किं च राजविद्येति । इदं ज्ञानं राज-विद्या विद्यानां राजा । राज-गुह्यं गुह्यानां च राजा । विद्यासु गोप्येषु च अतिरहस्यं श्रेष्ठम् इत्य् अर्थः । राज-दन्तादित्वाद् उपसर्जनस्य परत्वम् । राज्ञां विद्या राज्ञां गुह्यम् इति वा । उत्तमं पवित्रम् इदम् अत्यन्त-पावनम् । ज्ञानिनां प्रत्यक्षावगमं च । प्रत्यक्षः स्पष्टो ऽवगमो ऽवबोधो यस्य तत् प्रत्यक्षावगमम् । दृष्ट-फलम् इत्य् अर्थः । धर्म्यं धर्माद् अनपेतम् । वेदोक्त-सर्व-धर्म-फलत्वात् । कर्तुं च सुसुखं कर्तुं शक्यम् इत्य् अर्थः । अव्ययं चाक्षय-फलत्वात् ॥2॥ मधुसूदनः - पुनस् तदाभिमुख्याय तज्-ज्ञानं स्तौति राजेति । राज-विद्या सर्वासां विद्यानां राजा सर्वाविद्यानाशकत्वात् । विद्यान्तरस्याविद्यैक-देश-विरोधित्वात् । तथा राज-गुह्यं सर्वेषां गुह्यानां राजा । अनेक-जन्म-कृत-सुकृत-साध्यत्वेन बहुभिर् अज्ञातत्वात् । राज-दन्तादित्वाद् उपसर्जनस्य पर-निपातः । पवित्रम् इदम् उत्तमं प्रायश्चित्तैर् हि किंचिद् एकम् एव पापं निवर्त्यते । निवृत्तं च तत्-स्व-कारणे सूक्ष्म-रूपेण तिष्ठत्य् एव । यतः पुनस् तत्-पापम् उपचिनोति पुरुषः । इदं त्व् अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव । न चातीन्द्रिये धर्म इवात्र कस्यचित् सन्देहः स्वरूपतः फलतश् च प्रत्यक्षताद् इत्य् आह प्रत्यक्षावगमम् अवगम्यते,नेनेत्य् अवगमो मानम् अवगम्यते प्राप्यत इत्य् अवगमः फलं प्रत्यक्षावगमो मानम् अस्मिन्न् इति स्वरूपतः साक्षि-प्रत्यक्षत्वम् । प्रत्यक्षो ऽवगमो ऽस्येति फलतः साक्षि-प्रत्यक्षत्वम् । मयेदं विदित्वम् अतो नष्टम् इदानीम् अत्र ममाज्ञानम् इति हि सार्वलौकिकः साक्ष्य्-अनुभवः । एवं लोकानुभव-सिद्धत्वे ऽपि तज्-ज्ञानं धर्म्यं धर्माद् अनपेतम् अनेक-जन्म-संचित-निष्काम-धर्म-फलम् । तर्हि दुःसम्पादं स्यान् नेत्य् आह । सुसुखं कर्तुं गुरूपदर्शित-विचार-सहकृतेन वेदान्त-वाक्येन सुखेन कर्तुं शक्यं न देश-कालादि-व्यवधानम् अपेक्षते प्रमाण-वस्तु-परतन्त्रत्वाज् ज्ञानस्य । एवम् अनायास-साध्यत्वे स्वल्प-फलत्वं स्याद् अत्यायास-साध्यानाम् एव कर्मणां महा-फलत्व-दर्शनाद् इति नेत्य् आह अव्ययम् । एवम् अनायास-साध्यस्याप्य् अस्य फलतो व्यह्तो नास्तीत्य् अव्ययम् अक्षय-फलम् इत्य् अर्थः । कर्मणा त्व् अतिमहताम् अपि क्षयि-फलत्वम् एव यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्मिल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्ष-सहस्राण्य् अन्तवद् एवास्य तद् भवति इति [BAU 3.7.10] श्रुतेः । तस्मात् सर्वोत्कृष्टत्वाच् छ्रद्धेयम् एवात्म-ज्ञानम् ॥2॥ विश्वनाथः --- किं च । इदं ज्ञानं राज-विद्या विद्या उपासना विविधा एव भक्तयः तासां राजा । राज-दन्तादित्वाद् पर-निपातः । गुह्यानां राजेति भक्ति-मात्रम् एवातिगुह्यं तस्य बहुविधस्यापि राजा इति अतिगुह्यतमम् । पवित्रम् इदम् इति सर्व-पाप-प्रायश्चित्तत्वात् त्वं पदार्तः-ज्ञानाच् च सकाशाद् अपि पावित्र्य-करम् । अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव इति मधुसूदन सरस्वतीपादाः । प्रत्यक्ष एवावगमो ऽनुभवो यस्य तत् । भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ [BhP 11.2.42] इत्य् एकादशोकेत्ः प्रतिपदम् एव भजनानुरूप-भगवद्-अनुभव-लाभात् । धर्म्यं धर्माद् अनपेतं सर्व-धर्माकरणे ऽपि सर्व-धर्म-सिद्धेः - यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः । प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या ॥ [BhP 4.31.14] इति नारदोक्तेः । कर्तुं सुसुखम् इति कर्म-ज्ञानादाव् इव नात्र को ऽपि कार-वाङ्-मानस-क्लेशातिशयः श्रवण-कीर्तनादि-भक्तेः श्रोत्रादीन्द्रिय-व्यापार-मात्रत्वात् । अव्ययं कर्म-ज्ञानादिवन् न नश्वरं निर्गुणत्वात् ॥2॥ बलदेवः - राज-विद्येति । विद्यानां शाण्डिल्य-वैश्वानर-दहरादि-शब्द-पूर्वाणां राजा राज-विद्या । गुह्यानां जीवात्म-याथात्म्यादि-रहस्यानां राजा राज-गुह्यम् इदं भक्ति-रूपं ज्ञानम् । राज-दन्तादित्वाद् उपसर्जनस्य पर-निपातः । तथात्वे प्रतिपादयितुं विशिनष्टि - उत्तमं पवित्रं लिङ्ग-देह-पर्यन्त-सर्व-पाप-प्रशमनात् । यद् उक्तं पाद्मे- अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् । क्रमेणैव प्रलीयन्ते विष्णु-भक्ति-रतात्मनाम् ॥ इति । क्रमो ऽत्र पर्ण-शतक-वेधवद् बोध्यः । प्रत्यक्षावगमम् अवगम्यत इत्य् अवगमो विषयः । स यस्मिन् प्रत्यक्षे ऽस्ति श्रवणादिके ऽभ्यस्त्यमाने तस्मिंस् तद्-विषयः पुरुषोत्तमो ऽहम् आविर्भवामि । एवम् आह सूत्रकारः - प्रकाशश् च कर्मण्य् अभ्यासात् इति । धर्म्यं धर्माद् अनपेतं गुरु-शुश्रूषादि-धर्मैर् नित्यं पुष्यमाणम् । श्रुतिश् च आचार्यवान् पुरुषो वेद इत्य् आद्या । कर्तुं सुसुखं सुख-साध्यम् । श्रोत्रादि-व्यापार-मात्रत्वात् तुलसी-पात्राम्बु-चुलुक-मात्रोपकरणत्वाच् च । अव्ययम् अविनाशि-मोक्षे ऽपि तस्यानुवृत्तेः । एवं वक्ष्यति भक्त्या माम् अभिजानाति इत्य् आदिना । कर्म-योगादिकं तु नेदृशम् अतो ऽस्य राज-विद्यात्वम् । तत्राहुः राज्ञां विद्या, राज्ञां गुह्यम् इति राज्ञाम् इवोदार-चेतसां कारुणिकानाम् इव दिवम् अपि तुच्छीकुर्वताम् इयः विद्या न तु शीघ्रं पुत्रादि-लिप्सया देवान् अभ्यर्चतां दीन-चेतसां कर्मिणाम् । राजानो हि महारत्नादि-सम्पद् अप्य् अनिह्नुवानाः स्व-मन्त्रं यथातियत्नान् निह्नूयते तथान्यां विद्याम् अनिह्नुवाना मद्-भक्ता एताम् अतियत्नान् निह्नुवीरन्न् इति । समानम् अन्यत् ॥2॥ __________________________________________________________ BhG 9.3 अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥3॥ श्रीधरः - नन्व् एवम् अस्यातिसुकरत्वे के नाम संसारिणः स्युः । तत्राह अश्रद्दधाना इति । अस्य भक्ति-सहित-ज्ञान-लक्षणस्य । धर्मस्येति कर्मणि षष्ठी । इमं धर्मम् अश्रद्दधाना आस्तिक्येनास्वीकुर्वन्त उपायान्तरैर् मत्-प्राप्तये कृत-प्रयत्ना अपि माम् अप्राप्य मृत्यु-युक्ते संसार-वर्त्मनि निमित्ते निवर्तन्ते । मृत्यु-व्याप्ते संसार-मार्गे परिभ्रमन्तीत्य् अर्थः ॥3॥ मधुसूदनः - एवम् अस्य सुकरत्वे सर्वोत्कृष्टत्वे च सर्वे ऽपि कुतो ऽत्र न प्रवर्तन्ते, तथा च न को ऽपि संसारी स्याद् इत्य् अत आह अश्रद्दधाना इति । अस्यात्म-ज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्र-प्रतिपादिते ऽपि अश्रद्दधाना वेद-विरोधि-कुहेतु-दर्शन-दूषितान्तःकरणतया प्रामाण्यम् अमन्यमानाः पाप-कारिणो ऽसुर-सम्पदम् ÃrƬhÃ÷ स्व-मति-कल्पितेनोपायेन कथंचिद् यतमाना अपि शास्त्र-विहितोपायाभावाद् अप्राप्य मां मत्-प्राप्ति-साधनम् अप्य् अलब्ध्वा निवर्तन्ते निश्चयेन वर्तन्ते । क्व मृत्यु-युक्ते संसार-वर्त्मनि सर्वदा जनन-मरण-प्रबन्धेन नारकि-तिर्यग्-आदि-योनिष्व् एव भ्रमन्तीत्य् अर्थः ॥3॥ विश्वनाथः --- नन्व् एवम् अस्यातिसुख-करत्वे सति को नाम संसारी स्यात् । तत्राह अश्रद्दधाना इति । अस्येति कर्मणि षष्ठी आर्षी । इमं धर्मम् अश्रद्दधानाः शास्त्र-वाक्यैः प्रतिपादितं भक्तेः सर्वोत्कर्षं स्तुत्य्-अर्थ-वादम् एव मन्यमाना आस्तिक्येन न स्वीकुर्वन्ति ये, त उपायान्तरैर् मत्-प्राप्तये कृत-प्रयत्ना अपि माम् अप्राप्य मृत्यु-व्याप्ते संसार-वर्त्मनि नितराम् अतिशयेन वर्तन्ते ॥3॥ बलदेवः -- नन्व् एवं सुकरे धर्मे स्थिते न को ऽपि संसारेद् इति चेत् तत्राह अश्रद्दधाना इति । धर्मस्येति कर्मणि षष्ठी । इमं मद्-भक्ति-लक्षणं धर्मम् श्रुत्य्-आदि-प्रसिद्ध-प्रभावम् अप्य् अश्रद्दधाना दृढ-विश्वासेन तम् अगृह्णतः स्तुति-मात्रम् एवैतद् इति ये मन्यन्ते, ते मत्-प्राप्तये साधनान्तराण्य् अनुतिष्ठन्तो ऽपि भक्त्य्-अवहेलनान् माम् अप्राप्य मृत्यु-युक्ते संसार-वर्त्मनि नितराम् वर्तन्ते ॥3॥ __________________________________________________________ BhG 9.4 मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥4॥ श्रीधरः - तद् एवं वक्तव्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारम् अभिमुखीकृत्य तद् एव ज्ञानं कथयति मयेति द्वाभ्याम् । अव्यक्ता 'तीन्द्रिया मूर्तिः स्वरूपं यस्य । तादृशेन मया कारण-भूतेन सर्वम् इदं जगत् ततं व्याप्तम् । तत् सृष्ट्वा तद् एवानुप्राविशत् इत्य् आदि श्रुतेः । अतएव कारण-भूते मयि तिष्ठन्तीति मत्-स्थानि सर्वाणि भूतानि चराचराणि । एवम् अपि घटादिषु कार्येषु मृत्तिकेव तेषु भूतेषु नाहम् अवस्थितः । आकाशवद् असङ्गत्वात् ॥4॥ मधुसूदनः - तद् एवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधि-मुखेनेतर-निषेध-मुखेन च स्तुत्याभिमुखीकृतम् अर्जुनं प्रति तद् एवाह द्वाभ्याम् मयेति । इदं जगत् सर्वं भूत-भौतिक-तत्-कारण-रूपं दृश्य-जातं मद्-अज्ञान-कल्पितं मायाधिष्ठानेन परमार्थ-सता सद्-रूपेण स्फुरण-रूपेण च ततं व्याप्तं रज्जु-खण्डेनेव तद्-अज्ञान-कल्पितं सर्प-धारादि । त्वया वासुदेवेन परिच्छिन्नेन सर्वं जगत् कथं व्याप्तं प्रत्यक्ष-विरोधाद् इति नेत्य् आह अव्यक्ता सर्व-करणागोचरीभूता स्व-प्रकाशाद्वय-चैतन्य-सद्-आनन्द-रूपा मूर्तिर् यस्य तेन मया व्याप्तम् इदं सर्वं न त्व् अनेन देहेनेत्य् अर्थः । अत एव सन्तीव स्फुरन्तीव मद्-रूपेण स्थितानि मत्-स्थानि सर्व-भूतानि स्थावराणि जङ्गमानि च । परमार्थतस् तु न च नैवाहं तेषु कल्पितेषु भूतेस्व् अवस्थितः कल्पिताकल्पितयोः सम्बन्धायोगात् । अतएवोक्तं यत्र यद् अध्यस्तं तत्-कृतेन गुणेन दोषेण वाणु-मात्रेणापि न स सम्बध्यत इति ॥4॥ विश्वनाथः --- यद् दास्य-भक्ताव् एतन्-मात्रं मद्-ऐश्वर्य-ज्ञानं मद्-भक्तैर् अपेक्षितव्यम् इत्य् आह सप्तभिः । अव्यक्ता 'तीन्द्रिया मूर्तिः स्वरूपं यस्य तेन मया कारण-भूतेन सर्वम् इदं जगत् ततं व्याप्तम् । अतएव मत्-स्थानि मयि कारण-भूते पूर्ण-चैतन्य-स्वरूपे स्थितानि सर्वाणि भूतानि चराचराणि सन्ति । एवम् अपि घटादिषु स्व-कार्येषु मृगादिवत्तेषु भूतेषु नाहम् अवस्थितो ऽसङ्गत्वात् ॥4॥ बलदेवः - अथ स्व-भक्त्य्-उद्दीपकम् अद्भुत-स्वैश्वर्यम् आह मयेति । अव्यक्ता इन्द्रियाग्राह्या मूर्तिः स्वरूपं यस्य तेन मया सर्वम् इदं जगत् ततं धर्तुं नियन्तुं च व्याप्तम् । अतएव सर्वाणि चराचराणि भूतानि व्यापके धारके नियामके च मयि स्थितानि भवन्तीति तेषां स्थितिस् तद्-अधीना नेत्य् अर्थः । इह निखिल-जगद्-अन्तर्यामिणा स्वांशेनान्तः प्रविश्य नियच्छामि दधामि चेत्य् उक्तम् । आह चैवं श्रुतिः यः पृथिव्यां तिष्ठत् इत्य् आदिना । इहापि वक्ष्यति विष्टभ्याहम् इदं कृत्स्नम् इत्य् आदि ॥4॥ __________________________________________________________ BhG 9.5 न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ॥5॥ श्रीधरः - किं च न चेति । न च मयि स्थितानि भूतानि । असङ्गत्वाद् एव मम । ननु तर्हि व्यापकत्वम् आश्रयत्वं च पूर्वोक्तं विरुद्धम् इत्य् आशङ्क्याह पश्येति । मे मम ऐश्वर्यम् असाधारणं योगं युक्तिम् अघटन-घटना-चातुर्यं पश्य । मदीय-योग-माया-वैभवस्याविर्तर्क्यत्वान् न किञ्चिद् विरुद्धम् इत्य् अर्थः । अन्यद् अप्य् आश्चर्यं पश्येत्य् आह भूतेति । भूतानि बिभर्ति धारयतीति भूत-भृत् । भूतानि भावयति पालयतीति भूत-भावनः । एवं भूतो ऽपि ममात्मा परं स्वरूपं भूतस्थो न भवतीति । अयं भावः - यथा देहं बिभ्रत् पालयंश् च जीवो ऽहङ्कारेण तत्-संश्लिष्टस् तिष्ठत्य् एवम् अहं भूतानि धारयन् पालयन्न् अपि तेषु न तिष्ठामि । निरहङ्कारत्वाद् इति ॥5॥ मधुसूदनः - अतएव न चेति । दिविष्ठ इवादित्ये कल्पितानि जल-चलनादीनि मयि कल्पितानि भूतानि परमार्थतो मयि न सन्ति । त्वम् अर्जुनः प्राकृतीं मनुष्य-बुद्धिं हित्वा पश्य पर्यालोचय मे योगं प्रभावम् ऐश्वरम् अघटन-घटना-चातुर्यं मायाविन इव ममावलोकयेत्य् अर्थः । नाहं कस्यचिद् आधेयो नापि kaasyacid आधारस् तथाप्य् अहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया । यतो भूतानि सर्वाणि कार्याण्य् उपादानतया बिभर्ति धारयति पोषयतीति च भूत-भृत् । भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूत-भावनः । एवम् अभिन्न-निमित्तोपादान-भूतो ऽपि ममात्मा मम पर्मआर्थ-स्वरूप-भूतः सच्-चिद्-आनन्द-घनो ऽसङ्गाद्वितीय-स्वरूपत्वाच् च भूतस्थः परमार्थतो न भूत-सम्बन्धी स्वप्न-दृग् इव न परमार्थतः स्व-कल्पित-सम्बन्धीत्य् अर्थः । ममात्मेति राहोः शिर इतिवत् कल्पनया षष्ठी ॥5॥ विश्वनाथः --- तत एव मयि स्थितान्य् अपि भूतानि न मत्-स्थानि ममासङ्गत्वाद् एवेति भावः । ननु तर्हि तव जगद्-व्यापकत्वम् जगद्-आश्रयत्वं च पूर्वोक्तं विरुद्धम् इत्य् आह पश्य मे योगम् ऐश्वरम् असाधारणं योगैश्वर्यम् अघटित-घटना-चातुर्य-मयम् । अन्यद् अप्य् आश्चर्यं पश्येत्य् आह भूतानि बिभर्ति धारयतीति भूत-भृत् । भूतानि भावयति पालयतीति भूत-भावनः । एवं भूतो ऽपि ममात्मा भूत-स्थो न भवतीति ममेति भगवति देह-देहि-विभागाभावात् । राहोः शिरः इतिवद् अभेदे ऽपि षष्ठी । अयं भावः - यथा जीवो देहं दधत् पालयन्न् अपि तस्मिन् आसक्त्या देह-स्थ एव भवति, एवम् अहं भूतानि दधत् पालयन्न् अपि मायिक-सर्व-भूत-शरीरो ऽपि न तत्रस्थो निःसङ्गत्वाद् इति ॥5॥ बलदेवः - नन्व् अतिगुरुं भारं वहतस् ते महान् खेदः स्याद् इति चेत् तत्राह न चेति । घटादाव् उदकादीनीव भार-भूतानि चभूतानि संसृष्टानि मयि न सन्ति । तर्हि मत्-स्थानि saarva-भूतानीत्य्-उक्ति-विरुद्धेतेति मयि न सन्ति । तर्हि मत्-स्थानि सर्व-भूतानीत्य्-उक्तिर् विरुद्धेतेति चेत् तत्रह पश्येति । ममैश्वरं मद्-असाधारणं योगं पश्य जानीहि युज्यते ऽनेन दुर्घटेषु कार्येषु इति निरुक्तेर् योगो ऽविचिन्त्य-शक्ति-वपुः सत्य-सङ्कल्पता-लक्षणो धरमस् तम् इत्य् अर्थः । एतद् एव विस्फुटयति भूत-भृद् इति भूत-भृत् भूतानां धारकः पालकश् चाहं भूतस्थो भूत-संपृक्तो नैव भवामि । यतो माम् आत्मा मन एव भूत-भावनः सत्य-सङ्कल्पता -लक्षणेनैश्वरेण योगेनैवाहं भूतानां धारणं पालनं च करोमि, न तु स्व-मूर्ति-व्यापारेणेत्य् अर्थः । श्रुतिश् चैवम् आह - एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रम् असौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्याव् आपृथिव्यौ विधृते तिष्ठतः [BAU 3.7.9] इत्य् आदिना । यद्यपि स्वरूपान् न मनो भिन्नं, तथापि सत्ता सतीत्य् आदिवद् विशेषाद् वास्तवं भेद-कार्यम् आदायैव तथोक्तं बोध्यम् ॥5॥ __________________________________________________________ BhG 9.6 यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् । तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ॥6॥ श्रीधरः - असंश्लिष्टयोर् अप्य् आधाराधेय-भावं दृष्टान्तेनाह ययेति । अवकाशं विनावस्थानानुपपत्तेर् नित्यम् आकाशे स्थितो वायुः सर्वत्र-गो ऽपि महान् अपि नाकाशेन संश्लिष्यते । निरवयवत्वेन संश्लेषायोगात् । तथा सर्वाणि भूतानि मयि स्थितानीति जानीहि ॥6॥ मधुसूदनः - असंश्लिष्टयोर् अप्य् आधाराधेय-भावं दृष्टान्तेनाह यथेति । यथैवासङ्ग-स्वभाव आकाशे स्थितो नित्यं सर्वदोत्पत्ति-स्थिति-संहार-कालेषु वातीति वायुः सर्वदा चलन-स्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्र-गः । महान् परिमाणतः । एतादृशो ऽपि न न कदाप्य् आकाशेन सह संसृज्यते । तथैवासङ्ग-स्वभावे मयि संश्लेषम् अन्तरेणैव सर्वाणि भूतान्य् आकाशादीनि महान्ति सर्वत्रगानि च स्थितानि नापि स्थितानीत्य् उपधारय विमृश्यावधारय ॥6॥ विश्वनाथः --- असङ्गे मयि भूतानि स्थितान्य् अपि न स्थितानि, तेष्व् अप्य् अहं स्थितो ऽपि न स्थित इत्य् अत्र दृष्टान्तम् आह यथेति । यथैवासङ्ग-स्वभावे आकाशे नित्यं वातीति वायुः सर्वदा चलन-स्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्र-गो महान् परिमाणतः यथा स्वाकाशस्य असङ्गत्वात् तत्र स्थितो ऽपि न स्थितः । आकाशो ऽपि वायौ स्थितो ऽपि न स्थितो ऽसङ्गत्वाद् एव तथैवासङ्ग-स्वभावे मयि सर्वाणि भूतानि आकाशादीनि महान्ति सर्वत्रगानि स्थितानि नापि स्थितानीत्य् उपधारय विमृश्य निश्चिनु । ननु तर्हि पश्य मे योगम् ऐश्वरम् इति भगवद्-उक्तं योगैश्वर्यस्यातर्क्यत्वं कथं सिद्धम् अभूत् ? दृष्टान्त-लाभात् । उच्यते - आकाशस्य जडत्वा एवासङ्गत्वम् । चेतनस्य त्व् असङ्गत्वं जगद्-अधिष्ठानाधिष्ठातृत्वे परमेश्वरं विना नान्यत्रास्तीत्य् अतर्क्यत्वं सिद्धम् एव । तद् अप्य् आकाश-दृष्टान्तो लोक-बुद्धि-प्रवेशार्थ एव ज्ञेयः ॥6॥ बलदेवः - चराचराणां सर्वेषां भूतानां मत्-सङ्कल्पायत्ता स्थितिर् वृत्तिश् चेत्य् अत्र दृष्टान्तम् आह यथेति । यथा निरालम्बे महत्य् आकाशे निरालम्बो महान् वायुः स्थितः सर्वत्र गच्छति । तस्य तस्य च निरालम्बतया स्थितिर् मत्-सङ्कल्पाद् एव प्रवृत्तिश् चेत्य् अन्तर्यामि-ब्राह्मणात् यद् भीषा वातः पवते इति श्रुत्य्-अन्तराच् चोपधारयेति, तथा सर्वाणि स्थिर-चराणि भूतानि मत्-स्थानि तैर् अन्संतुष्टे मयि स्थितानि मयैव सङ्कल्प-मात्रेण धृतानि नित्यमितानि चेत्य् उपधारय । अन्यथा आकाशादीनि विभ्रंशेरन्न् इति ॥6॥ __________________________________________________________ BhG 9.7 सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥7॥ श्रीधरः - तद् एवम् असङ्गस्यैव योगमायया स्थिति-हेतुत्वम् उक्तम् । तयैव सृष्टि-प्रयल-हेतुत्वं चाह सर्वेति । कल्प-क्षये प्रलय-काले सर्वाणि भूतानि प्रकृतिं यान्ति । त्रिगुणात्मिकायां मायायां लीयन्ते । पुनः कल्पादौ सृष्टि-काले तानि विसृजामि विशेषेण सृजामि ॥7॥ मधुसूदनः - एवम् उत्पत्ति-काले स्थिति-काले च कल्पितेन प्रपञ्चेनासङ्गस्यात्मनो ऽसंश्लेषम् उक्त्वा प्रलये ऽपि तम् आह सर्वेतेइ । सर्वाणि भूतानि कल्प-क्षये प्रलय-काले मामिकां मच्-छक्तित्वेन कल्पितां प्रकृतिं त्रिगुणात्मिकां मायां स्व-कारण-भूतां यान्ति तत्रैव सूक्ष्म-रूपेण लीयन्त इत्य् अर्थः । हे कौन्तेयेत्य् उक्तार्थम् । पुनस् तानि कल्पादौ सर्ग-काले विसृजामि प्रकृताव् अविभागापन्नानि व्यनज्मि अहं सर्वज्ञः सर्व-शक्तिर् ईश्वरः ॥7॥ विश्वनाथः --- नन्व् अधुना दृश्यमान्य् एतानि भूतानि त्वयि स्थितानीत्य् अवगम्यते । महा-प्रलये क्व यास्यन्तीत्य् अपेक्षायाम् आह सर्वेति । मामिकां मदीयां मम त्रिगुणात्मिकायां माया-शक्तौ लीयन्त इत्य् अर्थः । पुनः कल्प-क्षये प्रलयान्ते सृष्टि-काले तानि विशेषेण सृजामि ॥7॥ बलदेवः - स्व-सङ्कल्पाद् एव भूतानां स्थितिर् उक्ता । अथ तस्माद् एव तेषां सर्ग-प्रलयाव् आह सर्वेति । हे कौन्तेय ! कल्प-क्षये चतुर्मुखावसान-काले सर्वाणि भूतानि मत्-सङ्कल्पाद् एव मामिकां प्रकृतिं यानित् । प्रकृति-शक्तिके मयि विलीयन्ते कल्पादौ पुनस् तान्य् अहम् एव बहु स्याम् इति सङ्कल्प-मात्रेण वैविध्येन सृजामि ॥7॥ __________________________________________________________ BhG 9.8 प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥8॥ श्रीधरः - नन्व् असङ्गो निर्विकारश् च त्वं कथं सृजसीत्य् अपेक्षायाम् आह - प्रकृतिम् इति । स्वां स्वीयां स्वाधीनां प्रकृतिम् अवष्टभ्याधिष्ठाय । प्रलये लीनं सन्तं चतुर्विधम् इमं सर्वं भूत-ग्रामं कर्मादि-परवशं पुनः पुनर् विविधं सृजामि । विशेषेण सृजामि इति वा । कथम् ? प्रकृतेर् वशात् प्राचीन-कर्म-निमित्त-तत्-तत्-स्वभाव-वशात् ॥8॥ मधुसूदनः - किं-निमित्ता परमेश्वर-स्थेयं सृष्टिर् न तावत् स्व-भोगार्था तस्य सर्व-साक्षि-भूत-चैतन्य-मात्रस्य भोक्तृत्वाभावात् तथात्वे वा संसारित्वेनेश्वरत्व-व्याघातात् । नाप्य् अन्यो भोक्ता यद् अर्थेयं सृष्टिः । चेतनान्तराभावात् । ईश्वरस्यैव सर्वत्र जीव-रूपेण स्थितत्वात् । अचेतनस्य चाभोक्तृत्वात् । अतएव नापवर्गार्थापि सृष्टिः । बन्धाभावाद् अपवर्ग-विरोधित्वाच् चेत्य् आद्य्-अनुपपत्तिः सृष्टेर् माया-मयत्वं साधयन्ती नास्माकं प्रतिकूलेति न परिहर्तव्येत्य् अभिप्रेत्य मायामयत्वान् मिथ्यात्वं प्रपञ्चस्य वक्तुम् आरभते त्रिभिः प्रकृतिम् इति । प्रकृतिं मायाख्याम् अनिर्वचनीयां स्वां स्वस्मिन् कल्पिताम् अवष्टभ्य स्वसत्ता-स्फूर्तिभ्यां दृढीकृत्य तस्याः प्रकृतेर् मायाया वशाद् अविद्यास्मिता-राग-द्वेषाभिनिवेश-कारणावरण-विक्षेपात्मक-शक्ति-प्रभावाज् जायमानम् इमं सर्व-प्रमाण-संनिधापितं भूत-ग्रामम् आकाशादि-भूत-समुदायम् अहं मायावीव पुनः पुनर् विसृजामि विविधं सृजामि कल्पना-मात्रेण स्वप्न-दृग् इव च स्वप्न-प्रपञ्चम् ॥8॥ विश्वनाथः --- नन्व् असङ्गो निर्विकारश् च त्वं कथं सृजसीत्य् अपेक्षायाम् आह - प्रकृतिम् इति । स्वां स्वीयाम् अवष्टभ्याधिष्ठाय प्रकृतेर् वशात् स्वीय-स्वभाव-वशात् प्राचीन-कर्म-निमित्ताद् इति यावत् । अवशं कर्मादि-परतन्त्रम् ॥8॥ बलदेवः -- प्रकृतिम् इति । स्वाम् आत्मीयां त्रि-गुणां प्रकृतिम् अवष्टभ्याधिष्ठाय सङ्कल्प-मात्रेण महद्-आद्यान् मना परिणमय्येमं चतुर्विधम् भूत-ग्रामं विसृजामि पुनः पुनः काले काले । कीदृशम् इत्य् आह प्रकृतेः प्राचीन-कर्म-वासनाया वशात् प्रभावाद् अवशं परतन्त्रं तथा चाचिन्त्य-शक्तेर् असङ्ग-स्वभावस्य मम सङ्कल्प-मात्रेण तत् तत् कुर्वतो न तत्-संसर्ग-गन्धो न च को ऽपि खेद-लेश इति ॥8॥ __________________________________________________________ BhG 9.9 न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥9॥ श्रीधरः - नन्व् एवं नाना-विधानि कर्माणि कुर्वतस् तव जीववद्-बन्धः कथं न स्याद् इति ? अत आह न च माम् इति । तानि विश्व-सृष्ट्य्-आदीनि कर्माणि मां न निबध्नन्ति । कर्मासक्तिर् हि बद्ध-हेतुः सा चाप्त-कामत्वान् मम नास्ति । अत उदासीनत्वानुपपत्तेर् उदासीनवत् स्थितम् इत्य् उक्तम् ॥9॥ मधुसूदनः - अतः न चेति । न च नैव सृष्टि-स्थिति-प्रलयाख्यानि तानि मायाविनेव स्वप्न-दृशेव च मया क्रियमाणानि मां निबन्ध्नन्ति अनुग्रह-निग्रहाभ्यां न सुकृत-दुष्कृत-भागिनं कुर्वन्ति मिथ्या-भूतत्वात् । हे धनञ्जय युधिष्ठिर-राजसूयार्थं सर्वान् राज्ञो जित्वा धनम् आहृतवान् इति महान् प्रभावः सूचितः प्रोत्साहनार्थम् । तानि कर्माणि कुतो न बध्नन्ति तत्राह उदासीनवद् आसीनम् । यथा कश्चिद् उपेक्षको द्वयोर् विवदमानयोर् जय-पराजयासंसर्गी तत्-कृत-हर्ष-विषादाभ्याम् असंसृष्टो निर्विकार आस्ते तद्वन् निर्विकारतयासीनम् । द्वयोर् विवदमानयोर् इहाभावाद् उपेक्षकत्व-मात्र-साधर्म्येण वति-प्रत्ययः । अतएव निर्विकारत्वात् तेषु सृष्ट्य्-आदि-कर्मस्व् असक्तम् अहं करोमीत्य् अभिमान-लक्षेण सङ्गेन रहितं मां न निबद्नन्ति कर्माणीति युक्तम् एव । अन्यस्यापि हि कर्तृत्वाभावे फल-सङ्गाभावे च कर्माणि न बन्ध-कारणानीत्य् उक्तम् अनेन । तद्-उभय-सत्त्वे तु कोश-कार इव कर्मभिर् बध्यते mƬha इत्य् अभिप्रायः ॥9॥ विश्वनाथः --- नन्व् एवं च नाना-कर्माणि कुर्वतस् तव जीववद्-बन्धः कथं न स्याद् ? अत आह न चेति । तानि सृष्ट्य्-आदीनि । कर्मासक्तिर् हि बद्ध-हेतुः सा चाप्त-कामत्वान् मम नास्ति । उदासीनवद् इति । अन्य उदासीनो यथा विवदमानानां दुःख-शोकादि-संसृष्टो न भवति तथैवाहम् इत्य् अर्थः ॥9॥ बलदेवः -- ननु विषमाणि सृष्टि-पोआलन-लक्षणानि वैषम्यादिना त्वां बध्नीयुर् इति चेत् तत्राह न चेति । तानि विषम-सृष्ट्य्-आदीनि कर्माणि न मयि वैषम्यादि-प्रसञ्जयन्ति । तत्र हेतु-गर्भ-विशेषणम् उदासीनवद् इति । जीवानां देव-मानव-तिर्यग्-आदि-भावे तत्-तद्-अभ्युदय-तारतम्ये च तेषां पूर्वार्जितानि कर्माण्य् एव कारणानि । अहं तु तेषु विषमेषु कर्मस्व् औदाईन्येन स्थितो ऽसक्त इति न मयि वैषम्यादि-दोष-गन्धः । एवम् आह सूत्रकारः वैषम्य-नैर्घृण्ये न [व्स्. 2.1.35] इत्य् आदिना । उदासीनत्वे कर्तृत्वं न सिद्ध्येद् अत उक्तम् उदासीनवद् इति ॥9॥ __________________________________________________________ BhG 9.10 मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् । हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥10॥ श्रीधरः - तद् एवोपपादयति मयेति । मयाध्यक्षेणाधिष्ठात्रा निमित्त-भूतेन प्रकृतिः स-चराचरं विश्वं सूयते जनयति । अनेन मद्-अधिष्ठानेन हेतुनेदं जगद् विपरिवर्तते पुनः पुनर् जायते । सन्निधि-मात्रेणाधिष्ठातृत्वात् कर्तृत्वम् उदासीनत्वं चाविरुद्धम् इति भावः ॥10॥ मधुसूदनः - भूत-ग्रामम् इमं विसृजाम्य् उदासीनवद् आसीनम् इति च परस्पर-विरुद्धम् इति शङ्का-परिहारार्थं पुनर् मायामयत्वम् एव प्रकटयति मयेति । मया सर्वतो-दृशि-मात्र-स्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृतिस् त्रिगुणात्मिका सत्त्वासत्त्वादिभिर् अनिर्वाच्या माया सूयत उत्पादयति स-चराचरं जगन् मायाविनाधिष्ठितेव माया कल्पित-गज-तुरगादिकम् । न त्व् अहं स्व-कार्य-मायाभासनम् अन्तरेण करोमि व्यापारान्तरम् । हेतुना निमित्तेनानेनाध्यक्षत्वेन हे कौन्तेय ! जगत् स-चराचरं विपरिवर्तते विविधं परिवर्तते जन्मादि-विनाशान्तं दित्य्-आदेर् इव कर्तृत्वाभावाद् उदासीनवद् आसीनम् इत्य् उक्तम् इति न विरोधः । तद् उक्तम् - अस्य द्वैतेन्द्र-जालस्य यद् उपादान-कारणम् । अज्ञानं तद् उपाश्रित्य ब्रह्म कारणम् उच्यते ॥ इति । श्रुति-स्मृति-वादाश् चात्रार्थे सहस्रश उदाहार्याः ॥10॥ विश्वनाथः --- ननु सृष्ट्य्-आदि-कर्तुस् तवेदम् औदासीन्यं न प्रत्येमीत्य् अत आह मयेति । अध्यक्षेण मया निमित्त-भूतेन प्रकृतिः स-चराचरं जगत् सूयते । प्रकृतिर् एव जगत् जनयति । ममात्राध्यक्षता-मात्रम् । यथा कस्यचिद् अम्बरीषादेर् इव भूपतेः प्रकृतिभिर् एव राज्य-कृत्यं निर्वाह्यते । अत्रोदासीनस्य भूपतेः सत्ता-मात्रम् इति यथा तस्य राज-सिंहासने सत्ता-मात्रेण विना प्रकृतिभिः किम् अपि न शक्यते कर्तुम् । तथैव ममाधिष्ठान-लक्षणम् अध्यक्षत्वं विना प्रकृतिर् अपि जडा किम् अपि कर्तुं न शक्नोतीति भावः । अनेन मद्-अधिष्ठानेन हेतुनेदं जगत् विपरिवर्तते पुनः पुनर् जायते ॥10॥ बलदेवः - तत् प्रतिपादयति मयेति । सत्य-सङ्कल्पेन प्रकृत्य्-अध्यक्षेण मया सर्वेश्वरेण जीव-पूर्व-पूर्व-कर्मानुगुणतया वीक्षिता प्रकृतिः स-चराचरं जगत् सूयते जनयति । विषम-गुणा सती अनेन जीव-पूर्व-कर्मानुगुणेन मद्-वीक्षणेन हेतुना तज् जगद् विपरिवर्तते पुनः पुनर् उद्भवति । हे कौन्तेय । श्रुतिश् चैवम् आह- विकार-जननीम् अज्ञाम् अष्ट-रूपाम् अजां ध्रुवाम् । ध्यायते ऽध्यासिता तेन तन्यते प्रेरिता पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ॥ इति सन्निधि-मात्रेणाधिष्ठातृत्वात् कर्तृत्वम् उदासनिं च न विरुद्धम् । यथा सन्निधि-मात्रेणगन्धः क्षोभाय जायते इत्य् आदि स्मरणाच् चैतद् एवं मद्-अधिष्ठातृ-मात्रं खलु प्रेकृतेर् अपेक्ष्यम् । मद्-विना किम् अपि कर्तुं न सा प्रभवेत् न ह्य् असति राज्ञः सिंहासनाधिष्ठातृत्वे तद्-अमात्याः कार्ये प्रभवः ॥10॥ __________________________________________________________ BhG 9.11 अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥11॥ श्रीधरः - नन्व् एवंभूतं परमेश्वरं त्वां किम् इति केचिन् नाद्रियन्ते ? तत्राह अवजानन्तीति द्वाभ्याम् । सर्व-भूत-महेश्वर-रूपं मदीयं परं भावं तत्त्वम् अजानन्तो mƬhà मूर्खा माम् अवजानन्ति माम् अवमन्यन्ते । अवज्ञाने हेतुः शुद्ध-सत्त्व-मयीम् अपि तनुं भक्तेच्छा-वशान् मनुष्याकाराम् आश्रितवन्तम् इति ॥11॥ मधुसूदनः - एवं नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावं सर्व-जन्तूनाम् आत्मानम् आनन्द-घनम् अनन्तम् अपि सन्तम् अवजानन्तीति । अवजानन्ति मां साक्षाद् ईश्वरो ऽयम् इति नाद्रियन्ते निन्दन्ति वा mƬhà अविवेकिनो जनाः । तेषाम् अवज्ञा-हेतुं भ्रमं सूचयति मानुषीं तनुम् आश्रितं मनुष्यतया प्रतीयमानां मूर्तिम् आत्मेच्छया भक्तानुग्रहार्थं गृहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तम् इति यावत् । ततश् च मनुष्यो ऽयम् इति भ्रान्त्याच्छादितान्तःकरणा मम परं भावं प्रकृष्टं पआरमर्थिकं तत्त्वं सर्व-भूतानां महान्तर्म् ईश्वरम् अजानन्तो यन् नाद्रियन्ते निन्दन्ति वा तद्-अनुरूपम् एव mƬhatvasya ॥11|| विश्वनाथः --- ननु च सत्यम् अनन्त-कोटि-ब्रह्माण्ड-व्यापी सच्चिद्-आनन्द-विग्रहः कारणार्णव-शायी महा-पुरुषः स्व-प्रकृत्या जगत् सृजतीति यः प्रसिद्धः । स एव हि भवान् । किन्तु वसुदेव-सूनोस् तवेयं मानुषी तनुर् इत्य् एतद्-अंशेनैव केचित् तव निकर्षं वदन्तीत्य् अत आह अवजानन्तीति । मम मानुष्यास् तनोर् अस्या परं भावं कारणार्णव-शायि-महा-पुरुषादिभ्यो ऽप्य् उत्कृष्टं स्वरूपम् अजानन्त एव ते । कीदृशम् ? भूतं सत्यं यद् ब्रह्म तच् च तन् महेश्वरं चेति । तन् महेश्वर-पदं सत्यान्तर-व्यावर्तकम् अत्र ज्ञेयम् युक्ते क्ष्मादावृते भूतम् इति अमरः । तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-भावनासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि इति (GTU 1.33) श्रुतेः |[*ENDNOTE] नराकृति पर-ब्रह्म इति स्मृतेश् च । ममास्या मानुष्यास् तनोः सच्चिद्-आनन्द-मयत्वं मद्-अभिज्ण-भक्तैर् उच्यत एव, तथा सर्व-ब्रह्माण्ड-व्यापित्वं च बाल्ये यन्-मात्रा श्री-यशोदया दृष्टम् एव । यद् वा मानुषीं तनुम् एव विशिनष्टि परम् उत्कृष्टं भावं सत्तां विशुद्धं सत्त्वं सच्चिदानन्द-स्वरूपम् इत्य् अर्थः । भावः सत्ता स्वभावाभिप्रायः इत्य् अमरः । परं भावम् अपि विशिनष्टि मम भूत-महेश्वरं मम सृज्यानि भूतानि ये ब्रह्माद्यास् तेषाम् अपि महान्तम् ईश्वरम् । तस्मात् जीवस्येव मम परमेश्वरस्य तनुर् न भिन्ना । तनुर् एवाहम् । अहम् एव तनुः साक्षाद् ब्रह्मैव शाब्दं ब्रह्म दधद् वपुः [BhP 3.21.8] इति मद्-अभिज्ञ-शुकोक्तेर् इति भवादृशैस् तु विश्वस्यताम् इति भावः ॥11॥ बलदेवः - नन्व् ईदृश-महिमानं त्वां किम् इति केचिन् नाद्रियन्ते ? तत्राह अवजानन्तीति । भूत-महेश्वरं निखिल-जगद्-एक-स्वामिनं सत्य-सङ्कल्पं सर्वज्ञं महा-कारुणिकं च मां mƬhÃs ते ऽवजानन्ति । अत्र प्रकारं दर्शयन् विशिनष्टि मानुषीम् इति मानुष-सन्निवेशिनीं मानुष-चेष्टा-बहुलां तनुं श्री-मूर्तिम् आश्रितं तादात्म्य-सम्बन्धेन नित्यं प्राप्तं माम् इतर-राज-कुमार-तुल्यः कश्चिद् उग्र-पुण्यो मनुष्यो ऽयम् इति बुद्ध्यावमन्यन्त इत्य् अर्थः । मानुषी तनुः खलु päcabhautikyena न च भगवत्-तनुस् तादृक् सच्-चिद्-आनन्द-रूपाय कृष्णाय इति, तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् इति श्रवणात् । तथात्वे तद्-अवज्ञातॄणां मौढ्यान्ध्य-योगाद् ब्रह्मादि-वन्द्यत्वायोगाच् च । एवं बुद्धिस् तेषां कुतो यया ते mƬhà भण्यन्ते ? तत्राह परम् इति । परम् असाधारणं भावं स्वभावम् अजानन्तः मानुषाकृतेस् तस्य ज्ञानान्न्दात्मत्व-सर्वेशत्व-मोक्षदत्वादि-स्वभावानभिज्ञानाद् इत्य् अर्थः । एवं च सति तनुम् आश्रितम् इत्य् उक्ति-विशेष-विभातं भेद-कार्यम् आदाय बोध्या । यत् तु वसुदेव-सूनोर् द्वारकाधिपतेः सूतिका-गृहाविर्भूतम् एव स्वरूपं नैजं चतुर्भुजत्वात् ततो व्रजं गच्छतः स्वरूपं तु मानुषं द्विभुजत्वाद् अत उक्तम् बभूव प्राकृतः शिशुः इतिवत् । अस्ति तन्-निरवधानम् मानुषीं तनुम् आश्रितम् इति तद्-उक्तेः । तेनैव रूपेण चतुर्-भुजेन इति पार्थ-वाक्याच् च तस्मान् मानुष्य-संनिवेशित्वम् एव तत्-तनोर् मनुष्यत्वम् इत्य् उक्तम् यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति इति श्री-वैष्णवे । gƬhaæ परं ब्रह्म मनुष्य-लिङ्गम् इति श्री-भागवते च । मनुष्य-चेष्टा-प्राच्युर्याच् च तस्यास् तत्त्वम् । यथा मनुष्यो ऽपि राजा देववत् सिंहवच् च विचेष्टनान् नृ-देवो नृ-सिंहश् च व्यपदिश्यते । तस्माद् द्विभुजश् चतुर्भुजश् च स मनुष्य-भावेनोक्त-हेतु-द्वयाद् व्यपदिश्यः । न खलु भुज-भूम्ना परेशत्वम् । कार्तवीर्यादौ व्यभिचारात् । विभु-चैतन्यत्वं जगज् जन्मादि-हेतुत्वं वा परशत्वम् । तच् च द्विभुजे तस्मिन्न् अस्त्य् एव तच् छ्रुतं न च द्विभुजत्वं सादि - सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं मौन-mudrìhyaæ वन-मालिनम् ईश्वरम् ॥ [GTU 1.9] इति तस्यानादि-सिद्धत्व-श्रवणात् प्राकृतः शिशुर् इत्य् अत्र प्रकृत्या स्वरूपेणैव व्यक्तः शिशुर् इत्य् एवार्थः । तस्माद् वैदूर्य-मणौ नाना-रूपाणि इव तस्मिन् द्विभुजत्वादीनि युगपत् सिद्धान्य् एव यथारुच्य्-उपास्यानीति शान्तोदितत्व-नित्योदितत्व-कल्पना दूरोत्सारिता ॥11॥ __________________________________________________________ BhG 9.12 मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥12॥ श्रीधरः - किं च मोघाशा इति । मत्तो ऽन्यद् देवतान्तरं क्षिप्रं फलं दास्यतीत्य् एवं भूता मोघा निष्फलैवाशा येषां ते । अतएव मद्-विमुखत्वान् मोघानि निष्फलानि कर्माणि येषां ते । मोघम् एव नाना-कुतर्काश्रितं शास्त्र-ज्ञानं येषां ते । अतएव विचेतसो विक्षिप्त-चित्ताः । सर्वत्र हेतुः राक्षसीं तामसीं हिंसादि-प्रचुराम् आसुरीं च राजसीं काम-दर्पादि-बहुलां मोहिनीं बुद्धि-भ्रंश-करीं प्रकृतिं स्वभावं श्रिता आश्रिताः सन्तः । माम् अवजानन्तीति पूर्वेणान्वयः ॥12॥ मधुसूदनः - ते च भगवद्-अवज्ञान-निन्दन-जनित-महा-दुरित-प्रतिबद्ध-बुद्धयो निरन्तरं निरय-निवासार्हा एव मोघाशा इति । ईश्वरम् अन्तरेण कर्माण्य् एव नः फलं दास्यन्तीत्य् एवंरूपा मोघा निष्फलैवाशा फल-प्रार्थना येषां ते । अतएवेश्वर-विमुखत्वान् मोघानि श्रम-मात्र-रूपाण्य् अग्निहोत्रादीनि कर्माणि येषां ते । तथा मोघम् ईश्वराप्रतिपादक-कुतर्क-शास्त्र-जनितं ज्ञानं येषां ते । कुत एवं यतो विचेतसो भगवद्-अवज्ञान-जनित-दुरित-प्रतिबद्ध-विवेक-विज्ञाताः । किं च ते भगवद्-अवज्ञान-वशाद् राक्षसीं तामसीम् अविहित-हिंसा-हेतु-द्वेष-प्रधानाम् आसुरीं च राजसीं शास्त्रानभ्यनुज्ञात-विषय-भोग-हेतु-राग-प्रधानां च मोहिनीं शास्त्रीय-ज्ञान-भ्रंश-हेतुं प्रकृतिं स्वभावम् आश्रिता एव भवन्ति । ततश् च - त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभः इत्य् उक्त-नरक-द्वार-भागितया नरक-यातनाम् एव ते सततम् अनुभवन्तीत्य् अर्थः ॥12॥ विश्वनाथः --- ननु ये मानुषीं माया-मयीं तनुम् आश्रितो ऽयम् ईश्वर इति मत्वा त्वाम् अवजानन्ति । तेषां का गतिस् तत्राह मोघाशा इति । यदि भक्ता अपि स्युस् तद् अपि मोघाशा भवन्ति । मत्-सालोक्यादिम् abhivächitaæ न प्राप्नुवन्ति । यदि ते कर्मिणस् तदा मोघ-कर्माणः कर्म-फलं स्वर्गादिकं न लभन्ते । यदि ते ज्ञानिनस् तर्हि मोघ-ज्ञाना ज्ञान-फलं मोक्षं न विदन्ति । तर्हि ते किं प्रापुन्वन्तीत्य् अत आह राक्षसीम् इति । ते राक्षसीं प्रकृतिं राक्षसानां स्वभावं श्रिताः प्राप्ता भवन्तीत्य् अर्थः ॥12॥ बलदेवः -- ननु päcabhautika-मानुष-तनुम् आनुग्र-पुण्यः पुरु-तेजाः को ऽप्य् अयम् इति भावेन त्वाम् अवजानतां का गतिः स्यात् तत्राह मोघेति । यदि ते ईश्वर-भक्ता अपि स्युस् तद् अपि मोघाशा निष्फल-मोक्ष-vächÃ÷ स्युः । यदि ते ऽग्नि-होत्रादि-कर्म-निष्ठास् तदा मोघ-कर्माणः परिश्रम-रूपाग्निहोत्रादिकाः स्युः । यदि ते ज्ञानाय वेदान्तादि-शास्त्र-परिशीलनस् तदा मोघ-ज्ञाना निष्फल-तद्-बोधाः स्युः । एवं कुतः ? यतस् ते विचेतसः । नित्य-सिद्ध-मनुष्य-संनिवेशि-साक्षात्-पर-ब्रह्म-मद्-अवज्ञा-जनित-पाप-प्रतिबद्ध-विवेक-ज्ञाना इत्य् अर्थः । अतएवम् उक्तं बृहद्-वैष्णवे- यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः । स सर्वस्माद् बहिष्कार्यः श्रौत-स्मार्त् a-विधानतः । मुखं तस्यावलोक्यापि स-चेलं स्नानम् आचरेत् ॥ इति । तर्हि ते किं फलं लभन्ते ? तत्राह राक्षसीं हिंसादि-प्रचुराम् तामसीम् आसुरीं काम-गर्वादि-प्रचुरां राजसीं मोहिनीं विवेक-विलोपिन्ं प्रकृतिं स्वभावं श्रिता नरके निवासार्हास् तिष्ठन्ति ॥12॥ __________________________________________________________ BhG 9.13 महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥13॥ श्रीधरः - के तर्हि त्वाम् आराधयन्तीति । अत आह - महात्मान इति । महात्मानः कामाद्य्-अनभिभूत-चित्ताः । अतएव मध्-व्यतिरेकेन नास्त्य् अन्यस्मिन् मनो येषाम् । ते तु भूतादिं जगत्-कारणम् अव्ययं च मां ज्ञात्वा भजन्ति ॥13॥ मधुसूदनः - भगवद्-विमुखानां फल-कामनायास् तत्-प्रयुक्तस्य नित्य-नैमित्तिक-काम्य-कर्मानुष्ठानस्य तत्-प्रयुक्तस्य शास्त्रीय-ज्ञानस्य च वैयर्थ्यात् पारलौकिक-फल-तत्-साधन-शून्यास् ते । नाप्य् ऐहलौकिकं किंचित् फलम् अस्ति तेषां विवेक-विज्ञान-शून्यतया विचेतसो हि ते । अतः सर्व-पुरुषार्थ-बाह्याः शोच्या एव सर्वेषां ते वराका इत्य् उक्तम् । अधुना के सर्व-पुरुषार्थ-भाजो ऽशोच्या ये भगवद्-एक-शरणा इत्युच्यते महात्मान इति । महान् अनेक-जन्म-कृत-सुकृतैः संस्कृतः क्षुद्र-कामाद्य्-अनभिभूत आत्मान्तःकरणं येषां ते ऽअतएव अभयं सत्त्व-संशुद्धिः इत्य् आदि-वक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिम् आश्रिताः । अतएवान्यस्मिन् मद्-व्यतिरिक्ते नास्ति मनो येषां ते भूतादिं सर्व-जगत्-कारणम् अव्ययम् अविनाशिनं च माम् ईश्वरं ज्ञात्वा भजन्ति सेवन्ते ॥13॥ विश्वनाथ - तस्माद् ये महात्मानो यादृच्छिक-मद्-भक्त-कृपया महात्मत्वं प्राप्तास् ते तु मानुषा अपि दैवीं प्रकृतिं देवानां स्वभावं प्राप्ताः सत्तो मां मानुषाकारम् एव भजन्ते । न विद्यते ऽन्यत्र ज्ञान-कर्माण्य् अकामनादौ मनो येषां ते । मां भूतादिं मया ततम् इदं सर्वं इत्य् आदि मद्-ऐश्वर्य-ज्ञानेन भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानां कारणम् । अव्ययं सच्चिदानन्द-विग्रहत्वाद् अनश्वरं ज्ञात्वेति ममाव्ययत्वे मद्-भक्तैर् एतावन्-मात्रं मज्-ज्ञानम् अपेक्षितव्यम् । इयम् एव त्वं पदार्थ-ज्ञान-कर्माद्य्-अनपेक्षा भक्तिर् अनन्या सर्व-श्रेष्ठा राज-विद्या राज-गुह्यम् इति द्रष्टव्यम् ॥13॥ बलदेवः - तर्हि के त्वाम् आदिर्यन्ते ? तत्राह महात्मान इति । ये नराकृति-पर-ब्रह्म-मत्-तत्त्ववित् सत्-प्रसङ्गेन तादृश-मन्-निष्ठया विस्तीर्णागाध-मनसो मदीये ऽपि सहस्र-शीर्षाद्य्-आकारे ऽरुचयस् ते मनुष्या अपि दैवीं प्रकृतिम् आश्रिताः सन्तो नराकृतिं मां मध्य-भूतादि-विधि-रुद्रादि-सर्व-कारणम् अव्ययं नित्यं च ज्ञात्वा निश्चित्य भजन्ति सेवन्ते । अनन्य-मनसो नराकार एव मयि निखात-चित्ताः ॥13॥ __________________________________________________________ BhG 9.14 सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः । नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ॥ 14 ॥ श्रीधरः - तेषां भजन-प्रकारम् आह सततम् इति द्वाभ्याम् । सततं सर्वदा स्तोत्र-मन्त्रादिभिः कीर्तयन्तः केचिन् माम् उपासते सेवन्ते । दृढानि व्रतानि नियमा येषां तादृशाः सन्तः । यतन्तश् च ईश्वर-पूजादिषु इन्दिर्योपसंहारादिषु प्रयत्नं कुर्वन्तः । केचिद् भक्त्या नमस्यन्तः प्रणमन्तश् च । अन्ये नित्य-युक्ता अनवरतम् अवहिता सेवन्ते । भक्त्येति नित्य-युक्ता इति च कीर्तनादिष्व् अपि द्रष्टव्यम् ॥14॥ मधुसूदनः - ते केन प्रकारेण भजन्तीत्य् उच्यते द्वाभ्याम् सततम् इति । सततं सर्वदा ब्रह्म-निष्ठं गुरुम् उपसृत्य वेदान्त-वाक्य-विचारेण गुरूपसदनेतर-काले च प्रणव-जपोपनिषद्-आवर्तनादिभिर् मां सर्वोपनिषत्-प्रतिपाद्यं ब्रह्म-स्वरूपं कीर्तयन्तो वेदान्त-शास्त्राध्ययन-रूप-श्रवण-व्यापार-विषयीकुर्वन्त इति यावत् । तथ दृढ-व्रता दृढानि प्रतिपक्षैश् चालयितुम् अशक्यानि अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहादीनि व्रतानि येषां ते शम-दमादि-साधन-सम्पन्ना इति यावत् । तथा चोक्तं पतञ्जलिना अहिंसास्तयास्तेय-ब्रह्मचर्यापरिग्रहा यमाः [Ys 2.30] ते त्य् जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् [Ys 2.31] इति । जात्या ब्राह्मणत्वादिकया देशेन तीर्त्यादिना कालेन चतुर्दश्यादिना समयेन यज्ञाद्य्-अन्यत्वेनानवच्छिन्ना अहिंसादयः सार्वभौमाः क्षिप्त-mƬha-विक्षिप्त-भूमिष्व् अपि भाव्यमानाः कस्याम् अपि जातौ कस्मिन्न् अपि देशे कस्मिन्न् अपि काले यज्ञादि-प्रयोजने ऽपि हिंसां न करिष्यामीत्य् एवं-रूपेण किंचिद् अप्य् अपर्युदस्य सामान्येन प्रवृत्ता एते महा-व्रतम् इत्य् उच्यन्ते इत्य् अर्थः । तथा नमस्यन्तश् च मां काय-वाङ्-मनोभिर् नमस्कुर्वन्तश् च मां भगवन्तं वासुदेवं सकल-कल्याण-गुण-निधानम् इष्ट-देवता-रूपेण गुरु-रूपेण च स्थितम् । च-कारात्- श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ [BhP 7.5.23] इति वन्दन-सहचरितं श्रवणाद्य् अपि बोधव्यम् । अर्चनं पाद-सेवनम् इत्य् अपि गुरु-रूपे तस्मिन् सुकरम् एव । अत्र माम् इति पुनर् वचनं स-गुण-रूप-परामर्शार्थम् । अन्यथा वैयर्थ्य-प्रसङ्गात् । तथा भक्त्या मद्-विषयेण परेण प्रेम्णा नित्य-युक्ताः सर्वदा संयुक्ताः एतेन सर्व-साधन-पौष्कल्यं प्रतिबन्धकाभावश् च दर्शितः । यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [ÁvetU 6.23] पतञ्जलिना चोक्तं ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च [Ys 1.29] इति । तत ईश्वर-प्रणिधानात् प्रत्यक्-चेतनस्य त्वं-पोअद-लक्ष्यस्याधिगमः साक्षात्कारो भवति । अन्तरायाणां विघ्नानां चाभावो भवतीति सूत्रस्यार्थः । तद् एवं शम-दमादि-साधन-सम्पन्ना वेदान्त-श्रवण-मनन-परायणाः परमेश्वरे परम-गुरौ प्रेम्णा नमस्कारादिना च विगत-विघ्नाः परिपूर्ण-सर्व-साधनाः सन्तो माम् उपासते विजातीय-प्रत्ययानन्तरितेन सजातीय-प्रत्यय-प्रवाहेण श्रवण-मननोत्तर-भाविना सततं चिन्तयन्ति महात्मानः । अनेन निदिध्यासनं चरम-साधनं दर्शितम् । एतादृश-साधन-पौष्कल्ये सति यद् वेदान्त-वाक्यजम् अखण्ड-गोचरं साक्षात्कार-रूपम् अहं ब्रह्मास्मीति ज्ञानं तत्-सर्व-शङ्का-कलङ्कास्पष्टं सर्व-साधन-फल-भूतं स्वोत्पत्ति-मात्रेण दीप इव तमः सकलम् अज्ञानं तत्-कार्यं च नाशयतीति निरपेक्षम् एव साक्षान्-मोक्ष-हेतुर् न तु भूमि-जय-क्रमेण भ्रू-मध्ये प्राण-प्रवेशनं मूर्धन्यया nìyà प्राणोत्क्रमणम् अर्चिर्-आदि-मार्गेण ब्रह्म-लोक-गमनं तद्-भोगान्त-काल-विलम्बं वा प्रतीक्षते । अतो यत्-प्राक्-प्रतिज्ञातम् इदं तु ते गुह्यतमं प्रवक्ष्याम्य् उअनसूयवे ज्ञानम् इति तद् एतद् उक्तम् । फलं चास्याशुभान् मोक्षणं प्राग् उक्तम् एवेतीह पुनर् नोक्तम् । एवम् अत्रायं गम्भीरो भगवतो ऽभिप्रायः । उत्तानार्थ्यस् तु प्रकट एव ॥14॥ विश्वनाथः - भजन्तीत्य् उक्तम् । तद्-भजनम् एव किम् इत्य् अत आह सततं सदेति नात्र कर्म-योग इव काल-देश-पात्र-शुद्धाद्य्-अपेक्षा कर्तव्येत्य् अर्थः । न देश-नियमस् तत्र न काल-नियमस् तथ । नोच्छिष्ठादौ निषेधो ' स्ति श्री-हरेर् नाम्नि लुब्धक ॥ इति स्मृतेः । यतन्तो यतमानः । यथा कुटुम्ब-पालनार्थं दीना गृहस्था धनिक-द्वारादौ धनार्थं यतन्ते, तथैव मद्-भक्ताः कीर्तनादि-भक्ति-प्राप्त्य्-अर्थं भक्त-सभादौ यतन्ते. प्राप्य च भक्तिम् अधीयमानम् शास्त्रम् पठत इव पुनः पुनर् अभ्यस्यन्ति च । एतावन्ति नाम-ग्रहणानि, एतावत्यः प्रणतयः, एतावत्यः परिचर्याश् चावश्य-कर्तव्या इत्य् एवं दृढानि व्रतानि नियमा येषां ते. यद् वा, दृढान्य् अपतितान्य् एकादश्य्-आदि-व्रतानि नियमा येषां ते.| नमस्यन्तश् च च-कारः श्रवण-पाद-सेवनाद्य्-अनुक्त-सर्व-भक्ति-सङ्ग्रहार्थः । नित्य-युक्ता भाविनं मन्-नित्य-संयोगम् आकाङ्क्षन्त आशंसायां भूतवच् चेति वर्तमाने ऽपि भूत-कालिकः क्त-प्रत्ययः । अत्र मां कीर्तयन्त एव माम् उपासत इति मत्-कीर्तनादिकम् एव मद्-उपासनम् इति वाक्यार्थः । अतो माम् इति न पौन्रुक्त्यम् आशङ्कनीयम् ॥14॥ बलदेवः - भक्ति-प्रकारम् आह सततम् इति द्वयेन । सततं सर्वदा देश-कालादि-विशुद्धि-नैरपेक्षेण मां कीर्तयन्तः सुधा-मधुराणि मम कल्याण-गुण-कर्मानुबन्धीनि गोविन्द-गोवर्धनोद्धरणादीनि नामान्य् उच्चैर् उच्चारयन्तो माम् उपासते । नमस्यन्तश्च् अ मद्-अर्चना-निकेतेषु गत्वा धूलि-पङ्काप्तेषु भू-तलेषु दण्डवत्-प्रणिपतन्तो भक्त्या प्रीति-भरेण । कीर्तयन्तो माम् उपासत इति मत्-कीर्तनादिकम् एव मद्-उपासनम् इति वाक्यार्थः । अतो माम् इति न पौनरुक्त्यम् । च-शब्दो ऽनुक्तानां श्रवणार्चन-वन्दनादीनां समुच्चायकः । यतन्तः समानाशयैः साधुभिः सार्धं मत्-स्वरूप-गुणादि-याथात्म्य-निर्णयाय यतमानाः । दृढ-व्रता दृढान्य् अस्खलितान्य् एकादशी-janmëÂamy-उपोषणादीनि व्रतानि येषां ते । नित्य-युक्ता भाविनं मन्-नित्य-संयोगं vächanta÷ आशंसायां भूतवच् च [PÃï 3.3.132] इति सूत्राद् वर्तमाने ऽपि भूत-कालिक-क्त-प्रत्ययः ॥14॥ __________________________________________________________ BhG 9.15 ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥15॥ श्रीधरः - किं च ज्ञानेति । वासुदेवः सर्वम् इत्य् एवं सर्वात्मत्व-दर्शनं ज्ञानम् । तद् एव यज्ञः । तेन ज्ञान-यज्ञेन मां यजन्तं पूजयन्तो ऽन्ये ऽप्य् उपासते । तत्रापि केचिद् एकत्वेनाभेद-भावनया । केचित् पृथक्त्वेन पृथग्-भावनया दासो ऽहम् इति । केचित् तु विश्वतो-मुखं सर्वात्मकं मां बहुधा ब्रह्म-रुद्रादि-रूपेणोपासते ॥15॥ मधुसूदनः - इदानीं ये एवम् उक्त-श्रवण-मनन-निदिध्यासनासमर्थास् ते ऽपि विविधा उत्तमा मध्यमा मन्दाश् चेति सर्वे ऽपि स्वानुरूप्येण माम् उपासत इत्य् आह ज्ञान-यज्ञेनेति । अन्ये पूर्वोक्त-साधनानुष्ठानासमर्था ज्ञान-यज्ञेन त्वं वा अहम् अस्मि भगवो देवते अहं वै त्वम् असि इत्य् आदि-श्रुत्य्-उक्तम् अहङ्ग्रहोपासनं ज्ञानं स एव परमेश्वर-यजन-रूपत्वाद् यज्ञस् तेन । च-कार एवार्थे । अपि-शब्दः साधनान्तर-त्यागार्थः । केचित् साधनान्तर-निस्पृहाः सन्त उपास्योपासकाभेद-चिन्ता-रूपेण ज्ञान-यज्ञेनैकत्वेन भेद-व्यावृत्त्या माम् एवोपासते चिन्तयन्त्य् उत्तमाः । अन्ये तु केचिन् मध्यमाः पृथक्त्वेनोपास्योपासकयोर् भेदेन आदित्यो ब्रह्मेत्य् आदेशः [ChÃU 3.19.1] इत्य् आदि-श्रुत्य्-उक्तेन प्रतीकोपासन-रूपेण ज्ञान-यज्ञेन माम् एवोपासते । अन्ये त्व् अहङ्ग्रहोपासने प्रतीकोपासने वासमर्थाः केचिन् मन्दा कांचिद् अन्यां देवतां चोपासीनाः कानिचित् कर्माणि वा कुर्वाणा बहुधा तैस् तैर् बहुभिः प्रकारैर् विश्व-रूपं सर्वात्मानं माम एवोपासते । तेन तेन ज्ञान-यज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्व-पूर्व-भूमि-लाभः ॥15॥ विश्वनाथः --- तद् एवम् अत्राध्याये पूर्वाध्याये चानन्य-भक्त एव महात्म-शब्द-वाच्य आर्तादि-सर्व-भक्तेभ्यो न्यूनाः । अहङ्ग्रहोपासकाः प्रतीकोपासका विश्वरूपोपासकास् तान् दर्शयति ज्ञान-यज्ञेनेति । अन्ये न महात्मनः पूर्वोक्त-साधनानुष्ठानासमर्थः इत्य् अर्थः । ज्ञान-यज्ञेन त्वं वा अहम् अस्मि भगवो देवता अहं वै त्वम् असि इत्य् आदि श्रुत्य्-उक्तम् अहङ्ग्रहोपासनं ज्ञानम् । स एव परमेश्वर-यजन-रूपत्वाद् यज्ञस् तेन । च-कार एवार्थे । अपि शब्दः साधनान्तर-त्यागार्थः । एकत्वेन उपास्योपासकयोर् अभेद-चिन्तन-रूपेण । ततो ऽपि न्यूना अन्ये पृथक्त्वेन भेद-चिन्तन-रूपेण आदित्यो ब्रह्मेत्य्-आदेशः [ChÃU 3.19.1] इत्य् आदि श्रुत्य्-उक्तेन प्रतीकोपासनेन ज्ञान-यज्ञेन । अन्ये ततो ऽपि मन्दा बहुधा बहुभिः प्रकारैर् विश्वतोमुखं विश्व-रूपं सर्वात्मानं माम एवोपासते इति मधुसूदन-सरस्वती-पादानां व्याख्या । अत्र नादेवो देवम् अर्चयेत् इति तान्त्रिक-दृष्ट्या गोपालो ऽहम् इति भावनावत्त्वे या गोपालोपासना सा अहङ्ग्रहोपासना । तथा यः परमेश्वरो विष्णुः स हि सूर्य एष नान्यः । स हि इन्द्र एव नान्यः । स हि सोम एव नान्यः इत्य् एवं भेदेनैकस्या एव भगवद्-विभूतेर् या उपासना सा प्रतीकोपासना । विष्णुः सर्व इति समस्त-विभूत्य्-उपासना विश्वरूपोपासनेति ज्ञान-यज्ञस्य त्रैविध्यम् । यद् वा एकत्वेन पृथक्त्वेन इत्य् एक एव अहङ्ग्रहोपासना गोपालो ऽहं गोपालस्य दासो ऽहम् इत्य् उभय-भावना-मयी समुद्र-गामिनी नदीव समुद्र-भिन्नो ऽभिन्ना चेति । तदा च ज्ञान-यज्ञस्य त्रैविध्यम् ॥15॥ बलदेवः -- एवं केवल-स्वरूप-निष्ठान् कीर्तनादि-शुद्ध-भक्ति-प्रधानान् महात्म-शब्दितान् अभिधाय गुणी-भूत-तत्-कीर्तनादि-ज्ञान-प्रधानान् भक्तान् आह ज्ञानेति । पूर्वतो ऽन्ये केचन भक्ताः पूर्वोक्तेन कीर्तनादि-ज्ञान-यज्ञेन च यजन्तो माम् उपासते । तत्र प्रकारम् आह बहुधा बहु-प्रकारेण पृथक्त्वेन प्रपञ्चाकारेण प्रधान-महद्-आद्यात्मना विश्वतोमुखम् इन्द्रादि-दैवतात्मना चावस्थितं माम् एकत्वेनोपासते । अयम् अत्र निष्कर्षः - सूक्ष्म-चिद्-अचिच्-छक्तिमान् सत्य-सङ्कल्पः कृष्णो बहु स्याम् इति स्वीयेन सङ्कल्पेन स्थूल-चिद्-अचिच्-छक्तिमान् एक एव ब्रह्मादि-स्तम्बान्त-विचित्र-जगद्-रूपतयावतिष्ठत इत्य् अनुसन्धिना तादृशस्य मम कीर्तनादिना च माम् उपासत इति ॥15॥ __________________________________________________________ BhG 9.16-19 अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥16॥ पिताहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च ॥17॥ गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥18॥ तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च । अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥19॥ श्रीधरः - सर्वात्मतां प्रपञ्चयति अहं क्रतुर् इति चतुर्भिः । क्रतुः श्रौतो ऽग्निष्टोमादिः । यज्ञः स्मार्तः पञ्च-महा-यज्ञादिः । स्वधा पित्र्य्-अर्थं श्राद्धादिः । औषधम् औषधि-प्रभवम् अन्नम् । भेषजं वा । मन्त्रो याज्य-पुरोधो-वाक्यादिः । आज्यं होमादि-साधनम् । अग्निर् आहवनीयादिः । हुतं होमः । एतत् सर्वम् अहम् एव ॥16॥ किं च पितेति । धाता कर्म-फल-विधाता । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकम् । प्रायश्चित्तात्मकं वा । ओङ्कारः प्रणवः । ऋग्-आदयो वेदाश् चाहम् एव । स्पष्टम् अन्यत् ॥17॥ किं च गतिर् इति । गम्यत इति गतिः फलम् । भर्ता पोषण-कर्ता । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवासो भोग-स्थानम् । शरणं रक्षकः । सुहृद् धित-कर्ता । प्रकर्षेण भवत्य् अनेनेति प्रभवः स्रष्टा । प्रलीयते ऽनेनेति प्रलयः संहर्ता । तिष्ठत्य् अस्मिन्न् इति स्थानम् आधारः । निधीयते ऽस्मिन्न् इति निधानं लय-स्थानम् । बीजं कारणम् । तथाप्य् अव्ययम् अविनाशि । न तु ब्रीह्य्-आदि-बीजवन् नश्वरम् इत्य् अर्थः ॥18॥ किं च तपाम्य् अहम् इति । आदित्यात्मना स्थित्वा निदाघ-काले तपामि जगतस् तापं करोमि । वृष्टि-समये च वर्षम् उत्सृजामि विमुञ्चामि । कदाचित् तु वर्षं निगृह्णाम्य् आकर्षामि । अमृतं जीवनं मृत्युश् च नाशः । सत् स्थूलं दृश्यम् । असच् च सूक्ष्म-दृश्यम् । एतं सर्वम् अहम् एवेति । एवं मत्वा माम् एव बहुधोपासत इति पूर्वेनैवान्वयः ॥19॥ मधुसूदनः - यदि बहुधोपासते तर्हि कथं त्वाम् एवेत्य् आशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः अहम् इति । सर्वस्व-रूपो ऽहम् इति वक्तव्ये तत् तद् एक-देश-कथनम् अवयुत्यानुवादेन वैश्वानरे द्वादशक-पाले ऽष्टाकपालत्वादि-कथनवत् । क्रतुः श्रौतो ऽग्निष्टोमादिः । यज्ञाः स्मार्तो वैश्वदेवादिर् महा-यज्ञत्वेन श्रुति-स्मृति-प्रसिद्धः । स्वधा 'न्नं पितृभ्यो दीयमानम् । औषधम् औषधि-प्रभवम् अन्नं सर्वैः प्राणिभिर् भुज्यमानं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिर् येनोद्दिश्य हविर् दीयते देवेभ्यः । आज्यं घृतं सर्व-हविर् उपलक्षणम् इदम् । अग्निर् आहवनीयादिर् हविष्प्रक्षेपाधिकरणम् । हुतं हवनं हविष्प्रक्षेपः एतत् सर्वम् अहं परमेश्वर एव । एतद् एकैक-ज्ञानम् अपि भगवद्-उपासनम् इति कथयितुं प्रत्येकम् अहं-शब्दः । क्रिया-कारक-फल-जातं किम् अपि भगवद् अतिरिक्तं नास्तीति सौमायार्थः ॥16॥ किं च । अस्य जगतः सर्वस्य प्राणि-जातस्य पिता जनयिता । माता जनयित्री । धाता पोषयिता तत्-तत्-कर्म-फल-विधाता वा । पितामहः पितुः पिता । वेद्यं वेदयितव्यं वस्तु । पूयते ऽनेनेति पवित्रं पावनं शुद्धि-हेतुर् गङ्गा-स्नान-गायत्री-जपादि । वेदितव्ये ब्रह्मणि वेदन-साधनम् ओंकारः । नियताक्षर-पादा ऋक् । गीति-विशिष्टा सैव साम । साम-पदं तु गीति-मात्रस्यैवाभिधायकम् इत्य् अन्यत् । गीति-रहितम् अनियताक्षरं यजुः । एतत् त्रिविधं मन्त्र-जातं कर्मोपयोगि । च-काराद् अथर्वाङ्गिरसो ऽपि गृह्यन्ते । एव-कारो ऽहम् एवेत्य् अवधारणार्थः ॥17॥ किं च गतिर् इति । गम्यत इति गतिः कर्म-फलम् । ब्रह्मा विश्व-सृजो धर्मो महान् अव्यक्तम् एव च । उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥ इत्य् [Manu 12.50] एवं मन्वाद्य्-उक्तम् । भर्ता पोष्टा सुख-साधनस्यैव दाता । प्रभुः स्वामी मदीयो ऽयम् इति स्वीकर्ता । साक्षी सर्व-प्राणिनां शुभाशुभ-द्रष्टा । निवसन्त्य् अस्मिन्न् इति निवासो भोग-स्थानम् । शीर्यते दुःखम् अस्मिन्न् इति शरणं प्रपन्नानाम् आर्ति-हृत् । सुहृत् प्रत्युपकारानपेक्षः सन्नुपकारी । प्रभव उत्पत्तिः । प्रलयो विनाशः । स्थानं स्थित्ः । यद् वा प्रकर्षेण भवन्त्य् अनेनेति प्रभवः स्रष्टा । प्रकर्षेण लीयन्ते ऽनेनेति प्रलयः संहर्ता । तिष्ठन्त्य् अस्मिन्न् इति स्थानम् आधारः । निधीयते निक्षिप्यते तत्-काल-भोग्यतया कालान्तरोपभोग्यं वस्त्व् अस्मिन्न् इति निधानं सूक्ष्म-रूप-सर्व-वस्त्व्-अधिकरणं प्रलय-स्थानम् इति यावत् । शङ्ख-पद्मादि-निधिर् वा । बीजम् उत्पत्ति-कारणम् । अव्ययम् अविनाशि न तु ब्रीह्य्-आदिवद् विनश्वरम् । तेनानाद्य्-अनन्तं यत् कारणं तद् अप्य् अहम् एवेति पूर्वेणैव सम्बन्धः ॥18॥ किं च तपाम्य् अहम् इति । तपाम्य् अहम् आदित्यः सन् । ततश् च ताप-वशाद् अहं वर्षं पूर्व-वृष्टि-रूपं रसं पृथिव्या निगृह्णाम्य् आकर्षामि कैश्चिद् रश्मिभिर् अष्टसु मासेषु । पुनस् तम् एव निगृहीतं रसं चतुर्षु मासेषु कैश्चिद् रश्मिभिर् उत्सृजामि च वृष्टि-रूपेण प्रक्षिपामि च भूमौ । अमृतं च देवानां सर्व-प्राणिनां जीवनं वा । एव-कारस्याहम् इत्य् अनेन सम्बन्धः । मृत्युश् च मर्त्यानां सर्व-प्राणिनां विनाशो वा । सत् यत् सम्बन्धितया यद् विद्यते तत् तत्र सत् । असच् च यत्-सम्बन्धितया यच् च विद्यते तत् तत्रासत् । एतं सर्वम् अहम् एव हे ऽर्जुन । तस्मात् सर्वात्मानं मां विदित्वा स्व-स्वाधिकारानुसारेण बहुभिः प्रकारैर् माम् एवोपासत इत्य् उपपन्नम् ॥19॥ विश्वनाथः --- बहुधोपासते कथं त्वाम् एवेत्य् आशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः । क्रतुः श्रौतो ऽग्निष्टोमादिः यज्ञः स्मार्तो वैश्वदेवादिः । औषधम् औषधि-प्रभवम् अन्नम् । पिता व्यष्टि-समष्टि-सर्व-जगद्-उत्पादनात् । माता जगतो ऽस्य स्वकुक्षि-मध्य एव धारणात् । धाता जगतो ऽस्य पोषणात् । पितामहः जगत् स्रष्टुः ब्रह्मणो ऽपि जनकत्वात् । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकं वस्तु । गतिः फलम् । भर्ता पतिः । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवास आस्पदम् । शरणं विपद्भ्यस् त्राता । सुहृन् निरुपाधि-हित-कारी । प्रभवाद्याः सृष्टि-संहार-स्थितयः क्रियाश् चाहम् । निधानं निधिः पद्म-शङ्खादिः । बीजं कारणम् । अव्ययम् अविनाशि न तु ब्रीह्य्-आदिवन् नश्वरम् ॥16-18॥ आदित्यो भूत्वा निदाघे तपामि प्रावृषि वर्षम् उत्सृजामि । कदाचिच् चैव ग्रह-रूपेण वर्षं निगृह्णामि च । अमृतं मोक्षं मृत्युः संसारः । सद् असत् स्थूल-सूक्ष्मः । एतत् सर्वम् अहम् एवेति मत्वा विश्वतोमुखं माम् उपासत इति पूर्वेनान्वयः ॥19॥ बलदेवः - अहम् एव जग-रूपतयावस्थित इत्य् एतत् प्रदर्शयति अहम् इति चतुर्भिः । क्रतुर् ज्योतिष्टोमादिः श्रौतो, यज्ञो वैश्वदेवादिः स्मार्तः । स्वधा पित्र्-अर्थे श्राद्धादिः । औषधम् भेषजम् औषधि-प्रभवम् अन्नं वा । मन्त्रो याज्यापुरो नु वाक्यादिर् येनोद्दिश्य हविर् देवेभ्यो दीयते । आज्यं घृत-होमादि-साधनम् । अग्निर् होमादि-कारणम् आहवनीयादिः । हुतं होमो हविः-प्रक्षेपः । एतत् सर्वात्मनाहम् एवास्थितः । पिताहम् इति । अस्य स्थिर-चरस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन पितामहत्वेन चाहम् एव स्थितः । धाता धारकत्वेन पोषकत्वेन च तत्र तत्र स्थितो राजादिश् चाहम् एव चिद्-अचिच्-छक्तिमतस् तद्-अन्तर्यामिणो मत् तेषाम् अनतिरेकात् वेद्यं ज्ञेयं वस्तु पवित्रं शुद्धिकरं गङ्गादि-वारि । ज्ञेये ब्रह्मणि ज्ञान-हेतुर् ओङ्कारः सर्व-वेद-बीज-भूतः । ऋग्-आदिस् त्रिविधो वेदश् च-शब्दाद् अथर्व च ग्राह्यम् । तेषु नियताक्षरः पादा ऋक्, सैव गीति-विशिष्टा साम, साम-पदं तु गीतिमात्रस्यैव वाचकम् इत्य् अन्यत् । गीति-शून्यम् अमिताक्षरं यजुः । एतत् त्रिविधं कर्मोपयोगि-मन्त्र-जातम् अहम् एवेत्य् अर्थः । गतिः साध्य-साधन-भूता गम्यत इयम् अनया च इति निरुक्तेः । भर्ता पतिः । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवासो भोग-स्थानं निवसत्य् अत्र इति निरुक्तेः । शरणं प्रपन्नार्ति-हृत शीर्ष्यते दुःखम् अस्मिन् इति निरुक्तेः । सुहृन् निमित्त-हित-कृत् । प्रभवाद्याः स्वर्ग-प्रलय-स्थितयः क्रियाः । निधानं निधिर् महा-पद्मादिर् नव-विधः । बीजं कारणम् अव्ययम् अविनाशि । न तु ब्रीह्य्-आदिवद् विनाशि । तपामीति । सूर्य-रूपेणाहम् एव निदाघे जगत् तपामि । प्रावृषि वर्षम् जलं विसृजामि मेघ-रूपेण वर्षं निगृह्णामि आकर्षामि । अमृतं मोक्षं । मृत्युः संसारः । सत् स्थूलं । असत् सूक्ष्मम् । एतत् सर्वम् अहम् एव तथा चैवं बहुविध-नाम-रूपावस्थ-निखिल-जगद्-रूपतया स्थित एक एव शक्तिमान् वासुदेव इत्य् एकत्वानुसन्धिना ज्ञान-यज्ञेन चैके यजन्तो माम् उपासते ॥16-19॥ __________________________________________________________ BhG 9.20 त्रैविद्या मां सोमपाः पूत-पापा यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥20॥ श्रीधरः - तद् एवम् अवजानन्ति मां mƬhà इत्य् आदि श्लोक-द्वयेन क्षिप्र-फलाशया देवतान्तरं यजन्तो मां नाद्रियन्त इत्य् अभक्ता दर्शिताः । महात्मानस् तु मां पार्थेत्य् आदिना च मद्-भक्ता उक्ताः । तत्रैकत्वेन पृथक्त्वेन वा ये परमेश्वरं न भजन्ति तेषां जन्म-मृत्यु-प्रवाहो दुर्वार इत्य् आह त्रैविद्या इति द्वाभ्याम् । ऋग् यजुः साम लक्षणास् तिस्रो विद्यायेषां ते त्रिविद्याः । त्रिविद्या एव त्रैविद्याः । स्वार्थे तद्-धितः । त्रिस्रो विद्या अधीयते जानन्ति वा । त्रैविद्या वेद-त्रयोक्त-कर्म-पराः इत्य् अर्थः । वेद-त्रय-विहित-यज्ञैर् माम् इष्ट्वा ममैव रूपं देवतानतरम् इत्य् अजानन्तो ऽपि वस्तुत इन्द्रादि-रूपेण माम् एवेष्ट्वा सम्पूज्य । यज्ञ-शेषं सोमं पिबन्तीति सोमपाः । तेनैव पूत-पापाः शोधित-कल्मषाः सन्तः स्वर्गतिं स्वर्गं प्रति गतिं ये प्रार्थयन्ते ते पुण्य-फल-रूपं सुरेन्द्र-लोकं स्वर्गम् आसाद्य प्राप्य । दिवि स्वर्गे । दिव्यानुत्तमान् देवानां भोगान् । अश्नन्ति भुञ्जते ॥20॥ मधुसूदनः - एवम् एकत्वेन पृथक्त्वेन बहुधा चेति त्रिविधा अपि निष्कामाः सन्तो भगवन्तम् उपासीनाः सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण क्रमेण मुच्यन्ते । ये तु सकामाः सन्तो न केनापि प्रकारेण भगवन्तम् उपासते किन्तु स्व-स्व-काम-साधनानि काम्यान्य् एव कर्माण्य् अनुतिष्ठन्ति ते सत्त्व-शोधकाभावेन ज्ञान-साधनम् अनधिरूणाः पुनः पुनर् जन्म-मरण-प्रबन्धेन सर्वदा संसार-दुःखम् एवानुभवन्तीत्य् आह त्रैविद्येति द्वाभ्याम् । ऋग्-वेद-यजुर्-वेद-साम-वेद-लक्षणा हौत्राध्वर्य-वौद्गात्र-प्रतिपत्ति-हेतवस् तिस्रो विद्या येषां ते त्रि-विद्यास् त्रि-विद्या एव स्वार्थिक-तद्-धितेन त्रैविद्यास् तिस्रो विद्या विदन्तीत् वा वेद-त्रय-विदो याज्ञिका यज्ञैर् अग्निष्टोमादिभिः क्रमेण सवन-त्रये वसु-रुद्राद् इत्य् अरूपिणं माम् ईश्वरम् इष्ट्वा तद्-रूपेण माम् अजानन्तो ऽपि वस्तु-वृत्तेन पूजयित्वाभिषुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस् तेनैव सोम-पानेन पूत-पापा निरस्त-स्वर्ग-भोग-प्रतिबन्धक-पापाः सकामतया स्वर्-गतिं प्रार्थयन्ते न तु सत्त्व-शुद्धि-ज्ञानोत्पत्त्य्-आदि । ते दिवि स्वर्गे लोके पुण्यं पुण्य-फलं सर्वोत्कृष्टं सुरेन्द्र-लोकं शत-क्रतोः स्थानम् आसाद्य दिव्यान् मनुष्यैर् अलभ्यान् देव-भोगान् देव-देहोपभोग्यान् कामान् अश्नन्ति भुञ्जते ॥20॥ विश्वनाथः --- एवं त्रिविधोपासनावन्तो ऽपि भक्ता एव माम् एव परमेश्वरं जानन्तो मुच्यन्ते । ये तु कर्मिणस् ते न मुच्यन्त एवेत्य् आह द्वाभ्यां त्रैविद्या इति । ऋग्-यजुः-साम-लक्षणास् तिस्रो विद्या अधीयन्ते जानन्ति वा त्रैविद्या वेद-त्रयोक्त-कर्म-परा इत्य् अर्थः । यज्ञैर् माम् इष्ट्वेन्द्रादयो ममैव रूपाणि इत्य् अजानन्तो ऽपि वस्तुत इन्द्रादि-रूपेण माम् एवेष्ट्वा यज्ञ-शेषं सोमं पिबन्तीति सोमपास् ते पुण्यं प्राप्य ॥20॥ बलदेवः - एवं स्वभक्तानां वृत्तम् अभिधाय तेषाम् एव विशेषं बोधयितुं स्व-विमुखानां वृत्तिम् आह त्रैविद्या इति द्वाभ्याम् । तिसॄणां विद्यानां समाहारस् त्रिविद्यं । तद् ये ऽधीयन्ते विदन्ति च ते त्रैविद्याः । तद् अधीते तद् वेद इति सूत्राद् अण् । ऋग्-यजुः-सामोक्त-कर्म-परा इत्य् अर्थः । त्रयी-विहितैर् ज्योतिष्टोमादिभिर् यज्ञैर् माम् इष्ट्वेन्द्रादयो ममैव रूपाण्य् अविद्वन्तो ऽपि वस्तुतस् तत्-तद्-रूपेणावस्थितं माम् एवारध्येत्य् अर्थः । सोमपा यज्ञ-शेषं सोमं पिबन्तः । पूत-पापा विनष्ट्-स्वर्गादि-प्राप्ति-विरोध-कल्मषाः सन्तो ये स्वर्गतिं प्रार्थयन्ते ते पुण्यम् इत्य् आदि विस्फुटार्थः । मयैव दत्तम् इति शेषः ॥20॥ __________________________________________________________ BhG 9.21 ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति । एवं त्रयी-धर्मम् अनुप्रपन्ना गतागतं काम-कामा लभन्ते ॥21॥ श्रीधरः - ततश् च ते तम् इति । ते स्वर्ग-कामास् तं प्रार्थितं विपुलं स्वर्ग-लोकं तत्-सुखं भुक्त्वा भोग-प्रापके पुण्ये क्षीणे सति मर्त्य-लोकं विशन्ति । पुनर् अप्य् एवम् एव वेद-त्रय-विहितं धर्मम् अनुगताः काम-कामा भोगान् कामयमाना गतागतं यातायातं लभन्ते ॥21॥ मधुसूदनः - ततः किम् अनिष्टम् इति तदाह ते तम् इति । ते सकामास् तं काम्येन पुण्येन प्राप्तं विशालं विस्तीर्णं स्वर्ग-लोकं भुक्त्वा तद्-भोग-जनके पुण्ये क्षीणे सति तद्-देह-नाशात् पुनर् देह-ग्रहणाय मर्त्य-लोकं विशन्ति पुनर् गर्भ-वासादि-यातना अनुभवन्तीत्य् अर्थः । पुनः पुनर् एवम् उक्त-प्रकारेण । हिः प्रसिद्ध्य्-अर्थः । त्रैधर्म्यं हौत्राध्वर्यवौद्गात्र-धर्म-त्रयाह ज्योतिर्ष्टोमादिकं काम्यं कर्म । त्रयी-धर्मम् इति पाठे ऽपि त्रय्या वेद-त्रयेण प्रतिपादितं धर्मम् इति स एवार्थः । अनुपपन्ना अनादौ संसारे पूर्व-प्रतिपत्त्य्-अपेक्षयानु-शब्दः । पूर्व-प्रतिपत्त्य्-अनन्तरं मनुष्य-लोकम् आगत्य पुनः प्रतिपन्नाः । काम-कामा दिव्यान् भोगान् कामयमाना एवं गतागतं लभन्ते कर्म कृत्वा स्वर्गं यान्ति तत आगत्य पुनः कर्म कुर्वन्तीत्य् एवं गर्भ-वासादि-यातना-प्रवाहस् तेषाम् अनिशम् अनुवर्तत इत्य् अभिप्रायः ॥21॥ विश्वनाथः --- गतागतं पुनः पुनर् मृत्यु-जन्मनी ॥21॥ बलदेवः - ततश् च ते तम् इति ते स्वर्ग-प्रार्थकाः प्रार्थितं तं स्वर्ग-लोकं भुक्त्वा तत्-प्रापके पुण्ये क्षीणे सति मर्त्य-लोकं विशन्ति पञ्चाग्नि-विद्योक्त-रीत्या भुवि ब्राह्मणादि-जन्मानि लभन्ते पुनर् अप्य् एवम् एव त्रयी-विहितं धर्मम् अनुतिष्ठन्तः काम-कामाः स्वर्ग-भोगेच्छवो गतागतं लभन्ते संसरन्तीत्य् अर्थः ॥21॥ __________________________________________________________ BhG 9.22 अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥22॥ श्रीधरः - मद्-भक्तास् तु मत्-प्रसादेन कृतार्था भवन्तीत्य् आह अनन्याः इति । अनन्या नास्ति मद्-व्यतिरेकेणान्यत् कामयं येषां ते । तथाभूता ये जना मां चिन्तयन्तः सेवन्ते तेषां नित्याभियुक्तानां सर्वदा मद्-एक-निष्ठानां योगं धनादि-लाभं क्षेमं च तत्-पालनं मोक्षं वा । तैर् अप्रार्थितम् अप्य् अहम् एव वहामि प्रापयामि ॥22॥ मधुसूदनः - निष्कामाः सम्यग्-दर्शिनस् तु अनन्या इति । अन्यो भेद-दृष्टि-विषयो न विद्यते यषां ते ऽनन्याः सर्वाद्वैत-दर्शिनः सर्व-भोग-निःस्पृहाः । अहम् एव भगवान् वासुदेवः सर्वात्मा न मद्-व्यतिरिक्तं किंचिद् अस्तीति ज्ञात्वा तम् एव प्रत्यञ्चं सदा चिन्तयन्तो मां नारायणम् आतत्वेन ये जनाः साधन-चतुष्टय-सम्पन्नाः संन्यासिनः परि सर्वतो ऽनवच्छिन्नतया पश्यन्ति ते मद्-अनन्यतया कृतकृत्या एवेति शेषः । अद्वैत-दर्शन-निष्ठानाम् अत्यन्त-निष्कामानां तेषां स्वयम् अप्रयतमानां कथं योग-क्षेमौ स्याताम् इत्य् अत आह तेषां नित्याभियुक्तानां नित्यम् अनवरतम् आदरेण ध्याने व्यापृतानां देह-यात्रा-मात्रार्थम् अप्य् अप्रयतमानानां योगं च क्षेमं च । अलब्धस्य लाभं लब्धस्य परिरक्षणं च शरीर-स्थित्य्-अर्थं योग-क्षेमम् अकामयमानानाम् अपि वहामि प्रापयाम्य् अहं सर्वेश्वरः । तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥ [GÅtà 7.17] इति ह्य् उक्तम् । यद्यपि सर्वेषाम् अपि योग-क्षेमं वहति भागवांस् तथाप्य् अन्येषां प्रयत्नम् उत्पाद्य तद्-द्वारा वहति ज्ञानिनां तु तद्-अर्थं प्रयत्नम् उत्पाद्य वहतीति विशेषः ॥22॥ विश्वनाथः --- मद्-अनन्य-भक्तानां सुखं तु न कर्म-प्राप्यं किन्तु मद्-दत्तम् एवेत्य् आह अनन्या इति । नित्यम् एव सदैवाभियुक्तानां पण्डितानाम् इति तद् अन्ये नित्यम् अपण्डिता इति भावः । यद् वा नित्य-संयोग-स्पृहावतां योगो धनादि-लाभः क्षेमं तत्-पालनं च तैर् तैर् अनपेक्षितम् अप्य् अहम् एव वहाम्य् अत्र करोमीत्य् अप्रयुज्य वहामीति प्रयोगात् तेषां शरीर-पोषण-भारो मयैवोह्यते यथा स्वकलत्र-पुत्रादि-पोषण-भारो गृहस्थेनेति भावः । न च अन्येषाम् इव तेषाम् अपि योग-क्षेमं कर्म-प्राप्यम् एवेत्य् अत आत्मारामस्य सर्वेतोदासीनस्य परमेश्वरस्य तव किं तद्-वहनेनेति वाच्यम् । भक्तिर् अस्य भजनं तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् । इति श्रुतेर् मद्-अन्य-भक्तानां निष्कामत्वेन नैष्कर्म्यात् तेषु दृष्टं सुखं मद्-दत्तम् एव । तत्र मम सर्वत्रोदासीनस्यापि स्व-भक्त-वात्सल्यम् एव हेतुर् ज्ञेयः । न चैवं त्वयि स्वेष्ट-देवे स्व-निर्वाह-भारं ददानास् ते भक्ताः प्रेम-शून्या इति वाच्यम् । तैर् मयि स्व-भारस्य सर्वथैवानर्पणात् मयैव स्वेच्छया ग्रहणात् । न च सङ्कल्प-मात्रेण विश्व-सृष्ट्य्-आदि कर्तुं ममायं भारो ज्ञेयः । यद् वा भक्त-जनासक्तस्य मम स्व-भोग्य-कान्ताभार-वहनम् इव तदीय-योग-क्षेम-वहनम् अतिसुख-प्रदम् इति ॥22॥ बलदेवः - अथ स्व-भक्तानां viÓe«aa निरूपयति अनन्या इति । ये जना अनन्या मद्-एक-प्रयोजना मां चिन्तयन्तो ध्यायन्तः परितः कल्याण-गुण-रत्नाश्रयतया विचित्राद्भुत-लीला-पीयूषाश्रयतया दिव्य-विह्बूत्य्-आश्रयतया चोपासते भजन्ति तेषां नित्यं सर्वदैव मय्य् अभियुक्तानां विस्मृत-देह-यात्राणाम् अहम् एव योग-क्षेमम् अन्नाद्य्-आहरणं तत्-संरक्षणं च वहामि । अत्र करोमीत्य् अनुक्त्वा वहामीत्य् उक्तिस् तु तत्-पोषण-भारो मयैव वोढव्यो गृहस्थस्येव कुटुम्ब-पोषण-भार इति व्यनक्ति । एवम् आह सूत्रकारः स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः [Vs 3.4.44] इति । अत्राहुः तेषां नित्यं मया सार्धम् अभियोगं vächatÃæ योगं मत्-प्राप्ति-लक्षणं क्षेमं च मत्तो ऽपुनर्-आवृत्ति-लक्षणम् अहम् एव वहामि । तेषां मत्-प्रापण-भारो ममैव । न त्व् अर्चिर्-आदेर् देव-गणस्येति । एवम् एवाभिधास्यति द्वादशे - ये तु सर्वाणि कर्माणि इत्य् आदि-द्वयेन । सूत्रकारो ऽप्य् एवम् आह विशेषं च दर्शयति [Vs 4.3.16] इति ॥22॥ __________________________________________________________ BhG 9.23 ये ऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः । ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥23॥ श्रीधरः - ननु च त्वद्-व्यतिरेकेण वस्तुतो देवतान्तरस्याभावादिन्द्रादि-सेविनो ऽपि त्वद्-भक्ता एवेति कथं ते गतागतं लभेरन् ? तत्राह ये ऽपीति । श्रद्धयोपेता भक्ताः सन्तो ये जना अन्य-देवता इन्द्रादि-रूपा यजन्ते ते ऽपि माम् एव यजन्तीति सत्यं किन्तु अविधि-पूर्वकम् । मोक्ष-प्रापकं विधिं विना यजन्ति । अतस् ते पुनर् आवर्तन्ते ॥23॥ मधुसूदनः - नन्व् अन्या अपि देवतास् त्वम् एव त्वद्-व्यतिरिक्तस्य वस्त्व्-अन्तरस्याभावात् । तथा च देवतान्तर-भक्ता अपि त्वाम् एव भजन्त इति न को ऽपि विशेषः स्यात् । तेन गतागतं काम-कामा वसु-रुद्रादित्यादि-भक्ता लभन्ते । अनन्याश् चिन्तयन्तो मां तु कृत-कृत्या इति कथम् उक्तं तत्राह ये ऽपीति । यथा मद्-भक्ता माम् एव यजन्ति तथा ये ऽन्य-देवतानां वस्व्-आदीनां भक्ता यजन्ते ज्योतिष्टोमादिभिः श्रद्धयास्तिक्य-बुद्ध्या 'न्विताः । ते ऽपि मद्-भक्ता इव हे कौन्तेय तत्-तद्-देवता-रूपेण स्थितं माम् एव यजन्ति पूजयन्ति । अविधि-पूर्वकम् अविधिर् अज्ञानं तत्-पूर्वकं सर्वात्मत्वेन माम् अज्ञात्वा मद्-भिन्नत्वेन वस्त्व्-आदीन् कलपयित्वा यजन्तीत्य् अर्थः ॥23॥ विश्वनाथः --- ननु च ज्ञान-यज्ञेन चाप्य् अन्ये इत्य् अनेन त्वया स्वस्यैवोपासना त्रिविधोक्ता । तत्र बहुधा विश्वतो-मुखम् इति तृतीयाया उपासनाया ज्ञापनार्थम् । अहं क्रतुर् अहं यज्ञः इत्य् आदि स्वस्य विश्व-रूपत्वं दर्शितं । अतः कर्म-योगेन कर्माङ्ग-भूतेन्द्रादि-याजकास् तथा प्राधान्येनैव देवतान्तर-भक्ता अपि त्वद्-भक्ता एव । कथं तर्हि ते न मुच्यन्ते ? यद् उक्तं त्वया गतागतं काम-कामा लभन्ते इति । अन्तवत् तु फलं तेषाम् इति च । तत्राह ये ऽपीति सत्यं माम् एव यजन्तीति । किन्त्व् अविधि-पूर्वकम् मत्-प्रापकं विधिं विनैव यजन्त्य् अतः पुनर् आवर्तन्ते ॥23॥ बलदेवः - नन्व् इन्द्रादि-याजिनो ऽपि वस्तुतस् त्वद्-याजिन एव तेषां कुतो गतागतम् इति चेत् तत्राह ये ऽपीति । ये जना अन्य-देवता-भक्ताः केवलेष्व् इन्द्रादिषु भक्तिमन्तः श्रद्धया अतएव फल-प्रदा इति दृढ-विश्वासेनोपेताः सन्तो यजन्ते यज्ञैस् तान् अर्चयन्ति । ते ऽपि माम् एव यजन्ति इति सत्यम् एतत् । किन्त्व् अविधि-पूर्वकं ते यजन्ति येन विधिना गतागत-निवर्तका मत्-प्राप्तिः स्यात् तं विधिं विनैव । अतस् तत् ते लभन्ते ॥23॥ __________________________________________________________ BhG 9.24 अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥24॥ श्रीधरः - एतद् एव विवृणोति अहम् इति । सर्वेषां यज्ञानां तत्-तद्-देवता-रूपेणाहम् एव भोक्ता । प्रभुश् च स्वामी । फल-दाता चाप्य् अहम् एवेत्य् अर्थः । एवम्भूतं मां ते तत्त्वेन यथावन् नाभिजानन्ति । अतश् च्यवन्ति प्रच्यवन्ते पुनर् आवर्तन्ते । ये तु सर्व-देवतासु माम् एवातर्यामिनं पश्यन्तो यजन्ति ते तु नावर्तन्ते ॥24॥ मधुसूदनः - अविधि-पूर्वकत्वं विवृण्वन् फल-प्रच्युतिम् अमीषाम् आह अहम् हीति । अहं भगवान् वासुदेव एव सर्वेषां यज्ञानां श्रौतानां स्मार्तानां च तत्-तद्-देवता-रूपेण भोक्ता च स्वेनान्तर्यामि-रूपेणाधियज्ञत्वात् प्रभुश् च फल-दाता चेति प्रसिद्धम् एतत् । देवतान्तर-याजिनस् तु माम् ईदृशं तत्त्वेन भोक्तृत्वेन प्रभुत्वेन च भगवान् वासुदेव एव वस्त्व्-आदि-रूपेण यज्ञानां भोक्ता स्वेन रूपेण च फल-दाता न तद्-अन्यो ऽस्ति कश्चिद् आराध्य इत्य् एवं-रूपेण न जानन्ति । अतो मत्-स्वरूपापरिज्ञानान् महतायासेनेष्ट्वापि मय्य् अनर्पित-कर्माणस् तत्-तद्-देव-लोकं धूमादि-मार्गेण गत्वा तद्-भोगान्ते च्यवन्ति प्रच्यवन्ते तद्-भोग-जनक-कर्म-क्षयात् तद्-देहादि-वियुक्ताः पुनर् देह-ग्रहणाय मनुष्य-लोकं प्रत्यावर्तन्ते । ये तु तत्-तद्-देवतासु भगवन्तम् एव सर्वान्तर्यामिणं पश्यन्तो यजन्ते ते भगवद्-अर्पित-कर्माणस् तद्-विद्या-सहित-कर्म-वशाद् अर्चिर्-आदि-मार्गेण ब्रह्म-लोकं गत्वा तत्रोत्पन्न-सम्यग्-दर्शनास् तद्-भोगान्ते मुच्यन्त इति विवेकः ॥24॥ विश्वनाथः --- अविधि-पूर्वकत्वं एवाह अहम् इति । देवतान्तर-रूपेणाहम् एव भोक्ता प्रभुः स्वामी फल-दाता चाहम् एवति । मां तु तत्त्वेन न जानन्ति । यथा सूर्यस्याहम् उपासकः । सूर्य एव मयि प्रसीदतु । सूर्य एव मद्-अभीष्टं फलं ददातु । सूर्य एव परमेश्वर इति तेषां बुद्धिः । न तु परमेश्वरो नारायण एव सूर्यः । स एव तादृश-श्रद्धोत्पादकः । स एव मह्यं सूर्योपासना-फल-प्रदः । इति बुद्धि-रतस् तत्त्वतो मद्-अभिज्ञानाभावात् ते च्यवन्ते । भगवान् नारायण एव सूर्यादि-रूपेणाराध्यते इति भावनया विश्वतो-मुखं माम् उपासीनास् तु मुच्यन्त एव । तस्मान् मद्-विभूतिषु सूर्यादिषु पूजा मद्-विभूति-ज्ञान-पूर्विकैव कर्तव्या । न त्व् अन्यथा इति द्योतितम् ॥24॥ बलदेवः - अविधि-पूर्वकतां दर्शयति अहं हीति । अहम् एवेन्द्रादि-रूपेण सर्वेषां यज्ञानां भोक्ता प्रभुः स्वामी पालकः फलदश् चेत्य् एवं तत्त्वेन मां नाभिजानन्ति । अतस् ते च्यवन्ति संसरन्ति ॥24॥ __________________________________________________________ BhG 9.25 यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो ऽपि माम् ॥25॥ श्रीधरः - तद् एवोपपादयति यान्तीति । देवेष्व् इन्द्रादिषु व्रतं नियमो येषां ते अन्तवन्तो देवान् यान्ति । अतः पुनर् आवर्तन्ते । पितॄषु व्रतं येषां श्राद्धादि-क्रिया-पराणां ते पितॄन् यान्ति । भूतेषु विनारकमातृपणादिषु इज्या पूजा येषां ते भूतेज्या भूतानि यान्ति । मां यष्टुं शीलं येषां ते मद्-याजिनः । ते माम् एवाक्षयं परमानन्द-स्वरूपं यान्ति ॥25॥ मधुसूदनः - देवतान्तर-याजिनाम् अनावृत्ति-फलाभावे ऽपि तत्-तद्-देवतायाम् आनुरूप-क्षुद्र-फलावाप्तिर् ध्रुवेति वदन् भगवद्-याजिनां तेभ्यो वैलक्षण्यम् आह यान्तीति । अविधि-पूर्वक-याजिनो हि त्रिविधा अन्तःकरणोपाधि-गुण-त्रय-भेदात् । तत्र सात्त्विका देव-व्रताः । देवा वसु-रुद्रादित्यादयस् तत्-सम्बन्धि-व्रतं बल्य्-उपहार-प्रदक्षिण-प्रह्वी-भावादि-रूपं पूजनं येषां ते तान् एव देवान् यान्ति तं यथा यथोपासते तद् एव भवति इति श्रुतेः । राजसास् तु पितृ-व्रताः श्राद्धादि-क्रियाभिर् अग्निष्व् आत्तादीनां पितॄणाम् आराधकास् तान् एव पितॄन् यान्ति । तथा तामसा भूतेज्या यक्ष-रक्षो-विनायक-मातृ-गणादीनां भूतानां पूजकास् तान्य् एव भूतानि यान्ति । अत्र देव-पितृ-भूत-शब्दानां तत्-सम्बन्धि-लक्षणयोष्ट्र-मुख-न्यायेन समासः । मध्यम-पद-लोपि-समासानङ्गीकारान् प्रकृति-विकृति-भावाभावेन च तादर्थ्य-चतुर्थी-समासायोगात् । अन्ते च पूजावाचीज्याशब्द-प्रयोगात् पूर्व-पर्याय-द्वये ऽपि व्रत-शब्दः पूजा-पर एव । एवं देवतान्तराराधनस्य तत्-तद्-देवता-रूपत्वम् अन्तवत् फलम् उक्त्वा भगवद्-आराधनस्य भगवद्-रूपत्वम् अनन्तं फलम् आह मां भगवन्तं यष्टुं पूजयितुं शीलं येषां ते मद्-याजिनः सर्वासु देवतासु भगवद्-भाव-दर्शिनो भगवद्-आराधन-परायणा मां भगवन्तम् एव यान्ति । समाने ऽप्य् आयासे भगवन्तम् अनतर्यामिणम् अनन्त-फल-दम् अनाराध्य देवतान्तरम् आराध्यान्तवत्-फलं यान्तीत्य् अहो दुर्दैव-वैभवम् अज्ञानाम् इत्य् अभिप्रायः ॥25॥ विश्वनाथः --- ननु च तत्-तद्-देवता-पूजा-पद्धतौ यो यो विधिर् उक्तस् तेनैव विधिना सा सा देवता पूज्यत एव । यथा विष्णु-पूजा-पद्धतौ य एव विधिस् तेनैव वैष्णवा विष्णुं पूजयन्ति । अतो देवतान्तर-भक्तानां को दोष इति चेत् सत्यम् । तर्हि तां तां देवतां तद्-भक्ताः प्राप्नुवन्त्य् एव इत्य् अयं न्याय एव इत्य् आह यान्तीति । तेन तत्-तद्-देवतानाम् अपि नश्वरत्वात् तत्-तद्-देवता-भक्ताः कथम् अनश्वरो भवन्तु ? अहं त्व् अनश्वरो नित्यो मद्-भक्ता अप्य् अनश्वराः इति ते नित्या एवेति द्योतितम् । भवान् एकः शिष्यते शेष-संज्ञः [BhP 10.3.25] इति । एको नारायण एवासीन् न ब्रह्मा न च शङ्करः इति । परार्धान्ते सो ऽबुध्यत गोप-रूपो मे पुरस्ताद् आविर्बभूव [GTU 1.25] इति । न च्यवन्ते च मद्-भक्ता महति प्रलये ऽपि [स्कन्दप् काशी-खण्डे] इत्य् आदि श्रुति-स्मृतिभ्यः ॥25॥ बलदेवः - वस्तुतो मम तत् तद् देवतादि-रूपतया स्थितत्वे ऽपि तद्-रूपतया मज्-ज्ञानाभावाद् एव तेमां नाप्नुवन्तीत्य् आह यान्तीति । अत्राद्य्-apaaryÃye व्रत-शब्दः पूजाभिधायी परत्रेज्या-शब्दात् । देव-व्रता देव-पूजकाः सात्त्विक-दर्श-पौर्णमास्य्-आदि-कर्मभिर् इन्द्रादीन् यजन्तस् तान् एव यान्ति । पितृ-व्रता राजसाः श्राद्धादि-कर्मभिः पितॄन् यजन्तस् तान् एव यान्ति । भूतेज्यास् तामसास् तत्-तद्-बलिभिर् यक्ष-रक्षो-विनायकान् पूजयन्तस् तान्य् एव भूतानि यान्ति । मद्-याजिनस् तु निर्गुणाः सुलभैर् द्रव्यैर् माम् अर्चयन्तो माम् एव यान्ति । अपिर् अवधारणे । अयम् अर्थः - इन्द्रादीनां वयम् उपासकास् त एवास्माकम् ईश्वराः पूजाभिः प्रसीदन्तः फलान्य् abhÅ«¨तानि दद्युर् इति मद्-अन्य-देव-सेवकानां भावना । सर्व-शक्तिः सर्वेश्वरो वासुदेवस् तद्-देवतादि-रूपेणावस्थितो ऽस्मत्-स्वामी सुलभोपचारैः कर्मभिर् आराधितः सर्वाण्य् अस्मद्-अभीष्टानि दद्याद् इति मत्-सेवकानां भावना । ततश् च समानान्य् एव कर्माण्य् अनुतिष्ठन्तो ऽपि देवादि-सेविनो मद्-भावना-वैमुख्यात् तान् निजेष्टान् एवाचिरायुषो ऽल्प-विभूतीन् आसाद्य तैः सह परिमितान् भोगान् भुक्त्वा तद्-विनाशे विनश्यन्ति । मत्-सेविनस् तु माम् अनादि-निधनं सत्य-सङ्कल्पम् अनन्त-विभूतिं विज्ञानानन्द-मयं भक्त-वत्सलं सर्वेश्वरं प्राप्य मत्तः पुनर् न निवर्तन्ते । मया साकम् अनन्तानि सुखानि अनुभवन्ते मद्-धाम्नि दिव्ये विलसन्तीति ॥25॥ __________________________________________________________ BhG 9.26 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥26॥ श्रीधरः - तद् एवं स्व-भक्तानाम् अक्षय-फलम् उक्तम् । अनायासत्वं च स्व-भक्तेर् दर्शयति पत्रम् इति । पत्र-पुष्पादि-मात्रम् अपि मह्यं भक्त्या प्रीत्या यः प्रयच्छति तस्य् अप्रयतात्मनः शुद्ध-चित्तस्य निष्काम-भक्तस्य तत्-पत्र-पुष्पादिकं भक्त्या तेन उपहृतं समर्पितम् अहम् अश्नामि । न हि महा-विभूति-पतेः परमेश्वरस्य मम क्षुद्र-देवतानाम् इव बहु-वित्त-साध्य-योगादिभिः परितोषः स्यात् । किन्तु भक्ति-मात्रेण । अतो भक्तेन समर्पितं यत् किञ्चित् पत्रादि-मात्रम् अपि तद्-अनुग्रहार्थम् एवाश्नामीति भावः ॥26॥ मधुसूदनः - तद् एवं देवतान्तराणि परित्यज्यानन्त-फलत्वाद् भगवत एवाराधनं कर्तव्यम् अतिसुकरत्वाच् चेत्य् आह पत्रम् इति । पत्रं पुष्पं फलं तोयम् अन्यद् वानायास-लभ्यं यत् किंचिद् वस्तु यः कश्चिद् अपि नरो मे मह्यम् अनन्त-महा-विभूति-पतये परमेश्वराय भक्त्या न वासुदेवात् परम् अस्ति किंचित् इति बुद्धि-पूर्विकया प्रीत्या प्रच्छतीश्वराय भृत्यवद् उपकल्पयति मत्-स्वत्वाना आस्पद-द्रव्याभावात् सर्वस्यापि जगतो मयैवार्जितत्वात् । अतो मदीयम् एव सर्वं मह्यम् अर्पयति जनः । तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्ध-बुद्धेस् तत्-पत्र-पुष्पादि-तुच्छम् अपि वस्तु अहं सर्वेश्वरो ऽश्नामि अशनवत् प्रीत्या स्वीकृत्य तृप्यामि । अत्र वाचस्यात्यन्त-तिरस्काराद् अशन-लक्षितेन स्वीकार-विशेषेण प्रीत्य्-अतिशय-हेतुत्वं व्यज्यते । न ह वै देवा अश्नन्ति न पिबन्त्य् एतद् एवामृतं दृष्ट्वा तृप्यन्ति इति श्रुतेः । कस्मात् तुच्छम् अपि तद् अश्नासि ? यस्माद् भक्त्य्-उपहृतं भक्त्या प्रीत्या समर्पितं तेन प्रीत्या समर्पणं मत्-स्वीकार-निमित्तम् इत्य् अर्थः । अत्र भक्त्या प्रयच्छतीत्य् उक्त्वा पुनर् भक्त्य्-उपहृतम् इति वदन्न् अभक्तस्य ब्राह्मणत्व-तपस्वित्वादि मत्-स्वीकार-निमित्तं न भवतीति परिसङ्ख्यां सूचयति । श्रीदाम-ब्राह्मणानीत-तण्डुल-कण-भक्षणवत् प्रीति-विशेष-प्रतिबद्ध-भक्ष्याभक्ष्य-विज्ञानो बाल इव मात्राद्य्-अर्पितं पत्र-पुष्पादि भक्तार्पितं साक्षाद् एव भक्षयामीति वा । तेन भक्तिर् एव मत्-परितोष-निमित्तं न तु देवतान्तरवद् बल्य्-उपहारादि बहु-वित्त-व्ययायास-साध्यं किंचिद् इति देवतान्तरम् अपहाय माम् एव भजेतेत्य् अभिप्रायः ॥26॥ विश्वनाथः --- वरं देवान्तर-भक्तावायासाधिक्यं न तु मद्-भक्ताव् इत्य् आह पत्रम् इति । अत्र भक्त्येति करणम् । तृतीयायां भक्त्य्-उपहृतम् इति पौनरुक्तं स्यात् । अतः सहार्थे तृतीया । भक्त्या सहितो मद्-भक्ता इत्य् अर्थः । तेन मद्-भक्त-भिन्नो जनस् तात्कालिक्या भक्त्या यत् प्रयच्छति तत् तेनोपहृतम् अपि पत्र-पुष्पादिकं नैवाश्नामीति द्योतितम् । ततश् च मद्-भक्त एव पत्रादिकं यद् ददाति तत् तस्याहम् अश्नामि यथोचितम् उपयुञ्जे । कीदृशम् ? भक्त्योपहृतम् । न तु कस्यचिद् अनुरोधादिना दत्तम् इत्य् अर्थः । किं च मद्-भक्तस्याप्य् अपवित्र-शरीरत्वे सति नाश्नामीत्य् आह प्रयतात्मनः शुद्ध-शरीरस्येति रजःस्वलादयो व्यावृत्ताः । यद् वा प्रयतात्मनः शुद्धान्तःकरणस्य मद्-भक्तं विना नान्यः शुद्धान्तःकरण इति । धौतात्मा पुरुषः कृष्ण-पाद-मूलं न मुञ्चति [BhP 2.8.5] इति परीक्षिद्-उक्तेर् मत्-पाद-सेवा-त्यागासामार्थ्यम् एव शुद्ध-चित्तत्व-चिह्नम् । अतः क्वचित् काम-क्रोधादि-सत्त्वे ऽपि उत्खात-दंष्ट्रोरग-दंशवत् तस्याकिंचित्-करत्वं ज्ञेयम् ॥26॥ बलदेवः - एवम् अक्षयानन्त-फलत्वान् मद्-भक्तिः कार्येत्य् उक्त्वा सुख-साध्यत्वाच् च सा कार्येत्य् आह पत्रम् इति । पत्रं वा पुष्पं वान्यद् वा । यत् सुलभं वस्तु यो भक्त्या प्रीति-भरेण मे सर्वेश्वराय प्रयच्छति, तस्य भक्त्य्-उपहृतं प्रीत्य्-अर्पितं तत्-तद्-अनन्त-विभूतिः पूर्ण-कामो ऽप्य् अहम् अश्नामि यथोचितम् उपभुञ्जे । तत्-प्रीत्य्-उदित-क्षुत्-तृष्णः सन् तद्-भक्त्यावेशात् तत् सर्वम् अद्मीति वा । तस्य कीदृशस्येत्य् आह प्रयतात्मनो विशुद्ध-मनसो निष्कामस्येत्य् अर्थः । tath¸a च निष्कामेण मद्-अनुरक्तेनार्पितं तद् अश्नामि । तद्-विपरीतेनार्पितं तु नाश्नामीत्य् उक्तम् । भक्त्या इत्य् उक्त्वापि पुनर् भक्त्य्-उपहृतम् इत्य् उक्तिर् भक्तिर् एव मत्-तोषिका । न तु दिव्जत्व-तपस्वित्वाद् इति सूचयति । इह सततम् अनन्यः पत्रम् इत्य् आदिभिस् त्रिभिर् उक्ता कीर्तनादि-रूप-विशुद्ध-भक्तिर् अर्पितैव क्रियेत, न तु कृत्वार्पितेति । इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा । क्रियेत भगवत्य् अद्धा तन् मन्ये ऽधीतम् उत्तमम् [BhP 7.5.19] इति प्रह्लाद-वाक्यात् । अतस् तथात्र नोक्तेः ॥26॥ __________________________________________________________ BhG 9.27 यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥27॥ श्रीधरः - न च पत्र-पुष्पादिकम् अपि यज्ञार्थ-पशु-सोमादि-द्रव्यवन् मद्-अर्थम् एवोद्यमैर् आपाद्य समर्पणीयम् । किं तर्हि ? यत् करोषीति स्वभावतः शास्त्रतो वा यत् किञ्चित् कर्म करोषि । तथा यद् अश्नासि । यज् जुहोषि । यद् ददासि । यत् तपस्यसि तपः करोषि । तत् सर्वं मय्य् अर्पितं यथा भवत्य् एवं कुरुष्व ॥27॥ मधुसूदनः - कीदृशं ते भजनं तद् आह यत् करोषीति । यत् करोषि शास्त्राद् ऋते ऽपि रागात् प्राप्तं गमनादि यद् अश्नासि स्वयं तृप्त्य्-अर्थं कर्म-सिद्ध्य्-अर्थं वा । तथा यज् जुहोषि शास्त्र-बलान् नित्यम् अग्निहोत्रादि-होमं निर्वर्तयसि । श्रौत-स्मार्त-सर्व-होमोपलक्षणम् एतत् । तथा यद् ददासि अतिथि-ब्राह्मणादिभ्यो ऽन्न-हिरण्यादि । तथा यत् तपस्यसि प्रतिसंवत्सरम् अज्ञात-प्रामादिक-पाप-निवृत्तये चान्द्रायणादि चरसि उच्छृङ्खल-प्रवृत्ति-निरासाय शरीरेन्द्रिय-संघातं संयमयसीति वा । एतच् च सर्वेषां नित्य-नैमित्तिक-कर्मणाम् उपलक्षणम् । तेन यत् तव प्राणि-स्वभाव-वशाद् विनापि शास्त्रम् अवश्यम्भावि गमनाशनादि, यच् च शास्त्र-वशाद् अवश्यम्भावि होम-दानादि हे कौन्तेय तत् सर्वं लौकिकं वैदिकं च कर्मान्येनैव निमित्तेन क्रियमाणं मद्-अर्पणं मय्य् अर्पितं यथा स्यात् तथा कुरुष्व । आत्मनेपदेन समर्पक-निष्ठम् एव समर्पण-फलं न तु मयि किंचिद् इति दर्शयति । अवश्यम्भाविनां कर्मणां मयि परम-गुरौ समर्पणम् एव मद्-भजनं न तु तद्-अर्थं पृथग्-व्यापारः कश्चित् कर्तव्य इत्य् अभिप्रायः ॥27॥ विश्वनाथः --- ननु च आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी इत्य् आरभ्य एतावतीषु त्वद्-उक्तासु भक्तिषु मध्ये खल्व् अहं कां भक्तिं करवै ? इत्य् अपेक्षायां भो अर्जुन साम्प्रतं तावत् तव कर्म-ज्ञानादीनां त्यक्तुम् अशक्यत्वात् सर्वोत्कृष्टायां केवलायाम् अनन्य-भक्तौ नाधिकारो नापि निकृष्टायां सकाम-भक्तौ । तस्मात् त्वं निष्कामां कर्म-ज्ञान-मिश्रां प्रधानी-भूताम् एव भक्तिं कुर्व् इत्य् आह यत् करोषीति द्वाभ्याम् । लौकिकं वैदिकं वा यत् कर्म त्वं करोषि । यद् अश्नासि व्यवहारतो भोजन-पानादिकं यत् करोषि तत् तपस्यसि तपः करोषि तत् सर्वं मय्य् एवापणं यस्य तद् यथा स्यात् तथा कुरु । न चायं निष्काम-कर्म-य्योग एव, न तु भक्ति-योग इति वाच्यम् । निष्काम-कर्मिभिः शास्त्र-विहितं कर्मैव भगवत्य् अर्प्यते, न तु व्यवहारिकं किम् अपि कृतम् । तथैव सर्वत्र दृष्टेः । भक्तैस् तु स्वात्म-मनः-प्राणेन्द्रिय-व्यापार-मात्रम् एव स्वेष्ट-देवे भगवत्य् अर्प्यते । यद् उक्तं भक्ति-प्रकरण एव - कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तम् ॥ [BhP 11.2.34] इति । ननु च जुहोषीति हवनम् इदम् अर्चन-भक्त्य्-अङ्ग-भूतं विष्णूद्देशयकम् एव । तपस्यसीति । तपो ऽप्य् एतद् एकादश्य्-आदि-व्रत-रूपम् एव । अत इयम् अनन्यैव भक्तिः किम् इति नोच्यते ? सत्यम् अनन्या भक्तिर् हि कृत्वापि न भगवत्य् अर्प्यते, किन्तु भगवत्य् अर्पितैव ज्ञायते । यद् उक्तं श्री-प्रह्लादेन - श्रवणं कीर्तनं विष्णोः स्मरणम् इत्य् अत्र इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा क्रियेत [BhP 7.5.18-19] इत्य् अस्य व्याख्या च श्री-स्वामि-चरणानां भगवति विष्णौ भक्तिः क्रियते, सा cÃrpitaivaa सती यदि क्रियेत, न तु कृता सती पश्चाद् अर्प्यते इत्य् अतः पद्यम् इदं न केवलायां पर्यवसेद् इति ॥27॥ बलदेवः - सततम् इत्य् आदिभिर् निरपेक्षाणां भक्तिर् मया त्वां प्रत्य् उक्ता । त्वया तु परिनिष्ठितेन कीर्तनादिकां भक्तिं कुर्वतापि लोक-सङ्ग्रहाय निखिल-कर्मार्पणान् ममापि भक्तिः कार्येति भावेनाः यद् इति । यत् त्वं देह-यात्रा-साधकं लौकिकं कर्म करोषि, यच् च देह-धारणार्थम् अन्नादिकम् अश्नासि, तथा यज् जुहोषि वैदिकम् अग्निहोत्रादि-होमम् अनुतिष्ठसि, यच् च सत्-पात्रेभ्यो ऽन्न-हिरण्यादिकं ददासि, प्रत्यब्दम् अज्ञात-दुरित-क्षतये चान्द्रायणाद्य् आचरसि, तत् सर्वं मद्-अर्पणं यथा स्यात् तथा कुरुष्व । तेन मन्-निमित्तस्यास्य लोकस्य सङ्क्ग्रहात् त्वयि मत्-प्रसादो भूयान् भावीति । न चेयं सर्व-कर्मार्पण-रूय्पा भक्तिः स-निष्ठानाम् इति वाच्यम्, तैर् वैदिकानाम् एव तत्रार्प्यमाणात् । किन्तु परिनिष्ठितानाम् एवेयम् । तैर् यत् करोषि इत्य् आदि स्वामि-निर्देशेन सर्व-कर्मणां तत्रार्पणात् । ते हि स्वामिनो लोक-सङ्ग्रहं प्रयासम् अपनिनीषवस् तथा तान्य् आचरन्तस् तं प्रसादयन्तीति ॥27॥ __________________________________________________________ BhG 9.28 शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ॥28॥ श्रीधरः - एवं च यत् फलं प्राप्स्यसि तत् शृणु शुभाशुभेति । एवं कुर्वन् कर्म-बन्धनैः कर्म-निमित्तैर् इष्टानिष्ट-फलैर्मुक्तो भविष्यसि कर्मणां मयि समर्पितत्वेन तव तत्-फल-सम्बन्धानुपपत्तेः । तैश् च विमुक्तः सन् । संन्यास-योग-युक्तात्मा संन्यासः कर्मणां मद्-अर्पणम् । स एव योगः । तेन युक्त आत्मा चित्तं यस्य । तथाभूतस् त्वं मां प्राप्स्यसि ॥28॥ मधुसूदनः - एतादृशस्य भजनस्य फलम् आह शुभाशुभेति । एवम् अनायास-सिद्धे ऽपि सर्व-कर्म-समर्पण-रूपे मद्-भजने सति शुभाशुभे इष्टानिष्ठे फले येषां तैः कर्म-बन्धनैर् बन्ध-रूपैः कर्मभिर् मोक्ष्यसे मयि samarpitaatvÃt तव तत्-सम्बन्धानुपपत्तेः कर्मभिस् तत्-फलैश् च न संस्रक्ष्यसे । ततश् च संन्यास-योग-युक्तात्मा संन्यासः सर्व-कर्मणां भगवति समर्पणं स एव योग इव चित्त-शोधकत्वाद् योगस् तेन युक्तः शोधित आत्मान्तःकरणं यस्य स त्वं त्यक्त-सर्व-कर्मा वा कर्म-बन्धनैर् जीवन्न् एव विमुक्तः सन् सम्यग्-दर्शनेनाज्ञानावरण-निवृत्त्या माम् उपैष्यसि साक्षात्-करिष्यस्य् अहं ब्रह्मास्मीति । ततः प्रारब्ध-कर्म-क्षयात् पतिते ऽस्मिन् शरीरे विदेह-कैवल्य-रूपं माम् उपैष्यसि । इदानीम् अपि मद्-रूपः सन् सर्वोपाधि-निवृत्त्या मायिक-भेद-व्यवहार-विषयो न भविष्यसीत्य् अर्थः ॥28॥ विश्वनाथः --- शुभाशुभ-फलैर् अनन्तैः कर्म-रूपैर् बन्धनैर् विमोक्ष्यसे । भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् [GTU 1.14] इति श्रुतेः । संन्यासः कर्म-फल-त्यागः स एव योगस् तेन युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव भविष्यस्य् अपि तु विमुक्तो मुक्तेष्व् अपि विशिष्टः सन् माम् उपैष्यसि साक्षात् परिचरितुं मन्-निकटम् एष्यसि - मुक्तानाम् अपि सिद्धानां नारायण-परायणः सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [BhP 6.14.5] इति स्मृतेः । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [BhP 5.6.18] इति शुकोक्तेः । मुक्तेः सकाशाद् अपि साक्षान् मत्-प्रेम-सेवाया उत्कर्षो ऽयम् एवेति भावः ॥28॥ बलदेवः -ईदृश-भक्तेः फलम् आह शुभेति । एवं मन्-निदेश-कृतायां सर्व-कर्मार्पण-लक्षणायां भक्तौ सत्यां कर्म-रूपैर् बन्धनैस् त्वं मोक्ष्यसे । कीदृशैर् इत्य् आह शुभेतीष्टानिष्ट-फलैस् तत्-प्राप्ति-प्रतीपैः प्राचीनैर् इत्य् अर्थः । कीदृशस् त्वम् इत्य् आह संन्यासेति मयि कर्मार्पणं संन्यासः । स एव चित्त-विशोधकत्वाद् योगस् तद्-युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव कर्मभिर् भविष्यस्य् अपि तु विमुक्तः सन् माम् उपैष्यसि । मुक्तेषु विशिष्टः सन् मां साक्षात् सेवितुं मद्-अन्तिकं प्राप्स्यसि ॥28॥ __________________________________________________________ BhG 9.29 समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥29॥ श्रीधरः - यदि भक्तेभ्य एव मोक्षं ददासि नाभक्तेभ्यस् तर्हि तवापि किं राद-द्वेषादि-कृतं वैषम्यम् अस्ति ? नेत्य् आह समो ऽहम् इति । समो ऽहं सर्वेष्व् अपि भूतेषु । अतो मे मम प्रियश् च द्वेष्यश् च नास्त्य् एव । एवं सत्य् अपि ये मां भजन्ति ते भक्ता मयि वर्तन्ते । अहम् अपि तेष्व् अनुग्राहकतया वर्ते । अयं भावः - यथा अग्नेः स्वलेवकेष्व् एव तमः-शीतादि-दुःखम् अपाकुर्वतो ऽपि न वैषम्यम् । यथा वा कल्प-वृक्षस्य । तथैव भक्त-पक्ष-पातिनो ऽपि मम वैषम्यं नास्त्य् एव । किन्तु मद्-भक्तेर् एवायं महिमेति ॥29॥ मधुसूदनः - यदि भक्तान् एवानुगृह्णासि नाभक्तान् । ततो राग-द्वेषवत्त्वेन कथं परमेश्वरः स्या इति नेत्य् आह समो ऽहम् इति । सर्वेषु प्राणिषु समस् तुल्यो ऽहं सद्-रूपेण स्फुरण-रूपेणानन्द-रूपेण च स्वाभाविकेनौपाधिकेन चान्तर्यामित्वेन । अतो नमम द्वेष-विषयः प्रीति-विषयो वा कश्चिद् अस्ति सावित्रस्येव गगन-मण्डल-व्यापिनः प्रकाशास्य । तर्हि कथं भक्ताभक्तयोः फल-वैषम्यं तत्राह ये भजन्ति तु ये तु भजन्ति सेवन्ते मां सर्व-कर्म-समर्पण-रूपया भक्त्या । अभक्तापेक्षया भक्तानां विशेष-द्योतनार्थस् तु-शब्दः । को ऽसौ ? मयि ते ये मद्-अर्पितैर् निष्कामैः कर्मभिः शोधितान्तःकरणास् ते निरस्त-समस्त-रजस्-तमो-मलस्य सत्त्वोद्रेकेणातिस्वच्छस्यान्तःकरणस्य सदा मद्-आकारा वृत्तिम् उपैन्पन्-मानेनोत्पादयन्तो मयि वर्तन्ते । अहम् अप्य् अतिस्वच्छायां तदीय-चित्त-वृत्तौ प्रतिबिम्बितस् तेषु वर्ते । च-कारो ऽवधारणार्थस् त एव मयि तेष्व् एवाहम् इति । स्वच्छस्य हि द्रव्यस्यायम् एव स्वभावो येन सम्बध्यते तद्-आकारं गृह्णातीति । स्वच्छ-द्रव्य-सम्बद्धस्य च वस्तुन एष एव स्वभावो यत् तत्र प्रतिफलतीति । तथास्वच्छ-द्रव्यस्याप्य् एष एव स्वभावो यत् स्व-सम्बद्धस्याकारं न गृह्णातीति । अस्वच्छ-द्रव्य-सम्बद्धस्य च वस्तुन एष एव स्वभावो यत् तत्र न प्रतिफलतीति । यथा हि सर्वत्र विद्यमानो ऽपि सावित्रः प्रकाशः स्वच्छे दर्पणादाव् एवाभिव्यज्यते न त्व् अस्वच्छे घटादौ । तावता न दर्पणे रज्यति न वा द्वेष्टि घटम् । एवं सर्वत्र समो ऽपि स्वच्छे भक्त-चित्ते ऽभिव्यज्यमानो ऽस्वच्छे चाभक्ति-चित्ते ऽनभिव्यज्य-मानो ऽहं न रज्यामि कुत्रचित् । न वा द्वेष्मि कंचित् । सामग्री-मर्यादया जायमानस्य कारय्सापर्यनुयोज्यत्वात् । वह्निवत् कल्प-तरुवच् चावैषम्यं व्याख्येयम् ॥29॥ विश्वनाथ - ननु भक्तान् एव विमुक्तीकृत्य स्वं प्रापयसि । न त्व् अभक्तान् इति चेत् तर्हि तवापि किं राग-द्वेषादि-कृतं वैषम्यम् अस्ति ? नेत्य् आह समो ऽहम् इति । ते भक्ता मयि वर्तन्ते ऽहम् अपि तेषु वर्त इति व्याख्याने भगवत्य् एव सर्व-जगद् वर्तत एव । भगवान् अपि सर्व-जगत्सु वर्तत एवेति नास्ति विशेषः । तस्मात् ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [GÅtà 4.11] इति न्यायेन । मयि ते आसक्ता भक्ता वर्तन्ते यथा तथाहमपि तेष्व् आसक्त इति व्याख्येयम् । अत्र कल्प-वृक्षादि-दृष्टान्तस् त्व् एकांशेनैव ज्ञेयः । न हि कल्प-वृक्ष-फलाकाङ्क्षया तद् आश्रिता आसज्जन्ति । नापि कल्प-वृक्षः स्वाश्रितेष्व् आसक्तः । नापि स आश्रितस्य वैरिणो द्वेष्टि । भगवांस् तु स्वभक्त-वैरिणं स्वहस्तेनैव हिनस्ति । यद् उक्तं प्रह्रादाय यदा द्रुह्येद् धनिष्ये ऽपि वरोर्जितम् [BhP 7.4.28] इति केचित् तु तु-कारस्य भिन्नोपक्रमार्थत्वम् आख्याय भक्त-वात्सल्य-लक्षणं तु वैषम्यं मयि विद्यत एवेति तच् च भगवतो भूषणं, न तु दूषणम् इति व्याचक्षते । तथा हि भगवतो भक्त-वात्सल्यम् एव प्रसिद्धम् । न तु ज्ञानि-वात्सल्यं योगि-वात्सल्यं वा, यथा ह्य् अन्यो जनः स्व-दासेष्व् एव वत्सलो नान्य-दासेषु, तथैव भगवान् अपि स्व-भक्तेष्व् एव वत्सलो न रुद्र-भक्तेषु नापि देवी-भक्तेष्व् इति ॥29॥ बलदेवः -- ननु भक्तान् एव विमोच्यान्तिकं नयसि । नाभक्तान् इति तवापि किं सर्वेश्वरस्य राग-द्वेष-कृतं वैषम्यम् अस्ति ? तत्राह समो ऽहम् इति । देव-मनुष्य-तिर्यक्-स्थावरादिषु जात्याकृति-स्वभावैर् विषमेषु सर्वेषु भूतेषु तत्-तत्-कर्मानुगुण्येन सृष्टि-पालन-कृत् सर्वेश्वरो ऽहंसमः पर्जन्य इव नाना-विधेषु तत्-तद्-बीजेषु, न तेषु मे को ऽपि द्वेष्यः प्रियो वेत्य् अर्थः । भक्तानाम् अभक्तेभ्यो विशेसं बोधयितुम् इह तु-शब्दः । ये तु मां भजन्ति श्रवणादि-भक्तिभिर् अनुकूलयन्ति, ते भक्त्यानुरक्त्या मयि वर्तन्ते । तेष्व् अहं च सर्वेश्वरो ऽपि भक्त्या वर्ते, मणि-सुवर्ण-न्यायेन भगवतो ऽपि भक्तेषु भक्तिर् अस्ति । बह्गवान् भक्त-भक्तिमान् इत्य् आदि श्री-शुक-वाक्याद् इति प्रेम्णा मिथो वर्तन-विशेषो दर्शितः । अन्यथा त्व् अविशेषापत्तिः । तस्य प्रतिज्ञा त्व् ईदृश्य् एवावगम्यते ये यथा माम् इत्य् आदिना । कल्प-द्रुम-दृष्टान्तो ऽप्य् अत्रांशिक एव । तत्र मिथः प्रीत्य-अप्रतीतेः पक्षपाताप्रतीतेश् च । तथा च सर्वत्राविषमे ऽपि मयि स्वाश्रित-वात्सल्य-लक्षणं वैषम्यम् अस्तीत्य् उक्तम् । एवम् आह सूत्रकारः उपपद्यते चाभ्युपलभ्यते च [Vs 2.1.37] इति । ननु भक्तेर् अपि कर्मत्वानुसारेण तेषु तद्-वात्सल्यान् न तल्-लक्षणे तद् इति । चेन् मैवम् एतत् । स्वरूप-शक्ति-वृत्तेर् भक्तेः कर्मान्यत्वात् । श्रुतिश् च सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [GTU 2.78] इति । न च स्वरूप-प्रयुक्तत्वाद् दूषणम् एतद् इति वाच्यम् । गुण-श्रेष्ठत्वेन स्तूयमानत्वात् ॥29॥ __________________________________________________________ BhG 9.30 अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥30॥ श्रीधर: अपि च मद्-भक्तेर् एवायम् अवितर्क्यं प्रभाव इति दर्शयन्न् आह अपि चेद् इति । अत्यन्तं दुराचारो ऽपि नरो यद्यप् अपृथक्त्वेन पृथग्-देवतापि वासुदेव एवेति बुद्ध्या देवतान्तर-भक्तिम् अकुर्वन् माम् एव परमेश्वरं भजते तर्हि साधुः श्रेष्ठ एव स मन्तव्यः । यतो ऽसौ सम्यग्-व्यवसितः परमेश्वर-भजनेनैव कृतार्थो भविष्यामीति शोभनम् अध्यवसायं कृतवान् ॥30॥ मधुसूदनः -किं च मद्-भक्तेर् एवायं महिमा यत् समे ऽपि वैषम्यम् आपादयति शृणु तन्-महिमानम् अपि चेद् इति । यः कश्चित् सुदुराचारो ऽपि चेद् अजामिलादिर् इवानन्य-भाक् सन् मां भजते कुतश्चिद् भाग्योदयात् सेवते स प्राग् असाधुर् अपि साधुर् एव मन्तव्यः । हि यस्मात् सम्यग्-व्यवसितः साधु-निश्चयवान् सः ॥30॥ विश्वनाथ : स्व-भक्तेष्व् आसक्तिर् मम स्वाभाविक्य् एव भवति, सा दुराचारे ऽपि भक्ते नापयाति । तम् अप्य् उत्कृष्टम् एव करोमीत्य् आह अपि चेद् इति । सुदुराचारः पर-हिंसा पर-दार-पर-द्रव्यादि-ग्रहण-परायणे ऽपि मां भजते चेत्, कीदृग्-भजनवान् इत्य् अत आह, अनन्य-भाक् मत्तो ऽन्य-देवतान्तरम् । मद्-भक्तेर् अन्यत् कर्म-ज्ञानादिकम्, मत्-कामनातो ऽन्यां राज्यादि-कामनां न भजते, स साधुः । नन्व् एतादृशे कदाचारे दृष्टे सति, कथं साधुत्वम् ? तत्राह, मन्तव्यो मननीयः । साधुत्वेनैव स ज्ञेय इति यावत् । मन्तव्यम् इति विधि-वाक्यम् अन्यथा प्रत्यवायः स्यात् । अत्र मद्-आज्ञैव प्रमाणम् इति भावः । ननु त्वां भजते इत्य् एतद्-अंशेन साधुः पर-दारादि-ग्रहणांशेनासाधुश् च स मन्तव्यस् तत्राह एवेति । सर्वेणाप्य् अंशेन साधुर् एव मन्तव्यः । कदापि तस्यासाधुत्वं न द्रष्टव्यम् इति भावः । सम्यग् व्यवसितं निश्चयो यस्य सः । दुस्त्यजेन स्व-पापेन नरकं तिर्यग्-योनिर् वा यामि ऐकान्तिकं श्री-कृष्ण-भजनं तु नैव जिहासामीति स शोभनम् अध्यवसायं कृतवान् इत्य् अर्थः ॥30॥ बलदेवः - मम शुद्ध-भक्ति-वश्यता-लक्षणः स्वभावो दुस्त्यज एव । यद् अहं जुगुप्सित-कर्मण्य् अपि भक्ते ऽनुरज्यंस् तम् उत्कर्षयामीति पूर्वार्थं पुष्णन्न् आह अपि चेद् इति । अनन्य-भाक् जनश् चेत् सुदुराचारो ऽतिविगर्हित-कर्मापि सन् मां भजते मत्-कीर्तनादिभिर् मां सेवते तद् अपि स साधुर् एव मन्तव्यः । मत्तो ऽन्यां देवतां न भज्त्य् आश्रयतीति मद्-एकान्ती माम् एव स्वामिनं परम-पुमर्थं च जानन्न् इत्य् अर्थः । उभयथा वर्तमानो ऽपि साधुत्वेन स पूज्य इति बोधयितुम् एव-कारः । तस्य तथात्वे मनने मन्तव्य इति स्व-निदेश-रूपो विधिश् च दर्शितः । इतरथा प्रत्यवायाद् इति भावः । उभयथापि वर्तमानस्य साधुत्वम् एवेत्य् अत्रोक्तं हेतुं पुष्णन्न् आह सम्यग् इति । यद् असौ सम्यग्-व्यवसितो मद्-एकान्त-निष्ठा-रूप-श्रेष्ठ-निश्चयवान् इत्य् अर्थः । एवम् उक्तं नारसिंहे- भगवति च हराव् अनन्य-चेता भृशम् अलिनो ऽपि विराजते मनुष्यः । न हि शश-कलुष-च्छविः कदाचित् तिमिर-पराभवताम् उपैति चन्द्रः ॥ इति ॥30॥ __________________________________________________________ BhG 9.31 क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥31॥ श्रीधरः - ननु कथं समीचीनाध्यवसाय-मात्रेण साधुर् मन्तव्यः ? तत्राह क्षिप्रम् इति । सुदुराचारो ऽपि मां भजन् शीघ्रं धर्म-चित्तो भवति । ततश् च शश्वच्-छान्तिं चित्तोपप्लवोपरम-रूपां परमेश्वर-निष्ठां नितरां गच्छति प्राप्नोति । कुतर्क-कर्कश-वादिनो नैतात्मन्येरन्न् इति शङ्काकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारो ऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश् च ते तं प्रौढि-विजृम्भ-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् ॥31॥ मधुसूदनः - अस्माद् एव सम्यग्-व्यवसायात् स हित्वा दुराचारतां क्षिप्रम् इति । चिर-कालम् अधर्मात्मापि मद्-भजन-महिम्ना क्षिप्रं शीघ्रम् एव भवति धर्मात्मा धर्मानुगत्-चित्तो दुराचारत्वं झटित्य् एव त्यक्त्वा सद्-आचारो भवतीत्य् अर्थः । किं च शश्वन् नित्यं शान्तिं विषय-भोगस्पृहा-निवृत्तिं निगच्छति नितरां प्राप्नोत्य् अतिनिर्वेदात् । कश्चित् त्वद्-भक्तः प्राग् अभ्यस्तं दुराचारत्वम् अत्यजन् न भवेद् अपि धर्मात्मा । तथा च स नश्येद् एवेति नेत्य् आह भक्तानुकम्पापरवशतया कुपित इव भगवान् । नैतद् आश्चर्यं मन्वीथा हे कौन्तेय निश्चितम् एवेदृशं मद्-भक्तेर् माहात्म्यम् । अतो विप्रतिपन्नानां पुरस्ताद् अपि त्वं प्रतिजानीहि सावज्ञं स-गर्वं च प्रतिज्ञां कुरु । न मे वासुदेवस्य भत्को ऽतिदुराचारो ऽपि प्राण-सङ्कटम् आपन्नो ऽपि सुदुर्लभम् अयोग्यः सन् प्रार्तहय्मानो ऽपि atimƬho ऽशरणो ऽपि न प्रणश्यति किं तु कृतार्थ एव भवतीति । दृष्टान्ताश् चाजामिल-प्रह्लाद-ध्रुव-गजेन्द्रादयः प्रसिद्धा एव । शास्त्रं च न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् इति ॥31॥ विश्वनाथः --- ननु तादृशस्याधर्मिणः कथं भजनं त्वं गृह्णासि ? काम-क्रोधादि-दूषितान्तःकरणेन निवेदितम् अन्न-पानादिकं कथम् अश्नासीत्य् अत आह क्षिप्रं शीघ्रम् एव स धर्मात्मा भवति । अत्र क्षिप्रं भावी स धर्मात्मा शश्वच्-छान्तिं गमिष्यतीति अप्रयुज्य भवति गच्छतीति वर्तमान-प्रयोगात् अधर्म-करणानन्तरम् एव माम् अनुस्मृत्य कृतानुतापः क्षिप्रम् एव धर्मात्मा भवति । हन्त हन्त मत्-तुल्यः को ऽपि भक्त-लोकं कलङ्कयन्न् अधमो नास्ति । तद् विद्याम् इति शश्वत् पुनः पुनर् अपि शान्तिं निर्वेदं नितरां गच्छति । यद् वा कियतः समयाद् अनन्तरं तस्य भावि धर्मात्मत्वं तदानीम् अपि सूक्ष्म-रूपेण वर्तत एवं तन् मनसि भक्तेः प्रेवेशात् यथा पीते महौषधि सति तदानीं किय-काल-पर्यन्तं नश्यद्-अवस्थो ज्वर-दाहो विष-दाहो वा वर्तमानो ऽपि न गण्यत इति ध्वनिः । ततश् च तस्य भक्तस्य दुराचारत्व-गमकाः काम-क्रोधाद्या उत्खात-दंष्ट्रोरग-दंशवद् अकिञ्चित्करा एव ज्ञेया इति अनुध्वनिः । अतएव शश्वत् सर्वदैव शान्तिं काम-क्रोधाद्य्-उपशमं नितरां गच्छत्य् अतिशयेन प्राप्नोतीति दुराचारत्व-दशायाम् अपि स शुद्धान्तःकरण एव उच्यत इति भावः । ननु यदि स धर्मात्मा स्यात् तदा नास्ति को ऽपि विवादः । किन्तु कश्चिद् दुराचार-भक्तो मरण-पर्यन्तम् अपि दुराचारत्वं न जहाति, तस्य का वार्ता इत्य् अतो भक्त-वत्सलो भगवान् स-प्रौढि स-कोपम् इवाह कौन्तेयेति । मम भक्तो न प्रणश्यति । तद् अपि प्राण-नाशे अधःपातं न याति । कुतर्क-कर्कश-वादिनो नैतन् मन्येरन्न् इति शोक-शङ्का-व्याकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहकाहलादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे मम परमेश्वरस्य भक्तो दुराचारो ऽपि न प्रणेश्येत्य् अपि तु कृतार्थ एव भवति । ततश् च ते तं प्रौढि-विजृम्भित-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् इति स्वामि-चरणाः । ननु कथं भगवान् स्वयम् अप्रतिज्ञाय प्रतिज्ञातुम् अर्जुनम् एवातिदिदेश । यथैवाग्रे माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे इति वक्ष्यते । तथैवात्रापि कौन्तेय प्रतिजाने ऽहं न मे भक्तः प्रणश्यति इति कथं नोक्तम् ? उच्यते - भगवता तदानीम् एव विचारितं भक्त-वत्सलेन मया स्व-भक्तापकर्ष-लेशम् अप्य् असहिष्णुना स्व-प्रतिज्ञां खण्डयित्वापि स्वाप-कर्षम् अङ्गीकृत्यापि भक्त-प्रतिज्ञैव रक्षिता बहुत्र । यथा तत्रैव भीष्म-युद्धे स्व-प्रतिज्ञाम् अप्य् अपाकृत्य भीष्म-प्रतिज्ञैव रक्षिष्यते, बहिर्मुखा वादिनो वैतण्डिका मत्-प्रतिज्ञां श्रुत्वा हसिष्यन्ति अर्जुन-प्रतिज्ञा तु pëÃïa-रेखैवेति ते प्रतियन्ति । अतो ऽर्जुनम् एव प्रतिज्ञां कारयामीति । अत्र एतादृश-दुराचारस्यापि अनन्य-भक्ति-श्रवणाद् अनन्य-भक्ताभिधायक-वाक्येषु सर्वत्र न विद्यते ऽन्यत्-स्त्री-पुत्राद्यासक्ति-विधर्म-शोक-मोह-काम-क्रोधादिकं यत्रेति कुपण्डित-व्याख्या न ग्राह्येति ॥31॥ बलदेवः -- इति । सुदुराचारो ऽपि मां भजन् शीघ्रं धर्म-चित्तो भवति । ततश् च शश्वच्- छान्तिं चित्तोपप्लवोपरम-रूपां परमेश्वर-निष्ठां नितरां गच्छति प्राप्नोति । कुतर्क-कर्कश-वादिनो नैतात्मन्येरन्न् इति शङ्काकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारो ऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश् च ते त्वत् प्रौढि-विजृम्भ-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् ॥31॥ __________________________________________________________ BhG 9.32 मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥32॥ श्रीधरः - स्वाचार-भ्रष्टं मद्-भक्तिः पवित्रीकरोतीति किम् अत्र चित्रम् ? यतो मद्-भक्तिर् दुष्कुलान् अप्य् अनधिकारिणो ऽपि संसारान् मोचयतीत्य् आह मां हीति । ये ऽपि पाप-योनयः स्युर् निकृष्ट-जन्मानो ऽन्त्यजादयो भवेयुः । ये ऽपि वैश्याः केवलं कृष्यादि-निरताः । स्त्रियः शूद्राश् चाप्य् अध्ययनादि-रहिताः । ते ऽपि मां व्यापाश्रित्य संसेव्य परां गतिं यान्ति । हि निश्चितम् ॥32॥ मधुसूदनः - एवम् आगन्तुक-दोषेण दुष्टानां भगवद्-भक्ति-प्रभावान् निस्तारम् उक्त्वा स्वाभाविक-दोषेण दुष्टानाम् अपि तम् आह मां हीति । हि निश्चितं हे पार्थ मां व्यपाश्चित्य शरणम् आगत्य ये ऽपि स्युः पाप-योनयो ऽन्त्यजास् तिर्यञ्चो वा जाति-दोषेण दुष्टाः । tath¸a वेदाध्ययनादि-शून्यतया निकृष्टाः स्त्रियो वैश्याः कृष्यादि-मात्र-रताः । तथा शूद्रा जातितो ऽध्ययनाद्य्-अभावेन च परम-गत्य्-अयोग्यास् ते ऽपि यान्ति परां गतिम् । अपि-शब्दात् प्राग्-उक्त-दुराचारा अपि ॥32॥ विश्वनाथः --- एवं कर्मणा दुराचाराणाम् आगन्तुकान् दोषान् मद्-भक्तिर् न गणयति इति किं चित्रम् ? यतो जात्यैव दुराचाराणां स्वाभाविकान् अपि दोषान् मद्-भक्तिर् न गणयतीत्य् आह माम् इति । पाप-योनयो ऽन्त्यजा म्लेच्छा अपि । यद् उक्तम्- किरात-हूणान्ध्र-पुलिन्द-पुल्कशा आभीर-शुम्भा यवनाः खसादयः । ये ऽन्ये च पापा यद्-अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [BhP 2.4.18] इति । अहो बत श्व-पचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ [BhP 3.33.6-7] किं पुनः स्त्री-वैश्याद्या अशुद्ध्य्-अलीकादिमन्तः ॥32॥ बलदेवः - महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु सर्वेश्वरो ऽहं मद्-एकान्तिनां आगन्तुक-दोषान् विधुनोमीति किं चित्रम् ? यद् अतिपापिनो ऽपि मद्-भक्त-प्रसङ्गाद् विधूताविद्या विमुच्यन्त इत्य् आह मांहीति । ये पाप-योनयो ऽन्त्यजाः सहज-दुराचाराः स्युस् ते ऽपि मद्-भक्त-प्रसङ्गेन मां सर्वेशं वसुदेव-सुतं व्यपाश्रित्य शरणम् आगत्य परां योगि-दुर्लभां गतिं मत्-प्राप्तिं यान्ति हि निश्चितम् एतत् । एवम् आह श्रीमान् शुकः- किरात-हूणान्ध्र-पुलिन्द-पुल्कशा आभीर-शुम्भा यवनाः खसादयः । ये ऽन्ये च पापा यद्-अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [BhP 2.4.18] इति । अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर् मिथ्यात्वं तस्य निरासात् ॥32॥ __________________________________________________________ BhG 9.33 किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥33॥ श्रीधरः - यदैवं तदा सत्-कुलाः सद्-आचाराश् च मद्-भक्ताः परां गतिं यान्ति इति किं वक्तव्यम् इत्य् आह किं पुनर् इति । पुण्याः सुकृतिनो ब्राह्मणाः । तथा राजानश् च त ऋषयश् च क्षत्रियाः । एवं भूताः परां गतिं यान्तीति किं पुनर् वक्तव्यम् इत्य् अर्थः । अतस् त्वम् इमं राजर्षि-रूपं देहं प्राप्य लब्ध्वा मां भजस्व । किंचानित्यम् अध्रुवम् असुखं सुख-रहितं चेमं मर्त्य-लोकं प्राप्य अनित्यत्वाद् विलम्बम् अकुर्वन् असुखत्वाच् च सुखार्थम् उद्यमं हित्वा माम् एव भजस्वेत्य् अर्थः ॥33॥ मधुसूदनः - एवं चेत् पुण्याः सदाचारा उत्तम-योनयश् च ब्राह्मणास् तथा राजर्षयः सूक्ष्म-वस्तु-विवेकिनः क्षत्रिया मम भक्ताः परां गतिं यान्तीति किं पुनर् वाच्यम् अत्र कस्यचिद् अपि सन्देहाभावाद् इत्य् अर्थः । यतो मद्-भक्तेर् ईदृशो महिमातो महता प्रत्नेनेमं लोकं सर्व-पुरुषार्थ-साधन-योग्यम् अतिदुर्लभं च मौष्य-देहम् अनित्यम् आशु-विनाशिनम् असुखं गर्भ-वासाद्य्-अनेक-दुःख-बहुलं लब्ध्वा यावद् अयं न नश्यति तावद् अतिशीघ्रम् एव भजस्व मां शरणम् आश्रयस्व । अनित्यत्वाद् औखत्वाच् चास्य विलम्बं सुखार्थम् उद्यमं च मा कार्षीस् त्वं च राजर्षिर् अतो मद्-भजनेनात्मानं सफलं कुरु । अन्यथा ह्य् एतादृशं जन्म निष्फलम् एव ते स्याद् इत्य् अर्थः ॥33॥ विश्वनाथः --- ततो ऽपि किं पुनर् ब्राह्मणाः पुण्याः सत्-कुलाः सदाचाराश् च ये भक्ताः । तस्मात् त्वं मां भजस्व ॥33॥ बलदेवः - किम् इति । यद्य् एवं तर्हि ब्राह्मणा राजर्षयः क्षत्रियाश् च सत्-कुलाः पुण्याः सद्-आचारिणो भक्ताः सन्तः परां गतिं यान्तीति किं पुनर् वाच्यम् ? नास्त्य् अत्र संशय-लेशो ऽपि । तस्मात् त्वम् अपि राजर्षिर् इमं लोकं प्राप्य मां भजस्व अनित्यं नश्वरम् असुखम् ईषत् सुखं विनाशिन्य् अल्प-सुखे ऽस्मिन् लोके राज्य-स्पृहां विहाय नित्यम् अनन्तानन्दं माम् उपास्य प्राप्नुहीति त्वरात्र व्यज्यते । अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर् मिथ्यात्वं तस्य निरासात् ॥33॥ __________________________________________________________ BhG 9.34 मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥34॥ श्रीधरः - भजन-प्रकारं दश्रयन्न् उपसंहरति मन्-मना इति । मय्य् एव मनो यस्य स मन्-मनाः तादृशस् त्वं भव । तथा ममैव भक्तः सेवको भव । मद्-याजी मत्-पूजन-शीलो भव । माम् एव च नमस्कुरु । एवम् एभिः प्रकारैर् मत्-परायणः सन्न् आत्मानं मनो मयि युक्त्वा समाधाय माम् एव परमानन्द-रूपम् एष्यसि प्राप्स्यसि ॥34॥ निजम् ऐश्वर्यम् आश्चर्यं भक्तेश् चाद्भुत-वैभवम् । नवमे राज-गुह्याख्ये कृपयावोचद् अच्युतः ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः ॥9॥ मधुसूदनः - भजन-प्रकारं दर्शयन्न् उपसंहरति मन्-मना भवेति । राज-भक्तस्यापि राज-भृत्यस्य पुत्रादौ मनस् तथा स तन्-मना अपि न तद्-भक्त इत्य् अत उक्तं मन्-मना भव मद्-भक्त इति । तथा मद्-याजी मत्-पूजन-शीलो मां नमस्कुरु मनो-वाक्-कायैः । एवम् एभिः प्रकारैर् मत्-परायणो मद्-एक-शरणः सन्न् आत्मानम् अन्तःकरणं युक्त्वा मयि समाधाय माम् एव परमानन्द-घनं स्व-प्रकाशं सर्वोपद्रव-शून्यम् अभयम् एष्यसि प्राप्स्यसि ॥34॥ श्री-गोविन्द-पदारविन्द-मकरन्दास्वाद-शुद्धाशयाः संसाराम्बुधिम् उत्तरन्ति सहसा पश्यन्ति पूर्णं महः । वेदान्तैर् अवधारयन्ति परमं श्रेयस् त्यजन्ति भ्रमं द्वैतं स्वप्न-समं विदन्ति विमलां विन्दन्ति चानन्दताम् ॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् अधिकारि-भेदेन राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः ॥9॥ विश्वनाथः --- भजन-प्रकारं दर्शयन्न् उपसंहरति मन्-मना इति । एवम् आत्मानं मनो देहं च युक्त्वा मयि नियोज्य ॥34॥ पात्रापात्र-विचारित्वं स्व-स्पर्शात् सर्व-शोधनम् । भक्तेर् एवात्रैतद् अस्याः राज-गुह्यत्वम् ईक्ष्यते ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु नवमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ॥9॥ बलदेवः - अथ परिनिष्ठितस्यार्जुनस्याभीष्टां शुद्धां भक्तिम् उपदिशन्न् उपसंहरति मन्-मना इति । राज-भक्तो ऽपि राज-भृत्यः पत्न्यादि-मनास् तथा स तन्-मना अपि न तद्-भक्तो भवति । त्वं तु तद्-विलक्षण-भावेन मन्-मना मद्-भक्तो भव । मयि नीलोत्पल-श्यामलत्वादि-गुणवति वसुदेव-सूनौ स्व-स्वामित्व-स्व-पुमर्थत्व-बुद्ध्यानवच्छिन्न-मधु-धारावत् सततं मनो यस्य सः । तथा मद्-याजी तादृशस्यातिमात्र-प्रियस्य ममार्चने निरतो भव । तादृशं माम् अतिप्रेम्णा नमस्कुरु दण्डवत् प्रणम । एवम् आत्मानं मनो देहं च युक्ता मयि निवेद्य मत्-परायणो मद्-एकाश्रयः सन् माम् उपैष्यसि । एषा भक्तिर् अर्पितैव क्रियेतेति बोध्यम् ॥