Bhagavadgita 7
with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva

Input by ... (Gaudiya Grantha Mandira)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







BhG 7.1

śrī-bhagavān uvāca
mayy āsakta-manāḥ pārtha yogaṃ yuñjan mad-āśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu ||1||

śrīdharaḥ -
vijñeyam ātmanas tattvaṃ saṃyogaṃ samudīritam |
bhajanīyam athedānīm aiśvaraṃ rūpam īryate ||

pūrvādhyāyānte mad-gatenāntarātmanā yo māṃ bhajate sa me yuktatamo mataḥ ity uktam | atra kīdṛśas tvaṃ yasya bhaktiḥ kartavyety apekṣāyāṃ sva-svarūpaṃ nirupayiṣyan śrī-bhagavān uvāca mayīti | mayi parameśvara āsaktam abhiniviṣṭaṃ mano yasya saḥ | mad-āśrayo 'ham evāśrayo yasya | ananya-śaraṇaḥ san | yogaṃ yuñjann abhyasan asaṃśayaṃ yathā bhavaty evam | māṃ samagraṃ vibhūti-balaiśvaryādi-sahitaṃ yathā jñāsyasi tad idaṃ mayā vakṣyamāṇaṃ śṛṇu ||1||

madhusūdanaḥ -

yad-bhaktiṃ na vinā muktir yaḥ sevyaḥ sarva-yoginām |
taṃ vande paramānanda-ghanaṃ śrī-nanda-nandanam ||

evaṃ karma-saṃnyāsātmaka-sādhana-pradhānena prathama-ṣaṭkena jñeyaṃ tvaṃ-pada-lakṣyaṃ sa-yogaṃ vyākhyāyādhunā dhyeya-brahma-pratipādana-pradhānena madhyamena ṣaṭkena tat-padārtho vyākhyātavyaḥ | tatrāpi --

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti prāg-uktasya bhagavad-bhajanasya vyākhyānāya saptamo 'dhyāya ārabhyate | tatra kīdṛśaṃ bhagavato rūpaṃ bhajanīyaṃ kathaṃ vā tad-gato 'ntarātmā syād ity etad-dvayaṃ praṣṭavyam arjunenāpṛṣṭam api parama-kāruṇikatayā svayam eva vivakṣuḥ śrī-bhagavān uvāca mayīti |

mayi parameśvare sakala-jagad-āyatanatvādivividha-vibhūti-bhāgini āsaktaṃ viṣayāntara-parihāreṇa sarvadā niviṣṭaṃ mano yasya tava sa tvam | ataeva mad-āśrayo mad-eka-śaraṇaḥ | rājāśrayo bhāryādy-āsakta-manāś ca rāja-bhṛtyaḥ prasiddho mumukṣus tu mad-āśrayo mad-āsakta-manāś ca | tvaṃ tvad-vidho vā yogaṃ yuñjan manaḥ-samādhānaṃ ṣaṣṭhokta-prakāreṇa kurvan | asaṃśayaṃ yathā bhavaty evaṃ samagraṃ sarva-vibhūti-bala-śaktyaiśvaryādi-sampannaṃ māṃ yathā yena prakāreṇa jñāsyasi tac chṛṇūcyamānaṃ mayā ||1||

viśvanāthaḥ -
kadā sad-ānanda-bhuvo mahāprabhoḥ
kṛpāmṛtābdheś caraṇau śrayāmahe |
yathā tathā projjhita-mukti-tat-pathā
bhakty-adhvanā prema-sudhām ayāmahe ||

saptame bhajanīyasya śrī-kṛṣṇaiśvaryam ucyate |
na bhajante bhajante ye te cāpy uktāś caturvidhāḥ ||

prathamenādhyāya-ṣaṭkenāntaḥ-karaṇa-śuddhy-artha-kaniṣkām akarma-sāpekṣau mokṣa-phala-sādhakau jñāna-yogāv uktau | idānīm anena dvitīyādhyāya-ṣaṭkena karma-jñānādi-vimiśra-śravaṇān niṣkāmatva-sakāmatvābhyāṃ ca sālokyādi-sādhakas tathā sarva-mukhyaḥ karma-jñānādi-nirapekṣa eva premavat pārṣadatva-lakṣaṇa-mukti-phala-sādhakas tathā yat karmabhir yat tapasā jñāna-vairāgyataś ca yat ity ādau, sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā, svargāpavargaṃ mad-dhāma [BhP 1.20.32-33] ity ādy-ukter vināpi sādhanānantaraṃ svargāpavargādi-nikhila-sādhakaś ca paramaḥ svatantraḥ sarva-sukaro 'pi sarva-duṣkaraḥ śrīmad-bhakti-yoga ucyate |

nanu tam eva viditvā atimṛtyum eti [ŚvetU 6.15] iti śruteḥ | jñānaṃ vinā kevalayā bhaktyaiva kathaṃ mokṣaḥ brūṣe ? maivaṃ, tvam eva tat padārthaṃ paramātmānam eva viditvā sākṣād anubhūya, na tu tvaṃ-padārthaṃ ātmānaṃ nāpi prakṛtiṃ nāpi vastu-mātraṃ viditvā mṛtyum atyeti ity asyāḥ śruter arthaḥ | tatra sita-śarkarā-rasa-grahaṇe yathā rasanaiva kāraṇaṃ na tu cakṣuḥ-śrotrādikaṃ tathaiva guṇātītasya brahmaṇe grahaṇaṃ sambhavet, na tu dehādy-atiriktātma-jñānena sāttvikena | bhaktyāham ekayā grāhyaḥ [BhP 11.14.11] iti bhagavad-ukter iti | bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ [Gītā 18.55] ity atra sa-viśeṣaṃ pratipādayiṣyāmaḥ | jñāna-yogayor mukti-sādhanatva-prasiddhis tu tatrastha-guṇī-bhūta-bhakti-prabhāvād eva | tayā vinā tayor akiñcitkaratvasya bahuśaḥ śravaṇāt |

kiṃ ca, asyāṃ śrutau viditvā ity anantaram eva-kārasyāprayogād eva | yoga-vyavacchedābhāve jñāpite sati, tasmād eva paramātmano viditāt kvacid aviditād api mokṣa ity artho labhyate | tataś ca bhakty-utthena nirguṇena paramātma-jñānena mokṣaḥ | kvacit tu bhakty-utthaṃ taj-jñānaṃ vināpi kevalena bhakti-mātreṇa mokṣa ity arthaḥ paryavasyati | yathā matsyaṇḍikā-piṇḍād rasanā-doṣeṇālabdha-svādād api bhuktāt tad-eka-nāśyo vyādhir naśyaty evātra na sandehaḥ | matsyaṇḍikāni te khaṇḍa-vikārā śarkarāsite ity amaraḥ | śrīmad-uddhavenoktam -

nanv īśvaro 'nubhajato 'viduṣo 'pi sākṣāc
chreyas tanoty agada-rāja ivopayuktaḥ [BhP 10.47.56] iti |

ekādaśe 'py uktaṃ - yat karmabhir yat tapasā jñāna-vairāgyataś ca yat ity ādau sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā [BhP 11.20.31-32] iti | ataeva yan-nāma-sakṛc-chravaṇāt pukkaso 'pi vimucyate saṃsārāt ity ādau bahuśo vākyair bhaktyaiva mokṣaḥ pratipādyata iti |

atha prakṛtam anusarāmaḥ |

yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [Gītā 6.47]

iti tvad-vākyena tvan-manaskatve sati tvaj-jana-viṣayaka-śraddhāvattvam iti tvayā sva-bhakta-viśeṣa-lakṣaṇam eva kṛtam ity avagamyate | kintu sa ca kīdṛśo bhaktas tadīya-jñāna-vijñānayor adhikārī bhavatīty apekṣāyām āha mayy āsakteti dvābhyām | yadyapi -

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo 'nu-ghāsam || [BhP 11.2.42]

ity ukter bhajan-prakramata eva mad-anubhava-kramo 'pi bhavati, tad apy eka-grāsa-mātra-bhojinas tathā tuṣṭi-puṣṭī na spaṣṭe bhavataḥ, kintu bahutara-grāsa-bhojina eva | tathaiva mayi śyāmasundare pītāmbare āsaktam āsakti-bhūmikārūḍhaṃ mano yasya tathābhūta eva tvaṃ māṃ jñāsyasi | yathā spaṣṭam anubhaviṣyasi, tat śṛṇu kīdṛśaṃ yogaṃ mayā saha saṃyogaṃ yuñjan śanaiḥ śanaiḥ prāpnuvan mad-āśrayaḥ | mām eva, na tu jñāna-karmādikam āśrayamāṇo 'nanya-bhakta ity arthaḥ |

atrāsaṃśayaṃ samagram iti padābhyāṃ madīya-nirviśeṣa-brahma-svarūpa-jñānaṃ

kleśo 'dhikataras teṣām avyaktāsaktacetasām |
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate || [Gītā 12.5]

ity agrimokteḥ sa-saṃśayam eva | tathā jñāninām upāsyaṃ yad brahma parama-mahato mama mahima-svarūpam eva | yad uktaṃ mayaiva satyavrataṃ prati matsya-rūpeṇa -

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam |
vetsyasy anugṛhītaṃ me sampraśnair vivṛtaṃ hṛdi || [BhP 8.24.38] iti |

atrāpi brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti | ato maj-jñānam asamagram iti dyotitam ||1||

baladevaḥ -
saptame bhajanīyasya svasyaiśvaryaṃ prakīrtyate |
cāturvidhyaṃ ca bhajatāṃ tathaivābhajatām api ||

ādyena ṣaṭkenopāsakasya jīvasya svarūpaṃ tat-prāpti-sādhanaṃ ca prādhānyenoktam | madhyena tūpāsyasya svasya tat tac ca tathocyate | tatra ṣaṣṭhānta-nirdiṣṭaṃ tava bhajanīyaṃ rūpaṃ kīdṛśaṃ, kathaṃ vā bhajato 'ntarātmā tad-gataḥ syād ity etat pārthenāpṛṣṭam api kṛpālutvena svayam eva vivakṣur bhagavān uvāca mayīti | vyākhyāta-lakṣaṇe svopāsye mayy āsaktam atimātra-nirataṃ mano yasya sa tvam anyo vā tādṛśo mad-āśrayo mad-dāsya-sakhy-ādy-ekatamena bhāvena māṃ śaraṇaṃ gato yogaṃ mac-charaṇādi-lakṣaṇaṃ yuñjan kartuṃ pravṛttaḥ | asaṃśayaṃ yathā syāt tathā | kṛṣṇa eva paraṃ tattvam ato 'nyad veti sandeha-śūnyo mat-pāramya-niścayavān ity arthaḥ | samagraṃ sādhiṣṭhānaṃ savibhūtiṃ saparikaraṃ ca māṃ sarveśvaraṃ yena jñānena jñāsyasi tan mayocyamānam avahita-manāḥ śṛṇu | he pārtha ! na ca samagram iti kārtsnyena sa jñānam ādiśatīti vācyam anantasya tasya tathājñānāsambhavāt | smṛtiś ca kārtsnyena nājo 'py abhidhātum īśaḥ iti |

_________________________________________________________

BhG 7.2

jñānaṃ te 'haṃ sa-vijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate ||2||

śrīdharaḥ - vakṣyamāṇaṃ jñānaṃ stauti jñānam iti | jñānaṃ śāstrīyaṃ vijñānam anubhavaḥ | tat-sahitam idaṃ mad-viṣayam aśeṣataḥ sākalyena vakṣyāmi | yaj jñātveha śreyo-mārge vartamānasya punar anyaj jñātavyam avaśiṣṭaṃ na bhavati | tenaiva kṛtārtho bhavatīty arthaḥ ||2||

madhusūdanaḥ - jñāsyasīty ukte parokṣam eva taj jñānaṃ syād iti śaṅkāṃ vyāvartayan stauti śrotur ābhimukhyāya jñānam iti | idaṃ mad-viṣayaṃ svato 'parokṣa-jñānam | asambhāvanādi-pratibandhena phalam ajanayat parokṣam ity upacaryate asambhāvanādi-nirāse tu vicāra-paripākānte tenaiva pramāṇena janitaṃ jñānaṃ pratibandhābhāvāt phalaṃ janayad-aparokṣam ity ucyate | vicāra-paripāka-niṣpannatvāc ca tad eva vijñānaṃ, tena vijñānena sahitam idam aparokṣam eva jñānaṃ śāstra-janyaṃ te tubhyam ahaṃ param āpto vakṣyāmy aśeṣataḥ sādhana-phalādi-sahitatvena niravaśeṣaṃ kathayiṣyāmi | śrautīm eka-vijñānena sarva-vijñāna-pratijñām anusarann āha yaj-jñānaṃ nitya-caitanya-rūpaṃ jñātvā vedānta-janya-mano-vṛtti-viṣayīkṛtyeha vyavahāra-bhūmau bhūyaḥ punar api anyat kiṃcid api jñātavyaṃ nāvaśiṣyate | sarvādhiṣṭhāna-san-mātra-jñānena kalpitānāṃ sarveṣāṃ bādhe san-mātra-pariśeṣāt tan-mātra-jñānenaiva tvaṃ kṛtārtho bhaviṣyasīty abhiprāyaḥ ||2||

viśvanāthaḥ - tatra mad-bhakter āsakti-bhūmikātaḥ pūrvam api me jñānam aiśvarya-mayaṃ bhavet | tad-uttaraṃ vijñānaṃ mādhuryānubhava-mayaṃ bhavet | tad-ubhayam api tvaṃ śṛṇv ity āha jñānam iti | anyaj jñātavyaṃ nāviśiṣyate iti man-nirviśeṣa-brahma-jñāna-vijñāne 'py etad-antarbhūta evety arthaḥ ||2||

baladevaḥ -- vakṣyamāṇaṃ jñānaṃ stauti jñānam iti | idaṃ cid-acic-chaktimat-svarūpa-viṣayakaṃ jñānaṃ | tac ca sa-vijñānam vakṣyāmi | tac-chakti-dvaya-vivikta-svarūpa-viṣayakaṃ jñānaṃ vijñānaṃ tena sahitaṃ te tubhyaṃ prapannāyāśeṣataḥ sāmagryeṇopadekṣyāmīty arthaḥ | yat svarūpaṃ sarva-kāraṇaṃ yac ca dhyeyaṃ tad ubhaya-viṣayakaṃ jñānam atra vaktuṃ pratijñātaṃ yaj jñānaṃ jñātveha śreyo-vartmani niviṣṭasya jijñāsos tavānyaj jñātavyaṃ nāvaśiṣyate | sarvasya tad-antarbhāvāt ||2||

_________________________________________________________

BhG 7.3

manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye |
yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ ||3||

śrīdharaḥ - mad-bhaktiṃ vinā tu yaj jñānaṃ durlabham ity āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye manuṣya-vyatiriktānāṃ śreyasi pravṛttir eva nāsti | manuṣyāṇāṃ tu sahasreṣu madhye kaścid eva puṇya-vaśāt siddhaya ātma-jñānāya prayatate | prayatnaṃ kurvatām api sahasreṣu kaścid eva prakṛṣṭa-puṇya-vaśād ātmānaṃ vetti | tādṛśānāṃ cātma-jñānāṃ sahasreṣu kaścid eva māṃ paramātmānaṃ mat-prasādena tattvato vetti | tad evam atidurlabham api yaj jñānaṃ tubhyam ahaṃ vakṣyāmīty arthaḥ ||3||

madhusūdanaḥ - atidurlabhaṃ caitan-mad-anugraham antareṇa mahā-phalaṃ jñānam | yato manuṣyāṇām iti | manuṣyāṇāṃ śāstrīya-jñāna-karma-yogyānāṃ sahasreṣu madhye kaścid eko 'neka-janma-kṛta-sukṛta-samāsādita-nityānitya-vastu-vivekaḥ san yatati yatate siddhaye sattva-śuddhi-dvārā jñānotpattaye | yatatāṃ yatamānānāṃ jñānāya siddhānāṃ prāg-arjita-sukṛtānāṃ sādhakānām api madhye kaścid ekaḥ śravaṇa-manana-nididhyāsana-paripākānte mām īśvaraṃ vetti sākṣātkaroti tattvataḥ pratyag-abhedena tattvam asīty ādi-gurūpadiṣṭa-mahā-vākyebhyaḥ | anekeṣu manuṣyeṣv ātma-jñāna-sādhanānuṣṭhāyī parama-durlabhaḥ | sādhanānuṣṭhāyiṣv api madhye phala-bhāgī parama-durlabha iti kiṃ vaktavyam asya jñānasya māhātmyam ity abhiprāyaḥ ||3||

viśvanāthaḥ - etac ca sa-vijñānaṃ maj-jñānaṃ pūrvam adhyāya-ṣaṭke prokta-lakṣaṇair jñānibhir yogibhir api durlabham iti vadana prathamaṃ vijñānam āha manuṣyāṇām iti | asaṅkhyātānāṃ jīvānāṃ madhye kaścid eve manuṣyo bhavati | manuṣyāṇāṃ sahasreṣu madhye kaścid eva śreyase yatate | tādṛśānām api manuṣyāṇāṃ sahasreṣu kaścid eva māṃ śyāmasundarākāraṃ tattvato vetti sākṣād anubhavatīti nirviśeṣa-brahmānubhavānandāt sahasra-guṇādhikaṃ sa-viśeṣa-brahmānubhavānandaḥ syād iti bhāvaḥ ||3||

baladevaḥ - sva-jñānasya daurlabhyam āha manuṣyāṇām iti | uccāvaca-dheātma-asaṅkhyātā jīvās teṣu katicid eva manuṣyās teṣāṃ śāstrādhikāra-yogyānāṃ sahasreṣu madhye kaścid eva sat-prasaṅga-vaśāt siddhaye sva-parātmāvalokanāya yatate, na tu sarvaḥ | tādṛśānāṃ yatatāṃ yatamānānāṃ siddhānāṃ labdha-sva-parātmāvalokanānāṃ sahasreṣu madhye kaścid evaiko māṃ kṛṣṇaṃ tattvato vetti | ayam arthaḥ - śāstrīyārthānuṣṭhāyino bahavo manuṣyāḥ paramāṇu-caitanyaṃ svātmānaṃ prādeśa-mātraṃ mat-svāṃśaṃ paramātmānaṃ cānubhūya vimucyante | māṃ tu yaśodā-stanandhayaṃ kṛṣṇam adhunā tvat-sārathiṃ kaścid eva tādṛśa-sat-prasaṅgāvāpta-mad-bhaktis tattvato yāthātmyena vetti | avicintyānanta-śaktikatvena nikhila-kāraṇatvena sārvajñya-sārvaiśvarya-svabhakta-vātsalyādy-asaṅkhyeya-kalyāṇa-guṇa-ratnākaratvena pūrṇa-brahmatvena cānubhavatīty arthaḥ | vakṣyati ca sa mahātmā sudurlabhaḥ [Gītā 7.19], māṃ tu veda na kaścana [Gītā 7.26] iti ||3||

_________________________________________________________

BhG 7.4

bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca |
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā ||4||

śrīdharaḥ - evaṃ śrotāram abhimukhīkṛtyedānīṃ prakṛti-dvārā sṛṣṭy-ādi-kartṛtveneśvara-tattvaṃ pratijñātaṃ nirūpayiṣyan parāpara-bhedena prakṛti-dvayam āha bhūmir iti dvyābhyām | bhūmy-ādi-śabdaiḥ pañca-gandhādi-tan-mātrāṇy ucyante | manaḥ-śabdena tat-kāraṇa-bhūto 'haṅkāraḥ | buddhi-śabdena tat-kāraṇaṃ mahat-tattvam ahaṅkāra-śabdena tat-kāraṇam avidyā | ity evam aṣṭadhā bhinnā | yad vā bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣmaiḥ sahikīkṛtya gṛhyante | ahaṅkāra-śabdenaivāhaṅkāras tenaiva tat-kāryāṇīndriyāṇy api gṛhyante | buddhir iti mahat-tattvam | manaḥ-śabdena tu manasaivonneyam avyakta-rūpaṃ pradhānam iti | anena prakāreṇa me pakṛtir māyākhyā śaktir aṣṭadhā bhinnā vibhāgaṃ prāptā | caturviṃśati-bheda-bhinnāpy aṣṭa-svaivāntarbhāva-vivakṣayāṣṭadhā bhinnety uktam | tathā ca kṣetrādhyāya imām eva prakṛtiṃ caturviṃśati-tattvātmanā prapañcayiṣyati -

mahābhūtāny ahaṅkāro buddhir avyaktam eva ca |
indriyāṇi daśaikaṃ ca pañca cendriya-gocarāḥ || [Gītā 13.5] iti ||4||

madhusūdanaḥ - evaṃ prarocanena śrotāram abhimukhīkṛtyātmanaḥ sarvātmakatvena paripūrṇatvam avatārayann ādāv aparāṃ prakṛtim upanyasyati bhūmir iti | sāṅkhyair hi pañca tan-mātrāṇy ahaṅkāro mahān avyaktam ity aṣṭau prakṛtayaḥ pañca mahā-bhūtāni pañca karmendriyāṇi pañca jñānendriyāṇi ubhaya-sādhāraṇaṃ manaś ceti ṣoḍaśa vikārā ucyante | etāny eva caturviṃśatis tattvāni | tatra bhūmir āpo 'nalo vāyuḥ kham iti pṛthvy-ap-tejo-vāyv-ākāśākhya-pañca-mahābhūta-sūkṣmāvasthā-rūpāṇi gandha-rasa-rūpa-sparśa-śabdātmakāni pañca-tan-mātrāṇi lakṣyante | buddhy-ahaṅkāra-śabdau tu svārthāv eva | manaḥ-śabdena ca pariśiṣṭam avyaktaṃ lakṣyante prakṛti-śabda-sāmānādhikaraṇyena svārtha-hāner āvaśyakatvāt |

manaḥ-śabdena vā sva-kāraṇam ahaṅkāro lakṣyate pañca-tanmātra-saṃnikarṣāt | buddhi-śabdas tv ahaṅkāra-kāraṇe mahat-tattve mukhya-vṛttir eva | ahaṅkāra-śabdena ca sarva-vāsanā-vāsitam avidyātmakam avyaktaṃ lakṣyante pravartakatvādy-asādhāraṇa-dharma-yogāc ca | iti ukta-prakāreṇeyam aparokṣā sākṣi-bhāsyatvāt prakṛtir māyākhyā pārameśvarī śaktir anirvacanīya-svabhāvā triguṇātmikāṣṭadhā bhinno 'ṣṭabhiḥ prakārair bhedam āgatā | sarvo 'pi jaḍa-vargo 'traivāntarbhavatīty arthaḥ | sva-siddhānte cekṣaṇa-saṅkalpātmakau māyā-pariṇāmāv eva buddhy-ahaṅkārau | pañca-tan-mātrāṇi cāpañcīkṛta-pañca-mahā-bhūtānīty asakṛd avocām ||4||

viśvanāthaḥ -atha bhakti-mate jñānaṃ nāma bhagavad-aiśvarya-jñānam eva, na tu dehādy-atiriktātma-jñānam eveti | ataḥ svīyaiśvarya-jñānaṃ nirūpayan parāpara-bhedena svīya-prakṛti-dvayam āha bhūmir iti dvābhyām | bhūmy-ādi-śabdaiḥ pañca-mahā-bhūtāni sūkṣma-bhūtair gandhādibhiḥ sahaikīkṛtya saṅgṛhyante, ahaṅkāra-śabdena tat-kārya-bhūtānīndriyāṇi tat-kāraṇa-bhūta-mahat-tattvam api gṛhyate | buddhi-manasoḥ pṛthag-uktis tattveṣu tayoḥ prādhānyāt ||4||

baladevaḥ - evaṃ śrotāraṃ pārtham abhimukhīkṛtya svasya kāraṇa-svarūpaṃ cid-acic-chaktimad vaktuṃ te śaktī prāha bhūmir iti dvābhyām | caturviṃśatidhā prakṛtir bhūmy-ādy-ātmanāṣṭadhā bhinnā me madīyā bodhyā tan-mātrādīnāṃ bhūmy-ādiṣv antarbhāvād ihāpi caturviṃśatidhaivāvaseyā | tatra bhūmy-ādiṣu pañcasu bhūteṣu tat-kāraṇānāṃ gandhānāṃ pañcānāṃ tan-mātrāṇām antar-bhāvaḥ | ahaṅkāre tat-kāryāṇām ekādaśānām indriyāṇām | buddhi-śabdo mahat-tattvam āha | manaḥ-śabdas tu mano-gamyam avyakta-rūpaṃ pradhānam iti | śrutiś caivam āha-caturviṃśati-saṅkhyānām avyaktaṃ vyaktam ucyate iti | svayaṃ ca kṣetrādhyāye vakṣyati mahābhūtāny ahaṅkāraḥ [Gītā 13.5] ity ādinā ||4||

_________________________________________________________

BhG 7.5

apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām |
jīva-bhūtāṃ mahā-bāho yayedaṃ dhāryate jagat ||5||

śrīdharaḥ - aparām imāṃ prakṛtim upasaṃharan parāṃ prakṛtim āha apareyam iti | aṣṭadhā yā prakṛtir ukteyam aparā nikṛṣṭā jaḍatvāt parārthatvāc ca | itaḥ sakāśāt parāṃ prakṛṣṭām anyāṃ jīva-bhūtāṃ jīva-svarūpāṃ me prakṛtiṃ viddhi jānīhi | paratve hetuḥ yayā cetanayā kṣetrajña-rūpayā svakarma-dvāreṇedaṃ jagad dhāryate ||5||

madhusūdanaḥ - evaṃ kṣetra-lakṣaṇāyāḥ prakṛter aparatvaṃ vadan kṣetrajña-lakṣaṇāṃ parāṃ prakṛtim āha apareyam iti | yā prāg aṣṭadhoktā prakṛtiḥ sarvācetana-varga-rūpā seyam aparā nikṛṣṭā jaḍatvāt parārthatvāt saṃsāra-bandha-rūpatvāc ca | itas tv acetana-varga-rūpāyāḥ kṣetra-lakṣaṇāyāḥ prakṛter anyāṃ vilakṣaṇāṃ tu-śabdād yathā-kathaṃcid apy abhedāyogyāṃ jīva-bhūtāṃ cetanātmikāṃ kṣetrajña-lakṣaṇāṃ me mamātma-bhūtāṃ viśuddhāṃ parāṃ prakṛṣṭāṃ prakṛtiṃ viddhi he mahābāho, yayā kṣetrajña-lakṣaṇayā jīva-bhūtayāntar-anupraviṣṭayā prakṛtyedaṃ jagad-acetana-jātaṃ dhāryate svato viśīrya uttamyate anena jīvenātmanānupraviśa nāma-rūpe vyākaravāṇi iti śruteḥ | na hi jīva-rahitaṃ dhārayituṃ śakyam ity abhiprāyaḥ ||5||

viśvanāthaḥ - iyaṃ prakṛtir variyaṅgākhyā śaktir aparānutkṛṣṭā jaḍatvāt | ito 'nyāṃ prakṛtiṃ taṭasthāṃ śaktiṃ jīva-bhūtāṃ parām utkṛṣṭāṃ viddhi caitanyatvāt | asyā utkṛṣṭatve hetuḥ yayā cetanayedaṃ jagad acetanaṃ svabhogārthaṃ gṛhyate ||5||

baladevaḥ - eṣā prakṛtir aparā nikṛṣṭā jaḍatvād bhogyatvāc ceto jaḍāyāḥ prakṛter anyāṃ parāṃ cetanatvād bhoktṛtvāc cotkṛṣṭāṃ jīva-bhūtāṃ me madīyāṃ prakṛtiṃ viddhi | he mahābāho pārtha ! paratve hetuḥ yayeti | yayā cetanayā idaṃ jagat sva-karma-dvārā dhāryate śayyāsanādivat sva-bhogāya gṛhyate | śrutiś ca harer eveyaṃ śaktis tvayīty āha pradhāna-kṣetrajña-patir guṇeśaḥ [ŚvetU 6.16] iti |

_________________________________________________________

BhG 7.6

etad-yonīni bhūtāni sarvāṇīty upadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ||6||

śrīdharaḥ - anayoḥ prakṛtitvaṃ darśayan svasya tad-dvārā sṛṣṭy-ādi-kāraṇatvam āha etad iti | ete kṣetra-kṣetrajña-rūpe prakṛtī yonī kāraṇa-bhūte yeṣāṃ tāny etad-yonīni | sthāvara-jaṅgamātmakāni sarvāṇi bhūtānīty upadhāraya budhyasva | tatra jaḍā prakṛtir deha-rūpeṇa pariṇamate | cetanā tu mad-aṃśa-bhūtā bhoktṛtvena deheṣu praviśya svakarmaṇā tāni dhārayati | te ca madīye prakṛtī mattaḥ sambhūte | ato 'ham eva kṛtsnasya sa-prakṛtikasya jagataḥ prabhavaḥ | prakarṣeṇa bhavaty asmād iti prabhavaḥ | paraṃ kāraṇam aham ity arthaḥ | tathā pralīyate 'neneti pralayaḥ | saṃhartāpy aham evety arthaḥ ||6||

madhusūdanaḥ - ukta-prakṛti-dvaye kārya-liṅgakam anumānaṃ pramāṇayan svasya tad-dvārā jaga-sṛṣṭy-ādi-kāraṇatvaṃ darśayati etad-yonīnīti | ete aparatvena paratvena ca prāg-ukte kṣetra-kṣetrajña-lakṣaṇe prakṛtī yonir yeṣāṃ tāny etad-yonīni bhūtāni bhavana-dharmakāṇi sarvāṇi cetanācetanātmakāni janimanti nikhilānīty evam upadhāraya jānīhi | kāryāṇāṃ cid-acid-granthi-rūpatvāt kāraṇam api cid-acid-granthi-rūpam anuminv ity arthaḥ | evaṃ kṣetra-kṣetrajña-lakṣaṇe mamopādhi-bhūte yataḥ prakṛtī bhavatas tatas tad-dvārāhaṃ sarvajñaḥ sarveśvaro 'nanta-śakti-māyopādhiḥ kṛtsnasya carācarātmakasya jagataḥ sarvasya kārya-vargasya prabhava utpatti-kāraṇaṃ pralayas tathā vināśa-kāraṇam | svāpnikasyeva prapañcasya māyikasya māyāśarayatva-viṣayatvābhyāṃ māyāvy aham evopādānaṃ draṣṭā cety arthaḥ ||6||

viśvanāthaḥ - etac chakti-dvaya-dvāraiva svasya jagat-kāraṇatvam āha etad iti | ete māyā-śakti-jīva-śaktī kṣetra-kṣetrajña-rūpe yonī kāraṇa-bhūte yeṣāṃ tāni sthāvara-jaṅgamātmakāni bhūtāni jānīhi | ataḥ kṛtsnasya sarvasyāsya jagataḥ prabhavo mac-chakti-dvaya-prabhūtatvād aham eva sraṣṭā | pralayas tac-chaktimati mayy eva pralīna-bhāvitvād aham evāsya saṃhartā ||6||

baladevaḥ -- etac chakti-dvaya-dvāraiva sarva-jagat-kāraṇatāṃ svasyāha etad iti | sarvāṇi sthira-carāṇi bhūtāny etad-yonīni upadhāraya viddhi | ete 'para-pare kṣetra-kṣetrajña-śabda-vācye mac-chaktī yonī kāraṇa-bhūte yeṣāṃ tānīty arthaḥ | te ca prakṛtī madīye matta eva sambhūte | ataḥ kṛtsnasya sa-prakṛtikasya jagato 'ham eva prabhava utpatti-hetuḥ | prabhavaty asmāt iti vyutpatteḥ | tasya pralaya-saṃhartāpy aham eva pralīyate 'nena iti vyutpatteḥ ||6||

_________________________________________________________

BhG 7.7

mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya |
mayi sarvam idaṃ protaṃ sūtre maṇi-gaṇā iva ||7||

śrīdharaḥ - yasmād evaṃ tasmāt matta iti | mattaḥ sakāśāt parataraṃ śreṣṭhaṃ jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇaṃ kiñcid api nāsti | sthiti-hetur apy aham evety āha mayīti | mayi sarvam idaṃ jagat protaṃ grathitam āśritam ity arthaḥ | dṛṣṭāntaḥ spaṣṭaḥ ||7||

madhusūdanaḥ - yasmād aham eva māyayā sarvasya jagato janma-sthiti-bhaṅga-hetus tasmāt paramārthataḥ matta iti | nikhila-dṛśyākāra-pariṇata-māyādhiṣṭhānāt sarva-bhāsakān mattaḥ sad-rūpeṇa sphuraṇa-rūpeṇa ca sarvānusyūtān sva-prakāśa-paramānanda-caitanya-ghanāt paramārtha-satyāt svapna-dṛśa iva svāpnikaṃ māyāvina iva māyikaṃ śukti-śakalāvacchinna-caitanyādivat-tad-ajñāna-kalpitaṃ rajataṃ parataraṃ paramārtha-satyam anyat kiṃcid api nāsti he dhanañjaya | mayi kalpitaṃ paramārthato na matto bhidyata ity arthaḥ tad ananyatvam ārambhaṇa-śabdādibhyaḥ [Vs 2.1.14] iti nyāyāt | vyavahāra-dṛṣṭyā tu mayi sad-rūpe sphuraṇa-rūpe ca sarvam idaṃ jaḍa-jātaṃ protaṃ grathitaṃ mat-sattayā sad iva mat-sphuraṇena ca sphurad iva vyavahārāya māyā-mayāya kalpate | sarvasya caitanya-grathitatva-mātre dṛṣṭāntaḥ - sūtre maṇi-gaṇā iveti | athavā sūtre taijasātmani hiraṇyagarbhe svapna-dṛśi svapna-protā maṇi-gaṇā iveti sarvāṃśe dṛṣṭānto vyākhyeyaḥ |

anye tu param ataḥ setūn māna-sambandha-bheda-vyapadeśebhyaḥ [Vs 3.2.31] iti sūtroktasya pūrva-pakṣasyottaratvena ślokam imaṃ vyācakṣate | mattaḥ sarvajñāt sarva-śakteḥ sarva-kāraṇāt parataraṃ praśasyataraṃ sarvasya jagataḥ sṛṣṭi-saṃhārayoḥ svatantraṃ kāraṇam anyan nāsti he dhanañjaya ! yasmād evaṃ tasmān mayi sarva-kāraṇe sarvam idaṃ kārya-jātaṃ protaṃ grathitaṃ nānyan na | sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre na tu kāraṇatve | kanake kuṇḍalādivad iti tu yogyo dṛṣṭāntaḥ ||7||

viśvanāthaḥ -- yasmād evaṃ tasmād aham eva sarvam ity āha mattaḥ parataram anyat kiñcid apii nāsti | kārya-kāraṇayor aikyāt śakti-śaktimator aikyāc ca | tathā ca śrutiḥ ekam evādvitīyaṃ brahma, neha nānāsti kiñcana iti | evaṃ svasya sarvātmakatvam uktvā sarvāntaryāmitvaṃ cāha mayīti | sarvam idaṃ cij-jaḍātmakaṃ jagat mat-kāryatvān mad-ātmakam api punar mayy antaryāmiṇi protaṃ grathitaṃ yathā sūtre maṇi-gaṇāḥ protāḥ | madhusūdana-sarasvatī-pādās tu sūtre maṇi-gaṇā iveti dṛṣṭāntas tu grathitatva-mātre, na tu kāraṇatve kanake kuṇḍalādivad iti tu yogyo dṛṣṭānta ity āhuḥ ||7||

baladevaḥ - nanu sthira-carayor apara-parayoḥ prakṛtyor api tvam eva tac-chaktimān yonir ity ukter nikhila-jagad-bījatvaṃ tava pratītaṃ, na tu sarva-paratvam | tac ca tad-bījāt tvatto 'nyasyaiva -

tato yad uttarataraṃ tad arūpam anāmayam |
ya etad vidur amṛtās te bhavanti athetare
duḥkham evāpi yanti || [ŚvetU 3.10] iti śravaṇād iti cet tatrāha matta iti |

mattas tvat-sakhāt kṛṣṇāt parataraḥ śreṣṭham anyat kiñcid api nāsty aham eva sarva-śreṣṭhaṃ vastv ity arthaḥ | nanu tato yad uttarataram ity ādāv anyathā śrutim iti cen mandam etat kṣodākṣamatvāt | tathā hi

vedāham etaṃ puruṣaṃ mahāntam
ādity-varṇaṃ tamasaḥ parastāt |
tam eva vidvān amṛta iha bhavati
nānyaḥ panthā vidyate 'nayanāya || iti [ŚvetU 3.8]

