Bhagavadgita 18 with the commentaries of Sridhara, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 18.1 arjuna उवाच संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥1॥ श्रीधर : न्यास-त्याग-विभागेन सर्व-गीतार्थ-सङ्ग्रहम् । स्पष्टम् अष्टादशे प्राह परमार्थ-विनिर्णये ॥ अत्र च - सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (GÅtà 5.13) सन्न्यास-योग-युक्तात्मा (GÅtà 9.28) इत्य् आदिषु कर्म-सन्न्यास उपदिष्टः । तथा - त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥ (GÅtà 4.20) इत्य् आदिषु च फल-मात्र-त्यागेन कर्मानुष्ठानम् उपदिष्टम् । न च परस्पर-विरुद्धं सर्वज्ञः परम-कारुणिको भगवान् उपदिशेत् । अतः कर्म-सन्न्यासस्य तद्-अनुष्ठानस्य चाविरोध-प्रकारं बुभुत्सुर् अर्जुन उवाच सन्न्यासस्येति । भो हृषीकेश सर्वेन्द्रिय-नियामक । हे केशी-निसूदन केशी-नाम्नो महतो हयाकृतेः दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुम् आगच्छतो अत्यन्तं व्यात्ते मुखे वाम-बाहुं प्रवेश्य तत्-क्षणम् एव विवृद्धेन तेनैव बाहुना कर्कटिका-फलवत् तं विदार्य निसूदितवान् । अतएव हे महाबाहो इति सम्बोधनम् । सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् विवेकेन वेदितुम् इच्छामि ॥1॥ विश्वनाथ : सन्न्यास-ज्ञान-कर्मादेस् त्रैविध्यं मुक्ति-निर्णयः । गुह्य-सारतमा भक्तिर् इत्य् अष्टादश उच्यते ॥ अनन्तराध्याये - तद् इत्य् अनभिसन्धाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ (GÅtà 17.25) इत्य् अत्र भगवद्-वाक्ये मोक्ष-काङ्क्षि-शब्देन सन्न्यासिन एव उच्यन्ते । अन्ये वा यद्य् अन्य एव ते, तर्हि - सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् इति (GÅtà 12.11) त्वद्-उक्तानां सर्व-कर्म-फल-त्यागिनां तेषां स त्यागः कः । सन्न्यासिनां च को स सन्न्यास इति विवेकतो जिज्ञासुर् आह सन्न्यासस्येति । पृथग् इति यदि सन्न्यास-त्याग-शब्दौ भिन्नार्थौ तदा सन्न्यासस्य त्यागस्य च तत्त्वं पृथग् वेदितुम् इच्छामि । यदि त्व् एकार्थौ ताव् अपि त्वन्-मते अन्य-मते वा तयोर् ऐक्यार्थम् अर्थाद् एकार्थत्वम् इति पृथग् वेदितुम् इच्छामि । हे हृषीकेशेति मद्-बुद्धेः प्रवर्तकत्वात् त्वम् एव इमं सन्देह-मुखापयसि । केशि-निसूदन इति तं च सन्देहं त्वम् एव केशिनम् इव विदारयसीति भावः । महाबाहो इति त्वं महा-बाहु-बलान्वितो ऽहं किञ्चिद् बाहुबलान्वित इत्य् एतद् अंशेनैव मया सह सख्यं तव । न तु सार्वज्ञ्यादिभिर् अंशैर् अतस् त्वद्-दत्त-किञ्चित्-सख्य-भावाद् एव प्रश्ने मम निःशङ्कतेति भावः ॥1॥ बलदेव : गीतार्थान् इह सङ्गृह्णन् हरिर् अष्टादशे ऽखिलान् । भक्तेस् तत्र प्रपत्तेश् च सो ऽब्रवीद् अतिगोप्यताम् ॥ सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । (GÅtà 5.13) इत्य् आदौ सन्न्यास-शब्देन किम् उक्तम् -- त्यक्त्वा कर्म-फलासङ्गं (GÅtà 4.20) इत्यादौ त्याग-शब्देन च किम् उक्तं भगवता तत्र सन्दिहानो ऽर्जुनः पृच्छति सन्न्यासस्येति । सन्न्यास-त्याग-शब्दौ शैल-तरु-शब्दाव् इव विजातीयार्थौ किं वा कुरु-पाण्डव-शब्दाव् इव सजातीयार्थौ । यद्य् आद्यस् तर्हि सन्न्यासस्य त्यागस्य च तत्त्वं पृथग्-वेदितुम् इच्छामि । यद्यन्तस् तर्हि तत्रावान्तरोपाधि-मात्रं भेदकं भावि, तच् च वेदितुम् इच्छामि । हे महाबाहो कृष्ण हृषीकेशेति धी-वृत्ति-प्रेरकत्वात् त्वम् एव मत्-सन्देहम् उत्पादयसि । केशि-निसूदनेति त्वं मत्-सन्देहं केशिनम् इव विनाशयेति ॥1॥ __________________________________________________________ BhG 18.2 श्रीभगवान् उवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥2॥ श्रीधर : तत्रोत्तरं श्री-भगवान् उवाच - काम्यानाम् इति । काम्यानां पुत्र-कामो यजेत स्वर्ग-कामो यजेतेत्य् एवम् आदि कामोपबन्धेन विहितानां कर्मणां न्यासं परित्यागं सन्न्यासं कवयो विदुः । सम्यक्-फलैःसह सर्व-कर्मणाम् अपि न्यासं सन्न्यासं पण्डिता विदुर् जानन्तीत्य् अर्थः । सर्वेषां काम्यानां नित्य-नैमित्तिकानां च कर्मणां फल-मात्र-त्यागं प्राहुस् त्यागं प्राहुस् त्यागं विचक्षणा निपुणाः । न तु स्वरूपतः कर्म-त्यागम् । ननु नित्य-नैमित्तिकानां फलाश्रवणाद् अविद्यमानस्य फलस्य कथं त्यागः स्यात् । नहि बन्ध्यायाः पुत्र-त्यागः सम्भवन्ति । उच्यते यद्यपि स्वर्ग-कामः पशुकाम इत्य् आदिवद् अहरहः सन्ध्याम् उपासीत यावज्-जीवम् अग्निहोत्रं जुहोतीत्य् आदिषु फल-विशेषो न श्रूयते तथाप्य् अपुरुषार्थे व्यापारे प्रेक्षावन्तं प्रवर्तयितुम् अशक्नुवन् विधिर् विश्वजिता यजेतेत्य् आदिष्व् इव सामान्यतः किम् अपि फलम् आक्षिपत्य् एव । न चातीव-गुरुम् अतः श्रद्धया स्व-सिद्धिर् एव विधेः प्रयोजनम् इति मन्तव्यम् । पुरुष-प्रवृत्त्य्-अनुपपत्तेर् दुष्परहरत्वात् । श्रूयते च नित्यादिष्व् अपि फलम् - सर्व एते पुण्य-लोका भवतीति । कर्मणा पितृ-लोक इति । धर्मेण पापम् अपनुदन्ति इत्य् एवम् आदिषु । तस्माद् युक्तम् उक्तं सर्व-कर्म-फल-त्यागं प्राहुस् त्यागं विचक्षणा इति । ननु फल-त्यागेन पुनर् पइ निष्फलेषु कर्मसु प्रवृत्तिर् एव न स्यात् । तन् न, सर्वेषाम् अपि कर्मणां संयोग-पृथक्त्वेन विविदिषार्थतया विनियोगात् । तथा च श्रुतिः - तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति । ततश् च श्रुति-पदोक्तं सर्वं फलं बन्धकत्वेन त्यक्त्वा विविदिषार्थं सर्व-कर्मानुष्ठानं घटत एव । विविदिषा च नित्यानित्य-वस्तु-विवेकेन निवृत्त-देहाद्य्-अभिमानतया बुद्धेः प्रत्यक्-प्रवणता । तावत् पर्यन्तं च सत्त्व-शुद्ध्य्-अर्थं ज्ञानाविरुद्धं यथोचितम् अवश्यकं कर्म कुर्वतस् तत्-फल-त्याग एव कर्म-त्यागो नाम । न स्वरूपेण । तथा च श्रुतिः कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतां समाः (ईशो 2) इति । ततः परन्तु सर्व-कर्म-निवृत्तिः स्वत एव भवति । तद् उक्तं नैष्कर्म्य-सिद्धौ - प्रत्यक्-प्रवणतां बुद्धेः कर्माणि उत्पाद्य शुद्धितः । कृतार्थान्यस्तम् आयान्ति प्रावृडस्ते घना इव ॥ उक्तं च भगवता - यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदि । वशिष्ठेन चोक्तम् - न कर्माणि त्यजेद् योगी कर्मभिस् त्यज्यते ह्य् असौ । कर्मणो मूल-भूतस्य सङ्कल्पस्यैव नाशतः ॥ इति । ज्ञान-निष्ठा-विक्षेपकत्वम् आलक्ष्य त्यजेद् वा । तद् उक्तं श्री-भागवते - तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (BhP 11.20.9) ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः । सलिङ्गानाश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥ (BhP 11.18.28) इत्य् आदि । अलम् अतिप्रसङ्गेन प्रकृतम् अनुसरामः ॥2॥ विश्वनाथ : प्रथमं प्राच्यं मतम् आश्रित्य सन्न्यास-त्याग-शब्दयोर् भिन्न-जातीयार्थत्वम् आह काम्यानाम् इति । पुत्र-कामो यजेत स्वर्ग-कामो यजेत इत्य् एवं कामोपबन्धेन विहितानां काम्यानां कर्मणां न्यासं स्वरूपेणैव त्यागं सन्न्यासं विदुर् न तु नित्यानाम् अपि सन्ध्योपास्तादीनाम् इति भावः । सर्वेषां काम्यानां नित्यानाम् अपि कर्मणां फलं कर्मणा पितृलोकः इति । धर्मेण पापम् उपनुदति इत्य् आद्याः श्रुतयः प्रतिपादयन्त्य् एव इत्य् अतस् त्यागे फलाभिसन्धि-रहितं सर्व-कर्म-करणम् । सन्न्यासे तु फलाभिसन्धि-रहितं नित्य-कर्म-करणम् । काम्य-कर्मणां तु स्वरूपेणैव त्याग इति भेदो ज्ञेयः ॥2॥ बलदेव : एवं पृष्टो भगवान् उवाच काम्यानाम् इति । पुत्र-कामो यजेत स्वर्ग-कामो यजेत इत्य् एवं कामोपनिबन्धेन विहितानां पुत्रेष्टि-ज्योतिष्टोमादीनां कर्मणां न्यासं स्वरूपेणत्यागं कवयः पण्डिताः सन्न्यासं विदुर् न तु नित्यानाम् अग्निहोत्रादीनाम् इत्य् अर्थः । तेषु विचक्षणास् तु सर्वेषां काम्यानां नित्यानां च कर्मणां फल-त्यागम् एव, न तु स्वरूपतस् त्यागं सन्न्यास-लक्षणं त्यागं प्राहुः । नित्य-कर्मणां च फलम् अस्ति - कर्मणां पितृ-लोको धर्मेण पापम् अपनुदति इत्य् आदि श्रवणात् । यद्यपि अहरहः सन्ध्याम् उपासीत, यावज्-जीवनम् अग्निहोत्रं जुहोति इत्य् आदौ, पुत्र-कामो यजेत इत्य् आदाव् इव फल-विशेषो न श्रुतयस् तथापि विश्वजिता यजेत इत्य् आदाव् इव विधिः किञ्चित् फलम् आक्षिपेद् एव । इतरथा पुरुष-प्रवृत्त्य्-अनुपपत्तेर् दुष्परिहरतापत्तिः । तथा च काम्य-कर्मणां स्वरूपतस् त्यागो, नित्य-कर्मणां तु फल-त्यागः सन्न्यास-शब्दार्थः । सर्वेषां कर्मणां फलेच्छां त्यक्त्वानुष्ठानं खलु त्याग-शब्दार्थः । पूर्वोक्त-रीत्या ज्ञानोदय-फलस्य सत्त्वाद् अप्रवृत्तेर् दुष्परिहरत्वं प्रत्युक्तम् ॥2॥ __________________________________________________________ BhG 18.3 त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः । यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ॥3॥ श्रीधर : अविदुषः फल-त्याग-मात्रम् एव त्याग-शब्दार्थः । न कर्म-त्याग इति । एतद् एव मतान्तर-निरासेन दृढीकर्तुं मत-भेदं दर्शयति त्याज्यम् इति । दोषवद् धिंसादि-दोषकत्वेन केवलं बन्धकम् इति हेतोः सर्वेषाम् अपि कर्म त्याज्यम् इति एके साङ्ख्याः प्राहुर् मनीषिण इति । अस्यायं भावः - मा हिंस्यात् सर्व-भूतानीति निषेधः पुरुषस्यानर्थ-हेतुर् हिंसा इत्य् आह । अग्नीषोमीयं पशुम् आलभेतेत्य् आदि-प्राकरणिको विधिस् तु हिंसायाः क्रतूपकारकत्वम् आह । अतो भिन्न-विषयकत्वेन सामान्य-विशेष-न्यायागोचरत्वाद् वाध्यवाधकता नास्ति । द्रव्य-साध्येषु च सर्वेष्व् अपि कर्मसु हिंसादेः सम्भवात् सर्वम् अपि कर्म त्याज्यम् एवेति । तद् उक्तं - दृष्टवद् आनुश्रविकः स ह्य् अविशुद्धि-क्षयातिशय-युक्त इति । अस्यार्थः गुरु-पाठाद् अनुश्रूयत इति अनुश्रवो वेदः । तद् बोधित उपायो ज्योतिष्ठोमादिर् आनुश्रविकः । तत्राविशुद्धिर् हिंसा । तथा क्षयो विनाशः । अग्निहोत्र-ज्योतिष्ठोमादि-जन्येषु स्वर्गेषु तारतम्यं च वर्तते । परोत्कर्षस् तु सर्वान् दुःखीकरोति । अपरे तु मीमांसका यज्ञादिकं कर्म न त्याज्यम् इति प्राहुः । अयं भावः क्रत्व्-अर्थापि सतीयं हिंसा पुरुषेण कर्तव्या । सा चान्योद्देशेनापि कृता पुरुषस्य प्रत्यवाय-हेतुर् एव । यथा हि विधिर् विधेयस्य तद्-उद्देश्येनानुष्ठानं विधत्ते । तादर्थ्य-लक्षणत्वाच् छेषत्वस्य । न त्व् एवं निषेधो निषेधस्य तादर्थ्यम् अपेक्षते प्राप्ति-मात्रापेक्षितत्वात् । अन्यथाज्ञान-प्रमादादि-कृते दोषाभाव-प्रसङ्गात् । तद् एवं समान-विषयकत्वेन सामान्य-शास्त्रस्य विशेषेण बाधान् नास्ति दोषवत्त्वम् । अतो नित्यं यज्ञादि-कर्म न त्याज्यम् इति । अनेन विधि-निषेधयोः समान-बलता बाध्यते सामान्य-विशेष-न्यायं सम्पादयितुम् ॥3॥ विश्वनाथ : त्यागे पुनर् अपि मत-भेदम् उपक्षिपति त्याज्यम् इति । दोषवत् हिंसादि-दोषवत्त्वात् कर्म स्वरूपत एव त्याज्याम् इत्य् एके साङ्ख्याः । परे मीमांसका यज्ञादिकं कर्म शास्त्रे विहितत्वान् न त्याज्यम् इत्य् आहुः ॥3॥ बलदेव : त्यागे पुनर् अपि मत-भेदम् आह त्याज्यम् इति । एके मनीषिणो दोषवत् न हिंस्यात् सर्व-भूतानीति श्रुति-निदर्शिनः कापिलाः कर्म-दोषवत् पशु-हिंसादि-दोष-युक्तं भवत्य् अतस् त्याज्यं स्वरूपतो हेयम् इत्य् आहुः । अग्नीषोमीयं पशुम् आलभेतेति श्रुतिस् तु हिंसायाः क्रत्व्-अङ्गत्वम् आह त्व् अनर्थ-हेतुत्वं तस्या निवारयति । तथा च द्रव्य-साध्यत्वेन हिंसायाः सम्भवात् । सर्वं कर्म त्याज्यम् इति । अपरे जैमिनीयास् तु यज्ञादिकर्म न त्याज्यं तस्य वेद-विहितत्वेन निर्दोषत्वाद् इत्य् आहुः - यद्यपि हिंसानुग्रहात्मकं कर्म तथापि तस्य वेदेन धर्मत्वाभिधानान् न दोषवत्त्वम् अतः कार्यम् एवेत्य् अर्थः । न हिंस्यात् इति सामान्यतो निषेधस् तु क्रतोर् अन्यत्र तस्याः पापताम् आहेति न किञ्चिद् अवद्यम् ॥3॥ __________________________________________________________ BhG 18.4 निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥4॥ श्रीधर : एवं मत-भेदम् उपन्यस्य स्वमतं कथयितुम् आह निश्चयम् इति । तत्रैवं विप्रतिपन्ने त्यागे निश्चयं ये वचनात् शृणु । त्यागस्य लोक-प्रसिद्धत्वात् किम् अत्र श्रोतव्य्म् इति मावमंस्था इत्य् आह हे पुरुष-व्याघ्र पुरुष-श्रेष्ठ । त्यागो ऽयं दुर्बोधः । हि यस्माद् अयं कर्म-त्यागस् तत्त्वविध्बिस् तामसादि-भेदेन त्रिविधः सम्यग्-विवेकेन प्रकीर्तितः । त्रैविध्यं च नियतस्य तु सन्न्यासः कर्मण इत्य् आदिना वक्ष्यति ॥4॥ विश्वनाथ : स्वमतम् आह निश्चयम् इति । त्रिविधः सात्त्विको राजसस् तामसश् चेति । अत्र त्यागस्य त्रैविध्यम् उक्त्रम्य नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥ इति तस्य एव तामस-भेदैः सन्न्यास-शब्द-प्रयोगाद् भगवन्-मते त्याग-सन्न्यास-शब्दयोर् ऐक्यार्थम् एवेत्य् अवगम्यते ॥4॥ बलदेव : एवं मत-भेदम् उपवर्ण्य स्वमतम् आह निश्चयम् इति । मत-भेद-ग्रस्ते त्यागे मे परमेश्वरस्य सर्वज्ञस्य निश्चयं शृणु । ननु त्यागस्य ख्यातत्वात् तत्र श्रोतव्यं किम् अस्ति । तत्राह त्यागो हीति । हि यतस् त्यागस् तामसादि-भेदेन विज्ञैस् त्रिविधः सम्प्रकीर्तितो विविच्योक्तः । तथा च दुर्बोधो ऽसौ श्रोतव्य इति त्याग-त्रैविध्यम् । नियतस्य तु इत्य् आदिभिर् अग्रे वाच्यम् ॥4॥ __________________________________________________________ BhG 18.5 यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् । यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥5॥ श्रीधर : प्रथमं तावन् निश्चयम् आह यज्ञेति द्वाभ्याम् । मनीषिणां विवेकिनां पावनानि चित्त-शुद्धि-कराणि ॥5॥ विश्वनाथ : काम्यानाम् अपि मध्ये भगवन्-मते सात्त्विकानि यज्ञ-दान-तपांसि फलाकाङ्क्षा-रहितैः कर्तव्यानीत्य् आह यज्ञादिकं कर्तव्यम् एव । तत्र हेतुः पावनानीति चित्त-शुद्धिकरत्वाद् इत्य् अर्थः ॥5॥ बलदेव : प्रथमं तस्मिन् स्वनिश्चयम् आह यज्ञेति द्वाभ्याम् । यज्ञादीनि मनीषिणां कार्याण्य् एव न त्याज्यानि यद् अमूनि विष-तन्तुवद् अन्तरभ्युदित-ज्ञान-द्वारा पावनानि संसृति-दोष-विनाशकानि भवन्ति ॥5॥ __________________________________________________________ BhG 18.6 एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥6॥ श्रीधर : येन प्रकारेण कृतान्य् एतानि पावनानि भवन्ति तं प्रकारं दर्शयन्न् आह एतानीति । यानि यज्ञादीनि कर्माणि मया पावनानीत्य् उक्तम् एतान्य् अप्य् एव कर्तव्यानि । कथम्? सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलम् ईश्वराराधन्तया कर्तव्यानीति । फलानि च त्यक्त्वा कर्तव्यानि इति च मे मतं निश्चितम् । अत एवोत्तमम् ॥6॥ विश्वनाथ : येन प्रकारेण कृतान्य् एतानि पावनानि भवन्ति तं प्रकारं दर्शयति एतान्य् अपीति । सङ्गं कर्तृत्वाभिनिवेशं फलाभिसन्धिं च । फलाभिसन्धि-कर्तृत्वाभिनिवेशयोस् त्याग एव त्यागः सन्न्यासश् चोच्यत इत्य् भावः ॥6॥ बलदेव : यज्ञादीनां पावनता-प्रकारम् आह एतान्य् अपीति । सङ्गं कर्तृत्वाभिनिवेशं फलानि च प्रतिपओक्तानि पितृ-लोकादीनि च सर्वाणि त्यक्त्वा केवलम् ईश्वरार्चन-धिया कर्तव्यानीति मे मया निश्चितम् अत उत्तमम् इदं मतम् । कर्तृत्वाभिनिवेश-त्यागस्यापि प्रवेशात् पार्थ-सारथेर् मतं वरीयः ॥6॥ __________________________________________________________ BhG 18.7 नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥7॥ श्रीधर : प्रतिज्ञातं त्यागस्य त्रैविध्यम् इदानीं दर्शयति नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात् सन्न्यासो युक्तम् । नियतस्य तु नित्यस्य पुनः कर्मणः सन्न्यासस् त्यागो नोपपद्यते । सत्त्व-शुद्धि-द्वारा मोक्ष-हेतुत्वात् । अतस् तस्य परित्याग उपादेयत्वे ऽपि त्याज्यम् इत्य् एवं लक्षणान् मोहाद् एव भवेत् । स च मोहस्य तामसत्वात् तामसः परिकीर्तितः ॥7॥ विश्वनाथ : प्रक्रान्तस्य त्रिविध-त्यागस्य तामसं भेदम् आह नियतस्य नित्यस्य । मोहात् शास्त्र-तात्पर्याज्ञानात् । सन्न्यासी काम्य-कर्मण्य् आवश्यकत्वाभावात् परित्यजतु नाम, नित्यस्य तु कर्मणस् त्यागो नोपपद्यते इति तु शब्दार्थः । मोहाद् अज्ञानात् । तामस इति तामस-त्यागस्य फलम् अज्ञान-प्राप्तिर् एव । न त्व् अभीप्सित-ज्ञान-प्राप्तिर् इति भावः ॥7॥ बलदेव : प्रतिज्ञातं त्याग-त्रैविध्यम् आह नियतस्येति त्रिभिः । काम्यस्य कर्मणो बन्धकत्वात् त्यागो युक्तः । नियतस्य नित्य-नैमित्तिकस्य महा-यज्ञादेः कर्मणः सन्न्यासस् त्यागो नोपपद्यते । आत्मोद्देशाद् विशीर्णादिवद् अन्तर्गत-ज्ञानस्य तस्य मोचकत्वाद् देहयात्रा-साधकत्वाच् च तत्-त्यागो न युक्तः । तेन हि देवता-भगवद्-विभूतिर् अर्चतां तच्-छेषैः पूतैः सिद्धा देह-यात्रा तत्त्व-ज्ञानाय सम्पद्यते । वैपरीत्ये पूर्वम् अभिहितं नित्यतं कुरु कर्म त्वम् इत्य् आदिभिस् तृतीयए तस्यापि मोहाद् बन्धकम् इदम् इत्य् अज्ञानात् परितः स्वरूपेण त्यागस् तामसो भवति - मोहस्य तमो-धर्मत्वात् ॥