Bhagavadgita 9 with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 9.1 श्री-भगवान् उवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे । ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥1॥ श्रीधरः - परेशः प्राप्यते शुद्ध-भक्त्येति स्थितम् अष्टमे । नवमे तु तद्-ऐश्वर्यम् अत्याश्चर्यं प्रपञ्च्यते ॥ एवं तावत् saptamëÂamayo÷ स्वीयं पारमेश्वरं तत्त्वं भक्त्यैव सुलभं नान्यथा इत्य् उक्त्वा इदानीम् अचिन्त्यं स्वकीयम् ऐश्वर्यं भक्तेश् चासाधारणं prabhÃva`aprapa¤cayi«yan भगवान् उवाच इदम् इति । विशेषेण ज्ञायते ऽनेनेति विज्ञानम् उपासनम् । तत्-सहितं ज्ञानम् ईश्वर-विषयम् । इदं त्व् अनुसूयवे पुनः पुनः स्व-माहात्म्यम् एवोपदिशतीत्य् एवं परम-कारुणिके मयि दोष-दृष्टि-रहिताय । तुभ्यं वक्ष्यामि । तु-शब्दो वैशिष्ट्ये ॥1॥ मधुसूदनः - पूर्वाध्याये मूर्धन्य् anìÅ-द्वारकेण हृदय-कण्ठ-भ्रू-मध्यादि-धारणा-सहितेन सर्वेन्द्रिय-द्वार-संयम-गुणकेन योगेन स्वेच्छयोत्क्रान्त-प्राणस्यार्चिर्-आदि-मार्गेण ब्रह्म-लोकं प्रयातस्य तत्र सम्यग्-ज्ञानोदयेन कल्पान्ते पर-ब्रह्म-प्राप्ति-लक्षणा क्रम-मुक्तिर् व्याख्याता । तत्र चानेनैव प्रकारेण मुक्तिर् लभ्यते नानयथेत्य् आशङ्क्य- अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः इत्य् आदिना भगवत्-तत्त्व-विज्ञानात् साक्षान् मोक्ष-प्राप्तिर् अभिहिता । तत्र चानन्या भक्तिर् असाधारणो हेतुर् इत्य् उक्तं पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया इति । तत्र पूर्वोक्त-योग-धारणा-पूर्व-प्राणोत्क्रमणार्चिर्-आदि-मार्ग-गमन-काल-विलम्बादि-क्लेशम् अन्तरेणैव साक्षान् मोक्ष-प्राप्तये भगवत्-तत्त्वस्य तद्-भक्तेश् च विस्तरेण ज्ञापनाय नवमो ऽध्याय आरभ्यते । अष्टमे ध्येय-ब्रह्म-निरूपणेन तद्-ध्यान-निष्ठस्य गतिर् उक्ता । नवमे तु ज्ञेय-ब्रह्म-निरूपणेन ज्ञान-निष्ठस्य गतिर् उच्यत इति सङ्क्षेपः । तत्र वक्ष्यमाण-ज्ञान-स्तुत्य्-अर्थास् त्रीन् श्लोकान् । इदं प्राग् बहुधोक्तम् अग्रे च वक्ष्यमाणम् अधुनोच्यमानं ज्ञानं शब्द-प्रमाणकं ब्रह्म-तत्त्व-विषयकं ते तुभ्यं प्रवक्ष्यामि । तु-शब्दः पूर्वाध्यायोक्ताद् ध्यानाज् ज्ञानस्य वैलक्षण्यम् आह । इदम् एव सम्यग्-ज्ञानं साक्षान् मोक्ष-प्राप्ति-साधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् । तत् त्व् अन्तःकरण-शुद्धि-द्वारेदम् एव ज्ञानं सम्पाद्य क्रमेण मोक्षं जनयतीत्य् उक्तम् । कीदृशं ज्ञानं गुह्यतमं गोपनीयतमम् अतिरहस्यत्वात् । यतो विज्ञान-सहितं ब्रह्मानुभव-पर्यन्तम् । ईदृशम् अतिरहस्यम् अप्य् अहं शिष्य-गुणाधिक्याद् वक्ष्यामि तुभ्यम् अनसूयवे । असूया गुणेषु दोष-दृष्टिस् तद्-आविष्करणादि-फला । सर्वदायम् आत्मैश्वर्य-ख्यापनेनात्मानं प्रशंसति मत्-पुरस्ताद् इत्य् एवं रूपा तद्-रहिताय । अनेनार्जुअव-संयमाव् अपि शिष्य-गुणौ व्याख्यातौ । पुनः कीदृशं ज्ञानं यज् ज्ञात्वा प्राप्य मोक्ष्यसे सद्य एव संसार-बन्धनाद् अशुभात् सर्व-दुःख-हेतोः ॥1॥ विश्वनाथः --- आराध्यत्वे प्रभोर् दासैर् ऐश्वर्यं यद् अपेक्षितम् । तत् शुद्ध-भक्तेर् उत्कर्षश् चोच्यते नवमे स्फुटम् ॥ कर्म-ज्ञान-योगादिभ्यः सकाशात् भक्तेर् एवे उत्कर्षः । सा च भक्तिः प्रधानीभूता केवला चेति saptamëÂamayor उक्तम् । तत्रापि केवलाया अतिप्रबलाया ज्ञानवद् अन्तःकरण-शुद्ध्य्-आद्य्-अनपेक्षिन्या भक्तेः स्पष्टतया एव सर्वोत्कर्षः । तस्याम् अपेक्षितम् ऐश्वर्यं च वक्तुं नवमो ऽध्याय आरभ्यते । सर्व-शास्त्र-सार-भूतस्य गीता-शास्त्रस्यापि मध्यम् अध्याय-षट्कम् एव सारम् । तस्यापि मध्यमौ नवम-दशमाव् एव साराव् इत्य् अतो ऽत्र निरूपयिष्यमाणम् अर्थं स्तौति इदं त्व् इति त्रिभिः । द्वितीय-तृतीयाध्यायादिषु यद् उक्तं मोक्षोपयोगि-ज्ञानं गुह्यम् । saptamëÂamayor मत्-प्राप्त्य्-उपयोगि-ज्ञानं ज्ञायते ऽनेन भगवत्-तत्त्वम् इति ज्ञानं भक्ति-तत्त्वं गुह्यतरम् । अत्र तु केवल-शुद्ध-भक्ति-लक्षणं ज्ञानं गुह्यतमं प्रकर्षेणैव तुभ्यं वक्ष्यामि । अत्र तु ज्ञान-शब्देन भक्तिर् अवश्यं व्याख्येया, न तु प्रथम-षट्कोक्तं प्रसिद्धं ज्ञानम् । पर-श्लोके ऽव्ययम् अनश्वरम् इति विशेषण-दानाद् गुणातीतत्व-लाभाद् गुणातीता भक्तिर् एव । न तु ज्ञानम्, तस्य सात्त्विकत्वात् । अश्रद्दधानाः पुरुषा धर्मस्यास्य इत्य् अग्रिम-श्लोके धर्म-शब्देनापि भक्तिर् एवोच्यते । अनसूयवे ऽमत्सरायेत्य् अन्यो ऽपीदम् अमत्सरायैवोपदिशेद् इति विधिर् व्यञ्जितः । विज्ञान-सहितं मद्-अपरोक्षानुभव-पर्यन्तम् इत्य् अर्थः । अशुभात् संसाराद् भक्ति-प्रतिबन्धकाद् अन्तरायाद् वा ॥1॥ बलदेवः - भक्त्य्-उद्दीप्ति-करं स्वस्य पारमैश्वर्यम् अद्भुतम् । स्व-भक्तेश् च महोत्कर्षं नवमे हरिर् ऊचिवान् ॥ विज्ञानानन्द-घनो ऽसङ्ख्येय-कल्याण-गुण-रत्नालयः सर्वेश्वरो ऽहं शुद्ध-भक्ति-सुलभ इति सप्तमादिभ्याम् अभिधायेदानीं भक्तेर् उद्दीपकं निजैश्वर्यं तस्याः prabhÃva`acÃbhidhÃsyann आदौ तां स्तौति इदम् इति त्रिभिः । इदं ज्ञानं मत्-कीर्तनादि-लक्षण-भक्ति-रूपम् । परत्र धर्मस्यास्य इत्य् उक्तेः । कीर्तनादेश् चिच्-छक्ति-वृत्तित्वात् । ज्ञायते ऽनेन इति निरुक्तेश् च । तत् किल गुह्यतमम् । द्वितीयादाव् उपदिष्टं मद्-ऐश्वर्य-ज्ञानं गुह्यतरम् इत्य् अर्थः । नवमादाव् उपदेश्यं तु केवल-भक्ति-लक्षणम् इदं ज्ञानं गुह्यतमम् इत्य् अर्थः । तच् च विज्ञान-सहितं मद्-अनुभवावसानं ते वक्ष्यामि । कीदृशायेत्य् आह अनसूयव इति । मद्-गुणेषु दोषारोप-रहिताय दुर्गमस्य स्व-रहस्यस्यानुकम्पयोपदेष्टरि मयि निजैश्वर्य-प्रख्यापनेनात्मानं प्रशंससीति दोष-दृष्टि-शून्यायेत्य् अर्थः । तेनान्यो ऽप्य् एतद् अनसूयं प्रति ब्रूयाद् इति दर्शितम् । यज् ज्ञात्वा त्वम् अशुभात् संसारान् मोक्ष्यसे ॥1॥ __________________________________________________________ BhG 9.2 राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥2॥ श्रीधरः - किं च राजविद्येति । इदं ज्ञानं राज-विद्या विद्यानां राजा । राज-गुह्यं गुह्यानां च राजा । विद्यासु गोप्येषु च अतिरहस्यं श्रेष्ठम् इत्य् अर्थः । राज-दन्तादित्वाद् उपसर्जनस्य परत्वम् । राज्ञां विद्या राज्ञां गुह्यम् इति वा । उत्तमं पवित्रम् इदम् अत्यन्त-पावनम् । ज्ञानिनां प्रत्यक्षावगमं च । प्रत्यक्षः स्पष्टो ऽवगमो ऽवबोधो यस्य तत् प्रत्यक्षावगमम् । दृष्ट-फलम् इत्य् अर्थः । धर्म्यं धर्माद् अनपेतम् । वेदोक्त-सर्व-धर्म-फलत्वात् । कर्तुं च सुसुखं कर्तुं शक्यम् इत्य् अर्थः । अव्ययं चाक्षय-फलत्वात् ॥2॥ मधुसूदनः - पुनस् तदाभिमुख्याय तज्-ज्ञानं स्तौति राजेति । राज-विद्या सर्वासां विद्यानां राजा सर्वाविद्यानाशकत्वात् । विद्यान्तरस्याविद्यैक-देश-विरोधित्वात् । तथा राज-गुह्यं सर्वेषां गुह्यानां राजा । अनेक-जन्म-कृत-सुकृत-साध्यत्वेन बहुभिर् अज्ञातत्वात् । राज-दन्तादित्वाद् उपसर्जनस्य पर-निपातः । पवित्रम् इदम् उत्तमं प्रायश्चित्तैर् हि किंचिद् एकम् एव पापं निवर्त्यते । निवृत्तं च तत्-स्व-कारणे सूक्ष्म-रूपेण तिष्ठत्य् एव । यतः पुनस् तत्-पापम् उपचिनोति पुरुषः । इदं त्व् अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव । न चातीन्द्रिये धर्म इवात्र कस्यचित् सन्देहः स्वरूपतः फलतश् च प्रत्यक्षताद् इत्य् आह प्रत्यक्षावगमम् अवगम्यते,नेनेत्य् अवगमो मानम् अवगम्यते प्राप्यत इत्य् अवगमः फलं प्रत्यक्षावगमो मानम् अस्मिन्न् इति स्वरूपतः साक्षि-प्रत्यक्षत्वम् । प्रत्यक्षो ऽवगमो ऽस्येति फलतः साक्षि-प्रत्यक्षत्वम् । मयेदं विदित्वम् अतो नष्टम् इदानीम् अत्र ममाज्ञानम् इति हि सार्वलौकिकः साक्ष्य्-अनुभवः । एवं लोकानुभव-सिद्धत्वे ऽपि तज्-ज्ञानं धर्म्यं धर्माद् अनपेतम् अनेक-जन्म-संचित-निष्काम-धर्म-फलम् । तर्हि दुःसम्पादं स्यान् नेत्य् आह । सुसुखं कर्तुं गुरूपदर्शित-विचार-सहकृतेन वेदान्त-वाक्येन सुखेन कर्तुं शक्यं न देश-कालादि-व्यवधानम् अपेक्षते प्रमाण-वस्तु-परतन्त्रत्वाज् ज्ञानस्य । एवम् अनायास-साध्यत्वे स्वल्प-फलत्वं स्याद् अत्यायास-साध्यानाम् एव कर्मणां महा-फलत्व-दर्शनाद् इति नेत्य् आह अव्ययम् । एवम् अनायास-साध्यस्याप्य् अस्य फलतो व्यह्तो नास्तीत्य् अव्ययम् अक्षय-फलम् इत्य् अर्थः । कर्मणा त्व् अतिमहताम् अपि क्षयि-फलत्वम् एव यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्मिल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्ष-सहस्राण्य् अन्तवद् एवास्य तद् भवति इति [BAU 3.7.10] श्रुतेः । तस्मात् सर्वोत्कृष्टत्वाच् छ्रद्धेयम् एवात्म-ज्ञानम् ॥2॥ विश्वनाथः --- किं च । इदं ज्ञानं राज-विद्या विद्या उपासना विविधा एव भक्तयः तासां राजा । राज-दन्तादित्वाद् पर-निपातः । गुह्यानां राजेति भक्ति-मात्रम् एवातिगुह्यं तस्य बहुविधस्यापि राजा इति अतिगुह्यतमम् । पवित्रम् इदम् इति सर्व-पाप-प्रायश्चित्तत्वात् त्वं पदार्तः-ज्ञानाच् च सकाशाद् अपि पावित्र्य-करम् । अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव इति मधुसूदन सरस्वतीपादाः । प्रत्यक्ष एवावगमो ऽनुभवो यस्य तत् । भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ [BhP 11.2.42] इत्य् एकादशोकेत्ः प्रतिपदम् एव भजनानुरूप-भगवद्-अनुभव-लाभात् । धर्म्यं धर्माद् अनपेतं सर्व-धर्माकरणे ऽपि सर्व-धर्म-सिद्धेः - यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः । प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या ॥ [BhP 4.31.14] इति नारदोक्तेः । कर्तुं सुसुखम् इति कर्म-ज्ञानादाव् इव नात्र को ऽपि कार-वाङ्-मानस-क्लेशातिशयः श्रवण-कीर्तनादि-भक्तेः श्रोत्रादीन्द्रिय-व्यापार-मात्रत्वात् । अव्ययं कर्म-ज्ञानादिवन् न नश्वरं निर्गुणत्वात् ॥2॥ बलदेवः - राज-विद्येति । विद्यानां शाण्डिल्य-वैश्वानर-दहरादि-शब्द-पूर्वाणां राजा राज-विद्या । गुह्यानां जीवात्म-याथात्म्यादि-रहस्यानां राजा राज-गुह्यम् इदं भक्ति-रूपं ज्ञानम् । राज-दन्तादित्वाद् उपसर्जनस्य पर-निपातः । तथात्वे प्रतिपादयितुं विशिनष्टि - उत्तमं पवित्रं लिङ्ग-देह-पर्यन्त-सर्व-पाप-प्रशमनात् । यद् उक्तं पाद्मे- अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् । क्रमेणैव प्रलीयन्ते विष्णु-भक्ति-रतात्मनाम् ॥ इति । क्रमो ऽत्र पर्ण-शतक-वेधवद् बोध्यः । प्रत्यक्षावगमम् अवगम्यत इत्य् अवगमो विषयः । स यस्मिन् प्रत्यक्षे ऽस्ति श्रवणादिके ऽभ्यस्त्यमाने तस्मिंस् तद्-विषयः पुरुषोत्तमो ऽहम् आविर्भवामि । एवम् आह सूत्रकारः - प्रकाशश् च कर्मण्य् अभ्यासात् इति । धर्म्यं धर्माद् अनपेतं गुरु-शुश्रूषादि-धर्मैर् नित्यं पुष्यमाणम् । श्रुतिश् च आचार्यवान् पुरुषो वेद इत्य् आद्या । कर्तुं सुसुखं सुख-साध्यम् । श्रोत्रादि-व्यापार-मात्रत्वात् तुलसी-पात्राम्बु-चुलुक-मात्रोपकरणत्वाच् च । अव्ययम् अविनाशि-मोक्षे ऽपि तस्यानुवृत्तेः । एवं वक्ष्यति भक्त्या माम् अभिजानाति इत्य् आदिना । कर्म-योगादिकं तु नेदृशम् अतो ऽस्य राज-विद्यात्वम् । तत्राहुः राज्ञां विद्या, राज्ञां गुह्यम् इति राज्ञाम् इवोदार-चेतसां कारुणिकानाम् इव दिवम् अपि तुच्छीकुर्वताम् इयः विद्या न तु शीघ्रं पुत्रादि-लिप्सया देवान् अभ्यर्चतां दीन-चेतसां कर्मिणाम् । राजानो हि महारत्नादि-सम्पद् अप्य् अनिह्नुवानाः स्व-मन्त्रं यथातियत्नान् निह्नूयते तथान्यां विद्याम् अनिह्नुवाना मद्-भक्ता एताम् अतियत्नान् निह्नुवीरन्न् इति । समानम् अन्यत् ॥2॥ __________________________________________________________ BhG 9.3 अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥3॥ श्रीधरः - नन्व् एवम् अस्यातिसुकरत्वे के नाम संसारिणः स्युः । तत्राह अश्रद्दधाना इति । अस्य भक्ति-सहित-ज्ञान-लक्षणस्य । धर्मस्येति कर्मणि षष्ठी । इमं धर्मम् अश्रद्दधाना आस्तिक्येनास्वीकुर्वन्त उपायान्तरैर् मत्-प्राप्तये कृत-प्रयत्ना अपि माम् अप्राप्य मृत्यु-युक्ते संसार-वर्त्मनि निमित्ते निवर्तन्ते । मृत्यु-व्याप्ते संसार-मार्गे परिभ्रमन्तीत्य् अर्थः ॥3॥ मधुसूदनः - एवम् अस्य सुकरत्वे सर्वोत्कृष्टत्वे च सर्वे ऽपि कुतो ऽत्र न प्रवर्तन्ते, तथा च न को ऽपि संसारी स्याद् इत्य् अत आह अश्रद्दधाना इति । अस्यात्म-ज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्र-प्रतिपादिते ऽपि अश्रद्दधाना वेद-विरोधि-कुहेतु-दर्शन-दूषितान्तःकरणतया प्रामाण्यम् अमन्यमानाः पाप-कारिणो ऽसुर-सम्पदम् ÃrƬhÃ÷ स्व-मति-कल्पितेनोपायेन कथंचिद् यतमाना अपि शास्त्र-विहितोपायाभावाद् अप्राप्य मां मत्-प्राप्ति-साधनम् अप्य् अलब्ध्वा निवर्तन्ते निश्चयेन वर्तन्ते । क्व मृत्यु-युक्ते संसार-वर्त्मनि सर्वदा जनन-मरण-प्रबन्धेन नारकि-तिर्यग्-आदि-योनिष्व् एव भ्रमन्तीत्य् अर्थः ॥3॥ विश्वनाथः --- नन्व् एवम् अस्यातिसुख-करत्वे सति को नाम संसारी स्यात् । तत्राह अश्रद्दधाना इति । अस्येति कर्मणि षष्ठी आर्षी । इमं धर्मम् अश्रद्दधानाः शास्त्र-वाक्यैः प्रतिपादितं भक्तेः सर्वोत्कर्षं स्तुत्य्-अर्थ-वादम् एव मन्यमाना आस्तिक्येन न स्वीकुर्वन्ति ये, त उपायान्तरैर् मत्-प्राप्तये कृत-प्रयत्ना अपि माम् अप्राप्य मृत्यु-व्याप्ते संसार-वर्त्मनि नितराम् अतिशयेन वर्तन्ते ॥3॥ बलदेवः -- नन्व् एवं सुकरे धर्मे स्थिते न को ऽपि संसारेद् इति चेत् तत्राह अश्रद्दधाना इति । धर्मस्येति कर्मणि षष्ठी । इमं मद्-भक्ति-लक्षणं धर्मम् श्रुत्य्-आदि-प्रसिद्ध-प्रभावम् अप्य् अश्रद्दधाना दृढ-विश्वासेन तम् अगृह्णतः स्तुति-मात्रम् एवैतद् इति ये मन्यन्ते, ते मत्-प्राप्तये साधनान्तराण्य् अनुतिष्ठन्तो ऽपि भक्त्य्-अवहेलनान् माम् अप्राप्य मृत्यु-युक्ते संसार-वर्त्मनि नितराम् वर्तन्ते ॥3॥ __________________________________________________________ BhG 9.4 मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥4॥ श्रीधरः - तद् एवं वक्तव्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारम् अभिमुखीकृत्य तद् एव ज्ञानं कथयति मयेति द्वाभ्याम् । अव्यक्ता 'तीन्द्रिया मूर्तिः स्वरूपं यस्य । तादृशेन मया कारण-भूतेन सर्वम् इदं जगत् ततं व्याप्तम् । तत् सृष्ट्वा तद् एवानुप्राविशत् इत्य् आदि श्रुतेः । अतएव कारण-भूते मयि तिष्ठन्तीति मत्-स्थानि सर्वाणि भूतानि चराचराणि । एवम् अपि घटादिषु कार्येषु मृत्तिकेव तेषु भूतेषु नाहम् अवस्थितः । आकाशवद् असङ्गत्वात् ॥4॥ मधुसूदनः - तद् एवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधि-मुखेनेतर-निषेध-मुखेन च स्तुत्याभिमुखीकृतम् अर्जुनं प्रति तद् एवाह द्वाभ्याम् मयेति । इदं जगत् सर्वं भूत-भौतिक-तत्-कारण-रूपं दृश्य-जातं मद्-अज्ञान-कल्पितं मायाधिष्ठानेन परमार्थ-सता सद्-रूपेण स्फुरण-रूपेण च ततं व्याप्तं रज्जु-खण्डेनेव तद्-अज्ञान-कल्पितं सर्प-धारादि । त्वया वासुदेवेन परिच्छिन्नेन सर्वं जगत् कथं व्याप्तं प्रत्यक्ष-विरोधाद् इति नेत्य् आह अव्यक्ता सर्व-करणागोचरीभूता स्व-प्रकाशाद्वय-चैतन्य-सद्-आनन्द-रूपा मूर्तिर् यस्य तेन मया व्याप्तम् इदं सर्वं न त्व् अनेन देहेनेत्य् अर्थः । अत एव सन्तीव स्फुरन्तीव मद्-रूपेण स्थितानि मत्-स्थानि सर्व-भूतानि स्थावराणि जङ्गमानि च । परमार्थतस् तु न च नैवाहं तेषु कल्पितेषु भूतेस्व् अवस्थितः कल्पिताकल्पितयोः सम्बन्धायोगात् । अतएवोक्तं यत्र यद् अध्यस्तं तत्-कृतेन गुणेन दोषेण वाणु-मात्रेणापि न स सम्बध्यत इति ॥4॥ विश्वनाथः --- यद् दास्य-भक्ताव् एतन्-मात्रं मद्-ऐश्वर्य-ज्ञानं मद्-भक्तैर् अपेक्षितव्यम् इत्य् आह सप्तभिः । अव्यक्ता 'तीन्द्रिया मूर्तिः स्वरूपं यस्य तेन मया कारण-भूतेन सर्वम् इदं जगत् ततं व्याप्तम् । अतएव मत्-स्थानि मयि कारण-भूते पूर्ण-चैतन्य-स्वरूपे स्थितानि सर्वाणि भूतानि चराचराणि सन्ति । एवम् अपि घटादिषु स्व-कार्येषु मृगादिवत्तेषु भूतेषु नाहम् अवस्थितो ऽसङ्गत्वात् ॥4॥ बलदेवः - अथ स्व-भक्त्य्-उद्दीपकम् अद्भुत-स्वैश्वर्यम् आह मयेति । अव्यक्ता इन्द्रियाग्राह्या मूर्तिः स्वरूपं यस्य तेन मया सर्वम् इदं जगत् ततं धर्तुं नियन्तुं च व्याप्तम् । अतएव सर्वाणि चराचराणि भूतानि व्यापके धारके नियामके च मयि स्थितानि भवन्तीति तेषां स्थितिस् तद्-अधीना नेत्य् अर्थः । इह निखिल-जगद्-अन्तर्यामिणा स्वांशेनान्तः प्रविश्य नियच्छामि दधामि चेत्य् उक्तम् । आह चैवं श्रुतिः यः पृथिव्यां तिष्ठत् इत्य् आदिना । इहापि वक्ष्यति विष्टभ्याहम् इदं कृत्स्नम् इत्य् आदि ॥4॥ __________________________________________________________ BhG 9.5 न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ॥5॥ श्रीधरः - किं च न चेति । न च मयि स्थितानि भूतानि । असङ्गत्वाद् एव मम । ननु तर्हि व्यापकत्वम् आश्रयत्वं च पूर्वोक्तं विरुद्धम् इत्य् आशङ्क्याह पश्येति । मे मम ऐश्वर्यम् असाधारणं योगं युक्तिम् अघटन-घटना-चातुर्यं पश्य । मदीय-योग-माया-वैभवस्याविर्तर्क्यत्वान् न किञ्चिद् विरुद्धम् इत्य् अर्थः । अन्यद् अप्य् आश्चर्यं पश्येत्य् आह भूतेति । भूतानि बिभर्ति धारयतीति भूत-भृत् । भूतानि भावयति पालयतीति भूत-भावनः । एवं भूतो ऽपि ममात्मा परं स्वरूपं भूतस्थो न भवतीति । अयं भावः - यथा देहं बिभ्रत् पालयंश् च जीवो ऽहङ्कारेण तत्-संश्लिष्टस् तिष्ठत्य् एवम् अहं भूतानि धारयन् पालयन्न् अपि तेषु न तिष्ठामि । निरहङ्कारत्वाद् इति ॥5॥ मधुसूदनः - अतएव न चेति । दिविष्ठ इवादित्ये कल्पितानि जल-चलनादीनि मयि कल्पितानि भूतानि परमार्थतो मयि न सन्ति । त्वम् अर्जुनः प्राकृतीं मनुष्य-बुद्धिं हित्वा पश्य पर्यालोचय मे योगं प्रभावम् ऐश्वरम् अघटन-घटना-चातुर्यं मायाविन इव ममावलोकयेत्य् अर्थः । नाहं कस्यचिद् आधेयो नापि kaasyacid आधारस् तथाप्य् अहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया । यतो भूतानि सर्वाणि कार्याण्य् उपादानतया बिभर्ति धारयति पोषयतीति च भूत-भृत् । भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूत-भावनः । एवम् अभिन्न-निमित्तोपादान-भूतो ऽपि ममात्मा मम पर्मआर्थ-स्वरूप-भूतः सच्-चिद्-आनन्द-घनो ऽसङ्गाद्वितीय-स्वरूपत्वाच् च भूतस्थः परमार्थतो न भूत-सम्बन्धी स्वप्न-दृग् इव न परमार्थतः स्व-कल्पित-सम्बन्धीत्य् अर्थः । ममात्मेति राहोः शिर इतिवत् कल्पनया षष्ठी ॥5॥ विश्वनाथः --- तत एव मयि स्थितान्य् अपि भूतानि न मत्-स्थानि ममासङ्गत्वाद् एवेति भावः । ननु तर्हि तव जगद्-व्यापकत्वम् जगद्-आश्रयत्वं च पूर्वोक्तं विरुद्धम् इत्य् आह पश्य मे योगम् ऐश्वरम् असाधारणं योगैश्वर्यम् अघटित-घटना-चातुर्य-मयम् । अन्यद् अप्य् आश्चर्यं पश्येत्य् आह भूतानि बिभर्ति धारयतीति भूत-भृत् । भूतानि भावयति पालयतीति भूत-भावनः । एवं भूतो ऽपि ममात्मा भूत-स्थो न भवतीति ममेति भगवति देह-देहि-विभागाभावात् । राहोः शिरः इतिवद् अभेदे ऽपि षष्ठी । अयं भावः - यथा जीवो देहं दधत् पालयन्न् अपि तस्मिन् आसक्त्या देह-स्थ एव भवति, एवम् अहं भूतानि दधत् पालयन्न् अपि मायिक-सर्व-भूत-शरीरो ऽपि न तत्रस्थो निःसङ्गत्वाद् इति ॥5॥ बलदेवः - नन्व् अतिगुरुं भारं वहतस् ते महान् खेदः स्याद् इति चेत् तत्राह न चेति । घटादाव् उदकादीनीव भार-भूतानि चभूतानि संसृष्टानि मयि न सन्ति । तर्हि मत्-स्थानि saarva-भूतानीत्य्-उक्ति-विरुद्धेतेति मयि न सन्ति । तर्हि मत्-स्थानि सर्व-भूतानीत्य्-उक्तिर् विरुद्धेतेति चेत् तत्रह पश्येति । ममैश्वरं मद्-असाधारणं योगं पश्य जानीहि युज्यते ऽनेन दुर्घटेषु कार्येषु इति निरुक्तेर् योगो ऽविचिन्त्य-शक्ति-वपुः सत्य-सङ्कल्पता-लक्षणो धरमस् तम् इत्य् अर्थः । एतद् एव विस्फुटयति भूत-भृद् इति भूत-भृत् भूतानां धारकः पालकश् चाहं भूतस्थो भूत-संपृक्तो नैव भवामि । यतो माम् आत्मा मन एव भूत-भावनः सत्य-सङ्कल्पता -लक्षणेनैश्वरेण योगेनैवाहं भूतानां धारणं पालनं च करोमि, न तु स्व-मूर्ति-व्यापारेणेत्य् अर्थः । श्रुतिश् चैवम् आह - एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रम् असौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्याव् आपृथिव्यौ विधृते तिष्ठतः [BAU 3.7.9] इत्य् आदिना । यद्यपि स्वरूपान् न मनो भिन्नं, तथापि सत्ता सतीत्य् आदिवद् विशेषाद् वास्तवं भेद-कार्यम् आदायैव तथोक्तं बोध्यम् ॥5॥ __________________________________________________________ BhG 9.6 यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् । तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ॥6॥ श्रीधरः - असंश्लिष्टयोर् अप्य् आधाराधेय-भावं दृष्टान्तेनाह ययेति । अवकाशं विनावस्थानानुपपत्तेर् नित्यम् आकाशे स्थितो वायुः सर्वत्र-गो ऽपि महान् अपि नाकाशेन संश्लिष्यते । निरवयवत्वेन संश्लेषायोगात् । तथा सर्वाणि भूतानि मयि स्थितानीति जानीहि ॥6॥ मधुसूदनः - असंश्लिष्टयोर् अप्य् आधाराधेय-भावं दृष्टान्तेनाह यथेति । यथैवासङ्ग-स्वभाव आकाशे स्थितो नित्यं सर्वदोत्पत्ति-स्थिति-संहार-कालेषु वातीति वायुः सर्वदा चलन-स्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्र-गः । महान् परिमाणतः । एतादृशो ऽपि न न कदाप्य् आकाशेन सह संसृज्यते । तथैवासङ्ग-स्वभावे मयि संश्लेषम् अन्तरेणैव सर्वाणि भूतान्य् आकाशादीनि महान्ति सर्वत्रगानि च स्थितानि नापि स्थितानीत्य् उपधारय विमृश्यावधारय ॥6॥ विश्वनाथः --- असङ्गे मयि भूतानि स्थितान्य् अपि न स्थितानि, तेष्व् अप्य् अहं स्थितो ऽपि न स्थित इत्य् अत्र दृष्टान्तम् आह यथेति । यथैवासङ्ग-स्वभावे आकाशे नित्यं वातीति वायुः सर्वदा चलन-स्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्र-गो महान् परिमाणतः यथा स्वाकाशस्य असङ्गत्वात् तत्र स्थितो ऽपि न स्थितः । आकाशो ऽपि वायौ स्थितो ऽपि न स्थितो ऽसङ्गत्वाद् एव तथैवासङ्ग-स्वभावे मयि सर्वाणि भूतानि आकाशादीनि महान्ति सर्वत्रगानि स्थितानि नापि स्थितानीत्य् उपधारय विमृश्य निश्चिनु । ननु तर्हि पश्य मे योगम् ऐश्वरम् इति भगवद्-उक्तं योगैश्वर्यस्यातर्क्यत्वं कथं सिद्धम् अभूत् ? दृष्टान्त-लाभात् । उच्यते - आकाशस्य जडत्वा एवासङ्गत्वम् । चेतनस्य त्व् असङ्गत्वं जगद्-अधिष्ठानाधिष्ठातृत्वे परमेश्वरं विना नान्यत्रास्तीत्य् अतर्क्यत्वं सिद्धम् एव । तद् अप्य् आकाश-दृष्टान्तो लोक-बुद्धि-प्रवेशार्थ एव ज्ञेयः ॥6॥ बलदेवः - चराचराणां सर्वेषां भूतानां मत्-सङ्कल्पायत्ता स्थितिर् वृत्तिश् चेत्य् अत्र दृष्टान्तम् आह यथेति । यथा निरालम्बे महत्य् आकाशे निरालम्बो महान् वायुः स्थितः सर्वत्र गच्छति । तस्य तस्य च निरालम्बतया स्थितिर् मत्-सङ्कल्पाद् एव प्रवृत्तिश् चेत्य् अन्तर्यामि-ब्राह्मणात् यद् भीषा वातः पवते इति श्रुत्य्-अन्तराच् चोपधारयेति, तथा सर्वाणि स्थिर-चराणि भूतानि मत्-स्थानि तैर् अन्संतुष्टे मयि स्थितानि मयैव सङ्कल्प-मात्रेण धृतानि नित्यमितानि चेत्य् उपधारय । अन्यथा आकाशादीनि विभ्रंशेरन्न् इति ॥6॥ __________________________________________________________ BhG 9.7 सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥7॥ श्रीधरः - तद् एवम् असङ्गस्यैव योगमायया स्थिति-हेतुत्वम् उक्तम् । तयैव सृष्टि-प्रयल-हेतुत्वं चाह सर्वेति । कल्प-क्षये प्रलय-काले सर्वाणि भूतानि प्रकृतिं यान्ति । त्रिगुणात्मिकायां मायायां लीयन्ते । पुनः कल्पादौ सृष्टि-काले तानि विसृजामि विशेषेण सृजामि ॥7॥ मधुसूदनः - एवम् उत्पत्ति-काले स्थिति-काले च कल्पितेन प्रपञ्चेनासङ्गस्यात्मनो ऽसंश्लेषम् उक्त्वा प्रलये ऽपि तम् आह सर्वेतेइ । सर्वाणि भूतानि कल्प-क्षये प्रलय-काले मामिकां मच्-छक्तित्वेन कल्पितां प्रकृतिं त्रिगुणात्मिकां मायां स्व-कारण-भूतां यान्ति तत्रैव सूक्ष्म-रूपेण लीयन्त इत्य् अर्थः । हे कौन्तेयेत्य् उक्तार्थम् । पुनस् तानि कल्पादौ सर्ग-काले विसृजामि प्रकृताव् अविभागापन्नानि व्यनज्मि अहं सर्वज्ञः सर्व-शक्तिर् ईश्वरः ॥7॥ विश्वनाथः --- नन्व् अधुना दृश्यमान्य् एतानि भूतानि त्वयि स्थितानीत्य् अवगम्यते । महा-प्रलये क्व यास्यन्तीत्य् अपेक्षायाम् आह सर्वेति । मामिकां मदीयां मम त्रिगुणात्मिकायां माया-शक्तौ लीयन्त इत्य् अर्थः । पुनः कल्प-क्षये प्रलयान्ते सृष्टि-काले तानि विशेषेण सृजामि ॥7॥ बलदेवः - स्व-सङ्कल्पाद् एव भूतानां स्थितिर् उक्ता । अथ तस्माद् एव तेषां सर्ग-प्रलयाव् आह सर्वेति । हे कौन्तेय ! कल्प-क्षये चतुर्मुखावसान-काले सर्वाणि भूतानि मत्-सङ्कल्पाद् एव मामिकां प्रकृतिं यानित् । प्रकृति-शक्तिके मयि विलीयन्ते कल्पादौ पुनस् तान्य् अहम् एव बहु स्याम् इति सङ्कल्प-मात्रेण वैविध्येन सृजामि ॥7॥ __________________________________________________________ BhG 9.8 प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥8॥ श्रीधरः - नन्व् असङ्गो निर्विकारश् च त्वं कथं सृजसीत्य् अपेक्षायाम् आह - प्रकृतिम् इति । स्वां स्वीयां स्वाधीनां प्रकृतिम् अवष्टभ्याधिष्ठाय । प्रलये लीनं सन्तं चतुर्विधम् इमं सर्वं भूत-ग्रामं कर्मादि-परवशं पुनः पुनर् विविधं सृजामि । विशेषेण सृजामि इति वा । कथम् ? प्रकृतेर् वशात् प्राचीन-कर्म-निमित्त-तत्-तत्-स्वभाव-वशात् ॥8॥ मधुसूदनः - किं-निमित्ता परमेश्वर-स्थेयं सृष्टिर् न तावत् स्व-भोगार्था तस्य सर्व-साक्षि-भूत-चैतन्य-मात्रस्य भोक्तृत्वाभावात् तथात्वे वा संसारित्वेनेश्वरत्व-व्याघातात् । नाप्य् अन्यो भोक्ता यद् अर्थेयं सृष्टिः । चेतनान्तराभावात् । ईश्वरस्यैव सर्वत्र जीव-रूपेण स्थितत्वात् । अचेतनस्य चाभोक्तृत्वात् । अतएव नापवर्गार्थापि सृष्टिः । बन्धाभावाद् अपवर्ग-विरोधित्वाच् चेत्य् आद्य्-अनुपपत्तिः सृष्टेर् माया-मयत्वं साधयन्ती नास्माकं प्रतिकूलेति न परिहर्तव्येत्य् अभिप्रेत्य मायामयत्वान् मिथ्यात्वं प्रपञ्चस्य वक्तुम् आरभते त्रिभिः प्रकृतिम् इति । प्रकृतिं मायाख्याम् अनिर्वचनीयां स्वां स्वस्मिन् कल्पिताम् अवष्टभ्य स्वसत्ता-स्फूर्तिभ्यां दृढीकृत्य तस्याः प्रकृतेर् मायाया वशाद् अविद्यास्मिता-राग-द्वेषाभिनिवेश-कारणावरण-विक्षेपात्मक-शक्ति-प्रभावाज् जायमानम् इमं सर्व-प्रमाण-संनिधापितं भूत-ग्रामम् आकाशादि-भूत-समुदायम् अहं मायावीव पुनः पुनर् विसृजामि विविधं सृजामि कल्पना-मात्रेण स्वप्न-दृग् इव च स्वप्न-प्रपञ्चम् ॥8॥ विश्वनाथः --- नन्व् असङ्गो निर्विकारश् च त्वं कथं सृजसीत्य् अपेक्षायाम् आह - प्रकृतिम् इति । स्वां स्वीयाम् अवष्टभ्याधिष्ठाय प्रकृतेर् वशात् स्वीय-स्वभाव-वशात् प्राचीन-कर्म-निमित्ताद् इति यावत् । अवशं कर्मादि-परतन्त्रम् ॥8॥ बलदेवः -- प्रकृतिम् इति । स्वाम् आत्मीयां त्रि-गुणां प्रकृतिम् अवष्टभ्याधिष्ठाय सङ्कल्प-मात्रेण महद्-आद्यान् मना परिणमय्येमं चतुर्विधम् भूत-ग्रामं विसृजामि पुनः पुनः काले काले । कीदृशम् इत्य् आह प्रकृतेः प्राचीन-कर्म-वासनाया वशात् प्रभावाद् अवशं परतन्त्रं तथा चाचिन्त्य-शक्तेर् असङ्ग-स्वभावस्य मम सङ्कल्प-मात्रेण तत् तत् कुर्वतो न तत्-संसर्ग-गन्धो न च को ऽपि खेद-लेश इति ॥8॥ __________________________________________________________ BhG 9.9 न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥9॥ श्रीधरः - नन्व् एवं नाना-विधानि कर्माणि कुर्वतस् तव जीववद्-बन्धः कथं न स्याद् इति ? अत आह न च माम् इति । तानि विश्व-सृष्ट्य्-आदीनि कर्माणि मां न निबध्नन्ति । कर्मासक्तिर् हि बद्ध-हेतुः सा चाप्त-कामत्वान् मम नास्ति । अत उदासीनत्वानुपपत्तेर् उदासीनवत् स्थितम् इत्य् उक्तम् ॥9॥ मधुसूदनः - अतः न चेति । न च नैव सृष्टि-स्थिति-प्रलयाख्यानि तानि मायाविनेव स्वप्न-दृशेव च मया क्रियमाणानि मां निबन्ध्नन्ति अनुग्रह-निग्रहाभ्यां न सुकृत-दुष्कृत-भागिनं कुर्वन्ति मिथ्या-भूतत्वात् । हे धनञ्जय युधिष्ठिर-राजसूयार्थं सर्वान् राज्ञो जित्वा धनम् आहृतवान् इति महान् प्रभावः सूचितः प्रोत्साहनार्थम् । तानि कर्माणि कुतो न बध्नन्ति तत्राह उदासीनवद् आसीनम् । यथा कश्चिद् उपेक्षको द्वयोर् विवदमानयोर् जय-पराजयासंसर्गी तत्-कृत-हर्ष-विषादाभ्याम् असंसृष्टो निर्विकार आस्ते तद्वन् निर्विकारतयासीनम् । द्वयोर् विवदमानयोर् इहाभावाद् उपेक्षकत्व-मात्र-साधर्म्येण वति-प्रत्ययः । अतएव निर्विकारत्वात् तेषु सृष्ट्य्-आदि-कर्मस्व् असक्तम् अहं करोमीत्य् अभिमान-लक्षेण सङ्गेन रहितं मां न निबद्नन्ति कर्माणीति युक्तम् एव । अन्यस्यापि हि कर्तृत्वाभावे फल-सङ्गाभावे च कर्माणि न बन्ध-कारणानीत्य् उक्तम् अनेन । तद्-उभय-सत्त्वे तु कोश-कार इव कर्मभिर् बध्यते mƬha इत्य् अभिप्रायः ॥9॥ विश्वनाथः --- नन्व् एवं च नाना-कर्माणि कुर्वतस् तव जीववद्-बन्धः कथं न स्याद् ? अत आह न चेति । तानि सृष्ट्य्-आदीनि । कर्मासक्तिर् हि बद्ध-हेतुः सा चाप्त-कामत्वान् मम नास्ति । उदासीनवद् इति । अन्य उदासीनो यथा विवदमानानां दुःख-शोकादि-संसृष्टो न भवति तथैवाहम् इत्य् अर्थः ॥9॥ बलदेवः -- ननु विषमाणि सृष्टि-पोआलन-लक्षणानि वैषम्यादिना त्वां बध्नीयुर् इति चेत् तत्राह न चेति । तानि विषम-सृष्ट्य्-आदीनि कर्माणि न मयि वैषम्यादि-प्रसञ्जयन्ति । तत्र हेतु-गर्भ-विशेषणम् उदासीनवद् इति । जीवानां देव-मानव-तिर्यग्-आदि-भावे तत्-तद्-अभ्युदय-तारतम्ये च तेषां पूर्वार्जितानि कर्माण्य् एव कारणानि । अहं तु तेषु विषमेषु कर्मस्व् औदाईन्येन स्थितो ऽसक्त इति न मयि वैषम्यादि-दोष-गन्धः । एवम् आह सूत्रकारः वैषम्य-नैर्घृण्ये न [व्स्. 