Bhagavadgita 11
with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva

Input by ... (Gaudiya Grantha Mandira)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






BhG 11.1

arjuna uvāca
mad-anugrahāya paramaṃ guhyam adhyātma-saṃjñitam |
yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama ||1||

śrīdharaḥ :
vibhūti-vaibhavaṃ procya kṛpayā parayā hariḥ |
didṛkṣor arjunasyātha viśva-rūpam adarśayat ||

pūrvādhyāyānte viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti viśvātmakaṃ pārameśvaraṃ rūpam utkṣiptam | tad-didṛkṣuḥ pūrvoktam abhinandann arjuna uvāca mad-anugrahāyeti caturbhiḥ | mad-anugrahāya śoka-nivṛttaye | paramaṃ paramātma-niṣṭhaṃ guhyaṃ gopyam api adhyātma-saṃjñitam ātmānātma-viveka-viṣayam | yat tvayoktaṃ vacaḥ aśocyān anvaśocas tvam ity ādi ṣaṣṭhādhyāya-paryantaṃ yad vākyam | tena mamāyaṃ mohaḥ - ahaṃ hantā ete hanyante ity ādi lakṣaṇo bhramaḥ | vigato vinaṣṭaḥ | ātmanaḥ kartṛtvādy-abhāvokteḥ ||1||

madhusūdanaḥ : pūrvādhyāye nānā-vibhūtīr uktvā viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti viśvātmakaṃ pārameśvaraṃ rūpaṃ bhagavatābhihitaṃ śrutvā paramotkaṇṭhitas tat-sākṣātkartum icchan pūrvoktam abhinandan mad iti | mad-anugrahāya śoka-nivṛtty-upakārāya paramaṃ niratiśaya-puruṣārtha-paryavasāyi guhyaṃ gopyaṃ yasmai kasmaicid vaktum anarham api | adhyātma-saṃjñitam adhyātmam iti śabditam ātmānātma-viveka-viṣayam aśocyān anvaśocas tvam ity ādi-ṣaṣṭhādhyāya-paryantaṃ tv apadārtha-pradhānaṃ yat tvayā parama-kāruṇikena sarvajñenoktaṃ vaco vākyaṃ tena vākyenāham eṣāṃ hantā mayaite hanyanta ity ādivividha-viparyāsa-lakṣaṇo moho 'yam anubhava-sākṣiko vigato vinaṣṭo mama | tatrāsakṛd ātmanaḥ sarva-vikriyā-śūnyatvokteḥ ||1||

viśvanāthaḥ :

ekādaśe viśvarūpaṃ dṛṣṭvā sambhrānta-dhīḥ stuvan |
pārtha ānandito darśayitvā svaṃ hariṇā punaḥ ||

pūrvādhyāyānte viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti sarva-vibhūty-āśrayam ādi-puruṣaṃ sva-priya-sakhasyāṃśaṃ śrutvā paramānanda-nimagnas tad-rūpaṃ didṛkṣamāṇo bhagavad-uktam abhinandati mad-anugrahāyeti tribhiḥ | adhyātmaṃ iti saptamy-arthe avyayībhāvād ātmanīty arthaḥ | ātmani yā yā saṃjñā vibhūti-lakṣaṇā sā saṃjātā yasya tad-vacaḥ | mohas tad-aiśvaryājñānam ||1||

baladevaḥ :

ekādaśe viśva-rūpaṃ vilokya trasta-dhīḥ stuvan |
darśayitvā svakaṃ rūpaṃ hariṇā harṣito 'rjunaḥ ||

pūrvatra aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ iti vibhūti-kathanopakrame viṣṭabhyāham idaṃ kṛtsnam iti tad-upasaṃhāre ca nikhila-vibhūty-āśrayo mahat-sraṣṭā puruṣaḥ svasya kṛṣṇasyāvatāraḥ, sa tu mahat-sraṣṭādi-sarvāvatārīti tan-mukhāt pratītya sakhyānanda-sindhu-nimagno 'rjunas tat-puruṣa-rūpaṃ didṛkṣuḥ kṛṣṇoktam anuvadati mad iti | mad-anugrahāyādhyātma-saṃjñitam vibhūti-viṣayakaṃ yad vacas tvayoktaṃ tena mama mohaḥ kathaṃ vidyām ity-ādy-ukto vigato naṣṭaḥ | adhyātmam ātmani paramātmani tvayi yā vibhūti-lakṣaṇā saṃjñā sā jātā | yasya tad-vacaḥ vibhakty-arthe 'vyayībhāvaḥ | paramaṃ guhyam atirahasyaṃ tvad-anyāgamyam ity arthaḥ ||1||

__________________________________________________________

BhG 11.2

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamala-patrākṣa māhātmyam api cāvyayam ||2||

śrīdharaḥ : kiṃ ca bhavāpyayāv iti | bhūtānāṃ bhavāpyayau sṛṣṭi-pralayau tvattaḥ sakāśād eva bhavataḥ | iti śrutaṃ mayā | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādau | vistaraśaḥ punaḥ punaḥ | kamalasya patre iva suprasanne viśāle akṣiṇī yasya tava he kamala-patrākṣa ! māhātmyam api cāvyayam akṣayaṃ śrutam | viśva-sṛṣṭy-ādi-kartṛtve 'pi sarva-niyantṛtve 'pi śubhāśubha-karma-kārayitṛtve 'pi bandha-mokṣādi-vicitra-phala-dātṛtve 'pi avikārāvaidharmyāsaṅgaudāsīnyādi-lakṣaṇam aparimitaṃ mahattvaṃ ca śrutam - avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ iti | mayā tatam idaṃ sarvam iti | na ca māṃ tāni karmāṇi nibadhnanti iti | samo 'haṃ sarva-bhūteṣu ity ādinā | atas tvat-paratantratvād api jīvānām ahaṃ kartety ādir madīyo moho vigata iti bhāvaḥ ||2||

madhusūdanaḥ : tathā saptamād ārabhya daśama-paryantaṃ tat-padārtha-nirṇaya-pradhānam api bhagavato vacanaṃ mayā śrutam ity āha bhavāpyayāv iti | bhūtānāṃ bhavāpyayāv utpatti-pralayau tvatta eva bhavantau tvatta eva vistaraśo mayā śrutau na tu saṃkṣepeṇāsakṛd ity arthaḥ | kamalasya patre iva dīrghe raktānte parama-manorame akṣiṇī yasya tava sa tvaṃ he kamala-patrākṣa ! atisaundaryātiśayollekho 'yaṃ premātiśayāt | na kevalaṃ bhavāpyayau tvattaḥ śrutau mahātmanas tava bhāvo māhātmyam atiśayaiśvaryaṃ viśva-sṛṣṭy-ādi-kartṛtve 'py avikāre tvaṃ śubhāśubha-karma-kārayitṛtve 'py avaiṣamyaṃ bandha-mokṣādi-vicitra-phala-dātṛtve 'py asaṅgaudāsīnyam anyad api sarvātmatvādi sopādhikaṃ nirupādhikam api cāvyayam akṣayaṃ mayā śrutam iti pariṇatam anuvartate ca-kārāt ||2||

viśvanāthaḥ : asmin ṣaṭke tu bhavāpyayau sṛṣṭi-saṃhārau tvatta iti ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādināvyayaṃ māhātmyaṃ sṛṣṭy-ādi-kartṛtve 'py adhikārāsaṅgādi-lakṣaṇaṃ mayā tatam idaṃ sarvam iti na ca māṃ tāni karmāṇi nibadhnanti ity ādinā ||2||

baladevaḥ : kiṃ ca bhaveti | he kamala-patrākṣa ! kamala-patre ivātiramye dīrgha-raktānte cākṣiṇī yasyeti premātiśayāt saundaryātiśayollekhaḥ | tvattas tvad-dhetukau bhūtānāṃ bhavāpyayau sarga-pralayau mayā tvattaḥ sakāśād vistaraśo 'sakṛt śrutau ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādināvyayaṃ nityaṃ māhātmyam aiśvaryaṃ ca tava sarva-kartṛtve 'pi nirvikāratvaṃ sarva-niyantṛte 'py asaṅgatvam ity evam ādi tvatta eva mayā vistaraśaḥ śrutam mayā tatam idaṃ sarvam ity ādibhiḥ ||2||

__________________________________________________________

BhG 11.3

evam etad yathāttha tvam ātmānaṃ parameśvara |
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama ||3||

śrīdharaḥ : kiṃ ca evam etad iti | bhavāpyayau hi bhūtānām ity ādi mayā śrutam | yathā cedānīm ātmānaṃ tvam āttha viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat ity evaṃ kathayasi he parameśvara | evam eva tat | atrāpy aviśvāso mama nāsti | tathāpi he puruṣottama tavaiśvarya-śakti-vīrya-tejobhiḥ sampannaṃ tad-rūpaṃ kautūhalād ahaṃ draṣṭum icchāmi ||3||

madhusūdanaḥ : he parameśvara yathā yena prakāreṇa sopādhikena nirupādhikena ca niratiśaiśvaryeṇātmānaṃ tvam āttha kathayasi tvam evam etan nānyathā | tvad-vacasi kutrāpi mamāviśvāsa-śaṅkā nāsty evety arthaḥ | yadyapy evaṃ tathāpi kṛtārthī-bubhūṣayā draṣṭum icchāmi te tava rūpam aiśvaraṃ jñānaiśvarya-śakti-bala-vīrya-tejobhiḥ sampannam adbhutaṃ he puruṣottama | sambodhanena tvad-vacasy aviśvāso mama nāsti didṛkṣā ca mahatī vartata iti sarvajñatvāt tvaṃ jānāsi sarvāntaryāmitvāc ceti sūcayati ||3||

viśvanāthaḥ : idānīm ātmānaṃ tvam yathāttha viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti, tac caivam eva mama nātra ko 'py aviśvāso 'stīti bhāvaḥ | kintu tad api saṃhṛtārtho bubhūṣayā tavaiśvaraṃ tad-rūpaṃ draṣṭum icchāmi yenaikāṃśeneśvara-rūpeṇa tvaṃ jagat viṣṭabhya vartase | tasyaiva te rūpam aham idānīṃ cakṣurbhyāṃ draṣṭum icchāmīty arthaḥ ||3||

baladevaḥ : evam iti viṣṭabhyāham idaṃ ity ādinā yathā tam ātmānaṃ svam āttha bravīṣi, tad etad evam eva na tava me saṃśaya-leśo 'pi tathāpi tavaiśvaraṃ sarva-praśāstṛ tad-rūpam ahaṃ kautukād draṣṭum icchāmi | he parameśvara he puruṣottameti sambodhayan mama tad-didṛkṣāṃ jānāsy eva | tāṃ pūrayeti vyañjayati | madhura-rasāsvādinaḥ kaṭu-rasa-jighṛkṣāvat-tvan-mādhuryānubhavino me tvad-aiśvaryānu-bubhī̀uṣābhyudetīti bhāvaḥ ||3||

__________________________________________________________

BhG 11.4

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho |
yogeśvara tato me tvaṃ darśayātmānam avyayam ||4||

śrīdharaḥ : na cāhaṃ draṣṭum icchāmīty etāvataiva tvayā tad-rūpaṃ darśayitavyam | kiṃ tarhi ? manyasa iti | yogina eva yogāḥ | teṣām īśvaraḥ | mayārjunena tad-rūpaṃ draṣṭuṃ śaktyam iti yadi manyase | tatas tarhi tad-rūpavantam ātmānam avyayaṃ nityaṃ mama darśaya ||4||

madhusūdanaḥ : draṣṭum ayogye kutas te didṛkṣety āsaṅkayāha manyasa iti | prabhavati sṛṣṭi-sthiti-saṃhāra-praveśa-praśāsaneṣv iti prabhuḥ | he prabho sarva-svāmin ! tat tavaiśvaraṃ rūpaṃ mayārjunena draṣṭum śakyam iti yadi manyase jānāsīcchasi vā | he yogeśvara sarveṣām aṇimādi-siddhi-śālināṃ yogānāṃ yoginām īśvara tatas tvad-icchā-vaśād eva me mahyam atyartham arthite tvaṃ parama-kāruṇiko darśaya cākṣuṣa-jñāna-viṣayī-kāraya ātmānam aiśvara-rūpa-viśiṣṭam avyayam akṣayam ||4||

viśvanāthaḥ : yogeśvareti ayogyasyāpi mama tad-darśana-yogyatāyāṃ tava yogaiśvaryam eva kāraṇam iti bhāvaḥ ||4||

baladevaḥ : aiśvarya-darśane bhagavan-saṃmatiṃ gṛhṇāti manyase yadīti | jānāsīcchasi vety arthaḥ | he prabho sarva-svāmin ! yogeśvareti sambodhayann ayogyasya me tvad-darśane tvac-chaktir eva hetur iti vyañjayati ||4||

__________________________________________________________

BhG 11.5

śrī-bhagavān uvāca
paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ |
nānā-vidhāni divyāni nānā-varṇākṛtīni ca ||5||

śrīdharaḥ : evaṃ prārthitaḥ sann atyadbhutaṃ rūpaṃ darśayiyan sāvadhāno bhavety evam arjunam abhimukhīkaroti śrī-bhagavān uvāca paśyeti caturbhiḥ | rūpasyaikatve 'pi nānā-vidhatvāt rūpāṇīti bahu-vacanam | aparimitāny aneka-prakārāṇi | divyāny alaukikāni mama rūpāṇi paśya | varṇāḥ śukla-kṛṣṇādayaḥ | ākṛtayo 'vayava-viśeṣāḥ | nānā aneke varṇā ākṛtayaś ca yeṣāṃ tāni nānā-varṇākṛtīni ||5||

madhusūdanaḥ : evam atyanta-bhaktenārjunena prārthitaḥ san śrī-bhagavān uvāca paśyeti | atra krameṇa śloka-catuṣṭaye 'pi paśyety āvṛttyātyadbhuta-rūpāṇi darśayiṣyāmi tvaṃ sāvadhāno bhavety arjunam abhimukhīkaroti bhagavān | śataśo 'tha sahasraśa ity aparimitāni tāni ca nānā-vidhāny aneka-prakārāṇi divyāny atyadbhutāni nānā vilakṣaṇā varṇā nīla-pīta-divya-prakārās tathākṛtayaś cāvayava-saṃsthāna-viśeṣā yeṣāṃ tāni nānā-varṇākṛtīni ca me mama rūpāṇi paśya | arhe loṭ | draṣṭum arho bhava he pārtha ||5||

viśvanāthaḥ : tataś ca svāṃśasya prakṛty-antaryāmiṇaḥ prathama-puruṣasya sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt iti puruṣa-sūkta-proktaṃ rūpaṃ prathamam idaṃ darśayāmi | paścāt prastutopayogitvena tasyaiva kāla-rūpatvam api jñāpayiṣyāmīti manasi vimṛṣyārjunaṃ prati sāvadhāno bhava ity abhimukhīkaroti | paśya iti rūpāṇīti | ekasminn api mat-svarūpe śataśo mat-svarūpāṇi mad-vibhūtīḥ ||5||

baladevaḥ : evam abhyarthito bhagavān prakṛty-antaryāmiṇaṃ sahasra-śirasaṃ praśāstṛtva-pradhānaṃ devākāraṃ svāṃśaṃ pradarśayituṃ prakṛtopayogitvāt tatraiva kālātmakatāṃ ca bodhayitum arjunam avadhāpayatīty āha paśyeti caturṣu | paśyeti padāvṛttir darśanīyānāṃ rūpāṇām atyadbhutatva-dyotanārthā ca bodhyā | me mama sahasra-śīrṣākāreṇa bhāsamānasyaikasyaiva śatāni sahasrāṇi ca vibhūti-bhūtāni rūpāṇi paśya arhe loṭ tāni praṣṭum arho bhavety arthaḥ ||5||

__________________________________________________________

BhG 11.6

paśyādityān vasūn rudrān aśvinau marutas tathā |
bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata ||6||

śrīdharaḥ : tāny eva paśyeti | ādityādīn mama dehe paśya | maruta ekonapañcāśad-devatā-viśeṣān | adṛṣṭa-pūrvāṇi tvayā vānyena vā pūrvam adṛṣṭāni rūpāṇi | āścaryāṇy adbhutāni ||6||

madhusūdanaḥ : divyāni rūpāṇi paśyety uktvā tāny eva leśato 'nukrāmati dvābhyām paśyeti | paśyādityān dvādaśa vasūn aṣṭau rudrān ekādaśa aśvinau dvau marutaḥ sapta-saptakān ekonapañcāśat | tathānyān api devān ity arthaḥ | bahūny anyāny adṛṣṭa-pūrvāṇi pūrvam adṛṣṭāni manuṣya-loke tvayā tvatto 'nyena vā kenacit | paśyāścaryāṇy adbhutāni he bhārata ! atra śataśo 'tha sahasraśaḥ nānā-vidhānīty asya vivaraṇaṃ bahūnīti ādityany ity ādi ca | adṛṣṭa-pūrvāṇīti divyānīty asya āścaryāṇīti nānā-varṇākṛtīnīty asyeti draṣṭavyam ||6||

viśvanāthaḥ : Nothing.

baladevaḥ : kiṃ cedha mama dehe ekastham eka-deśa-sthitaṃ sa-carācaraṃ kṛtsnaṃ jagattvam adyādhunaiva paśya | yat tatra tatra paribhramatā tvayā varṣāyutair api draṣṭum aśakyam | tadaikadaivaikatraiva mad-anugrahād avalokasvety arthaḥ | yac ca jagad-āśraya-bhūtaṃ pradhāna-mahad-ādi-kāraṇa-svarūpaṃ sva-jaya-parājayādikaṃ cānyad draṣṭum icchāmi tad api paśya ||6||

__________________________________________________________

BhG 11.7

ihaikasthaṃ jagat kṛtsnaṃ paśyādya sa-carācaram |
mama dehe guḍākeśa yac cānyad draṣṭum icchasi ||7||

śrīdharaḥ : kiṃ ca ihaikastham iti | tatra tatra paribhramatā varṣa-koṭibhir api draṣṭum aśakyaṃ kṛtsnam api carācara-sahitaṃ jagad ihāsmin mama dehe 'vayava-rūpeṇaikatraiva svitamadyādhunaiva paśya | yac cānyaj jagad-āśraya-bhūtaṃ kāraṇa-svarūpaṃ jagataś cāvasthā-viśeṣādikaṃ jaya-parājayādikaṃ ca yad apy anyad draṣṭum icchasi tat sarvaṃ paśya ||7||

madhusūdanaḥ : na kevalam etāvad eva | samastaṃ jagad api mad-deha-sthaṃ draṣṭum arhasīty āha ihaikastham iti | ihāsmin mama dehe eka-stham ekasminn evāvayava-rūpeṇa sthitaṃ jagat kṛtsnaṃ samastaṃ sa-carācaram jaṅgama-sthāvara-sahitaṃ tatra tatra pariśramatā varṣa-koṭi-sahasreṇāpi draṣṭum aśakyam adyādhunaiva paśya he guḍākeśa ! yac cānyaj jaya-parājayādikaṃ draṣṭum icchasi tad api sandehocchedāya paśya ||7||

viśvanāthaḥ : paribhramatā tvayā varṣa-koṭibhir api draṣṭum aśakyaṃ kṛtsnam api jagat | iha prastāva ekasminn api mad-dehāvayave tiṣṭhaty ekastham | yac cānyat sva-jaya-parājayādikaṃ ca mamāsmin dehe jagad-āśraya-bhūta-kāraṇa-rūpe ||7||

baladevaḥ : kiṃ ceha mama dehe eka-stham eka-deśa-sthitaṃ sa-carācaraṃ kṛtsnaṃ jagat tvam adyādhunaiva paśya | yat tatra tatra paribhramatā tvayā varṣāyutair api draṣṭum aśakyaṃ tadaikadaivaikatraiva mad-anugrahād avalokas tvety arthaḥ | yac ca jagad-āśraya-bhūtaṃ pradhāna-mahad-ādi-kāraṇa-svarūpaṃ sva-jaya-parājayādikaṃ cānyad draṣṭum icchasi tad api paśya ||7||