7॥ __________________________________________________________ BhG 18.8 दुःखम् इत्य् एव यत् कर्म कायक्लेशभयात् त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥8॥ श्रीधर : राजसं त्यागम् आह दुःखम् इति । यः कर्ता आत्म-बोधं विना केवलं दुःखम् इत्य् एवं मत्वा शरीरायास-भयात् नित्यं कर्म त्यजेत् इति यत् तादृशस् त्यागो राजसो दुःखस्य राजसत्वात् । अतस् तं राजसं त्यागं कृत्वा स राजसः पुरुषस् त्यागस्य फलं ज्ञान-निष्ठा-लक्षणं नैव लभत इत्य् अर्थः ॥8॥ विश्वनाथ : दुःखम् इत्य् एवेति । यद्यपि नित्य-कर्मणाम् आवश्यकम् एव तत्-करणे गुण एव न तु दोष इति जानाम्य् एव । तद् apii तैः शरीरं मया कथं वृथा क्लेशयितव्यम् इति भावः । त्याग-फलं ज्ञानं न लभेत ॥8॥ बलदेव : निष्कामतयानुष्ठितं विहितं कर्म मुक्तिहेतुर् इति जानन्न् अपि द्रवोप्यार्जन-प्रातः-स्नानादिना दुःख-रूपम् इति काय-क्लेश-भयाच् चैतन् मुमुक्षुर् अपि त्यजेत् । स त्यागो राजसः दुःखस्य रजो-धर्मत्वात् । तं त्यागं कृत्वापि जनस् तस्य फलं ज्ञान-निष्ठां न लभेत ॥8॥ __________________________________________________________ BhG 18.9 कार्यम् इत्य् एव यत् कर्म नियतं क्रियतेर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥9॥ श्रीधर : सात्त्विकं त्यागम् आह कार्यम् इति । कार्यम् इत्य् एवं नियतम् अवश्य-कर्तव्यतया विहितं कर्म सङ्गं फलं च त्यक्त्वा क्रियते इति यत् तादृशस् त्यागः सात्त्विको मतः ॥9॥ विश्वनाथ : कार्यम् अवश्य-कर्तव्यम् इति बुद्ध्या नियतं नित्यं कर्म, सात्त्विक इति त्यागात् त्याग-फलं ज्ञानं स लभेतैवेति भावः ॥9॥ बलदेव : कार्यम् अवश्य-कर्तव्यतया विहितं कर्म नियतं यथा भवति, तथा सङ्गं कर्तृत्वाभिनिवेशं फलं च निखिलं त्यक्त्वा क्रियत इति यत् स त्यागः सात्त्विकस् तादृश-ज्ञानस्य सत्त्व-धर्मत्वात् ॥9॥ __________________________________________________________ BhG 18.10 न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥10॥ श्रीधर : एवम्भूत-सात्त्विक-त्याग-परिनिष्ठितस्य लक्षणम् आह न द्वेष्टीत्य् आदि । सत्त्व-समाविष्टः सत्त्वेन संव्याप्तः सात्त्विक-त्यागी । अकुशलं दुःखावहं शिशिरे प्रातः-स्नानादिकं कर्म न द्वेष्टि । कुशले च सुख-करे कर्मणि निदाघे मध्याह्न-स्नानादौ नानुषज्जते प्रीतिं न करोति । तत्र हेतुः मेधावी स्थिर-बुद्धिः । यत्र पर-परिभवादि महद् अपि दुःखं सहते स्वर्गादि-सुखं च त्यजति तत्र कियद् एतत् तात्कालिकं सुखं दुःखं च इत्य् एवम् अनुसन्धानवान् इत्य् अर्थः । अतएव छिन्नः संशयो मिथ्या-ज्ञानं दैहिक-सुख-दुःखयोर् उपादित्सा-परिजिहीर्षा-लक्षणं यस्य सः ॥10॥ विश्वनाथ : एवम्भूत-सात्त्विक-त्याग-परिनिष्ठितस्य लक्षणम् आह न द्वेष्टीत्य् आदि । अकुशलं असुखदं शीते प्रातः-स्नानादिकं न द्वेष्टि । कुशले सुख-ग्रीष्म-स्नानादौ ॥10॥ बलदेव : सात्त्विक-त्यागिनो लक्षणम् आह द्वेष्टीति । अकुशलं दुःखदं हेमन्त-प्रातः-स्नानादि न द्वेष्टि । कुशले सुखदे निदाघ-मध्याह्ने स्नानादौ न सज्जते । यतः सत्त्व-समाविष्टो ऽतिधारो मेधावी स्थिरधीश् छिन्नो विहितानि कर्माणि क्लेशानुष्ठितानि ज्ञानं जनयेयुर् न वेत्य् एवं लक्षणः संशयो येन सः ॥ ईदृशः सात्त्विक-त्यागी बोध्यः ॥10॥ __________________________________________________________ BhG 18.11 न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः । यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥11॥ श्रीधर : नन्व् एवम्भुतात् कर्म-फल-त्यागाद् वरं सर्व-कर्म-त्यागः । तथा सति कर्म-विक्षेपाभावेन ज्ञान-निष्ठा सुखं सम्पद्यते तत्राह न हीति । देह-भृता देहात्माभिमानवता निःशेषेण सर्वाणि कर्माणि त्यक्तुं न हि चाक्यम् । तद् उक्तं न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृद् इत्य् आदिना । तस्माद् यस् तु कर्माणि कुर्वन्न् अपि कर्म-फल-त्यागी स एव मुखस् त्यागीत्य् अभिधीयते ॥11॥ विश्वनाथ : इतो ऽपि शास्त्रीयं कर्म न त्याज्यम् इत्य् आह न हीति । त्यक्तुं न शक्यं न शक्यानि । तद् उक्तं न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृद् इति ॥11॥ बलदेव : नन्व् ईदृशात् फल-त्यागात् स्वरूपतः कर्म-त्यागो वरीयान् विक्षेपाभावेन ज्ञान-निष्ठा साधकत्वाद् इति चेत् तत्राह न हीति । देह-भृता कर्माण्य् अशेषतस् त्यक्तुं न हि शक्यं न शक्यानि । यद् उक्तं न हि कश्चित् क्षणम् अपीत्यादि । तस्माद् यः कर्माणि कुर्वन्न् एव तत्-फल-त्यागो, स एव त्यागीत्य् उच्यते । तथा च सनिष्ठो ऽधिकारी कर्तृत्वाभिनिवेश-फलेच्छा-शून्यो यथा-शक्ति सर्वाणि कर्माणि ज्ञानार्थी सन् कुर्याद् इति पार्थ-सारथेर् मतम् ॥11॥ __________________________________________________________ BhG 18.12 अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥12॥ श्रीधर : एवम्भूतस्य कर्म-फल-त्यागस्य फलम् आह अनिष्टम् इति । अनिष्टम् नारकित्वम् । इष्टं देवत्वम् । मिश्रं मनुष्यत्वम् । एवं त्रिविधं पापस्य पुण्यस्य चोभय-मिश्रस्य च कर्मणो यत् फलं प्रसिद्धम् । तत् सर्वम् अत्यागिनां सकामानाम् एव प्रेत्य परत्र भवति । तेषां त्रिविध-कर्म-सम्भवात् । न तु सन्न्यासिनां क्वचिद् अपि भवति । सन्न्यासि-शब्देनात्र फल-त्याग-साम्यात् प्रकृताः कर्म-फल-त्यागिनो ऽपि गृह्यन्ते । अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी चेत्य् एवम् आदौ च कर्म-फल-त्यागिषु सन्न्यासि-शब्द-योग-दर्शनात् । तेषां सात्त्विकानां पापासम्भवाद् ईश्वरार्पणेन च पुण्य-फलस्य त्यक्तत्वात् त्रिविधम् अपि कर्म-फलं न भवतीत्य् अर्थः ॥12॥ विश्वनाथ : एवम्भूत-त्यागाभावे दोषम् आह - अनिष्टं नरक-दुःखं इष्टं स्वर्ग-सुखं मिश्रं मनुष्य-जन्मनि सुख-दुःखम् अत्यागिनां एवम्भूत-त्याग-रहितानाम् एव भवति प्रेत्य परलोके ॥12॥ बलदेव : ईदृश-त्यागाभावे दोषम् आह अनिष्टम् इति । अनिष्टं नारकित्वम् । इष्टं स्वर्गित्वं मिश्रं मनुष्यत्वम् । दुःख-सुख-योगीति त्रिविधं कर्म-फलम् । अत्यागिनाम् उक्त-त्याग-रहितानां प्रेत्य पर-काले भवति । न तु सन्न्यासिनाम् उक्त-त्यागवताम् । तेषां तु कर्मान्तर्गतेन ज्ञानेन मोक्षो भवतीति त्याग-फलम् उक्तम् ॥12॥ __________________________________________________________ BhG 18.13 पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥13॥ श्रीधर : ननु कर्म कुर्वतः कर्म-फलं कथं न भवेद् इत्य् आशङ्क्य सङ्ग-त्यागिनो निरहङ्कारस्य सतः कर्म-फलेन लेपो नास्तीत्य् उपपादयितुम् आह पञ्चेति पञ्चभिः । सर्व-कर्मणां सिद्धये निष्पत्तय इमानि वक्ष्यमाणानि पञ्च-कारणानि मे वचनान् निबोध जानीहि । आत्मनः कर्तृत्वाभिमान-निवृत्त्य्-अर्थम् अवश्यम् एतानि ज्ञातव्यानीत्य् एवम् । तेषां स्तुत्य्-अर्थम् एवाह साङ्ख्य इति । सम्यक् ख्यायते ज्ञायते परमात्मा 'नेनेति साङ्ख्यं तत्त्व-ज्ञानम् । प्रकाशमान आत्म-बोधः साङ्ख्यम् । तस्मिन् कृतं कर्म तस्यान्तः समाप्तिर् अस्मिन्न् इति साङ्ख्यम् । कृतो ऽन्तो निर्णये ऽस्मिन्न् इति कृतान्तं साङ्ख्य-शास्त्रम् एव । तस्मिन् प्रोक्तानि । अतः सम्यङ् निबोध इत्य् अर्थः । विश्वनाथ : ननु कर्मकुर्वतः कर्म-फलं कथं न भवेद् इत्य् आशङ्क्य निरहङ्कारत्वे सति कर्म-लेपो नास्तीत्य् उपपादयितुम् आह पञ्चमानीति पञ्चभिः । सर्व-कर्मणां सिद्धये निष्पत्तय इमानि पञ्च-कारणानि मे मम वचनान् निबोध जानीहि । सम्यक् परमात्मानं ख्याति कथयति इति सङ्ख्यम् एव साङ्ख्यं वेदान्त-शास्त्रं तस्मिन् । कीदृशे कृतं कर्म तस्यान्तो नाशो यस्मात् तस्मिन् प्रोक्तानि । बलदेव : ननु कर्माणि कुर्वतां तत्-फलानि कुतो न स्युर् इति चेत् स्वस्मिन् कर्तृत्वाभिनिवेश-त्यागेन परमेश्वरे मुख-कर्तृत्व-निश्चयेन भवतीत्य् आशयेनाह पञ्चैतानीति पञ्चभिः । हे महाबाहो सर्व-कर्मणां सिद्धये निष्पत्तये एतानि पञ्च-कारणानि मे मत्तो निबोध जानीहि । प्रमाणम् आह साङ्ख्य इति । साङ्ख्यं ज्ञानं तत्-प्रतिपादकं वेदान्त-शास्त्रम् साङ्ख्यं तस्मिन् । कीदृशीत्य् आह कृतान्ते कृत-निर्णये सर्वेषां कर्म-हेतूनां प्रवर्तकः परमात्मेति निर्णय-कारिणीत्य् अर्थः । अन्तर्यामि-ब्रह्मणे विदितम् एतत् । इहापि सर्वस्य चाहं हृदि (GÅtà 15.15) इत्य् आद्य् उक्तं । वक्ष्यते च ईश्वरः सर्व-भूतानाम् (GÅtà 18.61) इत्य् आदि ॥ __________________________________________________________ BhG 18.14 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश् च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥14॥ श्रीधर : तान्य् एवाह अधिष्ठानम् इति । अधिष्ठानं शरीरम् । कर्ता चिद्-अचिद्-ग्रन्थिर् अहङ्कारः । पृथग्-विधम् अनेक-प्रकारम् । करणं चक्षुः-श्रोत्रादि । विविधाः कार्यतः स्वरूपतश् च । पृथग्-भूत-चेष्टा प्राणापानादीनां व्यापाराः । अत्रैतद् एव पञ्चमं कारणं दैवम् । चक्षुर्-आद्य्-अनुग्राहकम् आदित्यादि-सर्व-प्रेरको ऽन्तर्यामी वा ॥14॥ विश्वनाथ : तान्य् एव गणयति अधीति । अधिष्ठानं शरीरं । कर्ता चिज्-जड-ग्रन्थिर् अहङ्कारः, करणं चक्षुः-श्रोत्रादि । पृथग्-विधम् अनेक-प्रकारम् । पृथक्-चेष्टा प्राणापानादीनां पृथग्-व्यापाराः । दैवं सर्व-प्रेरको ऽन्तर्यामी च ॥14॥ बलदेव : तान्य् एव गणयति अधीति । अधिष्ठीयते जीवेनेत्य् अधिष्ठानं शरीरं कर्ता जीवः अस्य ज्ञातृत्व-कर्तृत्वे श्रुतिर् आह एष हि द्रष्टा स्रष्टा इत्य् (प्रश्नौ 4.9) आदिना । सूत्रकारश् च ज्ञो ऽत एव (Vs 2.3.18) इति कर्ता शास्त्रार्थवत्त्वात् (Vs 2.3.26) इत्य् आदि च । करणं श्रोत्रादिसमनस्कम् । पृथग्-विधं कर्म-निष्पत्तौ पृथग्-व्यापारम् । विविधा च पृथक्-चेष्टा प्राणापानादीनां नाना-विधा पृथग्-व्यापाराः । दैवं चेत्य् अत्र कर्म-निष्पादके हेतु-प्रचये दैवं सर्वाराध्यं परं ब्रह्म पञ्चमम् । कर्म-निष्पत्ताव् अन्तर्यामी हरिर् मुख्यो हेतुर् इत्य् अर्थः । देहेन्द्रिय-प्राण-जीवोपकरणो ऽसौ कर्म-प्रवर्तक इति निश्चयवतां कर्म तत्-फलेषु कर्तृत्वाभिनिवेश-स्पृहा-विरहितानां कर्माणि न बन्धकानीति भावः । ननु जीवस्य कर्तृत्वे परेशायत्ते सति तस्य कर्म स्व-नियोज्यत्वापत्तिः, këÂhÃdi-तुल्यत्वात् । विधि-निषेध-शास्त्राणि च व्यर्थानि स्युः । स्वधिया प्रवर्तितुं न शक्तो नियोज्यो दृष्टः । उच्यते -- परेशेन दत्तैर् देहेन्द्रियादिभिस् तेनैवाहित-शक्तिभिस् तद्-आधार-भूतो जीवस् तद्-आहित-शक्तिभिस् तद्-आधार-भूतो जीवस् तद्-आहित-शक्तिकः सन् कर्म-सिद्धये स्वेच्छयैव देहेन्द्रियादिकम् अधितिष्ठति । परेशस् तु तत्-सर्वान्तः-स्थस् तस्मिन्न् अनुमतिं ददानस् तं प्रेरयतीति जीवस्य स्व-धिया प्रवृत्ति-निवृत्तिमत्त्वम् अस्तीति न किञ्चिच् चोद्यम् । एवम् एव सूत्रकारो निऋणीतवान् परात् तत् तच् छक्तेः (? परात् तच्-छ्रुतेः, 2.3.40) इत्य् आदिना । ननु मुक्तस्य जीवस्य कर्तृत्वं न स्यात्, तस्य देहेन्द्रिय-प्राणानां विगमाद् इति चेन् न, तदा सङ्कल्प-सिद्धानां दिव्यानां तेषां सत्त्वात् ॥14॥ __________________________________________________________ BhG 18.15 शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥15॥ श्रीधर: एतेषाम् एव सर्व-कर्म-हेतुत्वम् आह शरीरेति । यथोक्तैः पञ्चभिः प्रारभ्यमानं कर्म त्रिष्व् एवान्तर्भाव्यम् । शरीर-वाङ्-मनोभिर् इत्य् उक्तं शारीरं वाचिकं मानसं च त्रिविधं कर्मेति प्रसिद्धेः । शरीरादिभिः यत् कर्म धर्म्यम् अधर्म्यं वा करोति नरस् तस्य कर्मण एते पञ्च हेतवः । विश्वनाथ : शरीरादिभिर् इति शारीरं वाचिकं मानसं चेति कर्म त्रिविधम् । तच् च सर्वं द्विविधम् । न्याय्यं धर्म्यं विपरीतम् अन्याय्यम् अधर्म्यं । तस्य सर्वस्यापि कर्मण एते पञ्च-हेतवः । बलदेव : शरीरेति -- न्याय्यं शास्त्रीयम्, विपरीतम् अशास्त्रीयम् ॥ 15 ॥ __________________________________________________________ BhG 18.16 तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः । पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः ॥16॥ श्रीधर: ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्च हेतव इति । एवं सति केवलं निरुपाधिम् असङ्गम् आत्मानं तु यः कर्तारं पश्यति शास्त्राचार्योपदेशाभ्याम् असंस्कृत-बुद्धित्वाद् दुर्मतिर् असौ सम्यक् न पश्यति । विश्वनाथ : ततः किं ? अत आह तत्रेति । तत्र सर्वस्मिन् कर्मणि एते पञ्चैव हेतव इत्य् एवं सति केवलं वस्तुतः निःसङ्गम् एवात्मानं जीवं यः कर्तारं पश्यति, सो ऽहङ्कृत-बुद्धित्वाद् असंस्कृत-बुद्धित्वाद् दुर्मतिर् नैव पश्यति । सो ऽज्ञानी अन्द एवोच्यत इति भावः । बलदेव : ततः किं ? अत आह तत्रेति । तत्रेति । एवं सति जीवस्य कर्तृत्वे परेशानुमति-पूर्वके तद्-दत्त-देहादि-सापेक्षे च सति, तत्र कर्मणि केवलम् एवात्मानं जीवम् एव यः कर्तारं पश्यति । स दुर्मतिर् अकृत-बुद्धित्वाद् अलब्ध-ज्ञानत्वान् न पश्यति यथान्धः __________________________________________________________ BhG 18.17 यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते । हत्वा.अपि स इमांल् लोकान् न हन्ति न निबध्यते ॥17॥ श्रीधर: कस् तर्हि सुमतिर् यस्य कर्म-लेपो नास्तीत्य् उक्तम् इत्य् अपेक्षायाम् आह - यस्येति । अहम् इति कृतो ऽहं कर्ता इत्य् एवम्भूतो भावः । यद् वा अहङ्कृतो ऽहङ्कारस्य भावः स्वभावः । कर्तृत्वाभिनिवेशो यस्य नास्ति । शरीरादीनाम् एव कर्म-कर्तृत्वालोचनाद् इत्य् अर्थः । अतएव यस्य बुद्धिर् न लिप्यते इष्टानिष्ट-बुद्ध्या कर्मसु न सज्जते । न एवम्भूतो देहादि-व्यतिरिक्तात्म-दर्शी इमान् लोकान् सर्वान् अपि प्राणिनो लोक-दृष्ट्या हत्वापि विविक्ततया स्व-दृष्ट्या न हन्ति, न तत्-फलैर् निबध्यते बन्धं न प्राप्नोति । किं पुनः सत्त्व-शुद्धि-द्वारा परोक्ष-ज्ञानोत्पत्ति-हेतुभिः कर्मभिस् तस्य बद्ध-शङ्केत्य् अर्थः । तद् उक्तं - ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥ (GÅtà 5.10) विश्वनाथ : कस् तर्हि सुमतिश् चक्षुष्मान् इत्य् अत आह यस्येति । अहङ्कृतो अहङ्कारस्य भावः स्वभावः कर्तृत्वाभिनिवेशो यस्य नास्ति अतएव यस्य बुद्धिर् न लिप्यते इष्टानिष्ट-बुद्ध्या कर्मसु नासज्जति, स हि कर्म-फलं न प्राप्नोतीति किं कर्तव्यम् । स हि कर्म भद्राभद्रं कुर्वन्न् अपि नैव करोतीत्य् आह हत्वापीति, स इमान् सर्वान् अपि प्राणिनो लोक-दृष्ट्या हत्वापि स्व-दृष्ट्या नैव हन्ति । निरभिसन्धित्वाद् इति भावः । अतो न बध्यते कर्म-फलं न प्राप्नोतीति । बलदेव : कस् तर्हि चक्षुष्मान् सुमतिस् तत्राह यस्येति । यस्य पुरुषस्य मनोवृत्ति-लक्षणो भावो नाहङ्कृतः स्व-कर्तृत्वे परेशायत्ते ऽनुसन्धिते सति कर्माण्य् अहम् एव करोमीत्य् अभिमान-कृतो न भवेत् । यस्य च बुद्धिर् न लिप्यते कर्म-फल-स्पृहया, स इमाङ्ल् लोकान् न केवलं भीष्मादीन् हत्वापि न हन्ति, न च तेन सर्व-लोक-हननेन कर्मणा निबध्यते लिप्यते ॥ 17 ॥ __________________________________________________________ BhG 18.18 ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥18॥ श्रीधर: हत्वापि न हन्ति न निबध्यते इत्य् एतद् एवोपपादयितुं कर्म-चोदनायाः कर्माश्रयस्य च कर्म-फलादीनां च त्रिगुणात्मकत्वान् निर्गुणस्यात्मनस् तत्-सम्बन्धो नास्तीत्य् अभिप्रायेण कर्म-चोदनां कर्माश्रयं चाह - ज्ञानम् इति । ज्ञानम् इष्ट-साधनम् एतद् इति बोधः । ज्ञेयम् इष्ट-साधनं कर्म । परिज्ञाता एवम्भूत-ज्ञानाश्रयः । एवं त्रिविधा कर्म-चोदना । चोद्यते प्रवर्त्यते ऽनया इति चोदना । ज्ञानादि-त्रयं कर्म-प्रवृत्ति-हेतुर् इत्य् अर्थः । यद् वा चोदनेति विधिर् उच्यते । तद् उक्तं भट्टैः - चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इति । ततश् चायम् अर्थः उक्त-लक्षणं त्रिगुणात्मकं ज्ञानादि-त्रयम् अवलम्भ्य कर्म-विधिः प्रवर्तते इति । तद् उक्तं त्रैगुण्य-विषया वेदा इति । तथा च करणं साधकतमम् । कर्म च कर्तुर् ईप्सिततमम् । कर्ता क्रिया-निर्वर्तकः । कर्म सङ्गृह्यते ऽस्मिन्न् इति कर्म-सङ्ग्रहः । करणादि त्रिविधं कारकम् । क्रियाश्रय इत्य् अर्थः । सम्प्रदानादि कारक-त्रयं तु परस्परया क्रिया-प्रवर्तकम् एव केवलम् । न तु साक्षात् क्रियायां आश्रयः । अतः करणादि-त्रयम् एव क्रियाश्रय इत्य् उक्तम् ॥ विश्वनाथ : तद् एवं भगवन्-मत उक्त-लक्षणः सात्त्विकस् त्याग एव सन्न्यासो ज्ञानिनाम्, भक्तानां तु कर्म-योगस्य स्वरूपेणैव त्यागो ऽवगम्यते । यद् उक्तम् एकादशे भगवतैव आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ (BhP 11.11.37) इति । अस्यार्थः स्वामि-चरणैर् व्याख्यातो यथा - मया वेद-रूपेणादिष्टान् अपि स्वधर्मान् सन्त्यज्य यो मां भजेत् स च सत्तम इति । किम् अज्ञानतो नास्तिक्याद् वा ? न धर्माचरणे सत्त्व-शुद्ध्यादीन् गुणान् विपक्षे दोषान् प्रत्यवायांश् चाज्ञाय ज्ञात्वापि मद्-ध्यान-विक्षेपतया मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयेनैव धर्मान् सन्त्यज्य इत्य् अत्र धर्मान् धर्म-फलानि सन्त्यज्येति तु व्याख्या न घटते । न हि धर्म-फल-त्यागे कश्चिद् अत्र प्रत्यवायो भवेद् इत्य् अवधेयम् । अयं भावो भगवद्-वाक्यानां तद्-व्याख्यातॄणां च - ज्ञानं हि चित्त-शुद्धिम् अवश्यम् एवापेक्षते, निष्काम-कर्मभिश् चित्त-शुद्धि-तारतम्ये वृत्ते एव ज्ञानोदय-तारतम्यं भवेन् नान्यथा । अतएव सम्यग् ज्ञानोदय-सिद्ध्य्-अर्थं सन्न्यासिभिर् अपि निष्काम-कर्म न कर्तव्यम् एव । यद् उक्तम् - आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । yogÃrƬhasya तसैव शमः कारणम् उच्यते ॥ (GÅtà 6.2) इति । यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः । आत्मन्य् एव च सन्तुष्टस् तस्य कार्यं न विद्यते ॥ (GÅtà 3.17) इति । भक्तिस् तु परमा स्वतन्त्रा महा-प्रबला चित्त-शुद्धिं नैवापेक्षते, यद् उक्तम् - vikrŬitaæ व्रज-वधूभिर् इदं च विष्णोः श्रद्धान्वितो यः शृणुयाद् इत्य् आदौ भक्तिं परां भगवति परिलभ्य कामं हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ (BhP 10.33.42) इति । अत्र त्व् आत्म-प्रत्ययेण हृद्-रोगवत्त्वे वाधिकारिणि परमाया भक्तेर् अपि प्रथमम् एव प्रवेशस् ततस् तत्रैव कामादीनाम् अपगमश् च । तथा - प्रविष्टः कर्ण-रन्ध्रेण स्वानां भाव-सरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ (BhP 2.8.5) इति च इत्य् अतो भक्त्यैव यदि तादृशी चित्त-शुद्धिः स्यात्, तदा भक्तैः कथं कर्म कर्तव्यम् इति । अथ prak­am अनुसरामः - किं च न केवलं देहादि-व्यातिरिक्तस्यात्मनः ज्ञानम् एव ज्ञानम्, तथात्म-तत्त्वम् अपि ज्ञेयम्, तादृश-ज्ञानाश्रय एव ज्ञानी, किन्त्व् एतत् त्रिके कर्म-सम्बन्धो वर्तते । तद् अपि सन्न्यासिभिर् ज्ञेयम् इत्य् आह ज्ञानम् इति । अत्र चोदना शब्देन विधिर् उच्यते, यद् उक्तं भट्टैः - चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इति । उक्तं श्लोकार्धं स्वयम् एव व्याचष्टे करणम् इति यज् ज्ञानं तत् करण-कारकम् । ज्ञायते ऽनेनेति ज्ञानम् इति व्युत्पत्तेः । यज् ज्ञेयं जीवात्म-तत्त्वं, तद् एव कर्म-कारकम् । यस् तस्य परिज्ञाता स कर्ता इति त्रिविधः करणं कर्म कर्ता इति त्रिविधं कारकम् इत्य् अर्थः । कर्म-सङ्ग्रहः कर्मणा निष्काम-कर्मानुष्ठानेनैव सङ्गृह्यत इति कर्म-चोदना पद-व्याख्या । ज्ञानत्वं ज्ञेयत्वं ज्ञातृत्वं चैतत् त्रयं निष्काम-कर्मानुष्ठान-मूलकम् इति भावः ॥18-19॥ बलदेव : ज्ञान-काण्डवत् कर्म-काण्डे ऽपि ज्ञानादि-त्रयम् अस्ति । तच् च सनिष्ठेन कर्मठेन बोध्यम् इति उपदिशति ज्ञानम् इति । ज्ञानं ज्ञेयम् परिज्ञातेत्य् एवं त्रिक-युक्ता कर्म-चोदना ज्योतिष्टोमादि-कर्म-विधिः चोदना चोपदेशश् च विधिश् चैकार्थ-वाचिन इत्य् अभियुक्तोक्तेः । तत् त्रिकं स्वयम् एव व्याख्याति करणम् इति । यज् ज्ञानं तत् करणं ज्ञायते ऽनेन इति निरुक्तेः करण-कारकम् इत्य् अर्थः । यज्-ज्ञेयं कर्तव्यं ज्योतिष्टोमादि तत् कर्म-कारकम् । यस् तु तस्य परितो ऽनुष्ठानेन ज्ञाता, स कर्तेति कर्तृ-कारकम् । एवं कर्म-सङ्ग्रहो ज्योतिष्टोमादि कर्म-विधिस् त्रिविधः करणादि-कारक-त्रय-साध्यश् चोदना-सङ्ग्रह-शब्दयोर् ऐक्यार्थः ॥ 18 ॥ __________________________________________________________ BhG 18.19 ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच् छृणु तान्य् अपि ॥19॥ श्रीधरः - ततः किं ? अत आह ज्ञानम् इति । गुणाः सम्यक् कार्य-भेदेन ख्यायते प्रतिपाद्यन्ते ऽस्मिन्न् इति गुण-सङ्ख्यानं साङ्ख्य-शास्त्रम् । तस्मिन् ज्ञानं च कर्म च कर्ता च प्रत्येकं सत्त्वादि-गुण-भेदेन त्रिधैवोच्यते । तान्य् अपि ज्ञानादीनि वक्ष्यमाणानि यथावत् शृणु । त्रिधैवेत्य् एव-कारो गुण-त्रयोपाधि-व्यतिरेकेणात्मनः स्वतः कर्माणि प्रतिषेधार्थः । चतुर्देशे ऽध्याये तत्र सत्त्वं निर्मलत्वाद् इत्य् आदिना गुणानां बन्धकत्व-प्रकारो निरूपितः । सप्तदशे ऽध्याये यजन्ते सात्त्विका देवान् इत्य् आदिना गुण-कृत-त्रिविध-स्वभाव-निरूपणेन रजस्-तमः-स्वभावं परित्यज्य सात्त्विकाहारादि-सेवया सात्त्विकः स्वभावः सम्पादनीय इत्य् उक्तम् । इह तु क्रिया-कारक-फलादीनाम् आत्म-सम्बन्धो नास्तीति दर्शयितुं सर्वेषां त्रिगुणात्मकत्वम् उच्यते इति विशेषो ज्ञातव्यः ॥19॥ बलदेवः - ज्ञानम् इति गुण-सङ्ख्याने गुण-निरूपके शास्त्रे चतुर्दशे तत्र सत्त्वं निर्मलत्वाद् इत्य् आदिना गुणानां बन्धकता-प्रकारः । सप्तदशे यजन्ते सात्त्विका देवान् इत्य् आदिना गुण-कृत-स्वभाव-भेदश् चोक्तः । इह तु गुण-संज्ञानां ज्ञानादीनां त्रैविध्यम् उच्यत इति बोध्यम् ॥19॥ __________________________________________________________ BhG 18.20 सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते । अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥20॥ श्रीधरः - तत्र ज्ञानस्य सात्त्विकादि-त्रैविध्यम् आह सर्व-भूतेष्व् इति त्रिभिः । सर्वेषु भूतेषु ब्रह्मादि-स्थावरास् तेषु विभक्तेषु परस्परं व्यवृत्तेष्व् अविभक्तम् अनुस्युतम् एकम् अव्ययं निर्विकारं भावं परमात्म-तत्त्वं येन ज्ञानेनेक्षत आलोचयति तज् ज्ञानं सात्त्विकं विद्धि ॥ 20॥ विश्वनाथः - सात्त्विकं ज्ञानम् आह -- सर्व-भूतेष्व् इति । एकं भावम् एकम् एव जीवात्मानं नाना-विध-फल-भोगार्थं क्रमेण सर्व-भूतेषु मनुष्य-देव-तिर्यग्-आदिषु वर्तमानम् अव्ययं नश्वरेष्व् अपि तेष्व् अनश्वरं विभक्तेषु परस्परं विभिन्नेष्व् अप्य् अविभक्तम् एक-रूपं येन कर्म-सम्बन्धिना ज्ञानेनेक्षते तत् सात्त्विकं ज्ञानम् ॥20॥ बलदेवः - सात्त्विक-ज्ञानम् आह -- सर्वेति । सर्व-भूतेषु देव-मनुष्यादिषु देहेषु नाना-कर्म-फल-भोगात् क्रमेण वर्तमान-भावं जीवात्मानं येनैकं वीक्ष्यते । अव्ययं नश्वरेषु तेष्व् अनश्वरं विभक्तेषु मिथो-भिन्नेषु तेष्व् अविभक्तम् एक-रूपं च येन तं वीक्ष्यते तज् ज्ञानं सात्त्विकम् औपनिषद्-अविविक्तात्म-ज्ञानं तद् इत्य् अर्थः ॥20॥ __________________________________________________________ BhG 18.21 पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥21॥ श्रीधर : राजस-ज्ञानम् आह पृथक्त्वेनेति । पृथक्त्वेन तु यज् ज्ञानम् इत्य् अस्यैव विवरणम् । सर्वेषु भूतेषु नाना-भावान् वस्तुत एवानेकान् क्षेत्रज्ञान् पृथग्-विधान् सुखित्व-दुःखित्वादि-रूपेण विलक्षणान् येन ज्ञानेन वेत्ति तज् ज्ञानं राजसं विद्धि ॥21॥ विश्वनाथ : राजसं ज्ञानम् आह सर्व-भूतेषु जीवात्मनः पृथक्त्वेन यज् ज्ञानम् इति । देह-नाश एवात्मनो नाश इत्य् असुराणां मतम् । अतएव पृथक् पृथग् देहेषु पृथक् पृथग् एवात्मेति तथा शास्त्र-करणात् पृथग्-विधान् नानाभावान् नानाभिप्रायान् । आत्मा सुख-दुःखाश्रय इति । सुख-दुःखाद्यनाश्रय itii जड इति चेतन इति व्यापक iti । aÆu-स्वरूप इति । अनेक इति इत्यादि कल्पान् येन एक इत्यादि वेद तद् राजसम् ॥21॥ बलदेव : राजस-ज्ञानम् आह पृथक्त्वेनेति । सर्वेषु भूतेषु देव-मनुष्यादि-देहेषु जीवात्मनः पृथक्त्वेन यज् ज्ञानं देह-विनाश एवात्म-विनाश इति यज् ज्ञानम् इत्य् अर्थः । येन च नाना-विधान् भावान् अभिप्रायान् वेत्ति । देह एवात्मेति देहाद् अन्यो देह-परिमाण आत्मेति । क्षणिक-विज्ञानम् आत्मेति नित्यावज्ञान-मात्र-विभुर् आत्मेति । देहाद् अन्यो नव-विशेष-गुणाश्रयो ऽजडो विभुर् आत्मेत्य् एवं लोकायतिक-जैन-बौद्ध-मायि-तार्किकादि-वादान् येन जानाति तद् राजसं ज्ञानम् ॥21॥ __________________________________________________________ BhG 18.22 यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् । अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥22॥ श्रीधर : तामसं ज्ञानम् आह यद् इति । एकस्मिन् कार्ये देहे प्रतिमादौ या कृत्स्नवत् परिपूर्णवत् सत्तम एतावान् एव आत्मेश्वरो या इत्य् अभिनिवेश-युक्तम् अहइतुकं निरुपपत्तिकं । अतत्त्वार्थवत् परमार्थावलम्बन-शून्यम् । अतएवाल्पं तुच्छम् । अल्प-विषयत्वात् । अल्प-फलत्वाच् च । यद् एवम्भूतं ज्ञानं तत् तामसम् उदाहृतम् ॥22॥ विश्वनाथ : तामसं ज्ञानम् आह यत् तु ज्ञानम् अहइतुकम् औत्पत्तिकम् एव अतएव एकस्मिन् कार्ये लौकिक एव स्नान-भोजन-पान-स्त्री-सम्भोगे तत्-साधने च कर्मणि सक्तम् । न तु वैदिके कर्मणि यज्ञ-दानादौ । अतएवातत्त्वार्थवत् तत्र तत्त्व-रूपो ऽर्थः को ऽपि नास्तीत्य् अर्थः । अल्पं पशूनाम् इव यत् क्षुद्रं तत् तामसं ज्ञानम् । देहाद्य्-अतिरिक्तत्वेन तत्-पदार्थ-ज्ञानं सात्त्विकम् । नानावाद-प्रतिपादकं न्यायादि-शास्त्र-ज्ञानं राजसम् । स्नान-भोजनादि-व्यवहारिक-ज्ञानं तामसम् इति सङ्क्षेपः ॥22॥ बलदेव : तामसं ज्ञानम् आह यत् त्व् इति । यत् तु ज्ञानम् अहइतुकं स्वाभाविकं न तु शास्त्राद् धेतोर् ज्ञानम् । अतएवैकस्मिन् लौकिके snÃnaa-भोजन-योषित-प्रसङ्गादौ कार्ये । न तु वैदिके याग-दानादौ सक्तं कृत्स्नवत् पूर्णं नातो ऽधिकम् अस्तीत्य् अर्थः । अतएवातत्त्वार्थवद् यत्र तत्त्व-रूपो ऽर्थो नास्ति । अल्पं पश्व्-आदि-साधारण्यात् तुच्छं तल् लौकिक-स्नान-भोजनादि-ज्ञानं तामसम् ॥22॥ __________________________________________________________ BhG 18.23 नियतं सङ्गरहितम् अरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥23॥ श्रीधर: इदानीं त्रिविधं कर्माह - नियतम् इति त्रिभिः । नियतं नित्यतया विहितम् । सङ्ग-रहितम् अभिनिवेश-शून्यम् । अराग-द्वेषतः पुत्रादि-प्रीत्या वाशत्रु-द्वेषेण वा यत् कृतं न भवति । फलं प्राप्तुम् इच्छतीति फल-प्रेप्सुः । तद्-विलक्षणेन निष्कामेण कर्त्रा यत् कृतं कर्म तत् सात्त्विकम् उच्यते ॥23॥ विश्वनाथ: त्रिविधं ज्ञानम् उक्त्वा त्रिविधं कर्माह - नियतं नित्यतया विहितं सङ्ग-रहितम् अभिनिवेश-शून्यम् अतएवाराग-द्वेषतो राग-द्वेषाभ्यां विनैव कृतम् अफलेप्सुना फलाकाङ्क्षा-रहितेनैव कर्त्रा कृतं कर्म यत् सात्त्विकम् ॥23॥ बलदेवः: अथ कर्म-त्रैविध्यम् आह - नियतम् इति त्रिभिः । नियतं स्व-वर्णाश्रम-विहितम् । सङ्ग-रहितम् कर्तृत्वाभिनिवेश-वर्जितम् । अराग-द्वेषतः कृतं कीर्तौ रागाद् अकीर्तौ द्वेषाच् च यन् न कृतं, किन्त्व् ईश्वरार्चनतयिवाफल-प्रेप्सुना फलेच्छा-शून्येन यत् कर्म कृतं तत् सात्त्विकम् ॥23॥ __________________________________________________________ BhG 18.24 यत् तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद् राजसम् उदाहृतम् ॥24॥ श्रीधर: राजसं कर्माह यद् इति । यत् तु कर्म कामेप्सुना फलं प्राप्तुम् इच्छता साहङ्कारेण मत्-समः[*ENDNOTE] को ऽन्यः श्रोत्रियो ऽस्तीत्य् एवं nirƬhÃhaÇkÃra-युक्तेन च क्रियते । यच् च पुनर् बहुलायासम् अतिक्लेश-युक्तं तत् कर्म राजसम् उदाहृतम् ॥24॥ विश्वनाथ: कामेप्सुनाल्पाहङ्कारवतेत्य् अर्थः । साहङ्कारेणात्यहङ्कारवतेत्य् अर्थः ॥24॥ बलदेवः: यत् कामेप्सुना फलाकाङ्क्षिणा साहङ्कारेण कर्तृत्वाभिनिवेशिना जनेन बहुलायासम् अतिक्लेश-युक्तं कर्म क्रियते तद् राजसम् ॥24॥ __________________________________________________________ BhG 18.25 अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषम् । मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥25॥ श्रीधर: तामसं कर्माह अनुबन्धम् इति । अनुबध्यत इति अनुबन्धः पश्चाद्-भावि शुभाशुभम् । क्षयं वित्त-व्ययम् । हिंसां पर-pŬÃm । पौरुषं च स्व-सामर्थ्यम् अनपेक्ष्यापर्यालोच्य केवलं मोहाद् एव यत् कर्मारभ्यते तत् तामसम् उच्यते ॥25॥ विश्वनाथ: अनु कर्मानुष्ठानानन्तरम् आयत्यां भाविनं बन्धं राज-दस्यु-यम-दूतादिभिर् बन्धनं । क्षयं धर्म-ज्ञानाद्य्-अपचयम् । हिंसां स्वस्य नाशं च अनपेक्ष्यापर्यालोच्य पौरुषं व्यवहारिक-पुरुष-मात्र-कर्तव्यं कर्म मोहाद् अज्ञानाद् एव यद् आरभ्यते तत् तामसम् ॥25॥ बलदेवः: अनु कर्मानुष्ठानानन्तरम् बन्धं राज-दूत-यम-दूत-कृतम् । क्षयं धर्मादि-विनाशम् । हिंसां प्राणि-pŬÃm । पौरुषं सबलं चानवेक्ष्य यत् कर्म मोहाद् आरभ्यते तत् तामसम् ॥25॥ __________________________________________________________ BhG 18.26 मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥26॥ श्रीधर: कर्तारं त्रिविधम् आह मुक्त-सङ्ग इति त्रिभिः । मुक्त-सङ्गस् त्यक्ताभिनिवेशः । अनहंवादी गर्वोक्ति-रहितः । धृतिर् धैर्यम् । उत्साह उद्यमः । ताभ्यां समन्वितः संयुक्तः । आरब्धस्य कर्मणः सिद्धाव् असिद्धौ च निर्विकारो हर्ष-विषाद-शून्यः । एवम्भूतः कर्ता सात्त्विक उच्यते ॥26॥ विश्वनाथ: त्रिविधं कर्मोक्तम् । त्रिविधं कर्तारम् आह मुक्त-सङ्ग इति ॥26॥ बलदेवः: अथ कर्तृ-त्रैविध्यम् आह मुक्तेति त्रिभिः । मुक्त-सङ्गः कर्तृत्वाभिनिवेश-फलेच्छा-शून्यः । अनहंवादी गर्वोक्ति- शून्यः । धृतिर् आरब्ध-कर्म-पूर्ति-पर्यन्तावर्जनीय-दुःख-सहिष्णुता । उत्साहस् तद्-अनुष्ठानोद्यत-चित्तता ताभ्यां समन्वितः । आनुषङ्गिक-फलस्य सिद्धाव् असिद्धौ च निर्विकारो सुखेन दुःखेन च रहितः । ईदृशः कर्ता सात्त्विकः ॥26॥ __________________________________________________________ BhG 18.27 रागी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मकोशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥27॥ श्रीधर: राजसं कर्तारम् आह रागीति । रागी पुत्रादिषु प्रीतिमान् । कर्म-फल-प्रेप्सुः कर्म-फल-कामी । लुब्धः parasvÃbhilëŠ। हिंसात्मको मारक-स्वभावः । लाभालाभयोर् हर्ष-शोकाभ्याम् अन्वितः संयुक्तः कर्ता राजसः परिकीर्तितः ॥27॥ विश्वनाथ: रागी कर्मण्य् आसक्तः । लुब्धो विषयासक्तः ॥27॥ बलदेवः: रागी स्त्री-पुत्रादिष्व् आसक्तः । कर्म-फल-प्रेप्सुः पशु-पुत्रान्न-स्वर्गादिष्व् अतिस्पृहयालुः । लुब्धः कर्मापेक्षित-द्रव्य-व्ययाक्षमः । हिंसात्मकः परान् prapŬya कर्म कुर्वाणः । अशुचिः कर्मापेक्षित-विहित-शुद्धि-शून्यः कर्म-फल-सिद्धि-तद्-असिद्ध्योर् हर्ष-शोकाभ्याम् अन्वितः । ईदृशः कर्ता राजसः ॥27॥ __________________________________________________________ BhG 18.28 अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥28॥ श्रीधर: तामसं कर्तारम् आह अयुक्त इति । अयुक्तो ऽनवहितः । प्राकृतो विवेक-शून्यः । स्तब्धो ऽनम्रः । शठः शक्ति-गूहन-कारी । नैकृतिकः पर-वृत्ति-छेदन-परः । अलसो ऽप्रवृत्ति-शीलः [विषादी] कर्तव्येष्व् अपि सर्वदा 'वसन्न-स्वभावः । दीर्घ-सूत्री च कर्तव्यानां दीर्घ-प्रसारणः सर्वदा मन्द-स्वभावः । यद् अद्य श्वो वा कर्तव्यं तन् मासेनापि न करोति । यश् चैवम्भूतः स कर्ता तामस उच्यते ॥28॥ कर्तृ-त्रैविध्येनैव ज्ञातुर् अपि त्रैविध्यम् उक्तं भवति । कर्म-त्रैविध्येन च ज्ञेयस्यापि त्रैविध्यम् उक्तं ज्ञातव्यम् । बुद्धेस् त्रैविध्येन करणस्यापि त्रैविध्यम् उक्तं भविष्यति ॥28॥ विश्वनाथः - अयुक्तो ऽनौचित्य-कारी प्राकृतः प्रकृतौ स्व-स्वभाव एव वर्तमानः, यद् एव स्व-मनसि आयाति तद् एवानुतिष्ठति, न तु गुरोर् अपि वचः प्रमाणयतीत्य् अर्थः । नैकृतिकः परापमान-कर्ता । तद् एवं ज्ञानिभिर् उक्त-लक्षणः सात्त्विक एव त्यागः कर्तव्यः सात्त्विकम् एव कर्म-निष्ठं ज्ञानम् आश्रयणीयं सात्त्विकम् एव कर्म कर्तव्यं सात्त्विकेनैव कर्त्रा भवितव्यं । एष एव सन्न्यासो ज्ञानिनाम् इति मे ज्ञानं प्रकरणार्थ-निष्कर्षः । भक्तानां तु त्रिगुणातीतम् एव ज्ञानं त्रिगुणातीतं मे कर्म भक्ति-योगाख्यं त्रिगुणातीता एव कर्तारः । यद् उक्तं भगवतैव श्रीमद्-भागवते - कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ (BhP 11.25.24) इति । लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ॥ (BhP 3.29.11) इति । सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ (BhP 11.25.26) इति । किं च न केवलम् एतत् त्रिकम् एव भक्ति-मते गुणातीतम् अपि तु भक्ति-सम्बन्धि सर्वम् एव गुणातीतम् । यद् उक्तं तत्रैव - सात्त्विक्याध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ (BhP 11.25.27) इति । वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्युत-सदनं मन्-निकेतं तु निर्गुणम् ॥ (BhP 11.25.25) इति । सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ (BhP 11.25.29) इति । तद् एवं गुणातीतानां भक्तानां भक्ति-सम्बन्धीनि ज्ञान-कर्म-श्रद्धादौ स्व-सुखादीनि सर्वाण्य् एव गुणातीतानि । सात्त्विकानां ज्ञानिनां ज्ञान-सम्बन्धीनि तानि सर्वाणि सात्त्विकान्य् एव । राजसानां कर्मिणां तानि सर्वाणि राजसान्य् एव । तामसानाम् उच्छृङ्खलानां तानि सर्वाणि तामसान्य् एवेति श्री-गीता-भागवतार्थ-दृष्ट्या ज्ञेयम् । ज्ञानिनाम् अपि पुनर् अन्तिम-दशायां ज्ञान-सन्न्यासानन्तरम् उर्वरितया केवलया भक्त्यैव गुणातीतत्वं चतुर्दशाध्याय उक्तम् ॥28॥ बलदेवः : अयुक्तो ऽनौचित्य-कृत् । प्राकृतः प्रकृतौ स्वभावे वर्तमानः स्व-प्रकृत्य्-अनुसारेणैव, न तु शास्त्रानुसारेण कर्म-कृद् इत्य् अर्थः । स्तब्धो ऽनम्रः शठः स्व-शक्ति-गोपन-कृत् । नैकृतिकः परापमान-कृत् । अलसः प्रारब्धे कर्मणि शिथिलः । विषादी शोकाकुलः । दीर्घ-सूत्री दिवसैक-कर्तव्यं वर्षेणापि यो न करोति । ईदृशः कर्ता तामस ॥28॥ __________________________________________________________ BhG 18.29 बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥29॥ श्रीधर: इदानीं बुद्धेर् धृतेश् च त्रैविध्यं प्रतिजानीते बुद्धेर् भेदम् इति । स्पष्टो ऽर्थः ॥29॥ विश्वनाथ: ज्ञानिभिः सर्वम् अपि वस्तु सात्त्विकम् एवोपादेयम् इति ज्ञापयितुं बुद्ध्य्-आदीनाम् अपि त्रैविध्यम् आह बुद्धेर् इति ॥29॥ बलदेव: एवं ज्ञान-ज्ञेय-परिज्ञातॄणां त्रैविध्यम् उक्त्वा बुद्धि-धृत्योस् तद् वक्तुं प्रतिजानीते बुद्धेर् इति । स्फुटार्थम् ॥29॥ __________________________________________________________ BhG 18.30 प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥30॥ श्रीधर: अत्र बुद्धेस् त्रैविध्यम् आह प्रवृत्तिं चेति त्रिभिः । प्रवृत्तिं धर्मे । निवृत्तिम् अधर्मे । यस्मिन् देशे काले च यत् कार्यम् अकार्यं च । भयाभये कार्याकार्य-निमित्तौ अर्थानर्थौ । कथं बन्धः कथं वा मोक्षे इति या बुद्धिर् अन्तंकरणं वेत्ति सा सात्त्विकी । यया पुमान् वेत्तीति वक्तव्ये करणे कर्तृत्वोपचारः këÂhÃni पचन्तीतिवत् ॥30॥ विश्वनाथ: भयाभये संसारासंसार-हेतुके ॥30॥ बलदेव: तत्र बुद्धेस् त्रैविध्यम् आह प्रवृत्तिं चेति त्रिभिः । या बुद्धिर् धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिं च वेत्ति, यया वेत्तीति वक्तव्य या वेत्तीति करणे कर्तृत्वम् उपचरितम् । कुठारश् छिनत्तीतिवत् । निष्कामं कर्म कार्यं स-कामं त्व् अकार्यम् इति कार्याकार्ये या वेत्ति अशास्त्रीय-प्रवृत्तितो भयं शास्त्रीय-प्रवृत्तितस् त्व् अभयम् इति भयाभये या वेत्ति, बन्धं संसार-याथात्म्यं मोक्षं तच्-छेद-याथाम्यं च या वेत्ति सा बुद्धिः सात्त्विकी ॥30॥ __________________________________________________________ BhG 18.31 यया धर्मम् अधर्मं च कार्यं चाकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥31॥ श्रीधर: राजसीं बुद्धिम् आह ययेति । अयथावत् सन्देहास्पदत्वेनेत्य् अर्थः । स्पष्टम् अन्यत् ॥31॥ विश्वनाथ: अयथावत् अस्मयक्तयेत्य् अर्थः ॥31॥ बलदेव: राजसीं बुद्धिम् आह ययेति । अयथावद् असम्यत्वेन ॥31॥ __________________________________________________________ BhG 18.32 अधर्मं धर्मम् इति या मन्यते तमसावृता । सर्वार्थान् विपरीताञ्श् च बुद्धिः सा पार्थ तामसी ॥32॥ श्रीधर: तामसीं बुद्धिम् आह अधर्मम् इति । विपरीत-ग्राहिणी बुद्धिस् तामसीत्य् अर्थः । बुद्धिर् अन्तःकरणं पूर्वोक्तम् । ज्ञानं तु तद्-वृत्तिः । धृतिर् अपि तद्-वृत्तिर् एव । यद् वा अन्तःकरणस्य धर्मिणो बुद्धिर् अप्य् अध्यवसाय-लक्षणा वृत्तिर् एव । इच्छा-द्वेषादीनां तद्-वृत्तीनां बहुत्वे ऽपि धर्माधर्म-भयाभय-साधनत्वेन प्राधान्याद् एतासां त्रैविध्यम् उक्तम् । उपलक्षणं चैतद् अन्यासाम् ॥32॥ विश्वनाथ: या मन्यत इति । कुठारश् छिनत्तीतिवत् यया मन्यत इत्य् अर्थः ॥32॥ बलदेवः : तामसीं बुद्धिम् आह अधर्मम् इति । विपरीत-ग्राहिणी बुद्धिस् तामसीत्य् अर्थः । सर्वार्थान् विपरीतानि साधुम् असाधुम् असाधुं च साधुं, परं तत्त्वम् अपरम् अपरं च तत्त्वं परम् इत्य् एवं सर्वान् अर्थान् विपरीतान् मन्यत इत्य् अर्थः ॥32॥ __________________________________________________________ BhG 18.33 धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥33॥ श्रीधर: इदानीं धृतेस् त्रैविध्यम् आह धृत्येति त्रिभिः । योगेन चित्तैगाग्रेण हेतुना 'व्यभिचारिण्या विषयान्तरम् अधारयन्त्या यया धृत्या मनसः प्राणानाम् इन्द्रियाणां च क्रिया धारयते नियच्छति सा धृतिः सात्त्विकी ॥33॥ विश्वनाथ: धृतेस् त्रैविध्यम् आह धृत्येति ॥33॥ बलदेवः : धृतेस् त्रैविध्यम् आह धृत्येति त्रिभिः । यया मनः-प्राणेन्द्रियाणां योगोपाय-भूताः क्रियाः पुरुषो धारयते, सा धृतिः सात्त्विकी । कीदृशेत्य् आह योगेनेति । योगः परात्म-चिन्तनं तेनाव्यभिचारिण्या तद् अन्यं विषयम् अगृह्णन्त्येत्य् अर्थः ॥33॥ __________________________________________________________ BhG 18.34 यया तु धर्मकामार्थान् धृत्या धारयतेर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥34॥ श्रीधर: राजसीं धृतिम् आह यया त्व् इति । यया तु धृत्या धर्मार्थ-कामान् प्राधान्येन धारयते न विमुञ्चति । तत्-सङ्गेन फलाकाङ्क्षी च भवति सा राजसी धृतिः । विश्वनाथ - no comment बलदेवः : स-काम-विद्वत्-प्रसङ्गेन फलाकाङ्क्षी पुरुषः । यया धर्मादीन् तत्-साधन-भूता मनः-प्राणेन्द्रिय-क्रिया धारयतेए, सा धृतिः राजसी । __________________________________________________________ BhG 18.35 यया स्वप्नं भयं शोकं विषादं मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥35॥ श्रीधर : तामसीं धृतिम् आह ययेति दुष्टाविवेक-बहुला मेधा यस्य स दुर्मेधाः पुरुषो यया धृत्या स्वप्नादीन् न विमुञ्चति पुनः पुनर् आवर्तयति । स्वप्नो ऽत्र निद्रा सा धृतिस् तामसी ॥35॥ विश्वनाथ - no comment बलदेवः : यया स्वप्नादीन् न विमुञ्चति दुर्मेधास् तान् धारयत्य् एव, सा धृतिस् तामसी । स्वप्नो निद्रा, मदो विषय-भोग-जो गर्वः । स्वप्नादि-शब्दैस् तद्-धेतु-भूता मनः-प्राणेन्द्रिय-क्रिया यया धारयते सा तामसी धृतिर् इत्य् अर्थः ॥35॥ __________________________________________________________ BhG 18.36-37 सुखं त्व् इदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छ्हति ॥36॥ यत् तदग्रे विषम् इव परिणामेमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥37॥ श्रीधर: इदानीं सुखस्य त्रैविध्यं प्रतिजानीते ऽर्धेन सुखम् इति । स्पष्टो ऽर्थः ॥36॥ तत्र सात्त्विकं सुखम् आह अभ्यासाद् इति सार्धेन । यत्र यस्मिंश् च सुखे ऽभ्यासाद् अतिपरिचयाद् रमते । न तु विषय-सुख इव सहसा रतिं प्राप्नोति । यस्मिन् रममाणश् च दुःखस्यान्तम् अवसानं नितरां गच्छति प्राप्नोति । कीदृशं तत् ? यत् तत् किम् अप्य् अग्रे प्रथमं विषम् इव मनः-संयमाधीनत्वाद् दुःखावहम् इव भवति । परिणामे त्व् अमृत-सदृशम् । आत्म-विषया बुद्धिर् आत्म-बुद्धिः । तस्याः प्रसादो रजस्-तमो-मल-त्यागेन स्वच्छतयावस्थानम् । ततो जातं यत् सुखं तत् सात्त्विकं प्रोक्तं योगिभिः ॥37॥ विश्वनाथ - सात्त्विकं सुखम् आह सार्धेन अभ्यासात् पुनर् अनुशीलनाद् एव रमते, न तु विषयेष्व् इवोत्पत्त्यैव रमत इत्य् अर्थः । दुःखान्तं निगच्छति यस्मिन् रममाणः संसार-दुःखं तरतीत्य् अर्थः ॥36॥ विषम् इवेति इन्द्रिय-मनो-निरोधो हि प्रथमं दुःखद एव भवतीति भावः ॥37॥ बलदेवः : अथ सुख-त्रैविध्यं प्रतीजानीते सुखं त्व् इत्य् अर्धकेन । तत्र सात्त्विकं सुखम् आह अभ्यासाद् इति सार्धकेन । अभ्यासात् पुनः पुनः परिशीलनाद् यत्र रमते, न तु विषयेष्व् इवोत्पत्त्या । यस्मिन् रममाणो दुःखान्तं निगच्छति संसारं तरति ॥36॥ यच् चाग्रे प्रथमं विषम् इव मनः-संयम-क्लेश-सत्त्वाद् विविक्तात्म-प्रकाशाच् चातिदुःखावहम् इव भवति । परिणामे समाधि-परिपाके सत्य् अमृतोपमं विविकात्म-प्रकाशात् पीयूष-प्रवाह-निपातवद् भवति । यच् चात्म-सम्बन्धिन्या बुद्धेः प्रसादाज् जायते तत् सात्त्विकं सुखम् । तत्-प्रसादश् च विषय-sambaandha-मालिन्य-विनिवृत्तिः ॥37॥ __________________________________________________________ BhG 18.38 विषयेन्द्रियसञ्योगाद् यत् तद् अग्रेमृतोपमम् । परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥38॥ श्रीधर : राजसं सुखम् आह विषयेति विषयाणाम् इन्द्रियाणां च संयोगाद् यत् तत् प्रसिद्धं स्त्री-संसर्गादि-सुखम् अमृतम् उपमा यस्य तादृशं भवत्य् अग्रे प्रथमम् । परिणामे तु विष-तुल्यम् इहामुत्र च दुःख-हेतुत्वात् । तत् सुखं राजसं स्मृतम् ॥38॥ विश्वनाथ : यद् अमृतोपमं पर-स्त्री-सम्भोगादिकम् ॥38॥ बलदेव : विषयैर् युवति-रूप-स्पर्शादिभिः सहेन्द्रियाणां चक्षुस् त्व् अगादीनां संयोगात् सम्बन्धात् यद् अग्रे पूर्वम् अमृतोपमम् अतिस्वादु-परिणामे ऽवसाने तु निरय-हेतुत्वाद् विषोपमम् अतिदुःखावहं भवति तद् राजसं सुखम् ॥38॥ __________________________________________________________ BhG 18.39 यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः । निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥39॥ श्रीधर : तामसं सुखम् आह यद् इति । अग्रे च प्रथम-क्षणे ऽनुबन्धे च पश्चाद् अपि यत् सुखम् आत्मनो मोह-करम् । तद् एवाह निद्रा आलस्यं च प्रमादश् च कर्तव्यार्थावधारण-राहित्येन मनो-ग्राह्यम् एतेभ्य उत्तिष्ठति यत् सुखं तत् तामसम् उदाहृतम् ॥39॥ विश्वनाथ : no comment Baladeva : yad-agre 'nubhava-काले अनुबन्धे पश्चाद् विपाक-काले चात्मनो मोहनं वस्तु-याथात्म्यावरकं, यच् च निद्रादिभ्य उत्तिष्ठति जायते तत् तामसं सुखम् । आलस्यम् इनिद्रिय-व्यापारम् आन्द्यम् । प्रमादः कार्याकार्यावधानाभावः ॥39॥ __________________________________________________________ BhG 18.40 न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥40॥ श्रीधर : अनुक्तम् अपि सङ्गृह्णन् प्रकरणार्थम् उपसंहरति न तद् इति । एभिः प्रकृति-सम्भवैः सत्त्वादिभिस् त्रिभिर् गुणैर् मुक्तं प्राणि-जातम् । अन्यद् वा यत् स्यात् तत् । पृथिव्यां मनुष्य-लोकादिषुदिवि देवेषु च क्वापि नास्तीत्य् अर्थः ॥40॥ विश्वनाथ : अनुक्तम् अपि सङ्गृह्णन् प्रकरणार्थम् उपसंहरति नेति तत् सत्त्वं प्राणि-जातम् अन्यच् च वस्तु-मात्रं क्वापि नास्ति यद् एभिः प्रकृतिजैस् त्रिभिर् गुणैर् मुक्तं रहितं स्याद् अतः सर्वम् एव वस्तु-जातं त्रिगुणात्मकं । तत्र सात्त्विकम् एवोपादेयं राजस-तामसे तु नोपादेय इति प्रकरण-तात्पर्यम् ॥40॥ बलदेवः : प्रकरणार्थम् उपसंहन्न् अनुक्तम् अपि सङ्गृह्णाति न तद् इति । पृथिव्यां मनुष्यादिषु दिवि स्वर्गादौ देवेषु च प्रकृतिं संसृष्टेषु ब्रह्मादि-स्तम्बान्तेष्व् इत्य् अर्थः । तत् सत्त्वं प्राणि-जातम् अन्यच् च वस्तु नास्ति । यद् एभिः प्रकृतिजैस् त्रिभिर् गुणैर् मुक्तं विरहितं स्यात् । तथा च त्रिगुणात्मकेषु वस्तुषु सात्त्विकस्यैवोपयोगित्वात् तद् एव ग्राह्यम् अन्यत् तु त्याज्यम् इति प्रकरणार्थः ॥40॥ __________________________________________________________ BhG 18.41 ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः ॥41॥ श्रीधर : ननु च यद्य् एवं सर्वम् अपि क्रिया-कारक-फलादिकं प्राणि-जातं च त्रिगुणात्मकम् एव तर्हि कथम् अस्य मोक्ष इत्य् अपेक्षायां स्व-स्वाधिकार-विहितैः कर्मभिः परमेश्वराराधनात् तत्-प्रसाद-लब्ध-ज्ञानेनेत्य् एवं सर्व-गीतार्थ-सारं सङ्गृह्य प्रदर्शयितुं प्रकरणान्तरम् आरभते । ब्राह्मणेत्य् आदि यावद् अध्याय-समाप्ति । हे परन्तप हे शत्रु-तापन । ब्राह्मणानां क्षत्रियाणां विशां च शूद्राणां च कर्माणि प्रविभक्तानि प्रकर्षेण विभागतो विहितानि । शूद्राणां समासात् पृथक्-करणं द्विजत्वाभावेन वैलक्षण्यात् । विभागोपलक्षणम् आह स्वभावः सात्त्विकादिः प्रभवति प्रादुर्भवति येभ्यस् तैर् गुणैर् उपकक्षण-भूतैः । यद् वा स्वभावः पूर्व-जन्म-संस्कारः । तस्मात् प्रादुर्भूतैर् इत्य् अर्थः । सत्त्वोपसर्जन-रजः-प्रधानाः क्षत्रियाः । तम-उपसर्जन-रजः-प्रधाना वैश्याः । रज-उपसर्जन-तमः-प्रधानाः शूद्राः ॥41॥ विश्वनाथ : किं च त्रिगुणात्मकम् अपि प्राणि-जातं स्वाधिकार-प्राप्तेन विहित-कर्मणा परमेश्वरम् आराध्य कृतार्थीभिवतीत्याह ब्राह्मणेति षड्भिः । स्व-भावेनोत्पत्त्यैव प्रभवन्ति प्रादुर्भवन्ति ये गुणाः सत्त्वादयस् तैः प्रकर्षेण विभक्तानि पृथक्-कृतानि कर्माणि ब्राह्मणादीनां विहितानि सन्तीत्य् अर्थः ॥41॥ बलदेव : यद्यपि सर्वाणि वस्तूनि त्रिगुणात्मकानि तथापि ब्राह्मणादयश् चेत् स्व-विहितानि कर्माणि भगवद्-आराधन-भावेनानुतिष्ठेयुस् तदा तानि ज्ञान-निष्ठाम् उत्पाद्य मोचकानि भवन्तिईति वक्तुं प्रकरणम् आरभते ब्राह्मणेति षट्केन । शूद्राणं समासात् पृथक्-करणं द्विजत्वाभावात् । ब्राह्मणादीनां चतुर्णां कर्माणि स्वभाव्-प्रभवैर् गुणैः सह शास्त्रेण प्रविभक्तानि, स्वभावः प्राक्तन-संस्कारस् तस्मात् प्रभवन्ति ये गुणाः सत्त्वाद्यास् तैः सह शास्त्रेण तेषां कर्माणि विभज्योक्तानि । एवं गुणक-ब्राह्मणादयस् तेषाम् एतानि कर्माणीति तत्र सत्त्व-प्रधानो ब्राह्मणः प्रशान्तत्वात् सत्त्वोपसर्जन्-रजः-प्रधानः क्षत्रिय ईश्वर-स्वभावत्वात्, तम-उपसर्जन-रजः-प्रधानो वि इहाप्रधानत्वात् रजौपसर्जनतमःप्रधानः शूद्रो mƬha-स्वभावत्वात् । कर्माणि त्व् अग्रे वाच्यानि ॥41॥ __________________________________________________________ BhG 18.42 शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च । ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥42॥ श्रीधर : तत्र ब्राह्मणस्य स्वाभाविकानि कर्माण्य् आह शम इति । शमश् चित्तोपरमः । दमो बाह्येन्द्रियोपरमः । तपः पूर्वोक्तं शारीतादि । शौचं बाह्याभ्यन्तरम् । क्षान्तिः क्षमा । आर्जवम् ऋजुतैव च । ज्ञानं विज्ञानं । आस्तिक्यम् आस्तिक-भावः श्रद्दधान्तागमार्थेषु । ब्राह्म्यं कर्म ब्राह्मण-जाते कर्म स्वभावजम् । यद् उक्तं स्वभाव-प्रभवैर् गुणैः प्रविभक्तानीति तद् एवोक्तं स्वभावजम् इति ॥42॥ विश्वनाथ : तत्र सत्त्व-प्रधानानां ब्राह्मणानां स्वभाविकानि कर्माण्य् आह शम इति । शमो ऽन्तरिन्दिर्य-निग्रहः । दमो बाह्येन्द्रिय-निग्रहस् तपः शरीरादि ज्ञान-विज्ञाने शास्त्रानुभवोत्थे आस्तिक्यं शास्त्रार्थे दृढ-विश्वास एवम् आदि ब्रह्म-कर्म ब्राह्मणस्य कर्म स्वभावजं स्वाभाविकम् ॥42॥ बलदेव : ब्राह्मणस्य स्वाभाविकं कर्माह शम इति । शमो ऽन्तः-करणस्य संयमः । दमो बहिः-करणस्य तपः शास्त्रीय-काय-क्लेशः । शौचं द्विविधम् उक्तम् । क्षान्तिः सहिष्णुता आर्जवम् अवक्रत्वम् । ज्ञानं शास्त्रात् परावर-तत्त्वावगमः । विज्ञानं तस्माद् एव तद्-एकान्त-धर्माधिगमः । आस्तिक्यं सर्ववेद-वेद्यो हरिर् निखिलैक-करणं स्व-व्विहितैः कर्मभिर् आराधितः केवलया भक्त्या च सन्तोषितः स्व-पर्यन्तं सर्वम् अर्पयतीति शास्त्राधिगते ऽर्थे सत्यत्व-विनिश्चयः । एतत् स्वाभाविकं ब्रह्म-कर्म । तथापि सत्त्व-प्राधान्याद् ब्राह्मणस्येति भणितिः । एवम् उक्तं विष्णुना - क्षमा सत्यं दमः शौचं दानम् इन्द्रिय-संयमः । अहिंसा गुरु-शुश्रूषा तीर्थानुसरणं दया ॥ आर्जवं लोभ-शून्यत्वं देव-ब्राह्मण-पूजनम् । अनभ्यसूया च तथा धर्म-सामान्य उच्यते ॥ इति ॥42॥ __________________________________________________________ BhG 18.43 शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् । दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥43॥ श्रीधर: क्षत्रियस्य स्वाभाविकानि कर्माण्य् आह शौर्यम् इति । शौर्यं पराक्रमः । तेजः प्रागल्भ्यम् । धृतिर् धैर्यम् । दाक्ष्यं कौशलम् । युद्धे चाप्य् अपलायनम् अपराङ्मुखता । दानम् औदार्यम् । ईश्वर-भावो नियमन-शक्तिः । एतत् क्षत्रियस्य स्वाभाविकं कर्म ॥43॥ विश्वनाथ: सत्त्वोपसर्जन-रजः-प्रधानानां क्षत्रियाणां कर्माह - शौर्यं पराक्रमः तेजः प्रागल्भ्यं धृतिर् धैर्यं ईश्वर-भावो लोक-नियन्तृत्वम् ॥43॥ बलदेवः: क्षत्रियस्याह शौर्यम् इति । शौर्यं युद्धे निर्भया प्रवृत्तिः । तेजः परैर् अधृष्यत्वम् । धृतिर् महत्य् अपि सङ्कटे देहेन्द्रियानावसादः । दाक्ष्यं क्रिया-सिद्ध्-कौशलम् । युद्धे स्व-मृत्यु-निश्चये ऽप्य् अपलायनम् तत्रावैमुख्यम् । दानम् असङ्कोचएन स्व-वित्त-त्यागः । ईश्वर-भावः प्रजा-पालनार्थ ईशितव्येषु शासनातिगेषु प्रभुत्व-शक्ति-प्रकाशः । एतत् क्षत्रियस्य स्वाभाविकं कर्म ॥43॥ __________________________________________________________ BhG 18.44 कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥44॥ श्रीधर: वैश्य-शूद्रयोः कर्माण्य् आह कृषीति । कृषिः कर्षणम् । गा रक्षतीति गौ-रक्षः । तस्य भावो गौरक्ष्यम् । पाशुपाल्यम् इत्य् अर्थः । वाणिज्यं क्रय-विक्रयादि । एतद् वैश्यस्य स्वभावजं कर्म । त्रवर्णिक-परिचर्यात्मकं शूद्रस्यापि स्वभावजम् ॥