Bhagavadgita 18
with the commentaries of Sridhara, Visvanatha and Baladeva

Input by ... (Gaudiya Grantha Mandira)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






BhG 18.1

arjuna uvāca
saṃnyāsasya mahābāho tattvam icchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana ||1||


Śrīdhara :

nyāsa-tyāga-vibhāgena sarva-gītārtha-saṅgraham |
spaṣṭam aṣṭādaśe prāha paramārtha-vinirṇaye ||

atra ca -

sarva-karmāṇi manasā
sannyasyāste sukhaṃ vaśī | (Gītā 5.13)
sannyāsa-yoga-yuktātmā (Gītā 9.28)

ity ādiṣu karma-sannyāsa upadiṣṭaḥ | tathā -

tyaktvā karma-phalāsaṅgaṃ
nitya-tṛpto nirāśrayaḥ |
sarva-karma-phala-tyāgaṃ
tataḥ kuru yatātmavān || (Gītā 4.20)

ity ādiṣu ca phala-mātra-tyāgena karmānuṣṭhānam upadiṣṭam | na ca paraspara-viruddhaṃ sarvajñaḥ parama-kāruṇiko bhagavān upadiśet | ataḥ karma-sannyāsasya tad-anuṣṭhānasya cāvirodha-prakāraṃ bubhutsur arjuna uvāca sannyāsasyeti | bho hṛṣīkeśa sarvendriya-niyāmaka | he keśī-nisūdana keśī-nāmno mahato hayākṛteḥ daityasya yuddhe mukhaṃ vyādāya bhakṣayitum āgacchato atyantaṃ vyātte mukhe vāma-bāhuṃ praveśya tat-kṣaṇam eva vivṛddhena tenaiva bāhunā karkaṭikā-phalavat taṃ vidārya nisūditavān | ataeva he mahābāho iti sambodhanam | sannyāsasya tyāgasya ca tattvaṃ pṛthag vivekena veditum icchāmi ||1||

Viśvanātha :

sannyāsa-jñāna-karmādes traividhyaṃ mukti-nirṇayaḥ |
guhya-sāratamā bhaktir ity aṣṭādaśa ucyate ||

anantarādhyāye -

tad ity anabhisandhāya
phalaṃ yajña-tapaḥ-kriyāḥ |
dāna-kriyāś ca vividhāḥ
kriyante mokṣa-kāṅkṣibhiḥ || (Gītā 17.25)

ity atra bhagavad-vākye mokṣa-kāṅkṣi-śabdena sannyāsina eva ucyante | anye vā yady anya eva te, tarhi - sarva-karma-phala-tyāgaṃ tataḥ kuru yatātmavān iti (Gītā 12.11) tvad-uktānāṃ sarva-karma-phala-tyāgināṃ teṣāṃ sa tyāgaḥ kaḥ | sannyāsināṃ ca ko sa sannyāsa iti vivekato jijñāsur āha sannyāsasyeti | pṛthag iti yadi sannyāsa-tyāga-śabdau bhinnārthau tadā sannyāsasya tyāgasya ca tattvaṃ pṛthag veditum icchāmi | yadi tv ekārthau tāv api tvan-mate anya-mate vā tayor aikyārtham arthād ekārthatvam iti pṛthag veditum icchāmi | he hṛṣīkeśeti mad-buddheḥ pravartakatvāt tvam eva imaṃ sandeha-mukhāpayasi | keśi-nisūdana iti taṃ ca sandehaṃ tvam eva keśinam iva vidārayasīti bhāvaḥ | mahābāho iti tvaṃ mahā-bāhu-balānvito 'haṃ kiñcid bāhubalānvita ity etad aṃśenaiva mayā saha sakhyaṃ tava | na tu sārvajñyādibhir aṃśair atas tvad-datta-kiñcit-sakhya-bhāvād eva praśne mama niḥśaṅkateti bhāvaḥ ||1||

Baladeva :

gītārthān iha saṅgṛhṇan harir aṣṭādaśe 'khilān |
bhaktes tatra prapatteś ca so 'bravīd atigopyatām ||

sarva-karmāṇi manasā sannyasyāste sukhaṃ vaśī | (Gītā 5.13) ity ādau sannyāsa-śabdena kim uktam -- tyaktvā karma-phalāsaṅgaṃ (Gītā 4.20) ityādau tyāga-śabdena ca kim uktaṃ bhagavatā tatra sandihāno 'rjunaḥ pṛcchati sannyāsasyeti | sannyāsa-tyāga-śabdau śaila-taru-śabdāv iva vijātīyārthau kiṃ vā kuru-pāṇḍava-śabdāv iva sajātīyārthau | yady ādyas tarhi sannyāsasya tyāgasya ca tattvaṃ pṛthag-veditum icchāmi | yadyantas tarhi tatrāvāntaropādhi-mātraṃ bhedakaṃ bhāvi, tac ca veditum icchāmi | he mahābāho kṛṣṇa hṛṣīkeśeti dhī-vṛtti-prerakatvāt tvam eva mat-sandeham utpādayasi | keśi-nisūdaneti tvaṃ mat-sandehaṃ keśinam iva vināśayeti ||1||
__________________________________________________________

BhG 18.2

śrībhagavān uvāca
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ ||2||


Śrīdhara : tatrottaraṃ śrī-bhagavān uvāca - kāmyānām iti | kāmyānāṃ putra-kāmo yajeta svarga-kāmo yajetety evam ādi kāmopabandhena vihitānāṃ karmaṇāṃ nyāsaṃ parityāgaṃ sannyāsaṃ kavayo viduḥ | samyak-phalaiḥsaha sarva-karmaṇām api nyāsaṃ sannyāsaṃ paṇḍitā vidur jānantīty arthaḥ | sarveṣāṃ kāmyānāṃ nitya-naimittikānāṃ ca karmaṇāṃ phala-mātra-tyāgaṃ prāhus tyāgaṃ prāhus tyāgaṃ vicakṣaṇā nipuṇāḥ | na tu svarūpataḥ karma-tyāgam |

nanu nitya-naimittikānāṃ phalāśravaṇād avidyamānasya phalasya kathaṃ tyāgaḥ syāt | nahi bandhyāyāḥ putra-tyāgaḥ sambhavanti |

ucyate yadyapi svarga-kāmaḥ paśukāma ity ādivad aharahaḥ sandhyām upāsīta yāvaj-jīvam agnihotraṃ juhotīty ādiṣu phala-viśeṣo na śrūyate tathāpy apuruṣārthe vyāpāre prekṣāvantaṃ pravartayitum aśaknuvan vidhir viśvajitā yajetety ādiṣv iva sāmānyataḥ kim api phalam ākṣipaty eva | na cātīva-gurum ataḥ śraddhayā sva-siddhir eva vidheḥ prayojanam iti mantavyam | puruṣa-pravṛtty-anupapatter duṣparaharatvāt | śrūyate ca nityādiṣv api phalam - sarva ete puṇya-lokā bhavatīti | karmaṇā pitṛ-loka iti | dharmeṇa pāpam apanudanti ity evam ādiṣu | tasmād yuktam uktaṃ sarva-karma-phala-tyāgaṃ prāhus tyāgaṃ vicakṣaṇā iti |

nanu phala-tyāgena punar pai niṣphaleṣu karmasu pravṛttir eva na syāt | tan na, sarveṣām api karmaṇāṃ saṃyoga-pṛthaktvena vividiṣārthatayā viniyogāt | tathā ca śrutiḥ - tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakeneti | tataś ca śruti-padoktaṃ sarvaṃ phalaṃ bandhakatvena tyaktvā vividiṣārthaṃ sarva-karmānuṣṭhānaṃ ghaṭata eva | vividiṣā ca nityānitya-vastu-vivekena nivṛtta-dehādy-abhimānatayā buddheḥ pratyak-pravaṇatā | tāvat paryantaṃ ca sattva-śuddhy-arthaṃ jñānāviruddhaṃ yathocitam avaśyakaṃ karma kurvatas tat-phala-tyāga eva karma-tyāgo nāma | na svarūpeṇa | tathā ca śrutiḥ kurvann eveha karmāṇi jijīviṣec chatāṃ samāḥ (Īśo 2) iti | tataḥ parantu sarva-karma-nivṛttiḥ svata eva bhavati | tad uktaṃ naiṣkarmya-siddhau -

pratyak-pravaṇatāṃ buddheḥ karmāṇi utpādya śuddhitaḥ |
kṛtārthānyastam āyānti prāvṛḍaste ghanā iva ||

uktaṃ ca bhagavatā - yas tv ātma-ratir eva syād ity ādi | vaśiṣṭhena coktam -

na karmāṇi tyajed yogī
karmabhis tyajyate hy asau |
karmaṇo mūla-bhūtasya
saṅkalpasyaiva nāśataḥ || iti |

jñāna-niṣṭhā-vikṣepakatvam ālakṣya tyajed vā | tad uktaṃ śrī-bhāgavate -

tāvat karmāṇi kurvīta
na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā
śraddhā yāvan na jāyate || (BhP 11.20.9)

jñāna-niṣṭho virakto vā
mad-bhakto vānapekṣakaḥ |
saliṅgānāśramāṃs tyaktvā
cared avidhi-gocaraḥ || (BhP 11.18.28) ity ādi |

alam atiprasaṅgena prakṛtam anusarāmaḥ ||2||

Viśvanātha : prathamaṃ prācyaṃ matam āśritya sannyāsa-tyāga-śabdayor bhinna-jātīyārthatvam āha kāmyānām iti | putra-kāmo yajeta svarga-kāmo yajeta ity evaṃ kāmopabandhena vihitānāṃ kāmyānāṃ karmaṇāṃ nyāsaṃ svarūpeṇaiva tyāgaṃ sannyāsaṃ vidur na tu nityānām api sandhyopāstādīnām iti bhāvaḥ | sarveṣāṃ kāmyānāṃ nityānām api karmaṇāṃ phalaṃ karmaṇā pitṛlokaḥ iti | dharmeṇa pāpam upanudati ity ādyāḥ śrutayaḥ pratipādayanty eva ity atas tyāge phalābhisandhi-rahitaṃ sarva-karma-karaṇam | sannyāse tu phalābhisandhi-rahitaṃ nitya-karma-karaṇam | kāmya-karmaṇāṃ tu svarūpeṇaiva tyāga iti bhedo jñeyaḥ ||2||

Baladeva : evaṃ pṛṣṭo bhagavān uvāca kāmyānām iti | putra-kāmo yajeta svarga-kāmo yajeta ity evaṃ kāmopanibandhena vihitānāṃ putreṣṭi-jyotiṣṭomādīnāṃ karmaṇāṃ nyāsaṃ svarūpeṇatyāgaṃ kavayaḥ paṇḍitāḥ sannyāsaṃ vidur na tu nityānām agnihotrādīnām ity arthaḥ | teṣu vicakṣaṇās tu sarveṣāṃ kāmyānāṃ nityānāṃ ca karmaṇāṃ phala-tyāgam eva, na tu svarūpatas tyāgaṃ sannyāsa-lakṣaṇaṃ tyāgaṃ prāhuḥ | nitya-karmaṇāṃ ca phalam asti - karmaṇāṃ pitṛ-loko dharmeṇa pāpam apanudati ity ādi śravaṇāt | yadyapi aharahaḥ sandhyām upāsīta, yāvaj-jīvanam agnihotraṃ juhoti ity ādau, putra-kāmo yajeta ity ādāv iva phala-viśeṣo na śrutayas tathāpi viśvajitā yajeta ity ādāv iva vidhiḥ kiñcit phalam ākṣiped eva | itarathā puruṣa-pravṛtty-anupapatter duṣpariharatāpattiḥ | tathā ca kāmya-karmaṇāṃ svarūpatas tyāgo, nitya-karmaṇāṃ tu phala-tyāgaḥ sannyāsa-śabdārthaḥ | sarveṣāṃ karmaṇāṃ phalecchāṃ tyaktvānuṣṭhānaṃ khalu tyāga-śabdārthaḥ | pūrvokta-rītyā jñānodaya-phalasya sattvād apravṛtter duṣpariharatvaṃ pratyuktam ||2||
__________________________________________________________

BhG 18.3

tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyam iti cāpare ||3||


Śrīdhara : aviduṣaḥ phala-tyāga-mātram eva tyāga-śabdārthaḥ | na karma-tyāga iti | etad eva matāntara-nirāsena dṛḍhīkartuṃ mata-bhedaṃ darśayati tyājyam iti | doṣavad dhiṃsādi-doṣakatvena kevalaṃ bandhakam iti hetoḥ sarveṣām api karma tyājyam iti eke sāṅkhyāḥ prāhur manīṣiṇa iti | asyāyaṃ bhāvaḥ - mā hiṃsyāt sarva-bhūtānīti niṣedhaḥ puruṣasyānartha-hetur hiṃsā ity āha | agnīṣomīyaṃ paśum ālabhetety ādi-prākaraṇiko vidhis tu hiṃsāyāḥ kratūpakārakatvam āha | ato bhinna-viṣayakatvena sāmānya-viśeṣa-nyāyāgocaratvād vādhyavādhakatā nāsti | dravya-sādhyeṣu ca sarveṣv api karmasu hiṃsādeḥ sambhavāt sarvam api karma tyājyam eveti | tad uktaṃ - dṛṣṭavad ānuśravikaḥ sa hy aviśuddhi-kṣayātiśaya-yukta iti | asyārthaḥ guru-pāṭhād anuśrūyata iti anuśravo vedaḥ | tad bodhita upāyo jyotiṣṭhomādir ānuśravikaḥ | tatrāviśuddhir hiṃsā | tathā kṣayo vināśaḥ | agnihotra-jyotiṣṭhomādi-janyeṣu svargeṣu tāratamyaṃ ca vartate | parotkarṣas tu sarvān duḥkhīkaroti |

apare tu mīmāṃsakā yajñādikaṃ karma na tyājyam iti prāhuḥ | ayaṃ bhāvaḥ kratv-arthāpi satīyaṃ hiṃsā puruṣeṇa kartavyā | sā cānyoddeśenāpi kṛtā puruṣasya pratyavāya-hetur eva | yathā hi vidhir vidheyasya tad-uddeśyenānuṣṭhānaṃ vidhatte | tādarthya-lakṣaṇatvāc cheṣatvasya | na tv evaṃ niṣedho niṣedhasya tādarthyam apekṣate prāpti-mātrāpekṣitatvāt | anyathājñāna-pramādādi-kṛte doṣābhāva-prasaṅgāt | tad evaṃ samāna-viṣayakatvena sāmānya-śāstrasya viśeṣeṇa bādhān nāsti doṣavattvam | ato nityaṃ yajñādi-karma na tyājyam iti | anena vidhi-niṣedhayoḥ samāna-balatā bādhyate sāmānya-viśeṣa-nyāyaṃ sampādayitum ||3||

Viśvanātha : tyāge punar api mata-bhedam upakṣipati tyājyam iti | doṣavat hiṃsādi-doṣavattvāt karma svarūpata eva tyājyām ity eke sāṅkhyāḥ | pare mīmāṃsakā yajñādikaṃ karma śāstre vihitatvān na tyājyam ity āhuḥ ||3||

Baladeva : tyāge punar api mata-bhedam āha tyājyam iti | eke manīṣiṇo doṣavat na hiṃsyāt sarva-bhūtānīti śruti-nidarśinaḥ kāpilāḥ karma-doṣavat paśu-hiṃsādi-doṣa-yuktaṃ bhavaty atas tyājyaṃ svarūpato heyam ity āhuḥ | agnīṣomīyaṃ paśum ālabheteti śrutis tu hiṃsāyāḥ kratv-aṅgatvam āha tv anartha-hetutvaṃ tasyā nivārayati | tathā ca dravya-sādhyatvena hiṃsāyāḥ sambhavāt | sarvaṃ karma tyājyam iti | apare jaiminīyās tu yajñādikarma na tyājyaṃ tasya veda-vihitatvena nirdoṣatvād ity āhuḥ - yadyapi hiṃsānugrahātmakaṃ karma tathāpi tasya vedena dharmatvābhidhānān na doṣavattvam ataḥ kāryam evety arthaḥ | na hiṃsyāt iti sāmānyato niṣedhas tu krator anyatra tasyāḥ pāpatām āheti na kiñcid avadyam ||3||
__________________________________________________________

BhG 18.4

niścayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ ||4||


Śrīdhara : evaṃ mata-bhedam upanyasya svamataṃ kathayitum āha niścayam iti | tatraivaṃ vipratipanne tyāge niścayaṃ ye vacanāt śṛṇu | tyāgasya loka-prasiddhatvāt kim atra śrotavym iti māvamaṃsthā ity āha he puruṣa-vyāghra puruṣa-śreṣṭha | tyāgo 'yaṃ durbodhaḥ | hi yasmād ayaṃ karma-tyāgas tattvavidhbis tāmasādi-bhedena trividhaḥ samyag-vivekena prakīrtitaḥ | traividhyaṃ ca niyatasya tu sannyāsaḥ karmaṇa ity ādinā vakṣyati ||4||

Viśvanātha : svamatam āha niścayam iti | trividhaḥ sāttviko rājasas tāmasaś ceti | atra tyāgasya traividhyam uktramya niyatasya tu sannyāsaḥ karmaṇo nopapadyate | mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ || iti tasya eva tāmasa-bhedaiḥ sannyāsa-śabda-prayogād bhagavan-mate tyāga-sannyāsa-śabdayor aikyārtham evety avagamyate ||4||

Baladeva : evaṃ mata-bhedam upavarṇya svamatam āha niścayam iti | mata-bheda-graste tyāge me parameśvarasya sarvajñasya niścayaṃ śṛṇu | nanu tyāgasya khyātatvāt tatra śrotavyaṃ kim asti | tatrāha tyāgo hīti | hi yatas tyāgas tāmasādi-bhedena vijñais trividhaḥ samprakīrtito vivicyoktaḥ | tathā ca durbodho 'sau śrotavya iti tyāga-traividhyam | niyatasya tu ity ādibhir agre vācyam ||4||
__________________________________________________________

BhG 18.5

yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat |
yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām ||5||


Śrīdhara : prathamaṃ tāvan niścayam āha yajñeti dvābhyām | manīṣiṇāṃ vivekināṃ pāvanāni citta-śuddhi-karāṇi ||5||

Viśvanātha : kāmyānām api madhye bhagavan-mate sāttvikāni yajña-dāna-tapāṃsi phalākāṅkṣā-rahitaiḥ kartavyānīty āha yajñādikaṃ kartavyam eva | tatra hetuḥ pāvanānīti citta-śuddhikaratvād ity arthaḥ ||5||

Baladeva : prathamaṃ tasmin svaniścayam āha yajñeti dvābhyām | yajñādīni manīṣiṇāṃ kāryāṇy eva na tyājyāni yad amūni viṣa-tantuvad antarabhyudita-jñāna-dvārā pāvanāni saṃsṛti-doṣa-vināśakāni bhavanti ||5||
__________________________________________________________

BhG 18.6

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca |
kartavyānīti me pārtha niścitaṃ matam uttamam ||6||


Śrīdhara : yena prakāreṇa kṛtāny etāni pāvanāni bhavanti taṃ prakāraṃ darśayann āha etānīti | yāni yajñādīni karmāṇi mayā pāvanānīty uktam etāny apy eva kartavyāni | katham? saṅgaṃ kartṛtvābhiniveśaṃ tyaktvā kevalam īśvarārādhantayā kartavyānīti | phalāni ca tyaktvā kartavyāni iti ca me mataṃ niścitam | ata evottamam ||6||

Viśvanātha : yena prakāreṇa kṛtāny etāni pāvanāni bhavanti taṃ prakāraṃ darśayati etāny apīti | saṅgaṃ kartṛtvābhiniveśaṃ phalābhisandhiṃ ca | phalābhisandhi-kartṛtvābhiniveśayos tyāga eva tyāgaḥ sannyāsaś cocyata ity bhāvaḥ ||6||

Baladeva : yajñādīnāṃ pāvanatā-prakāram āha etāny apīti | saṅgaṃ kartṛtvābhiniveśaṃ phalāni ca pratipaoktāni pitṛ-lokādīni ca sarvāṇi tyaktvā kevalam īśvarārcana-dhiyā kartavyānīti me mayā niścitam ata uttamam idaṃ matam | kartṛtvābhiniveśa-tyāgasyāpi praveśāt pārtha-sārather mataṃ varīyaḥ ||6||
__________________________________________________________

BhG 18.7

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ ||7||


Śrīdhara : pratijñātaṃ tyāgasya traividhyam idānīṃ darśayati niyatasyeti tribhiḥ | kāmyasya karmaṇo bandhakatvāt sannyāso yuktam | niyatasya tu nityasya punaḥ karmaṇaḥ sannyāsas tyāgo nopapadyate | sattva-śuddhi-dvārā mokṣa-hetutvāt | atas tasya parityāga upādeyatve 'pi tyājyam ity evaṃ lakṣaṇān mohād eva bhavet | sa ca mohasya tāmasatvāt tāmasaḥ parikīrtitaḥ ||7||

Viśvanātha : prakrāntasya trividha-tyāgasya tāmasaṃ bhedam āha niyatasya nityasya | mohāt śāstra-tātparyājñānāt | sannyāsī kāmya-karmaṇy āvaśyakatvābhāvāt parityajatu nāma, nityasya tu karmaṇas tyāgo nopapadyate iti tu śabdārthaḥ | mohād ajñānāt | tāmasa iti tāmasa-tyāgasya phalam ajñāna-prāptir eva | na tv abhīpsita-jñāna-prāptir iti bhāvaḥ ||7||

Baladeva : pratijñātaṃ tyāga-traividhyam āha niyatasyeti tribhiḥ | kāmyasya karmaṇo bandhakatvāt tyāgo yuktaḥ | niyatasya nitya-naimittikasya mahā-yajñādeḥ karmaṇaḥ sannyāsas tyāgo nopapadyate | ātmoddeśād viśīrṇādivad antargata-jñānasya tasya mocakatvād dehayātrā-sādhakatvāc ca tat-tyāgo na yuktaḥ | tena hi devatā-bhagavad-vibhūtir arcatāṃ tac-cheṣaiḥ pūtaiḥ siddhā deha-yātrā tattva-jñānāya sampadyate | vaiparītye pūrvam abhihitaṃ nityataṃ kuru karma tvam ity ādibhis tṛtīyae tasyāpi mohād bandhakam idam ity ajñānāt paritaḥ svarūpeṇa tyāgas tāmaso bhavati - mohasya tamo-dharmatvāt ||7||
__________________________________________________________