2.1.35] इत्य् आदिना । उदासीनत्वे कर्तृत्वं न सिद्ध्येद् अत उक्तम् उदासीनवद् इति ॥9॥ __________________________________________________________ BhG 9.10 मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् । हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥10॥ श्रीधरः - तद् एवोपपादयति मयेति । मयाध्यक्षेणाधिष्ठात्रा निमित्त-भूतेन प्रकृतिः स-चराचरं विश्वं सूयते जनयति । अनेन मद्-अधिष्ठानेन हेतुनेदं जगद् विपरिवर्तते पुनः पुनर् जायते । सन्निधि-मात्रेणाधिष्ठातृत्वात् कर्तृत्वम् उदासीनत्वं चाविरुद्धम् इति भावः ॥10॥ मधुसूदनः - भूत-ग्रामम् इमं विसृजाम्य् उदासीनवद् आसीनम् इति च परस्पर-विरुद्धम् इति शङ्का-परिहारार्थं पुनर् मायामयत्वम् एव प्रकटयति मयेति । मया सर्वतो-दृशि-मात्र-स्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृतिस् त्रिगुणात्मिका सत्त्वासत्त्वादिभिर् अनिर्वाच्या माया सूयत उत्पादयति स-चराचरं जगन् मायाविनाधिष्ठितेव माया कल्पित-गज-तुरगादिकम् । न त्व् अहं स्व-कार्य-मायाभासनम् अन्तरेण करोमि व्यापारान्तरम् । हेतुना निमित्तेनानेनाध्यक्षत्वेन हे कौन्तेय ! जगत् स-चराचरं विपरिवर्तते विविधं परिवर्तते जन्मादि-विनाशान्तं दित्य्-आदेर् इव कर्तृत्वाभावाद् उदासीनवद् आसीनम् इत्य् उक्तम् इति न विरोधः । तद् उक्तम् - अस्य द्वैतेन्द्र-जालस्य यद् उपादान-कारणम् । अज्ञानं तद् उपाश्रित्य ब्रह्म कारणम् उच्यते ॥ इति । श्रुति-स्मृति-वादाश् चात्रार्थे सहस्रश उदाहार्याः ॥10॥ विश्वनाथः --- ननु सृष्ट्य्-आदि-कर्तुस् तवेदम् औदासीन्यं न प्रत्येमीत्य् अत आह मयेति । अध्यक्षेण मया निमित्त-भूतेन प्रकृतिः स-चराचरं जगत् सूयते । प्रकृतिर् एव जगत् जनयति । ममात्राध्यक्षता-मात्रम् । यथा कस्यचिद् अम्बरीषादेर् इव भूपतेः प्रकृतिभिर् एव राज्य-कृत्यं निर्वाह्यते । अत्रोदासीनस्य भूपतेः सत्ता-मात्रम् इति यथा तस्य राज-सिंहासने सत्ता-मात्रेण विना प्रकृतिभिः किम् अपि न शक्यते कर्तुम् । तथैव ममाधिष्ठान-लक्षणम् अध्यक्षत्वं विना प्रकृतिर् अपि जडा किम् अपि कर्तुं न शक्नोतीति भावः । अनेन मद्-अधिष्ठानेन हेतुनेदं जगत् विपरिवर्तते पुनः पुनर् जायते ॥10॥ बलदेवः - तत् प्रतिपादयति मयेति । सत्य-सङ्कल्पेन प्रकृत्य्-अध्यक्षेण मया सर्वेश्वरेण जीव-पूर्व-पूर्व-कर्मानुगुणतया वीक्षिता प्रकृतिः स-चराचरं जगत् सूयते जनयति । विषम-गुणा सती अनेन जीव-पूर्व-कर्मानुगुणेन मद्-वीक्षणेन हेतुना तज् जगद् विपरिवर्तते पुनः पुनर् उद्भवति । हे कौन्तेय । श्रुतिश् चैवम् आह- विकार-जननीम् अज्ञाम् अष्ट-रूपाम् अजां ध्रुवाम् । ध्यायते ऽध्यासिता तेन तन्यते प्रेरिता पुनः । सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ॥ इति सन्निधि-मात्रेणाधिष्ठातृत्वात् कर्तृत्वम् उदासनिं च न विरुद्धम् । यथा सन्निधि-मात्रेणगन्धः क्षोभाय जायते इत्य् आदि स्मरणाच् चैतद् एवं मद्-अधिष्ठातृ-मात्रं खलु प्रेकृतेर् अपेक्ष्यम् । मद्-विना किम् अपि कर्तुं न सा प्रभवेत् न ह्य् असति राज्ञः सिंहासनाधिष्ठातृत्वे तद्-अमात्याः कार्ये प्रभवः ॥10॥ __________________________________________________________ BhG 9.11 अवजानन्ति मां mƬhà मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥11॥ श्रीधरः - नन्व् एवंभूतं परमेश्वरं त्वां किम् इति केचिन् नाद्रियन्ते ? तत्राह अवजानन्तीति द्वाभ्याम् । सर्व-भूत-महेश्वर-रूपं मदीयं परं भावं तत्त्वम् अजानन्तो mƬhà मूर्खा माम् अवजानन्ति माम् अवमन्यन्ते । अवज्ञाने हेतुः शुद्ध-सत्त्व-मयीम् अपि तनुं भक्तेच्छा-वशान् मनुष्याकाराम् आश्रितवन्तम् इति ॥11॥ मधुसूदनः - एवं नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावं सर्व-जन्तूनाम् आत्मानम् आनन्द-घनम् अनन्तम् अपि सन्तम् अवजानन्तीति । अवजानन्ति मां साक्षाद् ईश्वरो ऽयम् इति नाद्रियन्ते निन्दन्ति वा mƬhà अविवेकिनो जनाः । तेषाम् अवज्ञा-हेतुं भ्रमं सूचयति मानुषीं तनुम् आश्रितं मनुष्यतया प्रतीयमानां मूर्तिम् आत्मेच्छया भक्तानुग्रहार्थं गृहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तम् इति यावत् । ततश् च मनुष्यो ऽयम् इति भ्रान्त्याच्छादितान्तःकरणा मम परं भावं प्रकृष्टं पआरमर्थिकं तत्त्वं सर्व-भूतानां महान्तर्म् ईश्वरम् अजानन्तो यन् नाद्रियन्ते निन्दन्ति वा तद्-अनुरूपम् एव mƬhatvasya ॥11|| विश्वनाथः --- ननु च सत्यम् अनन्त-कोटि-ब्रह्माण्ड-व्यापी सच्चिद्-आनन्द-विग्रहः कारणार्णव-शायी महा-पुरुषः स्व-प्रकृत्या जगत् सृजतीति यः प्रसिद्धः । स एव हि भवान् । किन्तु वसुदेव-सूनोस् तवेयं मानुषी तनुर् इत्य् एतद्-अंशेनैव केचित् तव निकर्षं वदन्तीत्य् अत आह अवजानन्तीति । मम मानुष्यास् तनोर् अस्या परं भावं कारणार्णव-शायि-महा-पुरुषादिभ्यो ऽप्य् उत्कृष्टं स्वरूपम् अजानन्त एव ते । कीदृशम् ? भूतं सत्यं यद् ब्रह्म तच् च तन् महेश्वरं चेति । तन् महेश्वर-पदं सत्यान्तर-व्यावर्तकम् अत्र ज्ञेयम् युक्ते क्ष्मादावृते भूतम् इति अमरः । तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-भावनासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि इति (GTU 1.33) श्रुतेः |[*ENDNOTE] नराकृति पर-ब्रह्म इति स्मृतेश् च । ममास्या मानुष्यास् तनोः सच्चिद्-आनन्द-मयत्वं मद्-अभिज्ण-भक्तैर् उच्यत एव, तथा सर्व-ब्रह्माण्ड-व्यापित्वं च बाल्ये यन्-मात्रा श्री-यशोदया दृष्टम् एव । यद् वा मानुषीं तनुम् एव विशिनष्टि परम् उत्कृष्टं भावं सत्तां विशुद्धं सत्त्वं सच्चिदानन्द-स्वरूपम् इत्य् अर्थः । भावः सत्ता स्वभावाभिप्रायः इत्य् अमरः । परं भावम् अपि विशिनष्टि मम भूत-महेश्वरं मम सृज्यानि भूतानि ये ब्रह्माद्यास् तेषाम् अपि महान्तम् ईश्वरम् । तस्मात् जीवस्येव मम परमेश्वरस्य तनुर् न भिन्ना । तनुर् एवाहम् । अहम् एव तनुः साक्षाद् ब्रह्मैव शाब्दं ब्रह्म दधद् वपुः [BhP 3.21.8] इति मद्-अभिज्ञ-शुकोक्तेर् इति भवादृशैस् तु विश्वस्यताम् इति भावः ॥11॥ बलदेवः - नन्व् ईदृश-महिमानं त्वां किम् इति केचिन् नाद्रियन्ते ? तत्राह अवजानन्तीति । भूत-महेश्वरं निखिल-जगद्-एक-स्वामिनं सत्य-सङ्कल्पं सर्वज्ञं महा-कारुणिकं च मां mƬhÃs ते ऽवजानन्ति । अत्र प्रकारं दर्शयन् विशिनष्टि मानुषीम् इति मानुष-सन्निवेशिनीं मानुष-चेष्टा-बहुलां तनुं श्री-मूर्तिम् आश्रितं तादात्म्य-सम्बन्धेन नित्यं प्राप्तं माम् इतर-राज-कुमार-तुल्यः कश्चिद् उग्र-पुण्यो मनुष्यो ऽयम् इति बुद्ध्यावमन्यन्त इत्य् अर्थः । मानुषी तनुः खलु päcabhautikyena न च भगवत्-तनुस् तादृक् सच्-चिद्-आनन्द-रूपाय कृष्णाय इति, तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् इति श्रवणात् । तथात्वे तद्-अवज्ञातॄणां मौढ्यान्ध्य-योगाद् ब्रह्मादि-वन्द्यत्वायोगाच् च । एवं बुद्धिस् तेषां कुतो यया ते mƬhà भण्यन्ते ? तत्राह परम् इति । परम् असाधारणं भावं स्वभावम् अजानन्तः मानुषाकृतेस् तस्य ज्ञानान्न्दात्मत्व-सर्वेशत्व-मोक्षदत्वादि-स्वभावानभिज्ञानाद् इत्य् अर्थः । एवं च सति तनुम् आश्रितम् इत्य् उक्ति-विशेष-विभातं भेद-कार्यम् आदाय बोध्या । यत् तु वसुदेव-सूनोर् द्वारकाधिपतेः सूतिका-गृहाविर्भूतम् एव स्वरूपं नैजं चतुर्भुजत्वात् ततो व्रजं गच्छतः स्वरूपं तु मानुषं द्विभुजत्वाद् अत उक्तम् बभूव प्राकृतः शिशुः इतिवत् । अस्ति तन्-निरवधानम् मानुषीं तनुम् आश्रितम् इति तद्-उक्तेः । तेनैव रूपेण चतुर्-भुजेन इति पार्थ-वाक्याच् च तस्मान् मानुष्य-संनिवेशित्वम् एव तत्-तनोर् मनुष्यत्वम् इत्य् उक्तम् यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति इति श्री-वैष्णवे । gƬhaæ परं ब्रह्म मनुष्य-लिङ्गम् इति श्री-भागवते च । मनुष्य-चेष्टा-प्राच्युर्याच् च तस्यास् तत्त्वम् । यथा मनुष्यो ऽपि राजा देववत् सिंहवच् च विचेष्टनान् नृ-देवो नृ-सिंहश् च व्यपदिश्यते । तस्माद् द्विभुजश् चतुर्भुजश् च स मनुष्य-भावेनोक्त-हेतु-द्वयाद् व्यपदिश्यः । न खलु भुज-भूम्ना परेशत्वम् । कार्तवीर्यादौ व्यभिचारात् । विभु-चैतन्यत्वं जगज् जन्मादि-हेतुत्वं वा परशत्वम् । तच् च द्विभुजे तस्मिन्न् अस्त्य् एव तच् छ्रुतं न च द्विभुजत्वं सादि - सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं मौन-mudrìhyaæ वन-मालिनम् ईश्वरम् ॥ [GTU 1.9] इति तस्यानादि-सिद्धत्व-श्रवणात् प्राकृतः शिशुर् इत्य् अत्र प्रकृत्या स्वरूपेणैव व्यक्तः शिशुर् इत्य् एवार्थः । तस्माद् वैदूर्य-मणौ नाना-रूपाणि इव तस्मिन् द्विभुजत्वादीनि युगपत् सिद्धान्य् एव यथारुच्य्-उपास्यानीति शान्तोदितत्व-नित्योदितत्व-कल्पना दूरोत्सारिता ॥11॥ __________________________________________________________ BhG 9.12 मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥12॥ श्रीधरः - किं च मोघाशा इति । मत्तो ऽन्यद् देवतान्तरं क्षिप्रं फलं दास्यतीत्य् एवं भूता मोघा निष्फलैवाशा येषां ते । अतएव मद्-विमुखत्वान् मोघानि निष्फलानि कर्माणि येषां ते । मोघम् एव नाना-कुतर्काश्रितं शास्त्र-ज्ञानं येषां ते । अतएव विचेतसो विक्षिप्त-चित्ताः । सर्वत्र हेतुः राक्षसीं तामसीं हिंसादि-प्रचुराम् आसुरीं च राजसीं काम-दर्पादि-बहुलां मोहिनीं बुद्धि-भ्रंश-करीं प्रकृतिं स्वभावं श्रिता आश्रिताः सन्तः । माम् अवजानन्तीति पूर्वेणान्वयः ॥12॥ मधुसूदनः - ते च भगवद्-अवज्ञान-निन्दन-जनित-महा-दुरित-प्रतिबद्ध-बुद्धयो निरन्तरं निरय-निवासार्हा एव मोघाशा इति । ईश्वरम् अन्तरेण कर्माण्य् एव नः फलं दास्यन्तीत्य् एवंरूपा मोघा निष्फलैवाशा फल-प्रार्थना येषां ते । अतएवेश्वर-विमुखत्वान् मोघानि श्रम-मात्र-रूपाण्य् अग्निहोत्रादीनि कर्माणि येषां ते । तथा मोघम् ईश्वराप्रतिपादक-कुतर्क-शास्त्र-जनितं ज्ञानं येषां ते । कुत एवं यतो विचेतसो भगवद्-अवज्ञान-जनित-दुरित-प्रतिबद्ध-विवेक-विज्ञाताः । किं च ते भगवद्-अवज्ञान-वशाद् राक्षसीं तामसीम् अविहित-हिंसा-हेतु-द्वेष-प्रधानाम् आसुरीं च राजसीं शास्त्रानभ्यनुज्ञात-विषय-भोग-हेतु-राग-प्रधानां च मोहिनीं शास्त्रीय-ज्ञान-भ्रंश-हेतुं प्रकृतिं स्वभावम् आश्रिता एव भवन्ति । ततश् च - त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभः इत्य् उक्त-नरक-द्वार-भागितया नरक-यातनाम् एव ते सततम् अनुभवन्तीत्य् अर्थः ॥12॥ विश्वनाथः --- ननु ये मानुषीं माया-मयीं तनुम् आश्रितो ऽयम् ईश्वर इति मत्वा त्वाम् अवजानन्ति । तेषां का गतिस् तत्राह मोघाशा इति । यदि भक्ता अपि स्युस् तद् अपि मोघाशा भवन्ति । मत्-सालोक्यादिम् abhivächitaæ न प्राप्नुवन्ति । यदि ते कर्मिणस् तदा मोघ-कर्माणः कर्म-फलं स्वर्गादिकं न लभन्ते । यदि ते ज्ञानिनस् तर्हि मोघ-ज्ञाना ज्ञान-फलं मोक्षं न विदन्ति । तर्हि ते किं प्रापुन्वन्तीत्य् अत आह राक्षसीम् इति । ते राक्षसीं प्रकृतिं राक्षसानां स्वभावं श्रिताः प्राप्ता भवन्तीत्य् अर्थः ॥12॥ बलदेवः -- ननु päcabhautika-मानुष-तनुम् आनुग्र-पुण्यः पुरु-तेजाः को ऽप्य् अयम् इति भावेन त्वाम् अवजानतां का गतिः स्यात् तत्राह मोघेति । यदि ते ईश्वर-भक्ता अपि स्युस् तद् अपि मोघाशा निष्फल-मोक्ष-vächÃ÷ स्युः । यदि ते ऽग्नि-होत्रादि-कर्म-निष्ठास् तदा मोघ-कर्माणः परिश्रम-रूपाग्निहोत्रादिकाः स्युः । यदि ते ज्ञानाय वेदान्तादि-शास्त्र-परिशीलनस् तदा मोघ-ज्ञाना निष्फल-तद्-बोधाः स्युः । एवं कुतः ? यतस् ते विचेतसः । नित्य-सिद्ध-मनुष्य-संनिवेशि-साक्षात्-पर-ब्रह्म-मद्-अवज्ञा-जनित-पाप-प्रतिबद्ध-विवेक-ज्ञाना इत्य् अर्थः । अतएवम् उक्तं बृहद्-वैष्णवे- यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः । स सर्वस्माद् बहिष्कार्यः श्रौत-स्मार्त् a-विधानतः । मुखं तस्यावलोक्यापि स-चेलं स्नानम् आचरेत् ॥ इति । तर्हि ते किं फलं लभन्ते ? तत्राह राक्षसीं हिंसादि-प्रचुराम् तामसीम् आसुरीं काम-गर्वादि-प्रचुरां राजसीं मोहिनीं विवेक-विलोपिन्ं प्रकृतिं स्वभावं श्रिता नरके निवासार्हास् तिष्ठन्ति ॥12॥ __________________________________________________________ BhG 9.13 महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥13॥ श्रीधरः - के तर्हि त्वाम् आराधयन्तीति । अत आह - महात्मान इति । महात्मानः कामाद्य्-अनभिभूत-चित्ताः । अतएव मध्-व्यतिरेकेन नास्त्य् अन्यस्मिन् मनो येषाम् । ते तु भूतादिं जगत्-कारणम् अव्ययं च मां ज्ञात्वा भजन्ति ॥13॥ मधुसूदनः - भगवद्-विमुखानां फल-कामनायास् तत्-प्रयुक्तस्य नित्य-नैमित्तिक-काम्य-कर्मानुष्ठानस्य तत्-प्रयुक्तस्य शास्त्रीय-ज्ञानस्य च वैयर्थ्यात् पारलौकिक-फल-तत्-साधन-शून्यास् ते । नाप्य् ऐहलौकिकं किंचित् फलम् अस्ति तेषां विवेक-विज्ञान-शून्यतया विचेतसो हि ते । अतः सर्व-पुरुषार्थ-बाह्याः शोच्या एव सर्वेषां ते वराका इत्य् उक्तम् । अधुना के सर्व-पुरुषार्थ-भाजो ऽशोच्या ये भगवद्-एक-शरणा इत्युच्यते महात्मान इति । महान् अनेक-जन्म-कृत-सुकृतैः संस्कृतः क्षुद्र-कामाद्य्-अनभिभूत आत्मान्तःकरणं येषां ते ऽअतएव अभयं सत्त्व-संशुद्धिः इत्य् आदि-वक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिम् आश्रिताः । अतएवान्यस्मिन् मद्-व्यतिरिक्ते नास्ति मनो येषां ते भूतादिं सर्व-जगत्-कारणम् अव्ययम् अविनाशिनं च माम् ईश्वरं ज्ञात्वा भजन्ति सेवन्ते ॥13॥ विश्वनाथ - तस्माद् ये महात्मानो यादृच्छिक-मद्-भक्त-कृपया महात्मत्वं प्राप्तास् ते तु मानुषा अपि दैवीं प्रकृतिं देवानां स्वभावं प्राप्ताः सत्तो मां मानुषाकारम् एव भजन्ते । न विद्यते ऽन्यत्र ज्ञान-कर्माण्य् अकामनादौ मनो येषां ते । मां भूतादिं मया ततम् इदं सर्वं इत्य् आदि मद्-ऐश्वर्य-ज्ञानेन भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानां कारणम् । अव्ययं सच्चिदानन्द-विग्रहत्वाद् अनश्वरं ज्ञात्वेति ममाव्ययत्वे मद्-भक्तैर् एतावन्-मात्रं मज्-ज्ञानम् अपेक्षितव्यम् । इयम् एव त्वं पदार्थ-ज्ञान-कर्माद्य्-अनपेक्षा भक्तिर् अनन्या सर्व-श्रेष्ठा राज-विद्या राज-गुह्यम् इति द्रष्टव्यम् ॥13॥ बलदेवः - तर्हि के त्वाम् आदिर्यन्ते ? तत्राह महात्मान इति । ये नराकृति-पर-ब्रह्म-मत्-तत्त्ववित् सत्-प्रसङ्गेन तादृश-मन्-निष्ठया विस्तीर्णागाध-मनसो मदीये ऽपि सहस्र-शीर्षाद्य्-आकारे ऽरुचयस् ते मनुष्या अपि दैवीं प्रकृतिम् आश्रिताः सन्तो नराकृतिं मां मध्य-भूतादि-विधि-रुद्रादि-सर्व-कारणम् अव्ययं नित्यं च ज्ञात्वा निश्चित्य भजन्ति सेवन्ते । अनन्य-मनसो नराकार एव मयि निखात-चित्ताः ॥