Bhagavadgita 13 with the commentaries of Sridhara, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 13.1 श्री-भगवान् उवाच इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥1॥ श्रीधरः : भक्तानाम् अहम् उद्धर्ता संसाराद् इत्य् अवादि यत् । त्रदोशे ऽथ तत्-सिद्ध्यै तत्त्व-ज्ञानम् उदीर्यते ॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात्, भवामि न चिरात् पार्थ [GÅtà 12.7] इति पूर्वं प्रतिज्ञातम् । न चात्म-ज्ञानं विना संसाराद् उद्धरणं सम्भवतीति तत्त्व-ज्ञानोपदेशार्थं प्रकृति-पुरुष-विवेकाध्याय आरभ्यते । तत्र यत् सप्तमे ऽध्याये अपरा परा चेति प्रकृति-द्वयम् उक्तं तयोर् अविवेकाज् जीव-भावम् आपन्नस्य चिद्-अंशस्यायं संसारः । याभ्यां च जीवोपभोगार्थम् ईश्वरस्य सृष्ट्य्-आदिषु प्रवृत्तिः । तद् एव प्रकृति-द्वयं क्षेत्र-क्षेत्रज्ञ-शब्द-वाच्यं परस्परं विविक्तं तत्त्वतो निरूपयिष्यन् भगवान् उवाच इदम् इति । इदं भोगायतनं शरीरं क्षेत्रम् इत्य् अभिधीयते । संसारस्य प्ररोह-भूमित्वात् । एतद् यो वेत्ति अहं ममेति मन्यते तं क्षेत्रज्ञ इति प्राहुः । कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् विवेकज्ञाः ॥1॥ मधुसूदनः : ध्यानाभ्यास-वशीकृतेन मनसा तन् निर्गुणं निष्क्रियं ज्योतिः किंचन योगिनो यदि परं पश्यन्ति पश्यन्तु ते । अस्माकं तु तद् एव लोचन-चमत्काराय भूयाच् चिरं कालिन्दी-पुलिनेषु यत् किम् अपि तन् नीलं महो धावति ॥ प्रथम-मध्यम-षट्कयोस् तत्-त्वं-पदार्थाव् उक्ताव् उत्तरस् तु षट्को वाक्यार्थ-निष्ठः सम्यग्-धी-प्रधानो ऽधुनारभ्यते । तत्र - तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् भवामि [GÅtà 12.7] इति प्राग् उक्तम् । न चात्म-ज्ञान-लक्षणान् मृत्योर् आत्म-ज्ञानं विनोद्धरणं सम्भवति । अतो यादृशेनात्म-ज्ञानेन मृत्यु-संसार-निवृत्तिर् येन च तत्त्व-ज्ञानेन युक्ता अद्वेष्टृत्वादि-गुण-शालिनः संन्यासिनः प्राग्व्याख्यातास् तदात्म-तत्त्व-ज्ञानं वक्तव्यम् । तच् चाद्वितीयेन परमात्मना सह जीवस्याभेदम् एव विषयीकरोति । तद्-भेद-भ्रम-हेतुकत्वात् सर्वानर्थस्य । तत्र जीवानां संसारिणां प्रतिक्षेत्रं भिन्नानाम् असंसारिणैकेन परमात्मना कथम् अभेदः स्याद् इत्य् आशङ्कायां संसारस्य भिन्नत्वस्य चाविद्या-कल्पितानात्म-धर्मत्वान् न जीवस्य संसारित्वं भिन्नत्वं चेति वचनीयम् । तद् अर्थं देहेन्द्रियान्तः-करणेभ्यः क्षेत्रेभ्यो विवेकेन क्षेत्रज्ञः पुरुषो जीवः प्रतिक्षेत्रम् एक एव निर्विकार इति प्रतिपादनाय क्षेत्र-क्षेत्रज्ञ-विवेकः क्रियते ऽस्मिन्न् अध्याये । तत्र ये द्वे प्रकृती भूम्य्-आदि-क्षेत्र-रूपतया जीव-रूप-क्षेत्रज्ञतया चापर-पर-शब्द-वाच्ये सूचिते तद्-विवेकेन तत्त्वं निरूपयिष्यन् श्री-भगवान् उवाच इदं शरीरम् इति । इदम् इन्द्रियान्तः-करण-सहितं भोगायतनं शरीरं हे कौन्तेय ! क्षेत्रम् इत्य् अभिधीयते । सस्यस्येवास्मिन्न् असकृत् कर्मणः फलस्य निर्वृत्तेः । एतद् यो वेत्ति अहं ममेत्य् अभिमन्यते तं क्षेत्रज्ञ इति प्राहुः कृषीबलवत् तत्-फल-भोक्तृत्वात् । तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् विवेक-विदः । अत्र चाभिधीयत इति कर्मणि प्रयोगेण क्षेत्रस्य जडत्वात् कर्मत्वं क्षेत्रज्ञ-शब्दे च द्वित्यां विनवेति-शब्दम् आहरन् स्वप्रकाशत्वात् कर्मत्वाभावम् अविवेकिन एवाहुः स्थूल-दृशाम् अगोचरत्वाद् इति कथयितुं विलक्षण-वचन-व्यक्त्यैकत्र कर्तृ-पदोपादानेन च निर्दिशति भगवान् ॥1॥ विश्वनाथः : नमो ऽस्तु भगवद्-भक्त्यै कृपया स्वांश-लेशतः । ज्ञानादिष्व् अपि तिष्ठेत् तत् सार्थकी-करणा यया ॥ षट्के तृतीये ऽत्र भक्त्--मिश्रं ज्ञानं निरूप्यते । तन्-मध्ये केवला भक्तिर् अपि भङ्ग्या प्रकृष्यते ॥ त्रयोदशे शरीरं च जीवात्म-परमात्मनोः । ज्ञानस्य साधनं जीवः प्रकृतिश् च विशिष्यते ॥ तद् एवं द्वितीयेन षट्केन केवलया भक्त्या भगवत्-प्राप्तिः । ततो ऽन्या अहंग्रहोपासनाद्यास् तिस्र उपासनाश् चोक्ताः । अथ प्रथम-षत्कोदितानां निष्कामकर्म-योगिनां भक्ति-मिश्र-ज्ञाणाद् एव मोक्षस् तच् च ज्ञानं सङ्क्षेपाद् उक्तम् अपि पुनः क्षेत्र-क्षेत्रज्ञादि-विवेचनेन विवरितुं t­itÅyaæ षट्कम् आरभते ॥ तत्र किं क्षेत्रं कः क्षेत्रज्ञ इत्य् अपेक्षायाम् आह इदम् इति । इदं सेन्द्रियं भोगायतनं शरीरं क्षेत्रं संसारस्य प्ररोह-भूमित्वात् । तद् यो वेत्ति बन्ध-दशायाम् अहं-ममेत्य् अभिमन्यमानं स्व-सम्बन्धित्वेनैव जानाति, मोक्ष-दशायाम् अहं-ममेत्य्-अभिमान-रहितः स्व-सम्बन्ध-रहितम् एवयो जानाति, तम् उभयावस्थं जीवं क्षेत्रज्ञम् इति प्राहुः । कृषीबलवत् स एव क्षेत्रज्ञस् तत्-फल-भोक्ता च । यद् उक्तं भगवता -- अदन्ति चैकं फलम् अस्य गृध्ना ग्रामेचरा एकम् अरण्य-वासाः । हंसा य एकं बहुरूपम् इज्यैर् मायामयं वेद स वेद वेदम् ॥ इति । [BhP 11.12.23] अस्यार्थः गृध्नन्तीति गृध्रा ग्रामेचरा बद्ध-जीवा अस्य वृक्षस्यकं फलं दुःखम् अदन्ति, परिणामतः स्वर्गादेर् अपि दुःख-रूपत्वात् । अरण्य-वासा हंसा मुक्त-जीवा एक-फलं सुखम् अदन्ति, सर्वथा सुख-रूपस्यापवर्गस्याप्य् एतज्-जन्यत्वात् । एवम् एकम् अपि संसार-वृक्षं बहुविध-नरक-स्वर्गापवर्ग-प्रापकत्वाद् बहु-रूपं माया-शक्ति-समुद्भूतत्वान् मायामयम् । इज्यैः पूज्यैर् गुरुभिः कृत्वा यो वेदेति तद्-विदः क्षेत्र-क्षेत्रज्ञयोर् वेदितारः ॥1॥ बलदेवः : कथिताः पूर्व-षट्काभ्याम् अर्थाज् जीवादयो ऽत्र ये । स्वरूपाणि विशोध्यन्ते तेषां षट्के ऽन्तिमे स्फुटम् ॥ भक्तौ पूर्वोपदिष्टायां ज्ञानं द्वारं भवत्य् अतः । देह-जीवेश-विज्ञानं तद् वक्तव्यं त्रयोदशे ॥ आद्य-षट्के निष्काम-कर्म-साध्यं j-ज्ञानोपयोगितया दर्शितम् । मध्य-षत्के तु भक्ति-शब्दितं परमात्मोपासनं तन्-महिम-निगद-पूर्वकम् उपदिष्टम् । तच् च केवलं तद्-वश्यताकरं सत् तत्-प्रापकम् । आर्तादीनां तु तम् उपासीनानाम् आर्ति-विनाशादि-करं तद्-एकान्ति-प्रसङ्गेन केवलं सत् तत्-प्रापकं च । योगेन ज्ञानेन चोपसृष्टं त्व् ऐश्वर्य-प्रधान-तद्-रूपोपलम्भकं मोचकं चेत्य् उक्तम् । तथास्मिन्न् अन्त्य-षत्के प्रकृति-पुरुष-तत्-संयोग-हेतुक-जगत् तद्-ईश्वर-स्वरूपाणि कर्म-ज्ञान-भक्ति-स्वरूपाणि च विविच्यन्ते । ज्ञान-वैशद्याय एतावत् त्रयोगशे ऽस्मिन्न् अध्याये देह-जीव-परेश-स्वरूपाणि विवेचनीयानि । देहादि-विविक्तस्यापि जीवात्मनो देह-सम्बन्ध-हेतुस् तद्-विवेकानुसन्धि-प्रकारश् च विमर्शनीयः । तद् इदम् अर्थजातम् अभिधातुं भगवान् उवाच इदम् इति । हे कौन्तेय इदं सेन्द्रिय-प्राणं शरीरं भोक्तुर् जीवस्य भोग्य-सुख-दुःखादि-प्ररोहकत्वात् क्षेत्रम् इत्य् अभिधीयते तत्त्व-ज्ञैः । एतच् छरीरं देवो ऽहं मानवो ऽहं स्थूलो ऽहम् इत्य् अज्ञैर् आत्म-भेदेन प्रतीयमानम् अपि यः शय्यासनादिवद्-आत्मनो भन्नम् आत्म-भोग-मोक्ष-साधनं च वेत्ति, तं वेद्याच् छरीरात् तद्-वेदितृतया भिन्नं तद्-विदः क्षेत्र-क्षेत्रज्ञ-स्वरूप-ज्ञाः क्षेत्रज्ञम् इति प्राहुः । भोग-मोक्ष-साधनत्वं शरीरस्योक्तं श्री-भगवते - अदन्ति चैकं फलम् अस्य गृध्ना ग्रामेचरा एकम् अरण्य-वासाः । हंसा य एकं बहु-रूपम् इज्यैर् माया-मयं वेद स वेद वेदम् ॥ इति । [BhP 11.12.23] शरीरात्मवादी तु क्षेत्रज्ञो न, क्षेत्रत्वेम तज्-ज्ञानाभावात् ॥1॥ __________________________________________________________ BhG 13.2 क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥2॥ श्रीधरः : तद् एवं संसारिणः स्वरूपम् उक्तम् । इदानीं तस्यैव पारमार्थिकम् असंसारि-स्वरूपम् आह क्षेत्रज्ञम् इति । त च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व-क्षेत्रेष्व् अनुगतं माम् एव विद्धि । तत्त्वम् असि इति श्रुत्या लक्षितेन चिद्-अंशेन मद्-रूपस्योक्तत्वात् आदरार्थम् एव तज्-ज्ञानं स्तौति । क्षेत्र-क्षेत्रज्ञयोर् यद् एवं वैलक्षणेयन् ज्ञानं तद् एव मोक्ष-हेतुत्वान् मम ज्ञनं मतम् । अन्यत् तु वृथा-पाण्डित्यम् । बन्ध-हेतुत्वाद् इत्य् अर्थः । तद् उक्तं -- तत् कर्म यन् न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्प-नैपुणम् ॥ इति । मधुसूदनः : एवं देहेन्द्रियादि-विलक्षणं स्व-प्रकाशं क्षेत्रज्ञम् अभिधाय तस्य पारमार्थिकं तत्त्वम् असंसारि-परमात्मनैक्यम् आह क्षेत्रज्ञम् अपीति । सर्व-क्षेत्रेषु य एकः क्षेत्रज्ञः स्वप्रकाश-चैतन्य-रूपो नित्यो विभुश् च तम् अविद्याध्यारोपित-कर्तृत्व-भोक्तृत्वादि-संसार-धर्मं क्षेत्रज्ञम् अविद्यक-रूप-परित्यागेन माम् ईश्वरम् असंसारिणम् अद्वितीय-ब्रह्मानन्द-रूपं विद्धि जानीहि । हे भारत ! एवं च क्षेत्रं माया-कल्पितं मिथ्या । क्षेत्रज्ञश् च परमार्थ-सत्यस् तद्-भ्रमाधिष्ठानम् इति क्षेत्र-क्षेत्रज्ञयोर् यज् ज्ञानं तद् एव मोक्ष-साधनत्वाज् ज्ञानम् अविद्या-विरोधि-प्रकाश-रूपं मम मतम् अन्यत् त्व् अज्ञानम् एव तद्-विरोधित्वाद् इत्य् अभिप्रायः । अत्र जीवेश्वरयोर् आविद्यको भेदः पारमार्थिकस् त्व् अभेद इत्य् अत्र युक्तयो bhëya-कृद्भिर् वर्णिताः । अस्माभिस् तु ग्रन्थ-विस्तर-भयात् प्राग् एव बहुधोक्तत्वाच् च नोपन्यस्ताः ॥2॥ विश्वनाथः : एवं क्षेत्र-ज्ञानात् जीवात्मनः क्षेत्रज्ञत्वम् उक्तम्, परमात्मनस् तु ततो ऽपि कार्त्स्न्येन सर्व-क्षेत्रज्ञत्वात् क्षेत्रज्ञत्वम् आह क्षेत्रज्ञम् इति । सर्व-क्षेत्रेषु नियन्तृत्वेन स्थितं मां परमात्मानं क्षेत्रज्ञं विद्धि । जीवानां प्रत्येकम् अकैक-क्षेत्र-ज्ञ्नानां तद् अपि न कृत्स्नम् । मम त्व् एकस्यैव सर्व-क्षेत्रज्ञत्वं कृत्स्नम् एवेति विशेषो ज्ञेयः । किं ज्ञानम् इत्य् अपेक्षायाम् आह क्षेत्रेण सह क्षेत्रज्ञयोर् जीवात्म-परमातनोर् यज् ज्ञानं क्षेत्र-जीवात्म-परमात्मनां यज् ज्ञानम् इत्य् अर्थः । तद् एव ज्ञानं मम मतं सम्मतं च । तत्र -ग्रन्थ-विरोधाद् व्याख्यान्तरेण एकात्मवाद-पक्षो नानुकर्तव्यः ॥2॥ बलदेवः : क्षेत्र-ज्ञानाज् जीवात्मनः क्षेत्रज्ञत्वम् उक्तम् । अथ परमात्मनस् तद् आह क्षेत्रज्ञं चापि माम् इति । हे भारत् सर्व-क्षेत्रेषु मां च क्षेत्रज्ञं विद्धि । अपिर् अवधारणे । जीवाः स्वं स्वं क्षेत्रं स्वभोग-मोक्ष-साधनं जानन्तः क्षेत्रज्ञाः प्रजावत् । अहं तु सर्वेश्वर एक एव सर्वाणि तानि भर्तव्यानि च जानन् तत्-सर्व-क्षेत्रज्ञो राजवद् इत्य् अर्थः । सर्वेश्वर्स्यापि क्षेत्रेश्वरस्यापि क्षेत्रज्ञत्वं -- क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ इत्य् आदि स्मृतिभ्यः । किं ज्ञानम् इत्य् अपेक्षायाम् आह क्षेत्रेति । क्षेत्रेण सहितौ क्षेत्रज्ञौ जीव-परौ क्षेत्र-क्षेत्रज्ञौ । तत्-सहितयोस् तयोर् मिथो विवेकेन यज्-ज्ञानं तद् एव ज्ञानं मम मतम् । ततो ऽन्यथा त्व् अज्ञानम् इत्य् अर्थः । इदम् अत्र बोध्यम् --प्रकृति-जीवेश्वराणां भोग्यत्व-भोक्तृत्व-नियन्तृत्व-धर्मकत्वान् मिथः-सम्पृक्तानाम् अपि तेषां न तत् तद्-धर्म-साङ्कर्यं चित्राम्बर-रूपवद् इत्य् एवम् आह सूत्रकारः -- न तु दृष्टान्त-भावात् इति । श्रुतयश् च प्रकृत्य्-आदीनां विविक्त-तद्-धर्मकताम् आहुः[*ENDNOTE] -- पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति । [ÁvetU 1.6] ज्ञाज्ञौ द्वाव् अजाव् ईशानीशानाव् अजा ह्य् एका भोक्तृ-भोगार्थ-युक्तौ । [ÁvetU 1.9] क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः । [ÁvetU 1.10] भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् । [ÁvetU 1.12] अजाम् एकाम् लोहित-शुक्ल-कृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगां अजो ऽन्यः ॥ [ÁvetU 4.5] प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः । [ÁvetU 6.16] इत्य् आदयः । अत्रापि क्षराक्षर-शब्द-बोध्यात् क्षेत्र-क्षेत्रज्ञ-रूपाद् युगलात् स्वस्य पुरुषोत्तमस्यान्यत्वं वक्ष्यति द्वाव् इमौ पुरुषौ इत्य् आदिभिस् तस्मान् मिथः सम्पृक्तानाम् अपि प्रकृत्य्-आदीनां विविक्ततया ज्ञानं तात्त्विकम् इति । यत् त्व् एकात्म-वादिनः क्षेत्रज्ञं चापि मां विद्धि इत्य् अत्र सामानाधिकरण्य-प्रतीत्या सर्वेश्वरस्यैव सतो ऽस्या विद्ययैव क्षेत्रज्ञ-भावो रज्जोर् इव भुजङ्गमत्वम् । तन्-निवृत्तये हरेर् आप्ततमस्येदं वाक्यं क्षेत्रज्ञं चापि माम् इति रज्जुर् इयं न भुजङ्ग इत्य् आप्त-वाक्याद् भुजङ्गत्व-भ्रान्तिर् इव क्षेत्रज्ञत्व-भ्रान्तिर् अस्माद् वाक्याद् विनश्यतीत्य् आहुस् तत् किलोपदेश्यासम्भवाद् एव निरस्तम् इति देहिनो ऽस्मिन् इत्य् अस्य bhëye द्रष्टव्यम् । एवं तु व्याख्यातं युज्यते । च-शब्दः क्षेत्र-समुच्चयार्थः । क्षेत्रं क्षेत्रज्ञं च माम् एव विद्धि । मद्-अधीन-स्थिति-प्रवृत्तिकत्वान् मद्-व्याप्यत्वाच् च मद्-आत्मकं जानीहीति । एवम् एवोक्तं क्षेत्र-क्सेत्रज्ञयोर् इति । तयोर् मद्-अधीन-प्रवृत्तिकत्वादिभिर् मद्-आत्मकतया यज्-ज्ञानं तज् ज्ञानं मम मतम् इतो ऽन्यथा त्व् अमतम् इति । __________________________________________________________ BhG 13.3 तत् क्षेत्रं यच् च यादृक् च यद्-विकारि यतश् च यत् । स च यो यत्-प्रभावश् च तत् समासेन मे शृणु ॥3॥ श्रीधरः : तत्र यद्य् अपि चतुर्विंशत्या भेदैर् भिन्ना प्रकृतिः क्षेत्रम् इत्य् आभिप्रेतं तथापि देह-रूपेण परिणतायाम् एव तस्याम् अहं-भावेन अविवेकः स्फुट इति । तद्-विवेकार्थम् इदं शरीरं क्षेत्रम् इत्य् आद्य् उक्तम् । तद् एतत् प्रपञ्चयिष्यन् प्रतिजानीते तद् इति । यद् उक्तं मया क्षेत्रं तत् क्षेत्रं यत् स्वरूपतो जडं दृश्यादि-स्वभावाम् । यादृग् यादृशं च इच्छादि-धर्मकम् । यद्-विकारि यैर् इन्द्रियादि-विकारैर् युक्तम् । यतश् च प्रकृति-पुरुष-संयोगाद् भवति । यद् इति यैः प्रकारैः स्थावर-जङ्गमादि-भेदैः, भिन्नम् इत्य् अर्थः । स च क्षेत्रज्ञो यत्-स्वरूपो यत्-प्रभावश् च अचिन्त्यैश्वर्य-योगेन यैः प्रभावैः सम्पन्नः तं सर्वं सङ्क्षेपेतो मत्तः शृणु ॥3॥ मधुसूदनः : संक्षेपेणोक्तम् अर्थं विवरीतुम् आरभते तत् क्षेत्रम् इति । तद् इदं शरीरम् इति प्राग् उक्तं जड-वर्ग-रूपं क्षेत्रं यच् च स्वरूपेण जड-दृश्य-परिच्छिन्नादि-स्वभावं यादृक् चेच्छादि-धर्मकं यद्-विकारि यैर् इन्द्रियादि-विकारैर् युक्तम् । यतश् च कारणाद् यत् कार्यम् उत्पद्यत इति शेषः । अथवा यतः प्रकृति-पुरुष-संयोगाद् भवति । यद् इति यैः स्थावर-जङ्गमादि-भेदैर् भिन्नम् इत्य् अर्थः । अत्रानियमेन च-कार-प्रयोगात् सर्व-समुच्चयो द्रष्टव्यः । स च क्षेत्रज्ञयोर् यः स्वरूपतः स्व-प्रकाश-चैतन्यानन्द-स्वभावः । यत्-प्रभावश् च ये प्रभावा उपाधि-कृताः शक्तयो यस्य तत्-क्षेत्र-क्षेत्रज्ञ-याथात्म्यं सर्व-विशेषण-विशिष्टं समासेन संक्षेपेण मे मम वचनाच् छृणु । श्रुत्वावधारयेत्य् अर्थः ॥