Bhagavadgita 12 with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 12.1 arjuna उवाच एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥1॥ श्रीधरः - निर्गुणोपासनस्यैवं स-गुणोपासनस्य च । श्रेयः कतरद् इत्य् एतन् निर्णेतुं द्वादशोद्यमः ॥ पूर्वाध्यायान्ते मत्-कर्म-कृन् मत्-परम [GÅtà 11.55] इत्य् एवं भक्ति-निष्ठस्य श्रेष्ठत्वम् उक्तम् । कौन्तेय प्रतिजानीहीत्य् [GÅtà 9.31] आदिना च तत्र तत्र तस्यैव श्रेष्ठत्वं निर्णीतम् । तथा तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यत [GÅtà 7.17] इत्य् आदिना सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि [GÅtà 4.36] इत्य् आदिना च ज्ञान-निष्ठस्य श्रेष्ठत्वम् उक्तम् । एवम् उभयोः श्रैष्ठ्ये ऽपि विशेष-जिज्ञासया श्री-भगवन्तं प्रत्य् अर्जुन उवाच एवम् इति । एवं सर्व-कर्मार्पणादिना सतत-युक्तास् त्वन्-निष्ठाः सन्तो ये भक्तास् त्वां विश्व-रूपं सर्वज्ञं सर्व-शक्तिं पर्युपासते ध्यायन्ति । ये चाप्य् अक्षरं ब्रह्माव्यक्तं निर्विशेषम् उपासते । तेषाम् उभयेषां मध्ये के ऽतिशयेन योग-विदो ऽतिश्रेष्ठा इत्य् अर्थः ॥1॥ मधुसूदनः - पूर्वाध्यायान्ते - मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥ [GÅtà 11.55] इत्य् उक्तम् । तत्र मच्-छब्दार्थे सन्देहः किं निराकारम् एव सर्व-स्वरूपं वस्तु मद्-छब्देनोक्तं भगवता किं वा साकारम् इति । उभयत्रापि प्रयोग-दर्शनात् । बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ [GÅtà 7.19] इत्य् आदौ निराकारं वस्तु व्यपदिष्टम् । विश्व-रूप-दर्शनानन्तरं च - नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥ [GÅtà 11.53] इति साकारं वस्तु । उभयोश् च भगवद्-उपदेशयोर् अधिकारि-भेदेनैव व्यवस्थया भवितव्यम् अन्यथा विरोधात् । तत्रैवं सति मया मुमुक्षुणा किं निराकारम् एव वस्तु चिन्तनीयं किं वा साकारम् इति स्वाधिकार-निश्चयाय स-गुण-निर्गुण-विद्ययोर् विशेष-बुभुत्सया अर्जुन उवाच एवम् इति । एवं मत्-कर्म-कृद् [GÅtà 11.55] इत्य्-आद्य्-अनन्तरोक्त-प्रकारेण सतत-युक्ता नैरन्तर्येण भगवत्-कर्मादौ सावधानतया प्रवृत्ता भक्ताः साकार-वस्त्व्-एक-शरणाः सन्तस् त्वाम् एवं-विधं साकारं ये पर्युपासते सततं चिन्तयन्ति । ये चापि सर्वतो विरक्तास् त्यक्त-सर्व-कर्माणो ऽक्षरं न क्षरत्य् अश्नुते वेत्य् अक्षरम् एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् [BAU 3.8.9] इत्य् आदि-श्रुति-प्रतिषिद्ध-सर्वोपाधि निर्गुणं ब्रह्म । अतएवाव्यक्तं सर्व-करणागोचरं निराकारं त्वां पर्युपासते तेषाम् उभयेषां मध्ये के योग-वित्तमाः अतिशयेन योग-विदः । योगं समाधिं विन्दन्ति विदन्तीति वा योग-विद उभये ऽपि । तेषां मध्ये के श्रेष्ठा योगिनः केषां ज्ञानं मयानुसरणीयम् इत्य् अर्थः ॥1॥ विश्वनाथः --- द्वादशे सर्व-भक्तानां ज्ञानिभ्यः श्रैष्ठ्यम् उच्यते । भक्तेष्व् अपि प्रशस्यन्ते ये ऽद्वेषादि-गुणान्विताः ॥ भक्ति-प्रकरणस्योपक्रमे - योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [GÅtà 6.47] इति भक्तेः सर्वोत्कर्षो यथा श्रुतेः । तथैवोपसंहारे ऽपि तस्या एवं सर्वोत्कर्षं श्रोतु-कामः पृच्छति । एवं सतत-युक्ता मत्-कर्म-कृन् मत्-परमः [GÅtà 11.55] इति त्वद्-उक्त-लक्षणा भक्तास् त्वां श्यामसुन्दराकारं ये च अव्यक्तं निर्विशेषम् अक्षरं एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् [BAU 3.8.9] इत्य् आदि-श्रुत्य्-उक्तं ब्रह्म उपासते । तेषाम् उभयेषां योग-विदां मध्ये के ऽतिशयेन योगविदश् च त्व-प्रान्तौ श्रेष्ठम् उपायं जानन्ति न लभन्ते वा । ते योग-वित्तरा इति वक्तव्ये योग-वित्तमा इत्य् उक्तिर् योग-वित्तराणाम् अपि बहूनां मध्ये के योगवित्तमा इत्य् अर्थं बोधयति ॥1॥ बलदेवः - उपायेषु समस्तेषु शुद्धा भक्तिर् महा-बला । प्रापयेत् त्वरया यन् माम् इत्य् आह द्वादशे हरिः ॥ जीवात्मानं यथावज् ज्ञात्वा विज्ञाय च तद्-अंशी हरिर् ध्येय इति अविनाशि तु तद् विद्धि [GÅtà 2.17] इत्य् आदिभिर् द्वितीयादिष्व् एकः पन्था वर्णितः । जीवात्मानं हरेर् अंशं ज्ञात्वैव तद्-अंशी हरिस् तच्-छ्रवणादि-भक्तिभिर् ध्येय इति मय्य् आसक्त-मनाः पार्थ [GÅtà 7.1] इत्य् आदिभिः सप्तमादिषु द्वितीय-पन्थाः प्रदर्शितः । तेष्व् एव प्रयाण-काले [GÅtà 8.10] इत्य् आदिना योगोपसृष्टा । ज्ञान-यज्ञेन चाप्य् अन्ये [GÅtà 9.15] इत्य् अनेन ज्ञानोपसृष्टा च भक्तिर् उक्ता । भक्ति-षट्कात् प्राक् षष्ठान्ते केवलां भक्तिम् उपदेक्ष्यता योगिनाम् अपि सर्वेषां [GÅtà 6.47] इत्य् आदि-पद्येन स्वैकान्तिनाम् युक्ततमतां चाभिहिता । तत्रार्जुनः पृच्छति एवम् इति । एवं मय्य् आसक्त-मनाः पार्थ [GÅtà 7.1] इत्य् आदि-त्वद्-उक्त-विधया सतत-युक्ता ये त्वां श्यामसुन्दरं कृष्णं परितः कायादि-व्यापारैर् उपासते, ये चाक्षरं जीव-स्वरूपं चक्षुर्-आदिभिर् अव्यक्तं पर्युपासते धारणाध्यान-समाधिभिः साक्षात्-कर्तुम् ईहन्ते परमात्म-कामास् तेषाम् उभयेषां मध्ये योग-वित्तमाः शीघ्रोपायिनः के भवन्ति ? अयं भावः । स्वानुभव-पूर्वकस्य हरि-ध्यानस्य बन्ध-मूलत्वात् तेन निर्विघ्ना तत्-प्राप्तिर् इत्य् एके । नीरूपस्यातिसूक्ष्मस्य जीवात्मनो दुर्ध्यानत्वात् किं तद्-ध्यानेन ? किन्तु हरि-भक्तिर् एव सर्व-विघ्न-विमर्दिनी हरि-प्रापणीत्य् एके । तस्याम् एव निरतास् तेषाम् उभयेषाम् उपायेषु कः श्रेयान् उपाय इति तं भणेति ॥1॥ __________________________________________________________ BhG 12.2 श्री-भगवान् उवाच मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥2॥ श्रीधरः - तत्र प्रथमाः श्रेष्ठा इत्य् उत्तरं श्री-भगवान् उवाच मयीति । मयि परमेश्वरे सर्वज्ञादि-गुण-विशिष्टे । मन आवेश्यैकाग्रं कृत्वा । नित्य-युक्ता मद्-अर्थ-कर्मानुष्ठानादिना मन्-निष्ठाः सन्तः श्रेष्ठया श्रद्धया युक्ता ये माम् आराधयन्ति ते युक्ततमा ममाभिमताः ॥2॥ मधुसूदनः - विश्वनाथः --- तत्र मद्-भक्ताः श्रेष्ठा इत्य् आह मयि श्यामसुन्दराकारे मम आवेश्याविष्टं कृत्वा नित्य-युक्ता मन्-नित्य-योग-काङ्क्षिणः परया गुणातीतया श्रद्धया । यद् उक्तं - सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [BhP 11.25.27] इति । ते मे मदीया अनन्य-भक्ता युक्ततमा योग-वित्तमा इत्य् अर्थः । तेनानन्य-भक्तेभ्यो न्यूना अन्ये ज्ञान-कर्मादि-मिश्र-भक्तिमन्तो योग-वित्तरा इत्य् अर्थो ऽभिव्यञ्जितो भवति । ततश् च ज्ञानाद् भक्तिः श्रेष्ठा भक्ताव् अप्य् अनन्य-भक्तिः श्रेष्ठेत्य् उपपादितम् ॥2॥ बलदेवः - एवं पृष्ठो भगवान् उवाच मयीति । ये भक्ता मयि नीलोत्पल-श्यामलत्वादि-धर्मिणि स्वयं भगवति देवकी-सूनौ मन आवेश्य निरतं कृत्वा परया दृढया श्रद्धयोपेताः सन्तो माम् उक्त-लक्षणम् उपासते । श्रवणादि-लक्षणाम् उपासनां मम कुर्वन्ति । नित्य-युक्ता नित्यं मद्-योगम् इच्छन्तस् ते मम मतेन युक्ततमा मताः । शीघ्र-मत्-प्रापकोपायिनस् ते ॥2॥ __________________________________________________________ BhG 12.3-4 ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते । सर्वत्र-गम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥3॥ संनियम्येन्द्रिय-ग्रामं सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥4॥ श्रीधरः - तर्हीतरे किं न श्रेष्ठा इति ? अत आह ये त्व् इति द्वाभ्याम् । ये त्व् अक्षरम् पर्युपासते ध्यायन्ति ते ऽपि माम् एव प्राप्नुवन्तीति द्वयोर् अन्वयः । अक्षरस्य लक्षणम् अनिर्देश्यम् इत्य् आदि । अनिर्देश्यं शब्देन निर्देष्टुम् अशक्यम् । यतो ऽव्यक्तं रूपादि-हीनम् । सर्वत्र-गं सर्व-व्यापि । अव्यक्तत्वाद् एवाचिन्त्यम् । कूटस्थं कूटे माया-प्रपञ्चे ऽधिष्ठानत्वेनावस्थितम् । अचलं स्पन्दन-रहितम् । अतएव ध्रुवं नित्यं वृद्ध्य्-आदि-रहितम् । स्पष्टम् अन्यत् ॥3-4॥ मधुसूदनः - निर्गुण-ब्रह्म-विद्-अपेक्षया सगुण-ब्रह्म-विदां को ऽतिशयो येन त एव युक्तत्मास् तवाभिमता इत्य् अपेक्षायां तम् अतिशयं वक्तुं तन् निरूपकान् निर्गुण-ब्रह्म-विदः प्रस्तौति ये त्व् इति द्वाभ्याम् । ये ऽक्षरम् माम् उपासते ते ऽपि माम् एव प्राप्नुवन्तीति द्वितीय-गतेनान्वयः । पूर्वेभ्यो वैलक्षण्य-द्योतनाय तु-शब्दः । अक्षरं निर्विशेषं ब्रह्म वाचक्नवी-ब्राह्मणे प्रसिद्धं तस्य समर्पणाय सप्त विशेषणानि । अनिर्देश्यं शब्देन व्यपदेष्टुम् अशक्यं यतो ऽव्यक्तं शब्द-प्रवृत्तेर् निर्विशेषे प्रवृत्त्य्-अयोगात् । कुतो जात्यादि-राहित्यम् अत आह सर्वत्र-गं सर्व-व्यापि सर्व-कारणम् । अतो जात्यादि-शून्यं परिच्छिन्नस्य कार्यस्यैव जात्यादि-योग-दर्शनात् । आकाशादीनाम् अपि कार्यत्वाभ्युपगमाच् च । अतएवाचिन्त्यं शब्द-वृत्तेर् इव मनो-वृत्तेर् अपि न विषयः । तस्या अपि परिच्छिन्न-विषयत्वात् । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह इति श्रुतेः । तर्हि कथं तं त्व् औपनिषदं पुरुषं पृच्छामि इति । दृश्यते त्व् अग्र्यया बुद्ध्या इति च श्रुतिः । शास्त्र-योनित्वात् इति सूत्रं च । उच्यते, अविद्या-कल्पित-सम्बन्धेन शब्द-जन्यायां बुद्धि-वृत्तौ चरमायां परमानन्द-बोध-रूपे शुद्धे वस्तुनि प्रतिबिम्बिते ऽविद्या-तत्-कार्ययोः कल्पितयोर् निवृत्त्य्-उपपत्तेर् उपचारेण विषयत्वाभिधानात् । अतस् तत्र कल्पितम् अइव्द्या-सम्बन्धं प्रतिपादयितुम् आह कूटस्थं, यन् मिथ्या-भूतं सत्यतया प्रतीयते तत्-कूटम् इति लोकैर् उच्यते । यथा कूट-कार्षा-पणः कूट-साक्षित्वम् इत्य् आदौ । अज्ञानम् अपि मायाख्यं सह कार्य-प्रपञ्चेन मिथ्या-भूतम् अपि लौकिकैः सत्यतया प्रतीयमानं कूटं तस्मिन्न् आध्यासिकेन सम्बन्धेनाधिष्ठानतया तिष्ठतीति कूटस्थम् अज्ञान-तत्-कार्याधिष्ठानम् इत्य् अर्थः । एतेन सर्वानुपपत्ति-परिहारः कृतः । अतएव सर्व-विकाराणाम् अविद्या-कल्पितत्वात् तद्-अधिष्ठानम् साक्षि-चैतन्यं निर्विकारम् इत्य् आह अचलं चलनं विकारः । अचलत्वाद् एव ध्रुवम् अपरिणामि नित्यम् । एतादृशं शुद्धं ब्रह्म मां पर्युपासते श्रवणेन प्रमाण-गताम् असम्भावनाम् अपोह्य मननेन च प्रमेय-गताम् अनन्तरं विपरीत-भावना-निवृत्तये ध्यायन्ति विजातीय-प्रत्यय-तिरस्कारेण तैल-धारावद् अविच्छिन्न-समान-प्रत्यय-तिरस्कारेण तैल-धारावद् अविच्छिन्न-समान-प्रत्यय-प्रवाहेण निदिध्यासन-संज्ञकेन ध्यानेन विषयीकुर्वन्तित्य् अर्थः ॥3॥ कथं पुनर् विषयेन्द्रिय-संयोगे सति विजातीय-प्रत्यय-तिरस्कारो ऽत आह संनियम्य स्व-विषयेभ्य उपसंहृत्येन्द्रिय-ग्रामं करण-समुदायम् । एतेन शम-दमादि-सम्पत्तिर् उक्ता । विषय-भोग-वासनायां सत्यां कुत इन्द्रियाणां ततो निवृत्तिस् तत्राह सर्वत्र विषये समा तुल्या हर्ष-विषादाभ्यां राग-द्वेषाभ्यां च रहिता मतिर् येषां सम्यग्-ज्ञानेन तत्-कारणस्याज्ञानस्यापनीतत्वाद् विषयेषु दोष-दर्शनाभ्यासेन स्पृहाया निरसनाच् च ते सर्वत्र सम-बुद्धयः । एतेन वशीकार-संज्ञा वैराग्यम् उक्तम् । अतएव सर्वत्रात्म-दृष्ट्या हिंसा-कारण-द्वेष-रहितत्वात् सर्व-भूत-हिते रताः अभयं सर्व-भूतेभ्यो मत्तः स्वहा इति मन्त्रेण दत्त-सर्व-भूताभय-दक्षिणाः कृत-संन्यासा इति यावत् अभयं सर्व-भूतेभ्यो दत्त्वा संन्यासम् आचरेत् इति स्मृतेः । एवंविधाः सर्व-साधन-सम्पन्नाः सन्तः स्वयं ब्रह्म-भूता निर्विचिकित्सेन साक्षात्कारेण सर्व-साधन-फल-भूतेन माम् अक्षरं ब्रह्मैव ते प्राप्नुवन्ति । पूर्वम् अपि मद्-रूपा एव सन्तो ऽविद्या-निवृत्त्या मद्-रूपा एव तिष्ठन्तीत्य् अर्थः । ब्रह्मैव सन् ब्रह्माप्य् एति, ब्रह्म वेद ब्रह्मैव भवति इत्य्-आदि-श्रुतिभ्यः । इहापि च ज्ञानी त्व् आत्मैव मे मतम् [GÅtà 7.14] इत्य् उक्तम् ॥3-4॥ विश्वनाथः --- मदीय-निर्विशेष-ब्रह्म-स्वरूपोपासकास् तु दुःखितत्वात् ततो न्यूना इत्य् आह ये त्व् इति द्वाभ्याम् । अक्षरं ब्रह्म अनिर्देश्य-शब्देन व्यपदेष्टुम् अशक्यम् । यतो ऽव्यक्तं रूपादि-हीनम् । सर्वत्र-गं सर्व-देश-व्यापि । अचिन्त्यं तर्कागम्यम् । कूटस्थं सर्व-काल-व्यापि । एक-रूपतया तु यः काल-व्यापि स कूटस्थः इत्य् अमरः । अचलं वृद्ध्य्-आदि-रहितम् । ध्रुवं नित्यम् । माम् एवेत्य् अक्षरस्य तस्य मत्तो भेदाभावात् ॥3-4॥ बलदेवः - ये तु स्व-साक्षात्-कृति-पूर्विकां मद्-उपासनां न कुर्वन्ति, तेषाम् अपि मत्-प्राप्तिः स्याद् एव किन्त्व् अतिक्लेशेनातिचिरेणैवान्तस् तेभ्यो ऽपकृष्टास् त इत्य् आह ये त्व् इति त्रिभिः । ये त्व् अक्षर-स्वात्म-चैतन्यम् एव पूर्वम् उपासते । तेषाम् अधिकतरः क्लेश इति सम्बन्धः । अक्षरं विशिनष्टि अनिर्देश्यं देहाद् भिन्नत्वेन देहाभिधायिभिर् देव-मानवादि-शब्दैर् निर्देष्टुम् अशक्यम् । अव्यक्तं चक्षुर्-आद्य्-अगोचरं प्रत्यक् सर्वत्र-गं देहेन्द्रिय-प्राण-व्यापि । अचिन्त्यं तर्कागम्यं श्रुति-मात्र-वेद्यम् ज्ञान-स्वरूपम् एव ज्ञातृ-स्वरूपम् अचलं ज्ञानत्वाद् अपि चलन-रहितम् । ध्रुवं परमात्मैक-शेषतायां सर्वदा स्थिरम् । अक्षरोपासने विधिम् आह संनियम्येति । करण-ग्रामं श्रोत्रादीन्द्रिय-वृन्दं संनियम्य शब्दादि-संचारेभ्यस् तद्-व्यापारेभ्यः प्रत्याहृत्य सर्वत्र सुहृन्-मित्रार्य्-उदासीनादिषु सम-बुद्धयस् तुल्य-दृष्टयः । यद् वा, सर्वेषु चेतनाचेतनेषु वस्तुषु स्थिते समे ब्रह्मणि बुद्धिर् येषां भूतानां हिते उपकारे रताः सर्वेषां शं भूयाद् इति यथायथं यतमानाः एवं स्वात्म-साक्षात्कृति-पूर्विकायां मद्-भक्तौ मद्-अर्पित-कर्म-लक्षणायां ये प्रवर्तन्ते, ते ऽपि माम् एव पारमैश्वर्य-प्रधानं प्रापुनुवन्तीति नास्ति संशयः ॥3-4॥ __________________________________________________________ BhG 12.5 क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् । अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥5॥ श्रीधरः - ननु च ते ऽपि चेत् त्वाम् एव प्राप्नुवन्ति तर्हीतरेषां युक्ततमत्वं कुत इत्य् अपेक्षायां क्लेशाक्लेश-कृतं विशेषम् आह क्लेश इति त्रिभिः । अव्यक्ते निर्विशेषे ऽक्षर आसक्तं चेतो येषां तेषां क्लेशो ऽधिकतरः । हि यस्माद् अव्यक्त-विषया गतिर् निष्ठा देहाभिमानिभिर् दुःखं यथा भवत्य् एवम् अवाप्यते । देहाभिमानिनां नित्यं प्रत्यक्-प्रवणत्वस्य दुर्घटत्वाद् इति ॥5॥ मधुसूदनः - इदानीम् एतेभ्यः पूर्वेषाम् अतिशयं दर्शयन्न् आह क्लेश इति । पूर्वेषाम् अपि विषयेभ्य आहृत्य सगुणे मन-आवेशे सततं तत्-कर्म-परायणत्वे च पर-श्रद्धोपेतत्वे च क्लेशो ऽधिको भवत्य् एव । किन्तु अव्यक्तासक्त-चेतसां निर्गुण-ब्रह्म-चिन्तन-पराणां तेषां पूर्वोक्त-साधनवतां क्लेश आयासो ऽधिकतरो ऽतिशयेनाधिकः । अत्र स्वयम् एव हेतुम् आह भगवान् -- अव्यक्ता हि गतिः । हि यस्माद् अक्षरात्मकं गन्तव्यं फल-भूतं ब्रह्म दुःखं यथा स्यात् तथा कृच्छ्रेण देहवद्भिर् देह-मानिभिर् अवाप्यते । सर्व-कर्म-संन्यासं कृत्वा गुरुम् उपसृत्य वेदान्त-वाक्यानां तेन तेन विचारेण तत्-तद्-भ्रम-निराकरणे महान् प्रयासः । प्रत्यक्ष-सिद्धस् ततः क्लेशो ऽधिकतरस् तेषाम् इत्य् उक्तम् । यद्यप्य् एकम् एव फलं तथापि ये दुष्करेणोपायेन प्राप्नुवन्तो भवन्ति श्रेष्ठा इत्य् अभिप्रायः ॥5॥ विश्वनाथः --- तर्हि केनांशेन तेषाम् अपकर्षस् तत्राह क्लेश इति । न केनापि व्यज्यत इत्य् अव्यक्तं ब्रह्म तत्रैवासक्त-चेतसां तद् एवानुबुभूषूणां तेषां तत्-प्रान्तौ क्लेशो ऽधिकतरः । हि यस्माद् अव्यक्ता गतिः केनापि प्रकारेण व्यक्तीभवतिसा गतिर् देहवद्भिर् जीवैर् दुःखं यथा भवत्य् एवम् अवाप्यते । तथा हीन्द्रियाणां शब्दादि-ज्ञान-विशेष एव शक्तिः । न तु विशेषतर-ज्ञानम् इति । अत इन्द्रिय-निरोधस् तेषां निर्विशेष-ज्ञानम् इच्छताम् अवश्य-कर्तव्य एव । इन्द्रियाणां निरोधस् तु स्रोतस्वतीनाम् इव स्रोतो-निरोधो दुष्कर एव । यद् उक्तं सनत्कुमारेण - यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः । तद्वन् न रिक्त-मतयो यतयो |पि रुद्ध- स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ [BhP 4.22.39] क्लेशो महान् इह भवार्णवम् अप्लवेशां षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति । तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ [BhP 4.22.40] इति । तावता क्लेशेनापि सा गतिर् यद्यप्य् अवाप्यते । तद् अपि भक्ति-मिश्रेणैव । भगवति भक्तिं विना केवल-ब्रह्मोपासकानां तु केवल-क्लेश एव लाभो न तु ब्रह्म-प्राप्तिः । यद् उक्तं ब्रह्मणा - तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूल-तुषावघातिनाम् । [BhP 10.14.4] इति ॥5॥ बलदेवः - ननु ते ऽपि चेत् त्वाम् एव प्राप्नुयुस् तर्हि पूर्वेषां युक्ततमत्वं किं निबन्धनम् ? तत्राह क्लेशो ऽधिकेति । अव्यक्तासक्त-चेतसाम् अतिसूक्ष्म-नीरूप-जीवात्म-समाधि-निरत-मनसां तेषाम् अधिकतरः क्लेशः । यद्यपि पूर्वेषाम् अपि तत्-तन्-मद्-भक्त्य्-असङ्ग-समाचारो मद्-अन्य-विषयेभ्यः करणानां प्रत्याहारश् च क्लेशो ऽस्त्य् एव, तथाइ तत्रानन्द-मूर्तेर् मम स्फुरणान् न क्लेशतया विभाति । कुतो ऽधिकतरत्वं सुदुरापास्तम् ? हि यस्माद् अव्यक्ता गतिर् अव्यक्ताक्षर-विषया मनो-वृत्तिर् देहवद्भिर् देहाभिमानिभिर् जनैर् दुःखं यथा स्यात् तथावाप्यते । देहवन्तः खलु स्थूल-देहम् एव सुचिराद् आत्मत्वेनानुशीलितवन्तः कथम् अणु-चैतन्यं सुचिरोज्झित-विमर्शम् आत्मत्वेनानुशीलितुं प्रभवेयुर् इति भावः । यत् त्व् अत्र व्याचक्षते । स-गुणं निर्गुणं चेति द्विरूपं ब्रह्म । तत्र सगुणोपासनम् आकारवद्-विषयत्वात् सुकरम् अप्रमादं च । निर्गुणोपासनं तु तत्त्वाभावाद् दुःख-करं स-प्रमादं च । तच् च निर्गुणं ब्रह्माक्षर-शब्देनोच्यते । नैर्गुण्य-प्रतिपत्तये सप्त विशेषणानि अनिर्देश्यं वेदागोचरं, यतो ऽव्यक्तं जात्यादि-शून्यम् । सर्वत्र-गं व्यापि । अचिन्त्यं मनसाप्य् अगम्यम् । श्रुतिश् च - यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तैत्तु 2.4.1] इत्य् आद्या । कूटस्थं मिथा-भूतम् अपि सत्यवत् प्रतीतं जगत् कूटम् उच्यते । यथा कूतकार्षापणादि । तस्मिन्न् आध्यासिक-सम्बन्धेनाधिष्ठानतया स्थितम् । अचरम् अविकारम् अतो ध्रुवं नित्यम् इति । तद्-विदां खलु गुरूपसत्ति-पूर्वकोपनिषद्-विचार-तद्-अर्थ-मनन-तन्-निदिध्यासनैर् महान् क्लेशः । पूर्वेषां तु तैर् विनैव गुरूक्त-भगवत्-प्रसादाविर्भूतेनाज्ञान-तत्-कार्य-विमर्दिना विज्ञानेन भगवत्-स्वरूप-भूत-निर्गुणाक्षरात्मैक्य-लक्षणा मुक्तिर् इति फलैक्ये ऽपि क्लेशाक्लेशाभ्याम् अपकर्षोत्कर्षाव् इति । तद् इदं मन्दं गति-सामान्यात् इति सूत्रे ब्रह्मणो द्वैरूप्य-निरासात् । यथा तद् अक्षरम् अधिगम्यते इति तस्य वेद-वेद्यत्व-श्रवणात् । यतो वाचः इत्य् आदेः कार्त्स्न्यागोचरत्वार्थत्वात् । प्रवृत्ति-निमित्ताभावेन निर्गुणस्याप्रमाणत्वात् तउच्छ्याच् च लक्ष्यत्वं तु न, सर्व-शब्द-वाच्यत्व-स्वीकारात् । सदैकावस्थस्य वस्तुनः कूटस्थत्वेनाभिधानान् न च जगत् कूटम् । कविर् मनीषी परिभूः स्वयम्भुर् याथातथ्यतो ऽर्थान् व्यदधाच् छाश्वतीभ्यः समाभ्यः [ईशोपनिषद् 8] इत्य् आदौ तस्य सत्यत्व-श्रवणात् । यशोदा-स्तनन्धय-विभु-चिद्-विग्रहस्य पर-ब्रह्मत्व-श्रवणेन तद्-अन्त-स्थ-निर्गुणाक्षर-कल्पनस्य श्रद्धा-jìya-कृतत्वात् ॥5॥ __________________________________________________________ Verses6-7 ye tu सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥6॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥7॥ श्रीधरः - मद्-भक्तानां तु मत्-प्रसादाद् अनायासेनैव सिद्धिर् भवतीत्य् आह ये त्व् इति द्वाभ्याम् । ये मयि परमेश्वरे सर्वाणि कर्माणि संन्यस्य समर्प्य मत्-परा भूत्वा । मां ध्यायन्तः । अनन्येन न विद्यते ऽन्यो भजनीयो यस्मिंस् तेनैव । एकान्त-भक्ति-योगेनोपासत इत्य् अर्थः ॥6॥ तेषाम् इति । एवं मय्य् आवेशितं चेतो यैस् तेषाम् । मृत्यु-युक्तात् संसार-सागराद् अहं सम्यग् उद्धर्ताचिरेण भवामि ॥7॥ मधुसूदनः - ननु फलैक्ये क्लेशाल्पत्वाधिक्याभ्यासम् उत्कर्ष-निकर्षौ स्यातां, तद् एव तु नास्ति निर्गुण-ब्रह्म-विदां हि फलम् अविद्या-तत्-कार्य-निवृत्त्या निर्विशेष-परमानन्द-बोध-ब्रह्म-रूपता । सगुण-ब्रह्म-विदां त्व् अधिष्ठान-प्रमाया अभावेनाविद्या-निवृत्त्य्-अभावाद् ऐश्वर्य-विशेषः कार्य-ब्रह्म-लोक-गतानां फलम् । अतः फलाधिक्यार्थम् आयासाधिक्यं न न्यूनताम् आपादयतीइत् चेत्, न सुगुणोपासनया निरस्त-सर्व-प्रतिबन्धानां विना गुरूपदेशं विना च श्रवण-मनन-निदिध्यासनाद्य्-आवृत्ति-क्लेशं स्वयम् आविर्भूतेन वेदान्त-वाक्येनेश्वर-प्रसाद-सहकृतेन तत्त्व-ज्ञानोदयाद् अविद्या-तत्-कार्य-निवृत्त्या ब्रह्म-लोक एवैश्वर्य-भोगान्ते निर्गुण-ब्रह्म-विद्या-फल-परम-कैवल्योपपत्तेः । स एतस्माज् जीव-घनात् परात्परं पुरिशयं पुरुषम् ईक्षते इति श्रुतेः स प्राप्त-हिरण्यगर्भैश्वर्यो भोगान्त एतस्माज् जीव-घनात् सर्व-जीव-समष्टि-रूपात् पराच् छ्रेष्ठाद् धिरण्यगर्भात् परं विलक्षणं श्रेष्ठं च पुरिशयं स्व-हृदय-गुहा-निविष्टं पुरुषं पूर्णं प्रत्यग्-अभिन्नम् अद्वितीयं परमात्मानम् ईक्षते स्वयम् आविर्भूतेन वेदान्त-प्रमाणेन साक्षात्करोति, तावता च मुक्तो भवतीत्य् अर्थः । तथा च विनापि प्राग्-उक्त-क्लेशेन सगुण-ब्रह्म-विदाम् ईश्वर-प्रसादेन निर्गुण-ब्रह्म-विद्या-फल-प्राप्तिर् इतीमम् अर्थम् आह ये त्व् इति द्व्याभ्याम् । तु-शब्द उक्ताशङ्का-निवृत्त्य्-अर्थः । ये सर्वाणि कर्माणि मयि संन्यस्य सगुणे वासुदेवे समर्प्य मत्-परा अहं भगवान् वासुदेव एव परः प्रकृष्टः प्रीति-विषयो येषां ते तथा सन्तो ऽनन्येनैव योगेन न विद्यते मां भगवन्तं मुक्त्वान्यद्-आलम्बनं यस्य तादृशेनैव योगेन समाधिनैकान्त-भक्ति-योगापर-नाम्ना मां भगवन्तं वासुदेवं सकल-सौन्दर्य-सार-निधानम् आनन्द-घन-विग्रहं द्विभुजं चतुर्भुजं वा समस्त-जन-मनो-मोहिनीं मुरलीम् अन्तिमनोहरैः सप्तभिः स्वरैर् आपूरयन्तं वा दर-कमल-कौमोदकी-रथाङ्ग-सङ्गि-पाणि-पल्लवं वा नरसिंह-राघवादि-रूपं वा यथा-दर्शित-विश्व-रूपं वा ध्यायन्त उपासते समानाकारम् अविच्छिन्नं चित्त-वृत्ति-प्रवाहं संतन्वते समीप-वर्तितया 'सते तिस्ठन्ति वा तेसां मय्य् आवेशित-चेतसां मयि यथोक्त आवेशितम् एकाग्रतया प्रवेशितं चेतो यैस् तेषाम् अहं सततोपासितो भगवान् मृत्यु-संसार-सागराम् मृत्यु-युक्तो यः संसारो मिथ्या-ज्ञान-तत्-कार्य-प्रपञ्चः स एव सागरा इव दुरुत्तरस् तस्मात् समुद्धर्ता सम्यग् अनायसेनोर्ध्वे सर्व-बाधाव् अधिभूते शुद्धे ब्रह्मणि धर्ता धारयिता ज्ञानावष्टम्भ-दानेन भवामि न चिरात् क्षिप्रम् एव तस्मिन्न् एव जन्मनि । हे पार्थेति सम्बोधनम् आश्वासार्थम् ॥