13॥ __________________________________________________________ BhG 9.14 सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः । नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ॥ 14 ॥ श्रीधरः - तेषां भजन-प्रकारम् आह सततम् इति द्वाभ्याम् । सततं सर्वदा स्तोत्र-मन्त्रादिभिः कीर्तयन्तः केचिन् माम् उपासते सेवन्ते । दृढानि व्रतानि नियमा येषां तादृशाः सन्तः । यतन्तश् च ईश्वर-पूजादिषु इन्दिर्योपसंहारादिषु प्रयत्नं कुर्वन्तः । केचिद् भक्त्या नमस्यन्तः प्रणमन्तश् च । अन्ये नित्य-युक्ता अनवरतम् अवहिता सेवन्ते । भक्त्येति नित्य-युक्ता इति च कीर्तनादिष्व् अपि द्रष्टव्यम् ॥14॥ मधुसूदनः - ते केन प्रकारेण भजन्तीत्य् उच्यते द्वाभ्याम् सततम् इति । सततं सर्वदा ब्रह्म-निष्ठं गुरुम् उपसृत्य वेदान्त-वाक्य-विचारेण गुरूपसदनेतर-काले च प्रणव-जपोपनिषद्-आवर्तनादिभिर् मां सर्वोपनिषत्-प्रतिपाद्यं ब्रह्म-स्वरूपं कीर्तयन्तो वेदान्त-शास्त्राध्ययन-रूप-श्रवण-व्यापार-विषयीकुर्वन्त इति यावत् । तथ दृढ-व्रता दृढानि प्रतिपक्षैश् चालयितुम् अशक्यानि अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहादीनि व्रतानि येषां ते शम-दमादि-साधन-सम्पन्ना इति यावत् । तथा चोक्तं पतञ्जलिना अहिंसास्तयास्तेय-ब्रह्मचर्यापरिग्रहा यमाः [Ys 2.30] ते त्य् जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् [Ys 2.31] इति । जात्या ब्राह्मणत्वादिकया देशेन तीर्त्यादिना कालेन चतुर्दश्यादिना समयेन यज्ञाद्य्-अन्यत्वेनानवच्छिन्ना अहिंसादयः सार्वभौमाः क्षिप्त-mƬha-विक्षिप्त-भूमिष्व् अपि भाव्यमानाः कस्याम् अपि जातौ कस्मिन्न् अपि देशे कस्मिन्न् अपि काले यज्ञादि-प्रयोजने ऽपि हिंसां न करिष्यामीत्य् एवं-रूपेण किंचिद् अप्य् अपर्युदस्य सामान्येन प्रवृत्ता एते महा-व्रतम् इत्य् उच्यन्ते इत्य् अर्थः । तथा नमस्यन्तश् च मां काय-वाङ्-मनोभिर् नमस्कुर्वन्तश् च मां भगवन्तं वासुदेवं सकल-कल्याण-गुण-निधानम् इष्ट-देवता-रूपेण गुरु-रूपेण च स्थितम् । च-कारात्- श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ [BhP 7.5.23] इति वन्दन-सहचरितं श्रवणाद्य् अपि बोधव्यम् । अर्चनं पाद-सेवनम् इत्य् अपि गुरु-रूपे तस्मिन् सुकरम् एव । अत्र माम् इति पुनर् वचनं स-गुण-रूप-परामर्शार्थम् । अन्यथा वैयर्थ्य-प्रसङ्गात् । तथा भक्त्या मद्-विषयेण परेण प्रेम्णा नित्य-युक्ताः सर्वदा संयुक्ताः एतेन सर्व-साधन-पौष्कल्यं प्रतिबन्धकाभावश् च दर्शितः । यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [ÁvetU 6.23] पतञ्जलिना चोक्तं ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च [Ys 1.29] इति । तत ईश्वर-प्रणिधानात् प्रत्यक्-चेतनस्य त्वं-पोअद-लक्ष्यस्याधिगमः साक्षात्कारो भवति । अन्तरायाणां विघ्नानां चाभावो भवतीति सूत्रस्यार्थः । तद् एवं शम-दमादि-साधन-सम्पन्ना वेदान्त-श्रवण-मनन-परायणाः परमेश्वरे परम-गुरौ प्रेम्णा नमस्कारादिना च विगत-विघ्नाः परिपूर्ण-सर्व-साधनाः सन्तो माम् उपासते विजातीय-प्रत्ययानन्तरितेन सजातीय-प्रत्यय-प्रवाहेण श्रवण-मननोत्तर-भाविना सततं चिन्तयन्ति महात्मानः । अनेन निदिध्यासनं चरम-साधनं दर्शितम् । एतादृश-साधन-पौष्कल्ये सति यद् वेदान्त-वाक्यजम् अखण्ड-गोचरं साक्षात्कार-रूपम् अहं ब्रह्मास्मीति ज्ञानं तत्-सर्व-शङ्का-कलङ्कास्पष्टं सर्व-साधन-फल-भूतं स्वोत्पत्ति-मात्रेण दीप इव तमः सकलम् अज्ञानं तत्-कार्यं च नाशयतीति निरपेक्षम् एव साक्षान्-मोक्ष-हेतुर् न तु भूमि-जय-क्रमेण भ्रू-मध्ये प्राण-प्रवेशनं मूर्धन्यया nìyà प्राणोत्क्रमणम् अर्चिर्-आदि-मार्गेण ब्रह्म-लोक-गमनं तद्-भोगान्त-काल-विलम्बं वा प्रतीक्षते । अतो यत्-प्राक्-प्रतिज्ञातम् इदं तु ते गुह्यतमं प्रवक्ष्याम्य् उअनसूयवे ज्ञानम् इति तद् एतद् उक्तम् । फलं चास्याशुभान् मोक्षणं प्राग् उक्तम् एवेतीह पुनर् नोक्तम् । एवम् अत्रायं गम्भीरो भगवतो ऽभिप्रायः । उत्तानार्थ्यस् तु प्रकट एव ॥14॥ विश्वनाथः - भजन्तीत्य् उक्तम् । तद्-भजनम् एव किम् इत्य् अत आह सततं सदेति नात्र कर्म-योग इव काल-देश-पात्र-शुद्धाद्य्-अपेक्षा कर्तव्येत्य् अर्थः । न देश-नियमस् तत्र न काल-नियमस् तथ । नोच्छिष्ठादौ निषेधो ' स्ति श्री-हरेर् नाम्नि लुब्धक ॥ इति स्मृतेः । यतन्तो यतमानः । यथा कुटुम्ब-पालनार्थं दीना गृहस्था धनिक-द्वारादौ धनार्थं यतन्ते, तथैव मद्-भक्ताः कीर्तनादि-भक्ति-प्राप्त्य्-अर्थं भक्त-सभादौ यतन्ते. प्राप्य च भक्तिम् अधीयमानम् शास्त्रम् पठत इव पुनः पुनर् अभ्यस्यन्ति च । एतावन्ति नाम-ग्रहणानि, एतावत्यः प्रणतयः, एतावत्यः परिचर्याश् चावश्य-कर्तव्या इत्य् एवं दृढानि व्रतानि नियमा येषां ते. यद् वा, दृढान्य् अपतितान्य् एकादश्य्-आदि-व्रतानि नियमा येषां ते.| नमस्यन्तश् च च-कारः श्रवण-पाद-सेवनाद्य्-अनुक्त-सर्व-भक्ति-सङ्ग्रहार्थः । नित्य-युक्ता भाविनं मन्-नित्य-संयोगम् आकाङ्क्षन्त आशंसायां भूतवच् चेति वर्तमाने ऽपि भूत-कालिकः क्त-प्रत्ययः । अत्र मां कीर्तयन्त एव माम् उपासत इति मत्-कीर्तनादिकम् एव मद्-उपासनम् इति वाक्यार्थः । अतो माम् इति न पौन्रुक्त्यम् आशङ्कनीयम् ॥14॥ बलदेवः - भक्ति-प्रकारम् आह सततम् इति द्वयेन । सततं सर्वदा देश-कालादि-विशुद्धि-नैरपेक्षेण मां कीर्तयन्तः सुधा-मधुराणि मम कल्याण-गुण-कर्मानुबन्धीनि गोविन्द-गोवर्धनोद्धरणादीनि नामान्य् उच्चैर् उच्चारयन्तो माम् उपासते । नमस्यन्तश्च् अ मद्-अर्चना-निकेतेषु गत्वा धूलि-पङ्काप्तेषु भू-तलेषु दण्डवत्-प्रणिपतन्तो भक्त्या प्रीति-भरेण । कीर्तयन्तो माम् उपासत इति मत्-कीर्तनादिकम् एव मद्-उपासनम् इति वाक्यार्थः । अतो माम् इति न पौनरुक्त्यम् । च-शब्दो ऽनुक्तानां श्रवणार्चन-वन्दनादीनां समुच्चायकः । यतन्तः समानाशयैः साधुभिः सार्धं मत्-स्वरूप-गुणादि-याथात्म्य-निर्णयाय यतमानाः । दृढ-व्रता दृढान्य् अस्खलितान्य् एकादशी-janmëÂamy-उपोषणादीनि व्रतानि येषां ते । नित्य-युक्ता भाविनं मन्-नित्य-संयोगं vächanta÷ आशंसायां भूतवच् च [PÃï 3.3.132] इति सूत्राद् वर्तमाने ऽपि भूत-कालिक-क्त-प्रत्ययः ॥14॥ __________________________________________________________ BhG 9.15 ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥15॥ श्रीधरः - किं च ज्ञानेति । वासुदेवः सर्वम् इत्य् एवं सर्वात्मत्व-दर्शनं ज्ञानम् । तद् एव यज्ञः । तेन ज्ञान-यज्ञेन मां यजन्तं पूजयन्तो ऽन्ये ऽप्य् उपासते । तत्रापि केचिद् एकत्वेनाभेद-भावनया । केचित् पृथक्त्वेन पृथग्-भावनया दासो ऽहम् इति । केचित् तु विश्वतो-मुखं सर्वात्मकं मां बहुधा ब्रह्म-रुद्रादि-रूपेणोपासते ॥15॥ मधुसूदनः - इदानीं ये एवम् उक्त-श्रवण-मनन-निदिध्यासनासमर्थास् ते ऽपि विविधा उत्तमा मध्यमा मन्दाश् चेति सर्वे ऽपि स्वानुरूप्येण माम् उपासत इत्य् आह ज्ञान-यज्ञेनेति । अन्ये पूर्वोक्त-साधनानुष्ठानासमर्था ज्ञान-यज्ञेन त्वं वा अहम् अस्मि भगवो देवते अहं वै त्वम् असि इत्य् आदि-श्रुत्य्-उक्तम् अहङ्ग्रहोपासनं ज्ञानं स एव परमेश्वर-यजन-रूपत्वाद् यज्ञस् तेन । च-कार एवार्थे । अपि-शब्दः साधनान्तर-त्यागार्थः । केचित् साधनान्तर-निस्पृहाः सन्त उपास्योपासकाभेद-चिन्ता-रूपेण ज्ञान-यज्ञेनैकत्वेन भेद-व्यावृत्त्या माम् एवोपासते चिन्तयन्त्य् उत्तमाः । अन्ये तु केचिन् मध्यमाः पृथक्त्वेनोपास्योपासकयोर् भेदेन आदित्यो ब्रह्मेत्य् आदेशः [ChÃU 3.19.1] इत्य् आदि-श्रुत्य्-उक्तेन प्रतीकोपासन-रूपेण ज्ञान-यज्ञेन माम् एवोपासते । अन्ये त्व् अहङ्ग्रहोपासने प्रतीकोपासने वासमर्थाः केचिन् मन्दा कांचिद् अन्यां देवतां चोपासीनाः कानिचित् कर्माणि वा कुर्वाणा बहुधा तैस् तैर् बहुभिः प्रकारैर् विश्व-रूपं सर्वात्मानं माम एवोपासते । तेन तेन ज्ञान-यज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्व-पूर्व-भूमि-लाभः ॥15॥ विश्वनाथः --- तद् एवम् अत्राध्याये पूर्वाध्याये चानन्य-भक्त एव महात्म-शब्द-वाच्य आर्तादि-सर्व-भक्तेभ्यो न्यूनाः । अहङ्ग्रहोपासकाः प्रतीकोपासका विश्वरूपोपासकास् तान् दर्शयति ज्ञान-यज्ञेनेति । अन्ये न महात्मनः पूर्वोक्त-साधनानुष्ठानासमर्थः इत्य् अर्थः । ज्ञान-यज्ञेन त्वं वा अहम् अस्मि भगवो देवता अहं वै त्वम् असि इत्य् आदि श्रुत्य्-उक्तम् अहङ्ग्रहोपासनं ज्ञानम् । स एव परमेश्वर-यजन-रूपत्वाद् यज्ञस् तेन । च-कार एवार्थे । अपि शब्दः साधनान्तर-त्यागार्थः । एकत्वेन उपास्योपासकयोर् अभेद-चिन्तन-रूपेण । ततो ऽपि न्यूना अन्ये पृथक्त्वेन भेद-चिन्तन-रूपेण आदित्यो ब्रह्मेत्य्-आदेशः [ChÃU 3.19.1] इत्य् आदि श्रुत्य्-उक्तेन प्रतीकोपासनेन ज्ञान-यज्ञेन । अन्ये ततो ऽपि मन्दा बहुधा बहुभिः प्रकारैर् विश्वतोमुखं विश्व-रूपं सर्वात्मानं माम एवोपासते इति मधुसूदन-सरस्वती-पादानां व्याख्या । अत्र नादेवो देवम् अर्चयेत् इति तान्त्रिक-दृष्ट्या गोपालो ऽहम् इति भावनावत्त्वे या गोपालोपासना सा अहङ्ग्रहोपासना । तथा यः परमेश्वरो विष्णुः स हि सूर्य एष नान्यः । स हि इन्द्र एव नान्यः । स हि सोम एव नान्यः इत्य् एवं भेदेनैकस्या एव भगवद्-विभूतेर् या उपासना सा प्रतीकोपासना । विष्णुः सर्व इति समस्त-विभूत्य्-उपासना विश्वरूपोपासनेति ज्ञान-यज्ञस्य त्रैविध्यम् । यद् वा एकत्वेन पृथक्त्वेन इत्य् एक एव अहङ्ग्रहोपासना गोपालो ऽहं गोपालस्य दासो ऽहम् इत्य् उभय-भावना-मयी समुद्र-गामिनी नदीव समुद्र-भिन्नो ऽभिन्ना चेति । तदा च ज्ञान-यज्ञस्य त्रैविध्यम् ॥15॥ बलदेवः -- एवं केवल-स्वरूप-निष्ठान् कीर्तनादि-शुद्ध-भक्ति-प्रधानान् महात्म-शब्दितान् अभिधाय गुणी-भूत-तत्-कीर्तनादि-ज्ञान-प्रधानान् भक्तान् आह ज्ञानेति । पूर्वतो ऽन्ये केचन भक्ताः पूर्वोक्तेन कीर्तनादि-ज्ञान-यज्ञेन च यजन्तो माम् उपासते । तत्र प्रकारम् आह बहुधा बहु-प्रकारेण पृथक्त्वेन प्रपञ्चाकारेण प्रधान-महद्-आद्यात्मना विश्वतोमुखम् इन्द्रादि-दैवतात्मना चावस्थितं माम् एकत्वेनोपासते । अयम् अत्र निष्कर्षः - सूक्ष्म-चिद्-अचिच्-छक्तिमान् सत्य-सङ्कल्पः कृष्णो बहु स्याम् इति स्वीयेन सङ्कल्पेन स्थूल-चिद्-अचिच्-छक्तिमान् एक एव ब्रह्मादि-स्तम्बान्त-विचित्र-जगद्-रूपतयावतिष्ठत इत्य् अनुसन्धिना तादृशस्य मम कीर्तनादिना च माम् उपासत इति ॥15॥ __________________________________________________________ BhG 9.16-19 अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम् मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥16॥ पिताहम् अस्य जगतो माता धाता पितामहः । वेद्यं पवित्रम् ओंकार ऋक् साम यजुर् एव च ॥17॥ गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥18॥ तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च । अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥19॥ श्रीधरः - सर्वात्मतां प्रपञ्चयति अहं क्रतुर् इति चतुर्भिः । क्रतुः श्रौतो ऽग्निष्टोमादिः । यज्ञः स्मार्तः पञ्च-महा-यज्ञादिः । स्वधा पित्र्य्-अर्थं श्राद्धादिः । औषधम् औषधि-प्रभवम् अन्नम् । भेषजं वा । मन्त्रो याज्य-पुरोधो-वाक्यादिः । आज्यं होमादि-साधनम् । अग्निर् आहवनीयादिः । हुतं होमः । एतत् सर्वम् अहम् एव ॥16॥ किं च पितेति । धाता कर्म-फल-विधाता । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकम् । प्रायश्चित्तात्मकं वा । ओङ्कारः प्रणवः । ऋग्-आदयो वेदाश् चाहम् एव । स्पष्टम् अन्यत् ॥17॥ किं च गतिर् इति । गम्यत इति गतिः फलम् । भर्ता पोषण-कर्ता । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवासो भोग-स्थानम् । शरणं रक्षकः । सुहृद् धित-कर्ता । प्रकर्षेण भवत्य् अनेनेति प्रभवः स्रष्टा । प्रलीयते ऽनेनेति प्रलयः संहर्ता । तिष्ठत्य् अस्मिन्न् इति स्थानम् आधारः । निधीयते ऽस्मिन्न् इति निधानं लय-स्थानम् । बीजं कारणम् । तथाप्य् अव्ययम् अविनाशि । न तु ब्रीह्य्-आदि-बीजवन् नश्वरम् इत्य् अर्थः ॥18॥ किं च तपाम्य् अहम् इति । आदित्यात्मना स्थित्वा निदाघ-काले तपामि जगतस् तापं करोमि । वृष्टि-समये च वर्षम् उत्सृजामि विमुञ्चामि । कदाचित् तु वर्षं निगृह्णाम्य् आकर्षामि । अमृतं जीवनं मृत्युश् च नाशः । सत् स्थूलं दृश्यम् । असच् च सूक्ष्म-दृश्यम् । एतं सर्वम् अहम् एवेति । एवं मत्वा माम् एव बहुधोपासत इति पूर्वेनैवान्वयः ॥19॥ मधुसूदनः - यदि बहुधोपासते तर्हि कथं त्वाम् एवेत्य् आशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः अहम् इति । सर्वस्व-रूपो ऽहम् इति वक्तव्ये तत् तद् एक-देश-कथनम् अवयुत्यानुवादेन वैश्वानरे द्वादशक-पाले ऽष्टाकपालत्वादि-कथनवत् । क्रतुः श्रौतो ऽग्निष्टोमादिः । यज्ञाः स्मार्तो वैश्वदेवादिर् महा-यज्ञत्वेन श्रुति-स्मृति-प्रसिद्धः । स्वधा 'न्नं पितृभ्यो दीयमानम् । औषधम् औषधि-प्रभवम् अन्नं सर्वैः प्राणिभिर् भुज्यमानं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिर् येनोद्दिश्य हविर् दीयते देवेभ्यः । आज्यं घृतं सर्व-हविर् उपलक्षणम् इदम् । अग्निर् आहवनीयादिर् हविष्प्रक्षेपाधिकरणम् । हुतं हवनं हविष्प्रक्षेपः एतत् सर्वम् अहं परमेश्वर एव । एतद् एकैक-ज्ञानम् अपि भगवद्-उपासनम् इति कथयितुं प्रत्येकम् अहं-शब्दः । क्रिया-कारक-फल-जातं किम् अपि भगवद् अतिरिक्तं नास्तीति सौमायार्थः ॥16॥ किं च । अस्य जगतः सर्वस्य प्राणि-जातस्य पिता जनयिता । माता जनयित्री । धाता पोषयिता तत्-तत्-कर्म-फल-विधाता वा । पितामहः पितुः पिता । वेद्यं वेदयितव्यं वस्तु । पूयते ऽनेनेति पवित्रं पावनं शुद्धि-हेतुर् गङ्गा-स्नान-गायत्री-जपादि । वेदितव्ये ब्रह्मणि वेदन-साधनम् ओंकारः । नियताक्षर-पादा ऋक् । गीति-विशिष्टा सैव साम । साम-पदं तु गीति-मात्रस्यैवाभिधायकम् इत्य् अन्यत् । गीति-रहितम् अनियताक्षरं यजुः । एतत् त्रिविधं मन्त्र-जातं कर्मोपयोगि । च-काराद् अथर्वाङ्गिरसो ऽपि गृह्यन्ते । एव-कारो ऽहम् एवेत्य् अवधारणार्थः ॥17॥ किं च गतिर् इति । गम्यत इति गतिः कर्म-फलम् । ब्रह्मा विश्व-सृजो धर्मो महान् अव्यक्तम् एव च । उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥ इत्य् [Manu 12.50] एवं मन्वाद्य्-उक्तम् । भर्ता पोष्टा सुख-साधनस्यैव दाता । प्रभुः स्वामी मदीयो ऽयम् इति स्वीकर्ता । साक्षी सर्व-प्राणिनां शुभाशुभ-द्रष्टा । निवसन्त्य् अस्मिन्न् इति निवासो भोग-स्थानम् । शीर्यते दुःखम् अस्मिन्न् इति शरणं प्रपन्नानाम् आर्ति-हृत् । सुहृत् प्रत्युपकारानपेक्षः सन्नुपकारी । प्रभव उत्पत्तिः । प्रलयो विनाशः । स्थानं स्थित्ः । यद् वा प्रकर्षेण भवन्त्य् अनेनेति प्रभवः स्रष्टा । प्रकर्षेण लीयन्ते ऽनेनेति प्रलयः संहर्ता । तिष्ठन्त्य् अस्मिन्न् इति स्थानम् आधारः । निधीयते निक्षिप्यते तत्-काल-भोग्यतया कालान्तरोपभोग्यं वस्त्व् अस्मिन्न् इति निधानं सूक्ष्म-रूप-सर्व-वस्त्व्-अधिकरणं प्रलय-स्थानम् इति यावत् । शङ्ख-पद्मादि-निधिर् वा । बीजम् उत्पत्ति-कारणम् । अव्ययम् अविनाशि न तु ब्रीह्य्-आदिवद् विनश्वरम् । तेनानाद्य्-अनन्तं यत् कारणं तद् अप्य् अहम् एवेति पूर्वेणैव सम्बन्धः ॥18॥ किं च तपाम्य् अहम् इति । तपाम्य् अहम् आदित्यः सन् । ततश् च ताप-वशाद् अहं वर्षं पूर्व-वृष्टि-रूपं रसं पृथिव्या निगृह्णाम्य् आकर्षामि कैश्चिद् रश्मिभिर् अष्टसु मासेषु । पुनस् तम् एव निगृहीतं रसं चतुर्षु मासेषु कैश्चिद् रश्मिभिर् उत्सृजामि च वृष्टि-रूपेण प्रक्षिपामि च भूमौ । अमृतं च देवानां सर्व-प्राणिनां जीवनं वा । एव-कारस्याहम् इत्य् अनेन सम्बन्धः । मृत्युश् च मर्त्यानां सर्व-प्राणिनां विनाशो वा । सत् यत् सम्बन्धितया यद् विद्यते तत् तत्र सत् । असच् च यत्-सम्बन्धितया यच् च विद्यते तत् तत्रासत् । एतं सर्वम् अहम् एव हे ऽर्जुन । तस्मात् सर्वात्मानं मां विदित्वा स्व-स्वाधिकारानुसारेण बहुभिः प्रकारैर् माम् एवोपासत इत्य् उपपन्नम् ॥19॥ विश्वनाथः --- बहुधोपासते कथं त्वाम् एवेत्य् आशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः । क्रतुः श्रौतो ऽग्निष्टोमादिः यज्ञः स्मार्तो वैश्वदेवादिः । औषधम् औषधि-प्रभवम् अन्नम् । पिता व्यष्टि-समष्टि-सर्व-जगद्-उत्पादनात् । माता जगतो ऽस्य स्वकुक्षि-मध्य एव धारणात् । धाता जगतो ऽस्य पोषणात् । पितामहः जगत् स्रष्टुः ब्रह्मणो ऽपि जनकत्वात् । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकं वस्तु । गतिः फलम् । भर्ता पतिः । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवास आस्पदम् । शरणं विपद्भ्यस् त्राता । सुहृन् निरुपाधि-हित-कारी । प्रभवाद्याः सृष्टि-संहार-स्थितयः क्रियाश् चाहम् । निधानं निधिः पद्म-शङ्खादिः । बीजं कारणम् । अव्ययम् अविनाशि न तु ब्रीह्य्-आदिवन् नश्वरम् ॥16-18॥ आदित्यो भूत्वा निदाघे तपामि प्रावृषि वर्षम् उत्सृजामि । कदाचिच् चैव ग्रह-रूपेण वर्षं निगृह्णामि च । अमृतं मोक्षं मृत्युः संसारः । सद् असत् स्थूल-सूक्ष्मः । एतत् सर्वम् अहम् एवेति मत्वा विश्वतोमुखं माम् उपासत इति पूर्वेनान्वयः ॥19॥ बलदेवः - अहम् एव जग-रूपतयावस्थित इत्य् एतत् प्रदर्शयति अहम् इति चतुर्भिः । क्रतुर् ज्योतिष्टोमादिः श्रौतो, यज्ञो वैश्वदेवादिः स्मार्तः । स्वधा पित्र्-अर्थे श्राद्धादिः । औषधम् भेषजम् औषधि-प्रभवम् अन्नं वा । मन्त्रो याज्यापुरो नु वाक्यादिर् येनोद्दिश्य हविर् देवेभ्यो दीयते । आज्यं घृत-होमादि-साधनम् । अग्निर् होमादि-कारणम् आहवनीयादिः । हुतं होमो हविः-प्रक्षेपः । एतत् सर्वात्मनाहम् एवास्थितः । पिताहम् इति । अस्य स्थिर-चरस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन पितामहत्वेन चाहम् एव स्थितः । धाता धारकत्वेन पोषकत्वेन च तत्र तत्र स्थितो राजादिश् चाहम् एव चिद्-अचिच्-छक्तिमतस् तद्-अन्तर्यामिणो मत् तेषाम् अनतिरेकात् वेद्यं ज्ञेयं वस्तु पवित्रं शुद्धिकरं गङ्गादि-वारि । ज्ञेये ब्रह्मणि ज्ञान-हेतुर् ओङ्कारः सर्व-वेद-बीज-भूतः । ऋग्-आदिस् त्रिविधो वेदश् च-शब्दाद् अथर्व च ग्राह्यम् । तेषु नियताक्षरः पादा ऋक्, सैव गीति-विशिष्टा साम, साम-पदं तु गीतिमात्रस्यैव वाचकम् इत्य् अन्यत् । गीति-शून्यम् अमिताक्षरं यजुः । एतत् त्रिविधं कर्मोपयोगि-मन्त्र-जातम् अहम् एवेत्य् अर्थः । गतिः साध्य-साधन-भूता गम्यत इयम् अनया च इति निरुक्तेः । भर्ता पतिः । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवासो भोग-स्थानं निवसत्य् अत्र इति निरुक्तेः । शरणं प्रपन्नार्ति-हृत शीर्ष्यते दुःखम् अस्मिन् इति निरुक्तेः । सुहृन् निमित्त-हित-कृत् । प्रभवाद्याः स्वर्ग-प्रलय-स्थितयः क्रियाः । निधानं निधिर् महा-पद्मादिर् नव-विधः । बीजं कारणम् अव्ययम् अविनाशि । न तु ब्रीह्य्-आदिवद् विनाशि । तपामीति । सूर्य-रूपेणाहम् एव निदाघे जगत् तपामि । प्रावृषि वर्षम् जलं विसृजामि मेघ-रूपेण वर्षं निगृह्णामि आकर्षामि । अमृतं मोक्षं । मृत्युः संसारः । सत् स्थूलं । असत् सूक्ष्मम् । एतत् सर्वम् अहम् एव तथा चैवं बहुविध-नाम-रूपावस्थ-निखिल-जगद्-रूपतया स्थित एक एव शक्तिमान् वासुदेव इत्य् एकत्वानुसन्धिना ज्ञान-यज्ञेन चैके यजन्तो माम् उपासते ॥16-19॥ __________________________________________________________ BhG 9.20 त्रैविद्या मां सोमपाः पूत-पापा यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥20॥ श्रीधरः - तद् एवम् अवजानन्ति मां mƬhà इत्य् आदि श्लोक-द्वयेन क्षिप्र-फलाशया देवतान्तरं यजन्तो मां नाद्रियन्त इत्य् अभक्ता दर्शिताः । महात्मानस् तु मां पार्थेत्य् आदिना च मद्-भक्ता उक्ताः । तत्रैकत्वेन पृथक्त्वेन वा ये परमेश्वरं न भजन्ति तेषां जन्म-मृत्यु-प्रवाहो दुर्वार इत्य् आह त्रैविद्या इति द्वाभ्याम् । ऋग् यजुः साम लक्षणास् तिस्रो विद्यायेषां ते त्रिविद्याः । त्रिविद्या एव त्रैविद्याः । स्वार्थे तद्-धितः । त्रिस्रो विद्या अधीयते जानन्ति वा । त्रैविद्या वेद-त्रयोक्त-कर्म-पराः इत्य् अर्थः । वेद-त्रय-विहित-यज्ञैर् माम् इष्ट्वा ममैव रूपं देवतानतरम् इत्य् अजानन्तो ऽपि वस्तुत इन्द्रादि-रूपेण माम् एवेष्ट्वा सम्पूज्य । यज्ञ-शेषं सोमं पिबन्तीति सोमपाः । तेनैव पूत-पापाः शोधित-कल्मषाः सन्तः स्वर्गतिं स्वर्गं प्रति गतिं ये प्रार्थयन्ते ते पुण्य-फल-रूपं सुरेन्द्र-लोकं स्वर्गम् आसाद्य प्राप्य । दिवि स्वर्गे । दिव्यानुत्तमान् देवानां भोगान् । अश्नन्ति भुञ्जते ॥20॥ मधुसूदनः - एवम् एकत्वेन पृथक्त्वेन बहुधा चेति त्रिविधा अपि निष्कामाः सन्तो भगवन्तम् उपासीनाः सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण क्रमेण मुच्यन्ते । ये तु सकामाः सन्तो न केनापि प्रकारेण भगवन्तम् उपासते किन्तु स्व-स्व-काम-साधनानि काम्यान्य् एव कर्माण्य् अनुतिष्ठन्ति ते सत्त्व-शोधकाभावेन ज्ञान-साधनम् अनधिरूणाः पुनः पुनर् जन्म-मरण-प्रबन्धेन सर्वदा संसार-दुःखम् एवानुभवन्तीत्य् आह त्रैविद्येति द्वाभ्याम् । ऋग्-वेद-यजुर्-वेद-साम-वेद-लक्षणा हौत्राध्वर्य-वौद्गात्र-प्रतिपत्ति-हेतवस् तिस्रो विद्या येषां ते त्रि-विद्यास् त्रि-विद्या एव स्वार्थिक-तद्-धितेन त्रैविद्यास् तिस्रो विद्या विदन्तीत् वा वेद-त्रय-विदो याज्ञिका यज्ञैर् अग्निष्टोमादिभिः क्रमेण सवन-त्रये वसु-रुद्राद् इत्य् अरूपिणं माम् ईश्वरम् इष्ट्वा तद्-रूपेण माम् अजानन्तो ऽपि वस्तु-वृत्तेन पूजयित्वाभिषुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस् तेनैव सोम-पानेन पूत-पापा निरस्त-स्वर्ग-भोग-प्रतिबन्धक-पापाः सकामतया स्वर्-गतिं प्रार्थयन्ते न तु सत्त्व-शुद्धि-ज्ञानोत्पत्त्य्-आदि । ते दिवि स्वर्गे लोके पुण्यं पुण्य-फलं सर्वोत्कृष्टं सुरेन्द्र-लोकं शत-क्रतोः स्थानम् आसाद्य दिव्यान् मनुष्यैर् अलभ्यान् देव-भोगान् देव-देहोपभोग्यान् कामान् अश्नन्ति भुञ्जते ॥20॥ विश्वनाथः --- एवं त्रिविधोपासनावन्तो ऽपि भक्ता एव माम् एव परमेश्वरं जानन्तो मुच्यन्ते । ये तु कर्मिणस् ते न मुच्यन्त एवेत्य् आह द्वाभ्यां त्रैविद्या इति । ऋग्-यजुः-साम-लक्षणास् तिस्रो विद्या अधीयन्ते जानन्ति वा त्रैविद्या वेद-त्रयोक्त-कर्म-परा इत्य् अर्थः । यज्ञैर् माम् इष्ट्वेन्द्रादयो ममैव रूपाणि इत्य् अजानन्तो ऽपि वस्तुत इन्द्रादि-रूपेण माम् एवेष्ट्वा यज्ञ-शेषं सोमं पिबन्तीति सोमपास् ते पुण्यं प्राप्य ॥20॥ बलदेवः - एवं स्वभक्तानां वृत्तम् अभिधाय तेषाम् एव विशेषं बोधयितुं स्व-विमुखानां वृत्तिम् आह त्रैविद्या इति द्वाभ्याम् । तिसॄणां विद्यानां समाहारस् त्रिविद्यं । तद् ये ऽधीयन्ते विदन्ति च ते त्रैविद्याः । तद् अधीते तद् वेद इति सूत्राद् अण् । ऋग्-यजुः-सामोक्त-कर्म-परा इत्य् अर्थः । त्रयी-विहितैर् ज्योतिष्टोमादिभिर् यज्ञैर् माम् इष्ट्वेन्द्रादयो ममैव रूपाण्य् अविद्वन्तो ऽपि वस्तुतस् तत्-तद्-रूपेणावस्थितं माम् एवारध्येत्य् अर्थः । सोमपा यज्ञ-शेषं सोमं पिबन्तः । पूत-पापा विनष्ट्-स्वर्गादि-प्राप्ति-विरोध-कल्मषाः सन्तो ये स्वर्गतिं प्रार्थयन्ते ते पुण्यम् इत्य् आदि विस्फुटार्थः । मयैव दत्तम् इति शेषः ॥20॥ __________________________________________________________ BhG 9.21 ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति । एवं त्रयी-धर्मम् अनुप्रपन्ना गतागतं काम-कामा लभन्ते ॥21॥ श्रीधरः - ततश् च ते तम् इति । ते स्वर्ग-कामास् तं प्रार्थितं विपुलं स्वर्ग-लोकं तत्-सुखं भुक्त्वा भोग-प्रापके पुण्ये क्षीणे सति मर्त्य-लोकं विशन्ति । पुनर् अप्य् एवम् एव वेद-त्रय-विहितं धर्मम् अनुगताः काम-कामा भोगान् कामयमाना गतागतं यातायातं लभन्ते ॥21॥ मधुसूदनः - ततः किम् अनिष्टम् इति तदाह ते तम् इति । ते सकामास् तं काम्येन पुण्येन प्राप्तं विशालं विस्तीर्णं स्वर्ग-लोकं भुक्त्वा तद्-भोग-जनके पुण्ये क्षीणे सति तद्-देह-नाशात् पुनर् देह-ग्रहणाय मर्त्य-लोकं विशन्ति पुनर् गर्भ-वासादि-यातना अनुभवन्तीत्य् अर्थः । पुनः पुनर् एवम् उक्त-प्रकारेण । हिः प्रसिद्ध्य्-अर्थः । त्रैधर्म्यं हौत्राध्वर्यवौद्गात्र-धर्म-त्रयाह ज्योतिर्ष्टोमादिकं काम्यं कर्म । त्रयी-धर्मम् इति पाठे ऽपि त्रय्या वेद-त्रयेण प्रतिपादितं धर्मम् इति स एवार्थः । अनुपपन्ना अनादौ संसारे पूर्व-प्रतिपत्त्य्-अपेक्षयानु-शब्दः । पूर्व-प्रतिपत्त्य्-अनन्तरं मनुष्य-लोकम् आगत्य पुनः प्रतिपन्नाः । काम-कामा दिव्यान् भोगान् कामयमाना एवं गतागतं लभन्ते कर्म कृत्वा स्वर्गं यान्ति तत आगत्य पुनः कर्म कुर्वन्तीत्य् एवं गर्भ-वासादि-यातना-प्रवाहस् तेषाम् अनिशम् अनुवर्तत इत्य् अभिप्रायः ॥21॥ विश्वनाथः --- गतागतं पुनः पुनर् मृत्यु-जन्मनी ॥21॥ बलदेवः - ततश् च ते तम् इति ते स्वर्ग-प्रार्थकाः प्रार्थितं तं स्वर्ग-लोकं भुक्त्वा तत्-प्रापके पुण्ये क्षीणे सति मर्त्य-लोकं विशन्ति पञ्चाग्नि-विद्योक्त-रीत्या भुवि ब्राह्मणादि-जन्मानि लभन्ते पुनर् अप्य् एवम् एव त्रयी-विहितं धर्मम् अनुतिष्ठन्तः काम-कामाः स्वर्ग-भोगेच्छवो गतागतं लभन्ते संसरन्तीत्य् अर्थः ॥21॥ __________________________________________________________ BhG 9.22 अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥22॥ श्रीधरः - मद्-भक्तास् तु मत्-प्रसादेन कृतार्था भवन्तीत्य् आह अनन्याः इति । अनन्या नास्ति मद्-व्यतिरेकेणान्यत् कामयं येषां ते । तथाभूता ये जना मां चिन्तयन्तः सेवन्ते तेषां नित्याभियुक्तानां सर्वदा मद्-एक-निष्ठानां योगं धनादि-लाभं क्षेमं च तत्-पालनं मोक्षं वा । तैर् अप्रार्थितम् अप्य् अहम् एव वहामि प्रापयामि ॥22॥ मधुसूदनः - निष्कामाः सम्यग्-दर्शिनस् तु अनन्या इति । अन्यो भेद-दृष्टि-विषयो न विद्यते यषां ते ऽनन्याः सर्वाद्वैत-दर्शिनः सर्व-भोग-निःस्पृहाः । अहम् एव भगवान् वासुदेवः सर्वात्मा न मद्-व्यतिरिक्तं किंचिद् अस्तीति ज्ञात्वा तम् एव प्रत्यञ्चं सदा चिन्तयन्तो मां नारायणम् आतत्वेन ये जनाः साधन-चतुष्टय-सम्पन्नाः संन्यासिनः परि सर्वतो ऽनवच्छिन्नतया पश्यन्ति ते मद्-अनन्यतया कृतकृत्या एवेति शेषः । अद्वैत-दर्शन-निष्ठानाम् अत्यन्त-निष्कामानां तेषां स्वयम् अप्रयतमानां कथं योग-क्षेमौ स्याताम् इत्य् अत आह तेषां नित्याभियुक्तानां नित्यम् अनवरतम् आदरेण ध्याने व्यापृतानां देह-यात्रा-मात्रार्थम् अप्य् अप्रयतमानानां योगं च क्षेमं च । अलब्धस्य लाभं लब्धस्य परिरक्षणं च शरीर-स्थित्य्-अर्थं योग-क्षेमम् अकामयमानानाम् अपि वहामि प्रापयाम्य् अहं सर्वेश्वरः । तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥ [GÅtà 7.17] इति ह्य् उक्तम् । यद्यपि सर्वेषाम् अपि योग-क्षेमं वहति भागवांस् तथाप्य् अन्येषां प्रयत्नम् उत्पाद्य तद्-द्वारा वहति ज्ञानिनां तु तद्-अर्थं प्रयत्नम् उत्पाद्य वहतीति विशेषः ॥22॥ विश्वनाथः --- मद्-अनन्य-भक्तानां सुखं तु न कर्म-प्राप्यं किन्तु मद्-दत्तम् एवेत्य् आह अनन्या इति । नित्यम् एव सदैवाभियुक्तानां पण्डितानाम् इति तद् अन्ये नित्यम् अपण्डिता इति भावः । यद् वा नित्य-संयोग-स्पृहावतां योगो धनादि-लाभः क्षेमं तत्-पालनं च तैर् तैर् अनपेक्षितम् अप्य् अहम् एव वहाम्य् अत्र करोमीत्य् अप्रयुज्य वहामीति प्रयोगात् तेषां शरीर-पोषण-भारो मयैवोह्यते यथा स्वकलत्र-पुत्रादि-पोषण-भारो गृहस्थेनेति भावः । न च अन्येषाम् इव तेषाम् अपि योग-क्षेमं कर्म-प्राप्यम् एवेत्य् अत आत्मारामस्य सर्वेतोदासीनस्य परमेश्वरस्य तव किं तद्-वहनेनेति वाच्यम् । भक्तिर् अस्य भजनं तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् । इति श्रुतेर् मद्-अन्य-भक्तानां निष्कामत्वेन नैष्कर्म्यात् तेषु दृष्टं सुखं मद्-दत्तम् एव । तत्र मम सर्वत्रोदासीनस्यापि स्व-भक्त-वात्सल्यम् एव हेतुर् ज्ञेयः । न चैवं त्वयि स्वेष्ट-देवे स्व-निर्वाह-भारं ददानास् ते भक्ताः प्रेम-शून्या इति वाच्यम् । तैर् मयि स्व-भारस्य सर्वथैवानर्पणात् मयैव स्वेच्छया ग्रहणात् । न च सङ्कल्प-मात्रेण विश्व-सृष्ट्य्-आदि कर्तुं ममायं भारो ज्ञेयः । यद् वा भक्त-जनासक्तस्य मम स्व-भोग्य-कान्ताभार-वहनम् इव तदीय-योग-क्षेम-वहनम् अतिसुख-प्रदम् इति ॥22॥ बलदेवः - अथ स्व-भक्तानां viÓe«aa निरूपयति अनन्या इति । ये जना अनन्या मद्-एक-प्रयोजना मां चिन्तयन्तो ध्यायन्तः परितः कल्याण-गुण-रत्नाश्रयतया विचित्राद्भुत-लीला-पीयूषाश्रयतया दिव्य-विह्बूत्य्-आश्रयतया चोपासते भजन्ति तेषां नित्यं सर्वदैव मय्य् अभियुक्तानां विस्मृत-देह-यात्राणाम् अहम् एव योग-क्षेमम् अन्नाद्य्-आहरणं तत्-संरक्षणं च वहामि । अत्र करोमीत्य् अनुक्त्वा वहामीत्य् उक्तिस् तु तत्-पोषण-भारो मयैव वोढव्यो गृहस्थस्येव कुटुम्ब-पोषण-भार इति व्यनक्ति । एवम् आह सूत्रकारः स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः [Vs 3.4.44] इति । अत्राहुः तेषां नित्यं मया सार्धम् अभियोगं vächatÃæ योगं मत्-प्राप्ति-लक्षणं क्षेमं च मत्तो ऽपुनर्-आवृत्ति-लक्षणम् अहम् एव वहामि । तेषां मत्-प्रापण-भारो ममैव । न त्व् अर्चिर्-आदेर् देव-गणस्येति । एवम् एवाभिधास्यति द्वादशे - ये तु सर्वाणि कर्माणि इत्य् आदि-द्वयेन । सूत्रकारो ऽप्य् एवम् आह विशेषं च दर्शयति [Vs 4.3.16] इति ॥22॥ __________________________________________________________ BhG 9.23 ये ऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः । ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥23॥ श्रीधरः - ननु च त्वद्-व्यतिरेकेण वस्तुतो देवतान्तरस्याभावादिन्द्रादि-सेविनो ऽपि त्वद्-भक्ता एवेति कथं ते गतागतं लभेरन् ? तत्राह ये ऽपीति । श्रद्धयोपेता भक्ताः सन्तो ये जना अन्य-देवता इन्द्रादि-रूपा यजन्ते ते ऽपि माम् एव यजन्तीति सत्यं किन्तु अविधि-पूर्वकम् । मोक्ष-प्रापकं विधिं विना यजन्ति । अतस् ते पुनर् आवर्तन्ते ॥23॥ मधुसूदनः - नन्व् अन्या अपि देवतास् त्वम् एव त्वद्-व्यतिरिक्तस्य वस्त्व्-अन्तरस्याभावात् । तथा च देवतान्तर-भक्ता अपि त्वाम् एव भजन्त इति न को ऽपि विशेषः स्यात् । तेन गतागतं काम-कामा वसु-रुद्रादित्यादि-भक्ता लभन्ते । अनन्याश् चिन्तयन्तो मां तु कृत-कृत्या इति कथम् उक्तं तत्राह ये ऽपीति । यथा मद्-भक्ता माम् एव यजन्ति तथा ये ऽन्य-देवतानां वस्व्-आदीनां भक्ता यजन्ते ज्योतिष्टोमादिभिः श्रद्धयास्तिक्य-बुद्ध्या 'न्विताः । ते ऽपि मद्-भक्ता इव हे कौन्तेय तत्-तद्-देवता-रूपेण स्थितं माम् एव यजन्ति पूजयन्ति । अविधि-पूर्वकम् अविधिर् अज्ञानं तत्-पूर्वकं सर्वात्मत्वेन माम् अज्ञात्वा मद्-भिन्नत्वेन वस्त्व्-आदीन् कलपयित्वा यजन्तीत्य् अर्थः ॥23॥ विश्वनाथः --- ननु च ज्ञान-यज्ञेन चाप्य् अन्ये इत्य् अनेन त्वया स्वस्यैवोपासना त्रिविधोक्ता । तत्र बहुधा विश्वतो-मुखम् इति तृतीयाया उपासनाया ज्ञापनार्थम् । अहं क्रतुर् अहं यज्ञः इत्य् आदि स्वस्य विश्व-रूपत्वं दर्शितं । अतः कर्म-योगेन कर्माङ्ग-भूतेन्द्रादि-याजकास् तथा प्राधान्येनैव देवतान्तर-भक्ता अपि त्वद्-भक्ता एव । कथं तर्हि ते न मुच्यन्ते ? यद् उक्तं त्वया गतागतं काम-कामा लभन्ते इति । अन्तवत् तु फलं तेषाम् इति च । तत्राह ये ऽपीति सत्यं माम् एव यजन्तीति । किन्त्व् अविधि-पूर्वकम् मत्-प्रापकं विधिं विनैव यजन्त्य् अतः पुनर् आवर्तन्ते ॥23॥ बलदेवः - नन्व् इन्द्रादि-याजिनो ऽपि वस्तुतस् त्वद्-याजिन एव तेषां कुतो गतागतम् इति चेत् तत्राह ये ऽपीति । ये जना अन्य-देवता-भक्ताः केवलेष्व् इन्द्रादिषु भक्तिमन्तः श्रद्धया अतएव फल-प्रदा इति दृढ-विश्वासेनोपेताः सन्तो यजन्ते यज्ञैस् तान् अर्चयन्ति । ते ऽपि माम् एव यजन्ति इति सत्यम् एतत् । किन्त्व् अविधि-पूर्वकं ते यजन्ति येन विधिना गतागत-निवर्तका मत्-प्राप्तिः स्यात् तं विधिं विनैव । अतस् तत् ते लभन्ते ॥23॥ __________________________________________________________ BhG 9.24 अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च । न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥24॥ श्रीधरः - एतद् एव विवृणोति अहम् इति । सर्वेषां यज्ञानां तत्-तद्-देवता-रूपेणाहम् एव भोक्ता । प्रभुश् च स्वामी । फल-दाता चाप्य् अहम् एवेत्य् अर्थः । एवम्भूतं मां ते तत्त्वेन यथावन् नाभिजानन्ति । अतश् च्यवन्ति प्रच्यवन्ते पुनर् आवर्तन्ते । ये तु सर्व-देवतासु माम् एवातर्यामिनं पश्यन्तो यजन्ति ते तु नावर्तन्ते ॥24॥ मधुसूदनः - अविधि-पूर्वकत्वं विवृण्वन् फल-प्रच्युतिम् अमीषाम् आह अहम् हीति । अहं भगवान् वासुदेव एव सर्वेषां यज्ञानां श्रौतानां स्मार्तानां च तत्-तद्-देवता-रूपेण भोक्ता च स्वेनान्तर्यामि-रूपेणाधियज्ञत्वात् प्रभुश् च फल-दाता चेति प्रसिद्धम् एतत् । देवतान्तर-याजिनस् तु माम् ईदृशं तत्त्वेन भोक्तृत्वेन प्रभुत्वेन च भगवान् वासुदेव एव वस्त्व्-आदि-रूपेण यज्ञानां भोक्ता स्वेन रूपेण च फल-दाता न तद्-अन्यो ऽस्ति कश्चिद् आराध्य इत्य् एवं-रूपेण न जानन्ति । अतो मत्-स्वरूपापरिज्ञानान् महतायासेनेष्ट्वापि मय्य् अनर्पित-कर्माणस् तत्-तद्-देव-लोकं धूमादि-मार्गेण गत्वा तद्-भोगान्ते च्यवन्ति प्रच्यवन्ते तद्-भोग-जनक-कर्म-क्षयात् तद्-देहादि-वियुक्ताः पुनर् देह-ग्रहणाय मनुष्य-लोकं प्रत्यावर्तन्ते । ये तु तत्-तद्-देवतासु भगवन्तम् एव सर्वान्तर्यामिणं पश्यन्तो यजन्ते ते भगवद्-अर्पित-कर्माणस् तद्-विद्या-सहित-कर्म-वशाद् अर्चिर्-आदि-मार्गेण ब्रह्म-लोकं गत्वा तत्रोत्पन्न-सम्यग्-दर्शनास् तद्-भोगान्ते मुच्यन्त इति विवेकः ॥24॥ विश्वनाथः --- अविधि-पूर्वकत्वं एवाह अहम् इति । देवतान्तर-रूपेणाहम् एव भोक्ता प्रभुः स्वामी फल-दाता चाहम् एवति । मां तु तत्त्वेन न जानन्ति । यथा सूर्यस्याहम् उपासकः । सूर्य एव मयि प्रसीदतु । सूर्य एव मद्-अभीष्टं फलं ददातु । सूर्य एव परमेश्वर इति तेषां बुद्धिः । न तु परमेश्वरो नारायण एव सूर्यः । स एव तादृश-श्रद्धोत्पादकः । स एव मह्यं सूर्योपासना-फल-प्रदः । इति बुद्धि-रतस् तत्त्वतो मद्-अभिज्ञानाभावात् ते च्यवन्ते । भगवान् नारायण एव सूर्यादि-रूपेणाराध्यते इति भावनया विश्वतो-मुखं माम् उपासीनास् तु मुच्यन्त एव । तस्मान् मद्-विभूतिषु सूर्यादिषु पूजा मद्-विभूति-ज्ञान-पूर्विकैव कर्तव्या । न त्व् अन्यथा इति द्योतितम् ॥24॥ बलदेवः - अविधि-पूर्वकतां दर्शयति अहं हीति । अहम् एवेन्द्रादि-रूपेण सर्वेषां यज्ञानां भोक्ता प्रभुः स्वामी पालकः फलदश् चेत्य् एवं तत्त्वेन मां नाभिजानन्ति । अतस् ते च्यवन्ति संसरन्ति ॥24॥ __________________________________________________________ BhG 9.25 यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो ऽपि माम् ॥25॥ श्रीधरः - तद् एवोपपादयति यान्तीति । देवेष्व् इन्द्रादिषु व्रतं नियमो येषां ते अन्तवन्तो देवान् यान्ति । अतः पुनर् आवर्तन्ते । पितॄषु व्रतं येषां श्राद्धादि-क्रिया-पराणां ते पितॄन् यान्ति । भूतेषु विनारकमातृपणादिषु इज्या पूजा येषां ते भूतेज्या भूतानि यान्ति । मां यष्टुं शीलं येषां ते मद्-याजिनः । ते माम् एवाक्षयं परमानन्द-स्वरूपं यान्ति ॥25॥ मधुसूदनः - देवतान्तर-याजिनाम् अनावृत्ति-फलाभावे ऽपि तत्-तद्-देवतायाम् आनुरूप-क्षुद्र-फलावाप्तिर् ध्रुवेति वदन् भगवद्-याजिनां तेभ्यो वैलक्षण्यम् आह यान्तीति । अविधि-पूर्वक-याजिनो हि त्रिविधा अन्तःकरणोपाधि-गुण-त्रय-भेदात् । तत्र सात्त्विका देव-व्रताः । देवा वसु-रुद्रादित्यादयस् तत्-सम्बन्धि-व्रतं बल्य्-उपहार-प्रदक्षिण-प्रह्वी-भावादि-रूपं पूजनं येषां ते तान् एव देवान् यान्ति तं यथा यथोपासते तद् एव भवति इति श्रुतेः । राजसास् तु पितृ-व्रताः श्राद्धादि-क्रियाभिर् अग्निष्व् आत्तादीनां पितॄणाम् आराधकास् तान् एव पितॄन् यान्ति । तथा तामसा भूतेज्या यक्ष-रक्षो-विनायक-मातृ-गणादीनां भूतानां पूजकास् तान्य् एव भूतानि यान्ति । अत्र देव-पितृ-भूत-शब्दानां तत्-सम्बन्धि-लक्षणयोष्ट्र-मुख-न्यायेन समासः । मध्यम-पद-लोपि-समासानङ्गीकारान् प्रकृति-विकृति-भावाभावेन च तादर्थ्य-चतुर्थी-समासायोगात् । अन्ते च पूजावाचीज्याशब्द-प्रयोगात् पूर्व-पर्याय-द्वये ऽपि व्रत-शब्दः पूजा-पर एव । एवं देवतान्तराराधनस्य तत्-तद्-देवता-रूपत्वम् अन्तवत् फलम् उक्त्वा भगवद्-आराधनस्य भगवद्-रूपत्वम् अनन्तं फलम् आह मां भगवन्तं यष्टुं पूजयितुं शीलं येषां ते मद्-याजिनः सर्वासु देवतासु भगवद्-भाव-दर्शिनो भगवद्-आराधन-परायणा मां भगवन्तम् एव यान्ति । समाने ऽप्य् आयासे भगवन्तम् अनतर्यामिणम् अनन्त-फल-दम् अनाराध्य देवतान्तरम् आराध्यान्तवत्-फलं यान्तीत्य् अहो दुर्दैव-वैभवम् अज्ञानाम् इत्य् अभिप्रायः ॥25॥ विश्वनाथः --- ननु च तत्-तद्-देवता-पूजा-पद्धतौ यो यो विधिर् उक्तस् तेनैव विधिना सा सा देवता पूज्यत एव । यथा विष्णु-पूजा-पद्धतौ य एव विधिस् तेनैव वैष्णवा विष्णुं पूजयन्ति । अतो देवतान्तर-भक्तानां को दोष इति चेत् सत्यम् । तर्हि तां तां देवतां तद्-भक्ताः प्राप्नुवन्त्य् एव इत्य् अयं न्याय एव इत्य् आह यान्तीति । तेन तत्-तद्-देवतानाम् अपि नश्वरत्वात् तत्-तद्-देवता-भक्ताः कथम् अनश्वरो भवन्तु ? अहं त्व् अनश्वरो नित्यो मद्-भक्ता अप्य् अनश्वराः इति ते नित्या एवेति द्योतितम् । भवान् एकः शिष्यते शेष-संज्ञः [BhP 10.3.25] इति । एको नारायण एवासीन् न ब्रह्मा न च शङ्करः इति । परार्धान्ते सो ऽबुध्यत गोप-रूपो मे पुरस्ताद् आविर्बभूव [GTU 1.25] इति । न च्यवन्ते च मद्-भक्ता महति प्रलये ऽपि [स्कन्दप् काशी-खण्डे] इत्य् आदि श्रुति-स्मृतिभ्यः ॥25॥ बलदेवः - वस्तुतो मम तत् तद् देवतादि-रूपतया स्थितत्वे ऽपि तद्-रूपतया मज्-ज्ञानाभावाद् एव तेमां नाप्नुवन्तीत्य् आह यान्तीति । अत्राद्य्-apaaryÃye व्रत-शब्दः पूजाभिधायी परत्रेज्या-शब्दात् । देव-व्रता देव-पूजकाः सात्त्विक-दर्श-पौर्णमास्य्-आदि-कर्मभिर् इन्द्रादीन् यजन्तस् तान् एव यान्ति । पितृ-व्रता राजसाः श्राद्धादि-कर्मभिः पितॄन् यजन्तस् तान् एव यान्ति । भूतेज्यास् तामसास् तत्-तद्-बलिभिर् यक्ष-रक्षो-विनायकान् पूजयन्तस् तान्य् एव भूतानि यान्ति । मद्-याजिनस् तु निर्गुणाः सुलभैर् द्रव्यैर् माम् अर्चयन्तो माम् एव यान्ति । अपिर् अवधारणे । अयम् अर्थः - इन्द्रादीनां वयम् उपासकास् त एवास्माकम् ईश्वराः पूजाभिः प्रसीदन्तः फलान्य् abhÅ«¨तानि दद्युर् इति मद्-अन्य-देव-सेवकानां भावना । सर्व-शक्तिः सर्वेश्वरो वासुदेवस् तद्-देवतादि-रूपेणावस्थितो ऽस्मत्-स्वामी सुलभोपचारैः कर्मभिर् आराधितः सर्वाण्य् अस्मद्-अभीष्टानि दद्याद् इति मत्-सेवकानां भावना । ततश् च समानान्य् एव कर्माण्य् अनुतिष्ठन्तो ऽपि देवादि-सेविनो मद्-भावना-वैमुख्यात् तान् निजेष्टान् एवाचिरायुषो ऽल्प-विभूतीन् आसाद्य तैः सह परिमितान् भोगान् भुक्त्वा तद्-विनाशे विनश्यन्ति । मत्-सेविनस् तु माम् अनादि-निधनं सत्य-सङ्कल्पम् अनन्त-विभूतिं विज्ञानानन्द-मयं भक्त-वत्सलं सर्वेश्वरं प्राप्य मत्तः पुनर् न निवर्तन्ते । मया साकम् अनन्तानि सुखानि अनुभवन्ते मद्-धाम्नि दिव्ये विलसन्तीति ॥25॥ __________________________________________________________ BhG 9.26 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥26॥ श्रीधरः - तद् एवं स्व-भक्तानाम् अक्षय-फलम् उक्तम् । अनायासत्वं च स्व-भक्तेर् दर्शयति पत्रम् इति । पत्र-पुष्पादि-मात्रम् अपि मह्यं भक्त्या प्रीत्या यः प्रयच्छति तस्य् अप्रयतात्मनः शुद्ध-चित्तस्य निष्काम-भक्तस्य तत्-पत्र-पुष्पादिकं भक्त्या तेन उपहृतं समर्पितम् अहम् अश्नामि । न हि महा-विभूति-पतेः परमेश्वरस्य मम क्षुद्र-देवतानाम् इव बहु-वित्त-साध्य-योगादिभिः परितोषः स्यात् । किन्तु भक्ति-मात्रेण । अतो भक्तेन समर्पितं यत् किञ्चित् पत्रादि-मात्रम् अपि तद्-अनुग्रहार्थम् एवाश्नामीति भावः ॥26॥ मधुसूदनः - तद् एवं देवतान्तराणि परित्यज्यानन्त-फलत्वाद् भगवत एवाराधनं कर्तव्यम् अतिसुकरत्वाच् चेत्य् आह पत्रम् इति । पत्रं पुष्पं फलं तोयम् अन्यद् वानायास-लभ्यं यत् किंचिद् वस्तु यः कश्चिद् अपि नरो मे मह्यम् अनन्त-महा-विभूति-पतये परमेश्वराय भक्त्या न वासुदेवात् परम् अस्ति किंचित् इति बुद्धि-पूर्विकया प्रीत्या प्रच्छतीश्वराय भृत्यवद् उपकल्पयति मत्-स्वत्वाना आस्पद-द्रव्याभावात् सर्वस्यापि जगतो मयैवार्जितत्वात् । अतो मदीयम् एव सर्वं मह्यम् अर्पयति जनः । तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्ध-बुद्धेस् तत्-पत्र-पुष्पादि-तुच्छम् अपि वस्तु अहं सर्वेश्वरो ऽश्नामि अशनवत् प्रीत्या स्वीकृत्य तृप्यामि । अत्र वाचस्यात्यन्त-तिरस्काराद् अशन-लक्षितेन स्वीकार-विशेषेण प्रीत्य्-अतिशय-हेतुत्वं व्यज्यते । न ह वै देवा अश्नन्ति न पिबन्त्य् एतद् एवामृतं दृष्ट्वा तृप्यन्ति इति श्रुतेः । कस्मात् तुच्छम् अपि तद् अश्नासि ? यस्माद् भक्त्य्-उपहृतं भक्त्या प्रीत्या समर्पितं तेन प्रीत्या समर्पणं मत्-स्वीकार-निमित्तम् इत्य् अर्थः । अत्र भक्त्या प्रयच्छतीत्य् उक्त्वा पुनर् भक्त्य्-उपहृतम् इति वदन्न् अभक्तस्य ब्राह्मणत्व-तपस्वित्वादि मत्-स्वीकार-निमित्तं न भवतीति परिसङ्ख्यां सूचयति । श्रीदाम-ब्राह्मणानीत-तण्डुल-कण-भक्षणवत् प्रीति-विशेष-प्रतिबद्ध-भक्ष्याभक्ष्य-विज्ञानो बाल इव मात्राद्य्-अर्पितं पत्र-पुष्पादि भक्तार्पितं साक्षाद् एव भक्षयामीति वा । तेन भक्तिर् एव मत्-परितोष-निमित्तं न तु देवतान्तरवद् बल्य्-उपहारादि बहु-वित्त-व्ययायास-साध्यं किंचिद् इति देवतान्तरम् अपहाय माम् एव भजेतेत्य् अभिप्रायः ॥26॥ विश्वनाथः --- वरं देवान्तर-भक्तावायासाधिक्यं न तु मद्-भक्ताव् इत्य् आह पत्रम् इति । अत्र भक्त्येति करणम् । तृतीयायां भक्त्य्-उपहृतम् इति पौनरुक्तं स्यात् । अतः सहार्थे तृतीया । भक्त्या सहितो मद्-भक्ता इत्य् अर्थः । तेन मद्-भक्त-भिन्नो जनस् तात्कालिक्या भक्त्या यत् प्रयच्छति तत् तेनोपहृतम् अपि पत्र-पुष्पादिकं नैवाश्नामीति द्योतितम् । ततश् च मद्-भक्त एव पत्रादिकं यद् ददाति तत् तस्याहम् अश्नामि यथोचितम् उपयुञ्जे । कीदृशम् ? भक्त्योपहृतम् । न तु कस्यचिद् अनुरोधादिना दत्तम् इत्य् अर्थः । किं च मद्-भक्तस्याप्य् अपवित्र-शरीरत्वे सति नाश्नामीत्य् आह प्रयतात्मनः शुद्ध-शरीरस्येति रजःस्वलादयो व्यावृत्ताः । यद् वा प्रयतात्मनः शुद्धान्तःकरणस्य मद्-भक्तं विना नान्यः शुद्धान्तःकरण इति । धौतात्मा पुरुषः कृष्ण-पाद-मूलं न मुञ्चति [BhP 2.8.5] इति परीक्षिद्-उक्तेर् मत्-पाद-सेवा-त्यागासामार्थ्यम् एव शुद्ध-चित्तत्व-चिह्नम् । अतः क्वचित् काम-क्रोधादि-सत्त्वे ऽपि उत्खात-दंष्ट्रोरग-दंशवत् तस्याकिंचित्-करत्वं ज्ञेयम् ॥26॥ बलदेवः - एवम् अक्षयानन्त-फलत्वान् मद्-भक्तिः कार्येत्य् उक्त्वा सुख-साध्यत्वाच् च सा कार्येत्य् आह पत्रम् इति । पत्रं वा पुष्पं वान्यद् वा । यत् सुलभं वस्तु यो भक्त्या प्रीति-भरेण मे सर्वेश्वराय प्रयच्छति, तस्य भक्त्य्-उपहृतं प्रीत्य्-अर्पितं तत्-तद्-अनन्त-विभूतिः पूर्ण-कामो ऽप्य् अहम् अश्नामि यथोचितम् उपभुञ्जे । तत्-प्रीत्य्-उदित-क्षुत्-तृष्णः सन् तद्-भक्त्यावेशात् तत् सर्वम् अद्मीति वा । तस्य कीदृशस्येत्य् आह प्रयतात्मनो विशुद्ध-मनसो निष्कामस्येत्य् अर्थः । tath¸a च निष्कामेण मद्-अनुरक्तेनार्पितं तद् अश्नामि । तद्-विपरीतेनार्पितं तु नाश्नामीत्य् उक्तम् । भक्त्या इत्य् उक्त्वापि पुनर् भक्त्य्-उपहृतम् इत्य् उक्तिर् भक्तिर् एव मत्-तोषिका । न तु दिव्जत्व-तपस्वित्वाद् इति सूचयति । इह सततम् अनन्यः पत्रम् इत्य् आदिभिस् त्रिभिर् उक्ता कीर्तनादि-रूप-विशुद्ध-भक्तिर् अर्पितैव क्रियेत, न तु कृत्वार्पितेति । इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा । क्रियेत भगवत्य् अद्धा तन् मन्ये ऽधीतम् उत्तमम् [BhP 7.5.19] इति प्रह्लाद-वाक्यात् । अतस् तथात्र नोक्तेः ॥26॥ __________________________________________________________ BhG 9.27 यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥27॥ श्रीधरः - न च पत्र-पुष्पादिकम् अपि यज्ञार्थ-पशु-सोमादि-द्रव्यवन् मद्-अर्थम् एवोद्यमैर् आपाद्य समर्पणीयम् । किं तर्हि ? यत् करोषीति स्वभावतः शास्त्रतो वा यत् किञ्चित् कर्म करोषि । तथा यद् अश्नासि । यज् जुहोषि । यद् ददासि । यत् तपस्यसि तपः करोषि । तत् सर्वं मय्य् अर्पितं यथा भवत्य् एवं कुरुष्व ॥27॥ मधुसूदनः - कीदृशं ते भजनं तद् आह यत् करोषीति । यत् करोषि शास्त्राद् ऋते ऽपि रागात् प्राप्तं गमनादि यद् अश्नासि स्वयं तृप्त्य्-अर्थं कर्म-सिद्ध्य्-अर्थं वा । तथा यज् जुहोषि शास्त्र-बलान् नित्यम् अग्निहोत्रादि-होमं निर्वर्तयसि । श्रौत-स्मार्त-सर्व-होमोपलक्षणम् एतत् । तथा यद् ददासि अतिथि-ब्राह्मणादिभ्यो ऽन्न-हिरण्यादि । तथा यत् तपस्यसि प्रतिसंवत्सरम् अज्ञात-प्रामादिक-पाप-निवृत्तये चान्द्रायणादि चरसि उच्छृङ्खल-प्रवृत्ति-निरासाय शरीरेन्द्रिय-संघातं संयमयसीति वा । एतच् च सर्वेषां नित्य-नैमित्तिक-कर्मणाम् उपलक्षणम् । तेन यत् तव प्राणि-स्वभाव-वशाद् विनापि शास्त्रम् अवश्यम्भावि गमनाशनादि, यच् च शास्त्र-वशाद् अवश्यम्भावि होम-दानादि हे कौन्तेय तत् सर्वं लौकिकं वैदिकं च कर्मान्येनैव निमित्तेन क्रियमाणं मद्-अर्पणं मय्य् अर्पितं यथा स्यात् तथा कुरुष्व । आत्मनेपदेन समर्पक-निष्ठम् एव समर्पण-फलं न तु मयि किंचिद् इति दर्शयति । अवश्यम्भाविनां कर्मणां मयि परम-गुरौ समर्पणम् एव मद्-भजनं न तु तद्-अर्थं पृथग्-व्यापारः कश्चित् कर्तव्य इत्य् अभिप्रायः ॥27॥ विश्वनाथः --- ननु च आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी इत्य् आरभ्य एतावतीषु त्वद्-उक्तासु भक्तिषु मध्ये खल्व् अहं कां भक्तिं करवै ? इत्य् अपेक्षायां भो अर्जुन साम्प्रतं तावत् तव कर्म-ज्ञानादीनां त्यक्तुम् अशक्यत्वात् सर्वोत्कृष्टायां केवलायाम् अनन्य-भक्तौ नाधिकारो नापि निकृष्टायां सकाम-भक्तौ । तस्मात् त्वं निष्कामां कर्म-ज्ञान-मिश्रां प्रधानी-भूताम् एव भक्तिं कुर्व् इत्य् आह यत् करोषीति द्वाभ्याम् । लौकिकं वैदिकं वा यत् कर्म त्वं करोषि । यद् अश्नासि व्यवहारतो भोजन-पानादिकं यत् करोषि तत् तपस्यसि तपः करोषि तत् सर्वं मय्य् एवापणं यस्य तद् यथा स्यात् तथा कुरु । न चायं निष्काम-कर्म-य्योग एव, न तु भक्ति-योग इति वाच्यम् । निष्काम-कर्मिभिः शास्त्र-विहितं कर्मैव भगवत्य् अर्प्यते, न तु व्यवहारिकं किम् अपि कृतम् । तथैव सर्वत्र दृष्टेः । भक्तैस् तु स्वात्म-मनः-प्राणेन्द्रिय-व्यापार-मात्रम् एव स्वेष्ट-देवे भगवत्य् अर्प्यते । यद् उक्तं भक्ति-प्रकरण एव - कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तम् ॥ [BhP 11.2.34] इति । ननु च जुहोषीति हवनम् इदम् अर्चन-भक्त्य्-अङ्ग-भूतं विष्णूद्देशयकम् एव । तपस्यसीति । तपो ऽप्य् एतद् एकादश्य्-आदि-व्रत-रूपम् एव । अत इयम् अनन्यैव भक्तिः किम् इति नोच्यते ? सत्यम् अनन्या भक्तिर् हि कृत्वापि न भगवत्य् अर्प्यते, किन्तु भगवत्य् अर्पितैव ज्ञायते । यद् उक्तं श्री-प्रह्लादेन - श्रवणं कीर्तनं विष्णोः स्मरणम् इत्य् अत्र इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा क्रियेत [BhP 7.5.18-19] इत्य् अस्य व्याख्या च श्री-स्वामि-चरणानां भगवति विष्णौ भक्तिः क्रियते, सा cÃrpitaivaa सती यदि क्रियेत, न तु कृता सती पश्चाद् अर्प्यते इत्य् अतः पद्यम् इदं न केवलायां पर्यवसेद् इति ॥27॥ बलदेवः - सततम् इत्य् आदिभिर् निरपेक्षाणां भक्तिर् मया त्वां प्रत्य् उक्ता । त्वया तु परिनिष्ठितेन कीर्तनादिकां भक्तिं कुर्वतापि लोक-सङ्ग्रहाय निखिल-कर्मार्पणान् ममापि भक्तिः कार्येति भावेनाः यद् इति । यत् त्वं देह-यात्रा-साधकं लौकिकं कर्म करोषि, यच् च देह-धारणार्थम् अन्नादिकम् अश्नासि, तथा यज् जुहोषि वैदिकम् अग्निहोत्रादि-होमम् अनुतिष्ठसि, यच् च सत्-पात्रेभ्यो ऽन्न-हिरण्यादिकं ददासि, प्रत्यब्दम् अज्ञात-दुरित-क्षतये चान्द्रायणाद्य् आचरसि, तत् सर्वं मद्-अर्पणं यथा स्यात् तथा कुरुष्व । तेन मन्-निमित्तस्यास्य लोकस्य सङ्क्ग्रहात् त्वयि मत्-प्रसादो भूयान् भावीति । न चेयं सर्व-कर्मार्पण-रूय्पा भक्तिः स-निष्ठानाम् इति वाच्यम्, तैर् वैदिकानाम् एव तत्रार्प्यमाणात् । किन्तु परिनिष्ठितानाम् एवेयम् । तैर् यत् करोषि इत्य् आदि स्वामि-निर्देशेन सर्व-कर्मणां तत्रार्पणात् । ते हि स्वामिनो लोक-सङ्ग्रहं प्रयासम् अपनिनीषवस् तथा तान्य् आचरन्तस् तं प्रसादयन्तीति ॥27॥ __________________________________________________________ BhG 9.28 शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ॥28॥ श्रीधरः - एवं च यत् फलं प्राप्स्यसि तत् शृणु शुभाशुभेति । एवं कुर्वन् कर्म-बन्धनैः कर्म-निमित्तैर् इष्टानिष्ट-फलैर्मुक्तो भविष्यसि कर्मणां मयि समर्पितत्वेन तव तत्-फल-सम्बन्धानुपपत्तेः । तैश् च विमुक्तः सन् । संन्यास-योग-युक्तात्मा संन्यासः कर्मणां मद्-अर्पणम् । स एव योगः । तेन युक्त आत्मा चित्तं यस्य । तथाभूतस् त्वं मां प्राप्स्यसि ॥28॥ मधुसूदनः - एतादृशस्य भजनस्य फलम् आह शुभाशुभेति । एवम् अनायास-सिद्धे ऽपि सर्व-कर्म-समर्पण-रूपे मद्-भजने सति शुभाशुभे इष्टानिष्ठे फले येषां तैः कर्म-बन्धनैर् बन्ध-रूपैः कर्मभिर् मोक्ष्यसे मयि samarpitaatvÃt तव तत्-सम्बन्धानुपपत्तेः कर्मभिस् तत्-फलैश् च न संस्रक्ष्यसे । ततश् च संन्यास-योग-युक्तात्मा संन्यासः सर्व-कर्मणां भगवति समर्पणं स एव योग इव चित्त-शोधकत्वाद् योगस् तेन युक्तः शोधित आत्मान्तःकरणं यस्य स त्वं त्यक्त-सर्व-कर्मा वा कर्म-बन्धनैर् जीवन्न् एव विमुक्तः सन् सम्यग्-दर्शनेनाज्ञानावरण-निवृत्त्या माम् उपैष्यसि साक्षात्-करिष्यस्य् अहं ब्रह्मास्मीति । ततः प्रारब्ध-कर्म-क्षयात् पतिते ऽस्मिन् शरीरे विदेह-कैवल्य-रूपं माम् उपैष्यसि । इदानीम् अपि मद्-रूपः सन् सर्वोपाधि-निवृत्त्या मायिक-भेद-व्यवहार-विषयो न भविष्यसीत्य् अर्थः ॥28॥ विश्वनाथः --- शुभाशुभ-फलैर् अनन्तैः कर्म-रूपैर् बन्धनैर् विमोक्ष्यसे । भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् [GTU 1.14] इति श्रुतेः । संन्यासः कर्म-फल-त्यागः स एव योगस् तेन युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव भविष्यस्य् अपि तु विमुक्तो मुक्तेष्व् अपि विशिष्टः सन् माम् उपैष्यसि साक्षात् परिचरितुं मन्-निकटम् एष्यसि - मुक्तानाम् अपि सिद्धानां नारायण-परायणः सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [BhP 6.14.5] इति स्मृतेः । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [BhP 5.6.18] इति शुकोक्तेः । मुक्तेः सकाशाद् अपि साक्षान् मत्-प्रेम-सेवाया उत्कर्षो ऽयम् एवेति भावः ॥28॥ बलदेवः -ईदृश-भक्तेः फलम् आह शुभेति । एवं मन्-निदेश-कृतायां सर्व-कर्मार्पण-लक्षणायां भक्तौ सत्यां कर्म-रूपैर् बन्धनैस् त्वं मोक्ष्यसे । कीदृशैर् इत्य् आह शुभेतीष्टानिष्ट-फलैस् तत्-प्राप्ति-प्रतीपैः प्राचीनैर् इत्य् अर्थः । कीदृशस् त्वम् इत्य् आह संन्यासेति मयि कर्मार्पणं संन्यासः । स एव चित्त-विशोधकत्वाद् योगस् तद्-युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव कर्मभिर् भविष्यस्य् अपि तु विमुक्तः सन् माम् उपैष्यसि । मुक्तेषु विशिष्टः सन् मां साक्षात् सेवितुं मद्-अन्तिकं प्राप्स्यसि ॥28॥ __________________________________________________________ BhG 9.29 समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥29॥ श्रीधरः - यदि भक्तेभ्य एव मोक्षं ददासि नाभक्तेभ्यस् तर्हि तवापि किं राद-द्वेषादि-कृतं वैषम्यम् अस्ति ? नेत्य् आह समो ऽहम् इति । समो ऽहं सर्वेष्व् अपि भूतेषु । अतो मे मम प्रियश् च द्वेष्यश् च नास्त्य् एव । एवं सत्य् अपि ये मां भजन्ति ते भक्ता मयि वर्तन्ते । अहम् अपि तेष्व् अनुग्राहकतया वर्ते । अयं भावः - यथा अग्नेः स्वलेवकेष्व् एव तमः-शीतादि-दुःखम् अपाकुर्वतो ऽपि न वैषम्यम् । यथा वा कल्प-वृक्षस्य । तथैव भक्त-पक्ष-पातिनो ऽपि मम वैषम्यं नास्त्य् एव । किन्तु मद्-भक्तेर् एवायं महिमेति ॥29॥ मधुसूदनः - यदि भक्तान् एवानुगृह्णासि नाभक्तान् । ततो राग-द्वेषवत्त्वेन कथं परमेश्वरः स्या इति नेत्य् आह समो ऽहम् इति । सर्वेषु प्राणिषु समस् तुल्यो ऽहं सद्-रूपेण स्फुरण-रूपेणानन्द-रूपेण च स्वाभाविकेनौपाधिकेन चान्तर्यामित्वेन । अतो नमम द्वेष-विषयः प्रीति-विषयो वा कश्चिद् अस्ति सावित्रस्येव गगन-मण्डल-व्यापिनः प्रकाशास्य । तर्हि कथं भक्ताभक्तयोः फल-वैषम्यं तत्राह ये भजन्ति तु ये तु भजन्ति सेवन्ते मां सर्व-कर्म-समर्पण-रूपया भक्त्या । अभक्तापेक्षया भक्तानां विशेष-द्योतनार्थस् तु-शब्दः । को ऽसौ ? मयि ते ये मद्-अर्पितैर् निष्कामैः कर्मभिः शोधितान्तःकरणास् ते निरस्त-समस्त-रजस्-तमो-मलस्य सत्त्वोद्रेकेणातिस्वच्छस्यान्तःकरणस्य सदा मद्-आकारा वृत्तिम् उपैन्पन्-मानेनोत्पादयन्तो मयि वर्तन्ते । अहम् अप्य् अतिस्वच्छायां तदीय-चित्त-वृत्तौ प्रतिबिम्बितस् तेषु वर्ते । च-कारो ऽवधारणार्थस् त एव मयि तेष्व् एवाहम् इति । स्वच्छस्य हि द्रव्यस्यायम् एव स्वभावो येन सम्बध्यते तद्-आकारं गृह्णातीति । स्वच्छ-द्रव्य-सम्बद्धस्य च वस्तुन एष एव स्वभावो यत् तत्र प्रतिफलतीति । तथास्वच्छ-द्रव्यस्याप्य् एष एव स्वभावो यत् स्व-सम्बद्धस्याकारं न गृह्णातीति । अस्वच्छ-द्रव्य-सम्बद्धस्य च वस्तुन एष एव स्वभावो यत् तत्र न प्रतिफलतीति । यथा हि सर्वत्र विद्यमानो ऽपि सावित्रः प्रकाशः स्वच्छे दर्पणादाव् एवाभिव्यज्यते न त्व् अस्वच्छे घटादौ । तावता न दर्पणे रज्यति न वा द्वेष्टि घटम् । एवं सर्वत्र समो ऽपि स्वच्छे भक्त-चित्ते ऽभिव्यज्यमानो ऽस्वच्छे चाभक्ति-चित्ते ऽनभिव्यज्य-मानो ऽहं न रज्यामि कुत्रचित् । न वा द्वेष्मि कंचित् । सामग्री-मर्यादया जायमानस्य कारय्सापर्यनुयोज्यत्वात् । वह्निवत् कल्प-तरुवच् चावैषम्यं व्याख्येयम् ॥29॥ विश्वनाथ - ननु भक्तान् एव विमुक्तीकृत्य स्वं प्रापयसि । न त्व् अभक्तान् इति चेत् तर्हि तवापि किं राग-द्वेषादि-कृतं वैषम्यम् अस्ति ? नेत्य् आह समो ऽहम् इति । ते भक्ता मयि वर्तन्ते ऽहम् अपि तेषु वर्त इति व्याख्याने भगवत्य् एव सर्व-जगद् वर्तत एव । भगवान् अपि सर्व-जगत्सु वर्तत एवेति नास्ति विशेषः । तस्मात् ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [GÅtà 4.11] इति न्यायेन । मयि ते आसक्ता भक्ता वर्तन्ते यथा तथाहमपि तेष्व् आसक्त इति व्याख्येयम् । अत्र कल्प-वृक्षादि-दृष्टान्तस् त्व् एकांशेनैव ज्ञेयः । न हि कल्प-वृक्ष-फलाकाङ्क्षया तद् आश्रिता आसज्जन्ति । नापि कल्प-वृक्षः स्वाश्रितेष्व् आसक्तः । नापि स आश्रितस्य वैरिणो द्वेष्टि । भगवांस् तु स्वभक्त-वैरिणं स्वहस्तेनैव हिनस्ति । यद् उक्तं प्रह्रादाय यदा द्रुह्येद् धनिष्ये ऽपि वरोर्जितम् [BhP 7.4.28] इति केचित् तु तु-कारस्य भिन्नोपक्रमार्थत्वम् आख्याय भक्त-वात्सल्य-लक्षणं तु वैषम्यं मयि विद्यत एवेति तच् च भगवतो भूषणं, न तु दूषणम् इति व्याचक्षते । तथा हि भगवतो भक्त-वात्सल्यम् एव प्रसिद्धम् । न तु ज्ञानि-वात्सल्यं योगि-वात्सल्यं वा, यथा ह्य् अन्यो जनः स्व-दासेष्व् एव वत्सलो नान्य-दासेषु, तथैव भगवान् अपि स्व-भक्तेष्व् एव वत्सलो न रुद्र-भक्तेषु नापि देवी-भक्तेष्व् इति ॥29॥ बलदेवः -- ननु भक्तान् एव विमोच्यान्तिकं नयसि । नाभक्तान् इति तवापि किं सर्वेश्वरस्य राग-द्वेष-कृतं वैषम्यम् अस्ति ? तत्राह समो ऽहम् इति । देव-मनुष्य-तिर्यक्-स्थावरादिषु जात्याकृति-स्वभावैर् विषमेषु सर्वेषु भूतेषु तत्-तत्-कर्मानुगुण्येन सृष्टि-पालन-कृत् सर्वेश्वरो ऽहंसमः पर्जन्य इव नाना-विधेषु तत्-तद्-बीजेषु, न तेषु मे को ऽपि द्वेष्यः प्रियो वेत्य् अर्थः । भक्तानाम् अभक्तेभ्यो विशेसं बोधयितुम् इह तु-शब्दः । ये तु मां भजन्ति श्रवणादि-भक्तिभिर् अनुकूलयन्ति, ते भक्त्यानुरक्त्या मयि वर्तन्ते । तेष्व् अहं च सर्वेश्वरो ऽपि भक्त्या वर्ते, मणि-सुवर्ण-न्यायेन भगवतो ऽपि भक्तेषु भक्तिर् अस्ति । बह्गवान् भक्त-भक्तिमान् इत्य् आदि श्री-शुक-वाक्याद् इति प्रेम्णा मिथो वर्तन-विशेषो दर्शितः । अन्यथा त्व् अविशेषापत्तिः । तस्य प्रतिज्ञा त्व् ईदृश्य् एवावगम्यते ये यथा माम् इत्य् आदिना । कल्प-द्रुम-दृष्टान्तो ऽप्य् अत्रांशिक एव । तत्र मिथः प्रीत्य-अप्रतीतेः पक्षपाताप्रतीतेश् च । तथा च सर्वत्राविषमे ऽपि मयि स्वाश्रित-वात्सल्य-लक्षणं वैषम्यम् अस्तीत्य् उक्तम् । एवम् आह सूत्रकारः उपपद्यते चाभ्युपलभ्यते च [Vs 2.1.37] इति । ननु भक्तेर् अपि कर्मत्वानुसारेण तेषु तद्-वात्सल्यान् न तल्-लक्षणे तद् इति । चेन् मैवम् एतत् । स्वरूप-शक्ति-वृत्तेर् भक्तेः कर्मान्यत्वात् । श्रुतिश् च सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [GTU 2.78] इति । न च स्वरूप-प्रयुक्तत्वाद् दूषणम् एतद् इति वाच्यम् । गुण-श्रेष्ठत्वेन स्तूयमानत्वात् ॥29॥ __________________________________________________________ BhG 9.30 अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥30॥ श्रीधर: अपि च मद्-भक्तेर् एवायम् अवितर्क्यं प्रभाव इति दर्शयन्न् आह अपि चेद् इति । अत्यन्तं दुराचारो ऽपि नरो यद्यप् अपृथक्त्वेन पृथग्-देवतापि वासुदेव एवेति बुद्ध्या देवतान्तर-भक्तिम् अकुर्वन् माम् एव परमेश्वरं भजते तर्हि साधुः श्रेष्ठ एव स मन्तव्यः । यतो ऽसौ सम्यग्-व्यवसितः परमेश्वर-भजनेनैव कृतार्थो भविष्यामीति शोभनम् अध्यवसायं कृतवान् ॥30॥ मधुसूदनः -किं च मद्-भक्तेर् एवायं महिमा यत् समे ऽपि वैषम्यम् आपादयति शृणु तन्-महिमानम् अपि चेद् इति । यः कश्चित् सुदुराचारो ऽपि चेद् अजामिलादिर् इवानन्य-भाक् सन् मां भजते कुतश्चिद् भाग्योदयात् सेवते स प्राग् असाधुर् अपि साधुर् एव मन्तव्यः । हि यस्मात् सम्यग्-व्यवसितः साधु-निश्चयवान् सः ॥30॥ विश्वनाथ : स्व-भक्तेष्व् आसक्तिर् मम स्वाभाविक्य् एव भवति, सा दुराचारे ऽपि भक्ते नापयाति । तम् अप्य् उत्कृष्टम् एव करोमीत्य् आह अपि चेद् इति । सुदुराचारः पर-हिंसा पर-दार-पर-द्रव्यादि-ग्रहण-परायणे ऽपि मां भजते चेत्, कीदृग्-भजनवान् इत्य् अत आह, अनन्य-भाक् मत्तो ऽन्य-देवतान्तरम् । मद्-भक्तेर् अन्यत् कर्म-ज्ञानादिकम्, मत्-कामनातो ऽन्यां राज्यादि-कामनां न भजते, स साधुः । नन्व् एतादृशे कदाचारे दृष्टे सति, कथं साधुत्वम् ? तत्राह, मन्तव्यो मननीयः । साधुत्वेनैव स ज्ञेय इति यावत् । मन्तव्यम् इति विधि-वाक्यम् अन्यथा प्रत्यवायः स्यात् । अत्र मद्-आज्ञैव प्रमाणम् इति भावः । ननु त्वां भजते इत्य् एतद्-अंशेन साधुः पर-दारादि-ग्रहणांशेनासाधुश् च स मन्तव्यस् तत्राह एवेति । सर्वेणाप्य् अंशेन साधुर् एव मन्तव्यः । कदापि तस्यासाधुत्वं न द्रष्टव्यम् इति भावः । सम्यग् व्यवसितं निश्चयो यस्य सः । दुस्त्यजेन स्व-पापेन नरकं तिर्यग्-योनिर् वा यामि ऐकान्तिकं श्री-कृष्ण-भजनं तु नैव जिहासामीति स शोभनम् अध्यवसायं कृतवान् इत्य् अर्थः ॥