Bhagavadgita 10 with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 10.1 श्री-भगवान् उवाच भूय एव महाबाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥1॥ श्रीधरः : उक्ताः सङ्क्षेपतः पूर्वं सप्तमादौ विभूतयः । दशमे ता वितन्यन्ते सर्वत्रेश्वर-दृष्टये ॥ एवं तावत् सप्तमादिभिर् अध्यायैर् भजनीयं परमेश्वर-तत्त्वं निरूपितम् । तद्-विभूतयश् च सप्तमे रसो ऽहम् अप्सु कौन्तेय [GÅtà 7.8] इत्य् आदिना सङ्क्षेपतो दर्शिताः । अष्टमे च अधियज्ञो ऽहम् एवात्र [GÅtà 8.4] इत्य् आदिना । नवमे च अहं क्रतुर् अहं यज्ञ [GÅtà 9.16] इत्य् आदिना । इदानीं ता एव विभूतीः प्रपञ्चयिष्यन् स्व-भक्तेश् चावश्य-करणीयत्वं वर्णयिष्यन् भगवान् उवाच भूय एवेति । महान्तौ युद्धादि-स्वधर्मानुष्ठाने महत्-परिचर्यायां वा कुशलौ बाहू यस्य तथा हे महाबाहो ! भूय एव पुनर् अपि मे वचः शृणु । कथम्भूतम् ? परमं परमात्म-निष्ठम् । मद्-वचनामृतेनैव प्रीतिं प्रापुन्वते ते तुभ्यं हित-काम्यया हितेच्छया यद् अहं वक्ष्यामि ॥1॥ मधुसूदनः : एवं saptamëÂama-नवमैस् तत्-पदार्थस्य भगवतस् तत्त्वं सोपाधिकं निरुपाधिकं च दर्शितम् । तस्य च विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपाय-भूता रसो ऽहम् अप्सु कौन्तेय [GÅtà 7.8] इत्य् आदिना सप्तमे, अहं क्रतुर् अहं यज्ञ [GÅtà 9.16] इत्य् आदिना नवमे च सङ्क्षेपेणोक्ताः । अथेदानीं तासां विस्तरो वक्तव्यो भगवतो ध्यानाय तत्त्वम् अपि दुर्विज्णियत्वात् पुनस् तस्य वक्तव्यं ज्ञानायेति दशमो ऽध्याय आरभ्यते । तत्र प्रथमम् अर्जुनं प्रोत्साहयितुम् भूय एवेति । भूय एव पुनर् अपि हे महाबाहो शृणु मे मम परमं प्रकृष्टं वचः । यत् ते तुभ्यं प्रीयमाणाय मद्-वचनाद् अमृत-पानाद् इव प्रीतम् अनुभवते वक्ष्याम्य् अहं परमाप्तस् तव हित-काम्ययेष्ट-प्राप्तीच्छया ॥1॥ विश्वनाथः : ऐश्वरं ज्ञापयित्वोचे भक्तिं यत् सप्तमादिषु । स-रहस्यं तद् एवोक्तं दशमे स-विभूतिकम् ॥ आराध्यत्व-ज्ञान-कारणम् ऐश्वर्यं यद् एव पूर्वत्र सप्तमादिषूक्तम् । तद् एव स-विशेषं भक्ति-मताम् आनन्दार्थं प्रपञ्चयिष्यन् परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् [BhP 11.21.35] इति न्यायेन किञ्चिद् दुर्बोधतयैवाह भूय इति । पुनर् अपि राज-विद्या-राज-गुह्यम् इदम् उच्यते इत्य् अर्थः । हे महाबाहो ! इति यथा बाहु-बलः सर्वाधिक्येन त्वया प्रकाशितं, तथैवैतद् बुद्ध्या बुद्धि-बलम् अपि सवार्धिक्येन प्रकाशयितव्यम् इति भावः । शृण्व् इति शृण्वन्तम् अपि तं वक्ष्यमाणे ऽर्थे सम्यग् अवधारणार्थम् । परमं पूर्वोक्ताद् अप्य् उत्कृष्टम् । ते त्वाम् अतिविस्मितीकर्तुं क्रियार्थोपपदस्य च [PÃï 2.3.14] इति चतुर्थी । यतः प्रीयमाणाय प्रेमवते ॥1॥ बलदेवः : सप्तमादौ निजैश्वर्यं भक्ति-हेतुं यद् ईरितम् । विभूति-कथनेनात्र दशमे तत् प्रपुष्यते ॥ पूर्व-पूर्वत्र स्वैश्वर्य-निरूपण-संभिन्ना सपरिकरा स्व-भक्तिर् उपदिष्टा । इदानीं तस्या उत्पत्तये विवृद्धये च स्वासाधरणीः प्राक् संक्षिप्योक्ताः स्व-विभूति-विस्तरेण वर्णयिष्यन् भगवान् उवाच भूय इति । हे महाबाहो ! भूय एव पुनर् अपि मे परमं वचः शृणु । शृण्वन्तं प्रति शृण्व् इत्य् उक्तिर् उपदेश्ये ऽर्थे समवधानाय । परमं श्रीमत् मद्-दिव्य-विभूति-विषयकं यद् वचस् ते तुभ्यम् अहं हित-काम्यया वक्ष्यामि । क्रियार्थोपपद इत्य् आदि सूत्राच् चतुर्थी । विज्ञम् अपि त्वां विस्मितं कर्तुम् इत्य् अर्थः । हित-काम्यया मद्-भक्त्य्-उत्पत्ति-तद्-वृद्धि-रूप-त्वत्-कल्याण-vächà । ते कीदृशायेत्य् आह प्रीयमाणायेति पीयूष-पानाद् इव मद्-वाक्यात् प्रीतिं विन्दते ॥1॥ __________________________________________________________ BhG 10.2 न मे विदुः सुर-गणाः प्रभवं न महर्षयः अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥2॥ श्रीधरः : उक्तस्यापि पुनर् वचने दुर्ज्ञेयत्वं हेतुम् आह न मे विदुर् इति । मे मम प्रकृष्टं भवं जन्म-रहितस्यापि नाना-विभूतिभिर् आविर्भावं सुर-गणा अपि महर्षयो ऽपि भृग्व्-आदयो न जानन्ति । तत्र हेतुः -- अहं हि सर्व-देवानां महर्षीणां चादिः कारणम् । सर्वशः सर्वैः प्रकारैः उत्पादकत्वेन बुद्ध्य्-आदि-प्रवर्तकत्वेन च । अतो मद्-अनुग्रहं विना मां के ऽपि न जानन्तीत्य् अर्थः ॥2॥ मधुसूदनः : प्राग्-बहुधोक्तम् एव किम् अर्थं पुनर् वक्ष्यसीत्य् अत आह न मे विदुर् इति । प्रभवं प्रभावं प्रभु-शक्त्य्-अतिशयं प्रभवनम् उत्पत्तिम् अनेक-विभूतिभिर् आविर्भावं वा सुर-गणा इन्द्रादयो महर्षयश् च भृग्व्-आदयः सर्वज्ञा अपि न मे विदुः । तेषां तद्-अज्ञाने हेतुम् आह अहं हि यस्मात् सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकारैर् उत्पादकत्वेन बुद्ध्यादि-प्रवर्तकत्वेन च निमित्तत्वेनोपादानत्वेन चेति वादिः कारणात् । अतो मद्-विकारास् ते मत्-प्रभावं न जानन्तीत्य् अर्थः ॥2॥ विश्वनाथः : एतच् च केवलं मद्-अनुग्रहातिशयेनैव वेद्यं नान्यथेत्य् आह न मे इति । मम प्रभवं प्रकृष्टं सर्वं विलक्षणं भवं देवक्यां जन्म देव-गणा न जानन्ति, ते विषयाविष्टत्वान् न जानन्तु । ऋषयस् तु जानीयुस् तत्राह न महर्षयो ऽपि । तत्र हेतुः अहम् आदिः कारणं सर्वशः सर्वैर् एव प्रकारैः । न हि पितुर् जन्म-तत्त्वं पुत्रा जानन्तीति भावः । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवा [GÅtà 10.14] इत्य् अग्रिमानुवादाद् अत्र प्रभव-शब्दस्यान्यार्थता न कल्प्या ॥2॥ बलदेवः : एतच् च मद्-भक्तानुकम्पां विना दुर्विज्ञानम् इति भाववान् आह न मे इति । सुर-गणा ब्रह्मादयो महर्षयश् च सनकादयः मे प्रभवं प्रभुत्वेन भवम् अनादि-दिव्य-स्वरूप-गुण-विभूति-मत्तयावर्तनम् इति यावत् न विदुर् न जानन्ति । कुत इत्य् आह अहम् आदिर् इति । यद् अहं तेषाम् आदिः पूर्व-कारणं सर्वशः सर्वैः प्रकारैर् उत्पादकतया बुद्ध्य्-आदि-दातृतया चेत्य् अर्थः । देवत्वादिकम् ऐश्वर्यादिकं च मयैव तेभ्यस् तत्-तद्-आराधन-तुष्टेन दत्त-मतः स्व-पूर्व-सिद्धं मां मद्-ऐश्वर्यं च ते न विदुः । श्रुतिश् चैवम् आह - को अद्धा वेद क इह प्रावोचत् कुत आ जाता कुत इयं विसृष्टिः । अर्वाग्-देवा अस्य विसर्जनाय अथा को वेद यत आबभूव [Rv 8.7.17, Taitt.Br. 2.8.9.76] iti, naitad देवा आप्नुवन् पूर्वम् अर्शत् इति चैवम् आद्या ॥2॥ __________________________________________________________ BhG 10.3 यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् asaæmƬha÷ स मर्त्येषु सर्वपापैः प्रमुच्यते ॥3॥ श्रीधरः : एवम्भूतात्म-ज्ञाने फलम् आह यो माम् इति । सर्व-कारणत्वाद् एव न विद्यत आदिः कारणं यस्य तम् अनादिम् । अतएवाजं जन्म-शून्यं लोकानां महेश्वरं च मां यो वेत्ति स मनुष्येष्व् asaæmƬha÷ संमोह-रहितः सन् सर्व-पापैः प्रमुच्यते ॥3॥ मधुसूदनः : महाफलत्वाच् च कश्चिद् एव भगवतः प्रभावं वेत्तीत्य् आह यो माम् इति । सर्व-कारणत्वान् न विद्यत आदिः कारणं यस्य तम् अनादिम् अनादित्वाद् अजं जन्म-शून्यं लोकानां महान्तम् ईश्वरं च मां यो वेत्ति स मर्त्येषु मध्ये 'saæmƬha÷ संमोह-वर्जितः सर्वैः पापैर् मति-पूर्व-कृतैर् अपि प्रमुच्यते प्रकर्षेण कारणोच्छेदात् तत्-संस्काराभाव-रूपेण मुच्यते मुक्तो भवति ॥3॥ विश्वनाथः : ननु पर-ब्रह्मणः सर्व-देश-कालापरिच्छिन्नस्य तवैतद् देहस्यैव जन्म देवा ऋषयश् च जानन्त्य् एव । तत्र स्व-तर्जन्या स्व-वक्षः स्पृष्ट्वाह यो माम् इति । यो माम् अजं वेत्ति । किं परमेष्ठिनं न अनादिं सत्यं तर्हि अनादित्वाद् अजम् अजन्यं पर्मात्मानं त्वां वेत्त्य् एव तत्राह चेति । अजम् अजन्यं वसुदेव-जन्यं च माम् अनादिम् एव यो वेत्ति इत्य् अर्थः । माम् इति पदेन वसुदेव-जन्यत्वं बुध्यते जन्म कर्म च मे दिव्यम् [GÅtà 4.9] इति मद्-उक्तेः । मम जन्मवत्त्वं परमात्मत्वात् सदैवाजत्वं च इत्य् उभयम् अपि मे परमं सत्यं अचिन्त्य-शक्ति-सिद्धम् एव । यद् उक्तं अजो ऽपि सन्न् अव्ययात्मा… सम्भवामि [GÅtà 4.6] इति । तथा चोद्धव-वाक्यं कर्माण्य् अनीहस्य भवो ऽभवस्य ते इत्य् आद्य्-अनन्तरं खिद्यति धीर् विदाम् इह [BhP 3.4.16] इति । अत्र श्री-भागवतामृत-कारिका च- तत् तन् न वास्तवं चेत् स्याद् विदां बुद्धि-भ्रमस् तदा । न स्याद् एवेत्य् अतो ऽचिन्त्या शक्तिर् लीलासु कारणम् ॥ [LBhÃg 1.5.119] तस्माद् यथा मम बाल्ये दामोदरत्व-लीलायाम् एकदैव किङ्किण्या बन्धनात् परिच्छिन्नत्वं दाम्ना स्वाबन्धाद् अपरिच्छिन्नत्वं चातर्क्यम् एव तथैव ममाजत्व-जन्मवत्त्वे चातर्क्ये एव । दुर्बोधम् ऐश्वर्यं चाह लोक-महेश्वरं तव सारथिम् अपि सर्वेषां लोकानां महान्तम् ईश्वरं यो वेद स एव मर्त्येषु मध्ये asaæmƬha÷ | सर्व-पापैर् भक्ति-विरोधिभिः । यस् तु अजत्वानादित्व-सर्वेश्वरत्वान्य् एव वास्तवानि स्युर् जन्मवत्त्वादीनि तु अनुकरण-मात्र-सिद्धानीति व्याचष्टे । स saæmƬha एव सर्व-पापैर् न प्रमुच्यत इत्य् अर्थः ॥3॥ बलदेवः : इदं तादृश-मद्-विषयकं ज्ञानं कस्यचिद् एव भवतीति भावेनाह यो माम् इति । मर्त्येषु यतमानेष्व् अपि सहस्रेषु मध्ये यो यादृच्छिक-मत्तत्ववित् सत्-प्रसङ्गी कश्चिज् जनो माम् अनादिम् अजं लोक-महेश्वरं च वेत्ति । सो 'saæmƬha÷ सर्व-पापैः प्रमुच्यत इति सम्बन्धः । अत्र अजम् इत्य् अनेन प्रधानाद् अचिद्-वर्गात् संसारि-वर्गाच् च भेदः । आद्यस्य स्व-परिणामेनान्तस्य देह-जन्मना च जन्मित्वात् । अनादिम् इत्य् अनेन विशेसिते तु मुक्त-चिद्-वर्गाच् च भेदस् तस्याजत्वम् आदिम-देव-देह-सम्बन्धेन जन्मित्वस्य पूर्व-वृत्तित्वात् लोक-महेश्वरम् इत्य् अनेन नित्य-मुक्त-चिद्-वर्गात् प्रकृति-कालाभ्यां च भेदस् तेषाम् अनाद्य्-अजत्वे सत्य् अपि लोक-महेश्वरत्वाभावात् । पुनर् अनादिम इत्य् अनेन विशेषिते विधि-रुद्रादिभ्यां च भेदस् तयोर् लोक-महेश्वरतायाः सादित्वात् सर्वैश्वरेणैव तयोः सेत्य् अन्यत्र विस्तरः । इत्थं च सर्वदा हेय-सम्बन्धाभावान् नित्य-सिद्ध-सार्वैश्वर्याच् च सर्वेतर-विलक्षणं यो वेत्ति, स मद्-भक्त्य्-उत्पत्ति-प्रतीपैर् निखिलैः कर्मभिर् विमुक्तो मद्-भक्तिं विन्दति । asaæmƬho ऽन्य-सजातीयतया मज्-ज्ञानं saamohas तेन विवर्जितः । न च देवक्यां जातस्य ते कथम् अजत्वं तस्याम् अजत्वम् अविहायैव जातत्वात् ॥3॥ __________________________________________________________ BhG 10.4-5 बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ॥4॥ अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥5॥ श्रीधरः : लोक-महेश्वरताम् एव स्फुटयति बुद्धिर् इति त्रिभिः । बुद्धिः सारासार-विवेक-नैपुण्यम् । ज्ञानम् आत्म-विषयम् । असंमोहो व्याकुलत्वाभावः । क्षमा सहिष्णुत्वम् । सत्यं यथार्थ-bhëaïam । दमो बाह्येन्द्रिय-संयमः । शमो ऽन्तःकरण-संयमः । सुखं मनो ऽनुकूल-संवेदनीयम् । दुःखं च तद्-विपरीतम् । भव उद्भवः । अभावस् तद्-विपरीतम् । भयं त्रासः । अभयं तद्-विपरीतम् । अस्य श्लोकस्य मत्त एव भवतीत्य् उत्तरेणान्वयः ॥4॥ किं च अहिंसेति । अहिंसा पर-pŬÃnivi­tti÷ | समता राग-द्वेषादि-राहित्यम् । तुष्टिर् दैव-लब्धेन सन्तोषः । तपः शास्त्रीयादि-वक्ष्यमाणम् । दानं न्यायार्जितस्य धनादेः पात्रे ऽर्पणम् । यशः सत्-कीर्तिः । अयशो दुष्कीर्तिः । एते बुद्धिर् ज्ञानम् इत्य् आदयस् तद्-विपरीताश् चाबुद्ध्य्-आदयो नाना-विधा भावाः प्राणिनां मत्तो मत्-सकाशाद् एव भवन्ति ॥5॥ मधुसूदनः : आत्मनो लोक-महेश्वरत्वं प्रपञ्चयति बुद्धिर् इति द्वाभ्याम् । बुद्धिर् अन्तःकरणस्य सूक्मार्थ-विवेक-सामर्थय्म् । ज्ञानम् आत्मानात्म-सर्व-पदार्थावबोधः । असंमोहः प्रत्युत्पन्नेषु बोधव्येषु कर्तव्येषु व्याकुलतया विवेकेन प्रवृत्तिः । क्षमाक्रुष्टस्य tìitasya वा निर्विकार-चित्तता । सत्यं प्रमाणेनावबुद्धस्यार्थस्य तथैव bhëaïam । दमो बाह्येन्द्रियाणां स्व-विषयेभ्यो निवृत्तिः । शमो ऽन्तःकरणस्य शमता । सुखं धर्मासाधारण-कारणकम् अनुकूल-वेदनीयम् । दुःखम् अधर्मासाधारण-कारणकं प्रतिकूल-वेदनीयम् । भव उत्पत्तिः । भावः सत्ता । अभावो ऽसत्तेति वा । भयं च त्रासस् तद्-विपरीतम् अभयम् । एव च एकश् च-कार उक्त-समुच्चयार्थः । अपरो ऽनुक्ताबुद्ध्य्-अज्ञानादि-समुच्चयार्थः । एवेत्य् एते सर्व-लोक-प्रसिद्धा एवेत्य् अर्थः । मत्त एव भवतीत्य् उत्तरेणान्वयः ॥4॥ अहिंसा प्राणिनां pŬÃyà निविऋत्तिः । समता चित्तस्य राग-द्वेषादि-रहितावस्था । तुष्टिर् भोग्येष्व् एतावतालम् इति बुद्धिः । तपः शास्त्रीय-मार्गेण कायेन्द्रिय-शोषणम् । दानं देशे काले श्रद्धया यथा-शक्त्य्-अर्थानां सत्-पात्रे समर्पणम् । यशो धर्म-निमित्ता लोक-श्लाघा-रूपा प्रसिद्धिः । अयशस् त्व् अधर्म-निमित्ता लोक-निन्दा-रूपा प्रसिद्धिः । एते बुद्ध्य्-आदयो भावाः कार्य-विशेषाः स-कारणकाः पृथग्-विधा धर्माधर्मादि-साधन-वैचित्र्येण नाना-विधा भूतानां सर्वेषां प्राणिनां मत्तः परमेश्वराद् एव भवन्ति नान्यस्मात् तस्मात् किं वाच्यं मम लोक-महेश्वरत्वम् इत्य् अर्थः ॥5॥ विश्वनाथः : न च शास्त्र-ज्ञाः स्व-बुद्ध्य्-आदिभिर् मत्तत्वं ज्ञातुं शक्नुवन्ति, यतो बुद्ध्य्-आदीनां सत्त्वादिवन्-माया-गुण-जन्यत्वान् मत्त एव जातानाम् अपि गुणातीते मयि नास्ति स्वतः प्रवेशयोग्यतेत्य् आह बुद्धिः सूक्ष्मार्थ-निश्चय-सामर्थ्यम् । ज्ञानम् आत्मानात्म-विवेकः । असंमोहो वैयग्र्याभावः । एते त्रयो भावा मत्-तत्त्व-ज्ञान-हेतुत्वेन सम्भाव्यमाना इव, न तु हेतवः । प्रसङ्गाद् अन्यान् अपि भावान् लोकेषु दृष्टान् न स्वत एवोद्भूतान् आह क्षमा सहिष्णुत्वम् । सत्यं यथार्थ-bhëaïam । दमो बाह्येन्द्रिय-निग्रहः । शमो ऽन्तरिन्द्रिय-निग्रहः । एते सात्त्विकाः । सुखं सात्त्विकम् । दुःखं तामसम् । भवाभावौ जन्म-मृत्यु-दुःख-विशेषौ, भयं तामसम् अभयं ज्ञानोत्थं सात्त्विकम् । राजसाद्य्-उत्थं राजसम् । समतात्मौपम्येन सर्वत्र सुख-दुःखादि-दर्शनम् अहिंसा समते सात्त्विक्यौ । तुष्टिः सन्तुष्टिः । सा निरुपाधिः सात्त्विकी । सोपाधिस् तु राजसी । तपो-दाने ऽपि सोपाधि-निरुपादित्वाभ्यां सात्त्विक-राजसे, यशो ऽयशस्य् अपि तथा । मत्त इति एते मन्-मायातो भवन्तो ऽपि शक्ति-शक्तिमतोर् ऐक्यात् मत्त एव ॥4-5॥ बलदेवः : अथात्मनः सर्वादित्वं सर्वेश्वरत्वं च प्रपञ्चयति बुद्धिर् इति द्वाभ्याम् । बुद्धिः सूक्ष्मार्थ-विवेचन-सामर्थ्यम् । ज्ञानम् चिद्-अचिद्-वस्तु-विवेचनम् । असंमोहो व्यग्रत्वाभावः । क्षमा सहिष्णुता । सत्यं यथा-दृष्टार्थ-विषयं पर-हित-bhëaïam । दमो ऽनर्थ-विषयाच् छोकादेर् नियमनम् । शमस् तस्मान् मनसः । सुखं आनुकूल्येन वेद्यम् । दुःखं तु प्रातिकूल्येन वेद्यम् । भवो जन्म । अभावो मृत्युः । भयम् आगामि-दुःख-कारण-वीक्षणाद् वित्रासः सन् निवृत्तिः । अभयम् अहिंसा parapŬanÃjanakatà | समता राग-द्वेष-शून्यता । तुष्टिः अदृष्ट-लब्धेन सन्तोषः । तपः वेदोक्त-काय-क्लेशः । दानं स्वभोग्यस्य सत्-पात्रे ऽर्पणम् । यशः साद्गुण्य-ख्यातिः । तद्-विपरीतं अयशः एवम् आदयो भावा भूतानां देव-मानवादीनां मत्तो मत्-सङ्कल्पाद् एव भवन्तीत्य् अहम् एव तेषां हेतुर् इत्य् अर्थः । पृथग्-विधा भिन्न-लक्षणा ॥4-5॥ __________________________________________________________ BhG 10.6 महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा मानसा जाता येषां लोक इमाः प्रजाः ॥6॥ श्रीधरः : किं च महर्षय इति । सप्त महर्षयो भृग्व्-आदयः सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः [Mbh 12.201.5] इत्य् आदि पुराण-प्रसिद्धाः । तेभ्यो ऽपि पूर्वे अन्ये चत्वारो महर्षयः सनकादयः । तथा मनवः स्वायम्भुवादयः । मद्-भावा मदीयो भावः प्रभावो येषु ते । हिरण्यगर्भात्मनो ममैव मनसः सङ्कल्प-मात्राज् जाताः । प्रभावम् एवाह येषाम् इति । येषां भृग्व्-आदीनां सनकादीनां मनूनां चेमा ब्राह्मणाद्या लोके वर्धमाना यथायथं पुत्र-पौत्रादि-रूपाः शिष-प्रशिष्यादि-रूपाश् च प्रजा जाताः प्रवर्तन्ते ॥6॥ मधुसूदनः : इतश् चैतद् एवम् महर्षय इति । महर्षयो वेद-तद्-अर्थ-द्रष्टारः सर्वज्ञा विद्या-सम्प्रदाय-प्रवर्तका भृग्व्-आद्याः सप्त पूर्वे सर्गाद्य-कालाविर्भूताः । तथा च पुराणे - भृगुं मरीचिम् अत्रिं च पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं च महातेजाः सो ऽसृजन् मनसा सुतान् । सप्त ब्रह्मण इत्य् एते पुराणे निश्चयं गताः ॥ इति |[*ENDNOTE] [Mbh 12.201.4-5] तथा चत्वारो मनवः सावर्णा इति प्रसिद्धाः । अथवा महर्षयः सप्त भृग्व्-आद्याः । तेभ्यो ऽपि पूर्वे प्रथमाश् चत्वारः सनकाद्या महर्षयः । मनवस् तथा स्वायम्भुवादयश् चतुर्दश मयि परमेश्वरे भावो भावना येषां ते मद्-भावा मच्-चिन्तन-परा मद्-भावनावशाद् आवीरिभूत-मदीय-ज्ञानैश्वर्य-शक्तय इत्य् अर्थः । मानसा मनसः सङ्कल्पाद् एवोत्पन्ना न तु योनिजाः । अतो विशुद्ध-जन्मत्वेन सर्व-प्राणि-श्रेष्ठा मत्त एव हिरण्यगर्भात्मनो जाताः सर्गाद्य-काले प्रादुर्भूताः । येषां महर्षीणां सप्तानां भृग्व्-आदीनां चतूर्णां च सनकादीनां मनूनां च चतुर्दशानाम् अस्मिन् लोके जन्मना च विद्यया च सन्तति-भूता इमा ब्राह्मणाद्याः सर्वाः प्रजाः ॥6॥ विश्वनाथः : बुद्धि-ज्ञानासंमोहान् स्व-तत्त्व-ज्ञाने ऽसमर्थानुक्त्वा तत्त्वतो ऽपि तत्रासमर्थान् आह महर्षयः सप्त मरीच्य्-आदयस् तेभ्यो ऽपि पूर्वे ऽन्ये चत्वारः सनकादयो मनवश् चतुर्दश स्वायम्भुवादयो मत्त एव हिरण्यगर्भात्मनः सकाशाद् भवो जन्म येषां मरीच्य्-आदीनां सनकादीनां चेमा ब्राह्मणाद्या लोके वर्तमानाः प्रजाः पुत्र-पौत्रादि-रूपाः शिष्य-प्रशिष्य-रूपाश् च ॥6॥ बलदेवः : इतश् चैतद् एवम् इत्य् आह महर्षय इति । सप्त भृग्व्-आदयस् तेभ्यो ऽपि पूर्वे प्रथमाश् चत्वारः सनकादय एकादशैते महर्षयस् तथा मनवश् चतुर्दश स्वायम्भुवादय एवं पञ्चविंशतिर् एते मानसा हिरण्यगर्भात्मनो मम मनः-प्रभृत्येभ्यो जाता मद्-भावा मच्-चिन्तन-परास् तत्-प्रभावेनोपलब्ध-मज्-ज्ञानैश्वर्य-शक्तय इत्य् अर्थः । येषां भृग्व्-आदीनां पञ्चविंशतेर् इमा ब्राह्मण-क्षत्रियादयः प्रजा जन्मना विद्यया च सन्तति-रूपा भवन्ति ॥6॥ __________________________________________________________ BhG 10.7 एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥7॥ श्रीधरः : यथोक्त-विभूत्य्-आदि-तत्त्व-ज्ञानस्य फलम् आह एताम् इति । एतां भृग्व्-आदि-लक्षणां मम विभूतिम् । योगं चैश्वर्य-लक्षणम् । तत्त्वतो यो वेत्ति, सो ऽविकल्पेन निःसंशयेन योगेन सम्यग्-दर्शनेन युक्तो भवति नास्त्य् अत्र संशयः ॥7॥ मधुसूदनः : एवं सोपाधिकस्य भगवतः प्रभावम् उक्त्वा तज्-ज्ञान-फलम् आह एताम् इति । एतां प्राग् उक्तां बुद्ध्य्-आदि-महर्ष्य्-आदि-रूपां विभूतिं विविध-भावं तत्-तद्-रूपेणावस्थितिं योगं च तत्-तद्-अर्थ-निर्माण-सामर्थ्यं परमैश्वर्यम् इति यावत् । मम यो वेत्ति तत्त्वतो यथावत् सो ऽविकम्पेनाप्रचलितेन योगेन सम्यग्-ज्ञान-स्थैर्य-लक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कश्चित् ॥7॥ विश्वनाथः : किन्तु भक्त्याहम् एकया ग्राह्यः [BhP 11.14.11] इति मद्-उक्तेर् मद्-अनन्य-भक्त एव मत्-प्रसादान् मद्-वाचि दृढम् आस्तिक्यं दधानो मत्-तत्त्वं वेत्तीत्य् आह एतां सङ्क्षेपेणैव वक्ष्यमाणां विभूतिं योगं भक्ति-योगं च यस् तत्त्वतो वेत्ति । मत्-प्रभोः श्री-कृष्णस्य वाक्यत्वाद् इदम् एव परमं तत्त्वम् इति दृढतरास्तिक्यवान् एव यो वेत्ति सः । अविकल्पेन निश्चलेन योगेन मत्-तत्त्व-ज्ञान-लक्षणेन युज्यते युक्तो भवेद् अत्र नास्ति को ऽपि सन्देहः ॥7॥ बलदेवः : उक्तार्थ-ज्ञान-फलम् आह एताम् इति । एतां विधि-रुद्रादि-देवता-सनकादि-महर्षि-स्वायम्भुवादि-मनु-प्रमुखः कृत्स्न्-प्रपञ्चो मद्-अधीन-स्थिति-प्रवृत्ति-ज्ञानैश्वर्य-शक्तिको भवतीत्य् एवं पारमैश्वर्य-लक्षणां विभूतिम् । योगम् अनाद्य्-अजत्वादिभिः कल्याण-गुण-रत्नैर् मम सम्बन्धं च यो वेत्ति सर्वेश्वरेण सर्वज्ञेन वासुदेवेनोपदिष्टम् इदं तात्त्विकं भवतीति दृढ-विश्वासेन यो गृह्णाति स अविकल्पेन स्थिरेण योगेन मद्-भक्ति-लक्षणेन युज्यते सम्पन्नो भवति । एतादृशतया मज्-ज्ञानं मद्-भक्तेर् उत्पादकं विवर्धकं चेति भावः ॥7॥ __________________________________________________________ BhG 10.8 अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥8॥ श्रीधरः : यथा च विभूति-योगयोर् ज्ञानेन सम्यग्-ज्ञानावाप्तिस् तद् दर्शयति अहम् इत्य् आदि-चतुर्भिः । अहं सर्वस्य जगतः प्रभवो भृग्व्-आदि-मन्व्-आदि-रूप-विभूति-द्वारेणोत्पत्ति-हेतुः । मत्त एव च सर्वस्य बुद्धिर् ज्ञानम् असंमोह इत्य् आदि सर्वं प्रवर्तत इति । एवं मत्वावबुध्य बुधा विवेकिनो भाव-समन्विताः प्रीति-युक्ता मां भजन्ते ॥8॥ मधुसूदनः : यादृशेन विभूति-योगयोर् ज्ञानेनाविकम्प-योग-प्राप्तिस् तद् दर्शयति अहम् इत्य् आदि-चतुर्भिः । अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्ति-कारणम् उपादानं निमित्तं च स्थिति-नाशादि च सर्वं सत्त एव प्रवर्तते भवति । मयैवान्तर्यामिणा सर्वज्ञेन सर्व-शक्तिना प्रेर्यमाणं स्व-स्व-मर्यादाम् अनतिक्रम्य सर्वं जगत् प्रवर्तते चेष्टत इति वा । इत्य् एवं मत्वा बुधा विवेकेनावगत-तत्त्व-भावेन परमार्थ-तत्त्व-grahaïaa-रूपेण प्रेम्णा समन्विताः सन्तो मां भजन्ते ॥8॥ विश्वनाथः : तत्र महैश्वर्य-लक्षणां विभूतिम् आह अहं सर्वस्य प्राकृताप्राकृत-वस्तु-मात्रस्य प्रभवः उत्पत्ति-प्रादुर्भावयोर् हेतुः । मत्त एवान्तर्यामि-स्वरूपात् सर्वं जगत् प्रवर्तते चेस्टते । तथा मत्त एव नारदाद्य्-अवतरात्मकात् सर्वं भक्ति-ज्ञान-तपः-कर्मादिकं साधनं तत् तत् साध्यं च प्रवृत्तं भवति । ऐकान्तिक-भक्ति-लक्षणं योगम् आह इति मत्वा आस्तिक्यतो ज्ञानेन निश्चित्य इत्य् अर्थः । भावो दास्य-सख्यादिस् तद्-युक्ताः ॥8॥ बलदेवः : अथ चतुःश्लोक्या परमैकान्तिनां भक्तिं ब्रुवन् तस्या जनकं पोषकं चात्म-याथात्म्यं तावद् आह अहम् इति । स्वयं भगवान् कृष्णो ऽहं सर्वस्यास्य विधि-रुद्र-प्रमुखस्य प्रपञ्चस्य प्रभवो हेतुः । एवम् एवाथर्वसु पठ्यते - यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च गापयति स्म कृष्णः [GTU 1.22] इति । अथ पुरुषो ह वै नारायणो ऽकामयत प्रजाः सृजये इत्य् उपक्रम्य नारायणाद् ब्रह्मा जायते नारायणात् प्रजापतिः प्रजायते नारायणाद् इन्द्रो जायते नारायणाद् अष्टौ वसवो जायन्ते नारायणाद् एकादश रुद्रा जायन्ते नारायणाद् द्वादशादित्याः इत्य् आदि । एष नारायणः कृष्णो बोध्यः ब्रह्मण्यो देवकी-पुत्रः इत्य् आद्य्-उत्तर-पाठात् । तद् आहुः - एको वै नारायण आसीन् न ब्रह्मा न ईशानो नापो नागी समौ नेमे द्याव्-आपृथिवी न नक्षत्राणि न सूर्यः स एकाकी न रमते तस्य ध्यानान्तःस्थस्य यत्र छान्दोगैः kriyamÃïëÂakÃdi-संज्ञका स्तुति-स्तोमः स्तोमम् उच्यते इत्य् आद्य् उपक्रम्य प्रधानादि-सृष्टिम् अभिधायाथ पुनर् एव नारायणः सो ऽन्यत् कामो मनसा ध्यायत तस्य ध्यानातःस्थस्य तल्-ललाटात्त्रक्ष्यः शूलपाणिः पुरुषो ऽजायत बिभ्रच् छ्रियं सत्यं ब्रह्मचर्यं तपो-वैराग्यम् इति । तत्र चतुर्-मुखो जायते इत्य् आदि च । ऋक्षु च यं कामये तं तम् उग्रं कृष्णोमि तं ब्रह्माणं तम् ऋषिं तं सुमेधसम् इत्य् आदि । मोक्ष-धर्मे च - प्रजापतिं च रुद्रं चाप्य् अहम् एव सृजामि वै । तौ हि मां विजानीतो मम माया-विमोहितौ ॥ इति । वाराहे च - नारायणः परो देवस् तस्माज् जातश् चतुर्मुखः । तस्माद् रुद्रो ऽभवद् देवः स च सर्वज्ञतां गतः ॥ इति । मद्-अन्य-निखिल-नियन्ता चाहम् इत्य् उक्तम् । इति मत्वा ममेदृशत्वं सद्-गुरु-मुखान् निश्चित्य भावेन प्रेम्णा समन्विताः सन्तो बुधा मां भजन्ते ॥8॥ __________________________________________________________ BhG 10.9 मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥9॥ श्रीधरः : प्रीति-पूर्वकं भजनम् आह मच्-चित्ता इति । मय्य् एव चित्तं येषां ते मच्-चित्ताः । माम् एव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्-गत-प्राणाः । मद्-अर्पित-जीवना इति वा । एवंभूतास् ते बुधा अन्योन्यं मां न्यायोपेतैः श्रुत्य्-आदि-प्रमाणैर् बोधयन्तो बुद्ध्या च मां कथयन्तः सङ्कीर्तयन्तः सन्तस् ते नित्यं तुष्यन्त्य् अनुमोदनेन तुष्टिं यान्ति । रमन्ति च निर्वृतिं यान्ति ॥9॥ मधुसूदनः : प्रेम-पूर्वकं भजनम् एव विवृणोति मच्-चित्ता इति । मयि भगवति चित्तं येषां ते मच्-चित्ताः । तथा मद्-गता मां प्राप्ताः प्राणाश् चक्षुर्-आदयो येषां ते मद्-गत-प्राणाः मद्-भजन-निमित्त-चक्षुर्-आदि-व्यापारा मय्य् उपसंहृत-सर्व-करणा वा । अथवा मद्-गत-प्राणा मद्-भजनार्थ-जीवना मद्-भजनातिरिक्त-प्रयोजन-शून्य-जीवना इति यावत् । विद्वद्-गोष्ठीषु परस्परम् अन्योन्यं श्रुतिभिर् युक्तिभिश् च माम् एव बोधयन्तस् तत्त्व-बुभुत्सु-कथया ज्ञापयन्तः । तथा स्व-शिष्येभ्यश् च माम् एव कथयन्त उपदिशन्तश् च । मयि चित्तार्पणं तथा बाह्य-करणार्पणं तथा जीवनार्पणम् एवं समानाम् अन्योन्यं मद्-बोधनं स्व-न्यूनेभ्यश् च मद्-उपदेशनम् इत्य् एवं रूपं यन् मद्-भजनं तेनैव तुष्यन्ति च । एतावतैव लब्ध-सर्वाथा वयम् अलम् अन्येन लब्धव्येनेत्य् एवं-प्रत्यय-रूपं सन्तोषं प्राप्नुवन्ति च । तेन सन्तोषेण रमन्ति च raante च प्रिय-संगमेनेवोत्तमं सुखम् अनुभवन्ति च । तद् उक्तं पतञ्जलिना सन्तोषाद् अनुत्तमः सुख-लाभः [Ys 2.42] इति । उक्तं च पुराणे - यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णा-क्षय-सुखायैते नार्हतः षोडशीं कलाम् ॥ इति ॥ तृष्णा-क्षयः सन्तोषः ॥9॥ विश्वनाथः : एतादृशा अनन्य-भक्ता एव मत्-प्रसादाल् लब्ध-बुद्धि-योगः पूर्वोक्त-लक्षणं दुर्बोधम् अपि मत्-तत्त्व-ज्ञानं प्राप्नुवन्तीत्य् आह मच्-चित्ता मद्-रूप-नाम-गुण-लीला-माधुर्यास्वादेष्व् एव लुब्ध-मनसो, मद्-गत-प्राणा मां विना प्राणान् धर्तुम् असमर्था अन्न-गत-प्राणा नरा इतिवत् । बोधयन्तः भक्ति-स्वरूप-प्रकारादिकं सौहार्देन ज्ञापयन्तः । मां महा-मधुर-रूप-गुण-लीला-महोदधिं कथयन्तो मद्-रूपादि-व्याख्यानेनोत्-कीर्तनादिकं कुर्वन्त इत्य् एवं सर्व-भक्तिष्व् अतिश्रैष्ठ्यात् स्मरण-श्रवण-कीर्तनान्य् उक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश् च रमणं चेति रहस्यम् । यद् वा साधन-दशायाम् अपि भाग्य-वशात् भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भावि-स्वीय-साध्य-दशाम् अनुस्मृत्य रमन्ति च मनसा स्व-प्रभुणा सह रमन्ति चेति रागानुगा भक्तिर् द्योतिता ॥9॥ बलदेवः : भक्तिः प्रकारम् आह मच्-चित्ता इति । मच्-चित्ता मत्-स्मृति-परा मद्-गत-प्राणा मां विना प्राणान् धर्तुम् अक्षमा मीना विनाम्भः । परस्परं मद्-रूप-गुण-लावण्यादि बोधयन्तस् तथा मां स्व-भक्त-वात्सल्य-नीरधिम् अतिविचित्र-चरितं कथयन्तश् चेत्य् एवं स्मरण-श्रवण-कीर्तन-लक्षणैर् भजनैः सुधापानैर् इव तुष्यन्ति । तथैव तेष्व् एव रमन्ते च युवति-स्मित-कटाक्षान्य् उक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश् च रमणं चेति रहस्यम् । यद् वा साधन-दशायाम् अपि भाग्य-वशात् भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भावि-स्वीय-साध्य-दशाम् अनुस्मृत्य रमन्ति च मनसा स्व-प्रभुणा सह रमन्ति चेति रागानुगा भक्तिर् द्योतिता ॥9॥ __________________________________________________________ BhG 10.10 तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥10॥ श्रीधरः : एवंभूतानां च सम्यग्-ज्ञानम् अहं ददामीत्य् आह तेषाम् इति । एवं सतत-युक्तानां मय्य् आसक्त-चित्तानां प्रीति-पूर्वकं भजतां तेषां तं बुद्धि-रूपं योगम् उपायं ददामि । तम् इति कम् ? येनोपायेन ते मद्-भक्ता मां प्राप्नुवन्ति ॥10॥ मधुसूदनः : ये यथोक्तेन प्रकारेण भजन्ते मां तेषाम् इति । सततं सर्वदा युक्तानां भगवत्य् एकाग्र-बुद्धीनाम् । अतएव लाभ-पूजा-ख्यात्य्-आद्य् अनभिसन्धाय प्रीति-पूर्वकम् एव भजतां सेवमानानां तेषाम् अविकम्पेन योगेनेति यः प्राग् उक्तस् तं बुद्धि-योगं मत्तत्व-विषयं सम्यग्-दर्शनं ददामि उत्पादयामि । येन बुद्धि-योगेन माम् ईश्वरम् आत्मत्वेनोपयान्ति ये मच्-चित्तत्वादि-प्रकारैर् मां भजन्ते ते ॥10॥ विश्वनाथः : ननु तुष्यन्ति च रमन्ति च इति त्वद्-उक्त्या त्वद्-भक्तानां भक्त्यैव परमानन्दो गुणातीत इत्य् अवगतं, किन्तु तेषां त्वत्-साक्षात्-प्राप्तौ कः प्रकारः ? स च कुतः सकाशात् तैर् अवगन्तव्य इत्य् अपेक्षायाम् आह तेषाम् इति । सतत-युक्तानां नित्यम् एव मत्-संयोगाकाङ्क्षणां तं बुद्धि-योगं ददामि तेषां हृद्-वृत्तिष्व् अहम् एव उद्भावयामीति । स बुद्धि-योगः स्वतो ऽन्यस्माच् च कुतश्चिद् अप्य् अधिगन्तुम् अशक्यः किन्तु मद्-एक-देयस् तद्-एक-ग्राह्य इति भावः । माम् उपयान्ति माम् उपलभन्ते साक्षान् मन्-निकटं प्राप्नुवन्ति ॥10॥ बलदेवः : ननु स्वरूपेण गुणैर् विभूतिभिश् चानन्तं त्वां कथं गुरूपदेश-मात्रेण ते ग्रहीतुं क्षमेरन्न् इति चेत् तत्राह तेषाम् इति । सतत-युक्तानां नित्यं मद्-योगं vächatÃæ प्रीति-पूर्वकं मम याथात्म्य-ज्ञानजेन रुचि-भरेण भजतां तं बुद्धि-योगं स्व-भक्ति-रसिको ददाम्य् अर्पयामि । येन ते माम् उपयान्ति तद्-बुद्धिं तथाहम् उद्भावयामि यथानन्त-गुण-विभूतिं माम् गृहीत्वोपास्य च प्राप्नुवन्ति ॥10॥ __________________________________________________________ BhG 10.11 तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः । नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥11॥ श्रीधरः : बुद्धि-योगं दत्त्वा च तस्यानुभव-पर्यन्तं तम् आविष्कृत्याविद्या-कृतं संसारं नाशयामीत्य् आह तेषाम् इति । तेषाम् अनुकम्पार्थम् अनुग्रहार्थम् एवाज्ञानाज् जातं तमः संसाराख्यं नाशयामि । कुत्र स्थितः सन् केन वा साधनेन तमो नाशयसि ? अत आह आत्म-भाव-स्थो बुद्धि-वृत्तौ स्थितः सन् । भास्वता विस्फुरता ज्ञान-लक्षणेन दीपेन नाशयामि ॥11॥ मधुसूदनः : दीयमानस्य बुद्धि-योगस्यात्म-प्राप्तौ फलं मध्य-वर्तिनं व्यापारम् आह तेषाम् इति । तेषाम् एव कथं श्रेयः स्याद् इत्य् अनुग्रहार्थम् आत्म-भावस्य आत्माकारान्तः-करण-वृत्तौ विषयत्वेन स्थितो ऽहं स्व-प्रकाश-चैतन्यानन्दाद्वय-लक्षण आत्मा तेनैव मद्-विषयान्तःकरण-परिणाम-रूपेण ज्ञान-दीपेन दीप-सदृशेन ज्ञानेन भास्वता चिद्-आभास-युक्तेनाप्रतिबद्धेन अज्ञान-जम् अज्ञानोपादानकं तमो मिथ्या-प्रत्यय-लक्षणं स्व-विषयावरणम् अन्धकारं तद्-उपादानाज्ञान-नाशेन नाशयामि सर्व-भ्रमोपादानस्याज्ञानस्य ज्ञान-निवर्त्यत्वाद् उपादान-नाश-निवर्त्यत्वाच् चोपादेयस्य । यथा दीपेनान्धकारे निवर्तनीये दीपोत्पत्तिम् अन्तरेण न कर्मणो ऽभ्यासस्य वापेक्षा vidyamÃnasyaivaa च वस्तुनो ऽभिव्यक्तिस् ततो नानुत्पन्नस्य कस्यचिद् उत्पत्तिस् तथा ज्ञानेनाज्ञाने निवर्तनीये न ज्ञानोत्पत्तिम् अन्तरेणान्यस्य कर्मणो ऽभ्यासस्य वापेक्षा विद्यमानस्यैव च ब्रह्म-भावस्य मोक्षस्याभिव्यक्तिस् ततो नानुत्पन्नस्योत्पत्तिर् येन क्षयित्वं कर्मादि-सापेक्षत्वं वा भवेद् इति रूपकालङ्कारेण सूचितो ऽर्थः । भास्वतेत्य् अनेन तीव्र-पवनादेर् इवासंभावनादेः प्रतिबन्धकस्याभावः सूचितः । ज्ञानस्य च दीप-साधर्म्यं स्व-विषयावरण-निवर्तकत्वं स्व-व्यवहारे सजातीय-परानपेक्षत्वं स्वोत्पत्त्य्-अतिरिक्त-सहकार्य्-अनपेक्षत्वम् इत्य् आदि रूपक-बीजं द्रष्टव्यम् ॥11॥ विश्वनाथः : ननु च विद्यादि-वृत्तिं विना कथं त्वद्-अधिगमः ? तस्मात् तैर् अपि तद्-अर्थं यतनीयम् एव ? तत्र नहि नहीत्य् आह तेषाम् एव न त्व् अन्येषां योगिनाम् अनुकपार्थं मद्-अनुकम्पा येन प्रकारेण स्यात् तद्-अर्थम् इत्य् अर्थः । तैर् मद्-अनुकम्पा-प्राप्तौ कापि चिन्ता न कार्या यतस् तेषां मद्-अनुकम्पा-प्राप्त्य्-अर्थम् अहम् एव यतमानो वर्त एवेति भावः । आत्म-भावस्थस् तेषां बुद्धि-वृत्तऔ स्थितः । ज्ञानं मद्-एक-प्रकाश्यत्वान् न सात्त्विकं निर्गुणत्वे ऽपि भक्त्य्-उत्थ-ज्ञानतो ऽपि विलक्षणं यत् तद् एव दीपस् तेन । अहम् एव नाशयामीति तैः कथं तद्-अर्थं प्रयतनीयम् ? तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहं [GÅtà 9.22] इति मद्-उक्तेस् तेषां व्यवहारिकः पारमार्थिकश् च सर्वो ऽपि भारो मया वोढम् अङ्गीकृत एवेति भावः । श्रीमद्-गीता सर्व-सार-भूता भूतापताप-हृत् । चतुः-श्लोकीयम् आख्याता ख्याता सर्व-निशर्म-कृत् ॥11॥ बलदेवः : ननु चिरन्तनस्याविद्या-तिमिरस्य सत्त्वात् तेषां हृदि कथं तत्-प्रकाशः स्याद् इति चेत् तत्राह तेषाम् एवेति । तेषाम् एव मां विना प्राणान् धर्तुम् असमर्थानां मद्-एकान्तिनाम् एव, न तु स-निष्ठानाम् अनुकम्पार्थं मत्-कृपा-पात्रत्वार्थम् । अहम् एवात्म-भावस्थो ऽरविन्द-कोषे भृङ्ग इव तद्-भावे स्थितो दिव्य-स्वरूप-गुणांस् तत्र प्रकाशयंस् तद्-विषयक-ज्ञान-रूपेण भास्वता दीपेन ज्ञान-विरोध्य्-अनादि-कर्म-रूपाज्ञान-जं मद्-अन्य-विषय-स्पृहा-रूपं तमो नाशयामि । तेषाम् एकान्त-भावेन प्रसादितो ऽहं योग-क्षेमवद् बुद्धि-वृत्तेर् उद्भावनं तद्-वर्ति-तमो-विनाशं च करोमीति तत्-सर्व-निर्वाह-भारो ममैवेति न तैः कुत्राप्य् अर्थे प्रयतितव्यम् इत्य् उक्तम् । नवमादि-द्वये गीता-गर्भे ऽस्मिन् यत् प्रकीर्तितम् । तद् एव गीता-शास्त्रार्थ-सारं बोध्यं विचक्षणैः ॥11॥ __________________________________________________________ BhG 10.12-13 अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥12॥ आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥13॥ श्रीधरः :संक्षेपेणोक्तां विभूतिं विस्तरेण जिज्ञासुः भगवन्तं स्तुवन्न् अर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं धाम चाश्रयः । परमं च पवित्रं च भवान् एव । कुत इति ? अत आह यतः शाश्वतं नित्यं पुरुषम् । तथा दिव्यं द्योतनात्मकं स्वयं प्रकाशम् । आदिश् चासौ देवश् चेति तम् । देवानाम् आदि-भूतम् इत्य् अर्थः । तथाजम् अजन्मानम् । विभुं च व्यापकम् । त्वाम् एवाहुः । के त इति ? आह आहुर् इति । ऋषयो भृग्व्-आदयः सर्वे । देवर्षिश् च नारदः । असितश् च देवलश् च व्यासश् च स्वयं त्वम् एव च साक्षान् मे मह्यं ब्रवीषि ॥12-13॥ मधुसूदनः : एवं भगवतो विभूतिं योगं च श्रुत्वा परमोत्कण्ठितो ऽर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं ब्रह्म परं धाम आश्रयः प्रकाशो वा । परमं पवित्रं पावनं च भवान् एव । यतः पुरुषम् परमात्मानं शाश्वतं सदैक-रूपं दिवि परमे व्योम्नि स्व-स्वरूपे भवं दिव्यं स्व-प्रपञ्चातीतम् आदिं च सर्व-कारणं देवं च द्योतनात्मकं स्व-प्रकाशम् आदि-देवम् अत एवाजं विभुं सर्व-गतं त्वाम् आहुर् इति सम्बन्धः ॥12॥ आहुः कथयन्ति त्वाम् अनन्त-महिमानम् ऋषयस् तत्त्व-ज्ञान-निष्ठाः सर्वे भृगु-वशिष्ठादयः । तथा देवर्षि-नारदो ऽसितो देवलश् च धौम्यस्य ज्येष्ठो भ्राता । व्यासश् च भगवान् कृष्ण-द्वैपायनः । एते ऽपि त्वां पूर्वोक्त-विशेषणं मे मह्यम् आहुः साक्षात् किम् अन्यैर् वक्तृभिः स्वयम् एव त्वं च मह्यं ब्रवीषि । अत्र ऋषित्वे ऽपि साक्षाद्-वक्तॄणां नारदादीनाम् अतिविशिष्टत्वात् पृथग्-ग्रहणम् ॥