6-7॥ विश्वनाथः --- भक्तानां तु ज्ञानं विनैव केवलया भक्त्यैव सुखेन संसारान् मुक्तिर् इत्य् आह ये त्व् इति । मयि यत् प्रान्त्य् अर्थं संन्यस्य त्यक्त्वा संन्यास-शब्दस्य त्यागार्थत्वात् । अनन्येनैव ज्ञान-कर्म-तपस्यादि-रहितेनैव योगेन भक्ति-योगेन यद् उक्तं यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [BhP 11.20.32] इत्य् अनन्तरम् । सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि vächati ॥ [BhP 11.20.33] इति । ननु तद् अपि तेषां संसार-तरणे कः प्रकार इति चेत् ? सत्यं । तेषां संसार-तरण-प्रकारे जिज्ञासा नैव ज्ञायते । यतस् तत्-प्रकारं विनैवाहम् एव तांस् तारयिष्यामीत्य् आह तेषाम् इति । तेन भगवतो भक्तेष्व् एव वात्सल्यं न तु ज्ञानिष्व् इति ध्वनिः ॥6-7॥ बलदेवः - तथात्म-याथात्म्यं श्रुत्वैवात्मांशिनो मम केवलां भक्तिं ये कुर्वन्ति, न त्व् आत्म-साक्षात्कृतये प्रयतन्ते, तेषां तु केवलया मद्-भक्त्यैव मत्-प्राप्तिर् अचिरेणैव स्याद् इत्य् आह ये त्व् इति द्वाभ्याम् । ये मद्-एकान्तिनो मयि मत्-प्राप्त्य्-अर्थं सर्वाणि स्व-विहितान्य् अपि कर्माणि संन्यस्य भक्ति-विक्षेपकत्व-बुद्ध्या परित्यज्य मत्-परा मद्-एक-पुरुषार्थाः सन्तो ऽनन्येन केवलेन मच्-छ्रवणादि-लक्षणेन योगेनोपायेन मां कृष्णम् उपासते । तल्-लक्षणां मद्-उपासनां कुर्वन्ति ध्यायन्तः श्रवणादि-काले ऽपि मन्-निविष्ट-मनसः । तेषां मय्य् आवेशित-चेतसां मद्-एकानुरक्त-मनसां भक्तानाम् अहम् एव मृत्यु-युक्तात् संसारात् सागरवद् दुस्तरात् समुद्धर्ता भवामि । न चिरात् त्वरया तत्-प्राप्ति-विलम्बासहमानस् तान् अहं गरुड-स्कन्धम् आरोप्य स्व-धाम प्रापयामीत्य् अर्चिर्-आदि-निरपेक्षा तेषां मद्-धाम-प्राप्तिः - नयामि परमं स्थानम् अर्चिर् आदि-गतिं विना । गरुड-स्कन्धम् आरोप्य यथेच्छम् अनिवारितः ॥ इति वाराह-वचनात् । कर्मादि-निरपेक्षापि भक्तिर् अभीष्ट-साधिका- या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति नारायणीयात् । सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकाः । सुखेन यां गतिं यान्ति न तां सर्वे ऽपि धार्मिकाः ॥ इति पाद्माच् च ॥6-7॥ __________________________________________________________ BhG 12.8 मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः ॥8॥ श्रीधरः - यस्माद् एवं तस्मात् मय्य् एवेति । मय्य् एव सङ्कल्प-विकल्पात्मकं मन आधत्स्व स्थिरीकुरु । बुद्धिम् अपि व्यवसायात्मिकां मय्य् एव निवेशय । एवं कुर्वन् मत्-प्रसादेन लब्ध-ज्ञानः सन् अत अत ऊर्ध्वं देहान्ते मय्य् एव निवसिष्यसि निवत्स्यसि । यद् आत्मना वासं करिष्यसि । नात्र संशयः । यथा च श्रुतिः देहान्ते देवः परं ब्रह्मा तारकं व्यचष्टे इति ॥8॥ मधुसूदनः - तद् एवम् इयता प्रबन्धेन सगुणोपासनां स्तुत्वेदानीं विधत्ते मय्य् एवेति । मय्य् एव सगुणे ब्रह्मणि मनः सङ्कल्प-विकल्पात्मकम् आधत्स्व स्थापय सर्वा मनोवृत्तीर् मद्-विषया एव कुरु । एव-कारानुषङ्गेन मय्य् एव बुद्धिम् अध्यवसाय-लक्षणां निवेशय । सर्वा बुद्धि-वृत्तीर् मद्-विषया एव कुरु, विषयान्तर-परित्यागेन सर्वदा मां चिन्तयेत्य् अर्थः । ततः किं स्याद् इत्य् अत आह निवसिष्यसि निवत्स्यसि लब्ध-ज्ञानः सन् मद्-आत्मना मय्य् एव शुद्ध अत ऊर्ध्वम् एतद्-देहान्ते न संशयो नात्र प्रतिबन्ध-शङ्का कर्तव्येत्य् अर्थः । एव अत ऊर्ध्वम् इत्य् अत्र सन्ध्य्-अभावः श्लोक-पूरणार्थः ॥8॥ विश्वनाथः --- यस्मान् मद्-भक्तिर् एव श्रेष्ठा तस्मात् त्वं भक्तिम् एव कुर्व् इति ताम् उपदिशति मय्य् एवेति त्रिभिः । एव-कारेण निर्विशेष-व्यावृत्तिः । मयि श्यामसुन्दरे पीताम्बरे वनमालिनि मन आधत्स्व मत्-स्मरणं कुर्व् इत्य् अर्थः । तथा बुद्धिं विवेकवतीं निवेशय मन्-मननं कुर्व् इत्य् अर्थः । तच् च मननं ध्यान-प्रतिपादक-शास्त्र-वाक्यानुशीलनम् । ततश् च मय्य् एव निवसिष्यसीति छान्दसम् । मत्-समीप एव निवासं प्राप्नोषीत्य् अर्थः ॥8॥ बलदेवः -- यस्माद् एवं तस्मात् त्वं मय्य् एव न तु स्वात्मनि मन आधत्स्व समाहितं कुरु । बुद्धिं मयि निवेशयार्पय । एवं कुर्वाणस् त्वं मय्य् एव मम कृष्णस्य सन्निधाव् एव निवत्स्यसि, न तु स-निष्ठवत् सर्गादिकम् अनुभवन्न् ऐश्वर्य-प्रधानं मां प्राप्स्यसीत्य् अर्थः ॥8॥ __________________________________________________________ BhG 12.9 अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततो माम् इच्छाप्तुं धनंजय ॥9॥ श्रीधरः - अत्राशक्तं प्रति सुगमोपायम् आह अथेति । स्थिरं यथा भवत्य् एवं मयि चित्तं धारयितुं यदि शक्तो न भवसि तर्हि विक्षिप्तं चित्तं पुनः पुनः प्रत्याहृत्य मद्-अनुस्मरण-लक्षणो यो ऽभ्यास-योगस् तेन मां प्राप्तुम् इच्छ । प्रयत्नं कुरु ॥9॥ मधुसूदनः - इदानीं सगुण-ब्रह्म-ध्यानाशक्तानाम् अशक्ति-तारताम्येन प्रथमं प्रतिमादौ बाह्ये भगवद्-ध्यानाभ्यासस् तद्-अशक्तौ भागवत-धर्मानुष्ठानं तद्-अशक्तौ सर्व-कर्म-फल-त्याग इति त्रीणि साधनानि त्रिभिः श्लोकैर् विधत्ते अथेति । अथ पक्षान्तरे स्थिरं यथा स्यात् तथा चित्तं समाधातुं स्थापयितुं मयि न शक्नोषि चेत् तत एकस्मिन् प्रतिमादाव् आलम्बने सर्वतः समाहृत्य चेतसः पुनः पुनः स्थापनम् अभ्यासस् तत्-पूर्वको योगः समाधिस् तेनाभ्यास-योगेन माम् आप्तुम् इच्छ यतस्व । हे धनञ्जय ! बहून् शत्रून् जित्वा धनम् आहृतवान् असि राजसूयाद्य्-अर्थम् एकं मनः-शत्रुं जित्वा तत्व-ज्ञान-धनम् आहरिष्यसीति न तवाश्चर्यम् इति सम्बोधनार्थः ॥9॥ विश्वनाथः --- साक्षात् स्मरणासमर्थं प्रति तत्-प्राप्त्य्-उपायम् आह अथेति । अभ्यास-योगेनान्यत्रान्यत्र गतम् अपि मनः पुनः प्रत्याहृत्य मद्-रूप एव स्थापनम् अभ्यासः । स एव योगस् तेन । प्राकृतत्वाद् इति कुत्सित-रूप-रसादिषु चलन्त्या मनोनद्यास् तेषु चलनं निरुध्य अतिसुभद्रेषु मदीय-रूप-रसादिषु तच्-चलनं शनैः शनैः सम्पादयेत्य् अर्थः । हे धनञ्जयेति बहून् शत्रून् जित्वा धनम् आहृतवता त्वया मनो ऽपि जित्वा ध्यान-धनं ग्रहीतुं शक्यम् एवेति भावः ॥9॥ बलदेवः - ननु गङ्गेव येषां मनो-वृत्ति-रोधवती तेषां त्वत्-प्राप्तिस् त्वरया स्यान् मम तु तादृशी न तद्-वृत्तिस् ततः कथं सेति चेत् तत्राह अथेति । स्थिरं यथा स्यात् तथा मयि चित्तं सम्यग् अनायासेनाधातुम् अर्पयितुं न शक्नोषि चेत् ततो ऽभ्यास-योगेन माम् आप्तुम् इच्छ यतस्व । ततो ऽन्यत्र गतस्य मनसः प्रत्याहृत्य शनैः शनैर् मयि स्थापनम् अभ्यासस् तेन मनसि मत्-प्रवणे सति मत्-प्राप्तिः सुलभा स्याद् इति भावः ॥9॥ __________________________________________________________ BhG 12.10 अभ्यासे ऽप्य् असमर्थो ऽसि मत्-कर्म-परमो भव । मद्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥10॥ श्रीधरः - यदि पुनर् नैवं तत्राह अभ्यास इति । यदि पुनर् अभ्यासे ऽप्य् अशक्तो ऽसि तर्हि मत्-प्रीत्य्-अर्थानि यानि कर्माणि एकादश्य्-उपवास-व्रत-चर्या-पूजा-नाम-सङ्कीर्तनादीनि तद्-अनुष्ठानम् एव परमं यस्य तादृशो भव । एवं-भूतानि कर्माण्य् अपि मद्-अर्थं कुर्वन् मोक्षं प्राप्स्यसि ॥10॥ मधुसूदनः - मत्-प्रीणनार्थं कर्म मत्-कर्म श्रवण-कीर्तनादि-भागवत-धर्मस् तत्-परमस् तद्-एक-निष्ठो भव । अभ्यासासमर्थ्ये मद्-अर्थं भागवत-धर्म-संज्ञकानि कर्माण्य् अपि कुर्वन् सिद्धिं ब्रह्म-भाव-लक्षणां सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेणावाप्स्यसि ॥10॥ विश्वनाथः --- अभ्यासे ऽपीति यथा पित्त-दूषिता रसना मत्स्यण्डिकां नेच्छति । तथैवाविद्या-दूषितं मनस् तद्-रूपादिकं मधुरम् अपि न गृह्णातीत्य् अतस् तेन दुर्ग्रहेण महा-प्रबलेन मनसा सह योद्धुं मया नैव शक्यत इति मन्यसे चेद् इति भावः । मत्-कर्माणि परमाणि यस्य सः । कर्माणि मदीय-श्रवण-कीर्तन-वन्दनार्चन-मन्-मन्दिर-मार्जनाभ्युक्षण-पुष्पाहरणादि-परिचरणादि कुर्वन् विनापि मत्-स्मरणं सिद्धिं प्रेमवत्-पार्षदत्व-लक्षणां प्राप्स्यतीति ॥10॥ बलदेवः - ननु वायोर् इव मनसो ऽतिचापल्यात् तस्य प्रत्याहारे मम न शक्तिर् इति चेत् तत्राह अभ्यासे ऽपीति । उक्त-लक्षणे ऽभ्यासे ऽपि चेत् त्वम् असमर्थस् तर्हि मत्-कर्माणि परमाणि पुमर्थ-भूतानि यस्य तादृशो भव । तानि च मन्-निकेत-निर्माण-मत्-पुष्प-बाटी-सेचनादीनि पूर्वम् उक्तानि । एवं सुकराणि मद्-अर्थानि कर्माणि कुर्वाणस् त्वं तत्र तराति-मनोज्ञ-मन्-मूर्त्य्-उद्देश-महिम्ना तादृशे मयि निरत-मनाः संसिद्धिं मत्-सामीप्य-लक्षणाम् अवाप्स्यसीत्य् अतिसुगमो ऽयम् उपायः ॥10॥ __________________________________________________________ BhG 12.11 अथैतद् अप्य् अशक्तो ऽसि कर्तुं मद्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागं ततः कुरु यतात्मवान् ॥11॥ श्रीधरः - अत्यन्तं भगवद्-धर्म-परिनिष्ठायाम् अशक्तस्य पक्षान्तरम् आह अथेति । यद्य् एतद् अपि कर्तुं न शक्नोषि तर्हि मद्-अयोगं मद्-एक-शरणत्वम् आश्रितः सन् सर्वेषां दृष्टादृष्टार्थानाम् आवश्यकानां चाग्निहोत्रादि-कर्मणां फलानि नियत-चित्तं भूस् त्वा परित्यज । एतद् उक्तं भवति मया तावद् ईश्वराज्ञया यथा-शक्ति कर्माणि कर्तव्यानि । फलं तावद् दृष्टम् अदृष्टं वा परमेश्वराधीनम् इत्य् एवं मयि भारम् आरोप्य फलासक्तिं परित्यज्य वर्तमानो मत्-प्रसादेन कृतार्थो भविष्यसीति ॥11॥ मधुसूदनः - अथ बहिर्-विषयाकृष्ट-चेतस्त्वाद् एतन्-मत्-कर्म-परत्वम् अपि कर्तुं न शक्नोषि, ततो मद्-योगं मद्-एक-शरणत्वम् आश्रितो मयि सर्व-कर्म-समर्पणं मद्-योगस् तं वाश्रितः सन् यतात्मवान् यतः संयत-सर्वेन्द्रिय आत्मवान् विवेकी च सन् सर्व-कर्म-फल-त्यागं कुरु फलाभिसन्धिं त्यजेत्य् अर्थः ॥11॥ विश्वनाथः --- एतद् अपि कर्तुम् अशक्तश् चेत् तर्हि मद्-योगम् आश्रितो मयि सर्व-कर्म-समर्पणम् । मद्-योगस् तम् आश्रितः सन् सर्व-कर्म-फल-त्यागं प्रथम-षट्कोक्तं कुरु । अयम् अर्थः -- प्रथम-षट्के भगवद्-अर्पित-निष्काम-कर्म-योग एव मोक्षोपाय उक्तः । द्वितीय-षट्के ऽस्मिन् भक्ति-योग एव भगवत्-प्राप्त्य्-उपाय उक्तः । स च भक्ति-योगो द्विविधः - भगवन्-निष्ठो ऽन्तः-करण-व्यापारो, बहिष्करण-व्यापारश् च । तत्र प्रथमस् त्रिविधः - स्मरणात्मको, मननात्मकश् चाखण्ड-स्मरणासामर्थ्ये तद्-अनुरागिनां तद्-अभ्यास-रूपं चेति त्रिक एवायं मन्द-धियां दुर्गमः । सुधियां निरपराधानां तु सुगम एव । द्वितीयः श्रवण-कीर्तनात्मकं तु सर्वेषां सुगम एवोपायः । एवम् उभयोपाय-वन्तो ऽधिकारिणः सर्वतः प्रकृष्टा द्वितीय-षट्के ऽस्मिन्न् उक्ताः । एतत्-कृत्य-समर्था इन्द्रियाणां भगवन्-निष्ठीकृताव् अश्रद्धालवश् च भगवद्-अर्पित-निष्काम-कर्मिणः प्रथम-षट्कोताधिकारिणो ऽस्मान् निकृष्टा एवेति ॥11॥ बलदेवः - अथ महाकुलीनत्व-लोक-मुख्यत्वादिना प्रतिबन्धेन बाधितस् त्वम् अन्यो वै तन्-मन्-निकेत-विमार्जनादि-मत्-प्रीतिकर-मति-सुकरम् अपि कर्म चेत् कर्तुम् अशक्तो ऽसि ततो मद्-योगं मच्-छरणताम् आश्रितः सन् सर्वेषाम् अनुष्ठीयमानानां कर्मणां फल-त्यागं कुरु यतात्मवान् विजित-मना भूत्वा, तथा च फलाभिसन्धि-शून्यैर् अग्निहोत्र-दर्श-पौर्णमास्य्-आदिभिर् मद्-आराधन-रूपैः कर्मभिर् विष-तन्तुवद्-अन्तर्-अभ्युदितेन ज्ञानेन स्व-परात्मनोः शेष-शेषि-भावे ऽभ्युदिते स्व-शेषिणि सर्वोत्तमत्वेन विदिते शनैः शनैः परापि भक्तिः स्याद् इति । एवम् एव वक्ष्यति यतः प्रवृत्तिर् भूतानां इत्य् आदिना मद्-भक्तिं लभते पराम् इत्य् अनेन ॥11॥ __________________________________________________________ BhG 12.12 श्रेयो हि ज्ञानम् अभ्यासाज् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्म-फल-त्यागस् त्यागाच् छान्तिर् अनन्तरम् ॥12॥ श्रीधरः - तम् इमं फल-त्यागं स्तौति श्रेय इति । सम्यग्-ज्ञान-रहिताद् अभ्यासात् युक्ति-सहितोपदेश-पूर्वकं ज्ञानं श्रेष्ठम् । तस्माद् अपि तत्-पूर्वं ध्यानं विशिष्टम् । ततस् तु तं पश्यति निष्कलं ध्यायमान इति श्रुतेः । तस्माद् अप्य् उक्त-लक्षणः कर्म-फल-त्यागः श्रेष्ठः । तस्माद् एवंभूतात् कर्म-फल-त्यागात् कर्मसु तत्-फलेषु चासक्ति-निवृत्त्या मत्-प्रसादेन च समनन्तरम् एव संसार-शान्तिर् भवति ॥12॥ मधुसूदनः - इदानीम् अत्रैव साधन-विधान-प्रयवसानाद् इमं सर्व-फल-त्यागं स्तौति श्रेय इति । श्रेयः प्रशस्यतरं हि एव ज्ञानं शब्द-युक्तिभ्याम् आत्म-निश्चयो ऽभ्यासा ज्ञानार्थ-श्रवणाभ्यासात् । ज्ञानाच् छ्रवण-मनन-परिनिष्पन्नाद् अपि ध्यानं निदिध्यासन-संज्ञं विशिष्यते ऽतिशयितं भवति साक्षात्काराव्यवहित-हेतुत्वात् । तद् एवं सर्व-साधन-श्रेष्ठं ध्यानं ततो ऽप्य् अतिशयितत्वेनाज्ञ-कृतः कर्म-फल-त्यागः स्तूयते । ध्यानात् कर्म-फल-त्यागो विशिष्यत इत्य् अनुषज्यते । त्यागान् नियत-चित्तेन पुंसा कृतात् सर्व-कर्म-फल-त्यागाच् छान्तिर् उपशमः स-हेतुकस्य संसारस्यानन्तरम् अप्य् अवधानेन न तु कालान्तरम् अपेक्षते । अत्र - यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि स्थिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ इत्य् आदि श्रुतिषु प्रजहाति यदा कामान् सर्वान् इत्य् आदि-स्थित-प्रज्ञ-लक्षणेषु च सर्व-काम-त्यागस्यामृतत्व-साधनत्वम् अवगतम् । कर्म-फलानि च कामास् तत्-त्यागो ऽपि काम-त्यागत्व-सामान्यात् सर्व-काम-त्याग-फलेन स्तूयते । यथागस्त्येन ब्राह्मणेन समुद्रः पीत इति, यथा वा जामदग्न्येन ब्राह्मणेन निःक्षत्रा पृथिवी कृतेति बाह्मणत्व-सामान्याद् इदानीन्तना अपि ब्राह्मणा अपरिमेय-पराक्रमत्वेन स्तूयन्ते तद्वत् ॥