Bhagavadgita 15 with the commentaries of Sridhara, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 15.1 श्री-भगवान् उवाच ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् । छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥1॥ श्रीधरः : वैराग्येण विना ज्ञानं न च भक्तिर् अतः स्फुटम् । वैराग्योपस्कृतं ज्ञानम् ईशः पञ्चदशे ऽदिशत् ॥ पूर्वाध्यान्ते मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते [GÅtà 14.26] इत्य् आदिना परमेश्वरम् एकान्त-भक्त्या भजतस् तत्-प्रसाद-लब्ध-ज्ञानेन ब्रह्म-भावो भवतीत्य् उक्तम् । न चैकान्त-भक्तिः ज्ञानं चाविरक्तस्य सम्भवतीति वैराग्य-पूर्वकं ज्ञानम् उपदेष्टु-कामः प्रथमं तावत् सार्ध-श्लोकाभ्यां संसार-स्वरूपं वृक्ष-रूपकालङ्कारेण वर्णयन् भगवान् उवाच ऊर्ध्व-मूलम् इति । ऊर्ध्वम् उत्तमः क्षराक्षराभ्याम् उत्कृष्टः पुरुषोत्तमो मूलं यस्य तम् । अध इति ततो ऽर्वाचीनां कार्योपाधयो हिरण्यगर्भादयो गृह्यन्ते । ते तु शाखा इव शाखा यस्य तम् । विनश्वरत्वेन श्वः प्रभात-पर्यन्तम् अपि न स्थास्यतीति विश्वासानर्हत्वाद् अश्वत्थं प्राहुः । प्रवाह-रूपेणाविच्छेदाद् अव्ययं च प्राहुः । ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातन [KaÂhU 2.3.1] इत्य् आद्याः श्रुतयः । छन्दांसि वेदा यस्य पर्णानि धर्माधर्म-प्रतिपादन-द्वारेण च्छाया-स्थानीयैः कर्म-फलैः संसार-वृक्षस्य सर्व-जीवाश्रयणीयत्व-प्रतिपादनात् पर्ण-स्थानीया वेदाः । यस् तम् एवम्भूतम् अश्वत्थं वेद स एव वेदार्थ-वित् । संसार-प्रपञ्च-वृक्षस्य मूलम् ईश्वरः । ब्रह्मादयस् तद्-अंशाः शाखा-स्थानीयाः । स च संसार-वृक्सो विनश्वरः । प्रवाह-रूपेण नित्यश् च । वेदोक्तैः कर्मभिः सेव्यताम् आपादितश् च इत्य् एतावान् एव हि वेदार्थः । अत एवं विद्वान् वेदविद् इति स्तूयते ॥1॥ मधुसूदनः : पूर्वाध्याये भगव्ता संसार-बन्ध-हेतून् गुणान् व्याख्याय तेषाम् अत्ययेन ब्रह्म-भावो मोक्षो मद्-भजनेन लभ्यत इत्य् उक्तम् -- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] इति । तत्र मनुष्यस्य तव भक्ति-योगेन कथं ब्रह्म-भाव इत्य् आशङ्कायां स्वस्य ब्रह्म-रूपता-ज्ञापनाय सूत्र-भूतो ऽयं श्लोको भगवतोक्तः - ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥[GÅtà 14.27] इति । अस्य सूत्रस्य वृत्ति-स्थानीयो ऽयं पञ्चदशो ऽध्याय आरभ्यते । भगवतः श्री-कृष्णस्य हि तत्त्वं ज्ञात्वा तत्-प्रेम-भजनेन गुणातीतः सन् ब्रह्म-भावं कथम् आप्नुयाल् लोक इति । तत्र ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि भगवद्-वचनम् आकर्ण्य मम तुल्यो मनुष्यो ऽयं कथम् एवं वदतीति विस्मयाविष्टम् अप्रतिभया लज्जया च किंचिद् अपि प्रष्टुम् अशक्नुवन् तम् अर्जुनम् आलक्ष्य कृपया स्व-स्वरूपं विवक्षुः श्री-भगवान् उवाच ऊर्ध्वेति । तत्र विरक्तस्यैव संसाराद् भगवत्-तत्त्व-ज्ञाने ऽधिकारो नान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीन-प्रकृति-पुरुष-संयोग-कार्यं संसारं वृक्ष-रूप-कल्पनया वर्णयति वैराग्याय प्रस्तुत-गुणातीतत्वोपायत्वात् तस्य । ऊर्ध्वम् उत्कृष्टं मूलं कारणं स्व-प्रकाश-परमानन्द-रूपत्वेन नित्यत्वेन च ब्रह्म । अतह्वोर्ध्वं सर्व-संसार-बाधे ऽप्य् अबाधितं सर्व-संसार-भ्रमाधिष्ठानं ब्रह्म तद् एव मायया मूलम् अस्येत्य् ऊर्ध्व-मूलम् । अध इत्य् अर्वाचीनाः कार्योपाधयो हिरण्यग्रभाद्या गृह्यन्ते । ते नाना-दिक्-प्रसृतत्वाच् छाखा इव शाखा अस्येत्य् अधः-शाखम् । आशु-विनाशित्वेन न श्वो ऽपि स्थातेति विश्वासानर्हम् अश्वत्थम् माया-मयं संसार-वृक्षम् अव्ययम् अनाद्य्-अनन्त-देहादि-सन्तानाश्रयम् आत्म-ज्ञानम् अन्तरेणानुच्छेद्यम् अनन्तम् अव्ययम् आहुः श्रुतयः स्मृतयश् च । श्रुतयस् तावत् -- ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [KaÂhU 2.3.1] इत्य् आद्यः कठ-वल्लीषु पठिताः । arväco निकृष्टाः कार्योपाधयो महद्-अहङ्कार-तन्मात्रादयो वा शाखा अस्येत्य् अर्वाक्-शाख इत्य् अधः-शाख-पद-समानार्थः । सनातन तिय् अव्यय-पद-समानार्थम् । स्मृतयश् च- अव्यक्त-मूल-प्रभवस् तस्यैवानुग्रहोत्थितः । बुद्धि-स्कन्ध-मयश् चैव इन्द्रियान्तर-कोटरः ॥ महा-भूत-विशाखश् च विषयैः पत्रवांस् तथा । धर्माधर्म-सुपुष्पश् च सुख-दुःख-फलोदयः ॥ आजीव्यः सर्व-भूतानां ब्रह्म-वृक्षः सनातनः । एतद् ब्रह्म-वनं चास्य ब्रह्माचरति साक्षिवत् ॥ एतच् छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश् चात्म-गतिं प्राप्य तस्मान् नावर्तते पुनः ॥ [Mbh 14.35.20-22] इत्य् आदयः । अव्यक्तम् अव्याकृतं मायोपाधिकं ब्रह्म तद् एव मूलं कारणं तस्मात् प्रभवो यस्य स तथा । तस्यैव मूलस्याव्यक्तस्यानुग्रहाद् अतिदृढत्वाद् उत्थितः संवर्धितः । वृक्षस्य हि शाखाः स्कन्धाद् उद्भवन्ति । संसारस्य च बुद्धेः सकाशान् नाना-विधाः परिणामा भवन्ति । तेन साधर्म्येण बुद्धिर् एव स्कन्धस् तन्-मयस् तत्-प्रचुरो ऽयम् । इन्द्रियाणाम् अन्तराणि च्छिद्राण्य् एव कोटराणि यस्य स तथा । महान्ति भूतान्य् आकाशादीनि पृथिव्य्-अन्तानि विविधाः शाखा यस्य विशाखः स्तम्भो यस्येति वा । आजीव्य उपजीव्यः । ब्रह्मणा परमात्मनाधिष्ठितो वृक्षो ब्रह्म-वृक्षः । आत्म-ज्ञानं विना छेत्तुम् अशक्यतया सनातनः । एतद् ब्रह्म-वनम् अस्य ब्रह्मणो जीव-रूपस्य भोग्यं वननीयं सम्भजनीयम् इति वनं ब्रह्म साक्षिवद् आचरति न त्व् एतत् कृतेन लिप्यत इत्य् अर्थः । एतद् ब्रह्म-वनं संसार-वृक्षात्मकं छित्त्वा च भित्त्वा चाहं, ब्रह्मास्मीत्य् अतिदृढ-ज्ञान-खड्गेन स-मूलं निकृत्येत्य् अर्थः आत्म-रूपां गतिं प्राप्य तस्माद् आत्म-रूपान् मोक्षान् नावर्तत इत्य् अर्थः । स्पष्टम् इतरत् । अत्र च गङ्गा-तरङ्ग-नुद्यमानोत्तुङ्ग-तत्-तीर-तिर्यङ्-निपतितम् अर्धोन्मूलितं मारुतेन महान्तम् अश्वत्थम् उपमानीकृत्य जीवन्तम् इयं रूपक-कल्पनेति द्रष्टव्यम् । तेन नोर्ध्व-मूलत्वाधः-शाखत्वाद्य्-अनुपपत्तिः । यस्य माया-मयस्याश्वत्थस्य च्छन्दांसि च्छादनात् तत्त्व-वस्तु-प्रावरणात् संसार-वृक्ष-रक्षणाद् वा कर्म-काण्डानि ऋग्-यजुः-साम-लक्षणानि पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणाथानि पर्णानि भवन्ति तथा संसार-वृक्षस्य परिरक्षणाथानि कर्म-काण्डानि dharmÃdharmaa-तद्-धेतु-फल-प्रकाशनार्थत्वात् तेषाम् । यस् तं यथा-व्याख्यातं स-मूलं संसार-वृक्षं माया-मयम् अश्वत्थं वेद जानाति स वेद-वित् कर्म-ब्रह्माख्य-वेदार्थ-वित् स एवेत्य् अर्थः । संसार-वृक्षस्य हि मूलं ब्रह्म हिरण्यगर्भादयश् च जीवाः शाखा-स्थानीयाः । स च संसार-वृक्षः स्वरूपेण विनश्वरः प्रवाह-रूपेण चानन्तः । स च वेदोक्तैः कर्मभिः सिच्यते ब्रह्म-ज्ञानेन च च्छिद्यत इत्य् एतावान् एव हि वेदार्थः । यश् च वेदार्थवित् स एव सर्व-विद् इति स-मूल-वृक्ष-ज्ञानं स्तौति स वेदविद् इति ॥1॥ विश्वनाथः : संसार-च्छेदको ऽसङ्ग आत्मेशांशः क्षराक्षरात् । उत्तमः पुरुषः कृष्णः इति पञ्चदशे कथा ॥ पूर्वाध्याये -- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] इत्य् उक्तम् । तत्र तव मनुष्यस्य भक्ति-योगेन कथं ब्रह्म-भाव इति चेत्, सत्यम् अहं मनुष्य एव किन्तु ब्रह्मणो ऽपि तस्य प्रतिष्ठा परमाश्रय इत्य् अस्य सूत्र-रूपस्य वृत्ति-स्थानीयो ऽयं पञ्चदशाध्याय आरभ्यते । तत्र स गुणान् समतीत्य इत्य् उक्तम् इति गुणम्यो ऽयं संसारः कः, कुतो वायं प्रवृत्तस् तद्-भक्त्या संसारम् अतिक्राम्यन् जीवो वा कः । ब्रह्म-भूयाय कल्पते इत्य् उक्तं ब्रह्म वा किं । ब्रह्मणः प्रतिष्ठा त्वं वा क इत्य्-आद्य्-अपेक्षायां प्रथमम् अतिशयोक्त्य्-अलङ्कारेण संसारो ऽयम् अद्भुतो ऽश्वत्थ-वृक्ष इति वर्णयति । ऊर्ध्वे सर्व-लोकोपरि-तले सत्य-लोके प्रकृति-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मकश् चतुर्मुख एक एव मूलं यस्य तम् । अधः स्वर्-भुवोर्-भूलोकेषु अनन्ता देव-गन्धर्व-किन्नरासुर-राक्षस-प्रेत-भूत-मनुष्य-गवाश्वादि-पशु-पक्षि-कृमि-कीट-पतङ्ग-स्थावरास् ताः शाखा यस्य तम् अश्वत्थं धर्मादि-चतुर्वर्ग-साधकत्वाद् अश्वत्थम् उत्तमं वृक्षम् । श्लेषेण भक्तिमतां न श्वः स्थास्यतीत्य् अश्वत्थं नष्ट-प्रायम् इत्य् अर्थः । अभक्तानां त्व् अव्ययम् अनश्वरम् । छन्दांसि वायव्यं श्वेतम् आलभेत भूमिकाम् ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजाकामः इत्य् आद्याः कर्म-प्रतिपादका वेदाः संसार-वर्धकत्वात् पर्णानि । वृक्षो हि पर्णैः शोभते । यस् तं जानाति स वेदज्ञः । तथा च ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः [KaÂhU 2.3.1] इति कठ-वल्ली-श्रुतिः ॥1॥ बलदेवः : संसार-च्छेदि वैराग्यं जीवो मे ऽंशः सनातनः । अहं सर्वोत्तमः श्रीमान् इति पञ्चदशे स्मृतम् ॥ पूर्वत्र विज्ञानानन्दस्यउत्पत्तिक-guïëÂakasyÃpi जीवस्य कर्म-रूपानादि-वासनानुगुणेन भगवत्-सङ्कल्पेन प्रकृति-गुण-सङ्गः । स च बहुविधस् तद्-अत्ययश् च भगवद्-भक्ति-शिरस्केन विवेक-ज्ञानेन भवेत् तस्मिंश् च सति सम्प्राप्त-निज-स्वरूपो जीवो भगवन्तम् आश्रित्य प्र्मोदो सर्वदा तस्मिंस् तिष्ठतीत्य् उक्तम् । अथ तद्-विवेक-ज्ञान-स्थैर्य-करं वैराग्यं जीवस्य भजनीय-भगवद्-अंशत्वं भगवतः स्वेतर-सर्वोत्तमत्वं चोक्तेष्व् अर्थेषूपयोगाय पञ्चदशे ऽस्मिन् वर्ण्यते । तत्र तावद् गुण-विरचितस्य संसारस्य वैराग्य-वैच्चेद्यत्वात् संसारं वृक्षत्वेन वैराग्यं च शस्त्रत्वेन रूपयन् वर्णयति भगवान् -- ऊर्ध्वमूलम् इत्य् आदिभिस् त्रिभिः । संसार-रूपम् अश्वत्थम् ऊर्ध्व-मूलम् अधः-शाखं प्राहुः । ऊर्ध्वं सर्वोपरि-सत्य-लोके प्रधान-बीजोत्थ-प्रथम-प्ररोह-रूप-महत्-तत्त्वात्मक-चतुर्मुख-रूपं मूलं यस्य सः । अधः सत्य-लोकाद् अर्वाचीनेषु स्वर्-भुवर्-भूर्-लोकेषु देव-गन्धर्व-किन्नरासुर-यक्ष-राक्षस-मनुष्य-पशु-पक्षि-कीट-पतङ्ग-स्थावरान्ता नानादिक्-प्रसृतत्वाच् छाखा यस्य तम् । चतुर्वर्ग-फलाश्रयत्वाद् अश्वत्थम् उत्तम-वृक्षम् । तादृशेन विवेक-ज्ञानेन विना निवृत्तेर् अभावाद् अव्ययं प्रवाह-रूपेण नित्यं च । तम् आहुः श्रुतयश् चात्र -- ऊर्ध्व-मूलो ऽवाक्-शाख एषो ऽश्वत्थः सनातनः । ऊर्ध्व-मूलम् अर्वाक्-शाखं वृक्षं यो वेद सम्प्रति ॥ [KaÂhU 2.3.1] इत्य् आदिकाः । यस्य संसाराश्वत्थस्य छन्दांसि कर्माकर्म-प्रतिपादकानि श्रुति-वाक्यानि वासनाआ-रूप-तन्-निदान-वर्धकत्वात् पर्णानि प्राहुस् तानि च्छन्दांसि वायव्यं श्वेतम् आलभेत भूति-काम ऐन्द्रम् एकादशक-पालं निर्वपेत् प्रजा-कामः इत्य् आदीनि बोध्यानि । पत्रैस् तरुर् वर्धते शोभते च तम् अश्वत्थं यो वेद यथोक्तं जानाति स एव वेद-वित् । वेदः खलु संसारस्य वृक्षत्वं छेद्यत्वाभिप्रायेणाह तद्-छेदनोपायज्ञो वेदार्थविद् इति भावः । __________________________________________________________ BhG 15.2 अधश् चोर्ध्वं प्रसृतास् तस्य शाखा गुण-प्रवृद्धा विषय-प्रवालाः । अधश् च मूलान्य् अनुसंततानि कर्मानुबन्धीनि मनुष्य-लोके ॥2॥ श्रीधरः : किं च अधश् चेति । हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । तेषु च ये दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । किं च, गुणैः सत्त्वादि-वृत्तिभिर् जल-सेचनैर् इव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किं च, विषया रूपादयः प्रवालाः पल्लव-स्थानीया यासां ताः । शाखाग्र-स्थानीयाभिर् इन्द्रिय-वृत्तिभिः संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च । मूलान्य् अनुसन्ततानि virƬhÃni । मुख्यं मूलम् ईश्वर एव । इमानि त्व् अन्तरालानि मूलानि तत्-तद्-भोग-वासना-लक्षणानि । तेषां कार्यम् आह मनुष्य-लोके कर्मानुबन्धीनीति । कर्मैवानुबन्ध्य् उत्तर-काल-भावि येषां तानि । ऊर्ध्वाधो-लोकेषूपभुक्त-तत्-तद्-भोग-वासनादिभिर् हि कर्म-क्षये मनुष्य-लोकं प्राप्तानां तत्-तद्-अनुरूपेषु कर्मसु प्रवृत्तिर् भवति । तस्मिन्न् एव हि कर्माधिकारो नान्येषु लोकेषु । अतो मनुष्य-लोक इत्य् उक्तम् ॥2॥ मधुसूदनः : तस्यैव संसार-वृक्षस्यावयव-सम्बन्धिन्य् अपरा कल्पनोच्यते अधश् चेति । पूर्वं हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखा-स्थानीयत्वेनोक्ताः । इदानीं तु तद्-गतो विशेष उच्यते । तेषु ये कपूय-चरणा दुष्कृतिनस् ते ऽधः पश्व्-आदि-योनिषु प्रसृता विस्तारं गताः । ये तु रमणीय-चरणाः सुकृतिनस् त ऊर्ध्वं देवादि-योनिषु प्रसृता अतो ऽधश् च मनुष्यत्वाद् आरभ्य विरिञ्चि-पर्यन्तम् ऊर्ध्वं च तस्माद् एवारभ्य सत्य-लोक-पर्यन्तं प्रसृतास् तस्य संसार-वृक्षस्य शाखाः । कीदृशस् ताः ? गुणैः सत्त्व-रजस्-तमो भिर् देहेन्द्रिय-विषयाकार-परिणतैर् जल-सेचनैर् इव प्रवृद्धाः स्थूलीभूताः । किं च, विषयाः शब्दादयः प्रवालाः पल्लवा इव यासां संसार-वृक्ष-शाखानां तास् तथा शाखाग्र-स्थानीयाभिर् इन्द्रिय-वृत्तिभिः सम्बन्धाद् रागाधिष्ठानत्वाच् च |संयुक्तत्वात् । किं च, अधश् च च-शब्दाद् ऊर्ध्वं च मूलान्य् अवान्तराणि तत्-तद्-भोग-जनित-राग-द्वेषादि-वासना-लक्षणानि मूलानीव धर्माधर्म-प्रवृत्ति-कारकाणि तस्य संसार-वृक्षस्यानुसन्ततानि अनुस्यूतानि । मुख्यं च मूलं ब्रह्मैवेति न दोषः । कीदृशान्य् अवान्तर-मूलानि ? कर्म धर्माधर्म-लक्षणम् अनुबन्धुं पश्चाज् जनयितुं शीलं येषां तानि कर्मानुबन्धीनि । कुत्र ? मनुष्य-लोके मनुष्यश् चासौ lokaaÓ चेत्य् अधिकृतो ब्राह्मण्यादि-विशिष्टो देहो मनुष्य-लोकस् तस्मिन् बाहुल्येन कर्मानुबन्धीनि । मनुष्याणां हि कर्माधिकारः प्रसिद्धः ॥2॥ विश्वनाथः : अधः पश्व्-आदि-योनिषु ऊर्ध्वे देवादि-योनिषु प्रसृतास् तस्य संसार-वृक्षस्य गुणैः सत्त्वादि-वृत्तिभिर् जल-सेकैर् इव प्रवृद्धाः । विषया शब्दादयः प्रवालाः पल्लव-स्थानीया यासां ताः । किं च तस्य मूले सर्व-लोकैर् अलक्षितो महा-निधिः कश्चिद् अस्तीत्य् अनुमीयते यम् एव मूल-जटाभिर् अवलम्ब्य स्थितस्य तस्याश्वत्थ-वृक्षस्यापि बट-वृक्षस्येव शाखास्व् अपि बाह्या जटाः सन्तीत्य् आह अधश् चेति । ब्रह्म-लोक-मूलस्यापि तस्याधश् च मनुष्य-लोके कर्मानुबन्धीनि कर्मानुलम्बीनि मूलान्य् अनुसन्ततानि निरन्तरं विस्तृतानि भवन्ति । कर्म-फलानां यतस् ततो भोगान्ते पुनर् मनुष्य-जन्मन्य् एव कर्मसु प्रवृत्तानि भवन्तीत्य् अर्थः ॥2॥ बलदेवः : किं चाध इति । तस्योक्त-लक्षणस्य संसाराश्वत्थस्य शाखा अध ऊर्ध्वं च प्रसृताः । अधो मनुष्य-पश्व्-आदि-योनिषु दुष्कृतैर् ऊर्ध्वं च देव-गन्धर्वादि-योनिषु सुकृतैर् विस्तृताः । गुणैः सत्त्वादि-वृत्तिभिर् अम्बु-निषेकैर् इव प्रवृद्धाः स्थौल्य-भाजः । विषयाः शब्द-स्पर्शादयः प्रवालाः पल्लवा यासां ताः । शाखाग्र-स्थानीयाभिः श्रोत्रादि-वृत्तिभिर् योगाद् रागाधिष्ठानत्वाच् च शब्दादीनां पल्लव-स्थानीयत्वम् । तस्याश्वत्थस्याधश् च शब्दाद् ऊर्ध्वं चावान्तराणि मूलान्य् अनुसन्ततानि विस्तृतानि सन्ति । तानि च तत्-तद्-भोग-जनित-राग-द्वेषादि-वासना-रूपाणि धर्माधर्म-प्रवृत्ति-कारित्वान् मूल-तुल्यान्य् उच्यन्ते । मुख्यं मूलं तादृक् चतुर्मुखस् तत्-तद्-वासनास् त्व् अवान्तर-मूलानि न्यग्रोधस्यैव जटोपजटावृन्दानीति भावः । तानि कीदृशानीत्य् आह मनुष्य-लोके कर्मानुबन्धीनि यतस् ततः कर्म-फल-भोगावसाने सति पुनर् मनुष्य-लोके कर्म-हेतु-भूतानि भवन्तीत्य् अर्थः । स लोकः खलु कर्म-भूमिर् इति प्रसिद्धम् ॥2॥ __________________________________________________________ BhG 15.3-4 न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर् न च संप्रतिष्ठा । अश्वत्थम् एनं सु-virƬha-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥3॥ ततः पदं तत्-परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । तम् एव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥4॥ श्रीधरः : किं च, न रूपम् इति । इह संसारे स्थितैः प्राणिभिर् अस्य संसार-वृक्षस्य तथोर्ध्व-मूलत्वादि-प्रकारेण रूपं नोपलभ्यते । न चान्तो ऽवसानम् अपर्यप्तत्वात् । न चादिर् अनादित्वात् । न च सम्प्रतिष्ठा स्थितिः । कथं तिष्ठतीति नोपलभ्यते । यस्माद् एवम्भूतो ऽयं संसार-वृक्षो दुरुच्छेदो ऽनर्थकरश् च तस्माद् एनं दृढेन वैराग्येन शस्त्रेण च्छित्वा तत्त्व-ज्ञाने यतेतेत्य् आह अश्वत्थम् एनम् इति सार्धेन । एनम् अश्वत्थं suvirƬha-मूलम् अत्यन्त-बद्ध-मूलं सन्तम् । असङ्गः सङ्ग-राहित्यम् अहं-ममता-त्यागः । तेन शस्त्रेण दृढेन सम्यग्-विचारेण च्छित्त्वा पृथक्-कृत्य ॥3॥ तत इति । ततश् तस्य मूल-भूतं तत् पदं वस्तु परिमार्गितव्यम् अन्वेष्टव्यं । कीदृशं, यस्मिन् गता यत् पदं प्राप्ताः सन्तो भूयो न निवर्तन्ति नावर्तन्त इत्य् अर्थः । अन्वेषण-प्रकारम् एवाह तम् एवेति । यत एषा पुराणी चिरन्तनी संसार-प्रवृत्तिः प्रसृता विस्तृता । तम् एव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामि । इत्य् एवम् एकान्त-भक्त्यान्वेष्टव्यम् इत्य् अर्थः ॥4॥ मधुसूदनः : यस् त्व् अयं संसार-वृक्षो वर्णित इह संसारे स्थितैः प्राणिभिर् अस्य संसार-वृक्षस्य तथोर्ध्व-मूलत्वादि तथा तेन प्रकारेण रूपं नोपलभ्यते स्वप्न-मरीच्य्-उदक-माया-गन्धर्व-नगरवन् मृषात्वेन दृष्ट-नष्ट-स्वरूपत्वात् तस्य । अत एव तस्यान्तो ऽवसानम् नोपलभ्यते । एतावता कालेन समाप्तिं गमिष्यतीति अपर्यप्तत्वात् । न चास्यादिर् उपलभ्यते । इत आरभ्य प्रवृत्त इत्य् अनादित्वात् । न च सम्प्रतिष्ठा स्थितिर् मध्यम-स्थोपलभ्यते । आद्य्-अन्त-प्रतियोगिकत्वात् तस्य । यस्माद् एवं-भूतो ऽयं संसार-वृक्षो दुरुच्छेदः सर्वानर्थ-करश् च तस्माद् अनाद्य्-अज्ञानेन suvirƬha-मूलम् अत्यन्त-बद्ध-मूलं प्राग्-उक्तम् अश्वत्थं असङ्ग-शस्त्रेण सङ्गः स्पृहासङ्गः सङ्ग-विरोधि वैराग्यं पुत्र-वित्त-लोकैषणा-त्याग-रूपं तद् एव शस्त्रं राग-द्वेष-मय-संसार-विरोधित्वात्, तेनासङ्ग-शस्त्रेण दृढेन परमात्म-ज्ञानौत्सुख्य-दृढीकृतेन पुनः पुनर् विवेकाभ्यास-निशितेन च्छित्त्वा स-मूलम् उद्धृत्य वैराग्य-शम-दमादि-सम्पत्त्या सर्व-कर्म-संन्यासं कृत्वेत्य् एतत् ॥