Bhagavadgita 16 with the commentaries of Sridhara, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 16.1 श्री-भगवान् उवाच अभयं सत्त्व-संशुद्धिर् ज्ञान-योग-व्यवस्थितिः । दानं दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम् ॥1॥ अहिंसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम् । दया भूतेष्व् अलोलुप्त्वं मार्दवं ह्रीर् अचापलम् ॥2॥ तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता । भवन्ति संपदं दैवीम् अभिजातस्य भारत ॥3॥ श्रीधरः : आसुरीं सम्पदं त्यक्त्वा दैवीम् एवाश्रिता नराः । मुच्यन्त इति निर्णेतुं तद्-विवेको ऽथ षोडशे ॥ पूर्वाध्यायास् तु एतद्-बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारतेत्य् उक्तम् । तत्र क एतत् तत्त्वं बुध्यते । को वा न बुध्यते । इत्य् अपेक्षायां तत्त्व-ज्ञाने ऽधिकारिणो ऽनधिकारिणश् च विवेकार्थं षोडशाध्यायस्यारम्भः । निरूपिते हि कार्यार्थे ऽधिकारि-जिज्ञासा भवति । तद् उक्तं भट्टैः -- भारो यो येन वोढव्यः स प्राग् आन्दोलिता यदा । तदा कण्डस्य वोढेति शक्यं कर्तुं निरूपणम् ॥ इति । तत्राधिकारि-विशेषण-भूतां दैवीं सम्पदम् आह अभरम् इति त्रिभिः । अभयं भयाभावः । सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता । ज्ञान-योग आत्म-ज्ञानोपाये व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यस्य अन्नादेर् यथोचितं संविभागः । दमो बाह्येन्द्रिय-संयमः । यज्ञो यथाधिकारं दर्श-पौर्णमासादिः । स्वाध्यायो ब्रह्म-यज्ञादिः । जप-यज्ञो वा । तप उत्तराध्याये वक्ष्यमाणं शारीरादि । आर्जवम् अवक्रता ॥1॥ किं चाहिंसेति । अहिंसा पर-pŬÃvarjanam । सत्यं यथा-दृष्टार्थ-bhëaïam । अक्रोधस् tìitasyÃpi चित्ते क्षोभानुत्पत्तिः । त्याग औदार्यम् । शान्तिश् चित्तोपरतिः । पैशुनं परोक्षे पर-दोष-प्रकाशनम् । तद्-वर्जनम् अपैशुनम् । भूतेषु दीनेषु दया । अलोलुपतम् अलोलुपत्वं लोभाभावः । अवर्ण-लोप आर्षः । मार्दवं मृदुत्वम् अक्रूरता । ह्रीर् अकार्य-प्रवृत्तौ लोक-लज्जा । अचापलं व्यर्थ-क्रिया-राहित्यम् ॥2॥ किं च तेज इति । तेजः प्रागल्भ्यम् । क्षमा परिभवादिषु उत्पद्यमानेषु क्रोध-प्रतिबन्धः । धृतिर् दुःखादिभिर् अवसीदतश् चित्तस्य स्थिरीकरणम् । शौचं बाह्याभ्यन्तर-शुद्धिः । अद्रोहो जिघांसा-राहित्यम् । आतिमानिता आत्मन्य् अतिपूज्यत्वाभिमानः । तद्-अभावो नातिमानिता । एतान्य् अभयादीनि षड्-विंशति-प्रकाराणि दैवीं सम्पदम् अभिजातस्य भवन्ति । देव-योग्यां सात्त्विकीं सम्पदम् अभिलक्ष्य तद्-आभिमुख्येन जातस्य । भावि-कल्याणस्य पुंसो भवन्तीत्य् अर्थः ॥3॥ मधुसूदनः : अनन्ताराध्याये अधश् च मूलान्य् अनुसन्ततानि कर्मानुबन्धीनि मनुष्य-लोके [GÅtà 15.2] इत्य् अत्र मनुष्य-देहे प्राग्-भवीय-कर्मानुसारेण व्यज्यमाना वासनाः संसारस्यावान्तर-मूलत्वेनोक्तास् ताश् च दैव्यासुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमे ऽध्याये सूचिताः । तत्र वेद-बोधित-कर्मात्म-ज्ञानोपायआनुष्ठान-प्रवृत्ति-हेतुः सात्त्विकी शुभ-वासना दैवी प्रकृतिर् इत्य् उच्यते । एवं वैदिक-निषेधातिक्रमेण स्वभाव-सिद्ध-राग-द्वेषानुसारि-सर्वानर्थ-हेतु-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासनासुरी राक्षसी च प्रकृतिर् उच्यते । तत्र च विषय-भोग-प्राधान्येन राग-प्राबल्याद् आसुरीत्वं हिंसा-प्राधान्येन द्वेष-प्राबल्याद् राक्षसीत्वम् इति विवेकः । सम्प्रति तु शास्त्रानुसारेण तद्-विहित-प्रवृत्ति-हेतु-भूता सात्त्विकी शुभ-वासना दैवी सम्पत् । शास्त्रातिक्रमेण तन्-निषिद्ध-विषय-प्रवृत्ति-हेतु-भूता राजसी तामसी चाशुभ-वासना राक्षस्य् आसुर्योर् एकीकरणेनासुरी सम्पद् इति द्वैराश्येनशुभाशुभ-वासनाभेदं द्वया ह प्राजापत्या देवाश् चासुराश् च इत्य् आदि-श्रुति-प्रसिद्धं शुभानाम् आदानायाशुभानां हानाय च प्रतिपादयितुं षोडशो ऽध्याय आरभ्यते । तत्रादौ श्लोक-त्रयेन्णादेयां दैवीं सम्पदम् । शास्त्रोपदिष्टे ऽर्थे सन्देहं विनानुष्टान-निष्ठत्वम् एकाकी सर्व-परिग्रह-शून्यः कथं जीविष्यामीति भय-राहित्यं वाभयम् । सत्त्वस्यान्तः-करणस्य शुद्धिर् निर्मलता तस्याः सम्यक्ता भगवत्-तत्त्व-स्फूर्ति-योग्यता सत्त्व-संशुद्धिः पर-वञ्चन-मायानृतादि-परिवर्जनं वा । परस्य व्याजेन वशीकरणं पर-वञ्चनम् । हृदये ऽन्यथा कृत्वा बहिर् अन्यथा व्यवहरणं माया, अन्यथादृष्ट-कथनम् अनृतम् इत्य् आदि । ज्ञानं शास्त्राद् आत्म-तत्त्वस्यावगमः । चित्तैकाग्रतया तस्य svÃnubhavÃrƬhatvaæ योगः । तयोर् व्यावस्थितिः सर्वदा तन्-निष्ठता ज्ञान-योग-व्यवस्थितिः । यदा त्व् अभयं सर्व-भूताभय-दान-सङ्कल्प-पालनम् । एतच् चान्येषाम् अपि परमहंस-धर्माणाम् उपलक्षणम् । सत्त्व-संशुद्धिः श्रवणादि-परिपाकेणान्तः-करणस्यासम्भावना-विपरीत-भावनादि-मल-राहित्यम् । ज्ञानम् आत्म-साक्षात्कारः । योगो मनो-नाश-वासना-क्षयानुकूलः पुरुष-प्रयत्नस् ताभ्यां विशिष्टा संसारि-विलक्षणावस्थितिर् जीवन्-मुक्तिर् ज्ञान-योग-व्यवस्थितिर् इत्य् एवं व्याख्यायते तदा फल-मूर्तैव दैवी सम्पद् इयं द्रष्टव्या । भगवद्-भक्तिं विनान्तः-करण-संशुद्धेर् अयोगात् तया सापि कथिता । महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥13॥ इति नवमे दैव्यां सम्पदि भगवद्-भक्तेर् उक्तत्वाच् च । भगवद्-भक्तेर् अतिश्रेष्ठत्वाद् अभयादिभिः सह पाठो न कृत इति द्रष्टव्यम् । महा-भाग्यानां परमहंसानां फल-भूतां दैवीं सम्पदम् उक्त्वा ततो न्यूनानां गृहस्थादीनां साधन-भूताम् आह दानं स्व-स्वत्वास्पदानाम् अन्नादीनां यथा-शक्ति शास्त्रोक्तः संविभागः । दमो बाह्येन्द्रिय-संयम ऋतु-कालाद्य्-अतिरिक्त-काले मैथुनाद्य्-अभावः । च-कारो ऽनुक्तानां निवृत्ति-लक्षण-धर्माणां समुच्चयार्थः । यज्ञश् च श्रौतो ऽग्निहोत्र-दर्शपौर्णमासादिः । स्मार्तो देव-यज्ञः पितृ-यज्ञो भूत-यज्ञो मनुष्य-यज्ञ इति चतुर्विधः । ब्रह्म-यज्ञस्य स्वाध्याय-पदेन पृथग्-उक्तेः । च-कारो ऽनुक्तानां प्रवृत्ति-लक्षण-धर्माणां समुच्चयार्थः । एतत् त्रयं गृहस्थस्य । स्वाध्यायो ब्रह्म-यज्ञो ऽदृष्टार्थम् ऋग्-वेदाद्यध्ययन-रूपः । यज्ञ-शब्देन पञ्च-विध-महा-यज्ञोक्ति-सम्भवे ऽप्य् असाधारण्येन ब्रमचारि-धर्मत्व-कथनार्थं पृथग्-उक्तिः । तपस् त्रि-विधं शारीरादि सप्तदशे वक्ष्यमाणं वानप्रस्थस्यासाधारणो धर्मः । एवं चतुर्णाम् आश्रमाणाम् असाधारणान् धर्मान् उक्त्वा चतुर्णां वर्णानाम् असाधारण-धर्मान् आह आर्जवम् अवक्रत्वं श्रद्दधानेषु श्रोतृषु स्व-ज्ञातार्थासंगोपनम् ॥1॥ प्राणि-वृत्ति-च्छेदो हिंसा तद्-अहेतुत्वम् अहिंसा । सत्यम् अनर्थाननुबन्धि यथाभूतार्थ-वचनम् । परैर् आक्रोशे tìane वा कृते सति प्राप्तो यः क्रोधस् तस्य तत्-कालम् उपशमनम् अक्रोधः । दानस्य प्राग्-उक्तेस् त्यागः संन्यासः । दमस्य प्राग्-उक्तेः शान्तिर् अन्तःकरणस्योपशमः । परस्मै परोक्षे पर-दोष-प्रकाशनं पैशुनम्, तद्-अभावो ऽपैशुनम् । दया भूतेषु दुःखितेष्व् अनुकम्पा । अलोलुप्त्वम् अलोलुपत्वम् इन्द्रियाणां विषय-संनिधाने ऽप्य् अविक्रियत्वम् । मार्दवं अक्रूरत्वम् वृथापूर्वपक्षादि-कारिष्व् अपि शिष्यादिष्व् अप्रिय-bhëaïÃdi-व्यतिरेकेण योधयितृत्वम् । ह्रीर् अकार्य-प्रवृत्त्य्-आरम्भे तत्-प्रतिबन्धिका लोक-लज्जा । अचापलम् प्रयोजनं विनापि वाक्-पाण्य्-आदि-व्यापारयितृत्वं चापलं तद्-अभावः । आर्जवादयो ऽचापलान्ता ब्राह्मणस्यासाधरणा धर्माः ॥2॥ तेजः प्रागल्भ्यं स्त्री-बालकादिभिर् mƬhair अनभिभाव्यत्वम् । क्षमा सत्य् अपि सामर्थ्ये परिभव-हेतुं प्रति क्रोधस्यानुत्पत्तिः । धृतिर् देहेन्द्रियेष्व् अवसादं प्राप्तेष्व् अपि तद्-उत्तम्भकः प्रयन-विशेषः । येनोत्तम्भितानि करणानि शरीरं च नावसीदन्ति । एतत् त्रयं क्षत्रियस्यासाधारणम् । शौचम् आभ्यन्तरम् अर्थ-प्रयोगादौ मायानृतादि-राहित्यं न तु मृज्जलादि-जनितम् बाह्यम् अत्र ग्राह्यं तस्य शरीर-शुद्धि-रूपतया बाह्यत्वेनान्तःकरण-वासनात्वाभावात् । तद्-वासनानाम् एव सात्त्विकादि-भेद-भिन्नानां दैव्य्-आसुर्यादि-सम्पद्-रूपत्वेनात्र प्रतिपिपादायिषितत्वात् । स्वाध्यायादिवत् केनचिद् रूपेण वासना-रूपत्वे तद् अप्य् आदेयम् एव । द्रोहः पर-जिघांसया शस्त्र-ग्रहणादि तद्-अभावो ऽद्रोहः । एतद् द्वयं वैश्यस्यासाधारणम् । अस्त्य् अर्थं मानितात्मनि पूज्यत्वातिशय-भावनातिमिआनिता । तद्-अभावो नातिमानिता पूज्येषु नम्रता । अयं शूद्रस्यासाधारणो धर्मः । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [BAU 4.4.22] इत्य् आदि श्रुत्या विविदिषौपयिकतया विनियुक्ता असाधारणाः साधारणाश् च वर्णाश्रम-धर्मा इहोपलक्ष्यन्ते । एते धर्मा भवन्ति निष्पद्यन्ते दैवीं शुद्ध-सत्त्व-मयीं सम्पदं वासना-सन्ततिं शरीरारम्भ-काले पुण्य-कर्मभिर् अभिव्यक्ताम् अभिलक्ष्य जातस्य पुरुषस्य तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च [BAU 4.4.2], पुण्यः पुण्येन कर्मणा भवति पापः पापेन [BAU 4.4.5] इत्य् आदि श्रुतिभ्यः । हे भारतेति सम्भोदय्न् शुद्ध-वंशोद्भवत्वेन पूतत्वात् त्वम् एतादृश-धर्म-योग्यो ऽसीति सूचयति ॥3॥ विश्वनाथः : षोडशे सम्पदं दैवीम् आसुरीम् अप्य् अवर्णयत् । सर्गं च द्विविधं दैवम् आसुरं प्रभुर् अक्षयात् ॥ अनन्तराध्याये ऊर्ध्व-मूलम् अधः-शाखम् इत्य् आदिना वर्णितस्य संसाराश्वत्थ-वृक्षस्य फलानि न वर्णितानीत्य् अनुस्मृत्यास्मिन्न् अध्याये तस्य द्विविधानि मोकचानि बन्धकानि च फलानि वर्णयिष्यन् प्रथम्ं मोकआन्य् आह अभयम् इति त्रिभिः । त्यक्त-पुत्र-कलत्रादिक एकाकी निर्जने वने कथं जीविष्यामीति भय-राहित्यम् अभयम् । सत्त्व-संशुद्धिश् चित्त-प्रसादः । ज्ञान-योगे ज्ञानोपाये ऽमानित्वादौ व्यवस्थितिः परिनिष्ठा । दानं स्वभोज्यान्नादेर् यथोचितं संविभागः । दमो बाह्येन्द्रिय-संयमः । यज्ञो देव-पूजा । स्वाध्यायो veda-pÃÂh÷ | आदीनि स्पष्टानि । त्यागः पुत्र-कलत्रादिषु यमता-त्यागः । अलोलुप्त्वं लोभाभावः । एतानि षड्-विंशतिर् अभयादीनि दैवीं सात्त्विकीं समप्दम् अभिलक्ष्य जातस्य सात्त्विक्याः सम्पदः प्राप्त्-व्यञ्जके क्षणे जन्म लब्धवतः पुंसो भवन्ति ॥1-3॥ बलदेवः : दैवीं तथासुरीं कृष्णः सम्पदं षोडशे ऽब्रवीत् । पादेयत्व-हेयत्वे बोधयन् क्रमतस् तयोः ॥ पूर्वत्र अश्वत्थ-मूलान्य् अनुसन्ततानि इत्य् आदिना प्राचीन-कर्म-निमित्ताः शुभाशुभ-वासनाः संसार-तरोर् अवान्तर-मूलत्वेनोक्ताः । एता एव नवमे दैव्य् आसुरी राक्षसी चेतेइ प्राणिनां प्रकृतयो निगदिताः । तत्र वैदिकार्थानुष्ठान् अहेतुः सात्त्विकी शुभ-वासना मोक्षोपायोगिनी दैवी प्रकृतिः । सैवेह दैवी सम्पत् तरोर् उपादेयं फलम् । स्वाभाविक-राग-द्वेषानुसारिणी सर्वानर्थ-हेतू राजसी तामसी चाशुभ-वासना आसुरी राक्षसी च प्रकृति-निरय-निपातोपयोगिनी सा । सा चासुर-सम्पत्तयोर् हेयं फलम् इत्य् एतद् बोधयितुं षोडशस्यारम्भः । अत्र दैवीं सम्पदं भगवान् उवाच अभयम् इत्य् आदिना त्रिकेण । चतुर्णाम् आश्रमाणां वर्णानां च धर्माः क्रमाद् इह कथ्यन्ते । सन्न्यासिनां तावद् आह अभयं निरुद्यमः कथम् एकाकी जिविष्यामीति भय-शून्यत्वम् । सत्त्व-संशुद्धिः स्वाश्रम-धर्मानुष्ठानेन मनो-नैर्मल्यम् । ज्ञान-योगे श्रवणादौ ज्ञानोपाये । व्यवस्थितिः परिनिष्ठेति त्रयम् ॥ अथ ब्रह्मचारिणाम् आह स्वाध्यायो ब्रह्म-यज्ञः शक्तिमतो भगवतः प्रति-पादको ऽयम् अपौरुषेयो ऽक्षर-राशिर् इत्य् अनुसन्धाय वेदाभ्यास-निष्ठतेत्य् एकम् । अथ वानप्रस्थानाम् आह तप इति । तच् च शरीरादि-त्रिभेदम् इत्य् अष्टादशे वक्ष्यमाणं बोध्यम् इत्य् एकम् । अथ वर्णेषु विप्राणाम् आह आर्जवं सारल्यम् । तच् च श्रद्धालु-श्रोतृषु स्व-ज्ञातार्थागोपनं ज्ञेयम् । अहिंसा प्राणि-जीविकानुच्छेदकता । सत्यम् अन्र्थान् अनुभन्दि-यथादृष्टार्थ-विषयं वाक्यम् । अक्रोधो दुर्जन-कृते स्व-तिरस्कारे ऽभ्युदितस्य कोपस्य निरोधः । त्यागो दुरुक्तेर् अपि तत्राप्रकाशः । शान्तिर् मनसः संयमः । अपैशुनं परोक्षे परानर्थ-कारि-वाक्याप्रकाशनम् । भूतेषु दया तद्-दुःखासहिष्णुता । अलोलुप्त्वं निर्लोभता । प-लोपश् छान्दसः । मार्दवं कोमलत्वम् सत्-पात्र-सङ्ग-विच्छेदासहनम् । ह्रीर् विकर्मणि लज्जा । अचापलं व्यर्थ-क्रिया-विरह इति द्वादश । अथ क्षत्रियाणाम् आह तेजस् तुच्छ-जनानभिभाव्यत्वम् । क्षमा सत्य् अपि सामर्थेय् स्वासमानं परिभावकं प्रति कोपानुदयः । धृतिः शरीरेन्द्रियेष्व् अपि तद्-उत्तम्भकः प्रयत्नो येन तेषां नावसादः स्याद् इति त्रयम् । अथ वैश्यानाम् आह शौचं व्यापारे वाणिज्ये मायान्ट्रादि-राहित्यम् । अद्रोहः पर-जिघांसया खड्गाद्य-ग्रहणम् इति द्वयम् । अथ शूद्रानाम् आह नातिमानिता आत्मनि पूज्यत्व-भावना-शून्यता विप्रादिषु त्रिषु नम्रतेत्य् एकम् इति षड्-विंशतिः । एते तत्र तत्र प्रधान-भूता बोध्या अनुक्तानाम् अप्य् उपलक्षणार्थाः । देहारम्भ-कालोन्मुखैः सुकृतैर् व्यक्तां दैवीं शुभ-वासनाम् अभिलक्षीकृत्य जातस्य पुरुषस्य भवन्ति उदयन्ते --पुण्यः पुण्ये कर्मणा भवति पापः पापेन इति श्रुतेः । देवाः खलु परेशानु-वृत्ति-शीलास् तेषाम् इयं सम्पद् अनया तत्-प्रापक-ज्ञान-भक्ति-सम्भवात् संसार-तरोर् उपादेयं फलम् एतत् ॥1-3॥ __________________________________________________________ BhG 16.4 दम्भो दर्पो ऽतिमानश् च क्रोधः पारुष्यम् एव च । अज्ञानं चाभिजातस्य पार्थ संपदम् आसुरीम् ॥4॥ श्रीधरः : आसुरीं सम्पदम् आह दम्भ इति । दम्भो धर्म-ध्वजित्वम् । दर्पो धन-विद्यादि-निमित्तश् चित्तस्योत्सेकः । अभिमानः पूर्वोक्तः । क्रोधश् च । पारुष्यम् एव च परुष-वचनम् । यथा काणं चक्षुष्मान् विरूपं रूपवान् हीनाभिजनम् उत्तमाभिजन इत्य् आदि । अज्ञानं च अविवेक-ज्ञानं मिथ्या-प्रत्ययः कर्तव्याकर्तव्यादि-विषयः । अभिजातस्य पार्थ किम् अभिजातस्येति । आह आसुरानां सम्पद् आसुरी । ताम् अभिजातस्येत्य् अर्थः ॥4॥ मधुसूदनः : आदेयत्वेन दैवीं सम्पदम् उक्त्वेदानीं हेयत्वेनासुरीं संपदम् एकेन श्लोकेन संक्षिप्याह दम्भ इति । दम्भो दाअर्मिकतयात्मनः ख्यापनं तद् एव धर्म-ध्वजित्वम् । दर्पो धन-स्वजनादि-निमित्तो महद्-अवधीरणा-हेतुर् गर्व-विशेषः । अतिमान आत्मन्य् अत्यन्त-पूज्यत्वातिशयाध्यारोपः । देवाश् च वा असुराश् चोभये प्राजापत्याः पस्पृधिरे ततो ऽसुरा अतिमानेनैव कस्मिन् नु वयं जुहुयामेति स्वेष्व् एवास्येषु जुह्वतश् चेरुस् ते ऽतिमानेनैव परावभूवुस् तस्मान् नातिमन्येत पराभवस्य ह्य् एतन्-मुखं यद् अतिमानः इति शतपथ-श्रुत्य्-उक्तः । क्रोधश् च स्व-परापकार-वृत्ति-हेतुर् अभिज्वलनात्मको ऽन्तःकरण-वृत्ति-विशेषः । पारुष्यम् प्रत्यक्ष-रूक्ष-वदन-शीलत्वम् । च-कारो ऽनुक्तानां भाव-भूतानां चापलादि-दोषाणां समुच्चयार्थः । अज्ञानं कर्तव्याकर्तव्यादि-विषय-विवेकाभावः । च-शब्दो ऽनुक्तानाम् अभाव-भूतानाम् अधृत्य्-आदि-दोषाणां समुच्चयार्थः । आसुरीम् असुर-रमण-हेतु-भूतां रजस्-तमो-मयीं सम्पदम् अशुभ-वासना-सन्ततिं शरीरारम्भ-काले पाप-कर्मभिर् अभिव्यक्ताम् अभिलक्ष्य जातस्य कुपुरुषस्य दम्भाद्या अज्ञानान्ता दोषा एव भवन्ति न त्व् अभयाद्या गुणा इत्य् अर्थः । हे पार्थेति सम्बोधयन् विशुद्ध-मातृकत्वेन तद्-अयोग्यत्वं सूचयति ॥4॥ विश्वनाथः : बन्धकानि फलान्य् आह दम्भः स्वस्याधर्मिकत्वे ऽपि धार्मिकत्व-प्रख्यापनम् । दर्पो धन-विद्यादि-हेतुको गर्वो ऽभिमानो ऽन्य-कृत-सम्माननाकाङ्क्षितत्वं कलत्र-पुत्रादिष्व् आसक्तिर् वा । क्रोधः प्रसिद्धः । पारुष्यं निष्ठुरता । अज्ञानम् अविवेकः । आसुरीम् इत्य् उपलक्षणं राक्षसीम् अपि सम्पदम् अभिजातस्य राजस्यास्तामसस्यश् च सम्पदः प्राप्ति-सूचक-क्षणे जन्म लब्धवतः पुंस एतानि दम्भादीनि भवन्तीत्य् अर्थः ॥4॥ बलदेवः : अथ नरक-हेतुम् आसुरीं सम्पदम् आह दम्भ इत्य् एकेन । दम्भो धार्मिकत्व-ख्यातये धर्मानुष्ठानम् । दर्पो विद्याभिजन-जन्यो गर्वः । स्वस्मिन्न् अभ्यर्चत्व-बुद्धिः । क्रोधः प्रसिद्धः । पारुष्यम् प्रत्यक्षं रुक्ष-bhëitam । च-कारश् चापलादेः समुच्चायकः । अज्ञानं कार्याकार्य-विवेक-धी-शून्यत्वम् । चकारो ऽधृत्यादेः समुच्चायकः । एते देहारम्भ-कालोन्मुखैर् दुष्कृतैर् व्यक्ताम् आसुरीम् अशुभ-वासनाम् अभिलक्ष्य जातस्य पुरुषस्य भवन्ति । पापः पापेन इति श्रुतिः ॥