Bhagavadgita 14 with the commentaries of Sridhara, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 14.1 श्री-भगवान् उवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् । यज् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥1॥ श्रीधरः : पुं-प्रकृत्योः स्वतन्त्रत्वं वारयन् गुण-सङ्गतः । प्राहुः संसार-वैचित्र्यं विस्तरेण चतुर्दशे ॥ यावत् सञ्जायते किञ्चित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥ इत्य् उक्तम् । स च क्षेत्र-क्षेत्रज्ञयोः संयोगो निरीश्वर-साङ्ख्यानाम् इव न स्वातन्त्र्येण । किन्तु ईश्वरेच्छयिवेति कथन-पूर्वकं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् अनेनोक्तं सत्त्वादि-गुणीकृतं संसार-वैचित्र्यं प्रपञ्चयिष्यन् एवम्भूतं वक्ष्यमानम् अर्थं स्तौति भगवान् परं भूय इति द्वाभ्याम् । परं परमात्म-निष्ठम् । ज्ञायते अनेनेति ज्ञानम् उपदेशः । तज् ज्ञानं भूयो ऽपि तुभ्यं प्रकर्षेण वक्ष्यामि । कथम्भूतम् । ज्ञानानां तपः-कर्मादि-विषयाणां मध्य उत्तमम् । मोक्ष-हेतुत्वात् । तद् एवाह यज् ज्ञात्वा मुनयो मनन-शीलाः सर्वे । इतो देह-बन्धनात् । परां सिद्धिं मोक्षम् । गताः प्राप्ताः ॥1॥ मधुसूदनः : पूर्वाध्याये - यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि [GÅtà 13.26] इत्य् उक्तं तत्र निरीश्वर-साङ्ख्यम् अतिनिराकरणेन क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वं वक्तव्यम् । एवं कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तं तत्र कस्मिन् गुण कथं सङ्गः के वा गुणाः कथं वा ते बध्नन्तीति वक्तव्यम् । तथा भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् इत्य् उक्तं तत्र भूत-प्रकृति-शब्दितेभ्यो गुणेभ्यः कथं मोक्षणं स्यान् मुक्तस्य च किं लक्षणम् इति वक्तव्यं, तद् एतत् सर्वं विस्तरेण वक्तुं चतुर्दशो ऽध्याय आरभ्यते । तत्र वक्ष्यमाणम् अर्थं द्वाभ्यां स्तुवन् श्रोतॄणां रुच्य्-उत्पत्तये श्री-भगवान् उवाच परम् इति । ज्ञायते ऽनेन ज्ञानं परमात्म-ज्ञान-साधनं परं श्रेष्ठं पर-वस्तु-विषयत्वात् । कीदृशं तत् ? ज्ञानानां ज्ञान-साधनानां बहिरङ्गाणां यज्ञादीनां मध्य उत्तमम् उत्तम-फलत्वात् । न त्वम् आनित्वादीनां तेषाम् अन्तरङ्गत्वेनोत्तम-फलत्वात् । परम् इत्य् अनेनोत्कृष्ट-विषयत्वम् उक्तम् । उत्तमम् इत्य् अनेन तूत्कृष्ट-फलत्वम् इति भेदः । ईदृशं ज्ञानम् अहं प्रवक्ष्यामि भूयः पुनः पूर्वेष्व् अध्यायेष्व् असकृद् उक्तम् अपि यज् ज्ञानं ज्ञात्वानुष्ठाय मुनयो मनन-शीलाः संन्यासिनः सर्वे परां सिद्धिं मोक्षाख्याम् इतो देह-बन्धनाद् गताः प्राप्ताः ॥1॥ विश्वनाथः : गुणाः स्युर् बन्धकास् ते तु फलैर् ज्ञेयाश् चतुर्दशे । गुणात्यये चिह-ततिर् हेतुर् भक्तिश् च वर्णिता ॥ पूर्वाध्याये कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तम् । तत्र के गुणाः, कीदृशो गुण-सङ्गः, कस्य गुणस्य सङ्गात् किं फलं स्यात्, गुण-युक्तस्य किंवा लक्षणम् । कथं वा गुणेभ्यो मोचनम् इत्य् अपेक्षायां वक्ष्यमानम् अर्थं स्तुवानो वक्तुं प्रतिजानीते परम् इति । ज्ञायते ‘नेनेति ज्ञानम् उपदेशः परम् अत्युत्तमम् ॥1॥ बलदेवः : गुणाः स्युर् बन्धकास् ते तु परिचेयाः फलैस् त्रयः । मद्-भक्त्या तन्-निवृत्तिः स्याद् इति प्रोक्तं चतुर्दशे ॥ पूर्वाध्याये मिथः-सम्पृक्तानां प्रकृति-जीवेश्वराणां स्वरूपाणि विविच्य जानन्न् अमानित्वादि-धर्मैर् विशिष्टःब् प्रकृति-बन्धाद् विमुच्यते बन्ध-हेतुश् च गुण-सङ्ग इत्य् उक्तम् । तत्र के गुणाः, कस्मिन् गुणे कथं सङ्गः, कस्य गुणस्य सङ्गात् किं फलं, गुण-सङ्गिनः किंवा लक्षणं कथं वा गुणेभ्यो मुक्तिः इत्य् अपेक्षायां वक्ष्यमाणम् अर्थम् आत्म-रुच्य्-उत्पत्तये भगवान् स्तौति परम् इति द्वाभ्याम् । परं पूर्वोक्ताद् अन्यं प्रकृति-जीवान्तर्गतम् एव गुण-विषयकं ज्ञानं भूयो वक्ष्यामि यज्-ज्ञानानां प्रकृति-जीव-विषयकाणाम् उत्तमं श्रेष्ठं नवनीतवद् उद्धृतत्वात् । यज् ज्ञात्वोपलभ्य सर्वे मुनयस् तन्-मनन-शीला इतो लोके परम् आत्म-याथात्म्योपलब्धि-लक्षणां सिद्धिं गताः । यद् वा ज्ञायते ऽनेनेति ज्ञानम् उपदेशम्, तच् च प्राग् उक्तम् अपि भूयः पुनर् विधान्तरेण वक्ष्यामि । तच् च ज्ञानानां तपः-प्रभृतीनां ज्ञान-साधनानां मध्ये परम् उत्तमम् अत्युत्तमं तद्-अन्तरङ्ग-साधनत्वात् । यज् ज्ञात्वा सर्वे मुनय इतो लोकात् परां मोक्ष-लक्षणां सिद्धिं गताः ॥1॥ __________________________________________________________ BhG 14.2 इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥2॥ श्रीधरः : किं च इदम् इति । इदं वक्ष्यमाणं ज्ञानम् उपाश्रित्येदं ज्ञान-साधनम् अनुष्ठाय मम साधर्म्यं मद्-रूपत्वं प्राप्ताः सन्तः सर्गे ऽपि ब्रह्मादिषु उत्पाद्यमानेष्व् अपि नोत्पद्यन्ते । तथा प्रलये ऽपि न व्यथन्ति । प्रलये दुःखं नानुभवन्ति । पुनर् नावर्तन्त इत्य् अर्थः ॥2॥ मधुसूदनः : तस्याः सिद्धैर् ऐकान्तिकत्वं दर्शयति इदं इति । इदं यथोक्तम् ज्ञानं ज्ञान-साधनम् उपाश्रित्यानुष्ठाय मम परमेश्वरस्य साधर्म्यं मद्-रूपताम् अत्यन्ताभेदेनागताः प्राप्ताः सन्तः सर्गे ऽपि हिरण्यगर्भादिषूत्पद्यमानेष्व् अपि नोपजायन्ते । प्रलये ब्रह्मणो ऽपि विनाश-काले न व्यथन्ति च व्यथन्ते न च लीयन्त इत्य् अर्थः ॥14.2॥ विश्वनाथः : साधर्म्यं सारूप्य-लक्षणां मुक्तिं । न व्यथन्ति न व्यथन्ते ॥2॥ बलदेवः : इदम् इति । गुरूपासनयेदं वक्ष्यमाणं ज्ञानम् उपाश्रित्य प्राप्य जनाः सर्वेशस्य मम नित्याविर्भूत-guïëÂakasya साधर्म्यं साधनाविर्भावितेन तद्-अष्टकेन साम्यम् आगताः सन्तः सर्गे नोपजायन्ते सृजि-कर्मतां नाप्नुवन्ति प्रलये न व्यथन्ते मृति-कर्मतां च न यान्तीति जन्म-मृत्युभ्यां रहिता मुक्ता भवन्तीति मोक्षे जीव-बहुत्वम् उक्तम् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्य् आदि-श्रुतिभ्यश् चैतद् अवगतम् ॥2॥ __________________________________________________________ BhG 14.3 मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवः सर्व-भूतानां ततो भवति भारत ॥3॥ श्रीधरः : तद् एवं प्रशंसया श्रोतारम् अभिमुखीकृत्येदं परमेश्वराधीनयोः प्रकृति-पुरुषयोः सर्व-भूतोत्पत्तिं प्रति हेतुत्वं न तु स्वतन्त्रयोर् इतीमं विवक्षितम् अर्थं कथयति ममेति । देशतः कालतश् चापरिच्छिन्नत्वान् महत् । बृंहितत्वात् स्वकार्याणां वृद्धि-हेतुत्वाद् वा ब्रह्म । प्रकृतिर् इत्य् अर्थः । तन् महद् ब्रह्म मम परमेश्वरस्य योनिर् गर्भाधान-स्थानम् । तस्मिन्न् अहं गर्भं जगद्-विस्तार-हेतुं चिद्-आभासं दधामि निक्षिपामि । प्रलये मयि लीनं सन्तम् अविद्या-काम-कर्मानुशय-वन्तं क्षेत्रज्ञं सृष्टि-समये भोग-योग्येन क्षेत्रेण संयोजयामीत्य् अर्थः । ततो गर्भाधानात् सर्व-भूतानां ब्रह्मादीनां सम्भव उत्पत्तिर् भवति ॥3॥ मधुसूदनः : तद् एवं प्रशंशया श्रोतारम् अभिमुखीकृत्य परमेश्वराधीनयोः प्रकृति-पुरुषयोः सर्व-भूतोत्पत्तिं प्रति हेतुत्वं न तु साङ्ख्य-सिद्धान्तवत् स्वतन्त्रयोर् इतीमं विवक्षितम् अर्थम् आह मम योनिर् इति द्वाभ्याम् । सर्व-कार्यापेक्षयाधिकत्वात् कारणं महत् । सर्व-कार्याणां वृद्धि-हेतुत्व-रूपाद् बृंहणत्वाद् ब्रह्म । अव्याकृतं प्रकृतिस् त्रिगुणात्म्किका माया महद् ब्रह्म । तच् च ममेश्वरस्य योनिर् गर्भाधान-स्थानं तस्मिन् महति ब्रह्मणि योनौ गर्भं सर्व-भूत-जन्म-कारणम् अहं बहु स्यां प्रजायेय इतीक्षण-रूपं संकल्पं दधामि धारयामि तत्-सङ्कल्प-विषयीकरोमीत्य् अर्थः । यथा हि । कश्चित् पिता पुत्रम् अनुशयिनं व्रीह्य्-आद्य्-आहार-रूपेण स्वस्मिन् लीनं शरीरेण योजयितुं योनौ रेतः-सेक-पूर्वकं गर्भम् आधत्ते । तस्माच् च गर्भाधानात् स पुत्रः शरीरेण युज्यते । तद् अर्थं च मध्ये कललाद्य्-अवस्था भवन्ति । तथा प्रलये मयि लीनम् अविदिया-काम-कर्मानुशयवन्तं क्षेत्रज्ञं सृष्टि-समये भोग्येन क्षेत्रेण कार्य-kÃra¸ea-संघातेन योजयितुं चिद्-आभासआख्य-रेतः-सेक-पूर्वकं माया-वृत्ति-रूपं गर्भम् अहम् आदधामि । तद्-अर्थं हिरण्यगर्भादीनां भवति हे भारत न त्व् ईश्वर-कृत-गर्भाधानं विनेत्य् अर्थः ॥14.3॥ विश्वनाथः : अथ अनाद्य्-अविद्या-कृतस्य गुण-सङ्गस्य बन्ध-हेतुता-प्रकारं वक्तुं क्षेत्र-क्षेत्रज्ञयोः सम्भव-प्रकारम् आह मम परमेश्वरस्य योनिर् गर्भाधान-स्थानं महद् ब्रह्म देश-कालानवच्छिन्नत्वात् महत्, बृंहणात् कार्य-रूपेण वृद्धेर् हेतोर् ब्रह्म प्रकृतिर् इत्य् अर्थः । श्रुताव् अपि क्वचित् प्रकृतिर् ब्रह्मेति निर्दिश्यते । तस्मिन्न् अहं गर्भं दधाम्य् आदधामि । इतस् त्व् अन्यां प्रकृतिं विद्धि मे परां जीव-भूताम् इत्य् अनेन चेतन-पुञ्ज-रूपा या जीव-प्रकृतिस् तटस्थ-शक्ति-रूपा निर्दिष्टा सा सकल-प्राणि-जीवतया गर्भ-शब्देनोच्यते । ततो मत्-कृतात् गर्भाधानात् सर्व-भूतानां ब्रह्मादीनां सम्भव उत्पत्तिः ॥3॥ बलदेवः : तद् एवं वक्तव्यार्थ-स्तुत्या तस्मिन् रुचिं श्रोतुर् उत्पाद्य भूमिर् आपः इत्य् आदि-द्वयार्थानुसारात् यावत् सञ्जायते किञ्चित् इत्य् आदौ प्रकृति-जीव-संयोगं परेश-हेतुकम् अभिमतम् इह स्फुटयति ममेति । महत् सर्वस्य प्रपञ्चस्य कारणं ब्रह्माभिव्यक्त-सत्त्वादि-गुणकं प्रधानं मम सर्वेश्वर्स्याण्ड-कोटि-स्रष्टुर् योनिर् गर्भ-धारण-स्थानं भवति । प्रधाने ब्रह्म-शब्दश् च तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते । इति श्रुतेः । तस्मिन् महति ब्रह्मणि योनि-भूते गर्भं परमाणु-चैतन्य-राशिम् अहं दधाम्य् अर्पयामि भूमिर् आपः इत्य् आदिना या जडा प्रकृतिर् उक्ता । सेह महद् ब्रह्मेत्य् उच्यते । इतस् त्व् अन्याम् इत्य् आदिना या चेतना प्रकृतिर् उक्ता सेह सर्व-प्राणि-बीजत्वाद् गर्भ-शब्देनेति भोग-क्षेत्र-भूतया जडया प्रकृत्या सह चेतन-भोक्तृ-वर्गं संयोजयामीत्य् अर्थः । ततो महद्-धेतुकात् प्रकृति-द्वय-संयोगाद् गर्भाधानाद् वा सर्व-भूतानां ब्रह्मादि-स्तम्बान्तानां सम्भवो जनिर् भवति ॥3॥ __________________________________________________________ BhG 14.4 सर्व-योनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिर् अहं बीज-प्रदः पिता ॥4॥ श्रीधरः : न केवलं सृष्ट्य्-उपक्रम एव मद्-अधिष्ठानेनाभ्यां प्रकृति-पुरुषाभ्याम् अयं भूतोत्पत्ति-प्रकारः । अपि तु सर्वदैवेत्य् आह सर्वेति । सर्वासु योनिषु मनुष्याद्यासु या मूर्तयः स्थावर-जङ्गमात्मिका उत्पद्यन्ते तासां मूर्तीनां महद् ब्रह्म प्रकृतिर् योनिर् मातृ-स्थानीया । अहं च बीज-प्रदः पिता गर्भाधान-कर्ता पिता ॥4॥ मधुसूदनः : ननु कथं सर्व-भूतानां ततः सम्भवो देवादि-देह-विशेषाणां कारणान्तर-सम्भवाद् इत्य् आशङ्क्याह सर्व-योनिष्व् इति । देव-पितृ-मनुष्य-पशु-मृगादि-सर्व-योनिषु या मूर्तयो जरायुजाण्डोद्भिज्जादि-भेदेन विलक्षणा विविध-संस्थानास् तनवः संभवन्ति हे कौन्तेय! तासां मूर्तीनां तत्-तत्-कारण-भावापन्नं महद् ब्रह्मैव योनिर् मातृ-स्थानीया । अहं परमेश्वरो बीज-प्रदो गर्भाधानस्य कर्ता पिता । तेन महतो ब्रह्मण एवावस्था-विशेषाः कारणान्तराणीति युक्तम् उक्तं सम्भवः सर्व-भूतानां ततो भवति [GÅtà 14.3] इति ॥4॥ विश्वनाथः : न केवलं सृष्ट्य्-उत्पत्ति-समय एव सर्व-भूतानां प्रकृतिर् माता अहं पिता अपि तु सर्वदैवेत्य् आह सर्वासु योनिषु देवाद्यासु स्तम्ब-पर्यन्तासु या मूर्तयो जङ्गम-स्थावरात्मिका उत्पद्यन्ते तासां मूर्तीनां महद् ब्रह्म प्रकृतिः । योनिर् उत्पत्ति-स्थानं माता । अहं बीज-प्रदः गर्भाधान-कर्ता पिता ॥4॥ बलदेवः : सर्वेति । हे कौन्तेय सर्व-योनिषु देवादि-स्थावरान्तासु योनिषु या मूर्तयस् तनवः सम्भवन्ति तासां महद् ब्रह्म प्रधानं योनिर् उत्पत्ति-हेतुर् मातेत्य् अर्थः । जीव-प्रदस् तत्-कर्मानुगुण्येन परमाणु-चैतन्य-राशि-संयोजकः परेशो ऽहं पिता भवामि ॥4॥ __________________________________________________________ BhG 14.5 सत्त्वं रजस् तम इति गुणाः प्रकृति-संभवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥5॥ श्रीधरः : तद् एवं परमेश्वराधीनाभ्यां प्रकृति-पुरुषाभ्यां सर्व-भूतोत्पत्तिं निरूप्येदानीं प्रकृति-संयोगेन पुरुषस्य संसारं प्रपञ्चयति । सत्त्वम् इत्य् आदि चतुर्दशभिः । सत्त्वं रजस् तम इत्य् एवं संज्ञकास् त्रयो गुणाः प्रकृति-सम्भवाः । प्रकृतेः सम्भव उद्भवो येषां ते तथोक्ताः । गून-साम्यं प्रकृतिः । तस्याः सकाशात् पृथक्त्वेआभिव्यक्ताः सन्तः प्रकृति-कार्ये देहे तादात्म्येन स्थितं देहिनं चिद्-अंशं वस्तुतो ऽव्ययं निर्विकारम् एव सन्तं निबध्नन्ति स्व-कार्यैः सुख-दुःख-मोहादिभिः संयोजयन्तीत्य् अर्थः ॥5॥ मधुसूदनः : तद् एवं निरीश्वर-साङ्ख्य-निराकरणेन क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वम् उक्तम् । इदानीं कस्मिन् गुणे सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति ? इत्य् उच्यते सत्त्वम् इत्य् आदिनान्यम् इत्य् अतः प्राक् चतुर्दशभिः । सत्त्वं रजस् तम इत्य् एवं-नामानो गुणा नित्य-परतन्त्राः पुरुषं प्रति सर्वेषाम् अचेतनानां चेतनार्थत्वात् । न तु वैशेषिकाणां रूपादिवद् द्रव्याश्रिताः । न च गुण-गुणिनोर् अन्यत्वम् अत्र विवक्षितम् गुण-त्रयात्मकत्वात् प्रकृतेः । तर्हि कथं प्रकृति-सम्भवाः ? इत्य् उच्यते - त्रयाणां गुणानां साम्यावस्था प्रकृतिर् माया भगवत्स् तस्याः सकाशात् परस्पराङ्गाङ्गि-भावेन वैषम्येण परिणताः प्रकृति-सम्भवा इत्य् उच्यन्ते । ते च देहे प्रकृति-कार्ये शरीरेन्द्रिय-संघाते देहिनं देह-तादात्म्याध्यासापन्नं जीवं परमार्थतः सर्व-विकार-शून्यत्वेनाव्ययं निबध्नन्ति निर्विकारम् एव सन्तं स्व-विकारवत्तयोपदर्शयन्तीव भ्रान्त्या जल-पात्राणीव दिवि स्थितम् आदित्यं प्रतिबिम्बाध्यासेन स्व-कम्पादिमत्तया । यथा च पारमर्थिको बन्धो नास्ति तथा व्याख्यातं प्राक् - शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते [GÅtà 13.32] इति ॥5॥ विश्वनाथः : तद् एव प्रकृति-पुरुषाभ्यां सर्व-भूतोत्पत्तिं निरूपेय्दानीं के गुणा उच्यन्ते । तेषु सङ्गात् जीवस्य कीदृशो बन्ध इत्य् अपेक्षायाम् आह सत्त्वम् इति । देहे प्रकृति-कार्ये तादात्म्येन स्थितं देहिनं जीवं वस्तुतो ऽव्ययं निर्विकारम् असङ्गिनम् अप्य् अनाद्य्-अविद्यया कृताद् गुण-सङ्गाद् एव हेतोर् गुणा निबध्नन्ति ॥5॥ बलदेवः : अथ के गुणाः कथं तेषु पुरुषस्य सङ्गः कथं वा ते तं निबध्नन्ति इत्य् आह सत्त्वम् इति चतुर्भिः । सत्त्वादि-संज्ञकास् त्रयो गुणाः प्रकृति-सम्भवाः प्रकृतेर् अभिव्यक्तास् ते स्व-कार्ये देहे स्थितं पुरुषम् अव्ययं वस्तुतो निर्विकारम् अपि निबध्नन्त्य् अविवेक-गृहीतैः सुख-दुःख-मोहैः स्वधर्मैस् तं योजयन्तीति ॥5॥ __________________________________________________________ BhG 14.6 तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ ॥6॥ श्रीधरः : तत्र सत्त्वस्य बन्धकत्व-प्रकारं चाह तत्रेति । तत्र तेषां गुणानां मध्ये सत्त्वं निर्मलत्वात् स्वच्छत्वात् स्फटिक-मणिर् इव प्रकाशकं भास्वरम् अनामयं च निरुपद्रवम् । शान्तम् इत्य् अर्थः । अतः शान्तत्वात् स्व-कार्येण सुखेन यः सङ्गस् तेन बध्नाति । प्रकाशकत्वाच् च स्वकार्येण ज्ञानेन यः सङ्गस् तेन च बध्नाति । हे अनघ निष्पाप, अहं सुखी ज्ञानी चेति मनोधर्मांस् तद्-अभिमानिनि क्षेत्रज्ञे संयोजयतीत्य् अर्थः ॥6॥ मधुसूदनः : तत्र को गुणः केन सङ्गेन बध्नाति ? इत्य् उच्यते तत्रेति । तत्र तेषु गुणेषु मध्ये सत्त्वं प्रकाशकम् चैतन्यस्य तमो-गुण-कृतावरण-तिरोधायकं निर्मलत्वात् स्वच्छत्वाच् चिद्-बिम्ब-ग्रहण-योग्यत्वाद् इति यावत् । न केवलं चैतन्याभिव्यञ्जकं किन्तु अनामयं । आमयो दुःखं तद्-विरोधि सुखस्यापि व्यञ्जकम् इत्य् अर्थः । तद् बध्नाति सुख-सङ्गेन च देहिनं ! हे अनघ अव्यसन ! सर्वत्र सम्बोधनानाम् अभिप्रायः प्राग् उक्तः स्मर्तव्यः । अत्र सुख-ज्ञान-शब्दाभ्याम् अन्तः-करण-परिणामौ तद्-व्यञ्जकाव् उच्येते । इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः [GÅtà 13.7] इति सुख-चेतनयोर् अपीच्छादिवत् क्षेत्र-धर्मत्वेन पाठात् । तत्रान्तः-करण-धर्मस्य सुखस्य ज्ञानस्य चात्मन्य् अध्यासः सङ्गो ऽहं जान इति च । न हि विषय-धर्मो विषयिणो भवति । तस्माद् अविद्या-मात्रम् एतद् इति शतश उक्तं प्राक् ॥6॥ विश्वनाथः : तत्र सत्त्वस्य लक्षणं बन्धकत्व-प्रकारं चाह तत्रेति । अनामयं निरुपद्रवं शान्तम् इत्य् अर्थः । | शान्तत्वात् स्वकार्येण सुखेन यः सङ्गः प्रकाशकत्वात् स्वकार्येण ज्ञानेन च यः सङ्गः अहं सुखी ज्ञानी चेत्य् उपाधि-धर्मयोर् अविद्ययैव जीवस्याभिमानस् तेन तं बध्नाति । हे अनघेति त्वं तु अहं सुखी अहं ज्ञानीत्य् अभिमान-लक्षणम् अघं मा स्वीकुर् इति भावः ॥6॥ बलदेवः : अथ सत्त्वादीनां त्रयाणां लक्षणानि बन्धकत्व-प्रकारांश् चाह तत्रेति त्रिभिः । तत्र तेषु त्रिषु मध्ये प्रकाशकं ज्ञान-व्यञ्जकम् अनामयम् अरोगं दुःख-विरोधि-सुख-व्यञ्जकम् इति यावत् । कुतः । निर्मलत्वात् स्वच्छत्वात् । तथा च प्रकाश-सुख-कारणं सत्त्वम् इति । तच् च सत्त्वं स्व-कार्ये ज्ञाने सुखे च यः संयोगो ज्ञान्य् अहं सुख्य् अहम् इत्य् अभिमानस् तेन पुरुषं निबध्नाति । ज्ञानं चेदं लौकिक-वस्तु -याथात्म्य-विषयं सुखं च देहेन्द्रिय-प्रसद-रूपं बोध्यम् । तत्र तत्र सङ्गे सति तद्-उपायेषु कर्मसु प्रवृत्तिस् तत्-फलानुभवोपायेषु देहेषूत्पत्तिः । पुनश् च तत्र तत्र सङ्ग इति न सत्त्वाद् विमुक्तिः ॥6॥ __________________________________________________________ BhG 14.7 रजो रागात्मकं विद्धि तृष्णासङ्ग-समुद्भवम् । तन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥7॥ श्रीधरः : रजसो लक्षणं बन्धकत्वं चाह रज इति । रजः-संज्ञकं गुणं रागात्मकम् अनुरञ्जन-रूपं विद्धि । अतएव तृष्णासङ्ग-समुद्भवम् । तृष्णाप्राप्तेर् 'र्थे 'bhilëa÷ | सगगः प्राप्ते ऽर्थे प्रीतिर् विशेषेणासक्तिः । तयोस् तृष्णासङ्गयोः समुद्भवो यस्मात् तद्-रजो देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या नितरां बध्नाति । तृष्णासङ्गाभ्यां हि कर्मसु आसक्तिर् भवतीत्य् अर्थः ॥7॥ मधुसूदनः : रज्यते विषयेषु पुरुषो ऽनेनेति रागः कामो गर्धः स एवात्मा स्वरूपं यस्य धर्म-धर्मित्णोस् तादात्म्यात् तद् रागात्मकं रजो विद्धि । अत evÃprÃptÃbhilëas तृष्णा । प्राप्तस्योपस्थिते ऽपि विनाशे saærak«aïÃbhilëa आसङ्गस् तयोस् तृष्णासङ्गयोः सम्भवो यस्मात् तद् रजो निबध्नाति । हे कौन्तेय ! कर्म-सङ्गेन कर्मसु दृष्टादृष्टार्थेषु अहम् इक्दं करोम्य् एतत् फलं भोक्ष्य इत्य् अभिनिवेश-विशेषेण देहिनं वस्तुतो ऽकर्तारम् एव कर्तृत्वाभिमानिनं रजसः प्रवृत्ति-हेतुत्वात् ॥7॥ विश्वनाथः : रजो-गुणं रागात्मकम् अनुरञ्जन-रूपं विद्धि । तृष्णा अप्राप्ते ऽर्थे abhilëa÷ | सङ्गः प्राप्ते ऽर्थे आसक्तिः । तयोः समुद्भवो यस्मात् तद् रजः देहिनं दृष्टादृष्टार्थेषु कर्मसु सङ्गेनासक्त्या बध्नाति तृष्णा-सङ्गाभ्यां कर्मस्व् आसक्तिर् भवति ॥7॥ बलदेवः : रज इति रागः स्त्री-पुरुषयोर् मिथो ऽभिलासस् तद्-आत्मकं रजो-वृद्धि-हेतु-कार्ययोस् तादात्म्यात् । तच् च तृष्णादि-समुद्भवं शब्दादि-vi«ayÃbhilëas तृष्णा । पुत्र-मित्रादि-संयोगो 'bhilëa÷ सङ्गस् तयोः सम्भवो यस्मात् तत् । तथा च राग-तृष्णासङ्ग-कारणं रजः इति । तद् रजः स्त्री-विषय-पुत्रादि-प्रापकेषु कर्मसु saÇgenÃbhilëeïa देहिनं पुरुषं निबध्नाति । stry-आदि-स्पृहया कर्माणि करोति । तानि तत्-फलानुभवोपाय-भूतान् stry-आदीन् प्रापयन्ति । पुनर् अप्य् एवम् इति रजसो न विमुक्तिः ॥7॥ __________________________________________________________ BhG 14.8 तमस् त्व् अज्ञान-जं विद्धि मोहनं सर्व-देहिनाम् । प्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत ॥8॥ श्रीधरः : तमसो लक्षणं बन्धकत्वं चाह तम इति । तमस् त्व् अज्ञानाज् जातम् आवरण-शक्ति-प्रधानात् प्रकृत्य्-अंशाद् उद्भुतं विद्धीत्य् अर्थः । अतः सर्वेषां देहिनां मोहनं भ्रान्ति-जनकम् । अतएव प्रमादेनालस्येन निद्रया च तत् तमो देहिनं निबध्नाति । तत्र प्रमादो ऽनवधानम् । आलस्यम् अनुद्यमः । निद्रा चित्तस्यावसादाल् लयः ॥8॥ मधुसूदनः : तु-शब्दः सत्त्व-रजोपेक्षया विशेष-द्योतनार्थः । अज्ञानाद् आवरण-शक्ति-रूपाद् उद्भूतम् अज्ञान-जं तमो विद्धि । अतः सर्वेषां देहिनां मोहनम् अविवेक-रूपत्वेन भ्रान्ति-जनकम् । प्रमादेनालस्येन निद्रया च तत् तमो निबध्नाति । देहिनम् इत्य् अनुषज्यते । हे भारत । प्रमादो वस्तु-विवेकासामर्थ्यं सत्त्व-कार्य-प्रकाश-विरोधी । आलस्यं प्रवृत्त्य्-असामर्थ्यं रजः-कार्य-प्रवृत्ति-विरोधि । उभय-विरोधिनी तमो-गुणालम्बना वृत्तिर् निद्रेति विवेकः ॥8॥ विश्वनाथः : अज्ञानम् अज्ञानात् स्वीय-फलात् जातं प्रतीतम् अनुमितं भवतीत्य् अज्ञानजम् अज्ञान-जनकम् इत्य् अर्थः । मोहनं भ्रान्ति-जनकम् । प्रमादो ऽनवधानम् । आलस्यम् अनुद्यमः । निद्रा चित्तस्यावसादाल् लयः ॥8॥ बलदेवः : तमस् त्व् इति । तु-शब्दः पूर्व-द्वितीयाद् विशेष-द्योतकः । वस्तु-याथात्म्यावगमो ज्ञानं तद्-विरोध्य्-आवरकता-प्रधानं प्रकृत्य्-अंशो ऽज्ञानम् । तस्माज् जातं तमो ‘तः सर्व-देहिनां मोहनं विपर्यय-ज्ञान-जनकम् । तथा च वस्तु-याथात्म्य-ज्ञानावरकं विपर्यय-ज्ञान-जनकं तमः इति । तत् तमः प्रमादादिभिः स्वकार्यैः पुरुषं निबध्नाति । तत्र प्रमादो ऽनवधानम् अकार्ये कर्मणि प्रवृत्ति-रूपं सत्त्व-कार्य-प्रकाश-विरोधी । आलस्यम् अनुद्यमः, रजः-कार्य-प्रवृत्ति-विरोधि । तद्-उभय-विरोधिनी तु निद्रा चित्तस्यावसादात्मेति ॥8॥ __________________________________________________________ BhG 14.9 सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्य् उत ॥9॥ श्रीधरः : सत्त्वादीनाम् एवं स्व-स्व-कार्य-करणे सामर्थ्यातिशयम् आह सत्त्वम् इति । सत्त्वं सुखे सञ्जयति संश्लेषयति । दुःख-शोकादि-कारणे सभापि सुखाभिमुखम् एव देहिनं करोतिईत्य् अर्थः । एवं सुखादि-कारणे सत्य् अपि रजः कर्मण्य् एव सञ्जयति । तमस् तु महत्-सङ्गेन उत्पाद्यमानम् अपि ज्ञानम् आवृत्यआच्छाद्य प्रमादे सञ्जयति । महद्भिर् उपदिश्यमानस्यार्थस्यानवधाने योजयति उतापि । आलस्यादाव् अपि संयोजयतीत्य् अर्थः ॥9॥ मधुसूदनः : विश्वनाथः : उक्तम् एवार्थं सङ्क्षेपेण पुनर् दर्शयति । सत्त्वं कर्तृ सुखे स्वीय-फले आसक्तं जीवं सञ्जयति वशीकरोति निबध्नातीत्य् अर्थः । रजः कर्तृ कर्माणि आसक्तं जीवं बध्नाति । तमः कर्तृ प्रमादे ऽभिरतं तं ज्ञानम् आवृत्य अज्ञानम् उत्पाद्येत्य् अर्थः ॥9॥ बलदेवः : गुणाः स्वान्य् अद्वयोत्कृष्टाः सन्तः स्वकार्ये तन्वन्तीत्य् आह सत्त्वम् इति द्वाभ्याम् । सत्त्वम् उत्कृष्टं सत् स्व-कार्ये सुखे पुरुषं सञ्जयत्य् आसक्तं करोति । रजो उत्कृष्टं सत् कर्माणि तं सञ्जयति । तम उत्कृष्टं सत् प्रमादे तं सञ्जयति ज्ञानम् आवृत्याच्छाद्याज्ञानम् उत्पाद्येत्य् अर्थः ॥9॥ __________________________________________________________ BhG 14.10 रजस् तमश् चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश् चैव तमः सत्त्वं रजस् तथा ॥10॥ श्रीधरः : तत्र हेतुम् आह रज इति । रजस्-तमश् चेति गुण-द्वयम् अभिभूय तिरस्कृत्य सत्त्वं भवति । अदृष्ट-वशाद् उद्भवति । ततः स्वकार्ये सुख-ज्ञानादौ सञ्जयतीत्य् अर्थः । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयम् अभिभूयोद्भवति । ततः स्वकार्ये तृष्णाकर्मादौ सञ्जयति । एवं तमो ऽपि सत्त्वं रजश् चोभाव् अपि गुणाव् अभिभूयोद्भवति । ततश् च स्व-कार्ये प्रमादालस्यादौ सञ्जयतीत्य् अर्थः ॥10॥ मधुसूदनः : उक्तं कार्यं कदा कुर्वन्ति गुणाः ? इत्य् उच्यते रज इति । रजस् तमश् च युगपद् उभाव् अपि गुणाव् अभिभूय सत्त्वं भवति उद्भवति वर्धते यदा, तदा स्व-कार्यं प्राग्-उक्तम् असाधारण्येन करोतीति शेषः । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयम् अभिभूयोद्भवति यदा, तदा स्व-कार्यम् प्राग्-उक्तं करोति । तथा तद्वद् एव तमो ऽपि सत्त्वं रजश् चेत्य् उभाव् अपि गुणाव् अभिभूयोद्भवति यदा, तदा स्व-कार्यम् प्राग्-उक्तं करोतीत्य् अर्थः ॥10॥ विश्वनाथः : उक्तं स्व-स्व-कार्यं सुखादिकं प्रति गुणाः कथं प्रभवन्तीत्य् अपेक्षायाम् आह रजस् तमश् चेति गुण-द्वयम् अभिभूय तिरस्कृत्य सत्त्वं भवति अदृष्ट-वशाद् उद्भवति । एवं रजो ऽपि सत्त्वं तमश् चेति गुण-द्वयाभिभूय तादृशादृष्ट-वशाद् उद्भवति । तमो ऽपि सत्त्वं रजश् चोभाव् अपि गुणाव् अभिभूयोद्भवति ॥10॥ बलदेवः : समेषु त्रिषु कथम् अकस्माद् एकस्योत्कर्ष इति चेत् प्राचीन-तादृश-कर्मोदयात् तादृशाहाराच् च स्वभवतीति भववान् आह रज इति । सत्त्वं कर्तृ रजस् तमश् चाभिभूयो तिरस्कृत्योत्कृष्टं भवति । रजः कर्तृ सत्त्वं तमश् चाभिभूयोत्कृष्टं भवति । तमः कर्तृ सत्त्वं रजश् चाभिभूयोत्कृष्टं भवति । यदोत्कृष्टं भवति, तदा पूर्वोक्तम् असाधारणं कार्यं करोतीति शेषः ॥10॥ __________________________________________________________ BhG 14.11 सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वम् इत्य् उत ॥11॥ श्रीधरः : इदानीं सत्त्वादीनां विवृद्धानां लिङ्गान्य् आह सर्व-द्वारेष्व् इति त्रिभिः । अस्मिन्न् आत्मनो भोगायतने देहे सर्वेष्व् अपि द्वारेषु श्रोत्रादिषु यदा शब्दादि-ज्ञानात्मकः प्रकाश उपजायते उत्पद्यते तदानेन प्रकाशलिङ्गेन सत्त्वं विवृद्धं विद्याज् जानीयात् । उत शब्दात् सुखादि-लिङ्गेनापि जानीयाद् इत्य् उक्तम् ॥11॥ मधुसूदनः : इदानीम् उद्भूतानां तेषां लिङ्गान्य् आह त्रिभिः सर्व-द्वारेष्व् इति । अस्मिन्न् आत्मनो भोगायतने देहे सर्वेष्व् अपि द्वारेषूपलब्धि-साधनेषु श्रोत्रादि-करणेषु यदा प्रकाशो बुद्धि-परिणाम-विशेषो विषयाकारः स्व-विषयावरण-विरोधी दीपवत्, तद् एव ज्ञानं शब्दादि-विषय उपजायते तदानेन शब्दादि-विषय-ज्ञानाख्य-प्रकाशेन लिङ्गेन प्रकाशात्मकं सत्त्वं विवृद्धम् उद्भूतम् इति विद्याज् जानीयात् । उतापि सुखादि-लिङ्गेनापि जानीयाद् इत्य् अर्थः ॥11॥ विश्वनाथः : वर्धमानो गुण एव स्वापेक्षया क्षीणाव् इतरौ गुणाव् abhivaatÅty उक्तम् । अतस् तेषां वृद्धि-लिङ्गान्य् आह सर्वेति त्रिभिः । सर्व-द्वारेषु श्रोत्रादिषु यदा प्रकाशः स्यात् । कीदृशः । ज्ञानं वैदिक-शब्दादि-यथार्थ-ज्ञानात्मकं तदा तादृश-ज्ञान-लिङ्गेनैव सत्त्वं विवृद्धम् इति जानीयात् । उत्-शब्दाद् आत्मोत्थ-सुखाट्त्मकः प्रकाशश् च यदेति ॥11॥ बलदेवः : उत्कृष्टानां सत्त्वादीनां लिङ्गान्य् आह सर्वेति त्रिभिः । यदा सर्वेषु ज्ञान-द्वारेषु श्रोत्रादिषु शब्दादि-याथात्म्य-प्रकाश-रूप्ं ज्ञानम् उपजायते । तदा तादृश-ज्ञान-लिङ्गेनास्मिन् देहे सत्त्वं विवृद्धं विद्यात् । उतेत्य् अप्य् अर्थे । सुख-लिङ्गेनापि तद् विद्याद् इत्य् अर्थः ॥11॥ __________________________________________________________ BhG 14.12 लोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा । रजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ ॥12॥ श्रीधरः : किं च लोभ इति । लोभो धनाद्य्-आगमे जायमाने ऽपि पुनः पुनर् वर्धमानो 'bhilëa÷ | प्रवृत्तिर् नित्यं कुर्वद्-रूपता । कर्मणाम् आरम्भो महा-गृहादि-निर्माणोद्यमः । अशम इदं कृत्वा इदं करिष्यामि इत्य् आदि सङ्कल्प-विकल्पानुपरमः । स्पृहा उच्चावचेषु दृष्ट-मात्रेषु वस्तुषु इतस् ततो जिघृक्षा । रजसि विवृद्धे सत्य् एतानि लिङ्गानि जायन्ते । एतैस् तमसो विवृद्धिर् जाआनीयाद् इत्य् अर्थः ॥12॥ मधुसूदनः : महति धनागमे जायमाने ऽप्य् अनुक्षणं वर्धमानस् तद्-abhilëo लोभः स्व-विषय-प्राप्स्य-निवर्त्य इच्छा-विशेष इति यावत् । प्रवृत्तिर् निरन्तरं प्रयत-मानसा । आरम्भः कर्मणां बहु-वित्त-व्ययायास-कराणां काम्य-निषिद्ध-लौकिक-महा-गृहादि-विषयाणां व्यापाराणाम् उद्यमः । अशम इदं कृत्वेदं करिष्यामीति सङ्कल्प-प्रवाहानुपरमः । स्पृहोच्चावचेषु पर-धनेषु दृष्ट-मात्रेषु येन केनाप्य् उपायेनोपादित्सा । रजसि रागात्मके विवृद्ध एतानि रागात्मकानि लिङ्गानि जायन्ते । हे भरतर्षभ ! एतैर् लिङ्गैर् विवृद्धं रजो जानीयाद् इत्य् अर्थः ॥12॥ विश्वनाथः : प्रवृत्तिर् नाना प्रयत्न-परता कर्मणाम् आरम्भो गृहादि-निर्माणोद्यमः । अशमो विषय-भोगानुपरतिः ॥12॥ बलदेवः : लोभः स्व-द्रव्यात्याग-परता । प्रवृत्तिस् तद्-वृद्धि-yatnaa-परता । कर्मणां गृह-निर्माणादीनाम् आरम्भः । अशमो विषय-भोगाद् इन्द्रियाणाम् अनुपरतिः । स्पृहा विषय-लिप्सा । एतैर् लिङ्गै रजो विवृद्धं विद्यात् ॥12॥ __________________________________________________________ BhG 14.13 अप्रकाशो ऽप्रवृत्तिश् च प्रमादो मोह एव च । तमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥13॥ श्रीधरः : किं च अप्रकाश इति । अप्रकाशो विवेक-भ्रंशः । अप्रवृत्तिर् अनुद्यमः । प्रमादः कर्तव्यार्थानुसन्धान-राहित्यम् । मोहो मिथ्याभिनिवेशः । तमसि विवृद्धे सत्य् एतानि लिङ्गानि जायन्ते । एतैस् तमसो विवृद्धिं जानीयाद् इत्य् अर्थः ॥13॥ मधुसूदनः : अप्रकाशः सत्य् अप्य् उपदेशादौ बोध-कारणे सर्वथा बोधायोग्यत्वम् । अप्रवृत्तिश् च सत्य् अप्य् अग्निहोत्रं जुहुयाद् इत्य् आदौ प्रवृत्ति-कारणं जनित-बोधे ऽपि शास्त्रे सर्वथा तत्-प्रवृत्त्य्-अयोग्यत्वम् । प्रमादस् तत्-काल-कर्तव्यत्वेन प्राप्तस्य अर्थस्यानुसन्धानाभावः । मोह एव च मोहो निद्रा विपर्ययो वा । चौ समुच्चये । एव-कारो व्यभिचार-वारणार्थः । तमस्य् एव विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरु-नन्दन ! अत एतैर् लिङ्गैर् अवयभिचारिभिर् विवृद्धं तमो जानीयाद् इत्य् अर्थः ॥13॥ विश्वनाथः : अप्रकाशो विवेकाभावः । शास्त्राविहित-शब्दादि-ग्रहणम् । अप्रवृत्तिः प्रयत्न-मात्र-राहित्यम् । प्रमादः कण्ठादि-धृते ऽपि वस्तुनि नास्तीति प्रत्ययः । मोहो मिथ्याभिनिवेशः ॥13॥ बलदेवः : अप्रकाशो ज्ञानाभावः । शास्त्राविहित-विषय-ग्रह-रूपो ऽप्रवृत्तिः क्रिया-विमुखता । प्रमादः करादिस्थे ऽप्य् अर्थे नास्तीति प्रत्ययो मोहो मिथ्याभिनिवेशः । एतैर् लिङ्गैस् तमो विवृधं विद्यात् ॥13॥ __________________________________________________________ BhG 14.14 यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह-भृत् । तदोत्तम-विदां लोकान् अमलान् प्रतिपद्यते ॥14॥ श्रीधरः : मरण-समय एव विवृद्धानां सत्त्वादीनां फल-विशेषम् आह यदेति द्वाभ्याम् । सत्त्व प्रवृद्धे सति यदा जीवो मृत्युं प्राप्नोति तदा उत्तमान् हिरण्यगर्भादीन् विदन्ति उपासत इत्य् उत्तम-विदः तेषां ये अमलाः प्रकाशमया लोकाः सुखोपभोग-स्थान-विशेषास् तान् प्रतिपद्यते प्राप्नोति ॥14॥ मधुसूदनः : इदानीं मरण-समये विवृद्धानां सत्त्वादीनां फल-विशेषम् आह यदेति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा प्रलयं मृत्युं याति प्राप्नोति देह-भृद् देहाभिमानी जीवः, तदोत्तमा ये हिरण्यगर्भादयस् तद्-विदां तद्-उपासकानां लोकान् देव-सुखोपभोग-स्थान-विशेषान् अमलान् रजस्-तमो-मल-रहितान् प्रतिपद्यते प्राप्नोति ॥14॥ विश्वनाथः : प्रलयं याति मृत्युं प्राप्नोति । तदा उत्तमं विन्दन्ति लभन्त इत्य् उत्तम-विदो हिरण्य-गर्भाद्य्-उपासकास् तेषां लोकान् अमलान् सुख-प्रदान् ॥14॥ बलदेवः : मृति-काले विवृद्धानां गुणानां फल-विशेषान् आह यद् एति द्वाभ्याम् । सत्त्वे प्रवृद्धे सति यदा देह-भृज् जीवः प्रलयं याति म्रियते, तदोत्तम-विदां हिरण्य-गर्भाद्य्-उपासकानां लोकान् दिव्य-भोगोपेतान् प्रतिपद्यते लभते । अमलान् रजस्-तमो-मल-हीनान् ॥14॥ __________________________________________________________ BhG 14.15 रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तम् असि mƬha-योनिषु जायत ॥15॥ श्रीधरः : किं च रजसीति । रजसि प्रवृद्धे सति मृत्युं प्राप्य कर्मासक्तेषु मनुष्येषु जायते । तथा तमसि प्रवृद्धे सति प्रलीनो मृतो mƬha-योनिषु जायते ॥15॥ मधुसूदनः : रजसि प्रवृद्धे सति प्रलयं मृत्युं गत्वा प्राप्य कर्म-सङ्गिषु श्रुति-स्मृति-विहित-प्रतिषिद्ध-कर्म-फलाधिकारिषु मनुष्येषु जायते । तथा तद्वद् एव तमसि प्रवृद्धे प्रलीनो मृतो mƬha-योनिषु पश्व्-आदिषु जायते ॥15॥ विश्वनाथः : कर्म-सङ्गिषु कर्मासक्त-मनुष्येषु ॥15॥ बलदेवः : रजसि प्रवृद्धे प्रलय्ं मरणं गत्वा जनः कर्म-सङ्गिषु काम्य-कर्मासक्तेषु नृषु मध्ये जायते । तथा तमसि प्रवृद्धे प्रलीनो मृतो जनो mƬha-योनिषु पश्व्-आदिषु ॥15॥ __________________________________________________________ BhG 14.16 कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस् तु फलं दुःखम् अज्ञानं तमसः फलम् ॥16॥ श्रीधरः : इदानीं सत्त्वादीनां स्वानुरूप कर्म-द्वारेण विचित्र-फल-हेतुत्वम् आह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकं सत्त्व-प्रधानं निर्मलं प्रकाश-बहुलं सुखं फलम् आहुः कपिलादयः । रजस इति राजसस्य कर्मण इत्य् अर्थः । कर्म-फल-कथनस्य प्रकृतत्वात् । तस्य दुःखं फलम् आहुः । तमस इति तामसस्य कर्मण इत्य् अर्थः । तस्याज्ञानं mƬhatvaæ फलम् आहुः । सात्त्विकादि-कर्म-लक्षणं च नियतं सङ्ग-रहितम् इत्य् आदिना अष्टादशे ऽध्याये वक्ष्यति ॥16॥ मधुसूदनः : इदानीं स्वानुरूप-कर्म-द्वारा सत्त्वादीनां विचित्र-फलतां संक्षिप्याह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो धर्मस्य सात्त्विकं सत्त्वेन निर्वृत्तं निर्मलं रजस्-तमो-मलामिश्रितं सुखं फलम् आहुः परमर्षयौ । रजसो राजसस्य तु कर्मणः पाप-मिश्रस्य पुण्यस्य फलं राजसं दुःखं दुःख-बहुलम् अल्पं सुखं कारणानुरूप्यात् कार्यस्य । अज्ञानम् अविवेक-प्रायं दुःखं तामसं तमसस् तामसस्य कर्मणो ऽधर्मस्य फलम् । आहुर् इत्य् अनुषज्यते । सात्त्विकादि-कर्म-लक्षणं च नियतं सङ्ग-रहितम् इत्य् ÃdinëÂÃdaÓe वक्ष्यति । अत्र रजस्-तमः-शब्दौ तत्-कार्ये प्रयुक्तौ कार्य-कारणयोर् अभेदोपचारात् गोभिः श्रीणीत मत्सरम् इत्य् अत्र यथा गो-शब्दस् तत्-प्रभवे पयसि, यथा वा धान्यम् असि धिनुहि देवान् इत्य् अत्र धान्य-शब्दस् तत्-प्रभवे तण्डुले । तत्र पयस् तण्डुलयोर् इवात्रापि कर्मणः प्रकृतत्वात् ॥