__________________________________________________________

BhG 11.8

na tu māṃ śakyase draṣṭum anenaiva sva-cakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram ||8||

śrīdharaḥ : yad uktam arjunena manyase yadi tac chakyam iti tatrāha na tu mām iti | anenaiva tu svīyena carma-cakṣuṣā māṃ draṣṭum na śakyase śakto na bhaviṣyasi | ato 'haṃ divyam alaukikaṃ jñānātmakaṃ cakṣus tubhyaṃ dadāmi | mama aiśvaram asādhāraṇaṃ yogam yuktim aghaṭana-ghaṭanā-sāmarthyaṃ paśya ||8||

madhusūdanaḥ : yat tūktaṃ manyase yadi tac chakyaṃ mayā draṣṭum iti viśeṣaṇam āha na tu mām iti | anenaiva prākṛtena sva-cakṣuṣā svabhāva-siddhena cakṣuṣā māṃ divya-rūpaṃ draṣṭum na tu śakyase na śaknoṣi tu eva | śakyasa iti pāṭhe śakto na bhaviṣyasīty arthaḥ | sauvādikasyāpi śaknoter daivādikaḥ śyaṃś chāndas iti vā | divādau pāṭho vety eva sāpradāyikam |

tarhi tvāṃ draṣṭuṃ kathaṃ śaknuyām ata āha divyam aprākṛtaṃ mama divya-rūpa-darśana-kṣamaṃ dadāmi te tubhyaṃ cakṣus tena divyena cakṣuṣā paśya me yogam aghaṭana-ghaṭanā-sāmarthyātiśayam aiśvaram īśvarasya mamāsādharaṇam ||8||

viśvanāthaḥ : indram indrajālaṃ māyā-mayaṃ vā rūpam ity arjuna mā manyatāṃ, kintu sac-cid-ānanda-mayam eva svarūpam antarbhūta-sarva-jagatkam atīndriyatvenaiva viśvasitum ity etad artham āha na tv iti | anenaiva prākṛtena sva-cakṣuṣā māṃ cid-ghanākāraṃ draṣṭuṃ na śakyase na śaknoṣīty atas tubhyaṃ divyam aprākṛtaṃ cakṣur dadāmi | tenaiva paśyete prākṛta-nara-māninam arjunaṃ kam api camatkāraṃ prāpayitum eva | yato hy arjuno bhagavat-pārṣada-mukhyatvān narāvatāratvāc ca prākṛta-nara iva na carma-cakṣukaḥ | kiṃ ca sākṣād-bhagavan-mādhuryam eva sa sva-cakṣuṣā sākṣād anubhavati so 'rjuno bhagavad-aṃśaṃ draṣṭuṃ tena aśaknuvan divyaṃ cakṣur gṛhṇīyād iti kaḥ khalu nyāyaḥ ? eke tv evam ācakṣate bhagavato nara-līlātva-mahāmādhuryaika-grāhi sarvotkṛṣṭaṃ yad bhavati | tac cakṣur ananya-bhakta iva bhagavato deva-līlātva-sampadaṃ naiva gṛhṇāti na hi sitopala-rasāsvādinī rasanā khaṇḍaṃ guḍaṃ vā svādayituṃ śaknoti | tasmād arjunāya tat prārthita-camatkāra-viśeṣaṃ dātuṃ deva-līlatvam aiśvaryaṃ jigrāhayiṣur bhagavān prema-rasān anukūlaṃ divyam amānuṣam eva cakṣur dadāv iti | tathā divya-cakṣur dānābhiprāyo 'dhyāyānte vyaktībhaviṣyatīti ||8||

baladevaḥ : manyase yadi tac chakyam ity arjuna-prārthitaṃ sampādayan nirataṃ, vismitaṃ kartuṃ tasmai sva-devākāra-grāhi divyaṃ cakṣur bhagavān dadāv ity āha na tu mām iti | anenaiva man-mādhuryaikāntena sva-cakṣuṣā yugapad-vibhāta-sahasra-sūrya-prakhyaṃ sahasra-śiraskaṃ māṃ draṣṭuṃ na śakyase na śaknoṣi | atas te divyaṃ cakṣur dadāmi | yathāham ātmānam atipravāhākrāntaṃ vyanadmi tathā tvac-cakṣuś ceti bhāvaḥ | tena mamaiśvaraṃ yogaṃ rūpaṃ paśya yujyate 'nena iti vyutpatter yogo rūpaṃ paramaṃ rūpam aiśvaram ity agrimāc ca | atra divyaṃ cakṣur eva dattaṃ na tu divyaṃ mano 'pīti bodhyam | tādṛśe manasi datte, tasya tad-rūpe ruci-prasaṅgād iha divya-dṛṣṭi-dānena liṅgena pārtha-sārathi-rūpāt sahasra-śiraso viśva-rūpasyādhikyam iti yad vadanti tat tv agre nirasyam ||8||

__________________________________________________________

BhG 11.9

saṃjaya uvāca
evam uktvā tato rājan mahā-yogeśvaro hariḥ |
darśayām āsa pārthāya paramaṃ rūpam aiśvaram ||9||

śrīdharaḥ : evam uktvā bhagavān arjunāya svarūpaṃ darśitavān | tac ca rūpaṃ dṛṣṭvārjunaḥ śrī-kṛṣṇaṃ vijñāpitavān itīmam arthaṃ ṣaḍbhiḥ ślokair dhṛtarāṣṭraṃ prati sañjaya uvāca evam uktveti | he rājan dhṛtarāṣṭra ! mahān cāsau yogeśvaraś ca hariḥ paramam aiśvaraṃ rūpam darśitavān ||9||

madhusūdanaḥ : bhagavān arjunāya divyaṃ rūpaṃ darśitavān | sa ca tad dṛṣṭvā vismayāviṣṭo bhagavantaṃ vijñāpitavān itīmaṃ vṛttāntam evam uktvety ādibhiḥ ṣaḍbhiḥ ślokair dhṛtarāṣṭraṃ prati saṃjaya uvāceti | evam na tu māṃ śakyase draṣṭum anena cakṣuṣā divyaṃ dadāmi te cakṣur ity uktvā tato divya-cakṣuḥ-pradānād anantaraṃ he rājan dhṛtarāṣṭra sthiro bhava śravaṇāya | mahān sarvotkṛṣṭaś cāsau yogeśvaraś ceti mahā-yogeśvaro harir bhaktānāṃ sarva-kleśāpahārī bhagavān darśanāyogyaṃ api darśayāmāsa pārthāyaikānta-bhaktāya paramaṃ divyaṃ rūpam aiśvaram ||9||

viśvanāthaḥ : Nothing.

baladevaḥ : evam uktvā hariḥ pārthāya viśva-rūpaṃ darśitavān | tac ca rūpaṃ vīkṣya pārtho harim evaṃ vijñāpitavān itīmam arthaṃ sañjayaḥ prāha evam ṣaḍbhiḥ | tato divya-cakṣur dānānantaraṃ he rājan dhṛtarāṣṭra ! mahāṃś cāsau yogeśvaraś ca hariḥ ||9||

__________________________________________________________

BhG 11.10-11

aneka-vaktra-nayanam anekādbhuta-darśanam |
aneka-divyābharaṇaṃ divyānekodyatāyudham ||10||
divya-mālyāmbara-dharaṃ divya-gandhānulepanam |
sarvāścarya-mayaṃ devam anantaṃ viśvato-mukham ||11||

śrīdharaḥ : kathambhūtaṃ tad iti ? ata āha aneka-vaktra-nayanam iti | anekāni vaktrāṇi nayanāni ca yasmiṃs tat | anekānām adbhutānāṃ darśanam yasmiṃs tat | anekāni divyābharaṇāni yasmiṃs tat | divyāny anekāny udyatāny āyudhāni yasmiṃs tat ||10||

kiṃ ca divyeti | divyāni mālyāni ambarāṇi ca dhārayatīti tat | tathā divyo gandho yasya tādṛśaṃ anulepanaṃ yasya tat | sarvāścarya-mayam anekāścarya-prāyam | devam dyotanātmakam | anantam aparicchinnam | viśvataḥ sarvato mukhāni yasmiṃs tat ||11||

madhusūdanaḥ : tad eva rūpaṃ viśinaṣṭi aneketi | anekāni vaktrāṇi nayanāni ca yasmin rūpe | anekānām adbhutānāṃ vismaya-hetūnāṃ darśanam yasmin | anekāni divyāny ābharaṇāni bhūṣaṇāni yasmin | divyāny anekāny udyatāny āyudhāni astrāṇi yasmiṃs tat tathārūpam | divyāni mālyāni puṣpa-mayāni ratnamayāni ca tathā divyāmbarāṇi vastrāṇi ca dhriyante yena tad-divya-mālyāmbara-dharaṃ | divyo gandho 'syeti divya-gandhas tad-anulepanam yasya tat | sarvāścarya-mayam anekādbhuta-pracuraṃ | devam dyotanātmakam | anantam aparicchinnaṃ viśvataḥ sarvato mukhāni yasmiṃs tad-rūpaṃ darśayāmāseti pūrveṇa sambandhaḥ | arjuno dadarśety adhyāhāro vā ||10-11||

viśvanāthaḥ : viśvataḥ sarvato mukhāni yasya tat ||11||

baladevaḥ : aneketi anekāni sahasrāṇi vaktrāṇi nayanāni ca yasya tad-rūpaṃ sahasra-bāho bhava viśva-mūrte ity agrima-vākyāt | ihāneka-bahu-sahasra-śabdā asaṅkhyeyārtha-vācinaḥ | viśvataś cakṣur uta viśvatomukhaḥ ity ādi-jñāpakāt | anekānām adbhutānāṃ darśanam yatra tat divyo gandho yatra tādṛg anulepanaṃ yasya tat | devaṃ dyotamānam anantam apāraṃ viśvataḥ sarvato mukhāni yasya tat ||10-11||

__________________________________________________________

BhG 11.12

divi sūrya-sahasrasya bhaved yugapad utthitā |
yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ ||12||

śrīdharaḥ : viśva-rūpa-dīpter nirupamatvam āha divīti | divyākāśe | sūrya-sahasrasya yugapad utthitasya yadi yugapad utthitā bhāḥ prabhā bhavet tarhi sā tadā mahātmano viśvarūpasya bhāsaḥ prabhāyā kathañcit sadṛśī syāt | anyopamā nāsty evety arthaḥ | tathādbhutaṃ rūpaṃ darśayāmāseti pūrveṇaivānvayaḥ ||12||

madhusūdanaḥ : devam ity uktaṃ vivṛṇoti divīti | divi antarikṣe sūryāṇāṃ sahasrasyāparimita-sūrya-samūhasya yugapad uditasya yugapad utthitā bhāḥ prabhā yadi bhavet tadā sā tasya mahātmano viśvarūpasya bhāso dīpteḥ sadṛśī tulyā yadi syād yadi vā na syāt tato 'pi nūnaṃ viśvarūpasyaiva bhā atiricyetety ahaṃ manye | anyā tūpamā nāsty evety arthaḥ | atrāvidyamānādhyavasāyāt tad-abhāvenopamābhāva-parādbhūtopamā-rūpam ārūpeyam atiśayoktir utprekṣā vyañjayantī sarvathā nirupamatvam eva vyanakti ubhau yadi vyomni pṛthak-pravāhāv ity ādivat ||12||

viśvanāthaḥ : ekadaiva yadi bhāḥ kāntir utthitā bhavet tadā tasya mahātmano viśvarūpa-puruṣasya bhāsaḥ prabhāyāḥ kānteḥ kathañcit sadṛśī bhavet ||12||

baladevaḥ : tad-dīpter nairupamyam āha divīti | divi ākāśe yugapad utthitasya sūrya-sahasrasya bhāḥ kāntiś ced yugapad utthitā bhavet tarhi sā tasya mahātmano viśva-rūpasya harer bhāsa ekasyāḥ kānteḥ sadṛśī syāt tadeti | sambhāvanāyāṃ laṭ | adbhūtopameyam ucyate tayotprekṣā | vyaṅgā satī sarvathā tat-kānter nairupamyaṃ vyañjayati | tādṛg-rūpaṃ darśayāmāseti pūrveṇānvayaḥ ||12||

__________________________________________________________

BhG 11.13

tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā |
apaśyad deva-devasya śarīre pāṇḍavas tadā ||13||

śrīdharaḥ : tataḥ kiṃ vṛttam ity apekṣāyām āha saṃjayaḥ tatreti | anekadhā pravibhaktaṃ nānā-vibhāgenāvasthitaṃ kṛtsnaṃ jagad devadevasya śarīre tad-avayavatvenaikatraivaa pṛthag-avasthitaṃ tadā pāṇḍavo 'rjuno 'paśyat ||13||

madhusūdanaḥ : ihaikasthaṃ jagat kṛtsnaṃ paśyādya sa-carācaram iti bhagavad-ājñaptam apy anubhūtavān arjuna ity āha tatraikastham iti | ekastham ekatra sthitaṃ jagat kṛtsnaṃ pravibhaktam anekadhā | deva-pitṛ-manuṣyādi-nānā-prakārair apaśyad devadevasya bhagavataḥ tatra viśvarūpe śarīre pāṇḍavo 'rjunas tadā viśvarūpāścarya-darśana-daśāyām ||13||

viśvanāthaḥ : tatra tasmin yuddha-bhumāv eva devadevasya śarīre jagat brahmāṇḍaṃ kṛtsnaṃ sarvam eva gaṇayitum aśakyam ity arthaḥ | pravibhaktaṃ pṛthak pṛthaktayā sthitam ekastham ekadeśasthaṃ pratiromakūpasthaṃ pratikukṣisthaṃ vety arthaḥ | anekadhā mṛnmayaṃ hiraṇmayaṃ maṇimayaṃ vā pañcāśat-koṭi-yojana-pramāṇaṃ śata-koṭi-yojana-pramāṇaṃ lakṣa-koṭy-ādi-yojana-pramāṇaṃ vety arthaḥ ||13||

baladevaḥ : tataḥ kim abhūd ity apekṣāyām āha tatreti | tatra yuddha-bhūmau devadevasya kṛṣṇasya vyañjita-sahasra-śiraske śarīre śrī-vigrahe kṛtsnaṃ nikhilaṃ jagad brahmāṇḍaṃ tadā pāṇḍavo 'paśyat | pravibhaktaṃ pṛthak-pṛthag-bhūtam ekastham iti prāgvat | anekadheti mṛṇmayaṃ svarṇa-mayaṃ ratna-mayaṃ vā laghu-madhye bṛhad-bhūtaṃ vety arthaḥ ||13||

__________________________________________________________

BhG 11.14

tataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanaṃjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata ||14||

śrīdharaḥ : evaṃ dṛṣṭvā kiṃ kṛtavān iti ? tatrāha tata iti | tato darśanāntaram | visamyenāviṣṭo vyāptaḥ san hṛṣṭāny utpulakitāni romāṇi yasya sa dhanañjayaḥ | tam eva devaṃ śirasā praṇamya kṛtāñjaliḥ sampuṭākṛta-hasto bhūtvā | abhāṣatoktavān ||14||
madhusūdanaḥ : evam adbhuta-darśane 'py arjuno na vibhayāṃcakāra nāpi netre saṃcacāra, nāpi saṃbhramāt kartavyaṃ visasmāra, nāpi tasmād deśād apasasāra, kintv atidhīratvāt tat-kālocitam eva vyavajahāra, mahati citta-kṣobhe 'pīty āha tata iti | tatas tad-darśanād anantaraṃ vismayenādbhuta-darśana-prabhāvenālaukika-citta-camatkāra-viśeṣeṇāviṣṭo vyāptaḥ | ataeva hṛṣṭa-romā pulakitaḥ san sa prakhyāta-mahādeva-saṅgrāmādi-prabhāvo dhanaṃjayo yudhiṣṭhira-rājasūya uttara-go-grahe ca sarvātrājño jitvā dhanam āhṛtavān iti prathita-mahā-parākramo 'tidhīraḥ sākṣād agnir iti vā mahā-tejasvitvāt | devaṃ tam eva viśvarūpa-dharaṃ nārāyaṇaṃ śirasā bhūmi-lagnena praṇamya prakarṣeṇa bhakti-śraddhātiśayena natvā namaskṛtya kṛtāñjaliḥ sampuṭīkṛta-hasta-yugaḥ sann abhāṣatoktavān |

atra vismayākhya-sthāyi-bhāvasyārjuna-gatasyālambana-vibhāvena bhagavatā viśvarūpeṇoddīpana-vibhāvenāsakṛt-tad-darśanenānubhāvena sāttvika-romaharṣeṇa namaskāreṇāñjali-kareṇa ca vyabhicāriṇā cānubhāvākṣiptena vā dhṛti-mati-harṣa-vitarkādinā paripoṣāt sa-vāsanānāṃ śrotṝṇāṃ tādṛśaś citta-camatkāro 'pi tad-bhedānadhyavasāyāt paripoṣaṃ gataḥ paramānandāsvāda-rūpeṇādbhuta-raso bhavatīti sūcitam ||14||

viśvanāthaḥ : Nothing.

baladevaḥ : evaṃ kṛṣṇa-tattvavid arjunas tasmin sattvena jñātaṃ sahasra-śīrṣatvam adhunā vīkṣyādbhutaṃ rasam anvabhūd ity āha tata iti | taṃ vyañjalita-tad-rūpaṃ kṛṣṇaṃ vilokyety arthaḥ | dhanaṃjayeti dhīro 'pi vismayenāviṣṭo hṛṣṭa-romā pulakito devaṃ śirasā bhū-lagnena praṇamya kṛtāñjaliḥ sann abhāṣata | atra bhaya-netra-saṃvaraṇādikaṃ tasya nābhūt kintv adbhuto raso 'bhyudaid iti vyañjate | iha tādṛśo harir ālambano muhur muhus tad-vīkṣaṇam uddīpanaṃ praṇati-pāṇi-yogāv anubhāvau, romāñcaḥ sāttvikas tair ākṣiptā matir dhṛti-harṣādayaḥ sañcāriṇaḥ | etair ālambanādyaiḥ puṣṭo vismaya-sthāyi-bhāvo 'dbhuta-rasaḥ ||14||

