Bhagavadgita 17 with the commentaries of Sridhara, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 17.1 ye शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः ॥1॥ श्रीधरः : उक्ताधिकार-हेतूनां श्रद्धा मुख्या तु सात्त्विकी । इति सप्तदशे गौण-श्रद्धा-भेदस् त्रिधोच्यते ॥ पूर्वाध्यायान्ते यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-चारतः । न स सिद्धिम् अवाप्नोति [GÅtà 16.24] इत्य् अनेन शास्त्रोक्त-विधिम् उत्सृज्य काम-चारेण वर्तमानस्य ज्ञाने ऽधिकारो नास्तीत्य् उक्तम् । तत्र शास्त्रम् उत्सृज्य काम-चारं विना श्रद्दया वर्तमानानां किम् अधिकारो ऽस्ति नास्ति वेति बुभुत्सया 'र्जुन उवाच य इति । अत्र च शास्त्र-विधिम् उत्सृज्य यजन्त इत्य् अनेन शास्त्रार्थं बुद्ध्या तम् उल्लङ्घ्य वर्तमानो न गृह्यते । तेषां श्रद्धया यजनानुपत्तेः । आस्तिक्य-बुद्धिर् हि श्रद्धा । न चासौ शास्त्र-विरुद्धे ऽर्थे शास्त्र-ज्ञानवतां सम्भवति । तान् एवाधिकृत्य त्रिविधा भवति श्रद्धेति । यजन्ते सात्त्विका देवान् इत्य् आद्य् उत्तरानुपपत्तेश् च । अतो नात्र शास्त्रोल्लङ्घिनो गृह्यन्ते । अपि तु क्लेश-बुद्ध्य्-आलस्याद् वा शास्त्रार्थ-ज्ञाने प्रयत्नम् अकृत्वा केवलम् आचार-परम्परा-वशेन श्रद्धया क्वचिद् देवताराधनादौ प्रवर्तमाना गृह्यन्ते । अतो ऽयम् अर्थः ये शास्त्र-विधिम् उत्सृज्य दुःख-बुद्ध्यालस्य-द्वारा अनादृत्य केवलम् आचार-प्रामाण्येन श्रद्धया 'न्विताः सन्तो यजन्ते तेषां का निष्ठा । का स्थितिः । क आश्रयः । ताम् एव विशेषेण पृच्छति किं सत्त्वम् । आहो किं वा रजः । अथवा तम इति । तेषां तादृशी देव-पूजादि-प्रवृत्तिः किं सत्त्व-संश्रिता । रजः-संश्रिता वा । तमः-संश्रिता वेत्य् अर्थः । श्रद्धायाः सत्त्व-संश्रिता तर्हि तेषाम् अपि सात्त्विकत्वाद् यथोक्तात्म-ज्ञाने ऽधिकारः स्यात् । अन्यथा नेति प्रश्न-तात्पर्यार्थः ॥1॥ मधुसूदनः : त्रिविधाः कर्मानुष्ठातारो भवन्ति । केचिच् छास्त्र-विधिं ज्ञात्वाप्य् अश्रद्धया तम् उत्सृज्य काम-कार-मात्रेण यत् किंचिद् अनुतिष्ठन्ति ते सर्व-पुरुषार्थायोग्यत्वाद् असुराः । केचित् तु शास्त्र-विधिं ज्ञात्वा श्रद्दधानतया तद्-अनुसारेणैव निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति ते सर्व-पुरुषार्थ-योग्यत्वाद् देवा इति पूर्वाध्यायान्ते सिद्धम् । ये तु शास्त्रीयं विधिम् आलस्यादि-वशाद् उपेक्ष्य श्रद्दधानतयैव वृद्ध-व्यवहार-मात्रेण निषिद्धं वर्जयन्तो विहितम् अनुतिष्ठन्ति । ते शास्त्रीय-विध्य्-उपेक्षा-लक्षणेनान्सुर-साधर्म्येण श्रद्धा-पूर्वकानुष्ठान-लक्षणेन च देव-साधर्म्येणान्विताः किम् असुरेष्व् अन्तर्भवन्ति किं वा देवेष्व् इत्य् उभय-धर्म-दर्शनाद् एक-कोटि-निश्चायकादर्शनाच् च सन्दिहानो ऽर्जुन उवाच य इति । ये पूर्वाध्याये त निर्णीता न देववच् छास्त्रानुसारिणः किन्तु शास्त्र-विधिं श्रुति-स्मृति-चोदनाम् उत्सृज्यालस्यादि-वशाद् अनादृत्य नासुरवद् अश्रद्दधानाः किं तु वृद्ध-व्यवहारानुसारेण श्रद्धयान्विता यजन्ते देव-पूजादिकं कुर्वन्ति तेषां तु शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निश्चित-देवासुर-विलक्षणानां निष्ठा का कीदृशी तेषां शास्त्र-विध्य्-अनपेक्षा श्रद्धा-पूर्विका च सा यजनादि-क्रिया-व्यवस्थितिः । हे कृष्ण भक्तावकर्षण ! किं सत्त्वं सात्त्विकी । तथा सति सात्त्विकत्वात् ते देवाः । आहो इति पक्षान्तरे । किं रजस् तमो राजसी ताम्सी च । तथा सति राजस-तामसत्वाद् असुरास् ते सत्त्वम् इत्य् एका कोटिः । रजस् तम इत्य् अपरा कोटिर् इति विभाग-ज्ञापनायाहो-शब्दः ॥17.1॥ विश्वनाथः : अथ सप्तदशे वस्तु सात्त्विकं राजसं तथा । तामसं च विविच्योक्तं पार्थ-प्रश्नोत्तरं यथा ॥ नन्व् आसुर-सर्गम् उक्त्वा तद्-उपसंहारे - यः शास्त्र-विधिम् उत्सृज्य वर्तते कामचारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥[GÅtà 16.24] इति त्वयोक्तम् । तत्राहम् इदं जिज्ञास इत्य् आह य इति । ये शास्त्र-विधिम् उत्सृज्य काम-चारतो वर्तन्ते किन्तु काम-भोग-रहिता एव श्रद्धयान्विताः सन्तो यजन्ते तओप्-यज्ञ-ज्ञान-यज्ञ-जप-यज्ञादिकं कुर्वन्ति । तेषां का निष्ठा स्थितिः किम् आलम्बनम् इत्य् अर्थः । तत् किं सत्त्वम् । आहो स्वित् रजः । अथवा तमस् तद् ब्रूहीत्य् अर्थः ॥1॥ बलदेवः : सात्त्विकं राजसं वस्तु तामसं च विवेकतः । कृष्णः सप्तदशे ऽवादीत् पार्थ-प्रश्नानुसारतः ॥ वेदम् अधीत्य तद्-विधिना तद्-अर्थानुतिष्ठन्तः शास्त्रीय-श्रद्धा-युक्ता देवाः । वेदम् अवज्ञाय यथेच्छा-चारिणो वेद-बाह्यास् त्व् आसुरा इति पूर्वस्मिन्न् अध्याये त्वयोक्तम् । अथेयं मे जिज्ञासा ये शास्त्रेति । ये जनाः पाठतो ऽर्थतश् च दुर्गमं वेदं विदित्वालस्यादिना तद्-विधिम् उत्सृज्य लोकाचार-जातया श्रद्धयान्विताः सन्तो देवादीन् यजन्ते, तेषां शास्त्र-विध्य्-उपेक्षा-श्रद्धाभ्यां पूर्व-निर्णीत-दैवासुर-विलक्षणानां का निष्ठा । सत्त्वं संश्रया तेषां स्थितिर् अथवा रजस् तमः संश्रयेति कोटि-द्वयावबोधायाहो-शब्दो मध्ये निवेशितः ॥1॥ __________________________________________________________ BhG 17.2 त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥2॥ श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच त्रिविधेति । अयम् अर्थः शास्त्र-तत्त्व-ज्ञानतः प्रवर्तमानानां परमेश्वर-पूजा-विषया सात्त्विकी एकविधैव भवति श्रद्धा । लोकाचार-मात्रेण तु प्रवर्तमानानां देहिनां या श्रद्धा सा तु सात्त्विकी राजसी तामसी चेति त्रिविधा भवति । तत्र हेतुः स्वभावजा । स्वभावः पूर्व-कर्म-संस्कारः । तस्माज् जाता । स्वभावम् अन्यथा कर्तुं समर्थं शास्त्रोत्थं विवेक-ज्ञानम् । तत् तु तेषां नास्ति । अतः केवलं पूर्व-स्वभावेन भवन्ती श्रद्धा त्रिविधा भवति । ताम् इमां त्रिविधां श्रद्धां शृण्व् इति । तद् उक्तं व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन इत्य् आदिना ॥2॥ मधुसूदनः : ये शास्त्र-विधिम् उत्सृज्य श्रद्धया यजन्ते ते श्रद्धा-भेदाद् भिद्यन्ते । तत्र ये सात्त्विक्या श्रद्धयान्वितास् ते देवाः शास्त्रोक्त-साधने ऽधिक्रियन्ते तत्-फलेन चयुज्यन्ते । ये तु राजस्या तामस्या च श्रद्धयान्वितास् ते ऽसुरा न शास्त्रीय-साधने ऽधिक्रियन्ते न वा तत्-फलेन युज्यन्त इति विवेकेनार्जुनस्य सन्देहम् अपनिनीषुः श्रद्धा-भेदं श्री-भगवान् उवाच त्रि-विधेति । यथा श्रद्धयान्विताः शास्त्र-विधिम् उत्सृज्य यजन्ते सा देहिनां स्वभावजा, जन्मान्तर-कृतो धर्माधर्मादि-शुभाशुभ-संस्कार इदानीन्तन-जन्मारम्भकः स्वभावः । स त्रि-विधः सात्त्विको राजसस् तामसश् चेति । तेन जनिता श्रद्धा त्रि-विधा भवति सात्त्विकी राजसी तामसी च । कारणानुरूपत्वात् कार्यस्य । या त्व् आरब्धे जन्मनि शास्त्र-संस्कार-मात्रजा विदुषां सा कारणैक-रूपत्वाद् एक-रूपा सात्त्विक्य् एव । न राजसी तामसी चेति प्रथम-च-कारार्थः । शास्त्र-निरपेक्षा तु प्राणि-मात्र-साधारणी स्वभाव-जा । सैव स्वभाव-त्रैविध्यात् त्रिविधेत्य् एव-कारार्थः । उक्त-विधा-त्रय-समुच्चयार्थश् चरमश् च-कारः । यतः प्राग्-भवीय-वासनाख्य-स्वभावस्याभिभावकं शास्त्रीयं विवेक-विज्ञानम् अनादृत-शास्त्राणां देहिनां नास्ति अतस् तेषां स्वभाव-वशात् त्रिधा भवन्तीं तां श्रद्धां शृणु । श्रुत्वा च देवासुर-भावं स्वयम् एवावधारयेत्य् अर्थः ॥2॥ विश्वनाथः : भो अर्जुन प्रथमं शास्त्र-विधिम् उत्सृज्य यजतां निष्ठां शृणु । पश्चात् शास्त्र-विधि-त्यागिनां निष्ठां ते वक्ष्यामीत्य् आह त्रिविधेति । स्वभावः प्राचीन-संस्कार-विशेषस् तस्माज् जाता श्रद्धा । सा च त्रिविधा ॥2॥ बलदेवः : एवं पृष्टो भगवान् उवाच त्रिविधेति । आलस्यात् क्लेशाच् च शास्त्र-विधिम् उत्सृज्य ये श्रद्धया देवादीन् यजन्ते देहिनः । सा तेषां स्वभावजा बोध्या प्राक्तनः शुभाशुभ-संस्कारः स्वभावस् तस्माज् जातेत्य् अर्थः । अनादि-त्रिगुण-प्रकृति-संसृष्टानां देहिनाम् अनादितो ऽनावृत्तस्य संसारस्य सात्त्विकत्वादिना त्रैविध्यात् तज्-जात-श्रद्धापि त्रिविधेत्य् आह सात्त्विकीत्यादि । स्वभावम् अन्यथयितुं समर्था खलु सद्-उपदिष्ट-शास्त्र-जन्या विवेक-संवित् सा तेषां नास्त्य् अतः स्वभावजा श्रद्धा त्रिविधा भवति । तादृक्-शास्त्र-जन्या श्रद्धा त्व् अन्यैव यथा तद्-उक्ति-विधिनैव तद्-अर्थानुष्ठानम् ॥