3॥ ततो गुरुम् उपसृत्य ततो ऽश्वत्थाद् ऊर्ध्वं व्यवस्थितं तद् वैष्णवं पदं वेदान्त-वाक्य-विचारेण परिमार्गितव्यं मार्गयितव्यम् अन्वेष्टव्यं सो ऽन्वेष्टभ्यः स विजिज्ञासितव्य इति श्रुतेः । तत् पदं श्रवणादिना ज्ञातव्यम् इत्य् अर्थः । किं तत् पदं यस्मिन् पदे गताः प्रविष्टा ज्ञानेन न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय । कथं तत् परिमार्गितव्यम् ? इत्य् आह - यः पद-शब्देनोक्तस् तम् एव चाद्यम् आदौ भवं पुरुषं येनेदं सर्वं पूर्णं तं पुरुषु पूर्षु वा शयानं प्रपद्ये शरणं गतो ऽस्मीत्य् एवं तद्-एक-शरणतया तद् अन्वेष्टव्यम् इत्य् अर्थः । तं कं पुरुषं ? यतो यस्मात् पुरुषात् प्रवृत्तिर् माया-मय-संसार-वृक्ष-प्रवृत्तिः पुराणी चिरन्तन्य् अनादिर् एषा प्रसृता निःसृतैन्द्रजालिकाद् इव माया-हस्त्य्-आदि तं पुरुषं प्रपद्य इत्य् अन्वयः ॥4॥ विश्वनाथः : किं चेह मनुष्य-लोके ऽस्य रूपं स्वरूपं तथा स-निश्चयं नोपलभ्यते सत्यो ऽयं मिथ्यायं नित्यो ऽयम् इति वादि-मत-वैविध्याद् इति भावः । न चान्तो ऽपर्यन्तत्वान् न चादिर् अनादित्वान् न च सम्प्रतिष्ठाश्रयः । किं वाधारः को ऽयम् इत्य् अपि नोपलभ्यते तत्त्व-ज्ञानाभावाद् इति भावः । यथा तथायं भवतु जीव-मात्र-दुःखैक-निदानस्यास्य छेदकं शस्त्रम् असङ्गं ज्ञात्वा तेनैतं छित्त्वैवास्य मूल-तल-स्थो महानिधिर् अन्वेष्टव्य इत्य् आह अश्वत्थम् इति । असङ्गो ऽनासक्तिः सर्वत्र वैराग्यम् इति यावत् तेन शस्त्रेण कुठारेण च्छित्वा स्वतः पृथक्-कृत्य ततस् तस्य मूल-भूतं तत्-पदं वस्तु महा-निधि-रूपं ब्रह्म परिमार्गितव्यम् । कीदृशं तद् अत आह यस्मिन् गता यत् पदं प्राप्ताः सन्तो भूयो न निवर्तन्ते न चावर्तन्त इत्य् अर्थः । अन्वेषण-प्रकारम् आह यत एषा पुराणी चिरन्तनी संसार-प्रवृत्तिः प्रसृता विस्तृता तम् एवाद्यं पुरुषं प्रपद्ये भजामीति भक्त्या अन्वेष्टव्यम् इत्य् अर्थः ॥3-4॥ बलदेवः : न रूपम् इति अस्याश्वत्थस्य रूपम् इह मनुष्य-लोके तथा नोपलभ्यते यथोर्ध्व-मूलत्वादि-धर्मकतया मयोपवर्णितम् । न चास्यान्तो नाश उपललभ्यते । कथम् अयं अनर्थ-व्रात-जटिलो विनश्येद् इति न ज्ञायते । न चास्यादि-कारणम् उपलभ्यते । कुतो ऽयम् ईदृशो जातो ऽस्तीति । न चास्य सम्प्रतिष्ठा समाश्रयो ऽप्य् उपलभ्यते । किं समाश्रयो ऽयं सतिष्ठत् इति । किन्तु मनुस्योओ ऽहं पुत्रो यज्ञ-दत्तस्य,, पिता च देव-दत्तस्य, तद्-अनुरूप-कर्म-कारी सुखी दुःखी, सास्मिन् देशे ऽस्मिन् ग्रामे निवसामीत्य् एतावद् एव विज्ञायत इत्य् अर्थः । यस्माद् एवं दुर्बोधो ऽनर्थ-व्रते हेतुश् चायम् अश्वत्थस् तस्मात् सत्-प्रसङ्ग-लब्ध-वस्तु-याथात्म्य-ज्ञानेनैनम् असङ्ग-शस्त्रेण वैराग्य-कुठारेण दृढेन विवेकाभ्यास-निशितेन च्छित्वा स्वतः पृथक्-कृत्य तत् पदं परिमार्गितव्यम् इति परेणान्वयः । सङ्गो vi«ayÃbhilëas तद्-विरोध्य् असङ्गो वैराग्यं, तद् एव शस्त्रं तद्-abhilëa-नाशकत्वात् suvirƬha-मूलं पूर्वोक्त-रीत्यात्यन्तं बद्ध-मूलम् । ततः संसाराश्वत्थ-मूलाद् उपरिस्थितं तत् पदं परिमार्गितव्यं मत्-प्रसङ्ग-लब्धैः श्रवणादिभिः साधनैर् अन्वेष्टव्यम् । तत् पदं कीदृशं तत्राह यस्मिन्न् इति । यस्मिन् गतास् तैः साधनैर् यत् प्राप्ता जनास् ततो न निवर्तन्ते स्वर्गाद् इव न पतन्ति । मार्गण-विधिम् आह तम् एवेति । यतः पुराणी चिरन्तनीयं जगत्-प्रवृत्तिः प्रसृता विस्तृता । तम् एव चाद्यं पुरुषं प्रपद्ये शरणं व्रजामीति प्रपत्ति-पूर्वकैः श्रवणादिभिस् तन्-मार्गणम् उक्तम् । यो जगद्-धेतुर् यत्-पोरपत्त्या संसार-निवृत्तिः स खलु कृष्ण एव अहं सर्वस्य प्रभवः इत्य् आदेः । दैवी ह्य् एषा गुणमयी इत्य् आदेश् च तद्-उक्तेः । न तद् भासयत इत्य् आदिना व्यक्तीभावित्वाच् च ॥3-4॥ __________________________________________________________ BhG 15.5 निर्मान-मोहा जित-सङ्ग-दोषा अध्यात्म-नित्या विनिवृत्त-कामाः । द्वन्द्वैर् विमुक्ताः सुख-दुःख-संज्ञैर् गच्छन्त्य् amƬhÃ÷ पदम् अव्ययं तत् ॥5॥ श्रीधरः : तत्-प्राप्तौ साधनान्तराणि दर्शयन्न् आह निर्मानेति । निर्गतौ मान-मोहौ अहङ्कार-मिथ्यातिसिवेशौ येभ्यस् ते । जितः पुत्रादि-सङ्ग-रूपो दोषो यैस् ते । अध्यात्म आत्म-ज्ञाने नित्याः परिनिष्ठिताः । विशेषेण निवृत्तः कामो येभ्यस् ते । सुख-दुःख-हेतुत्वात् सुख-दुःख-संज्ञानि शीतोष्णादीनि द्वन्द्वानि । तैर् विमुक्ताः । अत evÃmƬhà निवृताविद्याः सन्तः । तद् अव्ययं पदं गच्छन्ति ॥5॥ मधुसूदनः : परिमार्गण-पूर्वकं वैष्णवं पदं गच्छताम् अङ्गान्तराण्य् आह निर्माणेति । मानो ऽहङ्कारो गर्वः । मोहस् त्व् अविवेको विपर्ययो वा । ताभ्यां निष्क्रान्ता निर्मान-मोहाः । तौ निर्गतौ येभ्यस् ते वा । तथाहङ्काराविवेकाभ्यां रहिता इति यावत् । जित-सङ्ग-दोषाः प्रियाप्रिय-संविधाव् अपि राग-द्वेष-वर्जिता इति यावत् । अध्यात्म-नित्याः परमात्म-स्वरूप-लोक्चन-तत्-पराः । विनिवृत्त-कामा विशेषेतो निरवशेषेण निवृत्ताः कामा विषय-भोगा येषां ते । विवेक-वैराग्य-द्वारा त्यक्त-सर्व-कर्माण इत्य् अर्थः । द्वन्द्वैः शीतोष्णादि-क्षुत्-पिपासादिभिः सुख-दुःख-संज्ञैः सुख-दुःख-हेतुत्वात् सुख-दुःख-नामकैः सुख-दुःख-सङ्गैर् इति पाठान्तरे सुख-दुःखाभ्यां सङ्गः सम्बन्धो येषां तैः सुख-दुःख-सङ्गैर् द्वन्द्वैर् विमुक्ताः परित्यक्ताः । amƬhà वेदान्त-प्रमाण-संजात-सम्यग्-ज्ञान-निवारितात्मआज्ञानास् तद् अव्ययं यथोक्तं पदं गच्छन्ति ॥5॥ विश्वनाथः : तद्-भक्तौ सत्यां जनाः कीदृशा भूत्वा तं पदं प्राप्नुवन्तीत्य् अपेक्षायाम् आह निर्मानेति । अध्यात्म-नित्या अध्यात्म-विचारो नित्य् नित्य-कर्तव्यो येषां ते परमात्मालोचन-तत्-पराः ॥5॥ बलदेवः : तत्-प्रपत्तौ सत्यां कीदृशाः सन्तस् तत् पदं प्राप्नुवन्तीत्य् आह निर्मानेति । मानः सत्-कार-जन्यो गर्वः । मोहो मिथ्याभिनिवेशस् ताभ्यां निर्गताः । जितः सङ्ग-दोषः प्रिय-भार्यादि-स्नेह-लक्षणो यैस् ते । अध्यात्मं स्व-परात्म-विषयको विमर्शः स नित्यो नित्य-कर्तव्यो येषां ते । सुखादि-हेतुत्वात् तत्-संज्ञैर् द्वन्द्वैः शीतोष्णादिभिर् विमुक्तास् तत्-सहिष्णवः । amƬhÃ÷ प्रपत्ति-विधिज्ञाः ॥5॥ न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥6॥ श्रीधरः : तद् एव गन्तव्यं पदं विशिनष्टि न तद् इति । तत् पदं सूर्यादयो न प्रकाशयन्ति । यत् प्राप्य न निवर्तन्ते योगिनः । तद् धाम स्वरूपं परमं मम । अनेन सूर्यादि-प्रकाश-विषयत्वेन जडत्व-शीतोष्णादि-दोष-प्रसङ्गो निरस्तः ॥6॥ मधुसूदनः : तद् एव गन्तव्यं पदं विशिनष्टि न तद् इति । यद् वैष्णवं पदं गत्वा योगिनो न निवर्तन्ते तत् पदं सर्वावभासन-शक्तिमान् अपि सूर्यो न भासयते । सूर्यास्त-मये ऽपि चन्द्रो भासको दृष्ट इत्य् आशङ्क्याह न शशाङ्कः । सूर्याचन्द्रमसोर् उभयोर् अप्य् अस्त-मये ऽग्निः प्रकाशको दृष्ट इत्य् आशङ्क्याह न पावकः । भासयत इत्य् उभयत्राप्य् अनुषज्यते । कुतः सूर्यादीनां तत्र प्रकाशनासामर्थ्यम् इत्य् अत आह तद् धाम ज्योतिः स्वयं-प्रकाशम् आदियादि-सकल-जड-ज्योतिर्-अवभासकं परमं प्रकृष्टं मम विष्णोः स्वरूपात्मकं पदम् । न हि यो यद्-भास्यः स स्वभासकं तं भासयितुम् ईष्टे । तथा च श्रुतिः - न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.2.15] इति । एतेन तत् पदं वेद्यं न वा, आद्ये वेद्य-भिन्न-वेदितृ-सापेक्षत्वेन द्वैतापत्तिर् द्वितीये स्व-पुरुषार्थत्वापत्तिर् इत्य् अपास्तम् । अवेद्यत्वे सत्य् अपि स्वयम् अपरोक्षत्वात् तत्रावेद्यत्वं सूर्याद्य्-अभास्यत्वेनात्रोक्तं, सर्व-भासकत्वेन तु स्वयम् अपरोक्षत्वं यद् आदित्य-गतं तेज इत्य् अत्र वक्ष्यति । एवम् उभाभ्यां श्लोकाभ्यां श्रुतेर् दलद्-वचं व्याख्यातम् इति द्रष्टव्यम् ॥6॥ विश्वनाथः : तत् पदम् एव कीदृशम् इत्य् अपेक्षायाम् आह न तद् इति । औष्ण्य-शैत्यादि-दुःख-रहितं तत् स्व-प्रकाशम् इति भावः । तन् मम परमं धाम सर्वोत्कृष्टम् अजडम् अतीन्द्रियं तेजः सर्व-प्रकाशकम् । यद् उक्तं हरि-वंशे -- तत् परं परमं ब्रह्म सर्वं विभजते जगत् । ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ [HV 2.114.12] इति । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ इति [KaÂhU 2.2.15] श्रुतिभ्यश् च ॥6॥ बलदेवः : गन्तव्यं पदं विशिष्यन् परिचाययति न तद् इति । प्रपन्ना यद् गत्वा यतो न निवर्तन्ते । तन् ममैव धाम स्वरूपं परमं श्रीमत् । सर्वावभासका अपि सूर्यादयस् तन् न भासयन्ति प्रकाशयन्ति । न तत्र सूर्यो भाति इत्य् आदि-श्रुतेश् च । सूर्यादिभिर् अप्रकाश्यस् तेषां प्रकाशकः स्व-प्रकाशक-चिद्-विग्रहो लक्ष्मीपतिर् अहम् एव पद-शब्द-बोध्यः प्रपन्नैर् लभ्य इत्य् अर्थः ॥6॥ __________________________________________________________ BhG 15.7 ममैवांशो जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति ॥7॥ श्रीधरः : ननु च त्वदीयं धाम प्राप्ताः सन्तो यदि न निवर्तन्ते तर्हि सति सम्पद्य न विदुः सति सम्पद्यामहे इत्य् आदि श्रुतेः सुषुप्ति-प्रलय-समये तत्त्व-प्राप्तिः सर्वेषाम् अस्तीति को नाम संसारी स्याद् इत्य् आशङ्क्य संसारिणं दर्शयति ममैवेति पञ्चभिः । ममैवांशो यो ऽयम् अविद्यया जीव-भूतः सनातनः सर्वदा संसारित्वेन प्रसिद्धः । असौ सुषुप्ति-प्रलययोः प्रकृतौ लीनतया स्थितानि मनः षष्ठं येषां तानीन्द्रियाणि पुनर् जीव-लोके संसारोपभोगार्थम् आकर्षति । एतच् च कर्मेन्द्रियाणां प्राणस्य चोपलक्षणार्थम् । अयं भावः saatyaæ सुषुप्ति-प्रलययोर् अपि मद्-अंशत्वात् सर्वसापि जीव-मात्रस्य मयि लयाद् अस्त्य् एव मत्-प्राप्तिः । तथाप्य् अविद्यायावृतस्य सानुशयस्य स-प्रकृतिके मयि लयः । न तु शुद्धे । तद् उक्तम् -- अव्यक्ताद् व्यक्तयः सर्वे प्रभन्तीत्य् आदिना । अतश् च पुनः संसाराय निर्गच्छन् अविद्वान् प्रकृतौ लीनतया स्थितानि स्वोपाधि-भूतानीन्द्रियाणि आकर्षति । विदुषां तु शुद्ध-स्वरूप-प्राप्तेर् नावृत्तिर् इति ॥7॥ मधुसूदनः : जीवस्य तु पारमार्थिकं स्वरूपं ब्रह्मैवेत्य् असकृद् आवेदितम् । तद् एतत् सर्वं प्रतिपाद्यत उत्तरेण ग्रन्थेन । तत्र जीवस्य ब्रह्म-रूपत्वाद् अज्ञान-निवृत्त्या तत्-स्वरूपं प्राप्तस्य ततो न प्रच्युतिर् इति प्रतिपाद्यते ममैवांश [GÅtà 15.7a] इति श्लोकार्धेन । सुषुप्तौ तु सर्व-कार्य-संस्कार-सहिताज्ञान-सत्त्वात् ततः पुनः संसारो जीवस्येति मनः-षष्ठानि [GÅtà 15.7b] इति श्लोकार्धेन प्रतिपाद्यते । ततस् तस्य वस्तुतो ऽसंसारिणो ऽपि मायया संसारं प्राप्तस्य मन्द-मतिभिर् देह-तादात्म्यं प्रापितस्य देहाद् व्यतिरेकः प्रतिपाद्यते शरीरम् [GÅtà 15.8] इत्य् आदिना श्लोकार्धेन । श्रोत्रं चक्षुर् [GÅtà 15.9] इत्य् आदिना तु यथायथं स्व-विषयेष्व् इन्द्रियाणां प्रवर्तकस्य तस्य तेभ्यो व्यतिरेकः प्रतिपाद्यते । एवं देहेन्द्रियादि-विलक्षणम् उत्क्रान्त्य्-आदि-समये स्वात्म-रूपत्वात् किम् इति सर्वे न पश्यन्तीत्य् आशङ्कायां विषय-विक्षिप्त-चित्ता दर्शन-योग्यम् अपि तं न पश्यन्तीत्य् उत्तरम् उच्यते उत्क्रामन्तम् [GÅtà 15.10a] इत्य् आदिना श्लोकेन । तं ज्ञान-चक्षुषः पश्यन्तीति विवृतं यतन्तो योगिनः [GÅtà 15.11a] इति श्लोकार्धेन । vimƬhà नानुपश्यन्ति [GÅtà 15.10b] इत्य् एतद् विवृतं यतन्तो ऽपि [GÅtà 15.11b] इति श्लोकार्धेनेति पञ्चानां श्लोकानां सङ्गतिः । इदानीं अक्षराणि व्याख्यास्यामो ममेति । ममैव परमात्मनो ऽंशो निरंशस्यापि मायया कल्पितः सूर्यस्येव जले नभस इव च घटे मृषाभेदवान् अंश इवांशो जीव-लोके संसारे, स च प्राण-धारणोपाधिना जीव-भूतः कर्ता भोक्ता संसरतीति मृषैव प्रसिद्धिम् उपागतः सनातनो नित्य उपाधि-परिच्छेदे ऽपि वस्तुतः परमात्मत्व-रूपत्वात् । अतो ज्ञानादि-ज्ञान-निवृत्त्या स्व-स्वरूपं ब्रह्म प्राप्य ततो न निवर्तन्त इति युक्तम् । एवम्-भूतो ऽपि सुषुप्तात् कथम् आवर्तत इत्य् आह - मनः षष्ठं येषां तानि श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि पञ्चेन्द्रियाईन्द्रस्यात्मनो विषयोपलब्धि-करणतया लिङ्गानि जाग्रत्-स्वप्न-भोग-जनक-कर्म-क्षये प्रकृति-स्थानि प्रकृतावज्ञाने सूक्ष्म-रूपेण स्थितानि पुनर्-जाग्रद्-भोग-जनक-कर्मोदये भोगार्थं कर्षति कूर्मो ऽङ्गानीव प्रकृतेर् अज्ञानाद् आकर्षति विषय-ग्रहण-योग्यतयाविर्भावयतीत्य् अर्थः । अतो ज्ञानाद् अनावृत्ताव् अप्य् अज्ञानाद् आवृत्तिर् नानुपपन्नेति भावः ॥7॥ विश्वनाथः : त्वद्-भक्त्या संसारम् अतिक्राम्यन् त-पद-गामी जीवः क इत्य् अपेक्षायाम् आह ममैवांश इति । यद् उक्तं वाराहे स्वांशश् चाथ विभिन्नांश इति द्वेधायम् इष्यते । विभिन्नांशस् तु जीवः स्यात् इति । सनातनो नित्यः स च बद्ध-दशायां मनः एव षष्ठं येषां तानीन्द्रियाणि प्रकृताव् उपाधौ स्थितानि कर्षति । ममैव एतानीति स्वीयत्वाभिमानेन गृहीतां पादार्गल-शृङ्खलाम् इव कर्षति ॥7॥ बलदेवः : ननु त्वत्-प्रपत्त्या यस् तत्-पदं याति, स जीवः क इत्य् अपेक्षायाम् आह ममैवेति । जीवः सर्वेश्वरस्य ममैवांशो, न तु ब्रह्म-रुद्रादेर् ईश्वरस्य, स च सनातनो नित्यो, न तु घटाकाशादिवत् कल्पितः । स च जीव-लोके प्रपञ्चे स्थितो मनः-षष्ठानीन्द्रियाणि श्रोत्रादीनि कर्षति पादादि-शृङ्खला इव वहति । तानि कीदृंशीत्य् आह प्रकृति-स्थानि प्रकृति-विकार-भूताहङ्कार-कार्याणीत्य् अर्थः । तत्र मनः सात्त्विकाहङ्कारस्य श्रोत्रादिकं तु राजसाहङ्कारस्य कार्यम् इति बोध्यम् । भगवत्-प्रपत्त्या प्राकृत-करण-हीनो भगवल्-लोकं गतस् तु भागवतैर् देह-करणैर् विभूषणैर् इव विशिष्टो भगवन्तं संश्रयन् निवसतीति सूच्यते -- स वा एष ब्रह्म-निष्ठ इदं शरीरं मर्त्यम् अतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा ӭणोति ब्रह्मणैवेदं सर्वम् अनुभवति इति माध्यन्दिनायन-श्रुतेः । वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः [BhP 3.15.14] इत्य् आदि स्मृतेश् च । भगवत्-सङ्कल्प-सिद्ध-चिद्-विग्रहस् तत्र भवतीति । यत् तु घटाकाशवज् जलाकाशवद् वा जीवे ब्रह्मणो ऽंशो ऽन्तः-करणेनावच्छेदात् तस्मिन् प्रतिबिम्ब-नाशाद् वा घट-जल-नाशे तत्-तद्-आकाशस्य शुद्धाकाशत्ववद् अन्तः-करण-नाशे जीवांशस्य शुद्ध-ब्रह्मत्वम् इति वदन्ति, न तत् सारम्, जीव-भूतः, ममांशः, सनातनः इत्य् उक्ति-व्याकोपात् । परिच्छेदादि-वाद-द्वयस्य देहिनो ऽस्मिन् यथा [GÅtà 2.12] इत्य् अत्र प्रत्याख्यानाच् च । प्रतिबिम्ब-सादृश्यात् तु तत्त्वं मन्तव्यम् अम्बुवद् अधिकरण-विनिर्णयात् । तस्मात् ब्रह्मोपसर्जनत्वं जीवस्य ब्रह्मांशत्वं विधु-मण्डलस्य शतांशः शुक्र-मण्डलम् इत्य् आदौ दृष्टं चेदम् एक-वस्त्व्-एक-देशत्वं चांशत्वम् आहुः । ब्रह्म खलु शक्तिमद् एकं वस्तु ब्रह्म-शक्तिः, इतस् त्व् अन्यां प्रकृतिं विद्धि मे परां जीव-भूताम् [GÅtà 7.5] इति पूर्वोक्तेर् अतस् तद् एक-देशात् तद्-अंशो जीवः ॥7॥ __________________________________________________________ BhG 15.8 शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥8॥ श्रीधरः : तान्य् आकृष्य किं करोतीति । अत्राह शरीरम् इति । यद् यदा शरीरान्तरं कर्म-वशाद् अवाप्नोति यतश् च शरीराद् उत्क्रामतीश्वरो देहादीनां स्वामी तदा पूर्वस्मात् शरीराद् एतानि गृहीत्वा तच्-छरीरान्तरं सम्यग् याति । शरीरे सत्य् अपि इन्द्रिय-ग्रहणे दृष्टान्तः । आशयात् स्व-स्थानात् कुसुमादेः सकाशात् गन्धान् गन्धवतः सूक्ष्मान् अंशान् गृहीत्वा वायुर् यथा गच्छति तद्वत् ॥8॥ मधुसूदनः : अस्मिन् काले कर्षतीत्य् उच्यते शरीरम् इति । यद् यदोत्क्रामति बहिर् निर्गच्छतीश्वरो देहेन्द्रिय-संघातस्य स्वामी जीवस् तदा यतो देहाद् उत्क्रामति ततो मनः-षष्ठानीन्द्रियाणि कर्षतीति द्वितीय-पादस्य प्रथमम् अन्वय उत्क्रमणोत्तर-भावित्वाद् गमनस्य । न केवलं कर्षत्य् एव, किन्तु यद् यदा च पूर्वस्माच् छरीरान्तरम् अवाप्नोति तदैतानि मनः-षष्ठाईन्द्रियाणि गृहीत्वा संयात्य् अपि सम्यक् पुनर् आगमन-राहित्येन गच्छत्य् अपि । शरीरे सत्य् एवेन्द्रिय-ग्रहणे दृष्टान्तः - आशयात् कुसुमादेः स्थानाद् गन्धान् गन्धात्मकान् सूक्ष्मान् अंशान् गृहीत्वा यथा वायुर् वाति तद्वत् ॥8॥ विश्वनाथः : तान्य् अकृष्य किं करोतीत्य् अपेक्षायाम् आह शरीरम् इति । यत् स्थूल-शरीरं कर्म-वशाद् अवाप्नोति, यच् च यस्माच् च शरीराद् उत्क्रामति निष्क्रामति, ईश्वरो देहेन्द्रियादि-स्वामी जीवः तस्मात् तत्र एतानीन्द्रियाणि भूत-सूक्ष्मैः सह गृहीत्वैव संयाति वायुर् गन्धानि इवेति वायुर् यथाशयाद् गन्धाश्रयात् स्रक्-चन्दनादेः सकाशात् सूक्ष्मावयवैः सह गन्धान् गृहीत्वान्यत्र याति तद्वद् इत्य् अर्थः । बलदेवः : जीव-लोके स्थित इन्द्रियाणि कर्षति इत्य् उक्तम् । तत् प्रतिपादयति शरीरम् इति । ईश्वरः शरीरेन्द्रियाणं स्वामी जीवो यद् यदा पूर्व-शरीराद् अन्यच् छरीरम् अवाप्नोति, यदा चाप्ताच् छरीराद् उत्क्रामति, तदैतानीन्द्रियाणि भूत-सूक्ष्मैः सह गृह्टिवा यात्य् आशयात् पुष्प-कोशाद् गन्धान् गृहीत्वा वायुर् इव स यथान्यत्र याति तद्वत् ॥8॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । अधिष्ठाय मनश् चायं विषयान् उपसेवते ॥9॥ श्रीधरः : तान्य् एवेन्द्रियाणि दर्शयन् यद् अर्थं गृहीत्वा गच्छति तद् आह श्रोत्रम् इति । श्रोत्रादीनि बाह्येन्द्रियाणि मनश् चान्तःकरणं, तान्य् अधिष्टायाश्रित्य शब्दादीन् विषयान् अयं जीव उपभुङ्क्ते ॥9॥ मधुसूदनः : तान्य् एवेन्द्रियाणि दर्शयन् यद् अर्थं गृहीत्वा गच्छति तद् आह श्रोत्रम् इति । श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च । च-कारात् कर्मेन्द्रियाणि प्राणं च मनश् च षष्ठम् अधिष्ठायैवाश्रित्यैव विषयान् शब्दादीन् अयं जीव उपसेवते भुङ्क्ते ॥9॥ विश्वनाथः : तत्र गत्वा किं करोतीत्य् अत आह श्रोत्रम् इति । श्रोत्रादीनीन्द्रियाणि मनश् चाधिष्ठायाश्रित्य विषयान् शब्दादीन् उपभुङ्क्ते ॥9॥ बलदेवः : तानि गृहीत्वा किम् अर्थं याति । तत्राह श्रोत्रम् इति । श्रोत्रादीनि समनस्कान्य् अधिष्ठायाश्रित्यायं जीवो विषयान् शब्दादीन् उपभुङ्क्ते । तद् अर्थं तद्-ग्रहणम् इत्य् अर्थः । च-शब्दात् कर्मेन्द्रियाणि च पञ्च प्राणांश् चाधिष्ठाये त्य् अवगम्यम् ॥9॥ __________________________________________________________ BhG 15.10 उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । vimƬhà नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥10॥ श्रीधरः : ननु कार्य-कारण-सङ्घात-व्यतिरेकेण एवम्भूतम् आत्मानं सर्वे ऽपि किं न पश्यन्ति । तत्राह उत्क्रामन्तम् इति । उत्क्रामन्तं देहाद् देहान्तरं गच्छन्तं तस्मिन्न् एव देहे स्थितं वा विषयान् भुञ्जानं वा गुणान्वितम् इन्द्रियादि-युक्तं जीवं vimƬhà नानुपश्यन्ति नालोकयन्ति । ज्ञानम् एव चक्षुर् येषां ते विवेकिनः पश्यन्ति ॥10॥ मधुसूदनः : एवं देह-गतं दर्शन-योगयम् अपि देहात् उत्क्रामन्तम् इति । उत्क्रामन्तं देहान्तरं गच्छन्तं पूर्वस्मात्, स्थितं वापि तस्मिन्न् एव देहे, भुञ्जानं वा शब्दादीन् विषयान् । गुणान्वितम् सुख-दुःख-मोहात्मकैर् गुणैर् अन्वितम् । एवं सर्वास्व् अवस्थासु दर्शन-योग्यम् अप्य् एनं vimƬhà दृष्टादृष्ट-विषय-भोग-वासनाकृष्ट-चेतस्तयात्मानात्म-विवेकायोग्या नानुपश्यन्ति । अहो कष्टं वर्तत इत्य् अज्ञान् अनुक्रोशति भगवान् । ये तु प्रमाण-जनित-ज्ञान-चक्षुषो विवेकिनस् त एव पश्यन्ति ॥10॥ विश्वनाथः : ननु यमाद् देहान् निष्क्रामति यस्मिन् देहे वा तिष्ठति तत्र स्थित्वा वा यथा भोगान् भुङ्क्ते इत्य् एवं विशेषं नोपलभामहे । तत्राह उत्क्रामन्तं देहान्न् निष्क्रामन्तं, स्थितं देहान्तरे वर्तमानं च विषयान् भुञ्जानं च गुणान्वितम् इन्दिर्यादि-सहितं vimƬhà अविवेकिनः ज्ञान-चक्षुषो विवेकिनः ॥10॥ बलदेवः : एवं शरीरस्थत्वेनानुभवयोग्यम् अविवेकिनस् तम् आत्मानं नानुभवन्तीत्य् आह उद् इति । शरीराद् उत्क्रामन्तं तत्रैव स्थितं वा स्थित्वा विषयान् भुञ्जानं वा गुणान्वितं सुख-दुःख-मोहैर् इन्दिर्यादिभिर् वान्वितं युक्तम् अनुभव-योग्यम् अप्य् आत्मानं vimƬhÃÓ चिरन्तन-ज्ञान-चक्षुषो विवेक-ज्ञान-नेत्रास् तु तं पश्यन्ति । शरीरादि-विविक्तम् अनुभवन्ति ॥10॥ __________________________________________________________ BhG 15.11 यतन्तो योगिनश् चैनं पश्यन्त्य् आत्मन्य् अवस्थितम् । यतन्तो ऽप्य् अकृतात्मानो नैनं पश्यन्त्य् अचेतसः ॥11॥ श्रीधरः : दुर्ज्ञेयश् चायं यतो विवेकिष्व् अपि केचित् पश्यन्ति केचिन् न पश्यन्तीत्य् आह यतन्त इति । यतन्तो ध्यानादिभिः प्रयतमाना योगिनः केचिद् एनम् आत्मानम् आत्मनि देहे ऽवस्थितं विविक्तं पश्यन्ति । शास्त्राभ्यासादिभिः प्रयत्नं कुर्वाणा अप्य् अकृतात्मानो ऽविशुद्ध-चित्ता अत एवाचेतसो मन्द-मतय एनं न पश्यन्ति ॥11॥ मधुसूदनः : पश्यन्ति ज्ञान-चक्षुष इत्य् एतद् विवृणोति यतन्त इति । आत्मनि स्व-बुद्धाव् अवस्थितं प्रतिफलितम् एनम् आत्मानम् यतन्तो ध्यानादिभिः प्रयतमाना योगिन एव पश्यन्ति । चो ऽवधारणे । यतमाना अप्य् अकृतात्मानो यज्ञादिभिर् अशोधितान्तः-करणा अत एवाचेतसो विवेक-शून्या नैनं पश्यन्तीति vimƬhà नानुपश्यन्तीत्य् एतद् विवरणम् ॥11॥ विश्वनाथः : ते च विवेकिनो यतमाना योगिन एवेत्य् आह यतन्त इति । अकृतात्मानो ऽशुद्ध-चित्ताः ॥11॥ बलदेवः : ज्ञान-चक्षुषः पश्यन्ति इत्य् एतद् विवृण्वन् दुर्ज्ञानतां तस्याः यतन्त इति । केचिद् योगिनो यतमानाः श्रवणाद्य्-उपायान् अनुतिष्ठन्त आत्मनि शरीरे ऽवस्थितम् एनम् आत्मानं पश्यन्ति । केचिद् यतमाना अप्य् अकृतात्मानो ऽनिर्मल-चित्ता अतो ऽवचेतसो ऽनुदित-विवेक-ज्ञाना एनं न पश्यन्तीति दुर्ज्ञेयम् आत्म-तत्त्वम् इत्य् अर्थः ॥11॥ __________________________________________________________ BhG 15.12 यद् आदित्य-गतं तेजो जगद् भासयते ऽखिलम् । यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥12॥ श्रीधरः : तद् एवं न तद् भासयते सूर्य इत्य् आदिना पारमेश्वरं परं धामोक्तम् । तत्-प्राप्तानां चापुनर्-आवृत्तिर् उक्ता । तत्र च संसारिणो ऽभावम् आशङ्क्य संसारि-स्वरूपं देहादि-व्यतिरिक्तं दर्शितम् । इदानीं तद् एव पारमेश्वरं रूपम् अनन्त-शक्तित्वेन निरूपयति यद् इत्य् आदि-चतुर्भिः । आदियादिषु स्थितं यद् अनेक-प्रकारं तेजो विश्वं प्रकाशयति तत् सर्वं तेजो मदीयम् एव जानीहि ॥12॥ मधुसूदनः : इदानीं यत् पदं सर्वावभासन-क्षमा अप्य् आदित्यादयो भासयितुं न क्षमन्ते यत्-प्राप्ताश् च मुमुक्षवः पुनः संसाराय नावर्तन्ते यस्य च पदस्योपादि-भेदम् अनु विधीयमाना जीवा घटाकाशादय इवाकाशस्य कल्पितांशा मृषैव संसारम् अनुभवन्ति तस्य पदस्य सर्वात्मत्व-सर्व-व्यवहारास्पदत्व-प्रदर्शनेन ब्रह्मणो हि प्रतिष्ठाहम् [GÅtà 14.27] इति प्राग् उक्तं विवरीतुं चतुर्भिः श्लोकैर् आत्मनो विभूति-संक्षेपम् आह भगवान् यद् इति । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः [KaÂhU 2.2.15] इत्य् आदिना । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति [KaÂhU 2.2.15] इति श्रुत्य्-अर्थम् अनेन व्याख्यायते । यद् आदित्य-गतं तेजश् चैत्न्यात्मकं ज्योतिर् यच् चन्द्रमसि यच् चाग्नौ स्थितं तेजो जगद् अखिलम् अवभासयते तत् तेजो मामकं मदीयं विद्धि । यद्यपि स्थावर-जङ्गमेषु समानं चैतन्यात्मकं ज्योतिस् तथापि सत्त्वोत्कर्षेणादित्यादीनाम् उत्कर्षात् तत्रैवाविस्तरां चैतन्य-ज्योतिर् इति तैर् विशेष्यते यद् आदित्य-गतम् इत्य् आदि । यथा तुल्ये ऽपि मुख-संनिधाने këÂha-कुड्यादौ न मुखम् आविर्भवति । आदर्शादौ च स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति तद्वद् यद् आदित्य-गतं तेज इत्य् उक्त्वा पुनस् तत् तेजो विद्धि मामकम् इति तेजो-ग्रहणाद् यद् आदित्यादि-गतं तेजः प्रकाशः पर-प्रकाश-समर्थं सित-भास्वरं रूपं जगद् अखिलं रूपवद् वस्तु अवभासयते । एवं यच् चन्द्रमसि यच् चाग्नौ जगद्-अवभासकं तेजस् तन् मामाकं विद्धीति विभूति-कथनाय द्वितीयो ऽप्य् अर्थो द्रष्टव्यः । अन्यथा तन् मामकं विद्धीत्य् एतावद् ब्रूयात् तेजो-ग्रहणम् अन्तरेणैवेति भावः ॥12॥ विश्वनाथः : तद् एवं जीवस्य बद्धावस्थायां यत् यत् प्राप्य-वस्तु तत्राहम् एव सूर्य-चन्द्राद्य्-आत्मकः सन्न् उपकरोमीत्य् आह यद् इति त्रिभिः । आदित्य-स्थितं तेज एव उदय-पर्वते प्रातर् उदित्य जीवस्य दृष्टादृष्ट-भोग-साधन-कर्म-प्रवर्तनार्थं जगद् भासयत एवं च यच् चन्द्रमसि अगनौ च तत् तद् अखिलं मामकम् एव । सूर्यादि-संज्ञो ऽहम् एव भवामीत्य् अर्थः । तत् तेजस एव तत्-तद्-विभूतिर् इति भावः ॥12॥ बलदेवः : अथ मद्-अंशस्य जीवस्य संसार-रक्तस्य मुमुक्षोश् च भोग-मोक्ष-साधनम् अहम् एवेति भावेनाह यद् इति चतुर्भिः । आदित्ये स्थितं यत् तेजो यच् चन्द्रे ऽग्नौ च स्थितं सत् सर्वं जगत् प्रकाशयति, तत् तेजो मामकं मदीयं विद्धि । उदितेन सूर्येण ज्वलितेन च वह्निनादृष्ट-भोग-साधनानि कर्माणि निष्पद्यन्ते । तिमिर-jìya-नाशादयश् च सुख-हेतवो भवन्ति । उदितेन चन्द्रेण चौषधि-पोष-ताप-शान्ति-ज्योत्स्नाविहारास् तथाभूता भवन्तीति तेषां तत्-तत्-साधकं तेजो मत्-तेजो-विभूतिर् इत्य् अर्थः ॥12॥ गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥13॥ श्रीधरः : किं च गाम् इति । गां पृथ्वीम् ओजसा बलेनाधिष्ठायाहम् एव चराचराणि भूतानि धारयामि । अहम् एव रसमयः सोमो भूत्वा ब्रीह्य्-आद्य्-औषधीः सर्वाः संवर्धयामि ॥13॥ मधुसूदनः : किं च, गां पृथिवीम् पृथिवी-देवता-रूपेणाविश्यौजसा निजेन बलेन पृथिवीं धूलि-मुष्टि-तुल्यां दृढीकृत्य भूतानि पृथिव्याधेयानि वस्तून्य् अहम् एव धारयामि । अन्यथा पृथिवी सिकता-मुष्टिवद् विशीर्यताधो निमज्जेद् वा । येन द्यौर् उग्रा पृथिवी च दृढा [Yaju÷K 1.8.5, TaittS 4.1.8] iti mantra-वर्णात् । स दाधार पृथिवीम् [ऋक् 8.7.3.1] इति च हिरण्यगर्भ-भावापन्नं भगवन्तम् एवाह । किं च, रसात्मकः सर्व-रस-स्वभावः सोमो भूत्वौषधीः सर्वा ब्रीहि-यवाद्याः पृथिव्यां जाता अहम् एव पुष्णामि पुष्टिमती रस-स्वादुमतीश् च करोमि ॥