34॥ पात्रापात्र-धिया शून्या स्पर्शात् सर्वाघ-नाशिनी । गङ्गेव भक्तिर् एवेति राज-गुह्यम् इह स्मृता ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye नवमो ऽध्यायः ॥9॥ [*ENDNOTE] तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि । ********************************************************** भगवद्गित 10 BhG 10.1 श्री-भगवान् उवाच भूय एव महाबाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥1॥ श्रीधरः : उक्ताः सङ्क्षेपतः पूर्वं सप्तमादौ विभूतयः । दशमे ता वितन्यन्ते सर्वत्रेश्वर-दृष्टये ॥ एवं तावत् सप्तमादिभिर् अध्यायैर् भजनीयं परमेश्वर-तत्त्वं निरूपितम् । तद्-विभूतयश् च सप्तमे रसो ऽहम् अप्सु कौन्तेय [GÅtà 7.8] इत्य् आदिना सङ्क्षेपतो दर्शिताः । अष्टमे च अधियज्ञो ऽहम् एवात्र [GÅtà 8.4] इत्य् आदिना । नवमे च अहं क्रतुर् अहं यज्ञ [GÅtà 9.16] इत्य् आदिना । इदानीं ता एव विभूतीः प्रपञ्चयिष्यन् स्व-भक्तेश् चावश्य-करणीयत्वं वर्णयिष्यन् भगवान् उवाच भूय एवेति । महान्तौ युद्धादि-स्वधर्मानुष्ठाने महत्-परिचर्यायां वा कुशलौ बाहू यस्य तथा हे महाबाहो ! भूय एव पुनर् अपि मे वचः शृणु । कथम्भूतम् ? परमं परमात्म-निष्ठम् । मद्-वचनामृतेनैव प्रीतिं प्रापुन्वते ते तुभ्यं हित-काम्यया हितेच्छया यद् अहं वक्ष्यामि ॥1॥ मधुसूदनः : एवं saptamëÂama-नवमैस् तत्-पदार्थस्य भगवतस् तत्त्वं सोपाधिकं निरुपाधिकं च दर्शितम् । तस्य च विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपाय-भूता रसो ऽहम् अप्सु कौन्तेय [GÅtà 7.8] इत्य् आदिना सप्तमे, अहं क्रतुर् अहं यज्ञ [GÅtà 9.16] इत्य् आदिना नवमे च सङ्क्षेपेणोक्ताः । अथेदानीं तासां विस्तरो वक्तव्यो भगवतो ध्यानाय तत्त्वम् अपि दुर्विज्णियत्वात् पुनस् तस्य वक्तव्यं ज्ञानायेति दशमो ऽध्याय आरभ्यते । तत्र प्रथमम् अर्जुनं प्रोत्साहयितुम् भूय एवेति । भूय एव पुनर् अपि हे महाबाहो शृणु मे मम परमं प्रकृष्टं वचः । यत् ते तुभ्यं प्रीयमाणाय मद्-वचनाद् अमृत-पानाद् इव प्रीतम् अनुभवते वक्ष्याम्य् अहं परमाप्तस् तव हित-काम्ययेष्ट-प्राप्तीच्छया ॥1॥ विश्वनाथः : ऐश्वरं ज्ञापयित्वोचे भक्तिं यत् सप्तमादिषु । स-रहस्यं तद् एवोक्तं दशमे स-विभूतिकम् ॥ आराध्यत्व-ज्ञान-कारणम् ऐश्वर्यं यद् एव पूर्वत्र सप्तमादिषूक्तम् । तद् एव स-विशेषं भक्ति-मताम् आनन्दार्थं प्रपञ्चयिष्यन् परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् [BhP 11.21.35] इति न्यायेन किञ्चिद् दुर्बोधतयैवाह भूय इति । पुनर् अपि राज-विद्या-राज-गुह्यम् इदम् उच्यते इत्य् अर्थः । हे महाबाहो ! इति यथा बाहु-बलः सर्वाधिक्येन त्वया प्रकाशितं, तथैवैतद् बुद्ध्या बुद्धि-बलम् अपि सवार्धिक्येन प्रकाशयितव्यम् इति भावः । शृण्व् इति शृण्वन्तम् अपि तं वक्ष्यमाणे ऽर्थे सम्यग् अवधारणार्थम् । परमं पूर्वोक्ताद् अप्य् उत्कृष्टम् । ते त्वाम् अतिविस्मितीकर्तुं क्रियार्थोपपदस्य च [PÃï 2.3.14] इति चतुर्थी । यतः प्रीयमाणाय प्रेमवते ॥1॥ बलदेवः : सप्तमादौ निजैश्वर्यं भक्ति-हेतुं यद् ईरितम् । विभूति-कथनेनात्र दशमे तत् प्रपुष्यते ॥ पूर्व-पूर्वत्र स्वैश्वर्य-निरूपण-संभिन्ना सपरिकरा स्व-भक्तिर् उपदिष्टा । इदानीं तस्या उत्पत्तये विवृद्धये च स्वासाधरणीः प्राक् संक्षिप्योक्ताः स्व-विभूति-विस्तरेण वर्णयिष्यन् भगवान् उवाच भूय इति । हे महाबाहो ! भूय एव पुनर् अपि मे परमं वचः शृणु । शृण्वन्तं प्रति शृण्व् इत्य् उक्तिर् उपदेश्ये ऽर्थे समवधानाय । परमं श्रीमत् मद्-दिव्य-विभूति-विषयकं यद् वचस् ते तुभ्यम् अहं हित-काम्यया वक्ष्यामि । क्रियार्थोपपद इत्य् आदि सूत्राच् चतुर्थी । विज्ञम् अपि त्वां विस्मितं कर्तुम् इत्य् अर्थः । हित-काम्यया मद्-भक्त्य्-उत्पत्ति-तद्-वृद्धि-रूप-त्वत्-कल्याण-vächà । ते कीदृशायेत्य् आह प्रीयमाणायेति पीयूष-पानाद् इव मद्-वाक्यात् प्रीतिं विन्दते ॥1॥ __________________________________________________________ BhG 10.2 न मे विदुः सुर-गणाः प्रभवं न महर्षयः अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥2॥ श्रीधरः : उक्तस्यापि पुनर् वचने दुर्ज्ञेयत्वं हेतुम् आह न मे विदुर् इति । मे मम प्रकृष्टं भवं जन्म-रहितस्यापि नाना-विभूतिभिर् आविर्भावं सुर-गणा अपि महर्षयो ऽपि भृग्व्-आदयो न जानन्ति । तत्र हेतुः -- अहं हि सर्व-देवानां महर्षीणां चादिः कारणम् । सर्वशः सर्वैः प्रकारैः उत्पादकत्वेन बुद्ध्य्-आदि-प्रवर्तकत्वेन च । अतो मद्-अनुग्रहं विना मां के ऽपि न जानन्तीत्य् अर्थः ॥2॥ मधुसूदनः : प्राग्-बहुधोक्तम् एव किम् अर्थं पुनर् वक्ष्यसीत्य् अत आह न मे विदुर् इति । प्रभवं प्रभावं प्रभु-शक्त्य्-अतिशयं प्रभवनम् उत्पत्तिम् अनेक-विभूतिभिर् आविर्भावं वा सुर-गणा इन्द्रादयो महर्षयश् च भृग्व्-आदयः सर्वज्ञा अपि न मे विदुः । तेषां तद्-अज्ञाने हेतुम् आह अहं हि यस्मात् सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकारैर् उत्पादकत्वेन बुद्ध्यादि-प्रवर्तकत्वेन च निमित्तत्वेनोपादानत्वेन चेति वादिः कारणात् । अतो मद्-विकारास् ते मत्-प्रभावं न जानन्तीत्य् अर्थः ॥2॥ विश्वनाथः : एतच् च केवलं मद्-अनुग्रहातिशयेनैव वेद्यं नान्यथेत्य् आह न मे इति । मम प्रभवं प्रकृष्टं सर्वं विलक्षणं भवं देवक्यां जन्म देव-गणा न जानन्ति, ते विषयाविष्टत्वान् न जानन्तु । ऋषयस् तु जानीयुस् तत्राह न महर्षयो ऽपि । तत्र हेतुः अहम् आदिः कारणं सर्वशः सर्वैर् एव प्रकारैः । न हि पितुर् जन्म-तत्त्वं पुत्रा जानन्तीति भावः । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवा [GÅtà 10.14] इत्य् अग्रिमानुवादाद् अत्र प्रभव-शब्दस्यान्यार्थता न कल्प्या ॥2॥ बलदेवः : एतच् च मद्-भक्तानुकम्पां विना दुर्विज्ञानम् इति भाववान् आह न मे इति । सुर-गणा ब्रह्मादयो महर्षयश् च सनकादयः मे प्रभवं प्रभुत्वेन भवम् अनादि-दिव्य-स्वरूप-गुण-विभूति-मत्तयावर्तनम् इति यावत् न विदुर् न जानन्ति । कुत इत्य् आह अहम् आदिर् इति । यद् अहं तेषाम् आदिः पूर्व-कारणं सर्वशः सर्वैः प्रकारैर् उत्पादकतया बुद्ध्य्-आदि-दातृतया चेत्य् अर्थः । देवत्वादिकम् ऐश्वर्यादिकं च मयैव तेभ्यस् तत्-तद्-आराधन-तुष्टेन दत्त-मतः स्व-पूर्व-सिद्धं मां मद्-ऐश्वर्यं च ते न विदुः । श्रुतिश् चैवम् आह - को अद्धा वेद क इह प्रावोचत् कुत आ जाता कुत इयं विसृष्टिः । अर्वाग्-देवा अस्य विसर्जनाय अथा को वेद यत आबभूव [Rv 8.7.17, Taitt.Br. 2.8.9.76] iti, naitad देवा आप्नुवन् पूर्वम् अर्शत् इति चैवम् आद्या ॥2॥ __________________________________________________________ BhG 10.3 यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् asaæmƬha÷ स मर्त्येषु सर्वपापैः प्रमुच्यते ॥3॥ श्रीधरः : एवम्भूतात्म-ज्ञाने फलम् आह यो माम् इति । सर्व-कारणत्वाद् एव न विद्यत आदिः कारणं यस्य तम् अनादिम् । अतएवाजं जन्म-शून्यं लोकानां महेश्वरं च मां यो वेत्ति स मनुष्येष्व् asaæmƬha÷ संमोह-रहितः सन् सर्व-पापैः प्रमुच्यते ॥3॥ मधुसूदनः : महाफलत्वाच् च कश्चिद् एव भगवतः प्रभावं वेत्तीत्य् आह यो माम् इति । सर्व-कारणत्वान् न विद्यत आदिः कारणं यस्य तम् अनादिम् अनादित्वाद् अजं जन्म-शून्यं लोकानां महान्तम् ईश्वरं च मां यो वेत्ति स मर्त्येषु मध्ये 'saæmƬha÷ संमोह-वर्जितः सर्वैः पापैर् मति-पूर्व-कृतैर् अपि प्रमुच्यते प्रकर्षेण कारणोच्छेदात् तत्-संस्काराभाव-रूपेण मुच्यते मुक्तो भवति ॥3॥ विश्वनाथः : ननु पर-ब्रह्मणः सर्व-देश-कालापरिच्छिन्नस्य तवैतद् देहस्यैव जन्म देवा ऋषयश् च जानन्त्य् एव । तत्र स्व-तर्जन्या स्व-वक्षः स्पृष्ट्वाह यो माम् इति । यो माम् अजं वेत्ति । किं परमेष्ठिनं न अनादिं सत्यं तर्हि अनादित्वाद् अजम् अजन्यं पर्मात्मानं त्वां वेत्त्य् एव तत्राह चेति । अजम् अजन्यं वसुदेव-जन्यं च माम् अनादिम् एव यो वेत्ति इत्य् अर्थः । माम् इति पदेन वसुदेव-जन्यत्वं बुध्यते जन्म कर्म च मे दिव्यम् [GÅtà 4.9] इति मद्-उक्तेः । मम जन्मवत्त्वं परमात्मत्वात् सदैवाजत्वं च इत्य् उभयम् अपि मे परमं सत्यं अचिन्त्य-शक्ति-सिद्धम् एव । यद् उक्तं अजो ऽपि सन्न् अव्ययात्मा… सम्भवामि [GÅtà 4.6] इति । तथा चोद्धव-वाक्यं कर्माण्य् अनीहस्य भवो ऽभवस्य ते इत्य् आद्य्-अनन्तरं खिद्यति धीर् विदाम् इह [BhP 3.4.16] इति । अत्र श्री-भागवतामृत-कारिका च- तत् तन् न वास्तवं चेत् स्याद् विदां बुद्धि-भ्रमस् तदा । न स्याद् एवेत्य् अतो ऽचिन्त्या शक्तिर् लीलासु कारणम् ॥ [LBhÃg 1.5.119] तस्माद् यथा मम बाल्ये दामोदरत्व-लीलायाम् एकदैव किङ्किण्या बन्धनात् परिच्छिन्नत्वं दाम्ना स्वाबन्धाद् अपरिच्छिन्नत्वं चातर्क्यम् एव तथैव ममाजत्व-जन्मवत्त्वे चातर्क्ये एव । दुर्बोधम् ऐश्वर्यं चाह लोक-महेश्वरं तव सारथिम् अपि सर्वेषां लोकानां महान्तम् ईश्वरं यो वेद स एव मर्त्येषु मध्ये asaæmƬha÷ | सर्व-पापैर् भक्ति-विरोधिभिः । यस् तु अजत्वानादित्व-सर्वेश्वरत्वान्य् एव वास्तवानि स्युर् जन्मवत्त्वादीनि तु अनुकरण-मात्र-सिद्धानीति व्याचष्टे । स saæmƬha एव सर्व-पापैर् न प्रमुच्यत इत्य् अर्थः ॥3॥ बलदेवः : इदं तादृश-मद्-विषयकं ज्ञानं कस्यचिद् एव भवतीति भावेनाह यो माम् इति । मर्त्येषु यतमानेष्व् अपि सहस्रेषु मध्ये यो यादृच्छिक-मत्तत्ववित् सत्-प्रसङ्गी कश्चिज् जनो माम् अनादिम् अजं लोक-महेश्वरं च वेत्ति । सो 'saæmƬha÷ सर्व-पापैः प्रमुच्यत इति सम्बन्धः । अत्र अजम् इत्य् अनेन प्रधानाद् अचिद्-वर्गात् संसारि-वर्गाच् च भेदः । आद्यस्य स्व-परिणामेनान्तस्य देह-जन्मना च जन्मित्वात् । अनादिम् इत्य् अनेन विशेसिते तु मुक्त-चिद्-वर्गाच् च भेदस् तस्याजत्वम् आदिम-देव-देह-सम्बन्धेन जन्मित्वस्य पूर्व-वृत्तित्वात् लोक-महेश्वरम् इत्य् अनेन नित्य-मुक्त-चिद्-वर्गात् प्रकृति-कालाभ्यां च भेदस् तेषाम् अनाद्य्-अजत्वे सत्य् अपि लोक-महेश्वरत्वाभावात् । पुनर् अनादिम इत्य् अनेन विशेषिते विधि-रुद्रादिभ्यां च भेदस् तयोर् लोक-महेश्वरतायाः सादित्वात् सर्वैश्वरेणैव तयोः सेत्य् अन्यत्र विस्तरः । इत्थं च सर्वदा हेय-सम्बन्धाभावान् नित्य-सिद्ध-सार्वैश्वर्याच् च सर्वेतर-विलक्षणं यो वेत्ति, स मद्-भक्त्य्-उत्पत्ति-प्रतीपैर् निखिलैः कर्मभिर् विमुक्तो मद्-भक्तिं विन्दति । asaæmƬho ऽन्य-सजातीयतया मज्-ज्ञानं saamohas तेन विवर्जितः । न च देवक्यां जातस्य ते कथम् अजत्वं तस्याम् अजत्वम् अविहायैव जातत्वात् ॥3॥ __________________________________________________________ BhG 10.4-5 बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ॥4॥ अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥5॥ श्रीधरः : लोक-महेश्वरताम् एव स्फुटयति बुद्धिर् इति त्रिभिः । बुद्धिः सारासार-विवेक-नैपुण्यम् । ज्ञानम् आत्म-विषयम् । असंमोहो व्याकुलत्वाभावः । क्षमा सहिष्णुत्वम् । सत्यं यथार्थ-bhëaïam । दमो बाह्येन्द्रिय-संयमः । शमो ऽन्तःकरण-संयमः । सुखं मनो ऽनुकूल-संवेदनीयम् । दुःखं च तद्-विपरीतम् । भव उद्भवः । अभावस् तद्-विपरीतम् । भयं त्रासः । अभयं तद्-विपरीतम् । अस्य श्लोकस्य मत्त एव भवतीत्य् उत्तरेणान्वयः ॥4॥ किं च अहिंसेति । अहिंसा पर-pŬÃnivi­tti÷ | समता राग-द्वेषादि-राहित्यम् । तुष्टिर् दैव-लब्धेन सन्तोषः । तपः शास्त्रीयादि-वक्ष्यमाणम् । दानं न्यायार्जितस्य धनादेः पात्रे ऽर्पणम् । यशः सत्-कीर्तिः । अयशो दुष्कीर्तिः । एते बुद्धिर् ज्ञानम् इत्य् आदयस् तद्-विपरीताश् चाबुद्ध्य्-आदयो नाना-विधा भावाः प्राणिनां मत्तो मत्-सकाशाद् एव भवन्ति ॥5॥ मधुसूदनः : आत्मनो लोक-महेश्वरत्वं प्रपञ्चयति बुद्धिर् इति द्वाभ्याम् । बुद्धिर् अन्तःकरणस्य सूक्मार्थ-विवेक-सामर्थय्म् । ज्ञानम् आत्मानात्म-सर्व-पदार्थावबोधः । असंमोहः प्रत्युत्पन्नेषु बोधव्येषु कर्तव्येषु व्याकुलतया विवेकेन प्रवृत्तिः । क्षमाक्रुष्टस्य tìitasya वा निर्विकार-चित्तता । सत्यं प्रमाणेनावबुद्धस्यार्थस्य तथैव bhëaïam । दमो बाह्येन्द्रियाणां स्व-विषयेभ्यो निवृत्तिः । शमो ऽन्तःकरणस्य शमता । सुखं धर्मासाधारण-कारणकम् अनुकूल-वेदनीयम् । दुःखम् अधर्मासाधारण-कारणकं प्रतिकूल-वेदनीयम् । भव उत्पत्तिः । भावः सत्ता । अभावो ऽसत्तेति वा । भयं च त्रासस् तद्-विपरीतम् अभयम् । एव च एकश् च-कार उक्त-समुच्चयार्थः । अपरो ऽनुक्ताबुद्ध्य्-अज्ञानादि-समुच्चयार्थः । एवेत्य् एते सर्व-लोक-प्रसिद्धा एवेत्य् अर्थः । मत्त एव भवतीत्य् उत्तरेणान्वयः ॥4॥ अहिंसा प्राणिनां pŬÃyà निविऋत्तिः । समता चित्तस्य राग-द्वेषादि-रहितावस्था । तुष्टिर् भोग्येष्व् एतावतालम् इति बुद्धिः । तपः शास्त्रीय-मार्गेण कायेन्द्रिय-शोषणम् । दानं देशे काले श्रद्धया यथा-शक्त्य्-अर्थानां सत्-पात्रे समर्पणम् । यशो धर्म-निमित्ता लोक-श्लाघा-रूपा प्रसिद्धिः । अयशस् त्व् अधर्म-निमित्ता लोक-निन्दा-रूपा प्रसिद्धिः । एते बुद्ध्य्-आदयो भावाः कार्य-विशेषाः स-कारणकाः पृथग्-विधा धर्माधर्मादि-साधन-वैचित्र्येण नाना-विधा भूतानां सर्वेषां प्राणिनां मत्तः परमेश्वराद् एव भवन्ति नान्यस्मात् तस्मात् किं वाच्यं मम लोक-महेश्वरत्वम् इत्य् अर्थः ॥5॥ विश्वनाथः : न च शास्त्र-ज्ञाः स्व-बुद्ध्य्-आदिभिर् मत्तत्वं ज्ञातुं शक्नुवन्ति, यतो बुद्ध्य्-आदीनां सत्त्वादिवन्-माया-गुण-जन्यत्वान् मत्त एव जातानाम् अपि गुणातीते मयि नास्ति स्वतः प्रवेशयोग्यतेत्य् आह बुद्धिः सूक्ष्मार्थ-निश्चय-सामर्थ्यम् । ज्ञानम् आत्मानात्म-विवेकः । असंमोहो वैयग्र्याभावः । एते त्रयो भावा मत्-तत्त्व-ज्ञान-हेतुत्वेन सम्भाव्यमाना इव, न तु हेतवः । प्रसङ्गाद् अन्यान् अपि भावान् लोकेषु दृष्टान् न स्वत एवोद्भूतान् आह क्षमा सहिष्णुत्वम् । सत्यं यथार्थ-bhëaïam । दमो बाह्येन्द्रिय-निग्रहः । शमो ऽन्तरिन्द्रिय-निग्रहः । एते सात्त्विकाः । सुखं सात्त्विकम् । दुःखं तामसम् । भवाभावौ जन्म-मृत्यु-दुःख-विशेषौ, भयं तामसम् अभयं ज्ञानोत्थं सात्त्विकम् । राजसाद्य्-उत्थं राजसम् । समतात्मौपम्येन सर्वत्र सुख-दुःखादि-दर्शनम् अहिंसा समते सात्त्विक्यौ । तुष्टिः सन्तुष्टिः । सा निरुपाधिः सात्त्विकी । सोपाधिस् तु राजसी । तपो-दाने ऽपि सोपाधि-निरुपादित्वाभ्यां सात्त्विक-राजसे, यशो ऽयशस्य् अपि तथा । मत्त इति एते मन्-मायातो भवन्तो ऽपि शक्ति-शक्तिमतोर् ऐक्यात् मत्त एव ॥4-5॥ बलदेवः : अथात्मनः सर्वादित्वं सर्वेश्वरत्वं च प्रपञ्चयति बुद्धिर् इति द्वाभ्याम् । बुद्धिः सूक्ष्मार्थ-विवेचन-सामर्थ्यम् । ज्ञानम् चिद्-अचिद्-वस्तु-विवेचनम् । असंमोहो व्यग्रत्वाभावः । क्षमा सहिष्णुता । सत्यं यथा-दृष्टार्थ-विषयं पर-हित-bhëaïam । दमो ऽनर्थ-विषयाच् छोकादेर् नियमनम् । शमस् तस्मान् मनसः । सुखं आनुकूल्येन वेद्यम् । दुःखं तु प्रातिकूल्येन वेद्यम् । भवो जन्म । अभावो मृत्युः । भयम् आगामि-दुःख-कारण-वीक्षणाद् वित्रासः सन् निवृत्तिः । अभयम् अहिंसा parapŬanÃjanakatà | समता राग-द्वेष-शून्यता । तुष्टिः अदृष्ट-लब्धेन सन्तोषः । तपः वेदोक्त-काय-क्लेशः । दानं स्वभोग्यस्य सत्-पात्रे ऽर्पणम् । यशः साद्गुण्य-ख्यातिः । तद्-विपरीतं अयशः एवम् आदयो भावा भूतानां देव-मानवादीनां मत्तो मत्-सङ्कल्पाद् एव भवन्तीत्य् अहम् एव तेषां हेतुर् इत्य् अर्थः । पृथग्-विधा भिन्न-लक्षणा ॥4-5॥ __________________________________________________________ BhG 10.6 महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा मानसा जाता येषां लोक इमाः प्रजाः ॥6॥ श्रीधरः : किं च महर्षय इति । सप्त महर्षयो भृग्व्-आदयः सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः [Mbh 12.201.5] इत्य् आदि पुराण-प्रसिद्धाः । तेभ्यो ऽपि पूर्वे अन्ये चत्वारो महर्षयः सनकादयः । तथा मनवः स्वायम्भुवादयः । मद्-भावा मदीयो भावः प्रभावो येषु ते । हिरण्यगर्भात्मनो ममैव मनसः सङ्कल्प-मात्राज् जाताः । प्रभावम् एवाह येषाम् इति । येषां भृग्व्-आदीनां सनकादीनां मनूनां चेमा ब्राह्मणाद्या लोके वर्धमाना यथायथं पुत्र-पौत्रादि-रूपाः शिष-प्रशिष्यादि-रूपाश् च प्रजा जाताः प्रवर्तन्ते ॥6॥ मधुसूदनः : इतश् चैतद् एवम् महर्षय इति । महर्षयो वेद-तद्-अर्थ-द्रष्टारः सर्वज्ञा विद्या-सम्प्रदाय-प्रवर्तका भृग्व्-आद्याः सप्त पूर्वे सर्गाद्य-कालाविर्भूताः । तथा च पुराणे - भृगुं मरीचिम् अत्रिं च पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं च महातेजाः सो ऽसृजन् मनसा सुतान् । सप्त ब्रह्मण इत्य् एते पुराणे निश्चयं गताः ॥ इति |[*ENDNOTE] [Mbh 12.201.4-5] तथा चत्वारो मनवः सावर्णा इति प्रसिद्धाः । अथवा महर्षयः सप्त भृग्व्-आद्याः । तेभ्यो ऽपि पूर्वे प्रथमाश् चत्वारः सनकाद्या महर्षयः । मनवस् तथा स्वायम्भुवादयश् चतुर्दश मयि परमेश्वरे भावो भावना येषां ते मद्-भावा मच्-चिन्तन-परा मद्-भावनावशाद् आवीरिभूत-मदीय-ज्ञानैश्वर्य-शक्तय इत्य् अर्थः । मानसा मनसः सङ्कल्पाद् एवोत्पन्ना न तु योनिजाः । अतो विशुद्ध-जन्मत्वेन सर्व-प्राणि-श्रेष्ठा मत्त एव हिरण्यगर्भात्मनो जाताः सर्गाद्य-काले प्रादुर्भूताः । येषां महर्षीणां सप्तानां भृग्व्-आदीनां चतूर्णां च सनकादीनां मनूनां च चतुर्दशानाम् अस्मिन् लोके जन्मना च विद्यया च सन्तति-भूता इमा ब्राह्मणाद्याः सर्वाः प्रजाः ॥6॥ विश्वनाथः : बुद्धि-ज्ञानासंमोहान् स्व-तत्त्व-ज्ञाने ऽसमर्थानुक्त्वा तत्त्वतो ऽपि तत्रासमर्थान् आह महर्षयः सप्त मरीच्य्-आदयस् तेभ्यो ऽपि पूर्वे ऽन्ये चत्वारः सनकादयो मनवश् चतुर्दश स्वायम्भुवादयो मत्त एव हिरण्यगर्भात्मनः सकाशाद् भवो जन्म येषां मरीच्य्-आदीनां सनकादीनां चेमा ब्राह्मणाद्या लोके वर्तमानाः प्रजाः पुत्र-पौत्रादि-रूपाः शिष्य-प्रशिष्य-रूपाश् च ॥6॥ बलदेवः : इतश् चैतद् एवम् इत्य् आह महर्षय इति । सप्त भृग्व्-आदयस् तेभ्यो ऽपि पूर्वे प्रथमाश् चत्वारः सनकादय एकादशैते महर्षयस् तथा मनवश् चतुर्दश स्वायम्भुवादय एवं पञ्चविंशतिर् एते मानसा हिरण्यगर्भात्मनो मम मनः-प्रभृत्येभ्यो जाता मद्-भावा मच्-चिन्तन-परास् तत्-प्रभावेनोपलब्ध-मज्-ज्ञानैश्वर्य-शक्तय इत्य् अर्थः । येषां भृग्व्-आदीनां पञ्चविंशतेर् इमा ब्राह्मण-क्षत्रियादयः प्रजा जन्मना विद्यया च सन्तति-रूपा भवन्ति ॥6॥ __________________________________________________________ BhG 10.7 एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥7॥ श्रीधरः : यथोक्त-विभूत्य्-आदि-तत्त्व-ज्ञानस्य फलम् आह एताम् इति । एतां भृग्व्-आदि-लक्षणां मम विभूतिम् । योगं चैश्वर्य-लक्षणम् । तत्त्वतो यो वेत्ति, सो ऽविकल्पेन निःसंशयेन योगेन सम्यग्-दर्शनेन युक्तो भवति नास्त्य् अत्र संशयः ॥7॥ मधुसूदनः : एवं सोपाधिकस्य भगवतः प्रभावम् उक्त्वा तज्-ज्ञान-फलम् आह एताम् इति । एतां प्राग् उक्तां बुद्ध्य्-आदि-महर्ष्य्-आदि-रूपां विभूतिं विविध-भावं तत्-तद्-रूपेणावस्थितिं योगं च तत्-तद्-अर्थ-निर्माण-सामर्थ्यं परमैश्वर्यम् इति यावत् । मम यो वेत्ति तत्त्वतो यथावत् सो ऽविकम्पेनाप्रचलितेन योगेन सम्यग्-ज्ञान-स्थैर्य-लक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कश्चित् ॥7॥ विश्वनाथः : किन्तु भक्त्याहम् एकया ग्राह्यः [BhP 11.14.11] इति मद्-उक्तेर् मद्-अनन्य-भक्त एव मत्-प्रसादान् मद्-वाचि दृढम् आस्तिक्यं दधानो मत्-तत्त्वं वेत्तीत्य् आह एतां सङ्क्षेपेणैव वक्ष्यमाणां विभूतिं योगं भक्ति-योगं च यस् तत्त्वतो वेत्ति । मत्-प्रभोः श्री-कृष्णस्य वाक्यत्वाद् इदम् एव परमं तत्त्वम् इति दृढतरास्तिक्यवान् एव यो वेत्ति सः । अविकल्पेन निश्चलेन योगेन मत्-तत्त्व-ज्ञान-लक्षणेन युज्यते युक्तो भवेद् अत्र नास्ति को ऽपि सन्देहः ॥7॥ बलदेवः : उक्तार्थ-ज्ञान-फलम् आह एताम् इति । एतां विधि-रुद्रादि-देवता-सनकादि-महर्षि-स्वायम्भुवादि-मनु-प्रमुखः कृत्स्न्-प्रपञ्चो मद्-अधीन-स्थिति-प्रवृत्ति-ज्ञानैश्वर्य-शक्तिको भवतीत्य् एवं पारमैश्वर्य-लक्षणां विभूतिम् । योगम् अनाद्य्-अजत्वादिभिः कल्याण-गुण-रत्नैर् मम सम्बन्धं च यो वेत्ति सर्वेश्वरेण सर्वज्ञेन वासुदेवेनोपदिष्टम् इदं तात्त्विकं भवतीति दृढ-विश्वासेन यो गृह्णाति स अविकल्पेन स्थिरेण योगेन मद्-भक्ति-लक्षणेन युज्यते सम्पन्नो भवति । एतादृशतया मज्-ज्ञानं मद्-भक्तेर् उत्पादकं विवर्धकं चेति भावः ॥7॥ __________________________________________________________ BhG 10.8 अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥8॥ श्रीधरः : यथा च विभूति-योगयोर् ज्ञानेन सम्यग्-ज्ञानावाप्तिस् तद् दर्शयति अहम् इत्य् आदि-चतुर्भिः । अहं सर्वस्य जगतः प्रभवो भृग्व्-आदि-मन्व्-आदि-रूप-विभूति-द्वारेणोत्पत्ति-हेतुः । मत्त एव च सर्वस्य बुद्धिर् ज्ञानम् असंमोह इत्य् आदि सर्वं प्रवर्तत इति । एवं मत्वावबुध्य बुधा विवेकिनो भाव-समन्विताः प्रीति-युक्ता मां भजन्ते ॥8॥ मधुसूदनः : यादृशेन विभूति-योगयोर् ज्ञानेनाविकम्प-योग-प्राप्तिस् तद् दर्शयति अहम् इत्य् आदि-चतुर्भिः । अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्ति-कारणम् उपादानं निमित्तं च स्थिति-नाशादि च सर्वं सत्त एव प्रवर्तते भवति । मयैवान्तर्यामिणा सर्वज्ञेन सर्व-शक्तिना प्रेर्यमाणं स्व-स्व-मर्यादाम् अनतिक्रम्य सर्वं जगत् प्रवर्तते चेष्टत इति वा । इत्य् एवं मत्वा बुधा विवेकेनावगत-तत्त्व-भावेन परमार्थ-तत्त्व-grahaïaa-रूपेण प्रेम्णा समन्विताः सन्तो मां भजन्ते ॥8॥ विश्वनाथः : तत्र महैश्वर्य-लक्षणां विभूतिम् आह अहं सर्वस्य प्राकृताप्राकृत-वस्तु-मात्रस्य प्रभवः उत्पत्ति-प्रादुर्भावयोर् हेतुः । मत्त एवान्तर्यामि-स्वरूपात् सर्वं जगत् प्रवर्तते चेस्टते । तथा मत्त एव नारदाद्य्-अवतरात्मकात् सर्वं भक्ति-ज्ञान-तपः-कर्मादिकं साधनं तत् तत् साध्यं च प्रवृत्तं भवति । ऐकान्तिक-भक्ति-लक्षणं योगम् आह इति मत्वा आस्तिक्यतो ज्ञानेन निश्चित्य इत्य् अर्थः । भावो दास्य-सख्यादिस् तद्-युक्ताः ॥8॥ बलदेवः : अथ चतुःश्लोक्या परमैकान्तिनां भक्तिं ब्रुवन् तस्या जनकं पोषकं चात्म-याथात्म्यं तावद् आह अहम् इति । स्वयं भगवान् कृष्णो ऽहं सर्वस्यास्य विधि-रुद्र-प्रमुखस्य प्रपञ्चस्य प्रभवो हेतुः । एवम् एवाथर्वसु पठ्यते - यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च गापयति स्म कृष्णः [GTU 1.22] इति । अथ पुरुषो ह वै नारायणो ऽकामयत प्रजाः सृजये इत्य् उपक्रम्य नारायणाद् ब्रह्मा जायते नारायणात् प्रजापतिः प्रजायते नारायणाद् इन्द्रो जायते नारायणाद् अष्टौ वसवो जायन्ते नारायणाद् एकादश रुद्रा जायन्ते नारायणाद् द्वादशादित्याः इत्य् आदि । एष नारायणः कृष्णो बोध्यः ब्रह्मण्यो देवकी-पुत्रः इत्य् आद्य्-उत्तर-पाठात् । तद् आहुः - एको वै नारायण आसीन् न ब्रह्मा न ईशानो नापो नागी समौ नेमे द्याव्-आपृथिवी न नक्षत्राणि न सूर्यः स एकाकी न रमते तस्य ध्यानान्तःस्थस्य यत्र छान्दोगैः kriyamÃïëÂakÃdi-संज्ञका स्तुति-स्तोमः स्तोमम् उच्यते इत्य् आद्य् उपक्रम्य प्रधानादि-सृष्टिम् अभिधायाथ पुनर् एव नारायणः सो ऽन्यत् कामो मनसा ध्यायत तस्य ध्यानातःस्थस्य तल्-ललाटात्त्रक्ष्यः शूलपाणिः पुरुषो ऽजायत बिभ्रच् छ्रियं सत्यं ब्रह्मचर्यं तपो-वैराग्यम् इति । तत्र चतुर्-मुखो जायते इत्य् आदि च । ऋक्षु च यं कामये तं तम् उग्रं कृष्णोमि तं ब्रह्माणं तम् ऋषिं तं सुमेधसम् इत्य् आदि । मोक्ष-धर्मे च - प्रजापतिं च रुद्रं चाप्य् अहम् एव सृजामि वै । तौ हि मां विजानीतो मम माया-विमोहितौ ॥ इति । वाराहे च - नारायणः परो देवस् तस्माज् जातश् चतुर्मुखः । तस्माद् रुद्रो ऽभवद् देवः स च सर्वज्ञतां गतः ॥ इति । मद्-अन्य-निखिल-नियन्ता चाहम् इत्य् उक्तम् । इति मत्वा ममेदृशत्वं सद्-गुरु-मुखान् निश्चित्य भावेन प्रेम्णा समन्विताः सन्तो बुधा मां भजन्ते ॥8॥ __________________________________________________________ BhG 10.9 मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥9॥ श्रीधरः : प्रीति-पूर्वकं भजनम् आह मच्-चित्ता इति । मय्य् एव चित्तं येषां ते मच्-चित्ताः । माम् एव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्-गत-प्राणाः । मद्-अर्पित-जीवना इति वा । एवंभूतास् ते बुधा अन्योन्यं मां न्यायोपेतैः श्रुत्य्-आदि-प्रमाणैर् बोधयन्तो बुद्ध्या च मां कथयन्तः सङ्कीर्तयन्तः सन्तस् ते नित्यं तुष्यन्त्य् अनुमोदनेन तुष्टिं यान्ति । रमन्ति च निर्वृतिं यान्ति ॥9॥ मधुसूदनः : प्रेम-पूर्वकं भजनम् एव विवृणोति मच्-चित्ता इति । मयि भगवति चित्तं येषां ते मच्-चित्ताः । तथा मद्-गता मां प्राप्ताः प्राणाश् चक्षुर्-आदयो येषां ते मद्-गत-प्राणाः मद्-भजन-निमित्त-चक्षुर्-आदि-व्यापारा मय्य् उपसंहृत-सर्व-करणा वा । अथवा मद्-गत-प्राणा मद्-भजनार्थ-जीवना मद्-भजनातिरिक्त-प्रयोजन-शून्य-जीवना इति यावत् । विद्वद्-गोष्ठीषु परस्परम् अन्योन्यं श्रुतिभिर् युक्तिभिश् च माम् एव बोधयन्तस् तत्त्व-बुभुत्सु-कथया ज्ञापयन्तः । तथा स्व-शिष्येभ्यश् च माम् एव कथयन्त उपदिशन्तश् च । मयि चित्तार्पणं तथा बाह्य-करणार्पणं तथा जीवनार्पणम् एवं समानाम् अन्योन्यं मद्-बोधनं स्व-न्यूनेभ्यश् च मद्-उपदेशनम् इत्य् एवं रूपं यन् मद्-भजनं तेनैव तुष्यन्ति च । एतावतैव लब्ध-सर्वाथा वयम् अलम् अन्येन लब्धव्येनेत्य् एवं-प्रत्यय-रूपं सन्तोषं प्राप्नुवन्ति च । तेन सन्तोषेण रमन्ति च raante च प्रिय-संगमेनेवोत्तमं सुखम् अनुभवन्ति च । तद् उक्तं पतञ्जलिना सन्तोषाद् अनुत्तमः सुख-लाभः [Ys 2.42] इति । उक्तं च पुराणे - यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णा-क्षय-सुखायैते नार्हतः षोडशीं कलाम् ॥ इति ॥ तृष्णा-क्षयः सन्तोषः ॥9॥ विश्वनाथः : एतादृशा अनन्य-भक्ता एव मत्-प्रसादाल् लब्ध-बुद्धि-योगः पूर्वोक्त-लक्षणं दुर्बोधम् अपि मत्-तत्त्व-ज्ञानं प्राप्नुवन्तीत्य् आह मच्-चित्ता मद्-रूप-नाम-गुण-लीला-माधुर्यास्वादेष्व् एव लुब्ध-मनसो, मद्-गत-प्राणा मां विना प्राणान् धर्तुम् असमर्था अन्न-गत-प्राणा नरा इतिवत् । बोधयन्तः भक्ति-स्वरूप-प्रकारादिकं सौहार्देन ज्ञापयन्तः । मां महा-मधुर-रूप-गुण-लीला-महोदधिं कथयन्तो मद्-रूपादि-व्याख्यानेनोत्-कीर्तनादिकं कुर्वन्त इत्य् एवं सर्व-भक्तिष्व् अतिश्रैष्ठ्यात् स्मरण-श्रवण-कीर्तनान्य् उक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश् च रमणं चेति रहस्यम् । यद् वा साधन-दशायाम् अपि भाग्य-वशात् भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भावि-स्वीय-साध्य-दशाम् अनुस्मृत्य रमन्ति च मनसा स्व-प्रभुणा सह रमन्ति चेति रागानुगा भक्तिर् द्योतिता ॥9॥ बलदेवः : भक्तिः प्रकारम् आह मच्-चित्ता इति । मच्-चित्ता मत्-स्मृति-परा मद्-गत-प्राणा मां विना प्राणान् धर्तुम् अक्षमा मीना विनाम्भः । परस्परं मद्-रूप-गुण-लावण्यादि बोधयन्तस् तथा मां स्व-भक्त-वात्सल्य-नीरधिम् अतिविचित्र-चरितं कथयन्तश् चेत्य् एवं स्मरण-श्रवण-कीर्तन-लक्षणैर् भजनैः सुधापानैर् इव तुष्यन्ति । तथैव तेष्व् एव रमन्ते च युवति-स्मित-कटाक्षान्य् उक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश् च रमणं चेति रहस्यम् । यद् वा साधन-दशायाम् अपि भाग्य-वशात् भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भावि-स्वीय-साध्य-दशाम् अनुस्मृत्य रमन्ति च मनसा स्व-प्रभुणा सह रमन्ति चेति रागानुगा भक्तिर् द्योतिता ॥9॥ __________________________________________________________ BhG 10.10 तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥10॥ श्रीधरः : एवंभूतानां च सम्यग्-ज्ञानम् अहं ददामीत्य् आह तेषाम् इति । एवं सतत-युक्तानां मय्य् आसक्त-चित्तानां प्रीति-पूर्वकं भजतां तेषां तं बुद्धि-रूपं योगम् उपायं ददामि । तम् इति कम् ? येनोपायेन ते मद्-भक्ता मां प्राप्नुवन्ति ॥10॥ मधुसूदनः : ये यथोक्तेन प्रकारेण भजन्ते मां तेषाम् इति । सततं सर्वदा युक्तानां भगवत्य् एकाग्र-बुद्धीनाम् । अतएव लाभ-पूजा-ख्यात्य्-आद्य् अनभिसन्धाय प्रीति-पूर्वकम् एव भजतां सेवमानानां तेषाम् अविकम्पेन योगेनेति यः प्राग् उक्तस् तं बुद्धि-योगं मत्तत्व-विषयं सम्यग्-दर्शनं ददामि उत्पादयामि । येन बुद्धि-योगेन माम् ईश्वरम् आत्मत्वेनोपयान्ति ये मच्-चित्तत्वादि-प्रकारैर् मां भजन्ते ते ॥10॥ विश्वनाथः : ननु तुष्यन्ति च रमन्ति च इति त्वद्-उक्त्या त्वद्-भक्तानां भक्त्यैव परमानन्दो गुणातीत इत्य् अवगतं, किन्तु तेषां त्वत्-साक्षात्-प्राप्तौ कः प्रकारः ? स च कुतः सकाशात् तैर् अवगन्तव्य इत्य् अपेक्षायाम् आह तेषाम् इति । सतत-युक्तानां नित्यम् एव मत्-संयोगाकाङ्क्षणां तं बुद्धि-योगं ददामि तेषां हृद्-वृत्तिष्व् अहम् एव उद्भावयामीति । स बुद्धि-योगः स्वतो ऽन्यस्माच् च कुतश्चिद् अप्य् अधिगन्तुम् अशक्यः किन्तु मद्-एक-देयस् तद्-एक-ग्राह्य इति भावः । माम् उपयान्ति माम् उपलभन्ते साक्षान् मन्-निकटं प्राप्नुवन्ति ॥10॥ बलदेवः : ननु स्वरूपेण गुणैर् विभूतिभिश् चानन्तं त्वां कथं गुरूपदेश-मात्रेण ते ग्रहीतुं क्षमेरन्न् इति चेत् तत्राह तेषाम् इति । सतत-युक्तानां नित्यं मद्-योगं vächatÃæ प्रीति-पूर्वकं मम याथात्म्य-ज्ञानजेन रुचि-भरेण भजतां तं बुद्धि-योगं स्व-भक्ति-रसिको ददाम्य् अर्पयामि । येन ते माम् उपयान्ति तद्-बुद्धिं तथाहम् उद्भावयामि यथानन्त-गुण-विभूतिं माम् गृहीत्वोपास्य च प्राप्नुवन्ति ॥10॥ __________________________________________________________ BhG 10.11 तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः । नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥11॥ श्रीधरः : बुद्धि-योगं दत्त्वा च तस्यानुभव-पर्यन्तं तम् आविष्कृत्याविद्या-कृतं संसारं नाशयामीत्य् आह तेषाम् इति । तेषाम् अनुकम्पार्थम् अनुग्रहार्थम् एवाज्ञानाज् जातं तमः संसाराख्यं नाशयामि । कुत्र स्थितः सन् केन वा साधनेन तमो नाशयसि ? अत आह आत्म-भाव-स्थो बुद्धि-वृत्तौ स्थितः सन् । भास्वता विस्फुरता ज्ञान-लक्षणेन दीपेन नाशयामि ॥11॥ मधुसूदनः : दीयमानस्य बुद्धि-योगस्यात्म-प्राप्तौ फलं मध्य-वर्तिनं व्यापारम् आह तेषाम् इति । तेषाम् एव कथं श्रेयः स्याद् इत्य् अनुग्रहार्थम् आत्म-भावस्य आत्माकारान्तः-करण-वृत्तौ विषयत्वेन स्थितो ऽहं स्व-प्रकाश-चैतन्यानन्दाद्वय-लक्षण आत्मा तेनैव मद्-विषयान्तःकरण-परिणाम-रूपेण ज्ञान-दीपेन दीप-सदृशेन ज्ञानेन भास्वता चिद्-आभास-युक्तेनाप्रतिबद्धेन अज्ञान-जम् अज्ञानोपादानकं तमो मिथ्या-प्रत्यय-लक्षणं स्व-विषयावरणम् अन्धकारं तद्-उपादानाज्ञान-नाशेन नाशयामि सर्व-भ्रमोपादानस्याज्ञानस्य ज्ञान-निवर्त्यत्वाद् उपादान-नाश-निवर्त्यत्वाच् चोपादेयस्य । यथा दीपेनान्धकारे निवर्तनीये दीपोत्पत्तिम् अन्तरेण न कर्मणो ऽभ्यासस्य वापेक्षा vidyamÃnasyaivaa च वस्तुनो ऽभिव्यक्तिस् ततो नानुत्पन्नस्य कस्यचिद् उत्पत्तिस् तथा ज्ञानेनाज्ञाने निवर्तनीये न ज्ञानोत्पत्तिम् अन्तरेणान्यस्य कर्मणो ऽभ्यासस्य वापेक्षा विद्यमानस्यैव च ब्रह्म-भावस्य मोक्षस्याभिव्यक्तिस् ततो नानुत्पन्नस्योत्पत्तिर् येन क्षयित्वं कर्मादि-सापेक्षत्वं वा भवेद् इति रूपकालङ्कारेण सूचितो ऽर्थः । भास्वतेत्य् अनेन तीव्र-पवनादेर् इवासंभावनादेः प्रतिबन्धकस्याभावः सूचितः । ज्ञानस्य च दीप-साधर्म्यं स्व-विषयावरण-निवर्तकत्वं स्व-व्यवहारे सजातीय-परानपेक्षत्वं स्वोत्पत्त्य्-अतिरिक्त-सहकार्य्-अनपेक्षत्वम् इत्य् आदि रूपक-बीजं द्रष्टव्यम् ॥11॥ विश्वनाथः : ननु च विद्यादि-वृत्तिं विना कथं त्वद्-अधिगमः ? तस्मात् तैर् अपि तद्-अर्थं यतनीयम् एव ? तत्र नहि नहीत्य् आह तेषाम् एव न त्व् अन्येषां योगिनाम् अनुकपार्थं मद्-अनुकम्पा येन प्रकारेण स्यात् तद्-अर्थम् इत्य् अर्थः । तैर् मद्-अनुकम्पा-प्राप्तौ कापि चिन्ता न कार्या यतस् तेषां मद्-अनुकम्पा-प्राप्त्य्-अर्थम् अहम् एव यतमानो वर्त एवेति भावः । आत्म-भावस्थस् तेषां बुद्धि-वृत्तऔ स्थितः । ज्ञानं मद्-एक-प्रकाश्यत्वान् न सात्त्विकं निर्गुणत्वे ऽपि भक्त्य्-उत्थ-ज्ञानतो ऽपि विलक्षणं यत् तद् एव दीपस् तेन । अहम् एव नाशयामीति तैः कथं तद्-अर्थं प्रयतनीयम् ? तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहं [GÅtà 9.22] इति मद्-उक्तेस् तेषां व्यवहारिकः पारमार्थिकश् च सर्वो ऽपि भारो मया वोढम् अङ्गीकृत एवेति भावः । श्रीमद्-गीता सर्व-सार-भूता भूतापताप-हृत् । चतुः-श्लोकीयम् आख्याता ख्याता सर्व-निशर्म-कृत् ॥11॥ बलदेवः : ननु चिरन्तनस्याविद्या-तिमिरस्य सत्त्वात् तेषां हृदि कथं तत्-प्रकाशः स्याद् इति चेत् तत्राह तेषाम् एवेति । तेषाम् एव मां विना प्राणान् धर्तुम् असमर्थानां मद्-एकान्तिनाम् एव, न तु स-निष्ठानाम् अनुकम्पार्थं मत्-कृपा-पात्रत्वार्थम् । अहम् एवात्म-भावस्थो ऽरविन्द-कोषे भृङ्ग इव तद्-भावे स्थितो दिव्य-स्वरूप-गुणांस् तत्र प्रकाशयंस् तद्-विषयक-ज्ञान-रूपेण भास्वता दीपेन ज्ञान-विरोध्य्-अनादि-कर्म-रूपाज्ञान-जं मद्-अन्य-विषय-स्पृहा-रूपं तमो नाशयामि । तेषाम् एकान्त-भावेन प्रसादितो ऽहं योग-क्षेमवद् बुद्धि-वृत्तेर् उद्भावनं तद्-वर्ति-तमो-विनाशं च करोमीति तत्-सर्व-निर्वाह-भारो ममैवेति न तैः कुत्राप्य् अर्थे प्रयतितव्यम् इत्य् उक्तम् । नवमादि-द्वये गीता-गर्भे ऽस्मिन् यत् प्रकीर्तितम् । तद् एव गीता-शास्त्रार्थ-सारं बोध्यं विचक्षणैः ॥11॥ __________________________________________________________ BhG 10.12-13 अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥12॥ आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥13॥ श्रीधरः :संक्षेपेणोक्तां विभूतिं विस्तरेण जिज्ञासुः भगवन्तं स्तुवन्न् अर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं धाम चाश्रयः । परमं च पवित्रं च भवान् एव । कुत इति ? अत आह यतः शाश्वतं नित्यं पुरुषम् । तथा दिव्यं द्योतनात्मकं स्वयं प्रकाशम् । आदिश् चासौ देवश् चेति तम् । देवानाम् आदि-भूतम् इत्य् अर्थः । तथाजम् अजन्मानम् । विभुं च व्यापकम् । त्वाम् एवाहुः । के त इति ? आह आहुर् इति । ऋषयो भृग्व्-आदयः सर्वे । देवर्षिश् च नारदः । असितश् च देवलश् च व्यासश् च स्वयं त्वम् एव च साक्षान् मे मह्यं ब्रवीषि ॥12-13॥ मधुसूदनः : एवं भगवतो विभूतिं योगं च श्रुत्वा परमोत्कण्ठितो ऽर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं ब्रह्म परं धाम आश्रयः प्रकाशो वा । परमं पवित्रं पावनं च भवान् एव । यतः पुरुषम् परमात्मानं शाश्वतं सदैक-रूपं दिवि परमे व्योम्नि स्व-स्वरूपे भवं दिव्यं स्व-प्रपञ्चातीतम् आदिं च सर्व-कारणं देवं च द्योतनात्मकं स्व-प्रकाशम् आदि-देवम् अत एवाजं विभुं सर्व-गतं त्वाम् आहुर् इति सम्बन्धः ॥12॥ आहुः कथयन्ति त्वाम् अनन्त-महिमानम् ऋषयस् तत्त्व-ज्ञान-निष्ठाः सर्वे भृगु-वशिष्ठादयः । तथा देवर्षि-नारदो ऽसितो देवलश् च धौम्यस्य ज्येष्ठो भ्राता । व्यासश् च भगवान् कृष्ण-द्वैपायनः । एते ऽपि त्वां पूर्वोक्त-विशेषणं मे मह्यम् आहुः साक्षात् किम् अन्यैर् वक्तृभिः स्वयम् एव त्वं च मह्यं ब्रवीषि । अत्र ऋषित्वे ऽपि साक्षाद्-वक्तॄणां नारदादीनाम् अतिविशिष्टत्वात् पृथग्-ग्रहणम् ॥13॥ विश्वनाथः : सङ्क्षेपेणोक्तम् अर्थं विस्तरेण श्रोतुम् इच्छन् स्तुति-पूर्वकम् आह परम् इति । परं सर्वोत्कृष्टं धाम श्यामसुन्दरं वपुर् एव परं ब्रह्म । गृह-देहत्विट्-प्रभावा धामानि इत्य् अमरः । तद् धामैव भवान् भवति । जीवस्येव तव देह-देहि-विभागो नास्तीति भावः । धाम कीदृशम् ? परं पवित्रं द्रष्टॄणाम् अविद्या-मालिन्य-हरम् अतएव ऋषयो ऽपि त्वां शाश्वतं पुरुषम् आहुः पुरुषाकारस्यास्य नित्यत्वं वदन्ति ॥12-13॥ बलदेवः : सङ्क्षेपेण श्रुतां विभूतिं विस्तरेण श्रोतुम् इच्छन्न् अर्जुन उवाच परम् इति । भवान् एव सत्यं ज्ञानम् अनन्तं ब्रह्म इति श्रूयमाणं परं ब्रह्म । भवान् एव तस्मिन्न् एवाश्रिताः सर्वे तद् उ नात्येति कश्चन इति श्रूयमाणं परं धाम निखिलाश्रय-भूतं वस्तु । भवान् एव परमं पवित्रं ज्ञात्वा देवं मुच्यते सर्व-पापैः सर्वं पाप्मानं तरति नैनं पाप्मा तरति इत्य् आदि श्रूयमाणं स्मर्तुर् अखिल-पाप-हरं वस्तु इत्य् अहं वेद्मि । तथा सर्वे तद्-अनुकम्पिता ऋषयस् तेषु प्रधान-भूता नारदादयश् च तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं भजेत् तं यजेत् [GTU 1.48] इति । ओं तत् सत् इति जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्यो ऽयं [GTU 2.22] इति श्रुत्य्-अर्थ-विदस् त्वां दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुस् [GÅtà 10.12] तत्-कथा-संवादेषु पुराणेष्व् इतिहासेषु च स्वयं च व्रवीषीति अजो ऽपि सन्न् अव्ययात्मा [GÅtà 4.6] इति यो माम् अजम् अनादिं च [GÅtà 10.3] इति अहं सर्वस्य प्रभवः [GÅtà 10.8] इत्य् आदिभिः ॥12-13॥ __________________________________________________________ BhG 10.14 सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥14॥ श्रीधरः : अतो ममेदानीं त्वदीयैश्वर्यो ऽसम्भावना निवृत्तेत्य् आह सर्वम् एतद् इति । एतद्-भावेन परं ब्रह्मेत्य् आदि सर्वम् अप्य् ऋतं सत्यं मन्ये । यन् मां प्रति त्वं कथयसि न मे विदुः सुर-गणा इत्य् आदि । तद् अपि सत्यम् एव मन्य इत्य् आह न हीति । हे भगवन् तव व्यक्तिं देवा न विदुः । अस्मद्-अनुग्रहार्थम् इयम् अभिव्यक्तिर् इति न जानन्ति । दानवाश् चास्मिन् निग्रहार्थम् इति न विदुर् एवेति ॥14॥ मधुसूदनः : सर्वम् एतद् उक्तम् ऋषिभिश् च त्वया च तद्-ऋतं सत्यम् एवाहं मन्ये यन् मां प्रति वदसि केशव । नहि त्वद्-वचसि मम कुत्राप्य् अप्रामाण्य-शङ्का । तच् च सर्वज्ञत्वात् त्वं जानासीति केशौ ब्रह्म-रुद्रौ सर्वेशाव् अप्य् अनुकम्प्यया वात्यवगच्छतीति व्युत्पत्तिम् आश्रित्य निरतिशयैश्वर्य-प्रतिपादकेन केशव-पदेन सूचितम् । अतो यद् उक्तं न मे विदुः सुर-गणाः प्रभवं न महर्षयः [GÅtà 10.2] इत्य् आदि तत् तथैव । हि यस्मात् । हे भगवन् समग्रैश्वर्यादि-सम्पन्न ते तव व्यक्तिं प्रभावं ज्ञानातिशय-शालिनो ऽपि देवा न विदुर् नापि दानवा न महर्षय इत्य् अपि द्रष्टव्यम् ॥14॥ विश्वनाथः : नात्र मम को ऽप्य् अविश्वास इत्य् आह सर्वम् इति । किं च ते ऋषयः परं ब्रह्म-धामानं त्वाम् अजम् आहुर् एव । न तु ते व्यक्तिं जन्म विदुः । पर-ब्रह्म-स्वरूपस्य तवाजत्वं जन्मवत्त्वं च किं प्रकारम् इति तु न विदुर् इत्य् अर्थः । अतएव न मे विदुः सुरगणाः प्रभवं न महर्षयः [GÅtà 10.2] इति यत् त्वयोक्तं तं सर्वम् ऋतं सत्यम् एव मन्ये । हे केशव ! को ब्रह्मा ईशो रुद्रश् च ताव् अपि वयसे स्वतत्त्वाज्ञानेन बध्नासि, किं पुनः देव-दानवाद्यास् त्वां न विदन्तीति वाच्यम् इति भावः ॥14॥ बलदेवः : सर्वम् इति । एतत् सर्वम् अहम् ऋतं सत्यम् एव । न तु प्रशंसा-मात्रं मन्ये । हे केशवेति । केशौ विधि-रुद्रौ वयसे स्व-तत्त्वापरिज्ञानेन निबध्नासि प्रजापतिं च रुद्रं च इत्य् आदि त्वद्-उक्तः । हे सर्वेश्वर ! हे भगवन् ! निरवधिकातिशय-षड्-ऐश्वर्य-निधे ! ते व्यक्तिं पर-ब्रह्मत्वादि-गुणां श्री-मूर्तिं देव-दानवाश् च न विदुर् यत् ते ऽन्य-स्वजातीयत्व-बुद्ध्या त्वाम् अवजानन्ति द्रुह्यन्ति चेति भावः ॥14॥ __________________________________________________________ BhG 10.15 स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूत-भावन भूतेश देव-देव जगत्-पते ॥15॥ श्रीधरः : किं तर्हि ? स्वयम् इति । स्वयम् एव त्वम् आत्मानं वेत्थ जानासि नान्यः । तद् अप्य् आत्मना स्वेनैव वेत्थ । न साधनान्तरेण । अत्यादरेण बहुधा सम्बोधयति हे पुरुषोत्तम ! पुरुषोत्तमत्वे हेतु-गर्भाणि विशेषणानि सम्बोधनानि । हे भूत-भावन भूतोत्पादक । भूतानाम् ईश नियन्तः । देवानाम् आदित्यादीनां देव प्रकाशक । जगत्-पते विश्व-पालक ॥15॥ मधुसूदनः : यतस् त्वं तेषां सर्वेषाम् आदिर् अशक्य-ज्ञानश् चातः स्वयम् इति । स्वयम् एवान्योन्यपदेशादिकम् अन्तरेणैव त्वम् एवात्माना स्वरूपेणात्मानं निरुपाधिकं सोपाधिकं च । निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकं च निरतिशय-ज्ञानैश्वर्यादि-शक्तिमत्त्वेन वेत्थ जानासि नान्यः कश्चित् । अन्यैर् ज्ञातुम् अशक्यम् अहं कथं जानीयाम् इत्य् आशङ्काम् अपनुदन् प्रेमौत्कण्ठ्येन बहुधा सम्बोधयति हे पुरुषोत्तम त्वद्-अपेक्षया सर्वे ऽपि पुरुषा अपकृष्टा एव । अतस् तेषाम् अशक्यं सर्वोत्तमस्य तव शक्यम् एवेत्य् अभिप्रायः । पुरुषोत्तमत्वम् एव विवृणोति पुनश् चतुर्भिः सम्बोधनैः । भूतानि सर्वाणि भावयत्य् उत्पादयतीति हे भूत-भावन सर्व-भूत-पितः । पितापि कश्चिन् नेष्टस् तत्राह हे भूतेश सर्व-भूत-नियन्तः । नियन्तापि कश्चिन् नाराध्यस् तत्राह हे देव-देव देवानां सर्वाराध्यानाम् अप्य् आराध्यः । आराध्यो ऽपि कश्चिन् न पालयितृत्वेन पतिस् तत्राह हे जगत्-पते हिताहितोपदेशक-वेद-प्रणतृत्वेन सर्वस्य जगतः पालयितः । एतादृश-सर्व-विशेषण-विशिष्टस् त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजातः सर्वैः प्रकारैः सर्वेषाम् आराध्य इति किं वाच्यं पुरुषोत्तमस् त्वं तवेति भावः ॥15॥ विश्वनाथः : तस्मात् त्वं स्वयम् एवात्मानं वेत्थ इति एव-कारेण तवार्जत्व-जन्मवत्त्वादीनां दुर्घटानाम् अपि वास्तवत्वम् एव त्वद्-भक्तो वेत्ति तच् च केन प्रकारेणेति तु सो ऽपि न वेत्तीत्य् अर्थः । तद् अप्य् आत्मना स्वेनैव वेत्थ न साधनान्तरेण । अतएव त्वं पुरुषेषु महत्-स्रष्टादिष्व् अपि मध्य उत्तमः । न केवलम् उत्तम एव, यतो भूत-भावनः । भूता भूत-भावन-रूपा ये तद्-आदयः परमेष्ठ्य्-अन्तास् तेषाम् ईशः । न केवलम् ईश एव, यतो देवैस् तैर् एव देवः krŬà यस्येति त्वत्-krŬopakÃra-भूता एव ते इत्य् अर्थः । तद् अप्य् अपारकारुण्य-वशाद् जगद्-वर्तिना मन् मादृशानाम् अपि त्वम् एव पतिर् भवसि इति चतूर्णां सम्बोधन-पदानाम् अर्थः । यद् वा पुरुषोत्तमत्वम् एव विवृणोति हे भूत-भावन सर्व-भूत-पितः ! पितापि कश्चिन् नेष्टे ? तत्राह हे भूतेश ! भूतेशो ऽपि कश्चिन् नाराध्यस् तत्राह हे देवदेव ! देवाराध्यो ऽपि कश्चिन् न पालयतीति तत्राह हे जगत्-पते ॥15॥ बलदेवः : स्वयम् एव त्वम् आत्माना स्वेनैव ज्ञानेनात्मानं संवेत्थ इदम् इत्थम् इति जानासि । ये देवेषु दानवेषु च त्वद्-भक्तास् ते तादृशीं त्वन्-मूर्तिं वस्तु-भूतां जानन्त्य् एव तस्यास् तथात्वे कथं तां न जानन्तीत्य् एव-कारात् । हे पुरुषोत्तम सर्व-पुरुषेश्वर ! पुरुषोत्तमस् त्वं विवृण्वन् सम्बोधयति हे भूत-भावन ! सर्व-प्राणि-जनक ! भूत-भावनो ऽपि कश्चिन् नेष्टो, तत्राह हे भूतेश ! सर्व-प्राणि-नियन्तः ! भूतेशो ऽपि कश्चिन् न पूज्यस् तत्राह हे देवदेव ! सर्वाराध्यानाम् अपि देवानाम् आराध्य ! देवदेवो ऽपि कश्चिन् न रक्षकस् तत्राह हे जगत्-पते ! हिताहितोपदेशेन जीविकार्पणेन च विश्व-पालक ! ईदृशस्य ते तत्त्वं सुसिद्धम् इति ॥15॥ __________________________________________________________ BhG 10.16 वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥16॥ श्रीधरः : यस्मात् तवाभिव्यक्तिं त्वम् एव वेत्सि न देवादयः । तस्मात् वक्तुम् इति । या आत्मनस् तव दिव्या अत्यद्भुता विभूतयस् ता सर्वा वक्तुं त्वम् एवार्हसि योग्यो ऽसि । याभिर् इति विभूतीनां विशेषणं स्पष्टार्थम् ॥16॥ मधुसूदनः : यस्माद् अन्येषां सर्वेषां ज्ञातुम् अशक्या अवश्यं ज्ञातव्याश् च तव विभूतयस् तस्मात् वक्तुम् इति । याभिर् विभूतिभिर् इमान् सर्वान् लोकान् व्याप्य त्वं तिष्ठसि तास् तवासाधारणा विभूतयो दिव्या असर्वज्ञैर् ज्ञातुम् अशक्या हि यस्मात् तस्मात् सर्वज्ञस् त्वम् एव ता अशेषेण वक्तुम् अर्हसि ॥16॥ विश्वनाथः : तव तत्त्वं दुर्गमं तव विभूतिष्व् एव मम जिज्ञासा जायत इति द्योतयन्न् आह वक्तुम् इति । दिव्या उत्कृष्टा या आत्म-विभूतयस् तावद् वक्तुम् अर्हसीत्य् अन्वयः । नन्व् अशेषेण मद्-विभूतयः सर्वा वक्तुम् अशक्या एव तत्राह याभिर् इति ॥16॥ बलदेवः : त्वत्-स्वरूप-याथात्म्यं खलु कथं तथा दुर्गमेवातस् त्वद्-विभूतिष्व् एव मज्-जिज्ञासोपजायत इति सूचयन्न् आह वक्तुम् इति । दिव्या उत्कृष्टास् तद्-असाधारणीयात्मनो विभूतीर् अशेषेण वक्तुम् अर्हसि द्वितीयार्थे प्रथमा । याभिर् विशिष्टस् त्वम् इमान् लोकान् व्याप्य नियम्य तिष्ठसि ॥16॥ __________________________________________________________ BhG 10.17 कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥17॥ श्रीधरः : कथन-प्रयोजनं दर्शयन् प्रार्थयते कथम् इति द्वाभ्याम् । हे योगिन् कथं कैर् विभूति-भेदैः सदा परिचिन्तयन्न् अहं त्वां विद्यां जानीयाम् ? विभूति-भेदेन चिन्त्यो ऽपि त्वं केषु केषु पदार्थेषु मया चिन्तनीयो ऽसि ? ॥17॥ मधुसूदनः : किं प्रयोजनं तत्-कथनस्य तद् आह कथम् इति द्वाभ्याम् । योगो निरतिशयैश्वर्यादि-शक्तिः सो ऽस्यास्तीति हे योगिन् निरतिशैश्वर्यादि-शक्ति-शालिन्न् अहम् अतिस्थूलमतिस् त्वां देवादिभिर् अपि ज्ञातुम् अशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन् सर्वदा ध्यायन् । ननु मद्-विभूतिषु मां ध्यायन् ज्ञास्यसि तत्राह केषु केषु च भावेषु चेतनाचेतनात्मकेषु वस्तुषु त्वद्-विभूति-भूतेषु मया चिन्त्यो ऽसि हे भगवन् ॥17॥ विश्वनाथः : योगो योग-माया-शक्तिर् वर्तते यस्य हे योगिन् वनमालीतिवत् । त्वाम् अहं कथं परिचिन्तयन् सन् त्वां सदा विद्यां जानीयाम् ? भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [BhP 11.14.11] इति त्वद्-उक्तेः । तथा केषु भावेषु पदार्थेषु त्वं चिन्त्यः त्वच्-चिन्तन-भक्तिर् मया कर्तव्येत्य् अर्थः ॥17॥ बलदेवः : ननु किमर्थं तत्-कथन्ं तत्राह कथम् इति । योगो योग-माया-शक्तिर् अस्त्य् अस्येति हे योगिन् ! त्वां सदा परिचिन्तयन् संस्मरन्न् अहं कल्याणानन्त-गुण-योगिनं कथं विद्यां जानीयाम् ? केषु केषु च भावेषु पदार्थेषु प्रकाशमानस् त्वं मया चिन्त्यो ध्येयो ऽसि ? तद् एतद् उभयं वद । तच् च विभूत्य्-उद्देशेनैव सेत्स्यतीति ताम् उपदिशेत्य् अर्थः ॥17॥ __________________________________________________________ BhG 10.18 विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ॥18॥ श्रीधरः : तद् एवं बहिर्मुखो ऽपि चित्ते तत्र तत्र विभूति-भेदेन त्वच्-चिन्तैव यथा भवेत् तथा विस्तरेण कथयत्य् आह विस्तरेणेति । आत्मनस् तव योगं सर्वज्ञत्व-सर्व-शक्तित्वादि-लक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय । हि यतस् तव वाक्यम् अमृत-रूपं शृण्वतो मम तृप्तिर् अलं बुद्धिर् नास्ति ॥18॥ मधुसूदनः : अतः विस्तरेणेति । आत्मनस् तव योगं सर्वज्ञत्व-सर्व-शक्तित्वादि-लक्षणम् ऐश्वर्यातिशयं विभूतिं च ध्यानालम्बनं विस्तरेण संक्षेपेण सप्तमे नवमे चोक्तम् अपि भूयः कथय सर्वैर् जनैर् अभ्युदय-निःश्रेयस-प्रयोजनं याच्यस इति । हे जनार्दन ! अतो ममापि याच्ञा त्वय्य् उचितैव । उक्तस्य पुनः कथनं कुतो याचसे तत्राह तृप्तिर् अलं-प्रत्ययेनेच्छा-विच्छित्तिर् नास्ति हि यस्माच् छृण्वतः श्रवणेन पिबतस् त्वद्-वाक्यम् अमृतम् अमृतवत् पदे पदे स्वादु स्वादु । अत्र त्वद्-वाक्यम् इत्य् अनुक्तेर् अपह्नुत्य्-अतिशयोक्ति-रूपक-सङ्करो ऽयं माधुर्यातिशयानुभवेनोत्कण्ठातिशयं व्यनक्ति ॥18॥ विश्वनाथः : नन अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [GÅtà 10.8] इत्य् अनेनैव सर्वे पदार्था मद्-विभूतयो मद्-उक्ता एव विभूतयस् तथा इति मत्वा भजन्ते माम् इति भक्ति-योगश् चोक्त एव । तत्राह विस्तरेणेति । हे जनार्दनेति मादृश-जनानां त्वम् एव हितोपदेश-माधुर्येण लोभम् उत्पाद्यार्दयसे याचयसीति वयं किं कुर्म इति भावः । त्वद्-उपदेश-रूपम् अमृतं शृण्वतः श्रुति-रसनया स्वादयतः ॥18॥ बलदेवः : ननु पूर्व-पूर्वत्र अजो ऽपि सन्न् [GÅtà 4.6] इत्य् आदिनाजत्वादि-कल्याण-गुण-योगो रसो ऽहम् [GÅtà 7.8] इत्य् आदिना विभूतयश् चासकृत् कथिताः, किं पुनः पृच्छसीति चेत् तत्राह विस्तरेणेति । स्फुटार्थं पद्यम् । जनार्दनेति प्राग्वत् । त्वद्-वाक्यम् अमृतं शृण्वतः श्रोत्र-रसनयास्वादयतो मम तृप्तिर् नास्ति । अत्र त्वद्-वाक्यम् इत्य् अनुक्तेर् अपह्नुतिः । प्रथमातिशयोक्तिर् वा तयोः सङ्करो वालङ्कारः ॥18॥ __________________________________________________________ BhG 10.19 श्री-भगवान् उवाच हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः । प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥19॥ श्रीधरः : एवं प्रार्थितः सन् भगवान् उवाच हन्तेति । हन्तेत्य् अनुकम्प्य सम्बोधनम् । दिव्या या मद्-विभूतयस् ताः प्राधान्येन ते तुभ्यं कथयिष्यामि यतो ऽवान्तरस्य विभूति-विस्तरस्य मदीयस्यान्तो नास्ति । अतः प्रधान-भूताः कतिचिद् वर्णयिष्यामि ॥19॥ मधुसूदनः : अत्रोत्तरम् । हन्तेत्य् अनुमतौ । यत् त्वया प्रार्थितं तत् करिष्यामि मा व्याकुलो भूर् इत्य् अर्जुनं समाश्वास्य तद् एव कर्तुम् आरभते । कथयिष्यामि प्राधान्यतस् ता विभूतीर् या दिव्या हि प्रसिद्धा आत्मनो ममासाधारणा विभूतयो हे कुरु-श्रेष्ठ ! विस्तरेण तु कथनम् अशक्यं, यतो नास्त्य् अन्त्यो विस्तरस्य मे विभूतीनाम् । अतः प्रधान-भूताः काश्चिद् एव विभूतीर् वक्ष्यामीत्य् अर्थः ॥19॥ विश्वनाथः : हन्तेत्य् अनुकम्पायां प्राधान्यतः प्राधान्येन यतस् तासां विस्तरस्यान्तो नास्ति । विभूतयो विभूतीर् दिव्या उत्तमा एव न तु तृणेष्टकाद्याः । अत्र विभूति-शब्देन प्राकृताप्राकृत-वस्तून्य् एवोच्यते तानि सर्वाण्य् एव भगवच्-छक्ति-समुद्भूतत्वाद् भगवद्-रूपेणैव तारतम्येन ध्येयत्वेनाभिमतानि ज्ञेयानि ॥19॥ बलदेवः : एवं पृष्टः श्री-भगवान् उवाच हन्तेति । हन्तेत्य् अनुकम्पार्थकम् । दिव्या उत्कृष्टाः, न तु तृणेष्टकाद्याः । विभूतय इति प्राग्वत् । प्राधान्यतः प्राधान्येन यतस् तासां विस्तरस्यान्तो नास्ति । इह विभूति-शब्देन नियामकत्व-रूपाण्य् ऐश्वर्याणि बोध्यानि विभूतिर् भूतिर् ऐश्वर्यम् इत्य् अमर-कोषात् । प्राकृताप्राकृतानि च वस्तूनि भूतित्वेन वर्ण्यानि । तानि सर्वाणि सर्वेश-शक्ति-व्यङ्गत्वात् सर्वेशात्म्नआ तारतम्येन भाव्यानि । मतानि यानि साक्षाद् ईश्वर-रूपाणि तत्त्वेनोक्तानि । तानि तु तेन रूपेण भावनार्थान्य् एव, न त्व् अन्यवत् तच्-छक्त्य्-एकदेश-रूपाणीति बोध्यं सङ्गतेर् इति ॥19॥ __________________________________________________________ BhG 10.20 अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः । अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥20॥ श्रीधरः : तत्र प्रथमम् ऐश्वरं रूपं कथयति हे गुडाकेश ! सर्वेषां भूतानाम् आशयेष्व् अन्तःकरणेषु सर्वज्ञत्वादि-गुणैर् नियन्तृत्वेनावस्थितः परमात्माहम् । आदिर् जन्म । मध्यं स्थितिः । अन्तः संहारः । सर्व-भूतानां जन्मादि-हेतुश् च अहम् एवेत्य् अर्थः ॥20॥ मधुसूदनः : तत्र प्रथमं तावन् मुख्यं चिन्तनीयं शृणु अहम् इति । सर्व-भूतानाम् आशये हृद्-देशे ऽन्तर्यामि-रूपेण प्रत्यग्-आत्म-रूपेण च स्थित आत्मा चैतन्यानन्द-घनस् त्वयाहं वासुदेव एवेति ध्येयः । हे गुडाकेश ! जितनिद्रेति ध्याम-सामर्थ्यं सूचयति । एवं ध्यानासामर्थ्ये तु वक्ष्यमाणानि ध्यानानि कार्याणि । तत्राप्य् आदौ ध्येयम् आह - अहम् एवादिश् चोत्पत्तिर् भूतानां प्राणिनां चेतनत्वेन लोके व्यवह्रियमाणानां मध्यं च स्थितिर् अन्तश् च नाशः सर्व-चेतन-वर्गाणाम् उत्पत्ति-स्थित-नाश-रूपेण तत्-कारण-रूपेण चाहम् एव ध्येय इत्य् अर्थः ॥20॥ विश्वनाथः : अत्र प्रथमं माम् एवैकांशेन सर्व-विभूति-कारणं त्वं भावयेत्य् आह अहम् इति । आत्मा प्रकृत्य्-अन्तर्यामी महत्-स्रष्टा पुरुषः परमात्मा । हे गुडाकेश जित-निद्र इति ध्यान-सामर्थ्यं सूचयति ! सर्व-भूतो यो वैराजस् तस्याशये स्थित इति समष्टि-virì अन्तर्यामी । तथा सर्वेषां भूतानाम् आशये स्थित इति व्यष्टि-virì अन्तर्यामी च । भूतानां आदिर् जन्म मध्यं स्थितिर् अन्तः संहारः । तत्-तद्-धेतुर् अहम् इत्य् अर्थः ॥20॥ बलदेवः : तत्र तावन् माम् एव त्वं महत्-स्रष्टादि-त्रि-रूपेण स्वांशेन निखिल-विभूति-हेतुं विचिन्तयेत्य् आशयेनाह अहम् आत्मेति । हे गुडाकेशेति विजित-निद्रस्य तद्-विचिन्तन-क्षमत्वं व्यज्यते । आत्मा विभूति-विज्ञानानन्दो महत्-स्रष्टादि-त्रि-रूपः परमात्माहम् अस्मच्-छब्दार्थः सर्व-भूताशय-स्थितस् त्वया विचिन्त्यः । सर्व-भूता प्रधानादि-पृथिव्य्-अन्त-तत्त्व-रूपा या मूल-प्रकृतिस् तस्या आशये ऽन्तः-करणोदशय-रूपेणाहम् एव प्रकृत्य्-अन्तर्यामी स्थितः । तथा सर्व-भूतः सर्व-जीवाभिमानी यो वैराजस् तस्याशये गर्भोदशय-रूपेणाहम् एव समष्टि-virì-अन्तर्यामी स्थितः । सर्वेषां भूतानाम् जीवानाम् आशये क्षीरोद-शय-रूपेणाहम् एव व्यष्टि-virì अन्तर्यामी स्थित इति तानि त्रीणि रूपाणि मद्-विभूतित्वेन त्वया विन्चिन्त्यानीत्य् अर्थः । सुबालोपनिषदि प्रकृत्य्-आदि-सर्व-भूतान्तर्यामी सर्व-शेषी च नारायणः पठ्यते । सात्वत-तन्त्रे त्रयः पुरुषावताराः स्मृताः - विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः । एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् । तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति । ते च वासुदेवस्य कृष्णस्यावताराः - यः कारणार्णव-जले भजति स्म योग- निद्राम् इत्य् आदिका ब्रह्म-संहिता-पद्य-त्रयात् । (5.47) भूतानाम् आदिर् उत्पत्तिर् मध्यं पालनम् अन्तश् च संहारस् तत्-तद्-धेतुर् अहम् एवोक्त-पुरुष-लक्ष्यस् त्वया भाव्यः ॥20॥ __________________________________________________________ BhG 10.21 आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् । मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥21॥ श्रीधरः : इदानीं विभूतीः कथयति आदित्यानाम् इत्य् आदिना यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् नामादित्यो ऽहम् । ज्योतिषां प्रकाशकानां मध्ये ऽंशुमान् विश्व-व्यापि-रश्मि-युक्तो रविः सूर्यो ऽहम् । मरुतां देव-विशेषाणां मध्ये मरीचि-नामाहम् अस्मि । यद् वा सप्त मरुद्-गणा वायवः । तेषां मध्य इति । ते च अवहः प्रवहो विवहः परावह उद्वहः संवह परिवह इति स्पत मरुद्-गणाः । नक्षत्राणां मध्ये चन्द्रो ऽहम् ॥21॥ मधुसूदनः : एतद्-अशक्तेन बाह्यानि ध्यानानि कार्याणीत्य् आह यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् विस्णु-नामादित्यो ऽहम् वामनावतारो वा । ज्योतिषां प्रकाशकानां मध्ये ऽहं रविर् ंशुमान् विश्व-व्यापी प्रकाशकः । मरुतां सप्त-सप्तकानां मध्ये मरीचि-नामाहम् नक्षत्राणाम् अधिपतिर् अहं शशी चन्द्रमाः । निर्धारणे षष्ठी । अत्र प्रायेण निर्धारणे षष्ठी । क्वचित् सम्बन्धे ऽपि यथा भूतानाम् अस्मि चेतनेत्य् आदौ । वामन-रामादयश् चावताराः सर्वैश्वर्य-शालिनो ऽप्य् अनेन रूपेण ध्यान-विवक्षया विभूतिषु पठ्यन्ते । वृष्णीनां वासुदेवो ऽस्मीति तेन रूपेण ध्यान-विवक्षया सवस्यापि स्व-विभूति-मध्ये पाठवत् । अतः परं च प्रायेणायम् अध्यायः स्पष्टार्थ इति क्वचित् क्वचिद् व्याख्यास्यामः ॥21॥ विश्वनाथः : अथ निर्धारण-षष्ठ्या क्वचित् सम्बन्ध-षष्ठ्या च विभुतीर् आह यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् अहम् इति तन्-नामा सूर्यो मद्-विभूतिर् इत्य् अर्थः । एवं सर्वत्र प्रकाशकानां ज्योतिषां मध्ये अंशुमान् महा-किरण-माली रविर् अहम् । मरीचिः पवन-विशेषः ॥21॥ बलदेवः : आदित्यानां द्वादशानां मध्ये विष्णुर् वामनो ऽहम् । ज्योतिषां प्रकाशानां मध्ये ऽंशुमान् विश्व-व्यापि-रश्मी रविर् अहम् । मरुताम् ऊन-पञ्चाशत्-सङ्ख्यकानां मध्ये मरीचिर् अहम् । नक्षत्राणाम् अधिपतिः शशी सुधा-वर्षी चन्द्रो ऽहम् । अत्र निर्धारणे षष्ठी प्रायेण क्वचित् सम्बन्धे ऽपीति बोध्यम् ॥21॥ __________________________________________________________ BhG 10.22 वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः । इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥22॥ श्रीधरः : वेदानाम् इति । वासव इन्द्रः । भूतानां चेतना ज्ञान-शक्तिर् अहम् अस्मि ॥22॥ मधुसूदनः : चतूर्णां वेदानां मध्ये गान-माधुर्येणातिरमणीयः सामवेदो ऽहम् अस्मि । वासव इन्द्रः सर्व-देवाधिपतिः । इन्द्रियाणाम् एकादशानां प्रवर्तकं मनः । भूतानां सर्व-प्राणि-सम्बन्धिनां परिणामानां मध्ये चिद्-अभिव्यञ्जिका बुद्धेर् वृत्तिश् चेतनाहम् अस्मि ॥22॥ विश्वनाथः : वासव इन्द्रः । भूतानां सम्बन्धिनी चेतना ज्ञान-शक्तिः ॥22॥ बलदेवः : वेदानां मध्ये गीत-माधुर्येणोत्कर्षात् सामवेदो ऽहम् । देवानां मध्ये वासवस् तेषां राजा इन्द्रो ऽहम् । इन्द्रियाणां मध्ये दुर्जयं तेषां प्रवर्तकं च मनो ऽहम् । भूतानां सम्बन्धिनी चेतना ज्ञान-शक्तिर् अहम् ॥22॥ __________________________________________________________ BhG 10.23 रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष-रक्षसाम् । वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् ॥23॥ श्रीधरः : रुद्राणाम् इति । रक्षसाम् अपि क्रूरत्वादि-साम्याद् यक्षैः सहइकीकृत्य निर्देशः । तेषां मध्ये वित्तेशः कुवेरो ऽस्मि । पावको ऽग्निः । शिखरिणां शिखरताम् उच्छ्रितानां मध्ये मेरुः ॥23॥ मधुसूदनः : रुद्राणाम् एकादशानां मध्ये शङ्करः । वित्तेशो धनाध्यक्षः कुबेरो यक्ष-रक्षसां यक्षानां राक्षसानां च । वसूनाम् अष्टानां पावको ऽस्मि । मेरुः सुमेरुः शिखरिणाम् शिखरवताम् अत्युच्छ्रितानां पर्वतानाम् ॥23॥ विश्वनाथः : वित्तेशः कुवेरः ॥23॥ बलदेवः : रुद्राणाम् एकादशानां मध्ये शङ्कराख्यो रुद्रो ऽहम् । यक्ष-रक्षसाम् आधिपो वित्तेशः कुवेरो ऽहम् । वसूनाम् अष्टानां मध्ये पावको ऽग्निर् अहम् । शिखरिणाम् अत्युच्छ्रितानां मध्ये मेरुः स्वर्णाचलो ऽहम् ॥23॥ __________________________________________________________ BhG 10.24 पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥24॥ श्रीधरः : पुरोधसाम् इति । पुरोधसां मध्ये देव-पुरोहितत्वान् मुख्यं बृहस्पतिम् मां विद्धि । सेनानीनां मध्ये देव-सेनापतिः स्कन्दो ऽहम् अस्मि । सरसाम् स्थिर-जलाशयानां मध्ये समुद्रो ऽस्मि ॥24॥ मधुसूदनः : इन्द्रस्य सर्व-राज-श्रेष्ठत्वात् तत्-पुरोधसं बृहस्पतिं सर्वेषां पुरोधसां राज-पुरोहितानां मध्ये मुख्यं श्रेष्ठं माम् एव हे पार्थ विद्धि जानीहि । सेनानीनाम् सेनापतीनां मध्ये देव-सेनापतिः स्कन्दो गुहो ऽहम् अस्मि । सरसाम् देव-खात-जलाशयानां मध्ये सागरः सगर-पुत्रैः खातो जलाशयो ऽहम् अस्मि ॥24॥ विश्वनाथः : सेनानीनाम् इत्य् आर्षम् । स्कन्धः कार्तिकेयः ॥24॥ बलदेवः : इन्द्रस्य सर्व-राज-मुख्यत्वात् तत्-पुरोहितं बृहस्पतिं सर्व-पतिं राज-पुरोहितानां मुख्यं मां विद्धीति सो ऽहम् इत्य् अर्थः । सेनानीनाम् इति नुडागमनस् त्व् आर्षः । सर्व-राज-सेनानां मध्ये स्कन्दः कार्त्तिकेयो ऽहम् । सरसाम् स्थिर-जलानां मध्ये सागरो ऽहम् ॥24॥ __________________________________________________________ BhG 10.25 महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ॥25॥ श्रीधरः : महर्षीणाम् इति । गिरां वाचां पदात्मिकानां मध्ये एकम् अक्षरम् ओङ्काराख्यं पदम् अस्मि । यज्ञानां श्रौत-स्मार्तानां मध्ये जप-रूप-यज्ञो ऽहम् ॥25॥ मधुसूदनः : महर्षीणां सप्त-ब्रह्मणां मध्ये भृगुर् अतितेजस्वित्वाद् अहम् । गिरां वाचां पद-लक्षणानां मध्य एकम् अक्षरम् पदम् ओंकारो ऽहम् अस्मि । यज्ञानां मध्ये जप-यज्ञो हिंसादि-दोष-शून्यत्वेनात्यन्त-शोधको ऽहम् अस्मि । स्थावराणां स्थितिमतां मध्ये हिमालयो ऽहं । शिखरवतां मध्ये हि मेरुर् अहम् इत्य् उक्तम् अतः स्थावरत्वेन शिखरत्वेन चार्थ-भेदाव् अदोषः ॥25॥ विश्वनाथः : एकम् अक्षरं प्रणवः ॥25॥ बलदेवः : महर्षीणां ब्रह्म-पुत्राणां मध्ये ऽतितेजस्वी भृगुर् अहम् । गिरां पद-लक्षणानां वाचां मध्ये एकम् अक्षरम् प्रणवो ऽहम् अस्मि । यज्ञानां मध्ये जप- यज्ञो ऽस्मि । तस्याहिंसात्मकत्वेनोत्कृष्टत्वात् स्थावराणां स्थितिमतां मध्ये हिमाचलो ऽहं । अत्युच्चत्वेनातिस्थैर्येण चार्थ-भेदान् मेरु-हिमालययोर् विभूत्योर् भेदः ॥25॥ अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥26॥ श्रीधरः : अश्वत्थ इति । देवा एव सन्तो ये मन्त्र-दर्शनेन ऋषित्वं प्राप्तास् तेषां मध्ये नारदो ऽस्मि । सिद्धानाम् उत्पत्तितः एव अधिगत-परमार्थ-तत्त्वानां मध्ये कपिलाख्यो मुनिर् अस्मि ॥26॥ मधुसूदनः : सर्वएषां वृक्षाणां वनस्पतीनाम् अन्येषां च । देवा एव सन्तो ये मन्त्र-दर्शित्वेन ऋषित्वं प्राप्तास् ते देवर्षयस् तेषां मध्ये नारदो ऽहम् अस्मि । गन्धर्वाणां गान-धर्मणां देव-गायकानां मध्ये चित्ररथो ऽहम् अस्मि । सिद्धानां जन्मनैव विना प्रयत्नं धर्म-ज्ञान-वैराग्यैश्वर्यातिशयं प्राप्तानाम् अधिगत-परमार्थानां मध्ये कपिलो मुनिर् अहम् ॥26॥ विश्वनाथः : Nothing. बलदेवः : पूज्यत्वेन सर्व-वृक्षाणां मध्ये श्रेष्ठो ऽश्वत्थो ऽहं देवर्षीणां मध्ये परम-भक्तत्वेनोत्कृष्टो नारदो ऽहम् । गन्धर्वाणां मध्ये ऽतिगायकत्वेनोत्कृष्टत्वाच् चित्ररथो ऽहम् । सिद्धानां स्वाभाविकाणिमादिमतां कपिलः कार्दमिर् मुनिर् अहम् ॥26॥ __________________________________________________________ BhG 10.27 उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥27॥ श्रीधरः : उच्चैःश्रवसम् इति । अमृतार्थं क्षीरोदधि-मन्थनाद् उद्भूतम् उच्चैःश्रवसम् नामाश्वं मद्-विभूतिं विद्धि । अमृतोद्भवम् इत्य् एतद् ऐरावते ऽपि सम्बध्यते । नराधिपं राजानं मां मद्-विभूतिं विद्धि ॥27॥ मधुसूदनः : अश्वानां मध्य उच्चैःश्रवसम् अमृत-मथनोद्भवम् अश्वं मां विद्धि । ऐरावतं गजम् अमृत-मथनोद्भवम् गजेन्द्राणां मध्ये मां विद्धि । नराणां च मध्ये नराधिपं राजानं मां विद्धीत्य् अनुषज्यते ॥27॥ विश्वनाथः : अमृतोद्भवम् अमृत-मथनोद्भूतम् ॥27॥ बलदेवः : अश्वानां मध्ये उच्चैःश्रवसम् । गजेन्द्राणां मध्ये ऐरावतं च मां विद्धि । अमृतोद्भवम् अमृतार्थकात् क्षीराब्धि-मथनाज् जातम् इति द्वयोर् विशेषणम् । नराधिपं राजानं असह्य-तेजसं धर्मिष्ठम् ॥27॥ __________________________________________________________ BhG 10.28 आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् । प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥28॥ श्रीधरः : आयुधानाम् इति । आयुधानां मध्ये वज्रम् अस्मि । कामान् दोग्धीति काम-धुक् । प्रजनः प्रजोत्पत्ति-हेतुः कन्दर्पः कामो ऽस्मि । न केवलं सम्भोग-मात्र-प्रधानः कामो मद्-विभूतिर् अशास्त्रीयत्वात् । सर्पाणाम् सविधानां राजा वासुकिर् अस्मि ॥28॥ मधुसूदनः : आयुधानां अस्त्राणां मध्ये वज्रं दधीचेर् अस्थ्-सम्भवम् अस्त्रम् अहम् अस्मि । धेनूनां दोग्ध्रीणां मध्ये कामं दोग्धीति काम-धुक् । समुद्र-मथनोद्भवा वसिष्ठस्य काम-धेनुर् अहम् अस्मि । कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्य्-अर्थो यः कन्दर्पः कामः सो ऽहम् अस्मि । च-कारस् त्व् अर्थो रति-मात्र-हेतु-काम-व्यावृत्त्य्-अर्थः । सर्पाश् च नागाश् च जाति-भेदाद् भिद्यन्ते । तत्र सर्पाणाम् मध्ये तेषां राजा वासुकिर् अहम् अस्मि ॥28॥ विश्वनाथः : काम-धुक् काम-धेनुः । कन्दर्पानां मध्ये प्रजनः प्रजोत्पत्ति-हेतुः कन्दर्पो ऽहम् ॥28॥ बलदेवः : आयुधानां मध्ये वज्रं पविर् अहम् । काम-धुक् vächita-पूरयित्री काम-धेनुर् अहम् । प्रजनः सन्तानोत्पादकः कन्दर्पः कामो ऽहम् । रति-सुख-मात्र-हेतुः स नाहम् इति च-शब्दात् । सर्पाणाम् एक-शिरसां मध्ये वासुकिर् अहम् ॥28॥ __________________________________________________________ BhG 10.29 अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् । पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥29॥ श्रीधरः : अनन्त इति । नागानां निर्विषाणां राजानन्तः शेषो ऽहम् । यादसाम् जल-चराणां राजा वरुणो ऽहम् । पितॄणाम् राजार्यमास्मि । संयमताम् नियमनं कुर्वतां मध्ये यमो ऽस्मि ॥29॥ मधुसूदनः : नागानां जाति-भेदानां मध्ये तेषां राजानन्तश् च शेषाख्यो ऽहम् अस्मि । यादसाम् जल-चराणां मध्ये तेषां राजा वरुणो ऽहम् अस्मि । पितॄणाम् मध्ये ऽर्यमा नाम पितृ-राजश् चाहम् अस्मि । संयमताम् संयमं धर्माधर्म-फल-दानेनानुग्रहं निग्रहं च कुर्वतां मध्ये यमो ऽहम् स्मि ॥29॥ विश्वनाथः : यादसाम् जल-चराणां । संयमताम् दण्डयताम् ॥29॥ बलदेवः : नागानाम् अनेक-शिरसां मध्ये ऽनन्तः शेषो ऽहम् । यादसाम् जल-जन्तूनाम् अधिपो वरुणो ऽहम् । पितॄणाम् राजार्यमाख्यः पितृ-देवो ऽहम् । संयमताम् दण्डयतां मध्ये न्याय-दण्ड-कृत् यमो ऽहं छादेशाभाव आर्षः ॥29॥ __________________________________________________________ BhG 10.30 प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् । मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥30॥ श्रीधरः : प्रह्लाद इति । कलयतां वशीकुर्वतां गणयतां वा मध्ये कालो ऽहम् अस्मि । मृगेन्द्रः सिंहः । पक्षिणां मध्ये वैनतेयो गरुडो ऽस्मि ॥30॥ मधुसूदनः : दैत्यानां दिति-वंश्यानां मध्ये प्रकर्षेण ह्लादयत्य् आनन्दयति परम-सात्त्विकत्वेन सर्वान् इति प्रह्लादश् चास्मि । कलयतां सङ्ख्यानं गणनं कुर्वतां मध्ये कालो ऽहम् । मृगेन्द्रः सिंहो मृगाणां पशूनां मध्ये ऽहम् । वैनतेयश् च पक्षिणां विनता-पुत्रो गरुडः ॥30॥ विश्वनाथः : कलयतां वशीकुर्वताम् । मृगेन्द्रः सिंहः । वैनतेयो गरुडः ॥30॥ बलदेवः : दैत्यानां दिति-वंश्यानां मध्ये तेषाम् अधिपतिर् भगवन्-निष्ठातिशयाद् वरीयान् प्रह्लादो ऽहम् । कलयतां वशीकुर्वतां मध्ये कालो ऽहम् । मृगाणां पशूनां मध्ये ऽतिविक्रमेणोत्कृष्टो मृगेन्द्रः सिंहो ऽहम् । पक्षिणां मध्ये विष्णु-रथत्वेनातिश्रेष्ठो वैनतेयो गरुडो ऽहम् ॥30॥ __________________________________________________________ BhG 10.31 पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् । झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥31॥ श्रीधरः : पवन इति । पवतां पावयितॄणां वेगवतां वा मध्ये वायुर् अहम् अस्मि । शस्त्र-भृताम् वीराणां रामो दाशरथिः । यद् वा रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरो नाम मत्स्य-जाति-विशेषो ऽहम् । स्रोतसां प्रवाहोदकानां मध्ये भागीरथी ॥31॥ मधुसूदनः : पवतां पावयितॄणां वेगवतां वा मध्ये पवनो वायुर् अहम् अस्मि । शस्त्रभृताम् शस्त्र-धारिणां युद्ध-कुशलानां मध्ये रामो दाशरथिर् अखिल-राक्षस-कुल-क्षय-करः परम-वीरो ऽहम् अस्मि । साक्षात्-स्वरूपस्याप्य् अनेन रूपेण चिन्तनार्थं वृष्णीनां वासुदेवो ऽस्मीतिवद् अत्र पाठ इति प्राग् उक्तम् । झषाणां मत्स्यानां मध्ये मकरो नाम तज्-जाति-विशेषः । स्रोतसाम् वेगेन चलज्-जलानां नदीनां मध्ये सर्व-नदी-श्रेष्ठा जाह्नवी गङ्गाहम् अस्मि ॥31॥ विश्वनाथः : पवतां वेगवतां पवित्रीकुर्वतां वा मध्ये रामः परशुरामस् तस्यावेशावतारत्वाद् आवेशानां च जीव-विशेषत्वाद् युक्तम् एव विभूतित्वम् । तथा च भागवतामृत-धृत-पाद्म-वाक्यं- एतत् ते कथितं देवि जामदग्नेर् महात्मनः । शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ [LBhÃg 1.4.39] आविष्टो भार्गवे चाभूत् इति च । आवेशावतार-लक्षणं च तत्रैव भागवतामृते यथा- ज्ञान-शक्त्य्-आदि-कलया यत्राविष्टो जनार्दनः । त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥ [LBhÃg 1.1.18] इति । झषाणां मत्स्यानां मकरो मत्स्य-जाति-विशेषः । स्रोतसाम् स्रोतस्वतीनाम् ॥31॥ बलदेवः : पवतां पावनानां वेगवतां च मध्ये पवनो वायुर् अहम् । रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरस् तज्-जाति-विशेषो ऽहम् । स्रोतसाम् प्रवहज्-जलानां मध्ये जाह्नवी गङ्गाहम् ॥31॥ __________________________________________________________ BhG 10.32 सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन । अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥32॥ श्रीधरः : सर्गाणाम् इति । सृज्यन्त इति सर्गा आकाशादयः । तेषाम् आदिवन्तश् च मध्यं चैवाहम् । अहम् आदिश् च मध्यं चेत्य् अत्र सृष्ट्य्-आदि-कर्तृत्वं पारमैश्वर्यम् उक्तम् । अत्र तूत्पत्ति-स्थिति-प्रलया मद्-विभूतित्वेन ध्येया इत्य् उच्यते इति विशेषः । अध्यात्म-विद्यात्म-विद्या । प्रवदतां वादिनां सम्बन्धिन्यो वाद-जल्प-वितण्डाख्यास् तिस्रः कथाः प्रसिद्धाः । तासां मध्ये वादो ऽहम् । यत्र द्वाभ्याम् अपि प्रमाणतस् तर्कतश् च स्वपक्षः स्थाप्यते पर-पक्षश् च च्छल-जाति-निग्रह-स्थानैस् तत्-पक्षं दूषयति न तु स्व-पक्षं स्थापयति, सा वितण्डा नाम कथा । तत्र जल्प-वितण्डे विजिगीषमाणयोर् वादिनोः शक्ति-परीक्षा-मात्र-फले । वादस् तु वीत-रागयोः शिष्याचार्ययोर् अन्ययोर् वा तत्त्व-निरूपण-फलः । अतो ऽसौ श्रेष्ठत्वान् मद्-विभूतिर् इत्य् अर्थः ॥32॥ मधुसूदनः : सर्गाणाम् अचेतन-सृष्टीनाम् आदिर् अन्तश् च मध्यं चोत्पत्ति-स्थिति-लया अहम् एव । हे अर्जुन । भूतानां जीवाविष्टानां चेतनत्वेन प्रसिद्धानाम् एवादिर् अन्तश् च मध्यं चेत्य् उक्तम् उपक्रमे, इह त्व् अचेतन-सर्गाणाम् इति न पौनरुक्त्यम् । विद्यानां मध्ये ऽध्यात्म-विद्या मोक्ष-हेतुर् आत्म-तत्त्व-विद्याहम् । प्रवदतां प्रवदत्-सम्बन्धिनां कथा-भेदानां वाद-जल्प-वितण्डात्मकानां मध्ये वादो ऽहम् । भूतानाम् अस्मि चेतनेत्य् अत्र यथा भूत-शब्देन तत्-सम्बन्धिनः परिणामा लक्षितास् तथेह प्रवदच्-छब्देन तत्-सम्बन्धिनः कथा-भेदा लक्ष्यन्ते । अतो निर्धारणोपपत्तिः । यथा श्रुते तूभयत्रापि सम्बन्धे षष्ठी । तत्र तत्त्व-बुभुत्स्वोर् वीतरागयोः स-ब्रह्मचारिणोर् गुरु-शिष्ययोर् वा प्रमाणेन तर्केण च साधन-दूषणात्मा स-पक्ष-प्रतिपक्ष-परिग्रहस् तत्त्व-निर्णय-पर्यन्तो वादः । तद् उक्तं प्रमाण-तर्क-साधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्ष-प्रतिपक्ष-परिग्रहो वादः इति । वाद-फलसय तत्त्व-निर्णयस्य durdurƬha-वादि-निराकरणेन संरक्षणार्थं विजिगीषु-कथे जल्प-वितण्डे जय-परायज-मात्र-पर्यन्ते । तद् उक्तम् तत्त्वाध्यवसाय-संरक्षणार्थं जल्प-वितण्डे बीज-प्ररोह-संरक्षणार्थं कण्टक-शाखा-प्रावरणवत् [न्यायद् 4.2.47] इति । छल-जाति-निग्रह-स्थानैः पर-पक्षो दूष्यत इति जल्पे वितण्डायां च समानम् । तत्र वितण्डायाम् एकेन स्व-पक्षः स्थाप्यत एव, अन्येन च स दूष्यत एव । जल्पे तूभाभ्याम् अपि स्व-पक्षः स्थाप्यत उभाभ्याम् अपि पर-पक्षो दूष्यत इति विशेषः । तद् उक्तं यथोक्तोपपन्न-च्छल-जाति-निग्रह-स्थान-साधनोपलम्भो जल्पः स प्रतिपक्ष-स्थापना-हीनो वितण्डा इति । अतो वितण्डा-द्वय-शरीरत्वाज् जल्पो नाम नैका कथा, किन्तु शक्त्य्-अतिशय-ज्ञानार्थं समय-बन्ध-मात्रेण प्रवर्तत इति खण्डन-काराः । तत्त्वाध्य्वसाय-पर्यवसायित्वेन तु वादस्य श्रेष्ठत्वम् उक्तम् एव ॥32॥ विश्वनाथः : सृज्यन्त इति सर्गा आकाशादयस् तेषाम् आदिः सृष्टिर् अन्तः संहारः । मध्यं पालनं चेति सृष्टि-स्थिति-प्रलया मद्-विभूतित्वेन ध्येया इत्य् अर्थः । अहम् आदिश् च मध्यं चेत्य् अत्र सृष्ट्य्-आदि-कर्ता परमेश्वर एवोक्तः । विद्यानां ज्ञानानां मध्ये अहम् आत्म-विद्या आत्म-ज्ञानम् । प्रवदतां स्व-पक्षं स्थापन-पर-पक्ष-दूषणादि-रूप-जल्प-वितण्डादि-कुर्वतां वादस् तत्त्व-निर्णयः प्रवृत्ति-सिद्धान्ते यः सो ऽहम् ॥32॥ बलदेवः : सर्गाणां महद्-आदीनां जड-सृष्टीनाम् आदिर् अन्तो मध्यं चाहम् इति तेषां सर्ग-संहार-पालनानि मद्-विभूतितया भाव्यानीत्य् अर्थः । अहम् आदिश् च इत्य् आदौ मत्-स्वांश-चेतनानां भूतानां सर्गादि-हेतुर् मद्-विभूतिर् इत्य् उक्तमतो न पुनः पुनर्-उक्तिः । अङ्गानि वेदाश् चत्वारो मीमांसा न्याय-विस्तरः । धर्म-शास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥ इत्य् उक्तानां विद्यानां मध्ये ऽध्यात्म-विद्या सपरिकर-परमात्म-निर्णेत्री चतुर्लक्षणी वेदान्त-विद्याहम् एवेत्य् अर्थः । प्रवदतां सम्बन्धी यो वादः सो ऽहम् । तेषां खलु वाद-जल्प-वितण्डास् तिस्रः कथाः प्रसिद्धाः । तत्रोभय-साधनवती विजिगीषु-कथा जल्पः । यत्रोभाभ्यां प्रमाणेन तर्केन्ण स्व-पक्षः स्थाप्यते छल-जाति-निग्रह-स्थानैः पर-पक्षो दूष्यते स्व-पक्ष-स्थापन-हना पर-पक्ष-दूषणावसाना कथा वितण्डा । एते प्रवदतोर् विजिगीष्वोः शक्ति-मात्र-परीक्षके निष्फले तत्त्व-बुभुत्सु-कथा वादः । स च तत्त्व-निर्णय-फलकत्वेनोत्कृष्टत्वान् मद्-विभूतिर् इति ॥32॥ __________________________________________________________ BhG 10.33 अक्षराणाम् अकारो ऽस्मि द्वन्द्वः सामासिकस्य च । अहम् एवाक्षयः कालो धाताहं विश्वतोमुखः ॥33॥ श्रीधरः : अक्षराणाम् इति । अक्षराणां वर्णानां मध्ये अकारो ऽस्मि । तस्य सर्व-वाङ्मयत्वेन श्रेष्ठत्वात् । तथा च श्रुतिः अकारो वै सर्वा वाक् सैषा स्पर्शोषम्भिर् व्यज्यमाना बह्वी नाना-रूपा भवति [Ai.ù. 1.3.6] इति । सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वः राम-कृष्णाव् इत्य्-आदि-सामासो ऽस्मि । उभय-पद-प्रधानत्वेन श्रेष्ठत्वात् । अक्षयः प्रवाह-रूपः कालो ऽहम् एव । कालः कलयताम् अहम् इत्य् अत्रायुर् गणनात्मकः संवत्सर-शताद्य्-आयुः स्वरूपः काल उक्तः । स च तस्मिन्न् आयुषि क्षीणे सति क्षीयते । अत्र तु प्रवाहात्मको ऽक्षयः काल उच्यते इति विशेषः । कर्म-फल-विधातॄणां मध्ये विश्वतोमुखो धाता । सर्व-कर्म-फल-विधाताहं इत्य् अर्थः ॥33॥ मधुसूदनः : अक्षराणां सर्वेषां वर्णानां मध्ये ऽकारो ऽहम् अस्मि । a-कारो वै सर्वा वाक् [Ai.ù. 1.3.6] इति श्रुतेस् तस्य श्रेष्ठत्वं प्रसिद्धम् । द्वन्द्वः समास उभय-पदार्थ-प्रधानः सामासिकस्य समास-समूहस्य मध्ये ऽहम् अस्मि । पूर्व-पदार्थ-प्रधानो ऽव्ययीभाव उत्तर-पदार्थ-प्रधानस् तत्पुरुषो ऽन्यपदार्थ-प्रधानो बहुव्रीहिर् इति तेषाम् उभय-पदार्थ-साम्याभावेनापकृष्टत्वात् । क्षयि-कालाभिमान्य् अक्षयः कालः ज्ञः काल-कालो गुणी सर्व-विद्यः इत्य् आदि-श्रुति-प्रसिद्धो ऽहम् एव । कालः कलयताम् अहम् इत्य् अत्र तु क्षयी काल उक्त इति भेदः । कर्म-फल-विधातॄणां मध्ये विश्वतोमुखः सर्वतो मुखो धाता सर्व-कर्म-फल-दातेश्वरो ऽहम् इत्य् अर्थः ॥33॥ विश्वनाथः : सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वः उभय-पदार्थ-प्रधानत्वेन तस्य समासेषु श्रैष्ठ्यात् । अक्षयः कालः संहर्तॄणां मध्ये महाकालो रुद्रो विश्वतोमुखश् चतुर्भ्यो ऽहं धाता स्रष्टॄणां मध्ये ब्रह्मा ॥33॥ बलदेवः : अक्षराणां वर्णानां मध्ये ऽहम् a-कारो ऽस्मि । a-कारो वै सर्वा वाक् [Ai.ù. 1.3.6] इति श्रुतिश् च । सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वो ऽहम् । अव्ययीभाव-तत्पुरुष-बहुव्रीहिषूभय-पदार्थ-प्रधानता-विरहिषु मध्ये तस्योभय-पदार्थ-प्रधानतयोत्कृष्ट्तत्वात् । संहर्तॄणां मध्ये ऽक्षयः । कालः सङ्कर्षण-मुखोत्थः कालाग्निर् अहम् । स्रष्टॄणां मध्ये विश्वतोमुखश् चतुर्-वक्त्रो धाता विधिर् अहम् ॥33॥ __________________________________________________________ BhG 10.34 मृत्युः सर्वहरश् चाहम् उद्भवश् च भविष्यताम् । कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥34॥ श्रीधरः : मृत्युर् इति । संहारकानां मध्ये सर्वहरो मृत्युर् अहम् । भविष्यतां भावि-कल्याणानां प्राणिनाम् उद्भवो ऽभुदयो ऽहम् । नारीणां मध्ये कीर्त्य्-आद्याः स्पत-देवता-रूपाः स्त्रियो ऽहम् । यासाम् आभास-मात्र-योगेन प्राणिनः श्लाघ्या भवन्ति ताः कीर्त्य्-आद्याः स्त्रियो मद्-विभूतयः ॥34॥ मधुसूदनः : संहार-कारिणां मध्ये सर्व-हरः सर्व-संहार-कारी मृत्युर् अहम् । भविष्यतां भावि-कल्याणानां य उद्भव उत्कर्षः स चाहम् एव । नारीणां मध्ये कीर्तिः श्रीर् वाक् स्मृतिर् मेधा धृतिः क्षमेति च सप्त धर्म-पत्न्यो ऽहम् एव । तत्र कीर्तिर् धार्मिकत्व-निमित्ता प्रशस्तत्वेन नाना-दिग्-देशीय-लोक-ज्ञान-विषयता-रूपा ख्यातिः । श्रीर् धर्मार्थ-काम-सम्पत् शरीर-शोभा वा कान्तिर् वा । वाक् सरस्वती सर्वस्यार्थस्य प्रकाशिका संस्कृता वाणी । च-कारान् मूर्त्यादयो ऽपि धर्म-पत्न्यो गृह्यन्ते । स्मृतिश् चिरानुभूतार्थ-स्मरण-शक्तिः । अनेइक-ग्रन्थार्थ-धारणा-शक्तिर् मेधा । धृतिर् अवसादे ऽपि शरीरेन्द्रिय-संघातोत्तम्भन-शक्तिः । उच्छृङ्खल-प्रवृत्ति-कारणेन चापल-प्राप्तौ तन्-निवर्तन-शक्तिर् वा । क्षमा हर्ष-विषादयोर् अविकृत-चित्तता । यासाम् आभास-मात्र-सम्बन्धेनापि जनः सर्व-लोकादरणीयो भवति तासां सर्व-स्त्रीषूत्तमत्वम् अतिप्रसिद्धम् एव ॥34॥ विश्वनाथः : प्रातिक्षणिकानां मृत्यूनां मध्ये सर्वहरः सर्व-स्मृति-हरो मृत्युर् अहं यद् उक्तं मृत्युर् अत्यन्त-विस्मृतिः इति । भविष्यतां भाविनां प्राणि-विकाराणां मध्ये उद्भवः प्रथम-विकारो जग्माहम् । नारीणां मध्ये कीर्तिः ख्यातिः । श्रीः कान्तिः वाक् संस्मृता वाणीति तिस्रस् तथा स्मृत्य्-आदयश् चतस्रः च-कारात् मूर्त्यादयश् चान्या धर्म-पत्न्यश् चाहम् ॥34॥ बलदेवः : प्रातिक्षणिकानां मृत्यूनां मध्ये सर्व-स्मृति-हरो मृत्युर् अहम् । भविष्यतां भाविनां प्राणि-विकाराणाम् उद्भवो जन्माख्यः प्रथम-विकारो ऽहम् । नारीणां मध्ये कीर्त्य्-आदयः सप्त मद्-विभूतयः । दैवता ह्य् एताः । यासाम् आभासेनापि नराः श्लाघ्या भवन्ति । तत्र कीर्तिर् धार्मिकत्वादि-साद्गुण्य-ख्यातिः । श्रीस् त्रि-वर्ग-सम्पत् काय-द्युतिर् वा । वाक् सर्वार्थ-व्यञ्जका संस्कृत-bhëà । स्मृतिर् अनुभूतार्थ-स्मरण-शक्तिः । मेधा बहु-शास्त्रार्थावधारण-शक्तिः । धृतिश् चापल्य-प्राप्तौ तन्-निवर्तन-शक्तिः । क्षमा हर्षे विषादे च प्राप्ते निर्विकार-चित्तता ॥34॥ __________________________________________________________ BhG 10.35 बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् । मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ॥35॥ श्रीधरः : बृहत्-सामेति । त्वाम् इद्धि हवामहे [Rv 6.46.1] इत्य् अस्याम् ऋचि गीयमानं बृहत्-साम । तेन चेन्द्रं सर्वेश्वरत्वेन स्थूयत इति श्रैष्ठ्यम् । छन्द-विशिष्टानां मन्त्राणां मध्ये गायत्री मन्त्रो ऽहम् । द्विजत्वापादकत्वेन सोमाहरणे च श्रेष्ठत्वात् । कुसुमाकरो वसन्तः ॥35॥ मधुसूदनः : वेदानां सामवेदो ऽस्मीत्य् उक्तं तत्रायम् अन्यो विशेषः साम्नाम् ऋग्-ak«arÃrƬhÃnÃæ गीति-विशेषाणां मध्ये त्वाम् इद्धि हवामह [Rv 6.46.1] इत्य् अस्याम् ऋचि गीति-विशेषो बृहत्-साम । तच् चातिरात्रे पृष्ठ-स्तोत्रं सर्वेश्वरत्वेनेन्द्र-स्तुति-रूपम् अन्यतः श्रेष्ठत्वाद् अहम् । छन्दसां नियताक्षर-पादत्व-रूप-च्छन्दो-विशिष्टानाम् ऋचां मध्ये द्विजातेर् द्वितीय-जन्म-हेतुत्वेन प्रातः-सवनादि-सवन-त्रय-व्यापित्वेन तिर्ष्टुभ्-जगतीभ्यां सोमाहरणार्थं गताभ्यां सोमो न लब्धो ऽक्षराणि च हारितानि जगत्या त्रीणि त्रिष्टुभैकम् इति चत्वारि तैर् अक्षरैः सह सोमस्याहरणेन च सर्व-श्रेष्ठा गायत्र्य्-ऋग् अहम् । चतुर्-अक्षराणि ह वा अग्रे छन्दांस्य् आसुततो जगती सोमम् अच्छात्पत् सा त्रीण्य् अक्षराणि हित्वा जगाम् ततस् त्रिष्टुप् सोमम् अच्छापतत् सैकम् अक्षरं हित्वापतत् ततो गायत्री सोमम् अच्छापतत् सा तानि चाक्षराणि हरन्त्य् आगच्छत् सोमं च तस्माद् अष्टाक्षरा गायत्री इत्य् उपक्रम्य तदाहुर् गायत्राणि वै सर्वाणि सवनानि गायत्री ह्य् एवैतद् उपसृजमानैः इति शतपथ-श्रुतेः । गायत्री वा इदं सर्वं भूतम् इत्य्-आदि-छान्दोग्य-श्रुतेश् च । मासानां द्वादशानां मध्ये ऽभिनिवशालि-वास्तूक-शाकादि-शाली शीर्तातप-शून्यत्वेन च सुख-हेतुर् मार्गशीर्षो ऽहम् । ऋतूनां षण्णां मध्ये कुसुमाकरः सर्व-सुगन्धि-कुसुमानाम् आकरो ऽतिरमणीयो वसन्तः । वसन्ते ब्राह्मणम् उपनयीत । वसन्ते ब्राह्मणो ऽग्नीनाद् अधीत । वसन्ते वसन्ते ज्योतिषा यजेत । तद् वै वसन्त एवाभ्यारभेत । वसन्तो वै ब्राहमस्य र्तुः । इत्य् आदि-शास्त्र-प्रसिद्धो ऽहम् अस्मि ॥35॥ विश्वनाथः : वेदानां सामवेदो ऽस्मीत्य् उक्तम् । तत्र साम्नाम् अपि मध्ये बृहत्-साम त्वाम् इद्धि हवामहे [Rv 6.46.1] इत्य् अस्याम् ऋचि विगीयमानं बृहत्-साम । छन्दसां मध्ये गायत्री नाम छन्दः । कुसुमाकरो वसन्तः ॥35॥ बलदेवः : वेदानां सामवेदो ऽस्मीत्य् उक्तं प्राक् । तत्रान्यं विशेषम् आह बृहद् इति । साम्नाम् ऋग्-अक्षर-rƬhÃnÃæ गीति-विशेषाणां मध्ये त्वाम् इद्धि हवामहे [Rv 6.46.1] इत्य् अस्याम् ऋचि गीतिं विशेषो बृहत्-साम तच् चातिरात्रे पृष्ठ-स्तोत्रं सर्वेश्वरत्वेन्द्र-स्तुति-रूपम् अन्य-सामोत्कृष्टत्वाद् अहम् । छन्दसां नियताक्षर-पादत्व-रूप-च्छन्दो-विशिष्टानाम् ऋचां मध्ये गायत्री ऋग् अहं द्विजातेर् द्वितीय-जन्म-हेतुत्वेन तस्याः श्रैष्ठ्यात् । गायत्री वा इदं सर्वं भूतं यद् इदं किं च इति ब्रह्मावतारत्व-श्रवणाच् च । मार्गशीर्षो ऽहम् इत्य् अभिनव-धानाय्दि-सम्पत्त्या तस्यान्येभ्यः श्रैष्ठ्यात् । कुसुमाकरो वसन्तो ऽहम् इति शीतातपाभावेन विविध-सुगन्धि-पुष्पमयत्वेन मद्-उत्सव-हेतुत्वेन च तस्यान्येभ्यः श्रैष्ठ्यात् ॥35॥ __________________________________________________________ BhG 10.36 द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् । जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥36॥ श्रीधरः : द्यूतम् इति । छलयतां अन्योन्य-वञ्चन-पराणां सम्बन्धि द्यूतम् अस्मि । तेजस्विनाम् प्रभाववतां तेजः प्रभावो ऽस्मि । जेतॄणां जयो ऽस्मि । व्यवसायिनाम् उद्यमवतां व्यवसाय उद्यमो ऽस्मि । सत्त्ववतां सात्त्विकानां सत्त्वम् अहम् ॥36॥ मधुसूदनः : छलयतां छलस्य पर-वञ्चनस्य कर्तॄणां सम्बन्धि द्यूतम् अक्ष-देवनादि-लक्षणं सर्वस्वापहारकारणम् अहम् अस्मि । तेजस्विनाम् अत्युग्र-प्रभाववतां सम्बन्धि तेजो ऽप्रतिहताज्ञत्वम् अहम् अस्मि । जेतॄणां पराजितापेक्षयोत्कर्ष-लक्षणो जयो ऽस्मि । व्यवसायिनां व्यवसायः फलाव्यभिचार्य्-उद्यमो ऽहम् अस्मि । सत्त्ववतां सात्त्विकानां धर्म-ज्ञान-वैराग्यैश्वर्य-लक्षणं सत्त्व-कार्यम् एवात्र सत्त्वम् अहम् ॥36॥ विश्वनाथः : छलयताम् अन्यो ऽन्य-वञ्चन-पराणां सम्बन्धि द्यूतम् अस्मि । जेतॄणां जयो ऽस्मि । व्यवसायिनाम् उद्यमवतां व्यवसायो ऽस्मि । सत्त्ववताम् बलवतां सत्त्वं बलम् अस्मि ॥36॥ बलदेवः : छलतां मिथो वञ्चनां कुर्वतां सम्बन्धि द्यूतं सर्वस्व-हरम् अक्षदेवनाद्य् अहम् । तेजस्विनाम् प्रभावतां सम्बन्धि तेजः प्रभावो ऽहम् । अस्मि । जेतॄणां पराजितापेक्षयोत्कर्ष-लक्षणो जयो ऽस्मि । जेतॄणां सम्बन्धि जयो ऽहम् । व्यवसायिनाम् उद्यमिनां सम्बन्धी व्यवसायः । फलवान् उद्यमो ऽहम् । सत्त्ववताम् बलिनां सम्बन्धी सत्त्वं बलम् अहम् ॥36॥ __________________________________________________________ BhG 10.37 वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः । मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥37॥ श्रीधरः : वृष्णीनाम् इति । वासुदेवो यो ऽहं त्वाम् उपदिशामि । धनञ्जयस् त्वम् एव यद् विभूतिः । मुनीनां वेदार्थ-मनन-शीलानां वेद-व्यासो ऽहम् । कवीनां क्रान्त-दर्शिनाम् उशना नाम कविः शुक्रः ॥37॥ मधुसूदनः : साक्षाद् ईश्वरस्यापि विभूति-मध्ये पाठस् तेन रूपेण चिन्तनार्थ इति प्राग् एवोक्तम् । वृष्णीनां मध्ये वासुदेवो वसुदेव-पुत्रत्वेन प्रसिद्धस् त्वद्-उपदेष्टायम् अहम् । तथा पाण्डवानां मध्ये धनञ्जयस् त्वम् एवाहम् । मुनीनां मनन-शीलानाम् अपि मध्ये वेद-व्यासो ऽहम् । कवीनां क्रान्त-दर्शिनां सूक्ष्मार्थ-विवेकिनां मध्ये उशना कविर् इति ख्यातः शुक्रो ऽहम्॥37॥ विश्वनाथः : वृष्णीनां मध्ये वासुदेवो वसुदेवो मत्-पिता मद्-विभूतिः । प्रज्ञादित्वात् स्वार्थिको ऽण् [PÃï 5.4.38] वृष्णीनाम् अहम् एवास्मि इत्य् अनुक्तेर् अस्यान्यार्थता नेष्टा ॥37॥ बलदेवः : वृष्णीनां मध्ये वासुदेवो वसुदेव-पुत्रः सङ्कर्षणो ऽहम् । न च वासुदेवः कृष्णो ऽहम् इति व्याख्येयं तस्य स्वयंरूपस्य विभूतित्वायोगात् । महत्-स्रष्टादीनां वामन-कपिलादीनां च साक्षाद् ईश्वरत्वे ऽपि विभूतित्वेनोक्तिः स्वांशावतारत्वात् तेन रूपेण चिन्त्यत्व-विवक्षया वा युज्यते । स्वांशत्वं चानभिव्यञ्जित-सर्व-शक्तित्वं बोध्यम् । पाण्डवानां मध्ये धनञ्जयस् त्वम् अहम् अस्मि । नावतारत्वेनान्येभ्यः श्रैष्ठ्यात् । मुनीनां देवार्थ-मनन-पराणां मध्ये व्यासो बादरायणो ऽहम् । मद्-अवतारत्वेन तस्यान्येभ्यः श्रैष्ठ्यात् । कवीनां सूक्ष्मार्थ-विवेचकानां मध्ये उशनाः शुक्रो ऽहम् । यः कविर् इति ख्यातः ॥37॥ __________________________________________________________ BhG 10.38 दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥38॥ श्रीधरः : दण्ड इति । दमयतां दमन-कर्तॄणां सम्बन्धी दण्डो ऽस्मि । येनासंयता अपि संयता भवन्ति स दण्डो मद्-विभूतिः । जेतुम् इच्छतां सम्बन्धिनी सामाद् अप्य् उपाय-रूपा नीतिर् अस्मि । गुह्यानां गोप्यानां गोपन-हेतु-मौनम् अवचनम् अहम् अस्मि । न हि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । ज्ञानवतां तत्त्व-ज्ञानिनां यज् ज्ञानम् तद् अहम् अस्मि ॥38॥ मधुसूदनः : दमयताम् अदान्तान् उत्पथान् पथि प्रवर्तयताम् उत्पथ-प्रवृत्तौ निग्रह-हेतुर् दण्डो ऽहम् अस्मि । जिगीषतां जेतुम् इच्छतां नीतिर् न्यायो जयोपायस्य प्रकाशको ऽहम् अस्मि । गुह्यानां गोप्यानां गोपन-हेतुर् मौनं वाचं-यमत्वम् अहम् अस्मि । नहि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । गुह्यानां गोप्यानां मध्ये स-संन्यास-श्रवण-मनन-पूर्वकम् आत्मनो निदिध्यासन-लक्षणं मौनं वाहम् अस्मि । ज्ञानवतां ज्ञानिनां यच्-छ्रवण-मनन-निदिध्यासन-परिपाक-प्रभवम् अद्वितीयात्म-साक्षात्कार-रूपं सर्वाज्ञान-विरोधि ज्ञानं तद् अहम् अस्मि ॥38॥ विश्वनाथः : दमन-कर्तॄणां सम्बन्धी दण्डो ऽहम् ॥38॥ बलदेवः : दमयतां दण्ड-कर्तॄणां सम्बन्धी दण्डो ऽहम् । येनोत्पथगाः सत्-पथे चरन्ति स दण्डो मद्-विभूतिर् इत्य् अर्थः । जिगीषतां जेतुम् इच्छतां सम्बन्धिनी नीतिर् न्यायो ऽहम् । गुह्यानां श्रवणादिभ्यां तस्य श्रैष्ठ्यात् । ज्ञानवतां परावरत्-तत्त्व-विदां सम्बन्धी तत्-तद्-विषयक-ज्ञानम् अहम् ॥38॥ __________________________________________________________ BhG 10.39 यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन । न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥39॥ श्रीधरः : यच् चापीति । यद् अपि च सर्व-भूतानां बीजं प्ररोह-कारणं तद् अहम् । तत्र हेतुः -मया विना यत् स्याद् भवेत् तच् चरम् अचरं वा भूतं नास्त्य् एवेति ॥39॥ मधुसूदनः : यद् अपि च सर्व-भूतानां प्ररोह-कारणं बीजं तन्-मायोपाधिकं चैतन्यम् अहम् एव । हे अर्जुन ! मया विना यत् स्याद् भवे चरम् अचरं वा भूतं वस्तु तन् नास्त्य् एव यतः सर्वं मत्-कार्यम् एवेत्य् अर्थः ॥39॥ विश्वनाथः : बीजं प्ररोहकारणं यत् तद् अहम् अस्मि । तत्र हेतुः -- मया विना यत् स्यात् चरम् अचरं वा तन् नैवास्ति मिथ्यैवेत्य् अर्थः ॥39॥ बलदेवः : यच् च सर्व-भूतानां बीजं प्ररोह-कारणं तद् अप्य् अहम् । तत्र हेतुः - न तद् इति । मया सर्व-शक्तिमतां परेशेन विना यच् चरम् अचरं च भूतं तत्त्वं स्यात् तन् नास्ति मृषैवेत्य् अर्थः ॥39॥ __________________________________________________________ BhG 10.40 नान्तो ऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥40॥ श्रीधरः : प्रकरणार्थम् उपसंहरति नान्तो ऽस्तीति । अनन्तत्वाद् विभूतीनां ताः साकल्येन वक्तुं न शक्यते । एष तु विभूति-विस्तर उद्देशत सङ्क्षेपतः प्रोक्तः ॥40॥ मधुसूदनः : प्रकरणार्थम् उपसंहरन् विभूतिं संक्षिपति नान्तो ऽस्तीति । हे परन्तप परेषां शत्रूणां काम-क्रोध्य-लोभादीनां ताप-जनक ! मम दिव्यानां विभूतीनाम् अन्त इयत्ता नास्ति । अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्-मात्र-विषयत्वात् सर्वज्ञतायाः । एष तु त्वां प्रत्युद्देशत एक-देशेन प्रोक्तो विभूतेर् विस्तरो विस्तारो मया ॥40॥ विश्वनाथः : प्रकरणम् उपसंहरति नान्तो ऽस्तीति एष तु विस्तरो बाहुल्यम् उद्देशतो नाम-मात्रत एव कृतः ॥40॥ बलदेवः : प्रकरणम् उपसंहरति नान्तो ऽस्तीति । विस्तरो विस्तार उद्देशत एक-देशत एक-देशेन प्रोक्तः ॥40॥ __________________________________________________________ BhG 10.41 यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा । तत् तद् एवावगच्छ त्वं मम तेजो ऽंशसंभवम् ॥41॥ श्रीधरः : पुनश् च साकङ्क्षं प्रति कथञ्चित् साकल्येन कथयति यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सम्पत्ति-युक्तम् । ऊर्जितं केनापि प्रभाव-बलादिना गुणेनातिशयितम् । यद् यत् सत्त्वं वस्तु-मात्रं भवेत्, तत् तद् एव मम तेजसः प्रभावस्यांशेन सम्भूतं जानीहि ॥41॥ मधुसूदनः : अनुक्ता अपि भगवतो विभूतीः सङ्ग्रहीतुम् उपलक्षणम् इदम् उच्यते यद् यद् इति । यद् यत् सत्त्वं प्राणि-विभूतिमद् ऐश्वर्य-युक्तम्, तथा श्रीमत् श्रीर् लक्ष्मीः सम्पत्, शोभा, कान्तिर् वा तया युक्तम् । तयोर्जितं बलाद्य्-अतिशयेन युक्तं तत् तद् एव मम तेजसः शक्तेर् अंशेन सम्भूतं त्वम् अवगच्छ जानीहि ॥41॥ विश्वनाथः : अनुक्ता अपि त्रैकालिकीर् विभूतीः सङ्ग्रहीतुम् आह यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सम्पत्ति-युक्तम् ऊर्जितं बल-प्रभावाद्य्-अधिकं सत्त्वं वस्तु-मात्रम् ॥41॥ बलदेवः : अनुक्ता विभूतीः सङ्ग्रहीतुम् आह यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सौन्दर्येण सम्पत्त्या वा युक्तम् ऊर्जितं बलेन युक्तं वा यद् यत् सत्त्वं वस्तु भवति, तत् तद् एव मम तेजो ऽंशेन शक्ति-लेशेन सम्भवं सिद्धम् अवगच्छ प्रतीहीति स्वायत्तत्व-स्वव्याप्यत्वाभ्यां सर्वे ऽभेद-निर्देशा नीता वामनादीनां तन्-निर्देशास् तु सङ्गमिताः सन्ति ॥41॥ __________________________________________________________ BhG 10.42 अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥42॥ श्रीधरः : अथवा किम् एतेन परिच्छिन्न-विभूति-दर्शनेन ? सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् आह अथवेति । बहुना पृथक्-ज्ञातेन किं तव कार्यम् ? यस्माद् इदं सर्वं जगद् एकांशेनैक-देश-मात्रेण विष्टभ्य धृत्वा व्याप्येति वा अहम् एव स्थितः । मद्-व्यतिरिक्तं किंचिद् अस्ति पादो ऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि [Rv 8.4.17.3] इति श्रुतेः । तस्मात् किम् अनेन परिच्छिन्न-दर्शनेन सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् अभिप्रायः ॥42॥ इन्द्रिय-द्वारतश् चित्ते बहिर् धावति सत्य् अपि । ईश-दृष्टि-विधानाय विभूतिर् दशमे ऽब्रवीत् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां विभूति-योगो नाम दशमो ऽध्यायः ॥ ॥10॥ मधुसूदनः : एवम् अवयवशो विभूतिम् उक्त्वा साकल्येन ताम् आह अथवेति । अथवेति पक्षान्तरे । बहुनैतेन सावशेषेण ज्ञातेन किं तव स्यात् । हे अर्जुन ! इदं कृत्स्नं सर्वं जगद् एकांशेनैकदेश-मात्रेण विष्टभ्य विधृत्य व्याप्य वाहम् एव स्थितो न मद्-व्यतिरिक्तं किंचिद् अस्ति पादो ऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि इति श्रुतेः । तस्मात् किम् अनेन परिच्छिन्न-दर्शनेन सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् अभिप्रायः ॥42॥ कुर्वन्ति के ऽपि कृतिनः क्वचिद् अप्य् अनन्ते स्वान्तं विधाय विष्यान्तर-शान्तिम् एव । त्वत्-पाद-पद्म-विगलन्-मकरन्द-बिन्दुम् आस्वाद्य माद्यति मुहुर् मधुभिन् मनो मे ॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् अधिकारि-भेदेन विभूति-योगो नाम दशमो ऽध्यायः ॥10॥ विश्वनाथः : बहुना पृथक्-पृथग्-ज्ञातेन किं फलं समुदितम् एव जानीहीत्य् आह विष्टभ्येति । एकांशेनैकेनैवांशेन प्रकृत्य्-अन्तर्यामिना पुरुष-रूपेणैवेदं सृष्टं जगद् विष्टभ्याधिष्ठानत्वाद् विधृत्याधिष्ठातृत्वाद् अधिष्ठाय । नियन्तृत्वान् नियम्य व्यापकत्वाद् व्याप्य कारणत्वात् सृष्ट्वा स्थितो ऽस्मि ॥42॥ विश्वं श्री-कृष्ण एवातः सेवस् तद्-दत्तया धिया । स एवास्वाद्य-माधुर्य इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु दशमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥10॥ बलदेवः : एवम् अवयवशो विभूतीर् अपवर्ण्य साम्सत्येन ताः प्राह अथवेति । बहुना पृथक्-पृथग्-उपदिश्यमानेन विभूति-विषयकेण ज्ञानेन तव किं प्रयोजनम् । हे अर्जुन ! चिद्-अचिद्-आत्मकं हर-विरिञ्चि-प्रमुखं कृत्स्नं जगद् अहम् एकेनैव प्रकृत्याद्य्-अन्तर्यामिणा पुरुषाख्येनांशेन विष्टभ्य स्रष्टृत्वात् स्रष्टा धारकत्वाद् धृत्वा व्यापकत्वाद् व्याप्य पालकत्वात् पालयित्वा च स्थितो ऽस्मीति सर्जनादीनि मद्-विभूतयो मद्-व्याप्तेषु सर्वेष्व् ऐश्वर्यादि-सर्वाणि वस्तूनि मद्-विभूतितया बोध्यानीति ॥42॥ यच् छक्ति-लेशात् सूर्याद्या भवन्त्य् अत्युग्र-तेजसः । यद्-अंशेन धृतं विश्वं स कृष्णो दशमे ऽर्चयेत् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye दशमो ऽध्यायः ॥10॥ [*ENDNOTE] मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश् च महाभागः सदृशा वै स्वयम्भुवा ॥ सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः ॥ [Mbh 12.201.4-5 (ओर् 12.335.28-29] ********************************************************** भगवद्गित 11 BhG 11.1 अर्जुन उवाच मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् । यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम ॥1॥ श्रीधरः : विभूति-वैभवं प्रोच्य कृपया परया हरिः । दिदृक्षोर् अर्जुनस्याथ विश्व-रूपम् अदर्शयत् ॥ पूर्वाध्यायान्ते विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपम् उत्क्षिप्तम् । तद्-दिदृक्षुः पूर्वोक्तम् अभिनन्दन्न् अर्जुन उवाच मद्-अनुग्रहायेति चतुर्भिः । मद्-अनुग्रहाय शोक-निवृत्तये । परमं परमात्म-निष्ठं गुह्यं गोप्यम् अपि अध्यात्म-संज्ञितम् आत्मानात्म-विवेक-विषयम् । यत् त्वयोक्तं वचः अशोच्यान् अन्वशोचस् त्वम् इत्य् आदि षष्ठाध्याय-पर्यन्तं यद् वाक्यम् । तेन ममायं मोहः - अहं हन्ता एते हन्यन्ते इत्य् आदि लक्षणो भ्रमः । विगतो विनष्टः । आत्मनः कर्तृत्वाद्य्-अभावोक्तेः ॥1॥ मधुसूदनः : पूर्वाध्याये नाना-विभूतीर् उक्त्वा विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति विश्वात्मकं पारमेश्वरं रूपं भगवताभिहितं श्रुत्वा परमोत्कण्ठितस् तत्-साक्षात्कर्तुम् इच्छन् पूर्वोक्तम् अभिनन्दन् मद् इति । मद्-अनुग्रहाय शोक-निवृत्त्य्-उपकाराय परमं निरतिशय-पुरुषार्थ-पर्यवसायि गुह्यं गोप्यं यस्मै कस्मैचिद् वक्तुम् अनर्हम् अपि । अध्यात्म-संज्ञितम् अध्यात्मम् इति शब्दितम् आत्मानात्म-विवेक-विषयम् अशोच्यान् अन्वशोचस् त्वम् इत्य् आदि-षष्ठाध्याय-पर्यन्तं त्व् अपदार्थ-प्रधानं यत् त्वया परम-कारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहम् एषां हन्ता मयैते हन्यन्त इत्य् आदिविविध-विपर्यास-लक्षणो मोहो ऽयम् अनुभव-साक्षिको विगतो विनष्टो मम । तत्रासकृद् आत्मनः सर्व-विक्रिया-शून्यत्वोक्तेः ॥1॥ विश्वनाथः : एकादशे विश्वरूपं दृष्ट्वा सम्भ्रान्त-धीः स्तुवन् । पार्थ आनन्दितो दर्शयित्वा स्वं हरिणा पुनः ॥ पूर्वाध्यायान्ते विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति सर्व-विभूत्य्-आश्रयम् आदि-पुरुषं स्व-प्रिय-सखस्यांशं श्रुत्वा परमानन्द-निमग्नस् तद्-रूपं दिदृक्षमाणो भगवद्-उक्तम् अभिनन्दति मद्-अनुग्रहायेति त्रिभिः । अध्यात्मं इति सप्तम्य्-अर्थे अव्ययीभावाद् आत्मनीत्य् अर्थः । आत्मनि या या संज्ञा विभूति-लक्षणा सा संजाता यस्य तद्-वचः । मोहस् तद्-ऐश्वर्याज्ञानम् ॥1॥ बलदेवः : एकादशे विश्व-रूपं विलोक्य त्रस्त-धीः स्तुवन् । दर्शयित्वा स्वकं रूपं हरिणा हर्षितो ऽर्जुनः ॥ पूर्वत्र अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः इति विभूति-कथनोपक्रमे विष्टभ्याहम् इदं कृत्स्नम् इति तद्-उपसंहारे च निखिल-विभूत्य्-आश्रयो महत्-स्रष्टा पुरुषः स्वस्य कृष्णस्यावतारः, स तु महत्-स्रष्टादि-सर्वावतारीति तन्-मुखात् प्रतीत्य सख्यानन्द-सिन्धु-निमग्नो ऽर्जुनस् तत्-पुरुष-रूपं दिदृक्षुः कृष्णोक्तम् अनुवदति मद् इति । मद्-अनुग्रहायाध्यात्म-संज्ञितम् विभूति-विषयकं यद् वचस् त्वयोक्तं तेन मम मोहः कथं विद्याम् इत्य्-आद्य्-उक्तो विगतो नष्टः । अध्यात्मम् आत्मनि परमात्मनि त्वयि या विभूति-लक्षणा संज्ञा सा जाता । यस्य तद्-वचः विभक्त्य्-अर्थे ऽव्ययीभावः । परमं गुह्यम् अतिरहस्यं त्वद्-अन्यागम्यम् इत्य् अर्थः ॥1॥ __________________________________________________________ BhG 11.2 भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥2॥ श्रीधरः : किं च भवाप्ययाव् इति । भूतानां भवाप्ययौ सृष्टि-प्रलयौ त्वत्तः सकाशाद् एव भवतः । इति श्रुतं मया । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा इत्य् आदौ । विस्तरशः पुनः पुनः । कमलस्य पत्रे इव सुप्रसन्ने विशाले अक्षिणी यस्य तव हे कमल-पत्राक्ष ! माहात्म्यम् अपि चाव्ययम् अक्षयं श्रुतम् । विश्व-सृष्ट्य्-आदि-कर्तृत्वे ऽपि सर्व-नियन्तृत्वे ऽपि शुभाशुभ-कर्म-कारयितृत्वे ऽपि बन्ध-मोक्षादि-विचित्र-फल-दातृत्वे ऽपि अविकारावैधर्म्यासङ्गौदासीन्यादि-लक्षणम् अपरिमितं महत्त्वं च श्रुतम् - अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः इति । मया ततम् इदं सर्वम् इति । न च मां तानि कर्माणि निबध्नन्ति इति । समो ऽहं सर्व-भूतेषु इत्य् आदिना । अतस् त्वत्-परतन्त्रत्वाद् अपि जीवानाम् अहं कर्तेत्य् आदिर् मदीयो मोहो विगत इति भावः ॥2॥ मधुसूदनः : तथा सप्तमाद् आरभ्य दशम-पर्यन्तं तत्-पदार्थ-निर्णय-प्रधानम् अपि भगवतो वचनं मया श्रुतम् इत्य् आह भवाप्ययाव् इति । भूतानां भवाप्ययाव् उत्पत्ति-प्रलयौ त्वत्त एव भवन्तौ त्वत्त एव विस्तरशो मया श्रुतौ न तु संक्षेपेणासकृद् इत्य् अर्थः । कमलस्य पत्रे इव दीर्घे रक्तान्ते परम-मनोरमे अक्षिणी यस्य तव स त्वं हे कमल-पत्राक्ष ! अतिसौन्दर्यातिशयोल्लेखो ऽयं प्रेमातिशयात् । न केवलं भवाप्ययौ त्वत्तः श्रुतौ महात्मनस् तव भावो माहात्म्यम् अतिशयैश्वर्यं विश्व-सृष्ट्य्-आदि-कर्तृत्वे ऽप्य् अविकारे त्वं शुभाशुभ-कर्म-कारयितृत्वे ऽप्य् अवैषम्यं बन्ध-मोक्षादि-विचित्र-फल-दातृत्वे ऽप्य् असङ्गौदासीन्यम् अन्यद् अपि सर्वात्मत्वादि सोपाधिकं निरुपाधिकम् अपि चाव्ययम् अक्षयं मया श्रुतम् इति परिणतम् अनुवर्तते च-कारात् ॥2॥ विश्वनाथः : अस्मिन् षट्के तु भवाप्ययौ सृष्टि-संहारौ त्वत्त इति अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा इत्य् आदिनाव्ययं माहात्म्यं सृष्ट्य्-आदि-कर्तृत्वे ऽप्य् अधिकारासङ्गादि-लक्षणं मया ततम् इदं सर्वम् इति न च मां तानि कर्माणि निबध्नन्ति इत्य् आदिना ॥2॥ बलदेवः : किं च भवेति । हे कमल-पत्राक्ष ! कमल-पत्रे इवातिरम्ये दीर्घ-रक्तान्ते चाक्षिणी यस्येति प्रेमातिशयात् सौन्दर्यातिशयोल्लेखः । त्वत्तस् त्वद्-धेतुकौ भूतानां भवाप्ययौ सर्ग-प्रलयौ मया त्वत्तः सकाशाद् विस्तरशो ऽसकृत् श्रुतौ अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा इत्य् आदिनाव्ययं नित्यं माहात्म्यम् ऐश्वर्यं च तव सर्व-कर्तृत्वे ऽपि निर्विकारत्वं सर्व-नियन्तृते ऽप्य् असङ्गत्वम् इत्य् एवम् आदि त्वत्त एव मया विस्तरशः श्रुतम् मया ततम् इदं सर्वम् इत्य् आदिभिः ॥2॥ __________________________________________________________ BhG 11.3 एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥3॥ श्रीधरः : किं च एवम् एतद् इति । भवाप्ययौ हि भूतानाम् इत्य् आदि मया श्रुतम् । यथा चेदानीम् आत्मानं त्वम् आत्थ विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इत्य् एवं कथयसि हे परमेश्वर । एवम् एव तत् । अत्राप्य् अविश्वासो मम नास्ति । तथापि हे पुरुषोत्तम तवैश्वर्य-शक्ति-वीर्य-तेजोभिः सम्पन्नं तद्-रूपं कौतूहलाद् अहं द्रष्टुम् इच्छामि ॥3॥ मधुसूदनः : हे परमेश्वर यथा येन प्रकारेण सोपाधिकेन निरुपाधिकेन च निरतिशैश्वर्येणात्मानं त्वम् आत्थ कथयसि त्वम् एवम् एतन् नान्यथा । त्वद्-वचसि कुत्रापि ममाविश्वास-शङ्का नास्त्य् एवेत्य् अर्थः । यद्यप्य् एवं तथापि कृतार्थी-बुभूषया द्रष्टुम् इच्छामि ते तव रूपम् ऐश्वरं ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सम्पन्नम् अद्भुतं हे पुरुषोत्तम । सम्बोधनेन त्वद्-वचस्य् अविश्वासो मम नास्ति दिदृक्षा च महती वर्तत इति सर्वज्ञत्वात् त्वं जानासि सर्वान्तर्यामित्वाच् चेति सूचयति ॥3॥ विश्वनाथः : इदानीम् आत्मानं त्वम् यथात्थ विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति, तच् चैवम् एव मम नात्र को ऽप्य् अविश्वासो ऽस्तीति भावः । किन्तु तद् अपि संहृतार्थो बुभूषया तवैश्वरं तद्-रूपं द्रष्टुम् इच्छामि येनैकांशेनेश्वर-रूपेण त्वं जगत् विष्टभ्य वर्तसे । तस्यैव ते रूपम् अहम् इदानीं चक्षुर्भ्यां द्रष्टुम् इच्छामीत्य् अर्थः ॥3॥ बलदेवः : एवम् इति विष्टभ्याहम् इदं इत्य् आदिना यथा तम् आत्मानं स्वम् आत्थ ब्रवीषि, तद् एतद् एवम् एव न तव मे संशय-लेशो ऽपि तथापि तवैश्वरं सर्व-प्रशास्तृ तद्-रूपम् अहं कौतुकाद् द्रष्टुम् इच्छामि । हे परमेश्वर हे पुरुषोत्तमेति सम्बोधयन् मम तद्-दिदृक्षां जानास्य् एव । तां पूरयेति व्यञ्जयति । मधुर-रसास्वादिनः कटु-रस-जिघृक्षावत्-त्वन्-माधुर्यानुभविनो मे त्वद्-ऐश्वर्यानु-bubh¸u«ÃbhyudetÅti भावः ॥3॥ __________________________________________________________ BhG 11.4 मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥4॥ श्रीधरः : न चाहं द्रष्टुम् इच्छामीत्य् एतावतैव त्वया तद्-रूपं दर्शयितव्यम् । किं तर्हि ? मन्यस इति । योगिन एव योगाः । तेषाम् ईश्वरः । मयार्जुनेन तद्-रूपं द्रष्टुं शक्त्यम् इति यदि मन्यसे । ततस् तर्हि तद्-रूपवन्तम् आत्मानम् अव्ययं नित्यं मम दर्शय ॥4॥ मधुसूदनः : द्रष्टुम् अयोग्ये कुतस् ते दिदृक्षेत्य् आसङ्कयाह मन्यस इति । प्रभवति सृष्टि-स्थिति-संहार-प्रवेश-प्रशासनेष्व् इति प्रभुः । हे प्रभो सर्व-स्वामिन् ! तत् तवैश्वरं रूपं मयार्जुनेन द्रष्टुम् शक्यम् इति यदि मन्यसे जानासीच्छसि वा । हे योगेश्वर सर्वेषाम् अणिमादि-सिद्धि-शालिनां योगानां योगिनाम् ईश्वर ततस् त्वद्-इच्छा-वशाद् एव मे मह्यम् अत्यर्थम् अर्थिते त्वं परम-कारुणिको दर्शय चाक्षुष-ज्ञान-विषयी-कारय आत्मानम् ऐश्वर-रूप-विशिष्टम् अव्ययम् अक्षयम् ॥4॥ विश्वनाथः : योगेश्वरेति अयोग्यस्यापि मम तद्-दर्शन-योग्यतायां तव योगैश्वर्यम् एव कारणम् इति भावः ॥4॥ बलदेवः : ऐश्वर्य-दर्शने भगवन्-संमतिं गृह्णाति मन्यसे यदीति । जानासीच्छसि वेत्य् अर्थः । हे प्रभो सर्व-स्वामिन् ! योगेश्वरेति सम्बोधयन्न् अयोग्यस्य मे त्वद्-दर्शने त्वच्-छक्तिर् एव हेतुर् इति व्यञ्जयति ॥4॥ __________________________________________________________ BhG 11.5 श्री-भगवान् उवाच पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः । नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च ॥5॥ श्रीधरः : एवं प्रार्थितः सन्न् अत्यद्भुतं रूपं दर्शयियन् सावधानो भवेत्य् एवम् अर्जुनम् अभिमुखीकरोति श्री-भगवान् उवाच पश्येति चतुर्भिः । रूपस्यैकत्वे ऽपि नाना-विधत्वात् रूपाणीति बहु-वचनम् । अपरिमितान्य् अनेक-प्रकाराणि । दिव्यान्य् अलौकिकानि मम रूपाणि पश्य । वर्णाः शुक्ल-कृष्णादयः । आकृतयो ऽवयव-विशेषाः । नाना अनेके वर्णा आकृतयश् च येषां तानि नाना-वर्णाकृतीनि ॥5॥ मधुसूदनः : एवम् अत्यन्त-भक्तेनार्जुनेन प्रार्थितः सन् श्री-भगवान् उवाच पश्येति । अत्र क्रमेण श्लोक-चतुष्टये ऽपि पश्येत्य् आवृत्त्यात्यद्भुत-रूपाणि दर्शयिष्यामि त्वं सावधानो भवेत्य् अर्जुनम् अभिमुखीकरोति भगवान् । शतशो ऽथ सहस्रश इत्य् अपरिमितानि तानि च नाना-विधान्य् अनेक-प्रकाराणि दिव्यान्य् अत्यद्भुतानि नाना विलक्षणा वर्णा नील-पीत-दिव्य-प्रकारास् तथाकृतयश् चावयव-संस्थान-विशेषा येषां तानि नाना-वर्णाकृतीनि च मे मम रूपाणि पश्य । अर्हे लो | द्रष्टुम् अर्हो भव हे पार्थ ॥5॥ विश्वनाथः : ततश् च स्वांशस्य प्रकृत्य्-अन्तर्यामिणः प्रथम-पुरुषस्य सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्रपात् इति पुरुष-सूक्त-प्रोक्तं रूपं प्रथमम् इदं दर्शयामि । पश्चात् प्रस्तुतोपयोगित्वेन तस्यैव काल-रूपत्वम् अपि ज्ञापयिष्यामीति मनसि विमृष्यार्जुनं प्रति सावधानो भव इत्य् अभिमुखीकरोति । पश्य इति रूपाणीति । एकस्मिन्न् अपि मत्-स्वरूपे शतशो मत्-स्वरूपाणि मद्-विभूतीः ॥5॥ बलदेवः : एवम् अभ्यर्थितो भगवान् प्रकृत्य्-अन्तर्यामिणं सहस्र-शिरसं प्रशास्तृत्व-प्रधानं देवाकारं स्वांशं प्रदर्शयितुं प्रकृतोपयोगित्वात् तत्रैव कालात्मकतां च बोधयितुम् अर्जुनम् अवधापयतीत्य् आह पश्येति चतुर्षु । पश्येति पदावृत्तिर् दर्शनीयानां रूपाणाम् अत्यद्भुतत्व-द्योतनार्था च बोध्या । मे मम सहस्र-शीर्षाकारेण भासमानस्यैकस्यैव शतानि सहस्राणि च विभूति-भूतानि रूपाणि पश्य अर्हे लो तानि प्रष्टुम् अर्हो भवेत्य् अर्थः ॥5॥ __________________________________________________________ BhG 11.6 पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा । बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत ॥6॥ श्रीधरः : तान्य् एव पश्येति । आदित्यादीन् मम देहे पश्य । मरुत एकोनपञ्चाशद्-देवता-विशेषान् । अदृष्ट-पूर्वाणि त्वया वान्येन वा पूर्वम् अदृष्टानि रूपाणि । आश्चर्याण्य् अद्भुतानि ॥6॥ मधुसूदनः : दिव्यानि रूपाणि पश्येत्य् उक्त्वा तान्य् एव लेशतो ऽनुक्रामति द्वाभ्याम् पश्येति । पश्यादित्यान् द्वादश वसून् अष्टौ रुद्रान् एकादश अश्विनौ द्वौ मरुतः सप्त-सप्तकान् एकोनपञ्चाशत् । तथान्यान् अपि देवान् इत्य् अर्थः । बहून्य् अन्यान्य् अदृष्ट-पूर्वाणि पूर्वम् अदृष्टानि मनुष्य-लोके त्वया त्वत्तो ऽन्येन वा केनचित् । पश्याश्चर्याण्य् अद्भुतानि हे भारत ! अत्र शतशो ऽथ सहस्रशः नाना-विधानीत्य् अस्य विवरणं बहूनीति आदित्यन्य् इत्य् आदि च । अदृष्ट-पूर्वाणीति दिव्यानीत्य् अस्य आश्चर्याणीति नाना-वर्णाकृतीनीत्य् अस्येति द्रष्टव्यम् ॥6॥ विश्वनाथः : Nothing. बलदेवः : किं चेध मम देहे एकस्थम् एक-देश-स्थितं स-चराचरं कृत्स्नं जगत्त्वम् अद्याधुनैव पश्य । यत् तत्र तत्र परिभ्रमता त्वया वर्षायुतैर् अपि द्रष्टुम् अशक्यम् । तदैकदैवैकत्रैव मद्-अनुग्रहाद् अवलोकस्वेत्य् अर्थः । यच् च जगद्-आश्रय-भूतं प्रधान-महद्-आदि-कारण-स्वरूपं स्व-जय-पराजयादिकं चान्यद् द्रष्टुम् इच्छामि तद् अपि पश्य ॥6॥ __________________________________________________________ BhG 11.7 इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् । मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि ॥7॥ श्रीधरः : किं च इहैकस्थम् इति । तत्र तत्र परिभ्रमता वर्ष-कोटिभिर् अपि द्रष्टुम् अशक्यं कृत्स्नम् अपि चराचर-सहितं जगद् इहास्मिन् मम देहे ऽवयव-रूपेणैकत्रैव स्वितमद्याधुनैव पश्य । यच् चान्यज् जगद्-आश्रय-भूतं कारण-स्वरूपं जगतश् चावस्था-विशेषादिकं जय-पराजयादिकं च यद् अप्य् अन्यद् द्रष्टुम् इच्छसि तत् सर्वं पश्य ॥7॥ मधुसूदनः : न केवलम् एतावद् एव । समस्तं जगद् अपि मद्-देह-स्थं द्रष्टुम् अर्हसीत्य् आह इहैकस्थम् इति । इहास्मिन् मम देहे एक-स्थम् एकस्मिन्न् एवावयव-रूपेण स्थितं जगत् कृत्स्नं समस्तं स-चराचरम् जङ्गम-स्थावर-सहितं तत्र तत्र परिश्रमता वर्ष-कोटि-सहस्रेणापि द्रष्टुम् अशक्यम् अद्याधुनैव पश्य हे गुडाकेश ! यच् चान्यज् जय-पराजयादिकं द्रष्टुम् इच्छसि तद् अपि सन्देहोच्छेदाय पश्य ॥7॥ विश्वनाथः : परिभ्रमता त्वया वर्ष-कोटिभिर् अपि द्रष्टुम् अशक्यं कृत्स्नम् अपि जगत् । इह प्रस्ताव एकस्मिन्न् अपि मद्-देहावयवे तिष्ठत्य् एकस्थम् । यच् चान्यत् स्व-जय-पराजयादिकं च ममास्मिन् देहे जगद्-आश्रय-भूत-कारण-रूपे ॥7॥ बलदेवः : किं चेह मम देहे एक-स्थम् एक-देश-स्थितं स-चराचरं कृत्स्नं जगत् त्वम् अद्याधुनैव पश्य । यत् तत्र तत्र परिभ्रमता त्वया वर्षायुतैर् अपि द्रष्टुम् अशक्यं तदैकदैवैकत्रैव मद्-अनुग्रहाद् अवलोकस् त्वेत्य् अर्थः । यच् च जगद्-आश्रय-भूतं प्रधान-महद्-आदि-कारण-स्वरूपं स्व-जय-पराजयादिकं चान्यद् द्रष्टुम् इच्छसि तद् अपि पश्य ॥7॥ __________________________________________________________ BhG 11.8 न तु मां शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥8॥ श्रीधरः : यद् उक्तम् अर्जुनेन मन्यसे यदि तच् छक्यम् इति तत्राह न तु माम् इति । अनेनैव तु स्वीयेन चर्म-चक्षुषा मां द्रष्टुम् न शक्यसे शक्तो न भविष्यसि । अतो ऽहं दिव्यम् अलौकिकं ज्ञानात्मकं चक्षुस् तुभ्यं ददामि । मम ऐश्वरम् असाधारणं योगम् युक्तिम् अघटन-घटना-सामर्थ्यं पश्य ॥8॥ मधुसूदनः : यत् तूक्तं मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति विशेषणम् आह न तु माम् इति । अनेनैव प्राकृतेन स्व-चक्षुषा स्वभाव-सिद्धेन चक्षुषा मां दिव्य-रूपं द्रष्टुम् न तु शक्यसे न शक्नोषि तु एव । शक्यस इति पाठे शक्तो न भविष्यसीत्य् अर्थः । सौवादिकस्यापि शक्नोतेर् दैवादिकः श्यंश् छान्दस् इति वा । दिवादौ पाठो वेत्य् एव साप्रदायिकम् । तर्हि त्वां द्रष्टुं कथं शक्नुयाम् अत आह दिव्यम् अप्राकृतं मम दिव्य-रूप-दर्शन-क्षमं ददामि ते तुभ्यं चक्षुस् तेन दिव्येन चक्षुषा पश्य मे योगम् अघटन-घटना-सामर्थ्यातिशयम् ऐश्वरम् ईश्वरस्य ममासाधरणम् ॥8॥ विश्वनाथः : इन्द्रम् इन्द्रजालं माया-मयं वा रूपम् इत्य् अर्जुन मा मन्यतां, किन्तु सच्-चिद्-आनन्द-मयम् एव स्वरूपम् अन्तर्भूत-सर्व-जगत्कम् अतीन्द्रियत्वेनैव विश्वसितुम् इत्य् एतद् अर्थम् आह न त्व् इति । अनेनैव प्राकृतेन स्व-चक्षुषा मां चिद्-घनाकारं द्रष्टुं न शक्यसे न शक्नोषीत्य् अतस् तुभ्यं दिव्यम् अप्राकृतं चक्षुर् ददामि । तेनैव पश्येते प्राकृत-नर-मानिनम् अर्जुनं कम् अपि चमत्कारं प्रापयितुम् एव । यतो ह्य् अर्जुनो भगवत्-पार्षद-मुख्यत्वान् नरावतारत्वाच् च प्राकृत-नर इव न चर्म-चक्षुकः । किं च साक्षाद्-भगवन्-माधुर्यम् एव स स्व-चक्षुषा साक्षाद् अनुभवति सो ऽर्जुनो भगवद्-अंशं द्रष्टुं तेन अशक्नुवन् दिव्यं चक्षुर् गृह्णीयाद् इति कः खलु न्यायः ? एके त्व् एवम् आचक्षते भगवतो नर-लीलात्व-महामाधुर्यैक-ग्राहि सर्वोत्कृष्टं यद् भवति । तच् चक्षुर् अनन्य-भक्त इव भगवतो देव-लीलात्व-सम्पदं नैव गृह्णाति न हि सितोपल-रसास्वादिनी रसना खण्डं गुडं वा स्वादयितुं शक्नोति । तस्माद् अर्जुनाय तत् प्रार्थित-चमत्कार-विशेषं दातुं देव-लीलत्वम् ऐश्वर्यं जिग्राहयिषुर् भगवान् प्रेम-रसान् अनुकूलं दिव्यम् अमानुषम् एव चक्षुर् ददाव् इति । तथा दिव्य-चक्षुर् दानाभिप्रायो ऽध्यायान्ते व्यक्तीभविष्यतीति ॥