13.3॥ विश्वनाथः : सङ्क्षेपेणोक्तम् अर्थं विवरितुम् आरभते तत् क्षेत्रं शरीरं यच् च महाभूत-प्राणेन्द्रियादि-सङ्घात-रूपम् । यादृक् यादृशेच्छादि-धर्मकम् । यद् विकारि वैरि-प्रियादि-विकारैर् युक्तम् । यतश् च प्रकृति-पुरुष-संयोगाद् उद्भूतम् । यद् इति यैः स्थावर-जङ्गमादि-भेदैर् भिन्नम् इत्य् अर्थः । स क्षेत्रज्ञो जीवात्मा परमात्मा च । यत् तद् इति नपुंसकम् अनपुंसकेन्नैकवच् चेति एक-शेषः । समासेन सङ्क्षेपेण ॥3॥ बलदेवः : सङ्क्षेपेणोक्तम् अर्थं विशदयितुम् आह तद् इति । तत् क्षेत्रं शरीरं यच् च यद् द्रव्यं यादृक् यद्-आश्रय-भूतं यद्-विकारि यैर् विकारैर् उपेतं । यतश् च हेतोर् उद्भूतं यत् प्रयोजनकं च । यद् इति यत् स्वरूपं । स च क्षेत्रज्ञो जीव-लक्षणः परेश-लक्षणश् च यो यत् स्वरूपो य-प्रभावो यच्-छक्तिकश् च । नपुंसकम् अनपुंसकेनैकव् चास्यान्यत्रस्याम् इति सूत्रात् ॥3॥ __________________________________________________________ BhG 13.4 ऋषिभिर् बहुधा गीतं छन्दोभिर् विविधैः पृथक् । ब्रह्म-सूत्र-पदैश् चैव हेतुमद्भिर् विनिश्चितैः ॥4॥ श्रीधरः : कैर् विस्तरेणोक्तस्यायं सङ्क्षेप इत्य् अपेक्षायाम् आह ऋषिभिर् इति । ऋषिभिर् वशिष्ठादिभिः । योग-शास्त्रेषु ध्यान-धारणादि-विषयत्वेन विराजादिरूपेण बहुधा गीतं निरूपितम् । विविधैर् विचित्रैर् नित्य-नैमित्तैक-काम्य-कर्मादि-विषयैः । छन्दोभिर् वेदैः । नाना-यजनीय-देवतादि-रूपेण बहुधा गीतम् । ब्रह्मणः सूत्रैः पदैश् च । ब्रह्म सूत्र्यते सूच्यते एभिर् इति ब्रह्म-सूत्राणि । यतो वा इमानि भूतानि जायन्ते [तैत्तु 3.1.1] इत्य् आदीनि तटस्थ-लक्षण-पराण्य् उपनिषद्-वाक्यानि । तथा च ब्रह्म पद्यते गम्यते साक्षाज् ज्ञायत एभिर् इति पदानि स्वरूप-लक्षण-पराणि सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदीनि । तैश् च बहुधा गीतम् । किं च हेतुमद्भिः सद् एव सौम्येदम् अग्र आसीत् कथम् असतः सज् जायेत [Chà 6.2.1] इति । तथा को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् एष ह्य् एवानन्दयति [तैत्तु 2.7.1] इत्य् आदि युक्तिमद्भिः । अन्याद् अपान-चेष्टां कः कुर्यात् । प्राण्यात् प्राण-व्यापारं वा कः कुर्यात् इति श्रुति-पदयोर् अर्थः । विनिश्चितैर् उपक्रमोपसंहारैक-वाक्यतया 'सन्दिग्धार्थ-प्रतिपादकैर् इत्य् अर्थः । तद् एवम् एतैर् विस्तरेणोक्तं दुःसङ्ग्रहं सङ्क्षेपतस् तुभ्यं कथयिष्यामि । तच् छृण्व् इत्य् अर्थः । यद् वा अथातो ब्रह्म-जिज्ञासा [व्स्. 1.1.1] इत्य् आदीनि ब्रह्म-सूत्राणि गृह्यन्ते । तान्य् एव ब्रह्म पद्यते निश्चीयते एभिर् इति पदानि । तैर् हेतुमद्भिः ईक्षतेर् नाशब्दम् [व्स्. 1.1.5], आनन्दमयो ऽभ्यासात् [Vs 1.1.13] इत्य् आदिभिर् युक्तिमद्भिर् विनिश्चितैर् इत्य् अर्थः । शेषं समानम् ॥4॥ मधुसूदनः : कैर् विस्तरेणोक्तस्यायं संक्षेप इत्य् अपेक्षायां श्रोतृ-बुद्धि-प्ररोचनार्थं स्तुवन्न् आह ऋषिभिर् इति । ऋषिभिर् वसिष्ठादिभिर् योग-शास्त्रेषु धारणा-ध्यान-विषयत्वेन बहुधा गीतं निरूपितम् । एतेन योग-शास्त्र-प्रतिपाद्यत्वम् उक्तम् । विविधैर् नित्य-नैमित्तिक-काम्य-कर्मादि-विषयैश् छन्दोभिर् ऋग्-आदि-मन्त्रैर् ब्राह्मणैश् च पृथग् विवेकतो गीतम् । एतेन कर्म-काण्ड-प्रतिपाद्यत्वम् उक्तम् । ब्रह्म-सूत्र-पदैश् च ब्रह्म सूत्र्यते सूच्यते किंचिद् व्यवधानेन प्रतिपाद्यत एभिर् इति ब्रह्म-सूत्राणि -- यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत् प्रयन्त्य् अभिसंविशन्ति । [तैत्तु 3.1.1] इत्य् आदीनि तटस्थ-लक्षण-पराण्य् उपनिषद्-वाक्यानि तथा पद्यते ब्रह्म साक्षात् प्रतिपाद्यत एभिर् इति पदानि स्वरूप-लक्षण-पराणि सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदीनि तैर् ब्रह्म-सूत्रैः पदैश् च । हेतुमद्भिः -- सद् एव सौम्येदम् अग्र आसीद्.. एकम् एवाद्वितीयम् [Chà 6.2.1] इत्य् उपक्रम्य तद् धैक आहुर् असद् एवेदम् अग्र आसीद् एकम् एवाद्वितीयं तस्माद् असतः सज् जायते इति नास्तिक-मतम् उपन्यस्य कुतस् तु खलु सोम्यैवं स्याद् इति होवाच कथम् असतः सज् जायते इत्य् आदि-युक्तीः प्रतिपादयद्भिर् विनिश्चितैर् उपक्रमोपसंहारैक-वाक्यतया सन्देह-शून्यार्थ-प्रतिपादकैर् बहुधा गीतं च । एतेन ज्ञान-काण्ड-प्रतिपाद्यत्वम् उक्तम् । एवम् एतैर् अतिवस्तरेणोक्तं क्षेत्र-क्षेत्रज्ञ-याथात्म्यं संक्षेपेण तुभ्यं कथयिष्यामि तच् छृण्व् इत्य् अर्थः । अथवा ब्रह्म-सूत्राणि तानि पदानि चेति कर्म-धारयः । तत्र विद्या-सूत्राणि आत्मेत्य् एवोपासीत इत्य् आदीनि अविद्या-सूत्राणि न स वेद यथा पशुः इत्य् आदीनि तैर् गीतम् इति ॥4॥ विश्वनाथः : कैर् विस्तरेणोक्तस्यायं सङ्क्षेप इत्य् अपेक्षायाम् आह ऋषिभिर् वशिष्ठादिभिर् योग-शास्त्रेषु । छन्दोभिर् वेदैः । ब्रह्म-सूत्राणि अथातो ब्रह्म-जिज्ञासा [व्स्. 1.1.1] इत्य् आदीनि तान्य् एव सूत्राणि । ब्रह्म पद्यते ज्ञायते एभिर् इति तानि । तथा तैः कीदृशैर् हेतुमद्भिः । ईक्षतेर् नाशब्दम् [व्स्. 1.1.5], आनन्दमयो ऽभ्यासात् [व्स्. 1.1.13] इति युक्तिमद्भिर् विनिश्चितैर् विशेषतो निश्चितार्थैः । बलदेवः : इदं क्षेत्र-क्षेत्रज्ञ-याथात्म्यं कैर् विस्तरेणोक्तं यत् समासेन ब्रूष इत्य् अपेक्षायाम् आह ऋषिभिर् इति । ऋषिभिः पराशरादिभिर् एतत् क्षेत्रादि-स्वरूपं बहुधा गीतम् - अहं त्वं च तथान्ये भूतैर् उह्याम पार्थिव । गुण-प्रवाह-पतितो भूत-वर्गो ऽपि यात्य् अयम् ॥ कर्म-वश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवी-पते । अविद्या-सञ्चितं कर्म तच् चाशेषेषु जन्तुषु ॥ आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः । प्रवृद्ध्य्-अपचयौ नास्य एकस्याखिल-जन्तुषु ॥ [ViP 2.13.69] इत्य् आदिभिः । तथा छन्दोभिर् वेदैर् विविधैर् सर्वैर् बहुधा तद् गीतं यजुः-शाखायां तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तैत्तु 2.1.3] इत्य् आदिना ब्रह्म पुच्छं प्रतिष्ठा [तैत्तु 2.5.1] इत्य् अन्तेनान्नमय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयाः पञ्च पुरुषाः पठितास् तेष्व् अन्न-मयादि-त्रयं जडं क्षेत्र-स्वरूपं, ततो भिन्नो विज्ञान-मयो जीवस् तस्य भोक्तेति जीव-क्षेत्रज्ञ-स्वरूपं । तस्माच् च भिन्नः सर्वान्तर आनन्द-मय इतीश्वर-क्षेत्रज्ञ-स्वरूपम् उक्तम् । एवं वेदान्तरेषु मृग्यम् । ब्रह्म-सूत्र-रूपैः पदैर् वाक्यैश् च तद्-याथात्म्यं गीतम् । तेषु न वियद् अश्रुतेः [व्स्. 2.3.1] इत्य् आदिना क्षेत्र-स्वरूपं, नात्मा श्रुतेः [व्स्. 2.3.18] इत्य् आदिना जीव-स्वरूपं, परात् तु तच् छ्रुतेः [व्स्. 2.3.39] इत्य् आदिनेश्वर-स्वरूपम् । स्फुटम् अन्यत् ॥ __________________________________________________________ BhG 13.5-6 महा-भूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥5॥ इच्छा द्वेषः सुखं दुःखं संघातश् चेतना धृतिः । एतत् क्षेत्रं समासेन स-विकारम् उदाहृतम् ॥6॥ श्रीधरः : तत्र क्षेत्र-स्वरूपम् आह महाभूतानीति द्वाभ्याम् । महा-भूतानि भूम्य्-आदीनि पञ्च । अहङ्कारस् तत्-कारण-भूतः । बुद्धिर् विज्ञानात्मकं महत्-तत्त्वम् । अव्यक्तं मूल-प्रकृतिः । इन्द्रियाणि दश बाह्यानि ज्ञान-कर्मेन्द्रियाणि । एकं च मनः । इन्द्रिय-गोच्चराश् च पञ्च तन्-मात्र-रूपा एव शब्दादय आकाशादि-विशेष-गुणतया व्यक्ताः सन्त इन्द्रिय-विषयाः पञ्च तद् एवं चतुर्विंशति-तत्त्वानि उक्तानि ॥5॥ इच्छेति । इच्छादयः प्रसिद्धाः । सङ्घातः शरीरम् । चेतना ज्ञानात्मिका मनो-वृत्तिः । धृतिर् धैर्यम् । एते चेद्धादयो दृश्यत्वान् नात्म-धर्माः, अपि तु मनो-धर्मा एव । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत् सङ्कल्पादीनाम् । तथा च श्रुतिः -- कामः सङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [BAU 1.5.3] इति । अनेन च यादृग् इति प्रतिज्ञाताः क्षेत्र-धर्मा दर्शिताः । एतत् क्षेत्रं सविकारम् इन्द्रियादि-विकार-सहितं सङ्क्षेपेण तुभ्यं मयोक्तम् इति क्षेत्रोपसंहारः ॥6॥ मधुसूदनः : एवं प्ररोचितायार्जुनाय क्षेत्र-स्वरूपं तावद् आह द्वाभ्याम् । महान्ति भूतानि भूम्य्-आदीनि पञ्च । अहङ्कारस् तत्-कारण-भूतो ऽभिमान-लक्षणः । बुद्धिर् अहङ्कार-कारणं महत्-तत्त्वम् अध्यवसाय-लक्षणम् । अव्यक्तं तत्-कारणं सत्त्व-रजस्-तमो-गुणात्मकं प्रधानं सर्व-कारणं न कस्यापि कार्यम् । एव-कारः प्रकृत्य्-अवधारणार्थः । एतावत्य् evëÂadhà प्रकृतिः । च-शब्दो भेद-समुच्चयार्थः । तद् एवं साङ्ख्य-मतेन व्याख्यातम् । औपनिषदानां तु अव्यक्तम् अव्याकृतम् अनिर्वचनीयं मायाख्या पारमेश्वरी शक्तिः । मम माया दुरत्यया इत्य् उक्तम् । बुद्धिः सर्गादौ तद्-विषयम् ईक्षणम् । अहङ्कार ईक्षणानन्तरम् अहं बहु स्याम् इति सङ्कल्पः । तत आकाशादि-क्रमेण पञ्च-भूतोत्पत्तिर् इति । न ह्य् अव्यक्त-महद्-अहङ्काराः साङ्ख्य-सिद्धा औपनिषदैर् उपगम्यन्ते ऽशब्दत्वादि-हेतुभिर् इति स्थितम् । मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [ÁvetU 4.10] ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् nigƬhÃm [ÁvetU 1.3] इति श्रुति-प्रतिपादितम् अव्यक्तम् । तद् ऐक्षत इतीक्षण-रूपा बुद्धिः । बहु स्यां प्रजायेय [ChÃU 6.2.3] इति बहु-भवन-सङ्कल्प-रूपो ऽहङ्कारः । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी [तैत्तु 1.1] इति पञ्च भूतानि श्रौतानि । अयम् एव पक्षः साधीयान् । इन्द्रियाणि दशैकं च श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि पञ्च बुद्धीन्द्रियाणि वाक्-पाणि-पाद-पायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणीति तानि । एकं च मनः सङ्कल्प-विकल्पात्मकम् । पञ्च चेन्द्रिय-गोच्चराः शब्द-स्पर्श-रूप-रस-गन्धास् ते बुद्धीन्द्रियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्द्रियाणां तु कार्यत्वेन । तान्य् एतानि साङ्ख्याश् चतुर्विंशति-तत्त्वान्य् आचक्षन्ते ॥5॥ इच्छा सुखे तत्-साधने चेदं मे भूयाद् इति स्पृहात्मा चित्त-वृत्तिः काम इति राग इति चोच्यते । द्वेषो दुःखे तत्-साधने चेदं मे मा भूद् इति स्पृहा-विरोधिनी चित्त-वृत्तिः क्रोध इतीर्ष्येति चोच्यते । सुखं निरुपाधीच्छा-विषयीभूता धर्मासाधारण-कारणिका चित्त-वृत्तिः परमात्म-सुख-व्यञ्जिका । दुःखं निरुपाधि-द्वेष-विषयीभूता चित्त-वृत्तिर् अधर्मासाधारण-कारणिका । संघातः पञ्च-महा-भूत-परिणामः सेन्द्रियं शरीरम् । चेतना स्वरूप-ज्ञान-व्यञ्जिका प्रमाण-साधारण-कारणिका चित्त-वृत्तिर् ज्ञानाख्या । धृतिर् अवसन्नानां देहेन्द्रियाणाम् अवष्टम्भ-हेतुः प्रयत्नः । उपलक्षणम् एतद् इच्छादि-ग्रहणम् सर्वान्तः-करण-धर्माणाम् । तथा च श्रुतिः - कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [BAU 1.5.3] इति मृद्-घट इतिवद् उपादानाभेदेन कार्याणां कामादीनां मनो-धर्मत्वम् आह । एतत् परिदृश्यमानं सर्वं महा-भूतादि-धृत्य्-अन्तं जडं क्षेत्रज्ञेन साक्षिणावभास्यमानत्वात् तद्-अनात्मकं क्षेत्रं भास्यम् अचेतनं समासेनोदाहृतम् उक्तम् । ननु शरीरेन्द्रिय-संघात एव चेतनः क्षेत्रज्ञ इति लोकायतिकाः । चेतना क्षणिकं ज्ञानम् एवात्मेति सुगताः । इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम् इति नैयायिकाः । तत् कथं क्षेत्रम् एवैतत् सर्वम् इति ? तत्राह स-विकारम् इति । विकारो जन्मादिर् नाशान्तः परिणामो नैरुक्तैः पठितः । तत्-सहितं स-विकारम् इदं महा-भूतादि-धृत्य्-अन्तम् अतो न विकार-साक्षि स्वोत्पत्ति-विनाशयोः स्वेन द्रष्टुम् अशक्यत्वात् । अन्येषाम् अपि स्व-धर्माणां स्व-दर्शनम् अन्तरेण दर्शनानुपपत्तेः स्वेनैव स्व-दर्शने च कर्तृ-कर्म-विरोधान् निर्विकार एव सर्व-विकार-साक्षी । तद् उक्तं - न र्ते स्याद् विक्रियां दुःखी साक्षिता का विकारिणः । धी-विक्रिया-सहस्राणां साक्ष्यतो ऽहम् अविक्रियः ॥ इति । तेन विकारित्वम् एव क्षेत्र-चिह्नं न तु परिगणनम् इत्य् अर्थः ॥6॥ विश्वनाथः : तत्र क्षेत्रस्य स्वरूपम् आह महाभूतान्य् आकाशादीन्य् अहङ्कारस् तत्-कारणम् । बुद्धिर् विज्ञानात्मकं महत्-तत्त्व, अहङ्कार-कारणम् । अव्यक्तं प्रकृतिर् महत्-तत्त्व-कारणम् । इन्द्रियाणि श्रोत्रादीनि दशैकं च मनः । इन्द्रिय-गोचराः पञ्च शब्दादयो विषयास् तद् एवं चतुर्विंशति-तत्त्वात्मकम् इति । इच्छादयः प्रसिद्धाः । सङ्घातः पञ्च-महाभूत-परिणामो देहः । चेतना ज्ञानात्मिका मनो-वृत्तिर् धृतिर् धैर्यम् इच्छादयश् चैते मनो-धर्मा एव न त्व् आत्म-धर्माः । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत् सङ्कल्पादीनाम् । तथा च श्रुतिः -- कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [BAU 1.5.3] इति । अनेन यादृग् इति प्रतिज्ञाताः क्षेत्र-धर्मा दर्शिताः । एतत् क्षेत्रं स-विकारं जन्मादि-षड्-विकार-सहितम् ॥5-6॥ बलदेवः : तत् क्षेत्रं यच् च इत्य् आद्यार्धकेन वक्तुं प्रतिज्ञातं क्षेत्र-स्वरूपम् आह -- महाभूतानीति द्वाभ्याम् । महाभूतानि पञ्च खादीन्य् अहङ्कारस् तद्-धेतुस् तामसो भूतादि-संज्ञो बुद्धिस् तद्-धेउत्र् ज्ञान-प्रधानो महान् अव्यक्तं तद्-धेतुः । त्रिगुणावस्थं प्रधानम् इन्द्रियाणि श्रोत्रादीनि पञ्च वाग्-आदीनि च पञ्चेति भूतादि-खाद्य्-अन्तरालिकाः सूक्ष्माः शब्दादि-तन्मात्राः खादि-विशेष-गुणतया व्यक्ताः सन्तः स्थूलाः श्रोत्रादि-पञ्चक-ग्राह्या विषया इत्य् अर्थः । एवं चतुर्विंशति-तत्त्वात्मकं क्षेत्रं ज्ञेयम् । इच्छादयश् चत्वारः प्रसिद्धाः सङ्कल्पादीनाम् उपलक्षणम् एतत् । एते मनोधर्माः कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् ह्रीर् धीर् भीर् इति श्रुतेः । यद्यप्य् आत्म-धर्मा इच्छादयो य आत्मा इत्य् आदौ सत्य-कामः सत्य-सङ्कल्पः इति श्रवणात्, पठेद् य इच्छेत् पुरुषः इति सहस्रनाम-स्तोत्रात्, पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उछ्यते इति वक्ष्यमाणाच् च, तथापि मनो-द्वाराभिव्यक्तेर् मनोधर्मत्वम् । अतः क्षेत्रान्तःपातः । सङ्घातो भूत-परिणामो देहः । स च चेतना dh­itr भोगाय मोक्षाय च यतमानस्य चेतनस्य जीवस्याधारतयोत्पन्न इत्य् अर्थः । अत्र प्रधानादि-द्रव्याणि क्षेत्रारम्भकाणिति, य चेत्य् अस्य श्रोत्रादीन्दिरियाणि श्रोत्राश्रितानीति यादृग् इत्य् अस्येन्च्छादीनि क्षेत्र-कार्याणीति । यद्-विकारीत्य् अस्य चेतना धृतिर् इति । यतश् चेत्य् अस्य सङ्घात इति । यद् इत्य् असोत्तरम् उक्तम् । एतत् क्षेत्रं सविकारं जन्मादि-षड्-विकारोपेतम् उदाहृतम् उक्तम् ॥