13॥ विश्वनाथः : सङ्क्षेपेणोक्तम् अर्थं विस्तरेण श्रोतुम् इच्छन् स्तुति-पूर्वकम् आह परम् इति । परं सर्वोत्कृष्टं धाम श्यामसुन्दरं वपुर् एव परं ब्रह्म । गृह-देहत्विट्-प्रभावा धामानि इत्य् अमरः । तद् धामैव भवान् भवति । जीवस्येव तव देह-देहि-विभागो नास्तीति भावः । धाम कीदृशम् ? परं पवित्रं द्रष्टॄणाम् अविद्या-मालिन्य-हरम् अतएव ऋषयो ऽपि त्वां शाश्वतं पुरुषम् आहुः पुरुषाकारस्यास्य नित्यत्वं वदन्ति ॥12-13॥ बलदेवः : सङ्क्षेपेण श्रुतां विभूतिं विस्तरेण श्रोतुम् इच्छन्न् अर्जुन उवाच परम् इति । भवान् एव सत्यं ज्ञानम् अनन्तं ब्रह्म इति श्रूयमाणं परं ब्रह्म । भवान् एव तस्मिन्न् एवाश्रिताः सर्वे तद् उ नात्येति कश्चन इति श्रूयमाणं परं धाम निखिलाश्रय-भूतं वस्तु । भवान् एव परमं पवित्रं ज्ञात्वा देवं मुच्यते सर्व-पापैः सर्वं पाप्मानं तरति नैनं पाप्मा तरति इत्य् आदि श्रूयमाणं स्मर्तुर् अखिल-पाप-हरं वस्तु इत्य् अहं वेद्मि । तथा सर्वे तद्-अनुकम्पिता ऋषयस् तेषु प्रधान-भूता नारदादयश् च तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं भजेत् तं यजेत् [GTU 1.48] इति । ओं तत् सत् इति जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्यो ऽयं [GTU 2.22] इति श्रुत्य्-अर्थ-विदस् त्वां दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुस् [GÅtà 10.12] तत्-कथा-संवादेषु पुराणेष्व् इतिहासेषु च स्वयं च व्रवीषीति अजो ऽपि सन्न् अव्ययात्मा [GÅtà 4.6] इति यो माम् अजम् अनादिं च [GÅtà 10.3] इति अहं सर्वस्य प्रभवः [GÅtà 10.8] इत्य् आदिभिः ॥12-13॥ __________________________________________________________ BhG 10.14 सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥14॥ श्रीधरः : अतो ममेदानीं त्वदीयैश्वर्यो ऽसम्भावना निवृत्तेत्य् आह सर्वम् एतद् इति । एतद्-भावेन परं ब्रह्मेत्य् आदि सर्वम् अप्य् ऋतं सत्यं मन्ये । यन् मां प्रति त्वं कथयसि न मे विदुः सुर-गणा इत्य् आदि । तद् अपि सत्यम् एव मन्य इत्य् आह न हीति । हे भगवन् तव व्यक्तिं देवा न विदुः । अस्मद्-अनुग्रहार्थम् इयम् अभिव्यक्तिर् इति न जानन्ति । दानवाश् चास्मिन् निग्रहार्थम् इति न विदुर् एवेति ॥14॥ मधुसूदनः : सर्वम् एतद् उक्तम् ऋषिभिश् च त्वया च तद्-ऋतं सत्यम् एवाहं मन्ये यन् मां प्रति वदसि केशव । नहि त्वद्-वचसि मम कुत्राप्य् अप्रामाण्य-शङ्का । तच् च सर्वज्ञत्वात् त्वं जानासीति केशौ ब्रह्म-रुद्रौ सर्वेशाव् अप्य् अनुकम्प्यया वात्यवगच्छतीति व्युत्पत्तिम् आश्रित्य निरतिशयैश्वर्य-प्रतिपादकेन केशव-पदेन सूचितम् । अतो यद् उक्तं न मे विदुः सुर-गणाः प्रभवं न महर्षयः [GÅtà 10.2] इत्य् आदि तत् तथैव । हि यस्मात् । हे भगवन् समग्रैश्वर्यादि-सम्पन्न ते तव व्यक्तिं प्रभावं ज्ञानातिशय-शालिनो ऽपि देवा न विदुर् नापि दानवा न महर्षय इत्य् अपि द्रष्टव्यम् ॥14॥ विश्वनाथः : नात्र मम को ऽप्य् अविश्वास इत्य् आह सर्वम् इति । किं च ते ऋषयः परं ब्रह्म-धामानं त्वाम् अजम् आहुर् एव । न तु ते व्यक्तिं जन्म विदुः । पर-ब्रह्म-स्वरूपस्य तवाजत्वं जन्मवत्त्वं च किं प्रकारम् इति तु न विदुर् इत्य् अर्थः । अतएव न मे विदुः सुरगणाः प्रभवं न महर्षयः [GÅtà 10.2] इति यत् त्वयोक्तं तं सर्वम् ऋतं सत्यम् एव मन्ये । हे केशव ! को ब्रह्मा ईशो रुद्रश् च ताव् अपि वयसे स्वतत्त्वाज्ञानेन बध्नासि, किं पुनः देव-दानवाद्यास् त्वां न विदन्तीति वाच्यम् इति भावः ॥14॥ बलदेवः : सर्वम् इति । एतत् सर्वम् अहम् ऋतं सत्यम् एव । न तु प्रशंसा-मात्रं मन्ये । हे केशवेति । केशौ विधि-रुद्रौ वयसे स्व-तत्त्वापरिज्ञानेन निबध्नासि प्रजापतिं च रुद्रं च इत्य् आदि त्वद्-उक्तः । हे सर्वेश्वर ! हे भगवन् ! निरवधिकातिशय-षड्-ऐश्वर्य-निधे ! ते व्यक्तिं पर-ब्रह्मत्वादि-गुणां श्री-मूर्तिं देव-दानवाश् च न विदुर् यत् ते ऽन्य-स्वजातीयत्व-बुद्ध्या त्वाम् अवजानन्ति द्रुह्यन्ति चेति भावः ॥14॥ __________________________________________________________ BhG 10.15 स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूत-भावन भूतेश देव-देव जगत्-पते ॥15॥ श्रीधरः : किं तर्हि ? स्वयम् इति । स्वयम् एव त्वम् आत्मानं वेत्थ जानासि नान्यः । तद् अप्य् आत्मना स्वेनैव वेत्थ । न साधनान्तरेण । अत्यादरेण बहुधा सम्बोधयति हे पुरुषोत्तम ! पुरुषोत्तमत्वे हेतु-गर्भाणि विशेषणानि सम्बोधनानि । हे भूत-भावन भूतोत्पादक । भूतानाम् ईश नियन्तः । देवानाम् आदित्यादीनां देव प्रकाशक । जगत्-पते विश्व-पालक ॥15॥ मधुसूदनः : यतस् त्वं तेषां सर्वेषाम् आदिर् अशक्य-ज्ञानश् चातः स्वयम् इति । स्वयम् एवान्योन्यपदेशादिकम् अन्तरेणैव त्वम् एवात्माना स्वरूपेणात्मानं निरुपाधिकं सोपाधिकं च । निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकं च निरतिशय-ज्ञानैश्वर्यादि-शक्तिमत्त्वेन वेत्थ जानासि नान्यः कश्चित् । अन्यैर् ज्ञातुम् अशक्यम् अहं कथं जानीयाम् इत्य् आशङ्काम् अपनुदन् प्रेमौत्कण्ठ्येन बहुधा सम्बोधयति हे पुरुषोत्तम त्वद्-अपेक्षया सर्वे ऽपि पुरुषा अपकृष्टा एव । अतस् तेषाम् अशक्यं सर्वोत्तमस्य तव शक्यम् एवेत्य् अभिप्रायः । पुरुषोत्तमत्वम् एव विवृणोति पुनश् चतुर्भिः सम्बोधनैः । भूतानि सर्वाणि भावयत्य् उत्पादयतीति हे भूत-भावन सर्व-भूत-पितः । पितापि कश्चिन् नेष्टस् तत्राह हे भूतेश सर्व-भूत-नियन्तः । नियन्तापि कश्चिन् नाराध्यस् तत्राह हे देव-देव देवानां सर्वाराध्यानाम् अप्य् आराध्यः । आराध्यो ऽपि कश्चिन् न पालयितृत्वेन पतिस् तत्राह हे जगत्-पते हिताहितोपदेशक-वेद-प्रणतृत्वेन सर्वस्य जगतः पालयितः । एतादृश-सर्व-विशेषण-विशिष्टस् त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजातः सर्वैः प्रकारैः सर्वेषाम् आराध्य इति किं वाच्यं पुरुषोत्तमस् त्वं तवेति भावः ॥15॥ विश्वनाथः : तस्मात् त्वं स्वयम् एवात्मानं वेत्थ इति एव-कारेण तवार्जत्व-जन्मवत्त्वादीनां दुर्घटानाम् अपि वास्तवत्वम् एव त्वद्-भक्तो वेत्ति तच् च केन प्रकारेणेति तु सो ऽपि न वेत्तीत्य् अर्थः । तद् अप्य् आत्मना स्वेनैव वेत्थ न साधनान्तरेण । अतएव त्वं पुरुषेषु महत्-स्रष्टादिष्व् अपि मध्य उत्तमः । न केवलम् उत्तम एव, यतो भूत-भावनः । भूता भूत-भावन-रूपा ये तद्-आदयः परमेष्ठ्य्-अन्तास् तेषाम् ईशः । न केवलम् ईश एव, यतो देवैस् तैर् एव देवः krŬà यस्येति त्वत्-krŬopakÃra-भूता एव ते इत्य् अर्थः । तद् अप्य् अपारकारुण्य-वशाद् जगद्-वर्तिना मन् मादृशानाम् अपि त्वम् एव पतिर् भवसि इति चतूर्णां सम्बोधन-पदानाम् अर्थः । यद् वा पुरुषोत्तमत्वम् एव विवृणोति हे भूत-भावन सर्व-भूत-पितः ! पितापि कश्चिन् नेष्टे ? तत्राह हे भूतेश ! भूतेशो ऽपि कश्चिन् नाराध्यस् तत्राह हे देवदेव ! देवाराध्यो ऽपि कश्चिन् न पालयतीति तत्राह हे जगत्-पते ॥15॥ बलदेवः : स्वयम् एव त्वम् आत्माना स्वेनैव ज्ञानेनात्मानं संवेत्थ इदम् इत्थम् इति जानासि । ये देवेषु दानवेषु च त्वद्-भक्तास् ते तादृशीं त्वन्-मूर्तिं वस्तु-भूतां जानन्त्य् एव तस्यास् तथात्वे कथं तां न जानन्तीत्य् एव-कारात् । हे पुरुषोत्तम सर्व-पुरुषेश्वर ! पुरुषोत्तमस् त्वं विवृण्वन् सम्बोधयति हे भूत-भावन ! सर्व-प्राणि-जनक ! भूत-भावनो ऽपि कश्चिन् नेष्टो, तत्राह हे भूतेश ! सर्व-प्राणि-नियन्तः ! भूतेशो ऽपि कश्चिन् न पूज्यस् तत्राह हे देवदेव ! सर्वाराध्यानाम् अपि देवानाम् आराध्य ! देवदेवो ऽपि कश्चिन् न रक्षकस् तत्राह हे जगत्-पते ! हिताहितोपदेशेन जीविकार्पणेन च विश्व-पालक ! ईदृशस्य ते तत्त्वं सुसिद्धम् इति ॥15॥ __________________________________________________________ BhG 10.16 वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥16॥ श्रीधरः : यस्मात् तवाभिव्यक्तिं त्वम् एव वेत्सि न देवादयः । तस्मात् वक्तुम् इति । या आत्मनस् तव दिव्या अत्यद्भुता विभूतयस् ता सर्वा वक्तुं त्वम् एवार्हसि योग्यो ऽसि । याभिर् इति विभूतीनां विशेषणं स्पष्टार्थम् ॥16॥ मधुसूदनः : यस्माद् अन्येषां सर्वेषां ज्ञातुम् अशक्या अवश्यं ज्ञातव्याश् च तव विभूतयस् तस्मात् वक्तुम् इति । याभिर् विभूतिभिर् इमान् सर्वान् लोकान् व्याप्य त्वं तिष्ठसि तास् तवासाधारणा विभूतयो दिव्या असर्वज्ञैर् ज्ञातुम् अशक्या हि यस्मात् तस्मात् सर्वज्ञस् त्वम् एव ता अशेषेण वक्तुम् अर्हसि ॥16॥ विश्वनाथः : तव तत्त्वं दुर्गमं तव विभूतिष्व् एव मम जिज्ञासा जायत इति द्योतयन्न् आह वक्तुम् इति । दिव्या उत्कृष्टा या आत्म-विभूतयस् तावद् वक्तुम् अर्हसीत्य् अन्वयः । नन्व् अशेषेण मद्-विभूतयः सर्वा वक्तुम् अशक्या एव तत्राह याभिर् इति ॥16॥ बलदेवः : त्वत्-स्वरूप-याथात्म्यं खलु कथं तथा दुर्गमेवातस् त्वद्-विभूतिष्व् एव मज्-जिज्ञासोपजायत इति सूचयन्न् आह वक्तुम् इति । दिव्या उत्कृष्टास् तद्-असाधारणीयात्मनो विभूतीर् अशेषेण वक्तुम् अर्हसि द्वितीयार्थे प्रथमा । याभिर् विशिष्टस् त्वम् इमान् लोकान् व्याप्य नियम्य तिष्ठसि ॥16॥ __________________________________________________________ BhG 10.17 कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥17॥ श्रीधरः : कथन-प्रयोजनं दर्शयन् प्रार्थयते कथम् इति द्वाभ्याम् । हे योगिन् कथं कैर् विभूति-भेदैः सदा परिचिन्तयन्न् अहं त्वां विद्यां जानीयाम् ? विभूति-भेदेन चिन्त्यो ऽपि त्वं केषु केषु पदार्थेषु मया चिन्तनीयो ऽसि ? ॥17॥ मधुसूदनः : किं प्रयोजनं तत्-कथनस्य तद् आह कथम् इति द्वाभ्याम् । योगो निरतिशयैश्वर्यादि-शक्तिः सो ऽस्यास्तीति हे योगिन् निरतिशैश्वर्यादि-शक्ति-शालिन्न् अहम् अतिस्थूलमतिस् त्वां देवादिभिर् अपि ज्ञातुम् अशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन् सर्वदा ध्यायन् । ननु मद्-विभूतिषु मां ध्यायन् ज्ञास्यसि तत्राह केषु केषु च भावेषु चेतनाचेतनात्मकेषु वस्तुषु त्वद्-विभूति-भूतेषु मया चिन्त्यो ऽसि हे भगवन् ॥17॥ विश्वनाथः : योगो योग-माया-शक्तिर् वर्तते यस्य हे योगिन् वनमालीतिवत् । त्वाम् अहं कथं परिचिन्तयन् सन् त्वां सदा विद्यां जानीयाम् ? भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [BhP 11.14.11] इति त्वद्-उक्तेः । तथा केषु भावेषु पदार्थेषु त्वं चिन्त्यः त्वच्-चिन्तन-भक्तिर् मया कर्तव्येत्य् अर्थः ॥17॥ बलदेवः : ननु किमर्थं तत्-कथन्ं तत्राह कथम् इति । योगो योग-माया-शक्तिर् अस्त्य् अस्येति हे योगिन् ! त्वां सदा परिचिन्तयन् संस्मरन्न् अहं कल्याणानन्त-गुण-योगिनं कथं विद्यां जानीयाम् ? केषु केषु च भावेषु पदार्थेषु प्रकाशमानस् त्वं मया चिन्त्यो ध्येयो ऽसि ? तद् एतद् उभयं वद । तच् च विभूत्य्-उद्देशेनैव सेत्स्यतीति ताम् उपदिशेत्य् अर्थः ॥17॥ __________________________________________________________ BhG 10.18 विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ॥18॥ श्रीधरः : तद् एवं बहिर्मुखो ऽपि चित्ते तत्र तत्र विभूति-भेदेन त्वच्-चिन्तैव यथा भवेत् तथा विस्तरेण कथयत्य् आह विस्तरेणेति । आत्मनस् तव योगं सर्वज्ञत्व-सर्व-शक्तित्वादि-लक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय । हि यतस् तव वाक्यम् अमृत-रूपं शृण्वतो मम तृप्तिर् अलं बुद्धिर् नास्ति ॥18॥ मधुसूदनः : अतः विस्तरेणेति । आत्मनस् तव योगं सर्वज्ञत्व-सर्व-शक्तित्वादि-लक्षणम् ऐश्वर्यातिशयं विभूतिं च ध्यानालम्बनं विस्तरेण संक्षेपेण सप्तमे नवमे चोक्तम् अपि भूयः कथय सर्वैर् जनैर् अभ्युदय-निःश्रेयस-प्रयोजनं याच्यस इति । हे जनार्दन ! अतो ममापि याच्ञा त्वय्य् उचितैव । उक्तस्य पुनः कथनं कुतो याचसे तत्राह तृप्तिर् अलं-प्रत्ययेनेच्छा-विच्छित्तिर् नास्ति हि यस्माच् छृण्वतः श्रवणेन पिबतस् त्वद्-वाक्यम् अमृतम् अमृतवत् पदे पदे स्वादु स्वादु । अत्र त्वद्-वाक्यम् इत्य् अनुक्तेर् अपह्नुत्य्-अतिशयोक्ति-रूपक-सङ्करो ऽयं माधुर्यातिशयानुभवेनोत्कण्ठातिशयं व्यनक्ति ॥18॥ विश्वनाथः : नन अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [GÅtà 10.8] इत्य् अनेनैव सर्वे पदार्था मद्-विभूतयो मद्-उक्ता एव विभूतयस् तथा इति मत्वा भजन्ते माम् इति भक्ति-योगश् चोक्त एव । तत्राह विस्तरेणेति । हे जनार्दनेति मादृश-जनानां त्वम् एव हितोपदेश-माधुर्येण लोभम् उत्पाद्यार्दयसे याचयसीति वयं किं कुर्म इति भावः । त्वद्-उपदेश-रूपम् अमृतं शृण्वतः श्रुति-रसनया स्वादयतः ॥18॥ बलदेवः : ननु पूर्व-पूर्वत्र अजो ऽपि सन्न् [GÅtà 4.6] इत्य् आदिनाजत्वादि-कल्याण-गुण-योगो रसो ऽहम् [GÅtà 7.8] इत्य् आदिना विभूतयश् चासकृत् कथिताः, किं पुनः पृच्छसीति चेत् तत्राह विस्तरेणेति । स्फुटार्थं पद्यम् । जनार्दनेति प्राग्वत् । त्वद्-वाक्यम् अमृतं शृण्वतः श्रोत्र-रसनयास्वादयतो मम तृप्तिर् नास्ति । अत्र त्वद्-वाक्यम् इत्य् अनुक्तेर् अपह्नुतिः । प्रथमातिशयोक्तिर् वा तयोः सङ्करो वालङ्कारः ॥18॥ __________________________________________________________ BhG 10.19 श्री-भगवान् उवाच हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः । प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥19॥ श्रीधरः : एवं प्रार्थितः सन् भगवान् उवाच हन्तेति । हन्तेत्य् अनुकम्प्य सम्बोधनम् । दिव्या या मद्-विभूतयस् ताः प्राधान्येन ते तुभ्यं कथयिष्यामि यतो ऽवान्तरस्य विभूति-विस्तरस्य मदीयस्यान्तो नास्ति । अतः प्रधान-भूताः कतिचिद् वर्णयिष्यामि ॥19॥ मधुसूदनः : अत्रोत्तरम् । हन्तेत्य् अनुमतौ । यत् त्वया प्रार्थितं तत् करिष्यामि मा व्याकुलो भूर् इत्य् अर्जुनं समाश्वास्य तद् एव कर्तुम् आरभते । कथयिष्यामि प्राधान्यतस् ता विभूतीर् या दिव्या हि प्रसिद्धा आत्मनो ममासाधारणा विभूतयो हे कुरु-श्रेष्ठ ! विस्तरेण तु कथनम् अशक्यं, यतो नास्त्य् अन्त्यो विस्तरस्य मे विभूतीनाम् । अतः प्रधान-भूताः काश्चिद् एव विभूतीर् वक्ष्यामीत्य् अर्थः ॥19॥ विश्वनाथः : हन्तेत्य् अनुकम्पायां प्राधान्यतः प्राधान्येन यतस् तासां विस्तरस्यान्तो नास्ति । विभूतयो विभूतीर् दिव्या उत्तमा एव न तु तृणेष्टकाद्याः । अत्र विभूति-शब्देन प्राकृताप्राकृत-वस्तून्य् एवोच्यते तानि सर्वाण्य् एव भगवच्-छक्ति-समुद्भूतत्वाद् भगवद्-रूपेणैव तारतम्येन ध्येयत्वेनाभिमतानि ज्ञेयानि ॥19॥ बलदेवः : एवं पृष्टः श्री-भगवान् उवाच हन्तेति । हन्तेत्य् अनुकम्पार्थकम् । दिव्या उत्कृष्टाः, न तु तृणेष्टकाद्याः । विभूतय इति प्राग्वत् । प्राधान्यतः प्राधान्येन यतस् तासां विस्तरस्यान्तो नास्ति । इह विभूति-शब्देन नियामकत्व-रूपाण्य् ऐश्वर्याणि बोध्यानि विभूतिर् भूतिर् ऐश्वर्यम् इत्य् अमर-कोषात् । प्राकृताप्राकृतानि च वस्तूनि भूतित्वेन वर्ण्यानि । तानि सर्वाणि सर्वेश-शक्ति-व्यङ्गत्वात् सर्वेशात्म्नआ तारतम्येन भाव्यानि । मतानि यानि साक्षाद् ईश्वर-रूपाणि तत्त्वेनोक्तानि । तानि तु तेन रूपेण भावनार्थान्य् एव, न त्व् अन्यवत् तच्-छक्त्य्-एकदेश-रूपाणीति बोध्यं सङ्गतेर् इति ॥19॥ __________________________________________________________ BhG 10.20 अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः । अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥20॥ श्रीधरः : तत्र प्रथमम् ऐश्वरं रूपं कथयति हे गुडाकेश ! सर्वेषां भूतानाम् आशयेष्व् अन्तःकरणेषु सर्वज्ञत्वादि-गुणैर् नियन्तृत्वेनावस्थितः परमात्माहम् । आदिर् जन्म । मध्यं स्थितिः । अन्तः संहारः । सर्व-भूतानां जन्मादि-हेतुश् च अहम् एवेत्य् अर्थः ॥20॥ मधुसूदनः : तत्र प्रथमं तावन् मुख्यं चिन्तनीयं शृणु अहम् इति । सर्व-भूतानाम् आशये हृद्-देशे ऽन्तर्यामि-रूपेण प्रत्यग्-आत्म-रूपेण च स्थित आत्मा चैतन्यानन्द-घनस् त्वयाहं वासुदेव एवेति ध्येयः । हे गुडाकेश ! जितनिद्रेति ध्याम-सामर्थ्यं सूचयति । एवं ध्यानासामर्थ्ये तु वक्ष्यमाणानि ध्यानानि कार्याणि । तत्राप्य् आदौ ध्येयम् आह - अहम् एवादिश् चोत्पत्तिर् भूतानां प्राणिनां चेतनत्वेन लोके व्यवह्रियमाणानां मध्यं च स्थितिर् अन्तश् च नाशः सर्व-चेतन-वर्गाणाम् उत्पत्ति-स्थित-नाश-रूपेण तत्-कारण-रूपेण चाहम् एव ध्येय इत्य् अर्थः ॥20॥ विश्वनाथः : अत्र प्रथमं माम् एवैकांशेन सर्व-विभूति-कारणं त्वं भावयेत्य् आह अहम् इति । आत्मा प्रकृत्य्-अन्तर्यामी महत्-स्रष्टा पुरुषः परमात्मा । हे गुडाकेश जित-निद्र इति ध्यान-सामर्थ्यं सूचयति ! सर्व-भूतो यो वैराजस् तस्याशये स्थित इति समष्टि-virì अन्तर्यामी । तथा सर्वेषां भूतानाम् आशये स्थित इति व्यष्टि-virì अन्तर्यामी च । भूतानां आदिर् जन्म मध्यं स्थितिर् अन्तः संहारः । तत्-तद्-धेतुर् अहम् इत्य् अर्थः ॥20॥ बलदेवः : तत्र तावन् माम् एव त्वं महत्-स्रष्टादि-त्रि-रूपेण स्वांशेन निखिल-विभूति-हेतुं विचिन्तयेत्य् आशयेनाह अहम् आत्मेति । हे गुडाकेशेति विजित-निद्रस्य तद्-विचिन्तन-क्षमत्वं व्यज्यते । आत्मा विभूति-विज्ञानानन्दो महत्-स्रष्टादि-त्रि-रूपः परमात्माहम् अस्मच्-छब्दार्थः सर्व-भूताशय-स्थितस् त्वया विचिन्त्यः । सर्व-भूता प्रधानादि-पृथिव्य्-अन्त-तत्त्व-रूपा या मूल-प्रकृतिस् तस्या आशये ऽन्तः-करणोदशय-रूपेणाहम् एव प्रकृत्य्-अन्तर्यामी स्थितः । तथा सर्व-भूतः सर्व-जीवाभिमानी यो वैराजस् तस्याशये गर्भोदशय-रूपेणाहम् एव समष्टि-virì-अन्तर्यामी स्थितः । सर्वेषां भूतानाम् जीवानाम् आशये क्षीरोद-शय-रूपेणाहम् एव व्यष्टि-virì अन्तर्यामी स्थित इति तानि त्रीणि रूपाणि मद्-विभूतित्वेन त्वया विन्चिन्त्यानीत्य् अर्थः । सुबालोपनिषदि प्रकृत्य्-आदि-सर्व-भूतान्तर्यामी सर्व-शेषी च नारायणः पठ्यते । सात्वत-तन्त्रे त्रयः पुरुषावताराः स्मृताः - विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः । एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् । तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति । ते च वासुदेवस्य कृष्णस्यावताराः - यः कारणार्णव-जले भजति स्म योग- निद्राम् इत्य् आदिका ब्रह्म-संहिता-पद्य-त्रयात् । (5.47) भूतानाम् आदिर् उत्पत्तिर् मध्यं पालनम् अन्तश् च संहारस् तत्-तद्-धेतुर् अहम् एवोक्त-पुरुष-लक्ष्यस् त्वया भाव्यः ॥20॥ __________________________________________________________ BhG 10.21 आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् । मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥21॥ श्रीधरः : इदानीं विभूतीः कथयति आदित्यानाम् इत्य् आदिना यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् नामादित्यो ऽहम् । ज्योतिषां प्रकाशकानां मध्ये ऽंशुमान् विश्व-व्यापि-रश्मि-युक्तो रविः सूर्यो ऽहम् । मरुतां देव-विशेषाणां मध्ये मरीचि-नामाहम् अस्मि । यद् वा सप्त मरुद्-गणा वायवः । तेषां मध्य इति । ते च अवहः प्रवहो विवहः परावह उद्वहः संवह परिवह इति स्पत मरुद्-गणाः । नक्षत्राणां मध्ये चन्द्रो ऽहम् ॥21॥ मधुसूदनः : एतद्-अशक्तेन बाह्यानि ध्यानानि कार्याणीत्य् आह यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् विस्णु-नामादित्यो ऽहम् वामनावतारो वा । ज्योतिषां प्रकाशकानां मध्ये ऽहं रविर् ंशुमान् विश्व-व्यापी प्रकाशकः । मरुतां सप्त-सप्तकानां मध्ये मरीचि-नामाहम् नक्षत्राणाम् अधिपतिर् अहं शशी चन्द्रमाः । निर्धारणे षष्ठी । अत्र प्रायेण निर्धारणे षष्ठी । क्वचित् सम्बन्धे ऽपि यथा भूतानाम् अस्मि चेतनेत्य् आदौ । वामन-रामादयश् चावताराः सर्वैश्वर्य-शालिनो ऽप्य् अनेन रूपेण ध्यान-विवक्षया विभूतिषु पठ्यन्ते । वृष्णीनां वासुदेवो ऽस्मीति तेन रूपेण ध्यान-विवक्षया सवस्यापि स्व-विभूति-मध्ये पाठवत् । अतः परं च प्रायेणायम् अध्यायः स्पष्टार्थ इति क्वचित् क्वचिद् व्याख्यास्यामः ॥21॥ विश्वनाथः : अथ निर्धारण-षष्ठ्या क्वचित् सम्बन्ध-षष्ठ्या च विभुतीर् आह यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् अहम् इति तन्-नामा सूर्यो मद्-विभूतिर् इत्य् अर्थः । एवं सर्वत्र प्रकाशकानां ज्योतिषां मध्ये अंशुमान् महा-किरण-माली रविर् अहम् । मरीचिः पवन-विशेषः ॥21॥ बलदेवः : आदित्यानां द्वादशानां मध्ये विष्णुर् वामनो ऽहम् । ज्योतिषां प्रकाशानां मध्ये ऽंशुमान् विश्व-व्यापि-रश्मी रविर् अहम् । मरुताम् ऊन-पञ्चाशत्-सङ्ख्यकानां मध्ये मरीचिर् अहम् । नक्षत्राणाम् अधिपतिः शशी सुधा-वर्षी चन्द्रो ऽहम् । अत्र निर्धारणे षष्ठी प्रायेण क्वचित् सम्बन्धे ऽपीति बोध्यम् ॥21॥ __________________________________________________________ BhG 10.22 वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः । इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥22॥ श्रीधरः : वेदानाम् इति । वासव इन्द्रः । भूतानां चेतना ज्ञान-शक्तिर् अहम् अस्मि ॥22॥ मधुसूदनः : चतूर्णां वेदानां मध्ये गान-माधुर्येणातिरमणीयः सामवेदो ऽहम् अस्मि । वासव इन्द्रः सर्व-देवाधिपतिः । इन्द्रियाणाम् एकादशानां प्रवर्तकं मनः । भूतानां सर्व-प्राणि-सम्बन्धिनां परिणामानां मध्ये चिद्-अभिव्यञ्जिका बुद्धेर् वृत्तिश् चेतनाहम् अस्मि ॥22॥ विश्वनाथः : वासव इन्द्रः । भूतानां सम्बन्धिनी चेतना ज्ञान-शक्तिः ॥22॥ बलदेवः : वेदानां मध्ये गीत-माधुर्येणोत्कर्षात् सामवेदो ऽहम् । देवानां मध्ये वासवस् तेषां राजा इन्द्रो ऽहम् । इन्द्रियाणां मध्ये दुर्जयं तेषां प्रवर्तकं च मनो ऽहम् । भूतानां सम्बन्धिनी चेतना ज्ञान-शक्तिर् अहम् ॥22॥ __________________________________________________________ BhG 10.23 रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष-रक्षसाम् । वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् ॥23॥ श्रीधरः : रुद्राणाम् इति । रक्षसाम् अपि क्रूरत्वादि-साम्याद् यक्षैः सहइकीकृत्य निर्देशः । तेषां मध्ये वित्तेशः कुवेरो ऽस्मि । पावको ऽग्निः । शिखरिणां शिखरताम् उच्छ्रितानां मध्ये मेरुः ॥23॥ मधुसूदनः : रुद्राणाम् एकादशानां मध्ये शङ्करः । वित्तेशो धनाध्यक्षः कुबेरो यक्ष-रक्षसां यक्षानां राक्षसानां च । वसूनाम् अष्टानां पावको ऽस्मि । मेरुः सुमेरुः शिखरिणाम् शिखरवताम् अत्युच्छ्रितानां पर्वतानाम् ॥23॥ विश्वनाथः : वित्तेशः कुवेरः ॥23॥ बलदेवः : रुद्राणाम् एकादशानां मध्ये शङ्कराख्यो रुद्रो ऽहम् । यक्ष-रक्षसाम् आधिपो वित्तेशः कुवेरो ऽहम् । वसूनाम् अष्टानां मध्ये पावको ऽग्निर् अहम् । शिखरिणाम् अत्युच्छ्रितानां मध्ये मेरुः स्वर्णाचलो ऽहम् ॥23॥ __________________________________________________________ BhG 10.24 पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥24॥ श्रीधरः : पुरोधसाम् इति । पुरोधसां मध्ये देव-पुरोहितत्वान् मुख्यं बृहस्पतिम् मां विद्धि । सेनानीनां मध्ये देव-सेनापतिः स्कन्दो ऽहम् अस्मि । सरसाम् स्थिर-जलाशयानां मध्ये समुद्रो ऽस्मि ॥24॥ मधुसूदनः : इन्द्रस्य सर्व-राज-श्रेष्ठत्वात् तत्-पुरोधसं बृहस्पतिं सर्वेषां पुरोधसां राज-पुरोहितानां मध्ये मुख्यं श्रेष्ठं माम् एव हे पार्थ विद्धि जानीहि । सेनानीनाम् सेनापतीनां मध्ये देव-सेनापतिः स्कन्दो गुहो ऽहम् अस्मि । सरसाम् देव-खात-जलाशयानां मध्ये सागरः सगर-पुत्रैः खातो जलाशयो ऽहम् अस्मि ॥