8॥ बलदेवः : मन्यसे यदि तच् छक्यम् इत्य् अर्जुन-प्रार्थितं सम्पादयन् निरतं, विस्मितं कर्तुं तस्मै स्व-देवाकार-ग्राहि दिव्यं चक्षुर् भगवान् ददाव् इत्य् आह न तु माम् इति । अनेनैव मन्-माधुर्यैकान्तेन स्व-चक्षुषा युगपद्-विभात-सहस्र-सूर्य-प्रख्यं सहस्र-शिरस्कं मां द्रष्टुं न शक्यसे न शक्नोषि । अतस् ते दिव्यं चक्षुर् ददामि । यथाहम् आत्मानम् अतिप्रवाहाक्रान्तं व्यनद्मि तथा त्वच्-चक्षुश् चेति भावः । तेन ममैश्वरं योगं रूपं पश्य युज्यते ऽनेन इति व्युत्पत्तेर् योगो रूपं परमं रूपम् ऐश्वरम् इत्य् अग्रिमाच् च । अत्र दिव्यं चक्षुर् एव दत्तं न तु दिव्यं मनो ऽपीति बोध्यम् । तादृशे मनसि दत्ते, तस्य तद्-रूपे रुचि-प्रसङ्गाद् इह दिव्य-दृष्टि-दानेन लिङ्गेन पार्थ-सारथि-रूपात् सहस्र-शिरसो विश्व-रूपस्याधिक्यम् इति यद् वदन्ति तत् त्व् अग्रे निरस्यम् ॥8॥ __________________________________________________________ BhG 11.9 संजय उवाच एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः । दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥9॥ श्रीधरः : एवम् उक्त्वा भगवान् अर्जुनाय स्वरूपं दर्शितवान् । तच् च रूपं दृष्ट्वार्जुनः श्री-कृष्णं विज्ञापितवान् इतीमम् अर्थं षड्भिः श्लोकैर् dh­tarëÂraæ प्रति सञ्जय उवाच एवम् उक्त्वेति । हे राजन् dh­tarëÂra ! महान् चासौ योगेश्वरश् च हरिः परमम् ऐश्वरं रूपम् दर्शितवान् ॥9॥ मधुसूदनः : भगवान् अर्जुनाय दिव्यं रूपं दर्शितवान् । स च तद् दृष्ट्वा विस्मयाविष्टो भगवन्तं विज्ञापितवान् इतीमं वृत्तान्तम् एवम् उक्त्वेत्य् आदिभिः षड्भिः श्लोकैर् dh­tarëÂraæ प्रति संजय उवाचेति । एवम् न तु मां शक्यसे द्रष्टुम् अनेन चक्षुषा दिव्यं ददामि ते चक्षुर् इत्य् उक्त्वा ततो दिव्य-चक्षुः-प्रदानाद् अनन्तरं हे राजन् dh­tarëÂra स्थिरो भव श्रवणाय । महान् सर्वोत्कृष्टश् चासौ योगेश्वरश् चेति महा-योगेश्वरो हरिर् भक्तानां सर्व-क्लेशापहारी भगवान् दर्शनायोग्यं अपि दर्शयामास पार्थायैकान्त-भक्ताय परमं दिव्यं रूपम् ऐश्वरम् ॥9॥ विश्वनाथः : Nothing. बलदेवः : एवम् उक्त्वा हरिः पार्थाय विश्व-रूपं दर्शितवान् । तच् च रूपं वीक्ष्य पार्थो हरिम् एवं विज्ञापितवान् इतीमम् अर्थं सञ्जयः प्राह एवम् षड्भिः । ततो दिव्य-चक्षुर् दानानन्तरं हे राजन् dh­tarëÂra ! महांश् चासौ योगेश्वरश् च हरिः ॥9॥ __________________________________________________________ BhG 11.10-11 अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम् । अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥10॥ दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् । सर्वाश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम् ॥11॥ श्रीधरः : कथम्भूतं तद् इति ? अत आह अनेक-वक्त्र-नयनम् इति । अनेकानि वक्त्राणि नयनानि च यस्मिंस् तत् । अनेकानाम् अद्भुतानां दर्शनम् यस्मिंस् तत् । अनेकानि दिव्याभरणानि यस्मिंस् तत् । दिव्यान्य् अनेकान्य् उद्यतान्य् आयुधानि यस्मिंस् तत् ॥10॥ किं च दिव्येति । दिव्यानि माल्यानि अम्बराणि च धारयतीति तत् । तथा दिव्यो गन्धो यस्य तादृशं अनुलेपनं यस्य तत् । सर्वाश्चर्य-मयम् अनेकाश्चर्य-प्रायम् । देवम् द्योतनात्मकम् । अनन्तम् अपरिच्छिन्नम् । विश्वतः सर्वतो मुखानि यस्मिंस् तत् ॥11॥ मधुसूदनः : तद् एव रूपं विशिनष्टि अनेकेति । अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे । अनेकानाम् अद्भुतानां विस्मय-हेतूनां दर्शनम् यस्मिन् । अनेकानि दिव्यान्य् आभरणानि भूषणानि यस्मिन् । दिव्यान्य् अनेकान्य् उद्यतान्य् आयुधानि अस्त्राणि यस्मिंस् तत् तथारूपम् । दिव्यानि माल्यानि पुष्प-मयानि रत्नमयानि च तथा दिव्याम्बराणि वस्त्राणि च ध्रियन्ते येन तद्-दिव्य-माल्याम्बर-धरं । दिव्यो गन्धो ऽस्येति दिव्य-गन्धस् तद्-अनुलेपनम् यस्य तत् । सर्वाश्चर्य-मयम् अनेकाद्भुत-प्रचुरं । देवम् द्योतनात्मकम् । अनन्तम् अपरिच्छिन्नं विश्वतः सर्वतो मुखानि यस्मिंस् तद्-रूपं दर्शयामासेति पूर्वेण सम्बन्धः । अर्जुनो ददर्शेत्य् अध्याहारो वा ॥10-11॥ विश्वनाथः : विश्वतः सर्वतो मुखानि यस्य तत् ॥11॥ बलदेवः : अनेकेति अनेकानि सहस्राणि वक्त्राणि नयनानि च यस्य तद्-रूपं सहस्र-बाहो भव विश्व-मूर्ते इत्य् अग्रिम-वाक्यात् । इहानेक-बहु-सहस्र-शब्दा असङ्ख्येयार्थ-वाचिनः । विश्वतश् चक्षुर् उत विश्वतोमुखः इत्य् आदि-ज्ञापकात् । अनेकानाम् अद्भुतानां दर्शनम् यत्र तत् दिव्यो गन्धो यत्र तादृग् अनुलेपनं यस्य तत् । देवं द्योतमानम् अनन्तम् अपारं विश्वतः सर्वतो मुखानि यस्य तत् ॥10-11॥ __________________________________________________________ BhG 11.12 दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता । यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः ॥12॥ श्रीधरः : विश्व-रूप-दीप्तेर् निरुपमत्वम् आह दिवीति । दिव्याकाशे । सूर्य-सहस्रस्य युगपद् उत्थितस्य यदि युगपद् उत्थिता भाः प्रभा भवेत् तर्हि सा तदा महात्मनो विश्वरूपस्य भासः प्रभाया कथञ्चित् सदृशी स्यात् । अन्योपमा नास्त्य् एवेत्य् अर्थः । तथाद्भुतं रूपं दर्शयामासेति पूर्वेणैवान्वयः ॥12॥ मधुसूदनः : देवम् इत्य् उक्तं विवृणोति दिवीति । दिवि अन्तरिक्षे सूर्याणां सहस्रस्यापरिमित-सूर्य-समूहस्य युगपद् उदितस्य युगपद् उत्थिता भाः प्रभा यदि भवेत् तदा सा तस्य महात्मनो विश्वरूपस्य भासो दीप्तेः सदृशी तुल्या यदि स्याद् यदि वा न स्यात् ततो ऽपि नूनं विश्वरूपस्यैव भा अतिरिच्येतेत्य् अहं मन्ये । अन्या तूपमा नास्त्य् एवेत्य् अर्थः । अत्राविद्यमानाध्यवसायात् तद्-अभावेनोपमाभाव-पराद्भूतोपमा-रूपम् आरूपेयम् अतिशयोक्तिर् उत्प्रेक्षा व्यञ्जयन्ती सर्वथा निरुपमत्वम् एव व्यनक्ति उभौ यदि व्योम्नि पृथक्-प्रवाहाव् इत्य् आदिवत् ॥12॥ विश्वनाथः : एकदैव यदि भाः कान्तिर् उत्थिता भवेत् तदा तस्य महात्मनो विश्वरूप-पुरुषस्य भासः प्रभायाः कान्तेः कथञ्चित् सदृशी भवेत् ॥12॥ बलदेवः : तद्-दीप्तेर् नैरुपम्यम् आह दिवीति । दिवि आकाशे युगपद् उत्थितस्य सूर्य-सहस्रस्य भाः कान्तिश् चेद् युगपद् उत्थिता भवेत् तर्हि सा तस्य महात्मनो विश्व-रूपस्य हरेर् भास एकस्याः कान्तेः सदृशी स्यात् तदेति । सम्भावनायां ल | अद्भूतोपमेयम् उच्यते तयोत्प्रेक्षा । व्यङ्गा सती सर्वथा तत्-कान्तेर् नैरुपम्यं व्यञ्जयति । तादृग्-रूपं दर्शयामासेति पूर्वेणान्वयः ॥12॥ __________________________________________________________ BhG 11.13 तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा ॥13॥ श्रीधरः : ततः किं वृत्तम् इत्य् अपेक्षायाम् आह संजयः तत्रेति । अनेकधा प्रविभक्तं नाना-विभागेनावस्थितं कृत्स्नं जगद् देवदेवस्य शरीरे तद्-avayavatvenaikatraivaa पृथग्-अवस्थितं तदा पाण्डवो ऽर्जुनो ऽपश्यत् ॥13॥ मधुसूदनः : इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् इति भगवद्-आज्ञप्तम् अप्य् अनुभूतवान् अर्जुन इत्य् आह तत्रैकस्थम् इति । एकस्थम् एकत्र स्थितं जगत् कृत्स्नं प्रविभक्तम् अनेकधा । देव-पितृ-मनुष्यादि-नाना-प्रकारैर् अपश्यद् देवदेवस्य भगवतः तत्र विश्वरूपे शरीरे पाण्डवो ऽर्जुनस् तदा विश्वरूपाश्चर्य-दर्शन-दशायाम् ॥13॥ विश्वनाथः : तत्र तस्मिन् युद्ध-भुमाव् एव देवदेवस्य शरीरे जगत् ब्रह्माण्डं कृत्स्नं सर्वम् एव गणयितुम् अशक्यम् इत्य् अर्थः । प्रविभक्तं पृथक् पृथक्तया स्थितम् एकस्थम् एकदेशस्थं प्रतिरोमकूपस्थं प्रतिकुक्षिस्थं वेत्य् अर्थः । अनेकधा मृन्मयं हिरण्मयं मणिमयं वा पञ्चाशत्-कोटि-योजन-प्रमाणं शत-कोटि-योजन-प्रमाणं लक्ष-कोट्य्-आदि-योजन-प्रमाणं वेत्य् अर्थः ॥13॥ बलदेवः : ततः किम् अभूद् इत्य् अपेक्षायाम् आह तत्रेति । तत्र युद्ध-भूमौ देवदेवस्य कृष्णस्य व्यञ्जित-सहस्र-शिरस्के शरीरे श्री-विग्रहे कृत्स्नं निखिलं जगद् ब्रह्माण्डं तदा पाण्डवो ऽपश्यत् । प्रविभक्तं पृथक्-पृथग्-भूतम् एकस्थम् इति प्राग्वत् । अनेकधेति मृण्मयं स्वर्ण-मयं रत्न-मयं वा लघु-मध्ये बृहद्-भूतं वेत्य् अर्थः ॥13॥ __________________________________________________________ BhG 11.14 ततः स विस्मयाविष्टो हृष्ट-रोमा धनंजयः । प्रणम्य शिरसा देवं k­täjalir abhëata ||14|| श्रीधरः : एवं दृष्ट्वा किं कृतवान् इति ? तत्राह तत इति । ततो दर्शनान्तरम् । विसम्येनाविष्टो व्याप्तः सन् हृष्टान्य् उत्पुलकितानि रोमाणि यस्य स धनञ्जयः । तम् एव देवं शिरसा प्रणम्य k­täjali÷ सम्पुटाकृत-हस्तो भूत्वा । abhëatoktavÃn ||14|| मधुसूदनः : एवम् अद्भुत-दर्शने ऽप्य् अर्जुनो न विभयांचकार नापि नेत्रे संचचार, नापि संभ्रमात् कर्तव्यं विसस्मार, नापि तस्माद् देशाद् अपससार, किन्त्व् अतिधीरत्वात् तत्-कालोचितम् एव व्यवजहार, महति चित्त-क्षोभे ऽपीत्य् आह तत इति । ततस् तद्-दर्शनाद् अनन्तरं विस्मयेनाद्भुत-दर्शन-प्रभावेनालौकिक-चित्त-चमत्कार-विशेषेणाविष्टो व्याप्तः । अतएव हृष्ट-रोमा पुलकितः सन् स प्रख्यात-महादेव-सङ्ग्रामादि-प्रभावो धनंजयो युधिष्ठिर-राजसूय उत्तर-गो-ग्रहे च सर्वात्राज्ञो जित्वा धनम् आहृतवान् इति प्रथित-महा-पराक्रमो ऽतिधीरः साक्षाद् अग्निर् इति वा महा-तेजस्वित्वात् । देवं तम् एव विश्वरूप-धरं नारायणं शिरसा भूमि-लग्नेन प्रणम्य प्रकर्षेण भक्ति-श्रद्धातिशयेन नत्वा नमस्कृत्य k­täjali÷ सम्पुटीकृत-हस्त-युगः सन्न् abhëatoktavÃn । अत्र विस्मयाख्य-स्थायि-भावस्यार्जुन-गतस्यालम्बन-विभावेन भगवता विश्वरूपेणोद्दीपन-विभावेनासकृत्-तद्-दर्शनेनानुभावेन सात्त्विक-रोमहर्षेण namaskÃreïäjali-करेण च व्यभिचारिणा चानुभावाक्षिप्तेन वा धृति-मति-हर्ष-वितर्कादिना परिपोषात् स-वासनानां श्रोतॄणां तादृशश् चित्त-चमत्कारो ऽपि तद्-भेदानध्यवसायात् परिपोषं गतः परमानन्दास्वाद-रूपेणाद्भुत-रसो भवतीति सूचितम् ॥14॥ विश्वनाथः : Nothing. बलदेवः : एवं कृष्ण-तत्त्वविद् अर्जुनस् तस्मिन् सत्त्वेन ज्ञातं सहस्र-शीर्षत्वम् अधुना वीक्ष्याद्भुतं रसम् अन्वभूद् इत्य् आह तत इति । तं व्यञ्जलित-तद्-रूपं कृष्णं विलोक्येत्य् अर्थः । धनंजयेति धीरो ऽपि विस्मयेनाविष्टो हृष्ट-रोमा पुलकितो देवं शिरसा भू-लग्नेन प्रणम्य k­täjali÷ सन्न् abhëata । अत्र भय-नेत्र-संवरणादिकं तस्य नाभूत् किन्त्व् अद्भुतो रसो ऽभ्युदइद् इति व्यञ्जते । इह तादृशो हरिर् आलम्बनो मुहुर् मुहुस् तद्-वीक्षणम् उद्दीपनं प्रणति-पाणि-योगाव् अनुभावौ, romäca÷ सात्त्विकस् तैर् आक्षिप्ता मतिर् धृति-हर्षादयः सञ्चारिणः । एतैर् आलम्बनाद्यैः पुष्टो विस्मय-स्थायि-भावो ऽद्भुत-रसः ॥14॥ __________________________________________________________ BhG 11.15 अर्जुन उवाच पश्यामि देवांस् तव देव देहे सर्वांस् तथा भूत-विशेष-संघान् । ब्रह्माणम् ईशं कमलासन-स्थम् ऋषींश् च सर्वान् उरगांश् च दिव्यान् ॥15॥ श्रीधरः : bhëaïam एवाह पश्यामीति सप्तदशभिः । हे देव ! तव देहे देवानाम् आदित्यादीन् पश्यामि । तथा सर्वान् भूत-विशेषाणां स्थावराणां जङ्गमानां च नाना-संस्थानानां संघान् समूहान् । तथा ब्रह्माणम् चतुर्मुखम् ईशम् ईशितारं सर्वेषां कमलासन-स्थम् पृथ्वी-पद्म-मध्ये मेरु-कर्णिकासन-स्थं भगवन्-नाभि-कमलासनस्थम् इति वा । तथा ऋषींश् च सर्वान् वशिष्टादीन् ब्रह्म-पुत्रान् । उरगांश् च दिव्यान् प्राकृतान् वासुकि-प्रभृतीन् पश्यामीति सर्वत्रान्वयः ॥15॥ मधुसूदनः : यद् भगवता दर्शितं विश्वरूपं तद् भगवद्-दत्तेन दिव्येन चक्षुषा सर्व-लोकादृश्यम् अपि पश्याम्य् अहो मम भाग्य-प्रकर्ष इति स्वानुभवम् आविष्कुर्वन् अर्जुन उवाच पश्यामीति । पश्यामि चाक्षुष-ज्ञान-विषयीकरोमि हे देव तव देहे विश्वरूपे देवान् वस्व्-आदीन् सर्वान् । तथा भूत-विशेषाणां स्थावराणां जङ्गमानां च नाना-संस्थानानां संघान् समूहान् । तथा ब्रह्माणम् चतुर्मुखम् ईशम् ईशितारं सर्वेषां कमलासन-स्थम् पृथ्वी-पद्म-मध्ये मेरु-कर्णिकासन-स्थं भगवन्-नाभि-कमलासनस्थम् इति वा । तथा ऋषींश् च सर्वान् वशिष्टादीन् ब्रह्म-पुत्रान् । उरगांश् च दिव्यान् प्राकृतान् वासुकि-प्रभृतीन् पश्यामीति सर्वत्रान्वयः ॥15॥ विश्वनाथः : भूत-विशेषाणां जरायुजादीनां सङ्घान् । कमलासन-स्थं पृथ्वी-पद्म-कर्णिकायां सुमेरौ स्थितं ब्रह्माणम् ॥15॥ बलदेवः : किम् abhëata तद् आह पश्यामीति सप्तदशभिः । तथा भूत-विशेषाणां जरायुजादीनां संघान् पश्यामि । ब्रह्माणम् चतुर्मुखम् कमलासने चतुर्मुखे स्थितम् तद्-अन्तर्यामिणम् ईशम् गर्भोदक-शयम् उरुगान् वासुक्य्-आदीन् सर्पान् ॥15॥ __________________________________________________________ BhG 11.16 अनेक-बाहूदर-वक्त्र-नेत्रं पश्यामि त्वा सर्वतो ऽनन्त-रूपम् । नान्तं न मध्यं न पुनस् तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥16॥ श्रीधरः : किं च अनेकेति । अनेकानि बाह्व्-आदीनि यस्य तादृशं त्वां पश्यामि । अनन्तानि रूपाणि यस्य तं त्वां सर्वतः पश्यामि । तव त्वं तं मध्यमादिं च न पश्यामि ॥16॥ मधुसूदनः : यत्र भगवद्-देहे सर्वम् इदं दृष्टवान्, तम् एव विशिनष्टि अनेकेति । बाहव उदराणि वक्त्राणि नेत्राणि चानेकानि यस्य तम् अनेक-बाहूदर-वक्त्र-नेत्रं पश्यामि । त्वा त्वां सर्वतः सर्वत्रानन्तानि रूपाणि यस्येति तं । तव तु पुनर् नान्तम् अवसानं न मध्यं नाप्य् आदिं पश्यामि सर्व-गतत्वात् । हे विश्वेश्वर ! हे विश्व-रूप ! सम्बोधन-द्वयम् अतिसम्भ्रमात् ॥16॥ विश्वनाथः : हे विश्वेश्वर आदि-पुरुष ॥16॥ बलदेवः : यत्र देहे देवादीन् दृष्टवांस् तं विशिनष्टि अनेकेति । हे विश्वरूप प्रथम-पुरुष ! ॥16॥ __________________________________________________________ BhG 11.17 किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्क-द्युतिम् अप्रमेयम् ॥17॥ श्रीधरः : किं च किरीटिनम् इति । किरीटिनं मुकुटवन्तम् । गदिनं गदावन्तं । चक्रिणं चक्रवन्तं च । सर्वतो दीप्तिमन्तम् तेजः-पुञ्ज-रूपं तथा दुर्निरीक्ष्यं द्रष्टुम् अशक्यम् । तत्र हेतुः - दीप्तयोर् अनलार्कयोर् द्युतिर् इव द्युतिस् तेजो यस्य तम् । अतएवाप्रमेयम् एवंभूत इति निश्चेतुम् अशक्यं त्वां समन्ततः पश्यामि ॥17॥ मधुसूदनः : तम् एव विश्वरूपं भगवन्तं प्रकारानन्तरं विशिनष्टि किरीटिनम् इति । किरीट-गदा-चक्र-धारिणं च सर्वतो दीप्तिमन्तम् तेजो-राशिं च । अतएव दुर्निरीक्ष्यं दिव्येन चक्षुषा विना निरीक्षितुम् अशक्यम् । सयकार-पाठे दुःशब्दो ऽपह्नव-वचनः । अनिरीक्ष्यम् इति यावत् । दीप्तयोर् अनलार्कयोर् द्युतिर् इव द्युतिर् यस्य तम् अप्रमेयम् इति परिच्छेत्तुम् अशक्यं समन्तात् सर्वतः पश्यामि दिव्येन चक्षुषा । अतो ऽधिकारि-भेदाद् दुर्निरीक्षं पश्यामीति न विरोधः ॥17॥ विश्वनाथः : Nothing. बलदेवः : विधान्तरेण तम् एव विशिनष्टि किरीटिनम् इति । दुर्निरीक्ष्यम् अपि त्वाम् अहं पश्यामि तत्-प्रसादाद् दिव्य-चक्षुर्-लाभात् । दुर्निरीक्ष्यायां हेतुः - समन्ताद् दीप्तानलेति । अप्रमेयम् इदम् इत्थम् इति प्रमातुम् अशक्यम् ॥17॥ __________________________________________________________ BhG 11.18 त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् । त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनस् त्वं पुरुषो मतो मे ॥18॥ श्रीधरः : यस्माद् एवं तवातकैश्वर्यं तस्मात् त्वम् इति । त्वम् एवाक्षरं परमं ब्रह्म । कथम्भूतम् ? वेदितव्यं मुमुक्षुभिर् ज्ञातव्यम् । त्वम् एवास्य विश्वस्य परं निधानम् । निधीयते ऽस्मिन्न् इति निधानं प्रकृष्टाश्रयः । अतएव त्वम् अव्ययो नित्यः । शाश्वतस्य नित्यस्य धर्मस्य गोप्ता पालकः । सनातनश् चिरन्तनः पुरुषः । मतो मे संमतो ऽसि मम ॥18॥ मधुसूदनः : एवं तवातर्क्य-निरतिशयिश्वर्य-दर्शनाद् अनुमिनोमि त्वम् इति । त्वम् एवाक्षरं परमं ब्रह्म वेदितव्यं मुमुक्षुभिर् वेदान्त-श्रवणादिना । त्वम् एवास्य विश्वस्य परं प्रकृष्टं निधीयते ऽस्मिन्न् इति निधानम् आश्रयः । अतएव त्वम् अव्ययो नित्यः । शाश्वतस्य नित्य-वेद-प्रतिपाद्यतयास्य धर्मस्य गोप्ता पालयिता । शाश्वतेति सम्बोधनं वा । तस्मिन् पक्षे ऽव्ययो विनाश-रहितः । अतएव सनातनश् चिरन्तनः पुरुषो यः परमात्मा स एव त्वं मे मतो विदितो ऽसि ॥18॥ विश्वनाथः : वेदितव्यं मुक्तैर् ज्ञेयम् यद् अक्षरं ब्रह्म-तत्त्वम् । निधानं लय-स्थानम् ॥18॥ बलदेवः : अचिन्त्य-महैश्वर्य-वीक्षणात् त्वम् अहम् एवं निश्चिनोमीत्य् आह त्वम् इति । अथ परा यया तद् अक्षरम् अधिगम्यते, यत् तद् अदृश्यम् [Muï¬U 1.5-6] इत्य् आदि-वेदान्त-वाक्यैर् वेदितव्यं यत् परमं स-श्रीकम् अक्षरं तत्त्वम् एव निधानम् आश्रयो ऽव्ययस् त्वम् अविनाशी शाश्वत-धर्म-गोप्ता वेदोक्त-धर्म-पालकस् त्वम् । स कारणं कारणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [ÁvetU 6.9] इति मन्त्र-वर्णोक्तः सनातनः पुराणः पुरुषस् त्वम् एव ॥18॥ __________________________________________________________ BhG 11.19 अनादि-मध्यान्तम् अनन्त-वीर्यम् अनन्त-बाहुं शशि-सूर्य-नेत्रम् । पश्यामि त्वां दीप्त-हुताश-वक्त्रं स्व-तेजसा विश्वम् इदं तपन्तम् ॥19॥ श्रीधरः : किं च अनादीति । अनादि-मध्यान्तम् उत्पत्ति-स्थिति-लय-रहितम् । अनन्त-वीर्यम् अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता वीर्यवन्तो बाहवो यस्य तम् । शशि-सूर्यौ नेत्रे यस्य तादृशं त्वां पश्यामि । तथा दीप्तो हुताशो ऽग्निर् वक्त्रेषु यस्य तम् । स्वतेजसेदं विश्वं विश्वम् सन्तपन्तम् पश्यामि ॥19॥ मधुसूदनः : किं च अनादीति । आदिर् उत्पत्तिर् मध्यं स्थितिर् अन्तो विनाशस् तद्-रहितम् अनादि-मध्यान्तम् । अनन्तं वीर्यं प्रभावो यस्य तम् । अनन्ता बाहवो यस्य तम् । उपलक्षणम् एतन् मुखादीनाम् अपि । शशि-सूर्यौ नेत्रे यस्य तम् । दीप्तो हुताशो वक्त्रं यस्य वक्त्रेषु यस्येति वा तम् । स्वतेजसा विश्वं इदं तपन्तम् सन्तापयन्तं त्वा त्वां पश्यामि ॥19॥ विश्वनाथः : किं च अनादीत्य् अत्र महा-विस्मय-रस-सिन्धु-निमग्नस्यार्जुनस्य वचसि पौनरुक्त्यं न दोषाय । यद् उक्तं प्रसादे विस्मये हर्षे द्वि-त्रिर्-उक्तं न दुष्यति ॥19॥ बलदेवः : अनादीति । आदि-मध्यावसान-शून्यम् अनन्तानि वीर्याणि तद्-उपलक्षणानि समग्राण्य् ऐश्वर्याणि ष यस्य तम् अनन्त-बाहुं सहस्र-भुजं शशि-सूर्योपमानि नेत्राणि यस्य तं । देवादिषु प्रणतेषु प्रसन्न-नेत्रं तद्-विपरीतेषु असुरादिषु क्रूर-नेत्रम् इत्य् अर्थः । दीप्त-हुताशोपमानि संहारानुगुणानि वक्त्राणि यस्य तम् । अर्जुनस्य वाक्ये क्वचित् पुनर्-उक्तिस् तस्य विस्मयाविष्टत्वान् न दोषाय । यद् उक्तं प्रसादे विस्मये हर्षे द्वि-त्रिर्-उक्तं न दुष्यति इति ॥19॥ __________________________________________________________ BhG 11.20 द्याव्-आपृथिव्योर् इदम् अन्तरं हि व्याप्तं त्वयैकेन दिशश् च सर्वाः । दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं लोक-त्रयं प्रव्यथितं महात्मन् ॥20॥ श्रीधरः : किं च द्याव्-आपृथिव्योर् इति । द्याव्-आपृथिव्योर् इदम् अन्तरम् अन्तरीक्षं त्वयैवैकेन व्याप्तम् । दिशश् च सर्वा व्याप्ताः । अद्भुतं अदृष्ट-पूर्वम् । त्वदीयम् इदम् उग्रं घोरं रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम् अतिभीतम् । पश्यामीति पूर्वस्यैवानुषङ्गः ॥20॥ मधुसूदनः : प्रकृतस्य भगवद्-रूपस्य व्याप्तिम् आह द्याव्-आपृथिव्योर् इति । द्याव्-आपृथिव्योर् इदम् अन्तरम् अन्तरीक्षं हि त्वयैवैकेन व्याप्तम् । दिशश् च सर्वा व्याप्ताः । दृष्ट्वाद्भुतम् अत्यन्त-विस्मय-करम् इदम् उग्रं दुरधिगमं महातेजस्वित्वात् तव रूपम् उपलभ्य लोक-त्रयं प्रव्यथितम् अत्यन्त-भीतं जातं हे महात्मन् साधूनाम् अभय-दायक । इतः परम् इदम् उपसंहरेत्य् अभिप्रायः ॥20॥ विश्वनाथः : अथ प्रस्तोपयोगित्वात् तस्यैव रूपस्य काल-रूपत्वं दर्शयामास द्यावेत्य् आदि दशभिः ॥20॥ बलदेवः : अथ तस्यैव रूपस्य प्रकृत्योपयोगित्वेन काल-रूपतां दर्शितवान् इत्य् आह द्यावेति दशभिः । द्याव्-आपृथिव्योर् अन्तरम् अन्तरीक्षं तथा सर्वा दिशश् चैकेन त्वया व्याप्तम् । तवेदम् अपरिमितम् अद्भुतम् उग्रं च रूपं दृष्ट्वा लोक-त्रयं प्रव्यथितम् भीतं संचलनं च भवति । हे महात्मन् सर्वाश्रय ! अत्रेदम् अवगम्यते तदा युद्ध-दर्शनाय ये त्रैलोक्यस्था मित्रोदासीना देवासुरा गन्धर्व-किन्नरादय्ः समागतास् तैर् अपि भक्तिमद्भिर् भगवद्-दत्त-दिव्य-नेत्रैस् तद्-रूपं दृष्टं न त्व् एकेनैवार्जुनेन स्वपतेव स्वाप्निक-रथादीनि निजैश्वर्यस्य बहु-साक्षिकतार्थम् एतत् ॥20॥ __________________________________________________________ BhG 11.21 अमी हि त्वा सुर-संघा विशन्ति केचिद् भीताः präjalayo गृणन्ति । स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥21॥ श्रीधरः : किं च अमी हीति । अमी सुर-संघा भीताः सन्तस् त्वां विशन्ति शरणं प्रविशन्ति । तेषाम् मध्ये केचिद् अतिभीता दूरत एव स्थित्वा कृत-सम्पुट-कर-युगलाः सन्तो गृणन्ति जय जय रक्ष रक्षेति प्रार्थयन्ते । स्पष्टम् अन्यत् ॥21॥ मधुसूदनः : अधुना भू-भार-संहर-कारित्वम् आत्मनः प्रकटयन्तं भगवन्तं पश्यन्न् आह अमीति । अमी हि सुर-संघा वस्व्-आदि-देव-गणा भू-भारावतारार्थं मनुष्य-रूपेणावतीर्णा युध्यमानाः सन्तस् त्वा त्वां विशन्ति प्रविशन्तो दृश्यन्ते । एवम् असुर-सङ्घा इति पद-च्छेदेन भू-भार-भूता दुर्योधनादयस् त्वां विशन्तीत्य् अपि वक्तव्यम् । एवम् उभयोर् अपि सेनयोः केचिद् भीताः पलायने ऽप्य् अशक्ताः सन्तः präjalayo गृणन्ति स्तुवन्ति त्वाम् । एवं प्रत्युपस्थिते युद्ध उत्पातादि-निमित्तान्य् उपलक्ष्य स्वस्त्य् अस्तु सर्वस्य जगत इत्य् उक्त्वा महर्षि-सिद्ध-सङ्घा नारद-प्रभृतयो युद्ध-दर्शनार्थम् आगता विश्व-विनाश-परिहाराय स्तुवन्ति त्वां स्तुतिभिर् गुणोत्कर्ष-प्रतिपादिकाभिर् वाग्भिः पुष्कलाभिः परिपूर्णार्थाभिः ॥21॥ विश्वनाथः : त्वा त्वाम् ॥21॥ बलदेवः : अमी सुर-सङ्घास् त्वां शरणं विशन्ति । तेषु केचिद् भीता दूरतः स्थित्वा präjalaya÷ सन्तो गृणन्ति पाहि पाहि प्रभो अस्मान् इति प्रार्थयन्ते । महतीं भीतिम् आलक्ष्य महर्षि-सङ्घाः सिद्ध-सङ्घाश् च विश्वस्य स्वस्त्य् अस्तु इत्य् उक्त्वा स्तुवन्ति ॥21॥ __________________________________________________________ BhG 11.22 रुद्रादित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च । गन्धर्व-यक्षासुर-सिद्ध-संघा वीक्षन्ते त्वां विस्मिताश् चैव सर्वे ॥22॥ श्रीधरः : किं चान्यत् रुद्रेति । रुद्रादित्या वसवो ये च साध्याः । रुद्रादयओ गणाः । विश्वे ऽश्विनौ । विश्वे देवाः । अश्विनौ च देवौ । मरुतश् च वायवः । ऊष्मपाश् च पितरः । उष्मभागा हि पितरः इति श्रुतेः । स्मृतेश् च यावद् उष्णं भवेद् अन्नं तावद् अश्नन्ति वाग्वताः । तावद् अश्नन्ति पितरो यावन् नोक्ता हविर् गुणाः ॥ इति । गन्धर्वाश् च यक्षाश् च असुराश् च विरोचनादयः । सिद्ध-सङ्घाः सिद्धानां सङ्घाश् च । सर्व एव विस्मिताः सन्त त्वां वीक्षन्त इत्य् अन्वयः ॥22॥ मधुसूदनः : किं चान्यत् रुद्रेति । रुद्राश् चादित्याश् च वसवो ये च साध्या नाम देव-गणा विश्वे तुल्य-विभक्तिक-विश्वदेव-शब्दाभ्याम् उच्यमाना देव-गणा अश्विनौ नासत्य-दम्रौ मरुत एकोनपञ्चाशद्-देव-गणा ƫmapÃÓ च पितरो गन्धर्वाणां यक्षाणां असुराणां सिद्धानां च संघाः समूहा वीक्षन्ते पश्यन्ति त्वा त्वां तादृशाद्भुत-दर्शनात् ते सर्व एव विस्मिताश् च विस्मयम् अलौकिक-चमत्कार-विशेषम् आपद्यन्ते च ॥22॥ विश्वनाथः : उष्माणं पिबन्तीति उष्मपाः पितरः । उष्मभागा हि पितरः इति श्रुतेः ॥22॥ बलदेवः : रुद्रेति स्फुटम् । उष्मपाः पितरः उष्माणं पिबन्ति इति निरुक्तेः । उष्मभागा हि पितरः इति श्रुतेश् च ॥22॥ __________________________________________________________ BhG 11.23 रूपं महत् ते बहु-वक्त्र-नेत्रं महाबाहो बहु-बाहूरु-पादम् । बहूदरं बहु-दंष्ट्रा-करालं दृष्ट्वा लोकाः प्रव्यथितास् तथाहम् ॥23॥ श्रीधरः : किं च रूपम् इति । हे महा-बाहो महद् अत्यूर्जितं तव रूपं दृष्ट्वा लोकाः सर्वे प्रव्यथिता अतिभीताः । तथाहं च प्रव्यथितो ऽस्मि । कीदृशं रूपं दृष्ट्वा । बहूनि वक्त्राणि नेत्राणि च यस्मिंस् तत् । बहवो बाहव ऊरवः पादाश् च यस्मिंस् तत् । बहून्य् उदराणि यस्मिंस् तत् । बह्वीभिर् दंष्ट्राभिः करालं विकृतम् । रौद्रम् इत्य् अर्थः ॥23॥ मधुसूदनः : लोक-त्रयं प्रव्यथितम् इत्य् उक्तम् उपसंहरति रूपम् इति । हे महा-बाहो ते तव रूपं दृष्ट्वा लोकाः सर्वे ऽपि प्राणिनः प्रव्यथितास् तथाहं प्रव्यथितो भयेन । कीदृशं ते रूपं ? महद् अतिप्रमाणम् । बहूनि वक्त्राणि नेत्राणि च यस्मिंस् तत् । बहवो बाहव ऊरवः पादाश् च यस्मिंस् तत् । बहून्य् उदराणि यस्मिंस् तत् । बहुभिर् दंष्ट्राभिः करालम् अतिभयानकं दृष्ट्वैव मत्-सहिताः सर्वे लोका भयेन pŬità इत्य् अर्थः ॥23॥ विश्वनाथः : Nothing. बलदेवः : लोक-त्रयं प्रव्यथितम् इत्य् उक्तम् उपसंहरति रूपं महद् इति । बहुभिर् दंष्ट्राभिः करालम् रौद्रम् । स्फुटम् अन्यत् । तथाहम् इत्य् अस्योत्तरेण सम्बन्धः ॥23॥ __________________________________________________________ BhG 11.24 नभः-स्पृशं दीप्तम् अनेक-वर्णं व्यात्ताननं दीप्त-विशाल-नेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥24॥ श्रीधरः : न केवलं भीतो ऽहम् इत्य् एतावद् एव । अपि तु नभः-स्पृशम् इति । नभः स्पृशतीति नभः-स्पृक् तम् अन्तरीक्ष-व्यापिनम् इत्य् अर्थः । दीप्तं तेजो-युक्तम् । अनेके वर्णा यस्य तम् । व्यक्तानि विवृतानि आननानि यस्य तम् । दीप्तानि विशालानि नेत्राणि यस्य तम् । एवम्भूतं हि त्वां दृष्ट्वा प्रव्यथितान्तरात्मा मनो यस्य सो ऽहं धृतिं धैर्यम् उपशमं न लभे ॥24॥ मधुसूदनः : भयानकत्वम् एव प्रपञ्चयति नभ इति । न केवलं प्रव्यथित एवाहं त्वां दृष्ट्वा किन्तु प्रव्यथितो ऽन्तरात्मा मनो यस्य सो ऽहं धृतिं धैर्यं देहेन्द्रियादि-धारण-सामर्थ्यं शमं च मनः-प्रसादं न विन्दामि न लभे । हे विष्णो ! त्वां कीदृशं ? नभः-स्पृशम् अन्तरीक्ष-व्यापिनम् । दीप्तं प्रज्वलितम् अनेक-वर्णं भयङ्कर-नाना-संस्थान-युक्तं व्यात्ताननं विवृत्त-मुखं दीप्त-विशाल-नेत्रं प्रज्वलित-विस्तीर्ण-चक्षुषं त्वां दृष्ट्वा प्रव्यथितान्तरात्माहं धृतिं शमं च न व्विन्दामीत्य् अन्वयः ॥24॥ विश्वनाथः : शमम् उपशमम् ॥24॥ बलदेवः : तथैतद्-रूपोपसंहार-फलकं दैन्यं प्रकाशयन्न् आह नभः-स्पृशम् इति द्वाभ्याम् । अहं च त्वां दृष्ट्वा प्रव्यथितान्तरात्मा भीतोद्विग्न-मनाः सन् धृतिम् उपशमं च न विन्दामि न लभे । हे विष्णो ! कीदृशं ? नभः-स्पृशम् अन्तरीक्ष-व्यापिनम् व्यात्ताननं विसृतास्यम् । व्यक्तार्थम् अन्यत् । अत्र काल-रूपत्व-दर्शन-हेतुको भयानक-रसः स्वस्योक्तः ॥24॥ __________________________________________________________ BhG 11.25 दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वैव कालानल-संनिभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्-निवास ॥25॥ श्रीधरः : दंष्ट्रेति । हे देवेश तव मुखानि दृष्ट्वा भयावेशेन दिशो न जानामि । शर्म सुखं च न लभे । भो जगन्-निवास प्रसन्नो भव । कीदृशानि मुखानि दृष्ट्वा ? दंष्ट्राभिः करालानि कालानलः विकृतत्वेन प्रलयाग्निः । तत्-सदृशानि ॥25॥ मधुसूदनः : दंष्ट्राभिः करालानि विकृतत्वेन भयङ्कराणि प्रलय-कालानल-सदृशानि च ते मुखानि दृष्ट्वैव न तु तानि प्राप्य भय-वशेन दिशः पूर्वापरादि-विवेकेन न जाने । अतो न लभे च शर्म सुखं त्वद्-रूप-दर्शने ऽपि । अतो हे देवेश हे जगन्निवास प्रसीद प्रसन्नो भव मां प्रति । यथा भवाभावेन त्वद्-दर्शनजं सुखं प्राप्नुयाम् इति शेषः ॥25॥ विश्वनाथः : Nothing. बलदेवः : दंष्ट्रेति । कालानलः प्रलयाग्निस् तत्-सन्निभानि तत्-तुल्यानि । शर्म सुखम् ॥25॥ __________________________________________________________ BhG 11.26-27 अमी च त्वां dh­tarëÂrasya पुत्राः सर्वे सहैवावनि-पाल-संघैः । भीष्मो द्रोणः सूत-पुत्रस् तथासौ सहास्मदीयैर् अपि योध-मुख्यैः ॥26॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैर् उत्तमाङ्गैः ॥27॥ श्रीधरः : यच् चान्यद् द्रष्टुम् इच्छसीत्य् अनेनास्मिन् सङ्ग्रामे भावि-जय-पराजयादिकं च मम देहे पश्येति यद् भगवतोक्तं तद् इदानीं पश्यन्न् आह अमी चेति पञ्चभिः । अमी dh­tarëÂrasya पुत्रा दुर्योधनादयः सर्वे । अवनि-पालानां जयद्रथादीनां राज्ञां सङ्घैः समूहैः सहैव । तव वक्त्राणि विशन्तीत्य् उत्तरेणान्वयः । तथा भीष्मश् च द्रोणश् चासौ सूत-पुत्रः कर्णश् च । न केवलं त एव विशन्ति । अपि तु प्रतियोद्धारो ऽस्मदीया ये योध-मुख्याः शिखण्डि-धृष्टद्युम्नादयस् तैः सह ॥26॥ वक्राणीति ये एते सर्वे त्वरमाणा धावन्तस् तव दंष्ट्राभिः करालानि विकृतानि भय्ङ्कराणि वक्त्राणि विशन्ति तेषां मध्ये केचिच् चूर्णीकृतैर् उत्तमाङ्गैः शिरोभिर् उपलक्षिता दन्त-सन्धिषु संश्लिष्टाः संदृश्यन्ते ॥27॥ मधुसूदनः : अस्माकं जयं परेषां पराजयं च सर्वदा द्रष्टुम् इष्टं पश्य मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसीति भगवद्-आदिष्टम् अधुना पश्यामीत्य् आह अमीति पञ्चभिः । अमी च dh­tarëÂrasya पुत्रा दुर्योधन-प्रभृतयः शतं सोदरा युयुत्सुं विना सर्वे त्वां त्वरमाणा विशन्तीत्य् अग्रेतनेनान्वयः । अतिभय-सूचकत्वेन क्रिया-पद-न्यूनत्वम् अत्र गुण एव । सहैवावनिपालानां खल्व् आदीनां राज्ञां संघैस् त्वां विशन्ति । न केवलं दुर्योधनादय एव विशन्ति किन्तु अजयत्वेन सर्वैः सम्भावितो ऽपि भीष्मो द्रोणः सूत-पुत्रः कर्णस् तथासौ सर्वदा मम विद्वेष्टा सहास्मदीयैर् अपि परकीयैर् इव धृष्टद्युम्न-प्रभृतिभिर् योध-मुख्यैस् त्वां विशन्तीति सम्बन्धः ॥26॥ अमी dh­tarëÂra-पुत्र-प्रभृतयः सर्वे ऽपि ते तव दंष्ट्रा-करालानि भयानकानि वक्त्राणि ते त्वरमाणा विशन्ति । तत्र च केचिच् चूर्णितैर् उत्तमाङ्गैः शिरोभिर् विशिष्टा दशनान्तरेषु विलग्ना विशेषेण संलग्ना दृश्यन्ते मया सम्यग् असन्देहेन ॥27॥ विश्वनाथः : Nothing. बलदेवः : यच् चान्यद् द्रष्टुम् इच्छसि इत्य् अनेनास्मिन् युद्धे भविष्यज्-जय-पराजयादिकं च मद्-देहे पश्येति यद् भगवतोक्तं तद् अधुना पश्यन्न् आह अमी चेति पञ्चभिः । अमी dh­tarëÂrasya पुत्रा दुर्योधनादयः सर्वे ऽवनिपाल-संघैः शल्य-जयद्रथादि-भूप-वृन्दैः सह त्वरमाणाः सन्तस् ते वक्त्राणि विशन्तीत्य् उत्तरेणान्वयः । अजेयत्वेन ख्याता ये भीष्मादयस् ते ऽपि । असाव् इति सर्वदैव मद्-विद्वेषीत्य् अर्थः । सूत-पुत्रः कर्णः । न केवलं त एव किन्त्व् अस्मदीया ये योध-मुख्या धृष्टद्युम्नादयः तैः सहेति ते ऽपि प्रविशन्तीति सहोक्तिर् अलङ्कारः । केचिद् इति तेषां मध्ये केचिच् चूर्णितैर् उत्तमाङ्गैर् मस्तकैः सहिता दशनान्तरेषु दन्त-सन्धिषु विलग्नाः संदृश्यन्ते मया ॥26-27॥ __________________________________________________________ BhG 11.28 यथा नदीनां बहवो ऽम्बुवेगाः समुद्रम् एवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्य् अभिविज्वलन्ति ॥28॥ श्रीधरः : प्रवेशम् एव दृष्टान्तेनाह यथेति । नदीनाम् अनेक-मार्ग-प्रवृत्तानां बहवो ऽम्बूनां वारीणां वेगाः प्रवाहाः समुद्राभिमुखाः सन्तो यथा समुद्रम् एव द्रवन्ति विशन्ति । तथामी ये नर-लोक-वीरास् ते विशन्ति तथैव लोका एते जना अपि तव मुखानि प्रविशन्ति ॥28॥ मधुसूदनः : राज्ञां भगवन्-मुख-प्रवेशने निदर्शनम् आह यथेति । यथा नदीनाम् अनेक-मार्ग-प्रवृत्तानां बहवो ऽम्बूनां जलानां वेगाः वेगवन्तः प्रवाहाः समुद्राभिमुखाः सन्तः समुद्रम् एव द्रवन्ति विशन्ति तथा तवामी नर-लोक-वीरा विशन्ति वक्त्राण्य् अभितः सर्वतो ज्वलन्ति अभिविज्वलन्तीति वा पाठः ॥28॥ विश्वनाथः : Nothing. बलदेवः : प्रवेशे दृष्टान्ताव् आह यथेति द्व्याभ्याम् । तत्र प्रथमो ऽधी-पूर्वके प्रवेशे । द्वितीयस् तु धी-पूर्वके बोध्यः ॥28॥ __________________________________________________________ BhG 11.29 यथा प्रदीप्तं ज्वलनं पतंगा विशन्ति नाशाय समृद्ध-वेगाः । तथैव नाशाय विशन्ति लोकास् तवापि वक्त्राणि समृद्ध-वेगाः ॥29॥ श्रीधरः : अवशत्वेन प्रवेशे नदी-वेगो दृष्टान्त उक्तः । बुद्धि-पूर्वक-प्रवेशे दृष्टान्तम् आह यथेति । प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः शलभा बुद्धि-पूर्वकं समृद्धो वेगो येषां ते यथा नाशाय मरणायैव विशन्ति तथैव लोका एते जना अपि तव मुखानि प्रविशन्ति ॥29॥ मधुसूदनः : अबुद्धि-पूर्वक-प्रवेशे नदी-वेगं दृष्टान्तम् उक्त्वा बुद्धि-पूर्वक-प्रवेशे दृष्टान्तम् आह यथेति । यथा पतङ्गाः शलभाः समृद्ध-वेगाः सन्तो बुद्धि-पूर्वं प्रदीप्तं ज्वलनं विशन्ति नाशाय मरणायैव तथैव नाशाय विशन्ति लोका एते दुर्योधन-प्रभृतयः सर्वे ऽपि तव वक्त्राणि समृद्ध-वेगाः बुद्धि-पूर्वम् अनायत्या ॥29॥ विश्वनाथः : Nothing. बलदेवः : ज्वलनं वह्निम् ॥29॥ __________________________________________________________ BhG 11.30 लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर् ज्वलद्भिः । तेजोभिर् आपूर्य जगत् समग्रं भासस् तवोग्राः प्रतपन्ति विष्णो ॥30॥ श्रीधरः : ततः समन्तात् किम् ? अत आह लेलिह्यस इति । ग्रसमानो गिलम् । समग्रान् लोकान् सर्वान् एतान् वीरान् । समन्तात् सर्वतः । लेलिह्यसे ऽतिशयेन भक्षयसि । कैः ? ज्वलद्भिर् वदनैः । किं च हे विष्णो तव भासो दीप्तयस् तेजोभिर् विस्फूरणैः समग्रं जगद् व्याप्य तीव्राः सत्यः प्रतपन्ति सन्तापयन्ति ॥30॥ मधुसूदनः : योद्धु-कामानां राज्ञां भगवन्-मुख-प्रवेश-प्रकारम् उक्त्वा तदा भगवतस् तद्-भासां च प्रवृत्ति-प्रकारम् आह लेलिह्यस इति । एवं वेगेन प्रविशतो लोकान् दुर्योधनादीन् समग्रान् सर्वान् ग्रसमानो ऽन्तः प्रवेशयज् ज्वलद्भिर् वदनैः समन्तात् सर्वतस् त्वं लेलिह्यस आस्वादयसि तेजोभिर् भाभिर् आपूर्य जगत् समग्रं यस्मात् त्वं भाभिर् जगद् आपूरयसि तस्मात् तवोग्रास् तीव्रा भासो दीप्तयः प्रज्वलतो ज्वलनस्येव प्रतपन्ति सन्तापं जनयन्ति । विष्णो व्यापन-शील ॥30॥ विश्वनाथः : Nothing. बलदेवः : योद्धॄणां तन्-मुख-प्रवेशे प्रकारम् उक्त्वा तस्य तद्-भासां च तत्र प्रवृत्ति-प्रकारम् आह लेलिह्यस इति । वेगेन प्रविशतः समग्रान् लोकान् दुर्योधनादीन् ज्वलद्भिर् वदनैर् ग्रसमानो गिलन् समन्ताद् रोषावेशेन लेलिहस्ये तद्-रुधिरोक्षितम् ओष्ठादिकं मुहुर् मुहुर् लेक्षि । तवोग्रा भासो दीप्तयो ऽसह्यैस् तेजोभिः समग्रं जगद् आपूर्य प्रतपन्ति । हे विष्णो ! विश्व-व्यापिन् ! त्वत्तः पलायनं दुर्घटम् इत्य् अर्थः ॥30॥ __________________________________________________________ BhG 11.31 आख्याहि मे को भवान् उग्र-रूपो नमो ऽस्तु ते देववर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥31॥ श्रीधरः : यत एवं तस्माद् आख्याहीति । भवान् उग्र-रूपः कः ? इत्य् आख्याहि आख्याहि कथय । ते तुभ्यं नमो ऽस्तु । हे देव-वर प्रसीद प्रसन्नो भव । भवन्तम् आद्यं पुरुषं विशेषेण ज्ञातुम् इच्छामि । यतस् तव प्रवृत्तिम् चेष्टां किम् अर्थम् एवं प्रवृत्तो ऽसीति न जानामि । एवं भूतस्य तव प्रवृत्तिं वार्ताम् अपि न जानामीति ॥31॥ मधुसूदनः : यस्माद् एवं तस्माद् आख्याहीति । एवम् उग्र-रूपः क्रूराकारः को भवान् इत्य् आख्याहि कथय मे मह्यम् अत्यन्तानुग्राह्याय । अतएव नमो ऽस्तु ते तुभ्यं सर्व-गुरवे हे देव-वर प्रसीद प्रसादं क्रौर्य-त्यागं कुरु । विज्ञातुम् विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यं सर्व-कारणं, न हि यस्मात् तव सखापि सन् प्रजानामि तव प्रवृत्तिम् चेष्टाम् ॥31॥ विश्वनाथः : Nothing. बलदेवः : एवं विश्व-रूपं व्यञ्जित-काल-शक्तिं भगवन्तम् उपवर्ण्य तत्-तत्त्व-विद् अप्य् अर्जुनः स्व-ज्ञान-दार्ढ्याय पृच्छति आख्याहीति । दर्शयात्मानम् अव्ययम् इति सहस्र-शीर्षादि-लक्षणम् ऐश्वरं रूपं दर्शयितुम् अर्थितेन भगवता तद्-रूपं प्रदर्श्य तस्य पुनर् अतिघोरा संहर्तृता प्रदर्श्यते । तत्रोग्र-रूपो भवान् क इत्य् आख्याहि कथय । हे देव-वर ! ते नमो ऽस्तु । प्रसीद त्यजोग्र-रूपताम् । आद्यं भवन्तम् अहं विशेषेण ज्ञातुम् इच्छामि । तव प्रवृत्तिं चेष्टां च न हि प्रजानामि । किम् अर्थम् एवं प्रवृत्तो ऽसीति तत्-प्रयोजनं चाख्याहीति ॥31॥ __________________________________________________________ BhG 11.32 श्री-भगवान् उवाच कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥32॥ श्रीधरः : एवम् प्रार्थितः सन् भगवान् उवाच काल इति त्रिभिः । लोकानां क्षय-कर्ता प्रवृद्धो ऽत्युत्कटः कालो ऽस्मि । लोकान् प्राणिनः संहर्तुम् इह लोके प्रवृत्तो ऽस्मि । अत ऋते ऽपि त्वां हन्तारं विनापि न भविष्यन्ति न जीविष्यन्ति । यद्यपि त्वया न हन्तव्या एते तथापि मया कालात्मना ग्रस्ताः सन्तो मरिष्यन्त्य् एव । के ते ? प्रत्यनीकेषु अनीकानि अनीकानि प्रति । भीष्म-द्रोणादीनां सर्वासु सेनासु ये योधारो ऽवस्थितास् ते सर्वे ऽपि ॥32॥ मधुसूदनः : एवम् अर्जुनेन प्रार्थितो यः स्वयं यद्-अर्था च स्व-प्रवृत्तिस् तत् सर्वं त्रिभिर् श्लोकैः कालो ऽस्मीति । कालः क्रिया-शक्त्य्-उपहितः सर्वस्य संहर्ता परमेश्वरो ऽस्मि भवामीदानीं प्रवृद्धो वृद्धिं गतः । यद्-अर्थं प्रवृत्तस् तच् छृणु लोकान् समाहर्तुम् भक्षयितुं प्रवृत्तो ऽहम् इहास्मिन् काले । मत्-प्रवृत्तिं विना कथम् एवं स्याद् इति चेन् नेत्य् आह । ऋते ऽपि त्वा त्वाम् अर्जुनं योद्धारं विनापि त्वद्-व्यापारं विनापि मद्-व्यापारेणैव न भविष्यन्ति विनङ्क्ष्यन्ति सर्वे भीष्म-द्रोण-कर्ण-प्रभृतयो योद्धुम् अनर्हत्वेन सम्भाविता अन्ये ऽपि ये ऽवस्थिताः प्रत्यनीकेषु प्रतिपक्ष-सैन्येषु योधा योधारः सर्वे ऽपि मया हतत्वाद् एव न भविष्यन्ति । तत्र तव व्यापारो ऽकिंचित्कर इत्य् अर्थः ॥32॥ विश्वनाथः : Nothing. बलदेवः : एवम् अर्थितो भगवान् उवाच कालो ऽस्मीति । प्रवृद्धो व्यापी । यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः ॥ [KaÂhU 1.2.25] इति श्रुत्या यः कीर्त्यते स कालो ऽहम् इत्य् अर्थः । इह समये लोकान् दुर्योधनादीन् समाहर्तुं ग्रसितुं प्रवृत्तं मां मत्-प्रवृत्ति-फलं च जानीहि । त्वाम् अपि युधिष्ठिरादींश् च ऋते सर्वे न भविष्यन्ति न जीविष्यन्ति । यद् वा, ननु रणान् निवृत्ते मयि तेषां कथं क्षयः स्याद् इति चेत् तत्राह ऋते ऽपीति । त्वां योधारम् ऋते त्वद्-युद्ध-व्यापारं विनापि सर्वे न भविष्यन्ति मरिष्यन्त्य् एव कालात्मना मया तेषां आयुर्-हरणात् । के ते सर्वे इत्य् आह प्रत्यनीकेषु परम्परयोर् ये भीष्मादयो ऽवस्थिताः । युद्धान् निवृत्तस्य तव तु स्वधर्म-च्युतिर् एव भवेद् इति ॥32॥ __________________________________________________________ BhG 11.33 तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् ॥33॥ श्रीधरः : तस्माद् इति । यस्माद् एवं तस्मात् त्वं युद्धायोत्तिष्ठ । देवैर् अपि दुर्जया भीष्मादयो ऽर्जुनेन निर्जिता इत्य् एवं भूतं यशो लभस्व प्राप्नुहि । अयत्नतश् च शत्रून् जित्वा समृद्धं राज्यम् भुङ्क्ष्व । एते च तव शत्रवस् त्वदीय-युद्धात् पूर्वम् एव मयैव कालात्मना निहत-प्रायाः । तथापि त्वं निमित्त-मात्रम् भव । हे सव्यसाचिन् ! सव्येन हस्तेन साचितुं शरान् संधातुं शीलं यस्येति व्युत्पत्त्या वामेनापि वाण-क्षेपात् सव्यसाचीत्य् उच्यते ॥33॥ मधुसूदनः : यस्माद् एवं तस्माद् इति । तस्मात् त्वद्-व्यापारम् अन्तरेणापि यस्माद् एते विनङ्क्षन्त्य् एव तस्मात् त्वम् उत्तिष्ठोद्युक्तो भव युद्धाय देवैर् अपि दुर्जया भीष्म-द्रोणादयो ऽतिरथा झटित्य् एवार्जुनेन निर्जिता इत्य् एवम्भूतं यशो लभस्व । महद्भिः पुण्यैर् एव हि यशो लभ्यते । अयत्नतश् च जित्वा शत्रून् दुर्योधनादीन् भुङ्क्ष्व राज्यं स्वोपसर्जनत्वेन भोग्यतां प्रापय समृद्धं राज्यम् अकण्टकम् । एते च तव शत्रवो मयैव कालात्मना निहताः संहृतायुषस् त्वदीय-युद्धात् पूर्वम् एव केवलं तव यशो-लाभाय रथान् न पातिताः । अतस् त्वं निमित्त-मात्रम् अर्जुनेनैते निर्जिता इति सार्वलौकिक-कव्य्-अपदेशास्पदं भव हे सव्यसाचिन् सव्येन वामेन हस्तेनापि शरान् सचितुं संधातुं शीलं यस्य तादृशस्य तव भीष्म-द्रोणादि-जयो नासम्भावितस् तस्मात् त्वद्-व्यापारानन्तरं मया रथात् पात्यमानेष्व् एतेषु तवैव कर्तृत्वं लोकाः कल्पयिष्यन्तीत्य् अभिप्रायः ॥33॥ विश्वनाथः : Nothing. बलदेवः : यस्माद् एवं तस्मात् त्वम् उत्तिष्ठ स्वधर्माय युद्धाय यशो लभस्व सुर-दुर्जया भीष्मादयो ऽर्जुनेन हेलयैव निर्जिता इति दुर्लभां कीर्तिं प्राप्नुहि । पूर्वं द्रौपद्याम् अपराध-समय एव मयैते निहतास् त्वद्-यशसे यन्त्र-प्रतिमावत् प्रवर्तन्ते । तस्मात् त्वं निमित्त-मात्रम् भव । हे सव्यसाचिन् ! सव्येनापि हस्तेन बाणान् सचितुं संधातुं शीलं अस्येति युद्ध-निर्भरे प्राप्ते हस्ताभ्याम् इषु-वर्षिन्न् इत्य् अर्थः ॥33॥ __________________________________________________________ BhG 11.34 द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यान् अपि योधवीरान् । मया हतांस् त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥34॥ श्रीधरः : न चैते विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः इत्य् आशङ्का सापि न कार्येत्य् आह द्रोणम् इति । येभ्यस् त्वं शङ्कसे तान् द्रोणादीन् मयैव हतांस् त्वं जहि घातय । मा व्यथिष्ठा भयं मा कार्षीः । सपत्नान् शत्रून् रणे युद्धे निश्चितं जेतासि जेष्यसि ॥34॥ मधुसूदनः : ननु द्रोणो ब्राह्मणोत्तमो धनुर्वेदाचार्यो मम गुरु विशेषेण च दिव्यास्त्र-सम्पन्नस् तथा भीष्मः स्वच्छन्द-मृत्युर् दिव्यास्त्र-सम्पन्नश् च पराशुरामेण द्वन्द्व-युद्धम् उपगम्यापि न पराजितस् तथा यस्य पिता वृद्ध-क्षत्रस् तपश् चरति मम पुत्रस्य शिरो यो भूमौ पातयिष्यति तस्यापि शिरस् तत्-कालं भूमौ पतिष्यतीति स जयद्रथो ऽपि जेतुम् अशक्यः स्वयम् अपि महादेवाराधन-परो दिव्यास्त्र-सम्पन्नश् च तथा कर्णो ऽपि स्वयं सूर्य-समस् तद्-आराधनेन दिव्यास्त्र-सम्पन्नश् च वासव-दत्तया चैक-पुरुष-घातिन्या मोघीकर्तुम् अशक्यया शक्त्या शक्त्या विशिष्टस् तथा कृपाश्वत्थाम-भूरिश्रवः-प्रभृतयो महानुभावाः सर्वथा दुर्जया एवैतेषु सत्सु कथं जित्वा शत्रून् राज्यं भोक्ष्ये कथं वा यशो लप्स्य इत्य् आशङ्काम् अर्जुनस्यापनेतुम् आह तद् आशङ्का-विषयान् नामभिः कथयन् द्रोणम् इति । द्रोणादींस् त्वद्-आशङ्का-विषयी-भूतान् सर्वान् एव योध-वीरान् कालात्मना मया हतान् एव त्वं जहि । हतानां हनने को वा परिश्रमः । अतो मा व्यथिष्ठाः कथम् एवं शक्ष्यामीति व्यथां भय-निमित्तां pŬÃæ मा गा भयं त्यक्त्वा युध्यस्व । जेतासि जेष्यस्य् अचिरेणैव रणे सङ्ग्रामे सपत्नान् सर्वान् अपि शत्रून् । अत्र द्रोणं च भीष्मं च जयद्रथं चेति च-कार-त्रयेण पूर्वोक्ताजेयत्व-शङ्कानूद्यते । तथा-शब्देन कर्णे ऽपि । अन्यान् अपि योध-वीरान् इत्य् अत्रापि-शब्देन । तस्मात् कुतो ऽपि स्वस्य पराजयं वध-निमित्तं पापं च मा शङ्किष्ठा इत्य् अभिप्रायः । कथं भीष्मम् अहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हौ इत्य् अत्रेवात्रापि समुदायान्वयान् अन्तरं प्रत्येकान्वयो द्रष्टव्यः ॥34॥ विश्वनाथः : Nothing. बलदेवः : यद् वा जयेम यदि वा नो जयेयुः इति स्व-विजये संशयम् आकार्षीर् इत्य् आशयेनाह द्रोणं चेति । मया हतान् हतायुषो द्रोणादींस् त्वं जहि मारय । मा व्यतिष्ठाः । कथम् एतान् दिव्यास्त्र-सम्पन्नान् एकः शक्नोम्य् अहं विजेतुम् इति भयं मा गाः । मृतानां मारणे कः श्रम इत्य् अर्थः । भयं हित्वा युध्यस्व रण सपत्नान् रिपून् जेतासि जेष्यसि ॥34॥ __________________________________________________________ BhG 11.35 संजय उवाच एतच् छ्रुत्वा वचनं केशवस्य k­täjalir वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं स-गद्गदं भीत-भीतः प्रणम्य ॥35॥ श्रीधरः : ततो यद् वृत्तं तद् एव dh­tarëÂraæ प्रति संजय उवाच एतद् इति । एतत् पूर्व-श्लोक-त्रयात्मकं केशवस्य वचनं श्रुत्वा वेपमानः कम्पमानः किरीट्य् अर्जुनः k­täjali÷ सम्पुटीकृत-हस्तः कृष्णं नमस्कृत्य पुनर् अप्य् आहोक्तवान् । कथम् आह ? हर्ष-भयाद्य्-आवेश-वशात् गद्गदेन कण्ठ-कम्पनेन सह वर्तते इति स-गद्गदं यथा स्यात् तथा । किं च भीताद् अपि भीतः सन् प्रणम्यावनतो भूत्वा ॥35॥ मधुसूदनः : द्रोण-भीष्म-जयद्रथ-कर्णेषु जयाशा-विषयेषु हतेषु निराश्रयो दुर्योधनो हत एवेत्य् अनुसन्धाय जयाशां परित्यज्य यदि dh­tarëÂra÷ सन्धिं कुर्यात् तदा शान्तिर् उभयेषां भवेद् इत्य् अभिप्रायवांस् ततः किं वृत्तम् इत्य् अपेक्षायां संजय उवाच एतद् इति । एतत् पूर्वोक्तं केशवस्य वचनं श्रुत्वा k­täjali÷ किरीटीन्द्र-दत्त-किरीटः परम-वीरत्वेन प्रसिद्धो वेपमानः परमाश्चर्य-दर्शन-जनितेन सम्भ्रमेण कम्पमानो ऽर्जुनः कृष्णं भक्ताघ-कर्षणं भगवन्तं नमस्कृत्वा नमस्कृत्य भूयः पुनर् अप्य् आहोक्तवान् स-गद्गदं भयेन हर्षेण चाश्रु-पूर्ण-नेत्रत्वे सति कफ-रुद्ध-कण्ठतया वाचो मन्दत्व-सकम्पत्वादिर् विकारः स-गद्गदस् तद्-युक्तं यथा स्यात् । भीत-भीतो ऽतिशयेन भीतः सन् पूर्वं नमस्कृत्य पुनर् अपि प्रणम्यात्यन्त-नम्रो भूत्वाहेति सम्बन्धः ॥35॥ विश्वनाथः : नमस्कृत्वेत्य् आर्षम् ॥35॥ बलदेवः : ततो यद् अभूत् तत् संजय उवाच एतद् इति । केशवस्यैतत् पद्य-त्रयात्मकं वचनं श्रुत्वा किरीटी पार्थः वेपमानो ऽत्यद्भुतात्युग्र-रूप-दर्शनजेन सम्भ्रमेण सकम्पः । नमक्ष्ट्वेत्य् आर्षम् । कृष्णं नमस्कृत्य, पुनः प्रणम्य, भीत-भीतो ऽतिभयाकुलः सन् भूयः punaar अप्य् आह स-गद्गदं गद्गदेन कण्ठ-कम्पेन सहितं यथा स्यात् तथा ॥35॥ __________________________________________________________ BhG 11.36 अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-संघाः ॥36॥ श्रीधरः : स्थाने इत्य् एकादशभिर् अर्जुनस्योक्तिः । स्थाने इत्य् अव्ययं युक्तम् इत्य् अस्मिन्न् अर्थे । हे हृषीकेश यत एवं त्वम् अद्भुत-प्रभावो भक्त-वत्सलश् च । अतस् तव प्रकीर्त्या माहात्म्य-सङ्कीर्तनेन न केवलम् अहम् एव प्रहृष्यामीति, किन्तु जगत् सर्वं प्रहृष्यत्य् प्रकर्षेण हर्षं प्राप्नोति । एतत् तु स्थाने युक्तम् इत्य् अर्थः । तथा जगद् अनुरज्यते चानुरागम् उपैतीति यत् । तथा रक्षांसि भीतानि सन्ति । दिशः प्रति द्रवन्ति पलायन्ते इति यत् । सर्वे योग-तपो-मन्त्रादि-सिद्धानां सङ्घा नमस्यन्ति प्रणमन्ति इति यत् । एतच् च स्थाने युक्तम् एव । न चित्रम् इत्य् अर्थः ॥36॥ मधुसूदनः : एकादशभिर् अर्जुन उवाच स्थान इति । स्थान इत्य् अव्ययं युक्तम् इत्य् अर्थे । हे हृषीकेश ! सर्वेन्द्रिय-प्रवर्तक यतस् त्वम् एवम् अत्यन्ताद्भुत-प्रभावो भक्त-वत्सलश् च ततस् तव प्रकीर्त्या प्रकृष्टया कीर्त्या निरतिशय-प्राशस्त्यस्य कीर्तनेन श्रवणेन च न केवलम् अहम् एव प्रहृष्यामि किन्तु सर्वम् एव जगच् चेतन-मात्रं रक्षो-विरोधि प्रहृष्यति प्रकृष्टं हर्षम् आप्नोतीति यत् तत् स्थाने युक्तम् एवेत्य् अर्थः । तथा सर्वं जगद् अनुरज्यते च तद्-विषयम् अनुरागम् उपैतीति च यत् तद् अपि युक्तम् एव । तथा रक्षांसि भीतानि भयाविष्टानि सन्ति दिशो द्रवन्ति गच्छन्ति सर्वासु दिक्षु पलायन्त इति यत् तद् अपि युक्तम् एव । तथा सर्वे सिद्धानां कपिलादीनां संघा नमस्यन्ति चेति यत् तद् अपि युक्तम् एव । सर्वत्र तव प्रकीर्त्येत्य् अस्यान्वयः स्थान इत्य् अस्य च । अयं श्लोको रक्षोघ्न-मन्त्रत्वेन मन्त्र-शास्त्रे प्रसिद्धः । स च nÃrÃyaïëÂÃk«ara-सुदर्शनास्त्र-मन्त्राभ्यां सम्पुटितो ज्ञेय इति रहस्यम् ॥36॥ विश्वनाथः : भगवद्-विग्रहस्यातिप्रसन्नत्वम् अतिघोरत्वं चेदम् उन्मुख-विमुख-विषयकम् इति सहसेव ज्ञात्वा तद् एव तत्त्वं व्याचक्षणः स्तौति स्थान इति । स्थान इत्य् अव्ययं युक्तम् इत्य् अर्थः । हे हृषीकेश ! स्व-भक्तेन्द्रियानां च स्वाभिमुख्ये स्व-मुख्ये च प्रवर्तक ! तव प्रकीर्त्या प्रकृष्टया त्वन्-माहात्म्य-सङ्कीर्तनेन जगद् इदं प्रहृष्यय् अनुरज्यते अनुरक्तम् भवतीति युक्तम् एव जगतो ऽस्य त्वद्-औन्मुख्याद् इति भावः । तथा रक्षांसि रक्षो ऽसुर-दानव-पिशाचादीनि भीतानि भूत्वा दिशो द्रवन्ति दिशः प्रति पलायन्त इत्य् एतद् अपि स्थाने युक्तम् एव । तेषां त्वद्-वैमुख्याद् इति भावः । तथा त्वद्-भक्त्या ये सिद्धास् तेषां सङ्घाः सर्वे नमस्यन्ति चेत्य् अपि युक्तम् एव । तेषां त्वद्-भक्तत्वाद् इति भावः । श्लोको ऽयं रक्षोघ्न-मन्त्रत्वेन मन्त्र-शास्त्रे प्रसिद्धः ॥36॥ बलदेवः : परेशस्य सख्युः कृष्णस्यातिरम्यत्वम् अत्युग्रत्वं च तत्र रङ्गवद् युगपद् एव वीक्ष्य तद्-उभयं स्व-संमुख-स्व-विमुख-विषयम् इति विद्वान् अर्जुनस् तद्-अनुरूपं स्तौति स्थान इत्य् एकादशभिः । युक्तम् इत्य् अर्थकं स्थान इत्य् एद्-अन्तम् अव्ययम् । हे हृषीकेशेति संमुख-विमुखेन्द्रियाणां सांमुख्ये वैमुख्ये चप्रवरकेत्य् अर्थः । युद्ध-दर्शनायागतं देव-गन्धर्व-सिद्ध-विद्याधर-प्रमुखं त्वत्-संमुखं जगत् तव दुष्ट-संहर्तत्व-रूपया प्रकीर्त्या प्रहृष्यत्य् अनुरज्यते चेति युक्तम् एतत् । दुष्ट-स्वभावानि त्वद्-विमुखानि रक्षांसि राक्षसासुर-दानवादीनि देवाद्य्-उद्गीतया तत्-प्रकीर्त्या भीतानि भूत्वा दिशः प्रति द्रवन्ति पलायन्त इति च युक्तम् । तव प्राणि-भावानुसारि-रूप-प्रकाशित्वाद् इति भावः । तद् इत्थं शिष्टाशिष्टानुग्रह-कारितां तव वीक्ष्य त्वद्-भक्ताः सिद्ध-सङ्घाः सर्वे सनकादयो नमस्यन्ति जय जय भगवान् इत्य् उदीरयन्तः प्रणमन्ति च युक्तं तव भक्त-मनो-हारित्वात् ॥36॥ __________________________________________________________ BhG 11.37 कस्माच् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे । अनन्त देवेश जगन्निवास त्वम् अक्षरं सद् असत् तत्परं यत् ॥37॥ श्रीधरः : तत्र हेतुम् आह कस्माद् इति । हे महात्मन् ! हे अनन्त ! हे देवेश ! हे जगन्निवास ! कस्माद् धेतोस् ते तुभ्यं न नमेरन् न नमस्कारं कुर्युः ? कथम्भूताय ब्रह्मणो ऽप्य् गरीयसे गुरुतराय । आदि-कर्त्रे च ब्रह्मणो ऽपि जनकाय । किं च सद् व्यक्तम् असद्-व्यक्तं ताभ्यां परं मूल-कारणं यद् अक्षरं ब्रह्म । तच् च त्वम् एव । एतैर् नवभिर् हेतुभिस् त्वां सर्वे नमस्यन्तीति न चित्रम् इत्य् अर्थः ॥37॥ मधुसूदनः : भगवतो हर्षादि-विषयत्वे हेतुम् आह कस्माच् चेति । कस्माच् च हेतोस् ते तुभ्यं न नमेरन् न नमस्कुर्युः सिद्ध-सङ्घाः सर्वे ऽपि । हे महात्मन् परमोदार-चित्त ! हे ऽनन्त सर्व-परिच्छेद-शून्य ! हे देवेश हिरण्यगर्भादीनाम् अपि देवानां नियन्तः ! हे जगन्-निवास सर्वाश्रय ! तुभ्यं कीदृशाय ब्रह्मणो ऽपि गरीयसे गुरुतरायादि-कर्त्रे त्वम् ब्रह्मणो ऽपि जनकाय । नियन्तृत्वम् उपदेष्टृत्वं जनकत्वम् इत्य् आदिर् एकैको ऽपि हेतुर् नमस्कार्यता-प्रयोजकः किं पुनर् महात्मत्वानन्तत्व-जगन्-निवासत्वादि-नाना-कल्याण-गुण-समुच्चित इत्य् अनाश्चर्यता-सूचनार्थं नमस्कारस्य कस्माच् चेति वा-शब्दार्थश् च-कारः । किं च सत् ? विधि-मुखेन प्रतीयमानम् अस्तीइत् । असन् निषेध-मुखेन प्रतीयमानं नास्तीति । अथवा सद्-व्यक्तम् असद्-व्यक्तं त्वम् एव । तथा तत्-परं ताभ्यां सद्-असद्भ्यां परं मूल-कारणं यद् अक्षरं ब्रह्म तद् अपि त्वम् एव त्वद्-भिन्नं किम् अपि नास्तीत्य् अर्थः । तत्-परं यद् इत्य् अत्र यच्-छब्दात् प्राक्-च-कारम् अपि केचित् पठन्ति । एतैर् हेतुभिस् त्वां सर्वे नमस्यन्तीति न किम् अपि चित्रम् इत्य् अर्थः ॥37॥ विश्वनाथः : ते कस्मान् न नमेरन्, अपि तु नमेरन्न् एव । आत्मनेपदम् आर्षम् । सत्-कार्यम् असत्-कारणं च ताभ्यां परं यद् अक्षरं ब्रह्म तत् त्वम् ॥37॥ बलदेवः : अथ भगवतः सर्व-नमस्यत्वम् अभिदधत् सर्व-व्यापित्वात् सर्वात्मकतां प्रतिपादयति कस्माच् चेति चतुर्भिः । हे महात्मन् उदार-मते ! हे अनन्त सर्व-व्यापिन् ! हे देवेश सर्व-देव-नियन्तः ! हे जगन्निवास सर्वाश्रय ! ते सिद्ध-सङ्घास् ते तुभ्यं कस्माद् धेतोर् न नमेरन् ? आत्मनेपदं छान्दसम् । अपि तु प्रणमेयुर् एव ते । कीदृशायेत्य् आह । ब्रह्मणो ऽप्य् गरीयसे गुरुतराय यस्माद् आदि-कर्त्रे तत्त्व-सृष्टि-करायेति नमस्यत्वे ऽनेके हेतवः सन्तीति समुच्चयालङ्कारः । किं च यद् अक्षरं प्रकृति-तत्त्वं तत्-परं यद् इति । तस्मात् प्रकृति-संसृष्टाज् जीवात्म-तत्त्वात् प्रकृति-तत्त्वाच् चोक्त-रूपात् परम् उत्कृष्टं भिन्नं च यन्-मुक्त-जीवात्म-तत्त्वं तच् च त्वम् एव सर्व-रूप इत्य् अर्थः ॥37॥ __________________________________________________________ BhG 11.38 त्वम् आदि-देवः पुरुषः पुराणस् त्वम् अस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्त-रूप ॥38॥ श्रीधरः : किं च त्वम् आदि-देव इति । त्वम् आदि-देवो देवानाम् आदिः । यतः पुराणो ऽनादिः पुरुषस् त्वम् । अतएव त्वम् अस्य परं निधानम् लय-स्थानम् । तथा विश्वस्य ज्ञाता त्वम् । यच् च वेद्यं वस्तु-जातं परं च धाम वैष्णवं पदं तद् अपि त्वम् एवासि । अतएव हे अनन्त-रूप त्वयैवेदं विश्वं ततं व्याप्तम् । एतैश् च सप्तभिर् हेतुभिस् त्वम् एव नमस्कार्य इत्य् अर्थः ॥38॥ मधुसूदनः : भक्त्य्-उद्रेकात् पुनर् अपि स्तौति त्वम् इति । त्वम् आदि-देवो जगतः सर्ग-हेतुत्वात् । पुरुषः पूरयिता । पुराणो ऽनादिः । त्वम् अस्य विश्वस्य परं निधानम् लय-स्थानत्वान् निधीयते सर्वम् अस्मिन्न् इति । एवं सृष्टि-प्रलय-स्थानत्वेनोपादानत्वम् उक्त्वा सर्वज्ञत्वेन प्रधानं व्यावर्तयन् निमित्तताम् आह वेत्ता वेदिता सर्वस्यासि । द्वैतापत्तिं वारयति यच् च वेद्यं तद् अपि त्वम् एवासि वेदन-रूपे वेदितरि परमार्थ-सम्बन्धाभावेन सर्वस्य वेद्यस्य कल्पितत्वात् । अतएव परं च धाम यत् सच्-चिद्-आनन्द-घनम् अविद्या-तत्-कार्य-निर्मुक्तं विष्णोः परमं पदं तद् अपि त्वम् एवासि । त्वया सद्-रूपेण स्फूरण-रूपेण च कारणेन ततं व्याप्तम् इदं स्वतः-सत्ता-स्फूर्ति-शून्यं विश्वम् कार्यं मायिक-सम्बन्धेनैव स्थिति-काल हे ऽनन्तरूपापरिच्छिन्न-स्वरूप ॥38॥ विश्वनाथः : निधानं लय-स्थानं परं धाम गुणातीतं स्वरूपम् ॥38॥ बलदेवः : त्वम् इति । परं निधानम् परमाश्रयो निधीयते ऽस्मिन् इति निरुक्तेः । जगति यो वेत्ता यच् च वेद्यं तद् उभयं त्वम् एव । कुत एवम् इति चेत् तत्राह यत् त्वया विश्वम् इदं ततं तद्-व्यापित्वाद् इत्य् अर्थः । यच् च परं धाम परम-व्योमाख्यं प्राप्य-स्थानम् तद् अपि त्वम् एव पराख्य-त्वच्-छक्ति-वैभवत्वात् तस्य धाम्नः ॥38॥ __________________________________________________________ BhG 11.39 वायुर् यमो ऽग्निर् वरुणः शशाङ्कः प्रजापतिस् त्वं प्रपितामहश् च । नमो नमस् ते ऽस्तु सहस्र-कृत्वः पुनश् च भूयो ऽपि नमो नमस् ते ॥39॥ श्रीधरः : इतश् च सर्वैस् त्वम् एव नमस्कार्यः सर्व-देवात्मकत्वाद् इति स्तुवन् स्वयम् अपि नमस्करोति वायुर् इति । वाय्व्-आदि-रूपस् त्वम् इति सर्व-देवात्मकत्वोपलक्षणार्थम् उक्तम् । प्रजापतिः पितामहः । तस्यापि जनकत्वात् प्रपितामहस् त्वम् । अतस् ते तुभ्यं सहस्रशो नमो ऽस्तु । पुनः सहस्र-कृत्वो नमो ऽस्तु । भूयो ऽपि पुनर् अपि सहस्र-कृत्वो नमो नम इति ॥39॥ मधुसूदनः : वायुर् यमो ऽग्निर् वरुणः शशाङ्कः सूर्यादीनाम् अप्य् उपलक्षणम् एतत् । प्रजापतिर् virì हिरण्यगर्भश् च । प्रपितामहश् पितामहस्य हिरण्य-गर्भस्यापि पिता च त्वम् । यस्माद् एवं सर्व-देवात्मकत्वात् त्वम् एव सर्वैर् नमस्कार्यो ऽसि तस्मान् ममापि वराकस्य नमो नमो नमस् ते तुभ्यम् अस्तु सहस्रकृत्वः । पुनश् च भूयो ऽपि पुनर् अपि च नमो नमस् ते । भक्ति-श्रद्धातिशयेन नमस्कारेष्व् अलं-प्रत्ययाभावो ऽनया नमस्कारावृत्त्या सूच्यते ॥39॥ विश्वनाथः : Nothing. बलदेवः : अतः सर्व-शब्द-वाच्यस् त्वम् इत्य् आह वायुर् इति । सर्व-देवोपलक्षणं वाय्व्-आदि-सर्व-देव-रूपस् त्वं प्रजापतिश् चतुरास्यः पितामहस् त्वं तत्-पितृत्वात् प्रपितामहस् त्वं भवसि कङ्कणादिषु कनकस्येव चिद्-अचिच्-छक्तिमतस् तव कारणस्य वाय्व्-आदिषु व्याप्तेस् तत् तत् सर्व-रूपस् त्वम् अतः सर्व-नमस्यो ऽसीति मया त्वं नमस्यसे इत्य् आह नमो नमः ॥39॥ __________________________________________________________ BhG 11.40 नमः पुरस्ताद् अथ पृष्ठतस् ते नमो ऽस्तु ते सर्वत एव सर्व अनन्त-वीर्यामित-विक्रमस् त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ॥40॥ श्रीधरः : भक्ति-श्रद्धाभयातिशयेन नमस्कारेषु तृप्तिम् अनधिगच्छन् पुनर् अपि बहुशः प्रणमति नम इति । हे सर्व सर्वात्मन् सर्वासु दिक्षु तुभ्यं नमो ऽस्तु । सर्वात्मकम् उपपादयन्न् आह अनन्तं वीर्यं सामर्थ्यं यस्य तथा । अमितो विक्रमः पराक्रमो यस्य सः । एवं भूतस् त्वं सर्वं विश्वं सम्यग् अन्तर् बहिश् च समाप्नोषि व्याप्नोषि । सुवर्णम् इव कटक-कुण्डलादि स्व-कार्यं व्याप्य वर्तसे ततः सर्व-स्वरूपो ऽसि ॥40॥ मधुसूदनः : तुभ्यं पुरस्ताद् अग्र-भागे नमो ऽस्तु तुभ्यं पुरो नमः स्याद् इति वा । अथ-शब्दः समुच्चये । पृष्ठतो ऽपि तुभ्यं नमः स्यात् । नमो ऽस्तु ते तुभ्यं सर्वत एव सर्वासु दिक्षु स्थिताय हे सर्व ! वीर्यं शरीर-बलं विक्रमः शिक्षा शस्त्र-प्रयोग-कौशलम् । एकं वीर्याधिकं मन्य उत्तैकं शिक्षयाधिकम् इत्य् उक्तेर् भीम-दुर्योधनयोर् अन्येषु चैकैकं व्यवस्थितम् । त्वं तु अनन्त-वीर्यश् चामित-विक्रमश् चेति समस्तम् एकं पदम् । अनन्त-वीर्येति सम्बोधनं वा । सर्वं समस्तं जगत् समाप्नोषि सम्यग् ekenaa सद्-रूपेणाप्नोषि सर्वात्मना व्याप्नोषि ततस् तस्मात् सर्वो ऽसि त्वद्-अतिरिक्तं किम् अपि नास्तीत्य् अर्थः ॥40॥ विश्वनाथः : सर्वं स्व-कार्यं जगद् आप्नोषि व्याप्नोषि स्वर्णम् इव कटक-कुण्डलादिकम् अतस् त्वम् एव सर्वः ॥40॥ बलदेवः : भक्त्य्-अतिशयेन नमस्कारेष्व् अलं भावम् अविदन् बहुकृत्वः प्रणमति नमः पुरस्ताद् इति । हे सर्व ! पुरस्तात् पृष्ठतः सर्वतश् च स्थिताय ते नमो नमो ऽस्तु । अनन्तेति कर्म-धारयः । वीर्यं देह-बलं विक्रमस् तु धी-बलं शस्त्र-प्रयोगादि-प्रावीण्य-रूपम् । एकं वीर्याधिकं मन्यतैकं शिक्षयाधिकम् इति भीम-दुर्योधनाव् उद्दिश्योक्तेः । सर्व-रूपत्वेहे तुम् आह सर्वं समाप्नोषीति । एवम् एवोक्तं श्री-वैष्णवे - यो ऽयं तवागतो देव समीपं देवता-गणः । स त्वम् एव जगत्-स्रष्टा यतः सर्व-गतो भवान् ॥ इति ॥40॥ __________________________________________________________ BhG 11.41-42 सखेति मत्वा प्रसभं यद् उक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥41॥ यच् चावहासार्थम् असत्कृतो ऽसि विहारशय्यासनभोजनेषु । एको ऽथ वाप्य् अच्युत तत्समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥42॥ श्रीधरः : इदानीं भगवन्तं क्षमापयति सखेतीति द्व्याभ्याम् । त्वं प्राकृतेः सखेत्य् एवं मत्वा प्रसभं हठात् तिरस्कारेण यद् उक्तं तत् क्षामये त्वाम् इत्य् उत्तरेणान्वयः । किं तत् ? हे कृष्ण हे यादव हे सखेति च । सन्धिर् आर्षम् । प्रसभोक्तौ हेतुः - तव महिमानं इदं च विश्व-रूपम् अजानता च मया प्रमादात् प्रणयेन स्नेहेन यद् उक्तम् इति ॥41॥ किं च यच् चेति । हे अच्युत ! यच् च परिहासार्थं krŬÃdi«u तिरस्कृतो ऽसि । एकत्र एकलः । सखीन् विना रहसि स्थित इत्य् अर्थः । अथवा तत्-समक्षं तेषां परिहसतां सखीनां समक्षं पुरतो ऽपि । तत् सर्वम् अपराध-जातं त्वाम् अप्रमेयम् अचिन्त्य-प्रभावं क्षामये क्षमां कारयामि ॥42॥ मधुसूदनः : यतो ऽहं त्वन्-माहात्म्यापरिज्ञानाद् अपराधान् अजस्राम् अकार्षं ततः परम-कारुणिकं त्वां प्रणम्यापराध-क्षमां कार्यामीत्याह सखेतीति द्वाभ्याम् । त्वं मम सखा समान-वया इति मत्वा प्रसभं स्वोत्कर्ष-ख्यापन-रूपेणाभिभवेन यद् उक्तं मया तवेदं विश्व-रूपं तथा महिमानम् ऐश्वर्यातिशयम् अजानता । पुं-लिङ्ग-पाठ इमं विश्व-रूपात्मकं महिमानं अजानता । प्रमादाच् चित्त-विक्षेपात् प्रणयेन स्नेहेन वापि किम् उक्तम् इत्य् आह हे कृष्ण हे यादव हे सखेति ॥41॥ यच् चावहासार्थम् परिहासार्थं विहार-शय्यासन-भोजनेषु विहारः krŬà व्यायामो वा, शय्या तूलिकाद्यास्तरण-विशेषः, आसनं सिंहासनादि । भोजनं बहूनां पङ्कावशनं तेषु विषय-भूतेषु असत्कृतो ऽसि मया परिभूतो ऽसि एकः सखीन् विहाय रहसि स्थितो वा त्वम् । अथवा तत्-समक्षं तेषां सखीनां समक्षं वा, हे ऽच्युत ! सर्वदा निर्विकार ! तत् सर्वं वचन-रूपम् असत्-करण-रूपं चापराध-जातं क्षामये क्षामयामि त्वाम् अप्रमेयम् अचिन्त्य-प्रभावेण निर्विकारेण च परम-कारुणिकेन भगवता त्वन्-माहात्म्यानभिज्ञस्य ममापराधाः क्षन्तव्या इत्य् अर्थः ॥42॥ विश्वनाथः : हन्त हन्तैतादृश-महा-महैश्वर्यमत् त्वय्य् अहं कृत-महापराध-पुञ्जो ऽस्मीत्य् अनुतापम् आविष्कुर्वन्न् आह सखेतीति । हे कृष्णेति । त्वं वसुदेव-नाम्नो नरस्यार्धरथत्वेनाप्य् अप्रसिद्धस्य पुत्रः कृष्ण इति प्रसिद्धः । हे यादवेति । यदु-वंशस्य तव नास्ति राजत्वं, मम तु पुरु-वंशस्यास्त्य् एव राजत्वम् । हे सखेति । सन्धिर् आर्षः । तद् अपि त्वया सह मम यत् सख्यं तत्र तव पैत्रिक-प्रभावो न हेतुः । नापि कौलिकः । किन्तु तावक एवेत्य् अभिप्रायतो yeat प्रसभं स-तिरस्कारम् उक्तं मया तत् क्षामये क्षमयामीत्य् उत्तरेणान्वयः । तवेदं विश्व-रूपात्मकं स्वरूपम् एव महिमानं प्रमादाद् वा प्रणयेन स्नेहेन वा परिहासार्थं विहारादिष्व् असत्कृतो ऽसि त्वं सत्यवादी निष्कपटः परम-सरल इत्य्-आदि-वक्रोक्त्या तिरस्कृतो ऽसि । त्वम् एकः सखीन् विनैव रहसि । अथवा तत् समक्षं तेषां परिहसतां सखीनां समक्षं पुरतो ऽसि यदा स्थितस् तदा जातं तत् सर्वम् अपराध-सहस्रं क्षामये । हे प्रभो ! क्षमस्वेत्य् अनुनयामीत्य् अर्थः ॥41-42॥ बलदेवः : एवम् अर्जुनः सहस्र-शीर्षादि-लक्षणं स्व-सखं कृष्णं विलोक्य संस्तुत्य प्रणम्य च स्व-सख्यस्यैश्वर्य-ज्ञान-संमिश्रत्वात् तद्-अनुरूपम् अनुनयति सखेति द्वाभ्याम् । कृष्णो भगवान् मे सखा मित्रम् इति मत्वा निश्चित्य तवेदं सहस्र-शीर्षत्वादि-लक्षणं महिमानम् अजानताननुभवता मया प्रमादाद् अनवधानतः प्रणयेन सख्य-प्रेम्णा वा यत् त्वां प्रति प्रसभं हठाद् उक्तम् । तद् इदानीं क्षामये क्षमयामि । किं तद् इति चेत् तत्राह हे कृष्णेत्य् आदि । सखेतीत्य् अत्र सन्धिश् छान्दसः । एतानि त्रीणि सम्बोधनान्य् अनादर-गर्भाणि हे कृष्णेत्य् अत्र श्री-पूर्वकत्वाभावात् । हे यादवेत्य् अत्र राज्य-वंश्यत्वाभावावेदनात् । हे सखेत्य् अत्र सवयस्त्व-मात्र-सूचनात् । किं च, यच् च विहारादिष्व् अवहासार्थं परिहासायासत्कृतो ऽसि सत्य-वाक् सरलो निष्कपटस् त्वम् इत्य् एवं व्यञ्जक-शब्दैर् अवज्ञातो ऽसि । एकः सखीन् विना विजने स्थितस् तत् समक्षं वा तेषां परिहसतां सखीनां पुरतो वा स्थित इत्य् अर्थः । तत् सर्व-वचन-रूपम् असत्कार-रूपं वापराध-जातं क्षामये क्षमस्व प्रभो भगवन्न् इत्य् अनुनयामि । हे अच्युतेति सत्य् अप्य् अपराधे ऽविच्युत-सखेत्य् अर्थः । अप्रमेयम् अतर्क्य-प्रभावम् ॥41-42॥ __________________________________________________________ BhG 11.43 पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरुर् गरीयान् । न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽप्य् अप्रतिम-प्रभाव ॥43॥ श्रीधरः : अचिन्त्य-प्रभावत्वम् एवाह पितेति । न विद्यते प्रतिमा उपमा यस्य सो ऽप्रतिमः । तथाविधः प्रभावो यस्य तव हे अप्रतिम-प्रभाव । त्वम् अस्य चराचरस्य लोकस्य पिता जनको ऽसि । अतएव पूज्यश् च गुरुश् च गुरोर् अपि गरीयान् गुरुतरः । अतो लोक-त्रये ऽपि न त्वत्-सम एव तावद्-अन्यो नास्ति । परमेश्वरस्यान्यस्याभावात् । त्वत्तो ऽभ्यधिकः पुनः कुतः स्यात् ? ॥43॥ मधुसूदनः : अचिन्त्य-प्रभावताम् एव प्रपञ्चयति पितासीति । अस्य चराचरस्य लोकस्य पिता जनकस् त्वम् असि । पूज्यश् चासि सर्वेश्वरत्वात् । गुरुश् चासि शास्त्रोपदेष्टा । अतः सर्वैः प्रकारैर् गरीयान् गुरुतरो ऽसि । अतएव न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो लोक-त्रये ऽपि । हे अप्रतिम-प्रभाव ! यस्य समो ऽपि नास्ति द्वितीयस्य परमेश्वरस्याभावात् तस्याधिको ऽन्यः कुतः स्यात् सर्वथा न सम्भाव्यत एवेत्य् अर्थः ॥43॥ विश्वनाथः : Nothing. बलदेवः : अप्रमेयताम् आह पितासीति । अस्य लोकस्य पिता पूज्यो गुरुः शास्त्रोपदेष्टा च त्वम् असि । अतः सर्वैः प्रकारैर् गरीयान् गुरुतरस् त्वम् । हे ऽप्रतिम-प्रभाव ! अतो ऽस्मिन् लोक-त्रये निखिले ऽपि जगति त्वत्-सम एव नास्ति । द्वितीयस्य परेशस्याभावाद् एव त्वद्-अधिको ऽन्यः कुतः स्यात् ? श्रुतिश् चैवम् आह न तत्-समश् चाभ्यधिकश् च दृश्यते इति ॥43॥ __________________________________________________________ BhG 11.44 तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् Ŭyam । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥44॥ श्रीधरः : यस्माद् एवं तस्माद् इति । तस्मात् त्वाम् ईशं जगतः स्वामिनम् । Ŭyaæ तुभ्यम् । प्रसादये प्रसादयामि । कथं कायं प्रणिधाय दन्तवन् निपात्य । प्रणम्य प्रकर्षेण नत्वा । अतस् त्वं महापराधं सोढुं क्षन्तुम् अर्हति । कस्य क्व इव ? पुत्रस्यापराधं कृपया पिता यथा सहते । सखुर् मित्रस्यापराधं सखा निरुपाधि-बन्धुः सहते । प्रियश् च प्रियाया अपराधं तत्-प्रियार्थं यथा सहते तद्वत् ॥44॥ मधुसूदनः : यस्माद् एवं तस्माद् इति । तस्मात् प्रणम्य नमस्कृत्य त्वां प्रणिधाय प्रकर्षेण नीचैर् धृत्वा कायं दण्डवद् भूमौ पतित्वेति यावत् । प्रसादये त्वाम् ईशम् Ŭyam सर्व-स्तुत्यम् अहम् अपराधी । अतो हे देव ! पितेव पुत्रस्यापराधं सखेव सख्युर् अपराधं प्रियः प्रियायाः पतिव्रताया अपराधं ममापराधं त्वं सोढुम् क्षन्तुम् अर्हसि अनन्य-शरणत्वान् मम । प्रियायार्हसीत्य् अत्रेव-शब्द-लोपः सन्धिश् च छान्दसः ॥44॥ विश्वनाथः : कायं प्रणिधाय भूमौ दण्डवन् निपात्य प्रियायार्हसीति सन्धिर् आर्षः ॥44॥ बलदेवः : यस्माद् एवं तस्माद् इति । कायं भूमौ प्रणिधाय प्रणम्येति sëÂÃÇgaæ प्रणतिं कृत्वा । हे देव ! ममापराधं सोढुम् अर्हसि । कः कस्येवेत्य् आह पितेवेति । सखेव सख्युर् इति तु तदा महैश्वर्यं वीक्ष्य स्वस्मिन् दासत्व-मननात् । प्रियायार्हसीति विसर्ग-लोपः सन्धिश् चार्षः ॥44॥ __________________________________________________________ BhG 11.45 अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तद् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्-निवास ॥45॥ श्रीधरः : एवं क्षमापयित्वा प्रार्थयते अदृष्ट-पूर्वम् इति द्वाभ्याम् । हे देव पूर्वम् अदृष्टं तव रूपं दृष्ट्वा हृषितो हृष्टो ऽस्मि । तथा भयेन च मे मनः प्रव्यथितं प्रचलितम् । तस्मान् मम व्यथा-निवृन्तये तद् एव रूपं दर्शय । हे देवश हे जगन्निवास प्रसन्नो भव ॥45॥ मधुसूदनः : एवम् अपराध-क्षमां प्रार्थ्य पुनः प्राग्-रूप-दर्शनं विश्वरूपोपसंहरेण प्रार्थयते अदृष्ट-पूर्वम् इति द्वाभ्याम् । कदाप्य् अदृष्ट-पूर्वं पूर्वम् अदृष्टं विश्व-रूपं दृष्ट्वा हृषितो हृष्टो ऽस्मि । तद्-विकृत-रूप-दर्शनजेन भयेन च प्रव्यथितं व्याकुलीकृतं मनो मे । अतस् तद् एव प्राचीनम् एव मम प्राणापेक्षयापि प्रियं रूपं मे दर्शय हे देव हे देवेश हे जगन्-निवास प्रसीद प्राग्-रूप-दर्शन-रूपं प्रसादं मे कुरु ॥45॥ विश्वनाथः : यद्यप्य् अदृष्ट-पूर्वम् इदं ते विश्व-रूपात्मकं वपुर् दृष्ट्वा हृषितो ऽस्मि तद् अप्य् अस्य घोरत्वाद् भयेन मनः प्रव्यथितम् अभूत् । तस्मात् तद् एव मानुषं रूपं मत्-प्राण-कोट्य्-अधिक-प्रियं माधुर्य-पारावारं वसुदेव-नन्दनाकारं मे दर्शय प्रसीदेत्य् अलं तवैतादृशैश्वर्यस्य दर्शनायेति भावः । देवेशेति त्वं सर्वेद्वानाम् ईश्वरः सर्व-जगन्-निवासो भवस्य् एवेति मया प्रतीतम् इति भावः । अत्र विश्व-रूप-दर्शन-काले सर्व-स्वरूप-मूल-भूतं नराकारं कृष्ण-वपुस् तत्रैव स्थितम् अपि योगमायाच्छादितत्वाद् अर्जुनेन न दृष्टम् इति गम्यते ॥45॥ बलदेवः : अथ किं वक्षि किं चेच्छसीति चेत् तत्राह अदृष्टेति । त्वयि कृष्णे सत्त्वेन ज्ञातम् अपीदम् ऐश्वरं रूपं दृष्ट्वाहं हर्षितो ऽस्मि मत्-सखस्येदम् असाधारणं रूपम् इति मुदितो ऽस्मि मनश् च मम तद्-घोरत्व-दर्शन-जेन भयेन प्रव्यथितं भवति । अत इदं प्रार्थयेद् एवेत्य् आदि सर्व-देव-नियन्ता तत्-सर्वाधारः परेशस् त्वम् असीति मया प्रत्यक्षीकृतम् अतःपरं तद्-अन्तर्भाव्य तद् एव मद्-अभीष्टं कृष्ण-रूपं दर्शय प्रादुर्भावयेत्य् अर्थः ॥45॥ __________________________________________________________ BhG 11.46 किरीटिनं गदिनं चक्र-हस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव । तेनैव रूपेण चतुर्-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥46॥ श्रीधरः : तद् एव रूपं विशेषयन्न् आह किरीटिनम् इति । किरीटवन्तम् गदावन्तं चक्र-हस्तं च त्वां द्रष्टुम् इच्छामि । पूर्वं यथा दृष्टो ऽसि तथैव । अतएव हे सहस्र-बाहो । हे विश्व-मूर्ते ! इदं विश्व-रूपम् उपसंहृत्य तेनैव किरीटादि-युक्तेन चतुर्भुजेन भवाविर्भव । तद् अनेन श्री-कृष्णम् अर्जुनः पूर्वम् अपि किरीटादि-युक्तम् एव पश्यतीति गम्यते । यत् तु पूर्वम् उक्तं विश्व-रूप-दर्शने किरीटिनं गदिनं चक्रिणं च पश्यामीति । तद्-बहु-किरीटाद्य्-अभिप्रायेण । यद् वा एतावन्तं कालं यं त्वां किरीटिनं गदिनं चक्रिणं च सुप्रसन्नम् अपश्यं तम् एवेदानीं तेजो-राशिं दुर्निरीक्ष्यं पश्यामीभ्य् एवम् अत्र वचनस्य व्यक्तिर् इत्य् अविरोधः ॥46॥ मधुसूदनः : तद् एव रूपं विवृणोति किरीटिनम् इति । किरीटवन्तम् गदावन्तं चक्र-हस्तं च त्वां द्रष्टुम् इच्छाम्य् अहं तथैव पूर्ववद् एव । अतस् तेनैव रूपेण चतुर्-भुजेन वसुदेवात्मजत्वेन भव हे इदानीं सहस्र-बाहो हे विश्व-मूर्ते । उपसंहृत्य विश्वरूपं पूर्व-रूपेणैव प्रकटो भवेत्य् अर्थः । एतेन सर्वदा चतुर्भुजादि-रूपम् अर्जुनेन भगवतो दृश्यत इत्य् उक्तम् ॥46॥ विश्वनाथः : विशेषयन्न् आह किरीटिनम् इति । किरीटवन्तम् गदावन्तं चक्र-हस्तं च त्वां द्रष्टुम् इच्छामि । पूर्वं यथा दृष्टो ऽसि तथैव । अतएव हे सहस्र-बाहो । हे विश्व-मूर्ते ! इदं विश्व-रूपम् उपसंहृत्य तेनैव किरीटादि-युक्तेन चतुर्भुजेन भवाविर्भव । तद् अनेन श्री-कृष्णम् अर्जुनः पूर्वम् अपि किरीटादि-युक्तम् एव पश्यतीति गम्यते । यत् तु पूर्वम् उक्तं विश्व-रूप-दर्शने किरीटिनं गदिनं चक्रिणं च पश्यामीति । तद्-बहु-किरीटाद्य्-अभिप्रायेण । यद् वा एतावन्तं कालं यं त्वां किरीटिनं गदिनं चक्रिणं च सुप्रसन्नम् अपश्यं तम् एवेदानीं तेजो-राशिं दुर्निरीक्ष्यं पश्यामीभ्य् एवम् अत्र वचनस्य व्यक्तिर् इत्य् अविरोधः ॥46॥ बलदेवः : तत् कीदृग् इत्य् आह किरीटिनम् इति । हे सम्प्रति सहस्र-बाहो ! हे विश्व-मूर्ते ! इदं रूपम् अन्तर्भाव्य दिव्याभिनेतृ-नटवत् तेनैव चतुर्भुजेन रूपेण विशिष्टः सन् प्रादुर्भव ॥46॥ __________________________________________________________ BhG 11.47 श्री-भगवान् उवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम् आत्म-योगात् । तेजो-मयं विश्वम् अनन्तम् आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम् ॥47॥ श्रीधरः : एवं प्रार्थितस् तम् आश्वासयन् भगवान् उवाच मयेति त्रिभिः । हे अर्जुन किम् इति त्वं बिभेषि ? यतो मया प्रसन्नेन कृपया तवेदं परम् उत्तमं रूपं दर्शितम् । आत्मनो मम योगाद् योग-माया-सामार्थ्यात् । परत्वम् एवाह तेजो-मयम् । विश्वम् विश्वात्मकम् । अनन्तम् आद्यं च । यन् मम रूपं त्वद्-अन्येन त्वादृशाद् भक्ताद् अन्येन पूर्वं न दृष्टं तत् ॥47॥ मधुसूदनः : एवम् अर्जुनेन प्रसादितो भय-वाधितम् अर्जुनम् उपलभ्योपसंहृत्य विश्व-रूपम् उचितेन वचनेन तम् आश्वासयन् श्री-भगवान् उवाच मयेति त्रिभिः । हे ऽर्जुन मा भैषीः । यतो मया प्रसन्नेन त्वद्-विषय-कृपातिशयवतेदं विश्व-रूपात्मकं परं श्रेष्ठं रूपं तव दर्शितम् आत्म-योगाद् असाधारणान् निज-सामर्थ्यात् । परत्वं विवृणोति तेजो-मयं तेजः-प्रचुरं विश्वम् समस्तम् अनन्तम् आद्यं च यन् मम रूपं त्वद्-अन्येन केनापि न दृष्ट-पूर्वम् पूर्वं न दृष्टम् ॥47॥ विश्वनाथः : भो अर्जुन ! द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम इति त्वत्-प्रार्थनयैवेदं मया मद्-अंशस्य विश्व-रूप-पुरुषस्य रूपं दर्शितम् । कथम् अत्र ते मनः प्रव्यथितम् अभूत् ? यतः प्रसीद प्रसीदेत्य् उक्त्या तन्-मानुषम् एव रूपं मे दिदृक्षसे, तस्मात् किम् इदम् आश्चर्यं ब्रूषे इत्य् आह मयेति । प्रसन्नेनैव मया तव तुभ्यम् एवेदं रूपं दर्शितम् । नान्यस्मै, यतस् त्वत्तो ऽन्येन केनापि एतन् न पूर्वं दृष्टम् । तद् अपि त्वम् एतन् न स्पृहयसि किम् इति भावः ॥47॥ बलदेवः : एवं प्रार्थितो भगवान् उवाच मयेति । हे अर्जुन ! द्रष्टुम् इच्छामि ते रूपम् इत्य् आदि त्वत्-प्रार्थितं प्रसन्नेन मयेदं तेजो-मयं परमैश्वरं रूपं वैदूर्यवद् अभिनेतृ-नटवच् च त्वद्-अभीष्टे कृष्णे मयि स्थितम् एव तव दर्शितम् । आत्म-योगान् निजाचिन्त्य-शक्त्या मे मम यद् रूपं त्वद्-अन्येन जनेन पूर्वं न दृष्टम् । तत्-प्रसङ्गाद् इदानीं त्व् अन्यैर् अपि देवादिभिर् दृष्टं भक्ति-दृश्यं मम तत्-स्वरूपं भक्तं त्वां प्रति प्रदर्शयता मया त्वद्-दृष्टस्य बहु-साक्षिकत्वाय देवादिभ्यो ऽपि भक्तिमद्भ्यः प्रदर्शितम् । यत् तु गज-साह्वये दुर्योधनादिभिर् अपि विश्वरूपं दृष्टं तन् नेदृग्विधम् इति त्वद्-अन्येन न दृष्ट-पूर्वम् इत्य् उक्तम् ॥47॥ __________________________________________________________ BhG 11.48 न वेद-यज्ञाध्ययनैर् न दानैर् न च क्रियाभिर् न तपोभिर् उग्रैः । एवं-रूपः शक्य अहं नृलोके द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर ॥48॥ श्रीधरः : एतद्-दर्शनम् अतिदुर्लभं लब्ध्वा त्वं कृतार्थो ऽसीत्य् आह न वेदेति । वेदाध्ययनम् अव्यतिरेकेण यज्ञाध्ययनस्याभावाद् यज्ञ-शब्देन यज्ञ-विद्याः कल्प-सूत्राद्या लक्ष्यन्ते । वेदानां यज्ञ-विद्यानां चाध्ययनैर् इत्य् अर्थः । न च दानैः । न च क्रियाभिर् अग्निहोत्रादिभिः । na cograis तपोभिश् चान्द्रायणादिभिः । एवं-रूपो ऽहं त्वत्तो ऽन्येन मनुष्य-लोके द्रष्टुं शक्यः । अपि तु त्वम् एव केवलं मत्-प्रसादेन दृष्ट्वा कृतार्थो ऽसि ॥48॥ मधुसूदनः : एतद्-रूप-दर्शनात्मकम् अतिदुर्लभं मत्-प्रसादं लब्ध्वा कृतार्थ एवासि त्वम् इत्य् आह न वेदेति । वेदानां चतुर्णाम् अपि अध्ययनैर् अक्षर-ग्रहण-रूपैः, तथा मीमांसाकल्प-सूत्रादि-द्वारा यज्ञानां वेद-बोधित-कर्मणाम् अधययनैर् अर्थ-विचार-रूपैर् वेद-यज्ञाध्ययनैः । दानैस् तुली-पुरुषादिभिः । क्रियाभिर् अग्निहोत्रादि-श्रौत-कर्मभिः । तपोभिः कृच्छ्र-चान्द्रायणादिभिर् उग्रैः कायेन्द्रिय-शोषकत्वेन दुष्करैर् एवं-रूपो ऽहं न शक्यो नृ-लोके मनुष्य-लोके द्रष्टुं त्वद्-अन्येन मद्-अनुग्रह-हीनेन हे कुरु-प्रवीर ! शक्यो ऽहम् इति वक्तव्ये विसर्ग-लोपश् छान्दसः । प्रत्येकं न-काराभ्यासो निषेध-dìhyÃya । न च क्रियाभिर् इत्य् अत्र च-काराद् अनुक्त-साधनान्तर-समुच्चयः ॥48॥ विश्वनाथः : तुभ्यं दर्शितम् इदं रूपं तु वेदादि-साधनैर् अपि दुर्लभम् इत्य् आह न वेदेति । त्वत्तो ऽन्येन न केनाप्य् अहम् एवंरूपो द्रष्टुं शक्यः । शक्यो ऽहम् इति । यद्-द्वय-लोपाव् आर्षौ । तस्माद् अलभ्य-लाभम् आत्मनो मत्वा त्वम् अस्मिन्न् एवेश्वरे, सर्व-दुर्लभे रूपे मनो-निष्ठां कुरु । एतद्-रूपं दृष्ट्वाप्य् अलं ते पुनर् मे मानुष-रूपेण दिदृक्षितेनेति भावः ॥48॥ बलदेवः : अथ सहस्र-शीर्षादि-लक्षणस्यैश्वर-रूपस्य पुमर्थताम् आह न वेदेति । वेदानाम् अध्ययनैर् अक्षर-ग्रहणैः । यज्ञानाम् अधययनैर् मीमांशा-कल्प-सूत्रेभ्यो ऽर्पणैः । क्रियाभिर् अग्निहोत्रादि-कर्मभिः । तपोभिः कृच्छ्रादिभिर् उग्रैर् देह-शोषकत्वेन दुष्करैः । एभिः केवलैर् वेदाध्ययनादिभिर् भक्ति-युक्तात् त्वत्तो ऽन्येन भक्ति-रिक्तेन केनापि पुंसा एवं-रूपो ऽहं द्रष्टुं न शक्यो, भक्तिं विना भूतानि वेदाध्ययनादीनि मद्-दर्शन-साधनानि न भवन्तीति । यद् उक्तं - धर्मः सत्यादयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ इति । त्वया तु भक्तिमता दृष्ट एवाहम् अन्यैश् च भक्तिमद्भिर् देवादिभिः । शक्यो ऽहम् इति वक्तव्ये विसर्ग-लोपश् छान्दसः । न-काराभ्यासो ni«edhìhyÃrtha÷ | नृ-लोके इत्य् उक्तेस् तल्-लोके तद्-भक्ता देवा बहवस् तद् द्रष्टुं शक्नुवन्तीत्य् उक्तम् ॥48॥ __________________________________________________________ BhG 11.49 मा ते व्यथा मा च vimƬha-भावो दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् । व्यपेत-भीः प्रीत-मनाः पुनस् त्वं तद् एव मे रूपम् इदं प्रपश्य ॥49॥ श्रीधरः : एवम् अपि चेत् तवेदं घोरं रूपं दृष्ट्वा व्यथा भवति तर्हि तद् एव रूपं दर्शयामीत्य् आह मा त इति । ईदृग् ईदृशं घोरं मदीयं रूपं दृष्ट्वा ते आ ते व्यथा मास्तु । vimƬha-भावो vimƬhatvaæ च मास्तु । विगत-भयः प्रीत-मनाश् च सन् पुनस् त्वं तद् एवेदं मम रूपं प्रकर्षेण पश्य ॥49॥ मधुसूदनः : एवं घोरम् ईदृग् अनेक-बाह्व्-आदि-युक्तत्वेन भयङ्करं मम रूपं दृष्ट्वा स्थितस्य ते तव या व्यथा भय-निमित्ता pŬà सा मा भूत् । तथा मद्-रूप-दर्शने ऽपि यो vimƬha-भावो व्याकुल-चित्तत्वम् अपरितोषः सो ऽपि मा भूत् । किन्तु व्यपेत-भीर् अपगत-भयः प्रीत-मनाश् च सन् पुनस् त्वं तद् एव चतुर्भुजं वासुदेवत्वादि-विशिष्टं त्वया सदा पूर्व-दृष्टं रूपम् इदं विश्व-रूपोपसंहारेण प्रकटीक्रियमाणं प्रपश्य प्रकर्षेण भय-राहित्येन सन्तोषेण च पश्य ॥49॥ विश्वनाथः : भोः परमेश्वर ! मां त्वं किं न गृह्णासि ? यद् अनिच्छते ऽपि मह्यं पुनर् इदम् एव बलाद् दित्ससि । दृष्ट्वेदं तवैश्वर्यं मम गात्राणि व्यथन्ते, मनो मे व्याकुलीभवति । मुहुर् अहं मूर्च्छामि । तवास्मै परमैश्वर्याय दूरत एव मम नमो नमो ऽस्तु, न कदाप्य् अहं एवं द्रष्टुं प्रार्थयिष्ये । क्षमस्व क्षमस्व । तद् एव मानुषाकारं वपुर् अपूर्व-माधुर्य-धुर्य-स्मित-हसित-सुधा-सार-वर्षि-मुख-चन्द्रं मे दर्शय दर्शयेति व्याकुलम् अर्जुनं प्रति साश्वासम् आह मा ते इति ॥49॥ बलदेवः : यच् च तस्मिन्न् एव मद्-रूपे संहर्तृत्वं मया प्रदर्शितं तत् खलु द्रपदी-प्रघर्षणं वीक्ष्यापि तुष्णीं स्थिता भीष्मादयः सर्वे तत्-प्रघर्षण-कुपितेन मयैव निहन्तव्या न तु तन्-निहनन-भारस् तवेति बोधयितुम् अतस् तेन त्वं व्यथितो माभूर् इत्य् आह मा ते व्यथेति । तद् एव चतुर्भुजं प्रार्थित-रूपम् ॥49॥ __________________________________________________________ BhG 11.50 संजय उवाच इत्य् अर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयाम् आस भूयः । आश्वासयाम् आस च भीतम् एनं भूत्वा पुनः सौम्यवपुर् महात्मा ॥50॥ श्रीधरः : एवम् उक्त्वा प्राक्तनम् एव रूपं मत्-सखं प्रसन्नं तव सौम्यं जनार्दन इदानीम् अधुनास्मि संवृत्तः संजातः । किम् ? स-चेताः प्रसन्न-चित्तः । प्रकृतिं स्वभावं गतश् चास्मि ॥50॥ मधुसूदनः : वासुदेवो ऽर्जुनम् इति प्राग्-उक्तम् उक्त्वा यथा पूर्वम् आसीत् तथा स्वकं रूपं किरीट-मकर-कुण्डल-गदा-चक्रादि-युक्तं चतुर्भुजं श्रीवत्स-कौस्तुभ-वनमाला-पीताम्बरादि-शोभितं दर्शयामास भूयः पुनर् आश्वासयामास च भीतम् एनम् अर्जुनं भूत्वा पुनः पूर्ववत् सौम्य-वपुर् अनुग्र-शरीरो महात्मा परम-कारुणिकः सर्वेश्वरः सर्वज्ञ इत्य् आदि-कल्याण-गुणाकरः ॥50॥ विश्वनाथः : यथा स्वांशस्य महोग्र-रूपं दर्शयामास । तथा महा-मधुरं स्वकं रूपं चतुर्भुजं किरीट-गदा-चक्रादि-युक्तं तत्-प्रार्थितं मधुरैश्वर्य-मयं भूयो दर्शयामास । ततः पुनः स महात्मा सोम्य-वपुः कटक-कुण्डलोष्णीष-पीताम्बर-धरो द्विभुजो भूत्वा भीतम् एनम् आश्वासयामास ॥50॥ बलदेवः : ततो यद् अभूत् तत् संजय उवाच इत्य् अर्जुनम् इति । वासुदेवो ऽर्जुनं प्रति पूर्वोक्तम् उक्त्वा यथा सङ्कल्पेनैव सहस्र-शिरस्कं रूपं दर्शितवान् तथैव स्वकं नीलोत्पल-श्यामलत्वादि-गुणकं देवकी-पुत्र-लक्षणं चतुर्भुजं रूपं दर्शयामास एवं सौम्य-वपुः सुन्दर-विग्रहो भूत्वा भीतम् एनम् अर्जुनं पुनर् आश्वासयामास । महात्मा उदार-मना ॥50॥ __________________________________________________________ BhG 11.51 अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥51॥ श्रीधरः : ततो निर्भयः सन्न् अर्जुन उवाच दृष्ट्वेदम् इति । स-चेताः प्रसन्न-चित्तः । इदानीं संवृत्तो जातो ऽस्मि । प्रकृतिं स्वास्थ्यं च प्राप्तो ऽस्मि । शेषं स्पष्टम् ॥51॥ मधुसूदनः : ततो निर्भयः सन् अर्जुन उवाच दृष्ट्वेदम् इति । इदानीं सचेता भय-कृत-व्यामोहाभावेनाव्याकुल-चित्तः संवृत्तो ऽस्मि तथा प्रकृतिं भय-कृत-व्यथा-राहित्येन स्वास्थ्यं गतो ऽस्मि । स्पष्टम् अन्यत् ॥51॥ विश्वनाथः : ततश् च महा-मधुर-मूर्तिं कृष्णम् आलोक्यानन्द-सिन्धु-स्नातः सन्न् आह इदानीम् एवाहं स-चेताः संवृत्तः स-चेतो अभुवं प्रकृतिं गतः स्वास्थ्यं प्राप्तो ऽस्मि ॥51॥ बलदेवः : ततो निर्व्यथः प्रसन्न-मनाः सन्न् अर्जुन उवाच दृष्ट्वेदम् इति । हे जनार्दन तवेदं सौम्यं मनोज्ञं चतुर्भुजं रूपं दृष्ट्वाहम् इदानीं स-चेताः प्रसन्न-चित्तः प्रकृतिं व्यथाद्य्-अभावेन स्वास्थ्यं च गतः संवृत्तो जातो ऽस्मि । कीदृशं रूपम् इत्य् आह मानुषम् इति । चैतन्यानन्द-विग्रहः कृष्णो वक्ष्यमाण-श्रुति-स्मृतिभ्यः । स हि यदुषु । पाण्डवेषु द्विभुजः कदाचिच् चतुर्भुजश् च krŬati । तद्-उभय-रूपस्यास्य मानुषवत् संस्थानाच् चेष्टिताच् च । मानुष-भावेनैव व्यपदेश इति प्राग् abhëi ॥51॥ __________________________________________________________ BhG 11.52 श्री-भगवान् उवाच सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम । देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः ॥52॥ श्रीधरः : स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन भगवान् उवाच सुदुर्दर्शम् इति । यन् मम विश्व-रूपं त्वं दृष्टवान् असि । इदं सुदुर्दर्शम् अत्यन्तं द्रष्टुम् अशक्यम् । यतो देवा अप्य् अस्य रूपस्य नित्यं सर्वदा दर्शनम् इच्छन्ति केवलम् । न पुनर् इदं पश्यन्ति ॥52॥ मधुसूदनः : स्व-कृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयन् श्री-भगवान् उवाच सुदुर्दर्शम् इति चतुर्भिः । मम यद् रूपम् इदानीं त्वं दृष्टवान् असि, इदं विश्व-रूपं सुदुर्दर्शम् अत्यन्तं द्रष्टुम् अशक्यम् । यतो देवा अप्य् अस्य रूपस्य नित्यं सर्वदा दर्शन-काङ्क्षिणो न तु त्वम् इव पूर्वं दृष्टवन्तो न वाग्रे द्रक्ष्यन्तीत्य् अभिप्रायः । दर्शनाकाङ्क्षाया नित्यत्वोक्तेः ॥52॥ विश्वनाथः : दर्शितस्य स्वरूपस्य माहात्म्यम् आह सुदुर्दर्शम् इति त्रिभिः । देवता अपि अस्य दर्शनाकाङ्क्षिण एव न तु दर्शनं लभन्ते । त्वं तु नैवेदम् अपि स्पृहयसि । मन्-मूल-स्वरूप-नराकार-महा-माधुर्य-नित्यास्वादिने त्वच्-चक्षुसे कथम् एतद् चोरताम् ? अतएव मया दिव्यं ददामि ते चक्षुः इति दिव्यं चक्षुर् दत्तम् । किन्तु दिव्य-चक्षुर् इव दिव्यं मनो न दत्तम् अतएव दिव्य-चक्षुषापि त्वया न सम्यक्तया रोचितं मन्-मानुष-रूप-महा-माधुर्यैक-ग्राहि-मनस्कत्वात् । यदि दिव्यं मनो ऽपि तुभ्यम् अदास्यं तदा देव-लोक इव भवान् अप्य् एतद् विश्वरूप पूरुष-स्वरूपम् अरोचयिष्यद् एवेति भावः ॥52॥ बलदेवः : मया प्रदर्शितं न वेद-यज्ञाध्ययनिः इत्य् आदिना श्लाघितं च सहस्र-शिरस्कं मद्-रूपं श्रद्दधानो मत्-प्रिय-सखो ऽर्जुनो मनुष्य-भाव-भाविते श्री-कृष्णे मयि कदाचिद् विश्लथ-भावो माभूद् इति भावेन स्वक-रूपस्य परम-पुरुषार्थताम् उपदिशति सुदुर्दर्शम् इति । सहस्र-शिरस्कं मद्-रूपं दुर्दर्शम् एव । इदं च मम कृष्ण-रूपं सुदुर्दर्शम् । नाहं प्रकाशः सर्वस्य इत्य् उक्तेः । यत् त्वं सुचिराद् दृष्टवान् असि कथम् एवं प्रत्य् एमीति चेत् तत्राह देवा अप्य् अस्येति । एतच् च दशमादौ गर्भ-स्तुत्य्-आदिना प्रसिद्धम् एव ॥52॥ __________________________________________________________ BhG 11.53 नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥53॥ श्रीधरः : अत्र हेतुम् आह नाहम् इति । स्पष्टो ऽर्थः ॥53॥ मधुसूदनः : कस्माद् देवा एतद्-रूपं न दृष्टवन्तो न वा द्रक्ष्यन्ति मद्-भक्ति-शून्यत्वाद् इत्य् आह नाहम् इति । न वेद-यज्ञाध्ययनैर् इत्य् आदिना गतार्थः श्लोकः परम-दुर्लभत्व-ख्यापनायाभ्यस्तः ॥53॥ विश्वनाथः : किं च युष्मद्-अस्पृहणीयम् अप्य् एतत् स्वरूपम् अन्ये पुरुषार्थ-सारत्वेन ये स्पृहयन्ति, तैर् वेदाध्ययनादिभिर् अपि साधनैर् एतज् ज्ञातुं द्रष्टुं चाशक्यम् एवेति प्रतीहीत्य् आह नाहम् इति ॥53॥ बलदेवः : सुदुर्लभताम् आह नाहम् इति । एवंविधो देवकी-सूनुश् चतुर्भुजस् त्वत्-सखो ऽहं वेदादिभिर् अपि साधनैः केनापि पुंसा भक्ति-शून्येन द्रष्टुं न शक्यो यथा त्वं मां दृष्टवान् असि ॥53॥ __________________________________________________________ BhG 11.54 भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥54॥ श्रीधरः : तर्हि केनोपायेन त्वं द्रष्टुं शक्य इति । तत्राह भक्त्या त्व् इति । अनन्यया मद्-एक-निष्ठया भक्त्या त्व् एवम्भूतो विश्वरूपो ऽहं तत्त्वेन परमार्थतो ज्ञातुं शक्यः शास्त्रतः द्रष्टुं प्रत्यक्षतः प्रवेष्टुं च तादात्म्येन शक्यः । नान्यैर् उपायैः ॥54॥ मधुसूदनः : यदि वेद-तपो-दानेज्याभिर् द्रष्टुम् अशक्यस् त्वं तर्हि केनोपायेन द्रष्टुं शक्यो ऽसीत्य् अत आह भक्त्येति । साधनानन्तर-व्यावृत्त्य-अर्थस् तु-शब्दः । भक्त्यैवानन्यया मद्-एक-निष्ठया निरतिशय-प्रीत्यैवंविधो दिव्य-रूप-धरो ऽहं ज्ञातुं शक्यो ऽनन्यया भक्त्या किन्तु तत्त्वेन द्रष्टुं च स्वरूपेण साक्षात्कर्तुं च शक्यो वेदान्त-वाक्य-श्रवण-मनन-निदिध्यासन-परिपाकेण । ततश् च स्वरूप-साक्षात्काराद् अविद्या-तत्-कार्य-निवृत्तौ तत्त्वेन प्रवेष्टुं च मद्-रूपतयैवासुं चाहं शक्यः । हे परन्तप ! अज्ञान-शत्रु-दमनेति प्रवेश-योग्यता सूचयति ॥54॥ विश्वनाथः : तर्हि केन साधनेनैवं प्राप्यत इत्य् अत आह भक्त्या त्व् इति । शक्यो ऽहम् इति च । यद् वयलोपावार्य । यदि निर्वाण-मोक्षेच्छा भवेत्, तदा तत्त्वेन ब्रह्म-स्वरूपत्वेन प्रवेष्टुम् अप्य् अनन्यया भक्त्यैव शक्यो नान्यथा । ज्ञानिनां गुणीभूतापि भक्तिर् अन्तिम-समये ज्ञान-संन्यासानान्तरम् उर्वरिताल्लीयस्य् अनन्यैव भवेत् तयैव तेषां सायुज्यं भवेद् इति ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् इत्य् अत्र प्रतिपादयिष्यामः ॥54॥ बलदेवः : अभिमतां पर-भक्तैक-दृश्यतां स्फुटयन्न् आह भक्त्येति । एवंविधो देवकी-सूनुश् चतुर्भुजो ऽहम् अनन्यया मद्-एकान्तया भक्त्या तु वेदादिभिस् तत्त्वतो ज्ञातुं शक्यः । द्रष्टुं प्रत्यक्षं कर्तुं तत्त्वतः प्रवेष्टुं संयोक्तुं च शक्यः । पुरं प्रविशतीत्य् अत्र पुर-संयोग एव प्रतीयते । तत्र वेदो गोपालोपनिषत् । तपो मज्-janmëÂamy-एकादश्य्-आद्य्-उपोषणम् । दानं मद्-भक्त-सम्प्रदानकं स्व-भोग्यानाम् अर्पणम् । इज्या मन्-मूर्ति-पूजा । श्रुतिश् चैवम् आह यस्य देवे परा भक्तिः इत्य् आद्या । तु-शब्दो ऽत्र भिन्नोपक्रमार्थः । न च सुदुर्दर्शम् इत्य् आदि-त्रयं सहस्र-शीर्ष-रूप-परम् इति वाच्यम् । इत्य् अर्जुनं इत्य् आदि-द्वयस्य नराकृति-चतुर्भुज-स्वरूप-परस्याव्यवहित-पूर्वत्वात् । तद्-द्वयेन सहस्र-शीर्ष-रूपस्य व्यवधानाच् च । तत्र यस्य तद्-एक-वाक्यतायां नाहं वेदैः इत्य् आदेः पौनरुक्त्य्-आपत्तेश् च । यत् तु दिव्य-दृष्टि-दानेन लिङ्गेन नराकाराच् चतुर्भुजात् सहस्र-शीर्ष्णो देवाकारस्योत्कर्षम् आह तद्-अविचारिताभिधानम् एव देवाकारस्य तस्य चतुर्भुज-नराकाराधीनत्वात् । तत्त्वं च तस्य युक्तम् एव यः कारणार्णव-जले भजति स्म योग-निद्राम् इति स्मरणात् । इदं नराकृति-कृष्ण-रूपं सच्चिदानन्दं सर्व-वेदान्त-वेद्यं विभुं सर्वावतारीति प्रत्येतव्यं - सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे । नमो वेदान्त-वेद्याय गुरवे बुद्धि-साक्षिणे ॥ [GTU 1.1] कृष्णो वै परमं दैवतम् [GTU 1.3] | एको वशी सर्वगः कृष्ण Ŭya÷ [GTU 1.19] | एको ऽपि सन् बहुधा यो ऽवभाति [GTU 1.19] इत्य् आदि श्रवणात् । ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ [Bs 5.1] यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति । एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं इत्य् आदि स्मरणाच् च । अत्रापि स्वयम् एवोक्तं मत्तः परतरं नान्यत् इति, अहम् आदिर् हि देवानां इत्य् आदि च । अर्जुनेन च - परं ब्रह्म परं धाम इत्य् आदि । तस्माद् अतिप्रभावेण संक्रान्ते सहस्र-शीर्ष्णि रूपे तेन संक्रान्तैव दृष्टिर् ग्राहिणी युक्ता, न त्व् अतिसौन्दर्य-लावण्य-निधि-नराकृति-कृष्ण-रूपान्भाविनी दृष्टिस् तत्र ग्राहिणीति भावेन कृष्ण-रूपे सहस्र-शीर्षत्ववद् अर्जुन-चक्षुषि तादृग्-रूप-ग्राहि तेजस्त्वम् एव संक्रमितम् इति मन्तव्यम् । न तु युक्त्याभास-लाभेन हैतुकत्वं स्वीकार्यम्, न चार्जुनो ऽप्य् अन्य-मनुष्यवच् चर्म-चक्षुष्कः । तस्य भारतादिषु नर-भगवद्-अवतारत्वेनासकृद्-उक्तेः । कर्मोद्भूतया विद्यया स-निष्ठैः सहस्र-शिरस्कं रूपं लभ्यम् इति दुर्दर्शं तत् नराकृति-कृष्ण-रूपं त्व् अनन्यया भक्त्यैवेति सुदुर्दर्शं तद् उक्तम् ॥54॥ __________________________________________________________ BhG 11.55 मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥55॥ श्रीधरः : अतः सर्व-शास्त्र-सारं परमं रहस्यं शृण्व् इत्य् आह मत्-कर्म-कृद् इति । मद्-अर्थं कर्म करोतीति मत्-कर्म-कृत् । अहम् एव परमः पुरुषार्थो यस्य सः । ममैव भक्त आश्रितः । पुत्रादिषु सङ्ग-वर्जितः । निर्वैरश् च सर्व-भूतेषु । एवं भूतो यः स मां प्राप्नोति । नान्य इति ॥55॥ देवैर् अपि सुदुर्दर्शं तपो-यज्ञादि-कोटिभिः । भक्ताय भगवान् एवं विश्व-रूपम् अदर्शयत् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां विश्व-रूप-दर्शं नाम एकादशो ऽध्यायः ॥ ॥11॥ मधुसूदनः : अधुना सर्वस्य गीता-शास्त्रस्य सार-भूतो ऽर्थो निःश्रेयसार्थिनाम् अनुष्ठानाय पुञ्जीकृत्योच्यते मद् इति । मद्-अर्थं कर्म वेद-विहितं करोतीति मत्-कर्म-कृत् । स्वर्गादि-कामनायां सत्यां कथम् एवम् इति नेत्य् आह मत्-परमः । अहम् एव परमः प्राप्तव्यत्वेन निश्चितो न तु स्वर्गादिर् यस्य सः । अतएव मत्-प्राप्त्य्-आशया मद्-भक्तः सर्वैः प्रकारैर् मम भजन-परः । पुत्रादिषु स्नेहे सति कथम् एवं स्याद् इति नेत्य् आह सङ्ग-वर्जितः । बाह्य-वस्तु-स्पृहा-शून्यः । शत्रुषु द्वेषे सति कथम् एवं स्याद् इति नेत्य् आह निवैरः सर्व-भूतेषु । अपकारिष्व् अपि द्वेष-शून्यो यः स माम् एत्य् अभेदेन । हे पाण्डव ! अयम् अर्थस् त्वया ज्ञातुम् इष्टो मयोपदिष्टो नातः परं किंचित् कर्तव्यम् अस्तीत्य् अर्थः ॥55॥ शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् विश्व-रूप-दर्शन-निरूपणं नाम एकादशो ऽध्यायः ॥ ॥11॥ विश्वनाथः : अथ भक्ति-प्रकरणोपसंहारार्थं सप्तमाध्यायादिषु ये ये भक्ता उक्तास् तेषां सामान्य-लक्षणम् आह मत्-कर्म-कृद् इति । सङ्ग-वर्जितः सङ्ग-रहितः ॥55॥ कृष्णस्यैव महैश्वर्यं ममैवास्मिन् रणे जयः । इत्य् अर्जुनो निश्चिकायेत्य्-अध्यायार्थो निरूपितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् एकादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥11॥ बलदेवः : अथ स्व-प्राप्ति-करीम् अनन्यां भक्तिम् उपदिशन्न् उपसंहरति मद् इति । मत्-सम्बन्धिनी मन्-मन्दिर-निर्माण-तद्-विमार्जन-मत्-पुष्प-बाटी-तुलसी-कानन-संस्कार-तत्-सेवनादीनि कर्मादीनि करोतीति मत्-कर्म-कृत् । मत्-परमो माम् एव न तु स्वर्गादिकं स्व-पुमर्थं जानन् । मद्-भक्तो मच्-छ्रवणादि-नव-विध-भक्ति-रस-निरतः । सङ्ग-वर्जितो मद्-विमुख-संसर्गम् असहमानः । सर्व-भूतेषु निर्वैरः । तेष्व् अपि मद्-विमुखेषु प्रतिकूलेषु सत्सु वैर-शून्यः । स्व-क्लेशस्य स्व-पूर्वकर्म-निमित्तकत्व-विमर्शेन तेषु वैर-निमित्ताभावात् । एवम्भूतो यो मां नराकारं कृष्णम् एति लभते, नान्यः ॥55॥ पूर्णः कृष्णो ऽवतारित्वात् तद्-भक्तानां जयो रणे । भारते पाण्डु-पुत्राणाम् इत्य् एकादश-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye एकादशो ऽध्यायः ॥11॥ ********************************************************** भगवद्गित 12 BhG 12.1 अर्जुन उवाच एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥1॥ श्रीधरः - निर्गुणोपासनस्यैवं स-गुणोपासनस्य च । श्रेयः कतरद् इत्य् एतन् निर्णेतुं द्वादशोद्यमः ॥ पूर्वाध्यायान्ते मत्-कर्म-कृन् मत्-परम [GÅtà 11.55] इत्य् एवं भक्ति-निष्ठस्य श्रेष्ठत्वम् उक्तम् । कौन्तेय प्रतिजानीहीत्य् [GÅtà 9.31] आदिना च तत्र तत्र तस्यैव श्रेष्ठत्वं निर्णीतम् । तथा तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यत [GÅtà 7.17] इत्य् आदिना सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि [GÅtà 4.36] इत्य् आदिना च ज्ञान-निष्ठस्य श्रेष्ठत्वम् उक्तम् । एवम् उभयोः श्रैष्ठ्ये ऽपि विशेष-जिज्ञासया श्री-भगवन्तं प्रत्य् अर्जुन उवाच एवम् इति । एवं सर्व-कर्मार्पणादिना सतत-युक्तास् त्वन्-निष्ठाः सन्तो ये भक्तास् त्वां विश्व-रूपं सर्वज्ञं सर्व-शक्तिं पर्युपासते ध्यायन्ति । ये चाप्य् अक्षरं ब्रह्माव्यक्तं निर्विशेषम् उपासते । तेषाम् उभयेषां मध्ये के ऽतिशयेन योग-विदो ऽतिश्रेष्ठा इत्य् अर्थः ॥1॥ मधुसूदनः - पूर्वाध्यायान्ते - मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥ [GÅtà 11.55] इत्य् उक्तम् । तत्र मच्-छब्दार्थे सन्देहः किं निराकारम् एव सर्व-स्वरूपं वस्तु मद्-छब्देनोक्तं भगवता किं वा साकारम् इति । उभयत्रापि प्रयोग-दर्शनात् । बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ [GÅtà 7.19] इत्य् आदौ निराकारं वस्तु व्यपदिष्टम् । विश्व-रूप-दर्शनानन्तरं च - नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥ [GÅtà 11.53] इति साकारं वस्तु । उभयोश् च भगवद्-उपदेशयोर् अधिकारि-भेदेनैव व्यवस्थया भवितव्यम् अन्यथा विरोधात् । तत्रैवं सति मया मुमुक्षुणा किं निराकारम् एव वस्तु चिन्तनीयं किं वा साकारम् इति स्वाधिकार-निश्चयाय स-गुण-निर्गुण-विद्ययोर् विशेष-बुभुत्सया अर्जुन उवाच एवम् इति । एवं मत्-कर्म-कृद् [GÅtà 11.55] इत्य्-आद्य्-अनन्तरोक्त-प्रकारेण सतत-युक्ता नैरन्तर्येण भगवत्-कर्मादौ सावधानतया प्रवृत्ता भक्ताः साकार-वस्त्व्-एक-शरणाः सन्तस् त्वाम् एवं-विधं साकारं ये पर्युपासते सततं चिन्तयन्ति । ये चापि सर्वतो विरक्तास् त्यक्त-सर्व-कर्माणो ऽक्षरं न क्षरत्य् अश्नुते वेत्य् अक्षरम् एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् [BAU 3.8.9] इत्य् आदि-श्रुति-प्रतिषिद्ध-सर्वोपाधि निर्गुणं ब्रह्म । अतएवाव्यक्तं सर्व-करणागोचरं निराकारं त्वां पर्युपासते तेषाम् उभयेषां मध्ये के योग-वित्तमाः अतिशयेन योग-विदः । योगं समाधिं विन्दन्ति विदन्तीति वा योग-विद उभये ऽपि । तेषां मध्ये के श्रेष्ठा योगिनः केषां ज्ञानं मयानुसरणीयम् इत्य् अर्थः ॥1॥ विश्वनाथः --- द्वादशे सर्व-भक्तानां ज्ञानिभ्यः श्रैष्ठ्यम् उच्यते । भक्तेष्व् अपि प्रशस्यन्ते ये ऽद्वेषादि-गुणान्विताः ॥ भक्ति-प्रकरणस्योपक्रमे - योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [GÅtà 6.47] इति भक्तेः सर्वोत्कर्षो यथा श्रुतेः । तथैवोपसंहारे ऽपि तस्या एवं सर्वोत्कर्षं श्रोतु-कामः पृच्छति । एवं सतत-युक्ता मत्-कर्म-कृन् मत्-परमः [GÅtà 11.55] इति त्वद्-उक्त-लक्षणा भक्तास् त्वां श्यामसुन्दराकारं ये च अव्यक्तं निर्विशेषम् अक्षरं एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् [BAU 3.8.9] इत्य् आदि-श्रुत्य्-उक्तं ब्रह्म उपासते । तेषाम् उभयेषां योग-विदां मध्ये के ऽतिशयेन योगविदश् च त्व-प्रान्तौ श्रेष्ठम् उपायं जानन्ति न लभन्ते वा । ते योग-वित्तरा इति वक्तव्ये योग-वित्तमा इत्य् उक्तिर् योग-वित्तराणाम् अपि बहूनां मध्ये के योगवित्तमा इत्य् अर्थं बोधयति ॥1॥ बलदेवः - उपायेषु समस्तेषु शुद्धा भक्तिर् महा-बला । प्रापयेत् त्वरया यन् माम् इत्य् आह द्वादशे हरिः ॥ जीवात्मानं यथावज् ज्ञात्वा विज्ञाय च तद्-अंशी हरिर् ध्येय इति अविनाशि तु तद् विद्धि [GÅtà 2.17] इत्य् आदिभिर् द्वितीयादिष्व् एकः पन्था वर्णितः । जीवात्मानं हरेर् अंशं ज्ञात्वैव तद्-अंशी हरिस् तच्-छ्रवणादि-भक्तिभिर् ध्येय इति मय्य् आसक्त-मनाः पार्थ [GÅtà 7.1] इत्य् आदिभिः सप्तमादिषु द्वितीय-पन्थाः प्रदर्शितः । तेष्व् एव प्रयाण-काले [GÅtà 8.10] इत्य् आदिना योगोपसृष्टा । ज्ञान-यज्ञेन चाप्य् अन्ये [GÅtà 9.15] इत्य् अनेन ज्ञानोपसृष्टा च भक्तिर् उक्ता । भक्ति-षट्कात् प्राक् षष्ठान्ते केवलां भक्तिम् उपदेक्ष्यता योगिनाम् अपि सर्वेषां [GÅtà 6.47] इत्य् आदि-पद्येन स्वैकान्तिनाम् युक्ततमतां चाभिहिता । तत्रार्जुनः पृच्छति एवम् इति । एवं मय्य् आसक्त-मनाः पार्थ [GÅtà 7.1] इत्य् आदि-त्वद्-उक्त-विधया सतत-युक्ता ये त्वां श्यामसुन्दरं कृष्णं परितः कायादि-व्यापारैर् उपासते, ये चाक्षरं जीव-स्वरूपं चक्षुर्-आदिभिर् अव्यक्तं पर्युपासते धारणाध्यान-समाधिभिः साक्षात्-कर्तुम् ईहन्ते परमात्म-कामास् तेषाम् उभयेषां मध्ये योग-वित्तमाः शीघ्रोपायिनः के भवन्ति ? अयं भावः । स्वानुभव-पूर्वकस्य हरि-ध्यानस्य बन्ध-मूलत्वात् तेन निर्विघ्ना तत्-प्राप्तिर् इत्य् एके । नीरूपस्यातिसूक्ष्मस्य जीवात्मनो दुर्ध्यानत्वात् किं तद्-ध्यानेन ? किन्तु हरि-भक्तिर् एव सर्व-विघ्न-विमर्दिनी हरि-प्रापणीत्य् एके । तस्याम् एव निरतास् तेषाम् उभयेषाम् उपायेषु कः श्रेयान् उपाय इति तं भणेति ॥1॥ __________________________________________________________ BhG 12.2 श्री-भगवान् उवाच मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥2॥ श्रीधरः - तत्र प्रथमाः श्रेष्ठा इत्य् उत्तरं श्री-भगवान् उवाच मयीति । मयि परमेश्वरे सर्वज्ञादि-गुण-विशिष्टे । मन आवेश्यैकाग्रं कृत्वा । नित्य-युक्ता मद्-अर्थ-कर्मानुष्ठानादिना मन्-निष्ठाः सन्तः श्रेष्ठया श्रद्धया युक्ता ये माम् आराधयन्ति ते युक्ततमा ममाभिमताः ॥2॥ मधुसूदनः - विश्वनाथः --- तत्र मद्-भक्ताः श्रेष्ठा इत्य् आह मयि श्यामसुन्दराकारे मम आवेश्याविष्टं कृत्वा नित्य-युक्ता मन्-नित्य-योग-काङ्क्षिणः परया गुणातीतया श्रद्धया । यद् उक्तं - सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [BhP 11.25.27] इति । ते मे मदीया अनन्य-भक्ता युक्ततमा योग-वित्तमा इत्य् अर्थः । तेनानन्य-भक्तेभ्यो न्यूना अन्ये ज्ञान-कर्मादि-मिश्र-भक्तिमन्तो योग-वित्तरा इत्य् अर्थो ऽभिव्यञ्जितो भवति । ततश् च ज्ञानाद् भक्तिः श्रेष्ठा भक्ताव् अप्य् अनन्य-भक्तिः श्रेष्ठेत्य् उपपादितम् ॥2॥ बलदेवः - एवं पृष्ठो भगवान् उवाच मयीति । ये भक्ता मयि नीलोत्पल-श्यामलत्वादि-धर्मिणि स्वयं भगवति देवकी-सूनौ मन आवेश्य निरतं कृत्वा परया दृढया श्रद्धयोपेताः सन्तो माम् उक्त-लक्षणम् उपासते । श्रवणादि-लक्षणाम् उपासनां मम कुर्वन्ति । नित्य-युक्ता नित्यं मद्-योगम् इच्छन्तस् ते मम मतेन युक्ततमा मताः । शीघ्र-मत्-प्रापकोपायिनस् ते ॥2॥ __________________________________________________________ BhG 12.3-4 ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । सर्वत्र-गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥3॥ संनियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥4॥ श्रीधरः - तर्हीतरे किं न श्रेष्ठा इति ? अत आह ये त्व् इति द्वाभ्याम् । ये त्व् अक्षरम् पर्युपासते ध्यायन्ति ते ऽपि माम् एव प्राप्नुवन्तीति द्वयोर् अन्वयः । अक्षरस्य लक्षणम् अनिर्देश्यम् इत्य् आदि । अनिर्देश्यं शब्देन निर्देष्टुम् अशक्यम् । यतो ऽव्यक्तं रूपादि-हीनम् । सर्वत्र-गं सर्व-व्यापि । अव्यक्तत्वाद् एवाचिन्त्यम् । कूटस्थं कूटे माया-प्रपञ्चे ऽधिष्ठानत्वेनावस्थितम् । अचलं स्पन्दन-रहितम् । अतएव ध्रुवं नित्यं वृद्ध्य्-आदि-रहितम् । स्पष्टम् अन्यत् ॥3-4॥ मधुसूदनः - निर्गुण-ब्रह्म-विद्-अपेक्षया सगुण-ब्रह्म-विदां को ऽतिशयो येन त एव युक्तत्मास् तवाभिमता इत्य् अपेक्षायां तम् अतिशयं वक्तुं तन् निरूपकान् निर्गुण-ब्रह्म-विदः प्रस्तौति ये त्व् इति द्वाभ्याम् । ये ऽक्षरम् माम् उपासते ते ऽपि माम् एव प्राप्नुवन्तीति द्वितीय-गतेनान्वयः । पूर्वेभ्यो वैलक्षण्य-द्योतनाय तु-शब्दः । अक्षरं निर्विशेषं ब्रह्म वाचक्नवी-ब्राह्मणे प्रसिद्धं तस्य समर्पणाय सप्त विशेषणानि । अनिर्देश्यं शब्देन व्यपदेष्टुम् अशक्यं यतो ऽव्यक्तं शब्द-प्रवृत्तेर् निर्विशेषे प्रवृत्त्य्-अयोगात् । कुतो जात्यादि-राहित्यम् अत आह सर्वत्र-गं सर्व-व्यापि सर्व-कारणम् । अतो जात्यादि-शून्यं परिच्छिन्नस्य कार्यस्यैव जात्यादि-योग-दर्शनात् । आकाशादीनाम् अपि कार्यत्वाभ्युपगमाच् च । अतएवाचिन्त्यं शब्द-वृत्तेर् इव मनो-वृत्तेर् अपि न विषयः । तस्या अपि परिच्छिन्न-विषयत्वात् । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह इति श्रुतेः । तर्हि कथं तं त्व् औपनिषदं पुरुषं पृच्छामि इति । दृश्यते त्व् अग्र्यया बुद्ध्या इति च श्रुतिः । शास्त्र-योनित्वात् इति सूत्रं च । उच्यते, अविद्या-कल्पित-सम्बन्धेन शब्द-जन्यायां बुद्धि-वृत्तौ चरमायां परमानन्द-बोध-रूपे शुद्धे वस्तुनि प्रतिबिम्बिते ऽविद्या-तत्-कार्ययोः कल्पितयोर् निवृत्त्य्-उपपत्तेर् उपचारेण विषयत्वाभिधानात् । अतस् तत्र कल्पितम् अइव्द्या-सम्बन्धं प्रतिपादयितुम् आह कूटस्थं, यन् मिथ्या-भूतं सत्यतया प्रतीयते तत्-कूटम् इति लोकैर् उच्यते । यथा कूट-कार्षा-पणः कूट-साक्षित्वम् इत्य् आदौ । अज्ञानम् अपि मायाख्यं सह कार्य-प्रपञ्चेन मिथ्या-भूतम् अपि लौकिकैः सत्यतया प्रतीयमानं कूटं तस्मिन्न् आध्यासिकेन सम्बन्धेनाधिष्ठानतया तिष्ठतीति कूटस्थम् अज्ञान-तत्-कार्याधिष्ठानम् इत्य् अर्थः । एतेन सर्वानुपपत्ति-परिहारः कृतः । अतएव सर्व-विकाराणाम् अविद्या-कल्पितत्वात् तद्-अधिष्ठानम् साक्षि-चैतन्यं निर्विकारम् इत्य् आह अचलं चलनं विकारः । अचलत्वाद् एव ध्रुवम् अपरिणामि नित्यम् । एतादृशं शुद्धं ब्रह्म मां पर्युपासते श्रवणेन प्रमाण-गताम् असम्भावनाम् अपोह्य मननेन च प्रमेय-गताम् अनन्तरं विपरीत-भावना-निवृत्तये ध्यायन्ति विजातीय-प्रत्यय-तिरस्कारेण तैल-धारावद् अविच्छिन्न-समान-प्रत्यय-तिरस्कारेण तैल-धारावद् अविच्छिन्न-समान-प्रत्यय-प्रवाहेण निदिध्यासन-संज्ञकेन ध्यानेन विषयीकुर्वन्तित्य् अर्थः ॥3॥ कथं पुनर् विषयेन्द्रिय-संयोगे सति विजातीय-प्रत्यय-तिरस्कारो ऽत आह संनियम्य स्व-विषयेभ्य उपसंहृत्येन्द्रिय-ग्रामं करण-समुदायम् । एतेन शम-दमादि-सम्पत्तिर् उक्ता । विषय-भोग-वासनायां सत्यां कुत इन्द्रियाणां ततो निवृत्तिस् तत्राह सर्वत्र विषये समा तुल्या हर्ष-विषादाभ्यां राग-द्वेषाभ्यां च रहिता मतिर् येषां सम्यग्-ज्ञानेन तत्-कारणस्याज्ञानस्यापनीतत्वाद् विषयेषु दोष-दर्शनाभ्यासेन स्पृहाया निरसनाच् च ते सर्वत्र सम-बुद्धयः । एतेन वशीकार-संज्ञा वैराग्यम् उक्तम् । अतएव सर्वत्रात्म-दृष्ट्या हिंसा-कारण-द्वेष-रहितत्वात् सर्व-भूत-हिते रताः अभयं सर्व-भूतेभ्यो मत्तः स्वहा इति मन्त्रेण दत्त-सर्व-भूताभय-दक्षिणाः कृत-संन्यासा इति यावत् अभयं सर्व-भूतेभ्यो दत्त्वा संन्यासम् आचरेत् इति स्मृतेः । एवंविधाः सर्व-साधन-सम्पन्नाः सन्तः स्वयं ब्रह्म-भूता निर्विचिकित्सेन साक्षात्कारेण सर्व-साधन-फल-भूतेन माम् अक्षरं ब्रह्मैव ते प्राप्नुवन्ति । पूर्वम् अपि मद्-रूपा एव सन्तो ऽविद्या-निवृत्त्या मद्-रूपा एव तिष्ठन्तीत्य् अर्थः । ब्रह्मैव सन् ब्रह्माप्य् एति, ब्रह्म वेद ब्रह्मैव भवति इत्य्-आदि-श्रुतिभ्यः । इहापि च ज्ञानी त्व् आत्मैव मे मतम् [GÅtà 7.14] इत्य् उक्तम् ॥3-4॥ विश्वनाथः --- मदीय-निर्विशेष-ब्रह्म-स्वरूपोपासकास् तु दुःखितत्वात् ततो न्यूना इत्य् आह ये त्व् इति द्वाभ्याम् । अक्षरं ब्रह्म अनिर्देश्य-शब्देन व्यपदेष्टुम् अशक्यम् । यतो ऽव्यक्तं रूपादि-हीनम् । सर्वत्र-गं सर्व-देश-व्यापि । अचिन्त्यं तर्कागम्यम् । कूटस्थं सर्व-काल-व्यापि । एक-रूपतया तु यः काल-व्यापि स कूटस्थः इत्य् अमरः । अचलं वृद्ध्य्-आदि-रहितम् । ध्रुवं नित्यम् । माम् एवेत्य् अक्षरस्य तस्य मत्तो भेदाभावात् ॥3-4॥ बलदेवः - ये तु स्व-साक्षात्-कृति-पूर्विकां मद्-उपासनां न कुर्वन्ति, तेषाम् अपि मत्-प्राप्तिः स्याद् एव किन्त्व् अतिक्लेशेनातिचिरेणैवान्तस् तेभ्यो ऽपकृष्टास् त इत्य् आह ये त्व् इति त्रिभिः । ये त्व् अक्षर-स्वात्म-चैतन्यम् एव पूर्वम् उपासते । तेषाम् अधिकतरः क्लेश इति सम्बन्धः । अक्षरं विशिनष्टि अनिर्देश्यं देहाद् भिन्नत्वेन देहाभिधायिभिर् देव-मानवादि-शब्दैर् निर्देष्टुम् अशक्यम् । अव्यक्तं चक्षुर्-आद्य्-अगोचरं प्रत्यक् सर्वत्र-गं देहेन्द्रिय-प्राण-व्यापि । अचिन्त्यं तर्कागम्यं श्रुति-मात्र-वेद्यम् ज्ञान-स्वरूपम् एव ज्ञातृ-स्वरूपम् अचलं ज्ञानत्वाद् अपि चलन-रहितम् । ध्रुवं परमात्मैक-शेषतायां सर्वदा स्थिरम् । अक्षरोपासने विधिम् आह संनियम्येति । करण-ग्रामं श्रोत्रादीन्द्रिय-वृन्दं संनियम्य शब्दादि-संचारेभ्यस् तद्-व्यापारेभ्यः प्रत्याहृत्य सर्वत्र सुहृन्-मित्रार्य्-उदासीनादिषु सम-बुद्धयस् तुल्य-दृष्टयः । यद् वा, सर्वेषु चेतनाचेतनेषु वस्तुषु स्थिते समे ब्रह्मणि बुद्धिर् येषां भूतानां हिते उपकारे रताः सर्वेषां शं भूयाद् इति यथायथं यतमानाः एवं स्वात्म-साक्षात्कृति-पूर्विकायां मद्-भक्तौ मद्-अर्पित-कर्म-लक्षणायां ये प्रवर्तन्ते, ते ऽपि माम् एव पारमैश्वर्य-प्रधानं प्रापुनुवन्तीति नास्ति संशयः ॥3-4॥ __________________________________________________________ BhG 12.5 क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥5॥ श्रीधरः - ननु च ते ऽपि चेत् त्वाम् एव प्राप्नुवन्ति तर्हीतरेषां युक्ततमत्वं कुत इत्य् अपेक्षायां क्लेशाक्लेश-कृतं विशेषम् आह क्लेश इति त्रिभिः । अव्यक्ते निर्विशेषे ऽक्षर आसक्तं चेतो येषां तेषां क्लेशो ऽधिकतरः । हि यस्माद् अव्यक्त-विषया गतिर् निष्ठा देहाभिमानिभिर् दुःखं यथा भवत्य् एवम् अवाप्यते । देहाभिमानिनां नित्यं प्रत्यक्-प्रवणत्वस्य दुर्घटत्वाद् इति ॥5॥ मधुसूदनः - इदानीम् एतेभ्यः पूर्वेषाम् अतिशयं दर्शयन्न् आह क्लेश इति । पूर्वेषाम् अपि विषयेभ्य आहृत्य सगुणे मन-आवेशे सततं तत्-कर्म-परायणत्वे च पर-श्रद्धोपेतत्वे च क्लेशो ऽधिको भवत्य् एव । किन्तु अव्यक्तासक्त-चेतसां निर्गुण-ब्रह्म-चिन्तन-पराणां तेषां पूर्वोक्त-साधनवतां क्लेश आयासो ऽधिकतरो ऽतिशयेनाधिकः । अत्र स्वयम् एव हेतुम् आह भगवान् -- अव्यक्ता हि गतिः । हि यस्माद् अक्षरात्मकं गन्तव्यं फल-भूतं ब्रह्म दुःखं यथा स्यात् तथा कृच्छ्रेण देहवद्भिर् देह-मानिभिर् अवाप्यते । सर्व-कर्म-संन्यासं कृत्वा गुरुम् उपसृत्य वेदान्त-वाक्यानां तेन तेन विचारेण तत्-तद्-भ्रम-निराकरणे महान् प्रयासः । प्रत्यक्ष-सिद्धस् ततः क्लेशो ऽधिकतरस् तेषाम् इत्य् उक्तम् । यद्यप्य् एकम् एव फलं तथापि ये दुष्करेणोपायेन प्राप्नुवन्तो भवन्ति श्रेष्ठा इत्य् अभिप्रायः ॥5॥ विश्वनाथः --- तर्हि केनांशेन तेषाम् अपकर्षस् तत्राह क्लेश इति । न केनापि व्यज्यत इत्य् अव्यक्तं ब्रह्म तत्रैवासक्त-चेतसां तद् एवानुबुभूषूणां तेषां तत्-प्रान्तौ क्लेशो ऽधिकतरः । हि यस्माद् अव्यक्ता गतिः केनापि प्रकारेण व्यक्तीभवतिसा गतिर् देहवद्भिर् जीवैर् दुःखं यथा भवत्य् एवम् अवाप्यते । तथा हीन्द्रियाणां शब्दादि-ज्ञान-विशेष एव शक्तिः । न तु विशेषतर-ज्ञानम् इति । अत इन्द्रिय-निरोधस् तेषां निर्विशेष-ज्ञानम् इच्छताम् अवश्य-कर्तव्य एव । इन्द्रियाणां निरोधस् तु स्रोतस्वतीनाम् इव स्रोतो-निरोधो दुष्कर एव । यद् उक्तं सनत्कुमारेण - यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः । तद्वन् न रिक्त-मतयो यतयो |पि रुद्ध- स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ [BhP 4.22.39] क्लेशो महान् इह भवार्णवम् अप्लवेशां षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति । तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ [BhP 4.22.40] इति । तावता क्लेशेनापि सा गतिर् यद्यप्य् अवाप्यते । तद् अपि भक्ति-मिश्रेणैव । भगवति भक्तिं विना केवल-ब्रह्मोपासकानां तु केवल-क्लेश एव लाभो न तु ब्रह्म-प्राप्तिः । यद् उक्तं ब्रह्मणा - तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूल-तुषावघातिनाम् । [BhP 10.14.4] इति ॥5॥ बलदेवः - ननु ते ऽपि चेत् त्वाम् एव प्राप्नुयुस् तर्हि पूर्वेषां युक्ततमत्वं किं निबन्धनम् ? तत्राह क्लेशो ऽधिकेति । अव्यक्तासक्त-चेतसाम् अतिसूक्ष्म-नीरूप-जीवात्म-समाधि-निरत-मनसां तेषाम् अधिकतरः क्लेशः । यद्यपि पूर्वेषाम् अपि तत्-तन्-मद्-भक्त्य्-असङ्ग-समाचारो मद्-अन्य-विषयेभ्यः करणानां प्रत्याहारश् च क्लेशो ऽस्त्य् एव, तथाइ तत्रानन्द-मूर्तेर् मम स्फुरणान् न क्लेशतया विभाति । कुतो ऽधिकतरत्वं सुदुरापास्तम् ? हि यस्माद् अव्यक्ता गतिर् अव्यक्ताक्षर-विषया मनो-वृत्तिर् देहवद्भिर् देहाभिमानिभिर् जनैर् दुःखं यथा स्यात् तथावाप्यते । देहवन्तः खलु स्थूल-देहम् एव सुचिराद् आत्मत्वेनानुशीलितवन्तः कथम् अणु-चैतन्यं सुचिरोज्झित-विमर्शम् आत्मत्वेनानुशीलितुं प्रभवेयुर् इति भावः । यत् त्व् अत्र व्याचक्षते । स-गुणं निर्गुणं चेति द्विरूपं ब्रह्म । तत्र सगुणोपासनम् आकारवद्-विषयत्वात् सुकरम् अप्रमादं च । निर्गुणोपासनं तु तत्त्वाभावाद् दुःख-करं स-प्रमादं च । तच् च निर्गुणं ब्रह्माक्षर-शब्देनोच्यते । नैर्गुण्य-प्रतिपत्तये सप्त विशेषणानि अनिर्देश्यं वेदागोचरं, यतो ऽव्यक्तं जात्यादि-शून्यम् । सर्वत्र-गं व्यापि । अचिन्त्यं मनसाप्य् अगम्यम् । श्रुतिश् च - यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तैत्तु 2.4.1] इत्य् आद्या । कूटस्थं मिथा-भूतम् अपि सत्यवत् प्रतीतं जगत् कूटम् उच्यते । यथा कूतकार्षापणादि । तस्मिन्न् आध्यासिक-सम्बन्धेनाधिष्ठानतया स्थितम् । अचरम् अविकारम् अतो ध्रुवं नित्यम् इति । तद्-विदां खलु गुरूपसत्ति-पूर्वकोपनिषद्-विचार-तद्-अर्थ-मनन-तन्-निदिध्यासनैर् महान् क्लेशः । पूर्वेषां तु तैर् विनैव गुरूक्त-भगवत्-प्रसादाविर्भूतेनाज्ञान-तत्-कार्य-विमर्दिना विज्ञानेन भगवत्-स्वरूप-भूत-निर्गुणाक्षरात्मैक्य-लक्षणा मुक्तिर् इति फलैक्ये ऽपि क्लेशाक्लेशाभ्याम् अपकर्षोत्कर्षाव् इति । तद् इदं मन्दं गति-सामान्यात् इति सूत्रे ब्रह्मणो द्वैरूप्य-निरासात् । यथा तद् अक्षरम् अधिगम्यते इति तस्य वेद-वेद्यत्व-श्रवणात् । यतो वाचः इत्य् आदे कार्त्स्न्यागोचरत्वार्थत्वात् । प्रवृत्ति-निमित्ताभावेन निर्गुणस्याप्रमाणत्वात् तउच्छ्याच् च लक्ष्यत्वं तु न, सर्व-शब्द-वाच्यत्व-स्वीकारात् । सदैकावस्थस्य वस्तुनः कूटस्थत्वेनाभिधानान् न च जगत् कूटम् । कविर् मनीषी परिभूः स्वयम्भुर् याथातथ्यतो ऽर्थान् व्यदधाच् छाश्वतीभ्यः समाभ्यः [ईशोपनिषद् 8] इत्य् आदौ तस्य सत्यत्व-श्रवणात् । यशोदा-स्तनन्धय-विभु-चिद्-विग्रहस्य पर-ब्रह्मत्व-श्रवणेन तद्-अन्त-स्थ-निर्गुणाक्षर-कल्पनस्य श्रद्धा-jìya-कृतत्वात् ॥