5-6॥ __________________________________________________________ BhG 13.7-11 अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् । आचार्योपासनं शौचं स्थैर्यम् आत्म-विनिग्रहः ॥7॥ इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥8॥ असक्तिर् अनभिष्वङ्गः पुत्र-दार-गृहादिषु । नित्यं च सम-चित्तत्वम् इष्टानिष्टोपपत्तिषु ॥9॥ मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिर् जन-संसदि ॥10॥ अध्यात्म-ज्ञान-नित्यत्वं तत्त्व-ज्ञानार्थ-दर्शनम् । एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥11॥ श्रीधरः : इदानीम् उक्त-लक्षणात् क्षेत्रात् अतिरिक्ततया ज्ञेयं शुद्धं क्षेत्रज्ञं विस्तरेण वर्णयिष्यन् शुद्ध-ज्ञान-साधनान्य् आह अमानित्वम् इति पञ्चभिः । अमानित्वं स्व-गुण-श्लाघा-राहित्यम् । अदम्भित्वं दम्भ-राहित्यम् । अहिंसा पर-pŬÃ-वर्जनम् । क्षान्तिः सहिष्णुत्वम् । आर्जवम् अवक्रता । आचार्योपासनं सद्-गुरु-सेवा । शौचं बाह्म आभ्यन्तरं च । तत्र बाह्यं मृज्-जलादिना, आभ्यन्तरं च रागादि-मल-क्षालनम् । तथा च श्रुतिः -- शौचं च द्विविधं प्रोक्तं बाह्यम् अभ्यन्तरं तथा । मृज्-जलाभ्यां स्मृतं बाह्यं भाव-शुद्धिस् तथान्तरम् ॥ इति । धैर्यं सन्-मार्गे प्रवृत्तस्य तद्-एक-निष्ठता । आत्म-विनिग्रहः शरीर-संयमः । एतज् ज्ञानम् इति प्रोक्तम् इति पञ्चमेनान्वयः ॥ किं च मयीति । मयि परमेश्वरे । अनन्य-योगेन सर्वात्म-दृष्ट्या । अव्याभिचारिण्य् एकान्ता भक्तिः । विविक्तः शुद्ध-चित्त-प्रसाद-करः । तं देशं सेवितुं शीलं यस्य तस्य भावस् तत्त्वम् । प्राकृतानां जनानां संसदि सभायाम् अरती रत्य्-अभावः । किं च अध्यात्मेति । आत्मानम् अधिकृत्य वर्तमानं ज्ञानम् अध्यात्म-ज्ञानम् । तस्मिन् नित्यत्वं नित्य-भावः । तत्त्वं पदार्थ-बुद्धि-निष्ठत्वम् इत्य् अर्थः । तत्त्व-ज्ञानस्यार्थः प्रयोजनं मोक्षस् तस्य दर्शनं मोक्षस्य सर्वोत्कृष्टत्वालोचनम् इत्य् अर्थः । एतद् अमानित्वम् अदम्भित्वम् इत्य् आदि विंशति-सङ्ख्यकं यद् उक्तम् एतज् ज्ञानम् इति प्रोक्तं वशिष्ठादिभिः ज्ञान-साधनत्वात् |अतो ऽन्यथास्माद् विपरीतं मानित्वादि यत् तद् अज्ञानम् इति प्रोक्तम् । ज्ञान-विरोधित्वात् अतः सर्वथा त्याज्यम् इत्य् अर्थः ॥7-11॥ मधुसूदनः : एवं क्षेत्रं प्रतिपाद्य तत्-साक्षिणं क्षेत्रज्ञं क्षेत्राद् विवेकेन विस्तरात् प्रतिपादयितुं तज्-ज्ञान-योग्यत्वायामानित्वादि-साधनान्य् आह ज्ञेयं यत् तद् इत्य् अतः प्राक्तनैः पञ्चभिः अमानित्वम् इति । विद्यमानैर् अविद्यमानैर् वा गुणैर् आत्मनः श्लाघनं मानित्वं, लाभ-पूजाख्यात्यर्थं स्वधर्म-प्रकटी-करणं दाम्भित्वं, काय-वाङ्-मनोभिः प्राणिनां pŬanaæ हिंसा, तेषां वर्जनम् अमानित्वम् अदम्भित्वम् अहिंसेत्य् उक्तम् । परापराधे चित्त-विकार-हेतौ प्राप्ते ऽपि निर्विकार-चित्ततया तद्-अपराध-सहनं क्षान्तिः । आर्जवम् अकौटिल्यं यथा-हृदयं व्यवहरणं पर-प्रतारणा-राहित्यम् इति यावत् । आचार्यो मोक्ष-साधनस्योपदेष्टात्र विवक्षितो न तु मनूक्त उपनीयाध्यापकः । तस्य शुश्रूषानमस्कारादि-प्रयोगेण सेवनम् आचार्योपासनम् । शौचं बाह्यं काय-मलानां मृज्-जलाभ्यां क्षालनम् आभ्यन्तरं च मनो-मलानां रागादीनां विषय-दोष-दर्शन-रूप-प्रतिपक्ष-भावनयापनयनम् । स्थैर्यं मोक्ष-साधने प्रवृत्तस्यानेक-विध-विघ्न-प्राप्ताव् अपि तद्-अपरित्यागेन पुनः पुनर् यत्राधिक्यम् । आत्म-विनिग्रह आत्मनो देहेन्द्रिय-संघातस्य स्वभाव-प्राप्तां मोक्ष-प्रतिकूले प्रवृत्तिं निरुध्य मोक्ष-साधन एव व्यवस्थापनम् ॥7॥ किं च - इन्द्रियार्थेषु शब्दादिषु दृष्टेष्व् आनुश्रविकेषु वा भोगेषु राग-विरोधिन्य् अस्पृहात्मिका चित्त-वृत्तिर् वैराग्यम् । आत्म-श्लाघनाभावे ऽपि मनसि प्रादुर्भूतो ऽहं सर्वोत्कृष्ट इति गर्वो ऽहङ्कारस् तद्-अभावो ऽनहङ्कारः । अयोग-व्यवच्छेदार्थम् एव-कारः । समुच्चयार्थश् च-कारः । तेनामानित्वादीनां विंशति-सङ्ख्याकानां समुचितो योग एव ज्ञानम् इति प्रोक्तं न त्व् एकस्याप्य् अभाव इत्य् अर्थः । जन्मनो गर्भ-वास-योनि-द्वार-निःसरण-रूपस्य मृत्योः सर्व-मर्म-च्छेदन-रूपस्य जरायाः प्रज्ञा-शक्ति-तेजो-निरोध-पर-परिभवादि-रूपाया व्याधीनां ज्वरातिसारादि-रूपाणां दुःखानाम् इष्ट-वियोगानिष्ट-संयोगानिष्ट-संयोगानिष्ट-संयोग-जानाम् अध्यात्माधिभूताधिदैव-निमित्तानां दोषस्य वात-पित्त-श्लेष्म-मल-मूत्रादि-परिपूर्णत्वेन काय-जुगुप्सितत्वस्य चानुदर्शनं पुनः पुनर् आलोचनं जन्मादि-दुःखान्तेषु दोषस्यानुदर्शनं जन्मादि-व्याध्य्-अन्तेषु दुःख-रूप-दोषस्यानुदर्शनम् इति वा । इदं च विषय-वैराग्य-हेतुत्वेनात्म-दर्शनस्योपकरोति ॥8॥ किं च । सक्तिर् ममेदम् इत्य् एतावन्-मात्रेण प्रीतिः । अभिष्वङ्गस् त्व् अहम् एवायम् इत्य् अनन्यत्व-भावनया प्रीत्य्-अतिशयो ऽन्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी दुःखी चेति । तद्-राहित्यम् असक्तिर् अनभिष्वङ्ग इति चोक्तम् । कुत्र सक्त्य्-अभिष्वङ्गौ वर्जनीयाव् अत आह पुत्र-दार-गृहादिषु पुत्रेषु दारेषु गृहेषु । आदि-ग्रहणाद् अन्येष्व् अपि भृत्यादिषु सर्वेषु स्नेह-विषयेष्व् इत्य् अर्थः । नित्यं च सर्वदा च सम-चित्तत्वं हर्ष-विषाद-शून्य-मनस्त्वम् इष्टानिष्टोपपत्तिषु । उपपत्तिः प्राप्तिः । इष्टोपपत्तिषु हर्षाभावो ऽनिष्टोपपत्तिषु विषादाभाव इत्य् अर्थः । चः समुच्चये ॥9॥ किं च । मयि च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्व-ज्ञान-पूर्विका प्रीतिः । अनन्य-योगेन नान्यो भगवतो वासुदेवात् परो ऽस्त्य् अतः स एव नो गतिर् इत्य् एवं निश्चयेनाप्य् अव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुम् अशक्या । सापि ज्ञान-हेतुः प्रीतिर् न यावन् मयि वासुदेव न मुच्यते देह-योगेन तावत् [BhP 5.5.6] इत्य् उक्तेः । विविक्तः स्वभावतः संस्कारतो वा शुद्धो ऽशुचिभिः सर्प-व्याघ्रादिभिश् च रहितः सुरधुनी-पुलिनादि-श्रित-प्रसाद-करो देशस् तत्-सेवन-शीलत्वं विविक्त-देश-सेवित्वम् । तथा च श्रुतिः - समे शुचौ शर्करा-वह्नि-बालुका- विवर्जिते शब्द-जलाश्रयादिभिः । मनो ऽनुकूले न तु चक्षु-pŬane गुहा-निवाताश्रयणे प्रयोजयेत् ॥ [ÁvetU 2.10] इति । जनानाम् आत्म-ज्ञान-विमुखानां विषय-भोग-लम्पटतोपदेशकानां संसदि समवाये तत्त्व-ज्ञान-प्रतिकूलायाम् अरतिर् अरमणं साधूनां तु संसदि तत्त्व-ज्ञानानुकूलायां रतिर् उचितैव । तथा चोक्तम् - सङ्गः सर्वात्मना हेयः स चेत्य् उक्तं न शक्यते । स सद्भिः सह कर्तव्यः सतः सङ्गो हि भेषजम् ॥ इति ॥10॥ किं च । अध्यात्म-ज्ञानम् आत्मानम् अधिकृत्य प्रवृत्तम् आत्मानात्म-विवेक-ज्ञानम् अध्यात्म-ज्ञानं तस्मिन् नित्यत्वं तत्रैव निष्ठावत्त्वम् । विवेक-निष्ठो हि वाक्यार्थ-ज्ञान-समर्थो भवति । तत्त्व-ज्ञानस्याहं ब्रह्मास्मीति साक्षात्कारस्य वेदान्त-वाक्य-करणकस्यामानित्यत्वादि-सर्व-साधन-परिपाक-फलस्यार्थः प्रयोजनम् अविद्या-तत्-कार्यात्मक-निखिल-दुःख-निवृत्ति-रूपः परमानन्दात्मावाप्ति-रूपश् च मोक्षस् तस्य दर्शनम् आलोचनम् । तत्त्व-ज्ञान-फलालोचने हि तत्-साधने प्रवृत्तिः स्यात् । एतद् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तं विंशति-सङ्ख्याकं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अतो ऽन्यथास्माद् विपरीतं मानित्वादि यत् तद् अज्ञानम् इति प्रोक्तं ज्ञान-विरोधित्वात् । तस्माद् अज्ञान-परित्यागेन ज्ञानम् एवोपादेयम् इति भावः ॥11॥ विश्वनाथः : उक्त-लक्षणात् क्षेत्राद् विविक्ततया ज्ञेयौ जीवात्म-परमात्मानौ क्षेत्रज्ञौ विस्तरेण वर्णयिष्यन् तज्-ज्ञानस्य साधनान्य् अमानित्वादीनि विंशतिम् आह पञ्चभिः । atrëÂadaÓa भक्तानां ज्ञानिनां च साधारणानि किन्तु भक्तैः मयि चानन्य-योगेन भक्तिर् अव्यभिचारिणी इत्य् एकम् एव भगवद्-अनुभव-साधनत्वेन यत्नतः क्रियते । अन्यानि स्पतदशोक्ताभ्यासवतां तेषां स्वत एवोत्पद्यन्ते न तु तेषु यत्न इति साम्प्रदायिकाः । अन्तिमे द्वे तु ज्ञानिनाम् असाधारण एव । अत्रामानित्वादीनि विस्पष्टार्थानि । शौचं बाह्यम् अभ्यन्तरं च तथा च स्मृतिः -- शौचं च द्विविधं प्रोक्तं बाह्यम् अभ्यन्तरं तथा । मृज्-जलाभ्यां स्मृतं बाह्यं भाव-शुद्धिस् तथान्तरम् ॥ इति । आत्म-विनिग्रहः शरीर-संयमः । जन्मादिषु दुःख-रूपस्य दोषस्यानुदर्शनं पुनः पुनः पर्यालोचनम् । असक्तिः पुत्रादिषु प्रीत्-त्यागो ऽनभिष्वङ्गः पुत्रादीनां सुखे दुःखे चाहम् एव सुखी दुःखीत्य् अध्यासाभाव इष्टानिष्टयोर् व्यवहारिकयोर् उपपत्तिषु प्राप्तिषु नित्यं सर्वदा समचित्तत्वम् । मयि श्यामसुन्दराकारे ऽनन्य-योगेन ज्ञान-कर्म-तपो-योगाद्य्-अमिश्रणेन भक्तिश् च-काराद् ज्ञानादि-मिश्रण-प्राधान्येन च । आद्या भक्तैर् अनुष्ठेया द्वितीया ज्ञानिभिर् इति केचिद्, अन्ये त्व् अनन्या भक्तिर् यथा-प्रेम्णः साधनं तथा परमात्मानुभवस्यापीति ज्ञापनार्थम् अत्र षट्के ऽप्य् उक्तिर् इति भक्ता व्याचक्षते । ज्ञानिनस् त्व् अनन्येनैव योगेन सर्वात्म-दृष्ट्येति । अव्यभिचारिणी प्रतिदिनम् एव कर्तव्या । केनापि निवारयितुम् अशक्या इति मधुसूदन-सरस्वती-पादाः । आत्मानम् अधिकृत्य वर्तमाणं ज्ञानम् अध्यात्म-ज्ञानम् । तस्य नित्यत्वं नित्यानुष्ठेयत्वं पदार्थ-शुद्धि-निष्ठत्वम् इत्य् अर्थः । तत्त्व-ज्ञानस्यार्थः प्रयोजनं मोक्षस् तस्य दर्शनं स्वाभीष्टत्वेनालोचनम् इत्य् अर्थः । एतद् विंशतिकं ज्ञानं साधारण्येन जीवात्म-परमात्मनोर् ज्ञानस्य साधनम् । असाधारणं परमात्म-ज्ञानं त्व् अग्रे वक्तव्यम् । ततो ऽन्यथास्माद् विपरीतं मानित्वादिकम् ॥7-11॥ बलदेवः : अथोक्तात् क्षेत्राद् विभिन्नत्वेन ज्ञेयं क्षेत्रज्ञ-द्वयं विस्तरेण निरूपयिष्यन् तज्-ज्ञान-साधनान्य् अमानित्वादीनि विंशतिम् आह पञ्चभिः । अमानित्वं स्व-सत्कारानपेक्षत्वम् । अदम्भित्वं धार्मिकत्व-खाति-फलक-धर्माचरण-विरहः । अहिंसा parÃpŬanam । क्षान्तिर् अपमान-सहिष्णुता । आर्जवम् च्छद्मिष्व् अपि सारल्यम् । आचार्योपासनं ज्ञान-प्रदस्य गुरोर् अकैतवेन संसेवनम् । शौचं बाह्याभ्यन्तर-पावित्र्यम् । शौचं च द्विविधं प्रोक्तं बाह्यम् अभ्यन्तरं तथा । मृज्-जलाभ्यां स्मृतं बाह्यं भाव-शुद्धिस् तथान्तरम् ॥ इति स्मृतेः । स्थैर्यं सद्-वर्त्मैक-निष्ठत्वम् । आत्म-विनिग्रहः आत्मानुसन्धि-प्रतीपाद् विषयान् मनसो नियमनम् । इन्द्रियार्थेषु शब्दादि-विषयेषु प्रतीपेषु वैराग्यं रुच्य्-अभावः । अनहङ्कारो देहादिष्व् आत्माभिमान-त्यागः । जन्मादिषु दुःख-रूपस्य दोषस्यानुदर्शनं पुनः पुनश् चिन्तनम् । पुत्रादिषु परमार्थ-प्रतीपेष्व् असक्तिः पीति-त्यागः । अनभिष्वङ्गस् तेषु सुखिषु दुःखिषु च सत्सु तत्-सुख-दुःखानभिनिवेशः । इष्टानिष्टानाम् अनुकूल-प्रतिकूलानाम् अर्थानाम् उपपत्तिषु प्राप्तिषु समचित्तत्वं हर्ष-विषाद-विरहः । नित्यं सर्वदा । मयि परमेशे ऽव्याभिचारिणी स्थिरा भक्तिः श्रवणाद्या । अनन्य-योगेनैकान्तित्वेन मद्-भक्त-सेवा । तथा विविक्त-देश-सेवित्वं निर्जन-स्थान-प्रियता जनानां ग्राम्याणां संसदि रति-त्यागः । अध्यात्मम् आत्मनि यज् ज्ञानं तस्य नित्यत्वं सर्वदा विमृश्यत्वम् । तत्त्वं त्व् अहं परं ब्रह्म वदन्ति तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् इत्य् आदि स्मृतेः । तज् ज्ञानस्य यो ऽर्थस् तत्-प्राप्ति-लक्षणस् तस्य दर्शनं हृदि स्मरणम् । एतद् अमानित्वादिकं ज्ञानं परम्परया साक्षाच् च तद्-उपलब्धि-साधनं प्रोक्तम् । ज्ञायते उपलभ्यते ऽनेन इति व्युत्पत्तेः । यत् ततो ऽन्यथा विपरीतं मानित्वादि तद् अज्ञानं तद्-उपलब्धि-विरोधीति ॥7-11॥ __________________________________________________________ BhG 13.12 ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते । अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥12॥ श्रीधरः : एभिः साधनैर् यज् ज्ञेयं तद् आह ज्ञेयम् इति षड्भिः । यज् ज्ञेयं तत् प्रवक्ष्यामि । श्रोतुर् आदर-सिद्धये ज्ञान-फलं दर्शयति । यद् वक्ष्यमाणं ज्ञात्वामृतं मोक्षं प्राप्नोति । किं तत् अनादिमत् । आदिमन् न भवति इति अनादिमत् । परं निरतिशयं ब्रह्म । अनादि इत्य् एतावतैव बहुव्रीहिणानादिमत्त्वे सिद्धे ऽपि पुनर् मतुपः प्रयोगश् छान्दसः । यद् वा अनादीति मत्-परम् इति च पद-द्वयम् । मम् विष्णोः परं निर्विशेषं रूपं ब्रह्मेत्य् अर्थः । तद् एवाह न सन् तन् नासद् उच्यते । विधि-मुखेन प्रमाणस्य विषयः सच्-छब्देनोच्यते । निषेधय्स विषयस् त्व् असच्-छब्देनोच्यते । इदं तु तद्-उभय-विलक्षणम् । अविषयत्वाद् इत्य् अर्थः ॥12॥ मधुसूदनः : एभिः साधनैर् ज्ञान-शब्दितैः किं ज्ञेयम् इत्य् अपेक्षायाम् आह ज्ञेयं यत् तद् इत्य् आदि षड्भिः । यज् ज्ञेयं मुमुक्षुणा तत् प्रवक्ष्यामि प्रकर्षेण स्पष्टतया वक्ष्यामि । श्रोतुर् अभिमुखीकरणाय फलेन स्तुवन्न् आह यद् वक्ष्यमाणं ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते संसारान् मुच्यत इत्य् अर्थः । किं तत् ? अनादिमत् आदिमन् न भवतीत्य् अनादिमत् । परं निरतिशयं ब्रह्म सर्वतो ऽनवच्छिन्नं परमात्म-वस्तु । अत्रानादीत्य् एतावतैव बहु-व्रीहिणार्थ-लाभे ऽप्य् अतिशायने नित्य-योगे वा मतुपः प्रयोगः । अनादीति च मत्-परम् इति च पदं केचिद् इच्छन्ति । मत् सगुणाद् ब्रह्मणः परं निर्विशेष-रूपं ब्रह्मेत्य् अर्थः । अहं वासुदेवाख्या परा शक्तिर् यस्येति त्व् अपव्याख्यानम् । निर्विशेषस्य ब्रह्मणः प्रतिपाद्यत्वेन तत्र शक्तिमत्त्वस्य अवक्तव्यत्वात् । निर्विशेषत्वम् एवाह न सत् तन् नासद् उच्यते । विधि-मुखेन प्रमाणस्य विषयः सच्-छब्देनोच्यते । निषेध-मुखेन प्रमाणस्य विषयस् त्व् असच्-छब्देन । इदं तु तद्-उभय-विलक्षणं निर्विशेषत्वात् स्व-प्रकाश-चैतन्य-रूपत्वाच् च यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तैत्तु 2.4.1] इत्य् आदि श्रुतेः । यस्मात् तद् ब्रह्म न सद्-भावत्वाश्रयः । अतो नोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्द-प्रवृत्ति-हेतूनां तत्रासम्भवात् । तद् यथा गौरश् च इति वा जातितः । पचति पठतीति वा क्रियातः । शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतो ऽर्थं प्रत्यायति शब्दः । अत्र क्रिया-गुण-सम्बन्धेभ्यो विलक्षणः सर्वो ऽपि धर्मो जाति-रूप उपाधि-रूपो वा जाति-पदेन संगृहीतः । यदृच्छा-शब्दो ऽपि डित्थ-डपित्थादिर् यं कंचिद् धर्मं स्वात्मानं वा प्रवृत्तिं निमित्तीकृत्य प्रवर्तत इति सो ऽपि जाति-शब्दः । एवम् आकाश-शब्दो ऽपि तार्किकाणां शब्दाश्रयत्वादि-रूपं यं कंचिद् धर्मं पुरस्कृत्य प्रवर्तते । स्व-मते तु पृथिव्यादिवद् आकाश-व्यक्तीनां जन्यानाम् अनेकत्वाद् आकाशत्वम् अपि जातिर् एवेति सो ऽपि जाति-शब्दः । आकाशातिरिक्ता च दिङ् नास्त्य् एव । कालश् च नेश्वराद् अतिरिच्यते । अतिरेके वा दिक्-काल-शब्दाव् अप्य् उपाधि-विशेष-प्रवृत्ति-निमित्तकाव् इति जाति-शब्दाव् एव । तस्मात् प्रवृत्ति-निमित्त-चातुर्विध्याच् चतुर्विध एव शब्दः । तत्र न सत् तन् नासत् इति जाति-निषेधः क्रिया-गुण-सम्बन्धानाम् अपि निषेधोपलक्षणार्थः । एकम् एवाद्वितीयम् इति जाति-निषेधस् तस्या अनेक-व्यक्ति-वृत्तेर् एकस्मिन्न् असम्भवात् । निर्गुणं निष्क्रियं शान्तम् [ÁvetU 6.19] इति गुण-क्रिया-सम्बन्धानां क्रमेण निषेधः । असङ्गो ह्य् अयं पुरुषः [BAU 4.3.15] इति च । अथातो आदेशो नेति नेति [BAU 2.3.6] इति च सर्व-निषेधः । तस्माद् ब्रह्म न केनचिच् छब्देनोच्यत इति युक्तम् । तर्हि कथं प्रवक्ष्यामीत्य् उक्तं कथं वा शास्त्र-योनित्वात् इति सूत्रम् [Vs 1.1.3] | यथा कथंचिल् लक्षणया शब्देन प्रतिपादनाद् ii गृहाण । प्रतिपादन-प्रकारश् च आश्चर्यवत् पश्यति कश्चिद् एनम् [GÅtà 2.28] इत्य् अत्र व्याख्यातः । विस्तरस् तु bhëye द्रष्टव्यः ॥12॥ विश्वनाथः : एवं साधनैर् ज्ञेयो जीवात्मा परमात्मा च । तत्र परमात्मैव सर्वगतो ब्रह्म-शब्देनोच्यते । तच् च ब्रह्म निर्विशेषं सविशेषं च क्रमेण ज्ञानि-भक्तयोर् उपास्यम् । देह-गतो ऽपि चतुर्भुजत्वेन ध्येयः परमात्म-शब्देनोच्यते । तत्र प्रथमं ब्रह्माह ज्ञेयम् इति । अनादि न विद्यते आदिर् यस्य मत्-स्वरूपत्वान् नित्यम् इत्य् अर्थः । मत्-परम् अहम् एव पर उत्कृष्ट आश्रयो यस्य तत् । ब्रह्मणो हि प्रतिष्ठाहम् [GÅtà 14.27] इति मद्-अग्रिमोक्तेः । तद् एव किम् इत्य् अपेक्षायाम् आह । तद् ब्रह्म न सत् नाप्य् असत्, कार्य-कारणातीतम् इत्य् अर्थः ॥12॥ बलदेवः : एवं ज्ञान-साधनान्य् उपदिश्य तैर् ज्ञेयम् उपदिशति ज्ञेयं यत् तद् इति । उक्तैः साधनैर् यज् ज्ञेयम् उपलभ्यं जीवात्मवस्तु च तद् अहं प्रकर्षेण सुबोधतया वक्ष्यामि यज् ज्ञात्वा जनो ऽमृतं मोक्षम् अश्नुते लभते । तत्र जीवात्म-वस्तूपदिशति अनादीत्य्-अर्धकेन । नास्त्य् आदिर् यस्य तत् जीवस्याद्य्-उत्पत्तिर् नास्त्य् अतो ऽनोत् 'पि नेति नित्यासाव् इत्य् अर्थः । एवम् आह श्रुतिः -- न जायते म्रियते वा विपश्चित् [KaÂhU 1.2.18] इत्य् आद्या । अहम् एव परः स्वामी यस्य तत् प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः [ÁvetU 6.16] इति श्रुतेः । दासभूतो हरेर् एव नान्यस्यैव कदाचन इति स्मृतेश् च । अपहत-पाप्मत्वादिना ब्रह्म बृहता guïëÂakena विशिष्टम् । श्रुतिश् चैवम् आह य आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विज्घित्सो ऽपिपासः सत्य-सङ्कल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः इति । जीवे ब्रह्म-शब्दस् तु विज्ञानं ब्रह्म चेद् वेद [तैत्तु 2.5.1] इत्य् आदि श्रुतेः । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते [GÅtà 14.26] | ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति [GÅtà 18.55] इति वक्ष्यमाणाच् च । न सद् इति तद् विशुद्धं जीवात्म-वस्तु कार्य-कारणात्मकावस्था-द्वय-विरहात् सच् चासच् च नोच्यते । किन्तु परमाणु-चैतन्यं guïëÂaka-विशिष्टम् उच्यते - विभक्त-नाम-रूपं कार्यावस्थं सद्-उपमृदित-नाम-रूपं कारणावस्थं त्व् असद् इत्य् अर्थः ॥12॥ __________________________________________________________ BhG 13.13 सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥13॥ श्रीधरः : नन्व् एवं ब्रह्मणः सद्-असद्-विलक्षणत्वे सति -- सर्वं खल्व् इदं ब्रह्म ब्रह्मैवेदं सर्वम् इत्य् आदि-श्रुतिभिर् विरुध्येत इत्य् आशङ्क्य परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इत्य् आदि श्रुति-प्रसिद्धयाचिन्त्य-शक्त्या सर्वात्मतां तस्य दर्शयन्न् आह सर्वत इति पञ्चभिः । सर्वतः सर्वत्र पाणयः पादाश् च यस्य तत् । सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य तत् । सर्वतः श्रुतिमत् श्रवणेन्द्रियैर् युक्तं सल्-लोके सर्वम् आवृत्य व्याप्य तिष्ठति । सर्व-प्राणि-वृत्तिभिः पाण्य्-आदिभिर् उपाधिभिः सर्व-व्यवहारास्पदत्वेन तिष्ठतीत्य् अर्थः ॥13॥ मधुसूदनः : एवं निरुपाधिकस्य ब्रह्मणः सच्-छब्द-प्रत्ययाविषयत्वाद् असत्त्वाशङ्कायां नासद् इत्य् अनेनापास्तायाम् अपि विस्तरेण तद्-आशङ्का-निवृत्त्य्-अर्थं सर्व-प्राणि-करणोपाधि-द्वारेण चेतन-क्षेत्रज्ञ-रूपतया तद्-अस्तित्वं प्रतिपादयन्न् आह सर्वत इति । सर्वतः सर्वेषु देहेषु पाणयः पादाश् चाचेतनाः स्व-स्व-व्यापारेषु प्रवर्तनीया य्सय्स् चेतनस्य क्षेत्रज्णस्य तत् सर्वतः पाणि-पादं ज्ञेयं ब्रह्म । सर्वाचेतन-प्रवृत्तीनां चेतनाधिष्ठान-पूर्वकत्वात् तस्मिन् क्षेत्रज्ञे चेतने ब्रह्मणि ज्ञेये सर्वाचेतन-वर्ग-प्रवृत्ति-हेतौ नास्ति नास्तिताशङ्केत्य् अर्थः । एवं सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य प्रवर्तनीयानि सन्ति तत् सर्वतो ऽक्षि-शिरो-मुखं । एवं सर्वतः श्रुतयः श्रवणेन्द्रियाणि यस्य प्रवर्तनीयत्वेन सन्त तत् सर्वतः श्रुतिमत् । लोके सर्व-प्राणि-निकाये । एकम् एव नित्यं विभु च सर्वम् अचेतनवर्गम् आवृत्य स्व-सत्तया स्फूर्त्या चाध्यासिकेन सम्बन्धेन व्याप्य तिष्ठति निर्विकारम् एव स्थितिं लभते, न तु स्वाध्यस्तस्य जड-प्रपञ्चस्य दोषेण गुणेन वाणु-मात्रेणापि सम्बध्यत इत्य् अर्थः । यथा च सर्वेषु देहेष्व् एकम् एव चेतनं नित्यं विभु च न प्रतिदेहं भिन्नं तथा प्रपञ्चितं प्राक् ॥13॥ विश्वनाथः : नन्व् एवं ब्रह्मणः सद्-असद्-विलक्षणत्वे सति -- सर्वं खल्व् इदं ब्रह्म ब्रह्मैवेदं सर्वम् इत्य् आदि-श्रुतिर् विरुध्येत इत्य् आशङ्क्य स्वरूपतः कार्य-कारणातीतत्वे ऽपि शक्ति-शक्तिमतोर् अभेदात् कार्य-कारणात्मकम् अपि तद् इत्य् आह सर्वत एव पाणयः पादाश् च यस्य तत् । ब्रह्मादि-पिपीलिकान्तानां पाणि-पाद-वृन्दैः सर्वत्र दृष्टैर् एव तद् ब्रह्मैवासङ्ख्य-पाणि-पादैर् युक्त्म् इत्य् अर्थः । एवम् एव सर्वतो ऽक्षीत्य् आदि ।13॥ बलदेवः : अथ परमात्म-वस्तूपदिशति सर्वतः पाणीति । तत् परमात्मवस्तु । सर्वतः पाणि-पादम् इत्य् आदि विस्फुटार्थम् ॥13॥ __________________________________________________________ BhG 13.14 सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् । असक्तं सर्व-भृच् चैव निर्गुणं गुण-भोक्तृ च ॥14॥ श्रीधरः : किं चसर्वेन्द्रियेति । सर्वेषां चक्षुर्-आदीनां गुणेषु रूपाद्य्-आकारासु वृत्तिषु तत्-तद्-आकारेण भासते इति तथा । सर्वेन्द्रियाणि गुणांश् च तत्-तद्-विषयान् आभासयतीति वा । सर्वैः इन्द्रियैर् विवर्जितं च । तथा च श्रुतिः -- अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः इत्य् आदिः । असक्तं सङ्ग-शून्यम् । तथापि सर्वं बिभर्तीति सर्वस्याधारभूतम् । तद् एव निर्गुणं सत्त्वादि-गुण-रहितं । गुण-भोक्तृ च गुणानां सत्त्वादीनां भोक्तृ पालकम् ॥14॥ मधुसूदनः : अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति न्यायम् अनुसृत्य सर्व-प्रपञ्चाध्यारोपेणानादि-मत् परं ब्रह्मेति व्याख्यातम् अधुना तद्-अपवादेन न सत् तन् नासद् उच्यते इति व्याख्यातुम् आरभते निरुपाधि-स्वरूप-ज्ञानाय सर्वेन्द्रियेति । परमार्थतः सर्वेन्द्रिय-विवर्जितं तन्-मायया सर्वेन्द्रिय-गुणाभासं सर्वेषां बहिष्करणानां श्रोत्रादीनाम् अन्तःकरणयोश् च बुद्धि-मनसोर् गुणैर् अध्यवसाय-सङ्कल्प-श्रवण-वचनादिभिस् तत्-तद्-विषय-रूपतयावभासत इव सर्वेन्द्रिय-व्यापारैर् व्यापृतम् इव तज् ज्ञेयं ब्रह्म ध्यायतीव लेलायतीव [BAU 4.3.7] इति श्रुतेः । अत्र ध्यानं बुद्धीन्द्रिय-व्यापारोपलक्षणम् । लेलायनं चलनं कर्मेन्द्रिय-व्यापारोपलक्षणार्थम् । तथा परमार्थतो ऽसक्तं सर्व-सम्बन्ध-शून्यम् एव, मायया सर्व-भृच् च सदात्मना सर्वं कल्पितं धारयतीव पोषयतीति च सर्व-भृत्, निरधिष्ठान-भ्रमायोगात् । तथा परमार्थतो निर्गुणं सत्त्व-रजस्-तमो-गुण-रहितम् एव । गुण-भोक्तृ च गुणानां सत्त्व-रजस्-तमसां शब्दादि-द्वारा सुख-दुःख-मोहाकारेण परिणतानां भोक्तृ उपलब्धृ च तज् ज्ञेयं ब्रह्मेत्य् अर्थः ॥14॥ विश्वनाथः : किं च सर्वाणि इन्द्रियाणि गुणान् इन्द्रिय-विषयांश् च आभासयतीति तच् चक्षुषश् चक्षुः इत्य् आदि श्रुतेः । यद् वा सर्वेन्द्रियैर् गुणैः शब्दादिभिश् चाभासते विराजतीति तत् । तद् अपि सर्वेन्द्रिय-विवर्जितं प्राकृतेन्द्रियादि-रहितम् । तथा च श्रुतिः - अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः इत्य् आदि । परास्य शक्तिर् बहुधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च इति श्रुति-प्रसिद्ध-स्वरूप-शक्त्यास्पदत्वाद् इति भावः । असक्तं आसक्ति-शून्यं सर्वभृत् श्री-विष्णु-स्वरूपेण सर्व-पालकम् । निर्गुणं सत्त्वादि-गुण-रहिताकारम् । किं च गुण-भोक्तृ त्रिगुणातीत-भग-शब्द-वाचा षड्-गुणास्वादकम् ॥14॥ बलदेवः : किं च सर्वेति सर्वैर् इन्द्रियैर् गुणैश् च तद्-वृत्तिभिर् आभासते दीप्यत इति तथा सर्वैर् इन्द्रियैर् जीवेन्द्रियवत् स्वरूप-भिन्नैर् विवर्जितं सन्त्यक्तं प्राकृतैः करणैः शून्यः स्वरूपानुबन्धिभिस् तैर् विशिष्टो हरिर् इति स्वीकार्यम् । अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । यद् आत्मको भगवांस् तद्-आत्मिका व्यक्तिः किम् आत्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकश् चेति बुद्धिमनो ऽङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे बुद्धिमान् मनो-बाणङ्ग-प्रत्यङ्गवान् इति श्रुतेः । सर्वभृत् सर्व-तत्त्व-धारकम् अप्य् असक्तं सङ्कल्पेनैव तद्-धारणात् तत्-स्पर्श-रहितं निर्गुणं साक्षी चेताः केवलो निर्गुणश् च इति श्रुतेर् माया-गुण-स्पृष्टम् एव सद्-गुण-भोक्तृ-नियम्यतया गुणनुभवि-विकार-जननीम् अज्ञाम् इत्य् आरभ्य एकस् तु पिबते देवः स्वच्छन्दो ऽत्र वशानुगाम् । ध्यान-क्रियाभ्यां भगवान् भुङ्क्ते ऽसौ प्रसभं विभुः ॥ इति श्रवणात् ॥14॥ __________________________________________________________ BhG 13.15 बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूर-स्थं चान्तिके च तत् ॥15॥ श्रीधरः : किं च बहिर् इति । भूतानां चराचराणां स्वकार्याणां बहिश् चान्तश् च तद् एव सुवर्णम् इव कटक-कुन्तलादीनाम् । जल-तरङ्गाणाम् अन्तर्-बहिश् च जलम् इव । अचरं स्थावरं चरं जङ्गमं च भूत-जातं तद् एव । कारणात्मत्वात् कार्यस्य । एवम् अपि सूक्ष्मत्वाद् रूपादि-हीनत्वाद् तद् अविज्ञेयम् इदं तद् इति स्पष्टं ज्ञानार्हं न भवति । अतएवाविदुषां योजन-लक्षान्तरितम् इव दूरस्थं च । सविकारायाः प्रकृतेः परत्वात् । विदुषां पुनः प्रत्यग्-आत्मत्वाद् अन्तिके च तन् नित्यं सन्निहितम् । तथा च मन्त्रः -- तद् एजति तन् नैजति तद्-दूरे तद् वान्तिके । तद्-अन्तरस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥ [ईशोपनिषद् 5] इति । एजति चलति नैजति न चलति । तद् उ अन्तिके इति च्छेदः ॥15॥ मधुसूदनः : भूतानां भवन-धर्माणां सर्वेषां कार्याणां कल्पितानाम् अकल्पितम् अधिष्ठानम् एकम् एव बहिर् अन्तश् च रज्जुर् इव स्व-कल्पितानां सर्प-धारादीनां सर्वात्मना व्यापकम् इत्य् अर्थः । अत एवाचरं स्थावरं चरं च जञ्गमं भूत-जातं तद् एवाधिष्ठानात्मकत्वात् । कल्पितानां न ततः किंचिद् व्यतिरिच्यत इत्य् अर्थः । एवं सर्वात्मक्त्वे ऽपि सूक्ष्म्त्वाद् रूपादि-हीनत्वात् तद्-अविज्ञेयम् इदम् एवम् इति स्पष्ट-ज्ञानार्हं न भवति । अत एवात्म-ज्ञान-साधन-शून्यानां वर्ष-सहस्र-कोट्याप्य् अप्राप्यत्वाद् दूरस्थं च योजन-लक्ष-कोट्य्-अन्तरितम् इव तत् । ज्ञान-साधन-सम्पन्नानां तु अन्तिके च तद् अत्यव्यवहितम् एवात्मत्वात् । दूरात् सुदूरे तद् इहान्तिके पशत्स्व् इहैव निहितं गुहायाम् [Muï¬U 3.1.7] इत्य् आदि श्रुतिभ्यः ॥15॥ विश्वनाथः : भूतानां स्वकार्याणां बहिश् चान्तश् च यथा देहानाम् आकाशादिकम् । अचरं स्थावरं चरं जङ्गमं च भूत-जातं तद् एव । कार्यस्य कारणात्मकत्वात् । एवम् अपि रूपादिभिन्नत्वात् तद्-अविज्ञेयम् इदं तद् इति स्पष्टं ज्ञानार्हं न भवतीत्य् अत एवाविदुषां योजन-कोट्य्-अन्तरम् इव दूरस्थं विदुषां पुनः स्व-गृह-स्थितम् एवान्तिके च तत् स्वदेह एवान्तर्यामित्वात् दूरात् सुदूरे तद् इहान्तिके च पश्यत्स्व् इहैव निहितं गुहायाम् [Muï¬U 3.1.7] इत्य् आदि श्रुतिभ्यः ॥15॥ बलदेवः : बहिर् इति । भूतानां चिज्-जडात्मकानां तत्त्वानां बहिर् अन्तश् च स्थितम् । अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः [MNÃU 13.5] इति श्रवणात् । अचरम् अचलं चरं चलं च आसीनो दूरं व्रजति शयानो याति सर्वतः [KaÂhU 1.2.21] इति श्रुतेः । सूक्ष्मत्वात् प्रत्यक्त्वाच् चित्-सुख-मूर्तित्वाद् अविज्ञेयं देवतान्तरवज् ज्ञातुम् अशक्यम् । अतो दूरस्थं चेति यन् मनसा न मनुते न चक्षुषा पश्यति कश्चनैनम् [ÁvetU 4.20] इति श्रुतेः । गान्धर्व-वासितेन श्रोत्रेण षड्-जादिवद् भक्ति-भावितेन करणेन तु शक्यं तज् ज्ञातुम् इत्य् आह अन्तिके च तद् इति । मनसीवानुद्रष्टव्यम्, कश्चिद् धीरः प्रत्यग्-आत्मानम् ऐक्षत । भक्ति-योगे हि तिष्ठति [GTU 2.78] इत्य् आदि श्रवणात् । भक्त्या त्व् अनन्यया शक्यः [GÅtà 11.55] इत्य् आदि स्मृतेश् च ॥15॥ __________________________________________________________ BhG 13.16 अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥16॥ श्रीधरः : किं च -- अविभक्तम् इति । भूतेषु स्थावर-जङ्गमात्मकेषु अविभक्तं कारणात्मनाभिन्नं कार्यात्मना विभक्तं भिन्नम् इवावस्थितं च समुद्राज् जातं फेनादि समुद्राद् अन्यन् न भवति । तत्-स्वरूपम् एवोक्तं ज्ञेयं भूतानां भर्तृ च पोषकं स्थिति-काले । प्रलय-काले च ग्रसिष्णु ग्रसन-शीलं सृष्टि-काले च प्रभविष्णु नाना-कार्यात्मना प्रभवन-शीलम् ॥