16॥ विश्वनाथः : सुकृतस्य सात्त्विकस्य कर्मणः सात्त्विकम् एव निर्मलं निरुपद्रवम् । अज्ञानम् अचेतनता ॥16॥ बलदेवः : अथ गुणानां स्वानुरूपकर्मद्वारा विचित्र-फल-ह्जेतुत्वम् आह कर्मण इति । सुकृतस्य सात्त्विकस्य कर्मणो निर्मलं फलम् आहुर् गुण-स्वभाव-विदो मुनयो मल-दुःख-मोह-रूप-रजस्-तमः-फल-लक्षणान् निर्गतं सुखम् इत्य् अर्थः । तच् च सात्त्विकं सत्त्वेन निर्वृत्तम् । रजसो राजसस्य कर्मणः फलं दुःखं कार्यस्य कारणानुरूप्याद् दुःख-प्रचुरं किञ्चित् सुखम् इत्य् अर्थः । तमस् तामसस्य कर्मणो हिंसादेः फलम् अज्ञान-चैतन्य-प्रायं दुःखम् एवेत्य् अर्थः । तत्र रजस्-तमः-शब्दाभ्यां राजस-तामस-कर्मणी लक्ष्ये गोभिः प्रीणित-मत्सरम् इत्य् अत्र यथा गो-शब्देन गो-पयो लक्ष्यते । सात्त्विकादि-कर्मणां लक्षणान्य् अष्टादशे वक्ष्यन्ते नियतं सङ्ग-रहितम् इत्य् आदिभिः ॥16॥ __________________________________________________________ BhG 14.17 सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च । प्रमाद-मोहौ तमसो भवतो ऽज्ञानम् एव च ॥17॥ श्रीधरः : तत्रैव हेतुम् आह सत्त्वाद् इति । सत्त्वाज् ज्ञानं सञ्जायते । अतः सात्त्विकस्य कर्मणः प्रकाश-बहुलं सुखं फलं भवति । रजसो लोभो जायते । तस्य च दुःख-हेतुत्वात् तत्-पूर्वकस्य कर्मणो दुःखं फलं भवति । तमसस् तु प्रमाद-मोहाज्ञानानि भवन्ति । ततस् तामसस्य कर्मणो ऽज्ञान-प्रापकं फलं भवतीति युक्तम् एवेत्य् अर्थः ॥17॥ मधुसूदनः : एतादृश-फल-वैचित्र्ये पूर्वोक्तम् एव हेतुम् आह सत्त्वाद् इति । सर्व-करण-द्वारकं प्रकाश-रूपं ज्ञानं सत्त्वात् संजायते । अतस् तद्-अनुरूपं सात्त्विकस्य कर्मणः प्रकाश-बहुलं सुखं फलं भवति । रजसो लोभो विषय-कोटि-प्राप्त्यापि निवर्तयितुम् अशक्यो 'bhilëa-विशेषो जायते । तस्य च निरन्तरम् उपचीयमानस्य पूरयितुम् अशक्यस्य सर्वदा दुःख-हेतुत्वात् तत्-पूर्वकस्य राजसस्य कर्मणो दुःखं फलं भवति । एवं प्रमाद-मोहौ तमसः सकाशाद् भवतो जायेते । अज्ञानम् एव च भवति । एव-कारः प्रकाश-प्रवृत्ति-व्यावृत्त्य्-अर्थः । अतस् तामसस्य कर्मणस् तामसम् अज्ञानादि-प्रायम् एव फलं भवतीति युक्तम् एवेत्य् अर्थः । अत्र चाज्ञानम् अप्रकाशः । प्रमादो मोहश् चाप्रकाशो ऽप्रवृत्तिश् चेत्य् अत्र व्याख्यातौ ॥17॥ विश्वनाथः : Nothing. बलदेवः : ईदृक्-फल-वैचित्र्ये प्राग् उक्तम् एव हेतुम् आह सत्त्वाद् इति । सत्त्वात् प्रकाश-लक्षणं ज्ञानं जायते । अतः सात्त्विकस्य कर्मणः प्रकाश-प्रचुरं सुखं फलम् । रजसो लोभस् तृष्णा-विशेषो यो विषयकोटिभिर् अप्य् अभिसेवितैर् दुष्पूरस् तस्य च दुःख-हेतुत्वात् तत्-पूर्वकस्य कर्मणो दुःख-प्रचुरं किञ्चित् सुखं फलम् । तमसस् तु प्रमादादीनि भवन्त्य् अतस् तत्-पूर्वकस्य कर्मणो ऽचैतन्य-प्रचुरं दुःखम् एव फलम् ॥17॥ __________________________________________________________ BhG 14.18 ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्तस्था अधो गच्छन्ति तामसाः ॥18॥ श्रीधरः : इदानीं सत्त्वादि-वृत्ति-शीलानां फल-भेदम् आह ऊर्ध्वम् इति । सत्त्व-स्थाः सत्त्व-वृत्ति-प्रधानाः । ऊर्ध्वं गच्छन्ति सत्त्वोत्कर्ष-तारतम्याद् उत्तरोत्तरणतगुणानन्दान् मनुष्य-गन्धर्व-पितृदेवादि-लोकान् सत्य-लोक-पर्यन्तान् प्राप्नुवन्तीत्य् अर्थः । राजसास् तु तृष्णाद्य्-आकुला मध्ये तिष्ठन्ति । मनुष्य-लोक एव उत्पद्यन्ते । जघन्यो निकृष्टस् तमो-गुणः । तस्य वृत्तिः प्रमाद-मोहादिः । अत्र स्थिता अधोगच्छन्ति । तमसो वृत्ति-तारतम्यात् तामिस्रादिषु निरयेषु उत्पद्यन्ते ॥18॥ मधुसूदनः : इदानीं सत्त्वादि-वृत्त-स्थानां प्राग्-उक्तम् एव फलम् ऊर्ध्व-मध्याधो-भावेनाह ऊर्ध्वम् इति । अत्र तृतीये गुणे वृत्त-शब्द-योगाद् आद्ययोर् अपि वृत्तम् एव विवक्षितम् । तेन सत्त्वस्थाः सत्त्व-वृत्ते शास्त्रीये ज्ञाने कर्मणि च निरता ऊर्ध्वं सत्य-लोक-पर्यन्तं देव-लोकं गच्छन्ति ते देवेषूत्पद्यन्ते ज्ञान-कर्म-तारतम्येन । तथा मध्ये मनुष्य-लोके पुण्य-पाप-मिश्रे तिष्ठन्ति न तूर्ध्वं गच्छन्त्य् अधो वा मनुष्येषूत्पद्यन्ते राजसा रजो-गुण-वृत्ते लोभादि-पूर्वके राजसे कर्मणि निरताः । जघन्य-गुण-वृत्तस्था जघन्यस्य गुण-द्वयापेक्षया पश्चाद्-भाविनो निकृष्टस्य तमसो गुणस्य वृत्ते निद्रालस्यादौ स्थिता अधो गच्छन्ति पश्चादिषूत्पद्यन्ते । कदाचिज् जघन्य-गुण-वृत्त-स्थाः सात्त्विका राजसाश् च भवन्त्य् अत आह तामसाः सर्वदा तमः-प्रधानाः । इतरेषां कदाचित् तद्-वृत्त-स्थत्वे ऽपि न तत्-प्रधानतेति भावः ॥18॥ विश्वनाथः : सत्त्व-स्थाः सत्त्व्-तारतम्येनोर्ध्वं सत्य-लोक-पर्यन्तम् । मध्ये मनुस्य-लोक एव । जघन्यश् चासौ गुणश् चेति तस्य वृत्तिः प्रमादालस्यादिस् तत्र स्थिता अधो गच्छन्ति नरकं यान्ति ॥18॥ बलदेवः : अथ सत्त्वादि-वृत्ति-निष्ठानां तान्य् एव फलान्य् ऊर्ध्व-मध्याधो-भावेनाह ऊर्ध्वम् इति । तमसि वृत्ति-शब्दाद् इतरयोश् च वृत्तिर् विवक्षिता । सत्त्वस्थाः सत्त्व-वृत्ति-निष्ठाः सत्त्व-तारतम्येनोर्ध्वं सत्यलोक-पर्यन्तं गच्छन्ति । राजसा रजो-वृत्ति-निष्ठा मध्ये पुण्य-पाप-मिश्रिते मनुष्य-लोके तिष्ठन्ति । मनुष्या एव भवन्ति रजस्-तारतम्येन । जघन्यः सत्त्व-रजो ऽपेक्षया निकृष्टो यो गुणस् तमः-संज्ञस् तद्-वृत्तौ प्रमादादौ स्थितास् त्व् अधो गच्छन्ति तमस्-तारतम्येन पशु-पक्षि-स्थावरादि-योनिं लभन्ते । तामसा इत्य् उक्तिस् तेषां सर्वदा तमसि स्थितिं व्यनक्ति ॥18॥ __________________________________________________________ BhG 14.19 नान्यं गुणेभ्यः कर्तारं यदा द्र्ष्टानुपश्यति । गुणेभ्यश् च परं वेत्ति मद्-भावं सो ऽधिगच्छति ॥19॥ श्रीधरः : तद् एवं प्रकृति-गुण-सङ्ग-कृतं संसार-प्रपञ्चम् उक्त्वा इदानीं तद्-विवेकतो मोक्षं दर्शयति नान्यम् इति । यदा तु द्रष्टा विवेकी भूत्वा बुद्ध्याद्याकार-परिणतेभ्यो गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति । अपि तु गुण एव कर्माणि कुर्वन्तीति पश्यति । गुणेभ्यश् च परं व्यतिरिक्तं तत्-साक्षिणम् आत्मानं वेत्ति । स तु मद्-भावं ब्रह्मत्वम् अधिगच्छति प्राप्नोति ॥19॥ मधुसूदनः : अस्मिन्न् अध्याये वक्तव्यत्वेन प्रस्तुतम् अर्थ-त्रयम् । तत्र क्षेत्र-क्षेत्रज्ञ-संयोगस्येश्वराधीनत्वं के वा गुणाः कथं वा ते बध्नन्तीत्य् अर्थ-द्वयम् उक्तम् । अधुना तु गुणेभ्यः कथं मोक्षणं मुक्तस्य च किं लक्षणम् इति वक्तव्यम् अवशिष्यते । तत्र मिथ्या-ज्ञानात्मकत्वाद् गुणानां सम्यग्-ज्ञानात् तेभ्यो मोक्षणम् इत्य् आह नान्यम् इति । गुणेभ्यः कार्य-कारण-विषयाकार-परिणतेभ्यो ऽन्यं कर्तारं यदा द्रष्टा विचार-कुशलः सन्न् अनुपश्यति विचारम् अनु न पश्यति गुणा एवान्तः-करण-बहिष्करण-शरीर-विषय-भावापन्नाः सर्व-कर्मणां कर्तार इति पश्यति । गुणेभ्यश् च तत्-तद्-अवस्था-विशेषेण परिणतेभ्यः परं गुण-तत्-कार्यासंस्पृष्टं तद्-भासकम् आदित्यम् इव जल-तत्-कम्पाद्य्-असंस्पृष्टं निर्विकारं सर्व-साक्षिणं सर्वत्र समं क्षेत्रज्ञम् एकं वेत्ति । मद्-भावं मद्-रूपतां स द्रष्टाधिगच्छति ॥19॥ vÅÓvÃïaÂ÷a÷ : गुण-कृतं संसारं दर्शयित्वा गुणातीतं मोक्षं दर्शयति नान्यम् इति द्वाभ्याम् । गुणेभ्यः कर्तृ-करण्-विषयाकारेण परिणतेभ्यो ऽन्यं कर्तारं द्रष्टा जीवो यदा नानुपश्यति, किन्तु गुणा एव सदैव कर्तार इत्य् एवम् अनुपश्यति अनुभवतीत्य् अर्थः । गुणेभ्यः परं व्यतिरिकम् एवात्मानं वेत्ति तदा स द्रष्टा मद्-भावं मयि सायुज्यम् अधिगच्छति प्राप्नोति । तत्र तादृश-ज्ञानानन्तरम् अपि मयि परां भक्तिं कृत्वैव इत्य् उपान्त-श्लोकार्थ-दृष्ट्या ज्ञेयम् ॥19॥ बलदेवः : एवं गुण-विवेकात् संसारम् उक्त्वा तद्-विवेकान् मोक्षम् आह नान्यम् इति द्वाभ्याम् । द्रष्टा तत्त्व-याथात्म्य-दर्शी जीवो यदा देहेन्द्रियात्मना परिणतेभ्यो गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति गुणान् कर्तीन् पश्यत्य् आत्मानं गुणेभ्यः परम-कर्तारं वेत्ति । तदा स मद्-भावम् अधिगच्छति । अयम् आशयः -- न खलु विज्ञानानन्दो विशुद्धो जीवो युद्ध-यज्ञादि-दुःखमय-कर्मणां कर्ता, किन्तु गुणमय-देहेन्द्रियवान् एव संस्तथेति गुण-हेतुकत्वाद् गुण-निष्ठं तत्-कर्म-कर्तृत्वं न तु विशुद्धात्म-निष्ठम् इति यदानुपश्यति, तदा मद्-भावम् असंसारित्वं मत्-पर-भक्तिं वा । लभत इति पुराप्य् एतद् abhëi । इह गुण-हेतुकं कर्तृत्वं शुद्धस्य निषिद्धं, न तु शुद्ध-निष्ठम् इति । तस्य द्रष्टा इत्य् आदिनोक्तम् ॥