śvetāśvataraiḥ sarva-jagad-bījasya mahā-puruṣasya viṣṇor jñānam amṛtasya panthās tato nāstīty upadiśya tad-upapādanāya

yasmāt paraṃ nāparam asti kiñcid
yasmān nāṇīyona jyāyo 'sti kiñcit

iti tasyaiva paramatvaṃ tad-itarasya tad-asambhavaṃ ca pratipādya | tato yad uttarotaraṃ ity ādinā pūrvoktam eva nigamitam | na tu tato 'nyac-chreṣṭham astīti uktam | tathā sati teṣāṃ mṛṣāvāditvāpatteḥ | evam āha sūtrakāraḥ-tathānya-pratiṣedhāt [Vs 3.2.36] iti | mad-anyasya kasyacid api śraiṣṭhyābhāvād aham eva mad-anya-sarvāśraya ity āha mayīti | protaṃ grathitaṃ sphuṭam anyat | etena viśvapālakatvaṃ svasyoktam ||7||

_________________________________________________________

BhG 7.8

raso 'ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ |
praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||8||

śrīdharaḥ - jagataḥ sthiti-hetutvam eva prapañcati raso 'ham iti pañcabhiḥ | apsu raso 'haṃ rasa-tan-mātra-rūpayā vibhūtyā tad-āśrayatenāpsu-sthito 'ham ity arthaḥ | tathā śaśi-sūryayoḥ prabhāsmi | candre sūrye ca prakāśa-rūpayā vibhūtyā tad-āśrayatvena sthito 'ham ity arthaḥ | uttarātrāpy evaṃ draṣṭavyam | sarveṣu vedeṣu vaikharī-rūpeṣu tan-mūla-bhūtaḥ praṇava oṅkāro 'smi | kha ākāśe śabda-tan-mātra-rūpo 'smi | nṛṣu puruṣeṣu pauruṣam udyamam asmi | udyame hi puruṣās tiṣṭhanti ||8||

madhusūdanaḥ - avādīnāṃ rasādiṣu protatva-pratīteḥ kathaṃ tvayi sarvam idaṃ protam iti ca na śaṅkyaṃ rasādi-rūpeṇa mamaiva sthitatvād ity āha raso 'ham iti pañcabhiḥ | rasaḥ puṇyo madhuras tan-mātra-rūpaḥ sarvāsām apāṃ sāraḥ kāraṇa-bhūto yo 'psu sarvāsvanugataḥ so 'haṃ he kaunteya tad-rūpe mayi sarvā āpaḥ protā ity arthaḥ | evaṃ sarveṣu paryāyeṣu vyākhyātavyam | iyaṃ vibhūtir ādhyānāyopadiśyata iti nātīvābhiniveṣṭavyam | tathā porabhā prakāśaḥ śaśi-sūryayor aham asmi | prakāśa-sāmānya-rūpe mayi śaśi-sūryau protāv ity arthaḥ | tathā praṇaya oṅkāraḥ sarva-vedeṣv anusyūto 'haṃ tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṅkāreṇa sarvā vāk iti śruteḥ | saṃtṛṇṇāni grathitāni | sarvā vāk sarvo veda ity arthaḥ | śabdaḥ puṇyas tan-mātra-rūpaḥ kha ākāśe 'nusyūto 'ham | pauruṣaṃ puruṣatva-sāmānyaṃ nṛṣu puruṣeṣu yad anusyūtaṃ tad aham | sāmānya-rūpe mayi sarve viśeṣāḥ protāḥ śrautair dundubhy-ādi-dṛṣṭāntair iti sarvatra draṣṭavyam ||8||

viśvanāthaḥ - sva-kārye jagaty atra yathāham antaryāmi-rūpeṇa praviṣṭo varte, tathā kvacit kāraṇa-rūpeṇa kvacit kāryeṣu manuṣyādiṣu sāra-rūpeṇāpy ahaṃ varta ity āha raso 'ham iti caturbhiḥ | apsu rasa tat-kāraṇa-bhūto mad-vibhūtir ity arthaḥ | evaṃ sarvatrāgre 'pi | prabhā prabhā-rūpaḥ | praṇava oṅkāraḥ sarva-veda-kāraṇam | ākāśe śabdas tat-kāraṇam | nṛṣu pauruṣam sakala udyama-viśeṣa eva manuṣya-sāraḥ ||8||

baladevaḥ - tattvaṃ darśayati raso 'ham iti pañcabhiḥ | apsu raso 'haṃ rasa-tan-mātrayā vibhūtyā tāḥ pālayan tāsv ahaṃ vartate | tāṃ vinā tāsām asthiteḥ | śaśini sūrye cāhaṃ prabhāsmi prabhayā vibhūtyā tau pālayan tayor ahaṃ varte | evaṃ paratra draṣṭavyam | vaikharī-rūpeṣu sarva-vedeṣu tan-mūla-bhūtaḥ praṇavo 'ham | khe nabhasi śabdas tan-mātra-lakṣaṇo 'ham | nṛṣu pauruṣaṃ phalavān udyamo 'ham | tenaiva teṣāṃ sthiteḥ ||8||

_________________________________________________________

BhG 7.9

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau |
jīvanaṃ sarva-bhūteṣu tapaś cāsmi tapasviṣu ||9||

śrīdharaḥ - kiṃ ca puṇya iti | puṇyo 'vikṛto gandho gandha-tan-mātram | pṛthivyā āśraya-bhūto 'ham ity arthaḥ | yad vā vibhūti-rūpeṇāśrayatvasya vivakṣitatvāt surabhi-gandhasyaivotkṛṣṭatayā vibhūtitvāt puṇyo gandha ity uktam | tathā vibhāvasāgnau yat tejo duḥsahā sahajā dīptis tad aham | sarva-bhūteṣu jīvanaṃ prāṇa-dhāraṇa-vāyur aham ity arthaḥ | tapasviṣu vānaprasthādiṣu dvandva-sahana-rūpaṃ tapo 'smi ||9||

madhusūdanaḥ - puṇyaḥ surabhir avikṛto gandhaḥ sarva-pṛthivī-sāmānya-rūpas tan-mātrākhyaḥ pṛthivyām anusyūto 'ham | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | śabda-sparśa-rūpa-rasa-gandhānāṃ hi svabhāvata eva puṇyatvam avikṛtatvaṃ prāṇinām adharma-viśeṣāt tu teṣām apuṇyatvaṃ na tu svabhāvata iti draṣṭavyam | tathā vibhāvasāv agnau yat tejaḥ sarva-dahana-prakāśana-sāmarthya-rūpam uṣṇa-sparśa-sahitaṃ sita-bhāsvaraṃ rūpaṃ puṇyaṃ tad aham asmi | ca-kārādyo vāyau puṇya uṣṇa-sparśāturāṇām āpyāyakaḥ śīta-sparśaḥ so 'py aham iti draṣṭavyam |
sarva-bhūteṣu sarveṣu prāṇiṣu jīvanaṃ prāṇa-dhāraṇam āyur aham asmi | tad-rūpe mayi sarve prāṇinaḥ protā ity arthaḥ | tapasviṣu nityaṃ tapo-yukteṣu vānaprasthādiṣu yat tapaḥ śītoṣṇa-kṣut-pipāsādi-dvandva-sahana-sāmarthya-rūpaṃ tad aham asmi | tad-rūpe mayi tapasvinaḥ protā viśeṣaṇābhāve viśiṣṭābhāvāt | tapaś ceti ca-kāreṇa cittaikāgryam āntaraṃ jihvopasthādi-nigraha-lakṣaṇaṃ bāhyaṃ ca sarvaṃ tapaḥ samuccīyate ||9||

viśvanāthaḥ -- puṇyo 'vikṛto gandhaḥ puṇyas tu cārv api ity amaraḥ | ca-kāro rasādīnām api puṇyatva-samuccayārthaḥ | tejaḥ sarva-vastu-pācana-prakāśana-śīta-trāṇādi-sāmarthya-rūpaḥ sāraḥ | jīvanam āyur eva sāraḥ | tapo dvandva-sahanādikam eva sāraḥ ||9||

baladevaḥ -- puṇyo 'vikṛto gandhas tan-mātra-lakṣaṇaḥ | ca-kāro rasādīnām aham api puṇyatva-samuccāyakaḥ | vibhāvasau vahnau tejaḥ sarva-vastu-pacana-prakāśanādi-sāmarthya-rūpaṃ ca śadād vāyau yaḥ puṇyaḥ sparśa uṣṇa-sparśa-vyākulānām āpāyakaḥ so 'ham iti bodhyam | jīvanam āyus tapo dvandva-sahanam ||9||

_________________________________________________________

BhG 7.10

bījaṃ māṃ sarva-bhūtānāṃ viddhi pārtha sanātanam |
buddhir buddhimatām asmi tejas tejasvinām aham ||10||

śrīdharaḥ - kiṃ ca bījam iti | sarveṣāṃ carācarāṇāṃ bhūtānāṃ bījaṃ sajātīya-kāryotpādana-sāmarthyam | sanātanaṃ nityam uttarottara-sarva-kāryeṣv anusyūtam | tad eva bījaṃ mad-vibhūtiṃ viddhi | na tu prativyakti vinaśyam | tathā buddhimatāṃ buddhiḥ prajñāham asmi | tejasvināṃ pragalbhānāṃ tejaḥ pragalbhatām ||10||

madhusūdanaḥ - sarvāṇi bhūtāni sva-sva-bījeṣu protāni na tu svayīti cen nety āha bījam iti | yat sarva-bhūtānāṃ sthāvara-jaṅgamānām ekaṃ bījaṃ kāraṇaṃ | sanātanaṃ nityaṃ bījāntarānapekṣaṃ na tu prativyakti-bhinnam anityaṃ vā tad-avyākṛtākhyaṃ sarva-bījaṃ mām eva viddhi na tu mad-bhinnaṃ he pārtha | ato yuktam ekasminn eva mayi sarva-bīje protatvaṃ sarveṣām ity arthaḥ | kiṃ ca buddhis tattvātattva-viveka-sāmarthyaṃ tādṛśa-buddhimatām aham asmi | buddhi-rūpe mayi buddhimantaḥ protā viśeṣaṇābhāve viśiṣṭābhāvasyoktatvāt | tathā tejaḥ prāgalbhyaṃ parābhibhava-sāmarthyaṃ pariś cānabhibhāvyatvaṃ tejasvināṃ tathāvidha-prāgalbhya-yuktānāṃ yat tad aham asmi, tejo-rūpe mayi tejasvinaḥ protā ity arthaḥ ||10||
viśvanāthaḥ - bījam avikṛtaṃ kāraṇaṃ pradhānākhyam ity arthaḥ | sanātanaṃ nityaṃ buddhimatāṃ buddhir eva sāraḥ ||10||

baladevaḥ - sarva-bhūtānāṃ carācarāṇāṃ yad eka-bījaṃ sanātanaṃ nityaṃ, na tu prativyakti-bhinnam anityaṃ vā tat pradhānākhyaṃ sarva-bījaṃ mām eva viddhi tad-rūpayā vibhūtyā tāny ahaṃ pālayāmi tat-pareṇa hi tāni puṣyante | buddhiḥ sārāsāra-vivekavatī | tejaḥ prāgalbhyaṃ parābhibhava-sāmarthyaṃ parān abhibhāvyatvaṃ ca ||10||

_________________________________________________________

BhG 7.11

balaṃ balavatāṃ cāhaṃ kāma-rāga-vivarjitam |
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha ||11||

śrīdharaḥ - kiṃ ca balam iti | kāmo 'prāpte vastuny abhilāṣo rājasaḥ | rāgaḥ punar abhilaṣite 'rthe prāpte 'pi punar adhike 'rthe citta-rañjanātmakas tṛṣṇāpara-paryāyas tāmasaḥ | tābhyāṃ vivarjitaṃ balavatāṃ balam aham asmi | sāttvikaṃ sva-dharmānuṣṭhāna-sāmarthyam aham ity arthaḥ | dharmeṇāviruddhaḥ sva-dāreṣu putrotpādana-mātropayogī kāmo 'ham iti ||11||

madhusūdanaḥ - aprāpto viṣayaḥ prāpti-kāraṇābhāve 'pi prāpyatām ity ākāraś citta-vṛtti-viśeṣaḥ kāmaḥ | prāpto viṣayaḥ kṣaya-kāraṇe saty api na kṣīyatām ity evam-ākāraś citta-vṛtti-viśeṣo rañjanātmā rāgas tābhyāṃ viśeṣeṇa varjitaṃ sarvathā tad-akāraṇaṃ rajas-tamo-virahitaṃ yat svadharmānuṣṭhānāya dehendriyādi-dhāraṇa-sāmarthyaṃ sāttvikaṃ balam balavatāṃ tādṛśa-sāttvika-bala-yuktānāṃ saṃsāra-parāṅmukhānāṃ tad aham asmi | tad-rūpe mayi balavantaḥ protā ity arthaḥ | ca-śabdas tu-śabdārtho bhinna-kramaḥ | kāma-rāga-vivarjitam eva balaṃ mad-rūpatvena dhyeyaṃ na tu saṃsāriṇāṃ kāma-rāga-kāraṇaṃ balam ity arthaḥ |

krodhārtho vā rāga-śabdo vyākhyeyaḥ | dharmo dharma-śāstraṃ tenāviruddho 'pratiṣiddho dharmānukūlo vā yo bhūteṣu prāṇiṣu kāmaḥ śāstrānumata-jāyā-putra-vittādi-viṣayo 'bhilāṣaḥ so 'ham asmi | he bharatarṣabha ! śāstrāviruddha-kāma-bhūte mayi tathāvidha-kāma-yuktānāṃ bhūtānāṃ protatvam ity arthaḥ ||11||

viśvanāthaḥ - kāmaḥ sva-jīvikādy-abhilāṣaḥ | rāgaḥ krodhas tad-vivarjitam | na tad-dvayotthitam ity arthaḥ | dharmāviruddhaḥ sva-bhāryāyāṃ putrotpatti-mātropayogī ||11||

baladevaḥ -- kāmaḥ sva-jīvikādy-abhilāṣaḥ | rāgas tu prāpte 'py abhilaṣite 'rthe punas tato 'py adhike 'rthe citta-rañjanātmako 'titṛṣṇāpara-nāmā, tābhyāṃ vivarjitaṃ balaṃ sva-dharmānuṣṭhāna-sāmarthyam ity arthaḥ | dharmāviruddhaḥ svapatnyāṃ putrotpatti-mātra-hetuḥ ||11||

_________________________________________________________

BhG 7.12

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |
matta eveti tān viddhi na tv ahaṃ teṣu te mayi ||12||

śrīdharaḥ - kiṃ ca ye caiveti | ye cānye 'pi sāttvika-bhāvāḥ śama-damādayaḥ | rājasāś ca harṣa-darpādayaḥ | tāmasāś ca śoka-mohādayaḥ | prāṇināṃ sva-karma-vaśāj jāyante tān matta eva jātān iti viddhi | madīya-prakṛti-guṇa-kāryatvāt | evam api teṣv ahaṃ na varte | jīvavat tad-adhīno 'haṃ na bhavāmīty arthaḥ | te tu mad-adhīnāḥ santo mayi vartanta ity arthaḥ ||12||

madhusūdanaḥ - kim evaṃ parigaṇanena ye caiveti | ye cānye 'pi bhāvāś citta-pariṇāmāḥ sāttvikāḥ śama-damādayaḥ | ye ca rājasā harṣa-darpādayaḥ | ye ca tāmasāḥ śoka-mohādayaḥ prāṇinām avidyā-karmādi-vaśāj jāyante tān matta eva jāyamānān iti ahaṃ kṛtsnasya jagataḥ prabhava ity ādy-ukta-prakāreṇa viddhi samastān eva | athavā sāttvikā rājasās tāmasāś ca bhāvāḥ sarve 'pi jaḍa-vargā vyākhyeyā viśeṣa-hetv-abhāvāt | eva-kāraś ca samastāvadhāraṇārthaḥ | evam api na tv ahaṃ teṣu, matto jātatve 'pi tad-vaśas tad-vikāra-rūṣito rajju-khaṇḍa iva kalpita-sarva-vikāra-rūṣito 'haṃ na bhavāmi saṃsārīva | te tu bhāvā mayi rajjvām iva sarpādayaḥ kalpitā mad-adhīna-sattā-sphūrtikā mad-adhīnā ity arthaḥ ||12||

viśvanāthaḥ - evaṃ vastu-kāraṇa-bhūtā vastu-sāra-bhūtāś ca rākṣasādyāś ca vibhūtayaḥ kāścid uktāḥ | kintv alam ativistareṇa | mad-adhīnaṃ vastu-mātram eva mad-vibhūtir ity āha ye caiveti | sāttva-bhāvāḥ śama-damādayo devādyāś ca | rājasā harṣa-darpādayo 'surādyāś ca | tāmasāḥ śoka-mohādayo rākṣasādyāś ca | tān matta eveti madīya-prakṛti-guṇa-kāryatvāt | teṣv ahaṃ na varte | jīvavat tad-adhīno 'haṃ na bhavāmīty arthaḥ | te tu mayi mad-adhīnāḥ santa eva vartante ||12||

baladevaḥ -- evaṃ kāṃścid vibhūtir abhidhāya samāsena sarvās tāḥ prāha ye caiveti | ye mitho vilakṣaṇa-svabhāvāḥ sāttvikādayo bhāvāḥ prāṇināṃ śarīrendriya-viṣayātmanā ta-kāraṇatvena cāvasthitās tān sarvān tat-tac-chakty-upetān matta evopapannān viddhi | na tv ahaṃ teṣu varte naivāhaṃ tad-adhīna-sthitiḥ | te mayi mad-adhīna-sthitaya ity arthaḥ ||12||

_________________________________________________________

BhG 7.13

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṃ jagat |
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam ||13||