__________________________________________________________

BhG 11.15

arjuna uvāca
paśyāmi devāṃs tava deva dehe
sarvāṃs tathā bhūta-viśeṣa-saṃghān |
brahmāṇam īśaṃ kamalāsana-stham
ṛṣīṃś ca sarvān uragāṃś ca divyān ||15||

śrīdharaḥ : bhāṣaṇam evāha paśyāmīti saptadaśabhiḥ | he deva ! tava dehe devānām ādityādīn paśyāmi | tathā sarvān bhūta-viśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānā-saṃsthānānāṃ saṃghān samūhān | tathā brahmāṇam caturmukham īśam īśitāraṃ sarveṣāṃ kamalāsana-stham pṛthvī-padma-madhye meru-karṇikāsana-sthaṃ bhagavan-nābhi-kamalāsanastham iti vā | tathā ṛṣīṃś ca sarvān vaśiṣṭādīn brahma-putrān | uragāṃś ca divyān prākṛtān vāsuki-prabhṛtīn paśyāmīti sarvatrānvayaḥ ||15||

madhusūdanaḥ : yad bhagavatā darśitaṃ viśvarūpaṃ tad bhagavad-dattena divyena cakṣuṣā sarva-lokādṛśyam api paśyāmy aho mama bhāgya-prakarṣa iti svānubhavam āviṣkurvan arjuna uvāca paśyāmīti | paśyāmi cākṣuṣa-jñāna-viṣayīkaromi he deva tava dehe viśvarūpe devān vasv-ādīn sarvān | tathā bhūta-viśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānā-saṃsthānānāṃ saṃghān samūhān | tathā brahmāṇam caturmukham īśam īśitāraṃ sarveṣāṃ kamalāsana-stham pṛthvī-padma-madhye meru-karṇikāsana-sthaṃ bhagavan-nābhi-kamalāsanastham iti vā | tathā ṛṣīṃś ca sarvān vaśiṣṭādīn brahma-putrān | uragāṃś ca divyān prākṛtān vāsuki-prabhṛtīn paśyāmīti sarvatrānvayaḥ ||15||

viśvanāthaḥ : bhūta-viśeṣāṇāṃ jarāyujādīnāṃ saṅghān | kamalāsana-sthaṃ pṛthvī-padma-karṇikāyāṃ sumerau sthitaṃ brahmāṇam ||15||

baladevaḥ : kim abhāṣata tad āha paśyāmīti saptadaśabhiḥ | tathā bhūta-viśeṣāṇāṃ jarāyujādīnāṃ saṃghān paśyāmi | brahmāṇam caturmukham kamalāsane caturmukhe sthitam tad-antaryāmiṇam īśam garbhodaka-śayam urugān vāsuky-ādīn sarpān ||15||

__________________________________________________________

BhG 11.16

aneka-bāhūdara-vaktra-netraṃ
paśyāmi tvā sarvato 'nanta-rūpam |
nāntaṃ na madhyaṃ na punas tavādiṃ
paśyāmi viśveśvara viśvarūpa ||16||

śrīdharaḥ : kiṃ ca aneketi | anekāni bāhv-ādīni yasya tādṛśaṃ tvāṃ paśyāmi | anantāni rūpāṇi yasya taṃ tvāṃ sarvataḥ paśyāmi | tava tvaṃ taṃ madhyamādiṃ ca na paśyāmi ||16||

madhusūdanaḥ : yatra bhagavad-dehe sarvam idaṃ dṛṣṭavān, tam eva viśinaṣṭi aneketi | bāhava udarāṇi vaktrāṇi netrāṇi cānekāni yasya tam aneka-bāhūdara-vaktra-netraṃ paśyāmi | tvā tvāṃ sarvataḥ sarvatrānantāni rūpāṇi yasyeti taṃ | tava tu punar nāntam avasānaṃ na madhyaṃ nāpy ādiṃ paśyāmi sarva-gatatvāt | he viśveśvara ! he viśva-rūpa ! sambodhana-dvayam atisambhramāt ||16||

viśvanāthaḥ : he viśveśvara ādi-puruṣa ||16||

baladevaḥ : yatra dehe devādīn dṛṣṭavāṃs taṃ viśinaṣṭi aneketi | he viśvarūpa prathama-puruṣa ! ||16||

__________________________________________________________

BhG 11.17

kirīṭinaṃ gadinaṃ cakriṇaṃ ca
tejorāśiṃ sarvato dīptimantam |
paśyāmi tvāṃ durnirīkṣyaṃ samantād
dīptānalārka-dyutim aprameyam ||17||

śrīdharaḥ : kiṃ ca kirīṭinam iti | kirīṭinaṃ mukuṭavantam | gadinaṃ gadāvantaṃ | cakriṇaṃ cakravantaṃ ca | sarvato dīptimantam tejaḥ-puñja-rūpaṃ tathā durnirīkṣyaṃ draṣṭum aśakyam | tatra hetuḥ - dīptayor analārkayor dyutir iva dyutis tejo yasya tam | ataevāprameyam evaṃbhūta iti niścetum aśakyaṃ tvāṃ samantataḥ paśyāmi ||17||

madhusūdanaḥ : tam eva viśvarūpaṃ bhagavantaṃ prakārānantaraṃ viśinaṣṭi kirīṭinam iti | kirīṭa-gadā-cakra-dhāriṇaṃ ca sarvato dīptimantam tejo-rāśiṃ ca | ataeva durnirīkṣyaṃ divyena cakṣuṣā vinā nirīkṣitum aśakyam | sayakāra-pāṭhe duḥśabdo 'pahnava-vacanaḥ | anirīkṣyam iti yāvat | dīptayor analārkayor dyutir iva dyutir yasya tam aprameyam iti paricchettum aśakyaṃ samantāt sarvataḥ paśyāmi divyena cakṣuṣā | ato 'dhikāri-bhedād durnirīkṣaṃ paśyāmīti na virodhaḥ ||17||

viśvanāthaḥ : Nothing.

baladevaḥ : vidhāntareṇa tam eva viśinaṣṭi kirīṭinam iti | durnirīkṣyam api tvām ahaṃ paśyāmi tat-prasādād divya-cakṣur-lābhāt | durnirīkṣyāyāṃ hetuḥ - samantād dīptānaleti | aprameyam idam ittham iti pramātum aśakyam ||17||

__________________________________________________________

BhG 11.18

tvam akṣaraṃ paramaṃ veditavyaṃ
tvam asya viśvasya paraṃ nidhānam |
tvam avyayaḥ śāśvata-dharma-goptā
sanātanas tvaṃ puruṣo mato me ||18||

śrīdharaḥ : yasmād evaṃ tavātakaiśvaryaṃ tasmāt tvam iti | tvam evākṣaraṃ paramaṃ brahma | kathambhūtam ? veditavyaṃ mumukṣubhir jñātavyam | tvam evāsya viśvasya paraṃ nidhānam | nidhīyate 'sminn iti nidhānaṃ prakṛṣṭāśrayaḥ | ataeva tvam avyayo nityaḥ | śāśvatasya nityasya dharmasya goptā pālakaḥ | sanātanaś cirantanaḥ puruṣaḥ | mato me saṃmato 'si mama ||18||

madhusūdanaḥ : evaṃ tavātarkya-niratiśayiśvarya-darśanād anuminomi tvam iti | tvam evākṣaraṃ paramaṃ brahma veditavyaṃ mumukṣubhir vedānta-śravaṇādinā | tvam evāsya viśvasya paraṃ prakṛṣṭaṃ nidhīyate 'sminn iti nidhānam āśrayaḥ | ataeva tvam avyayo nityaḥ | śāśvatasya nitya-veda-pratipādyatayāsya dharmasya goptā pālayitā | śāśvateti sambodhanaṃ vā | tasmin pakṣe 'vyayo vināśa-rahitaḥ | ataeva sanātanaś cirantanaḥ puruṣo yaḥ paramātmā sa eva tvaṃ me mato vidito 'si ||18||

viśvanāthaḥ : veditavyaṃ muktair jñeyam yad akṣaraṃ brahma-tattvam | nidhānaṃ laya-sthānam ||18||

baladevaḥ : acintya-mahaiśvarya-vīkṣaṇāt tvam aham evaṃ niścinomīty āha tvam iti | atha parā yayā tad akṣaram adhigamyate, yat tad adṛśyam [MuṇḍU 1.5-6] ity ādi-vedānta-vākyair veditavyaṃ yat paramaṃ sa-śrīkam akṣaraṃ tattvam eva nidhānam āśrayo 'vyayas tvam avināśī śāśvata-dharma-goptā vedokta-dharma-pālakas tvam | sa kāraṇaṃ kāraṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ [ŚvetU 6.9] iti mantra-varṇoktaḥ sanātanaḥ purāṇaḥ puruṣas tvam eva ||18||

__________________________________________________________

BhG 11.19

anādi-madhyāntam ananta-vīryam
ananta-bāhuṃ śaśi-sūrya-netram |
paśyāmi tvāṃ dīpta-hutāśa-vaktraṃ
sva-tejasā viśvam idaṃ tapantam ||19||

śrīdharaḥ : kiṃ ca anādīti | anādi-madhyāntam utpatti-sthiti-laya-rahitam | ananta-vīryam anantaṃ vīryaṃ prabhāvo yasya tam | anantā vīryavanto bāhavo yasya tam | śaśi-sūryau netre yasya tādṛśaṃ tvāṃ paśyāmi | tathā dīpto hutāśo 'gnir vaktreṣu yasya tam | svatejasedaṃ viśvaṃ viśvam santapantam paśyāmi ||19||

madhusūdanaḥ : kiṃ ca anādīti | ādir utpattir madhyaṃ sthitir anto vināśas tad-rahitam anādi-madhyāntam | anantaṃ vīryaṃ prabhāvo yasya tam | anantā bāhavo yasya tam | upalakṣaṇam etan mukhādīnām api | śaśi-sūryau netre yasya tam | dīpto hutāśo vaktraṃ yasya vaktreṣu yasyeti vā tam | svatejasā viśvaṃ idaṃ tapantam santāpayantaṃ tvā tvāṃ paśyāmi ||19||

viśvanāthaḥ : kiṃ ca anādīty atra mahā-vismaya-rasa-sindhu-nimagnasyārjunasya vacasi paunaruktyaṃ na doṣāya | yad uktaṃ prasāde vismaye harṣe dvi-trir-uktaṃ na duṣyati ||19||

baladevaḥ : anādīti | ādi-madhyāvasāna-śūnyam anantāni vīryāṇi tad-upalakṣaṇāni samagrāṇy aiśvaryāṇi ṣaṭ yasya tam ananta-bāhuṃ sahasra-bhujaṃ śaśi-sūryopamāni netrāṇi yasya taṃ | devādiṣu praṇateṣu prasanna-netraṃ tad-viparīteṣu asurādiṣu krūra-netram ity arthaḥ | dīpta-hutāśopamāni saṃhārānuguṇāni vaktrāṇi yasya tam | arjunasya vākye kvacit punar-uktis tasya vismayāviṣṭatvān na doṣāya | yad uktaṃ prasāde vismaye harṣe dvi-trir-uktaṃ na duṣyati iti ||19||

__________________________________________________________

BhG 11.20


dyāv-āpṛthivyor idam antaraṃ hi
vyāptaṃ tvayaikena diśaś ca sarvāḥ |
dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ
loka-trayaṃ pravyathitaṃ mahātman ||20||

śrīdharaḥ : kiṃ ca dyāv-āpṛthivyor iti | dyāv-āpṛthivyor idam antaram antarīkṣaṃ tvayaivaikena vyāptam | diśaś ca sarvā vyāptāḥ | adbhutaṃ adṛṣṭa-pūrvam | tvadīyam idam ugraṃ ghoraṃ rūpaṃ dṛṣṭvā loka-trayaṃ pravyathitam atibhītam | paśyāmīti pūrvasyaivānuṣaṅgaḥ ||20||

madhusūdanaḥ : prakṛtasya bhagavad-rūpasya vyāptim āha dyāv-āpṛthivyor iti | dyāv-āpṛthivyor idam antaram antarīkṣaṃ hi tvayaivaikena vyāptam | diśaś ca sarvā vyāptāḥ | dṛṣṭvādbhutam atyanta-vismaya-karam idam ugraṃ duradhigamaṃ mahātejasvitvāt tava rūpam upalabhya loka-trayaṃ pravyathitam atyanta-bhītaṃ jātaṃ he mahātman sādhūnām abhaya-dāyaka | itaḥ param idam upasaṃharety abhiprāyaḥ ||20||

viśvanāthaḥ : atha prastopayogitvāt tasyaiva rūpasya kāla-rūpatvaṃ darśayāmāsa dyāvety ādi daśabhiḥ ||20||

baladevaḥ : atha tasyaiva rūpasya prakṛtyopayogitvena kāla-rūpatāṃ darśitavān ity āha dyāveti daśabhiḥ | dyāv-āpṛthivyor antaram antarīkṣaṃ tathā sarvā diśaś caikena tvayā vyāptam | tavedam aparimitam adbhutam ugraṃ ca rūpaṃ dṛṣṭvā loka-trayaṃ pravyathitam bhītaṃ saṃcalanaṃ ca bhavati | he mahātman sarvāśraya ! atredam avagamyate tadā yuddha-darśanāya ye trailokyasthā mitrodāsīnā devāsurā gandharva-kinnarādayḥ samāgatās tair api bhaktimadbhir bhagavad-datta-divya-netrais tad-rūpaṃ dṛṣṭaṃ na tv ekenaivārjunena svapateva svāpnika-rathādīni nijaiśvaryasya bahu-sākṣikatārtham etat ||20||

__________________________________________________________

BhG 11.21

amī hi tvā sura-saṃghā viśanti
kecid bhītāḥ prāñjalayo gṛṇanti |
svastīty uktvā maharṣi-siddha-saṃghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||21||

śrīdharaḥ : kiṃ ca amī hīti | amī sura-saṃghā bhītāḥ santas tvāṃ viśanti śaraṇaṃ praviśanti | teṣām madhye kecid atibhītā dūrata eva sthitvā kṛta-sampuṭa-kara-yugalāḥ santo gṛṇanti jaya jaya rakṣa rakṣeti prārthayante | spaṣṭam anyat ||21||

madhusūdanaḥ : adhunā bhū-bhāra-saṃhara-kāritvam ātmanaḥ prakaṭayantaṃ bhagavantaṃ paśyann āha amīti | amī hi sura-saṃghā vasv-ādi-deva-gaṇā bhū-bhārāvatārārthaṃ manuṣya-rūpeṇāvatīrṇā yudhyamānāḥ santas tvā tvāṃ viśanti praviśanto dṛśyante | evam asura-saṅghā iti pada-cchedena bhū-bhāra-bhūtā duryodhanādayas tvāṃ viśantīty api vaktavyam | evam ubhayor api senayoḥ kecid bhītāḥ palāyane 'py aśaktāḥ santaḥ prāñjalayo gṛṇanti stuvanti tvām | evaṃ pratyupasthite yuddha utpātādi-nimittāny upalakṣya svasty astu sarvasya jagata ity uktvā maharṣi-siddha-saṅghā nārada-prabhṛtayo yuddha-darśanārtham āgatā viśva-vināśa-parihārāya stuvanti tvāṃ stutibhir guṇotkarṣa-pratipādikābhir vāgbhiḥ puṣkalābhiḥ paripūrṇārthābhiḥ ||21||

viśvanāthaḥ : tvā tvām ||21||

baladevaḥ : amī sura-saṅghās tvāṃ śaraṇaṃ viśanti | teṣu kecid bhītā dūrataḥ sthitvā prāñjalayaḥ santo gṛṇanti pāhi pāhi prabho asmān iti prārthayante | mahatīṃ bhītim ālakṣya maharṣi-saṅghāḥ siddha-saṅghāś ca viśvasya svasty astu ity uktvā stuvanti ||21||

__________________________________________________________

BhG 11.22

rudrādityā vasavo ye ca sādhyā
viśve 'śvinau marutaś coṣmapāś ca |
gandharva-yakṣāsura-siddha-saṃghā
vīkṣante tvāṃ vismitāś caiva sarve ||22||

śrīdharaḥ : kiṃ cānyat rudreti | rudrādityā vasavo ye ca sādhyāḥ | rudrādayao gaṇāḥ | viśve 'śvinau | viśve devāḥ | aśvinau ca devau | marutaś ca vāyavaḥ | ūṣmapāś ca pitaraḥ | uṣmabhāgā hi pitaraḥ iti śruteḥ | smṛteś ca yāvad uṣṇaṃ bhaved annaṃ tāvad aśnanti vāgvatāḥ | tāvad aśnanti pitaro yāvan noktā havir guṇāḥ || iti | gandharvāś ca yakṣāś ca asurāś ca virocanādayaḥ | siddha-saṅghāḥ siddhānāṃ saṅghāś ca | sarva eva vismitāḥ santa tvāṃ vīkṣanta ity anvayaḥ ||22||

madhusūdanaḥ : kiṃ cānyat rudreti | rudrāś cādityāś ca vasavo ye ca sādhyā nāma deva-gaṇā viśve tulya-vibhaktika-viśvadeva-śabdābhyām ucyamānā deva-gaṇā aśvinau nāsatya-damrau maruta ekonapañcāśad-deva-gaṇā ūṣmapāś ca pitaro gandharvāṇāṃ yakṣāṇāṃ asurāṇāṃ siddhānāṃ ca saṃghāḥ samūhā vīkṣante paśyanti tvā tvāṃ tādṛśādbhuta-darśanāt te sarva eva vismitāś ca vismayam alaukika-camatkāra-viśeṣam āpadyante ca ||22||

viśvanāthaḥ : uṣmāṇaṃ pibantīti uṣmapāḥ pitaraḥ | uṣmabhāgā hi pitaraḥ iti śruteḥ ||22||

baladevaḥ : rudreti sphuṭam | uṣmapāḥ pitaraḥ uṣmāṇaṃ pibanti iti nirukteḥ | uṣmabhāgā hi pitaraḥ iti śruteś ca ||22||

__________________________________________________________

BhG 11.23

rūpaṃ mahat te bahu-vaktra-netraṃ
mahābāho bahu-bāhūru-pādam |
bahūdaraṃ bahu-daṃṣṭrā-karālaṃ
dṛṣṭvā lokāḥ pravyathitās tathāham ||23||