13॥ विश्वनाथः : गां पृथ्वीम् ओजसा स्व-शक्त्याविश्याधिष्ठायाहम् एव चराचराणि भूतानि धारयामि । तथाहम् एवामृत-रसमयः सोमो भूत्वा ब्रीह्य्-आद्य्-औषधीः सर्वाः संवर्धयामि ॥13॥ बलदेवः : गाम् इति पांशु-मुष्टि-तुल्यां गां पृथिवीम् ओजसा स्व-शक्त्याविश्य दृढीकृत्य भूतानि स्थिर-चराणि धारयामि । मन्त्र-वर्णश् चैवम् आह -- येन द्यौर् उग्रा पृथिवी च दृढा [ऋक् 8.7.3.1] इति । अन्यथासौ सिकता-मुष्टिवद्-विशीर्येण निमज्जेद् वेति भावः । तथाहम् एव रसात्मकः सोमो ऽमृतमयश् चन्द्रो भूत्वा सर्वा औषधीर् निखिला ब्रीह्य्-आद्याः पुष्णामि । स्वादु-विविध-रस-पूर्णाः करोमि । तथा च भूमिलोके स्थितस्य जीवस्य विविध-प्रासाद-बाटिका-तडागादि-krŬÃ-स्थानानि निर्माय नाना-रसान् भुञ्जानस्य तत्-तत्-साधनम् अहम् एवेति ॥13॥ __________________________________________________________ BhG 15.14 अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥14॥ श्रीधरः : किं च अहम् इति । अहम् ईश्वर एव वैश्वानरो जठराग्निर् भूत्वा प्राणिनां देहस्यान्तः प्रविश्य प्रानापानाभ्यां च तद्-उद्दीपकाभ्यां सहितः प्राणिभिर् भुक्तं भक्ष्यं भोज्यं लेह्यं चोष्यं चेति चतुर्विधम् अन्नं पचामि । तत्र यद् दन्तैर् अवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद् भक्ष्यम् । यत् तु केवलं जिह्वया विलोड्य निगीर्यते पायसादि तद् भोज्यम् । यज् जिह्वायां निक्षिप्य रसास्वादेन क्रमशो निगीर्यते द्रवीभूतं गुडादि तल् लेह्यम् । यत् तु दंष्ट्रादिभिर् ni«pŬya सारांशं निगीर्यावशिष्टं त्यज्यत इक्षु-दण्डादि तच् चोष्यम् इति चतुर्विधो ऽस्य भेदः ॥14॥ मधुसूदनः : किं च अहम् इति । अहम् ईश्वर एव वैश्वानरो जठरो ऽग्निर् भूत्वा अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदम् अन्नं पच्यते यद् इदम् अद्यते [BAU 5.9.1] इत्य् आदि श्रुति-प्रतिपादितः सन् प्राणिनां सर्वेषां देहम् आश्रितो ऽन्तः प्रविष्टः प्रानापानाभ्यां तद्-उद्दीपकाभ्यां संयुक्तः संधुक्षितः सन् पचामि प्राणिभिर् भुक्तम् अन्नं चतुर्विधम् भक्ष्यं भोज्यं लेह्यं चोष्यं चेति । तत्र यद् दन्तैर् अवखण्ड्यावखण्ड्य भक्ष्यते पूपादि तद् भक्ष्यम् । यत् तु केवलं जिह्वया विलोड्य निगीर्यते सूपउदनादि तद् भोज्यम् । यज् जिह्वायां निक्षिप्य रसास्वादेन निगीर्यते किंचिद् द्रवीभूतं गुड-रसाला-शिखरिण्य्-आदि तल् लेह्यम् । यत् तु दन्तैर् ni«pŬya रसांशं निगीर्यावशिष्टं त्यज्यते यथेक्षु-दण्डादि तच् चोष्यम् इति भेदः । भोक्ता यः सो ऽग्न्रि वैश्वानरो यद् भोज्यम् अन्नं स सोमस् तद् एतद् उभयम् अग्नीषोमौ सर्वम् इति ध्यायतो ऽन्न-दोष-लेपो न भवतीत्य् अपि द्रष्टव्यम् ॥14॥ विश्वनाथः : वैश्वानरो जठरानलः प्राणापानाभ्यां तद् उद्दीपकाभ्यां सहितश् चतुर्विधं भक्ष्यं भोज्यं लेह्यं चोष्यम् । भक्ष्यं दन्त-च्छेद्यं भृष्ट-चनकादि भोज्यं मोदकादि । लेह्यं गुडादि । चोष्यम् इक्षु-दण्डादि ॥14॥ बलदेवः : भोग्यानाम् अन्नादीनां पाक-हेतुश् चाहम् एवेत्य् आह अहम् इति । वैश्वानरो जठराग्निस् तच्-छरीरको भूत्वा प्राणिनां सर्वेषां देहम् उदरम् आश्रितः प्रानापानाभ्यां तद्-उद्दीपकाभ्यां समायुक्तश् च सन्न् अहं तैर् भुक्तं चतुर्विधम् अन्नं पचामि पाकं नयामि । श्रुतिश् चैवम् आह अयम् अग्निर् वैश्वानरो यो ऽयम् अन्तः पुरुषे येनेदं अन्नं पच्यते इत्य् आदिना । तथा चाहम् एव जाठराग्नि-शरीरस् तद्-उपकारीत्य् एवम् आह सूत्रकारः -- शब्दादिभ्यो ऽन्तः प्रतिष्ठानाच् च इत्य् आदिना । अन्नस्य चातुर्विध्यं च भक्ष्यं भोज्यं लेह्यं चूष्यं चेति भेदात् । दन्त-च्छेद्यं चणक-पूपादि । भक्ष्यं चर्व्यम् इति चोच्यते । मोदकौदन-सूपादि भोज्यं । पायस-गुड-मध्व्-आदि लेह्यं । पक्वाम्रेक्षु-दण्डादि चूष्यं । सोम-वैश्वानरयोः स्वाभेदेनोक्तिः स्व-व्याप्यत्वाद् इति बोध्यम् ॥14॥ __________________________________________________________ BhG 15.15 सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनं च । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् ॥15॥ श्रीधरः : किं च सर्वस्य प्रानि-जातस्य हृदि सम्यग्-अन्तर्यामि-रूपेण प्रविष्टो ऽहम् । अतश् च मत्त एव हेतोः प्राणि-मात्रस्य पूर्वान्भूतार्थ-विषया स्मृतिर् भवति । ज्ञानं च विषयेन्द्न्द्रिय-संयोगजं भवति । आपोहनं च तयोः प्रमोषो भवति । वेदैश् च सर्वैस् तत्-तद्-देवतादि-रूपेणाहम् एव वेद्यः । वेदान्त-कृत् तत्-सम्प्रदाय-प्रवर्तकश् च । ज्ञानदो गुरुर् अहम् इत्य् अर्थः । वेद-विद् एव च वेदार्थ-विद् अप्य् अहम् एव ॥15॥ मधुसूदनः : किं च, सर्वस्य ब्रह्मादि-स्थावरान्तस्य प्राणि-जातस्याहम् आत्मा सन् हृदि बुद्धौ संनिविष्तः स एष इह प्रविष्टः [BAU 1.4.7] इति श्रुतेः । अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [ChÃU 6.3.2] इति च । अतो मत्त आत्मन एव हेतोः प्राणि-जातस्य यथानुरूपं स्मृतिर् एतज् जन्मनि पूर्वानुभूतार्थ-विषया वृत्तिर् योगिनां च जन्मान्तरानुभूतार्थ-विषयापि । तथा मत्त एव ज्ञानं विषयेन्द्रिय-संयोगजं भवति । योगिनां च देश-काल-विप्रकृष्ट-विषयम् अपि । एवं काम-क्रोध-शोकादि-व्याकुल-चेतसाम् अपोहनं च स्मृति-ज्ञानयोर् अपायश् च मत्त एव भवति । एवं स्वस्य जीव-रूपताम् उक्त्वा ब्रह्म-रूपताम् आह - वेदैश् च सर्वैर् इन्द्रादि-देवता-प्रकाशकैर् अपि अहम् एव वेद्यः सर्वात्मत्वात् । इन्द्रं मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा बहुधा वदन्ति अग्निं यमं मातरिश्वानम् आहुः ॥ [ऋक् 2.3.22.6] इति मन्त्र-वर्णात् । एष उ ह्य् एव सर्वे देवाः इति च श्रुतेः । वेदान्त-कृद् वेदान्तार्थ-सम्प्रदाय-प्रवर्तको वेद-व्यासादि-रूपेण । न केवलम् एतावद् एव वेद-विद् एव चाहं कर्म-काण्डोपासना-काण्ड-ज्ञान-काण्डात्मक-मन्त्र-ब्राह्मण-रूप-सर्व-वेदार्थ-विच् चाहम् एव । अतः साधूक्तं ब्रह्मणो हि प्रतिष्ठाहम् [GÅtà 14.27] इत्य् आदि ॥15॥ विश्वनाथः : यथैव जठरे जठराग्निर् अहं तथैव सर्वस्य चराचरस्य हृदि सन्निविष्टो बुद्धि-तत्त्व-रूपो ऽहम् एव । यतो मत्तो बुद्धि-तत्त्वाद् एव पूर्वानुभूतार्थ-विषयानुस्मृतिर् भवति । तथा विषयेन्द्रिय-योगजं ज्ञानं च अपोहनं स्मृति-ज्ञानयोर् अपगमश् च भवतीति । जीवस्य बन्धावस्थायां स्वस्योपकारकत्वम् उक्त्वा मोक्षावस्थायां यत् प्राप्यं तत्राप्य् उपकारत्वम् आह वेदैर् इति । वेद-व्यास-द्वारा वेदान्त-कृद् अहम् एव यतो वेदविद् वेदार्थ-तत्त्व-ज्ञो ऽहम् एव मत्तो ऽन्यो वेदार्थं न जानातीत्य् अर्थः ॥15॥ बलदेवः : प्राणिनां ज्ञानाज्ञान-हेतुश् चाहम् एवेत्य् आह सर्वस्य चेति । तयोः सोम-वैश्वानरयोः सर्वस्य च प्राणि-वृन्दस्य हृदि निखिल-प्रवृत्ति-हेतु-ज्ञानोदय-देहे ऽहम् एव नियामकत्वेन सन्निविष्टः । अन्तः-प्रविष्टः शास्ता जनानाम् [तैत्त 3.11] | इत्य् आदि-श्रवणात् । अतो मत्त एव सर्वस्य स्मृतिः पूऋवानुभूत-वस्तु-विषयानुसन्धि-ज्ञानं च विषयेन्द्रिय-सन्निकर्ष-जन्यं जायते । तयोर् अपोहनं प्रमोषश् च मत्तो भवति । एवम् उक्तं उद्धवेन त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तत्र शक्तितः इति । एवं सांसारिक-भोग-साधनतां स्वस्योक्त्वा मोक्ष-साधनताम् आह वेदैश् चेति । सर्वैर् निखिलैर् वेदैर् अहम् एव सर्वेश्वरः सर्व-शक्तिमान् कृष्णो वेद्यः । यो ऽसौ सर्वैर् वेदैर् गीयते इति श्रुतेः । अत्र कर्म-काण्डेन परम्परया ज्ञान-काण्डेन तु साक्षाद् इति बोध्यम् । कथम् एवं प्रत्येतव्यम् इति चेत् तत्राह वेदान्त-कृद् अहम् एवेति । वेदानाम् अन्तो ऽर्थ-निर्णयस् तत्-कृद् अहम् एव बादरायणात्मना । एवम् आह सूत्र-कारः -- त तु समन्वयात् [Vs 1.1.4] इत्य् आदिभिः । नन्व् अन्ये वेदार्थम् अन्यथा व्याचक्ष्यते । तत्राह वेदविद् एव चाहम् इत्य् अहम् एव वेदविद् इति । बादरायणः सन् यम् अर्थम् अहं निरणैषं स एव वेदार्थस् ततो ऽन्यथा तु भ्रान्ति-विजृम्भित इति । तथा च मोक्ष-प्रदस्य सर्वेश्वर-तत्त्वस्य वेदैर् अबोधनाद् अहम् एव मोक्ष-साधनम् ॥15॥ द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥16॥ श्रीधरः : इदानीं तद् धाम परमं ममेति यद् उक्तं स्वकीयं सर्वोत्तम-स्वरूपं तद् दर्शयति द्वाव् इति त्रिभिः । क्षरश् चाक्षरश् चेति द्वाव् इमौ पुरुषौ लोके प्रसिद्धौ । ताव् एवाह तत्र क्षरः पुरुषो नाम सर्वाणि भूतानि ब्रह्मादि-स्थावरान्तानि शरीराणि । अविवेकि-लोकस्य शरीरेष्व् एव पुरुषत्व-प्रसिद्धेः । कुटो राशिः शिला-राशिः । पर्वत इव देहेषु नश्यत्स्व् अपि निर्विकारतया तिष्ठतीति कूटस्ह्तश् चेतनो भोक्ता । स त्व् अक्षरः पुरुष इत्य् उच्यते विवेकिभिः ॥