śrīdharaḥ - evambhūtam īśvaraṃ tvām ayaṃ janaḥ kim iti na jānātīti ? ata āha tribhir iti | tribhis trividhair ebhiḥ pūrvoktair guṇa-mayaiḥ kāma-lobhādibhir guṇa-vikārair bhāvaiḥ svabhāvair mohitam idaṃ jagat | ato māma nābhijānāti | kathambhūtam ? ebhyo bhāvebhyaḥ param | ebhir aspṛṣṭam eteṣāṃ niyantāram | ataevāvyayaṃ nirvikāram ity arthaḥ ||13||

madhusūdanaḥ - tava parameśvarasya svātantrye nitya-śuddha-buddham ukta-svabhāvatve ca sati kuto jagatas tvad-ātmakasya saṃsāritvam | evaṃvidha-matsvarūpāparijñānād iti cet, tad eva kuta ity ata āha tribhir iti | ebhiḥ prāg-uktais tribhis trividhair guṇa-mayaiḥ sattva-rajas-tamo-guṇa-vikārair bhāvaiḥ sarvair api bhavana-dharmabhir sarvam idaṃ jagat prāṇi-jātaṃ mohitam vivekāyogyatvam āpāditaṃ sad ebhyo guṇamayebhyo bhāvebhyaḥ param eṣāṃ kalpanādhiṣṭhānam atyanta-vilakṣaṇam avyayaṃ sarva-vikriyā-śūnyam aprapañcam ānanda-ghanam ātma-prakāśam avyavahitam api māṃ nābhijānāti | tataś ca svarūpāparicayāt saṃsaratīvety aho daurbhāgyam aviveki-janasyety anukrośaṃ darśayati bhagavān ||13||

viśvanāthaḥ - nanv evambhūtaṃ tvā parameśvaraṃ katham ayaṃ jano na jānātīty ata āha tribhir iti | guṇamayaiḥ śama-damādi-harṣādi-śokādyair bhāvaiḥ svābhāvībhūtair jagaj jagaj-jāta-jīva-vṛndaṃ mohitaṃ sat māṃ nirguṇatvād ebhyaḥ param avyayaṃ nirvikāram ||13||

baladevaḥ - atha śakti-dvaya-viviktaṃ svasya dhyeya-svarūpaṃ darśayan tasyājñāne tad-āsaktim eva hetum āha tribhir iti | ebhiḥ pūrvoditair guṇamayair man-māyā-guṇa-kāryais trividhaiḥ sāttvikādibhir bhāvair bhavana-dharmibhiḥ kṣaṇa-pariṇāmibhis tat-tat-karmānuguṇa-śarīrendriya-viṣayātmanāvasthitair mohitam avivekitāṃ nītaṃ sat sarvam idaṃ jagat surāsura-manuṣyādy-ātmanāvasthitaṃ jīva-vṛndaṃ kartṛ ebhyaḥ sāttvikādibhyo bhāvebhyaḥ paraṃ tair aspṛṣṭam ananta-kalyāṇa-guṇa-ratnākaraṃ vijñānānanda-ghanaṃ sarveśvaram avyayam apracyuta-svabhāvaṃ māṃ kṛṣṇaṃ nābhijānāti pratyāsūyati ||13||

_________________________________________________________

BhG 7.14

daivī hy eṣā guṇa-mayī mama māyā duratyayā |
mām eva ye prapadyante māyām etāṃ taranti te ||14||

śrīdharaḥ - ke tarhi tvāṃ jānantīti ? ata āha daivīti | daivy alaukikī | atyadbhutety arthaḥ | guṇa-mayī sattvādi-guṇa-vikārātmikā | mama parameśvarasya śaktir māyā duratyayā dustarā hi | prasiddhim etam | tathāpi mām eva ity eva-kāreṇāvyabhicāriṇyā bhaktyā ye prapadyante bhajanti māyām etāṃ sudustarām api te taranti | tato māṃ jānantīti bhāvaḥ ||14||

madhusūdanaḥ - nanu yathoktānādi-siddha-māyā-guṇa-traya-baddhasya jagataḥ svātntryābhāvena tat-parivarjanāsāmārthyān na kadācid api māyātikramaḥ syād vastu-vivekāsāmārthya-hetoḥ sadātanatvādityāśaṅkya bhagavad-eka-śaraṇatayā tattva-jñāna-dvāreṇa māyātikramaḥ sambhavatīty āha daivīti | daivī eko devo sarva-bhūteṣu gūḍhaḥ [ŚvetU 6.11] ity-ādi-śruti-pratipādite svatodyotanavati deve sva-prakāśa-caitanyānande nirvibhāge tad-āśrayatayā tad-viṣayatayā ca kalpitā āśrayatva-viṣayatva-bhāginī nirvibhāga-citir eva kevalā [Saṃ.Śārī 1.319] ity ukteḥ | eṣā sākṣi-pratyakṣatvenāpalāpānarhā | hi-śabdād bhramopādānatvād arthāpatti-siddhā ca | guṇa-mayī sattva-rajas-tamo-guṇa-trayātmikā | triguṇa-rajjur ivātidṛdhatvena bandhana-hetuḥ | mama māyāvinaḥ parameśvarasya sarva-jagat-kāraṇasya sarvajñasya sarva-śakteḥ sva-bhūtā svādhīnatvena jagat-sṛṣṭy-ādi-nirvāhikā | māyā tattva-pratibhāsi-pratibandhenātattva-pratibhāsa-hetur āvaraṇa-vikṣepa-śakti-dvayavaty avidyā sarva-prapañca-prakṛtiḥ māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.19] iti śruteḥ |

atraivaṃ prakriyā | jīveśvara-jagad-vibhāga-śūnye caitanye 'dhyastānādir avidyā sattva-prādhānyena svacchā darpaṇa iva mukha-bhāsaṃ cid-ābhāsam āgṛhṇāti | tataś ca bimba-sthānīyaḥ parameśvara upādhi-doṣānāskanditaḥ pratibimba-sthānīyaś ca jīva upādhi-doṣāskanditaḥ | īśvarāc ca jīva-bhogāyākāśādi-krameṇa śarīrendriya-saṅghātas tad-bhogyaś ca kṛtsnaḥ prapañco jāyata iti kalpanā bhavati | bimba-pratibimba-mukhānugata-mukhavac ceśa-jīvānugataṃ māyopādhi caitanyaṃ sākṣīti kalpyate | tenaiva ca svādhyastā māyā tat-kāryaṃ ca kṛtsnaṃ prakāśyate | ataḥ sākṣy-abhiprāyeṇa daivīti bimbeśvarābhiprāyeṇa tu memeti bhagavtoktam | yadyapy avidyā-pratibimba eka eva jīvas tathāpy avidyā-gatānām antaḥ-karaṇa-saṃskārāṇāṃ bhinnatvāt tad-bhedenāntaḥ-karaṇopādhes tasyātra bheda-vyapadeśo mām eva ye prapadyante duṣkṛtino mūḍhā na prapadyante, caturvidhā bhajante mām ity ādiḥ | śrutau ca tad yo devānāṃ pratyabudhyata sa eva tad abhavat tatha rṣīṇāṃ tathā manuṣyāṇām [BAU 1.4.10] ity ādiḥ |

antaḥ-karaṇopādhi-bhedāparyālocane tu jīvatva-prayojakopādher ekatvād ekatvenaivātra vyapadeśaḥ | kṣetrajñaṃ cāpi māṃ viddhi sarva-kṣetreṣu [Gītā 13.2], prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api [Gītā 13.19], mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ [Gītā 15.7] ity ādi | śrutau ca brahma vā idam agra āsīt tad ātmānam evāvedahaṃ brahmāsmīti tasmāt tat sarvam abhavat [BAU 1.4.10], eko devaḥ sarva-bhūteṣu gūḍhaḥ [ŚvetU 6.11], anena jīvenā ' 'tmanā ' ' nupraviśya [ChāU 6.3.2]

bālāgra-śata-bhāgasya śatadhā kalpitasya ca |
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate || [ŚvetU 5.9] ity ādiḥ |

yadyapi darpaṇa-gataś caitra-pratibimbaḥ svaṃ paraṃ ca na jānāty acetanāṃśasyaiva tatra pratibimbitatvāt tathāpi cit-pratibimbaś cittvād eva svaṃ paraṃ ca jānāti | pratibimba-pakṣe bimba-caitanya evopādhisthatva-mātrasya kalpitatvāt | ābhāsa-pakṣe tasyānirvacanīyatve 'pi jaḍa-vilakṣaṇatvāt | sa ca yāvat sva-bimbaikyam ātmano na jānāti tāvaj jala-sūrya iva jala-gata-kampādikam upādhi-gataṃ vikāra-sahasram anubhavati | tad etad āha duratyayeti | bimba-bhūteśvaraikya-sākṣātkāram antareṇātyetuṃ taritum aśakyeti duratyayā | ataeva jīvo 'ntaḥkaraṇāvacchinnatvāt tat-sambaddham evākṣyādi-dvārā bhāsayan kiṃcij jño bhavati | tataś ca jānāmi karomi bhuñje cety anartha-śata-bhājanaṃ bhavati | sa ced bimba-bhūtaṃ bhagavantam ananta-śaktiṃ māyā-niyantāraṃ sarva-vidaṃ sarva-phala-dātāram aniśam ānanda-ghana-mūrtim anekaānavatārān bhaktānugrahāya vidadhatam ārādhayati samarpaṇena tadā bimba-samarpitasya pratibimbe pratiphalanāt sarvān api puruṣārthān āsādayati | etad evābhipretya prahlādenoktaṃ -

naivātmanaḥ prabhur ayaṃ nija-lābha-pūrṇo
mānaṃ janād aviduṣaḥ karuṇo vṛṇīte |
yad yaj jano bhagavate vidadhīta mānaṃ
tac cātmane prati-mukhasya yathā mukha-śrīḥ || [BhP 7.9.11] iti |

darpaṇa-pratibimbitasya mukhasya tilakādi-śrīr apekṣitā ced bimba-bhūte mukhe samarpaṇīyā | sā svayam eva tatra pratiphalati nānyaḥ kaścit tat-prāptāv upāyo 'sti yathā tathā bimba-bhūteśvare samarpitam eva tat-pratibimba-bhūto jīvo labhate nānyaḥ kaścit tasya puruṣārtha-lābhe 'sty upāya iti dṛṣṭānta-dārṣṭānikayor arthaḥ |

tasya yadā bhagavantam anantam anavaratam ārādhayato 'ntaḥkaraṇaṃ jñāna-pratibandhaka-pāpena rahitaṃ jñānānukūla-puṇyena copacitaṃ bhavati tadātinirmale mukura-maṇḍala iva mukham atisvacche 'ntaḥkaraṇe sarva-karma-tyāga-śama-damādi-pūrvaka-gurūpasadana-vedānta-vākya-śravaṇa-manana-nididhyāsanaiḥ saṃskṛte tattvam asīti-gurūpadiṣṭa-vedānnta-vākya-karaṇikāhaṃ brahmāsīmty anātmākāra-śūnyā nirupādhi-caitanyākārā sākṣātkārātmikā vṛttir udeti | tasyāṃ ca pratiphalaitaṃ caitanyaṃ sadya eva sva-viṣayāśrayām avidyām unmūlayati dīpa iva tamaḥ | tatas tasyā nāśāt tayā vṛttyā sahākhilasya kārya-prapañcasya nāśaḥ | upādāna-nāśād upādeya-nāśasya sarva-tantra-siddhānta-siddhatvāt | tad etad āha bhagavān mām eva ye prapadyante māyām etāṃ taranti te iti | ātmety evopāsīta [BAU 1.4.7], tad ātmānam evāvet [BAU 1.4.10], tam eva dhīro vijñāya [BAU 4.4.23], tam eva viditvātimṛtyum eti [ŚvetU 6.15] ity ādi-śrutiṣv ivehāpi mām evety eva-kāro 'py anuparaktatā-pratipatty-arthaḥ | mām eva sarvopādhi-virahitaṃ vidānanda-sadātmānam akhaṇḍaṃ ye prapadyante vedānta-vākya-janyayā nirvikalpa-sākṣātkāra-rūpayā nirvacanānarha-śuddha-cid-ākāratva-dharma-viśiṣṭayā sarva-sukṛta-phala-bhūtayā nididhyāsana-paripāka-prasūtayā ceto-vṛttyā sarvājñāna-tat-kārya-virodhinyā viṣayīkurvanti te ye kecid etāṃ duratikramaṇīyām api māyām akhilānartha-janma-bhuvam anāyāsenaiva taranti atikrāmanti tasya ha na devāś canābhūtyā īśata ātmā hy eṣā sa bhavati [BAU 1.4.10] iti śruteḥ | sarovādhi-nivṛttyā saccidānanda-ghana-rūpeṇaiva tiṣṭhantīty artaḥ | bahu-vacana-prayogo dehendriyādi-saṃghāta-bheda-nbandhanātma-bheda-bhrānty-anuvādārthaḥ |

prapaśyantīti vaktavye prapadyanta ity ukte 'rthe mad-eka-śaraṇāḥ santo mām eva bhagavantaṃ vāsudevam īdṛśam ananta-saundarya-sāra-sarvasvam akhila-kalā-kalāpa-nilayam abhinava-paṅkaja-śobhādhika-caraṇa-kamala-yugala-prabham anavarata-veṇu-vādana-nirata-vṛndāvana-krīḍāsakta-mānasa-heloddhṛta-govardhanākhya-mahīdharaṃ gopālaṃ niṣūdita-śiśupāla-kaṃsādi-duṣṭa-saṅgham abhinava-jalada-śobhā-sarvasva-haraṇa-caraṇaṃ paramānanda-ghana-maya-mūrtimati-vairiñca-prapañcam anavaratam anucintayanto divasān ativāhayanti te mat-prema-mahānanda-samudra-magna-manasas tathā samasta-māyā-guṇa-vikārair nābhibhūyante | kintu mad-vilāsa-vinoda-kuśalā ete mad-unmūlana-samarthā iti śaṅkamāneva māyā tebhyo 'pasarati vāravilāsinīva krodhanebhyas tapodhanebhyas tasmān māyā-taraṇārthī mām īdṛśam eva santatam anucintayed ity apy abhipretaṃ bhagavataḥ | śrutayaḥ smṛtayaś cātrārthe pramāṇīkartavyāḥ ||14||

viśvanāthaḥ - nanu tarhi triguṇa-maya-mohāt katham uttīrṇā bhavanti ? tatrāha daivīti | daivī viṣayānandena dīvyantīti devā jīvās tadīyā teṣāṃ mohayitrīty arthaḥ | guṇa-mayī śleṣeṇa triveṣṭana-mahā-pāśa-rūpā | mama parameśvarasya māyā bahiraṅgā śaktir duratyayā duratikramā | pāśa-pakṣe, chettum udgranthayituṃ vā kenāpy aśaktyety arthaḥ | kintu mad-vāci viśvasihi iti sva-vakṣaḥ spṛṣṭvāha māṃ śyāmasundarākāram eva ||14||

baladevaḥ -- nanu triguṇāyas-tan-māyāyā nityatvāt tad-dhetukasya mohasya vinivṛttir durghaṭeti cet tatrāha daivīti | mama sarveśvarasyāvitarkyātivicitrānanta-viśva-sraṣṭur eṣā māyā daivī | alaukiky atyadbhutety arthaḥ | tādṛk viśva-sargopakaraṇatvāt | śrutiś caivam āha - māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram [ŚvetU 4.10] ity ādyā | guṇamayī sattvādi-guṇa-trayātmikā, śleṣeṇa triguṇitā rajjur ivāti-dṛḍhatayā jīvānāṃ bandhu-hetuḥ | ato duratyayā teṣāṃ duratikramā | rajju-pakṣe chettum udgrathituṃ ca tair aśaktyety arthaḥ | yadyapy etādṛśī tathāpi mad-bhaktyā tad-vinivṛttiḥ syād ity āha mām iti | māṃ sarveśvaraṃ māyā-niyantāraṃ sva-prapanna-vātsalya-nīradhiṃ kṛṣṇaṃ ye tādṛśa-sat-prasaṄgāt prapadyate śaraṇaṃ gacchanti te etām arṇavam ivāpārāṃ māyāṃ goṣpadodakāñjalim ivāśrameṇa taranti | tāṃ tīrtvānadaika-rasaṃ prasādābhimukhaṃ sva-svāminaṃ māṃ prāpnuvantīti | mām evety eva-kāro mad-anyeṣāṃ vidhi-rudrādīnāṃ prapattyā tasyās taraṇaṃ nety āha śrutiś caivam āha tam eva viditvety ādyā mucukundaṃ prati devāś ca -

varaṃ vṛṇīṣva bhadraṃ te ṛte kaivalyam adya naḥ |
eka eveśvaras tasya bhagavān viṣṇur avyayaḥ || [BhP 10.51.20] iti |

ghaṇṭākarṇaṃ prati śivaś ca - mukti-pradātā sarveṣāṃ viṣṇur eva na saṃśayaḥ iti ||14||

_________________________________________________________

BhG 7.15

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛta-jñānā āsuraṃ bhāvam āśritāḥ ||15||

śrīdharaḥ - yady evaṃ tarhi sarve tvām eva kim iti na bhajanti ? tatrāha na mām iti | nareṣu ye 'dhamās te māṃ na prapadyante na bhajanti | adhamatve hetuḥ -mūḍhā viveka-śūnyāḥ | tat kutaḥ ? duṣkṛtinaḥ pāpa-śīlāḥ | ato māyayāpahṛtaṃ nirastaṃ śāstrācāryopadeśābhyāṃ jātam api jñānaṃ yeṣāṃ te tathā | ataeva dambho darpo 'bhimānaś ca krodhaḥ pāruṣyam eva cety ādinā vakṣyamāṇam āsuraṃ bhāvam svabhāvaṃ prāptāḥ santo na māṃ bhajanti ||15||

madhusūdanaḥ - yady evaṃ tarhi kim iti nikhilānartha-mūla-māyonmūlanāya bhagavantaṃ bhavantam eva sarve na pratipadyante cira-saṃcita-durita-pratibandhād ity āha bhagavān na mām iti | duṣkṛtino duṣkṛtena pāpena saha nitya-yoginaḥ | ataeva nareṣu madhye 'dhamā iha sādhubhir garhaṇīyāḥ paratra cānartha-sahasra-bhājaḥ | kuto duṣkṛtam anartha-hetum eva sadā kurvanti yato mūḍhā idam artha-sādhanam idam anartha-sādhanam iti viveka-śūnyāḥ | sati pramāṇe kuto na viviñcanti yato māyayāpahṛta-jñānāḥ śarīrendriya-saṃghāta-tādāmtya-bhrānti-rūpeṇa pariṇatayā māyayā pūrvoktayāpahṛtaṃ pratibaddhaṃ jñānaṃ viveka-sāmarthyaṃ yeṣāṃ te tathā | ataeva te dambho darpo 'bhimānaś ca krodhaḥ pāruṣyam eva ca [Gītā 16.4] ity ādināgre vakṣyamānam āsuraṃ bhāvaṃ hiṃsānṛtādi-svabhāvam āśritā mat-pratipatty-ayogyāḥ santo na māṃ sarveśvaraṃ prapadyante na bhajante | aho daurbhāgyaṃ teṣām ity abhiprāyaḥ ||15||

viśvanāthaḥ - nanu tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante ? tatra ye paṇḍitās te māṃ prapadyanta eva | paṇḍita-mānina eva na māṃ prapadyanta ity āha na mām iti | duṣkṛtino duṣṭāś ca te kṛtinaḥ paṇḍitāś ceti te kupaṇḍitā ity arthaḥ | te ca caturvidhāḥ | eke mūḍhāḥ paśu-tulyāḥ karmiṇaḥ | yad uktaṃ -