12॥ विश्वनाथः --- अथोक्तानां स्मरण-मननाभ्यासानां यथा-पूर्वं श्रैष्ठ्यं स्पष्टीकृयाह श्रेयो हीति । अभ्यासाज् ज्ञानं मयि बुद्धिं निवेशयेत्य् उक्तं मन्-मननं श्रेयः श्रेष्ठम् । अभ्यासे सत्य् आयासत एव ध्यानं स्यात् । मनने सति त्व् अनायासत एव ध्यानम् इति विशेषात् तस्मात् ज्ञानाद् अपि ध्यानं विशिष्यते श्रेष्ठम् इत्य् अर्थः । कुत इत्य् अत आह - ध्यानात् कर्म-फलानां स्वर्गादि-सुखानां निष्काम-कर्म-फलस्य मोक्षस्य च त्यागस् तत्-स्पृहा-राहित्यं स्यात् । स्वतः प्राप्तस्यापि तस्योपेक्षा । निश्चल-ध्यानात् पूर्वं तु भक्तानाम् अजात-रतीनां मोक्ष-त्यागेच्छैव भवेत् । निश्चल-ध्यानवतां तु मोक्षोपेक्षा । सैव मोक्ष-लघुता-कारिणी । यद् उक्तं भक्ति-रसामृत-सिन्धौ - क्लेश-घ्नी शुभदा [BRS 1.1.7] इत्य् अत्र षड्भिः पदैर् एतन्-माहात्म्यं कीर्तितम् इति । यद् उक्तं - न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [BhP 11.14.14] इति । मय्य् अर्पितात्मा मद्-ध्यान-निष्ठः । त्यागाद् वैतृष्ण्याद् अनन्तरम् एव शान्तिर् मद्-रूप-गुणादिकं विना सर्व-विषयेष्व् एवेन्द्रियाणाम् उपरतिः । अत्र पूर्वार्धे श्रेयः इति विशिष्यते इति पद-द्वयेनान्वयाद् उत्तरार्धे तु अनन्तरम् इत्य् अनेनैवान्वयाद् एषैव व्याख्या सम्यग् उपपद्यते नान्येत्य् अवधेयम् ॥12॥ बलदेवः - सुकरत्वाद् अप्रमादत्वाज् ज्ञान-गर्भत्वाच् चानिभिसंहितं फलं कर्म-योगं स्तौति श्रेयो हीति । अभ्यासान् मत्-स्मृति-सातत्य-रूपाद् अनिष्पन्नाज् ज्ञानं स्वात्म-साक्षात्कृति-रूपं श्रेयः प्रशस्ततरम् । परमात्मोपलब्धि-द्वारत्वात् ज्ञानाच् च तस्माद् अनिष्पन्नात् साधन-भूतं ध्यानं स्वात्म-चिन्तन-लक्षणं विशिष्यते स्व-हितत्वे श्रेयो भवति । ध्यानाच् च तस्माद् अनिष्पन्नात् कर्म-फल-त्यागाद् अनन्तरं शान्तिस् त्यक्त-फलाद् अनुष्ठिता कर्मणो ऽनन्तरं मनः-शुद्धिर् इत्य् अर्थः । तथा च शुद्धे मनसि ध्यानं निष्पद्यते । निष्पन्ने ध्याने स्व-साक्षात्कृति-रूपं ज्ञानं । ज्ञाने निष्पन्ने तत्-फल-भूतं परमात्म-ज्ञानम् । तेन परा भक्तिस् तयिश्वर्य-प्रधानस्य मम प्राप्तिर् इति दुर्गमो ऽयम् उपाय इति भावः । न चायम् अर्जुनं प्रत्य् उपदेशस् तस्यैकान्तित्वात् । सन्-निष्ठा निष्काम-कर्म-रता हरि-ध्यायिनश् च स्वात्मानम् अनुभूय ततो ऽभ्युदितया हरि-विषयकत्या पारमैश्वर्य-गुणया परया भक्त्या हरिं प्रेमास्पदम् अनुभवन्तो विमुच्यन्त इति गीता-शास्त्रार्थ-पद्धतिः । किन्त्व् एकान्तित्वासक्तं प्रतीति-बोध्यम् ॥12॥ __________________________________________________________ BhG 12.13-14 अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः सम-दुःख-सुखः क्षमी ॥13॥ संतुष्टः सततं योगी यतात्मा दृढ-निश्चयः । मय्य् अर्पित-मनो-बुद्धिर् यो मद्-भक्तः स मे प्रियः ॥14॥ श्रीधरः - एवं-भूतस्य भक्तस्य क्षिप्रम् एव परमेश्वर-प्रसाद-हेतून् धर्मान् आह अद्वेष्टेत्य् अष्टभिः । सर्व-भूतानां यथायथम् अद्वेष्टा मैत्रः करुणश् च । उत्तमेषु द्वेष-शून्यः । समेषु मित्रतया वर्तत इति मैत्रः । हीनेषु कृपालुर् इत्य् अर्थः । निर्ममो निरहंकारश् च कृपालुत्वाद् एव अन्यैः सह समे दुःख-सुखे यस्य सः । क्षमी क्षमाशीलः ॥13॥ संतुष्ट इति । सततं लाभे ऽलाभे च संतुष्टः सुप्रसन्न-चित्तः । योगी अप्रमत्तः यतात्मा संयत-स्वभावः । दृढो मद्-विषयो यस्य । मय्य् अर्पिते मनो-बुद्धी येन । एवंभूतो यो मद्-भक्तः स मे प्रियः ॥14॥ मधुसूदनः - तद् एवं मन्दम् अधिकारिणं प्रत्यतिदुष्करत्वेनाक्षरोपासन-निन्दया सुकरं सगुणोपासनं विधायाशक्ति-तारतम्यानुवादेनान्यान्य् अपि साधनानि विदधौ भगवान् वासुदेवः कथं नु नाम सर्व-प्रतिबन्ध-रहितः सन्न् उत्तमाधिकारितया फल-भूतायाम् अक्षर-विद्यायाम् अवतरेद् इत्य् अभिप्रायेण साधन-विधानस्य फलार्थत्वात् । तद् उक्तम् - निर्विशेषं परं ब्रह्म साक्षात्कर्तुम् अनीश्वराः । ये मन्दास् ते ऽनुकम्प्यन्ते सविशेष-निरूपणैः ॥ वशीकृते मनस्य् एषां सगुण-ब्रह्म-शीलनात् । तद् एवाविर्भवेत् साक्षाद् अपेतोपाधि-कल्पनम् ॥ इति । भगवता पतञ्जलिना चोक्तं समाधि-सिद्धिर् ईश्वर-प्रणिधानात् इति । ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च इति च । तत इतीश्वर-प्रणिधानाद् इत्य् अर्थः । तद् एवम् अक्षरोपासन-निन्दा सगुणोपासन-स्तुतये न तु हेयतया, उदित-होम-विधावनुदित-होम-निन्दावत् । न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते ऽपि तु विधेयं स्तोतुम् इति न्यायात् । तस्माद् अक्षरोपासका एव परमार्थतो योग-वित्तमाः । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः । उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ॥ [GÅtà 7.17-18] इत्य् आदिना पुनः पुनः प्रशस्ततमतयोक्तास् तेषाम् एव ज्ञानं धर्म-जातं चानुसरणीयम् अधिकारम् आसाद्य त्वयेत्य् अर्जुनं बुबोधयिषुः परम-हितैषी भगवान् अभेद-दर्शिनः कृत-कृत्यानक्षरोपासकान् प्रस्तौति अद्वेष्टेति सप्तभिः । सर्वाणि भूतान्य् आत्मत्वेन पश्यन्न् आत्मनो दुःख-हेताव् अपि प्रतिकूल-बुद्ध्य्-अभावान् न द्वेष्टा सर्व-भूतानां किन्तु मैत्री स्निग्धता तद्वान् । यतः करुणः करुणा दुःखितेषु दया तद्वान् सर्व-भूताभय-दाता परमहंस-परिव्राजक इत्य् अर्थः । निर्ममो देहे ऽपि ममेति प्रत्यय-रहितः । निरहङ्कारो वृत्त-स्वाध्यायादि-कृताहङ्कारान् निष्क्रान्तः । द्वेष-रागयोर् अप्रवर्तकत्वेन समे दुःख-सुखे यस्य सः । अतएव क्षमी आक्रोशन-tìanÃdinÃpi न विक्रियाम् आपद्यते ॥13॥ तस्यैव विशेषणान्तराणि सन्तुष्ट इति । सततं शरीर-स्थिति-कारणस्य लाभे ऽलाभे च संतुष्टः उत्पन्नालं-प्रत्ययः । तथा गुणवल्-लाभे विपर्यये च । सततम् इति सर्वत्र सम्बध्यते । योगी समाहित-चित्तः । यतात्मा संयत-शरीरेन्द्रियादि-संघातः । दृढः कुतार्किकैर् अभिभवितुम् अशक्यतया स्थिरो निश्चयो ऽहम् अस्म्य् akaartra-भ्लोक्तृ-सच्चिदानन्दाद्वितीयं ब्रह्मेत्य् अध्यवसायो यस्य स दृढ-निश्चयः स्थित-प्रज्ञ इत्य् अर्थः । मयि भगवति वासुदेवे शुद्धे ब्रह्मणि अर्पित-मनो-बुद्धिः समर्पितान्तः-करणः । ईदृशो यो मद्-भक्तः शुद्धाक्षर-ब्रह्मवित् स मे प्रियः, मद्-आत्मत्वात् ॥14॥ विश्वनाथः --- एतादृश्याः शान्त्या भक्तः कीदृशो भवतीत्य् अपेक्षायां बहुविध-भक्तानां स्वभाव-भेदान् आह अद्वेष्टेत्य् अष्टभिः । अद्वेष्टा द्विषत्स्व् अपि द्वेषं न करोति प्रत्युत मित्रो मित्रतया वर्तते । करुण एषाम् असद्-गतिर् मा भवत्व् इति बुद्ध्या तेषु कृपालुः । ननु कीदृशेन विवेकेन द्विषत्स्व् अपि मैत्री-कारुण्ये स्याताम् । तत्र विवेकं विनैवेत्य् आह निर्ममो निरहंकार इति पुत्र-कलत्रादिषु ममत्वाभावाद् देहे चाहङ्काराभावात् तस्य मद्-भक्तस्य क्वापि द्वेष एव नैव फलति । कुतः पुनर् द्वेष-जनित-दुःख-शान्त्य्-अर्थं तेन विवेकः स्वीकर्तव्य इति भावः । ननु तद् अप्य् अन्य-कृत-पादुक-मुष्टि-प्रहारादिभिर् देह-व्यथादीनं दुःखं किंचिद् भवत्य् एव ? तत्राह सम-दुःख-सुखम् । यद् उक्तं भगवता चन्द्रार्ध-शेखरेण - नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [BhP 6.17.28] इति । सुख-दुःखयोः साम्यं सम-दर्शित्वम् । तच् च मम प्रारब्ध-फलम् इदम् अव्श्य-भोग्यम् इति भावना-मयम् । साम्ये ऽपि सहिष्णुवैव दुःखं सह्यत इत्य् आह क्षमी क्षमवान् । क्षम् सहने धातुः । नन्व् एतादृशस्य भक्तस्य जीविका कथं सिध्येत् ? तत्राह सन्तुष्टः । यदृच्छोपस्थिते किंचिद् यत्नोपस्थिते वा भक्ष्य-वस्तुनि सन्तुष्टः । ननु सम-दुःख-सुखम् इत्य् उक्तम् । तत् कथं स्वभक्षम् आलक्ष्य सन्तुष्ट इति तत्राह सततं योगी भक्ति-योग-युक्तो भक्ति-सिद्धार्थम् इति भावः । यद् उक्तं- आहारार्थं यततैव युक्तं तत्-प्राण-धारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय परं व्रजेत् ॥ इति । किं च देइवाद् अप्राप्त-भैक्ष्यो ऽपि यतात्मा संयत-चित्तः क्षोभ-रहित इत्य् अर्थः । दैवाच् चित्त-क्षोभे सत्य् अपि तद्-उपशमार्थम् अष्टाङ्ग-योगाभ्यासादिकं नैव करोतीत्य् आह दृढ-निश्चयो ऽनन्य-भक्तिर् एव मे कर्तव्येति निश्चयस् तस्य न शिथिलीभवतीत्य् अर्थः । सर्वत्र हेतुः मय्य् अर्पित-मनो-बुद्धिर् मत्-स्मरण-मनन-परायण इत्य् अर्थः । ईदृशो भक्तस् तु मे प्रियो माम् अतिप्रीणयतीत्य् अर्थः ॥13-14॥ बलदेवः - एवम् एकान्ति-भक्तान् परिनिष्ठितादीन् अनेकान्ति-भक्तान् सनिष्ठांश् च तत्-तत्-साधन-भेदैर् उपवर्ण्य तेषां सर्वोपरञ्जकान् गुणान् विदधाति अद्वेष्टेति सप्तभिः । सर्व-भूतानाम् अद्वेष्टा द्वेषं कुर्वत्स्व् अपि तेषु मत्-प्रारभ्दानुगुण-परेश-प्रेरितान्य् अमूनि मह्यं द्विषन्तीति द्वेष-शून्यः । परेशाधिष्ठानान्य् अमूनीति तेषु मैत्रः स्निग्धः । केनचिन् निमित्तेन खिन्नेषु माभूद् एषां खेद इति करुणः । देहादिषु निर्ममः प्रकृतेर् अमी विकारा न ममेति तेषु ममता-शून्यः । निरहङ्कारस् तेष्व् आत्माभिमान-रहितः । सम-दुःख-सुखः सुखे सति हर्षेण दुःखे सति उद्वेगेन चाव्याकुलः । यतः क्षमी तत्-तत्-सहिष्णुः । सततं सन्तुष्टो लाभे ऽलाभे च प्रसन्न-चित्तः । यतो योगी गुरूपदिष्टोपाय-निष्ठः । यतात्मा विजितेन्द्रिय-वर्गः । दृढ-निश्चयो दृढः कुतर्कैर् अभिभवितुम् अशक्यतया स्थिरो निश्चयो हरेः किङ्करो ऽस्मीति अध्यवसायो यस्य सः । अतो मय्य् अर्पित-मनो-बुद्धिः । एवं-भूतो यो मद्-भक्तः स मे प्रियः प्रीति-कर्ता ॥13-14॥ __________________________________________________________ BhG 12.15 यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः । हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥15॥ श्रीधरः - किं च यस्माद् इति । यस्मात् सकाशाल् लोको जनो नोद्विजते भय-शङ्कया संक्षोभं न प्राप्नोति । यश् च लोकान् नोद्विजते । यश् च स्वाभाविकैर् हर्षादिभिर् युक्तः । तत्र हर्षः स्वस्येष्ट-लाभ उत्साहः । अमर्षः परस्य लाभे ऽसहनम् । भयं त्रासः । उद्वेगो भयादि-निमित्तश् चित्त-क्षोभः । एतैर् विमुक्तो यो मद्-भक्तः स च मे प्रियः ॥15॥ मधुसूदनः - पुनस् तस्यैव विशेषणानि यस्माद् इति । यस्मात् सर्व-भूताभय-दायिनः संन्यासिनो हेतोर् नोद्विजते न सन्तप्यते लोको यः कश्चिद् अपि जनः । तथा लोकान् निरपराधोद्वेजनैक-व्रतात् खल-जनान् नोद्विजते च यः । अद्वैत-दर्शित्वात् परम-कारुणिकत्वेन क्षमा-शीलत्वाच् च । किं च हर्षः स्वस्य प्रिय-लाभे romäcÃÓru-पातादि-हेतुर् आनन्दाभिव्यञ्जकश् चित्त-वृत्ति-विशेषः । अमर्षः परोत्कर्षासहन-रूपश् चित्त-वृत्ति-विशेषः । भयं व्याघ्रादि-दर्शनाधीनश् चित्त-वृत्ति-विशेषस् त्रासः । उद्वेग एकाकी कथं विजने सर्व-परिग्रह-शून्यो जीविष्यामीत्य् एवंविधो व्याकुलता-रूपश् चित्त-वृत्ति-विशेषस् तैर् हर्षामर्ष-भयोद्वेगैर् मुक्तो यः । अद्वैत-दर्शितया तद्-अयोग्यत्वेन तैर् एव स्वयं परित्यक्तो न तु तेषां त्यागाय स्वयं व्यापृत इति यावत् । तेन मद्-भक्त इत्य् अनुकृष्यते । ईदृशो मद्-भक्तो यः स मे प्रिय इति पूर्ववत् ॥15॥ विश्वनाथः --- किं च यस्यास्ति भक्तिर् भगवत्य् अकिंचना सर्वैर् गुणैस् तत्र समासते सुराः [BhP 5.18.12] इत्य्-आद्य्-उक्तेर् मत्-प्रीति-जनका अन्ये ऽपि गुणा मद्-भक्त्या मुहुर् अभ्यस्तया स्वत एवोत्पद्यन्ते, तान् अपि त्वं शृण्व् इत्य् आह । यस्माद् इति पञ्चभिः । हर्षादिभिः प्राकृतैर् हर्षामर्ष-भयोद्वेगैर् मुक्त इत्य् आदिनोक्तान् अपि कांश्चिद् गुणान् दुर्लभत्व-ज्ञापनार्थं पुनर् आह यो न हृष्यतीति ॥15॥ बलदेवः - यस्माल् लोकः को ऽपि जनो नोद्विजते भय-शङ्कया क्षोभं न लभते । यः कारुणिकत्वाज् जनोद्वेजकं कर्म न करोति । लोकाच् च यो नोद्विजते सर्वाविरोधित्व-विनिश्चयाद् यद्-उद्वेजकं कर्म लोको न करोति । यश् च हर्षादिभिः कर्तृभिर् मुक्तो, न तु तेषां मोचने स्वयं व्यापारी । अतिगम्भीरात्म-रति-निमग्नत्वात् तत्-स्पर्शेनापि रहित इत्य् अर्थः । तत्र स्व-भोग्यागमोत्साहो हर्षः, पर-भोग्यागमासहनम् अमर्षः । दुष्ट-सत्त्व-दर्शनाधीनो वित्रासः भयम् । कथं निरुद्यमस्य मम जीवनम् इति विक्षोभस् तूद्वेगः । एताश् चतस्रश् चित्त-वृत्तयः ॥15॥ __________________________________________________________ BhG 12.16 अनपेक्षः शुचिर् दक्ष उदासीनो गत-व्यथः । सर्वारम्भ-परित्यागी यो मद्-भक्तः स मे प्रियः ॥16॥ श्रीधरः - किं च अनपेक्ष इति । अनपेक्षो यदृच्छयोपस्थिते ऽप्य् अर्थे निस्पृहः । शुचिर् बाह्याभ्यन्तर-शौच-सम्पन्नः । दक्षो ऽनलसः । उदासीनः पक्षपात-रहितः । गत-व्यथ आधि-शून्यः । सर्वान् दृष्टादृष्टार्थान् आरम्भानुद्यमान् परित्यक्तुं शीलं यस्य सः । एवं-भूतः सन् यो मद्-भक्तः स मे प्रियः ॥16॥ मधुसूदनः - किं च अनपेक्ष इति । निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनीतेष्व् अपि निःस्पृहः । शुचि-बाह्याभ्यन्तर-शौच-सम्पन्नः । दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एव ज्ञातुं कर्तुं च समर्थः । उदासीनो न कस्यचिन् मित्रादेः पक्षं भजते यः । गत-व्यथः परैस् tìyamÃnasyÃpi गता नोत्पन्ना व्यथा pŬà यस्य सः । उत्पन्नायाम् अपि व्यथायाम् अपकरृष्व् अनपकर्तृत्वं क्षमित्वम् । व्यथा-कारणेषु सत्स्व् अप्य् अनुत्पन्न-व्यथत्वं गत-गत-व्यथत्वम् इति भेदः । ऐहिकामुष्मिक-फलानि सर्वाणि कर्माणि सर्वारम्भास् तान् परित्यक्तुं शीलं यस्य स सर्वारम्भ-परित्यागी सन्न्यासी यो मद्-भक्तः स मे प्रियः ॥16॥ विश्वनाथः --- अनपेक्षो व्यवहारिक-कार्यापेक्षा-रहित उदासीनो व्यवहारिक-लोकेष्व् अनासक्तः । सर्वान् व्यवहारिकान् दृष्टादृष्टार्थांस् तथा पारमार्थिकान् अपि कांश्चित् शास्त्राध्यापनादीन् आरम्भान् उद्यमान् परिहर्तुं शीलं यस्य सः ॥16॥ बलदेवः - अनपेक्षः स्वयम् आगते ऽपि भोग्ये निस्पृहः । शुचिर् बाह्याभ्यन्तर-पावित्र्यवान् । दक्षः स्व-शास्त्रार्थ-विमर्श-समर्थः । उदासीनंउ पर-पक्षाग्राही । गत-व्यथो ऽपकृतो ऽप्य् आधि-शून्यः । सर्वारम्भ-परित्यागी स्व-भक्ति-प्रतीपाखिलोद्यम-रहितः ॥16॥ __________________________________________________________ BhG 12.17 यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥17॥ श्रीधरः - किं च य इति । प्रियं प्राप्य यो न हृष्यति । अप्रियं प्राप्य यो न द्वेष्टि । इष्टार्थ-नाशे सति यो न शोचति । अप्राप्तम् अर्थं यो न काङ्क्षति । शुभाशुभे पुण्य-पापे परित्यक्तुं शीलं यस्य सः । एवं-भूतो भूत्वा यो मद्-भक्तिमान् स मे प्रियः ॥