24॥ विश्वनाथः : सेनानीनाम् इत्य् आर्षम् । स्कन्धः कार्तिकेयः ॥24॥ बलदेवः : इन्द्रस्य सर्व-राज-मुख्यत्वात् तत्-पुरोहितं बृहस्पतिं सर्व-पतिं राज-पुरोहितानां मुख्यं मां विद्धीति सो ऽहम् इत्य् अर्थः । सेनानीनाम् इति नुडागमनस् त्व् आर्षः । सर्व-राज-सेनानां मध्ये स्कन्दः कार्त्तिकेयो ऽहम् । सरसाम् स्थिर-जलानां मध्ये सागरो ऽहम् ॥24॥ __________________________________________________________ BhG 10.25 महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् । यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ॥25॥ श्रीधरः : महर्षीणाम् इति । गिरां वाचां पदात्मिकानां मध्ये एकम् अक्षरम् ओङ्काराख्यं पदम् अस्मि । यज्ञानां श्रौत-स्मार्तानां मध्ये जप-रूप-यज्ञो ऽहम् ॥25॥ मधुसूदनः : महर्षीणां सप्त-ब्रह्मणां मध्ये भृगुर् अतितेजस्वित्वाद् अहम् । गिरां वाचां पद-लक्षणानां मध्य एकम् अक्षरम् पदम् ओंकारो ऽहम् अस्मि । यज्ञानां मध्ये जप-यज्ञो हिंसादि-दोष-शून्यत्वेनात्यन्त-शोधको ऽहम् अस्मि । स्थावराणां स्थितिमतां मध्ये हिमालयो ऽहं । शिखरवतां मध्ये हि मेरुर् अहम् इत्य् उक्तम् अतः स्थावरत्वेन शिखरत्वेन चार्थ-भेदाव् अदोषः ॥25॥ विश्वनाथः : एकम् अक्षरं प्रणवः ॥25॥ बलदेवः : महर्षीणां ब्रह्म-पुत्राणां मध्ये ऽतितेजस्वी भृगुर् अहम् । गिरां पद-लक्षणानां वाचां मध्ये एकम् अक्षरम् प्रणवो ऽहम् अस्मि । यज्ञानां मध्ये जप- यज्ञो ऽस्मि । तस्याहिंसात्मकत्वेनोत्कृष्टत्वात् स्थावराणां स्थितिमतां मध्ये हिमाचलो ऽहं । अत्युच्चत्वेनातिस्थैर्येण चार्थ-भेदान् मेरु-हिमालययोर् विभूत्योर् भेदः ॥25॥ अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥26॥ श्रीधरः : अश्वत्थ इति । देवा एव सन्तो ये मन्त्र-दर्शनेन ऋषित्वं प्राप्तास् तेषां मध्ये नारदो ऽस्मि । सिद्धानाम् उत्पत्तितः एव अधिगत-परमार्थ-तत्त्वानां मध्ये कपिलाख्यो मुनिर् अस्मि ॥26॥ मधुसूदनः : सर्वएषां वृक्षाणां वनस्पतीनाम् अन्येषां च । देवा एव सन्तो ये मन्त्र-दर्शित्वेन ऋषित्वं प्राप्तास् ते देवर्षयस् तेषां मध्ये नारदो ऽहम् अस्मि । गन्धर्वाणां गान-धर्मणां देव-गायकानां मध्ये चित्ररथो ऽहम् अस्मि । सिद्धानां जन्मनैव विना प्रयत्नं धर्म-ज्ञान-वैराग्यैश्वर्यातिशयं प्राप्तानाम् अधिगत-परमार्थानां मध्ये कपिलो मुनिर् अहम् ॥26॥ विश्वनाथः : Nothing. बलदेवः : पूज्यत्वेन सर्व-वृक्षाणां मध्ये श्रेष्ठो ऽश्वत्थो ऽहं देवर्षीणां मध्ये परम-भक्तत्वेनोत्कृष्टो नारदो ऽहम् । गन्धर्वाणां मध्ये ऽतिगायकत्वेनोत्कृष्टत्वाच् चित्ररथो ऽहम् । सिद्धानां स्वाभाविकाणिमादिमतां कपिलः कार्दमिर् मुनिर् अहम् ॥26॥ __________________________________________________________ BhG 10.27 उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥27॥ श्रीधरः : उच्चैःश्रवसम् इति । अमृतार्थं क्षीरोदधि-मन्थनाद् उद्भूतम् उच्चैःश्रवसम् नामाश्वं मद्-विभूतिं विद्धि । अमृतोद्भवम् इत्य् एतद् ऐरावते ऽपि सम्बध्यते । नराधिपं राजानं मां मद्-विभूतिं विद्धि ॥27॥ मधुसूदनः : अश्वानां मध्य उच्चैःश्रवसम् अमृत-मथनोद्भवम् अश्वं मां विद्धि । ऐरावतं गजम् अमृत-मथनोद्भवम् गजेन्द्राणां मध्ये मां विद्धि । नराणां च मध्ये नराधिपं राजानं मां विद्धीत्य् अनुषज्यते ॥27॥ विश्वनाथः : अमृतोद्भवम् अमृत-मथनोद्भूतम् ॥27॥ बलदेवः : अश्वानां मध्ये उच्चैःश्रवसम् । गजेन्द्राणां मध्ये ऐरावतं च मां विद्धि । अमृतोद्भवम् अमृतार्थकात् क्षीराब्धि-मथनाज् जातम् इति द्वयोर् विशेषणम् । नराधिपं राजानं असह्य-तेजसं धर्मिष्ठम् ॥27॥ __________________________________________________________ BhG 10.28 आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् । प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥28॥ श्रीधरः : आयुधानाम् इति । आयुधानां मध्ये वज्रम् अस्मि । कामान् दोग्धीति काम-धुक् । प्रजनः प्रजोत्पत्ति-हेतुः कन्दर्पः कामो ऽस्मि । न केवलं सम्भोग-मात्र-प्रधानः कामो मद्-विभूतिर् अशास्त्रीयत्वात् । सर्पाणाम् सविधानां राजा वासुकिर् अस्मि ॥28॥ मधुसूदनः : आयुधानां अस्त्राणां मध्ये वज्रं दधीचेर् अस्थ्-सम्भवम् अस्त्रम् अहम् अस्मि । धेनूनां दोग्ध्रीणां मध्ये कामं दोग्धीति काम-धुक् । समुद्र-मथनोद्भवा वसिष्ठस्य काम-धेनुर् अहम् अस्मि । कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्य्-अर्थो यः कन्दर्पः कामः सो ऽहम् अस्मि । च-कारस् त्व् अर्थो रति-मात्र-हेतु-काम-व्यावृत्त्य्-अर्थः । सर्पाश् च नागाश् च जाति-भेदाद् भिद्यन्ते । तत्र सर्पाणाम् मध्ये तेषां राजा वासुकिर् अहम् अस्मि ॥28॥ विश्वनाथः : काम-धुक् काम-धेनुः । कन्दर्पानां मध्ये प्रजनः प्रजोत्पत्ति-हेतुः कन्दर्पो ऽहम् ॥28॥ बलदेवः : आयुधानां मध्ये वज्रं पविर् अहम् । काम-धुक् vächita-पूरयित्री काम-धेनुर् अहम् । प्रजनः सन्तानोत्पादकः कन्दर्पः कामो ऽहम् । रति-सुख-मात्र-हेतुः स नाहम् इति च-शब्दात् । सर्पाणाम् एक-शिरसां मध्ये वासुकिर् अहम् ॥28॥ __________________________________________________________ BhG 10.29 अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् । पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥29॥ श्रीधरः : अनन्त इति । नागानां निर्विषाणां राजानन्तः शेषो ऽहम् । यादसाम् जल-चराणां राजा वरुणो ऽहम् । पितॄणाम् राजार्यमास्मि । संयमताम् नियमनं कुर्वतां मध्ये यमो ऽस्मि ॥29॥ मधुसूदनः : नागानां जाति-भेदानां मध्ये तेषां राजानन्तश् च शेषाख्यो ऽहम् अस्मि । यादसाम् जल-चराणां मध्ये तेषां राजा वरुणो ऽहम् अस्मि । पितॄणाम् मध्ये ऽर्यमा नाम पितृ-राजश् चाहम् अस्मि । संयमताम् संयमं धर्माधर्म-फल-दानेनानुग्रहं निग्रहं च कुर्वतां मध्ये यमो ऽहम् स्मि ॥29॥ विश्वनाथः : यादसाम् जल-चराणां । संयमताम् दण्डयताम् ॥29॥ बलदेवः : नागानाम् अनेक-शिरसां मध्ये ऽनन्तः शेषो ऽहम् । यादसाम् जल-जन्तूनाम् अधिपो वरुणो ऽहम् । पितॄणाम् राजार्यमाख्यः पितृ-देवो ऽहम् । संयमताम् दण्डयतां मध्ये न्याय-दण्ड-कृत् यमो ऽहं छादेशाभाव आर्षः ॥29॥ __________________________________________________________ BhG 10.30 प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् । मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥30॥ श्रीधरः : प्रह्लाद इति । कलयतां वशीकुर्वतां गणयतां वा मध्ये कालो ऽहम् अस्मि । मृगेन्द्रः सिंहः । पक्षिणां मध्ये वैनतेयो गरुडो ऽस्मि ॥30॥ मधुसूदनः : दैत्यानां दिति-वंश्यानां मध्ये प्रकर्षेण ह्लादयत्य् आनन्दयति परम-सात्त्विकत्वेन सर्वान् इति प्रह्लादश् चास्मि । कलयतां सङ्ख्यानं गणनं कुर्वतां मध्ये कालो ऽहम् । मृगेन्द्रः सिंहो मृगाणां पशूनां मध्ये ऽहम् । वैनतेयश् च पक्षिणां विनता-पुत्रो गरुडः ॥30॥ विश्वनाथः : कलयतां वशीकुर्वताम् । मृगेन्द्रः सिंहः । वैनतेयो गरुडः ॥30॥ बलदेवः : दैत्यानां दिति-वंश्यानां मध्ये तेषाम् अधिपतिर् भगवन्-निष्ठातिशयाद् वरीयान् प्रह्लादो ऽहम् । कलयतां वशीकुर्वतां मध्ये कालो ऽहम् । मृगाणां पशूनां मध्ये ऽतिविक्रमेणोत्कृष्टो मृगेन्द्रः सिंहो ऽहम् । पक्षिणां मध्ये विष्णु-रथत्वेनातिश्रेष्ठो वैनतेयो गरुडो ऽहम् ॥30॥ __________________________________________________________ BhG 10.31 पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् । झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥31॥ श्रीधरः : पवन इति । पवतां पावयितॄणां वेगवतां वा मध्ये वायुर् अहम् अस्मि । शस्त्र-भृताम् वीराणां रामो दाशरथिः । यद् वा रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरो नाम मत्स्य-जाति-विशेषो ऽहम् । स्रोतसां प्रवाहोदकानां मध्ये भागीरथी ॥31॥ मधुसूदनः : पवतां पावयितॄणां वेगवतां वा मध्ये पवनो वायुर् अहम् अस्मि । शस्त्रभृताम् शस्त्र-धारिणां युद्ध-कुशलानां मध्ये रामो दाशरथिर् अखिल-राक्षस-कुल-क्षय-करः परम-वीरो ऽहम् अस्मि । साक्षात्-स्वरूपस्याप्य् अनेन रूपेण चिन्तनार्थं वृष्णीनां वासुदेवो ऽस्मीतिवद् अत्र पाठ इति प्राग् उक्तम् । झषाणां मत्स्यानां मध्ये मकरो नाम तज्-जाति-विशेषः । स्रोतसाम् वेगेन चलज्-जलानां नदीनां मध्ये सर्व-नदी-श्रेष्ठा जाह्नवी गङ्गाहम् अस्मि ॥31॥ विश्वनाथः : पवतां वेगवतां पवित्रीकुर्वतां वा मध्ये रामः परशुरामस् तस्यावेशावतारत्वाद् आवेशानां च जीव-विशेषत्वाद् युक्तम् एव विभूतित्वम् । तथा च भागवतामृत-धृत-पाद्म-वाक्यं- एतत् ते कथितं देवि जामदग्नेर् महात्मनः । शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ [LBhÃg 1.4.39] आविष्टो भार्गवे चाभूत् इति च । आवेशावतार-लक्षणं च तत्रैव भागवतामृते यथा- ज्ञान-शक्त्य्-आदि-कलया यत्राविष्टो जनार्दनः । त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥ [LBhÃg 1.1.18] इति । झषाणां मत्स्यानां मकरो मत्स्य-जाति-विशेषः । स्रोतसाम् स्रोतस्वतीनाम् ॥31॥ बलदेवः : पवतां पावनानां वेगवतां च मध्ये पवनो वायुर् अहम् । रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरस् तज्-जाति-विशेषो ऽहम् । स्रोतसाम् प्रवहज्-जलानां मध्ये जाह्नवी गङ्गाहम् ॥31॥ __________________________________________________________ BhG 10.32 सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन । अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥32॥ श्रीधरः : सर्गाणाम् इति । सृज्यन्त इति सर्गा आकाशादयः । तेषाम् आदिवन्तश् च मध्यं चैवाहम् । अहम् आदिश् च मध्यं चेत्य् अत्र सृष्ट्य्-आदि-कर्तृत्वं पारमैश्वर्यम् उक्तम् । अत्र तूत्पत्ति-स्थिति-प्रलया मद्-विभूतित्वेन ध्येया इत्य् उच्यते इति विशेषः । अध्यात्म-विद्यात्म-विद्या । प्रवदतां वादिनां सम्बन्धिन्यो वाद-जल्प-वितण्डाख्यास् तिस्रः कथाः प्रसिद्धाः । तासां मध्ये वादो ऽहम् । यत्र द्वाभ्याम् अपि प्रमाणतस् तर्कतश् च स्वपक्षः स्थाप्यते पर-पक्षश् च च्छल-जाति-निग्रह-स्थानैस् तत्-पक्षं दूषयति न तु स्व-पक्षं स्थापयति, सा वितण्डा नाम कथा । तत्र जल्प-वितण्डे विजिगीषमाणयोर् वादिनोः शक्ति-परीक्षा-मात्र-फले । वादस् तु वीत-रागयोः शिष्याचार्ययोर् अन्ययोर् वा तत्त्व-निरूपण-फलः । अतो ऽसौ श्रेष्ठत्वान् मद्-विभूतिर् इत्य् अर्थः ॥32॥ मधुसूदनः : सर्गाणाम् अचेतन-सृष्टीनाम् आदिर् अन्तश् च मध्यं चोत्पत्ति-स्थिति-लया अहम् एव । हे अर्जुन । भूतानां जीवाविष्टानां चेतनत्वेन प्रसिद्धानाम् एवादिर् अन्तश् च मध्यं चेत्य् उक्तम् उपक्रमे, इह त्व् अचेतन-सर्गाणाम् इति न पौनरुक्त्यम् । विद्यानां मध्ये ऽध्यात्म-विद्या मोक्ष-हेतुर् आत्म-तत्त्व-विद्याहम् । प्रवदतां प्रवदत्-सम्बन्धिनां कथा-भेदानां वाद-जल्प-वितण्डात्मकानां मध्ये वादो ऽहम् । भूतानाम् अस्मि चेतनेत्य् अत्र यथा भूत-शब्देन तत्-सम्बन्धिनः परिणामा लक्षितास् तथेह प्रवदच्-छब्देन तत्-सम्बन्धिनः कथा-भेदा लक्ष्यन्ते । अतो निर्धारणोपपत्तिः । यथा श्रुते तूभयत्रापि सम्बन्धे षष्ठी । तत्र तत्त्व-बुभुत्स्वोर् वीतरागयोः स-ब्रह्मचारिणोर् गुरु-शिष्ययोर् वा प्रमाणेन तर्केण च साधन-दूषणात्मा स-पक्ष-प्रतिपक्ष-परिग्रहस् तत्त्व-निर्णय-पर्यन्तो वादः । तद् उक्तं प्रमाण-तर्क-साधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्ष-प्रतिपक्ष-परिग्रहो वादः इति । वाद-फलसय तत्त्व-निर्णयस्य durdurƬha-वादि-निराकरणेन संरक्षणार्थं विजिगीषु-कथे जल्प-वितण्डे जय-परायज-मात्र-पर्यन्ते । तद् उक्तम् तत्त्वाध्यवसाय-संरक्षणार्थं जल्प-वितण्डे बीज-प्ररोह-संरक्षणार्थं कण्टक-शाखा-प्रावरणवत् [न्यायद् 4.2.47] इति । छल-जाति-निग्रह-स्थानैः पर-पक्षो दूष्यत इति जल्पे वितण्डायां च समानम् । तत्र वितण्डायाम् एकेन स्व-पक्षः स्थाप्यत एव, अन्येन च स दूष्यत एव । जल्पे तूभाभ्याम् अपि स्व-पक्षः स्थाप्यत उभाभ्याम् अपि पर-पक्षो दूष्यत इति विशेषः । तद् उक्तं यथोक्तोपपन्न-च्छल-जाति-निग्रह-स्थान-साधनोपलम्भो जल्पः स प्रतिपक्ष-स्थापना-हीनो वितण्डा इति । अतो वितण्डा-द्वय-शरीरत्वाज् जल्पो नाम नैका कथा, किन्तु शक्त्य्-अतिशय-ज्ञानार्थं समय-बन्ध-मात्रेण प्रवर्तत इति खण्डन-काराः । तत्त्वाध्य्वसाय-पर्यवसायित्वेन तु वादस्य श्रेष्ठत्वम् उक्तम् एव ॥