Bhagavadgita 13
with the commentaries of Sridhara, Visvanatha and Baladeva

Input by ... (Gaudiya Grantha Mandira)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






BhG 13.1

śrī-bhagavān uvāca
idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate |
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||1||

śrīdharaḥ :
bhaktānām aham uddhartā saṃsārād ity avādi yat |
tradośe 'tha tat-siddhyai tattva-jñānam udīryate ||

teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarāt, bhavāmi na cirāt pārtha [Gītā 12.7] iti pūrvaṃ pratijñātam | na cātma-jñānaṃ vinā saṃsārād uddharaṇaṃ sambhavatīti tattva-jñānopadeśārthaṃ prakṛti-puruṣa-vivekādhyāya ārabhyate | tatra yat saptame 'dhyāye aparā parā ceti prakṛti-dvayam uktaṃ tayor avivekāj jīva-bhāvam āpannasya cid-aṃśasyāyaṃ saṃsāraḥ | yābhyāṃ ca jīvopabhogārtham īśvarasya sṛṣṭy-ādiṣu pravṛttiḥ | tad eva prakṛti-dvayaṃ kṣetra-kṣetrajña-śabda-vācyaṃ parasparaṃ viviktaṃ tattvato nirūpayiṣyan bhagavān uvāca idam iti | idaṃ bhogāyatanaṃ śarīraṃ kṣetram ity abhidhīyate | saṃsārasya praroha-bhūmitvāt | etad yo vetti ahaṃ mameti manyate taṃ kṣetrajña iti prāhuḥ | kṛṣībalavat tat-phala-bhoktṛtvāt | tad-vidaḥ kṣetra-kṣetrajñayor vivekajñāḥ ||1||

madhusūdanaḥ :
dhyānābhyāsa-vaśīkṛtena manasā tan nirguṇaṃ niṣkriyaṃ
jyotiḥ kiṃcana yogino yadi paraṃ paśyanti paśyantu te |
asmākaṃ tu tad eva locana-camatkārāya bhūyāc ciraṃ
kālindī-pulineṣu yat kim api tan nīlaṃ maho dhāvati ||

prathama-madhyama-ṣaṭkayos tat-tvaṃ-padārthāv uktāv uttaras tu ṣaṭko vākyārtha-niṣṭhaḥ samyag-dhī-pradhāno 'dhunārabhyate | tatra - teṣām ahaṃ samuddhartā mṛtyu-saṃsāra-sāgarād bhavāmi [Gītā 12.7] iti prāg uktam | na cātma-jñāna-lakṣaṇān mṛtyor ātma-jñānaṃ vinoddharaṇaṃ sambhavati | ato yādṛśenātma-jñānena mṛtyu-saṃsāra-nivṛttir yena ca tattva-jñānena yuktā adveṣṭṛtvādi-guṇa-śālinaḥ saṃnyāsinaḥ prāgvyākhyātās tadātma-tattva-jñānaṃ vaktavyam | tac cādvitīyena paramātmanā saha jīvasyābhedam eva viṣayīkaroti | tad-bheda-bhrama-hetukatvāt sarvānarthasya |

tatra jīvānāṃ saṃsāriṇāṃ pratikṣetraṃ bhinnānām asaṃsāriṇaikena paramātmanā katham abhedaḥ syād ity āśaṅkāyāṃ saṃsārasya bhinnatvasya cāvidyā-kalpitānātma-dharmatvān na jīvasya saṃsāritvaṃ bhinnatvaṃ ceti vacanīyam | tad arthaṃ dehendriyāntaḥ-karaṇebhyaḥ kṣetrebhyo vivekena kṣetrajñaḥ puruṣo jīvaḥ pratikṣetram eka eva nirvikāra iti pratipādanāya kṣetra-kṣetrajña-vivekaḥ kriyate 'sminn adhyāye | tatra ye dve prakṛtī bhūmy-ādi-kṣetra-rūpatayā jīva-rūpa-kṣetrajñatayā cāpara-para-śabda-vācye sūcite tad-vivekena tattvaṃ nirūpayiṣyan śrī-bhagavān uvāca idaṃ śarīram iti |

idam indriyāntaḥ-karaṇa-sahitaṃ bhogāyatanaṃ śarīraṃ he kaunteya ! kṣetram ity abhidhīyate | sasyasyevāsminn asakṛt karmaṇaḥ phalasya nirvṛtteḥ | etad yo vetti ahaṃ mamety abhimanyate taṃ kṣetrajña iti prāhuḥ kṛṣībalavat tat-phala-bhoktṛtvāt | tad-vidaḥ kṣetra-kṣetrajñayor viveka-vidaḥ | atra cābhidhīyata iti karmaṇi prayogeṇa kṣetrasya jaḍatvāt karmatvaṃ kṣetrajña-śabde ca dvityāṃ vinaveti-śabdam āharan svaprakāśatvāt karmatvābhāvam avivekina evāhuḥ sthūla-dṛśām agocaratvād iti kathayituṃ vilakṣaṇa-vacana-vyaktyaikatra kartṛ-padopādānena ca nirdiśati bhagavān ||1||

viśvanāthaḥ :
namo 'stu bhagavad-bhaktyai kṛpayā svāṃśa-leśataḥ |
jñānādiṣv api tiṣṭhet tat sārthakī-karaṇā yayā ||
ṣaṭke tṛtīye 'tra bhakt--miśraṃ jñānaṃ nirūpyate |
tan-madhye kevalā bhaktir api bhaṅgyā prakṛṣyate ||
trayodaśe śarīraṃ ca jīvātma-paramātmanoḥ |
jñānasya sādhanaṃ jīvaḥ prakṛtiś ca viśiṣyate ||

tad evaṃ dvitīyena ṣaṭkena kevalayā bhaktyā bhagavat-prāptiḥ | tato 'nyā ahaṃgrahopāsanādyās tisra upāsanāś coktāḥ | atha prathama-ṣatkoditānāṃ niṣkāmakarma-yogināṃ bhakti-miśra-jñāṇād eva mokṣas tac ca jñānaṃ saṅkṣepād uktam api punaḥ kṣetra-kṣetrajñādi-vivecanena vivarituṃ tṛitīyaṃ ṣaṭkam ārabhate ||

tatra kiṃ kṣetraṃ kaḥ kṣetrajña ity apekṣāyām āha idam iti | idaṃ sendriyaṃ bhogāyatanaṃ śarīraṃ kṣetraṃ saṃsārasya praroha-bhūmitvāt | tad yo vetti bandha-daśāyām ahaṃ-mamety abhimanyamānaṃ sva-sambandhitvenaiva jānāti, mokṣa-daśāyām ahaṃ-mamety-abhimāna-rahitaḥ sva-sambandha-rahitam evayo jānāti, tam ubhayāvasthaṃ jīvaṃ kṣetrajñam iti prāhuḥ | kṛṣībalavat sa eva kṣetrajñas tat-phala-bhoktā ca | yad uktaṃ bhagavatā --

adanti caikaṃ phalam asya gṛdhnā
grāmecarā ekam araṇya-vāsāḥ |
haṃsā ya ekaṃ bahurūpam ijyair
māyāmayaṃ veda sa veda vedam || iti | [BhP 11.12.23]

asyārthaḥ gṛdhnantīti gṛdhrā grāmecarā baddha-jīvā asya vṛkṣasyakaṃ phalaṃ duḥkham adanti, pariṇāmataḥ svargāder api duḥkha-rūpatvāt | araṇya-vāsā haṃsā mukta-jīvā eka-phalaṃ sukham adanti, sarvathā sukha-rūpasyāpavargasyāpy etaj-janyatvāt | evam ekam api saṃsāra-vṛkṣaṃ bahuvidha-naraka-svargāpavarga-prāpakatvād bahu-rūpaṃ māyā-śakti-samudbhūtatvān māyāmayam | ijyaiḥ pūjyair gurubhiḥ kṛtvā yo vedeti tad-vidaḥ kṣetra-kṣetrajñayor veditāraḥ ||1||

baladevaḥ :

kathitāḥ pūrva-ṣaṭkābhyām arthāj jīvādayo 'tra ye |
svarūpāṇi viśodhyante teṣāṃ ṣaṭke 'ntime sphuṭam ||
bhaktau pūrvopadiṣṭāyāṃ jñānaṃ dvāraṃ bhavaty ataḥ |
deha-jīveśa-vijñānaṃ tad vaktavyaṃ trayodaśe ||

ādya-ṣaṭke niṣkāma-karma-sādhyaṃ j-jñānopayogitayā darśitam | madhya-ṣatke tu bhakti-śabditaṃ paramātmopāsanaṃ tan-mahima-nigada-pūrvakam upadiṣṭam | tac ca kevalaṃ tad-vaśyatākaraṃ sat tat-prāpakam | ārtādīnāṃ tu tam upāsīnānām ārti-vināśādi-karaṃ tad-ekānti-prasaṅgena kevalaṃ sat tat-prāpakaṃ ca |

yogena jñānena copasṛṣṭaṃ tv aiśvarya-pradhāna-tad-rūpopalambhakaṃ mocakaṃ cety uktam | tathāsminn antya-ṣatke prakṛti-puruṣa-tat-saṃyoga-hetuka-jagat tad-īśvara-svarūpāṇi karma-jñāna-bhakti-svarūpāṇi ca vivicyante | jñāna-vaiśadyāya etāvat trayogaśe 'sminn adhyāye deha-jīva-pareśa-svarūpāṇi vivecanīyāni | dehādi-viviktasyāpi jīvātmano deha-sambandha-hetus tad-vivekānusandhi-prakāraś ca vimarśanīyaḥ | tad idam arthajātam abhidhātuṃ bhagavān uvāca idam iti | he kaunteya idaṃ sendriya-prāṇaṃ śarīraṃ bhoktur jīvasya bhogya-sukha-duḥkhādi-prarohakatvāt kṣetram ity abhidhīyate tattva-jñaiḥ | etac charīraṃ devo 'haṃ mānavo 'haṃ sthūlo 'ham ity ajñair ātma-bhedena pratīyamānam api yaḥ śayyāsanādivad-ātmano bhannam ātma-bhoga-mokṣa-sādhanaṃ ca vetti, taṃ vedyāc charīrāt tad-veditṛtayā bhinnaṃ tad-vidaḥ kṣetra-kṣetrajña-svarūpa-jñāḥ kṣetrajñam iti prāhuḥ | bhoga-mokṣa-sādhanatvaṃ śarīrasyoktaṃ śrī-bhagavate -

adanti caikaṃ phalam asya gṛdhnā
grāmecarā ekam araṇya-vāsāḥ |
haṃsā ya ekaṃ bahu-rūpam ijyair
māyā-mayaṃ veda sa veda vedam || iti | [BhP 11.12.23]

śarīrātmavādī tu kṣetrajño na, kṣetratvema taj-jñānābhāvāt ||1||
__________________________________________________________

BhG 13.2

kṣetrajñaṃ cāpi māṃ viddhi sarva-kṣetreṣu bhārata |
kṣetra-kṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama ||2||

śrīdharaḥ : tad evaṃ saṃsāriṇaḥ svarūpam uktam | idānīṃ tasyaiva pāramārthikam asaṃsāri-svarūpam āha kṣetrajñam iti | ta ca kṣetrajñaṃ saṃsāriṇaṃ jīvaṃ vastutaḥ sarva-kṣetreṣv anugataṃ mām eva viddhi | tattvam asi iti śrutyā lakṣitena cid-aṃśena mad-rūpasyoktatvāt ādarārtham eva taj-jñānaṃ stauti | kṣetra-kṣetrajñayor yad evaṃ vailakṣaṇeyan jñānaṃ tad eva mokṣa-hetutvān mama jñanaṃ matam | anyat tu vṛthā-pāṇḍityam | bandha-hetutvād ity arthaḥ | tad uktaṃ --

tat karma yan na bandhāya
sā vidyā yā vimuktaye |
āyāsāyāparaṃ karma
vidyānyā śilpa-naipuṇam || iti |

madhusūdanaḥ : evaṃ dehendriyādi-vilakṣaṇaṃ sva-prakāśaṃ kṣetrajñam abhidhāya tasya pāramārthikaṃ tattvam asaṃsāri-paramātmanaikyam āha kṣetrajñam apīti |

sarva-kṣetreṣu ya ekaḥ kṣetrajñaḥ svaprakāśa-caitanya-rūpo nityo vibhuś ca tam avidyādhyāropita-kartṛtva-bhoktṛtvādi-saṃsāra-dharmaṃ kṣetrajñam avidyaka-rūpa-parityāgena mām īśvaram asaṃsāriṇam advitīya-brahmānanda-rūpaṃ viddhi jānīhi | he bhārata ! evaṃ ca kṣetraṃ māyā-kalpitaṃ mithyā | kṣetrajñaś ca paramārtha-satyas tad-bhramādhiṣṭhānam iti kṣetra-kṣetrajñayor yaj jñānaṃ tad eva mokṣa-sādhanatvāj jñānam avidyā-virodhi-prakāśa-rūpaṃ mama matam anyat tv ajñānam eva tad-virodhitvād ity abhiprāyaḥ |

atra jīveśvarayor āvidyako bhedaḥ pāramārthikas tv abheda ity atra yuktayo bhāṣya-kṛdbhir varṇitāḥ | asmābhis tu grantha-vistara-bhayāt prāg eva bahudhoktatvāc ca nopanyastāḥ ||2||

viśvanāthaḥ : evaṃ kṣetra-jñānāt jīvātmanaḥ kṣetrajñatvam uktam, paramātmanas tu tato 'pi kārtsnyena sarva-kṣetrajñatvāt kṣetrajñatvam āha kṣetrajñam iti | sarva-kṣetreṣu niyantṛtvena sthitaṃ māṃ paramātmānaṃ kṣetrajñaṃ viddhi | jīvānāṃ pratyekam akaika-kṣetra-jñnānāṃ tad api na kṛtsnam | mama tv ekasyaiva sarva-kṣetrajñatvaṃ kṛtsnam eveti viśeṣo jñeyaḥ | kiṃ jñānam ity apekṣāyām āha kṣetreṇa saha kṣetrajñayor jīvātma-paramātanor yaj jñānaṃ kṣetra-jīvātma-paramātmanāṃ yaj jñānam ity arthaḥ | tad eva jñānaṃ mama mataṃ sammataṃ ca | tatra -grantha-virodhād vyākhyāntareṇa ekātmavāda-pakṣo nānukartavyaḥ ||2||

baladevaḥ : kṣetra-jñānāj jīvātmanaḥ kṣetrajñatvam uktam | atha paramātmanas tad āha kṣetrajñaṃ cāpi mām iti | he bhārat sarva-kṣetreṣu māṃ ca kṣetrajñaṃ viddhi | apir avadhāraṇe | jīvāḥ svaṃ svaṃ kṣetraṃ svabhoga-mokṣa-sādhanaṃ jānantaḥ kṣetrajñāḥ prajāvat | ahaṃ tu sarveśvara eka eva sarvāṇi tāni bhartavyāni ca jānan tat-sarva-kṣetrajño rājavad ity arthaḥ | sarveśvarsyāpi kṣetreśvarasyāpi kṣetrajñatvaṃ --

kṣetrāṇi hi śarīrāṇi
bījaṃ cāpi śubhāśubhe |
tāni vetti sa yogātmā
tataḥ kṣetrajña ucyate || ity ādi smṛtibhyaḥ |

kiṃ jñānam ity apekṣāyām āha kṣetreti | kṣetreṇa sahitau kṣetrajñau jīva-parau kṣetra-kṣetrajñau | tat-sahitayos tayor mitho vivekena yaj-jñānaṃ tad eva jñānaṃ mama matam | tato 'nyathā tv ajñānam ity arthaḥ |

idam atra bodhyam --prakṛti-jīveśvarāṇāṃ bhogyatva-bhoktṛtva-niyantṛtva-dharmakatvān mithaḥ-sampṛktānām api teṣāṃ na tat tad-dharma-sāṅkaryaṃ citrāmbara-rūpavad ity evam āha sūtrakāraḥ -- na tu dṛṣṭānta-bhāvāt iti | śrutayaś ca prakṛty-ādīnāṃ vivikta-tad-dharmakatām āhuḥ[*ENDNOTE] --

pṛthag ātmānaṃ preritāraṃ ca matvā
juṣṭas tatas tenāmṛtatvam eti | [ŚvetU 1.6]

jñājñau dvāv ajāv īśānīśānāv ajā
hy ekā bhoktṛ-bhogārtha-yuktau | [ŚvetU 1.9]

kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ
kṣarātmānāv īśate deva ekaḥ | [ŚvetU 1.10]

bhoktā bhogyaṃ preritāraṃ ca matvā
sarvaṃ proktaṃ trividhaṃ brahmam etat | [ŚvetU 1.12]

ajām ekām lohita-śukla-kṛṣṇāṃ
bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ |
ajo hy eko juṣamāṇo 'nuśete
jahāty enāṃ bhukta-bhogāṃ ajo 'nyaḥ || [ŚvetU 4.5]

pradhāna-kṣetrajña-patir guṇeśaḥ | [ŚvetU 6.16] ity ādayaḥ |

atrāpi kṣarākṣara-śabda-bodhyāt kṣetra-kṣetrajña-rūpād yugalāt svasya puruṣottamasyānyatvaṃ vakṣyati dvāv imau puruṣau ity ādibhis tasmān mithaḥ sampṛktānām api prakṛty-ādīnāṃ viviktatayā jñānaṃ tāttvikam iti |

yat tv ekātma-vādinaḥ kṣetrajñaṃ cāpi māṃ viddhi ity atra sāmānādhikaraṇya-pratītyā sarveśvarasyaiva sato 'syā vidyayaiva kṣetrajña-bhāvo rajjor iva bhujaṅgamatvam | tan-nivṛttaye harer āptatamasyedaṃ vākyaṃ kṣetrajñaṃ cāpi mām iti rajjur iyaṃ na bhujaṅga ity āpta-vākyād bhujaṅgatva-bhrāntir iva kṣetrajñatva-bhrāntir asmād vākyād vinaśyatīty āhus tat kilopadeśyāsambhavād eva nirastam iti dehino 'smin ity asya bhāṣye draṣṭavyam | evaṃ tu vyākhyātaṃ yujyate | ca-śabdaḥ kṣetra-samuccayārthaḥ | kṣetraṃ kṣetrajñaṃ ca mām eva viddhi | mad-adhīna-sthiti-pravṛttikatvān mad-vyāpyatvāc ca mad-ātmakaṃ jānīhīti | evam evoktaṃ kṣetra-ksetrajñayor iti | tayor mad-adhīna-pravṛttikatvādibhir mad-ātmakatayā yaj-jñānaṃ taj jñānaṃ mama matam ito 'nyathā tv amatam iti |

__________________________________________________________

BhG 13.3

tat kṣetraṃ yac ca yādṛk ca yad-vikāri yataś ca yat |
sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu ||3||