BhG 18.8

duḥkham ity eva yat karma kāyakleśabhayāt tyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||8||


Śrīdhara : rājasaṃ tyāgam āha duḥkham iti | yaḥ kartā ātma-bodhaṃ vinā kevalaṃ duḥkham ity evaṃ matvā śarīrāyāsa-bhayāt nityaṃ karma tyajet iti yat tādṛśas tyāgo rājaso duḥkhasya rājasatvāt | atas taṃ rājasaṃ tyāgaṃ kṛtvā sa rājasaḥ puruṣas tyāgasya phalaṃ jñāna-niṣṭhā-lakṣaṇaṃ naiva labhata ity arthaḥ ||8||

Viśvanātha : duḥkham ity eveti | yadyapi nitya-karmaṇām āvaśyakam eva tat-karaṇe guṇa eva na tu doṣa iti jānāmy eva | tad apii taiḥ śarīraṃ mayā kathaṃ vṛthā kleśayitavyam iti bhāvaḥ | tyāga-phalaṃ jñānaṃ na labheta ||8||

Baladeva : niṣkāmatayānuṣṭhitaṃ vihitaṃ karma muktihetur iti jānann api dravopyārjana-prātaḥ-snānādinā duḥkha-rūpam iti kāya-kleśa-bhayāc caitan mumukṣur api tyajet | sa tyāgo rājasaḥ duḥkhasya rajo-dharmatvāt | taṃ tyāgaṃ kṛtvāpi janas tasya phalaṃ jñāna-niṣṭhāṃ na labheta ||8||
__________________________________________________________

BhG 18.9

kāryam ity eva yat karma niyataṃ kriyaterjuna |
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||9||


Śrīdhara : sāttvikaṃ tyāgam āha kāryam iti | kāryam ity evaṃ niyatam avaśya-kartavyatayā vihitaṃ karma saṅgaṃ phalaṃ ca tyaktvā kriyate iti yat tādṛśas tyāgaḥ sāttviko mataḥ ||9||

Viśvanātha : kāryam avaśya-kartavyam iti buddhyā niyataṃ nityaṃ karma, sāttvika iti tyāgāt tyāga-phalaṃ jñānaṃ sa labhetaiveti bhāvaḥ ||9||

Baladeva : kāryam avaśya-kartavyatayā vihitaṃ karma niyataṃ yathā bhavati, tathā saṅgaṃ kartṛtvābhiniveśaṃ phalaṃ ca nikhilaṃ tyaktvā kriyata iti yat sa tyāgaḥ sāttvikas tādṛśa-jñānasya sattva-dharmatvāt ||9||
__________________________________________________________

BhG 18.10

na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate |
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||10||


Śrīdhara : evambhūta-sāttvika-tyāga-pariniṣṭhitasya lakṣaṇam āha na dveṣṭīty ādi | sattva-samāviṣṭaḥ sattvena saṃvyāptaḥ sāttvika-tyāgī | akuśalaṃ duḥkhāvahaṃ śiśire prātaḥ-snānādikaṃ karma na dveṣṭi | kuśale ca sukha-kare karmaṇi nidāghe madhyāhna-snānādau nānuṣajjate prītiṃ na karoti | tatra hetuḥ medhāvī sthira-buddhiḥ | yatra para-paribhavādi mahad api duḥkhaṃ sahate svargādi-sukhaṃ ca tyajati tatra kiyad etat tātkālikaṃ sukhaṃ duḥkhaṃ ca ity evam anusandhānavān ity arthaḥ | ataeva chinnaḥ saṃśayo mithyā-jñānaṃ daihika-sukha-duḥkhayor upāditsā-parijihīrṣā-lakṣaṇaṃ yasya saḥ ||10||

Viśvanātha : evambhūta-sāttvika-tyāga-pariniṣṭhitasya lakṣaṇam āha na dveṣṭīty ādi | akuśalaṃ asukhadaṃ śīte prātaḥ-snānādikaṃ na dveṣṭi | kuśale sukha-grīṣma-snānādau ||10||

Baladeva : sāttvika-tyāgino lakṣaṇam āha dveṣṭīti | akuśalaṃ duḥkhadaṃ hemanta-prātaḥ-snānādi na dveṣṭi | kuśale sukhade nidāgha-madhyāhne snānādau na sajjate | yataḥ sattva-samāviṣṭo 'tidhāro medhāvī sthiradhīś chinno vihitāni karmāṇi kleśānuṣṭhitāni jñānaṃ janayeyur na vety evaṃ lakṣaṇaḥ saṃśayo yena saḥ || īdṛśaḥ sāttvika-tyāgī bodhyaḥ ||10||
__________________________________________________________

BhG 18.11
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ |
yas tu karmaphalatyāgī sa tyāgīty abhidhīyate ||11||


Śrīdhara : nanv evambhutāt karma-phala-tyāgād varaṃ sarva-karma-tyāgaḥ | tathā sati karma-vikṣepābhāvena jñāna-niṣṭhā sukhaṃ sampadyate tatrāha na hīti | deha-bhṛtā dehātmābhimānavatā niḥśeṣeṇa sarvāṇi karmāṇi tyaktuṃ na hi cākyam | tad uktaṃ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛd ity ādinā | tasmād yas tu karmāṇi kurvann api karma-phala-tyāgī sa eva mukhas tyāgīty abhidhīyate ||11||

Viśvanātha : ito 'pi śāstrīyaṃ karma na tyājyam ity āha na hīti | tyaktuṃ na śakyaṃ na śakyāni | tad uktaṃ na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛd iti ||11||

Baladeva : nanv īdṛśāt phala-tyāgāt svarūpataḥ karma-tyāgo varīyān vikṣepābhāvena jñāna-niṣṭhā sādhakatvād iti cet tatrāha na hīti | deha-bhṛtā karmāṇy aśeṣatas tyaktuṃ na hi śakyaṃ na śakyāni | yad uktaṃ na hi kaścit kṣaṇam apītyādi | tasmād yaḥ karmāṇi kurvann eva tat-phala-tyāgo, sa eva tyāgīty ucyate | tathā ca saniṣṭho 'dhikārī kartṛtvābhiniveśa-phalecchā-śūnyo yathā-śakti sarvāṇi karmāṇi jñānārthī san kuryād iti pārtha-sārather matam ||11||
__________________________________________________________

BhG 18.12

aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam |
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||12||


Śrīdhara : evambhūtasya karma-phala-tyāgasya phalam āha aniṣṭam iti | aniṣṭam nārakitvam | iṣṭaṃ devatvam | miśraṃ manuṣyatvam | evaṃ trividhaṃ pāpasya puṇyasya cobhaya-miśrasya ca karmaṇo yat phalaṃ prasiddham | tat sarvam atyāgināṃ sakāmānām eva pretya paratra bhavati | teṣāṃ trividha-karma-sambhavāt | na tu sannyāsināṃ kvacid api bhavati | sannyāsi-śabdenātra phala-tyāga-sāmyāt prakṛtāḥ karma-phala-tyāgino 'pi gṛhyante | anāśritaḥ karma-phalaṃ kāryaṃ karma karoti yaḥ | sa sannyāsī ca yogī cety evam ādau ca karma-phala-tyāgiṣu sannyāsi-śabda-yoga-darśanāt | teṣāṃ sāttvikānāṃ pāpāsambhavād īśvarārpaṇena ca puṇya-phalasya tyaktatvāt trividham api karma-phalaṃ na bhavatīty arthaḥ ||12||

Viśvanātha : evambhūta-tyāgābhāve doṣam āha - aniṣṭaṃ naraka-duḥkhaṃ iṣṭaṃ svarga-sukhaṃ miśraṃ manuṣya-janmani sukha-duḥkham atyāgināṃ evambhūta-tyāga-rahitānām eva bhavati pretya paraloke ||12||

Baladeva : īdṛśa-tyāgābhāve doṣam āha aniṣṭam iti | aniṣṭaṃ nārakitvam | iṣṭaṃ svargitvaṃ miśraṃ manuṣyatvam | duḥkha-sukha-yogīti trividhaṃ karma-phalam | atyāginām ukta-tyāga-rahitānāṃ pretya para-kāle bhavati | na tu sannyāsinām ukta-tyāgavatām | teṣāṃ tu karmāntargatena jñānena mokṣo bhavatīti tyāga-phalam uktam ||12||
__________________________________________________________

BhG 18.13
pañcaitāni mahābāho kāraṇāni nibodha me |
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||13||


Śrīdhara : nanu karma kurvataḥ karma-phalaṃ kathaṃ na bhaved ity āśaṅkya saṅga-tyāgino nirahaṅkārasya sataḥ karma-phalena lepo nāstīty upapādayitum āha pañceti pañcabhiḥ | sarva-karmaṇāṃ siddhaye niṣpattaya imāni vakṣyamāṇāni pañca-kāraṇāni me vacanān nibodha jānīhi | ātmanaḥ kartṛtvābhimāna-nivṛtty-artham avaśyam etāni jñātavyānīty evam | teṣāṃ stuty-artham evāha sāṅkhya iti | samyak khyāyate jñāyate paramātmā 'neneti sāṅkhyaṃ tattva-jñānam | prakāśamāna ātma-bodhaḥ sāṅkhyam | tasmin kṛtaṃ karma tasyāntaḥ samāptir asminn iti sāṅkhyam | kṛto 'nto nirṇaye 'sminn iti kṛtāntaṃ sāṅkhya-śāstram eva | tasmin proktāni | ataḥ samyaṅ nibodha ity arthaḥ |

Viśvanātha : nanu karmakurvataḥ karma-phalaṃ kathaṃ na bhaved ity āśaṅkya nirahaṅkāratve sati karma-lepo nāstīty upapādayitum āha pañcamānīti pañcabhiḥ | sarva-karmaṇāṃ siddhaye niṣpattaya imāni pañca-kāraṇāni me mama vacanān nibodha jānīhi | samyak paramātmānaṃ khyāti kathayati iti saṅkhyam eva sāṅkhyaṃ vedānta-śāstraṃ tasmin | kīdṛśe kṛtaṃ karma tasyānto nāśo yasmāt tasmin proktāni |

Baladeva : nanu karmāṇi kurvatāṃ tat-phalāni kuto na syur iti cet svasmin kartṛtvābhiniveśa-tyāgena parameśvare mukha-kartṛtva-niścayena bhavatīty āśayenāha pañcaitānīti pañcabhiḥ | he mahābāho sarva-karmaṇāṃ siddhaye niṣpattaye etāni pañca-kāraṇāni me matto nibodha jānīhi | pramāṇam āha sāṅkhya iti | sāṅkhyaṃ jñānaṃ tat-pratipādakaṃ vedānta-śāstram sāṅkhyaṃ tasmin | kīdṛśīty āha kṛtānte kṛta-nirṇaye sarveṣāṃ karma-hetūnāṃ pravartakaḥ paramātmeti nirṇaya-kāriṇīty arthaḥ | antaryāmi-brahmaṇe viditam etat | ihāpi sarvasya cāhaṃ hṛdi (Gītā 15.15) ity ādy uktaṃ | vakṣyate ca īśvaraḥ sarva-bhūtānām (Gītā 18.61) ity ādi ||
__________________________________________________________

BhG 18.14

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham |
vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam ||14||


Śrīdhara : tāny evāha adhiṣṭhānam iti | adhiṣṭhānaṃ śarīram | kartā cid-acid-granthir ahaṅkāraḥ | pṛthag-vidham aneka-prakāram | karaṇaṃ cakṣuḥ-śrotrādi | vividhāḥ kāryataḥ svarūpataś ca | pṛthag-bhūta-ceṣṭā prāṇāpānādīnāṃ vyāpārāḥ | atraitad eva pañcamaṃ kāraṇaṃ daivam | cakṣur-ādy-anugrāhakam ādityādi-sarva-prerako 'ntaryāmī vā ||14||

Viśvanātha : tāny eva gaṇayati adhīti | adhiṣṭhānaṃ śarīraṃ | kartā cij-jaḍa-granthir ahaṅkāraḥ, karaṇaṃ cakṣuḥ-śrotrādi | pṛthag-vidham aneka-prakāram | pṛthak-ceṣṭā prāṇāpānādīnāṃ pṛthag-vyāpārāḥ | daivaṃ sarva-prerako 'ntaryāmī ca ||14||

Baladeva : tāny eva gaṇayati adhīti | adhiṣṭhīyate jīvenety adhiṣṭhānaṃ śarīraṃ kartā jīvaḥ asya jñātṛtva-kartṛtve śrutir āha eṣa hi draṣṭā sraṣṭā ity (PraśnaU 4.9) ādinā | sūtrakāraś ca jño 'ta eva (Vs 2.3.18) iti kartā śāstrārthavattvāt (Vs 2.3.26) ity ādi ca | karaṇaṃ śrotrādisamanaskam | pṛthag-vidhaṃ karma-niṣpattau pṛthag-vyāpāram | vividhā ca pṛthak-ceṣṭā prāṇāpānādīnāṃ nānā-vidhā pṛthag-vyāpārāḥ | daivaṃ cety atra karma-niṣpādake hetu-pracaye daivaṃ sarvārādhyaṃ paraṃ brahma pañcamam | karma-niṣpattāv antaryāmī harir mukhyo hetur ity arthaḥ | dehendriya-prāṇa-jīvopakaraṇo 'sau karma-pravartaka iti niścayavatāṃ karma tat-phaleṣu kartṛtvābhiniveśa-spṛhā-virahitānāṃ karmāṇi na bandhakānīti bhāvaḥ |

nanu jīvasya kartṛtve pareśāyatte sati tasya karma sva-niyojyatvāpattiḥ, kāṣṭhādi-tulyatvāt | vidhi-niṣedha-śāstrāṇi ca vyarthāni syuḥ | svadhiyā pravartituṃ na śakto niyojyo dṛṣṭaḥ | ucyate -- pareśena dattair dehendriyādibhis tenaivāhita-śaktibhis tad-ādhāra-bhūto jīvas tad-āhita-śaktibhis tad-ādhāra-bhūto jīvas tad-āhita-śaktikaḥ san karma-siddhaye svecchayaiva dehendriyādikam adhitiṣṭhati | pareśas tu tat-sarvāntaḥ-sthas tasminn anumatiṃ dadānas taṃ prerayatīti jīvasya sva-dhiyā pravṛtti-nivṛttimattvam astīti na kiñcic codyam | evam eva sūtrakāro niṛṇītavān parāt tat tac chakteḥ (? parāt tac-chruteḥ, 2.3.40) ity ādinā | nanu muktasya jīvasya kartṛtvaṃ na syāt, tasya dehendriya-prāṇānāṃ vigamād iti cen na, tadā saṅkalpa-siddhānāṃ divyānāṃ teṣāṃ sattvāt ||14||
__________________________________________________________

BhG 18.15

śarīravāṅmanobhir yat karma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||15||


Śrīdhara: eteṣām eva sarva-karma-hetutvam āha śarīreti | yathoktaiḥ pañcabhiḥ prārabhyamānaṃ karma triṣv evāntarbhāvyam | śarīra-vāṅ-manobhir ity uktaṃ śārīraṃ vācikaṃ mānasaṃ ca trividhaṃ karmeti prasiddheḥ | śarīrādibhiḥ yat karma dharmyam adharmyaṃ vā karoti naras tasya karmaṇa ete pañca hetavaḥ |

Viśvanātha : śarīrādibhir iti śārīraṃ vācikaṃ mānasaṃ ceti karma trividham | tac ca sarvaṃ dvividham | nyāyyaṃ dharmyaṃ viparītam anyāyyam adharmyaṃ | tasya sarvasyāpi karmaṇa ete pañca-hetavaḥ |

Baladeva : śarīreti -- nyāyyaṃ śāstrīyam, viparītam aśāstrīyam || 15 ||
__________________________________________________________

BhG 18.16

tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ |
paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ ||16||


Śrīdhara: tataḥ kiṃ ? ata āha tatreti | tatra sarvasmin karmaṇi ete pañca hetava iti | evaṃ sati kevalaṃ nirupādhim asaṅgam ātmānaṃ tu yaḥ kartāraṃ paśyati śāstrācāryopadeśābhyām asaṃskṛta-buddhitvād durmatir asau samyak na paśyati |

Viśvanātha : tataḥ kiṃ ? ata āha tatreti | tatra sarvasmin karmaṇi ete pañcaiva hetava ity evaṃ sati kevalaṃ vastutaḥ niḥsaṅgam evātmānaṃ jīvaṃ yaḥ kartāraṃ paśyati, so 'haṅkṛta-buddhitvād asaṃskṛta-buddhitvād durmatir naiva paśyati | so 'jñānī anda evocyata iti bhāvaḥ |

Baladeva : tataḥ kiṃ ? ata āha tatreti | tatreti | evaṃ sati jīvasya kartṛtve pareśānumati-pūrvake tad-datta-dehādi-sāpekṣe ca sati, tatra karmaṇi kevalam evātmānaṃ jīvam eva yaḥ kartāraṃ paśyati | sa durmatir akṛta-buddhitvād alabdha-jñānatvān na paśyati yathāndhaḥ
__________________________________________________________

BhG 18.17

yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate |
hatvā.api sa imāṃl lokān na hanti na nibadhyate ||17||


Śrīdhara: kas tarhi sumatir yasya karma-lepo nāstīty uktam ity apekṣāyām āha - yasyeti | aham iti kṛto 'haṃ kartā ity evambhūto bhāvaḥ | yad vā ahaṅkṛto 'haṅkārasya bhāvaḥ svabhāvaḥ | kartṛtvābhiniveśo yasya nāsti | śarīrādīnām eva karma-kartṛtvālocanād ity arthaḥ | ataeva yasya buddhir na lipyate iṣṭāniṣṭa-buddhyā karmasu na sajjate | na evambhūto dehādi-vyatiriktātma-darśī imān lokān sarvān api prāṇino loka-dṛṣṭyā hatvāpi viviktatayā sva-dṛṣṭyā na hanti, na tat-phalair nibadhyate bandhaṃ na prāpnoti | kiṃ punaḥ sattva-śuddhi-dvārā parokṣa-jñānotpatti-hetubhiḥ karmabhis tasya baddha-śaṅkety arthaḥ | tad uktaṃ - brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ | lipyate na sa pāpena padma-patram ivāmbhasā || (Gītā 5.10)

Viśvanātha : kas tarhi sumatiś cakṣuṣmān ity ata āha yasyeti | ahaṅkṛto ahaṅkārasya bhāvaḥ svabhāvaḥ kartṛtvābhiniveśo yasya nāsti ataeva yasya buddhir na lipyate iṣṭāniṣṭa-buddhyā karmasu nāsajjati, sa hi karma-phalaṃ na prāpnotīti kiṃ kartavyam | sa hi karma bhadrābhadraṃ kurvann api naiva karotīty āha hatvāpīti, sa imān sarvān api prāṇino loka-dṛṣṭyā hatvāpi sva-dṛṣṭyā naiva hanti | nirabhisandhitvād iti bhāvaḥ | ato na badhyate karma-phalaṃ na prāpnotīti |

Baladeva : kas tarhi cakṣuṣmān sumatis tatrāha yasyeti | yasya puruṣasya manovṛtti-lakṣaṇo bhāvo nāhaṅkṛtaḥ sva-kartṛtve pareśāyatte 'nusandhite sati karmāṇy aham eva karomīty abhimāna-kṛto na bhavet | yasya ca buddhir na lipyate karma-phala-spṛhayā, sa imāṅl lokān na kevalaṃ bhīṣmādīn hatvāpi na hanti, na ca tena sarva-loka-hananena karmaṇā nibadhyate lipyate || 17 ||
__________________________________________________________

BhG 18.18

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ ||18||


Śrīdhara: hatvāpi na hanti na nibadhyate ity etad evopapādayituṃ karma-codanāyāḥ karmāśrayasya ca karma-phalādīnāṃ ca triguṇātmakatvān nirguṇasyātmanas tat-sambandho nāstīty abhiprāyeṇa karma-codanāṃ karmāśrayaṃ cāha - jñānam iti | jñānam iṣṭa-sādhanam etad iti bodhaḥ | jñeyam iṣṭa-sādhanaṃ karma | parijñātā evambhūta-jñānāśrayaḥ | evaṃ trividhā karma-codanā | codyate pravartyate 'nayā iti codanā | jñānādi-trayaṃ karma-pravṛtti-hetur ity arthaḥ | yad vā codaneti vidhir ucyate | tad uktaṃ bhaṭṭaiḥ - codanā copadeśaś ca vidhiś caikārtha-vācina iti | tataś cāyam arthaḥ ukta-lakṣaṇaṃ triguṇātmakaṃ jñānādi-trayam avalambhya karma-vidhiḥ pravartate iti | tad uktaṃ traiguṇya-viṣayā vedā iti | tathā ca karaṇaṃ sādhakatamam | karma ca kartur īpsitatamam | kartā kriyā-nirvartakaḥ | karma saṅgṛhyate 'sminn iti karma-saṅgrahaḥ | karaṇādi trividhaṃ kārakam | kriyāśraya ity arthaḥ | sampradānādi kāraka-trayaṃ tu parasparayā kriyā-pravartakam eva kevalam | na tu sākṣāt kriyāyāṃ āśrayaḥ | ataḥ karaṇādi-trayam eva kriyāśraya ity uktam ||

Viśvanātha : tad evaṃ bhagavan-mata ukta-lakṣaṇaḥ sāttvikas tyāga eva sannyāso jñāninām, bhaktānāṃ tu karma-yogasya svarūpeṇaiva tyāgo 'vagamyate | yad uktam ekādaśe bhagavataiva

ājñāyaiva guṇān doṣān
mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān
māṃ bhajet sa ca sattamaḥ || (BhP 11.11.37) iti |

asyārthaḥ svāmi-caraṇair vyākhyāto yathā - mayā veda-rūpeṇādiṣṭān api svadharmān santyajya yo māṃ bhajet sa ca sattama iti | kim ajñānato nāstikyād vā ? na dharmācaraṇe sattva-śuddhyādīn guṇān vipakṣe doṣān pratyavāyāṃś cājñāya jñātvāpi mad-dhyāna-vikṣepatayā mad-bhaktyaiva sarvaṃ bhaviṣyatīti dṛḍha-niścayenaiva dharmān santyajya ity
atra dharmān dharma-phalāni santyajyeti tu vyākhyā na ghaṭate | na hi dharma-phala-tyāge kaścid atra pratyavāyo bhaved ity avadheyam | ayaṃ bhāvo bhagavad-vākyānāṃ tad-vyākhyātṝṇāṃ ca - jñānaṃ hi citta-śuddhim avaśyam evāpekṣate, niṣkāma-karmabhiś citta-śuddhi-tāratamye vṛtte eva jñānodaya-tāratamyaṃ bhaven nānyathā | ataeva samyag jñānodaya-siddhy-arthaṃ sannyāsibhir api niṣkāma-karma na kartavyam eva | yad uktam -