16॥ मधुसूदनः : एवं सोपाधिकम् आत्मानम् उक्त्वा क्षराक्षर-शब्द-वाच्य-कार्य-कारणोपाधि-द्वय-वियोगेन निरुपाधिकं शुद्धम् आत्मानं प्रतिपादयति कृपया भगवान् अर्जुनाय द्वाव् इमाव् इति त्रिभिः श्लोकैः । द्वाव् इमौ पृथग्-राशी-कृतौ पुरुषौ पुरुषोपाधित्वेन पुरुष-शब्द-व्यपदेश्यौ लोके संसारे । कौ तौ ? इत्य् आह क्षराक्षर एव च क्षरतीति क्षरो विनाशी कार्य-राशिर् एकः पुरुषः । न क्षरतीत्य् अक्षरो विनाश-रहितः क्षराख्यस्य पुरुषस्योत्पत्ति-बीजं भगवतो माया-शक्तिर् द्वितीयः पुरुषः । तौ पुरुषौ व्याचष्टे स्वयम् एव भगवान् क्षरः सर्वाणि भूतानि समस्तं कार्य-जातम् इत्य् अर्थः । कूटस्थः कूटो यथार्थ-वस्त्व्-आच्छादनेनायथार्थ्-वस्तु-प्रकाशनं वञ्चनं मायेत्य् अनर्थान्तरम् । तेनावरण-विक्षेप-शक्ति-द्वय-रूपेण स्थितः कूटस्थो भगवान् माया-शक्ति-रूपः कारणोपाधिः संसार-बीजत्वेनानन्त्याद् अक्षर उच्यते । केचित् तु क्षर-शब्देनाचेतन-वर्गम् उक्त्वा कूटस्थो ऽक्षर उच्यत इत्य् अनेन जीवम् आहुः । तन् न सम्यक् । क्षेत्रज्ञस्यैवेह पुरुषोत्तमत्वेन प्रतिपाद्यत्वात् । तस्मात् क्षराक्षर-शब्दाभ्यां कार्य-कारणोपाधी उभाव् अपि जडाव् एवोच्येते इत्य् एव युक्तम् ॥16॥ विश्वनाथः : यस्माद् अहम् एव वेदवित् तस्मात् सर्व-वेदार्थ-निष्कर्षं सङ्क्षेपेण ब्रवीमि शृणु इत्य् आह द्वाव् इमाव् इति त्रिभिः । लोके चतुर्दश-भुवनात्मके जड-प्रपञ्चे इमौ द्वौ पुरुषौ चेतनौ स्तः । कौ ताव् अत आह क्षरं स्व-स्वरूपात् क्षरति विच्युतो भवतीति क्षरो जीवः । स्व-स्वरूपान् न क्षरतीत्य् अक्षर ब्रह्मैव । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा विविदिषन्ति । इति श्रुतेः । अक्षरं ब्रह्म परमम् इति स्मृतेश् च अक्षर-शब्दो ब्रह्म-वाचक एव दृष्टः । क्षराक्षरयोर् अर्थं पुनर् विशदयति सर्वाणि भूतानि एको जीव एव अनाद्य्-अविद्यया स्वरूप-विच्युतः सन् कर्म-परतन्त्रः समष्ट्य्-आत्मको ब्रह्मादि-स्थावरान्तानि भूतानि भवतीत्य् अर्थः । जात्या वा एकवचनम् । द्वितीय-पुरुषो ऽक्षरस् तु कूटस्थ एकेनैव स्वरूपेणविच्युतिमता सर्व-काल-व्यापी । एकरूपतया तु यः काल-व्यापी स कूटस्थः इत्य् अमरः ॥16॥ बलदेवः : बादरायणात्मना निर्णीतं वेदार्थं सङ्क्षिप्याह द्वाव् इति । लोक्यते तत्त्वम् अनेन इति व्युत्पत्तेर् लोके वेदे । द्वौ पुरुषौ प्रथितौ इमाव् इति प्रमाण-सिद्धता सूच्यते । तौ काव् इत्य् आह क्षरश् चेति । शरीर-क्षरणात् क्षरो ऽनेकावस्थो बद्धो ऽचित्-संसर्गैक-धर्म-सम्बन्धाद् एकत्वेन निर्दिष्टः । अक्षरस् तद्-अभावाद् एकावस्थो मुक्तो ऽचिद्-वियोगैक-धर्म-सम्बन्धाद् एकत्वेन निर्दिष्टः । क्षराक्षरौ स्फुटयति सर्वाणि ब्रह्मादि-स्तम्बान्तानि भूतानि क्षरः । कूतस्थः सदिअकावस्थो मुक्तस् त्व् अक्षरः । एकत्व-निर्देशः प्राग्-उक्त-युक्तेर् बोध्यः । बहवो ज्ञान-तपसा इत्य् आदेः । इदं ज्ञानम् उपाश्रित्य इत्य् आदेश् च बहुत्व-सङ्ख्याकः सः ॥16॥ __________________________________________________________ BhG 15.17 उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः । यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥17॥ श्रीधरः : यद् अर्थम् एतौ लक्षितौ तम् आह उत्तम इति । एताभ्यां क्षराक्सराभ्याम् अन्यो विलक्षणस् तु उत्तमः पुरुषः । वैलक्षण्यम् एवाह परमश् चासाव् आत्मा चेत्य् उदाहृतः उक्तः श्रुतिभिः । आत्मत्वेन क्षराद् अचेतनाद् विलक्षणः । परमत्वेनाक्षराच् चेतनाद् भोक्तुर् विलक्षण इत्य् अर्थः । परमात्मत्वं दर्शयति यो लोक-त्रयम् इति । य ईश्वर ईशन-शीलो ऽव्ययश् च निर्विकार एव सन् लोक-त्रयं कृस्नम् आविश्य बिभर्ति पालयति ॥17॥ मधुसूदनः : आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधि-द्वय-दोषेणास्पृष्टो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः उत्तम इति । उत्तम उत्कृष्टतमः पुरुषस् त्व् अन्योन्य एवात्यन्त-विलक्षण आभ्यां क्षराक्षराभ्यां जड-राशिभ्याम् उभय-भासकस् तृतीयश् चेतन-राशिर् इत्य् अर्थः । परमात्मेत्य् उदाहृतो ऽन्न-मय-प्राण-मय-मनो-मय-ज्ञान-मयानन्द-मयेभ्यः पञ्चभ्यो ऽविद्या-कल्पितात्मभ्यः परमः प्रकृष्टो ऽकल्पितो ब्रह्म पुच्छं प्रतिष्ठेत्य् उक्त आत्मा च सर्व-भूतानां प्रत्यक्-चेतन इत्य् अतः परमात्मेत्य् उक्तओ वेदान्तेषु । यः परमात्मा लोक-त्रयम् भूर्-भुवः-स्वर्-आख्यं सर्वं जगद् इति यावत् । आविश्य स्वकीयया माया-शक्त्याधिष्ठाय बिभर्ति सत्ता-स्फूर्ति-प्रदानेन धारयति पोषयति च । कीदृशः ? अव्ययः सर्व-विकार-शून्य ईश्वरः सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्य् उदाहृत इत्य् अन्वयः । स उत्तमः पुरुष इति श्रुतेः ॥17॥ विश्वनाथः : ज्ञानिभिर् उपास्यं ब्रह्मोक्त्वा योगिभिर् उपास्यं परमात्मानम् आह उत्तम इति । तु-शब्दः पूर्व-वैशिष्ठ्याद् द्योतकः । ज्ञानिभ्यश् चाधिको योगीत्य् उपासक-वैशिष्ट्याद् एवोपास्य-वैशिष्ट्यं च लभ्यते । परमात्म-तत्त्वम् एव दर्शयति य ईश्वर ईसन-शीलो ऽव्ययो निर्विकार एव सन् लोक-त्रयं कृत्स्नम् आविश्य बिभर्ति धारयति पालयति च ॥17॥ बलदेवः : यद् अर्थं द्वौ पुरुषौ निरूपितौ तम् आह उत्तम इति । अन्यः क्षराक्षराभ्यां न तु तयोर् एवैकः सङ्कल्प इति भावः । तत्र श्रुति-सम्मतिम् आह परमात्मेति । उत्तमता-प्रयोजकं धर्मम् आह यो लोकेति । न चैतज् जगद्-विधारण-पालन-रूपम् ईशनं बद्धस्य जीवस्य कर्मासम्भवात् । न च मुक्तस्य जगद्-व्यापार-वर्जम् इति प्रतिषेधाच् च ॥17॥ __________________________________________________________ BhG 15.18 यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः । अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥18॥ श्रीधरः : एवम् उक्तं पुरुषोत्तमत्वम् आत्मनो नाम-निर्वचनेन दर्शयति यस्मादि इत् । यस्मात् क्षरं जड-वर्गम् अतिक्रान्तो ऽहं नित्यम् उक्तत्वात् । अक्षराच् चेतन-वर्गाद् अप्य् उत्तमश् च नियन्तृत्वात् । अतो लोके वेदे च पुरुषोत्तम इति प्रथितः प्रख्यातो ऽस्मि । तथा च श्रुतिः - स एव सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदं प्रशास्तीत्य् आदि ॥18॥ मधुसूदनः : इदानीं यथा-व्याख्यातेश्वरस्य क्षराक्षर-विलक्षणस्य पुरुषोत्तम इत्य् एतत् प्रसिद्ध-नाम-निर्वचनेनेदृशः परमेश्वरो ऽहम् एवेत्य् आत्मानं दर्शयति भगवान् ब्रह्मणो हि प्रतिष्ठाहं [GÅtà 14.27] तद् धाम परमं मम [GÅtà 15.6] इत्यादि प्राग्-उक्त-निज-महिम-निर्धारणाय यस्माद् इति । यस्मात् क्षरं कार्यत्वेन विनाशिनं मायामयं संसार-वृक्ल्षम् अश्वत्थाख्यम् अतीतो ऽतिक्रान्तो ऽहं परमेश्वरो ऽक्षराद् अपि मायाख्याद् अव्याकृताद् अक्षरात् परतः पर इति पञ्चम्य्-अन्ताक्षर-पदेन प्रतिपादितात् संसार-वृक्ष-बीज-भूतात् सर्व-कारणाद् अपि चोत्तम उत्कृष्टतमः । अतः क्षराक्षराभ्यां पुरुषोत्पाधिभ्याम् अध्यासेन पुरुष-पद-व्यपद्श्याभ्याम् उत्तमत्वाद् अस्मि भवामि लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम इति स उत्तमः पुरुष इति वेद उदाहृत एव लोके च कवि-काव्यादौ हरिर् यथैकः पुरुषोत्तमः स्मृतः इत्य् आदि प्रसिद्धम् । कारुण्यतो नरवद् आचरतः परार्थान् पार्थाय बोधितवतो निजम् ईश्वरत्वम् । सच्-चित्-उखैक-वपुषः पुरुषोत्तमस्य नारायणस्य महिमा न हि मानम् एति ॥ केचिन् निगृह्य करणानि विसृज्य भोगम् आस्थाय योगम् अमलात्म-धियो यतन्ते । नारायणस्य महिमानम् अनन्त-पारम् आस्वादयन्न् अमृत-सारम् अहं तु मुक्तः ॥18॥ विश्वनाथः : योगिभिर् उपास्यं परमात्मानम् उक्त्वा भक्तैर् उपास्यं भगवन्तं वदन् भगवत्त्वे ऽपि स्वस्य कृष्ण-स्वरूपस्य पुरुषोत्तम इति नाम व्याचक्षाणः सर्वोत्कर्षम् आह यस्माद् इति । क्षरं पुरुषं जीवात्मानम् अतीतः अक्षरात् पुरुषात् ब्रह्मत उत्तमाद् अविकारात् परमात्मनः पुरुषाद् अप्य् उत्तमः । योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [GÅtà 6.47] इति । उपासक-वैशिष्ट्याद् एवोपास्य-वैशिष्ट्य-लाभात् । च-काराद् भगवतो वैकुण्ठ-नाथादेः सकाशाद् अपि एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् इति सूतोक्तेर् अहम् उत्तमः । अत्र यद्यप्य् एकम् एव सच्-चिद्-आनन्द-स्वरूपं वस्तु ब्रह्म-परमात्म-भगवत्-शब्दैर् उच्यते न तु वस्तुतः स्वरूपतः को ऽपि भेदो ऽस्ति स्वरूप-द्वयाभावात् (BhP 6.9.35) इति षष्ठ-स्कन्धोक्तेः । तद् अपि तत्-तद्-उपासकानां साधनतः फलतश् च भेद-दर्शनात् भेद इव व्यवह्रियते । तथा हि ब्रह्म-परमात्म-भगवद्-उपासकानां क्रमेण तत्-तत्-प्राप्ति-साधनं ज्ञानं योगो भक्तिश् च । फलं च ज्ञान-योगयोर् वस्तुतो मोक्ष एव, भक्तेस् तु प्रेमवत्-पार्षदत्वं च । तत्र भक्त्या विना ज्ञान-योगाभ्यां नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते [BhP 1.5.12] इति । पुरेह भूमन् बहवो ऽपि योगिनः [BhP 10.14.5] इत्य् आदि-दर्शनात् न मोक्ष इति । ब्रह्मोपासकैः परमात्मोपासकैः स्व-साध्य-फल-सिद्ध्य्-अर्थं भगवतो भक्तिर् अवश्यं कर्तव्यैव । भगवद्-उपासकस् तु स्व-साध्य-फल-सिद्ध्य्-अर्थं न ब्रह्मोपासनापि परमात्मोपासना क्रियते । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [BhP 11.20.31] इति, यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [BhP 11.20.32] इत्य् आदौ - सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि vächati ॥ इति [BhP 11.20.33] | या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इत्य् आदि वचनेभ्यः ॥ अतएव भगवद्-उपासनया स्वर्गापवर्ग-प्रेमादीनि सर्व-फलान्य् एव लब्धुं शक्यन्ते । ब्रह्म-परमात्मोपासनया तु न प्रेमादीनीत्य् अत एव ब्रह्म-परमात्माभ्यां भगवद्-उत्कर्षः खलु अभेदे ऽप्य् उच्यते । यथा तेजस्त्वेनाभेदे ऽपि ज्योतिर् दीपाग्नि-पुञ्जेषु मध्ये शीताद्य्-आर्ति-क्षयाद् धेतोर् अग्नि-पुञ्ज एव श्रेष्ठ उच्यते । तत्रापि भगवतः श्री-कृष्णस्य तु परम एवोत्कर्षः । यथा अग्नि-पुञ्जाद् अपि सूर्यस्य, येन ब्रह्मोपासना-परिपाकतो लभ्यो निर्वाण-मोक्षः स्व-द्वेष्टृभ्यो ऽप्य् अघ-बक्-जरासन्धादिभ्यो महा-पापिभ्यो दत्त इति । अतएव ब्रह्मणो हि प्रतिष्ठाहम् इत्य् अत्र यथावद् एव व्याख्यातं श्री-स्वामि-चरणैः । श्री-मधुसूदन-सरस्वती-पादैर् अपि -- चिद्-आनन्दाकारं जलद-रुचि-सारं श्रुति-गिरां व्रज-स्त्रीणां हारं भव-जलधि-पारं कृत-धियाम् । विहन्तुं भूभारं विदधद्-अवतारं मुहुर् अहो ततो वारं वारं भजत कुशलारम्भ-कृतिनः ॥ इति । वंशी-व्विभूषित-करान् नव-नीरदाभात् पीताम्बराद् अरुण-बिम्ब-फलाधरौष्ठात् । पूर्णेन्दु-सुन्दर-मुखाद् अरविन्द-नेत्रात् कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने ॥ इति । प्रमाणतो ऽपि निर्णीयं कृष्ण-माहात्म्यम् अद्भुतम् । न शक्नुवन्ति ये सोढुं ते mƬhà निरयं गताः ॥ इत्य् उक्तवद्भिः कृष्णे सर्वोत्कर्ष एव व्यवस्थापित इत्य् अतः द्वाव् इमौ इत्य् आदि श्लोक-त्रयस्यास्य व्याख्यायाम् अस्याम् अभ्यसूया नाविष्कर्तव्या । नमो ऽस्तु केवल-विद्भ्यः ॥18॥ बलदेवः : अथ पुरुषोत्तम-नाम-निर्वचनं स्वस्य तत्त्वम् आह यस्माद् इति उत्तम उत्कृष्टतमः । लोके पौरुषेयागमे लोक्यते वेदार्थो ऽनेन इति निरुक्तेः । वेदे तावद् एष सम्प्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतीरूपं सम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः इत्य् आदौ प्रथितः यत् परं ज्योतिः सम्प्रसादेनोपसम्पन्नं स उत्तमः पुरुषः परमात्मेतिय् अर्थः । लोके च - तैर् विज्ञापित-कार्यस् तु भगवान् पुरुषोत्तमः । अवतीर्णो महा-योगी सत्यवत्यां पराशरात् ॥ [स्कन्दप्] इत्य् आदौ प्रथितः ॥18॥ __________________________________________________________ BhG 15.19 यो माम् एवम् asaæmƬho जानाति पुरुषोत्तमम् । स सर्व-विद् भजति मां सर्व-भावेन भारत ॥19॥ श्रीधरः : एवम्भूतेश्वरस्य ज्ञातुः फलम् आह य इति । एवम् उक्त-prakÃreïÃsammƬho निश्चित-मतिः सन् यो मां पुरुषोत्तमं जानाति स सर्व-भावेन सर्व-प्रकारेण माम् एव भजति । ततश् च सर्ववित् सर्वज्ञो भवति ॥19॥ मधुसूदनः : एवं नाम-निर्वचन-ज्ञाने फलम् आह यो माम् इति । यो माम् ईश्वरम् एवं यथोक्त-नाम-nirvacanenÃsaæmƬho मनुष्य एवायं कश्चित् कृष्ण इति संमोह-वर्जितो जानात्य् अयम् ईश्वर एवेति पुरुषोत्तमं प्राग् व्याख्यातं स मां भजति सेवते सर्वविन् मां सर्वात्मानं वेत्तीति स एव सर्वज्ञः सर्व-भावेन प्रेम-लक्षणेन भक्ति-योगेन हे भारत । अतो यद् उक्तम् - मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] इति तद् उपपन्नम् । यथोक्तं ब्रह्मणो हि प्रतिष्ठाहम् इति तद् अप्य् उपपन्नतरम् । चिद्-आनन्दाकारं जलद-रुचि-सारं श्रुति-गिरां व्रज-स्त्रीणां हारं भव-जलधि-पारं कृत-धियाम् । विहन्तुं भूभारं विदधद्-अवतारं मुहुर् अहो ततो वारं वारं भजत कुशलारम्भ-कृतिनः ॥19॥ विश्वनाथः : नन्व् एतस्मिंस् त्वया व्यवस्थापिते ऽप्य् अर्थे वादिनो विवदन्त एव, तत्र विवदन्तां ते मन्-माया-मोहिताः साधुस् तु न मुह्यतीत्य् आह यो माम् इति । asammƬho वादिनां वादिअर् अप्राप्त-संमोहः । स एव सर्वविद् अनधीत-शास्त्रे ऽपि स सर्व-शास्त्रार्थ-तत्त्व-ज्ञः । तद्-अन्यः किलाधीताध्याशित-सर्व-शास्त्रे ऽपि saæmƬha÷ सम्यङ्-मूर्ख एवेति भावः । तथा य एवं जानाति स एव मां सर्वतो-भावेन भजति । तद् अन्ये भजन्न् अपि न मां भजतीत्य् अर्थः ॥19॥ बलदेवः : तात्पर्य-द्योतनाय पुरुषोत्तमत्व-वेत्तुः फलम् आह यो माम् इति । एवं मद्-उक्त-निरुक्त्या न त्व् अश्व-कर्णादिवत् संज्ञा-मात्रत्वेन । यो मां पुरुषोत्तमं जानात्य् asaæmƬha÷ | प्रोक्ते पुरुषोत्तमत्वे संशय-शून्यः सन्, स श्लोक-त्रयस्यैवार्थं जानन् सर्व-वित् । निखिलस्य वेदस्य तत्रैव तात्पर्यात् । पुरुषोत्तमत्वज्ञो मां सर्व-भावेन सर्व-प्रकारेण भजत्य् उपास्ते । सर्व-वेदार्थ-वेत्तरि सर्व-भक्त्य्-अङ्गानुष्ठातरि च यो मे प्रसादः स तस्मिन् भवेद् इति मे पुरुषोत्तमत्वे सन्दिहानस् त्व् अधीत-सर्व-वेदो ऽप्य् अज्ञः । सर्वथा भजन्न् अप्य् अभक्त इति भावः ॥19॥ __________________________________________________________ BhG 15.20 इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत ॥20॥ श्रीधरः : अध्यायार्थम् उपसंहरति इतीति । इत्य् अनेन संक्षेप-प्रकारेण गुह्यतमम् अतिरहस्यं सम्पूर्णं शास्त्रम् एव मयोक्तम् । न तु पुनर् विंशति-श्लोकम् अध्याय-मात्रं हे अनघ व्यसन-शून्य । अत एतन् मद्-उक्तं शास्त्रं बुद्ध्या बुद्धिमान् सम्यग् ज्ञानी स्यआत् । ऋत-कृत्यश् च स्यात् । यो ऽपि को ऽपि हे भारत त्वं कृत-कृत्यो ऽसीति किं वक्तव्यम् इति भावः ॥20॥ संसार-शाखिनं छित्त्वा स्पष्टं पञ्चदशे विभुः । पुरुषोत्तम-योगाख्ये परं पदम् उपादिशत् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां पुरुषोत्तम-योगो नाम पञ्चदशो ऽध्यायः ॥15॥ मधुसूदनः : इदानीम् अध्यायार्थं स्तुवन्न् उपसंहरति इतीति । इति अनेन प्रकारेण गुह्यतमं रहस्यतमं सम्पूर्णं शास्त्रम् एव संक्षेपेणेदम् अस्मिन्न् अध्याये मयोक्तं हे ऽनघाव्यसन । एतद् बुद्ध्वान्यो ऽपि यः कश्चिद् बुद्धिमान् आत्म-ज्ञानवान् स्यात् कृतं सर्वं कृत्यं येन न पुनः कृत्यान्तरं यस्यास्ति स कृतकृत्यश् च स्यात् । विशिष्ट-जन्म-प्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्-तत्त्वे विदिते कृतं भवेत् न त्व् अन्यथा कर्तव्यं परिसमाप्यते कस्यचिद् इत्य् अभिप्रायः । हे भारत त्वं तु महाकुल-प्रसूतः स्वयं च व्यसन-रहित इति कुल-गुणेन स्व-गुणेन चैतद् बुद्ध्वा कृत-कृत्यो भविष्यसीति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥20॥ वंशी-विभूषित-करान् नव-नीरदाभात् पीताम्बराद् अरुण-बिम्ब-फलाधरोष्ठात् । पूर्णेन्दु-सुन्दर-मुखाद् अरविन्द-नेत्रात् कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने ॥1॥ सदा सदानन्द-पदे निमग्नं मनो मनोभावम् अपाकरोति । गतागतायासम् अपास्य सद्यः परापरातीतम् उपैति तत्त्वम् ॥2॥ शैवाः सौराश् च गाणेशा वैष्णवाः शक्ति-पूजकाः । भवन्ति यन्-मयाः सर्वे सो ऽहम् अस्मि परः शिवः ॥3॥ प्रमाणतो ऽपि निर्णीयं कृष्ण-माहात्म्यम् अद्भुतम् । न शक्नुवन्ति ये सोढुं ते mƬhà निरयं गताः ॥4॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् पुरुषोत्तम्-योगो नाम षोडशो ऽध्यायः ॥15॥ विश्वनाथः : अध्यायार्थम् उपसंहरति इतीति । विंशत्या श्लोकैर् एभिर् अतिरहस्यं शास्त्रम् एव सम्पूर्णं मयोक्तम् ॥20॥ जड-चैतन्य-वर्गाणां विवृतं कुर्वता कृतम् । कृष्ण एव महोत्कर्ष इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥ ॥15॥ बलदेवः : अथैतद् अपात्रेष्व् अप्रकाश्यम् इति भावेनाह इतीति । इत्य् एवं संक्षेप-रूपं पुरुषोत्तमत्व-निरूपकम् इदं त्रिश्लोकी-शास्त्रं तुभ्यं परम-भक्ताय मयोक्तम् । हे अनघ, त्वआप्य् अपात्रेषु नैतत् प्रकाश्यम् इति भावः । एतद् बुद्ध्वा बुद्धिमान् परोक्ष-ज्ञानी स्यात् । कृतकृत्यो ऽपरोक्ष-ज्ञानी चेति पुरुषोत्तमत्व-ज्ञानम् अभ्यर्च्यते ॥20॥ बद्धान् मुक्ताच् च यः पुंसो भिन्नस् तद्-भृत् तद्-उत्तमः । स पुमान् हरिर् एवेति प्राप्तं पञ्चदशाद् अतः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye पञ्चदशो ऽध्यायः ॥15॥ भगवद्-गीता - पञ्चदशो ऽध्यायः