śrīdharaḥ : tatra yady api caturviṃśatyā bhedair bhinnā prakṛtiḥ kṣetram ity ābhipretaṃ tathāpi deha-rūpeṇa pariṇatāyām eva tasyām ahaṃ-bhāvena avivekaḥ sphuṭa iti | tad-vivekārtham idaṃ śarīraṃ kṣetram ity ādy uktam | tad etat prapañcayiṣyan pratijānīte tad iti | yad uktaṃ mayā kṣetraṃ tat kṣetraṃ yat svarūpato jaḍaṃ dṛśyādi-svabhāvām | yādṛg yādṛśaṃ ca icchādi-dharmakam | yad-vikāri yair indriyādi-vikārair yuktam | yataś ca prakṛti-puruṣa-saṃyogād bhavati | yad iti yaiḥ prakāraiḥ sthāvara-jaṅgamādi-bhedaiḥ, bhinnam ity arthaḥ | sa ca kṣetrajño yat-svarūpo yat-prabhāvaś ca acintyaiśvarya-yogena yaiḥ prabhāvaiḥ sampannaḥ taṃ sarvaṃ saṅkṣepeto mattaḥ śṛṇu ||3||

madhusūdanaḥ : saṃkṣepeṇoktam arthaṃ vivarītum ārabhate tat kṣetram iti | tad idaṃ śarīram iti prāg uktaṃ jaḍa-varga-rūpaṃ kṣetraṃ yac ca svarūpeṇa jaḍa-dṛśya-paricchinnādi-svabhāvaṃ yādṛk cecchādi-dharmakaṃ yad-vikāri yair indriyādi-vikārair yuktam | yataś ca kāraṇād yat kāryam utpadyata iti śeṣaḥ | athavā yataḥ prakṛti-puruṣa-saṃyogād bhavati | yad iti yaiḥ sthāvara-jaṅgamādi-bhedair bhinnam ity arthaḥ | atrāniyamena ca-kāra-prayogāt sarva-samuccayo draṣṭavyaḥ | sa ca kṣetrajñayor yaḥ svarūpataḥ sva-prakāśa-caitanyānanda-svabhāvaḥ | yat-prabhāvaś ca ye prabhāvā upādhi-kṛtāḥ śaktayo yasya tat-kṣetra-kṣetrajña-yāthātmyaṃ sarva-viśeṣaṇa-viśiṣṭaṃ samāsena saṃkṣepeṇa me mama vacanāc chṛṇu | śrutvāvadhārayety arthaḥ ||13.3||

viśvanāthaḥ : saṅkṣepeṇoktam arthaṃ vivaritum ārabhate tat kṣetraṃ śarīraṃ yac ca mahābhūta-prāṇendriyādi-saṅghāta-rūpam | yādṛk yādṛśecchādi-dharmakam | yad vikāri vairi-priyādi-vikārair yuktam | yataś ca prakṛti-puruṣa-saṃyogād udbhūtam | yad iti yaiḥ sthāvara-jaṅgamādi-bhedair bhinnam ity arthaḥ | sa kṣetrajño jīvātmā paramātmā ca | yat tad iti napuṃsakam anapuṃsakennaikavac ceti eka-śeṣaḥ | samāsena saṅkṣepeṇa ||3||

baladevaḥ : saṅkṣepeṇoktam arthaṃ viśadayitum āha tad iti | tat kṣetraṃ śarīraṃ yac ca yad dravyaṃ yādṛk yad-āśraya-bhūtaṃ yad-vikāri yair vikārair upetaṃ | yataś ca hetor udbhūtaṃ yat prayojanakaṃ ca | yad iti yat svarūpaṃ | sa ca kṣetrajño jīva-lakṣaṇaḥ pareśa-lakṣaṇaś ca yo yat svarūpo ya-prabhāvo yac-chaktikaś ca | napuṃsakam anapuṃsakenaikav cāsyānyatrasyām iti sūtrāt ||3||

__________________________________________________________

BhG 13.4

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak |
brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ ||4||

śrīdharaḥ : kair vistareṇoktasyāyaṃ saṅkṣepa ity apekṣāyām āha ṛṣibhir iti | ṛṣibhir vaśiṣṭhādibhiḥ | yoga-śāstreṣu dhyāna-dhāraṇādi-viṣayatvena virājādirūpeṇa bahudhā gītaṃ nirūpitam | vividhair vicitrair nitya-naimittaika-kāmya-karmādi-viṣayaiḥ | chandobhir vedaiḥ | nānā-yajanīya-devatādi-rūpeṇa bahudhā gītam | brahmaṇaḥ sūtraiḥ padaiś ca | brahma sūtryate sūcyate ebhir iti brahma-sūtrāṇi | yato vā imāni bhūtāni jāyante [TaittU 3.1.1] ity ādīni taṭastha-lakṣaṇa-parāṇy upaniṣad-vākyāni | tathā ca brahma padyate gamyate sākṣāj jñāyata ebhir iti padāni svarūpa-lakṣaṇa-parāṇi satyaṃ jñānam anantaṃ brahma ity ādīni | taiś ca bahudhā gītam | kiṃ ca hetumadbhiḥ sad eva saumyedam agra āsīt katham asataḥ saj jāyeta [Chā 6.2.1] iti | tathā ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syāt eṣa hy evānandayati [TaittU 2.7.1] ity ādi yuktimadbhiḥ | anyād apāna-ceṣṭāṃ kaḥ kuryāt | prāṇyāt prāṇa-vyāpāraṃ vā kaḥ kuryāt iti śruti-padayor arthaḥ | viniścitair upakramopasaṃhāraika-vākyatayā 'sandigdhārtha-pratipādakair ity arthaḥ | tad evam etair vistareṇoktaṃ duḥsaṅgrahaṃ saṅkṣepatas tubhyaṃ kathayiṣyāmi | tac chṛṇv ity arthaḥ | yad vā athāto brahma-jijñāsā [Vs. 1.1.1] ity ādīni brahma-sūtrāṇi gṛhyante | tāny eva brahma padyate niścīyate ebhir iti padāni | tair hetumadbhiḥ īkṣater nāśabdam [Vs. 1.1.5], ānandamayo 'bhyāsāt [Vs 1.1.13] ity ādibhir yuktimadbhir viniścitair ity arthaḥ | śeṣaṃ samānam ||4||

madhusūdanaḥ : kair vistareṇoktasyāyaṃ saṃkṣepa ity apekṣāyāṃ śrotṛ-buddhi-prarocanārthaṃ stuvann āha ṛṣibhir iti | ṛṣibhir vasiṣṭhādibhir yoga-śāstreṣu dhāraṇā-dhyāna-viṣayatvena bahudhā gītaṃ nirūpitam | etena yoga-śāstra-pratipādyatvam uktam | vividhair nitya-naimittika-kāmya-karmādi-viṣayaiś chandobhir ṛg-ādi-mantrair brāhmaṇaiś ca pṛthag vivekato gītam | etena karma-kāṇḍa-pratipādyatvam uktam | brahma-sūtra-padaiś ca brahma sūtryate sūcyate kiṃcid vyavadhānena pratipādyata ebhir iti brahma-sūtrāṇi -- yato vā imāni bhūtāni jāyante | yena jātāni jīvanti | yat prayanty abhisaṃviśanti | [TaittU 3.1.1] ity ādīni taṭastha-lakṣaṇa-parāṇy upaniṣad-vākyāni tathā padyate brahma sākṣāt pratipādyata ebhir iti padāni svarūpa-lakṣaṇa-parāṇi satyaṃ jñānam anantaṃ brahma ity ādīni tair brahma-sūtraiḥ padaiś ca | hetumadbhiḥ -- sad eva saumyedam agra āsīd.. ekam evādvitīyam [Chā 6.2.1] ity upakramya tad dhaika āhur asad evedam agra āsīd ekam evādvitīyaṃ tasmād asataḥ saj jāyate iti nāstika-matam upanyasya kutas tu khalu somyaivaṃ syād iti hovāca katham asataḥ saj jāyate ity ādi-yuktīḥ pratipādayadbhir viniścitair upakramopasaṃhāraika-vākyatayā sandeha-śūnyārtha-pratipādakair bahudhā gītaṃ ca | etena jñāna-kāṇḍa-pratipādyatvam uktam | evam etair ativastareṇoktaṃ kṣetra-kṣetrajña-yāthātmyaṃ saṃkṣepeṇa tubhyaṃ kathayiṣyāmi tac chṛṇv ity arthaḥ | athavā brahma-sūtrāṇi tāni padāni ceti karma-dhārayaḥ | tatra vidyā-sūtrāṇi ātmety evopāsīta ity ādīni avidyā-sūtrāṇi na sa veda yathā paśuḥ ity ādīni tair gītam iti ||4||

viśvanāthaḥ : kair vistareṇoktasyāyaṃ saṅkṣepa ity apekṣāyām āha ṛṣibhir vaśiṣṭhādibhir yoga-śāstreṣu | chandobhir vedaiḥ | brahma-sūtrāṇi athāto brahma-jijñāsā [Vs. 1.1.1] ity ādīni tāny eva sūtrāṇi | brahma padyate jñāyate ebhir iti tāni | tathā taiḥ kīdṛśair hetumadbhiḥ | īkṣater nāśabdam [Vs. 1.1.5], ānandamayo 'bhyāsāt [Vs. 1.1.13] iti yuktimadbhir viniścitair viśeṣato niścitārthaiḥ |

baladevaḥ : idaṃ kṣetra-kṣetrajña-yāthātmyaṃ kair vistareṇoktaṃ yat samāsena brūṣa ity apekṣāyām āha ṛṣibhir iti | ṛṣibhiḥ parāśarādibhir etat kṣetrādi-svarūpaṃ bahudhā gītam -

ahaṃ tvaṃ ca tathānye bhūtair uhyāma pārthiva |
guṇa-pravāha-patito bhūta-vargo 'pi yāty ayam ||
karma-vaśyā guṇā hy ete sattvādyāḥ pṛthivī-pate |
avidyā-sañcitaṃ karma tac cāśeṣeṣu jantuṣu ||
ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ |
pravṛddhy-apacayau nāsya ekasyākhila-jantuṣu || [ViP 2.13.69]

ity ādibhiḥ | tathā chandobhir vedair vividhair sarvair bahudhā tad gītaṃ yajuḥ-śākhāyāṃ tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ [TaittU 2.1.3] ity ādinā brahma pucchaṃ pratiṣṭhā [TaittU 2.5.1] ity antenānnamaya-prāṇa-maya-mano-maya-vijñāna-mayānanda-mayāḥ pañca puruṣāḥ paṭhitās teṣv anna-mayādi-trayaṃ jaḍaṃ kṣetra-svarūpaṃ, tato bhinno vijñāna-mayo jīvas tasya bhokteti jīva-kṣetrajña-svarūpaṃ | tasmāc ca bhinnaḥ sarvāntara ānanda-maya itīśvara-kṣetrajña-svarūpam uktam | evaṃ vedāntareṣu mṛgyam | brahma-sūtra-rūpaiḥ padair vākyaiś ca tad-yāthātmyaṃ gītam | teṣu na viyad aśruteḥ [Vs. 2.3.1] ity ādinā kṣetra-svarūpaṃ, nātmā śruteḥ [Vs. 2.3.18] ity ādinā jīva-svarūpaṃ, parāt tu tac chruteḥ [Vs. 2.3.39] ity ādineśvara-svarūpam | sphuṭam anyat ||
__________________________________________________________

BhG 13.5-6

mahā-bhūtāny ahaṃkāro buddhir avyaktam eva ca |
indriyāṇi daśaikaṃ ca pañca cendriya-gocarāḥ ||5||
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ |
etat kṣetraṃ samāsena sa-vikāram udāhṛtam ||6||

śrīdharaḥ : tatra kṣetra-svarūpam āha mahābhūtānīti dvābhyām | mahā-bhūtāni bhūmy-ādīni pañca | ahaṅkāras tat-kāraṇa-bhūtaḥ | buddhir vijñānātmakaṃ mahat-tattvam | avyaktaṃ mūla-prakṛtiḥ | indriyāṇi daśa bāhyāni jñāna-karmendriyāṇi | ekaṃ ca manaḥ | indriya-goccarāś ca pañca tan-mātra-rūpā eva śabdādaya ākāśādi-viśeṣa-guṇatayā vyaktāḥ santa indriya-viṣayāḥ pañca tad evaṃ caturviṃśati-tattvāni uktāni ||5||

iccheti | icchādayaḥ prasiddhāḥ | saṅghātaḥ śarīram | cetanā jñānātmikā mano-vṛttiḥ | dhṛtir dhairyam | ete ceddhādayo dṛśyatvān nātma-dharmāḥ, api tu mano-dharmā eva | ataḥ kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitat saṅkalpādīnām | tathā ca śrutiḥ -- kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva [BAU 1.5.3] iti | anena ca yādṛg iti pratijñātāḥ kṣetra-dharmā darśitāḥ | etat kṣetraṃ savikāram indriyādi-vikāra-sahitaṃ saṅkṣepeṇa tubhyaṃ mayoktam iti kṣetropasaṃhāraḥ ||6||

madhusūdanaḥ : evaṃ prarocitāyārjunāya kṣetra-svarūpaṃ tāvad āha dvābhyām | mahānti bhūtāni bhūmy-ādīni pañca | ahaṅkāras tat-kāraṇa-bhūto 'bhimāna-lakṣaṇaḥ | buddhir ahaṅkāra-kāraṇaṃ mahat-tattvam adhyavasāya-lakṣaṇam | avyaktaṃ tat-kāraṇaṃ sattva-rajas-tamo-guṇātmakaṃ pradhānaṃ sarva-kāraṇaṃ na kasyāpi kāryam | eva-kāraḥ prakṛty-avadhāraṇārthaḥ | etāvaty evāṣṭadhā prakṛtiḥ | ca-śabdo bheda-samuccayārthaḥ | tad evaṃ sāṅkhya-matena vyākhyātam | aupaniṣadānāṃ tu avyaktam avyākṛtam anirvacanīyaṃ māyākhyā pārameśvarī śaktiḥ | mama māyā duratyayā ity uktam | buddhiḥ sargādau tad-viṣayam īkṣaṇam | ahaṅkāra īkṣaṇānantaram ahaṃ bahu syām iti saṅkalpaḥ | tata ākāśādi-krameṇa pañca-bhūtotpattir iti | na hy avyakta-mahad-ahaṅkārāḥ sāṅkhya-siddhā aupaniṣadair upagamyante 'śabdatvādi-hetubhir iti sthitam | māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.10] te dhyāna-yogānugatā apaśyan devātma-śaktiṃ sva-guṇair nigūḍhām [ŚvetU 1.3] iti śruti-pratipāditam avyaktam | tad aikṣata itīkṣaṇa-rūpā buddhiḥ | bahu syāṃ prajāyeya [ChāU 6.2.3] iti bahu-bhavana-saṅkalpa-rūpo 'haṅkāraḥ | tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ | ākāśād vāyuḥ | vāyor agniḥ | agner āpaḥ | adbhyaḥ pṛthivī [TaittU 1.1] iti pañca bhūtāni śrautāni | ayam eva pakṣaḥ sādhīyān |

indriyāṇi daśaikaṃ ca śrotra-tvak-cakṣū-rasana-ghrāṇākhyāni pañca buddhīndriyāṇi vāk-pāṇi-pāda-pāyūpasthākhyāni pañca karmendriyāṇīti tāni | ekaṃ ca manaḥ saṅkalpa-vikalpātmakam | pañca cendriya-goccarāḥ śabda-sparśa-rūpa-rasa-gandhās te buddhīndriyāṇāṃ jñāpyatvena viṣayāḥ karmendriyāṇāṃ tu kāryatvena | tāny etāni sāṅkhyāś caturviṃśati-tattvāny ācakṣante ||5||

icchā sukhe tat-sādhane cedaṃ me bhūyād iti spṛhātmā citta-vṛttiḥ kāma iti rāga iti cocyate | dveṣo duḥkhe tat-sādhane cedaṃ me mā bhūd iti spṛhā-virodhinī citta-vṛttiḥ krodha itīrṣyeti cocyate | sukhaṃ nirupādhīcchā-viṣayībhūtā dharmāsādhāraṇa-kāraṇikā citta-vṛttiḥ paramātma-sukha-vyañjikā | duḥkhaṃ nirupādhi-dveṣa-viṣayībhūtā citta-vṛttir adharmāsādhāraṇa-kāraṇikā | saṃghātaḥ pañca-mahā-bhūta-pariṇāmaḥ sendriyaṃ śarīram | cetanā svarūpa-jñāna-vyañjikā pramāṇa-sādhāraṇa-kāraṇikā citta-vṛttir jñānākhyā | dhṛtir avasannānāṃ dehendriyāṇām avaṣṭambha-hetuḥ prayatnaḥ | upalakṣaṇam etad icchādi-grahaṇam sarvāntaḥ-karaṇa-dharmāṇām | tathā ca śrutiḥ - kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva [BAU 1.5.3] iti mṛd-ghaṭa itivad upādānābhedena kāryāṇāṃ kāmādīnāṃ mano-dharmatvam āha | etat paridṛśyamānaṃ sarvaṃ mahā-bhūtādi-dhṛty-antaṃ jaḍaṃ kṣetrajñena sākṣiṇāvabhāsyamānatvāt tad-anātmakaṃ kṣetraṃ bhāsyam acetanaṃ samāsenodāhṛtam uktam |

nanu śarīrendriya-saṃghāta eva cetanaḥ kṣetrajña iti lokāyatikāḥ | cetanā kṣaṇikaṃ jñānam evātmeti sugatāḥ | icchā-dveṣa-prayatna-sukha-duḥkha-jñānāny ātmano liṅgam iti naiyāyikāḥ | tat kathaṃ kṣetram evaitat sarvam iti ? tatrāha sa-vikāram iti | vikāro janmādir nāśāntaḥ pariṇāmo nairuktaiḥ paṭhitaḥ | tat-sahitaṃ sa-vikāram idaṃ mahā-bhūtādi-dhṛty-antam ato na vikāra-sākṣi svotpatti-vināśayoḥ svena draṣṭum aśakyatvāt | anyeṣām api sva-dharmāṇāṃ sva-darśanam antareṇa darśanānupapatteḥ svenaiva sva-darśane ca kartṛ-karma-virodhān nirvikāra eva sarva-vikāra-sākṣī | tad uktaṃ -

na rte syād vikriyāṃ duḥkhī sākṣitā kā vikāriṇaḥ |
dhī-vikriyā-sahasrāṇāṃ sākṣyato 'ham avikriyaḥ || iti |

tena vikāritvam eva kṣetra-cihnaṃ na tu parigaṇanam ity arthaḥ ||6||

viśvanāthaḥ : tatra kṣetrasya svarūpam āha mahābhūtāny ākāśādīny ahaṅkāras tat-kāraṇam | buddhir vijñānātmakaṃ mahat-tattva, ahaṅkāra-kāraṇam | avyaktaṃ prakṛtir mahat-tattva-kāraṇam | indriyāṇi śrotrādīni daśaikaṃ ca manaḥ | indriya-gocarāḥ pañca śabdādayo viṣayās tad evaṃ caturviṃśati-tattvātmakam iti | icchādayaḥ prasiddhāḥ | saṅghātaḥ pañca-mahābhūta-pariṇāmo dehaḥ | cetanā jñānātmikā mano-vṛttir dhṛtir dhairyam icchādayaś caite mano-dharmā eva na tv ātma-dharmāḥ | ataḥ kṣetrāntaḥpātina eva | upalakṣaṇaṃ caitat saṅkalpādīnām | tathā ca śrutiḥ -- kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva [BAU 1.5.3] iti | anena yādṛg iti pratijñātāḥ kṣetra-dharmā darśitāḥ | etat kṣetraṃ sa-vikāraṃ janmādi-ṣaḍ-vikāra-sahitam ||5-6||

baladevaḥ : tat kṣetraṃ yac ca ity ādyārdhakena vaktuṃ pratijñātaṃ kṣetra-svarūpam āha -- mahābhūtānīti dvābhyām | mahābhūtāni pañca khādīny ahaṅkāras tad-dhetus tāmaso bhūtādi-saṃjño buddhis tad-dheutr jñāna-pradhāno mahān avyaktaṃ tad-dhetuḥ | triguṇāvasthaṃ pradhānam indriyāṇi śrotrādīni pañca vāg-ādīni ca pañceti bhūtādi-khādy-antarālikāḥ sūkṣmāḥ śabdādi-tanmātrāḥ khādi-viśeṣa-guṇatayā vyaktāḥ santaḥ sthūlāḥ śrotrādi-pañcaka-grāhyā viṣayā ity arthaḥ | evaṃ caturviṃśati-tattvātmakaṃ kṣetraṃ jñeyam | icchādayaś catvāraḥ prasiddhāḥ saṅkalpādīnām upalakṣaṇam etat | ete manodharmāḥ kāmaḥ saṅkalpo vicikitsā śraddhā dhṛtir hrīr dhīr bhīr iti śruteḥ | yadyapy ātma-dharmā icchādayo ya ātmā ity ādau satya-kāmaḥ satya-saṅkalpaḥ iti śravaṇāt, paṭhed ya icchet puruṣaḥ iti sahasranāma-stotrāt, puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetur uchyate iti vakṣyamāṇāc ca, tathāpi mano-dvārābhivyakter manodharmatvam | ataḥ kṣetrāntaḥpātaḥ | saṅghāto bhūta-pariṇāmo dehaḥ | sa ca cetanā dhṛitr bhogāya mokṣāya ca yatamānasya cetanasya jīvasyādhāratayotpanna ity arthaḥ | atra pradhānādi-dravyāṇi kṣetrārambhakāṇiti, ya cety asya śrotrādīndiriyāṇi śrotrāśritānīti yādṛg ity asyencchādīni kṣetra-kāryāṇīti | yad-vikārīty asya cetanā dhṛtir iti | yataś cety asya saṅghāta iti | yad ity asottaram uktam | etat kṣetraṃ savikāraṃ janmādi-ṣaḍ-vikāropetam udāhṛtam uktam ||5-6||