ārurukṣor muner yogaṃ
karma kāraṇam ucyate |
yogārūḍhasya tasaiva
śamaḥ kāraṇam ucyate || (Gītā 6.2) iti |

yas tv ātma-ratir eva syād
ātma-tṛptaś ca mānavaḥ |
ātmany eva ca santuṣṭas
tasya kāryaṃ na vidyate || (Gītā 3.17) iti |

bhaktis tu paramā svatantrā mahā-prabalā citta-śuddhiṃ naivāpekṣate, yad uktam -

vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyād ity ādau
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ || (BhP 10.33.42) iti |

atra tv ātma-pratyayeṇa hṛd-rogavattve vādhikāriṇi paramāyā bhakter api prathamam eva praveśas tatas tatraiva kāmādīnām apagamaś ca | tathā -

praviṣṭaḥ karṇa-randhreṇa
svānāṃ bhāva-saroruham |
dhunoti śamalaṃ kṛṣṇaḥ
salilasya yathā śarat || (BhP 2.8.5)

iti ca ity ato bhaktyaiva yadi tādṛśī citta-śuddhiḥ syāt, tadā bhaktaiḥ kathaṃ karma kartavyam iti |

atha prakṛam anusarāmaḥ - kiṃ ca na kevalaṃ dehādi-vyātiriktasyātmanaḥ jñānam eva jñānam, tathātma-tattvam api jñeyam, tādṛśa-jñānāśraya eva jñānī, kintv etat trike karma-sambandho vartate | tad api sannyāsibhir jñeyam ity āha jñānam iti | atra codanā śabdena vidhir ucyate, yad uktaṃ bhaṭṭaiḥ - codanā copadeśaś ca vidhiś caikārtha-vācina iti | uktaṃ ślokārdhaṃ svayam eva vyācaṣṭe karaṇam iti yaj jñānaṃ tat karaṇa-kārakam | jñāyate 'neneti jñānam iti vyutpatteḥ | yaj jñeyaṃ jīvātma-tattvaṃ, tad eva karma-kārakam | yas tasya parijñātā sa kartā iti trividhaḥ karaṇaṃ karma kartā iti trividhaṃ kārakam ity arthaḥ |

karma-saṅgrahaḥ karmaṇā niṣkāma-karmānuṣṭhānenaiva saṅgṛhyata iti karma-codanā pada-vyākhyā | jñānatvaṃ jñeyatvaṃ jñātṛtvaṃ caitat trayaṃ niṣkāma-karmānuṣṭhāna-mūlakam iti bhāvaḥ ||18-19||

Baladeva : jñāna-kāṇḍavat karma-kāṇḍe 'pi jñānādi-trayam asti | tac ca saniṣṭhena karmaṭhena bodhyam iti upadiśati jñānam iti | jñānaṃ jñeyam parijñātety evaṃ trika-yuktā karma-codanā jyotiṣṭomādi-karma-vidhiḥ codanā copadeśaś ca vidhiś caikārtha-vācina ity abhiyuktokteḥ | tat trikaṃ svayam eva vyākhyāti karaṇam iti | yaj jñānaṃ tat karaṇaṃ jñāyate 'nena iti nirukteḥ karaṇa-kārakam ity arthaḥ | yaj-jñeyaṃ kartavyaṃ jyotiṣṭomādi tat karma-kārakam | yas tu tasya parito 'nuṣṭhānena jñātā, sa karteti kartṛ-kārakam | evaṃ karma-saṅgraho jyotiṣṭomādi karma-vidhis trividhaḥ karaṇādi-kāraka-traya-sādhyaś codanā-saṅgraha-śabdayor aikyārthaḥ || 18 ||
__________________________________________________________

BhG 18.19

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ |
procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api ||19||


Śrīdharaḥ - tataḥ kiṃ ? ata āha jñānam iti | guṇāḥ samyak kārya-bhedena khyāyate pratipādyante 'sminn iti guṇa-saṅkhyānaṃ sāṅkhya-śāstram | tasmin jñānaṃ ca karma ca kartā ca pratyekaṃ sattvādi-guṇa-bhedena tridhaivocyate | tāny api jñānādīni vakṣyamāṇāni yathāvat śṛṇu | tridhaivety eva-kāro guṇa-trayopādhi-vyatirekeṇātmanaḥ svataḥ karmāṇi pratiṣedhārthaḥ | caturdeśe 'dhyāye tatra sattvaṃ nirmalatvād ity ādinā guṇānāṃ bandhakatva-prakāro nirūpitaḥ | saptadaśe 'dhyāye yajante sāttvikā devān ity ādinā guṇa-kṛta-trividha-svabhāva-nirūpaṇena rajas-tamaḥ-svabhāvaṃ parityajya sāttvikāhārādi-sevayā sāttvikaḥ svabhāvaḥ sampādanīya ity uktam | iha tu kriyā-kāraka-phalādīnām ātma-sambandho nāstīti darśayituṃ sarveṣāṃ triguṇātmakatvam ucyate iti viśeṣo jñātavyaḥ ||19||

Baladevaḥ - jñānam iti guṇa-saṅkhyāne guṇa-nirūpake śāstre caturdaśe tatra sattvaṃ nirmalatvād ity ādinā guṇānāṃ bandhakatā-prakāraḥ | saptadaśe yajante sāttvikā devān ity ādinā guṇa-kṛta-svabhāva-bhedaś coktaḥ | iha tu guṇa-saṃjñānāṃ jñānādīnāṃ traividhyam ucyata iti bodhyam ||19||
__________________________________________________________

BhG 18.20

sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate |
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam ||20||


Śrīdharaḥ - tatra jñānasya sāttvikādi-traividhyam āha sarva-bhūteṣv iti tribhiḥ | sarveṣu bhūteṣu brahmādi-sthāvarās teṣu vibhakteṣu parasparaṃ vyavṛtteṣv avibhaktam anusyutam ekam avyayaṃ nirvikāraṃ bhāvaṃ paramātma-tattvaṃ yena jñānenekṣata ālocayati taj jñānaṃ sāttvikaṃ viddhi || 20||

Viśvanāthaḥ - sāttvikaṃ jñānam āha -- sarva-bhūteṣv iti | ekaṃ bhāvam ekam eva jīvātmānaṃ nānā-vidha-phala-bhogārthaṃ krameṇa sarva-bhūteṣu manuṣya-deva-tiryag-ādiṣu vartamānam avyayaṃ naśvareṣv api teṣv anaśvaraṃ vibhakteṣu parasparaṃ vibhinneṣv apy avibhaktam eka-rūpaṃ yena karma-sambandhinā jñānenekṣate tat sāttvikaṃ jñānam ||20||

Baladevaḥ - sāttvika-jñānam āha -- sarveti | sarva-bhūteṣu deva-manuṣyādiṣu deheṣu nānā-karma-phala-bhogāt krameṇa vartamāna-bhāvaṃ jīvātmānaṃ yenaikaṃ vīkṣyate | avyayaṃ naśvareṣu teṣv anaśvaraṃ vibhakteṣu mitho-bhinneṣu teṣv avibhaktam eka-rūpaṃ ca yena taṃ vīkṣyate taj jñānaṃ sāttvikam aupaniṣad-aviviktātma-jñānaṃ tad ity arthaḥ ||20||
__________________________________________________________

BhG 18.21

pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān |
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam ||21||


Śrīdhara : rājasa-jñānam āha pṛthaktveneti | pṛthaktvena tu yaj jñānam ity asyaiva vivaraṇam | sarveṣu bhūteṣu nānā-bhāvān vastuta evānekān kṣetrajñān pṛthag-vidhān sukhitva-duḥkhitvādi-rūpeṇa vilakṣaṇān yena jñānena vetti taj jñānaṃ rājasaṃ viddhi ||21||

Viśvanātha : rājasaṃ jñānam āha sarva-bhūteṣu jīvātmanaḥ pṛthaktvena yaj jñānam iti | deha-nāśa evātmano nāśa ity asurāṇāṃ matam | ataeva pṛthak pṛthag deheṣu pṛthak pṛthag evātmeti tathā śāstra-karaṇāt pṛthag-vidhān nānābhāvān nānābhiprāyān | ātmā sukha-duḥkhāśraya iti | sukha-duḥkhādyanāśraya itii jaḍa iti cetana iti vyāpaka iti | aūu-svarūpa iti | aneka iti ityādi kalpān yena eka ityādi veda tad rājasam ||21||

Baladeva : rājasa-jñānam āha pṛthaktveneti | sarveṣu bhūteṣu deva-manuṣyādi-deheṣu jīvātmanaḥ pṛthaktvena yaj jñānaṃ deha-vināśa evātma-vināśa iti yaj jñānam ity arthaḥ | yena ca nānā-vidhān bhāvān abhiprāyān vetti | deha evātmeti dehād anyo deha-parimāṇa ātmeti | kṣaṇika-vijñānam ātmeti nityāvajñāna-mātra-vibhur ātmeti | dehād anyo nava-viśeṣa-guṇāśrayo 'jaḍo vibhur ātmety evaṃ lokāyatika-jaina-bauddha-māyi-tārkikādi-vādān yena jānāti tad rājasaṃ jñānam ||21||
__________________________________________________________

BhG 18.22

yat tu kṛtsnavad ekasmin kārye saktam ahetukam |
atattvārthavad alpaṃ ca tat tāmasam udāhṛtam ||22||


Śrīdhara : tāmasaṃ jñānam āha yad iti | ekasmin kārye dehe pratimādau yā kṛtsnavat paripūrṇavat sattama etāvān eva ātmeśvaro yā ity abhiniveśa-yuktam ahaitukaṃ nirupapattikaṃ | atattvārthavat paramārthāvalambana-śūnyam | ataevālpaṃ tuccham | alpa-viṣayatvāt | alpa-phalatvāc ca | yad evambhūtaṃ jñānaṃ tat tāmasam udāhṛtam ||22||

Viśvanātha : tāmasaṃ jñānam āha yat tu jñānam ahaitukam autpattikam eva ataeva ekasmin kārye laukika eva snāna-bhojana-pāna-strī-sambhoge tat-sādhane ca karmaṇi saktam | na tu vaidike karmaṇi yajña-dānādau | ataevātattvārthavat tatra tattva-rūpo 'rthaḥ ko 'pi nāstīty arthaḥ | alpaṃ paśūnām iva yat kṣudraṃ tat tāmasaṃ jñānam | dehādy-atiriktatvena tat-padārtha-jñānaṃ sāttvikam | nānāvāda-pratipādakaṃ nyāyādi-śāstra-jñānaṃ rājasam | snāna-bhojanādi-vyavahārika-jñānaṃ tāmasam iti saṅkṣepaḥ ||22||

Baladeva : tāmasaṃ jñānam āha yat tv iti | yat tu jñānam ahaitukaṃ svābhāvikaṃ na tu śāstrād dhetor jñānam | ataevaikasmin laukike snānaa-bhojana-yoṣita-prasaṅgādau kārye | na tu vaidike yāga-dānādau saktaṃ kṛtsnavat pūrṇaṃ nāto 'dhikam astīty arthaḥ | ataevātattvārthavad yatra tattva-rūpo 'rtho nāsti | alpaṃ paśv-ādi-sādhāraṇyāt tucchaṃ tal laukika-snāna-bhojanādi-jñānaṃ tāmasam ||22||
__________________________________________________________

BhG 18.23

niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam |
aphalaprepsunā karma yat tat sāttvikam ucyate ||23||


Śrīdhara: idānīṃ trividhaṃ karmāha - niyatam iti tribhiḥ | niyataṃ nityatayā vihitam | saṅga-rahitam abhiniveśa-śūnyam | arāga-dveṣataḥ putrādi-prītyā vāśatru-dveṣeṇa vā yat kṛtaṃ na bhavati | phalaṃ prāptum icchatīti phala-prepsuḥ | tad-vilakṣaṇena niṣkāmeṇa kartrā yat kṛtaṃ karma tat sāttvikam ucyate ||23||

Viśvanātha: trividhaṃ jñānam uktvā trividhaṃ karmāha - niyataṃ nityatayā vihitaṃ saṅga-rahitam abhiniveśa-śūnyam ataevārāga-dveṣato rāga-dveṣābhyāṃ vinaiva kṛtam aphalepsunā phalākāṅkṣā-rahitenaiva kartrā kṛtaṃ karma yat sāttvikam ||23||

Baladevaḥ: atha karma-traividhyam āha - niyatam iti tribhiḥ | niyataṃ sva-varṇāśrama-vihitam | saṅga-rahitam kartṛtvābhiniveśa-varjitam | arāga-dveṣataḥ kṛtaṃ kīrtau rāgād akīrtau dveṣāc ca yan na kṛtaṃ, kintv īśvarārcanatayivāphala-prepsunā phalecchā-śūnyena yat karma kṛtaṃ tat sāttvikam ||23||
__________________________________________________________

BhG 18.24

yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tad rājasam udāhṛtam ||24||


Śrīdhara: rājasaṃ karmāha yad iti | yat tu karma kāmepsunā phalaṃ prāptum icchatā sāhaṅkāreṇa mat-samaḥ[*ENDNOTE] ko 'nyaḥ śrotriyo 'stīty evaṃ nirūḍhāhaṅkāra-yuktena ca kriyate | yac ca punar bahulāyāsam atikleśa-yuktaṃ tat karma rājasam udāhṛtam ||24||

Viśvanātha: kāmepsunālpāhaṅkāravatety arthaḥ | sāhaṅkāreṇātyahaṅkāravatety arthaḥ ||24||

Baladevaḥ: yat kāmepsunā phalākāṅkṣiṇā sāhaṅkāreṇa kartṛtvābhiniveśinā janena bahulāyāsam atikleśa-yuktaṃ karma kriyate tad rājasam ||24||

__________________________________________________________

BhG 18.25

anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam |
mohād ārabhyate karma yat tat tāmasam ucyate ||25||


Śrīdhara: tāmasaṃ karmāha anubandham iti | anubadhyata iti anubandhaḥ paścād-bhāvi śubhāśubham | kṣayaṃ vitta-vyayam | hiṃsāṃ para-pīḍām | pauruṣaṃ ca sva-sāmarthyam anapekṣyāparyālocya kevalaṃ mohād eva yat karmārabhyate tat tāmasam ucyate ||25||

Viśvanātha: anu karmānuṣṭhānānantaram āyatyāṃ bhāvinaṃ bandhaṃ rāja-dasyu-yama-dūtādibhir bandhanaṃ | kṣayaṃ dharma-jñānādy-apacayam | hiṃsāṃ svasya nāśaṃ ca anapekṣyāparyālocya pauruṣaṃ vyavahārika-puruṣa-mātra-kartavyaṃ karma mohād ajñānād eva yad ārabhyate tat tāmasam ||25||

Baladevaḥ: anu karmānuṣṭhānānantaram bandhaṃ rāja-dūta-yama-dūta-kṛtam | kṣayaṃ dharmādi-vināśam | hiṃsāṃ prāṇi-pīḍām | pauruṣaṃ sabalaṃ cānavekṣya yat karma mohād ārabhyate tat tāmasam ||25||
__________________________________________________________

BhG 18.26

muktasaṅgonahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate ||26||


Śrīdhara: kartāraṃ trividham āha mukta-saṅga iti tribhiḥ | mukta-saṅgas tyaktābhiniveśaḥ | anahaṃvādī garvokti-rahitaḥ | dhṛtir dhairyam | utsāha udyamaḥ | tābhyāṃ samanvitaḥ saṃyuktaḥ | ārabdhasya karmaṇaḥ siddhāv asiddhau ca nirvikāro harṣa-viṣāda-śūnyaḥ | evambhūtaḥ kartā sāttvika ucyate ||26||

Viśvanātha: trividhaṃ karmoktam | trividhaṃ kartāram āha mukta-saṅga iti ||26||

Baladevaḥ: atha kartṛ-traividhyam āha mukteti tribhiḥ | mukta-saṅgaḥ kartṛtvābhiniveśa-phalecchā-śūnyaḥ | anahaṃvādī garvokti- śūnyaḥ | dhṛtir ārabdha-karma-pūrti-paryantāvarjanīya-duḥkha-sahiṣṇutā | utsāhas tad-anuṣṭhānodyata-cittatā tābhyāṃ samanvitaḥ | ānuṣaṅgika-phalasya siddhāv asiddhau ca nirvikāro sukhena duḥkhena ca rahitaḥ | īdṛśaḥ kartā sāttvikaḥ ||26||
__________________________________________________________

BhG 18.27

rāgī karmaphalaprepsur lubdho hiṃsātmakośuciḥ |
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||27||


Śrīdhara: rājasaṃ kartāram āha rāgīti | rāgī putrādiṣu prītimān | karma-phala-prepsuḥ karma-phala-kāmī | lubdhaḥ parasvābhilāṣī | hiṃsātmako māraka-svabhāvaḥ | lābhālābhayor harṣa-śokābhyām anvitaḥ saṃyuktaḥ kartā rājasaḥ parikīrtitaḥ ||27||

Viśvanātha: rāgī karmaṇy āsaktaḥ | lubdho viṣayāsaktaḥ ||27||

Baladevaḥ: rāgī strī-putrādiṣv āsaktaḥ | karma-phala-prepsuḥ paśu-putrānna-svargādiṣv atispṛhayāluḥ | lubdhaḥ karmāpekṣita-dravya-vyayākṣamaḥ | hiṃsātmakaḥ parān prapīḍya karma kurvāṇaḥ | aśuciḥ karmāpekṣita-vihita-śuddhi-śūnyaḥ karma-phala-siddhi-tad-asiddhyor harṣa-śokābhyām anvitaḥ | īdṛśaḥ kartā rājasaḥ ||27||
__________________________________________________________

BhG 18.28

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtikolasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||28||


Śrīdhara: tāmasaṃ kartāram āha ayukta iti | ayukto 'navahitaḥ | prākṛto viveka-śūnyaḥ | stabdho 'namraḥ | śaṭhaḥ śakti-gūhana-kārī | naikṛtikaḥ para-vṛtti-chedana-paraḥ | alaso 'pravṛtti-śīlaḥ [viṣādī] kartavyeṣv api sarvadā 'vasanna-svabhāvaḥ | dīrgha-sūtrī ca kartavyānāṃ dīrgha-prasāraṇaḥ sarvadā manda-svabhāvaḥ | yad adya śvo vā kartavyaṃ tan māsenāpi na karoti | yaś caivambhūtaḥ sa kartā tāmasa ucyate ||28||

kartṛ-traividhyenaiva jñātur api traividhyam uktaṃ bhavati | karma-traividhyena ca jñeyasyāpi traividhyam uktaṃ jñātavyam | buddhes traividhyena karaṇasyāpi traividhyam uktaṃ bhaviṣyati ||28||

Viśvanāthaḥ - ayukto 'naucitya-kārī prākṛtaḥ prakṛtau sva-svabhāva eva vartamānaḥ, yad eva sva-manasi āyāti tad evānutiṣṭhati, na tu guror api vacaḥ pramāṇayatīty arthaḥ | naikṛtikaḥ parāpamāna-kartā |

tad evaṃ jñānibhir ukta-lakṣaṇaḥ sāttvika eva tyāgaḥ kartavyaḥ sāttvikam eva karma-niṣṭhaṃ jñānam āśrayaṇīyaṃ sāttvikam eva karma kartavyaṃ sāttvikenaiva kartrā bhavitavyaṃ | eṣa eva sannyāso jñāninām iti me jñānaṃ prakaraṇārtha-niṣkarṣaḥ | bhaktānāṃ tu triguṇātītam eva jñānaṃ triguṇātītaṃ me karma bhakti-yogākhyaṃ triguṇātītā eva kartāraḥ | yad uktaṃ bhagavataiva śrīmad-bhāgavate -

kaivalyaṃ sāttvikaṃ jñānaṃ
rajo vaikalpikaṃ tu yat |
prākṛtaṃ tāmasaṃ jñānaṃ
man-niṣṭhaṃ nirguṇaṃ smṛtam || (BhP 11.25.24) iti |

lakṣaṇaṃ bhakti-yogasya
nirguṇasya hy udāhṛtam || (BhP 3.29.11) iti |

sāttvikaḥ kārako 'saṅgī
rāgāndho rājasaḥ smṛtaḥ |
tāmasaḥ smṛti-vibhraṣṭo
nirguṇo mad-apāśrayaḥ || (BhP 11.25.26) iti |

kiṃ ca na kevalam etat trikam eva bhakti-mate guṇātītam api tu bhakti-sambandhi sarvam eva guṇātītam | yad uktaṃ tatraiva -

sāttvikyādhyātmikī śraddhā
karma-śraddhā tu rājasī |
tāmasy adharme yā śraddhā
mat-sevāyāṃ tu nirguṇā || (BhP 11.25.27) iti |

vanaṃ tu sāttviko vāso
grāmo rājasa ucyate |
tāmasaṃ dyuta-sadanaṃ
man-niketaṃ tu nirguṇam || (BhP 11.25.25) iti |

sāttvikaṃ sukham ātmotthaṃ
viṣayotthaṃ tu rājasam |
tāmasaṃ moha-dainyotthaṃ
nirguṇaṃ mad-apāśrayam || (BhP 11.25.29) iti |

tad evaṃ guṇātītānāṃ bhaktānāṃ bhakti-sambandhīni jñāna-karma-śraddhādau sva-sukhādīni sarvāṇy eva guṇātītāni | sāttvikānāṃ jñānināṃ jñāna-sambandhīni tāni sarvāṇi sāttvikāny eva | rājasānāṃ karmiṇāṃ tāni sarvāṇi rājasāny eva | tāmasānām ucchṛṅkhalānāṃ tāni sarvāṇi tāmasāny eveti śrī-gītā-bhāgavatārtha-dṛṣṭyā jñeyam | jñāninām api punar antima-daśāyāṃ jñāna-sannyāsānantaram urvaritayā kevalayā bhaktyaiva guṇātītatvaṃ caturdaśādhyāya uktam ||28||