5॥ __________________________________________________________ Verses6-7 ye tu सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥6॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥7॥ श्रीधरः - मद्-भक्तानां तु मत्-प्रसादाद् अनायासेनैव सिद्धिर् भवतीत्य् आह ये त्व् इति द्वाभ्याम् । ये मयि परमेश्वरे सर्वाणि कर्माणि संन्यस्य समर्प्य मत्-परा भूत्वा । मां ध्यायन्तः । अनन्येन न विद्यते ऽन्यो भजनीयो यस्मिंस् तेनैव । एकान्त-भक्ति-योगेनोपासत इत्य् अर्थः ॥6॥ तेषाम् इति । एवं मय्य् आवेशितं चेतो यैस् तेषाम् । मृत्यु-युक्तात् संसार-सागराद् अहं सम्यग् उद्धर्ताचिरेण भवामि ॥7॥ मधुसूदनः - ननु फलैक्ये क्लेशाल्पत्वाधिक्याभ्यासम् उत्कर्ष-निकर्षौ स्यातां, तद् एव तु नास्ति निर्गुण-ब्रह्म-विदां हि फलम् अविद्या-तत्-कार्य-निवृत्त्या निर्विशेष-परमानन्द-बोध-ब्रह्म-रूपता । सगुण-ब्रह्म-विदां त्व् अधिष्ठान-प्रमाया अभावेनाविद्या-निवृत्त्य्-अभावाद् ऐश्वर्य-विशेषः कार्य-ब्रह्म-लोक-गतानां फलम् । अतः फलाधिक्यार्थम् आयासाधिक्यं न न्यूनताम् आपादयतीइत् चेत्, न सुगुणोपासनया निरस्त-सर्व-प्रतिबन्धानां विना गुरूपदेशं विना च श्रवण-मनन-निदिध्यासनाद्य्-आवृत्ति-क्लेशं स्वयम् आविर्भूतेन वेदान्त-वाक्येनेश्वर-प्रसाद-सहकृतेन तत्त्व-ज्ञानोदयाद् अविद्या-तत्-कार्य-निवृत्त्या ब्रह्म-लोक एवैश्वर्य-भोगान्ते निर्गुण-ब्रह्म-विद्या-फल-परम-कैवल्योपपत्तेः । स एतस्माज् जीव-घनात् परात्परं पुरिशयं पुरुषम् ईक्षते इति श्रुतेः स प्राप्त-हिरण्यगर्भैश्वर्यो भोगान्त एतस्माज् जीव-घनात् सर्व-जीव-समष्टि-रूपात् पराच् छ्रेष्ठाद् धिरण्यगर्भात् परं विलक्षणं श्रेष्ठं च पुरिशयं स्व-हृदय-गुहा-निविष्टं पुरुषं पूर्णं प्रत्यग्-अभिन्नम् अद्वितीयं परमात्मानम् ईक्षते स्वयम् आविर्भूतेन वेदान्त-प्रमाणेन साक्षात्करोति, तावता च मुक्तो भवतीत्य् अर्थः । तथा च विनापि प्राग्-उक्त-क्लेशेन सगुण-ब्रह्म-विदाम् ईश्वर-प्रसादेन निर्गुण-ब्रह्म-विद्या-फल-प्राप्तिर् इतीमम् अर्थम् आह ये त्व् इति द्व्याभ्याम् । तु-शब्द उक्ताशङ्का-निवृत्त्य्-अर्थः । ये सर्वाणि कर्माणि मयि संन्यस्य सगुणे वासुदेवे समर्प्य मत्-परा अहं भगवान् वासुदेव एव परः प्रकृष्टः प्रीति-विषयो येषां ते तथा सन्तो ऽनन्येनैव योगेन न विद्यते मां भगवन्तं मुक्त्वान्यद्-आलम्बनं यस्य तादृशेनैव योगेन समाधिनैकान्त-भक्ति-योगापर-नाम्ना मां भगवन्तं वासुदेवं सकल-सौन्दर्य-सार-निधानम् आनन्द-घन-विग्रहं द्विभुजं चतुर्भुजं वा समस्त-जन-मनो-मोहिनीं मुरलीम् अन्तिमनोहरैः सप्तभिः स्वरैर् आपूरयन्तं वा दर-कमल-कौमोदकी-रथाङ्ग-सङ्गि-पाणि-पल्लवं वा नरसिंह-राघवादि-रूपं वा यथा-दर्शित-विश्व-रूपं वा ध्यायन्त उपासते समानाकारम् अविच्छिन्नं चित्त-वृत्ति-प्रवाहं संतन्वते समीप-वर्तितया 'सते तिस्ठन्ति वा तेसां मय्य् आवेशित-चेतसां मयि यथोक्त आवेशितम् एकाग्रतया प्रवेशितं चेतो यैस् तेषाम् अहं सततोपासितो भगवान् मृत्यु-संसार-सागराम् मृत्यु-युक्तो यः संसारो मिथ्या-ज्ञान-तत्-कार्य-प्रपञ्चः स एव सागरा इव दुरुत्तरस् तस्मात् समुद्धर्ता सम्यग् अनायसेनोर्ध्वे सर्व-बाधाव् अधिभूते शुद्धे ब्रह्मणि धर्ता धारयिता ज्ञानावष्टम्भ-दानेन भवामि न चिरात् क्षिप्रम् एव तस्मिन्न् एव जन्मनि । हे पार्थेति सम्बोधनम् आश्वासार्थम् ॥6-7॥ विश्वनाथः --- भक्तानां तु ज्ञानं विनैव केवलया भक्त्यैव सुखेन संसारान् मुक्तिर् इत्य् आह ये त्व् इति । मयि यत् प्रान्त्य् अर्थं संन्यस्य त्यक्त्वा संन्यास-शब्दस्य त्यागार्थत्वात् । अनन्येनैव ज्ञान-कर्म-तपस्यादि-रहितेनैव योगेन भक्ति-योगेन यद् उक्तं यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [BhP 11.20.32] इत्य् अनन्तरम् । सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि vächati ॥ [BhP 11.20.33] इति । ननु तद् अपि तेषां संसार-तरणे कः प्रकार इति चेत् ? सत्यं । तेषां संसार-तरण-प्रकारे जिज्ञासा नैव ज्ञायते । यतस् तत्-प्रकारं विनैवाहम् एव तांस् तारयिष्यामीत्य् आह तेषाम् इति । तेन भगवतो भक्तेष्व् एव वात्सल्यं न तु ज्ञानिष्व् इति ध्वनिः ॥6-7॥ बलदेवः - तथात्म-याथात्म्यं श्रुत्वैवात्मांशिनो मम केवलां भक्तिं ये कुर्वन्ति, न त्व् आत्म-साक्षात्कृतये प्रयतन्ते, तेषां तु केवलया मद्-भक्त्यैव मत्-प्राप्तिर् अचिरेणैव स्याद् इत्य् आह ये त्व् इति द्वाभ्याम् । ये मद्-एकान्तिनो मयि मत्-प्राप्त्य्-अर्थं सर्वाणि स्व-विहितान्य् अपि कर्माणि संन्यस्य भक्ति-विक्षेपकत्व-बुद्ध्या परित्यज्य मत्-परा मद्-एक-पुरुषार्थाः सन्तो ऽनन्येन केवलेन मच्-छ्रवणादि-लक्षणेन योगेनोपायेन मां कृष्णम् उपासते । तल्-लक्षणां मद्-उपासनां कुर्वन्ति ध्यायन्तः श्रवणादि-काले ऽपि मन्-निविष्ट-मनसः । तेषां मय्य् आवेशित-चेतसां मद्-एकानुरक्त-मनसां भक्तानाम् अहम् एव मृत्यु-युक्तात् संसारात् सागरवद् दुस्तरात् समुद्धर्ता भवामि । न चिरात् त्वरया तत्-प्राप्ति-विलम्बासहमानस् तान् अहं गरुड-स्कन्धम् आरोप्य स्व-धाम प्रापयामीत्य् अर्चिर्-आदि-निरपेक्षा तेषां मद्-धाम-प्राप्तिः - नयामि परमं स्थानम् अर्चिर् आदि-गतिं विना । गरुड-स्कन्धम् आरोप्य यथेच्छम् अनिवारितः ॥ इति वाराह-वचनात् । कर्मादि-निरपेक्षापि भक्तिर् अभीष्ट-साधिका- या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति नारायणीयात् । सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकाः । सुखेन यां गतिं यान्ति न तां सर्वे ऽपि धार्मिकाः ॥ इति पाद्माच् च ॥6-7॥ __________________________________________________________ BhG 12.8 मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥8॥ श्रीधरः - यस्माद् एवं तस्मात् मय्य् एवेति । मय्य् एव सङ्कल्प-विकल्पात्मकं मन आधत्स्व स्थिरीकुरु । बुद्धिम् अपि व्यवसायात्मिकां मय्य् एव निवेशय । एवं कुर्वन् मत्-प्रसादेन लब्ध-ज्ञानः सन् अत अत ऊर्ध्वं देहान्ते मय्य् एव निवसिष्यसि निवत्स्यसि । यद् आत्मना वासं करिष्यसि । नात्र संशयः । यथा च श्रुतिः देहान्ते देवः परं ब्रह्मा तारकं व्यचष्टे इति ॥8॥ मधुसूदनः - तद् एवम् इयता प्रबन्धेन सगुणोपासनां स्तुत्वेदानीं विधत्ते मय्य् एवेति । मय्य् एव सगुणे ब्रह्मणि मनः सङ्कल्प-विकल्पात्मकम् आधत्स्व स्थापय सर्वा मनोवृत्तीर् मद्-विषया एव कुरु । एव-कारानुषङ्गेन मय्य् एव बुद्धिम् अध्यवसाय-लक्षणां निवेशय । सर्वा बुद्धि-वृत्तीर् मद्-विषया एव कुरु, विषयान्तर-परित्यागेन सर्वदा मां चिन्तयेत्य् अर्थः । ततः किं स्याद् इत्य् अत आह निवसिष्यसि निवत्स्यसि लब्ध-ज्ञानः सन् मद्-आत्मना मय्य् एव शुद्ध अत ऊर्ध्वम् एतद्-देहान्ते न संशयो नात्र प्रतिबन्ध-शङ्का कर्तव्येत्य् अर्थः । एव अत ऊर्ध्वम् इत्य् अत्र सन्ध्य्-अभावः श्लोक-पूरणार्थः ॥8॥ विश्वनाथः --- यस्मान् मद्-भक्तिर् एव श्रेष्ठा तस्मात् त्वं भक्तिम् एव कुर्व् इति ताम् उपदिशति मय्य् एवेति त्रिभिः । एव-कारेण निर्विशेष-व्यावृत्तिः । मयि श्यामसुन्दरे पीताम्बरे वनमालिनि मन आधत्स्व मत्-स्मरणं कुर्व् इत्य् अर्थः । तथा बुद्धिं विवेकवतीं निवेशय मन्-मननं कुर्व् इत्य् अर्थः । तच् च मननं ध्यान-प्रतिपादक-शास्त्र-वाक्यानुशीलनम् । ततश् च मय्य् एव निवसिष्यसीति छान्दसम् । मत्-समीप एव निवासं प्राप्नोषीत्य् अर्थः ॥8॥ बलदेवः -- यस्माद् एवं तस्मात् त्वं मय्य् एव न तु स्वात्मनि मन आधत्स्व समाहितं कुरु । बुद्धिं मयि निवेशयार्पय । एवं कुर्वाणस् त्वं मय्य् एव मम कृष्णस्य सन्निधाव् एव निवत्स्यसि, न तु स-निष्ठवत् सर्गादिकम् अनुभवन्न् ऐश्वर्य-प्रधानं मां प्राप्स्यसीत्य् अर्थः ॥8॥ __________________________________________________________ BhG 12.9 अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततो माम् इच्छाप्तुं धनंजय ॥9॥ श्रीधरः - अत्राशक्तं प्रति सुगमोपायम् आह अथेति । स्थिरं यथा भवत्य् एवं मयि चित्तं धारयितुं यदि शक्तो न भवसि तर्हि विक्षिप्तं चित्तं पुनः पुनः प्रत्याहृत्य मद्-अनुस्मरण-लक्षणो यो ऽभ्यास-योगस् तेन मां प्राप्तुम् इच्छ । प्रयत्नं कुरु ॥9॥ मधुसूदनः - इदानीं सगुण-ब्रह्म-ध्यानाशक्तानाम् अशक्ति-तारताम्येन प्रथमं प्रतिमादौ बाह्ये भगवद्-ध्यानाभ्यासस् तद्-अशक्तौ भागवत-धर्मानुष्ठानं तद्-अशक्तौ सर्व-कर्म-फल-त्याग इति त्रीणि साधनानि त्रिभिः श्लोकैर् विधत्ते अथेति । अथ पक्षान्तरे स्थिरं यथा स्यात् तथा चित्तं समाधातुं स्थापयितुं मयि न शक्नोषि चेत् तत एकस्मिन् प्रतिमादाव् आलम्बने सर्वतः समाहृत्य चेतसः पुनः पुनः स्थापनम् अभ्यासस् तत्-पूर्वको योगः समाधिस् तेनाभ्यास-योगेन माम् आप्तुम् इच्छ यतस्व । हे धनञ्जय ! बहून् शत्रून् जित्वा धनम् आहृतवान् असि राजसूयाद्य्-अर्थम् एकं मनः-शत्रुं जित्वा तत्व-ज्ञान-धनम् आहरिष्यसीति न तवाश्चर्यम् इति सम्बोधनार्थः ॥9॥ विश्वनाथः --- साक्षात् स्मरणासमर्थं प्रति तत्-प्राप्त्य्-उपायम् आह अथेति । अभ्यास-योगेनान्यत्रान्यत्र गतम् अपि मनः पुनः प्रत्याहृत्य मद्-रूप एव स्थापनम् अभ्यासः । स एव योगस् तेन । प्राकृतत्वाद् इति कुत्सित-रूप-रसादिषु चलन्त्या मनोनद्यास् तेषु चलनं निरुध्य अतिसुभद्रेषु मदीय-रूप-रसादिषु तच्-चलनं शनैः शनैः सम्पादयेत्य् अर्थः । हे धनञ्जयेति बहून् शत्रून् जित्वा धनम् आहृतवता त्वया मनो ऽपि जित्वा ध्यान-धनं ग्रहीतुं शक्यम् एवेति भावः ॥9॥ बलदेवः - ननु गङ्गेव येषां मनो-वृत्ति-रोधवती तेषां त्वत्-प्राप्तिस् त्वरया स्यान् मम तु तादृशी न तद्-वृत्तिस् ततः कथं सेति चेत् तत्राह अथेति । स्थिरं यथा स्यात् तथा मयि चित्तं सम्यग् अनायासेनाधातुम् अर्पयितुं न शक्नोषि चेत् ततो ऽभ्यास-योगेन माम् आप्तुम् इच्छ यतस्व । ततो ऽन्यत्र गतस्य मनसः प्रत्याहृत्य शनैः शनैर् मयि स्थापनम् अभ्यासस् तेन मनसि मत्-प्रवणे सति मत्-प्राप्तिः सुलभा स्याद् इति भावः ॥9॥ __________________________________________________________ BhG 12.10 अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥10॥ श्रीधरः - यदि पुनर् नैवं तत्राह अभ्यास इति । यदि पुनर् अभ्यासे ऽप्य् अशक्तो ऽसि तर्हि मत्-प्रीत्य्-अर्थानि यानि कर्माणि एकादश्य्-उपवास-व्रत-चर्या-पूजा-नाम-सङ्कीर्तनादीनि तद्-अनुष्ठानम् एव परमं यस्य तादृशो भव । एवं-भूतानि कर्माण्य् अपि मद्-अर्थं कुर्वन् मोक्षं प्राप्स्यसि ॥10॥ मधुसूदनः - मत्-प्रीणनार्थं कर्म मत्-कर्म श्रवण-कीर्तनादि-भागवत-धर्मस् तत्-परमस् तद्-एक-निष्ठो भव । अभ्यासासमर्थ्ये मद्-अर्थं भागवत-धर्म-संज्ञकानि कर्माण्य् अपि कुर्वन् सिद्धिं ब्रह्म-भाव-लक्षणां सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेणावाप्स्यसि ॥10॥ विश्वनाथः --- अभ्यासे ऽपीति यथा पित्त-दूषिता रसना मत्स्यण्डिकां नेच्छति । तथैवाविद्या-दूषितं मनस् तद्-रूपादिकं मधुरम् अपि न गृह्णातीत्य् अतस् तेन दुर्ग्रहेण महा-प्रबलेन मनसा सह योद्धुं मया नैव शक्यत इति मन्यसे चेद् इति भावः । मत्-कर्माणि परमाणि यस्य सः । कर्माणि मदीय-श्रवण-कीर्तन-वन्दनार्चन-मन्-मन्दिर-मार्जनाभ्युक्षण-पुष्पाहरणादि-परिचरणादि कुर्वन् विनापि मत्-स्मरणं सिद्धिं प्रेमवत्-पार्षदत्व-लक्षणां प्राप्स्यतीति ॥10॥ बलदेवः - ननु वायोर् इव मनसो ऽतिचापल्यात् तस्य प्रत्याहारे मम न शक्तिर् इति चेत् तत्राह अभ्यासे ऽपीति । उक्त-लक्षणे ऽभ्यासे ऽपि चेत् त्वम् असमर्थस् तर्हि मत्-कर्माणि परमाणि पुमर्थ-भूतानि यस्य तादृशो भव । तानि च मन्-निकेत-निर्माण-मत्-पुष्प-बाटी-सेचनादीनि पूर्वम् उक्तानि । एवं सुकराणि मद्-अर्थानि कर्माणि कुर्वाणस् त्वं तत्र तराति-मनोज्ञ-मन्-मूर्त्य्-उद्देश-महिम्ना तादृशे मयि निरत-मनाः संसिद्धिं मत्-सामीप्य-लक्षणाम् अवाप्स्यसीत्य् अतिसुगमो ऽयम् उपायः ॥10॥ __________________________________________________________ BhG 12.11 अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥11॥ श्रीधरः - अत्यन्तं भगवद्-धर्म-परिनिष्ठायाम् अशक्तस्य पक्षान्तरम् आह अथेति । यद्य् एतद् अपि कर्तुं न शक्नोषि तर्हि मद्-अयोगं मद्-एक-शरणत्वम् आश्रितः सन् सर्वेषां दृष्टादृष्टार्थानाम् आवश्यकानां चाग्निहोत्रादि-कर्मणां फलानि नियत-चित्तं भूस् त्वा परित्यज । एतद् उक्तं भवति मया तावद् ईश्वराज्ञया यथा-शक्ति कर्माणि कर्तव्यानि । फलं तावद् दृष्टम् अदृष्टं वा परमेश्वराधीनम् इत्य् एवं मयि भारम् आरोप्य फलासक्तिं परित्यज्य वर्तमानो मत्-प्रसादेन कृतार्थो भविष्यसीति ॥11॥ मधुसूदनः - अथ बहिर्-विषयाकृष्ट-चेतस्त्वाद् एतन्-मत्-कर्म-परत्वम् अपि कर्तुं न शक्नोषि, ततो मद्-योगं मद्-एक-शरणत्वम् आश्रितो मयि सर्व-कर्म-समर्पणं मद्-योगस् तं वाश्रितः सन् यतात्मवान् यतः संयत-सर्वेन्द्रिय आत्मवान् विवेकी च सन् सर्व-कर्म-फल-त्यागं कुरु फलाभिसन्धिं त्यजेत्य् अर्थः ॥11॥ विश्वनाथः --- एतद् अपि कर्तुम् अशक्तश् चेत् तर्हि मद्-योगम् आश्रितो मयि सर्व-कर्म-समर्पणम् । मद्-योगस् तम् आश्रितः सन् सर्व-कर्म-फल-त्यागं प्रथम-षट्कोक्तं कुरु । अयम् अर्थः -- प्रथम-षट्के भगवद्-अर्पित-निष्काम-कर्म-योग एव मोक्षोपाय उक्तः । द्वितीय-षट्के ऽस्मिन् भक्ति-योग एव भगवत्-प्राप्त्य्-उपाय उक्तः । स च भक्ति-योगो द्विविधः - भगवन्-निष्ठो ऽन्तः-करण-व्यापारो, बहिष्करण-व्यापारश् च । तत्र प्रथमस् त्रिविधः - स्मरणात्मको, मननात्मकश् चाखण्ड-स्मरणासामर्थ्ये तद्-अनुरागिनां तद्-अभ्यास-रूपं चेति त्रिक एवायं मन्द-धियां दुर्गमः । सुधियां निरपराधानां तु सुगम एव । द्वितीयः श्रवण-कीर्तनात्मकं तु सर्वेषां सुगम एवोपायः । एवम् उभयोपाय-वन्तो ऽधिकारिणः सर्वतः प्रकृष्टा द्वितीय-षट्के ऽस्मिन्न् उक्ताः । एतत्-कृत्य-समर्था इन्द्रियाणां भगवन्-निष्ठीकृताव् अश्रद्धालवश् च भगवद्-अर्पित-निष्काम-कर्मिणः प्रथम-षट्कोताधिकारिणो ऽस्मान् निकृष्टा एवेति ॥11॥ बलदेवः - अथ महाकुलीनत्व-लोक-मुख्यत्वादिना प्रतिबन्धेन बाधितस् त्वम् अन्यो वै तन्-मन्-निकेत-विमार्जनादि-मत्-प्रीतिकर-मति-सुकरम् अपि कर्म चेत् कर्तुम् अशक्तो ऽसि ततो मद्-योगं मच्-छरणताम् आश्रितः सन् सर्वेषाम् अनुष्ठीयमानानां कर्मणां फल-त्यागं कुरु यतात्मवान् विजित-मना भूत्वा, तथा च फलाभिसन्धि-शून्यैर् अग्निहोत्र-दर्श-पौर्णमास्य्-आदिभिर् मद्-आराधन-रूपैः कर्मभिर् विष-तन्तुवद्-अन्तर्-अभ्युदितेन ज्ञानेन स्व-परात्मनोः शेष-शेषि-भावे ऽभ्युदिते स्व-शेषिणि सर्वोत्तमत्वेन विदिते शनैः शनैः परापि भक्तिः स्याद् इति । एवम् एव वक्ष्यति यतः प्रवृत्तिर् भूतानां इत्य् आदिना मद्-भक्तिं लभते पराम् इत्य् अनेन ॥11॥ __________________________________________________________ BhG 12.12 श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्म-फल-त्यागस् त्यागाच् छान्तिर् अनन्तरम् ॥12॥ श्रीधरः - तम् इमं फल-त्यागं स्तौति श्रेय इति । सम्यग्-ज्ञान-रहिताद् अभ्यासात् युक्ति-सहितोपदेश-पूर्वकं ज्ञानं श्रेष्ठम् । तस्माद् अपि तत्-पूर्वं ध्यानं विशिष्टम् । ततस् तु तं पश्यति निष्कलं ध्यायमान इति श्रुतेः । तस्माद् अप्य् उक्त-लक्षणः कर्म-फल-त्यागः श्रेष्ठः । तस्माद् एवंभूतात् कर्म-फल-त्यागात् कर्मसु तत्-फलेषु चासक्ति-निवृत्त्या मत्-प्रसादेन च समनन्तरम् एव संसार-शान्तिर् भवति ॥12॥ मधुसूदनः - इदानीम् अत्रैव साधन-विधान-प्रयवसानाद् इमं सर्व-फल-त्यागं स्तौति श्रेय इति । श्रेयः प्रशस्यतरं हि एव ज्ञानं शब्द-युक्तिभ्याम् आत्म-निश्चयो ऽभ्यासा ज्ञानार्थ-श्रवणाभ्यासात् । ज्ञानाच् छ्रवण-मनन-परिनिष्पन्नाद् अपि ध्यानं निदिध्यासन-संज्ञं विशिष्यते ऽतिशयितं भवति साक्षात्काराव्यवहित-हेतुत्वात् । तद् एवं सर्व-साधन-श्रेष्ठं ध्यानं ततो ऽप्य् अतिशयितत्वेनाज्ञ-कृतः कर्म-फल-त्यागः स्तूयते । ध्यानात् कर्म-फल-त्यागो विशिष्यत इत्य् अनुषज्यते । त्यागान् नियत-चित्तेन पुंसा कृतात् सर्व-कर्म-फल-त्यागाच् छान्तिर् उपशमः स-हेतुकस्य संसारस्यानन्तरम् अप्य् अवधानेन न तु कालान्तरम् अपेक्षते । अत्र - यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि स्थिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ इत्य् आदि श्रुतिषु प्रजहाति यदा कामान् सर्वान् इत्य् आदि-स्थित-प्रज्ञ-लक्षणेषु च सर्व-काम-त्यागस्यामृतत्व-साधनत्वम् अवगतम् । कर्म-फलानि च कामास् तत्-त्यागो ऽपि काम-त्यागत्व-सामान्यात् सर्व-काम-त्याग-फलेन स्तूयते । यथागस्त्येन ब्राह्मणेन समुद्रः पीत इति, यथा वा जामदग्न्येन ब्राह्मणेन निःक्षत्रा पृथिवी कृतेति बाह्मणत्व-सामान्याद् इदानीन्तना अपि ब्राह्मणा अपरिमेय-पराक्रमत्वेन स्तूयन्ते तद्वत् ॥12॥ विश्वनाथः --- अथोक्तानां स्मरण-मननाभ्यासानां यथा-पूर्वं श्रैष्ठ्यं स्पष्टीकृयाह श्रेयो हीति । अभ्यासाज् ज्ञानं मयि बुद्धिं निवेशयेत्य् उक्तं मन्-मननं श्रेयः श्रेष्ठम् । अभ्यासे सत्य् आयासत एव ध्यानं स्यात् । मनने सति त्व् अनायासत एव ध्यानम् इति विशेषात् तस्मात् ज्ञानाद् अपि ध्यानं विशिष्यते श्रेष्ठम् इत्य् अर्थः । कुत इत्य् अत आह - ध्यानात् कर्म-फलानां स्वर्गादि-सुखानां निष्काम-कर्म-फलस्य मोक्षस्य च त्यागस् तत्-स्पृहा-राहित्यं स्यात् । स्वतः प्राप्तस्यापि तस्योपेक्षा । निश्चल-ध्यानात् पूर्वं तु भक्तानाम् अजात-रतीनां मोक्ष-त्यागेच्छैव भवेत् । निश्चल-ध्यानवतां तु मोक्षोपेक्षा । सैव मोक्ष-लघुता-कारिणी । यद् उक्तं भक्ति-रसामृत-सिन्धौ - क्लेश-घ्नी शुभदा [BRS 1.1.7] इत्य् अत्र षड्भिः पदैर् एतन्-माहात्म्यं कीर्तितम् इति । यद् उक्तं - न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [BhP 11.14.14] इति । मय्य् अर्पितात्मा मद्-ध्यान-निष्ठः । त्यागाद् वैतृष्ण्याद् अनन्तरम् एव शान्तिर् मद्-रूप-गुणादिकं विना सर्व-विषयेष्व् एवेन्द्रियाणाम् उपरतिः । अत्र पूर्वार्धे श्रेयः इति विशिष्यते इति पद-द्वयेनान्वयाद् उत्तरार्धे तु अनन्तरम् इत्य् अनेनैवान्वयाद् एषैव व्याख्या सम्यग् उपपद्यते नान्येत्य् अवधेयम् ॥12॥ बलदेवः - सुकरत्वाद् अप्रमादत्वाज् ज्ञान-गर्भत्वाच् चानिभिसंहितं फलं कर्म-योगं स्तौति श्रेयो हीति । अभ्यासान् मत्-स्मृति-सातत्य-रूपाद् अनिष्पन्नाज् ज्ञानं स्वात्म-साक्षात्कृति-रूपं श्रेयः प्रशस्ततरम् । परमात्मोपलब्धि-द्वारत्वात् ज्ञानाच् च तस्माद् अनिष्पन्नात् साधन-भूतं ध्यानं स्वात्म-चिन्तन-लक्षणं विशिष्यते स्व-हितत्वे श्रेयो भवति । ध्यानाच् च तस्माद् अनिष्पन्नात् कर्म-फल-त्यागाद् अनन्तरं शान्तिस् त्यक्त-फलाद् अनुष्ठिता कर्मणो ऽनन्तरं मनः-शुद्धिर् इत्य् अर्थः । तथा च शुद्धे मनसि ध्यानं निष्पद्यते । निष्पन्ने ध्याने स्व-साक्षात्कृति-रूपं ज्ञानं । ज्ञाने निष्पन्ने तत्-फल-भूतं परमात्म-ज्ञानम् । तेन परा भक्तिस् तयिश्वर्य-प्रधानस्य मम प्राप्तिर् इति दुर्गमो ऽयम् उपाय इति भावः । न चायम् अर्जुनं प्रत्य् उपदेशस् तस्यैकान्तित्वात् । सन्-निष्ठा निष्काम-कर्म-रता हरि-ध्यायिनश् च स्वात्मानम् अनुभूय ततो ऽभ्युदितया हरि-विषयकत्या पारमैश्वर्य-गुणया परया भक्त्या हरिं प्रेमास्पदम् अनुभवन्तो विमुच्यन्त इति गीता-शास्त्रार्थ-पद्धतिः । किन्त्व् एकान्तित्वासक्तं प्रतीति-बोध्यम् ॥12॥ __________________________________________________________ BhG 12.13-14 अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः सम-दुःख-सुखः क्षमी ॥13॥ संतुष्टः सततं योगी यतात्मा दृढ-निश्चयः । मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥14॥ श्रीधरः - एवं-भूतस्य भक्तस्य क्षिप्रम् एव परमेश्वर-प्रसाद-हेतून् धर्मान् आह अद्वेष्टेत्य् अष्टभिः । सर्व-भूतानां यथायथम् अद्वेष्टा मैत्रः करुणश् च । उत्तमेषु द्वेष-शून्यः । समेषु मित्रतया वर्तत इति मैत्रः । हीनेषु कृपालुर् इत्य् अर्थः । निर्ममो निरहंकारश् च कृपालुत्वाद् एव अन्यैः सह समे दुःख-सुखे यस्य सः । क्षमी क्षमाशीलः ॥13॥ संतुष्ट इति । सततं लाभे ऽलाभे च संतुष्टः सुप्रसन्न-चित्तः । योगी अप्रमत्तः यतात्मा संयत-स्वभावः । दृढो मद्-विषयो यस्य । मय्य् अर्पिते मनो-बुद्धी येन । एवंभूतो यो मद्-भक्तः स मे प्रियः ॥14॥ मधुसूदनः - तद् एवं मन्दम् अधिकारिणं प्रत्यतिदुष्करत्वेनाक्षरोपासन-निन्दया सुकरं सगुणोपासनं विधायाशक्ति-तारतम्यानुवादेनान्यान्य् अपि साधनानि विदधौ भगवान् वासुदेवः कथं नु नाम सर्व-प्रतिबन्ध-रहितः सन्न् उत्तमाधिकारितया फल-भूतायाम् अक्षर-विद्यायाम् अवतरेद् इत्य् अभिप्रायेण साधन-विधानस्य फलार्थत्वात् । तद् उक्तम् - निर्विशेषं परं ब्रह्म साक्षात्कर्तुम् अनीश्वराः । ये मन्दास् ते ऽनुकम्प्यन्ते सविशेष-निरूपणैः ॥ वशीकृते मनस्य् एषां सगुण-ब्रह्म-शीलनात् । तद् एवाविर्भवेत् साक्षाद् अपेतोपाधि-कल्पनम् ॥ इति । भगवता पतञ्जलिना चोक्तं समाधि-सिद्धिर् ईश्वर-प्रणिधानात् इति । ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च इति च । तत इतीश्वर-प्रणिधानाद् इत्य् अर्थः । तद् एवम् अक्षरोपासन-निन्दा सगुणोपासन-स्तुतये न तु हेयतया, उदित-होम-विधावनुदित-होम-निन्दावत् । न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते ऽपि तु विधेयं स्तोतुम् इति न्यायात् । तस्माद् अक्षरोपासका एव परमार्थतो योग-वित्तमाः । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः । उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ॥ [GÅtà 7.17-18] इत्य् आदिना पुनः पुनः प्रशस्ततमतयोक्तास् तेषाम् एव ज्ञानं धर्म-जातं चानुसरणीयम् अधिकारम् आसाद्य त्वयेत्य् अर्जुनं बुबोधयिषुः परम-हितैषी भगवान् अभेद-दर्शिनः कृत-कृत्यानक्षरोपासकान् प्रस्तौति अद्वेष्टेति सप्तभिः । सर्वाणि भूतान्य् आत्मत्वेन पश्यन्न् आत्मनो दुःख-हेताव् अपि प्रतिकूल-बुद्ध्य्-अभावान् न द्वेष्टा सर्व-भूतानां किन्तु मैत्री स्निग्धता तद्वान् । यतः करुणः करुणा दुःखितेषु दया तद्वान् सर्व-भूताभय-दाता परमहंस-परिव्राजक इत्य् अर्थः । निर्ममो देहे ऽपि ममेति प्रत्यय-रहितः । निरहङ्कारो वृत्त-स्वाध्यायादि-कृताहङ्कारान् निष्क्रान्तः । द्वेष-रागयोर् अप्रवर्तकत्वेन समे दुःख-सुखे यस्य सः । अतएव क्षमी आक्रोशन-tìanÃdinÃpi न विक्रियाम् आपद्यते ॥13॥ तस्यैव विशेषणान्तराणि सन्तुष्ट इति । सततं शरीर-स्थिति-कारणस्य लाभे ऽलाभे च संतुष्टः उत्पन्नालं-प्रत्ययः । तथा गुणवल्-लाभे विपर्यये च । सततम् इति सर्वत्र सम्बध्यते । योगी समाहित-चित्तः । यतात्मा संयत-शरीरेन्द्रियादि-संघातः । दृढः कुतार्किकैर् अभिभवितुम् अशक्यतया स्थिरो निश्चयो ऽहम् अस्म्य् akaartra-भ्लोक्तृ-सच्चिदानन्दाद्वितीयं ब्रह्मेत्य् अध्यवसायो यस्य स दृढ-निश्चयः स्थित-प्रज्ञ इत्य् अर्थः । मयि भगवति वासुदेवे शुद्धे ब्रह्मणि अर्पित-मनो-बुद्धिः समर्पितान्तः-करणः । ईदृशो यो मद्-भक्तः शुद्धाक्षर-ब्रह्मवित् स मे प्रियः, मद्-आत्मत्वात् ॥14॥ विश्वनाथः --- एतादृश्याः शान्त्या भक्तः कीदृशो भवतीत्य् अपेक्षायां बहुविध-भक्तानां स्वभाव-भेदान् आह अद्वेष्टेत्य् अष्टभिः । अद्वेष्टा द्विषत्स्व् अपि द्वेषं न करोति प्रत्युत मित्रो मित्रतया वर्तते । करुण एषाम् असद्-गतिर् मा भवत्व् इति बुद्ध्या तेषु कृपालुः । ननु कीदृशेन विवेकेन द्विषत्स्व् अपि मैत्री-कारुण्ये स्याताम् । तत्र विवेकं विनैवेत्य् आह निर्ममो निरहंकार इति पुत्र-कलत्रादिषु ममत्वाभावाद् देहे चाहङ्काराभावात् तस्य मद्-भक्तस्य क्वापि द्वेष एव नैव फलति । कुतः पुनर् द्वेष-जनित-दुःख-शान्त्य्-अर्थं तेन विवेकः स्वीकर्तव्य इति भावः । ननु तद् अप्य् अन्य-कृत-पादुक-मुष्टि-प्रहारादिभिर् देह-व्यथादीनं दुःखं किंचिद् भवत्य् एव ? तत्राह सम-दुःख-सुखम् । यद् उक्तं भगवता चन्द्रार्ध-शेखरेण - नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [BhP 6.17.28] इति । सुख-दुःखयोः साम्यं सम-दर्शित्वम् । तच् च मम प्रारब्ध-फलम् इदम् अव्श्य-भोग्यम् इति भावना-मयम् । साम्ये ऽपि सहिष्णुवैव दुःखं सह्यत इत्य् आह क्षमी क्षमवान् । क्षम् सहने धातुः । नन्व् एतादृशस्य भक्तस्य जीविका कथं सिध्येत् ? तत्राह सन्तुष्टः । यदृच्छोपस्थिते किंचिद् यत्नोपस्थिते वा भक्ष्य-वस्तुनि सन्तुष्टः । ननु सम-दुःख-सुखम् इत्य् उक्तम् । तत् कथं स्वभक्षम् आलक्ष्य सन्तुष्ट इति तत्राह सततं योगी भक्ति-योग-युक्तो भक्ति-सिद्धार्थम् इति भावः । यद् उक्तं- आहारार्थं यततैव युक्तं तत्-प्राण-धारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय परं व्रजेत् ॥ इति । किं च देइवाद् अप्राप्त-भैक्ष्यो ऽपि यतात्मा संयत-चित्तः क्षोभ-रहित इत्य् अर्थः । दैवाच् चित्त-क्षोभे सत्य् अपि तद्-उपशमार्थम् अष्टाङ्ग-योगाभ्यासादिकं नैव करोतीत्य् आह दृढ-निश्चयो ऽनन्य-भक्तिर् एव मे कर्तव्येति निश्चयस् तस्य न शिथिलीभवतीत्य् अर्थः । सर्वत्र हेतुः मय्य् अर्पित-मनो-बुद्धिर् मत्-स्मरण-मनन-परायण इत्य् अर्थः । ईदृशो भक्तस् तु मे प्रियो माम् अतिप्रीणयतीत्य् अर्थः ॥13-14॥ बलदेवः - एवम् एकान्ति-भक्तान् परिनिष्ठितादीन् अनेकान्ति-भक्तान् सनिष्ठांश् च तत्-तत्-साधन-भेदैर् उपवर्ण्य तेषां सर्वोपरञ्जकान् गुणान् विदधाति अद्वेष्टेति सप्तभिः । सर्व-भूतानाम् अद्वेष्टा द्वेषं कुर्वत्स्व् अपि तेषु मत्-प्रारभ्दानुगुण-परेश-प्रेरितान्य् अमूनि मह्यं द्विषन्तीति द्वेष-शून्यः । परेशाधिष्ठानान्य् अमूनीति तेषु मैत्रः स्निग्धः । केनचिन् निमित्तेन खिन्नेषु माभूद् एषां खेद इति करुणः । देहादिषु निर्ममः प्रकृतेर् अमी विकारा न ममेति तेषु ममता-शून्यः । निरहङ्कारस् तेष्व् आत्माभिमान-रहितः । सम-दुःख-सुखः सुखे सति हर्षेण दुःखे सति उद्वेगेन चाव्याकुलः । यतः क्षमी तत्-तत्-सहिष्णुः । सततं सन्तुष्टो लाभे ऽलाभे च प्रसन्न-चित्तः । यतो योगी गुरूपदिष्टोपाय-निष्ठः । यतात्मा विजितेन्द्रिय-वर्गः । दृढ-निश्चयो दृढः कुतर्कैर् अभिभवितुम् अशक्यतया स्थिरो निश्चयो हरेः किङ्करो ऽस्मीति अध्यवसायो यस्य सः । अतो मय्य् अर्पित-मनो-बुद्धिः । एवं-भूतो यो मद्-भक्तः स मे प्रियः प्रीति-कर्ता ॥13-14॥ __________________________________________________________ BhG 12.15 यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः । हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥15॥ श्रीधरः - किं च यस्माद् इति । यस्मात् सकाशाल् लोको जनो नोद्विजते भय-शङ्कया संक्षोभं न प्राप्नोति । यश् च लोकान् नोद्विजते । यश् च स्वाभाविकैर् हर्षादिभिर् युक्तः । तत्र हर्षः स्वस्येष्ट-लाभ उत्साहः । अमर्षः परस्य लाभे ऽसहनम् । भयं त्रासः । उद्वेगो भयादि-निमित्तश् चित्त-क्षोभः । एतैर् विमुक्तो यो मद्-भक्तः स च मे प्रियः ॥15॥ मधुसूदनः - पुनस् तस्यैव विशेषणानि यस्माद् इति । यस्मात् सर्व-भूताभय-दायिनः संन्यासिनो हेतोर् नोद्विजते न सन्तप्यते लोको यः कश्चिद् अपि जनः । तथा लोकान् निरपराधोद्वेजनैक-व्रतात् खल-जनान् नोद्विजते च यः । अद्वैत-दर्शित्वात् परम-कारुणिकत्वेन क्षमा-शीलत्वाच् च । किं च हर्षः स्वस्य प्रिय-लाभे romäcÃÓru-पातादि-हेतुर् आनन्दाभिव्यञ्जकश् चित्त-वृत्ति-विशेषः । अमर्षः परोत्कर्षासहन-रूपश् चित्त-वृत्ति-विशेषः । भयं व्याघ्रादि-दर्शनाधीनश् चित्त-वृत्ति-विशेषस् त्रासः । उद्वेग एकाकी कथं विजने सर्व-परिग्रह-शून्यो जीविष्यामीत्य् एवंविधो व्याकुलता-रूपश् चित्त-वृत्ति-विशेषस् तैर् हर्षामर्ष-भयोद्वेगैर् मुक्तो यः । अद्वैत-दर्शितया तद्-अयोग्यत्वेन तैर् एव स्वयं परित्यक्तो न तु तेषां त्यागाय स्वयं व्यापृत इति यावत् । तेन मद्-भक्त इत्य् अनुकृष्यते । ईदृशो मद्-भक्तो यः स मे प्रिय इति पूर्ववत् ॥15॥ विश्वनाथः --- किं च यस्यास्ति भक्तिर् भगवत्य् अकिंचना सर्वैर् गुणैस् तत्र समासते सुराः [BhP 5.18.12] इत्य्-आद्य्-उक्तेर् मत्-प्रीति-जनका अन्ये ऽपि गुणा मद्-भक्त्या मुहुर् अभ्यस्तया स्वत एवोत्पद्यन्ते, तान् अपि त्वं शृण्व् इत्य् आह । यस्माद् इति पञ्चभिः । हर्षादिभिः प्राकृतैर् हर्षामर्ष-भयोद्वेगैर् मुक्त इत्य् आदिनोक्तान् अपि कांश्चिद् गुणान् दुर्लभत्व-ज्ञापनार्थं पुनर् आह यो न हृष्यतीति ॥15॥ बलदेवः - यस्माल् लोकः को ऽपि जनो नोद्विजते भय-शङ्कया क्षोभं न लभते । यः कारुणिकत्वाज् जनोद्वेजकं कर्म न करोति । लोकाच् च यो नोद्विजते सर्वाविरोधित्व-विनिश्चयाद् यद्-उद्वेजकं कर्म लोको न करोति । यश् च हर्षादिभिः कर्तृभिर् मुक्तो, न तु तेषां मोचने स्वयं व्यापारी । अतिगम्भीरात्म-रति-निमग्नत्वात् तत्-स्पर्शेनापि रहित इत्य् अर्थः । तत्र स्व-भोग्यागमोत्साहो हर्षः, पर-भोग्यागमासहनम् अमर्षः । दुष्ट-सत्त्व-दर्शनाधीनो वित्रासः भयम् । कथं निरुद्यमस्य मम जीवनम् इति विक्षोभस् तूद्वेगः । एताश् चतस्रश् चित्त-वृत्तयः ॥15॥ __________________________________________________________ BhG 12.16 अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः । सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥16॥ श्रीधरः - किं च अनपेक्ष इति । अनपेक्षो यदृच्छयोपस्थिते ऽप्य् अर्थे निस्पृहः । शुचिर् बाह्याभ्यन्तर-शौच-सम्पन्नः । दक्षो ऽनलसः । उदासीनः पक्षपात-रहितः । गत-व्यथ आधि-शून्यः । सर्वान् दृष्टादृष्टार्थान् आरम्भानुद्यमान् परित्यक्तुं शीलं यस्य सः । एवं-भूतः सन् यो मद्-भक्तः स मे प्रियः ॥16॥ मधुसूदनः - किं च अनपेक्ष इति । निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेष्व् अपि निःस्पृहः । शुचि-बाह्याभ्यन्तर-शौच-सम्पन्नः । दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एव ज्ञातुं कर्तुं च समर्थः । उदासीनो न कस्यचिन् मित्रादेः पक्षं भजते यः । गत-व्यथः परैस् tìyamÃnasyÃpi गता नोत्पन्ना व्यथा pŬà यस्य सः । उत्पन्नायाम् अपि व्यथायाम् अपकरृष्व् अनपकर्तृत्वं क्षमित्वम् । व्यथा-कारणेषु सत्स्व् अप्य् अनुत्पन्न-व्यथत्वं गत-गत-व्यथत्वम् इति भेदः । ऐहिकामुष्मिक-फलानि सर्वाणि कर्माणि सर्वारम्भास् तान् परित्यक्तुं शीलं यस्य स सर्वारम्भ-परित्यागी सन्न्यासी यो मद्-भक्तः स मे प्रियः ॥16॥ विश्वनाथः --- अनपेक्षो व्यवहारिक-कार्यापेक्षा-रहित उदासीनो व्यवहारिक-लोकेष्व् अनासक्तः । सर्वान् व्यवहारिकान् दृष्टादृष्टार्थांस् तथा पारमार्थिकान् अपि कांश्चित् शास्त्राध्यापनादीन् आरम्भान् उद्यमान् परिहर्तुं शीलं यस्य सः ॥16॥ बलदेवः - अनपेक्षः स्वयम् आगते ऽपि भोग्ये निस्पृहः । शुचिर् बाह्याभ्यन्तर-पावित्र्यवान् । दक्षः स्व-शास्त्रार्थ-विमर्श-समर्थः । उदासीनंउ पर-पक्षाग्राही । गत-व्यथो ऽपकृतो ऽप्य् आधि-शून्यः । सर्वारम्भ-परित्यागी स्व-भक्ति-प्रतीपाखिलोद्यम-रहितः ॥16॥ __________________________________________________________ BhG 12.17 यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥17॥ श्रीधरः - किं च य इति । प्रियं प्राप्य यो न हृष्यति । अप्रियं प्राप्य यो न द्वेष्टि । इष्टार्थ-नाशे सति यो न शोचति । अप्राप्तम् अर्थं यो न काङ्क्षति । शुभाशुभे पुण्य-पापे परित्यक्तुं शीलं यस्य सः । एवं-भूतो भूत्वा यो मद्-भक्तिमान् स मे प्रियः ॥17॥ मधुसूदनः - किं च य इति । सम-दुःख-सुख इत्य् एतद् विवृणोति । यो न हृष्यतीष्ट-प्राप्तौ, न द्वेष्टि अनिष्ट-प्राप्तौ न शोचति प्राप्तेष्ट-वियोगे । न काङ्क्षति अप्राप्तेष्ट-योगे । सर्वारम्भ-परित्यागीत्य् एतद् विवृणोति शुभाशुभे सुख-साधन-दुःख-साधने कर्मणी परित्यक्तुं शीलम् अस्येति शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥17॥ विश्वनाथः --- Nothing. बलदेवः - यः प्रियं पुत्र-शिष्यादि प्राप्य न हृष्यति । अप्रियं तत् प्राप्य तत्र न द्वेष्टि । प्रिये तस्मिन् विनष्टे न शोचति । अप्राप्तम् तन् नाकाङ्क्षति । शुभं पुण्यम् अशुभं पापं तद्-उभयं प्रतिबन्धकत्व-साम्यात् परित्यक्तुं शीलं यस्य सः ॥17॥ __________________________________________________________ BhG 12.18-19 समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥18॥ तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥19॥ श्रीधरः - किं च सम इति । शत्रौ च मित्रे च सम एक-रूपः । मानापमानयोर् अपि तथा सम एव । हर्ष-विषाद-शून्य इत्य् अर्थः । शीतोष्णयोः सुख-दुःखयोश् च समः । सङ्ग-विवर्जितः क्वचिद् अप्य् अनासक्तः ॥18॥ किं च तुल्य-निन्दा-स्तुतिर् इति । तुल्या निन्दा-स्तुतिश् च यस्य सः । मौनी संयत-वाक् । येन केनचित् यथा-लब्धेन संतुष्टः । अनिकेतो नियतावास-शून्यः । स्थिर-मतिर् व्यवस्थित-चित्तः । एवं-भूतो भक्तिमान् यः स नरो मम प्रियः ॥19॥ मधुसूदनः - किं च सम इति । पूर्वस्यैव प्रपञ्चः । सङ्ग-विवर्जितश् चेतनाचेतन-सर्व-विषय-शोभनाध्यास-रहितः । सर्वदा हर्ष-विषाद-शून्य इत्य् अर्थः । स्पष्टम् ॥18॥ किं च तुल्य-निन्दा-स्तुतिर् इति । निन्दा दोष-कथनम् । स्तुतिर् गुण-कथनम् । ते दुःख-सुखाजनकतया तुल्ये यस्य स तथा । मौनी संयत-वाक् । ननु शरीर-यात्रा-निर्वाहाय वाग्-व्यापारो ऽपेक्षित एव नेत्य् आह संतुष्टो निवृत्त-स्पृहः । किं च -- अनिकेतो नियत-निवास-रहितः । स्थिरा परमार्थ-वस्तु-विषया मतिर् यस्य स स्थिर-मतिः । ईदृशो यो भक्तिमान् स मे प्रियो नरः । अत्र पुनः पुनर् भक्तेर् उपादानं भक्तिर् एवापवर्गस्य पुष्कलं कारणम् इति द्रढयितुम् ॥19॥ विश्वनाथः --- अनिकेतः प्राकृत-स्वास्पदासक्ति-शून्यः ॥18-19॥ बलदेवः - समः शत्रौ चेति स्फुटार्थः । सङ्ग-वर्जितः कुसङ्ग-शून्यः । तुल्येति निन्दया दुःखं स्तुत्या सुखं च यो न विन्दति । मौनी यत-वाक् स्वेष्ट-मनन-शीलो वा । येन केनचिद् अदृष्टाकृष्टेन रुक्षेण स्निग्धेन वान्नादिना सन्तुष्टः । अनिकेतो नियत-निवास-रहितो निकेत-मोह-शून्यो वा । स्थिर-मतिर् निश्चित-ज्ञानः । एष्व् अद्वेष्टेत्य् आदिषु सप्तसु येषु गुणानां पुनर् अप्य् अभिधानं तत् तेषाम् अतिदौर्लभ्य-ज्ञापनार्थम् इत्य् अदोषः । सन्-निष्ठादीनां त्रि-विधानां भक्तानां सम्भूय स्थिता एते ऽद्वेष्टृत्वादयो धर्मा यथा-सम्भव-तारतम्येनैव सुधीभिः सङ्गमनीयाः ॥18-19॥ __________________________________________________________ BhG 12.20 ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते । श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ॥20॥ श्रीधरः : उक्तं धर्म-जातं सपहलम् उपसंहरति ये त्व् इति । यथोक्तम् उक्त-प्रकारम् । धर्म एवामृतम् । अमृतत्व-साधनत्वात् । धर्म्यामृतम् इति केचित् पठन्ति । ये तद् उपासते ऽनुतिष्ठन्ति श्रद्धां कुर्वन्तः । मत्-पराश् च सन्तः । मद्-भक्तास् ते ऽतीव मे प्रिया इति ॥20॥ दुःखम् अव्यक्त-वर्त्मैव तद्-बहु-विघ्नम् अतो बुधः । सुखं कृष्ण-पदाम्भोजं भक्ति-सत्-पथवान् भजेत् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां भक्ति-योगो नाम द्वादशो ऽध्यायः ॥ ॥12॥ मधुसूदनः : अद्वेष्टेत्य् आदिनाक्षरोपासकादीनां जीवन्मुक्तानां संन्यासिनां लक्षण-भूतं स्वभाव-सिद्धं धर्म-जात-मुक्तम् । यथोक्तं वार्तिके - उत्पन्नात्मावबोधस्य ह्य् अद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्य् एव न तु साधन-रूपिणः ॥ इति । एतद् एव च पुरा स्थित-प्रज्ञ-लक्षण-रूपेणाभिहितम् । तद् इदं धर्म-जातं प्रयत्नेन सम्पाद्यमानं मुमुक्षोर् मोक्ष-साधनं भवतीति प्रतिपादयन्न् उपसंहरति ये त्व् इति । ये तु संन्यासिनो मुमुक्षवो धर्मामृतं धर्म-रूपम् अमृत-साधनत्वाद् अमृतवद् आस्वाद्यत्वाद् वेदं यथोक्तम् अद्वेष्टा सर्व-भूतानाम् इत्य् आदिना प्रतिपादितं पर्युपासते ऽनुतिष्ठन्ति प्रयत्नेन श्रद्दधानाः सन्तो मत्-परमा अहं भगवान् अक्षरात्मा वासुदेव एव परमः प्राप्तव्यो निरतिशया गतिर् येषां ते मत्-परमा भक्ता मां निरुपाधिकं ब्रह्म भजमानास् ते ऽतीव मे प्रियाः । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः इति पूर्व-सूचितस्यायम् उपसंहारः । यस्माद् धर्मामृतम् इदं श्रद्धयानुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति तस्माद् इदं ज्ञानवतः स्वभाव-सिद्धतया लक्षणम् अपि मुमुक्षुणात्म-तत्त्व-जिज्ञासुनात्म-ज्ञानोपायत्वेन यत्नाद् अनुष्ठेयं विष्णोः परमं पदं जिगमिषुणेति वाक्यार्थः । तद् एवं सोपाधिक-ब्रह्माभिध्यान-परिपाकान् निरुपाधिकं ब्रह्मानुसन्दधानस्याद्वेष्टृत्वादि-धर्म-विशिष्टस्य मुख्यस्याधिकारिणः श्रवण-मनन-निदिध्यासनान्य् आवर्तयतो वेदान्त-वाक्यार्थ-तत्त्व-साक्षात्कार-सम्भवात् ततो मुक्त्य्-उपपतेर् मुक्ति-हेतु-वेदान्त-महावाक्यार्थान्वय-योग्यस् तत्-पदार्थो ऽनुसन्धेय इति मध्यमेन षट्केन सिद्धम् ॥20॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद- शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् भक्ति-योगो नाम द्वादशो ऽध्यायः ॥ ॥12॥ विश्वनाथः : उक्तवान् बहुविध-स्वभक्त-निष्ठान् धर्मान् उपसंहरन् कार्त्स्न्येनैतल्-लिप्सूनां तच्-छ्रवण-विचारणादि-फलम् आह ये त्व् इति । एते भक्त्य्-उत्थ-शान्त्य्-उत्थ-धर्मा न प्राकृता गुणाः भक्त्या तुष्यति कृष्णो न गुणैः इत्य् उक्त-कोटितः । तु भिन्नोपक्रमे उक्त-लक्षणा भक्ता एकैक-सुस्वभाव-निष्ठाः । एते तु तत्-तत्-सर्व-सल्-लक्षणेप्सवः साधका अपि तेभ्यः सिद्धेभ्यो ऽपि श्रेष्ठाः । अतएवातेति पदम् ॥20॥ सर्व-श्रेष्ठा सुख-मयी सर्व-साध्य-सुसाधिका । भक्तिर् एवाद्भुत-गुणेत्य् अध्यायार्थो निरूपितः ॥ निम्ब-द्राक्षे इव ज्ञान-भक्ती यद्यपि दर्शिते । आदीयेते तद् अप्य् एते तत्-तद्-आस्वाद-लोभिभिः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु द्वादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥12॥ बलदेवः : उक्त-भक्ति-योगम् उपसंहरन् तस्मिन् निष्ठा-फलम् आह ये त्व् इति । ये भक्ता यथोक्तं मय्य् आवेश्य मनो ये माम् इत्य् आदिभिर् यथा-गतम् इदं धर्मामृतं पर्युपासते । प्राप्यं माम् इव प्रापकं तत् समाश्रयन्ति । श्रद्दधाना भक्ति-श्रद्धा-लवो मत्-परमा मन्-निरतास् ते ममातीव प्रिया भवन्ति ॥20॥ वशः स्वैक-जुषां कृष्णः स्व-भक्त्य्-एक-जुषां तु सः । प्रीत्यैवातिवशः श्रीमान् इति द्वादश-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye एकादशो ऽध्यायः ॥12॥ ********************************************************** भगवद्गित 13 BhG 13.1 श्री-भगवान् उवाच इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥1॥ श्रीधरः : भक्तानाम् अहम् उद्धर्ता संसाराद् इत्य् अवादि यत् । त्रदोशे ऽथ तत्-सिद्ध्यै तत्त्व-ज्ञानम् उदीर्यते ॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात्, भवामि न चिरात् पार्थ [GÅtà 12.7] इति पूर्वं प्रतिज्ञातम् । न चात्म-ज्ञानं विना संसाराद् उद्धरणं सम्भवतीति तत्त्व-ज्ञानोपदेशार्थं प्रकृति-पुरुष-विवेकाध्याय आरभ्यते । तत्र यत् सप्तमे ऽध्याये अपरा परा चेति प्रकृति-द्वयम् उक्तं तयोर् अविवेकाज् जीव-भावम् आपन्नस्य चिद्-अंशस्यायं संसारः । याभ्यां च जीवोपभोगार्थम् ईश्वरस्य सृष्ट्य्-आदिषु प्रवृत्तिः । तद् एव प्रकृति-द्वयं क्षेत्र-क्षेत्रज्ञ-शब्द-वाच्यं परस्परं विविक्तं तत्त्वतो निरूपयिष्यन् भगवान् उवाच इदम् इति । इदं भोगायतनं शरीरं क्षेत्रम् इत्य् अभिधीयते । संसारस्य प्ररोह-भूमित्वात् । एतद् यो वेत्ति अहं ममेति मन्यते तं क्षेत्रज्ञ इति प्राहुः । कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् विवेकज्ञाः ॥1॥ मधुसूदनः : ध्यानाभ्यास-वशीकृतेन मनसा तन् निर्गुणं निष्क्रियं ज्योतिः किंचन योगिनो यदि परं पश्यन्ति पश्यन्तु ते । अस्माकं तु तद् एव लोचन-चमत्काराय भूयाच् चिरं कालिन्दी-पुलिनेषु यत् किम् अपि तन् नीलं महो धावति ॥ प्रथम-मध्यम-षट्कयोस् तत्-त्वं-पदार्थाव् उक्ताव् उत्तरस् तु षट्को वाक्यार्थ-निष्ठः सम्यग्-धी-प्रधानो ऽधुनारभ्यते । तत्र - तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् भवामि [GÅtà 12.7] इति प्राग् उक्तम् । न चात्म-ज्ञान-लक्षणान् मृत्योर् आत्म-ज्ञानं विनोद्धरणं सम्भवति । अतो यादृशेनात्म-ज्ञानेन मृत्यु-संसार-निवृत्तिर् येन च तत्त्व-ज्ञानेन युक्ता अद्वेष्टृत्वादि-गुण-शालिनः संन्यासिनः प्राग्व्याख्यातास् तदात्म-तत्त्व-ज्ञानं वक्तव्यम् । तच् चाद्वितीयेन परमात्मना सह जीवस्याभेदम् एव विषयीकरोति । तद्-भेद-भ्रम-हेतुकत्वात् सर्वानर्थस्य । तत्र जीवानां संसारिणां प्रतिक्षेत्रं भिन्नानाम् असंसारिणैकेन परमात्मना कथम् अभेदः स्याद् इत्य् आशङ्कायां संसारस्य भिन्नत्वस्य चाविद्या-कल्पितानात्म-धर्मत्वान् न जीवस्य संसारित्वं भिन्नत्वं चेति वचनीयम् । तद् अर्थं देहेन्द्रियान्तः-करणेभ्यः क्षेत्रेभ्यो विवेकेन क्षेत्रज्ञः पुरुषो जीवः प्रतिक्षेत्रम् एक एव निर्विकार इति प्रतिपादनाय क्षेत्र-क्षेत्रज्ञ-विवेकः क्रियते ऽस्मिन्न् अध्याये । तत्र ये द्वे प्रकृती भूम्य्-आदि-क्षेत्र-रूपतया जीव-रूप-क्षेत्रज्ञतया चापर-पर-शब्द-वाच्ये सूचिते तद्-विवेकेन तत्त्वं निरूपयिष्यन् श्री-भगवान् उवाच इदं शरीरम् इति । इदम् इन्द्रियान्तः-करण-सहितं भोगायतनं शरीरं हे कौन्तेय ! क्षेत्रम् इत्य् अभिधीयते । सस्यस्येवास्मिन्न् असकृत् कर्मणः फलस्य निर्वृत्तेः । एतद् यो वेत्ति अहं ममेत्य् अभिमन्यते तं क्षेत्रज्ञ इति प्राहुः कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् विवेक-विदः । अत्र चाभिधीयत इति कर्मणि प्रयोगेण क्षेत्रस्य जडत्वात् कर्मत्वं क्षेत्रज्ञ-शब्दे च द्वित्यां विनवेति-शब्दम् आहरन् स्वप्रकाशत्वात् कर्मत्वाभावम् अविवेकिन एवाहुः स्थूल-दृशाम् अगोचरत्वाद् इति कथयितुं विलक्षण-वचन-व्यक्त्यैकत्र कर्तृ-पदोपादानेन च निर्दिशति भगवान् ॥1॥ विश्वनाथः : नमो ऽस्तु भगवद्-भक्त्यै कृपया स्वांश-लेशतः । ज्ञानादिष्व् अपि तिष्ठेत् तत् सार्थकी-करणा यया ॥ षट्के तृतीये ऽत्र भक्त्--मिश्रं ज्ञानं निरूप्यते । तन्-मध्ये केवला भक्तिर् अपि भङ्ग्या प्रकृष्यते ॥ त्रयोदशे शरीरं च जीवात्म-परमात्मनोः । ज्ञानस्य साधनं जीवः प्रकृतिश् च विशिष्यते ॥ तद् एवं द्वितीयेन षट्केन केवलया भक्त्या भगवत्-प्राप्तिः । ततो ऽन्या अहंग्रहोपासनाद्यास् तिस्र उपासनाश् चोक्ताः । अथ प्रथम-षत्कोदितानां निष्कामकर्म-योगिनां भक्ति-मिश्र-ज्ञाणाद् एव मोक्षस् तच् च ज्ञानं सङ्क्षेपाद् उक्तम् अपि पुनः क्षेत्र-क्षेत्रज्ञादि-विवेचनेन विवरितुं t­itÅyaæ षट्कम् आरभते ॥ तत्र किं क्षेत्रं कः क्षेत्रज्ञ इत्य् अपेक्षायाम् आह इदम् इति । इदं सेन्द्रियं भोगायतनं शरीरं क्षेत्रं संसारस्य प्ररोह-भूमित्वात् । तद् यो वेत्ति बन्ध-दशायाम् अहं-ममेत्य् अभिमन्यमानं स्व-सम्बन्धित्वेनैव जानाति, मोक्ष-दशायाम् अहं-ममेत्य्-अभिमान-रहितः स्व-सम्बन्ध-रहितम् एवयो जानाति, तम् उभयावस्थं जीवं क्षेत्रज्ञम् इति प्राहुः । कृषीबलवत् स एव क्षेत्रज्ञस् तत्-फल-भोक्ता च । यद् उक्तं भगवता -- अदन्ति चैकं फलम् अस्य गृध्ना ग्रामेचरा एकम् अरण्य-वासाः । हंसा य एकं बहुरूपम् इज्यैर् मायामयं वेद स वेद वेदम् ॥ इति । [BhP 11.12.23] अस्यार्थः गृध्नन्तीति गृध्रा ग्रामेचरा बद्ध-जीवा अस्य वृक्षस्यकं फलं दुःखम् अदन्ति, परिणामतः स्वर्गादेर् अपि दुःख-रूपत्वात् । अरण्य-वासा हंसा मुक्त-जीवा एक-फलं सुखम् अदन्ति, सर्वथा सुख-रूपस्यापवर्गस्याप्य् एतज्-जन्यत्वात् । एवम् एकम् अपि संसार-वृक्षं बहुविध-नरक-स्वर्गापवर्ग-प्रापकत्वाद् बहु-रूपं माया-शक्ति-समुद्भूतत्वान् मायामयम् । इज्यैः पूज्यैर् गुरुभिः कृत्वा यो वेदेति तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् वेदितारः ॥1॥ बलदेवः : कथिताः पूर्व-षट्काभ्याम् अर्थाज् जीवादयो ऽत्र ये । स्वरूपाणि विशोध्यन्ते तेषां षट्के ऽन्तिमे स्फुटम् ॥ भक्तौ पूर्वोपदिष्टायां ज्ञानं द्वारं भवत्य् अतः । देह-जीवेश-विज्ञानं तद् वक्तव्यं त्रयोदशे ॥ आद्य-षट्के निष्काम-कर्म-साध्यं j-ज्ञानोपयोगितया दर्शितम् । मध्य-षत्के तु भक्ति-शब्दितं परमात्मोपासनं तन्-महिम-निगद-पूर्वकम् उपदिष्टम् । तच् च केवलं तद्-वश्यताकरं सत् तत्-प्रापकम् । आर्तादीनां तु तम् उपासीनानाम् आर्ति-विनाशादि-करं तद्-एकान्ति-प्रसङ्गेन केवलं सत् तत्-प्रापकं च । योगेन ज्ञानेन चोपसृष्टं त्व् ऐश्वर्य-प्रधान-तद्-रूपोपलम्भकं मोचकं चेत्य् उक्तम् । तथास्मिन्न् अन्त्य-षत्के प्रकृति-पुरुष-तत्-संयोग-हेतुक-जगत् तद्-ईश्वर-स्वरूपाणि कर्म-ज्ञान-भक्ति-स्वरूपाणि च विविच्यन्ते । ज्ञान-वैशद्याय एतावत् त्रयोगशे ऽस्मिन्न् अध्याये देह-जीव-परेश-स्वरूपाणि विवेचनीयानि । देहादि-विविक्तस्यापि जीवात्मनो देह-सम्बन्ध-हेतुस् तद्-विवेकानुसन्धि-प्रकारश् च विमर्शनीयः । तद् इदम् अर्थजातम् अभिधातुं भगवान् उवाच इदम् इति । हे कौन्तेय इदं सेन्द्रिय-प्राणं शरीरं भोक्तुर् जीवस्य भोग्य-सुख-दुःखादि-प्ररोहकत्वात् क्षेत्रम् इत्य् अभिधीयते तत्त्व-ज्ञैः । एतच् छरीरं देवो ऽहं मानवो ऽहं स्थूलो ऽहम् इत्य् अज्ञैर् आत्म-भेदेन प्रतीयमानम् अपि यः शय्यासनादिवद्-आत्मनो भन्नम् आत्म-भोग-मोक्ष-साधनं च वेत्ति, तं वेद्याच् छरीरात् तद्-वेदितृतया भिन्नं तद्-विदः क्षेत्र-क्षेत्रज्ञ-स्वरूप-ज्ञाः क्षेत्रज्ञम् इति प्राहुः । भोग-मोक्ष-साधनत्वं शरीरस्योक्तं श्री-भगवते - अदन्ति चैकं फलम् अस्य गृध्ना ग्रामेचरा एकम् अरण्य-वासाः । हंसा य एकं बहु-रूपम् इज्यैर् माया-मयं वेद स वेद वेदम् ॥ इति । [BhP 11.12.23] शरीरात्मवादी तु क्षेत्रज्ञो न, क्षेत्रत्वेम तज्-ज्ञानाभावात् ॥1॥ __________________________________________________________ BhG 13.2 क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥2॥ श्रीधरः : तद् एवं संसारिणः स्वरूपम् उक्तम् । इदानीं तस्यैव पारमार्थिकम् असंसारि-स्वरूपम् आह क्षेत्रज्ञम् इति । त च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व-क्षेत्रेष्व् अनुगतं माम् एव विद्धि । तत्त्वम् असि इति श्रुत्या लक्षितेन चिद्-अंशेन मद्-रूपस्योक्तत्वात् आदरार्थम् एव तज्-ज्ञानं स्तौति । क्षेत्र-क्षेत्रज्ञयोर् यद् एवं वैलक्षणेयन् ज्ञानं तद् एव मोक्ष-हेतुत्वान् मम ज्ञनं मतम् । अन्यत् तु वृथा-पाण्डित्यम् । बन्ध-हेतुत्वाद् इत्य् अर्थः । तद् उक्तं -- तत् कर्म यन् न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्प-नैपुणम् ॥ इति । मधुसूदनः : एवं देहेन्द्रियादि-विलक्षणं स्व-प्रकाशं क्षेत्रज्ञम् अभिधाय तस्य पारमार्थिकं तत्त्वम् असंसारि-परमात्मनैक्यम् आह क्षेत्रज्ञम् अपीति । सर्व-क्षेत्रेषु य एकः क्षेत्रज्ञः स्वप्रकाश-चैतन्य-रूपो नित्यो विभुश् च तम् अविद्याध्यारोपित-कर्तृत्व-भोक्तृत्वादि-संसार-धर्मं क्षेत्रज्ञम् अविद्यक-रूप-परित्यागेन माम् ईश्वरम् असंसारिणम् अद्वितीय-ब्रह्मानन्द-रूपं विद्धि जानीहि । हे भारत ! एवं च क्षेत्रं माया-कल्पितं मिथ्या । क्षेत्रज्ञश् च परमार्थ-सत्यस् तद्-भ्रमाधिष्ठानम् इति क्षेत्र-क्षेत्रज्ञयोर् यज् ज्ञानं तद् एव मोक्ष-साधनत्वाज् ज्ञानम् अविद्या-विरोधि-प्रकाश-रूपं मम मतम् अन्यत् त्व् अज्ञानम् एव तद्-विरोधित्वाद् इत्य् अभिप्रायः । अत्र जीवेश्वरयोर् आविद्यको भेदः पारमार्थिकस् त्व् अभेद इत्य् अत्र युक्तयो bhëya-कृद्भिर् वर्णिताः । अस्माभिस् तु ग्रन्थ-विस्तर-भयात् प्राग् एव बहुधोक्तत्वाच् च नोपन्यस्ताः ॥2॥ विश्वनाथः : एवं क्षेत्र-ज्ञानात् जीवात्मनः क्षेत्रज्ञत्वम् उक्तम्, परमात्मनस् तु ततो ऽपि कार्त्स्न्येन सर्व-क्षेत्रज्ञत्वात् क्षेत्रज्ञत्वम् आह क्षेत्रज्ञम् इति । सर्व-क्षेत्रेषु नियन्तृत्वेन स्थितं मां परमात्मानं क्षेत्रज्ञं विद्धि । जीवानां प्रत्येकम् अकैक-क्षेत्र-ज्ञ्नानां तद् अपि न कृत्स्नम् । मम त्व् एकस्यैव सर्व-क्षेत्रज्ञत्वं कृत्स्नम् एवेति विशेषो ज्ञेयः । किं ज्ञानम् इत्य् अपेक्षायाम् आह क्षेत्रेण सह क्षेत्रज्ञयोर् जीवात्म-परमातनोर् यज् ज्ञानं क्षेत्र-जीवात्म-परमात्मनां यज् ज्ञानम् इत्य् अर्थः । तद् एव ज्ञानं मम मतं सम्मतं च । तत्र -ग्रन्थ-विरोधाद् व्याख्यान्तरेण एकात्मवाद-पक्षो नानुकर्तव्यः ॥2॥ बलदेवः : क्षेत्र-ज्ञानाज् जीवात्मनः क्षेत्रज्ञत्वम् उक्तम् । अथ परमात्मनस् तद् आह क्षेत्रज्ञं चापि माम् इति । हे भारत् सर्व-क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि । अपिर् अवधारणे । जीवाः स्वं स्वं क्षेत्रं स्वभोग-मोक्ष-साधनं जानन्तः क्षेत्रज्ञाः प्रजावत् । अहं तु सर्वेश्वर एक एव सर्वाणि तानि भर्तव्यानि च जानन् तत्-सर्व-क्षेत्रज्ञो राजवद् इत्य् अर्थः । सर्वेश्वर्स्यापि क्षेत्रेश्वरस्यापि क्षेत्रज्ञत्वं -- क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ इत्य् आदि स्मृतिभ्यः । किं ज्ञानम् इत्य् अपेक्षायाम् आह क्षेत्रेति । क्षेत्रेण सहितौ क्षेत्रज्ञौ जीव-परौ क्षेत्र-क्षेत्रज्ञौ । तत्-सहितयोस् तयोर् मिथो विवेकेन यज्-ज्ञानं तद् एव ज्ञानं मम मतम् । ततो ऽन्यथा त्व् अज्ञानम् इत्य् अर्थः । इदम् अत्र बोध्यम् --प्रकृति-जीवेश्वराणां भोग्यत्व-भोक्तृत्व-नियन्तृत्व-धर्मकत्वान् मिथः-सम्पृक्तानाम् अपि तेषां न तत् तद्-धर्म-साङ्कर्यं चित्राम्बर-रूपवद् इत्य् एवम् आह सूत्रकारः -- न तु दृष्टान्त-भावात् इति । श्रुतयश् च प्रकृत्य्-आदीनां विविक्त-तद्-धर्मकताम् आहुः[*ENDNOTE] -- पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति । [ÁvetU 1.6] ज्ञाज्ञौ द्वाव् अजाव् ईशानीशानाव् अजा ह्य् एका भोक्तृ-भोगार्थ-युक्तौ । [ÁvetU 1.9] क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः । [ÁvetU 1.10] भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् । [ÁvetU 1.12] अजाम् एकाम् लोहित-शुक्ल-कृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगां अजो ऽन्यः ॥ [ÁvetU 4.5] प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः । [ÁvetU 6.16] इत्य् आदयः । अत्रापि क्षराक्षर-शब्द-बोध्यात् क्षेत्र-क्षेत्रज्ञ-रूपाद् युगलात् स्वस्य पुरुषोत्तमस्यान्यत्वं वक्ष्यति द्वाव् इमौ पुरुषौ इत्य् आदिभिस् तस्मान् मिथः सम्पृक्तानाम् अपि प्रकृत्य्-आदीनां विविक्ततया ज्ञानं तात्त्विकम् इति । यत् त्व् एकात्म-वादिनः क्षेत्रज्ञं चापि मां विद्धि इत्य् अत्र सामानाधिकरण्य-प्रतीत्या सर्वेश्वरस्यैव सतो ऽस्या विद्ययैव क्षेत्रज्ञ-भावो रज्जोर् इव भुजङ्गमत्वम् । तन्-निवृत्तये हरेर् आप्ततमस्येदं वाक्यं क्षेत्रज्ञं चापि माम् इति रज्जुर् इयं न भुजङ्ग इत्य् आप्त-वाक्याद् भुजङ्गत्व-भ्रान्तिर् इव क्षेत्रज्ञत्व-भ्रान्तिर् अस्माद् वाक्याद् विनश्यतीत्य् आहुस् तत् किलोपदेश्यासम्भवाद् एव निरस्तम् इति देहिनो ऽस्मिन् इत्य् अस्य bhëye द्रष्टव्यम् । एवं तु व्याख्यातं युज्यते । च-शब्दः क्षेत्र-समुच्चयार्थः । क्षेत्रं क्षेत्रज्ञं च माम् एव विद्धि । मद्-अधीन-स्थिति-प्रवृत्तिकत्वान् मद्-व्याप्यत्वाच् च मद्-आत्मकं जानीहीति । एवम् एवोक्तं क्षेत्र-क्सेत्रज्ञयोर् इति । तयोर् मद्-अधीन-प्रवृत्तिकत्वादिभिर् मद्-आत्मकतया यज्-ज्ञानं तज् ज्ञानं मम मतम् इतो ऽन्यथा त्व् अमतम् इति । __________________________________________________________ BhG 13.3 तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् । स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥3॥ श्रीधरः : तत्र यद्य् अपि चतुर्विंशत्या भेदैर् भिन्ना प्रकृतिः क्षेत्रम् इत्य् आभिप्रेतं तथापि देह-रूपेण परिणतायाम् एव तस्याम् अहं-भावेन अविवेकः स्फुट इति । तद्-विवेकार्थम् इदं शरीरं क्षेत्रम् इत्य् आद्य् उक्तम् । तद् एतत् प्रपञ्चयिष्यन् प्रतिजानीते तद् इति । यद् उक्तं मया क्षेत्रं तत् क्षेत्रं यत् स्वरूपतो जडं दृश्यादि-स्वभावाम् । यादृग् यादृशं च इच्छादि-धर्मकम् । यद्-विकारि यैर् इन्द्रियादि-विकारैर् युक्तम् । यतश् च प्रकृति-पुरुष-संयोगाद् भवति । यद् इति यैः प्रकारैः स्थावर-जङ्गमादि-भेदैः, भिन्नम् इत्य् अर्थः । स च क्षेत्रज्ञो यत्-स्वरूपो यत्-प्रभावश् च अचिन्त्यैश्वर्य-योगेन यैः प्रभावैः सम्पन्नः तं सर्वं सङ्क्षेपेतो मत्तः शृणु ॥3॥ मधुसूदनः : संक्षेपेणोक्तम् अर्थं विवरीतुम् आरभते तत् क्षेत्रम् इति । तद् इदं शरीरम् इति प्राग् उक्तं जड-वर्ग-रूपं क्षेत्रं यच् च स्वरूपेण जड-दृश्य-परिच्छिन्नादि-स्वभावं यादृक् चेच्छादि-धर्मकं यद्-विकारि यैर् इन्द्रियादि-विकारैर् युक्तम् । यतश् च कारणाद् यत् कार्यम् उत्पद्यत इति शेषः । अथवा यतः प्रकृति-पुरुष-संयोगाद् भवति । यद् इति यैः स्थावर-जङ्गमादि-भेदैर् भिन्नम् इत्य् अर्थः । अत्रानियमेन च-कार-प्रयोगात् सर्व-समुच्चयो द्रष्टव्यः । स च क्षेत्रज्ञयोर् यः स्वरूपतः स्व-प्रकाश-चैतन्यानन्द-स्वभावः । यत्-प्रभावश् च ये प्रभावा उपाधि-कृताः शक्तयो यस्य तत्-क्षेत्र-क्षेत्रज्ञ-याथात्म्यं सर्व-विशेषण-विशिष्टं समासेन संक्षेपेण मे मम वचनाच् छृणु । श्रुत्वावधारयेत्य् अर्थः ॥13.3॥ विश्वनाथः : सङ्क्षेपेणोक्तम् अर्थं विवरितुम् आरभते तत् क्षेत्रं शरीरं यच् च महाभूत-प्राणेन्द्रियादि-सङ्घात-रूपम् । यादृक् यादृशेच्छादि-धर्मकम् । यद् विकारि वैरि-प्रियादि-विकारैर् युक्तम् । यतश् च प्रकृति-पुरुष-संयोगाद् उद्भूतम् । यद् इति यैः स्थावर-जङ्गमादि-भेदैर् भिन्नम् इत्य् अर्थः । स क्षेत्रज्ञो जीवात्मा परमात्मा च । यत् तद् इति नपुंसकम् अनपुंसकेन्नैकवच् चेति एक-शेषः । समासेन सङ्क्षेपेण ॥3॥ बलदेवः : सङ्क्षेपेणोक्तम् अर्थं विशदयितुम् आह तद् इति । तत् क्षेत्रं शरीरं यच् च यद् द्रव्यं यादृक् यद्-आश्रय-भूतं यद्-विकारि यैर् विकारैर् उपेतं । यतश् च हेतोर् उद्भूतं यत् प्रयोजनकं च । यद् इति यत् स्वरूपं । स च क्षेत्रज्ञो जीव-लक्षणः परेश-लक्षणश् च यो यत् स्वरूपो य-प्रभावो यच्-छक्तिकश् च । नपुंसकम् अनपुंसकेनैकव् चास्यान्यत्रस्याम् इति सूत्रात् ॥3॥ __________________________________________________________ BhG 13.4 ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥4॥ श्रीधरः : कैर् विस्तरेणोक्तस्यायं सङ्क्षेप इत्य् अपेक्षायाम् आह ऋषिभिर् इति । ऋषिभिर् वशिष्ठादिभिः । योग-शास्त्रेषु ध्यान-धारणादि-विषयत्वेन विराजादिरूपेण बहुधा गीतं निरूपितम् । विविधैर् विचित्रैर् नित्य-नैमित्तैक-काम्य-कर्मादि-विषयैः । छन्दोभिर् वेदैः । नाना-यजनीय-देवतादि-रूपेण बहुधा गीतम् । ब्रह्मणः सूत्रैः पदैश् च । ब्रह्म सूत्र्यते सूच्यते एभिर् इति ब्रह्म-सूत्राणि । यतो वा इमानि भूतानि जायन्ते [तैत्तु 3.1.1] इत्य् आदीनि तटस्थ-लक्षण-पराण्य् उपनिषद्-वाक्यानि । तथा च ब्रह्म पद्यते गम्यते साक्षाज् ज्ञायत एभिर् इति पदानि स्वरूप-लक्षण-पराणि सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदीनि । तैश् च बहुधा गीतम् । किं च हेतुमद्भिः सद् एव सौम्येदम् अग्र आसीत् कथम् असतः सज् जायेत [Chà 6.2.1] इति । तथा को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् एष ह्य् एवानन्दयति [तैत्तु 2.7.1] इत्य् आदि युक्तिमद्भिः । अन्याद् अपान-चेष्टां कः कुर्यात् । प्राण्यात् प्राण-व्यापारं वा कः कुर्यात् इति श्रुति-पदयोर् अर्थः । विनिश्चितैर् उपक्रमोपसंहारैक-वाक्यतया 'सन्दिग्धार्थ-प्रतिपादकैर् इत्य् अर्थः । तद् एवम् एतैर् विस्तरेणोक्तं दुःसङ्ग्रहं सङ्क्षेपतस् तुभ्यं कथयिष्यामि । तच् छृण्व् इत्य् अर्थः । यद् वा अथातो ब्रह्म-जिज्ञासा [व्स्. 1.1.1] इत्य् आदीनि ब्रह्म-सूत्राणि गृह्यन्ते । तान्य् एव ब्रह्म पद्यते निश्चीयते एभिर् इति पदानि । तैर् हेतुमद्भिः ईक्षतेर् नाशब्दम् [व्स्. 1.1.5], आनन्दमयो ऽभ्यासात् [Vs 1.1.13] इत्य् आदिभिर् युक्तिमद्भिर् विनिश्चितैर् इत्य् अर्थः । शेषं समानम् ॥4॥ मधुसूदनः : कैर् विस्तरेणोक्तस्यायं संक्षेप इत्य् अपेक्षायां श्रोतृ-बुद्धि-प्ररोचनार्थं स्तुवन्न् आह ऋषिभिर् इति । ऋषिभिर् वसिष्ठादिभिर् योग-शास्त्रेषु धारणा-ध्यान-विषयत्वेन बहुधा गीतं निरूपितम् । एतेन योग-शास्त्र-प्रतिपाद्यत्वम् उक्तम् । विविधैर् नित्य-नैमित्तिक-काम्य-कर्मादि-विषयैश् छन्दोभिर् ऋग्-आदि-मन्त्रैर् ब्राह्मणैश् च पृथग् विवेकतो गीतम् । एतेन कर्म-काण्ड-प्रतिपाद्यत्वम् उक्तम् । ब्रह्म-सूत्र-पदैश् च ब्रह्म सूत्र्यते सूच्यते किंचिद् व्यवधानेन प्रतिपाद्यत एभिर् इति ब्रह्म-सूत्राणि -- यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत् प्रयन्त्य् अभिसंविशन्ति । [तैत्तु 3.1.1] इत्य् आदीनि तटस्थ-लक्षण-पराण्य् उपनिषद्-वाक्यानि तथा पद्यते ब्रह्म साक्षात् प्रतिपाद्यत एभिर् इति पदानि स्वरूप-लक्षण-पराणि सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदीनि तैर् ब्रह्म-सूत्रैः पदैश् च । हेतुमद्भिः -- सद् एव सौम्येदम् अग्र आसीद्.. एकम् एवाद्वितीयम् [Chà 6.2.1] इत्य् उपक्रम्य तद् धैक आहुर् असद् एवेदम् अग्र आसीद् एकम् एवाद्वितीयं तस्माद् असतः सज् जायते इति नास्तिक-मतम् उपन्यस्य कुतस् तु खलु सोम्यैवं स्याद् इति होवाच कथम् असतः सज् जायते इत्य् आदि-युक्तीः प्रतिपादयद्भिर् विनिश्चितैर् उपक्रमोपसंहारैक-वाक्यतया सन्देह-शून्यार्थ-प्रतिपादकैर् बहुधा गीतं च । एतेन ज्ञान-काण्ड-प्रतिपाद्यत्वम् उक्तम् । एवम् एतैर् अतिवस्तरेणोक्तं क्षेत्र-क्षेत्रज्ञ-याथात्म्यं संक्षेपेण तुभ्यं कथयिष्यामि तच् छृण्व् इत्य् अर्थः । अथवा ब्रह्म-सूत्राणि तानि पदानि चेति कर्म-धारयः । तत्र विद्या-सूत्राणि आत्मेत्य् एवोपासीत इत्य् आदीनि अविद्या-सूत्राणि न स वेद यथा पशुः इत्य् आदीनि तैर् गीतम् इति ॥4॥ विश्वनाथः : कैर् विस्तरेणोक्तस्यायं सङ्क्षेप इत्य् अपेक्षायाम् आह ऋषिभिर् वशिष्ठादिभिर् योग-शास्त्रेषु । छन्दोभिर् वेदैः । ब्रह्म-सूत्राणि अथातो ब्रह्म-जिज्ञासा [व्स्. 1.1.1] इत्य् आदीनि तान्य् एव सूत्राणि । ब्रह्म पद्यते ज्ञायते एभिर् इति तानि । तथा तैः कीदृशैर् हेतुमद्भिः । ईक्षतेर् नाशब्दम् [व्स्. 1.1.5], आनन्दमयो ऽभ्यासात् [व्स्. 1.1.13] इति युक्तिमद्भिर् विनिश्चितैर् विशेषतो निश्चितार्थैः । बलदेवः : इदं क्षेत्र-क्षेत्रज्ञ-याथात्म्यं कैर् विस्तरेणोक्तं यत् समासेन ब्रूष इत्य् अपेक्षायाम् आह ऋषिभिर् इति । ऋषिभिः पराशरादिभिर् एतत् क्षेत्रादि-स्वरूपं बहुधा गीतम् - अहं त्वं च तथान्ये भूतैर् उह्याम पार्थिव । गुण-प्रवाह-पतितो भूत-वर्गो ऽपि यात्य् अयम् ॥ कर्म-वश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवी-पते । अविद्या-सञ्चितं कर्म तच् चाशेषेषु जन्तुषु ॥ आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्य्-अपचयौ नास्य एकस्याखिल-जन्तुषु ॥ [ViP 2.13.69] इत्य् आदिभिः । तथा छन्दोभिर् वेदैर् विविधैर् सर्वैर् बहुधा तद् गीतं यजुः-शाखायां तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तैत्तु 2.1.3] इत्य् आदिना ब्रह्म पुच्छं प्रतिष्ठा [तैत्तु 2.5.1] इत्य् अन्तेनान्नमय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयाः पञ्च पुरुषाः पठितास् तेष्व् अन्न-मयादि-त्रयं जडं क्षेत्र-स्वरूपं, ततो भिन्नो विज्ञान-मयो जीवस् तस्य भोक्तेति जीव-क्षेत्रज्ञ-स्वरूपं । तस्माच् च भिन्नः सर्वान्तर आनन्द-मय इतीश्वर-क्षेत्रज्ञ-स्वरूपम् उक्तम् । एवं वेदान्तरेषु मृग्यम् । ब्रह्म-सूत्र-रूपैः पदैर् वाक्यैश् च तद्-याथात्म्यं गीतम् । तेषु न वियद् अश्रुतेः [व्स्. 2.3.1] इत्य् आदिना क्षेत्र-स्वरूपं, नात्मा श्रुतेः [व्स्. 2.3.18] इत्य् आदिना जीव-स्वरूपं, परात् तु तच् छ्रुतेः [व्स्. 2.3.39] इत्य् आदिनेश्वर-स्वरूपम् । स्फुटम् अन्यत् ॥ __________________________________________________________ BhG 13.5-6 महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥5॥ इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः । एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् ॥6॥ श्रीधरः : तत्र क्षेत्र-स्वरूपम् आह महाभूतानीति द्वाभ्याम् । महा-भूतानि भूम्य्-आदीनि पञ्च । अहङ्कारस् तत्-कारण-भूतः । बुद्धिर् विज्ञानात्मकं महत्-तत्त्वम् । अव्यक्तं मूल-प्रकृतिः । इन्द्रियाणि दश बाह्यानि ज्ञान-कर्मेन्द्रियाणि । एकं च मनः । इन्द्रिय-गोच्चराश् च पञ्च तन्-मात्र-रूपा एव शब्दादय आकाशादि-विशेष-गुणतया व्यक्ताः सन्त इन्द्रिय-विषयाः पञ्च तद् एवं चतुर्विंशति-तत्त्वानि उक्तानि ॥5॥ इच्छेति । इच्छादयः प्रसिद्धाः । सङ्घातः शरीरम् । चेतना ज्ञानात्मिका मनो-वृत्तिः । धृतिर् धैर्यम् । एते चेद्धादयो दृश्यत्वान् नात्म-धर्माः, अपि तु मनो-धर्मा एव । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत् सङ्कल्पादीनाम् । तथा च श्रुतिः -- कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [BAU 1.5.3] इति । अनेन च यादृग् इति प्रतिज्ञाताः क्षेत्र-धर्मा दर्शिताः । एतत् क्षेत्रं सविकारम् इन्द्रियादि-विकार-सहितं सङ्क्षेपेण तुभ्यं मयोक्तम् इति क्षेत्रोपसंहारः ॥6॥ मधुसूदनः : एवं प्ररोचितायार्जुनाय क्षेत्र-स्वरूपं तावद् आह द्वाभ्याम् । महान्ति भूतानि भूम्य्-आदीनि पञ्च । अहङ्कारस् तत्-कारण-भूतो ऽभिमान-लक्षणः । बुद्धिर् अहङ्कार-कारणं महत्-तत्त्वम् अध्यवसाय-लक्षणम् । अव्यक्तं तत्-कारणं सत्त्व-रजस्-तमो-गुणात्मकं प्रधानं सर्व-कारणं न कस्यापि कार्यम् । एव-कारः प्रकृत्य्-अवधारणार्थः । एतावत्य् evëÂadhà प्रकृतिः । च-शब्दो भेद-समुच्चयार्थः । तद् एवं साङ्ख्य-मतेन व्याख्यातम् । औपनिषदानां तु अव्यक्तम् अव्याकृतम् अनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिः । मम माया दुरत्यया इत्य् उक्तम् । बुद्धिः सर्गादौ तद्-विषयम् ईक्षणम् । अहङ्कार ईक्षणानन्तरम् अहं बहु स्याम् इति सङ्कल्पः । तत आकाशादि-क्रमेण पञ्च-भूतोत्पत्तिर् इति । न ह्य् अव्यक्त-महद्-अहङ्काराः साङ्ख्य-सिद्धा औपनिषदैर् उपगम्यन्ते ऽशब्दत्वादि-हेतुभिर् इति स्थितम् । मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [ÁvetU 4.10] ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् nigƬhÃm [ÁvetU 1.3] इति श्रुति-प्रतिपादितम् अव्यक्तम् । तद् ऐक्षत इतीक्षण-रूपा बुद्धिः । बहु स्यां प्रजायेय [ChÃU 6.2.3] इति बहु-भवन-सङ्कल्प-रूपो ऽहङ्कारः । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी [तैत्तु 1.1] इति पञ्च भूतानि श्रौतानि । अयम् एव पक्षः साधीयान् । इन्द्रियाणि दशैकं च श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि पञ्च बुद्धीन्द्रियाणि वाक्-पाणि-पाद-पायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति तानि । एकं च मनः सङ्कल्प-विकल्पात्मकम् । पञ्च चेन्द्रिय-गोच्चराः शब्द-स्पर्श-रूप-रस-गन्धास् ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्द्रियाणां तु कार्यत्वेन । तान्य् एतानि साङ्ख्याश् चतुर्विंशति-तत्त्वान्य् आचक्षन्ते ॥5॥ इच्छा सुखे तत्-साधने चेदं मे भूयाद् इति स्पृहात्मा चित्त-वृत्तिः काम इति राग इति चोच्यते । द्वेषो दुःखे तत्-साधने चेदं मे मा भूद् इति स्पृहा-विरोधिनी चित्त-वृत्तिः क्रोध इतीर्ष्येति चोच्यते । सुखं निरुपाधीच्छा-विषयीभूता धर्मासाधारण-कारणिका चित्त-वृत्तिः परमात्म-सुख-व्यञ्जिका । दुःखं निरुपाधि-द्वेष-विषयीभूता चित्त-वृत्तिर् अधर्मासाधारण-कारणिका । संघातः पञ्च-महा-भूत-परिणामः सेन्द्रियं शरीरम् । चेतना स्वरूप-ज्ञान-व्यञ्जिका प्रमाण-साधारण-कारणिका चित्त-वृत्तिर् ज्ञानाख्या । धृतिर् अवसन्नानां देहेन्द्रियाणाम् अवष्टम्भ-हेतुः प्रयत्नः । उपलक्षणम् एतद् इच्छादि-ग्रहणम् सर्वान्तः-करण-धर्माणाम् । तथा च श्रुतिः - कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [BAU 1.5.3] इति मृद्-घट इतिवद् उपादानाभेदेन कार्याणां कामादीनां मनो-धर्मत्वम् आह । एतत् परिदृश्यमानं सर्वं महा-भूतादि-धृत्य्-अन्तं जडं क्षेत्रज्ञेन साक्षिणावभास्यमानत्वात् तद्-अनात्मकं क्षेत्रं भास्यम् अचेतनं समासेनोदाहृतम् उक्तम् । ननु शरीरेन्द्रिय-संघात एव चेतनः क्षेत्रज्ञ इति लोकायतिकाः । चेतना क्षणिकं ज्ञानम् एवात्मेति सुगताः । इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम् इति नैयायिकाः । तत् कथं क्षेत्रम् एवैतत् सर्वम् इति ? तत्राह स-विकारम् इति । विकारो जन्मादिर् नाशान्तः परिणामो नैरुक्तैः पठितः । तत्-सहितं स-विकारम् इदं महा-भूतादि-धृत्य्-अन्तम् अतो न विकार-साक्षि स्वोत्पत्ति-विनाशयोः स्वेन द्रष्टुम् अशक्यत्वात् । अन्येषाम् अपि स्व-धर्माणां स्व-दर्शनम् अन्तरेण दर्शनानुपपत्तेः स्वेनैव स्व-दर्शने च कर्तृ-कर्म-विरोधान् निर्विकार एव सर्व-विकार-साक्षी । तद् उक्तं - न र्ते स्याद् विक्रियां दुःखी साक्षिता का विकारिणः । धी-विक्रिया-सहस्राणां साक्ष्यतो ऽहम् अविक्रियः ॥ इति । तेन विकारित्वम् एव क्षेत्र-चिह्नं न तु परिगणनम् इत्य् अर्थः ॥6॥ विश्वनाथः : तत्र क्षेत्रस्य स्वरूपम् आह महाभूतान्य् आकाशादीन्य् अहङ्कारस् तत्-कारणम् । बुद्धिर् विज्ञानात्मकं महत्-तत्त्व, अहङ्कार-कारणम् । अव्यक्तं प्रकृतिर् महत्-तत्त्व-कारणम् । इन्द्रियाणि श्रोत्रादीनि दशैकं च मनः । इन्द्रिय-गोचराः पञ्च शब्दादयो विषयास् तद् एवं चतुर्विंशति-तत्त्वात्मकम् इति । इच्छादयः प्रसिद्धाः । सङ्घातः पञ्च-महाभूत-परिणामो देहः । चेतना ज्ञानात्मिका मनो-वृत्तिर् धृतिर् धैर्यम् इच्छादयश् चैते मनो-धर्मा एव न त्व् आत्म-धर्माः । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत् सङ्कल्पादीनाम् । तथा च श्रुतिः -- कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [BAU 1.5.3] इति । अनेन यादृग् इति प्रतिज्ञाताः क्षेत्र-धर्मा दर्शिताः । एतत् क्षेत्रं स-विकारं जन्मादि-षड्-विकार-सहितम् ॥5-6॥ बलदेवः : तत् क्षेत्रं यच् च इत्य् आद्यार्धकेन वक्तुं प्रतिज्ञातं क्षेत्र-स्वरूपम् आह -- महाभूतानीति द्वाभ्याम् । महाभूतानि पञ्च खादीन्य् अहङ्कारस् तद्-धेतुस् तामसो भूतादि-संज्ञो बुद्धिस् तद्-धेउत्र् ज्ञान-प्रधानो महान् अव्यक्तं तद्-धेतुः । त्रिगुणावस्थं प्रधानम् इन्द्रियाणि श्रोत्रादीनि पञ्च वाग्-आदीनि च पञ्चेति भूतादि-खाद्य्-अन्तरालिकाः सूक्ष्माः शब्दादि-तन्मात्राः खादि-विशेष-गुणतया व्यक्ताः सन्तः स्थूलाः श्रोत्रादि-पञ्चक-ग्राह्या विषया इत्य् अर्थः । एवं चतुर्विंशति-तत्त्वात्मकं क्षेत्रं ज्ञेयम् । इच्छादयश् चत्वारः प्रसिद्धाः सङ्कल्पादीनाम् उपलक्षणम् एतत् । एते मनोधर्माः कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इति श्रुतेः । यद्यप्य् आत्म-धर्मा इच्छादयो य आत्मा इत्य् आदौ सत्य-कामः सत्य-सङ्कल्पः इति श्रवणात्, पठेद् य इच्छेत् पुरुषः इति सहस्रनाम-स्तोत्रात्, पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उछ्यते इति वक्ष्यमाणाच् च, तथापि मनो-द्वाराभिव्यक्तेर् मनोधर्मत्वम् । अतः क्षेत्रान्तःपातः । सङ्घातो भूत-परिणामो देहः । स च चेतना dh­itr भोगाय मोक्षाय च यतमानस्य चेतनस्य जीवस्याधारतयोत्पन्न इत्य् अर्थः । अत्र प्रधानादि-द्रव्याणि क्षेत्रारम्भकाणिति, य चेत्य् अस्य श्रोत्रादीन्दिरियाणि श्रोत्राश्रितानीति यादृग् इत्य् अस्येन्च्छादीनि क्षेत्र-कार्याणीति । यद्-विकारीत्य् अस्य चेतना धृतिर् इति । यतश् चेत्य् अस्य सङ्घात इति । यद् इत्य् असोत्तरम् उक्तम् । एतत् क्षेत्रं सविकारं जन्मादि-षड्-विकारोपेतम् उदाहृतम् उक्तम् ॥5-6॥ __________________________________________________________ BhG 13.7-11 अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् । आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥7॥ इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥8॥ असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु । नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु ॥9॥ मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥10॥ अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥11॥ श्रीधरः : इदानीम् उक्त-लक्षणात् क्षेत्रात् अतिरिक्ततया ज्ञेयं शुद्धं क्षेत्रज्ञं विस्तरेण वर्णयिष्यन् शुद्ध-ज्ञान-साधनान्य् आह अमानित्वम् इति पञ्चभिः । अमानित्वं स्व-गुण-श्लाघा-राहित्यम् । अदम्भित्वं दम्भ-राहित्यम् । अहिंसा पर-pŬÃ-वर्जनम् । क्षान्तिः सहिष्णुत्वम् । आर्जवम् अवक्रता । आचार्योपासनं सद्-गुरु-सेवा । शौचं बाह्म आभ्यन्तरं च । तत्र बाह्यं मृज्-जलादिना, आभ्यन्तरं च रागादि-मल-क्षालनम् । तथा च श्रुतिः -- शौचं च द्विविधं प्रोक्तं बाह्यम् अभ्यन्तरं तथा । मृज्-जलाभ्यां स्मृतं बाह्यं भाव-शुद्धिस् तथान्तरम् ॥ इति । धैर्यं सन्-मार्गे प्रवृत्तस्य तद्-एक-निष्ठता । आत्म-विनिग्रहः शरीर-संयमः । एतज् ज्ञानम् इति प्रोक्तम् इति पञ्चमेनान्वयः ॥ किं च मयीति । मयि परमेश्वरे । अनन्य-योगेन सर्वात्म-दृष्ट्या । अव्याभिचारिण्य् एकान्ता भक्तिः । विविक्तः शुद्ध-चित्त-प्रसाद-करः । तं देशं सेवितुं शीलं यस्य तस्य भावस् तत्त्वम् । प्राकृतानां जनानां संसदि सभायाम् अरती रत्य्-अभावः । किं च अध्यात्मेति । आत्मानम् अधिकृत्य वर्तमानं ज्ञानम् अध्यात्म-ज्ञानम् । तस्मिन् नित्यत्वं नित्य-भावः । तत्त्वं पदार्थ-बुद्धि-निष्ठत्वम् इत्य् अर्थः । तत्त्व-ज्ञानस्यार्थः प्रयोजनं मोक्षस् तस्य दर्शनं मोक्षस्य सर्वोत्कृष्टत्वालोचनम् इत्य् अर्थः । एतद् अमानित्वम् अदम्भित्वम् इत्य् आदि विंशति-सङ्ख्यकं यद् उक्तम् एतज् ज्ञानम् इति प्रोक्तं वशिष्ठादिभिः ज्ञान-साधनत्वात् |अतो ऽन्यथास्माद् विपरीतं मानित्वादि यत् तद् अज्ञानम् इति प्रोक्तम् । ज्ञान-विरोधित्वात् अतः सर्वथा त्याज्यम् इत्य् अर्थः ॥7-11॥ मधुसूदनः : एवं क्षेत्रं प्रतिपाद्य तत्-साक्षिणं क्षेत्रज्ञं क्षेत्राद् विवेकेन विस्तरात् प्रतिपादयितुं तज्-ज्ञान-योग्यत्वायामानित्वादि-साधनान्य् आह ज्ञेयं यत् तद् इत्य् अतः प्राक्तनैः पञ्चभिः अमानित्वम् इति । विद्यमानैर् अविद्यमानैर् वा गुणैर् आत्मनः श्लाघनं मानित्वं, लाभ-पूजाख्यात्यर्थं स्वधर्म-प्रकटी-करणं दाम्भित्वं, काय-वाङ्-मनोभिः प्राणिनां pŬanaæ हिंसा, तेषां वर्जनम् अमानित्वम् अदम्भित्वम् अहिंसेत्य् उक्तम् । परापराधे चित्त-विकार-हेतौ प्राप्ते ऽपि निर्विकार-चित्ततया तद्-अपराध-सहनं क्षान्तिः । आर्जवम् अकौटिल्यं यथा-हृदयं व्यवहरणं पर-प्रतारणा-राहित्यम् इति यावत् । आचार्यो मोक्ष-साधनस्योपदेष्टात्र विवक्षितो न तु मनूक्त उपनीयाध्यापकः । तस्य शुश्रूषानमस्कारादि-प्रयोगेण सेवनम् आचार्योपासनम् । शौचं बाह्यं काय-मलानां मृज्-जलाभ्यां क्षालनम् आभ्यन्तरं च मनो-मलानां रागादीनां विषय-दोष-दर्शन-रूप-प्रतिपक्ष-भावनयापनयनम् । स्थैर्यं मोक्ष-साधने प्रवृत्तस्यानेक-विध-विघ्न-प्राप्ताव् अपि तद्-अपरित्यागेन पुनः पुनर् यत्राधिक्यम् । आत्म-विनिग्रह आत्मनो देहेन्द्रिय-संघातस्य स्वभाव-प्राप्तां मोक्ष-प्रतिकूले प्रवृत्तिं निरुध्य मोक्ष-साधन एव व्यवस्थापनम् ॥7॥ किं च - इन्द्रियार्थेषु शब्दादिषु दृष्टेष्व् आनुश्रविकेषु वा भोगेषु राग-विरोधिन्य् अस्पृहात्मिका चित्त-वृत्तिर् वैराग्यम् । आत्म-श्लाघनाभावे ऽपि मनसि प्रादुर्भूतो ऽहं सर्वोत्कृष्ट इति गर्वो ऽहङ्कारस् तद्-अभावो ऽनहङ्कारः । अयोग-व्यवच्छेदार्थम् एव-कारः । समुच्चयार्थश् च-कारः । तेनामानित्वादीनां विंशति-सङ्ख्याकानां समुचितो योग एव ज्ञानम् इति प्रोक्तं न त्व् एकस्याप्य् अभाव इत्य् अर्थः । जन्मनो गर्भ-वास-योनि-द्वार-निःसरण-रूपस्य मृत्योः सर्व-मर्म-च्छेदन-रूपस्य जरायाः प्रज्ञा-शक्ति-तेजो-निरोध-पर-परिभवादि-रूपाया व्याधीनां ज्वरातिसारादि-रूपाणां दुःखानाम् इष्ट-वियोगानिष्ट-संयोगानिष्ट-संयोगानिष्ट-संयोग-जानाम् अध्यात्माधिभूताधिदैव-निमित्तानां दोषस्य वात-पित्त-श्लेष्म-मल-मूत्रादि-परिपूर्णत्वेन काय-जुगुप्सितत्वस्य चानुदर्शनं पुनः पुनर् आलोचनं जन्मादि-दुःखान्तेषु दोषस्यानुदर्शनं जन्मादि-व्याध्य्-अन्तेषु दुःख-रूप-दोषस्यानुदर्शनम् इति वा । इदं च विषय-वैराग्य-हेतुत्वेनात्म-दर्शनस्योपकरोति ॥8॥ किं च । सक्तिर् ममेदम् इत्य् एतावन्-मात्रेण प्रीतिः । अभिष्वङ्गस् त्व् अहम् एवायम् इत्य् अनन्यत्व-भावनया प्रीत्य्-अतिशयो ऽन्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी दुःखी चेति । तद्-राहित्यम् असक्तिर् अनभिष्वङ्ग इति चोक्तम् । कुत्र सक्त्य्-अभिष्वङ्गौ वर्जनीयाव् अत आह पुत्र-दार-गृहादिषु पुत्रेषु दारेषु गृहेषु । आदि-ग्रहणाद् अन्येष्व् अपि भृत्यादिषु सर्वेषु स्नेह-विषयेष्व् इत्य् अर्थः । नित्यं च सर्वदा च सम-चित्तत्वं हर्ष-विषाद-शून्य-मनस्त्वम् इष्टानिष्टोपपत्तिषु । उपपत्तिः प्राप्तिः । इष्टोपपत्तिषु हर्षाभावो ऽनिष्टोपपत्तिषु विषादाभाव इत्य् अर्थः । चः समुच्चये ॥9॥ किं च । मयि च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्व-ज्ञान-पूर्विका प्रीतिः । अनन्य-योगेन नान्यो भगवतो वासुदेवात् परो ऽस्त्य् अतः स एव नो गतिर् इत्य् एवं निश्चयेनाप्य् अव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुम् अशक्या । सापि ज्ञान-हेतुः प्रीतिर् न यावन् मयि वासुदेव न मुच्यते देह-योगेन तावत् [BhP 5.5.6] इत्य् उक्तेः । विविक्तः स्वभावतः संस्कारतो वा शुद्धो ऽशुचिभिः सर्प-व्याघ्रादिभिश् च रहितः सुरधुनी-पुलिनादि-श्रित-प्रसाद-करो देशस् तत्-सेवन-शीलत्वं विविक्त-देश-सेवित्वम् । तथा च श्रुतिः - समे शुचौ शर्करा-वह्नि-बालुका- विवर्जिते शब्द-जलाश्रयादिभिः । मनो ऽनुकूले न तु चक्षु-pŬane गुहा-निवाताश्रयणे प्रयोजयेत् ॥ [ÁvetU 2.10] इति । जनानाम् आत्म-ज्ञान-विमुखानां विषय-भोग-लम्पटतोपदेशकानां संसदि समवाये तत्त्व-ज्ञान-प्रतिकूलायाम् अरतिर् अरमणं साधूनां तु संसदि तत्त्व-ज्ञानानुकूलायां रतिर् उचितैव । तथा चोक्तम् - सङ्गः सर्वात्मना हेयः स चेत्य् उक्तं न शक्यते । स सद्भिः सह कर्तव्यः सतः सङ्गो हि भेषजम् ॥ इति ॥10॥ किं च । अध्यात्म-ज्ञानम् आत्मानम् अधिकृत्य प्रवृत्तम् आत्मानात्म-विवेक-ज्ञानम् अध्यात्म-ज्ञानं तस्मिन् नित्यत्वं तत्रैव निष्ठावत्त्वम् । विवेक-निष्ठो हि वाक्यार्थ-ज्ञान-समर्थो भवति । तत्त्व-ज्ञानस्याहं ब्रह्मास्मीति साक्षात्कारस्य वेदान्त-वाक्य-करणकस्यामानित्यत्वादि-सर्व-साधन-परिपाक-फलस्यार्थः प्रयोजनम् अविद्या-तत्-कार्यात्मक-निखिल-दुःख-निवृत्ति-रूपः परमानन्दात्मावाप्ति-रूपश् च मोक्षस् तस्य दर्शनम् आलोचनम् । तत्त्व-ज्ञान-फलालोचने हि तत्-साधने प्रवृत्तिः स्यात् । एतद् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तं विंशति-सङ्ख्याकं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अतो ऽन्यथास्माद् विपरीतं मानित्वादि यत् तद् अज्ञानम् इति प्रोक्तं ज्ञान-विरोधित्वात् । तस्माद् अज्ञान-परित्यागेन ज्ञानम् एवोपादेयम् इति भावः ॥11॥ विश्वनाथः : उक्त-लक्षणात् क्षेत्राद् विविक्ततया ज्ञेयौ जीवात्म-परमात्मानौ क्षेत्रज्ञौ विस्तरेण वर्णयिष्यन् तज्-ज्ञानस्य साधनान्य् अमानित्वादीनि विंशतिम् आह पञ्चभिः । atrëÂadaÓa भक्तानां ज्ञानिनां च साधारणानि किन्तु भक्तैः मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी इत्य् एकम् एव भगवद्-अनुभव-साधनत्वेन यत्नतः क्रियते । अन्यानि स्पतदशोक्ताभ्यासवतां तेषां स्वत एवोत्पद्यन्ते न तु तेषु यत्न इति साम्प्रदायिकाः । अन्तिमे द्वे तु ज्ञानिनाम् असाधारण एव । अत्रामानित्वादीनि विस्पष्टार्थानि । शौचं बाह्यम् अभ्यन्तरं च तथा च स्मृतिः -- शौचं च द्विविधं प्रोक्तं बाह्यम् अभ्यन्तरं तथा । मृज्-जलाभ्यां स्मृतं बाह्यं भाव-शुद्धिस् तथान्तरम् ॥ इति । आत्म-विनिग्रहः शरीर-संयमः । जन्मादिषु दुःख-रूपस्य दोषस्यानुदर्शनं पुनः पुनः पर्यालोचनम् । असक्तिः पुत्रादिषु प्रीत्-त्यागो ऽनभिष्वङ्गः पुत्रादीनां सुखे दुःखे चाहम् एव सुखी दुःखीत्य् अध्यासाभाव इष्टानिष्टयोर् व्यवहारिकयोर् उपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वम् । मयि श्यामसुन्दराकारे ऽनन्य-योगेन ज्ञान-कर्म-तपो-योगाद्य्-अमिश्रणेन भक्तिश् च-काराद् ज्ञानादि-मिश्रण-प्राधान्येन च । आद्या भक्तैर् अनुष्ठेया द्वितीया ज्ञानिभिर् इति केचिद्, अन्ये त्व् अनन्या भक्तिर् यथा-प्रेम्णः साधनं तथा परमात्मानुभवस्यापीति ज्ञापनार्थम् अत्र षट्के ऽप्य् उक्तिर् इति भक्ता व्याचक्षते । ज्ञानिनस् त्व् अनन्येनैव योगेन सर्वात्म-दृष्ट्येति । अव्यभिचारिणी प्रतिदिनम् एव कर्तव्या । केनापि निवारयितुम् अशक्या इति मधुसूदन-सरस्वती-पादाः । आत्मानम् अधिकृत्य वर्तमाणं ज्ञानम् अध्यात्म-ज्ञानम् । तस्य नित्यत्वं नित्यानुष्ठेयत्वं पदार्थ-शुद्धि-निष्ठत्वम् इत्य् अर्थः । तत्त्व-ज्ञानस्यार्थः प्रयोजनं मोक्षस् तस्य दर्शनं स्वाभीष्टत्वेनालोचनम् इत्य् अर्थः । एतद् विंशतिकं ज्ञानं साधारण्येन जीवात्म-परमात्मनोर् ज्ञानस्य साधनम् । असाधारणं परमात्म-ज्ञानं त्व् अग्रे वक्तव्यम् । ततो ऽन्यथास्माद् विपरीतं मानित्वादिकम् ॥7-11॥ बलदेवः : अथोक्तात् क्षेत्राद् विभिन्नत्वेन ज्ञेयं क्षेत्रज्ञ-द्वयं विस्तरेण निरूपयिष्यन् तज्-ज्ञान-साधनान्य् अमानित्वादीनि विंशतिम् आह पञ्चभिः । अमानित्वं स्व-सत्कारानपेक्षत्वम् । अदम्भित्वं धार्मिकत्व-खाति-फलक-धर्माचरण-विरहः । अहिंसा parÃpŬanam । क्षान्तिर् अपमान-सहिष्णुता । आर्जवम् च्छद्मिष्व् अपि सारल्यम् । आचार्योपासनं ज्ञान-प्रदस्य गुरोर् अकैतवेन संसेवनम् । शौचं बाह्याभ्यन्तर-पावित्र्यम् । शौचं च द्विविधं प्रोक्तं बाह्यम् अभ्यन्तरं तथा । मृज्-जलाभ्यां स्मृतं बाह्यं भाव-शुद्धिस् तथान्तरम् ॥ इति स्मृतेः । स्थैर्यं सद्-वर्त्मैक-निष्ठत्वम् । आत्म-विनिग्रहः आत्मानुसन्धि-प्रतीपाद् विषयान् मनसो नियमनम् । इन्द्रियार्थेषु शब्दादि-विषयेषु प्रतीपेषु वैराग्यं रुच्य्-अभावः । अनहङ्कारो देहादिष्व् आत्माभिमान-त्यागः । जन्मादिषु दुःख-रूपस्य दोषस्यानुदर्शनं पुनः पुनश् चिन्तनम् । पुत्रादिषु परमार्थ-प्रतीपेष्व् असक्तिः पीति-त्यागः । अनभिष्वङ्गस् तेषु सुखिषु दुःखिषु च सत्सु तत्-सुख-दुःखानभिनिवेशः । इष्टानिष्टानाम् अनुकूल-प्रतिकूलानाम् अर्थानाम् उपपत्तिषु प्राप्तिषु समचित्तत्वं हर्ष-विषाद-विरहः । नित्यं सर्वदा । मयि परमेशे ऽव्याभिचारिणी स्थिरा भक्तिः श्रवणाद्या । अनन्य-योगेनैकान्तित्वेन मद्-भक्त-सेवा । तथा विविक्त-देश-सेवित्वं निर्जन-स्थान-प्रियता जनानां ग्राम्याणां संसदि रति-त्यागः । अध्यात्मम् आत्मनि यज् ज्ञानं तस्य नित्यत्वं सर्वदा विमृश्यत्वम् । तत्त्वं त्व् अहं परं ब्रह्म वदन्ति तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् इत्य् आदि स्मृतेः । तज् ज्ञानस्य यो ऽर्थस् तत्-प्राप्ति-लक्षणस् तस्य दर्शनं हृदि स्मरणम् । एतद् अमानित्वादिकं ज्ञानं परम्परया साक्षाच् च तद्-उपलब्धि-साधनं प्रोक्तम् । ज्ञायते उपलभ्यते ऽनेन इति व्युत्पत्तेः । यत् ततो ऽन्यथा विपरीतं मानित्वादि तद् अज्ञानं तद्-उपलब्धि-विरोधीति ॥7-11॥ __________________________________________________________ BhG 13.12 ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते । अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥12॥ श्रीधरः : एभिः साधनैर् यज् ज्ञेयं तद् आह ज्ञेयम् इति षड्भिः । यज् ज्ञेयं तत् प्रवक्ष्यामि । श्रोतुर् आदर-सिद्धये ज्ञान-फलं दर्शयति । यद् वक्ष्यमाणं ज्ञात्वामृतं मोक्षं प्राप्नोति । किं तत् अनादिमत् । आदिमन् न भवति इति अनादिमत् । परं निरतिशयं ब्रह्म । अनादि इत्य् एतावतैव बहुव्रीहिणानादिमत्त्वे सिद्धे ऽपि पुनर् मतुपः प्रयोगश् छान्दसः । यद् वा अनादीति मत्-परम् इति च पद-द्वयम् । मम् विष्णोः परं निर्विशेषं रूपं ब्रह्मेत्य् अर्थः । तद् एवाह न सन् तन् नासद् उच्यते । विधि-मुखेन प्रमाणस्य विषयः सच्-छब्देनोच्यते । निषेधय्स विषयस् त्व् असच्-छब्देनोच्यते । इदं तु तद्-उभय-विलक्षणम् । अविषयत्वाद् इत्य् अर्थः ॥12॥ मधुसूदनः : एभिः साधनैर् ज्ञान-शब्दितैः किं ज्ञेयम् इत्य् अपेक्षायाम् आह ज्ञेयं यत् तद् इत्य् आदि षड्भिः । यज् ज्ञेयं मुमुक्षुणा तत् प्रवक्ष्यामि प्रकर्षेण स्पष्टतया वक्ष्यामि । श्रोतुर् अभिमुखीकरणाय फलेन स्तुवन्न् आह यद् वक्ष्यमाणं ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते संसारान् मुच्यत इत्य् अर्थः । किं तत् ? अनादिमत् आदिमन् न भवतीत्य् अनादिमत् । परं निरतिशयं ब्रह्म सर्वतो ऽनवच्छिन्नं परमात्म-वस्तु । अत्रानादीत्य् एतावतैव बहु-व्रीहिणार्थ-लाभे ऽप्य् अतिशायने नित्य-योगे वा मतुपः प्रयोगः । अनादीति च मत्-परम् इति च पदं केचिद् इच्छन्ति । मत् सगुणाद् ब्रह्मणः परं निर्विशेष-रूपं ब्रह्मेत्य् अर्थः । अहं वासुदेवाख्या परा शक्तिर् यस्येति त्व् अपव्याख्यानम् । निर्विशेषस्य ब्रह्मणः प्रतिपाद्यत्वेन तत्र शक्तिमत्त्वस्य अवक्तव्यत्वात् । निर्विशेषत्वम् एवाह न सत् तन् नासद् उच्यते । विधि-मुखेन प्रमाणस्य विषयः सच्-छब्देनोच्यते । निषेध-मुखेन प्रमाणस्य विषयस् त्व् असच्-छब्देन । इदं तु तद्-उभय-विलक्षणं निर्विशेषत्वात् स्व-प्रकाश-चैतन्य-रूपत्वाच् च यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तैत्तु 2.4.1] इत्य् आदि श्रुतेः । यस्मात् तद् ब्रह्म न सद्-भावत्वाश्रयः । अतो नोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्द-प्रवृत्ति-हेतूनां तत्रासम्भवात् । तद् यथा गौरश् च इति वा जातितः । पचति पठतीति वा क्रियातः । शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतो ऽर्थं प्रत्यायति शब्दः । अत्र क्रिया-गुण-सम्बन्धेभ्यो विलक्षणः सर्वो ऽपि धर्मो जाति-रूप उपाधि-रूपो वा जाति-पदेन संगृहीतः । यदृच्छा-शब्दो ऽपि डित्थ-डपित्थादिर् यं कंचिद् धर्मं स्वात्मानं वा प्रवृत्तिं निमित्तीकृत्य प्रवर्तत इति सो ऽपि जाति-शब्दः । एवम् आकाश-शब्दो ऽपि तार्किकाणां शब्दाश्रयत्वादि-रूपं यं कंचिद् धर्मं पुरस्कृत्य प्रवर्तते । स्व-मते तु पृथिव्यादिवद् आकाश-व्यक्तीनां जन्यानाम् अनेकत्वाद् आकाशत्वम् अपि जातिर् एवेति सो ऽपि जाति-शब्दः । आकाशातिरिक्ता च दिङ् नास्त्य् एव । कालश् च नेश्वराद् अतिरिच्यते । अतिरेके वा दिक्-काल-शब्दाव् अप्य् उपाधि-विशेष-प्रवृत्ति-निमित्तकाव् इति जाति-शब्दाव् एव । तस्मात् प्रवृत्ति-निमित्त-चातुर्विध्याच् चतुर्विध एव शब्दः । तत्र न सत् तन् नासत् इति जाति-निषेधः क्रिया-गुण-सम्बन्धानाम् अपि निषेधोपलक्षणार्थः । एकम् एवाद्वितीयम् इति जाति-निषेधस् तस्या अनेक-व्यक्ति-वृत्तेर् एकस्मिन्न् असम्भवात् । निर्गुणं निष्क्रियं शान्तम् [ÁvetU 6.19] इति गुण-क्रिया-सम्बन्धानां क्रमेण निषेधः । असङ्गो ह्य् अयं पुरुषः [BAU 4.3.15] इति च । अथातो आदेशो नेति नेति [BAU 2.3.6] इति च सर्व-निषेधः । तस्माद् ब्रह्म न केनचिच् छब्देनोच्यत इति युक्तम् । तर्हि कथं प्रवक्ष्यामीत्य् उक्तं कथं वा शास्त्र-योनित्वात् इति सूत्रम् [Vs 1.1.3] | यथा कथंचिल् लक्षणया शब्देन प्रतिपादनाद् ii गृहाण । प्रतिपादन-प्रकारश् च आश्चर्यवत् पश्यति कश्चिद् एनम् [GÅtà 2.28] इत्य् अत्र व्याख्यातः । विस्तरस् तु bhëye द्रष्टव्यः ॥12॥ विश्वनाथः : एवं साधनैर् ज्ञेयो जीवात्मा परमात्मा च । तत्र परमात्मैव सर्वगतो ब्रह्म-शब्देनोच्यते । तच् च ब्रह्म निर्विशेषं सविशेषं च क्रमेण ज्ञानि-भक्तयोर् उपास्यम् । देह-गतो ऽपि चतुर्भुजत्वेन ध्येयः परमात्म-शब्देनोच्यते । तत्र प्रथमं ब्रह्माह ज्ञेयम् इति । अनादि न विद्यते आदिर् यस्य मत्-स्वरूपत्वान् नित्यम् इत्य् अर्थः । मत्-परम् अहम् एव पर उत्कृष्ट आश्रयो यस्य तत् । ब्रह्मणो हि प्रतिष्ठाहम् [GÅtà 14.27] इति मद्-अग्रिमोक्तेः । तद् एव किम् इत्य् अपेक्षायाम् आह । तद् ब्रह्म न सत् नाप्य् असत्, कार्य-कारणातीतम् इत्य् अर्थः ॥12॥ बलदेवः : एवं ज्ञान-साधनान्य् उपदिश्य तैर् ज्ञेयम् उपदिशति ज्ञेयं यत् तद् इति । उक्तैः साधनैर् यज् ज्ञेयम् उपलभ्यं जीवात्मवस्तु च तद् अहं प्रकर्षेण सुबोधतया वक्ष्यामि यज् ज्ञात्वा जनो ऽमृतं मोक्षम् अश्नुते लभते । तत्र जीवात्म-वस्तूपदिशति अनादीत्य्-अर्धकेन । नास्त्य् आदिर् यस्य तत् जीवस्याद्य्-उत्पत्तिर् नास्त्य् अतो ऽनोत् 'पि नेति नित्यासाव् इत्य् अर्थः । एवम् आह श्रुतिः -- न जायते म्रियते वा विपश्चित् [KaÂhU 1.2.18] इत्य् आद्या । अहम् एव परः स्वामी यस्य तत् प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः [ÁvetU 6.16] इति श्रुतेः । दासभूतो हरेर् एव नान्यस्यैव कदाचन इति स्मृतेश् च । अपहत-पाप्मत्वादिना ब्रह्म बृहता guïëÂakena विशिष्टम् । श्रुतिश् चैवम् आह य आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विज्घित्सो ऽपिपासः सत्य-सङ्कल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः इति । जीवे ब्रह्म-शब्दस् तु विज्ञानं ब्रह्म चेद् वेद [तैत्तु 2.5.1] इत्य् आदि श्रुतेः । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते [GÅtà 14.26] | ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति [GÅtà 18.55] इति वक्ष्यमाणाच् च । न सद् इति तद् विशुद्धं जीवात्म-वस्तु कार्य-कारणात्मकावस्था-द्वय-विरहात् सच् चासच् च नोच्यते । किन्तु परमाणु-चैतन्यं guïëÂaka-विशिष्टम् उच्यते - विभक्त-नाम-रूपं कार्यावस्थं सद्-उपमृदित-नाम-रूपं कारणावस्थं त्व् असद् इत्य् अर्थः ॥12॥ __________________________________________________________ BhG 13.13 सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥13॥ श्रीधरः : नन्व् एवं ब्रह्मणः सद्-असद्-विलक्षणत्वे सति -- सर्वं खल्व् इदं ब्रह्म ब्रह्मैवेदं सर्वम् इत्य् आदि-श्रुतिभिर् विरुध्येत इत्य् आशङ्क्य परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इत्य् आदि श्रुति-प्रसिद्धयाचिन्त्य-शक्त्या सर्वात्मतां तस्य दर्शयन्न् आह सर्वत इति पञ्चभिः । सर्वतः सर्वत्र पाणयः पादाश् च यस्य तत् । सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य तत् । सर्वतः श्रुतिमत् श्रवणेन्द्रियैर् युक्तं सल्-लोके सर्वम् आवृत्य व्याप्य तिष्ठति । सर्व-प्राणि-वृत्तिभिः पाण्य्-आदिभिर् उपाधिभिः सर्व-व्यवहारास्पदत्वेन तिष्ठतीत्य् अर्थः ॥13॥ मधुसूदनः : एवं निरुपाधिकस्य ब्रह्मणः सच्-छब्द-प्रत्ययाविषयत्वाद् असत्त्वाशङ्कायां नासद् इत्य् अनेनापास्तायाम् अपि विस्तरेण तद्-आशङ्का-निवृत्त्य्-अर्थं सर्व-प्राणि-करणोपाधि-द्वारेण चेतन-क्षेत्रज्ञ-रूपतया तद्-अस्तित्वं प्रतिपादयन्न् आह सर्वत इति । सर्वतः सर्वेषु देहेषु पाणयः पादाश् चाचेतनाः स्व-स्व-व्यापारेषु प्रवर्तनीया य्सय्स् चेतनस्य क्षेत्रज्णस्य तत् सर्वतः पाणि-पादं ज्ञेयं ब्रह्म । सर्वाचेतन-प्रवृत्तीनां चेतनाधिष्ठान-पूर्वकत्वात् तस्मिन् क्षेत्रज्ञे चेतने ब्रह्मणि ज्ञेये सर्वाचेतन-वर्ग-प्रवृत्ति-हेतौ नास्ति नास्तिताशङ्केत्य् अर्थः । एवं सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य प्रवर्तनीयानि सन्ति तत् सर्वतो ऽक्षि-शिरो-मुखं । एवं सर्वतः श्रुतयः श्रवणेन्द्रियाणि यस्य प्रवर्तनीयत्वेन सन्त तत् सर्वतः श्रुतिमत् । लोके सर्व-प्राणि-निकाये । एकम् एव नित्यं विभु च सर्वम् अचेतनवर्गम् आवृत्य स्व-सत्तया स्फूर्त्या चाध्यासिकेन सम्बन्धेन व्याप्य तिष्ठति निर्विकारम् एव स्थितिं लभते, न तु स्वाध्यस्तस्य जड-प्रपञ्चस्य दोषेण गुणेन वाणु-मात्रेणापि सम्बध्यत इत्य् अर्थः । यथा च सर्वेषु देहेष्व् एकम् एव चेतनं नित्यं विभु च न प्रतिदेहं भिन्नं तथा प्रपञ्चितं प्राक् ॥13॥ विश्वनाथः : नन्व् एवं ब्रह्मणः सद्-असद्-विलक्षणत्वे सति -- सर्वं खल्व् इदं ब्रह्म ब्रह्मैवेदं सर्वम् इत्य् आदि-श्रुतिर् विरुध्येत इत्य् आशङ्क्य स्वरूपतः कार्य-कारणातीतत्वे ऽपि शक्ति-शक्तिमतोर् अभेदात् कार्य-कारणात्मकम् अपि तद् इत्य् आह सर्वत एव पाणयः पादाश् च यस्य तत् । ब्रह्मादि-पिपीलिकान्तानां पाणि-पाद-वृन्दैः सर्वत्र दृष्टैर् एव तद् ब्रह्मैवासङ्ख्य-पाणि-पादैर् युक्त्म् इत्य् अर्थः । एवम् एव सर्वतो ऽक्षीत्य् आदि ।13॥ बलदेवः : अथ परमात्म-वस्तूपदिशति सर्वतः पाणीति । तत् परमात्मवस्तु । सर्वतः पाणि-पादम् इत्य् आदि विस्फुटार्थम् ॥13॥ __________________________________________________________ BhG 13.14 सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् । असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ॥14॥ श्रीधरः : किं चसर्वेन्द्रियेति । सर्वेषां चक्षुर्-आदीनां गुणेषु रूपाद्य्-आकारासु वृत्तिषु तत्-तद्-आकारेण भासते इति तथा । सर्वेन्द्रियाणि गुणांश् च तत्-तद्-विषयान् आभासयतीति वा । सर्वैः इन्द्रियैर् विवर्जितं च । तथा च श्रुतिः -- अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः इत्य् आदिः । असक्तं सङ्ग-शून्यम् । तथापि सर्वं बिभर्तीति सर्वस्याधारभूतम् । तद् एव निर्गुणं सत्त्वादि-गुण-रहितं । गुण-भोक्तृ च गुणानां सत्त्वादीनां भोक्तृ पालकम् ॥14॥ मधुसूदनः : अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति न्यायम् अनुसृत्य सर्व-प्रपञ्चाध्यारोपेणानादि-मत् परं ब्रह्मेति व्याख्यातम् अधुना तद्-अपवादेन न सत् तन् नासद् उच्यते इति व्याख्यातुम् आरभते निरुपाधि-स्वरूप-ज्ञानाय सर्वेन्द्रियेति । परमार्थतः सर्वेन्द्रिय-विवर्जितं तन्-मायया सर्वेन्द्रिय-गुणाभासं सर्वेषां बहिष्करणानां श्रोत्रादीनाम् अन्तःकरणयोश् च बुद्धि-मनसोर् गुणैर् अध्यवसाय-सङ्कल्प-श्रवण-वचनादिभिस् तत्-तद्-विषय-रूपतयावभासत इव सर्वेन्द्रिय-व्यापारैर् व्यापृतम् इव तज् ज्ञेयं ब्रह्म ध्यायतीव लेलायतीव [BAU 4.3.7] इति श्रुतेः । अत्र ध्यानं बुद्धीन्द्रिय-व्यापारोपलक्षणम् । लेलायनं चलनं कर्मेन्द्रिय-व्यापारोपलक्षणार्थम् । तथा परमार्थतो ऽसक्तं सर्व-सम्बन्ध-शून्यम् एव, मायया सर्व-भृच् च सदात्मना सर्वं कल्पितं धारयतीव पोषयतीति च सर्व-भृत्, निरधिष्ठान-भ्रमायोगात् । तथा परमार्थतो निर्गुणं सत्त्व-रजस्-तमो-गुण-रहितम् एव । गुण-भोक्तृ च गुणानां सत्त्व-रजस्-तमसां शब्दादि-द्वारा सुख-दुःख-मोहाकारेण परिणतानां भोक्तृ उपलब्धृ च तज् ज्ञेयं ब्रह्मेत्य् अर्थः ॥14॥ विश्वनाथः : किं च सर्वाणि इन्द्रियाणि गुणान् इन्द्रिय-विषयांश् च आभासयतीति तच् चक्षुषश् चक्षुः इत्य् आदि श्रुतेः । यद् वा सर्वेन्द्रियैर् गुणैः शब्दादिभिश् चाभासते विराजतीति तत् । तद् अपि सर्वेन्द्रिय-विवर्जितं प्राकृतेन्द्रियादि-रहितम् । तथा च श्रुतिः - अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः इत्य् आदि । परास्य शक्तिर् बहुधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इति श्रुति-प्रसिद्ध-स्वरूप-शक्त्यास्पदत्वाद् इति भावः । असक्तं आसक्ति-शून्यं सर्वभृत् श्री-विष्णु-स्वरूपेण सर्व-पालकम् । निर्गुणं सत्त्वादि-गुण-रहिताकारम् । किं च गुण-भोक्तृ त्रिगुणातीत-भग-शब्द-वाचा षड्-गुणास्वादकम् ॥14॥ बलदेवः : किं च सर्वेति सर्वैर् इन्द्रियैर् गुणैश् च तद्-वृत्तिभिर् आभासते दीप्यत इति तथा सर्वैर् इन्द्रियैर् जीवेन्द्रियवत् स्वरूप-भिन्नैर् विवर्जितं सन्त्यक्तं प्राकृतैः करणैः शून्यः स्वरूपानुबन्धिभिस् तैर् विशिष्टो हरिर् इति स्वीकार्यम् । अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । यद् आत्मको भगवांस् तद्-आत्मिका व्यक्तिः किम् आत्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकश् चेति बुद्धिमनो ऽङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे बुद्धिमान् मनो-बाणङ्ग-प्रत्यङ्गवान् इति श्रुतेः । सर्वभृत् सर्व-तत्त्व-धारकम् अप्य् असक्तं सङ्कल्पेनैव तद्-धारणात् तत्-स्पर्श-रहितं निर्गुणं साक्षी चेताः केवलो निर्गुणश् च इति श्रुतेर् माया-गुण-स्पृष्टम् एव सद्-गुण-भोक्तृ-नियम्यतया गुणनुभवि-विकार-जननीम् अज्ञाम् इत्य् आरभ्य एकस् तु पिबते देवः स्वच्छन्दो ऽत्र वशानुगाम् । ध्यान-क्रियाभ्यां भगवान् भुङ्क्ते ऽसौ प्रसभं विभुः ॥ इति श्रवणात् ॥14॥ __________________________________________________________ BhG 13.15 बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ॥15॥ श्रीधरः : किं च बहिर् इति । भूतानां चराचराणां स्वकार्याणां बहिश् चान्तश् च तद् एव सुवर्णम् इव कटक-कुन्तलादीनाम् । जल-तरङ्गाणाम् अन्तर्-बहिश् च जलम् इव । अचरं स्थावरं चरं जङ्गमं च भूत-जातं तद् एव । कारणात्मत्वात् कार्यस्य । एवम् अपि सूक्ष्मत्वाद् रूपादि-हीनत्वाद् तद् अविज्ञेयम् इदं तद् इति स्पष्टं ज्ञानार्हं न भवति । अतएवाविदुषां योजन-लक्षान्तरितम् इव दूरस्थं च । सविकारायाः प्रकृतेः परत्वात् । विदुषां पुनः प्रत्यग्-आत्मत्वाद् अन्तिके च तन् नित्यं सन्निहितम् । तथा च मन्त्रः -- तद् एजति तन् नैजति तद्-दूरे तद् वान्तिके । तद्-अन्तरस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥ [ईशोपनिषद् 5] इति । एजति चलति नैजति न चलति । तद् उ अन्तिके इति च्छेदः ॥15॥ मधुसूदनः : भूतानां भवन-धर्माणां सर्वेषां कार्याणां कल्पितानाम् अकल्पितम् अधिष्ठानम् एकम् एव बहिर् अन्तश् च रज्जुर् इव स्व-कल्पितानां सर्प-धारादीनां सर्वात्मना व्यापकम् इत्य् अर्थः । अत एवाचरं स्थावरं चरं च जञ्गमं भूत-जातं तद् एवाधिष्ठानात्मकत्वात् । कल्पितानां न ततः किंचिद् व्यतिरिच्यत इत्य् अर्थः । एवं सर्वात्मक्त्वे ऽपि सूक्ष्म्त्वाद् रूपादि-हीनत्वात् तद्-अविज्ञेयम् इदम् एवम् इति स्पष्ट-ज्ञानार्हं न भवति । अत एवात्म-ज्ञान-साधन-शून्यानां वर्ष-सहस्र-कोट्याप्य् अप्राप्यत्वाद् दूरस्थं च योजन-लक्ष-कोट्य्-अन्तरितम् इव तत् । ज्ञान-साधन-सम्पन्नानां तु अन्तिके च तद् अत्यव्यवहितम् एवात्मत्वात् । दूरात् सुदूरे तद् इहान्तिके पशत्स्व् इहैव निहितं गुहायाम् [Muï¬U 3.1.7] इत्य् आदि श्रुतिभ्यः ॥15॥ विश्वनाथः : भूतानां स्वकार्याणां बहिश् चान्तश् च यथा देहानाम् आकाशादिकम् । अचरं स्थावरं चरं जङ्गमं च भूत-जातं तद् एव । कार्यस्य कारणात्मकत्वात् । एवम् अपि रूपादिभिन्नत्वात् तद्-अविज्ञेयम् इदं तद् इति स्पष्टं ज्ञानार्हं न भवतीत्य् अत एवाविदुषां योजन-कोट्य्-अन्तरम् इव दूरस्थं विदुषां पुनः स्व-गृह-स्थितम् एवान्तिके च तत् स्वदेह एवान्तर्यामित्वात् दूरात् सुदूरे तद् इहान्तिके च पश्यत्स्व् इहैव निहितं गुहायाम् [Muï¬U 3.1.7] इत्य् आदि श्रुतिभ्यः ॥15॥ बलदेवः : बहिर् इति । भूतानां चिज्-जडात्मकानां तत्त्वानां बहिर् अन्तश् च स्थितम् । अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः [MNÃU 13.5] इति श्रवणात् । अचरम् अचलं चरं चलं च आसीनो दूरं व्रजति शयानो याति सर्वतः [KaÂhU 1.2.21] इति श्रुतेः । सूक्ष्मत्वात् प्रत्यक्त्वाच् चित्-सुख-मूर्तित्वाद् अविज्ञेयं देवतान्तरवज् ज्ञातुम् अशक्यम् । अतो दूरस्थं चेति यन् मनसा न मनुते न चक्षुषा पश्यति कश्चनैनम् [ÁvetU 4.20] इति श्रुतेः । गान्धर्व-वासितेन श्रोत्रेण षड्-जादिवद् भक्ति-भावितेन करणेन तु शक्यं तज् ज्ञातुम् इत्य् आह अन्तिके च तद् इति । मनसीवानुद्रष्टव्यम्, कश्चिद् धीरः प्रत्यग्-आत्मानम् ऐक्षत । भक्ति-योगे हि तिष्ठति [GTU 2.78] इत्य् आदि श्रवणात् । भक्त्या त्व् अनन्यया शक्यः [GÅtà 11.55] इत्य् आदि स्मृतेश् च ॥15॥ __________________________________________________________ BhG 13.16 अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥16॥ श्रीधरः : किं च -- अविभक्तम् इति । भूतेषु स्थावर-जङ्गमात्मकेषु अविभक्तं कारणात्मनाभिन्नं कार्यात्मना विभक्तं भिन्नम् इवावस्थितं च समुद्राज् जातं फेनादि समुद्राद् अन्यन् न भवति । तत्-स्वरूपम् एवोक्तं ज्ञेयं भूतानां भर्तृ च पोषकं स्थिति-काले । प्रलय-काले च ग्रसिष्णु ग्रसन-शीलं सृष्टि-काले च प्रभविष्णु नाना-कार्यात्मना प्रभवन-शीलम् ॥16॥ मधुसूदनः : यद् उक्तम् एकम् एव सर्वम् आवृत्य तिष्ठतीति तद् विवृणोति प्रतिदेहम् आत्म-भेद-वादिनां निरासाय अविभक्तम् इति । भूतेषु सर्व-प्राणिषु अविभक्तम् अभिन्नम् एकम् एव तत् । न तु प्रतिदेहं भिन्नं व्योमवत् सर्व-व्यापकत्वात् । तथापि देह-तादात्म्येन प्रतीयमानत्वात् प्रतिदेहं विभक्तम् इव च स्थितम् । औपादिकत्वेनापारमार्थिको व्योम्नीव तत्र भेदावभास इत्य् अर्थः । ननु भवतु क्षेत्रज्ञः सर्व-व्यापक एकः, ब्रह्म तु जगत्-कारणं ततो भिन्नम् एवेति । नेत्य् आह भूत-भर्तृ च भूतानि सर्वाणि स्थिति-काले बिभर्तीति तथा प्रलय-काले ग्रसिष्णु ग्रसन-शीलम् उत्पत्ति-काले प्रभविष्णु च प्रभवन-शीलं सर्वस्य । यथा रज्ज्व्-आदिः सर्पादेर् माया-कल्पितस्य । तस्माद् यज् जगतः स्थिति-लयोत्पत्ति-कारणं ब्रह्म तद् एव क्षेत्रज्ञं प्रतिदेहम् एकं ज्ञेयं न ततो ऽन्यद् इत्य् अर्थः ॥16॥ विश्वनाथः : भूतेषु स्थावर-जङ्गमात्मकेषु अविभक्तं कारणात्मना अभिन्नं कार्यात्मना विभक्तं भिन्नम् इवा स्थितं । तद् एव श्री-नारायण-स्वरूपं सत् । भूतानां भर्तृ स्थिति-काले पालकं । प्रलय-काले ग्रसिष्णु संहारकम् । सृष्टिकाले प्रभविष्णु च नाना-कार्यात्मना प्रभवन-शीलम् ॥16॥ बलदेवः : अविभक्तम् इति । विभक्तेषु मिथो भिन्नेषु जीवेष्व् अविभक्तम् एकं तद् ब्रह्म विभक्तम् इव प्रति-जीवं भिन्नम् इव स्थितम् । एकं सन्तं बहुधा दृश्यमानम् इति श्रुतेः । एक एव परो विष्णुः सर्वत्रापि न संशयः । ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते ॥ इति स्मृतेश् च । तच् च भूत-भर्तृ-स्थितौ भूतानां पालकं प्रलये तेषां ग्रसिष्णु काल-शक्त्या संहारकं, सर्गे प्रभविष्णु प्रधान-जीव-शक्तिभ्यां नाना-कार्यात्मना प्रभवन-शीलं । श्रुतिश् च यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद् ब्रह्म तद् विजिज्ञासस्व [तैत्तु 3.1.1] इति ॥16॥ __________________________________________________________ BhG 13.17 ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते । ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥17॥ श्रीधरः : किं च ज्योतिषाम् अपीति । ज्योतिषां सूर्यादीनाम् अपि ज्योतिः प्रकाशकं तत् । येन सूर्यस् तपति तेजसेन्धः । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तद् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.5.15] इत्य् आदि-श्रुतेः । अतएव तमसो ऽज्ञानात् परं तेनासंसृष्टम् उच्यते । आदित्य-वर्णं तम्ससः परस्तात् इत्य् आदि-श्रुतेः । ज्ञानं च तद् एव बुद्धि-वृत्तौ अभिव्यक्तम् । तद् एव रूपाद्य्-आकारेण ज्ञेयं च ज्ञान-गम्यं च । अमानित्वादि-लक्षणेन पूर्वोक्त-ज्ञान-साधनेन प्राप्यम् इत्य् अर्थः । ज्ञान-गम्यं विशिनष्टि सर्वस्य प्राणिमात्रस्य हृदि विष्ठितं विशेषेणाप्रच्युत-स्वरूपेण नियन्तृतया स्थितम् । धिष्ठितम् इति पाठे अधिष्टाय स्थितिम् इत्य् अर्थः । मधुसूदनः : ननु सर्वत्र विद्यमानम् अपि तन् नोपलभ्यते चेत् तर्हि जडम् एव स्यात्, न स्यात् स्वयंज्योतिषो ऽपि तस्य रूपादि-हीनत्वेनेन्द्रियाद्य्-अग्राह्यत्वोपपत्तेर् इत्य् आह ज्योतिषाम् इति । तज् ज्ञेयं ब्रह्म ज्योतिषाम् अवभासकानाम् आदित्यादीनां बुद्ध्य्-आदीनां च बाह्यानाम् आन्तराणाम् अपि ज्योतिर् अवभासकं चैत्यन्य-ज्योतिषो जड-ज्योतिर्-अवभासकत्वोपपत्तेः । येन सूर्यस् तपति तेजसेन्धः । तस्य भासा सर्वम् इदं विभाति [KaÂhU 2.5.15] इत्य् आदि-श्रुतेश् च । वक्ष्यति च यद् आदित्य-गतं तेजः [GÅtà 15.8] इत्य् आदि । स्वयं जडत्वाभावे ऽपि जड-संसृष्टं स्याद् इति नेत्य् आह तमसो जड-वर्गात् परम् अविद्या-तत्-कार्याभ्याम् अपारमार्थिकाभ्याम् असंस्पृष्टं पारमार्थिकं तद् ब्रह्म सद्-असतोः सम्बन्धायोगात् । उच्यते अक्षरात् परतः परः इत्य् आदि-श्रुतिभिर् ब्रह्म-वादिभिश् च । तद् उक्तम् - निःसङ्गस्य स-सङ्गेन कूटस्थस्य विकारिणा । आत्मनो ऽनात्मना योगो वास्तवो नोपपद्यते ॥ आदित्य-वर्णं तमसः परस्तात् इति श्रुतेश् च । आदित्य-वर्णम् इति स्व-भाने प्रकाशान्तरानपेक्षं सर्वस्य प्रकाशकम् इत्य् अर्थः । यस्मात् तत् स्वयं ज्योतिर् जडासंस्पृष्टम् अत एव तज् ज्ञानं प्रमाण-जन्य-चेतो-वृत्त्य्-अभिव्यक्त-संविद्-रूपम् । अत एव तद् एव ज्ञेयं जातुम् अर्हम् अज्ञातत्वाज् जडस्याज्ञातत्वाभावेन ज्ञातुम् अनर्हत्वात् । कथं तर्हि सर्वैर् न ज्ञायते तत्राह ज्ञान-गम्यं पूर्वोक्तेनामानित्वादिना तत्त्व-ज्ञानार्थ-दर्शनान्तेन साधन-कलापेन ज्ञान-हेतुतया ज्ञान-शब्दितेन गम्यं प्राप्यं न तु तद् विनेत्य् अर्थः । ननु साधनेन गम्यं चेत् तत् किं देशान्तर-व्यवहितम् ? नेत्य् आह हृदि सर्वस्य विष्ठितं सर्वस्य प्राणि-जातस्य हृदि बुद्धौ विष्ठितं सर्वत्र सामान्येन स्थितम् अपि विशेष-रूपेण तत्र स्थितम् अभिव्यक्तं जीव-रूपेणान्तर्यामि-रूपेण च । सौरं तेज इवादर्श-सूर्य-कान्तादौ । अव्यवहितम् एव वस्तुतो भ्रान्त्या व्यवहितम् इव सर्व-भ्रम-कारणाज्ञान-निवृत्त्या प्राप्यत इवेत्य् अर्थः ॥17॥ विश्वनाथः : ज्योतिषां चन्द्रादित्यानाम् अपि तज् ज्योतिः प्रकाशकं । येन सूर्यस् तपति तेजसेन्धः । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तद् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.5.15] इत्य् आदि-श्रुतेः । अत एव तमसो ऽज्ञानात् परं तेनासंसृष्टम् उच्यते । आदित्य-वर्णं तम्ससः परस्तात् इत्य् आदि-श्रुतेः । ज्ञानं तद् एव बुद्धि-वृत्तौ अभिव्यक्तं सत् ज्ञानम् उच्यते । तद् एव रूपाद्य्-आकारेण परिणतं ज्ञेयं च । तद् एव ज्ञान-गम्यं पूर्वोक्तेनामानित्वादि-ज्ञान-साधनेन प्राप्यम् इत्य् अर्थः । तद् एव परमात्म-स्वरूपं सत् सर्वस्य प्राणिमात्रस्य हृदि धिष्ठितं नियन्तृतयाध्बिष्ठाय स्थितम् इत्य् अर्थः ॥17॥ बलदेवः : ज्योतिषां सूर्य्दीनाम् अपि तद् ब्रह्म ज्योतिः प्रकाशकं । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तद् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.5.15] इत्य् आदि-श्रुतेस् तद् ब्रह्म । तद् ब्रह्म तमसः प्रकृतेः परं तेनास्पृष्टम् उच्यते आदित्य-वर्णं तमसः परस्तात् [ÁvetU 3.8] इत्य् श्रुत्या । ज्ञानं चिद्-एक-रसम् उच्यते विज्ञानम् आनन्द-घनं ब्रह्म [GTU 2.79?] इति श्रुत्या । ज्ञानं मुमुक्षोः शरणत्वेन ज्ञातुम् अर्हम् उच्यते तं ह देवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये [GTU 1.25] इति श्रुत्या । ज्ञान-गम्यम् उच्यते तम् एव विदित्वातिमृत्युम् एति [ÁvetU 3.8] इति श्रुत्या । सर्वस्य प्राणि-मात्रस्य हृदि धिष्ठितं नियन्तृतयाधिष्ठाय स्थितम् इत्य् उच्यते अन्तः-प्रविष्टः शास्ता जनानाम् [तैत्ता 3.11.10] इति श्रुत्या । न च सर्वतः पाणीत्य् आदि पञ्चकं जीव-परतयैव नेयं तत्-प्रकरणत्वादि-वाच्यं जीववद् ईश्वरस्यापि क्षेत्रज्ञत्वेन प्रकृतत्वात् । सर्वतः पाणीत्य् आदि-सार्धकस्य ब्रह्मैवोपक्रम्य श्वेताश्वतरैः पठित्वात् प्रकरण-शावल्यस्योपनिषत्सु वीक्षणाच् च ॥17॥ __________________________________________________________ BhG 13.18 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥18॥ श्रीधरः : उक्तं क्षेत्रादिकम् अधिकारि-फल-सहितम् उपसंहरति इतीति । इत्य् एनं क्षेत्रं महा-भूतादि-धृत्य्-अन्तम् । तथा ज्ञानं चामानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् । ज्ञेयं चानादिमत् परं ब्रह्मेत्य् आदि विष्ठितम् इत्य् अन्तम् । वसिष्ठादिभिर् विस्तरेणोक्तं सर्वम् अपि मया सङ्क्षेपेणोक्तम् । एतच् च कथम् । पूर्वाध्यायोक्त-लक्षणो मद्-भक्तो विज्ञाय मद्-भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति ॥18॥ मधुसूदनः : उक्तं क्षेत्रादिकम् अधिकारिणं फलं च वदन्न् उपसंहरति इतीति । इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महा-भूतादि-धृत्य्-अन्तं, तथा ज्ञानम् अमानित्वादि तत्त्व-ज्ञानार्थ-दर्शन-पर्यन्तं, ज्ञेयं चानादिमत् परं ब्रह्म विष्ठितम् इत्य् अन्तं श्रुतिभ्यः स्मृतिभ्यश् चाकृष्य त्रयम् अपि मन्द-बुद्ध्य्-अनुग्रहाय मया संक्षेपेनोक्तम् । एतावान् एव हि सर्वो वेदार्थो गीतार्थश् च । अस्मिंश् च पूर्वाध्यायोक्त-लक्षणो मद्-भक्त एवाधिकारीत्य् आह -- मद्-भक्तो मयि भगवति वासुदेवे परम-गुरौ समर्पित-सर्वात्म-भावो मद्-एक-शरणः स एतद् यथोक्तं क्षेत्रं ज्ञानं च ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्-भावाय सर्वानर्थ-शून्य-परमानन्द-भावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति । यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [ÁvetU 6.23] इति श्रुतेः । तस्मात् सर्वदा मद्-एक-शरणः सन्न् आत्म-ज्ञान-साधनान्य् एव परम-पुरुषार्थ-लिप्सुर् अनुवर्तते तुच्छ-विषय-भोग-स्पृहां हित्वेत्य् अभिप्रायः ॥18॥ विश्वनाथः : उक्तं क्षेत्रादिकम् अधिकारि-फल-सहितम् उपसंहरति इतीति । क्षेत्रं महा-भूतादि धृत्य्-अन्तम् । ज्ञानम् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् । ज्ञेयं ज्ञान-गम्यं च अनादीत्य् आदि धिष्ठितम् इत्य् अन्तम् । एकम् एव तत्त्वं ब्रह्म भगवत्-परमात्म-शब्द-वाच्यं च सङ्क्षेपेणोक्तम् । मद्-भक्तो भक्तिमज् ज्ञानी मद्-भावाय मत्-सायुज्याय । यद् वा मद्-भक्तो ममैकान्तिको दास एतद् विज्ञाय मत्-प्रभोर् एतावद् ऐश्वर्यम् इति ज्ञात्वा मयि भावाय प्रेम्ण उपपद्यत उपपन्नो भवति ॥18॥ बलदेवः : उक्तं क्षेत्रादिकं तज्-ज्ञान-फल-सहितम् उपसंहरति इति क्षेत्रम् इति । महा-भूतानि इत्य् आदिना चेतना धृतिर् इत्य् अन्तेन क्षेत्र-स्वरूपम् उक्तम् । अमानित्वम् इत्य् आदिना तत्त्व-ज्ञानार्थ-दर्शनम् इत्य् अन्तेन ज्ञेयस्य क्षेत्र-द्वयस्य ज्ञानं तत्-साधनम् उक्तम् । अनादि मत्-परम् इत्य् आदिना हृदि सर्वस्य विष्ठितम् इत्य् अन्तेन ज्ञेयं क्षेत्रज्ञ-द्वयं चोक्तं मया । एतत् त्रयं विज्ञाय मिथो विवेकेनावगत्य मद्-भावाय मत्-प्रेम्णे मत्-स्वभावाय वासंसारित्वाय कल्पते योग्ये भवति मद्-भक्तः ॥18॥ __________________________________________________________ BhG 13.19 प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि । विकारांश् च गुणांश् चैव विद्धि प्रकृति-संभवान् ॥19॥ श्रीधरः : तद् एवं तत् क्षेत्रं यच् च यादृक् चेत्य् एतावत् प्रपञ्चितम् । इदानीं तु यद् विकारि यतश् च यत् स च यो यत्-प्रभावश् चेत्य् एतत् पूर्वं प्रतिज्ञातम् एव प्रकृति-पुरुषयोः संसार-हेतुकत्व-कथनेन प्रपञ्चयति प्रकृतिम् इति पञ्चभिः । तत्र प्रकृति-पुरुषयोर् आदिमत्वे तयोर् अपि प्रकृत्य्-अन्तरेण भाव्यम् इत्य् अनवस्थापत्तिः स्यात् । अतस् ताव् उभाव् अनादी विद्धि । अनादेर् ईश्वरस्य शक्तित्वात् प्रकृतेर् अनादित्वम् । पुरुषे ऽपि तद्-अंशत्वाद् अनादिर् एव । अत्र च परमेश्वरस्य तच्-छक्तीनाम् अनादित्वं नित्यत्वं च श्रीमच्-छङ्कर-भगवद्-bhëya-कृद्भिर् अतिप्रबन्धेनोपपादितम् इति ग्रन्थ-बाहुल्यान् नास्माभिः प्रतन्यते । विकारांश् च देहेन्द्रियादीन् गुणांश् च गुण-परिणामान् सुख-दुःख-मोहादीन् प्रकृतेः सम्भूतान् विद्धि ॥19॥ मधुसूदनः : तद् अनेन ग्रन्थेन तत् क्षेत्रं यच् च यादृक् च इत्य् एतद् व्याख्यातम् । इदानीं यद्-विकारि यतश् च यत् स च यो यत्-प्रभावश् च इत्य् एतावद् व्याख्यातव्यम् । तत्र प्रकृति-पुरुषयोः संसार-हेतुत्व-कथनेन यद्-विकारि यतश् च यद् इति प्रकृतिम् इत्य् आदि द्वाभ्यां प्रपञ्च्यते । स च यो यत् प्रभावश् च इति तु पुरुष इत्य् आदि द्व्याभ्याम् इति विवेकः । तत्र सप्तम ईश्वरस्य द्वे प्रकृती परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे उपन्यस्य एतद्-योनीनि भूतानि [GÅtà 7.7] इत्य् उक्तम् । तत्रापरा प्रकृतिः क्षेत्र-लक्षणा परा तु जीव-लक्षणेति तयोर् अनादित्वम् उक्त्वा तद्-उभय-योनित्वं भूतानाम् उच्यते प्रकृतिम् इति । प्रकृतिर् मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्र-लक्षणा या प्राग् अपरा प्रकृतिर् इत्य् उक्ता । या तु परा प्रकृतिर् जीवाख्या प्राग् उक्ता स इह पुरुष इत्य् उक्त इति न पूर्वापर-विरोधः । प्रकृतिं पुरुषं चोभाव् अपि अनादी एव विद्धि । न विद्यते आदिः कारणं ययोस् तौ । तथा प्रकृतेर् अनादित्वं सर्व-जगत्-कारणत्वात् । तस्या अपि कारण-सापेक्षत्वे ऽनवस्था-प्रसङ्गात् । पुरुषस्यानादित्वं तद्-धर्माधर्म-प्रयुक्तत्वात् कृत्स्नस्य जगतः जातस्य हर्ष-शोक-भय-सम्प्रतिपत्तेः । अन्यथा कृत-हान्य-कृताभ्यागम-प्रसङ्गात् । यतः प्रकृतिर् अनादिर् अतस् तस्या भूत-योनित्वम् उक्तं प्राग् उपपद्यत इत्य् आह विकारांश् च षोडश पञ्च महा-भूतान्य् एकादशेन्द्रियाणि च गुणांश् च सत्त्व-रजस्-तमो-रूपान् सुख-दुःख-मोहान् प्रकृति-संभवान् एव प्रकृति-कारणकान् एव विद्धि जानीहि ॥19॥ विश्वनाथः : परमात्मानम् उक्त्वा क्षेत्र-ज्ञ-शब्द-वाच्यं जीवात्मानं वक्तुं कुतस् तस्य माया-संस्लेषः, कदा तद्-आरम्भो ऽभूद् इत्य् अपेक्षायाम् आह प्रकृतिं मायां पुरुषं जीवं चोभाव् अप्य् अनादी न विद्यते आदि कारणं ययोस् तथाभूतौ विद्धि अनादेर् ईश्वरस्य मम शक्तित्वात् । भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महाबाहो ययेदं धार्यते जगत् ॥ [GÅtà 7.4-5] इति मद्-उक्तेर् माया-जीवयोर् अपि मच्-छक्तित्वेन अनादित्वात् तयोः संश्लेषो ऽपि अनादिर् इति भावः । तत्र मिथः संश्लिष्टयोर् अपि तयोर् वस्तुतः पार्थक्यम् अस्ति एव इत्य् आह विकारांश् च देहेन्द्रियादीन् गुणांश् च गुण-परिणामान् सुख-दुःख-शोक-मोहादीन् प्रकृति-सम्भूतान् प्रकृत्य्-उद्भूतान् विद्धीति क्षेत्राकार-परिणतायाः प्रकृतेः सकाशाद् भिन्नम् एव जीवं विद्धीति भावः ॥19॥ बलदेवः : एवं मिथो विविक्त-स्वभावयोर् अनाद्योः प्रकृति-जीवयोः संसर्गस्यानादि-कालिकत्वं संसृष्टयोस् तयोः कार्य-भेदस् तत्-संसर्गस्यानादि-कालिकस्य हेतुश् च निरूप्यते प्रकृतिम् इत्य् आदिभिः । अपिर् अवधृतौ । मिथः सम्पृक्तौ प्रकृति-पुरुषाव् उभाव् अनाद्येव विद्धि मदीय-शक्तित्वान् नित्याव् एव जानीहि । तयोर् मच्-छक्तित्वं तु पुरैवोक्तं भूमिर् आपः इत्य् आदिना । अनादि-संसृष्टयोर् अपि तयोः स्वरूप-भेदो ऽस्तीत्य् आशयेनाः विकारान् देहेन्द्रियादीन् । गुणांश् सुख-दुःखानि प्रकृति-सम्भवान् प्राकृतान् न तु जैवान् विद्धीति क्षेत्रात्मना परिणतायाः प्रकृतेर् अन्यो जीव इति दर्शितम् ॥