__________________________________________________________

BhG 13.7-11

amānitvam adambhitvam ahiṃsā kṣāntir ārjavam |
ācāryopāsanaṃ śaucaṃ sthairyam ātma-vinigrahaḥ ||7||
indriyārtheṣu vairāgyam anahaṃkāra eva ca |
janma-mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanam ||8||
asaktir anabhiṣvaṅgaḥ putra-dāra-gṛhādiṣu |
nityaṃ ca sama-cittatvam iṣṭāniṣṭopapattiṣu ||9||
mayi cānanya-yogena bhaktir avyabhicāriṇī |
vivikta-deśa-sevitvam aratir jana-saṃsadi ||10||
adhyātma-jñāna-nityatvaṃ tattva-jñānārtha-darśanam |
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā ||11||

śrīdharaḥ : idānīm ukta-lakṣaṇāt kṣetrāt atiriktatayā jñeyaṃ śuddhaṃ kṣetrajñaṃ vistareṇa varṇayiṣyan śuddha-jñāna-sādhanāny āha amānitvam iti pañcabhiḥ | amānitvaṃ sva-guṇa-ślāghā-rāhityam | adambhitvaṃ dambha-rāhityam | ahiṃsā para-pīḍā-varjanam | kṣāntiḥ sahiṣṇutvam | ārjavam avakratā | ācāryopāsanaṃ sad-guru-sevā | śaucaṃ bāhma ābhyantaraṃ ca | tatra bāhyaṃ mṛj-jalādinā, ābhyantaraṃ ca rāgādi-mala-kṣālanam | tathā ca śrutiḥ --

śaucaṃ ca dvividhaṃ proktaṃ
bāhyam abhyantaraṃ tathā |
mṛj-jalābhyāṃ smṛtaṃ bāhyaṃ
bhāva-śuddhis tathāntaram || iti |

dhairyaṃ san-mārge pravṛttasya tad-eka-niṣṭhatā | ātma-vinigrahaḥ śarīra-saṃyamaḥ | etaj jñānam iti proktam iti pañcamenānvayaḥ || kiṃ ca mayīti | mayi parameśvare | ananya-yogena sarvātma-dṛṣṭyā | avyābhicāriṇy ekāntā bhaktiḥ | viviktaḥ śuddha-citta-prasāda-karaḥ | taṃ deśaṃ sevituṃ śīlaṃ yasya tasya bhāvas tattvam | prākṛtānāṃ janānāṃ saṃsadi sabhāyām aratī raty-abhāvaḥ | kiṃ ca adhyātmeti | ātmānam adhikṛtya vartamānaṃ jñānam adhyātma-jñānam | tasmin nityatvaṃ nitya-bhāvaḥ | tattvaṃ padārtha-buddhi-niṣṭhatvam ity arthaḥ | tattva-jñānasyārthaḥ prayojanaṃ mokṣas tasya darśanaṃ mokṣasya sarvotkṛṣṭatvālocanam ity arthaḥ | etad amānitvam adambhitvam ity ādi viṃśati-saṅkhyakaṃ yad uktam etaj jñānam iti proktaṃ vaśiṣṭhādibhiḥ jñāna-sādhanatvāt |ato 'nyathāsmād viparītaṃ mānitvādi yat tad ajñānam iti proktam | jñāna-virodhitvāt ataḥ sarvathā tyājyam ity arthaḥ ||7-11||

madhusūdanaḥ : evaṃ kṣetraṃ pratipādya tat-sākṣiṇaṃ kṣetrajñaṃ kṣetrād vivekena vistarāt pratipādayituṃ taj-jñāna-yogyatvāyāmānitvādi-sādhanāny āha jñeyaṃ yat tad ity ataḥ prāktanaiḥ pañcabhiḥ amānitvam iti | vidyamānair avidyamānair vā guṇair ātmanaḥ ślāghanaṃ mānitvaṃ, lābha-pūjākhyātyarthaṃ svadharma-prakaṭī-karaṇaṃ dāmbhitvaṃ, kāya-vāṅ-manobhiḥ prāṇināṃ pīḍanaṃ hiṃsā, teṣāṃ varjanam amānitvam adambhitvam ahiṃsety uktam | parāparādhe citta-vikāra-hetau prāpte 'pi nirvikāra-cittatayā tad-aparādha-sahanaṃ kṣāntiḥ | ārjavam akauṭilyaṃ yathā-hṛdayaṃ vyavaharaṇaṃ para-pratāraṇā-rāhityam iti yāvat | ācāryo mokṣa-sādhanasyopadeṣṭātra vivakṣito na tu manūkta upanīyādhyāpakaḥ | tasya śuśrūṣānamaskārādi-prayogeṇa sevanam ācāryopāsanam | śaucaṃ bāhyaṃ kāya-malānāṃ mṛj-jalābhyāṃ kṣālanam ābhyantaraṃ ca mano-malānāṃ rāgādīnāṃ viṣaya-doṣa-darśana-rūpa-pratipakṣa-bhāvanayāpanayanam | sthairyaṃ mokṣa-sādhane pravṛttasyāneka-vidha-vighna-prāptāv api tad-aparityāgena punaḥ punar yatrādhikyam | ātma-vinigraha ātmano dehendriya-saṃghātasya svabhāva-prāptāṃ mokṣa-pratikūle pravṛttiṃ nirudhya mokṣa-sādhana eva vyavasthāpanam ||7||
kiṃ ca - indriyārtheṣu śabdādiṣu dṛṣṭeṣv ānuśravikeṣu vā bhogeṣu rāga-virodhiny aspṛhātmikā citta-vṛttir vairāgyam | ātma-ślāghanābhāve 'pi manasi prādurbhūto 'haṃ sarvotkṛṣṭa iti garvo 'haṅkāras tad-abhāvo 'nahaṅkāraḥ | ayoga-vyavacchedārtham eva-kāraḥ | samuccayārthaś ca-kāraḥ | tenāmānitvādīnāṃ viṃśati-saṅkhyākānāṃ samucito yoga eva jñānam iti proktaṃ na tv ekasyāpy abhāva ity arthaḥ | janmano garbha-vāsa-yoni-dvāra-niḥsaraṇa-rūpasya mṛtyoḥ sarva-marma-cchedana-rūpasya jarāyāḥ prajñā-śakti-tejo-nirodha-para-paribhavādi-rūpāyā vyādhīnāṃ jvarātisārādi-rūpāṇāṃ duḥkhānām iṣṭa-viyogāniṣṭa-saṃyogāniṣṭa-saṃyogāniṣṭa-saṃyoga-jānām adhyātmādhibhūtādhidaiva-nimittānāṃ doṣasya vāta-pitta-śleṣma-mala-mūtrādi-paripūrṇatvena kāya-jugupsitatvasya cānudarśanaṃ punaḥ punar ālocanaṃ janmādi-duḥkhānteṣu doṣasyānudarśanaṃ janmādi-vyādhy-anteṣu duḥkha-rūpa-doṣasyānudarśanam iti vā | idaṃ ca viṣaya-vairāgya-hetutvenātma-darśanasyopakaroti ||8||

kiṃ ca | saktir mamedam ity etāvan-mātreṇa prītiḥ | abhiṣvaṅgas tv aham evāyam ity ananyatva-bhāvanayā prīty-atiśayo 'nyasmin sukhini duḥkhini vāham eva sukhī duḥkhī ceti | tad-rāhityam asaktir anabhiṣvaṅga iti coktam | kutra sakty-abhiṣvaṅgau varjanīyāv ata āha putra-dāra-gṛhādiṣu putreṣu dāreṣu gṛheṣu | ādi-grahaṇād anyeṣv api bhṛtyādiṣu sarveṣu sneha-viṣayeṣv ity arthaḥ | nityaṃ ca sarvadā ca sama-cittatvaṃ harṣa-viṣāda-śūnya-manastvam iṣṭāniṣṭopapattiṣu | upapattiḥ prāptiḥ | iṣṭopapattiṣu harṣābhāvo 'niṣṭopapattiṣu viṣādābhāva ity arthaḥ | caḥ samuccaye ||9||

kiṃ ca | mayi ca bhagavati vāsudeve parameśvare bhaktiḥ sarvotkṛṣṭatva-jñāna-pūrvikā prītiḥ | ananya-yogena nānyo bhagavato vāsudevāt paro 'sty ataḥ sa eva no gatir ity evaṃ niścayenāpy avyabhicāriṇī kenāpi pratikūlena hetunā nivārayitum aśakyā | sāpi jñāna-hetuḥ prītir na yāvan mayi vāsudeva na mucyate deha-yogena tāvat [BhP 5.5.6] ity ukteḥ |

viviktaḥ svabhāvataḥ saṃskārato vā śuddho 'śucibhiḥ sarpa-vyāghrādibhiś ca rahitaḥ suradhunī-pulinādi-śrita-prasāda-karo deśas tat-sevana-śīlatvaṃ vivikta-deśa-sevitvam | tathā ca śrutiḥ -

same śucau śarkarā-vahni-bālukā-
vivarjite śabda-jalāśrayādibhiḥ |
mano 'nukūle na tu cakṣu-pīḍane
guhā-nivātāśrayaṇe prayojayet || [ŚvetU 2.10] iti |

janānām ātma-jñāna-vimukhānāṃ viṣaya-bhoga-lampaṭatopadeśakānāṃ saṃsadi samavāye tattva-jñāna-pratikūlāyām aratir aramaṇaṃ sādhūnāṃ tu saṃsadi tattva-jñānānukūlāyāṃ ratir ucitaiva | tathā coktam -

saṅgaḥ sarvātmanā heyaḥ sa cety uktaṃ na śakyate |
sa sadbhiḥ saha kartavyaḥ sataḥ saṅgo hi bheṣajam || iti ||10||

kiṃ ca | adhyātma-jñānam ātmānam adhikṛtya pravṛttam ātmānātma-viveka-jñānam adhyātma-jñānaṃ tasmin nityatvaṃ tatraiva niṣṭhāvattvam | viveka-niṣṭho hi vākyārtha-jñāna-samartho bhavati | tattva-jñānasyāhaṃ brahmāsmīti sākṣātkārasya vedānta-vākya-karaṇakasyāmānityatvādi-sarva-sādhana-paripāka-phalasyārthaḥ prayojanam avidyā-tat-kāryātmaka-nikhila-duḥkha-nivṛtti-rūpaḥ paramānandātmāvāpti-rūpaś ca mokṣas tasya darśanam ālocanam | tattva-jñāna-phalālocane hi tat-sādhane pravṛttiḥ syāt | etad amānitvādi-tattva-jñānārtha-darśanāntaṃ viṃśati-saṅkhyākaṃ jñānam iti proktaṃ jñānārthatvāt | ato 'nyathāsmād viparītaṃ mānitvādi yat tad ajñānam iti proktaṃ jñāna-virodhitvāt | tasmād ajñāna-parityāgena jñānam evopādeyam iti bhāvaḥ ||11||

viśvanāthaḥ : ukta-lakṣaṇāt kṣetrād viviktatayā jñeyau jīvātma-paramātmānau kṣetrajñau vistareṇa varṇayiṣyan taj-jñānasya sādhanāny amānitvādīni viṃśatim āha pañcabhiḥ | atrāṣṭadaśa bhaktānāṃ jñānināṃ ca sādhāraṇāni kintu bhaktaiḥ mayi cānanya-yogena bhaktir avyabhicāriṇī ity ekam eva bhagavad-anubhava-sādhanatvena yatnataḥ kriyate | anyāni spatadaśoktābhyāsavatāṃ teṣāṃ svata evotpadyante na tu teṣu yatna iti sāmpradāyikāḥ | antime dve tu jñāninām asādhāraṇa eva |

atrāmānitvādīni vispaṣṭārthāni | śaucaṃ bāhyam abhyantaraṃ ca tathā ca smṛtiḥ --

śaucaṃ ca dvividhaṃ proktaṃ
bāhyam abhyantaraṃ tathā |
mṛj-jalābhyāṃ smṛtaṃ bāhyaṃ
bhāva-śuddhis tathāntaram || iti |

ātma-vinigrahaḥ śarīra-saṃyamaḥ | janmādiṣu duḥkha-rūpasya doṣasyānudarśanaṃ punaḥ punaḥ paryālocanam | asaktiḥ putrādiṣu prīt-tyāgo 'nabhiṣvaṅgaḥ putrādīnāṃ sukhe duḥkhe cāham eva sukhī duḥkhīty adhyāsābhāva iṣṭāniṣṭayor vyavahārikayor upapattiṣu prāptiṣu nityaṃ sarvadā samacittatvam | mayi śyāmasundarākāre 'nanya-yogena jñāna-karma-tapo-yogādy-amiśraṇena bhaktiś ca-kārād jñānādi-miśraṇa-prādhānyena ca | ādyā bhaktair anuṣṭheyā dvitīyā jñānibhir iti kecid, anye tv ananyā bhaktir yathā-premṇaḥ sādhanaṃ tathā paramātmānubhavasyāpīti jñāpanārtham atra ṣaṭke 'py uktir iti bhaktā vyācakṣate | jñāninas tv ananyenaiva yogena sarvātma-dṛṣṭyeti | avyabhicāriṇī pratidinam eva kartavyā | kenāpi nivārayitum aśakyā iti madhusūdana-sarasvatī-pādāḥ | ātmānam adhikṛtya vartamāṇaṃ jñānam adhyātma-jñānam | tasya nityatvaṃ nityānuṣṭheyatvaṃ padārtha-śuddhi-niṣṭhatvam ity arthaḥ | tattva-jñānasyārthaḥ prayojanaṃ mokṣas tasya darśanaṃ svābhīṣṭatvenālocanam ity arthaḥ | etad viṃśatikaṃ jñānaṃ sādhāraṇyena jīvātma-paramātmanor jñānasya sādhanam | asādhāraṇaṃ paramātma-jñānaṃ tv agre vaktavyam | tato 'nyathāsmād viparītaṃ mānitvādikam ||7-11||

baladevaḥ : athoktāt kṣetrād vibhinnatvena jñeyaṃ kṣetrajña-dvayaṃ vistareṇa nirūpayiṣyan taj-jñāna-sādhanāny amānitvādīni viṃśatim āha pañcabhiḥ | amānitvaṃ sva-satkārānapekṣatvam | adambhitvaṃ dhārmikatva-khāti-phalaka-dharmācaraṇa-virahaḥ | ahiṃsā parāpīḍanam | kṣāntir apamāna-sahiṣṇutā | ārjavam cchadmiṣv api sāralyam | ācāryopāsanaṃ jñāna-pradasya guror akaitavena saṃsevanam | śaucaṃ bāhyābhyantara-pāvitryam |

śaucaṃ ca dvividhaṃ proktaṃ
bāhyam abhyantaraṃ tathā |
mṛj-jalābhyāṃ smṛtaṃ bāhyaṃ
bhāva-śuddhis tathāntaram || iti smṛteḥ |

sthairyaṃ sad-vartmaika-niṣṭhatvam | ātma-vinigrahaḥ ātmānusandhi-pratīpād viṣayān manaso niyamanam | indriyārtheṣu śabdādi-viṣayeṣu pratīpeṣu vairāgyaṃ rucy-abhāvaḥ | anahaṅkāro dehādiṣv ātmābhimāna-tyāgaḥ | janmādiṣu duḥkha-rūpasya doṣasyānudarśanaṃ punaḥ punaś cintanam | putrādiṣu paramārtha-pratīpeṣv asaktiḥ pīti-tyāgaḥ | anabhiṣvaṅgas teṣu sukhiṣu duḥkhiṣu ca satsu tat-sukha-duḥkhānabhiniveśaḥ | iṣṭāniṣṭānām anukūla-pratikūlānām arthānām upapattiṣu prāptiṣu samacittatvaṃ harṣa-viṣāda-virahaḥ | nityaṃ sarvadā |

mayi parameśe 'vyābhicāriṇī sthirā bhaktiḥ śravaṇādyā | ananya-yogenaikāntitvena mad-bhakta-sevā | tathā vivikta-deśa-sevitvaṃ nirjana-sthāna-priyatā janānāṃ grāmyāṇāṃ saṃsadi rati-tyāgaḥ | adhyātmam ātmani yaj jñānaṃ tasya nityatvaṃ sarvadā vimṛśyatvam | tattvaṃ tv ahaṃ paraṃ brahma vadanti tattva-vidas tattvaṃ yaj jñānam advayam ity ādi smṛteḥ | taj jñānasya yo 'rthas tat-prāpti-lakṣaṇas tasya darśanaṃ hṛdi smaraṇam | etad amānitvādikaṃ jñānaṃ paramparayā sākṣāc ca tad-upalabdhi-sādhanaṃ proktam | jñāyate upalabhyate 'nena iti vyutpatteḥ | yat tato 'nyathā viparītaṃ mānitvādi tad ajñānaṃ tad-upalabdhi-virodhīti ||7-11||

__________________________________________________________

BhG 13.12

jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute |
anādimat paraṃ brahma na sat tan nāsad ucyate ||12||