śrīdharaḥ : kiṃ ca rūpam iti | he mahā-bāho mahad atyūrjitaṃ tava rūpaṃ dṛṣṭvā lokāḥ sarve pravyathitā atibhītāḥ | tathāhaṃ ca pravyathito 'smi | kīdṛśaṃ rūpaṃ dṛṣṭvā | bahūni vaktrāṇi netrāṇi ca yasmiṃs tat | bahavo bāhava ūravaḥ pādāś ca yasmiṃs tat | bahūny udarāṇi yasmiṃs tat | bahvībhir daṃṣṭrābhiḥ karālaṃ vikṛtam | raudram ity arthaḥ ||23||

madhusūdanaḥ : loka-trayaṃ pravyathitam ity uktam upasaṃharati rūpam iti | he mahā-bāho te tava rūpaṃ dṛṣṭvā lokāḥ sarve 'pi prāṇinaḥ pravyathitās tathāhaṃ pravyathito bhayena | kīdṛśaṃ te rūpaṃ ? mahad atipramāṇam | bahūni vaktrāṇi netrāṇi ca yasmiṃs tat | bahavo bāhava ūravaḥ pādāś ca yasmiṃs tat | bahūny udarāṇi yasmiṃs tat | bahubhir daṃṣṭrābhiḥ karālam atibhayānakaṃ dṛṣṭvaiva mat-sahitāḥ sarve lokā bhayena pīḍitā ity arthaḥ ||23||

viśvanāthaḥ : Nothing.

baladevaḥ : loka-trayaṃ pravyathitam ity uktam upasaṃharati rūpaṃ mahad iti | bahubhir daṃṣṭrābhiḥ karālam raudram | sphuṭam anyat | tathāham ity asyottareṇa sambandhaḥ ||23||


__________________________________________________________

BhG 11.24


nabhaḥ-spṛśaṃ dīptam aneka-varṇaṃ
vyāttānanaṃ dīpta-viśāla-netram |
dṛṣṭvā hi tvāṃ pravyathitāntarātmā
dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||24||

śrīdharaḥ : na kevalaṃ bhīto 'ham ity etāvad eva | api tu nabhaḥ-spṛśam iti | nabhaḥ spṛśatīti nabhaḥ-spṛk tam antarīkṣa-vyāpinam ity arthaḥ | dīptaṃ tejo-yuktam | aneke varṇā yasya tam | vyaktāni vivṛtāni ānanāni yasya tam | dīptāni viśālāni netrāṇi yasya tam | evambhūtaṃ hi tvāṃ dṛṣṭvā pravyathitāntarātmā mano yasya so 'haṃ dhṛtiṃ dhairyam upaśamaṃ na labhe ||24||

madhusūdanaḥ : bhayānakatvam eva prapañcayati nabha iti | na kevalaṃ pravyathita evāhaṃ tvāṃ dṛṣṭvā kintu pravyathito 'ntarātmā mano yasya so 'haṃ dhṛtiṃ dhairyaṃ dehendriyādi-dhāraṇa-sāmarthyaṃ śamaṃ ca manaḥ-prasādaṃ na vindāmi na labhe | he viṣṇo ! tvāṃ kīdṛśaṃ ? nabhaḥ-spṛśam antarīkṣa-vyāpinam | dīptaṃ prajvalitam aneka-varṇaṃ bhayaṅkara-nānā-saṃsthāna-yuktaṃ vyāttānanaṃ vivṛtta-mukhaṃ dīpta-viśāla-netraṃ prajvalita-vistīrṇa-cakṣuṣaṃ tvāṃ dṛṣṭvā pravyathitāntarātmāhaṃ dhṛtiṃ śamaṃ ca na vvindāmīty anvayaḥ ||24||

viśvanāthaḥ : śamam upaśamam ||24||

baladevaḥ : tathaitad-rūpopasaṃhāra-phalakaṃ dainyaṃ prakāśayann āha nabhaḥ-spṛśam iti dvābhyām | ahaṃ ca tvāṃ dṛṣṭvā pravyathitāntarātmā bhītodvigna-manāḥ san dhṛtim upaśamaṃ ca na vindāmi na labhe | he viṣṇo ! kīdṛśaṃ ? nabhaḥ-spṛśam antarīkṣa-vyāpinam vyāttānanaṃ visṛtāsyam | vyaktārtham anyat | atra kāla-rūpatva-darśana-hetuko bhayānaka-rasaḥ svasyoktaḥ ||24||

__________________________________________________________

BhG 11.25

daṃṣṭrā-karālāni ca te mukhāni
dṛṣṭvaiva kālānala-saṃnibhāni |
diśo na jāne na labhe ca śarma
prasīda deveśa jagan-nivāsa ||25||

śrīdharaḥ : daṃṣṭreti | he deveśa tava mukhāni dṛṣṭvā bhayāveśena diśo na jānāmi | śarma sukhaṃ ca na labhe | bho jagan-nivāsa prasanno bhava | kīdṛśāni mukhāni dṛṣṭvā ? daṃṣṭrābhiḥ karālāni kālānalaḥ vikṛtatvena pralayāgniḥ | tat-sadṛśāni ||25||

madhusūdanaḥ : daṃṣṭrābhiḥ karālāni vikṛtatvena bhayaṅkarāṇi pralaya-kālānala-sadṛśāni ca te mukhāni dṛṣṭvaiva na tu tāni prāpya bhaya-vaśena diśaḥ pūrvāparādi-vivekena na jāne | ato na labhe ca śarma sukhaṃ tvad-rūpa-darśane 'pi | ato he deveśa he jagannivāsa prasīda prasanno bhava māṃ prati | yathā bhavābhāvena tvad-darśanajaṃ sukhaṃ prāpnuyām iti śeṣaḥ ||25||

viśvanāthaḥ : Nothing.

baladevaḥ : daṃṣṭreti | kālānalaḥ pralayāgnis tat-sannibhāni tat-tulyāni | śarma sukham ||25||

__________________________________________________________

BhG 11.26-27

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvani-pāla-saṃghaiḥ |
bhīṣmo droṇaḥ sūta-putras tathāsau
sahāsmadīyair api yodha-mukhyaiḥ ||26||

vaktrāṇi te tvaramāṇā viśanti
daṃṣṭrākarālāni bhayānakāni |
kecid vilagnā daśanāntareṣu
saṃdṛśyante cūrṇitair uttamāṅgaiḥ ||27||

śrīdharaḥ : yac cānyad draṣṭum icchasīty anenāsmin saṅgrāme bhāvi-jaya-parājayādikaṃ ca mama dehe paśyeti yad bhagavatoktaṃ tad idānīṃ paśyann āha amī ceti pañcabhiḥ | amī dhṛtarāṣṭrasya putrā duryodhanādayaḥ sarve | avani-pālānāṃ jayadrathādīnāṃ rājñāṃ saṅghaiḥ samūhaiḥ sahaiva | tava vaktrāṇi viśantīty uttareṇānvayaḥ | tathā bhīṣmaś ca droṇaś cāsau sūta-putraḥ karṇaś ca | na kevalaṃ ta eva viśanti | api tu pratiyoddhāro 'smadīyā ye yodha-mukhyāḥ śikhaṇḍi-dhṛṣṭadyumnādayas taiḥ saha ||26||

vakrāṇīti ye ete sarve tvaramāṇā dhāvantas tava daṃṣṭrābhiḥ karālāni vikṛtāni bhayṅkarāṇi vaktrāṇi viśanti teṣāṃ madhye kecic cūrṇīkṛtair uttamāṅgaiḥ śirobhir upalakṣitā danta-sandhiṣu saṃśliṣṭāḥ saṃdṛśyante ||27||

madhusūdanaḥ : asmākaṃ jayaṃ pareṣāṃ parājayaṃ ca sarvadā draṣṭum iṣṭaṃ paśya mama dehe guḍākeśa yac cānyad draṣṭum icchasīti bhagavad-ādiṣṭam adhunā paśyāmīty āha amīti pañcabhiḥ | amī ca dhṛtarāṣṭrasya putrā duryodhana-prabhṛtayaḥ śataṃ sodarā yuyutsuṃ vinā sarve tvāṃ tvaramāṇā viśantīty agretanenānvayaḥ | atibhaya-sūcakatvena kriyā-pada-nyūnatvam atra guṇa eva | sahaivāvanipālānāṃ khalv ādīnāṃ rājñāṃ saṃghais tvāṃ viśanti | na kevalaṃ duryodhanādaya eva viśanti kintu ajayatvena sarvaiḥ sambhāvito 'pi bhīṣmo droṇaḥ sūta-putraḥ karṇas tathāsau sarvadā mama vidveṣṭā sahāsmadīyair api parakīyair iva dhṛṣṭadyumna-prabhṛtibhir yodha-mukhyais tvāṃ viśantīti sambandhaḥ ||26||

amī dhṛtarāṣṭra-putra-prabhṛtayaḥ sarve 'pi te tava daṃṣṭrā-karālāni bhayānakāni vaktrāṇi te tvaramāṇā viśanti | tatra ca kecic cūrṇitair uttamāṅgaiḥ śirobhir viśiṣṭā daśanāntareṣu vilagnā viśeṣeṇa saṃlagnā dṛśyante mayā samyag asandehena ||27||

viśvanāthaḥ : Nothing.

baladevaḥ : yac cānyad draṣṭum icchasi ity anenāsmin yuddhe bhaviṣyaj-jaya-parājayādikaṃ ca mad-dehe paśyeti yad bhagavatoktaṃ tad adhunā paśyann āha amī ceti pañcabhiḥ | amī dhṛtarāṣṭrasya putrā duryodhanādayaḥ sarve 'vanipāla-saṃghaiḥ śalya-jayadrathādi-bhūpa-vṛndaiḥ saha tvaramāṇāḥ santas te vaktrāṇi viśantīty uttareṇānvayaḥ | ajeyatvena khyātā ye bhīṣmādayas te 'pi | asāv iti sarvadaiva mad-vidveṣīty arthaḥ | sūta-putraḥ karṇaḥ | na kevalaṃ ta eva kintv asmadīyā ye yodha-mukhyā dhṛṣṭadyumnādayaḥ taiḥ saheti te 'pi praviśantīti sahoktir alaṅkāraḥ | kecid iti teṣāṃ madhye kecic cūrṇitair uttamāṅgair mastakaiḥ sahitā daśanāntareṣu danta-sandhiṣu vilagnāḥ saṃdṛśyante mayā ||26-27||

__________________________________________________________

BhG 11.28

yathā nadīnāṃ bahavo 'mbuvegāḥ
samudram evābhimukhā dravanti |
tathā tavāmī naralokavīrā
viśanti vaktrāṇy abhivijvalanti ||28||

śrīdharaḥ : praveśam eva dṛṣṭāntenāha yatheti | nadīnām aneka-mārga-pravṛttānāṃ bahavo 'mbūnāṃ vārīṇāṃ vegāḥ pravāhāḥ samudrābhimukhāḥ santo yathā samudram eva dravanti viśanti | tathāmī ye nara-loka-vīrās te viśanti tathaiva lokā ete janā api tava mukhāni praviśanti ||28||

madhusūdanaḥ : rājñāṃ bhagavan-mukha-praveśane nidarśanam āha yatheti | yathā nadīnām aneka-mārga-pravṛttānāṃ bahavo 'mbūnāṃ jalānāṃ vegāḥ vegavantaḥ pravāhāḥ samudrābhimukhāḥ santaḥ samudram eva dravanti viśanti tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhitaḥ sarvato jvalanti abhivijvalantīti vā pāṭhaḥ ||28||

viśvanāthaḥ : Nothing.

baladevaḥ : praveśe dṛṣṭāntāv āha yatheti dvyābhyām | tatra prathamo 'dhī-pūrvake praveśe | dvitīyas tu dhī-pūrvake bodhyaḥ ||28||

__________________________________________________________

BhG 11.29

yathā pradīptaṃ jvalanaṃ pataṃgā
viśanti nāśāya samṛddha-vegāḥ |
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ ||29||

śrīdharaḥ : avaśatvena praveśe nadī-vego dṛṣṭānta uktaḥ | buddhi-pūrvaka-praveśe dṛṣṭāntam āha yatheti | pradīptaṃ jvalanam agniṃ pataṅgāḥ śalabhā buddhi-pūrvakaṃ samṛddho vego yeṣāṃ te yathā nāśāya maraṇāyaiva viśanti tathaiva lokā ete janā api tava mukhāni praviśanti ||29||
madhusūdanaḥ : abuddhi-pūrvaka-praveśe nadī-vegaṃ dṛṣṭāntam uktvā buddhi-pūrvaka-praveśe dṛṣṭāntam āha yatheti | yathā pataṅgāḥ śalabhāḥ samṛddha-vegāḥ santo buddhi-pūrvaṃ pradīptaṃ jvalanaṃ viśanti nāśāya maraṇāyaiva tathaiva nāśāya viśanti lokā ete duryodhana-prabhṛtayaḥ sarve 'pi tava vaktrāṇi samṛddha-vegāḥ buddhi-pūrvam anāyatyā ||29||

viśvanāthaḥ : Nothing.

baladevaḥ : jvalanaṃ vahnim ||29||

__________________________________________________________

BhG 11.30

lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ |
tejobhir āpūrya jagat samagraṃ
bhāsas tavogrāḥ pratapanti viṣṇo ||30||

śrīdharaḥ : tataḥ samantāt kim ? ata āha lelihyasa iti | grasamāno gilam | samagrān lokān sarvān etān vīrān | samantāt sarvataḥ | lelihyase 'tiśayena bhakṣayasi | kaiḥ ? jvaladbhir vadanaiḥ | kiṃ ca he viṣṇo tava bhāso dīptayas tejobhir visphūraṇaiḥ samagraṃ jagad vyāpya tīvrāḥ satyaḥ pratapanti santāpayanti ||30||

madhusūdanaḥ : yoddhu-kāmānāṃ rājñāṃ bhagavan-mukha-praveśa-prakāram uktvā tadā bhagavatas tad-bhāsāṃ ca pravṛtti-prakāram āha lelihyasa iti | evaṃ vegena praviśato lokān duryodhanādīn samagrān sarvān grasamāno 'ntaḥ praveśayaj jvaladbhir vadanaiḥ samantāt sarvatas tvaṃ lelihyasa āsvādayasi tejobhir bhābhir āpūrya jagat samagraṃ yasmāt tvaṃ bhābhir jagad āpūrayasi tasmāt tavogrās tīvrā bhāso dīptayaḥ prajvalato jvalanasyeva pratapanti santāpaṃ janayanti | viṣṇo vyāpana-śīla ||30||

viśvanāthaḥ : Nothing.

baladevaḥ : yoddhṝṇāṃ tan-mukha-praveśe prakāram uktvā tasya tad-bhāsāṃ ca tatra pravṛtti-prakāram āha lelihyasa iti | vegena praviśataḥ samagrān lokān duryodhanādīn jvaladbhir vadanair grasamāno gilan samantād roṣāveśena lelihasye tad-rudhirokṣitam oṣṭhādikaṃ muhur muhur lekṣi | tavogrā bhāso dīptayo 'sahyais tejobhiḥ samagraṃ jagad āpūrya pratapanti | he viṣṇo ! viśva-vyāpin ! tvattaḥ palāyanaṃ durghaṭam ity arthaḥ ||30||

__________________________________________________________

BhG 11.31

ākhyāhi me ko bhavān ugra-rūpo
namo 'stu te devavara prasīda |
vijñātum icchāmi bhavantam ādyaṃ
na hi prajānāmi tava pravṛttim ||31||

śrīdharaḥ : yata evaṃ tasmād ākhyāhīti | bhavān ugra-rūpaḥ kaḥ ? ity ākhyāhi ākhyāhi kathaya | te tubhyaṃ namo 'stu | he deva-vara prasīda prasanno bhava | bhavantam ādyaṃ puruṣaṃ viśeṣeṇa jñātum icchāmi | yatas tava pravṛttim ceṣṭāṃ kim artham evaṃ pravṛtto 'sīti na jānāmi | evaṃ bhūtasya tava pravṛttiṃ vārtām api na jānāmīti ||31||

madhusūdanaḥ : yasmād evaṃ tasmād ākhyāhīti | evam ugra-rūpaḥ krūrākāraḥ ko bhavān ity ākhyāhi kathaya me mahyam atyantānugrāhyāya | ataeva namo 'stu te tubhyaṃ sarva-gurave he deva-vara prasīda prasādaṃ kraurya-tyāgaṃ kuru | vijñātum viśeṣeṇa jñātum icchāmi bhavantam ādyaṃ sarva-kāraṇaṃ, na hi yasmāt tava sakhāpi san prajānāmi tava pravṛttim ceṣṭām ||31||

viśvanāthaḥ : Nothing.

baladevaḥ : evaṃ viśva-rūpaṃ vyañjita-kāla-śaktiṃ bhagavantam upavarṇya tat-tattva-vid apy arjunaḥ sva-jñāna-dārḍhyāya pṛcchati ākhyāhīti | darśayātmānam avyayam iti sahasra-śīrṣādi-lakṣaṇam aiśvaraṃ rūpaṃ darśayitum arthitena bhagavatā tad-rūpaṃ pradarśya tasya punar atighorā saṃhartṛtā pradarśyate | tatrogra-rūpo bhavān ka ity ākhyāhi kathaya | he deva-vara ! te namo 'stu | prasīda tyajogra-rūpatām | ādyaṃ bhavantam ahaṃ viśeṣeṇa jñātum icchāmi | tava pravṛttiṃ ceṣṭāṃ ca na hi prajānāmi | kim artham evaṃ pravṛtto 'sīti tat-prayojanaṃ cākhyāhīti ||31||

__________________________________________________________

BhG 11.32

śrī-bhagavān uvāca
kālo 'smi loka-kṣaya-kṛt pravṛddho
lokān samāhartum iha pravṛttaḥ |
ṛte 'pi tvā na bhaviṣyanti sarve
ye 'vasthitāḥ pratyanīkeṣu yodhāḥ ||32||

śrīdharaḥ : evam prārthitaḥ san bhagavān uvāca kāla iti tribhiḥ | lokānāṃ kṣaya-kartā pravṛddho 'tyutkaṭaḥ kālo 'smi | lokān prāṇinaḥ saṃhartum iha loke pravṛtto 'smi | ata ṛte 'pi tvāṃ hantāraṃ vināpi na bhaviṣyanti na jīviṣyanti | yadyapi tvayā na hantavyā ete tathāpi mayā kālātmanā grastāḥ santo mariṣyanty eva | ke te ? pratyanīkeṣu anīkāni anīkāni prati | bhīṣma-droṇādīnāṃ sarvāsu senāsu ye yodhāro 'vasthitās te sarve 'pi ||32||

madhusūdanaḥ : evam arjunena prārthito yaḥ svayaṃ yad-arthā ca sva-pravṛttis tat sarvaṃ tribhir ślokaiḥ kālo 'smīti | kālaḥ kriyā-śakty-upahitaḥ sarvasya saṃhartā parameśvaro 'smi bhavāmīdānīṃ pravṛddho vṛddhiṃ gataḥ | yad-arthaṃ pravṛttas tac chṛṇu lokān samāhartum bhakṣayituṃ pravṛtto 'ham ihāsmin kāle | mat-pravṛttiṃ vinā katham evaṃ syād iti cen nety āha | ṛte 'pi tvā tvām arjunaṃ yoddhāraṃ vināpi tvad-vyāpāraṃ vināpi mad-vyāpāreṇaiva na bhaviṣyanti vinaṅkṣyanti sarve bhīṣma-droṇa-karṇa-prabhṛtayo yoddhum anarhatvena sambhāvitā anye 'pi ye 'vasthitāḥ pratyanīkeṣu pratipakṣa-sainyeṣu yodhā yodhāraḥ sarve 'pi mayā hatatvād eva na bhaviṣyanti | tatra tava vyāpāro 'kiṃcitkara ity arthaḥ ||32||

viśvanāthaḥ : Nothing.