16॥ मधुसूदनः : यद् उक्तम् एकम् एव सर्वम् आवृत्य तिष्ठतीति तद् विवृणोति प्रतिदेहम् आत्म-भेद-वादिनां निरासाय अविभक्तम् इति । भूतेषु सर्व-प्राणिषु अविभक्तम् अभिन्नम् एकम् एव तत् । न तु प्रतिदेहं भिन्नं व्योमवत् सर्व-व्यापकत्वात् । तथापि देह-तादात्म्येन प्रतीयमानत्वात् प्रतिदेहं विभक्तम् इव च स्थितम् । औपादिकत्वेनापारमार्थिको व्योम्नीव तत्र भेदावभास इत्य् अर्थः । ननु भवतु क्षेत्रज्ञः सर्व-व्यापक एकः, ब्रह्म तु जगत्-कारणं ततो भिन्नम् एवेति । नेत्य् आह भूत-भर्तृ च भूतानि सर्वाणि स्थिति-काले बिभर्तीति तथा प्रलय-काले ग्रसिष्णु ग्रसन-शीलम् उत्पत्ति-काले प्रभविष्णु च प्रभवन-शीलं सर्वस्य । यथा रज्ज्व्-आदिः सर्पादेर् माया-कल्पितस्य । तस्माद् यज् जगतः स्थिति-लयोत्पत्ति-कारणं ब्रह्म तद् एव क्षेत्रज्ञं प्रतिदेहम् एकं ज्ञेयं न ततो ऽन्यद् इत्य् अर्थः ॥16॥ विश्वनाथः : भूतेषु स्थावर-जङ्गमात्मकेषु अविभक्तं कारणात्मना अभिन्नं कार्यात्मना विभक्तं भिन्नम् इवा स्थितं । तद् एव श्री-नारायण-स्वरूपं सत् । भूतानां भर्तृ स्थिति-काले पालकं । प्रलय-काले ग्रसिष्णु संहारकम् । सृष्टिकाले प्रभविष्णु च नाना-कार्यात्मना प्रभवन-शीलम् ॥16॥ बलदेवः : अविभक्तम् इति । विभक्तेषु मिथो भिन्नेषु जीवेष्व् अविभक्तम् एकं तद् ब्रह्म विभक्तम् इव प्रति-जीवं भिन्नम् इव स्थितम् । एकं सन्तं बहुधा दृश्यमानम् इति श्रुतेः । एक एव परो विष्णुः सर्वत्रापि न संशयः । ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते ॥ इति स्मृतेश् च । तच् च भूत-भर्तृ-स्थितौ भूतानां पालकं प्रलये तेषां ग्रसिष्णु काल-शक्त्या संहारकं, सर्गे प्रभविष्णु प्रधान-जीव-शक्तिभ्यां नाना-कार्यात्मना प्रभवन-शीलं । श्रुतिश् च यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति तद् ब्रह्म तद् विजिज्ञासस्व [तैत्तु 3.1.1] इति ॥16॥ __________________________________________________________ BhG 13.17 ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते । ज्ञानं ज्ञेयं ज्ञान-गम्यं हृदि सर्वस्य विष्ठितम् ॥17॥ श्रीधरः : किं च ज्योतिषाम् अपीति । ज्योतिषां सूर्यादीनाम् अपि ज्योतिः प्रकाशकं तत् । येन सूर्यस् तपति तेजसेन्धः । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तद् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.5.15] इत्य् आदि-श्रुतेः । अतएव तमसो ऽज्ञानात् परं तेनासंसृष्टम् उच्यते । आदित्य-वर्णं तम्ससः परस्तात् इत्य् आदि-श्रुतेः । ज्ञानं च तद् एव बुद्धि-वृत्तौ अभिव्यक्तम् । तद् एव रूपाद्य्-आकारेण ज्ञेयं च ज्ञान-गम्यं च । अमानित्वादि-लक्षणेन पूर्वोक्त-ज्ञान-साधनेन प्राप्यम् इत्य् अर्थः । ज्ञान-गम्यं विशिनष्टि सर्वस्य प्राणिमात्रस्य हृदि विष्ठितं विशेषेणाप्रच्युत-स्वरूपेण नियन्तृतया स्थितम् । धिष्ठितम् इति पाठे अधिष्टाय स्थितिम् इत्य् अर्थः । मधुसूदनः : ननु सर्वत्र विद्यमानम् अपि तन् नोपलभ्यते चेत् तर्हि जडम् एव स्यात्, न स्यात् स्वयंज्योतिषो ऽपि तस्य रूपादि-हीनत्वेनेन्द्रियाद्य्-अग्राह्यत्वोपपत्तेर् इत्य् आह ज्योतिषाम् इति । तज् ज्ञेयं ब्रह्म ज्योतिषाम् अवभासकानाम् आदित्यादीनां बुद्ध्य्-आदीनां च बाह्यानाम् आन्तराणाम् अपि ज्योतिर् अवभासकं चैत्यन्य-ज्योतिषो जड-ज्योतिर्-अवभासकत्वोपपत्तेः । येन सूर्यस् तपति तेजसेन्धः । तस्य भासा सर्वम् इदं विभाति [KaÂhU 2.5.15] इत्य् आदि-श्रुतेश् च । वक्ष्यति च यद् आदित्य-गतं तेजः [GÅtà 15.8] इत्य् आदि । स्वयं जडत्वाभावे ऽपि जड-संसृष्टं स्याद् इति नेत्य् आह तमसो जड-वर्गात् परम् अविद्या-तत्-कार्याभ्याम् अपारमार्थिकाभ्याम् असंस्पृष्टं पारमार्थिकं तद् ब्रह्म सद्-असतोः सम्बन्धायोगात् । उच्यते अक्षरात् परतः परः इत्य् आदि-श्रुतिभिर् ब्रह्म-वादिभिश् च । तद् उक्तम् - निःसङ्गस्य स-सङ्गेन कूटस्थस्य विकारिणा । आत्मनो ऽनात्मना योगो वास्तवो नोपपद्यते ॥ आदित्य-वर्णं तमसः परस्तात् इति श्रुतेश् च । आदित्य-वर्णम् इति स्व-भाने प्रकाशान्तरानपेक्षं सर्वस्य प्रकाशकम् इत्य् अर्थः । यस्मात् तत् स्वयं ज्योतिर् जडासंस्पृष्टम् अत एव तज् ज्ञानं प्रमाण-जन्य-चेतो-वृत्त्य्-अभिव्यक्त-संविद्-रूपम् । अत एव तद् एव ज्ञेयं जातुम् अर्हम् अज्ञातत्वाज् जडस्याज्ञातत्वाभावेन ज्ञातुम् अनर्हत्वात् । कथं तर्हि सर्वैर् न ज्ञायते तत्राह ज्ञान-गम्यं पूर्वोक्तेनामानित्वादिना तत्त्व-ज्ञानार्थ-दर्शनान्तेन साधन-कलापेन ज्ञान-हेतुतया ज्ञान-शब्दितेन गम्यं प्राप्यं न तु तद् विनेत्य् अर्थः । ननु साधनेन गम्यं चेत् तत् किं देशान्तर-व्यवहितम् ? नेत्य् आह हृदि सर्वस्य विष्ठितं सर्वस्य प्राणि-जातस्य हृदि बुद्धौ विष्ठितं सर्वत्र सामान्येन स्थितम् अपि विशेष-रूपेण तत्र स्थितम् अभिव्यक्तं जीव-रूपेणान्तर्यामि-रूपेण च । सौरं तेज इवादर्श-सूर्य-कान्तादौ । अव्यवहितम् एव वस्तुतो भ्रान्त्या व्यवहितम् इव सर्व-भ्रम-कारणाज्ञान-निवृत्त्या प्राप्यत इवेत्य् अर्थः ॥17॥ विश्वनाथः : ज्योतिषां चन्द्रादित्यानाम् अपि तज् ज्योतिः प्रकाशकं । येन सूर्यस् तपति तेजसेन्धः । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तद् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.5.15] इत्य् आदि-श्रुतेः । अत एव तमसो ऽज्ञानात् परं तेनासंसृष्टम् उच्यते । आदित्य-वर्णं तम्ससः परस्तात् इत्य् आदि-श्रुतेः । ज्ञानं तद् एव बुद्धि-वृत्तौ अभिव्यक्तं सत् ज्ञानम् उच्यते । तद् एव रूपाद्य्-आकारेण परिणतं ज्ञेयं च । तद् एव ज्ञान-गम्यं पूर्वोक्तेनामानित्वादि-ज्ञान-साधनेन प्राप्यम् इत्य् अर्थः । तद् एव परमात्म-स्वरूपं सत् सर्वस्य प्राणिमात्रस्य हृदि धिष्ठितं नियन्तृतयाध्बिष्ठाय स्थितम् इत्य् अर्थः ॥17॥ बलदेवः : ज्योतिषां सूर्य्दीनाम् अपि तद् ब्रह्म ज्योतिः प्रकाशकं । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तद् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ [KaÂhU 2.5.15] इत्य् आदि-श्रुतेस् तद् ब्रह्म । तद् ब्रह्म तमसः प्रकृतेः परं तेनास्पृष्टम् उच्यते आदित्य-वर्णं तमसः परस्तात् [ÁvetU 3.8] इत्य् श्रुत्या । ज्ञानं चिद्-एक-रसम् उच्यते विज्ञानम् आनन्द-घनं ब्रह्म [GTU 2.79?] इति श्रुत्या । ज्ञानं मुमुक्षोः शरणत्वेन ज्ञातुम् अर्हम् उच्यते तं ह देवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये [GTU 1.25] इति श्रुत्या । ज्ञान-गम्यम् उच्यते तम् एव विदित्वातिमृत्युम् एति [ÁvetU 3.8] इति श्रुत्या । सर्वस्य प्राणि-मात्रस्य हृदि धिष्ठितं नियन्तृतयाधिष्ठाय स्थितम् इत्य् उच्यते अन्तः-प्रविष्टः शास्ता जनानाम् [तैत्ता 3.11.10] इति श्रुत्या । न च सर्वतः पाणीत्य् आदि पञ्चकं जीव-परतयैव नेयं तत्-प्रकरणत्वादि-वाच्यं जीववद् ईश्वरस्यापि क्षेत्रज्ञत्वेन प्रकृतत्वात् । सर्वतः पाणीत्य् आदि-सार्धकस्य ब्रह्मैवोपक्रम्य श्वेताश्वतरैः पठित्वात् प्रकरण-शावल्यस्योपनिषत्सु वीक्षणाच् च ॥17॥ __________________________________________________________ BhG 13.18 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥18॥ श्रीधरः : उक्तं क्षेत्रादिकम् अधिकारि-फल-सहितम् उपसंहरति इतीति । इत्य् एनं क्षेत्रं महा-भूतादि-धृत्य्-अन्तम् । तथा ज्ञानं चामानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् । ज्ञेयं चानादिमत् परं ब्रह्मेत्य् आदि विष्ठितम् इत्य् अन्तम् । वसिष्ठादिभिर् विस्तरेणोक्तं सर्वम् अपि मया सङ्क्षेपेणोक्तम् । एतच् च कथम् । पूर्वाध्यायोक्त-लक्षणो मद्-भक्तो विज्ञाय मद्-भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति ॥18॥ मधुसूदनः : उक्तं क्षेत्रादिकम् अधिकारिणं फलं च वदन्न् उपसंहरति इतीति । इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महा-भूतादि-धृत्य्-अन्तं, तथा ज्ञानम् अमानित्वादि तत्त्व-ज्ञानार्थ-दर्शन-पर्यन्तं, ज्ञेयं चानादिमत् परं ब्रह्म विष्ठितम् इत्य् अन्तं श्रुतिभ्यः स्मृतिभ्यश् चाकृष्य त्रयम् अपि मन्द-बुद्ध्य्-अनुग्रहाय मया संक्षेपेनोक्तम् । एतावान् एव हि सर्वो वेदार्थो गीतार्थश् च । अस्मिंश् च पूर्वाध्यायोक्त-लक्षणो मद्-भक्त एवाधिकारीत्य् आह -- मद्-भक्तो मयि भगवति वासुदेवे परम-गुरौ समर्पित-सर्वात्म-भावो मद्-एक-शरणः स एतद् यथोक्तं क्षेत्रं ज्ञानं च ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्-भावाय सर्वानर्थ-शून्य-परमानन्द-भावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति । यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [ÁvetU 6.23] इति श्रुतेः । तस्मात् सर्वदा मद्-एक-शरणः सन्न् आत्म-ज्ञान-साधनान्य् एव परम-पुरुषार्थ-लिप्सुर् अनुवर्तते तुच्छ-विषय-भोग-स्पृहां हित्वेत्य् अभिप्रायः ॥18॥ विश्वनाथः : उक्तं क्षेत्रादिकम् अधिकारि-फल-सहितम् उपसंहरति इतीति । क्षेत्रं महा-भूतादि धृत्य्-अन्तम् । ज्ञानम् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् । ज्ञेयं ज्ञान-गम्यं च अनादीत्य् आदि धिष्ठितम् इत्य् अन्तम् । एकम् एव तत्त्वं ब्रह्म भगवत्-परमात्म-शब्द-वाच्यं च सङ्क्षेपेणोक्तम् । मद्-भक्तो भक्तिमज् ज्ञानी मद्-भावाय मत्-सायुज्याय । यद् वा मद्-भक्तो ममैकान्तिको दास एतद् विज्ञाय मत्-प्रभोर् एतावद् ऐश्वर्यम् इति ज्ञात्वा मयि भावाय प्रेम्ण उपपद्यत उपपन्नो भवति ॥18॥ बलदेवः : उक्तं क्षेत्रादिकं तज्-ज्ञान-फल-सहितम् उपसंहरति इति क्षेत्रम् इति । महा-भूतानि इत्य् आदिना चेतना धृतिर् इत्य् अन्तेन क्षेत्र-स्वरूपम् उक्तम् । अमानित्वम् इत्य् आदिना तत्त्व-ज्ञानार्थ-दर्शनम् इत्य् अन्तेन ज्ञेयस्य क्षेत्र-द्वयस्य ज्ञानं तत्-साधनम् उक्तम् । अनादि मत्-परम् इत्य् आदिना हृदि सर्वस्य विष्ठितम् इत्य् अन्तेन ज्ञेयं क्षेत्रज्ञ-द्वयं चोक्तं मया । एतत् त्रयं विज्ञाय मिथो विवेकेनावगत्य मद्-भावाय मत्-प्रेम्णे मत्-स्वभावाय वासंसारित्वाय कल्पते योग्ये भवति मद्-भक्तः ॥18॥ __________________________________________________________ BhG 13.19 प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि । विकारांश् च गुणांश् चैव विद्धि प्रकृति-संभवान् ॥19॥ श्रीधरः : तद् एवं तत् क्षेत्रं यच् च यादृक् चेत्य् एतावत् प्रपञ्चितम् । इदानीं तु यद् विकारि यतश् च यत् स च यो यत्-प्रभावश् चेत्य् एतत् पूर्वं प्रतिज्ञातम् एव प्रकृति-पुरुषयोः संसार-हेतुकत्व-कथनेन प्रपञ्चयति प्रकृतिम् इति पञ्चभिः । तत्र प्रकृति-पुरुषयोर् आदिमत्वे तयोर् अपि प्रकृत्य्-अन्तरेण भाव्यम् इत्य् अनवस्थापत्तिः स्यात् । अतस् ताव् उभाव् अनादी विद्धि । अनादेर् ईश्वरस्य शक्तित्वात् प्रकृतेर् अनादित्वम् । पुरुषे ऽपि तद्-अंशत्वाद् अनादिर् एव । अत्र च परमेश्वरस्य तच्-छक्तीनाम् अनादित्वं नित्यत्वं च श्रीमच्-छङ्कर-भगवद्-bhëya-कृद्भिर् अतिप्रबन्धेनोपपादितम् इति ग्रन्थ-बाहुल्यान् नास्माभिः प्रतन्यते । विकारांश् च देहेन्द्रियादीन् गुणांश् च गुण-परिणामान् सुख-दुःख-मोहादीन् प्रकृतेः सम्भूतान् विद्धि ॥19॥ मधुसूदनः : तद् अनेन ग्रन्थेन तत् क्षेत्रं यच् च यादृक् च इत्य् एतद् व्याख्यातम् । इदानीं यद्-विकारि यतश् च यत् स च यो यत्-प्रभावश् च इत्य् एतावद् व्याख्यातव्यम् । तत्र प्रकृति-पुरुषयोः संसार-हेतुत्व-कथनेन यद्-विकारि यतश् च यद् इति प्रकृतिम् इत्य् आदि द्वाभ्यां प्रपञ्च्यते । स च यो यत् प्रभावश् च इति तु पुरुष इत्य् आदि द्व्याभ्याम् इति विवेकः । तत्र सप्तम ईश्वरस्य द्वे प्रकृती परापरे क्षेत्र-क्षेत्रज्ञ-लक्षणे उपन्यस्य एतद्-योनीनि भूतानि [GÅtà 7.7] इत्य् उक्तम् । तत्रापरा प्रकृतिः क्षेत्र-लक्षणा परा तु जीव-लक्षणेति तयोर् अनादित्वम् उक्त्वा तद्-उभय-योनित्वं भूतानाम् उच्यते प्रकृतिम् इति । प्रकृतिर् मायाख्या त्रिगुणात्मिका पारमेश्वरी शक्तिः क्षेत्र-लक्षणा या प्राग् अपरा प्रकृतिर् इत्य् उक्ता । या तु परा प्रकृतिर् जीवाख्या प्राग् उक्ता स इह पुरुष इत्य् उक्त इति न पूर्वापर-विरोधः । प्रकृतिं पुरुषं चोभाव् अपि अनादी एव विद्धि । न विद्यते आदिः कारणं ययोस् तौ । तथा प्रकृतेर् अनादित्वं सर्व-जगत्-कारणत्वात् । तस्या अपि कारण-सापेक्षत्वे ऽनवस्था-प्रसङ्गात् । पुरुषस्यानादित्वं तद्-धर्माधर्म-प्रयुक्तत्वात् कृत्स्नस्य जगतः जातस्य हर्ष-शोक-भय-सम्प्रतिपत्तेः । अन्यथा कृत-हान्य-कृताभ्यागम-प्रसङ्गात् । यतः प्रकृतिर् अनादिर् अतस् तस्या भूत-योनित्वम् उक्तं प्राग् उपपद्यत इत्य् आह विकारांश् च षोडश पञ्च महा-भूतान्य् एकादशेन्द्रियाणि च गुणांश् च सत्त्व-रजस्-तमो-रूपान् सुख-दुःख-मोहान् प्रकृति-संभवान् एव प्रकृति-कारणकान् एव विद्धि जानीहि ॥19॥ विश्वनाथः : परमात्मानम् उक्त्वा क्षेत्र-ज्ञ-शब्द-वाच्यं जीवात्मानं वक्तुं कुतस् तस्य माया-संस्लेषः, कदा तद्-आरम्भो ऽभूद् इत्य् अपेक्षायाम् आह प्रकृतिं मायां पुरुषं जीवं चोभाव् अप्य् अनादी न विद्यते आदि कारणं ययोस् तथाभूतौ विद्धि अनादेर् ईश्वरस्य मम शक्तित्वात् । भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महाबाहो ययेदं धार्यते जगत् ॥ [GÅtà 7.4-5] इति मद्-उक्तेर् माया-जीवयोर् अपि मच्-छक्तित्वेन अनादित्वात् तयोः संश्लेषो ऽपि अनादिर् इति भावः । तत्र मिथः संश्लिष्टयोर् अपि तयोर् वस्तुतः पार्थक्यम् अस्ति एव इत्य् आह विकारांश् च देहेन्द्रियादीन् गुणांश् च गुण-परिणामान् सुख-दुःख-शोक-मोहादीन् प्रकृति-सम्भूतान् प्रकृत्य्-उद्भूतान् विद्धीति क्षेत्राकार-परिणतायाः प्रकृतेः सकाशाद् भिन्नम् एव जीवं विद्धीति भावः ॥19॥ बलदेवः : एवं मिथो विविक्त-स्वभावयोर् अनाद्योः प्रकृति-जीवयोः संसर्गस्यानादि-कालिकत्वं संसृष्टयोस् तयोः कार्य-भेदस् तत्-संसर्गस्यानादि-कालिकस्य हेतुश् च निरूप्यते प्रकृतिम् इत्य् आदिभिः । अपिर् अवधृतौ । मिथः सम्पृक्तौ प्रकृति-पुरुषाव् उभाव् अनाद्येव विद्धि मदीय-शक्तित्वान् नित्याव् एव जानीहि । तयोर् मच्-छक्तित्वं तु पुरैवोक्तं भूमिर् आपः इत्य् आदिना । अनादि-संसृष्टयोर् अपि तयोः स्वरूप-भेदो ऽस्तीत्य् आशयेनाः विकारान् देहेन्द्रियादीन् । गुणांश् सुख-दुःखानि प्रकृति-सम्भवान् प्राकृतान् न तु जैवान् विद्धीति क्षेत्रात्मना परिणतायाः प्रकृतेर् अन्यो जीव इति दर्शितम् ॥