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

mukundaṃ ko vai na seveta vinā naretaraḥ iti ca |

apare narādhamāḥ kañcit kālaṃ bhaktimattvena prāpta-naratvā apy ante phala-prāptau na sādhanopayoga iti matvā svecchayaiva bhakti-tyāginaḥ | svakartṛka-bhakti-tyāga-lakṣaṇam eva teṣām adhamatvam iti bhāvaḥ | apare śāstrādhyāpanādi-mattve 'pi māyayāpahṛtaṃ jñānam eṣāṃ te vaikuṇṭha-virājinī nārāyaṇa-mūrtir eva sārvakālikī-bhakti-prāpyā, na tu kṛṣṇa-rāmādi-mūrtir mānuṣīti manyamānā ity arthaḥ | yad vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti | te khalu māṃ prapadyamānā api na māṃ prapadyanta iti bhāvaḥ | apare āsuraṃ bhāvam āśritāḥ | asurā jarāsandhādayo mad-vigrahaṃ lakṣīkṛtya śarair vidhyanti | tathaiva dṛśyatādi-hetu-mat-kutarkair mad-vigrahaṃ vaikuṇṭha-stham api khaṇḍayanty eva | na tu prapadyanta ity arthaḥ ||15||

baladevaḥ - nanu cet tvām eva prapannā vimucyante tarhi paṇḍitā api kecit kim iti tvāṃ na prapadyante tatrāha na mām iti | duṣṭāś ca te kṛtinaḥ śāstrārtha-kuśalāś ceti duṣkṛtinaḥ kupaṇḍitās te māṃ na prapadyante | śrutiś caivam āha -

avidyāyām antare vartamānāḥ
svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ |
dandramyamāṇāḥ pariyanti mūḍhā
andhenaiva nīyamānā yathāndhāḥ || [KaṭhU 1.2.5]

te catur-vidhāḥ - eke māyayā mūḍhāḥ karma-jaḍā indrādivan mām api viṣṇuṃ karmāṅgaṃ jīvavat karmādhīnaṃ manyamānāḥ | apare māyayā narādhamā viprādi-kula-janmanā narottamatāṃ prāpyāpy asat kāvyārthāsattyā pāmaratā-bhājaḥ | yad uktam -

nūnaṃ daivena nihatā ye cācyuta-kathā-sudhām |
hitvā śṛṇvanty asad-gāthā purīṣam iva viḍ-bhujaḥ || [BhP 3.32.19] iti |

anye māyayāpahṛta-jñānāḥ sāṅkhyādayaḥ | te hi sārvajña-sārvaiśvarya-sarva-sraṣṭṛtva-muktidatvādi dharmaiḥ śruti-sahasra-prasiddham api mām īśvaram apalapantaḥ prakṛtim eva sarva-sraṣṭrīṃ mokṣa-dātrīṃ ca kalpayanti | tatra tādṛśa-kuṭila-kuyukti-śatāny udbhāvayantī māyayaiva hetuḥ | kecit tu māyayaivāsuraṃ bhāvam āśritā nirviśeṣa-cin-mātra-vādinaḥ | asurā yathā nikhilānanda-karaṃ mad-vigrahaṃ śarair vidhyanti tathādṛśyatvādi-hetubhis te nitya-caitanyātmatayā śruti-prasiddham api taṃ khaṇḍayantīti tatrāpi tādṛśa-buddhy-utpādanī māyaiva hetur iti ||15||

_________________________________________________________

BhG 7.16

catur-vidhā bhajante māṃ janāḥ sukṛtino 'rjuna |
ārto jijñāsur arthārthī jñānī ca bharatarṣabha ||16||

śrīdharaḥ - sukṛtinas tu māṃ bhajanty eva | te sukṛti-tāratamyena catur-vidhā ity āha catur-vidhā iti | pūrva-janmasu ye kṛta-puṇyās te māṃ bhajanti | te caturvidhāḥ | ārto vegādy-abhibhūtaḥ sa yadi pūrvaṃ kṛta-puṇyas tarhi māṃ bhajati | anyathā kṣudra-devatā-bhajanena saṃsarati | evam uttaratrāpi draṣṭavyam | jijñāsur ātma-jñānecchuḥ | arthārthī atra vā paratra vā bhoga-sādhana-bhūto 'rtha-lipsuḥ | jñānī cātma-vit ||16||

madhusūdanaḥ - ye tv āsura-bhāva-rahitāḥ puṇya-karmāṇo vivekinas te puṇya-karma-tāratamyena catur-vidhāḥ santo māṃ bhajante krameṇa ca kāmanā-rāhityena mat-prasādān māyāṃ tarantīty āha catur-vidhā iti | ye sukṛtinaḥ pūrva-janma-kṛta-puṇya-saṃcayā janāḥ saphala-janmānas ta eva nānye te māṃ bhajante sevante | he arjuna ! te ca trayaḥ sa-kāmā eko 'kāma ity evaṃ caturvidhāḥ | ārta ārtyā śatru-vyādhy-ādy-āpadā grastas tan-nivṛttim icchan | yathā makha-bhaṅgena kupita indre varṣati vraja-vāsī janaḥ | yathā vā jarāsandha-kārāgāravartī rāja-nicayaḥ | dyūta-sabhāyāṃ vastrākarṣaṇe draupadī ca | grāha-grasto gajendraś ca | jijñāsur ātma-jñānārthī mumukṣuḥ | yathā mucukundaḥ, yathā vā maithilo janakaḥ śrutadevaś ca, nivṛtte mausale yathā coddhavaḥ | arthārthī iha vā paratra vā yad bhogopakaraṇaṃ tal-lipsuḥ | tatreha yathā sugrīvo vibhīṣaṇaś ca, yathā copamanyuḥ paratra yathā dhruvaḥ | ete trayo 'pi bhagavad-bhajanena māyāṃ taranti | tatra jijñāsur jñānotpattyā sākṣād eva māyāṃ tarati ārto 'rthārthī ca jijñāsutvaṃ prāpyeti viśeṣaḥ | ārtasyārthārthinaś ca jijñāsutva-sambhavāj jijñāsoś cārtatva-jñānopakaraṇārthārthitva-sambhavād ubhayor madhye jijñāsur uddiṣṭaḥ |

tad ete trayaḥ sa-kāmā vyākhyātāḥ niṣkāmaś caturtha idānīm ucyate jñānī ca | jñānaṃ bhagavat-tattva-sākṣātkāras tena nitya-yukto jñānī tīrṇa-māyo nivṛtta-sarva-kāmaḥ | ca-kāro yasya kasyāpi niṣkāma-prema-bhaktasya jñāniny-antar-bhāvārthaḥ | he bharatarṣabha tvam api jijñāsur vā jñānī veti katamo 'haṃ bhakta iti mā śaṅkiṣṭhā ity arthaḥ | tatra niṣkāma-bhakto jñānī yathā sanakādir yathā nārado yathā prahlādo yathā pṛthur yathā vā śukaḥ | niṣkāmaḥ śuddha-prema-bhakto yathā gopikādir yathā vākrūra-yudhiṣṭhirādiḥ | kaṃsa-śiśupālādayas tu bhayād dveṣāc ca santata-bhagavac-cintā-parā api na bhaktā bhagavad-anurakter abhāvāt | bhagavad-anurakti-rūpāyās tu bhakteḥ svarūpaṃ sādhanaṃ bhedās tathā bhaktānām api bhagavad-bhakti-rasāyane 'smābhiḥ sa-viśeṣaṃ prapañcitā itīhoparamyate ||16||

viśvanāthaḥ - tarhi ke tvāṃ bhajanta ity ata āha caturvidhā iti | sukṛtaṃ varṇāśramācāra-lakṣaṇo dharmas tadvantaḥ santo māṃ bhajante | tatra ārto rogādy-āpad-grastas tan-nivṛtti-kāmaḥ | jijñāsuḥ ātma-jñānārthī vyākaraṇādi-śāstra-jñānārthī vā | arthārthī kṣiti-gaja-turaga-kāminī-kanakādyaihika-pāratrika-bhogārthīti | ete trayaḥ sakāmā gṛhasthāḥ | jñānī viśuddhāntaḥ-karaṇaḥ sannyāsīti caturtho 'yaṃ niṣkāmaḥ | ity ete pradhānībhūta-bhakty-adhikāriṇaś catvāro nirūpitāḥ | tatrādimeṣu triṣu karma-miśrā bhaktiḥ | antime caturthe jñāna-miśrā | sarva-dvārāṇi saṃnyasya [Gītā 8.12] ity agrima-granthe yoga-miśrāpi vakṣyate | jñāna-karmādy-amiśrā kevalā bhaktir yā sā tu saptamādhyāyārambha eva mayy āsakta-manaḥ pārtha [Gītā 7.1] ity anena uktā | punaś cāṣṭame 'py adhyāye ananya-cetāḥ satatam [Gītā 8.14] ity anena, navame mahātmānas tu māṃ pārtha [Gītā 9.13] iti śloka-dvayena ananyāś cintayanto mām [Gītā 9.22] ity anena ca nirūpayitavyeti |

pradhānībhūtā kevalā iti dvividhaiva bhaktir madhyame 'sminn adhyāya-ṣaṭke bhagavatoktā | yā tu tṛtīyā guṇībhūtā bhaktiḥ karmaṇi jñānini yogini ca karmādi-phala-siddhy-arthā dṛśyate | tasyāḥ prādhānyābhāvāt na bhaktitva-vyapadeśaḥ | kintu tatra tatra karmādīnām eva prādhānyāt | prādhānyena vyapadeśā bhavanti iti nyāyena karmatva-jñānatva-yogatva-vyapadeśaḥ | tadvatām api karmitva-jñānitva-yogitva-vyapadeśaḥ | na tu bhaktatva-vyapadeśaḥ | phalaṃ ca sakāma-karmaṇaḥ svargo niṣkāma-karmaṇo jñāna-yogo jñāna-yogayor nirvāṇa-mokṣa iti |

atha dvidhāyā bhakteḥ phalam ucyate | tatra pradhānībhūtāsu bhaktiṣu madhye ārtādiṣu triṣu yāḥ karma-miśrās tisraḥ sa-kāmā bhaktayas tāsāṃ phalaṃ tat-tat-kāma-prāptiḥ | viṣaya-sādguṇyāt tad-ante sukhaiśvarya-pradhāna-sālokya-mokṣa-prāptiś ca, na tu karma-phala-svarga-bhogānta iva pātaḥ | yad vakṣyate yānti mad-yājino 'pi mām [Gītā 9.25] iti | caturthyā jñāna-miśrāyās tata utkṛṣṭāyās tu phalaṃ śānta-ratiḥ sanakādiṣv iva | bhakta-bhagavat-kāruṇyādhikya-vaśāt kasyāścit tasyāḥ phalaṃ premotkarṣaś ca śrī-śukādiṣv iva | karma-miśrā bhaktir yadi niṣkāmā syāt tadā tasyāḥ phalaṃ jñāna-miśrā bhaktiḥ | tasyāḥ phalam uktam eva | kvacic ca svabhāvād eva dā̆sādi-bhakta-saṅgottha-vāsanā vaśād vā jñāna-karmādi-miśra-bhaktimatām api dāsyādi-premā syāt, kintu aiśvarya-pradhānam eveti |

atha jñāna-karmādy-amiśrāyāḥ śuddhāyā ananyākiñcanottamādi-paryāyāḥ bhakter bahu-prabhedāyā dāsya-sakhyādi-premavat-pārṣadatvam eva phalam ity ādikaṃ śrī-bhāgavata-ṭīkāyāṃ bahuśaḥ pratipāditam | atrāpi prasaṅga-vaśāt sādhya-bhakti-vivekaḥ saṃkṣipya darśitaḥ ||16||

baladevaḥ -- tarhi tvāṃ ke prapadyante tatrāha catur-vidhā iti | sukṛtinaḥ supaṇḍitāḥ sva-varṇāśramocita-karmaṇā mad-ekānti-bhāvena ca sampannā janā māṃ bhajante | te ca catur-vidhāḥ | tatrārtaḥ śatru-kleśādyāpad-grastas tad-vināśecchur gajendrādiḥ | jijñāsur viviktātma-svarūpa-jñānecchuḥ śaunakādiḥ | arthārthī rājyādi-sampad-icchur dhruvādiḥ | jñānī śeṣatvena svāmtānaṃ śeṣitvena parātmānaṃ ca māṃ jñātavān śukādiḥ | eṣv ārtādayaḥ sa-kāmāḥ, jñānī tu niṣkāmaḥ | ārtārthārthinoḥ paratra jijñāsutā-sampattaye tayor antarāle jijñāsor upanyāsaḥ ||16||

_________________________________________________________

BhG 7.17

teṣāṃ jñānī nitya-yukta eka-bhaktir viśiṣyate |
priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ ||17||

śrīdharaḥ - teṣāṃ madhye jñānī śreṣṭha ity āha teṣām iti | teṣāṃ madhye jñānī viśiṣṭaḥ | atra hetavaḥ -- nitya-yuktaḥ sadā man-niṣṭhaḥ | ekasmin mayy eva bhaktir yasya saḥ | jñānino dehādy-abhimānābhāvena citta-vikṣepābhāvān nitya-yuktatvam ekānta-bhaktitvaṃ ca sambhavati | nānyasya | ataeva hi tasyāhaṃ atyantaṃ priyaḥ | sa ca mama | tasmād etair nitya-yuktatvādibhiś caturbhir hetubhiḥ sa uttama ity arthaḥ ||17||

madhusūdanaḥ - nanu na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamā ity anena tad-vilakṣaṇāḥ sukṛtino māṃ bhajanta ity arthāt prāpte 'pi teṣāṃ cāturvidhyaṃ catur-vidhā bhajante mām ity anena darśitāḥ tatas te sarve sukṛtina eva nirviśeṣād iti cet tatrāha ca | caturvidhānām api sukṛtitve niyate 'pi sukṛtādhikyena niṣkāmatayā premādhikyāt tata iti |

caturvidhānāṃ teṣāṃ madhye jñānī tattva-jñānavān nivṛtta-sarva-kāmo viśiṣyate sarvato 'tiricyate sarvotkṛṣṭa ity arthaḥ | yato nitya-yukto bhagavati pratyag-abhinne sadā samāhita-cetā vikṣepakābhāvāt | ataevaika-bhaktir ekasmin bhagavaty eva bhaktir anuraktir yasya sa tathā, tasyānurakti-viṣayāntarābhāvāt | hi yasmāt | priyo nirupādhi-premāspadam atyartham atyantātiśayena jñānino 'haṃ pratyag-abhinnaḥ paramātmā ca tasmād ayarthaṃ sa mama parameśvarasya priyaḥ | ātmā priyo 'tiśayena bhavatīti śruti-lokayoḥ prasiddham evety arthaḥ ||17||

viśvanāthaḥ - caturṇāṃ bhakty-adhikāriṇāṃ madhye kaḥ śreṣṭhaḥ ity apekṣāyām āha | teṣāṃ madhye jñānī viśiṣyate śreṣṭhaḥ | nitya-yukto nityaṃ mayi yujyata iti saḥ | jñānābhyāsa-vaśīkṛta-cittatvān manasy aikāgra-citta ity arthaḥ | ārtādyās trayas tu naivambhūtā iti bhāvaḥ |

nanu sarvo 'pi jñānī jñāna-vaiyarthya-bhayāt tvāṃ bhajata eva ? tatrāha ekā mukhyā pradhānībhūtaṃ yasya saḥ | yad vā, ekā bhaktir eva tathaivāsaktimattvāt yasya sa nāma-mātreṇaiva jñānīti bhāvaḥ | evambhūtasya jñānino 'haṃ śyāmasundarākāro 'tyartham atiśayena priyaḥ sādhana-sādhya-daśayoḥ parihātum aśakyaḥ | ye yathā māṃ prapadyante [Gītā 4.11] iti nyāyena mamāpi sa priyaḥ ||17||

baladevaḥ - caturṣu jñāninaḥ śraiṣṭhyam āha teṣām iti | jñānī viśiṣyate śreṣṭho bhavati | yad asau nitya-yukta eka-bhaktiś ca | ārta-vināśādi-kāmanā-virahān nityaṃ mayā yogavān | ārtādeśa tu yāvat-kāmita-prāptir mad-yoga ekasmin mayy eva jñānino bhaktir ārtādes tu sva-kāmite tat-pradātṛtvena mayi cāto jñānī tataḥ śreṣṭhaḥ |

atṛpyann āha priyo hīti | jñānino hy aham atyarthaṃ priyaḥ premāspadam | sa hi mat-priyatā-sudhā-sindhu-nimagno nānyat kiñcid anusandhatte tasya mat-priyatā-parimiteti bodhayitum atyartha-śabdaḥ | sarvajño 'nanta-śaktiś cāhaṃ yāṃ vaktuṃ na śaknotīty arthaḥ | sa ca jñānī ye yathā mām [Gītā 4.11] ity ādi-nyāyena tathaiva mama priyaḥ | mamāpi tat-priyatā tadvad parimitety arthaḥ ||17||

_________________________________________________________

BhG 7.18

udārāḥ sarva evaite jñānī tv ātmaiva me matam |
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim ||18||