19॥ __________________________________________________________ BhG 13.20 कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥20॥ श्रीधरः : विकाराणां प्रकृति-सम्भवत्वं दर्शयन् पुरुषस्य संसार-हेतुत्वं दर्शयति कार्येति । कार्यं शरीरम् । कारणानि सुख-दुःख-साधनानीन्द्रियाणि । तेषां कर्तृत्वे तद्-आकार-परिणामे प्रकृतिर् हेतुर् उच्यते कपिलादिभिः । पुरुषो जीवस् तु तत्-कृत-सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते । अयं भावः यद्यपि अचेतनायाः प्रकृतेः स्वतः-कर्तृत्वं न सम्भवति तथा पुरुषस्याप्य् अविकारिणो भोक्तृत्वं न सम्भवति । तथापि कर्तृत्वं नाम क्रिया-निर्वर्तकत्वम् । तच् चाचेतनस्यापि चेतनादृष्ट-वशात् चैतन्याधिष्ठितत्वात् सम्भवति यथा वह्नेर् ऊर्ध्व-ज्वलनं वयोस् तिर्यग् गमनं वत्सादृष्ट-वशात् गोस्तन्य-पयसः क्षरणम् इत्य् आदि । अतः पुरुष-सन्निधानात् प्रकृतेः कर्तृत्वम् उच्यते भोक्तृत्वं च सुख-दुःख-संवेदनं, तच् च चेतन-धर्म एवेति प्रकृति-सन्निधानात् पुरुषस्य भोक्तृत्वम् उच्यते इति ॥20॥ मधुसूदनः : विकाराणां प्रकृति-सम्भवत्त्वं विवेचयन् पुरुषस्य संसार-हेतुत्वं दर्शयति कार्येति । कार्यं शरीरं करणानीन्द्रियाणि तत्-स्थानि त्रयोदश देहारम्भकाणि भूतानि विषयाश् चेह कार्य-ग्रहणेन गृह्यन्ते । गुणाश् च सुख-दुःख-मोहात्मकाः करणाश्रयत्वात् करण-ग्रहणेन गृह्यन्ते । तेषां कार्य-करणानां कर्तृत्वे तद्-आकार-परिणामे हेतुः कारणम् प्रकृतिर् उच्यते महर्षिभिः । कार्य-करणेति दीर्घ-पाठे ऽपि स एवार्थः । एवं प्रकृतेः संसार-कारणत्वं व्याख्याय पुरुषस्यापि यादृशं तत् तद् आह पुरुषो क्षेत्रज्ञः परा प्रकृतिर् इति प्राग् व्याख्यातः । स सुख-दुःखानां सुख-दुःख-मोहानां भोग्यानां सर्वेषाम् अपि भोक्तृत्वे वृत्त्य्-उपरक्तोपलम्भे हेतुर् उच्यते ॥20॥ विश्वनाथः : तस्य माया-संश्लेषं दर्शयति । कार्यं शरीरम् । कारणानि सुख-दुःख-साधनानीन्द्रियाणि । कर्तार इन्द्रियाधिष्ठातारो देवास् तत्र तथाध्यासेन पुरुष-संसर्गात् कार्यादि-रूपेण परिणता स्याद् अविद्याख्यया स्व-वृत्त्या तद्-अध्यास-प्रदा च स्याद् इत्य् अर्थः । तत्-कृत-सुख-दुःखानां भोक्तृत्वे पुरुषो जीव एव हेतुः । अयं भावः यद्यपि कार्यत्व-कारणत्व-कर्तृत्व-भोक्तृत्वानि प्रकृति-धर्मा एव स्युस् तद् अपि कार्यत्वादिषु जडांश-प्राधान्यात्, सुख-दुःख-संवेदन-रूपे भोगे तु चैतन्यांश-प्राधान्यात् । प्राधान्येन व्यपदेशा भवन्तीति न्यायात् कार्यत्वादिषु प्रकृतिर् हेतुः । भोक्तृत्वे पुरुषो हेतुर् इत्य् उच्यते इति ॥20॥ बलदेवः : अथ संसृष्टयोस् तयोः कार्य-भेदम् आह कार्येति शरीरं कार्यं ज्ञान-कर्म-साधकत्वाद् इन्द्रियाणि कारणानि तेषां कर्तृत्वे तत्-तद्-आकार-स्व-परिणामे प्रकृतिर् हेतुः । पुरुषः प्रकृतिस्थो हि इत्य् अग्रिमात् स्व-संसर्गेण सचेतनां प्रकृतिं पुरुषो ऽधितिष्ठति । तद्-अधिष्ठिता तु सा तत्-कर्माणु-गुण्येन परिणममाना तत्-तद्-देहादीनां स्रष्ट्रीति प्रकृत्यार्पितानां सुखादीनां भोक्तृत्वे पुरुषो हेतुस् तेषां भोगे स एव कर्तेय् अर्थः । प्रकृत्य्-अधिष्ठातृत्वं सुखादि-भोक्तृत्वं च पुरुषस्य कार्यम् । तच् च शरीरादि-कर्तृत्वं तु तद्-अधिष्ठातायाः प्रकृतेर् इति पुरुषस्यैव कर्तृत्वं मुख्यम् । एवम् आह सूत्रकारः कर्ता शास्त्रार्थवत्त्वात् इत्य् आदिभिः । परेशस्य हरेर् अधिष्ठातृत्वं तु सर्वत्रावर्जनीयम् इत्य् उक्तं वक्ष्यते च ॥20॥ __________________________________________________________ BhG 13.21 पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ॥21॥ श्रीधरः : तथाप्य् अविकारिणो जन्म-रहितस्य च भोक्तृत्वं कथम् इति । अत आह पुरुष इति । हि यस्मात् । प्रकृति-स्थस् तत्-कार्ये देहे तादात्म्येन स्थितः पुरुषः । अतस् तज्-जनितान् सुख-दुःखादीन् भुङ्क्ते । अस्य च पुरुषस्य सतीषु देवादि-योनिषु असतीषु तिर्यग्-आदि-योनिषु यानि जन्मानि तेषु गुण-सङ्गो गुणैः शुभाशुभ-कर्म-कारिभिर् इन्द्रियैः सङ्गः कारणम् इत्य् अर्थः ॥21॥ मधुसूदनः : यत् पुरुषस्य सुख-दुःख-भोक्तृत्वं तादात्म्येनोपगतः प्रकृति-स्थो ह्य् एव पुरुषो भुङ्क्ते उपलभते प्रकृति-जान् गुणान् । अतः प्रकृति-ज-गुणोपलम्भ-हेतुषु सद्-असद्-योनि-जन्मसु सद्-योनयो देवाद्यास् तेषु हि सात्त्विकम् इषतं फलं भुज्यते । असद्-योनयः पश्व्-आद्यास् तेषु हि तामसम् अनिष्टं फलं भुज्यते । अतस् तन् नास्य पुरुषस्य गुण-सङ्गः सत्त्व-रजस्-तमो-गुणात्मक-प्रकृति-तादात्म्याभिमान एव कारणम् । न त्व् असङ्गस्य तस्य स्वतः संसार इत्य् अर्थः । अथवा गुण-सङ्गो गुणेषु शब्दादिषु सुख-दुःख-मोहात्मकेषु सङ्गो 'bhilëa÷ काम इति यावत् । स एवास्य सद्-असद्-योनि-जन्मसु कारणम् स यथा-कामो भवति तत् क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसम्पद्यते [BAU 4.4.5] इति श्रुतेः । अस्मिन्न् अपि पक्षे मूल-कारणत्वेन प्रकृति-तादात्म्याभिमानो द्रष्टव्यः ॥21॥ विश्वनाथः : किन्तु तत्र अनाद्य्-अविद्या-कृतेनाध्यासेन एव कर्ट्र्व-भोक्तृत्वादिकं तदीयम् अपि धर्मं स्वीयं मन्यते । तत एवास्य संसार इत्य् आह पुरुष इति । प्रकृतिस्थः प्रकृति-कार्य-देहे तादात्म्येन हि स्थितः । प्रकृतिजान् अन्तःकरण-धर्मान् शोक-मोह-सुख-दुःखादीन् गुणान् स्वीयान् एव अभिमन्यमानो भुङ्क्ते । तत्र कारणं गुण-सङ्गः । गुणमय-देहेषु अस्यासङ्गस्याप्य् आत्मनः सङ्गो ऽविद्या-कल्पितः । क्व भुङ्क्ते इत्य् अपेक्षायाम् आह सतीषु देवादि-योनिषु असतीषु तिर्यग्-आदि-योनिषु शुभाशुभ-कर्म-कृतासु यानि जन्मानि तेषु ॥21॥ बलदेवः : प्रकृत्य्-अधिष्ठाने सिखादिभोगे च पुरुषस्यैव कर्तृत्वम् इत्य् एतत् स्फुटयति तस्य प्रकृति-संसर्गे हेतुं च दर्शयति पुरुष इति । चित्-सुखैक-रसो ऽपि पुरुषो ऽनादिकर्म-वासनया प्रकृतिस्थस् ताम् अधिष्ठित-तत्-कृत-देहेन्द्रियः प्रान-विशिष्टः सन्न् एव तत्-कृतान् गुणान् सुखादीन् भुङ्क्ते ऽनुभवति क्वेत्य् आह सद् इति । सतीषु देव-मानवादिष्व् असतीषु पशु-पक्ष्य्-आदिषु च साध्व्-असाधु-रचितासु योनिषु यानि जन्मादीनि तेष्व् इति तत्र तत्र पुरुषस्यैव कर्तृत्वम् । तत्-संसर्गे हेतुम् आह कारणम् इति । गुणो ऽसङ्गो ऽनादि-गुण-मय-विसय-स्पृहा । अयम् अर्थः अनादिर् जीवः कर्म-रूपाणादिवासनारक्तः । स च भोक्तृत्वाद् भोग्यान् विषयान् स्पृहयंस् तद्-अर्पित-कामनादि-सन्निहितां प्रकृतिम् आश्रयिष्यति यावत् सत्-प्रसङ्गात् तत्-तद्-वासना क्षीयते । तत्-क्षये तु परात्म-धाम-सुखानि भुङ्क्ते सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्य् आदि श्रुतिभ्य इति । यत् तु प्रकृतेर् इत्य् आदेः कार्य-कारणेत्य् आदेः प्रकृत्यैव चेत्य् आदेर् नान्यं गुणेभ्यः इत्य् आदेश् चापाततार्थ-ग्राहिभिः साङ्ख्यैः प्रकृतेर् एव कर्तृत्वम् उक्तं, तत् किल रभसाभिधानम् एव लोष्ट्र-këÂhavad अचेतनायास् तस्यास् तत्त्व-सम्भावात् । उपादानापरोक्ष-चिकीर्षाकृतिमत्त्वं खलु कर्तृत्वं, तच् च चेतनस्यैवेति श्रुतिर् आह - विज्ञानं यज्ञं तनुते कर्माणि तनुते ऽपि च । एष हि द्रष्टा स्प्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता निज्ञानात्मा पुरुषः इत्य् आदिकम् । यच् च पुरुष-सन्निधानाच् चैतन्याध्यासात् तस्यास् तत्त्वम् इत्य् आहुस् तन् न । यत् सन्निध्यधस्त-चैतन्यात् तस्याः कर्तृत्वं तत् तस्यैव सन्निहितस्येति सुवचत्वात् । न खलु तपायसो दग्धृत्वम् अयो-हेतुकम् अपि तु वह्नि-हेतुकम् एव दृष्टम् । न च चलति जलं फलति तरुर् इतिवज् जडायास् तस्यास् तत्त्व-सिद्धिर् जलादिष्व् अन्तर्याम्य्-अधिष्ठितत्वेनेष्टासिद्धेर् विधायक-श्रुति-व्याकोपाच् चैतेद् एवम् । न हि जड-प्रकृतिम् उद्दिश्य स्वर्गादि-फलकं ज्योतिष्टोमादि-मोक्ष-फलकं ध्यानं च स्मृतिर् विधत्ते ऽपि तु चेतनम् एव भोक्तारम् उद्दिश्येति पुरुषस्यैव कर्तृत्वम् । तच् च प्रकृतेर् इति यद् उक्तं तत् तु तद्-वृत्ति-प्राचुर्याद् एव यथा करेण बिभ्रति पुरुषे करो बिभर्तीति व्यपदेशस् तथा प्रकृत्या कुर्वति पुरुषे प्रकृतिः करोतीति स भवेद् इत्य् एके, प्राकृतैर् देहादिभिर् युक्तस्यैव पुरुषस्य यज्ञ-युद्धादि-कर्म-कर्तृत्वं, न तु तैर् वियुक्तस्य शुद्धस्येत्य् अतः प्रकृतेस् तद् इत्य् अपरे ॥21। __________________________________________________________ BhG 13.22 उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥22॥ श्रीधरः : तद् अनेन प्रकारेण प्रकृत्य्-अविवेकाद् एव पुरुषस्य संसारः । न तु स्वरूपतः । इत्य् आशयेन तस्य स्वरूपम् आह उपद्रष्टेति । अस्मिन् प्रकृति-कार्ये देहे वर्तमानो ऽपि पुरुषः परो भिन्न एव । न तद्-गुणैर् युज्यत इत्य् अर्थः । तत्र हेतवः यस्माद् उपद्रष्टा पृथग्-भूत एव समीपे स्थित्वा द्रष्टा साक्षीत्य् अर्थः । तथा अनुमन्ता अनुमोदितैव सन्निधि-मात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश् च [GTU 2.96, पुरुष-बोधिनी] इत्य् आदि श्रुतेः । तथा ऐश्वर्येण रूपेण भर्ता विधायक इति चोक्तः । भोक्ता पालक इति च । महांश् चासौ ईश्वरश् च स ब्रह्मादीनाम् अपि पतिर् इति च परमात्मा वान्तर्यामीति चोक्तः श्रुत्या । तथा च श्रुतिः एष सर्वेश्वर एव्स भूताधिपतिर् लोक-पालः इत्य् आदि ॥22॥ मधुसूदनः : तद् एवं प्रकृति-मिथ्या-तादात्म्यात् पुरुषस्य संसारो न स्वरूपेणेत्य् उक्तम् । कीदृशं पुनस् तस्य स्वरूपं यत्र न सम्भवति संसारः ? इत्य् आकाङ्क्षायां तस्य स्वरूपं साक्षान् निर्दिशन्न् आह उपद्रष्टेति । अस्मिन् प्रकृति-परिणामे देहे जीव-रूपेण वर्तमानो ऽपि पुरुषः परः प्रकृति-गुणासंसृष्टः परमार्थतो ऽसंसारी स्वेन रूपेणेत्य् अर्तह्ः । यत उपद्रष्टा यथ ऋत्विग्-यजमानेषु यज्ञ-कर्म-व्यापृतेषु तत्-समीपस्थो ऽन्यः स्वयम् अव्यापृतो यज्ञ-विद्या-कुशलत्वाद् ऋत्विग्-यजमान-व्यापार-गुण-दोषाणाम् ईक्षिता, तद्वत् कार्य-करण-व्यापारेषु स्वयम् अव्यापृतो विलक्षणस् तेषां कार्य-करणानां स-व्यापराणां समीपस्थो द्रष्टा न तु कर्ता पुरुषः । स यत् तत्र किंचित् पश्यत्य् अनन्वाग् अतस् तेन भवत्य् असङ्गो ह्य् अयं पुरुषः [BAU 4.3.15] इति श्रुतेः । अथवा, देह-चक्षुर्-मनो-बुद्ध्य्-आत्मानो द्रष्टृषु मध्ये बाह्यान् देहादीन् अपेक्ष्यात्यव्यवहितो द्रष्टात्मा पुरुष उपद्रष्टा । उप-शब्दस्य सामीप्यार्थत्वात् तस्य चाव्यवधान-रूपस्य प्रत्यग्-आत्मन्य् एव पर्यवसानात् । अनुमन्ता च कार्य-करण-प्रवृत्तिषु स्वयम् अप्रवृत्तो ऽपि प्रवृत्त इव संनिधि-मात्रेण तद्-अनुकूलत्वाद् अनुमन्ता । अथवा, स्व-व्यापारेषु प्रवृत्तान् देहेन्द्रियादीन् न निवारयति कदाचिद् अपि तत्-साक्षि-भूतः पुरुष इत्य् अनुमन्ता । साक्षी चेता [GTU 2.96, पुरुष-बोधिनी] इति श्रुतेः । भर्ता भर्ता देहेन्द्रिय-मनो-बुद्धीनां संहतानां चैतन्याभास-विशिष्टानां स्व-सत्तया स्फुरणेन च धारयिता पोषयिता च । भोक्ता बुद्धेः सुख-दुःख-मोहात्मकान् प्रत्ययान् स्वरूप-चैतन्येन प्रकाशयतीति निर्विकार एवोपलब्धा । महेश्वरः सर्वात्मत्वात् स्वतन्त्रत्वाच् च महान् ईश्वरश् चेति महेश्वरः । परमात्मा देहादि-बुद्ध्य्-अन्तानां अविद्ययात्मत्वेन कल्पितानाम् परमः प्रकृष्ट उपद्रष्टृत्वादि-पूर्वोक्त-विशेषण-विशिष्ट आत्मा परमात्मा । इत्य् अनेन शब्देनापि उक्तः कथितः श्रुतौ । च-काराद् उपद्रष्टेत्य्-आदि-शब्दैर् अपि स एव पुरुषः परः । उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः [GÅtà 15.17] इत्य् अग्रे वक्ष्यते ॥22॥ विश्वनाथः : जीवात्मानम् उक्त्वा परमात्मानम् आह उपद्रष्टेति । यद्यपि अनादि मत्-परं ब्रह्म इत्य् आदिना हृदि सर्वस्य विष्ठितम् इत्य् अनेन च सामान्यतः पशेषतश् च परमात्मा प्रोक्त एव, तद् अपि तस्य जीवात्म-साहित्येनापि पृथग् एव स्पष्टतया देहस्थत्व-ज्ञापनार्थम् इयम् उक्तिर् ज्ञेया । अस्मिन् देहे परो ऽन्यः पुरुषो यो महेश्वर्ः स परमात्मेति चाप्य् उक्तः । परमात्मेति च नाम्नाप्य् उक्तो भवतीत्य् अर्थः । तत्र परम-शब्द एकात्मवाद-पक्षे स्वांश इति द्योतनार्थो जीवस्य उप समीपे पृथक्-स्थित एव द्रष्टा साक्षी । अनुमन्तानुमोदन-कर्ता सन्निधि-मात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश् च [GTU 2.96, पुरुष-बोधिनी] इति श्रुतेः । तथा भर्ता धारको भोक्ता पालकः । बलदेवः : देहे सुखादिभोक्ट्रयावस्थितं जीवम् उक्त्वा नियन्तृतया तत्रावस्थितम् ईश्वरम् आह उपद्रष्टेति । अस्मिन् देहे परो जीवाद् अन्यः पुरुषो ऽस्ति यो महेश्वरः परमात्मेति प्रोक्तः । उपद्रष्टा सन्निधौ पृथक्-स्थित एव साक्षी । अनुमन्तानुमति-दाता तद्-अनुमतिं विना जीवः किञ्चिद् अपि कर्तुं न क्षम इत्य् अर्थः । भर्ता धारकः । भोक्ता पालकः । सर्वतः पाणि इत्य् आदिभिर् उक्तस्यापीशस्य जीवेन सह स्थितिं वक्तुं पुनर् उक्तिः ॥22॥ __________________________________________________________ BhG 13.23 य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥23॥ श्रीधरः : एवं प्रकृति-पुरुष-विवेक-ज्ञानिनं स्तौति य एवम् इति । एवम् उपद्रष्टृत्वादि-रूपेण पुरुषं यो वेत्ति प्रकृतिं च गुणैः सह सुख-दुःखादि-परिणामैः सहितां यो वेत्ति स पुरुषः सर्वथा विधिम् अतिलङ्घ्येह वर्तमानो ऽपि पुनर् नाभिजायते । मुच्यते एवेत्य् अर्थः ॥23॥ मधुसूदनः : तद् एवं स च यो यत् प्रभावश् च [GÅtà 13.4] इति व्याख्यातम् इदानीं यज् ज्ञात्वामृतम् अश्नुते इत्य् उक्तम् उपसंहरति य एवम् इति । य एवम् उक्तेन प्रकारेण वेत्ति पुरुषम् अयम् अहम् अस्मीति साक्षात्करोति प्रकृतिं चाविद्यां गुणैः स्व-विकारैः सह मिथ्या-भूताम् आत्म-विद्यया बाधितां वेत्ति निवृत्ते ममाज्ञान-तात्-कार्ये इति, स सर्वथा प्रारब्ध-कर्म-वशाद् इन्द्रवद् विधिम् अतिक्रम्य वर्तमानो ऽपि भूयो न जायते पतिते ऽस्मिन् विद्वच्-छरीरे पुनर् देह-ग्रहणं न करोति । अविद्यायां विद्यया नाशितायां तत्-कार्यासंभवस्य बहुधोक्तत्वात् तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [Vs 4.1.13] इति न्यायात् । अपि-शब्दाद् विधिम् अनतिक्रम्य वर्तमानः स्व-वृत्तस्थो भूयो न जायत इति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥23॥ विश्वनाथः : एतज्-ज्ञान-फलम् आह य इति । पुरुषं परमात्मानं प्रकृतिं माया-शक्तिं । च-काराज् जीव-शक्तिं च । सर्वथा वर्तमानो ऽपि लय-विक्षेपादि-पराभूतो ऽपि ॥23॥ बलदेवः : एतज्-ज्ञान-फलम् आह य इति । एवं मद्-उक्त-विधया मिथो विविक्ततया यः पुरुषं महेश्वर-प्रकृतिं च जीवं च वेत्ति ! सर्वथा व्यवहार-सम्पर्केण वर्तमानो ऽपि भूयो नाभिजायते देहान्ते विमुच्यत इत्य् अर्थः ॥23॥ __________________________________________________________ BhG 13.24 ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना । अन्ये सांख्येन योगेन कर्म-योगेन चापरे ॥24॥ श्रीधरः : एवम्भूत-विविक्तात्म-ज्ञान-साधन-विकल्पान् आह ध्यानेनेति द्वाभ्याम् । ध्यानेनात्माकारप्रत्ययावृत्त्या । आत्मनि देह एव आत्मना मनसा एवम् आत्मानं केचित् पश्यन्ति । अन्ये तु साङ्ख्येन प्रकृति-पुरुष-वैलक्षण्यालोचनेन yogenëÂÃÇgena । अपरे च कर्म-योगेन । पश्यन्तीति सर्वत्रानुषङ्गः । एतेषां च ध्यानादीनां यथा-योग्यं क्रम-समुच्चये सत्य् अपि तत्-तन्-निष्ठा-भेदाभिप्रायेण विकल्पोक्तिः ॥24॥ मधुसूदनः : अत्रात्म-दर्शने साधन-विकल्पा इमे कथ्यन्ते ध्यानेनेति । इह हि चतुर्विधा जनाः, केचिद् उत्तमाः केचिन् मध्यमाः केचिन् मन्दाः केचिन् मन्दतरा इति । तत्रोत्तमानाम् आत्म-ज्ञान-साधनम् आह । ध्यानेन विजातीय-प्रत्ययानन्तरितेन सजातीय-प्रत्यय-प्रवाहेण श्रवण-मनन-फल-भूतेनात्म-चिन्तनेन निदिध्यासन-शब्देनोदितेनात्मनि बुद्धौ पश्यन्ति साक्षात्कुर्वन्ति आत्मानं प्रत्यक्-चेतनम् आत्मना ध्यान-संस्कृतेनान्तः-करणेन केचिद् उत्तमा योगिनः । मध्यमानाम् आत्म-ज्ञान-साधनम् आह -- अन्ये मध्यमाः सांख्येन योगेन निदिध्यासन-पूर्व-भाविना श्रवण-मनन-रूपेण नित्यानित्य-विवेकादि-पूर्वकेणेमे गुण-त्रय-परिणामा अनात्मनः सर्वे मिथ्या-भूतास् तत्-साक्षि-भूतो नित्यो विभुर् निर्विकारः सत्यः समस्त-जड-सम्बन्ध-शून्य आत्माहम् इत्य् एवं वेदान्त-वाक्य-विचार-जन्येन चिन्तनेन पश्यन्ति आत्मानम् आत्मनिति वर्तते । ध्यानेनोत्पत्ति-द्वारेणेत्य् अर्थः । मन्दानाम् ज्ञान-साधनम् आह -- कर्म-योगेनेश्वरार्पण-बुद्ध्या क्रियमाणेन फलाभिसन्धि-रहितेन तत्-तद्-वर्णाश्रमोचितेन वेद-विहितेन कर्म-कलापेन चापरे मन्दाः पश्यन्ति आत्मानम् आत्मनिति वर्तते । सत्त्व-शुद्ध्या श्रवण-मनन-ध्यानोत्पत्ति-द्वारेणेत्य् अर्थः ॥24॥ विश्वनाथः : अत्र साधन-विकल्पम् आह ध्यानेति द्वाभ्याम् । केचिद् भक्ता ध्यानेन भगवच्-चिन्तनेनैव । भक्त्या माम् अभिजानाति [GÅtà 18.55] इत्य् अग्रिमोक्तेर् आत्मनि मन्स्य् आत्मना स्वयम् एव न त्व् अन्येन केनाप्य् उपकारेकेणेत्य् अर्थः । अन्ये ज्ञानिनः साङ्ख्यम् आत्मानात्म-विवेकस् तेन । अपरे योगिनो yogenëÂÃÇgena कर्म-योगेन निष्काम-कर्मणा च । अत्र sÃÇkhyëÂÃÇga-योग-निष्काम-कर्म-योगाः परमात्म-दर्शने परस्परयैव हेतवो न तु साक्षाद् धेतवस् तेषां सात्त्विकत्वात् परमात्मनस् तु गुणातीतत्वात् । किं च ज्ञानं च मयि सन्न्यसेत् [BhP 11.19.1] इति भगवद्-उक्तेर् ज्ञानादि-सन्न्यासानन्तरम् एव भक्त्याहम् एकया ग्राह्यः [BhP 11.14.11] इत्य् उक्तेर् ज्ञानं विमुच्य तया भक्त्यैव पश्यन्ति ॥24॥ बलदेवः : महेश्वरस्य प्राप्तौ साधन-विकल्पान् आह ध्यानेनेति द्वाभ्याम् । केचिद् विशुद्ध-चित्ता आत्मनि मनसि स्थितम् आत्मानं महेश्वरं मां ध्यानेनोपसर्जनी-भूत-ज्ञानेन पश्यन्ति साक्षात् कुर्वन्त्य् आत्मना स्वयम् एव, न त्व् अन्येनोपकारकेण । अन्ये साङ्ख्येनोपसर्जनी-भूत-ध्यानेन ज्ञानेन पश्यन्ति । अन्य-योगेनोपसर्जनी-भूत-j¤ÃnenëÂÃÇgena पश्यन्ति । अपरे तु कर्म-योगेनान्तर्गत-ध्यान-ज्ञानेन निष्कामेण कर्मणा ॥24॥ __________________________________________________________ BhG 13.25 अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते । ते ऽपि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥25॥ श्रीधरः : अति-मन्दाधिकारिणां निस्तारोपायम् आह अन्य इति । अन्ये तु साङ्ख्य-योगादि-मार्गेण एवम्भूतम् उपद्रष्टृत्वादि-लक्षणम् आत्मानम् साक्षात्कर्तुम् अजानन्तो ऽन्येभ्य आचार्येभ्य उपदेशतः श्रुत्वा उपासन्ते ध्यायन्ति । ते ऽपि च श्रद्धयोपदेश-श्रवण-परायणाः सन्तो मृत्युं संसारं शनैर् अतितरन्त्य् एव ॥25॥ मधुसूदनः : मन्दतराणां ज्ञान-साधनम् आह अन्य इति । अन्ये तु मन्दतराः । तु-शब्दः पूर्व-श्लोकोक्त-त्रिविधाधिकारि-वैलक्षण्य-द्योतनार्थः । एषूपायेष्व् अन्यतरेणाप्य् एवं यथोक्तम् आत्मानम् अजानन्तो ऽन्येभ्यः कारुणिकेभ्य आचार्येभ्यः श्रुत्वा "इदम् एव चिन्तयत" इत्य् उक्ता उपासते श्रद्दधानाः सन्तश् चिन्तयन्ति । ते ऽपि चातितरन्त्य् एव मृत्युम् संसारम् श्रुति-परायणाः स्वयं विचारासमर्था अपि श्रद्दधानतया गुरूपदेश-श्रवण-मात्र-परायणाः । ते ऽपीत्य् अपि-शब्दाद्ये स्वयं विचार-समर्थास् ते मृत्युम् अतितरन्तीति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥25॥ विश्वनाथः : अन्ये इतस् ततः कथा-श्रोतारः ॥25॥ बलदेवः : अन्ये त्व् एवम् ईदृशानुपायान् अजानन्तः श्रुति-परायणास् तत्-तत्-कथा-श्रवणादि-निष्ठाः साम्प्रतिका अन्येभ्यस् तद्-वक्तृभ्यस् तान् उपायान् श्रुत्वा तं महेश्वरम् उपासते । ते ऽपि चात् त-सङ्गिनश् च क्रमेण तान् उपलभ्यानुष्ठाय च मृत्युम् अतितरन्त्य् एवेति तत्-कथा-श्रुति-महिमातिशयो दर्शितः ॥25॥ __________________________________________________________ BhG 13.26 यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥26॥ श्रीधरः : अथ कर्म-योगस्य तृतीय-चतुर्थ-पञ्चमेषु प्रपञ्चितत्वाद् ध्यान-योगस्य च «a«ÂhëÂhamayo÷ प्रपञ्चितत्वाद् ध्यानादेश् च साङ्ख्य-विविक्तात्म-विषयत्वात् साङ्ख्यम् एव प्रपञ्चयन्न् आह यावद् इत्य् आदि यावद् अध्यायान्तम् । यावत् किञ्चित् वस्तु-मात्रं सत्त्वम् उत्पद्यते तत् सर्वं क्षेत्र-क्षेत्रज्ञयोर् योगाद् अविवेक-कृत-तादात्म्याध्यासाद् भवतीति जानीहि ॥26॥ मधुसूदनः : संसारस्याविद्यकत्वाद् विद्यया मोक्ष उपपद्यत इत्य् एतस्यार्थस्यावधारणाय संसार-तन्-निवर्तक-ज्ञानयोः प्रपञ्चः क्रियते यावद् अध्याय-समाप्ति । तत्र कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मस्व् [GÅtà 13.21] इत्य् एतत् प्राग् उक्तं विवृणोति यावद् इति । यावत् किम् अपि सत्त्वं वस्तु संजायते स्थावरं जङ्गमं वा तत् सर्वं क्षेत्र-क्षेत्रज्ञ-संयोगाद् अविद्या-तत्-कार्यात्मकं जडम् अनिर्वचनीयं सद्-असत्त्वं दृश्य-जातं क्षेत्रं तद्-विलक्षणं तद्-भासकं स्व-प्रकाश-परमार्थ-सच्-चैतन्यम् असङ्गोदासीनं निर्धर्मकम् अद्वितीयं क्षेत्रज्ञं तयोः संयोगो माया-वशा इतरेतराविवेक-निमित्तो मिथ्या-तादात्म्याध्यासः सत्यानृत-मिथुनीकरणात्मकः । तस्माद् एव संजायते तत् सर्वं कार्य-जातम् इति विद्धि हे भरतर्षभ । अतः स्वरूपाज्ञान-निबन्धनः संसारः स्वरूप-ज्ञानाद् विनंष्टुम् अर्हति स्वप्नादिवद् इत्य् अभिप्रायः ॥26॥ विश्वनाथः : उक्तम् एवार्थं प्रपञ्चयति यावद् अध्याय-समाप्ति । यावद् इति यत्-प्रमाणकं निकृष्टम् उत्कृष्टं वा । सत्त्वं प्राणि-मात्रम् ॥26॥ बलदेवः : अथानादि-संयुक्तयोः प्रकृति-जीवयोर् योगानुसन्धानाय तयोः संयोगेन सृष्टिं तावद् आह यावद् इति । स्थावर-जङ्गमं किञ्चित् सत्त्वं प्राणि-जातं यावद् यत्-प्रमाणकम् उत्कृष्टम् अपकृष्टं च सञ्जायते तत् क्षेत्र-क्षेत्रज्ञ-संयोगाद् विद्धि । क्षेत्रेण प्रकृत्या सह क्षेत्रज्ञयोः सम्बन्धाज् जानीहीत्य् अर्थः । ईश्वरः प्रकृति-जीवौ नियमयन् प्रवर्तयति, तौ तु मिथः सम्बध्नीत । ततो देहोत्पत्ति-द्वारा प्राणि-सृष्टिर् इत्य् अर्थः ॥26॥ __________________________________________________________ BhG 13.27 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥27॥ श्रीधरः : अविवेक-कृतं संसारोद्भवम् उक्त्वा तन्-निवृत्तये विव्क्तात्म-विषयं सम्यग्-दर्शनम् आह समम् इति । स्थावर-जङ्गमात्मकेषु भूतेषु निर्विशेषं सद्-रूपेण समं यथा भवत्य् एवं तिष्ठन्तं परमात्मानं यः पश्यति अतएव तेषु विनश्यत्स्व् अपि अविनश्यन्तं यः पश्यति स एव सम्यक् पश्यति ॥27॥ मधुसूदनः : एवं संसारम् अविद्यात्मकम् उक्त्वा तन् निवर्तक-विद्या-कथनाय य एवं वेत्ति पुरुषम् इति प्राग् उक्तं विवृणोति समम् इति । सर्वेषु भूतेषु भवन-धर्मकेषु स्थावर-जङ्गमात्मकेषु प्राणिषु अनेक-विध-जन्मादि-परिणाम-शीलतया गुण-प्रधान-भावापत्त्या च विषमेषु अतएव चञ्चलेषु प्रतिक्षण-परिणामिनो हि भावा नापरिणम्य क्षणम् अपि स्थातुम् ईशते । अत एव परस्पर-बाध्य-बाधक-भावापन्नेषु एवम् अपि विनश्यत्सु दृष्ट-नष्ट-स्वभावेषु माया-गन्धर्व-नगरादि-प्रायेषु समं सर्वत्रैक-रूपं प्रतिदेहम् एकं जन्मादि-परिणाम-शून्यतया च तिष्ठन्तम् अपरिणममानं परमेश्वरं सर्व-जड-वर्ग-सत्ता-स्फूर्ति-प्रदत्वेन बाध्य-बाधक-भाव-शून्यं सर्वदोपानास्कन्दितम् अविनश्यन्तं दृष्ट-नष्ट-प्राय-सर्व-द्वैत-बाधे ऽप्य् अबाधितम् । एवं सर्व-प्रकारेण जड-प्रपञ्च-विलक्षणम् आत्मानं विवेकेन यः शास्त्र-चक्षुषा पश्यति स एव पश्यत्य् आत्मानं जाग्रद्-बोधेन स्वप्न-भ्रमं बाधमान इव । अज्ञस् तु स्वप्न-दर्शीव भ्रान्त्या विपरीतं पश्यन् न पश्यत्य् एव । अदर्शनात्मकत्वाद् भ्रमस्य । न हि रज्जुं सर्पतया पश्यन् पश्यतीति व्यपदिश्यते । रज्ज्व्-अदर्शनात्मकत्वात् सर्प-दर्शनस्य । एवम्-भूतान्य् आनुपरक्त-शुद्धात्म-दर्शनात् तद्-दर्शर्नात्मिकाया अविद्याया निवृत्तिस् ततस् तत्-कार्य-संसार-निवृत्तिर् इत्य् अभिप्रायः । अत्रात्मानम् इति विशेष्य-लाभो विशेषण-मर्यादया । परमेश्वरम् इत्य् एव वा विशेष्य-पदम् । विषमत्व-चञ्चलत्व-बाध्य-बाधक-रूपत्व-लक्षणं जड-गतं वैधर्म्यं समत्व-तिष्ठत्त्व-परमेश्वरत्व-रूपात्म-विशेषण-वशाद् अर्थात् प्राप्तम् अन्यत् कण्ठोक्तम् इति विवेकः ॥27॥ विश्वनाथः : परमात्मानं त्व् एवं जानीयाद् इत्य् आह समम् इति । विनश्यत्स्व् अपि देहेषु यः पश्यति, स एव ज्ञानीत्य् अर्थः ॥27॥ बलदेवः : अथ प्रकृतौ तत्-संयुक्तेषु च जीवेषु स्थितम् अपीश्वरं तेभ्यो विविक्तं पश्येद् इत्य् आह समम् इति । यस् त्व् अतत्त्ववित् प्रसङ्गी सर्वेषु स्थावर-जङ्गम-देहवत्सु भूतेषु जीवेषु समम् एकरसं यथा स्यात् तथा तिष्ठन्तं परमेश्वरं विनश्यत्सु तत्-तद्-देह-विमर्देन विनाशं गच्छत्सु तेष्व् अविनश्यन्तं तद्-वैक्षणं पश्यति स एव पश्यति तद्-याथात्म्य-दर्शी भवति । तथा च वैविध्य-विनाश-धर्मिभ्यः प्रकृति-संयोगिभ्यो जीवेभ्य ऐकरस्याविनाश-धर्मा परेशो विविक्त इति ॥27॥ __________________________________________________________ BhG 13.28 समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥28॥ श्रीधरः : कुत इति । अत आह समम् इति । सर्वत्र भूतमात्रे समं सम्यग् अप्रच्युत-स्वरूपेणावस्थितं परमात्मानं पश्यन् । हि यस्माद् आत्मना स्वेनैवात्मानं न हिनस्ति । अविद्यया सच्-चिद्-आनन्द-रूपम् आत्मानं तिरस्कृत्य न विनाशयति । ततश् च परां गतिं मोक्षं प्राप्नोति । यत् त्व् एवं न पश्यति स हि देहात्म-दर्शी देहेन सहात्मानं हिनस्ति । तथा च श्रुतिः - असूर्या नाम ते लोका अन्धेन तमसावृताः । तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशौ 3] इति ॥28। मधुसूदनः : तद् एतद् आत्म-दर्शनं फलेन स्तौति रुच्य्-उत्पत्तये समम् इति । समवस्थितं जन्मादि-विनाशान्त-भाव-विकार-शून्यतया सम्यक्तयावस्थित-विनाशित्व-लाभः । अन्यत् प्राग् व्याख्यातम् । एवं पूर्वोक्त-विशेषणम् आत्मानं पश्यन्न् अयम् अहम् अस्मीति शास्त्र-दृष्ट्या साक्षात्कुर्वन् न हिनस्त्य् आत्मनात्मानम् । सर्वो ह्य् अज्ञः परमार्थ-सन्तम् एकम् अकर्त्र्-अभोक्तृ-परमानन्द-रूपम् आत्मानम् अविद्यया सति भात्य् अपि वस्तुनि नास्ति न भातीति प्रतीति-जनन-समर्थया स्वयम् एव तिरस्कुर्वन्न् असन्तम् इव करोतीति हिनस्त्य् एव तम् । तथाविद्ययात्मत्वेन परित्गृहीतं देहेन्द्रिय-संघातम् आत्मानं पुरातनं हत्वा नवम् आदत्ते कर्म-वशाद् इति हिनस्त्य् एव तम् । अत उभयथाप्य् आत्महैव सर्वो ऽप्य् अज्ञः । यम् अधिकृत्येयं शकुन्तला-वचन-रूपा स्मृतिः - किं तेन न कृतं पापं चोरेणात्मापहारिणा । यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते ॥ इति । श्रुतिश् च - असूर्या नाम ते लोका अन्धेन तमसावृताः । तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशौ 3] इति असूर्या असुरस्य स्व-भूता आसुर्या संपदा भोग्या इत्य् अर्थः । आत्म-हन इत्य् अनात्मन्य् आत्माभिमानिन इत्य् अर्थः । अतो य आत्मज्ञः सो ऽनात्मन्य् आत्माभिमानं शुद्धात्म-दर्शनेन बाधते । अतः स्वरूप-लाभाच् च हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् । तत आत्म-हननाभावाद् अविद्या-तत्-कार्य-निवृत्ति-लक्षणां मुक्तिम् अधिगच्छतीत्य् अर्थः ॥28। विश्वनाथः : आत्मना मनसा कुपथ-गामिना आत्मानं जीवं न हिनस्ति नाधः-पातयति ॥28॥ बलदेवः : अथोक्त-विषया तेभ्यो विविक्तम् ईश्वरं पश्यन् तद्-दर्शन-महिम्ना च प्रकृति-विकारेभ्यः स्व-विवेकं च लभत इत्य् आशयेनाह समं पश्यन् हीति । सर्वत्र भूतेषु समं यथा भवत्य् एवं सम्यग्-अप्रच्युत-स्वरूप-गुणतयावस्थितम् ईश्वरं पश्यन्न् आत्मानं स्वम् आत्मना प्रकृति-विकार-विवेक-ग्राहिणा विषय-रस-गृध्नुना मनसा न हिनस्ति नाधःपातयति, स तद्-रस-विरक्तेन तेन पराम् उत्कृष्टां गतिं तद्-विकारेभ्यः स्वैवेक-ख्यातिं याति ॥28॥ __________________________________________________________ BhG 13.29 प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥29॥ श्रीधरः : ननु शुभाशुभ-कर्म-कर्तृत्वेन वैषम्ये दृश्यमाने कथम् आत्मनः समत्वम् इत्य् आशङ्क्याह प्रकृत्यैवेति । प्रकृत्यैव देहेन्द्रियाकारेण परिणतया । सर्वशः प्रकारैः । क्रियमाणानि कर्माणि यः पश्यति । तथात्मानं चाकर्तारं देहाभिमानेनैव आत्मनः कर्तृत्वं न स्वतः । इत्य् एवं यः पश्यति स एव सम्यक् पश्यति । नान्य इत्य् अर्थः । मधुसूदनः : ननु शुभाशुभ-कर्म-कर्तारः प्रतिदेहं भिन्ना आत्मनो विषमाश् च तत्-तद्-विचित्र-फल-भोक्तृत्वेनेति कथं सर्व-भूत-स्थम् एकम् आत्मानं समं पश्यन् न हिनस्त्य् आत्मनात्मानम् इत्य् उक्तम् अत आह प्रकृत्यैवेति । कर्माणि वाङ्-मनः-कायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रिय-सङ्घाताकार-परिणतया सर्व-विकार-कारण-भूतया त्रिगुणात्मिकया भगवन्-माययैव क्रियमाणानि न तु पुरुषेण सर्व-विकार-शून्येन यो विवेकी पश्यति, एवं क्षेत्रेण क्रियमाणेष्व् अपि कर्मसु आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितम् असङ्गम् एकं सर्वत्र समं यः पश्यति, तथा-शब्दः पश्यतीति-क्रिया-कर्षणार्थः, स पश्यति स परमार्थ-दर्शीति पूर्ववत् । स-विकारस्य क्षेत्रस्य तत्-तद्-विचित्र-कर्म-कर्तृत्वेन प्रति-देहं भेदे ऽपि वैषम्ये ऽपि न निर्विशेषस्याकर्तुर् आकाशस्येव न भेदे प्रमाणं किंचिद् आत्मन इत्य् उपपादितं प्राक् ॥29॥ विश्वनाथः : प्रकृत्यैव देहेन्द्रियाद्याकारेण परिणतया सर्वशः सर्वाण्य् आत्मानं जीवं देहाभिमानेनैव आत्मनः कर्तृत्वम्, न तु स्वतः । इत्य् एवं यः पश्यतीत्य् अर्थः ॥29॥ बलदेवः : प्रकृतेः स्व-विवेकं कथं यातीत्य् अपेक्षायां तत्र प्रकारम् आह - प्रकृत्यैवेति द्वाभ्याम् । यः सर्वाणि कर्माणि प्रकृत्यैव चान् मद्-अधिष्ठितयेश्वर-प्रेरितया क्रियमाणानि पश्यति, तथात्मानं तेषां कर्मणाम् अकर्तारं पश्यति, स एव पश्यति स्व-याथाट्म्य-दर्शी भवति । अयम् अर्थः न खलु विज्ञानानन्द-स्वभावो ऽहं युद्ध-यज्ञादीनि दुःख-मयानि कर्माणि करोमि, किन्त्व् अनादिभोगवासनेनाविवेकिना मयाधिष्ठिता मद्-भोग-सिद्धये मद्-देहादि-द्वारा तानि करोतीति तद्-धेतुकत्वात् सैव तत्-kart­Åti करम्-कारिण्याः प्रकृतेस् तद्-अकर्ता शुद्धो जीवो विविक्तः । शुद्धस्यापि कर्तृत्वं तु पश्यतीत्य् अनेन व्यक्तम् इति ॥ __________________________________________________________ BhG 13.30 यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥30॥ श्रीधरः : इदानीं तु भूतानाम् अपि प्रकृतिस् तावन्-मात्रत्वेनाभेदाद् भूत-भेद-कृतम् अप्य् आत्मनो भेदम् अपश्यन् ब्रह्मत्वम् उपैतीत्य् आह यदेति । यदा भूतानां स्थावर-जङ्गमानां पृथग्-भावं भेदं पृथक्त्वम् एकस्थम् एकस्याम् एवेश्र-शक्ति-रूपायां प्रकृतौ प्रलये स्थितम् अनुपश्यति आलोचयति । अतएव तस्या एव प्रकृतेः सकाशाद् भूतानां विस्तारं सृष्टि-समये ऽनुपश्यति । तदा प्रकृति-तावन्-मात्रत्वेन भूतानाम् अप्य् अभेदं पश्यन् परिपूर्णं ब्रह्म सम्पद्यते । ब्रह्मैव भवतीत्य् अर्थः ॥30॥ मधुसूदनः : तद् एवम् आपाततः क्षेत्र-भेद-दर्शनम् अनभ्यनुज्ञाय क्षेत्र-भेद-दर्शनम् अपाकृतम् इदानीं तु क्षेत्र-भेद-दर्शनम् अपि मायिकत्वेनापाकरोति यदेति । यदा यस्मिन् काले भूतानां स्थावर-जङ्गमानां सर्वेषाम् अपि जड-वर्गाणां पृथग्-भावं पृथक्त्वम् परस्पर-भिन्नत्वम् एक-स्थम् एकस्मिन्न् एवात्मनि सद्-रूपे स्थितं कल्पितं कल्पितस्याधिष्ठानाद् अनतिरेकात् सद्-रूपात्म-स्वरूपाद् अनतिरिक्तम् अनुपश्यति शास्त्राचार्योपदेशम् अनु स्वयम् आलोचयति आत्मैवेदं सर्वम् [ChÃU 7.25.2] इति । एवम् अपि मायाव्-वशात् तत एकस्माद् आत्मन एव विस्तारं भूतानां पृथग्-भावं च स्वप्न-मायावद् अनुपश्यति ब्रह्म संपद्यते तदा सजातीय-विजातीय-भेद-दर्शनाभावाद् ब्रह्मैव सर्वानर्थ-शून्यं भवति तस्मिन् काले । यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः । तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ॥ [ईशौ 7] इति श्रुतेः । प्रकृत्यैव चेत्य् अत्रात्म-भेदो निराकृतः । यदा भूत-पृथग्-भावम् इत्य् अत्र त्व् अनात्म-भेदो ऽपीति विशेषः ॥30॥ विश्वनाथः : यदा भूतानां स्थावर-जङ्गमानां पृथग्-भावं तत्-तद्-आकार-गतं पार्थक्यम् एकस्थम् एकस्यां प्रकृताव् एव स्थितं प्रलय-काले अनुपश्यत्य् आलोचयति । ततः प्रकृतेः सकाशाद् एव भूतानां विस्तारं सृष्टि-समये ऽनुपश्यति तदा ब्रह्म सम्पद्यते ब्रह्मैव भवतीत्य् अर्थः ॥30॥ बलदेवः : यदेति । अयं जीवो यदा भूतानां देव-मानवादीनां पृथग्-भावं तत्-तद्-आकार-गतं देवत्व-मानवत्व-दीर्घत्व-ह्रस्वत्वादि-रूप-पार्थक्यम् एकस्थं प्रकृति-गतम् एव प्रलये ऽनुपश्यति ततः प्रकृतित एव सर्गे तेषां देवत्वादीनां विस्तारं च पश्यति, न त्व् आत्मस्थं तत् पृथग्-भावं न चाट्मनस् तद्-विस्तारं च पश्यति । स्व-प्रकृति-विविक्तात्म-दर्शी । तदा तद् ब्रह्म सम्पद्यते तद्-विविक्तम् अभिव्यक्तापहत-पाप्मत्वादि-बृहद्-guïëÂakam स्वम् अनुभवतीत्य् अर्थः ॥30॥ __________________________________________________________ BhG 13.31 अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः । शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ॥31॥ श्रीधरः : तथापि परमेश्वरस्य संसारावस्थायां देह-सम्बन्ध-निमित्तैः कर्मभिस् तत्-फलैश् च सुख-दुःखादिभिर् वैषम्यं दुष्परिहरम् इति कुतः सम-दर्शनं । तत्राह अनादित्वाद् इति । यद् उत्पत्तिमत् तद् एव हि व्येति विनाशम् एति । यच् च गुणवद् वस्तु तस्य हि गुण-नाशे व्ययो भवति । अयं तु परमात्मा अनादि निर्गुणश् च । अतो ऽव्ययो ऽविकारीत्य् अर्थः । तस्मात् शरीरे स्थितो ऽपि न किञ्चित् करोति । न च कर्म-फलैर् लिप्यते ॥31॥ मधुसूदनः : आत्मनः स्वतो ऽकर्तृत्वे ऽपि शरीर-सम्बन्धोपाधिकं कर्तृत्वं स्याद् इत्य् आशङ्काम् अपनुदन् यः पश्यति तथात्मानम् अकर्तारं स पश्यतीत्य् एतद् विवृणोति अनादिर्वाद् इति । अयम् अपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यग्-आत्माव्ययो न व्येतीत्य् अव्ययः सर्व-विकार-शून्य इत्य् अर्थः । तत्र व्ययो द्वेधा धर्मि-स्वरूपस्यैवोत्पत्तिमत्तया वा धर्मि-स्वरूपस्यानुत्पाद्यत्वे ऽपि धर्माणाम् एवोत्पत्त्य्-आदिमत्तया वा । तत्राद्यम् अपाकरोति अनादित्वाद् इति । आदिः प्राग् असत्त्वावस्था । सा च नास्ति सर्वदा सत आत्मनः । अतस् तस्य कारणाभावाज् जन्माभावः । न ह्य् अनादेर् जन्म सम्भवति । तद्-अभावे च तद्-उत्तर-भाविनो भाव-विकारा न सम्भवन्त्य् एव । अतो न स्वरूपेण व्येतीत्य् अर्थः । द्वितीयं निराकरोति निर्गुणत्वाद् इति । निर्धर्मकत्वाद् इत्य् अर्थः । न हि धर्मिणम् अविकृत्य कश्चिद् धर्म उपैत्य् अपैति वा धर्म-धर्मिणोस् तादात्म्याद् अयं तु निर्धर्मको ऽतो न धर्म-द्वारापि व्येतीत्य् अर्थः । अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा [BAU 4.5.14] इति श्रुतेः । यस्माद् एष जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीत्य् एवं षड्-भाव-विकार-शून्य आध्यासिकेन सम्बन्धेन शरीर-स्थो ऽपि तस्मिन् कुर्वत्य् अयम् आत्मा न करोति । यथाध्यासिकेन सम्बन्धेन जल-स्थः सविता तस्मिंश् चलत्य् अपि न चलत्य् एव तद्वत् । यतो न लिप्यते न त्व् अयम् अकर्तृत्वाद् इत्य् अर्थः । इच्छा द्वेषः सुखं दुःखम् इत्य् आदीनां क्षेत्र-धर्मत्व-कथनात् । प्रकृत्यैव च कर्माणि क्रियमाणानीति माया-कार्यत्व-व्यपदेशाच् च । अतएव परमार्थ-दर्शिनां सर्व-कर्माधिकार-निवृत्तिर् इति प्राग्-व्याख्यातम् । एतेनात्मनो निर्धर्मकत्व-कथनात् स्वगत-भेदो ऽपि निरस्तः । प्रकृत्यैव च कर्माणि [GÅtà 13.29] इत्य् अत्र सजातीय-भेदो निवारितः । यदा भूत-पृथग्-भावम् [GÅtà 13.30] इत्य् अत्र विजातीय-भेदः । अनादित्वान् निर्गुणत्वाद् [GÅtà 13.31] इत्य् अत्र स्वगतो भेद इत्य् अद्वितीयं ब्रह्मैवात्मेति सिद्धम् ॥31॥ विश्वनाथः : ननु कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तम् । तत्र देह-गतत्वेन तुल्यत्वे ऽपि जीवात्मैव गुण-लिप्तः संसरति न तु परमात्मेति । कुत इत्य् अत आह अनादित्वाद् इति । न विद्यते आदिः कारणं यतः स अनादिः । यथा पञ्चम्य्-अन्त-पदार्थेनानुत्तम-शब्देन परमोत्तम उच्यते तथैव अनादि-शब्देन परम-कारणम् उच्यते । ततश् चानादित्वात् परम-कारणत्वात् निर्गुणत्वान् निर्गता गुणः सृष्ट्यादयो यतस् तस्य भावस् तत्त्वं तस्माच् च जीवात्मनो विलक्षणो ऽयं परमात्मा । अव्ययः सर्वदैव सर्वथैव स्वीय-ज्ञानानन्दादि-व्यय-रहितः । शरीर-स्थो ऽपि तद्-धर्माग्रहणात् न करोति जीववत् न कर्ता, न भोक्ता भवति, न च लिप्यते शरीर-गुण-लिप्तश् च न भवति ॥31॥ बलदेवः : ननु परेशम् आत्मानं च विविक्तं पश्यति कृतार्थो भवतीत्य् उक्तिर् अयुक्ता एतेभ्य एव भूतेभ्यः समुत्थाय तान्य् एवानु विनश्यति न प्रेत्य् असंज्ञास्ति इति जीवस्य देहेन सहोत्पत्ति-विनाश-श्रवणाद् इति चेत् तत्राह अनादित्वाद् इति । अयम् आत्मा जीवः शरीरस्थो ऽप्य् अनादित्वात् परम्-अव्ययो ऽव्ययत्व-प्रधान-धर्मत्वाद् विनाश-शून्यो निर्गुणत्वाद् विशुद्ध-ज्ञानानन्दत्वान् न युद्ध-यज्ञादि-कर्म करोति । अतः शरीरेन्द्रिय-स्वभावेनोत्पत्ति-विनाश-लक्षणेन न लिप्यते । श्रुत्य्-अर्थस् त्व् औपचारिकतया नेयः ॥31॥ __________________________________________________________ BhG 13.32 यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥32॥ श्रीधरः : तत्र हेतुं स-दृष्टान्तम् आह यथेति । यथा सर्व-गतं पङ्कादिष्व् अपि स्थितम् आकाशं सौक्ष्म्याद् असङ्गत्वात् पङ्कादिभिर् नोपलिप्यते तथा सर्वत्र उत्तमे मध्यमे अधमे वा देहे ऽवस्थितो ऽपि आत्मा नोपलिप्यते ॥32॥ मधुसूदनः : शरीर-स्थो ऽपि तत्-कर्मणा न लिप्यते स्वयम् असङ्गत्वाद् इत्य् अत्र दृष्टान्तम् आह यथेति । सौक्ष्म्याद् असङ्ग-स्वभावत्वाद् आकाशं सर्व-गतम् अपि नोपलिप्यते पङ्कादिभिर् यथेति दृष्टान्तार्थः । स्पष्टम् इतरत् ॥32॥ विश्वनाथः : अथ दृष्टान्तम् आह यथा सर्वत्र पङ्कादिष्व् अपि स्थितम् अप्य् आकाशं सौक्ष्म्याद् असङ्गत्वात् पङ्कादिभिर् न लिप्यते, तथैव परमात्मा दैहिकैर् गुणैर् दोषैश् च न युज्यत इत्य् अर्थः ॥32॥ बलदेवः : ननु शरीरे स्थितस् तद्-धर्मैः कुतो न लिप्यते इत्य् अत्राह यथेति । यथा सर्वत्र पङ्कादौ गतं प्रविष्टम् अप्य् आकाशं सौक्ष्म्यात् तत्-तद्-धर्मैर् न लिप्यते, तथात्मा जीवः सर्वत्र देव-मानवादाव् उच्चावचे देहे स्थितो ऽपि तद्-धर्मैर् न लिप्यते सौक्ष्म्याद् एव ॥32॥ __________________________________________________________ BhG 13.33 यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥33॥ श्रीधरः : असङ्गत्वाल् लेपो नास्तीत्य् आकाश-दृष्टान्तेन दर्शितम् । प्रकाशकत्वाच् च प्रकाश्य-धर्मैर् न युज्यत इति रवि-दृष्टान्तेनाह यथा प्रकाशयतीति । स्पष्टो ऽर्थः ॥ मधुसूदनः : न केवलम् असङ्ग-स्वभावाद् आत्मा नोपलिप्यते प्रकाशकत्वाद् अपि पर्काश्य-धर्मैर् न लिप्यते इति स-दृष्टान्तम् आह यथेति । यथा रविर् एक एव कृत्स्नं सर्वम् इमं लोकं देहेन्द्रिय-संघातं रूपवद् वस्तु-मात्रम् इति यावत् प्रकाशयति न च प्रकाश्य-धर्मैर् लिप्यते न वा प्रकाश्य-भेदाद् भिद्यते तथा क्षेत्री क्षेत्रज्ञ एक एव कृत्स्नं क्षेत्रं प्रकाशयति । हे भारत ! अतएव न प्रकाश्य-धर्मैर् लिप्यते न वा प्रकाश्य-भेदाद् भिद्यत इत्य् अर्थः । सूर्यो यथा सर्व-लोकस्य चक्षुः न लिप्यते चाक्षुषैर् बाह्य-दोषैः । एकस् तथा सर्व-भूतान्तरात्मा न लिप्यते लोक-दुःखेन बाह्यः ॥ इति [KaÂhU 2.2.11] श्रुतेः ॥ विश्वनाथः : प्रकाशकत्वात् प्रकाश्य-धर्मैर् न युज्यत इति स-दृष्टान्तम् आह यथेति । रविर् यथा प्रकाशकः प्रकाश्य-धर्मैर् न युज्यते, तथा क्षेत्री परमात्मा । सूर्यो यथा सर्व-लोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्य-दोषैः । एकस् तथा सर्व-भूतान्तरात्मा न लिप्यते शोक-दुःखेन बाह्यः ॥ इति [KaÂhU 2.2.11] श्रुतेः ॥ बलदेवः : देह-धर्मेणालिप्त एवात्मा स्व-धर्मेण देहं पुष्णातीत्य् आह यथेति । यथैको रविर् इमं कृत्स्नं लोकं प्रकाशयति प्रभया तथैकः क्षेत्री जीवः कृत्स्नम् आपाद-मस्तकम् इदं क्षेत्रं देहं प्रकाशयति चेतयति चेतनयेत्य् एवम् आह गुणाद् वा लोकवद् [Vs 2.3.26] इति ॥ __________________________________________________________ BhG 13.34 क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥34॥ श्रीधरः : अध्यायार्थम् उपसंहरति क्षेत्र-क्षेत्रज्ञयोर् इति । एवम् उक्त-प्रकारेण क्षेत्र-क्सेत्रज्ञयोर् अन्तरं भेदं विवेक-ज्ञान-लक्षणेन चक्षुषा ये विदुः तथा xexam उक्ता भूतानां प्रकृतिस् तस्याः सकाशान् मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुः ते परं पदं यान्ति ॥34॥ विविक्तौ येन तत्त्वेन मिश्रौ प्रकृति-पुरुषौ । तं वन्दे परमानन्दं नन्द-नन्दनम् ईश्वरम् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां प्रकृति-पुरुष-विवेक-योगो नाम त्रयोदशो ऽध्यायः ॥13॥ मधुसूदनः : इदानीम् अध्यायार्थं सफलम् उपसंहरति क्षेत्रेति । क्षेत्र-क्षेत्रज्ञयोर् प्राग्-व्याख्यातयोर् एवम् उक्तेन प्रकारेणान्तरम् परस्पर-वैलक्षण्यं jìya-चैतन्य-विकारित्व-निर्विकारित्वादि-रूपं ज्ञान-चक्षुषा शास्त्राचार्योपदेश-जनितात्म-ज्ञान-रूपेण चक्षुषा ये विदुर् भूत-प्रकृति-मोक्षं च भूतानां सर्वेषां प्रकृतिर् अविद्या मायाख्या तस्याः परमार्थात्म-विद्यया मोक्षम् अभाव-गमनं च ये विदुर् जानन्ति यान्ति ते परं परमार्थात्म-वस्तु-स्वरूपं कैवल्यं, न पुनर् देहं आददत इत्य् अर्थः । तद् एवम् अमानित्वादि-साधन-निष्ठस्य क्षेत्र-क्षेत्रज्ञ-विवेक-विज्ञानवतः सर्वानर्थ-निवृत्त्या परम-पुरुषार्थ-सिद्धिर् इति सिद्धम् ॥34॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् क्षेत्र-क्षेत्रज्ञ-विवेको नाम त्रयोदशो ऽध्यायः ॥13॥ विश्वनाथः : अध्यायम् उपसंहरति क्षेत्रेण सह क्षेत्रज्ञयोर् जीवात्म-परमात्मनोर् अन्तरं भेदं तथा भूतानां प्राणिनां प्रकृतेः सकाशान् मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुस् ते परं पदं यान्ति ॥34॥ द्वयोः क्षेत्रज्ञयोर् मध्ये जीवात्मा क्षेत्र-धर्म-भाक् । बध्यते मुच्यते ज्ञानाद् इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । त्रयोदशो ऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥ ॥13॥ बलदेवः : अध्यायार्थम् उपसंहरन् तज्-ज्ञान-फलम् आह क्षेत्रेति । क्षेत्रेण सहितयोः क्षेत्रज्ञयोर् जीवेशयोर् एवं मद्-उक्ति-विधयान्तरं भेदं ज्ञान-चक्षुषा वैधर्म्य-विषयक-प्रज्ञा-नेत्रेण ये विदुस् तथाभूतानां प्रकृतेः सकाशान् मोक्षं च तत्-साधनम् अमानित्वादिकं ये विदुस् ते प्रकृतेः परं सर्वोत्कृष्टं पर-व्योमाख्यं मत्-पदं यान्तीति ॥34॥ जीवेशौ देह-मध्यस्थौ तत्राद्यो देह-धर्म-युक् । बध्यते मुच्यते बोधाद् इति ज्ञानं त्रयोदशात् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye त्रयोदशो ऽध्यायः ॥13॥ ____________________________ [*ENDNOTE] All the verses quoted here are found in RÃmÃnuja 's commentary. ********************************************************** Bhagavadgita 14 BhG 14.1 श्री-भगवान् उवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥1॥ श्रीधरः : पुं-प्रकृत्योः स्वतन्त्रत्वं वारयन् गुण-सङ्गतः । प्राहुः संसार-वैचित्र्यं विस्तरेण चतुर्दशे ॥ यावत् सञ्जायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥ इत्य् उक्तम् । स च क्षेत्र-क्षेत्रज्ञयोः संयोगो निरीश्वर-साङ्ख्यानाम् इव न स्वातन्त्र्येण । किन्तु ईश्वरेच्छयिवेति कथन-पूर्वकं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् अनेनोक्तं सत्त्वादि-गुणीकृतं संसार-वैचित्र्यं प्रपञ्चयिष्यन् एवम्भूतं वक्ष्यमानम् अर्थं स्तौति भगवान् परं भूय इति द्वाभ्याम् । परं परमात्म-निष्ठम् । ज्ञायते अनेनेति ज्ञानम् उपदेशः । तज् ज्ञानं भूयो ऽपि तुभ्यं प्रकर्षेण वक्ष्यामि । कथम्भूतम् । ज्ञानानां तपः-कर्मादि-विषयाणां मध्य उत्तमम् । मोक्ष-हेतुत्वात् । तद् एवाह यज् ज्ञात्वा मुनयो मनन-शीलाः सर्वे । इतो देह-बन्धनात् । परां सिद्धिं मोक्षम् । गताः प्राप्ताः ॥1॥ मधुसूदनः : पूर्वाध्याये - यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि [GÅtà 13.26] इत्य् उक्तं तत्र निरीश्वर-साङ्ख्यम् अतिनिराकरणेन क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वं वक्तव्यम् । एवं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तं तत्र कस्मिन् गुण कथं सङ्गः के वा गुणाः कथं वा ते बध्नन्तीति वक्तव्यम् । तथा भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् इत्य् उक्तं तत्र भूत-प्रकृति-शब्दितेभ्यो गुणेभ्यः कथं मोक्षणं स्यान् मुक्तस्य च किं लक्षणम् इति वक्तव्यं, तद् एतत् सर्वं विस्तरेण वक्तुं चतुर्दशो ऽध्याय आरभ्यते । तत्र वक्ष्यमाणम् अर्थं द्वाभ्यां स्तुवन् श्रोतॄणां रुच्य्-उत्पत्तये श्री-भगवान् उवाच परम् इति । ज्ञायते ऽनेन ज्ञानं परमात्म-ज्ञान-साधनं परं श्रेष्ठं पर-वस्तु-विषयत्वात् । कीदृशं तत् ? ज्ञानानां ज्ञान-साधनानां बहिरङ्गाणां यज्ञादीनां मध्य उत्तमम् उत्तम-फलत्वात् । न त्वम् आनित्वादीनां तेषाम् अन्तरङ्गत्वेनोत्तम-फलत्वात् । परम् इत्य् अनेनोत्कृष्ट-विषयत्वम् उक्तम् । उत्तमम् इत्य् अनेन तूत्कृष्ट-फलत्वम् इति भेदः । ईदृशं ज्ञानम् अहं प्रवक्ष्यामि भूयः पुनः पूर्वेष्व् अध्यायेष्व् असकृद् उक्तम् अपि यज् ज्ञानं ज्ञात्वानुष्ठाय मुनयो मनन-शीलाः संन्यासिनः सर्वे परां सिद्धिं मोक्षाख्याम् इतो देह-बन्धनाद् गताः प्राप्ताः ॥1॥ विश्वनाथः : गुणाः स्युर् बन्धकास् ते तु फलैर् ज्ञेयाश् चतुर्दशे । गुणात्यये चिह-ततिर् हेतुर् भक्तिश् च वर्णिता ॥ पूर्वाध्याये कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तम् । तत्र के गुणाः, कीदृशो गुण-सङ्गः, कस्य गुणस्य सङ्गात् किं फलं स्यात्, गुण-युक्तस्य किंवा लक्षणम् । कथं वा गुणेभ्यो मोचनम् इत्य् अपेक्षायां वक्ष्यमानम् अर्थं स्तुवानो वक्तुं प्रतिजानीते परम् इति । ज्ञायते ‘नेनेति ज्ञानम् उपदेशः परम् अत्युत्तमम् ॥1॥ बलदेवः : गुणाः स्युर् बन्धकास् ते तु परिचेयाः फलैस् त्रयः । मद्-भक्त्या तन्-निवृत्तिः स्याद् इति प्रोक्तं चतुर्दशे ॥ पूर्वाध्याये मिथः-सम्पृक्तानां प्रकृति-जीवेश्वराणां स्वरूपाणि विविच्य जानन्न् अमानित्वादि-धर्मैर् विशिष्टःब् प्रकृति-बन्धाद् विमुच्यते बन्ध-हेतुश् च गुण-सङ्ग इत्य् उक्तम् । तत्र के गुणाः, कस्मिन् गुणे कथं सङ्गः, कस्य गुणस्य सङ्गात् किं फलं, गुण-सङ्गिनः किंवा लक्षणं कथं वा गुणेभ्यो मुक्तिः इत्य् अपेक्षायां वक्ष्यमाणम् अर्थम् आत्म-रुच्य्-उत्पत्तये भगवान् स्तौति परम् इति द्वाभ्याम् । परं पूर्वोक्ताद् अन्यं प्रकृति-जीवान्तर्गतम् एव गुण-विषयकं ज्ञानं भूयो वक्ष्यामि यज्-ज्ञानानां प्रकृति-जीव-विषयकाणाम् उत्तमं श्रेष्ठं नवनीतवद् उद्धृतत्वात् । यज् ज्ञात्वोपलभ्य सर्वे मुनयस् तन्-मनन-शीला इतो लोके परम् आत्म-याथात्म्योपलब्धि-लक्षणां सिद्धिं गताः । यद् वा ज्ञायते ऽनेनेति ज्ञानम् उपदेशम्, तच् च प्राग् उक्तम् अपि भूयः पुनर् विधान्तरेण वक्ष्यामि । तच् च ज्ञानानां तपः-प्रभृतीनां ज्ञान-साधनानां मध्ये परम् उत्तमम् अत्युत्तमं तद्-अन्तरङ्ग-साधनत्वात् । यज् ज्ञात्वा सर्वे मुनय इतो लोकात् परां मोक्ष-लक्षणां सिद्धिं गताः ॥1॥ __________________________________________________________ BhG 14.2 इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥2॥ श्रीधरः : किं च इदम् इति । इदं वक्ष्यमाणं ज्ञानम् उपाश्रित्येदं ज्ञान-साधनम् अनुष्ठाय मम साधर्म्यं मद्-रूपत्वं प्राप्ताः सन्तः सर्गे ऽपि ब्रह्मादिषु उत्पाद्यमानेष्व् अपि नोत्पद्यन्ते । तथा प्रलये ऽपि न व्यथन्ति । प्रलये दुःखं नानुभवन्ति । पुनर् नावर्तन्त इत्य् अर्थः ॥2॥ मधुसूदनः : तस्याः सिद्धैर् ऐकान्तिकत्वं दर्शयति इदं इति । इदं यथोक्तम् ज्ञानं ज्ञान-साधनम् उपाश्रित्यानुष्ठाय मम परमेश्वरस्य साधर्म्यं मद्-रूपताम् अत्यन्ताभेदेनागताः प्राप्ताः सन्तः सर्गे ऽपि हिरण्यगर्भादिषूत्पद्यमानेष्व् अपि नोपजायन्ते । प्रलये ब्रह्मणो ऽपि विनाश-काले न व्यथन्ति च व्यथन्ते न च लीयन्त इत्य् अर्थः ॥14.2॥ विश्वनाथः : साधर्म्यं सारूप्य-लक्षणां मुक्तिं । न व्यथन्ति न व्यथन्ते ॥2॥ बलदेवः : इदम् इति । गुरूपासनयेदं वक्ष्यमाणं ज्ञानम् उपाश्रित्य प्राप्य जनाः सर्वेशस्य मम नित्याविर्भूत-guïëÂakasya साधर्म्यं साधनाविर्भावितेन तद्-अष्टकेन साम्यम् आगताः सन्तः सर्गे नोपजायन्ते सृजि-कर्मतां नाप्नुवन्ति प्रलये न व्यथन्ते मृति-कर्मतां च न यान्तीति जन्म-मृत्युभ्यां रहिता मुक्ता भवन्तीति मोक्षे जीव-बहुत्वम् उक्तम् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्य् आदि-श्रुतिभ्यश् चैतद् अवगतम् ॥2॥ __________________________________________________________ BhG 14.3 मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवः सर्व-भूतानां ततो भवति भारत ॥3॥ श्रीधरः : तद् एवं प्रशंसया श्रोतारम् अभिमुखीकृत्येदं परमेश्वराधीनयोः प्रकृति-पुरुषयोः सर्व-भूतोत्पत्तिं प्रति हेतुत्वं न तु स्वतन्त्रयोर् इतीमं विवक्षितम् अर्थं कथयति ममेति । देशतः कालतश् चापरिच्छिन्नत्वान् महत् । बृंहितत्वात् स्वकार्याणां वृद्धि-हेतुत्वाद् वा ब्रह्म । प्रकृतिर् इत्य् अर्थः । तन् महद् ब्रह्म मम परमेश्वरस्य योनिर् गर्भाधान-स्थानम् । तस्मिन्न् अहं गर्भं जगद्-विस्तार-हेतुं चिद्-आभासं दधामि निक्षिपामि । प्रलये मयि लीनं सन्तम् अविद्या-काम-कर्मानुशय-वन्तं क्षेत्रज्ञं सृष्टि-समये भोग-योग्येन क्षेत्रेण संयोजयामीत्य् अर्थः । ततो गर्भाधानात् सर्व-भूतानां ब्रह्मादीनां सम्भव उत्पत्तिर् भवति ॥3॥ मधुसूदनः : तद् एवं प्रशंशया श्रोतारम् अभिमुखीकृत्य परमेश्वराधीनयोः प्रकृति-पुरुषयोः सर्व-भूतोत्पत्तिं प्रति हेतुत्वं न तु साङ्ख्य-सिद्धान्तवत् स्वतन्त्रयोर् इतीमं विवक्षितम् अर्थम् आह मम योनिर् इति द्वाभ्याम् । सर्व-कार्यापेक्षयाधिकत्वात् कारणं महत् । सर्व-कार्याणां वृद्धि-हेतुत्व-रूपाद् बृंहणत्वाद् ब्रह्म । अव्याकृतं प्रकृतिस् त्रिगुणात्म्किका माया महद् ब्रह्म । तच् च ममेश्वरस्य योनिर् गर्भाधान-स्थानं तस्मिन् महति ब्रह्मणि योनौ गर्भं सर्व-भूत-जन्म-कारणम् अहं बहु स्यां प्रजायेय इतीक्षण-रूपं संकल्पं दधामि धारयामि तत्-सङ्कल्प-विषयीकरोमीत्य् अर्थः । यथा हि । कश्चित् पिता पुत्रम् अनुशयिनं व्रीह्य्-आद्य्-आहार-रूपेण स्वस्मिन् लीनं शरीरेण योजयितुं योनौ रेतः-सेक-पूर्वकं गर्भम् आधत्ते । तस्माच् च गर्भाधानात् स पुत्रः शरीरेण युज्यते । तद् अर्थं च मध्ये कललाद्य्-अवस्था भवन्ति । तथा प्रलये मयि लीनम् अविदिया-काम-कर्मानुशयवन्तं क्षेत्रज्ञं सृष्टि-समये भोग्येन क्षेत्रेण कार्य-kÃra¸ea-संघातेन योजयितुं चिद्-आभासआख्य-रेतः-सेक-पूर्वकं माया-वृत्ति-रूपं गर्भम् अहम् आदधामि । तद्-अर्थं हिरण्यगर्भादीनां भवति हे भारत न त्व् ईश्वर-कृत-गर्भाधानं विनेत्य् अर्थः ॥14.3॥ विश्वनाथः : अथ अनाद्य्-अविद्या-कृतस्य गुण-सङ्गस्य बन्ध-हेतुता-प्रकारं वक्तुं क्षेत्र-क्षेत्रज्ञयोः सम्भव-प्रकारम् आह मम परमेश्वरस्य योनिर् गर्भाधान-स्थानं महद् ब्रह्म देश-कालानवच्छिन्नत्वात् महत्, बृंहणात् कार्य-रूपेण वृद्धेर् हेतोर् ब्रह्म प्रकृतिर् इत्य् अर्थः । श्रुताव् अपि क्वचित् प्रकृतिर् ब्रह्मेति निर्दिश्यते । तस्मिन्न् अहं गर्भं दधाम्य् आदधामि । इतस् त्व् अन्यां प्रकृतिं विद्धि मे परां जीव-भूताम् इत्य् अनेन चेतन-पुञ्ज-रूपा या जीव-प्रकृतिस् तटस्थ-शक्ति-रूपा निर्दिष्टा सा सकल-प्राणि-जीवतया गर्भ-शब्देनोच्यते । ततो मत्-कृतात् गर्भाधानात् सर्व-भूतानां ब्रह्मादीनां सम्भव उत्पत्तिः ॥3॥ बलदेवः : तद् एवं वक्तव्यार्थ-स्तुत्या तस्मिन् रुचिं श्रोतुर् उत्पाद्य भूमिर् आपः इत्य् आदि-द्वयार्थानुसारात् यावत् सञ्जायते किञ्चित् इत्य् आदौ प्रकृति-जीव-संयोगं परेश-हेतुकम् अभिमतम् इह स्फुटयति ममेति । महत् सर्वस्य प्रपञ्चस्य कारणं ब्रह्माभिव्यक्त-सत्त्वादि-गुणकं प्रधानं मम सर्वेश्वर्स्याण्ड-कोटि-स्रष्टुर् योनिर् गर्भ-धारण-स्थानं भवति । प्रधाने ब्रह्म-शब्दश् च तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते । इति श्रुतेः । तस्मिन् महति ब्रह्मणि योनि-भूते गर्भं परमाणु-चैतन्य-राशिम् अहं दधाम्य् अर्पयामि भूमिर् आपः इत्य् आदिना या जडा प्रकृतिर् उक्ता । सेह महद् ब्रह्मेत्य् उच्यते । इतस् त्व् अन्याम् इत्य् आदिना या चेतना प्रकृतिर् उक्ता सेह सर्व-प्राणि-बीजत्वाद् गर्भ-शब्देनेति भोग-क्षेत्र-भूतया जडया प्रकृत्या सह चेतन-भोक्तृ-वर्गं संयोजयामीत्य् अर्थः । ततो महद्-धेतुकात् प्रकृति-द्वय-संयोगाद् गर्भाधानाद् वा सर्व-भूतानां ब्रह्मादि-स्तम्बान्तानां सम्भवो जनिर् भवति ॥3॥ __________________________________________________________ BhG 14.4 सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥4॥ श्रीधरः : न केवलं सृष्ट्य्-उपक्रम एव मद्-अधिष्ठानेनाभ्यां प्रकृति-पुरुषाभ्याम् अयं भूतोत्पत्ति-प्रकारः । अपि तु सर्वदैवेत्य् आह सर्वेति । सर्वासु योनिषु मनुष्याद्यासु या मूर्तयः स्थावर-जङ्गमात्मिका उत्पद्यन्ते तासां मूर्तीनां महद् ब्रह्म प्रकृतिर् योनिर् मातृ-स्थानीया । अहं च बीज-प्रदः पिता गर्भाधान-कर्ता पिता ॥4॥ मधुसूदनः : ननु कथं सर्व-भूतानां ततः सम्भवो देवादि-देह-विशेषाणां कारणान्तर-सम्भवाद् इत्य् आशङ्क्याह सर्व-योनिष्व् इति । देव-पितृ-मनुष्य-पशु-मृगादि-सर्व-योनिषु या मूर्तयो जरायुजाण्डोद्भिज्जादि-भेदेन विलक्षणा विविध-संस्थानास् तनवः संभवन्ति हे कौन्तेय! तासां मूर्तीनां तत्-तत्-कारण-भावापन्नं महद् ब्रह्मैव योनिर् मातृ-स्थानीया । अहं परमेश्वरो बीज-प्रदो गर्भाधानस्य कर्ता पिता । तेन महतो ब्रह्मण एवावस्था-विशेषाः कारणान्तराणीति युक्तम् उक्तं सम्भवः सर्व-भूतानां ततो भवति [GÅtà 14.3] इति ॥4॥ विश्वनाथः : न केवलं सृष्ट्य्-उत्पत्ति-समय एव सर्व-भूतानां प्रकृतिर् माता अहं पिता अपि तु सर्वदैवेत्य् आह सर्वासु योनिषु देवाद्यासु स्तम्ब-पर्यन्तासु या मूर्तयो जङ्गम-स्थावरात्मिका उत्पद्यन्ते तासां मूर्तीनां महद् ब्रह्म प्रकृतिः । योनिर् उत्पत्ति-स्थानं माता । अहं बीज-प्रदः गर्भाधान-कर्ता पिता ॥4॥ बलदेवः : सर्वेति । हे कौन्तेय सर्व-योनिषु देवादि-स्थावरान्तासु योनिषु या मूर्तयस् तनवः सम्भवन्ति तासां महद् ब्रह्म प्रधानं योनिर् उत्पत्ति-हेतुर् मातेत्य् अर्थः । जीव-प्रदस् तत्-कर्मानुगुण्येन परमाणु-चैतन्य-राशि-संयोजकः परेशो ऽहं पिता भवामि ॥4॥ __________________________________________________________ BhG 14.5 सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥5॥ श्रीधरः : तद् एवं परमेश्वराधीनाभ्यां प्रकृति-पुरुषाभ्यां सर्व-भूतोत्पत्तिं निरूप्येदानीं प्रकृति-संयोगेन पुरुषस्य संसारं प्रपञ्चयति । सत्त्वम् इत्य् आदि चतुर्दशभिः । सत्त्वं रजस् तम इत्य् एवं संज्ञकास् त्रयो गुणाः प्रकृति-सम्भवाः । प्रकृतेः सम्भव उद्भवो येषां ते तथोक्ताः । गून-साम्यं प्रकृतिः । तस्याः सकाशात् पृथक्त्वेआभिव्यक्ताः सन्तः प्रकृति-कार्ये देहे तादात्म्येन स्थितं देहिनं चिद्-अंशं वस्तुतो ऽव्ययं निर्विकारम् एव सन्तं निबध्नन्ति स्व-कार्यैः सुख-दुःख-मोहादिभिः संयोजयन्तीत्य् अर्थः ॥5॥ मधुसूदनः : तद् एवं निरीश्वर-साङ्ख्य-निराकरणेन क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वम् उक्तम् । इदानीं कस्मिन् गुणे सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति ? इत्य् उच्यते सत्त्वम् इत्य् आदिनान्यम् इत्य् अतः प्राक् चतुर्दशभिः । सत्त्वं रजस् तम इत्य् एवं-नामानो गुणा नित्य-परतन्त्राः पुरुषं प्रति सर्वेषाम् अचेतनानां चेतनार्थत्वात् । न तु वैशेषिकाणां रूपादिवद् द्रव्याश्रिताः । न च गुण-गुणिनोर् अन्यत्वम् अत्र विवक्षितम् गुण-त्रयात्मकत्वात् प्रकृतेः । तर्हि कथं प्रकृति-सम्भवाः ? इत्य् उच्यते - त्रयाणां गुणानां साम्यावस्था प्रकृतिर् माया भगवत्स् तस्याः सकाशात् परस्पराङ्गाङ्गि-भावेन वैषम्येण परिणताः प्रकृति-सम्भवा इत्य् उच्यन्ते । ते च देहे प्रकृति-कार्ये शरीरेन्द्रिय-संघाते देहिनं देह-तादात्म्याध्यासापन्नं जीवं परमार्थतः सर्व-विकार-शून्यत्वेनाव्ययं निबध्नन्ति निर्विकारम् एव सन्तं स्व-विकारवत्तयोपदर्शयन्तीव भ्रान्त्या जल-पात्राणीव दिवि स्थितम् आदित्यं प्रतिबिम्बाध्यासेन स्व-कम्पादिमत्तया । यथा च पारमर्थिको बन्धो नास्ति तथा व्याख्यातं प्राक् - शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते [GÅtà 13.32] इति ॥5॥ विश्वनाथः : तद् एव प्रकृति-पुरुषाभ्यां सर्व-भूतोत्पत्तिं निरूपेय्दानीं के गुणा उच्यन्ते । तेषु सङ्गात् जीवस्य कीदृशो बन्ध इत्य् अपेक्षायाम् आह सत्त्वम् इति । देहे प्रकृति-कार्ये तादात्म्येन स्थितं देहिनं जीवं वस्तुतो ऽव्ययं निर्विकारम् असङ्गिनम् अप्य् अनाद्य्-अविद्यया कृताद् गुण-सङ्गाद् एव हेतोर् गुणा निबध्नन्ति ॥5॥ बलदेवः : अथ के गुणाः कथं तेषु पुरुषस्य सङ्गः कथं वा ते तं निबध्नन्ति इत्य् आह सत्त्वम् इति चतुर्भिः । सत्त्वादि-संज्ञकास् त्रयो गुणाः प्रकृति-सम्भवाः प्रकृतेर् अभिव्यक्तास् ते स्व-कार्ये देहे स्थितं पुरुषम् अव्ययं वस्तुतो निर्विकारम् अपि निबध्नन्त्य् अविवेक-गृहीतैः सुख-दुःख-मोहैः स्वधर्मैस् तं योजयन्तीति ॥5॥ __________________________________________________________ BhG 14.6 तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ॥6॥ श्रीधरः : तत्र सत्त्वस्य बन्धकत्व-प्रकारं चाह तत्रेति । तत्र तेषां गुणानां मध्ये सत्त्वं निर्मलत्वात् स्वच्छत्वात् स्फटिक-मणिर् इव प्रकाशकं भास्वरम् अनामयं च निरुपद्रवम् । शान्तम् इत्य् अर्थः । अतः शान्तत्वात् स्व-कार्येण सुखेन यः सङ्गस् तेन बध्नाति । प्रकाशकत्वाच् च स्वकार्येण ज्ञानेन यः सङ्गस् तेन च बध्नाति । हे अनघ निष्पाप, अहं सुखी ज्ञानी चेति मनोधर्मांस् तद्-अभिमानिनि क्षेत्रज्ञे संयोजयतीत्य् अर्थः ॥6॥ मधुसूदनः : तत्र को गुणः केन सङ्गेन बध्नाति ? इत्य् उच्यते तत्रेति । तत्र तेषु गुणेषु मध्ये सत्त्वं प्रकाशकम् चैतन्यस्य तमो-गुण-कृतावरण-तिरोधायकं निर्मलत्वात् स्वच्छत्वाच् चिद्-बिम्ब-ग्रहण-योग्यत्वाद् इति यावत् । न केवलं चैतन्याभिव्यञ्जकं किन्तु अनामयं । आमयो दुःखं तद्-विरोधि सुखस्यापि व्यञ्जकम् इत्य् अर्थः । तद् बध्नाति सुख-सङ्गेन च देहिनं ! हे अनघ अव्यसन ! सर्वत्र सम्बोधनानाम् अभिप्रायः प्राग् उक्तः स्मर्तव्यः । अत्र सुख-ज्ञान-शब्दाभ्याम् अन्तः-करण-परिणामौ तद्-व्यञ्जकाव् उच्येते । इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः [GÅtà 13.7] इति सुख-चेतनयोर् अपीच्छादिवत् क्षेत्र-धर्मत्वेन पाठात् । तत्रान्तः-करण-धर्मस्य सुखस्य ज्ञानस्य चात्मन्य् अध्यासः सङ्गो ऽहं जान इति च । न हि विषय-धर्मो विषयिणो भवति । तस्माद् अविद्या-मात्रम् एतद् इति शतश उक्तं प्राक् ॥6॥ विश्वनाथः : तत्र सत्त्वस्य लक्षणं बन्धकत्व-प्रकारं चाह तत्रेति । अनामयं निरुपद्रवं शान्तम् इत्य् अर्थः । | शान्तत्वात् स्वकार्येण सुखेन यः सङ्गः प्रकाशकत्वात् स्वकार्येण ज्ञानेन च यः सङ्गः अहं सुखी ज्ञानी चेत्य् उपाधि-धर्मयोर् अविद्ययैव जीवस्याभिमानस् तेन तं बध्नाति । हे अनघेति त्वं तु अहं सुखी अहं ज्ञानीत्य् अभिमान-लक्षणम् अघं मा स्वीकुर् इति भावः ॥6॥ बलदेवः : अथ सत्त्वादीनां त्रयाणां लक्षणानि बन्धकत्व-प्रकारांश् चाह तत्रेति त्रिभिः । तत्र तेषु त्रिषु मध्ये प्रकाशकं ज्ञान-व्यञ्जकम् अनामयम् अरोगं दुःख-विरोधि-सुख-व्यञ्जकम् इति यावत् । कुतः । निर्मलत्वात् स्वच्छत्वात् । तथा च प्रकाश-सुख-कारणं सत्त्वम् इति । तच् च सत्त्वं स्व-कार्ये ज्ञाने सुखे च यः संयोगो ज्ञान्य् अहं सुख्य् अहम् इत्य् अभिमानस् तेन पुरुषं निबध्नाति । ज्ञानं चेदं लौकिक-वस्तु -याथात्म्य-विषयं सुखं च देहेन्द्रिय-प्रसद-रूपं बोध्यम् । तत्र तत्र सङ्गे सति तद्-उपायेषु कर्मसु प्रवृत्तिस् तत्-फलानुभवोपायेषु देहेषूत्पत्तिः । पुनश् च तत्र तत्र सङ्ग इति न सत्त्वाद् विमुक्तिः ॥6॥ __________________________________________________________ BhG 14.7 रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् । तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥7॥ श्रीधरः : रजसो लक्षणं बन्धकत्वं चाह रज इति । रजः-संज्ञकं गुणं रागात्मकम् अनुरञ्जन-रूपं विद्धि । अतएव तृष्णासङ्ग-समुद्भवम् । तृष्णाप्राप्तेर् 'र्थे 'bhilëa÷ | सगगः प्राप्ते ऽर्थे प्रीतिर् विशेषेणासक्तिः । तयोस् तृष्णासङ्गयोः समुद्भवो यस्मात् तद्-रजो देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या नितरां बध्नाति । तृष्णासङ्गाभ्यां हि कर्मसु आसक्तिर् भवतीत्य् अर्थः ॥7॥ मधुसूदनः : रज्यते विषयेषु पुरुषो ऽनेनेति रागः कामो गर्धः स एवात्मा स्वरूपं यस्य धर्म-धर्मित्णोस् तादात्म्यात् तद् रागात्मकं रजो विद्धि । अत evÃprÃptÃbhilëas तृष्णा । प्राप्तस्योपस्थिते ऽपि विनाशे saærak«aïÃbhilëa आसङ्गस् तयोस् तृष्णासङ्गयोः सम्भवो यस्मात् तद् रजो निबध्नाति । हे कौन्तेय ! कर्म-सङ्गेन कर्मसु दृष्टादृष्टार्थेषु अहम् इक्दं करोम्य् एतत् फलं भोक्ष्य इत्य् अभिनिवेश-विशेषेण देहिनं वस्तुतो ऽकर्तारम् एव कर्तृत्वाभिमानिनं रजसः प्रवृत्ति-हेतुत्वात् ॥7॥ विश्वनाथः : रजो-गुणं रागात्मकम् अनुरञ्जन-रूपं विद्धि । तृष्णा अप्राप्ते ऽर्थे abhilëa÷ | सङ्गः प्राप्ते ऽर्थे आसक्तिः । तयोः समुद्भवो यस्मात् तद् रजः देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या बध्नाति तृष्णा-सङ्गाभ्यां कर्मस्व् आसक्तिर् भवति ॥7॥ बलदेवः : रज इति रागः स्त्री-पुरुषयोर् मिथो ऽभिलासस् तद्-आत्मकं रजो-वृद्धि-हेतु-कार्ययोस् तादात्म्यात् । तच् च तृष्णादि-समुद्भवं शब्दादि-vi«ayÃbhilëas तृष्णा । पुत्र-मित्रादि-संयोगो 'bhilëa÷ सङ्गस् तयोः सम्भवो यस्मात् तत् । तथा च राग-तृष्णासङ्ग-कारणं रजः इति । तद् रजः स्त्री-विषय-पुत्रादि-प्रापकेषु कर्मसु saÇgenÃbhilëeïa देहिनं पुरुषं निबध्नाति । stry-आदि-स्पृहया कर्माणि करोति । तानि तत्-फलानुभवोपाय-भूतान् stry-आदीन् प्रापयन्ति । पुनर् अप्य् एवम् इति रजसो न विमुक्तिः ॥7॥ __________________________________________________________ BhG 14.8 तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ॥8॥ श्रीधरः : तमसो लक्षणं बन्धकत्वं चाह तम इति । तमस् त्व् अज्ञानाज् जातम् आवरण-शक्ति-प्रधानात् प्रकृत्य्-अंशाद् उद्भुतं विद्धीत्य् अर्थः । अतः सर्वेषां देहिनां मोहनं भ्रान्ति-जनकम् । अतएव प्रमादेनालस्येन निद्रया च तत् तमो देहिनं निबध्नाति । तत्र प्रमादो ऽनवधानम् । आलस्यम् अनुद्यमः । निद्रा चित्तस्यावसादाल् लयः ॥8॥ मधुसूदनः : तु-शब्दः सत्त्व-रजोपेक्षया विशेष-द्योतनार्थः । अज्ञानाद् आवरण-शक्ति-रूपाद् उद्भूतम् अज्ञान-जं तमो विद्धि । अतः सर्वेषां देहिनां मोहनम् अविवेक-रूपत्वेन भ्रान्ति-जनकम् । प्रमादेनालस्येन निद्रया च तत् तमो निबध्नाति । देहिनम् इत्य् अनुषज्यते । हे भारत । प्रमादो वस्तु-विवेकासामर्थ्यं सत्त्व-कार्य-प्रकाश-विरोधी । आलस्यं प्रवृत्त्य्-असामर्थ्यं रजः-कार्य-प्रवृत्ति-विरोधि । उभय-विरोधिनी तमो-गुणालम्बना वृत्तिर् निद्रेति विवेकः ॥8॥ विश्वनाथः : अज्ञानम् अज्ञानात् स्वीय-फलात् जातं प्रतीतम् अनुमितं भवतीत्य् अज्ञानजम् अज्ञान-जनकम् इत्य् अर्थः । मोहनं भ्रान्ति-जनकम् । प्रमादो ऽनवधानम् । आलस्यम् अनुद्यमः । निद्रा चित्तस्यावसादाल् लयः ॥8॥ बलदेवः : तमस् त्व् इति । तु-शब्दः पूर्व-द्वितीयाद् विशेष-द्योतकः । वस्तु-याथात्म्यावगमो ज्ञानं तद्-विरोध्य्-आवरकता-प्रधानं प्रकृत्य्-अंशो ऽज्ञानम् । तस्माज् जातं तमो ‘तः सर्व-देहिनां मोहनं विपर्यय-ज्ञान-जनकम् । तथा च वस्तु-याथात्म्य-ज्ञानावरकं विपर्यय-ज्ञान-जनकं तमः इति । तत् तमः प्रमादादिभिः स्वकार्यैः पुरुषं निबध्नाति । तत्र प्रमादो ऽनवधानम् अकार्ये कर्मणि प्रवृत्ति-रूपं सत्त्व-कार्य-प्रकाश-विरोधी । आलस्यम् अनुद्यमः, रजः-कार्य-प्रवृत्ति-विरोधि । तद्-उभय-विरोधिनी तु निद्रा चित्तस्यावसादात्मेति ॥8॥ __________________________________________________________ BhG 14.9 सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत ॥9॥ श्रीधरः : सत्त्वादीनाम् एवं स्व-स्व-कार्य-करणे सामर्थ्यातिशयम् आह सत्त्वम् इति । सत्त्वं सुखे सञ्जयति संश्लेषयति । दुःख-शोकादि-कारणे सभापि सुखाभिमुखम् एव देहिनं करोतिईत्य् अर्थः । एवं सुखादि-कारणे सत्य् अपि रजः कर्मण्य् एव सञ्जयति । तमस् तु महत्-सङ्गेन उत्पाद्यमानम् अपि ज्ञानम् आवृत्यआच्छाद्य प्रमादे सञ्जयति । महद्भिर् उपदिश्यमानस्यार्थस्यानवधाने योजयति उतापि । आलस्यादाव् अपि संयोजयतीत्य् अर्थः ॥9॥ मधुसूदनः : विश्वनाथः : उक्तम् एवार्थं सङ्क्षेपेण पुनर् दर्शयति । सत्त्वं कर्तृ सुखे स्वीय-फले आसक्तं जीवं सञ्जयति वशीकरोति निबध्नातीत्य् अर्थः । रजः कर्तृ कर्माणि आसक्तं जीवं बध्नाति । तमः कर्तृ प्रमादे ऽभिरतं तं ज्ञानम् आवृत्य अज्ञानम् उत्पाद्येत्य् अर्थः ॥9॥ बलदेवः : गुणाः स्वान्य् अद्वयोत्कृष्टाः सन्तः स्वकार्ये तन्वन्तीत्य् आह सत्त्वम् इति द्वाभ्याम् । सत्त्वम् उत्कृष्टं सत् स्व-कार्ये सुखे पुरुषं सञ्जयत्य् आसक्तं करोति । रजो उत्कृष्टं सत् कर्माणि तं सञ्जयति । तम उत्कृष्टं सत् प्रमादे तं सञ्जयति ज्ञानम् आवृत्याच्छाद्याज्ञानम् उत्पाद्येत्य् अर्थः ॥9॥ __________________________________________________________ BhG 14.10 रजस् तमश् चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥10॥ श्रीधरः : तत्र हेतुम् आह रज इति । रजस्-तमश् चेति गुण-द्वयम् अभिभूय तिरस्कृत्य सत्त्वं भवति । अदृष्ट-वशाद् उद्भवति । ततः स्वकार्ये सुख-ज्ञानादौ सञ्जयतीत्य् अर्थः । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयम् अभिभूयोद्भवति । ततः स्वकार्ये तृष्णाकर्मादौ सञ्जयति । एवं तमो ऽपि सत्त्वं रजश् चोभाव् अपि गुणाव् अभिभूयोद्भवति । ततश् च स्व-कार्ये प्रमादालस्यादौ सञ्जयतीत्य् अर्थः ॥10॥ मधुसूदनः : उक्तं कार्यं कदा कुर्वन्ति गुणाः ? इत्य् उच्यते रज इति । रजस् तमश् च युगपद् उभाव् अपि गुणाव् अभिभूय सत्त्वं भवति उद्भवति वर्धते यदा, तदा स्व-कार्यं प्राग्-उक्तम् असाधारण्येन करोतीति शेषः । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयम् अभिभूयोद्भवति यदा, तदा स्व-कार्यम् प्राग्-उक्तं करोति । तथा तद्वद् एव तमो ऽपि सत्त्वं रजश् चेत्य् उभाव् अपि गुणाव् अभिभूयोद्भवति यदा, तदा स्व-कार्यम् प्राग्-उक्तं करोतीत्य् अर्थः ॥10॥ विश्वनाथः : उक्तं स्व-स्व-कार्यं सुखादिकं प्रति गुणाः कथं प्रभवन्तीत्य् अपेक्षायाम् आह रजस् तमश् चेति गुण-द्वयम् अभिभूय तिरस्कृत्य सत्त्वं भवति अदृष्ट-वशाद् उद्भवति । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयाभिभूय तादृशादृष्ट-वशाद् उद्भवति । तमो ऽपि सत्त्वं रजश् चोभाव् अपि गुणाव् अभिभूयोद्भवति ॥10॥ बलदेवः : समेषु त्रिषु कथम् अकस्माद् एकस्योत्कर्ष इति चेत् प्राचीन-तादृश-कर्मोदयात् तादृशाहाराच् च स्वभवतीति भववान् आह रज इति । सत्त्वं कर्तृ रजस् तमश् चाभिभूयो तिरस्कृत्योत्कृष्टं भवति । रजः कर्तृ सत्त्वं तमश् चाभिभूयोत्कृष्टं भवति । तमः कर्तृ सत्त्वं रजश् चाभिभूयोत्कृष्टं भवति । यदोत्कृष्टं भवति, तदा पूर्वोक्तम् असाधारणं कार्यं करोतीति शेषः ॥10॥ __________________________________________________________ BhG 14.11 सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥11॥ श्रीधरः : इदानीं सत्त्वादीनां विवृद्धानां लिङ्गान्य् आह सर्व-द्वारेष्व् इति त्रिभिः । अस्मिन्न् आत्मनो भोगायतने देहे सर्वेष्व् अपि द्वारेषु श्रोत्रादिषु यदा शब्दादि-ज्ञानात्मकः प्रकाश उपजायते उत्पद्यते तदानेन प्रकाशलिङ्गेन सत्त्वं विवृद्धं विद्याज् जानीयात् । उत शब्दात् सुखादि-लिङ्गेनापि जानीयाद् इत्य् उक्तम् ॥11॥ मधुसूदनः : इदानीम् उद्भूतानां तेषां लिङ्गान्य् आह त्रिभिः सर्व-द्वारेष्व् इति । अस्मिन्न् आत्मनो भोगायतने देहे सर्वेष्व् अपि द्वारेषूपलब्धि-साधनेषु श्रोत्रादि-करणेषु यदा प्रकाशो बुद्धि-परिणाम-विशेषो विषयाकारः स्व-विषयावरण-विरोधी दीपवत्, तद् एव ज्ञानं शब्दादि-विषय उपजायते तदानेन शब्दादि-विषय-ज्ञानाख्य-प्रकाशेन लिङ्गेन प्रकाशात्मकं सत्त्वं विवृद्धम् उद्भूतम् इति विद्याज् जानीयात् । उतापि सुखादि-लिङ्गेनापि जानीयाद् इत्य् अर्थः ॥11॥ विश्वनाथः : वर्धमानो गुण एव स्वापेक्षया क्षीणाव् इतरौ गुणाव् abhivaatÅty उक्तम् । अतस् तेषां वृद्धि-लिङ्गान्य् आह सर्वेति त्रिभिः । सर्व-द्वारेषु श्रोत्रादिषु यदा प्रकाशः स्यात् । कीदृशः । ज्ञानं वैदिक-शब्दादि-यथार्थ-ज्ञानात्मकं तदा तादृश-ज्ञान-लिङ्गेनैव सत्त्वं विवृद्धम् इति जानीयात् । उत्-शब्दाद् आत्मोत्थ-सुखाट्त्मकः प्रकाशश् च यदेति ॥11॥ बलदेवः : उत्कृष्टानां सत्त्वादीनां लिङ्गान्य् आह सर्वेति त्रिभिः । यदा सर्वेषु ज्ञान-द्वारेषु श्रोत्रादिषु शब्दादि-याथात्म्य-प्रकाश-रूप्ं ज्ञानम् उपजायते । तदा तादृश-ज्ञान-लिङ्गेनास्मिन् देहे सत्त्वं विवृद्धं विद्यात् । उतेत्य् अप्य् अर्थे । सुख-लिङ्गेनापि तद् विद्याद् इत्य् अर्थः ॥11॥ __________________________________________________________ BhG 14.12 लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥12॥ श्रीधरः : किं च लोभ इति । लोभो धनाद्य्-आगमे जायमाने ऽपि पुनः पुनर् वर्धमानो 'bhilëa÷ | प्रवृत्तिर् नित्यं कुर्वद्-रूपता । कर्मणाम् आरम्भो महा-गृहादि-निर्माणोद्यमः । अशम इदं कृत्वा इदं करिष्यामि इत्य् आदि सङ्कल्प-विकल्पानुपरमः । स्पृहा उच्चावचेषु दृष्ट-मात्रेषु वस्तुषु इतस् ततो जिघृक्षा । रजसि विवृद्धे सत्य् एतानि लिङ्गानि जायन्ते । एतैस् तमसो विवृद्धिर् जाआनीयाद् इत्य् अर्थः ॥12॥ मधुसूदनः : महति धनागमे जायमाने ऽप्य् अनुक्षणं वर्धमानस् तद्-abhilëo लोभः स्व-विषय-प्राप्स्य-निवर्त्य इच्छा-विशेष इति यावत् । प्रवृत्तिर् निरन्तरं प्रयत-मानसा । आरम्भः कर्मणां बहु-वित्त-व्ययायास-कराणां काम्य-निषिद्ध-लौकिक-महा-गृहादि-विषयाणां व्यापाराणाम् उद्यमः । अशम इदं कृत्वेदं करिष्यामीति सङ्कल्प-प्रवाहानुपरमः । स्पृहोच्चावचेषु पर-धनेषु दृष्ट-मात्रेषु येन केनाप्य् उपायेनोपादित्सा । रजसि रागात्मके विवृद्ध एतानि रागात्मकानि लिङ्गानि जायन्ते । हे भरतर्षभ ! एतैर् लिङ्गैर् विवृद्धं रजो जानीयाद् इत्य् अर्थः ॥12॥ विश्वनाथः : प्रवृत्तिर् नाना प्रयत्न-परता कर्मणाम् आरम्भो गृहादि-निर्माणोद्यमः । अशमो विषय-भोगानुपरतिः ॥12॥ बलदेवः : लोभः स्व-द्रव्यात्याग-परता । प्रवृत्तिस् तद्-वृद्धि-yatnaa-परता । कर्मणां गृह-निर्माणादीनाम् आरम्भः । अशमो विषय-भोगाद् इन्द्रियाणाम् अनुपरतिः । स्पृहा विषय-लिप्सा । एतैर् लिङ्गै रजो विवृद्धं विद्यात् ॥12॥ __________________________________________________________ BhG 14.13 अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च । तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥13॥ श्रीधरः : किं च अप्रकाश इति । अप्रकाशो विवेक-भ्रंशः । अप्रवृत्तिर् अनुद्यमः । प्रमादः कर्तव्यार्थानुसन्धान-राहित्यम् । मोहो मिथ्याभिनिवेशः । तमसि विवृद्धे सत्य् एतानि लिङ्गानि जायन्ते । एतैस् तमसो विवृद्धिं जानीयाद् इत्य् अर्थः ॥13॥ मधुसूदनः : अप्रकाशः सत्य् अप्य् उपदेशादौ बोध-कारणे सर्वथा बोधायोग्यत्वम् । अप्रवृत्तिश् च सत्य् अप्य् अग्निहोत्रं जुहुयाद् इत्य् आदौ प्रवृत्ति-कारणं जनित-बोधे ऽपि शास्त्रे सर्वथा तत्-प्रवृत्त्य्-अयोग्यत्वम् । प्रमादस् तत्-काल-कर्तव्यत्वेन प्राप्तस्य अर्थस्यानुसन्धानाभावः । मोह एव च मोहो निद्रा विपर्ययो वा । चौ समुच्चये । एव-कारो व्यभिचार-वारणार्थः । तमस्य् एव विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरु-नन्दन ! अत एतैर् लिङ्गैर् अवयभिचारिभिर् विवृद्धं तमो जानीयाद् इत्य् अर्थः ॥13॥ विश्वनाथः : अप्रकाशो विवेकाभावः । शास्त्राविहित-शब्दादि-ग्रहणम् । अप्रवृत्तिः प्रयत्न-मात्र-राहित्यम् । प्रमादः कण्ठादि-धृते ऽपि वस्तुनि नास्तीति प्रत्ययः । मोहो मिथ्याभिनिवेशः ॥13॥ बलदेवः : अप्रकाशो ज्ञानाभावः । शास्त्राविहित-विषय-ग्रह-रूपो ऽप्रवृत्तिः क्रिया-विमुखता । प्रमादः करादिस्थे ऽप्य् अर्थे नास्तीति प्रत्ययो मोहो मिथ्याभिनिवेशः । एतैर् लिङ्गैस् तमो विवृधं विद्यात् ॥13॥ __________________________________________________________ BhG 14.14 यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् । तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥14॥ श्रीधरः : मरण-समय एव विवृद्धानां सत्त्वादीनां फल-विशेषम् आह यदेति द्वाभ्याम् । सत्त्व प्रवृद्धे सति यदा जीवो मृत्युं प्राप्नोति तदा उत्तमान् हिरण्यगर्भादीन् विदन्ति उपासत इत्य् उत्तम-विदः तेषां ये अमलाः प्रकाशमया लोकाः सुखोपभोग-स्थान-विशेषास् तान् प्रतिपद्यते प्राप्नोति ॥14॥ मधुसूदनः : इदानीं मरण-समये विवृद्धानां सत्त्वादीनां फल-विशेषम् आह यदेति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा प्रलयं मृत्युं याति प्राप्नोति देह-भृद् देहाभिमानी जीवः, तदोत्तमा ये हिरण्यगर्भादयस् तद्-विदां तद्-उपासकानां लोकान् देव-सुखोपभोग-स्थान-विशेषान् अमलान् रजस्-तमो-मल-रहितान् प्रतिपद्यते प्राप्नोति ॥14॥ विश्वनाथः : प्रलयं याति मृत्युं प्राप्नोति । तदा उत्तमं विन्दन्ति लभन्त इत्य् उत्तम-विदो हिरण्य-गर्भाद्य्-उपासकास् तेषां लोकान् अमलान् सुख-प्रदान् ॥14॥ बलदेवः : मृति-काले विवृद्धानां गुणानां फल-विशेषान् आह यद् एति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा देह-भृज् जीवः प्रलयं याति म्रियते, तदोत्तम-विदां हिरण्य-गर्भाद्य्-उपासकानां लोकान् दिव्य-भोगोपेतान् प्रतिपद्यते लभते । अमलान् रजस्-तमो-मल-हीनान् ॥14॥ __________________________________________________________ BhG 14.15 रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तम् असि mƬha-योनिषु जायत ॥15॥ श्रीधरः : किं च रजसीति । रजसि प्रवृद्धे सति मृत्युं प्राप्य कर्मासक्तेषु मनुष्येषु जायते । तथा तमसि प्रवृद्धे सति प्रलीनो मृतो mƬha-योनिषु जायते ॥15॥ मधुसूदनः : रजसि प्रवृद्धे सति प्रलयं मृत्युं गत्वा प्राप्य कर्म-सङ्गिषु श्रुति-स्मृति-विहित-प्रतिषिद्ध-कर्म-फलाधिकारिषु मनुष्येषु जायते । तथा तद्वद् एव तमसि प्रवृद्धे प्रलीनो मृतो mƬha-योनिषु पश्व्-आदिषु जायते ॥15॥ विश्वनाथः : कर्म-सङ्गिषु कर्मासक्त-मनुष्येषु ॥15॥ बलदेवः : रजसि प्रवृद्धे प्रलय्ं मरणं गत्वा जनः कर्म-सङ्गिषु काम्य-कर्मासक्तेषु नृषु मध्ये जायते । तथा तमसि प्रवृद्धे प्रलीनो मृतो जनो mƬha-योनिषु पश्व्-आदिषु ॥15॥ __________________________________________________________ BhG 14.16 कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥16॥ श्रीधरः : इदानीं सत्त्वादीनां स्वानुरूप कर्म-द्वारेण विचित्र-फल-हेतुत्वम् आह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकं सत्त्व-प्रधानं निर्मलं प्रकाश-बहुलं सुखं फलम् आहुः कपिलादयः । रजस इति राजसस्य कर्मण इत्य् अर्थः । कर्म-फल-कथनस्य प्रकृतत्वात् । तस्य दुःखं फलम् आहुः । तमस इति तामसस्य कर्मण इत्य् अर्थः । तस्याज्ञानं mƬhatvaæ फलम् आहुः । सात्त्विकादि-कर्म-लक्षणं च नियतं सङ्ग-रहितम् इत्य् आदिना अष्टादशे ऽध्याये वक्ष्यति ॥16॥ मधुसूदनः : इदानीं स्वानुरूप-कर्म-द्वारा सत्त्वादीनां विचित्र-फलतां संक्षिप्याह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो धर्मस्य सात्त्विकं सत्त्वेन निर्वृत्तं निर्मलं रजस्-तमो-मलामिश्रितं सुखं फलम् आहुः परमर्षयौ । रजसो राजसस्य तु कर्मणः पाप-मिश्रस्य पुण्यस्य फलं राजसं दुःखं दुःख-बहुलम् अल्पं सुखं कारणानुरूप्यात् कार्यस्य । अज्ञानम् अविवेक-प्रायं दुःखं तामसं तमसस् तामसस्य कर्मणो ऽधर्मस्य फलम् । आहुर् इत्य् अनुषज्यते । सात्त्विकादि-कर्म-लक्षणं च नियतं सङ्ग-रहितम् इत्य् ÃdinëÂÃdaÓe वक्ष्यति । अत्र रजस्-तमः-शब्दौ तत्-कार्ये प्रयुक्तौ कार्य-कारणयोर् अभेदोपचारात् गोभिः श्रीणीत मत्सरम् इत्य् अत्र यथा गो-शब्दस् तत्-प्रभवे पयसि, यथा वा धान्यम् असि धिनुहि देवान् इत्य् अत्र धान्य-शब्दस् तत्-प्रभवे तण्डुले । तत्र पयस् तण्डुलयोर् इवात्रापि कर्मणः प्रकृतत्वात् ॥16॥ विश्वनाथः : सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकम् एव निर्मलं निरुपद्रवम् । अज्ञानम् अचेतनता ॥16॥ बलदेवः : अथ गुणानां स्वानुरूपकर्मद्वारा विचित्र-फल-ह्जेतुत्वम् आह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो निर्मलं फलम् आहुर् गुण-स्वभाव-विदो मुनयो मल-दुःख-मोह-रूप-रजस्-तमः-फल-लक्षणान् निर्गतं सुखम् इत्य् अर्थः । तच् च सात्त्विकं सत्त्वेन निर्वृत्तम् । रजसो राजसस्य कर्मणः फलं दुःखं कार्यस्य कारणानुरूप्याद् दुःख-प्रचुरं किञ्चित् सुखम् इत्य् अर्थः । तमस् तामसस्य कर्मणो हिंसादेः फलम् अज्ञान-चैतन्य-प्रायं दुःखम् एवेत्य् अर्थः । तत्र रजस्-तमः-शब्दाभ्यां राजस-तामस-कर्मणी लक्ष्ये गोभिः प्रीणित-मत्सरम् इत्य् अत्र यथा गो-शब्देन गो-पयो लक्ष्यते । सात्त्विकादि-कर्मणां लक्षणान्य् अष्टादशे वक्ष्यन्ते नियतं सङ्ग-रहितम् इत्य् आदिभिः ॥16॥ __________________________________________________________ BhG 14.17 सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥17॥ श्रीधरः : तत्रैव हेतुम् आह सत्त्वाद् इति । सत्त्वाज् ज्ञानं सञ्जायते । अतः सात्त्विकस्य कर्मणः प्रकाश-बहुलं सुखं फलं भवति । रजसो लोभो जायते । तस्य च दुःख-हेतुत्वात् तत्-पूर्वकस्य कर्मणो दुःखं फलं भवति । तमसस् तु प्रमाद-मोहाज्ञानानि भवन्ति । ततस् तामसस्य कर्मणो ऽज्ञान-प्रापकं फलं भवतीति युक्तम् एवेत्य् अर्थः ॥17॥ मधुसूदनः : एतादृश-फल-वैचित्र्ये पूर्वोक्तम् एव हेतुम् आह सत्त्वाद् इति । सर्व-करण-द्वारकं प्रकाश-रूपं ज्ञानं सत्त्वात् संजायते । अतस् तद्-अनुरूपं सात्त्विकस्य कर्मणः प्रकाश-बहुलं सुखं फलं भवति । रजसो लोभो विषय-कोटि-प्राप्त्यापि निवर्तयितुम् अशक्यो 'bhilëa-विशेषो जायते । तस्य च निरन्तरम् उपचीयमानस्य पूरयितुम् अशक्यस्य सर्वदा दुःख-हेतुत्वात् तत्-पूर्वकस्य राजसस्य कर्मणो दुःखं फलं भवति । एवं प्रमाद-मोहौ तमसः सकाशाद् भवतो जायेते । अज्ञानम् एव च भवति । एव-कारः प्रकाश-प्रवृत्ति-व्यावृत्त्य्-अर्थः । अतस् तामसस्य कर्मणस् तामसम् अज्ञानादि-प्रायम् एव फलं भवतीति युक्तम् एवेत्य् अर्थः । अत्र चाज्ञानम् अप्रकाशः । प्रमादो मोहश् चाप्रकाशो ऽप्रवृत्तिश् चेत्य् अत्र व्याख्यातौ ॥17॥ विश्वनाथः : Nothing. बलदेवः : ईदृक्-फल-वैचित्र्ये प्राग् उक्तम् एव हेतुम् आह सत्त्वाद् इति । सत्त्वात् प्रकाश-लक्षणं ज्ञानं जायते । अतः सात्त्विकस्य कर्मणः प्रकाश-प्रचुरं सुखं फलम् । रजसो लोभस् तृष्णा-विशेषो यो विषयकोटिभिर् अप्य् अभिसेवितैर् दुष्पूरस् तस्य च दुःख-हेतुत्वात् तत्-पूर्वकस्य कर्मणो दुःख-प्रचुरं किञ्चित् सुखं फलम् । तमसस् तु प्रमादादीनि भवन्त्य् अतस् तत्-पूर्वकस्य कर्मणो ऽचैतन्य-प्रचुरं दुःखम् एव फलम् ॥17॥ __________________________________________________________ BhG 14.18 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्तस्था अधो गच्छन्ति तामसाः ॥18॥ श्रीधरः : इदानीं सत्त्वादि-वृत्ति-शीलानां फल-भेदम् आह ऊर्ध्वम् इति । सत्त्व-स्थाः सत्त्व-वृत्ति-प्रधानाः । ऊर्ध्वं गच्छन्ति सत्त्वोत्कर्ष-तारतम्याद् उत्तरोत्तरणतगुणानन्दान् मनुष्य-गन्धर्व-पितृदेवादि-लोकान् सत्य-लोक-पर्यन्तान् प्राप्नुवन्तीत्य् अर्थः । राजसास् तु तृष्णाद्य्-आकुला मध्ये तिष्ठन्ति । मनुष्य-लोक एव उत्पद्यन्ते । जघन्यो निकृष्टस् तमो-गुणः । तस्य वृत्तिः प्रमाद-मोहादिः । अत्र स्थिता अधोगच्छन्ति । तमसो वृत्ति-तारतम्यात् तामिस्रादिषु निरयेषु उत्पद्यन्ते ॥18॥ मधुसूदनः : इदानीं सत्त्वादि-वृत्त-स्थानां प्राग्-उक्तम् एव फलम् ऊर्ध्व-मध्याधो-भावेनाह ऊर्ध्वम् इति । अत्र तृतीये गुणे वृत्त-शब्द-योगाद् आद्ययोर् अपि वृत्तम् एव विवक्षितम् । तेन सत्त्वस्थाः सत्त्व-वृत्ते शास्त्रीये ज्ञाने कर्मणि च निरता ऊर्ध्वं सत्य-लोक-पर्यन्तं देव-लोकं गच्छन्ति ते देवेषूत्पद्यन्ते ज्ञान-कर्म-तारतम्येन । तथा मध्ये मनुष्य-लोके पुण्य-पाप-मिश्रे तिष्ठन्ति न तूर्ध्वं गच्छन्त्य् अधो वा मनुष्येषूत्पद्यन्ते राजसा रजो-गुण-वृत्ते लोभादि-पूर्वके राजसे कर्मणि निरताः । जघन्य-गुण-वृत्तस्था जघन्यस्य गुण-द्वयापेक्षया पश्चाद्-भाविनो निकृष्टस्य तमसो गुणस्य वृत्ते निद्रालस्यादौ स्थिता अधो गच्छन्ति पश्चादिषूत्पद्यन्ते । कदाचिज् जघन्य-गुण-वृत्त-स्थाः सात्त्विका राजसाश् च भवन्त्य् अत आह तामसाः सर्वदा तमः-प्रधानाः । इतरेषां कदाचित् तद्-वृत्त-स्थत्वे ऽपि न तत्-प्रधानतेति भावः ॥18॥ विश्वनाथः : सत्त्व-स्थाः सत्त्व्-तारतम्येनोर्ध्वं सत्य-लोक-पर्यन्तम् । मध्ये मनुस्य-लोक एव । जघन्यश् चासौ गुणश् चेति तस्य वृत्तिः प्रमादालस्यादिस् तत्र स्थिता अधो गच्छन्ति नरकं यान्ति ॥18॥ बलदेवः : अथ सत्त्वादि-वृत्ति-निष्ठानां तान्य् एव फलान्य् ऊर्ध्व-मध्याधो-भावेनाह ऊर्ध्वम् इति । तमसि वृत्ति-शब्दाद् इतरयोश् च वृत्तिर् विवक्षिता । सत्त्वस्थाः सत्त्व-वृत्ति-निष्ठाः सत्त्व-तारतम्येनोर्ध्वं सत्यलोक-पर्यन्तं गच्छन्ति । राजसा रजो-वृत्ति-निष्ठा मध्ये पुण्य-पाप-मिश्रिते मनुष्य-लोके तिष्ठन्ति । मनुष्या एव भवन्ति रजस्-तारतम्येन । जघन्यः सत्त्व-रजो ऽपेक्षया निकृष्टो यो गुणस् तमः-संज्ञस् तद्-वृत्तौ प्रमादादौ स्थितास् त्व् अधो गच्छन्ति तमस्-तारतम्येन पशु-पक्षि-स्थावरादि-योनिं लभन्ते । तामसा इत्य् उक्तिस् तेषां सर्वदा तमसि स्थितिं व्यनक्ति ॥18॥ __________________________________________________________ BhG 14.19 नान्यं गुणेभ्यः कर्तारं यदा द्र्ष्टानुपश्यति । गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति ॥19॥ श्रीधरः : तद् एवं प्रकृति-गुण-सङ्ग-कृतं संसार-प्रपञ्चम् उक्त्वा इदानीं तद्-विवेकतो मोक्षं दर्शयति नान्यम् इति । यदा तु द्रष्टा विवेकी भूत्वा बुद्ध्याद्याकार-परिणतेभ्यो गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति । अपि तु गुण एव कर्माणि कुर्वन्तीति पश्यति । गुणेभ्यश् च परं व्यतिरिक्तं तत्-साक्षिणम् आत्मानं वेत्ति । स तु मद्-भावं ब्रह्मत्वम् अधिगच्छति प्राप्नोति ॥19॥ मधुसूदनः : अस्मिन्न् अध्याये वक्तव्यत्वेन प्रस्तुतम् अर्थ-त्रयम् । तत्र क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वं के वा गुणाः कथं वा ते बध्नन्तीत्य् अर्थ-द्वयम् उक्तम् । अधुना तु गुणेभ्यः कथं मोक्षणं मुक्तस्य च किं लक्षणम् इति वक्तव्यम् अवशिष्यते । तत्र मिथ्या-ज्ञानात्मकत्वाद् गुणानां सम्यग्-ज्ञानात् तेभ्यो मोक्षणम् इत्य् आह नान्यम् इति । गुणेभ्यः कार्य-कारण-विषयाकार-परिणतेभ्यो ऽन्यं कर्तारं यदा द्रष्टा विचार-कुशलः सन्न् अनुपश्यति विचारम् अनु न पश्यति गुणा एवान्तः-करण-बहिष्करण-शरीर-विषय-भावापन्नाः सर्व-कर्मणां कर्तार इति पश्यति । गुणेभ्यश् च तत्-तद्-अवस्था-विशेषेण परिणतेभ्यः परं गुण-तत्-कार्यासंस्पृष्टं तद्-भासकम् आदित्यम् इव जल-तत्-कम्पाद्य्-असंस्पृष्टं निर्विकारं सर्व-साक्षिणं सर्वत्र समं क्षेत्रज्ञम् एकं वेत्ति । मद्-भावं मद्-रूपतां स द्रष्टाधिगच्छति ॥19॥ vÅÓvÃïaÂ÷a÷ : गुण-कृतं संसारं दर्शयित्वा गुणातीतं मोक्षं दर्शयति नान्यम् इति द्वाभ्याम् । गुणेभ्यः कर्तृ-करण्-विषयाकारेण परिणतेभ्यो ऽन्यं कर्तारं द्रष्टा जीवो यदा नानुपश्यति, किन्तु गुणा एव सदैव कर्तार इत्य् एवम् अनुपश्यति अनुभवतीत्य् अर्थः । गुणेभ्यः परं व्यतिरिकम् एवात्मानं वेत्ति तदा स द्रष्टा मद्-भावं मयि सायुज्यम् अधिगच्छति प्राप्नोति । तत्र तादृश-ज्ञानानन्तरम् अपि मयि परां भक्तिं कृत्वैव इत्य् उपान्त-श्लोकार्थ-दृष्ट्या ज्ञेयम् ॥19॥ बलदेवः : एवं गुण-विवेकात् संसारम् उक्त्वा तद्-विवेकान् मोक्षम् आह नान्यम् इति द्वाभ्याम् । द्रष्टा तत्त्व-याथात्म्य-दर्शी जीवो यदा देहेन्द्रियात्मना परिणतेभ्यो गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति गुणान् कर्तीन् पश्यत्य् आत्मानं गुणेभ्यः परम-कर्तारं वेत्ति । तदा स मद्-भावम् अधिगच्छति । अयम् आशयः -- न खलु विज्ञानानन्दो विशुद्धो जीवो युद्ध-यज्ञादि-दुःखमय-कर्मणां कर्ता, किन्तु गुणमय-देहेन्द्रियवान् एव संस्तथेति गुण-हेतुकत्वाद् गुण-निष्ठं तत्-कर्म-कर्तृत्वं न तु विशुद्धात्म-निष्ठम् इति यदानुपश्यति, तदा मद्-भावम् असंसारित्वं मत्-पर-भक्तिं वा । लभत इति पुराप्य् एतद् abhëi । इह गुण-हेतुकं कर्तृत्वं शुद्धस्य निषिद्धं, न तु शुद्ध-निष्ठम् इति । तस्य द्रष्टा इत्य् आदिनोक्तम् ॥19॥ __________________________________________________________ BhG 14.20 गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥20॥ श्रीधरः : ततश् च गुण-कृत-सर्वानर्थ-निवृत्त्या कृतार्थो भवतीत्य् आह गुणान् इति । देहाद्याकारः समुद्भवः परिणामो येषां ते देह-समुद्भवाः । तान् एतां त्रीन् अपि गुणान् अतीत्यातिक्रम्य तत्-कृतैर् जन्मादिभिर् विमुक्तः सन्न् अमृतम् अश्नुते परमानन्दं प्राप्नोति ॥20॥ मधुसूदनः : कथम् अधिगच्छतीत्य् उच्यते - गुणान् इति । गुणान् एतान् मायात्मकास् त्रीन् सत्त्व-रजस्-तमो-नाम्नो देह-समुद्भवान् देहोत्पत्ति-बीज-भूतान् अतीत्य जीवन्न् एव तत्त्व-ज्ञानेन बाधित्वा जन्म-मृत्यु-जरा-दुःखैर् जन्मना मृत्युना जरया दुःखैश् चाध्यात्मिकादिभिर् माया-मयैर् विमुक्तो जीवन्न् एव तत्-सम्बन्ध-शून्यः सन् विद्वान् अमृतं मोक्षम् अश्नुते प्राप्नोति ॥20॥ विश्वनाथः : ततश् च सो ऽपि गुणातीत एवोच्यत इत्य् आह गुणान् इति ॥20॥ बलदेवः : मद्-भाव-पदेनोक्तम् अर्थं स्फुटयति गुणान् इति । देही देह-मध्य-स्थो ऽपि जीवो गुण-पुरुष-विवेक-बलेनैतान् देह-समुद्भवान् देहोत्पादआंस् त्रीन् गुणान् अतीत्योल्लङ्घ्य जन्मादिभिर् विमुक्तो ऽमृतम् आत्मानम् अश्नुते ऽनुभवति । सो ऽयम् असंसारित्व-लक्षणो मद्-भावो मत्-पर-भक्ति-पात्रता-लक्षणो वा । एवं वक्ष्यति ब्रह्म-भूतः प्रसन्नात्मा इत्य् आदि ॥20॥ __________________________________________________________ BhG 14.21 कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो । किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥21॥ श्रीधरः : गुणान् एतान् अतीत्यामृतम् अश्नुत इत्य् एतत् श्रुत्वा गुणातीतस्य लक्षणम् आचारं गुणात्ययोपायं च सम्यग् बुभुत्सुर् अर्जुन उवाच कैर् इति । हे प्रभो कैर् लिङ्गैः कीदृशैर् आत्म-व्युत्पन्नैश् चिह्नैर् गुणातीतो देही भवतीति लक्षण-प्रश्नः । क आचारो ऽस्येति किम्-आचारः । कथं वर्तत इत्य् अर्थः । कथं च केनोपायेन एतांस् त्रीन् अपि गुणान् अतीत्य वर्तते । तत् कथयेत्य् अर्थः ॥21॥ मधुसूदनः : गुणान् एतान् अतीत्य जीवन्न् एवामृतम् अश्नुत इत्य् एतच् छ्रुत्वा गुणातीतस्य लक्षणम् चाचारं च गुणात्ययोपायं च सम्यग् बुभुत्सुर् अर्जुन उवाच कैर् इति । एतान् गुणान् अतीतो यः स कैर् लिङ्गैर् विशिष्टो भवति । यैर् लिङ्गैः स ज्ञातुं शक्यस् तानि मे ब्रूहीत्य् एकः प्रश्नः । प्रभुत्वाद् भृत्य-दुःखं भगवतैव निवारणीयम् इति सूचयन् सम्बोधयति प्रभो इति । क आचारो ऽस्येति किम्-आचारः । किं यथेष्ट-चेष्टः किं वा नियन्त्रित इति द्वितीयः प्रश्नः । कथं वा केन च प्रकारेणैतांस् त्रीन् गुणान् अतिवर्तते ऽतिक्रामतीति गुणातीतत्वोपायः क इति तृतीयः प्रश्नः ॥21॥ विश्वनाथः : स्थित-प्रज्ञस्य का bhëà इत्य् आदिना द्वितीयाध्याये पृष्टम् अप्य् अर्थं पुनस् ततो ऽपि विशेष-बुभूत्सया पृच्छति कैर् लिङ्गैः इत्य् एकः प्रश्नः । कैश् चिह्नैस् त्रिगुणातीतः स ज्ञेय इत्य् अर्थः । किम् आचार इति द्वितीयः । कथं चैतान् इति तृतीयः । गुणातीतत्व-प्राप्तेः किं साधनम् इत्य् अर्थः । स्थित-प्रज्ञस्य का bhëà इत्य् आदौ स्थित-प्रज्ञो गुणातीतः कथं स्याद् इति तदानीं न पृष्टम् इदानीं तु पृष्टम् इति विशेषः ॥21॥ बलदेवः : गुणातीतस्य लक्षणम् आचारं च गुणात्यय-साधनं चार्जुनः पृच्छति कैर् इत्य् अर्धकेन । प्रथमः प्रश्नः कैश् चिह्नैर् गुणातीतो ज्ञातुं शक्य इत्य् अर्थः । किम् आचार इति द्वितीयः स किं यथेष्टाचारो नियताचारो वेत्य् अर्थः । कथं चैतान् इति तृतीयः केन साधनेन गुणान् अत्येतीत्य् अर्थः ॥21॥ __________________________________________________________ BhG 14.22 प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥22॥ श्रीधरः : स्थित-प्रज्ञस्य का bhëà [GÅtà 2.54] इत्य् आदिना द्वितीये ऽध्याये पृष्टम् अपि दत्तोत्तरम् अपि पुनर् विशेष-बुभूत्सया पृच्छतीति ज्ञात्वा प्रकारान्तरेण तस्य लक्षणादिकं श्री-भगवान् उवाच प्रकाशं चेत्य् आदि षड्भिः । तत्रैकेन लक्षणम् आह प्रकाशम् इति । प्रकाशं च सर्व-द्वारेषु देहे ऽस्मिन्न् इति पूर्वोक्तं सत्त्व-कार्यम् । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् सत्त्वादीनाम् । सर्वाण्य् अपि यथायथं सम्प्रवृत्तानि स्वतः-प्राप्तानि सन्ति दुःख-बुद्ध्या यो न द्वेष्टि । निवृत्तानि च सन्ति सुख-बुद्ध्या यो न काङ्क्षति, गुणातीतः स उच्यते इति चतुर्थेनान्वयः ॥22॥ मधुसूदनः : स्थित-प्रज्ञस्य का bhëà [GÅtà 2.54] इत्य् आदिना पृष्टम् अपि प्रजहाति यदा कामान् [GÅtà 2.55] इत्य् आदिना दत्तोत्तरम् अपि पुनः प्रकारान्तरेण बुभूत्समानः पृच्छतीत्य् अवधाय प्रकारान्तरेण तस्य लक्षणादिकं श्री-भगवान् उवाच प्रकाशं चेत्य् आदि पञ्चभिः श्लोकैः । यस् तावत् कैर् लिङ्गैर् युक्तो गुणातीतो भवतीति प्रश्नस् तस्योत्तरं शृणु । प्रकाशं च सर्व-कार्यं । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् । सर्वाण्य् अपि गुण-कार्याणि यथायथं सम्प्रवृत्तानि स्व-सामग्री-वशाद् उद्भूतानि सन्ति दुःख-रूपाण्य् अपि दुःख-बुद्ध्या यो न द्वेष्टि । तथा विनाश-सामग्री-वशान् निवृत्तानि तानि सुख-रूपाण्य् अपि सन्ति सुख-बुद्ध्या यो न काङ्क्षति न कामयते स्वप्नवन् मिथ्यात्व-निश्चयात् । एतादृश-द्वेष-राग-शून्यो यः स गुणातीत उच्यत इति चतुर्थ-श्लोक-गतेनान्वयः । इदं च स्वात्म-प्रत्यक्षं लक्षणं स्वार्थम् एव न परार्थम् । न हि स्वाश्रितौ द्वेष-तद्-अभावौ राग-तद्-अभावौ च परः प्रत्येतुम् अर्हति ॥22॥ विश्वनाथः : तत्र कैर् लिङ्गैर् गुणातीतो भवतीति प्रथम-प्रश्नस्योत्तरम् आह प्रकाशं च सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते इति सत्त्व-कार्यम् । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् सत्त्वादीनाम् । सर्वाण्य् अपि यथायथं सम्प्रवृत्तानि स्वतः-प्राप्तानि दुःख-बुद्ध्या यो न द्वेष्टि । गुण-कार्याण्य् एतानि निवृत्तानि च सुख-बुद्ध्या यो न काङ्क्षति, स गुणातीत उच्यते इति चतुर्थेनान्वयः । सम्प्रवृत्तानीति क्लीब्-अन्तम् आर्षम् ॥22॥ बलदेवः : यद्यपि स्थित-प्रज्ञस्य का bhëà इत्य् आदिना पृष्टम् इदं प्रजहाति यदा कामान् इत्य् आदिनोत्तरितं च, तथापि विशेष-जिज्ञासया पृच्छतीति विधान्तरेण तस्य लक्षाणादीन्य् आह भगवान् प्रकाशं चेत्य् आदि पञ्चभिः । तत्रैकेन लक्षणं स्व-संवेद्यम् आह प्रकाशं सत्त्व-कार्यं प्रवृत्तिं रजः-कार्यं मोहं तमः-कार्यं एतानि त्रीणि सम्प्रवृत्तान्य् उत्पादक-सामग्री-वशात् प्राप्तानि दुःख-रूपाण्य् अपि दुःख-बुद्ध्या यो न द्वेष्टि, विनाशक-सामग्री-वशान् निवृत्तानि विनष्टानि तानि सुख-रूपान्य् अपि सुख-बुद्ध्या यो नाकाङ्क्षति, एतादृश-द्वेष-राग-शून्यो गुणातीतः स उच्यते इति चतुर्थेनान्वयः । स्वगतौ द्वेष-तद्-अभावौ राग-तद्-अभावौ च परो न वेदितुम् अर्हतीति स्व-संवेद्यम् इदं लक्षणम् ॥22॥ __________________________________________________________ BhG 14.23 उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ॥23॥ श्रीधरः : तद् एवं स्व-संवेद्यं गुणातीतस्य लक्षणम् उक्त्वा पर-संवेद्यं तस्य लक्षणं वक्तुं द्वितीय-प्रश्नस्य किम् आचार इत्य् अस्योत्तरम् आह उदासीनवद् इति त्रिभिः । उदासीनवत् साक्षितयासीनः स्थितः सन् गुणैर् गुण-कार्यैः सुख-दुःखादिभिर् न यो विचाल्यते स्वरूपान् न प्रच्यवते अपि तु गुणा एव स्वकार्येषु वर्तन्ते । एतैर् मम सम्बन्ध एव नास्तीति विवेक-ज्ञानेन यस् तुष्णीम् अवतिष्ठति । परस्मैपदम् आर्षम् । नेङ्गते न चलति ॥23॥ मधुसूदनः : एवं लक्ष् HERE विश्वनाथः : किम् आचारः इति द्वितीय-प्रश्नस्योत्तरम् आह उदासीनवद् इति त्रिभिः । गुण-कार्यैः सुख-दुःखादिभिर् यो न विचाल्यते स्वरूपावस्थान् न च्यवते, अपि तु गुण एव स्व-स्व-कार्येषु वर्तन्त इत्य् एवेति एभिर् मम सम्बन्ध एव नास्तीति विवेक-ज्ञानेन यस् तूष्णीम् अवतिष्ठति परस्मैपदम् आर्षम् । नेङ्गते न क्वापि दैहिक-कृत्ये यतते । गुणातीतः स उच्यते इति गुणातीतस्य एतानि चिह्नानि एतान् आचारांश् च दृष्ट्वैव गुणातीतो वक्तव्यो न तु गुणातीतत्वोपपत्ति-वावदूको गुणातीतो वक्तव्य इति भावः ॥23-25॥ बलदेवः : अथ पर-संवेद्य-लक्षणं वक्तुं किम् आचारः इति द्वितीय-प्रश्नस्योत्तरम् आह उदासीनेति त्रिभिः । उदासीनो मध्यस्थो यथा विवादिनोः पक्षग्रहैः स्व-माध्यस्थ्यान् न विचाल्यते, तया सुख-दुःखादि-भावेन पर्णतैर् गुणैर् यो नात्मावस्थितैर् विचाल्यते, किन्तु गुणाः स्व-कार्येषु प्रकाशादिषु वर्तन्ते । मम तैर् न सम्बन्ध इति निश्चित्य तूष्णीम् अवतिष्ठते । नेङ्गते गुण-कार्यानुरूपेण न चेष्टते । गुणातीतः स उच्यते इति तृतीयेनान्वयः ॥23॥ __________________________________________________________ BhG 14.24 सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-käcana÷ | तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ॥24॥ श्रीधरः : अपि च समेति । समे सुख-दुःखे यस्य । यतः स्वस्थः स्वरूप एव स्थितः । अतएव समानि लोष्टाश्म-काज्चनानि यस्य । तुल्ये पिर्याप्रिये सुख-दुःख-हेतु-भूते यस्य । धीरो धीमान् । तुल्यो निन्दा चात्मनः संस्तुतिश् च यस्य ॥24॥ मधुसूदनः : समे दुःख-सुखे द्वेष-राग-शून्यतयानात्म-धर्मतयानृततया च यस्य स सम-दुःख-सुखः । कस्माद् एवं यस्मात् स्वस्थः स्वस्मिन्न् आत्मन्य् एव स्थितो द्वैत-दर्शन-शून्यत्वात् । अत एव समानि हेयोपादेय-भाव-रहितानि लोष्टाश्म-käcanÃni यस्य स तथा । लोष्टः पांसु-पिण्डः । अत एव तुल्ये प्रियाप्रिये सुख-दुःख-साधने यस्य हित-साधनत्व-बुद्धि-विषयत्वाभावेनोपेक्षणीयत्वात् । धीरो धीमान् धृतिमान् वा । अत एव तुल्ये । निन्दात्म-संस्तुती दोष-कीर्तन-गुण-कीर्तने यस्य स गुणातीत उच्यत इति द्वितीय-गतेनान्वयः ॥24॥ विश्वनाथः : Nothing. बलदेवः : किं च समेति । यतो ऽयं स्वस्थः स्वरूप-निष्ठो ऽतएव सम-दुःख-सुखःङ् समे अनात्म-धर्मत्वात् तुल्ये सुख-दुःखे यस्य सः । समान्य् अनुपादेयतया तुल्यानि लोस्ट्रादीनि यस्य सः । लोष्ट्र-मृत्-पिण्ड-तुल्ये प्रियाप्रिये सुख-दुःख-साधने वस्तुनी यस्य सः । धीरः प्रकृति-पुरुष-विवेक-कुशलः । तुल्ये निन्दात्म-संस्तुती यस्य सः । तत्-प्रयोजकयोर् दोष-गुणयोर् आत्म-गतत्वाभावाद् इत्य् अर्थः । य ईदृशो गुणतीतः स उच्यत इति द्वितीयेनान्वयः ॥24॥ __________________________________________________________ BhG 14.25 मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः । सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥25॥ श्रीधरः : अपि च मानेति । माने ऽपमाने च तुल्यः । मित्र-पक्षे ऽरिपक्षे च तुल्यः । सर्वान् दृष्टादृष्टार्थान् आरम्भान् उद्यमान् परित्यक्तुं शीलं यस्य सः । एवम्भूताचार-युक्तो गुणातीत उच्यते ॥25॥ मधुसूदनः : मानः सत्-कार आदरापर-पर्यायः । अपमानस् तिरस्कारो ऽनादरापर-पर्यायः । तयोस् तुल्यो हर्ष-विषाद-शून्यः । निन्दा-स्तुती शब्द-रूपे मानापमानौ तु शब्दम् अन्तरेणापि काय-मनो-व्यापार-विशेषाव् इति भेदः । अत्र प-कार-व-कारयोः पाठ-विकल्पे ऽप्य् अर्थः स एव । तुल्यो मित्रारि-पक्षयोः । मित्र-पक्षस्येवारि-पक्षस्यापि द्वेषाविषयः स्वयं तयोर् अनुग्रह-निग्रह-शून्य इति वा । सर्वारम्भ-परित्यागी । आरभ्यन्त इत्य् आरम्भाः कर्माणि तान् सर्वान् परित्यक्तुं शीलं यस्य स तथा । देह-यात्रा-मात्र-व्यतिरेकेण सर्व-कर्म-परित्यागीत्य् अर्थः । उदासीनवद् आसीन इत्य् आद्य्-उक्त-प्रकाराचारो गुणातीतः स उच्यते । यद् उक्तम् उपेक्षकत्वादि तद्-विद्योदयात् पूर्वं यत्न-साध्यं विद्याधिकारिणा साधनत्वेनानुष्ठेयम् उत्पन्नायां तु विद्यायां जीवन्-मुक्तस्य गुणातीतस्योक्तं धर्म-जातम् अयत्न-सिद्धं लक्षणत्वेन तिष्ठत्य् अर्थः ॥25॥ विश्वनाथः : Nothing. बलदेवः : मानेति स्फुटार्थः । निन्दास्तुती वाग्-व्यापारेण साध्ये । मानापमानौ तु कायमनोव्यापारेणापि स्याताम् इति भेदः । सर्वेति देह-यात्रा-मात्राद् अन्यत् सर्व-कर्म ग्राह्यम् । य ईदृशो गुणातीतः उन्दासीनवत् इत्य् आद्य् उक्ता यस्याचार्ः परैर् अपि संवेद्याः स गुणातीतो बोध्यो न तु तद्-उपपत्ति-वावदूक इति भावः ॥25॥ __________________________________________________________ BhG 14.26 मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥26॥ श्रीधरः : कथं चैतान् त्रीन् गुणान् अतिवर्तते इति । अस्य प्रश्नस्योत्तरम् आह मां चेति । च-शब्दो ऽवधारणार्थः । माम् एव परमेश्वरम् अव्यभिचारेण एकान्तेन भक्ति-योगेन यः सेवते स एतान् गुणान् समतीत्य सम्यग् अतिक्रम्य ब्रह्म-भूयाय ब्रह्म-भावाय मोक्षाय कल्पते समर्थो भवति ॥26॥ मधुसूदनः : अधुना कथम् एतान् गुणान् अतिवर्तत इति तृतीय-प्रश्नस्य प्रतिवचनम् आह मां चेति । चस् त्व्-अर्थः । माम् एवेश्वरं नारायणं सर्व-भूतान्तर्यामिणं मायया क्षेत्रज्ञताम् आगतं परमानन्द-घनं भगवन्तं वासुदेवम् अव्यभिचारेण परम-प्रेम-लक्षणेन भक्ति-योगेन द्वादशाध्यायोक्तेन यः सेवते सदा चिन्तयति स मद्-भक्त एतान् प्राग्-उक्तान् गुणान् समतीत्य सम्यग्-अतिक्रम्याद्वैत-दर्शनेन बाधित्वा ब्रह्म-भूयाय ब्रह्म-भवनाय मोक्षाय कल्पते समर्थो भवति । सर्वदा भगवच्-चिन्तनम् एव गुणातीतत्वोपाय इत्य् अर्थः ॥26॥ विश्वनाथः : कथं चैतान् त्रीन् गुणान् अतिवर्तते इति तृतीयप्रश्नस्योत्तरम् आह मां चेति । च एवार्थे । माम् एव श्यामसुन्दराकारं परमेश्वरं भक्ति-योगेन यः सेवते स एव ब्रह्म-भूयाय ब्रह्मत्वाय ब्रह्मानुभवाय यावत् भक्त्याहम् एकया ग्राह्यः इति मद्-वाक्ये एकयेति विशेषणोपन्यासात् माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते इत्य् अत्रापि एव-कार-प्रयोगात् भक्त्या विना प्रकारान्तरेण ब्रह्मानुभवो न भवतीति निश्चयात् । भक्ति-योगेन कीदृशेन । अव्यभिचारेण कर्म-ज्ञानाद्य्-अमिश्रेण निष्काम-कर्मणो न्यास-श्रवणात् । ज्ञानं च मयि सन्न्यसेत् इति ज्ञानिनां चरम-दशायां ज्ञानस्यापि न्यास-श्रवणात् । भक्ति-योगस्य तु क्वापि न्यासाश्रवणात् भक्ति-योग एव सो ऽव्यभिचारः । तेन कर्म-योगम् इव ज्ञान-योगम् अपि परित्याज्य यद्य् अव्यभिचारेण केवलेनैव भक्तियोगेन सेवते, तर्हि ज्ञानी अपि गुणातीतो भवति, नान्यथा । अनन्य-भक्तस् तु निर्गुणो मद्-अपाश्रयः इत्य् एकादशोक्तेर् गुणातीतो भवत्य् एव । अत्र इदं तत्त्वं वेऋषे इत्य् अत्रासङ्गिनः कर्मिणो ज्ञानिनो वा सात्त्विकत्वेनैव साधकत्वावगतेस् तत्-साहचर्यात् निर्गुणो मद्-अपाश्रयः इति भक्तः साधक एवावगम्यते । ततश् च ज्ञानी ज्ञान-सिद्धः सन्न् एव सात्त्विकत्वं परित्यज्य गुणातीतो भवति । भक्तस् तु साधक-दशाम् आरभ्यैव गुणातीतो भवतीत्य् अर्थो लभ्यते । अत्र च-कारो ऽवधारणार्थः इति स्वामि-चरणाः । माम् एवेश्वरं नारायणम् अव्यभिचारेण भक्ति-योगेन द्वादशाद्यायोक्तेन यः सेवत इति मधुसूदन-सरस्वती-पादाश् च व्याचक्षते ॥26॥ बलदेवः : कथं चैतांस् त्रीन् गुणान् अतिवर्तत इति तृतीय-प्रश्नस्योत्तरम् आह मां चेति । चो ऽवधारणे । नान्यं गुणेभ्यः करारम् इत्य् आद्य्-उक्त्या यो गुण-पुरुष-विवेक-ख्यातिम् अवाप तयैव तस्या गुणात्ययो न संसिध्यति, किन्तु तद्वान् अपि यो मां कृष्णम् एव माया-गुणास्पृष्टं माया-नियन्तारं नायायणादि-रूपेण बहुधाविर्भूतं चिद्-आनन्द-घनं सार्वज्ञ्य्-आदि-गुण-रत्नालयम् अव्यभिचारेणैकान्तिकेन भक्ति-योगेन सेवते श्रयति स एतान् दुरत्ययान् अपि गुणान् अतीत्याक्रम्य ब्रह्म-भूयाय कल्पते guïëÂa-विशिष्टत्वाय[*ENDNOTE] निज-धर्माय योग्यो भवति । तं धर्मं लभत इत्य् अर्थः । जीवे ब्रह्म-शब्दस् तूक्त एव प्र्क्, तथा च भक्ति-शिरस्कयैव तद्-विवेक-ख्यात्या जीवस्य स्वरूप-लाभो, न तु केवलया तयेत्य् उक्तम् । यत् तु ब्रह्म-भूयाय इत्य् अनेन मद्-रूपतां स यातीति पार्थ-सारथिनोपदिष्टम् इति व्याचष्टे । तन्-निरवधानम् एव तेनैवेदं ज्ञानम् इत्य् आदिना मोक्षे ऽपि । स्वरूप-भेदस्याभिहितत्वात् निरञ्जनः परमं साम्यम् उपैति इत्य् आदि श्रुतिष्व् अपि तत्र तस्य दृष्टत्वाद् अणुत्व-विभुत्वादि-नित्य-धर्म-कृतत्वेन नित्यत्वाच् च तद्-भेदस्य तस्माद् guïëÂaka-विशिष्टत्वम् एव ब्रहैव सन् ब्रह्माप्य् एति इति श्रुत्यौ तु ब्रह्म-सदृशः सन् ब्रमाप्य् एति प्राप्नोतीत्य् अर्थः । एवौपम्ये ऽवधारणे इति विश्व-प्रकाशात् । ववा यथा तथैवेवं साम्ये इत्य् अमर-कोषाच् च । अन्यथा ब्रह्म-भावोत्तरो ब्रह्माप्ययो न सङ्गच्छेत । ॥26॥ __________________________________________________________ BhG 14.27 ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥27॥ श्रीधरः : तत्र हेतुम् आह ब्रह्मणो हीति । हि यस्माद् ब्रह्मणो ऽहं प्रतिष्ठा प्रतिमा । घनीभूतं ब्रह्मैवाहम् । यथा घनीभूतः प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः । तथाव्ययस्य नित्यस्य । अमृतस्य मोक्षस्य च नित्य-मुक्तत्वात् । तथा तत्-साधनस्य शाश्वतस्य धर्मस्य च शिद्द्ज-सत्त्वात्मकत्वात् । तथैकान्तिकस्य अखण्डितस्य सुखस्य च प्रतिष्ठाहम् । परमानन्दैक्-रूपत्वात् । अतो मत्-सेविनो मद्-भावस्यावश्यम्भावित्वाद् युक्तम् एवोक्तं ब्रह्म-भूयाय कल्पत इति ॥ कृष्णाधीन-गुणासङ्ग-प्रसञ्जित-भवाम्बुधिम् । सुखं तरति मद्-भक्त इत्य् abhëi चतुर्दशे ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां गुण-त्रय-विभाग-योगो नाम चतुर्दशो ऽध्यायः ॥14॥ मधुसूदनः : अत्र हेतुम् आह ब्रह्मण इति । ब्रह्मणस् तत्-पद-वाच्यस्य सोपाधिकस्य जगद्-उत्पत्ति-स्थिति-लय-हेतोः प्रतिष्ठा पारमार्थिकं निर्विकल्पल्पकं सच्-चिद्-आनन्दात्मकं निरुपाधिकं तत्-पद-लक्ष्यम् अहं निविकल्पको वासुदेवः प्रतितिष्ठत्य् अत्रेति प्रतिष्ठा कल्पित-रूप-रहितम् अकल्पितं रूपम् । अतो यो माम् उपाधिकं ब्रह्म सेवते स ब्रह्म-भूयाय कल्पत इति युक्तम् एव । कीदृशस्य ब्रह्मणः प्रतिष्ठाहम् इत्य् आकाङ्क्षायां विशेषणानि अमृतस्य विनाश-रहितस्य, अव्ययस्य विपरिणाम-रहितस्य च, शाश्वतस्यापक्षय-रहितस्य च, धर्मस्य ज्ञान-निष्ठा-लक्षण-धर्म-प्राप्यस्य, सुखस्य परमानन्द-रूपस्य । सुखस्य विषयेन्द्रिय-संयोगजत्वं वारयति ऐकान्तिकस्याव्यभिचारिणः सर्वस्मिन् देशे काले च विद्यमानस्यैकान्तिक-सुख-रूपस्येत्य् अर्थः । एतादृशस्य ब्रह्मणो यस्माद् अहं वास्तवं स्वरूपं तस्मान् मद्-भक्तः संसारान् मुच्यत इति भावः । तथा चोक्तं ब्रह्मणा भगवन्तं श्री-कृष्णं प्रति - एकस् त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयं ज्योतिर् अनन्त आद्यः । नित्यो ऽक्षरो ऽजस्र-सुखो निरञ्जनः पूर्णो ऽद्वयो मुक्त उपाधितो ऽमृतः ॥ [10.14.23] इति । अत्र सर्वोपाधि-शून्य आत्मा ब्रह्म त्वम् इत्य् अर्थः । शुकेनापि स्तुतिम् अन्तरेणैवोक्तम् - सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् ॥ [BhP 10.14.57] इति । सर्वेषाम् एव कार्य-वस्तूनां भावार्थः सत्ता-रूपः परमार्थो भवति कार्याकारेण जायमाने सोपाधिके ब्रह्मणि स्थितः कारण-सत्तातिरिक्तायाः कार्य-सत्ताया अनभ्युपगमात् । तस्यापि भवतः कारणस्य सोपाधिकस्य ब्रह्मणो भावार्थः सत्ता-रूपो ऽर्थो भगवान् कृष्णः सोपाधिकस्य निरुपाधिके कल्पितत्वात् कल्पितस्य चाधिष्ठानान् अतिरेकात्, भगवतः कृष्णस्य च सर्व-कल्पनाधिष्ठानत्वेन परमार्थ-सत्य-निरुपाधि-ब्रह्म-रूपत्वात् । अतः किम् अतद्-वस्तु तस्माच् छ्री-कृष्णाद् अन्यद् वस्तु परमार्थिकं किं निरूप्यतां तद् एवैकं परमार्थिकं नान्यत् किम् अपीत्य् अर्थः । तद् एतद् इहाप्य् उक्तं ब्रह्मणो हि प्रतिष्ठाहम् इति । अथवा त्वद्-भक्तस् त्वद्-भावम् आप्नोतु नाम कथं नु ब्रह्म-भावाय कल्प्यते ब्रह्मणः सकाशात् तवान्यत्वाद् इत्य् आशङ्क्याह ब्रह्मणो हीति । ब्रह्मणः परमात्मनः प्रतिष्ठा पर्याप्तिर् अहम् एव न तु मद्-भिन्नं ब्रह्मेत्य् अर्थः । तथामृतस्य अमृतत्वस्य मोक्षस्य चाव्ययस्य सर्वथानुच्छेद्यस्य च च प्रतिष्ठाहम् एव । मय्य् एव मोक्षः पर्यवस्तिओ मत्-प्राप्तिर् एव मोक्ष इत्य् अर्थः । तथा शाश्वतस्य नित्य-मोक्ष-फलस्य धर्मस्य ज्ञान-निष्ठा-लक्षणस्य च पर्याप्तिर् अहम् एव । ज्ञान-निष्ठा-लक्षणो धर्मो मय्य् एव पर्यवसितो न तेन मद्-भिन्नं किंचित् प्राप्यम् इत्य् अर्थः । तथैकान्तिकस्य सुखस्य च पर्याप्तिर् अहम् एव पर्मानन्द-रूपत्वान् न मद्-भिन्नं किंचित् सुखं प्राप्यम् अस्तीत्य् अर्थः । तस्माद् युक्तम् एवोक्तं मद्-भक्तो ब्रह्म-भूयाय कल्पत इति ॥27॥ पराकृतन-मद्-बन्धं परं ब्रह्म नराकृति । सौन्दर्य-सार-सर्वस्वं वन्दे नन्दात्मजं महः ॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् गुण-त्रय-विभाग-योगो नाम चतुर्दशो ऽध्यायः ॥14॥ विश्वनाथः : ननु मद्-भक्तानां कथं निर्गुण-ब्रह्मत्व-प्राप्तिः ? सा तु अद्वितीय-तद्-एकानुभवेनैव सम्भवेत् । तत्राह ब्रह्मणो हीति । हि यस्मात् परम-प्रतिष्ठात्वेन प्रसिद्धं यद् ब्रह्म तस्याप्य् अहं प्रतिष्ठा प्रतिष्ठीयते ऽस्मिन्न् इति प्रतिष्ठा आश्रयो ऽन्न-मयादिषु श्रुतिषु सर्वत्रैव प्रतिष्ठा-पदस्य तथार्थत्वात् । तथामृतस्य प्रतिष्ठा किं स्वर्गीय-सुधायाः ? न । अव्ययस्य नाश-रहितस्य मोक्षस्येत्य् अर्थः । तथा शाश्वतस्य धर्मस्य साधन-फल-दशयोर् अपि नित्य-स्थितस्य भक्त्य्-आख्यस्य परम-धर्मस्याहं प्रतिष्ठा, तथा तत्-प्राप्यस्यैकान्तिक-भक्त-सम्बन्धिनः सुखस्य प्रेम्णश् चाहं प्रतिष्ठा । अतः सर्वस्यापि मद्-अधीनत्वात् कैवल्य-कामनया कृतेन मद्-भजनेन ब्रह्मणि लीयमानो ब्रह्मत्वम् अपि प्राप्नोति । अत्र ब्रह्मणो ऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहं यथा घनीभूत-प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः इति स्वामि-चरणाः । सूर्यस्य तेजो-रूपत्वे ऽपि यथा तेजस आश्रयत्वम् अप्य् उच्यते । एवं मे कृष्णस्य ब्रह्म-रूपत्वे ऽपि ब्रह्मणः प्रतिष्ठात्वम् अपि । अत्र श्री-विष्णु-पुराणम् अपि प्रमाणम् -- शुभाश्रयः स चित्तस्य सर्वगस्य तथात्मनः [ViP 6.7.76] इति व्याख्यातं च तत्रापि स्वामि-चरणैः । सर्वगस्यात्मनः पर-ब्रह्मणो ऽपि आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् इति । तथा विष्णु-धर्मे ऽपि नरक-द्वादशी-प्रसङ्गे - प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि स प्रभुः । यथैक एव पुरुषो वासुदेवो व्यवस्थितः ॥ इति । तत्रैव मासर्क्ष-पूजा-प्रसङे -- यथाच्युतस् त्वं परतः परस्मात् स ब्रह्म-भूतात् परतः परात्मा । इति । तथा हरि-वंशे ऽपि विप्र-कुमारानयन-प्रसङ्गे अर्जुनं प्रति श्री-भगवद्-वाक्यं -- तत्-परं परमं ब्रह्म सर्वं विभजते जगत् । ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ (HV 2.114.11-12) ब्रह्म-संहितायाम् अपि (5.40) -- यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटीष्व् अशेष-वसुधादि-विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति । अष्टम-स्कन्धे च (8.24.38) -- मदीयं महिमानंच् च पर-ब्रह्मेति शब्दितम् । वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ इति भगवद्-उक्तिश् च । मधुसूदन-सरस्वती-पादाश् च व्याचक्षते स्म यथा -- ननु त्वद्-भक्तस् त्वद्-भावम् आप्नोतु नाम कथं ब्रह्म-भूयाय कल्पते ब्रह्मणः सकाशात् तवान्यत्वाद् इत्य् आशङ्क्याह ब्रह्मणो हीति । प्रतिष्ठा पर्याप्तिर् अहम् एवेति । पर्याप्तिः परिपूर्णता इत्य् अमरः । पराकृत-मनो-द्वन्द्वं परं ब्रह्म नराकृति । सौन्दर्य-सार-सर्वस्वं वन्दे नन्दात्मजं महः ॥ इत्य् उपश्लोकयामासुश् च ॥27॥ अनर्थ एव त्रैगुण्यं निस्त्रैगुण्यं कृतार्थता । तच् च भक्त्यैव भवतीत्य् अध्यायार्थो निरूपितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । चतुर्दशो ऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥14॥ बलदेवः : ननु तद्-विवेक-ख्यात्या त्वद्-एक-भक्त्या च गुणातीतो लब्ध-स्वरूपो ब्रह्म-शब्दितो मुक्तः कथं तिष्ठेद् इति चेत् तत्राह ब्रह्मणो हीति । हिर् निश्चये । ब्रह्मणस् तत्-पूर्वकया तया सत्त्वाद्यावरणात्ययाद् आविर्भावित-svaguïëÂakasyÃm­tasya m­itir निर्गतस्याव्ययस्य ताद्रूप्यणैकरसस्य मुक्तस्य मद्-अतिप्रियस्याहम् एव विज्ञानानन्द-मूर्तिर् अनन्त-गुणो निरवद्यः सुहृततमः सर्वेश्वरः । प्रतिष्ठा प्रतिष्ठीयते ऽत्र इति निरुक्तेः परमाश्रयो ऽतिप्रियो भवामीति तादृशं मां परया भक्त्यानुभवंस् तिष्ठतीति । न मत्तो विश्लेष-लेशो न च पुनर् आवर्तते, यद् गत्वा न निवर्तन्ते मुक्तानां परमा गतिः इति स्मृतिभ्यः । ननु मुक्तस् त्वां कथं श्रयेत श्रवण-फलस्य मुक्तेर् लाभाद् इति चेद् अस्त्य् अतिशयितं फलम् इति भावेनाह शाश्वतस्य साधारणस्य सुखस्य च विचित्र-लीला-रसस्याहम् एव प्रतिष्ठेति । तीव्रानन्द-रूप-तद्-विभूति-मल्-लीलानुभवाय माम् एव समाश्रयतीत्य् एवम् आह श्रुतिः रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति [तैत्तु 2.7.1] इति ॥27॥ संसारो गुण-योगः स्याद् विमोक्षस् तु गुणात्ययः । तत्-सिद्धिर् हरि-भक्त्यैवेत्य् एतद् बुद्धं चतुर्दशात् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye चतुर्दशो ऽध्यायः ॥14॥ [*ENDNOTE] The eight qualities are listed in the ChAndogya UpaniSad: AtmApahata-pApmA vijaro vimRtyur vizoko vijighatso 'pipAsaH satya-kAmaH satya-saGkalpaH so 'nveSTavyaH | ********************************************************** Bhagavadgita 15 BhG 15.1 श्री-भगवान् उवाच ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥1॥ श्रीधरः : वैराग्येण विना ज्ञानं न च भक्तिर् अतः स्फुटम् । वैराग्योपस्कृतं ज्ञानम् ईशः पञ्चदशे ऽदिशत् ॥ पूर्वाध्यान्ते मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते [GÅtà 14.26] इत्य् आदिना परमेश्वरम् एकान्त-भक्त्या भजतस् तत्-प्रसाद-लब्ध-ज्ञानेन ब्रह्म-भावो भवतीत्य् उक्तम् । न चैकान्त-भक्तिः ज्ञानं चाविरक्तस्य सम्भवतीति वैराग्य-पूर्वकं ज्ञानम् उपदेष्टु-कामः प्रथमं तावत् सार्ध-श्लोकाभ्यां संसार-स्वरूपं वृक्ष-रूपकालङ्कारेण वर्णयन् भगवान् उवाच ऊर्ध्व-मूलम् इति । ऊर्ध्वम् उत्तमः क्षराक्षराभ्याम् उत्कृष्टः पुरुषोत्तमो मूलं यस्य तम् । अध इति ततो ऽर्वाचीनां कार्योपाधयो हिरण्यगर्भादयो गृह्यन्ते । ते तु शाखा इव शाखा यस्य तम् । विनश्वरत्वेन श्वः प्रभात-पर्यन्तम् अपि न स्थास्यतीति विश्वासानर्हत्वाद् अश्वत्थं प्राहुः । प्रवाह-रूपेणाविच्छेदाद् अव्ययं च प्राहुः । ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातन [KaÂhU 2.3.1] इत्य् आद्याः श्रुतयः । छन्दांसि वेदा यस्य पर्णानि धर्माधर्म-प्रतिपादन-द्वारेण च्छाया-स्थानीयैः कर्म-फलैः संसार-वृक्षस्य सर्व-जीवाश्रयणीयत्व-प्रतिपादनात् पर्ण-स्थानीया वेदाः । यस् तम् एवम्भूतम् अश्वत्थं वेद स एव वेदार्थ-वित् । संसार-प्रपञ्च-वृक्षस्य मूलम् ईश्वरः । ब्रह्मादयस् तद्-अंशाः शाखा-स्थानीयाः । स च संसार-वृक्सो विनश्वरः । प्रवाह-रूपेण नित्यश् च । वेदोक्तैः कर्मभिः सेव्यताम् आपादितश् च इत्य् एतावान् एव हि वेदार्थः । अत एवं विद्वान् वेदविद् इति स्तूयते ॥1॥ मधुसूदनः : पूर्वाध्याये भगव्ता संसार-बन्ध-हेतून् गुणान् व्याख्याय तेषाम् अत्ययेन ब्रह्म-भावो मोक्षो मद्-भजनेन लभ्यत इत्य् उक्तम् -- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] इति । तत्र मनुष्यस्य तव भक्ति-योगेन कथं ब्रह्म-भाव इत्य् आशङ्कायां स्वस्य ब्रह्म-रूपता-ज्ञापनाय सूत्र-भूतो ऽयं श्लोको भगवतोक्तः - ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥[GÅtà 14.27] इति । अस्य सूत्रस्य वृत्ति-स्थानीयो ऽयं पञ्चदशो ऽध्याय आरभ्यते । भगवतः श्री-कृष्णस्य हि तत्त्वं ज्ञात्वा तत्-प्रेम-भजनेन गुणातीतः सन् ब्रह्म-भावं कथम् आप्नुयाल् लोक इति । तत्र ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि भगवद्-वचनम् आकर्ण्य मम तुल्यो मनुष्यो ऽयं कथम् एवं वदतीति विस्मयाविष्टम् अप्रतिभया लज्जया च किंचिद् अपि प्रष्टुम् अशक्नुवन् तम् अर्जुनम् आलक्ष्य कृपया स्व-स्वरूपं विवक्षुः श्री-भगवान् उवाच ऊर्ध्वेति । तत्र विरक्तस्यैव संसाराद् भगवत्-तत्त्व-ज्ञाने ऽधिकारो नान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीन-प्रकृति-पुरुष-संयोग-कार्यं संसारं वृक्ष-रूप-कल्पनया वर्णयति वैराग्याय प्रस्तुत-गुणातीतत्वोपायत्वात् तस्य । ऊर्ध्वम् उत्कृष्टं मूलं कारणं स्व-प्रकाश-परमानन्द-रूपत्वेन नित्यत्वेन च ब्रह्म । अतह्वोर्ध्वं सर्व-संसार-बाधे ऽप्य् अबाधितं सर्व-संसार-भ्रमाधिष्ठानं ब्रह्म तद् एव मायया मूलम् अस्येत्य् ऊर्ध्व-मूलम् । अध इत्य् अर्वाचीनाः कार्योपाधयो हिरण्यग्रभाद्या गृह्यन्ते । ते नाना-दिक्-प्रसृतत्वाच् छाखा इव शाखा अस्येत्य् अधः-शाखम् । आशु-विनाशित्वेन न श्वो ऽपि स्थातेति विश्वासानर्हम् अश्वत्थम् माया-मयं संसार-वृक्षम् अव्ययम् अनाद्य्-अनन्त-देहादि-सन्तानाश्रयम् आत्म-ज्ञानम् अन्तरेणानुच्छेद्यम् अनन्तम् अव्ययम् आहुः श्रुतयः स्मृतयश् च । श्रुतयस् तावत् -- ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [KaÂhU 2.3.1] इत्य् आद्यः कठ-वल्लीषु पठिताः । arväco निकृष्टाः कार्योपाधयो महद्-अहङ्कार-तन्मात्रादयो वा शाखा अस्येत्य् अर्वाक्-शाख इत्य् अधः-शाख-पद-समानार्थः । सनातन तिय् अव्यय-पद-समानार्थम् । स्मृतयश् च- अव्यक्त-मूल-प्रभवस् तस्यैवानुग्रहोत्थितः । बुद्धि-स्कन्ध-मयश् चैव इन्द्रियान्तर-कोटरः ॥ महा-भूत-विशाखश् च विषयैः पत्रवांस् तथा । धर्माधर्म-सुपुष्पश् च सुख-दुःख-फलोदयः ॥ आजीव्यः सर्व-भूतानां ब्रह्म-वृक्षः सनातनः । एतद् ब्रह्म-वनं चास्य ब्रह्माचरति साक्षिवत् ॥ एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश् चात्म-गतिं प्राप्य तस्मान् नावर्तते पुनः ॥ [Mbh 14.35.20-22] इत्य् आदयः । अव्यक्तम् अव्याकृतं मायोपाधिकं ब्रह्म तद् एव मूलं कारणं तस्मात् प्रभवो यस्य स तथा । तस्यैव मूलस्याव्यक्तस्यानुग्रहाद् अतिदृढत्वाद् उत्थितः संवर्धितः । वृक्षस्य हि शाखाः स्कन्धाद् उद्भवन्ति । संसारस्य च बुद्धेः सकाशान् नाना-विधाः परिणामा भवन्ति । तेन साधर्म्येण बुद्धिर् एव स्कन्धस् तन्-मयस् तत्-प्रचुरो ऽयम् । इन्द्रियाणाम् अन्तराणि च्छिद्राण्य् एव कोटराणि यस्य स तथा । महान्ति भूतान्य् आकाशादीनि पृथिव्य्-अन्तानि विविधाः शाखा यस्य विशाखः स्तम्भो यस्येति वा । आजीव्य उपजीव्यः । ब्रह्मणा परमात्मनाधिष्ठितो वृक्षो ब्रह्म-वृक्षः । आत्म-ज्ञानं विना छेत्तुम् अशक्यतया सनातनः । एतद् ब्रह्म-वनम् अस्य ब्रह्मणो जीव-रूपस्य भोग्यं वननीयं सम्भजनीयम् इति वनं ब्रह्म साक्षिवद् आचरति न त्व् एतत् कृतेन लिप्यत इत्य् अर्थः । एतद् ब्रह्म-वनं संसार-वृक्षात्मकं छित्त्वा च भित्त्वा चाहं, ब्रह्मास्मीत्य् अतिदृढ-ज्ञान-खड्गेन स-मूलं निकृत्येत्य् अर्थः आत्म-रूपां गतिं प्राप्य तस्माद् आत्म-रूपान् मोक्षान् नावर्तत इत्य् अर्थः । स्पष्टम् इतरत् । अत्र च गङ्गा-तरङ्ग-नुद्यमानोत्तुङ्ग-तत्-तीर-तिर्यङ्-निपतितम् अर्धोन्मूलितं मारुतेन महान्तम् अश्वत्थम् उपमानीकृत्य जीवन्तम् इयं रूपक-कल्पनेति द्रष्टव्यम् । तेन नोर्ध्व-मूलत्वाधः-शाखत्वाद्य्-अनुपपत्तिः । यस्य माया-मयस्याश्वत्थस्य च्छन्दांसि च्छादनात् तत्त्व-वस्तु-प्रावरणात् संसार-वृक्ष-रक्षणाद् वा कर्म-काण्डानि ऋग्-यजुः-साम-लक्षणानि पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणाथानि पर्णानि भवन्ति तथा संसार-वृक्षस्य परिरक्षणाथानि कर्म-काण्डानि dharmÃdharmaa-तद्-धेतु-फल-प्रकाशनार्थत्वात् तेषाम् । यस् तं यथा-व्याख्यातं स-मूलं संसार-वृक्षं माया-मयम् अश्वत्थं वेद जानाति स वेद-वित् कर्म-ब्रह्माख्य-वेदार्थ-वित् स एवेत्य् अर्थः । संसार-वृक्षस्य हि मूलं ब्रह्म हिरण्यगर्भादयश् च जीवाः शाखा-स्थानीयाः । स च संसार-वृक्षः स्वरूपेण विनश्वरः प्रवाह-रूपेण चानन्तः । स च वेदोक्तैः कर्मभिः सिच्यते ब्रह्म-ज्ञानेन च च्छिद्यत इत्य् एतावान् एव हि वेदार्थः । यश् च वेदार्थवित् स एव सर्व-विद् इति स-मूल-वृक्ष-ज्ञानं स्तौति स वेदविद् इति ॥1॥ विश्वनाथः : संसार-च्छेदको ऽसङ्ग आत्मेशांशः क्षराक्षरात् । उत्तमः पुरुषः कृष्णः इति पञ्चदशे कथा ॥ पूर्वाध्याये -- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] इत्य् उक्तम् । तत्र तव मनुष्यस्य भक्ति-योगेन कथं ब्रह्म-भाव इति चेत्, सत्यम् अहं मनुष्य एव किन्तु ब्रह्मणो ऽपि तस्य प्रतिष्ठा परमाश्रय इत्य् अस्य सूत्र-रूपस्य वृत्ति-स्थानीयो ऽयं पञ्चदशाध्याय आरभ्यते । तत्र स गुणान् समतीत्य इत्य् उक्तम् इति गुणम्यो ऽयं संसारः कः, कुतो वायं प्रवृत्तस् तद्-भक्त्या संसारम् अतिक्राम्यन् जीवो वा कः । ब्रह्म-भूयाय कल्पते इत्य् उक्तं ब्रह्म वा किं । ब्रह्मणः प्रतिष्ठा त्वं वा क इत्य्-आद्य्-अपेक्षायां प्रथमम् अतिशयोक्त्य्-अलङ्कारेण संसारो ऽयम् अद्भुतो ऽश्वत्थ-वृक्ष इति वर्णयति । ऊर्ध्वे सर्व-लोकोपरि-तले सत्य-लोके प्रकृति-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मकश् चतुर्मुख एक एव मूलं यस्य तम् । अधः स्वर्-भुवोर्-भूलोकेषु अनन्ता देव-गन्धर्व-किन्नरासुर-राक्षस-प्रेत-भूत-मनुष्य-गवाश्वादि-पशु-पक्षि-कृमि-कीट-पतङ्ग-स्थावरास् ताः शाखा यस्य तम् अश्वत्थं धर्मादि-चतुर्वर्ग-साधकत्वाद् अश्वत्थम् उत्तमं वृक्षम् । श्लेषेण भक्तिमतां न श्वः स्थास्यतीत्य् अश्वत्थं नष्ट-प्रायम् इत्य् अर्थः । अभक्तानां त्व् अव्ययम् अनश्वरम् । छन्दांसि वायव्यं श्वेतम् आलभेत भूमिकाम् ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजाकामः इत्य् आद्याः कर्म-प्रतिपादका वेदाः संसार-वर्धकत्वात् पर्णानि । वृक्षो हि पर्णैः शोभते । यस् तं जानाति स वेदज्ञः । तथा च ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [KaÂhU 2.3.1] इति कठ-वल्ली-श्रुतिः ॥1॥ बलदेवः : संसार-च्छेदि वैराग्यं जीवो मे ऽंशः सनातनः । अहं सर्वोत्तमः श्रीमान् इति पञ्चदशे स्मृतम् ॥ पूर्वत्र विज्ञानानन्दस्यउत्पत्तिक-guïëÂakasyÃpi जीवस्य कर्म-रूपानादि-वासनानुगुणेन भगवत्-सङ्कल्पेन प्रकृति-गुण-सङ्गः । स च बहुविधस् तद्-अत्ययश् च भगवद्-भक्ति-शिरस्केन विवेक-ज्ञानेन भवेत् तस्मिंश् च सति सम्प्राप्त-निज-स्वरूपो जीवो भगवन्तम् आश्रित्य प्र्मोदो सर्वदा तस्मिंस् तिष्ठतीत्य् उक्तम् । अथ तद्-विवेक-ज्ञान-स्थैर्य-करं वैराग्यं जीवस्य भजनीय-भगवद्-अंशत्वं भगवतः स्वेतर-सर्वोत्तमत्वं चोक्तेष्व् अर्थेषूपयोगाय पञ्चदशे ऽस्मिन् वर्ण्यते । तत्र तावद् गुण-विरचितस्य संसारस्य वैराग्य-वैच्चेद्यत्वात् संसारं वृक्षत्वेन वैराग्यं च शस्त्रत्वेन रूपयन् वर्णयति भगवान् -- ऊर्ध्वमूलम् इत्य् आदिभिस् त्रिभिः । संसार-रूपम् अश्वत्थम् ऊर्ध्व-मूलम् अधः-शाखं प्राहुः । ऊर्ध्वं सर्वोपरि-सत्य-लोके प्रधान-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मक-चतुर्मुख-रूपं मूलं यस्य सः । अधः सत्य-लोकाद् अर्वाचीनेषु स्वर्-भुवर्-भूर्-लोकेषु देव-गन्धर्व-किन्नरासुर-यक्ष-राक्षस-मनुष्य-पशु-पक्षि-कीट-पतङ्ग-स्थावरान्ता नानादिक्-प्रसृतत्वाच् छाखा यस्य तम् । चतुर्वर्ग-फलाश्रयत्वाद् अश्वत्थम् उत्तम-वृक्षम् । तादृशेन विवेक-ज्ञानेन विना निवृत्तेर् अभावाद् अव्ययं प्रवाह-रूपेण नित्यं च । तम् आहुः श्रुतयश् चात्र -- ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः । ऊर्ध्व-मूलम् अर्वाक्-शाखं वृक्षं यो वेद सम्प्रति ॥ [KaÂhU 2.3.1] इत्य् आदिकाः । यस्य संसाराश्वत्थस्य छन्दांसि कर्माकर्म-प्रतिपादकानि श्रुति-वाक्यानि वासनाआ-रूप-तन्-निदान-वर्धकत्वात् पर्णानि प्राहुस् तानि च्छन्दांसि वायव्यं श्वेतम् आलभेत भूति-काम ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजा-कामः इत्य् आदीनि बोध्यानि । पत्रैस् तरुर् वर्धते शोभते च तम् अश्वत्थं यो वेद यथोक्तं जानाति स एव वेद-वित् । वेदः खलु संसारस्य वृक्षत्वं छेद्यत्वाभिप्रायेणाह तद्-छेदनोपायज्ञो वेदार्थविद् इति भावः । __________________________________________________________ BhG 15.2 अधश् चोर्ध्वं प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः । अधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्य-लोके ॥2॥ श्रीधरः : किं च अधश् चेति । हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । तेषु च ये दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । किं च, गुणैः सत्त्वादि-वृत्तिभिर् जल-सेचनैर् इव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किं च, विषया रूपादयः प्रवालाः पल्लव-स्थानीया यासां ताः । शाखाग्र-स्थानीयाभिर् इन्द्रिय-वृत्तिभिः संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च । मूलान्य् अनुसन्ततानि virƬhÃni । मुख्यं मूलम् ईश्वर एव । इमानि त्व् अन्तरालानि मूलानि तत्-तद्-भोग-वासना-लक्षणानि । तेषां कार्यम् आह मनुष्य-लोके कर्मानुबन्धीनीति । कर्मैवानुबन्ध्य् उत्तर-काल-भावि येषां तानि । ऊर्ध्वाधो-लोकेषूपभुक्त-तत्-तद्-भोग-वासनादिभिर् हि कर्म-क्षये मनुष्य-लोकं प्राप्तानां तत्-तद्-अनुरूपेषु कर्मसु प्रवृत्तिर् भवति । तस्मिन्न् एव हि कर्माधिकारो नान्येषु लोकेषु । अतो मनुष्य-लोक इत्य् उक्तम् ॥2॥ मधुसूदनः : तस्यैव संसार-वृक्षस्यावयव-सम्बन्धिन्य् अपरा कल्पनोच्यते अधश् चेति । पूर्वं हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । इदानीं तु तद्-गतो विशेष उच्यते । तेषु ये कपूय-चरणा दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृता विस्तारं गताः । ये तु रमणीय-चरणाः सुकृतिनस् त ऊर्ध्वं देवादि-योनिषु प्रसृता अतो ऽधश् च मनुष्यत्वाद् आरभ्य विरिञ्चि-पर्यन्तम् ऊर्ध्वं च तस्माद् एवारभ्य सत्य-लोक-पर्यन्तं प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । कीदृशस् ताः ? गुणैः सत्त्व-रजस्-तमो भिर् देहेन्द्रिय-विषयाकार-परिणतैर् जल-सेचनैर् इव प्रवृद्धाः स्थूलीभूताः । किं च, विषयाः शब्दादयः प्रवालाः पल्लवा इव यासां संसार-वृक्ष-शाखानां तास् तथा शाखाग्र-स्थानीयाभिर् इन्द्रिय-वृत्तिभिः सम्बन्धाद् रागाधिष्ठानत्वाच् च |संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च मूलान्य् अवान्तराणि तत्-तद्-भोग-जनित-राग-द्वेषादि-वासना-लक्षणानि मूलानीव धर्माधर्म-प्रवृत्ति-कारकाणि तस्य संसार-वृक्षस्यानुसन्ततानि अनुस्यूतानि । मुख्यं च मूलं ब्रह्मैवेति न दोषः । कीदृशान्य् अवान्तर-मूलानि ? कर्म धर्माधर्म-लक्षणम् अनुबन्धुं पश्चाज् जनयितुं शीलं येषां तानि कर्मानुबन्धीनि । कुत्र ? मनुष्य-लोके मनुष्यश् चासौ lokaaÓ चेत्य् अधिकृतो ब्राह्मण्यादि-विशिष्टो देहो मनुष्य-लोकस् तस्मिन् बाहुल्येन कर्मानुबन्धीनि । मनुष्याणां हि कर्माधिकारः प्रसिद्धः ॥2॥ विश्वनाथः : अधः पश्व्-आदि-योनिषु ऊर्ध्वे देवादि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य गुणैः सत्त्वादि-वृत्तिभिर् जल-सेकैर् इव प्रवृद्धाः । विषया शब्दादयः प्रवालाः पल्लव-स्थानीया यासां ताः । किं च तस्य मूले सर्व-लोकैर् अलक्षितो महा-निधिः कश्चिद् अस्तीत्य् अनुमीयते यम् एव मूल-जटाभिर् अवलम्ब्य स्थितस्य तस्याश्वत्थ-वृक्षस्यापि बट-वृक्षस्येव शाखास्व् अपि बाह्या जटाः सन्तीत्य् आह अधश् चेति । ब्रह्म-लोक-मूलस्यापि तस्याधश् च मनुष्य-लोके कर्मानुबन्धीनि कर्मानुलम्बीनि मूलान्य् अनुसन्ततानि निरन्तरं विस्तृतानि भवन्ति । कर्म-फलानां यतस् ततो भोगान्ते पुनर् मनुष्य-जन्मन्य् एव कर्मसु प्रवृत्तानि भवन्तीत्य् अर्थः ॥2॥ बलदेवः : किं चाध इति । तस्योक्त-लक्षणस्य संसाराश्वत्थस्य शाखा अध ऊर्ध्वं च प्रसृताः । अधो मनुष्य-पश्व्-आदि-योनिषु दुष्कृतैर् ऊर्ध्वं च देव-गन्धर्वादि-योनिषु सुकृतैर् विस्तृताः । गुणैः सत्त्वादि-वृत्तिभिर् अम्बु-निषेकैर् इव प्रवृद्धाः स्थौल्य-भाजः । विषयाः शब्द-स्पर्शादयः प्रवालाः पल्लवा यासां ताः । शाखाग्र-स्थानीयाभिः श्रोत्रादि-वृत्तिभिर् योगाद् रागाधिष्ठानत्वाच् च शब्दादीनां पल्लव-स्थानीयत्वम् । तस्याश्वत्थस्याधश् च शब्दाद् ऊर्ध्वं चावान्तराणि मूलान्य् अनुसन्ततानि विस्तृतानि सन्ति । तानि च तत्-तद्-भोग-जनित-राग-द्वेषादि-वासना-रूपाणि धर्माधर्म-प्रवृत्ति-कारित्वान् मूल-तुल्यान्य् उच्यन्ते । मुख्यं मूलं तादृक् चतुर्मुखस् तत्-तद्-वासनास् त्व् अवान्तर-मूलानि न्यग्रोधस्यैव जटोपजटावृन्दानीति भावः । तानि कीदृशानीत्य् आह मनुष्य-लोके कर्मानुबन्धीनि यतस् ततः कर्म-फल-भोगावसाने सति पुनर् मनुष्य-लोके कर्म-हेतु-भूतानि भवन्तीत्य् अर्थः । स लोकः खलु कर्म-भूमिर् इति प्रसिद्धम् ॥2॥ __________________________________________________________ BhG 15.3-4 न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा । अश्वत्थम् एनं सु-virƬha-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥3॥ ततः पदं तत्-परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । तम् एव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥4॥ श्रीधरः : किं च, न रूपम् इति । इह संसारे स्थितैः प्राणिभिर् अस्य संसार-वृक्षस्य तथोर्ध्व-मूलत्वादि-प्रकारेण रूपं नोपलभ्यते । न चान्तो ऽवसानम् अपर्यप्तत्वात् । न चादिर् अनादित्वात् । न च सम्प्रतिष्ठा स्थितिः । कथं तिष्ठतीति नोपलभ्यते । यस्माद् एवम्भूतो ऽयं संसार-वृक्षो दुरुच्छेदो ऽनर्थकरश् च तस्माद् एनं दृढेन वैराग्येन शस्त्रेण च्छित्वा तत्त्व-ज्ञाने यतेतेत्य् आह अश्वत्थम् एनम् इति सार्धेन । एनम् अश्वत्थं suvirƬha-मूलम् अत्यन्त-बद्ध-मूलं सन्तम् । असङ्गः सङ्ग-राहित्यम् अहं-ममता-त्यागः । तेन शस्त्रेण दृढेन सम्यग्-विचारेण च्छित्त्वा पृथक्-कृत्य ॥3॥ तत इति । ततश् तस्य मूल-भूतं तत् पदं वस्तु परिमार्गितव्यम् अन्वेष्टव्यं । कीदृशं, यस्मिन् गता यत् पदं प्राप्ताः सन्तो भूयो न निवर्तन्ति नावर्तन्त इत्य् अर्थः । अन्वेषण-प्रकारम् एवाह तम् एवेति । यत एषा पुराणी चिरन्तनी संसार-प्रवृत्तिः प्रसृता विस्तृता । तम् एव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामि । इत्य् एवम् एकान्त-भक्त्यान्वेष्टव्यम् इत्य् अर्थः ॥4॥ मधुसूदनः : यस् त्व् अयं संसार-वृक्षो वर्णित इह संसारे स्थितैः प्राणिभिर् अस्य संसार-वृक्षस्य तथोर्ध्व-मूलत्वादि तथा तेन प्रकारेण रूपं नोपलभ्यते स्वप्न-मरीच्य्-उदक-माया-गन्धर्व-नगरवन् मृषात्वेन दृष्ट-नष्ट-स्वरूपत्वात् तस्य । अत एव तस्यान्तो ऽवसानम् नोपलभ्यते । एतावता कालेन समाप्तिं गमिष्यतीति अपर्यप्तत्वात् । न चास्यादिर् उपलभ्यते । इत आरभ्य प्रवृत्त इत्य् अनादित्वात् । न च सम्प्रतिष्ठा स्थितिर् मध्यम-स्थोपलभ्यते । आद्य्-अन्त-प्रतियोगिकत्वात् तस्य । यस्माद् एवं-भूतो ऽयं संसार-वृक्षो दुरुच्छेदः सर्वानर्थ-करश् च तस्माद् अनाद्य्-अज्ञानेन suvirƬha-मूलम् अत्यन्त-बद्ध-मूलं प्राग्-उक्तम् अश्वत्थं असङ्ग-शस्त्रेण सङ्गः स्पृहासङ्गः सङ्ग-विरोधि वैराग्यं पुत्र-वित्त-लोकैषणा-त्याग-रूपं तद् एव शस्त्रं राग-द्वेष-मय-संसार-विरोधित्वात्, तेनासङ्ग-शस्त्रेण दृढेन परमात्म-ज्ञानौत्सुख्य-दृढीकृतेन पुनः पुनर् विवेकाभ्यास-निशितेन च्छित्त्वा स-मूलम् उद्धृत्य वैराग्य-शम-दमादि-सम्पत्त्या सर्व-कर्म-संन्यासं कृत्वेत्य् एतत् ॥3॥ ततो गुरुम् उपसृत्य ततो ऽश्वत्थाद् ऊर्ध्वं व्यवस्थितं तद् वैष्णवं पदं वेदान्त-वाक्य-विचारेण परिमार्गितव्यं मार्गयितव्यम् अन्वेष्टव्यं सो ऽन्वेष्टभ्यः स विजिज्ञासितव्य इति श्रुतेः । तत् पदं श्रवणादिना ज्ञातव्यम् इत्य् अर्थः । किं तत् पदं यस्मिन् पदे गताः प्रविष्टा ज्ञानेन न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय । कथं तत् परिमार्गितव्यम् ? इत्य् आह - यः पद-शब्देनोक्तस् तम् एव चाद्यम् आदौ भवं पुरुषं येनेदं सर्वं पूर्णं तं पुरुषु पूर्षु वा शयानं प्रपद्ये शरणं गतो ऽस्मीत्य् एवं तद्-एक-शरणतया तद् अन्वेष्टव्यम् इत्य् अर्थः । तं कं पुरुषं ? यतो यस्मात् पुरुषात् प्रवृत्तिर् माया-मय-संसार-वृक्ष-प्रवृत्तिः पुराणी चिरन्तन्य् अनादिर् एषा प्रसृता निःसृतैन्द्रजालिकाद् इव माया-हस्त्य्-आदि तं पुरुषं प्रपद्य इत्य् अन्वयः ॥4॥ विश्वनाथः : किं चेह मनुष्य-लोके ऽस्य रूपं स्वरूपं तथा स-निश्चयं नोपलभ्यते सत्यो ऽयं मिथ्यायं नित्यो ऽयम् इति वादि-मत-वैविध्याद् इति भावः । न चान्तो ऽपर्यन्तत्वान् न चादिर् अनादित्वान् न च सम्प्रतिष्ठाश्रयः । किं वाधारः को ऽयम् इत्य् अपि नोपलभ्यते तत्त्व-ज्ञानाभावाद् इति भावः । यथा तथायं भवतु जीव-मात्र-दुःखैक-निदानस्यास्य छेदकं शस्त्रम् असङ्गं ज्ञात्वा तेनैतं छित्त्वैवास्य मूल-तल-स्थो महानिधिर् अन्वेष्टव्य इत्य् आह अश्वत्थम् इति । असङ्गो ऽनासक्तिः सर्वत्र वैराग्यम् इति यावत् तेन शस्त्रेण कुठारेण च्छित्वा स्वतः पृथक्-कृत्य ततस् तस्य मूल-भूतं तत्-पदं वस्तु महा-निधि-रूपं ब्रह्म परिमार्गितव्यम् । कीदृशं तद् अत आह यस्मिन् गता यत् पदं प्राप्ताः सन्तो भूयो न निवर्तन्ते न चावर्तन्त इत्य् अर्थः । अन्वेषण-प्रकारम् आह यत एषा पुराणी चिरन्तनी संसार-प्रवृत्तिः प्रसृता विस्तृता तम् एवाद्यं पुरुषं प्रपद्ये भजामीति भक्त्या अन्वेष्टव्यम् इत्य् अर्थः ॥3-4॥ बलदेवः : न रूपम् इति अस्याश्वत्थस्य रूपम् इह मनुष्य-लोके तथा नोपलभ्यते यथोर्ध्व-मूलत्वादि-धर्मकतया मयोपवर्णितम् । न चास्यान्तो नाश उपललभ्यते । कथम् अयं अनर्थ-व्रात-जटिलो विनश्येद् इति न ज्ञायते । न चास्यादि-कारणम् उपलभ्यते । कुतो ऽयम् ईदृशो जातो ऽस्तीति । न चास्य सम्प्रतिष्ठा समाश्रयो ऽप्य् उपलभ्यते । किं समाश्रयो ऽयं सतिष्ठत् इति । किन्तु मनुस्योओ ऽहं पुत्रो यज्ञ-दत्तस्य,, पिता च देव-दत्तस्य, तद्-अनुरूप-कर्म-कारी सुखी दुःखी, सास्मिन् देशे ऽस्मिन् ग्रामे निवसामीत्य् एतावद् एव विज्ञायत इत्य् अर्थः । यस्माद् एवं दुर्बोधो ऽनर्थ-व्रते हेतुश् चायम् अश्वत्थस् तस्मात् सत्-प्रसङ्ग-लब्ध-वस्तु-याथात्म्य-ज्ञानेनैनम् असङ्ग-शस्त्रेण वैराग्य-कुठारेण दृढेन विवेकाभ्यास-निशितेन च्छित्वा स्वतः पृथक्-कृत्य तत् पदं परिमार्गितव्यम् इति परेणान्वयः । सङ्गो vi«ayÃbhilëas तद्-विरोध्य् असङ्गो वैराग्यं, तद् एव शस्त्रं तद्-abhilëa-नाशकत्वात् suvirƬha-मूलं पूर्वोक्त-रीत्यात्यन्तं बद्ध-मूलम् । ततः संसाराश्वत्थ-मूलाद् उपरिस्थितं तत् पदं परिमार्गितव्यं मत्-प्रसङ्ग-लब्धैः श्रवणादिभिः साधनैर् अन्वेष्टव्यम् । तत् पदं कीदृशं तत्राह यस्मिन्न् इति । यस्मिन् गतास् तैः साधनैर् यत् प्राप्ता जनास् ततो न निवर्तन्ते स्वर्गाद् इव न पतन्ति । मार्गण-विधिम् आह तम् एवेति । यतः पुराणी चिरन्तनीयं जगत्-प्रवृत्तिः प्रसृता विस्तृता । तम् एव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामीति प्रपत्ति-पूर्वकैः श्रवणादिभिस् तन्-मार्गणम् उक्तम् । यो जगद्-धेतुर् यत्-पोरपत्त्या संसार-निवृत्तिः स खलु कृष्ण एव अहं सर्वस्य प्रभवः इत्य् आदेः । दैवी ह्य् एषा गुणमयी इत्य् आदेश् च तद्-उक्तेः । न तद् भासयत इत्य् आदिना व्यक्तीभावित्वाच् च ॥3-4॥ __________________________________________________________ BhG 15.5 निर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः । द्वन्द्वैर् विमुक्ताः सुख-दुःख-संज्ञैर् गच्छन्त्य् amƬhÃ÷ पदम् अव्ययं तत् ॥5॥ श्रीधरः : तत्-प्राप्तौ साधनान्तराणि दर्शयन्न् आह निर्मानेति । निर्गतौ मान-मोहौ अहङ्कार-मिथ्यातिसिवेशौ येभ्यस् ते । जितः पुत्रादि-सङ्ग-रूपो दोषो यैस् ते । अध्यात्म आत्म-ज्ञाने नित्याः परिनिष्ठिताः । विशेषेण निवृत्तः कामो येभ्यस् ते । सुख-दुःख-हेतुत्वात् सुख-दुःख-संज्ञानि शीतोष्णादीनि द्वन्द्वानि । तैर् विमुक्ताः । अत evÃmƬhà निवृताविद्याः सन्तः । तद् अव्ययं पदं गच्छन्ति ॥5॥ मधुसूदनः : परिमार्गण-पूर्वकं वैष्णवं पदं गच्छताम् अङ्गान्तराण्य् आह निर्माणेति । मानो ऽहङ्कारो गर्वः । मोहस् त्व् अविवेको विपर्ययो वा । ताभ्यां निष्क्रान्ता निर्मान-मोहाः । तौ निर्गतौ येभ्यस् ते वा । तथाहङ्काराविवेकाभ्यां रहिता इति यावत् । जित-सङ्ग-दोषाः प्रियाप्रिय-संविधाव् अपि राग-द्वेष-वर्जिता इति यावत् । अध्यात्म-नित्याः परमात्म-स्वरूप-लोक्चन-तत्-पराः । विनिवृत्त-कामा विशेषेतो निरवशेषेण निवृत्ताः कामा विषय-भोगा येषां ते । विवेक-वैराग्य-द्वारा त्यक्त-सर्व-कर्माण इत्य् अर्थः । द्वन्द्वैः शीतोष्णादि-क्षुत्-पिपासादिभिः सुख-दुःख-संज्ञैः सुख-दुःख-हेतुत्वात् सुख-दुःख-नामकैः सुख-दुःख-सङ्गैर् इति पाठान्तरे सुख-दुःखाभ्यां सङ्गः सम्बन्धो येषां तैः सुख-दुःख-सङ्गैर् द्वन्द्वैर् विमुक्ताः परित्यक्ताः । amƬhà वेदान्त-प्रमाण-संजात-सम्यग्-ज्ञान-निवारितात्मआज्ञानास् तद् अव्ययं यथोक्तं पदं गच्छन्ति ॥5॥ विश्वनाथः : तद्-भक्तौ सत्यां जनाः कीदृशा भूत्वा तं पदं प्राप्नुवन्तीत्य् अपेक्षायाम् आह निर्मानेति । अध्यात्म-नित्या अध्यात्म-विचारो नित्य् नित्य-कर्तव्यो येषां ते परमात्मालोचन-तत्-पराः ॥5॥ बलदेवः : तत्-प्रपत्तौ सत्यां कीदृशाः सन्तस् तत् पदं प्राप्नुवन्तीत्य् आह निर्मानेति । मानः सत्-कार-जन्यो गर्वः । मोहो मिथ्याभिनिवेशस् ताभ्यां निर्गताः । जितः सङ्ग-दोषः प्रिय-भार्यादि-स्नेह-लक्षणो यैस् ते । अध्यात्मं स्व-परात्म-विषयको विमर्शः स नित्यो नित्य-कर्तव्यो येषां ते । सुखादि-हेतुत्वात् तत्-संज्ञैर् द्वन्द्वैः शीतोष्णादिभिर् विमुक्तास् तत्-सहिष्णवः । amƬhÃ÷ प्रपत्ति-विधिज्ञाः ॥5॥ न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥6॥ श्रीधरः : तद् एव गन्तव्यं पदं विशिनष्टि न तद् इति । तत् पदं सूर्यादयो न प्रकाशयन्ति । यत् प्राप्य न निवर्तन्ते योगिनः । तद् धाम स्वरूपं परमं मम । अनेन सूर्यादि-प्रकाश-विषयत्वेन जडत्व-शीतोष्णादि-दोष-प्रसङ्गो निरस्तः ॥6॥ मधुसूदनः : तद् एव गन्तव्यं पदं विशिनष्टि न तद् इति । यद् वैष्णवं पदं गत्वा योगिनो न निवर्तन्ते तत् पदं सर्वावभासन-शक्तिमान् अपि सूर्यो न भासयते । सूर्यास्त-मये ऽपि चन्द्रो भासको दृष्ट इत्य् आशङ्क्याह न शशाङ्कः । सूर्याचन्द्रमसोर् उभयोर् अप्य् अस्त-मये ऽग्निः प्रकाशको दृष्ट इत्य् आशङ्क्याह न पावकः । भासयत इत्य् उभयत्राप्य् अनुषज्यते । कुतः सूर्यादीनां तत्र प्रकाशनासामर्थ्यम् इत्य् अत आह तद् धाम ज्योतिः स्वयं-प्रकाशम् आदियादि-सकल-जड-ज्योतिर्-अवभासकं परमं प्रकृष्टं मम विष्णोः स्वरूपात्मकं पदम् । न हि यो यद्-भास्यः स स्वभासकं तं भासयितुम् ईष्टे । तथा च श्रुतिः - न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.2.15] इति । एतेन तत् पदं वेद्यं न वा, आद्ये वेद्य-भिन्न-वेदितृ-सापेक्षत्वेन द्वैतापत्तिर् द्वितीये स्व-पुरुषार्थत्वापत्तिर् इत्य् अपास्तम् । अवेद्यत्वे सत्य् अपि स्वयम् अपरोक्षत्वात् तत्रावेद्यत्वं सूर्याद्य्-अभास्यत्वेनात्रोक्तं, सर्व-भासकत्वेन तु स्वयम् अपरोक्षत्वं यद् आदित्य-गतं तेज इत्य् अत्र वक्ष्यति । एवम् उभाभ्यां श्लोकाभ्यां श्रुतेर् दलद्-वचं व्याख्यातम् इति द्रष्टव्यम् ॥6॥ विश्वनाथः : तत् पदम् एव कीदृशम् इत्य् अपेक्षायाम् आह न तद् इति । औष्ण्य-शैत्यादि-दुःख-रहितं तत् स्व-प्रकाशम् इति भावः । तन् मम परमं धाम सर्वोत्कृष्टम् अजडम् अतीन्द्रियं तेजः सर्व-प्रकाशकम् । यद् उक्तं हरि-वंशे -- तत् परं परमं ब्रह्म सर्वं विभजते जगत् । ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ [HV 2.114.12] इति । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ इति [KaÂhU 2.2.15] श्रुतिभ्यश् च ॥6॥ बलदेवः : गन्तव्यं पदं विशिष्यन् परिचाययति न तद् इति । प्रपन्ना यद् गत्वा यतो न निवर्तन्ते । तन् ममैव धाम स्वरूपं परमं श्रीमत् । सर्वावभासका अपि सूर्यादयस् तन् न भासयन्ति प्रकाशयन्ति । न तत्र सूर्यो भाति इत्य् आदि-श्रुतेश् च । सूर्यादिभिर् अप्रकाश्यस् तेषां प्रकाशकः स्व-प्रकाशक-चिद्-विग्रहो लक्ष्मीपतिर् अहम् एव पद-शब्द-बोध्यः प्रपन्नैर् लभ्य इत्य् अर्थः ॥6॥ __________________________________________________________ BhG 15.7 ममैवांशो जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति ॥7॥ श्रीधरः : ननु च त्वदीयं धाम प्राप्ताः सन्तो यदि न निवर्तन्ते तर्हि सति सम्पद्य न विदुः सति सम्पद्यामहे इत्य् आदि श्रुतेः सुषुप्ति-प्रलय-समये तत्त्व-प्राप्तिः सर्वेषाम् अस्तीति को नाम संसारी स्याद् इत्य् आशङ्क्य संसारिणं दर्शयति ममैवेति पञ्चभिः । ममैवांशो यो ऽयम् अविद्यया जीव-भूतः सनातनः सर्वदा संसारित्वेन प्रसिद्धः । असौ सुषुप्ति-प्रलययोः प्रकृतौ लीनतया स्थितानि मनः षष्ठं येषां तानीन्द्रियाणि पुनर् जीव-लोके संसारोपभोगार्थम् आकर्षति । एतच् च कर्मेन्द्रियाणां प्राणस्य चोपलक्षणार्थम् । अयं भावः saatyaæ सुषुप्ति-प्रलययोर् अपि मद्-अंशत्वात् सर्वसापि जीव-मात्रस्य मयि लयाद् अस्त्य् एव मत्-प्राप्तिः । तथाप्य् अविद्यायावृतस्य सानुशयस्य स-प्रकृतिके मयि लयः । न तु शुद्धे । तद् उक्तम् -- अव्यक्ताद् व्यक्तयः सर्वे प्रभन्तीत्य् आदिना । अतश् च पुनः संसाराय निर्गच्छन् अविद्वान् प्रकृतौ लीनतया स्थितानि स्वोपाधि-भूतानीन्द्रियाणि आकर्षति । विदुषां तु शुद्ध-स्वरूप-प्राप्तेर् नावृत्तिर् इति ॥7॥ मधुसूदनः : जीवस्य तु पारमार्थिकं स्वरूपं ब्रह्मैवेत्य् असकृद् आवेदितम् । तद् एतत् सर्वं प्रतिपाद्यत उत्तरेण ग्रन्थेन । तत्र जीवस्य ब्रह्म-रूपत्वाद् अज्ञान-निवृत्त्या तत्-स्वरूपं प्राप्तस्य ततो न प्रच्युतिर् इति प्रतिपाद्यते ममैवांश [GÅtà 15.7a] इति श्लोकार्धेन । सुषुप्तौ तु सर्व-कार्य-संस्कार-सहिताज्ञान-सत्त्वात् ततः पुनः संसारो जीवस्येति मनः-षष्ठानि [GÅtà 15.7b] इति श्लोकार्धेन प्रतिपाद्यते । ततस् तस्य वस्तुतो ऽसंसारिणो ऽपि मायया संसारं प्राप्तस्य मन्द-मतिभिर् देह-तादात्म्यं प्रापितस्य देहाद् व्यतिरेकः प्रतिपाद्यते शरीरम् [GÅtà 15.8] इत्य् आदिना श्लोकार्धेन । श्रोत्रं चक्षुर् [GÅtà 15.9] इत्य् आदिना तु यथायथं स्व-विषयेष्व् इन्द्रियाणां प्रवर्तकस्य तस्य तेभ्यो व्यतिरेकः प्रतिपाद्यते । एवं देहेन्द्रियादि-विलक्षणम् उत्क्रान्त्य्-आदि-समये स्वात्म-रूपत्वात् किम् इति सर्वे न पश्यन्तीत्य् आशङ्कायां विषय-विक्षिप्त-चित्ता दर्शन-योग्यम् अपि तं न पश्यन्तीत्य् उत्तरम् उच्यते उत्क्रामन्तम् [GÅtà 15.10a] इत्य् आदिना श्लोकेन । तं ज्ञान-चक्षुषः पश्यन्तीति विवृतं यतन्तो योगिनः [GÅtà 15.11a] इति श्लोकार्धेन । vimƬhà नानुपश्यन्ति [GÅtà 15.10b] इत्य् एतद् विवृतं यतन्तो ऽपि [GÅtà 15.11b] इति श्लोकार्धेनेति पञ्चानां श्लोकानां सङ्गतिः । इदानीं अक्षराणि व्याख्यास्यामो ममेति । ममैव परमात्मनो ऽंशो निरंशस्यापि मायया कल्पितः सूर्यस्येव जले नभस इव च घटे मृषाभेदवान् अंश इवांशो जीव-लोके संसारे, स च प्राण-धारणोपाधिना जीव-भूतः कर्ता भोक्ता संसरतीति मृषैव प्रसिद्धिम् उपागतः सनातनो नित्य उपाधि-परिच्छेदे ऽपि वस्तुतः परमात्मत्व-रूपत्वात् । अतो ज्ञानादि-ज्ञान-निवृत्त्या स्व-स्वरूपं ब्रह्म प्राप्य ततो न निवर्तन्त इति युक्तम् । एवम्-भूतो ऽपि सुषुप्तात् कथम् आवर्तत इत्य् आह - मनः षष्ठं येषां तानि श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि पञ्चेन्द्रियाईन्द्रस्यात्मनो विषयोपलब्धि-करणतया लिङ्गानि जाग्रत्-स्वप्न-भोग-जनक-कर्म-क्षये प्रकृति-स्थानि प्रकृतावज्ञाने सूक्ष्म-रूपेण स्थितानि पुनर्-जाग्रद्-भोग-जनक-कर्मोदये भोगार्थं कर्षति कूर्मो ऽङ्गानीव प्रकृतेर् अज्ञानाद् आकर्षति विषय-ग्रहण-योग्यतयाविर्भावयतीत्य् अर्थः । अतो ज्ञानाद् अनावृत्ताव् अप्य् अज्ञानाद् आवृत्तिर् नानुपपन्नेति भावः ॥7॥ विश्वनाथः : त्वद्-भक्त्या संसारम् अतिक्राम्यन् त-पद-गामी जीवः क इत्य् अपेक्षायाम् आह ममैवांश इति । यद् उक्तं वाराहे स्वांशश् चाथ विभिन्नांश इति द्वेधायम् इष्यते । विभिन्नांशस् तु जीवः स्यात् इति । सनातनो नित्यः स च बद्ध-दशायां मनः एव षष्ठं येषां तानीन्द्रियाणि प्रकृताव् उपाधौ स्थितानि कर्षति । ममैव एतानीति स्वीयत्वाभिमानेन गृहीतां पादार्गल-शृङ्खलाम् इव कर्षति ॥7॥ बलदेवः : ननु त्वत्-प्रपत्त्या यस् तत्-पदं याति, स जीवः क इत्य् अपेक्षायाम् आह ममैवेति । जीवः सर्वेश्वरस्य ममैवांशो, न तु ब्रह्म-रुद्रादेर् ईश्वरस्य, स च सनातनो नित्यो, न तु घटाकाशादिवत् कल्पितः । स च जीव-लोके प्रपञ्चे स्थितो मनः-षष्ठानीन्द्रियाणि श्रोत्रादीनि कर्षति पादादि-शृङ्खला इव वहति । तानि कीदृंशीत्य् आह प्रकृति-स्थानि प्रकृति-विकार-भूताहङ्कार-कार्याणीत्य् अर्थः । तत्र मनः सात्त्विकाहङ्कारस्य श्रोत्रादिकं तु राजसाहङ्कारस्य कार्यम् इति बोध्यम् । भगवत्-प्रपत्त्या प्राकृत-करण-हीनो भगवल्-लोकं गतस् तु भागवतैर् देह-करणैर् विभूषणैर् इव विशिष्टो भगवन्तं संश्रयन् निवसतीति सूच्यते -- स वा एष ब्रह्म-निष्ठ इदं शरीरं मर्त्यम् अतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा ӭणोति ब्रह्मणैवेदं सर्वम् अनुभवति इति माध्यन्दिनायन-श्रुतेः । वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः [BhP 3.15.14] इत्य् आदि स्मृतेश् च । भगवत्-सङ्कल्प-सिद्ध-चिद्-विग्रहस् तत्र भवतीति । यत् तु घटाकाशवज् जलाकाशवद् वा जीवे ब्रह्मणो ऽंशो ऽन्तः-करणेनावच्छेदात् तस्मिन् प्रतिबिम्ब-नाशाद् वा घट-जल-नाशे तत्-तद्-आकाशस्य शुद्धाकाशत्ववद् अन्तः-करण-नाशे जीवांशस्य शुद्ध-ब्रह्मत्वम् इति वदन्ति, न तत् सारम्, जीव-भूतः, ममांशः, सनातनः इत्य् उक्ति-व्याकोपात् । परिच्छेदादि-वाद-द्वयस्य देहिनो ऽस्मिन् यथा [GÅtà 2.12] इत्य् अत्र प्रत्याख्यानाच् च । प्रतिबिम्ब-सादृश्यात् तु तत्त्वं मन्तव्यम् अम्बुवद् अधिकरण-विनिर्णयात् । तस्मात् ब्रह्मोपसर्जनत्वं जीवस्य ब्रह्मांशत्वं विधु-मण्डलस्य शतांशः शुक्र-मण्डलम् इत्य् आदौ दृष्टं चेदम् एक-वस्त्व्-एक-देशत्वं चांशत्वम् आहुः । ब्रह्म खलु शक्तिमद् एकं वस्तु ब्रह्म-शक्तिः, इतस् त्व् अन्यां प्रकृतिं विद्धि मे परां जीव-भूताम् [GÅtà 7.5] इति पूर्वोक्तेर् अतस् तद् एक-देशात् तद्-अंशो जीवः ॥7॥ __________________________________________________________ BhG 15.8 शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥8॥ श्रीधरः : तान्य् आकृष्य किं करोतीति । अत्राह शरीरम् इति । यद् यदा शरीरान्तरं कर्म-वशाद् अवाप्नोति यतश् च शरीराद् उत्क्रामतीश्वरो देहादीनां स्वामी तदा पूर्वस्मात् शरीराद् एतानि गृहीत्वा तच्-छरीरान्तरं सम्यग् याति । शरीरे सत्य् अपि इन्द्रिय-ग्रहणे दृष्टान्तः । आशयात् स्व-स्थानात् कुसुमादेः सकाशात् गन्धान् गन्धवतः सूक्ष्मान् अंशान् गृहीत्वा वायुर् यथा गच्छति तद्वत् ॥8॥ मधुसूदनः : अस्मिन् काले कर्षतीत्य् उच्यते शरीरम् इति । यद् यदोत्क्रामति बहिर् निर्गच्छतीश्वरो देहेन्द्रिय-संघातस्य स्वामी जीवस् तदा यतो देहाद् उत्क्रामति ततो मनः-षष्ठानीन्द्रियाणि कर्षतीति द्वितीय-पादस्य प्रथमम् अन्वय उत्क्रमणोत्तर-भावित्वाद् गमनस्य । न केवलं कर्षत्य् एव, किन्तु यद् यदा च पूर्वस्माच् छरीरान्तरम् अवाप्नोति तदैतानि मनः-षष्ठाईन्द्रियाणि गृहीत्वा संयात्य् अपि सम्यक् पुनर् आगमन-राहित्येन गच्छत्य् अपि । शरीरे सत्य् एवेन्द्रिय-ग्रहणे दृष्टान्तः - आशयात् कुसुमादेः स्थानाद् गन्धान् गन्धात्मकान् सूक्ष्मान् अंशान् गृहीत्वा यथा वायुर् वाति तद्वत् ॥8॥ विश्वनाथः : तान्य् अकृष्य किं करोतीत्य् अपेक्षायाम् आह शरीरम् इति । यत् स्थूल-शरीरं कर्म-वशाद् अवाप्नोति, यच् च यस्माच् च शरीराद् उत्क्रामति निष्क्रामति, ईश्वरो देहेन्द्रियादि-स्वामी जीवः तस्मात् तत्र एतानीन्द्रियाणि भूत-सूक्ष्मैः सह गृहीत्वैव संयाति वायुर् गन्धानि इवेति वायुर् यथाशयाद् गन्धाश्रयात् स्रक्-चन्दनादेः सकाशात् सूक्ष्मावयवैः सह गन्धान् गृहीत्वान्यत्र याति तद्वद् इत्य् अर्थः । बलदेवः : जीव-लोके स्थित इन्द्रियाणि कर्षति इत्य् उक्तम् । तत् प्रतिपादयति शरीरम् इति । ईश्वरः शरीरेन्द्रियाणं स्वामी जीवो यद् यदा पूर्व-शरीराद् अन्यच् छरीरम् अवाप्नोति, यदा चाप्ताच् छरीराद् उत्क्रामति, तदैतानीन्द्रियाणि भूत-सूक्ष्मैः सह गृह्टिवा यात्य् आशयात् पुष्प-कोशाद् गन्धान् गृहीत्वा वायुर् इव स यथान्यत्र याति तद्वत् ॥8॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥9॥ श्रीधरः : तान्य् एवेन्द्रियाणि दर्शयन् यद् अर्थं गृहीत्वा गच्छति तद् आह श्रोत्रम् इति । श्रोत्रादीनि बाह्येन्द्रियाणि मनश् चान्तःकरणं, तान्य् अधिष्टायाश्रित्य शब्दादीन् विषयान् अयं जीव उपभुङ्क्ते ॥9॥ मधुसूदनः : तान्य् एवेन्द्रियाणि दर्शयन् यद् अर्थं गृहीत्वा गच्छति तद् आह श्रोत्रम् इति । श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । च-कारात् कर्मेन्द्रियाणि प्राणं च मनश् च षष्ठम् अधिष्ठायैवाश्रित्यैव विषयान् शब्दादीन् अयं जीव उपसेवते भुङ्क्ते ॥9॥ विश्वनाथः : तत्र गत्वा किं करोतीत्य् अत आह श्रोत्रम् इति । श्रोत्रादीनीन्द्रियाणि मनश् चाधिष्ठायाश्रित्य विषयान् शब्दादीन् उपभुङ्क्ते ॥9॥ बलदेवः : तानि गृहीत्वा किम् अर्थं याति । तत्राह श्रोत्रम् इति । श्रोत्रादीनि समनस्कान्य् अधिष्ठायाश्रित्यायं जीवो विषयान् शब्दादीन् उपभुङ्क्ते । तद् अर्थं तद्-ग्रहणम् इत्य् अर्थः । च-शब्दात् कर्मेन्द्रियाणि च पञ्च प्राणांश् चाधिष्ठाये त्य् अवगम्यम् ॥9॥ __________________________________________________________ BhG 15.10 उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । vimƬhà नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥10॥ श्रीधरः : ननु कार्य-कारण-सङ्घात-व्यतिरेकेण एवम्भूतम् आत्मानं सर्वे ऽपि किं न पश्यन्ति । तत्राह उत्क्रामन्तम् इति । उत्क्रामन्तं देहाद् देहान्तरं गच्छन्तं तस्मिन्न् एव देहे स्थितं वा विषयान् भुञ्जानं वा गुणान्वितम् इन्द्रियादि-युक्तं जीवं vimƬhà नानुपश्यन्ति नालोकयन्ति । ज्ञानम् एव चक्षुर् येषां ते विवेकिनः पश्यन्ति ॥10॥ मधुसूदनः : एवं देह-गतं दर्शन-योगयम् अपि देहात् उत्क्रामन्तम् इति । उत्क्रामन्तं देहान्तरं गच्छन्तं पूर्वस्मात्, स्थितं वापि तस्मिन्न् एव देहे, भुञ्जानं वा शब्दादीन् विषयान् । गुणान्वितम् सुख-दुःख-मोहात्मकैर् गुणैर् अन्वितम् । एवं सर्वास्व् अवस्थासु दर्शन-योग्यम् अप्य् एनं vimƬhà दृष्टादृष्ट-विषय-भोग-वासनाकृष्ट-चेतस्तयात्मानात्म-विवेकायोग्या नानुपश्यन्ति । अहो कष्टं वर्तत इत्य् अज्ञान् अनुक्रोशति भगवान् । ये तु प्रमाण-जनित-ज्ञान-चक्षुषो विवेकिनस् त एव पश्यन्ति ॥10॥ विश्वनाथः : ननु यमाद् देहान् निष्क्रामति यस्मिन् देहे वा तिष्ठति तत्र स्थित्वा वा यथा भोगान् भुङ्क्ते इत्य् एवं विशेषं नोपलभामहे । तत्राह उत्क्रामन्तं देहान्न् निष्क्रामन्तं, स्थितं देहान्तरे वर्तमानं च विषयान् भुञ्जानं च गुणान्वितम् इन्दिर्यादि-सहितं vimƬhà अविवेकिनः ज्ञान-चक्षुषो विवेकिनः ॥10॥ बलदेवः : एवं शरीरस्थत्वेनानुभवयोग्यम् अविवेकिनस् तम् आत्मानं नानुभवन्तीत्य् आह उद् इति । शरीराद् उत्क्रामन्तं तत्रैव स्थितं वा स्थित्वा विषयान् भुञ्जानं वा गुणान्वितं सुख-दुःख-मोहैर् इन्दिर्यादिभिर् वान्वितं युक्तम् अनुभव-योग्यम् अप्य् आत्मानं vimƬhÃÓ चिरन्तन-ज्ञान-चक्षुषो विवेक-ज्ञान-नेत्रास् तु तं पश्यन्ति । शरीरादि-विविक्तम् अनुभवन्ति ॥10॥ __________________________________________________________ BhG 15.11 यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥11॥ श्रीधरः : दुर्ज्ञेयश् चायं यतो विवेकिष्व् अपि केचित् पश्यन्ति केचिन् न पश्यन्तीत्य् आह यतन्त इति । यतन्तो ध्यानादिभिः प्रयतमाना योगिनः केचिद् एनम् आत्मानम् आत्मनि देहे ऽवस्थितं विविक्तं पश्यन्ति । शास्त्राभ्यासादिभिः प्रयत्नं कुर्वाणा अप्य् अकृतात्मानो ऽविशुद्ध-चित्ता अत एवाचेतसो मन्द-मतय एनं न पश्यन्ति ॥11॥ मधुसूदनः : पश्यन्ति ज्ञान-चक्षुष इत्य् एतद् विवृणोति यतन्त इति । आत्मनि स्व-बुद्धाव् अवस्थितं प्रतिफलितम् एनम् आत्मानम् यतन्तो ध्यानादिभिः प्रयतमाना योगिन एव पश्यन्ति । चो ऽवधारणे । यतमाना अप्य् अकृतात्मानो यज्ञादिभिर् अशोधितान्तः-करणा अत एवाचेतसो विवेक-शून्या नैनं पश्यन्तीति vimƬhà नानुपश्यन्तीत्य् एतद् विवरणम् ॥11॥ विश्वनाथः : ते च विवेकिनो यतमाना योगिन एवेत्य् आह यतन्त इति । अकृतात्मानो ऽशुद्ध-चित्ताः ॥11॥ बलदेवः : ज्ञान-चक्षुषः पश्यन्ति इत्य् एतद् विवृण्वन् दुर्ज्ञानतां तस्याः यतन्त इति । केचिद् योगिनो यतमानाः श्रवणाद्य्-उपायान् अनुतिष्ठन्त आत्मनि शरीरे ऽवस्थितम् एनम् आत्मानं पश्यन्ति । केचिद् यतमाना अप्य् अकृतात्मानो ऽनिर्मल-चित्ता अतो ऽवचेतसो ऽनुदित-विवेक-ज्ञाना एनं न पश्यन्तीति दुर्ज्ञेयम् आत्म-तत्त्वम् इत्य् अर्थः ॥11॥ __________________________________________________________ BhG 15.12 यद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् । यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥12॥ श्रीधरः : तद् एवं न तद् भासयते सूर्य इत्य् आदिना पारमेश्वरं परं धामोक्तम् । तत्-प्राप्तानां चापुनर्-आवृत्तिर् उक्ता । तत्र च संसारिणो ऽभावम् आशङ्क्य संसारि-स्वरूपं देहादि-व्यतिरिक्तं दर्शितम् । इदानीं तद् एव पारमेश्वरं रूपम् अनन्त-शक्तित्वेन निरूपयति यद् इत्य् आदि-चतुर्भिः । आदियादिषु स्थितं यद् अनेक-प्रकारं तेजो विश्वं प्रकाशयति तत् सर्वं तेजो मदीयम् एव जानीहि ॥12॥ मधुसूदनः : इदानीं यत् पदं सर्वावभासन-क्षमा अप्य् आदित्यादयो भासयितुं न क्षमन्ते यत्-प्राप्ताश् च मुमुक्षवः पुनः संसाराय नावर्तन्ते यस्य च पदस्योपादि-भेदम् अनु विधीयमाना जीवा घटाकाशादय इवाकाशस्य कल्पितांशा मृषैव संसारम् अनुभवन्ति तस्य पदस्य सर्वात्मत्व-सर्व-व्यवहारास्पदत्व-प्रदर्शनेन ब्रह्मणो हि प्रतिष्ठाहम् [GÅtà 14.27] इति प्राग् उक्तं विवरीतुं चतुर्भिः श्लोकैर् आत्मनो विभूति-संक्षेपम् आह भगवान् यद् इति । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः [KaÂhU 2.2.15] इत्य् आदिना । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति [KaÂhU 2.2.15] इति श्रुत्य्-अर्थम् अनेन व्याख्यायते । यद् आदित्य-गतं तेजश् चैत्न्यात्मकं ज्योतिर् यच् चन्द्रमसि यच् चाग्नौ स्थितं तेजो जगद् अखिलम् अवभासयते तत् तेजो मामकं मदीयं विद्धि । यद्यपि स्थावर-जङ्गमेषु समानं चैतन्यात्मकं ज्योतिस् तथापि सत्त्वोत्कर्षेणादित्यादीनाम् उत्कर्षात् तत्रैवाविस्तरां चैतन्य-ज्योतिर् इति तैर् विशेष्यते यद् आदित्य-गतम् इत्य् आदि । यथा तुल्ये ऽपि मुख-संनिधाने këÂha-कुड्यादौ न मुखम् आविर्भवति । आदर्शादौ च स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति तद्वद् यद् आदित्य-गतं तेज इत्य् उक्त्वा पुनस् तत् तेजो विद्धि मामकम् इति तेजो-ग्रहणाद् यद् आदित्यादि-गतं तेजः प्रकाशः पर-प्रकाश-समर्थं सित-भास्वरं रूपं जगद् अखिलं रूपवद् वस्तु अवभासयते । एवं यच् चन्द्रमसि यच् चाग्नौ जगद्-अवभासकं तेजस् तन् मामाकं विद्धीति विभूति-कथनाय द्वितीयो ऽप्य् अर्थो द्रष्टव्यः । अन्यथा तन् मामकं विद्धीत्य् एतावद् ब्रूयात् तेजो-ग्रहणम् अन्तरेणैवेति भावः ॥12॥ विश्वनाथः : तद् एवं जीवस्य बद्धावस्थायां यत् यत् प्राप्य-वस्तु तत्राहम् एव सूर्य-चन्द्राद्य्-आत्मकः सन्न् उपकरोमीत्य् आह यद् इति त्रिभिः । आदित्य-स्थितं तेज एव उदय-पर्वते प्रातर् उदित्य जीवस्य दृष्टादृष्ट-भोग-साधन-कर्म-प्रवर्तनार्थं जगद् भासयत एवं च यच् चन्द्रमसि अगनौ च तत् तद् अखिलं मामकम् एव । सूर्यादि-संज्ञो ऽहम् एव भवामीत्य् अर्थः । तत् तेजस एव तत्-तद्-विभूतिर् इति भावः ॥12॥ बलदेवः : अथ मद्-अंशस्य जीवस्य संसार-रक्तस्य मुमुक्षोश् च भोग-मोक्ष-साधनम् अहम् एवेति भावेनाह यद् इति चतुर्भिः । आदित्ये स्थितं यत् तेजो यच् चन्द्रे ऽग्नौ च स्थितं सत् सर्वं जगत् प्रकाशयति, तत् तेजो मामकं मदीयं विद्धि । उदितेन सूर्येण ज्वलितेन च वह्निनादृष्ट-भोग-साधनानि कर्माणि निष्पद्यन्ते । तिमिर-jìya-नाशादयश् च सुख-हेतवो भवन्ति । उदितेन चन्द्रेण चौषधि-पोष-ताप-शान्ति-ज्योत्स्नाविहारास् तथाभूता भवन्तीति तेषां तत्-तत्-साधकं तेजो मत्-तेजो-विभूतिर् इत्य् अर्थः ॥12॥ गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥13॥ श्रीधरः : किं च गाम् इति । गां पृथ्वीम् ओजसा बलेनाधिष्ठायाहम् एव चराचराणि भूतानि धारयामि । अहम् एव रसमयः सोमो भूत्वा ब्रीह्य्-आद्य्-औषधीः सर्वाः संवर्धयामि ॥13॥ मधुसूदनः : किं च, गां पृथिवीम् पृथिवी-देवता-रूपेणाविश्यौजसा निजेन बलेन पृथिवीं धूलि-मुष्टि-तुल्यां दृढीकृत्य भूतानि पृथिव्याधेयानि वस्तून्य् अहम् एव धारयामि । अन्यथा पृथिवी सिकता-मुष्टिवद् विशीर्यताधो निमज्जेद् वा । येन द्यौर् उग्रा पृथिवी च दृढा [Yaju÷K 1.8.5, TaittS 4.1.8] iti mantra-वर्णात् । स दाधार पृथिवीम् [ऋक् 8.7.3.1] इति च हिरण्यगर्भ-भावापन्नं भगवन्तम् एवाह । किं च, रसात्मकः सर्व-रस-स्वभावः सोमो भूत्वौषधीः सर्वा ब्रीहि-यवाद्याः पृथिव्यां जाता अहम् एव पुष्णामि पुष्टिमती रस-स्वादुमतीश् च करोमि ॥13॥ विश्वनाथः : गां पृथ्वीम् ओजसा स्व-शक्त्याविश्याधिष्ठायाहम् एव चराचराणि भूतानि धारयामि । तथाहम् एवामृत-रसमयः सोमो भूत्वा ब्रीह्य्-आद्य्-औषधीः सर्वाः संवर्धयामि ॥13॥ बलदेवः : गाम् इति पांशु-मुष्टि-तुल्यां गां पृथिवीम् ओजसा स्व-शक्त्याविश्य दृढीकृत्य भूतानि स्थिर-चराणि धारयामि । मन्त्र-वर्णश् चैवम् आह -- येन द्यौर् उग्रा पृथिवी च दृढा [ऋक् 8.7.3.1] इति । अन्यथासौ सिकता-मुष्टिवद्-विशीर्येण निमज्जेद् वेति भावः । तथाहम् एव रसात्मकः सोमो ऽमृतमयश् चन्द्रो भूत्वा सर्वा औषधीर् निखिला ब्रीह्य्-आद्याः पुष्णामि । स्वादु-विविध-रस-पूर्णाः करोमि । तथा च भूमिलोके स्थितस्य जीवस्य विविध-प्रासाद-बाटिका-तडागादि-krŬÃ-स्थानानि निर्माय नाना-रसान् भुञ्जानस्य तत्-तत्-साधनम् अहम् एवेति ॥13॥ __________________________________________________________ BhG 15.14 अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥14॥ श्रीधरः : किं च अहम् इति । अहम् ईश्वर एव वैश्वानरो जठराग्निर् भूत्वा प्राणिनां देहस्यान्तः प्रविश्य प्रानापानाभ्यां च तद्-उद्दीपकाभ्यां सहितः प्राणिभिर् भुक्तं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति चतुर्विधम् अन्नं पचामि । तत्र यद् दन्तैर् अवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद् भक्ष्यम् । यत् तु केवलं जिह्वया विलोड्य निगीर्यते पायसादि तद् भोज्यम् । यज् जिह्वायां निक्षिप्य रसास्वादेन क्रमशो निगीर्यते द्रवीभूतं गुडादि तल् लेह्यम् । यत् तु दंष्ट्रादिभिर् ni«pŬya सारांशं निगीर्यावशिष्टं त्यज्यत इक्षु-दण्डादि तच् चोष्यम् इति चतुर्विधो ऽस्य भेदः ॥14॥ मधुसूदनः : किं च अहम् इति । अहम् ईश्वर एव वैश्वानरो जठरो ऽग्निर् भूत्वा अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदम् अन्नं पच्यते यद् इदम् अद्यते [BAU 5.9.1] इत्य् आदि श्रुति-प्रतिपादितः सन् प्राणिनां सर्वेषां देहम् आश्रितो ऽन्तः प्रविष्टः प्रानापानाभ्यां तद्-उद्दीपकाभ्यां संयुक्तः संधुक्षितः सन् पचामि प्राणिभिर् भुक्तम् अन्नं चतुर्विधम् भक्ष्यं भोज्यं लेह्यं चोष्यं चेति । तत्र यद् दन्तैर् अवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद् भक्ष्यम् । यत् तु केवलं जिह्वया विलोड्य निगीर्यते सूपउदनादि तद् भोज्यम् । यज् जिह्वायां निक्षिप्य रसास्वादेन निगीर्यते किंचिद् द्रवीभूतं गुड-रसाला-शिखरिण्य्-आदि तल् लेह्यम् । यत् तु दन्तैर् ni«pŬya रसांशं निगीर्यावशिष्टं त्यज्यते यथेक्षु-दण्डादि तच् चोष्यम् इति भेदः । भोक्ता यः सो ऽग्न्रि वैश्वानरो यद् भोज्यम् अन्नं स सोमस् तद् एतद् उभयम् अग्नीषोमौ सर्वम् इति ध्यायतो ऽन्न-दोष-लेपो न भवतीत्य् अपि द्रष्टव्यम् ॥14॥ विश्वनाथः : वैश्वानरो जठरानलः प्राणापानाभ्यां तद् उद्दीपकाभ्यां सहितश् चतुर्विधं भक्ष्यं भोज्यं लेह्यं चोष्यम् । भक्ष्यं दन्त-च्छेद्यं भृष्ट-चनकादि भोज्यं मोदकादि । लेह्यं गुडादि । चोष्यम् इक्षु-दण्डादि ॥14॥ बलदेवः : भोग्यानाम् अन्नादीनां पाक-हेतुश् चाहम् एवेत्य् आह अहम् इति । वैश्वानरो जठराग्निस् तच्-छरीरको भूत्वा प्राणिनां सर्वेषां देहम् उदरम् आश्रितः प्रानापानाभ्यां तद्-उद्दीपकाभ्यां समायुक्तश् च सन्न् अहं तैर् भुक्तं चतुर्विधम् अन्नं पचामि पाकं नयामि । श्रुतिश् चैवम् आह अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदं अन्नं पच्यते इत्य् आदिना । तथा चाहम् एव जाठराग्नि-शरीरस् तद्-उपकारीत्य् एवम् आह सूत्रकारः -- शब्दादिभ्यो ऽन्तः प्रतिष्ठानाच् च इत्य् आदिना । अन्नस्य चातुर्विध्यं च भक्ष्यं भोज्यं लेह्यं चूष्यं चेति भेदात् । दन्त-च्छेद्यं चणक-पूपादि । भक्ष्यं चर्व्यम् इति चोच्यते । मोदकौदन-सूपादि भोज्यं । पायस-गुड-मध्व्-आदि लेह्यं । पक्वाम्रेक्षु-दण्डादि चूष्यं । सोम-वैश्वानरयोः स्वाभेदेनोक्तिः स्व-व्याप्यत्वाद् इति बोध्यम् ॥14॥ __________________________________________________________ BhG 15.15 सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् ॥15॥ श्रीधरः : किं च सर्वस्य प्रानि-जातस्य हृदि सम्यग्-अन्तर्यामि-रूपेण प्रविष्टो ऽहम् । अतश् च मत्त एव हेतोः प्राणि-मात्रस्य पूर्वान्भूतार्थ-विषया स्मृतिर् भवति । ज्ञानं च विषयेन्द्न्द्रिय-संयोगजं भवति । आपोहनं च तयोः प्रमोषो भवति । वेदैश् च सर्वैस् तत्-तद्-देवतादि-रूपेणाहम् एव वेद्यः । वेदान्त-कृत् तत्-सम्प्रदाय-प्रवर्तकश् च । ज्ञानदो गुरुर् अहम् इत्य् अर्थः । वेद-विद् एव च वेदार्थ-विद् अप्य् अहम् एव ॥15॥ मधुसूदनः : किं च, सर्वस्य ब्रह्मादि-स्थावरान्तस्य प्राणि-जातस्याहम् आत्मा सन् हृदि बुद्धौ संनिविष्तः स एष इह प्रविष्टः [BAU 1.4.7] इति श्रुतेः । अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [ChÃU 6.3.2] इति च । अतो मत्त आत्मन एव हेतोः प्राणि-जातस्य यथानुरूपं स्मृतिर् एतज् जन्मनि पूर्वानुभूतार्थ-विषया वृत्तिर् योगिनां च जन्मान्तरानुभूतार्थ-विषयापि । तथा मत्त एव ज्ञानं विषयेन्द्रिय-संयोगजं भवति । योगिनां च देश-काल-विप्रकृष्ट-विषयम् अपि । एवं काम-क्रोध-शोकादि-व्याकुल-चेतसाम् अपोहनं च स्मृति-ज्ञानयोर् अपायश् च मत्त एव भवति । एवं स्वस्य जीव-रूपताम् उक्त्वा ब्रह्म-रूपताम् आह - वेदैश् च सर्वैर् इन्द्रादि-देवता-प्रकाशकैर् अपि अहम् एव वेद्यः सर्वात्मत्वात् । इन्द्रं मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा बहुधा वदन्ति अग्निं यमं मातरिश्वानम् आहुः ॥ [ऋक् 2.3.22.6] इति मन्त्र-वर्णात् । एष उ ह्य् एव सर्वे देवाः इति च श्रुतेः । वेदान्त-कृद् वेदान्तार्थ-सम्प्रदाय-प्रवर्तको वेद-व्यासादि-रूपेण । न केवलम् एतावद् एव वेद-विद् एव चाहं कर्म-काण्डोपासना-काण्ड-ज्ञान-काण्डात्मक-मन्त्र-ब्राह्मण-रूप-सर्व-वेदार्थ-विच् चाहम् एव । अतः साधूक्तं ब्रह्मणो हि प्रतिष्ठाहम् [GÅtà 14.27] इत्य् आदि ॥15॥ विश्वनाथः : यथैव जठरे जठराग्निर् अहं तथैव सर्वस्य चराचरस्य हृदि सन्निविष्टो बुद्धि-तत्त्व-रूपो ऽहम् एव । यतो मत्तो बुद्धि-तत्त्वाद् एव पूर्वानुभूतार्थ-विषयानुस्मृतिर् भवति । तथा विषयेन्द्रिय-योगजं ज्ञानं च अपोहनं स्मृति-ज्ञानयोर् अपगमश् च भवतीति । जीवस्य बन्धावस्थायां स्वस्योपकारकत्वम् उक्त्वा मोक्षावस्थायां यत् प्राप्यं तत्राप्य् उपकारत्वम् आह वेदैर् इति । वेद-व्यास-द्वारा वेदान्त-कृद् अहम् एव यतो वेदविद् वेदार्थ-तत्त्व-ज्ञो ऽहम् एव मत्तो ऽन्यो वेदार्थं न जानातीत्य् अर्थः ॥15॥ बलदेवः : प्राणिनां ज्ञानाज्ञान-हेतुश् चाहम् एवेत्य् आह सर्वस्य चेति । तयोः सोम-वैश्वानरयोः सर्वस्य च प्राणि-वृन्दस्य हृदि निखिल-प्रवृत्ति-हेतु-ज्ञानोदय-देहे ऽहम् एव नियामकत्वेन सन्निविष्टः । अन्तः-प्रविष्टः शास्ता जनानाम् [तैत्त 3.11] | इत्य् आदि-श्रवणात् । अतो मत्त एव सर्वस्य स्मृतिः पूऋवानुभूत-वस्तु-विषयानुसन्धि-ज्ञानं च विषयेन्द्रिय-सन्निकर्ष-जन्यं जायते । तयोर् अपोहनं प्रमोषश् च मत्तो भवति । एवम् उक्तं उद्धवेन त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तत्र शक्तितः इति । एवं सांसारिक-भोग-साधनतां स्वस्योक्त्वा मोक्ष-साधनताम् आह वेदैश् चेति । सर्वैर् निखिलैर् वेदैर् अहम् एव सर्वेश्वरः सर्व-शक्तिमान् कृष्णो वेद्यः । यो ऽसौ सर्वैर् वेदैर् गीयते इति श्रुतेः । अत्र कर्म-काण्डेन परम्परया ज्ञान-काण्डेन तु साक्षाद् इति बोध्यम् । कथम् एवं प्रत्येतव्यम् इति चेत् तत्राह वेदान्त-कृद् अहम् एवेति । वेदानाम् अन्तो ऽर्थ-निर्णयस् तत्-कृद् अहम् एव बादरायणात्मना । एवम् आह सूत्र-कारः -- त तु समन्वयात् [Vs 1.1.4] इत्य् आदिभिः । नन्व् अन्ये वेदार्थम् अन्यथा व्याचक्ष्यते । तत्राह वेदविद् एव चाहम् इत्य् अहम् एव वेदविद् इति । बादरायणः सन् यम् अर्थम् अहं निरणैषं स एव वेदार्थस् ततो ऽन्यथा तु भ्रान्ति-विजृम्भित इति । तथा च मोक्ष-प्रदस्य सर्वेश्वर-तत्त्वस्य वेदैर् अबोधनाद् अहम् एव मोक्ष-साधनम् ॥15॥ द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥16॥ श्रीधरः : इदानीं तद् धाम परमं ममेति यद् उक्तं स्वकीयं सर्वोत्तम-स्वरूपं तद् दर्शयति द्वाव् इति त्रिभिः । क्षरश् चाक्षरश् चेति द्वाव् इमौ पुरुषौ लोके प्रसिद्धौ । ताव् एवाह तत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादि-स्थावरान्तानि शरीराणि । अविवेकि-लोकस्य शरीरेष्व् एव पुरुषत्व-प्रसिद्धेः । कुटो राशिः शिला-राशिः । पर्वत इव देहेषु नश्यत्स्व् अपि निर्विकारतया तिष्ठतीति कूटस्ह्तश् चेतनो भोक्ता । स त्व् अक्षरः पुरुष इत्य् उच्यते विवेकिभिः ॥16॥ मधुसूदनः : एवं सोपाधिकम् आत्मानम् उक्त्वा क्षराक्षर-शब्द-वाच्य-कार्य-कारणोपाधि-द्वय-वियोगेन निरुपाधिकं शुद्धम् आत्मानं प्रतिपादयति कृपया भगवान् अर्जुनाय द्वाव् इमाव् इति त्रिभिः श्लोकैः । द्वाव् इमौ पृथग्-राशी-कृतौ पुरुषौ पुरुषोपाधित्वेन पुरुष-शब्द-व्यपदेश्यौ लोके संसारे । कौ तौ ? इत्य् आह क्षराक्षर एव च क्षरतीति क्षरो विनाशी कार्य-राशिर् एकः पुरुषः । न क्षरतीत्य् अक्षरो विनाश-रहितः क्षराख्यस्य पुरुषस्योत्पत्ति-बीजं भगवतो माया-शक्तिर् द्वितीयः पुरुषः । तौ पुरुषौ व्याचष्टे स्वयम् एव भगवान् क्षरः सर्वाणि भूतानि समस्तं कार्य-जातम् इत्य् अर्थः । कूटस्थः कूटो यथार्थ-वस्त्व्-आच्छादनेनायथार्थ्-वस्तु-प्रकाशनं वञ्चनं मायेत्य् अनर्थान्तरम् । तेनावरण-विक्षेप-शक्ति-द्वय-रूपेण स्थितः कूटस्थो भगवान् माया-शक्ति-रूपः कारणोपाधिः संसार-बीजत्वेनानन्त्याद् अक्षर उच्यते । केचित् तु क्षर-शब्देनाचेतन-वर्गम् उक्त्वा कूटस्थो ऽक्षर उच्यत इत्य् अनेन जीवम् आहुः । तन् न सम्यक् । क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वात् । तस्मात् क्षराक्षर-शब्दाभ्यां कार्य-कारणोपाधी उभाव् अपि जडाव् एवोच्येते इत्य् एव युक्तम् ॥16॥ विश्वनाथः : यस्माद् अहम् एव वेदवित् तस्मात् सर्व-वेदार्थ-निष्कर्षं सङ्क्षेपेण ब्रवीमि शृणु इत्य् आह द्वाव् इमाव् इति त्रिभिः । लोके चतुर्दश-भुवनात्मके जड-प्रपञ्चे इमौ द्वौ पुरुषौ चेतनौ स्तः । कौ ताव् अत आह क्षरं स्व-स्वरूपात् क्षरति विच्युतो भवतीति क्षरो जीवः । स्व-स्वरूपान् न क्षरतीत्य् अक्षर ब्रह्मैव । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा विविदिषन्ति । इति श्रुतेः । अक्षरं ब्रह्म परमम् इति स्मृतेश् च अक्षर-शब्दो ब्रह्म-वाचक एव दृष्टः । क्षराक्षरयोर् अर्थं पुनर् विशदयति सर्वाणि भूतानि एको जीव एव अनाद्य्-अविद्यया स्वरूप-विच्युतः सन् कर्म-परतन्त्रः समष्ट्य्-आत्मको ब्रह्मादि-स्थावरान्तानि भूतानि भवतीत्य् अर्थः । जात्या वा एकवचनम् । द्वितीय-पुरुषो ऽक्षरस् तु कूटस्थ एकेनैव स्वरूपेणविच्युतिमता सर्व-काल-व्यापी । एकरूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमरः ॥16॥ बलदेवः : बादरायणात्मना निर्णीतं वेदार्थं सङ्क्षिप्याह द्वाव् इति । लोक्यते तत्त्वम् अनेन इति व्युत्पत्तेर् लोके वेदे । द्वौ पुरुषौ प्रथितौ इमाव् इति प्रमाण-सिद्धता सूच्यते । तौ काव् इत्य् आह क्षरश् चेति । शरीर-क्षरणात् क्षरो ऽनेकावस्थो बद्धो ऽचित्-संसर्गैक-धर्म-सम्बन्धाद् एकत्वेन निर्दिष्टः । अक्षरस् तद्-अभावाद् एकावस्थो मुक्तो ऽचिद्-वियोगैक-धर्म-सम्बन्धाद् एकत्वेन निर्दिष्टः । क्षराक्षरौ स्फुटयति सर्वाणि ब्रह्मादि-स्तम्बान्तानि भूतानि क्षरः । कूतस्थः सदिअकावस्थो मुक्तस् त्व् अक्षरः । एकत्व-निर्देशः प्राग्-उक्त-युक्तेर् बोध्यः । बहवो ज्ञान-तपसा इत्य् आदेः । इदं ज्ञानम् उपाश्रित्य इत्य् आदेश् च बहुत्व-सङ्ख्याकः सः ॥16॥ __________________________________________________________ BhG 15.17 उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः । यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥17॥ श्रीधरः : यद् अर्थम् एतौ लक्षितौ तम् आह उत्तम इति । एताभ्यां क्षराक्सराभ्याम् अन्यो विलक्षणस् तु उत्तमः पुरुषः । वैलक्षण्यम् एवाह परमश् चासाव् आत्मा चेत्य् उदाहृतः उक्तः श्रुतिभिः । आत्मत्वेन क्षराद् अचेतनाद् विलक्षणः । परमत्वेनाक्षराच् चेतनाद् भोक्तुर् विलक्षण इत्य् अर्थः । परमात्मत्वं दर्शयति यो लोक-त्रयम् इति । य ईश्वर ईशन-शीलो ऽव्ययश् च निर्विकार एव सन् लोक-त्रयं कृस्नम् आविश्य बिभर्ति पालयति ॥17॥ मधुसूदनः : आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधि-द्वय-दोषेणास्पृष्टो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः उत्तम इति । उत्तम उत्कृष्टतमः पुरुषस् त्व् अन्योन्य एवात्यन्त-विलक्षण आभ्यां क्षराक्षराभ्यां जड-राशिभ्याम् उभय-भासकस् तृतीयश् चेतन-राशिर् इत्य् अर्थः । परमात्मेत्य् उदाहृतो ऽन्न-मय-प्राण-मय-मनो-मय-ज्ञान-मयानन्द-मयेभ्यः पञ्चभ्यो ऽविद्या-कल्पितात्मभ्यः परमः प्रकृष्टो ऽकल्पितो ब्रह्म पुच्छं प्रतिष्ठेत्य् उक्त आत्मा च सर्व-भूतानां प्रत्यक्-चेतन इत्य् अतः परमात्मेत्य् उक्तओ वेदान्तेषु । यः परमात्मा लोक-त्रयम् भूर्-भुवः-स्वर्-आख्यं सर्वं जगद् इति यावत् । आविश्य स्वकीयया माया-शक्त्याधिष्ठाय बिभर्ति सत्ता-स्फूर्ति-प्रदानेन धारयति पोषयति च । कीदृशः ? अव्ययः सर्व-विकार-शून्य ईश्वरः सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्य् उदाहृत इत्य् अन्वयः । स उत्तमः पुरुष इति श्रुतेः ॥17॥ विश्वनाथः : ज्ञानिभिर् उपास्यं ब्रह्मोक्त्वा योगिभिर् उपास्यं परमात्मानम् आह उत्तम इति । तु-शब्दः पूर्व-वैशिष्ठ्याद् द्योतकः । ज्ञानिभ्यश् चाधिको योगीत्य् उपासक-वैशिष्ट्याद् एवोपास्य-वैशिष्ट्यं च लभ्यते । परमात्म-तत्त्वम् एव दर्शयति य ईश्वर ईसन-शीलो ऽव्ययो निर्विकार एव सन् लोक-त्रयं कृत्स्नम् आविश्य बिभर्ति धारयति पालयति च ॥17॥ बलदेवः : यद् अर्थं द्वौ पुरुषौ निरूपितौ तम् आह उत्तम इति । अन्यः क्षराक्षराभ्यां न तु तयोर् एवैकः सङ्कल्प इति भावः । तत्र श्रुति-सम्मतिम् आह परमात्मेति । उत्तमता-प्रयोजकं धर्मम् आह यो लोकेति । न चैतज् जगद्-विधारण-पालन-रूपम् ईशनं बद्धस्य जीवस्य कर्मासम्भवात् । न च मुक्तस्य जगद्-व्यापार-वर्जम् इति प्रतिषेधाच् च ॥17॥ __________________________________________________________ BhG 15.18 यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः । अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥18॥ श्रीधरः : एवम् उक्तं पुरुषोत्तमत्वम् आत्मनो नाम-निर्वचनेन दर्शयति यस्मादि इत् । यस्मात् क्षरं जड-वर्गम् अतिक्रान्तो ऽहं नित्यम् उक्तत्वात् । अक्षराच् चेतन-वर्गाद् अप्य् उत्तमश् च नियन्तृत्वात् । अतो लोके वेदे च पुरुषोत्तम इति प्रथितः प्रख्यातो ऽस्मि । तथा च श्रुतिः - स एव सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदं प्रशास्तीत्य् आदि ॥18॥ मधुसूदनः : इदानीं यथा-व्याख्यातेश्वरस्य क्षराक्षर-विलक्षणस्य पुरुषोत्तम इत्य् एतत् प्रसिद्ध-नाम-निर्वचनेनेदृशः परमेश्वरो ऽहम् एवेत्य् आत्मानं दर्शयति भगवान् ब्रह्मणो हि प्रतिष्ठाहं [GÅtà 14.27] तद् धाम परमं मम [GÅtà 15.6] इत्यादि प्राग्-उक्त-निज-महिम-निर्धारणाय यस्माद् इति । यस्मात् क्षरं कार्यत्वेन विनाशिनं मायामयं संसार-वृक्ल्षम् अश्वत्थाख्यम् अतीतो ऽतिक्रान्तो ऽहं परमेश्वरो ऽक्षराद् अपि मायाख्याद् अव्याकृताद् अक्षरात् परतः पर इति पञ्चम्य्-अन्ताक्षर-पदेन प्रतिपादितात् संसार-वृक्ष-बीज-भूतात् सर्व-कारणाद् अपि चोत्तम उत्कृष्टतमः । अतः क्षराक्षराभ्यां पुरुषोत्पाधिभ्याम् अध्यासेन पुरुष-पद-व्यपद्श्याभ्याम् उत्तमत्वाद् अस्मि भवामि लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम इति स उत्तमः पुरुष इति वेद उदाहृत एव लोके च कवि-काव्यादौ हरिर् यथैकः पुरुषोत्तमः स्मृतः इत्य् आदि प्रसिद्धम् । कारुण्यतो नरवद् आचरतः परार्थान् पार्थाय बोधितवतो निजम् ईश्वरत्वम् । सच्-चित्-उखैक-वपुषः पुरुषोत्तमस्य नारायणस्य महिमा न हि मानम् एति ॥ केचिन् निगृह्य करणानि विसृज्य भोगम् आस्थाय योगम् अमलात्म-धियो यतन्ते । नारायणस्य महिमानम् अनन्त-पारम् आस्वादयन्न् अमृत-सारम् अहं तु मुक्तः ॥18॥ विश्वनाथः : योगिभिर् उपास्यं परमात्मानम् उक्त्वा भक्तैर् उपास्यं भगवन्तं वदन् भगवत्त्वे ऽपि स्वस्य कृष्ण-स्वरूपस्य पुरुषोत्तम इति नाम व्याचक्षाणः सर्वोत्कर्षम् आह यस्माद् इति । क्षरं पुरुषं जीवात्मानम् अतीतः अक्षरात् पुरुषात् ब्रह्मत उत्तमाद् अविकारात् परमात्मनः पुरुषाद् अप्य् उत्तमः । योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [GÅtà 6.47] इति । उपासक-वैशिष्ट्याद् एवोपास्य-वैशिष्ट्य-लाभात् । च-काराद् भगवतो वैकुण्ठ-नाथादेः सकाशाद् अपि एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् इति सूतोक्तेर् अहम् उत्तमः । अत्र यद्यप्य् एकम् एव सच्-चिद्-आनन्द-स्वरूपं वस्तु ब्रह्म-परमात्म-भगवत्-शब्दैर् उच्यते न तु वस्तुतः स्वरूपतः को ऽपि भेदो ऽस्ति स्वरूप-द्वयाभावात् (BhP 6.9.35) इति षष्ठ-स्कन्धोक्तेः । तद् अपि तत्-तद्-उपासकानां साधनतः फलतश् च भेद-दर्शनात् भेद इव व्यवह्रियते । तथा हि ब्रह्म-परमात्म-भगवद्-उपासकानां क्रमेण तत्-तत्-प्राप्ति-साधनं ज्ञानं योगो भक्तिश् च । फलं च ज्ञान-योगयोर् वस्तुतो मोक्ष एव, भक्तेस् तु प्रेमवत्-पार्षदत्वं च । तत्र भक्त्या विना ज्ञान-योगाभ्यां नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते [BhP 1.5.12] इति । पुरेह भूमन् बहवो ऽपि योगिनः [BhP 10.14.5] इत्य् आदि-दर्शनात् न मोक्ष इति । ब्रह्मोपासकैः परमात्मोपासकैः स्व-साध्य-फल-सिद्ध्य्-अर्थं भगवतो भक्तिर् अवश्यं कर्तव्यैव । भगवद्-उपासकस् तु स्व-साध्य-फल-सिद्ध्य्-अर्थं न ब्रह्मोपासनापि परमात्मोपासना क्रियते । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [BhP 11.20.31] इति, यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [BhP 11.20.32] इत्य् आदौ - सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि vächati ॥ इति [BhP 11.20.33] | या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इत्य् आदि वचनेभ्यः ॥ अतएव भगवद्-उपासनया स्वर्गापवर्ग-प्रेमादीनि सर्व-फलान्य् एव लब्धुं शक्यन्ते । ब्रह्म-परमात्मोपासनया तु न प्रेमादीनीत्य् अत एव ब्रह्म-परमात्माभ्यां भगवद्-उत्कर्षः खलु अभेदे ऽप्य् उच्यते । यथा तेजस्त्वेनाभेदे ऽपि ज्योतिर् दीपाग्नि-पुञ्जेषु मध्ये शीताद्य्-आर्ति-क्षयाद् धेतोर् अग्नि-पुञ्ज एव श्रेष्ठ उच्यते । तत्रापि भगवतः श्री-कृष्णस्य तु परम एवोत्कर्षः । यथा अग्नि-पुञ्जाद् अपि सूर्यस्य, येन ब्रह्मोपासना-परिपाकतो लभ्यो निर्वाण-मोक्षः स्व-द्वेष्टृभ्यो ऽप्य् अघ-बक्-जरासन्धादिभ्यो महा-पापिभ्यो दत्त इति । अतएव ब्रह्मणो हि प्रतिष्ठाहम् इत्य् अत्र यथावद् एव व्याख्यातं श्री-स्वामि-चरणैः । श्री-मधुसूदन-सरस्वती-पादैर् अपि -- चिद्-आनन्दाकारं जलद-रुचि-सारं श्रुति-गिरां व्रज-स्त्रीणां हारं भव-जलधि-पारं कृत-धियाम् । विहन्तुं भूभारं विदधद्-अवतारं मुहुर् अहो ततो वारं वारं भजत कुशलारम्भ-कृतिनः ॥ इति । वंशी-व्विभूषित-करान् नव-नीरदाभात् पीताम्बराद् अरुण-बिम्ब-फलाधरौष्ठात् । पूर्णेन्दु-सुन्दर-मुखाद् अरविन्द-नेत्रात् कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने ॥ इति । प्रमाणतो ऽपि निर्णीयं कृष्ण-माहात्म्यम् अद्भुतम् । न शक्नुवन्ति ये सोढुं ते mƬhà निरयं गताः ॥ इत्य् उक्तवद्भिः कृष्णे सर्वोत्कर्ष एव व्यवस्थापित इत्य् अतः द्वाव् इमौ इत्य् आदि श्लोक-त्रयस्यास्य व्याख्यायाम् अस्याम् अभ्यसूया नाविष्कर्तव्या । नमो ऽस्तु केवल-विद्भ्यः ॥18॥ बलदेवः : अथ पुरुषोत्तम-नाम-निर्वचनं स्वस्य तत्त्वम् आह यस्माद् इति उत्तम उत्कृष्टतमः । लोके पौरुषेयागमे लोक्यते वेदार्थो ऽनेन इति निरुक्तेः । वेदे तावद् एष सम्प्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतीरूपं सम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः इत्य् आदौ प्रथितः यत् परं ज्योतिः सम्प्रसादेनोपसम्पन्नं स उत्तमः पुरुषः परमात्मेतिय् अर्थः । लोके च - तैर् विज्ञापित-कार्यस् तु भगवान् पुरुषोत्तमः । अवतीर्णो महा-योगी सत्यवत्यां पराशरात् ॥ [स्कन्दप्] इत्य् आदौ प्रथितः ॥18॥ __________________________________________________________ BhG 15.19 यो माम् एवम् asaæmƬho जानाति पुरुषोत्तमम् । स सर्व-विद् भजति मां सर्व-भावेन भारत ॥19॥ श्रीधरः : एवम्भूतेश्वरस्य ज्ञातुः फलम् आह य इति । एवम् उक्त-prakÃreïÃsammƬho निश्चित-मतिः सन् यो मां पुरुषोत्तमं जानाति स सर्व-भावेन सर्व-प्रकारेण माम् एव भजति । ततश् च सर्ववित् सर्वज्ञो भवति ॥19॥ मधुसूदनः : एवं नाम-निर्वचन-ज्ञाने फलम् आह यो माम् इति । यो माम् ईश्वरम् एवं यथोक्त-नाम-nirvacanenÃsaæmƬho मनुष्य एवायं कश्चित् कृष्ण इति संमोह-वर्जितो जानात्य् अयम् ईश्वर एवेति पुरुषोत्तमं प्राग् व्याख्यातं स मां भजति सेवते सर्वविन् मां सर्वात्मानं वेत्तीति स एव सर्वज्ञः सर्व-भावेन प्रेम-लक्षणेन भक्ति-योगेन हे भारत । अतो यद् उक्तम् - मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] इति तद् उपपन्नम् । यथोक्तं ब्रह्मणो हि प्रतिष्ठाहम् इति तद् अप्य् उपपन्नतरम् । चिद्-आनन्दाकारं जलद-रुचि-सारं श्रुति-गिरां व्रज-स्त्रीणां हारं भव-जलधि-पारं कृत-धियाम् । विहन्तुं भूभारं विदधद्-अवतारं मुहुर् अहो ततो वारं वारं भजत कुशलारम्भ-कृतिनः ॥19॥ विश्वनाथः : नन्व् एतस्मिंस् त्वया व्यवस्थापिते ऽप्य् अर्थे वादिनो विवदन्त एव, तत्र विवदन्तां ते मन्-माया-मोहिताः साधुस् तु न मुह्यतीत्य् आह यो माम् इति । asammƬho वादिनां वादिअर् अप्राप्त-संमोहः । स एव सर्वविद् अनधीत-शास्त्रे ऽपि स सर्व-शास्त्रार्थ-तत्त्व-ज्ञः । तद्-अन्यः किलाधीताध्याशित-सर्व-शास्त्रे ऽपि saæmƬha÷ सम्यङ्-मूर्ख एवेति भावः । तथा य एवं जानाति स एव मां सर्वतो-भावेन भजति । तद् अन्ये भजन्न् अपि न मां भजतीत्य् अर्थः ॥19॥ बलदेवः : तात्पर्य-द्योतनाय पुरुषोत्तमत्व-वेत्तुः फलम् आह यो माम् इति । एवं मद्-उक्त-निरुक्त्या न त्व् अश्व-कर्णादिवत् संज्ञा-मात्रत्वेन । यो मां पुरुषोत्तमं जानात्य् asaæmƬha÷ | प्रोक्ते पुरुषोत्तमत्वे संशय-शून्यः सन्, स श्लोक-त्रयस्यैवार्थं जानन् सर्व-वित् । निखिलस्य वेदस्य तत्रैव तात्पर्यात् । पुरुषोत्तमत्वज्ञो मां सर्व-भावेन सर्व-प्रकारेण भजत्य् उपास्ते । सर्व-वेदार्थ-वेत्तरि सर्व-भक्त्य्-अङ्गानुष्ठातरि च यो मे प्रसादः स तस्मिन् भवेद् इति मे पुरुषोत्तमत्वे सन्दिहानस् त्व् अधीत-सर्व-वेदो ऽप्य् अज्ञः । सर्वथा भजन्न् अप्य् अभक्त इति भावः ॥19॥ __________________________________________________________ BhG 15.20 इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥20॥ श्रीधरः : अध्यायार्थम् उपसंहरति इतीति । इत्य् अनेन संक्षेप-प्रकारेण गुह्यतमम् अतिरहस्यं सम्पूर्णं शास्त्रम् एव मयोक्तम् । न तु पुनर् विंशति-श्लोकम् अध्याय-मात्रं हे अनघ व्यसन-शून्य । अत एतन् मद्-उक्तं शास्त्रं बुद्ध्या बुद्धिमान् सम्यग् ज्ञानी स्यआत् । ऋत-कृत्यश् च स्यात् । यो ऽपि को ऽपि हे भारत त्वं कृत-कृत्यो ऽसीति किं वक्तव्यम् इति भावः ॥20॥ संसार-शाखिनं छित्त्वा स्पष्टं पञ्चदशे विभुः । पुरुषोत्तम-योगाख्ये परं पदम् उपादिशत् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां पुरुषोत्तम-योगो नाम पञ्चदशो ऽध्यायः ॥15॥ मधुसूदनः : इदानीम् अध्यायार्थं स्तुवन्न् उपसंहरति इतीति । इति अनेन प्रकारेण गुह्यतमं रहस्यतमं सम्पूर्णं शास्त्रम् एव संक्षेपेणेदम् अस्मिन्न् अध्याये मयोक्तं हे ऽनघाव्यसन । एतद् बुद्ध्वान्यो ऽपि यः कश्चिद् बुद्धिमान् आत्म-ज्ञानवान् स्यात् कृतं सर्वं कृत्यं येन न पुनः कृत्यान्तरं यस्यास्ति स कृतकृत्यश् च स्यात् । विशिष्ट-जन्म-प्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्-तत्त्वे विदिते कृतं भवेत् न त्व् अन्यथा कर्तव्यं परिसमाप्यते कस्यचिद् इत्य् अभिप्रायः । हे भारत त्वं तु महाकुल-प्रसूतः स्वयं च व्यसन-रहित इति कुल-गुणेन स्व-गुणेन चैतद् बुद्ध्वा कृत-कृत्यो भविष्यसीति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥20॥ वंशी-विभूषित-करान् नव-नीरदाभात् पीताम्बराद् अरुण-बिम्ब-फलाधरोष्ठात् । पूर्णेन्दु-सुन्दर-मुखाद् अरविन्द-नेत्रात् कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने ॥1॥ सदा सदानन्द-पदे निमग्नं मनो मनोभावम् अपाकरोति । गतागतायासम् अपास्य सद्यः परापरातीतम् उपैति तत्त्वम् ॥2॥ शैवाः सौराश् च गाणेशा वैष्णवाः शक्ति-पूजकाः । भवन्ति यन्-मयाः सर्वे सो ऽहम् अस्मि परः शिवः ॥3॥ प्रमाणतो ऽपि निर्णीयं कृष्ण-माहात्म्यम् अद्भुतम् । न शक्नुवन्ति ये सोढुं ते mƬhà निरयं गताः ॥4॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् पुरुषोत्तम्-योगो नाम षोडशो ऽध्यायः ॥15॥ विश्वनाथः : अध्यायार्थम् उपसंहरति इतीति । विंशत्या श्लोकैर् एभिर् अतिरहस्यं शास्त्रम् एव सम्पूर्णं मयोक्तम् ॥20॥ जड-चैतन्य-वर्गाणां विवृतं कुर्वता कृतम् । कृष्ण एव महोत्कर्ष इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥ ॥15॥ बलदेवः : अथैतद् अपात्रेष्व् अप्रकाश्यम् इति भावेनाह इतीति । इत्य् एवं संक्षेप-रूपं पुरुषोत्तमत्व-निरूपकम् इदं त्रिश्लोकी-शास्त्रं तुभ्यं परम-भक्ताय मयोक्तम् । हे अनघ, त्वआप्य् अपात्रेषु नैतत् प्रकाश्यम् इति भावः । एतद् बुद्ध्वा बुद्धिमान् परोक्ष-ज्ञानी स्यात् । कृतकृत्यो ऽपरोक्ष-ज्ञानी चेति पुरुषोत्तमत्व-ज्ञानम् अभ्यर्च्यते ॥20॥ बद्धान् मुक्ताच् च यः पुंसो भिन्नस् तद्-भृत् तद्-उत्तमः । स पुमान् हरिर् एवेति प्राप्तं पञ्चदशाद् अतः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye पञ्चदशो ऽध्यायः ॥15॥ ********************************************************** भगवद्गित 16 BhG 16.1 श्री-भगवान् उवाच अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः । दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥1॥ अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥2॥ तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता । भवन्ति संपदं दैवीम् अभिजातस्य भारत ॥3॥ श्रीधरः : आसुरीं सम्पदं त्यक्त्वा दैवीम् एवाश्रिता नराः । मुच्यन्त इति निर्णेतुं तद्-विवेको ऽथ षोडशे ॥ पूर्वाध्यायास् तु एतद्-बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारतेत्य् उक्तम् । तत्र क एतत् तत्त्वं बुध्यते । को वा न बुध्यते । इत्य् अपेक्षायां तत्त्व-ज्ञाने ऽधिकारिणो ऽनधिकारिणश् च विवेकार्थं षोडशाध्यायस्यारम्भः । निरूपिते हि कार्यार्थे ऽधिकारि-जिज्ञासा भवति । तद् उक्तं भट्टैः -- भारो यो येन वोढव्यः स प्राग् आन्दोलिता यदा । तदा कण्डस्य वोढेति शक्यं कर्तुं निरूपणम् ॥ इति । तत्राधिकारि-विशेषण-भूतां दैवीं सम्पदम् आह अभरम् इति त्रिभिः । अभयं भयाभावः । सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता । ज्ञान-योग आत्म-ज्ञानोपाये व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यस्य अन्नादेर् यथोचितं संविभागः । दमो बाह्येन्द्रिय-संयमः । यज्ञो यथाधिकारं दर्श-पौर्णमासादिः । स्वाध्यायो ब्रह्म-यज्ञादिः । जप-यज्ञो वा । तप उत्तराध्याये वक्ष्यमाणं शारीरादि । आर्जवम् अवक्रता ॥1॥ किं चाहिंसेति । अहिंसा पर-pŬÃvarjanam । सत्यं यथा-दृष्टार्थ-bhëaïam । अक्रोधस् tìitasyÃpi चित्ते क्षोभानुत्पत्तिः । त्याग औदार्यम् । शान्तिश् चित्तोपरतिः । पैशुनं परोक्षे पर-दोष-प्रकाशनम् । तद्-वर्जनम् अपैशुनम् । भूतेषु दीनेषु दया । अलोलुपतम् अलोलुपत्वं लोभाभावः । अवर्ण-लोप आर्षः । मार्दवं मृदुत्वम् अक्रूरता । ह्रीर् अकार्य-प्रवृत्तौ लोक-लज्जा । अचापलं व्यर्थ-क्रिया-राहित्यम् ॥2॥ किं च तेज इति । तेजः प्रागल्भ्यम् । क्षमा परिभवादिषु उत्पद्यमानेषु क्रोध-प्रतिबन्धः । धृतिर् दुःखादिभिर् अवसीदतश् चित्तस्य स्थिरीकरणम् । शौचं बाह्याभ्यन्तर-शुद्धिः । अद्रोहो जिघांसा-राहित्यम् । आतिमानिता आत्मन्य् अतिपूज्यत्वाभिमानः । तद्-अभावो नातिमानिता । एतान्य् अभयादीनि षड्-विंशति-प्रकाराणि दैवीं सम्पदम् अभिजातस्य भवन्ति । देव-योग्यां सात्त्विकीं सम्पदम् अभिलक्ष्य तद्-आभिमुख्येन जातस्य । भावि-कल्याणस्य पुंसो भवन्तीत्य् अर्थः ॥3॥ मधुसूदनः : अनन्ताराध्याये अधश् च मूलान्य् अनुसन्ततानि कर्मानुबन्धीनि मनुष्य-लोके [GÅtà 15.2] इत्य् अत्र मनुष्य-देहे प्राग्-भवीय-कर्मानुसारेण व्यज्यमाना वासनाः संसारस्यावान्तर-मूलत्वेनोक्तास् ताश् च दैव्यासुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमे ऽध्याये सूचिताः । तत्र वेद-बोधित-कर्मात्म-ज्ञानोपायआनुष्ठान-प्रवृत्ति-हेतुः सात्त्विकी शुभ-वासना दैवी प्रकृतिर् इत्य् उच्यते । एवं वैदिक-निषेधातिक्रमेण स्वभाव-सिद्ध-राग-द्वेषानुसारि-सर्वानर्थ-हेतु-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासनासुरी राक्षसी च प्रकृतिर् उच्यते । तत्र च विषय-भोग-प्राधान्येन राग-प्राबल्याद् आसुरीत्वं हिंसा-प्राधान्येन द्वेष-प्राबल्याद् राक्षसीत्वम् इति विवेकः । सम्प्रति तु शास्त्रानुसारेण तद्-विहित-प्रवृत्ति-हेतु-भूता सात्त्विकी शुभ-वासना दैवी सम्पत् । शास्त्रातिक्रमेण तन्-निषिद्ध-विषय-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासना राक्षस्य् आसुर्योर् एकीकरणेनासुरी सम्पद् इति द्वैराश्येनशुभाशुभ-वासनाभेदं द्वया ह प्राजापत्या देवाश् चासुराश् च इत्य् आदि-श्रुति-प्रसिद्धं शुभानाम् आदानायाशुभानां हानाय च प्रतिपादयितुं षोडशो ऽध्याय आरभ्यते । तत्रादौ श्लोक-त्रयेन्णादेयां दैवीं सम्पदम् । शास्त्रोपदिष्टे ऽर्थे सन्देहं विनानुष्टान-निष्ठत्वम् एकाकी सर्व-परिग्रह-शून्यः कथं जीविष्यामीति भय-राहित्यं वाभयम् । सत्त्वस्यान्तः-करणस्य शुद्धिर् निर्मलता तस्याः सम्यक्ता भगवत्-तत्त्व-स्फूर्ति-योग्यता सत्त्व-संशुद्धिः पर-वञ्चन-मायानृतादि-परिवर्जनं वा । परस्य व्याजेन वशीकरणं पर-वञ्चनम् । हृदये ऽन्यथा कृत्वा बहिर् अन्यथा व्यवहरणं माया, अन्यथादृष्ट-कथनम् अनृतम् इत्य् आदि । ज्ञानं शास्त्राद् आत्म-तत्त्वस्यावगमः । चित्तैकाग्रतया तस्य svÃnubhavÃrƬhatvaæ योगः । तयोर् व्यावस्थितिः सर्वदा तन्-निष्ठता ज्ञान-योग-व्यवस्थितिः । यदा त्व् अभयं सर्व-भूताभय-दान-सङ्कल्प-पालनम् । एतच् चान्येषाम् अपि परमहंस-धर्माणाम् उपलक्षणम् । सत्त्व-संशुद्धिः श्रवणादि-परिपाकेणान्तः-करणस्यासम्भावना-विपरीत-भावनादि-मल-राहित्यम् । ज्ञानम् आत्म-साक्षात्कारः । योगो मनो-नाश-वासना-क्षयानुकूलः पुरुष-प्रयत्नस् ताभ्यां विशिष्टा संसारि-विलक्षणावस्थितिर् जीवन्-मुक्तिर् ज्ञान-योग-व्यवस्थितिर् इत्य् एवं व्याख्यायते तदा फल-मूर्तैव दैवी सम्पद् इयं द्रष्टव्या । भगवद्-भक्तिं विनान्तः-करण-संशुद्धेर् अयोगात् तया सापि कथिता । महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥13॥ इति नवमे दैव्यां सम्पदि भगवद्-भक्तेर् उक्तत्वाच् च । भगवद्-भक्तेर् अतिश्रेष्ठत्वाद् अभयादिभिः सह पाठो न कृत इति द्रष्टव्यम् । महा-भाग्यानां परमहंसानां फल-भूतां दैवीं सम्पदम् उक्त्वा ततो न्यूनानां गृहस्थादीनां साधन-भूताम् आह दानं स्व-स्वत्वास्पदानाम् अन्नादीनां यथा-शक्ति शास्त्रोक्तः संविभागः । दमो बाह्येन्द्रिय-संयम ऋतु-कालाद्य्-अतिरिक्त-काले मैथुनाद्य्-अभावः । च-कारो ऽनुक्तानां निवृत्ति-लक्षण-धर्माणां समुच्चयार्थः । यज्ञश् च श्रौतो ऽग्निहोत्र-दर्शपौर्णमासादिः । स्मार्तो देव-यज्ञः पितृ-यज्ञो भूत-यज्ञो मनुष्य-यज्ञ इति चतुर्विधः । ब्रह्म-यज्ञस्य स्वाध्याय-पदेन पृथग्-उक्तेः । च-कारो ऽनुक्तानां प्रवृत्ति-लक्षण-धर्माणां समुच्चयार्थः । एतत् त्रयं गृहस्थस्य । स्वाध्यायो ब्रह्म-यज्ञो ऽदृष्टार्थम् ऋग्-वेदाद्यध्ययन-रूपः । यज्ञ-शब्देन पञ्च-विध-महा-यज्ञोक्ति-सम्भवे ऽप्य् असाधारण्येन ब्रमचारि-धर्मत्व-कथनार्थं पृथग्-उक्तिः । तपस् त्रि-विधं शारीरादि सप्तदशे वक्ष्यमाणं वानप्रस्थस्यासाधारणो धर्मः । एवं चतुर्णाम् आश्रमाणाम् असाधारणान् धर्मान् उक्त्वा चतुर्णां वर्णानाम् असाधारण-धर्मान् आह आर्जवम् अवक्रत्वं श्रद्दधानेषु श्रोतृषु स्व-ज्ञातार्थासंगोपनम् ॥1॥ प्राणि-वृत्ति-च्छेदो हिंसा तद्-अहेतुत्वम् अहिंसा । सत्यम् अनर्थाननुबन्धि यथाभूतार्थ-वचनम् । परैर् आक्रोशे tìane वा कृते सति प्राप्तो यः क्रोधस् तस्य तत्-कालम् उपशमनम् अक्रोधः । दानस्य प्राग्-उक्तेस् त्यागः संन्यासः । दमस्य प्राग्-उक्तेः शान्तिर् अन्तःकरणस्योपशमः । परस्मै परोक्षे पर-दोष-प्रकाशनं पैशुनम्, तद्-अभावो ऽपैशुनम् । दया भूतेषु दुःखितेष्व् अनुकम्पा । अलोलुप्त्वम् अलोलुपत्वम् इन्द्रियाणां विषय-संनिधाने ऽप्य् अविक्रियत्वम् । मार्दवं अक्रूरत्वम् वृथापूर्वपक्षादि-कारिष्व् अपि शिष्यादिष्व् अप्रिय-bhëaïÃdi-व्यतिरेकेण योधयितृत्वम् । ह्रीर् अकार्य-प्रवृत्त्य्-आरम्भे तत्-प्रतिबन्धिका लोक-लज्जा । अचापलम् प्रयोजनं विनापि वाक्-पाण्य्-आदि-व्यापारयितृत्वं चापलं तद्-अभावः । आर्जवादयो ऽचापलान्ता ब्राह्मणस्यासाधरणा धर्माः ॥2॥ तेजः प्रागल्भ्यं स्त्री-बालकादिभिर् mƬhair अनभिभाव्यत्वम् । क्षमा सत्य् अपि सामर्थ्ये परिभव-हेतुं प्रति क्रोधस्यानुत्पत्तिः । धृतिर् देहेन्द्रियेष्व् अवसादं प्राप्तेष्व् अपि तद्-उत्तम्भकः प्रयन-विशेषः । येनोत्तम्भितानि करणानि शरीरं च नावसीदन्ति । एतत् त्रयं क्षत्रियस्यासाधारणम् । शौचम् आभ्यन्तरम् अर्थ-प्रयोगादौ मायानृतादि-राहित्यं न तु मृज्जलादि-जनितम् बाह्यम् अत्र ग्राह्यं तस्य शरीर-शुद्धि-रूपतया बाह्यत्वेनान्तःकरण-वासनात्वाभावात् । तद्-वासनानाम् एव सात्त्विकादि-भेद-भिन्नानां दैव्य्-आसुर्यादि-सम्पद्-रूपत्वेनात्र प्रतिपिपादायिषितत्वात् । स्वाध्यायादिवत् केनचिद् रूपेण वासना-रूपत्वे तद् अप्य् आदेयम् एव । द्रोहः पर-जिघांसया शस्त्र-ग्रहणादि तद्-अभावो ऽद्रोहः । एतद् द्वयं वैश्यस्यासाधारणम् । अस्त्य् अर्थं मानितात्मनि पूज्यत्वातिशय-भावनातिमिआनिता । तद्-अभावो नातिमानिता पूज्येषु नम्रता । अयं शूद्रस्यासाधारणो धर्मः । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [BAU 4.4.22] इत्य् आदि श्रुत्या विविदिषौपयिकतया विनियुक्ता असाधारणाः साधारणाश् च वर्णाश्रम-धर्मा इहोपलक्ष्यन्ते । एते धर्मा भवन्ति निष्पद्यन्ते दैवीं शुद्ध-सत्त्व-मयीं सम्पदं वासना-सन्ततिं शरीरारम्भ-काले पुण्य-कर्मभिर् अभिव्यक्ताम् अभिलक्ष्य जातस्य पुरुषस्य तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च [BAU 4.4.2], पुण्यः पुण्येन कर्मणा भवति पापः पापेन [BAU 4.4.5] इत्य् आदि श्रुतिभ्यः । हे भारतेति सम्भोदय्न् शुद्ध-वंशोद्भवत्वेन पूतत्वात् त्वम् एतादृश-धर्म-योग्यो ऽसीति सूचयति ॥3॥ विश्वनाथः : षोडशे सम्पदं दैवीम् आसुरीम् अप्य् अवर्णयत् । सर्गं च द्विविधं दैवम् आसुरं प्रभुर् अक्षयात् ॥ अनन्तराध्याये ऊर्ध्व-मूलम् अधः-शाखम् इत्य् आदिना वर्णितस्य संसाराश्वत्थ-वृक्षस्य फलानि न वर्णितानीत्य् अनुस्मृत्यास्मिन्न् अध्याये तस्य द्विविधानि मोकचानि बन्धकानि च फलानि वर्णयिष्यन् प्रथम्ं मोकआन्य् आह अभयम् इति त्रिभिः । त्यक्त-पुत्र-कलत्रादिक एकाकी निर्जने वने कथं जीविष्यामीति भय-राहित्यम् अभयम् । सत्त्व-संशुद्धिश् चित्त-प्रसादः । ज्ञान-योगे ज्ञानोपाये ऽमानित्वादौ व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यान्नादेर् यथोचितं संविभागः । दमो बाह्येन्द्रिय-संयमः । यज्ञो देव-पूजा । स्वाध्यायो veda-pÃÂh÷ | आदीनि स्पष्टानि । त्यागः पुत्र-कलत्रादिषु यमता-त्यागः । अलोलुप्त्वं लोभाभावः । एतानि षड्-विंशतिर् अभयादीनि दैवीं सात्त्विकीं समप्दम् अभिलक्ष्य जातस्य सात्त्विक्याः सम्पदः प्राप्त्-व्यञ्जके क्षणे जन्म लब्धवतः पुंसो भवन्ति ॥1-3॥ बलदेवः : दैवीं तथासुरीं कृष्णः सम्पदं षोडशे ऽब्रवीत् । पादेयत्व-हेयत्वे बोधयन् क्रमतस् तयोः ॥ पूर्वत्र अश्वत्थ-मूलान्य् अनुसन्ततानि इत्य् आदिना प्राचीन-कर्म-निमित्ताः शुभाशुभ-वासनाः संसार-तरोर् अवान्तर-मूलत्वेनोक्ताः । एता एव नवमे दैव्य् आसुरी राक्षसी चेतेइ प्राणिनां प्रकृतयो निगदिताः । तत्र वैदिकार्थानुष्ठान् अहेतुः सात्त्विकी शुभ-वासना मोक्षोपायोगिनी दैवी प्रकृतिः । सैवेह दैवी सम्पत् तरोर् उपादेयं फलम् । स्वाभाविक-राग-द्वेषानुसारिणी सर्वानर्थ-हेतू राजसी तामसी चाशुभ-वासना आसुरी राक्षसी च प्रकृति-निरय-निपातोपयोगिनी सा । सा चासुर-सम्पत्तयोर् हेयं फलम् इत्य् एतद् बोधयितुं षोडशस्यारम्भः । अत्र दैवीं सम्पदं भगवान् उवाच अभयम् इत्य् आदिना त्रिकेण । चतुर्णाम् आश्रमाणां वर्णानां च धर्माः क्रमाद् इह कथ्यन्ते । सन्न्यासिनां तावद् आह अभयं निरुद्यमः कथम् एकाकी जिविष्यामीति भय-शून्यत्वम् । सत्त्व-संशुद्धिः स्वाश्रम-धर्मानुष्ठानेन मनो-नैर्मल्यम् । ज्ञान-योगे श्रवणादौ ज्ञानोपाये । व्यवस्थितिः परिनिष्ठेति त्रयम् ॥ अथ ब्रह्मचारिणाम् आह स्वाध्यायो ब्रह्म-यज्ञः शक्तिमतो भगवतः प्रति-पादको ऽयम् अपौरुषेयो ऽक्षर-राशिर् इत्य् अनुसन्धाय वेदाभ्यास-निष्ठतेत्य् एकम् । अथ वानप्रस्थानाम् आह तप इति । तच् च शरीरादि-त्रिभेदम् इत्य् अष्टादशे वक्ष्यमाणं बोध्यम् इत्य् एकम् । अथ वर्णेषु विप्राणाम् आह आर्जवं सारल्यम् । तच् च श्रद्धालु-श्रोतृषु स्व-ज्ञातार्थागोपनं ज्ञेयम् । अहिंसा प्राणि-जीविकानुच्छेदकता । सत्यम् अन्र्थान् अनुभन्दि-यथादृष्टार्थ-विषयं वाक्यम् । अक्रोधो दुर्जन-कृते स्व-तिरस्कारे ऽभ्युदितस्य कोपस्य निरोधः । त्यागो दुरुक्तेर् अपि तत्राप्रकाशः । शान्तिर् मनसः संयमः । अपैशुनं परोक्षे परानर्थ-कारि-वाक्याप्रकाशनम् । भूतेषु दया तद्-दुःखासहिष्णुता । अलोलुप्त्वं निर्लोभता । प-लोपश् छान्दसः । मार्दवं कोमलत्वम् सत्-पात्र-सङ्ग-विच्छेदासहनम् । ह्रीर् विकर्मणि लज्जा । अचापलं व्यर्थ-क्रिया-विरह इति द्वादश । अथ क्षत्रियाणाम् आह तेजस् तुच्छ-जनानभिभाव्यत्वम् । क्षमा सत्य् अपि सामर्थेय् स्वासमानं परिभावकं प्रति कोपानुदयः । धृतिः शरीरेन्द्रियेष्व् अपि तद्-उत्तम्भकः प्रयत्नो येन तेषां नावसादः स्याद् इति त्रयम् । अथ वैश्यानाम् आह शौचं व्यापारे वाणिज्ये मायान्ट्रादि-राहित्यम् । अद्रोहः पर-जिघांसया खड्गाद्य-ग्रहणम् इति द्वयम् । अथ शूद्रानाम् आह नातिमानिता आत्मनि पूज्यत्व-भावना-शून्यता विप्रादिषु त्रिषु नम्रतेत्य् एकम् इति षड्-विंशतिः । एते तत्र तत्र प्रधान-भूता बोध्या अनुक्तानाम् अप्य् उपलक्षणार्थाः । देहारम्भ-कालोन्मुखैः सुकृतैर् व्यक्तां दैवीं शुभ-वासनाम् अभिलक्षीकृत्य जातस्य पुरुषस्य भवन्ति उदयन्ते --पुण्यः पुण्ये कर्मणा भवति पापः पापेन इति श्रुतेः । देवाः खलु परेशानु-वृत्ति-शीलास् तेषाम् इयं सम्पद् अनया तत्-प्रापक-ज्ञान-भक्ति-सम्भवात् संसार-तरोर् उपादेयं फलम् एतत् ॥1-3॥ __________________________________________________________ BhG 16.4 दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च । अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् ॥4॥ श्रीधरः : आसुरीं सम्पदम् आह दम्भ इति । दम्भो धर्म-ध्वजित्वम् । दर्पो धन-विद्यादि-निमित्तश् चित्तस्योत्सेकः । अभिमानः पूर्वोक्तः । क्रोधश् च । पारुष्यम् एव च परुष-वचनम् । यथा काणं चक्षुष्मान् विरूपं रूपवान् हीनाभिजनम् उत्तमाभिजन इत्य् आदि । अज्ञानं च अविवेक-ज्ञानं मिथ्या-प्रत्ययः कर्तव्याकर्तव्यादि-विषयः । अभिजातस्य पार्थ किम् अभिजातस्येति । आह आसुरानां सम्पद् आसुरी । ताम् अभिजातस्येत्य् अर्थः ॥4॥ मधुसूदनः : आदेयत्वेन दैवीं सम्पदम् उक्त्वेदानीं हेयत्वेनासुरीं संपदम् एकेन श्लोकेन संक्षिप्याह दम्भ इति । दम्भो दाअर्मिकतयात्मनः ख्यापनं तद् एव धर्म-ध्वजित्वम् । दर्पो धन-स्वजनादि-निमित्तो महद्-अवधीरणा-हेतुर् गर्व-विशेषः । अतिमान आत्मन्य् अत्यन्त-पूज्यत्वातिशयाध्यारोपः । देवाश् च वा असुराश् चोभये प्राजापत्याः पस्पृधिरे ततो ऽसुरा अतिमानेनैव कस्मिन् नु वयं जुहुयामेति स्वेष्व् एवास्येषु जुह्वतश् चेरुस् ते ऽतिमानेनैव परावभूवुस् तस्मान् नातिमन्येत पराभवस्य ह्य् एतन्-मुखं यद् अतिमानः इति शतपथ-श्रुत्य्-उक्तः । क्रोधश् च स्व-परापकार-वृत्ति-हेतुर् अभिज्वलनात्मको ऽन्तःकरण-वृत्ति-विशेषः । पारुष्यम् प्रत्यक्ष-रूक्ष-वदन-शीलत्वम् । च-कारो ऽनुक्तानां भाव-भूतानां चापलादि-दोषाणां समुच्चयार्थः । अज्ञानं कर्तव्याकर्तव्यादि-विषय-विवेकाभावः । च-शब्दो ऽनुक्तानाम् अभाव-भूतानाम् अधृत्य्-आदि-दोषाणां समुच्चयार्थः । आसुरीम् असुर-रमण-हेतु-भूतां रजस्-तमो-मयीं सम्पदम् अशुभ-वासना-सन्ततिं शरीरारम्भ-काले पाप-कर्मभिर् अभिव्यक्ताम् अभिलक्ष्य जातस्य कुपुरुषस्य दम्भाद्या अज्ञानान्ता दोषा एव भवन्ति न त्व् अभयाद्या गुणा इत्य् अर्थः । हे पार्थेति सम्बोधयन् विशुद्ध-मातृकत्वेन तद्-अयोग्यत्वं सूचयति ॥4॥ विश्वनाथः : बन्धकानि फलान्य् आह दम्भः स्वस्याधर्मिकत्वे ऽपि धार्मिकत्व-प्रख्यापनम् । दर्पो धन-विद्यादि-हेतुको गर्वो ऽभिमानो ऽन्य-कृत-सम्माननाकाङ्क्षितत्वं कलत्र-पुत्रादिष्व् आसक्तिर् वा । क्रोधः प्रसिद्धः । पारुष्यं निष्ठुरता । अज्ञानम् अविवेकः । आसुरीम् इत्य् उपलक्षणं राक्षसीम् अपि सम्पदम् अभिजातस्य राजस्यास्तामसस्यश् च सम्पदः प्राप्ति-सूचक-क्षणे जन्म लब्धवतः पुंस एतानि दम्भादीनि भवन्तीत्य् अर्थः ॥4॥ बलदेवः : अथ नरक-हेतुम् आसुरीं सम्पदम् आह दम्भ इत्य् एकेन । दम्भो धार्मिकत्व-ख्यातये धर्मानुष्ठानम् । दर्पो विद्याभिजन-जन्यो गर्वः । स्वस्मिन्न् अभ्यर्चत्व-बुद्धिः । क्रोधः प्रसिद्धः । पारुष्यम् प्रत्यक्षं रुक्ष-bhëitam । च-कारश् चापलादेः समुच्चायकः । अज्ञानं कार्याकार्य-विवेक-धी-शून्यत्वम् । चकारो ऽधृत्यादेः समुच्चायकः । एते देहारम्भ-कालोन्मुखैर् दुष्कृतैर् व्यक्ताम् आसुरीम् अशुभ-वासनाम् अभिलक्ष्य जातस्य पुरुषस्य भवन्ति । पापः पापेन इति श्रुतिः ॥4॥ __________________________________________________________ BhG 16.5 दैवी संपद् विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीम् अभिजातो ऽसि पाण्डव ॥5॥ श्रीधरः : एतयोः सम्पदोः कार्यं दर्शयन्न् आह दैवीति । दैवी वा सम्पत् तया युक्तो मयोपदिष्टे तत्त्व-ज्ञाने ऽधिकारी । आसुर्या सम्पदा युक्तस् तु नित्यं संसारीत्य् अर्थः । एतच् छ्रुत्वा किम् अहम् अत्राधिकारी न वेति सन्देः-व्व्याकुल-चित्तम् अर्जुनम् आश्वासयति हे पाण्डव मा शुचः शोकं मा कार्षीः । यतस् त्वं दैवीं सम्पद् अभिजातो ऽसि ॥5॥ मधुसूदनः : अनयोः सम्पदोः फल-विभागो ऽभिधीयते दैवीति । यस्य वर्णस्य यस्याश्रमस्य च या विहिता सात्त्विकी फलाभिसन्धि-रहिता क्रिया सा तस्य दैवी सम्पत् सा सत्त्व-शुद्धि-भगवद्-भक्ति-ज्ञान-योग-स्थिति-पर्यन्ता सती संसार-बन्धनाद् विमोक्षाय कैवल्याय भवति । अतः सैवोपादेया श्रेयो ऽर्थिभिः । या तु यस्य शास्त्र-निषिद्धा फलाभिसन्धि-पूर्वा साहङ्कारा च राजसी तामसी क्रिया तस्य सा सर्वाप्य् आसुरी सम्पत् । अतो राक्षसी अपि तद्-अन्तर्-भूतैव । सा निबन्धाय नियताय संसार-बन्धाय मता संमता शास्त्राणां तद्-अनुसारिणां च । अतः सा हेयैव श्रेयो ऽर्थिभिर् इत्य् अर्थः । तत्रैवं सत्य् अहं कया सम्पदा युक्त इति सन्दिहानम् अर्जुनम् आश्वासयति भगवान् । मा शुचः । अहम् आसुर्यां सम्पदा युक्त इति शङ्कया शोकम् अनुतापं मा कार्षीः । दैवीं सम्पदम् अभिलक्ष्य जातो ऽसि प्राग्-अर्जित-कल्याणो भावि-कल्याणश् च त्वम् असि हे पाण्डव पाण्डु-पुत्रेष्व् अन्येष्व् अपि दैवी सम्पत् प्रसिद्धा किं पुनस् त्वयीति भावः ॥5॥ विश्वनाथः : एतयोः सम्पदोः कार्यं दर्शयति दैवीति । हन्त हन्त शर्-प्रहारैर् बन्धून् जिघंसोः पारुष्य-क्रोधादि-मतो ममैवेयम् आसुरी-सम्पत् संसार-बन्ध-प्रापिका दृश्यत इति खिद्यन्तम् अर्जुनम् आश्वासयति मा शुचः इति । पाण्डवेति तव क्षत्रिय-कुलोत्पन्नस्य सङ्ग्रामे पारुष्य-क्रोधाद्या धर्म-शास्त्रे विहिता एव । तद्-अन्यत्रैव ते हिंसाद्या आसुरी सम्पद् इति भावः ॥5॥ बलदेवः : एतयोः सम्पदोः फल-भेदम् आह दैवीत्य् अर्धकेन स्फुटम् । बाण-वृष्ट्या पूज्या द्रोणादीन् जिघंसोः क्रोध- पारुष्यवतो ममेयम् आसुरी सम्पत् नरकं जनयेद् इति शोचयन्तं पार्थम् आलक्षाह मा शुच इति । हे पाण्डवेति क्षत्रियस्य ते युद्धे बाण-निक्षेप-पारुष्यादिकं विहितत्वात् दिअव्य् एव सम्पत् ततो ऽन्यत्र त्व् आसुरीति मा शुचः शोकं मा कुरु ॥ 5॥ __________________________________________________________ BhG 16.6 द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥6॥ श्रीधरः : आसुरी सम्पत् सर्वात्मना वर्जयितव्येत्य् एतद् अर्थम् आसुरीं सम्पदं प्रपञ्चयितुम् आह द्वाव् इति । द्वौ द्वि-प्रकारौ भूतानां सर्गौ मे सद्-वचनात् शृणु । आसुर राक्षस-प्रकृत्योर् एकी-करणेन द्वाव् इत्य् उक्तम् । अतो राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिता इत्य् आदिना नवाध्यायोक्त-प्रकृति-त्रैविध्येनाविरोधः । स्पष्टम् अन्यत् ॥6॥ मधुसूदनः : ननु भवतु राक्षसी प्रकृतिर् आसुर्याम् अन्तर्-भूता शास्त्र-निषिद्ध-क्रियोन्मुखत्वेन सामान्यात् कामोपभोग-प्राधान्य-प्राणि-हिंसा-प्राधान्याभ्यां क्वचिद् भेदेन व्यपदेशोपपत्तेः, मानुषी तु प्रकृतिस् तृतीया पृथग् अस्ति त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर् देवा मनुष्या असुराः [BAU 5.2.1] इति श्रुतेः । अतः सापि हेय-कोटाव् उपादेय-कोटौ वा वक्तव्येत्य् अत्राह द्वाव् इति । अस्मिन् लोके सर्वस्मिन्न् अपि संसार-मार्गे द्वौ द्वि-प्रकाराव् एव भूत-सर्गौ मनुष्य-सर्गौ भवतः । कौ तौ दैव आसुरश् च, न तु राक्षसो मानुषो वाधिकः सर्गो ऽस्तीत्य् अर्थः । यो यदा मनुष्यः शास्त्र-संस्कार-प्राबल्येन स्वभाव-सिद्धौ राग-द्वेषाव् अभिभूय धर्म-परायणो भवति स तदा देवः । यदा तु स्वभाव-सिद्ध-राग-द्वेष-प्राबल्येन शास्त्र-संस्कारम् अभिभूयाधर्म-परायणो भवति स तदासुर इति द्वैविध्योपपत्तेः । न हि धर्माधर्माभ्यां तृतीया कोटिर् अस्ति । तथा च श्रूयते -- द्वया ह प्राजापत्या देवाश् चासुराश् च । ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्व् अस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान् यज्ञ उद्गीथेनात्ययाम् एति [BAU 1.3.1] इति । दम-दान-दया-विधि-परे तु वाक्ये त्रयाः प्राजापत्या इत्य् आदौ दम-दान-दया-रहिता मनुष्या असुरा एव सन्तः केनचित् साधर्म्येण देवा मनुष्या असुरा इत्य् उपचर्यन्त इति नाधिक्यावकाशः । एकेनैव द इत्य् अक्षरेण प्रजापतिना दम-रहितान् मनुष्यान् प्रति दमोपदेशः कृतः । दान-रहितान् प्रति दानोपदेशः, दया-रहितान् प्रति दयोपदेशः, न तु विजातीया एव देवासुर-मनुष्या इह विवक्षिता मौष्याधिकारत्वाच् छास्त्रस्य । तथा चान्त उपसंहरति -- तद् एतद् एवैषा दैवी वाग् अनुवदति स्तनयित्नुर् द द द इति दाम्यत दत्त दयध्वमिति । तद् एतत् त्रयं शिक्षेद् दमं दानं दयाम् [BAU 5.2.3] इति । तस्माद् राक्षसी मानुषी च प्रकृतिर् आसुर्याम् एवान्तर्भवतीति युक्तम् उक्तं द्वौ भूत-सर्गाव् इति । तत्र दैवो भूत-सर्गो मया त्वां प्रति विसतरशो विस्तर-प्रकारैः प्रोक्तः स्थित-प्रज्ञ-लक्षणे द्वितीये भक्त-लक्षणे द्वादशे ज्ञान-लक्षणे त्रयोदशे गुणातीत-लक्षणे चतुर्दश इह चाभयम् इत्य् आदिना । इदानीम् आसुरं भूत-सर्गं मे मद्-वचनैर् विस्तरशः प्रतिपाद्यमानं त्वं शृणु हानार्थम् अवधारय सम्यक्तया ज्ञातस्य हि परिवर्जनं शक्यते कर्तुम् इति । हे पार्थेति सम्बन्ध-सूचनेनानुपेक्षणीयतां दर्शयति ॥6॥ विश्वनाथः : तद् अपि विषण्णम् अर्जुनं प्रत्य् आसुरीं सम्पदं प्रपञ्चयितुम् आह द्वाव् इति । विस्तरशः प्रोक्त इत्य् अभयः सत्त्व-संशुद्धिर् इत्य् आदि ॥6॥ बलदेवः : तथाप्य् अनिवृत्त-शोकं तम् आलक्ष्य आसुरीं सम्पदं प्रपञ्चयति द्वाव् इति । अस्मिन् कर्माधिकारिणि मनुष्य-लोके द्विव्धौ भूत-सर्गौ मनुष्य-सृष्टी भवतः । यदायं मनुष्य-लोके शास्त्रात् स्वाभाविकौ राग-द्वेषौ विनिर्धूय शास्त्रीयार्थानुष्ठायी तदा दैवः । यदा शास्त्रम् उत्सृज्य स्वाभाविक-राग-द्वेषाधीनो ऽशास्त्रीयान् धर्मान् आचरति, तदा त्व् आसुरः । न हि धर्माधर्माभ्याम् अन्या कोटि-सृतीयास्ति । श्रुतिश् चैवम् आह - द्वया ह प्राजपत्या देवाश् चासुराश् च इत्य् [BAU 1.3.1] आदिना । तत्र दैवो विस्तरशः प्रोक्तः अभयम् इत्य् आदिना । अथासुरं शृणु विस्तरशो वक्ष्यामि ॥6॥ __________________________________________________________ BhG 16.7 प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥7॥ श्रीधरः : आसुरीं विस्तरशो निरूपयति प्रवृत्तिं चेत्य् आदि-द्वादशभिः । धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिं चासुर-स्वभावा जना न जानन्ति । अतः शौचम् आचारः सत्यं च तेषु नास्त्य् एव ॥7॥ मधुसूदनः : वर्जनीयाम् आसुरीं सम्पदं प्राणि-विशेषणतया तान् अहम् इत्य् अतः प्राक्तनैर् द्वादशभिः श्लोकैर् विवृणोति प्रवृत्तिम् इति । प्रवृत्तिं प्रवृत्ति-विषयं धर्मं च-कारात् तत्-प्रतिपादकं निषेध-वाक्यं चासुर-स्वभावा जना न जानन्ति । अतस् तेषु न शौचं द्विविधं नाप्य् आचारो मन्व्-आदिभिर् उक्तः । न सत्यं च प्रिय-हित-यथार्थ-bhëaïaæ विद्यते । शौच-सत्ययोर् आचारान्तर्भावे ऽपि ब्राह्मण-परिव्राजक-न्यायेन पृथग्-उपादानम् । अशौचा अनाचारा अनृत-वादिनो ह्य् आसुरा मायाविनः प्रसिद्धाः ॥7॥ विश्वनाथः : धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिम् ॥7॥ बलदेवः : आसुरं सर्गम् आह प्रवृत्तिं चेति द्वादशभिः । आसुरा जना धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिम् च न जानन्ति । च-काराभ्यां तयोः प्रतिपादके विधि-निषेध-वाक्ये च न जानन्ति । वेदेष्व् आस्थाभावाद् इत्य् उक्तम् । तेषु शौचं बाह्याभ्यन्तरं तत्-प्रवृत्त्य्-उपयोगि न विद्यते । नाप्य् आचारो मन्वादिभिर् उक्तः । न च सत्यं प्राणिहितानुबन्धि यथा-दृष्टार्थ-विषय-वाक्यम् इति गृध्र-गोमायुवत् तेषाम् उपदेशादि ॥7॥ __________________________________________________________ BhG 16.8 असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् । अपरस्पर-संभूतं किम् अन्यत् काम-हैतुकम् ॥8॥ श्रीधरः : ननु वेदोक्तयोर् धर्माधर्मयोः प्रवृत्तिं निवृत्तिं च कथं न विदुः । कुतो वा धर्माधर्मयोर् अनङ्गीकारे जगतः सुख-दुःखादि-व्यवस्था स्यात् । कथं वा शौचाचारादि-विषयान् ईश्वराज्ञान् अतिवर्तेरन् । ईश्वरानङ्गीकारे च कुतो जगद्-उत्पत्तिः स्यात् । अत आह असत्यम् इति । नास्ति सत्यं वेद-पुराणादि-प्रमाणं यस्मिन् तादृशं जगद् आहुः । वेदादीनां प्रामाण्यं न मन्यन्त इत्य् अर्थः । तद् उक्तं त्रयो वेदस्य कर्तारो भण्ड-धूर्त-निशाचरा इत्य् आदि ॥ अतएव नास्ति धर्माधर्म-रूपा प्रतिष्ठा व्यवस्था-हेतुर् यस्य तत् । स्वाभाविकं जगद्-वैचित्र्यम् आहुर् इत्य् अर्थः । अतएव नास्ति ईश्वरः कर्ता व्यवस्थापकश् च यस्य तादृशं जगद् आहुः । तर्हि कुतो ऽस्य जगत उत्पत्तिं वदन्तीति । अत आह अपरस्पर-सम्भूतम् इति । अपरश् चेत्य् अपरस्परम् । अपरस्परतो ऽनोन्यतः स्त्री-पुरुषयोर् मिथुनात् सम्भूतं जगत् । किम् अन्यत् । कारणम् अस्य नास्ति अन्यत् किञ्चित् । किन्तु काम-हैतुकम् एव । स्त्री-पुरुषयोर् उभयोः काम एव प्रवाह-रूपेण हेतुर् अस्येत्य् आहुर् इत्य् अर्थः ॥8॥ मधुसूदनः : ननु धर्माधर्मयोः प्रवृत्ति-निवृत्ति-विषययोः प्रतिपादकं वेदाख्यं प्रमाणम् अस्ति निर्दोषं भगवद्-आज्ञा-रूपं सर्व-लोक-प्रसिद्धं तद्-उपजीवीनि च स्मृति-पुराणेतिहासादीनि सन्ति, तत् कथं प्रवृत्ति-निवृत्ति-तत्-प्रमाणाद्य् अज्ञानम् । ज्ञाने वाज्ञोल्लङ्घिनां शासितरि भगवति सति कथं तद्-अननुष्ठानेन शौचाचारादि-रहितत्वं दुष्टानां शासितुर् भगवतो ऽपि लोक-वेद-प्रसिद्धत्वाद् अत आह असत्यम् इति । सत्यम् अबाधित-तात्पर्य-विषयं तत्त्वावेदकं वेदाख्यं प्रमाणं तद्-उपजीवि पुराणादि च नास्ति यत्र तद् असत्यं वेद-स्वरूपस्य प्रत्यक्ष-सिद्धत्वे ऽपि तत्-प्रामाण्यानभ्युपगमाद् विशिष्टाभावः । अत एव नास्ति धर्माधर्म-रूपा प्रतिष्ठिता व्यवस्था-हेतुर् यस्य तद् अप्रतिष्ठम् । तथा नास्ति शुभाशुभयोः कर्मणोः फल-दानेश्वरो नियन्ता यस्य तद् अनीश्वरं त आसुरा जगद् आहुः । बलवत् पाप-प्रतिबन्धाद् वेदस्य प्रामाण्यं ते न मन्यन्ते । ततश् च तद् बोधितयोर् धर्माधर्मयोर् ईश्वरस्य चानङ्गीकाराद् यथेष्टाचरणेन ते पुरुषार्थ-भ्रष्टा इत्य् अर्थः । शास्त्रैक-समधिगम्य-धर्माधर्म-सहायेन प्रकृत्य्-अधिष्ठात्रा परमेश्वरेण रहितं जगद् इष्यते चेत् कारणाभावात् कथं तद् उत्पत्तिर् इत्य् आशङ्क्याह अपरस्पर-संभूतं काम-प्रयुक्तयोः स्त्री-पुरुषयोर् अन्योन्य-संयोगात् संभूतम् जगत् काम-हैतुकं काम-हेतुकम् एव काम-हैतुकं kÃmÃtiriktaa-कारण-शून्यम् । ननु धर्माद्य् अप्य् अस्ति कारणम् ? नेत्य् आह किम् अन्यत्, अन्यद् अदृष्टं कारणं किम् अस्ति ? नास्त्य् एवेत्य् अर्थः । अदृष्टाङ्गीकारे ऽपि क्वचिद् गत्वा स्वभावे पर्यवसानात् स्वाभाविकम् एव जगद्-वैचित्र्यम् अस्तु दृष्टे सम्भवत्य् अदृष्ट-कल्पनानवकाशात् । अतः काम एव प्राणिनां कारणं नान्यद् अदृष्टेश्वरादीत्य् आहुर् इति लोकायतिक-दृष्टिर् इयम् ॥8॥ विश्वनाथः : असुराणां मतम् आह असत्यं मिथ्या-भूतं भ्रमोपलब्धम् एव जगत् ते वद्नैत् । अप्रतिष्ठं प्रतिष्ठाश्रयस् तद्-रहितम् । न हि ख-पुष्पस्य किञ्चिद् अधिष्ठानम् अस्तीति भावः । अनीश्वरं मिथ्याभूतत्वाद् एव ईश्वर-कर्तृकम् एतन् न भवति । स्वेदजादीनाम् अकस्माद् एव जातत्वात् अपरस्पर-सम्भूतम् । अन्यत् किं वक्तव्यम् । काम-हैतुकम् कामो वादिनाम् इच्छैव हेतुर् यस्य तत् । मिथ्याभूतत्वाद् एव ये यथा कल्पयितुं शक्नुवन्ति तथिअवैतद् इति । केचित् पुनर् एवं व्याचक्षते असत्यं नास्ति सत्यं वेद-पुराणादिकं प्रमाणं यत्र तत् । तद् उक्तं त्रयो वेदस्य कर्तारो भण्ड-धूर्त-निशाचरा इत्य् आदि । अप्रतिष्ठं नास्ति धर्माधर्म-रूपा प्रतिष्ठा व्यवस्था यत्र तत् । धर्माधर्माव् अपि भ्रमोपलब्धाव् इति भावः । अनीश्वरम् ईश्वरो ऽपि भ्रमेणोपलभ्यत इति भावः । ननु स्त्री-पुंसयोः परस्पर-प्रयत्न-विशेषाद् जगद् एतद् उत्पन्नं दृश्यत इत्य् अपि भ्रम एव कुलालस्य घटोत्पादने ज्ञानम् इव मातापित्रोस् तादृश-बालोत्पादने किल नास्ति ज्ञान्म् इति भावः । किम् अन्यत् किम् अन्यत् वक्तव्यम् इति भावः । तस्माद् इदं जगत् काम-हेतुकं कामेन स्वेच्छयैव हेतुका हेतु-कल्पका यत्र तत् । युक्ति-बलेन ये यत् परमाणु-मायेश्वरादिकं जल्पयितुं शक्नुवन्ति ते तद् एव तस्य हेतुं वदन्तीत्य् अर्थः ॥8॥ बलदेवः : तेषां सिद्धान्तान् दर्शयति तत्रैक-जीव-वादिनाम् आह असत्यम् इति । इदं जगद् असत्यं शुक्ति-रजतादिवद् भ्रान्ति-विजृम्भितम् । अप्रतिष्ठं ख-पुष्पवन् निराश्रयम् । नास्त्य् एवेश्वरो जन्मादि-हेतुर् यस्य तत् । सो ऽपि तद्वद् भ्रान्ति-रचित एव । पारमार्थिके तस्मिन् स्थिते तन् निर्मित-जगत् तद्वद् दृष्ट-नष्ट-प्रायं न स्यात् । तस्माद् असत्यं जगत् त एव मन्यन्ते । एकैव निर्विशेषो सर्व-प्रमाणावेद्या चिद्-भ्रमाद् एको जीवस् ततो ऽन्यज् जड-जीवेश्वरात्मकं तद्-अज्ञानात् pratibhëate । Ã-स्वरूप-साक्षात्-काराद् अविसंवादि स्वाप्निकम् इव हस्त्य्-अश्व-रथादिकम् Ã-जागरात् । सति च स्वरूप-साक्षात्कारे तद्-अज्ञान-कल्पितं तज्-जीवत्वेन सह निवर्तेत स्वाप्निक-रथाशादीव सुषुप्ताव् इति । अथ स्वभाव-वादिनां बौद्धानाम् आह अपरस्पर-सम्भूतम् इति स्त्री-पुरुष-सम्भोग-जन्यं जगन् न भवति घटोत्पादने कुलालस्येव बालोत्पादने पित्रादेर् ज्ञानाभावात् सत्य् अप्य् असकृत् सम्भोगे सन्तानान् उत्पत्तेश् च स्वेदजादीनाम् अकस्माद् उत्पत्तेश् च । तस्मात् स्वभावाद् एवेदं भवतीति । अथ लोकायतिकानाम् आह काम-hetukam iti । kim anyad vÃcym | स्त्री-पुरुषयोः काम एव प्रवाहात्मना हेतुर् अस्येति स्वार्थे ठञ् । अथवा जैनानाम् आह कामः स्वेच्छयैव हेतुर् अस्येति । युक्ति-बलेन यो यत् कल्पयितुं शक्नुयात् स तद् एव तस्य हेतुं वदतीत्य् अर्थः ॥8॥ एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्प-बुद्धयः । प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽहिताः ॥9॥ श्रीधरः : किं च एताम् इति । एतां लोकायतिकानां दृष्टिं दर्शनम् आश्रित्य नष्टात्मनो मलीमस-चित्ताः सन्तो ऽल्प-बुद्धयो दुष्टार्थ-मात्र-मतयः । अतेव उग्रं हिंस्रं कर्म येषां ते अहिता वैरिणो भूत्वा जगतः क्षयाय प्रभवन्ति उद्भवन्तीत्य् अर्थः ॥9॥ मधुसूदनः : इयं दृष्टिः शास्त्रीय-दृष्टिवद् इष्टैवेत्य् आशङ्क्याह एताम् इति । एतां प्राग्-उक्तां लोकायतिक-दृष्टिम् अवष्टभ्यालम्ब्य नष्टत्मानो भ्रष्ट-पर-लोक-साधना अल्प-बुद्धयो दृष्ट-मात्रोद्देश-प्रवृत्त-मतय उग्र-कर्माणो हिंसा अहिताः शत्रवो जगतः प्राणि-जातस्य क्षयाय व्याघ्र-सर्पादि-रूपेण प्रभवन्ति उत्पद्यन्ते । तस्माद् इयं दृष्टिर् अत्यन्ताधो-गति-हेतुतया सर्वात्मना श्रेयो ऽर्थिभिर् अवहेयैवेत्य् अर्थः ॥9॥ विश्वनाथः : एवं वादिनो ऽसुराः केचिन् नष्टात्मानः केचिद् अल्पज्ञानाः केचिद् उग्र-कर्माणः स्वच्छन्दाचारा महा-नारकिनो भवन्तीत्य् आह । एताम् इत्य् एकादशभिः । अवष्टभ्य आलम्ब्य ॥9॥ बलदेवः : स्व-स्व-मत-निर्णायकानि दर्शनानि च तैः कृतानि यान्य् आस्थाय जगद्-विनश्यतीत्य् आह एताम् इति जात्यैक-वचनम् । एतानि दर्शनान्य् अवष्टभ्यालम्ब्याल्प-बुद्धयो नष्टात्मानो ऽदृष्ट-देहादि-विविक्तात्म-तत्त्वा उग्र-कर्माणो हिंसा-पैशुन्य-पारुष्यादि-कर्म-निष्ठा जगतो ऽहिताः शत्रवश् च सन्तस्य क्षयाय प्रभवन्ति पर्मार्थाज् जगद्-भ्रंशयन्तीत्य् अर्थः ॥9॥ __________________________________________________________ BhG 16.10 कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदान्विताः । मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्ते ऽशुचि-व्रताः ॥10॥ श्रीधरः : अपि च कामम् आश्रित्येति । दुष्पूरं पुरयितुम् अशक्यं कामम् आश्रित्य दम्भादिभिर् युक्ताः सन्तः क्षुद्र-देवताराधनादौ प्रवर्तन्ते । कथम् । असद्-ग्राहान् गृहीत्वा अनेन मन्त्रेणैतां देवताम् आराध्य महा-निधीन् साधयिष्याम इत्य् आदीन् दुराग्रहान् मोह-मात्रेण स्वीकृत्य प्रवर्तन्ते । अशुचि-व्रताः अशुचीनि मद्य-मांसादि-विषयीणि व्रतानि येषां ते ॥10॥ मधुसूदनः : ते च यदा केनचित् कर्मणा मनुष्य-योनिम् आपद्यन्ते, तदा कामं तत् तद् दृष्ट-vi«ayÃbhilëaæ दुष्पूरं पूरयितुम् अशक्यं दम्भेनाधार्मिकत्वे ऽपि धार्मिकत्व-ख्यापनेन मानेनापूज्यत्वे ऽपि पूज्यत्व-ख्यापनेन मदेनोत्कर्ष-रहितत्वे ऽप्य् उत्कर्ष-विशेषाध्यारोपेण महद्-अवधीरणा-हेतुनान्विता असद्-ग्राहान् अशुभ-निश्चयान् अनेन मन्त्रेणेमां देवताम् आराध्य कामिनीनाम् आकर्षणं करिष्यामः, अनेन मन्त्रेणेमां देवताम् आराध्य महानिधीन् साधयिष्याम इत्य् आदि-दुराग्रह-रूपान् मोहाद् अविवेकाद् गृहीत्वा न तु शास्त्रात्, अशुचि-व्रताः प्रवर्तन्ते यत्र कुत्राप्य् अवैदिके दृष्ट-फले क्षुद्र-देवताराधनादाव् इति शेषः । एतादृशाः पतन्ति नरके ऽशुचाव् इत्य् अग्रिमेणान्वयः ॥10॥ विश्वनाथः : असद्-ग्राहान् प्रवर्तन्ते कुमते एव प्रवृत्ता भवन्ति । अशुचीनि शौचाचार-वर्जितानि व्रतानि येषां ते ॥10॥ बलदेवः : अथ तेषां दुर्वृत्ततां दुराचारतां चाह कामम् इति । दुष्पूरं कामं विषय-तृष्णाम् आश्रित्य मोहान् न तु शास्त्राद् असद्-ग्राहान् गृहीत्वाशुचि-व्रताः सन्तः प्रवर्तन्ते । असद्-ग्राहान् दुष्ट-नक्रवद् आत्म-विनाशकान् कल्पित-देवता-तन्-मन्त्र-तद्-आराधन-निमित्तक-कामिनी-पार्थिव-निध्य्-आकर्षण-रूपान् दुराग्रहान् इत्य् अर्थः । अशुचीनि श्मशान-निषेवण-मद्य-मांस-विषयाणि व्रतानि येषां ते । दम्भेनाधरिष्ठत्वे ऽपि धर्मिष्ठत्व-ख्यापनेन मानेनापूज्यत्वे ऽपि पूज्यत्वं ख्यापनेन मदेनआनुत्कृष्टत्वे ऽप्य् उत्कृष्टत्वारोपणेन चान्विताः ॥10॥ __________________________________________________________ BhG 16.11 चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः । कामोपभोग-परमा एतावद् इति निश्चिताः ॥11॥ श्रीधरः : किं च चिन्ताम् इति । प्रलयो मरणम् एवान्तो यस्यास्ताम् अपरिमेयां परिमातुम् अशक्यां चिन्ताम् आश्रिताः । नित्यं चिन्तापरा इत्य् अर्थः । कामोपभोग एव परमो येषां ते । एतावद् इति कामोपभोग एव परमः पुरुषार्थो नान्यद् अस्तीति कृत-निश्चयाः । अर्थ-सञ्चयान् ईहन्तु इत्य् उत्तरेणान्वयः । तथा च बार्हस्पत्यं सूत्रं - काम एवैकः पुरुषार्थ इति । चैतन्य-विशिष्टः कामः पुरुष इति च ॥11॥ मधुसूदनः : तान् एव पुनर् विशिनष्टि चिन्ताम् इति । चिन्ताम् आत्मीय-योग-क्षेमोपायालोचनात्मिकाम् अपरिमेयाम् अपरिमेय-विषयत्व्}at parm}atum अशक्यां प्रलयो मरणम् एवान्तो यस्यास् तां प्रलयान्तां यावज्-जीवम् अनुवर्तमानाम् इति यावत् । न केवलम् अशुचि-व्रताः प्रवर्तन्ते किं त्व् एतादृशीं चिन्तां चोपाश्रिता इति समुच्चयार्थश् च-कारः । सदानन्त-चिन्ता-परा अपि न कदाचित् पारलौकिक-चिन्तायुताः किं तु कामोपभोग-परमाः काम्यन्त इति कामा दृष्टाः शब्दादयो विषयास् तद्-उपभोग एव परमः पुरुषार्थो न धर्मादिर् येषां ते तथा । पारलौकिकम् उत्तमं सुखं कुतो न कामयन्ते तत्राह एतावद् दृष्टम् एव सुखं नान्यद् एतच् छरीर-वियोगे भोग्यं सुखम् अस्ति एतत् कायातिरिक्तस्य भोक्तुर् अभावाद् इति निश्चिता एवं-निश्चयवन्तः । तथा च बार्हस्पत्यं सूत्रं चैतन्य-विशिष्टः कायः पुरुषः, काम एवैकः पुरुषार्थः इति च ॥11॥ विश्वनाथः : प्रलयान्तां प्रलयो मरणं तत्-पर्यन्ताम् । एतावद् इति इन्द्रियाणि विषय-सुखे मज्जन्तु नाम का चिन्ता इत्य् एतावद् एव शास्त्रार्थ-तात्पर्यम् इति निश्चितं येषां ते ॥11-15॥ बलदेवः : अपरिमेयाम् अपरा प्रलयान्तां च मरण-कालावधि-साध्य-वस्तु-विषयां चिन्ताम् उपाश्रितः कामोपभोगः सम्यग्-विषय-सेवैव परमः पुमर्थो येषां ते । एतावद् एव कामोपभोग-मात्रम् एवैहिकम् । न त्वतो ऽन्यत् पारलौकिकं सुखम् अस्तीति कृत-निश्चयाः ॥11॥ __________________________________________________________ BhG 16.12 आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-संचयान् ॥12॥ श्रीधरः : अतएव आशेति । आशा एव पाशाः । तेषां शतैर् बद्धा इतस् तत आकृष्यमाणाः । काम-क्रोध-परायणाः काम-क्रोधौ परम्-अयनाश्रयो येषां ते । काम-भोगार्थम् अन्यायेन चौर्यादिनार्थानां सञ्चयान् राशीन् ईहन्त इच्छन्ति ॥12॥ मधुसूदनः : त ईदृशा असुराः अशक्योपायार्थ-विषया अनवगतोपायार्थ-विषया वा प्रार्थना आशास्ता एव पाशा इव बन्धन-हेतुत्वात् पाशास् तेषां शतैः समूहैर् बद्धा इव श्रेयसः पच्याव्येतस् तत आकृष्य नीयमानाः काम-क्रोधौ परम् अयनम् आश्रयो येसां ते काम-क्रोध-परायणाः स्त्री-vyatikarÃbhilëa-parÃni«ÂÃbhilëÃbhyÃæ सदा परिगृहीता इति यावत् । ईहन्ते कर्तुं चेष्टन्ते काम-भोगार्थं न तु धर्मार्थम् अन्यायेन परस्व-हरणादिनार्थ-संचयान् धन-राशीन् । संचयान् इति बहु-वचनेन धन-प्राप्ताव् अपि तत्-तृष्णानुवृत्तेर् विषय-प्राप्ति-वर्धमान-तृष्णत्व-रूपो लोभो दर्शितः ॥12॥ विश्वनाथः : Nothing. बलदेवः : आशेति स्पष्टम् । ईहन्ते कर्तुं चेष्टन्ते अन्यायेन कूट-साक्ष्येण चौर्येण च ॥12॥ इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् । इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥13॥ श्रीधरः : तेषां मनोरथं कथयन् नरक-प्राप्तिम् आह इदम् अद्य मयेति चतुर्भिः । प्राप्स्ये प्राप्स्यामि । मनोरथं मनसः प्रियम् । स्पष्टम् अन्यत् । एतेषां च त्रयाणां श्लोकानाम् इत्य् अज्ञान-विमोहिताः सन्तो नरके पतन्तीति चतुर्थेनान्वयः ॥13॥ मधुसूदनः : तेषाम् ईदृशीं धन-तृष्णानुवृत्तिं मनोराज्य-कथनेन विवृणोति इदम् इति । इदं धनम् अद्येदानीं अनेनोपायेन मया लब्धम् । इदं तद् अन्य-मनोरथं मनस्-तुष्टि-करं शीघ्रम् एव प्राप्स्ये । इदं पुरैव संचितं मम गृहे ऽस्ति । इदम् अपि बहुतरं भविष्यत्य् आगामिनि संवत्सरे पुनर् धनम् । एवं धन-तृष्णाकुलाः पतन्ति नरके ऽशुचाव् इत्य् अग्रिमेणान्वयः ॥13॥ विश्वनाथः : Nothing. बलदेवः : तेषां धनाशानुवृत्तिं मनोराज्योक्त्या विवृण्वन् नरक-निपातम् आह इदम् इति चतुर्भिः । इदं क्षेत्रं पशु-पुत्रादि मयैवाद्य स्व-धी-बलेन लब्धम् । इमं मनोरथं मनः-प्रियम् अर्थम् अहम् एव स्व-बलेन प्राप्स्यामि, स्वबलेनैव लब्धम् इदं धनं मम सम्प्रत्य् अस्ति । इदम् इष्यमाणं धनम् आगामि-वर्षे मद्-बलेनैव मे भविष्यति । न त्व् अदृष्ट-बलेन ईश्वर-प्रसादेन वेत्य् अर्थः । एवं धन-तृष्णां प्रपञ्च्य दुष्टं भावं प्रपञ्चयति असाव् इति । यज्ञ-दत्ताख्यो ऽसौ शत्रुर् मयातिबलिना हतः । अपरान् अपि शत्रून् अहम् एव हनिष्यामि । तेषां दार-धनादि च नेष्यामीति च-शब्दात् मत्तो न को ऽपि जीवेद् इति भावः । नन्व् ईश्वरेच्छाम् अदृष्टं च केचिज् जय-हेतुम् आहुस् tatrÃhaaham एवेश्वरः स्वतन्त्रो यद् अहं भोगी स्वतो निखिल-भोग-सम्पन्नः सिद्धो ऽस्मीति । यदि कश्चिद् ईश्वरं कल्पयति । तर्हि स माम् एवेश्वरं कल्पयतु न तु मत्तो ऽन्यम् अनुपलब्धेर् इति भावः ॥13॥ __________________________________________________________ BhG 16.14 असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि । ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥14॥ श्रीधरः : असाव् इति । सिद्धः कृत-कृत्यः । स्पष्टम् अन्यत् ॥14॥ मधुसूदनः : एवं लोभं प्रपञ्च्य तद्-अभिप्राय-कथनेनैव तेषां क्रोधं प्रपञ्चयति असाव् इति । असौ देवदत्त-नामा मया हतः शत्रुर् अतिदुर्जयः । अत इदानीम् अनायासेन हनिष्ये च हनिष्यामि अपरान् सर्वान् अपि शत्रून् । न को ऽपि मत्-सकाशाज् जीविष्यतीत्य् अपेर् अर्थः । च-कारान् न केवलं हनिष्यामि तान् किं तु तेषां दार-धनादिकम् अपि ग्रहीष्यामीत्य् अभिप्रायः । कुतस् तवैतादृशं सामर्थ्यं त्वत्-तुल्यानां त्वद्-अधिकानां वा शत्रूणां सम्भवाद् इत्य् अत आह - ईश्वरो ऽहं न केवलं मानुषो येन मत्-तुल्यो ऽधिको वा कश्चित् स्यात् । किम् एते करिष्यन्ति वराकाः सर्वथा नास्ति मत्-तुल्यः कश्चिद् इत्य् अनेनाभिप्रायेण्श्वरत्वं विवृणोति । यस्माद् अहं भोगी सर्वैर् भोगोपकरणैर् उपेतः सिद्धो ऽहं पुत्र-भृत्यादिभिः सहायैः संपन्नः स्वतो ऽपि बलवान् अत्योजस्वी सुखी सर्वथा नीरोगः ॥14॥ विश्वनाथः : Nothing. baladeva÷ : Nothing. __________________________________________________________ BhG 16.15 ìhyo ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ॥15॥ श्रीधरः : किं च ìhya इति । ìhyo धनादि-सम्पन्नः । अभिजनवान् कुलीनः । यक्ष्ये यागाद्य्-अनुष्ठानेनापि दीक्षितान्तरेभ्यः सकाशान् महतीं प्रतिष्ठां प्राप्स्यामि । दास्यामिस् तावकेभ्यः । मोदिष्ये हर्षं प्राप्स्यामि इत्य् एवम् अज्ञानेन विमोहिता मिथ्याभिनिवेशं प्रापिताः ॥15॥ मधुसूदनः : ननु धनेन कुलेन वा कश्चित् तत्-तुल्यः स्याद् इत्य् अत आह ìhya इति । ìhyo धनी, अभिजनवान् कुलीनो ऽप्य् अहम् एवास्मि । अतः को ऽन्यो ऽस्ति सदृशो मया न को ऽपीत्य् अर्थः । योगेन दानेन वा कश्चित् तत्-तुल्यः स्याद् इत्य् अत आह -- यक्ष्ये यागेनाप्य् अन्यान् अभिभविष्यामि, दास्यामि धनं स्तावकेभ्यो नटादिभ्यश् च । ततश् च मोदिष्ये हर्षं लप्स्ये नर्तक्यादिभिः सहेत्य् एवम् अज्ञानेनाविवेकेन विमोहिता विविधं मोहं भ्रम-परम्परां प्रापिताः ॥15॥ विश्वनाथः : Nothing. बलदेवः : ननु सम्पदा कुलेन चान्ये त्वत्-समा वीक्ष्यन्ते तत् कथम् ईश्वरस् त्वम् इति चेद् आह ìhya÷ सम्पन्नः स्वतो ऽहम् अस्म्य् अभिजनवान् कुलीनश् च । न तु केनचिन् निमित्तेनातो मत्-सदृशो ऽन्यः को ऽस्ति । न को ऽपीत्य् अहम् एवेश्वरः । अतो ऽहं त्व् अबलेनैव यक्ष्ये दिव्याङ्गनानां सङ्गतिः करिष्ये । दास्यामि । तासाम् अधरादि खण्डयिषाम्य् एव मोहिष इत्य् अज्ञान-विमोहिताः सन्तो नरके पतन्तीत्य् अग्रिमेणान्वयः । अनेकेषु चिर-प्रयास-साध्येषु वस्तुष् यच् चित्तं तेन विभ्रान्ता विक्षिप्ता मोह-मयेन जालेन समावृता मत्स्या इव ततो निर्गन्तु-क्षमाः । काम-भोगेषु प्रसक्ता मध्ये मृताः सन्तो नरके पतन्त्य् अशुचौ वैतरण्यादौ ॥15-16॥ __________________________________________________________ BhG 16.16 अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ॥16॥ श्रीधरः : एवम्भूता यत् प्राप्नुवन्ति तच् छृणु अनेकेति । अनेकेषु मनोरथेषु प्रवृत्तं चित्तम् अन्के-चित्तम् । तेन विभ्रान्ता विक्षिप्ताः । तेनैव मोहमयेन जालेन समावृताः । मत्स्या इव सूत्रमयेन जालेन यन्त्रिताः । एवं काम-भोगेषु प्रसक्ता अभिनिविष्टा सन्तो ऽशुचौ कल्मषे नरके पतन्ति ॥16॥ मधुसूदनः : उक्त-प्रकारैर् अनेकैश् चित्तैस् तत्-तद्-दुष्ट-सङ्कल्पैर् विविधं भ्रान्ताः, यतो मोह-जाल-समावृताः मोहो हिताहित-वस्तु-विवेकासामर्थ्यं तद् एव जालम् इवावरणात्मकत्वेन बन्ध-हेतुत्वात् । तेन सम्यग्-आवृताः सर्वतो वेष्टिता मत्स्या इव सूत्रमयेन जालेन पर-वशी-कृता इत्य् अर्थः । अत एव स्वानिष्ट-साधनेस्व् अपि काम-भोगेषु प्रसक्ताः सर्वथा तद्-एक-पराः प्रतिक्षणम् उपचीयमान-कल्मषाः पतन्ति नरके वैतरण्यादाव् अशुचौ विण्-मूत्र-श्लेष्मादि-पूर्णे ॥16॥ विश्वनाथः : अशुचौ नरके वैतर्ण्यादौ ॥16॥ बलदेवः : Nothing. __________________________________________________________ BhG 16.17 आत्म-संभाविताः स्तब्धा धन-मान-मदान्विताः । यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम् ॥17॥ श्रीधरः : यक्स्य इति च यस् तेषां मनोरथ उक्तः स केवलं दम्भाहङ्कारादि-प्रधान एव न तु सात्त्विक इत्य् अभिप्रायेणाह आत्मेति द्वाभ्याम् । आत्मनैव सम्भाविताः पूज्यतां नीताः । न तु साधुभिः कैश्चित् । अतएव स्तब्धा अनम्राः । धनेन यो मनोमदश् च ताभ्यां समन्विताः सन्तस् ते । नाम-मात्रेण ये यज्ञास् ते नाम-यज्ञाः । यद् वा दीक्षितः सोम-याजीत्य् एवम् आदि नाम-मात्र-प्रसिद्धये ये यज्ञास् तैर् यजन्ते । कथम् । दम्भेन । न तु श्रद्धया । अविधि-पूर्वकं च यथा भवति तथा ॥17॥ मधुसूदनः : ननु तेषाम् अपि केषांचिद् वैदिके कर्मणि याग-दानादौ प्रवृत्ति-दर्शनाद् अयुक्तं नरके पतनम् इति नेत्य् आह आत्म-सम्भाविता इति । सर्व-गुण-विशिष्टता वयम् इत्य् आत्मनैव संभाविताः पूज्यतां प्रापिता न तु साधुभिः कैश्चित् । स्तब्धा अनम्राः । यतो धन-मान-मदान्विता धन-निमित्तो यो मान आत्मनि पूज्यत्वातिशयाध्यासस् तन्-निमित्तश् च यो मदः परस्मिन् गुर्वादाव् अप्य् अपूज्यत्वाभिमानस् ताभ्याम् अन्वितास् ते नाम-यज्ञैः नाम-मात्रैर् यज्ञैर् न तात्त्विकैर् दीक्षिताः सोम-याजीत्य् आदिनाम् अमात्र-सम्पादकैर् वा यज्ञैर् अविधि-पूर्वकं विहिताङ्गेति-कर्तव्यता-रहितैर् दम्भेन धर्म-ध्वजितया न तु श्रद्धया यजन्ते । अतस् तत्-फल-भाजो न भवन्तीत्य् अर्थः ॥17॥ विश्वनाथः : आत्मनैव सम्भाविताः पूज्यतां नीता न तु साधुभिः कैश्चिद् इत्य् अर्थः । अतएव स्तब्धा अनम्राः । नाम-मात्रेणैव ये यज्ञास् ते नाम-यज्ञास् तैः ॥17॥ बलदेवः : आत्मनैव सम्भाविताः श्रैष्ठ्यं नीताः । न तु शास्त्रज्ञैः सद्भिः । स्तब्धाः अनम्राः । धनेन सम्पदा मानेन च परमहंसो महा-श्रमणः श्री-पूज्य-पादो महा-पूजाविद् इत्य् एवं लक्षणेन स्सत्-कारेण यो मदो गर्वस् तेनान्विताः । नाम-यज्ञैर् नाम-मात्रेण यज्ञैः पूजा-विधिभिः स्व-कल्पिता देवता यजन्ते स्व-स्वकानां गृहिणाम् अभ्युदयाय दम्भेन धर्म-ध्वजित्वेन विशिष्टा विरक्त-वेशाः सन्त इत्य् अर्थः । अविधि-पूर्वकम् अवेद-विहितं यथा भवति तथा ॥17॥ __________________________________________________________ BhG 16.18 अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥18॥ श्रीधरः : अविधि-पूर्वकत्वम् एव प्रपञ्चयति अहङ्कारम् इति । अहङ्कारादीन् संश्रिताः सन्तः आत्म-पर-देहेष्व् आत्म-देहेषु पर-देहेषु च चिद्-अंशेन स्थितं मां प्रद्विषन्तो यजन्ते । दम्भ-यज्ञेषु श्रद्धाया अभावाद् आत्मनो वृथैव pŬà भवति । तथा पश्व्-आदीनाम् अप्य् अविधिना हिंसायां चैतन्य-द्रोह एवावशिष्यत इति प्रद्विषन्त इत्य् उक्तम् । अभ्यसूयकाः सन्-मार्ग-वर्तिनां गुणेषु दोषारोपकाः ॥18॥ मधुसूदनः : यक्ष्ये दास्यामीत्य् आदि-सङ्कल्पेन दम्भाहङ्कारादि-प्रधानेन प्रवृत्तानाम् आसुराणां बहिरङ्ग-साधनम् अपि याग-दानादिकं कर्म न सिध्यति, अन्तरङ्ग-साधनं तु ज्ञान-वैराग्य-भगवद्-भजनादि तेषां दुरापास् तम् एवेत्य् आह अहङ्कारम् इति । अहम् अभिमान-रूपो यो ऽहङ्कारः स सर्व-साधारणः । एतैस् त्व् आरोपितैर् गुणैर् आत्मनो महत्त्वाभिमानम् अहङ्कारं तथा बलं पर-परिभव-निमित्तं शरीर-गत-सामर्थ्य-विशेषं दर्पं परावधीरणा-रूपं गुरु-नृपाद्य्-अतिक्रम-कारणं चित्त-दोष-विशेषं कामम् इष्ट-vi«ayÃbhilëaæ क्रोधम् अनिष्ट-विषय-द्वेषम् । च-कारात् पर-गुणासहिष्णुत्व-रूपं मात्सर्यम् । एवम् अन्यांश् च महतो दोषान् संश्रिताः । एतादृशा अपि पतितास् तव भक्त्या पूताः सन्तो नरके न पतिष्यन्तीति चेन् नेत्य् आह माम् ईश्वरं भगवन्तम् अपर-देहेषु आत्मनां तेषाम् आसुराणां परेषां च तत्-पुत्र-भार्यादीनां देहेषु प्रेमास्पदेषु तत्-तद्-बुद्धि-कर्म-साक्षितया सन्तम् अतिप्रेमास्पदम् अपि दुर्दैव-परिपाकात् प्रद्विषन्त ईश्वरस्य मम शासनं श्रुति-स्मृति-रूपं तद्-उक्तार्थानुष्ठान-पराङ्मुखतया तद्-अतिवर्तनं मे प्रद्वेषस् तं कुर्वन्तः । नृपाद्य्-आज्ञा-लङ्घनम् एव हि तत्-प्रद्वेष इति प्रसिद्धं लोके । ननु गुर्वादयः कथं तान् नानुशासति तत्राह अभ्यसूयका गुर्व्-आदीनां वैदिक-मार्ग-स्थानां कारुण्यादि-गुणेषु प्रतारणादि-दोषारोपकाः । अतस् ते सर्व-साधन-शून्या नरक एव पतन्तीत्य् अर्थः । माम् आत्म-पर-देहेष्व् इत्य् अस्यापरा व्याख्या स्व-देहेषु पर-देहेषु च चिद्-अंशेन स्थितं मां प्रद्विषन्तां यजन्ते दम्भ-यज्ञेषु श्रद्धाया अभावाद् दीक्षादिनात्मनो वृतहिव pŬà भवति । तथा पश्व्-आदीनाम् अप्य् अविधिना हिंसया चैतन्य-द्रोह-मात्रम् अवशिष्यत इति । अपरा व्याख्या आत्म-देहे जीवान् आविष्टे भगवल्-लीला-विग्रहे वासुदेवादि-समाख्ये मनुष्यत्वादि-भ्रमान् मां प्रद्विषन्तः । तथा पर-देहेषु भक्त-देहेषु प्रह्लादादि-समाख्येषु सर्वदाविर्भूतं मां प्रद्विषन्त इति योजना । उक्तं हि नवमे - अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥ मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [GÅtà 9.11-12] अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः [GÅtà 8.23] इति चान्यत्र । तथा च भजनीये द्वेषान् न भक्त्या पूतना तेषां सम्भवतीत्य् अर्थः ॥18॥ विश्वनाथः : मां परमात्मानम् अमानयन्त एव प्रद्विषन्तः । यद् वा आत्म-पराः परमात्म-परायणाः साधवस् तेषां देहेषु स्थितं मां प्रद्विषन्तः साधु-देह-द्वेषाद् एव मद्-द्वेष इति भावः । अभ्यसूयकाः साधूनां गुणेषु दोषारोपकाः ॥18॥ बलदेवः : सर्वथा वेद-तत्-प्रतिपाद्येश्वरावमन्तराच् त इत्य् आह अहङ्कारम् इति । अहङ्कारादीन् संश्रितास् ते आत्मनः परेषां च देहेषु नियामकतया भर्तृतया चावस्थितं मां सर्वेश्वरं मद्-विषयकं वेदं च प्रद्विषन्तो ऽवज्ञयाकुर्वन्तो भवन्ति । अभ्यसूयकाः कुटिल-युक्तिभिर् मम वेदस्य च गुणेषु दोषान् आरोपयन्तः । अहम् एव स्वतन्त्रः करोमीत्य् अहङ्कारः । अहम् एव पराक्रमीति बलम् । मत्-तुल्यो न को ऽप्य् अस्तीति दर्पः । मद्-इच्छैव सर्व-साधिकेति कामः । मत्-प्रतीपम् अहम् एव हनिष्यामीति क्रोधश् च ॥18॥ __________________________________________________________ BhG 16.19 तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥19॥ श्रीधरः : तेषां च कदाचिद् अपि आसुर-स्वभाव-प्रच्युतिर् न भवतीत्य् आह तान् इति द्वाभ्याम् । तान् अहं द्विषतः क्रूरान् संसारेषु जन्म-मृत्यु-मार्गेषु तत्राप्य् आसुरीष्व् एवातिक्रूरासु व्याघ्र-सर्पादि-योनिषु अजस्रम् अनवरतं क्षिपामि । तेषां पाप-कर्मणां तादृशं फलं ददामीत्य् अर्थः ॥19॥ मधुसूदनः : तेषां त्वत्-कृपया कदाचिन् निस्तारः स्याद् इति नेत्य् आह तान् इति । तान् सन्-मार्ग-प्रतिपक्ष-भूतान् द्विषतः साधून् मा च क्रूरान् हिंसा-परान् अतो नराधमान् अतिनिनिद्तान् अजस्रं सन्ततम् अशुभान् अशुभ-कर्म-कारिणो ऽहं सर्व-कर्म-फल-दातेश्वरः संसारेष्व् एव नरक-संसरण-मार्गेषु क्षिपामि पातयामि । नरक-गताश् चासुरीष्व् एवातिक्रूरासु व्याघ्र-सर्पादि-योनिषु तत्-तत्-कर्म-वासनानुसारेण क्षिपामीत्य् अनुषज्यते । एतादृशेषु द्रोहिषु नास्ति ममेश्वरस्य कृपेत्य् अर्थः । तथा च श्रुतिः - अथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्व-योनिं वा सूकर-योनिं वा चण्डाल-योनिं वा [ChÃU 5.10.7] इति । कपूय-चरणाः कुत्सित-कर्माणो ऽभ्याशो ह शीघ्रम् एव कपूयां कुत्सितांयोनिम् आपद्यन्त इति श्रुतेर् अर्थः । अत एव पूर्व-पूर्व-कर्मानुसारित्वान् नेश्वरस्य वैषम्यं नैर्घृण्यं वा । तथा च पारमर्षं सूत्रं - वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति [Vs 2.1.34] इति । एवं च पाप-कर्माण्य् एव तेषां कारयति भगवांस् तेषु तद्-बीज-सत्त्वात् । कारुणिकत्वे ऽपि तानि न नाशयति तन्-नाशक-पुण्योपचयाभावात् पुर्ण्योपचयं न कारयति तेषाम् अयोग्यत्वात् । न हीश्वरः pëÃïe«u यवाङ्कुरान् करोति । ईश्वरत्वाद् अयोग्यस्यापि योग्यतां सम्पादयितुं शक्नोतीति चेत्, शक्नोत्य् एव सत्य-सङ्कल्पत्वात् यदि सङ्कल्पयेत् । न तु सङ्कल्पयति आज्ञा-लङ्घिषु स्वभक्त-द्रोहिषु दुरात्म-स्व-प्रसन्नत्वात् । अत एव श्रूयते - एष उ ह्य् एव साधु कर्म कारयति तं यम् उन्निनीषते, एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इति । येषु प्रसाद-कारणम् अस्त्य् आज्ञा-पालनादि तेषु प्रसीदति । येषु तु तद्-वैपरीत्यं तेषु न प्रसीदति सति कारणे कार्यं कारणाभावे कार्याभाव इति किम् अत्र वैषम्यम् । परात् तु तच् छ्रुतेः [व्स्. 2.3.39] इति न्यायाच् च । अन्ततो गत्वा किंचिद् वैषम्यापादने महा-मायत्वाद् अदोषः ॥19॥ विश्वनाथः : Nothing. बलदेवः : एषाम् आसुर-स्वभावान् क्वचिद् अपि विमोक्षो न भवतीत्य् आह तान् इति द्वाभ्याम् । आसुरीष्व् एव हिंसा-तृष्णादि-युक्तासु म्लेच्छ-व्याध-योनिषु तत्-तत्-कर्मानु-गुण-फलदः सर्वेश्वरो ऽहम् अजस्रं पुनः पुनः क्षिपामि ॥19॥ __________________________________________________________ BhG 16.20 आसुरीं योनिम् आपन्ना mƬhà जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥20॥ श्रीधरः : किं च आसुरीम् इति । ते च माम् अप्राप्यैव इति एव-कारेण मत्-प्राप्ति-शङ्कापि कुतस् तेषाम् । मत्-प्राप्त्य्-उपायं सन्-मार्गम् अप्राप्य ततो ऽप्य् अधमां कृमि-कीटादि-योनिं यान्तीत्य् उक्तम् । शेषं स्पष्टम् ॥20॥ मधुसूदनः : ननु तेषाम् अपि क्रमेण बहूनां जन्मनाम् अन्ते [GÅtà 7.19] श्रेयो भविष्यति नेत्य् आह आसुरीम् इति । ये कदाचिद् आसुरीं योनिम् आपन्नास् ते जन्मनि जन्मनि प्रति जन्म mƬhÃs तमो-बहुलत्वेनाविवेकिनस् ततस् तस्माद् अपि यान्त्य् अधमां गतिं निकृष्टतमां गतिम् । माम् अप्राप्येति न मत्-प्राप्तौ काचिद् आशङ्काप्य् अस्ति । अतो मद्-उपदिष्टं वेद-मार्गम् अप्राप्येत्य् अर्थः । एव-कारस् तिर्यक्-स्थावरादिषु वेद-मार्ग-प्राप्ति-स्वरूपायोग्यतां दर्शयति । तेनात्यन्ततमो-बहुलत्वेन वेद-मार्ग-प्राप्ति-स्वरूपायोग्या भूत्वा पूर्व-पूर्व-निकृष्ट-योनितो निकृष्टतमाम् अधमां योनिम् उत्तरोत्तरं गच्छन्तीत्य् अर्थः । हे कौन्तेयेति निज-सम्बन्ध-कथनेन त्वम् इतो निस्तीर्ण इति सूचयति । यस्माद् एकदासुरीं योनिम् आपन्नानाम् उत्तरोत्तरं निकृष्टतर-निकृष्टतम-योनि-लाभो न तु तत्-प्रतीकार-सामर्थ्यम् अत्यन्त-तमो-बहुलत्वात्, तस्माद् यावन् मनुष्य-देह-लाभो ऽस्ति तावन् महतापि प्रयत्नेनासुर्याः सम्पदः परम-कष्टतमायाः परिहाराय त्वरयैव यथा-शक्ति दैवी सम्पद् अनुष्ठेया श्रेयो ऽर्थिभिर् अन्यथा तिर्यग्-आदि-देह-प्राप्तौ साधनानुष्ठानायोग्यत्वान् न कदापि निस्तारो ऽस्तीति महत् सङ्कटम् आपद्येतेति समुदायार्थः । तद् उक्तं - इहैव नरक-व्याधेश् चिकित्सां न करोति यः । गत्वा निरौषधं स्थानं स-रुजः किं करिष्यति ॥ इति ॥20॥ विश्वनाथः : माम् अप्राप्यैवेति न तु मां प्राप्येति । वैवस्वत-manvantararÅyëÂÃviæÓa-चतुर्व्युग-द्वापरान्ते ऽवतीर्णं मां कृष्णं कंसादि-रूपास् ते प्राप्य प्रद्विषन्तो ऽपि मुक्तिम् एव प्राप्नुवन्तीति भक्ति-ज्ञान-परिपाकतो लभ्याम् अपि मुक्तिं तादृश-पापिभ्यो ऽप्य् अहम् अपार-कृपा-सिन्धुर् ददामि । निभृत-मरुन्-मनो ऽक्ष दृढ-योग-युजो हृदि यन् मुनय उपासते तद्-अरयो ऽपि ययुः स्मरणात् [BhP 10.87.23] इति श्रुतयो ऽप्य् आहुः । अतः पूर्वोक्ता ममैव सर्वोत्कर्षो वरीवर्तीति भागवतामृत-कारिका यथा - मां कृष्ण-रूपिणं यावन् नाप्नुवन्ति मम द्विषः । तावद् एवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ इति । [LBhÃg 1.5.83] बलदेवः : ननु बहु-जन्मान्ते तेषां कदाचित् त्वद्-अनुकम्पयासुरयोनेर् विमुक्तिः स्याद् इति चेत् तत्राह आसुरीम् इति । ते mƬhà जन्मन्य् आसुरीं योनिम् आपन्ना माम् अप्राप्यैव ततो ऽप्य् अधमाम् अतिनिकृष्टां श्वादि-योनिं यान्ति । माम् अप्राप्यैव अत्र एव-कारेण मद्-अनुकम्पायाः सम्भावनापि नास्ति । तल्-लाभोपाय-योग्या सज्-जातिर् अपि दुर्लभेति । श्रुतिश् चैवम् आह - अथ कपूय-चरणा अभ्यासो ह यत् ते कपूयां योनिम् आपद्येरन् श्व-योनिं वा शूकर-योनिं वा चण्डाल-योनिं वा [ChÃU 5.10.7] इत्य् आदिका । नन्व् ईश्वरः सत्य-सङ्कल्पत्वादय् अयोग्यस्यापि योग्यतां शक्नुवात् कर्तुम् इति चेत्, शक्नुयाद् एव । यदि सङ्कल्पयेत् बीजाभावान् न सङ्कल्पयतीत्य् अतस् तस्या वैषम्यम् आह सूत्रकारः - वैष्यम्य-निअर्घृण्ये न [Vs 2.1.35] इत्य् आदिना । ततश् च तान् अहम् इत्य् आदि-द्वयं सूपपन्नम् । एते नास्तिकाः सर्वदा नारकिनो दर्शिताः । ये तु शापाद् असुरास् तद्-अनुयायिनश् च राजन्याः प्रत्यक्षे उपेन्द्र-नृहरि-वराहादौ विष्णौ स्व-शत्रु-पक्षत्वेन विद्वेषिणो ऽपि वेद-वैदिक-कर्म-पराः सर्व-नियन्तारं काल-शक्तिकम् अप्रत्यक्षं सर्वेश्वरं मन्यन्ते । ते तूपेन्द्रादिभिर् निहताः क्रमात् त्यजन्त्य् आसुरी-योनिम् । कृष्णेन निहतास् तु विमुच्यन्ते चेति । न ते वेद बाह्याः ॥20॥ __________________________________________________________ BhG 16.21 त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥21॥ श्रीधरः : उक्तानाम् आसुर-दोषाणां मध्ये सकल-दोष-मूल-भूतं दोष-त्रयं सर्वथा वर्जनीयम् इत्य् आह त्रिविधम् इति । कामः क्रोधो लोभश् चेति इदं त्रिविधं नरकस्य द्वारम् । अत एवात्मनो नाशनं नीचयोनि-प्रापकम् । तस्माद् एतत् त्रयं सर्वात्मना त्यजेत् ॥21॥ मधुसूदनः : नन्व् आसुरी सम्पद् अनन्त-भेदवती कथं पुरुषायुषेणापि परिहर्तुं शक्यैतेत्वाशङ्क्य तां सङ्क्षिप्याह त्रिविधम् इति । इदं त्रिविधं त्रि-प्रकारं नरकस्य प्राप्तौ द्वारं साधनं सर्वस्या आसुर्याः सम्पदो मूल-भूतम् आत्मनो नाशनं सर्व-पुरुषार्थायोग्यता-सम्पादनेनात्यन्ताधम-योनि-प्रापकम् । किं तत् ? इत्य् अत आह कामः क्रोधस् तथा लोभ इति । प्राग् व्याख्यातम् । यस्माद् एतत् त्रयम् एव सर्वानर्थ-मूलं तस्माद् एतत् त्रयं त्यजेत् । एतत्-त्रय-त्यागेनैव सर्वाप्य् आसुरी सम्पत् त्यक्ता भवति । एतत्-त्रय-त्यागश् चोत्पन्नस्य विवेकेन कार्य-प्रतिबन्धः । ततः परं चानुत्पत्तिर् इति द्रष्टव्यम् ॥21॥ विश्वनाथः : तद् एवम् आसुरीः समप्त्तीर् विस्तार्य प्रोक्ता इतस् ततः साधूक्तम् मा शुचः सम्पदं दैवीम् अभिजातो ऽसि भारत इति । किं वासुराणाम् एतत् त्रिकम् एव स्वाभाविकम् इत्य् आह त्रिविधम् इति ॥21॥ बलदेवः : नन्व् आसुरीं प्रकृतिं नरक-हेतुं श्रुत्वा ये मनुष्यास् तां परिहर्तुम् इच्छन्ति । तैः किम् अनुष्ठेयम् इति चेत् तत्राह त्रिविधम् इति । एतत्-त्रय-परिहारे तस्याः परिहारः स्याद् इत्य् अर्थः ॥21॥ __________________________________________________________ BhG 16.22 एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः । आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥22॥ श्रीधरः : त्यागे च विशिष्टं फलम् आह एतैर् इति । तमसो नरकस्य द्वार-भूतैर् एतैस् त्रिभिः कामादिभिर् विमुक्तो नर आत्मनः श्रेयः साधनं तपो-योगादिकम् आचरति । ततश् च मोक्षं प्राप्नोति ॥22॥ मधुसूदनः : एतत् त्रयं त्यजतः किं स्याद् इति तत्राह एतैर् इति । एतैः काम-क्रोध-लोभैस् त्रिभिर् तमो-द्वारैर् नरक-साधनैर् विमुक्तो विरहितः पुरुष आचरत्य् आत्मनः श्रेयो यद् धितं वेद-बोधितं हे कौन्तेय पूर्वं हि कामादि-प्रतिबद्धः श्रेयो नाचरति येन पुरुषार्थः सिध्येत् । अश्रेयश् चाचरति येन निरपयातः स्यात् । अधुना तत्-प्रतिबन्ध-रहितः सन्न् अश्रेयो नाचरति श्रेयश् चाचरति तत ऐहिकं सुखम् अनुभूय सम्यग्-धी-द्वारा याति परां गतिं मोक्षम् ॥16.22॥ विश्वनाथः : Nothing. बलदेवः : तत्-त्यागे फलम् आह एतैर् इति । श्रेयः स्वाश्रम-कर्मादि-श्रेयः-साधनम् । परां गतिं मुक्तिम् ॥22॥ __________________________________________________________ BhG 16.23 यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥23॥ श्रीधरः : कामादि-त्यागश् च स्व-धर्माचरणं विना न सम्भवतीत्य् आह य इति । शास्त्र-विधिं वेद-विहितं धर्मम् उत्सृज्य यः काम-चारतो यथेच्छं वर्तते स सिद्धिं तत्त्व-ज्ञानं न प्राप्नोति । न च परां गतिं मोक्षं प्राप्नोति ॥23॥ मधुसूदनः : यस्माद् अश्रेयो नाचरणस्य श्रेय-आचरणस्य च शास्त्रम् एव निमित्तं तयोः शास्त्रैक-गम्यत्वात् तस्मात् य इति । शिष्यते ऽनुशिष्यते ऽपूर्वो ऽर्थो बोध्यते ऽनेनेति शास्त्रं वेदस् तद्-उपजीवि-स्मृति-पुराणादि च । तत्-सम्बन्धी विधि-लिङ्-आदि-शब्दः कुर्यान् न कुर्याद् इत्य् एवं-प्रवर्तनान्वर्तनात्मकः कर्तव्याकर्तव्य-ज्ञान-हेतुर् विधि-निषेधाख्यस् तं शास्त्र-विधिम् विधि-निषेधातिरिक्तम् अपि ब्रह्म-प्रतिपादकं शास्त्रम् अस्तीति सूचयितुं विधि-शब्दः । उत्सृज्याश्रद्धया परित्यज्य काम-कारतः स्वेच्छा-मात्रेण वर्तते विहितम् अपि नाचरति निषिद्धम् अप्य् आचरति यः स सिद्धिम् पुरुषार्थ-प्राप्ति-योग्यताम् अन्तः-करण-शुद्धिं कर्माणि कुर्वन्न् अपि नाप्नोति, न सुखम् ऐहिकं, नापि परां गतिम् स्वर्गं मोक्षं वा ॥23॥ विश्वनाथः : आस्तिक्यवत एव श्रेय इत्य् आह य इति काम-चारतः ॥23॥ बलदेवः : कामादि-त्यागः स्व-धर्माद् विना न भवेत् । स्व-धर्मश् च शास्त्राद् विना न सिध्येद् अतः शास्त्रम् एवास्थेयं सुधियेत्य् आह य इति । काम-चारतः स्वाच्छन्द्येन यो वर्तते विहितम् अपि न करोति । निषिद्धम् अपि करोतीत्य् अर्थः । स सिद्धिं पुमर्थोपाय-भूतां हृद्-विशुद्धिं नैवाप्नोति । सुखम् उपशमात्मकं च परां गतिं मुक्तिं कुतो वाप्नुयात् ॥23॥ __________________________________________________________ BhG 16.24 तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ॥24॥ श्रीधरः : फलितम् आह तस्माद् इति । इदं कार्यम् इदम् अकार्यम् इत्य् अस्यां व्यवस्थायां ते तव शास्त्रं श्रुति-स्मृति-पुराणादिकम् एव प्रमाणम् । अतः शास्त्र-विधानोक्तं कर्म ज्ञात्वा इह कर्माधिकारे वर्त्मानो यथा 'धिकारं कर्म कर्तुम् अर्हसि तन्-मूलत्वात् सत्त्व-शुद्धि-सम्यग् ज्ञान-मुक्तीनाम् इत्य् अर्थः ॥24॥ देव-दैतेय-सम्पत्ति-संविभागेन षोडशे । तत्त्व-ज्ञाने ऽधिकारस् तु सात्त्विकस्येति दर्शितम् ॥ इति श्रीश्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः ॥16॥ मधुसूदनः : यस्माद् एवम् तस्माद् इति । यस्माच् छास्त्र-विमुखतया कामाधीन-प्रवृत्तिर् ऐहिक-पारत्रिक-सर्व-पुरुषार्थ-योग्यस् तस्मात् ते तव श्रेयो ऽर्थिनः कार्याकार्य-व्यवस्थितौ किं कार्यं किम् अकार्यम् इति विषये शास्त्रं वेद-तद्-उपजीवि-स्मृति-पुराणादिकम् एव प्रमाणं बोधकं नान्यत् स्वोत्प्रेक्षा-बुद्ध-वाक्यादीत्य् अभिप्रायः । एवं चेह कर्माधिकार-भूमौ शास्त्र-विधानेन कुर्यान् न कुर्याद् इत्य् एवं-प्रवर्तनानिवर्तना-रूपेण वैदिक-लिङ्-आदि-पदेनोक्तं कर्म-विहितं प्रतिषिद्धं च ज्ञात्वा निषिद्धं वर्जयन् विहितं क्षत्रियस्य युद्धादि-कर्म त्वं कर्तुम् अर्हसि सत्त्व-शुद्धि-पर्यन्तम् इत्य् अर्थः । तद् एवम् अस्मिन्न् अध्याये सर्वस्या आसुर्याः सम्पदो मूल-भूतान् सर्वाश्रेयः-प्रापकान् सर्व-श्रेयः-प्रतिबन्धकान् महा-दोषान् काम-क्रोध-लोभान् अपहाय श्रेयो ऽर्थिना श्रद्दधानतया शास्त्र-प्रवणेन तद्-उपदिष्टार्थानुष्ठान-परेण भवतिव्यम् इति संपद्-द्वय-विभाग-प्रदर्शन-मुखेन निर्धारितम् ॥24॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः ॥16॥ विश्वनाथः : Nothing. आस्तिका एव विन्दन्ति सद्-गतिं सन्त एव ते । नास्तिका नरकं यान्तीत्य् अध्यायार्थो निरूपितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु षोडशो ऽध्यायः सङ्गतः सङ्गतः सताम् । ॥16।|| बलदेवः : यस्माच् छास्त्र-विमुखतया कामाद्य्-अधीना प्रवृत्तिः पुमर्थाद् विभ्रंशयति । तस्मात् तव कार्याकार्य-व्यवस्थितौ किं कर्तव्यं किम् अकर्तव्यम् इत्य् अस्मिन् विषये निर्दोषम् अपौरुषेयं वेद-रूपं शास्त्रम् एव प्रमाणम् । न तु भ्रमादि-दोषवता पुरुषेणोत्प्रेक्षितं वाक्यम् । अतः शास्त्र-विधानेन कुर्यान् न कुर्याद् इति प्रवर्तना-निवर्तनात्मकेन लिङ्-तव्यादि-पदेनोक्तम् । कर्म विहितं निषिद्धं च ज्ञात्वा निषिद्धं तत् परित्यजन् इह कर्म-भूमौ विहित-कर्माग्नि-होत्रादि युद्धादि च कर्तुम् अर्हसि लोक-सङ्ग्रहाय ॥24॥ वेदार्थ-नैष्ठिका यान्ति स्वर्गं मोक्षं च शाश्वतम् । वेद-बाह्यास् तु नरकान् इति षोडश-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye षोडशो ऽध्यायः ॥16॥ ********************************************************** भगवद्गित 17 BhG 17.1 ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥1॥ श्रीधरः : उक्ताधिकार-हेतूनां श्रद्धा मुख्या तु सात्त्विकी । इति सप्तदशे गौण-श्रद्धा-भेदस् त्रिधोच्यते ॥ पूर्वाध्यायान्ते यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-चारतः । न स सिद्धिम् अवाप्नोति [GÅtà 16.24] इत्य् अनेन शास्त्रोक्त-विधिम् उत्सृज्य काम-चारेण वर्तमानस्य ज्ञाने ऽधिकारो नास्तीत्य् उक्तम् । तत्र शास्त्रम् उत्सृज्य काम-चारं विना श्रद्दया वर्तमानानां किम् अधिकारो ऽस्ति नास्ति वेति बुभुत्सया 'र्जुन उवाच य इति । अत्र च शास्त्र-विधिम् उत्सृज्य यजन्त इत्य् अनेन शास्त्रार्थं बुद्ध्या तम् उल्लङ्घ्य वर्तमानो न गृह्यते । तेषां श्रद्धया यजनानुपत्तेः । आस्तिक्य-बुद्धिर् हि श्रद्धा । न चासौ शास्त्र-विरुद्धे ऽर्थे शास्त्र-ज्ञानवतां सम्भवति । तान् एवाधिकृत्य त्रिविधा भवति श्रद्धेति । यजन्ते सात्त्विका देवान् इत्य् आद्य् उत्तरानुपपत्तेश् च । अतो नात्र शास्त्रोल्लङ्घिनो गृह्यन्ते । अपि तु क्लेश-बुद्ध्य्-आलस्याद् वा शास्त्रार्थ-ज्ञाने प्रयत्नम् अकृत्वा केवलम् आचार-परम्परा-वशेन श्रद्धया क्वचिद् देवताराधनादौ प्रवर्तमाना गृह्यन्ते । अतो ऽयम् अर्थः ये शास्त्र-विधिम् उत्सृज्य दुःख-बुद्ध्यालस्य-द्वारा अनादृत्य केवलम् आचार-प्रामाण्येन श्रद्धया 'न्विताः सन्तो यजन्ते तेषां का निष्ठा । का स्थितिः । क आश्रयः । ताम् एव विशेषेण पृच्छति किं सत्त्वम् । आहो किं वा रजः । अथवा तम इति । तेषां तादृशी देव-पूजादि-प्रवृत्तिः किं सत्त्व-संश्रिता । रजः-संश्रिता वा । तमः-संश्रिता वेत्य् अर्थः । श्रद्धायाः सत्त्व-संश्रिता तर्हि तेषाम् अपि सात्त्विकत्वाद् यथोक्तात्म-ज्ञाने ऽधिकारः स्यात् । अन्यथा नेति प्रश्न-तात्पर्यार्थः ॥1॥ मधुसूदनः : त्रिविधाः कर्मानुष्ठातारो भवन्ति । केचिच् छास्त्र-विधिं ज्ञात्वाप्य् अश्रद्धया तम् उत्सृज्य काम-कार-मात्रेण यत् किंचिद् अनुतिष्ठन्ति ते सर्व-पुरुषार्थायोग्यत्वाद् असुराः । केचित् तु शास्त्र-विधिं ज्ञात्वा श्रद्दधानतया तद्-अनुसारेणैव निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति ते सर्व-पुरुषार्थ-योग्यत्वाद् देवा इति पूर्वाध्यायान्ते सिद्धम् । ये तु शास्त्रीयं विधिम् आलस्यादि-वशाद् उपेक्ष्य श्रद्दधानतयैव वृद्ध-व्यवहार-मात्रेण निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति । ते शास्त्रीय-विध्य्-उपेक्षा-लक्षणेनान्सुर-साधर्म्येण श्रद्धा-पूर्वकानुष्ठान-लक्षणेन च देव-साधर्म्येणान्विताः किम् असुरेष्व् अन्तर्भवन्ति किं वा देवेष्व् इत्य् उभय-धर्म-दर्शनाद् एक-कोटि-निश्चायकादर्शनाच् च सन्दिहानो ऽर्जुन उवाच य इति । ये पूर्वाध्याये त निर्णीता न देववच् छास्त्रानुसारिणः किन्तु शास्त्र-विधिं श्रुति-स्मृति-चोदनाम् उत्सृज्यालस्यादि-वशाद् अनादृत्य नासुरवद् अश्रद्दधानाः किं तु वृद्ध-व्यवहारानुसारेण श्रद्धयान्विता यजन्ते देव-पूजादिकं कुर्वन्ति तेषां तु शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निश्चित-देवासुर-विलक्षणानां निष्ठा का कीदृशी तेषां शास्त्र-विध्य्-अनपेक्षा श्रद्धा-पूर्विका च सा यजनादि-क्रिया-व्यवस्थितिः । हे कृष्ण भक्तावकर्षण ! किं सत्त्वं सात्त्विकी । तथा सति सात्त्विकत्वात् ते देवाः । आहो इति पक्षान्तरे । किं रजस् तमो राजसी ताम्सी च । तथा सति राजस-तामसत्वाद् असुरास् ते सत्त्वम् इत्य् एका कोटिः । रजस् तम इत्य् अपरा कोटिर् इति विभाग-ज्ञापनायाहो-शब्दः ॥17.1॥ विश्वनाथः : अथ सप्तदशे वस्तु सात्त्विकं राजसं तथा । तामसं च विविच्योक्तं पार्थ-प्रश्नोत्तरं यथा ॥ नन्व् आसुर-सर्गम् उक्त्वा तद्-उपसंहारे - यः शास्त्र-विधिम् उत्सृज्य वर्तते कामचारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥[GÅtà 16.24] इति त्वयोक्तम् । तत्राहम् इदं जिज्ञास इत्य् आह य इति । ये शास्त्र-विधिम् उत्सृज्य काम-चारतो वर्तन्ते किन्तु काम-भोग-रहिता एव श्रद्धयान्विताः सन्तो यजन्ते तओप्-यज्ञ-ज्ञान-यज्ञ-जप-यज्ञादिकं कुर्वन्ति । तेषां का निष्ठा स्थितिः किम् आलम्बनम् इत्य् अर्थः । तत् किं सत्त्वम् । आहो स्वित् रजः । अथवा तमस् तद् ब्रूहीत्य् अर्थः ॥1॥ बलदेवः : सात्त्विकं राजसं वस्तु तामसं च विवेकतः । कृष्णः सप्तदशे ऽवादीत् पार्थ-प्रश्नानुसारतः ॥ वेदम् अधीत्य तद्-विधिना तद्-अर्थानुतिष्ठन्तः शास्त्रीय-श्रद्धा-युक्ता देवाः । वेदम् अवज्ञाय यथेच्छा-चारिणो वेद-बाह्यास् त्व् आसुरा इति पूर्वस्मिन्न् अध्याये त्वयोक्तम् । अथेयं मे जिज्ञासा ये शास्त्रेति । ये जनाः पाठतो ऽर्थतश् च दुर्गमं वेदं विदित्वालस्यादिना तद्-विधिम् उत्सृज्य लोकाचार-जातया श्रद्धयान्विताः सन्तो देवादीन् यजन्ते, तेषां शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निर्णीत-दैवासुर-विलक्षणानां का निष्ठा । सत्त्वं संश्रया तेषां स्थितिर् अथवा रजस् तमः संश्रयेति कोटि-द्वयावबोधायाहो-शब्दो मध्ये निवेशितः ॥1॥ __________________________________________________________ BhG 17.2 त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥2॥ श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच त्रिविधेति । अयम् अर्थः शास्त्र-तत्त्व-ज्ञानतः प्रवर्तमानानां परमेश्वर-पूजा-विषया सात्त्विकी एकविधैव भवति श्रद्धा । लोकाचार-मात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति । तत्र हेतुः स्वभावजा । स्वभावः पूर्व-कर्म-संस्कारः । तस्माज् जाता । स्वभावम् अन्यथा कर्तुं समर्थं शास्त्रोत्थं विवेक-ज्ञानम् । तत् तु तेषां नास्ति । अतः केवलं पूर्व-स्वभावेन भवन्ती श्रद्धा त्रिविधा भवति । ताम् इमां त्रिविधां श्रद्धां शृण्व् इति । तद् उक्तं व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन इत्य् आदिना ॥2॥ मधुसूदनः : ये शास्त्र-विधिम् उत्सृज्य श्रद्धया यजन्ते ते श्रद्धा-भेदाद् भिद्यन्ते । तत्र ये सात्त्विक्या श्रद्धयान्वितास् ते देवाः शास्त्रोक्त-साधने ऽधिक्रियन्ते तत्-फलेन चयुज्यन्ते । ये तु राजस्या तामस्या च श्रद्धयान्वितास् ते ऽसुरा न शास्त्रीय-साधने ऽधिक्रियन्ते न वा तत्-फलेन युज्यन्त इति विवेकेनार्जुनस्य सन्देहम् अपनिनीषुः श्रद्धा-भेदं श्री-भगवान् उवाच त्रि-विधेति । यथा श्रद्धयान्विताः शास्त्र-विधिम् उत्सृज्य यजन्ते सा देहिनां स्वभावजा, जन्मान्तर-कृतो धर्माधर्मादि-शुभाशुभ-संस्कार इदानीन्तन-जन्मारम्भकः स्वभावः । स त्रि-विधः सात्त्विको राजसस् तामसश् चेति । तेन जनिता श्रद्धा त्रि-विधा भवति सात्त्विकी राजसी तामसी च । कारणानुरूपत्वात् कार्यस्य । या त्व् आरब्धे जन्मनि शास्त्र-संस्कार-मात्रजा विदुषां सा कारणैक-रूपत्वाद् एक-रूपा सात्त्विक्य् एव । न राजसी तामसी चेति प्रथम-च-कारार्थः । शास्त्र-निरपेक्षा तु प्राणि-मात्र-साधारणी स्वभाव-जा । सैव स्वभाव-त्रैविध्यात् त्रिविधेत्य् एव-कारार्थः । उक्त-विधा-त्रय-समुच्चयार्थश् चरमश् च-कारः । यतः प्राग्-भवीय-वासनाख्य-स्वभावस्याभिभावकं शास्त्रीयं विवेक-विज्ञानम् अनादृत-शास्त्राणां देहिनां नास्ति अतस् तेषां स्वभाव-वशात् त्रिधा भवन्तीं तां श्रद्धां शृणु । श्रुत्वा च देवासुर-भावं स्वयम् एवावधारयेत्य् अर्थः ॥2॥ विश्वनाथः : भो अर्जुन प्रथमं शास्त्र-विधिम् उत्सृज्य यजतां निष्ठां शृणु । पश्चात् शास्त्र-विधि-त्यागिनां निष्ठां ते वक्ष्यामीत्य् आह त्रिविधेति । स्वभावः प्राचीन-संस्कार-विशेषस् तस्माज् जाता श्रद्धा । सा च त्रिविधा ॥2॥ बलदेवः : एवं पृष्टो भगवान् उवाच त्रिविधेति । आलस्यात् क्लेशाच् च शास्त्र-विधिम् उत्सृज्य ये श्रद्धया देवादीन् यजन्ते देहिनः । सा तेषां स्वभावजा बोध्या प्राक्तनः शुभाशुभ-संस्कारः स्वभावस् तस्माज् जातेत्य् अर्थः । अनादि-त्रिगुण-प्रकृति-संसृष्टानां देहिनाम् अनादितो ऽनावृत्तस्य संसारस्य सात्त्विकत्वादिना त्रैविध्यात् तज्-जात-श्रद्धापि त्रिविधेत्य् आह सात्त्विकीत्यादि । स्वभावम् अन्यथयितुं समर्था खलु सद्-उपदिष्ट-शास्त्र-जन्या विवेक-संवित् सा तेषां नास्त्य् अतः स्वभावजा श्रद्धा त्रिविधा भवति । तादृक्-शास्त्र-जन्या श्रद्धा त्व् अन्यैव यथा तद्-उक्ति-विधिनैव तद्-अर्थानुष्ठानम् ॥2॥ __________________________________________________________ BhG 17.3 सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ॥3॥ श्रीधरः : ननु च श्रद्धा सात्त्विक्य् एव सत्त्व-कार्यत्वेन त्वयैव श्री-भागवते उद्धवं प्रति निर्दिष्टत्वात् । यथोक्तं - शमो दमस् तितिक्षेज्या तपः सत्यं दया स्मृतिः । तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दया निर्वृत्तिर् धृतिः ॥[BhP 11.25.2] इत्य् एताः सत्त्वस्य वृत्तयः । इति । अथ कथं तस्यास् त्रैविध्यम् उच्यते । सत्यम् । तथापि रजस्-तमो-युक्त-पुरुषाश्रयत्वेन रजस्-तमो-मिश्रितत्वेन सत्त्वस्य त्रैविध्याच् छ्रद्धायापि त्रैविध्यं घटते इत्य् आहसत्त्वानुरूपेति । सत्त्वानुरूपा सत्त्व-तारतम्यानुसारिणी सर्वस्य विवेकिनो ऽविवेकिनो लोकस्य श्रद्धा विक्रिअत इत्य् अर्थः । तद् एवाह यो यच् छ्रद्धः यादृशी श्रद्धा यस्य । स एव सः । तादृश-श्रद्धा-युक्त एव सः । यः पूर्वं सत्त्वोत्कर्षेण सात्त्विक-श्रद्धया युक्तः पुरुषः स पुनस् तादृश-स्व-संस्कारेण सात्त्विक-श्रद्धयायुक्त एव भवति । यस् तु रजस उत्कर्षेण राजस-श्रद्धया युक्तः स पुनस् तादृश एव भवति । यस् तु तमस उत्कर्षेण तामस-श्रद्धया युक्तः स पुनस् तादृश एव भवति । लोकाचार-मात्रेण प्रवर्तमानेष्व् एवं सात्त्विक-राजस-तामस-श्रद्धा-व्यवस्था । शास्त्र-जनित-विवेक-ज्ञान-युक्तानां तु स्वभाव-विजयेन सात्त्विकी एकैव श्रद्धेति प्रकरणार्थः ॥3॥ मधुसूदनः : प्राग्-भवीयान्तः-करण-गत-वासना-रूप-निमित्त-कारण-वैचित्र्येण श्रद्धा-वैचित्र्यम् उक्त्वा तद्-उपादान-कारणान्तः-करण-वैचित्र्येणापि तद्-वैचित्र्यम् आह सत्त्वेति । सत्त्वं प्रकाश-शीलत्वात् सत्त्व-प्रधान-त्रिगुणापञ्चीकृत-पञ्च-महा-भूतारब्धम् अन्तः-करणम् । तच् च क्वचिद् उद्रिक्त-सत्त्वम् एव यथा देवानाम् । क्वचिद् रजसाभिभूत-सत्त्वं यथा यक्षादीनाम् । क्वचित् तमसाभिभूत-सत्त्वं यथा प्रेत-भूतादीनाम् । मनुष्याणां तु प्रायेण व्यामिश्रम् एव । तच् च शास्त्रीय-विवेक-ज्ञानेनोद्भूत-सत्त्वं रजस्-तमसी अभिभूय क्रियते । शास्त्रीय-विवेक-विज्ञान-शून्यस्य तु सर्वस्य प्राणि-जातस्य सत्त्वानुरूपा श्रद्धा सत्त्व-वैचित्र्याद् विचित्रा भवति, सत्त्व-प्रधाने ऽन्तः-करणे सात्त्विकी । रजः-प्रधाने तस्मिन् राजसी तमः-प्रधाने तु तस्मिंस् तामसीति । हे भारत महा-कुल-प्रसूत ज्ञान-निरतेति वा शुद्ध-सात्त्विकत्वं द्योतयति । यत् त्वया पृष्टं तेषां निष्टा केति तत्रोत्तरं शृणु । अयं शास्त्रीय-ज्ञान-शून्यः कर्माधिकृतः पुरुषस् त्रिगुणान्तः-करण-सम्पिण्डितः श्रद्धा-मयः प्राचुर्येणास्मिन् श्रद्धा प्रकृतेति तत्-प्रस्तुत-वचने मय | अनन्य-मयो यज्ञ इतिवत् । अतो यो यच्-छ्रधो या सात्त्विकी राजसी तामसी वा श्रद्धा यस्य स एव श्रद्धानुरूप एव स सात्त्विको राजसस् तामसो वा । श्रद्धयैव निष्ठा व्याख्यातेत्य् अभिप्रायः ॥3॥ विश्वनाथः : सत्त्वम् अन्तःकरणं त्रिविधं सात्त्विकं राजसं तामसं च । तद्-अनुरूपा सात्त्विकान्तःकरणानां सात्त्विक्य् एव श्रद्धा । राजसान्तःकरणानां राजस्य् एव । तामसान्तःकरणानां तामस्य् एवेत्य् अर्थः । यच्-छ्रद्धो यस्मिन् यजनीये देवे ऽसुरे राक्षसे वा श्रद्धावान् यो भवति । स स एव भवति तत् तच् छब्देनैव व्यपदिश्यत इत्य् अर्थः ॥3॥ बलदेवः : यद्यपि श्रद्धा सत्त्व-गुण-वृत्तिस् तथाप्य् अन्तः-करण-धर्मस्य स्वभावस्यान्तः-करणस्य च धर्मिणस् त्रैविध्यात् तद्-उदितायास् तस्यास् त्रैविध्यं सिद्ध्येद् इति भावेनाह सत्त्वानुरूपेति । सत्त्वम् अन्तःकरणं त्रिगुणात्मकं तद्-अनुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति । सत्त्व-प्रधानान्तःकरणस्य श्रद्धा सात्त्विकी । रजः-प्रधानान्तःकरणस्य तु राजसी । तमःप्रधानान्तःकरणस्य तु श्रद्धा तामसीति । अतो ऽयं पूज्य-पूजक-रूपो लौकिकः पुरुषः श्रद्धामयस् त्रिविध-श्रद्धा-प्रचुरो यः पुरुषो यच्-छ्रद्धो यस्मिन् पूज्ये देवादौ यक्षादौ प्रेतादौ च श्रद्धावान् भवति । स पूजको ऽपि स एव तत्-तच्-छब्देन व्यपदेश्य पूज्य-गुणवान् पूजक इत्य् अर्थः ॥3॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः ॥4॥ श्रीधरः : सात्त्विकादि-भेदम् एव कार्य-भेदेन प्रपञ्चयति यजन्त इति । सात्त्विका जनाः सत्त्व-प्रकृतीन् देवान् एव यजन्ते पूजयन्ति । राजसास् तु रजः-प्रकृतीन् यक्षान् रक्षसांश् च यजन्ते । एतेभ्यो ऽन्ये विलक्षणास् तामसा जनास् तामसान् एव प्रेतान् भूत-गणांश् च यजन्ते । सत्त्वादि-प्रकृतीनां तत्-तद्-देवादीनां पूजा-रुचिभिस् तत्-तत्-पूजकानां सात्त्विकादित्वं ज्ञातव्यम् इत्य् अर्थः ॥4॥ मधुसूदनः : श्रद्धा ज्ञाता सती निष्ठां ज्ञापयिष्यति । केनोपायेन सा ज्ञायताम् इत्य् अपेक्षिते देव-पूजादिकार्य-लिङ्गेनानुमेयेत्य् आह यजन्त इति । जनाः शास्त्रीय-विवेक-हीना ये स्वाभाविक्या श्रद्धया देवान् वसु-रुद्रादीन् सात्त्विकान् यजन्ते ते ऽन्ये सात्त्विका ज्ञेयाः । ये च यक्षान् कुवेरादीन् रक्षांसि च राक्षसान् निरृति-प्रभृतीन् राजसान् यजन्ते ते ऽन्ये राजसा ज्ञेयाः । ये च प्रेतान् विप्रादयः स्वधर्मात् प्रच्युता देह-पाताद् ऊर्ध्वं वायवीयं देहम् आपन्ना उल्कामुख-कट-पूतनादि-संज्ञाः प्रेता भवन्तीति मनूक्तान् पिशाच-विशेषान् वा भूत-गणांश् च सप्त-मातृकादींश् च तामसान् यजन्ते ते ऽन्ये तामसा ज्ञेयाः । अन्य इति पदं त्रिष्व् अपि वैलक्षण्य-द्योतनाय सम्बध्यते ॥4॥ विश्वनाथः : उक्तम् अर्थं स्पष्टयति सात्त्विकान्तः-करणाः सात्त्विक्या श्रद्धया सात्त्विक-शास्त्र-विधिना सात्त्विकान् देवान् एव यजन्ते । देवेष्व् एव श्रद्धावत्त्वाद् देवा एवोच्यन्ते । एवं राजसा राजसान्तः-करणा इत्य् आदि विवरितव्यम् ॥4॥ बलदेवः : कार्य-भेदेन सात्त्विकादि-भेदं प्रपञ्चयति यजन्त इति । शास्त्रीय-विवेक-संविद्-विहीना ये जनाः स्वभाव-जया श्रद्धया देवान् सात्त्विकान् वसु-रुद्रादीन् यजन्ते ते ऽन्ये राजसाः । ये प्रेतान् भूत-गणांश् च तामसा यजन्ते ते ऽन्ये तामसाः । द्विजाः स्वधर्म-विभ्रष्टा देह-पातोत्तर-लब्ध-वायवीय-देहा उल्कामुख-कट-पूतनादि-संज्ञाः प्रेता मनूक्ताः पिशाच-विशेषा वेति व्याख्यातारश् चात् सप्त-मातृकादयः । एवम् आलस्यात् त्यक्त-वेद-विधीनां स्वभावान् सात्त्विकाद्या निरूपिताः । एते च बलवद् वैदिक-सत्-प्रसङ्गात् स्वभावान् विजित्य कदाचिद् वेदे ऽप्य् अधिकृतो भवन्तीति बोध्यम् ॥4॥ __________________________________________________________ BhG 17.5-6 अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकार-संयुक्ताः काम-राग-बलान्विताः ॥5॥ कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः । मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥6॥ श्रीधरः : राजस-तामसेष्व् अपि पुनर् विशेषान्तरम् आह अशास्त्र-विहितम् इति द्वाभ्याम् । शास्त्र-विधिम् अजानन्तो ऽपि केचित् प्राचीन-पुण्य-संस्कारेण उत्तमाः सात्त्विका एव भवन्ति । केचिन् मध्यमा राजसा भवन्ति । अधमास् तु तामसा भवन्ति । ये पुनर् अत्यन्तं मन्द-भाग्यास् ते गतानुगत्या pëaï¬a-सङ्गेन च तद्-आचारानुवर्तिनः सन्तो ऽशास्त्र-विहितं घोरं भूत-भयङ्करं तपस् तप्यन्ते कुर्वन्ति । तत्र हेतवः दम्भाहङ्काराभ्यां संयुक्ताः । तथा कामो 'bhilëa÷ | राग आसक्तिः । बलम् आग्रहः । एतैर् अन्विताः सन्तः । तान् आसुर-निश्चयान् विद्वीत्य् उत्तरेणान्वयः ॥5॥ किं च कर्शयन्त इति । शरीर-स्थं प्रारम्भकत्वेन देहे स्थितं भूतानां पृथिव्य्-आदीनां ग्रामं समूहं कर्शयन्तो वृथैव उपवासादिभिः कृशं कुर्वन्तो ऽचेतसो ऽविवेकिनः । मां चान्तर्यामितयान्तः-शरीर-स्थं देह-मध्ये स्थितं मद्-आज्ञा-लङ्घनेनैव कर्शयन्तः । एवं ये तपश् चरन्ति तान् आसुर-निश्चयान् । आसुरो ऽतिक्रूरो निश्चयो येषां तान् विद्धि ॥6॥ मधुसूदनः : एवम् अनादृत-शास्त्राणां सत्त्वादि-निष्ठा कार्यतो निर्णीता । तत्र केचिद् राजस-तामसा अपि प्राग्-भवीय-पुण्य-परिपाकात् सात्त्विका भूत्वा शास्त्रीय-साधने ऽधिक्रियन्ते । ये तु दुराग्रहेण दुर्दैव-परिपाक-प्राप्त-दुर्जन-सङ्गादि-दोषेण च राजस-तामसतां न मुञ्चन्ति ते शास्त्रीय-मार्गाद् भ्रष्टा असन्-मार्गानुसरणेनेह लोके परत्र च दुःख-भागिन एवेत्य् आह द्वाभ्याम् । अशास्त्र-विहितं शास्त्रेण वेदेन प्रत्यक्षेणानुमितेन वा न विहितम् अशास्त्रेण बुद्धाद्य्-आगमेन बोधितं वा घोरं परस्यात्मनः pŬÃ-करं तपस् तप्त-शिला-रोहणादि तप्यन्ते कुर्वन्ति ये जनाः । दम्भो धार्मिकत्व-ख्यापनम् अहंकारो ऽहम् एव श्रेष्ठ इति दुरभिमानस् ताभ्यां सम्यग् युक्ताः, योगस्य सम्यक्त्वम् अनायासेन वियोग-जनना-सामर्थ्यं कामे काम्यमान-विषये यो रात्गस् तन्-निमित्तं बलम् अत्य्ग्र-दुःख-सहन-सामर्थ्यं तेनान्विताः । कामो विषये 'bhilëa÷ | रागः सदा-तद्-अभिनिविष्टत्व-रूपो ऽभिष्वङ्गः । बलम् अवश्यम् इदं साधयिष्यामीत्य् आग्रहः । तैर् अन्विता इति वा । अत एव बलद्-दुःख-दर्शने ऽप्य् अनिवर्तमानाः, कर्शयन्तः कृशी-कुर्वन्तो वृथोपवासादिना शरीर-स्थं भूत-ग्रामं देहेन्द्रिय-संघाताकारेण परिणतं पृथिव्यादि-भूत-समुदायम् अचेतसो विवेक-शून्या मां चान्तः-शरीर-स्थं भोक्तृ-रूपेण स्थितं भोग्यस्य शरीरस्य कृशीकरणेन कृशीकुर्वन्त एव । माम अन्तर्यामित्वेन शरीरान्तः-स्थितं बुद्धि-तद्-वृत्ति-साक्षि-भूतम् ईश्वरम् आज्ञा-लङ्घनेन कर्शयन्त इति वा । तान् ऐहिक-सर्व-भोग-विमुखान् परत्र चाधम-गति-भागिनः सर्व-पुरुषार्थ-भ्रष्टान् आसुर-निश्चयान् आसुरो विपर्यास-रूपो वेदार्थ-विरोधी निश्चयो येषां तान् मनुष्यत्वेन प्रतीयमानान् अप्य् असुर-कार्य-कारित्वाद् असुरान् विद्धि जानीहि परिहरणाय । निश्चयस्यासुरत्वात् तत्-पूर्विकाणां सर्वासाम् अन्तः-करण-वृत्तीनाम् आसुरत्वम् । असुरत्व-जाति-रहितानां च मनुष्याणां कर्मणैवासुरत्वात् तान् असुरान् विद्धीति साक्षान् नोक्तम् इति च द्रष्टव्यम् ॥5-6॥ विश्वनाथः : यस् त्वया पृष्ठं ये शास्त्र-विधिम् उत्सृज्य काम-भोग-रहिताः श्रद्धया यजन्ते तेषां का निष्ठा इति । तस्योत्तरम् अधुना ӭण्व् इत्य् आह अशास्त्रेति द्वाभ्याम् । घोरं प्राणि-भयङ्करं तपस् तप्यन्ते कुर्वन्तीत्य्-उपलक्षणम् इदं जप-यागादिकम् अप्य् अशास्त्रीयं कुर्वन्ति । कामाचरण-राहित्यं श्रद्धान्वितत्वं च स्वत एव लभ्यते । दम्भाहङ्कार-संयुक्ता इति । दम्भाहङ्काराभ्यां विना शास्त्र-विध्य्-उल्लङ्घनानुपपत्तेः । कामः स्वस्याजरामरत्व-राज्याद्य्-abhilëo रागस् तपस्य् आसक्तिर् बलं हिरण्यकशिपु-प्रभृतीनाम् इव तपः-करण-सामर्थ्यम् । तैर् अन्विताः शरीर-स्थम् अयम्भकत्वेन देह-स्थितम् । भूतानां पृथिव्यादीनां ग्रामं समूहं कर्शयन्तः कृशी-कुर्वन्तो मां च मद्-अंश-भूतं जीवं च दुःखयन्तः । आसूय-निश्चयान् असुराणाम् एव निष्ठायां स्थिताम् इत्य् अर्थः ॥5-6॥ बलदेवः : वेद-बाह्यानां कदाचिद् अपि दुर्गतेर् निस्तारो नेति पूर्वाध्यायोक्तं दृढयन्न् आह अशास्त्रेति द्वाभ्याम् । अशास्त्रेण वेद-विरुद्धेन स्वागमेन विहितं घोरं पर-pŬakaæ तपो ये तप्यन्ते कुर्वन्ति काम-रागो विषय-स्पृहा बलं च मया शक्यम् एतत् सिद्धैः कर्तुम् इति दुराग्रहः शरीरस्थम् आरम्भकतया शरीरं स्थितं भूत-ग्रामं पृथिव्यादि-सङ्घातं कर्षयन्तो वृथोपवासादिना कृशं कुर्वन्तो ऽन्तः-शरीर-स्थं शरीर-मध्य-गतान्तर्यामिणं मां चावज्ञया कर्षयन्तो ऽचेतसः शास्त्रीय-विवेक-संविद्-विहीनास् तान् वेद-बाह्यान् आसुर-निश्चयान् निश्चयेनासुरान् विद्धीति पूर्वोक्तानां तेषां दुर्गतिर् अवर्जनीयैवेति भावः । स्वभावजया श्रद्धया यक्ष-रक्षः-प्रेतादीन् यजतां बलवद्-वैदिक-सद्-अनुग्रहे सति शास्त्रीय-श्रद्धयासुर-भाव-विनाशः स्याद् एव । देवान् यजतां तु वस्तुतः सात्त्विकत्वात् तद्-अनुग्रहे सति शास्त्रीया सुलभेति स्थितम् ॥5-6॥ __________________________________________________________ BhG 17.7 आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥7॥ श्रीधरः : आहारादि-भेदाद् अपि सात्त्विकादि-भेदं दर्शयितुम् आह आहारस् त्व् इत्य् आदि-त्रयोदशभिः । सर्वस्यापि जनस्य य आहारो ऽन्नादि स तु यथायथं त्रिविधः प्रियो भवति । तथा यज्ञ-तपो-दानानि च त्रिविधानि भवन्ति तेषां वक्ष्यमानं भेदम् इमं शृणु । एतच् च राजस-तामसाहार-यज्ञादि-परित्यागेन सात्त्विकाहार-यज्ञादि-सेवया सत्त्व-वृद्धौ यत्न-कर्तव्य इत्य् एतद् अर्थं कथ्यते ॥7॥ मधुसूदनः : ये सात्त्विकास् ते देवा ये तु राजसास् तामसाश् च ते विपर्यस्तत्वाद् असुरा इति स्थिते सात्त्विकानाम् आदानाय राजस-तामसानां हानाय चाहार-यज्ञ-तपो-दानानां त्रैविध्यम् आह आहार इति । न केवलं श्रद्धैव त्रिविधा । आहारो ऽपि सर्वस्य प्रियस् त्रिविध एव भवति सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्यां विधाया असंभवात् । यथा दृष्टार्थ आहारस् त्रिविधस् तथा यज्ञ-तपो-दानान्य-दृष्टार्थान्य् अपि त्रिविधानि । तत्र यज्ञं व्याख्यास्यामो द्रव्य-देवता-त्यागः इति कल्प-कारैर् देवतोद्देशेन द्रव्य-त्यागो यज्ञ इति निरुक्तः । स च यजतिना जुहोतिना च चोदितत्वेन यागो होमश् चेति द्विविध उत्तिष्ठद्-धोमा वषट्-कार-प्रयोगान्ता याज्यापुरो ऽनुवाक्यावन्तो यजतय उपविष्ट-होमः स्वाहा-कार-प्रयोगान्ता याज्यापुरो ऽनुवाक्यारहिता जुहोतय इति कल्प-कारैर् व्याख्यातो यज्ञ-शब्देनोक्तः । तपः कायेन्द्रिय-शोषणं कृच्छ्र-चान्द्रायणादि । दानं परस्वत्वापत्ति-फलकः स्व-स्वत्व-त्यागः । तेषाम् आहार-यज्ञ-तपो-दानानां सात्त्विक-राजस-तामस-भेदं मया व्याख्यायमानम् इमं शृणु ॥7॥ विश्वनाथः : तद् एवं ये शास्त्र-विधि-त्यागिनः काम-चारेण वर्तन्ते पूर्वाध्यायोक्ता ये चास्मिन्न् अध्याये आसुर-शास्त्र-विधिना यक्ष-रक्षः-प्रेतादीन् यजन्ते, ये चाशास्त्रीयं तप-आदिकं कुर्वन्ति ते सर्वे आसुर-सर्ग-मध्य-गता एव भवन्तीति प्रकरणार्थः । तथाप्य् आहारादीनां वक्ष्यमाणानां त्रैविध्यात् तद्वतां यथा-योगं दैवम् आसुरं च सर्गं स्वयम् एव विविच्य जानीत्य् आह आहारस् त्व् इत्य् आदि त्रयोदशभिः ॥7॥ बलदेवः : एवं स्थिते तद्-आहारादीनाम् अपि त्रैविध्यम् आह आहारस् त्व् इति । श्रद्धावत् सर्वस्य प्रियो ऽन्नादिर् आहारो ऽपि त्रिविधो भवति । एवं यज्ञादीनि च त्रिविधानि । तेषाम् आहारादीनां चतुर्णाम् ॥7॥ __________________________________________________________ BhG 17.8 आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः ॥8॥ श्रीधरः : तत्राहार-त्रैविध्यम् आह आयुर् इति त्रिभिः । आयुर् जीवितम् । सत्त्वम् उत्साहः । बलं शक्तिः । आरोग्यं रोग-राहित्यम् । सुखं चित्त-प्रसादः । प्रीतिर् अभिरुचिः । आयुर्-आदीनां विवर्धनाः विशेषेण वृद्धि-कराः । ते च रस्या रसवन्तः । स्निग्धाः स्नेह-युक्ताः । स्थिरा देहे सारांशेन चिर-काल्यावस्थायिनः । हृद्या दृष्टि-मात्राद् एव हृदयङ्गमाः । एवम्भूता आहारा भक्ष्य-भोज्यादयः सात्त्विक-प्रियाः ॥8॥ मधुसूदनः : आहार-यज्ञ-तपो-दानानां भेदः पञ्चदशभिर् व्याख्यायते । तत्राहार-भेद आयुर् इति त्रिभिः । आयुश् चिरञ्जीवनं सत्त्वं चित्त-धैर्यं बलवति दुःखे ऽपि निर्विकारत्वापादकं, बलं शरीर-सामर्थ्यं स्वोचिते कार्ये श्रमाभाव-प्रयोजकम् । आरोग्यं व्याध्य्-अभावः । सुखं भोजनानन्तराह्लादस् तृप्तिः । प्रीतिर् भोजन-काले ऽनभिरुचि-राहित्यम् इच्छउत्कट्यं तेषां विवर्धना । विशेषेण वृद्धि-हेतवः । रस्या आस्वाद्या मधुर-रस-प्रधानाः । स्निग्धाः सहजेनागन्तुकेन वा स्नेहेन युक्ताः । स्थिरा रसाद्य्-अंशेन शरीरे चिर-काल-स्थायिनः । हृद्या हृदयङ्गमा दुर्गन्धाशुचित्वादि-दृष्टादृष्ट-दोष-शून्याः । आहाराश् चर्व्य-चोष्य-लेह्य-पेयाः सात्त्विकानां प्रियाः । एतैर् लिङ्गैः सात्त्विक ज्ञेयाः सात्त्विकत्वम् अभिलषद्भिश् चैत आदेया इत्य् अर्थः ॥8॥ विश्वनाथः : सात्त्विकाहारवताम् आयुर् वर्धत इति प्रसिद्धः । सत्त्वम् उत्साहः । रस्या इति केवल गुडादीनां रस्यत्वे ऽपि रूक्षत्वम् अत आह स्निग्धा इति । दुग्ध-फेनादीनां रस्यत्व-स्निग्धत्वे ऽपि अस्थैर्यम् अत आह स्थिरा इति । पनस-फलादीनां रस्यत्वे स्निग्धत्व-स्थिरत्वे ऽपि हृद्-उदराद्य्-अहितत्वम् अत आह हृद्या हृद्-उदर-हिता इति । तेन स-गव्य-शर्करा-शालि-गोधूमान्नादय एव रस्यत्वादि-चतुष्टय-गुणवत्त्वात् सात्त्विक-लोक-प्रिया ज्ञेयास् तेषां प्रियत्वे सत्य् एव सात्त्विकत्वं च ज्ञेयम् । किं च गुण-चतुष्टयवत्त्वे ऽपि अपावित्र्ये सति सात्त्विक-प्रियतादर्शनाद् अत्र पवित्रा इत्य् अपि विशेषणं देयम् । तामस-प्रियेष्व् अमेध्य-पद-दर्शनात् ॥8॥ बलदेवः : तत्र सात्त्विकाहारम् आह आयुरि इति । आयुश् चिर-जीवितम् । सत्त्वम् चित्त-धैर्यम् । बलं देह-सामर्थ्यं । सुखं तृप्तिः । प्रीतिर् अभिरुचिः । एतासां विवर्धनाः रम्यत्वादि-गुणवन्तः स-गव्य-शर्कराः शालि-गोधूमादयः सात्त्विकानां प्रियास् तैर् उपादेया इत्य् अर्थः । रम्या इति नीरसानां चणकादीनां । स्निग्धा इति रुक्षाणां गुडादीनां । स्थिरा इत्य् अस्थिराणां दुग्ध-फेनादीनां । हृद्येत्य् अहृद्यानां पनस-फलादीनां च व्यावृत्तिः । क्षुद्-उदराद्य्-अहितत्वम् अहृद्यत्वम् । अत्र पवित्रा इति ज्ञेयम् । तामस-प्रियेष्व् अमेध्य-पद-दर्शनात् ॥8॥ __________________________________________________________ BhG 17.9 कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः ॥9॥ श्रीधरः : तथा कट्व् इति । अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि सम्बध्यते । तेनाति-कटुर् निम्बादिः । अत्यम्लो ऽतिलवणो ऽत्युष्णश् च प्रसिद्धः । अति-तीक्ष्णो मरिचादिः । अतिरूक्षः कङ्गु-कोद्रवादिः । अतिविदाही सऋषपादिः । अतिकट्व्-आदय आहारा राजसस्येष्टाः प्रियाः । दुःखं तात्-कालिकं हृदय-सन्तापादि । शोकः पश्चाद्-भावि-दौर्मनस्यम् । आमयो रोगः । एतान् प्रददाति प्रयच्छन्तीति तथा ॥9॥ मधुसूदनः : अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि योजनीयः । कटुस् तिक्तः । कटु-रसस्य तीक्ष्ण-शब्देनोक्तत्वात् । तत्रातिकटुर् निम्बादिः । अत्यम्लातिलवणात्युष्णाः प्रसिद्धः । अति-तीक्ष्णो मरिचादिः । अतिरूक्षः स्नेह-शून्यः कङ्गु-कोद्रवादिः । अतिविदाही सन्तापको राजिकादिः । दुःखं तात्-कालिकीं pŬÃm । शोकं पश्चाद्-भावि-दौर्मनस्यम् । आमयं रोगं च धातु-वैषम्य-द्वारा प्रददतीति तथा-विधा आहारा राजसस्येष्टाः । एतैर् लिङ्गैः राजसा ज्ञेयाः सात्त्विकैश् चैत उपेक्षणीया इत्य् अर्थः ॥9॥ विश्वनाथः : अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि सम्बध्यते । अति-कटुर् निम्बादिः । अत्य्-अम्लवणोष्णः प्रसिद्ध एव । अतितीक्ष्णो मूलिका-विषादिर् मरीच्य्-आद्या वा । अतिरूक्षो हिङ्गु-कोद्रवादिः । विदाही दाहकरो भृष्ट-चणकादिः । एते दुःखादि-प्रदाः । तत्र दुःखं तात्कालिको रसनाकण्ठादि-सन्तापः । शोकः पश्चाद्-भावि-दौर्मनस्यम् । आमयो रोगः ॥9॥ बलदेवः : राजसाहारम् आह कट्व् इति । सप्तस्व् अति-शब्दो योज्यः । अति-कटुर् इति तिक्तो निम्बादिर् न च मरिचादिस् तस्य तीक्ष्ण-शब्देनोक्तेर् अत्यम्लो ऽतिलवणो ऽत्युष्णश् च । ख्यातो ऽतितीक्ष्णो मरीच्य्-आदिर् अतिरुक्षः कङ्गुकादिर् अतिदाही राजिकादिः । एते राजसस्येष्टाः, सात्त्विकानां तु हेयाः । दुःखं तात्कालिकं जिह्वा कण्ठादि-शोषणजम् । शोको दौर्मनस्यं पाश्चात्यम् आमयो रुधिर-कोपः । __________________________________________________________ BhG 17.10 यात-यामं गत-रसं पूति पर्युषितं च यत् । उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम् ॥10॥ श्रीधरः : तथा यात-यामम् इति । यातो यामः प्रहरो यस्य पक्वस्यौदनादेस् तद् यात-यामम् । शैत्यावस्थां प्राप्तम् इत्य् अर्थः । गतरसं ni«pŬita-सारम् । पूति दुर्गन्धम् । पर्यूषितं दिनान्तर-पक्वम् । उच्छिष्टम् अन्य-भुक्तावशिष्टम् । अमेध्यम् अभक्ष्यं कलञ्ज्य्-आदि । एवम्भूतं भोजनं तामसस्य प्रियम् ॥10॥ मधुसूदनः : यातयामम् अर्ध-पक्वं निर्वीर्यस्य गत-रस-पदेनोक्तत्वाद् इति bhëyam । गत-रसं विरसतां प्राप्तं शुष्कम् । यात-यामं पक्वं सत् प्रहरादि-व्यवहित-मोदनादि शैत्यं प्राप्तम् । गत-रसं उद्धृत-सारम् मथित-दुग्धादीत्य् अन्ये । पूति दुर्गन्धम् । पर्यूषितं पक्वं सद् रात्र्य्-अन्तरितम् । चेन तत्-कालोन्माद-करं धत्तूरादि समुच्चीयते । यद् अतिप्रसिद्धं दुष्टत्वेनोच्छिष्टम् भुक्तावशिष्टम् । अमेध्यम् अयज्ञार्हम् अशुचि मांसादि । अपि चेति वैद्यक-शास्त्रोक्तम् अपथ्यं समुच्चीयते । एतादृशं यद् भोजनं भोज्यं तत् तामसस्य प्रियं सात्त्विकैर् अतिदूराद् उपेक्षणीयम् इत्य् अर्थः । एतादृश-भोजनस्य दुःख-शोकामय-प्रदत्वम् अतिप्रसिद्धम् इति कण्ठतो नोक्तम् । अत्र च क्रमेण रस्यादि-वर्गः सात्त्विकः । कट्व्-आदि-वर्गो राजसः । यात-यामादि-वर्गस् तामस इत्य् उक्तम् आहार-वर्ग-त्रयम् । तत्र सात्त्विक-वर्ग-विरोधित्वम् इतर-वर्ग-द्वये द्रष्टव्यम् । तथा ह्य् अतिकटुत्वादिकं रस्यत्व-विरोधित्वात् स्थिरत्व-विरोधिनी । अत्युष्णत्वादिकं हृद्यत्व-विरोधि । आमय-प्रदत्वम् आयुः-सत्त्व-बलारोग्य-विरोधि । दुःख-Óokaa-प्रदत्वं सुख-प्रीति-विरोधि । एवं सात्त्विक-वर्ग-विरोधित्वं राजस-वर्गे स्पष्टम् । तथा तामस-वर्गे ऽपि गत-रसत्व-यातयामत्व-पर्युषितत्वानि यथा-सम्भवं रस्यत्व-स्निघ्धत्व-स्थिरत्व-विरोधीनि । पूतित्वोच्छिष्टत्वामेध्यत्वानि हृद्यत्व-विरोधीनि । आयुः-सत्त्वादि-विरोधित्वं तु स्पष्टम् एव । राजस-वर्गे दृष्ट-विरोध-मात्रं तामस-वर्गे तु दृष्टादृष्ट-विरोध इत्य् अतिशयः ॥10॥ विश्वनाथः : यातो यामः प्रहरो यस्य पक्वस्यौदनादेस् तद् यात-यामं शैत्यावस्थां प्राप्तम् इत्य् अर्थः । गत-रसं गत-स्वाभाविक-रसं ni«pŬita-रसम् पक्वाम्रत्व-गष्ट्य्-आदिकं वा । पूति दुर्गन्धम् । पर्यूषितं दिनान्तर-पक्वम् । उच्छिष्टम् गुर्वादिभ्यो ऽन्येषां भुक्तावशिष्टम् । अमेध्यम् अभक्ष्यं कलज्ञादि । ततश् चैवं पर्यालोच्य स्व-हितैषिभिः सात्त्विक आहारः सेव्य इति भावः । वैष्णवैस् तु सो ऽपि भगवद्-अनिवेदितस् त्याज्य एव । भगवन्-निवेदितम् अन्नादिकं तु निर्गुण-भक्त-लोक-प्रियम् इति श्री-भागवताज् ज्ञेयम् ॥10॥ बलदेवः : तामसाहारम् आह यातेति । यातो ऽतिक्रान्तो यामः प्रहरो यस्य राद्धस्यान्नादेस् तद् यातयामम् । गत-रसं वैरस्यवत् । पूतिः दुर्गन्धम् । पर्युषितं पूर्वे ऽह्नि राद्धम् उच्छिष्टं गुरोर् अन्येषां भुक्तावशिष्टम् अमेध्यम् अपवित्रं कलञ्जादि । ईदृग्-भोजनं तामसानां प्रियं सात्त्विकानां त्व् अतिदूरतो हेयम् ॥10॥ __________________________________________________________ BhG 17.11 अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते । यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ॥11॥ श्रीधरः : यज्ञो ऽपि त्रिविधः । तत्र सात्त्विकं यज्ञम् आह अफलाकाङ्क्षिभिर् इति । फलाकाङ्क्षा-रहितैः पुरुषैर् विधिनादिष्ट आवश्यकतया विहितो यो यज्ञ इज्यते ऽनुष्ठीयते स सात्त्विको यज्ञः । कथम् इज्यते । यष्टव्यम् एवेति । यज्ञानुष्ठानम् एव कार्यम् । नान्यत् फलं साधनीयम् इत्य् एवं मनः समाधायैकाग्रं कृत्वेत्य् अर्थः ॥11॥ मधुसूदनः : इदानीं क्रम-प्राप्तं त्रिविधं यज्ञम् आह अफलेति त्रिभिः । अग्निहोत्र-दर्शपूर्णमास-चातुर्मास्य-पशु-बन्ध-ज्योतिष्टोमादिर् यज्ञो द्विविधः काम्यो नित्यश् च । फल-संयोगेन चोदितः काम्यः सर्वाङ्गोपसंहारेणैव मुख्य-कल्पेनानुष्ठेयः । फल-संयोगं विना जीवनादि-निमित्त-संयोगेन चोदितः सर्वाङ्गोपसंहारासम्भवे प्रतिनिध्य्-आद्य्-उपादानेनामुख्य-कल्पेनाप्य् अनुष्ठेयो नित्यः । तत्र सर्वाङ्गोपसंहारासम्भवे ऽपि प्रतिनिधिम् उपादायावश्यं यष्टव्यम् एव प्रत्यवाय-परिहारायायावश्यक-जीवनादि-निमित्तेन चोदितत्वाद् इति मनः समाधाय निश्चित्याफलाकाङ्क्षिभिर् अन्तः-करण-शुद्ध्य्-अर्थितया काम्य-प्रयोग-विमुखैर् विधि-दृष्टो यथा-शास्त्रं निश्चितो यो यज्ञ इज्यते ऽनुष्ठीयते स यथा-शास्त्रम् अन्तः-करण-शुद्ध्य्-अर्थम् अनुष्ठीयमानो नित्य-प्रयोगः सात्त्विको ज्ञेयः ॥11॥ विश्वनाथः : अथ यज्ञस्य त्रैविध्यम् आह अफलाकाङ्क्षिभिर् इति । फलाकाङ्क्षा-राहित्ये कथं यज्ञे प्रवृत्तिर् अत आह -- यष्टव्यम् एवेति । स्वानुष्ठेयत्वेन शास्त्रोक्तत्वाद् अवश्य-कर्तव्यम् एतद् इति मनः समाधाय ॥11॥ बलदेवः : अथ यज्ञ-त्रैविध्यम् आह अफलेति त्रिभिः । अफलाकाङ्क्षिभिः फलेच्छा-शून्यैर् यो यज्ञ इज्यते क्रियते विधि-दृष्टो विधि-वाक्याज् जातः स सात्त्विकः । ननु फलेच्छां विना तत्र कथं प्रवृत्तिस् तत्राह यष्टव्यम् एवेति । मां प्रति वेदेनोक्तत्वात् तत् यजनम् एव कार्यं, न तु तेन फलं साध्यम् इति मनः समाधायैकाग्रं कृत्वेत्य् अर्थः ॥11॥ __________________________________________________________ BhG 17.12 अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् । इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥12॥ श्रीधरः : राजसं यज्ञम् आह अभिसन्धायेति । फलम् अभिसन्धायोद्दिश्य तु यद् इज्यते यज्ञः क्रियते । दम्भार्थं च स्व-महत्त्व-ख्यापनार्थं च । तं यज्ञं राजसं विद्धि ॥12॥ मधुसूदनः : फलं काम्यं स्वर्गादि अभिसन्धायोद्दिश्य न त्व् अन्तःकरण-शुद्धिः । तुर् नित्य-प्रयोग-वैलक्षण्य-सूचनार्थः । दम्भो लोके धार्मिकत्व-ख्यापनं तद्-अर्थम् । अपि चैवेति विकल्प-समुच्चयाभ्यां त्रैविध्य-सूचनार्थम् । पारलौकिकं फलम् अभिसन्धायैवादम्भार्थत्वे ऽपि पारलौकिक-फलानभिसन्धाने ऽपि दम्भार्थम् एवेति विकल्पेन द्वौ पक्षौ । पारलौकिक-फलार्थम् अप्य् ऐहलौकिक-दम्भार्थम् अपीति समुच्चयेनैकः पक्षः । एवं दृष्टादृष्ट-फलाभिसन्धिनान्तः-करण-शुद्धिम् अनुद्दिश्य यद् इज्यते यथा-शास्त्रं यो यज्ञो ऽनुष्ठीयते तं यज्ञं राजसं विद्धि हानाय । हे भरत-श्रेष्ठेति योग्यत्व-सूचनम् ॥12॥ विश्वनाथः : Nothing ॥12॥ बलदेवः : फलं स्वर्गादिकम् अभिसन्धाय यद् इज्यते दम्भार्ह्तं वा स्वमहिम-ख्यापनाय, तं यज्ञं राजसं विद्धि ॥12॥ __________________________________________________________ BhG 17.13 विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥13॥ श्रीधरः : तामसं यज्ञम् आह विधि-हीनम् इति । विधि-हीनं शास्त्रोक्त-विधि-शून्यम् असृष्टान्नं ब्राह्मणादिभ्यो न सृष्टं न निष्पादितम् अन्नं यस्मिंस् तम् । मन्त्रैर् हीनं । यथोक्त-दक्षिणा-रहितं श्रद्धा-शून्यं च यज्ञं तामसं परिचक्षते कथयन्ति शिष्टाः ॥13॥ मधुसूदनः : यथा-शास्त्र-बोधित-विपरीतम् अन्न-दान-हीनं स्वरतो वर्णतश् च मन्त्र-हीनं यथोक्त-दक्षिणा-हीनम् ऋत्विग्-द्वेषादिना श्रद्धा-रहितं तामसं यज्ञं परिचक्षते शिष्टाः । विधि-हीनत्वाद्य्-एकैक-विशेषणः पञ्च-विधः सर्व-विशेषण-समुच्चयेन चैक-विध इति ष | द्वि-त्रि-चतुर्-विशेषण-समुच्चयेन च बहवो भेदास् तामस-यज्ञस्य ज्ञेयाः । राजसे यज्ञे ऽन्तः-करण-शुद्ध्य्-अभावे ऽपि फलोत्पादकम् अपूर्वम् अस्ति यथा-शास्त्रम् अनुष्ठानात् । तामसे त्व् अयथा-शास्त्रानुष्ठानान् न किम् अप्य् अपूर्वम् अस्तीत्य् अतिशयः ॥13॥ विश्वनाथः : असृष्टान्नम् अन्न-दान-रहितम् ॥13॥ बलदेवः : विधीति असृष्टान्नम् अन्न-दान-रहितं मन्त्र-हीनं स्वरतो वर्णतश् च हीनेन मन्त्रणोपेतं श्रद्धा-विरहितं ऋत्विग्-विद्वेषात् ॥13॥ देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥14॥ श्रीधरः : तपसः सात्त्विकादि-भेदं दर्शयितुं प्रथमं तावत् शारीरादि-भेदेन तस्य त्रैविध्यम् आह देवेत्य् आदि त्रिभिः । तत्र शारीरम् आह देवेति । प्राज्ञा गुरु-व्यक्तिरिक्ता अन्ये ऽपि तत्त्व-विदः । देव-ब्राह्मणादि-पूजनं शौचादिकं च शारीरं शरीर-निर्वर्त्यं तप उच्यते ॥14॥ मधुसूदनः : क्रम-प्राप्तस्य तपसः सात्त्विकादि-भेदं कथयितुं शारीर-वाचिक-मानस-भेदेन तस्य त्रविध्यम् आह त्रिभिः देवेति । देवा ब्रह्म-विष्णु-शिव-सूर्याग्नि-दुर्गादयः । द्विजा द्विजोत्तमा ब्राह्मणाः । गुरवः पितृ-मात्र्-आचार्यादयः । प्राज्ञाः पण्डिताः विदित-वेद-तद्-उपकरणार्थाः । तेषां पूजनं प्रणाम-शुश्रूषादि यथा-शास्त्रं । शौचं मृज्-जलाभ्यां शरीर-शोधनम् । आर्जवम् अकौटिल्यं भाव-संशुद्धि-शब्देन मानसे तपसि वक्ष्यति । शारीरं त्व् आर्जवं विहित-प्रतिषिद्धयोर् एक-रूप-प्रवृत्ति-निवृत्ति-शालित्वम् । ब्रह्मचर्यं निषिद्ध-मैथुन-निवृत्तिः । अहिंसा-शास्त्रीय-प्राणि-pŬanÃbhÃva÷ | च-काराद् अस्तेयापरिग्रहाव् अपि । शारीरं शरीर-प्रधानैः कर्त्रादिभिः साध्यं न तु केवलेन शरीरेण । पञ्चैते तस्य हेतव इति हि वक्ष्यति । इत्थं शारीरं तप उच्यते ॥14॥ विश्वनाथः : तपसस् त्रैविध्यं वदन प्रथमं सात्त्विकस्य तपसस् त्रैविध्यम् आह देवेत्य् आदि त्रिभिः ॥14॥ बलदेवः : क्रम-प्राप्तस्य तपसः सात्त्विकादि-भेदं वक्तुं तस्यादौ शारीरादि-भावेन त्रैविध्यम् आह देवेति त्रिभिः । देवा वसु-रुद्रादयो द्विजा ब्राह्मण-श्रेष्ठा गुरवो मातृ-पितृ-देशिकाः प्राज्ञा विदित-वेद-वेदाङ्गाः परे ऽत्र तेषां पूजनम् । शौचं द्विविधम् उक्तम् । आर्जवं विहित-निषिद्धयोर् ऐक्य-रूप्येण प्रवृत्ति-निवृत्तत्वम् । ब्रह्मचर्यं विहित-मैथुनं च । एतच् छारीरं शरीर-निर्वर्त्यं तपः ॥14॥ __________________________________________________________ BhG 17.15 अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते ॥15॥ श्रीधरः : वाचिकं तप आह अनुद्वेगकरम् इति । उद्वेगं भयं न करोतीत्य् अनुद्वेगकरं वाक्यम् । सत्यं श्रोतुः प्रियम् । हितं च परिणामे सुख-करम् । स्वाध्यायाभ्यसनं वेदाभ्यासश् च वाङ्-मयं वाचा निर्वर्त्यं तपः ॥15॥ मधुसूदनः : अनुद्वेग-करं न कस्यचिद् दुःख-करं, सत्यं प्रमाण-मूलम् अबाधितार्थम् । प्रियं श्रोतुस् तत्-काल-श्रुति-सुखं हितं परिणामे सुख-करम् । च-कारो विशेषणानां समुच्छयार्थः । अनुद्वेग-करत्वादि-विशेषण-चतुष्टयेन विशिष्टं न त्व् एकेनापि विशेषणेन न्यूनम् । यद् वाक्यं यथा शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयो भविष्यतीत्य् आदि तद् वाङ्-मयं वाचिकं तपः शारीरवत् । स्वाध्यायाभ्यसनं च यथा-विधि वेदाभ्यासश् च वाङ्-मयं तप उच्यते । एव-कारः प्राग्-विशेषण-समुच्चयावधारणे व्याख्यातव्यः ॥15॥ विश्वनाथः : अनुद्वेग-करं सम्बोध्य-भिन्नानाम् अप्य् उनुद्वेजकम् ॥15॥ बलदेवः : अनुद्वेगकरम् उद्वेगं भयं कस्यापि यन् न करोति । सत्यं प्रमाणिकम् । श्रोतुः प्रियम् । परिणामे हितं च । एतद्-विशेषण-चतुष्टयवद्-वाक्यं तथा स्वाध्यायस्य वेदाभ्यसनं च वाङ्-मयं वाचा निर्वर्त्यं तपः ॥15॥ __________________________________________________________ BhG 17.16 मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥16॥ श्रीधरः : मानसं तप आह मनः-प्रसाद इति । मनसः प्रसादः स्वच्छता । सौमत्वम् अक्रूरता । मौनं मुनेर् भावः । मननम् इत्य् अर्थः । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भाव-संशुद्धिर् व्यवहारे माया-राहित्यम् । इत्य् एतन् मानसं तपः ॥16॥ मधुसूदनः : मनसः प्रसादः स्वच्छता विषय-चिन्ता-व्याकुलत्व-राहित्यम् । सौम्यत्वं सौमस्यं सर्व-लोक-हितैषित्वं प्रतिषिद्धाचिन्तनं च । मौनं मुनि-भाव एकाग्रतयात्म-चिन्तनं निदिध्यासनाख्यं वाक्-संयम-हेतुर् मनः-संयमो मौनम् इति bhëyam । आत्म-विनिग्रह आत्मनो मनसो विशेषेण सर्व-वृत्ति-निग्रहो निरोध-समाधिर् असम्प्रज्ञातः । भावस्य हृदयस्य शुद्धिः काम-क्रोध-लोभादि-मल-निवृत्तिः । पुनर् अशुद्ध्य्-उत्पाद-राहित्येन सम्यक्त्वेन विशिष्टा सा भाव-शुद्धिः । परैः सह व्यवहार-काले माया-राहित्यं सेति bhëyam । इत्य् एतद् एवं-प्रकारं तपो मानसम् उच्यते ॥16॥ विश्वनाथः : Nothing. बलदेवः : मनसः प्रसादः वैमल्यं विषय-स्मृत्य्-अवैयग्र्यम् । सौमत्वम् अक्रौर्यम् सर्व-सुखेच्छ्रुत्वम् । मौनम् आत्म- मननम् । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भाव-संशुद्धिर् व्यवहारे निष्कपटता । इत्य् एतन् मानसा निर्वर्त्यं तपः ॥16॥ __________________________________________________________ BhG 17.17 श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥17॥ श्रीधरः : तद् एवं शरीर-वाङ्-मनोभिर् निर्वर्त्यं त्रिविधं तपो दर्शितम् । तस्य त्रिविधस्यापि तपसः सात्त्विकादि-भेदेन त्रैविध्यम् आह श्रद्धयेत्यादि-त्रिभिः । तत् त्रिविधम् अपि तपः परया श्रेष्ठया श्रद्धया फलाकाङ्क्षा-शून्यैर् युक्तैर् एकाग्र-चित्तैर् नरैस् तप्तं सात्त्विकं कथयन्ति ॥17॥ मधुसूदनः : शारीर-वाचिक-मानस-भेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादि-भेदेन त्रैविध्यम् इदानीं दर्शयति श्रद्धयेति त्रिभिः । तत्-पूर्वोक्तं त्रिविधं शारीरं वाचिकं मानसं च तपः श्रद्धयास्तिक्य-बुद्ध्या परया प्रकृष्टयाप्रामाण्य-शङ्काकलङ्क-शून्यया फलाभिसन्धि-शून्यैर् युक्तैः समाहितैः सिद्ध्य्-असिद्ध्योर् निर्विकारैर् नरैर् अधिकारिभिस् तप्तम् अनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः ॥17॥ विश्वनाथः : त्रिविधम् उक्त-लक्षणं कायिक-वाचिक-मानसम् ॥17॥ बलदेवः : उक्तस्य तपसः सात्त्विकादितया त्रैविध्यम् आह श्रद्धयेति-त्रिभिः । तद् उक्तं त्रिविधं तपः फलाकाङ्क्षा-शून्यैर् युक्तैर् एकाग्र-चित्तैर् नरैर् परया श्रद्धया तप्तम् अनुष्ठितं सात्त्विकम् ॥17॥ __________________________________________________________ BhG 17.18 सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् । क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥18॥ श्रीधरः : राजसम् आह सत्-कारेति । सत्-कारः साधुर् अयम् इति तापसो ऽयम् इत्य् आदि वाक्-पूजा । मानः प्रतुत्थानाभिवादनादिर् दैहिकी पूजा । पूजार्थ-लाभादिः । एतद्-अर्थं दम्भेन च यत् तपः क्रियते । अतएव चलम् अनियतम् । अध्रुवं च क्षणिकम् । यद् एवम्भूतं तपस् तद् इह राजसं प्रोक्तम् ॥18॥ मधुसूदनः : सत्कारः साधुर् अयं तपस्वी ब्राह्मण इत्य् एवम् अविवेकिभिः क्रियमाणा स्तुतिः । मानः प्रत्युत्थानाभिवादनादिः । पूजा पाद-प्रक्षालनार्चन-धन-दानादिः । तद्-अर्थं दम्भेनैव च केवलं धर्म-ध्वजित्वेनैव च न त्व् आस्तिक्य-बुद्ध्या यत् तपः क्रियते तद् राजसं प्रोक्तं शिष्टैः । इहास्मिन्न् एव लोके फलदं न पारलौकिकं चलम् अत्यल्प-काल-स्थायि-फलम् । अध्रुवं फल-जनकता-नियम-शून्यम् ॥18॥ विश्वनाथः : सत्-कारः साधुर् अयम् इत्य् अन्यः कर्तव्या वाक्-पूजा । मानः प्रतुत्थानाभिवादनादिभिर् अन्यैः कर्तव्या दैहिकी पूजा । पूजा अन्यैर् दीयमानैर् धनादिभिर् भाविनी वा मानसी पूजा तद् अर्थम् । दम्भेन च यत् क्रियते तद् राजसं तपः । चलम् किञ्चित्-कालिकम् । अध्रुवम् अनियत-सत्कारादि-फलकम् ॥18॥ बलदेवः : सत्-कारः साधुर् अयं तपस्वीति स्तुतिः । मानः प्रतुत्थानादिर् आदरः । पूजा चरण-प्रक्षालन-धन्-दानदिस् तद्-अर्थं यत् तपो दम्भेन च क्रियते तद् राजसं प्रोक्तम् । चलं किञ्चित्-कालिकम् । अध्रुवम् अनियत-सत्कारादि-फलकम् ॥18॥ __________________________________________________________ BhG 17.19 mƬha-ग्राहेणात्मनो यत् pŬayà क्रियते तपः । परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥19॥ श्रीधरः : तामसं तप आह mƬheti । mƬha-ग्राहेणाविवेक-कृतेन दुराग्रहेणात्मना pŬayà यत् तपः क्रियते । परस्योत्सादनार्थं वा अन्यस्य विनाशार्थम् अभिचार-रूपं तत् तामसम् उदाहृतं कथितम् ॥19॥ मधुसूदनः : mƬha-ग्राहेणाविवेकातिशय-कृतेन दुराग्रहेणात्मनो देहेन्द्रिय-संघातस्य pŬayà यत् तपः क्रियते परस्योत्सादनार्थं वान्यस्य विनाशार्थम् अभिचार-रूपं वा तत् तामसम् उदाहृतं शिष्टैः ॥19॥ विश्वनाथः : mƬha-ग्राहेण मौढ्य-ग्रहणेन । परस्योत्सादनार्थं विनाशार्थम् ॥19॥ बलदेवः : mƬha-ग्राहेणाविवेकजेन दुराग्रहेणात्मना देहेन्द्रियादेः pŬayà च यत् तपः परस्योत्सादनार्थं विनाशाय वा क्रियते तत् तामसम् ॥19॥ __________________________________________________________ BhG 17.20 दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥20॥ श्रीधरः : पूर्वं प्रतिज्ञातम् एव दानस्य त्रैविध्यम् आह दातव्यम् इति । दातव्यम् एवेत्य् एवं निश्चयेन यद् दानं दीयते ऽनुपकारिणे प्रत्युपकार-समर्थाय । देशे कुरुक्षेत्रादौ काले ग्रहणादौ । पात्रे चेति देश-काल-साहचर्यात् सप्तमी प्रयुक्ता । पात्रे पात्र-भूताय तपः-श्रुतादि-सम्पन्नाय ब्राह्मणायेत्य् अर्थः । यद् वा पात्र इति तृज्-अन्तम् । रक्षकायेत्य् अर्थः । चतुर्थ्य् एवैषा । स हि सर्वस्माद् आपद्-गणाद् दातारं पातीति पाता । तस्मै यद् एवम्भूतं दानं तत् सात्त्विकम् ॥20॥ मधुसूदनः : इदानीं क्रम-प्राप्तस्य दानस्य त्रैविध्यं दर्शयति दातव्यम् इति त्रिभिः । दातव्यम् एव शास्त्र-चोन्दना-वशाद् इत्य् एवं निश्चयेन न तु फलाभिसन्धिना यद् दानं तुला-पुरुषादि दीयते ऽनुपकारिणे प्रत्युपकाराजनकाय । देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ । पात्रे चेति चतुर्थ्य्-अर्थे सप्तमी । कीदृशायानुपकारिणे दीयते पात्राय च विद्या-तपो-युक्ताय । पात्र रक्षकायेति वा । विद्या-तपोभ्याम् आत्मनो दातुश् च पालन-क्षम एव प्रतिगृह्णीयाद् इति शास्त्रात् । तद् एवं-भूतं दानं सात्त्विकं स्मृतम् ॥20॥ विश्वनाथः : दातव्यम् इत्य् एवं निश्चयेन । न तु फलाभिसन्धिना यद् दानम् ॥20॥ बलदेवः : अथ दानस्य त्रैविध्यम् आह दातव्यम् इति । निश्चयेन यद् दानम् अनुपकारिणे पात्रे विद्या-तपोभ्यां दातू रक्षकाय ब्राह्मणाय यद् दीयते तद् दानं सात्त्विकम् । अनुपकारिणे प्रत्युपकारम् अनुद्दिश्येत्य् अर्थः । देशे तीर्थे काले च सङ्क्रान्त्य्-आदौ ॥20॥ __________________________________________________________ BhG 17.21 यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥21॥ श्रीधरः : राजसं दानम् आह यद् इति । कालान्तरे ऽयं मां प्रत्युपकरिष्यतीत्य् एवम् अर्थं फलं वा स्वर्गादिकम् उद्दिश्य यत् पुनर् दानं दीयते परिक्लिष्टं चित्त-क्लेश-युक्तं यथा भवति एवम्भूतं तद् दानं राजसम् उदाहृतम् ॥21॥ मधुसूदनः : प्रत्युपकारार्थं कालान्तरे माम् अयं उपकरिष्यतीत्य् एवम् दृष्टार्थं फलं वा स्वर्गादिकम् उद्दिश्य यत् पुनर् दानं सात्त्विक-विलक्षणं दीयते परिक्लिष्टं च कथम् एतावद् व्ययितम् इति पश्चात् ताप-युक्तं यथा भवत्य् एवं च यद् दीयते तद् दानं राजसम् उदाहृतम् ॥21॥ विश्वनाथः : पर-क्लिष्टं कथम् एतावद् व्ययितम् इति पश्चात्-ताप-युक्तम् । यद् वा दित्सायां अभावे ऽपि गुर्व्-आद्याज्ञान्रोध-वशाद् एव दत्तम् । परिक्लिष्टम् अकल्याण-द्रव्य-कर्मकम् ॥21॥ बलदेवः : यत् तु प्रतुपकारार्थं दृष्ट-फलार्थं फलं वा स्वर्गादिकम् अदृष्टम् उद्दिश्यानुसन्धाय दीयते तद् दानं राजसम् । परिक्लिष्टं कथम् एतावद् व्ययितव्यम् इति पश्चात्-ताप-युक्तं यथा स्यात् तथा गुरु-वाक्यानुरोधाद् वा यद् दीयते तद् राजसम् ॥21॥ __________________________________________________________ BhG 17.22 अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते । असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥22॥ श्रीधरः : तामसं दानम् आह अदेशेति । अदेशे ऽशुचि-स्थाने । अकाले अशौचादि-समये । अपात्रेभ्यो विट-नट-नर्तकादिभ्यः । यद् दानं दीयते देश-काल-पात्र-सम्पत्ताव् अप्य् असत्-कृतं पाद-प्रक्षालनादि-सत्कार-शून्यम् । अवज्ञातं पात्र-तिरस्कार-युक्तम् । एवम्भूतं दानं तामसम् उदाहृतम् ॥22॥ मधुसूदनः : अदेशे स्वतो दुर्जन-संसर्गाद् वा पाप-हेताव् अशुचि-स्थाने । अकाले पुण्य-हेतुत्वेनाप्रसिद्धे यस्मिन् कस्मिंश्चित् । अशौच-काले वा । अपात्रेभ्यश् च विद्या-तपो-रहितेभ्यो नट-विटादिभ्यो यद् दानं दीयते देश-काल-पात्र-सम्पत्ताव् अपि असत्-कृतं प्रिय-bhëaïa-पाद-प्रक्षालन-पूजादि-सत्कार-शून्यम् अवज्ञानं पात्र-परिभव-युक्तं च तद् दानं तामसम् उदाहृतम् ॥22॥ विश्वनाथः : असत्कारो ऽवज्ञायाः फलम् ॥22॥ बलदेवः : अदेशे ऽशुचि-स्थाने । अकाले ऽशुचि-समये । यद् अपात्रेभ्यो नटादिभ्यो दीयते, देशादि-सम्पत्ताव् अपि यद् असत्कृतं चरण-प्रक्षालनादि-सत्कार-शून्यम् अवज्ञातं तूङ्काराद्य्-अनादर-bhëaïopetaæ च यद् दानं तत् तामसम् ॥22॥ __________________________________________________________ BhG 17.23-24 ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः । ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥23॥ तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम् ॥24॥ श्रीधरः : नन्व् एवं विचार्यमाणे सर्वम् अपि यज्ञ-तपो-दानादि राजस-तामस-प्रायम् एवेति व्यर्थो यज्ञादि-प्रयास इत्य् आशङ्क्य तथाविधस्यापि सात्त्विकत्वोपपादनात् प्रकारं दर्शयितुम् आह ओम् इति । ओं तत् सद् इति त्रिविधो ब्रह्मणः परमात्मनो निर्देशो नाम-व्यपदेशः स्मृतः शिष्टैः । तत्र तावद् ओम् इति ब्रह्म इत्य् आदि श्रुति-प्रसिद्धेर् ओम् इति ब्रह्मणो नाम । जगत्-कारणत्वेनाति-प्रसिद्धत्वाद् अविदुषां परोक्षत्वाच् च तच्-छब्दो ऽपि ब्रह्मणो नाम । परमार्थ-सत्त्व-साधुत्व-प्रशस्तत्वादिभिः सच्-छब्दो ऽपि ब्रह्मणो नाम । सद् एव सौम्येदम् अग्र आसीत् इत्य् आदि श्रुतेः । अयं त्रिविधो ऽपि नाम निर्देशेन ब्राह्मणाश् च वेदाश् च यज्ञाश् पुरा सृष्ट्य्-आदौ विहिता विधात्रा निर्मिताः । सगुणी-कृता इति वा । यथा यस्यायं त्रिविधो निर्देशस् तेन परमात्मना ब्राह्मणादयः पवित्रतमाः सृष्टाः । तस्मात् तस्यायं त्रिविधो निर्देशो ऽतिप्रशस्त इत्य् अर्थः ॥23॥ इदानीं प्रत्येकम् ओङ्कारादीनां प्राशस्त्यं दर्शयिष्यन्न् ओङ्कारस्य तद् एवाह तस्माद् इति । यस्माद् एवं ब्रह्मणो निर्देशः प्रशस्तस् तस्माद् ओम् इत्य् उदाहृत्य उच्चार्य कृता वेद-वादिनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततं सर्वदा अङ्ग-वैकल्ये ऽपि प्रकर्षेण वर्तन्ते । सगुणा भवन्तीत्य् अर्थः ॥24॥ मधुसूदनः : तद् एवम् आहार-यज्ञ-तपो-दानानां त्रैविध्य-कथनेन सात्त्विकानि तान्य् आदेयानि राजस-तामसानि तु परिहर्तव्यानीत्य् उक्तम् । तत्राहारस्य दृष्टार्थत्वेन नास्त्य् अङ्ग-वैगुण्येन फलाभाव-शङ्का । यज्ञ-तपो-दानानां त्व् अदृष्टार्थानाम् अङ्ग-वैगुण्याद् अपूर्वानुत्पत्तौ फलाभावः स्याद् इति sÃttvikÃn¸am अपि तेषाम् आनर्थक्यं प्राप्तं प्रमाद-बहुलत्वाद् अनुष्ठातॄणाम् अतस् तद्-वैगुण्य-परिहारार्य ओं तत् सद् इति भगवन्-नामोच्चारण-रूपं सामान्य-प्रायश्चित्तं परम-कारुणिकतयोपदिशति भगवान् ओम् इति । ओं तत् सद् इत्य् एवं-रूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यते ऽनेनेति निर्देशः प्रतिपादक-शब्दो नामेति यावत् । त्रिविधस् तिस्रो विधा अवयवा यस्य स त्रिविधः स्मृतो वेदान्त-विद्भिः । एक-वचनात् त्र्य्-अवयवम् एकं नाम प्रणववत् । यस्मात् पूर्वैर् महर्षिभिर् अयं ब्रह्मणो निर्देशः स्मृतस् तस्माद् इदानीन्तनैर् अपि स्मर्तव्य इति विधिर् अत्र कल्प्यते । वषट्-कर्तुः प्रथम-भक्ष इत्य् आदिष्व् इव वचनानि त्व् अपूर्वत्वाद् इति न्यायात् । यज्ञ-दान-तपः-क्रिया-संयोगाच् चास्य तद् अवैगुण्यम् एव फलं ##ष्टाश्व-दग्ध-रथ-वत्-परस्पराकाङ्क्षया कल्प्यते । प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥ इति स्मृतेस् तथैव शिष्टाचाराच् च । ब्रह्मणो निर्देशः स्तूयते कर्म-वैगुण्य-परिहार-सामर्थ्य-कथनाय । ब्राह्मणा इति त्रैवर्णिकोपलक्षणम् । ब्राह्मणाद्याः कर्तारो वेदाः करणानि यज्ञाः कर्माणि तेन ब्रह्मणो निर्देशेन करण-भूतेन पुरा विहिताः प्रजापतिना । तस्माद् यज्ञादि-सृष्टि-हेतुत्वेन तद्-वैगुण्य-परिहार-समर्थो महा-प्रभावो ऽयं निर्देश इत्य् अर्थः ॥23॥ इदानीम् a-कार-u-कार-म-कार-व्याख्यानेन तत्-समुदायोंकार-व्याख्यानवद् ओंकार-तच्-छब्द-सच्-छब्द-व्याख्यानेन तत्-समुदाय-रूपं ब्रह्मणो निर्देशं स्तुत्य्-अतिशयाय व्याख्यातुम् आरभते चतुर्भिः । तत्र प्रथमम् ओंकारं व्याचष्टे तस्माद् इति । यस्माद् ओम् इति ब्रह्म इत्य् आदिषु श्रुतिष्व् ओम् इति ब्रह्मणो नाम प्रसिद्धं तस्माद् ओम् इत्य् उदाहृत्योंकारोच्चारणानन्तरं विधानोक्ता विधि-शास्त्र-बोधिता ब्रह्म-वादिनां वेद-वादिनां यज्ञ-दान-तपः-क्रियाः सततं प्रवर्तन्ते प्रकृष्टतया वैगुण्य-राहित्येन वर्तन्ते । यस्यैकावयवोच्चारणाद् अप्य् अवैगुण्यं किं पुनस् तस्य सर्वस्योच्चारणाद् इति स्तुत्य्-अतिशयः ॥24॥ विश्वनाथः : तद् एवं तपो-यज्ञादीनां त्रैविध्यं सामान्यतो मनुष्य-मात्रम् अधिकृत्योक्तम् । तत्र ये सात्त्विकेष्व् अपि मध्ये ब्रह्म-वादिनस् तेषां तु ब्रह्म-निर्देश-पूर्वका एव यज्ञादयो भवन्तीत्य् आह ओं तत् सद् इत्य् एवं ब्रह्मणो निर्देशो नाम्ना व्यपदेशः स्मृतः । शिष्टैर् देशितः । तत्र ओम् इति सर्व-श्रुतिषु प्रसिद्धम् एव ब्रह्मणो नाम । जगत्-कारणत्वेनातिप्रसिद्धेर् अतन्-निरसनेन च प्रसिद्धेस् तद् इति च । सद् एव सौम्येदम् अग्र आसीत् इति श्रुतेः सद् इति च । यस्मात् ओं तत् सत् शब्द-वाच्येन ब्रह्मणैव ब्राह्मणा वेदा यज्ञाश् च विहिताः कृतास् तस्मात् ओम् इति ब्रह्मणो नामोदाहृत्योच्चार्य वर्तमानानां ब्रह्म-वादिनां यज्ञादयः प्रवर्तन्ते ॥23-24॥ बलदेवः : तद् एवं तपो-यज्ञ-तपो-दानानां त्रैविध्य-कथनेन सात्त्विकानां तेषाम् उपदेयत्वं, राजसादीनां हेयत्वं च दर्शितम् । अथ सात्त्विकाधिकारिणां यज्ञादीनि विष्णु-नाम-पूर्वकाण्य् एवभवन्तीत्य् उच्यते ओम् इति । ओम् इत्य् आदिकस् त्रिविधो ब्रह्मणो विष्णोर् निर्देशो नाम-धेयं शिष्टैः स्मृतः । ओम् इत्य् एतद् ब्रह्मणो नेदिष्टं नाम इति श्रुतेः । ओम् इत्य् एकं नाम । तत् त्वम् असि इति श्रुतेः तद् इति द्वितीयं नाम । सद् एव सौम्य इति श्रुतेः सद् इति तृतीयं नाम । उपलक्षणम् इदम् । विष्ण्व्-आदि-नाम्नां तेन त्रिविधेन निर्देशेन ब्राह्मणा वेदा यज्ञाश् च पुरा चतुर्मुखेन विहिताः प्रकटितास् तस्मान् महा-प्रभावो ऽयं निर्देशस् तत्-पूर्वकाणां यज्ञादीनां नाङ्ग-वैगुण्यम् । तेन फल-वैगुण्यं च नेति ॥23॥ यस्माद् एवं तस्माद् ओम् इति निर्देशम् उदाहृत्योच्चार्यानुष्ठिता ब्रह्म-वादिनां सात्त्विकानां त्रै-वर्णिकानां यज्ञाद्याः क्रियाः प्रवर्तन्ते । अङ्ग-वैकल्ये ऽपि साङ्गतां भजन्तीति ॥24॥ __________________________________________________________ BhG 17.25 तद् इत्य् अनभिसंधाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥25॥ श्रीधरः : द्वितीयं नाम प्रस्तौतीति तद् इति तद् इत्य् उदाहृत्य इति पूर्वस्यानुषङ्गः । तद् इत्य् उदाहृत्योच्चार्य शुद्ध-चित्तैर् मोक्ष-काङ्क्षिभिः पुरुषैः फलाभिसन्धिम् अकृत्वा यज्ञाद्याः क्रियाः क्रियन्ते । अतश् चित्त-शोधन-द्वारेण फल-सङ्कल्प-त्यजनेन मुमुक्षुत्व-सम्पादकत्वात् तच्-छब्द-निर्देशः प्रशस्त इत्य् अर्थः ॥25॥ मधुसूदनः : द्वितीयं तच्-छब्दं व्याचष्टे तद् इति । तत्त्वम् असि इत्य् आदि-श्रुति-प्रसिद्धं तद् इति ब्रह्मणो नामोदाहृत्य फलम् अनभिसन्धायान्तः-करण-शुद्ध्य्-अर्थं यज्ञ-तपः-क्रिया दान-क्रियाश् च विविधा मोक्ष-काङ्क्षिभिः क्रियन्ते तस्माद् अतिप्रशस्तम् एतत् ॥25॥ विश्वनाथः : तद् इत्य् उदाहृत्येति पूर्वस्यानुषङ्गः । अनभिसन्धाय फलाभिसन्धिम् अकृत्वा ॥25॥ बलदेवः : तद् इति निर्देशम् उदाहृत्य फलम् अनभिसन्धाय यज्ञादी-क्रिया मोक्ष-काङ्क्षिभिस् तैः क्रियन्ते अनुष्ठीयन्ते । निष्कामतया मुमुक्षा-सम्पादनान् महा-प्रभावस् तच्-छब्दः ॥26॥ __________________________________________________________ BhG 17.26-27 सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥26॥ यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते । कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते ॥27॥ श्रीधरः : सच्-छब्दस्य प्राशस्त्यम् आह सद्-भाव इति द्वाभ्याम् । सद्-भावे ऽस्तित्वे । देव-दत्तस्य पुत्रादिकम् अस्तीत्य् अस्मिन्न् अर्थे । साधु-भावे च साधुत्वे । देव-दत्तस्य पुत्रादि Óre«¸ओहम् इत्य् अस्मिन्न् अर्थे । सद् इत्य् एतत् पदं प्रयुज्यते । प्रशस्ते माङ्गलिके विवाहादि-कर्मणि च सद् इदं कर्मेति सच्-छब्दो युज्यते प्रयुज्यते । सङ्गच्छत इति वा ॥26॥ किं च यज्ञ इति । यज्ञादिषु च या स्थितिस् तात्पर्येनावस्थानं तद् अपि सद् इत्य् उच्यते । यस्य चेदं नाम-त्रयं स एव परमात्मा अर्थः फलं यस्य तत्-तद्-अर्थं कर्म-पूजोपहार-गृहाङ्गन-परिमार्जनोपलेपन-रङ्ग-माङ्गलिकादि-क्रिया तत्-सिद्धये यद् अन्यत् कर्म क्रियत उद्यान-शालि-क्षेत्र-धनार्जनादि-विषयं तत् कर्म तद्-अर्थीयम् । तच् चातिव्यवहितम् अपि सद् इत्य् एवाभिधीयते । यस्माद् एवम् अति-प्रशस्तम् एतन् नाम-त्रयं तस्माद् एतत् सर्व-कर्म-साद्गुण्यार्थं कीरयेद् इति तात्पर्यार्थः । अत्र चार्थवादानुपपत्त्या विधिः कल्प्यते । विधेयं स्तूयते वस्त्व् इति न्यायात् । अपरे तु प्रवर्तन्ते विधिनोक्ताः क्रियन्ते मोक्ष-काङ्क्षिभिः इत्य् आदि वर्तमानोपदेशः समिधा यजतीत्य् आदिवद् विधितया परिणमनीय इत्य् आहुः । तत् तु सद्-भावे साधु-भावे चेत्य् आदिषु प्राप्तार्थत्वान् न सङ्गच्छत इति पूर्वोक्त-क्रमेण विधि-कल्पनैव ज्यायसी ॥27॥ मधुसूदनः : तृतीयं सच्-चब्दं व्याचष्टे सद्-भाव इति द्वाभ्याम् । सद् एव सोम्येदम् अग्र आसीत् इत्य् आदि-श्रुति-प्रसिद्धं सद् इत्य् एतद् ब्रह्मणो नाम सद्-भावे ऽविद्यमानत्व-शङ्कायां विद्यमानत्वे साधु-भावे चासाधुत्व-शङ्कायां साधुत्वे चप्रयुज्यते शिष्टैः । तस्माद् वैगुण्य-परिहारेण यज्ञादेः साधुत्वं तत्-फलस्य च विद्यमानत्वं कर्तुं क्षमम् एतद् इत्य् अर्थः । तथा सद्-भाव-साधु-भावयोर् इव प्रशस्ते ऽप्रतिबन्धेनाशु-सुख-जनके माङ्गलिके कर्मणि विवाहादौ सच्-छब्दो हे पार्थ युज्यते प्रयुज्यते । तस्माद् अप्रतिबन्धेनाशु-फल-जनकत्वं वैगुण्य-परिहारेण यज्ञादेः समर्थम् एतन् नामेति प्रशस्ततरम् एतद् इत्य् अर्थः ॥26॥ यज्ञे तपसि दाने च या स्थितिस् तत्-परतयावस्थितिर् निष्ठा सापि सद् इत्य् उच्यते विद्वद्भिः । कर्म चैव तद्-अर्थीयं तेषु यज्ञ-दान-तपो-रूपेष्व् अर्थेषु भवं तद्-अनुकूलम् एव च कर्म तद्-अर्थीयं भगवद्-अर्पण-बुद्ध्या क्रियमाणं कर्म वा तद्-अर्थीयं सद् इत्य् एवाभिधीयते । तस्मात् सद् इति नाम कर्म-वैगुण्यापनोदन-समर्थं प्रशस्ततरम् । यस्यैकैको ऽवयवो ऽप्य् एतादृशः किं वक्तव्यं तत्-समुदायस्य ओं तत् सद् इति निर्देशस्य माहात्म्यम् इति संपिण्डितार्थः ॥27॥ विश्वनाथः : ब्रह्म-वाचकः सच्-छब्दः प्रशस्तेष्व् अपि वर्तते । तस्मात् प्रशस्त-मात्रे कर्मणि प्राकृते ऽप्राकृते ऽपि सच्-छब्दः प्रयोक्तव्य इत्य् आशयेनाह सद्-भाव इति द्वाभ्याम् । सद्-भावे ब्रह्मत्वे साधु-भावे ब्रह्म-वादित्वे प्रयुज्यते सङ्गच्छत इत्य् अर्थः । यज्ञादौ स्थितिर् यज्ञादि-तात्पर्येणावस्थानम् इत्य् अर्थः । तद्-अर्थीयं कर्म ब्रह्मचर्योपयोगि यत् कर्म भगवन्-मन्दिर-मार्जनादिकम् तद् अपि ॥26-27॥ बलदेवः : सद् इति निर्देशः प्रशस्तेष्व् अर्थान्तरेषु वर्तते तस्मात् प्रशस्ते कर्म-मात्रे स प्रयोज्य इति भावेनाह सद्-भाव इति द्वाभ्याम् । सद्-भावे ब्रह्म-भावे साधु-भावे च ब्रह्म-ज्ञत्वे ऽभिधायकतया सच्-छब्दः प्रयुज्यते सद् एव सौम्य इत्य् आदौ । सतां प्रसङ्गात् इत्य् आदौ च । तथा प्रशस्ते उपनयन-विवाहादिके च माङ्गलिके कर्मणि सच्-छब्दो युज्यते सङ्गच्छते । यज्ञादौ या तेषां स्थितिस् तात्पर्येणावस्थितिस् तद् अपि सद् इत्य् उच्यते । यस्येदं नाम-त्रयं तद्-अर्थीयं कर्म च तन्-मन्दिर-निर्माण-तद्-विमार्जनादि सद् इत्य् अभिधीयते । अत्र त्रिविधो ऽयं निर्देशः स्मर्तव्य इति विधिः कल्प्यते । वषट्-कर्तुः प्रथमं भक्ष्यः इत्य् आदाव् इव वचनानि त्व् अपूर्वत्वाद् इति न्यायाद् यज्ञ-दानादि-संयोगाच् चास्य तद्-वैगुण्यम् एव फलम् । प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥ इति स्मरणाच् च ॥26-27॥ __________________________________________________________ BhG 17.28 अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥28॥ श्रीधरः : इदानीं सर्व-कर्मसु श्रद्धयैव प्रऋत्त्य्-अर्थम् अश्रद्धया कृतं सर्वं निन्दति अश्रद्धयेति । अश्रद्धया हुतं हवनम् । दत्तं दानम् । तपस् तप्तं निर्वर्तितम् । यच् चान्यद् अपि कृतं कर्म । तत् सर्वम् असद् इत्य् उच्यते यतस् तत् प्रेत्य लोकान्तरे न फलति विगुणत्वात् । नो इह न च अस्मिन् लोके फलति अयशस्कत्वात् । रजस्-तमो-मयीं त्यक्त्वा श्रद्धां सत्त्व-मयीं श्रितः । तत्त्व-ज्ञाने ऽधिकारी स्याद् इति सप्तदशे स्थितम् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो ऽध्यायः ॥17॥ मधुसूदनः : यद्य् आलस्यादिना शास्त्रीयं विधिम् उत्सृज्य श्रद्दधानतयैव वृद्ध-व्यवहार-मात्रेण यज्ञ-तपो-दानादि कुर्वतां प्रमादाद् वैगुण्यं प्राप्त ओं तत् सद् इति ब्रह्म-निर्देशेन तत्-परिहारस् तर्ह्य् अश्रद्दधानतया शास्त्रीयं विधिम् उत्सृज्य काम-कारेण यत् किंचिद् यज्ञादि कुर्वताम् असुराणाम् अपि तेनैव वैगुण्य-परिहारः स्याद् इति कृतं श्रद्धया सात्त्विकत्व-हेतु-भूतयेत्य् अत आह अश्रद्धयेति । अश्रद्धया यद् धुतं हवनं कृतम् अग्नौ दत्तं यद् ब्राह्मणेभ्यो यत् तपस् तप्तं यच् चान्यत् कर्म कृतं स्तुति-नमस्कारादि तत् सर्वम् अश्रद्धया कृतम् असद् असाध्व् इत्य् उच्यते । अत एव ओं तत् सद् इति निर्देशेन न तस्य साधु-भावः शक्यते कर्तुं सर्वथा तद्-अयोग्यत्वाच् छिलाया इवाङ्कुरः । तत् कस्माद् असद् इत्य् उच्यते शृणु हे पार्थ । चो हेतौ । यस्मात् तद्-अश्रद्धाकृतं न प्रेत्य पर-लोके फलति विगुणत्वेनापूर्वाजनकत्वात् । नो इह नापीह लोके यशः साधुभिर् निन्दितत्वात् । अत ऐहिकामुष्मिक-फल-विकलत्वाद् अश्रद्धा-कृतस्य सात्त्विक्या श्रद्धयैव सात्त्विकं यज्ञादि कुर्याद् अन्तः-करण-शुद्धये । तादृशस्यैव श्रद्धा-पूर्वकस्य सात्त्विकस्य यज्ञादेर् दैवाद् वैगुण्य-शङ्कायां ब्रह्मणो नाम-निर्देशेन साद्गुण्यं सम्पादनीयम् इति परमार्थः । श्रद्धा-पूर्वकम् असात्त्विकम् अपि यज्ञादि विगुणं ब्रह्मणो नाम-निर्देशेन सात्त्विकं स-गुणं च सम्पादितं भवतीति bhëyam । तद् एवम् अस्मिन्न् अध्याय आलस्यादिनानादृत-शास्त्राणां श्रद्धा-पूर्वकं वृद्ध-व्यवहार-मात्रेण प्रवर्तमानानां शास्त्रानादरेणासुर-साधर्म्येण श्रद्धा-पूर्वकानुष्ठानेन च देव-साधर्म्येण किम् असुरा अमी देवा वेत्य् अर्जुन-संशय-विषयाणां राजस-तामस-श्रद्धा-पूर्वकं राजस-तामस-यज्ञादि-कारिणो ऽसुराः शास्त्रीय-ज्ञान-साधनान् अधिकारिणः सात्त्विक-श्रद्धा-पूर्वकं सात्त्विक-यज्ञादि-कारिणस् तु देवाः शास्त्रीय-ज्ञान-साधनाधिकारिण इति श्रद्धा-त्रैविध्य-प्रदर्शन-मुखेनाहारादि-त्रैविध्य-प्रदर्शनेन भगवता निर्णयः कृत इति सिद्धम् ॥28॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो ऽध्यायः ॥17॥ विश्वनाथः : सत् कर्म श्रुतम् । तथासत् कर्म किम् इत्य् अपेक्षायाम् आह अश्रद्दयेति । हुतं हवनम् । दत्तं दानम् । तपस् तप्तं कृतम् । यद् अन्यच् चापि कर्म कृतं तत् सर्वम् असद् इति हुतम् अप्य् अहुतम् एव । दत्तम् अप्य् अदत्तम् एव । तपो ऽप्य् अतप्तम् एव कृतम् अप्य् अकृतम् एव । यतस् तत् न प्रेत्य न पर-लोके फलति नापीह-लोके फलति ॥28॥ उक्तेषु विविधेष्व् एव सात्त्विकं श्रद्धया कृतम् । यत् स्यात् तद् एव मोक्षार्हम् इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥ ॥17॥ बलदेवः : अथ सात्त्विक्या श्रद्धया सर्वेषु कर्मसु प्रवर्तितव्यम् । तया विना सर्वं व्यर्थम् इति निन्दति अश्रद्धयेति । हुतं होमो । दत्तं दानम् । तप्तम् अनुष्ठितं यच् चान्यद् अपि स्तुति-प्रणत्य्-आदि-कर्म कृतं, तत् सर्वम् असन् निन्द्यम् इत्य् उच्यते । कुत इत्य् अत्राह न चेति । हेतौ च-शब्दो यतो ऽश्रद्धया कृतं, तत् प्रेत्य पर-लोके न फलति विगुणात् तस्मात् पूर्वानुत्पत्तेर् नापीह लोके कीर्तिः सद्भिर् निन्दितत्वात् ॥28॥ श्रद्धां स्वभावजां हित्वा शास्त्रजां तां समाश्रितः । निःश्रेयसाधिकारी स्याद् इति सप्तदशी स्थितिः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye सप्तदशो ऽध्यायः ॥17॥ ********************************************************** भगवद्गित 18 BhG 18.1 अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥1॥ श्रीधर : न्यास-त्याग-विभागेन सर्व-गीतार्थ-सङ्ग्रहम् । स्पष्टम् अष्टादशे प्राह परमार्थ-विनिर्णये ॥ अत्र च - सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (GÅtà 5.13) सन्न्यास-योग-युक्तात्मा (GÅtà 9.28) इत्य् आदिषु कर्म-सन्न्यास उपदिष्टः । तथा - त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥ (GÅtà 4.20) इत्य् आदिषु च फल-मात्र-त्यागेन कर्मानुष्ठानम् उपदिष्टम् । न च परस्पर-विरुद्धं सर्वज्ञः परम-कारुणिको भगवान् उपदिशेत् । अतः कर्म-सन्न्यासस्य तद्-अनुष्ठानस्य चाविरोध-प्रकारं बुभुत्सुर् अर्जुन उवाच सन्न्यासस्येति । भो हृषीकेश सर्वेन्द्रिय-नियामक । हे केशी-निसूदन केशी-नाम्नो महतो हयाकृतेः दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुम् आगच्छतो अत्यन्तं व्यात्ते मुखे वाम-बाहुं प्रवेश्य तत्-क्षणम् एव विवृद्धेन तेनैव बाहुना कर्कटिका-फलवत् तं विदार्य निसूदितवान् । अतएव हे महाबाहो इति सम्बोधनम् । सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् विवेकेन वेदितुम् इच्छामि ॥1॥ विश्वनाथ : सन्न्यास-ज्ञान-कर्मादेस् त्रैविध्यं मुक्ति-निर्णयः । गुह्य-सारतमा भक्तिर् इत्य् अष्टादश उच्यते ॥ अनन्तराध्याये - तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ (GÅtà 17.25) इत्य् अत्र भगवद्-वाक्ये मोक्ष-काङ्क्षि-शब्देन सन्न्यासिन एव उच्यन्ते । अन्ये वा यद्य् अन्य एव ते, तर्हि - सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् इति (GÅtà 12.11) त्वद्-उक्तानां सर्व-कर्म-फल-त्यागिनां तेषां स त्यागः कः । सन्न्यासिनां च को स सन्न्यास इति विवेकतो जिज्ञासुर् आह सन्न्यासस्येति । पृथग् इति यदि सन्न्यास-त्याग-शब्दौ भिन्नार्थौ तदा सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् वेदितुम् इच्छामि । यदि त्व् एकार्थौ ताव् अपि त्वन्-मते अन्य-मते वा तयोर् ऐक्यार्थम् अर्थाद् एकार्थत्वम् इति पृथग् वेदितुम् इच्छामि । हे हृषीकेशेति मद्-बुद्धेः प्रवर्तकत्वात् त्वम् एव इमं सन्देह-मुखापयसि । केशि-निसूदन इति तं च सन्देहं त्वम् एव केशिनम् इव विदारयसीति भावः । महाबाहो इति त्वं महा-बाहु-बलान्वितो ऽहं किञ्चिद् बाहुबलान्वित इत्य् एतद् अंशेनैव मया सह सख्यं तव । न तु सार्वज्ञ्यादिभिर् अंशैर् अतस् त्वद्-दत्त-किञ्चित्-सख्य-भावाद् एव प्रश्ने मम निःशङ्कतेति भावः ॥1॥ बलदेव : गीतार्थान् इह सङ्गृह्णन् हरिर् अष्टादशे ऽखिलान् । भक्तेस् तत्र प्रपत्तेश् च सो ऽब्रवीद् अतिगोप्यताम् ॥ सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (GÅtà 5.13) इत्य् आदौ सन्न्यास-शब्देन किम् उक्तम् -- त्यक्त्वा कर्म-फलासङ्गं (GÅtà 4.20) इत्यादौ त्याग-शब्देन च किम् उक्तं भगवता तत्र सन्दिहानो ऽर्जुनः पृच्छति सन्न्यासस्येति । सन्न्यास-त्याग-शब्दौ शैल-तरु-शब्दाव् इव विजातीयार्थौ किं वा कुरु-पाण्डव-शब्दाव् इव सजातीयार्थौ । यद्य् आद्यस् तर्हि सन्न्यासस्य त्यागस्य च तत्त्वं पृथग्-वेदितुम् इच्छामि । यद्यन्तस् तर्हि तत्रावान्तरोपाधि-मात्रं भेदकं भावि, तच् च वेदितुम् इच्छामि । हे महाबाहो कृष्ण हृषीकेशेति धी-वृत्ति-प्रेरकत्वात् त्वम् एव मत्-सन्देहम् उत्पादयसि । केशि-निसूदनेति त्वं मत्-सन्देहं केशिनम् इव विनाशयेति ॥1॥ __________________________________________________________ BhG 18.2 श्रीभगवान् उवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥2॥ श्रीधर : तत्रोत्तरं श्री-भगवान् उवाच - काम्यानाम् इति । काम्यानां पुत्र-कामो यजेत स्वर्ग-कामो यजेतेत्य् एवम् आदि कामोपबन्धेन विहितानां कर्मणां न्यासं परित्यागं सन्न्यासं कवयो विदुः । सम्यक्-फलैःसह सर्व-कर्मणाम् अपि न्यासं सन्न्यासं पण्डिता विदुर् जानन्तीत्य् अर्थः । सर्वेषां काम्यानां नित्य-नैमित्तिकानां च कर्मणां फल-मात्र-त्यागं प्राहुस् त्यागं प्राहुस् त्यागं विचक्षणा निपुणाः । न तु स्वरूपतः कर्म-त्यागम् । ननु नित्य-नैमित्तिकानां फलाश्रवणाद् अविद्यमानस्य फलस्य कथं त्यागः स्यात् । नहि बन्ध्यायाः पुत्र-त्यागः सम्भवन्ति । उच्यते यद्यपि स्वर्ग-कामः पशुकाम इत्य् आदिवद् अहरहः सन्ध्याम् उपासीत यावज्-जीवम् अग्निहोत्रं जुहोतीत्य् आदिषु फल-विशेषो न श्रूयते तथाप्य् अपुरुषार्थे व्यापारे प्रेक्षावन्तं प्रवर्तयितुम् अशक्नुवन् विधिर् विश्वजिता यजेतेत्य् आदिष्व् इव सामान्यतः किम् अपि फलम् आक्षिपत्य् एव । न चातीव-गुरुम् अतः श्रद्धया स्व-सिद्धिर् एव विधेः प्रयोजनम् इति मन्तव्यम् । पुरुष-प्रवृत्त्य्-अनुपपत्तेर् दुष्परहरत्वात् । श्रूयते च नित्यादिष्व् अपि फलम् - सर्व एते पुण्य-लोका भवतीति । कर्मणा पितृ-लोक इति । धर्मेण पापम् अपनुदन्ति इत्य् एवम् आदिषु । तस्माद् युक्तम् उक्तं सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणा इति । ननु फल-त्यागेन पुनर् पइ निष्फलेषु कर्मसु प्रवृत्तिर् एव न स्यात् । तन् न, सर्वेषाम् अपि कर्मणां संयोग-पृथक्त्वेन विविदिषार्थतया विनियोगात् । तथा च श्रुतिः - तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति । ततश् च श्रुति-पदोक्तं सर्वं फलं बन्धकत्वेन त्यक्त्वा विविदिषार्थं सर्व-कर्मानुष्ठानं घटत एव । विविदिषा च नित्यानित्य-वस्तु-विवेकेन निवृत्त-देहाद्य्-अभिमानतया बुद्धेः प्रत्यक्-प्रवणता । तावत् पर्यन्तं च सत्त्व-शुद्ध्य्-अर्थं ज्ञानाविरुद्धं यथोचितम् अवश्यकं कर्म कुर्वतस् तत्-फल-त्याग एव कर्म-त्यागो नाम । न स्वरूपेण । तथा च श्रुतिः कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतां समाः (ईशो 2) इति । ततः परन्तु सर्व-कर्म-निवृत्तिः स्वत एव भवति । तद् उक्तं नैष्कर्म्य-सिद्धौ - प्रत्यक्-प्रवणतां बुद्धेः कर्माणि उत्पाद्य शुद्धितः । कृतार्थान्यस्तम् आयान्ति प्रावृडस्ते घना इव ॥ उक्तं च भगवता - यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदि । वशिष्ठेन चोक्तम् - न कर्माणि त्यजेद् योगी कर्मभिस् त्यज्यते ह्य् असौ । कर्मणो मूल-भूतस्य सङ्कल्पस्यैव नाशतः ॥ इति । ज्ञान-निष्ठा-विक्षेपकत्वम् आलक्ष्य त्यजेद् वा । तद् उक्तं श्री-भागवते - तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (BhP 11.20.9) ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः । सलिङ्गानाश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥ (BhP 11.18.28) इत्य् आदि । अलम् अतिप्रसङ्गेन प्रकृतम् अनुसरामः ॥2॥ विश्वनाथ : प्रथमं प्राच्यं मतम् आश्रित्य सन्न्यास-त्याग-शब्दयोर् भिन्न-जातीयार्थत्वम् आह काम्यानाम् इति । पुत्र-कामो यजेत स्वर्ग-कामो यजेत इत्य् एवं कामोपबन्धेन विहितानां काम्यानां कर्मणां न्यासं स्वरूपेणैव त्यागं सन्न्यासं विदुर् न तु नित्यानाम् अपि सन्ध्योपास्तादीनाम् इति भावः । सर्वेषां काम्यानां नित्यानाम् अपि कर्मणां फलं कर्मणा पितृलोकः इति । धर्मेण पापम् उपनुदति इत्य् आद्याः श्रुतयः प्रतिपादयन्त्य् एव इत्य् अतस् त्यागे फलाभिसन्धि-रहितं सर्व-कर्म-करणम् । सन्न्यासे तु फलाभिसन्धि-रहितं नित्य-कर्म-करणम् । काम्य-कर्मणां तु स्वरूपेणैव त्याग इति भेदो ज्ञेयः ॥2॥ बलदेव : एवं पृष्टो भगवान् उवाच काम्यानाम् इति । पुत्र-कामो यजेत स्वर्ग-कामो यजेत इत्य् एवं कामोपनिबन्धेन विहितानां पुत्रेष्टि-ज्योतिष्टोमादीनां कर्मणां न्यासं स्वरूपेणत्यागं कवयः पण्डिताः सन्न्यासं विदुर् न तु नित्यानाम् अग्निहोत्रादीनाम् इत्य् अर्थः । तेषु विचक्षणास् तु सर्वेषां काम्यानां नित्यानां च कर्मणां फल-त्यागम् एव, न तु स्वरूपतस् त्यागं सन्न्यास-लक्षणं त्यागं प्राहुः । नित्य-कर्मणां च फलम् अस्ति - कर्मणां पितृ-लोको धर्मेण पापम् अपनुदति इत्य् आदि श्रवणात् । यद्यपि अहरहः सन्ध्याम् उपासीत, यावज्-जीवनम् अग्निहोत्रं जुहोति इत्य् आदौ, पुत्र-कामो यजेत इत्य् आदाव् इव फल-विशेषो न श्रुतयस् तथापि विश्वजिता यजेत इत्य् आदाव् इव विधिः किञ्चित् फलम् आक्षिपेद् एव । इतरथा पुरुष-प्रवृत्त्य्-अनुपपत्तेर् दुष्परिहरतापत्तिः । तथा च काम्य-कर्मणां स्वरूपतस् त्यागो, नित्य-कर्मणां तु फल-त्यागः सन्न्यास-शब्दार्थः । सर्वेषां कर्मणां फलेच्छां त्यक्त्वानुष्ठानं खलु त्याग-शब्दार्थः । पूर्वोक्त-रीत्या ज्ञानोदय-फलस्य सत्त्वाद् अप्रवृत्तेर् दुष्परिहरत्वं प्रत्युक्तम् ॥2॥ __________________________________________________________ BhG 18.3 त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः । यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ॥3॥ श्रीधर : अविदुषः फल-त्याग-मात्रम् एव त्याग-शब्दार्थः । न कर्म-त्याग इति । एतद् एव मतान्तर-निरासेन दृढीकर्तुं मत-भेदं दर्शयति त्याज्यम् इति । दोषवद् धिंसादि-दोषकत्वेन केवलं बन्धकम् इति हेतोः सर्वेषाम् अपि कर्म त्याज्यम् इति एके साङ्ख्याः प्राहुर् मनीषिण इति । अस्यायं भावः - मा हिंस्यात् सर्व-भूतानीति निषेधः पुरुषस्यानर्थ-हेतुर् हिंसा इत्य् आह । अग्नीषोमीयं पशुम् आलभेतेत्य् आदि-प्राकरणिको विधिस् तु हिंसायाः क्रतूपकारकत्वम् आह । अतो भिन्न-विषयकत्वेन सामान्य-विशेष-न्यायागोचरत्वाद् वाध्यवाधकता नास्ति । द्रव्य-साध्येषु च सर्वेष्व् अपि कर्मसु हिंसादेः सम्भवात् सर्वम् अपि कर्म त्याज्यम् एवेति । तद् उक्तं - दृष्टवद् आनुश्रविकः स ह्य् अविशुद्धि-क्षयातिशय-युक्त इति । अस्यार्थः गुरु-पाठाद् अनुश्रूयत इति अनुश्रवो वेदः । तद् बोधित उपायो ज्योतिष्ठोमादिर् आनुश्रविकः । तत्राविशुद्धिर् हिंसा । तथा क्षयो विनाशः । अग्निहोत्र-ज्योतिष्ठोमादि-जन्येषु स्वर्गेषु तारतम्यं च वर्तते । परोत्कर्षस् तु सर्वान् दुःखीकरोति । अपरे तु मीमांसका यज्ञादिकं कर्म न त्याज्यम् इति प्राहुः । अयं भावः क्रत्व्-अर्थापि सतीयं हिंसा पुरुषेण कर्तव्या । सा चान्योद्देशेनापि कृता पुरुषस्य प्रत्यवाय-हेतुर् एव । यथा हि विधिर् विधेयस्य तद्-उद्देश्येनानुष्ठानं विधत्ते । तादर्थ्य-लक्षणत्वाच् छेषत्वस्य । न त्व् एवं निषेधो निषेधस्य तादर्थ्यम् अपेक्षते प्राप्ति-मात्रापेक्षितत्वात् । अन्यथाज्ञान-प्रमादादि-कृते दोषाभाव-प्रसङ्गात् । तद् एवं समान-विषयकत्वेन सामान्य-शास्त्रस्य विशेषेण बाधान् नास्ति दोषवत्त्वम् । अतो नित्यं यज्ञादि-कर्म न त्याज्यम् इति । अनेन विधि-निषेधयोः समान-बलता बाध्यते सामान्य-विशेष-न्यायं सम्पादयितुम् ॥3॥ विश्वनाथ : त्यागे पुनर् अपि मत-भेदम् उपक्षिपति त्याज्यम् इति । दोषवत् हिंसादि-दोषवत्त्वात् कर्म स्वरूपत एव त्याज्याम् इत्य् एके साङ्ख्याः । परे मीमांसका यज्ञादिकं कर्म शास्त्रे विहितत्वान् न त्याज्यम् इत्य् आहुः ॥3॥ बलदेव : त्यागे पुनर् अपि मत-भेदम् आह त्याज्यम् इति । एके मनीषिणो दोषवत् न हिंस्यात् सर्व-भूतानीति श्रुति-निदर्शिनः कापिलाः कर्म-दोषवत् पशु-हिंसादि-दोष-युक्तं भवत्य् अतस् त्याज्यं स्वरूपतो हेयम् इत्य् आहुः । अग्नीषोमीयं पशुम् आलभेतेति श्रुतिस् तु हिंसायाः क्रत्व्-अङ्गत्वम् आह त्व् अनर्थ-हेतुत्वं तस्या निवारयति । तथा च द्रव्य-साध्यत्वेन हिंसायाः सम्भवात् । सर्वं कर्म त्याज्यम् इति । अपरे जैमिनीयास् तु यज्ञादिकर्म न त्याज्यं तस्य वेद-विहितत्वेन निर्दोषत्वाद् इत्य् आहुः - यद्यपि हिंसानुग्रहात्मकं कर्म तथापि तस्य वेदेन धर्मत्वाभिधानान् न दोषवत्त्वम् अतः कार्यम् एवेत्य् अर्थः । न हिंस्यात् इति सामान्यतो निषेधस् तु क्रतोर् अन्यत्र तस्याः पापताम् आहेति न किञ्चिद् अवद्यम् ॥3॥ __________________________________________________________ BhG 18.4 निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥4॥ श्रीधर : एवं मत-भेदम् उपन्यस्य स्वमतं कथयितुम् आह निश्चयम् इति । तत्रैवं विप्रतिपन्ने त्यागे निश्चयं ये वचनात् शृणु । त्यागस्य लोक-प्रसिद्धत्वात् किम् अत्र श्रोतव्य्म् इति मावमंस्था इत्य् आह हे पुरुष-व्याघ्र पुरुष-श्रेष्ठ । त्यागो ऽयं दुर्बोधः । हि यस्माद् अयं कर्म-त्यागस् तत्त्वविध्बिस् तामसादि-भेदेन त्रिविधः सम्यग्-विवेकेन प्रकीर्तितः । त्रैविध्यं च नियतस्य तु सन्न्यासः कर्मण इत्य् आदिना वक्ष्यति ॥4॥ विश्वनाथ : स्वमतम् आह निश्चयम् इति । त्रिविधः सात्त्विको राजसस् तामसश् चेति । अत्र त्यागस्य त्रैविध्यम् उक्त्रम्य नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥ इति तस्य एव तामस-भेदैः सन्न्यास-शब्द-प्रयोगाद् भगवन्-मते त्याग-सन्न्यास-शब्दयोर् ऐक्यार्थम् एवेत्य् अवगम्यते ॥4॥ बलदेव : एवं मत-भेदम् उपवर्ण्य स्वमतम् आह निश्चयम् इति । मत-भेद-ग्रस्ते त्यागे मे परमेश्वरस्य सर्वज्ञस्य निश्चयं शृणु । ननु त्यागस्य ख्यातत्वात् तत्र श्रोतव्यं किम् अस्ति । तत्राह त्यागो हीति । हि यतस् त्यागस् तामसादि-भेदेन विज्ञैस् त्रिविधः सम्प्रकीर्तितो विविच्योक्तः । तथा च दुर्बोधो ऽसौ श्रोतव्य इति त्याग-त्रैविध्यम् । नियतस्य तु इत्य् आदिभिर् अग्रे वाच्यम् ॥4॥ __________________________________________________________ BhG 18.5 यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् । यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥5॥ श्रीधर : प्रथमं तावन् निश्चयम् आह यज्ञेति द्वाभ्याम् । मनीषिणां विवेकिनां पावनानि चित्त-शुद्धि-कराणि ॥5॥ विश्वनाथ : काम्यानाम् अपि मध्ये भगवन्-मते सात्त्विकानि यज्ञ-दान-तपांसि फलाकाङ्क्षा-रहितैः कर्तव्यानीत्य् आह यज्ञादिकं कर्तव्यम् एव । तत्र हेतुः पावनानीति चित्त-शुद्धिकरत्वाद् इत्य् अर्थः ॥5॥ बलदेव : प्रथमं तस्मिन् स्वनिश्चयम् आह यज्ञेति द्वाभ्याम् । यज्ञादीनि मनीषिणां कार्याण्य् एव न त्याज्यानि यद् अमूनि विष-तन्तुवद् अन्तरभ्युदित-ज्ञान-द्वारा पावनानि संसृति-दोष-विनाशकानि भवन्ति ॥5॥ __________________________________________________________ BhG 18.6 एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥6॥ श्रीधर : येन प्रकारेण कृतान्य् एतानि पावनानि भवन्ति तं प्रकारं दर्शयन्न् आह एतानीति । यानि यज्ञादीनि कर्माणि मया पावनानीत्य् उक्तम् एतान्य् अप्य् एव कर्तव्यानि । कथम्? सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलम् ईश्वराराधन्तया कर्तव्यानीति । फलानि च त्यक्त्वा कर्तव्यानि इति च मे मतं निश्चितम् । अत एवोत्तमम् ॥6॥ विश्वनाथ : येन प्रकारेण कृतान्य् एतानि पावनानि भवन्ति तं प्रकारं दर्शयति एतान्य् अपीति । सङ्गं कर्तृत्वाभिनिवेशं फलाभिसन्धिं च । फलाभिसन्धि-कर्तृत्वाभिनिवेशयोस् त्याग एव त्यागः सन्न्यासश् चोच्यत इत्य् भावः ॥6॥ बलदेव : यज्ञादीनां पावनता-प्रकारम् आह एतान्य् अपीति । सङ्गं कर्तृत्वाभिनिवेशं फलानि च प्रतिपओक्तानि पितृ-लोकादीनि च सर्वाणि त्यक्त्वा केवलम् ईश्वरार्चन-धिया कर्तव्यानीति मे मया निश्चितम् अत उत्तमम् इदं मतम् । कर्तृत्वाभिनिवेश-त्यागस्यापि प्रवेशात् पार्थ-सारथेर् मतं वरीयः ॥6॥ __________________________________________________________ BhG 18.7 नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥7॥ श्रीधर : प्रतिज्ञातं त्यागस्य त्रैविध्यम् इदानीं दर्शयति नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात् सन्न्यासो युक्तम् । नियतस्य तु नित्यस्य पुनः कर्मणः सन्न्यासस् त्यागो नोपपद्यते । सत्त्व-शुद्धि-द्वारा मोक्ष-हेतुत्वात् । अतस् तस्य परित्याग उपादेयत्वे ऽपि त्याज्यम् इत्य् एवं लक्षणान् मोहाद् एव भवेत् । स च मोहस्य तामसत्वात् तामसः परिकीर्तितः ॥7॥ विश्वनाथ : प्रक्रान्तस्य त्रिविध-त्यागस्य तामसं भेदम् आह नियतस्य नित्यस्य । मोहात् शास्त्र-तात्पर्याज्ञानात् । सन्न्यासी काम्य-कर्मण्य् आवश्यकत्वाभावात् परित्यजतु नाम, नित्यस्य तु कर्मणस् त्यागो नोपपद्यते इति तु शब्दार्थः । मोहाद् अज्ञानात् । तामस इति तामस-त्यागस्य फलम् अज्ञान-प्राप्तिर् एव । न त्व् अभीप्सित-ज्ञान-प्राप्तिर् इति भावः ॥7॥ बलदेव : प्रतिज्ञातं त्याग-त्रैविध्यम् आह नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात् त्यागो युक्तः । नियतस्य नित्य-नैमित्तिकस्य महा-यज्ञादेः कर्मणः सन्न्यासस् त्यागो नोपपद्यते । आत्मोद्देशाद् विशीर्णादिवद् अन्तर्गत-ज्ञानस्य तस्य मोचकत्वाद् देहयात्रा-साधकत्वाच् च तत्-त्यागो न युक्तः । तेन हि देवता-भगवद्-विभूतिर् अर्चतां तच्-छेषैः पूतैः सिद्धा देह-यात्रा तत्त्व-ज्ञानाय सम्पद्यते । वैपरीत्ये पूर्वम् अभिहितं नित्यतं कुरु कर्म त्वम् इत्य् आदिभिस् तृतीयए तस्यापि मोहाद् बन्धकम् इदम् इत्य् अज्ञानात् परितः स्वरूपेण त्यागस् तामसो भवति - मोहस्य तमो-धर्मत्वात् ॥7॥ __________________________________________________________ BhG 18.8 दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥8॥ श्रीधर : राजसं त्यागम् आह दुःखम् इति । यः कर्ता आत्म-बोधं विना केवलं दुःखम् इत्य् एवं मत्वा शरीरायास-भयात् नित्यं कर्म त्यजेत् इति यत् तादृशस् त्यागो राजसो दुःखस्य राजसत्वात् । अतस् तं राजसं त्यागं कृत्वा स राजसः पुरुषस् त्यागस्य फलं ज्ञान-निष्ठा-लक्षणं नैव लभत इत्य् अर्थः ॥8॥ विश्वनाथ : दुःखम् इत्य् एवेति । यद्यपि नित्य-कर्मणाम् आवश्यकम् एव तत्-करणे गुण एव न तु दोष इति जानाम्य् एव । तद् apii तैः शरीरं मया कथं वृथा क्लेशयितव्यम् इति भावः । त्याग-फलं ज्ञानं न लभेत ॥8॥ बलदेव : निष्कामतयानुष्ठितं विहितं कर्म मुक्तिहेतुर् इति जानन्न् अपि द्रवोप्यार्जन-प्रातः-स्नानादिना दुःख-रूपम् इति काय-क्लेश-भयाच् चैतन् मुमुक्षुर् अपि त्यजेत् । स त्यागो राजसः दुःखस्य रजो-धर्मत्वात् । तं त्यागं कृत्वापि जनस् तस्य फलं ज्ञान-निष्ठां न लभेत ॥8॥ __________________________________________________________ BhG 18.9 कार्यम् इत्य् एव यत् कर्म नियतं क्रियतेर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥9॥ श्रीधर : सात्त्विकं त्यागम् आह कार्यम् इति । कार्यम् इत्य् एवं नियतम् अवश्य-कर्तव्यतया विहितं कर्म सङ्गं फलं च त्यक्त्वा क्रियते इति यत् तादृशस् त्यागः सात्त्विको मतः ॥9॥ विश्वनाथ : कार्यम् अवश्य-कर्तव्यम् इति बुद्ध्या नियतं नित्यं कर्म, सात्त्विक इति त्यागात् त्याग-फलं ज्ञानं स लभेतैवेति भावः ॥9॥ बलदेव : कार्यम् अवश्य-कर्तव्यतया विहितं कर्म नियतं यथा भवति, तथा सङ्गं कर्तृत्वाभिनिवेशं फलं च निखिलं त्यक्त्वा क्रियत इति यत् स त्यागः सात्त्विकस् तादृश-ज्ञानस्य सत्त्व-धर्मत्वात् ॥9॥ __________________________________________________________ BhG 18.10 न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥10॥ श्रीधर : एवम्भूत-सात्त्विक-त्याग-परिनिष्ठितस्य लक्षणम् आह न द्वेष्टीत्य् आदि । सत्त्व-समाविष्टः सत्त्वेन संव्याप्तः सात्त्विक-त्यागी । अकुशलं दुःखावहं शिशिरे प्रातः-स्नानादिकं कर्म न द्वेष्टि । कुशले च सुख-करे कर्मणि निदाघे मध्याह्न-स्नानादौ नानुषज्जते प्रीतिं न करोति । तत्र हेतुः मेधावी स्थिर-बुद्धिः । यत्र पर-परिभवादि महद् अपि दुःखं सहते स्वर्गादि-सुखं च त्यजति तत्र कियद् एतत् तात्कालिकं सुखं दुःखं च इत्य् एवम् अनुसन्धानवान् इत्य् अर्थः । अतएव छिन्नः संशयो मिथ्या-ज्ञानं दैहिक-सुख-दुःखयोर् उपादित्सा-परिजिहीर्षा-लक्षणं यस्य सः ॥10॥ विश्वनाथ : एवम्भूत-सात्त्विक-त्याग-परिनिष्ठितस्य लक्षणम् आह न द्वेष्टीत्य् आदि । अकुशलं असुखदं शीते प्रातः-स्नानादिकं न द्वेष्टि । कुशले सुख-ग्रीष्म-स्नानादौ ॥10॥ बलदेव : सात्त्विक-त्यागिनो लक्षणम् आह द्वेष्टीति । अकुशलं दुःखदं हेमन्त-प्रातः-स्नानादि न द्वेष्टि । कुशले सुखदे निदाघ-मध्याह्ने स्नानादौ न सज्जते । यतः सत्त्व-समाविष्टो ऽतिधारो मेधावी स्थिरधीश् छिन्नो विहितानि कर्माणि क्लेशानुष्ठितानि ज्ञानं जनयेयुर् न वेत्य् एवं लक्षणः संशयो येन सः ॥ ईदृशः सात्त्विक-त्यागी बोध्यः ॥10॥ __________________________________________________________ BhG 18.11 न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥11॥ श्रीधर : नन्व् एवम्भुतात् कर्म-फल-त्यागाद् वरं सर्व-कर्म-त्यागः । तथा सति कर्म-विक्षेपाभावेन ज्ञान-निष्ठा सुखं सम्पद्यते तत्राह न हीति । देह-भृता देहात्माभिमानवता निःशेषेण सर्वाणि कर्माणि त्यक्तुं न हि चाक्यम् । तद् उक्तं न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृद् इत्य् आदिना । तस्माद् यस् तु कर्माणि कुर्वन्न् अपि कर्म-फल-त्यागी स एव मुखस् त्यागीत्य् अभिधीयते ॥11॥ विश्वनाथ : इतो ऽपि शास्त्रीयं कर्म न त्याज्यम् इत्य् आह न हीति । त्यक्तुं न शक्यं न शक्यानि । तद् उक्तं न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृद् इति ॥11॥ बलदेव : नन्व् ईदृशात् फल-त्यागात् स्वरूपतः कर्म-त्यागो वरीयान् विक्षेपाभावेन ज्ञान-निष्ठा साधकत्वाद् इति चेत् तत्राह न हीति । देह-भृता कर्माण्य् अशेषतस् त्यक्तुं न हि शक्यं न शक्यानि । यद् उक्तं न हि कश्चित् क्षणम् अपीत्यादि । तस्माद् यः कर्माणि कुर्वन्न् एव तत्-फल-त्यागो, स एव त्यागीत्य् उच्यते । तथा च सनिष्ठो ऽधिकारी कर्तृत्वाभिनिवेश-फलेच्छा-शून्यो यथा-शक्ति सर्वाणि कर्माणि ज्ञानार्थी सन् कुर्याद् इति पार्थ-सारथेर् मतम् ॥11॥ __________________________________________________________ BhG 18.12 अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥12॥ श्रीधर : एवम्भूतस्य कर्म-फल-त्यागस्य फलम् आह अनिष्टम् इति । अनिष्टम् नारकित्वम् । इष्टं देवत्वम् । मिश्रं मनुष्यत्वम् । एवं त्रिविधं पापस्य पुण्यस्य चोभय-मिश्रस्य च कर्मणो यत् फलं प्रसिद्धम् । तत् सर्वम् अत्यागिनां सकामानाम् एव प्रेत्य परत्र भवति । तेषां त्रिविध-कर्म-सम्भवात् । न तु सन्न्यासिनां क्वचिद् अपि भवति । सन्न्यासि-शब्देनात्र फल-त्याग-साम्यात् प्रकृताः कर्म-फल-त्यागिनो ऽपि गृह्यन्ते । अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी चेत्य् एवम् आदौ च कर्म-फल-त्यागिषु सन्न्यासि-शब्द-योग-दर्शनात् । तेषां सात्त्विकानां पापासम्भवाद् ईश्वरार्पणेन च पुण्य-फलस्य त्यक्तत्वात् त्रिविधम् अपि कर्म-फलं न भवतीत्य् अर्थः ॥12॥ विश्वनाथ : एवम्भूत-त्यागाभावे दोषम् आह - अनिष्टं नरक-दुःखं इष्टं स्वर्ग-सुखं मिश्रं मनुष्य-जन्मनि सुख-दुःखम् अत्यागिनां एवम्भूत-त्याग-रहितानाम् एव भवति प्रेत्य परलोके ॥12॥ बलदेव : ईदृश-त्यागाभावे दोषम् आह अनिष्टम् इति । अनिष्टं नारकित्वम् । इष्टं स्वर्गित्वं मिश्रं मनुष्यत्वम् । दुःख-सुख-योगीति त्रिविधं कर्म-फलम् । अत्यागिनाम् उक्त-त्याग-रहितानां प्रेत्य पर-काले भवति । न तु सन्न्यासिनाम् उक्त-त्यागवताम् । तेषां तु कर्मान्तर्गतेन ज्ञानेन मोक्षो भवतीति त्याग-फलम् उक्तम् ॥12॥ __________________________________________________________ BhG 18.13 पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥13॥ श्रीधर : ननु कर्म कुर्वतः कर्म-फलं कथं न भवेद् इत्य् आशङ्क्य सङ्ग-त्यागिनो निरहङ्कारस्य सतः कर्म-फलेन लेपो नास्तीत्य् उपपादयितुम् आह पञ्चेति पञ्चभिः । सर्व-कर्मणां सिद्धये निष्पत्तय इमानि वक्ष्यमाणानि पञ्च-कारणानि मे वचनान् निबोध जानीहि । आत्मनः कर्तृत्वाभिमान-निवृत्त्य्-अर्थम् अवश्यम् एतानि ज्ञातव्यानीत्य् एवम् । तेषां स्तुत्य्-अर्थम् एवाह साङ्ख्य इति । सम्यक् ख्यायते ज्ञायते परमात्मा 'नेनेति साङ्ख्यं तत्त्व-ज्ञानम् । प्रकाशमान आत्म-बोधः साङ्ख्यम् । तस्मिन् कृतं कर्म तस्यान्तः समाप्तिर् अस्मिन्न् इति साङ्ख्यम् । कृतो ऽन्तो निर्णये ऽस्मिन्न् इति कृतान्तं साङ्ख्य-शास्त्रम् एव । तस्मिन् प्रोक्तानि । अतः सम्यङ् निबोध इत्य् अर्थः । विश्वनाथ : ननु कर्मकुर्वतः कर्म-फलं कथं न भवेद् इत्य् आशङ्क्य निरहङ्कारत्वे सति कर्म-लेपो नास्तीत्य् उपपादयितुम् आह पञ्चमानीति पञ्चभिः । सर्व-कर्मणां सिद्धये निष्पत्तय इमानि पञ्च-कारणानि मे मम वचनान् निबोध जानीहि । सम्यक् परमात्मानं ख्याति कथयति इति सङ्ख्यम् एव साङ्ख्यं वेदान्त-शास्त्रं तस्मिन् । कीदृशे कृतं कर्म तस्यान्तो नाशो यस्मात् तस्मिन् प्रोक्तानि । बलदेव : ननु कर्माणि कुर्वतां तत्-फलानि कुतो न स्युर् इति चेत् स्वस्मिन् कर्तृत्वाभिनिवेश-त्यागेन परमेश्वरे मुख-कर्तृत्व-निश्चयेन भवतीत्य् आशयेनाह पञ्चैतानीति पञ्चभिः । हे महाबाहो सर्व-कर्मणां सिद्धये निष्पत्तये एतानि पञ्च-कारणानि मे मत्तो निबोध जानीहि । प्रमाणम् आह साङ्ख्य इति । साङ्ख्यं ज्ञानं तत्-प्रतिपादकं वेदान्त-शास्त्रम् साङ्ख्यं तस्मिन् । कीदृशीत्य् आह कृतान्ते कृत-निर्णये सर्वेषां कर्म-हेतूनां प्रवर्तकः परमात्मेति निर्णय-कारिणीत्य् अर्थः । अन्तर्यामि-ब्रह्मणे विदितम् एतत् । इहापि सर्वस्य चाहं हृदि (GÅtà 15.15) इत्य् आद्य् उक्तं । वक्ष्यते च ईश्वरः सर्व-भूतानाम् (GÅtà 18.61) इत्य् आदि ॥ __________________________________________________________ BhG 18.14 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश् च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥14॥ श्रीधर : तान्य् एवाह अधिष्ठानम् इति । अधिष्ठानं शरीरम् । कर्ता चिद्-अचिद्-ग्रन्थिर् अहङ्कारः । पृथग्-विधम् अनेक-प्रकारम् । करणं चक्षुः-श्रोत्रादि । विविधाः कार्यतः स्वरूपतश् च । पृथग्-भूत-चेष्टा प्राणापानादीनां व्यापाराः । अत्रैतद् एव पञ्चमं कारणं दैवम् । चक्षुर्-आद्य्-अनुग्राहकम् आदित्यादि-सर्व-प्रेरको ऽन्तर्यामी वा ॥14॥ विश्वनाथ : तान्य् एव गणयति अधीति । अधिष्ठानं शरीरं । कर्ता चिज्-जड-ग्रन्थिर् अहङ्कारः, करणं चक्षुः-श्रोत्रादि । पृथग्-विधम् अनेक-प्रकारम् । पृथक्-चेष्टा प्राणापानादीनां पृथग्-व्यापाराः । दैवं सर्व-प्रेरको ऽन्तर्यामी च ॥14॥ बलदेव : तान्य् एव गणयति अधीति । अधिष्ठीयते जीवेनेत्य् अधिष्ठानं शरीरं कर्ता जीवः अस्य ज्ञातृत्व-कर्तृत्वे श्रुतिर् आह एष हि द्रष्टा स्रष्टा इत्य् (प्रश्नौ 4.9) आदिना । सूत्रकारश् च ज्ञो ऽत एव (Vs 2.3.18) इति कर्ता शास्त्रार्थवत्त्वात् (Vs 2.3.26) इत्य् आदि च । करणं श्रोत्रादिसमनस्कम् । पृथग्-विधं कर्म-निष्पत्तौ पृथग्-व्यापारम् । विविधा च पृथक्-चेष्टा प्राणापानादीनां नाना-विधा पृथग्-व्यापाराः । दैवं चेत्य् अत्र कर्म-निष्पादके हेतु-प्रचये दैवं सर्वाराध्यं परं ब्रह्म पञ्चमम् । कर्म-निष्पत्ताव् अन्तर्यामी हरिर् मुख्यो हेतुर् इत्य् अर्थः । देहेन्द्रिय-प्राण-जीवोपकरणो ऽसौ कर्म-प्रवर्तक इति निश्चयवतां कर्म तत्-फलेषु कर्तृत्वाभिनिवेश-स्पृहा-विरहितानां कर्माणि न बन्धकानीति भावः । ननु जीवस्य कर्तृत्वे परेशायत्ते सति तस्य कर्म स्व-नियोज्यत्वापत्तिः, këÂhÃdi-तुल्यत्वात् । विधि-निषेध-शास्त्राणि च व्यर्थानि स्युः । स्वधिया प्रवर्तितुं न शक्तो नियोज्यो दृष्टः । उच्यते -- परेशेन दत्तैर् देहेन्द्रियादिभिस् तेनैवाहित-शक्तिभिस् तद्-आधार-भूतो जीवस् तद्-आहित-शक्तिभिस् तद्-आधार-भूतो जीवस् तद्-आहित-शक्तिकः सन् कर्म-सिद्धये स्वेच्छयैव देहेन्द्रियादिकम् अधितिष्ठति । परेशस् तु तत्-सर्वान्तः-स्थस् तस्मिन्न् अनुमतिं ददानस् तं प्रेरयतीति जीवस्य स्व-धिया प्रवृत्ति-निवृत्तिमत्त्वम् अस्तीति न किञ्चिच् चोद्यम् । एवम् एव सूत्रकारो निऋणीतवान् परात् तत् तच् छक्तेः (? परात् तच्-छ्रुतेः, 2.3.40) इत्य् आदिना । ननु मुक्तस्य जीवस्य कर्तृत्वं न स्यात्, तस्य देहेन्द्रिय-प्राणानां विगमाद् इति चेन् न, तदा सङ्कल्प-सिद्धानां दिव्यानां तेषां सत्त्वात् ॥14॥ __________________________________________________________ BhG 18.15 शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥15॥ श्रीधर: एतेषाम् एव सर्व-कर्म-हेतुत्वम् आह शरीरेति । यथोक्तैः पञ्चभिः प्रारभ्यमानं कर्म त्रिष्व् एवान्तर्भाव्यम् । शरीर-वाङ्-मनोभिर् इत्य् उक्तं शारीरं वाचिकं मानसं च त्रिविधं कर्मेति प्रसिद्धेः । शरीरादिभिः यत् कर्म धर्म्यम् अधर्म्यं वा करोति नरस् तस्य कर्मण एते पञ्च हेतवः । विश्वनाथ : शरीरादिभिर् इति शारीरं वाचिकं मानसं चेति कर्म त्रिविधम् । तच् च सर्वं द्विविधम् । न्याय्यं धर्म्यं विपरीतम् अन्याय्यम् अधर्म्यं । तस्य सर्वस्यापि कर्मण एते पञ्च-हेतवः । बलदेव : शरीरेति -- न्याय्यं शास्त्रीयम्, विपरीतम् अशास्त्रीयम् ॥ 15 ॥ __________________________________________________________ BhG 18.16 तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः । पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः ॥16॥ श्रीधर: ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्च हेतव इति । एवं सति केवलं निरुपाधिम् असङ्गम् आत्मानं तु यः कर्तारं पश्यति शास्त्राचार्योपदेशाभ्याम् असंस्कृत-बुद्धित्वाद् दुर्मतिर् असौ सम्यक् न पश्यति । विश्वनाथ : ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्चैव हेतव इत्य् एवं सति केवलं वस्तुतः निःसङ्गम् एवात्मानं जीवं यः कर्तारं पश्यति, सो ऽहङ्कृत-बुद्धित्वाद् असंस्कृत-बुद्धित्वाद् दुर्मतिर् नैव पश्यति । सो ऽज्ञानी अन्द एवोच्यत इति भावः । बलदेव : ततः किं ? अत आह तत्रेति । तत्रेति । एवं सति जीवस्य कर्तृत्वे परेशानुमति-पूर्वके तद्-दत्त-देहादि-सापेक्षे च सति, तत्र कर्मणि केवलम् एवात्मानं जीवम् एव यः कर्तारं पश्यति । स दुर्मतिर् अकृत-बुद्धित्वाद् अलब्ध-ज्ञानत्वान् न पश्यति यथान्धः __________________________________________________________ BhG 18.17 यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते । हत्वा.अपि स इमांल् लोकान् न हन्ति न निबध्यते ॥17॥ श्रीधर: कस् तर्हि सुमतिर् यस्य कर्म-लेपो नास्तीत्य् उक्तम् इत्य् अपेक्षायाम् आह - यस्येति । अहम् इति कृतो ऽहं कर्ता इत्य् एवम्भूतो भावः । यद् वा अहङ्कृतो ऽहङ्कारस्य भावः स्वभावः । कर्तृत्वाभिनिवेशो यस्य नास्ति । शरीरादीनाम् एव कर्म-कर्तृत्वालोचनाद् इत्य् अर्थः । अतएव यस्य बुद्धिर् न लिप्यते इष्टानिष्ट-बुद्ध्या कर्मसु न सज्जते । न एवम्भूतो देहादि-व्यतिरिक्तात्म-दर्शी इमान् लोकान् सर्वान् अपि प्राणिनो लोक-दृष्ट्या हत्वापि विविक्ततया स्व-दृष्ट्या न हन्ति, न तत्-फलैर् निबध्यते बन्धं न प्राप्नोति । किं पुनः सत्त्व-शुद्धि-द्वारा परोक्ष-ज्ञानोत्पत्ति-हेतुभिः कर्मभिस् तस्य बद्ध-शङ्केत्य् अर्थः । तद् उक्तं - ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥ (GÅtà 5.10) विश्वनाथ : कस् तर्हि सुमतिश् चक्षुष्मान् इत्य् अत आह यस्येति । अहङ्कृतो अहङ्कारस्य भावः स्वभावः कर्तृत्वाभिनिवेशो यस्य नास्ति अतएव यस्य बुद्धिर् न लिप्यते इष्टानिष्ट-बुद्ध्या कर्मसु नासज्जति, स हि कर्म-फलं न प्राप्नोतीति किं कर्तव्यम् । स हि कर्म भद्राभद्रं कुर्वन्न् अपि नैव करोतीत्य् आह हत्वापीति, स इमान् सर्वान् अपि प्राणिनो लोक-दृष्ट्या हत्वापि स्व-दृष्ट्या नैव हन्ति । निरभिसन्धित्वाद् इति भावः । अतो न बध्यते कर्म-फलं न प्राप्नोतीति । बलदेव : कस् तर्हि चक्षुष्मान् सुमतिस् तत्राह यस्येति । यस्य पुरुषस्य मनोवृत्ति-लक्षणो भावो नाहङ्कृतः स्व-कर्तृत्वे परेशायत्ते ऽनुसन्धिते सति कर्माण्य् अहम् एव करोमीत्य् अभिमान-कृतो न भवेत् । यस्य च बुद्धिर् न लिप्यते कर्म-फल-स्पृहया, स इमाङ्ल् लोकान् न केवलं भीष्मादीन् हत्वापि न हन्ति, न च तेन सर्व-लोक-हननेन कर्मणा निबध्यते लिप्यते ॥ 17 ॥ __________________________________________________________ BhG 18.18 ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥18॥ श्रीधर: हत्वापि न हन्ति न निबध्यते इत्य् एतद् एवोपपादयितुं कर्म-चोदनायाः कर्माश्रयस्य च कर्म-फलादीनां च त्रिगुणात्मकत्वान् निर्गुणस्यात्मनस् तत्-सम्बन्धो नास्तीत्य् अभिप्रायेण कर्म-चोदनां कर्माश्रयं चाह - ज्ञानम् इति । ज्ञानम् इष्ट-साधनम् एतद् इति बोधः । ज्ञेयम् इष्ट-साधनं कर्म । परिज्ञाता एवम्भूत-ज्ञानाश्रयः । एवं त्रिविधा कर्म-चोदना । चोद्यते प्रवर्त्यते ऽनया इति चोदना । ज्ञानादि-त्रयं कर्म-प्रवृत्ति-हेतुर् इत्य् अर्थः । यद् वा चोदनेति विधिर् उच्यते । तद् उक्तं भट्टैः - चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इति । ततश् चायम् अर्थः उक्त-लक्षणं त्रिगुणात्मकं ज्ञानादि-त्रयम् अवलम्भ्य कर्म-विधिः प्रवर्तते इति । तद् उक्तं त्रैगुण्य-विषया वेदा इति । तथा च करणं साधकतमम् । कर्म च कर्तुर् ईप्सिततमम् । कर्ता क्रिया-निर्वर्तकः । कर्म सङ्गृह्यते ऽस्मिन्न् इति कर्म-सङ्ग्रहः । करणादि त्रिविधं कारकम् । क्रियाश्रय इत्य् अर्थः । सम्प्रदानादि कारक-त्रयं तु परस्परया क्रिया-प्रवर्तकम् एव केवलम् । न तु साक्षात् क्रियायां आश्रयः । अतः करणादि-त्रयम् एव क्रियाश्रय इत्य् उक्तम् ॥ विश्वनाथ : तद् एवं भगवन्-मत उक्त-लक्षणः सात्त्विकस् त्याग एव सन्न्यासो ज्ञानिनाम्, भक्तानां तु कर्म-योगस्य स्वरूपेणैव त्यागो ऽवगम्यते । यद् उक्तम् एकादशे भगवतैव आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ (BhP 11.11.37) इति । अस्यार्थः स्वामि-चरणैर् व्याख्यातो यथा - मया वेद-रूपेणादिष्टान् अपि स्वधर्मान् सन्त्यज्य यो मां भजेत् स च सत्तम इति । किम् अज्ञानतो नास्तिक्याद् वा ? न धर्माचरणे सत्त्व-शुद्ध्यादीन् गुणान् विपक्षे दोषान् प्रत्यवायांश् चाज्ञाय ज्ञात्वापि मद्-ध्यान-विक्षेपतया मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयेनैव धर्मान् सन्त्यज्य इत्य् अत्र धर्मान् धर्म-फलानि सन्त्यज्येति तु व्याख्या न घटते । न हि धर्म-फल-त्यागे कश्चिद् अत्र प्रत्यवायो भवेद् इत्य् अवधेयम् । अयं भावो भगवद्-वाक्यानां तद्-व्याख्यातॄणां च - ज्ञानं हि चित्त-शुद्धिम् अवश्यम् एवापेक्षते, निष्काम-कर्मभिश् चित्त-शुद्धि-तारतम्ये वृत्ते एव ज्ञानोदय-तारतम्यं भवेन् नान्यथा । अतएव सम्यग् ज्ञानोदय-सिद्ध्य्-अर्थं सन्न्यासिभिर् अपि निष्काम-कर्म न कर्तव्यम् एव । यद् उक्तम् - आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । yogÃrƬhasya तसैव शमः कारणम् उच्यते ॥ (GÅtà 6.2) इति । यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः । आत्मन्य् एव च सन्तुष्टस् तस्य कार्यं न विद्यते ॥ (GÅtà 3.17) इति । भक्तिस् तु परमा स्वतन्त्रा महा-प्रबला चित्त-शुद्धिं नैवापेक्षते, यद् उक्तम् - vikrŬitaæ व्रज-वधूभिर् इदं च विष्णोः श्रद्धान्वितो यः शृणुयाद् इत्य् आदौ भक्तिं परां भगवति परिलभ्य कामं हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ (BhP 10.33.42) इति । अत्र त्व् आत्म-प्रत्ययेण हृद्-रोगवत्त्वे वाधिकारिणि परमाया भक्तेर् अपि प्रथमम् एव प्रवेशस् ततस् तत्रैव कामादीनाम् अपगमश् च । तथा - प्रविष्टः कर्ण-रन्ध्रेण स्वानां भाव-सरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ (BhP 2.8.5) इति च इत्य् अतो भक्त्यैव यदि तादृशी चित्त-शुद्धिः स्यात्, तदा भक्तैः कथं कर्म कर्तव्यम् इति । अथ prak­am अनुसरामः - किं च न केवलं देहादि-व्यातिरिक्तस्यात्मनः ज्ञानम् एव ज्ञानम्, तथात्म-तत्त्वम् अपि ज्ञेयम्, तादृश-ज्ञानाश्रय एव ज्ञानी, किन्त्व् एतत् त्रिके कर्म-सम्बन्धो वर्तते । तद् अपि सन्न्यासिभिर् ज्ञेयम् इत्य् आह ज्ञानम् इति । अत्र चोदना शब्देन विधिर् उच्यते, यद् उक्तं भट्टैः - चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इति । उक्तं श्लोकार्धं स्वयम् एव व्याचष्टे करणम् इति यज् ज्ञानं तत् करण-कारकम् । ज्ञायते ऽनेनेति ज्ञानम् इति व्युत्पत्तेः । यज् ज्ञेयं जीवात्म-तत्त्वं, तद् एव कर्म-कारकम् । यस् तस्य परिज्ञाता स कर्ता इति त्रिविधः करणं कर्म कर्ता इति त्रिविधं कारकम् इत्य् अर्थः । कर्म-सङ्ग्रहः कर्मणा निष्काम-कर्मानुष्ठानेनैव सङ्गृह्यत इति कर्म-चोदना पद-व्याख्या । ज्ञानत्वं ज्ञेयत्वं ज्ञातृत्वं चैतत् त्रयं निष्काम-कर्मानुष्ठान-मूलकम् इति भावः ॥18-19॥ बलदेव : ज्ञान-काण्डवत् कर्म-काण्डे ऽपि ज्ञानादि-त्रयम् अस्ति । तच् च सनिष्ठेन कर्मठेन बोध्यम् इति उपदिशति ज्ञानम् इति । ज्ञानं ज्ञेयम् परिज्ञातेत्य् एवं त्रिक-युक्ता कर्म-चोदना ज्योतिष्टोमादि-कर्म-विधिः चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इत्य् अभियुक्तोक्तेः । तत् त्रिकं स्वयम् एव व्याख्याति करणम् इति । यज् ज्ञानं तत् करणं ज्ञायते ऽनेन इति निरुक्तेः करण-कारकम् इत्य् अर्थः । यज्-ज्ञेयं कर्तव्यं ज्योतिष्टोमादि तत् कर्म-कारकम् । यस् तु तस्य परितो ऽनुष्ठानेन ज्ञाता, स कर्तेति कर्तृ-कारकम् । एवं कर्म-सङ्ग्रहो ज्योतिष्टोमादि कर्म-विधिस् त्रिविधः करणादि-कारक-त्रय-साध्यश् चोदना-सङ्ग्रह-शब्दयोर् ऐक्यार्थः ॥ 18 ॥ __________________________________________________________ BhG 18.19 ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच् छृणु तान्य् अपि ॥19॥ श्रीधरः - ततः किं ? अत आह ज्ञानम् इति । गुणाः सम्यक् कार्य-भेदेन ख्यायते प्रतिपाद्यन्ते ऽस्मिन्न् इति गुण-सङ्ख्यानं साङ्ख्य-शास्त्रम् । तस्मिन् ज्ञानं च कर्म च कर्ता च प्रत्येकं सत्त्वादि-गुण-भेदेन त्रिधैवोच्यते । तान्य् अपि ज्ञानादीनि वक्ष्यमाणानि यथावत् शृणु । त्रिधैवेत्य् एव-कारो गुण-त्रयोपाधि-व्यतिरेकेणात्मनः स्वतः कर्माणि प्रतिषेधार्थः । चतुर्देशे ऽध्याये तत्र सत्त्वं निर्मलत्वाद् इत्य् आदिना गुणानां बन्धकत्व-प्रकारो निरूपितः । सप्तदशे ऽध्याये यजन्ते सात्त्विका देवान् इत्य् आदिना गुण-कृत-त्रिविध-स्वभाव-निरूपणेन रजस्-तमः-स्वभावं परित्यज्य सात्त्विकाहारादि-सेवया सात्त्विकः स्वभावः सम्पादनीय इत्य् उक्तम् । इह तु क्रिया-कारक-फलादीनाम् आत्म-सम्बन्धो नास्तीति दर्शयितुं सर्वेषां त्रिगुणात्मकत्वम् उच्यते इति विशेषो ज्ञातव्यः ॥19॥ बलदेवः - ज्ञानम् इति गुण-सङ्ख्याने गुण-निरूपके शास्त्रे चतुर्दशे तत्र सत्त्वं निर्मलत्वाद् इत्य् आदिना गुणानां बन्धकता-प्रकारः । सप्तदशे यजन्ते सात्त्विका देवान् इत्य् आदिना गुण-कृत-स्वभाव-भेदश् चोक्तः । इह तु गुण-संज्ञानां ज्ञानादीनां त्रैविध्यम् उच्यत इति बोध्यम् ॥19॥ __________________________________________________________ BhG 18.20 सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते । अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥20॥ श्रीधरः - तत्र ज्ञानस्य सात्त्विकादि-त्रैविध्यम् आह सर्व-भूतेष्व् इति त्रिभिः । सर्वेषु भूतेषु ब्रह्मादि-स्थावरास् तेषु विभक्तेषु परस्परं व्यवृत्तेष्व् अविभक्तम् अनुस्युतम् एकम् अव्ययं निर्विकारं भावं परमात्म-तत्त्वं येन ज्ञानेनेक्षत आलोचयति तज् ज्ञानं सात्त्विकं विद्धि ॥ 20॥ विश्वनाथः - सात्त्विकं ज्ञानम् आह -- सर्व-भूतेष्व् इति । एकं भावम् एकम् एव जीवात्मानं नाना-विध-फल-भोगार्थं क्रमेण सर्व-भूतेषु मनुष्य-देव-तिर्यग्-आदिषु वर्तमानम् अव्ययं नश्वरेष्व् अपि तेष्व् अनश्वरं विभक्तेषु परस्परं विभिन्नेष्व् अप्य् अविभक्तम् एक-रूपं येन कर्म-सम्बन्धिना ज्ञानेनेक्षते तत् सात्त्विकं ज्ञानम् ॥20॥ बलदेवः - सात्त्विक-ज्ञानम् आह -- सर्वेति । सर्व-भूतेषु देव-मनुष्यादिषु देहेषु नाना-कर्म-फल-भोगात् क्रमेण वर्तमान-भावं जीवात्मानं येनैकं वीक्ष्यते । अव्ययं नश्वरेषु तेष्व् अनश्वरं विभक्तेषु मिथो-भिन्नेषु तेष्व् अविभक्तम् एक-रूपं च येन तं वीक्ष्यते तज् ज्ञानं सात्त्विकम् औपनिषद्-अविविक्तात्म-ज्ञानं तद् इत्य् अर्थः ॥20॥ __________________________________________________________ BhG 18.21 पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥21॥ श्रीधर : राजस-ज्ञानम् आह पृथक्त्वेनेति । पृथक्त्वेन तु यज् ज्ञानम् इत्य् अस्यैव विवरणम् । सर्वेषु भूतेषु नाना-भावान् वस्तुत एवानेकान् क्षेत्रज्ञान् पृथग्-विधान् सुखित्व-दुःखित्वादि-रूपेण विलक्षणान् येन ज्ञानेन वेत्ति तज् ज्ञानं राजसं विद्धि ॥21॥ विश्वनाथ : राजसं ज्ञानम् आह सर्व-भूतेषु जीवात्मनः पृथक्त्वेन यज् ज्ञानम् इति । देह-नाश एवात्मनो नाश इत्य् असुराणां मतम् । अतएव पृथक् पृथग् देहेषु पृथक् पृथग् एवात्मेति तथा शास्त्र-करणात् पृथग्-विधान् नानाभावान् नानाभिप्रायान् । आत्मा सुख-दुःखाश्रय इति । सुख-दुःखाद्यनाश्रय itii जड इति चेतन इति व्यापक iti । aÆu-स्वरूप इति । अनेक इति इत्यादि कल्पान् येन एक इत्यादि वेद तद् राजसम् ॥21॥ बलदेव : राजस-ज्ञानम् आह पृथक्त्वेनेति । सर्वेषु भूतेषु देव-मनुष्यादि-देहेषु जीवात्मनः पृथक्त्वेन यज् ज्ञानं देह-विनाश एवात्म-विनाश इति यज् ज्ञानम् इत्य् अर्थः । येन च नाना-विधान् भावान् अभिप्रायान् वेत्ति । देह एवात्मेति देहाद् अन्यो देह-परिमाण आत्मेति । क्षणिक-विज्ञानम् आत्मेति नित्यावज्ञान-मात्र-विभुर् आत्मेति । देहाद् अन्यो नव-विशेष-गुणाश्रयो ऽजडो विभुर् आत्मेत्य् एवं लोकायतिक-जैन-बौद्ध-मायि-तार्किकादि-वादान् येन जानाति तद् राजसं ज्ञानम् ॥21॥ __________________________________________________________ BhG 18.22 यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् । अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥22॥ श्रीधर : तामसं ज्ञानम् आह यद् इति । एकस्मिन् कार्ये देहे प्रतिमादौ या कृत्स्नवत् परिपूर्णवत् सत्तम एतावान् एव आत्मेश्वरो या इत्य् अभिनिवेश-युक्तम् अहइतुकं निरुपपत्तिकं । अतत्त्वार्थवत् परमार्थावलम्बन-शून्यम् । अतएवाल्पं तुच्छम् । अल्प-विषयत्वात् । अल्प-फलत्वाच् च । यद् एवम्भूतं ज्ञानं तत् तामसम् उदाहृतम् ॥22॥ विश्वनाथ : तामसं ज्ञानम् आह यत् तु ज्ञानम् अहइतुकम् औत्पत्तिकम् एव अतएव एकस्मिन् कार्ये लौकिक एव स्नान-भोजन-पान-स्त्री-सम्भोगे तत्-साधने च कर्मणि सक्तम् । न तु वैदिके कर्मणि यज्ञ-दानादौ । अतएवातत्त्वार्थवत् तत्र तत्त्व-रूपो ऽर्थः को ऽपि नास्तीत्य् अर्थः । अल्पं पशूनाम् इव यत् क्षुद्रं तत् तामसं ज्ञानम् । देहाद्य्-अतिरिक्तत्वेन तत्-पदार्थ-ज्ञानं सात्त्विकम् । नानावाद-प्रतिपादकं न्यायादि-शास्त्र-ज्ञानं राजसम् । स्नान-भोजनादि-व्यवहारिक-ज्ञानं तामसम् इति सङ्क्षेपः ॥22॥ बलदेव : तामसं ज्ञानम् आह यत् त्व् इति । यत् तु ज्ञानम् अहइतुकं स्वाभाविकं न तु शास्त्राद् धेतोर् ज्ञानम् । अतएवैकस्मिन् लौकिके snÃnaa-भोजन-योषित-प्रसङ्गादौ कार्ये । न तु वैदिके याग-दानादौ सक्तं कृत्स्नवत् पूर्णं नातो ऽधिकम् अस्तीत्य् अर्थः । अतएवातत्त्वार्थवद् यत्र तत्त्व-रूपो ऽर्थो नास्ति । अल्पं पश्व्-आदि-साधारण्यात् तुच्छं तल् लौकिक-स्नान-भोजनादि-ज्ञानं तामसम् ॥22॥ __________________________________________________________ BhG 18.23 नियतं सङ्गरहितम् अरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥23॥ श्रीधर: इदानीं त्रिविधं कर्माह - नियतम् इति त्रिभिः । नियतं नित्यतया विहितम् । सङ्ग-रहितम् अभिनिवेश-शून्यम् । अराग-द्वेषतः पुत्रादि-प्रीत्या वाशत्रु-द्वेषेण वा यत् कृतं न भवति । फलं प्राप्तुम् इच्छतीति फल-प्रेप्सुः । तद्-विलक्षणेन निष्कामेण कर्त्रा यत् कृतं कर्म तत् सात्त्विकम् उच्यते ॥23॥ विश्वनाथ: त्रिविधं ज्ञानम् उक्त्वा त्रिविधं कर्माह - नियतं नित्यतया विहितं सङ्ग-रहितम् अभिनिवेश-शून्यम् अतएवाराग-द्वेषतो राग-द्वेषाभ्यां विनैव कृतम् अफलेप्सुना फलाकाङ्क्षा-रहितेनैव कर्त्रा कृतं कर्म यत् सात्त्विकम् ॥23॥ बलदेवः: अथ कर्म-त्रैविध्यम् आह - नियतम् इति त्रिभिः । नियतं स्व-वर्णाश्रम-विहितम् । सङ्ग-रहितम् कर्तृत्वाभिनिवेश-वर्जितम् । अराग-द्वेषतः कृतं कीर्तौ रागाद् अकीर्तौ द्वेषाच् च यन् न कृतं, किन्त्व् ईश्वरार्चनतयिवाफल-प्रेप्सुना फलेच्छा-शून्येन यत् कर्म कृतं तत् सात्त्विकम् ॥23॥ __________________________________________________________ BhG 18.24 यत् तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद् राजसम् उदाहृतम् ॥24॥ श्रीधर: राजसं कर्माह यद् इति । यत् तु कर्म कामेप्सुना फलं प्राप्तुम् इच्छता साहङ्कारेण मत्-समः[*ENDNOTE] को ऽन्यः श्रोत्रियो ऽस्तीत्य् एवं nirƬhÃhaÇkÃra-युक्तेन च क्रियते । यच् च पुनर् बहुलायासम् अतिक्लेश-युक्तं तत् कर्म राजसम् उदाहृतम् ॥24॥ विश्वनाथ: कामेप्सुनाल्पाहङ्कारवतेत्य् अर्थः । साहङ्कारेणात्यहङ्कारवतेत्य् अर्थः ॥24॥ बलदेवः: यत् कामेप्सुना फलाकाङ्क्षिणा साहङ्कारेण कर्तृत्वाभिनिवेशिना जनेन बहुलायासम् अतिक्लेश-युक्तं कर्म क्रियते तद् राजसम् ॥24॥ __________________________________________________________ BhG 18.25 अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् । मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥25॥ श्रीधर: तामसं कर्माह अनुबन्धम् इति । अनुबध्यत इति अनुबन्धः पश्चाद्-भावि शुभाशुभम् । क्षयं वित्त-व्ययम् । हिंसां पर-pŬÃm । पौरुषं च स्व-सामर्थ्यम् अनपेक्ष्यापर्यालोच्य केवलं मोहाद् एव यत् कर्मारभ्यते तत् तामसम् उच्यते ॥25॥ विश्वनाथ: अनु कर्मानुष्ठानानन्तरम् आयत्यां भाविनं बन्धं राज-दस्यु-यम-दूतादिभिर् बन्धनं । क्षयं धर्म-ज्ञानाद्य्-अपचयम् । हिंसां स्वस्य नाशं च अनपेक्ष्यापर्यालोच्य पौरुषं व्यवहारिक-पुरुष-मात्र-कर्तव्यं कर्म मोहाद् अज्ञानाद् एव यद् आरभ्यते तत् तामसम् ॥25॥ बलदेवः: अनु कर्मानुष्ठानानन्तरम् बन्धं राज-दूत-यम-दूत-कृतम् । क्षयं धर्मादि-विनाशम् । हिंसां प्राणि-pŬÃm । पौरुषं सबलं चानवेक्ष्य यत् कर्म मोहाद् आरभ्यते तत् तामसम् ॥25॥ __________________________________________________________ BhG 18.26 मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥26॥ श्रीधर: कर्तारं त्रिविधम् आह मुक्त-सङ्ग इति त्रिभिः । मुक्त-सङ्गस् त्यक्ताभिनिवेशः । अनहंवादी गर्वोक्ति-रहितः । धृतिर् धैर्यम् । उत्साह उद्यमः । ताभ्यां समन्वितः संयुक्तः । आरब्धस्य कर्मणः सिद्धाव् असिद्धौ च निर्विकारो हर्ष-विषाद-शून्यः । एवम्भूतः कर्ता सात्त्विक उच्यते ॥26॥ विश्वनाथ: त्रिविधं कर्मोक्तम् । त्रिविधं कर्तारम् आह मुक्त-सङ्ग इति ॥26॥ बलदेवः: अथ कर्तृ-त्रैविध्यम् आह मुक्तेति त्रिभिः । मुक्त-सङ्गः कर्तृत्वाभिनिवेश-फलेच्छा-शून्यः । अनहंवादी गर्वोक्ति- शून्यः । धृतिर् आरब्ध-कर्म-पूर्ति-पर्यन्तावर्जनीय-दुःख-सहिष्णुता । उत्साहस् तद्-अनुष्ठानोद्यत-चित्तता ताभ्यां समन्वितः । आनुषङ्गिक-फलस्य सिद्धाव् असिद्धौ च निर्विकारो सुखेन दुःखेन च रहितः । ईदृशः कर्ता सात्त्विकः ॥26॥ __________________________________________________________ BhG 18.27 रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मकोशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥27॥ श्रीधर: राजसं कर्तारम् आह रागीति । रागी पुत्रादिषु प्रीतिमान् । कर्म-फल-प्रेप्सुः कर्म-फल-कामी । लुब्धः parasvÃbhilëŠ। हिंसात्मको मारक-स्वभावः । लाभालाभयोर् हर्ष-शोकाभ्याम् अन्वितः संयुक्तः कर्ता राजसः परिकीर्तितः ॥27॥ विश्वनाथ: रागी कर्मण्य् आसक्तः । लुब्धो विषयासक्तः ॥27॥ बलदेवः: रागी स्त्री-पुत्रादिष्व् आसक्तः । कर्म-फल-प्रेप्सुः पशु-पुत्रान्न-स्वर्गादिष्व् अतिस्पृहयालुः । लुब्धः कर्मापेक्षित-द्रव्य-व्ययाक्षमः । हिंसात्मकः परान् prapŬya कर्म कुर्वाणः । अशुचिः कर्मापेक्षित-विहित-शुद्धि-शून्यः कर्म-फल-सिद्धि-तद्-असिद्ध्योर् हर्ष-शोकाभ्याम् अन्वितः । ईदृशः कर्ता राजसः ॥27॥ __________________________________________________________ BhG 18.28 अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥28॥ श्रीधर: तामसं कर्तारम् आह अयुक्त इति । अयुक्तो ऽनवहितः । प्राकृतो विवेक-शून्यः । स्तब्धो ऽनम्रः । शठः शक्ति-गूहन-कारी । नैकृतिकः पर-वृत्ति-छेदन-परः । अलसो ऽप्रवृत्ति-शीलः [विषादी] कर्तव्येष्व् अपि सर्वदा 'वसन्न-स्वभावः । दीर्घ-सूत्री च कर्तव्यानां दीर्घ-प्रसारणः सर्वदा मन्द-स्वभावः । यद् अद्य श्वो वा कर्तव्यं तन् मासेनापि न करोति । यश् चैवम्भूतः स कर्ता तामस उच्यते ॥28॥ कर्तृ-त्रैविध्येनैव ज्ञातुर् अपि त्रैविध्यम् उक्तं भवति । कर्म-त्रैविध्येन च ज्ञेयस्यापि त्रैविध्यम् उक्तं ज्ञातव्यम् । बुद्धेस् त्रैविध्येन करणस्यापि त्रैविध्यम् उक्तं भविष्यति ॥28॥ विश्वनाथः - अयुक्तो ऽनौचित्य-कारी प्राकृतः प्रकृतौ स्व-स्वभाव एव वर्तमानः, यद् एव स्व-मनसि आयाति तद् एवानुतिष्ठति, न तु गुरोर् अपि वचः प्रमाणयतीत्य् अर्थः । नैकृतिकः परापमान-कर्ता । तद् एवं ज्ञानिभिर् उक्त-लक्षणः सात्त्विक एव त्यागः कर्तव्यः सात्त्विकम् एव कर्म-निष्ठं ज्ञानम् आश्रयणीयं सात्त्विकम् एव कर्म कर्तव्यं सात्त्विकेनैव कर्त्रा भवितव्यं । एष एव सन्न्यासो ज्ञानिनाम् इति मे ज्ञानं प्रकरणार्थ-निष्कर्षः । भक्तानां तु त्रिगुणातीतम् एव ज्ञानं त्रिगुणातीतं मे कर्म भक्ति-योगाख्यं त्रिगुणातीता एव कर्तारः । यद् उक्तं भगवतैव श्रीमद्-भागवते - कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ (BhP 11.25.24) इति । लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ॥ (BhP 3.29.11) इति । सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ (BhP 11.25.26) इति । किं च न केवलम् एतत् त्रिकम् एव भक्ति-मते गुणातीतम् अपि तु भक्ति-सम्बन्धि सर्वम् एव गुणातीतम् । यद् उक्तं तत्रैव - सात्त्विक्याध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ (BhP 11.25.27) इति । वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्युत-सदनं मन्-निकेतं तु निर्गुणम् ॥ (BhP 11.25.25) इति । सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ (BhP 11.25.29) इति । तद् एवं गुणातीतानां भक्तानां भक्ति-सम्बन्धीनि ज्ञान-कर्म-श्रद्धादौ स्व-सुखादीनि सर्वाण्य् एव गुणातीतानि । सात्त्विकानां ज्ञानिनां ज्ञान-सम्बन्धीनि तानि सर्वाणि सात्त्विकान्य् एव । राजसानां कर्मिणां तानि सर्वाणि राजसान्य् एव । तामसानाम् उच्छृङ्खलानां तानि सर्वाणि तामसान्य् एवेति श्री-गीता-भागवतार्थ-दृष्ट्या ज्ञेयम् । ज्ञानिनाम् अपि पुनर् अन्तिम-दशायां ज्ञान-सन्न्यासानन्तरम् उर्वरितया केवलया भक्त्यैव गुणातीतत्वं चतुर्दशाध्याय उक्तम् ॥28॥ बलदेवः : अयुक्तो ऽनौचित्य-कृत् । प्राकृतः प्रकृतौ स्वभावे वर्तमानः स्व-प्रकृत्य्-अनुसारेणैव, न तु शास्त्रानुसारेण कर्म-कृद् इत्य् अर्थः । स्तब्धो ऽनम्रः शठः स्व-शक्ति-गोपन-कृत् । नैकृतिकः परापमान-कृत् । अलसः प्रारब्धे कर्मणि शिथिलः । विषादी शोकाकुलः । दीर्घ-सूत्री दिवसैक-कर्तव्यं वर्षेणापि यो न करोति । ईदृशः कर्ता तामस ॥28॥ __________________________________________________________ BhG 18.29 बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥29॥ श्रीधर: इदानीं बुद्धेर् धृतेश् च त्रैविध्यं प्रतिजानीते बुद्धेर् भेदम् इति । स्पष्टो ऽर्थः ॥29॥ विश्वनाथ: ज्ञानिभिः सर्वम् अपि वस्तु सात्त्विकम् एवोपादेयम् इति ज्ञापयितुं बुद्ध्य्-आदीनाम् अपि त्रैविध्यम् आह बुद्धेर् इति ॥29॥ बलदेव: एवं ज्ञान-ज्ञेय-परिज्ञातॄणां त्रैविध्यम् उक्त्वा बुद्धि-धृत्योस् तद् वक्तुं प्रतिजानीते बुद्धेर् इति । स्फुटार्थम् ॥29॥ __________________________________________________________ BhG 18.30 प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥30॥ श्रीधर: अत्र बुद्धेस् त्रैविध्यम् आह प्रवृत्तिं चेति त्रिभिः । प्रवृत्तिं धर्मे । निवृत्तिम् अधर्मे । यस्मिन् देशे काले च यत् कार्यम् अकार्यं च । भयाभये कार्याकार्य-निमित्तौ अर्थानर्थौ । कथं बन्धः कथं वा मोक्षे इति या बुद्धिर् अन्तंकरणं वेत्ति सा सात्त्विकी । यया पुमान् वेत्तीति वक्तव्ये करणे कर्तृत्वोपचारः këÂhÃni पचन्तीतिवत् ॥30॥ विश्वनाथ: भयाभये संसारासंसार-हेतुके ॥30॥ बलदेव: तत्र बुद्धेस् त्रैविध्यम् आह प्रवृत्तिं चेति त्रिभिः । या बुद्धिर् धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिं च वेत्ति, यया वेत्तीति वक्तव्य या वेत्तीति करणे कर्तृत्वम् उपचरितम् । कुठारश् छिनत्तीतिवत् । निष्कामं कर्म कार्यं स-कामं त्व् अकार्यम् इति कार्याकार्ये या वेत्ति अशास्त्रीय-प्रवृत्तितो भयं शास्त्रीय-प्रवृत्तितस् त्व् अभयम् इति भयाभये या वेत्ति, बन्धं संसार-याथात्म्यं मोक्षं तच्-छेद-याथाम्यं च या वेत्ति सा बुद्धिः सात्त्विकी ॥30॥ __________________________________________________________ BhG 18.31 यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥31॥ श्रीधर: राजसीं बुद्धिम् आह ययेति । अयथावत् सन्देहास्पदत्वेनेत्य् अर्थः । स्पष्टम् अन्यत् ॥31॥ विश्वनाथ: अयथावत् अस्मयक्तयेत्य् अर्थः ॥31॥ बलदेव: राजसीं बुद्धिम् आह ययेति । अयथावद् असम्यत्वेन ॥31॥ __________________________________________________________ BhG 18.32 अधर्मं धर्मम् इति या मन्यते तमसावृता । सर्वार्थान् विपरीताञ्श् च बुद्धिः सा पार्थ तामसी ॥32॥ श्रीधर: तामसीं बुद्धिम् आह अधर्मम् इति । विपरीत-ग्राहिणी बुद्धिस् तामसीत्य् अर्थः । बुद्धिर् अन्तःकरणं पूर्वोक्तम् । ज्ञानं तु तद्-वृत्तिः । धृतिर् अपि तद्-वृत्तिर् एव । यद् वा अन्तःकरणस्य धर्मिणो बुद्धिर् अप्य् अध्यवसाय-लक्षणा वृत्तिर् एव । इच्छा-द्वेषादीनां तद्-वृत्तीनां बहुत्वे ऽपि धर्माधर्म-भयाभय-साधनत्वेन प्राधान्याद् एतासां त्रैविध्यम् उक्तम् । उपलक्षणं चैतद् अन्यासाम् ॥32॥ विश्वनाथ: या मन्यत इति । कुठारश् छिनत्तीतिवत् यया मन्यत इत्य् अर्थः ॥32॥ बलदेवः : तामसीं बुद्धिम् आह अधर्मम् इति । विपरीत-ग्राहिणी बुद्धिस् तामसीत्य् अर्थः । सर्वार्थान् विपरीतानि साधुम् असाधुम् असाधुं च साधुं, परं तत्त्वम् अपरम् अपरं च तत्त्वं परम् इत्य् एवं सर्वान् अर्थान् विपरीतान् मन्यत इत्य् अर्थः ॥32॥ __________________________________________________________ BhG 18.33 धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥33॥ श्रीधर: इदानीं धृतेस् त्रैविध्यम् आह धृत्येति त्रिभिः । योगेन चित्तैगाग्रेण हेतुना 'व्यभिचारिण्या विषयान्तरम् अधारयन्त्या यया धृत्या मनसः प्राणानाम् इन्द्रियाणां च क्रिया धारयते नियच्छति सा धृतिः सात्त्विकी ॥33॥ विश्वनाथ: धृतेस् त्रैविध्यम् आह धृत्येति ॥33॥ बलदेवः : धृतेस् त्रैविध्यम् आह धृत्येति त्रिभिः । यया मनः-प्राणेन्द्रियाणां योगोपाय-भूताः क्रियाः पुरुषो धारयते, सा धृतिः सात्त्विकी । कीदृशेत्य् आह योगेनेति । योगः परात्म-चिन्तनं तेनाव्यभिचारिण्या तद् अन्यं विषयम् अगृह्णन्त्येत्य् अर्थः ॥33॥ __________________________________________________________ BhG 18.34 यया तु धर्मकामार्थान् धृत्या धारयतेर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥34॥ श्रीधर: राजसीं धृतिम् आह यया त्व् इति । यया तु धृत्या धर्मार्थ-कामान् प्राधान्येन धारयते न विमुञ्चति । तत्-सङ्गेन फलाकाङ्क्षी च भवति सा राजसी धृतिः । विश्वनाथ - no comment बलदेवः : स-काम-विद्वत्-प्रसङ्गेन फलाकाङ्क्षी पुरुषः । यया धर्मादीन् तत्-साधन-भूता मनः-प्राणेन्द्रिय-क्रिया धारयतेए, सा धृतिः राजसी । __________________________________________________________ BhG 18.35 यया स्वप्नं भयं शोकं विषादं मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥35॥ श्रीधर : तामसीं धृतिम् आह ययेति दुष्टाविवेक-बहुला मेधा यस्य स दुर्मेधाः पुरुषो यया धृत्या स्वप्नादीन् न विमुञ्चति पुनः पुनर् आवर्तयति । स्वप्नो ऽत्र निद्रा सा धृतिस् तामसी ॥35॥ विश्वनाथ - no comment बलदेवः : यया स्वप्नादीन् न विमुञ्चति दुर्मेधास् तान् धारयत्य् एव, सा धृतिस् तामसी । स्वप्नो निद्रा, मदो विषय-भोग-जो गर्वः । स्वप्नादि-शब्दैस् तद्-धेतु-भूता मनः-प्राणेन्द्रिय-क्रिया यया धारयते सा तामसी धृतिर् इत्य् अर्थः ॥35॥ __________________________________________________________ BhG 18.36-37 सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छ्हति ॥36॥ यत् तदग्रे विषम् इव परिणामेमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥37॥ श्रीधर: इदानीं सुखस्य त्रैविध्यं प्रतिजानीते ऽर्धेन सुखम् इति । स्पष्टो ऽर्थः ॥36॥ तत्र सात्त्विकं सुखम् आह अभ्यासाद् इति सार्धेन । यत्र यस्मिंश् च सुखे ऽभ्यासाद् अतिपरिचयाद् रमते । न तु विषय-सुख इव सहसा रतिं प्राप्नोति । यस्मिन् रममाणश् च दुःखस्यान्तम् अवसानं नितरां गच्छति प्राप्नोति । कीदृशं तत् ? यत् तत् किम् अप्य् अग्रे प्रथमं विषम् इव मनः-संयमाधीनत्वाद् दुःखावहम् इव भवति । परिणामे त्व् अमृत-सदृशम् । आत्म-विषया बुद्धिर् आत्म-बुद्धिः । तस्याः प्रसादो रजस्-तमो-मल-त्यागेन स्वच्छतयावस्थानम् । ततो जातं यत् सुखं तत् सात्त्विकं प्रोक्तं योगिभिः ॥37॥ विश्वनाथ - सात्त्विकं सुखम् आह सार्धेन अभ्यासात् पुनर् अनुशीलनाद् एव रमते, न तु विषयेष्व् इवोत्पत्त्यैव रमत इत्य् अर्थः । दुःखान्तं निगच्छति यस्मिन् रममाणः संसार-दुःखं तरतीत्य् अर्थः ॥36॥ विषम् इवेति इन्द्रिय-मनो-निरोधो हि प्रथमं दुःखद एव भवतीति भावः ॥37॥ बलदेवः : अथ सुख-त्रैविध्यं प्रतीजानीते सुखं त्व् इत्य् अर्धकेन । तत्र सात्त्विकं सुखम् आह अभ्यासाद् इति सार्धकेन । अभ्यासात् पुनः पुनः परिशीलनाद् यत्र रमते, न तु विषयेष्व् इवोत्पत्त्या । यस्मिन् रममाणो दुःखान्तं निगच्छति संसारं तरति ॥36॥ यच् चाग्रे प्रथमं विषम् इव मनः-संयम-क्लेश-सत्त्वाद् विविक्तात्म-प्रकाशाच् चातिदुःखावहम् इव भवति । परिणामे समाधि-परिपाके सत्य् अमृतोपमं विविकात्म-प्रकाशात् पीयूष-प्रवाह-निपातवद् भवति । यच् चात्म-सम्बन्धिन्या बुद्धेः प्रसादाज् जायते तत् सात्त्विकं सुखम् । तत्-प्रसादश् च विषय-sambaandha-मालिन्य-विनिवृत्तिः ॥37॥ __________________________________________________________ BhG 18.38 विषयेन्द्रियसञ्योगाद् यत् तद् अग्रेमृतोपमम् । परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥38॥ श्रीधर : राजसं सुखम् आह विषयेति विषयाणाम् इन्द्रियाणां च संयोगाद् यत् तत् प्रसिद्धं स्त्री-संसर्गादि-सुखम् अमृतम् उपमा यस्य तादृशं भवत्य् अग्रे प्रथमम् । परिणामे तु विष-तुल्यम् इहामुत्र च दुःख-हेतुत्वात् । तत् सुखं राजसं स्मृतम् ॥38॥ विश्वनाथ : यद् अमृतोपमं पर-स्त्री-सम्भोगादिकम् ॥38॥ बलदेव : विषयैर् युवति-रूप-स्पर्शादिभिः सहेन्द्रियाणां चक्षुस् त्व् अगादीनां संयोगात् सम्बन्धात् यद् अग्रे पूर्वम् अमृतोपमम् अतिस्वादु-परिणामे ऽवसाने तु निरय-हेतुत्वाद् विषोपमम् अतिदुःखावहं भवति तद् राजसं सुखम् ॥38॥ __________________________________________________________ BhG 18.39 यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः । निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥39॥ श्रीधर : तामसं सुखम् आह यद् इति । अग्रे च प्रथम-क्षणे ऽनुबन्धे च पश्चाद् अपि यत् सुखम् आत्मनो मोह-करम् । तद् एवाह निद्रा आलस्यं च प्रमादश् च कर्तव्यार्थावधारण-राहित्येन मनो-ग्राह्यम् एतेभ्य उत्तिष्ठति यत् सुखं तत् तामसम् उदाहृतम् ॥39॥ विश्वनाथ : no comment Baladeva : yad-agre 'nubhava-काले अनुबन्धे पश्चाद् विपाक-काले चात्मनो मोहनं वस्तु-याथात्म्यावरकं, यच् च निद्रादिभ्य उत्तिष्ठति जायते तत् तामसं सुखम् । आलस्यम् इनिद्रिय-व्यापारम् आन्द्यम् । प्रमादः कार्याकार्यावधानाभावः ॥39॥ __________________________________________________________ BhG 18.40 न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥40॥ श्रीधर : अनुक्तम् अपि सङ्गृह्णन् प्रकरणार्थम् उपसंहरति न तद् इति । एभिः प्रकृति-सम्भवैः सत्त्वादिभिस् त्रिभिर् गुणैर् मुक्तं प्राणि-जातम् । अन्यद् वा यत् स्यात् तत् । पृथिव्यां मनुष्य-लोकादिषुदिवि देवेषु च क्वापि नास्तीत्य् अर्थः ॥40॥ विश्वनाथ : अनुक्तम् अपि सङ्गृह्णन् प्रकरणार्थम् उपसंहरति नेति तत् सत्त्वं प्राणि-जातम् अन्यच् च वस्तु-मात्रं क्वापि नास्ति यद् एभिः प्रकृतिजैस् त्रिभिर् गुणैर् मुक्तं रहितं स्याद् अतः सर्वम् एव वस्तु-जातं त्रिगुणात्मकं । तत्र सात्त्विकम् एवोपादेयं राजस-तामसे तु नोपादेय इति प्रकरण-तात्पर्यम् ॥40॥ बलदेवः : प्रकरणार्थम् उपसंहन्न् अनुक्तम् अपि सङ्गृह्णाति न तद् इति । पृथिव्यां मनुष्यादिषु दिवि स्वर्गादौ देवेषु च प्रकृतिं संसृष्टेषु ब्रह्मादि-स्तम्बान्तेष्व् इत्य् अर्थः । तत् सत्त्वं प्राणि-जातम् अन्यच् च वस्तु नास्ति । यद् एभिः प्रकृतिजैस् त्रिभिर् गुणैर् मुक्तं विरहितं स्यात् । तथा च त्रिगुणात्मकेषु वस्तुषु सात्त्विकस्यैवोपयोगित्वात् तद् एव ग्राह्यम् अन्यत् तु त्याज्यम् इति प्रकरणार्थः ॥40॥ __________________________________________________________ BhG 18.41 ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः ॥41॥ श्रीधर : ननु च यद्य् एवं सर्वम् अपि क्रिया-कारक-फलादिकं प्राणि-जातं च त्रिगुणात्मकम् एव तर्हि कथम् अस्य मोक्ष इत्य् अपेक्षायां स्व-स्वाधिकार-विहितैः कर्मभिः परमेश्वराराधनात् तत्-प्रसाद-लब्ध-ज्ञानेनेत्य् एवं सर्व-गीतार्थ-सारं सङ्गृह्य प्रदर्शयितुं प्रकरणान्तरम् आरभते । ब्राह्मणेत्य् आदि यावद् अध्याय-समाप्ति । हे परन्तप हे शत्रु-तापन । ब्राह्मणानां क्षत्रियाणां विशां च शूद्राणां च कर्माणि प्रविभक्तानि प्रकर्षेण विभागतो विहितानि । शूद्राणां समासात् पृथक्-करणं द्विजत्वाभावेन वैलक्षण्यात् । विभागोपलक्षणम् आह स्वभावः सात्त्विकादिः प्रभवति प्रादुर्भवति येभ्यस् तैर् गुणैर् उपकक्षण-भूतैः । यद् वा स्वभावः पूर्व-जन्म-संस्कारः । तस्मात् प्रादुर्भूतैर् इत्य् अर्थः । सत्त्वोपसर्जन-रजः-प्रधानाः क्षत्रियाः । तम-उपसर्जन-रजः-प्रधाना वैश्याः । रज-उपसर्जन-तमः-प्रधानाः शूद्राः ॥41॥ विश्वनाथ : किं च त्रिगुणात्मकम् अपि प्राणि-जातं स्वाधिकार-प्राप्तेन विहित-कर्मणा परमेश्वरम् आराध्य कृतार्थीभिवतीत्याह ब्राह्मणेति षड्भिः । स्व-भावेनोत्पत्त्यैव प्रभवन्ति प्रादुर्भवन्ति ये गुणाः सत्त्वादयस् तैः प्रकर्षेण विभक्तानि पृथक्-कृतानि कर्माणि ब्राह्मणादीनां विहितानि सन्तीत्य् अर्थः ॥41॥ बलदेव : यद्यपि सर्वाणि वस्तूनि त्रिगुणात्मकानि तथापि ब्राह्मणादयश् चेत् स्व-विहितानि कर्माणि भगवद्-आराधन-भावेनानुतिष्ठेयुस् तदा तानि ज्ञान-निष्ठाम् उत्पाद्य मोचकानि भवन्तिईति वक्तुं प्रकरणम् आरभते ब्राह्मणेति षट्केन । शूद्राणं समासात् पृथक्-करणं द्विजत्वाभावात् । ब्राह्मणादीनां चतुर्णां कर्माणि स्वभाव्-प्रभवैर् गुणैः सह शास्त्रेण प्रविभक्तानि, स्वभावः प्राक्तन-संस्कारस् तस्मात् प्रभवन्ति ये गुणाः सत्त्वाद्यास् तैः सह शास्त्रेण तेषां कर्माणि विभज्योक्तानि । एवं गुणक-ब्राह्मणादयस् तेषाम् एतानि कर्माणीति तत्र सत्त्व-प्रधानो ब्राह्मणः प्रशान्तत्वात् सत्त्वोपसर्जन्-रजः-प्रधानः क्षत्रिय ईश्वर-स्वभावत्वात्, तम-उपसर्जन-रजः-प्रधानो वि इहाप्रधानत्वात् रजौपसर्जनतमःप्रधानः शूद्रो mƬha-स्वभावत्वात् । कर्माणि त्व् अग्रे वाच्यानि ॥41॥ __________________________________________________________ BhG 18.42 शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च । ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥42॥ श्रीधर : तत्र ब्राह्मणस्य स्वाभाविकानि कर्माण्य् आह शम इति । शमश् चित्तोपरमः । दमो बाह्येन्द्रियोपरमः । तपः पूर्वोक्तं शारीतादि । शौचं बाह्याभ्यन्तरम् । क्षान्तिः क्षमा । आर्जवम् ऋजुतैव च । ज्ञानं विज्ञानं । आस्तिक्यम् आस्तिक-भावः श्रद्दधान्तागमार्थेषु । ब्राह्म्यं कर्म ब्राह्मण-जाते कर्म स्वभावजम् । यद् उक्तं स्वभाव-प्रभवैर् गुणैः प्रविभक्तानीति तद् एवोक्तं स्वभावजम् इति ॥42॥ विश्वनाथ : तत्र सत्त्व-प्रधानानां ब्राह्मणानां स्वभाविकानि कर्माण्य् आह शम इति । शमो ऽन्तरिन्दिर्य-निग्रहः । दमो बाह्येन्द्रिय-निग्रहस् तपः शरीरादि ज्ञान-विज्ञाने शास्त्रानुभवोत्थे आस्तिक्यं शास्त्रार्थे दृढ-विश्वास एवम् आदि ब्रह्म-कर्म ब्राह्मणस्य कर्म स्वभावजं स्वाभाविकम् ॥42॥ बलदेव : ब्राह्मणस्य स्वाभाविकं कर्माह शम इति । शमो ऽन्तः-करणस्य संयमः । दमो बहिः-करणस्य तपः शास्त्रीय-काय-क्लेशः । शौचं द्विविधम् उक्तम् । क्षान्तिः सहिष्णुता आर्जवम् अवक्रत्वम् । ज्ञानं शास्त्रात् परावर-तत्त्वावगमः । विज्ञानं तस्माद् एव तद्-एकान्त-धर्माधिगमः । आस्तिक्यं सर्ववेद-वेद्यो हरिर् निखिलैक-करणं स्व-व्विहितैः कर्मभिर् आराधितः केवलया भक्त्या च सन्तोषितः स्व-पर्यन्तं सर्वम् अर्पयतीति शास्त्राधिगते ऽर्थे सत्यत्व-विनिश्चयः । एतत् स्वाभाविकं ब्रह्म-कर्म । तथापि सत्त्व-प्राधान्याद् ब्राह्मणस्येति भणितिः । एवम् उक्तं विष्णुना - क्षमा सत्यं दमः शौचं दानम् इन्द्रिय-संयमः । अहिंसा गुरु-शुश्रूषा तीर्थानुसरणं दया ॥ आर्जवं लोभ-शून्यत्वं देव-ब्राह्मण-पूजनम् । अनभ्यसूया च तथा धर्म-सामान्य उच्यते ॥ इति ॥42॥ __________________________________________________________ BhG 18.43 शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् । दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥43॥ श्रीधर: क्षत्रियस्य स्वाभाविकानि कर्माण्य् आह शौर्यम् इति । शौर्यं पराक्रमः । तेजः प्रागल्भ्यम् । धृतिर् धैर्यम् । दाक्ष्यं कौशलम् । युद्धे चाप्य् अपलायनम् अपराङ्मुखता । दानम् औदार्यम् । ईश्वर-भावो नियमन-शक्तिः । एतत् क्षत्रियस्य स्वाभाविकं कर्म ॥43॥ विश्वनाथ: सत्त्वोपसर्जन-रजः-प्रधानानां क्षत्रियाणां कर्माह - शौर्यं पराक्रमः तेजः प्रागल्भ्यं धृतिर् धैर्यं ईश्वर-भावो लोक-नियन्तृत्वम् ॥43॥ बलदेवः: क्षत्रियस्याह शौर्यम् इति । शौर्यं युद्धे निर्भया प्रवृत्तिः । तेजः परैर् अधृष्यत्वम् । धृतिर् महत्य् अपि सङ्कटे देहेन्द्रियानावसादः । दाक्ष्यं क्रिया-सिद्ध्-कौशलम् । युद्धे स्व-मृत्यु-निश्चये ऽप्य् अपलायनम् तत्रावैमुख्यम् । दानम् असङ्कोचएन स्व-वित्त-त्यागः । ईश्वर-भावः प्रजा-पालनार्थ ईशितव्येषु शासनातिगेषु प्रभुत्व-शक्ति-प्रकाशः । एतत् क्षत्रियस्य स्वाभाविकं कर्म ॥43॥ __________________________________________________________ BhG 18.44 कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥44॥ श्रीधर: वैश्य-शूद्रयोः कर्माण्य् आह कृषीति । कृषिः कर्षणम् । गा रक्षतीति गौ-रक्षः । तस्य भावो गौरक्ष्यम् । पाशुपाल्यम् इत्य् अर्थः । वाणिज्यं क्रय-विक्रयादि । एतद् वैश्यस्य स्वभावजं कर्म । त्रवर्णिक-परिचर्यात्मकं शूद्रस्यापि स्वभावजम् ॥44॥ विश्वनाथ: तम-उपसर्जन-रजः-प्रधानानां कर्माह कृषीति । गा रक्सतीति गो-रक्षस् तस्य भावो गौरक्ष्यम् । रज-उपसर्जन-तमः-प्रधानानां शूद्राणां कर्माह परिचर्यात्मकं ब्राह्मण-क्षत्रिय-विशां परिचर्या-रूपम् ॥44॥ बलदेवः: वैश्यस्याह कृषीति । अन्नाद्य्-उत्पत्तये हलादिना भूमेर् विलेखनं कृषिः । पाशुपाल्यं गोरक्ष्यम् । वणिक्-कर्म वाणिज्यं क्रय-विक्रय-लक्सणम् । वृद्धौ धन-प्रयोगः कुशीदम् अप्य् अत्रान्तर्गतम् एतत् स्वभाव-सिद्धं वैश्य-कर्म । अथ शूद्रस्याह परीति । ब्राह्मणादीनां द्विजन्मनां परिचर्या शूद्रस्य स्वाभाविकं कर्म । एतानि चातुराश्रम्य-कर्मणाम् उपलक्षणानि ॥44॥ __________________________________________________________ BhG 18.45 स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच् छृणु ॥45॥ श्रीधर: एवम्भूतस्य ब्राह्मणादि-कर्मणो ज्ञान-हेतुत्वम् आह स्वे स्वे इति । स्व-स्वाधिकार-विहिते कर्मण्य् अभिरतः परिनिष्ठितो नरः संसिद्धिं ज्ञान-योग्यतां लभते । कर्मणां ज्ञान-प्राप्ति-प्रकारम् आह स्व-कर्मेति-सार्धेन । स्व-कर्म-परिनिष्ठितो यथा येन प्रकारेण तत्त्व-ज्ञानं लभते तत् प्रकारं शृणु ॥45॥ विश्वनाथ: no comment बलदेवः: उक्तानां कर्मणां ज्ञान-हेतुताम् आह स्वे स्वे इति । स्व-स्व-वर्णाश्रम-विहिते कर्मण्य् अभिरतस् तद्-अनुष्ठाता नरः संसिद्धिं विश-तन्तुवत् कर्मान्तर्गतं ज्ञान-निष्ठां लभते । ननु बन्धकेन कर्मणां विमोचिका ज्ञान-निष्ठा कथम् इति चेद् बुद्धि-विशेषाद् इत्य् आह स्व-कर्मेति ॥45॥ __________________________________________________________ BhG 18.46 यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥46॥ श्रीधर: तम् एवाह यत इति । यतो ऽन्तथामिणः परमेश्वराद् भूतानां प्राणिनां प्रवृत्तिश् चेष्टा भवति । येन च कारणात्मना सर्वम् इदं विश्वं ततं व्याप्तम् । तम् ईश्वरं स्व-कर्मणाभ्यर्च्य पूजयित्वा सिद्धिं लभते मनुष्यः ॥46॥ विश्वनाथ: यतः परमेश्वरात् । तम् एवाभ्यर्च्य इत्य् अनेन कर्मणा परमेशरस् तुष्यत्व् इति मनसा तद्-अर्पणम् एव तद्-अभ्यर्चनम् ॥46॥ बलदेवः: यत इति । यतः परमेश्वराद् भूतानां जन्मादि-लक्षणा प्रवृत्तिर् भवति , येन चेदं सर्वं जगत् तं व्याप्तं तम् इन्द्रादि-देवतात्मनावस्थितं स्व-विहितेन कर्मणाभ्यर्च्य एतेन कर्मणा स्व-प्रभुस् तुष्यतु इति मनसा तस्मिंस् तत् समर्प्य मानवः सिद्धिं ज्ञान-निष्ठां विन्दति ॥46॥ __________________________________________________________ BhG 18.47 श्रेयान् स्वधर्मो विगुणः परधर्मोत् स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥47॥ श्रीधर: स्वकर्मेति विशेषणस्य फलम् आह श्रेयान् इति । विगुणो ऽपि स्व-धर्मः सम्यग्-अनुष्ठिताद् अपि पर-धर्मात् श्रेयान् श्रेष्ठः । न च बन्धु-वधादि-मुक्ताद् युद्धादेः स्वधर्माद् भिक्षाटनादि पर-धर्मः श्रेष्ठ इति मन्तव्यम् । यतः स्वभावेन पूर्वोक्तेन नियतं नियमेनोक्तं कर्म कुर्वन् किल्बिषं नाप्नोति ॥47॥ विश्वनाथ: न च क्रियादिभिः स्व-धर्मं राजसं च वीक्ष्य तत्र अनभिरुच्या सात्त्विकं कर्म कर्तव्यम् इत्य् आह श्रेयान् इति । पर-धर्मात् श्रेष्ठाद् अपि स्वनुष्ठितात् सम्यग् अनुष्ठिताद् अपि स्वधर्मो विगुणो निकृष्टो ऽपि सम्यग्-अनुष्ठातुम् अशक्यो ऽपि श्रेष्ठः । तेन बन्धु-वधादि-दोषवत्तात् स्व-धर्मं युद्धं त्यक्त्वा भिक्षाटनादि-रूप-पर-धर्मस् त्वया नानुस्ठेय इति भावः ॥47॥ बलदेवः: ननु क्षत्रियादि-धर्माणां राजसादित्वात् तेषु रुचि-शून्यैः क्षत्रियादिभिः सात्त्विको ब्रह्म-धर्म एवानुष्ठेय इति चेत् तत्राह श्रेयान् इति । स्व-धर्मो विगुणः निकृष्टो ऽपि सम्यग्-अनुष्ठितो ऽपि वा पर-धर्माद् उत्कृष्टात् स्वनुष्ठिताच् च श्रेयान् अतिप्रशस्तो विहितत्वात् । __________________________________________________________ BhG 18.48 सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः ॥48॥ श्रीधर: यदि पुनः साङ्ख्य-दृष्ट्य स्व-धर्मे हिंसा-लक्षणं दोषं मत्वा पर-धर्मं श्रेष्ठं मन्यसे तर्हि सदोषत्वं पर-धर्मे ऽपि तुल्यम् इत्य् आशयेनाह सहजम् इति । सहजं स्वभाव-विहितं कर्म स-दोषम् अपि न त्यजेत् । हि यस्मात् सर्वे ऽप्य् आरम्भाः दृष्टादृष्टार्थानि सर्वाण्य् अपि कर्माणि दोषेण केनचिद् आवृता व्याप्ता एव । यथा सहजेन धूमेनाग्निर् आवृत इतिवत् । अतो यथाग्नेर् धूम-रूपं दोषम् अपाकृत्य प्रताप एव तमः-शीतादि-निवृत्तये सेव्यते तथा कर्मणो ऽपि दोषांशं विहाय गुणांश एव सत्त्व-शुद्धये सेव्यत इत्य् अर्थः ॥48॥ विश्वनाथ: न च स्व-धर्मे एव केवलं दोषो ऽस्तीति मन्तव्यम्, यतः पर-धर्मेष्व् अपि दोषः कश्चिद् अस्त्य् एवेत्य् आह सहजम् इति । सहजं स्वभाव-विहितं हि यतः सर्वे ऽप्य् आरम्भाः दृष्टादृष्ट-साधनानि कर्माणि दोषेणावृता एव । यथा धूमेन दोषेणावृत एव वह्निर् दृश्यते । अतो धूम-रूपं दोषम् अपाकृत्य तस्य ताप एव तमः-शीतादि-निवृत्तये यथा सेव्यते तथा कर्मणो ऽपि दोषांशं विहाय गुणांश एव सत्त्व-शुद्धये सेव्य इत्य् भावः ॥48॥ बलदेवः: न खलु क्षत्रियादि-धर्मा एव युद्धादयः स-दोषाः । ब्रह्म-धर्माश् च तथेत्य् आह सहजम् इति । सहजं स्वभाव-प्राप्तं कर्म सदोषम् अपि हिंसादि-मिश्रम् अपि न त्यजेद् अपि तु विहितत्वात् कुर्याद् एव । निर्दोषत्व-बुद्ध्या ब्रह्म-कर्मणा चरेद् इत्य् अर्थः यतः सर्वेति । सर्वेषां ब्राह्मणादि-वर्णानाम् आरम्भाः कर्माणि त्रिगुणात्मकत्वाद् द्रव्य-साध्यत्वाच् च सामान्यतः केनचिद् दोषेणावृता व्याप्ता एव भवन्ति । धूमेनेवाग्निर् इति यथाग्नेर् धूमांशम् अपाकृत्य शीतादि-निवृत्तये तापः सेव्यते । तथा कर्मणां भगवद्-अर्पणेन दोषांशं निर्धूयात्म-दर्शनाय ज्ञान-जनकत्वांशः सेव्य इति भावः ॥48॥ __________________________________________________________ BhG 18.49 असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥49॥ श्रीधर: ननु कर्मणि क्रियमाणे कथं दोषांश-प्रहाणेन गुणांश एव सम्पद्यत इत्य् अपेक्षायाम् आह असक्त-बुद्धिर् इति । असक्ता सङ्ग-शून्या बुद्धिर् यस्य । जितात्मा निरहङ्कारः । विगत-स्पृहः विगता स्पृहा फल-विषयेच्छा यस्मात् सः । एवम्भूतेन सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः (GÅtà 18.9) | इत्य् एवं पूर्वोक्तेन कर्मासक्ति-तत्-फलयोस् त्याग-लक्षणेन सन्न्यासेन नैष्कर्म्यसिद्धिं सर्व-कर्म-निवृत्ति-लक्षणां सत्त्व-शुद्धिम् अधिगच्छति । यद्यपि सङ्ग-फलयोस् त्यागेन कर्मानुष्ठानम् अपि नैष्कर्म्यम् एव कर्तृत्वाभिनिवेशाभावात् ( यद् उक्तम् - नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् (GÅtà 5.8) इत्य् आदि श्लोक-चतुष्टयेन ), तथाप्य् अनेनोक्त-लक्षणेन सन्न्यासेन परमां नैष्कर्म्य-सिद्धिं सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी (GÅtà 5.13) इत्य् एवं-लक्षण-पारमहंस्यापर-पर्यायाम् आप्नोति ॥49॥ विश्वनाथ: एवं सति कर्मणि दोषांसान् कर्तृत्वाभिनिवेश-फलाभिसन्धि-लक्षणान् त्यक्तवतः प्रथम-सन्न्यासिनस् तस्य कालेन साधन-परिपाकतो yogÃrƬhatva-दशायां कर्मणां स्वरूपेणापि त्याग-रूपं द्वितीय-सन्न्यासम् आह असक्त-बुद्धिः सर्वत्रापि प्राकृत-वस्तुषु न सक्ता आसक्ति-शून्या बुद्धिर् यस्य सः । अतो जितात्मा वशीकृत-चित्तो विगता ब्रह्म-लोक-पर्यन्तेष्व् अपि सुखेषु स्पृहा यस्य सः । ततश् च सन्न्यासेन कर्मणां स्वरूपेणापि त्यागेन नैष्कर्म्यस्य परमां श्रेष्ठां सिद्धिम् अधिगच्छति प्राप्नोति । yogÃrƬha-दशायां तस्य नैष्कर्म्यम् अतिशयेन सिद्धिर् भवतीत्य् अर्थः ॥49॥ बलदेव: एवम् आरुरुक्षुः सन्-निष्ठो ज्ञान-गर्भया कर्म-निष्ठयानुभूत-स्वरूपस् ततः कर्म-निष्ठां स्वरूपतस् त्यजेद् इत्य् आह असक्तेति । सर्वत्रात्मातिरिक्तेषु वस्तुष्व् असक्त-बुद्धिर् यतो जितात्मा स्वात्मानन्दास्वादेन वशीकृत-मना अतएव विगत-स्पृह आत्मातिरिक्त-वस्तु-साध्येषु नाना-विधेष्व् आनन्देषु स्पृहा-शून्यः । स्वात्मानन्दास्वाद-विक्षेपकानां कर्मणां सन्न्यासेन स्वरूपतस् त्यागेन परमां नैष्कर्म्य-लक्षणां सिद्धिम् अधिगच्छति yogÃrƬha÷ सन् । एवम् एवोक्तं तृतीये यस् त्व् आत्म-रतिर् एव स्याद् (GÅtà 3.17) इत्य् आदिना ॥49॥ __________________________________________________________ BhG 18.50 सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥50॥ श्रीधर: एवम्भूतस्य परमहंसस्य ज्ञान-निष्ठाया ब्रह्म-भाव-प्रकारम् आह सिद्धिं प्राप्त इति षड्भिः । नैष्कर्म्य-सिद्धिं प्राप्तः सन् यथा येन प्रकारेण ब्रह्म प्राप्नोति तथा तं प्रकारं सङ्क्षेपेणैव मे वचनान् निबोध । प्रतिष्ठिता या ब्रह्म-प्राप्तिः ताम् इमां तथा दर्शयितुम् आह निष्ठा ज्ञानस्य या परेति । निष्ठा पर्यवसानं परिसमाप्तिर् इत्य् अर्थः ॥50॥ विश्वनाथ: ततश् च यथा येन प्रकारेण ब्रह्म प्राप्नोति ब्रह्मानुभवतीत्य् अर्थः । सैव ज्ञानस्य निष्ठा परा परमो ऽन्त इत्य् अर्थः । निष्ठा निष्पत्ति-नाशान्ताः इत्य् अमरः । अविद्यायाम् उपरत-प्रायायां विद्याया अप्य् उपरमारम्भे येन प्रकारेण ज्ञान-सन्न्यासं कृत्वा ब्रह्मानुभवेत् तं बुध्यस्वेत्य् अर्थः ॥50॥ बलदेव: सिद्धिम् इति । विहितेन कर्मणा हरिम् आराध्य तत्-प्रसाद-जां सर्व-कर्म-त्यागान्तां आत्म-ध्यान-निष्ठां प्राप्तो यथा येन प्रकारेण स्थितो ब्रह्म प्राप्नोति आविर्भावित-guïëÂakaæ स्वरूपम् अनुभवति । तथा तं प्रकारं समासेन गदतो मे मत्तो निबोध । ज्ञानस्य या परा निष्ठा परेश-विषया ज्ञान-निष्ठा त्वां प्रति मयोच्यते तां च शृणु ॥50॥ __________________________________________________________ BhG 18.51-53 बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥51॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥52॥ अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥53॥ श्रीधर: तद् एवम् आह बुद्ध्येति । उक्तेन प्रकारेण विशुद्धया पूर्वोक्तया सात्त्विक्या बुद्ध्या युक्तो धृत्या सात्त्विक्या आत्मानं ताम् एव बुद्धिं नियम्य निश्चलां कृत्वा शब्दादीन् विषयांस् त्यक्त्वा तद्-विषयौ राग-द्वेषौ व्युदस्य बुद्ध्या विशुद्धया युक्त इत्य् आदीनां ब्रह्म-भूयाय कल्पत इति तृतीयेनान्वयः ॥51॥ किं च विविक्तेति । विविक्त-सेवी शुचि-देशावस्थायी लघ्वाशी मित-भोजी एतैर् उपायैर् यत-वाक्-काय-मानसः संयत-वाग्-देह-चित्तो भूत्वा नित्यं सर्वदा ध्यानेन यो योगो ब्रह्म-संस्पर्शस् तत्-परः सन् ध्यानाविच्छेदार्थं पुनः पुनर् दृढं वैराग्यं सम्यग् उपाश्रितो भूत्वा ॥52॥ ततश् चाहंकारम् इति । विरक्तो ऽहम् इत्य् आद्य् अहंकारं बलं दुराग्रहं दर्पं योग-बलाद् उन्मार्ग-प्रवृत्ति-लक्षणं प्रारब्ध-वशात् प्राप्यमानेष्व् अपि विषयेषु कामं क्रोधं परिग्रहं च विमुच्य विशेषेण त्यक्त्वा बलाद् आपन्नेषु निर्म मः सन् शान्तः परमाम् उपशान्तिं प्राप्तो ब्रह्म-भूयाय ब्रह्माहम् इति नैश्चल्येनावस्थानाय कल्पते योग्यश् च भवति ॥53॥ विश्वनाथ: बुद्ध्या विशुद्धया सात्त्विक्या धृत्यापि सात्त्विक्यात्मानं मनो नियम्य । ध्यानेन भगवच्-चिन्तनेनैव यः परो योगस् तत्-परायणः । बलं काम-राग-युक्तं न तु सामर्थ्यम् । अहङ्कारादीन् विमुच्येत्य् अविद्योपरमः । शान्तः सत्त्व-गुणस्याप्य् उपशान्तिमान् इति कृत-ज्ञान-सन्न्यास इत्य् अर्थः । ज्ञानं च मयि सन्न्यसेत् (BhP 11.19.1) इत्य् एकादशोक्तेः । अज्ञान-ज्ञानयोर् उपरमं विना ब्रह्मानुभवानुपत्तिर् इति भावः । ब्रह्म-भूयाय ब्रह्मानुभवाय कल्पते समर्थो भवति ॥51-53॥ बलदेव: तं प्रकारम् आह बुद्ध्येति । विशुद्धया सात्त्विक्या बुद्ध्या युक्तस् तादृश्या धृत्या चात्मानं मनो नियम्य समाधि-योग्यं कृत्वा शब्दादीन् विषयांस् त्यक्त्वा तान् सन्निहितान् विधाय राग-द्वेषौ च तद्-धेतुकौ व्युदस्य दूरतः परिहृत्य । विविक्त-सेवी निर्जन-स्थः लघ्वाशी मित-भुक् यतानि ध्येयाभिमुखीकृतानि वागादीनि येन सः । नित्यं ध्यान-योग-परो हरि-चिन्तन-निरतः । वैराग्यम् आत्मेतर-वस्तु-मात्र-विषयकम् । अहम् इति । अहंकारो देहात्माभिमानः । बलं तद्-वर्धकं वासना-रूपम् । दर्पस् तद्-धेतुकः प्रारब्ध-शेष-वशाद् उपागतेषु भोग्येषु कामो 'bhilëa÷, तेष्व् अन्यैर् अपहृतेषु क्रोधः । परिग्रहश् च तत्-कर्मकः । तन् एतान् अहङ्कारादीन् विमुच्य निर्ममः सन् ब्रह्म-भूयाय guïëÂaka-विशिष्ट-स्वात्म-रूपत्वाय कल्पते तद् अनुभवति । शान्तो निस्तरङ्ग-सिन्धुर् इव स्थितः ॥51-53॥ __________________________________________________________ BhG 18.54 ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54॥ श्रीधर: ब्रह्माहम् इति नैश्चल्येनावस्थानस्य फलम् आह ब्रह्मेति । ब्रह्म-भूतो ब्रह्मण्य् अवस्थितः प्रसन्न-चित्तः नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्य-अभिमानाभावात् । अतएव सर्वेष्व् अपि भूतेषु समः सन् राग-द्वेषम् आदिकृत-विक्षेपाभावात् सर्व-भूतेषु मद्-भावना-lak«aïææ परां भक्तिं लभते ॥54॥ विश्वनाथ: ततश् चोपाध्य्-अपगमे सति ब्रह्म-भूतो ऽनावृत्त-चैतन्यत्वेन ब्रह्म-रूप इत्य् अर्थः । गुण-मालिन्यापगमात् । प्रसन्नश् चासाव् आत्मा चेति सः । ततश् च पूर्व-दशायाम् इव नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्य्-अभिमानाभावाद् इति भावः । सर्वेषु भूतेषु भद्राभद्रेषु बालक इव समः बाह्यानुसन्धानाभावाद् इति भावः । ततश् च निरिन्धनाग्नाव् इव ज्ञाने शान्ते ऽप्य् अनश्वरां ज्ञानान्तर्भूतां मद्-भक्तिं श्रवण-कीर्तनादि-रूपां लभते । तस्या मत्-स्वरूप-शक्ति-वृत्तित्वेन माया-शक्ति-भिन्नत्वाद् अविद्याविद्ययोर् अपगमे ऽप्य् अनपगमात् । अतएव परां ज्ञानाद् अन्यां श्रेष्ठां निष्काम-कर्म-ज्ञानाद्य्-उर्वरितत्वेन केवलाम् इत्य् अर्थः । लभत इति पूर्वं ज्ञान-वैराग्यादिषु मोक्ष-सिद्ध्य्-अर्थं कलया वर्तमानाया अपि सर्व-भूतेष्व् अन्तर्यामिन इव तस्याः स्पष्टोपलब्धिर् नासीद् इति भावः । अतएव कुरुत इत्य् अनुक्त्वा लभत इति प्रयुक्तम् । mëam उद्गादिषु मिलितां तेषु नष्टेष्व् अप्य् अनश्वरां käcana-मणिकाम् इव तेभ्यः पृथक्तया केवलां लभत इतिवत् । सम्पूर्णायाः प्रेम-भक्तेस् तु प्रायस् तदानीं लाभ-सम्भवो ऽस्ति नापि तस्याः फलं सायुज्यम् इत्य् अतः परा-शब्देन प्रेम-लक्षणेति व्याख्येयम् ॥54॥ बलदेव: तस्य ब्रह्म-भूयोत्तर-भाविनं लाभम् आह ब्रह्मेति । ब्रह्म-भूतः साक्षात्-k­tëÂa-गुणक-स्व-स्वरूपः । प्रसन्नात्मा क्लेश-कर्म-विपाकाशयानां विगमाद् अतिस्वच्छः - नद्यः प्रसन्न-सलिलाः इत्य् आदाव् अतिवैमल्यं प्रस्न्न-शब्दार्थः । स एवम्भूतो मद्-अन्यात् कांश्चित् प्रति न शोचति न च तान् काङ्क्षति । सर्वेषु मद्-अन्येषूच्चावचेषु भूतेषु समः हेयत्वाविशेषाल्लोष्ट्र-këÂhavattvÃni मन्यमानः ईदृशः सन् परां मद्-भक्तिं निष्ठां ज्ञानस्य या परा इत्य् (GÅtà 18.50) उक्तां मद्-अनुभव-लक्षणां मद्-वीक्षण-समानाकारां साध्यां भक्तिं विन्दतीत्य् अर्थः ॥54॥ __________________________________________________________ BhG 18.55 भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥55॥ श्रीधर: ततश् च भक्त्येति । तथा च परया भक्त्या तत्त्वतो माम् अभिजानाति । कथम्भूतम्, यावान् सर्व-व्यापी यश् चास्मि सच्-चिद्-आनन्द-घनस् तथाभुतं । ततश् च माम् एवं तत्त्वतो ज्ञात्वा तद्-अनन्तरं तस्य ज्ञानस्य उपरमे सति मां विशते परमानन्द-रूपो भवतीत्य् अर्थः ॥55॥ विश्वनाथ: ननु तया लब्धया भक्त्या तदानीं तस्य किं स्याद् इत्य् अतो ऽर्थान्त्र-न्यासेनाह भक्त्येति । अहं यावान् यश् चास्मि तं मां तत्-पदार्थं ज्ञानी वा नानाविधो भक्तो वा भक्त्यैव तत्त्वतो ऽभिजानाति । भक्त्याहम् एकया ग्राह्यः इति मद्-उक्तेः (BhP 11.14.11) | यस्माद् एवं तस्मात् प्रस्तुतः स ज्ञानी ततस् तया भक्त्यैव तद्-अनन्तरं विद्योपरमाद् उत्तर-काल एव मां ज्ञात्वा मां विशति मत्-सायुज्य-सुखम् अनुभवति । मम मायातीतत्वाद् अविद्यायाश् च मायात्वाद् विद्ययाप्य् अहम् अवगम्य[*ENDNOTE] इति भावः । यत् तु साङ्ख्य-योगौ च वैराग्यं तपो भक्तिश् च केशवे । पञ्च-पर्वैव विद्या इति नारद-पञ्चरात्रे विद्या-वृत्तित्वेन भक्तिः श्रूयते । तत् खलु ह्लादिनी-शक्ति-वृत्तेर् भक्तेर् एव कला काचिद् विद्या-साफल्यार्थं विद्यायां प्रविष्टा । कर्म-साफल्यार्थं कर्म-योगे ऽपि प्रविशति । तया विना कर्म-ज्ञान-योगादीनां श्रम-मात्रत्वोक्तेः । यतो निर्गुणा भक्तिः सद्-गुणमय्या विद्याया वृत्तिर् वस्तुतो न भवति, अतो ह्य् अज्ञान-निवर्तकत्वेनैव विद्यायाः कारणत्वं तत्-पदार्थ-ज्ञाने तु भक्तेर् एव । किं च - सत्त्वात् सञ्जायते ज्ञानम् इति स्मृतेः (GÅtà 14.17) सत्त्वजं ज्ञानं सत्त्वम् एव । तच् च सत्त्वं विद्या-शब्देनोच्यते यथा तथा भक्त्य्-उत्थं ज्ञानं भक्तिर् एव सैव क्वचित् भक्ति-शब्देन क्वचित् ज्ञान-शब्देन चोच्यत इति ज्ञानम् अपि द्विविधं द्रष्टव्यम् । तत्र प्रथमं ज्ञानं संन्यस्य द्वितीयेन ज्ञानेन ब्रह्म-सायुज्यम् आप्नुयाद् इत्य् एकादश-स्कन्ध-पञ्चविंशत्य्-अध्याय-दृष्ट्यापि[*ENDNOTE] ज्ञेयम् । अत्र केचिद् भक्त्या विनैव केवलेनैव ज्ञानेन सायुज्यार्थिनस् ते ज्ञानि-मानिनः क्लेश-मात्र-फला अतिविगीता एव । अन्ये तु भक्त्या विना केवलेन ज्ञानेन न मुक्तिर् इति ज्ञात्वा भक्ति-मिश्रम् एव ज्ञानम् अभस्यन्तो भगवांस् तु मायोपाधिर् एवेति भगवद्-वपुर् गुण-मयं मन्यमाना yogÃrƬhatva-दशाम् अपि प्राप्तास् ते ऽपि ज्ञानिनो विमुक्त-मानिनो विगीता एव । यद् उक्तम् - मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ (BhP 11.5.2) य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ (BhP 11.5.3) इति । अस्यार्थः ये न भजन्ति ये च भजन्तो ऽप्य् अवजानन्ति ते सन्न्यासिनो ऽपि विनष्ट-विद्या अप्य् अधः पतन्ति । तथा च ह्य् उक्तम् - ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस् त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधो ऽनादृत-युष्मद्-अङ्घ्रयः ॥ (BhP 10.2.32) इति । अत्र आङ्घ्रि-पदं भक्त्यैव प्रयुक्तं विवक्षितम् । अनादृत-युष्मद्-अङ्घ्रय इति तनोर् गुण-मयत्व-बुद्धिर् एव तनोर् अनादरः । यद् उक्तं - अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । (GÅtà 9.11) इति । वस्तुतस् तु मानुषी सा तनुः सच्चिदानन्दम् अप्य् एव । तस्याः दृश्यत्वं तु दुस्तर्क्य-तदीय-कृपा-शक्ति-प्रभावाद् एव । यद् उक्तम् नारायणाध्यात्म-वचनम् - नित्याव्यक्तो ऽपि भगवान् ईक्ष्(y)अते निज-शक्तितः । ताम् ऋते परमानन्दं कः पश्येत् तम् इमं प्रभुम् ॥ इति । एवं च भगवत्-तनोः सच्चिदानन्दमयत्वे k प्तं सच्-चिद्-आनन्द-विग्रहम् श्री-वृन्दावन-सुर-भूरुह-तलासीनम् इति (GTU 1.33) | शाब्दं ब्रह्म वपुर् दधत् इत्य् आदि श्रुतिः-स्मृति-पर-सहस्र-वचनेषु प्रमाणेषु सत्स्व् अपि - मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति (ÁvetU 4.2) इति श्रुति-दृष्ट्यैव भगवान् अपि मायोपाधिर् इति मन्यन्ते किन्तु स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः । अतो माय-मयं विष्णुं प्रवदन्ति सनातनम् इति माध्व-bhëya-प्रमाणित-श्रुतेः । मायां त्व् इत्य् अत्र माया-शब्देन स्वरूप-भूता चिच्-छक्तिर् एवाभिधीयते न त्व् अस्वरूप-भूता त्रिगुण-मय्य् एव शक्तिर् इति तस्याः श्रुतेर् अर्थं न मन्यन्ते । यद् वा प्रकृतिं दुर्गां मायिनं तु महेश्वरं शम्भुं विद्याद् इत्य् अर्थम् अपि नैव मन्यन्ते । अतो भगवद्-अपराधेन जीवन्-मुक्त्व-दशां प्राप्ता अपि ते ऽधः पतन्ति । यद् उक्तं वासना-bhëya-धृतं परिशिष्ट-वचनम् । जीवन्-मुक्ता अपि पुनर् यान्ति संसार-वासनाम् । यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ इति । ते च फल-प्राप्तौ सत्याम् अर्थात् नास्ति साधनोपयोग इति मत्वा ज्ञान-सन्न्यास-काले ज्ञानं तत्र गुणी-भूतां भक्तिम् अपि सन्त्यज्य, मिथ्यैवापरोक्षानुभवं त्व् अस्य मन्यन्ते । श्री-विग्रहापराधेन भक्त्या अपि ज्ञानेन सार्धम् अन्तर्धानाद् भक्तिं ते पुनर् नैव लभन्ते । भक्त्या विना च तत्-पदार्थाननुभावान् मृषा-समाधयो जीवन्-मुक्त-मानिन एव ते ज्ञेयाः । यद् उक्तम् - ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनः इति । ये तु भक्ति-मिश्रं ज्ञानम् अभ्यस्यन्तो भगवन्-मूर्तिं सच्-चिद्-आनन्दमयीम् एव मानयानाः क्रमेणाविद्याविद्ययोर् उपरामे परां भक्तिं लभन्ते । ते जीवन्-मुक्ता द्विविधाः । एके सायुज्यार्थं भक्तिं कुर्वन्तस् तयैव तत् पदार्थम् अपरोक्षीकृत्य तस्मिन् सायुज्यं लभन्ते ते सङ्गीता एव । अपरे भूरिभागा यादृच्छिक-शान्त-महा-भागवत-सङ्ग-प्रभावेन त्यक्त-मुमुक्षाः शुकादिवद् भक्ति-रस-माधुर्यास्वाद एव निमज्जन्ति, ते तु परम-सङ्गीता एव । यद् उक्तम् - आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्भूत-गुणो हरिः ॥ (BhP 1.7.10) इति । तद् एवं चतुर्विधा ज्ञानिनो द्वये विगीताः पतन्ति, द्वये सङ्गीतास् तरन्ति संसारम् इति ॥55॥ बलदेव: ततः किं तद् आह भक्त्येति । स्वरूपतो गुणतश् च यो ऽहं विभूतितश् च यावान् अहम् अस्मि तं माम् परया मद्-भक्त्या तत् त्व् अभिजानात्य् अनुभवति । ततो मत्-परम-भक्तितो हेतोर् उक्त-लक्षणं मां तत्त्वतो याथात्म्येन ज्ञात्वानुभूय तद्-अनन्तरं तत एव हेतोर् मां विशते मया सह युज्यते । पुरं प्रविशति इत्य् अत्र पुर-संयोग एव प्रतीयते न तु पुरात्मकत्वम् । अत्र तत्त्वतो ऽभिज्ञाने प्रवेशे च भक्तिर् एव हेतुर् उक्तो बोध्यः । भक्त्या त्व् अनन्यया शक्यः इत्य् (GÅtà 11.54) आदि पूर्वोक्तेः । तद्-अनन्तरम् इति मत्-स्वरूप-गुण-विभूति-तात्त्विकानुभवाद् उत्तरस्मिन् काले इत्य् अर्थः । यद् वा, परया भक्त्या मां तत्त्वतो ज्ञात्वा ततस् तां भक्तिम् आदायैव मां विशते । ल्यब्-लोपे कर्मणि पञ्चमी । मोक्षे ऽपि भक्तिर् अस्तीत्य् आह सूत्र-कृत् आप्रायणात् तत्रापि हि दृष्टम् इति (Vs 4.1.12) आप्रायणाद् आमोक्षात् तत्रापि च मोक्से भक्तिर् अनुवर्तते इति श्रुतौ दृष्टम् इति सूत्रार्थः । भक्त्या विनष्टाविद्यानां भक्त्याः स्वादो विवर्धते सितया नष्ट-पित्तानां सितास्वादवद् इति रहस्य-विदः । इत्थं च स-निष्ठानां साधन-साध्य-पद्धतिर् उक्ता ॥55॥ __________________________________________________________ BhG 18.56 सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥56॥ श्रीधर: स्व-कर्मभिः परमेश्वराराधनाद् उक्तं मोक्ष-प्रकारम् उपसंहरति सर्व-कर्माणीति । सर्वाणि नित्यानि नैमित्तिकानि च कर्माणि पुर्वोक्त-क्रमेण सर्वदा कुर्वाणः मद्-व्यपाश्रयः अहम् एव व्यापाश्रयः आश्रयणीयो न तु स्वर्गादि-फलं यस्य स मत्-प्रसादाद् शाश्वतम् अनादि सर्वोत्कृष्टं पदम् प्राप्नोति ॥56॥ विश्वनाथ: तद् एवं ज्ञानी यथा-क्रमेणैव कर्म-फल-सन्न्यास-कर्म-सन्न्यासैर् मत्-सायुज्यं प्राप्नोतीत्य् उक्तम् । मद्-भक्तस् तु मां यथा प्राप्नोति तद् अपि शृण्व् इत्य् आह सर्वेति । मद्-व्यपाश्रयो मां विशेषतो ऽपकर्षेण सकामतयापि य आश्रयते सो ऽपि किं पुनर् निष्काम-भक्त इत्य् अर्थः । सर्व-कर्माण्य् अपि नित्य-नैमित्तिक-काम्यानि पुत्र-कलत्रादि-पोषण-लक्षणानि व्यवहारिकाण्य् अपि सर्वाणि कुर्वाणः किं पुनस् त्यक्त-कर्म-योग-ज्ञान-देवतान्तरोपासनान्य-कामान्य् अभक्त इत्य् अर्थः । अत्राश्रयते सम्यग् सेवत इति ì-उपसर्गेन सेवायाः प्रधानीभूतत्वम् । कर्माण्य् अपीत्य् अपि-शब्देनापकर्ष-बोधकेन कर्मणां गुणीभूतत्वम् । अतो ऽयं कर्म-मिश्र-भक्तिमान्, न तु भक्ति-मिश्र-कर्मवान् इति प्रथम-षट्कोक्ते कर्मणि नातिव्याप्तिः । शाश्वतं महत्-पदं मद्-धाम वैकुण्ठ-मथुरा-द्वारकायोध्यादिकम् आप्नोति । ननु महा-प्रलये तत् तद् धाम कथं स्थास्यति । तत्राह - अव्ययं महा-प्रलये मद्-धाम्नः किम् अपि न व्ययति मद्-अतर्क्य-प्रभावाद् इति भावः । ननु ज्ञानी खल्व् अनेकैर् जन्मभिर् अनेक-तप-आदि-क्लेशैः सर्व-विषयेन्द्रियोपरामेणैव नैष्कर्म्ये सत्य् एव यत् सायुज्यं प्राप्नोति । तस्य ते नित्यं धाम सकर्मकत्वे सकामकत्वे ऽपि त्वद्-आश्रयण-मात्रेणैव कथं प्राप्नोति । तत्राह मत्-प्रसादाद् इति मत्-प्रसादस्यातर्क्यम् एव प्रभावत्वं जानीहीति भावः ॥56॥ बलदेव: अथ परिनिष्ठितानाम् आह सर्वेति सार्ध-द्वयाभ्याम् । मद्-व्यपाश्रयो मद्-एकान्ती सर्वाणि स्व-विहितानि कर्माणि यथा-योगं कुर्वाणः । अपि-शब्दाद् गौण-काले मद्-एकान्तिनस् तस्य मुख्य-कालाभावात् । एवम् आह सूत्रकारः - सर्वथापि तत्र वोभय-लिङ्गात् (Vs 3.4.34) इति । ईदृशः स मत्-प्रसादान् मद्-अत्यनुग्रहात् शाश्वतं नित्यम् अव्ययम् अपरिणामि-ज्ञानानन्दात्मकं पदं परम्-व्योमाख्यम् अवाप्नोति लभते ॥56॥ __________________________________________________________ BhG 18.57 चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥57॥ श्रीधर: यस्माद् एवं तस्मात् चेतसेति । सर्वाणि कर्माणि । चेतसा मयि संन्यस्य समर्प्य मत्-परः अहम् एव परः प्राप्यः पुरुषार्थो यस्य स व्यवसायात्मिकया बुद्ध्या योगम् उपाश्रित्य सततं कर्मानुष्ठान-काले ऽपि ब्रह्मार्पणं ब्रह्म-हविर् इति (GÅtà 4.24) न्यायेन मय्य् एव चित्तं यस्य तथाभूतो भव ॥57॥ विश्वनाथ: ननु तर्हि मां प्रति त्वं निश्चयेन किम् आज्ञापयसि । किम् अहम् अनन्य-भक्तो भवामि, किं वानन्तरोक्त-लक्षणः सकाम-भक्त एव । तत्र सर्व-प्रकृष्टो ऽनन्य-भक्तो भवितुं न प्रभविष्यसि । नापि सर्व-भक्तेष्व् अपकृष्टः सकाम-भक्तो भव । किन्तु त्वं मध्यम-भक्तो भवेत्य् आह चेतसेति । सर्व-कर्माणि स्वाश्रम-धर्मान् व्यवहारिक-कर्माणि च मयि सन्न्यस्य समर्प्य, मत्-परो ऽहम् एव परः प्राप्यः पुरुषार्थो यस्य स निष्काम इत्य् अर्थः । यद् उक्तं पूर्वम् एव यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ इति । (GÅtà 9.27) बुद्धि-योगं व्यवसायात्मिकया बुद्ध्या योगं सततं मच्-चित्तः कर्मानुष्ठान-काले ऽन्यदापि मां स्मरन् भव ॥57॥ बलदेव: तादृशत्वाद् एव त्वं सर्वाणि स्व-विहितानि कर्माणि कर्तृत्वाभिमानादि-शून्येनचेतसा स्वामिनि मयि सन्न्यस्यार्पयित्वा मत्-परो मद्-एक-पुरुषार्थो माम् एव बुद्धि-योगम् उपाश्रित्य सततं कर्मानुष्ठान-काले मच्-चित्तो भव । एतच् च त्वां प्रति प्राग् अप्य् उक्तं यत् करोषीत्य् आदिना अर्पयित्वैव कर्माणि कुरु, न तु कृत्वार्पयेति ॥57॥ __________________________________________________________ BhG 18.58 मच्चित्तः सर्वदुर्गाणि मत्प्रसादत् तरिष्यसि । अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि ॥58॥ श्रीधर: ततो यद् भविष्यति तच् छृणु - मच्-चित्त इति । मच्-चित्तः सन् मत्-प्रसादात् सर्वाण्य् अपि दुर्गाणि दुस्तराणि सांसारिक-दुःखानि तरिष्यसि । विपक्षे दोषम् आह -- अथ चेत् यदि पुनस् त्वम् अहंकारान् ज्ञातृत्वाभिमानात् मद् उक्तम् एवं न श्रोष्यसि तर्हि विनङ्क्ष्यसि पुरुषार्थाद् भ्रष्टो भविष्यसि ॥58॥ विश्वनाथ : ततः किम् अत आह मच्-चित्त इति ॥58॥ बलदेव : एवं मच्-चित्तस् त्वं मत्-प्रसादाद् एव सर्वाणि दुर्गाणि दुस्तराणि संसार-दुःखानि तरिष्यसि । तत्र ते न चिन्ता । तान्य् अहं भक्त-बन्धुर् अपनेष्यमि दास्यामि चात्मानम् इति परिनिष्ठितानां साधन-साध्य-पद्धतिर् उक्ता । अथ चेद् अहङ्कारात् कृत्याकृत्य-विषयक-ज्ञानाभिमानात् त्वं मद्-उक्तं न श्रोष्यसि तर्हि विनङ्क्ष्यसि स्वार्थात् विभ्रष्टो भविष्यसि । न हि कश्चित् प्राणिनां कृत्याकृत्योर् विज्ञाता प्रशास्ता वा मत्तो ऽन्यो वर्तते ॥58॥ __________________________________________________________ BhG 18.59 यद् अहंकारम् आश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥59॥ श्रीधर: कामं विनङ्क्ष्यसि न तु बन्धुभिर् युद्धं करिष्यामीति चेत् तत्राह यद् अहंकारम् इति । मद्-उक्तम् अनादृत्य केवलम् अहङ्कारम् अवलम्ब्य युद्धं न करिष्यामीति यन् मन्यसे त्वम् अध्यवस्यसि एष तव व्यवसायो मिथ्यैव अस्वतन्त्रत्वात् तव । तद् एवाह प्रकृतिस् त्वां रजो-गुण-रूपेण परिणता सती नियोक्ष्यति प्रवर्तयिष्यतीति ॥59॥ विश्वनाथ: ननु क्षत्रियस्य मम[*ENDNOTE] युद्धम् एव परो धर्मस् तत्र बन्धु-वध-पापाद् भीत एव प्रवर्तितुं नेच्छामीति तत्र स-तर्जनम् आह यद् अहम् इति । प्रकृतिः स्वभावः । अधुना त्वं मद्-वचनं न मानयसि, यदा तु महावीरस्य तव स्वाभाविको युद्धोत्साहो दुर्वार एवोद्भविष्यति तदा युध्यमानः स्वयम् एव भीष्मादीन् गुरून् हनिष्यन् मया हसिष्यस इति भावः ॥59॥ बलदेव: यद्यपि क्षत्रियस्य युद्धम् एव धर्मस् तथापि गुरु-विप्रादि-वध-हेतुकात् पापाद् भीतस्य मे न तत्र प्रवृत्तिर् इति कृत्याकृत्य-विज्ञातृत्वाभिमानम् अहङ्कारम् आश्रित्य नाहं योत्स्ये इति यदि त्वं मन्यसे, तर्हि तवैष व्यवसायो निश्चयो मिथ्या निष्फलो भावी, प्रकृतिर् मन्-माया रजो-गुणात्मना परिणता मद्-वाक्यावहेलिनं त्वां गुर्व्-आदि-वधे निमित्ते युद्धे नियोक्ष्यति प्रवर्तयिष्यत्य् एव ॥59॥ __________________________________________________________ BhG 18.60 स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशोपि तत् ॥60॥ श्रीधर: किं च स्वभावजेनेति । स्वभावः क्षत्रियत्व-हेतुः पूर्व-जन्म-संस्कारस् तस्माज् जातेन स्वीयेन कर्मणा शौर्यादिना पूर्वोक्तेन निबद्धः यन्त्रितस् त्वं मोहात् यत् कर्म युद्ध-लक्षणं कर्तुं नेच्छसि अवशः सन् तत् कर्म करिष्यस्य् एव ॥60॥ विश्वनाथ: उक्तम् एवार्थं विवृणोति स्वभावः क्षत्रियत्वे हेतुः पूर्व-संस्कारस् तस्माज् जातेन स्वीयेन कर्मणा निबद्धो यन्त्रितः ॥60॥ बलदेव: उक्तम् उपपादयति स्वभावेति । यदि त्वं मोहाद् अज्ञानान् मद्-उक्तम् अपि युद्धं कर्तुं नेच्छसि, तदा स्वभावजेन स्वेन कर्मणा शौर्येण मन्-मायोद्भासितेन निबद्धो ऽवशस् तत् करिष्यसि ॥60॥ __________________________________________________________ BhG 18.61 ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि yantrÃrƬhÃni मायया ॥61॥ [*ENDNOTE] श्रीधर: तद् एवं श्लोक-द्वयेन साङ्ख्यादि-मते प्रकृति-पारतन्त्र्यं स्वभाव-पारतन्त्र्यं चोक्तम् । इदानीं स्वमतम् आह ईश्वर इति द्वाभ्याम् । सर्व-भूतानां हृन्-मध्ये ईश्वरो ऽन्तर्यामी तिष्ठति । किं कुर्वन्, सर्वाणि भूतानि मायया निज-शक्त्या भ्रामयंस् तत्-तत्-कर्मसु प्रवर्तयन्, यथा दारु-यन्त्रम् ÃrƬhÃni कृत्रिमानि भूतानि सूत्रधारो लोके भ्रामयति तद्वद् इत्य् अर्थः । यद् वा यन्त्राणि शरीराणि ÃrƬhÃni भूतानि देहाभिमानिनो जीवान् भ्रमयन्न् इत्य् अर्थः । तथा च श्वेताश्वताराणां मन्त्रः -- एको देवः सर्वभूतेषु gƬha÷ सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश् च ॥ इति ॥ (ÁvetU 6.11) अन्तर्यामि-ब्राह्मणं[*ENDNOTE] च -- य आत्मनि तिष्ठन् आत्मानम् अन्तरो यमयति यम् आत्मा न वेद यस्य आत्मा शरीरम् एव ते आत्मान्तर्याम्य् अमृतः ॥ इत्य् आदि ॥61॥ विश्वनाथ: श्लोक-द्वयेन स्वभाव-वादिनां मतम् उक्त्वा स्व-मतम् आह ईश्वरो नारायणः सर्वान्तर्यामी । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो, यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीम् अन्तरो यमयति (BAU 3.6.3) इति । यच् च किञ्चिज् जगत्य् अस्मिन्[*ENDNOTE] दृश्यते श्रूयते ऽपि वा । अन्तर्-बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥ (महानारायण उपनिषद् 13.5) इत्य् आदि श्रुति-प्रतिपादित ईश्वरो ऽन्तर्यामी हृदि तिष्ठति । किं कुर्वन्? सर्वाणि भूतानि मायया निज-शक्त्या भ्रामयन् भ्रमयन्[*ENDNOTE] तत्-तत्-कर्माणि प्रवर्तयन्, यथा सूत्र-सञ्चारादि-यन्त्रम् ÃrƬhÃni कृत्रिमाणि päcÃlikÃ-रूपाणि सर्व-भूतानि माया विभ्रमयति तद्वद् इत्य् अर्थः । यद् वा yantrÃrƬhÃni ÓarÅrÃrƬhÃn सर्व-जीवान् इत्य् अर्थः ॥61॥ बलदेव: विज्ञातृत्वाभिमानम् इवालक्ष्यार्जुनम् अत्याज्यत्वाद् विधान्तेर्णोपदिशति ईश्वर इति द्वाभ्याम् । हे अर्जुन त्वं चेत् स्वं विज्णं मन्यसे, तर्ह्य् अन्तर्यामि-ब्राह्मणात् त्वया ज्ञातो य ईश्वरः सर्व-भूतानां ब्रह्मादि-स्थावरान्तानां हृद्देशे तिष्ठति मायया स्व-शक्त्या तानि भ्रामयन् सन् । सर्व-भूतानि विशिनष्टि यन्त्रेति । यत् कर्मानुगुणं माया-निर्मितं देहेन्द्रिय-प्राण-लक्षणं यन्त्रं तद्-ÃrƬhÃni । रूपकेणोपमात्र व्यज्यते - यथा सूत्र-धारो दारु-yantrÃrƬhÃni कृत्रिमाणि भूतानि भ्रामयति तद्वत् ॥61॥ __________________________________________________________ BhG 18.62 तम् एव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62॥ श्रीधर: तम् इति । यस्माद् एवं सर्वे जीवाः परमेश्वर-परतन्त्राः तस्माद् अहङ्कारं परित्यज्य सर्व-भावेन सर्वात्मना तम् ईश्वरम् एव शरणं गच्छ । ततश् च तस्यैव प्रसादात् परां उत्तमां शान्तिं स्थानं च पारमेश्वरं शाश्वतं नित्यं प्राप्स्यसि ॥62॥ विश्वनाथ: एतज्-ज्ञापन-प्रयोजनम् आह तम् एवेति । पराम् अविद्याविद्ययोर् निवृत्तिम् । ततश् च शाश्वतं स्थानं वैकुण्ठम् । इयम् अन्तर्यामि-शरणापत्तिः अन्तर्याम्य्-उपासकानाम् एव । भगवद्-उपासकानां तु भगवच्-छरणापत्तिः । अग्रे वक्ष्यत एवेति केचिद् आहुः । अन्यस् तु यो मद्-इष्ट-देवः श्री-कृष्णः स एव मद्-गुरुर् मां भक्ति-योगम् अनुकूलं हितं चोपदेशम् उपदिशति च । तम् अहं शरणं प्रपद्ये इत्य् अनिशं भावयेति । यद् उक्तम् उद्धवेन - नैवोपयन्त्य् अपचितिं कवयस् तवेश ब्रह्मयुसापि कृतम् ऋद्ध-मुदः स्मरन्तः । यो ऽन्तर्-बहिस् तनु-भृताम् अशुभं विधुन्वन् आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ (BhP 11.29.6) इति ॥62॥ बलदेव: तर्हि तम् एवेश्वरं सर्व-भावेन कायादि-व्यापारेण शरणं गच्छ । ततः किम् इति चेत् तत्राह तद् इति । परां शान्तिं निखिल-क्लेश-विश्लेष-लक्षणां । शाश्वतं नित्यं स्थानं च, तद् विष्णोः परमं पदम् इत्य् आदि श्रुति-गीतं तद् धाम प्राप्स्यसि । स चेश्वरो ऽहम् एव त्वत्-सखः सर्वस्य चाहं हृदि सन्निविष्टः इत्य् (GÅtà 15.15) आदि मत्-पूर्वोक्तेर् देव-र्ष्य्-आदि-सम्मति-ग्राहिणा त्वयापि परं ब्रह्म परं धाम (GÅtà 10.12) इत्य्-आदिना स्वीकृतत्वाच् च । विश्व-रूप-दर्शने प्रत्यक्षितत्वाच् च । तस्मान् मद्-उपदेशे तिष्ठेति ॥62॥ __________________________________________________________ BhG 18.63 इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥63॥ श्रीधर: सर्व-गीतार्थम् उपसंहरन्न् आह इतीति । इत्य् अनेन प्रकारेण ते तुभ्यं सर्वज्ञेन परम-कारुणिकेन मया ज्ञानम् आख्यातम् उपदिष्टम् । कथम्भूतम् । गुह्याद् गोप्याद् रहस्य-मन्त्र-योगादि-ज्ञानाद् अपि गुह्यतरं । एतन् मयोपदिष्टं गीता-शास्त्रम् अशेषतो पर्यालोच्य पश्चाद् यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते सति तव मोहो निवर्तिष्यत इति भावः ॥63॥ विश्वनाथ: सर्व-गीतार्थम् उपसंहरति इतीति । कर्म-yogasyëÂÃÇga-योगस्य ज्ञान-योगस्य च ज्ञानं ज्ञायते ऽनेनेति ज्ञानं ज्ञान-शास्त्रं गुह्याद् गुह्यतरम् इत्य् अतिरहस्यत्वात् कैर् अपि वशिष्ट-बादरायण-नारदाद्यैर् अपि स्व-स्व-कृत-शास्त्रेणाप्रकाशितम्[*ENDNOTE] | यद् वा, तेषां सार्वज्ञ्यम् आपेक्षिकं मम तु आत्यन्तिकम् इत्य् अतस् ते तु एतद् अतिगुह्यत्वान् न जानन्ति । मयापि अतिगुह्यत्वाद् एव ते सर्वथैव नैतद् उपदिष्टा इति भावः । एतद् अशेषेण निःशेषतः एव विमृश्य, यथा येन प्रकारेण स्वाभिरुचितं, यत्[*ENDNOTE] कर्तुम् इच्छसि तथा तत् कुरु, इत्य् अन्त्यं ज्ञान-षट्कं सम्पूर्णम् । षट्क-त्रिकम् इदं सर्व-विद्या-शिरो-रत्नं श्री-गीता-शास्त्रं महानर्घ्य-रहस्यतम-भक्ति-सम्पुटं भवति । प्रथमं कर्म-षट्कं यस्याधार-पिधानं कानकं भवति । अन्त्यं ज्ञान-षट्कं यस्योत्तर-पिधानं मणि-जटितं कानकं भवति । तयोर् मध्यवर्ति-षट्क-गता भक्तिस् त्रिजगद्-अनर्घ्या श्री-कृष्ण-वशीकारिणी महामणि-मतल्लिका विराजते, यस्याः परिचारिका तद्-उत्तर-पिधानार्ध-गता मन्-मना भव इत्य् आदि पद्य-द्वयी चतुः-षष्ठ्य्-अक्षरा शुद्धा भवतीति बुध्यते ॥63॥ बलदेव: शास्त्रम् उपसंहरन्न् आह इतीति । इति पूर्वोक्त-प्रकारकं ज्ञानं गीता-शास्त्रम् ज्ञायन्ते कर्म-भक्ति-ज्ञानान्य् अनेन इति निरुक्तेः । तन्-मया ते तुभ्यम् आख्यातं सम्प्रोक्तम् । गुह्याद् रहस्य-मन्त्रादि-शास्त्राद् गुह्यतरम् इति गोप्यम् । एतच् छास्त्र-शेषेण सामस्त्येन विमृश्य पश्चाद् यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते तव मोह-विनाशो मद्-वचसि स्थितिश् च भविष्यतीति ॥63॥ __________________________________________________________ BhG 18.64 सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥64॥ श्रीधर: अति-गम्भीरं गीता-शास्त्रम् अशेषतः पर्यालोचयितुम् अशक्नुवतः कृपया स्वयम् एव तस्य सारं सङ्गृह्य कथयति सर्व-गुह्यतमम् इति त्रिभिः । सर्वेभ्यो ऽपु गुह्येभ्यो गुह्यतमं मे वचस् तत्र तत्रोक्तम् अपि भूयः पुनर् अपि वक्ष्यमणं शृणु । पुनः पुनः कथने हेतुम् आह दृढम् अत्यन्तं मे मम त्वम् इष्टः प्रियो ऽसीति मत्वा तत एव हेतोस् ते हितं वक्ष्यामि । यद् वा त्वं ममेष्टो ऽसि मया वक्ष्यमाणं च दृढं सर्व-प्रमाणोपेतम् इति निश्चित्य ततस् ते वक्ष्यामीत्य् अर्थः । दृढ-मतिर् इति केचित् पठन्ति ॥64॥ विश्वनाथ: ततश् च अतिगम्भीरार्थं गीता-शास्त्रं पर्यालोचयितुम् प्रवर्तमानं तुष्णीम्भूयैव स्थितं स्व-प्रिय-सखम् अर्जुनम् आलक्ष्य कृपा-द्रवच्-चित्त-नव-नीतो भगवान् भोः प्रियवयस्य अर्जुन सर्व-शास्त्र-सारम् अहम् एव ÓlokëÂakena ब्रवीमि । अलं ते तत्-तत्-पर्यालोचन-क्लेशेनेत्य् आह सर्वेति । भूय इति राज-विद्या-राज-गुह्याध्यायान्ते पूर्वम् उक्तम् । मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥ (GÅtà 9.34) इति यत् तद् एव परमं सर्व-शास्त्रार्थ-सारस्य गीता-शास्त्रस्यापि सारं गुह्यतमम् इति नातः परं किञ्चन गुह्यम् अस्ति क्वचित् कुतश्चित् कथम् अपि अखण्डम् इति भावः । पुनः कथने हेतुम् आह । इष्टो ऽसि मे दृढम् अतिशयेन एव प्रियो मे सखा भवसीति तत एव हेतोर् हितं ते इति सखायं विनातिरहस्यं न कम् अपि कश्चिद् अपि ब्रूत इति भावः । दृढ-मतिर् इति च पाठः ॥64॥ बलदेव: अथ निरपेक्षाणां साधन-साध्य-पद्धतिम् उपदेक्स्यन्न् आदौ तां स्तौति सर्वेति । सर्वेषु गुह्येषु मध्ये ऽतिशयितं गुह्यम् इति सर्व-गुह्यतमम् । भूय इति राज-विद्याध्याये मन्-मना भव इत्य् आदिना पूर्वम् अपि ममातिप्रियत्वाद् अन्ते पुनर् उच्यमानं शृणु परमं सर्व-सारस्यापि गीता-शास्त्रस्य सारभूतम् । पुनः कथनेन हेतुः इष्टो ऽसीति । त्वं ममेष्टः प्रियतमो ऽसि । मद्-वाक्यं दृढं निखिल-प्रमाणोपेतम् इति निश्चिनोष्य् अतस् ते हितं वक्ष्यामि । तथाप्य् एतद् एवानुष्ठेयम् इति भावः ॥64॥ __________________________________________________________ __________________________________________________________ BhG 18.65 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ॥65॥ श्रीधर: तद् एवम् आह मन्-मना इति । मन्-मना मच्-चित्तो भव । मद्-भक्तो मद्-भजन-शीलो भव । मद्-याजी मद्-यजन-शीलो भव । माम् एव नमस्कुरु एवं वर्तमानस् त्वं मत्-प्रसादात् लब्ध-ज्ञानेन माम् एवैष्यसि प्राप्स्यसि । अत्र च संशयं मा कार्षीः । त्वं हि मे प्रियो ऽसि । अथ सत्यं यथा भवत्य् एवं तुभ्यम् अहं प्रतिजाने प्रतिज्ञां करोमि ॥65॥ विश्वनाथ: मन्मना भव इति मद्-भक्तः सन्न् एव मां चिन्तय । न तु ज्ञानी योगी वा भूत्वा मद्-ध्यानं कुर्व् इत्य् अर्थः । यद् वा मन्-मना भव मह्यं श्यामसुन्दराय सुस्निग्धाकुञ्चित-कुन्तलकाय-सुन्दर-भ्रू-वल्लि-मधुर-कृपा-कटाक्षामृत-वर्षि-वदन-चन्द्राय स्वीयं देयत्वेन मनो यस्य तथाभूतो भव । अथवा श्रोत्रादीन्द्रियाणि देहीत्य् आह मद्-भक्तो भव । श्रवण-कीर्तन-मन्-मूर्ति-दर्शन-मन्-मन्दिर-मार्जन-लेपन-पुस्पाहरण-मन्-मालालङ्कार-च्छत्र-चामरादिभिः सर्वेन्द्रिय-करणकं मद्-भजनं कुरु । अथवा मह्यं गन्ध-पुष्प-धूप-दीप-नैवेद्यानि देहीत्य् आह मद्-याजी भव । मत्-पूजनं कुरु । अथवा मह्यं नमस्कार-मात्रं देहीत्य् आह मां नमस्कुरु भूमौ निपत्य अष्टाङ्गं वा प्रणामं कुरु । एषां चतुर्णां मच्-चिन्तन-सेवन-पूजन-प्रणामाणां समुच्चयम् एकतरं वा त्वं कुरु । माम् एवैष्यसि प्राप्स्यसि मनः-प्रदानं श्रोत्रादीन्द्रिय-प्रदानं गन्ध-पुष्पादि-प्रदानं वा त्वं कुरु । तुभ्यम् अहम् आत्मानम् एव दास्यामीति सत्यं । ते तवैव । नात्र संशयिष्ठा इति भावः । सत्यं शपथ-तथ्ययोः इत्य् अमरः । ननु माथुर-देशोद्भूता लोकाः प्रतिवाक्यम् एव शपथं कुर्वन्ति सत्यं तर्हि प्रतिजाने प्रतिज्ञां कृत्वा ब्रवीमि । त्वं मे प्रियो ऽसि नहि प्रियं को ऽपि वञ्चयैत् इति भावः ॥65॥ बलदेव: एतद्-वचः प्राह मन्मना भवेति । व्याख्यातं प्राक् मन्-मनस्त्वाद् विशिष्टो माम् एव नीलोत्पल-श्यामलत्वादि-गुणकं त्वद्-अतिप्रियम् देवकी-नन्दनं कृष्णम् एव मनुष्य-सन्निवेशितम् एष्यसि । न तु मम रूपान्तरं सहस्र-शीर्षत्वादि-लक्षणम् अङ्गुष्ठ-मात्रम् अन्तर्यामिणं वा नृसिंह-वराहादि-लक्षणं वेत्य् अर्थः । तुभ्यम् अहम् आत्मानम् एव त्वत्-सखं दास्यामीति ते तव सत्यं शपथः सत्यं शपथ-तथ्ययोः इति नानार्थवर्गः । अत्र न संशयिष्ठा इति भावः । ननु माथुरत्वात् तव शपथ-करणाद् अपि मे न संशय-विनाशस् तत्राह प्रतिजाने प्रतिज्ञां कृत्वाहम् अब्रुवम् । यत् त्वं मे प्रियो ऽसि स्निग्ध-मनसा हि माथुराः प्रियं न प्रतारयन्ति । किं पुनः प्रेष्ठम् इति भावः । यस्य मय्य् अतिप्रीतस् तस्मिन् ममापि तथा । तद्-वियोगं सोढुम् अहं न शक्नोमीति पूर्वम् एव मयोक्तं प्रियो हि इत्यादिना । तस्मान् मद्-वाचि विश्वसिहि माम् एव प्राप्स्यसि ॥65॥ __________________________________________________________ BhG 18.66 सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः ॥66॥ श्रीधर: ततो ऽपि गुह्यतमम् आह सर्वेति । मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-विश्वासेन विधि-कैङ्कर्यं त्यक्त्वा मद्-एक-शरणं भव । एवं वर्तमानः कर्म-त्याग-निमित्तं पापं स्याद् इति मा शुचः मोक्षं मा कार्षीः । यतस् त्वं मद्-एक-शरणं सर्व-पापेभ्यो ऽहं मोक्षयिष्यामि ॥66॥ विश्वनाथ: ननु तद्-ध्यानादिकं यत् करोमि तत् किं स्वाश्रम-धर्मानुष्ठान-पूर्वकं वा, केवलं वा ? तत्राह सर्व-धर्मान् वर्णाश्रम-धर्मान् सर्वान् एव परित्यज्य एकं माम् एव शरणं व्रज । परित्यज्य सन्न्यस्येति न व्याख्येयम् अर्जुनस्य क्षत्रियत्वेन सन्न्यासाधिकारात् न चार्जुनं लक्षीकृत्यान्य-जन-समुदायम् एवोपदिदेश भगवान् इति वाच्यम् । लक्ष्यभूतम् अर्जुनं प्रति उपदेशं योजयितुम् औचित्ये सत्य् एवान्यस्यापि उपदेष्टव्यत्वं सम्भवेन् न, त्व् अन्यथा न च परित्य्ज्येत्य् अस्य फल-त्याग एव तात्पर्यम् इति व्याख्येयम् अस्य वाक्यस्य - देवर्षि-भूताप्त-नॄणां पितॄणां नायं किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ (BhP 11.5.41) मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै ॥ (BhP 11.29.32) तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (BhP 11.20.9) आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ (BhP 11.11.37) इत्य् आदिभिर् भगवद्-वाक्यैःसहैकार्थस्यावश्य-व्याख्येयत्वात् । अत्र च परि-शब्द-प्रयोगाच् च । अत एकं मां शरणं व्रज, न तु धर्म-ज्ञान-योग-देवतान्तरादिकम् इत्य् अर्थः । पूर्वं हि मद्-अन्य-भक्तौ सर्व-श्रेष्ठायां तवाधिकारो नास्तीत्य् अतस् त्वं यत् करोषि यद् अश्नासीत्यादि-ब्रुवाणेन मया कर्म-मिश्रायां भक्तौ तवाधिकार उक्तः । सम्प्रति त्व् अतिकृपया तुभ्यम् अनन्य-भक्तौ एवाधिकारस् तस्या अनन्य-भक्तेर् यादृच्छिक-मद्-ऐकान्तिक-भक्त-कृपैक-लभ्यत्व-लक्षणं नियमं स्व-कृतम् अपि भीष्म-युद्धे स्व-प्रतिज्ञाम् इवापनीय दत्त इति भावः । न च मद्-आज्ञया नित्य-नैमित्तिक-कर्म-त्यागे तव प्रयवाय-शङ्का सम्भवेत् । वेद-रूपेण मयैव नित्य-कर्मानुष्ठानम् आदिष्टम् अधुना तु स्वरूपेणैव तत्-त्याग आदिश्यते इत्य् अतः कथं ते नित्य-कर्माकरणे पापानि सम्भवन्ति ? प्रत्युत अतः परं नित्य-कर्मणि कृत एव पापानि भविष्यन्ति साक्षान् मद्-आज्ञा-लङ्घनाद् इत्य् अवधेयम् । ननु यो हि यच्-छरणो भवति, स हि मूल्य-क्रीतः पशुर् इव तद्-अधीनः । स तं यत् कारयति, तद् एव करोति । यत्र स्थापयति तत्रैव तिष्ठति । यद् भोजयति, तद् एव भुङ्क्ते इति शरणापत्ति-लक्षणस्य धर्मस्य तत्त्वम् । यद् उक्तं वायु-पुराणे - आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनं । रक्षिष्यतीति विश्वासो गोप्तृत्वे[*ENDNOTE] वरणं तथा । निःक्षेपनम् अकार्पण्यं[*ENDNOTE] षड्-विधा शरणागतिः ॥ इति । भक्ति-शास्त्र-विहिता स्वाभीष्ट-देवाय रोचमाना प्रवृत्तिर् आनुकूल्यं तद्-विपरीतं प्रातिकूल्यम् । गोप्तृत्वे इति स एव मम रक्षको नान्य इति यत् । रक्षिष्यतीति स्व-रक्षण-प्रातिकूल्य-वस्तुषूपस्थितेष्व् अपि स मां रक्षिष्यत्य् एवेति द्रौपदी-गजेन्द्रादीनाम् इव विश्वासः । निःक्षेपनं स्वीय-स्थूल-सूक्ष्म-देह-सहितस्य एव स्वस्य श्री-कृष्णार्थ एव विनियोगः । अकार्पण्यं नान्यत्र क्वापि स्व-दैन्य-ज्ञापनम् इति षण्णां वस्तूनां विधात्र्-अनुष्ठानं यस्यां सा शरणागतिर् इति । तद् अद्यारभ्य यद्य् अहं त्वां शरणं गत एव वर्ते तर्हि त्व-उक्तं भद्रम् अभद्रं वा यद् भवेत् तद् एव मम कर्तव्यम् । तत्र यदि त्वं मां धर्मम् एव कारयसि तदा न काचिच् चिन्ता । यदि त्व् ईश्वरत्वात् स्वैराचारस् त्वं माम् अधर्मम् एव कारयसि, तदा का गतिस् तत्राह अहम् इति । प्राचीनार्वाचीनानि यावन्ति वर्तन्ते यावन्ति वा अहं कारयिष्यामि तेभ्यः सर्वेभ्य एव पापेभ्यो मोक्षयिष्यामि । नाहम् अन्य-शरण्य इव तत्रासमर्थ इति भावः । त्वाम् अलम्ब्यैव शास्त्रम् इदं लोक-मात्रम् एवोपदिष्टवान् अस्मि । मा शुचः स्वार्थं परार्थं वा शोकं मा कार्षीः । युष्मद्-आदिकं सर्व एव लोकः स्व-पर-धर्मान् सर्वान् एव परित्यज्य मच्-चिन्तनादि-परो मां शरणम् आपद्य सुखेनैव वर्तताम् । तस्य पाप-मोचन-भारः संसार-मोचन-भारो ऽपि मयाङ्गीकृत एव । अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ (GÅtà 9.22) इति । हन्त एतावान् भारो मया स्व-प्रभौ निक्षिप्त इत्य् अपि शोकं माकार्षीर् भक्त-वत्सलस्य मम न तत्रायास-लेशो ऽपीति नातः परम् अधिकम् उपदेष्टव्यम् अस्तीति शास्त्रं समाप्तीकृतम् ॥66॥ बलदेव: ननु यजन-प्रणत्य्-आदिस् तव शुद्धा भक्तिः प्राक्तन-कर्म-रूपानन्त-पाप-मलिन-हृदा पुंसा कथः शक्या कर्तुं यावत् त्वद्-भक्ति-विरोधीनि तान्य् अनन्तानि पापानि कृच्छ्रादि-प्रायश्चित्तैः सविहितैश् च धर्मैर् न विनश्येयुर् इति चेत् तत्राह - सर्वेति । प्राक्तन-पाप-प्रायश्चित्त-भूतान् कृच्छ्रादीन् स-विहितांश् च सर्वान् धर्मान् परित्यज्य स्वरूपतस् त्यक्त्वा मां सर्वेश्वरं कृष्णं नृसिंह-दाशरथ्य्-आदि-रूपेण बहुधाविर्भूतं विशुद्ध-भक्ति-गोचरं सन्तम् अविद्या-पर्यन्त-सर्व-काम-विनाशम् एकं, न तु मत्तो ऽन्यं शिति-कण्ठादिं शरणं व्रज प्रपद्यस्व । शरण्यः सर्वेश्वरो ऽहं सर्व-पापेभ्यो प्राक्तन-कर्मभ्यस् त्वां शरणागतं मोक्षयिष्यामीति मिथः-कर्तव्यता दर्शिता । त्वं मा शुचः । अचिरायुषा मया हृद्-विशुद्धम् इच्छतातिचिर-साध्या दुष्कराश् च ते कृच्छ्रादयः कथम् अनुष्ठेया इति शोकं मा कार्षीर् इत्य् अर्थः । अत्र मत्-प्रपत्तुर् न भवेद् इत्य् उक्तम् । श्रुतिश् चैवम् आह - न कर्मणा न प्रजया धनेन त्यागेनैव्के ऽमृतत्वम् आनशुः इति । श्रद्धा-भक्ति-ध्यान-योगाद् अवैतीति चैवम् आद्या । सनिष्ठानां हृद्-विशुद्धये परिनिष्ठितानां च लोक-सङ्ग्रहाय यथायथं कार्यास् ते धर्मः । तम् एतम् इत्य् आदिभ्यः सत्येन लभ्यस् तपसा ह्य् एष आत्मा इत्य् आदिभ्यश् च श्रुतिभ्यः । न च विहित-त्यागे प्रत्यवाय-लक्षणं पापं स्याद् इति शोकं मा कुर्व् इति व्याख्येयम् । वेद-निदेशेनाग्नि-होत्रादि-त्यागे यतेर् इव परेशानिदेशेन तत्-त्यागे तत्-प्रपत्तुस् तद्-अयोगात् । प्रत्युत तन्-निदेशातिक्रमे दोषापत्तिः स्यात् । न च स्वरूपतो विहित-त्यागे प्रत्यवायापत्तेः । सर्वाणि धर्म-फलानीति व्याख्येयम् । फल-त्यागे तद्-अनापत्तेः । तस्मात् प्रपन्नस्य स्वरूपतो धर्म-त्यागः । न च न हि क्वचित् इत्य् आदि न्यायेन स्वधर्मानुष्ठानापत्तिस् तद्-यजनादि-निरतस्य तेन न्यायेन तद्-अनापत्तेः । तथा च सन्निष्ठस्यात्मानुभवान्तःपरिनिष्ठितस्य च परात्मानुभवान्तो यथा धर्माचारस् तथा प्रपत्तुः शुद्धान्तः स इति एवम् एवोक्तम् एकादशे - तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (BhP 11.20.9) इति । एषा शरणागतिः शब्दिता प्रपत्तिः षड्-अङ्गिका -- आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनं । रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा । आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥ इति वायु-पुराणात् । भक्ति-शास्त्र-विहिता हरये रोचमाना प्रवृत्तिर् आनुकूल्यम् । तद्-विपरीतं तु प्रातिकूल्यम् । आत्म-निक्षेपः शरण्ये तस्मिन् स्व-भर-न्यासः । कार्पण्यम् अनुघर्षः । निक्षेपणम् अकार्पण्यम् इति क्वचित् पाठः । तत्र कार्पण्यं ततो ऽन्यस्मिन् स्वदैन्य-प्रकाशः । स्फुटम् अन्यत् ॥66॥ __________________________________________________________ BhG 18.67 इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति ॥67॥ श्रीधर: एवं गीतार्थ-तत्त्वम् उपदिश्य तत्-सम्प्रदाय-प्रवर्तने नियमम् आह इदम् इति । इदं गीतार्थ-तत्त्वं ते त्वया अतपस्काय धर्मानुष्ठान-हीनाय न वाच्यम् । न च अभक्ताय गुराव् ईश्वरे च भक्ति-शून्याय कदाचिद् अपि न वाच्यं न चाशुश्रूषवे परिचर्याम् अकुर्वते वाच्यम् । मां परमेश्वरं यो ऽभ्यसूयति मनुष्य-दृष्ट्या दोषारोपेण निन्दति तस्मै न च वाच्यम् ॥67॥ विश्वनाथ: एवं गीता-शास्त्रम् उपदिश्य सम्प्रदाय-प्रवर्तने नियमम् आह इदम् इति । अतपस्काय असंयतेन्द्रियाय मनश् चेन्द्रियाणां च ऐकाग्र्यं परमं तपः इति स्मृतेः । संयतेन्द्रिये सत्य् अपि अभक्ताय न वाच्यम् । संयतेन्द्रियत्वादि-धर्म-त्रय-वत्त्वे ऽपि यो माम् अभ्यसूयति मयि निरुपाधि-पूर्ण-ब्रह्मणि माया-सावर्ण्य-दोषम् आरोपयति तस्मै सर्वथैव न वाच्यम् ॥67॥ बलदेव: अथ स्वोपदिष्टं गीता-शास्त्रं पात्रेभ्यः एव न त्व् अपात्रेभ्यो देयम् इति उपदिशति इदम् इति । इदं शास्त्रं ते त्वयातपस्काय अजितेन्द्रियाय न वाच्यम् । तपस्विने ऽप्य् अभक्ताय शास्त्रोपदेष्टरि त्वयि शास्त्र-प्रतिपाद्ये मयि च सर्वेश-भक्ति-शून्याय न वाच्यम् । तपस्विने ऽपि भक्तायाशुश्रूषवे श्रोतुम् अनिच्छवे न वाच्यम् । यो मां सर्वेश्वरं नित्य-गुण-विग्रहम् अभ्यसूयति मयि मायिक-गुण-विग्रहताम् आरोपयति, तस्मै तु नैव वाच्यम् इत्य् अतो भिन्नया विभक्त्या तस्य निर्देशः । एवम् आह सूत्रकारः अनाविष्कुर्वन्न् अन्वयात् इति (Vs 3.4.50) ॥67|| __________________________________________________________ BhG 18.68 य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति । भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥68॥ श्रीधर: एतैर् दोषैर् विरहितेभ्यो गीता-शास्त्रोपदेष्टुः फलम् आह य इति । मद्-भक्तेष्व् अभिधास्यति मद्-भक्तेभ्यो य वक्ष्यति । स मयि परां भक्तिं करोति ततो निःसंशयः सन् माम् एव प्राप्नोतीत्य् अर्थः ॥68॥ विश्वनाथ: एतद् उपदेष्टुः फलम् आह य इति द्वाभ्याम् । परां भक्तिं कृत्वेति प्रथमं परम-भक्ति-प्राप्तिः । ततो मत्-प्राप्तिः । एतद् उपदेष्टुर् भवति ॥68॥ बलदेव: शास्त्रोपदेष्टुः फलम् आह य इति । एतद् उपदेष्टुर् आदौ मत्-पर-भक्ति-लाभस् ततो मत्-पद-लाभो भवति ॥68॥ __________________________________________________________ BhG 18.69 न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः । भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥69॥ श्रीधर: किं च न चेति । तस्मान् मद्-भक्तेभ्यो गीता-शास्त्र-व्याख्यातुः सकाशाद् अन्यो मनुष्येषु मध्ये कश्चिद् अपि मम प्रिय-कृत्तमो ऽत्यन्तं परितोष-कर्ता नास्ति । न च कालान्तरे भविता भविष्यति ममापि तस्माद् अन्यः प्रियतरो ऽधुना भुवि तावन् नास्ति । न च कालान्तरे ऽपि भविष्यतीत्य् अर्थः ॥69॥ विश्वनाथ: तस्माद् उपदेष्टुः सकाशात् अन्यो ऽतिप्रियङ्करो ऽतिप्रियश् च नास्ति ॥69॥ बलदेव: न चेति । तस्माद् गीतोपदेष्टुः सकाशाद् अन्यो मनुष्येषु मध्ये मम प्रिय-कृत्तमः परितोष-कर्ता पूर्वं नाभून् न च भविष्यति । मम तस्माद् अन्यः प्रियतरो भुवि नाभून् न च भविष्यति ॥69॥ __________________________________________________________ BhG 18.70 अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः । ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥70॥ श्रीधर : पठतः फलम् आह अध्येष्यत इति । आवयोः श्री-कृष्णार्जुनयोर् इमं धर्म्यं धर्माद् अनपेतं संवादं यो ऽध्येष्यते जप-रूपेण पठिष्यति तेन पुंसा सर्व-यज्ञेभ्यः श्रेष्ठेन ज्ञान-यज्ञेन अहम् इष्टः स्यां भवेयम् इति मे मतिः । यद्य् अप्य् असौ गीतार्थम् अबुध्यमान एव केवलं जपति । तथापि मम तच् छृण्वतो माम् एवासौ प्रकाशयतीति बुद्धिर् भवति । यथा लोके यऋच्छयापि यदा कश्चित् कदाचित् कस्यचित् नाम गृह्णाति तदासौ माम् एवायम् आहवयतीति मत्वा तत्-पार्श्वम् आगच्छति । तथाहम् अपितस्य सन्निहितो भवेयम् । अतएव अजामिल-क्षत्र-बन्धु-प्रमुखानां कथञ्चिन् नामोच्चारण-मात्रेण प्रसन्नो ऽस्मि । तथैव अस्यापि प्रसन्नो भवेयम् इति भावः ॥70॥ विश्वनाथ : एतद् अधयन-फलम् आह अध्येष्यत इति ॥70॥ बलदेव : अथ शास्त्राध्येतुः फलम् आह अध्येष्यते चेति । अत्र यो ज्ञान-यज्ञो वर्णितस् तेनाहम् एतत्-पाठ-मात्रेणैवेष्टो ऽभ्यर्चितः स्याम् इति मे मतिर्स् तस्याहं सुलभ इत्य् अर्थः । __________________________________________________________ __________________________________________________________ BhG 18.71 श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः । सोपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥71॥ श्रीधर : अन्यस्य जपतो यो ऽन्यः कश्चित् शृणोति तस्यापि फलम् आह श्रद्धावान् इति । यो नरः श्रद्धा-युक्तः केवलं शृणुयाद् अपि श्रद्धावान् अपि यः कश्चित् किम् अर्थम् उच्चैर् जपति अबद्धः वा जपतीति वा दोष-दृष्टिं करोति तद्-व्यावृत्त्य्-अर्थम् आह अनसूयश् चासूय-रहितो यः शृणुयात् सो ऽपि सर्वैः पापैर् मुक्तः सन्न् अश्वमेधादि-पुण्य-कृतां लोकान् प्राप्नुयात् ॥71॥ विश्वनाथ : एतच्-छ्रवण-फलम् आह श्रद्धावान् इति ॥71॥ बलदेव : श्रोतुः फलम् आह श्रद्धेति । यः केवलं श्रद्धया ӭणोति अनसूयः किम् अर्थम् उच्चैर् अशुद्धं वा पठतीति दोष-दृष्टिम् अकुर्वन् सो ऽपि निखिलैः पापैर् मुक्तः पुण्य-कर्मणाम् अश्वमेधादि-याजिनां लोकान् प्राप्नुयात् । यद् वा पुण्य-कर्मणां भक्तिमतां लोकान् ध्रुव-लोकादीन् वैकुण्ठ-भेदान् इत्य् अर्थः ॥71॥ __________________________________________________________ BhG 18.72 कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिद् अज्ञानसंमोहः प्रनष्टस् ते धनंजय ॥72॥ श्रीधर : सम्यग् बोधानुपपत्तौ पुनर् उपदेक्ष्यामीत्य् आशयेनाह कच्चिद् इति । कच्चिद् इत् प्रश्नार्थः । कच्चिद् अज्ञान-संमोहस् तत्त्वाज्ञान-कृतो विपर्ययः । स्पष्टम् अन्यत् ॥72 ॥ विश्वनाथ : सम्यग् बोधानुपपत्तौ पुनर् उपदेक्ष्यामीत्य् आशयेनाह कच्चिद् इति ॥72॥ बलदेव : एवं शास्त्रं तद्-वाचनादि-माहात्म्यं चोक्तम् । अथ शास्त्रार्थावधान-तद्-अनुभवो पृच्छति कच्चिद् इति । प्रश्नार्थे ऽव्ययम् । सम्यग्-अनुभवानुदये पुनर् अप्य् एतद् उपदेक्ष्यामीति भावः ॥72॥ __________________________________________________________ BhG 18.73 अर्जुन उवाच नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत । स्थितोस्मि गतसंदेहः करिष्ये वचनं तव ॥73॥ श्रीधर : कृतार्थः सन्न् अर्जुन उवाच नष्ट इति । आत्म-विषये मोहो नष्टः यतो ऽयम् अहम् अस्मीति स्वरूपानुसन्धान-रूपा स्मृतिस् त्वत्-प्रसादान् मया लब्धा । अतः स्थितो ऽस्मि युद्धायोत्थितो ऽस्मि, गतः धर्म-विषयः सन्देहो यस्य सो ऽहं तव आज्ञां करिष्ये इति ॥73॥ विश्वनाथ : किम् अतः परं पृच्छाम्य् अहं तु सर्व-धर्मान् परित्यज्य त्वां शरणं गतो निश्चिन्त एव त्वयि विश्रम्भवान् अस्मीत्य् आह नष्ट इति । करिष्य इत्य् अतः परं शरणस्य तवाज्ञायां स्थितिर् एव शरणापन्नस्य मम धर्मः । न तु स्वाश्रम-धर्मो न तु ज्ञान-योगादरः । ते त्व् अद्यारभ्य त्यक्त्वा एव । ततश् च भोः प्रियसख अर्जुन मम भू-भार-हरणे किञ्चिद् अवशिष्टं कृत्यम् अस्ति । तत् तु तद्-द्वारैव चिकीर्षामीति भगवतोक्ते गति गाण्डीव-पाणिर् अर्जुनो योद्धुम् उदतिष्ठाद् इति ॥73॥ बलदेव : एवं पृष्टः पार्थः शास्त्रानुभवं फल-द्वारेणाह नष्ट इति । मोहो विपरीत-ज्ञान-लक्षणः मम नष्टस् त्वत्-प्रसादाद् एव स्मृतिश् च यथावस्थित-वस्तु-निष्ठया मया लब्धा । अहं गत-सन्देहश् छिन्न-संशयः स्थितो ऽधुनास्मि । तव वचनं करिष्ये । एतद् उक्तं भवति - देव-मानवादयो निखिलाः प्राणिनः सर्वे स्व-स्व-कर्मसु स्वतन्त्रा देहाभिमानिनो मान-वैरर्चिता देवास् तेभ्यो ऽभीष्ट-प्रदाः । यस् त्व् ईश्वरः को ऽप्य् अस्ति । स हि निर्गुणो निराकृतिर् उदासीनस् तत्-सन्निधानात् प्रकृतिर् जगद्-धेतुर् इत्य् एवं विपरीत-ज्ञान-लक्षणो यो मोहः पूर्वं ममाभूत् । स त्वद्-उपलब्धाद् उपदेशाद् विनष्टः । पराख्य-स्वरूप-शक्तिमान् विज्ञानानन्द-मूर्तिः सार्वज्ञ्य-सार्वैश्वर्य-सत्य-सङ्कल्पादि-गुण-रत्नाकरो भक्त-सुहृत् सर्वेश्वरः प्रकृति-जीव-कालाख्य-शक्तिभिः सङ्कल्प-मात्रेण जीव-कर्मानुगुणो विचित्र-सर्ग-कृत् स्व-भक्तेभ्यः स्व-पर्यन्त-सर्व-प्रदो ऽकिञ्चन-भक्त-वित्तः । स च त्वम् एव मत्-सखो वसुदेव-सूनुर् इति तात्त्विकं ज्ञानं ममाभूत् । अतः परं त्वाम् अहं प्रपन्नः स्थितो ऽस्मि । त्वं मां कदाचिद् अपि न त्यक्ष्यसीति सन्देहश् च मे छिन्नः । अथ भूभार-हरणं स्व-प्रयोजनं चेत् प्रपन्नेन मया चिकीर्षितं तर्हि तद्-वचनं तव करिष्यामीत्य् अर्जुनो धनुः-पाणिर् उदतिष्ठद् इति ॥73॥ __________________________________________________________ __________________________________________________________ BhG 18.74 सञ्जय उवाच इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥74॥ श्रीधर : तद् एवं dh­tarëÂraæ प्रति श्री-कृष्णार्जुन-संवादं कथयित्वा प्रस्तुतां कथाम् अनुसन्दधानः सञ्जय उवाच इतीति । लोमहर्षणं lomäca-करं संवादम् अश्रौषं श्रुतवान् अहं । स्पष्टम् अन्यत् ॥74॥ विश्वनाथ : अतः परं पञ्च-श्लोक-व्याख्या सर्व-गीतार्थ-तात्पर्य-निष्कर्षे ऽन्तिम-श्लोका यत्र वर्तन्ते तां पत्र-द्वयीं विनायकः स्व-वाहनेनाधुना हृतवान् इत्य् अतः पुनर् नालिखम् । तां तन्-मात्र-वादाम् । स प्रसीदतु तस्मै नमः । इति श्रीमद्-भगवद्-गीता-टीका सारार्थ-दर्शिनी समाप्ती-भूता सतां प्रीतये ऽस्ताद् इति सारार्थवर्षिणी विश्व-जनीना भक्त-चातकान् । माधुरी धिनुताद् अस्या माधुरी भातु मे हृदि ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अष्टादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥ इति श्रील-विश्वनाथ-चक्रवर्ति-ठक्कुर-कृता सारार्थवर्षिणी टीका समाप्ता ॥74-78॥ बलदेव : समाप्तः शास्त्रार्थः । अथ कथा-सम्बन्धम् अनुसन्दधानः सञ्जयो dh­tarëÂram उवाच इत्य् अहम् इति । अद्भुतं चेतसो विमय-करं लोकेष्व् असम्भाव्यमानत्वात् । रोमहर्षणम् देहे पुलक-जनकम् ॥74॥ __________________________________________________________ BhG 18.75 व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् । योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥75॥ श्रीधर : आत्मनस् तच्-छ्रवणे सम्भावनाम् आह व्यास-प्रसादाद् इति । भगवता व्यासेन दिव्यं चक्षुः श्रोत्रादि मछ्यं दत्तम् अतो व्यासस्य प्रसादात् एतत् अहं श्रुतवान् अस्मि । किं तद् इत्य् अपेक्षायाम् आह परं योगं । परत्वं आविष्करोति योगेश्वरात् श्री-कृष्णात् स्वयम् एव साक्षात् कथयतः श्रुतवान् इति ॥75॥ बलदेव : व्यवहित-तत्-संवाद-श्रवणे स्व-योग्यताम् आह व्यासेति । व्यास-प्रसादात् तद्-दत्त-दिव्य-चक्षुः-श्रोत्रादि-लाभ-रूपाद् एतद् गुह्यं श्रुतवान् । किम् एतद् इत्य् आह परम् योगम् इति । कर्म-योगं ज्ञान-योगं भक्ति-योगं चेत्य् अर्थः । परत्वं सम्पादयति योगेश्वराद् इति । देव-मानवादि-निखिल-प्राणिनां स्वभाव्य-सम्बन्धो योगः । तेषाम् अधीशान् नियन्तुः स्वयं-रूपात् कृष्णात् स्व-मुखेनैव, न तु परम्परया कथयतः । श्रुतवान् अस्मीति स्व-भाग्यं श्लाघ्यते ॥75॥ __________________________________________________________ BhG 18.76 राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥76॥ श्रीधर : किं च राजन्न् इति । हृष्यामि romäcito भवामि हर्षं प्राप्नोमीति वा । स्पष्टम् अन्यत् ॥76॥ बलदेव : राजन् dh­tarëÂra पुण्यं श्रोतुर् अविद्या-पर्यन्त-सर्व-दोष-हरम् । मुहुर् मुहुः प्रति-क्षणं हृष्यामि romäcito ऽस्मि ॥76॥ __________________________________________________________ BhG 18.77 तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥77॥ श्रीधर : किं च तच् चेति । विश्व-रूपं निरिदिशति । स्पष्टम् अन्यत् ॥77॥ बलदेव : तच् च विश्व-रूपं यद् अर्जुनायोपदिष्टम् ॥77॥ __________________________________________________________ BhG 18.78 यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥78॥ श्रीधर : अतस् त्वं पुत्राणां राज्यादि-शङ्का परित्यजेत्य् आशयेनाह यत्रेति । यत्र येषां पाण्डवानां पक्षे योगेश्वरः श्री-कृष्णो वर्तते, यत्र च पार्थः गाण्डीव-धनुर्-धरस् तत्रैव च श्री राज-लक्ष्मीस् तत्रैव निश्चितेति सम्बध्यते इति मम मतिर् निश्चयः । अत इदानीम् अपि तावत् सपुत्रस् त्वं श्री-कृष्णं शरणम् उपेत्य पाण्डवान् प्रसाद्य सर्वं च तेभ्यो निवेद्य पुत्र-प्राण-रक्षां कुरु इति भावः । भगवद्-भक्ति-युक्तस्य तत्-प्रसादात्म-बोधतः । सुखं बन्ध-विमुक्तिः स्याद् इति गीतार्थ-सङ्ग्रहः ॥ तथा हि, पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । (GÅtà 8.22) भक्त्या त्व् अनन्यया शक्यस् त्व् अहम् एवंविधो ऽर्जुन । (GÅtà 11.54) इत्य् आदौ भगवद्-भक्तेर् मोक्षं प्रति साधकतमत्व-श्रवणात् तद्-एकान्त-भक्तिर् एव तत्-प्रसादोत्थ-ज्ञानावान्तर-व्यापार-मात्र-युक्तो मोक्ष-हेतुर् इति स्फुटं प्रतीयते । ज्ञानस्य च भक्त्य्-अवान्तर-व्यापारत्वम् एव युक्तम् - तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ (GÅtà 10.10) मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते । प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ॥ (GÅtà 13.19) न च ज्ञानम् एव भक्तिर् इति युक्तम् । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् (GÅtà 18.54) | भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ॥ (GÅtà 18.55) इत्य् आदौ भेद-दर्शनात् । न चैवं सति तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय इति श्रुति-विरोधः शङ्कनीयः भक्त्य्-अवान्तर-व्यापारत्वात् ज्ञानस्य । न हि këÂhai÷ पचति इत्य् उक्ते ज्वालानाम् असाध्यनत्वम् उक्तं भवति । किं च यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ (ÁvetU 6.23) देहान्ते देवः परं ब्रह्म तारकं व्यचष्टे । यम् एवैष वृणुते तेन लभ्य इत्य् आदि-श्रुति-स्मृति-पुराण-वचनान्य् एवं सति समञ्जसानि भवन्ति । तस्मात् भगवद्-भक्तिर् एव मोक्ष-हेतुर् इति सिद्धम् ॥ तेनैव दत्तया मत्या तद्-गीता-विवृतिः कृता । स एव परमानन्दस् तया प्रीणातु माधवः ॥ परमानन्द-पादाब्ज-रजः-श्रीधारिणाधुना । श्रीधर-स्वामि-यतिना कृता गीता-सुबोधिनी ॥ स्व-प्रागल्भ्य-बलाद् विलोभ्य भगवद्-गीतां तद्-अन्तर्-गतम् तत्त्वं प्रेप्सुर् उपैति किं गुरु-कृपा-पीयूष-दृष्टिं विना । अम्बु sväjalinà निरस्य जलधेर् आदित्सुर् अन्तर्मणी नावर्तेषु न किं निमज्जति जनः सत्-कर्ण-धारं विना ॥ इति श्री-श्रीधर-स्वामि-कृतायां श्रीमद्-भगवद्-गीता-टीकायां सुबोधिन्यां परमार्थ-निर्णयो नाम अष्टादशो ऽध्यायः ॥78॥ बलदेव: एवं च सति स्व-पुत्र-विजयादि-स्पृहां परित्यजेत्य् आह यत्रेति । यत्र योगेश्वरः पूर्वं व्याख्यातः स्व-सङ्कल्पायत्त-स्वेतर-सर्व-प्राणि-स्वरूप-स्थिति-प्रवृत्तिकः कृष्णो वसुदेव-सूनुः सारथ्य-पर्यन्त-साहाय्य-कारितया वर्तते । यत्र पार्थस् त्वत्-पितृ-स्वसृ-पुत्रो नरावतारः कृष्णैकान्ती धनुर्धरो ऽच्छेद्य-गाण्डीव-पाणिर् वर्तते । तत्रैव श्री-कृष्णार्जुनाधिष्ठिते युधिष्ठिर-पक्षे श्री-राज-लक्ष्मीः विजयः शत्रु-परिभव-हेतुकः परमोत्कर्षः । भूतिर् उत्तरोत्तरा राज-लक्ष्मी-विवृद्धिः । नीतिर् न्याय-प्रवृत्तिर् ध्रुवा स्थिरेति सर्वत्र सम्बध्यते । यत् तु युद्ध-परम् एतच् छास्त्रम् इति शङ्क्यते । तन् न - मन्-मना भव मद्-भक्त इत्य् आदेः, सर्व-धर्मान् परित्यज्य इत्य् आदेश् चोपदेशस् तस्माच् चतूर्णां वर्णानाम् आश्रमाणां च धर्मा हृद्-विशुद्धि-हेतुतया लोक-सङ्ग्रहार्थतया चेह निरूपिता इत्य् एव सुष्ठु ॥78॥ उपाया बहवस् तेषु प्रपत्तिर् दास्य-पूर्विका । क्षिप्रं प्रसादनी विष्णोर् इत्य् अष्टादशतो मतम् ॥ पीतं येन यशोदा-स्तन्यं नीतं पार्थ-सारथ्यम् । स्फीतं सद्-गुण-वृन्दैस् तद् अत्र गीतं परं तत्त्वम् ॥ यद् इच्छा-तरिं प्राप्य गीतापयोधौ न्यमज्जं गृहीताति-चित्रार्थ-रत्नम् । न चोत्तातुम् अस्मि प्रभुर् हर्ष-योगात् स मे कौतुकी नन्द-सूनुः प्रियस्तात् ॥ श्रीमद्-गीता-भूषणं नाम bhëyaæ यत्नाद् विद्या-भूषणेनोपचीर्णम् । श्री-गोविन्द-प्रेम-माधुर्य-लुब्धाः कारुण्यार्द्राः साधवः शोधयध्वम् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye ऽष्टादशो ऽध्यायः ॥ [*ENDNOTE] Text reads mà yat sama÷. [*ENDNOTE] Bishwas has agamya. [*ENDNOTE] Quoted above in ViÓvanÃtha's commentaries to [*ENDNOTE] mama not in Bishwas edition, who also reads necchasÅti. [*ENDNOTE] BhG 18.61-66 are commented on extensively in K­«ïa-sandarbha, para. 82 and Sarva-saævÃdinÅ. [*ENDNOTE] This reference to the B­had-Ãraïyaka Upani«ad. This exact text is not found there. [*ENDNOTE] jagat sarvam in the text. [*ENDNOTE] bhramayan not in Krishnadas edition. [*ENDNOTE] Bishwas - ÓÃstreïa prakÃÓitam [*ENDNOTE] Both texts read svÃbhirucitas tat, but this readings seems grammatically problematic. [*ENDNOTE] Krishnadas gives bhart­tve as an alternative reading both here and further down. [*ENDNOTE] The usual reading is Ãtma-nik«epa-kÃrpaïye. **********************************************************