19॥ __________________________________________________________ BhG 13.20 कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥20॥ श्रीधरः : विकाराणां प्रकृति-सम्भवत्वं दर्शयन् पुरुषस्य संसार-हेतुत्वं दर्शयति कार्येति । कार्यं शरीरम् । कारणानि सुख-दुःख-साधनानीन्द्रियाणि । तेषां कर्तृत्वे तद्-आकार-परिणामे प्रकृतिर् हेतुर् उच्यते कपिलादिभिः । पुरुषो जीवस् तु तत्-कृत-सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते । अयं भावः यद्यपि अचेतनायाः प्रकृतेः स्वतः-कर्तृत्वं न सम्भवति तथा पुरुषस्याप्य् अविकारिणो भोक्तृत्वं न सम्भवति । तथापि कर्तृत्वं नाम क्रिया-निर्वर्तकत्वम् । तच् चाचेतनस्यापि चेतनादृष्ट-वशात् चैतन्याधिष्ठितत्वात् सम्भवति यथा वह्नेर् ऊर्ध्व-ज्वलनं वयोस् तिर्यग् गमनं वत्सादृष्ट-वशात् गोस्तन्य-पयसः क्षरणम् इत्य् आदि । अतः पुरुष-सन्निधानात् प्रकृतेः कर्तृत्वम् उच्यते भोक्तृत्वं च सुख-दुःख-संवेदनं, तच् च चेतन-धर्म एवेति प्रकृति-सन्निधानात् पुरुषस्य भोक्तृत्वम् उच्यते इति ॥20॥ मधुसूदनः : विकाराणां प्रकृति-सम्भवत्त्वं विवेचयन् पुरुषस्य संसार-हेतुत्वं दर्शयति कार्येति । कार्यं शरीरं करणानीन्द्रियाणि तत्-स्थानि त्रयोदश देहारम्भकाणि भूतानि विषयाश् चेह कार्य-ग्रहणेन गृह्यन्ते । गुणाश् च सुख-दुःख-मोहात्मकाः करणाश्रयत्वात् करण-ग्रहणेन गृह्यन्ते । तेषां कार्य-करणानां कर्तृत्वे तद्-आकार-परिणामे हेतुः कारणम् प्रकृतिर् उच्यते महर्षिभिः । कार्य-करणेति दीर्घ-पाठे ऽपि स एवार्थः । एवं प्रकृतेः संसार-कारणत्वं व्याख्याय पुरुषस्यापि यादृशं तत् तद् आह पुरुषो क्षेत्रज्ञः परा प्रकृतिर् इति प्राग् व्याख्यातः । स सुख-दुःखानां सुख-दुःख-मोहानां भोग्यानां सर्वेषाम् अपि भोक्तृत्वे वृत्त्य्-उपरक्तोपलम्भे हेतुर् उच्यते ॥20॥ विश्वनाथः : तस्य माया-संश्लेषं दर्शयति । कार्यं शरीरम् । कारणानि सुख-दुःख-साधनानीन्द्रियाणि । कर्तार इन्द्रियाधिष्ठातारो देवास् तत्र तथाध्यासेन पुरुष-संसर्गात् कार्यादि-रूपेण परिणता स्याद् अविद्याख्यया स्व-वृत्त्या तद्-अध्यास-प्रदा च स्याद् इत्य् अर्थः । तत्-कृत-सुख-दुःखानां भोक्तृत्वे पुरुषो जीव एव हेतुः । अयं भावः यद्यपि कार्यत्व-कारणत्व-कर्तृत्व-भोक्तृत्वानि प्रकृति-धर्मा एव स्युस् तद् अपि कार्यत्वादिषु जडांश-प्राधान्यात्, सुख-दुःख-संवेदन-रूपे भोगे तु चैतन्यांश-प्राधान्यात् । प्राधान्येन व्यपदेशा भवन्तीति न्यायात् कार्यत्वादिषु प्रकृतिर् हेतुः । भोक्तृत्वे पुरुषो हेतुर् इत्य् उच्यते इति ॥20॥ बलदेवः : अथ संसृष्टयोस् तयोः कार्य-भेदम् आह कार्येति शरीरं कार्यं ज्ञान-कर्म-साधकत्वाद् इन्द्रियाणि कारणानि तेषां कर्तृत्वे तत्-तद्-आकार-स्व-परिणामे प्रकृतिर् हेतुः । पुरुषः प्रकृतिस्थो हि इत्य् अग्रिमात् स्व-संसर्गेण सचेतनां प्रकृतिं पुरुषो ऽधितिष्ठति । तद्-अधिष्ठिता तु सा तत्-कर्माणु-गुण्येन परिणममाना तत्-तद्-देहादीनां स्रष्ट्रीति प्रकृत्यार्पितानां सुखादीनां भोक्तृत्वे पुरुषो हेतुस् तेषां भोगे स एव कर्तेय् अर्थः । प्रकृत्य्-अधिष्ठातृत्वं सुखादि-भोक्तृत्वं च पुरुषस्य कार्यम् । तच् च शरीरादि-कर्तृत्वं तु तद्-अधिष्ठातायाः प्रकृतेर् इति पुरुषस्यैव कर्तृत्वं मुख्यम् । एवम् आह सूत्रकारः कर्ता शास्त्रार्थवत्त्वात् इत्य् आदिभिः । परेशस्य हरेर् अधिष्ठातृत्वं तु सर्वत्रावर्जनीयम् इत्य् उक्तं वक्ष्यते च ॥20॥ __________________________________________________________ BhG 13.21 पुरुषः प्रकृति-स्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु ॥21॥ श्रीधरः : तथाप्य् अविकारिणो जन्म-रहितस्य च भोक्तृत्वं कथम् इति । अत आह पुरुष इति । हि यस्मात् । प्रकृति-स्थस् तत्-कार्ये देहे तादात्म्येन स्थितः पुरुषः । अतस् तज्-जनितान् सुख-दुःखादीन् भुङ्क्ते । अस्य च पुरुषस्य सतीषु देवादि-योनिषु असतीषु तिर्यग्-आदि-योनिषु यानि जन्मानि तेषु गुण-सङ्गो गुणैः शुभाशुभ-कर्म-कारिभिर् इन्द्रियैः सङ्गः कारणम् इत्य् अर्थः ॥21॥ मधुसूदनः : यत् पुरुषस्य सुख-दुःख-भोक्तृत्वं तादात्म्येनोपगतः प्रकृति-स्थो ह्य् एव पुरुषो भुङ्क्ते उपलभते प्रकृति-जान् गुणान् । अतः प्रकृति-ज-गुणोपलम्भ-हेतुषु सद्-असद्-योनि-जन्मसु सद्-योनयो देवाद्यास् तेषु हि सात्त्विकम् इषतं फलं भुज्यते । असद्-योनयः पश्व्-आद्यास् तेषु हि तामसम् अनिष्टं फलं भुज्यते । अतस् तन् नास्य पुरुषस्य गुण-सङ्गः सत्त्व-रजस्-तमो-गुणात्मक-प्रकृति-तादात्म्याभिमान एव कारणम् । न त्व् असङ्गस्य तस्य स्वतः संसार इत्य् अर्थः । अथवा गुण-सङ्गो गुणेषु शब्दादिषु सुख-दुःख-मोहात्मकेषु सङ्गो 'bhilëa÷ काम इति यावत् । स एवास्य सद्-असद्-योनि-जन्मसु कारणम् स यथा-कामो भवति तत् क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद् अभिसम्पद्यते [BAU 4.4.5] इति श्रुतेः । अस्मिन्न् अपि पक्षे मूल-कारणत्वेन प्रकृति-तादात्म्याभिमानो द्रष्टव्यः ॥21॥ विश्वनाथः : किन्तु तत्र अनाद्य्-अविद्या-कृतेनाध्यासेन एव कर्ट्र्व-भोक्तृत्वादिकं तदीयम् अपि धर्मं स्वीयं मन्यते । तत एवास्य संसार इत्य् आह पुरुष इति । प्रकृतिस्थः प्रकृति-कार्य-देहे तादात्म्येन हि स्थितः । प्रकृतिजान् अन्तःकरण-धर्मान् शोक-मोह-सुख-दुःखादीन् गुणान् स्वीयान् एव अभिमन्यमानो भुङ्क्ते । तत्र कारणं गुण-सङ्गः । गुणमय-देहेषु अस्यासङ्गस्याप्य् आत्मनः सङ्गो ऽविद्या-कल्पितः । क्व भुङ्क्ते इत्य् अपेक्षायाम् आह सतीषु देवादि-योनिषु असतीषु तिर्यग्-आदि-योनिषु शुभाशुभ-कर्म-कृतासु यानि जन्मानि तेषु ॥21॥ बलदेवः : प्रकृत्य्-अधिष्ठाने सिखादिभोगे च पुरुषस्यैव कर्तृत्वम् इत्य् एतत् स्फुटयति तस्य प्रकृति-संसर्गे हेतुं च दर्शयति पुरुष इति । चित्-सुखैक-रसो ऽपि पुरुषो ऽनादिकर्म-वासनया प्रकृतिस्थस् ताम् अधिष्ठित-तत्-कृत-देहेन्द्रियः प्रान-विशिष्टः सन्न् एव तत्-कृतान् गुणान् सुखादीन् भुङ्क्ते ऽनुभवति क्वेत्य् आह सद् इति । सतीषु देव-मानवादिष्व् असतीषु पशु-पक्ष्य्-आदिषु च साध्व्-असाधु-रचितासु योनिषु यानि जन्मादीनि तेष्व् इति तत्र तत्र पुरुषस्यैव कर्तृत्वम् । तत्-संसर्गे हेतुम् आह कारणम् इति । गुणो ऽसङ्गो ऽनादि-गुण-मय-विसय-स्पृहा । अयम् अर्थः अनादिर् जीवः कर्म-रूपाणादिवासनारक्तः । स च भोक्तृत्वाद् भोग्यान् विषयान् स्पृहयंस् तद्-अर्पित-कामनादि-सन्निहितां प्रकृतिम् आश्रयिष्यति यावत् सत्-प्रसङ्गात् तत्-तद्-वासना क्षीयते । तत्-क्षये तु परात्म-धाम-सुखानि भुङ्क्ते सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्य् आदि श्रुतिभ्य इति । यत् तु प्रकृतेर् इत्य् आदेः कार्य-कारणेत्य् आदेः प्रकृत्यैव चेत्य् आदेर् नान्यं गुणेभ्यः इत्य् आदेश् चापाततार्थ-ग्राहिभिः साङ्ख्यैः प्रकृतेर् एव कर्तृत्वम् उक्तं, तत् किल रभसाभिधानम् एव लोष्ट्र-këÂhavad अचेतनायास् तस्यास् तत्त्व-सम्भावात् । उपादानापरोक्ष-चिकीर्षाकृतिमत्त्वं खलु कर्तृत्वं, तच् च चेतनस्यैवेति श्रुतिर् आह - विज्ञानं यज्ञं तनुते कर्माणि तनुते ऽपि च । एष हि द्रष्टा स्प्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता निज्ञानात्मा पुरुषः इत्य् आदिकम् । यच् च पुरुष-सन्निधानाच् चैतन्याध्यासात् तस्यास् तत्त्वम् इत्य् आहुस् तन् न । यत् सन्निध्यधस्त-चैतन्यात् तस्याः कर्तृत्वं तत् तस्यैव सन्निहितस्येति सुवचत्वात् । न खलु तपायसो दग्धृत्वम् अयो-हेतुकम् अपि तु वह्नि-हेतुकम् एव दृष्टम् । न च चलति जलं फलति तरुर् इतिवज् जडायास् तस्यास् तत्त्व-सिद्धिर् जलादिष्व् अन्तर्याम्य्-अधिष्ठितत्वेनेष्टासिद्धेर् विधायक-श्रुति-व्याकोपाच् चैतेद् एवम् । न हि जड-प्रकृतिम् उद्दिश्य स्वर्गादि-फलकं ज्योतिष्टोमादि-मोक्ष-फलकं ध्यानं च स्मृतिर् विधत्ते ऽपि तु चेतनम् एव भोक्तारम् उद्दिश्येति पुरुषस्यैव कर्तृत्वम् । तच् च प्रकृतेर् इति यद् उक्तं तत् तु तद्-वृत्ति-प्राचुर्याद् एव यथा करेण बिभ्रति पुरुषे करो बिभर्तीति व्यपदेशस् तथा प्रकृत्या कुर्वति पुरुषे प्रकृतिः करोतीति स भवेद् इत्य् एके, प्राकृतैर् देहादिभिर् युक्तस्यैव पुरुषस्य यज्ञ-युद्धादि-कर्म-कर्तृत्वं, न तु तैर् वियुक्तस्य शुद्धस्येत्य् अतः प्रकृतेस् तद् इत्य् अपरे ॥21। __________________________________________________________ BhG 13.22 उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥22॥ श्रीधरः : तद् अनेन प्रकारेण प्रकृत्य्-अविवेकाद् एव पुरुषस्य संसारः । न तु स्वरूपतः । इत्य् आशयेन तस्य स्वरूपम् आह उपद्रष्टेति । अस्मिन् प्रकृति-कार्ये देहे वर्तमानो ऽपि पुरुषः परो भिन्न एव । न तद्-गुणैर् युज्यत इत्य् अर्थः । तत्र हेतवः यस्माद् उपद्रष्टा पृथग्-भूत एव समीपे स्थित्वा द्रष्टा साक्षीत्य् अर्थः । तथा अनुमन्ता अनुमोदितैव सन्निधि-मात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश् च [GTU 2.96, पुरुष-बोधिनी] इत्य् आदि श्रुतेः । तथा ऐश्वर्येण रूपेण भर्ता विधायक इति चोक्तः । भोक्ता पालक इति च । महांश् चासौ ईश्वरश् च स ब्रह्मादीनाम् अपि पतिर् इति च परमात्मा वान्तर्यामीति चोक्तः श्रुत्या । तथा च श्रुतिः एष सर्वेश्वर एव्स भूताधिपतिर् लोक-पालः इत्य् आदि ॥22॥ मधुसूदनः : तद् एवं प्रकृति-मिथ्या-तादात्म्यात् पुरुषस्य संसारो न स्वरूपेणेत्य् उक्तम् । कीदृशं पुनस् तस्य स्वरूपं यत्र न सम्भवति संसारः ? इत्य् आकाङ्क्षायां तस्य स्वरूपं साक्षान् निर्दिशन्न् आह उपद्रष्टेति । अस्मिन् प्रकृति-परिणामे देहे जीव-रूपेण वर्तमानो ऽपि पुरुषः परः प्रकृति-गुणासंसृष्टः परमार्थतो ऽसंसारी स्वेन रूपेणेत्य् अर्तह्ः । यत उपद्रष्टा यथ ऋत्विग्-यजमानेषु यज्ञ-कर्म-व्यापृतेषु तत्-समीपस्थो ऽन्यः स्वयम् अव्यापृतो यज्ञ-विद्या-कुशलत्वाद् ऋत्विग्-यजमान-व्यापार-गुण-दोषाणाम् ईक्षिता, तद्वत् कार्य-करण-व्यापारेषु स्वयम् अव्यापृतो विलक्षणस् तेषां कार्य-करणानां स-व्यापराणां समीपस्थो द्रष्टा न तु कर्ता पुरुषः । स यत् तत्र किंचित् पश्यत्य् अनन्वाग् अतस् तेन भवत्य् असङ्गो ह्य् अयं पुरुषः [BAU 4.3.15] इति श्रुतेः । अथवा, देह-चक्षुर्-मनो-बुद्ध्य्-आत्मानो द्रष्टृषु मध्ये बाह्यान् देहादीन् अपेक्ष्यात्यव्यवहितो द्रष्टात्मा पुरुष उपद्रष्टा । उप-शब्दस्य सामीप्यार्थत्वात् तस्य चाव्यवधान-रूपस्य प्रत्यग्-आत्मन्य् एव पर्यवसानात् । अनुमन्ता च कार्य-करण-प्रवृत्तिषु स्वयम् अप्रवृत्तो ऽपि प्रवृत्त इव संनिधि-मात्रेण तद्-अनुकूलत्वाद् अनुमन्ता । अथवा, स्व-व्यापारेषु प्रवृत्तान् देहेन्द्रियादीन् न निवारयति कदाचिद् अपि तत्-साक्षि-भूतः पुरुष इत्य् अनुमन्ता । साक्षी चेता [GTU 2.96, पुरुष-बोधिनी] इति श्रुतेः । भर्ता भर्ता देहेन्द्रिय-मनो-बुद्धीनां संहतानां चैतन्याभास-विशिष्टानां स्व-सत्तया स्फुरणेन च धारयिता पोषयिता च । भोक्ता बुद्धेः सुख-दुःख-मोहात्मकान् प्रत्ययान् स्वरूप-चैतन्येन प्रकाशयतीति निर्विकार एवोपलब्धा । महेश्वरः सर्वात्मत्वात् स्वतन्त्रत्वाच् च महान् ईश्वरश् चेति महेश्वरः । परमात्मा देहादि-बुद्ध्य्-अन्तानां अविद्ययात्मत्वेन कल्पितानाम् परमः प्रकृष्ट उपद्रष्टृत्वादि-पूर्वोक्त-विशेषण-विशिष्ट आत्मा परमात्मा । इत्य् अनेन शब्देनापि उक्तः कथितः श्रुतौ । च-काराद् उपद्रष्टेत्य्-आदि-शब्दैर् अपि स एव पुरुषः परः । उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः [GÅtà 15.17] इत्य् अग्रे वक्ष्यते ॥22॥ विश्वनाथः : जीवात्मानम् उक्त्वा परमात्मानम् आह उपद्रष्टेति । यद्यपि अनादि मत्-परं ब्रह्म इत्य् आदिना हृदि सर्वस्य विष्ठितम् इत्य् अनेन च सामान्यतः पशेषतश् च परमात्मा प्रोक्त एव, तद् अपि तस्य जीवात्म-साहित्येनापि पृथग् एव स्पष्टतया देहस्थत्व-ज्ञापनार्थम् इयम् उक्तिर् ज्ञेया । अस्मिन् देहे परो ऽन्यः पुरुषो यो महेश्वर्ः स परमात्मेति चाप्य् उक्तः । परमात्मेति च नाम्नाप्य् उक्तो भवतीत्य् अर्थः । तत्र परम-शब्द एकात्मवाद-पक्षे स्वांश इति द्योतनार्थो जीवस्य उप समीपे पृथक्-स्थित एव द्रष्टा साक्षी । अनुमन्तानुमोदन-कर्ता सन्निधि-मात्रेणानुग्राहकः । साक्षी चेताः केवलो निर्गुणश् च [GTU 2.96, पुरुष-बोधिनी] इति श्रुतेः । तथा भर्ता धारको भोक्ता पालकः । बलदेवः : देहे सुखादिभोक्ट्रयावस्थितं जीवम् उक्त्वा नियन्तृतया तत्रावस्थितम् ईश्वरम् आह उपद्रष्टेति । अस्मिन् देहे परो जीवाद् अन्यः पुरुषो ऽस्ति यो महेश्वरः परमात्मेति प्रोक्तः । उपद्रष्टा सन्निधौ पृथक्-स्थित एव साक्षी । अनुमन्तानुमति-दाता तद्-अनुमतिं विना जीवः किञ्चिद् अपि कर्तुं न क्षम इत्य् अर्थः । भर्ता धारकः । भोक्ता पालकः । सर्वतः पाणि इत्य् आदिभिर् उक्तस्यापीशस्य जीवेन सह स्थितिं वक्तुं पुनर् उक्तिः ॥22॥ __________________________________________________________ BhG 13.23 य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥23॥ श्रीधरः : एवं प्रकृति-पुरुष-विवेक-ज्ञानिनं स्तौति य एवम् इति । एवम् उपद्रष्टृत्वादि-रूपेण पुरुषं यो वेत्ति प्रकृतिं च गुणैः सह सुख-दुःखादि-परिणामैः सहितां यो वेत्ति स पुरुषः सर्वथा विधिम् अतिलङ्घ्येह वर्तमानो ऽपि पुनर् नाभिजायते । मुच्यते एवेत्य् अर्थः ॥23॥ मधुसूदनः : तद् एवं स च यो यत् प्रभावश् च [GÅtà 13.4] इति व्याख्यातम् इदानीं यज् ज्ञात्वामृतम् अश्नुते इत्य् उक्तम् उपसंहरति य एवम् इति । य एवम् उक्तेन प्रकारेण वेत्ति पुरुषम् अयम् अहम् अस्मीति साक्षात्करोति प्रकृतिं चाविद्यां गुणैः स्व-विकारैः सह मिथ्या-भूताम् आत्म-विद्यया बाधितां वेत्ति निवृत्ते ममाज्ञान-तात्-कार्ये इति, स सर्वथा प्रारब्ध-कर्म-वशाद् इन्द्रवद् विधिम् अतिक्रम्य वर्तमानो ऽपि भूयो न जायते पतिते ऽस्मिन् विद्वच्-छरीरे पुनर् देह-ग्रहणं न करोति । अविद्यायां विद्यया नाशितायां तत्-कार्यासंभवस्य बहुधोक्तत्वात् तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [Vs 4.1.13] इति न्यायात् । अपि-शब्दाद् विधिम् अनतिक्रम्य वर्तमानः स्व-वृत्तस्थो भूयो न जायत इति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥23॥ विश्वनाथः : एतज्-ज्ञान-फलम् आह य इति । पुरुषं परमात्मानं प्रकृतिं माया-शक्तिं । च-काराज् जीव-शक्तिं च । सर्वथा वर्तमानो ऽपि लय-विक्षेपादि-पराभूतो ऽपि ॥