śrīdharaḥ - tarhi kim itare trayas tad-bhaktāḥ saṃsaranti ? na hi na hīty āha udārā iti | sarve 'py eta udārā mahānto mokṣa-bhāja evety arthaḥ | jñānī tu punar ātmaiveti me mataṃ niścayaḥ | hi yasmāt sa jñānī yuktātmā mad-eka-cittaḥ san na vidyata uttamā yasyās tām anuttamāṃ gatiṃ mām evāsthita āśritavān mad-vyatiriktam anyat phalaṃ na manyata ity arthaḥ ||18||

madhusūdanaḥ - tat-kim ārtādayas tava na priyāḥ ? na, atyartham iti viśeṣaṇād ity āha udārā iti | eta ārtādayaḥ sa-kāmā api mad-bhaktāḥ sarve trayo 'py udārā evotkṛṣṭā eva pūrva-janmārjitāneka-sukṛta-rāśitvāt | anyathā hi māṃ na bhajeyur eva | ārtasya jijñāsor arthārthinaś ca mad-vimukhasya kṣudra-devatā-bhaktasyāpi bahulam upalambhāt | ato mama priyā eva te | na hi jñānavān ajño vā kaścid api bhakto mamāpriyo bhavati | kintu yasya yādṛśī mayi prītir mamāpi tatra tādṛśī prītir iti svabhāva-siddham etat | tatra sa-kāmānāṃ trayāṇāṃ kāmyamānam api priyam aham api priyaḥ | jñāninas tu priyāntara-śūnyasyāham eva niratiśaya-prīti-viṣayaḥ | ataḥ so 'pi mama niratiśaya-prīti-viṣaya iti viśeṣaḥ | anyathā hi mama kṛtajñatā na syāt kṛtaghnatā ca syāt | ataevātyartham iti viśeṣaṇam upāttaṃ prāk | yathā hi yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavati ity atra tarab-arthasya vivakṣitatvād vidyā-divyātirekena kṛtam api karma vīryavad bhavaty eva | tathātyarthaṃ jñānī bhakto mama priya ity ukter yo jñāna-vyatirekeṇa bhaktaḥ so 'pi priya iti paryavasyaty eva | atyartham iti viśeṣaṇasya vivakṣitatvāt | uktaṃ hi -- ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] iti | ato mām ātmatvena jñānavān jñānī | ātmaiva na matto bhinnaḥ tv aham eva sa iti mama mataṃ niścayaḥ | tu-śabdaḥ sa-kāma-bheda-darśi-tritayāpekṣayā niṣkāmatva-bhedādarśitva-viśeṣa-dyotanārthaḥ | hi yasmāt | sa jñānī yuktātmā sadā mayi samāhita-cittaḥ san māṃ bhagavantam anantam ānanda-ghanam ātmānam evānuttamāṃ sarvotkṛṣṭāṃ gatiṃ gantavyaṃ paramaṃ phalam āsthito 'ṅgīkṛtavān, na tu mad-bhinnaṃ kim api phalaṃ sa manyata ity arthaḥ ||18||

viśvanāthaḥ -- tarhi kim ārtādyās trayas tava na priyās tatra na hi na hīty āha udārā iti | ye māṃ bhajante, mattaḥ kiṃcit kāmitaṃ mayāpi ditsitaṃ gṛhṇanti te bhakta-vatsalāya mahyaṃ bahu-pradāyinaḥ priyā eveti bhāvaḥ | jñānī tv ātmaiveti sa hi bhajann atha ca mattaḥ kim api svargāpavargādikaṃ nākaṅkṣata iti | atas tad-adhīnasya mama sa ātmaiveti mama mataṃ matiḥ | yataḥ sa māṃ śyāmasundarākāram evānuttamāṃ sarvottamāṃ gatiṃ prāpyāsthitaḥ niścitavān | na tu mama nirviśeṣa-svarūpa-brahma-nirvāṇam iti bhāvaḥ | evaṃ ca niṣkāma-pradhānībhūta-bhaktimān jñānī bhakta-vatsalena bhagavatā svātmatvenābhimanyate | kevala-bhaktimān ananyas tu ātmano 'py ādhikyena | yad uktaṃ -
na tathā me priyatama ātma-yonir na śaṅkaraḥ |
na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān || [BhP 11.14.15] iti |
nāham ātmānam āśāse mad-bhaktaiḥ sādhubhir vinā [BhP 9.4.64] iti |
ātmārāmo 'py arīramat [BhP 10.29.42] ity ādi ||18||

baladevaḥ - nanv ārtādayas tava priyā na bhavanti maivam atyartham iti viśeṣaṇād ity āha udārā iti | sarva evaite ārtādaya udārā vadānyāḥ | udāro dātṛ-mahator ity amaraḥ | ye māṃ bhajanto mayā ditsitaṃ kiṃcit svābhīṣṭaṃ matto gṛhṇanti te bhakta-vātsalyaṃ mahyaṃ prayacchanto mama bahu-pradāḥ priyā eveti bhāvaḥ | jñānī tu mamātmaiveti matam | hi yasmāt sa jī̀iānī yuktātmā mad-arpita-manā matto 'nyat kiṃcid apy anicchann atipriyeṇa mayā vinā lavam api sthātum asamartho mām eva sarvottamāṃ matiṃ prāpyam āsthitaḥ niścitavān atas tena tādṛśena vinā lavam api sthātum asamarthasya mamātmaiva saḥ | na ca jñāni-jīvasya hariḥ svenābhedam āheti vācyam | jñāna-bhajatvāsiddher bhajatāṃ cāturvidhyāsiddher mokṣe bheda-vākya-vyākopāc ca | tasmād atipriyatvād eva tatrātmety uktir mamātmā bhadrasena itivat | ātmaiva mana eva matam ity apare ||18||

_________________________________________________________

BhG 7.19

bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||19||

śrīdharaḥ - evambhūto mad-bhakto 'tidurlabha ity āha bahūnām iti | bahūnāṃ janmanām kiṃcit kiṃcit puṇyopacayenānte carame janmani jñānavān san sarvam idaṃ carācaraṃ vāsudeva eveti sarvātma-dṛṣṭyā māṃ prapadyate bhajati | ataḥ sa mahātmāparicchinna-dṛṣṭiḥ sudurlabhaḥ ||19||

madhusūdanaḥ - yasmād evaṃ tasmāt bahūnām iti | bahūnāṃ janmanāṃ kiṃcit kiṃcit puṇyopacaya-hetūnām ante carame janmani sarva-sukṛta-vipāka-rūpe vāsudevaḥ sarvam iti jñānavān san māṃ nirupādhi-premāspadaṃ prapadyate sarvadā samasta-prema-viṣayatvena bhajate | sakalam idam ahaṃ ca vāsudeva iti dṛṣṭyā sarva-premṇāṃ mayy eva paryavasāyitvāt | ataḥ sa evaṃ-jñāna-pūrvaka-mad-bhaktimān mahātmātyanta-śuddhāntaḥkaraṇatvāj jīvanmuktaḥ sarvotkṛṣṭo na tat-samo 'nyo 'sti adhikas tu nāsty eva | ataḥ sudurlabho manuṣyāṇāṃ sahasreṣu duḥkhenāpi labdhum aśakyaḥ | ataḥ sa niratiśaya-mat-prīti-viṣaya iti yuktam evety arthaḥ ||19||

viśvanāthaḥ - nanu mām evānuttamāṃ gatim āsthita iti brūṣe ataḥ sa jñāni-bhaktas tvām eva prāpnoti | kintu kiyataḥ samayād anantaraṃ sa jñānī bhakty-adhikārī bhavatīty ata āha bahūnām iti | vāsudevaḥ sarvam iti sarvatra vāsudeva-darśī jñānavān bahūnāṃ janmanām ante māṃ prapadyate | tādṛśa-sādhu-yādṛcchika-saṅga-vaśāt mat-prapattiṃ prāpnoti | sa ca jñānī bhakto mahātmā susthira-cittaḥ sudurlabhaḥ | manuṣyāṇāṃ sahasreṣu iti mad-ukteḥ | aikāntika-bhaktas tu kim uteti sa tv atisudurlabha eveti bhāvaḥ ||19||

baladevaḥ - nanv ārtādīnām ante kā niṣṭheti cet tatrāha bahūnām iti | ārtādis trividho mad-bhaktaḥ kṛta-mad-bhakti-mahimnā bahūni janmāny uttamān viṣayānandān anubhūya teṣu vitṛṣṇo 'nte janmani mat-svarūpa-jña-sat-prasaṅgāt jñānavān prāpta-mat-svarūpa-jñānaḥ san māṃ prapadyante | tato vindatīy arthaḥ | jñānākāram āha vāsudeva iti | vasudeva-sutaḥ kṛṣṇa eva sarvam | kṛṣṇāyatta-svarūpa-sthiti-pravṛttikaṃ sarvaṃ vastv ity arthaḥ | yad dhi yad adhīna-svarūpa-sthitikatvāt prāṇa-rūpaṃ vāg-ādi-vyapadiṣṭaṃ chāndogye na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate prāṇā ity evācakṣate prāṇo hy evaitāni sarvāṇi bhavati || [ChāU 5.1.15] iti tatrāhuḥ sarvaṃ vastu vāsudevena vyāpyam ataḥ sarvaṃ vāsudeva ity arthaḥ | sarvaṃ samāpnoṣi tato 'si sarvam [Gītā 11.40] iti pārtho vakṣyatīti | sa hi nikhila-spṛhā-nivṛtti-pūrvakaṃ mat-spṛho mad-ātmāty-udāra-manā man-niveditātmā jñāni-koṭiṣv api sudurlabhaḥ | eṣa jñānavān priyo hi jñānino 'tyartham [Gītā 7.17] ity ādy-ukta-lakṣaṇo bodhyaḥ ||19||

_________________________________________________________

BhG 7.20

kāmais tais tair hṛta-jñānāḥ prapadyante 'nya-devatāḥ |
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā ||20||

śrīdharaḥ -tad evaṃ kāmino 'pi santaḥ kāma-prāptaye parameśvaram eva ye bhajanti te kāmān prāpya śanair mucyanta ity uktam | ye tv atyantaṃ rājasās tāmasāś ca kāmābhibhūtāḥ kṣudra-devatāḥ sevante te saṃsarantīty āha kāmair iti caturbhiḥ | ye tu tais taiḥ putra-kīrti-śatru-jayādi-viṣayaiḥ kāmair apahṛta-vivekā santo 'nyāḥ kṣudrā bhūta-preta-yakṣādyā devatā bhajanti | kiṃ kṛtvā ? tat-tad-devatārādhane yo yo niyama upavāsādi-lakṣaṇas taṃ taṃ niyamaṃ svīkṛtya | tatrāpi svayā svīyayā prakṛtyā pūrvābhyāsa-vāsanayā niyatā vaśīkṛtāḥ santaḥ ||20||

madhusūdanaḥ - mohana-stambhanākarṣaṇa-vaśīkaraṇa-māraṇoccāṭanādi-viṣayair bhagavat-sevayā labdhum aśakyatvenābhimatais tais taiḥ kṣudraiḥ kāmair abhilāṣair hṛtam apahṛtaṃ bhagavato vāsudevād vimukhīkṛtya tat-tat-phala-dātṛtvābhimata-kṣudra-devatābhimukhyaṃ nītaṃ jñānam antaḥ-karaṇaṃ yeṣāṃ te 'nya-devatā bhagavato vāsudevād anyāḥ kṣudra-devatās taṃ taṃ niyamaṃ japopavāsa-pradakṣiṇā-namaskārādi-rūpaṃ tat-tad-devatārādhane prasiddhaṃ niyamam āsthāyāśritya prapadyante bhajante tat-tat-kṣudra-phala-prāptīcchayā | kṣudra-devatā-madhye 'pi kecit kāṃcid eva bhajante svayā prakṛtyā niyatā asādhāraṇayā pūrvābhyāsa-vāsanayā vaśīkṛtā santaḥ ||20||

viśvanāthaḥ - nanu ārtādayaḥ sa-kāmā api bhagavantaṃ tvāṃ bhajantaḥ kṛtārthā iva ity avagatam | ye tu ārtādayaḥ ārti-hānādi-kāmanayā devatāntaraṃ bhajante | teṣāṃ kā gatir ity apekṣāyām āha kāmair iti caturbhiḥ | hṛta-jñānā iti rogādy-ārti-harāḥ śīghraṃ yathā sūryādayas tathā na viṣṇur iti naṣṭa-buddhayaḥ | prakṛtyeti svayā prakṛtyā niyatā vaśīkṛtāḥ santas teṣāṃ duṣṭā prakṛtir eva mat-prapattau parāṅmukhīti bhāvaḥ ||20||

baladevaḥ - tad itthaṃ kāmanayāpi māṃ bhajanto mad-bhakti-mahimnā te vimucyanta ity uktam | ye tu śīghra-sukha-kāmā devatāntara-bhaktās te saṃsaranty evety āha kāmair ity ādibhiś caturbhiḥ | tais tair ārti-vināśādi-viṣayakaiḥ kāmair hṛta-jñānā yathādityādayaḥ śīghram eva roga-vināśādikarās tathā na viṣṇur iti naṣṭa-dhiya ity arthaḥ | taṃ tam asādhāraṇaṃ svayā prakṛtyā vāsanayā niyatā niyantritās teṣāṃ prakṛtir eva tādṛśī yā mat-prapattau vaimukhyaṃ karotīti bhāvaḥ ||20||

_________________________________________________________

BhG 7.21

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati |
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham ||21||

śrīdharaḥ - devatā-viśeṣaṃ ye bhajanti teṣāṃ madhye yo ya iti | yo yo bhakto yāṃ yāṃ tanuṃ devatā-rūpāṃ madīyām eva mūrtiṃ śraddhayārcitum icchati pravartate tasya tasya bhaktasya tat-tan-mūrti-viṣayāṃ tām eva śraddhām acalāṃ dṛḍhām aham antaryāmī vidadhāmi karomi ||21||

madhusūdanaḥ - tat tad devatā-prasādāt teṣām api sarveśvare bhagavati vāsudeve bhaktir bhaviṣyatīti na śaṅkanīyaṃ, yato yo ya iti | teṣāṃ madhye yo yaḥ kāmī yāṃ yāṃ tanuṃ devatā-mūrtiṃ śraddhayā janmāntara-vāsanābala-prādurbhūtayā bhaktyā saṃyuktaḥ sann arcitum arcayitum icchati pravartate | caurādikasyārcayater ṇij-abhāva-pakṣe rūpam idam | tasya tasya kāminas tām eva devatā-tanuṃ prati śraddhāṃ pūrva-vāsanāvaśāt prāptāṃ bhaktim acalāṃ sthirāṃ viddadhāmi karomy aham antaryāmī, na tu mad-viṣayāṃ śraddhāṃ tasya tasya karomīty arthaḥ | tām eva śraddhām iti vyākhyāne yac-chabdānanvayaḥ spaṣṭas tasmāt pratiśabdam adhyāhṛtya vyākhyātam ||21||

viśvanāthaḥ - te te devāḥ pūjāṃ prāpya prasannās teṣāṃ sva-sva-pūjakānāṃ hitārthaṃ tvad-bhaktau śraddhām utpādayiṣyantīti mā vādīḥ | yatas te devāḥ sva-bhaktāv api śraddhām utpādayitum aśaktāḥ | kiṃ punar mad-bhaktāv ity āha yo ya iti | yāṃ yāṃ tanuṃ sūryādi-deva-rūpāṃ madīyāṃ mūrtiṃ vibhūtim arcitum pūjayituṃ tām eva tat-tad-devatā-viṣayām eva, na tu sva-viṣayāṃ śraddhām aham antaryāmy eva vidadhāmi, na tu sā devatā ||21||

baladevaḥ - sarvāntaryāmī mahā-vibhūtiḥ sarva-hitecchur aham eva tat-tad-devatāsu śraddhām utpādya tāḥ pūjayitvā tat-tad-anurūpāṇi phalāni prayacchāmi, na tu tāsāṃ tatra tatra śaktir astīty āśayavān āha ya iti dvābhyām | yo ya ārtādi-bhakto yāṃ yām ādiyādi-rūpāṃ mat-tanuṃ śraddhayārcituṃ vāñchati | tasya tasya tām eva tat-tad-devatā-viṣayām eva, na tu mad-viṣayām | acalāṃ sthirām | vidadhāmy utpādayāmy aham eva, na tu sā sā devatā | śrutiś ca tat-tad-devatānāṃ mat-tanutvam āha ya āditye tiṣṭhaty ādityād antaro yamādityo na veda yasyādityaḥ śarīram [BAU 3.7.9] ity ādyā ||21||

_________________________________________________________

BhG 7.22

sa tayā śraddhayā yuktas tasyā rādhanam īhate |
labhate ca tataḥ kāmān mayaiva vihitān hi tān ||22||

śrīdharaḥ - tataś ca tayeti | sa bhaktas tayā dṛḍhayā śraddhayā tasyās tano rādhanm ārādhanam īhate karoti | tataś ca ye saṅkalpitāḥ kāmās tān kāmāṃs tato devatā-viśeṣāl labhate | kintu mayaiva tat-tad-devatāntaryāminā vihitān nirmitān hi | sphuṭam etat tat-tad-devatānām api mad-adhīnatvān man-mūrtitvāc cety arthaḥ ||22||

madhusūdanaḥ - sa kāmī tayā mad-vihitayā sthirayā śraddhayā yuktas tasyā devatā-tanvā rādhanam ārādhanaṃ pūrajam īhate nirvartayati | upasarga-rahito 'pi rādhayatiḥ pūjārthaḥ | sopasargatve hy ākāraḥ śrūyate | labhate ca tatas tasyā devatā-tanvāḥ sakāśāt kāmānīpsitāṃs tān pūrva-saṅkalpitān hi prasiddham | mayaiva sarvajñena sarva-karma-phala-dāyinā tat-tad-devatāntaryāmiṇā vihitāṃs tat-tat-phala-vipāka-samaye nirmitān | hitān manaḥ-priyānityaika-padyaṃ vā | ahitatve 'pi hitatayā pratīyamānānityārthaḥ ||22||

viśvanāthaḥ - īhate karoti | sa tat-tad-devatārādhanāt kāmānārādhana-phalāni labhate | na ca te te kāmā api tais tair devaiḥ pūrṇāḥ kartuṃ śakyanta ity āha mayaiva vihitān pūrṇīkṛtān ||22||

baladevaḥ - sa tayeti | īhate karoti | tato mat-tanu-bhūta-tat-tad-devatārādhanāt | kāmān phalāni tatra tatroktāni | mayaiveti vihitān racitān | yadyapi tasya tasyārādhakasya tathā jñānaṃ nāsti tathāpi mat-tanu-viṣayeyaṃ śraddhety anusandhāyāhaṃ phalāny arpayāmīti bhāvaḥ ||22||

_________________________________________________________

BhG 7.23

antavat tu phalaṃ teṣāṃ tad bhavaty alpa-medhasām |
devān deva-yajo yānti mad-bhaktā yānti mām api ||23||