2॥ __________________________________________________________ BhG 17.3 सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धा-मयो ऽयं पुरुषो यो यच्-छ्रद्धः स एव सः ॥3॥ श्रीधरः : ननु च श्रद्धा सात्त्विक्य् एव सत्त्व-कार्यत्वेन त्वयैव श्री-भागवते उद्धवं प्रति निर्दिष्टत्वात् । यथोक्तं - शमो दमस् तितिक्षेज्या तपः सत्यं दया स्मृतिः । तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दया निर्वृत्तिर् धृतिः ॥[BhP 11.25.2] इत्य् एताः सत्त्वस्य वृत्तयः । इति । अथ कथं तस्यास् त्रैविध्यम् उच्यते । सत्यम् । तथापि रजस्-तमो-युक्त-पुरुषाश्रयत्वेन रजस्-तमो-मिश्रितत्वेन सत्त्वस्य त्रैविध्याच् छ्रद्धायापि त्रैविध्यं घटते इत्य् आहसत्त्वानुरूपेति । सत्त्वानुरूपा सत्त्व-तारतम्यानुसारिणी सर्वस्य विवेकिनो ऽविवेकिनो लोकस्य श्रद्धा विक्रिअत इत्य् अर्थः । तद् एवाह यो यच् छ्रद्धः यादृशी श्रद्धा यस्य । स एव सः । तादृश-श्रद्धा-युक्त एव सः । यः पूर्वं सत्त्वोत्कर्षेण सात्त्विक-श्रद्धया युक्तः पुरुषः स पुनस् तादृश-स्व-संस्कारेण सात्त्विक-श्रद्धयायुक्त एव भवति । यस् तु रजस उत्कर्षेण राजस-श्रद्धया युक्तः स पुनस् तादृश एव भवति । यस् तु तमस उत्कर्षेण तामस-श्रद्धया युक्तः स पुनस् तादृश एव भवति । लोकाचार-मात्रेण प्रवर्तमानेष्व् एवं सात्त्विक-राजस-तामस-श्रद्धा-व्यवस्था । शास्त्र-जनित-विवेक-ज्ञान-युक्तानां तु स्वभाव-विजयेन सात्त्विकी एकैव श्रद्धेति प्रकरणार्थः ॥3॥ मधुसूदनः : प्राग्-भवीयान्तः-करण-गत-वासना-रूप-निमित्त-कारण-वैचित्र्येण श्रद्धा-वैचित्र्यम् उक्त्वा तद्-उपादान-कारणान्तः-करण-वैचित्र्येणापि तद्-वैचित्र्यम् आह सत्त्वेति । सत्त्वं प्रकाश-शीलत्वात् सत्त्व-प्रधान-त्रिगुणापञ्चीकृत-पञ्च-महा-भूतारब्धम् अन्तः-करणम् । तच् च क्वचिद् उद्रिक्त-सत्त्वम् एव यथा देवानाम् । क्वचिद् रजसाभिभूत-सत्त्वं यथा यक्षादीनाम् । क्वचित् तमसाभिभूत-सत्त्वं यथा प्रेत-भूतादीनाम् । मनुष्याणां तु प्रायेण व्यामिश्रम् एव । तच् च शास्त्रीय-विवेक-ज्ञानेनोद्भूत-सत्त्वं रजस्-तमसी अभिभूय क्रियते । शास्त्रीय-विवेक-विज्ञान-शून्यस्य तु सर्वस्य प्राणि-जातस्य सत्त्वानुरूपा श्रद्धा सत्त्व-वैचित्र्याद् विचित्रा भवति, सत्त्व-प्रधाने ऽन्तः-करणे सात्त्विकी । रजः-प्रधाने तस्मिन् राजसी तमः-प्रधाने तु तस्मिंस् तामसीति । हे भारत महा-कुल-प्रसूत ज्ञान-निरतेति वा शुद्ध-सात्त्विकत्वं द्योतयति । यत् त्वया पृष्टं तेषां निष्टा केति तत्रोत्तरं शृणु । अयं शास्त्रीय-ज्ञान-शून्यः कर्माधिकृतः पुरुषस् त्रिगुणान्तः-करण-सम्पिण्डितः श्रद्धा-मयः प्राचुर्येणास्मिन् श्रद्धा प्रकृतेति तत्-प्रस्तुत-वचने मय | अनन्य-मयो यज्ञ इतिवत् । अतो यो यच्-छ्रधो या सात्त्विकी राजसी तामसी वा श्रद्धा यस्य स एव श्रद्धानुरूप एव स सात्त्विको राजसस् तामसो वा । श्रद्धयैव निष्ठा व्याख्यातेत्य् अभिप्रायः ॥3॥ विश्वनाथः : सत्त्वम् अन्तःकरणं त्रिविधं सात्त्विकं राजसं तामसं च । तद्-अनुरूपा सात्त्विकान्तःकरणानां सात्त्विक्य् एव श्रद्धा । राजसान्तःकरणानां राजस्य् एव । तामसान्तःकरणानां तामस्य् एवेत्य् अर्थः । यच्-छ्रद्धो यस्मिन् यजनीये देवे ऽसुरे राक्षसे वा श्रद्धावान् यो भवति । स स एव भवति तत् तच् छब्देनैव व्यपदिश्यत इत्य् अर्थः ॥3॥ बलदेवः : यद्यपि श्रद्धा सत्त्व-गुण-वृत्तिस् तथाप्य् अन्तः-करण-धर्मस्य स्वभावस्यान्तः-करणस्य च धर्मिणस् त्रैविध्यात् तद्-उदितायास् तस्यास् त्रैविध्यं सिद्ध्येद् इति भावेनाह सत्त्वानुरूपेति । सत्त्वम् अन्तःकरणं त्रिगुणात्मकं तद्-अनुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति । सत्त्व-प्रधानान्तःकरणस्य श्रद्धा सात्त्विकी । रजः-प्रधानान्तःकरणस्य तु राजसी । तमःप्रधानान्तःकरणस्य तु श्रद्धा तामसीति । अतो ऽयं पूज्य-पूजक-रूपो लौकिकः पुरुषः श्रद्धामयस् त्रिविध-श्रद्धा-प्रचुरो यः पुरुषो यच्-छ्रद्धो यस्मिन् पूज्ये देवादौ यक्षादौ प्रेतादौ च श्रद्धावान् भवति । स पूजको ऽपि स एव तत्-तच्-छब्देन व्यपदेश्य पूज्य-गुणवान् पूजक इत्य् अर्थः ॥3॥ यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश् चान्ये यजन्ते तामसा जनाः ॥4॥ श्रीधरः : सात्त्विकादि-भेदम् एव कार्य-भेदेन प्रपञ्चयति यजन्त इति । सात्त्विका जनाः सत्त्व-प्रकृतीन् देवान् एव यजन्ते पूजयन्ति । राजसास् तु रजः-प्रकृतीन् यक्षान् रक्षसांश् च यजन्ते । एतेभ्यो ऽन्ये विलक्षणास् तामसा जनास् तामसान् एव प्रेतान् भूत-गणांश् च यजन्ते । सत्त्वादि-प्रकृतीनां तत्-तद्-देवादीनां पूजा-रुचिभिस् तत्-तत्-पूजकानां सात्त्विकादित्वं ज्ञातव्यम् इत्य् अर्थः ॥4॥ मधुसूदनः : श्रद्धा ज्ञाता सती निष्ठां ज्ञापयिष्यति । केनोपायेन सा ज्ञायताम् इत्य् अपेक्षिते देव-पूजादिकार्य-लिङ्गेनानुमेयेत्य् आह यजन्त इति । जनाः शास्त्रीय-विवेक-हीना ये स्वाभाविक्या श्रद्धया देवान् वसु-रुद्रादीन् सात्त्विकान् यजन्ते ते ऽन्ये सात्त्विका ज्ञेयाः । ये च यक्षान् कुवेरादीन् रक्षांसि च राक्षसान् निरृति-प्रभृतीन् राजसान् यजन्ते ते ऽन्ये राजसा ज्ञेयाः । ये च प्रेतान् विप्रादयः स्वधर्मात् प्रच्युता देह-पाताद् ऊर्ध्वं वायवीयं देहम् आपन्ना उल्कामुख-कट-पूतनादि-संज्ञाः प्रेता भवन्तीति मनूक्तान् पिशाच-विशेषान् वा भूत-गणांश् च सप्त-मातृकादींश् च तामसान् यजन्ते ते ऽन्ये तामसा ज्ञेयाः । अन्य इति पदं त्रिष्व् अपि वैलक्षण्य-द्योतनाय सम्बध्यते ॥4॥ विश्वनाथः : उक्तम् अर्थं स्पष्टयति सात्त्विकान्तः-करणाः सात्त्विक्या श्रद्धया सात्त्विक-शास्त्र-विधिना सात्त्विकान् देवान् एव यजन्ते । देवेष्व् एव श्रद्धावत्त्वाद् देवा एवोच्यन्ते । एवं राजसा राजसान्तः-करणा इत्य् आदि विवरितव्यम् ॥4॥ बलदेवः : कार्य-भेदेन सात्त्विकादि-भेदं प्रपञ्चयति यजन्त इति । शास्त्रीय-विवेक-संविद्-विहीना ये जनाः स्वभाव-जया श्रद्धया देवान् सात्त्विकान् वसु-रुद्रादीन् यजन्ते ते ऽन्ये राजसाः । ये प्रेतान् भूत-गणांश् च तामसा यजन्ते ते ऽन्ये तामसाः । द्विजाः स्वधर्म-विभ्रष्टा देह-पातोत्तर-लब्ध-वायवीय-देहा उल्कामुख-कट-पूतनादि-संज्ञाः प्रेता मनूक्ताः पिशाच-विशेषा वेति व्याख्यातारश् चात् सप्त-मातृकादयः । एवम् आलस्यात् त्यक्त-वेद-विधीनां स्वभावान् सात्त्विकाद्या निरूपिताः । एते च बलवद् वैदिक-सत्-प्रसङ्गात् स्वभावान् विजित्य कदाचिद् वेदे ऽप्य् अधिकृतो भवन्तीति बोध्यम् ॥4॥ __________________________________________________________ BhG 17.5-6 अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकार-संयुक्ताः काम-राग-बलान्विताः ॥5॥ कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः । मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥6॥ श्रीधरः : राजस-तामसेष्व् अपि पुनर् विशेषान्तरम् आह अशास्त्र-विहितम् इति द्वाभ्याम् । शास्त्र-विधिम् अजानन्तो ऽपि केचित् प्राचीन-पुण्य-संस्कारेण उत्तमाः सात्त्विका एव भवन्ति । केचिन् मध्यमा राजसा भवन्ति । अधमास् तु तामसा भवन्ति । ये पुनर् अत्यन्तं मन्द-भाग्यास् ते गतानुगत्या pëaï¬a-सङ्गेन च तद्-आचारानुवर्तिनः सन्तो ऽशास्त्र-विहितं घोरं भूत-भयङ्करं तपस् तप्यन्ते कुर्वन्ति । तत्र हेतवः दम्भाहङ्काराभ्यां संयुक्ताः । तथा कामो 'bhilëa÷ | राग आसक्तिः । बलम् आग्रहः । एतैर् अन्विताः सन्तः । तान् आसुर-निश्चयान् विद्वीत्य् उत्तरेणान्वयः ॥5॥ किं च कर्शयन्त इति । शरीर-स्थं प्रारम्भकत्वेन देहे स्थितं भूतानां पृथिव्य्-आदीनां ग्रामं समूहं कर्शयन्तो वृथैव उपवासादिभिः कृशं कुर्वन्तो ऽचेतसो ऽविवेकिनः । मां चान्तर्यामितयान्तः-शरीर-स्थं देह-मध्ये स्थितं मद्-आज्ञा-लङ्घनेनैव कर्शयन्तः । एवं ये तपश् चरन्ति तान् आसुर-निश्चयान् । आसुरो ऽतिक्रूरो निश्चयो येषां तान् विद्धि ॥