śrīdharaḥ : ebhiḥ sādhanair yaj jñeyaṃ tad āha jñeyam iti ṣaḍbhiḥ | yaj jñeyaṃ tat pravakṣyāmi | śrotur ādara-siddhaye jñāna-phalaṃ darśayati | yad vakṣyamāṇaṃ jñātvāmṛtaṃ mokṣaṃ prāpnoti | kiṃ tat anādimat | ādiman na bhavati iti anādimat | paraṃ niratiśayaṃ brahma | anādi ity etāvataiva bahuvrīhiṇānādimattve siddhe 'pi punar matupaḥ prayogaś chāndasaḥ | yad vā anādīti mat-param iti ca pada-dvayam | mam viṣṇoḥ paraṃ nirviśeṣaṃ rūpaṃ brahmety arthaḥ | tad evāha na san tan nāsad ucyate | vidhi-mukhena pramāṇasya viṣayaḥ sac-chabdenocyate | niṣedhaysa viṣayas tv asac-chabdenocyate | idaṃ tu tad-ubhaya-vilakṣaṇam | aviṣayatvād ity arthaḥ ||12||

madhusūdanaḥ : ebhiḥ sādhanair jñāna-śabditaiḥ kiṃ jñeyam ity apekṣāyām āha jñeyaṃ yat tad ity ādi ṣaḍbhiḥ | yaj jñeyaṃ mumukṣuṇā tat pravakṣyāmi prakarṣeṇa spaṣṭatayā vakṣyāmi | śrotur abhimukhīkaraṇāya phalena stuvann āha yad vakṣyamāṇaṃ jñeyaṃ jñātvāmṛtam amṛtatvam aśnute saṃsārān mucyata ity arthaḥ | kiṃ tat ? anādimat ādiman na bhavatīty anādimat | paraṃ niratiśayaṃ brahma sarvato 'navacchinnaṃ paramātma-vastu | atrānādīty etāvataiva bahu-vrīhiṇārtha-lābhe 'py atiśāyane nitya-yoge vā matupaḥ prayogaḥ | anādīti ca mat-param iti ca padaṃ kecid icchanti | mat saguṇād brahmaṇaḥ paraṃ nirviśeṣa-rūpaṃ brahmety arthaḥ | ahaṃ vāsudevākhyā parā śaktir yasyeti tv apavyākhyānam | nirviśeṣasya brahmaṇaḥ pratipādyatvena tatra śaktimattvasya avaktavyatvāt |

nirviśeṣatvam evāha na sat tan nāsad ucyate | vidhi-mukhena pramāṇasya viṣayaḥ sac-chabdenocyate | niṣedha-mukhena pramāṇasya viṣayas tv asac-chabdena | idaṃ tu tad-ubhaya-vilakṣaṇaṃ nirviśeṣatvāt sva-prakāśa-caitanya-rūpatvāc ca yato vāco nivartante aprāpya manasā saha [TaittU 2.4.1] ity ādi śruteḥ | yasmāt tad brahma na sad-bhāvatvāśrayaḥ | ato nocyate kenāpi śabdena mukhyayā vṛttyā śabda-pravṛtti-hetūnāṃ tatrāsambhavāt | tad yathā gauraś ca iti vā jātitaḥ | pacati paṭhatīti vā kriyātaḥ | śuklaḥ kṛṣṇa iti vā guṇataḥ, dhanī gomān iti vā saṃbandhato 'rthaṃ pratyāyati śabdaḥ | atra kriyā-guṇa-sambandhebhyo vilakṣaṇaḥ sarvo 'pi dharmo jāti-rūpa upādhi-rūpo vā jāti-padena saṃgṛhītaḥ | yadṛcchā-śabdo 'pi ḍittha-ḍapitthādir yaṃ kaṃcid dharmaṃ svātmānaṃ vā pravṛttiṃ nimittīkṛtya pravartata iti so 'pi jāti-śabdaḥ | evam ākāśa-śabdo 'pi tārkikāṇāṃ śabdāśrayatvādi-rūpaṃ yaṃ kaṃcid dharmaṃ puraskṛtya pravartate | sva-mate tu pṛthivyādivad ākāśa-vyaktīnāṃ janyānām anekatvād ākāśatvam api jātir eveti so 'pi jāti-śabdaḥ | ākāśātiriktā ca diṅ nāsty eva | kālaś ca neśvarād atiricyate | atireke vā dik-kāla-śabdāv apy upādhi-viśeṣa-pravṛtti-nimittakāv iti jāti-śabdāv eva | tasmāt pravṛtti-nimitta-cāturvidhyāc caturvidha eva śabdaḥ | tatra na sat tan nāsat iti jāti-niṣedhaḥ kriyā-guṇa-sambandhānām api niṣedhopalakṣaṇārthaḥ | ekam evādvitīyam iti jāti-niṣedhas tasyā aneka-vyakti-vṛtter ekasminn asambhavāt | nirguṇaṃ niṣkriyaṃ śāntam [ŚvetU 6.19] iti guṇa-kriyā-sambandhānāṃ krameṇa niṣedhaḥ | asaṅgo hy ayaṃ puruṣaḥ [BAU 4.3.15] iti ca | athāto ādeśo neti neti [BAU 2.3.6] iti ca sarva-niṣedhaḥ | tasmād brahma na kenacic chabdenocyata iti yuktam | tarhi kathaṃ pravakṣyāmīty uktaṃ kathaṃ vā śāstra-yonitvāt iti sūtram [Vs 1.1.3] | yathā kathaṃcil lakṣaṇayā śabdena pratipādanād ii gṛhāṇa | pratipādana-prakāraś ca āścaryavat paśyati kaścid enam [Gītā 2.28] ity atra vyākhyātaḥ | vistaras tu bhāṣye draṣṭavyaḥ ||12||

viśvanāthaḥ : evaṃ sādhanair jñeyo jīvātmā paramātmā ca | tatra paramātmaiva sarvagato brahma-śabdenocyate | tac ca brahma nirviśeṣaṃ saviśeṣaṃ ca krameṇa jñāni-bhaktayor upāsyam | deha-gato 'pi caturbhujatvena dhyeyaḥ paramātma-śabdenocyate | tatra prathamaṃ brahmāha jñeyam iti | anādi na vidyate ādir yasya mat-svarūpatvān nityam ity arthaḥ | mat-param aham eva para utkṛṣṭa āśrayo yasya tat | brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti mad-agrimokteḥ | tad eva kim ity apekṣāyām āha | tad brahma na sat nāpy asat, kārya-kāraṇātītam ity arthaḥ ||12||

baladevaḥ : evaṃ jñāna-sādhanāny upadiśya tair jñeyam upadiśati jñeyaṃ yat tad iti | uktaiḥ sādhanair yaj jñeyam upalabhyaṃ jīvātmavastu ca tad ahaṃ prakarṣeṇa subodhatayā vakṣyāmi yaj jñātvā jano 'mṛtaṃ mokṣam aśnute labhate | tatra jīvātma-vastūpadiśati anādīty-ardhakena | nāsty ādir yasya tat jīvasyādy-utpattir nāsty ato 'not 'pi neti nityāsāv ity arthaḥ | evam āha śrutiḥ -- na jāyate mriyate vā vipaścit [KaṭhU 1.2.18] ity ādyā | aham eva paraḥ svāmī yasya tat pradhāna-kṣetrajña-patir guṇeśaḥ [ŚvetU 6.16] iti śruteḥ | dāsabhūto harer eva nānyasyaiva kadācana iti smṛteś ca | apahata-pāpmatvādinā brahma bṛhatā guṇāṣṭakena viśiṣṭam | śrutiś caivam āha ya ātmāpahata-pāpmā vijaro vimṛtyur viśoko vijghitso 'pipāsaḥ satya-saṅkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ iti | jīve brahma-śabdas tu vijñānaṃ brahma ced veda [TaittU 2.5.1] ity ādi śruteḥ | sa guṇān samatītyaitān brahma-bhūyāya kalpate [Gītā 14.26] | brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati [Gītā 18.55] iti vakṣyamāṇāc ca | na sad iti tad viśuddhaṃ jīvātma-vastu kārya-kāraṇātmakāvasthā-dvaya-virahāt sac cāsac ca nocyate | kintu paramāṇu-caitanyaṃ guṇāṣṭaka-viśiṣṭam ucyate - vibhakta-nāma-rūpaṃ kāryāvasthaṃ sad-upamṛdita-nāma-rūpaṃ kāraṇāvasthaṃ tv asad ity arthaḥ ||12||

__________________________________________________________

BhG 13.13

sarvataḥ pāṇi-pādaṃ tat sarvato 'kṣi-śiro-mukham |
sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati ||13||

śrīdharaḥ : nanv evaṃ brahmaṇaḥ sad-asad-vilakṣaṇatve sati -- sarvaṃ khalv idaṃ brahma brahmaivedaṃ sarvam ity ādi-śrutibhir virudhyeta ity āśaṅkya parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca ity ādi śruti-prasiddhayācintya-śaktyā sarvātmatāṃ tasya darśayann āha sarvata iti pañcabhiḥ | sarvataḥ sarvatra pāṇayaḥ pādāś ca yasya tat | sarvato 'kṣīṇi śirāṃsi mukhāni ca yasya tat | sarvataḥ śrutimat śravaṇendriyair yuktaṃ sal-loke sarvam āvṛtya vyāpya tiṣṭhati | sarva-prāṇi-vṛttibhiḥ pāṇy-ādibhir upādhibhiḥ sarva-vyavahārāspadatvena tiṣṭhatīty arthaḥ ||13||

madhusūdanaḥ : evaṃ nirupādhikasya brahmaṇaḥ sac-chabda-pratyayāviṣayatvād asattvāśaṅkāyāṃ nāsad ity anenāpāstāyām api vistareṇa tad-āśaṅkā-nivṛtty-arthaṃ sarva-prāṇi-karaṇopādhi-dvāreṇa cetana-kṣetrajña-rūpatayā tad-astitvaṃ pratipādayann āha sarvata iti |

sarvataḥ sarveṣu deheṣu pāṇayaḥ pādāś cācetanāḥ sva-sva-vyāpāreṣu pravartanīyā ysays cetanasya kṣetrajṇasya tat sarvataḥ pāṇi-pādaṃ jñeyaṃ brahma | sarvācetana-pravṛttīnāṃ cetanādhiṣṭhāna-pūrvakatvāt tasmin kṣetrajñe cetane brahmaṇi jñeye sarvācetana-varga-pravṛtti-hetau nāsti nāstitāśaṅkety arthaḥ | evaṃ sarvato 'kṣīṇi śirāṃsi mukhāni ca yasya pravartanīyāni santi tat sarvato 'kṣi-śiro-mukhaṃ | evaṃ sarvataḥ śrutayaḥ śravaṇendriyāṇi yasya pravartanīyatvena santa tat sarvataḥ śrutimat | loke sarva-prāṇi-nikāye | ekam eva nityaṃ vibhu ca sarvam acetanavargam āvṛtya sva-sattayā sphūrtyā cādhyāsikena sambandhena vyāpya tiṣṭhati nirvikāram eva sthitiṃ labhate, na tu svādhyastasya jaḍa-prapañcasya doṣeṇa guṇena vāṇu-mātreṇāpi sambadhyata ity arthaḥ | yathā ca sarveṣu deheṣv ekam eva cetanaṃ nityaṃ vibhu ca na pratidehaṃ bhinnaṃ tathā prapañcitaṃ prāk ||13||

viśvanāthaḥ : nanv evaṃ brahmaṇaḥ sad-asad-vilakṣaṇatve sati -- sarvaṃ khalv idaṃ brahma brahmaivedaṃ sarvam ity ādi-śrutir virudhyeta ity āśaṅkya svarūpataḥ kārya-kāraṇātītatve 'pi śakti-śaktimator abhedāt kārya-kāraṇātmakam api tad ity āha sarvata eva pāṇayaḥ pādāś ca yasya tat | brahmādi-pipīlikāntānāṃ pāṇi-pāda-vṛndaiḥ sarvatra dṛṣṭair eva tad brahmaivāsaṅkhya-pāṇi-pādair yuktm ity arthaḥ | evam eva sarvato 'kṣīty ādi |13||

baladevaḥ : atha paramātma-vastūpadiśati sarvataḥ pāṇīti | tat paramātmavastu | sarvataḥ pāṇi-pādam ity ādi visphuṭārtham ||13||

__________________________________________________________

BhG 13.14

sarvendriya-guṇābhāsaṃ sarvendriya-vivarjitam |
asaktaṃ sarva-bhṛc caiva nirguṇaṃ guṇa-bhoktṛ ca ||14||

śrīdharaḥ : kiṃ casarvendriyeti | sarveṣāṃ cakṣur-ādīnāṃ guṇeṣu rūpādy-ākārāsu vṛttiṣu tat-tad-ākāreṇa bhāsate iti tathā | sarvendriyāṇi guṇāṃś ca tat-tad-viṣayān ābhāsayatīti vā | sarvaiḥ indriyair vivarjitaṃ ca | tathā ca śrutiḥ -- apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ity ādiḥ | asaktaṃ saṅga-śūnyam | tathāpi sarvaṃ bibhartīti sarvasyādhārabhūtam | tad eva nirguṇaṃ sattvādi-guṇa-rahitaṃ | guṇa-bhoktṛ ca guṇānāṃ sattvādīnāṃ bhoktṛ pālakam ||14||

madhusūdanaḥ : adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate iti nyāyam anusṛtya sarva-prapañcādhyāropeṇānādi-mat paraṃ brahmeti vyākhyātam adhunā tad-apavādena na sat tan nāsad ucyate iti vyākhyātum ārabhate nirupādhi-svarūpa-jñānāya sarvendriyeti |
paramārthataḥ sarvendriya-vivarjitaṃ tan-māyayā sarvendriya-guṇābhāsaṃ sarveṣāṃ bahiṣkaraṇānāṃ śrotrādīnām antaḥkaraṇayoś ca buddhi-manasor guṇair adhyavasāya-saṅkalpa-śravaṇa-vacanādibhis tat-tad-viṣaya-rūpatayāvabhāsata iva sarvendriya-vyāpārair vyāpṛtam iva taj jñeyaṃ brahma dhyāyatīva lelāyatīva [BAU 4.3.7] iti śruteḥ | atra dhyānaṃ buddhīndriya-vyāpāropalakṣaṇam | lelāyanaṃ calanaṃ karmendriya-vyāpāropalakṣaṇārtham |

tathā paramārthato 'saktaṃ sarva-sambandha-śūnyam eva, māyayā sarva-bhṛc ca sadātmanā sarvaṃ kalpitaṃ dhārayatīva poṣayatīti ca sarva-bhṛt, niradhiṣṭhāna-bhramāyogāt | tathā paramārthato nirguṇaṃ sattva-rajas-tamo-guṇa-rahitam eva | guṇa-bhoktṛ ca guṇānāṃ sattva-rajas-tamasāṃ śabdādi-dvārā sukha-duḥkha-mohākāreṇa pariṇatānāṃ bhoktṛ upalabdhṛ ca taj jñeyaṃ brahmety arthaḥ ||14||

viśvanāthaḥ : kiṃ ca sarvāṇi indriyāṇi guṇān indriya-viṣayāṃś ca ābhāsayatīti tac cakṣuṣaś cakṣuḥ ity ādi śruteḥ | yad vā sarvendriyair guṇaiḥ śabdādibhiś cābhāsate virājatīti tat | tad api sarvendriya-vivarjitaṃ prākṛtendriyādi-rahitam | tathā ca śrutiḥ - apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ity ādi | parāsya śaktir bahudhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca iti śruti-prasiddha-svarūpa-śaktyāspadatvād iti bhāvaḥ | asaktaṃ āsakti-śūnyaṃ sarvabhṛt śrī-viṣṇu-svarūpeṇa sarva-pālakam | nirguṇaṃ sattvādi-guṇa-rahitākāram | kiṃ ca guṇa-bhoktṛ triguṇātīta-bhaga-śabda-vācā ṣaḍ-guṇāsvādakam ||14||

baladevaḥ : kiṃ ca sarveti sarvair indriyair guṇaiś ca tad-vṛttibhir ābhāsate dīpyata iti tathā sarvair indriyair jīvendriyavat svarūpa-bhinnair vivarjitaṃ santyaktaṃ prākṛtaiḥ karaṇaiḥ śūnyaḥ svarūpānubandhibhis tair viśiṣṭo harir iti svīkāryam | apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ | yad ātmako bhagavāṃs tad-ātmikā vyaktiḥ kim ātmako bhagavān jñānātmaka aiśvaryātmakaḥ śaktyātmakaś ceti buddhimano 'ṅga-pratyaṅgavattāṃ bhagavato lakṣayāmahe buddhimān mano-bāṇaṅga-pratyaṅgavān iti śruteḥ | sarvabhṛt sarva-tattva-dhārakam apy asaktaṃ saṅkalpenaiva tad-dhāraṇāt tat-sparśa-rahitaṃ nirguṇaṃ sākṣī cetāḥ kevalo nirguṇaś ca iti śruter māyā-guṇa-spṛṣṭam eva sad-guṇa-bhoktṛ-niyamyatayā guṇanubhavi-vikāra-jananīm ajñām ity ārabhya

ekas tu pibate devaḥ
svacchando 'tra vaśānugām |
dhyāna-kriyābhyāṃ bhagavān
bhuṅkte 'sau prasabhaṃ vibhuḥ || iti śravaṇāt ||14||

__________________________________________________________

BhG 13.15

bahir antaś ca bhūtānām acaraṃ caram eva ca |
sūkṣmatvāt tad avijñeyaṃ dūra-sthaṃ cāntike ca tat ||15||

śrīdharaḥ : kiṃ ca bahir iti | bhūtānāṃ carācarāṇāṃ svakāryāṇāṃ bahiś cāntaś ca tad eva suvarṇam iva kaṭaka-kuntalādīnām | jala-taraṅgāṇām antar-bahiś ca jalam iva | acaraṃ sthāvaraṃ caraṃ jaṅgamaṃ ca bhūta-jātaṃ tad eva | kāraṇātmatvāt kāryasya | evam api sūkṣmatvād rūpādi-hīnatvād tad avijñeyam idaṃ tad iti spaṣṭaṃ jñānārhaṃ na bhavati | ataevāviduṣāṃ yojana-lakṣāntaritam iva dūrasthaṃ ca | savikārāyāḥ prakṛteḥ paratvāt | viduṣāṃ punaḥ pratyag-ātmatvād antike ca tan nityaṃ sannihitam | tathā ca mantraḥ --

tad ejati tan naijati
tad-dūre tad vāntike |
tad-antarasya sarvasya
tad u sarvasyāsya bāhyataḥ || [Īśopaniṣad 5] iti |

ejati calati naijati na calati | tad u antike iti cchedaḥ ||15||

madhusūdanaḥ : bhūtānāṃ bhavana-dharmāṇāṃ sarveṣāṃ kāryāṇāṃ kalpitānām akalpitam adhiṣṭhānam ekam eva bahir antaś ca rajjur iva sva-kalpitānāṃ sarpa-dhārādīnāṃ sarvātmanā vyāpakam ity arthaḥ | ata evācaraṃ sthāvaraṃ caraṃ ca jañgamaṃ bhūta-jātaṃ tad evādhiṣṭhānātmakatvāt | kalpitānāṃ na tataḥ kiṃcid vyatiricyata ity arthaḥ | evaṃ sarvātmaktve 'pi sūkṣmtvād rūpādi-hīnatvāt tad-avijñeyam idam evam iti spaṣṭa-jñānārhaṃ na bhavati | ata evātma-jñāna-sādhana-śūnyānāṃ varṣa-sahasra-koṭyāpy aprāpyatvād dūrasthaṃ ca yojana-lakṣa-koṭy-antaritam iva tat | jñāna-sādhana-sampannānāṃ tu antike ca tad atyavyavahitam evātmatvāt | dūrāt sudūre tad ihāntike paśatsv ihaiva nihitaṃ guhāyām [MuṇḍU 3.1.7] ity ādi śrutibhyaḥ ||15||

viśvanāthaḥ : bhūtānāṃ svakāryāṇāṃ bahiś cāntaś ca yathā dehānām ākāśādikam | acaraṃ sthāvaraṃ caraṃ jaṅgamaṃ ca bhūta-jātaṃ tad eva | kāryasya kāraṇātmakatvāt | evam api rūpādibhinnatvāt tad-avijñeyam idaṃ tad iti spaṣṭaṃ jñānārhaṃ na bhavatīty ata evāviduṣāṃ yojana-koṭy-antaram iva dūrasthaṃ viduṣāṃ punaḥ sva-gṛha-sthitam evāntike ca tat svadeha evāntaryāmitvāt dūrāt sudūre tad ihāntike ca paśyatsv ihaiva nihitaṃ guhāyām [MuṇḍU 3.1.7] ity ādi śrutibhyaḥ ||15||

baladevaḥ : bahir iti | bhūtānāṃ cij-jaḍātmakānāṃ tattvānāṃ bahir antaś ca sthitam | antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ [MNāU 13.5] iti śravaṇāt | acaram acalaṃ caraṃ calaṃ ca āsīno dūraṃ vrajati śayāno yāti sarvataḥ [KaṭhU 1.2.21] iti śruteḥ | sūkṣmatvāt pratyaktvāc cit-sukha-mūrtitvād avijñeyaṃ devatāntaravaj jñātum aśakyam | ato dūrasthaṃ ceti yan manasā na manute na cakṣuṣā paśyati kaścanainam [ŚvetU 4.20] iti śruteḥ | gāndharva-vāsitena śrotreṇa ṣaḍ-jādivad bhakti-bhāvitena karaṇena tu śakyaṃ taj jñātum ity āha antike ca tad iti | manasīvānudraṣṭavyam, kaścid dhīraḥ pratyag-ātmānam aikṣata | bhakti-yoge hi tiṣṭhati [GTU 2.78] ity ādi śravaṇāt | bhaktyā tv ananyayā śakyaḥ [Gītā 11.55] ity ādi smṛteś ca ||15||

__________________________________________________________

BhG 13.16

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam |
bhūta-bhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca ||16||

śrīdharaḥ : kiṃ ca -- avibhaktam iti | bhūteṣu sthāvara-jaṅgamātmakeṣu avibhaktaṃ kāraṇātmanābhinnaṃ kāryātmanā vibhaktaṃ bhinnam ivāvasthitaṃ ca samudrāj jātaṃ phenādi samudrād anyan na bhavati | tat-svarūpam evoktaṃ jñeyaṃ bhūtānāṃ bhartṛ ca poṣakaṃ sthiti-kāle | pralaya-kāle ca grasiṣṇu grasana-śīlaṃ sṛṣṭi-kāle ca prabhaviṣṇu nānā-kāryātmanā prabhavana-śīlam ||16||

madhusūdanaḥ : yad uktam ekam eva sarvam āvṛtya tiṣṭhatīti tad vivṛṇoti pratideham ātma-bheda-vādināṃ nirāsāya avibhaktam iti | bhūteṣu sarva-prāṇiṣu avibhaktam abhinnam ekam eva tat | na tu pratidehaṃ bhinnaṃ vyomavat sarva-vyāpakatvāt | tathāpi deha-tādātmyena pratīyamānatvāt pratidehaṃ vibhaktam iva ca sthitam | aupādikatvenāpāramārthiko vyomnīva tatra bhedāvabhāsa ity arthaḥ |

nanu bhavatu kṣetrajñaḥ sarva-vyāpaka ekaḥ, brahma tu jagat-kāraṇaṃ tato bhinnam eveti | nety āha bhūta-bhartṛ ca bhūtāni sarvāṇi sthiti-kāle bibhartīti tathā pralaya-kāle grasiṣṇu grasana-śīlam utpatti-kāle prabhaviṣṇu ca prabhavana-śīlaṃ sarvasya | yathā rajjv-ādiḥ sarpāder māyā-kalpitasya | tasmād yaj jagataḥ sthiti-layotpatti-kāraṇaṃ brahma tad eva kṣetrajñaṃ pratideham ekaṃ jñeyaṃ na tato 'nyad ity arthaḥ ||16||

viśvanāthaḥ : bhūteṣu sthāvara-jaṅgamātmakeṣu avibhaktaṃ kāraṇātmanā abhinnaṃ kāryātmanā vibhaktaṃ bhinnam ivā sthitaṃ | tad eva śrī-nārāyaṇa-svarūpaṃ sat | bhūtānāṃ bhartṛ sthiti-kāle pālakaṃ | pralaya-kāle grasiṣṇu saṃhārakam | sṛṣṭikāle prabhaviṣṇu ca nānā-kāryātmanā prabhavana-śīlam ||16||

baladevaḥ : avibhaktam iti | vibhakteṣu mitho bhinneṣu jīveṣv avibhaktam ekaṃ tad brahma vibhaktam iva prati-jīvaṃ bhinnam iva sthitam | ekaṃ santaṃ bahudhā dṛśyamānam iti śruteḥ |

eka eva paro viṣṇuḥ
sarvatrāpi na saṃśayaḥ |
aiśvaryād rūpam ekaṃ ca
sūryavad bahudheyate || iti smṛteś ca |

tac ca bhūta-bhartṛ-sthitau bhūtānāṃ pālakaṃ pralaye teṣāṃ grasiṣṇu kāla-śaktyā saṃhārakaṃ, sarge prabhaviṣṇu pradhāna-jīva-śaktibhyāṃ nānā-kāryātmanā prabhavana-śīlaṃ | śrutiś ca yato vā imāni bhūtāni jāyante yena jātāni jīvanti yat prayanty abhisaṃviśanti tad brahma tad vijijñāsasva [TaittU 3.1.1] iti ||16||

__________________________________________________________

BhG 13.17

jyotiṣām api taj jyotis tamasaḥ param ucyate |
jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya viṣṭhitam ||17||

śrīdharaḥ : kiṃ ca jyotiṣām apīti | jyotiṣāṃ sūryādīnām api jyotiḥ prakāśakaṃ tat | yena sūryas tapati tejasendhaḥ |

na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] ity ādi-śruteḥ |

ataeva tamaso 'jñānāt paraṃ tenāsaṃsṛṣṭam ucyate | āditya-varṇaṃ tamsasaḥ parastāt ity ādi-śruteḥ | jñānaṃ ca tad eva buddhi-vṛttau abhivyaktam | tad eva rūpādy-ākāreṇa jñeyaṃ ca jñāna-gamyaṃ ca | amānitvādi-lakṣaṇena pūrvokta-jñāna-sādhanena prāpyam ity arthaḥ | jñāna-gamyaṃ viśinaṣṭi sarvasya prāṇimātrasya hṛdi viṣṭhitaṃ viśeṣeṇāpracyuta-svarūpeṇa niyantṛtayā sthitam | dhiṣṭhitam iti pāṭhe adhiṣṭāya sthitim ity arthaḥ |

madhusūdanaḥ : nanu sarvatra vidyamānam api tan nopalabhyate cet tarhi jaḍam eva syāt, na syāt svayaṃjyotiṣo 'pi tasya rūpādi-hīnatvenendriyādy-agrāhyatvopapatter ity āha jyotiṣām iti | taj jñeyaṃ brahma jyotiṣām avabhāsakānām ādityādīnāṃ buddhy-ādīnāṃ ca bāhyānām āntarāṇām api jyotir avabhāsakaṃ caityanya-jyotiṣo jaḍa-jyotir-avabhāsakatvopapatteḥ | yena sūryas tapati tejasendhaḥ | tasya bhāsā sarvam idaṃ vibhāti [KaṭhU 2.5.15] ity ādi-śruteś ca | vakṣyati ca yad āditya-gataṃ tejaḥ [Gītā 15.8] ity ādi |

svayaṃ jaḍatvābhāve 'pi jaḍa-saṃsṛṣṭaṃ syād iti nety āha tamaso jaḍa-vargāt param avidyā-tat-kāryābhyām apāramārthikābhyām asaṃspṛṣṭaṃ pāramārthikaṃ tad brahma sad-asatoḥ sambandhāyogāt | ucyate akṣarāt parataḥ paraḥ ity ādi-śrutibhir brahma-vādibhiś ca | tad uktam -

niḥsaṅgasya sa-saṅgena kūṭasthasya vikāriṇā |
ātmano 'nātmanā yogo vāstavo nopapadyate ||

āditya-varṇaṃ tamasaḥ parastāt iti śruteś ca | āditya-varṇam iti sva-bhāne prakāśāntarānapekṣaṃ sarvasya prakāśakam ity arthaḥ | yasmāt tat svayaṃ jyotir jaḍāsaṃspṛṣṭam ata eva taj jñānaṃ pramāṇa-janya-ceto-vṛtty-abhivyakta-saṃvid-rūpam | ata eva tad eva jñeyaṃ jātum arham ajñātatvāj jaḍasyājñātatvābhāvena jñātum anarhatvāt | kathaṃ tarhi sarvair na jñāyate tatrāha jñāna-gamyaṃ pūrvoktenāmānitvādinā tattva-jñānārtha-darśanāntena sādhana-kalāpena jñāna-hetutayā jñāna-śabditena gamyaṃ prāpyaṃ na tu tad vinety arthaḥ |

nanu sādhanena gamyaṃ cet tat kiṃ deśāntara-vyavahitam ? nety āha hṛdi sarvasya viṣṭhitaṃ sarvasya prāṇi-jātasya hṛdi buddhau viṣṭhitaṃ sarvatra sāmānyena sthitam api viśeṣa-rūpeṇa tatra sthitam abhivyaktaṃ jīva-rūpeṇāntaryāmi-rūpeṇa ca | sauraṃ teja ivādarśa-sūrya-kāntādau | avyavahitam eva vastuto bhrāntyā vyavahitam iva sarva-bhrama-kāraṇājñāna-nivṛttyā prāpyata ivety arthaḥ ||17||

viśvanāthaḥ : jyotiṣāṃ candrādityānām api taj jyotiḥ prakāśakaṃ | yena sūryas tapati tejasendhaḥ |

na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] ity ādi-śruteḥ |

ata eva tamaso 'jñānāt paraṃ tenāsaṃsṛṣṭam ucyate | āditya-varṇaṃ tamsasaḥ parastāt ity ādi-śruteḥ | jñānaṃ tad eva buddhi-vṛttau abhivyaktaṃ sat jñānam ucyate | tad eva rūpādy-ākāreṇa pariṇataṃ jñeyaṃ ca | tad eva jñāna-gamyaṃ pūrvoktenāmānitvādi-jñāna-sādhanena prāpyam ity arthaḥ | tad eva paramātma-svarūpaṃ sat sarvasya prāṇimātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhbiṣṭhāya sthitam ity arthaḥ ||17||

baladevaḥ : jyotiṣāṃ sūrydīnām api tad brahma jyotiḥ prakāśakaṃ |

na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15]

ity ādi-śrutes tad brahma | tad brahma tamasaḥ prakṛteḥ paraṃ tenāspṛṣṭam ucyate āditya-varṇaṃ tamasaḥ parastāt [ŚvetU 3.8] ity śrutyā | jñānaṃ cid-eka-rasam ucyate vijñānam ānanda-ghanaṃ brahma [GTU 2.79?] iti śrutyā | jñānaṃ mumukṣoḥ śaraṇatvena jñātum arham ucyate taṃ ha devam ātma-buddhi-prakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye [GTU 1.25] iti śrutyā | jñāna-gamyam ucyate tam eva viditvātimṛtyum eti [ŚvetU 3.8] iti śrutyā | sarvasya prāṇi-mātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhiṣṭhāya sthitam ity ucyate antaḥ-praviṣṭaḥ śāstā janānām [TaittĀ 3.11.10] iti śrutyā | na ca sarvataḥ pāṇīty ādi pañcakaṃ jīva-paratayaiva neyaṃ tat-prakaraṇatvādi-vācyaṃ jīvavad īśvarasyāpi kṣetrajñatvena prakṛtatvāt | sarvataḥ pāṇīty ādi-sārdhakasya brahmaivopakramya śvetāśvataraiḥ paṭhitvāt prakaraṇa-śāvalyasyopaniṣatsu vīkṣaṇāc ca ||17||

__________________________________________________________

BhG 13.18

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ |
mad-bhakta etad vijñāya mad-bhāvāyopapadyate ||18||

śrīdharaḥ : uktaṃ kṣetrādikam adhikāri-phala-sahitam upasaṃharati itīti | ity enaṃ kṣetraṃ mahā-bhūtādi-dhṛty-antam | tathā jñānaṃ cāmānitvādi-tattva-jñānārtha-darśanāntam | jñeyaṃ cānādimat paraṃ brahmety ādi viṣṭhitam ity antam | vasiṣṭhādibhir vistareṇoktaṃ sarvam api mayā saṅkṣepeṇoktam | etac ca katham | pūrvādhyāyokta-lakṣaṇo mad-bhakto vijñāya mad-bhāvāya brahmatvāyopapadyate yogyo bhavati ||18||

madhusūdanaḥ : uktaṃ kṣetrādikam adhikāriṇaṃ phalaṃ ca vadann upasaṃharati itīti | iti anena pūrvoktena prakāreṇa kṣetraṃ mahā-bhūtādi-dhṛty-antaṃ, tathā jñānam amānitvādi tattva-jñānārtha-darśana-paryantaṃ, jñeyaṃ cānādimat paraṃ brahma viṣṭhitam ity antaṃ śrutibhyaḥ smṛtibhyaś cākṛṣya trayam api manda-buddhy-anugrahāya mayā saṃkṣepenoktam | etāvān eva hi sarvo vedārtho gītārthaś ca | asmiṃś ca pūrvādhyāyokta-lakṣaṇo mad-bhakta evādhikārīty āha -- mad-bhakto mayi bhagavati vāsudeve parama-gurau samarpita-sarvātma-bhāvo mad-eka-śaraṇaḥ sa etad yathoktaṃ kṣetraṃ jñānaṃ ca jñeyaṃ ca vijñāya vivekena viditvā mad-bhāvāya sarvānartha-śūnya-paramānanda-bhāvāya mokṣāyopapadyate mokṣaṃ prāptuṃ yogyo bhavati |

yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] iti śruteḥ |

tasmāt sarvadā mad-eka-śaraṇaḥ sann ātma-jñāna-sādhanāny eva parama-puruṣārtha-lipsur anuvartate tuccha-viṣaya-bhoga-spṛhāṃ hitvety abhiprāyaḥ ||18||

viśvanāthaḥ : uktaṃ kṣetrādikam adhikāri-phala-sahitam upasaṃharati itīti | kṣetraṃ mahā-bhūtādi dhṛty-antam | jñānam amānitvādi-tattva-jñānārtha-darśanāntam | jñeyaṃ jñāna-gamyaṃ ca anādīty ādi dhiṣṭhitam ity antam | ekam eva tattvaṃ brahma bhagavat-paramātma-śabda-vācyaṃ ca saṅkṣepeṇoktam | mad-bhakto bhaktimaj jñānī mad-bhāvāya mat-sāyujyāya | yad vā mad-bhakto mamaikāntiko dāsa etad vijñāya mat-prabhor etāvad aiśvaryam iti jñātvā mayi bhāvāya premṇa upapadyata upapanno bhavati ||18||

baladevaḥ : uktaṃ kṣetrādikaṃ taj-jñāna-phala-sahitam upasaṃharati iti kṣetram iti | mahā-bhūtāni ity ādinā cetanā dhṛtir ity antena kṣetra-svarūpam uktam | amānitvam ity ādinā tattva-jñānārtha-darśanam ity antena jñeyasya kṣetra-dvayasya jñānaṃ tat-sādhanam uktam | anādi mat-param ity ādinā hṛdi sarvasya viṣṭhitam ity antena jñeyaṃ kṣetrajña-dvayaṃ coktaṃ mayā | etat trayaṃ vijñāya mitho vivekenāvagatya mad-bhāvāya mat-premṇe mat-svabhāvāya vāsaṃsāritvāya kalpate yogye bhavati mad-bhaktaḥ ||18||

__________________________________________________________

BhG 13.19

prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api |
vikārāṃś ca guṇāṃś caiva viddhi prakṛti-saṃbhavān ||19||

śrīdharaḥ : tad evaṃ tat kṣetraṃ yac ca yādṛk cety etāvat prapañcitam | idānīṃ tu yad vikāri yataś ca yat sa ca yo yat-prabhāvaś cety etat pūrvaṃ pratijñātam eva prakṛti-puruṣayoḥ saṃsāra-hetukatva-kathanena prapañcayati prakṛtim iti pañcabhiḥ | tatra prakṛti-puruṣayor ādimatve tayor api prakṛty-antareṇa bhāvyam ity anavasthāpattiḥ syāt | atas tāv ubhāv anādī viddhi | anāder īśvarasya śaktitvāt prakṛter anāditvam | puruṣe 'pi tad-aṃśatvād anādir eva | atra ca parameśvarasya tac-chaktīnām anāditvaṃ nityatvaṃ ca śrīmac-chaṅkara-bhagavad-bhāṣya-kṛdbhir atiprabandhenopapāditam iti grantha-bāhulyān nāsmābhiḥ pratanyate | vikārāṃś ca dehendriyādīn guṇāṃś ca guṇa-pariṇāmān sukha-duḥkha-mohādīn prakṛteḥ sambhūtān viddhi ||19||

madhusūdanaḥ : tad anena granthena tat kṣetraṃ yac ca yādṛk ca ity etad vyākhyātam | idānīṃ yad-vikāri yataś ca yat sa ca yo yat-prabhāvaś ca ity etāvad vyākhyātavyam | tatra prakṛti-puruṣayoḥ saṃsāra-hetutva-kathanena yad-vikāri yataś ca yad iti prakṛtim ity ādi dvābhyāṃ prapañcyate | sa ca yo yat prabhāvaś ca iti tu puruṣa ity ādi dvyābhyām iti vivekaḥ | tatra saptama īśvarasya dve prakṛtī parāpare kṣetra-kṣetrajña-lakṣaṇe upanyasya etad-yonīni bhūtāni [Gītā 7.7] ity uktam | tatrāparā prakṛtiḥ kṣetra-lakṣaṇā parā tu jīva-lakṣaṇeti tayor anāditvam uktvā tad-ubhaya-yonitvaṃ bhūtānām ucyate prakṛtim iti |

prakṛtir māyākhyā triguṇātmikā pārameśvarī śaktiḥ kṣetra-lakṣaṇā yā prāg aparā prakṛtir ity uktā | yā tu parā prakṛtir jīvākhyā prāg uktā sa iha puruṣa ity ukta iti na pūrvāpara-virodhaḥ | prakṛtiṃ puruṣaṃ cobhāv api anādī eva viddhi | na vidyate ādiḥ kāraṇaṃ yayos tau | tathā prakṛter anāditvaṃ sarva-jagat-kāraṇatvāt | tasyā api kāraṇa-sāpekṣatve 'navasthā-prasaṅgāt | puruṣasyānāditvaṃ tad-dharmādharma-prayuktatvāt kṛtsnasya jagataḥ jātasya harṣa-śoka-bhaya-sampratipatteḥ | anyathā kṛta-hānya-kṛtābhyāgama-prasaṅgāt | yataḥ prakṛtir anādir atas tasyā bhūta-yonitvam uktaṃ prāg upapadyata ity āha vikārāṃś ca ṣoḍaśa pañca mahā-bhūtāny ekādaśendriyāṇi ca guṇāṃś ca sattva-rajas-tamo-rūpān sukha-duḥkha-mohān prakṛti-saṃbhavān eva prakṛti-kāraṇakān eva viddhi jānīhi ||19||

viśvanāthaḥ : paramātmānam uktvā kṣetra-jña-śabda-vācyaṃ jīvātmānaṃ vaktuṃ kutas tasya māyā-saṃsleṣaḥ, kadā tad-ārambho 'bhūd ity apekṣāyām āha prakṛtiṃ māyāṃ puruṣaṃ jīvaṃ cobhāv apy anādī na vidyate ādi kāraṇaṃ yayos tathābhūtau viddhi anāder īśvarasya mama śaktitvāt |
bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca |
ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā ||
apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīva-bhūtāṃ mahābāho yayedaṃ dhāryate jagat || [Gītā 7.4-5]

iti mad-ukter māyā-jīvayor api mac-chaktitvena anāditvāt tayoḥ saṃśleṣo 'pi anādir iti bhāvaḥ | tatra mithaḥ saṃśliṣṭayor api tayor vastutaḥ pārthakyam asti eva ity āha vikārāṃś ca dehendriyādīn guṇāṃś ca guṇa-pariṇāmān sukha-duḥkha-śoka-mohādīn prakṛti-sambhūtān prakṛty-udbhūtān viddhīti kṣetrākāra-pariṇatāyāḥ prakṛteḥ sakāśād bhinnam eva jīvaṃ viddhīti bhāvaḥ ||19||

baladevaḥ : evaṃ mitho vivikta-svabhāvayor anādyoḥ prakṛti-jīvayoḥ saṃsargasyānādi-kālikatvaṃ saṃsṛṣṭayos tayoḥ kārya-bhedas tat-saṃsargasyānādi-kālikasya hetuś ca nirūpyate prakṛtim ity ādibhiḥ | apir avadhṛtau | mithaḥ sampṛktau prakṛti-puruṣāv ubhāv anādyeva viddhi madīya-śaktitvān nityāv eva jānīhi | tayor mac-chaktitvaṃ tu puraivoktaṃ bhūmir āpaḥ ity ādinā | anādi-saṃsṛṣṭayor api tayoḥ svarūpa-bhedo 'stīty āśayenāh vikārān dehendriyādīn | guṇāṃś sukha-duḥkhāni prakṛti-sambhavān prākṛtān na tu jaivān viddhīti kṣetrātmanā pariṇatāyāḥ prakṛter anyo jīva iti darśitam ||19||

__________________________________________________________

BhG 13.20

kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate |
puruṣaḥ sukha-duḥkhānāṃ bhoktṛtve hetur ucyate ||20||

śrīdharaḥ : vikārāṇāṃ prakṛti-sambhavatvaṃ darśayan puruṣasya saṃsāra-hetutvaṃ darśayati kāryeti | kāryaṃ śarīram | kāraṇāni sukha-duḥkha-sādhanānīndriyāṇi | teṣāṃ kartṛtve tad-ākāra-pariṇāme prakṛtir hetur ucyate kapilādibhiḥ | puruṣo jīvas tu tat-kṛta-sukha-duḥkhānāṃ bhoktṛtve hetur ucyate | ayaṃ bhāvaḥ yadyapi acetanāyāḥ prakṛteḥ svataḥ-kartṛtvaṃ na sambhavati tathā puruṣasyāpy avikāriṇo bhoktṛtvaṃ na sambhavati | tathāpi kartṛtvaṃ nāma kriyā-nirvartakatvam | tac cācetanasyāpi cetanādṛṣṭa-vaśāt caitanyādhiṣṭhitatvāt sambhavati yathā vahner ūrdhva-jvalanaṃ vayos tiryag gamanaṃ vatsādṛṣṭa-vaśāt gostanya-payasaḥ kṣaraṇam ity ādi | ataḥ puruṣa-sannidhānāt prakṛteḥ kartṛtvam ucyate bhoktṛtvaṃ ca sukha-duḥkha-saṃvedanaṃ, tac ca cetana-dharma eveti prakṛti-sannidhānāt puruṣasya bhoktṛtvam ucyate iti ||20||

madhusūdanaḥ : vikārāṇāṃ prakṛti-sambhavattvaṃ vivecayan puruṣasya saṃsāra-hetutvaṃ darśayati kāryeti | kāryaṃ śarīraṃ karaṇānīndriyāṇi tat-sthāni trayodaśa dehārambhakāṇi bhūtāni viṣayāś ceha kārya-grahaṇena gṛhyante | guṇāś ca sukha-duḥkha-mohātmakāḥ karaṇāśrayatvāt karaṇa-grahaṇena gṛhyante | teṣāṃ kārya-karaṇānāṃ kartṛtve tad-ākāra-pariṇāme hetuḥ kāraṇam prakṛtir ucyate maharṣibhiḥ | kārya-karaṇeti dīrgha-pāṭhe 'pi sa evārthaḥ | evaṃ prakṛteḥ saṃsāra-kāraṇatvaṃ vyākhyāya puruṣasyāpi yādṛśaṃ tat tad āha puruṣo kṣetrajñaḥ parā prakṛtir iti prāg vyākhyātaḥ | sa sukha-duḥkhānāṃ sukha-duḥkha-mohānāṃ bhogyānāṃ sarveṣām api bhoktṛtve vṛtty-uparaktopalambhe hetur ucyate ||20||

viśvanāthaḥ : tasya māyā-saṃśleṣaṃ darśayati | kāryaṃ śarīram | kāraṇāni sukha-duḥkha-sādhanānīndriyāṇi | kartāra indriyādhiṣṭhātāro devās tatra tathādhyāsena puruṣa-saṃsargāt kāryādi-rūpeṇa pariṇatā syād avidyākhyayā sva-vṛttyā tad-adhyāsa-pradā ca syād ity arthaḥ | tat-kṛta-sukha-duḥkhānāṃ bhoktṛtve puruṣo jīva eva hetuḥ | ayaṃ bhāvaḥ yadyapi kāryatva-kāraṇatva-kartṛtva-bhoktṛtvāni prakṛti-dharmā eva syus tad api kāryatvādiṣu jaḍāṃśa-prādhānyāt, sukha-duḥkha-saṃvedana-rūpe bhoge tu caitanyāṃśa-prādhānyāt | prādhānyena vyapadeśā bhavantīti nyāyāt kāryatvādiṣu prakṛtir hetuḥ | bhoktṛtve puruṣo hetur ity ucyate iti ||20||

baladevaḥ : atha saṃsṛṣṭayos tayoḥ kārya-bhedam āha kāryeti śarīraṃ kāryaṃ jñāna-karma-sādhakatvād indriyāṇi kāraṇāni teṣāṃ kartṛtve tat-tad-ākāra-sva-pariṇāme prakṛtir hetuḥ | puruṣaḥ prakṛtistho hi ity agrimāt sva-saṃsargeṇa sacetanāṃ prakṛtiṃ puruṣo 'dhitiṣṭhati | tad-adhiṣṭhitā tu sā tat-karmāṇu-guṇyena pariṇamamānā tat-tad-dehādīnāṃ sraṣṭrīti prakṛtyārpitānāṃ sukhādīnāṃ bhoktṛtve puruṣo hetus teṣāṃ bhoge sa eva kartey arthaḥ | prakṛty-adhiṣṭhātṛtvaṃ sukhādi-bhoktṛtvaṃ ca puruṣasya kāryam | tac ca śarīrādi-kartṛtvaṃ tu tad-adhiṣṭhātāyāḥ prakṛter iti puruṣasyaiva kartṛtvaṃ mukhyam | evam āha sūtrakāraḥ kartā śāstrārthavattvāt ity ādibhiḥ | pareśasya harer adhiṣṭhātṛtvaṃ tu sarvatrāvarjanīyam ity uktaṃ vakṣyate ca ||20||

__________________________________________________________

BhG 13.21

puruṣaḥ prakṛti-stho hi bhuṅkte prakṛtijān guṇān |
kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu ||21||

śrīdharaḥ : tathāpy avikāriṇo janma-rahitasya ca bhoktṛtvaṃ katham iti | ata āha puruṣa iti | hi yasmāt | prakṛti-sthas tat-kārye dehe tādātmyena sthitaḥ puruṣaḥ | atas taj-janitān sukha-duḥkhādīn bhuṅkte | asya ca puruṣasya satīṣu devādi-yoniṣu asatīṣu tiryag-ādi-yoniṣu yāni janmāni teṣu guṇa-saṅgo guṇaiḥ śubhāśubha-karma-kāribhir indriyaiḥ saṅgaḥ kāraṇam ity arthaḥ ||21||

madhusūdanaḥ : yat puruṣasya sukha-duḥkha-bhoktṛtvaṃ tādātmyenopagataḥ prakṛti-stho hy eva puruṣo bhuṅkte upalabhate prakṛti-jān guṇān | ataḥ prakṛti-ja-guṇopalambha-hetuṣu sad-asad-yoni-janmasu sad-yonayo devādyās teṣu hi sāttvikam iṣataṃ phalaṃ bhujyate | asad-yonayaḥ paśv-ādyās teṣu hi tāmasam aniṣṭaṃ phalaṃ bhujyate | atas tan nāsya puruṣasya guṇa-saṅgaḥ sattva-rajas-tamo-guṇātmaka-prakṛti-tādātmyābhimāna eva kāraṇam | na tv asaṅgasya tasya svataḥ saṃsāra ity arthaḥ | athavā guṇa-saṅgo guṇeṣu śabdādiṣu sukha-duḥkha-mohātmakeṣu saṅgo 'bhilāṣaḥ kāma iti yāvat | sa evāsya sad-asad-yoni-janmasu kāraṇam sa yathā-kāmo bhavati tat kratur bhavati yat kratur bhavati tat karma kurute yat karma kurute tad abhisampadyate [BAU 4.4.5] iti śruteḥ | asminn api pakṣe mūla-kāraṇatvena prakṛti-tādātmyābhimāno draṣṭavyaḥ ||21||

viśvanāthaḥ : kintu tatra anādy-avidyā-kṛtenādhyāsena eva karṭrva-bhoktṛtvādikaṃ tadīyam api dharmaṃ svīyaṃ manyate | tata evāsya saṃsāra ity āha puruṣa iti | prakṛtisthaḥ prakṛti-kārya-dehe tādātmyena hi sthitaḥ | prakṛtijān antaḥkaraṇa-dharmān śoka-moha-sukha-duḥkhādīn guṇān svīyān eva abhimanyamāno bhuṅkte | tatra kāraṇaṃ guṇa-saṅgaḥ | guṇamaya-deheṣu asyāsaṅgasyāpy ātmanaḥ saṅgo 'vidyā-kalpitaḥ | kva bhuṅkte ity apekṣāyām āha satīṣu devādi-yoniṣu asatīṣu tiryag-ādi-yoniṣu śubhāśubha-karma-kṛtāsu yāni janmāni teṣu ||21||

baladevaḥ : prakṛty-adhiṣṭhāne sikhādibhoge ca puruṣasyaiva kartṛtvam ity etat sphuṭayati tasya prakṛti-saṃsarge hetuṃ ca darśayati puruṣa iti | cit-sukhaika-raso 'pi puruṣo 'nādikarma-vāsanayā prakṛtisthas tām adhiṣṭhita-tat-kṛta-dehendriyaḥ prāna-viśiṣṭaḥ sann eva tat-kṛtān guṇān sukhādīn bhuṅkte 'nubhavati kvety āha sad iti | satīṣu deva-mānavādiṣv asatīṣu paśu-pakṣy-ādiṣu ca sādhv-asādhu-racitāsu yoniṣu yāni janmādīni teṣv iti tatra tatra puruṣasyaiva kartṛtvam |

tat-saṃsarge hetum āha kāraṇam iti | guṇo 'saṅgo 'nādi-guṇa-maya-visaya-spṛhā | ayam arthaḥ anādir jīvaḥ karma-rūpāṇādivāsanāraktaḥ | sa ca bhoktṛtvād bhogyān viṣayān spṛhayaṃs tad-arpita-kāmanādi-sannihitāṃ prakṛtim āśrayiṣyati yāvat sat-prasaṅgāt tat-tad-vāsanā kṣīyate | tat-kṣaye tu parātma-dhāma-sukhāni bhuṅkte so 'śnute sarvān kāmān saha brahmaṇā vipaścitā ity ādi śrutibhya iti | yat tu prakṛter ity ādeḥ kārya-kāraṇety ādeḥ prakṛtyaiva cety āder nānyaṃ guṇebhyaḥ ity ādeś cāpātatārtha-grāhibhiḥ sāṅkhyaiḥ prakṛter eva kartṛtvam uktaṃ, tat kila rabhasābhidhānam eva loṣṭra-kāṣṭhavad acetanāyās tasyās tattva-sambhāvāt | upādānāparokṣa-cikīrṣākṛtimattvaṃ khalu kartṛtvaṃ, tac ca cetanasyaiveti śrutir āha - vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca | eṣa hi draṣṭā spraṣṭā śrotā rasayitā ghrātā mantā boddhā kartā nijñānātmā puruṣaḥ ity ādikam |

yac ca puruṣa-sannidhānāc caitanyādhyāsāt tasyās tattvam ity āhus tan na | yat sannidhyadhasta-caitanyāt tasyāḥ kartṛtvaṃ tat tasyaiva sannihitasyeti suvacatvāt | na khalu tapāyaso dagdhṛtvam ayo-hetukam api tu vahni-hetukam eva dṛṣṭam | na ca calati jalaṃ phalati tarur itivaj jaḍāyās tasyās tattva-siddhir jalādiṣv antaryāmy-adhiṣṭhitatveneṣṭāsiddher vidhāyaka-śruti-vyākopāc caited evam | na hi jaḍa-prakṛtim uddiśya svargādi-phalakaṃ jyotiṣṭomādi-mokṣa-phalakaṃ dhyānaṃ ca smṛtir vidhatte 'pi tu cetanam eva bhoktāram uddiśyeti puruṣasyaiva kartṛtvam | tac ca prakṛter iti yad uktaṃ tat tu tad-vṛtti-prācuryād eva yathā kareṇa bibhrati puruṣe karo bibhartīti vyapadeśas tathā prakṛtyā kurvati puruṣe prakṛtiḥ karotīti sa bhaved ity eke, prākṛtair dehādibhir yuktasyaiva puruṣasya yajña-yuddhādi-karma-kartṛtvaṃ, na tu tair viyuktasya śuddhasyety ataḥ prakṛtes tad ity apare ||21|

__________________________________________________________

BhG 13.22

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |
paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ ||22||

śrīdharaḥ : tad anena prakāreṇa prakṛty-avivekād eva puruṣasya saṃsāraḥ | na tu svarūpataḥ | ity āśayena tasya svarūpam āha upadraṣṭeti | asmin prakṛti-kārye dehe vartamāno 'pi puruṣaḥ paro bhinna eva | na tad-guṇair yujyata ity arthaḥ | tatra hetavaḥ yasmād upadraṣṭā pṛthag-bhūta eva samīpe sthitvā draṣṭā sākṣīty arthaḥ | tathā anumantā anumoditaiva sannidhi-mātreṇānugrāhakaḥ | sākṣī cetāḥ kevalo nirguṇaś ca [GTU 2.96, Puruṣa-bodhinī] ity ādi śruteḥ | tathā aiśvaryeṇa rūpeṇa bhartā vidhāyaka iti coktaḥ | bhoktā pālaka iti ca | mahāṃś cāsau īśvaraś ca sa brahmādīnām api patir iti ca paramātmā vāntaryāmīti coktaḥ śrutyā | tathā ca śrutiḥ eṣa sarveśvara evsa bhūtādhipatir loka-pālaḥ ity ādi ||22||

madhusūdanaḥ : tad evaṃ prakṛti-mithyā-tādātmyāt puruṣasya saṃsāro na svarūpeṇety uktam | kīdṛśaṃ punas tasya svarūpaṃ yatra na sambhavati saṃsāraḥ ? ity ākāṅkṣāyāṃ tasya svarūpaṃ sākṣān nirdiśann āha upadraṣṭeti | asmin prakṛti-pariṇāme dehe jīva-rūpeṇa vartamāno 'pi puruṣaḥ paraḥ prakṛti-guṇāsaṃsṛṣṭaḥ paramārthato 'saṃsārī svena rūpeṇety artahḥ | yata upadraṣṭā yatha ṛtvig-yajamāneṣu yajña-karma-vyāpṛteṣu tat-samīpastho 'nyaḥ svayam avyāpṛto yajña-vidyā-kuśalatvād ṛtvig-yajamāna-vyāpāra-guṇa-doṣāṇām īkṣitā, tadvat kārya-karaṇa-vyāpāreṣu svayam avyāpṛto vilakṣaṇas teṣāṃ kārya-karaṇānāṃ sa-vyāparāṇāṃ samīpastho draṣṭā na tu kartā puruṣaḥ | sa yat tatra kiṃcit paśyaty ananvāg atas tena bhavaty asaṅgo hy ayaṃ puruṣaḥ [BAU 4.3.15] iti śruteḥ |

athavā, deha-cakṣur-mano-buddhy-ātmāno draṣṭṛṣu madhye bāhyān dehādīn apekṣyātyavyavahito draṣṭātmā puruṣa upadraṣṭā | upa-śabdasya sāmīpyārthatvāt tasya cāvyavadhāna-rūpasya pratyag-ātmany eva paryavasānāt |

anumantā ca kārya-karaṇa-pravṛttiṣu svayam apravṛtto 'pi pravṛtta iva saṃnidhi-mātreṇa tad-anukūlatvād anumantā | athavā, sva-vyāpāreṣu pravṛttān dehendriyādīn na nivārayati kadācid api tat-sākṣi-bhūtaḥ puruṣa ity anumantā | sākṣī cetā [GTU 2.96, Puruṣa-bodhinī] iti śruteḥ | bhartā

bhartā dehendriya-mano-buddhīnāṃ saṃhatānāṃ caitanyābhāsa-viśiṣṭānāṃ sva-sattayā sphuraṇena ca dhārayitā poṣayitā ca | bhoktā buddheḥ sukha-duḥkha-mohātmakān pratyayān svarūpa-caitanyena prakāśayatīti nirvikāra evopalabdhā | maheśvaraḥ sarvātmatvāt svatantratvāc ca mahān īśvaraś ceti maheśvaraḥ | paramātmā dehādi-buddhy-antānāṃ avidyayātmatvena kalpitānām paramaḥ prakṛṣṭa upadraṣṭṛtvādi-pūrvokta-viśeṣaṇa-viśiṣṭa ātmā paramātmā | ity anena śabdenāpi uktaḥ kathitaḥ śrutau | ca-kārād upadraṣṭety-ādi-śabdair api sa eva puruṣaḥ paraḥ | uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ [Gītā 15.17] ity agre vakṣyate ||22||

viśvanāthaḥ : jīvātmānam uktvā paramātmānam āha upadraṣṭeti | yadyapi anādi mat-paraṃ brahma ity ādinā hṛdi sarvasya viṣṭhitam ity anena ca sāmānyataḥ paśeṣataś ca paramātmā prokta eva, tad api tasya jīvātma-sāhityenāpi pṛthag eva spaṣṭatayā dehasthatva-jñāpanārtham iyam uktir jñeyā | asmin dehe paro 'nyaḥ puruṣo yo maheśvarḥ sa paramātmeti cāpy uktaḥ | paramātmeti ca nāmnāpy ukto bhavatīty arthaḥ | tatra parama-śabda ekātmavāda-pakṣe svāṃśa iti dyotanārtho jīvasya upa samīpe pṛthak-sthita eva draṣṭā sākṣī | anumantānumodana-kartā sannidhi-mātreṇānugrāhakaḥ | sākṣī cetāḥ kevalo nirguṇaś ca [GTU 2.96, Puruṣa-bodhinī] iti śruteḥ | tathā bhartā dhārako bhoktā pālakaḥ |

baladevaḥ : dehe sukhādibhokṭrayāvasthitaṃ jīvam uktvā niyantṛtayā tatrāvasthitam īśvaram āha upadraṣṭeti | asmin dehe paro jīvād anyaḥ puruṣo 'sti yo maheśvaraḥ paramātmeti proktaḥ | upadraṣṭā sannidhau pṛthak-sthita eva sākṣī | anumantānumati-dātā tad-anumatiṃ vinā jīvaḥ kiñcid api kartuṃ na kṣama ity arthaḥ | bhartā dhārakaḥ | bhoktā pālakaḥ | sarvataḥ pāṇi ity ādibhir uktasyāpīśasya jīvena saha sthitiṃ vaktuṃ punar uktiḥ ||22||
__________________________________________________________

BhG 13.23

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha |
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate ||23||

śrīdharaḥ : evaṃ prakṛti-puruṣa-viveka-jñāninaṃ stauti ya evam iti | evam upadraṣṭṛtvādi-rūpeṇa puruṣaṃ yo vetti prakṛtiṃ ca guṇaiḥ saha sukha-duḥkhādi-pariṇāmaiḥ sahitāṃ yo vetti sa puruṣaḥ sarvathā vidhim atilaṅghyeha vartamāno 'pi punar nābhijāyate | mucyate evety arthaḥ ||23||

madhusūdanaḥ : tad evaṃ sa ca yo yat prabhāvaś ca [Gītā 13.4] iti vyākhyātam idānīṃ yaj jñātvāmṛtam aśnute ity uktam upasaṃharati ya evam iti | ya evam uktena prakāreṇa vetti puruṣam ayam aham asmīti sākṣātkaroti prakṛtiṃ cāvidyāṃ guṇaiḥ sva-vikāraiḥ saha mithyā-bhūtām ātma-vidyayā bādhitāṃ vetti nivṛtte mamājñāna-tāt-kārye iti, sa sarvathā prārabdha-karma-vaśād indravad vidhim atikramya vartamāno 'pi bhūyo na jāyate patite 'smin vidvac-charīre punar deha-grahaṇaṃ na karoti | avidyāyāṃ vidyayā nāśitāyāṃ tat-kāryāsaṃbhavasya bahudhoktatvāt tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs 4.1.13] iti nyāyāt | api-śabdād vidhim anatikramya vartamānaḥ sva-vṛttastho bhūyo na jāyata iti kim u vaktavyam ity abhiprāyaḥ ||23||

viśvanāthaḥ : etaj-jñāna-phalam āha ya iti | puruṣaṃ paramātmānaṃ prakṛtiṃ māyā-śaktiṃ | ca-kārāj jīva-śaktiṃ ca | sarvathā vartamāno 'pi laya-vikṣepādi-parābhūto 'pi ||23||

baladevaḥ : etaj-jñāna-phalam āha ya iti | evaṃ mad-ukta-vidhayā mitho viviktatayā yaḥ puruṣaṃ maheśvara-prakṛtiṃ ca jīvaṃ ca vetti ! sarvathā vyavahāra-samparkeṇa vartamāno 'pi bhūyo nābhijāyate dehānte vimucyata ity arthaḥ ||23||

__________________________________________________________

BhG 13.24

dhyānenātmani paśyanti ke cid ātmānam ātmanā |
anye sāṃkhyena yogena karma-yogena cāpare ||24||

śrīdharaḥ : evambhūta-viviktātma-jñāna-sādhana-vikalpān āha dhyāneneti dvābhyām | dhyānenātmākārapratyayāvṛttyā | ātmani deha eva ātmanā manasā evam ātmānaṃ kecit paśyanti | anye tu sāṅkhyena prakṛti-puruṣa-vailakṣaṇyālocanena yogenāṣṭāṅgena | apare ca karma-yogena | paśyantīti sarvatrānuṣaṅgaḥ | eteṣāṃ ca dhyānādīnāṃ yathā-yogyaṃ krama-samuccaye saty api tat-tan-niṣṭhā-bhedābhiprāyeṇa vikalpoktiḥ ||24||

madhusūdanaḥ : atrātma-darśane sādhana-vikalpā ime kathyante dhyāneneti | iha hi caturvidhā janāḥ, kecid uttamāḥ kecin madhyamāḥ kecin mandāḥ kecin mandatarā iti | tatrottamānām ātma-jñāna-sādhanam āha | dhyānena vijātīya-pratyayānantaritena sajātīya-pratyaya-pravāheṇa śravaṇa-manana-phala-bhūtenātma-cintanena nididhyāsana-śabdenoditenātmani buddhau paśyanti sākṣātkurvanti ātmānaṃ pratyak-cetanam ātmanā dhyāna-saṃskṛtenāntaḥ-karaṇena kecid uttamā yoginaḥ |

madhyamānām ātma-jñāna-sādhanam āha -- anye madhyamāḥ sāṃkhyena yogena nididhyāsana-pūrva-bhāvinā śravaṇa-manana-rūpeṇa nityānitya-vivekādi-pūrvakeṇeme guṇa-traya-pariṇāmā anātmanaḥ sarve mithyā-bhūtās tat-sākṣi-bhūto nityo vibhur nirvikāraḥ satyaḥ samasta-jaḍa-sambandha-śūnya ātmāham ity evaṃ vedānta-vākya-vicāra-janyena cintanena paśyanti ātmānam ātmaniti vartate | dhyānenotpatti-dvāreṇety arthaḥ |

mandānām jñāna-sādhanam āha -- karma-yogeneśvarārpaṇa-buddhyā kriyamāṇena phalābhisandhi-rahitena tat-tad-varṇāśramocitena veda-vihitena karma-kalāpena cāpare mandāḥ paśyanti ātmānam ātmaniti vartate | sattva-śuddhyā śravaṇa-manana-dhyānotpatti-dvāreṇety arthaḥ ||24||

viśvanāthaḥ : atra sādhana-vikalpam āha dhyāneti dvābhyām | kecid bhaktā dhyānena bhagavac-cintanenaiva | bhaktyā mām abhijānāti [Gītā 18.55] ity agrimokter ātmani mansy ātmanā svayam eva na tv anyena kenāpy upakārekeṇety arthaḥ | anye jñāninaḥ sāṅkhyam ātmānātma-vivekas tena | apare yogino yogenāṣṭāṅgena karma-yogena niṣkāma-karmaṇā ca | atra sāṅkhyāṣṭāṅga-yoga-niṣkāma-karma-yogāḥ paramātma-darśane parasparayaiva hetavo na tu sākṣād dhetavas teṣāṃ sāttvikatvāt paramātmanas tu guṇātītatvāt | kiṃ ca jñānaṃ ca mayi sannyaset [BhP 11.19.1] iti bhagavad-ukter jñānādi-sannyāsānantaram eva bhaktyāham ekayā grāhyaḥ [BhP 11.14.11] ity ukter jñānaṃ vimucya tayā bhaktyaiva paśyanti ||24||

baladevaḥ : maheśvarasya prāptau sādhana-vikalpān āha dhyāneneti dvābhyām | kecid viśuddha-cittā ātmani manasi sthitam ātmānaṃ maheśvaraṃ māṃ dhyānenopasarjanī-bhūta-jñānena paśyanti sākṣāt kurvanty ātmanā svayam eva, na tv anyenopakārakeṇa | anye sāṅkhyenopasarjanī-bhūta-dhyānena jñānena paśyanti | anya-yogenopasarjanī-bhūta-jñānenāṣṭāṅgena paśyanti | apare tu karma-yogenāntargata-dhyāna-jñānena niṣkāmeṇa karmaṇā ||24||
__________________________________________________________

BhG 13.25

anye tv evam ajānantaḥ śrutvānyebhya upāsate |
te 'pi cātitaranty eva mṛtyuṃ śruti-parāyaṇāḥ ||25||

śrīdharaḥ : ati-mandādhikāriṇāṃ nistāropāyam āha anya iti | anye tu sāṅkhya-yogādi-mārgeṇa evambhūtam upadraṣṭṛtvādi-lakṣaṇam ātmānam sākṣātkartum ajānanto 'nyebhya ācāryebhya upadeśataḥ śrutvā upāsante dhyāyanti | te 'pi ca śraddhayopadeśa-śravaṇa-parāyaṇāḥ santo mṛtyuṃ saṃsāraṃ śanair atitaranty eva ||25||

madhusūdanaḥ : mandatarāṇāṃ jñāna-sādhanam āha anya iti | anye tu mandatarāḥ | tu-śabdaḥ pūrva-ślokokta-trividhādhikāri-vailakṣaṇya-dyotanārthaḥ | eṣūpāyeṣv anyatareṇāpy evaṃ yathoktam ātmānam ajānanto 'nyebhyaḥ kāruṇikebhya ācāryebhyaḥ śrutvā "idam eva cintayata" ity uktā upāsate śraddadhānāḥ santaś cintayanti | te 'pi cātitaranty eva mṛtyum saṃsāram śruti-parāyaṇāḥ svayaṃ vicārāsamarthā api śraddadhānatayā gurūpadeśa-śravaṇa-mātra-parāyaṇāḥ | te 'pīty api-śabdādye svayaṃ vicāra-samarthās te mṛtyum atitarantīti kim u vaktavyam ity abhiprāyaḥ ||25||

viśvanāthaḥ : anye itas tataḥ kathā-śrotāraḥ ||25||

baladevaḥ : anye tv evam īdṛśānupāyān ajānantaḥ śruti-parāyaṇās tat-tat-kathā-śravaṇādi-niṣṭhāḥ sāmpratikā anyebhyas tad-vaktṛbhyas tān upāyān śrutvā taṃ maheśvaram upāsate | te 'pi cāt ta-saṅginaś ca krameṇa tān upalabhyānuṣṭhāya ca mṛtyum atitaranty eveti tat-kathā-śruti-mahimātiśayo darśitaḥ ||25||
__________________________________________________________

BhG 13.26

yāvat saṃjāyate kiṃcit sattvaṃ sthāvara-jaṅgamam |
kṣetra-kṣetrajña-saṃyogāt tad viddhi bharatarṣabha ||26||

śrīdharaḥ : atha karma-yogasya tṛtīya-caturtha-pañcameṣu prapañcitatvād dhyāna-yogasya ca ṣaṣṭhāṣṭhamayoḥ prapañcitatvād dhyānādeś ca sāṅkhya-viviktātma-viṣayatvāt sāṅkhyam eva prapañcayann āha yāvad ity ādi yāvad adhyāyāntam | yāvat kiñcit vastu-mātraṃ sattvam utpadyate tat sarvaṃ kṣetra-kṣetrajñayor yogād aviveka-kṛta-tādātmyādhyāsād bhavatīti jānīhi ||26||

madhusūdanaḥ : saṃsārasyāvidyakatvād vidyayā mokṣa upapadyata ity etasyārthasyāvadhāraṇāya saṃsāra-tan-nivartaka-jñānayoḥ prapañcaḥ kriyate yāvad adhyāya-samāpti | tatra kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasv [Gītā 13.21] ity etat prāg uktaṃ vivṛṇoti yāvad iti | yāvat kim api sattvaṃ vastu saṃjāyate sthāvaraṃ jaṅgamaṃ vā tat sarvaṃ kṣetra-kṣetrajña-saṃyogād avidyā-tat-kāryātmakaṃ jaḍam anirvacanīyaṃ sad-asattvaṃ dṛśya-jātaṃ kṣetraṃ tad-vilakṣaṇaṃ tad-bhāsakaṃ sva-prakāśa-paramārtha-sac-caitanyam asaṅgodāsīnaṃ nirdharmakam advitīyaṃ kṣetrajñaṃ tayoḥ saṃyogo māyā-vaśā itaretarāviveka-nimitto mithyā-tādātmyādhyāsaḥ satyānṛta-mithunīkaraṇātmakaḥ | tasmād eva saṃjāyate tat sarvaṃ kārya-jātam iti viddhi he bharatarṣabha | ataḥ svarūpājñāna-nibandhanaḥ saṃsāraḥ svarūpa-jñānād vinaṃṣṭum arhati svapnādivad ity abhiprāyaḥ ||26||

viśvanāthaḥ : uktam evārthaṃ prapañcayati yāvad adhyāya-samāpti | yāvad iti yat-pramāṇakaṃ nikṛṣṭam utkṛṣṭaṃ vā | sattvaṃ prāṇi-mātram ||26||

baladevaḥ : athānādi-saṃyuktayoḥ prakṛti-jīvayor yogānusandhānāya tayoḥ saṃyogena sṛṣṭiṃ tāvad āha yāvad iti | sthāvara-jaṅgamaṃ kiñcit sattvaṃ prāṇi-jātaṃ yāvad yat-pramāṇakam utkṛṣṭam apakṛṣṭaṃ ca sañjāyate tat kṣetra-kṣetrajña-saṃyogād viddhi | kṣetreṇa prakṛtyā saha kṣetrajñayoḥ sambandhāj jānīhīty arthaḥ | īśvaraḥ prakṛti-jīvau niyamayan pravartayati, tau tu mithaḥ sambadhnīta | tato dehotpatti-dvārā prāṇi-sṛṣṭir ity arthaḥ ||26||
__________________________________________________________

BhG 13.27

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati ||27||

śrīdharaḥ : aviveka-kṛtaṃ saṃsārodbhavam uktvā tan-nivṛttaye vivktātma-viṣayaṃ samyag-darśanam āha samam iti | sthāvara-jaṅgamātmakeṣu bhūteṣu nirviśeṣaṃ sad-rūpeṇa samaṃ yathā bhavaty evaṃ tiṣṭhantaṃ paramātmānaṃ yaḥ paśyati ataeva teṣu vinaśyatsv api avinaśyantaṃ yaḥ paśyati sa eva samyak paśyati ||27||

madhusūdanaḥ : evaṃ saṃsāram avidyātmakam uktvā tan nivartaka-vidyā-kathanāya ya evaṃ vetti puruṣam iti prāg uktaṃ vivṛṇoti samam iti | sarveṣu bhūteṣu bhavana-dharmakeṣu sthāvara-jaṅgamātmakeṣu prāṇiṣu aneka-vidha-janmādi-pariṇāma-śīlatayā guṇa-pradhāna-bhāvāpattyā ca viṣameṣu ataeva cañcaleṣu pratikṣaṇa-pariṇāmino hi bhāvā nāpariṇamya kṣaṇam api sthātum īśate | ata eva paraspara-bādhya-bādhaka-bhāvāpanneṣu evam api vinaśyatsu dṛṣṭa-naṣṭa-svabhāveṣu māyā-gandharva-nagarādi-prāyeṣu samaṃ sarvatraika-rūpaṃ pratideham ekaṃ janmādi-pariṇāma-śūnyatayā ca tiṣṭhantam apariṇamamānaṃ parameśvaraṃ sarva-jaḍa-varga-sattā-sphūrti-pradatvena bādhya-bādhaka-bhāva-śūnyaṃ sarvadopānāskanditam avinaśyantaṃ dṛṣṭa-naṣṭa-prāya-sarva-dvaita-bādhe 'py abādhitam | evaṃ sarva-prakāreṇa jaḍa-prapañca-vilakṣaṇam ātmānaṃ vivekena yaḥ śāstra-cakṣuṣā paśyati sa eva paśyaty ātmānaṃ jāgrad-bodhena svapna-bhramaṃ bādhamāna iva |

ajñas tu svapna-darśīva bhrāntyā viparītaṃ paśyan na paśyaty eva | adarśanātmakatvād bhramasya | na hi rajjuṃ sarpatayā paśyan paśyatīti vyapadiśyate | rajjv-adarśanātmakatvāt sarpa-darśanasya | evam-bhūtāny ānuparakta-śuddhātma-darśanāt tad-darśarnātmikāyā avidyāyā nivṛttis tatas tat-kārya-saṃsāra-nivṛttir ity abhiprāyaḥ | atrātmānam iti viśeṣya-lābho viśeṣaṇa-maryādayā | parameśvaram ity eva vā viśeṣya-padam | viṣamatva-cañcalatva-bādhya-bādhaka-rūpatva-lakṣaṇaṃ jaḍa-gataṃ vaidharmyaṃ samatva-tiṣṭhattva-parameśvaratva-rūpātma-viśeṣaṇa-vaśād arthāt prāptam anyat kaṇṭhoktam iti vivekaḥ ||27||

viśvanāthaḥ : paramātmānaṃ tv evaṃ jānīyād ity āha samam iti | vinaśyatsv api deheṣu yaḥ paśyati, sa eva jñānīty arthaḥ ||27||

baladevaḥ : atha prakṛtau tat-saṃyukteṣu ca jīveṣu sthitam apīśvaraṃ tebhyo viviktaṃ paśyed ity āha samam iti | yas tv atattvavit prasaṅgī sarveṣu sthāvara-jaṅgama-dehavatsu bhūteṣu jīveṣu samam ekarasaṃ yathā syāt tathā tiṣṭhantaṃ parameśvaraṃ vinaśyatsu tat-tad-deha-vimardena vināśaṃ gacchatsu teṣv avinaśyantaṃ tad-vaikṣaṇaṃ paśyati sa eva paśyati tad-yāthātmya-darśī bhavati | tathā ca vaividhya-vināśa-dharmibhyaḥ prakṛti-saṃyogibhyo jīvebhya aikarasyāvināśa-dharmā pareśo vivikta iti ||27||
__________________________________________________________

BhG 13.28

samaṃ paśyan hi sarvatra samavasthitam īśvaram |
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim ||28||

śrīdharaḥ : kuta iti | ata āha samam iti | sarvatra bhūtamātre samaṃ samyag apracyuta-svarūpeṇāvasthitaṃ paramātmānaṃ paśyan | hi yasmād ātmanā svenaivātmānaṃ na hinasti | avidyayā sac-cid-ānanda-rūpam ātmānaṃ tiraskṛtya na vināśayati | tataś ca parāṃ gatiṃ mokṣaṃ prāpnoti | yat tv evaṃ na paśyati sa hi dehātma-darśī dehena sahātmānaṃ hinasti | tathā ca śrutiḥ -

asūryā nāma te lokā andhena tamasāvṛtāḥ |
tāṃs te pretyābhigacchanti ye ke cātma-hano janāḥ || [ĪśaU 3] iti ||28|

madhusūdanaḥ : tad etad ātma-darśanaṃ phalena stauti rucy-utpattaye samam iti | samavasthitaṃ janmādi-vināśānta-bhāva-vikāra-śūnyatayā samyaktayāvasthita-vināśitva-lābhaḥ | anyat prāg vyākhyātam | evaṃ pūrvokta-viśeṣaṇam ātmānaṃ paśyann ayam aham asmīti śāstra-dṛṣṭyā sākṣātkurvan na hinasty ātmanātmānam | sarvo hy ajñaḥ paramārtha-santam ekam akartr-abhoktṛ-paramānanda-rūpam ātmānam avidyayā sati bhāty api vastuni nāsti na bhātīti pratīti-janana-samarthayā svayam eva tiraskurvann asantam iva karotīti hinasty eva tam | tathāvidyayātmatvena paritgṛhītaṃ dehendriya-saṃghātam ātmānaṃ purātanaṃ hatvā navam ādatte karma-vaśād iti hinasty eva tam | ata ubhayathāpy ātmahaiva sarvo 'py ajñaḥ | yam adhikṛtyeyaṃ śakuntalā-vacana-rūpā smṛtiḥ -

kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā |
yo 'nyathā santam ātmānam anyathā pratipadyate || iti |

śrutiś ca -

asūryā nāma te lokā andhena tamasāvṛtāḥ |
tāṃs te pretyābhigacchanti ye ke cātma-hano janāḥ || [ĪśaU 3] iti

asūryā asurasya sva-bhūtā āsuryā saṃpadā bhogyā ity arthaḥ | ātma-hana ity anātmany ātmābhimānina ity arthaḥ | ato ya ātmajñaḥ so 'nātmany ātmābhimānaṃ śuddhātma-darśanena bādhate | ataḥ svarūpa-lābhāc ca hinasty ātmanātmānaṃ tato yāti parāṃ gatim | tata ātma-hananābhāvād avidyā-tat-kārya-nivṛtti-lakṣaṇāṃ muktim adhigacchatīty arthaḥ ||28|

viśvanāthaḥ : ātmanā manasā kupatha-gāminā ātmānaṃ jīvaṃ na hinasti nādhaḥ-pātayati ||28||

baladevaḥ : athokta-viṣayā tebhyo viviktam īśvaraṃ paśyan tad-darśana-mahimnā ca prakṛti-vikārebhyaḥ sva-vivekaṃ ca labhata ity āśayenāha samaṃ paśyan hīti | sarvatra bhūteṣu samaṃ yathā bhavaty evaṃ samyag-apracyuta-svarūpa-guṇatayāvasthitam īśvaraṃ paśyann ātmānaṃ svam ātmanā prakṛti-vikāra-viveka-grāhiṇā viṣaya-rasa-gṛdhnunā manasā na hinasti nādhaḥpātayati, sa tad-rasa-viraktena tena parām utkṛṣṭāṃ gatiṃ tad-vikārebhyaḥ svaiveka-khyātiṃ yāti ||28||

__________________________________________________________

BhG 13.29

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānam akartāraṃ sa paśyati ||29||