Baladevaḥ : ayukto 'naucitya-kṛt | prākṛtaḥ prakṛtau svabhāve vartamānaḥ sva-prakṛty-anusāreṇaiva, na tu śāstrānusāreṇa karma-kṛd ity arthaḥ | stabdho 'namraḥ śaṭhaḥ sva-śakti-gopana-kṛt | naikṛtikaḥ parāpamāna-kṛt | alasaḥ prārabdhe karmaṇi śithilaḥ | viṣādī śokākulaḥ | dīrgha-sūtrī divasaika-kartavyaṃ varṣeṇāpi yo na karoti | īdṛśaḥ kartā tāmasa ||28||
__________________________________________________________

BhG 18.29

buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu |
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya ||29||


Śrīdhara: idānīṃ buddher dhṛteś ca traividhyaṃ pratijānīte buddher bhedam iti | spaṣṭo 'rthaḥ ||29||

Viśvanātha: jñānibhiḥ sarvam api vastu sāttvikam evopādeyam iti jñāpayituṃ buddhy-ādīnām api traividhyam āha buddher iti ||29||

Baladeva: evaṃ jñāna-jñeya-parijñātṝṇāṃ traividhyam uktvā buddhi-dhṛtyos tad vaktuṃ pratijānīte buddher iti | sphuṭārtham ||29||
__________________________________________________________

BhG 18.30

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye |
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||30||


Śrīdhara: atra buddhes traividhyam āha pravṛttiṃ ceti tribhiḥ | pravṛttiṃ dharme | nivṛttim adharme | yasmin deśe kāle ca yat kāryam akāryaṃ ca | bhayābhaye kāryākārya-nimittau arthānarthau | kathaṃ bandhaḥ kathaṃ vā mokṣe iti yā buddhir antaṃkaraṇaṃ vetti sā sāttvikī | yayā pumān vettīti vaktavye karaṇe kartṛtvopacāraḥ kāṣṭhāni pacantītivat ||30||

Viśvanātha: bhayābhaye saṃsārāsaṃsāra-hetuke ||30||

Baladeva: tatra buddhes traividhyam āha pravṛttiṃ ceti tribhiḥ | yā buddhir dharme pravṛttim adharmān nivṛttiṃ ca vetti, yayā vettīti vaktavya yā vettīti karaṇe kartṛtvam upacaritam | kuṭhāraś chinattītivat | niṣkāmaṃ karma kāryaṃ sa-kāmaṃ tv akāryam iti kāryākārye yā vetti aśāstrīya-pravṛttito bhayaṃ śāstrīya-pravṛttitas tv abhayam iti bhayābhaye yā vetti, bandhaṃ saṃsāra-yāthātmyaṃ mokṣaṃ tac-cheda-yāthāmyaṃ ca yā vetti sā buddhiḥ sāttvikī ||30||
__________________________________________________________

BhG 18.31

yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca |
ayathāvat prajānāti buddhiḥ sā pārtha rājasī ||31||


Śrīdhara: rājasīṃ buddhim āha yayeti | ayathāvat sandehāspadatvenety arthaḥ | spaṣṭam anyat ||31||

Viśvanātha: ayathāvat asmayaktayety arthaḥ ||31||

Baladeva: rājasīṃ buddhim āha yayeti | ayathāvad asamyatvena ||31||
__________________________________________________________

BhG 18.32

adharmaṃ dharmam iti yā manyate tamasāvṛtā |
sarvārthān viparītāñś ca buddhiḥ sā pārtha tāmasī ||32||


Śrīdhara: tāmasīṃ buddhim āha adharmam iti | viparīta-grāhiṇī buddhis tāmasīty arthaḥ | buddhir antaḥkaraṇaṃ pūrvoktam | jñānaṃ tu tad-vṛttiḥ | dhṛtir api tad-vṛttir eva | yad vā antaḥkaraṇasya dharmiṇo buddhir apy adhyavasāya-lakṣaṇā vṛttir eva | icchā-dveṣādīnāṃ tad-vṛttīnāṃ bahutve 'pi dharmādharma-bhayābhaya-sādhanatvena prādhānyād etāsāṃ traividhyam uktam | upalakṣaṇaṃ caitad anyāsām ||32||

Viśvanātha: yā manyata iti | kuṭhāraś chinattītivat yayā manyata ity arthaḥ ||32||

Baladevaḥ : tāmasīṃ buddhim āha adharmam iti | viparīta-grāhiṇī buddhis tāmasīty arthaḥ | sarvārthān viparītāni sādhum asādhum asādhuṃ ca sādhuṃ, paraṃ tattvam aparam aparaṃ ca tattvaṃ param ity evaṃ sarvān arthān viparītān manyata ity arthaḥ ||32||
__________________________________________________________

BhG 18.33

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ |
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||33||


Śrīdhara: idānīṃ dhṛtes traividhyam āha dhṛtyeti tribhiḥ | yogena cittaigāgreṇa hetunā 'vyabhicāriṇyā viṣayāntaram adhārayantyā yayā dhṛtyā manasaḥ prāṇānām indriyāṇāṃ ca kriyā dhārayate niyacchati sā dhṛtiḥ sāttvikī ||33||

Viśvanātha: dhṛtes traividhyam āha dhṛtyeti ||33||

Baladevaḥ : dhṛtes traividhyam āha dhṛtyeti tribhiḥ | yayā manaḥ-prāṇendriyāṇāṃ yogopāya-bhūtāḥ kriyāḥ puruṣo dhārayate, sā dhṛtiḥ sāttvikī | kīdṛśety āha yogeneti | yogaḥ parātma-cintanaṃ tenāvyabhicāriṇyā tad anyaṃ viṣayam agṛhṇantyety arthaḥ ||33||
__________________________________________________________

BhG 18.34

yayā tu dharmakāmārthān dhṛtyā dhārayaterjuna |
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||34||


Śrīdhara: rājasīṃ dhṛtim āha yayā tv iti | yayā tu dhṛtyā dharmārtha-kāmān prādhānyena dhārayate na vimuñcati | tat-saṅgena phalākāṅkṣī ca bhavati sā rājasī dhṛtiḥ |

Viśvanātha - no comment

Baladevaḥ : sa-kāma-vidvat-prasaṅgena phalākāṅkṣī puruṣaḥ | yayā dharmādīn tat-sādhana-bhūtā manaḥ-prāṇendriya-kriyā dhārayatee, sā dhṛtiḥ rājasī |
__________________________________________________________

BhG 18.35

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca |
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||35||


Śrīdhara : tāmasīṃ dhṛtim āha yayeti duṣṭāviveka-bahulā medhā yasya sa durmedhāḥ puruṣo yayā dhṛtyā svapnādīn na vimuñcati punaḥ punar āvartayati | svapno 'tra nidrā sā dhṛtis tāmasī ||35||

Viśvanātha - no comment

Baladevaḥ : yayā svapnādīn na vimuñcati durmedhās tān dhārayaty eva, sā dhṛtis tāmasī | svapno nidrā, mado viṣaya-bhoga-jo garvaḥ | svapnādi-śabdais tad-dhetu-bhūtā manaḥ-prāṇendriya-kriyā yayā dhārayate sā tāmasī dhṛtir ity arthaḥ ||35||
__________________________________________________________

BhG 18.36-37

sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha |
abhyāsād ramate yatra duḥkhāntaṃ ca nigacchhati ||36||
yat tadagre viṣam iva pariṇāmemṛtopamam |
tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam ||37||

Śrīdhara: idānīṃ sukhasya traividhyaṃ pratijānīte 'rdhena sukham iti | spaṣṭo 'rthaḥ ||36|| tatra sāttvikaṃ sukham āha abhyāsād iti sārdhena | yatra yasmiṃś ca sukhe 'bhyāsād atiparicayād ramate | na tu viṣaya-sukha iva sahasā ratiṃ prāpnoti | yasmin ramamāṇaś ca duḥkhasyāntam avasānaṃ nitarāṃ gacchati prāpnoti | kīdṛśaṃ tat ? yat tat kim apy agre prathamaṃ viṣam iva manaḥ-saṃyamādhīnatvād duḥkhāvaham iva bhavati | pariṇāme tv amṛta-sadṛśam | ātma-viṣayā buddhir ātma-buddhiḥ | tasyāḥ prasādo rajas-tamo-mala-tyāgena svacchatayāvasthānam | tato jātaṃ yat sukhaṃ tat sāttvikaṃ proktaṃ yogibhiḥ ||37||

Viśvanātha - sāttvikaṃ sukham āha sārdhena abhyāsāt punar anuśīlanād eva ramate, na tu viṣayeṣv ivotpattyaiva ramata ity arthaḥ | duḥkhāntaṃ nigacchati yasmin ramamāṇaḥ saṃsāra-duḥkhaṃ taratīty arthaḥ ||36|| viṣam iveti indriya-mano-nirodho hi prathamaṃ duḥkhada eva bhavatīti bhāvaḥ ||37||

Baladevaḥ : atha sukha-traividhyaṃ pratījānīte sukhaṃ tv ity ardhakena | tatra sāttvikaṃ sukham āha abhyāsād iti sārdhakena | abhyāsāt punaḥ punaḥ pariśīlanād yatra ramate, na tu viṣayeṣv ivotpattyā | yasmin ramamāṇo duḥkhāntaṃ nigacchati saṃsāraṃ tarati ||36|| yac cāgre prathamaṃ viṣam iva manaḥ-saṃyama-kleśa-sattvād viviktātma-prakāśāc cātiduḥkhāvaham iva bhavati | pariṇāme samādhi-paripāke saty amṛtopamaṃ vivikātma-prakāśāt pīyūṣa-pravāha-nipātavad bhavati | yac cātma-sambandhinyā buddheḥ prasādāj jāyate tat sāttvikaṃ sukham | tat-prasādaś ca viṣaya-sambaandha-mālinya-vinivṛttiḥ ||37||
__________________________________________________________

BhG 18.38

viṣayendriyasañyogād yat tad agremṛtopamam |
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam ||38||


Śrīdhara : rājasaṃ sukham āha viṣayeti viṣayāṇām indriyāṇāṃ ca saṃyogād yat tat prasiddhaṃ strī-saṃsargādi-sukham amṛtam upamā yasya tādṛśaṃ bhavaty agre prathamam | pariṇāme tu viṣa-tulyam ihāmutra ca duḥkha-hetutvāt | tat sukhaṃ rājasaṃ smṛtam ||38||

Viśvanātha : yad amṛtopamaṃ para-strī-sambhogādikam ||38||

Baladeva : viṣayair yuvati-rūpa-sparśādibhiḥ sahendriyāṇāṃ cakṣus tv agādīnāṃ saṃyogāt sambandhāt yad agre pūrvam amṛtopamam atisvādu-pariṇāme 'vasāne tu niraya-hetutvād viṣopamam atiduḥkhāvahaṃ bhavati tad rājasaṃ sukham ||38||
__________________________________________________________

BhG 18.39

yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ |
nidrālasyapramādotthaṃ tat tāmasam udāhṛtam ||39||


Śrīdhara : tāmasaṃ sukham āha yad iti | agre ca prathama-kṣaṇe 'nubandhe ca paścād api yat sukham ātmano moha-karam | tad evāha nidrā ālasyaṃ ca pramādaś ca kartavyārthāvadhāraṇa-rāhityena mano-grāhyam etebhya uttiṣṭhati yat sukhaṃ tat tāmasam udāhṛtam ||39||

Viśvanātha : no comment

Baladeva : yad-agre 'nubhava-kāle anubandhe paścād vipāka-kāle cātmano mohanaṃ vastu-yāthātmyāvarakaṃ, yac ca nidrādibhya uttiṣṭhati jāyate tat tāmasaṃ sukham | ālasyam inidriya-vyāpāram āndyam | pramādaḥ kāryākāryāvadhānābhāvaḥ ||39||
__________________________________________________________

BhG 18.40

na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ |
sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ ||40||


Śrīdhara : anuktam api saṅgṛhṇan prakaraṇārtham upasaṃharati na tad iti | ebhiḥ prakṛti-sambhavaiḥ sattvādibhis tribhir guṇair muktaṃ prāṇi-jātam | anyad vā yat syāt tat | pṛthivyāṃ manuṣya-lokādiṣudivi deveṣu ca kvāpi nāstīty arthaḥ ||40||

Viśvanātha : anuktam api saṅgṛhṇan prakaraṇārtham upasaṃharati neti tat sattvaṃ prāṇi-jātam anyac ca vastu-mātraṃ kvāpi nāsti yad ebhiḥ prakṛtijais tribhir guṇair muktaṃ rahitaṃ syād ataḥ sarvam eva vastu-jātaṃ triguṇātmakaṃ | tatra sāttvikam evopādeyaṃ rājasa-tāmase tu nopādeya iti prakaraṇa-tātparyam ||40||

Baladevaḥ : prakaraṇārtham upasaṃhann anuktam api saṅgṛhṇāti na tad iti | pṛthivyāṃ manuṣyādiṣu divi svargādau deveṣu ca prakṛtiṃ saṃsṛṣṭeṣu brahmādi-stambānteṣv ity arthaḥ | tat sattvaṃ prāṇi-jātam anyac ca vastu nāsti | yad ebhiḥ prakṛtijais tribhir guṇair muktaṃ virahitaṃ syāt | tathā ca triguṇātmakeṣu vastuṣu sāttvikasyaivopayogitvāt tad eva grāhyam anyat tu tyājyam iti prakaraṇārthaḥ ||40||
__________________________________________________________

BhG 18.41

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa |
karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ ||41||


Śrīdhara : nanu ca yady evaṃ sarvam api kriyā-kāraka-phalādikaṃ prāṇi-jātaṃ ca triguṇātmakam eva tarhi katham asya mokṣa ity apekṣāyāṃ sva-svādhikāra-vihitaiḥ karmabhiḥ parameśvarārādhanāt tat-prasāda-labdha-jñānenety evaṃ sarva-gītārtha-sāraṃ saṅgṛhya pradarśayituṃ prakaraṇāntaram ārabhate | brāhmaṇety ādi yāvad adhyāya-samāpti | he parantapa he śatru-tāpana | brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca śūdrāṇāṃ ca karmāṇi pravibhaktāni prakarṣeṇa vibhāgato vihitāni | śūdrāṇāṃ samāsāt pṛthak-karaṇaṃ dvijatvābhāvena vailakṣaṇyāt | vibhāgopalakṣaṇam āha svabhāvaḥ sāttvikādiḥ prabhavati prādurbhavati yebhyas tair guṇair upakakṣaṇa-bhūtaiḥ | yad vā svabhāvaḥ pūrva-janma-saṃskāraḥ | tasmāt prādurbhūtair ity arthaḥ | sattvopasarjana-rajaḥ-pradhānāḥ kṣatriyāḥ | tama-upasarjana-rajaḥ-pradhānā vaiśyāḥ | raja-upasarjana-tamaḥ-pradhānāḥ śūdrāḥ ||41||

Viśvanātha : kiṃ ca triguṇātmakam api prāṇi-jātaṃ svādhikāra-prāptena vihita-karmaṇā parameśvaram ārādhya kṛtārthībhivatītyāha brāhmaṇeti ṣaḍbhiḥ | sva-bhāvenotpattyaiva prabhavanti prādurbhavanti ye guṇāḥ sattvādayas taiḥ prakarṣeṇa vibhaktāni pṛthak-kṛtāni karmāṇi brāhmaṇādīnāṃ vihitāni santīty arthaḥ ||41||

Baladeva : yadyapi sarvāṇi vastūni triguṇātmakāni tathāpi brāhmaṇādayaś cet sva-vihitāni karmāṇi bhagavad-ārādhana-bhāvenānutiṣṭheyus tadā tāni jñāna-niṣṭhām utpādya mocakāni bhavantiīti vaktuṃ prakaraṇam ārabhate brāhmaṇeti ṣaṭkena | śūdrāṇaṃ samāsāt pṛthak-karaṇaṃ dvijatvābhāvāt | brāhmaṇādīnāṃ caturṇāṃ karmāṇi svabhāv-prabhavair guṇaiḥ saha śāstreṇa pravibhaktāni, svabhāvaḥ prāktana-saṃskāras tasmāt prabhavanti ye guṇāḥ sattvādyās taiḥ saha śāstreṇa teṣāṃ karmāṇi vibhajyoktāni | evaṃ guṇaka-brāhmaṇādayas teṣām etāni karmāṇīti tatra sattva-pradhāno brāhmaṇaḥ praśāntatvāt sattvopasarjan-rajaḥ-pradhānaḥ kṣatriya īśvara-svabhāvatvāt, tama-upasarjana-rajaḥ-pradhāno viṭ ihāpradhānatvāt rajaupasarjanatamaḥpradhānaḥ śūdro mūḍha-svabhāvatvāt | karmāṇi tv agre vācyāni ||41||
__________________________________________________________

BhG 18.42

śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca |
jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam ||42||


Śrīdhara : tatra brāhmaṇasya svābhāvikāni karmāṇy āha śama iti | śamaś cittoparamaḥ | damo bāhyendriyoparamaḥ | tapaḥ pūrvoktaṃ śārītādi | śaucaṃ bāhyābhyantaram | kṣāntiḥ kṣamā | ārjavam ṛjutaiva ca | jñānaṃ vijñānaṃ | āstikyam āstika-bhāvaḥ śraddadhāntāgamārtheṣu | brāhmyaṃ karma brāhmaṇa-jāte karma svabhāvajam | yad uktaṃ svabhāva-prabhavair guṇaiḥ pravibhaktānīti tad evoktaṃ svabhāvajam iti ||42||

Viśvanātha : tatra sattva-pradhānānāṃ brāhmaṇānāṃ svabhāvikāni karmāṇy āha śama iti | śamo 'ntarindirya-nigrahaḥ | damo bāhyendriya-nigrahas tapaḥ śarīrādi jñāna-vijñāne śāstrānubhavotthe āstikyaṃ śāstrārthe dṛḍha-viśvāsa evam ādi brahma-karma brāhmaṇasya karma svabhāvajaṃ svābhāvikam ||42||

Baladeva : brāhmaṇasya svābhāvikaṃ karmāha śama iti | śamo 'ntaḥ-karaṇasya saṃyamaḥ | damo bahiḥ-karaṇasya tapaḥ śāstrīya-kāya-kleśaḥ | śaucaṃ dvividham uktam | kṣāntiḥ sahiṣṇutā ārjavam avakratvam | jñānaṃ śāstrāt parāvara-tattvāvagamaḥ | vijñānaṃ tasmād eva tad-ekānta-dharmādhigamaḥ | āstikyaṃ sarvaveda-vedyo harir nikhilaika-karaṇaṃ sva-vvihitaiḥ karmabhir ārādhitaḥ kevalayā bhaktyā ca santoṣitaḥ sva-paryantaṃ sarvam arpayatīti śāstrādhigate 'rthe satyatva-viniścayaḥ | etat svābhāvikaṃ brahma-karma | tathāpi sattva-prādhānyād brāhmaṇasyeti bhaṇitiḥ | evam uktaṃ viṣṇunā -

kṣamā satyaṃ damaḥ śaucaṃ
dānam indriya-saṃyamaḥ |
ahiṃsā guru-śuśrūṣā
tīrthānusaraṇaṃ dayā ||

ārjavaṃ lobha-śūnyatvaṃ
deva-brāhmaṇa-pūjanam |
anabhyasūyā ca tathā
dharma-sāmānya ucyate || iti ||42||
__________________________________________________________

BhG 18.43

śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam |
dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam ||43||


Śrīdhara: kṣatriyasya svābhāvikāni karmāṇy āha śauryam iti | śauryaṃ parākramaḥ | tejaḥ prāgalbhyam | dhṛtir dhairyam | dākṣyaṃ kauśalam | yuddhe cāpy apalāyanam aparāṅmukhatā | dānam audāryam | īśvara-bhāvo niyamana-śaktiḥ | etat kṣatriyasya svābhāvikaṃ karma ||43||

Viśvanātha: sattvopasarjana-rajaḥ-pradhānānāṃ kṣatriyāṇāṃ karmāha - śauryaṃ parākramaḥ tejaḥ prāgalbhyaṃ dhṛtir dhairyaṃ īśvara-bhāvo loka-niyantṛtvam ||43||

Baladevaḥ: kṣatriyasyāha śauryam iti | śauryaṃ yuddhe nirbhayā pravṛttiḥ | tejaḥ parair adhṛṣyatvam | dhṛtir mahaty api saṅkaṭe dehendriyānāvasādaḥ | dākṣyaṃ kriyā-siddh-kauśalam | yuddhe sva-mṛtyu-niścaye 'py apalāyanam tatrāvaimukhyam | dānam asaṅkocaena sva-vitta-tyāgaḥ | īśvara-bhāvaḥ prajā-pālanārtha īśitavyeṣu śāsanātigeṣu prabhutva-śakti-prakāśaḥ | etat kṣatriyasya svābhāvikaṃ karma ||43||
__________________________________________________________

BhG 18.44

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam |
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||44||


Śrīdhara: vaiśya-śūdrayoḥ karmāṇy āha kṛṣīti | kṛṣiḥ karṣaṇam | gā rakṣatīti gau-rakṣaḥ | tasya bhāvo gaurakṣyam | pāśupālyam ity arthaḥ | vāṇijyaṃ kraya-vikrayādi | etad vaiśyasya svabhāvajaṃ karma | travarṇika-paricaryātmakaṃ śūdrasyāpi svabhāvajam ||44||

Viśvanātha: tama-upasarjana-rajaḥ-pradhānānāṃ karmāha kṛṣīti | gā raksatīti go-rakṣas tasya bhāvo gaurakṣyam | raja-upasarjana-tamaḥ-pradhānānāṃ śūdrāṇāṃ karmāha paricaryātmakaṃ brāhmaṇa-kṣatriya-viśāṃ paricaryā-rūpam ||44||

Baladevaḥ: vaiśyasyāha kṛṣīti | annādy-utpattaye halādinā bhūmer vilekhanaṃ kṛṣiḥ | pāśupālyaṃ gorakṣyam | vaṇik-karma vāṇijyaṃ kraya-vikraya-laksaṇam | vṛddhau dhana-prayogaḥ kuśīdam apy atrāntargatam etat svabhāva-siddhaṃ vaiśya-karma | atha śūdrasyāha parīti | brāhmaṇādīnāṃ dvijanmanāṃ paricaryā śūdrasya svābhāvikaṃ karma | etāni cāturāśramya-karmaṇām upalakṣaṇāni ||44||
__________________________________________________________

BhG 18.45

sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ |
svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu ||45||