17॥ मधुसूदनः - किं च य इति । सम-दुःख-सुख इत्य् एतद् विवृणोति । यो न हृष्यतीष्ट-प्राप्तौ, न द्वेष्टि अनिष्ट-प्राप्तौ न शोचति प्राप्तेष्ट-वियोगे । न काङ्क्षति अप्राप्तेष्ट-योगे । सर्वारम्भ-परित्यागीत्य् एतद् विवृणोति शुभाशुभे सुख-साधन-दुःख-साधने कर्मणी परित्यक्तुं शीलम् अस्येति शुभाशुभ-परित्यागी भक्तिमान् यः स मे प्रियः ॥17॥ विश्वनाथः --- Nothing. बलदेवः - यः प्रियं पुत्र-शिष्यादि प्राप्य न हृष्यति । अप्रियं तत् प्राप्य तत्र न द्वेष्टि । प्रिये तस्मिन् विनष्टे न शोचति । अप्राप्तम् तन् नाकाङ्क्षति । शुभं पुण्यम् अशुभं पापं तद्-उभयं प्रतिबन्धकत्व-साम्यात् परित्यक्तुं शीलं यस्य सः ॥17॥ __________________________________________________________ BhG 12.18-19 समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥18॥ तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिर-मतिर् भक्तिमान् मे प्रियो नरः ॥19॥ श्रीधरः - किं च सम इति । शत्रौ च मित्रे च सम एक-रूपः । मानापमानयोर् अपि तथा सम एव । हर्ष-विषाद-शून्य इत्य् अर्थः । शीतोष्णयोः सुख-दुःखयोश् च समः । सङ्ग-विवर्जितः क्वचिद् अप्य् अनासक्तः ॥18॥ किं च तुल्य-निन्दा-स्तुतिर् इति । तुल्या निन्दा-स्तुतिश् च यस्य सः । मौनी संयत-वाक् । येन केनचित् यथा-लब्धेन संतुष्टः । अनिकेतो नियतावास-शून्यः । स्थिर-मतिर् व्यवस्थित-चित्तः । एवं-भूतो भक्तिमान् यः स नरो मम प्रियः ॥19॥ मधुसूदनः - किं च सम इति । पूर्वस्यैव प्रपञ्चः । सङ्ग-विवर्जितश् चेतनाचेतन-सर्व-विषय-शोभनाध्यास-रहितः । सर्वदा हर्ष-विषाद-शून्य इत्य् अर्थः । स्पष्टम् ॥18॥ किं च तुल्य-निन्दा-स्तुतिर् इति । निन्दा दोष-कथनम् । स्तुतिर् गुण-कथनम् । ते दुःख-सुखाजनकतया तुल्ये यस्य स तथा । मौनी संयत-वाक् । ननु शरीर-यात्रा-निर्वाहाय वाग्-व्यापारो ऽपेक्षित एव नेत्य् आह संतुष्टो निवृत्त-स्पृहः । किं च -- अनिकेतो नियत-निवास-रहितः । स्थिरा परमार्थ-वस्तु-विषया मतिर् यस्य स स्थिर-मतिः । ईदृशो यो भक्तिमान् स मे प्रियो नरः । अत्र पुनः पुनर् भक्तेर् उपादानं भक्तिर् एवापवर्गस्य पुष्कलं कारणम् इति द्रढयितुम् ॥19॥ विश्वनाथः --- अनिकेतः प्राकृत-स्वास्पदासक्ति-शून्यः ॥18-19॥ बलदेवः - समः शत्रौ चेति स्फुटार्थः । सङ्ग-वर्जितः कुसङ्ग-शून्यः । तुल्येति निन्दया दुःखं स्तुत्या सुखं च यो न विन्दति । मौनी यत-वाक् स्वेष्ट-मनन-शीलो वा । येन केनचिद् अदृष्टाकृष्टेन रुक्षेण स्निग्धेन वान्नादिना सन्तुष्टः । अनिकेतो नियत-निवास-रहितो निकेत-मोह-शून्यो वा । स्थिर-मतिर् निश्चित-ज्ञानः । एष्व् अद्वेष्टेत्य् आदिषु सप्तसु येषु गुणानां पुनर् अप्य् अभिधानं तत् तेषाम् अतिदौर्लभ्य-ज्ञापनार्थम् इत्य् अदोषः । सन्-निष्ठादीनां त्रि-विधानां भक्तानां सम्भूय स्थिता एते ऽद्वेष्टृत्वादयो धर्मा यथा-सम्भव-तारतम्येनैव सुधीभिः सङ्गमनीयाः ॥18-19॥ __________________________________________________________ BhG 12.20 ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते । श्रद्दधाना मत्-परमा भक्तास् ते ऽतीव मे प्रियाः ॥20॥ श्रीधरः : उक्तं धर्म-जातं सपहलम् उपसंहरति ये त्व् इति । यथोक्तम् उक्त-प्रकारम् । धर्म एवामृतम् । अमृतत्व-साधनत्वात् । धर्म्यामृतम् इति केचित् पठन्ति । ये तद् उपासते ऽनुतिष्ठन्ति श्रद्धां कुर्वन्तः । मत्-पराश् च सन्तः । मद्-भक्तास् ते ऽतीव मे प्रिया इति ॥20॥ दुःखम् अव्यक्त-वर्त्मैव तद्-बहु-विघ्नम् अतो बुधः । सुखं कृष्ण-पदाम्भोजं भक्ति-सत्-पथवान् भजेत् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां भक्ति-योगो नाम द्वादशो ऽध्यायः ॥ ॥12॥ मधुसूदनः : अद्वेष्टेत्य् आदिनाक्षरोपासकादीनां जीवन्मुक्तानां संन्यासिनां लक्षण-भूतं स्वभाव-सिद्धं धर्म-जात-मुक्तम् । यथोक्तं वार्तिके - उत्पन्नात्मावबोधस्य ह्य् अद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्य् एव न तु साधन-रूपिणः ॥ इति । एतद् एव च पुरा स्थित-प्रज्ञ-लक्षण-रूपेणाभिहितम् । तद् इदं धर्म-जातं प्रयत्नेन सम्पाद्यमानं मुमुक्षोर् मोक्ष-साधनं भवतीति प्रतिपादयन्न् उपसंहरति ये त्व् इति । ये तु संन्यासिनो मुमुक्षवो धर्मामृतं धर्म-रूपम् अमृत-साधनत्वाद् अमृतवद् आस्वाद्यत्वाद् वेदं यथोक्तम् अद्वेष्टा सर्व-भूतानाम् इत्य् आदिना प्रतिपादितं पर्युपासते ऽनुतिष्ठन्ति प्रयत्नेन श्रद्दधानाः सन्तो मत्-परमा अहं भगवान् अक्षरात्मा वासुदेव एव परमः प्राप्तव्यो निरतिशया गतिर् येषां ते मत्-परमा भक्ता मां निरुपाधिकं ब्रह्म भजमानास् ते ऽतीव मे प्रियाः । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः इति पूर्व-सूचितस्यायम् उपसंहारः । यस्माद् धर्मामृतम् इदं श्रद्धयानुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति तस्माद् इदं ज्ञानवतः स्वभाव-सिद्धतया लक्षणम् अपि मुमुक्षुणात्म-तत्त्व-जिज्ञासुनात्म-ज्ञानोपायत्वेन यत्नाद् अनुष्ठेयं विष्णोः परमं पदं जिगमिषुणेति वाक्यार्थः । तद् एवं सोपाधिक-ब्रह्माभिध्यान-परिपाकान् निरुपाधिकं ब्रह्मानुसन्दधानस्याद्वेष्टृत्वादि-धर्म-विशिष्टस्य मुख्यस्याधिकारिणः श्रवण-मनन-निदिध्यासनान्य् आवर्तयतो वेदान्त-वाक्यार्थ-तत्त्व-साक्षात्कार-सम्भवात् ततो मुक्त्य्-उपपतेर् मुक्ति-हेतु-वेदान्त-महावाक्यार्थान्वय-योग्यस् तत्-पदार्थो ऽनुसन्धेय इति मध्यमेन षट्केन सिद्धम् ॥20॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद- शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् भक्ति-योगो नाम द्वादशो ऽध्यायः ॥ ॥12॥ विश्वनाथः : उक्तवान् बहुविध-स्वभक्त-निष्ठान् धर्मान् उपसंहरन् कार्त्स्न्येनैतल्-लिप्सूनां तच्-छ्रवण-विचारणादि-फलम् आह ये त्व् इति । एते भक्त्य्-उत्थ-शान्त्य्-उत्थ-धर्मा न प्राकृता गुणाः भक्त्या तुष्यति कृष्णो न गुणैः इत्य् उक्त-कोटितः । तु भिन्नोपक्रमे उक्त-लक्षणा भक्ता एकैक-सुस्वभाव-निष्ठाः । एते तु तत्-तत्-सर्व-सल्-लक्षणेप्सवः साधका अपि तेभ्यः सिद्धेभ्यो ऽपि श्रेष्ठाः । अतएवातेति पदम् ॥20॥ सर्व-श्रेष्ठा सुख-मयी सर्व-साध्य-सुसाधिका । भक्तिर् एवाद्भुत-गुणेत्य् अध्यायार्थो निरूपितः ॥ निम्ब-द्राक्षे इव ज्ञान-भक्ती यद्यपि दर्शिते । आदीयेते तद् अप्य् एते तत्-तद्-आस्वाद-लोभिभिः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु द्वादशो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥12॥ बलदेवः : उक्त-भक्ति-योगम् उपसंहरन् तस्मिन् निष्ठा-फलम् आह ये त्व् इति । ये भक्ता यथोक्तं मय्य् आवेश्य मनो ये माम् इत्य् आदिभिर् यथा-गतम् इदं धर्मामृतं पर्युपासते । प्राप्यं माम् इव प्रापकं तत् समाश्रयन्ति । श्रद्दधाना भक्ति-श्रद्धा-लवो मत्-परमा मन्-निरतास् ते ममातीव प्रिया भवन्ति ॥20॥ वशः स्वैक-जुषां कृष्णः स्व-भक्त्य्-एक-जुषां तु सः । प्रीत्यैवातिवशः श्रीमान् इति द्वादश-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye एकादशो ऽध्यायः ॥12॥