śrīdharaḥ : nanu śubhāśubha-karma-kartṛtvena vaiṣamye dṛśyamāne katham ātmanaḥ samatvam ity āśaṅkyāha prakṛtyaiveti | prakṛtyaiva dehendriyākāreṇa pariṇatayā | sarvaśaḥ prakāraiḥ | kriyamāṇāni karmāṇi yaḥ paśyati | tathātmānaṃ cākartāraṃ dehābhimānenaiva ātmanaḥ kartṛtvaṃ na svataḥ | ity evaṃ yaḥ paśyati sa eva samyak paśyati | nānya ity arthaḥ |

madhusūdanaḥ : nanu śubhāśubha-karma-kartāraḥ pratidehaṃ bhinnā ātmano viṣamāś ca tat-tad-vicitra-phala-bhoktṛtveneti kathaṃ sarva-bhūta-stham ekam ātmānaṃ samaṃ paśyan na hinasty ātmanātmānam ity uktam ata āha prakṛtyaiveti | karmāṇi vāṅ-manaḥ-kāyārabhyāṇi sarvaśaḥ sarvaiḥ prakāraiḥ prakṛtyaiva dehendriya-saṅghātākāra-pariṇatayā sarva-vikāra-kāraṇa-bhūtayā triguṇātmikayā bhagavan-māyayaiva kriyamāṇāni na tu puruṣeṇa sarva-vikāra-śūnyena yo vivekī paśyati, evaṃ kṣetreṇa kriyamāṇeṣv api karmasu ātmānaṃ kṣetrajñam akartāraṃ sarvopādhi-vivarjitam asaṅgam ekaṃ sarvatra samaṃ yaḥ paśyati, tathā-śabdaḥ paśyatīti-kriyā-karṣaṇārthaḥ, sa paśyati sa paramārtha-darśīti pūrvavat | sa-vikārasya kṣetrasya tat-tad-vicitra-karma-kartṛtvena prati-dehaṃ bhede 'pi vaiṣamye 'pi na nirviśeṣasyākartur ākāśasyeva na bhede pramāṇaṃ kiṃcid ātmana ity upapāditaṃ prāk ||29||

viśvanāthaḥ : prakṛtyaiva dehendriyādyākāreṇa pariṇatayā sarvaśaḥ sarvāṇy ātmānaṃ jīvaṃ dehābhimānenaiva ātmanaḥ kartṛtvam, na tu svataḥ | ity evaṃ yaḥ paśyatīty arthaḥ ||29||

baladevaḥ : prakṛteḥ sva-vivekaṃ kathaṃ yātīty apekṣāyāṃ tatra prakāram āha - prakṛtyaiveti dvābhyām | yaḥ sarvāṇi karmāṇi prakṛtyaiva cān mad-adhiṣṭhitayeśvara-preritayā kriyamāṇāni paśyati, tathātmānaṃ teṣāṃ karmaṇām akartāraṃ paśyati, sa eva paśyati sva-yāthāṭmya-darśī bhavati | ayam arthaḥ na khalu vijñānānanda-svabhāvo 'haṃ yuddha-yajñādīni duḥkha-mayāni karmāṇi karomi, kintv anādibhogavāsanenāvivekinā mayādhiṣṭhitā mad-bhoga-siddhaye mad-dehādi-dvārā tāni karotīti tad-dhetukatvāt saiva tat-kartṛīti karam-kāriṇyāḥ prakṛtes tad-akartā śuddho jīvo viviktaḥ | śuddhasyāpi kartṛtvaṃ tu paśyatīty anena vyaktam iti ||

__________________________________________________________

BhG 13.30

yadā bhūta-pṛthag-bhāvam ekastham anupaśyati |
tata eva ca vistāraṃ brahma saṃpadyate tadā ||30||

śrīdharaḥ : idānīṃ tu bhūtānām api prakṛtis tāvan-mātratvenābhedād bhūta-bheda-kṛtam apy ātmano bhedam apaśyan brahmatvam upaitīty āha yadeti | yadā bhūtānāṃ sthāvara-jaṅgamānāṃ pṛthag-bhāvaṃ bhedaṃ pṛthaktvam ekastham ekasyām eveśra-śakti-rūpāyāṃ prakṛtau pralaye sthitam anupaśyati ālocayati | ataeva tasyā eva prakṛteḥ sakāśād bhūtānāṃ vistāraṃ sṛṣṭi-samaye 'nupaśyati | tadā prakṛti-tāvan-mātratvena bhūtānām apy abhedaṃ paśyan paripūrṇaṃ brahma sampadyate | brahmaiva bhavatīty arthaḥ ||30||

madhusūdanaḥ : tad evam āpātataḥ kṣetra-bheda-darśanam anabhyanujñāya kṣetra-bheda-darśanam apākṛtam idānīṃ tu kṣetra-bheda-darśanam api māyikatvenāpākaroti yadeti | yadā yasmin kāle bhūtānāṃ sthāvara-jaṅgamānāṃ sarveṣām api jaḍa-vargāṇāṃ pṛthag-bhāvaṃ pṛthaktvam paraspara-bhinnatvam eka-stham ekasminn evātmani sad-rūpe sthitaṃ kalpitaṃ kalpitasyādhiṣṭhānād anatirekāt sad-rūpātma-svarūpād anatiriktam anupaśyati śāstrācāryopadeśam anu svayam ālocayati ātmaivedaṃ sarvam [ChāU 7.25.2] iti | evam api māyāv-vaśāt tata ekasmād ātmana eva vistāraṃ bhūtānāṃ pṛthag-bhāvaṃ ca svapna-māyāvad anupaśyati brahma saṃpadyate tadā sajātīya-vijātīya-bheda-darśanābhāvād brahmaiva sarvānartha-śūnyaṃ bhavati tasmin kāle |

yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ |
tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ || [ĪśaU 7] iti śruteḥ |

prakṛtyaiva cety atrātma-bhedo nirākṛtaḥ | yadā bhūta-pṛthag-bhāvam ity atra tv anātma-bhedo 'pīti viśeṣaḥ ||30||

viśvanāthaḥ : yadā bhūtānāṃ sthāvara-jaṅgamānāṃ pṛthag-bhāvaṃ tat-tad-ākāra-gataṃ pārthakyam ekastham ekasyāṃ prakṛtāv eva sthitaṃ pralaya-kāle anupaśyaty ālocayati | tataḥ prakṛteḥ sakāśād eva bhūtānāṃ vistāraṃ sṛṣṭi-samaye 'nupaśyati tadā brahma sampadyate brahmaiva bhavatīty arthaḥ ||30||

baladevaḥ : yadeti | ayaṃ jīvo yadā bhūtānāṃ deva-mānavādīnāṃ pṛthag-bhāvaṃ tat-tad-ākāra-gataṃ devatva-mānavatva-dīrghatva-hrasvatvādi-rūpa-pārthakyam ekasthaṃ prakṛti-gatam eva pralaye 'nupaśyati tataḥ prakṛtita eva sarge teṣāṃ devatvādīnāṃ vistāraṃ ca paśyati, na tv ātmasthaṃ tat pṛthag-bhāvaṃ na cāṭmanas tad-vistāraṃ ca paśyati | sva-prakṛti-viviktātma-darśī | tadā tad brahma sampadyate tad-viviktam abhivyaktāpahata-pāpmatvādi-bṛhad-guṇāṣṭakam svam anubhavatīty arthaḥ ||30||

__________________________________________________________

BhG 13.31

anāditvān nirguṇatvāt paramātmāyam avyayaḥ |
śarīra-stho 'pi kaunteya na karoti na lipyate ||31||

śrīdharaḥ : tathāpi parameśvarasya saṃsārāvasthāyāṃ deha-sambandha-nimittaiḥ karmabhis tat-phalaiś ca sukha-duḥkhādibhir vaiṣamyaṃ duṣpariharam iti kutaḥ sama-darśanaṃ | tatrāha anāditvād iti | yad utpattimat tad eva hi vyeti vināśam eti | yac ca guṇavad vastu tasya hi guṇa-nāśe vyayo bhavati | ayaṃ tu paramātmā anādi nirguṇaś ca | ato 'vyayo 'vikārīty arthaḥ | tasmāt śarīre sthito 'pi na kiñcit karoti | na ca karma-phalair lipyate ||31||

madhusūdanaḥ : ātmanaḥ svato 'kartṛtve 'pi śarīra-sambandhopādhikaṃ kartṛtvaṃ syād ity āśaṅkām apanudan yaḥ paśyati tathātmānam akartāraṃ sa paśyatīty etad vivṛṇoti anādirvād iti | ayam aparokṣaḥ paramātmā parameśvarābhinnaḥ pratyag-ātmāvyayo na vyetīty avyayaḥ sarva-vikāra-śūnya ity arthaḥ | tatra vyayo dvedhā dharmi-svarūpasyaivotpattimattayā vā dharmi-svarūpasyānutpādyatve 'pi dharmāṇām evotpatty-ādimattayā vā | tatrādyam apākaroti anāditvād iti | ādiḥ prāg asattvāvasthā | sā ca nāsti sarvadā sata ātmanaḥ | atas tasya kāraṇābhāvāj janmābhāvaḥ | na hy anāder janma sambhavati | tad-abhāve ca tad-uttara-bhāvino bhāva-vikārā na sambhavanty eva | ato na svarūpeṇa vyetīty arthaḥ |

dvitīyaṃ nirākaroti nirguṇatvād iti | nirdharmakatvād ity arthaḥ | na hi dharmiṇam avikṛtya kaścid dharma upaity apaiti vā dharma-dharmiṇos tādātmyād ayaṃ tu nirdharmako 'to na dharma-dvārāpi vyetīty arthaḥ | avināśī vā are 'yam ātmānucchitti-dharmā [BAU 4.5.14] iti śruteḥ | yasmād eṣa jāyate 'sti vardhate vipariṇamate 'pakṣīyate vinaśyatīty evaṃ ṣaḍ-bhāva-vikāra-śūnya ādhyāsikena sambandhena śarīra-stho 'pi tasmin kurvaty ayam ātmā na karoti | yathādhyāsikena sambandhena jala-sthaḥ savitā tasmiṃś calaty api na calaty eva tadvat | yato na lipyate na tv ayam akartṛtvād ity arthaḥ | icchā dveṣaḥ sukhaṃ duḥkham ity ādīnāṃ kṣetra-dharmatva-kathanāt | prakṛtyaiva ca karmāṇi kriyamāṇānīti māyā-kāryatva-vyapadeśāc ca | ataeva paramārtha-darśināṃ sarva-karmādhikāra-nivṛttir iti prāg-vyākhyātam | etenātmano nirdharmakatva-kathanāt svagata-bhedo 'pi nirastaḥ | prakṛtyaiva ca karmāṇi [Gītā 13.29] ity atra sajātīya-bhedo nivāritaḥ | yadā bhūta-pṛthag-bhāvam [Gītā 13.30] ity atra vijātīya-bhedaḥ | anāditvān nirguṇatvād [Gītā 13.31] ity atra svagato bheda ity advitīyaṃ brahmaivātmeti siddham ||31||

viśvanāthaḥ : nanu kāraṇaṃ guṇa-saṅgo 'sya sad-asad-yoni-janmasu ity uktam | tatra deha-gatatvena tulyatve 'pi jīvātmaiva guṇa-liptaḥ saṃsarati na tu paramātmeti | kuta ity ata āha anāditvād iti | na vidyate ādiḥ kāraṇaṃ yataḥ sa anādiḥ | yathā pañcamy-anta-padārthenānuttama-śabdena paramottama ucyate tathaiva anādi-śabdena parama-kāraṇam ucyate | tataś cānāditvāt parama-kāraṇatvāt nirguṇatvān nirgatā guṇaḥ sṛṣṭyādayo yatas tasya bhāvas tattvaṃ tasmāc ca jīvātmano vilakṣaṇo 'yaṃ paramātmā | avyayaḥ sarvadaiva sarvathaiva svīya-jñānānandādi-vyaya-rahitaḥ | śarīra-stho 'pi tad-dharmāgrahaṇāt na karoti jīvavat na kartā, na bhoktā bhavati, na ca lipyate śarīra-guṇa-liptaś ca na bhavati ||31||

baladevaḥ : nanu pareśam ātmānaṃ ca viviktaṃ paśyati kṛtārtho bhavatīty uktir ayuktā etebhya eva bhūtebhyaḥ samutthāya tāny evānu vinaśyati na prety asaṃjñāsti iti jīvasya dehena sahotpatti-vināśa-śravaṇād iti cet tatrāha anāditvād iti | ayam ātmā jīvaḥ śarīrastho 'py anāditvāt param-avyayo 'vyayatva-pradhāna-dharmatvād vināśa-śūnyo nirguṇatvād viśuddha-jñānānandatvān na yuddha-yajñādi-karma karoti | ataḥ śarīrendriya-svabhāvenotpatti-vināśa-lakṣaṇena na lipyate | śruty-arthas tv aupacārikatayā neyaḥ ||31||
__________________________________________________________

BhG 13.32

yathā sarva-gataṃ saukṣmyād ākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate ||32||

śrīdharaḥ : tatra hetuṃ sa-dṛṣṭāntam āha yatheti | yathā sarva-gataṃ paṅkādiṣv api sthitam ākāśaṃ saukṣmyād asaṅgatvāt paṅkādibhir nopalipyate tathā sarvatra uttame madhyame adhame vā dehe 'vasthito 'pi ātmā nopalipyate ||32||

madhusūdanaḥ : śarīra-stho 'pi tat-karmaṇā na lipyate svayam asaṅgatvād ity atra dṛṣṭāntam āha yatheti | saukṣmyād asaṅga-svabhāvatvād ākāśaṃ sarva-gatam api nopalipyate paṅkādibhir yatheti dṛṣṭāntārthaḥ | spaṣṭam itarat ||32||

viśvanāthaḥ : atha dṛṣṭāntam āha yathā sarvatra paṅkādiṣv api sthitam apy ākāśaṃ saukṣmyād asaṅgatvāt paṅkādibhir na lipyate, tathaiva paramātmā daihikair guṇair doṣaiś ca na yujyata ity arthaḥ ||32||

baladevaḥ : nanu śarīre sthitas tad-dharmaiḥ kuto na lipyate ity atrāha yatheti | yathā sarvatra paṅkādau gataṃ praviṣṭam apy ākāśaṃ saukṣmyāt tat-tad-dharmair na lipyate, tathātmā jīvaḥ sarvatra deva-mānavādāv uccāvace dehe sthito 'pi tad-dharmair na lipyate saukṣmyād eva ||32||

__________________________________________________________

BhG 13.33

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||33||

śrīdharaḥ : asaṅgatvāl lepo nāstīty ākāśa-dṛṣṭāntena darśitam | prakāśakatvāc ca prakāśya-dharmair na yujyata iti ravi-dṛṣṭāntenāha yathā prakāśayatīti | spaṣṭo 'rthaḥ ||

madhusūdanaḥ : na kevalam asaṅga-svabhāvād ātmā nopalipyate prakāśakatvād api parkāśya-dharmair na lipyate iti sa-dṛṣṭāntam āha yatheti | yathā ravir eka eva kṛtsnaṃ sarvam imaṃ lokaṃ dehendriya-saṃghātaṃ rūpavad vastu-mātram iti yāvat prakāśayati na ca prakāśya-dharmair lipyate na vā prakāśya-bhedād bhidyate tathā kṣetrī kṣetrajña eka eva kṛtsnaṃ kṣetraṃ prakāśayati | he bhārata ! ataeva na prakāśya-dharmair lipyate na vā prakāśya-bhedād bhidyata ity arthaḥ |

sūryo yathā sarva-lokasya cakṣuḥ
na lipyate cākṣuṣair bāhya-doṣaiḥ |
ekas tathā sarva-bhūtāntarātmā
na lipyate loka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ ||

viśvanāthaḥ : prakāśakatvāt prakāśya-dharmair na yujyata iti sa-dṛṣṭāntam āha yatheti | ravir yathā prakāśakaḥ prakāśya-dharmair na yujyate, tathā kṣetrī paramātmā |

sūryo yathā sarva-lokasya cakṣur
na lipyate cākṣuṣair bāhya-doṣaiḥ |
ekas tathā sarva-bhūtāntarātmā
na lipyate śoka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ ||

baladevaḥ : deha-dharmeṇālipta evātmā sva-dharmeṇa dehaṃ puṣṇātīty āha yatheti | yathaiko ravir imaṃ kṛtsnaṃ lokaṃ prakāśayati prabhayā tathaikaḥ kṣetrī jīvaḥ kṛtsnam āpāda-mastakam idaṃ kṣetraṃ dehaṃ prakāśayati cetayati cetanayety evam āha guṇād vā lokavad [Vs 2.3.26] iti ||

__________________________________________________________

BhG 13.34

kṣetra-kṣetrajñayor evam antaraṃ jñāna-cakṣuṣā |
bhūta-prakṛti-mokṣaṃ ca ye vidur yānti te param ||34||

śrīdharaḥ : adhyāyārtham upasaṃharati kṣetra-kṣetrajñayor iti | evam ukta-prakāreṇa kṣetra-ksetrajñayor antaraṃ bhedaṃ viveka-jñāna-lakṣaṇena cakṣuṣā ye viduḥ tathā xexam uktā bhūtānāṃ prakṛtis tasyāḥ sakāśān mokṣaṃ mokṣopāyaṃ dhyānādikaṃ ca ye viduḥ te paraṃ padaṃ yānti ||34||

viviktau yena tattvena miśrau prakṛti-puruṣau |
taṃ vande paramānandaṃ nanda-nandanam īśvaram ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
prakṛti-puruṣa-viveka-yogo nāma trayodaśo 'dhyāyaḥ ||13||

madhusūdanaḥ : idānīm adhyāyārthaṃ saphalam upasaṃharati kṣetreti | kṣetra-kṣetrajñayor prāg-vyākhyātayor evam uktena prakāreṇāntaram paraspara-vailakṣaṇyaṃ jāḍya-caitanya-vikāritva-nirvikāritvādi-rūpaṃ jñāna-cakṣuṣā śāstrācāryopadeśa-janitātma-jñāna-rūpeṇa cakṣuṣā ye vidur bhūta-prakṛti-mokṣaṃ ca bhūtānāṃ sarveṣāṃ prakṛtir avidyā māyākhyā tasyāḥ paramārthātma-vidyayā mokṣam abhāva-gamanaṃ ca ye vidur jānanti yānti te paraṃ paramārthātma-vastu-svarūpaṃ kaivalyaṃ, na punar dehaṃ ādadata ity arthaḥ | tad evam amānitvādi-sādhana-niṣṭhasya kṣetra-kṣetrajña-viveka-vijñānavataḥ sarvānartha-nivṛttyā parama-puruṣārtha-siddhir iti siddham ||34||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām kṣetra-kṣetrajña-viveko nāma trayodaśo 'dhyāyaḥ
||13||

viśvanāthaḥ : adhyāyam upasaṃharati kṣetreṇa saha kṣetrajñayor jīvātma-paramātmanor antaraṃ bhedaṃ tathā bhūtānāṃ prāṇināṃ prakṛteḥ sakāśān mokṣaṃ mokṣopāyaṃ dhyānādikaṃ ca ye vidus te paraṃ padaṃ yānti ||34||

dvayoḥ kṣetrajñayor madhye jīvātmā kṣetra-dharma-bhāk |
badhyate mucyate jñānād ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
trayodaśo 'yaṃ gītāsu saṅgataḥ saṅgataḥ satām ||
||13||

baladevaḥ : adhyāyārtham upasaṃharan taj-jñāna-phalam āha kṣetreti | kṣetreṇa sahitayoḥ kṣetrajñayor jīveśayor evaṃ mad-ukti-vidhayāntaraṃ bhedaṃ jñāna-cakṣuṣā vaidharmya-viṣayaka-prajñā-netreṇa ye vidus tathābhūtānāṃ prakṛteḥ sakāśān mokṣaṃ ca tat-sādhanam amānitvādikaṃ ye vidus te prakṛteḥ paraṃ sarvotkṛṣṭaṃ para-vyomākhyaṃ mat-padaṃ yāntīti ||34||

jīveśau deha-madhyasthau tatrādyo deha-dharma-yuk |
badhyate mucyate bodhād iti jñānaṃ trayodaśāt ||

iti śrīmad-bhagavad-gītopaniṣad-bhāṣye trayodaśo 'dhyāyaḥ ||13||

____________________________

[*ENDNOTE] All the verses quoted here are found in Rāmānuja 's commentary.

bhagavad-gītā - trayodaśo 'dhyāyaḥ