6॥ मधुसूदनः : एवम् अनादृत-शास्त्राणां सत्त्वादि-निष्ठा कार्यतो निर्णीता । तत्र केचिद् राजस-तामसा अपि प्राग्-भवीय-पुण्य-परिपाकात् सात्त्विका भूत्वा शास्त्रीय-साधने ऽधिक्रियन्ते । ये तु दुराग्रहेण दुर्दैव-परिपाक-प्राप्त-दुर्जन-सङ्गादि-दोषेण च राजस-तामसतां न मुञ्चन्ति ते शास्त्रीय-मार्गाद् भ्रष्टा असन्-मार्गानुसरणेनेह लोके परत्र च दुःख-भागिन एवेत्य् आह द्वाभ्याम् । अशास्त्र-विहितं शास्त्रेण वेदेन प्रत्यक्षेणानुमितेन वा न विहितम् अशास्त्रेण बुद्धाद्य्-आगमेन बोधितं वा घोरं परस्यात्मनः pŬÃ-करं तपस् तप्त-शिला-रोहणादि तप्यन्ते कुर्वन्ति ये जनाः । दम्भो धार्मिकत्व-ख्यापनम् अहंकारो ऽहम् एव श्रेष्ठ इति दुरभिमानस् ताभ्यां सम्यग् युक्ताः, योगस्य सम्यक्त्वम् अनायासेन वियोग-जनना-सामर्थ्यं कामे काम्यमान-विषये यो रात्गस् तन्-निमित्तं बलम् अत्य्ग्र-दुःख-सहन-सामर्थ्यं तेनान्विताः । कामो विषये 'bhilëa÷ | रागः सदा-तद्-अभिनिविष्टत्व-रूपो ऽभिष्वङ्गः । बलम् अवश्यम् इदं साधयिष्यामीत्य् आग्रहः । तैर् अन्विता इति वा । अत एव बलद्-दुःख-दर्शने ऽप्य् अनिवर्तमानाः, कर्शयन्तः कृशी-कुर्वन्तो वृथोपवासादिना शरीर-स्थं भूत-ग्रामं देहेन्द्रिय-संघाताकारेण परिणतं पृथिव्यादि-भूत-समुदायम् अचेतसो विवेक-शून्या मां चान्तः-शरीर-स्थं भोक्तृ-रूपेण स्थितं भोग्यस्य शरीरस्य कृशीकरणेन कृशीकुर्वन्त एव । माम अन्तर्यामित्वेन शरीरान्तः-स्थितं बुद्धि-तद्-वृत्ति-साक्षि-भूतम् ईश्वरम् आज्ञा-लङ्घनेन कर्शयन्त इति वा । तान् ऐहिक-सर्व-भोग-विमुखान् परत्र चाधम-गति-भागिनः सर्व-पुरुषार्थ-भ्रष्टान् आसुर-निश्चयान् आसुरो विपर्यास-रूपो वेदार्थ-विरोधी निश्चयो येषां तान् मनुष्यत्वेन प्रतीयमानान् अप्य् असुर-कार्य-कारित्वाद् असुरान् विद्धि जानीहि परिहरणाय । निश्चयस्यासुरत्वात् तत्-पूर्विकाणां सर्वासाम् अन्तः-करण-वृत्तीनाम् आसुरत्वम् । असुरत्व-जाति-रहितानां च मनुष्याणां कर्मणैवासुरत्वात् तान् असुरान् विद्धीति साक्षान् नोक्तम् इति च द्रष्टव्यम् ॥5-6॥ विश्वनाथः : यस् त्वया पृष्ठं ये शास्त्र-विधिम् उत्सृज्य काम-भोग-रहिताः श्रद्धया यजन्ते तेषां का निष्ठा इति । तस्योत्तरम् अधुना ӭण्व् इत्य् आह अशास्त्रेति द्वाभ्याम् । घोरं प्राणि-भयङ्करं तपस् तप्यन्ते कुर्वन्तीत्य्-उपलक्षणम् इदं जप-यागादिकम् अप्य् अशास्त्रीयं कुर्वन्ति । कामाचरण-राहित्यं श्रद्धान्वितत्वं च स्वत एव लभ्यते । दम्भाहङ्कार-संयुक्ता इति । दम्भाहङ्काराभ्यां विना शास्त्र-विध्य्-उल्लङ्घनानुपपत्तेः । कामः स्वस्याजरामरत्व-राज्याद्य्-abhilëo रागस् तपस्य् आसक्तिर् बलं हिरण्यकशिपु-प्रभृतीनाम् इव तपः-करण-सामर्थ्यम् । तैर् अन्विताः शरीर-स्थम् अयम्भकत्वेन देह-स्थितम् । भूतानां पृथिव्यादीनां ग्रामं समूहं कर्शयन्तः कृशी-कुर्वन्तो मां च मद्-अंश-भूतं जीवं च दुःखयन्तः । आसूय-निश्चयान् असुराणाम् एव निष्ठायां स्थिताम् इत्य् अर्थः ॥5-6॥ बलदेवः : वेद-बाह्यानां कदाचिद् अपि दुर्गतेर् निस्तारो नेति पूर्वाध्यायोक्तं दृढयन्न् आह अशास्त्रेति द्वाभ्याम् । अशास्त्रेण वेद-विरुद्धेन स्वागमेन विहितं घोरं पर-pŬakaæ तपो ये तप्यन्ते कुर्वन्ति काम-रागो विषय-स्पृहा बलं च मया शक्यम् एतत् सिद्धैः कर्तुम् इति दुराग्रहः शरीरस्थम् आरम्भकतया शरीरं स्थितं भूत-ग्रामं पृथिव्यादि-सङ्घातं कर्षयन्तो वृथोपवासादिना कृशं कुर्वन्तो ऽन्तः-शरीर-स्थं शरीर-मध्य-गतान्तर्यामिणं मां चावज्ञया कर्षयन्तो ऽचेतसः शास्त्रीय-विवेक-संविद्-विहीनास् तान् वेद-बाह्यान् आसुर-निश्चयान् निश्चयेनासुरान् विद्धीति पूर्वोक्तानां तेषां दुर्गतिर् अवर्जनीयैवेति भावः । स्वभावजया श्रद्धया यक्ष-रक्षः-प्रेतादीन् यजतां बलवद्-वैदिक-सद्-अनुग्रहे सति शास्त्रीय-श्रद्धयासुर-भाव-विनाशः स्याद् एव । देवान् यजतां तु वस्तुतः सात्त्विकत्वात् तद्-अनुग्रहे सति शास्त्रीया सुलभेति स्थितम् ॥5-6॥ __________________________________________________________ BhG 17.7 आहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस् तपस् तथा दानं तेषां भेदम् इमं शृणु ॥7॥ श्रीधरः : आहारादि-भेदाद् अपि सात्त्विकादि-भेदं दर्शयितुम् आह आहारस् त्व् इत्य् आदि-त्रयोदशभिः । सर्वस्यापि जनस्य य आहारो ऽन्नादि स तु यथायथं त्रिविधः प्रियो भवति । तथा यज्ञ-तपो-दानानि च त्रिविधानि भवन्ति तेषां वक्ष्यमानं भेदम् इमं शृणु । एतच् च राजस-तामसाहार-यज्ञादि-परित्यागेन सात्त्विकाहार-यज्ञादि-सेवया सत्त्व-वृद्धौ यत्न-कर्तव्य इत्य् एतद् अर्थं कथ्यते ॥7॥ मधुसूदनः : ये सात्त्विकास् ते देवा ये तु राजसास् तामसाश् च ते विपर्यस्तत्वाद् असुरा इति स्थिते सात्त्विकानाम् आदानाय राजस-तामसानां हानाय चाहार-यज्ञ-तपो-दानानां त्रैविध्यम् आह आहार इति । न केवलं श्रद्धैव त्रिविधा । आहारो ऽपि सर्वस्य प्रियस् त्रिविध एव भवति सर्वस्य त्रिगुणात्मकत्वेन चतुर्थ्यां विधाया असंभवात् । यथा दृष्टार्थ आहारस् त्रिविधस् तथा यज्ञ-तपो-दानान्य-दृष्टार्थान्य् अपि त्रिविधानि । तत्र यज्ञं व्याख्यास्यामो द्रव्य-देवता-त्यागः इति कल्प-कारैर् देवतोद्देशेन द्रव्य-त्यागो यज्ञ इति निरुक्तः । स च यजतिना जुहोतिना च चोदितत्वेन यागो होमश् चेति द्विविध उत्तिष्ठद्-धोमा वषट्-कार-प्रयोगान्ता याज्यापुरो ऽनुवाक्यावन्तो यजतय उपविष्ट-होमः स्वाहा-कार-प्रयोगान्ता याज्यापुरो ऽनुवाक्यारहिता जुहोतय इति कल्प-कारैर् व्याख्यातो यज्ञ-शब्देनोक्तः । तपः कायेन्द्रिय-शोषणं कृच्छ्र-चान्द्रायणादि । दानं परस्वत्वापत्ति-फलकः स्व-स्वत्व-त्यागः । तेषाम् आहार-यज्ञ-तपो-दानानां सात्त्विक-राजस-तामस-भेदं मया व्याख्यायमानम् इमं शृणु ॥7॥ विश्वनाथः : तद् एवं ये शास्त्र-विधि-त्यागिनः काम-चारेण वर्तन्ते पूर्वाध्यायोक्ता ये चास्मिन्न् अध्याये आसुर-शास्त्र-विधिना यक्ष-रक्षः-प्रेतादीन् यजन्ते, ये चाशास्त्रीयं तप-आदिकं कुर्वन्ति ते सर्वे आसुर-सर्ग-मध्य-गता एव भवन्तीति प्रकरणार्थः । तथाप्य् आहारादीनां वक्ष्यमाणानां त्रैविध्यात् तद्वतां यथा-योगं दैवम् आसुरं च सर्गं स्वयम् एव विविच्य जानीत्य् आह आहारस् त्व् इत्य् आदि त्रयोदशभिः ॥7॥ बलदेवः : एवं स्थिते तद्-आहारादीनाम् अपि त्रैविध्यम् आह आहारस् त्व् इति । श्रद्धावत् सर्वस्य प्रियो ऽन्नादिर् आहारो ऽपि त्रिविधो भवति । एवं यज्ञादीनि च त्रिविधानि । तेषाम् आहारादीनां चतुर्णाम् ॥7॥ __________________________________________________________ BhG 17.8 आयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः ॥8॥ श्रीधरः : तत्राहार-त्रैविध्यम् आह आयुर् इति त्रिभिः । आयुर् जीवितम् । सत्त्वम् उत्साहः । बलं शक्तिः । आरोग्यं रोग-राहित्यम् । सुखं चित्त-प्रसादः । प्रीतिर् अभिरुचिः । आयुर्-आदीनां विवर्धनाः विशेषेण वृद्धि-कराः । ते च रस्या रसवन्तः । स्निग्धाः स्नेह-युक्ताः । स्थिरा देहे सारांशेन चिर-काल्यावस्थायिनः । हृद्या दृष्टि-मात्राद् एव हृदयङ्गमाः । एवम्भूता आहारा भक्ष्य-भोज्यादयः सात्त्विक-प्रियाः ॥8॥ मधुसूदनः : आहार-यज्ञ-तपो-दानानां भेदः पञ्चदशभिर् व्याख्यायते । तत्राहार-भेद आयुर् इति त्रिभिः । आयुश् चिरञ्जीवनं सत्त्वं चित्त-धैर्यं बलवति दुःखे ऽपि निर्विकारत्वापादकं, बलं शरीर-सामर्थ्यं स्वोचिते कार्ये श्रमाभाव-प्रयोजकम् । आरोग्यं व्याध्य्-अभावः । सुखं भोजनानन्तराह्लादस् तृप्तिः । प्रीतिर् भोजन-काले ऽनभिरुचि-राहित्यम् इच्छउत्कट्यं तेषां विवर्धना । विशेषेण वृद्धि-हेतवः । रस्या आस्वाद्या मधुर-रस-प्रधानाः । स्निग्धाः सहजेनागन्तुकेन वा स्नेहेन युक्ताः । स्थिरा रसाद्य्-अंशेन शरीरे चिर-काल-स्थायिनः । हृद्या हृदयङ्गमा दुर्गन्धाशुचित्वादि-दृष्टादृष्ट-दोष-शून्याः । आहाराश् चर्व्य-चोष्य-लेह्य-पेयाः सात्त्विकानां प्रियाः । एतैर् लिङ्गैः सात्त्विक ज्ञेयाः सात्त्विकत्वम् अभिलषद्भिश् चैत आदेया इत्य् अर्थः ॥8॥ विश्वनाथः : सात्त्विकाहारवताम् आयुर् वर्धत इति प्रसिद्धः । सत्त्वम् उत्साहः । रस्या इति केवल गुडादीनां रस्यत्वे ऽपि रूक्षत्वम् अत आह स्निग्धा इति । दुग्ध-फेनादीनां रस्यत्व-स्निग्धत्वे ऽपि अस्थैर्यम् अत आह स्थिरा इति । पनस-फलादीनां रस्यत्वे स्निग्धत्व-स्थिरत्वे ऽपि हृद्-उदराद्य्-अहितत्वम् अत आह हृद्या हृद्-उदर-हिता इति । तेन स-गव्य-शर्करा-शालि-गोधूमान्नादय एव रस्यत्वादि-चतुष्टय-गुणवत्त्वात् सात्त्विक-लोक-प्रिया ज्ञेयास् तेषां प्रियत्वे सत्य् एव सात्त्विकत्वं च ज्ञेयम् । किं च गुण-चतुष्टयवत्त्वे ऽपि अपावित्र्ये सति सात्त्विक-प्रियतादर्शनाद् अत्र पवित्रा इत्य् अपि विशेषणं देयम् । तामस-प्रियेष्व् अमेध्य-पद-दर्शनात् ॥8॥ बलदेवः : तत्र सात्त्विकाहारम् आह आयुरि इति । आयुश् चिर-जीवितम् । सत्त्वम् चित्त-धैर्यम् । बलं देह-सामर्थ्यं । सुखं तृप्तिः । प्रीतिर् अभिरुचिः । एतासां विवर्धनाः रम्यत्वादि-गुणवन्तः स-गव्य-शर्कराः शालि-गोधूमादयः सात्त्विकानां प्रियास् तैर् उपादेया इत्य् अर्थः । रम्या इति नीरसानां चणकादीनां । स्निग्धा इति रुक्षाणां गुडादीनां । स्थिरा इत्य् अस्थिराणां दुग्ध-फेनादीनां । हृद्येत्य् अहृद्यानां पनस-फलादीनां च व्यावृत्तिः । क्षुद्-उदराद्य्-अहितत्वम् अहृद्यत्वम् । अत्र पवित्रा इति ज्ञेयम् । तामस-प्रियेष्व् अमेध्य-पद-दर्शनात् ॥8॥ __________________________________________________________ BhG 17.9 कट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः ॥9॥ श्रीधरः : तथा कट्व् इति । अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि सम्बध्यते । तेनाति-कटुर् निम्बादिः । अत्यम्लो ऽतिलवणो ऽत्युष्णश् च प्रसिद्धः । अति-तीक्ष्णो मरिचादिः । अतिरूक्षः कङ्गु-कोद्रवादिः । अतिविदाही सऋषपादिः । अतिकट्व्-आदय आहारा राजसस्येष्टाः प्रियाः । दुःखं तात्-कालिकं हृदय-सन्तापादि । शोकः पश्चाद्-भावि-दौर्मनस्यम् । आमयो रोगः । एतान् प्रददाति प्रयच्छन्तीति तथा ॥9॥ मधुसूदनः : अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि योजनीयः । कटुस् तिक्तः । कटु-रसस्य तीक्ष्ण-शब्देनोक्तत्वात् । तत्रातिकटुर् निम्बादिः । अत्यम्लातिलवणात्युष्णाः प्रसिद्धः । अति-तीक्ष्णो मरिचादिः । अतिरूक्षः स्नेह-शून्यः कङ्गु-कोद्रवादिः । अतिविदाही सन्तापको राजिकादिः । दुःखं तात्-कालिकीं pŬÃm । शोकं पश्चाद्-भावि-दौर्मनस्यम् । आमयं रोगं च धातु-वैषम्य-द्वारा प्रददतीति तथा-विधा आहारा राजसस्येष्टाः । एतैर् लिङ्गैः राजसा ज्ञेयाः सात्त्विकैश् चैत उपेक्षणीया इत्य् अर्थः ॥9॥ विश्वनाथः : अति-शब्दः कट्व्-आदिषु सप्तस्व् अपि सम्बध्यते । अति-कटुर् निम्बादिः । अत्य्-अम्लवणोष्णः प्रसिद्ध एव । अतितीक्ष्णो मूलिका-विषादिर् मरीच्य्-आद्या वा । अतिरूक्षो हिङ्गु-कोद्रवादिः । विदाही दाहकरो भृष्ट-चणकादिः । एते दुःखादि-प्रदाः । तत्र दुःखं तात्कालिको रसनाकण्ठादि-सन्तापः । शोकः पश्चाद्-भावि-दौर्मनस्यम् । आमयो रोगः ॥9॥ बलदेवः : राजसाहारम् आह कट्व् इति । सप्तस्व् अति-शब्दो योज्यः । अति-कटुर् इति तिक्तो निम्बादिर् न च मरिचादिस् तस्य तीक्ष्ण-शब्देनोक्तेर् अत्यम्लो ऽतिलवणो ऽत्युष्णश् च । ख्यातो ऽतितीक्ष्णो मरीच्य्-आदिर् अतिरुक्षः कङ्गुकादिर् अतिदाही राजिकादिः । एते राजसस्येष्टाः, सात्त्विकानां तु हेयाः । दुःखं तात्कालिकं जिह्वा कण्ठादि-शोषणजम् । शोको दौर्मनस्यं पाश्चात्यम् आमयो रुधिर-कोपः । __________________________________________________________ BhG 17.10 यात-यामं गत-रसं पूति पर्युषितं च यत् । उच्छिष्टम् अपि चामेध्यं भोजनं तामस-प्रियम् ॥10॥ श्रीधरः : तथा यात-यामम् इति । यातो यामः प्रहरो यस्य पक्वस्यौदनादेस् तद् यात-यामम् । शैत्यावस्थां प्राप्तम् इत्य् अर्थः । गतरसं ni«pŬita-सारम् । पूति दुर्गन्धम् । पर्यूषितं दिनान्तर-पक्वम् । उच्छिष्टम् अन्य-भुक्तावशिष्टम् । अमेध्यम् अभक्ष्यं कलञ्ज्य्-आदि । एवम्भूतं भोजनं तामसस्य प्रियम् ॥10॥ मधुसूदनः : यातयामम् अर्ध-पक्वं निर्वीर्यस्य गत-रस-पदेनोक्तत्वाद् इति bhëyam । गत-रसं विरसतां प्राप्तं शुष्कम् । यात-यामं पक्वं सत् प्रहरादि-व्यवहित-मोदनादि शैत्यं प्राप्तम् । गत-रसं उद्धृत-सारम् मथित-दुग्धादीत्य् अन्ये । पूति दुर्गन्धम् । पर्यूषितं पक्वं सद् रात्र्य्-अन्तरितम् । चेन तत्-कालोन्माद-करं धत्तूरादि समुच्चीयते । यद् अतिप्रसिद्धं दुष्टत्वेनोच्छिष्टम् भुक्तावशिष्टम् । अमेध्यम् अयज्ञार्हम् अशुचि मांसादि । अपि चेति वैद्यक-शास्त्रोक्तम् अपथ्यं समुच्चीयते । एतादृशं यद् भोजनं भोज्यं तत् तामसस्य प्रियं सात्त्विकैर् अतिदूराद् उपेक्षणीयम् इत्य् अर्थः । एतादृश-भोजनस्य दुःख-शोकामय-प्रदत्वम् अतिप्रसिद्धम् इति कण्ठतो नोक्तम् । अत्र च क्रमेण रस्यादि-वर्गः सात्त्विकः । कट्व्-आदि-वर्गो राजसः । यात-यामादि-वर्गस् तामस इत्य् उक्तम् आहार-वर्ग-त्रयम् । तत्र सात्त्विक-वर्ग-विरोधित्वम् इतर-वर्ग-द्वये द्रष्टव्यम् । तथा ह्य् अतिकटुत्वादिकं रस्यत्व-विरोधित्वात् स्थिरत्व-विरोधिनी । अत्युष्णत्वादिकं हृद्यत्व-विरोधि । आमय-प्रदत्वम् आयुः-सत्त्व-बलारोग्य-विरोधि । दुःख-Óokaa-प्रदत्वं सुख-प्रीति-विरोधि । एवं सात्त्विक-वर्ग-विरोधित्वं राजस-वर्गे स्पष्टम् । तथा तामस-वर्गे ऽपि गत-रसत्व-यातयामत्व-पर्युषितत्वानि यथा-सम्भवं रस्यत्व-स्निघ्धत्व-स्थिरत्व-विरोधीनि । पूतित्वोच्छिष्टत्वामेध्यत्वानि हृद्यत्व-विरोधीनि । आयुः-सत्त्वादि-विरोधित्वं तु स्पष्टम् एव । राजस-वर्गे दृष्ट-विरोध-मात्रं तामस-वर्गे तु दृष्टादृष्ट-विरोध इत्य् अतिशयः ॥10॥ विश्वनाथः : यातो यामः प्रहरो यस्य पक्वस्यौदनादेस् तद् यात-यामं शैत्यावस्थां प्राप्तम् इत्य् अर्थः । गत-रसं गत-स्वाभाविक-रसं ni«pŬita-रसम् पक्वाम्रत्व-गष्ट्य्-आदिकं वा । पूति दुर्गन्धम् । पर्यूषितं दिनान्तर-पक्वम् । उच्छिष्टम् गुर्वादिभ्यो ऽन्येषां भुक्तावशिष्टम् । अमेध्यम् अभक्ष्यं कलज्ञादि । ततश् चैवं पर्यालोच्य स्व-हितैषिभिः सात्त्विक आहारः सेव्य इति भावः । वैष्णवैस् तु सो ऽपि भगवद्-अनिवेदितस् त्याज्य एव । भगवन्-निवेदितम् अन्नादिकं तु निर्गुण-भक्त-लोक-प्रियम् इति श्री-भागवताज् ज्ञेयम् ॥10॥ बलदेवः : तामसाहारम् आह यातेति । यातो ऽतिक्रान्तो यामः प्रहरो यस्य राद्धस्यान्नादेस् तद् यातयामम् । गत-रसं वैरस्यवत् । पूतिः दुर्गन्धम् । पर्युषितं पूर्वे ऽह्नि राद्धम् उच्छिष्टं गुरोर् अन्येषां भुक्तावशिष्टम् अमेध्यम् अपवित्रं कलञ्जादि । ईदृग्-भोजनं तामसानां प्रियं सात्त्विकानां त्व् अतिदूरतो हेयम् ॥10॥ __________________________________________________________ BhG 17.11 अफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते । यष्टव्यम् एवेति मनः समाधाय स सात्त्विकः ॥11॥ श्रीधरः : यज्ञो ऽपि त्रिविधः । तत्र सात्त्विकं यज्ञम् आह अफलाकाङ्क्षिभिर् इति । फलाकाङ्क्षा-रहितैः पुरुषैर् विधिनादिष्ट आवश्यकतया विहितो यो यज्ञ इज्यते ऽनुष्ठीयते स सात्त्विको यज्ञः । कथम् इज्यते । यष्टव्यम् एवेति । यज्ञानुष्ठानम् एव कार्यम् । नान्यत् फलं साधनीयम् इत्य् एवं मनः समाधायैकाग्रं कृत्वेत्य् अर्थः ॥11॥ मधुसूदनः : इदानीं क्रम-प्राप्तं त्रिविधं यज्ञम् आह अफलेति त्रिभिः । अग्निहोत्र-दर्शपूर्णमास-चातुर्मास्य-पशु-बन्ध-ज्योतिष्टोमादिर् यज्ञो द्विविधः काम्यो नित्यश् च । फल-संयोगेन चोदितः काम्यः सर्वाङ्गोपसंहारेणैव मुख्य-कल्पेनानुष्ठेयः । फल-संयोगं विना जीवनादि-निमित्त-संयोगेन चोदितः सर्वाङ्गोपसंहारासम्भवे प्रतिनिध्य्-आद्य्-उपादानेनामुख्य-कल्पेनाप्य् अनुष्ठेयो नित्यः । तत्र सर्वाङ्गोपसंहारासम्भवे ऽपि प्रतिनिधिम् उपादायावश्यं यष्टव्यम् एव प्रत्यवाय-परिहारायायावश्यक-जीवनादि-निमित्तेन चोदितत्वाद् इति मनः समाधाय निश्चित्याफलाकाङ्क्षिभिर् अन्तः-करण-शुद्ध्य्-अर्थितया काम्य-प्रयोग-विमुखैर् विधि-दृष्टो यथा-शास्त्रं निश्चितो यो यज्ञ इज्यते ऽनुष्ठीयते स यथा-शास्त्रम् अन्तः-करण-शुद्ध्य्-अर्थम् अनुष्ठीयमानो नित्य-प्रयोगः सात्त्विको ज्ञेयः ॥11॥ विश्वनाथः : अथ यज्ञस्य त्रैविध्यम् आह अफलाकाङ्क्षिभिर् इति । फलाकाङ्क्षा-राहित्ये कथं यज्ञे प्रवृत्तिर् अत आह -- यष्टव्यम् एवेति । स्वानुष्ठेयत्वेन शास्त्रोक्तत्वाद् अवश्य-कर्तव्यम् एतद् इति मनः समाधाय ॥11॥ बलदेवः : अथ यज्ञ-त्रैविध्यम् आह अफलेति त्रिभिः । अफलाकाङ्क्षिभिः फलेच्छा-शून्यैर् यो यज्ञ इज्यते क्रियते विधि-दृष्टो विधि-वाक्याज् जातः स सात्त्विकः । ननु फलेच्छां विना तत्र कथं प्रवृत्तिस् तत्राह यष्टव्यम् एवेति । मां प्रति वेदेनोक्तत्वात् तत् यजनम् एव कार्यं, न तु तेन फलं साध्यम् इति मनः समाधायैकाग्रं कृत्वेत्य् अर्थः ॥11॥ __________________________________________________________ BhG 17.12 अभिसंधाय तु फलं दम्भार्थम् अपि चैव यत् । इज्यते भरत-श्रेष्ठ तं यज्ञं विद्धि राजसम् ॥12॥ श्रीधरः : राजसं यज्ञम् आह अभिसन्धायेति । फलम् अभिसन्धायोद्दिश्य तु यद् इज्यते यज्ञः क्रियते । दम्भार्थं च स्व-महत्त्व-ख्यापनार्थं च । तं यज्ञं राजसं विद्धि ॥12॥ मधुसूदनः : फलं काम्यं स्वर्गादि अभिसन्धायोद्दिश्य न त्व् अन्तःकरण-शुद्धिः । तुर् नित्य-प्रयोग-वैलक्षण्य-सूचनार्थः । दम्भो लोके धार्मिकत्व-ख्यापनं तद्-अर्थम् । अपि चैवेति विकल्प-समुच्चयाभ्यां त्रैविध्य-सूचनार्थम् । पारलौकिकं फलम् अभिसन्धायैवादम्भार्थत्वे ऽपि पारलौकिक-फलानभिसन्धाने ऽपि दम्भार्थम् एवेति विकल्पेन द्वौ पक्षौ । पारलौकिक-फलार्थम् अप्य् ऐहलौकिक-दम्भार्थम् अपीति समुच्चयेनैकः पक्षः । एवं दृष्टादृष्ट-फलाभिसन्धिनान्तः-करण-शुद्धिम् अनुद्दिश्य यद् इज्यते यथा-शास्त्रं यो यज्ञो ऽनुष्ठीयते तं यज्ञं राजसं विद्धि हानाय । हे भरत-श्रेष्ठेति योग्यत्व-सूचनम् ॥12॥ विश्वनाथः : Nothing ॥12॥ बलदेवः : फलं स्वर्गादिकम् अभिसन्धाय यद् इज्यते दम्भार्ह्तं वा स्वमहिम-ख्यापनाय, तं यज्ञं राजसं विद्धि ॥12॥ __________________________________________________________ BhG 17.13 विधि-हीनम् असृष्टान्नं मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितं यज्ञं तामसं परिचक्षते ॥13॥ श्रीधरः : तामसं यज्ञम् आह विधि-हीनम् इति । विधि-हीनं शास्त्रोक्त-विधि-शून्यम् असृष्टान्नं ब्राह्मणादिभ्यो न सृष्टं न निष्पादितम् अन्नं यस्मिंस् तम् । मन्त्रैर् हीनं । यथोक्त-दक्षिणा-रहितं श्रद्धा-शून्यं च यज्ञं तामसं परिचक्षते कथयन्ति शिष्टाः ॥13॥ मधुसूदनः : यथा-शास्त्र-बोधित-विपरीतम् अन्न-दान-हीनं स्वरतो वर्णतश् च मन्त्र-हीनं यथोक्त-दक्षिणा-हीनम् ऋत्विग्-द्वेषादिना श्रद्धा-रहितं तामसं यज्ञं परिचक्षते शिष्टाः । विधि-हीनत्वाद्य्-एकैक-विशेषणः पञ्च-विधः सर्व-विशेषण-समुच्चयेन चैक-विध इति ष | द्वि-त्रि-चतुर्-विशेषण-समुच्चयेन च बहवो भेदास् तामस-यज्ञस्य ज्ञेयाः । राजसे यज्ञे ऽन्तः-करण-शुद्ध्य्-अभावे ऽपि फलोत्पादकम् अपूर्वम् अस्ति यथा-शास्त्रम् अनुष्ठानात् । तामसे त्व् अयथा-शास्त्रानुष्ठानान् न किम् अप्य् अपूर्वम् अस्तीत्य् अतिशयः ॥13॥ विश्वनाथः : असृष्टान्नम् अन्न-दान-रहितम् ॥13॥ बलदेवः : विधीति असृष्टान्नम् अन्न-दान-रहितं मन्त्र-हीनं स्वरतो वर्णतश् च हीनेन मन्त्रणोपेतं श्रद्धा-विरहितं ऋत्विग्-विद्वेषात् ॥13॥ देव-द्विज-गुरु-प्राज्ञ-पूजनं शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरं तप उच्यते ॥14॥ श्रीधरः : तपसः सात्त्विकादि-भेदं दर्शयितुं प्रथमं तावत् शारीरादि-भेदेन तस्य त्रैविध्यम् आह देवेत्य् आदि त्रिभिः । तत्र शारीरम् आह देवेति । प्राज्ञा गुरु-व्यक्तिरिक्ता अन्ये ऽपि तत्त्व-विदः । देव-ब्राह्मणादि-पूजनं शौचादिकं च शारीरं शरीर-निर्वर्त्यं तप उच्यते ॥14॥ मधुसूदनः : क्रम-प्राप्तस्य तपसः सात्त्विकादि-भेदं कथयितुं शारीर-वाचिक-मानस-भेदेन तस्य त्रविध्यम् आह त्रिभिः देवेति । देवा ब्रह्म-विष्णु-शिव-सूर्याग्नि-दुर्गादयः । द्विजा द्विजोत्तमा ब्राह्मणाः । गुरवः पितृ-मात्र्-आचार्यादयः । प्राज्ञाः पण्डिताः विदित-वेद-तद्-उपकरणार्थाः । तेषां पूजनं प्रणाम-शुश्रूषादि यथा-शास्त्रं । शौचं मृज्-जलाभ्यां शरीर-शोधनम् । आर्जवम् अकौटिल्यं भाव-संशुद्धि-शब्देन मानसे तपसि वक्ष्यति । शारीरं त्व् आर्जवं विहित-प्रतिषिद्धयोर् एक-रूप-प्रवृत्ति-निवृत्ति-शालित्वम् । ब्रह्मचर्यं निषिद्ध-मैथुन-निवृत्तिः । अहिंसा-शास्त्रीय-प्राणि-pŬanÃbhÃva÷ | च-काराद् अस्तेयापरिग्रहाव् अपि । शारीरं शरीर-प्रधानैः कर्त्रादिभिः साध्यं न तु केवलेन शरीरेण । पञ्चैते तस्य हेतव इति हि वक्ष्यति । इत्थं शारीरं तप उच्यते ॥14॥ विश्वनाथः : तपसस् त्रैविध्यं वदन प्रथमं सात्त्विकस्य तपसस् त्रैविध्यम् आह देवेत्य् आदि त्रिभिः ॥14॥ बलदेवः : क्रम-प्राप्तस्य तपसः सात्त्विकादि-भेदं वक्तुं तस्यादौ शारीरादि-भावेन त्रैविध्यम् आह देवेति त्रिभिः । देवा वसु-रुद्रादयो द्विजा ब्राह्मण-श्रेष्ठा गुरवो मातृ-पितृ-देशिकाः प्राज्ञा विदित-वेद-वेदाङ्गाः परे ऽत्र तेषां पूजनम् । शौचं द्विविधम् उक्तम् । आर्जवं विहित-निषिद्धयोर् ऐक्य-रूप्येण प्रवृत्ति-निवृत्तत्वम् । ब्रह्मचर्यं विहित-मैथुनं च । एतच् छारीरं शरीर-निर्वर्त्यं तपः ॥14॥ __________________________________________________________ BhG 17.15 अनुद्वेग-करं वाक्यं सत्यं प्रिय-हितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्-मयं तप उच्यते ॥15॥ श्रीधरः : वाचिकं तप आह अनुद्वेगकरम् इति । उद्वेगं भयं न करोतीत्य् अनुद्वेगकरं वाक्यम् । सत्यं श्रोतुः प्रियम् । हितं च परिणामे सुख-करम् । स्वाध्यायाभ्यसनं वेदाभ्यासश् च वाङ्-मयं वाचा निर्वर्त्यं तपः ॥15॥ मधुसूदनः : अनुद्वेग-करं न कस्यचिद् दुःख-करं, सत्यं प्रमाण-मूलम् अबाधितार्थम् । प्रियं श्रोतुस् तत्-काल-श्रुति-सुखं हितं परिणामे सुख-करम् । च-कारो विशेषणानां समुच्छयार्थः । अनुद्वेग-करत्वादि-विशेषण-चतुष्टयेन विशिष्टं न त्व् एकेनापि विशेषणेन न्यूनम् । यद् वाक्यं यथा शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयो भविष्यतीत्य् आदि तद् वाङ्-मयं वाचिकं तपः शारीरवत् । स्वाध्यायाभ्यसनं च यथा-विधि वेदाभ्यासश् च वाङ्-मयं तप उच्यते । एव-कारः प्राग्-विशेषण-समुच्चयावधारणे व्याख्यातव्यः ॥15॥ विश्वनाथः : अनुद्वेग-करं सम्बोध्य-भिन्नानाम् अप्य् उनुद्वेजकम् ॥15॥ बलदेवः : अनुद्वेगकरम् उद्वेगं भयं कस्यापि यन् न करोति । सत्यं प्रमाणिकम् । श्रोतुः प्रियम् । परिणामे हितं च । एतद्-विशेषण-चतुष्टयवद्-वाक्यं तथा स्वाध्यायस्य वेदाभ्यसनं च वाङ्-मयं वाचा निर्वर्त्यं तपः ॥15॥ __________________________________________________________ BhG 17.16 मनः-प्रसादः सौम्यत्वं मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते ॥16॥ श्रीधरः : मानसं तप आह मनः-प्रसाद इति । मनसः प्रसादः स्वच्छता । सौमत्वम् अक्रूरता । मौनं मुनेर् भावः । मननम् इत्य् अर्थः । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भाव-संशुद्धिर् व्यवहारे माया-राहित्यम् । इत्य् एतन् मानसं तपः ॥16॥ मधुसूदनः : मनसः प्रसादः स्वच्छता विषय-चिन्ता-व्याकुलत्व-राहित्यम् । सौम्यत्वं सौमस्यं सर्व-लोक-हितैषित्वं प्रतिषिद्धाचिन्तनं च । मौनं मुनि-भाव एकाग्रतयात्म-चिन्तनं निदिध्यासनाख्यं वाक्-संयम-हेतुर् मनः-संयमो मौनम् इति bhëyam । आत्म-विनिग्रह आत्मनो मनसो विशेषेण सर्व-वृत्ति-निग्रहो निरोध-समाधिर् असम्प्रज्ञातः । भावस्य हृदयस्य शुद्धिः काम-क्रोध-लोभादि-मल-निवृत्तिः । पुनर् अशुद्ध्य्-उत्पाद-राहित्येन सम्यक्त्वेन विशिष्टा सा भाव-शुद्धिः । परैः सह व्यवहार-काले माया-राहित्यं सेति bhëyam । इत्य् एतद् एवं-प्रकारं तपो मानसम् उच्यते ॥16॥ विश्वनाथः : Nothing. बलदेवः : मनसः प्रसादः वैमल्यं विषय-स्मृत्य्-अवैयग्र्यम् । सौमत्वम् अक्रौर्यम् सर्व-सुखेच्छ्रुत्वम् । मौनम् आत्म- मननम् । आत्मनो मनसो विनिग्रहो विषयेभ्यः प्रत्याहारः । भाव-संशुद्धिर् व्यवहारे निष्कपटता । इत्य् एतन् मानसा निर्वर्त्यं तपः ॥16॥ __________________________________________________________ BhG 17.17 श्रद्धया परया तप्तं तपस् तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर् युक्तैः सात्त्विकं परिचक्षते ॥17॥ श्रीधरः : तद् एवं शरीर-वाङ्-मनोभिर् निर्वर्त्यं त्रिविधं तपो दर्शितम् । तस्य त्रिविधस्यापि तपसः सात्त्विकादि-भेदेन त्रैविध्यम् आह श्रद्धयेत्यादि-त्रिभिः । तत् त्रिविधम् अपि तपः परया श्रेष्ठया श्रद्धया फलाकाङ्क्षा-शून्यैर् युक्तैर् एकाग्र-चित्तैर् नरैस् तप्तं सात्त्विकं कथयन्ति ॥17॥ मधुसूदनः : शारीर-वाचिक-मानस-भेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादि-भेदेन त्रैविध्यम् इदानीं दर्शयति श्रद्धयेति त्रिभिः । तत्-पूर्वोक्तं त्रिविधं शारीरं वाचिकं मानसं च तपः श्रद्धयास्तिक्य-बुद्ध्या परया प्रकृष्टयाप्रामाण्य-शङ्काकलङ्क-शून्यया फलाभिसन्धि-शून्यैर् युक्तैः समाहितैः सिद्ध्य्-असिद्ध्योर् निर्विकारैर् नरैर् अधिकारिभिस् तप्तम् अनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः ॥17॥ विश्वनाथः : त्रिविधम् उक्त-लक्षणं कायिक-वाचिक-मानसम् ॥17॥ बलदेवः : उक्तस्य तपसः सात्त्विकादितया त्रैविध्यम् आह श्रद्धयेति-त्रिभिः । तद् उक्तं त्रिविधं तपः फलाकाङ्क्षा-शून्यैर् युक्तैर् एकाग्र-चित्तैर् नरैर् परया श्रद्धया तप्तम् अनुष्ठितं सात्त्विकम् ॥17॥ __________________________________________________________ BhG 17.18 सत्कार-मान-पूजार्थं तपो दम्भेन चैव यत् । क्रियते तद् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥18॥ श्रीधरः : राजसम् आह सत्-कारेति । सत्-कारः साधुर् अयम् इति तापसो ऽयम् इत्य् आदि वाक्-पूजा । मानः प्रतुत्थानाभिवादनादिर् दैहिकी पूजा । पूजार्थ-लाभादिः । एतद्-अर्थं दम्भेन च यत् तपः क्रियते । अतएव चलम् अनियतम् । अध्रुवं च क्षणिकम् । यद् एवम्भूतं तपस् तद् इह राजसं प्रोक्तम् ॥18॥ मधुसूदनः : सत्कारः साधुर् अयं तपस्वी ब्राह्मण इत्य् एवम् अविवेकिभिः क्रियमाणा स्तुतिः । मानः प्रत्युत्थानाभिवादनादिः । पूजा पाद-प्रक्षालनार्चन-धन-दानादिः । तद्-अर्थं दम्भेनैव च केवलं धर्म-ध्वजित्वेनैव च न त्व् आस्तिक्य-बुद्ध्या यत् तपः क्रियते तद् राजसं प्रोक्तं शिष्टैः । इहास्मिन्न् एव लोके फलदं न पारलौकिकं चलम् अत्यल्प-काल-स्थायि-फलम् । अध्रुवं फल-जनकता-नियम-शून्यम् ॥18॥ विश्वनाथः : सत्-कारः साधुर् अयम् इत्य् अन्यः कर्तव्या वाक्-पूजा । मानः प्रतुत्थानाभिवादनादिभिर् अन्यैः कर्तव्या दैहिकी पूजा । पूजा अन्यैर् दीयमानैर् धनादिभिर् भाविनी वा मानसी पूजा तद् अर्थम् । दम्भेन च यत् क्रियते तद् राजसं तपः । चलम् किञ्चित्-कालिकम् । अध्रुवम् अनियत-सत्कारादि-फलकम् ॥18॥ बलदेवः : सत्-कारः साधुर् अयं तपस्वीति स्तुतिः । मानः प्रतुत्थानादिर् आदरः । पूजा चरण-प्रक्षालन-धन्-दानदिस् तद्-अर्थं यत् तपो दम्भेन च क्रियते तद् राजसं प्रोक्तम् । चलं किञ्चित्-कालिकम् । अध्रुवम् अनियत-सत्कारादि-फलकम् ॥18॥ __________________________________________________________ BhG 17.19 mƬha-ग्राहेणात्मनो यत् pŬayà क्रियते तपः । परस्योत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥19॥ श्रीधरः : तामसं तप आह mƬheti । mƬha-ग्राहेणाविवेक-कृतेन दुराग्रहेणात्मना pŬayà यत् तपः क्रियते । परस्योत्सादनार्थं वा अन्यस्य विनाशार्थम् अभिचार-रूपं तत् तामसम् उदाहृतं कथितम् ॥19॥ मधुसूदनः : mƬha-ग्राहेणाविवेकातिशय-कृतेन दुराग्रहेणात्मनो देहेन्द्रिय-संघातस्य pŬayà यत् तपः क्रियते परस्योत्सादनार्थं वान्यस्य विनाशार्थम् अभिचार-रूपं वा तत् तामसम् उदाहृतं शिष्टैः ॥19॥ विश्वनाथः : mƬha-ग्राहेण मौढ्य-ग्रहणेन । परस्योत्सादनार्थं विनाशार्थम् ॥19॥ बलदेवः : mƬha-ग्राहेणाविवेकजेन दुराग्रहेणात्मना देहेन्द्रियादेः pŬayà च यत् तपः परस्योत्सादनार्थं विनाशाय वा क्रियते तत् तामसम् ॥19॥ __________________________________________________________ BhG 17.20 दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे । देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥20॥ श्रीधरः : पूर्वं प्रतिज्ञातम् एव दानस्य त्रैविध्यम् आह दातव्यम् इति । दातव्यम् एवेत्य् एवं निश्चयेन यद् दानं दीयते ऽनुपकारिणे प्रत्युपकार-समर्थाय । देशे कुरुक्षेत्रादौ काले ग्रहणादौ । पात्रे चेति देश-काल-साहचर्यात् सप्तमी प्रयुक्ता । पात्रे पात्र-भूताय तपः-श्रुतादि-सम्पन्नाय ब्राह्मणायेत्य् अर्थः । यद् वा पात्र इति तृज्-अन्तम् । रक्षकायेत्य् अर्थः । चतुर्थ्य् एवैषा । स हि सर्वस्माद् आपद्-गणाद् दातारं पातीति पाता । तस्मै यद् एवम्भूतं दानं तत् सात्त्विकम् ॥20॥ मधुसूदनः : इदानीं क्रम-प्राप्तस्य दानस्य त्रैविध्यं दर्शयति दातव्यम् इति त्रिभिः । दातव्यम् एव शास्त्र-चोन्दना-वशाद् इत्य् एवं निश्चयेन न तु फलाभिसन्धिना यद् दानं तुला-पुरुषादि दीयते ऽनुपकारिणे प्रत्युपकाराजनकाय । देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ । पात्रे चेति चतुर्थ्य्-अर्थे सप्तमी । कीदृशायानुपकारिणे दीयते पात्राय च विद्या-तपो-युक्ताय । पात्र रक्षकायेति वा । विद्या-तपोभ्याम् आत्मनो दातुश् च पालन-क्षम एव प्रतिगृह्णीयाद् इति शास्त्रात् । तद् एवं-भूतं दानं सात्त्विकं स्मृतम् ॥20॥ विश्वनाथः : दातव्यम् इत्य् एवं निश्चयेन । न तु फलाभिसन्धिना यद् दानम् ॥20॥ बलदेवः : अथ दानस्य त्रैविध्यम् आह दातव्यम् इति । निश्चयेन यद् दानम् अनुपकारिणे पात्रे विद्या-तपोभ्यां दातू रक्षकाय ब्राह्मणाय यद् दीयते तद् दानं सात्त्विकम् । अनुपकारिणे प्रत्युपकारम् अनुद्दिश्येत्य् अर्थः । देशे तीर्थे काले च सङ्क्रान्त्य्-आदौ ॥20॥ __________________________________________________________ BhG 17.21 यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥21॥ श्रीधरः : राजसं दानम् आह यद् इति । कालान्तरे ऽयं मां प्रत्युपकरिष्यतीत्य् एवम् अर्थं फलं वा स्वर्गादिकम् उद्दिश्य यत् पुनर् दानं दीयते परिक्लिष्टं चित्त-क्लेश-युक्तं यथा भवति एवम्भूतं तद् दानं राजसम् उदाहृतम् ॥21॥ मधुसूदनः : प्रत्युपकारार्थं कालान्तरे माम् अयं उपकरिष्यतीत्य् एवम् दृष्टार्थं फलं वा स्वर्गादिकम् उद्दिश्य यत् पुनर् दानं सात्त्विक-विलक्षणं दीयते परिक्लिष्टं च कथम् एतावद् व्ययितम् इति पश्चात् ताप-युक्तं यथा भवत्य् एवं च यद् दीयते तद् दानं राजसम् उदाहृतम् ॥21॥ विश्वनाथः : पर-क्लिष्टं कथम् एतावद् व्ययितम् इति पश्चात्-ताप-युक्तम् । यद् वा दित्सायां अभावे ऽपि गुर्व्-आद्याज्ञान्रोध-वशाद् एव दत्तम् । परिक्लिष्टम् अकल्याण-द्रव्य-कर्मकम् ॥21॥ बलदेवः : यत् तु प्रतुपकारार्थं दृष्ट-फलार्थं फलं वा स्वर्गादिकम् अदृष्टम् उद्दिश्यानुसन्धाय दीयते तद् दानं राजसम् । परिक्लिष्टं कथम् एतावद् व्ययितव्यम् इति पश्चात्-ताप-युक्तं यथा स्यात् तथा गुरु-वाक्यानुरोधाद् वा यद् दीयते तद् राजसम् ॥21॥ __________________________________________________________ BhG 17.22 अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते । असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥22॥ श्रीधरः : तामसं दानम् आह अदेशेति । अदेशे ऽशुचि-स्थाने । अकाले अशौचादि-समये । अपात्रेभ्यो विट-नट-नर्तकादिभ्यः । यद् दानं दीयते देश-काल-पात्र-सम्पत्ताव् अप्य् असत्-कृतं पाद-प्रक्षालनादि-सत्कार-शून्यम् । अवज्ञातं पात्र-तिरस्कार-युक्तम् । एवम्भूतं दानं तामसम् उदाहृतम् ॥22॥ मधुसूदनः : अदेशे स्वतो दुर्जन-संसर्गाद् वा पाप-हेताव् अशुचि-स्थाने । अकाले पुण्य-हेतुत्वेनाप्रसिद्धे यस्मिन् कस्मिंश्चित् । अशौच-काले वा । अपात्रेभ्यश् च विद्या-तपो-रहितेभ्यो नट-विटादिभ्यो यद् दानं दीयते देश-काल-पात्र-सम्पत्ताव् अपि असत्-कृतं प्रिय-bhëaïa-पाद-प्रक्षालन-पूजादि-सत्कार-शून्यम् अवज्ञानं पात्र-परिभव-युक्तं च तद् दानं तामसम् उदाहृतम् ॥22॥ विश्वनाथः : असत्कारो ऽवज्ञायाः फलम् ॥