baladevaḥ : evam arthito bhagavān uvāca kālo 'smīti | pravṛddho vyāpī |

yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ |
mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ || [KaṭhU 1.2.25]

iti śrutyā yaḥ kīrtyate sa kālo 'ham ity arthaḥ | iha samaye lokān duryodhanādīn samāhartuṃ grasituṃ pravṛttaṃ māṃ mat-pravṛtti-phalaṃ ca jānīhi | tvām api yudhiṣṭhirādīṃś ca ṛte sarve na bhaviṣyanti na jīviṣyanti | yad vā, nanu raṇān nivṛtte mayi teṣāṃ kathaṃ kṣayaḥ syād iti cet tatrāha ṛte 'pīti | tvāṃ yodhāram ṛte tvad-yuddha-vyāpāraṃ vināpi sarve na bhaviṣyanti mariṣyanty eva kālātmanā mayā teṣāṃ āyur-haraṇāt | ke te sarve ity āha pratyanīkeṣu paramparayor ye bhīṣmādayo 'vasthitāḥ | yuddhān nivṛttasya tava tu svadharma-cyutir eva bhaved iti ||32||

__________________________________________________________

BhG 11.33

tasmāt tvam uttiṣṭha yaśo labhasva
jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham |
mayaivaite nihatāḥ pūrvam eva
nimitta-mātraṃ bhava savyasācin ||33||

śrīdharaḥ : tasmād iti | yasmād evaṃ tasmāt tvaṃ yuddhāyottiṣṭha | devair api durjayā bhīṣmādayo 'rjunena nirjitā ity evaṃ bhūtaṃ yaśo labhasva prāpnuhi | ayatnataś ca śatrūn jitvā samṛddhaṃ rājyam bhuṅkṣva | ete ca tava śatravas tvadīya-yuddhāt pūrvam eva mayaiva kālātmanā nihata-prāyāḥ | tathāpi tvaṃ nimitta-mātram bhava | he savyasācin ! savyena hastena sācituṃ śarān saṃdhātuṃ śīlaṃ yasyeti vyutpattyā vāmenāpi vāṇa-kṣepāt savyasācīty ucyate ||33||

madhusūdanaḥ : yasmād evaṃ tasmād iti | tasmāt tvad-vyāpāram antareṇāpi yasmād ete vinaṅkṣanty eva tasmāt tvam uttiṣṭhodyukto bhava yuddhāya devair api durjayā bhīṣma-droṇādayo 'tirathā jhaṭity evārjunena nirjitā ity evambhūtaṃ yaśo labhasva | mahadbhiḥ puṇyair eva hi yaśo labhyate | ayatnataś ca jitvā śatrūn duryodhanādīn bhuṅkṣva rājyaṃ svopasarjanatvena bhogyatāṃ prāpaya samṛddhaṃ rājyam akaṇṭakam | ete ca tava śatravo mayaiva kālātmanā nihatāḥ saṃhṛtāyuṣas tvadīya-yuddhāt pūrvam eva kevalaṃ tava yaśo-lābhāya rathān na pātitāḥ | atas tvaṃ nimitta-mātram arjunenaite nirjitā iti sārvalaukika-kavy-apadeśāspadaṃ bhava he savyasācin savyena vāmena hastenāpi śarān sacituṃ saṃdhātuṃ śīlaṃ yasya tādṛśasya tava bhīṣma-droṇādi-jayo nāsambhāvitas tasmāt tvad-vyāpārānantaraṃ mayā rathāt pātyamāneṣv eteṣu tavaiva kartṛtvaṃ lokāḥ kalpayiṣyantīty abhiprāyaḥ ||33||

viśvanāthaḥ : Nothing.

baladevaḥ : yasmād evaṃ tasmāt tvam uttiṣṭha svadharmāya yuddhāya yaśo labhasva sura-durjayā bhīṣmādayo 'rjunena helayaiva nirjitā iti durlabhāṃ kīrtiṃ prāpnuhi | pūrvaṃ draupadyām aparādha-samaya eva mayaite nihatās tvad-yaśase yantra-pratimāvat pravartante | tasmāt tvaṃ nimitta-mātram bhava | he savyasācin ! savyenāpi hastena bāṇān sacituṃ saṃdhātuṃ śīlaṃ asyeti yuddha-nirbhare prāpte hastābhyām iṣu-varṣinn ity arthaḥ ||33||

__________________________________________________________

BhG 11.34

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
karṇaṃ tathānyān api yodhavīrān |
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān ||34||

śrīdharaḥ : na caite vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ ity āśaṅkā sāpi na kāryety āha droṇam iti | yebhyas tvaṃ śaṅkase tān droṇādīn mayaiva hatāṃs tvaṃ jahi ghātaya | mā vyathiṣṭhā bhayaṃ mā kārṣīḥ | sapatnān śatrūn raṇe yuddhe niścitaṃ jetāsi jeṣyasi ||34||

madhusūdanaḥ : nanu droṇo brāhmaṇottamo dhanurvedācāryo mama guru viśeṣeṇa ca divyāstra-sampannas tathā bhīṣmaḥ svacchanda-mṛtyur divyāstra-sampannaś ca parāśurāmeṇa dvandva-yuddham upagamyāpi na parājitas tathā yasya pitā vṛddha-kṣatras tapaś carati mama putrasya śiro yo bhūmau pātayiṣyati tasyāpi śiras tat-kālaṃ bhūmau patiṣyatīti sa jayadratho 'pi jetum aśakyaḥ svayam api mahādevārādhana-paro divyāstra-sampannaś ca tathā karṇo 'pi svayaṃ sūrya-samas tad-ārādhanena divyāstra-sampannaś ca vāsava-dattayā caika-puruṣa-ghātinyā moghīkartum aśakyayā śaktyā śaktyā viśiṣṭas tathā kṛpāśvatthāma-bhūriśravaḥ-prabhṛtayo mahānubhāvāḥ sarvathā durjayā evaiteṣu satsu kathaṃ jitvā śatrūn rājyaṃ bhokṣye kathaṃ vā yaśo lapsya ity āśaṅkām arjunasyāpanetum āha tad āśaṅkā-viṣayān nāmabhiḥ kathayan droṇam iti |

droṇādīṃs tvad-āśaṅkā-viṣayī-bhūtān sarvān eva yodha-vīrān kālātmanā mayā hatān eva tvaṃ jahi | hatānāṃ hanane ko vā pariśramaḥ | ato mā vyathiṣṭhāḥ katham evaṃ śakṣyāmīti vyathāṃ bhaya-nimittāṃ pīḍāṃ mā gā bhayaṃ tyaktvā yudhyasva | jetāsi jeṣyasy acireṇaiva raṇe saṅgrāme sapatnān sarvān api śatrūn |

atra droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ceti ca-kāra-trayeṇa pūrvoktājeyatva-śaṅkānūdyate | tathā-śabdena karṇe 'pi | anyān api yodha-vīrān ity atrāpi-śabdena | tasmāt kuto 'pi svasya parājayaṃ vadha-nimittaṃ pāpaṃ ca mā śaṅkiṣṭhā ity abhiprāyaḥ |

kathaṃ bhīṣmam ahaṃ saṅkhye droṇaṃ ca madhusūdana | iṣubhiḥ pratiyotsyāmi pūjārhau ity atrevātrāpi samudāyānvayān antaraṃ pratyekānvayo draṣṭavyaḥ ||34||

viśvanāthaḥ : Nothing.

baladevaḥ : yad vā jayema yadi vā no jayeyuḥ iti sva-vijaye saṃśayam ākārṣīr ity āśayenāha droṇaṃ ceti | mayā hatān hatāyuṣo droṇādīṃs tvaṃ jahi māraya | mā vyatiṣṭhāḥ | katham etān divyāstra-sampannān ekaḥ śaknomy ahaṃ vijetum iti bhayaṃ mā gāḥ | mṛtānāṃ māraṇe kaḥ śrama ity arthaḥ | bhayaṃ hitvā yudhyasva raṇa sapatnān ripūn jetāsi jeṣyasi ||34||

__________________________________________________________

BhG 11.35

saṃjaya uvāca
etac chrutvā vacanaṃ keśavasya
kṛtāñjalir vepamānaḥ kirīṭī |
namaskṛtvā bhūya evāha kṛṣṇaṃ
sa-gadgadaṃ bhīta-bhītaḥ praṇamya ||35||

śrīdharaḥ : tato yad vṛttaṃ tad eva dhṛtarāṣṭraṃ prati saṃjaya uvāca etad iti | etat pūrva-śloka-trayātmakaṃ keśavasya vacanaṃ śrutvā vepamānaḥ kampamānaḥ kirīṭy arjunaḥ kṛtāñjaliḥ sampuṭīkṛta-hastaḥ kṛṣṇaṃ namaskṛtya punar apy āhoktavān | katham āha ? harṣa-bhayādy-āveśa-vaśāt gadgadena kaṇṭha-kampanena saha vartate iti sa-gadgadaṃ yathā syāt tathā | kiṃ ca bhītād api bhītaḥ san praṇamyāvanato bhūtvā ||35||

madhusūdanaḥ : droṇa-bhīṣma-jayadratha-karṇeṣu jayāśā-viṣayeṣu hateṣu nirāśrayo duryodhano hata evety anusandhāya jayāśāṃ parityajya yadi dhṛtarāṣṭraḥ sandhiṃ kuryāt tadā śāntir ubhayeṣāṃ bhaved ity abhiprāyavāṃs tataḥ kiṃ vṛttam ity apekṣāyāṃ saṃjaya uvāca etad iti | etat pūrvoktaṃ keśavasya vacanaṃ śrutvā kṛtāñjaliḥ kirīṭīndra-datta-kirīṭaḥ parama-vīratvena prasiddho vepamānaḥ paramāścarya-darśana-janitena sambhrameṇa kampamāno 'rjunaḥ kṛṣṇaṃ bhaktāgha-karṣaṇaṃ bhagavantaṃ namaskṛtvā namaskṛtya bhūyaḥ punar apy āhoktavān sa-gadgadaṃ bhayena harṣeṇa cāśru-pūrṇa-netratve sati kapha-ruddha-kaṇṭhatayā vāco mandatva-sakampatvādir vikāraḥ sa-gadgadas tad-yuktaṃ yathā syāt | bhīta-bhīto 'tiśayena bhītaḥ san pūrvaṃ namaskṛtya punar api praṇamyātyanta-namro bhūtvāheti sambandhaḥ ||35||

viśvanāthaḥ : namaskṛtvety ārṣam ||35||

baladevaḥ : tato yad abhūt tat saṃjaya uvāca etad iti | keśavasyaitat padya-trayātmakaṃ vacanaṃ śrutvā kirīṭī pārthaḥ vepamāno 'tyadbhutātyugra-rūpa-darśanajena sambhrameṇa sakampaḥ | namakṣṭvety ārṣam | kṛṣṇaṃ namaskṛtya, punaḥ praṇamya, bhīta-bhīto 'tibhayākulaḥ san bhūyaḥ punaar apy āha sa-gadgadaṃ gadgadena kaṇṭha-kampena sahitaṃ yathā syāt tathā ||35||

__________________________________________________________

BhG 11.36

arjuna uvāca
sthāne hṛṣīkeśa tava prakīrtyā
jagat prahṛṣyaty anurajyate ca |
rakṣāṃsi bhītāni diśo dravanti
sarve namasyanti ca siddha-saṃghāḥ ||36||

śrīdharaḥ : sthāne ity ekādaśabhir arjunasyoktiḥ | sthāne ity avyayaṃ yuktam ity asminn arthe | he hṛṣīkeśa yata evaṃ tvam adbhuta-prabhāvo bhakta-vatsalaś ca | atas tava prakīrtyā māhātmya-saṅkīrtanena na kevalam aham eva prahṛṣyāmīti, kintu jagat sarvaṃ prahṛṣyaty prakarṣeṇa harṣaṃ prāpnoti | etat tu sthāne yuktam ity arthaḥ | tathā jagad anurajyate cānurāgam upaitīti yat | tathā rakṣāṃsi bhītāni santi | diśaḥ prati dravanti palāyante iti yat | sarve yoga-tapo-mantrādi-siddhānāṃ saṅghā namasyanti praṇamanti iti yat | etac ca sthāne yuktam eva | na citram ity arthaḥ ||36||

madhusūdanaḥ : ekādaśabhir arjuna uvāca sthāna iti | sthāna ity avyayaṃ yuktam ity arthe | he hṛṣīkeśa ! sarvendriya-pravartaka yatas tvam evam atyantādbhuta-prabhāvo bhakta-vatsalaś ca tatas tava prakīrtyā prakṛṣṭayā kīrtyā niratiśaya-prāśastyasya kīrtanena śravaṇena ca na kevalam aham eva prahṛṣyāmi kintu sarvam eva jagac cetana-mātraṃ rakṣo-virodhi prahṛṣyati prakṛṣṭaṃ harṣam āpnotīti yat tat sthāne yuktam evety arthaḥ | tathā sarvaṃ jagad anurajyate ca tad-viṣayam anurāgam upaitīti ca yat tad api yuktam eva | tathā rakṣāṃsi bhītāni bhayāviṣṭāni santi diśo dravanti gacchanti sarvāsu dikṣu palāyanta iti yat tad api yuktam eva | tathā sarve siddhānāṃ kapilādīnāṃ saṃghā namasyanti ceti yat tad api yuktam eva | sarvatra tava prakīrtyety asyānvayaḥ sthāna ity asya ca | ayaṃ śloko rakṣoghna-mantratvena mantra-śāstre prasiddhaḥ | sa ca nārāyaṇāṣṭākṣara-sudarśanāstra-mantrābhyāṃ sampuṭito jñeya iti rahasyam ||36||

viśvanāthaḥ : bhagavad-vigrahasyātiprasannatvam atighoratvaṃ cedam unmukha-vimukha-viṣayakam iti sahaseva jñātvā tad eva tattvaṃ vyācakṣaṇaḥ stauti sthāna iti | sthāna ity avyayaṃ yuktam ity arthaḥ | he hṛṣīkeśa ! sva-bhaktendriyānāṃ ca svābhimukhye sva-mukhye ca pravartaka ! tava prakīrtyā prakṛṣṭayā tvan-māhātmya-saṅkīrtanena jagad idaṃ prahṛṣyay anurajyate anuraktam bhavatīti yuktam eva jagato 'sya tvad-aunmukhyād iti bhāvaḥ | tathā rakṣāṃsi rakṣo 'sura-dānava-piśācādīni bhītāni bhūtvā diśo dravanti diśaḥ prati palāyanta ity etad api sthāne yuktam eva | teṣāṃ tvad-vaimukhyād iti bhāvaḥ | tathā tvad-bhaktyā ye siddhās teṣāṃ saṅghāḥ sarve namasyanti cety api yuktam eva | teṣāṃ tvad-bhaktatvād iti bhāvaḥ | śloko 'yaṃ rakṣoghna-mantratvena mantra-śāstre prasiddhaḥ ||36||

baladevaḥ : pareśasya sakhyuḥ kṛṣṇasyātiramyatvam atyugratvaṃ ca tatra raṅgavad yugapad eva vīkṣya tad-ubhayaṃ sva-saṃmukha-sva-vimukha-viṣayam iti vidvān arjunas tad-anurūpaṃ stauti sthāna ity ekādaśabhiḥ | yuktam ity arthakaṃ sthāna ity ed-antam avyayam | he hṛṣīkeśeti saṃmukha-vimukhendriyāṇāṃ sāṃmukhye vaimukhye capravarakety arthaḥ | yuddha-darśanāyāgataṃ deva-gandharva-siddha-vidyādhara-pramukhaṃ tvat-saṃmukhaṃ jagat tava duṣṭa-saṃhartatva-rūpayā prakīrtyā prahṛṣyaty anurajyate ceti yuktam etat | duṣṭa-svabhāvāni tvad-vimukhāni rakṣāṃsi rākṣasāsura-dānavādīni devādy-udgītayā tat-prakīrtyā bhītāni bhūtvā diśaḥ prati dravanti palāyanta iti ca yuktam | tava prāṇi-bhāvānusāri-rūpa-prakāśitvād iti bhāvaḥ | tad itthaṃ śiṣṭāśiṣṭānugraha-kāritāṃ tava vīkṣya tvad-bhaktāḥ siddha-saṅghāḥ sarve sanakādayo namasyanti jaya jaya bhagavān ity udīrayantaḥ praṇamanti ca yuktaṃ tava bhakta-mano-hāritvāt ||36||

__________________________________________________________

BhG 11.37

kasmāc ca te na nameran mahātman
garīyase brahmaṇo 'py ādi-kartre |
ananta deveśa jagannivāsa
tvam akṣaraṃ sad asat tatparaṃ yat ||37||

śrīdharaḥ : tatra hetum āha kasmād iti | he mahātman ! he ananta ! he deveśa ! he jagannivāsa ! kasmād dhetos te tubhyaṃ na nameran na namaskāraṃ kuryuḥ ? kathambhūtāya brahmaṇo 'py garīyase gurutarāya | ādi-kartre ca brahmaṇo 'pi janakāya | kiṃ ca sad vyaktam asad-vyaktaṃ tābhyāṃ paraṃ mūla-kāraṇaṃ yad akṣaraṃ brahma | tac ca tvam eva | etair navabhir hetubhis tvāṃ sarve namasyantīti na citram ity arthaḥ ||37||

madhusūdanaḥ : bhagavato harṣādi-viṣayatve hetum āha kasmāc ceti | kasmāc ca hetos te tubhyaṃ na nameran na namaskuryuḥ siddha-saṅghāḥ sarve 'pi | he mahātman paramodāra-citta ! he 'nanta sarva-pariccheda-śūnya ! he deveśa hiraṇyagarbhādīnām api devānāṃ niyantaḥ ! he jagan-nivāsa sarvāśraya ! tubhyaṃ kīdṛśāya brahmaṇo 'pi garīyase gurutarāyādi-kartre tvam brahmaṇo 'pi janakāya | niyantṛtvam upadeṣṭṛtvaṃ janakatvam ity ādir ekaiko 'pi hetur namaskāryatā-prayojakaḥ kiṃ punar mahātmatvānantatva-jagan-nivāsatvādi-nānā-kalyāṇa-guṇa-samuccita ity anāścaryatā-sūcanārthaṃ namaskārasya kasmāc ceti vā-śabdārthaś ca-kāraḥ | kiṃ ca sat ? vidhi-mukhena pratīyamānam astīit | asan niṣedha-mukhena pratīyamānaṃ nāstīti | athavā sad-vyaktam asad-vyaktaṃ tvam eva | tathā tat-paraṃ tābhyāṃ sad-asadbhyāṃ paraṃ mūla-kāraṇaṃ yad akṣaraṃ brahma tad api tvam eva tvad-bhinnaṃ kim api nāstīty arthaḥ | tat-paraṃ yad ity atra yac-chabdāt prāk-ca-kāram api kecit paṭhanti | etair hetubhis tvāṃ sarve namasyantīti na kim api citram ity arthaḥ ||37||

viśvanāthaḥ : te kasmān na nameran, api tu namerann eva | ātmanepadam ārṣam | sat-kāryam asat-kāraṇaṃ ca tābhyāṃ paraṃ yad akṣaraṃ brahma tat tvam ||37||

baladevaḥ : atha bhagavataḥ sarva-namasyatvam abhidadhat sarva-vyāpitvāt sarvātmakatāṃ pratipādayati kasmāc ceti caturbhiḥ | he mahātman udāra-mate ! he ananta sarva-vyāpin ! he deveśa sarva-deva-niyantaḥ ! he jagannivāsa sarvāśraya ! te siddha-saṅghās te tubhyaṃ kasmād dhetor na nameran ? ātmanepadaṃ chāndasam | api tu praṇameyur eva te | kīdṛśāyety āha | brahmaṇo 'py garīyase gurutarāya yasmād ādi-kartre tattva-sṛṣṭi-karāyeti namasyatve 'neke hetavaḥ santīti samuccayālaṅkāraḥ | kiṃ ca yad akṣaraṃ prakṛti-tattvaṃ tat-paraṃ yad iti | tasmāt prakṛti-saṃsṛṣṭāj jīvātma-tattvāt prakṛti-tattvāc cokta-rūpāt param utkṛṣṭaṃ bhinnaṃ ca yan-mukta-jīvātma-tattvaṃ tac ca tvam eva sarva-rūpa ity arthaḥ ||37||