Śrīdhara: evambhūtasya brāhmaṇādi-karmaṇo jñāna-hetutvam āha sve sve iti | sva-svādhikāra-vihite karmaṇy abhirataḥ pariniṣṭhito naraḥ saṃsiddhiṃ jñāna-yogyatāṃ labhate | karmaṇāṃ jñāna-prāpti-prakāram āha sva-karmeti-sārdhena | sva-karma-pariniṣṭhito yathā yena prakāreṇa tattva-jñānaṃ labhate tat prakāraṃ śṛṇu ||45||

Viśvanātha: no comment

Baladevaḥ: uktānāṃ karmaṇāṃ jñāna-hetutām āha sve sve iti | sva-sva-varṇāśrama-vihite karmaṇy abhiratas tad-anuṣṭhātā naraḥ saṃsiddhiṃ viśa-tantuvat karmāntargataṃ jñāna-niṣṭhāṃ labhate | nanu bandhakena karmaṇāṃ vimocikā jñāna-niṣṭhā katham iti ced buddhi-viśeṣād ity āha sva-karmeti ||45||
__________________________________________________________

BhG 18.46

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam |
svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ ||46||


Śrīdhara: tam evāha yata iti | yato 'ntathāmiṇaḥ parameśvarād bhūtānāṃ prāṇināṃ pravṛttiś ceṣṭā bhavati | yena ca kāraṇātmanā sarvam idaṃ viśvaṃ tataṃ vyāptam | tam īśvaraṃ sva-karmaṇābhyarcya pūjayitvā siddhiṃ labhate manuṣyaḥ ||46||

Viśvanātha: yataḥ parameśvarāt | tam evābhyarcya ity anena karmaṇā parameśaras tuṣyatv iti manasā tad-arpaṇam eva tad-abhyarcanam ||46||

Baladevaḥ: yata iti | yataḥ parameśvarād bhūtānāṃ janmādi-lakṣaṇā pravṛttir bhavati , yena cedaṃ sarvaṃ jagat taṃ vyāptaṃ tam indrādi-devatātmanāvasthitaṃ sva-vihitena karmaṇābhyarcya etena karmaṇā sva-prabhus tuṣyatu iti manasā tasmiṃs tat samarpya mānavaḥ siddhiṃ jñāna-niṣṭhāṃ vindati ||46||
__________________________________________________________

BhG 18.47

śreyān svadharmo viguṇaḥ paradharmot svanuṣṭhitāt |
svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam ||47||


Śrīdhara: svakarmeti viśeṣaṇasya phalam āha śreyān iti | viguṇo 'pi sva-dharmaḥ samyag-anuṣṭhitād api para-dharmāt śreyān śreṣṭhaḥ | na ca bandhu-vadhādi-muktād yuddhādeḥ svadharmād bhikṣāṭanādi para-dharmaḥ śreṣṭha iti mantavyam | yataḥ svabhāvena pūrvoktena niyataṃ niyamenoktaṃ karma kurvan kilbiṣaṃ nāpnoti ||47||

Viśvanātha: na ca kriyādibhiḥ sva-dharmaṃ rājasaṃ ca vīkṣya tatra anabhirucyā sāttvikaṃ karma kartavyam ity āha śreyān iti | para-dharmāt śreṣṭhād api svanuṣṭhitāt samyag anuṣṭhitād api svadharmo viguṇo nikṛṣṭo 'pi samyag-anuṣṭhātum aśakyo 'pi śreṣṭhaḥ | tena bandhu-vadhādi-doṣavattāt sva-dharmaṃ yuddhaṃ tyaktvā bhikṣāṭanādi-rūpa-para-dharmas tvayā nānusṭheya iti bhāvaḥ ||47||

Baladevaḥ: nanu kṣatriyādi-dharmāṇāṃ rājasāditvāt teṣu ruci-śūnyaiḥ kṣatriyādibhiḥ sāttviko brahma-dharma evānuṣṭheya iti cet tatrāha śreyān iti | sva-dharmo viguṇaḥ nikṛṣṭo 'pi samyag-anuṣṭhito 'pi vā para-dharmād utkṛṣṭāt svanuṣṭhitāc ca śreyān atipraśasto vihitatvāt |
__________________________________________________________

BhG 18.48

sahajaṃ karma kaunteya sadoṣam api na tyajet |
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ ||48||


Śrīdhara: yadi punaḥ sāṅkhya-dṛṣṭya sva-dharme hiṃsā-lakṣaṇaṃ doṣaṃ matvā para-dharmaṃ śreṣṭhaṃ manyase tarhi sadoṣatvaṃ para-dharme 'pi tulyam ity āśayenāha sahajam iti | sahajaṃ svabhāva-vihitaṃ karma sa-doṣam api na tyajet | hi yasmāt sarve 'py ārambhāḥ dṛṣṭādṛṣṭārthāni sarvāṇy api karmāṇi doṣeṇa kenacid āvṛtā vyāptā eva | yathā sahajena dhūmenāgnir āvṛta itivat | ato yathāgner dhūma-rūpaṃ doṣam apākṛtya pratāpa eva tamaḥ-śītādi-nivṛttaye sevyate tathā karmaṇo 'pi doṣāṃśaṃ vihāya guṇāṃśa eva sattva-śuddhaye sevyata ity arthaḥ ||48||

Viśvanātha: na ca sva-dharme eva kevalaṃ doṣo 'stīti mantavyam, yataḥ para-dharmeṣv api doṣaḥ kaścid asty evety āha sahajam iti | sahajaṃ svabhāva-vihitaṃ hi yataḥ sarve 'py ārambhāḥ dṛṣṭādṛṣṭa-sādhanāni karmāṇi doṣeṇāvṛtā eva | yathā dhūmena doṣeṇāvṛta eva vahnir dṛśyate | ato dhūma-rūpaṃ doṣam apākṛtya tasya tāpa eva tamaḥ-śītādi-nivṛttaye yathā sevyate tathā karmaṇo 'pi doṣāṃśaṃ vihāya guṇāṃśa eva sattva-śuddhaye sevya ity bhāvaḥ ||48||

Baladevaḥ: na khalu kṣatriyādi-dharmā eva yuddhādayaḥ sa-doṣāḥ | brahma-dharmāś ca tathety āha sahajam iti | sahajaṃ svabhāva-prāptaṃ karma sadoṣam api hiṃsādi-miśram api na tyajed api tu vihitatvāt kuryād eva | nirdoṣatva-buddhyā brahma-karmaṇā cared ity arthaḥ yataḥ sarveti | sarveṣāṃ brāhmaṇādi-varṇānām ārambhāḥ karmāṇi triguṇātmakatvād dravya-sādhyatvāc ca sāmānyataḥ kenacid doṣeṇāvṛtā vyāptā eva bhavanti | dhūmenevāgnir iti yathāgner dhūmāṃśam apākṛtya śītādi-nivṛttaye tāpaḥ sevyate | tathā karmaṇāṃ bhagavad-arpaṇena doṣāṃśaṃ nirdhūyātma-darśanāya jñāna-janakatvāṃśaḥ sevya iti bhāvaḥ ||48||
__________________________________________________________

BhG 18.49

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||49||


Śrīdhara: nanu karmaṇi kriyamāṇe kathaṃ doṣāṃśa-prahāṇena guṇāṃśa eva sampadyata ity apekṣāyām āha asakta-buddhir iti | asaktā saṅga-śūnyā buddhir yasya | jitātmā nirahaṅkāraḥ | vigata-spṛhaḥ vigatā spṛhā phala-viṣayecchā yasmāt saḥ | evambhūtena saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ (Gītā 18.9) | ity evaṃ pūrvoktena karmāsakti-tat-phalayos tyāga-lakṣaṇena sannyāsena naiṣkarmyasiddhiṃ sarva-karma-nivṛtti-lakṣaṇāṃ sattva-śuddhim adhigacchati | yadyapi saṅga-phalayos tyāgena karmānuṣṭhānam api naiṣkarmyam eva kartṛtvābhiniveśābhāvāt ( yad uktam - naiva kiñcit karomīti yukto manyeta tattvavit (Gītā 5.8) ity ādi śloka-catuṣṭayena ), tathāpy anenokta-lakṣaṇena sannyāsena paramāṃ naiṣkarmya-siddhiṃ sarva-karmāṇi manasā sannyasyāste sukhaṃ vaśī (Gītā 5.13) ity evaṃ-lakṣaṇa-pāramahaṃsyāpara-paryāyām āpnoti ||49||

Viśvanātha: evaṃ sati karmaṇi doṣāṃsān kartṛtvābhiniveśa-phalābhisandhi-lakṣaṇān tyaktavataḥ prathama-sannyāsinas tasya kālena sādhana-paripākato yogārūḍhatva-daśāyāṃ karmaṇāṃ svarūpeṇāpi tyāga-rūpaṃ dvitīya-sannyāsam āha asakta-buddhiḥ sarvatrāpi prākṛta-vastuṣu na saktā āsakti-śūnyā buddhir yasya saḥ | ato jitātmā vaśīkṛta-citto vigatā brahma-loka-paryanteṣv api sukheṣu spṛhā yasya saḥ | tataś ca sannyāsena karmaṇāṃ svarūpeṇāpi tyāgena naiṣkarmyasya paramāṃ śreṣṭhāṃ siddhim adhigacchati prāpnoti | yogārūḍha-daśāyāṃ tasya naiṣkarmyam atiśayena siddhir bhavatīty arthaḥ ||49||

Baladeva: evam ārurukṣuḥ san-niṣṭho jñāna-garbhayā karma-niṣṭhayānubhūta-svarūpas tataḥ karma-niṣṭhāṃ svarūpatas tyajed ity āha asakteti | sarvatrātmātirikteṣu vastuṣv asakta-buddhir yato jitātmā svātmānandāsvādena vaśīkṛta-manā ataeva vigata-spṛha ātmātirikta-vastu-sādhyeṣu nānā-vidheṣv ānandeṣu spṛhā-śūnyaḥ | svātmānandāsvāda-vikṣepakānāṃ karmaṇāṃ sannyāsena svarūpatas tyāgena paramāṃ naiṣkarmya-lakṣaṇāṃ siddhim adhigacchati yogārūḍhaḥ san | evam evoktaṃ tṛtīye yas tv ātma-ratir eva syād (Gītā 3.17) ity ādinā ||49||
__________________________________________________________

BhG 18.50

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |
samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||50||


Śrīdhara: evambhūtasya paramahaṃsasya jñāna-niṣṭhāyā brahma-bhāva-prakāram āha siddhiṃ prāpta iti ṣaḍbhiḥ | naiṣkarmya-siddhiṃ prāptaḥ san yathā yena prakāreṇa brahma prāpnoti tathā taṃ prakāraṃ saṅkṣepeṇaiva me vacanān nibodha | pratiṣṭhitā yā brahma-prāptiḥ tām imāṃ tathā darśayitum āha niṣṭhā jñānasya yā pareti | niṣṭhā paryavasānaṃ parisamāptir ity arthaḥ ||50||

Viśvanātha: tataś ca yathā yena prakāreṇa brahma prāpnoti brahmānubhavatīty arthaḥ | saiva jñānasya niṣṭhā parā paramo 'nta ity arthaḥ | niṣṭhā niṣpatti-nāśāntāḥ ity amaraḥ | avidyāyām uparata-prāyāyāṃ vidyāyā apy uparamārambhe yena prakāreṇa jñāna-sannyāsaṃ kṛtvā brahmānubhavet taṃ budhyasvety arthaḥ ||50||

Baladeva: siddhim iti | vihitena karmaṇā harim ārādhya tat-prasāda-jāṃ sarva-karma-tyāgāntāṃ ātma-dhyāna-niṣṭhāṃ prāpto yathā yena prakāreṇa sthito brahma prāpnoti āvirbhāvita-guṇāṣṭakaṃ svarūpam anubhavati | tathā taṃ prakāraṃ samāsena gadato me matto nibodha | jñānasya yā parā niṣṭhā pareśa-viṣayā jñāna-niṣṭhā tvāṃ prati mayocyate tāṃ ca śṛṇu ||50||
__________________________________________________________

BhG 18.51-53

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca |
śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca ||51||
viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||52||
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||53||


Śrīdhara: tad evam āha buddhyeti | uktena prakāreṇa viśuddhayā pūrvoktayā sāttvikyā buddhyā yukto dhṛtyā sāttvikyā ātmānaṃ tām eva buddhiṃ niyamya niścalāṃ kṛtvā śabdādīn viṣayāṃs tyaktvā tad-viṣayau rāga-dveṣau vyudasya buddhyā viśuddhayā yukta ity ādīnāṃ brahma-bhūyāya kalpata iti tṛtīyenānvayaḥ ||51|| kiṃ ca vivikteti | vivikta-sevī śuci-deśāvasthāyī laghvāśī mita-bhojī etair upāyair yata-vāk-kāya-mānasaḥ saṃyata-vāg-deha-citto bhūtvā nityaṃ sarvadā dhyānena yo yogo brahma-saṃsparśas tat-paraḥ san dhyānāvicchedārthaṃ punaḥ punar dṛḍhaṃ vairāgyaṃ samyag upāśrito bhūtvā ||52|| tataś cāhaṃkāram iti | virakto 'ham ity ādy ahaṃkāraṃ balaṃ durāgrahaṃ darpaṃ yoga-balād unmārga-pravṛtti-lakṣaṇaṃ prārabdha-vaśāt prāpyamāneṣv api viṣayeṣu kāmaṃ krodhaṃ parigrahaṃ ca vimucya viśeṣeṇa tyaktvā balād āpanneṣu nirma
maḥ san śāntaḥ paramām upaśāntiṃ prāpto brahma-bhūyāya brahmāham iti naiścalyenāvasthānāya kalpate yogyaś ca bhavati ||53||

Viśvanātha: buddhyā viśuddhayā sāttvikyā dhṛtyāpi sāttvikyātmānaṃ mano niyamya | dhyānena bhagavac-cintanenaiva yaḥ paro yogas tat-parāyaṇaḥ | balaṃ kāma-rāga-yuktaṃ na tu sāmarthyam | ahaṅkārādīn vimucyety avidyoparamaḥ | śāntaḥ sattva-guṇasyāpy upaśāntimān iti kṛta-jñāna-sannyāsa ity arthaḥ | jñānaṃ ca mayi sannyaset (BhP 11.19.1) ity ekādaśokteḥ | ajñāna-jñānayor uparamaṃ vinā brahmānubhavānupattir iti bhāvaḥ | brahma-bhūyāya brahmānubhavāya kalpate samartho bhavati ||51-53||

Baladeva: taṃ prakāram āha buddhyeti | viśuddhayā sāttvikyā buddhyā yuktas tādṛśyā dhṛtyā cātmānaṃ mano niyamya samādhi-yogyaṃ kṛtvā śabdādīn viṣayāṃs tyaktvā tān sannihitān vidhāya rāga-dveṣau ca tad-dhetukau vyudasya dūrataḥ parihṛtya | vivikta-sevī nirjana-sthaḥ laghvāśī mita-bhuk yatāni dhyeyābhimukhīkṛtāni vāgādīni yena saḥ | nityaṃ dhyāna-yoga-paro hari-cintana-nirataḥ | vairāgyam ātmetara-vastu-mātra-viṣayakam | aham iti | ahaṃkāro dehātmābhimānaḥ | balaṃ tad-vardhakaṃ vāsanā-rūpam | darpas tad-dhetukaḥ prārabdha-śeṣa-vaśād upāgateṣu bhogyeṣu kāmo 'bhilāṣaḥ, teṣv anyair apahṛteṣu krodhaḥ | parigrahaś ca tat-karmakaḥ | tan etān ahaṅkārādīn vimucya nirmamaḥ san brahma-bhūyāya guṇāṣṭaka-viśiṣṭa-svātma-rūpatvāya kalpate tad anubhavati | śānto nistaraṅga-sindhur iva sthitaḥ ||51-53||
__________________________________________________________

BhG 18.54

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati |
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||54||


Śrīdhara: brahmāham iti naiścalyenāvasthānasya phalam āha brahmeti | brahma-bhūto brahmaṇy avasthitaḥ prasanna-cittaḥ naṣṭaṃ na śocati na cāprāptaṃ kāṅkṣati dehādya-abhimānābhāvāt | ataeva sarveṣv api bhūteṣu samaḥ san rāga-dveṣam ādikṛta-vikṣepābhāvāt sarva-bhūteṣu mad-bhāvanā-lakṣaṇṃṃ parāṃ bhaktiṃ labhate ||54||

Viśvanātha: tataś copādhy-apagame sati brahma-bhūto 'nāvṛtta-caitanyatvena brahma-rūpa ity arthaḥ | guṇa-mālinyāpagamāt | prasannaś cāsāv ātmā ceti saḥ | tataś ca pūrva-daśāyām iva naṣṭaṃ na śocati na cāprāptaṃ kāṅkṣati dehādy-abhimānābhāvād iti bhāvaḥ | sarveṣu bhūteṣu bhadrābhadreṣu bālaka iva samaḥ bāhyānusandhānābhāvād iti bhāvaḥ |

tataś ca nirindhanāgnāv iva jñāne śānte 'py anaśvarāṃ jñānāntarbhūtāṃ mad-bhaktiṃ śravaṇa-kīrtanādi-rūpāṃ labhate | tasyā mat-svarūpa-śakti-vṛttitvena māyā-śakti-bhinnatvād avidyāvidyayor apagame 'py anapagamāt | ataeva parāṃ jñānād anyāṃ śreṣṭhāṃ niṣkāma-karma-jñānādy-urvaritatvena kevalām ity arthaḥ | labhata iti pūrvaṃ jñāna-vairāgyādiṣu mokṣa-siddhy-arthaṃ kalayā vartamānāyā api sarva-bhūteṣv antaryāmina iva tasyāḥ spaṣṭopalabdhir nāsīd iti bhāvaḥ | ataeva kuruta ity anuktvā labhata iti prayuktam | māṣam udgādiṣu militāṃ teṣu naṣṭeṣv apy anaśvarāṃ kāñcana-maṇikām iva tebhyaḥ pṛthaktayā kevalāṃ labhata itivat | sampūrṇāyāḥ prema-bhaktes tu prāyas tadānīṃ lābha-sambhavo 'sti nāpi tasyāḥ phalaṃ sāyujyam ity ataḥ parā-śabdena prema-lakṣaṇeti vyākhyeyam ||54||

Baladeva: tasya brahma-bhūyottara-bhāvinaṃ lābham āha brahmeti | brahma-bhūtaḥ sākṣāt-kṛtāṣṭa-guṇaka-sva-svarūpaḥ | prasannātmā kleśa-karma-vipākāśayānāṃ vigamād atisvacchaḥ - nadyaḥ prasanna-salilāḥ ity ādāv ativaimalyaṃ prasnna-śabdārthaḥ | sa evambhūto mad-anyāt kāṃścit prati na śocati na ca tān kāṅkṣati | sarveṣu mad-anyeṣūccāvaceṣu bhūteṣu samaḥ heyatvāviśeṣālloṣṭra-kāṣṭhavattvāni manyamānaḥ īdṛśaḥ san parāṃ mad-bhaktiṃ niṣṭhāṃ jñānasya yā parā ity (Gītā 18.50) uktāṃ mad-anubhava-lakṣaṇāṃ mad-vīkṣaṇa-samānākārāṃ sādhyāṃ bhaktiṃ vindatīty arthaḥ ||54||
__________________________________________________________

BhG 18.55

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ |
tato māṃ tattvato jñātvā viśate tadanantaram ||55||


Śrīdhara: tataś ca bhaktyeti | tathā ca parayā bhaktyā tattvato mām abhijānāti | kathambhūtam, yāvān sarva-vyāpī yaś cāsmi sac-cid-ānanda-ghanas tathābhutaṃ | tataś ca mām evaṃ tattvato jñātvā tad-anantaraṃ tasya jñānasya uparame sati māṃ viśate paramānanda-rūpo bhavatīty arthaḥ ||55||