44॥ विश्वनाथ: तम-उपसर्जन-रजः-प्रधानानां कर्माह कृषीति । गा रक्सतीति गो-रक्षस् तस्य भावो गौरक्ष्यम् । रज-उपसर्जन-तमः-प्रधानानां शूद्राणां कर्माह परिचर्यात्मकं ब्राह्मण-क्षत्रिय-विशां परिचर्या-रूपम् ॥44॥ बलदेवः: वैश्यस्याह कृषीति । अन्नाद्य्-उत्पत्तये हलादिना भूमेर् विलेखनं कृषिः । पाशुपाल्यं गोरक्ष्यम् । वणिक्-कर्म वाणिज्यं क्रय-विक्रय-लक्सणम् । वृद्धौ धन-प्रयोगः कुशीदम् अप्य् अत्रान्तर्गतम् एतत् स्वभाव-सिद्धं वैश्य-कर्म । अथ शूद्रस्याह परीति । ब्राह्मणादीनां द्विजन्मनां परिचर्या शूद्रस्य स्वाभाविकं कर्म । एतानि चातुराश्रम्य-कर्मणाम् उपलक्षणानि ॥44॥ __________________________________________________________ BhG 18.45 स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच् छृणु ॥45॥ श्रीधर: एवम्भूतस्य ब्राह्मणादि-कर्मणो ज्ञान-हेतुत्वम् आह स्वे स्वे इति । स्व-स्वाधिकार-विहिते कर्मण्य् अभिरतः परिनिष्ठितो नरः संसिद्धिं ज्ञान-योग्यतां लभते । कर्मणां ज्ञान-प्राप्ति-प्रकारम् आह स्व-कर्मेति-सार्धेन । स्व-कर्म-परिनिष्ठितो यथा येन प्रकारेण तत्त्व-ज्ञानं लभते तत् प्रकारं शृणु ॥45॥ विश्वनाथ: no comment बलदेवः: उक्तानां कर्मणां ज्ञान-हेतुताम् आह स्वे स्वे इति । स्व-स्व-वर्णाश्रम-विहिते कर्मण्य् अभिरतस् तद्-अनुष्ठाता नरः संसिद्धिं विश-तन्तुवत् कर्मान्तर्गतं ज्ञान-निष्ठां लभते । ननु बन्धकेन कर्मणां विमोचिका ज्ञान-निष्ठा कथम् इति चेद् बुद्धि-विशेषाद् इत्य् आह स्व-कर्मेति ॥45॥ __________________________________________________________ BhG 18.46 यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥46॥ श्रीधर: तम् एवाह यत इति । यतो ऽन्तथामिणः परमेश्वराद् भूतानां प्राणिनां प्रवृत्तिश् चेष्टा भवति । येन च कारणात्मना सर्वम् इदं विश्वं ततं व्याप्तम् । तम् ईश्वरं स्व-कर्मणाभ्यर्च्य पूजयित्वा सिद्धिं लभते मनुष्यः ॥46॥ विश्वनाथ: यतः परमेश्वरात् । तम् एवाभ्यर्च्य इत्य् अनेन कर्मणा परमेशरस् तुष्यत्व् इति मनसा तद्-अर्पणम् एव तद्-अभ्यर्चनम् ॥46॥ बलदेवः: यत इति । यतः परमेश्वराद् भूतानां जन्मादि-लक्षणा प्रवृत्तिर् भवति , येन चेदं सर्वं जगत् तं व्याप्तं तम् इन्द्रादि-देवतात्मनावस्थितं स्व-विहितेन कर्मणाभ्यर्च्य एतेन कर्मणा स्व-प्रभुस् तुष्यतु इति मनसा तस्मिंस् तत् समर्प्य मानवः सिद्धिं ज्ञान-निष्ठां विन्दति ॥46॥ __________________________________________________________ BhG 18.47 श्रेयान् स्वधर्मो विगुणः परधर्मोत् स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥47॥ श्रीधर: स्वकर्मेति विशेषणस्य फलम् आह श्रेयान् इति । विगुणो ऽपि स्व-धर्मः सम्यग्-अनुष्ठिताद् अपि पर-धर्मात् श्रेयान् श्रेष्ठः । न च बन्धु-वधादि-मुक्ताद् युद्धादेः स्वधर्माद् भिक्षाटनादि पर-धर्मः श्रेष्ठ इति मन्तव्यम् । यतः स्वभावेन पूर्वोक्तेन नियतं नियमेनोक्तं कर्म कुर्वन् किल्बिषं नाप्नोति ॥47॥ विश्वनाथ: न च क्रियादिभिः स्व-धर्मं राजसं च वीक्ष्य तत्र अनभिरुच्या सात्त्विकं कर्म कर्तव्यम् इत्य् आह श्रेयान् इति । पर-धर्मात् श्रेष्ठाद् अपि स्वनुष्ठितात् सम्यग् अनुष्ठिताद् अपि स्वधर्मो विगुणो निकृष्टो ऽपि सम्यग्-अनुष्ठातुम् अशक्यो ऽपि श्रेष्ठः । तेन बन्धु-वधादि-दोषवत्तात् स्व-धर्मं युद्धं त्यक्त्वा भिक्षाटनादि-रूप-पर-धर्मस् त्वया नानुस्ठेय इति भावः ॥47॥ बलदेवः: ननु क्षत्रियादि-धर्माणां राजसादित्वात् तेषु रुचि-शून्यैः क्षत्रियादिभिः सात्त्विको ब्रह्म-धर्म एवानुष्ठेय इति चेत् तत्राह श्रेयान् इति । स्व-धर्मो विगुणः निकृष्टो ऽपि सम्यग्-अनुष्ठितो ऽपि वा पर-धर्माद् उत्कृष्टात् स्वनुष्ठिताच् च श्रेयान् अतिप्रशस्तो विहितत्वात् । __________________________________________________________ BhG 18.48 सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः ॥48॥ श्रीधर: यदि पुनः साङ्ख्य-दृष्ट्य स्व-धर्मे हिंसा-लक्षणं दोषं मत्वा पर-धर्मं श्रेष्ठं मन्यसे तर्हि सदोषत्वं पर-धर्मे ऽपि तुल्यम् इत्य् आशयेनाह सहजम् इति । सहजं स्वभाव-विहितं कर्म स-दोषम् अपि न त्यजेत् । हि यस्मात् सर्वे ऽप्य् आरम्भाः दृष्टादृष्टार्थानि सर्वाण्य् अपि कर्माणि दोषेण केनचिद् आवृता व्याप्ता एव । यथा सहजेन धूमेनाग्निर् आवृत इतिवत् । अतो यथाग्नेर् धूम-रूपं दोषम् अपाकृत्य प्रताप एव तमः-शीतादि-निवृत्तये सेव्यते तथा कर्मणो ऽपि दोषांशं विहाय गुणांश एव सत्त्व-शुद्धये सेव्यत इत्य् अर्थः ॥48॥ विश्वनाथ: न च स्व-धर्मे एव केवलं दोषो ऽस्तीति मन्तव्यम्, यतः पर-धर्मेष्व् अपि दोषः कश्चिद् अस्त्य् एवेत्य् आह सहजम् इति । सहजं स्वभाव-विहितं हि यतः सर्वे ऽप्य् आरम्भाः दृष्टादृष्ट-साधनानि कर्माणि दोषेणावृता एव । यथा धूमेन दोषेणावृत एव वह्निर् दृश्यते । अतो धूम-रूपं दोषम् अपाकृत्य तस्य ताप एव तमः-शीतादि-निवृत्तये यथा सेव्यते तथा कर्मणो ऽपि दोषांशं विहाय गुणांश एव सत्त्व-शुद्धये सेव्य इत्य् भावः ॥48॥ बलदेवः: न खलु क्षत्रियादि-धर्मा एव युद्धादयः स-दोषाः । ब्रह्म-धर्माश् च तथेत्य् आह सहजम् इति । सहजं स्वभाव-प्राप्तं कर्म सदोषम् अपि हिंसादि-मिश्रम् अपि न त्यजेद् अपि तु विहितत्वात् कुर्याद् एव । निर्दोषत्व-बुद्ध्या ब्रह्म-कर्मणा चरेद् इत्य् अर्थः यतः सर्वेति । सर्वेषां ब्राह्मणादि-वर्णानाम् आरम्भाः कर्माणि त्रिगुणात्मकत्वाद् द्रव्य-साध्यत्वाच् च सामान्यतः केनचिद् दोषेणावृता व्याप्ता एव भवन्ति । धूमेनेवाग्निर् इति यथाग्नेर् धूमांशम् अपाकृत्य शीतादि-निवृत्तये तापः सेव्यते । तथा कर्मणां भगवद्-अर्पणेन दोषांशं निर्धूयात्म-दर्शनाय ज्ञान-जनकत्वांशः सेव्य इति भावः ॥48॥ __________________________________________________________ BhG 18.49 असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥49॥ श्रीधर: ननु कर्मणि क्रियमाणे कथं दोषांश-प्रहाणेन गुणांश एव सम्पद्यत इत्य् अपेक्षायाम् आह असक्त-बुद्धिर् इति । असक्ता सङ्ग-शून्या बुद्धिर् यस्य । जितात्मा निरहङ्कारः । विगत-स्पृहः विगता स्पृहा फल-विषयेच्छा यस्मात् सः । एवम्भूतेन सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः (GÅtà 18.9) | इत्य् एवं पूर्वोक्तेन कर्मासक्ति-तत्-फलयोस् त्याग-लक्षणेन सन्न्यासेन नैष्कर्म्यसिद्धिं सर्व-कर्म-निवृत्ति-लक्षणां सत्त्व-शुद्धिम् अधिगच्छति । यद्यपि सङ्ग-फलयोस् त्यागेन कर्मानुष्ठानम् अपि नैष्कर्म्यम् एव कर्तृत्वाभिनिवेशाभावात् ( यद् उक्तम् - नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित् (GÅtà 5.8) इत्य् आदि श्लोक-चतुष्टयेन ), तथाप्य् अनेनोक्त-लक्षणेन सन्न्यासेन परमां नैष्कर्म्य-सिद्धिं सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी (GÅtà 5.13) इत्य् एवं-लक्षण-पारमहंस्यापर-पर्यायाम् आप्नोति ॥49॥ विश्वनाथ: एवं सति कर्मणि दोषांसान् कर्तृत्वाभिनिवेश-फलाभिसन्धि-लक्षणान् त्यक्तवतः प्रथम-सन्न्यासिनस् तस्य कालेन साधन-परिपाकतो yogÃrƬhatva-दशायां कर्मणां स्वरूपेणापि त्याग-रूपं द्वितीय-सन्न्यासम् आह असक्त-बुद्धिः सर्वत्रापि प्राकृत-वस्तुषु न सक्ता आसक्ति-शून्या बुद्धिर् यस्य सः । अतो जितात्मा वशीकृत-चित्तो विगता ब्रह्म-लोक-पर्यन्तेष्व् अपि सुखेषु स्पृहा यस्य सः । ततश् च सन्न्यासेन कर्मणां स्वरूपेणापि त्यागेन नैष्कर्म्यस्य परमां श्रेष्ठां सिद्धिम् अधिगच्छति प्राप्नोति । yogÃrƬha-दशायां तस्य नैष्कर्म्यम् अतिशयेन सिद्धिर् भवतीत्य् अर्थः ॥49॥ बलदेव: एवम् आरुरुक्षुः सन्-निष्ठो ज्ञान-गर्भया कर्म-निष्ठयानुभूत-स्वरूपस् ततः कर्म-निष्ठां स्वरूपतस् त्यजेद् इत्य् आह असक्तेति । सर्वत्रात्मातिरिक्तेषु वस्तुष्व् असक्त-बुद्धिर् यतो जितात्मा स्वात्मानन्दास्वादेन वशीकृत-मना अतएव विगत-स्पृह आत्मातिरिक्त-वस्तु-साध्येषु नाना-विधेष्व् आनन्देषु स्पृहा-शून्यः । स्वात्मानन्दास्वाद-विक्षेपकानां कर्मणां सन्न्यासेन स्वरूपतस् त्यागेन परमां नैष्कर्म्य-लक्षणां सिद्धिम् अधिगच्छति yogÃrƬha÷ सन् । एवम् एवोक्तं तृतीये यस् त्व् आत्म-रतिर् एव स्याद् (GÅtà 3.17) इत्य् आदिना ॥49॥ __________________________________________________________ BhG 18.50 सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥50॥ श्रीधर: एवम्भूतस्य परमहंसस्य ज्ञान-निष्ठाया ब्रह्म-भाव-प्रकारम् आह सिद्धिं प्राप्त इति षड्भिः । नैष्कर्म्य-सिद्धिं प्राप्तः सन् यथा येन प्रकारेण ब्रह्म प्राप्नोति तथा तं प्रकारं सङ्क्षेपेणैव मे वचनान् निबोध । प्रतिष्ठिता या ब्रह्म-प्राप्तिः ताम् इमां तथा दर्शयितुम् आह निष्ठा ज्ञानस्य या परेति । निष्ठा पर्यवसानं परिसमाप्तिर् इत्य् अर्थः ॥50॥ विश्वनाथ: ततश् च यथा येन प्रकारेण ब्रह्म प्राप्नोति ब्रह्मानुभवतीत्य् अर्थः । सैव ज्ञानस्य निष्ठा परा परमो ऽन्त इत्य् अर्थः । निष्ठा निष्पत्ति-नाशान्ताः इत्य् अमरः । अविद्यायाम् उपरत-प्रायायां विद्याया अप्य् उपरमारम्भे येन प्रकारेण ज्ञान-सन्न्यासं कृत्वा ब्रह्मानुभवेत् तं बुध्यस्वेत्य् अर्थः ॥50॥ बलदेव: सिद्धिम् इति । विहितेन कर्मणा हरिम् आराध्य तत्-प्रसाद-जां सर्व-कर्म-त्यागान्तां आत्म-ध्यान-निष्ठां प्राप्तो यथा येन प्रकारेण स्थितो ब्रह्म प्राप्नोति आविर्भावित-guïëÂakaæ स्वरूपम् अनुभवति । तथा तं प्रकारं समासेन गदतो मे मत्तो निबोध । ज्ञानस्य या परा निष्ठा परेश-विषया ज्ञान-निष्ठा त्वां प्रति मयोच्यते तां च शृणु ॥50॥ __________________________________________________________ BhG 18.51-53 बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥51॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥52॥ अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥53॥ श्रीधर: तद् एवम् आह बुद्ध्येति । उक्तेन प्रकारेण विशुद्धया पूर्वोक्तया सात्त्विक्या बुद्ध्या युक्तो धृत्या सात्त्विक्या आत्मानं ताम् एव बुद्धिं नियम्य निश्चलां कृत्वा शब्दादीन् विषयांस् त्यक्त्वा तद्-विषयौ राग-द्वेषौ व्युदस्य बुद्ध्या विशुद्धया युक्त इत्य् आदीनां ब्रह्म-भूयाय कल्पत इति तृतीयेनान्वयः ॥51॥ किं च विविक्तेति । विविक्त-सेवी शुचि-देशावस्थायी लघ्वाशी मित-भोजी एतैर् उपायैर् यत-वाक्-काय-मानसः संयत-वाग्-देह-चित्तो भूत्वा नित्यं सर्वदा ध्यानेन यो योगो ब्रह्म-संस्पर्शस् तत्-परः सन् ध्यानाविच्छेदार्थं पुनः पुनर् दृढं वैराग्यं सम्यग् उपाश्रितो भूत्वा ॥52॥ ततश् चाहंकारम् इति । विरक्तो ऽहम् इत्य् आद्य् अहंकारं बलं दुराग्रहं दर्पं योग-बलाद् उन्मार्ग-प्रवृत्ति-लक्षणं प्रारब्ध-वशात् प्राप्यमानेष्व् अपि विषयेषु कामं क्रोधं परिग्रहं च विमुच्य विशेषेण त्यक्त्वा बलाद् आपन्नेषु निर्म मः सन् शान्तः परमाम् उपशान्तिं प्राप्तो ब्रह्म-भूयाय ब्रह्माहम् इति नैश्चल्येनावस्थानाय कल्पते योग्यश् च भवति ॥53॥ विश्वनाथ: बुद्ध्या विशुद्धया सात्त्विक्या धृत्यापि सात्त्विक्यात्मानं मनो नियम्य । ध्यानेन भगवच्-चिन्तनेनैव यः परो योगस् तत्-परायणः । बलं काम-राग-युक्तं न तु सामर्थ्यम् । अहङ्कारादीन् विमुच्येत्य् अविद्योपरमः । शान्तः सत्त्व-गुणस्याप्य् उपशान्तिमान् इति कृत-ज्ञान-सन्न्यास इत्य् अर्थः । ज्ञानं च मयि सन्न्यसेत् (BhP 11.19.1) इत्य् एकादशोक्तेः । अज्ञान-ज्ञानयोर् उपरमं विना ब्रह्मानुभवानुपत्तिर् इति भावः । ब्रह्म-भूयाय ब्रह्मानुभवाय कल्पते समर्थो भवति ॥51-53॥ बलदेव: तं प्रकारम् आह बुद्ध्येति । विशुद्धया सात्त्विक्या बुद्ध्या युक्तस् तादृश्या धृत्या चात्मानं मनो नियम्य समाधि-योग्यं कृत्वा शब्दादीन् विषयांस् त्यक्त्वा तान् सन्निहितान् विधाय राग-द्वेषौ च तद्-धेतुकौ व्युदस्य दूरतः परिहृत्य । विविक्त-सेवी निर्जन-स्थः लघ्वाशी मित-भुक् यतानि ध्येयाभिमुखीकृतानि वागादीनि येन सः । नित्यं ध्यान-योग-परो हरि-चिन्तन-निरतः । वैराग्यम् आत्मेतर-वस्तु-मात्र-विषयकम् । अहम् इति । अहंकारो देहात्माभिमानः । बलं तद्-वर्धकं वासना-रूपम् । दर्पस् तद्-धेतुकः प्रारब्ध-शेष-वशाद् उपागतेषु भोग्येषु कामो 'bhilëa÷, तेष्व् अन्यैर् अपहृतेषु क्रोधः । परिग्रहश् च तत्-कर्मकः । तन् एतान् अहङ्कारादीन् विमुच्य निर्ममः सन् ब्रह्म-भूयाय guïëÂaka-विशिष्ट-स्वात्म-रूपत्वाय कल्पते तद् अनुभवति । शान्तो निस्तरङ्ग-सिन्धुर् इव स्थितः ॥51-53॥ __________________________________________________________ BhG 18.54 ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54॥ श्रीधर: ब्रह्माहम् इति नैश्चल्येनावस्थानस्य फलम् आह ब्रह्मेति । ब्रह्म-भूतो ब्रह्मण्य् अवस्थितः प्रसन्न-चित्तः नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्य-अभिमानाभावात् । अतएव सर्वेष्व् अपि भूतेषु समः सन् राग-द्वेषम् आदिकृत-विक्षेपाभावात् सर्व-भूतेषु मद्-भावना-lak«aïææ परां भक्तिं लभते ॥54॥ विश्वनाथ: ततश् चोपाध्य्-अपगमे सति ब्रह्म-भूतो ऽनावृत्त-चैतन्यत्वेन ब्रह्म-रूप इत्य् अर्थः । गुण-मालिन्यापगमात् । प्रसन्नश् चासाव् आत्मा चेति सः । ततश् च पूर्व-दशायाम् इव नष्टं न शोचति न चाप्राप्तं काङ्क्षति देहाद्य्-अभिमानाभावाद् इति भावः । सर्वेषु भूतेषु भद्राभद्रेषु बालक इव समः बाह्यानुसन्धानाभावाद् इति भावः । ततश् च निरिन्धनाग्नाव् इव ज्ञाने शान्ते ऽप्य् अनश्वरां ज्ञानान्तर्भूतां मद्-भक्तिं श्रवण-कीर्तनादि-रूपां लभते । तस्या मत्-स्वरूप-शक्ति-वृत्तित्वेन माया-शक्ति-भिन्नत्वाद् अविद्याविद्ययोर् अपगमे ऽप्य् अनपगमात् । अतएव परां ज्ञानाद् अन्यां श्रेष्ठां निष्काम-कर्म-ज्ञानाद्य्-उर्वरितत्वेन केवलाम् इत्य् अर्थः । लभत इति पूर्वं ज्ञान-वैराग्यादिषु मोक्ष-सिद्ध्य्-अर्थं कलया वर्तमानाया अपि सर्व-भूतेष्व् अन्तर्यामिन इव तस्याः स्पष्टोपलब्धिर् नासीद् इति भावः । अतएव कुरुत इत्य् अनुक्त्वा लभत इति प्रयुक्तम् । mëam उद्गादिषु मिलितां तेषु नष्टेष्व् अप्य् अनश्वरां käcana-मणिकाम् इव तेभ्यः पृथक्तया केवलां लभत इतिवत् । सम्पूर्णायाः प्रेम-भक्तेस् तु प्रायस् तदानीं लाभ-सम्भवो ऽस्ति नापि तस्याः फलं सायुज्यम् इत्य् अतः परा-शब्देन प्रेम-लक्षणेति व्याख्येयम् ॥54॥ बलदेव: तस्य ब्रह्म-भूयोत्तर-भाविनं लाभम् आह ब्रह्मेति । ब्रह्म-भूतः साक्षात्-k­tëÂa-गुणक-स्व-स्वरूपः । प्रसन्नात्मा क्लेश-कर्म-विपाकाशयानां विगमाद् अतिस्वच्छः - नद्यः प्रसन्न-सलिलाः इत्य् आदाव् अतिवैमल्यं प्रस्न्न-शब्दार्थः । स एवम्भूतो मद्-अन्यात् कांश्चित् प्रति न शोचति न च तान् काङ्क्षति । सर्वेषु मद्-अन्येषूच्चावचेषु भूतेषु समः हेयत्वाविशेषाल्लोष्ट्र-këÂhavattvÃni मन्यमानः ईदृशः सन् परां मद्-भक्तिं निष्ठां ज्ञानस्य या परा इत्य् (GÅtà 18.50) उक्तां मद्-अनुभव-लक्षणां मद्-वीक्षण-समानाकारां साध्यां भक्तिं विन्दतीत्य् अर्थः ॥54॥ __________________________________________________________ BhG 18.55 भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥55॥ श्रीधर: ततश् च भक्त्येति । तथा च परया भक्त्या तत्त्वतो माम् अभिजानाति । कथम्भूतम्, यावान् सर्व-व्यापी यश् चास्मि सच्-चिद्-आनन्द-घनस् तथाभुतं । ततश् च माम् एवं तत्त्वतो ज्ञात्वा तद्-अनन्तरं तस्य ज्ञानस्य उपरमे सति मां विशते परमानन्द-रूपो भवतीत्य् अर्थः ॥55॥ विश्वनाथ: ननु तया लब्धया भक्त्या तदानीं तस्य किं स्याद् इत्य् अतो ऽर्थान्त्र-न्यासेनाह भक्त्येति । अहं यावान् यश् चास्मि तं मां तत्-पदार्थं ज्ञानी वा नानाविधो भक्तो वा भक्त्यैव तत्त्वतो ऽभिजानाति । भक्त्याहम् एकया ग्राह्यः इति मद्-उक्तेः (BhP 11.14.11) | यस्माद् एवं तस्मात् प्रस्तुतः स ज्ञानी ततस् तया भक्त्यैव तद्-अनन्तरं विद्योपरमाद् उत्तर-काल एव मां ज्ञात्वा मां विशति मत्-सायुज्य-सुखम् अनुभवति । मम मायातीतत्वाद् अविद्यायाश् च मायात्वाद् विद्ययाप्य् अहम् अवगम्य[*ENDNOTE] इति भावः । यत् तु साङ्ख्य-योगौ च वैराग्यं तपो भक्तिश् च केशवे । पञ्च-पर्वैव विद्या इति नारद-पञ्चरात्रे विद्या-वृत्तित्वेन भक्तिः श्रूयते । तत् खलु ह्लादिनी-शक्ति-वृत्तेर् भक्तेर् एव कला काचिद् विद्या-साफल्यार्थं विद्यायां प्रविष्टा । कर्म-साफल्यार्थं कर्म-योगे ऽपि प्रविशति । तया विना कर्म-ज्ञान-योगादीनां श्रम-मात्रत्वोक्तेः । यतो निर्गुणा भक्तिः सद्-गुणमय्या विद्याया वृत्तिर् वस्तुतो न भवति, अतो ह्य् अज्ञान-निवर्तकत्वेनैव विद्यायाः कारणत्वं तत्-पदार्थ-ज्ञाने तु भक्तेर् एव । किं च - सत्त्वात् सञ्जायते ज्ञानम् इति स्मृतेः (GÅtà 14.17) सत्त्वजं ज्ञानं सत्त्वम् एव । तच् च सत्त्वं विद्या-शब्देनोच्यते यथा तथा भक्त्य्-उत्थं ज्ञानं भक्तिर् एव सैव क्वचित् भक्ति-शब्देन क्वचित् ज्ञान-शब्देन चोच्यत इति ज्ञानम् अपि द्विविधं द्रष्टव्यम् । तत्र प्रथमं ज्ञानं संन्यस्य द्वितीयेन ज्ञानेन ब्रह्म-सायुज्यम् आप्नुयाद् इत्य् एकादश-स्कन्ध-पञ्चविंशत्य्-अध्याय-दृष्ट्यापि[*ENDNOTE] ज्ञेयम् । अत्र केचिद् भक्त्या विनैव केवलेनैव ज्ञानेन सायुज्यार्थिनस् ते ज्ञानि-मानिनः क्लेश-मात्र-फला अतिविगीता एव । अन्ये तु भक्त्या विना केवलेन ज्ञानेन न मुक्तिर् इति ज्ञात्वा भक्ति-मिश्रम् एव ज्ञानम् अभस्यन्तो भगवांस् तु मायोपाधिर् एवेति भगवद्-वपुर् गुण-मयं मन्यमाना yogÃrƬhatva-दशाम् अपि प्राप्तास् ते ऽपि ज्ञानिनो विमुक्त-मानिनो विगीता एव । यद् उक्तम् - मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ (BhP 11.5.2) य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ (BhP 11.5.3) इति । अस्यार्थः ये न भजन्ति ये च भजन्तो ऽप्य् अवजानन्ति ते सन्न्यासिनो ऽपि विनष्ट-विद्या अप्य् अधः पतन्ति । तथा च ह्य् उक्तम् - ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस् त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधो ऽनादृत-युष्मद्-अङ्घ्रयः ॥ (BhP 10.2.32) इति । अत्र आङ्घ्रि-पदं भक्त्यैव प्रयुक्तं विवक्षितम् । अनादृत-युष्मद्-अङ्घ्रय इति तनोर् गुण-मयत्व-बुद्धिर् एव तनोर् अनादरः । यद् उक्तं - अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । (GÅtà 9.11) इति । वस्तुतस् तु मानुषी सा तनुः सच्चिदानन्दम् अप्य् एव । तस्याः दृश्यत्वं तु दुस्तर्क्य-तदीय-कृपा-शक्ति-प्रभावाद् एव । यद् उक्तम् नारायणाध्यात्म-वचनम् - नित्याव्यक्तो ऽपि भगवान् ईक्ष्(y)अते निज-शक्तितः । ताम् ऋते परमानन्दं कः पश्येत् तम् इमं प्रभुम् ॥ इति । एवं च भगवत्-तनोः सच्चिदानन्दमयत्वे k प्तं सच्-चिद्-आनन्द-विग्रहम् श्री-वृन्दावन-सुर-भूरुह-तलासीनम् इति (GTU 1.33) | शाब्दं ब्रह्म वपुर् दधत् इत्य् आदि श्रुतिः-स्मृति-पर-सहस्र-वचनेषु प्रमाणेषु सत्स्व् अपि - मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति (ÁvetU 4.2) इति श्रुति-दृष्ट्यैव भगवान् अपि मायोपाधिर् इति मन्यन्ते किन्तु स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः । अतो माय-मयं विष्णुं प्रवदन्ति सनातनम् इति माध्व-bhëya-प्रमाणित-श्रुतेः । मायां त्व् इत्य् अत्र माया-शब्देन स्वरूप-भूता चिच्-छक्तिर् एवाभिधीयते न त्व् अस्वरूप-भूता त्रिगुण-मय्य् एव शक्तिर् इति तस्याः श्रुतेर् अर्थं न मन्यन्ते । यद् वा प्रकृतिं दुर्गां मायिनं तु महेश्वरं शम्भुं विद्याद् इत्य् अर्थम् अपि नैव मन्यन्ते । अतो भगवद्-अपराधेन जीवन्-मुक्त्व-दशां प्राप्ता अपि ते ऽधः पतन्ति । यद् उक्तं वासना-bhëya-धृतं परिशिष्ट-वचनम् । जीवन्-मुक्ता अपि पुनर् यान्ति संसार-वासनाम् । यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ इति । ते च फल-प्राप्तौ सत्याम् अर्थात् नास्ति साधनोपयोग इति मत्वा ज्ञान-सन्न्यास-काले ज्ञानं तत्र गुणी-भूतां भक्तिम् अपि सन्त्यज्य, मिथ्यैवापरोक्षानुभवं त्व् अस्य मन्यन्ते । श्री-विग्रहापराधेन भक्त्या अपि ज्ञानेन सार्धम् अन्तर्धानाद् भक्तिं ते पुनर् नैव लभन्ते । भक्त्या विना च तत्-पदार्थाननुभावान् मृषा-समाधयो जीवन्-मुक्त-मानिन एव ते ज्ञेयाः । यद् उक्तम् - ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनः इति । ये तु भक्ति-मिश्रं ज्ञानम् अभ्यस्यन्तो भगवन्-मूर्तिं सच्-चिद्-आनन्दमयीम् एव मानयानाः क्रमेणाविद्याविद्ययोर् उपरामे परां भक्तिं लभन्ते । ते जीवन्-मुक्ता द्विविधाः । एके सायुज्यार्थं भक्तिं कुर्वन्तस् तयैव तत् पदार्थम् अपरोक्षीकृत्य तस्मिन् सायुज्यं लभन्ते ते सङ्गीता एव । अपरे भूरिभागा यादृच्छिक-शान्त-महा-भागवत-सङ्ग-प्रभावेन त्यक्त-मुमुक्षाः शुकादिवद् भक्ति-रस-माधुर्यास्वाद एव निमज्जन्ति, ते तु परम-सङ्गीता एव । यद् उक्तम् - आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे कुर्वन्त्य् अहइतुकीं भक्तिम् इत्थम्भूत-गुणो हरिः ॥ (BhP 1.7.10) इति । तद् एवं चतुर्विधा ज्ञानिनो द्वये विगीताः पतन्ति, द्वये सङ्गीतास् तरन्ति संसारम् इति ॥55॥ बलदेव: ततः किं तद् आह भक्त्येति । स्वरूपतो गुणतश् च यो ऽहं विभूतितश् च यावान् अहम् अस्मि तं माम् परया मद्-भक्त्या तत् त्व् अभिजानात्य् अनुभवति । ततो मत्-परम-भक्तितो हेतोर् उक्त-लक्षणं मां तत्त्वतो याथात्म्येन ज्ञात्वानुभूय तद्-अनन्तरं तत एव हेतोर् मां विशते मया सह युज्यते । पुरं प्रविशति इत्य् अत्र पुर-संयोग एव प्रतीयते न तु पुरात्मकत्वम् । अत्र तत्त्वतो ऽभिज्ञाने प्रवेशे च भक्तिर् एव हेतुर् उक्तो बोध्यः । भक्त्या त्व् अनन्यया शक्यः इत्य् (GÅtà 11.54) आदि पूर्वोक्तेः । तद्-अनन्तरम् इति मत्-स्वरूप-गुण-विभूति-तात्त्विकानुभवाद् उत्तरस्मिन् काले इत्य् अर्थः । यद् वा, परया भक्त्या मां तत्त्वतो ज्ञात्वा ततस् तां भक्तिम् आदायैव मां विशते । ल्यब्-लोपे कर्मणि पञ्चमी । मोक्षे ऽपि भक्तिर् अस्तीत्य् आह सूत्र-कृत् आप्रायणात् तत्रापि हि दृष्टम् इति (Vs 4.1.12) आप्रायणाद् आमोक्षात् तत्रापि च मोक्से भक्तिर् अनुवर्तते इति श्रुतौ दृष्टम् इति सूत्रार्थः । भक्त्या विनष्टाविद्यानां भक्त्याः स्वादो विवर्धते सितया नष्ट-पित्तानां सितास्वादवद् इति रहस्य-विदः । इत्थं च स-निष्ठानां साधन-साध्य-पद्धतिर् उक्ता ॥55॥ __________________________________________________________ BhG 18.56 सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥56॥ श्रीधर: स्व-कर्मभिः परमेश्वराराधनाद् उक्तं मोक्ष-प्रकारम् उपसंहरति सर्व-कर्माणीति । सर्वाणि नित्यानि नैमित्तिकानि च कर्माणि पुर्वोक्त-क्रमेण सर्वदा कुर्वाणः मद्-व्यपाश्रयः अहम् एव व्यापाश्रयः आश्रयणीयो न तु स्वर्गादि-फलं यस्य स मत्-प्रसादाद् शाश्वतम् अनादि सर्वोत्कृष्टं पदम् प्राप्नोति ॥56॥ विश्वनाथ: तद् एवं ज्ञानी यथा-क्रमेणैव कर्म-फल-सन्न्यास-कर्म-सन्न्यासैर् मत्-सायुज्यं प्राप्नोतीत्य् उक्तम् । मद्-भक्तस् तु मां यथा प्राप्नोति तद् अपि शृण्व् इत्य् आह सर्वेति । मद्-व्यपाश्रयो मां विशेषतो ऽपकर्षेण सकामतयापि य आश्रयते सो ऽपि किं पुनर् निष्काम-भक्त इत्य् अर्थः । सर्व-कर्माण्य् अपि नित्य-नैमित्तिक-काम्यानि पुत्र-कलत्रादि-पोषण-लक्षणानि व्यवहारिकाण्य् अपि सर्वाणि कुर्वाणः किं पुनस् त्यक्त-कर्म-योग-ज्ञान-देवतान्तरोपासनान्य-कामान्य् अभक्त इत्य् अर्थः । अत्राश्रयते सम्यग् सेवत इति ì-उपसर्गेन सेवायाः प्रधानीभूतत्वम् । कर्माण्य् अपीत्य् अपि-शब्देनापकर्ष-बोधकेन कर्मणां गुणीभूतत्वम् । अतो ऽयं कर्म-मिश्र-भक्तिमान्, न तु भक्ति-मिश्र-कर्मवान् इति प्रथम-षट्कोक्ते कर्मणि नातिव्याप्तिः । शाश्वतं महत्-पदं मद्-धाम वैकुण्ठ-मथुरा-द्वारकायोध्यादिकम् आप्नोति । ननु महा-प्रलये तत् तद् धाम कथं स्थास्यति । तत्राह - अव्ययं महा-प्रलये मद्-धाम्नः किम् अपि न व्ययति मद्-अतर्क्य-प्रभावाद् इति भावः । ननु ज्ञानी खल्व् अनेकैर् जन्मभिर् अनेक-तप-आदि-क्लेशैः सर्व-विषयेन्द्रियोपरामेणैव नैष्कर्म्ये सत्य् एव यत् सायुज्यं प्राप्नोति । तस्य ते नित्यं धाम सकर्मकत्वे सकामकत्वे ऽपि त्वद्-आश्रयण-मात्रेणैव कथं प्राप्नोति । तत्राह मत्-प्रसादाद् इति मत्-प्रसादस्यातर्क्यम् एव प्रभावत्वं जानीहीति भावः ॥56॥ बलदेव: अथ परिनिष्ठितानाम् आह सर्वेति सार्ध-द्वयाभ्याम् । मद्-व्यपाश्रयो मद्-एकान्ती सर्वाणि स्व-विहितानि कर्माणि यथा-योगं कुर्वाणः । अपि-शब्दाद् गौण-काले मद्-एकान्तिनस् तस्य मुख्य-कालाभावात् । एवम् आह सूत्रकारः - सर्वथापि तत्र वोभय-लिङ्गात् (Vs 3.4.34) इति । ईदृशः स मत्-प्रसादान् मद्-अत्यनुग्रहात् शाश्वतं नित्यम् अव्ययम् अपरिणामि-ज्ञानानन्दात्मकं पदं परम्-व्योमाख्यम् अवाप्नोति लभते ॥56॥ __________________________________________________________ BhG 18.57 चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥57॥ श्रीधर: यस्माद् एवं तस्मात् चेतसेति । सर्वाणि कर्माणि । चेतसा मयि संन्यस्य समर्प्य मत्-परः अहम् एव परः प्राप्यः पुरुषार्थो यस्य स व्यवसायात्मिकया बुद्ध्या योगम् उपाश्रित्य सततं कर्मानुष्ठान-काले ऽपि ब्रह्मार्पणं ब्रह्म-हविर् इति (GÅtà 4.24) न्यायेन मय्य् एव चित्तं यस्य तथाभूतो भव ॥57॥ विश्वनाथ: ननु तर्हि मां प्रति त्वं निश्चयेन किम् आज्ञापयसि । किम् अहम् अनन्य-भक्तो भवामि, किं वानन्तरोक्त-लक्षणः सकाम-भक्त एव । तत्र सर्व-प्रकृष्टो ऽनन्य-भक्तो भवितुं न प्रभविष्यसि । नापि सर्व-भक्तेष्व् अपकृष्टः सकाम-भक्तो भव । किन्तु त्वं मध्यम-भक्तो भवेत्य् आह चेतसेति । सर्व-कर्माणि स्वाश्रम-धर्मान् व्यवहारिक-कर्माणि च मयि सन्न्यस्य समर्प्य, मत्-परो ऽहम् एव परः प्राप्यः पुरुषार्थो यस्य स निष्काम इत्य् अर्थः । यद् उक्तं पूर्वम् एव यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ इति । (GÅtà 9.27) बुद्धि-योगं व्यवसायात्मिकया बुद्ध्या योगं सततं मच्-चित्तः कर्मानुष्ठान-काले ऽन्यदापि मां स्मरन् भव ॥57॥ बलदेव: तादृशत्वाद् एव त्वं सर्वाणि स्व-विहितानि कर्माणि कर्तृत्वाभिमानादि-शून्येनचेतसा स्वामिनि मयि सन्न्यस्यार्पयित्वा मत्-परो मद्-एक-पुरुषार्थो माम् एव बुद्धि-योगम् उपाश्रित्य सततं कर्मानुष्ठान-काले मच्-चित्तो भव । एतच् च त्वां प्रति प्राग् अप्य् उक्तं यत् करोषीत्य् आदिना अर्पयित्वैव कर्माणि कुरु, न तु कृत्वार्पयेति ॥57॥ __________________________________________________________ BhG 18.58 मच्चित्तः सर्वदुर्गाणि मत्प्रसादत् तरिष्यसि । अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि ॥58॥ श्रीधर: ततो यद् भविष्यति तच् छृणु - मच्-चित्त इति । मच्-चित्तः सन् मत्-प्रसादात् सर्वाण्य् अपि दुर्गाणि दुस्तराणि सांसारिक-दुःखानि तरिष्यसि । विपक्षे दोषम् आह -- अथ चेत् यदि पुनस् त्वम् अहंकारान् ज्ञातृत्वाभिमानात् मद् उक्तम् एवं न श्रोष्यसि तर्हि विनङ्क्ष्यसि पुरुषार्थाद् भ्रष्टो भविष्यसि ॥58॥ विश्वनाथ : ततः किम् अत आह मच्-चित्त इति ॥58॥ बलदेव : एवं मच्-चित्तस् त्वं मत्-प्रसादाद् एव सर्वाणि दुर्गाणि दुस्तराणि संसार-दुःखानि तरिष्यसि । तत्र ते न चिन्ता । तान्य् अहं भक्त-बन्धुर् अपनेष्यमि दास्यामि चात्मानम् इति परिनिष्ठितानां साधन-साध्य-पद्धतिर् उक्ता । अथ चेद् अहङ्कारात् कृत्याकृत्य-विषयक-ज्ञानाभिमानात् त्वं मद्-उक्तं न श्रोष्यसि तर्हि विनङ्क्ष्यसि स्वार्थात् विभ्रष्टो भविष्यसि । न हि कश्चित् प्राणिनां कृत्याकृत्योर् विज्ञाता प्रशास्ता वा मत्तो ऽन्यो वर्तते ॥58॥ __________________________________________________________ BhG 18.59 यद् अहंकारम् आश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥59॥ श्रीधर: कामं विनङ्क्ष्यसि न तु बन्धुभिर् युद्धं करिष्यामीति चेत् तत्राह यद् अहंकारम् इति । मद्-उक्तम् अनादृत्य केवलम् अहङ्कारम् अवलम्ब्य युद्धं न करिष्यामीति यन् मन्यसे त्वम् अध्यवस्यसि एष तव व्यवसायो मिथ्यैव अस्वतन्त्रत्वात् तव । तद् एवाह प्रकृतिस् त्वां रजो-गुण-रूपेण परिणता सती नियोक्ष्यति प्रवर्तयिष्यतीति ॥59॥ विश्वनाथ: ननु क्षत्रियस्य मम[*ENDNOTE] युद्धम् एव परो धर्मस् तत्र बन्धु-वध-पापाद् भीत एव प्रवर्तितुं नेच्छामीति तत्र स-तर्जनम् आह यद् अहम् इति । प्रकृतिः स्वभावः । अधुना त्वं मद्-वचनं न मानयसि, यदा तु महावीरस्य तव स्वाभाविको युद्धोत्साहो दुर्वार एवोद्भविष्यति तदा युध्यमानः स्वयम् एव भीष्मादीन् गुरून् हनिष्यन् मया हसिष्यस इति भावः ॥59॥ बलदेव: यद्यपि क्षत्रियस्य युद्धम् एव धर्मस् तथापि गुरु-विप्रादि-वध-हेतुकात् पापाद् भीतस्य मे न तत्र प्रवृत्तिर् इति कृत्याकृत्य-विज्ञातृत्वाभिमानम् अहङ्कारम् आश्रित्य नाहं योत्स्ये इति यदि त्वं मन्यसे, तर्हि तवैष व्यवसायो निश्चयो मिथ्या निष्फलो भावी, प्रकृतिर् मन्-माया रजो-गुणात्मना परिणता मद्-वाक्यावहेलिनं त्वां गुर्व्-आदि-वधे निमित्ते युद्धे नियोक्ष्यति प्रवर्तयिष्यत्य् एव ॥59॥ __________________________________________________________ BhG 18.60 स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशोपि तत् ॥60॥ श्रीधर: किं च स्वभावजेनेति । स्वभावः क्षत्रियत्व-हेतुः पूर्व-जन्म-संस्कारस् तस्माज् जातेन स्वीयेन कर्मणा शौर्यादिना पूर्वोक्तेन निबद्धः यन्त्रितस् त्वं मोहात् यत् कर्म युद्ध-लक्षणं कर्तुं नेच्छसि अवशः सन् तत् कर्म करिष्यस्य् एव ॥60॥ विश्वनाथ: उक्तम् एवार्थं विवृणोति स्वभावः क्षत्रियत्वे हेतुः पूर्व-संस्कारस् तस्माज् जातेन स्वीयेन कर्मणा निबद्धो यन्त्रितः ॥60॥ बलदेव: उक्तम् उपपादयति स्वभावेति । यदि त्वं मोहाद् अज्ञानान् मद्-उक्तम् अपि युद्धं कर्तुं नेच्छसि, तदा स्वभावजेन स्वेन कर्मणा शौर्येण मन्-मायोद्भासितेन निबद्धो ऽवशस् तत् करिष्यसि ॥60॥ __________________________________________________________ BhG 18.61 ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि yantrÃrƬhÃni मायया ॥61॥ [*ENDNOTE] श्रीधर: तद् एवं श्लोक-द्वयेन साङ्ख्यादि-मते प्रकृति-पारतन्त्र्यं स्वभाव-पारतन्त्र्यं चोक्तम् । इदानीं स्वमतम् आह ईश्वर इति द्वाभ्याम् । सर्व-भूतानां हृन्-मध्ये ईश्वरो ऽन्तर्यामी तिष्ठति । किं कुर्वन्, सर्वाणि भूतानि मायया निज-शक्त्या भ्रामयंस् तत्-तत्-कर्मसु प्रवर्तयन्, यथा दारु-यन्त्रम् ÃrƬhÃni कृत्रिमानि भूतानि सूत्रधारो लोके भ्रामयति तद्वद् इत्य् अर्थः । यद् वा यन्त्राणि शरीराणि ÃrƬhÃni भूतानि देहाभिमानिनो जीवान् भ्रमयन्न् इत्य् अर्थः । तथा च श्वेताश्वताराणां मन्त्रः -- एको देवः सर्वभूतेषु gƬha÷ सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश् च ॥ इति ॥ (ÁvetU 6.11) अन्तर्यामि-ब्राह्मणं[*ENDNOTE] च -- य आत्मनि तिष्ठन् आत्मानम् अन्तरो यमयति यम् आत्मा न वेद यस्य आत्मा शरीरम् एव ते आत्मान्तर्याम्य् अमृतः ॥ इत्य् आदि ॥61॥ विश्वनाथ: श्लोक-द्वयेन स्वभाव-वादिनां मतम् उक्त्वा स्व-मतम् आह ईश्वरो नारायणः सर्वान्तर्यामी । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो, यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीम् अन्तरो यमयति (BAU 3.6.3) इति । यच् च किञ्चिज् जगत्य् अस्मिन्[*ENDNOTE] दृश्यते श्रूयते ऽपि वा । अन्तर्-बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥ (महानारायण उपनिषद् 13.5) इत्य् आदि श्रुति-प्रतिपादित ईश्वरो ऽन्तर्यामी हृदि तिष्ठति । किं कुर्वन्? सर्वाणि भूतानि मायया निज-शक्त्या भ्रामयन् भ्रमयन्[*ENDNOTE] तत्-तत्-कर्माणि प्रवर्तयन्, यथा सूत्र-सञ्चारादि-यन्त्रम् ÃrƬhÃni कृत्रिमाणि päcÃlikÃ-रूपाणि सर्व-भूतानि माया विभ्रमयति तद्वद् इत्य् अर्थः । यद् वा yantrÃrƬhÃni ÓarÅrÃrƬhÃn सर्व-जीवान् इत्य् अर्थः ॥61॥ बलदेव: विज्ञातृत्वाभिमानम् इवालक्ष्यार्जुनम् अत्याज्यत्वाद् विधान्तेर्णोपदिशति ईश्वर इति द्वाभ्याम् । हे अर्जुन त्वं चेत् स्वं विज्णं मन्यसे, तर्ह्य् अन्तर्यामि-ब्राह्मणात् त्वया ज्ञातो य ईश्वरः सर्व-भूतानां ब्रह्मादि-स्थावरान्तानां हृद्देशे तिष्ठति मायया स्व-शक्त्या तानि भ्रामयन् सन् । सर्व-भूतानि विशिनष्टि यन्त्रेति । यत् कर्मानुगुणं माया-निर्मितं देहेन्द्रिय-प्राण-लक्षणं यन्त्रं तद्-ÃrƬhÃni । रूपकेणोपमात्र व्यज्यते - यथा सूत्र-धारो दारु-yantrÃrƬhÃni कृत्रिमाणि भूतानि भ्रामयति तद्वत् ॥61॥ __________________________________________________________ BhG 18.62 तम् एव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62॥ श्रीधर: तम् इति । यस्माद् एवं सर्वे जीवाः परमेश्वर-परतन्त्राः तस्माद् अहङ्कारं परित्यज्य सर्व-भावेन सर्वात्मना तम् ईश्वरम् एव शरणं गच्छ । ततश् च तस्यैव प्रसादात् परां उत्तमां शान्तिं स्थानं च पारमेश्वरं शाश्वतं नित्यं प्राप्स्यसि ॥62॥ विश्वनाथ: एतज्-ज्ञापन-प्रयोजनम् आह तम् एवेति । पराम् अविद्याविद्ययोर् निवृत्तिम् । ततश् च शाश्वतं स्थानं वैकुण्ठम् । इयम् अन्तर्यामि-शरणापत्तिः अन्तर्याम्य्-उपासकानाम् एव । भगवद्-उपासकानां तु भगवच्-छरणापत्तिः । अग्रे वक्ष्यत एवेति केचिद् आहुः । अन्यस् तु यो मद्-इष्ट-देवः श्री-कृष्णः स एव मद्-गुरुर् मां भक्ति-योगम् अनुकूलं हितं चोपदेशम् उपदिशति च । तम् अहं शरणं प्रपद्ये इत्य् अनिशं भावयेति । यद् उक्तम् उद्धवेन - नैवोपयन्त्य् अपचितिं कवयस् तवेश ब्रह्मयुसापि कृतम् ऋद्ध-मुदः स्मरन्तः । यो ऽन्तर्-बहिस् तनु-भृताम् अशुभं विधुन्वन् आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ (BhP 11.29.6) इति ॥