__________________________________________________________

BhG 11.38

tvam ādi-devaḥ puruṣaḥ purāṇas
tvam asya viśvasya paraṃ nidhānam |
vettāsi vedyaṃ ca paraṃ ca dhāma
tvayā tataṃ viśvam ananta-rūpa ||38||

śrīdharaḥ : kiṃ ca tvam ādi-deva iti | tvam ādi-devo devānām ādiḥ | yataḥ purāṇo 'nādiḥ puruṣas tvam | ataeva tvam asya paraṃ nidhānam laya-sthānam | tathā viśvasya jñātā tvam | yac ca vedyaṃ vastu-jātaṃ paraṃ ca dhāma vaiṣṇavaṃ padaṃ tad api tvam evāsi | ataeva he ananta-rūpa tvayaivedaṃ viśvaṃ tataṃ vyāptam | etaiś ca saptabhir hetubhis tvam eva namaskārya ity arthaḥ ||38||

madhusūdanaḥ : bhakty-udrekāt punar api stauti tvam iti | tvam ādi-devo jagataḥ sarga-hetutvāt | puruṣaḥ pūrayitā | purāṇo 'nādiḥ | tvam asya viśvasya paraṃ nidhānam laya-sthānatvān nidhīyate sarvam asminn iti | evaṃ sṛṣṭi-pralaya-sthānatvenopādānatvam uktvā sarvajñatvena pradhānaṃ vyāvartayan nimittatām āha vettā veditā sarvasyāsi | dvaitāpattiṃ vārayati yac ca vedyaṃ tad api tvam evāsi vedana-rūpe veditari paramārtha-sambandhābhāvena sarvasya vedyasya kalpitatvāt | ataeva paraṃ ca dhāma yat sac-cid-ānanda-ghanam avidyā-tat-kārya-nirmuktaṃ viṣṇoḥ paramaṃ padaṃ tad api tvam evāsi | tvayā sad-rūpeṇa sphūraṇa-rūpeṇa ca kāraṇena tataṃ vyāptam idaṃ svataḥ-sattā-sphūrti-śūnyaṃ viśvam kāryaṃ māyika-sambandhenaiva sthiti-kāla he 'nantarūpāparicchinna-svarūpa ||38||

viśvanāthaḥ : nidhānaṃ laya-sthānaṃ paraṃ dhāma guṇātītaṃ svarūpam ||38||

baladevaḥ : tvam iti | paraṃ nidhānam paramāśrayo nidhīyate 'smin iti nirukteḥ | jagati yo vettā yac ca vedyaṃ tad ubhayaṃ tvam eva | kuta evam iti cet tatrāha yat tvayā viśvam idaṃ tataṃ tad-vyāpitvād ity arthaḥ | yac ca paraṃ dhāma parama-vyomākhyaṃ prāpya-sthānam tad api tvam eva parākhya-tvac-chakti-vaibhavatvāt tasya dhāmnaḥ ||38||

__________________________________________________________

BhG 11.39

vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ
prajāpatis tvaṃ prapitāmahaś ca |
namo namas te 'stu sahasra-kṛtvaḥ
punaś ca bhūyo 'pi namo namas te ||39||

śrīdharaḥ : itaś ca sarvais tvam eva namaskāryaḥ sarva-devātmakatvād iti stuvan svayam api namaskaroti vāyur iti | vāyv-ādi-rūpas tvam iti sarva-devātmakatvopalakṣaṇārtham uktam | prajāpatiḥ pitāmahaḥ | tasyāpi janakatvāt prapitāmahas tvam | atas te tubhyaṃ sahasraśo namo 'stu | punaḥ sahasra-kṛtvo namo 'stu | bhūyo 'pi punar api sahasra-kṛtvo namo nama iti ||39||

madhusūdanaḥ : vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ sūryādīnām apy upalakṣaṇam etat | prajāpatir virāḍ hiraṇyagarbhaś ca | prapitāmahaś pitāmahasya hiraṇya-garbhasyāpi pitā ca tvam | yasmād evaṃ sarva-devātmakatvāt tvam eva sarvair namaskāryo 'si tasmān mamāpi varākasya namo namo namas te tubhyam astu sahasrakṛtvaḥ | punaś ca bhūyo 'pi punar api ca namo namas te | bhakti-śraddhātiśayena namaskāreṣv alaṃ-pratyayābhāvo 'nayā namaskārāvṛttyā sūcyate ||39||

viśvanāthaḥ : Nothing.

baladevaḥ : ataḥ sarva-śabda-vācyas tvam ity āha vāyur iti | sarva-devopalakṣaṇaṃ vāyv-ādi-sarva-deva-rūpas tvaṃ prajāpatiś caturāsyaḥ pitāmahas tvaṃ tat-pitṛtvāt prapitāmahas tvaṃ bhavasi kaṅkaṇādiṣu kanakasyeva cid-acic-chaktimatas tava kāraṇasya vāyv-ādiṣu vyāptes tat tat sarva-rūpas tvam ataḥ sarva-namasyo 'sīti mayā tvaṃ namasyase ity āha namo namaḥ ||39||

__________________________________________________________

BhG 11.40

namaḥ purastād atha pṛṣṭhatas te
namo 'stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṃ
sarvaṃ samāpnoṣi tato 'si sarvaḥ ||40||

śrīdharaḥ : bhakti-śraddhābhayātiśayena namaskāreṣu tṛptim anadhigacchan punar api bahuśaḥ praṇamati nama iti | he sarva sarvātman sarvāsu dikṣu tubhyaṃ namo 'stu | sarvātmakam upapādayann āha anantaṃ vīryaṃ sāmarthyaṃ yasya tathā | amito vikramaḥ parākramo yasya saḥ | evaṃ bhūtas tvaṃ sarvaṃ viśvaṃ samyag antar bahiś ca samāpnoṣi vyāpnoṣi | suvarṇam iva kaṭaka-kuṇḍalādi sva-kāryaṃ vyāpya vartase tataḥ sarva-svarūpo 'si ||40||

madhusūdanaḥ : tubhyaṃ purastād agra-bhāge namo 'stu tubhyaṃ puro namaḥ syād iti vā | atha-śabdaḥ samuccaye | pṛṣṭhato 'pi tubhyaṃ namaḥ syāt | namo 'stu te tubhyaṃ sarvata eva sarvāsu dikṣu sthitāya he sarva ! vīryaṃ śarīra-balaṃ vikramaḥ śikṣā śastra-prayoga-kauśalam | ekaṃ vīryādhikaṃ manya uttaikaṃ śikṣayādhikam ity ukter bhīma-duryodhanayor anyeṣu caikaikaṃ vyavasthitam | tvaṃ tu ananta-vīryaś cāmita-vikramaś ceti samastam ekaṃ padam | ananta-vīryeti sambodhanaṃ vā | sarvaṃ samastaṃ jagat samāpnoṣi samyag ekenaa sad-rūpeṇāpnoṣi sarvātmanā vyāpnoṣi tatas tasmāt sarvo 'si tvad-atiriktaṃ kim api nāstīty arthaḥ ||40||

viśvanāthaḥ : sarvaṃ sva-kāryaṃ jagad āpnoṣi vyāpnoṣi svarṇam iva kaṭaka-kuṇḍalādikam atas tvam eva sarvaḥ ||40||

baladevaḥ : bhakty-atiśayena namaskāreṣv alaṃ bhāvam avidan bahukṛtvaḥ praṇamati namaḥ purastād iti | he sarva ! purastāt pṛṣṭhataḥ sarvataś ca sthitāya te namo namo 'stu | ananteti karma-dhārayaḥ | vīryaṃ deha-balaṃ vikramas tu dhī-balaṃ śastra-prayogādi-prāvīṇya-rūpam | ekaṃ vīryādhikaṃ manyataikaṃ śikṣayādhikam iti bhīma-duryodhanāv uddiśyokteḥ | sarva-rūpatvehe tum āha sarvaṃ samāpnoṣīti | evam evoktaṃ śrī-vaiṣṇave -

yo 'yaṃ tavāgato deva samīpaṃ devatā-gaṇaḥ |
sa tvam eva jagat-sraṣṭā yataḥ sarva-gato bhavān || iti ||40||

__________________________________________________________

BhG 11.41-42

sakheti matvā prasabhaṃ yad uktaṃ
he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavedaṃ
mayā pramādāt praṇayena vāpi ||41||

yac cāvahāsārtham asatkṛto 'si
vihāraśayyāsanabhojaneṣu |
eko 'tha vāpy acyuta tatsamakṣaṃ
tat kṣāmaye tvām aham aprameyam ||42||

śrīdharaḥ : idānīṃ bhagavantaṃ kṣamāpayati sakhetīti dvyābhyām | tvaṃ prākṛteḥ sakhety evaṃ matvā prasabhaṃ haṭhāt tiraskāreṇa yad uktaṃ tat kṣāmaye tvām ity uttareṇānvayaḥ | kiṃ tat ? he kṛṣṇa he yādava he sakheti ca | sandhir ārṣam | prasabhoktau hetuḥ - tava mahimānaṃ idaṃ ca viśva-rūpam ajānatā ca mayā pramādāt praṇayena snehena yad uktam iti ||41||

kiṃ ca yac ceti | he acyuta ! yac ca parihāsārthaṃ krīḍādiṣu tiraskṛto 'si | ekatra ekalaḥ | sakhīn vinā rahasi sthita ity arthaḥ | athavā tat-samakṣaṃ teṣāṃ parihasatāṃ sakhīnāṃ samakṣaṃ purato 'pi | tat sarvam aparādha-jātaṃ tvām aprameyam acintya-prabhāvaṃ kṣāmaye kṣamāṃ kārayāmi ||42||
madhusūdanaḥ : yato 'haṃ tvan-māhātmyāparijñānād aparādhān ajasrām akārṣaṃ tataḥ parama-kāruṇikaṃ tvāṃ praṇamyāparādha-kṣamāṃ kāryāmītyāha sakhetīti dvābhyām | tvaṃ mama sakhā samāna-vayā iti matvā prasabhaṃ svotkarṣa-khyāpana-rūpeṇābhibhavena yad uktaṃ mayā tavedaṃ viśva-rūpaṃ tathā mahimānam aiśvaryātiśayam ajānatā | puṃ-liṅga-pāṭha imaṃ viśva-rūpātmakaṃ mahimānaṃ ajānatā | pramādāc citta-vikṣepāt praṇayena snehena vāpi kim uktam ity āha he kṛṣṇa he yādava he sakheti ||41||

yac cāvahāsārtham parihāsārthaṃ vihāra-śayyāsana-bhojaneṣu vihāraḥ krīḍā vyāyāmo vā, śayyā tūlikādyāstaraṇa-viśeṣaḥ, āsanaṃ siṃhāsanādi | bhojanaṃ bahūnāṃ paṅkāvaśanaṃ teṣu viṣaya-bhūteṣu asatkṛto 'si mayā paribhūto 'si ekaḥ sakhīn vihāya rahasi sthito vā tvam | athavā tat-samakṣaṃ teṣāṃ sakhīnāṃ samakṣaṃ vā, he 'cyuta ! sarvadā nirvikāra ! tat sarvaṃ vacana-rūpam asat-karaṇa-rūpaṃ cāparādha-jātaṃ kṣāmaye kṣāmayāmi tvām aprameyam acintya-prabhāveṇa nirvikāreṇa ca parama-kāruṇikena bhagavatā tvan-māhātmyānabhijñasya mamāparādhāḥ kṣantavyā ity arthaḥ ||42||

viśvanāthaḥ : hanta hantaitādṛśa-mahā-mahaiśvaryamat tvayy ahaṃ kṛta-mahāparādha-puñjo 'smīty anutāpam āviṣkurvann āha sakhetīti | he kṛṣṇeti | tvaṃ vasudeva-nāmno narasyārdharathatvenāpy aprasiddhasya putraḥ kṛṣṇa iti prasiddhaḥ | he yādaveti | yadu-vaṃśasya tava nāsti rājatvaṃ, mama tu puru-vaṃśasyāsty eva rājatvam | he sakheti | sandhir ārṣaḥ | tad api tvayā saha mama yat sakhyaṃ tatra tava paitrika-prabhāvo na hetuḥ | nāpi kaulikaḥ | kintu tāvaka evety abhiprāyato yeat prasabhaṃ sa-tiraskāram uktaṃ mayā tat kṣāmaye kṣamayāmīty uttareṇānvayaḥ | tavedaṃ viśva-rūpātmakaṃ svarūpam eva mahimānaṃ pramādād vā praṇayena snehena vā parihāsārthaṃ vihārādiṣv asatkṛto 'si tvaṃ satyavādī niṣkapaṭaḥ parama-sarala ity-ādi-vakroktyā tiraskṛto 'si | tvam ekaḥ sakhīn vinaiva rahasi | athavā tat samakṣaṃ teṣāṃ parihasatāṃ sakhīnāṃ samakṣaṃ purato 'si yadā sthitas tadā jātaṃ tat sarvam aparādha-sahasraṃ kṣāmaye | he prabho ! kṣamasvety anunayāmīty arthaḥ ||41-42||

baladevaḥ : evam arjunaḥ sahasra-śīrṣādi-lakṣaṇaṃ sva-sakhaṃ kṛṣṇaṃ vilokya saṃstutya praṇamya ca sva-sakhyasyaiśvarya-jñāna-saṃmiśratvāt tad-anurūpam anunayati sakheti dvābhyām | kṛṣṇo bhagavān me sakhā mitram iti matvā niścitya tavedaṃ sahasra-śīrṣatvādi-lakṣaṇaṃ mahimānam ajānatānanubhavatā mayā pramādād anavadhānataḥ praṇayena sakhya-premṇā vā yat tvāṃ prati prasabhaṃ haṭhād uktam | tad idānīṃ kṣāmaye kṣamayāmi | kiṃ tad iti cet tatrāha he kṛṣṇety ādi | sakhetīty atra sandhiś chāndasaḥ | etāni trīṇi sambodhanāny anādara-garbhāṇi he kṛṣṇety atra śrī-pūrvakatvābhāvāt | he yādavety atra rājya-vaṃśyatvābhāvāvedanāt | he sakhety atra savayastva-mātra-sūcanāt | kiṃ ca, yac ca vihārādiṣv avahāsārthaṃ parihāsāyāsatkṛto 'si satya-vāk saralo niṣkapaṭas tvam ity evaṃ vyañjaka-śabdair avajñāto 'si | ekaḥ sakhīn vinā vijane sthitas tat samakṣaṃ vā teṣāṃ parihasatāṃ sakhīnāṃ purato vā sthita ity arthaḥ | tat sarva-vacana-rūpam asatkāra-rūpaṃ vāparādha-jātaṃ kṣāmaye kṣamasva prabho bhagavann ity anunayāmi | he acyuteti saty apy aparādhe 'vicyuta-sakhety arthaḥ | aprameyam atarkya-prabhāvam ||41-42||

__________________________________________________________

BhG 11.43

pitāsi lokasya carācarasya
tvam asya pūjyaś ca gurur garīyān |
na tvat-samo 'sty abhyadhikaḥ kuto 'nyo
loka-traye 'py apratima-prabhāva ||43||

śrīdharaḥ : acintya-prabhāvatvam evāha piteti | na vidyate pratimā upamā yasya so 'pratimaḥ | tathāvidhaḥ prabhāvo yasya tava he apratima-prabhāva | tvam asya carācarasya lokasya pitā janako 'si | ataeva pūjyaś ca guruś ca guror api garīyān gurutaraḥ | ato loka-traye 'pi na tvat-sama eva tāvad-anyo nāsti | parameśvarasyānyasyābhāvāt | tvatto 'bhyadhikaḥ punaḥ kutaḥ syāt ? ||43||

madhusūdanaḥ : acintya-prabhāvatām eva prapañcayati pitāsīti | asya carācarasya lokasya pitā janakas tvam asi | pūjyaś cāsi sarveśvaratvāt | guruś cāsi śāstropadeṣṭā | ataḥ sarvaiḥ prakārair garīyān gurutaro 'si | ataeva na tvat-samo 'sty abhyadhikaḥ kuto 'nyo loka-traye 'pi | he apratima-prabhāva ! yasya samo 'pi nāsti dvitīyasya parameśvarasyābhāvāt tasyādhiko 'nyaḥ kutaḥ syāt sarvathā na sambhāvyata evety arthaḥ ||43||

viśvanāthaḥ : Nothing.

baladevaḥ : aprameyatām āha pitāsīti | asya lokasya pitā pūjyo guruḥ śāstropadeṣṭā ca tvam asi | ataḥ sarvaiḥ prakārair garīyān gurutaras tvam | he 'pratima-prabhāva ! ato 'smin loka-traye nikhile 'pi jagati tvat-sama eva nāsti | dvitīyasya pareśasyābhāvād eva tvad-adhiko 'nyaḥ kutaḥ syāt ? śrutiś caivam āha na tat-samaś cābhyadhikaś ca dṛśyate iti ||43||

__________________________________________________________

BhG 11.44

tasmāt praṇamya praṇidhāya kāyaṃ
prasādaye tvām aham īśam īḍyam |
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum ||44||