Viśvanātha: nanu tayā labdhayā bhaktyā tadānīṃ tasya kiṃ syād ity ato 'rthāntra-nyāsenāha bhaktyeti | ahaṃ yāvān yaś cāsmi taṃ māṃ tat-padārthaṃ jñānī vā nānāvidho bhakto vā bhaktyaiva tattvato 'bhijānāti | bhaktyāham ekayā grāhyaḥ iti mad-ukteḥ (BhP 11.14.11) | yasmād evaṃ tasmāt prastutaḥ sa jñānī tatas tayā bhaktyaiva tad-anantaraṃ vidyoparamād uttara-kāla eva māṃ jñātvā māṃ viśati mat-sāyujya-sukham anubhavati | mama māyātītatvād avidyāyāś ca māyātvād vidyayāpy aham avagamya[*ENDNOTE] iti bhāvaḥ |

yat tu sāṅkhya-yogau ca vairāgyaṃ tapo bhaktiś ca keśave | pañca-parvaiva vidyā iti nārada-pañcarātre vidyā-vṛttitvena bhaktiḥ śrūyate | tat khalu hlādinī-śakti-vṛtter bhakter eva kalā kācid vidyā-sāphalyārthaṃ vidyāyāṃ praviṣṭā | karma-sāphalyārthaṃ karma-yoge 'pi praviśati | tayā vinā karma-jñāna-yogādīnāṃ śrama-mātratvokteḥ | yato nirguṇā bhaktiḥ sad-guṇamayyā vidyāyā vṛttir vastuto na bhavati, ato hy ajñāna-nivartakatvenaiva vidyāyāḥ kāraṇatvaṃ tat-padārtha-jñāne tu bhakter eva |

kiṃ ca - sattvāt sañjāyate jñānam iti smṛteḥ (Gītā 14.17) sattvajaṃ jñānaṃ sattvam eva | tac ca sattvaṃ vidyā-śabdenocyate yathā tathā bhakty-utthaṃ jñānaṃ bhaktir eva saiva kvacit bhakti-śabdena kvacit jñāna-śabdena cocyata iti jñānam api dvividhaṃ draṣṭavyam | tatra prathamaṃ jñānaṃ saṃnyasya dvitīyena jñānena brahma-sāyujyam āpnuyād ity ekādaśa-skandha-pañcaviṃśaty-adhyāya-dṛṣṭyāpi[*ENDNOTE] jñeyam | atra kecid bhaktyā vinaiva kevalenaiva jñānena sāyujyārthinas te jñāni-māninaḥ kleśa-mātra-phalā ativigītā eva | anye tu bhaktyā vinā kevalena jñānena na muktir iti jñātvā bhakti-miśram eva jñānam abhasyanto bhagavāṃs tu māyopādhir eveti bhagavad-vapur guṇa-mayaṃ manyamānā yogārūḍhatva-daśām api prāptās te 'pi jñānino vimukta-mānino vigītā eva | yad uktam -

mukha-bāhūru-pādebhyaḥ
puruṣasyāśramaiḥ saha |
catvāro jajñire varṇā
guṇair viprādayaḥ pṛthak || (BhP 11.5.2)

ya evaṃ puruṣaṃ sākṣād
ātma-prabhavam īśvaram |
na bhajanty avajānanti
sthānād bhraṣṭāḥ patanty adhaḥ || (BhP 11.5.3) iti |

asyārthaḥ ye na bhajanti ye ca bhajanto 'py avajānanti te sannyāsino 'pi vinaṣṭa-vidyā apy adhaḥ patanti | tathā ca hy uktam -

ye 'nye 'ravindākṣa vimukta-māninas
tvayy asta-bhāvād aviśuddha-buddhayaḥ |
āruhya kṛcchreṇa paraṃ padaṃ tataḥ
patanty adho 'nādṛta-yuṣmad-aṅghrayaḥ || (BhP 10.2.32) iti |

atra āṅghri-padaṃ bhaktyaiva prayuktaṃ vivakṣitam | anādṛta-yuṣmad-aṅghraya iti tanor guṇa-mayatva-buddhir eva tanor anādaraḥ | yad uktaṃ -

avajānanti māṃ mūḍhā
mānuṣīṃ tanum āśritam | (Gītā 9.11) iti |

vastutas tu mānuṣī sā tanuḥ saccidānandam apy eva | tasyāḥ dṛśyatvaṃ tu dustarkya-tadīya-kṛpā-śakti-prabhāvād eva | yad uktam nārāyaṇādhyātma-vacanam -

nityāvyakto 'pi bhagavān
īkṣ(y)ate nija-śaktitaḥ |
tām ṛte paramānandaṃ
kaḥ paśyet tam imaṃ prabhum || iti |

evaṃ ca bhagavat-tanoḥ saccidānandamayatve k ptaṃ sac-cid-ānanda-vigraham śrī-vṛndāvana-sura-bhūruha-talāsīnam iti (GTU 1.33) | śābdaṃ brahma vapur dadhat ity ādi śrutiḥ-smṛti-para-sahasra-vacaneṣu pramāṇeṣu satsv api - māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram iti (ŚvetU 4.2) iti śruti-dṛṣṭyaiva bhagavān api māyopādhir iti manyante kintu svarūpa-bhūtayā nitya-śaktyā māyākhyayā yutaḥ | ato māya-mayaṃ viṣṇuṃ pravadanti sanātanam iti mādhva-bhāṣya-pramāṇita-śruteḥ | māyāṃ tv ity atra māyā-śabdena svarūpa-bhūtā cic-chaktir evābhidhīyate na tv asvarūpa-bhūtā triguṇa-mayy eva śaktir iti tasyāḥ śruter arthaṃ na manyante | yad vā prakṛtiṃ durgāṃ māyinaṃ tu maheśvaraṃ śambhuṃ vidyād ity artham api naiva manyante |

ato bhagavad-aparādhena jīvan-muktva-daśāṃ prāptā api te 'dhaḥ patanti | yad uktaṃ vāsanā-bhāṣya-dhṛtaṃ pariśiṣṭa-vacanam |

jīvan-muktā api punar
yānti saṃsāra-vāsanām |
yady acintya-mahā-śaktau
bhagavaty aparādhinaḥ || iti |

te ca phala-prāptau satyām arthāt nāsti sādhanopayoga iti matvā jñāna-sannyāsa-kāle jñānaṃ tatra guṇī-bhūtāṃ bhaktim api santyajya, mithyaivāparokṣānubhavaṃ tv asya manyante | śrī-vigrahāparādhena bhaktyā api jñānena sārdham antardhānād bhaktiṃ te punar naiva labhante | bhaktyā vinā ca tat-padārthānanubhāvān mṛṣā-samādhayo jīvan-mukta-mānina eva te jñeyāḥ | yad uktam - ye 'nye 'ravindākṣa vimukta-māninaḥ iti |

ye tu bhakti-miśraṃ jñānam abhyasyanto bhagavan-mūrtiṃ sac-cid-ānandamayīm eva mānayānāḥ krameṇāvidyāvidyayor uparāme parāṃ bhaktiṃ labhante | te jīvan-muktā dvividhāḥ | eke sāyujyārthaṃ bhaktiṃ kurvantas tayaiva tat padārtham aparokṣīkṛtya tasmin sāyujyaṃ labhante te saṅgītā eva | apare bhūribhāgā yādṛcchika-śānta-mahā-bhāgavata-saṅga-prabhāvena tyakta-mumukṣāḥ śukādivad bhakti-rasa-mādhuryāsvāda eva nimajjanti, te tu parama-saṅgītā eva | yad uktam -

ātmārāmāś ca munayo
nirgranthā apy urukrame
kurvanty ahaitukīṃ bhaktim
itthambhūta-guṇo hariḥ || (BhP 1.7.10) iti |

tad evaṃ caturvidhā jñānino dvaye vigītāḥ patanti, dvaye saṅgītās taranti saṃsāram iti ||55||

Baladeva: tataḥ kiṃ tad āha bhaktyeti | svarūpato guṇataś ca yo 'haṃ vibhūtitaś ca yāvān aham asmi taṃ mām parayā mad-bhaktyā tat tv abhijānāty anubhavati | tato mat-parama-bhaktito hetor ukta-lakṣaṇaṃ māṃ tattvato yāthātmyena jñātvānubhūya tad-anantaraṃ tata eva hetor māṃ viśate mayā saha yujyate | puraṃ praviśati ity atra pura-saṃyoga eva pratīyate na tu purātmakatvam |

atra tattvato 'bhijñāne praveśe ca bhaktir eva hetur ukto bodhyaḥ | bhaktyā tv ananyayā śakyaḥ ity (Gītā 11.54) ādi pūrvokteḥ | tad-anantaram iti mat-svarūpa-guṇa-vibhūti-tāttvikānubhavād uttarasmin kāle ity arthaḥ | yad vā, parayā bhaktyā māṃ tattvato jñātvā tatas tāṃ bhaktim ādāyaiva māṃ viśate | lyab-lope karmaṇi pañcamī | mokṣe 'pi bhaktir astīty āha sūtra-kṛt āprāyaṇāt tatrāpi hi dṛṣṭam iti (Vs 4.1.12) āprāyaṇād āmokṣāt tatrāpi ca mokse bhaktir anuvartate iti śrutau dṛṣṭam iti sūtrārthaḥ | bhaktyā vinaṣṭāvidyānāṃ bhaktyāḥ svādo vivardhate sitayā naṣṭa-pittānāṃ sitāsvādavad iti rahasya-vidaḥ | itthaṃ ca sa-niṣṭhānāṃ sādhana-sādhya-paddhatir uktā ||55||
__________________________________________________________

BhG 18.56

sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ |
matprasādād avāpnoti śāśvataṃ padam avyayam ||56||


Śrīdhara: sva-karmabhiḥ parameśvarārādhanād uktaṃ mokṣa-prakāram upasaṃharati sarva-karmāṇīti | sarvāṇi nityāni naimittikāni ca karmāṇi purvokta-krameṇa sarvadā kurvāṇaḥ mad-vyapāśrayaḥ aham eva vyāpāśrayaḥ āśrayaṇīyo na tu svargādi-phalaṃ yasya sa mat-prasādād śāśvatam anādi sarvotkṛṣṭaṃ padam prāpnoti ||56||

Viśvanātha: tad evaṃ jñānī yathā-krameṇaiva karma-phala-sannyāsa-karma-sannyāsair mat-sāyujyaṃ prāpnotīty uktam | mad-bhaktas tu māṃ yathā prāpnoti tad api śṛṇv ity āha sarveti | mad-vyapāśrayo māṃ viśeṣato 'pakarṣeṇa sakāmatayāpi ya āśrayate so 'pi kiṃ punar niṣkāma-bhakta ity arthaḥ | sarva-karmāṇy api nitya-naimittika-kāmyāni putra-kalatrādi-poṣaṇa-lakṣaṇāni vyavahārikāṇy api sarvāṇi kurvāṇaḥ kiṃ punas tyakta-karma-yoga-jñāna-devatāntaropāsanānya-kāmāny abhakta ity arthaḥ |

atrāśrayate samyag sevata iti āḍ-upasargena sevāyāḥ pradhānībhūtatvam | karmāṇy apīty api-śabdenāpakarṣa-bodhakena karmaṇāṃ guṇībhūtatvam | ato 'yaṃ karma-miśra-bhaktimān, na tu bhakti-miśra-karmavān iti prathama-ṣaṭkokte karmaṇi nātivyāptiḥ | śāśvataṃ mahat-padaṃ mad-dhāma vaikuṇṭha-mathurā-dvārakāyodhyādikam āpnoti |

nanu mahā-pralaye tat tad dhāma kathaṃ sthāsyati | tatrāha - avyayaṃ mahā-pralaye mad-dhāmnaḥ kim api na vyayati mad-atarkya-prabhāvād iti bhāvaḥ |

nanu jñānī khalv anekair janmabhir aneka-tapa-ādi-kleśaiḥ sarva-viṣayendriyoparāmeṇaiva naiṣkarmye saty eva yat sāyujyaṃ prāpnoti | tasya te nityaṃ dhāma sakarmakatve sakāmakatve 'pi tvad-āśrayaṇa-mātreṇaiva kathaṃ prāpnoti | tatrāha mat-prasādād iti mat-prasādasyātarkyam eva prabhāvatvaṃ jānīhīti bhāvaḥ ||56||

Baladeva: atha pariniṣṭhitānām āha sarveti sārdha-dvayābhyām | mad-vyapāśrayo mad-ekāntī sarvāṇi sva-vihitāni karmāṇi yathā-yogaṃ kurvāṇaḥ | api-śabdād gauṇa-kāle mad-ekāntinas tasya mukhya-kālābhāvāt | evam āha sūtrakāraḥ - sarvathāpi tatra vobhaya-liṅgāt (Vs 3.4.34) iti | īdṛśaḥ sa mat-prasādān mad-atyanugrahāt śāśvataṃ nityam avyayam apariṇāmi-jñānānandātmakaṃ padaṃ param-vyomākhyam avāpnoti labhate ||56||
__________________________________________________________

BhG 18.57

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |
buddhiyogam upāśritya maccittaḥ satataṃ bhava ||57||


Śrīdhara: yasmād evaṃ tasmāt cetaseti | sarvāṇi karmāṇi | cetasā mayi saṃnyasya samarpya mat-paraḥ aham eva paraḥ prāpyaḥ puruṣārtho yasya sa vyavasāyātmikayā buddhyā yogam upāśritya satataṃ karmānuṣṭhāna-kāle 'pi brahmārpaṇaṃ brahma-havir iti (Gītā 4.24) nyāyena mayy eva cittaṃ yasya tathābhūto bhava ||57||

Viśvanātha: nanu tarhi māṃ prati tvaṃ niścayena kim ājñāpayasi | kim aham ananya-bhakto bhavāmi, kiṃ vānantarokta-lakṣaṇaḥ sakāma-bhakta eva | tatra sarva-prakṛṣṭo 'nanya-bhakto bhavituṃ na prabhaviṣyasi | nāpi sarva-bhakteṣv apakṛṣṭaḥ sakāma-bhakto bhava | kintu tvaṃ madhyama-bhakto bhavety āha cetaseti | sarva-karmāṇi svāśrama-dharmān vyavahārika-karmāṇi ca mayi sannyasya samarpya, mat-paro 'ham eva paraḥ prāpyaḥ puruṣārtho yasya sa niṣkāma ity arthaḥ | yad uktaṃ pūrvam eva

yat karoṣi yad aśnāsi
yaj juhoṣi dadāsi yat |
yat tapasyasi kaunteya
tat kuruṣva mad-arpaṇam || iti | (Gītā 9.27)

buddhi-yogaṃ vyavasāyātmikayā buddhyā yogaṃ satataṃ mac-cittaḥ karmānuṣṭhāna-kāle 'nyadāpi māṃ smaran bhava ||57||

Baladeva: tādṛśatvād eva tvaṃ sarvāṇi sva-vihitāni karmāṇi kartṛtvābhimānādi-śūnyenacetasā svāmini mayi sannyasyārpayitvā mat-paro mad-eka-puruṣārtho mām eva buddhi-yogam upāśritya satataṃ karmānuṣṭhāna-kāle mac-citto bhava | etac ca tvāṃ prati prāg apy uktaṃ yat karoṣīty ādinā arpayitvaiva karmāṇi kuru, na tu kṛtvārpayeti ||57||
__________________________________________________________
BhG 18.58

maccittaḥ sarvadurgāṇi matprasādat tariṣyasi |
atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi ||58||


Śrīdhara: tato yad bhaviṣyati tac chṛṇu - mac-citta iti | mac-cittaḥ san mat-prasādāt sarvāṇy api durgāṇi dustarāṇi sāṃsārika-duḥkhāni tariṣyasi | vipakṣe doṣam āha -- atha cet yadi punas tvam ahaṃkārān jñātṛtvābhimānāt mad uktam evaṃ na śroṣyasi tarhi vinaṅkṣyasi puruṣārthād bhraṣṭo bhaviṣyasi ||58||

Viśvanātha : tataḥ kim ata āha mac-citta iti ||58||

Baladeva : evaṃ mac-cittas tvaṃ mat-prasādād eva sarvāṇi durgāṇi dustarāṇi saṃsāra-duḥkhāni tariṣyasi | tatra te na cintā | tāny ahaṃ bhakta-bandhur apaneṣyami dāsyāmi cātmānam iti pariniṣṭhitānāṃ sādhana-sādhya-paddhatir uktā | atha ced ahaṅkārāt kṛtyākṛtya-viṣayaka-jñānābhimānāt tvaṃ mad-uktaṃ na śroṣyasi tarhi vinaṅkṣyasi svārthāt vibhraṣṭo bhaviṣyasi | na hi kaścit prāṇināṃ kṛtyākṛtyor vijñātā praśāstā vā matto 'nyo vartate ||58||
__________________________________________________________

BhG 18.59

yad ahaṃkāram āśritya na yotsya iti manyase |
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati ||59||


Śrīdhara: kāmaṃ vinaṅkṣyasi na tu bandhubhir yuddhaṃ kariṣyāmīti cet tatrāha
yad ahaṃkāram iti | mad-uktam anādṛtya kevalam ahaṅkāram avalambya yuddhaṃ na kariṣyāmīti yan manyase tvam adhyavasyasi eṣa tava vyavasāyo mithyaiva asvatantratvāt tava | tad evāha prakṛtis tvāṃ rajo-guṇa-rūpeṇa pariṇatā satī niyokṣyati pravartayiṣyatīti ||59||

Viśvanātha: nanu kṣatriyasya mama[*ENDNOTE] yuddham eva paro dharmas tatra bandhu-vadha-pāpād bhīta eva pravartituṃ necchāmīti tatra sa-tarjanam āha yad aham iti | prakṛtiḥ svabhāvaḥ | adhunā tvaṃ mad-vacanaṃ na mānayasi, yadā tu mahāvīrasya tava svābhāviko yuddhotsāho durvāra evodbhaviṣyati tadā yudhyamānaḥ svayam eva bhīṣmādīn gurūn haniṣyan mayā hasiṣyasa iti bhāvaḥ ||59||

Baladeva: yadyapi kṣatriyasya yuddham eva dharmas tathāpi guru-viprādi-vadha-hetukāt pāpād bhītasya me na tatra pravṛttir iti kṛtyākṛtya-vijñātṛtvābhimānam ahaṅkāram āśritya nāhaṃ yotsye iti yadi tvaṃ manyase, tarhi tavaiṣa vyavasāyo niścayo mithyā niṣphalo bhāvī, prakṛtir man-māyā rajo-guṇātmanā pariṇatā mad-vākyāvahelinaṃ tvāṃ gurv-ādi-vadhe nimitte yuddhe niyokṣyati pravartayiṣyaty eva ||59||
__________________________________________________________

BhG 18.60

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ necchasi yan mohāt kariṣyasy avaśopi tat ||60||


Śrīdhara: kiṃ ca svabhāvajeneti | svabhāvaḥ kṣatriyatva-hetuḥ pūrva-janma-saṃskāras tasmāj jātena svīyena karmaṇā śauryādinā pūrvoktena nibaddhaḥ yantritas tvaṃ mohāt yat karma yuddha-lakṣaṇaṃ kartuṃ necchasi avaśaḥ san tat karma kariṣyasy eva ||60||

Viśvanātha: uktam evārthaṃ vivṛṇoti svabhāvaḥ kṣatriyatve hetuḥ pūrva-saṃskāras tasmāj jātena svīyena karmaṇā nibaddho yantritaḥ ||60||

Baladeva: uktam upapādayati svabhāveti | yadi tvaṃ mohād ajñānān mad-uktam api yuddhaṃ kartuṃ necchasi, tadā svabhāvajena svena karmaṇā śauryeṇa man-māyodbhāsitena nibaddho 'vaśas tat kariṣyasi ||60||
__________________________________________________________

BhG 18.61

īśvaraḥ sarvabhūtānāṃ hṛddeśerjuna tiṣṭhati |
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ||61||
[*ENDNOTE]

Śrīdhara: tad evaṃ śloka-dvayena sāṅkhyādi-mate prakṛti-pāratantryaṃ svabhāva-pāratantryaṃ coktam | idānīṃ svamatam āha īśvara iti dvābhyām | sarva-bhūtānāṃ hṛn-madhye īśvaro 'ntaryāmī tiṣṭhati | kiṃ kurvan, sarvāṇi bhūtāni māyayā nija-śaktyā bhrāmayaṃs tat-tat-karmasu pravartayan, yathā dāru-yantram ārūḍhāni kṛtrimāni bhūtāni sūtradhāro loke bhrāmayati tadvad ity arthaḥ | yad vā yantrāṇi śarīrāṇi ārūḍhāni bhūtāni dehābhimānino jīvān bhramayann ity arthaḥ | tathā ca śvetāśvatārāṇāṃ mantraḥ --

eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā |
karmādhyakṣaḥ sarvabhūtādhivāsaḥ
sākṣī cetā kevalo nirguṇaś ca || iti || (ŚvetU 6.11)

antaryāmi-brāhmaṇaṃ[*ENDNOTE] ca -- ya ātmani tiṣṭhan ātmānam antaro yamayati yam ātmā na veda yasya ātmā śarīram eva te ātmāntaryāmy amṛtaḥ || ity ādi ||61||

Viśvanātha: śloka-dvayena svabhāva-vādināṃ matam uktvā sva-matam āha īśvaro nārāyaṇaḥ sarvāntaryāmī | yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro, yaṃ pṛthivī na veda, yasya pṛthivī śarīraṃ, yaḥ pṛthivīm antaro yamayati (BAU 3.6.3) iti |

yac ca kiñcij jagaty asmin[*ENDNOTE]
dṛśyate śrūyate 'pi vā |
antar-bahiś ca tat sarvaṃ
vyāpya nārāyaṇaḥ sthitaḥ || (Mahānārāyaṇa Upaniṣad 13.5)

ity ādi śruti-pratipādita īśvaro 'ntaryāmī hṛdi tiṣṭhati | kiṃ kurvan? sarvāṇi
bhūtāni māyayā nija-śaktyā bhrāmayan bhramayan[*ENDNOTE] tat-tat-karmāṇi pravartayan, yathā sūtra-sañcārādi-yantram ārūḍhāni kṛtrimāṇi pāñcālikā-rūpāṇi sarva-bhūtāni māyā vibhramayati tadvad ity arthaḥ | yad vā yantrārūḍhāni śarīrārūḍhān sarva-jīvān ity arthaḥ ||61||

Baladeva: vijñātṛtvābhimānam ivālakṣyārjunam atyājyatvād vidhānterṇopadiśati īśvara iti dvābhyām | he arjuna tvaṃ cet svaṃ vijṇaṃ manyase, tarhy antaryāmi-brāhmaṇāt tvayā jñāto ya īśvaraḥ sarva-bhūtānāṃ brahmādi-sthāvarāntānāṃ hṛddeśe tiṣṭhati māyayā sva-śaktyā tāni bhrāmayan san | sarva-bhūtāni viśinaṣṭi yantreti | yat karmānuguṇaṃ māyā-nirmitaṃ dehendriya-prāṇa-lakṣaṇaṃ yantraṃ tad-ārūḍhāni | rūpakeṇopamātra vyajyate - yathā sūtra-dhāro dāru-yantrārūḍhāni kṛtrimāṇi bhūtāni bhrāmayati tadvat ||61||
__________________________________________________________

BhG 18.62

tam eva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||62||


Śrīdhara: tam iti | yasmād evaṃ sarve jīvāḥ parameśvara-paratantrāḥ tasmād ahaṅkāraṃ parityajya sarva-bhāvena sarvātmanā tam īśvaram eva śaraṇaṃ gaccha | tataś ca tasyaiva prasādāt parāṃ uttamāṃ śāntiṃ sthānaṃ ca pārameśvaraṃ śāśvataṃ nityaṃ prāpsyasi ||62||

Viśvanātha: etaj-jñāpana-prayojanam āha tam eveti | parām avidyāvidyayor nivṛttim | tataś ca śāśvataṃ sthānaṃ vaikuṇṭham | iyam antaryāmi-śaraṇāpattiḥ antaryāmy-upāsakānām eva | bhagavad-upāsakānāṃ tu bhagavac-charaṇāpattiḥ | agre vakṣyata eveti kecid āhuḥ | anyas tu yo mad-iṣṭa-devaḥ śrī-kṛṣṇaḥ sa eva mad-gurur māṃ bhakti-yogam anukūlaṃ hitaṃ copadeśam upadiśati ca | tam ahaṃ śaraṇaṃ prapadye ity aniśaṃ bhāvayeti | yad uktam uddhavena -

naivopayanty apacitiṃ kavayas taveśa
brahmayusāpi kṛtam ṛddha-mudaḥ smarantaḥ |
yo 'ntar-bahis tanu-bhṛtām aśubhaṃ vidhunvan
ācārya-caittya-vapuṣā sva-gatiṃ vyanakti || (BhP 11.29.6) iti ||62||