23॥ बलदेवः : एतज्-ज्ञान-फलम् आह य इति । एवं मद्-उक्त-विधया मिथो विविक्ततया यः पुरुषं महेश्वर-प्रकृतिं च जीवं च वेत्ति ! सर्वथा व्यवहार-सम्पर्केण वर्तमानो ऽपि भूयो नाभिजायते देहान्ते विमुच्यत इत्य् अर्थः ॥23॥ __________________________________________________________ BhG 13.24 ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना । अन्ये सांख्येन योगेन कर्म-योगेन चापरे ॥24॥ श्रीधरः : एवम्भूत-विविक्तात्म-ज्ञान-साधन-विकल्पान् आह ध्यानेनेति द्वाभ्याम् । ध्यानेनात्माकारप्रत्ययावृत्त्या । आत्मनि देह एव आत्मना मनसा एवम् आत्मानं केचित् पश्यन्ति । अन्ये तु साङ्ख्येन प्रकृति-पुरुष-वैलक्षण्यालोचनेन yogenëÂÃÇgena । अपरे च कर्म-योगेन । पश्यन्तीति सर्वत्रानुषङ्गः । एतेषां च ध्यानादीनां यथा-योग्यं क्रम-समुच्चये सत्य् अपि तत्-तन्-निष्ठा-भेदाभिप्रायेण विकल्पोक्तिः ॥24॥ मधुसूदनः : अत्रात्म-दर्शने साधन-विकल्पा इमे कथ्यन्ते ध्यानेनेति । इह हि चतुर्विधा जनाः, केचिद् उत्तमाः केचिन् मध्यमाः केचिन् मन्दाः केचिन् मन्दतरा इति । तत्रोत्तमानाम् आत्म-ज्ञान-साधनम् आह । ध्यानेन विजातीय-प्रत्ययानन्तरितेन सजातीय-प्रत्यय-प्रवाहेण श्रवण-मनन-फल-भूतेनात्म-चिन्तनेन निदिध्यासन-शब्देनोदितेनात्मनि बुद्धौ पश्यन्ति साक्षात्कुर्वन्ति आत्मानं प्रत्यक्-चेतनम् आत्मना ध्यान-संस्कृतेनान्तः-करणेन केचिद् उत्तमा योगिनः । मध्यमानाम् आत्म-ज्ञान-साधनम् आह -- अन्ये मध्यमाः सांख्येन योगेन निदिध्यासन-पूर्व-भाविना श्रवण-मनन-रूपेण नित्यानित्य-विवेकादि-पूर्वकेणेमे गुण-त्रय-परिणामा अनात्मनः सर्वे मिथ्या-भूतास् तत्-साक्षि-भूतो नित्यो विभुर् निर्विकारः सत्यः समस्त-जड-सम्बन्ध-शून्य आत्माहम् इत्य् एवं वेदान्त-वाक्य-विचार-जन्येन चिन्तनेन पश्यन्ति आत्मानम् आत्मनिति वर्तते । ध्यानेनोत्पत्ति-द्वारेणेत्य् अर्थः । मन्दानाम् ज्ञान-साधनम् आह -- कर्म-योगेनेश्वरार्पण-बुद्ध्या क्रियमाणेन फलाभिसन्धि-रहितेन तत्-तद्-वर्णाश्रमोचितेन वेद-विहितेन कर्म-कलापेन चापरे मन्दाः पश्यन्ति आत्मानम् आत्मनिति वर्तते । सत्त्व-शुद्ध्या श्रवण-मनन-ध्यानोत्पत्ति-द्वारेणेत्य् अर्थः ॥24॥ विश्वनाथः : अत्र साधन-विकल्पम् आह ध्यानेति द्वाभ्याम् । केचिद् भक्ता ध्यानेन भगवच्-चिन्तनेनैव । भक्त्या माम् अभिजानाति [GÅtà 18.55] इत्य् अग्रिमोक्तेर् आत्मनि मन्स्य् आत्मना स्वयम् एव न त्व् अन्येन केनाप्य् उपकारेकेणेत्य् अर्थः । अन्ये ज्ञानिनः साङ्ख्यम् आत्मानात्म-विवेकस् तेन । अपरे योगिनो yogenëÂÃÇgena कर्म-योगेन निष्काम-कर्मणा च । अत्र sÃÇkhyëÂÃÇga-योग-निष्काम-कर्म-योगाः परमात्म-दर्शने परस्परयैव हेतवो न तु साक्षाद् धेतवस् तेषां सात्त्विकत्वात् परमात्मनस् तु गुणातीतत्वात् । किं च ज्ञानं च मयि सन्न्यसेत् [BhP 11.19.1] इति भगवद्-उक्तेर् ज्ञानादि-सन्न्यासानन्तरम् एव भक्त्याहम् एकया ग्राह्यः [BhP 11.14.11] इत्य् उक्तेर् ज्ञानं विमुच्य तया भक्त्यैव पश्यन्ति ॥24॥ बलदेवः : महेश्वरस्य प्राप्तौ साधन-विकल्पान् आह ध्यानेनेति द्वाभ्याम् । केचिद् विशुद्ध-चित्ता आत्मनि मनसि स्थितम् आत्मानं महेश्वरं मां ध्यानेनोपसर्जनी-भूत-ज्ञानेन पश्यन्ति साक्षात् कुर्वन्त्य् आत्मना स्वयम् एव, न त्व् अन्येनोपकारकेण । अन्ये साङ्ख्येनोपसर्जनी-भूत-ध्यानेन ज्ञानेन पश्यन्ति । अन्य-योगेनोपसर्जनी-भूत-j¤ÃnenëÂÃÇgena पश्यन्ति । अपरे तु कर्म-योगेनान्तर्गत-ध्यान-ज्ञानेन निष्कामेण कर्मणा ॥24॥ __________________________________________________________ BhG 13.25 अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते । ते ऽपि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥25॥ श्रीधरः : अति-मन्दाधिकारिणां निस्तारोपायम् आह अन्य इति । अन्ये तु साङ्ख्य-योगादि-मार्गेण एवम्भूतम् उपद्रष्टृत्वादि-लक्षणम् आत्मानम् साक्षात्कर्तुम् अजानन्तो ऽन्येभ्य आचार्येभ्य उपदेशतः श्रुत्वा उपासन्ते ध्यायन्ति । ते ऽपि च श्रद्धयोपदेश-श्रवण-परायणाः सन्तो मृत्युं संसारं शनैर् अतितरन्त्य् एव ॥25॥ मधुसूदनः : मन्दतराणां ज्ञान-साधनम् आह अन्य इति । अन्ये तु मन्दतराः । तु-शब्दः पूर्व-श्लोकोक्त-त्रिविधाधिकारि-वैलक्षण्य-द्योतनार्थः । एषूपायेष्व् अन्यतरेणाप्य् एवं यथोक्तम् आत्मानम् अजानन्तो ऽन्येभ्यः कारुणिकेभ्य आचार्येभ्यः श्रुत्वा "इदम् एव चिन्तयत" इत्य् उक्ता उपासते श्रद्दधानाः सन्तश् चिन्तयन्ति । ते ऽपि चातितरन्त्य् एव मृत्युम् संसारम् श्रुति-परायणाः स्वयं विचारासमर्था अपि श्रद्दधानतया गुरूपदेश-श्रवण-मात्र-परायणाः । ते ऽपीत्य् अपि-शब्दाद्ये स्वयं विचार-समर्थास् ते मृत्युम् अतितरन्तीति किम् उ वक्तव्यम् इत्य् अभिप्रायः ॥25॥ विश्वनाथः : अन्ये इतस् ततः कथा-श्रोतारः ॥25॥ बलदेवः : अन्ये त्व् एवम् ईदृशानुपायान् अजानन्तः श्रुति-परायणास् तत्-तत्-कथा-श्रवणादि-निष्ठाः साम्प्रतिका अन्येभ्यस् तद्-वक्तृभ्यस् तान् उपायान् श्रुत्वा तं महेश्वरम् उपासते । ते ऽपि चात् त-सङ्गिनश् च क्रमेण तान् उपलभ्यानुष्ठाय च मृत्युम् अतितरन्त्य् एवेति तत्-कथा-श्रुति-महिमातिशयो दर्शितः ॥25॥ __________________________________________________________ BhG 13.26 यावत् संजायते किंचित् सत्त्वं स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तद् विद्धि भरतर्षभ ॥26॥ श्रीधरः : अथ कर्म-योगस्य तृतीय-चतुर्थ-पञ्चमेषु प्रपञ्चितत्वाद् ध्यान-योगस्य च «a«ÂhëÂhamayo÷ प्रपञ्चितत्वाद् ध्यानादेश् च साङ्ख्य-विविक्तात्म-विषयत्वात् साङ्ख्यम् एव प्रपञ्चयन्न् आह यावद् इत्य् आदि यावद् अध्यायान्तम् । यावत् किञ्चित् वस्तु-मात्रं सत्त्वम् उत्पद्यते तत् सर्वं क्षेत्र-क्षेत्रज्ञयोर् योगाद् अविवेक-कृत-तादात्म्याध्यासाद् भवतीति जानीहि ॥26॥ मधुसूदनः : संसारस्याविद्यकत्वाद् विद्यया मोक्ष उपपद्यत इत्य् एतस्यार्थस्यावधारणाय संसार-तन्-निवर्तक-ज्ञानयोः प्रपञ्चः क्रियते यावद् अध्याय-समाप्ति । तत्र कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मस्व् [GÅtà 13.21] इत्य् एतत् प्राग् उक्तं विवृणोति यावद् इति । यावत् किम् अपि सत्त्वं वस्तु संजायते स्थावरं जङ्गमं वा तत् सर्वं क्षेत्र-क्षेत्रज्ञ-संयोगाद् अविद्या-तत्-कार्यात्मकं जडम् अनिर्वचनीयं सद्-असत्त्वं दृश्य-जातं क्षेत्रं तद्-विलक्षणं तद्-भासकं स्व-प्रकाश-परमार्थ-सच्-चैतन्यम् असङ्गोदासीनं निर्धर्मकम् अद्वितीयं क्षेत्रज्ञं तयोः संयोगो माया-वशा इतरेतराविवेक-निमित्तो मिथ्या-तादात्म्याध्यासः सत्यानृत-मिथुनीकरणात्मकः । तस्माद् एव संजायते तत् सर्वं कार्य-जातम् इति विद्धि हे भरतर्षभ । अतः स्वरूपाज्ञान-निबन्धनः संसारः स्वरूप-ज्ञानाद् विनंष्टुम् अर्हति स्वप्नादिवद् इत्य् अभिप्रायः ॥26॥ विश्वनाथः : उक्तम् एवार्थं प्रपञ्चयति यावद् अध्याय-समाप्ति । यावद् इति यत्-प्रमाणकं निकृष्टम् उत्कृष्टं वा । सत्त्वं प्राणि-मात्रम् ॥26॥ बलदेवः : अथानादि-संयुक्तयोः प्रकृति-जीवयोर् योगानुसन्धानाय तयोः संयोगेन सृष्टिं तावद् आह यावद् इति । स्थावर-जङ्गमं किञ्चित् सत्त्वं प्राणि-जातं यावद् यत्-प्रमाणकम् उत्कृष्टम् अपकृष्टं च सञ्जायते तत् क्षेत्र-क्षेत्रज्ञ-संयोगाद् विद्धि । क्षेत्रेण प्रकृत्या सह क्षेत्रज्ञयोः सम्बन्धाज् जानीहीत्य् अर्थः । ईश्वरः प्रकृति-जीवौ नियमयन् प्रवर्तयति, तौ तु मिथः सम्बध्नीत । ततो देहोत्पत्ति-द्वारा प्राणि-सृष्टिर् इत्य् अर्थः ॥26॥ __________________________________________________________ BhG 13.27 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति ॥27॥ श्रीधरः : अविवेक-कृतं संसारोद्भवम् उक्त्वा तन्-निवृत्तये विव्क्तात्म-विषयं सम्यग्-दर्शनम् आह समम् इति । स्थावर-जङ्गमात्मकेषु भूतेषु निर्विशेषं सद्-रूपेण समं यथा भवत्य् एवं तिष्ठन्तं परमात्मानं यः पश्यति अतएव तेषु विनश्यत्स्व् अपि अविनश्यन्तं यः पश्यति स एव सम्यक् पश्यति ॥27॥ मधुसूदनः : एवं संसारम् अविद्यात्मकम् उक्त्वा तन् निवर्तक-विद्या-कथनाय य एवं वेत्ति पुरुषम् इति प्राग् उक्तं विवृणोति समम् इति । सर्वेषु भूतेषु भवन-धर्मकेषु स्थावर-जङ्गमात्मकेषु प्राणिषु अनेक-विध-जन्मादि-परिणाम-शीलतया गुण-प्रधान-भावापत्त्या च विषमेषु अतएव चञ्चलेषु प्रतिक्षण-परिणामिनो हि भावा नापरिणम्य क्षणम् अपि स्थातुम् ईशते । अत एव परस्पर-बाध्य-बाधक-भावापन्नेषु एवम् अपि विनश्यत्सु दृष्ट-नष्ट-स्वभावेषु माया-गन्धर्व-नगरादि-प्रायेषु समं सर्वत्रैक-रूपं प्रतिदेहम् एकं जन्मादि-परिणाम-शून्यतया च तिष्ठन्तम् अपरिणममानं परमेश्वरं सर्व-जड-वर्ग-सत्ता-स्फूर्ति-प्रदत्वेन बाध्य-बाधक-भाव-शून्यं सर्वदोपानास्कन्दितम् अविनश्यन्तं दृष्ट-नष्ट-प्राय-सर्व-द्वैत-बाधे ऽप्य् अबाधितम् । एवं सर्व-प्रकारेण जड-प्रपञ्च-विलक्षणम् आत्मानं विवेकेन यः शास्त्र-चक्षुषा पश्यति स एव पश्यत्य् आत्मानं जाग्रद्-बोधेन स्वप्न-भ्रमं बाधमान इव । अज्ञस् तु स्वप्न-दर्शीव भ्रान्त्या विपरीतं पश्यन् न पश्यत्य् एव । अदर्शनात्मकत्वाद् भ्रमस्य । न हि रज्जुं सर्पतया पश्यन् पश्यतीति व्यपदिश्यते । रज्ज्व्-अदर्शनात्मकत्वात् सर्प-दर्शनस्य । एवम्-भूतान्य् आनुपरक्त-शुद्धात्म-दर्शनात् तद्-दर्शर्नात्मिकाया अविद्याया निवृत्तिस् ततस् तत्-कार्य-संसार-निवृत्तिर् इत्य् अभिप्रायः । अत्रात्मानम् इति विशेष्य-लाभो विशेषण-मर्यादया । परमेश्वरम् इत्य् एव वा विशेष्य-पदम् । विषमत्व-चञ्चलत्व-बाध्य-बाधक-रूपत्व-लक्षणं जड-गतं वैधर्म्यं समत्व-तिष्ठत्त्व-परमेश्वरत्व-रूपात्म-विशेषण-वशाद् अर्थात् प्राप्तम् अन्यत् कण्ठोक्तम् इति विवेकः ॥27॥ विश्वनाथः : परमात्मानं त्व् एवं जानीयाद् इत्य् आह समम् इति । विनश्यत्स्व् अपि देहेषु यः पश्यति, स एव ज्ञानीत्य् अर्थः ॥27॥ बलदेवः : अथ प्रकृतौ तत्-संयुक्तेषु च जीवेषु स्थितम् अपीश्वरं तेभ्यो विविक्तं पश्येद् इत्य् आह समम् इति । यस् त्व् अतत्त्ववित् प्रसङ्गी सर्वेषु स्थावर-जङ्गम-देहवत्सु भूतेषु जीवेषु समम् एकरसं यथा स्यात् तथा तिष्ठन्तं परमेश्वरं विनश्यत्सु तत्-तद्-देह-विमर्देन विनाशं गच्छत्सु तेष्व् अविनश्यन्तं तद्-वैक्षणं पश्यति स एव पश्यति तद्-याथात्म्य-दर्शी भवति । तथा च वैविध्य-विनाश-धर्मिभ्यः प्रकृति-संयोगिभ्यो जीवेभ्य ऐकरस्याविनाश-धर्मा परेशो विविक्त इति ॥27॥ __________________________________________________________ BhG 13.28 समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् ॥28॥ श्रीधरः : कुत इति । अत आह समम् इति । सर्वत्र भूतमात्रे समं सम्यग् अप्रच्युत-स्वरूपेणावस्थितं परमात्मानं पश्यन् । हि यस्माद् आत्मना स्वेनैवात्मानं न हिनस्ति । अविद्यया सच्-चिद्-आनन्द-रूपम् आत्मानं तिरस्कृत्य न विनाशयति । ततश् च परां गतिं मोक्षं प्राप्नोति । यत् त्व् एवं न पश्यति स हि देहात्म-दर्शी देहेन सहात्मानं हिनस्ति । तथा च श्रुतिः - असूर्या नाम ते लोका अन्धेन तमसावृताः । तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशौ 3] इति ॥28। मधुसूदनः : तद् एतद् आत्म-दर्शनं फलेन स्तौति रुच्य्-उत्पत्तये समम् इति । समवस्थितं जन्मादि-विनाशान्त-भाव-विकार-शून्यतया सम्यक्तयावस्थित-विनाशित्व-लाभः । अन्यत् प्राग् व्याख्यातम् । एवं पूर्वोक्त-विशेषणम् आत्मानं पश्यन्न् अयम् अहम् अस्मीति शास्त्र-दृष्ट्या साक्षात्कुर्वन् न हिनस्त्य् आत्मनात्मानम् । सर्वो ह्य् अज्ञः परमार्थ-सन्तम् एकम् अकर्त्र्-अभोक्तृ-परमानन्द-रूपम् आत्मानम् अविद्यया सति भात्य् अपि वस्तुनि नास्ति न भातीति प्रतीति-जनन-समर्थया स्वयम् एव तिरस्कुर्वन्न् असन्तम् इव करोतीति हिनस्त्य् एव तम् । तथाविद्ययात्मत्वेन परित्गृहीतं देहेन्द्रिय-संघातम् आत्मानं पुरातनं हत्वा नवम् आदत्ते कर्म-वशाद् इति हिनस्त्य् एव तम् । अत उभयथाप्य् आत्महैव सर्वो ऽप्य् अज्ञः । यम् अधिकृत्येयं शकुन्तला-वचन-रूपा स्मृतिः - किं तेन न कृतं पापं चोरेणात्मापहारिणा । यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते ॥ इति । श्रुतिश् च - असूर्या नाम ते लोका अन्धेन तमसावृताः । तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशौ 3] इति असूर्या असुरस्य स्व-भूता आसुर्या संपदा भोग्या इत्य् अर्थः । आत्म-हन इत्य् अनात्मन्य् आत्माभिमानिन इत्य् अर्थः । अतो य आत्मज्ञः सो ऽनात्मन्य् आत्माभिमानं शुद्धात्म-दर्शनेन बाधते । अतः स्वरूप-लाभाच् च हिनस्त्य् आत्मनात्मानं ततो याति परां गतिम् । तत आत्म-हननाभावाद् अविद्या-तत्-कार्य-निवृत्ति-लक्षणां मुक्तिम् अधिगच्छतीत्य् अर्थः ॥28। विश्वनाथः : आत्मना मनसा कुपथ-गामिना आत्मानं जीवं न हिनस्ति नाधः-पातयति ॥28॥ बलदेवः : अथोक्त-विषया तेभ्यो विविक्तम् ईश्वरं पश्यन् तद्-दर्शन-महिम्ना च प्रकृति-विकारेभ्यः स्व-विवेकं च लभत इत्य् आशयेनाह समं पश्यन् हीति । सर्वत्र भूतेषु समं यथा भवत्य् एवं सम्यग्-अप्रच्युत-स्वरूप-गुणतयावस्थितम् ईश्वरं पश्यन्न् आत्मानं स्वम् आत्मना प्रकृति-विकार-विवेक-ग्राहिणा विषय-रस-गृध्नुना मनसा न हिनस्ति नाधःपातयति, स तद्-रस-विरक्तेन तेन पराम् उत्कृष्टां गतिं तद्-विकारेभ्यः स्वैवेक-ख्यातिं याति ॥28॥ __________________________________________________________ BhG 13.29 प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानम् अकर्तारं स पश्यति ॥29॥ श्रीधरः : ननु शुभाशुभ-कर्म-कर्तृत्वेन वैषम्ये दृश्यमाने कथम् आत्मनः समत्वम् इत्य् आशङ्क्याह प्रकृत्यैवेति । प्रकृत्यैव देहेन्द्रियाकारेण परिणतया । सर्वशः प्रकारैः । क्रियमाणानि कर्माणि यः पश्यति । तथात्मानं चाकर्तारं देहाभिमानेनैव आत्मनः कर्तृत्वं न स्वतः । इत्य् एवं यः पश्यति स एव सम्यक् पश्यति । नान्य इत्य् अर्थः । मधुसूदनः : ननु शुभाशुभ-कर्म-कर्तारः प्रतिदेहं भिन्ना आत्मनो विषमाश् च तत्-तद्-विचित्र-फल-भोक्तृत्वेनेति कथं सर्व-भूत-स्थम् एकम् आत्मानं समं पश्यन् न हिनस्त्य् आत्मनात्मानम् इत्य् उक्तम् अत आह प्रकृत्यैवेति । कर्माणि वाङ्-मनः-कायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रिय-सङ्घाताकार-परिणतया सर्व-विकार-कारण-भूतया त्रिगुणात्मिकया भगवन्-माययैव क्रियमाणानि न तु पुरुषेण सर्व-विकार-शून्येन यो विवेकी पश्यति, एवं क्षेत्रेण क्रियमाणेष्व् अपि कर्मसु आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितम् असङ्गम् एकं सर्वत्र समं यः पश्यति, तथा-शब्दः पश्यतीति-क्रिया-कर्षणार्थः, स पश्यति स परमार्थ-दर्शीति पूर्ववत् । स-विकारस्य क्षेत्रस्य तत्-तद्-विचित्र-कर्म-कर्तृत्वेन प्रति-देहं भेदे ऽपि वैषम्ये ऽपि न निर्विशेषस्याकर्तुर् आकाशस्येव न भेदे प्रमाणं किंचिद् आत्मन इत्य् उपपादितं प्राक् ॥