śrīdharaḥ : yasmād evaṃ tasmād iti | tasmāt tvām īśaṃ jagataḥ svāminam | īḍyaṃ tubhyam | prasādaye prasādayāmi | kathaṃ kāyaṃ praṇidhāya dantavan nipātya | praṇamya prakarṣeṇa natvā | atas tvaṃ mahāparādhaṃ soḍhuṃ kṣantum arhati | kasya kva iva ? putrasyāparādhaṃ kṛpayā pitā yathā sahate | sakhur mitrasyāparādhaṃ sakhā nirupādhi-bandhuḥ sahate | priyaś ca priyāyā aparādhaṃ tat-priyārthaṃ yathā sahate tadvat ||44||

madhusūdanaḥ : yasmād evaṃ tasmād iti | tasmāt praṇamya namaskṛtya tvāṃ praṇidhāya prakarṣeṇa nīcair dhṛtvā kāyaṃ daṇḍavad bhūmau patitveti yāvat | prasādaye tvām īśam īḍyam sarva-stutyam aham aparādhī | ato he deva ! piteva putrasyāparādhaṃ sakheva sakhyur aparādhaṃ priyaḥ priyāyāḥ pativratāyā aparādhaṃ mamāparādhaṃ tvaṃ soḍhum kṣantum arhasi ananya-śaraṇatvān mama | priyāyārhasīty atreva-śabda-lopaḥ sandhiś ca chāndasaḥ ||44||

viśvanāthaḥ : kāyaṃ praṇidhāya bhūmau daṇḍavan nipātya priyāyārhasīti sandhir ārṣaḥ ||44||

baladevaḥ : yasmād evaṃ tasmād iti | kāyaṃ bhūmau praṇidhāya praṇamyeti sāṣṭāṅgaṃ praṇatiṃ kṛtvā | he deva ! mamāparādhaṃ soḍhum arhasi | kaḥ kasyevety āha piteveti | sakheva sakhyur iti tu tadā mahaiśvaryaṃ vīkṣya svasmin dāsatva-mananāt | priyāyārhasīti visarga-lopaḥ sandhiś cārṣaḥ ||44||

__________________________________________________________

BhG 11.45

adṛṣṭa-pūrvaṃ hṛṣito 'smi dṛṣṭvā
bhayena ca pravyathitaṃ mano me |
tad eva me darśaya deva rūpaṃ
prasīda deveśa jagan-nivāsa ||45||

śrīdharaḥ : evaṃ kṣamāpayitvā prārthayate adṛṣṭa-pūrvam iti dvābhyām | he deva pūrvam adṛṣṭaṃ tava rūpaṃ dṛṣṭvā hṛṣito hṛṣṭo 'smi | tathā bhayena ca me manaḥ pravyathitaṃ pracalitam | tasmān mama vyathā-nivṛntaye tad eva rūpaṃ darśaya | he devaśa he jagannivāsa prasanno bhava ||45||

madhusūdanaḥ : evam aparādha-kṣamāṃ prārthya punaḥ prāg-rūpa-darśanaṃ viśvarūpopasaṃhareṇa prārthayate adṛṣṭa-pūrvam iti dvābhyām | kadāpy adṛṣṭa-pūrvaṃ pūrvam adṛṣṭaṃ viśva-rūpaṃ dṛṣṭvā hṛṣito hṛṣṭo 'smi | tad-vikṛta-rūpa-darśanajena bhayena ca pravyathitaṃ vyākulīkṛtaṃ mano me | atas tad eva prācīnam eva mama prāṇāpekṣayāpi priyaṃ rūpaṃ me darśaya he deva he deveśa he jagan-nivāsa prasīda prāg-rūpa-darśana-rūpaṃ prasādaṃ me kuru ||45||

viśvanāthaḥ : yadyapy adṛṣṭa-pūrvam idaṃ te viśva-rūpātmakaṃ vapur dṛṣṭvā hṛṣito 'smi tad apy asya ghoratvād bhayena manaḥ pravyathitam abhūt | tasmāt tad eva mānuṣaṃ rūpaṃ mat-prāṇa-koṭy-adhika-priyaṃ mādhurya-pārāvāraṃ vasudeva-nandanākāraṃ me darśaya prasīdety alaṃ tavaitādṛśaiśvaryasya darśanāyeti bhāvaḥ | deveśeti tvaṃ sarvedvānām īśvaraḥ sarva-jagan-nivāso bhavasy eveti mayā pratītam iti bhāvaḥ | atra viśva-rūpa-darśana-kāle sarva-svarūpa-mūla-bhūtaṃ narākāraṃ kṛṣṇa-vapus tatraiva sthitam api yogamāyācchāditatvād arjunena na dṛṣṭam iti gamyate ||45||

baladevaḥ : atha kiṃ vakṣi kiṃ cecchasīti cet tatrāha adṛṣṭeti | tvayi kṛṣṇe sattvena jñātam apīdam aiśvaraṃ rūpaṃ dṛṣṭvāhaṃ harṣito 'smi mat-sakhasyedam asādhāraṇaṃ rūpam iti mudito 'smi manaś ca mama tad-ghoratva-darśana-jena bhayena pravyathitaṃ bhavati | ata idaṃ prārthayed evety ādi sarva-deva-niyantā tat-sarvādhāraḥ pareśas tvam asīti mayā pratyakṣīkṛtam ataḥparaṃ tad-antarbhāvya tad eva mad-abhīṣṭaṃ kṛṣṇa-rūpaṃ darśaya prādurbhāvayety arthaḥ ||45||

__________________________________________________________

BhG 11.46

kirīṭinaṃ gadinaṃ cakra-hastam
icchāmi tvāṃ draṣṭum ahaṃ tathaiva |
tenaiva rūpeṇa catur-bhujena
sahasra-bāho bhava viśva-mūrte ||46||

śrīdharaḥ : tad eva rūpaṃ viśeṣayann āha kirīṭinam iti | kirīṭavantam gadāvantaṃ cakra-hastaṃ ca tvāṃ draṣṭum icchāmi | pūrvaṃ yathā dṛṣṭo 'si tathaiva | ataeva he sahasra-bāho | he viśva-mūrte ! idaṃ viśva-rūpam upasaṃhṛtya tenaiva kirīṭādi-yuktena caturbhujena bhavāvirbhava | tad anena śrī-kṛṣṇam arjunaḥ pūrvam api kirīṭādi-yuktam eva paśyatīti gamyate | yat tu pūrvam uktaṃ viśva-rūpa-darśane kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmīti | tad-bahu-kirīṭādy-abhiprāyeṇa | yad vā etāvantaṃ kālaṃ yaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca suprasannam apaśyaṃ tam evedānīṃ tejo-rāśiṃ durnirīkṣyaṃ paśyāmībhy evam atra vacanasya vyaktir ity avirodhaḥ ||46||

madhusūdanaḥ : tad eva rūpaṃ vivṛṇoti kirīṭinam iti | kirīṭavantam gadāvantaṃ cakra-hastaṃ ca tvāṃ draṣṭum icchāmy ahaṃ tathaiva pūrvavad eva | atas tenaiva rūpeṇa catur-bhujena vasudevātmajatvena bhava he idānīṃ sahasra-bāho he viśva-mūrte | upasaṃhṛtya viśvarūpaṃ pūrva-rūpeṇaiva prakaṭo bhavety arthaḥ | etena sarvadā caturbhujādi-rūpam arjunena bhagavato dṛśyata ity uktam ||46||

viśvanāthaḥ : viśeṣayann āha kirīṭinam iti | kirīṭavantam gadāvantaṃ cakra-hastaṃ ca tvāṃ draṣṭum icchāmi | pūrvaṃ yathā dṛṣṭo 'si tathaiva | ataeva he sahasra-bāho | he viśva-mūrte ! idaṃ viśva-rūpam upasaṃhṛtya tenaiva kirīṭādi-yuktena caturbhujena bhavāvirbhava | tad anena śrī-kṛṣṇam arjunaḥ pūrvam api kirīṭādi-yuktam eva paśyatīti gamyate | yat tu pūrvam uktaṃ viśva-rūpa-darśane kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmīti | tad-bahu-kirīṭādy-abhiprāyeṇa | yad vā etāvantaṃ kālaṃ yaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca suprasannam apaśyaṃ tam evedānīṃ tejo-rāśiṃ durnirīkṣyaṃ paśyāmībhy evam atra vacanasya vyaktir ity avirodhaḥ ||46||

baladevaḥ : tat kīdṛg ity āha kirīṭinam iti | he samprati sahasra-bāho ! he viśva-mūrte ! idaṃ rūpam antarbhāvya divyābhinetṛ-naṭavat tenaiva caturbhujena rūpeṇa viśiṣṭaḥ san prādurbhava ||46||

__________________________________________________________

BhG 11.47

śrī-bhagavān uvāca
mayā prasannena tavārjunedaṃ
rūpaṃ paraṃ darśitam ātma-yogāt |
tejo-mayaṃ viśvam anantam
ādyaṃ yan me tvad-anyena na dṛṣṭa-pūrvam ||47||

śrīdharaḥ : evaṃ prārthitas tam āśvāsayan bhagavān uvāca mayeti tribhiḥ | he arjuna kim iti tvaṃ bibheṣi ? yato mayā prasannena kṛpayā tavedaṃ param uttamaṃ rūpaṃ darśitam | ātmano mama yogād yoga-māyā-sāmārthyāt | paratvam evāha tejo-mayam | viśvam viśvātmakam | anantam ādyaṃ ca | yan mama rūpaṃ tvad-anyena tvādṛśād bhaktād anyena pūrvaṃ na dṛṣṭaṃ tat ||47||

madhusūdanaḥ : evam arjunena prasādito bhaya-vādhitam arjunam upalabhyopasaṃhṛtya viśva-rūpam ucitena vacanena tam āśvāsayan śrī-bhagavān uvāca mayeti tribhiḥ | he 'rjuna mā bhaiṣīḥ | yato mayā prasannena tvad-viṣaya-kṛpātiśayavatedaṃ viśva-rūpātmakaṃ paraṃ śreṣṭhaṃ rūpaṃ tava darśitam ātma-yogād asādhāraṇān nija-sāmarthyāt | paratvaṃ vivṛṇoti tejo-mayaṃ tejaḥ-pracuraṃ viśvam samastam anantam ādyaṃ ca yan mama rūpaṃ tvad-anyena kenāpi na dṛṣṭa-pūrvam pūrvaṃ na dṛṣṭam ||47||

viśvanāthaḥ : bho arjuna ! draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama iti tvat-prārthanayaivedaṃ mayā mad-aṃśasya viśva-rūpa-puruṣasya rūpaṃ darśitam | katham atra te manaḥ pravyathitam abhūt ? yataḥ prasīda prasīdety uktyā tan-mānuṣam eva rūpaṃ me didṛkṣase, tasmāt kim idam āścaryaṃ brūṣe ity āha mayeti | prasannenaiva mayā tava tubhyam evedaṃ rūpaṃ darśitam | nānyasmai, yatas tvatto 'nyena kenāpi etan na pūrvaṃ dṛṣṭam | tad api tvam etan na spṛhayasi kim iti bhāvaḥ ||47||

baladevaḥ : evaṃ prārthito bhagavān uvāca mayeti | he arjuna ! draṣṭum icchāmi te rūpam ity ādi tvat-prārthitaṃ prasannena mayedaṃ tejo-mayaṃ paramaiśvaraṃ rūpaṃ vaidūryavad abhinetṛ-naṭavac ca tvad-abhīṣṭe kṛṣṇe mayi sthitam eva tava darśitam | ātma-yogān nijācintya-śaktyā me mama yad rūpaṃ tvad-anyena janena pūrvaṃ na dṛṣṭam | tat-prasaṅgād idānīṃ tv anyair api devādibhir dṛṣṭaṃ bhakti-dṛśyaṃ mama tat-svarūpaṃ bhaktaṃ tvāṃ prati pradarśayatā mayā tvad-dṛṣṭasya bahu-sākṣikatvāya devādibhyo 'pi bhaktimadbhyaḥ pradarśitam | yat tu gaja-sāhvaye duryodhanādibhir api viśvarūpaṃ dṛṣṭaṃ tan nedṛgvidham iti tvad-anyena na dṛṣṭa-pūrvam ity uktam ||47||


__________________________________________________________

BhG 11.48

na veda-yajñādhyayanair na dānair
na ca kriyābhir na tapobhir ugraiḥ |
evaṃ-rūpaḥ śakya ahaṃ nṛloke
draṣṭuṃ tvad-anyena kuru-pravīra ||48||

śrīdharaḥ : etad-darśanam atidurlabhaṃ labdhvā tvaṃ kṛtārtho 'sīty āha na vedeti | vedādhyayanam avyatirekeṇa yajñādhyayanasyābhāvād yajña-śabdena yajña-vidyāḥ kalpa-sūtrādyā lakṣyante | vedānāṃ yajña-vidyānāṃ cādhyayanair ity arthaḥ | na ca dānaiḥ | na ca kriyābhir agnihotrādibhiḥ | na cograis tapobhiś cāndrāyaṇādibhiḥ | evaṃ-rūpo 'haṃ tvatto 'nyena manuṣya-loke draṣṭuṃ śakyaḥ | api tu tvam eva kevalaṃ mat-prasādena dṛṣṭvā kṛtārtho 'si ||48||

madhusūdanaḥ : etad-rūpa-darśanātmakam atidurlabhaṃ mat-prasādaṃ labdhvā kṛtārtha evāsi tvam ity āha na vedeti | vedānāṃ caturṇām api adhyayanair akṣara-grahaṇa-rūpaiḥ, tathā mīmāṃsākalpa-sūtrādi-dvārā yajñānāṃ veda-bodhita-karmaṇām adhayayanair artha-vicāra-rūpair veda-yajñādhyayanaiḥ | dānais tulī-puruṣādibhiḥ | kriyābhir agnihotrādi-śrauta-karmabhiḥ | tapobhiḥ kṛcchra-cāndrāyaṇādibhir ugraiḥ kāyendriya-śoṣakatvena duṣkarair evaṃ-rūpo 'haṃ na śakyo nṛ-loke manuṣya-loke draṣṭuṃ tvad-anyena mad-anugraha-hīnena he kuru-pravīra ! śakyo 'ham iti vaktavye visarga-lopaś chāndasaḥ | pratyekaṃ na-kārābhyāso niṣedha-dāḍhyāya | na ca kriyābhir ity atra ca-kārād anukta-sādhanāntara-samuccayaḥ ||48||

viśvanāthaḥ : tubhyaṃ darśitam idaṃ rūpaṃ tu vedādi-sādhanair api durlabham ity āha na vedeti | tvatto 'nyena na kenāpy aham evaṃrūpo draṣṭuṃ śakyaḥ | śakyo 'ham iti | yad-dvaya-lopāv ārṣau | tasmād alabhya-lābham ātmano matvā tvam asminn eveśvare, sarva-durlabhe rūpe mano-niṣṭhāṃ kuru | etad-rūpaṃ dṛṣṭvāpy alaṃ te punar me mānuṣa-rūpeṇa didṛkṣiteneti bhāvaḥ ||48||

baladevaḥ : atha sahasra-śīrṣādi-lakṣaṇasyaiśvara-rūpasya pumarthatām āha na vedeti | vedānām adhyayanair akṣara-grahaṇaiḥ | yajñānām adhayayanair mīmāṃśā-kalpa-sūtrebhyo 'rpaṇaiḥ | kriyābhir agnihotrādi-karmabhiḥ | tapobhiḥ kṛcchrādibhir ugrair deha-śoṣakatvena duṣkaraiḥ | ebhiḥ kevalair vedādhyayanādibhir bhakti-yuktāt tvatto 'nyena bhakti-riktena kenāpi puṃsā evaṃ-rūpo 'haṃ draṣṭuṃ na śakyo, bhaktiṃ vinā bhūtāni vedādhyayanādīni mad-darśana-sādhanāni na bhavantīti | yad uktaṃ -

dharmaḥ satyādayopeto vidyā vā tapasānvitā |
mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi || iti |

tvayā tu bhaktimatā dṛṣṭa evāham anyaiś ca bhaktimadbhir devādibhiḥ | śakyo 'ham iti vaktavye visarga-lopaś chāndasaḥ | na-kārābhyāso niṣedhāḍhyārthaḥ | nṛ-loke ity uktes tal-loke tad-bhaktā devā bahavas tad draṣṭuṃ śaknuvantīty uktam ||48||

__________________________________________________________

BhG 11.49

mā te vyathā mā ca vimūḍha-bhāvo
dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam |
vyapeta-bhīḥ prīta-manāḥ punas tvaṃ
tad eva me rūpam idaṃ prapaśya ||49||

śrīdharaḥ : evam api cet tavedaṃ ghoraṃ rūpaṃ dṛṣṭvā vyathā bhavati tarhi tad eva rūpaṃ darśayāmīty āha mā ta iti | īdṛg īdṛśaṃ ghoraṃ madīyaṃ rūpaṃ dṛṣṭvā te ā te vyathā māstu | vimūḍha-bhāvo vimūḍhatvaṃ ca māstu | vigata-bhayaḥ prīta-manāś ca san punas tvaṃ tad evedaṃ mama rūpaṃ prakarṣeṇa paśya ||49||

madhusūdanaḥ : evaṃ ghoram īdṛg aneka-bāhv-ādi-yuktatvena bhayaṅkaraṃ mama rūpaṃ dṛṣṭvā sthitasya te tava yā vyathā bhaya-nimittā pīḍā sā mā bhūt | tathā mad-rūpa-darśane 'pi yo vimūḍha-bhāvo vyākula-cittatvam aparitoṣaḥ so 'pi mā bhūt | kintu vyapeta-bhīr apagata-bhayaḥ prīta-manāś ca san punas tvaṃ tad eva caturbhujaṃ vāsudevatvādi-viśiṣṭaṃ tvayā sadā pūrva-dṛṣṭaṃ rūpam idaṃ viśva-rūpopasaṃhāreṇa prakaṭīkriyamāṇaṃ prapaśya prakarṣeṇa bhaya-rāhityena santoṣeṇa ca paśya ||49||

viśvanāthaḥ : bhoḥ parameśvara ! māṃ tvaṃ kiṃ na gṛhṇāsi ? yad anicchate 'pi mahyaṃ punar idam eva balād ditsasi | dṛṣṭvedaṃ tavaiśvaryaṃ mama gātrāṇi vyathante, mano me vyākulībhavati | muhur ahaṃ mūrcchāmi | tavāsmai paramaiśvaryāya dūrata eva mama namo namo 'stu, na kadāpy ahaṃ evaṃ draṣṭuṃ prārthayiṣye | kṣamasva kṣamasva | tad eva mānuṣākāraṃ vapur apūrva-mādhurya-dhurya-smita-hasita-sudhā-sāra-varṣi-mukha-candraṃ me darśaya darśayeti vyākulam arjunaṃ prati sāśvāsam āha mā te iti ||49||

baladevaḥ : yac ca tasminn eva mad-rūpe saṃhartṛtvaṃ mayā pradarśitaṃ tat khalu drapadī-pragharṣaṇaṃ vīkṣyāpi tuṣṇīṃ sthitā bhīṣmādayaḥ sarve tat-pragharṣaṇa-kupitena mayaiva nihantavyā na tu tan-nihanana-bhāras taveti bodhayitum atas tena tvaṃ vyathito mābhūr ity āha mā te vyatheti | tad eva caturbhujaṃ prārthita-rūpam ||49||

__________________________________________________________

BhG 11.50

saṃjaya uvāca
ity arjunaṃ vāsudevas tathoktvā
svakaṃ rūpaṃ darśayām āsa bhūyaḥ |
āśvāsayām āsa ca bhītam enaṃ
bhūtvā punaḥ saumyavapur mahātmā ||50||