32॥ विश्वनाथः : सृज्यन्त इति सर्गा आकाशादयस् तेषाम् आदिः सृष्टिर् अन्तः संहारः । मध्यं पालनं चेति सृष्टि-स्थिति-प्रलया मद्-विभूतित्वेन ध्येया इत्य् अर्थः । अहम् आदिश् च मध्यं चेत्य् अत्र सृष्ट्य्-आदि-कर्ता परमेश्वर एवोक्तः । विद्यानां ज्ञानानां मध्ये अहम् आत्म-विद्या आत्म-ज्ञानम् । प्रवदतां स्व-पक्षं स्थापन-पर-पक्ष-दूषणादि-रूप-जल्प-वितण्डादि-कुर्वतां वादस् तत्त्व-निर्णयः प्रवृत्ति-सिद्धान्ते यः सो ऽहम् ॥32॥ बलदेवः : सर्गाणां महद्-आदीनां जड-सृष्टीनाम् आदिर् अन्तो मध्यं चाहम् इति तेषां सर्ग-संहार-पालनानि मद्-विभूतितया भाव्यानीत्य् अर्थः । अहम् आदिश् च इत्य् आदौ मत्-स्वांश-चेतनानां भूतानां सर्गादि-हेतुर् मद्-विभूतिर् इत्य् उक्तमतो न पुनः पुनर्-उक्तिः । अङ्गानि वेदाश् चत्वारो मीमांसा न्याय-विस्तरः । धर्म-शास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥ इत्य् उक्तानां विद्यानां मध्ये ऽध्यात्म-विद्या सपरिकर-परमात्म-निर्णेत्री चतुर्लक्षणी वेदान्त-विद्याहम् एवेत्य् अर्थः । प्रवदतां सम्बन्धी यो वादः सो ऽहम् । तेषां खलु वाद-जल्प-वितण्डास् तिस्रः कथाः प्रसिद्धाः । तत्रोभय-साधनवती विजिगीषु-कथा जल्पः । यत्रोभाभ्यां प्रमाणेन तर्केन्ण स्व-पक्षः स्थाप्यते छल-जाति-निग्रह-स्थानैः पर-पक्षो दूष्यते स्व-पक्ष-स्थापन-हना पर-पक्ष-दूषणावसाना कथा वितण्डा । एते प्रवदतोर् विजिगीष्वोः शक्ति-मात्र-परीक्षके निष्फले तत्त्व-बुभुत्सु-कथा वादः । स च तत्त्व-निर्णय-फलकत्वेनोत्कृष्टत्वान् मद्-विभूतिर् इति ॥32॥ __________________________________________________________ BhG 10.33 अक्षराणाम् अकारो ऽस्मि द्वन्द्वः सामासिकस्य च । अहम् एवाक्षयः कालो धाताहं विश्वतोमुखः ॥33॥ श्रीधरः : अक्षराणाम् इति । अक्षराणां वर्णानां मध्ये अकारो ऽस्मि । तस्य सर्व-वाङ्मयत्वेन श्रेष्ठत्वात् । तथा च श्रुतिः अकारो वै सर्वा वाक् सैषा स्पर्शोषम्भिर् व्यज्यमाना बह्वी नाना-रूपा भवति [Ai.ù. 1.3.6] इति । सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वः राम-कृष्णाव् इत्य्-आदि-सामासो ऽस्मि । उभय-पद-प्रधानत्वेन श्रेष्ठत्वात् । अक्षयः प्रवाह-रूपः कालो ऽहम् एव । कालः कलयताम् अहम् इत्य् अत्रायुर् गणनात्मकः संवत्सर-शताद्य्-आयुः स्वरूपः काल उक्तः । स च तस्मिन्न् आयुषि क्षीणे सति क्षीयते । अत्र तु प्रवाहात्मको ऽक्षयः काल उच्यते इति विशेषः । कर्म-फल-विधातॄणां मध्ये विश्वतोमुखो धाता । सर्व-कर्म-फल-विधाताहं इत्य् अर्थः ॥33॥ मधुसूदनः : अक्षराणां सर्वेषां वर्णानां मध्ये ऽकारो ऽहम् अस्मि । a-कारो वै सर्वा वाक् [Ai.ù. 1.3.6] इति श्रुतेस् तस्य श्रेष्ठत्वं प्रसिद्धम् । द्वन्द्वः समास उभय-पदार्थ-प्रधानः सामासिकस्य समास-समूहस्य मध्ये ऽहम् अस्मि । पूर्व-पदार्थ-प्रधानो ऽव्ययीभाव उत्तर-पदार्थ-प्रधानस् तत्पुरुषो ऽन्यपदार्थ-प्रधानो बहुव्रीहिर् इति तेषाम् उभय-पदार्थ-साम्याभावेनापकृष्टत्वात् । क्षयि-कालाभिमान्य् अक्षयः कालः ज्ञः काल-कालो गुणी सर्व-विद्यः इत्य् आदि-श्रुति-प्रसिद्धो ऽहम् एव । कालः कलयताम् अहम् इत्य् अत्र तु क्षयी काल उक्त इति भेदः । कर्म-फल-विधातॄणां मध्ये विश्वतोमुखः सर्वतो मुखो धाता सर्व-कर्म-फल-दातेश्वरो ऽहम् इत्य् अर्थः ॥33॥ विश्वनाथः : सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वः उभय-पदार्थ-प्रधानत्वेन तस्य समासेषु श्रैष्ठ्यात् । अक्षयः कालः संहर्तॄणां मध्ये महाकालो रुद्रो विश्वतोमुखश् चतुर्भ्यो ऽहं धाता स्रष्टॄणां मध्ये ब्रह्मा ॥33॥ बलदेवः : अक्षराणां वर्णानां मध्ये ऽहम् a-कारो ऽस्मि । a-कारो वै सर्वा वाक् [Ai.ù. 1.3.6] इति श्रुतिश् च । सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वो ऽहम् । अव्ययीभाव-तत्पुरुष-बहुव्रीहिषूभय-पदार्थ-प्रधानता-विरहिषु मध्ये तस्योभय-पदार्थ-प्रधानतयोत्कृष्ट्तत्वात् । संहर्तॄणां मध्ये ऽक्षयः । कालः सङ्कर्षण-मुखोत्थः कालाग्निर् अहम् । स्रष्टॄणां मध्ये विश्वतोमुखश् चतुर्-वक्त्रो धाता विधिर् अहम् ॥33॥ __________________________________________________________ BhG 10.34 मृत्युः सर्वहरश् चाहम् उद्भवश् च भविष्यताम् । कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥34॥ श्रीधरः : मृत्युर् इति । संहारकानां मध्ये सर्वहरो मृत्युर् अहम् । भविष्यतां भावि-कल्याणानां प्राणिनाम् उद्भवो ऽभुदयो ऽहम् । नारीणां मध्ये कीर्त्य्-आद्याः स्पत-देवता-रूपाः स्त्रियो ऽहम् । यासाम् आभास-मात्र-योगेन प्राणिनः श्लाघ्या भवन्ति ताः कीर्त्य्-आद्याः स्त्रियो मद्-विभूतयः ॥34॥ मधुसूदनः : संहार-कारिणां मध्ये सर्व-हरः सर्व-संहार-कारी मृत्युर् अहम् । भविष्यतां भावि-कल्याणानां य उद्भव उत्कर्षः स चाहम् एव । नारीणां मध्ये कीर्तिः श्रीर् वाक् स्मृतिर् मेधा धृतिः क्षमेति च सप्त धर्म-पत्न्यो ऽहम् एव । तत्र कीर्तिर् धार्मिकत्व-निमित्ता प्रशस्तत्वेन नाना-दिग्-देशीय-लोक-ज्ञान-विषयता-रूपा ख्यातिः । श्रीर् धर्मार्थ-काम-सम्पत् शरीर-शोभा वा कान्तिर् वा । वाक् सरस्वती सर्वस्यार्थस्य प्रकाशिका संस्कृता वाणी । च-कारान् मूर्त्यादयो ऽपि धर्म-पत्न्यो गृह्यन्ते । स्मृतिश् चिरानुभूतार्थ-स्मरण-शक्तिः । अनेइक-ग्रन्थार्थ-धारणा-शक्तिर् मेधा । धृतिर् अवसादे ऽपि शरीरेन्द्रिय-संघातोत्तम्भन-शक्तिः । उच्छृङ्खल-प्रवृत्ति-कारणेन चापल-प्राप्तौ तन्-निवर्तन-शक्तिर् वा । क्षमा हर्ष-विषादयोर् अविकृत-चित्तता । यासाम् आभास-मात्र-सम्बन्धेनापि जनः सर्व-लोकादरणीयो भवति तासां सर्व-स्त्रीषूत्तमत्वम् अतिप्रसिद्धम् एव ॥34॥ विश्वनाथः : प्रातिक्षणिकानां मृत्यूनां मध्ये सर्वहरः सर्व-स्मृति-हरो मृत्युर् अहं यद् उक्तं मृत्युर् अत्यन्त-विस्मृतिः इति । भविष्यतां भाविनां प्राणि-विकाराणां मध्ये उद्भवः प्रथम-विकारो जग्माहम् । नारीणां मध्ये कीर्तिः ख्यातिः । श्रीः कान्तिः वाक् संस्मृता वाणीति तिस्रस् तथा स्मृत्य्-आदयश् चतस्रः च-कारात् मूर्त्यादयश् चान्या धर्म-पत्न्यश् चाहम् ॥34॥ बलदेवः : प्रातिक्षणिकानां मृत्यूनां मध्ये सर्व-स्मृति-हरो मृत्युर् अहम् । भविष्यतां भाविनां प्राणि-विकाराणाम् उद्भवो जन्माख्यः प्रथम-विकारो ऽहम् । नारीणां मध्ये कीर्त्य्-आदयः सप्त मद्-विभूतयः । दैवता ह्य् एताः । यासाम् आभासेनापि नराः श्लाघ्या भवन्ति । तत्र कीर्तिर् धार्मिकत्वादि-साद्गुण्य-ख्यातिः । श्रीस् त्रि-वर्ग-सम्पत् काय-द्युतिर् वा । वाक् सर्वार्थ-व्यञ्जका संस्कृत-bhëà । स्मृतिर् अनुभूतार्थ-स्मरण-शक्तिः । मेधा बहु-शास्त्रार्थावधारण-शक्तिः । धृतिश् चापल्य-प्राप्तौ तन्-निवर्तन-शक्तिः । क्षमा हर्षे विषादे च प्राप्ते निर्विकार-चित्तता ॥34॥ __________________________________________________________ BhG 10.35 बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् । मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ॥35॥ श्रीधरः : बृहत्-सामेति । त्वाम् इद्धि हवामहे [Rv 6.46.1] इत्य् अस्याम् ऋचि गीयमानं बृहत्-साम । तेन चेन्द्रं सर्वेश्वरत्वेन स्थूयत इति श्रैष्ठ्यम् । छन्द-विशिष्टानां मन्त्राणां मध्ये गायत्री मन्त्रो ऽहम् । द्विजत्वापादकत्वेन सोमाहरणे च श्रेष्ठत्वात् । कुसुमाकरो वसन्तः ॥35॥ मधुसूदनः : वेदानां सामवेदो ऽस्मीत्य् उक्तं तत्रायम् अन्यो विशेषः साम्नाम् ऋग्-ak«arÃrƬhÃnÃæ गीति-विशेषाणां मध्ये त्वाम् इद्धि हवामह [Rv 6.46.1] इत्य् अस्याम् ऋचि गीति-विशेषो बृहत्-साम । तच् चातिरात्रे पृष्ठ-स्तोत्रं सर्वेश्वरत्वेनेन्द्र-स्तुति-रूपम् अन्यतः श्रेष्ठत्वाद् अहम् । छन्दसां नियताक्षर-पादत्व-रूप-च्छन्दो-विशिष्टानाम् ऋचां मध्ये द्विजातेर् द्वितीय-जन्म-हेतुत्वेन प्रातः-सवनादि-सवन-त्रय-व्यापित्वेन तिर्ष्टुभ्-जगतीभ्यां सोमाहरणार्थं गताभ्यां सोमो न लब्धो ऽक्षराणि च हारितानि जगत्या त्रीणि त्रिष्टुभैकम् इति चत्वारि तैर् अक्षरैः सह सोमस्याहरणेन च सर्व-श्रेष्ठा गायत्र्य्-ऋग् अहम् । चतुर्-अक्षराणि ह वा अग्रे छन्दांस्य् आसुततो जगती सोमम् अच्छात्पत् सा त्रीण्य् अक्षराणि हित्वा जगाम् ततस् त्रिष्टुप् सोमम् अच्छापतत् सैकम् अक्षरं हित्वापतत् ततो गायत्री सोमम् अच्छापतत् सा तानि चाक्षराणि हरन्त्य् आगच्छत् सोमं च तस्माद् अष्टाक्षरा गायत्री इत्य् उपक्रम्य तदाहुर् गायत्राणि वै सर्वाणि सवनानि गायत्री ह्य् एवैतद् उपसृजमानैः इति शतपथ-श्रुतेः । गायत्री वा इदं सर्वं भूतम् इत्य्-आदि-छान्दोग्य-श्रुतेश् च । मासानां द्वादशानां मध्ये ऽभिनिवशालि-वास्तूक-शाकादि-शाली शीर्तातप-शून्यत्वेन च सुख-हेतुर् मार्गशीर्षो ऽहम् । ऋतूनां षण्णां मध्ये कुसुमाकरः सर्व-सुगन्धि-कुसुमानाम् आकरो ऽतिरमणीयो वसन्तः । वसन्ते ब्राह्मणम् उपनयीत । वसन्ते ब्राह्मणो ऽग्नीनाद् अधीत । वसन्ते वसन्ते ज्योतिषा यजेत । तद् वै वसन्त एवाभ्यारभेत । वसन्तो वै ब्राहमस्य र्तुः । इत्य् आदि-शास्त्र-प्रसिद्धो ऽहम् अस्मि ॥35॥ विश्वनाथः : वेदानां सामवेदो ऽस्मीत्य् उक्तम् । तत्र साम्नाम् अपि मध्ये बृहत्-साम त्वाम् इद्धि हवामहे [Rv 6.46.1] इत्य् अस्याम् ऋचि विगीयमानं बृहत्-साम । छन्दसां मध्ये गायत्री नाम छन्दः । कुसुमाकरो वसन्तः ॥35॥ बलदेवः : वेदानां सामवेदो ऽस्मीत्य् उक्तं प्राक् । तत्रान्यं विशेषम् आह बृहद् इति । साम्नाम् ऋग्-अक्षर-rƬhÃnÃæ गीति-विशेषाणां मध्ये त्वाम् इद्धि हवामहे [Rv 6.46.1] इत्य् अस्याम् ऋचि गीतिं विशेषो बृहत्-साम तच् चातिरात्रे पृष्ठ-स्तोत्रं सर्वेश्वरत्वेन्द्र-स्तुति-रूपम् अन्य-सामोत्कृष्टत्वाद् अहम् । छन्दसां नियताक्षर-पादत्व-रूप-च्छन्दो-विशिष्टानाम् ऋचां मध्ये गायत्री ऋग् अहं द्विजातेर् द्वितीय-जन्म-हेतुत्वेन तस्याः श्रैष्ठ्यात् । गायत्री वा इदं सर्वं भूतं यद् इदं किं च इति ब्रह्मावतारत्व-श्रवणाच् च । मार्गशीर्षो ऽहम् इत्य् अभिनव-धानाय्दि-सम्पत्त्या तस्यान्येभ्यः श्रैष्ठ्यात् । कुसुमाकरो वसन्तो ऽहम् इति शीतातपाभावेन विविध-सुगन्धि-पुष्पमयत्वेन मद्-उत्सव-हेतुत्वेन च तस्यान्येभ्यः श्रैष्ठ्यात् ॥35॥ __________________________________________________________ BhG 10.36 द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् । जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥36॥ श्रीधरः : द्यूतम् इति । छलयतां अन्योन्य-वञ्चन-पराणां सम्बन्धि द्यूतम् अस्मि । तेजस्विनाम् प्रभाववतां तेजः प्रभावो ऽस्मि । जेतॄणां जयो ऽस्मि । व्यवसायिनाम् उद्यमवतां व्यवसाय उद्यमो ऽस्मि । सत्त्ववतां सात्त्विकानां सत्त्वम् अहम् ॥36॥ मधुसूदनः : छलयतां छलस्य पर-वञ्चनस्य कर्तॄणां सम्बन्धि द्यूतम् अक्ष-देवनादि-लक्षणं सर्वस्वापहारकारणम् अहम् अस्मि । तेजस्विनाम् अत्युग्र-प्रभाववतां सम्बन्धि तेजो ऽप्रतिहताज्ञत्वम् अहम् अस्मि । जेतॄणां पराजितापेक्षयोत्कर्ष-लक्षणो जयो ऽस्मि । व्यवसायिनां व्यवसायः फलाव्यभिचार्य्-उद्यमो ऽहम् अस्मि । सत्त्ववतां सात्त्विकानां धर्म-ज्ञान-वैराग्यैश्वर्य-लक्षणं सत्त्व-कार्यम् एवात्र सत्त्वम् अहम् ॥36॥ विश्वनाथः : छलयताम् अन्यो ऽन्य-वञ्चन-पराणां सम्बन्धि द्यूतम् अस्मि । जेतॄणां जयो ऽस्मि । व्यवसायिनाम् उद्यमवतां व्यवसायो ऽस्मि । सत्त्ववताम् बलवतां सत्त्वं बलम् अस्मि ॥36॥ बलदेवः : छलतां मिथो वञ्चनां कुर्वतां सम्बन्धि द्यूतं सर्वस्व-हरम् अक्षदेवनाद्य् अहम् । तेजस्विनाम् प्रभावतां सम्बन्धि तेजः प्रभावो ऽहम् । अस्मि । जेतॄणां पराजितापेक्षयोत्कर्ष-लक्षणो जयो ऽस्मि । जेतॄणां सम्बन्धि जयो ऽहम् । व्यवसायिनाम् उद्यमिनां सम्बन्धी व्यवसायः । फलवान् उद्यमो ऽहम् । सत्त्ववताम् बलिनां सम्बन्धी सत्त्वं बलम् अहम् ॥36॥ __________________________________________________________ BhG 10.37 वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः । मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥37॥ श्रीधरः : वृष्णीनाम् इति । वासुदेवो यो ऽहं त्वाम् उपदिशामि । धनञ्जयस् त्वम् एव यद् विभूतिः । मुनीनां वेदार्थ-मनन-शीलानां वेद-व्यासो ऽहम् । कवीनां क्रान्त-दर्शिनाम् उशना नाम कविः शुक्रः ॥37॥ मधुसूदनः : साक्षाद् ईश्वरस्यापि विभूति-मध्ये पाठस् तेन रूपेण चिन्तनार्थ इति प्राग् एवोक्तम् । वृष्णीनां मध्ये वासुदेवो वसुदेव-पुत्रत्वेन प्रसिद्धस् त्वद्-उपदेष्टायम् अहम् । तथा पाण्डवानां मध्ये धनञ्जयस् त्वम् एवाहम् । मुनीनां मनन-शीलानाम् अपि मध्ये वेद-व्यासो ऽहम् । कवीनां क्रान्त-दर्शिनां सूक्ष्मार्थ-विवेकिनां मध्ये उशना कविर् इति ख्यातः शुक्रो ऽहम्॥37॥ विश्वनाथः : वृष्णीनां मध्ये वासुदेवो वसुदेवो मत्-पिता मद्-विभूतिः । प्रज्ञादित्वात् स्वार्थिको ऽण् [PÃï 5.4.38] वृष्णीनाम् अहम् एवास्मि इत्य् अनुक्तेर् अस्यान्यार्थता नेष्टा ॥37॥ बलदेवः : वृष्णीनां मध्ये वासुदेवो वसुदेव-पुत्रः सङ्कर्षणो ऽहम् । न च वासुदेवः कृष्णो ऽहम् इति व्याख्येयं तस्य स्वयंरूपस्य विभूतित्वायोगात् । महत्-स्रष्टादीनां वामन-कपिलादीनां च साक्षाद् ईश्वरत्वे ऽपि विभूतित्वेनोक्तिः स्वांशावतारत्वात् तेन रूपेण चिन्त्यत्व-विवक्षया वा युज्यते । स्वांशत्वं चानभिव्यञ्जित-सर्व-शक्तित्वं बोध्यम् । पाण्डवानां मध्ये धनञ्जयस् त्वम् अहम् अस्मि । नावतारत्वेनान्येभ्यः श्रैष्ठ्यात् । मुनीनां देवार्थ-मनन-पराणां मध्ये व्यासो बादरायणो ऽहम् । मद्-अवतारत्वेन तस्यान्येभ्यः श्रैष्ठ्यात् । कवीनां सूक्ष्मार्थ-विवेचकानां मध्ये उशनाः शुक्रो ऽहम् । यः कविर् इति ख्यातः ॥37॥ __________________________________________________________ BhG 10.38 दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥38॥ श्रीधरः : दण्ड इति । दमयतां दमन-कर्तॄणां सम्बन्धी दण्डो ऽस्मि । येनासंयता अपि संयता भवन्ति स दण्डो मद्-विभूतिः । जेतुम् इच्छतां सम्बन्धिनी सामाद् अप्य् उपाय-रूपा नीतिर् अस्मि । गुह्यानां गोप्यानां गोपन-हेतु-मौनम् अवचनम् अहम् अस्मि । न हि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । ज्ञानवतां तत्त्व-ज्ञानिनां यज् ज्ञानम् तद् अहम् अस्मि ॥38॥ मधुसूदनः : दमयताम् अदान्तान् उत्पथान् पथि प्रवर्तयताम् उत्पथ-प्रवृत्तौ निग्रह-हेतुर् दण्डो ऽहम् अस्मि । जिगीषतां जेतुम् इच्छतां नीतिर् न्यायो जयोपायस्य प्रकाशको ऽहम् अस्मि । गुह्यानां गोप्यानां गोपन-हेतुर् मौनं वाचं-यमत्वम् अहम् अस्मि । नहि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । गुह्यानां गोप्यानां मध्ये स-संन्यास-श्रवण-मनन-पूर्वकम् आत्मनो निदिध्यासन-लक्षणं मौनं वाहम् अस्मि । ज्ञानवतां ज्ञानिनां यच्-छ्रवण-मनन-निदिध्यासन-परिपाक-प्रभवम् अद्वितीयात्म-साक्षात्कार-रूपं सर्वाज्ञान-विरोधि ज्ञानं तद् अहम् अस्मि ॥38॥ विश्वनाथः : दमन-कर्तॄणां सम्बन्धी दण्डो ऽहम् ॥38॥ बलदेवः : दमयतां दण्ड-कर्तॄणां सम्बन्धी दण्डो ऽहम् । येनोत्पथगाः सत्-पथे चरन्ति स दण्डो मद्-विभूतिर् इत्य् अर्थः । जिगीषतां जेतुम् इच्छतां सम्बन्धिनी नीतिर् न्यायो ऽहम् । गुह्यानां श्रवणादिभ्यां तस्य श्रैष्ठ्यात् । ज्ञानवतां परावरत्-तत्त्व-विदां सम्बन्धी तत्-तद्-विषयक-ज्ञानम् अहम् ॥38॥ __________________________________________________________ BhG 10.39 यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन । न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥39॥ श्रीधरः : यच् चापीति । यद् अपि च सर्व-भूतानां बीजं प्ररोह-कारणं तद् अहम् । तत्र हेतुः -मया विना यत् स्याद् भवेत् तच् चरम् अचरं वा भूतं नास्त्य् एवेति ॥39॥ मधुसूदनः : यद् अपि च सर्व-भूतानां प्ररोह-कारणं बीजं तन्-मायोपाधिकं चैतन्यम् अहम् एव । हे अर्जुन ! मया विना यत् स्याद् भवे चरम् अचरं वा भूतं वस्तु तन् नास्त्य् एव यतः सर्वं मत्-कार्यम् एवेत्य् अर्थः ॥39॥ विश्वनाथः : बीजं प्ररोहकारणं यत् तद् अहम् अस्मि । तत्र हेतुः -- मया विना यत् स्यात् चरम् अचरं वा तन् नैवास्ति मिथ्यैवेत्य् अर्थः ॥39॥ बलदेवः : यच् च सर्व-भूतानां बीजं प्ररोह-कारणं तद् अप्य् अहम् । तत्र हेतुः - न तद् इति । मया सर्व-शक्तिमतां परेशेन विना यच् चरम् अचरं च भूतं तत्त्वं स्यात् तन् नास्ति मृषैवेत्य् अर्थः ॥39॥ __________________________________________________________ BhG 10.40 नान्तो ऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥40॥ श्रीधरः : प्रकरणार्थम् उपसंहरति नान्तो ऽस्तीति । अनन्तत्वाद् विभूतीनां ताः साकल्येन वक्तुं न शक्यते । एष तु विभूति-विस्तर उद्देशत सङ्क्षेपतः प्रोक्तः ॥40॥ मधुसूदनः : प्रकरणार्थम् उपसंहरन् विभूतिं संक्षिपति नान्तो ऽस्तीति । हे परन्तप परेषां शत्रूणां काम-क्रोध्य-लोभादीनां ताप-जनक ! मम दिव्यानां विभूतीनाम् अन्त इयत्ता नास्ति । अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्-मात्र-विषयत्वात् सर्वज्ञतायाः । एष तु त्वां प्रत्युद्देशत एक-देशेन प्रोक्तो विभूतेर् विस्तरो विस्तारो मया ॥40॥ विश्वनाथः : प्रकरणम् उपसंहरति नान्तो ऽस्तीति एष तु विस्तरो बाहुल्यम् उद्देशतो नाम-मात्रत एव कृतः ॥40॥ बलदेवः : प्रकरणम् उपसंहरति नान्तो ऽस्तीति । विस्तरो विस्तार उद्देशत एक-देशत एक-देशेन प्रोक्तः ॥40॥ __________________________________________________________ BhG 10.41 यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा । तत् तद् एवावगच्छ त्वं मम तेजो ऽंशसंभवम् ॥41॥ श्रीधरः : पुनश् च साकङ्क्षं प्रति कथञ्चित् साकल्येन कथयति यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सम्पत्ति-युक्तम् । ऊर्जितं केनापि प्रभाव-बलादिना गुणेनातिशयितम् । यद् यत् सत्त्वं वस्तु-मात्रं भवेत्, तत् तद् एव मम तेजसः प्रभावस्यांशेन सम्भूतं जानीहि ॥41॥ मधुसूदनः : अनुक्ता अपि भगवतो विभूतीः सङ्ग्रहीतुम् उपलक्षणम् इदम् उच्यते यद् यद् इति । यद् यत् सत्त्वं प्राणि-विभूतिमद् ऐश्वर्य-युक्तम्, तथा श्रीमत् श्रीर् लक्ष्मीः सम्पत्, शोभा, कान्तिर् वा तया युक्तम् । तयोर्जितं बलाद्य्-अतिशयेन युक्तं तत् तद् एव मम तेजसः शक्तेर् अंशेन सम्भूतं त्वम् अवगच्छ जानीहि ॥41॥ विश्वनाथः : अनुक्ता अपि त्रैकालिकीर् विभूतीः सङ्ग्रहीतुम् आह यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सम्पत्ति-युक्तम् ऊर्जितं बल-प्रभावाद्य्-अधिकं सत्त्वं वस्तु-मात्रम् ॥41॥ बलदेवः : अनुक्ता विभूतीः सङ्ग्रहीतुम् आह यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सौन्दर्येण सम्पत्त्या वा युक्तम् ऊर्जितं बलेन युक्तं वा यद् यत् सत्त्वं वस्तु भवति, तत् तद् एव मम तेजो ऽंशेन शक्ति-लेशेन सम्भवं सिद्धम् अवगच्छ प्रतीहीति स्वायत्तत्व-स्वव्याप्यत्वाभ्यां सर्वे ऽभेद-निर्देशा नीता वामनादीनां तन्-निर्देशास् तु सङ्गमिताः सन्ति ॥41॥ __________________________________________________________ BhG 10.42 अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥42॥ श्रीधरः : अथवा किम् एतेन परिच्छिन्न-विभूति-दर्शनेन ? सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् आह अथवेति । बहुना पृथक्-ज्ञातेन किं तव कार्यम् ? यस्माद् इदं सर्वं जगद् एकांशेनैक-देश-मात्रेण विष्टभ्य धृत्वा व्याप्येति वा अहम् एव स्थितः । मद्-व्यतिरिक्तं किंचिद् अस्ति पादो ऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि [Rv 8.4.17.3] इति श्रुतेः । तस्मात् किम् अनेन परिच्छिन्न-दर्शनेन सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् अभिप्रायः ॥42॥ इन्द्रिय-द्वारतश् चित्ते बहिर् धावति सत्य् अपि । ईश-दृष्टि-विधानाय विभूतिर् दशमे ऽब्रवीत् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां विभूति-योगो नाम दशमो ऽध्यायः ॥ ॥10॥ मधुसूदनः : एवम् अवयवशो विभूतिम् उक्त्वा साकल्येन ताम् आह अथवेति । अथवेति पक्षान्तरे । बहुनैतेन सावशेषेण ज्ञातेन किं तव स्यात् । हे अर्जुन ! इदं कृत्स्नं सर्वं जगद् एकांशेनैकदेश-मात्रेण विष्टभ्य विधृत्य व्याप्य वाहम् एव स्थितो न मद्-व्यतिरिक्तं किंचिद् अस्ति पादो ऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि इति श्रुतेः । तस्मात् किम् अनेन परिच्छिन्न-दर्शनेन सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् अभिप्रायः ॥42॥ कुर्वन्ति के ऽपि कृतिनः क्वचिद् अप्य् अनन्ते स्वान्तं विधाय विष्यान्तर-शान्तिम् एव । त्वत्-पाद-पद्म-विगलन्-मकरन्द-बिन्दुम् आस्वाद्य माद्यति मुहुर् मधुभिन् मनो मे ॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् अधिकारि-भेदेन विभूति-योगो नाम दशमो ऽध्यायः ॥10॥ विश्वनाथः : बहुना पृथक्-पृथग्-ज्ञातेन किं फलं समुदितम् एव जानीहीत्य् आह विष्टभ्येति । एकांशेनैकेनैवांशेन प्रकृत्य्-अन्तर्यामिना पुरुष-रूपेणैवेदं सृष्टं जगद् विष्टभ्याधिष्ठानत्वाद् विधृत्याधिष्ठातृत्वाद् अधिष्ठाय । नियन्तृत्वान् नियम्य व्यापकत्वाद् व्याप्य कारणत्वात् सृष्ट्वा स्थितो ऽस्मि ॥42॥ विश्वं श्री-कृष्ण एवातः सेवस् तद्-दत्तया धिया । स एवास्वाद्य-माधुर्य इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु दशमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥10॥ बलदेवः : एवम् अवयवशो विभूतीर् अपवर्ण्य साम्सत्येन ताः प्राह अथवेति । बहुना पृथक्-पृथग्-उपदिश्यमानेन विभूति-विषयकेण ज्ञानेन तव किं प्रयोजनम् । हे अर्जुन ! चिद्-अचिद्-आत्मकं हर-विरिञ्चि-प्रमुखं कृत्स्नं जगद् अहम् एकेनैव प्रकृत्याद्य्-अन्तर्यामिणा पुरुषाख्येनांशेन विष्टभ्य स्रष्टृत्वात् स्रष्टा धारकत्वाद् धृत्वा व्यापकत्वाद् व्याप्य पालकत्वात् पालयित्वा च स्थितो ऽस्मीति सर्जनादीनि मद्-विभूतयो मद्-व्याप्तेषु सर्वेष्व् ऐश्वर्यादि-सर्वाणि वस्तूनि मद्-विभूतितया बोध्यानीति ॥42॥ यच् छक्ति-लेशात् सूर्याद्या भवन्त्य् अत्युग्र-तेजसः । यद्-अंशेन धृतं विश्वं स कृष्णो दशमे ऽर्चयेत् ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye दशमो ऽध्यायः ॥10॥ [*ENDNOTE] मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश् च महाभागः सदृशा वै स्वयम्भुवा ॥ सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः ॥ [Mbh 12.201.4-5 (or 12.335.28-29]