śrīdharaḥ - tad evaṃ yadyapi sarvā api devatāḥ sarvātmano mamaiva tanavaḥ | atas tad-ārādhanam api vastuto mad-ārādhanam eva | tatra phala-dātāpi cāham eva | tathāpi sākṣān-mad-bhaktānāṃ teṣāṃ ca phala-vaiṣamyaṃ bhavatīty āha antavad iti | alpa-medhasāṃ paricchanna-dṛṣṭīnāṃ mayā dattam api tat-phalam antavad vināśi bhavati | tad evāha devān yajantīti deva-yajaḥ | te devān antavato yānti | mad-bhaktās tu mām anādy-anantaṃ paramānandaṃ prāpnuvanti ||23||

madhusūdanaḥ - yadyapi sarvā api devatāḥ sarvātmano mamaiva tanavas tad-ārādhanam api vastuto mad-ārādhanam eva sarvatrāpi ca phala-dātāntaryāmy aham eva, tathāpi sākṣān-mad-bhaktānāṃ ca teṣāṃ ca vastu-vivekāviveka-kṛtaṃ phala-vaiṣamyaṃ bhavatīty āha antavad iti | alpa-medhasāṃ manda-prajñatvena vastu-vivekāsamarthānāṃ teṣāṃ tat-tad-devatā-bhaktānāṃ tan mayā vihitam api tat-tad-devatārādhanajaṃ phalam antavad eva vināśy eva na tu mad-bhaktānāṃ vivekinām ivānantaṃ phalaṃ teṣām ity arthaḥ | kutaḥ ? evaṃ yato devān indrādīn antavata eva deva-yajo mad-anya-devatārādhana-parā yānti prāpnuvanti | mad-bhaktās tu trayaḥ sa-kāmāḥ prathamaṃ mat-prasādād abhīṣṭān kāmān prāpnuvanti | api-śabda-prayogāt tato mad-upāsanā-paripākān mām anantam ānanda-ghanam īśvaram api yānti prāpnuvanti | ataḥ samāne 'pi sakāmatve mad-bhaktānām anya-devatā-bhaktānāṃ ca mahad-antaram | tasmāt sādhūktam udārāḥ sarva evaita iti ||23||

viśvanāthaḥ - kintu teṣāṃ devatāntara-bhaktānām phalaṃ tat-tad-devatārādhana-janyam antavat naśvaraṃ kaiñcitkālikaṃ bhavati | nanu ārādhane śrame tulyo 'pi devatāntara-bhaktānāṃ phalaṃ naśvaraṃ karoṣi, sva-bhaktānāṃ tv anaśvaraṃ karoṣīti tvayi parameśvare 'yam anyāyas tatra nāyam anyāya ity āha deva-yajo deva-pūjakā devān eva yānti prāpnuvanti | mat-pūjakā api mām | ayam arthaḥ | ye hi yat-pūjakās te tān prāpnuvanty eveti nyāya eva | tatra yadi devā api naśvarās tadā tad-bhaktāḥ katham anaśvarā bhavantu | kathantarāṃ yā tad bhajana-phalaṃ vā na naśyatu | ataeva tad-bhaktā alpa-medhasa uktāḥ | bhagavāṃs tu nityas tad-bhaktā api nityās tad-bhakti-bhakti-phalaṃ ca sarvaṃ nityam eveti ||23||

baladevaḥ - nanu devāś cet tvat-tanavas tarhi deva-bhaktānāṃ tad-bhaktānāṃ ca samānaṃ phalaṃ syād iti cet tatrāha antavad iti | teṣām alpa-medhasām ādityādi-mātra-buddhyā, na tu mat-tanuvudbhyārādhayatāṃ tat-tat-phalam alpam antavad vināśi ca bhavati, mat-tanuvudbhyārādhayatāṃ tu phalam anantam avināśi ceti bhāvaḥ | yasmād ādityādi-deva-yājinas tān svejyān mita-bhogān mitāyuṣo yāntīti, mad-bhaktās tu mām eva nityāparimita-svarūpa-guṇa-vibhūti-mad-ārādhana-phalam anantam avināśi ceit mahad-antaram ity arthaḥ ||23||

_________________________________________________________

BhG 7.24

avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ |
paraṃ bhāvam ajānanto mamāvyayam anuttamam ||24||

śrīdharaḥ - nau ca samāne prayāse mahati ca phala-viśeṣe sati sarve 'pi kim iti devatāntaraṃ hitvā tvām eva na bhajanti ? tatrāha avyaktam iti | avyaktaṃ prapañcātītaṃ māṃ vyaktiṃ manuṣya-matsya-kūrmādi-bhāvaṃ prāptam alpa-buddhayo manyante | tatra hetuḥ -- mama paraṃ bhāvaṃ svarūpam ajānantaḥ | katham-bhūtam ? avyayaṃ nityam | na vidyata uttamo bhāvo yasmāt tat mad-bhāvam | ato jagad-rakṣaṇārthaṃ līlayāviṣkṛta-nānā-viśuddhorjita-sattva-mūrtiṃ māṃ parameśvaraṃ ca sva-karma-nirmita-bhautika-dehaṃ ca devatāntaraṃ samaṃ paśyanto manda-matayo māṃ nātīvādriyante | pratyuta kṣipra-phaladaṃ devatāntaram eva bhajanti | te cokta-prakāreṇāntavat phalaṃ prāpunvantīty arthaḥ ||24||

madhusūdanaḥ - evaṃ bhagavad-bhajanasya sarvottama-phalatve 'pi kathaṃ prāyeṇa prāṇino bhagavad-vimukhyā ity atra hetum āha bhagavān avyaktam iti | avyaktaṃ deha-grahaṇāt prāk-kāryākṣamatvena sthitam idānīṃ vasudeva-gṛhe vyaktiṃ bhautika-dehāvacchedena kārya-kṣamatāṃ prāptaṃ kaṃcij jīvam eva manyante mām īśvaram apy abuddhayo viveka-śūnyāḥ | avyaktaṃ sarva-kāraṇam api māṃ vyaktiṃ kārya-rūpatāṃ matsya-kūrmādy-anekāvatāra-rūpeṇa prāptam iti vā |

kathaṃ te jīvās tvāṃ na viviñcanti ? tatrābuddhaya ity uktaṃ hetuṃ vivṛṇoti | paraṃ sarva-kāraṇa-rūpam avyayaṃ nityaṃ mama bhāvaṃ svarūpaṃ sopādhikam ajānantas tathā nirupādhikam apy anuttamaṃ sarvotkṛṣṭam anatiśayādvitīya-paramānanda-ghanam anantaṃ mama svarūpam ajānanto jīvānukāri-kārya-darśanāj jīvam eva kaṃcin māṃ manyante | tato mām anīśvaratvenābhimataṃ vihāya prasiddhaṃ devatāntaram eva bhajante | tataś cāntavad eva phalaṃ prāpnuvantīty arthaḥ | agre ca vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam [Gītā 9.11] iti ||24||

viśvanāthaḥ - devatāntara-bhaktānām alpa-medhasāṃ vārtā dūre tāvad āstām | vedādi-samasta-śāstra-darśino 'pi mat-tattvaṃ na jānanti |

athāpi te deva padāmbuja-dvaya-
prasāda-leśānugṛhīta eva hi |
jānāti tattvaṃ bhagavan mahimno
na cānya eko 'pi ciraṃ vicinvan || [BhP 10.14.29]

iti brahmaṇāpi māṃ pratyuktam | ato mad-bhaktān vinā mat-tattva-jñāne sarvatra vālpa-buddhaya ity āha avyaktaṃ prapañcātītaṃ nirākāraṃ brahmaiva māṃ māyikākāratvenaiva vyaktiṃ vasudeva-gṛhe janma prāptaṃ nirbuddhayo manyante māyikākāyasyaiva dṛśyatvād iti bhāvaḥ | yato mama paraṃ bhāvaṃ māyātītaṃ svarūpaṃ janma-karma-līlādikam ajānantaḥ | bhāvaṃ kīdṛśam ? avyayaṃ nityam anuttamaṃ sarvotkṛṣṭam | bhāvaḥ sattā svabhāvābhiprāya-ceṣṭātma-janmasu | kriyā-līlā-padārtheṣu iti medinī | bhagavat-svarūpa-guṇa-janma-karma-līlānām anādy-antatvena nityatvaṃ śrī-rūpa-gosvāmi-caraṇair bhāgavatāmṛta-granthe pratipāditam | mama paraṃ bhāvaṃ svarūpam avyayaṃ nityam viśuddhorjita-sattva-mūrtṃ iti svāmi-caraṇaiś coktam ||24||

baladevaḥ - atha kā vārtā mad-anya-deva-yājinām alpa-medhasām upaniṣan-niṣṇātānām api mad-bhakti-riktānāṃ mat-tattva-dhīr na syād ity āśayenāha avyaktam iti | abuddhayo mat-tattva-yāthātmya-buddhi-śūnyā janā avyaktaṃ sva-prakāśātma-vigrahatvād indriyāviṣayaṃ māṃ vyaktim āpannaṃ tad-viṣayāṃ manyante | devakyāṃ vasudevāt sattvotkṛṣṭena karmaṇā sañjātam itara-rāja-putra-tulyaṃ māṃ vadanti | yatas te mad-abhijña-sat-prasaṅgābhāvān mama bhāvaṃ param avyayam anuttamam ajānantaḥ -

bhāvaḥ sattā svabhāvābhiprāya-ceṣṭātma-janmasu |
kriyā-līlā-padārtheṣu vibhūti-budha-jantuṣu || iti medinī-kāraḥ |

mad-bhakti-hīnās te mama svarūpa-guṇa-janma-līlādi-lakṣaṇa-bhāvaṃ māyāditaḥ paramato 'vyayaṃ nityam anuttamaṃ sarvottamaṃ na, kintv anyavan māyikam anityaṃ sādhāraṇaṃ ca gṛhṇanta ity arthaḥ | svarūpaṃ harer vijñānānandaika-rasaṃ vijñānam ānandaṃ brahma ity ādeḥ | sārvajñādi-guṇa-gaṇas tasya svarūpānubandhī ananta-kalyāṇa-guṇātmako 'sau ity ādeḥ | abhivyakti-mātraṃ janma ajo 'pi san ity ādeḥ | parantu avyaktasyaiva bhajatsu prasādenaivābhivyakti-śīlaṃ [MBh 12.323.18] -

na śakyaḥ sa tvayā draṣṭum asmābhir vā bṛhaspate |
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati || ity ādeḥ ||24||

_________________________________________________________

BhG 7.25

nāhaṃ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ |
mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam ||25||

śrīdharaḥ - teṣāṃ svājñāne hetum āha nāham iti | sarvasya lokasya nāhaṃ prakāśaḥ prakaṭo na bhavāmi | kintu mad-bhaktānām eva | yato yoga-māyayā samāvṛtaḥ | yogo yuktir madīyaḥ ko 'py acintyaḥ prajñā-vilāsaḥ | sa eva māyāghaṭana-ghaṭanāpaṭīyastvāt | tayā saṃcchannaḥ ataeva mat-svarūpa-jñāne mūḍhaḥ sann ayaṃ loko 'jam avyayaṃ ca māṃ na jānātīti ||25||

madhusūdanaḥ - nanu janma-kāle 'pi sarva-yogi-dhyeyaṃ śrī-vaikuṇṭha-stham aiśvaram eva rūpam āvirbhāvitavati samprati ca śrīvatsa-kaustubha-vanamālā-kirīṭa-kuṇḍalādi-divyopakaraṇa-śālini kambu-kamala-kaumodakī-cakra-vara-dhāri-catur-bhuje śrīmad-vainateya-vāhane nikhila-sura-loka-sampādita-rāja-rājeśvarābhiṣekādi-mahā-vaibhave sarva-surāsura-jetari vividha-divya-līlā-vilāsa-śīle sarvāvatāra-śiromaṇau sākṣād-vaikuṇṭha-nāyake nikhila-loka-duḥkha-nistārāya bhuvam avatīrṇe viriñci-prapañcāsambhavi-niratiśaya-saundarya-sāra-sarvasva-mūrtau bāla-līlā-vimohita-vidhātari taraṇi-kiraṇojjvala-divya-pītāmbare nirupama-śyāmasundare kara-dīkṛta-pārijātārtha-parājita-purandare bāṇa-yuddha-vijita-śaśāṅka-śekhare samasta-surāsura-vijayi-naraka-prabhṛti-mahā-daiteya-prakara-prāṇa-paryanta-sarvasva-hāriṇi śrīdāmādi-parama-raṅka-mahā-vaibhava-kāriṇi ṣoḍaśa-sahasra-divya-rūpa-dhāriṇy aparimeya-guṇa-garimaṇi mahā-mahimani nārad-mārkaṇḍeyādi-mahā-muni-gaṇa-stute tvayi katham avivekino 'pi manuṣa-buddhir jīva-buddhir vety arjunāśaṅkām apaninīṣur āha bhagavān nāham iti |

ahaṃ sarvasya lokasya na prakāśaḥ svena rūpeṇa prakaṭo na bhavāmi | kintu keṣāṃcin mad-bhaktānām prakaṭo bhavāmīty abhiprāyaḥ | kathaṃ sarvasya lokasya na prakaṭa ity atra hetum āha yoga-māyā-samāvṛtaḥ | yogo mama saṅkalpas tad-vaśa-vartinī māyā yoga-māyā tathāyam abhakto jano māṃ svarūpeṇa na jānātv iti saṅkalpānuvidhāyinyā māyayā samyag āvṛtaḥ saty api jñāna-kāraṇe jñāna-viṣayatvāyogyaḥ kṛtaḥ | ato yad uktaṃ paraṃ bhāvam ajānanta iti tatra mama saṅkalpa eva kāraṇam ity uktaṃ bhavati | ato mama māyayā mūḍha āvṛta-jñānaḥ sann ayaṃ caturvidha-bhakta-vilakṣaṇo lokaḥ saty api jñāna-kāraṇe mām ajam avyayam anādy-anantaṃ parameśvaraṃ nābhijānāti, kintu viparīta-dṛṣṭyā manuṣyam eva kaṃcin manyata ity arthaḥ | vidyamānaṃ vastu-svarūpam āvṛṇoty avidyamānaṃ ca kiṃcid darśayatīti laukika-māyām api prasiddham etat ||25||

viśvanāthaḥ - nanu yadi tvaṃ nitya-rūpa-guṇa-līlo 'si, tadā te tathābhūtā sārvakālikī sthitiḥ kathaṃ na dṛśyate? tatrāha nāham iti | ahaṃ sarvasya sarva-deśa-kāla-vartino janasya na prakāśo na prakaṭaḥ | yathā guṇa-līlā-parikaravattvena sadaiva virājamāno 'pi dadācid eva keṣucid eva bhramāṇḍeṣu | kiṃ ca sūryo yathā sumeru-śailāvaraṇa-vaśāt sarvadā loka-dṛśyo na bhavati, kintu kadācid eva, tathaivāham api yogamāyā-samāvṛtaḥ | na ca jyotiścakravartamānānāṃ prāṇināṃ jyotiścakrastho jyotiścakra-madhye sāmastyena sadaiva virājamāno 'pi sūryaḥ sarva-kāla-deśa-varti-janasya na prakaṭaḥ | kintu kādācitkeṣu ca bhāratādiṣu khaṇḍeṣu vartamānasya janasyaiva tathaivāham api |

sva-dhāmasu svarūpa-sūryo yathā sadaiva dṛśyas tathaiva śrī-kṛṣṇa-dhāmani mathurā-dvārakādau sthitānām idānīntanānāṃ janānāṃ tatrasthaḥ kṛṣṇaḥ kathaṃ na dṛśyo bhavati ? ucyate yadi jyotiścakra-madhye sumerur abhaviṣyat tadā tad-āvṛtaḥ sūryo dṛśyo nābhaviṣyat | tatra tu mathurādi-kṛṣṇa-dyumaṇi-dhāmani sumeru-sthānīyā yoga-māyaiva sadā vartata ity atas tad-āvṛtaḥ kṛṣṇārkaḥ sadā na dṛśyate | kintu kadācid eveti sarvam anavadyam | ato mūḍho loko māṃ śyāmasundarākāraṃ vasudevātmajam avyayaṃ māyika-janmādi-śūnyaṃ nābhijānāti | ataeva kalyāṇa-guṇa-vāridhiṃ mām apy antatas tyaktvā man-nirviśeṣ-svarūpaṃ brahmaiva upāsata iti ||25||

baladevaḥ - nanu bhaktā ivābhaktāś ca tvāṃ pratyakṣīkurvanti prasādād eva bhajatsv abhivyaktir iti katham ? tatrāha nāham iti | bhaktānām evāhaṃ nitya-vijñām asukha-ghano 'nanta-kalyāṇa-guṇa-karmā prakāśo 'bhivyakto, na tu sarveṣām abhaktānām api | yad ahaṃ yogamāyayā samāvṛto mad-vimukha-vyāmohakatva-yoga-yuktayā māyayā samācchanna-parisara ity arthaḥ | yad uktaṃ -māyā-javanikācchanna-mahimne brahmaṇe namaḥ iti | māyā-mūḍho 'yaṃ loko 'timānuṣa-daivata-prabhāvaṃ vidhi-rudrādi-vanditam api māṃ nābhijānāti | kīdṛśam ? ajaṃ janma-śūnyaṃ yato 'vyayam apracyuta-svarūpa-sāmarthya-sārvajñyādikam ity arthaḥ ||25||

_________________________________________________________

BhG 7.26

vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||26||

śrīdharaḥ -sarvottamaṃ mat-svarūpam ajānanta ity uktam | tad eva svasya sarvottamatvam anāvṛta-jñāna-śaktitvena darśayann anyeṣām ajñānam āha vedāham iti | samātītāni vinaṣṭāni vartamānāni ca bhaviṣyāṇi bhāvini ca trikāla-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny ahaṃ veda jānāmi | māyāśrayatvān mama | tasyāḥ svāśraya-vyāmohakatvābhāvād iti prasiddham | māṃ tu ke 'pi na vetti man-māyā-mohitatvāt | prasiddhaṃ hi loke māyāyāḥ svāśrayādhīnatvam anya-mohakatvaṃ ceti ||26||

madhusūdanaḥ - ato māyayā svādhīnayā sarva-vyāmohakatvāt svayaṃ cāpratibaddha-jñānatvād āha vedāham iti | aham apratibaddha-sarva-vijñāto māyayā sarvān lokān mohayann api samātītāni cira-vinaṣṭāni vartamānāni ca bhaviṣyāṇi ca | evaṃ kāla-traya-vartīni bhūtāni sthāvara-jaṅgamāni sarvāny veda jānāmi | he 'rjuna ! ato 'haṃ sarva-jñaḥ parameśvara ity atra nāsti saṃśaya ity arthaḥ | māṃ tu | tu-śabdo jñāna-pratibandha-dyotanārthaḥ | māṃ sarva-darśinam api māyāvinam iva tan-māyā-mohitaḥ kaścana ko 'pi mad-anugraha-bhājanaṃ mad-bhaktaṃ vinā na veda man-māyā-mohitatvāt | ato mat-tattva-vedanābhāvād eva prāyeṇa prāṇino māṃ na bhajanta ity abhiprāyaḥ ||26||

viśvanāthaḥ - kiṃ ca māyāyāḥ svāśraya-vyāmohakatvābhāvād bahiraṅgā māyā | antaraṅgā yoga-māyā ca mama jñānaṃ nāvṛṇotīty āha vedāham iti | māṃ tu kaścana prākṛto 'prākṛtaś ca loko mahā-rudrādir mahā-sarvajño 'pi na kārtsnyena veda, yathāyogaṃ māyayā yoga-māyayā ca jñānāvaraṇād iti bhāvaḥ || ||26||

baladevaḥ - nanu māyāvṛtatvāt tava jīvavad ajñatāpattir iti cet tatrāha vedāham iti | na hi mad-adhīnayā mat-tejasābhibhūtayā dūrato javanikayaiva māṃ sevamānayā māyayā mama kācid vikṛtir ity arthaḥ | māṃ tu vedeti maj-jñānī koṭiṣv api sudurlabha ity arthaḥ ||26||