śrīdharaḥ : evam uktvā prāktanam eva rūpaṃ mat-sakhaṃ prasannaṃ tava saumyaṃ janārdana idānīm adhunāsmi saṃvṛttaḥ saṃjātaḥ | kim ? sa-cetāḥ prasanna-cittaḥ | prakṛtiṃ svabhāvaṃ gataś cāsmi ||50||

madhusūdanaḥ : vāsudevo 'rjunam iti prāg-uktam uktvā yathā pūrvam āsīt tathā svakaṃ rūpaṃ kirīṭa-makara-kuṇḍala-gadā-cakrādi-yuktaṃ caturbhujaṃ śrīvatsa-kaustubha-vanamālā-pītāmbarādi-śobhitaṃ darśayāmāsa bhūyaḥ punar āśvāsayāmāsa ca bhītam enam arjunaṃ bhūtvā punaḥ pūrvavat saumya-vapur anugra-śarīro mahātmā parama-kāruṇikaḥ sarveśvaraḥ sarvajña ity ādi-kalyāṇa-guṇākaraḥ ||50||

viśvanāthaḥ : yathā svāṃśasya mahogra-rūpaṃ darśayāmāsa | tathā mahā-madhuraṃ svakaṃ rūpaṃ caturbhujaṃ kirīṭa-gadā-cakrādi-yuktaṃ tat-prārthitaṃ madhuraiśvarya-mayaṃ bhūyo darśayāmāsa | tataḥ punaḥ sa mahātmā somya-vapuḥ kaṭaka-kuṇḍaloṣṇīṣa-pītāmbara-dharo dvibhujo bhūtvā bhītam enam āśvāsayāmāsa ||50||

baladevaḥ : tato yad abhūt tat saṃjaya uvāca ity arjunam iti | vāsudevo 'rjunaṃ prati pūrvoktam uktvā yathā saṅkalpenaiva sahasra-śiraskaṃ rūpaṃ darśitavān tathaiva svakaṃ nīlotpala-śyāmalatvādi-guṇakaṃ devakī-putra-lakṣaṇaṃ caturbhujaṃ rūpaṃ darśayāmāsa evaṃ saumya-vapuḥ sundara-vigraho bhūtvā bhītam enam arjunaṃ punar āśvāsayāmāsa | mahātmā udāra-manā ||50||

__________________________________________________________

BhG 11.51


arjuna uvāca
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||51||

śrīdharaḥ : tato nirbhayaḥ sann arjuna uvāca dṛṣṭvedam iti | sa-cetāḥ prasanna-cittaḥ | idānīṃ saṃvṛtto jāto 'smi | prakṛtiṃ svāsthyaṃ ca prāpto 'smi | śeṣaṃ spaṣṭam ||51||

madhusūdanaḥ : tato nirbhayaḥ san arjuna uvāca dṛṣṭvedam iti | idānīṃ sacetā bhaya-kṛta-vyāmohābhāvenāvyākula-cittaḥ saṃvṛtto 'smi tathā prakṛtiṃ bhaya-kṛta-vyathā-rāhityena svāsthyaṃ gato 'smi | spaṣṭam anyat ||51||

viśvanāthaḥ : tataś ca mahā-madhura-mūrtiṃ kṛṣṇam ālokyānanda-sindhu-snātaḥ sann āha idānīm evāhaṃ sa-cetāḥ saṃvṛttaḥ sa-ceto abhuvaṃ prakṛtiṃ gataḥ svāsthyaṃ prāpto 'smi ||51||

baladevaḥ : tato nirvyathaḥ prasanna-manāḥ sann arjuna uvāca dṛṣṭvedam iti | he janārdana tavedaṃ saumyaṃ manojñaṃ caturbhujaṃ rūpaṃ dṛṣṭvāham idānīṃ sa-cetāḥ prasanna-cittaḥ prakṛtiṃ vyathādy-abhāvena svāsthyaṃ ca gataḥ saṃvṛtto jāto 'smi | kīdṛśaṃ rūpam ity āha mānuṣam iti | caitanyānanda-vigrahaḥ kṛṣṇo vakṣyamāṇa-śruti-smṛtibhyaḥ | sa hi yaduṣu | pāṇḍaveṣu dvibhujaḥ kadācic caturbhujaś ca krīḍati | tad-ubhaya-rūpasyāsya mānuṣavat saṃsthānāc ceṣṭitāc ca | mānuṣa-bhāvenaiva vyapadeśa iti prāg abhāṣi ||51||

__________________________________________________________

BhG 11.52

śrī-bhagavān uvāca
sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama |
devā apy asya rūpasya nityaṃ darśana-kāṅkṣiṇaḥ ||52||

śrīdharaḥ : svakṛtasyānugrahasyātidurlabhatvaṃ darśayana bhagavān uvāca sudurdarśam iti | yan mama viśva-rūpaṃ tvaṃ dṛṣṭavān asi | idaṃ sudurdarśam atyantaṃ draṣṭum aśakyam | yato devā apy asya rūpasya nityaṃ sarvadā darśanam icchanti kevalam | na punar idaṃ paśyanti ||52||

madhusūdanaḥ : sva-kṛtasyānugrahasyātidurlabhatvaṃ darśayan śrī-bhagavān uvāca sudurdarśam iti caturbhiḥ | mama yad rūpam idānīṃ tvaṃ dṛṣṭavān asi, idaṃ viśva-rūpaṃ sudurdarśam atyantaṃ draṣṭum aśakyam | yato devā apy asya rūpasya nityaṃ sarvadā darśana-kāṅkṣiṇo na tu tvam iva pūrvaṃ dṛṣṭavanto na vāgre drakṣyantīty abhiprāyaḥ | darśanākāṅkṣāyā nityatvokteḥ ||52||

viśvanāthaḥ : darśitasya svarūpasya māhātmyam āha sudurdarśam iti tribhiḥ | devatā api asya darśanākāṅkṣiṇa eva na tu darśanaṃ labhante | tvaṃ tu naivedam api spṛhayasi | man-mūla-svarūpa-narākāra-mahā-mādhurya-nityāsvādine tvac-cakṣuse katham etad coratām ? ataeva mayā divyaṃ dadāmi te cakṣuḥ iti divyaṃ cakṣur dattam | kintu divya-cakṣur iva divyaṃ mano na dattam ataeva divya-cakṣuṣāpi tvayā na samyaktayā rocitaṃ man-mānuṣa-rūpa-mahā-mādhuryaika-grāhi-manaskatvāt | yadi divyaṃ mano 'pi tubhyam adāsyaṃ tadā deva-loka iva bhavān apy etad viśvarūpa pūruṣa-svarūpam arocayiṣyad eveti bhāvaḥ ||52||

baladevaḥ : mayā pradarśitaṃ na veda-yajñādhyayaniḥ ity ādinā ślāghitaṃ ca sahasra-śiraskaṃ mad-rūpaṃ śraddadhāno mat-priya-sakho 'rjuno manuṣya-bhāva-bhāvite śrī-kṛṣṇe mayi kadācid viślatha-bhāvo mābhūd iti bhāvena svaka-rūpasya parama-puruṣārthatām upadiśati sudurdarśam iti | sahasra-śiraskaṃ mad-rūpaṃ durdarśam eva | idaṃ ca mama kṛṣṇa-rūpaṃ sudurdarśam | nāhaṃ prakāśaḥ sarvasya ity ukteḥ | yat tvaṃ sucirād dṛṣṭavān asi katham evaṃ praty emīti cet tatrāha devā apy asyeti | etac ca daśamādau garbha-stuty-ādinā prasiddham eva ||52||

__________________________________________________________

BhG 11.53

nāhaṃ vedair na tapasā na dānena na cejyayā |
śakya evaṃ-vidho draṣṭuṃ dṛṣṭavān asi māṃ yathā ||53||

śrīdharaḥ : atra hetum āha nāham iti | spaṣṭo 'rthaḥ ||53||

madhusūdanaḥ : kasmād devā etad-rūpaṃ na dṛṣṭavanto na vā drakṣyanti mad-bhakti-śūnyatvād ity āha nāham iti | na veda-yajñādhyayanair ity ādinā gatārthaḥ ślokaḥ parama-durlabhatva-khyāpanāyābhyastaḥ ||53||

viśvanāthaḥ : kiṃ ca yuṣmad-aspṛhaṇīyam apy etat svarūpam anye puruṣārtha-sāratvena ye spṛhayanti, tair vedādhyayanādibhir api sādhanair etaj jñātuṃ draṣṭuṃ cāśakyam eveti pratīhīty āha nāham iti ||53||

baladevaḥ : sudurlabhatām āha nāham iti | evaṃvidho devakī-sūnuś caturbhujas tvat-sakho 'haṃ vedādibhir api sādhanaiḥ kenāpi puṃsā bhakti-śūnyena draṣṭuṃ na śakyo yathā tvaṃ māṃ dṛṣṭavān asi ||53||

__________________________________________________________

BhG 11.54

bhaktyā tv ananyayā śakya aham evaṃ-vidho 'rjuna |
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa ||54||

śrīdharaḥ : tarhi kenopāyena tvaṃ draṣṭuṃ śakya iti | tatrāha bhaktyā tv iti | ananyayā mad-eka-niṣṭhayā bhaktyā tv evambhūto viśvarūpo 'haṃ tattvena paramārthato jñātuṃ śakyaḥ śāstrataḥ draṣṭuṃ pratyakṣataḥ praveṣṭuṃ ca tādātmyena śakyaḥ | nānyair upāyaiḥ ||54||

madhusūdanaḥ : yadi veda-tapo-dānejyābhir draṣṭum aśakyas tvaṃ tarhi kenopāyena draṣṭuṃ śakyo 'sīty ata āha bhaktyeti | sādhanānantara-vyāvṛttya-arthas tu-śabdaḥ | bhaktyaivānanyayā mad-eka-niṣṭhayā niratiśaya-prītyaivaṃvidho divya-rūpa-dharo 'haṃ jñātuṃ śakyo 'nanyayā bhaktyā kintu tattvena draṣṭuṃ ca svarūpeṇa sākṣātkartuṃ ca śakyo vedānta-vākya-śravaṇa-manana-nididhyāsana-paripākeṇa | tataś ca svarūpa-sākṣātkārād avidyā-tat-kārya-nivṛttau tattvena praveṣṭuṃ ca mad-rūpatayaivāsuṃ cāhaṃ śakyaḥ | he parantapa ! ajñāna-śatru-damaneti praveśa-yogyatā sūcayati ||54||

viśvanāthaḥ : tarhi kena sādhanenaivaṃ prāpyata ity ata āha bhaktyā tv iti | śakyo 'ham iti ca | yad vayalopāvārya | yadi nirvāṇa-mokṣecchā bhavet, tadā tattvena brahma-svarūpatvena praveṣṭum apy ananyayā bhaktyaiva śakyo nānyathā | jñānināṃ guṇībhūtāpi bhaktir antima-samaye jñāna-saṃnyāsānāntaram urvaritāllīyasy ananyaiva bhavet tayaiva teṣāṃ sāyujyaṃ bhaved iti tato māṃ tattvato jñātvā viśate tad-anantaram ity atra pratipādayiṣyāmaḥ ||54||

baladevaḥ : abhimatāṃ para-bhaktaika-dṛśyatāṃ sphuṭayann āha bhaktyeti | evaṃvidho devakī-sūnuś caturbhujo 'ham ananyayā mad-ekāntayā bhaktyā tu vedādibhis tattvato jñātuṃ śakyaḥ | draṣṭuṃ pratyakṣaṃ kartuṃ tattvataḥ praveṣṭuṃ saṃyoktuṃ ca śakyaḥ | puraṃ praviśatīty atra pura-saṃyoga eva pratīyate | tatra vedo gopālopaniṣat | tapo maj-janmāṣṭamy-ekādaśy-ādy-upoṣaṇam | dānaṃ mad-bhakta-sampradānakaṃ sva-bhogyānām arpaṇam | ijyā man-mūrti-pūjā | śrutiś caivam āha yasya deve parā bhaktiḥ ity ādyā |

tu-śabdo 'tra bhinnopakramārthaḥ | na ca sudurdarśam ity ādi-trayaṃ sahasra-śīrṣa-rūpa-param iti vācyam | ity arjunaṃ ity ādi-dvayasya narākṛti-caturbhuja-svarūpa-parasyāvyavahita-pūrvatvāt | tad-dvayena sahasra-śīrṣa-rūpasya vyavadhānāc ca | tatra yasya tad-eka-vākyatāyāṃ nāhaṃ vedaiḥ ity ādeḥ paunarukty-āpatteś ca |

yat tu divya-dṛṣṭi-dānena liṅgena narākārāc caturbhujāt sahasra-śīrṣṇo devākārasyotkarṣam āha tad-avicāritābhidhānam eva devākārasya tasya caturbhuja-narākārādhīnatvāt | tattvaṃ ca tasya yuktam eva yaḥ kāraṇārṇava-jale bhajati sma yoga-nidrām iti smaraṇāt | idaṃ narākṛti-kṛṣṇa-rūpaṃ saccidānandaṃ sarva-vedānta-vedyaṃ vibhuṃ sarvāvatārīti pratyetavyaṃ -

sac-cid-ānanda-rūpāya kṛṣṇāyākliṣṭa-kāriṇe |
namo vedānta-vedyāya gurave buddhi-sākṣiṇe || [GTU 1.1]

kṛṣṇo vai paramaṃ daivatam [GTU 1.3] | eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ [GTU 1.19] | eko 'pi san bahudhā yo 'vabhāti [GTU 1.19] ity ādi śravaṇāt |

īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ |
anādir ādir govindaḥ sarva-kāraṇa-kāraṇam || [Bs 5.1]

yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti | ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayaṃ ity ādi smaraṇāc ca |

atrāpi svayam evoktaṃ mattaḥ parataraṃ nānyat iti, aham ādir hi devānāṃ ity ādi ca | arjunena ca - paraṃ brahma paraṃ dhāma ity ādi | tasmād atiprabhāveṇa saṃkrānte sahasra-śīrṣṇi rūpe tena saṃkrāntaiva dṛṣṭir grāhiṇī yuktā, na tv atisaundarya-lāvaṇya-nidhi-narākṛti-kṛṣṇa-rūpānbhāvinī dṛṣṭis tatra grāhiṇīti bhāvena kṛṣṇa-rūpe sahasra-śīrṣatvavad arjuna-cakṣuṣi tādṛg-rūpa-grāhi tejastvam eva saṃkramitam iti mantavyam | na tu yuktyābhāsa-lābhena haitukatvaṃ svīkāryam, na cārjuno 'py anya-manuṣyavac carma-cakṣuṣkaḥ | tasya bhāratādiṣu nara-bhagavad-avatāratvenāsakṛd-ukteḥ | karmodbhūtayā vidyayā sa-niṣṭhaiḥ sahasra-śiraskaṃ rūpaṃ labhyam iti durdarśaṃ tat narākṛti-kṛṣṇa-rūpaṃ tv ananyayā bhaktyaiveti sudurdarśaṃ tad uktam ||54||

__________________________________________________________
BhG 11.55

mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ |
nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava ||55||

śrīdharaḥ : ataḥ sarva-śāstra-sāraṃ paramaṃ rahasyaṃ śṛṇv ity āha mat-karma-kṛd iti | mad-arthaṃ karma karotīti mat-karma-kṛt | aham eva paramaḥ puruṣārtho yasya saḥ | mamaiva bhakta āśritaḥ | putrādiṣu saṅga-varjitaḥ | nirvairaś ca sarva-bhūteṣu | evaṃ bhūto yaḥ sa māṃ prāpnoti | nānya iti ||55||

devair api sudurdarśaṃ tapo-yajñādi-koṭibhiḥ |
bhaktāya bhagavān evaṃ viśva-rūpam adarśayat ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
viśva-rūpa-darśaṃ nāma ekādaśo 'dhyāyaḥ ||
||11||

madhusūdanaḥ : adhunā sarvasya gītā-śāstrasya sāra-bhūto 'rtho niḥśreyasārthinām anuṣṭhānāya puñjīkṛtyocyate mad iti | mad-arthaṃ karma veda-vihitaṃ karotīti mat-karma-kṛt | svargādi-kāmanāyāṃ satyāṃ katham evam iti nety āha mat-paramaḥ | aham eva paramaḥ prāptavyatvena niścito na tu svargādir yasya saḥ | ataeva mat-prāpty-āśayā mad-bhaktaḥ sarvaiḥ prakārair mama bhajana-paraḥ | putrādiṣu snehe sati katham evaṃ syād iti nety āha saṅga-varjitaḥ | bāhya-vastu-spṛhā-śūnyaḥ | śatruṣu dveṣe sati katham evaṃ syād iti nety āha nivairaḥ sarva-bhūteṣu | apakāriṣv api dveṣa-śūnyo yaḥ sa mām ety abhedena | he pāṇḍava ! ayam arthas tvayā jñātum iṣṭo mayopadiṣṭo nātaḥ paraṃ kiṃcit kartavyam astīty arthaḥ ||55||

śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām viśva-rūpa-darśana-nirūpaṇaṃ nāma ekādaśo 'dhyāyaḥ ||
||11||

viśvanāthaḥ : atha bhakti-prakaraṇopasaṃhārārthaṃ saptamādhyāyādiṣu ye ye bhaktā uktās teṣāṃ sāmānya-lakṣaṇam āha mat-karma-kṛd iti | saṅga-varjitaḥ saṅga-rahitaḥ ||55||

kṛṣṇasyaiva mahaiśvaryaṃ mamaivāsmin raṇe jayaḥ |
ity arjuno niścikāyety-adhyāyārtho nirūpitaḥ ||

iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ekādaśo 'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||11||

baladevaḥ : atha sva-prāpti-karīm ananyāṃ bhaktim upadiśann upasaṃharati mad iti | mat-sambandhinī man-mandira-nirmāṇa-tad-vimārjana-mat-puṣpa-bāṭī-tulasī-kānana-saṃskāra-tat-sevanādīni karmādīni karotīti mat-karma-kṛt | mat-paramo mām eva na tu svargādikaṃ sva-pumarthaṃ jānan | mad-bhakto mac-chravaṇādi-nava-vidha-bhakti-rasa-nirataḥ | saṅga-varjito mad-vimukha-saṃsargam asahamānaḥ | sarva-bhūteṣu nirvairaḥ | teṣv api mad-vimukheṣu pratikūleṣu satsu vaira-śūnyaḥ | sva-kleśasya sva-pūrvakarma-nimittakatva-vimarśena teṣu vaira-nimittābhāvāt | evambhūto yo māṃ narākāraṃ kṛṣṇam eti labhate, nānyaḥ ||55||

pūrṇaḥ kṛṣṇo 'vatāritvāt tad-bhaktānāṃ jayo raṇe |
bhārate pāṇḍu-putrāṇām ity ekādaśa-nirṇayaḥ ||

iti śrīmad-bhagavad-gītopaniṣad-bhāṣye ekādaśo 'dhyāyaḥ
||11||