62॥ बलदेव: तर्हि तम् एवेश्वरं सर्व-भावेन कायादि-व्यापारेण शरणं गच्छ । ततः किम् इति चेत् तत्राह तद् इति । परां शान्तिं निखिल-क्लेश-विश्लेष-लक्षणां । शाश्वतं नित्यं स्थानं च, तद् विष्णोः परमं पदम् इत्य् आदि श्रुति-गीतं तद् धाम प्राप्स्यसि । स चेश्वरो ऽहम् एव त्वत्-सखः सर्वस्य चाहं हृदि सन्निविष्टः इत्य् (GÅtà 15.15) आदि मत्-पूर्वोक्तेर् देव-र्ष्य्-आदि-सम्मति-ग्राहिणा त्वयापि परं ब्रह्म परं धाम (GÅtà 10.12) इत्य्-आदिना स्वीकृतत्वाच् च । विश्व-रूप-दर्शने प्रत्यक्षितत्वाच् च । तस्मान् मद्-उपदेशे तिष्ठेति ॥62॥ __________________________________________________________ BhG 18.63 इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया । विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥63॥ श्रीधर: सर्व-गीतार्थम् उपसंहरन्न् आह इतीति । इत्य् अनेन प्रकारेण ते तुभ्यं सर्वज्ञेन परम-कारुणिकेन मया ज्ञानम् आख्यातम् उपदिष्टम् । कथम्भूतम् । गुह्याद् गोप्याद् रहस्य-मन्त्र-योगादि-ज्ञानाद् अपि गुह्यतरं । एतन् मयोपदिष्टं गीता-शास्त्रम् अशेषतो पर्यालोच्य पश्चाद् यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते सति तव मोहो निवर्तिष्यत इति भावः ॥63॥ विश्वनाथ: सर्व-गीतार्थम् उपसंहरति इतीति । कर्म-yogasyëÂÃÇga-योगस्य ज्ञान-योगस्य च ज्ञानं ज्ञायते ऽनेनेति ज्ञानं ज्ञान-शास्त्रं गुह्याद् गुह्यतरम् इत्य् अतिरहस्यत्वात् कैर् अपि वशिष्ट-बादरायण-नारदाद्यैर् अपि स्व-स्व-कृत-शास्त्रेणाप्रकाशितम्[*ENDNOTE] | यद् वा, तेषां सार्वज्ञ्यम् आपेक्षिकं मम तु आत्यन्तिकम् इत्य् अतस् ते तु एतद् अतिगुह्यत्वान् न जानन्ति । मयापि अतिगुह्यत्वाद् एव ते सर्वथैव नैतद् उपदिष्टा इति भावः । एतद् अशेषेण निःशेषतः एव विमृश्य, यथा येन प्रकारेण स्वाभिरुचितं, यत्[*ENDNOTE] कर्तुम् इच्छसि तथा तत् कुरु, इत्य् अन्त्यं ज्ञान-षट्कं सम्पूर्णम् । षट्क-त्रिकम् इदं सर्व-विद्या-शिरो-रत्नं श्री-गीता-शास्त्रं महानर्घ्य-रहस्यतम-भक्ति-सम्पुटं भवति । प्रथमं कर्म-षट्कं यस्याधार-पिधानं कानकं भवति । अन्त्यं ज्ञान-षट्कं यस्योत्तर-पिधानं मणि-जटितं कानकं भवति । तयोर् मध्यवर्ति-षट्क-गता भक्तिस् त्रिजगद्-अनर्घ्या श्री-कृष्ण-वशीकारिणी महामणि-मतल्लिका विराजते, यस्याः परिचारिका तद्-उत्तर-पिधानार्ध-गता मन्-मना भव इत्य् आदि पद्य-द्वयी चतुः-षष्ठ्य्-अक्षरा शुद्धा भवतीति बुध्यते ॥63॥ बलदेव: शास्त्रम् उपसंहरन्न् आह इतीति । इति पूर्वोक्त-प्रकारकं ज्ञानं गीता-शास्त्रम् ज्ञायन्ते कर्म-भक्ति-ज्ञानान्य् अनेन इति निरुक्तेः । तन्-मया ते तुभ्यम् आख्यातं सम्प्रोक्तम् । गुह्याद् रहस्य-मन्त्रादि-शास्त्राद् गुह्यतरम् इति गोप्यम् । एतच् छास्त्र-शेषेण सामस्त्येन विमृश्य पश्चाद् यथेच्छसि तथा कुरु । एतस्मिन् पर्यालोचिते तव मोह-विनाशो मद्-वचसि स्थितिश् च भविष्यतीति ॥63॥ __________________________________________________________ BhG 18.64 सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥64॥ श्रीधर: अति-गम्भीरं गीता-शास्त्रम् अशेषतः पर्यालोचयितुम् अशक्नुवतः कृपया स्वयम् एव तस्य सारं सङ्गृह्य कथयति सर्व-गुह्यतमम् इति त्रिभिः । सर्वेभ्यो ऽपु गुह्येभ्यो गुह्यतमं मे वचस् तत्र तत्रोक्तम् अपि भूयः पुनर् अपि वक्ष्यमणं शृणु । पुनः पुनः कथने हेतुम् आह दृढम् अत्यन्तं मे मम त्वम् इष्टः प्रियो ऽसीति मत्वा तत एव हेतोस् ते हितं वक्ष्यामि । यद् वा त्वं ममेष्टो ऽसि मया वक्ष्यमाणं च दृढं सर्व-प्रमाणोपेतम् इति निश्चित्य ततस् ते वक्ष्यामीत्य् अर्थः । दृढ-मतिर् इति केचित् पठन्ति ॥64॥ विश्वनाथ: ततश् च अतिगम्भीरार्थं गीता-शास्त्रं पर्यालोचयितुम् प्रवर्तमानं तुष्णीम्भूयैव स्थितं स्व-प्रिय-सखम् अर्जुनम् आलक्ष्य कृपा-द्रवच्-चित्त-नव-नीतो भगवान् भोः प्रियवयस्य अर्जुन सर्व-शास्त्र-सारम् अहम् एव ÓlokëÂakena ब्रवीमि । अलं ते तत्-तत्-पर्यालोचन-क्लेशेनेत्य् आह सर्वेति । भूय इति राज-विद्या-राज-गुह्याध्यायान्ते पूर्वम् उक्तम् । मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥ (GÅtà 9.34) इति यत् तद् एव परमं सर्व-शास्त्रार्थ-सारस्य गीता-शास्त्रस्यापि सारं गुह्यतमम् इति नातः परं किञ्चन गुह्यम् अस्ति क्वचित् कुतश्चित् कथम् अपि अखण्डम् इति भावः । पुनः कथने हेतुम् आह । इष्टो ऽसि मे दृढम् अतिशयेन एव प्रियो मे सखा भवसीति तत एव हेतोर् हितं ते इति सखायं विनातिरहस्यं न कम् अपि कश्चिद् अपि ब्रूत इति भावः । दृढ-मतिर् इति च पाठः ॥64॥ बलदेव: अथ निरपेक्षाणां साधन-साध्य-पद्धतिम् उपदेक्स्यन्न् आदौ तां स्तौति सर्वेति । सर्वेषु गुह्येषु मध्ये ऽतिशयितं गुह्यम् इति सर्व-गुह्यतमम् । भूय इति राज-विद्याध्याये मन्-मना भव इत्य् आदिना पूर्वम् अपि ममातिप्रियत्वाद् अन्ते पुनर् उच्यमानं शृणु परमं सर्व-सारस्यापि गीता-शास्त्रस्य सारभूतम् । पुनः कथनेन हेतुः इष्टो ऽसीति । त्वं ममेष्टः प्रियतमो ऽसि । मद्-वाक्यं दृढं निखिल-प्रमाणोपेतम् इति निश्चिनोष्य् अतस् ते हितं वक्ष्यामि । तथाप्य् एतद् एवानुष्ठेयम् इति भावः ॥64॥ __________________________________________________________ __________________________________________________________ BhG 18.65 मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ॥65॥ श्रीधर: तद् एवम् आह मन्-मना इति । मन्-मना मच्-चित्तो भव । मद्-भक्तो मद्-भजन-शीलो भव । मद्-याजी मद्-यजन-शीलो भव । माम् एव नमस्कुरु एवं वर्तमानस् त्वं मत्-प्रसादात् लब्ध-ज्ञानेन माम् एवैष्यसि प्राप्स्यसि । अत्र च संशयं मा कार्षीः । त्वं हि मे प्रियो ऽसि । अथ सत्यं यथा भवत्य् एवं तुभ्यम् अहं प्रतिजाने प्रतिज्ञां करोमि ॥65॥ विश्वनाथ: मन्मना भव इति मद्-भक्तः सन्न् एव मां चिन्तय । न तु ज्ञानी योगी वा भूत्वा मद्-ध्यानं कुर्व् इत्य् अर्थः । यद् वा मन्-मना भव मह्यं श्यामसुन्दराय सुस्निग्धाकुञ्चित-कुन्तलकाय-सुन्दर-भ्रू-वल्लि-मधुर-कृपा-कटाक्षामृत-वर्षि-वदन-चन्द्राय स्वीयं देयत्वेन मनो यस्य तथाभूतो भव । अथवा श्रोत्रादीन्द्रियाणि देहीत्य् आह मद्-भक्तो भव । श्रवण-कीर्तन-मन्-मूर्ति-दर्शन-मन्-मन्दिर-मार्जन-लेपन-पुस्पाहरण-मन्-मालालङ्कार-च्छत्र-चामरादिभिः सर्वेन्द्रिय-करणकं मद्-भजनं कुरु । अथवा मह्यं गन्ध-पुष्प-धूप-दीप-नैवेद्यानि देहीत्य् आह मद्-याजी भव । मत्-पूजनं कुरु । अथवा मह्यं नमस्कार-मात्रं देहीत्य् आह मां नमस्कुरु भूमौ निपत्य अष्टाङ्गं वा प्रणामं कुरु । एषां चतुर्णां मच्-चिन्तन-सेवन-पूजन-प्रणामाणां समुच्चयम् एकतरं वा त्वं कुरु । माम् एवैष्यसि प्राप्स्यसि मनः-प्रदानं श्रोत्रादीन्द्रिय-प्रदानं गन्ध-पुष्पादि-प्रदानं वा त्वं कुरु । तुभ्यम् अहम् आत्मानम् एव दास्यामीति सत्यं । ते तवैव । नात्र संशयिष्ठा इति भावः । सत्यं शपथ-तथ्ययोः इत्य् अमरः । ननु माथुर-देशोद्भूता लोकाः प्रतिवाक्यम् एव शपथं कुर्वन्ति सत्यं तर्हि प्रतिजाने प्रतिज्ञां कृत्वा ब्रवीमि । त्वं मे प्रियो ऽसि नहि प्रियं को ऽपि वञ्चयैत् इति भावः ॥65॥ बलदेव: एतद्-वचः प्राह मन्मना भवेति । व्याख्यातं प्राक् मन्-मनस्त्वाद् विशिष्टो माम् एव नीलोत्पल-श्यामलत्वादि-गुणकं त्वद्-अतिप्रियम् देवकी-नन्दनं कृष्णम् एव मनुष्य-सन्निवेशितम् एष्यसि । न तु मम रूपान्तरं सहस्र-शीर्षत्वादि-लक्षणम् अङ्गुष्ठ-मात्रम् अन्तर्यामिणं वा नृसिंह-वराहादि-लक्षणं वेत्य् अर्थः । तुभ्यम् अहम् आत्मानम् एव त्वत्-सखं दास्यामीति ते तव सत्यं शपथः सत्यं शपथ-तथ्ययोः इति नानार्थवर्गः । अत्र न संशयिष्ठा इति भावः । ननु माथुरत्वात् तव शपथ-करणाद् अपि मे न संशय-विनाशस् तत्राह प्रतिजाने प्रतिज्ञां कृत्वाहम् अब्रुवम् । यत् त्वं मे प्रियो ऽसि स्निग्ध-मनसा हि माथुराः प्रियं न प्रतारयन्ति । किं पुनः प्रेष्ठम् इति भावः । यस्य मय्य् अतिप्रीतस् तस्मिन् ममापि तथा । तद्-वियोगं सोढुम् अहं न शक्नोमीति पूर्वम् एव मयोक्तं प्रियो हि इत्यादिना । तस्मान् मद्-वाचि विश्वसिहि माम् एव प्राप्स्यसि ॥65॥ __________________________________________________________ BhG 18.66 सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः ॥66॥ श्रीधर: ततो ऽपि गुह्यतमम् आह सर्वेति । मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-विश्वासेन विधि-कैङ्कर्यं त्यक्त्वा मद्-एक-शरणं भव । एवं वर्तमानः कर्म-त्याग-निमित्तं पापं स्याद् इति मा शुचः मोक्षं मा कार्षीः । यतस् त्वं मद्-एक-शरणं सर्व-पापेभ्यो ऽहं मोक्षयिष्यामि ॥66॥ विश्वनाथ: ननु तद्-ध्यानादिकं यत् करोमि तत् किं स्वाश्रम-धर्मानुष्ठान-पूर्वकं वा, केवलं वा ? तत्राह सर्व-धर्मान् वर्णाश्रम-धर्मान् सर्वान् एव परित्यज्य एकं माम् एव शरणं व्रज । परित्यज्य सन्न्यस्येति न व्याख्येयम् अर्जुनस्य क्षत्रियत्वेन सन्न्यासाधिकारात् न चार्जुनं लक्षीकृत्यान्य-जन-समुदायम् एवोपदिदेश भगवान् इति वाच्यम् । लक्ष्यभूतम् अर्जुनं प्रति उपदेशं योजयितुम् औचित्ये सत्य् एवान्यस्यापि उपदेष्टव्यत्वं सम्भवेन् न, त्व् अन्यथा न च परित्य्ज्येत्य् अस्य फल-त्याग एव तात्पर्यम् इति व्याख्येयम् अस्य वाक्यस्य - देवर्षि-भूताप्त-नॄणां पितॄणां नायं किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ (BhP 11.5.41) मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै ॥ (BhP 11.29.32) तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (BhP 11.20.9) आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ (BhP 11.11.37) इत्य् आदिभिर् भगवद्-वाक्यैःसहैकार्थस्यावश्य-व्याख्येयत्वात् । अत्र च परि-शब्द-प्रयोगाच् च । अत एकं मां शरणं व्रज, न तु धर्म-ज्ञान-योग-देवतान्तरादिकम् इत्य् अर्थः । पूर्वं हि मद्-अन्य-भक्तौ सर्व-श्रेष्ठायां तवाधिकारो नास्तीत्य् अतस् त्वं यत् करोषि यद् अश्नासीत्यादि-ब्रुवाणेन मया कर्म-मिश्रायां भक्तौ तवाधिकार उक्तः । सम्प्रति त्व् अतिकृपया तुभ्यम् अनन्य-भक्तौ एवाधिकारस् तस्या अनन्य-भक्तेर् यादृच्छिक-मद्-ऐकान्तिक-भक्त-कृपैक-लभ्यत्व-लक्षणं नियमं स्व-कृतम् अपि भीष्म-युद्धे स्व-प्रतिज्ञाम् इवापनीय दत्त इति भावः । न च मद्-आज्ञया नित्य-नैमित्तिक-कर्म-त्यागे तव प्रयवाय-शङ्का सम्भवेत् । वेद-रूपेण मयैव नित्य-कर्मानुष्ठानम् आदिष्टम् अधुना तु स्वरूपेणैव तत्-त्याग आदिश्यते इत्य् अतः कथं ते नित्य-कर्माकरणे पापानि सम्भवन्ति ? प्रत्युत अतः परं नित्य-कर्मणि कृत एव पापानि भविष्यन्ति साक्षान् मद्-आज्ञा-लङ्घनाद् इत्य् अवधेयम् । ननु यो हि यच्-छरणो भवति, स हि मूल्य-क्रीतः पशुर् इव तद्-अधीनः । स तं यत् कारयति, तद् एव करोति । यत्र स्थापयति तत्रैव तिष्ठति । यद् भोजयति, तद् एव भुङ्क्ते इति शरणापत्ति-लक्षणस्य धर्मस्य तत्त्वम् । यद् उक्तं वायु-पुराणे - आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनं । रक्षिष्यतीति विश्वासो गोप्तृत्वे[*ENDNOTE] वरणं तथा । निःक्षेपनम् अकार्पण्यं[*ENDNOTE] षड्-विधा शरणागतिः ॥ इति । भक्ति-शास्त्र-विहिता स्वाभीष्ट-देवाय रोचमाना प्रवृत्तिर् आनुकूल्यं तद्-विपरीतं प्रातिकूल्यम् । गोप्तृत्वे इति स एव मम रक्षको नान्य इति यत् । रक्षिष्यतीति स्व-रक्षण-प्रातिकूल्य-वस्तुषूपस्थितेष्व् अपि स मां रक्षिष्यत्य् एवेति द्रौपदी-गजेन्द्रादीनाम् इव विश्वासः । निःक्षेपनं स्वीय-स्थूल-सूक्ष्म-देह-सहितस्य एव स्वस्य श्री-कृष्णार्थ एव विनियोगः । अकार्पण्यं नान्यत्र क्वापि स्व-दैन्य-ज्ञापनम् इति षण्णां वस्तूनां विधात्र्-अनुष्ठानं यस्यां सा शरणागतिर् इति । तद् अद्यारभ्य यद्य् अहं त्वां शरणं गत एव वर्ते तर्हि त्व-उक्तं भद्रम् अभद्रं वा यद् भवेत् तद् एव मम कर्तव्यम् । तत्र यदि त्वं मां धर्मम् एव कारयसि तदा न काचिच् चिन्ता । यदि त्व् ईश्वरत्वात् स्वैराचारस् त्वं माम् अधर्मम् एव कारयसि, तदा का गतिस् तत्राह अहम् इति । प्राचीनार्वाचीनानि यावन्ति वर्तन्ते यावन्ति वा अहं कारयिष्यामि तेभ्यः सर्वेभ्य एव पापेभ्यो मोक्षयिष्यामि । नाहम् अन्य-शरण्य इव तत्रासमर्थ इति भावः । त्वाम् अलम्ब्यैव शास्त्रम् इदं लोक-मात्रम् एवोपदिष्टवान् अस्मि । मा शुचः स्वार्थं परार्थं वा शोकं मा कार्षीः । युष्मद्-आदिकं सर्व एव लोकः स्व-पर-धर्मान् सर्वान् एव परित्यज्य मच्-चिन्तनादि-परो मां शरणम् आपद्य सुखेनैव वर्तताम् । तस्य पाप-मोचन-भारः संसार-मोचन-भारो ऽपि मयाङ्गीकृत एव । अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ (GÅtà 9.22) इति । हन्त एतावान् भारो मया स्व-प्रभौ निक्षिप्त इत्य् अपि शोकं माकार्षीर् भक्त-वत्सलस्य मम न तत्रायास-लेशो ऽपीति नातः परम् अधिकम् उपदेष्टव्यम् अस्तीति शास्त्रं समाप्तीकृतम् ॥66॥ बलदेव: ननु यजन-प्रणत्य्-आदिस् तव शुद्धा भक्तिः प्राक्तन-कर्म-रूपानन्त-पाप-मलिन-हृदा पुंसा कथः शक्या कर्तुं यावत् त्वद्-भक्ति-विरोधीनि तान्य् अनन्तानि पापानि कृच्छ्रादि-प्रायश्चित्तैः सविहितैश् च धर्मैर् न विनश्येयुर् इति चेत् तत्राह - सर्वेति । प्राक्तन-पाप-प्रायश्चित्त-भूतान् कृच्छ्रादीन् स-विहितांश् च सर्वान् धर्मान् परित्यज्य स्वरूपतस् त्यक्त्वा मां सर्वेश्वरं कृष्णं नृसिंह-दाशरथ्य्-आदि-रूपेण बहुधाविर्भूतं विशुद्ध-भक्ति-गोचरं सन्तम् अविद्या-पर्यन्त-सर्व-काम-विनाशम् एकं, न तु मत्तो ऽन्यं शिति-कण्ठादिं शरणं व्रज प्रपद्यस्व । शरण्यः सर्वेश्वरो ऽहं सर्व-पापेभ्यो प्राक्तन-कर्मभ्यस् त्वां शरणागतं मोक्षयिष्यामीति मिथः-कर्तव्यता दर्शिता । त्वं मा शुचः । अचिरायुषा मया हृद्-विशुद्धम् इच्छतातिचिर-साध्या दुष्कराश् च ते कृच्छ्रादयः कथम् अनुष्ठेया इति शोकं मा कार्षीर् इत्य् अर्थः । अत्र मत्-प्रपत्तुर् न भवेद् इत्य् उक्तम् । श्रुतिश् चैवम् आह - न कर्मणा न प्रजया धनेन त्यागेनैव्के ऽमृतत्वम् आनशुः इति । श्रद्धा-भक्ति-ध्यान-योगाद् अवैतीति चैवम् आद्या । सनिष्ठानां हृद्-विशुद्धये परिनिष्ठितानां च लोक-सङ्ग्रहाय यथायथं कार्यास् ते धर्मः । तम् एतम् इत्य् आदिभ्यः सत्येन लभ्यस् तपसा ह्य् एष आत्मा इत्य् आदिभ्यश् च श्रुतिभ्यः । न च विहित-त्यागे प्रत्यवाय-लक्षणं पापं स्याद् इति शोकं मा कुर्व् इति व्याख्येयम् । वेद-निदेशेनाग्नि-होत्रादि-त्यागे यतेर् इव परेशानिदेशेन तत्-त्यागे तत्-प्रपत्तुस् तद्-अयोगात् । प्रत्युत तन्-निदेशातिक्रमे दोषापत्तिः स्यात् । न च स्वरूपतो विहित-त्यागे प्रत्यवायापत्तेः । सर्वाणि धर्म-फलानीति व्याख्येयम् । फल-त्यागे तद्-अनापत्तेः । तस्मात् प्रपन्नस्य स्वरूपतो धर्म-त्यागः । न च न हि क्वचित् इत्य् आदि न्यायेन स्वधर्मानुष्ठानापत्तिस् तद्-यजनादि-निरतस्य तेन न्यायेन तद्-अनापत्तेः । तथा च सन्निष्ठस्यात्मानुभवान्तःपरिनिष्ठितस्य च परात्मानुभवान्तो यथा धर्माचारस् तथा प्रपत्तुः शुद्धान्तः स इति एवम् एवोक्तम् एकादशे - तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ (BhP 11.20.9) इति । एषा शरणागतिः शब्दिता प्रपत्तिः षड्-अङ्गिका -- आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनं । रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा । आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥ इति वायु-पुराणात् । भक्ति-शास्त्र-विहिता हरये रोचमाना प्रवृत्तिर् आनुकूल्यम् । तद्-विपरीतं तु प्रातिकूल्यम् । आत्म-निक्षेपः शरण्ये तस्मिन् स्व-भर-न्यासः । कार्पण्यम् अनुघर्षः । निक्षेपणम् अकार्पण्यम् इति क्वचित् पाठः । तत्र कार्पण्यं ततो ऽन्यस्मिन् स्वदैन्य-प्रकाशः । स्फुटम् अन्यत् ॥66॥ __________________________________________________________ BhG 18.67 इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति ॥67॥ श्रीधर: एवं गीतार्थ-तत्त्वम् उपदिश्य तत्-सम्प्रदाय-प्रवर्तने नियमम् आह इदम् इति । इदं गीतार्थ-तत्त्वं ते त्वया अतपस्काय धर्मानुष्ठान-हीनाय न वाच्यम् । न च अभक्ताय गुराव् ईश्वरे च भक्ति-शून्याय कदाचिद् अपि न वाच्यं न चाशुश्रूषवे परिचर्याम् अकुर्वते वाच्यम् । मां परमेश्वरं यो ऽभ्यसूयति मनुष्य-दृष्ट्या दोषारोपेण निन्दति तस्मै न च वाच्यम् ॥67॥ विश्वनाथ: एवं गीता-शास्त्रम् उपदिश्य सम्प्रदाय-प्रवर्तने नियमम् आह इदम् इति । अतपस्काय असंयतेन्द्रियाय मनश् चेन्द्रियाणां च ऐकाग्र्यं परमं तपः इति स्मृतेः । संयतेन्द्रिये सत्य् अपि अभक्ताय न वाच्यम् । संयतेन्द्रियत्वादि-धर्म-त्रय-वत्त्वे ऽपि यो माम् अभ्यसूयति मयि निरुपाधि-पूर्ण-ब्रह्मणि माया-सावर्ण्य-दोषम् आरोपयति तस्मै सर्वथैव न वाच्यम् ॥