Baladeva: tarhi tam eveśvaraṃ sarva-bhāvena kāyādi-vyāpāreṇa śaraṇaṃ gaccha | tataḥ kim iti cet tatrāha tad iti | parāṃ śāntiṃ nikhila-kleśa-viśleṣa-lakṣaṇāṃ | śāśvataṃ nityaṃ sthānaṃ ca, tad viṣṇoḥ paramaṃ padam ity ādi śruti-gītaṃ tad dhāma prāpsyasi | sa ceśvaro 'ham eva tvat-sakhaḥ sarvasya cāhaṃ hṛdi sanniviṣṭaḥ ity (Gītā 15.15) ādi mat-pūrvokter deva-rṣy-ādi-sammati-grāhiṇā tvayāpi paraṃ brahma paraṃ dhāma (Gītā 10.12) ity-ādinā svīkṛtatvāc ca | viśva-rūpa-darśane pratyakṣitatvāc ca | tasmān mad-upadeśe tiṣṭheti ||62||
__________________________________________________________

BhG 18.63

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā |
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ||63||


Śrīdhara: sarva-gītārtham upasaṃharann āha itīti | ity anena prakāreṇa te tubhyaṃ sarvajñena parama-kāruṇikena mayā jñānam ākhyātam upadiṣṭam | kathambhūtam | guhyād gopyād rahasya-mantra-yogādi-jñānād api guhyataraṃ | etan mayopadiṣṭaṃ gītā-śāstram aśeṣato paryālocya paścād yathecchasi tathā kuru | etasmin paryālocite sati tava moho nivartiṣyata iti bhāvaḥ ||63||

Viśvanātha: sarva-gītārtham upasaṃharati itīti | karma-yogasyāṣṭāṅga-yogasya jñāna-yogasya ca jñānaṃ jñāyate 'neneti jñānaṃ jñāna-śāstraṃ guhyād guhyataram ity atirahasyatvāt kair api vaśiṣṭa-bādarāyaṇa-nāradādyair api sva-sva-kṛta-śāstreṇāprakāśitam[*ENDNOTE] | yad vā, teṣāṃ sārvajñyam āpekṣikaṃ mama tu ātyantikam ity atas te tu etad atiguhyatvān na jānanti | mayāpi atiguhyatvād eva te sarvathaiva naitad upadiṣṭā iti bhāvaḥ | etad aśeṣeṇa niḥśeṣataḥ eva vimṛśya, yathā yena prakāreṇa svābhirucitaṃ, yat[*ENDNOTE] kartum icchasi tathā tat kuru, ity antyaṃ jñāna-ṣaṭkaṃ sampūrṇam | ṣaṭka-trikam idaṃ sarva-vidyā-śiro-ratnaṃ śrī-gītā-śāstraṃ mahānarghya-rahasyatama-bhakti-sampuṭaṃ bhavati | prathamaṃ karma-ṣaṭkaṃ yasyādhāra-pidhānaṃ kānakaṃ bhavati | antyaṃ jñāna-ṣaṭkaṃ yasyottara-pidhānaṃ maṇi-jaṭitaṃ kānakaṃ bhavati | tayor madhyavarti-ṣaṭka-gatā bhaktis trijagad-anarghyā śrī-kṛṣṇa-vaśīkāriṇī mahāmaṇi-matallikā virājate, yasyāḥ paricārikā tad-uttara-pidhānārdha-gatā man-manā bhava ity ādi padya-dvayī catuḥ-ṣaṣṭhy-akṣarā śuddhā bhavatīti budhyate ||63||

Baladeva: śāstram upasaṃharann āha itīti | iti pūrvokta-prakārakaṃ jñānaṃ gītā-śāstram jñāyante karma-bhakti-jñānāny anena iti nirukteḥ | tan-mayā te tubhyam ākhyātaṃ samproktam | guhyād rahasya-mantrādi-śāstrād guhyataram iti gopyam | etac chāstra-śeṣeṇa sāmastyena vimṛśya paścād yathecchasi tathā kuru | etasmin paryālocite tava moha-vināśo mad-vacasi sthitiś ca bhaviṣyatīti ||63||
__________________________________________________________

BhG 18.64

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭosi me dṛḍham iti tato vakṣyāmi te hitam ||64||


Śrīdhara: ati-gambhīraṃ gītā-śāstram aśeṣataḥ paryālocayitum aśaknuvataḥ kṛpayā svayam eva tasya sāraṃ saṅgṛhya kathayati sarva-guhyatamam iti tribhiḥ | sarvebhyo 'pu guhyebhyo guhyatamaṃ me vacas tatra tatroktam api bhūyaḥ punar api vakṣyamaṇaṃ śṛṇu | punaḥ punaḥ kathane hetum āha dṛḍham atyantaṃ me mama tvam iṣṭaḥ priyo 'sīti matvā tata eva hetos te hitaṃ vakṣyāmi | yad vā tvaṃ mameṣṭo 'si mayā vakṣyamāṇaṃ ca dṛḍhaṃ sarva-pramāṇopetam iti niścitya tatas te vakṣyāmīty arthaḥ | dṛḍha-matir iti kecit paṭhanti ||64||

Viśvanātha: tataś ca atigambhīrārthaṃ gītā-śāstraṃ paryālocayitum pravartamānaṃ tuṣṇīmbhūyaiva sthitaṃ sva-priya-sakham arjunam ālakṣya kṛpā-dravac-citta-nava-nīto bhagavān bhoḥ priyavayasya arjuna sarva-śāstra-sāram aham eva ślokāṣṭakena bravīmi | alaṃ te tat-tat-paryālocana-kleśenety āha sarveti | bhūya iti rāja-vidyā-rāja-guhyādhyāyānte pūrvam uktam |

man-manā bhava mad-bhakto
mad-yājī māṃ namaskuru |
mām evaiṣyasi yuktvaivam
ātmānaṃ mat-parāyaṇaḥ || (Gītā 9.34) iti

yat tad eva paramaṃ sarva-śāstrārtha-sārasya gītā-śāstrasyāpi sāraṃ guhyatamam iti nātaḥ paraṃ kiñcana guhyam asti kvacit kutaścit katham api akhaṇḍam iti bhāvaḥ | punaḥ kathane hetum āha | iṣṭo 'si me dṛḍham atiśayena eva priyo me sakhā bhavasīti tata eva hetor hitaṃ te iti sakhāyaṃ vinātirahasyaṃ na kam api kaścid api brūta iti bhāvaḥ | dṛḍha-matir iti ca pāṭhaḥ ||64||

Baladeva: atha nirapekṣāṇāṃ sādhana-sādhya-paddhatim upadeksyann ādau tāṃ stauti sarveti | sarveṣu guhyeṣu madhye 'tiśayitaṃ guhyam iti sarva-guhyatamam | bhūya iti rāja-vidyādhyāye man-manā bhava ity ādinā pūrvam api mamātipriyatvād ante punar ucyamānaṃ śṛṇu paramaṃ sarva-sārasyāpi gītā-śāstrasya sārabhūtam | punaḥ kathanena hetuḥ iṣṭo 'sīti | tvaṃ mameṣṭaḥ priyatamo 'si | mad-vākyaṃ dṛḍhaṃ nikhila-pramāṇopetam iti niścinoṣy atas te hitaṃ vakṣyāmi | tathāpy etad evānuṣṭheyam iti bhāvaḥ ||64|| __________________________________________________________

__________________________________________________________

BhG 18.65

manmanā bhava madbhakto madyājī māṃ namaskuru |
mām evaiṣyasi satyaṃ te pratijāne priyosi me ||65||


Śrīdhara: tad evam āha man-manā iti | man-manā mac-citto bhava | mad-bhakto mad-bhajana-śīlo bhava | mad-yājī mad-yajana-śīlo bhava | mām eva namaskuru evaṃ vartamānas tvaṃ mat-prasādāt labdha-jñānena mām evaiṣyasi prāpsyasi | atra ca saṃśayaṃ mā kārṣīḥ | tvaṃ hi me priyo 'si | atha satyaṃ yathā bhavaty evaṃ tubhyam ahaṃ pratijāne pratijñāṃ karomi ||65||

Viśvanātha: manmanā bhava iti mad-bhaktaḥ sann eva māṃ cintaya | na tu jñānī yogī vā bhūtvā mad-dhyānaṃ kurv ity arthaḥ | yad vā man-manā bhava mahyaṃ śyāmasundarāya susnigdhākuñcita-kuntalakāya-sundara-bhrū-valli-madhura-kṛpā-kaṭākṣāmṛta-varṣi-vadana-candrāya svīyaṃ deyatvena mano yasya tathābhūto bhava | athavā śrotrādīndriyāṇi dehīty āha mad-bhakto bhava | śravaṇa-kīrtana-man-mūrti-darśana-man-mandira-mārjana-lepana-puspāharaṇa-man-mālālaṅkāra-cchatra-cāmarādibhiḥ sarvendriya-karaṇakaṃ mad-bhajanaṃ kuru | athavā mahyaṃ gandha-puṣpa-dhūpa-dīpa-naivedyāni dehīty āha mad-yājī bhava | mat-pūjanaṃ kuru | athavā mahyaṃ namaskāra-mātraṃ dehīty āha māṃ namaskuru bhūmau nipatya aṣṭāṅgaṃ vā praṇāmaṃ kuru | eṣāṃ caturṇāṃ mac-cintana-sevana-pūjana-praṇāmāṇāṃ samuccayam ekataraṃ vā tvaṃ kuru | mām evaiṣyasi prāpsyasi manaḥ-pradānaṃ śrotrādīndriya-pradānaṃ gandha-puṣpādi-pradānaṃ vā tvaṃ kuru | tubhyam aham ātmānam eva dāsyāmīti satyaṃ | te tavaiva | nātra saṃśayiṣṭhā iti bhāvaḥ | satyaṃ śapatha-tathyayoḥ ity amaraḥ |

nanu māthura-deśodbhūtā lokāḥ prativākyam eva śapathaṃ kurvanti satyaṃ tarhi pratijāne pratijñāṃ kṛtvā bravīmi | tvaṃ me priyo 'si nahi priyaṃ ko 'pi vañcayait iti bhāvaḥ ||65||

Baladeva: etad-vacaḥ prāha manmanā bhaveti | vyākhyātaṃ prāk man-manastvād viśiṣṭo mām eva nīlotpala-śyāmalatvādi-guṇakaṃ tvad-atipriyam devakī-nandanaṃ kṛṣṇam eva manuṣya-sanniveśitam eṣyasi | na tu mama rūpāntaraṃ sahasra-śīrṣatvādi-lakṣaṇam aṅguṣṭha-mātram antaryāmiṇaṃ vā nṛsiṃha-varāhādi-lakṣaṇaṃ vety arthaḥ | tubhyam aham ātmānam eva tvat-sakhaṃ dāsyāmīti te tava satyaṃ śapathaḥ satyaṃ śapatha-tathyayoḥ iti nānārthavargaḥ | atra na saṃśayiṣṭhā iti bhāvaḥ |

nanu māthuratvāt tava śapatha-karaṇād api me na saṃśaya-vināśas tatrāha pratijāne pratijñāṃ kṛtvāham abruvam | yat tvaṃ me priyo 'si snigdha-manasā hi māthurāḥ priyaṃ na pratārayanti | kiṃ punaḥ preṣṭham iti bhāvaḥ | yasya mayy atiprītas tasmin mamāpi tathā | tad-viyogaṃ soḍhum ahaṃ na śaknomīti pūrvam eva mayoktaṃ priyo hi ityādinā | tasmān mad-vāci viśvasihi mām eva prāpsyasi ||65||

__________________________________________________________

BhG 18.66

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ ||66||


Śrīdhara: tato 'pi guhyatamam āha sarveti | mad-bhaktyaiva sarvaṃ bhaviṣyatīti dṛḍha-viśvāsena vidhi-kaiṅkaryaṃ tyaktvā mad-eka-śaraṇaṃ bhava | evaṃ vartamānaḥ karma-tyāga-nimittaṃ pāpaṃ syād iti mā śucaḥ mokṣaṃ mā kārṣīḥ | yatas tvaṃ mad-eka-śaraṇaṃ sarva-pāpebhyo 'haṃ mokṣayiṣyāmi ||66||

Viśvanātha: nanu tad-dhyānādikaṃ yat karomi tat kiṃ svāśrama-dharmānuṣṭhāna-pūrvakaṃ vā, kevalaṃ vā ? tatrāha sarva-dharmān varṇāśrama-dharmān sarvān eva parityajya ekaṃ mām eva śaraṇaṃ vraja | parityajya sannyasyeti na vyākhyeyam arjunasya kṣatriyatvena sannyāsādhikārāt na cārjunaṃ lakṣīkṛtyānya-jana-samudāyam evopadideśa bhagavān iti vācyam | lakṣyabhūtam arjunaṃ prati upadeśaṃ yojayitum aucitye saty evānyasyāpi upadeṣṭavyatvaṃ sambhaven na, tv anyathā na ca parityjyety asya phala-tyāga eva tātparyam iti vyākhyeyam asya vākyasya -

devarṣi-bhūtāpta-nṝṇāṃ pitṝṇāṃ
nāyaṃ kiṅkaro nāyam ṛṇī ca rājan |
sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ
gato mukundaṃ parihṛtya kartam || (BhP 11.5.41)

martyo yadā tyakta-samasta-karmā
niveditātmā vicikīrṣito me |
tadāmṛtatvaṃ pratipadyamāno
mayātma-bhūyāya ca kalpate vai || (BhP 11.29.32)

tāvat karmāṇi kurvīta
na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā
śraddhā yāvan na jāyate || (BhP 11.20.9)

ājñāyaiva guṇān doṣān
mayādiṣṭān api svakān |
dharmān santyajya yaḥ sarvān
māṃ bhajet sa ca sattamaḥ || (BhP 11.11.37)

ity ādibhir bhagavad-vākyaiḥsahaikārthasyāvaśya-vyākhyeyatvāt | atra ca pari-śabda-prayogāc ca | ata ekaṃ māṃ śaraṇaṃ vraja, na tu dharma-jñāna-yoga-devatāntarādikam ity arthaḥ | pūrvaṃ hi mad-anya-bhaktau sarva-śreṣṭhāyāṃ tavādhikāro nāstīty atas tvaṃ yat karoṣi yad aśnāsītyādi-bruvāṇena mayā karma-miśrāyāṃ bhaktau tavādhikāra uktaḥ | samprati tv atikṛpayā tubhyam ananya-bhaktau evādhikāras tasyā ananya-bhakter yādṛcchika-mad-aikāntika-bhakta-kṛpaika-labhyatva-lakṣaṇaṃ niyamaṃ sva-kṛtam api bhīṣma-yuddhe sva-pratijñām ivāpanīya datta iti bhāvaḥ | na ca mad-ājñayā nitya-naimittika-karma-tyāge tava prayavāya-śaṅkā sambhavet | veda-rūpeṇa mayaiva nitya-karmānuṣṭhānam ādiṣṭam adhunā tu svarūpeṇaiva tat-tyāga ādiśyate ity ataḥ kathaṃ te nitya-karmākaraṇe pāpāni sambhavanti ? pratyuta ataḥ paraṃ nitya-karmaṇi kṛta eva pāpāni bhaviṣyanti sākṣān mad-ājñā-laṅghanād ity avadheyam |

nanu yo hi yac-charaṇo bhavati, sa hi mūlya-krītaḥ paśur iva tad-adhīnaḥ | sa taṃ yat kārayati, tad eva karoti | yatra sthāpayati tatraiva tiṣṭhati | yad bhojayati, tad eva bhuṅkte iti śaraṇāpatti-lakṣaṇasya dharmasya tattvam | yad uktaṃ vāyu-purāṇe -

ānukūlyasya saṅkalpaḥ prātikūlyasya varjanaṃ |
rakṣiṣyatīti viśvāso goptṛtve[*ENDNOTE] varaṇaṃ tathā |
niḥkṣepanam akārpaṇyaṃ[*ENDNOTE] ṣaḍ-vidhā śaraṇāgatiḥ || iti |

bhakti-śāstra-vihitā svābhīṣṭa-devāya rocamānā pravṛttir ānukūlyaṃ tad-viparītaṃ prātikūlyam | goptṛtve iti sa eva mama rakṣako nānya iti yat | rakṣiṣyatīti sva-rakṣaṇa-prātikūlya-vastuṣūpasthiteṣv api sa māṃ rakṣiṣyaty eveti draupadī-gajendrādīnām iva viśvāsaḥ | niḥkṣepanaṃ svīya-sthūla-sūkṣma-deha-sahitasya eva svasya śrī-kṛṣṇārtha eva viniyogaḥ | akārpaṇyaṃ nānyatra kvāpi sva-dainya-jñāpanam iti ṣaṇṇāṃ vastūnāṃ vidhātr-anuṣṭhānaṃ yasyāṃ sā śaraṇāgatir iti |

tad adyārabhya yady ahaṃ tvāṃ śaraṇaṃ gata eva varte tarhi tva-uktaṃ bhadram abhadraṃ vā yad bhavet tad eva mama kartavyam | tatra yadi tvaṃ māṃ dharmam eva kārayasi tadā na kācic cintā | yadi tv īśvaratvāt svairācāras tvaṃ mām adharmam eva kārayasi, tadā kā gatis tatrāha aham iti | prācīnārvācīnāni yāvanti vartante yāvanti vā ahaṃ kārayiṣyāmi tebhyaḥ sarvebhya eva pāpebhyo mokṣayiṣyāmi | nāham anya-śaraṇya iva tatrāsamartha iti bhāvaḥ |

tvām alambyaiva śāstram idaṃ loka-mātram evopadiṣṭavān asmi | mā śucaḥ svārthaṃ parārthaṃ vā śokaṃ mā kārṣīḥ | yuṣmad-ādikaṃ sarva eva lokaḥ sva-para-dharmān sarvān eva parityajya mac-cintanādi-paro māṃ śaraṇam āpadya sukhenaiva vartatām | tasya pāpa-mocana-bhāraḥ saṃsāra-mocana-bhāro 'pi mayāṅgīkṛta eva |

ananyāś cintayanto māṃ
ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ
yoga-kṣemaṃ vahāmy aham || (Gītā 9.22) iti |

hanta etāvān bhāro mayā sva-prabhau nikṣipta ity api śokaṃ mākārṣīr bhakta-vatsalasya mama na tatrāyāsa-leśo 'pīti nātaḥ param adhikam upadeṣṭavyam astīti śāstraṃ samāptīkṛtam ||66||

Baladeva: nanu yajana-praṇaty-ādis tava śuddhā bhaktiḥ prāktana-karma-rūpānanta-pāpa-malina-hṛdā puṃsā kathaḥ śakyā kartuṃ yāvat tvad-bhakti-virodhīni tāny anantāni pāpāni kṛcchrādi-prāyaścittaiḥ savihitaiś ca dharmair na vinaśyeyur iti cet tatrāha - sarveti | prāktana-pāpa-prāyaścitta-bhūtān kṛcchrādīn sa-vihitāṃś ca sarvān dharmān parityajya svarūpatas tyaktvā māṃ sarveśvaraṃ kṛṣṇaṃ nṛsiṃha-dāśarathy-ādi-rūpeṇa bahudhāvirbhūtaṃ viśuddha-bhakti-gocaraṃ santam avidyā-paryanta-sarva-kāma-vināśam ekaṃ, na tu matto 'nyaṃ śiti-kaṇṭhādiṃ śaraṇaṃ vraja prapadyasva | śaraṇyaḥ sarveśvaro 'haṃ sarva-pāpebhyo prāktana-karmabhyas tvāṃ śaraṇāgataṃ mokṣayiṣyāmīti mithaḥ-kartavyatā darśitā | tvaṃ mā śucaḥ | acirāyuṣā mayā hṛd-viśuddham icchatāticira-sādhyā duṣkarāś ca te kṛcchrādayaḥ katham anuṣṭheyā iti śokaṃ mā kārṣīr ity arthaḥ |

atra mat-prapattur na bhaved ity uktam | śrutiś caivam āha - na karmaṇā na prajayā dhanena tyāgenaivke 'mṛtatvam ānaśuḥ iti | śraddhā-bhakti-dhyāna-yogād avaitīti caivam ādyā | saniṣṭhānāṃ hṛd-viśuddhaye pariniṣṭhitānāṃ ca loka-saṅgrahāya yathāyathaṃ kāryās te dharmaḥ | tam etam ity ādibhyaḥ satyena labhyas tapasā hy eṣa ātmā ity ādibhyaś ca śrutibhyaḥ |

na ca vihita-tyāge pratyavāya-lakṣaṇaṃ pāpaṃ syād iti śokaṃ mā kurv iti vyākhyeyam | veda-nideśenāgni-hotrādi-tyāge yater iva pareśānideśena tat-tyāge tat-prapattus tad-ayogāt | pratyuta tan-nideśātikrame doṣāpattiḥ syāt | na ca svarūpato vihita-tyāge pratyavāyāpatteḥ | sarvāṇi dharma-phalānīti vyākhyeyam | phala-tyāge tad-anāpatteḥ | tasmāt prapannasya svarūpato dharma-tyāgaḥ | na ca na hi kvacit ity ādi nyāyena svadharmānuṣṭhānāpattis tad-yajanādi-niratasya tena nyāyena tad-anāpatteḥ | tathā ca sanniṣṭhasyātmānubhavāntaḥpariniṣṭhitasya ca parātmānubhavānto yathā dharmācāras tathā prapattuḥ śuddhāntaḥ sa iti evam evoktam ekādaśe -

tāvat karmāṇi kurvīta
na nirvidyeta yāvatā |
mat-kathā-śravaṇādau vā
śraddhā yāvan na jāyate || (BhP 11.20.9) iti |

eṣā śaraṇāgatiḥ śabditā prapattiḥ ṣaḍ-aṅgikā --

ānukūlyasya saṅkalpaḥ prātikūlyasya varjanaṃ |
rakṣiṣyatīti viśvāso goptṛtve varaṇaṃ tathā |
ātma-nikṣepa-kārpaṇye ṣaḍ-vidhā śaraṇāgatiḥ || iti vāyu-purāṇāt |

bhakti-śāstra-vihitā haraye rocamānā pravṛttir ānukūlyam | tad-viparītaṃ tu prātikūlyam | ātma-nikṣepaḥ śaraṇye tasmin sva-bhara-nyāsaḥ | kārpaṇyam anugharṣaḥ | nikṣepaṇam akārpaṇyam iti kvacit pāṭhaḥ | tatra kārpaṇyaṃ tato 'nyasmin svadainya-prakāśaḥ | sphuṭam anyat ||66||
__________________________________________________________

BhG 18.67

idaṃ te nātapaskāya nābhaktāya kadācana |
na cāśuśrūṣave vācyaṃ na ca māṃ yobhyasūyati ||67||