_________________________________________________________

BhG 7.27

icchā-dveṣa-samutthena dvandva-mohena bhārata |
sarva-bhūtāni saṃmohaṃ sarge yānti parantapa ||27||

śrīdharaḥ - tad evaṃ māyā-viṣayatvena jīvānāṃ parameśvarājñānam uktam | tasyaivājñānasya dṛḍhatve kāraṇam āha iccheti | sṛjyata iti sargaḥ | sarge sthūla-dehotpattau satyāṃ tad-anukūla icchā | tat-pratikūle ca dveṣaḥ | tābhyāṃ samutthaḥ samudbhūto yaḥ śītoṣṇa-sukha-duḥkhādi-dvandva-nimitto moho viveka-bhraṃśaḥ | tena sarvāṇi bhūtāni saṃmohaṃ yānti | aham eva sukhī duḥkhī ceti gāḍhataram abhiniveśaṃ prāpnuvanti | atas tāni maj-jñānābhāvān māṃ na bhajantīti bhāvaḥ ||27||

madhusūdanaḥ - yoga-māyāṃ bhagavat-tattva-vijñāna-pratibandhe dehendriya-saṃghātābhimānātiśaya-pūrvakaṃ bhogābhiniveśaṃ hetv-antaram āha iccheti | icchā-dveṣābhyām anukūla-pratikūla-viṣayābhyāṃ samutthitena śītoṣṇa-sukha-duḥkhādi-dvandva-nimittena mohenāhaṃ sukhy ahaṃ duḥkhīty ādi-viparyayeṇa sarvāṇy api bhūtāni saṃmohaṃ vivekāyogyatvaṃ sarge sthūla-dehotpattau satyāṃ yānti | he bhārata ! he parantapa ! iti sambodhana-dvayasya kula-mahimnā svarūpa-śaktyā ca tvāṃ dvandva-mohākhyaḥ śatrur nābhibhavitum alam iti bhāvaḥ | na hīcchā-dveṣa-rahitaṃ kiṃcid api bhūtam asti | na ca tābhyām āviṣṭasya bahir viṣayam api jñānaṃ sambhavati, kiṃ punar ātma-viṣayam | ato rāga-dveṣa-vyākulāntaḥ-karaṇatvāt sarvāṇy api bhūtāni māṃ parameśvaram ātma-bhūtaṃ na jānanti | ato na bhajante bhajanīyam api ||27||

viśvanāthaḥ - tan-māyayā jīvāḥ kadārabhya muhyantīty apekṣāyām āha iccheti | sarge jagat-sṛṣṭy-ārambha-kāle sarva-bhūtāni sarve jīvāḥ sammohayanti | kena ? prācīna-karmodbuddhau yāv icchā-dveṣau indriyāṇām anukūle viṣaye icchābhilāṣaḥ pratikūle dveṣaḥ tābhyāṃ samutthaḥ samudbhūto yo dvandvo mānāpamānayoḥ śītoṣṇādyāḥ sukha-duḥkhayoḥ strī-puṃsayor mohaḥ - ahaṃ sammānitaḥ sukhī, aham avamānito duḥkhī | mameyaṃ strī, mamāyaṃ purusaḥ ity ādyākāraka āvidyako yo mohas tena saṃmohaṃ strī-putrādiṣv atyantāsaktiṃ prāpnuvanti | ataevātyantāsaktānāṃ na mad-bhaktāv adhikāraḥ | yad uddhavaṃ prati mayaiva vakṣyate -

yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān |
na nirviṇṇo nāti-sakto bhakti-yogo 'sya siddhi-daḥ || [BhP 11.20.8] iti |

baladevaḥ - tvaj-jñānī kutaḥ sudurlabhas tatrāha iccheti | sarge svotpatti-kāle eva sarva-bhūtāni saṃmohaṃ yānti | kenety āha dvandva-moheneti | mānāpamānayoḥ sukha-duḥkhayoḥ strī-puruṣayor dvandvair yo mohaḥ sat-kṛto 'haṃ sukhī syām asat-kṛtas tu duḥkhī mameyaṃ patnī mamāyaṃ patir ity evam abhiniveśa-lakṣaṇas tenety arthaḥ | kīdṛśenety āha iccheti pūrva-janmani yatra yatra yāv icchā-dveṣāv abhūtāṃ tābhyāṃ saṃskārātmanā sthitābhyāṃ samuttiṣṭhati para-janmani tatra tatrotpadyata ity arthaḥ | icchā rāgaḥ | evaṃ sarveṣāṃ bhūtānāṃ saṃmūḍhatvān maj-jñānī sudurlabhaḥ ||27||

_________________________________________________________

BhG 7.28

yeṣāṃ tv anta-gataṃ pāpaṃ janānāṃ puṇya-karmaṇām |
te dvandva-moha-nirmuktā bhajante māṃ dṛḍha-vratāḥ ||28||

śrīdharaḥ - kutas tarhi kecana tvāṃ bhajanto dṛśyante ? tatrāha yeṣām iti | yeṣāṃ tu puṇya-caraṇa-śīlānāṃ sarva-pratibandhakaṃ pāpam anta-gataṃ naṣṭaṃ te dvandva-nimittena mohena nirmuktā dṛḍha-vratā ekāntinaḥ santo bhajante ||28||

madhusūdanaḥ - yadi sarva-bhūtāni saṃmohaṃ yānti, kathaṃ tarhi catur-vidhā bhajante mām ity uktam ? satyaṃ, sukṛtātiśayena teṣāṃ kṣīṇa-pāpatvād ity āha yeṣām iti | yeṣāṃ tv itara-loka-vilakṣaṇānāṃ janānāṃ saphala-janmanāṃ puṇya-karmaṇām aneka-janmasu puṇyācaraṇa-śīlānāṃ tais taiḥ puṇyaiḥ karmabhir jñāna-pratibandhakaṃ pāpam antagatam antam avasānaṃ prāptaṃ te pāpābhāvena tan-nimittena dvandva-mohena rāga-dveṣādi-nibandhana-viparyāsena svata eva nirmuktāḥ punar āvṛtty-ayogyatvena tyaktā dṛḍha-vratā acālya-saṃkalpāḥ sarvathā bhagavān eva bhajnīyaḥ sa caivaṃ-rūpa eveti pramāṇa-janitāprāmāṇya-śaṅkā-śūnya-vijñānāḥ santo māṃ paramātmānaṃ bhajante 'nanya-śaraṇāḥ santaḥ sevante etādṛśā eva catur-vidhā bhajante māṃ ity atra sukṛti-śabdenoktāḥ | ataḥ sarva-bhūtāni saṃmohaṃ yāntīty utsargaḥ | teṣāṃ madhye ye sukṛtinas te saṃmoha-śūnyā māṃ bhajanta ity apavāda iti na virodhaḥ | ayam evotsargaḥ prāg api pratipāditas tribhir guṇamayair bhāvair ity atra | tasmāt sarttva-śodhaka-puṇya-karma-saṃcāya sarvadā yatanīyam iti bhāvaḥ ||28||

viśvanāthaḥ -- tarhi keṣāṃ bhaktāv adhikāra ity ata āha yeṣāṃ puṇya-karmaṇāṃ pāpaṃ tvaṃ tu gatam anta-kālaṃ prāntaṃ naśyad-avasthaṃ, na tu samyak naṣṭam ity arthaḥ | teṣāṃ sattva-guṇodreke sati tamo-guṇa-hrāsaḥ | tasmin sati tat-kāryo moho 'pi hrasati | moha-hrāse sati te khalu atyāsakti-rahitā yādṛcchika-mad-bhakta-saṅgena bhajante mātram | ye tu bhajanādy-abhyāsataḥ samyak naṣṭa-pāpās te mohena niḥśeṣeṇa muktā dṛḍha-vratāḥ prāpta-niṣṭhāḥ santo māṃ bhajante | na caivaṃ puṇya-karmaiva sarva-vidhayoḥ bhakteḥ kāraṇam iti mantavyam |

yaṃ na yogena sāṅkhyena dāna-vrata-tapo- 'dhvaraiḥ |
vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api || [BhP 11.12.9]

iti bhagavad-ukteḥ | kevala-bhakti-yogasya puṇyādi-karmāśrayaṃ naiva kāraṇam iti bahuśaḥ pratipādanāt ||28||

baladevaḥ - nanu keṣāṃcit tvad-bhaktiḥ pratīyate sā na syāt | sarva-bhūtāni sarge saṃmohaṃ yāntīty ukter iti cet tatrāha yeṣāṃ prāṇināṃ yādṛcchika-mahattama-dṛṣṭi-pātāt pāpam anta-gataṃ nāśaṃ prāptam abhūt viṣṇor bhūtāni bhūtānāṃ pāvanāya caranti hi [BhP 11.2.28] iti smṛteḥ | kīdṛśānām ity āha puṇyeti | puṇyaṃ manojñaṃ karma mahattama-vīkṣaṇa-rūpaṃ yeṣāṃ puṇyaṃ tu cārv api ity amaraḥ | te dṛḍha-vratā mahat-prasaṅga-prāpta-niṣṭhā dvandva-mohena nirmuktā mat-tattva-jñāḥ santo māṃ bhajante ||28||

_________________________________________________________

BhG 7.29

jarā-maraṇa-mokṣāya mām āśritya yatanti ye |
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam ||29||

śrīdharaḥ - evaṃ ca māṃ bhajantaḥ sarvaṃ vijñeyaṃ vijñāya kṛtārthāḥ bhavantīty āha jareti | jarāmaraṇayor mokṣāya nirasanārthaṃ mām āśritya ye prayatante te tat paraṃ brahma viduḥ | kṛtsnam adhyātmaṃ ca viduḥ | yena tat prāptavyaṃ taṃ dehādi-vyatiriktaṃ śuddham ātmānaṃ ca jānantīty arthaḥ | tat-sādhana-bhūtam akhilaṃ sa-rahasyaṃ karma ca jānantīty arthaḥ ||29||

madhusūdanaḥ - athedānīm arjunasya praśyan utthāpayituṃ sūtra-bhūtau ślokāv ucyete | anayor eva vṛtti-sthānīya uttaro 'dhyāyo bhaviṣyati jareti | ye saṃsāra-duḥkhān nirviṇṇā jarā-maraṇayor mokṣāya jarā-maraṇādi-vividha-duḥsaha-saṃsāra-duḥkha-nirāsāya tad-eka-hetuṃ māṃ sa-guṇaṃ bhagavantam āśrityetara-sarva-vaimukhyena śaraṇaṃ gatvā yatanti yatante mad-arpitāni phalābhisandhi-śūnyāni vihitāni karmāṇi kurvanti te krameṇa śuddhāntaḥ-karaṇāḥ santas taj-jagat-kāraṇaṃ māyādhiṣṭhānaṃ śuddhaṃ paraṃ brahma nirguṇaṃ tat-pada-lakṣyaṃ māṃ viduḥ | karma ca tad-ubhaya-vedana-sādhanaṃ gurūpasadana-śravaṇa-mananaādy-akhilaṃ niravaśeṣṃ phalāvyabhicāri vidur jānantīty arthaḥ ||29||

viśvanāthaḥ - tad evam ārtādyās trayaḥ sakāmā māṃ bhajantaḥ kṛtārthā bhavantīti | devatāntaraṃ bhajantas tu cyavanta ity uktvā svasyābhajane 'py adhikāriṇaś coktā bhagavatā | idānīm anyaḥ sa-kāmaḥ caturtho 'pi mad-bhakto 'stīty āha jareti | jarāmaraṇayor mokṣāya nāśāya ye yogino yatanti yatante | ye mokṣa-kāmā māṃ bhajantīti phalito 'rthaḥ | te taṃ prasiddhaṃ brahma tathā kṛtsnam ātmānaṃ deham adhikṛtya bhoktṛtayā vartamānam adhyātmaṃ jīvātmānam akhilaṃ karma ca nānā-vidha-karma-janyaṃ jīvasya saṃsāraṃ ca mad-bhakti-prabhāvād eva vidur jānanti ||29||

baladevaḥ -- tad evam ārtādayaḥ sa-kāmā mad-bhaktāḥ kāmān anubhūyānte māṃ prapadya vindanti mad-anya-deva-bhaktās tu saṃsarantīty uktam | atha tebhyo 'nyo 'pi sa-kāmo mad-bhakto 'stīty ucyate jareti | ye jarā-maraṇābhyāṃ vimokṣāya tan-mātra-kāmāḥ santo mām āśritya mad-arcāṃ sevitvā yatante | tat-praṇāmādi kurvanti | te tat prasiddhaṃ brahma kṛtsnaṃ sa-parikaraṃ vidur adhyātmaṃ cākhilaṃ karma ca viduḥ | brahmādi-śabdānām adhibhūtādi-śabdānāṃ cārthāḥ parasminn adhyāye bhagavataiva vyākhyāsyante | mad-arcā-sevayā vijñeyaṃ vijñāya muktiṃ labhante, na tu mad-vaśyatā-karīṃ mat-priyatām ity arthaḥ | smṛtiś caivam āha sakṛd yad aṅga pratmānta-rahitā mona-mayīṃ bhāgavatīṃ dadau gatim ity ādyā ||29||

_________________________________________________________

BhG 7.30

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ |
prayāṇa-kāle 'pi ca māṃ te vidur yukta-cetasaḥ ||30||

śrīdharaḥ - na caivaṃ-bhūtānāṃ yoga-bhraṃśa-śaṅkāpīty āha sādhibhūteti | adhibhūtādi-śabdānām arthaṃ śrī-bhagavān evottarādhyāye vyākhyāsyati | adhibhūtenādhidaivena ca sahādhiyajñena ca saha māṃ ye jānanti te yukta-cetaso mayy āsakta-manasaḥ prayāṇa-kāle 'pi maraṇa-samaye 'pi māṃ vidur jānanti | na tu tad api vyākulībhūya māṃ vismaranti | ato mad-bhaktānāṃ na yoga-bhraṃśa-śaṅketi bhāvaḥ ||30||

kṛṣṇa-bhaktair ayatnena brahma-jñānam avāpyate |
iti vijñāna-yogārthaṃ saptame saṃprakāśitam ||

iti śrī-śrīdhara-svāmikṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
vijñāna-yogo nāma saptamo 'dhyāyaḥ
||7||

madhusūdanaḥ - na caivaṃ-bhūtānāṃ mad-bhaktānāṃ mṛtyu-kāle 'pi vivaśa-karaṇatayā mad-vismaraṇaṃ śaṅkanīyaṃ, yataḥ sādhibhūtādhidaivam adhibhūtādidaivābhyāṃ sahitaṃ tathā sādhiyajñaṃ cādhiyajñena ca sahitaṃ māṃ ye viduś cintayanti te yukta-cetasaḥ sarvadā mayi samāhita-cetasaḥ santas tat-saṃskāra-pāṭavāt prayāṇa-kāle prāṇotkramaṇa-kāle karaṇa-grāmasyātyanta-vyagratāyām api | ca-kārād ayatnenaiva mat-kṛpayā māṃ sarvātmānaṃ vidur jānanti | teṣāṃ mṛti-kāle 'pi mad-ākāraiva citta-vṛttiḥ pūrvopacita-saṃskāra-pāṭavād bhavati | tathā ca te mad-bhakti-yogāt kṛtārthā eveti bhāvaḥ |

adhibhūtādhidaivādhiyajña-śabdānuttare 'dhyāye 'rjuna-praśna-pūrvakaṃ vyākhyāsyati bhagavān iti sarvam anāvilam | tad atrottamādhikāriṇaṃ prati jñeyaṃ madhyamādhikāriṇaṃ prati ca dhyeyaṃ lakṣaṇayā mukhyayā ca vṛttyā tat-pada-pratipādyaṃ brahma nirūpitam ||30||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām adhikāri-bhedena jñeya-dhyeya-pratipādya-tattva-brahma-nirūpaṇaṃ nāma
saptamo 'dhyāyaḥ ||7||

viśvanāthaḥ --- mad-bhakti-prabhāvād yeṣām īdṛśaṃ maj-jñānaṃ syāt teṣām anta-kāle 'pi tad eva jñānaṃ syāt | na tv anyeṣām iva karmopasthāpitā bhāvi-deha-prāpty-anurūpā matir ity āha sādhibhūteti | adhibhūtādayo 'grimādhyāye vyākhyāsyante | bhaktā eva hares tattva-vido māyāṃ taranti, te coktāḥ ṣaḍ-vidhā atrety adhyāyārtho nirūpitaḥ ||30||

iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu saptamo 'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||7||

baladevaḥ - na ca tat-sevayā prāptaṃ taj-jñānaṃ kadācid api bhraṃśety āha sādhīti | adhibhūtenādhidaivenādhiyajñena ca sahitaṃ māṃ ye viduḥ sat-prasaṅgāj jānanti, te prayāṇa-kāle mṛtyu-samaye 'pi māṃ vidur na tu tad-anyavad vyagrāḥ santo māṃ vismarantīty arthaḥ ||30||

māṃ vidus tattvato bhaktā man-māyām uttaranti te |
te punaḥ pañcadhety eṣa saptamasya vinirṇayaḥ ||

iti śrīmad-bhagavad-gītopaniṣad-bhāṣye saptamo 'dhyāyaḥ |
||7||