4॥ __________________________________________________________ BhG 16.5 दैवी संपद् विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीम् अभिजातो ऽसि पाण्डव ॥5॥ श्रीधरः : एतयोः सम्पदोः कार्यं दर्शयन्न् आह दैवीति । दैवी वा सम्पत् तया युक्तो मयोपदिष्टे तत्त्व-ज्ञाने ऽधिकारी । आसुर्या सम्पदा युक्तस् तु नित्यं संसारीत्य् अर्थः । एतच् छ्रुत्वा किम् अहम् अत्राधिकारी न वेति सन्देः-व्व्याकुल-चित्तम् अर्जुनम् आश्वासयति हे पाण्डव मा शुचः शोकं मा कार्षीः । यतस् त्वं दैवीं सम्पद् अभिजातो ऽसि ॥5॥ मधुसूदनः : अनयोः सम्पदोः फल-विभागो ऽभिधीयते दैवीति । यस्य वर्णस्य यस्याश्रमस्य च या विहिता सात्त्विकी फलाभिसन्धि-रहिता क्रिया सा तस्य दैवी सम्पत् सा सत्त्व-शुद्धि-भगवद्-भक्ति-ज्ञान-योग-स्थिति-पर्यन्ता सती संसार-बन्धनाद् विमोक्षाय कैवल्याय भवति । अतः सैवोपादेया श्रेयो ऽर्थिभिः । या तु यस्य शास्त्र-निषिद्धा फलाभिसन्धि-पूर्वा साहङ्कारा च राजसी तामसी क्रिया तस्य सा सर्वाप्य् आसुरी सम्पत् । अतो राक्षसी अपि तद्-अन्तर्-भूतैव । सा निबन्धाय नियताय संसार-बन्धाय मता संमता शास्त्राणां तद्-अनुसारिणां च । अतः सा हेयैव श्रेयो ऽर्थिभिर् इत्य् अर्थः । तत्रैवं सत्य् अहं कया सम्पदा युक्त इति सन्दिहानम् अर्जुनम् आश्वासयति भगवान् । मा शुचः । अहम् आसुर्यां सम्पदा युक्त इति शङ्कया शोकम् अनुतापं मा कार्षीः । दैवीं सम्पदम् अभिलक्ष्य जातो ऽसि प्राग्-अर्जित-कल्याणो भावि-कल्याणश् च त्वम् असि हे पाण्डव पाण्डु-पुत्रेष्व् अन्येष्व् अपि दैवी सम्पत् प्रसिद्धा किं पुनस् त्वयीति भावः ॥5॥ विश्वनाथः : एतयोः सम्पदोः कार्यं दर्शयति दैवीति । हन्त हन्त शर्-प्रहारैर् बन्धून् जिघंसोः पारुष्य-क्रोधादि-मतो ममैवेयम् आसुरी-सम्पत् संसार-बन्ध-प्रापिका दृश्यत इति खिद्यन्तम् अर्जुनम् आश्वासयति मा शुचः इति । पाण्डवेति तव क्षत्रिय-कुलोत्पन्नस्य सङ्ग्रामे पारुष्य-क्रोधाद्या धर्म-शास्त्रे विहिता एव । तद्-अन्यत्रैव ते हिंसाद्या आसुरी सम्पद् इति भावः ॥5॥ बलदेवः : एतयोः सम्पदोः फल-भेदम् आह दैवीत्य् अर्धकेन स्फुटम् । बाण-वृष्ट्या पूज्या द्रोणादीन् जिघंसोः क्रोध- पारुष्यवतो ममेयम् आसुरी सम्पत् नरकं जनयेद् इति शोचयन्तं पार्थम् आलक्षाह मा शुच इति । हे पाण्डवेति क्षत्रियस्य ते युद्धे बाण-निक्षेप-पारुष्यादिकं विहितत्वात् दिअव्य् एव सम्पत् ततो ऽन्यत्र त्व् आसुरीति मा शुचः शोकं मा कुरु ॥ 5॥ __________________________________________________________ BhG 16.6 द्वौ भूत-सर्गौ लोके ऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥6॥ श्रीधरः : आसुरी सम्पत् सर्वात्मना वर्जयितव्येत्य् एतद् अर्थम् आसुरीं सम्पदं प्रपञ्चयितुम् आह द्वाव् इति । द्वौ द्वि-प्रकारौ भूतानां सर्गौ मे सद्-वचनात् शृणु । आसुर राक्षस-प्रकृत्योर् एकी-करणेन द्वाव् इत्य् उक्तम् । अतो राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिता इत्य् आदिना नवाध्यायोक्त-प्रकृति-त्रैविध्येनाविरोधः । स्पष्टम् अन्यत् ॥6॥ मधुसूदनः : ननु भवतु राक्षसी प्रकृतिर् आसुर्याम् अन्तर्-भूता शास्त्र-निषिद्ध-क्रियोन्मुखत्वेन सामान्यात् कामोपभोग-प्राधान्य-प्राणि-हिंसा-प्राधान्याभ्यां क्वचिद् भेदेन व्यपदेशोपपत्तेः, मानुषी तु प्रकृतिस् तृतीया पृथग् अस्ति त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर् देवा मनुष्या असुराः [BAU 5.2.1] इति श्रुतेः । अतः सापि हेय-कोटाव् उपादेय-कोटौ वा वक्तव्येत्य् अत्राह द्वाव् इति । अस्मिन् लोके सर्वस्मिन्न् अपि संसार-मार्गे द्वौ द्वि-प्रकाराव् एव भूत-सर्गौ मनुष्य-सर्गौ भवतः । कौ तौ दैव आसुरश् च, न तु राक्षसो मानुषो वाधिकः सर्गो ऽस्तीत्य् अर्थः । यो यदा मनुष्यः शास्त्र-संस्कार-प्राबल्येन स्वभाव-सिद्धौ राग-द्वेषाव् अभिभूय धर्म-परायणो भवति स तदा देवः । यदा तु स्वभाव-सिद्ध-राग-द्वेष-प्राबल्येन शास्त्र-संस्कारम् अभिभूयाधर्म-परायणो भवति स तदासुर इति द्वैविध्योपपत्तेः । न हि धर्माधर्माभ्यां तृतीया कोटिर् अस्ति । तथा च श्रूयते -- द्वया ह प्राजापत्या देवाश् चासुराश् च । ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्व् अस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान् यज्ञ उद्गीथेनात्ययाम् एति [BAU 1.3.1] इति । दम-दान-दया-विधि-परे तु वाक्ये त्रयाः प्राजापत्या इत्य् आदौ दम-दान-दया-रहिता मनुष्या असुरा एव सन्तः केनचित् साधर्म्येण देवा मनुष्या असुरा इत्य् उपचर्यन्त इति नाधिक्यावकाशः । एकेनैव द इत्य् अक्षरेण प्रजापतिना दम-रहितान् मनुष्यान् प्रति दमोपदेशः कृतः । दान-रहितान् प्रति दानोपदेशः, दया-रहितान् प्रति दयोपदेशः, न तु विजातीया एव देवासुर-मनुष्या इह विवक्षिता मौष्याधिकारत्वाच् छास्त्रस्य । तथा चान्त उपसंहरति -- तद् एतद् एवैषा दैवी वाग् अनुवदति स्तनयित्नुर् द द द इति दाम्यत दत्त दयध्वमिति । तद् एतत् त्रयं शिक्षेद् दमं दानं दयाम् [BAU 5.2.3] इति । तस्माद् राक्षसी मानुषी च प्रकृतिर् आसुर्याम् एवान्तर्भवतीति युक्तम् उक्तं द्वौ भूत-सर्गाव् इति । तत्र दैवो भूत-सर्गो मया त्वां प्रति विसतरशो विस्तर-प्रकारैः प्रोक्तः स्थित-प्रज्ञ-लक्षणे द्वितीये भक्त-लक्षणे द्वादशे ज्ञान-लक्षणे त्रयोदशे गुणातीत-लक्षणे चतुर्दश इह चाभयम् इत्य् आदिना । इदानीम् आसुरं भूत-सर्गं मे मद्-वचनैर् विस्तरशः प्रतिपाद्यमानं त्वं शृणु हानार्थम् अवधारय सम्यक्तया ज्ञातस्य हि परिवर्जनं शक्यते कर्तुम् इति । हे पार्थेति सम्बन्ध-सूचनेनानुपेक्षणीयतां दर्शयति ॥6॥ विश्वनाथः : तद् अपि विषण्णम् अर्जुनं प्रत्य् आसुरीं सम्पदं प्रपञ्चयितुम् आह द्वाव् इति । विस्तरशः प्रोक्त इत्य् अभयः सत्त्व-संशुद्धिर् इत्य् आदि ॥6॥ बलदेवः : तथाप्य् अनिवृत्त-शोकं तम् आलक्ष्य आसुरीं सम्पदं प्रपञ्चयति द्वाव् इति । अस्मिन् कर्माधिकारिणि मनुष्य-लोके द्विव्धौ भूत-सर्गौ मनुष्य-सृष्टी भवतः । यदायं मनुष्य-लोके शास्त्रात् स्वाभाविकौ राग-द्वेषौ विनिर्धूय शास्त्रीयार्थानुष्ठायी तदा दैवः । यदा शास्त्रम् उत्सृज्य स्वाभाविक-राग-द्वेषाधीनो ऽशास्त्रीयान् धर्मान् आचरति, तदा त्व् आसुरः । न हि धर्माधर्माभ्याम् अन्या कोटि-सृतीयास्ति । श्रुतिश् चैवम् आह - द्वया ह प्राजपत्या देवाश् चासुराश् च इत्य् [BAU 1.3.1] आदिना । तत्र दैवो विस्तरशः प्रोक्तः अभयम् इत्य् आदिना । अथासुरं शृणु विस्तरशो वक्ष्यामि ॥6॥ __________________________________________________________ BhG 16.7 प्रवृत्तिं च निवृत्तिं च जना न विदुर् आसुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥7॥ श्रीधरः : आसुरीं विस्तरशो निरूपयति प्रवृत्तिं चेत्य् आदि-द्वादशभिः । धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिं चासुर-स्वभावा जना न जानन्ति । अतः शौचम् आचारः सत्यं च तेषु नास्त्य् एव ॥7॥ मधुसूदनः : वर्जनीयाम् आसुरीं सम्पदं प्राणि-विशेषणतया तान् अहम् इत्य् अतः प्राक्तनैर् द्वादशभिः श्लोकैर् विवृणोति प्रवृत्तिम् इति । प्रवृत्तिं प्रवृत्ति-विषयं धर्मं च-कारात् तत्-प्रतिपादकं निषेध-वाक्यं चासुर-स्वभावा जना न जानन्ति । अतस् तेषु न शौचं द्विविधं नाप्य् आचारो मन्व्-आदिभिर् उक्तः । न सत्यं च प्रिय-हित-यथार्थ-bhëaïaæ विद्यते । शौच-सत्ययोर् आचारान्तर्भावे ऽपि ब्राह्मण-परिव्राजक-न्यायेन पृथग्-उपादानम् । अशौचा अनाचारा अनृत-वादिनो ह्य् आसुरा मायाविनः प्रसिद्धाः ॥7॥ विश्वनाथः : धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिम् ॥7॥ बलदेवः : आसुरं सर्गम् आह प्रवृत्तिं चेति द्वादशभिः । आसुरा जना धर्मे प्रवृत्तिम् अधर्मान् निवृत्तिम् च न जानन्ति । च-काराभ्यां तयोः प्रतिपादके विधि-निषेध-वाक्ये च न जानन्ति । वेदेष्व् आस्थाभावाद् इत्य् उक्तम् । तेषु शौचं बाह्याभ्यन्तरं तत्-प्रवृत्त्य्-उपयोगि न विद्यते । नाप्य् आचारो मन्वादिभिर् उक्तः । न च सत्यं प्राणिहितानुबन्धि यथा-दृष्टार्थ-विषय-वाक्यम् इति गृध्र-गोमायुवत् तेषाम् उपदेशादि ॥7॥ __________________________________________________________ BhG 16.8 असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् । अपरस्पर-संभूतं किम् अन्यत् काम-हैतुकम् ॥8॥ श्रीधरः : ननु वेदोक्तयोर् धर्माधर्मयोः प्रवृत्तिं निवृत्तिं च कथं न विदुः । कुतो वा धर्माधर्मयोर् अनङ्गीकारे जगतः सुख-दुःखादि-व्यवस्था स्यात् । कथं वा शौचाचारादि-विषयान् ईश्वराज्ञान् अतिवर्तेरन् । ईश्वरानङ्गीकारे च कुतो जगद्-उत्पत्तिः स्यात् । अत आह असत्यम् इति । नास्ति सत्यं वेद-पुराणादि-प्रमाणं यस्मिन् तादृशं जगद् आहुः । वेदादीनां प्रामाण्यं न मन्यन्त इत्य् अर्थः । तद् उक्तं त्रयो वेदस्य कर्तारो भण्ड-धूर्त-निशाचरा इत्य् आदि ॥ अतएव नास्ति धर्माधर्म-रूपा प्रतिष्ठा व्यवस्था-हेतुर् यस्य तत् । स्वाभाविकं जगद्-वैचित्र्यम् आहुर् इत्य् अर्थः । अतएव नास्ति ईश्वरः कर्ता व्यवस्थापकश् च यस्य तादृशं जगद् आहुः । तर्हि कुतो ऽस्य जगत उत्पत्तिं वदन्तीति । अत आह अपरस्पर-सम्भूतम् इति । अपरश् चेत्य् अपरस्परम् । अपरस्परतो ऽनोन्यतः स्त्री-पुरुषयोर् मिथुनात् सम्भूतं जगत् । किम् अन्यत् । कारणम् अस्य नास्ति अन्यत् किञ्चित् । किन्तु काम-हैतुकम् एव । स्त्री-पुरुषयोर् उभयोः काम एव प्रवाह-रूपेण हेतुर् अस्येत्य् आहुर् इत्य् अर्थः ॥8॥ मधुसूदनः : ननु धर्माधर्मयोः प्रवृत्ति-निवृत्ति-विषययोः प्रतिपादकं वेदाख्यं प्रमाणम् अस्ति निर्दोषं भगवद्-आज्ञा-रूपं सर्व-लोक-प्रसिद्धं तद्-उपजीवीनि च स्मृति-पुराणेतिहासादीनि सन्ति, तत् कथं प्रवृत्ति-निवृत्ति-तत्-प्रमाणाद्य् अज्ञानम् । ज्ञाने वाज्ञोल्लङ्घिनां शासितरि भगवति सति कथं तद्-अननुष्ठानेन शौचाचारादि-रहितत्वं दुष्टानां शासितुर् भगवतो ऽपि लोक-वेद-प्रसिद्धत्वाद् अत आह असत्यम् इति । सत्यम् अबाधित-तात्पर्य-विषयं तत्त्वावेदकं वेदाख्यं प्रमाणं तद्-उपजीवि पुराणादि च नास्ति यत्र तद् असत्यं वेद-स्वरूपस्य प्रत्यक्ष-सिद्धत्वे ऽपि तत्-प्रामाण्यानभ्युपगमाद् विशिष्टाभावः । अत एव नास्ति धर्माधर्म-रूपा प्रतिष्ठिता व्यवस्था-हेतुर् यस्य तद् अप्रतिष्ठम् । तथा नास्ति शुभाशुभयोः कर्मणोः फल-दानेश्वरो नियन्ता यस्य तद् अनीश्वरं त आसुरा जगद् आहुः । बलवत् पाप-प्रतिबन्धाद् वेदस्य प्रामाण्यं ते न मन्यन्ते । ततश् च तद् बोधितयोर् धर्माधर्मयोर् ईश्वरस्य चानङ्गीकाराद् यथेष्टाचरणेन ते पुरुषार्थ-भ्रष्टा इत्य् अर्थः । शास्त्रैक-समधिगम्य-धर्माधर्म-सहायेन प्रकृत्य्-अधिष्ठात्रा परमेश्वरेण रहितं जगद् इष्यते चेत् कारणाभावात् कथं तद् उत्पत्तिर् इत्य् आशङ्क्याह अपरस्पर-संभूतं काम-प्रयुक्तयोः स्त्री-पुरुषयोर् अन्योन्य-संयोगात् संभूतम् जगत् काम-हैतुकं काम-हेतुकम् एव काम-हैतुकं kÃmÃtiriktaa-कारण-शून्यम् । ननु धर्माद्य् अप्य् अस्ति कारणम् ? नेत्य् आह किम् अन्यत्, अन्यद् अदृष्टं कारणं किम् अस्ति ? नास्त्य् एवेत्य् अर्थः । अदृष्टाङ्गीकारे ऽपि क्वचिद् गत्वा स्वभावे पर्यवसानात् स्वाभाविकम् एव जगद्-वैचित्र्यम् अस्तु दृष्टे सम्भवत्य् अदृष्ट-कल्पनानवकाशात् । अतः काम एव प्राणिनां कारणं नान्यद् अदृष्टेश्वरादीत्य् आहुर् इति लोकायतिक-दृष्टिर् इयम् ॥8॥ विश्वनाथः : असुराणां मतम् आह असत्यं मिथ्या-भूतं भ्रमोपलब्धम् एव जगत् ते वद्नैत् । अप्रतिष्ठं प्रतिष्ठाश्रयस् तद्-रहितम् । न हि ख-पुष्पस्य किञ्चिद् अधिष्ठानम् अस्तीति भावः । अनीश्वरं मिथ्याभूतत्वाद् एव ईश्वर-कर्तृकम् एतन् न भवति । स्वेदजादीनाम् अकस्माद् एव जातत्वात् अपरस्पर-सम्भूतम् । अन्यत् किं वक्तव्यम् । काम-हैतुकम् कामो वादिनाम् इच्छैव हेतुर् यस्य तत् । मिथ्याभूतत्वाद् एव ये यथा कल्पयितुं शक्नुवन्ति तथिअवैतद् इति । केचित् पुनर् एवं व्याचक्षते असत्यं नास्ति सत्यं वेद-पुराणादिकं प्रमाणं यत्र तत् । तद् उक्तं त्रयो वेदस्य कर्तारो भण्ड-धूर्त-निशाचरा इत्य् आदि । अप्रतिष्ठं नास्ति धर्माधर्म-रूपा प्रतिष्ठा व्यवस्था यत्र तत् । धर्माधर्माव् अपि भ्रमोपलब्धाव् इति भावः । अनीश्वरम् ईश्वरो ऽपि भ्रमेणोपलभ्यत इति भावः । ननु स्त्री-पुंसयोः परस्पर-प्रयत्न-विशेषाद् जगद् एतद् उत्पन्नं दृश्यत इत्य् अपि भ्रम एव कुलालस्य घटोत्पादने ज्ञानम् इव मातापित्रोस् तादृश-बालोत्पादने किल नास्ति ज्ञान्म् इति भावः । किम् अन्यत् किम् अन्यत् वक्तव्यम् इति भावः । तस्माद् इदं जगत् काम-हेतुकं कामेन स्वेच्छयैव हेतुका हेतु-कल्पका यत्र तत् । युक्ति-बलेन ये यत् परमाणु-मायेश्वरादिकं जल्पयितुं शक्नुवन्ति ते तद् एव तस्य हेतुं वदन्तीत्य् अर्थः ॥8॥ बलदेवः : तेषां सिद्धान्तान् दर्शयति तत्रैक-जीव-वादिनाम् आह असत्यम् इति । इदं जगद् असत्यं शुक्ति-रजतादिवद् भ्रान्ति-विजृम्भितम् । अप्रतिष्ठं ख-पुष्पवन् निराश्रयम् । नास्त्य् एवेश्वरो जन्मादि-हेतुर् यस्य तत् । सो ऽपि तद्वद् भ्रान्ति-रचित एव । पारमार्थिके तस्मिन् स्थिते तन् निर्मित-जगत् तद्वद् दृष्ट-नष्ट-प्रायं न स्यात् । तस्माद् असत्यं जगत् त एव मन्यन्ते । एकैव निर्विशेषो सर्व-प्रमाणावेद्या चिद्-भ्रमाद् एको जीवस् ततो ऽन्यज् जड-जीवेश्वरात्मकं तद्-अज्ञानात् pratibhëate । Ã-स्वरूप-साक्षात्-काराद् अविसंवादि स्वाप्निकम् इव हस्त्य्-अश्व-रथादिकम् Ã-जागरात् । सति च स्वरूप-साक्षात्कारे तद्-अज्ञान-कल्पितं तज्-जीवत्वेन सह निवर्तेत स्वाप्निक-रथाशादीव सुषुप्ताव् इति । अथ स्वभाव-वादिनां बौद्धानाम् आह अपरस्पर-सम्भूतम् इति स्त्री-पुरुष-सम्भोग-जन्यं जगन् न भवति घटोत्पादने कुलालस्येव बालोत्पादने पित्रादेर् ज्ञानाभावात् सत्य् अप्य् असकृत् सम्भोगे सन्तानान् उत्पत्तेश् च स्वेदजादीनाम् अकस्माद् उत्पत्तेश् च । तस्मात् स्वभावाद् एवेदं भवतीति । अथ लोकायतिकानाम् आह काम-hetukam iti । kim anyad vÃcym | स्त्री-पुरुषयोः काम एव प्रवाहात्मना हेतुर् अस्येति स्वार्थे ठञ् । अथवा जैनानाम् आह कामः स्वेच्छयैव हेतुर् अस्येति । युक्ति-बलेन यो यत् कल्पयितुं शक्नुयात् स तद् एव तस्य हेतुं वदतीत्य् अर्थः ॥8॥ एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्प-बुद्धयः । प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतो ऽहिताः ॥9॥ श्रीधरः : किं च एताम् इति । एतां लोकायतिकानां दृष्टिं दर्शनम् आश्रित्य नष्टात्मनो मलीमस-चित्ताः सन्तो ऽल्प-बुद्धयो दुष्टार्थ-मात्र-मतयः । अतेव उग्रं हिंस्रं कर्म येषां ते अहिता वैरिणो भूत्वा जगतः क्षयाय प्रभवन्ति उद्भवन्तीत्य् अर्थः ॥9॥ मधुसूदनः : इयं दृष्टिः शास्त्रीय-दृष्टिवद् इष्टैवेत्य् आशङ्क्याह एताम् इति । एतां प्राग्-उक्तां लोकायतिक-दृष्टिम् अवष्टभ्यालम्ब्य नष्टत्मानो भ्रष्ट-पर-लोक-साधना अल्प-बुद्धयो दृष्ट-मात्रोद्देश-प्रवृत्त-मतय उग्र-कर्माणो हिंसा अहिताः शत्रवो जगतः प्राणि-जातस्य क्षयाय व्याघ्र-सर्पादि-रूपेण प्रभवन्ति उत्पद्यन्ते । तस्माद् इयं दृष्टिर् अत्यन्ताधो-गति-हेतुतया सर्वात्मना श्रेयो ऽर्थिभिर् अवहेयैवेत्य् अर्थः ॥9॥ विश्वनाथः : एवं वादिनो ऽसुराः केचिन् नष्टात्मानः केचिद् अल्पज्ञानाः केचिद् उग्र-कर्माणः स्वच्छन्दाचारा महा-नारकिनो भवन्तीत्य् आह । एताम् इत्य् एकादशभिः । अवष्टभ्य आलम्ब्य ॥9॥ बलदेवः : स्व-स्व-मत-निर्णायकानि दर्शनानि च तैः कृतानि यान्य् आस्थाय जगद्-विनश्यतीत्य् आह एताम् इति जात्यैक-वचनम् । एतानि दर्शनान्य् अवष्टभ्यालम्ब्याल्प-बुद्धयो नष्टात्मानो ऽदृष्ट-देहादि-विविक्तात्म-तत्त्वा उग्र-कर्माणो हिंसा-पैशुन्य-पारुष्यादि-कर्म-निष्ठा जगतो ऽहिताः शत्रवश् च सन्तस्य क्षयाय प्रभवन्ति पर्मार्थाज् जगद्-भ्रंशयन्तीत्य् अर्थः ॥9॥ __________________________________________________________ BhG 16.10 कामम् आश्रित्य दुष्पूरं दम्भ-मान-मदान्विताः । मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्ते ऽशुचि-व्रताः ॥10॥ श्रीधरः : अपि च कामम् आश्रित्येति । दुष्पूरं पुरयितुम् अशक्यं कामम् आश्रित्य दम्भादिभिर् युक्ताः सन्तः क्षुद्र-देवताराधनादौ प्रवर्तन्ते । कथम् । असद्-ग्राहान् गृहीत्वा अनेन मन्त्रेणैतां देवताम् आराध्य महा-निधीन् साधयिष्याम इत्य् आदीन् दुराग्रहान् मोह-मात्रेण स्वीकृत्य प्रवर्तन्ते । अशुचि-व्रताः अशुचीनि मद्य-मांसादि-विषयीणि व्रतानि येषां ते ॥10॥ मधुसूदनः : ते च यदा केनचित् कर्मणा मनुष्य-योनिम् आपद्यन्ते, तदा कामं तत् तद् दृष्ट-vi«ayÃbhilëaæ दुष्पूरं पूरयितुम् अशक्यं दम्भेनाधार्मिकत्वे ऽपि धार्मिकत्व-ख्यापनेन मानेनापूज्यत्वे ऽपि पूज्यत्व-ख्यापनेन मदेनोत्कर्ष-रहितत्वे ऽप्य् उत्कर्ष-विशेषाध्यारोपेण महद्-अवधीरणा-हेतुनान्विता असद्-ग्राहान् अशुभ-निश्चयान् अनेन मन्त्रेणेमां देवताम् आराध्य कामिनीनाम् आकर्षणं करिष्यामः, अनेन मन्त्रेणेमां देवताम् आराध्य महानिधीन् साधयिष्याम इत्य् आदि-दुराग्रह-रूपान् मोहाद् अविवेकाद् गृहीत्वा न तु शास्त्रात्, अशुचि-व्रताः प्रवर्तन्ते यत्र कुत्राप्य् अवैदिके दृष्ट-फले क्षुद्र-देवताराधनादाव् इति शेषः । एतादृशाः पतन्ति नरके ऽशुचाव् इत्य् अग्रिमेणान्वयः ॥10॥ विश्वनाथः : असद्-ग्राहान् प्रवर्तन्ते कुमते एव प्रवृत्ता भवन्ति । अशुचीनि शौचाचार-वर्जितानि व्रतानि येषां ते ॥10॥ बलदेवः : अथ तेषां दुर्वृत्ततां दुराचारतां चाह कामम् इति । दुष्पूरं कामं विषय-तृष्णाम् आश्रित्य मोहान् न तु शास्त्राद् असद्-ग्राहान् गृहीत्वाशुचि-व्रताः सन्तः प्रवर्तन्ते । असद्-ग्राहान् दुष्ट-नक्रवद् आत्म-विनाशकान् कल्पित-देवता-तन्-मन्त्र-तद्-आराधन-निमित्तक-कामिनी-पार्थिव-निध्य्-आकर्षण-रूपान् दुराग्रहान् इत्य् अर्थः । अशुचीनि श्मशान-निषेवण-मद्य-मांस-विषयाणि व्रतानि येषां ते । दम्भेनाधरिष्ठत्वे ऽपि धर्मिष्ठत्व-ख्यापनेन मानेनापूज्यत्वे ऽपि पूज्यत्वं ख्यापनेन मदेनआनुत्कृष्टत्वे ऽप्य् उत्कृष्टत्वारोपणेन चान्विताः ॥10॥ __________________________________________________________ BhG 16.11 चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः । कामोपभोग-परमा एतावद् इति निश्चिताः ॥11॥ श्रीधरः : किं च चिन्ताम् इति । प्रलयो मरणम् एवान्तो यस्यास्ताम् अपरिमेयां परिमातुम् अशक्यां चिन्ताम् आश्रिताः । नित्यं चिन्तापरा इत्य् अर्थः । कामोपभोग एव परमो येषां ते । एतावद् इति कामोपभोग एव परमः पुरुषार्थो नान्यद् अस्तीति कृत-निश्चयाः । अर्थ-सञ्चयान् ईहन्तु इत्य् उत्तरेणान्वयः । तथा च बार्हस्पत्यं सूत्रं - काम एवैकः पुरुषार्थ इति । चैतन्य-विशिष्टः कामः पुरुष इति च ॥11॥ मधुसूदनः : तान् एव पुनर् विशिनष्टि चिन्ताम् इति । चिन्ताम् आत्मीय-योग-क्षेमोपायालोचनात्मिकाम् अपरिमेयाम् अपरिमेय-विषयत्व्}at parm}atum अशक्यां प्रलयो मरणम् एवान्तो यस्यास् तां प्रलयान्तां यावज्-जीवम् अनुवर्तमानाम् इति यावत् । न केवलम् अशुचि-व्रताः प्रवर्तन्ते किं त्व् एतादृशीं चिन्तां चोपाश्रिता इति समुच्चयार्थश् च-कारः । सदानन्त-चिन्ता-परा अपि न कदाचित् पारलौकिक-चिन्तायुताः किं तु कामोपभोग-परमाः काम्यन्त इति कामा दृष्टाः शब्दादयो विषयास् तद्-उपभोग एव परमः पुरुषार्थो न धर्मादिर् येषां ते तथा । पारलौकिकम् उत्तमं सुखं कुतो न कामयन्ते तत्राह एतावद् दृष्टम् एव सुखं नान्यद् एतच् छरीर-वियोगे भोग्यं सुखम् अस्ति एतत् कायातिरिक्तस्य भोक्तुर् अभावाद् इति निश्चिता एवं-निश्चयवन्तः । तथा च बार्हस्पत्यं सूत्रं चैतन्य-विशिष्टः कायः पुरुषः, काम एवैकः पुरुषार्थः इति च ॥11॥ विश्वनाथः : प्रलयान्तां प्रलयो मरणं तत्-पर्यन्ताम् । एतावद् इति इन्द्रियाणि विषय-सुखे मज्जन्तु नाम का चिन्ता इत्य् एतावद् एव शास्त्रार्थ-तात्पर्यम् इति निश्चितं येषां ते ॥11-15॥ बलदेवः : अपरिमेयाम् अपरा प्रलयान्तां च मरण-कालावधि-साध्य-वस्तु-विषयां चिन्ताम् उपाश्रितः कामोपभोगः सम्यग्-विषय-सेवैव परमः पुमर्थो येषां ते । एतावद् एव कामोपभोग-मात्रम् एवैहिकम् । न त्वतो ऽन्यत् पारलौकिकं सुखम् अस्तीति कृत-निश्चयाः ॥11॥ __________________________________________________________ BhG 16.12 आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-संचयान् ॥12॥ श्रीधरः : अतएव आशेति । आशा एव पाशाः । तेषां शतैर् बद्धा इतस् तत आकृष्यमाणाः । काम-क्रोध-परायणाः काम-क्रोधौ परम्-अयनाश्रयो येषां ते । काम-भोगार्थम् अन्यायेन चौर्यादिनार्थानां सञ्चयान् राशीन् ईहन्त इच्छन्ति ॥12॥ मधुसूदनः : त ईदृशा असुराः अशक्योपायार्थ-विषया अनवगतोपायार्थ-विषया वा प्रार्थना आशास्ता एव पाशा इव बन्धन-हेतुत्वात् पाशास् तेषां शतैः समूहैर् बद्धा इव श्रेयसः पच्याव्येतस् तत आकृष्य नीयमानाः काम-क्रोधौ परम् अयनम् आश्रयो येसां ते काम-क्रोध-परायणाः स्त्री-vyatikarÃbhilëa-parÃni«ÂÃbhilëÃbhyÃæ सदा परिगृहीता इति यावत् । ईहन्ते कर्तुं चेष्टन्ते काम-भोगार्थं न तु धर्मार्थम् अन्यायेन परस्व-हरणादिनार्थ-संचयान् धन-राशीन् । संचयान् इति बहु-वचनेन धन-प्राप्ताव् अपि तत्-तृष्णानुवृत्तेर् विषय-प्राप्ति-वर्धमान-तृष्णत्व-रूपो लोभो दर्शितः ॥12॥ विश्वनाथः : Nothing. बलदेवः : आशेति स्पष्टम् । ईहन्ते कर्तुं चेष्टन्ते अन्यायेन कूट-साक्ष्येण चौर्येण च ॥12॥ इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् । इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥13॥ श्रीधरः : तेषां मनोरथं कथयन् नरक-प्राप्तिम् आह इदम् अद्य मयेति चतुर्भिः । प्राप्स्ये प्राप्स्यामि । मनोरथं मनसः प्रियम् । स्पष्टम् अन्यत् । एतेषां च त्रयाणां श्लोकानाम् इत्य् अज्ञान-विमोहिताः सन्तो नरके पतन्तीति चतुर्थेनान्वयः ॥13॥ मधुसूदनः : तेषाम् ईदृशीं धन-तृष्णानुवृत्तिं मनोराज्य-कथनेन विवृणोति इदम् इति । इदं धनम् अद्येदानीं अनेनोपायेन मया लब्धम् । इदं तद् अन्य-मनोरथं मनस्-तुष्टि-करं शीघ्रम् एव प्राप्स्ये । इदं पुरैव संचितं मम गृहे ऽस्ति । इदम् अपि बहुतरं भविष्यत्य् आगामिनि संवत्सरे पुनर् धनम् । एवं धन-तृष्णाकुलाः पतन्ति नरके ऽशुचाव् इत्य् अग्रिमेणान्वयः ॥13॥ विश्वनाथः : Nothing. बलदेवः : तेषां धनाशानुवृत्तिं मनोराज्योक्त्या विवृण्वन् नरक-निपातम् आह इदम् इति चतुर्भिः । इदं क्षेत्रं पशु-पुत्रादि मयैवाद्य स्व-धी-बलेन लब्धम् । इमं मनोरथं मनः-प्रियम् अर्थम् अहम् एव स्व-बलेन प्राप्स्यामि, स्वबलेनैव लब्धम् इदं धनं मम सम्प्रत्य् अस्ति । इदम् इष्यमाणं धनम् आगामि-वर्षे मद्-बलेनैव मे भविष्यति । न त्व् अदृष्ट-बलेन ईश्वर-प्रसादेन वेत्य् अर्थः । एवं धन-तृष्णां प्रपञ्च्य दुष्टं भावं प्रपञ्चयति असाव् इति । यज्ञ-दत्ताख्यो ऽसौ शत्रुर् मयातिबलिना हतः । अपरान् अपि शत्रून् अहम् एव हनिष्यामि । तेषां दार-धनादि च नेष्यामीति च-शब्दात् मत्तो न को ऽपि जीवेद् इति भावः । नन्व् ईश्वरेच्छाम् अदृष्टं च केचिज् जय-हेतुम् आहुस् tatrÃhaaham एवेश्वरः स्वतन्त्रो यद् अहं भोगी स्वतो निखिल-भोग-सम्पन्नः सिद्धो ऽस्मीति । यदि कश्चिद् ईश्वरं कल्पयति । तर्हि स माम् एवेश्वरं कल्पयतु न तु मत्तो ऽन्यम् अनुपलब्धेर् इति भावः ॥13॥ __________________________________________________________ BhG 16.14 असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि । ईश्वरो ऽहम् अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥14॥ श्रीधरः : असाव् इति । सिद्धः कृत-कृत्यः । स्पष्टम् अन्यत् ॥14॥ मधुसूदनः : एवं लोभं प्रपञ्च्य तद्-अभिप्राय-कथनेनैव तेषां क्रोधं प्रपञ्चयति असाव् इति । असौ देवदत्त-नामा मया हतः शत्रुर् अतिदुर्जयः । अत इदानीम् अनायासेन हनिष्ये च हनिष्यामि अपरान् सर्वान् अपि शत्रून् । न को ऽपि मत्-सकाशाज् जीविष्यतीत्य् अपेर् अर्थः । च-कारान् न केवलं हनिष्यामि तान् किं तु तेषां दार-धनादिकम् अपि ग्रहीष्यामीत्य् अभिप्रायः । कुतस् तवैतादृशं सामर्थ्यं त्वत्-तुल्यानां त्वद्-अधिकानां वा शत्रूणां सम्भवाद् इत्य् अत आह - ईश्वरो ऽहं न केवलं मानुषो येन मत्-तुल्यो ऽधिको वा कश्चित् स्यात् । किम् एते करिष्यन्ति वराकाः सर्वथा नास्ति मत्-तुल्यः कश्चिद् इत्य् अनेनाभिप्रायेण्श्वरत्वं विवृणोति । यस्माद् अहं भोगी सर्वैर् भोगोपकरणैर् उपेतः सिद्धो ऽहं पुत्र-भृत्यादिभिः सहायैः संपन्नः स्वतो ऽपि बलवान् अत्योजस्वी सुखी सर्वथा नीरोगः ॥14॥ विश्वनाथः : Nothing. baladeva÷ : Nothing. __________________________________________________________ BhG 16.15 ìhyo ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ॥15॥ श्रीधरः : किं च ìhya इति । ìhyo धनादि-सम्पन्नः । अभिजनवान् कुलीनः । यक्ष्ये यागाद्य्-अनुष्ठानेनापि दीक्षितान्तरेभ्यः सकाशान् महतीं प्रतिष्ठां प्राप्स्यामि । दास्यामिस् तावकेभ्यः । मोदिष्ये हर्षं प्राप्स्यामि इत्य् एवम् अज्ञानेन विमोहिता मिथ्याभिनिवेशं प्रापिताः ॥15॥ मधुसूदनः : ननु धनेन कुलेन वा कश्चित् तत्-तुल्यः स्याद् इत्य् अत आह ìhya इति । ìhyo धनी, अभिजनवान् कुलीनो ऽप्य् अहम् एवास्मि । अतः को ऽन्यो ऽस्ति सदृशो मया न को ऽपीत्य् अर्थः । योगेन दानेन वा कश्चित् तत्-तुल्यः स्याद् इत्य् अत आह -- यक्ष्ये यागेनाप्य् अन्यान् अभिभविष्यामि, दास्यामि धनं स्तावकेभ्यो नटादिभ्यश् च । ततश् च मोदिष्ये हर्षं लप्स्ये नर्तक्यादिभिः सहेत्य् एवम् अज्ञानेनाविवेकेन विमोहिता विविधं मोहं भ्रम-परम्परां प्रापिताः ॥15॥ विश्वनाथः : Nothing. बलदेवः : ननु सम्पदा कुलेन चान्ये त्वत्-समा वीक्ष्यन्ते तत् कथम् ईश्वरस् त्वम् इति चेद् आह ìhya÷ सम्पन्नः स्वतो ऽहम् अस्म्य् अभिजनवान् कुलीनश् च । न तु केनचिन् निमित्तेनातो मत्-सदृशो ऽन्यः को ऽस्ति । न को ऽपीत्य् अहम् एवेश्वरः । अतो ऽहं त्व् अबलेनैव यक्ष्ये दिव्याङ्गनानां सङ्गतिः करिष्ये । दास्यामि । तासाम् अधरादि खण्डयिषाम्य् एव मोहिष इत्य् अज्ञान-विमोहिताः सन्तो नरके पतन्तीत्य् अग्रिमेणान्वयः । अनेकेषु चिर-प्रयास-साध्येषु वस्तुष् यच् चित्तं तेन विभ्रान्ता विक्षिप्ता मोह-मयेन जालेन समावृता मत्स्या इव ततो निर्गन्तु-क्षमाः । काम-भोगेषु प्रसक्ता मध्ये मृताः सन्तो नरके पतन्त्य् अशुचौ वैतरण्यादौ ॥15-16॥ __________________________________________________________ BhG 16.16 अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके ऽशुचौ ॥16॥ श्रीधरः : एवम्भूता यत् प्राप्नुवन्ति तच् छृणु अनेकेति । अनेकेषु मनोरथेषु प्रवृत्तं चित्तम् अन्के-चित्तम् । तेन विभ्रान्ता विक्षिप्ताः । तेनैव मोहमयेन जालेन समावृताः । मत्स्या इव सूत्रमयेन जालेन यन्त्रिताः । एवं काम-भोगेषु प्रसक्ता अभिनिविष्टा सन्तो ऽशुचौ कल्मषे नरके पतन्ति ॥16॥ मधुसूदनः : उक्त-प्रकारैर् अनेकैश् चित्तैस् तत्-तद्-दुष्ट-सङ्कल्पैर् विविधं भ्रान्ताः, यतो मोह-जाल-समावृताः मोहो हिताहित-वस्तु-विवेकासामर्थ्यं तद् एव जालम् इवावरणात्मकत्वेन बन्ध-हेतुत्वात् । तेन सम्यग्-आवृताः सर्वतो वेष्टिता मत्स्या इव सूत्रमयेन जालेन पर-वशी-कृता इत्य् अर्थः । अत एव स्वानिष्ट-साधनेस्व् अपि काम-भोगेषु प्रसक्ताः सर्वथा तद्-एक-पराः प्रतिक्षणम् उपचीयमान-कल्मषाः पतन्ति नरके वैतरण्यादाव् अशुचौ विण्-मूत्र-श्लेष्मादि-पूर्णे ॥16॥ विश्वनाथः : अशुचौ नरके वैतर्ण्यादौ ॥16॥ बलदेवः : Nothing. __________________________________________________________ BhG 16.17 आत्म-संभाविताः स्तब्धा धन-मान-मदान्विताः । यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम् ॥17॥ श्रीधरः : यक्स्य इति च यस् तेषां मनोरथ उक्तः स केवलं दम्भाहङ्कारादि-प्रधान एव न तु सात्त्विक इत्य् अभिप्रायेणाह आत्मेति द्वाभ्याम् । आत्मनैव सम्भाविताः पूज्यतां नीताः । न तु साधुभिः कैश्चित् । अतएव स्तब्धा अनम्राः । धनेन यो मनोमदश् च ताभ्यां समन्विताः सन्तस् ते । नाम-मात्रेण ये यज्ञास् ते नाम-यज्ञाः । यद् वा दीक्षितः सोम-याजीत्य् एवम् आदि नाम-मात्र-प्रसिद्धये ये यज्ञास् तैर् यजन्ते । कथम् । दम्भेन । न तु श्रद्धया । अविधि-पूर्वकं च यथा भवति तथा ॥17॥ मधुसूदनः : ननु तेषाम् अपि केषांचिद् वैदिके कर्मणि याग-दानादौ प्रवृत्ति-दर्शनाद् अयुक्तं नरके पतनम् इति नेत्य् आह आत्म-सम्भाविता इति । सर्व-गुण-विशिष्टता वयम् इत्य् आत्मनैव संभाविताः पूज्यतां प्रापिता न तु साधुभिः कैश्चित् । स्तब्धा अनम्राः । यतो धन-मान-मदान्विता धन-निमित्तो यो मान आत्मनि पूज्यत्वातिशयाध्यासस् तन्-निमित्तश् च यो मदः परस्मिन् गुर्वादाव् अप्य् अपूज्यत्वाभिमानस् ताभ्याम् अन्वितास् ते नाम-यज्ञैः नाम-मात्रैर् यज्ञैर् न तात्त्विकैर् दीक्षिताः सोम-याजीत्य् आदिनाम् अमात्र-सम्पादकैर् वा यज्ञैर् अविधि-पूर्वकं विहिताङ्गेति-कर्तव्यता-रहितैर् दम्भेन धर्म-ध्वजितया न तु श्रद्धया यजन्ते । अतस् तत्-फल-भाजो न भवन्तीत्य् अर्थः ॥17॥ विश्वनाथः : आत्मनैव सम्भाविताः पूज्यतां नीता न तु साधुभिः कैश्चिद् इत्य् अर्थः । अतएव स्तब्धा अनम्राः । नाम-मात्रेणैव ये यज्ञास् ते नाम-यज्ञास् तैः ॥17॥ बलदेवः : आत्मनैव सम्भाविताः श्रैष्ठ्यं नीताः । न तु शास्त्रज्ञैः सद्भिः । स्तब्धाः अनम्राः । धनेन सम्पदा मानेन च परमहंसो महा-श्रमणः श्री-पूज्य-पादो महा-पूजाविद् इत्य् एवं लक्षणेन स्सत्-कारेण यो मदो गर्वस् तेनान्विताः । नाम-यज्ञैर् नाम-मात्रेण यज्ञैः पूजा-विधिभिः स्व-कल्पिता देवता यजन्ते स्व-स्वकानां गृहिणाम् अभ्युदयाय दम्भेन धर्म-ध्वजित्वेन विशिष्टा विरक्त-वेशाः सन्त इत्य् अर्थः । अविधि-पूर्वकम् अवेद-विहितं यथा भवति तथा ॥17॥ __________________________________________________________ BhG 16.18 अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥18॥ श्रीधरः : अविधि-पूर्वकत्वम् एव प्रपञ्चयति अहङ्कारम् इति । अहङ्कारादीन् संश्रिताः सन्तः आत्म-पर-देहेष्व् आत्म-देहेषु पर-देहेषु च चिद्-अंशेन स्थितं मां प्रद्विषन्तो यजन्ते । दम्भ-यज्ञेषु श्रद्धाया अभावाद् आत्मनो वृथैव pŬà भवति । तथा पश्व्-आदीनाम् अप्य् अविधिना हिंसायां चैतन्य-द्रोह एवावशिष्यत इति प्रद्विषन्त इत्य् उक्तम् । अभ्यसूयकाः सन्-मार्ग-वर्तिनां गुणेषु दोषारोपकाः ॥18॥ मधुसूदनः : यक्ष्ये दास्यामीत्य् आदि-सङ्कल्पेन दम्भाहङ्कारादि-प्रधानेन प्रवृत्तानाम् आसुराणां बहिरङ्ग-साधनम् अपि याग-दानादिकं कर्म न सिध्यति, अन्तरङ्ग-साधनं तु ज्ञान-वैराग्य-भगवद्-भजनादि तेषां दुरापास् तम् एवेत्य् आह अहङ्कारम् इति । अहम् अभिमान-रूपो यो ऽहङ्कारः स सर्व-साधारणः । एतैस् त्व् आरोपितैर् गुणैर् आत्मनो महत्त्वाभिमानम् अहङ्कारं तथा बलं पर-परिभव-निमित्तं शरीर-गत-सामर्थ्य-विशेषं दर्पं परावधीरणा-रूपं गुरु-नृपाद्य्-अतिक्रम-कारणं चित्त-दोष-विशेषं कामम् इष्ट-vi«ayÃbhilëaæ क्रोधम् अनिष्ट-विषय-द्वेषम् । च-कारात् पर-गुणासहिष्णुत्व-रूपं मात्सर्यम् । एवम् अन्यांश् च महतो दोषान् संश्रिताः । एतादृशा अपि पतितास् तव भक्त्या पूताः सन्तो नरके न पतिष्यन्तीति चेन् नेत्य् आह माम् ईश्वरं भगवन्तम् अपर-देहेषु आत्मनां तेषाम् आसुराणां परेषां च तत्-पुत्र-भार्यादीनां देहेषु प्रेमास्पदेषु तत्-तद्-बुद्धि-कर्म-साक्षितया सन्तम् अतिप्रेमास्पदम् अपि दुर्दैव-परिपाकात् प्रद्विषन्त ईश्वरस्य मम शासनं श्रुति-स्मृति-रूपं तद्-उक्तार्थानुष्ठान-पराङ्मुखतया तद्-अतिवर्तनं मे प्रद्वेषस् तं कुर्वन्तः । नृपाद्य्-आज्ञा-लङ्घनम् एव हि तत्-प्रद्वेष इति प्रसिद्धं लोके । ननु गुर्वादयः कथं तान् नानुशासति तत्राह अभ्यसूयका गुर्व्-आदीनां वैदिक-मार्ग-स्थानां कारुण्यादि-गुणेषु प्रतारणादि-दोषारोपकाः । अतस् ते सर्व-साधन-शून्या नरक एव पतन्तीत्य् अर्थः । माम् आत्म-पर-देहेष्व् इत्य् अस्यापरा व्याख्या स्व-देहेषु पर-देहेषु च चिद्-अंशेन स्थितं मां प्रद्विषन्तां यजन्ते दम्भ-यज्ञेषु श्रद्धाया अभावाद् दीक्षादिनात्मनो वृतहिव pŬà भवति । तथा पश्व्-आदीनाम् अप्य् अविधिना हिंसया चैतन्य-द्रोह-मात्रम् अवशिष्यत इति । अपरा व्याख्या आत्म-देहे जीवान् आविष्टे भगवल्-लीला-विग्रहे वासुदेवादि-समाख्ये मनुष्यत्वादि-भ्रमान् मां प्रद्विषन्तः । तथा पर-देहेषु भक्त-देहेषु प्रह्लादादि-समाख्येषु सर्वदाविर्भूतं मां प्रद्विषन्त इति योजना । उक्तं हि नवमे - अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥ मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [GÅtà 9.11-12] अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः [GÅtà 8.23] इति चान्यत्र । तथा च भजनीये द्वेषान् न भक्त्या पूतना तेषां सम्भवतीत्य् अर्थः ॥