67॥ बलदेव: अथ स्वोपदिष्टं गीता-शास्त्रं पात्रेभ्यः एव न त्व् अपात्रेभ्यो देयम् इति उपदिशति इदम् इति । इदं शास्त्रं ते त्वयातपस्काय अजितेन्द्रियाय न वाच्यम् । तपस्विने ऽप्य् अभक्ताय शास्त्रोपदेष्टरि त्वयि शास्त्र-प्रतिपाद्ये मयि च सर्वेश-भक्ति-शून्याय न वाच्यम् । तपस्विने ऽपि भक्तायाशुश्रूषवे श्रोतुम् अनिच्छवे न वाच्यम् । यो मां सर्वेश्वरं नित्य-गुण-विग्रहम् अभ्यसूयति मयि मायिक-गुण-विग्रहताम् आरोपयति, तस्मै तु नैव वाच्यम् इत्य् अतो भिन्नया विभक्त्या तस्य निर्देशः । एवम् आह सूत्रकारः अनाविष्कुर्वन्न् अन्वयात् इति (Vs 3.4.50) ॥67|| __________________________________________________________ BhG 18.68 य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति । भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥68॥ श्रीधर: एतैर् दोषैर् विरहितेभ्यो गीता-शास्त्रोपदेष्टुः फलम् आह य इति । मद्-भक्तेष्व् अभिधास्यति मद्-भक्तेभ्यो य वक्ष्यति । स मयि परां भक्तिं करोति ततो निःसंशयः सन् माम् एव प्राप्नोतीत्य् अर्थः ॥68॥ विश्वनाथ: एतद् उपदेष्टुः फलम् आह य इति द्वाभ्याम् । परां भक्तिं कृत्वेति प्रथमं परम-भक्ति-प्राप्तिः । ततो मत्-प्राप्तिः । एतद् उपदेष्टुर् भवति ॥68॥ बलदेव: शास्त्रोपदेष्टुः फलम् आह य इति । एतद् उपदेष्टुर् आदौ मत्-पर-भक्ति-लाभस् ततो मत्-पद-लाभो भवति ॥68॥ __________________________________________________________ BhG 18.69 न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः । भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥69॥ श्रीधर: किं च न चेति । तस्मान् मद्-भक्तेभ्यो गीता-शास्त्र-व्याख्यातुः सकाशाद् अन्यो मनुष्येषु मध्ये कश्चिद् अपि मम प्रिय-कृत्तमो ऽत्यन्तं परितोष-कर्ता नास्ति । न च कालान्तरे भविता भविष्यति ममापि तस्माद् अन्यः प्रियतरो ऽधुना भुवि तावन् नास्ति । न च कालान्तरे ऽपि भविष्यतीत्य् अर्थः ॥69॥ विश्वनाथ: तस्माद् उपदेष्टुः सकाशात् अन्यो ऽतिप्रियङ्करो ऽतिप्रियश् च नास्ति ॥69॥ बलदेव: न चेति । तस्माद् गीतोपदेष्टुः सकाशाद् अन्यो मनुष्येषु मध्ये मम प्रिय-कृत्तमः परितोष-कर्ता पूर्वं नाभून् न च भविष्यति । मम तस्माद् अन्यः प्रियतरो भुवि नाभून् न च भविष्यति ॥69॥ __________________________________________________________ BhG 18.70 अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः । ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥70॥ श्रीधर : पठतः फलम् आह अध्येष्यत इति । आवयोः श्री-कृष्णार्जुनयोर् इमं धर्म्यं धर्माद् अनपेतं संवादं यो ऽध्येष्यते जप-रूपेण पठिष्यति तेन पुंसा सर्व-यज्ञेभ्यः श्रेष्ठेन ज्ञान-यज्ञेन अहम् इष्टः स्यां भवेयम् इति मे मतिः । यद्य् अप्य् असौ गीतार्थम् अबुध्यमान एव केवलं जपति । तथापि मम तच् छृण्वतो माम् एवासौ प्रकाशयतीति बुद्धिर् भवति । यथा लोके यऋच्छयापि यदा कश्चित् कदाचित् कस्यचित् नाम गृह्णाति तदासौ माम् एवायम् आहवयतीति मत्वा तत्-पार्श्वम् आगच्छति । तथाहम् अपितस्य सन्निहितो भवेयम् । अतएव अजामिल-क्षत्र-बन्धु-प्रमुखानां कथञ्चिन् नामोच्चारण-मात्रेण प्रसन्नो ऽस्मि । तथैव अस्यापि प्रसन्नो भवेयम् इति भावः ॥70॥ विश्वनाथ : एतद् अधयन-फलम् आह अध्येष्यत इति ॥70॥ बलदेव : अथ शास्त्राध्येतुः फलम् आह अध्येष्यते चेति । अत्र यो ज्ञान-यज्ञो वर्णितस् तेनाहम् एतत्-पाठ-मात्रेणैवेष्टो ऽभ्यर्चितः स्याम् इति मे मतिर्स् तस्याहं सुलभ इत्य् अर्थः । __________________________________________________________ __________________________________________________________ BhG 18.71 श्रद्धावान् अनसूयश् च शृणुयाद् अपि यो नरः । सोपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥71॥ श्रीधर : अन्यस्य जपतो यो ऽन्यः कश्चित् शृणोति तस्यापि फलम् आह श्रद्धावान् इति । यो नरः श्रद्धा-युक्तः केवलं शृणुयाद् अपि श्रद्धावान् अपि यः कश्चित् किम् अर्थम् उच्चैर् जपति अबद्धः वा जपतीति वा दोष-दृष्टिं करोति तद्-व्यावृत्त्य्-अर्थम् आह अनसूयश् चासूय-रहितो यः शृणुयात् सो ऽपि सर्वैः पापैर् मुक्तः सन्न् अश्वमेधादि-पुण्य-कृतां लोकान् प्राप्नुयात् ॥71॥ विश्वनाथ : एतच्-छ्रवण-फलम् आह श्रद्धावान् इति ॥71॥ बलदेव : श्रोतुः फलम् आह श्रद्धेति । यः केवलं श्रद्धया ӭणोति अनसूयः किम् अर्थम् उच्चैर् अशुद्धं वा पठतीति दोष-दृष्टिम् अकुर्वन् सो ऽपि निखिलैः पापैर् मुक्तः पुण्य-कर्मणाम् अश्वमेधादि-याजिनां लोकान् प्राप्नुयात् । यद् वा पुण्य-कर्मणां भक्तिमतां लोकान् ध्रुव-लोकादीन् वैकुण्ठ-भेदान् इत्य् अर्थः ॥71॥ __________________________________________________________ BhG 18.72 कच्चिद् एतच् छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिद् अज्ञानसंमोहः प्रनष्टस् ते धनंजय ॥72॥ श्रीधर : सम्यग् बोधानुपपत्तौ पुनर् उपदेक्ष्यामीत्य् आशयेनाह कच्चिद् इति । कच्चिद् इत् प्रश्नार्थः । कच्चिद् अज्ञान-संमोहस् तत्त्वाज्ञान-कृतो विपर्ययः । स्पष्टम् अन्यत् ॥72 ॥ विश्वनाथ : सम्यग् बोधानुपपत्तौ पुनर् उपदेक्ष्यामीत्य् आशयेनाह कच्चिद् इति ॥72॥ बलदेव : एवं शास्त्रं तद्-वाचनादि-माहात्म्यं चोक्तम् । अथ शास्त्रार्थावधान-तद्-अनुभवो पृच्छति कच्चिद् इति । प्रश्नार्थे ऽव्ययम् । सम्यग्-अनुभवानुदये पुनर् अप्य् एतद् उपदेक्ष्यामीति भावः ॥72॥ __________________________________________________________ BhG 18.73 अर्जुन उवाच नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत । स्थितोस्मि गतसंदेहः करिष्ये वचनं तव ॥73॥ श्रीधर : कृतार्थः सन्न् अर्जुन उवाच नष्ट इति । आत्म-विषये मोहो नष्टः यतो ऽयम् अहम् अस्मीति स्वरूपानुसन्धान-रूपा स्मृतिस् त्वत्-प्रसादान् मया लब्धा । अतः स्थितो ऽस्मि युद्धायोत्थितो ऽस्मि, गतः धर्म-विषयः सन्देहो यस्य सो ऽहं तव आज्ञां करिष्ये इति ॥73॥ विश्वनाथ : किम् अतः परं पृच्छाम्य् अहं तु सर्व-धर्मान् परित्यज्य त्वां शरणं गतो निश्चिन्त एव त्वयि विश्रम्भवान् अस्मीत्य् आह नष्ट इति । करिष्य इत्य् अतः परं शरणस्य तवाज्ञायां स्थितिर् एव शरणापन्नस्य मम धर्मः । न तु स्वाश्रम-धर्मो न तु ज्ञान-योगादरः । ते त्व् अद्यारभ्य त्यक्त्वा एव । ततश् च भोः प्रियसख अर्जुन मम भू-भार-हरणे किञ्चिद् अवशिष्टं कृत्यम् अस्ति । तत् तु तद्-द्वारैव चिकीर्षामीति भगवतोक्ते गति गाण्डीव-पाणिर् अर्जुनो योद्धुम् उदतिष्ठाद् इति ॥73॥ बलदेव : एवं पृष्टः पार्थः शास्त्रानुभवं फल-द्वारेणाह नष्ट इति । मोहो विपरीत-ज्ञान-लक्षणः मम नष्टस् त्वत्-प्रसादाद् एव स्मृतिश् च यथावस्थित-वस्तु-निष्ठया मया लब्धा । अहं गत-सन्देहश् छिन्न-संशयः स्थितो ऽधुनास्मि । तव वचनं करिष्ये । एतद् उक्तं भवति - देव-मानवादयो निखिलाः प्राणिनः सर्वे स्व-स्व-कर्मसु स्वतन्त्रा देहाभिमानिनो मान-वैरर्चिता देवास् तेभ्यो ऽभीष्ट-प्रदाः । यस् त्व् ईश्वरः को ऽप्य् अस्ति । स हि निर्गुणो निराकृतिर् उदासीनस् तत्-सन्निधानात् प्रकृतिर् जगद्-धेतुर् इत्य् एवं विपरीत-ज्ञान-लक्षणो यो मोहः पूर्वं ममाभूत् । स त्वद्-उपलब्धाद् उपदेशाद् विनष्टः । पराख्य-स्वरूप-शक्तिमान् विज्ञानानन्द-मूर्तिः सार्वज्ञ्य-सार्वैश्वर्य-सत्य-सङ्कल्पादि-गुण-रत्नाकरो भक्त-सुहृत् सर्वेश्वरः प्रकृति-जीव-कालाख्य-शक्तिभिः सङ्कल्प-मात्रेण जीव-कर्मानुगुणो विचित्र-सर्ग-कृत् स्व-भक्तेभ्यः स्व-पर्यन्त-सर्व-प्रदो ऽकिञ्चन-भक्त-वित्तः । स च त्वम् एव मत्-सखो वसुदेव-सूनुर् इति तात्त्विकं ज्ञानं ममाभूत् । अतः परं त्वाम् अहं प्रपन्नः स्थितो ऽस्मि । त्वं मां कदाचिद् अपि न त्यक्ष्यसीति सन्देहश् च मे छिन्नः । अथ भूभार-हरणं स्व-प्रयोजनं चेत् प्रपन्नेन मया चिकीर्षितं तर्हि तद्-वचनं तव करिष्यामीत्य् अर्जुनो धनुः-पाणिर् उदतिष्ठद् इति ॥73॥ __________________________________________________________ __________________________________________________________ BhG 18.74 सञ्जय उवाच इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥74॥ श्रीधर : तद् एवं dh­tarëÂraæ प्रति श्री-कृष्णार्जुन-संवादं कथयित्वा प्रस्तुतां कथाम् अनुसन्दधानः सञ्जय उवाच इतीति । लोमहर्षणं lomäca-करं संवादम् अश्रौषं श्रुतवान् अहं । स्पष्टम् अन्यत् ॥74॥ विश्वनाथ : अतः परं पञ्च-श्लोक-व्याख्या सर्व-गीतार्थ-तात्पर्य-निष्कर्षे ऽन्तिम-श्लोका यत्र वर्तन्ते तां पत्र-द्वयीं विनायकः स्व-वाहनेनाधुना हृतवान् इत्य् अतः पुनर् नालिखम् । तां तन्-मात्र-वादाम् । स प्रसीदतु तस्मै नमः । इति श्रीमद्-भगवद्-गीता-टीका सारार्थ-दर्शिनी समाप्ती-भूता सतां प्रीतये ऽस्ताद् इति सारार्थवर्षिणी विश्व-जनीना भक्त-चातकान् । माधुरी धिनुताद् अस्या माधुरी भातु मे हृदि ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अष्टादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥ इति श्रील-विश्वनाथ-चक्रवर्ति-ठक्कुर-कृता सारार्थवर्षिणी टीका समाप्ता ॥74-78॥ बलदेव : समाप्तः शास्त्रार्थः । अथ कथा-सम्बन्धम् अनुसन्दधानः सञ्जयो dh­tarëÂram उवाच इत्य् अहम् इति । अद्भुतं चेतसो विमय-करं लोकेष्व् असम्भाव्यमानत्वात् । रोमहर्षणम् देहे पुलक-जनकम् ॥74॥ __________________________________________________________ BhG 18.75 व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् । योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥75॥ श्रीधर : आत्मनस् तच्-छ्रवणे सम्भावनाम् आह व्यास-प्रसादाद् इति । भगवता व्यासेन दिव्यं चक्षुः श्रोत्रादि मछ्यं दत्तम् अतो व्यासस्य प्रसादात् एतत् अहं श्रुतवान् अस्मि । किं तद् इत्य् अपेक्षायाम् आह परं योगं । परत्वं आविष्करोति योगेश्वरात् श्री-कृष्णात् स्वयम् एव साक्षात् कथयतः श्रुतवान् इति ॥75॥ बलदेव : व्यवहित-तत्-संवाद-श्रवणे स्व-योग्यताम् आह व्यासेति । व्यास-प्रसादात् तद्-दत्त-दिव्य-चक्षुः-श्रोत्रादि-लाभ-रूपाद् एतद् गुह्यं श्रुतवान् । किम् एतद् इत्य् आह परम् योगम् इति । कर्म-योगं ज्ञान-योगं भक्ति-योगं चेत्य् अर्थः । परत्वं सम्पादयति योगेश्वराद् इति । देव-मानवादि-निखिल-प्राणिनां स्वभाव्य-सम्बन्धो योगः । तेषाम् अधीशान् नियन्तुः स्वयं-रूपात् कृष्णात् स्व-मुखेनैव, न तु परम्परया कथयतः । श्रुतवान् अस्मीति स्व-भाग्यं श्लाघ्यते ॥75॥ __________________________________________________________ BhG 18.76 राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥76॥ श्रीधर : किं च राजन्न् इति । हृष्यामि romäcito भवामि हर्षं प्राप्नोमीति वा । स्पष्टम् अन्यत् ॥76॥ बलदेव : राजन् dh­tarëÂra पुण्यं श्रोतुर् अविद्या-पर्यन्त-सर्व-दोष-हरम् । मुहुर् मुहुः प्रति-क्षणं हृष्यामि romäcito ऽस्मि ॥76॥ __________________________________________________________ BhG 18.77 तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥77॥ श्रीधर : किं च तच् चेति । विश्व-रूपं निरिदिशति । स्पष्टम् अन्यत् ॥77॥ बलदेव : तच् च विश्व-रूपं यद् अर्जुनायोपदिष्टम् ॥77॥ __________________________________________________________ BhG 18.78 यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥78॥ श्रीधर : अतस् त्वं पुत्राणां राज्यादि-शङ्का परित्यजेत्य् आशयेनाह यत्रेति । यत्र येषां पाण्डवानां पक्षे योगेश्वरः श्री-कृष्णो वर्तते, यत्र च पार्थः गाण्डीव-धनुर्-धरस् तत्रैव च श्री राज-लक्ष्मीस् तत्रैव निश्चितेति सम्बध्यते इति मम मतिर् निश्चयः । अत इदानीम् अपि तावत् सपुत्रस् त्वं श्री-कृष्णं शरणम् उपेत्य पाण्डवान् प्रसाद्य सर्वं च तेभ्यो निवेद्य पुत्र-प्राण-रक्षां कुरु इति भावः । भगवद्-भक्ति-युक्तस्य तत्-प्रसादात्म-बोधतः । सुखं बन्ध-विमुक्तिः स्याद् इति गीतार्थ-सङ्ग्रहः ॥ तथा हि, पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया । (GÅtà 8.22) भक्त्या त्व् अनन्यया शक्यस् त्व् अहम् एवंविधो ऽर्जुन । (GÅtà 11.54) इत्य् आदौ भगवद्-भक्तेर् मोक्षं प्रति साधकतमत्व-श्रवणात् तद्-एकान्त-भक्तिर् एव तत्-प्रसादोत्थ-ज्ञानावान्तर-व्यापार-मात्र-युक्तो मोक्ष-हेतुर् इति स्फुटं प्रतीयते । ज्ञानस्य च भक्त्य्-अवान्तर-व्यापारत्वम् एव युक्तम् - तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ (GÅtà 10.10) मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते । प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि ॥ (GÅtà 13.19) न च ज्ञानम् एव भक्तिर् इति युक्तम् । समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् (GÅtà 18.54) | भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ॥ (GÅtà 18.55) इत्य् आदौ भेद-दर्शनात् । न चैवं सति तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय इति श्रुति-विरोधः शङ्कनीयः भक्त्य्-अवान्तर-व्यापारत्वात् ज्ञानस्य । न हि këÂhai÷ पचति इत्य् उक्ते ज्वालानाम् असाध्यनत्वम् उक्तं भवति । किं च यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ (ÁvetU 6.23) देहान्ते देवः परं ब्रह्म तारकं व्यचष्टे । यम् एवैष वृणुते तेन लभ्य इत्य् आदि-श्रुति-स्मृति-पुराण-वचनान्य् एवं सति समञ्जसानि भवन्ति । तस्मात् भगवद्-भक्तिर् एव मोक्ष-हेतुर् इति सिद्धम् ॥ तेनैव दत्तया मत्या तद्-गीता-विवृतिः कृता । स एव परमानन्दस् तया प्रीणातु माधवः ॥ परमानन्द-पादाब्ज-रजः-श्रीधारिणाधुना । श्रीधर-स्वामि-यतिना कृता गीता-सुबोधिनी ॥ स्व-प्रागल्भ्य-बलाद् विलोभ्य भगवद्-गीतां तद्-अन्तर्-गतम् तत्त्वं प्रेप्सुर् उपैति किं गुरु-कृपा-पीयूष-दृष्टिं विना । अम्बु sväjalinà निरस्य जलधेर् आदित्सुर् अन्तर्मणी नावर्तेषु न किं निमज्जति जनः सत्-कर्ण-धारं विना ॥ इति श्री-श्रीधर-स्वामि-कृतायां श्रीमद्-भगवद्-गीता-टीकायां सुबोधिन्यां परमार्थ-निर्णयो नाम अष्टादशो ऽध्यायः ॥78॥ बलदेव: एवं च सति स्व-पुत्र-विजयादि-स्पृहां परित्यजेत्य् आह यत्रेति । यत्र योगेश्वरः पूर्वं व्याख्यातः स्व-सङ्कल्पायत्त-स्वेतर-सर्व-प्राणि-स्वरूप-स्थिति-प्रवृत्तिकः कृष्णो वसुदेव-सूनुः सारथ्य-पर्यन्त-साहाय्य-कारितया वर्तते । यत्र पार्थस् त्वत्-पितृ-स्वसृ-पुत्रो नरावतारः कृष्णैकान्ती धनुर्धरो ऽच्छेद्य-गाण्डीव-पाणिर् वर्तते । तत्रैव श्री-कृष्णार्जुनाधिष्ठिते युधिष्ठिर-पक्षे श्री-राज-लक्ष्मीः विजयः शत्रु-परिभव-हेतुकः परमोत्कर्षः । भूतिर् उत्तरोत्तरा राज-लक्ष्मी-विवृद्धिः । नीतिर् न्याय-प्रवृत्तिर् ध्रुवा स्थिरेति सर्वत्र सम्बध्यते । यत् तु युद्ध-परम् एतच् छास्त्रम् इति शङ्क्यते । तन् न - मन्-मना भव मद्-भक्त इत्य् आदेः, सर्व-धर्मान् परित्यज्य इत्य् आदेश् चोपदेशस् तस्माच् चतूर्णां वर्णानाम् आश्रमाणां च धर्मा हृद्-विशुद्धि-हेतुतया लोक-सङ्ग्रहार्थतया चेह निरूपिता इत्य् एव सुष्ठु ॥78॥ उपाया बहवस् तेषु प्रपत्तिर् दास्य-पूर्विका । क्षिप्रं प्रसादनी विष्णोर् इत्य् अष्टादशतो मतम् ॥ पीतं येन यशोदा-स्तन्यं नीतं पार्थ-सारथ्यम् । स्फीतं सद्-गुण-वृन्दैस् तद् अत्र गीतं परं तत्त्वम् ॥ यद् इच्छा-तरिं प्राप्य गीतापयोधौ न्यमज्जं गृहीताति-चित्रार्थ-रत्नम् । न चोत्तातुम् अस्मि प्रभुर् हर्ष-योगात् स मे कौतुकी नन्द-सूनुः प्रियस्तात् ॥ श्रीमद्-गीता-भूषणं नाम bhëyaæ यत्नाद् विद्या-भूषणेनोपचीर्णम् । श्री-गोविन्द-प्रेम-माधुर्य-लुब्धाः कारुण्यार्द्राः साधवः शोधयध्वम् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye ऽष्टादशो ऽध्यायः ॥ [*ENDNOTE] Text reads mà yat sama÷. [*ENDNOTE] Bishwas has agamya. [*ENDNOTE] Quoted above in ViÓvanÃtha's commentaries to [*ENDNOTE] mama not in Bishwas edition, who also reads necchasÅti. [*ENDNOTE] BhG 18.61-66 are commented on extensively in K­«ïa-sandarbha, para. 82 and Sarva-saævÃdinÅ. [*ENDNOTE] This reference to the B­had-Ãraïyaka Upani«ad. This exact text is not found there. [*ENDNOTE] jagat sarvam in the text. [*ENDNOTE] bhramayan not in Krishnadas edition. [*ENDNOTE] Bishwas - ÓÃstreïa prakÃÓitam [*ENDNOTE] Both texts read svÃbhirucitas tat, but this readings seems grammatically problematic. [*ENDNOTE] Krishnadas gives bhart­tve as an alternative reading both here and further down. [*ENDNOTE] The usual reading is आत्म-निक्षेप-कार्पण्ये. भगवद्-गीता - chapter 18