Śrīdhara: evaṃ gītārtha-tattvam upadiśya tat-sampradāya-pravartane niyamam āha idam iti | idaṃ gītārtha-tattvaṃ te tvayā atapaskāya dharmānuṣṭhāna-hīnāya na vācyam | na ca abhaktāya gurāv īśvare ca bhakti-śūnyāya kadācid api na vācyaṃ na cāśuśrūṣave paricaryām akurvate vācyam | māṃ parameśvaraṃ yo 'bhyasūyati manuṣya-dṛṣṭyā doṣāropeṇa nindati tasmai na ca vācyam ||67||

Viśvanātha: evaṃ gītā-śāstram upadiśya sampradāya-pravartane niyamam āha idam iti | atapaskāya asaṃyatendriyāya manaś cendriyāṇāṃ ca aikāgryaṃ paramaṃ tapaḥ iti smṛteḥ | saṃyatendriye saty api abhaktāya na vācyam | saṃyatendriyatvādi-dharma-traya-vattve 'pi yo mām abhyasūyati mayi nirupādhi-pūrṇa-brahmaṇi māyā-sāvarṇya-doṣam āropayati tasmai sarvathaiva na vācyam ||67||

Baladeva: atha svopadiṣṭaṃ gītā-śāstraṃ pātrebhyaḥ eva na tv apātrebhyo deyam iti upadiśati idam iti | idaṃ śāstraṃ te tvayātapaskāya ajitendriyāya na vācyam | tapasvine 'py abhaktāya śāstropadeṣṭari tvayi śāstra-pratipādye mayi ca sarveśa-bhakti-śūnyāya na vācyam | tapasvine 'pi bhaktāyāśuśrūṣave śrotum anicchave na vācyam | yo māṃ sarveśvaraṃ nitya-guṇa-vigraham abhyasūyati mayi māyika-guṇa-vigrahatām āropayati, tasmai tu naiva vācyam ity ato bhinnayā vibhaktyā tasya nirdeśaḥ | evam āha sūtrakāraḥ anāviṣkurvann anvayāt iti (Vs 3.4.50) ||67||
__________________________________________________________

BhG 18.68
ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ ||68||


Śrīdhara: etair doṣair virahitebhyo gītā-śāstropadeṣṭuḥ phalam āha ya iti | mad-bhakteṣv abhidhāsyati mad-bhaktebhyo ya vakṣyati | sa mayi parāṃ bhaktiṃ karoti tato niḥsaṃśayaḥ san mām eva prāpnotīty arthaḥ ||68||

Viśvanātha: etad upadeṣṭuḥ phalam āha ya iti dvābhyām | parāṃ bhaktiṃ kṛtveti prathamaṃ parama-bhakti-prāptiḥ | tato mat-prāptiḥ | etad upadeṣṭur bhavati ||68||

Baladeva: śāstropadeṣṭuḥ phalam āha ya iti | etad upadeṣṭur ādau mat-para-bhakti-lābhas tato mat-pada-lābho bhavati ||68||
__________________________________________________________

BhG 18.69

na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ |
bhavitā na ca me tasmād anyaḥ priyataro bhuvi ||69||

Śrīdhara: kiṃ ca na ceti | tasmān mad-bhaktebhyo gītā-śāstra-vyākhyātuḥ sakāśād anyo manuṣyeṣu madhye kaścid api mama priya-kṛttamo 'tyantaṃ paritoṣa-kartā nāsti | na ca kālāntare bhavitā bhaviṣyati mamāpi tasmād anyaḥ priyataro 'dhunā bhuvi tāvan nāsti | na ca kālāntare 'pi bhaviṣyatīty arthaḥ ||69||

Viśvanātha: tasmād upadeṣṭuḥ sakāśāt anyo 'tipriyaṅkaro 'tipriyaś ca nāsti ||69||

Baladeva: na ceti | tasmād gītopadeṣṭuḥ sakāśād anyo manuṣyeṣu madhye mama priya-kṛttamaḥ paritoṣa-kartā pūrvaṃ nābhūn na ca bhaviṣyati | mama tasmād anyaḥ priyataro bhuvi nābhūn na ca bhaviṣyati ||69||
__________________________________________________________

BhG 18.70

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ |
jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ ||70||


Śrīdhara : paṭhataḥ phalam āha adhyeṣyata iti | āvayoḥ śrī-kṛṣṇārjunayor imaṃ dharmyaṃ dharmād anapetaṃ saṃvādaṃ yo 'dhyeṣyate japa-rūpeṇa paṭhiṣyati tena puṃsā sarva-yajñebhyaḥ śreṣṭhena jñāna-yajñena aham iṣṭaḥ syāṃ bhaveyam iti me matiḥ | yady apy asau gītārtham abudhyamāna eva kevalaṃ japati | tathāpi mama tac chṛṇvato mām evāsau prakāśayatīti buddhir bhavati | yathā loke yaṛcchayāpi yadā kaścit kadācit kasyacit nāma gṛhṇāti tadāsau mām evāyam āhavayatīti matvā tat-pārśvam āgacchati | tathāham apitasya sannihito bhaveyam | ataeva ajāmila-kṣatra-bandhu-pramukhānāṃ kathañcin nāmoccāraṇa-mātreṇa prasanno 'smi | tathaiva asyāpi prasanno bhaveyam iti bhāvaḥ ||70||

Viśvanātha : etad adhayana-phalam āha adhyeṣyata iti ||70||

Baladeva : atha śāstrādhyetuḥ phalam āha adhyeṣyate ceti | atra yo jñāna-yajño varṇitas tenāham etat-pāṭha-mātreṇaiveṣṭo 'bhyarcitaḥ syām iti me matirs tasyāhaṃ sulabha ity arthaḥ | __________________________________________________________

__________________________________________________________

BhG 18.71

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ |
sopi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām ||71||


Śrīdhara : anyasya japato yo 'nyaḥ kaścit śṛṇoti tasyāpi phalam āha śraddhāvān iti | yo naraḥ śraddhā-yuktaḥ kevalaṃ śṛṇuyād api śraddhāvān api yaḥ kaścit kim artham uccair japati abaddhaḥ vā japatīti vā doṣa-dṛṣṭiṃ karoti tad-vyāvṛtty-artham āha anasūyaś cāsūya-rahito yaḥ śṛṇuyāt so 'pi sarvaiḥ pāpair muktaḥ sann aśvamedhādi-puṇya-kṛtāṃ lokān prāpnuyāt ||71||

Viśvanātha : etac-chravaṇa-phalam āha śraddhāvān iti ||71||

Baladeva : śrotuḥ phalam āha śraddheti | yaḥ kevalaṃ śraddhayā śṛṇoti anasūyaḥ kim artham uccair aśuddhaṃ vā paṭhatīti doṣa-dṛṣṭim akurvan so 'pi nikhilaiḥ pāpair muktaḥ puṇya-karmaṇām aśvamedhādi-yājināṃ lokān prāpnuyāt | yad vā puṇya-karmaṇāṃ bhaktimatāṃ lokān dhruva-lokādīn vaikuṇṭha-bhedān ity arthaḥ ||71||
__________________________________________________________

BhG 18.72

kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā |
kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya ||72||


Śrīdhara : samyag bodhānupapattau punar upadekṣyāmīty āśayenāha kaccid iti | kaccid it praśnārthaḥ | kaccid ajñāna-saṃmohas tattvājñāna-kṛto viparyayaḥ | spaṣṭam anyat ||72 ||

Viśvanātha : samyag bodhānupapattau punar upadekṣyāmīty āśayenāha kaccid iti ||72||

Baladeva : evaṃ śāstraṃ tad-vācanādi-māhātmyaṃ coktam | atha śāstrārthāvadhāna-tad-anubhavo pṛcchati kaccid iti | praśnārthe 'vyayam | samyag-anubhavānudaye punar apy etad upadekṣyāmīti bhāvaḥ ||72||
__________________________________________________________

BhG 18.73

arjuna uvāca
naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta |
sthitosmi gatasaṃdehaḥ kariṣye vacanaṃ tava ||73||


Śrīdhara : kṛtārthaḥ sann arjuna uvāca naṣṭa iti | ātma-viṣaye moho naṣṭaḥ yato 'yam aham asmīti svarūpānusandhāna-rūpā smṛtis tvat-prasādān mayā labdhā | ataḥ sthito 'smi yuddhāyotthito 'smi, gataḥ dharma-viṣayaḥ sandeho yasya so 'haṃ tava ājñāṃ kariṣye iti ||73||

Viśvanātha : kim ataḥ paraṃ pṛcchāmy ahaṃ tu sarva-dharmān parityajya tvāṃ śaraṇaṃ gato niścinta eva tvayi viśrambhavān asmīty āha naṣṭa iti | kariṣya ity ataḥ paraṃ śaraṇasya tavājñāyāṃ sthitir eva śaraṇāpannasya mama dharmaḥ | na tu svāśrama-dharmo na tu jñāna-yogādaraḥ | te tv adyārabhya tyaktvā eva | tataś ca bhoḥ priyasakha arjuna mama bhū-bhāra-haraṇe kiñcid avaśiṣṭaṃ kṛtyam asti | tat tu tad-dvāraiva cikīrṣāmīti bhagavatokte gati gāṇḍīva-pāṇir arjuno yoddhum udatiṣṭhād iti ||73||

Baladeva : evaṃ pṛṣṭaḥ pārthaḥ śāstrānubhavaṃ phala-dvāreṇāha naṣṭa iti | moho viparīta-jñāna-lakṣaṇaḥ mama naṣṭas tvat-prasādād eva smṛtiś ca yathāvasthita-vastu-niṣṭhayā mayā labdhā | ahaṃ gata-sandehaś chinna-saṃśayaḥ sthito 'dhunāsmi | tava vacanaṃ kariṣye | etad uktaṃ bhavati - deva-mānavādayo nikhilāḥ prāṇinaḥ sarve sva-sva-karmasu svatantrā dehābhimānino māna-vairarcitā devās tebhyo 'bhīṣṭa-pradāḥ | yas tv īśvaraḥ ko 'py asti | sa hi nirguṇo nirākṛtir udāsīnas tat-sannidhānāt prakṛtir jagad-dhetur ity evaṃ viparīta-jñāna-lakṣaṇo yo mohaḥ pūrvaṃ mamābhūt | sa tvad-upalabdhād upadeśād vinaṣṭaḥ | parākhya-svarūpa-śaktimān vijñānānanda-mūrtiḥ sārvajñya-sārvaiśvarya-satya-saṅkalpādi-guṇa-ratnākaro bhakta-suhṛt sarveśvaraḥ prakṛti-jīva-kālākhya-śaktibhiḥ saṅkalpa-mātreṇa jīva-karmānuguṇo vicitra-sarga-kṛt sva-bhaktebhyaḥ sva-paryanta-sarva-prado 'kiñcana-bhakta-vittaḥ | sa ca tvam eva mat-sakho vasudeva-sūnur iti tāttvikaṃ jñānaṃ mamābhūt | ataḥ paraṃ tvām ahaṃ prapannaḥ sthito 'smi | tvaṃ māṃ kadācid api na tyakṣyasīti sandehaś ca me chinnaḥ | atha bhūbhāra-haraṇaṃ sva-prayojanaṃ cet prapannena mayā cikīrṣitaṃ tarhi tad-vacanaṃ tava kariṣyāmīty arjuno dhanuḥ-pāṇir udatiṣṭhad iti ||73|| __________________________________________________________

__________________________________________________________

BhG 18.74

sañjaya uvāca
ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ |
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam ||74||


Śrīdhara : tad evaṃ dhṛtarāṣṭraṃ prati śrī-kṛṣṇārjuna-saṃvādaṃ kathayitvā prastutāṃ kathām anusandadhānaḥ sañjaya uvāca itīti | lomaharṣaṇaṃ lomāñca-karaṃ saṃvādam aśrauṣaṃ śrutavān ahaṃ | spaṣṭam anyat ||74||

Viśvanātha : ataḥ paraṃ pañca-śloka-vyākhyā sarva-gītārtha-tātparya-niṣkarṣe 'ntima-ślokā yatra vartante tāṃ patra-dvayīṃ vināyakaḥ sva-vāhanenādhunā hṛtavān ity ataḥ punar nālikham | tāṃ tan-mātra-vādām | sa prasīdatu tasmai namaḥ | iti śrīmad-bhagavad-gītā-ṭīkā sārārtha-darśinī samāptī-bhūtā satāṃ prītaye 'stād iti

sārārthavarṣiṇī viśva-janīnā bhakta-cātakān |
mādhurī dhinutād asyā mādhurī bhātu me hṛdi ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv aṣṭādaśo 'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||

iti śrīla-Viśvanātha-cakravarti-ṭhakkura-kṛtā sārārthavarṣiṇī ṭīkā samāptā ||74-78||

Baladeva : samāptaḥ śāstrārthaḥ | atha kathā-sambandham anusandadhānaḥ sañjayo dhṛtarāṣṭram uvāca ity aham iti | adbhutaṃ cetaso vimaya-karaṃ lokeṣv asambhāvyamānatvāt | romaharṣaṇam dehe pulaka-janakam ||74||
__________________________________________________________

BhG 18.75

vyāsaprasādāc chrutavān etad guhyam ahaṃ param |
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam ||75||


Śrīdhara : ātmanas tac-chravaṇe sambhāvanām āha vyāsa-prasādād iti | bhagavatā vyāsena divyaṃ cakṣuḥ śrotrādi machyaṃ dattam ato vyāsasya prasādāt etat ahaṃ śrutavān asmi | kiṃ tad ity apekṣāyām āha paraṃ yogaṃ | paratvaṃ āviṣkaroti yogeśvarāt śrī-kṛṣṇāt svayam eva sākṣāt kathayataḥ śrutavān iti ||75||

Baladeva : vyavahita-tat-saṃvāda-śravaṇe sva-yogyatām āha vyāseti | vyāsa-prasādāt tad-datta-divya-cakṣuḥ-śrotrādi-lābha-rūpād etad guhyaṃ śrutavān | kim etad ity āha param yogam iti | karma-yogaṃ jñāna-yogaṃ bhakti-yogaṃ cety arthaḥ | paratvaṃ sampādayati yogeśvarād iti | deva-mānavādi-nikhila-prāṇināṃ svabhāvya-sambandho yogaḥ | teṣām adhīśān niyantuḥ svayaṃ-rūpāt kṛṣṇāt sva-mukhenaiva, na tu paramparayā kathayataḥ | śrutavān asmīti sva-bhāgyaṃ ślāghyate ||75||
__________________________________________________________

BhG 18.76

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam |
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ ||76||


Śrīdhara : kiṃ ca rājann iti | hṛṣyāmi romāñcito bhavāmi harṣaṃ prāpnomīti vā | spaṣṭam anyat ||76||

Baladeva : rājan dhṛtarāṣṭra puṇyaṃ śrotur avidyā-paryanta-sarva-doṣa-haram | muhur muhuḥ prati-kṣaṇaṃ hṛṣyāmi romāñcito 'smi ||76||
__________________________________________________________

BhG 18.77

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ |
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ ||77||


Śrīdhara : kiṃ ca tac ceti | viśva-rūpaṃ niridiśati | spaṣṭam anyat ||77||

Baladeva : tac ca viśva-rūpaṃ yad arjunāyopadiṣṭam ||77||
__________________________________________________________

BhG 18.78

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīr vijayo bhūtir dhruvā nītir matir mama ||78||


Śrīdhara : atas tvaṃ putrāṇāṃ rājyādi-śaṅkā parityajety āśayenāha yatreti | yatra yeṣāṃ pāṇḍavānāṃ pakṣe yogeśvaraḥ śrī-kṛṣṇo vartate, yatra ca pārthaḥ gāṇḍīva-dhanur-dharas tatraiva ca śrī rāja-lakṣmīs tatraiva niściteti sambadhyate iti mama matir niścayaḥ | ata idānīm api tāvat saputras tvaṃ śrī-kṛṣṇaṃ śaraṇam upetya pāṇḍavān prasādya sarvaṃ ca tebhyo nivedya putra-prāṇa-rakṣāṃ kuru iti bhāvaḥ |

bhagavad-bhakti-yuktasya
tat-prasādātma-bodhataḥ |
sukhaṃ bandha-vimuktiḥ syād
iti gītārtha-saṅgrahaḥ ||

tathā hi,

puruṣaḥ sa paraḥ pārtha
bhaktyā labhyas tv ananyayā | (Gītā 8.22)

bhaktyā tv ananyayā śakyas
tv aham evaṃvidho 'rjuna | (Gītā 11.54)

ity ādau bhagavad-bhakter mokṣaṃ prati sādhakatamatva-śravaṇāt tad-ekānta-bhaktir eva tat-prasādottha-jñānāvāntara-vyāpāra-mātra-yukto mokṣa-hetur iti sphuṭaṃ pratīyate | jñānasya ca bhakty-avāntara-vyāpāratvam eva yuktam -
teṣāṃ satata-yuktānāṃ
bhajatāṃ prīti-pūrvakam |
dadāmi buddhi-yogaṃ taṃ
yena mām upayānti te || (Gītā 10.10)

mad-bhakta etad vijñāya
mad-bhāvāyopapadyate |
prakṛtiṃ puruṣaṃ caiva
viddhy anādī ubhāv api || (Gītā 13.19)

na ca jñānam eva bhaktir iti yuktam | samaḥ sarveṣu bhūteṣu mad-bhaktiṃ labhate parām (Gītā 18.54) | bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ || (Gītā 18.55) ity ādau bheda-darśanāt | na caivaṃ sati tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya iti śruti-virodhaḥ śaṅkanīyaḥ bhakty-avāntara-vyāpāratvāt jñānasya | na hi kāṣṭhaiḥ pacati ity ukte jvālānām asādhyanatvam uktaṃ bhavati | kiṃ ca

yasya deve parā bhaktir
yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ
prakāśante mahātmanaḥ || (ŚvetU 6.23)

dehānte devaḥ paraṃ brahma
tārakaṃ vyacaṣṭe |

yam evaiṣa vṛṇute tena labhya ity ādi-śruti-smṛti-purāṇa-vacanāny evaṃ sati samañjasāni bhavanti | tasmāt bhagavad-bhaktir eva mokṣa-hetur iti siddham ||

tenaiva dattayā matyā tad-gītā-vivṛtiḥ kṛtā |
sa eva paramānandas tayā prīṇātu mādhavaḥ ||
paramānanda-pādābja-rajaḥ-śrīdhāriṇādhunā |
Śrīdhara-svāmi-yatinā kṛtā gītā-subodhinī ||

sva-prāgalbhya-balād vilobhya bhagavad-gītāṃ tad-antar-gatam
tattvaṃ prepsur upaiti kiṃ guru-kṛpā-pīyūṣa-dṛṣṭiṃ vinā |
ambu svāñjalinā nirasya jaladher āditsur antarmaṇī
nāvarteṣu na kiṃ nimajjati janaḥ sat-karṇa-dhāraṃ vinā ||

iti śrī-Śrīdhara-svāmi-kṛtāyāṃ śrīmad-bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ paramārtha-nirṇayo nāma aṣṭādaśo 'dhyāyaḥ ||78||

Baladeva: evaṃ ca sati sva-putra-vijayādi-spṛhāṃ parityajety āha yatreti | yatra yogeśvaraḥ pūrvaṃ vyākhyātaḥ sva-saṅkalpāyatta-svetara-sarva-prāṇi-svarūpa-sthiti-pravṛttikaḥ kṛṣṇo vasudeva-sūnuḥ sārathya-paryanta-sāhāyya-kāritayā vartate | yatra pārthas tvat-pitṛ-svasṛ-putro narāvatāraḥ kṛṣṇaikāntī dhanurdharo 'cchedya-gāṇḍīva-pāṇir vartate | tatraiva śrī-kṛṣṇārjunādhiṣṭhite yudhiṣṭhira-pakṣe śrī-rāja-lakṣmīḥ vijayaḥ śatru-paribhava-hetukaḥ paramotkarṣaḥ | bhūtir uttarottarā rāja-lakṣmī-vivṛddhiḥ | nītir nyāya-pravṛttir dhruvā sthireti sarvatra sambadhyate | yat tu yuddha-param etac chāstram iti śaṅkyate | tan na - man-manā bhava mad-bhakta ity ādeḥ, sarva-dharmān parityajya ity ādeś copadeśas tasmāc catūrṇāṃ varṇānām āśramāṇāṃ ca dharmā hṛd-viśuddhi-hetutayā loka-saṅgrahārthatayā ceha nirūpitā ity eva suṣṭhu ||78||

upāyā bahavas teṣu prapattir dāsya-pūrvikā |
kṣipraṃ prasādanī viṣṇor ity aṣṭādaśato matam ||
pītaṃ yena yaśodā-stanyaṃ nītaṃ pārtha-sārathyam |
sphītaṃ sad-guṇa-vṛndais tad atra gītaṃ paraṃ tattvam ||

yad icchā-tariṃ prāpya gītāpayodhau
nyamajjaṃ gṛhītāti-citrārtha-ratnam |
na cottātum asmi prabhur harṣa-yogāt
sa me kautukī nanda-sūnuḥ priyastāt ||

śrīmad-gītā-bhūṣaṇaṃ nāma bhāṣyaṃ
yatnād vidyā-bhūṣaṇenopacīrṇam |
śrī-govinda-prema-mādhurya-lubdhāḥ
kāruṇyārdrāḥ sādhavaḥ śodhayadhvam ||

iti śrīmad-bhagavad-gītopaniṣad-bhāṣye 'ṣṭādaśo 'dhyāyaḥ ||
[*ENDNOTE] Text reads mā yat samaḥ.
[*ENDNOTE] Bishwas has agamya.
[*ENDNOTE] Quoted above in Viśvanātha's commentaries to
[*ENDNOTE] mama not in Bishwas edition, who also reads necchasīti.
[*ENDNOTE] BhG 18.61-66 are commented on extensively in Kṛṣṇa-sandarbha, para. 82 and Sarva-saṃvādinī.
[*ENDNOTE] This reference to the Bṛhad-āraṇyaka Upaniṣad. This exact text is not found there.
[*ENDNOTE] jagat sarvam in the text.
[*ENDNOTE] bhramayan not in Krishnadas edition.
[*ENDNOTE] Bishwas - śāstreṇa prakāśitam
[*ENDNOTE] Both texts read svābhirucitas tat, but this readings seems grammatically problematic.
[*ENDNOTE] Krishnadas gives bhartṛtve as an alternative reading both here and further down.
[*ENDNOTE] The usual reading is ātma-nikṣepa-kārpaṇye.

Bhagavad-gītā - chapter 18