19॥ __________________________________________________________ BhG 14.20 गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैर् विमुक्तो ऽमृतम् अश्नुते ॥20॥ श्रीधरः : ततश् च गुण-कृत-सर्वानर्थ-निवृत्त्या कृतार्थो भवतीत्य् आह गुणान् इति । देहाद्याकारः समुद्भवः परिणामो येषां ते देह-समुद्भवाः । तान् एतां त्रीन् अपि गुणान् अतीत्यातिक्रम्य तत्-कृतैर् जन्मादिभिर् विमुक्तः सन्न् अमृतम् अश्नुते परमानन्दं प्राप्नोति ॥20॥ मधुसूदनः : कथम् अधिगच्छतीत्य् उच्यते - गुणान् इति । गुणान् एतान् मायात्मकास् त्रीन् सत्त्व-रजस्-तमो-नाम्नो देह-समुद्भवान् देहोत्पत्ति-बीज-भूतान् अतीत्य जीवन्न् एव तत्त्व-ज्ञानेन बाधित्वा जन्म-मृत्यु-जरा-दुःखैर् जन्मना मृत्युना जरया दुःखैश् चाध्यात्मिकादिभिर् माया-मयैर् विमुक्तो जीवन्न् एव तत्-सम्बन्ध-शून्यः सन् विद्वान् अमृतं मोक्षम् अश्नुते प्राप्नोति ॥20॥ विश्वनाथः : ततश् च सो ऽपि गुणातीत एवोच्यत इत्य् आह गुणान् इति ॥20॥ बलदेवः : मद्-भाव-पदेनोक्तम् अर्थं स्फुटयति गुणान् इति । देही देह-मध्य-स्थो ऽपि जीवो गुण-पुरुष-विवेक-बलेनैतान् देह-समुद्भवान् देहोत्पादआंस् त्रीन् गुणान् अतीत्योल्लङ्घ्य जन्मादिभिर् विमुक्तो ऽमृतम् आत्मानम् अश्नुते ऽनुभवति । सो ऽयम् असंसारित्व-लक्षणो मद्-भावो मत्-पर-भक्ति-पात्रता-लक्षणो वा । एवं वक्ष्यति ब्रह्म-भूतः प्रसन्नात्मा इत्य् आदि ॥20॥ __________________________________________________________ BhG 14.21 कैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो । किम्-आचारः कथं चैतांस् त्रीन् गुणान् अतिवर्तते ॥21॥ श्रीधरः : गुणान् एतान् अतीत्यामृतम् अश्नुत इत्य् एतत् श्रुत्वा गुणातीतस्य लक्षणम् आचारं गुणात्ययोपायं च सम्यग् बुभुत्सुर् अर्जुन उवाच कैर् इति । हे प्रभो कैर् लिङ्गैः कीदृशैर् आत्म-व्युत्पन्नैश् चिह्नैर् गुणातीतो देही भवतीति लक्षण-प्रश्नः । क आचारो ऽस्येति किम्-आचारः । कथं वर्तत इत्य् अर्थः । कथं च केनोपायेन एतांस् त्रीन् अपि गुणान् अतीत्य वर्तते । तत् कथयेत्य् अर्थः ॥21॥ मधुसूदनः : गुणान् एतान् अतीत्य जीवन्न् एवामृतम् अश्नुत इत्य् एतच् छ्रुत्वा गुणातीतस्य लक्षणम् चाचारं च गुणात्ययोपायं च सम्यग् बुभुत्सुर् अर्जुन उवाच कैर् इति । एतान् गुणान् अतीतो यः स कैर् लिङ्गैर् विशिष्टो भवति । यैर् लिङ्गैः स ज्ञातुं शक्यस् तानि मे ब्रूहीत्य् एकः प्रश्नः । प्रभुत्वाद् भृत्य-दुःखं भगवतैव निवारणीयम् इति सूचयन् सम्बोधयति प्रभो इति । क आचारो ऽस्येति किम्-आचारः । किं यथेष्ट-चेष्टः किं वा नियन्त्रित इति द्वितीयः प्रश्नः । कथं वा केन च प्रकारेणैतांस् त्रीन् गुणान् अतिवर्तते ऽतिक्रामतीति गुणातीतत्वोपायः क इति तृतीयः प्रश्नः ॥21॥ विश्वनाथः : स्थित-प्रज्ञस्य का bhëà इत्य् आदिना द्वितीयाध्याये पृष्टम् अप्य् अर्थं पुनस् ततो ऽपि विशेष-बुभूत्सया पृच्छति कैर् लिङ्गैः इत्य् एकः प्रश्नः । कैश् चिह्नैस् त्रिगुणातीतः स ज्ञेय इत्य् अर्थः । किम् आचार इति द्वितीयः । कथं चैतान् इति तृतीयः । गुणातीतत्व-प्राप्तेः किं साधनम् इत्य् अर्थः । स्थित-प्रज्ञस्य का bhëà इत्य् आदौ स्थित-प्रज्ञो गुणातीतः कथं स्याद् इति तदानीं न पृष्टम् इदानीं तु पृष्टम् इति विशेषः ॥21॥ बलदेवः : गुणातीतस्य लक्षणम् आचारं च गुणात्यय-साधनं चार्जुनः पृच्छति कैर् इत्य् अर्धकेन । प्रथमः प्रश्नः कैश् चिह्नैर् गुणातीतो ज्ञातुं शक्य इत्य् अर्थः । किम् आचार इति द्वितीयः स किं यथेष्टाचारो नियताचारो वेत्य् अर्थः । कथं चैतान् इति तृतीयः केन साधनेन गुणान् अत्येतीत्य् अर्थः ॥21॥ __________________________________________________________ BhG 14.22 प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥22॥ श्रीधरः : स्थित-प्रज्ञस्य का bhëà [GÅtà 2.54] इत्य् आदिना द्वितीये ऽध्याये पृष्टम् अपि दत्तोत्तरम् अपि पुनर् विशेष-बुभूत्सया पृच्छतीति ज्ञात्वा प्रकारान्तरेण तस्य लक्षणादिकं श्री-भगवान् उवाच प्रकाशं चेत्य् आदि षड्भिः । तत्रैकेन लक्षणम् आह प्रकाशम् इति । प्रकाशं च सर्व-द्वारेषु देहे ऽस्मिन्न् इति पूर्वोक्तं सत्त्व-कार्यम् । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् सत्त्वादीनाम् । सर्वाण्य् अपि यथायथं सम्प्रवृत्तानि स्वतः-प्राप्तानि सन्ति दुःख-बुद्ध्या यो न द्वेष्टि । निवृत्तानि च सन्ति सुख-बुद्ध्या यो न काङ्क्षति, गुणातीतः स उच्यते इति चतुर्थेनान्वयः ॥22॥ मधुसूदनः : स्थित-प्रज्ञस्य का bhëà [GÅtà 2.54] इत्य् आदिना पृष्टम् अपि प्रजहाति यदा कामान् [GÅtà 2.55] इत्य् आदिना दत्तोत्तरम् अपि पुनः प्रकारान्तरेण बुभूत्समानः पृच्छतीत्य् अवधाय प्रकारान्तरेण तस्य लक्षणादिकं श्री-भगवान् उवाच प्रकाशं चेत्य् आदि पञ्चभिः श्लोकैः । यस् तावत् कैर् लिङ्गैर् युक्तो गुणातीतो भवतीति प्रश्नस् तस्योत्तरं शृणु । प्रकाशं च सर्व-कार्यं । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् । सर्वाण्य् अपि गुण-कार्याणि यथायथं सम्प्रवृत्तानि स्व-सामग्री-वशाद् उद्भूतानि सन्ति दुःख-रूपाण्य् अपि दुःख-बुद्ध्या यो न द्वेष्टि । तथा विनाश-सामग्री-वशान् निवृत्तानि तानि सुख-रूपाण्य् अपि सन्ति सुख-बुद्ध्या यो न काङ्क्षति न कामयते स्वप्नवन् मिथ्यात्व-निश्चयात् । एतादृश-द्वेष-राग-शून्यो यः स गुणातीत उच्यत इति चतुर्थ-श्लोक-गतेनान्वयः । इदं च स्वात्म-प्रत्यक्षं लक्षणं स्वार्थम् एव न परार्थम् । न हि स्वाश्रितौ द्वेष-तद्-अभावौ राग-तद्-अभावौ च परः प्रत्येतुम् अर्हति ॥22॥ विश्वनाथः : तत्र कैर् लिङ्गैर् गुणातीतो भवतीति प्रथम-प्रश्नस्योत्तरम् आह प्रकाशं च सर्व-द्वारेषु देहे ऽस्मिन् प्रकाश उपजायते इति सत्त्व-कार्यम् । प्रवृत्तिं च रजः-कार्यम् । मोहं च तमः-कार्यम् । उपलक्षणम् एतत् सत्त्वादीनाम् । सर्वाण्य् अपि यथायथं सम्प्रवृत्तानि स्वतः-प्राप्तानि दुःख-बुद्ध्या यो न द्वेष्टि । गुण-कार्याण्य् एतानि निवृत्तानि च सुख-बुद्ध्या यो न काङ्क्षति, स गुणातीत उच्यते इति चतुर्थेनान्वयः । सम्प्रवृत्तानीति क्लीब्-अन्तम् आर्षम् ॥22॥ बलदेवः : यद्यपि स्थित-प्रज्ञस्य का bhëà इत्य् आदिना पृष्टम् इदं प्रजहाति यदा कामान् इत्य् आदिनोत्तरितं च, तथापि विशेष-जिज्ञासया पृच्छतीति विधान्तरेण तस्य लक्षाणादीन्य् आह भगवान् प्रकाशं चेत्य् आदि पञ्चभिः । तत्रैकेन लक्षणं स्व-संवेद्यम् आह प्रकाशं सत्त्व-कार्यं प्रवृत्तिं रजः-कार्यं मोहं तमः-कार्यं एतानि त्रीणि सम्प्रवृत्तान्य् उत्पादक-सामग्री-वशात् प्राप्तानि दुःख-रूपाण्य् अपि दुःख-बुद्ध्या यो न द्वेष्टि, विनाशक-सामग्री-वशान् निवृत्तानि विनष्टानि तानि सुख-रूपान्य् अपि सुख-बुद्ध्या यो नाकाङ्क्षति, एतादृश-द्वेष-राग-शून्यो गुणातीतः स उच्यते इति चतुर्थेनान्वयः । स्वगतौ द्वेष-तद्-अभावौ राग-तद्-अभावौ च परो न वेदितुम् अर्हतीति स्व-संवेद्यम् इदं लक्षणम् ॥22॥ __________________________________________________________ BhG 14.23 उदासीनवद् आसीनो गुणैर् यो न विचाल्यते । गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ॥23॥ श्रीधरः : तद् एवं स्व-संवेद्यं गुणातीतस्य लक्षणम् उक्त्वा पर-संवेद्यं तस्य लक्षणं वक्तुं द्वितीय-प्रश्नस्य किम् आचार इत्य् अस्योत्तरम् आह उदासीनवद् इति त्रिभिः । उदासीनवत् साक्षितयासीनः स्थितः सन् गुणैर् गुण-कार्यैः सुख-दुःखादिभिर् न यो विचाल्यते स्वरूपान् न प्रच्यवते अपि तु गुणा एव स्वकार्येषु वर्तन्ते । एतैर् मम सम्बन्ध एव नास्तीति विवेक-ज्ञानेन यस् तुष्णीम् अवतिष्ठति । परस्मैपदम् आर्षम् । नेङ्गते न चलति ॥23॥ मधुसूदनः : एवं लक्ष् HERE विश्वनाथः : किम् आचारः इति द्वितीय-प्रश्नस्योत्तरम् आह उदासीनवद् इति त्रिभिः । गुण-कार्यैः सुख-दुःखादिभिर् यो न विचाल्यते स्वरूपावस्थान् न च्यवते, अपि तु गुण एव स्व-स्व-कार्येषु वर्तन्त इत्य् एवेति एभिर् मम सम्बन्ध एव नास्तीति विवेक-ज्ञानेन यस् तूष्णीम् अवतिष्ठति परस्मैपदम् आर्षम् । नेङ्गते न क्वापि दैहिक-कृत्ये यतते । गुणातीतः स उच्यते इति गुणातीतस्य एतानि चिह्नानि एतान् आचारांश् च दृष्ट्वैव गुणातीतो वक्तव्यो न तु गुणातीतत्वोपपत्ति-वावदूको गुणातीतो वक्तव्य इति भावः ॥23-25॥ बलदेवः : अथ पर-संवेद्य-लक्षणं वक्तुं किम् आचारः इति द्वितीय-प्रश्नस्योत्तरम् आह उदासीनेति त्रिभिः । उदासीनो मध्यस्थो यथा विवादिनोः पक्षग्रहैः स्व-माध्यस्थ्यान् न विचाल्यते, तया सुख-दुःखादि-भावेन पर्णतैर् गुणैर् यो नात्मावस्थितैर् विचाल्यते, किन्तु गुणाः स्व-कार्येषु प्रकाशादिषु वर्तन्ते । मम तैर् न सम्बन्ध इति निश्चित्य तूष्णीम् अवतिष्ठते । नेङ्गते गुण-कार्यानुरूपेण न चेष्टते । गुणातीतः स उच्यते इति तृतीयेनान्वयः ॥23॥ __________________________________________________________ BhG 14.24 सम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-käcana÷ | तुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-संस्तुतिः ॥24॥ श्रीधरः : अपि च समेति । समे सुख-दुःखे यस्य । यतः स्वस्थः स्वरूप एव स्थितः । अतएव समानि लोष्टाश्म-काज्चनानि यस्य । तुल्ये पिर्याप्रिये सुख-दुःख-हेतु-भूते यस्य । धीरो धीमान् । तुल्यो निन्दा चात्मनः संस्तुतिश् च यस्य ॥24॥ मधुसूदनः : समे दुःख-सुखे द्वेष-राग-शून्यतयानात्म-धर्मतयानृततया च यस्य स सम-दुःख-सुखः । कस्माद् एवं यस्मात् स्वस्थः स्वस्मिन्न् आत्मन्य् एव स्थितो द्वैत-दर्शन-शून्यत्वात् । अत एव समानि हेयोपादेय-भाव-रहितानि लोष्टाश्म-käcanÃni यस्य स तथा । लोष्टः पांसु-पिण्डः । अत एव तुल्ये प्रियाप्रिये सुख-दुःख-साधने यस्य हित-साधनत्व-बुद्धि-विषयत्वाभावेनोपेक्षणीयत्वात् । धीरो धीमान् धृतिमान् वा । अत एव तुल्ये । निन्दात्म-संस्तुती दोष-कीर्तन-गुण-कीर्तने यस्य स गुणातीत उच्यत इति द्वितीय-गतेनान्वयः ॥24॥ विश्वनाथः : Nothing. बलदेवः : किं च समेति । यतो ऽयं स्वस्थः स्वरूप-निष्ठो ऽतएव सम-दुःख-सुखःङ् समे अनात्म-धर्मत्वात् तुल्ये सुख-दुःखे यस्य सः । समान्य् अनुपादेयतया तुल्यानि लोस्ट्रादीनि यस्य सः । लोष्ट्र-मृत्-पिण्ड-तुल्ये प्रियाप्रिये सुख-दुःख-साधने वस्तुनी यस्य सः । धीरः प्रकृति-पुरुष-विवेक-कुशलः । तुल्ये निन्दात्म-संस्तुती यस्य सः । तत्-प्रयोजकयोर् दोष-गुणयोर् आत्म-गतत्वाभावाद् इत्य् अर्थः । य ईदृशो गुणतीतः स उच्यत इति द्वितीयेनान्वयः ॥24॥ __________________________________________________________ BhG 14.25 मानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः । सर्वारम्भ-परित्यागी गुणातीतः स उच्यते ॥25॥ श्रीधरः : अपि च मानेति । माने ऽपमाने च तुल्यः । मित्र-पक्षे ऽरिपक्षे च तुल्यः । सर्वान् दृष्टादृष्टार्थान् आरम्भान् उद्यमान् परित्यक्तुं शीलं यस्य सः । एवम्भूताचार-युक्तो गुणातीत उच्यते ॥25॥ मधुसूदनः : मानः सत्-कार आदरापर-पर्यायः । अपमानस् तिरस्कारो ऽनादरापर-पर्यायः । तयोस् तुल्यो हर्ष-विषाद-शून्यः । निन्दा-स्तुती शब्द-रूपे मानापमानौ तु शब्दम् अन्तरेणापि काय-मनो-व्यापार-विशेषाव् इति भेदः । अत्र प-कार-व-कारयोः पाठ-विकल्पे ऽप्य् अर्थः स एव । तुल्यो मित्रारि-पक्षयोः । मित्र-पक्षस्येवारि-पक्षस्यापि द्वेषाविषयः स्वयं तयोर् अनुग्रह-निग्रह-शून्य इति वा । सर्वारम्भ-परित्यागी । आरभ्यन्त इत्य् आरम्भाः कर्माणि तान् सर्वान् परित्यक्तुं शीलं यस्य स तथा । देह-यात्रा-मात्र-व्यतिरेकेण सर्व-कर्म-परित्यागीत्य् अर्थः । उदासीनवद् आसीन इत्य् आद्य्-उक्त-प्रकाराचारो गुणातीतः स उच्यते । यद् उक्तम् उपेक्षकत्वादि तद्-विद्योदयात् पूर्वं यत्न-साध्यं विद्याधिकारिणा साधनत्वेनानुष्ठेयम् उत्पन्नायां तु विद्यायां जीवन्-मुक्तस्य गुणातीतस्योक्तं धर्म-जातम् अयत्न-सिद्धं लक्षणत्वेन तिष्ठत्य् अर्थः ॥25॥ विश्वनाथः : Nothing. बलदेवः : मानेति स्फुटार्थः । निन्दास्तुती वाग्-व्यापारेण साध्ये । मानापमानौ तु कायमनोव्यापारेणापि स्याताम् इति भेदः । सर्वेति देह-यात्रा-मात्राद् अन्यत् सर्व-कर्म ग्राह्यम् । य ईदृशो गुणातीतः उन्दासीनवत् इत्य् आद्य् उक्ता यस्याचार्ः परैर् अपि संवेद्याः स गुणातीतो बोध्यो न तु तद्-उपपत्ति-वावदूक इति भावः ॥25॥ __________________________________________________________ BhG 14.26 मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥26॥ श्रीधरः : कथं चैतान् त्रीन् गुणान् अतिवर्तते इति । अस्य प्रश्नस्योत्तरम् आह मां चेति । च-शब्दो ऽवधारणार्थः । माम् एव परमेश्वरम् अव्यभिचारेण एकान्तेन भक्ति-योगेन यः सेवते स एतान् गुणान् समतीत्य सम्यग् अतिक्रम्य ब्रह्म-भूयाय ब्रह्म-भावाय मोक्षाय कल्पते समर्थो भवति ॥26॥ मधुसूदनः : अधुना कथम् एतान् गुणान् अतिवर्तत इति तृतीय-प्रश्नस्य प्रतिवचनम् आह मां चेति । चस् त्व्-अर्थः । माम् एवेश्वरं नारायणं सर्व-भूतान्तर्यामिणं मायया क्षेत्रज्ञताम् आगतं परमानन्द-घनं भगवन्तं वासुदेवम् अव्यभिचारेण परम-प्रेम-लक्षणेन भक्ति-योगेन द्वादशाध्यायोक्तेन यः सेवते सदा चिन्तयति स मद्-भक्त एतान् प्राग्-उक्तान् गुणान् समतीत्य सम्यग्-अतिक्रम्याद्वैत-दर्शनेन बाधित्वा ब्रह्म-भूयाय ब्रह्म-भवनाय मोक्षाय कल्पते समर्थो भवति । सर्वदा भगवच्-चिन्तनम् एव गुणातीतत्वोपाय इत्य् अर्थः ॥26॥ विश्वनाथः : कथं चैतान् त्रीन् गुणान् अतिवर्तते इति तृतीयप्रश्नस्योत्तरम् आह मां चेति । च एवार्थे । माम् एव श्यामसुन्दराकारं परमेश्वरं भक्ति-योगेन यः सेवते स एव ब्रह्म-भूयाय ब्रह्मत्वाय ब्रह्मानुभवाय यावत् भक्त्याहम् एकया ग्राह्यः इति मद्-वाक्ये एकयेति विशेषणोपन्यासात् माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते इत्य् अत्रापि एव-कार-प्रयोगात् भक्त्या विना प्रकारान्तरेण ब्रह्मानुभवो न भवतीति निश्चयात् । भक्ति-योगेन कीदृशेन । अव्यभिचारेण कर्म-ज्ञानाद्य्-अमिश्रेण निष्काम-कर्मणो न्यास-श्रवणात् । ज्ञानं च मयि सन्न्यसेत् इति ज्ञानिनां चरम-दशायां ज्ञानस्यापि न्यास-श्रवणात् । भक्ति-योगस्य तु क्वापि न्यासाश्रवणात् भक्ति-योग एव सो ऽव्यभिचारः । तेन कर्म-योगम् इव ज्ञान-योगम् अपि परित्याज्य यद्य् अव्यभिचारेण केवलेनैव भक्तियोगेन सेवते, तर्हि ज्ञानी अपि गुणातीतो भवति, नान्यथा । अनन्य-भक्तस् तु निर्गुणो मद्-अपाश्रयः इत्य् एकादशोक्तेर् गुणातीतो भवत्य् एव । अत्र इदं तत्त्वं वेऋषे इत्य् अत्रासङ्गिनः कर्मिणो ज्ञानिनो वा सात्त्विकत्वेनैव साधकत्वावगतेस् तत्-साहचर्यात् निर्गुणो मद्-अपाश्रयः इति भक्तः साधक एवावगम्यते । ततश् च ज्ञानी ज्ञान-सिद्धः सन्न् एव सात्त्विकत्वं परित्यज्य गुणातीतो भवति । भक्तस् तु साधक-दशाम् आरभ्यैव गुणातीतो भवतीत्य् अर्थो लभ्यते । अत्र च-कारो ऽवधारणार्थः इति स्वामि-चरणाः । माम् एवेश्वरं नारायणम् अव्यभिचारेण भक्ति-योगेन द्वादशाद्यायोक्तेन यः सेवत इति मधुसूदन-सरस्वती-पादाश् च व्याचक्षते ॥26॥ बलदेवः : कथं चैतांस् त्रीन् गुणान् अतिवर्तत इति तृतीय-प्रश्नस्योत्तरम् आह मां चेति । चो ऽवधारणे । नान्यं गुणेभ्यः करारम् इत्य् आद्य्-उक्त्या यो गुण-पुरुष-विवेक-ख्यातिम् अवाप तयैव तस्या गुणात्ययो न संसिध्यति, किन्तु तद्वान् अपि यो मां कृष्णम् एव माया-गुणास्पृष्टं माया-नियन्तारं नायायणादि-रूपेण बहुधाविर्भूतं चिद्-आनन्द-घनं सार्वज्ञ्य्-आदि-गुण-रत्नालयम् अव्यभिचारेणैकान्तिकेन भक्ति-योगेन सेवते श्रयति स एतान् दुरत्ययान् अपि गुणान् अतीत्याक्रम्य ब्रह्म-भूयाय कल्पते guïëÂa-विशिष्टत्वाय[*ENDNOTE] निज-धर्माय योग्यो भवति । तं धर्मं लभत इत्य् अर्थः । जीवे ब्रह्म-शब्दस् तूक्त एव प्र्क्, तथा च भक्ति-शिरस्कयैव तद्-विवेक-ख्यात्या जीवस्य स्वरूप-लाभो, न तु केवलया तयेत्य् उक्तम् । यत् तु ब्रह्म-भूयाय इत्य् अनेन मद्-रूपतां स यातीति पार्थ-सारथिनोपदिष्टम् इति व्याचष्टे । तन्-निरवधानम् एव तेनैवेदं ज्ञानम् इत्य् आदिना मोक्षे ऽपि । स्वरूप-भेदस्याभिहितत्वात् निरञ्जनः परमं साम्यम् उपैति इत्य् आदि श्रुतिष्व् अपि तत्र तस्य दृष्टत्वाद् अणुत्व-विभुत्वादि-नित्य-धर्म-कृतत्वेन नित्यत्वाच् च तद्-भेदस्य तस्माद् guïëÂaka-विशिष्टत्वम् एव ब्रहैव सन् ब्रह्माप्य् एति इति श्रुत्यौ तु ब्रह्म-सदृशः सन् ब्रमाप्य् एति प्राप्नोतीत्य् अर्थः । एवौपम्ये ऽवधारणे इति विश्व-प्रकाशात् । ववा यथा तथैवेवं साम्ये इत्य् अमर-कोषाच् च । अन्यथा ब्रह्म-भावोत्तरो ब्रह्माप्ययो न सङ्गच्छेत । ॥26॥ __________________________________________________________ BhG 14.27 ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥27॥ श्रीधरः : तत्र हेतुम् आह ब्रह्मणो हीति । हि यस्माद् ब्रह्मणो ऽहं प्रतिष्ठा प्रतिमा । घनीभूतं ब्रह्मैवाहम् । यथा घनीभूतः प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः । तथाव्ययस्य नित्यस्य । अमृतस्य मोक्षस्य च नित्य-मुक्तत्वात् । तथा तत्-साधनस्य शाश्वतस्य धर्मस्य च शिद्द्ज-सत्त्वात्मकत्वात् । तथैकान्तिकस्य अखण्डितस्य सुखस्य च प्रतिष्ठाहम् । परमानन्दैक्-रूपत्वात् । अतो मत्-सेविनो मद्-भावस्यावश्यम्भावित्वाद् युक्तम् एवोक्तं ब्रह्म-भूयाय कल्पत इति ॥ कृष्णाधीन-गुणासङ्ग-प्रसञ्जित-भवाम्बुधिम् । सुखं तरति मद्-भक्त इत्य् abhëi चतुर्दशे ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां गुण-त्रय-विभाग-योगो नाम चतुर्दशो ऽध्यायः ॥14॥ मधुसूदनः : अत्र हेतुम् आह ब्रह्मण इति । ब्रह्मणस् तत्-पद-वाच्यस्य सोपाधिकस्य जगद्-उत्पत्ति-स्थिति-लय-हेतोः प्रतिष्ठा पारमार्थिकं निर्विकल्पल्पकं सच्-चिद्-आनन्दात्मकं निरुपाधिकं तत्-पद-लक्ष्यम् अहं निविकल्पको वासुदेवः प्रतितिष्ठत्य् अत्रेति प्रतिष्ठा कल्पित-रूप-रहितम् अकल्पितं रूपम् । अतो यो माम् उपाधिकं ब्रह्म सेवते स ब्रह्म-भूयाय कल्पत इति युक्तम् एव । कीदृशस्य ब्रह्मणः प्रतिष्ठाहम् इत्य् आकाङ्क्षायां विशेषणानि अमृतस्य विनाश-रहितस्य, अव्ययस्य विपरिणाम-रहितस्य च, शाश्वतस्यापक्षय-रहितस्य च, धर्मस्य ज्ञान-निष्ठा-लक्षण-धर्म-प्राप्यस्य, सुखस्य परमानन्द-रूपस्य । सुखस्य विषयेन्द्रिय-संयोगजत्वं वारयति ऐकान्तिकस्याव्यभिचारिणः सर्वस्मिन् देशे काले च विद्यमानस्यैकान्तिक-सुख-रूपस्येत्य् अर्थः । एतादृशस्य ब्रह्मणो यस्माद् अहं वास्तवं स्वरूपं तस्मान् मद्-भक्तः संसारान् मुच्यत इति भावः । तथा चोक्तं ब्रह्मणा भगवन्तं श्री-कृष्णं प्रति - एकस् त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयं ज्योतिर् अनन्त आद्यः । नित्यो ऽक्षरो ऽजस्र-सुखो निरञ्जनः पूर्णो ऽद्वयो मुक्त उपाधितो ऽमृतः ॥ [10.14.23] इति । अत्र सर्वोपाधि-शून्य आत्मा ब्रह्म त्वम् इत्य् अर्थः । शुकेनापि स्तुतिम् अन्तरेणैवोक्तम् - सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् ॥ [BhP 10.14.57] इति । सर्वेषाम् एव कार्य-वस्तूनां भावार्थः सत्ता-रूपः परमार्थो भवति कार्याकारेण जायमाने सोपाधिके ब्रह्मणि स्थितः कारण-सत्तातिरिक्तायाः कार्य-सत्ताया अनभ्युपगमात् । तस्यापि भवतः कारणस्य सोपाधिकस्य ब्रह्मणो भावार्थः सत्ता-रूपो ऽर्थो भगवान् कृष्णः सोपाधिकस्य निरुपाधिके कल्पितत्वात् कल्पितस्य चाधिष्ठानान् अतिरेकात्, भगवतः कृष्णस्य च सर्व-कल्पनाधिष्ठानत्वेन परमार्थ-सत्य-निरुपाधि-ब्रह्म-रूपत्वात् । अतः किम् अतद्-वस्तु तस्माच् छ्री-कृष्णाद् अन्यद् वस्तु परमार्थिकं किं निरूप्यतां तद् एवैकं परमार्थिकं नान्यत् किम् अपीत्य् अर्थः । तद् एतद् इहाप्य् उक्तं ब्रह्मणो हि प्रतिष्ठाहम् इति । अथवा त्वद्-भक्तस् त्वद्-भावम् आप्नोतु नाम कथं नु ब्रह्म-भावाय कल्प्यते ब्रह्मणः सकाशात् तवान्यत्वाद् इत्य् आशङ्क्याह ब्रह्मणो हीति । ब्रह्मणः परमात्मनः प्रतिष्ठा पर्याप्तिर् अहम् एव न तु मद्-भिन्नं ब्रह्मेत्य् अर्थः । तथामृतस्य अमृतत्वस्य मोक्षस्य चाव्ययस्य सर्वथानुच्छेद्यस्य च च प्रतिष्ठाहम् एव । मय्य् एव मोक्षः पर्यवस्तिओ मत्-प्राप्तिर् एव मोक्ष इत्य् अर्थः । तथा शाश्वतस्य नित्य-मोक्ष-फलस्य धर्मस्य ज्ञान-निष्ठा-लक्षणस्य च पर्याप्तिर् अहम् एव । ज्ञान-निष्ठा-लक्षणो धर्मो मय्य् एव पर्यवसितो न तेन मद्-भिन्नं किंचित् प्राप्यम् इत्य् अर्थः । तथैकान्तिकस्य सुखस्य च पर्याप्तिर् अहम् एव पर्मानन्द-रूपत्वान् न मद्-भिन्नं किंचित् सुखं प्राप्यम् अस्तीत्य् अर्थः । तस्माद् युक्तम् एवोक्तं मद्-भक्तो ब्रह्म-भूयाय कल्पत इति ॥27॥ पराकृतन-मद्-बन्धं परं ब्रह्म नराकृति । सौन्दर्य-सार-सर्वस्वं वन्दे नन्दात्मजं महः ॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् गुण-त्रय-विभाग-योगो नाम चतुर्दशो ऽध्यायः ॥14॥ विश्वनाथः : ननु मद्-भक्तानां कथं निर्गुण-ब्रह्मत्व-प्राप्तिः ? सा तु अद्वितीय-तद्-एकानुभवेनैव सम्भवेत् । तत्राह ब्रह्मणो हीति । हि यस्मात् परम-प्रतिष्ठात्वेन प्रसिद्धं यद् ब्रह्म तस्याप्य् अहं प्रतिष्ठा प्रतिष्ठीयते ऽस्मिन्न् इति प्रतिष्ठा आश्रयो ऽन्न-मयादिषु श्रुतिषु सर्वत्रैव प्रतिष्ठा-पदस्य तथार्थत्वात् । तथामृतस्य प्रतिष्ठा किं स्वर्गीय-सुधायाः ? न । अव्ययस्य नाश-रहितस्य मोक्षस्येत्य् अर्थः । तथा शाश्वतस्य धर्मस्य साधन-फल-दशयोर् अपि नित्य-स्थितस्य भक्त्य्-आख्यस्य परम-धर्मस्याहं प्रतिष्ठा, तथा तत्-प्राप्यस्यैकान्तिक-भक्त-सम्बन्धिनः सुखस्य प्रेम्णश् चाहं प्रतिष्ठा । अतः सर्वस्यापि मद्-अधीनत्वात् कैवल्य-कामनया कृतेन मद्-भजनेन ब्रह्मणि लीयमानो ब्रह्मत्वम् अपि प्राप्नोति । अत्र ब्रह्मणो ऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहं यथा घनीभूत-प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः इति स्वामि-चरणाः । सूर्यस्य तेजो-रूपत्वे ऽपि यथा तेजस आश्रयत्वम् अप्य् उच्यते । एवं मे कृष्णस्य ब्रह्म-रूपत्वे ऽपि ब्रह्मणः प्रतिष्ठात्वम् अपि । अत्र श्री-विष्णु-पुराणम् अपि प्रमाणम् -- शुभाश्रयः स चित्तस्य सर्वगस्य तथात्मनः [ViP 6.7.76] इति व्याख्यातं च तत्रापि स्वामि-चरणैः । सर्वगस्यात्मनः पर-ब्रह्मणो ऽपि आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् इति । तथा विष्णु-धर्मे ऽपि नरक-द्वादशी-प्रसङ्गे - प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि स प्रभुः । यथैक एव पुरुषो वासुदेवो व्यवस्थितः ॥ इति । तत्रैव मासर्क्ष-पूजा-प्रसङे -- यथाच्युतस् त्वं परतः परस्मात् स ब्रह्म-भूतात् परतः परात्मा । इति । तथा हरि-वंशे ऽपि विप्र-कुमारानयन-प्रसङ्गे अर्जुनं प्रति श्री-भगवद्-वाक्यं -- तत्-परं परमं ब्रह्म सर्वं विभजते जगत् । ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ (HV 2.114.11-12) ब्रह्म-संहितायाम् अपि (5.40) -- यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि- कोटीष्व् अशेष-वसुधादि-विभूति-भिन्नम् । तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति । अष्टम-स्कन्धे च (8.24.38) -- मदीयं महिमानंच् च पर-ब्रह्मेति शब्दितम् । वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ इति भगवद्-उक्तिश् च । मधुसूदन-सरस्वती-पादाश् च व्याचक्षते स्म यथा -- ननु त्वद्-भक्तस् त्वद्-भावम् आप्नोतु नाम कथं ब्रह्म-भूयाय कल्पते ब्रह्मणः सकाशात् तवान्यत्वाद् इत्य् आशङ्क्याह ब्रह्मणो हीति । प्रतिष्ठा पर्याप्तिर् अहम् एवेति । पर्याप्तिः परिपूर्णता इत्य् अमरः । पराकृत-मनो-द्वन्द्वं परं ब्रह्म नराकृति । सौन्दर्य-सार-सर्वस्वं वन्दे नन्दात्मजं महः ॥ इत्य् उपश्लोकयामासुश् च ॥27॥ अनर्थ एव त्रैगुण्यं निस्त्रैगुण्यं कृतार्थता । तच् च भक्त्यैव भवतीत्य् अध्यायार्थो निरूपितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । चतुर्दशो ऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥14॥ बलदेवः : ननु तद्-विवेक-ख्यात्या त्वद्-एक-भक्त्या च गुणातीतो लब्ध-स्वरूपो ब्रह्म-शब्दितो मुक्तः कथं तिष्ठेद् इति चेत् तत्राह ब्रह्मणो हीति । हिर् निश्चये । ब्रह्मणस् तत्-पूर्वकया तया सत्त्वाद्यावरणात्ययाद् आविर्भावित-svaguïëÂakasyÃm­tasya m­itir निर्गतस्याव्ययस्य ताद्रूप्यणैकरसस्य मुक्तस्य मद्-अतिप्रियस्याहम् एव विज्ञानानन्द-मूर्तिर् अनन्त-गुणो निरवद्यः सुहृततमः सर्वेश्वरः । प्रतिष्ठा प्रतिष्ठीयते ऽत्र इति निरुक्तेः परमाश्रयो ऽतिप्रियो भवामीति तादृशं मां परया भक्त्यानुभवंस् तिष्ठतीति । न मत्तो विश्लेष-लेशो न च पुनर् आवर्तते, यद् गत्वा न निवर्तन्ते मुक्तानां परमा गतिः इति स्मृतिभ्यः । ननु मुक्तस् त्वां कथं श्रयेत श्रवण-फलस्य मुक्तेर् लाभाद् इति चेद् अस्त्य् अतिशयितं फलम् इति भावेनाह शाश्वतस्य साधारणस्य सुखस्य च विचित्र-लीला-रसस्याहम् एव प्रतिष्ठेति । तीव्रानन्द-रूप-तद्-विभूति-मल्-लीलानुभवाय माम् एव समाश्रयतीत्य् एवम् आह श्रुतिः रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति [तैत्तु 2.7.1] इति ॥27॥ संसारो गुण-योगः स्याद् विमोक्षस् तु गुणात्ययः । तत्-सिद्धिर् हरि-भक्त्यैवेत्य् एतद् बुद्धं चतुर्दशात् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye चतुर्दशो ऽध्यायः ॥14॥ [*ENDNOTE] The eight qualities are listed in the ChAndogya UpaniSad: AtmApahata-pApmA vijaro vimRtyur vizoko vijighatso 'pipAsaH satya-kAmaH satya-saGkalpaH so 'nveSTavyaH | Bhagavad-gÅtà - caturdaÓo 'dhyÃya÷