18॥ विश्वनाथः : मां परमात्मानम् अमानयन्त एव प्रद्विषन्तः । यद् वा आत्म-पराः परमात्म-परायणाः साधवस् तेषां देहेषु स्थितं मां प्रद्विषन्तः साधु-देह-द्वेषाद् एव मद्-द्वेष इति भावः । अभ्यसूयकाः साधूनां गुणेषु दोषारोपकाः ॥18॥ बलदेवः : सर्वथा वेद-तत्-प्रतिपाद्येश्वरावमन्तराच् त इत्य् आह अहङ्कारम् इति । अहङ्कारादीन् संश्रितास् ते आत्मनः परेषां च देहेषु नियामकतया भर्तृतया चावस्थितं मां सर्वेश्वरं मद्-विषयकं वेदं च प्रद्विषन्तो ऽवज्ञयाकुर्वन्तो भवन्ति । अभ्यसूयकाः कुटिल-युक्तिभिर् मम वेदस्य च गुणेषु दोषान् आरोपयन्तः । अहम् एव स्वतन्त्रः करोमीत्य् अहङ्कारः । अहम् एव पराक्रमीति बलम् । मत्-तुल्यो न को ऽप्य् अस्तीति दर्पः । मद्-इच्छैव सर्व-साधिकेति कामः । मत्-प्रतीपम् अहम् एव हनिष्यामीति क्रोधश् च ॥18॥ __________________________________________________________ BhG 16.19 तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥19॥ श्रीधरः : तेषां च कदाचिद् अपि आसुर-स्वभाव-प्रच्युतिर् न भवतीत्य् आह तान् इति द्वाभ्याम् । तान् अहं द्विषतः क्रूरान् संसारेषु जन्म-मृत्यु-मार्गेषु तत्राप्य् आसुरीष्व् एवातिक्रूरासु व्याघ्र-सर्पादि-योनिषु अजस्रम् अनवरतं क्षिपामि । तेषां पाप-कर्मणां तादृशं फलं ददामीत्य् अर्थः ॥19॥ मधुसूदनः : तेषां त्वत्-कृपया कदाचिन् निस्तारः स्याद् इति नेत्य् आह तान् इति । तान् सन्-मार्ग-प्रतिपक्ष-भूतान् द्विषतः साधून् मा च क्रूरान् हिंसा-परान् अतो नराधमान् अतिनिनिद्तान् अजस्रं सन्ततम् अशुभान् अशुभ-कर्म-कारिणो ऽहं सर्व-कर्म-फल-दातेश्वरः संसारेष्व् एव नरक-संसरण-मार्गेषु क्षिपामि पातयामि । नरक-गताश् चासुरीष्व् एवातिक्रूरासु व्याघ्र-सर्पादि-योनिषु तत्-तत्-कर्म-वासनानुसारेण क्षिपामीत्य् अनुषज्यते । एतादृशेषु द्रोहिषु नास्ति ममेश्वरस्य कृपेत्य् अर्थः । तथा च श्रुतिः - अथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्व-योनिं वा सूकर-योनिं वा चण्डाल-योनिं वा [ChÃU 5.10.7] इति । कपूय-चरणाः कुत्सित-कर्माणो ऽभ्याशो ह शीघ्रम् एव कपूयां कुत्सितांयोनिम् आपद्यन्त इति श्रुतेर् अर्थः । अत एव पूर्व-पूर्व-कर्मानुसारित्वान् नेश्वरस्य वैषम्यं नैर्घृण्यं वा । तथा च पारमर्षं सूत्रं - वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति [Vs 2.1.34] इति । एवं च पाप-कर्माण्य् एव तेषां कारयति भगवांस् तेषु तद्-बीज-सत्त्वात् । कारुणिकत्वे ऽपि तानि न नाशयति तन्-नाशक-पुण्योपचयाभावात् पुर्ण्योपचयं न कारयति तेषाम् अयोग्यत्वात् । न हीश्वरः pëÃïe«u यवाङ्कुरान् करोति । ईश्वरत्वाद् अयोग्यस्यापि योग्यतां सम्पादयितुं शक्नोतीति चेत्, शक्नोत्य् एव सत्य-सङ्कल्पत्वात् यदि सङ्कल्पयेत् । न तु सङ्कल्पयति आज्ञा-लङ्घिषु स्वभक्त-द्रोहिषु दुरात्म-स्व-प्रसन्नत्वात् । अत एव श्रूयते - एष उ ह्य् एव साधु कर्म कारयति तं यम् उन्निनीषते, एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इति । येषु प्रसाद-कारणम् अस्त्य् आज्ञा-पालनादि तेषु प्रसीदति । येषु तु तद्-वैपरीत्यं तेषु न प्रसीदति सति कारणे कार्यं कारणाभावे कार्याभाव इति किम् अत्र वैषम्यम् । परात् तु तच् छ्रुतेः [व्स्. 2.3.39] इति न्यायाच् च । अन्ततो गत्वा किंचिद् वैषम्यापादने महा-मायत्वाद् अदोषः ॥19॥ विश्वनाथः : Nothing. बलदेवः : एषाम् आसुर-स्वभावान् क्वचिद् अपि विमोक्षो न भवतीत्य् आह तान् इति द्वाभ्याम् । आसुरीष्व् एव हिंसा-तृष्णादि-युक्तासु म्लेच्छ-व्याध-योनिषु तत्-तत्-कर्मानु-गुण-फलदः सर्वेश्वरो ऽहम् अजस्रं पुनः पुनः क्षिपामि ॥19॥ __________________________________________________________ BhG 16.20 आसुरीं योनिम् आपन्ना mƬhà जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥20॥ श्रीधरः : किं च आसुरीम् इति । ते च माम् अप्राप्यैव इति एव-कारेण मत्-प्राप्ति-शङ्कापि कुतस् तेषाम् । मत्-प्राप्त्य्-उपायं सन्-मार्गम् अप्राप्य ततो ऽप्य् अधमां कृमि-कीटादि-योनिं यान्तीत्य् उक्तम् । शेषं स्पष्टम् ॥20॥ मधुसूदनः : ननु तेषाम् अपि क्रमेण बहूनां जन्मनाम् अन्ते [GÅtà 7.19] श्रेयो भविष्यति नेत्य् आह आसुरीम् इति । ये कदाचिद् आसुरीं योनिम् आपन्नास् ते जन्मनि जन्मनि प्रति जन्म mƬhÃs तमो-बहुलत्वेनाविवेकिनस् ततस् तस्माद् अपि यान्त्य् अधमां गतिं निकृष्टतमां गतिम् । माम् अप्राप्येति न मत्-प्राप्तौ काचिद् आशङ्काप्य् अस्ति । अतो मद्-उपदिष्टं वेद-मार्गम् अप्राप्येत्य् अर्थः । एव-कारस् तिर्यक्-स्थावरादिषु वेद-मार्ग-प्राप्ति-स्वरूपायोग्यतां दर्शयति । तेनात्यन्ततमो-बहुलत्वेन वेद-मार्ग-प्राप्ति-स्वरूपायोग्या भूत्वा पूर्व-पूर्व-निकृष्ट-योनितो निकृष्टतमाम् अधमां योनिम् उत्तरोत्तरं गच्छन्तीत्य् अर्थः । हे कौन्तेयेति निज-सम्बन्ध-कथनेन त्वम् इतो निस्तीर्ण इति सूचयति । यस्माद् एकदासुरीं योनिम् आपन्नानाम् उत्तरोत्तरं निकृष्टतर-निकृष्टतम-योनि-लाभो न तु तत्-प्रतीकार-सामर्थ्यम् अत्यन्त-तमो-बहुलत्वात्, तस्माद् यावन् मनुष्य-देह-लाभो ऽस्ति तावन् महतापि प्रयत्नेनासुर्याः सम्पदः परम-कष्टतमायाः परिहाराय त्वरयैव यथा-शक्ति दैवी सम्पद् अनुष्ठेया श्रेयो ऽर्थिभिर् अन्यथा तिर्यग्-आदि-देह-प्राप्तौ साधनानुष्ठानायोग्यत्वान् न कदापि निस्तारो ऽस्तीति महत् सङ्कटम् आपद्येतेति समुदायार्थः । तद् उक्तं - इहैव नरक-व्याधेश् चिकित्सां न करोति यः । गत्वा निरौषधं स्थानं स-रुजः किं करिष्यति ॥ इति ॥20॥ विश्वनाथः : माम् अप्राप्यैवेति न तु मां प्राप्येति । वैवस्वत-manvantararÅyëÂÃviæÓa-चतुर्व्युग-द्वापरान्ते ऽवतीर्णं मां कृष्णं कंसादि-रूपास् ते प्राप्य प्रद्विषन्तो ऽपि मुक्तिम् एव प्राप्नुवन्तीति भक्ति-ज्ञान-परिपाकतो लभ्याम् अपि मुक्तिं तादृश-पापिभ्यो ऽप्य् अहम् अपार-कृपा-सिन्धुर् ददामि । निभृत-मरुन्-मनो ऽक्ष दृढ-योग-युजो हृदि यन् मुनय उपासते तद्-अरयो ऽपि ययुः स्मरणात् [BhP 10.87.23] इति श्रुतयो ऽप्य् आहुः । अतः पूर्वोक्ता ममैव सर्वोत्कर्षो वरीवर्तीति भागवतामृत-कारिका यथा - मां कृष्ण-रूपिणं यावन् नाप्नुवन्ति मम द्विषः । तावद् एवाधमं योनिं प्राप्नुवन्तीति हि स्फुटम् ॥ इति । [LBhÃg 1.5.83] बलदेवः : ननु बहु-जन्मान्ते तेषां कदाचित् त्वद्-अनुकम्पयासुरयोनेर् विमुक्तिः स्याद् इति चेत् तत्राह आसुरीम् इति । ते mƬhà जन्मन्य् आसुरीं योनिम् आपन्ना माम् अप्राप्यैव ततो ऽप्य् अधमाम् अतिनिकृष्टां श्वादि-योनिं यान्ति । माम् अप्राप्यैव अत्र एव-कारेण मद्-अनुकम्पायाः सम्भावनापि नास्ति । तल्-लाभोपाय-योग्या सज्-जातिर् अपि दुर्लभेति । श्रुतिश् चैवम् आह - अथ कपूय-चरणा अभ्यासो ह यत् ते कपूयां योनिम् आपद्येरन् श्व-योनिं वा शूकर-योनिं वा चण्डाल-योनिं वा [ChÃU 5.10.7] इत्य् आदिका । नन्व् ईश्वरः सत्य-सङ्कल्पत्वादय् अयोग्यस्यापि योग्यतां शक्नुवात् कर्तुम् इति चेत्, शक्नुयाद् एव । यदि सङ्कल्पयेत् बीजाभावान् न सङ्कल्पयतीत्य् अतस् तस्या वैषम्यम् आह सूत्रकारः - वैष्यम्य-निअर्घृण्ये न [Vs 2.1.35] इत्य् आदिना । ततश् च तान् अहम् इत्य् आदि-द्वयं सूपपन्नम् । एते नास्तिकाः सर्वदा नारकिनो दर्शिताः । ये तु शापाद् असुरास् तद्-अनुयायिनश् च राजन्याः प्रत्यक्षे उपेन्द्र-नृहरि-वराहादौ विष्णौ स्व-शत्रु-पक्षत्वेन विद्वेषिणो ऽपि वेद-वैदिक-कर्म-पराः सर्व-नियन्तारं काल-शक्तिकम् अप्रत्यक्षं सर्वेश्वरं मन्यन्ते । ते तूपेन्द्रादिभिर् निहताः क्रमात् त्यजन्त्य् आसुरी-योनिम् । कृष्णेन निहतास् तु विमुच्यन्ते चेति । न ते वेद बाह्याः ॥