29॥ विश्वनाथः : प्रकृत्यैव देहेन्द्रियाद्याकारेण परिणतया सर्वशः सर्वाण्य् आत्मानं जीवं देहाभिमानेनैव आत्मनः कर्तृत्वम्, न तु स्वतः । इत्य् एवं यः पश्यतीत्य् अर्थः ॥29॥ बलदेवः : प्रकृतेः स्व-विवेकं कथं यातीत्य् अपेक्षायां तत्र प्रकारम् आह - प्रकृत्यैवेति द्वाभ्याम् । यः सर्वाणि कर्माणि प्रकृत्यैव चान् मद्-अधिष्ठितयेश्वर-प्रेरितया क्रियमाणानि पश्यति, तथात्मानं तेषां कर्मणाम् अकर्तारं पश्यति, स एव पश्यति स्व-याथाट्म्य-दर्शी भवति । अयम् अर्थः न खलु विज्ञानानन्द-स्वभावो ऽहं युद्ध-यज्ञादीनि दुःख-मयानि कर्माणि करोमि, किन्त्व् अनादिभोगवासनेनाविवेकिना मयाधिष्ठिता मद्-भोग-सिद्धये मद्-देहादि-द्वारा तानि करोतीति तद्-धेतुकत्वात् सैव तत्-kart­Åti करम्-कारिण्याः प्रकृतेस् तद्-अकर्ता शुद्धो जीवो विविक्तः । शुद्धस्यापि कर्तृत्वं तु पश्यतीत्य् अनेन व्यक्तम् इति ॥ __________________________________________________________ BhG 13.30 यदा भूत-पृथग्-भावम् एकस्थम् अनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥30॥ श्रीधरः : इदानीं तु भूतानाम् अपि प्रकृतिस् तावन्-मात्रत्वेनाभेदाद् भूत-भेद-कृतम् अप्य् आत्मनो भेदम् अपश्यन् ब्रह्मत्वम् उपैतीत्य् आह यदेति । यदा भूतानां स्थावर-जङ्गमानां पृथग्-भावं भेदं पृथक्त्वम् एकस्थम् एकस्याम् एवेश्र-शक्ति-रूपायां प्रकृतौ प्रलये स्थितम् अनुपश्यति आलोचयति । अतएव तस्या एव प्रकृतेः सकाशाद् भूतानां विस्तारं सृष्टि-समये ऽनुपश्यति । तदा प्रकृति-तावन्-मात्रत्वेन भूतानाम् अप्य् अभेदं पश्यन् परिपूर्णं ब्रह्म सम्पद्यते । ब्रह्मैव भवतीत्य् अर्थः ॥30॥ मधुसूदनः : तद् एवम् आपाततः क्षेत्र-भेद-दर्शनम् अनभ्यनुज्ञाय क्षेत्र-भेद-दर्शनम् अपाकृतम् इदानीं तु क्षेत्र-भेद-दर्शनम् अपि मायिकत्वेनापाकरोति यदेति । यदा यस्मिन् काले भूतानां स्थावर-जङ्गमानां सर्वेषाम् अपि जड-वर्गाणां पृथग्-भावं पृथक्त्वम् परस्पर-भिन्नत्वम् एक-स्थम् एकस्मिन्न् एवात्मनि सद्-रूपे स्थितं कल्पितं कल्पितस्याधिष्ठानाद् अनतिरेकात् सद्-रूपात्म-स्वरूपाद् अनतिरिक्तम् अनुपश्यति शास्त्राचार्योपदेशम् अनु स्वयम् आलोचयति आत्मैवेदं सर्वम् [ChÃU 7.25.2] इति । एवम् अपि मायाव्-वशात् तत एकस्माद् आत्मन एव विस्तारं भूतानां पृथग्-भावं च स्वप्न-मायावद् अनुपश्यति ब्रह्म संपद्यते तदा सजातीय-विजातीय-भेद-दर्शनाभावाद् ब्रह्मैव सर्वानर्थ-शून्यं भवति तस्मिन् काले । यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः । तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ॥ [ईशौ 7] इति श्रुतेः । प्रकृत्यैव चेत्य् अत्रात्म-भेदो निराकृतः । यदा भूत-पृथग्-भावम् इत्य् अत्र त्व् अनात्म-भेदो ऽपीति विशेषः ॥30॥ विश्वनाथः : यदा भूतानां स्थावर-जङ्गमानां पृथग्-भावं तत्-तद्-आकार-गतं पार्थक्यम् एकस्थम् एकस्यां प्रकृताव् एव स्थितं प्रलय-काले अनुपश्यत्य् आलोचयति । ततः प्रकृतेः सकाशाद् एव भूतानां विस्तारं सृष्टि-समये ऽनुपश्यति तदा ब्रह्म सम्पद्यते ब्रह्मैव भवतीत्य् अर्थः ॥30॥ बलदेवः : यदेति । अयं जीवो यदा भूतानां देव-मानवादीनां पृथग्-भावं तत्-तद्-आकार-गतं देवत्व-मानवत्व-दीर्घत्व-ह्रस्वत्वादि-रूप-पार्थक्यम् एकस्थं प्रकृति-गतम् एव प्रलये ऽनुपश्यति ततः प्रकृतित एव सर्गे तेषां देवत्वादीनां विस्तारं च पश्यति, न त्व् आत्मस्थं तत् पृथग्-भावं न चाट्मनस् तद्-विस्तारं च पश्यति । स्व-प्रकृति-विविक्तात्म-दर्शी । तदा तद् ब्रह्म सम्पद्यते तद्-विविक्तम् अभिव्यक्तापहत-पाप्मत्वादि-बृहद्-guïëÂakam स्वम् अनुभवतीत्य् अर्थः ॥30॥ __________________________________________________________ BhG 13.31 अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः । शरीर-स्थो ऽपि कौन्तेय न करोति न लिप्यते ॥31॥ श्रीधरः : तथापि परमेश्वरस्य संसारावस्थायां देह-सम्बन्ध-निमित्तैः कर्मभिस् तत्-फलैश् च सुख-दुःखादिभिर् वैषम्यं दुष्परिहरम् इति कुतः सम-दर्शनं । तत्राह अनादित्वाद् इति । यद् उत्पत्तिमत् तद् एव हि व्येति विनाशम् एति । यच् च गुणवद् वस्तु तस्य हि गुण-नाशे व्ययो भवति । अयं तु परमात्मा अनादि निर्गुणश् च । अतो ऽव्ययो ऽविकारीत्य् अर्थः । तस्मात् शरीरे स्थितो ऽपि न किञ्चित् करोति । न च कर्म-फलैर् लिप्यते ॥31॥ मधुसूदनः : आत्मनः स्वतो ऽकर्तृत्वे ऽपि शरीर-सम्बन्धोपाधिकं कर्तृत्वं स्याद् इत्य् आशङ्काम् अपनुदन् यः पश्यति तथात्मानम् अकर्तारं स पश्यतीत्य् एतद् विवृणोति अनादिर्वाद् इति । अयम् अपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यग्-आत्माव्ययो न व्येतीत्य् अव्ययः सर्व-विकार-शून्य इत्य् अर्थः । तत्र व्ययो द्वेधा धर्मि-स्वरूपस्यैवोत्पत्तिमत्तया वा धर्मि-स्वरूपस्यानुत्पाद्यत्वे ऽपि धर्माणाम् एवोत्पत्त्य्-आदिमत्तया वा । तत्राद्यम् अपाकरोति अनादित्वाद् इति । आदिः प्राग् असत्त्वावस्था । सा च नास्ति सर्वदा सत आत्मनः । अतस् तस्य कारणाभावाज् जन्माभावः । न ह्य् अनादेर् जन्म सम्भवति । तद्-अभावे च तद्-उत्तर-भाविनो भाव-विकारा न सम्भवन्त्य् एव । अतो न स्वरूपेण व्येतीत्य् अर्थः । द्वितीयं निराकरोति निर्गुणत्वाद् इति । निर्धर्मकत्वाद् इत्य् अर्थः । न हि धर्मिणम् अविकृत्य कश्चिद् धर्म उपैत्य् अपैति वा धर्म-धर्मिणोस् तादात्म्याद् अयं तु निर्धर्मको ऽतो न धर्म-द्वारापि व्येतीत्य् अर्थः । अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा [BAU 4.5.14] इति श्रुतेः । यस्माद् एष जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीत्य् एवं षड्-भाव-विकार-शून्य आध्यासिकेन सम्बन्धेन शरीर-स्थो ऽपि तस्मिन् कुर्वत्य् अयम् आत्मा न करोति । यथाध्यासिकेन सम्बन्धेन जल-स्थः सविता तस्मिंश् चलत्य् अपि न चलत्य् एव तद्वत् । यतो न लिप्यते न त्व् अयम् अकर्तृत्वाद् इत्य् अर्थः । इच्छा द्वेषः सुखं दुःखम् इत्य् आदीनां क्षेत्र-धर्मत्व-कथनात् । प्रकृत्यैव च कर्माणि क्रियमाणानीति माया-कार्यत्व-व्यपदेशाच् च । अतएव परमार्थ-दर्शिनां सर्व-कर्माधिकार-निवृत्तिर् इति प्राग्-व्याख्यातम् । एतेनात्मनो निर्धर्मकत्व-कथनात् स्वगत-भेदो ऽपि निरस्तः । प्रकृत्यैव च कर्माणि [GÅtà 13.29] इत्य् अत्र सजातीय-भेदो निवारितः । यदा भूत-पृथग्-भावम् [GÅtà 13.30] इत्य् अत्र विजातीय-भेदः । अनादित्वान् निर्गुणत्वाद् [GÅtà 13.31] इत्य् अत्र स्वगतो भेद इत्य् अद्वितीयं ब्रह्मैवात्मेति सिद्धम् ॥31॥ विश्वनाथः : ननु कारणं गुण-सङ्गो ऽस्य सद्-असद्-योनि-जन्मसु इत्य् उक्तम् । तत्र देह-गतत्वेन तुल्यत्वे ऽपि जीवात्मैव गुण-लिप्तः संसरति न तु परमात्मेति । कुत इत्य् अत आह अनादित्वाद् इति । न विद्यते आदिः कारणं यतः स अनादिः । यथा पञ्चम्य्-अन्त-पदार्थेनानुत्तम-शब्देन परमोत्तम उच्यते तथैव अनादि-शब्देन परम-कारणम् उच्यते । ततश् चानादित्वात् परम-कारणत्वात् निर्गुणत्वान् निर्गता गुणः सृष्ट्यादयो यतस् तस्य भावस् तत्त्वं तस्माच् च जीवात्मनो विलक्षणो ऽयं परमात्मा । अव्ययः सर्वदैव सर्वथैव स्वीय-ज्ञानानन्दादि-व्यय-रहितः । शरीर-स्थो ऽपि तद्-धर्माग्रहणात् न करोति जीववत् न कर्ता, न भोक्ता भवति, न च लिप्यते शरीर-गुण-लिप्तश् च न भवति ॥31॥ बलदेवः : ननु परेशम् आत्मानं च विविक्तं पश्यति कृतार्थो भवतीत्य् उक्तिर् अयुक्ता एतेभ्य एव भूतेभ्यः समुत्थाय तान्य् एवानु विनश्यति न प्रेत्य् असंज्ञास्ति इति जीवस्य देहेन सहोत्पत्ति-विनाश-श्रवणाद् इति चेत् तत्राह अनादित्वाद् इति । अयम् आत्मा जीवः शरीरस्थो ऽप्य् अनादित्वात् परम्-अव्ययो ऽव्ययत्व-प्रधान-धर्मत्वाद् विनाश-शून्यो निर्गुणत्वाद् विशुद्ध-ज्ञानानन्दत्वान् न युद्ध-यज्ञादि-कर्म करोति । अतः शरीरेन्द्रिय-स्वभावेनोत्पत्ति-विनाश-लक्षणेन न लिप्यते । श्रुत्य्-अर्थस् त्व् औपचारिकतया नेयः ॥31॥ __________________________________________________________ BhG 13.32 यथा सर्व-गतं सौक्ष्म्याद् आकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥32॥ श्रीधरः : तत्र हेतुं स-दृष्टान्तम् आह यथेति । यथा सर्व-गतं पङ्कादिष्व् अपि स्थितम् आकाशं सौक्ष्म्याद् असङ्गत्वात् पङ्कादिभिर् नोपलिप्यते तथा सर्वत्र उत्तमे मध्यमे अधमे वा देहे ऽवस्थितो ऽपि आत्मा नोपलिप्यते ॥32॥ मधुसूदनः : शरीर-स्थो ऽपि तत्-कर्मणा न लिप्यते स्वयम् असङ्गत्वाद् इत्य् अत्र दृष्टान्तम् आह यथेति । सौक्ष्म्याद् असङ्ग-स्वभावत्वाद् आकाशं सर्व-गतम् अपि नोपलिप्यते पङ्कादिभिर् यथेति दृष्टान्तार्थः । स्पष्टम् इतरत् ॥32॥ विश्वनाथः : अथ दृष्टान्तम् आह यथा सर्वत्र पङ्कादिष्व् अपि स्थितम् अप्य् आकाशं सौक्ष्म्याद् असङ्गत्वात् पङ्कादिभिर् न लिप्यते, तथैव परमात्मा दैहिकैर् गुणैर् दोषैश् च न युज्यत इत्य् अर्थः ॥32॥ बलदेवः : ननु शरीरे स्थितस् तद्-धर्मैः कुतो न लिप्यते इत्य् अत्राह यथेति । यथा सर्वत्र पङ्कादौ गतं प्रविष्टम् अप्य् आकाशं सौक्ष्म्यात् तत्-तद्-धर्मैर् न लिप्यते, तथात्मा जीवः सर्वत्र देव-मानवादाव् उच्चावचे देहे स्थितो ऽपि तद्-धर्मैर् न लिप्यते सौक्ष्म्याद् एव ॥32॥ __________________________________________________________ BhG 13.33 यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥33॥ श्रीधरः : असङ्गत्वाल् लेपो नास्तीत्य् आकाश-दृष्टान्तेन दर्शितम् । प्रकाशकत्वाच् च प्रकाश्य-धर्मैर् न युज्यत इति रवि-दृष्टान्तेनाह यथा प्रकाशयतीति । स्पष्टो ऽर्थः ॥ मधुसूदनः : न केवलम् असङ्ग-स्वभावाद् आत्मा नोपलिप्यते प्रकाशकत्वाद् अपि पर्काश्य-धर्मैर् न लिप्यते इति स-दृष्टान्तम् आह यथेति । यथा रविर् एक एव कृत्स्नं सर्वम् इमं लोकं देहेन्द्रिय-संघातं रूपवद् वस्तु-मात्रम् इति यावत् प्रकाशयति न च प्रकाश्य-धर्मैर् लिप्यते न वा प्रकाश्य-भेदाद् भिद्यते तथा क्षेत्री क्षेत्रज्ञ एक एव कृत्स्नं क्षेत्रं प्रकाशयति । हे भारत ! अतएव न प्रकाश्य-धर्मैर् लिप्यते न वा प्रकाश्य-भेदाद् भिद्यत इत्य् अर्थः । सूर्यो यथा सर्व-लोकस्य चक्षुः न लिप्यते चाक्षुषैर् बाह्य-दोषैः । एकस् तथा सर्व-भूतान्तरात्मा न लिप्यते लोक-दुःखेन बाह्यः ॥ इति [KaÂhU 2.2.11] श्रुतेः ॥ विश्वनाथः : प्रकाशकत्वात् प्रकाश्य-धर्मैर् न युज्यत इति स-दृष्टान्तम् आह यथेति । रविर् यथा प्रकाशकः प्रकाश्य-धर्मैर् न युज्यते, तथा क्षेत्री परमात्मा । सूर्यो यथा सर्व-लोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्य-दोषैः । एकस् तथा सर्व-भूतान्तरात्मा न लिप्यते शोक-दुःखेन बाह्यः ॥ इति [KaÂhU 2.2.11] श्रुतेः ॥ बलदेवः : देह-धर्मेणालिप्त एवात्मा स्व-धर्मेण देहं पुष्णातीत्य् आह यथेति । यथैको रविर् इमं कृत्स्नं लोकं प्रकाशयति प्रभया तथैकः क्षेत्री जीवः कृत्स्नम् आपाद-मस्तकम् इदं क्षेत्रं देहं प्रकाशयति चेतयति चेतनयेत्य् एवम् आह गुणाद् वा लोकवद् [Vs 2.3.26] इति ॥ __________________________________________________________ BhG 13.34 क्षेत्र-क्षेत्रज्ञयोर् एवम् अन्तरं ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षं च ये विदुर् यान्ति ते परम् ॥34॥ श्रीधरः : अध्यायार्थम् उपसंहरति क्षेत्र-क्षेत्रज्ञयोर् इति । एवम् उक्त-प्रकारेण क्षेत्र-क्सेत्रज्ञयोर् अन्तरं भेदं विवेक-ज्ञान-लक्षणेन चक्षुषा ये विदुः तथा xexam उक्ता भूतानां प्रकृतिस् तस्याः सकाशान् मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुः ते परं पदं यान्ति ॥34॥ विविक्तौ येन तत्त्वेन मिश्रौ प्रकृति-पुरुषौ । तं वन्दे परमानन्दं नन्द-नन्दनम् ईश्वरम् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां प्रकृति-पुरुष-विवेक-योगो नाम त्रयोदशो ऽध्यायः ॥13॥ मधुसूदनः : इदानीम् अध्यायार्थं सफलम् उपसंहरति क्षेत्रेति । क्षेत्र-क्षेत्रज्ञयोर् प्राग्-व्याख्यातयोर् एवम् उक्तेन प्रकारेणान्तरम् परस्पर-वैलक्षण्यं jìya-चैतन्य-विकारित्व-निर्विकारित्वादि-रूपं ज्ञान-चक्षुषा शास्त्राचार्योपदेश-जनितात्म-ज्ञान-रूपेण चक्षुषा ये विदुर् भूत-प्रकृति-मोक्षं च भूतानां सर्वेषां प्रकृतिर् अविद्या मायाख्या तस्याः परमार्थात्म-विद्यया मोक्षम् अभाव-गमनं च ये विदुर् जानन्ति यान्ति ते परं परमार्थात्म-वस्तु-स्वरूपं कैवल्यं, न पुनर् देहं आददत इत्य् अर्थः । तद् एवम् अमानित्वादि-साधन-निष्ठस्य क्षेत्र-क्षेत्रज्ञ-विवेक-विज्ञानवतः सर्वानर्थ-निवृत्त्या परम-पुरुषार्थ-सिद्धिर् इति सिद्धम् ॥34॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् क्षेत्र-क्षेत्रज्ञ-विवेको नाम त्रयोदशो ऽध्यायः ॥13॥ विश्वनाथः : अध्यायम् उपसंहरति क्षेत्रेण सह क्षेत्रज्ञयोर् जीवात्म-परमात्मनोर् अन्तरं भेदं तथा भूतानां प्राणिनां प्रकृतेः सकाशान् मोक्षं मोक्षोपायं ध्यानादिकं च ये विदुस् ते परं पदं यान्ति ॥34॥ द्वयोः क्षेत्रज्ञयोर् मध्ये जीवात्मा क्षेत्र-धर्म-भाक् । बध्यते मुच्यते ज्ञानाद् इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । त्रयोदशो ऽयं गीतासु सङ्गतः सङ्गतः सताम् ॥ ॥13॥ बलदेवः : अध्यायार्थम् उपसंहरन् तज्-ज्ञान-फलम् आह क्षेत्रेति । क्षेत्रेण सहितयोः क्षेत्रज्ञयोर् जीवेशयोर् एवं मद्-उक्ति-विधयान्तरं भेदं ज्ञान-चक्षुषा वैधर्म्य-विषयक-प्रज्ञा-नेत्रेण ये विदुस् तथाभूतानां प्रकृतेः सकाशान् मोक्षं च तत्-साधनम् अमानित्वादिकं ये विदुस् ते प्रकृतेः परं सर्वोत्कृष्टं पर-व्योमाख्यं मत्-पदं यान्तीति ॥34॥ जीवेशौ देह-मध्यस्थौ तत्राद्यो देह-धर्म-युक् । बध्यते मुच्यते बोधाद् इति ज्ञानं त्रयोदशात् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye त्रयोदशो ऽध्यायः ॥13॥ ____________________________ [*ENDNOTE] All the verses quoted here are found in RÃmÃnuja 's commentary. bhagavad-gÅtà - trayodaÓo 'dhyÃya÷