22॥ बलदेवः : अदेशे ऽशुचि-स्थाने । अकाले ऽशुचि-समये । यद् अपात्रेभ्यो नटादिभ्यो दीयते, देशादि-सम्पत्ताव् अपि यद् असत्कृतं चरण-प्रक्षालनादि-सत्कार-शून्यम् अवज्ञातं तूङ्काराद्य्-अनादर-bhëaïopetaæ च यद् दानं तत् तामसम् ॥22॥ __________________________________________________________ BhG 17.23-24 ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः । ब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा ॥23॥ तस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम् ॥24॥ श्रीधरः : नन्व् एवं विचार्यमाणे सर्वम् अपि यज्ञ-तपो-दानादि राजस-तामस-प्रायम् एवेति व्यर्थो यज्ञादि-प्रयास इत्य् आशङ्क्य तथाविधस्यापि सात्त्विकत्वोपपादनात् प्रकारं दर्शयितुम् आह ओम् इति । ओं तत् सद् इति त्रिविधो ब्रह्मणः परमात्मनो निर्देशो नाम-व्यपदेशः स्मृतः शिष्टैः । तत्र तावद् ओम् इति ब्रह्म इत्य् आदि श्रुति-प्रसिद्धेर् ओम् इति ब्रह्मणो नाम । जगत्-कारणत्वेनाति-प्रसिद्धत्वाद् अविदुषां परोक्षत्वाच् च तच्-छब्दो ऽपि ब्रह्मणो नाम । परमार्थ-सत्त्व-साधुत्व-प्रशस्तत्वादिभिः सच्-छब्दो ऽपि ब्रह्मणो नाम । सद् एव सौम्येदम् अग्र आसीत् इत्य् आदि श्रुतेः । अयं त्रिविधो ऽपि नाम निर्देशेन ब्राह्मणाश् च वेदाश् च यज्ञाश् पुरा सृष्ट्य्-आदौ विहिता विधात्रा निर्मिताः । सगुणी-कृता इति वा । यथा यस्यायं त्रिविधो निर्देशस् तेन परमात्मना ब्राह्मणादयः पवित्रतमाः सृष्टाः । तस्मात् तस्यायं त्रिविधो निर्देशो ऽतिप्रशस्त इत्य् अर्थः ॥23॥ इदानीं प्रत्येकम् ओङ्कारादीनां प्राशस्त्यं दर्शयिष्यन्न् ओङ्कारस्य तद् एवाह तस्माद् इति । यस्माद् एवं ब्रह्मणो निर्देशः प्रशस्तस् तस्माद् ओम् इत्य् उदाहृत्य उच्चार्य कृता वेद-वादिनां यज्ञाद्याः शास्त्रोक्ताः क्रियाः सततं सर्वदा अङ्ग-वैकल्ये ऽपि प्रकर्षेण वर्तन्ते । सगुणा भवन्तीत्य् अर्थः ॥24॥ मधुसूदनः : तद् एवम् आहार-यज्ञ-तपो-दानानां त्रैविध्य-कथनेन सात्त्विकानि तान्य् आदेयानि राजस-तामसानि तु परिहर्तव्यानीत्य् उक्तम् । तत्राहारस्य दृष्टार्थत्वेन नास्त्य् अङ्ग-वैगुण्येन फलाभाव-शङ्का । यज्ञ-तपो-दानानां त्व् अदृष्टार्थानाम् अङ्ग-वैगुण्याद् अपूर्वानुत्पत्तौ फलाभावः स्याद् इति sÃttvikÃn¸am अपि तेषाम् आनर्थक्यं प्राप्तं प्रमाद-बहुलत्वाद् अनुष्ठातॄणाम् अतस् तद्-वैगुण्य-परिहारार्य ओं तत् सद् इति भगवन्-नामोच्चारण-रूपं सामान्य-प्रायश्चित्तं परम-कारुणिकतयोपदिशति भगवान् ओम् इति । ओं तत् सद् इत्य् एवं-रूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यते ऽनेनेति निर्देशः प्रतिपादक-शब्दो नामेति यावत् । त्रिविधस् तिस्रो विधा अवयवा यस्य स त्रिविधः स्मृतो वेदान्त-विद्भिः । एक-वचनात् त्र्य्-अवयवम् एकं नाम प्रणववत् । यस्मात् पूर्वैर् महर्षिभिर् अयं ब्रह्मणो निर्देशः स्मृतस् तस्माद् इदानीन्तनैर् अपि स्मर्तव्य इति विधिर् अत्र कल्प्यते । वषट्-कर्तुः प्रथम-भक्ष इत्य् आदिष्व् इव वचनानि त्व् अपूर्वत्वाद् इति न्यायात् । यज्ञ-दान-तपः-क्रिया-संयोगाच् चास्य तद् अवैगुण्यम् एव फलं ##ष्टाश्व-दग्ध-रथ-वत्-परस्पराकाङ्क्षया कल्प्यते । प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥ इति स्मृतेस् तथैव शिष्टाचाराच् च । ब्रह्मणो निर्देशः स्तूयते कर्म-वैगुण्य-परिहार-सामर्थ्य-कथनाय । ब्राह्मणा इति त्रैवर्णिकोपलक्षणम् । ब्राह्मणाद्याः कर्तारो वेदाः करणानि यज्ञाः कर्माणि तेन ब्रह्मणो निर्देशेन करण-भूतेन पुरा विहिताः प्रजापतिना । तस्माद् यज्ञादि-सृष्टि-हेतुत्वेन तद्-वैगुण्य-परिहार-समर्थो महा-प्रभावो ऽयं निर्देश इत्य् अर्थः ॥23॥ इदानीम् a-कार-u-कार-म-कार-व्याख्यानेन तत्-समुदायोंकार-व्याख्यानवद् ओंकार-तच्-छब्द-सच्-छब्द-व्याख्यानेन तत्-समुदाय-रूपं ब्रह्मणो निर्देशं स्तुत्य्-अतिशयाय व्याख्यातुम् आरभते चतुर्भिः । तत्र प्रथमम् ओंकारं व्याचष्टे तस्माद् इति । यस्माद् ओम् इति ब्रह्म इत्य् आदिषु श्रुतिष्व् ओम् इति ब्रह्मणो नाम प्रसिद्धं तस्माद् ओम् इत्य् उदाहृत्योंकारोच्चारणानन्तरं विधानोक्ता विधि-शास्त्र-बोधिता ब्रह्म-वादिनां वेद-वादिनां यज्ञ-दान-तपः-क्रियाः सततं प्रवर्तन्ते प्रकृष्टतया वैगुण्य-राहित्येन वर्तन्ते । यस्यैकावयवोच्चारणाद् अप्य् अवैगुण्यं किं पुनस् तस्य सर्वस्योच्चारणाद् इति स्तुत्य्-अतिशयः ॥24॥ विश्वनाथः : तद् एवं तपो-यज्ञादीनां त्रैविध्यं सामान्यतो मनुष्य-मात्रम् अधिकृत्योक्तम् । तत्र ये सात्त्विकेष्व् अपि मध्ये ब्रह्म-वादिनस् तेषां तु ब्रह्म-निर्देश-पूर्वका एव यज्ञादयो भवन्तीत्य् आह ओं तत् सद् इत्य् एवं ब्रह्मणो निर्देशो नाम्ना व्यपदेशः स्मृतः । शिष्टैर् देशितः । तत्र ओम् इति सर्व-श्रुतिषु प्रसिद्धम् एव ब्रह्मणो नाम । जगत्-कारणत्वेनातिप्रसिद्धेर् अतन्-निरसनेन च प्रसिद्धेस् तद् इति च । सद् एव सौम्येदम् अग्र आसीत् इति श्रुतेः सद् इति च । यस्मात् ओं तत् सत् शब्द-वाच्येन ब्रह्मणैव ब्राह्मणा वेदा यज्ञाश् च विहिताः कृतास् तस्मात् ओम् इति ब्रह्मणो नामोदाहृत्योच्चार्य वर्तमानानां ब्रह्म-वादिनां यज्ञादयः प्रवर्तन्ते ॥23-24॥ बलदेवः : तद् एवं तपो-यज्ञ-तपो-दानानां त्रैविध्य-कथनेन सात्त्विकानां तेषाम् उपदेयत्वं, राजसादीनां हेयत्वं च दर्शितम् । अथ सात्त्विकाधिकारिणां यज्ञादीनि विष्णु-नाम-पूर्वकाण्य् एवभवन्तीत्य् उच्यते ओम् इति । ओम् इत्य् आदिकस् त्रिविधो ब्रह्मणो विष्णोर् निर्देशो नाम-धेयं शिष्टैः स्मृतः । ओम् इत्य् एतद् ब्रह्मणो नेदिष्टं नाम इति श्रुतेः । ओम् इत्य् एकं नाम । तत् त्वम् असि इति श्रुतेः तद् इति द्वितीयं नाम । सद् एव सौम्य इति श्रुतेः सद् इति तृतीयं नाम । उपलक्षणम् इदम् । विष्ण्व्-आदि-नाम्नां तेन त्रिविधेन निर्देशेन ब्राह्मणा वेदा यज्ञाश् च पुरा चतुर्मुखेन विहिताः प्रकटितास् तस्मान् महा-प्रभावो ऽयं निर्देशस् तत्-पूर्वकाणां यज्ञादीनां नाङ्ग-वैगुण्यम् । तेन फल-वैगुण्यं च नेति ॥23॥ यस्माद् एवं तस्माद् ओम् इति निर्देशम् उदाहृत्योच्चार्यानुष्ठिता ब्रह्म-वादिनां सात्त्विकानां त्रै-वर्णिकानां यज्ञाद्याः क्रियाः प्रवर्तन्ते । अङ्ग-वैकल्ये ऽपि साङ्गतां भजन्तीति ॥24॥ __________________________________________________________ BhG 17.25 तद् इत्य् अनभिसंधाय फलं यज्ञ-तपः-क्रियाः । दान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥25॥ श्रीधरः : द्वितीयं नाम प्रस्तौतीति तद् इति तद् इत्य् उदाहृत्य इति पूर्वस्यानुषङ्गः । तद् इत्य् उदाहृत्योच्चार्य शुद्ध-चित्तैर् मोक्ष-काङ्क्षिभिः पुरुषैः फलाभिसन्धिम् अकृत्वा यज्ञाद्याः क्रियाः क्रियन्ते । अतश् चित्त-शोधन-द्वारेण फल-सङ्कल्प-त्यजनेन मुमुक्षुत्व-सम्पादकत्वात् तच्-छब्द-निर्देशः प्रशस्त इत्य् अर्थः ॥25॥ मधुसूदनः : द्वितीयं तच्-छब्दं व्याचष्टे तद् इति । तत्त्वम् असि इत्य् आदि-श्रुति-प्रसिद्धं तद् इति ब्रह्मणो नामोदाहृत्य फलम् अनभिसन्धायान्तः-करण-शुद्ध्य्-अर्थं यज्ञ-तपः-क्रिया दान-क्रियाश् च विविधा मोक्ष-काङ्क्षिभिः क्रियन्ते तस्माद् अतिप्रशस्तम् एतत् ॥25॥ विश्वनाथः : तद् इत्य् उदाहृत्येति पूर्वस्यानुषङ्गः । अनभिसन्धाय फलाभिसन्धिम् अकृत्वा ॥25॥ बलदेवः : तद् इति निर्देशम् उदाहृत्य फलम् अनभिसन्धाय यज्ञादी-क्रिया मोक्ष-काङ्क्षिभिस् तैः क्रियन्ते अनुष्ठीयन्ते । निष्कामतया मुमुक्षा-सम्पादनान् महा-प्रभावस् तच्-छब्दः ॥26॥ __________________________________________________________ BhG 17.26-27 सद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते ॥26॥ यज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते । कर्म चैव तद्-अर्थीयं सद् इत्य् एवाभिधीयते ॥27॥ श्रीधरः : सच्-छब्दस्य प्राशस्त्यम् आह सद्-भाव इति द्वाभ्याम् । सद्-भावे ऽस्तित्वे । देव-दत्तस्य पुत्रादिकम् अस्तीत्य् अस्मिन्न् अर्थे । साधु-भावे च साधुत्वे । देव-दत्तस्य पुत्रादि Óre«¸ओहम् इत्य् अस्मिन्न् अर्थे । सद् इत्य् एतत् पदं प्रयुज्यते । प्रशस्ते माङ्गलिके विवाहादि-कर्मणि च सद् इदं कर्मेति सच्-छब्दो युज्यते प्रयुज्यते । सङ्गच्छत इति वा ॥26॥ किं च यज्ञ इति । यज्ञादिषु च या स्थितिस् तात्पर्येनावस्थानं तद् अपि सद् इत्य् उच्यते । यस्य चेदं नाम-त्रयं स एव परमात्मा अर्थः फलं यस्य तत्-तद्-अर्थं कर्म-पूजोपहार-गृहाङ्गन-परिमार्जनोपलेपन-रङ्ग-माङ्गलिकादि-क्रिया तत्-सिद्धये यद् अन्यत् कर्म क्रियत उद्यान-शालि-क्षेत्र-धनार्जनादि-विषयं तत् कर्म तद्-अर्थीयम् । तच् चातिव्यवहितम् अपि सद् इत्य् एवाभिधीयते । यस्माद् एवम् अति-प्रशस्तम् एतन् नाम-त्रयं तस्माद् एतत् सर्व-कर्म-साद्गुण्यार्थं कीरयेद् इति तात्पर्यार्थः । अत्र चार्थवादानुपपत्त्या विधिः कल्प्यते । विधेयं स्तूयते वस्त्व् इति न्यायात् । अपरे तु प्रवर्तन्ते विधिनोक्ताः क्रियन्ते मोक्ष-काङ्क्षिभिः इत्य् आदि वर्तमानोपदेशः समिधा यजतीत्य् आदिवद् विधितया परिणमनीय इत्य् आहुः । तत् तु सद्-भावे साधु-भावे चेत्य् आदिषु प्राप्तार्थत्वान् न सङ्गच्छत इति पूर्वोक्त-क्रमेण विधि-कल्पनैव ज्यायसी ॥27॥ मधुसूदनः : तृतीयं सच्-चब्दं व्याचष्टे सद्-भाव इति द्वाभ्याम् । सद् एव सोम्येदम् अग्र आसीत् इत्य् आदि-श्रुति-प्रसिद्धं सद् इत्य् एतद् ब्रह्मणो नाम सद्-भावे ऽविद्यमानत्व-शङ्कायां विद्यमानत्वे साधु-भावे चासाधुत्व-शङ्कायां साधुत्वे चप्रयुज्यते शिष्टैः । तस्माद् वैगुण्य-परिहारेण यज्ञादेः साधुत्वं तत्-फलस्य च विद्यमानत्वं कर्तुं क्षमम् एतद् इत्य् अर्थः । तथा सद्-भाव-साधु-भावयोर् इव प्रशस्ते ऽप्रतिबन्धेनाशु-सुख-जनके माङ्गलिके कर्मणि विवाहादौ सच्-छब्दो हे पार्थ युज्यते प्रयुज्यते । तस्माद् अप्रतिबन्धेनाशु-फल-जनकत्वं वैगुण्य-परिहारेण यज्ञादेः समर्थम् एतन् नामेति प्रशस्ततरम् एतद् इत्य् अर्थः ॥26॥ यज्ञे तपसि दाने च या स्थितिस् तत्-परतयावस्थितिर् निष्ठा सापि सद् इत्य् उच्यते विद्वद्भिः । कर्म चैव तद्-अर्थीयं तेषु यज्ञ-दान-तपो-रूपेष्व् अर्थेषु भवं तद्-अनुकूलम् एव च कर्म तद्-अर्थीयं भगवद्-अर्पण-बुद्ध्या क्रियमाणं कर्म वा तद्-अर्थीयं सद् इत्य् एवाभिधीयते । तस्मात् सद् इति नाम कर्म-वैगुण्यापनोदन-समर्थं प्रशस्ततरम् । यस्यैकैको ऽवयवो ऽप्य् एतादृशः किं वक्तव्यं तत्-समुदायस्य ओं तत् सद् इति निर्देशस्य माहात्म्यम् इति संपिण्डितार्थः ॥27॥ विश्वनाथः : ब्रह्म-वाचकः सच्-छब्दः प्रशस्तेष्व् अपि वर्तते । तस्मात् प्रशस्त-मात्रे कर्मणि प्राकृते ऽप्राकृते ऽपि सच्-छब्दः प्रयोक्तव्य इत्य् आशयेनाह सद्-भाव इति द्वाभ्याम् । सद्-भावे ब्रह्मत्वे साधु-भावे ब्रह्म-वादित्वे प्रयुज्यते सङ्गच्छत इत्य् अर्थः । यज्ञादौ स्थितिर् यज्ञादि-तात्पर्येणावस्थानम् इत्य् अर्थः । तद्-अर्थीयं कर्म ब्रह्मचर्योपयोगि यत् कर्म भगवन्-मन्दिर-मार्जनादिकम् तद् अपि ॥26-27॥ बलदेवः : सद् इति निर्देशः प्रशस्तेष्व् अर्थान्तरेषु वर्तते तस्मात् प्रशस्ते कर्म-मात्रे स प्रयोज्य इति भावेनाह सद्-भाव इति द्वाभ्याम् । सद्-भावे ब्रह्म-भावे साधु-भावे च ब्रह्म-ज्ञत्वे ऽभिधायकतया सच्-छब्दः प्रयुज्यते सद् एव सौम्य इत्य् आदौ । सतां प्रसङ्गात् इत्य् आदौ च । तथा प्रशस्ते उपनयन-विवाहादिके च माङ्गलिके कर्मणि सच्-छब्दो युज्यते सङ्गच्छते । यज्ञादौ या तेषां स्थितिस् तात्पर्येणावस्थितिस् तद् अपि सद् इत्य् उच्यते । यस्येदं नाम-त्रयं तद्-अर्थीयं कर्म च तन्-मन्दिर-निर्माण-तद्-विमार्जनादि सद् इत्य् अभिधीयते । अत्र त्रिविधो ऽयं निर्देशः स्मर्तव्य इति विधिः कल्प्यते । वषट्-कर्तुः प्रथमं भक्ष्यः इत्य् आदाव् इव वचनानि त्व् अपूर्वत्वाद् इति न्यायाद् यज्ञ-दानादि-संयोगाच् चास्य तद्-वैगुण्यम् एव फलम् । प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥ इति स्मरणाच् च ॥26-27॥ __________________________________________________________ BhG 17.28 अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥28॥ श्रीधरः : इदानीं सर्व-कर्मसु श्रद्धयैव प्रऋत्त्य्-अर्थम् अश्रद्धया कृतं सर्वं निन्दति अश्रद्धयेति । अश्रद्धया हुतं हवनम् । दत्तं दानम् । तपस् तप्तं निर्वर्तितम् । यच् चान्यद् अपि कृतं कर्म । तत् सर्वम् असद् इत्य् उच्यते यतस् तत् प्रेत्य लोकान्तरे न फलति विगुणत्वात् । नो इह न च अस्मिन् लोके फलति अयशस्कत्वात् । रजस्-तमो-मयीं त्यक्त्वा श्रद्धां सत्त्व-मयीं श्रितः । तत्त्व-ज्ञाने ऽधिकारी स्याद् इति सप्तदशे स्थितम् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो ऽध्यायः ॥17॥ मधुसूदनः : यद्य् आलस्यादिना शास्त्रीयं विधिम् उत्सृज्य श्रद्दधानतयैव वृद्ध-व्यवहार-मात्रेण यज्ञ-तपो-दानादि कुर्वतां प्रमादाद् वैगुण्यं प्राप्त ओं तत् सद् इति ब्रह्म-निर्देशेन तत्-परिहारस् तर्ह्य् अश्रद्दधानतया शास्त्रीयं विधिम् उत्सृज्य काम-कारेण यत् किंचिद् यज्ञादि कुर्वताम् असुराणाम् अपि तेनैव वैगुण्य-परिहारः स्याद् इति कृतं श्रद्धया सात्त्विकत्व-हेतु-भूतयेत्य् अत आह अश्रद्धयेति । अश्रद्धया यद् धुतं हवनं कृतम् अग्नौ दत्तं यद् ब्राह्मणेभ्यो यत् तपस् तप्तं यच् चान्यत् कर्म कृतं स्तुति-नमस्कारादि तत् सर्वम् अश्रद्धया कृतम् असद् असाध्व् इत्य् उच्यते । अत एव ओं तत् सद् इति निर्देशेन न तस्य साधु-भावः शक्यते कर्तुं सर्वथा तद्-अयोग्यत्वाच् छिलाया इवाङ्कुरः । तत् कस्माद् असद् इत्य् उच्यते शृणु हे पार्थ । चो हेतौ । यस्मात् तद्-अश्रद्धाकृतं न प्रेत्य पर-लोके फलति विगुणत्वेनापूर्वाजनकत्वात् । नो इह नापीह लोके यशः साधुभिर् निन्दितत्वात् । अत ऐहिकामुष्मिक-फल-विकलत्वाद् अश्रद्धा-कृतस्य सात्त्विक्या श्रद्धयैव सात्त्विकं यज्ञादि कुर्याद् अन्तः-करण-शुद्धये । तादृशस्यैव श्रद्धा-पूर्वकस्य सात्त्विकस्य यज्ञादेर् दैवाद् वैगुण्य-शङ्कायां ब्रह्मणो नाम-निर्देशेन साद्गुण्यं सम्पादनीयम् इति परमार्थः । श्रद्धा-पूर्वकम् असात्त्विकम् अपि यज्ञादि विगुणं ब्रह्मणो नाम-निर्देशेन सात्त्विकं स-गुणं च सम्पादितं भवतीति bhëyam । तद् एवम् अस्मिन्न् अध्याय आलस्यादिनानादृत-शास्त्राणां श्रद्धा-पूर्वकं वृद्ध-व्यवहार-मात्रेण प्रवर्तमानानां शास्त्रानादरेणासुर-साधर्म्येण श्रद्धा-पूर्वकानुष्ठानेन च देव-साधर्म्येण किम् असुरा अमी देवा वेत्य् अर्जुन-संशय-विषयाणां राजस-तामस-श्रद्धा-पूर्वकं राजस-तामस-यज्ञादि-कारिणो ऽसुराः शास्त्रीय-ज्ञान-साधनान् अधिकारिणः सात्त्विक-श्रद्धा-पूर्वकं सात्त्विक-यज्ञादि-कारिणस् तु देवाः शास्त्रीय-ज्ञान-साधनाधिकारिण इति श्रद्धा-त्रैविध्य-प्रदर्शन-मुखेनाहारादि-त्रैविध्य-प्रदर्शनेन भगवता निर्णयः कृत इति सिद्धम् ॥28॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् श्रद्धा-त्रय-विभाग-योगो नाम सप्तदशो ऽध्यायः ॥17॥ विश्वनाथः : सत् कर्म श्रुतम् । तथासत् कर्म किम् इत्य् अपेक्षायाम् आह अश्रद्दयेति । हुतं हवनम् । दत्तं दानम् । तपस् तप्तं कृतम् । यद् अन्यच् चापि कर्म कृतं तत् सर्वम् असद् इति हुतम् अप्य् अहुतम् एव । दत्तम् अप्य् अदत्तम् एव । तपो ऽप्य् अतप्तम् एव कृतम् अप्य् अकृतम् एव । यतस् तत् न प्रेत्य न पर-लोके फलति नापीह-लोके फलति ॥28॥ उक्तेषु विविधेष्व् एव सात्त्विकं श्रद्धया कृतम् । यत् स्यात् तद् एव मोक्षार्हम् इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥ ॥17॥ बलदेवः : अथ सात्त्विक्या श्रद्धया सर्वेषु कर्मसु प्रवर्तितव्यम् । तया विना सर्वं व्यर्थम् इति निन्दति अश्रद्धयेति । हुतं होमो । दत्तं दानम् । तप्तम् अनुष्ठितं यच् चान्यद् अपि स्तुति-प्रणत्य्-आदि-कर्म कृतं, तत् सर्वम् असन् निन्द्यम् इत्य् उच्यते । कुत इत्य् अत्राह न चेति । हेतौ च-शब्दो यतो ऽश्रद्धया कृतं, तत् प्रेत्य पर-लोके न फलति विगुणात् तस्मात् पूर्वानुत्पत्तेर् नापीह लोके कीर्तिः सद्भिर् निन्दितत्वात् ॥28॥ श्रद्धां स्वभावजां हित्वा शास्त्रजां तां समाश्रितः । निःश्रेयसाधिकारी स्याद् इति सप्तदशी स्थितिः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye सप्तदशो ऽध्यायः ॥17॥