20॥ __________________________________________________________ BhG 16.21 त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत् ॥21॥ श्रीधरः : उक्तानाम् आसुर-दोषाणां मध्ये सकल-दोष-मूल-भूतं दोष-त्रयं सर्वथा वर्जनीयम् इत्य् आह त्रिविधम् इति । कामः क्रोधो लोभश् चेति इदं त्रिविधं नरकस्य द्वारम् । अत एवात्मनो नाशनं नीचयोनि-प्रापकम् । तस्माद् एतत् त्रयं सर्वात्मना त्यजेत् ॥21॥ मधुसूदनः : नन्व् आसुरी सम्पद् अनन्त-भेदवती कथं पुरुषायुषेणापि परिहर्तुं शक्यैतेत्वाशङ्क्य तां सङ्क्षिप्याह त्रिविधम् इति । इदं त्रिविधं त्रि-प्रकारं नरकस्य प्राप्तौ द्वारं साधनं सर्वस्या आसुर्याः सम्पदो मूल-भूतम् आत्मनो नाशनं सर्व-पुरुषार्थायोग्यता-सम्पादनेनात्यन्ताधम-योनि-प्रापकम् । किं तत् ? इत्य् अत आह कामः क्रोधस् तथा लोभ इति । प्राग् व्याख्यातम् । यस्माद् एतत् त्रयम् एव सर्वानर्थ-मूलं तस्माद् एतत् त्रयं त्यजेत् । एतत्-त्रय-त्यागेनैव सर्वाप्य् आसुरी सम्पत् त्यक्ता भवति । एतत्-त्रय-त्यागश् चोत्पन्नस्य विवेकेन कार्य-प्रतिबन्धः । ततः परं चानुत्पत्तिर् इति द्रष्टव्यम् ॥21॥ विश्वनाथः : तद् एवम् आसुरीः समप्त्तीर् विस्तार्य प्रोक्ता इतस् ततः साधूक्तम् मा शुचः सम्पदं दैवीम् अभिजातो ऽसि भारत इति । किं वासुराणाम् एतत् त्रिकम् एव स्वाभाविकम् इत्य् आह त्रिविधम् इति ॥21॥ बलदेवः : नन्व् आसुरीं प्रकृतिं नरक-हेतुं श्रुत्वा ये मनुष्यास् तां परिहर्तुम् इच्छन्ति । तैः किम् अनुष्ठेयम् इति चेत् तत्राह त्रिविधम् इति । एतत्-त्रय-परिहारे तस्याः परिहारः स्याद् इत्य् अर्थः ॥21॥ __________________________________________________________ BhG 16.22 एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः । आचरत्य् आत्मनः श्रेयस् ततो याति परां गतिम् ॥22॥ श्रीधरः : त्यागे च विशिष्टं फलम् आह एतैर् इति । तमसो नरकस्य द्वार-भूतैर् एतैस् त्रिभिः कामादिभिर् विमुक्तो नर आत्मनः श्रेयः साधनं तपो-योगादिकम् आचरति । ततश् च मोक्षं प्राप्नोति ॥22॥ मधुसूदनः : एतत् त्रयं त्यजतः किं स्याद् इति तत्राह एतैर् इति । एतैः काम-क्रोध-लोभैस् त्रिभिर् तमो-द्वारैर् नरक-साधनैर् विमुक्तो विरहितः पुरुष आचरत्य् आत्मनः श्रेयो यद् धितं वेद-बोधितं हे कौन्तेय पूर्वं हि कामादि-प्रतिबद्धः श्रेयो नाचरति येन पुरुषार्थः सिध्येत् । अश्रेयश् चाचरति येन निरपयातः स्यात् । अधुना तत्-प्रतिबन्ध-रहितः सन्न् अश्रेयो नाचरति श्रेयश् चाचरति तत ऐहिकं सुखम् अनुभूय सम्यग्-धी-द्वारा याति परां गतिं मोक्षम् ॥16.22॥ विश्वनाथः : Nothing. बलदेवः : तत्-त्यागे फलम् आह एतैर् इति । श्रेयः स्वाश्रम-कर्मादि-श्रेयः-साधनम् । परां गतिं मुक्तिम् ॥22॥ __________________________________________________________ BhG 16.23 यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥23॥ श्रीधरः : कामादि-त्यागश् च स्व-धर्माचरणं विना न सम्भवतीत्य् आह य इति । शास्त्र-विधिं वेद-विहितं धर्मम् उत्सृज्य यः काम-चारतो यथेच्छं वर्तते स सिद्धिं तत्त्व-ज्ञानं न प्राप्नोति । न च परां गतिं मोक्षं प्राप्नोति ॥23॥ मधुसूदनः : यस्माद् अश्रेयो नाचरणस्य श्रेय-आचरणस्य च शास्त्रम् एव निमित्तं तयोः शास्त्रैक-गम्यत्वात् तस्मात् य इति । शिष्यते ऽनुशिष्यते ऽपूर्वो ऽर्थो बोध्यते ऽनेनेति शास्त्रं वेदस् तद्-उपजीवि-स्मृति-पुराणादि च । तत्-सम्बन्धी विधि-लिङ्-आदि-शब्दः कुर्यान् न कुर्याद् इत्य् एवं-प्रवर्तनान्वर्तनात्मकः कर्तव्याकर्तव्य-ज्ञान-हेतुर् विधि-निषेधाख्यस् तं शास्त्र-विधिम् विधि-निषेधातिरिक्तम् अपि ब्रह्म-प्रतिपादकं शास्त्रम् अस्तीति सूचयितुं विधि-शब्दः । उत्सृज्याश्रद्धया परित्यज्य काम-कारतः स्वेच्छा-मात्रेण वर्तते विहितम् अपि नाचरति निषिद्धम् अप्य् आचरति यः स सिद्धिम् पुरुषार्थ-प्राप्ति-योग्यताम् अन्तः-करण-शुद्धिं कर्माणि कुर्वन्न् अपि नाप्नोति, न सुखम् ऐहिकं, नापि परां गतिम् स्वर्गं मोक्षं वा ॥23॥ विश्वनाथः : आस्तिक्यवत एव श्रेय इत्य् आह य इति काम-चारतः ॥23॥ बलदेवः : कामादि-त्यागः स्व-धर्माद् विना न भवेत् । स्व-धर्मश् च शास्त्राद् विना न सिध्येद् अतः शास्त्रम् एवास्थेयं सुधियेत्य् आह य इति । काम-चारतः स्वाच्छन्द्येन यो वर्तते विहितम् अपि न करोति । निषिद्धम् अपि करोतीत्य् अर्थः । स सिद्धिं पुमर्थोपाय-भूतां हृद्-विशुद्धिं नैवाप्नोति । सुखम् उपशमात्मकं च परां गतिं मुक्तिं कुतो वाप्नुयात् ॥23॥ __________________________________________________________ BhG 16.24 तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ॥24॥ श्रीधरः : फलितम् आह तस्माद् इति । इदं कार्यम् इदम् अकार्यम् इत्य् अस्यां व्यवस्थायां ते तव शास्त्रं श्रुति-स्मृति-पुराणादिकम् एव प्रमाणम् । अतः शास्त्र-विधानोक्तं कर्म ज्ञात्वा इह कर्माधिकारे वर्त्मानो यथा 'धिकारं कर्म कर्तुम् अर्हसि तन्-मूलत्वात् सत्त्व-शुद्धि-सम्यग् ज्ञान-मुक्तीनाम् इत्य् अर्थः ॥24॥ देव-दैतेय-सम्पत्ति-संविभागेन षोडशे । तत्त्व-ज्ञाने ऽधिकारस् तु सात्त्विकस्येति दर्शितम् ॥ इति श्रीश्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः ॥16॥ मधुसूदनः : यस्माद् एवम् तस्माद् इति । यस्माच् छास्त्र-विमुखतया कामाधीन-प्रवृत्तिर् ऐहिक-पारत्रिक-सर्व-पुरुषार्थ-योग्यस् तस्मात् ते तव श्रेयो ऽर्थिनः कार्याकार्य-व्यवस्थितौ किं कार्यं किम् अकार्यम् इति विषये शास्त्रं वेद-तद्-उपजीवि-स्मृति-पुराणादिकम् एव प्रमाणं बोधकं नान्यत् स्वोत्प्रेक्षा-बुद्ध-वाक्यादीत्य् अभिप्रायः । एवं चेह कर्माधिकार-भूमौ शास्त्र-विधानेन कुर्यान् न कुर्याद् इत्य् एवं-प्रवर्तनानिवर्तना-रूपेण वैदिक-लिङ्-आदि-पदेनोक्तं कर्म-विहितं प्रतिषिद्धं च ज्ञात्वा निषिद्धं वर्जयन् विहितं क्षत्रियस्य युद्धादि-कर्म त्वं कर्तुम् अर्हसि सत्त्व-शुद्धि-पर्यन्तम् इत्य् अर्थः । तद् एवम् अस्मिन्न् अध्याये सर्वस्या आसुर्याः सम्पदो मूल-भूतान् सर्वाश्रेयः-प्रापकान् सर्व-श्रेयः-प्रतिबन्धकान् महा-दोषान् काम-क्रोध-लोभान् अपहाय श्रेयो ऽर्थिना श्रद्दधानतया शास्त्र-प्रवणेन तद्-उपदिष्टार्थानुष्ठान-परेण भवतिव्यम् इति संपद्-द्वय-विभाग-प्रदर्शन-मुखेन निर्धारितम् ॥24॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् दैवासुर-सम्पद्-विभाग-योगो नाम षोडशो ऽध्यायः ॥16॥ विश्वनाथः : Nothing. आस्तिका एव विन्दन्ति सद्-गतिं सन्त एव ते । नास्तिका नरकं यान्तीत्य् अध्यायार्थो निरूपितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु षोडशो ऽध्यायः सङ्गतः सङ्गतः सताम् । ॥16।|| बलदेवः : यस्माच् छास्त्र-विमुखतया कामाद्य्-अधीना प्रवृत्तिः पुमर्थाद् विभ्रंशयति । तस्मात् तव कार्याकार्य-व्यवस्थितौ किं कर्तव्यं किम् अकर्तव्यम् इत्य् अस्मिन् विषये निर्दोषम् अपौरुषेयं वेद-रूपं शास्त्रम् एव प्रमाणम् । न तु भ्रमादि-दोषवता पुरुषेणोत्प्रेक्षितं वाक्यम् । अतः शास्त्र-विधानेन कुर्यान् न कुर्याद् इति प्रवर्तना-निवर्तनात्मकेन लिङ्-तव्यादि-पदेनोक्तम् । कर्म विहितं निषिद्धं च ज्ञात्वा निषिद्धं तत् परित्यजन् इह कर्म-भूमौ विहित-कर्माग्नि-होत्रादि युद्धादि च कर्तुम् अर्हसि लोक-सङ्ग्रहाय ॥24॥ वेदार्थ-नैष्ठिका यान्ति स्वर्गं मोक्षं च शाश्वतम् । वेद-बाह्यास् तु नरकान् इति षोडश-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye षोडशो ऽध्यायः ॥16॥