30॥ बलदेवः - मम शुद्ध-भक्ति-वश्यता-लक्षणः स्वभावो दुस्त्यज एव । यद् अहं जुगुप्सित-कर्मण्य् अपि भक्ते ऽनुरज्यंस् तम् उत्कर्षयामीति पूर्वार्थं पुष्णन्न् आह अपि चेद् इति । अनन्य-भाक् जनश् चेत् सुदुराचारो ऽतिविगर्हित-कर्मापि सन् मां भजते मत्-कीर्तनादिभिर् मां सेवते तद् अपि स साधुर् एव मन्तव्यः । मत्तो ऽन्यां देवतां न भज्त्य् आश्रयतीति मद्-एकान्ती माम् एव स्वामिनं परम-पुमर्थं च जानन्न् इत्य् अर्थः । उभयथा वर्तमानो ऽपि साधुत्वेन स पूज्य इति बोधयितुम् एव-कारः । तस्य तथात्वे मनने मन्तव्य इति स्व-निदेश-रूपो विधिश् च दर्शितः । इतरथा प्रत्यवायाद् इति भावः । उभयथापि वर्तमानस्य साधुत्वम् एवेत्य् अत्रोक्तं हेतुं पुष्णन्न् आह सम्यग् इति । यद् असौ सम्यग्-व्यवसितो मद्-एकान्त-निष्ठा-रूप-श्रेष्ठ-निश्चयवान् इत्य् अर्थः । एवम् उक्तं नारसिंहे- भगवति च हराव् अनन्य-चेता भृशम् अलिनो ऽपि विराजते मनुष्यः । न हि शश-कलुष-च्छविः कदाचित् तिमिर-पराभवताम् उपैति चन्द्रः ॥ इति ॥30॥ __________________________________________________________ BhG 9.31 क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥31॥ श्रीधरः - ननु कथं समीचीनाध्यवसाय-मात्रेण साधुर् मन्तव्यः ? तत्राह क्षिप्रम् इति । सुदुराचारो ऽपि मां भजन् शीघ्रं धर्म-चित्तो भवति । ततश् च शश्वच्-छान्तिं चित्तोपप्लवोपरम-रूपां परमेश्वर-निष्ठां नितरां गच्छति प्राप्नोति । कुतर्क-कर्कश-वादिनो नैतात्मन्येरन्न् इति शङ्काकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारो ऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश् च ते तं प्रौढि-विजृम्भ-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् ॥31॥ मधुसूदनः - अस्माद् एव सम्यग्-व्यवसायात् स हित्वा दुराचारतां क्षिप्रम् इति । चिर-कालम् अधर्मात्मापि मद्-भजन-महिम्ना क्षिप्रं शीघ्रम् एव भवति धर्मात्मा धर्मानुगत्-चित्तो दुराचारत्वं झटित्य् एव त्यक्त्वा सद्-आचारो भवतीत्य् अर्थः । किं च शश्वन् नित्यं शान्तिं विषय-भोगस्पृहा-निवृत्तिं निगच्छति नितरां प्राप्नोत्य् अतिनिर्वेदात् । कश्चित् त्वद्-भक्तः प्राग् अभ्यस्तं दुराचारत्वम् अत्यजन् न भवेद् अपि धर्मात्मा । तथा च स नश्येद् एवेति नेत्य् आह भक्तानुकम्पापरवशतया कुपित इव भगवान् । नैतद् आश्चर्यं मन्वीथा हे कौन्तेय निश्चितम् एवेदृशं मद्-भक्तेर् माहात्म्यम् । अतो विप्रतिपन्नानां पुरस्ताद् अपि त्वं प्रतिजानीहि सावज्ञं स-गर्वं च प्रतिज्ञां कुरु । न मे वासुदेवस्य भत्को ऽतिदुराचारो ऽपि प्राण-सङ्कटम् आपन्नो ऽपि सुदुर्लभम् अयोग्यः सन् प्रार्तहय्मानो ऽपि atimƬho ऽशरणो ऽपि न प्रणश्यति किं तु कृतार्थ एव भवतीति । दृष्टान्ताश् चाजामिल-प्रह्लाद-ध्रुव-गजेन्द्रादयः प्रसिद्धा एव । शास्त्रं च न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् इति ॥31॥ विश्वनाथः --- ननु तादृशस्याधर्मिणः कथं भजनं त्वं गृह्णासि ? काम-क्रोधादि-दूषितान्तःकरणेन निवेदितम् अन्न-पानादिकं कथम् अश्नासीत्य् अत आह क्षिप्रं शीघ्रम् एव स धर्मात्मा भवति । अत्र क्षिप्रं भावी स धर्मात्मा शश्वच्-छान्तिं गमिष्यतीति अप्रयुज्य भवति गच्छतीति वर्तमान-प्रयोगात् अधर्म-करणानन्तरम् एव माम् अनुस्मृत्य कृतानुतापः क्षिप्रम् एव धर्मात्मा भवति । हन्त हन्त मत्-तुल्यः को ऽपि भक्त-लोकं कलङ्कयन्न् अधमो नास्ति । तद् विद्याम् इति शश्वत् पुनः पुनर् अपि शान्तिं निर्वेदं नितरां गच्छति । यद् वा कियतः समयाद् अनन्तरं तस्य भावि धर्मात्मत्वं तदानीम् अपि सूक्ष्म-रूपेण वर्तत एवं तन् मनसि भक्तेः प्रेवेशात् यथा पीते महौषधि सति तदानीं किय-काल-पर्यन्तं नश्यद्-अवस्थो ज्वर-दाहो विष-दाहो वा वर्तमानो ऽपि न गण्यत इति ध्वनिः । ततश् च तस्य भक्तस्य दुराचारत्व-गमकाः काम-क्रोधाद्या उत्खात-दंष्ट्रोरग-दंशवद् अकिञ्चित्करा एव ज्ञेया इति अनुध्वनिः । अतएव शश्वत् सर्वदैव शान्तिं काम-क्रोधाद्य्-उपशमं नितरां गच्छत्य् अतिशयेन प्राप्नोतीति दुराचारत्व-दशायाम् अपि स शुद्धान्तःकरण एव उच्यत इति भावः । ननु यदि स धर्मात्मा स्यात् तदा नास्ति को ऽपि विवादः । किन्तु कश्चिद् दुराचार-भक्तो मरण-पर्यन्तम् अपि दुराचारत्वं न जहाति, तस्य का वार्ता इत्य् अतो भक्त-वत्सलो भगवान् स-प्रौढि स-कोपम् इवाह कौन्तेयेति । मम भक्तो न प्रणश्यति । तद् अपि प्राण-नाशे अधःपातं न याति । कुतर्क-कर्कश-वादिनो नैतन् मन्येरन्न् इति शोक-शङ्का-व्याकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहकाहलादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे मम परमेश्वरस्य भक्तो दुराचारो ऽपि न प्रणेश्येत्य् अपि तु कृतार्थ एव भवति । ततश् च ते तं प्रौढि-विजृम्भित-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् इति स्वामि-चरणाः । ननु कथं भगवान् स्वयम् अप्रतिज्ञाय प्रतिज्ञातुम् अर्जुनम् एवातिदिदेश । यथैवाग्रे माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे इति वक्ष्यते । तथैवात्रापि कौन्तेय प्रतिजाने ऽहं न मे भक्तः प्रणश्यति इति कथं नोक्तम् ? उच्यते - भगवता तदानीम् एव विचारितं भक्त-वत्सलेन मया स्व-भक्तापकर्ष-लेशम् अप्य् असहिष्णुना स्व-प्रतिज्ञां खण्डयित्वापि स्वाप-कर्षम् अङ्गीकृत्यापि भक्त-प्रतिज्ञैव रक्षिता बहुत्र । यथा तत्रैव भीष्म-युद्धे स्व-प्रतिज्ञाम् अप्य् अपाकृत्य भीष्म-प्रतिज्ञैव रक्षिष्यते, बहिर्मुखा वादिनो वैतण्डिका मत्-प्रतिज्ञां श्रुत्वा हसिष्यन्ति अर्जुन-प्रतिज्ञा तु pëÃïa-रेखैवेति ते प्रतियन्ति । अतो ऽर्जुनम् एव प्रतिज्ञां कारयामीति । अत्र एतादृश-दुराचारस्यापि अनन्य-भक्ति-श्रवणाद् अनन्य-भक्ताभिधायक-वाक्येषु सर्वत्र न विद्यते ऽन्यत्-स्त्री-पुत्राद्यासक्ति-विधर्म-शोक-मोह-काम-क्रोधादिकं यत्रेति कुपण्डित-व्याख्या न ग्राह्येति ॥31॥ बलदेवः -- इति । सुदुराचारो ऽपि मां भजन् शीघ्रं धर्म-चित्तो भवति । ततश् च शश्वच्- छान्तिं चित्तोपप्लवोपरम-रूपां परमेश्वर-निष्ठां नितरां गच्छति प्राप्नोति । कुतर्क-कर्कश-वादिनो नैतात्मन्येरन्न् इति शङ्काकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारो ऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश् च ते त्वत् प्रौढि-विजृम्भ-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् ॥31॥ __________________________________________________________ BhG 9.32 मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥32॥ श्रीधरः - स्वाचार-भ्रष्टं मद्-भक्तिः पवित्रीकरोतीति किम् अत्र चित्रम् ? यतो मद्-भक्तिर् दुष्कुलान् अप्य् अनधिकारिणो ऽपि संसारान् मोचयतीत्य् आह मां हीति । ये ऽपि पाप-योनयः स्युर् निकृष्ट-जन्मानो ऽन्त्यजादयो भवेयुः । ये ऽपि वैश्याः केवलं कृष्यादि-निरताः । स्त्रियः शूद्राश् चाप्य् अध्ययनादि-रहिताः । ते ऽपि मां व्यापाश्रित्य संसेव्य परां गतिं यान्ति । हि निश्चितम् ॥32॥ मधुसूदनः - एवम् आगन्तुक-दोषेण दुष्टानां भगवद्-भक्ति-प्रभावान् निस्तारम् उक्त्वा स्वाभाविक-दोषेण दुष्टानाम् अपि तम् आह मां हीति । हि निश्चितं हे पार्थ मां व्यपाश्चित्य शरणम् आगत्य ये ऽपि स्युः पाप-योनयो ऽन्त्यजास् तिर्यञ्चो वा जाति-दोषेण दुष्टाः । tath¸a वेदाध्ययनादि-शून्यतया निकृष्टाः स्त्रियो वैश्याः कृष्यादि-मात्र-रताः । तथा शूद्रा जातितो ऽध्ययनाद्य्-अभावेन च परम-गत्य्-अयोग्यास् ते ऽपि यान्ति परां गतिम् । अपि-शब्दात् प्राग्-उक्त-दुराचारा अपि ॥32॥ विश्वनाथः --- एवं कर्मणा दुराचाराणाम् आगन्तुकान् दोषान् मद्-भक्तिर् न गणयति इति किं चित्रम् ? यतो जात्यैव दुराचाराणां स्वाभाविकान् अपि दोषान् मद्-भक्तिर् न गणयतीत्य् आह माम् इति । पाप-योनयो ऽन्त्यजा म्लेच्छा अपि । यद् उक्तम्- किरात-हूणान्ध्र-पुलिन्द-पुल्कशा आभीर-शुम्भा यवनाः खसादयः । ये ऽन्ये च पापा यद्-अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [BhP 2.4.18] इति । अहो बत श्व-पचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ [BhP 3.33.6-7] किं पुनः स्त्री-वैश्याद्या अशुद्ध्य्-अलीकादिमन्तः ॥32॥ बलदेवः - महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु सर्वेश्वरो ऽहं मद्-एकान्तिनां आगन्तुक-दोषान् विधुनोमीति किं चित्रम् ? यद् अतिपापिनो ऽपि मद्-भक्त-प्रसङ्गाद् विधूताविद्या विमुच्यन्त इत्य् आह मांहीति । ये पाप-योनयो ऽन्त्यजाः सहज-दुराचाराः स्युस् ते ऽपि मद्-भक्त-प्रसङ्गेन मां सर्वेशं वसुदेव-सुतं व्यपाश्रित्य शरणम् आगत्य परां योगि-दुर्लभां गतिं मत्-प्राप्तिं यान्ति हि निश्चितम् एतत् । एवम् आह श्रीमान् शुकः- किरात-हूणान्ध्र-पुलिन्द-पुल्कशा आभीर-शुम्भा यवनाः खसादयः । ये ऽन्ये च पापा यद्-अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [BhP 2.4.18] इति । अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर् मिथ्यात्वं तस्य निरासात् ॥32॥ __________________________________________________________ BhG 9.33 किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा । अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥33॥ श्रीधरः - यदैवं तदा सत्-कुलाः सद्-आचाराश् च मद्-भक्ताः परां गतिं यान्ति इति किं वक्तव्यम् इत्य् आह किं पुनर् इति । पुण्याः सुकृतिनो ब्राह्मणाः । तथा राजानश् च त ऋषयश् च क्षत्रियाः । एवं भूताः परां गतिं यान्तीति किं पुनर् वक्तव्यम् इत्य् अर्थः । अतस् त्वम् इमं राजर्षि-रूपं देहं प्राप्य लब्ध्वा मां भजस्व । किंचानित्यम् अध्रुवम् असुखं सुख-रहितं चेमं मर्त्य-लोकं प्राप्य अनित्यत्वाद् विलम्बम् अकुर्वन् असुखत्वाच् च सुखार्थम् उद्यमं हित्वा माम् एव भजस्वेत्य् अर्थः ॥33॥ मधुसूदनः - एवं चेत् पुण्याः सदाचारा उत्तम-योनयश् च ब्राह्मणास् तथा राजर्षयः सूक्ष्म-वस्तु-विवेकिनः क्षत्रिया मम भक्ताः परां गतिं यान्तीति किं पुनर् वाच्यम् अत्र कस्यचिद् अपि सन्देहाभावाद् इत्य् अर्थः । यतो मद्-भक्तेर् ईदृशो महिमातो महता प्रत्नेनेमं लोकं सर्व-पुरुषार्थ-साधन-योग्यम् अतिदुर्लभं च मौष्य-देहम् अनित्यम् आशु-विनाशिनम् असुखं गर्भ-वासाद्य्-अनेक-दुःख-बहुलं लब्ध्वा यावद् अयं न नश्यति तावद् अतिशीघ्रम् एव भजस्व मां शरणम् आश्रयस्व । अनित्यत्वाद् औखत्वाच् चास्य विलम्बं सुखार्थम् उद्यमं च मा कार्षीस् त्वं च राजर्षिर् अतो मद्-भजनेनात्मानं सफलं कुरु । अन्यथा ह्य् एतादृशं जन्म निष्फलम् एव ते स्याद् इत्य् अर्थः ॥33॥ विश्वनाथः --- ततो ऽपि किं पुनर् ब्राह्मणाः पुण्याः सत्-कुलाः सदाचाराश् च ये भक्ताः । तस्मात् त्वं मां भजस्व ॥33॥ बलदेवः - किम् इति । यद्य् एवं तर्हि ब्राह्मणा राजर्षयः क्षत्रियाश् च सत्-कुलाः पुण्याः सद्-आचारिणो भक्ताः सन्तः परां गतिं यान्तीति किं पुनर् वाच्यम् ? नास्त्य् अत्र संशय-लेशो ऽपि । तस्मात् त्वम् अपि राजर्षिर् इमं लोकं प्राप्य मां भजस्व अनित्यं नश्वरम् असुखम् ईषत् सुखं विनाशिन्य् अल्प-सुखे ऽस्मिन् लोके राज्य-स्पृहां विहाय नित्यम् अनन्तानन्दं माम् उपास्य प्राप्नुहीति त्वरात्र व्यज्यते । अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर् मिथ्यात्वं तस्य निरासात् ॥33॥ __________________________________________________________ BhG 9.34 मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥34॥ श्रीधरः - भजन-प्रकारं दश्रयन्न् उपसंहरति मन्-मना इति । मय्य् एव मनो यस्य स मन्-मनाः तादृशस् त्वं भव । तथा ममैव भक्तः सेवको भव । मद्-याजी मत्-पूजन-शीलो भव । माम् एव च नमस्कुरु । एवम् एभिः प्रकारैर् मत्-परायणः सन्न् आत्मानं मनो मयि युक्त्वा समाधाय माम् एव परमानन्द-रूपम् एष्यसि प्राप्स्यसि ॥34॥ निजम् ऐश्वर्यम् आश्चर्यं भक्तेश् चाद्भुत-वैभवम् । नवमे राज-गुह्याख्ये कृपयावोचद् अच्युतः ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः ॥9॥ मधुसूदनः - भजन-प्रकारं दर्शयन्न् उपसंहरति मन्-मना भवेति । राज-भक्तस्यापि राज-भृत्यस्य पुत्रादौ मनस् तथा स तन्-मना अपि न तद्-भक्त इत्य् अत उक्तं मन्-मना भव मद्-भक्त इति । तथा मद्-याजी मत्-पूजन-शीलो मां नमस्कुरु मनो-वाक्-कायैः । एवम् एभिः प्रकारैर् मत्-परायणो मद्-एक-शरणः सन्न् आत्मानम् अन्तःकरणं युक्त्वा मयि समाधाय माम् एव परमानन्द-घनं स्व-प्रकाशं सर्वोपद्रव-शून्यम् अभयम् एष्यसि प्राप्स्यसि ॥34॥ श्री-गोविन्द-पदारविन्द-मकरन्दास्वाद-शुद्धाशयाः संसाराम्बुधिम् उत्तरन्ति सहसा पश्यन्ति पूर्णं महः । वेदान्तैर् अवधारयन्ति परमं श्रेयस् त्यजन्ति भ्रमं द्वैतं स्वप्न-समं विदन्ति विमलां विन्दन्ति चानन्दताम् ॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् अधिकारि-भेदेन राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः ॥9॥ विश्वनाथः --- भजन-प्रकारं दर्शयन्न् उपसंहरति मन्-मना इति । एवम् आत्मानं मनो देहं च युक्त्वा मयि नियोज्य ॥34॥ पात्रापात्र-विचारित्वं स्व-स्पर्शात् सर्व-शोधनम् । भक्तेर् एवात्रैतद् अस्याः राज-गुह्यत्वम् ईक्ष्यते ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु नवमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥ ॥9॥ बलदेवः - अथ परिनिष्ठितस्यार्जुनस्याभीष्टां शुद्धां भक्तिम् उपदिशन्न् उपसंहरति मन्-मना इति । राज-भक्तो ऽपि राज-भृत्यः पत्न्यादि-मनास् तथा स तन्-मना अपि न तद्-भक्तो भवति । त्वं तु तद्-विलक्षण-भावेन मन्-मना मद्-भक्तो भव । मयि नीलोत्पल-श्यामलत्वादि-गुणवति वसुदेव-सूनौ स्व-स्वामित्व-स्व-पुमर्थत्व-बुद्ध्यानवच्छिन्न-मधु-धारावत् सततं मनो यस्य सः । तथा मद्-याजी तादृशस्यातिमात्र-प्रियस्य ममार्चने निरतो भव । तादृशं माम् अतिप्रेम्णा नमस्कुरु दण्डवत् प्रणम । एवम् आत्मानं मनो देहं च युक्ता मयि निवेद्य मत्-परायणो मद्-एकाश्रयः सन् माम् उपैष्यसि । एषा भक्तिर् अर्पितैव क्रियेतेति बोध्यम् ॥34॥ पात्रापात्र-धिया शून्या स्पर्शात् सर्वाघ-नाशिनी । गङ्गेव भक्तिर् एवेति राज-गुह्यम् इह स्मृता ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye नवमो ऽध्यायः ॥9॥ [*ENDNOTE] तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि ।