Bhagavadgita 6
with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva

Input by ... (Gaudiya Grantha Mandira)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






BhG 6.1

anāśritaḥ karma-phalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ ||1||

śrīdharaḥ :
citte śuddhe 'pi na dhyānaṃ vinā saṃnyāsa-mātrataḥ |
muktiḥ syād iti ṣaṣṭhe 'smin dhyāna-yogo vitanvate ||

pūrvādhyāye saṃkṣepeṇoktaṃ yogaṃ prapañcayituṃ ṣaṣṭhādhyāyārambhaḥ | tatra tāvat sarva-karmāṇi manasā saṃnyasya [Gītā 5.13] ity ārabhya saṃnyāsa-pūrvikāyā jñāna-niṣṭhāyās tātparyenābhidhānād duḥkha-rūpatvāc ca karmaṇaḥ sahasā saṃnyāsātiprasaṅgaṃ prāptaṃ vārayituṃ saṃnyāsād api śreṣṭhatvena karma-yogaṃ stauti anāśrita iti dvābhyām | karma-phalam anāśrito 'napekṣamāṇaḥ sann avaśya-kāryatayā vihitaṃ karma yaḥ karoti, sa eva saṃnyāsī yogī ca na tu niragnir agni-sādhyeṣṭākhya-karma-tyāgī | na cākriyo 'nagni-sādhya-pūrtākhya-karma-tyāgī ||1||

madhusūdanaḥ :
yoga-sūtraṃ tribhiḥ ślokaiḥ pañcamānte yad īritam |
ṣaṣṭhas tv ārabhyate 'dhyāyas tad-vyākhyānāya vistarāt ||

tatra sarva-karma-tyāgena yogaṃ vidhāsyaṃs tyājyatvena hīnatvam āśaṅkya karma-yogaṃ stauti anāśrita iti dvābhyām | karmaṇāṃ phalam āśrito 'napekṣamāṇaḥ phalābhisaṃdhi-rahitaḥ san kāryaṃ kartavyatayā śāstreṇa vihitaṃ nityam agnihotrādi karma karoti yaḥ sa karmy api san saṃnyāsī ca yogī ceti stūyate |

sannyāso hi thyāgaḥ | citta-gata-vikṣepābhāvaś ca yogaḥ | tau cāsya vidyete phala-tyāgāt phala-tṛṣṇā-rūpa-citta-vikṣepābhāvāc ca | karma-phala-tṛṣṇā-tyāga evātra gauṇyā vṛttyā saṃnyāsa-yoga-śabdābhyām abhidhīyate sakāmānapekṣya prāśastya-kathanāya | avaśyambhāvinau hi niṣkāma-karmānuṣṭhātur mukhyau saṃnyāsa-yogau | tasmād ayaṃ yadyapi na niragnir agni-sādhya-śrauta-karma-tyāgī na bhavati, na cākriyo 'gni-nirapekṣa-smārta-kriyā-tyāgī ca na bhavati | tathāpi saṃnyāsī yogī ceti mantavyaḥ |

athavā na niragnir na cākriyaḥ saṃnyāsī yogī ceti mantavyaḥ | kintu sāgniḥ sakriyaś ca niṣkāma-karmānuṣṭhāyī saṃnyāsī yogī ceti mantavya iti stūyate | apaśavo vā anye go-aśvebhyaḥ paśavo go-aśvān ity atreva praśaṃsā-lakṣaṇayā nañ-anvayopapattiḥ | atra cākriya ity anenaiva sarva-karma-saṃnyāsini labdhe niragnir iti vyarthaṃ syād ity agni-śabdena sarvāṇi karmāṇy upalakṣya niragnir iti saṃnyāsī kriyā-śabdena citta-vṛttīr upalakṣyākriya iti niruddha-citta-vṛttir yogī ca kathyate | tena na niragniḥ saṃnyāsī mantavyo na cākriyo yogī mantavya iti yathā-saṅkhyam ubhaya-vyatireko darśanīyaḥ | evaṃ sati nañ-dvayam apy upapannam iti draṣṭavyam ||1||

viśvanāthaḥ :
ṣaṣṭheṣu yogino yoga-prakāra-vijitātmanaḥ |
manasaś cañcalasyāpi naiścalyopāya ucyate ||

aṣṭāṅga-yogābhyāse pravṛttenāpi citta-śodhakaṃ niṣkāma-karma na tyājyam ity āha karma-phalam āśrito 'napekṣamāṇaḥ kāryam avaśya-kartavyatvena śāstra-vihitaṃ karma yaḥ karoti, sa eva karma-phala-saṃnyāsāt saṃnyāsī, sa eva viṣaya-bhogeṣu cittābhāvād yogī cocyate | na ca niragnir agnihotrādi-karma-mātra-tyāgavān eva sannyāsy ucyate | na cākriyo na daihika-ceṣṭā-śūnyo 'rdha-nimīlita-netra eva yogī cocyate ||1||

baladevaḥ :
ṣaṣṭhe yoga-vidhiḥ karma-śuddhasya vijitātmanaḥ |
sthairyopāyaś ca manaso 'sthirasyāpīti kīrtyate ||

proktaṃ karma-yogam aṣṭāṅga-yoga-śiraskam upadekṣyann ādau tau tad-upāyatvāt taṃ karma-yogam stauti bhagavān anāśrita iti dvābhyām | karma-phalam paśv-anna-putra-svargādi-kāmanāśrito 'nicchan kāryam avaśya-kartavyatayā vihitaṃ karma yaḥ karoti, sa saṃnyāsī jñāna-yoga-niṣṭhaḥ, yogī cāṣṭāṅga-yoga-niṣṭhaḥ sa eva | karma-yogenaiva tayoḥ siddhir iti bhāvaḥ | na niragnir agnihotrādi-karma-tyāgī yati-veśaḥ sannyāsī na cākriyaḥ śarīra-karma-tyāgī ardha-mudrita-netro yogī | atra yogam aṣṭāṅgaṃ cikīrṣūṇāṃ sahasā karma na tyājyam iti matam ||1||

__________________________________________________________

BhG 6.2

yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava |
na hy asaṃnyasta-saṃkalpo yogī bhavati kaścana ||2||

śrīdharaḥ : kuta ity apekṣāyāṃ karma-yogasyaiva saṃnyāsatvaṃ pratipādayann āha yam iti | saṃnyāsam iti prāhuḥ prakarṣeṇa śreṣṭhatvenāhuḥ | nyāsa evāty arecayat ity ādi śruteḥ | kevalāt phala-saṃnyasanād dhetor yogam eva taṃ jānīhi | kuta ity apekṣāyām iti śabdokto hetur yoge 'py astīty āha na hīti | na saṃnyastaḥ phala-saṃkalpo yena sa karma-niṣṭho jñāna-niṣṭho vā kaścid api na hi yogī bhavati | ataḥ phala-saṅkalpa-tyāga-sāmyāt saṃnyāsī ca phala-saṅkalpa-tyāgād eva citta-vikṣepābhāvād yogī ca bhavaty eva sa ity arthaḥ ||2||

madhusūdanaḥ : asaṃnyāse 'pi saṃnyāsa-śabda-prayoge nimitta-bhūtaṃ guṇa-yogaṃ darśayitum āha yaṃ saṃnyāsam iti | yaṃ sarva-karma-tat-phala-parityāgaṃ saṃnyāsam iti prāhuḥ śrutayaḥ nyāsa evāty arecayat, brāhmaṇāḥ puatraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣā-caryaṃ caranti ity ādyāḥ | yogaṃ phala-tṛṣṇā-kartṛtvābhimānayoḥ parityāgena vihita-karmānuṣṭhānaṃ taṃ saṃnyāsaṃ viddhi he pāṇḍava | abrahma-dattaṃ brahma-dattam ity āha taṃ vayaṃ manyāmahe brahma-datta-sadṛśo 'yam iti nyāyāt para-śabdaḥ paratra prayujyamānaḥ sādṛśyaṃ bodhayati gauṇyā vṛttyā tad-bhāvāropeṇa vā | prakṛte tu kiṃ sādṛśyam ? iti tad āha nahīti | hi yasmād asaṃnyasta-saṃkalpo 'tyakta-phala-saṅkalpaḥ kaścana kaścid api yogī na bhavati | api tu sarvo yogī tyakta-phala-saṅkalpa eva bhavatīti phala-tyāga-sāmyāt tṛṣṇā-rūpa-vitta-vṛtti-nirodha-sāmyāc ca gauṇyā vṛttyā karmy eva saṃnyāsī ca yogī ca bhavatīty arthaḥ | tathā hi - yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] pramāṇa-viparyaya-vikalpa-nidrā-smṛtaya [YogaS 1.6] iti vṛttayaḥ pañca-vidhāḥ | tatra pratyakṣānumāna-śāstropamānārthāpatty-abhāvākhyāni pramāṇāni ṣaḍ iti vaidikāḥ | pratyakṣānumānāgamāḥ pramāṇāni [YogaS 1.7] trīṇīti yogāḥ | antarbhāva-bahir-bhāvābhyāṃ saṅkoca-vikāsau draṣṭavyau | ataeva tārkikādīnāṃ mata-bhedāḥ | viparyayo mithyā-jñānam tasya pañca bhedā avidyāsmitā-rāga-dveṣābhiniveśaḥ [YogaS 2.3] ta eva ca kleśāḥ | śabda-jñānānupātī vastu-śūnyo vikalpaḥ [YogaS 1.9] pramā-bhrama-vilakṣaṇo 'sad-artha-vyavahāraḥ śaśa-viṣāṇam asat-puruṣasya catanyam ity ādiḥ | abhāva-pratyayālambanā vṛttir nidrā [YogaS 1.10] na tu jñānādy-abhāva-mātram ity arthaḥ | anubhūta-viṣayāsaṃpramoṣaḥ smṛtiḥ [YogaS 1.11] pūrvānubhava-saṃskārajaṃ jñānam ity arthaḥ | sarva-vṛtti-janyatvād ante kathanam | lajjādi-vṛttīnām api āñcasv evāntarbhāvo draṣṭavyaḥ | etādṛśāṃ sarvāsāṃ citta-vṛttīnāṃ norodho yoga iti ca samādhir iti ca kathyate | phala-saṅkalpas tu rāgākhyas tṛtīyo viparyaya-bhedas tan-nirodha-mātram api gauṇyā vṛttyā yoga iti saṃnyāsa iti cocyata iti na virodhaḥ ||2||

viśvanāthaḥ : karma-phala-tyāga eva saṃnyāsa-śabdārthaḥ | vastutas tathā viṣayebhyaś citta-naiścalyam eva yoga-śabdārthaḥ | tasmāt saṃnyāsa-yoga-śabdayor aikyārtham evāgatam ity āha yam iti | asaṃnyasto na saṃnyastas tyaktaḥ saṅkalpaḥ phalākāṅkṣā viṣaya-bhoga-spṛhā yena saḥ ||2||

baladevaḥ : nanu sarvendriya-vṛtti-virati-rūpāyāṃ jñāna-niṣṭhāyāṃ saṃnyāsa-śabdaś citta-vṛtti-nirodhe yoga-śabdaś ca paṭhyate | sa ca sarvendriya-vyāpārātmake karma-yoge sa saṃnyāsī ca yogī ceti bruvatā bhavatā kayā vṛttyā nīyata iti cet tatrāha yam iti | yaṃ karma-yogam artha-tātparya-jñāḥ saṃnyāsṃ prāhus tam eva taṃ yogam aṣṭāṅgaṃ viddhi | he pāṇḍava !

nanu siṃho mānavakaḥ ity ādau śauryādi-guṇa-sādṛśyena tathā prayogaḥ | prakṛteḥ kiṃ sādṛśyam iti cet tatrāha na hīti | asaṃnyasta-saṃkalpaḥ kaścana kaścid jñāna-yogy aṣṭāṅga-yogī ca na bhavaty api tu saṃnyasta-saṃkalpa eva bhavatīty arthaḥ | saṃnyastaḥ parityaktaḥ saṅkalpaḥ phalecchā ca yena saḥ | tathā phala-tyāga-sādṛśyāt tṛṣṇā-rūpa-citta-vṛtti-nirodha-sādṛśyāc ca karma-yoginas tad-ubhayatvena prayogo gauṇa-vṛttyeti ||2||

__________________________________________________________

BhG 6.3

ārurukṣor muner yogaṃ karma kāraṇam ucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate ||3||

śrīdharaḥ : tarhi yāvaj-jīvaṃ karma-yoga eva prāpta ity āśaṅkya tasyāvadhim āha ārurukṣor iti | jñāna-yogam āroḍhuṃ prātum icchoḥ puṃsas tad-ārohe kāraṇaṃ karmocyate | citta-śuddhi-karatvāt | jñāna-yogam ārūḍhasya tu tasyaiva dhyāna-niṣṭhasya śamaḥ samādhiś citta-vikṣepaka-karmoparamo jñāna-paripāke kāraṇam ucyate ||3||

madhusūdanaḥ : tat kiṃ praśastatvāt karma-yoga eva yāvaj-jīvam anuṣṭheya iti nety āha ārurukṣor iti | yogam antaḥ-karaṇa-śuddhi-rūpaṃ vairāgyam ārurukṣor āroḍhum icchor na tvārūḍhasya muner bhaviṣyataḥ karma-phala-tṛṣṇā-tyāginaḥ karma śāstra-vihitam agnihotrādi nityaṃ bhagavad-arpaṇa-buddhyā kṛtaṃ kāraṇaṃ yogārohaṇe sādhanam anuṣṭheyam ucyate veda-mukhena mayā | yogārūḍhasya yogam antaḥ-karaṇa-śuddhi-rūpaṃ vairāgyaṃ prāptavatas tu tasyaiva pūrvaṃ karmiṇo 'pi sataḥ śamaḥ sarva-karma-saṃnyāsa eva kāraṇam anuṣṭheyatayā jñāna-paripāka-sādhanam ucyate ||3||

viśvanāthaḥ : nanu tarhy aṣṭāṅga-yogino yāvaj-jīvam eva niṣkāma-karma-yogaḥ prāpta ity āśaṅkya tasyāvadhim āha ārurukṣor iti | muner yogābhyāsino yogaṃ niścala-dhyāna-yogam āroḍhuṃ icchos tad-ārohe kāraṇaṃ karma cocyate citta-śuddhi-karatvāt | tatas tasya yogaṃ dhyāna-yogam ārūḍhasya dhyāna-niṣṭhā-prāptaḥ śamaḥ vikṣepaka-sarva-karmoparamaḥ kāraṇam | tad evaṃ samyak-citta-śuddhi-rahito yogārurukṣuḥ ||3||

baladevaḥ : nanv evam aṣṭāṅga-yogino yāvaj jīvaṃ karmānuṣṭhānaṃ prāptam iti cet tatrāha ārurukṣor iti | muner yogābhyāsino yogaṃ dhyāna-niṣṭhām ārurukṣos tad-ārohe karma kāraṇaṃ hṛd-viśuddhi-kṛttvāt | tasyaiva yogārūḍhasya dhyāna-niṣṭhasya tad-dāḍhye śamo vikṣepaka-karmoparatiḥ kāraṇam ||3||

__________________________________________________________

BhG 6.4

yadā hi nendriyārtheṣu na karmasv anuṣajjate |
sarva-saṃkalpa-saṃnyāsī yogārūḍhas tadocyate ||4||

śrīdharaḥ : kīdṛśo 'yaṃ yogārūḍho yasya śamaḥ kāraṇam ucyata iti ? atrāha yadeti | indriyārtheṣv indriya-bhogyeṣu śabdādiśu tat-sādhaneṣu ca karmasu yadā nānuṣajjate āsaktiṃ na karoti | tatra hetuḥ āsakti-mūla-bhūtān sarvā bhoga-viṣayān karma-viṣayāṃś ca saṅkalpān saṃnyasituṃ tyaktuṃ śīlaṃ yasya saḥ | tadā yogārūḍha ucyate ||4||

madhusūdanaḥ : kadā yogārūḍho bhavatīty ucyate yadeti | yadā yasmiṃś citta-samādhāna-kāla indriyārtheṣu śabdādiśu karmasu ca nitya-naimittika-kāmya-laukika-pratiṣiddheṣu nānuṣajjate teṣāṃ mithyātva-darśanenātmano 'kartr-abhoktṛ-paramānanadādvaya-svarūpa-darśanena ca prayojanābhāva-buddhyāham eteṣāṃ kartā mamaite bhogyā ity abhiniveśa-rūpam anuṣaṅgaṃ na karoti | hi yasmāt tasmāt sarva-saṅkalpa-saṃnyāsī sarveṣāṃ saṅkalpānām idaṃ mayā kartavyam etat phalaṃ bhoktavyam ity evaṃ rūpāṇāṃ mano-vṛtti-viśeṣāṇāṃ tad-viṣayāṇāṃ ca kāmānāṃ tat-sādhanānāṃ ca karmaṇāṃ tyāga-śīlaḥ | tadā śabdādiṣu karmasu cānuṣaṅgasya tad-dhetoś ca saṅkalpasya yogārohaṇa-pratibandhakasyābhāvād yogaṃ samādhim ārūḍho yogārūḍha ity ucyate ||4||


viśvanāthaḥ : samyak-śuddha-cittas tu yogārūḍhas taj-jñāpakaṃ lakṣaṇam āha yadeti | indriyārtheṣu śabdādiṣu karmasu tat-sādhaneṣu ||4||

baladevaḥ : yogārūḍhatva-jñāpakaṃ cihnam āha yadeti | indriyārtheṣu śabdādiṣu tat-sādhaneṣu karmasu ca yadātmānanda-rasikaḥ san na sajjate | tatra hetuḥ sarveti | sarvān bhoga-viṣayān karma-viṣayāś ca saṅkalpānāsattimūla-bhūtān saṃnyasituṃ parityaktuṃ śīlaṃ yasya saḥ ||4||

__________________________________________________________

BhG 6.5

uddhared ātmanātmānaṃ nātmānam avasādayet |
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ ||5||

śrīdharaḥ : ato viṣayāsakti-tyāge mokṣaṃ tad-āsaktau ca bandhaṃ paryālocya rāgādi-svabhāvaṃ tyajed ity āha uddhared iti | ātmanā viveka-yuktenātmānaṃ saṃsārād uddharet | na tv avasādayed adho na nayet | hi yata ātmaiva manaḥ-saṅgādy-uparata ātmanaḥ svasya bandhur upakārakaḥ | ripur apakārakaś ca ||5||

madhusūdanaḥ : yo yadaivaṃ yogārūḍho bhavati tadā tenātmanaivātmoddhṛto bhavati saṃsārānartha-vrātāt | ata uddhared iti | ātmanā viveka-yuktena manasātmānaṃ svaṃ jīvaṃ saṃsāra-samudre nimagnaṃ tata uddharet | ut ūrdhvaṃ haret | viṣayāsaṅga-parityāgena yogārūḍhatām āpādayed ity arthaḥ | na tu viṣayāsaṅgenātmānam avasādayet saṃsāra-samudre majjayet | hi yasmād ātmaivātmano bandhur hitakārī saṃsāra-bandhanān mocana-hetur nānyaḥ kaścil laukikasya bandhor api snehānubandhena bandha-hetutvāt | ātmaiva nānyaḥ | kaścit ripuḥ śatru-rahita-kāri-viṣaya-bandhanāgāra-praveśāt kośakāra ivātmanaḥ svasya | bāhyasyāpi ripor ātma-prayuktatvād yuktam avadhāraṇam ātmaivaa ripur ātmana iti ||5||

viśvanāthaḥ : yasmād indriyārthāsaktyaivātmā saṃsāra-kūpe patitas taṃ yatnenoddhared iti | ātmanā viṣayāsakti-rahitena manasātmānaṃ jīvam uddharet | viṣayāsakti-sahitena manasā tv ātmānaṃ nāvasādayet na saṃsāra-kūpe pātayet | tasmād ātmā mana eva bandhur mana eva ripuḥ ||5||

baladevaḥ : indriyārthādy-anāsaktau hetu-bhāvenāha uddhared iti | viṣayādy-āsakta-manaskatayā saṃsāra-kūpe nimagnam ātmānaṃ jīvam ātmanā viṣayāsakti-rahitena manasā tasmād uddhared ūrdhvaṃ haret | viṣayāsaktena manasātmānaṃ nāvasādayet tatra na nimajjayet | hi niścaye naivam ātmaiva mana evātmanaḥ svasya bandhus tad eva ripuḥ | smṛtiś ca -

mana eva manuṣyāṇāṃ kāraṇaṃ bandha-mokṣayoḥ |
bandhāya viṣayāsaṅgo muktyai nirviṣayaṃ manaḥ || iti ||5||

__________________________________________________________

BhG 6.6

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ |
anātmanas tu śatrutve vartetātmaiva śatruvat ||6||

śrīdharaḥ : katham-bhūtasyātmaiva bandhuḥ ? katham-bhūtasya cātmaiva ripur ity apekṣāyām āha bandhur iti | yenātmanaivātmā kārya-kāraṇa-saṅghāta-rūpo jito vaśīkṛtasya tathābhūtasyātmana ātmaiva bandhuḥ | anātmano 'jitātmanas tv ātmaivātmanaḥ śatrutve śatruvad apakāra-kāritve varteta ||6||

madhusūdanaḥ : idānīṃ kiṃ-lakṣaṇa ātmātmano bandhuḥ kiṃ-lakṣaṇo vātmano ripur ity ucyate bandhur iti | ātmā kārya-karaṇa-saṃghāto yena jitaḥ sva-vaśīkṛta ātmanaiva viveka-yuktena manasaiva na tu śastrādinā | tasyātmā svarūpam ātmano bandhur ucchṛṅkhala-sva-pravṛtty-abhāvena sva-hita-karaṇāt | anātmanas tv ajitātmana ity etat | śatrutve śatru-bhāve vartetātmaiva śatruvat | bāhya-śatrur ivocchṛṅkhala-pravṛttyā svasya svenāniṣṭācaraṇāt ||6||

viśvanāthaḥ : kasya sa bandhuḥ ? kasya sa ripur ity apekṣāyām āha bandhur iti | yenātmanā jīvenātmā mano jitas tasya jīvasya sa ātmā mano bandhuḥ | anātmano 'jita-manasas tv ātmaiva mana eva śatruvat śatrutve 'pakārakatve varteta ||6||

baladevaḥ : kīdṛśasya sa bandhuḥ ? kīdṛśasya sa ripur ity apekṣāyām āha bandhur iti | yenātmanā jīvenātmā mana eva jitas tasya jīvasya sa ātmā mano bandhus tad-upakārī | anātmano 'jita-manasas tu jīvasyātmaiva mana eva śatruvat śatrutve 'pakārakatve varteta ||6||

__________________________________________________________

BhG 6.7

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītoṣṇa-sukha-duḥkheṣu tathā mānāpamānayoḥ ||7||

śrīdharaḥ : jitātmanaḥ svasmin bandhutvaṃ sphuṭayati jitātmana iti | jita ātmā yena tasya praśāntasya rāgādi-rahitasyaiva | paraṃ kevalam ātmā śītoṣṇādiṣu satsv api samāhitaḥ svātma-niṣṭho bhavati nānyasya | yad vā tasya hṛdi paramātmā samāhitaḥ sthito bhavati ||7||

madhusūdanaḥ : jitātmanaḥ sva-bandhutvaṃ vivṛṇoti jitātmana iti | śītoṣṇa-sukha-duḥkheṣu citta-vikṣepa-kareṣu satsv api tathā mānāpamānayoḥ pūjā-paribhavayoś citta-vikṣepa-hetvoḥ sator iti teṣu samatveneti vā | jitātmanaḥ prāg-uktasya jitendriyasya praśāntasya sarvatra sama-buddhayā rāga-dveṣa-śūnyasya paramātmā sva-prakāśa-jñāna-svabhāva ātmā samāhitaḥ samādhi-viṣayo yogārūḍho bhavati | param iti vā cchedaḥ | jitātmanaḥ praśāntasyaiva paraṃ kevalam ātmā samāhito bhavati nānyasya | tasmāj jitātmā praśāntaś ca bhaved ity arthaḥ ||7||

viśvanāthaḥ : atha yogārūḍhasya cihnāni darśayati tribhiḥ | jitātmano jita-manasaḥ praśāntasya rāgādi-rahitasya yoginaḥ param atiśayena samāhitaḥ samādhi-stha ātmā bhavet | śītādiṣu satsv api mānāpamānayoḥ prāptayor api ||7||

baladevaḥ : yogārambha-yogyām avasthām āha jiteti tribhiḥ | śītoṣṇādiṣu mānāpamānayoś ca jitātmano 'vikṛta-manasaḥ praśāntasya rāgādi-śūnyasyātmā param atyarthaṃ samāhitaḥ samādhistho bhavati ||7||


__________________________________________________________

BhG 6.8

jñāna-vijñāna-tṛptātmā kūṭastho vijitendriyaḥ |
yukta ity ucyate yogī sama-loṣṭāśma-kāñcanaḥ ||8||

śrīdharaḥ : yogārūḍhasya lakṣaṇaṃ śraiṣṭhyaṃ coktam upapādya upasaṃharati jñāneti | jñānam aupadeśikaṃ vijñānam aparokṣānubhavaḥ tābhyāṃ tṛpto nirākāṅkṣa ātmā cittaṃ yasya | ataḥ kūṭastho nirvikāraḥ | ataeva vijitānīndriyāṇi yena | ataeva samāni loṣṭādīni yasya | mṛt-piṇḍa-pāṣāṇa-suvarṇeṣu heyopādeya-buddhi-śūnyaḥ | sa yukto yogārūḍha ity ucyate ||8||

madhusūdanaḥ : kiṃ ca jñāneti | jñānaṃ śāstroktānāṃ padārthānām aupadeśikaṃ jñānaṃ vijñānaṃ tad-aprāmāṇya-śaṅkā-nirākaraṇa-phalena vicāreṇa tathaiva teṣāṃ svānubhavenāparokṣīkaraṇaṃ tābhyāḥ tṛptaḥ saṃjātālaṃ-pratyaya ātmā cittaṃ yasya sa tathā | kūṭāstho viṣaya-saṃnidhāv api vikāra-śūnyaḥ | ataeva vijitāni rāga-dveṣa-pūrvakād viṣaya-grahaṇādvayāvartitānīndriyāṇi yena saḥ | ataeva heyopādeya-buddhi-śūnyatvena samāni mṛt-piṇḍa-pāṣāṇa-kāñcanāni yasya saḥ | yogī paramahaṃsa-parivrājakaḥ para-vairāgya-yukto yogārūḍha ity ucyate ||8||

viśvanāthaḥ : jñānam aupadeśikaṃ vijñānam aparokṣānubhavas tābhyāṃ tṛpto nirākāṅkṣa ātmā cittaṃ yasya saḥ | kūṭastha ekenaiva svabhāvena sarva-kālaṃ vyāpya sthitaḥ sarva-vastuṣv anāsaktatvāt | samāni loṣṭādīni yasya saḥ | loṣṭaṃ mṛt-piṇḍaḥ ||8||

baladevaḥ : jñāneti | jñānam śāstrajaṃ vijñānam viviktātmānubhavas tābhyāṃ tṛptātmā pūrṇa-manāḥ | kūṭastha eka-svabhāvatayā sarva-kālaṃ sthitaḥ | ato vijitendriyaḥ prakṛti-viviktātma-mātra-niṣṭhatvāt | prākṛteṣu loṣṭrādiṣu | loṣṭaṃ mṛt-piṇḍaḥ | īdṛśo yogī niṣkāma-karmī yukta ātma-darśana-rūpa-yogābhyāsa-yogya ucyate ||8||

__________________________________________________________

BhG 6.9

suhṛn-mitrāry-udāsīna-madhyastha-dveṣya-bandhuṣu |
sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate ||9||

śrīdharaḥ : suhṛn-mitrādiṣu sama-buddhi-yuktas tu tato 'pi śreṣṭha ity āha suhṛd iti | suhṛt svabhāvenaiva hitāśaṃsī | mitraṃ sneha-vaśenopakārakaḥ | arir ghātakaḥ | udāsīno vivadamānayor apy upekṣakaḥ | madhya-stho vivadamānayor ubhayor api hitāśaṃsī | dveṣyo dveṣa-viṣayaḥ | bandhuḥ saṃbandhī | sādhavaḥ sad-ācārāḥ | pāpā durācārāḥ | eteṣu samā rāga-dveṣādi-śūnyā buddhir yasya sa tu viśiṣṭaḥ ||9||

madhusūdanaḥ : suhṛn-mitrādiṣu sama-buddhis tu sarva-yogi-śreṣṭha ity āha suhṛd iti | suhṛt pratyupakāram anapekṣya pūrva-snehaṃ sambandhaṃ ca vinaivopakartā | mitraṃ snehenopakārakaḥ | ariḥ svakṛtāpakāram anapekṣya svabhāva-krauryeṇāpakartā | udāsīno vivadamānayor ubhayor apy upekṣakaḥ | madhya-stho vivadamānayor ubhayor api hitaiṣī | dveṣyaḥ sva-kṛtāpakāram apekṣyāpakartā | bandhuḥ saṃbandhenopakartā | eteṣu sādhuṣu śāstra-vihita-kāriṣu pāpeṣu śāstra-pratiṣiddha-kāriṣv api | ca-kārād anyeṣu ca sarveṣu sama-buddhiḥ kaḥ kīdṛk-karmety avyāpṛta-buddhiḥ sarvatra rāga-dveṣa-śūnyao viśiṣyate sarvatra utkṛṣṭo bhavati | vimucyate iti vā pāṭhaḥ ||9||

viśvanāthaḥ : suhṛt svabhāvenaiva hitāśaṃsī | mitraṃ kenāpi snehena hita-kārī | arir ghātakaḥ | udāsīno vivadamānayor upekṣakaḥ | madhya-stho vivadamānayor vivādāpahārārthī | dveṣyo 'pakārakatvāt dveṣārhaḥ | bandhuḥ saṃbandhī | sādhavo dhārmikāḥ | pāpā adhārmikāḥ | eteṣu sama-buddhis tu viśiṣyate | sama-loṣṭāśma-kāñcanāt sakāśād api śreṣṭhaḥ ||9||

baladevaḥ : suhṛd iti | yaḥ suhṛd-ādiṣu sama-buddhiḥ, sa sama-loṣṭāśma-kāñcanād api yoginaḥ sakāśād viśiṣyate śreṣṭho bhavati | tatra suhṛt svabhāvena hitecchuḥ | mitraṃ kenāpi snehena hita-kṛt | arir nirmitrato 'narthecchuḥ | udāsīno vivadamānayor anapekṣakaḥ | madhya-sthas tayor vivādāpahārārthī | dveṣo 'pakārikatvāt dveṣārhaḥ | bandhuḥ saṃbandhena hitecchuḥ | sādhavo dhārmikāḥ | pāpā adhārmikāḥ ||9||

__________________________________________________________

BhG 6.10

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ |
ekākī yata-cittātmā nirāśīr aparigrahaḥ ||10||

śrīdharaḥ : evaṃ yogārūḍhasya lakṣaṇam uktvedānīṃ tasya sāṅgaṃ yogaṃ vidhatte yogīty ādinā sa yogī paramo mata ity antena granthena yogīti | yogī yogārūḍhaḥ | ātmānaṃ manaḥ | yuñjīta samāhitaṃ kuryāt | satataṃ nirantaram | rahasy ekānte sthitaḥ san | ekākī saṅga-śūnyaḥ | yataṃ saṃyataṃ cittam ātmā dehaś ca yasya | nirāśīr nirākāṅkṣaḥ | aparigrahaḥ parigraha-śūnyaś ca ||10||

madhusūdanaḥ : evaṃ yogārūḍhasya lakṣaṇaṃ phalaṃ coktvā tasya sāṅgaṃ yogaṃ vidhatte yogīty ādibhiḥ sa yogī paramo mata ity antais trayoviṃśatyā ślokaiḥ | tatraivam uttama-phala-prāptaye yogīti | yogī yogārūḍha ātmānaṃ cittaṃ satataṃ nirantaraṃ yuñjīta kṣiptam ūḍha-vikṣipta-bhūmi-parityāgenaikāgra-nirodha-bhūmibhyāṃ samāhitaṃ kuryāt | rahasi giri-guhādau yoga-pratibandhaka-durjanādi-varjite deśe sthita ekākī tyakta-sarva-gṛha-parijanaḥ saṃnyāsī | cittam antaḥ-karaṇam ātmā dehaś ca saṃyatau yoga-pratibandhaka-vyāpāra-śūnyau yasya sa yata-cittātmā | yato nirāśīr vairāgya-dārḍhyena vigata-tṛṣṇaḥ | ataeva cāparigrahaḥ śāstrābhyanujñātenāpi yoga-pratibandhakena parigraheṇa śūnyaḥ ||10||

viśvanāthaḥ : atha sāṅgaṃ yogaṃ vidhatte yogīty ādinā sa yogī paramo mata ity atas tena | yogī yogārūḍha ātmānaṃ mano yuñjīta samādhi-yuktaṃ kuryāt ||10||

baladevaḥ : atha tasya sāṅgaṃ yogam upadiśati yogīty ādi trayoviṃśatyā | yogī niṣkāma-karmī | ātmānaṃ manaḥ satatam aharahar yuñjīta samādhi-yuktaṃ kuryāt | rahasi nirjane niḥśabde deśe sthitaḥ | tatrāpy ekākī dvitīya-śūnyas tatrāpi yata-cittātmā yatau yoga-pratikūla-vyāpāra-varjitau citta-dehau yasya saḥ | yato nirāśīr dṛḍha-vairāgyatayetaratra nispṛhaḥ | aparigraho nirāhāraḥ ||10||

__________________________________________________________

BhG 6.11-12

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||11||
tatraikāgraṃ manaḥ kṛtvā yata-cittendriya-kriyaḥ |
upaviśyāsane yuñjyād yogam ātma-viśuddhaye ||12||

śrīdharaḥ : āsana-niyamaṃ darśayann āha śucāv iti dvābhyām | śuddhe sthāne ātmanaḥ svasya āsanaṃ sthāpayitvā | kīdṛśam ? sthiram acalam | nātyucchritaṃ nātīvonnatam | na cātinīcam | celaṃ vastram | ajinaṃ vyāghrādi-carma | celājine kuśebhya uttare yasya | kuśānām upari carma tad upari vastram āstīryetety arthaḥ ||11||

tatreti | tatra tasminn āsana upaviśyaikāgraṃ vikṣepa-rahitaṃ manaḥ kṛtvā yogaṃ yuñjyād abhyaset | yatāḥ saṃyatāś cittasyendriyāṇāṃ ca kriyā yasya saḥ | ātmano manaso viśuddhaya upaśāntaye ||12||

madhusūdanaḥ : tatrāsana-niyamaṃ darśayann āha śucau deśa iti dvābhyām | śucau svabhāvataḥ saṃskārato vā śuddhe jana-samudāya-rahite nirbhaye gaṅgā-taṭa-guhādau deśe sthāne pratiṣṭhāpya sthiram niścalam nātyucchritaṃ nātyuccaṃ nāpy atinīcam cailājina-kuśottaraṃ cailaṃ mṛdu-vastram ajinaṃ mṛdu-vyāghrādi-carma te kuśebhya uttare uparitane yasmiṃs tat | āsyate 'sminn ity āsanaṃ kuśamaya-vṛṣy-upari mṛdu-carma tad-upari mṛdu-vastra-rūpam ity arthaḥ | tathā cāha bhagavān patañjaliḥ sthira-sukham āsanam iti | ātmana iti parāsana-vyāvṛtty-arthaṃ tasyāpi parecchā-niyamābhāvena yoga-vikṣepa-paratvāt ||11||

evam āsanaṃ pratiṣṭhāpya kim kuryād iti tatrāha tatraikāgram iti | tatra tasminn āsana upaviśyaiva na tu śayānas tiṣṭhan vā | āsīnaḥ sambhavāt iti nyāyena | yatāḥ saṃyatā uparatāś cittasyendriyāṇāṃ ca kriyā vṛttayo yena sa yata-cittendriya-kriyaḥ san yogaṃ samādhiṃ yuñjītābhyaset | kim-artham ? ātma-viśuddhaya ātmano 'ntaḥ-karaṇasya sarva-vikṣepa-śūnyatvenātisūkṣmatayā brahma-sākṣātkāra-yogyatāyai | dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣma-darśibhiḥ [KaṭhU 1.3.12] iti śruteḥ |

kiṃ kṛtvā yogam abhyased iti tatrāha ekāgraṃ rājasatāmasa-vyutthānākhya-prāg-ukta-bhūmi-traya-parityāgenaika-viṣayaka-dhārāvāhikāneka-vṛtti-yuktam udrikta-sattvaṃ manaḥ kṛtvā dṛḍha-bhūmikena prayatnena sampādyaikāgratā-vivṛddhy-arthaṃ yogaṃ samprajñāta-samādhim abhyaset | sa ca brahmākāra-mano-vṛtti-pravāha eva nididhyāsanākhyaḥ | tad uktam -

brahmākāra-mano-vṛtti-pravāho 'haṅkṛtiṃ vinā |
saṃprajñāta-samādhiḥ syād dhyānābhyāsa-prakarṣataḥ || iti |

etad evābhipretya dhyānābhyāsa-prakarṣaṃ vidadhe bhagavān - yogī yuñjīta satataṃ [Gītā 6.10] yuñjyād yogam ātma-viśuddhaye [Gītā 6.12] | yukta āsīta mat-para [Gītā 6.14]ity ādi bahu-kṛtvaḥ ||12||

viśvanāthaḥ : pratiṣṭhāpya stthāpayitvā | celājina-kuśottaram iti kuśāsanopari mṛga-carmāsanam | tad upari vastrāsanaṃ nidhāyety arthaḥ | ātmano 'ntaḥ-karaṇasya viśuddhatve vikṣepa-śūnyatvenātisūkṣmatayā brahma-sākṣātkāra-yogyatāyai dṛśyate tv agryayā buddhyā [KaṭhU 1.3.12] iti śruteḥ ||11-12||

baladevaḥ : āsanam āha śucāv iti dvābhyām | śucau svataḥ saṃskārataś ca śuddhe gaṅgā-taṭa-giri-guhādau deśe sthiraṃ niścalam | nātyucchritaṃ nātyuccam | nātinīcam dārvādi-nirmitam āsanaṃ pratiṣṭhāpya saṃsthāpya | cailājine kuśebhya uttare yatra tat | cailaṃ mṛdu-vastram | ajinaṃ mṛdu-mṛgādi-carma | kuśopari vastram āstīryetety arthaḥ | ātmana iti parāsanasya vyāvṛttaye parecchāyau aniyatatvena tasya yoga-pratikūlatvāt | tatreti tasmin pratiṣṭhāpite āsane upaviśya, na tu tiṣṭhan śayāno vety arthaḥ | evam āha sūtrakāraḥ -- āsīnaḥ sambhavāt [Vs 4.1.7] iti | yatā niruddhāś cittādi-kriyā yasya saḥ mana ekāgram avyākulaṃ kṛtvā yogaṃ yuñjīta samādhim abhyaset | ātmano 'ntaḥkaraṇasya viśuddhaye atinairmalyena saukṣmyeṇātma-darśana-yogyatāyai dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣma-darśibhiḥ [KaṭhU 1.3.12] iti śravaṇāt ||11-12||

__________________________________________________________

BhG 6.13-14

samaṃ kāya-śiro-grīvaṃ dhārayann acalaṃ sthiraḥ |
saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan ||13||
praśāntātmā vigata-bhīr brahmacāri-vrate sthitaḥ |
manaḥ saṃyamya mac-citto yukta āsīta mat-paraḥ ||14||

śrīdharaḥ : cittaikāgryāpayoginīṃ dehādhikāriṇāṃ darśayann āha samam iti dvābhyām | kāya iti dehasya madhya-bhāgo vivakṣitaḥ | kāyaś ca śiraś ca grīvā ca kāya-śiro-grīvam | mūlādhārād ārabhya mūrdhāgra-paryantaṃ samam avakram | acalaṃ niścalam | dhārayan | sthiro dṛḍha-prayatno bhūtvety arthaḥ | svīyaṃ nāsikāgraṃ samprekṣya ity ardha-nimīlita-netra ity arthaḥ | itas tato diśaś cānavalokayan āsīta ity uttareṇānvayaḥ ||13||

praśānteti | praśānta ātmā cittaṃ yasya | vigatā bhīr bhayaṃ yasya | brahmacāri-vrate brahmacarye sthitaḥ san | manaḥ saṃyamya pratyāhṛtya | mayy eva cittaṃ yasya | aham eva paraṃ puruṣārtho yasya sa mat-paraḥ | evaṃ yukto bhūtvāsīta tiṣṭhet ||14||

madhusūdanaḥ : tad-arthaṃ bāhyam āsanam uktvādhunā tatra kathaṃ śarīra-dhāraṇam ity ucyate samam iti | kāyaḥ śarīra-madhyaṃ sa ca śiraś ca grīvā ca kāya-śiro-grīvaṃ mūlādhārād ārabhya mūrdhānta-paryantaṃ samam avakram acalam akampaṃ dhārayann eka-tattvābhyāsena vikṣepa-saha-bhāvya-aṅgam ekayattvābhāvaṃ sampādayan sthiro dṛḍha-prayatno bhūtvā | kiṃ ca svaṃ svīyaṃ nāsikāgraṃ saṃprekṣyaiva laya-vikṣepa-rāhityāya viṣaya-pravṛtti-rahito 'nimīlita-netra ity arthaḥ | diśaś cānavalokayann antarāntarā diśāṃ cāvalokanam akurvan yoga-pratibandhakatvāt tasya | evambhūtaḥ sann āsīnety uttareṇa sambandhaḥ ||13||

kiṃ ca praśāntātmeti | nidāna-nivṛtti-rūpeṇa prakarṣeṇa śānto rāgādi-doṣa-rahita ātmāntaḥkaraṇaṃ yasya sa praśāntātmā śāstrīya-niścaya-dārḍhyād vigatā bhīḥ | sarva-karma-parityāgena yuktavāyuktatva-śaṅkā yasya sa vigata-bhīḥ | brahmacāri-vrate brahmacarya-guru-śuśrūṣā-bhikṣānna-bhojanādau sthitaḥ san | manaḥ saṃyamya viṣayākāra-vṛtti-śūnyaṃ kṛtvā | mayi parameśvare pratyak-citi sa-guṇe nirguṇe vā cittaṃ yasya sa mac-citto mad-viṣayaka-dhārāvāhika-citta-vṛttimān | putrādau priye cintanīye sati katham evaṃ syād ata āha mat-paraḥ | aham eva paramānanda-rūpatvāt paraḥ puruṣārthaḥ priyo yasya sa tathā | tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā [BAU 1.4.8] iti śruteḥ | evaṃ viṣayākāra-sarva-vṛtti-nirodhena bhagavad-ekākāra-citta-vṛtti-yuktaḥ samprajñāta-samādhimān āsītopaviśed yathā-śakti, na tu svecchayā vyuttiṣṭhed ity arthaḥ |

bhavati kaścid rāgī strī-citto na tu striyam eva paratvenārādhyatvena gṛhṇāti | kiṃ tarhi ? rājānaṃ vā devaṃ vā | ayaṃ tu mac-citto mat-paraś ca sarvārādhyatvena mām eva manyata iti bhāṣya-kṛtāṃ vyākhyā |

vyākhyātṛtve 'pi me nātra bhāṣya-kāreṇa tulyatā |
guñjāyāḥ kiṃ nu hemnaika-tulārohe 'pi tulyatā ||14||

viśvanāthaḥ : kāyo deha-madhya-bhāgaḥ samam avakram acalaṃ niścalaṃ dhārayan kurvan manaḥ saṃyamya pratyāhṛtya mac-citto māṃ caturbhujaṃ sundarākāraṃ cintayan | mat-paro mad-bhakti-parāyaṇaḥ ||13-14||

baladevaḥ : āsane tasminn upaviṣṭasya śarīra-dhāraṇa-vidhim āha samam iti | kāyo deha-madhya-bhāgaḥ | kāyaś ca śiraś ca grīvā ca teṣāṃ samāhāraḥ prāṇy-aṅgatvāt | samam avakram | acalam akampam dhārayan kurvan | sthiro dṛḍha-prayatno bhūtvā sva-nāsikāgraṃ samprekṣya sampaśyan mano-laya-vikṣepa-nivṛttaye bhrū-madhya-dṛṣṭiḥ sann ity arthaḥ | antarāntarā diśaś cānavalokayan | evambhūtaḥ sann āsītety uttareṇa sambandhaḥ | praśāntātmā akṣubdha-manāḥ | vigatā bhīr nirbhayaḥ | brahmacāri-vrate brahmacarye sthitaḥ | manaḥ saṃyamya viṣayebhyaḥ pratyāhṛtya | mac-cittaś caturbhujaṃ sundarāṅgaṃ māṃ cintayan | mat-paro mad-eka-puruṣārthaḥ | yukto yogī ||13-14||

__________________________________________________________

BhG 6.15

yuñjann evaṃ sadātmānaṃ yogī niyata-mānasaḥ |
śāntiṃ nirvāṇa-paramāṃ mat-saṃsthām adhigacchati ||15||

śrīdharaḥ : yogābhyāsa-phalam āha yuñjann evam iti | evam ukta-prakāreṇa sadātmānaṃ mano yuñjan samāhitaṃ kurvan | niyataṃ niruddhaṃ mānasaṃ cittaṃ yasya saḥ | śāntiṃ saṃsāroparamaṃ prāpnoti | kathambhūtam ? nirvāṇaṃ paramaṃ prāpyaṃ yasyāṃ tām | mat-saṃsthāṃ mad-rūpeṇāvasthitām ||15||

madhusūdanaḥ : evaṃ saṃprajñāta-samādhināsīnasya kiṃ syād ity ucyate yuñjann iti | evaṃ raho 'vasthānādi-pūrvokta-niyamenātmānaṃ mano yuñjann abhyāsa-vairāgyābhyāṃ samāhitaṃ kurvan yogī sadā yogābhyāsa-paro 'bhāysātiśayena niyataṃ niruddhaṃ mānasaṃ mano yena niyatā niruddhā mānasā mano-vṛtti-rūpā vikārā yeneti vā niyata-mānasaḥ san, śāntiṃ sarva-vṛtty-uparati-rūpāṃ praśāntavāhitāṃ nirvāṇa-paramāṃ tattva-sākṣātkārotpatti-dvāreṇa sakāryāvidyān-nivṛtti-rūpa-mukti-paryavasāyinīṃ mat-saṃsthāṃ mat-svarūpa-paramānanda-rūpāṃ niṣṭhām adhigacchati, na tu sāṃsārikāṇy aiśvaryāṇi anātma-viṣaya-samādhi-phalāny adhigacchati, teṣām apavargopayogi-samādhy-upasargatvāt |

tathā ca tat-tat-samādhi-phalāny uktvāha bhagavān patañjaliḥ -- te samādhāv upasargā vyutthāne siddhayaḥ [YogaS 3.37] iti, sthāny-upanimantraṇe saṅga-smayākaraṇaṃ punaḥ aniṣṭa-prasaṅgāt [YogaS 3.51] iti ca | sthānino devāḥ | tathā coddālako devair āmantrito 'pi tatra saṅgam ādaraṃ smayaṃ garvaṃ cākṛtvā devān avajñāya punar aniṣṭa-prasaṅga-nivāraṇāya nirvikalpakam eva samādhim akarod iti vasiṣṭhenopākhyāyate |

mumukṣubhir heyaś ca samādhiḥ sūtritaḥ patañjalinā -- vitarka-vicārānandāsmitā-rūpānugamāt saṃprajñātaḥ [YogaS 1.17] | samyak saṃśaya-viparyayānadhyavasāya-rahitatvena prajñāyate prakarṣeṇa viśeṣa-rūpeṇa jñāyate bhāvyasya rūpaṃ yena sa samprajñātaḥ samādhir bhāvanā-viśeṣaḥ | bhāvanā hi bhāvyasya viṣayāntara-parihāreṇa cetasi punaḥ punar niveśanam | bhāvyaṃ ca trividhaṃ grāhya-grahaṇa-grahītṛ-bhedāt | grāhyam api dvividhaṃ sthūla-sūkṣma-bhedāt | tad uktaṃ -- kṣīṇa-vṛtter abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu tat-stha-tad-añjanatā-samāpattiḥ [YogaS 1.41] | kṣīṇā rājasa-tāmasa-vṛttayo yasya tasya cittasya grahītṛ-grahaṇa-grāhyeṣv ātmendriya-viṣayeṣu tat-sthatā tatraivaikāgratā | tad-añjanatā tan-mayatā nyag-bhūte citte bhāvyamānasya evotkarṣaṃ iti yāvat | tathā-vidhā-samāpattis tad-rūpaḥ pariṇāmo bhavati | yathābhijātasya nirmalasya sphaṭika-maṇes tat-tad-upāśraya-vaśāt tat-tad-rūpāpattir evaṃ nirmalasya cittasya tat-tad-bhāvanīya-vastūparāgāt tat-tad-rūpāpattiḥ samāpattiḥ samādhir iti ca paryāyaḥ | yadyapi garhītṛ-grahaṇa-grāhyeṣv ity uktaṃ tathāpi bhūmikā-krama-vaśād grāhya-grahaṇa-grahītṛṣv iti boddhavyam | yataḥ prathamaṃ grāhya-niṣṭha eva samādhir bhavati tato grahaṇa-niṣṭhas tato grahītṛ-niṣṭha iti | grahītrādi-kramo 'py agre vyākhyāsyate |

tatra yadā sthūlaṃ mahā-bhūtendriyātmaka-ṣoḍaśa-vikāra-rūpaṃ viṣayam ādāya pūrvāparānusandhānena śabdārthollekhena ca bhāvanā kriyate tadā sa-vitarkaḥ samādhiḥ | asminn evālambate pūrvāparānusandhāna-śabdārthollekha-śūnyatvena yadā bhāvanā pravartate tadā nirvitarkaḥ | etāv ubhāv apy atra vitarka-śabdenoktau | tan-mātrāntaḥ-karaṇa-lakṣaṇaṃ sūkṣmaṃ viṣayam ālambya tasya | deśa-kāla-dharmāvacchedena yadā bhāvanā pravartate tadā sa-vicāraḥ | asminn evālambane deśa-kāla-dharmāvacchedaṃ vinā dharmi-mātrāvabhāsitvena yadā bhāvanā pravartate tadā nirvicāraḥ | etāv uabhāv apy atra vicāra-śabdenoktau | tathā ca bhāṣyaṃ vitarkaś cittasya sthūla ālambana ābhogaḥ sūkṣme vicāra iti | iyaṃ grāhya-samāpattir iti vyapadiśyate | yadā rajas-tamo-leśānubiddham antaḥ-karaṇa-sattvaṃ bhāvyate tadā guṇa-bhāvāc cic-chakteḥ sukha-prakāśamayasya sattvasya bhāvayamānasyodrekātmānanadaḥ samādhir bhavati | asminn eva samādhau ye baddha-dhṛtayas tattvāntaraṃ pradhāna-puruṣa-rūpaṃ na paśyanti te vigata-dehāhaṅkāratvād videha-śabdenocyate | iyaṃ grahaṇa-sampattiḥ | tataḥ paraṃ rajas-tamo-leśānabhibhūtaṃ śuddhaṃ sattvam ālambanīkṛtya yā bhāvanā pravartate tasyāṃ grāhyasya sattvasya nyag-bhāvāc citi-śakter udrekāt sattā-mātrāvaśeṣatvena samādhiḥ sāsmita ity ucyate | na cāhaṅkārāsmitayor abhedaḥ śaṅkanīyaḥ | yato yatrāntaḥkaraṇam ahim ity ullekhena viṣayān vedayate so 'haṅkāraḥ | yatra tv antarmukhatayā pratiloma-pariṇāmena prakṛti-līne cetasi sattā-mātram avabhāti so 'smitā | asminn eva samādhau ye kṛta-paritoṣās te paraṃ puruṣam apaśyantaś cetasaḥ prakṛtau līnatvāt prakṛti-layā ity ucyante | seyaṃ grahītṛ-samāpattir asmitā-mātra-rūpa-grahītṛ-niṣṭhatvāt | ye tu paraṃ puruṣaṃ vivicya bhāvanāyāṃ pravartante teṣām api kevala-puruṣa-viṣayā viveka-khyātir grahītṛ-samāpattir api na sāsmitaḥ samādhir vivekenāsmitāyās tyāgāt |

tatra grahītṛ-bhāna-pūrvakam eva grahaṇa-bhānaṃ tat-pūrvakaṃ ca sūkṣma-grāhya-bhānaṃ tat-pūrvakaṃ ca sthūla-grāhya-bhānam iti sthūla-viṣayo dvi-vidho 'pi vitarkaś catuṣṭayānugataḥ | dvitīyo vitarka-vikalas tritayānugataḥ | tṛtīyo vitarka-vicārābhyāṃ vikalo dvitayānugataḥ | caturtho vitarka-vicārānandair vikalo 'smitā-mātra iti caturavastho 'yaṃ samprajñāta iti | evaṃ sa-vitarkaḥ sa-vicāraḥ sānandaḥ sāsmitaś ca samādhir antardhānādi-siddhi-hetutayā mukti-hetu-samādhi-virodhitvād dheya eva mumukṣubhiḥ | grahītṛ-grahaṇayor api citta-vṛtti-viṣayatā-daśāyāṃ grāhya-koṭau nikṣepād dheyopādeya-vibhāga-kathanāya grāhya-samāpattir eva vivṛtā sūtra-kāreṇa | catur-vidhā hi grāhya-samāpattiḥ sthūla-grāhya-gocarā dvividhā sa-vitarkā nirvitarkā ca | sūkṣma-grāhya-gocarāpi dvivdihā sa-vicārā nirvikārā ca | tatra śabdārtha-jñāna-vikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] śabdārtha-jñāna-vikalpa-sambhinnā sthūlārthāvabhāsa-rūpā savitarkā samāpattiḥ sthūla-gocarā savikalpaka-vṛttir ity arthaḥ |

smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā [YogaS 1.43] tasminn eva sthūla ālambane śabdārtha-smṛti-pravilaye pratyudita-spaṣṭa-grāhyākāra-pratibhāsitayā nyag-bhūta-jñānāṃśatvena svarūpa-śūnyeva nirvitarkā samāpattiḥ sthūla-gocarā nirvikalpaka-vṛttir ity arthaḥ | etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā [YogaS 1.44] sūkṣmas tan-mātrādir viṣayo yasyāḥ sā sūkṣma-viṣayā samāpattir dvividhā sa-vicārā nirvicārā ca savikalpaka-nirvikalpaka-bhedena | etayaiva savitarkayā nirvitarkayā ca sthūla-viṣayayā samāpattyā vyākhyātā | śabdārtha-jñāna-vikalpa-sahitatvena deśa-kāla-dharmādy-avacchinnaḥ sūkṣmo 'rthaḥ pratibhāti yasyāṃ sā sa-vicārā | sa-vicāra-nirvicārayoḥ sūkṣma-viṣayatva-viśeṣaṇāt savitarka-nirvitarkayoḥ sthūla-viṣayatvam arthād vyākhyātam | sūkṣma-viṣayatvaṃ cāliṅga-paryavasānam [YogaS 1.45] sa-vicārāyā nirvicārāyāś ca samāpatter yat sūkṣma-viṣayatvam uktaṃ tad-aliṅga-paryantaṃ draṣṭavyam | tena sānanda-sāsmitayor grahitṛ-grahaṇa-samāpattyor api grāhya-samāpattāv evāntar-bhāva ity arthaḥ | tathā hi - pārthivasyāṇor gandha-tanmātraṃ sūkṣmo viṣayaḥ | āpasyāpi rasa-tanmātraṃ, taijasasya rūpa-tanmātram, vāyavīyasya sparśa-tanmātraṃ, nabhasaḥ śabda-tanmātraṃ, teṣām ahaṅkāras tasya liṅga-mātraṃ mahat-tattvaṃ tasyāpy aliṅgaṃ pradhānaṃ sūkṣmo viṣayaḥ | saptānām api prakṛtīnāṃ pradhāna eva sūkṣmatā-viśrāntes tat-paryantam eva sūkṣma-viṣayatvam uktam | yadyapi pradhānād api puruṣaḥ sūkṣmo 'sti tathāpy anvayi-kāraṇatvābhāvāt tasya sarvānvayi-kāraṇe pradhāna eva niratiśayaṃ saukṣmyaṃ vyākhyātam | puruṣas tu nimitta-kāraṇaṃ sad api nānanvayi-kāraṇatvena sūkṣmatām arhati | anvayi-kāraṇatva-vivakṣāyāṃ tu puruṣo 'pi sūkṣmo bhavaty eveti draṣṭavyam | tā eva sa-bījaḥ samādhiḥ [YogaS 1.46] tāś catasraḥ samāpattayo grāhyeṇa bījena saha vartanta iti sa-bījaḥ samādhir vitarka-vicārānandāsmitānugamāt samprajñāta iti prāg uktaḥ | sthūle 'rthe sa-vitarko nirvitarkaḥ | sūkṣme 'rthe sa-vicāro nirvicāra iti |

tatrāntimasya phalam ucyate -- nirvicāra-vaiśāradye 'dhyātma-prasādaḥ [YogaS 1.47] sthūla-viṣayatve tulye 'pi sa-vitarkaṃ śabdārtha-jñāna-vikalpa-saṅkīrṇam apekṣya tad-rahitasya nirvikalpaka-rūpasya nirvitarkasya prādhānyam | tataḥ sūkṣma-viṣayasya sa-vikalpaka-pratibhāsa-rūpasya sa-vicārasya | tato 'pi sūkṣma-viṣayasya nirvikalpaka-pratibhāsa-rūpasya nirvicārasya prādhānyam | tatra pūrveṣāṃ trayāṇāṃ nirvicārārthatvān nirvicāra-phalenaiva phalavattvam | nirvicārasya tu prakṛṣṭābhyāsa-balād vaiśāradye rajas-tamo-nabhibhūta-sattvodreke saty adhyātma-prasādaḥ kleśa-vāsanā-rahitasya cittasya bhūtārtha-viṣayaḥ kramānanurodhī sphuṭaḥ prajñālokaḥ prādurbhavati | tathā ca bhāṣyam -

prajñā-prasādam āruhya aśocyaḥ śocato janān |
bhūmiṣṭhān iva śailasthaḥ sarvān prājño 'nupaśyati || iti |

ṛtaṃbharā tatra prajñā [YogaS 1.48] tatra tasmin prajñā-prasāde sati samāhita-cittasya yogino yā prajñā jāyate sā ṛtam-bharā | ṛtaṃ satyam eva bibharti na tatra viparyāsa-gandho 'py astīti yogikyeveyaṃ samākhyā | sā cottamo yogaḥ | tathā ca bhāṣyam -

āgamenānumānena dhyānābhyāsa-rasena ca |
tridhā prakalpayan prajñāṃ labhate yogam uttamam || iti |

sā tu śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS 1.49] | śrutam āgama-vijñānānaṃ tat-sāmānya-viṣayam eva | na hi viśeṣeṇa saha kasyacic chabdasya saṅgatir grahītuṃ śakyate | tathānumānaṃ sāmānya-viṣayam eva | na hi viśeṣeṇa saha kasyacid vyāptir grahītuṃ śakyate | tasmāc chrutānumāna-viṣayo na viśeṣaḥ kaścid asti | na cāsya sūkṣma-vyavahita-viprakṛṣṭasya vastuno loka-pratyakṣeṇa grahaṇam asti | kiṃ tu samādhi-prajñā-nirgrāhya eva sa viśeṣo bhavati bhūta-sūkṣma-gato vā puruṣa-gato vā | tasmān nirvicāra-vaiśāradya-samudbhavāyāṃ śrutānumāna-vilakṣaṇāyāṃ sūkṣma-vyavahita-prakṛṣṭa-sarva-viśeṣa-viṣayāyāmṛtaṃbharāyām eva prajñāyāṃ yoginā mahān prayatna āstheya ity arthaḥ |

nanu kṣipta-mūḍha-vikṣiptākhya-vyutthāna-saṃskārāṇām ekāgratāyām api sa-vitarka-nirvitarka-sa-vicāra-janānāṃ saṃskārāṇāṃ sad-bhāvāt taiś cālyamānasya cittasya kathaṃ nirvicāra-vaiśāradya-pūrvakādhyātma-prasāda-labhya-rtambharā prajñā pratiṣṭhitā syād ata āha -- taj-jaḥ saṃskāro 'nya-saṃskāra-pratibandhī [YogaS 1.50] tayā ṛtambharayā prajñayā janito yaḥ saṃskāraḥ sa tattva-viṣayayā prajñayā janitatvena balavattvād anyān vyutthānajān samādhijāṃś ca saṃskārān atattva-viṣaya-prajñā-janitatvena durbalān pratibadhnāti sva-kāryākṣamān karoti nāśyatīti vā | teṣāṃ saṃskārāṇām abhibhavāt tat-prabhavāḥ pratyayā na bhavanti | tataḥ samādhir upatiṣṭhate | tataḥ samādhijā prajñā | tataḥ prajñā-kṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo vardhate | tataś ca prajñā | taataś ca saṃskārā iti |

nanu bhavatu vyutthāna-saṃskārāṇām atattva-viṣaya-prajñā-janitānāṃ tattva-mātra-viṣaya-samprajñāta-samādhi-prajñā-prabhavaiḥ saṃskāraiḥ pratibandhas teṣāṃ tu saṃskārāṇāṃ pratibandhakābhāvād ekāgra-bhūmāv eva sa-bījaḥ samādhiḥ syān na tu nirbījo nirodha-bhūmāv iti tatrāha -- tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya samādher ekāgra-bhūmijasya | api-śabdāt kṣipta-mūḍha-vikṣiptānām api nirodhe yogi-prayatna-viśeṣeṇa vilaye sati sarva-nirodhāt samādheḥ samādhijasya saṃskārasyāpi nirodhān nirbījo nirālambano 'saṃprajñāta-samādhir bhavati | sa ca sopāyaḥ prāk sūtritaḥ -- virāma-pratyayābhyāsa-pūrvaḥ saṃskāra-śeṣo 'nyaḥ [YogaS 1.18] iti | viramyate 'neneti virāmo vitarka-vicārānandāsmitādi-rūpa-cintā-tyāgaḥ | tasya pratyayaḥ kāraṇaṃ paraṃ vairāgyam iti yāvat | virāmaś cāsau pratyayaś citta-vṛtti-viśeṣa iti vā | tasyābhyāsaḥ paunaḥpunyena cetasi niveśanaṃ tad eva pūrvaṃ kāraṇaṃ yasya sa tathā saṃskāra-mātra-śeṣaḥ sarvathā nivṛttiko 'nyaḥ pūrvoktāt sa-bījād vilakṣaṇo nirbījo 'saṃprajñāta-samādhir ity arthaḥ | asamprajñātasya hi samādher dvāv upāyāv uktāv abhyāso vairāgyaṃ ca | tatra sālambanatvād abhyāsasya na nirālambana-samādhi-hetutvaṃ ghaṭata iti nirālambanaṃ paraṃ vairāgyam eva hetutvenocyate |

abhyāsas tu samprajñāta-samādhi-dvārā praṇāḍyopayujyate | tad uktaṃ -- trayam antaraṅgaṃ pūrvebhyaḥ [YogaS 3.7] | dhāraṇā-dhyāna-samādhi-rūpaṃ sādhana-trayaṃ yama-niyamāsana-prāṇāyāma-pratyāhāra-rūpa-sādhana-pañcakāpekṣayā sa-bījasya samādher antaraṅgaṃ sādhanam | sādhana-koṭau ca samādhi-śabdenābhyāsa evocyate | mukhyasya samādheḥ sādhyatvāt | tad api bahiraṅgaṃ nirbījasya [YogaS 3.8] | nirbījasya tu samādhes tad api trayaṃ bahiraṅgaṃ paramparayopakāri tasya tu paraṃ vairāgyam evāntaraṅgam ity arthaḥ |

ayam api dvividho bhava-pratyaya upāya-pratyayaś ca | bhava-pratyayo videha-prakṛti-layānām [YogaS 1.19] | videhānāṃ sānandānāṃ prakṛti-layānāṃ ca sāsmitānāṃ daivānāṃ prāg-vyākhyātānāṃ janma-viśeṣād auṣadhi-viśeṣān mantra-viśeṣāt tapo-viśeṣād vā yaḥ samādhiḥ sa bhava-pratyayaḥ | bhavaḥ saṃsāra ātmānātma-vivekābhāva-rūpaḥ pratyayaḥ kāraṇaṃ yasya sa tathā | janma-mātra-hetuko vā pakṣiṇām ākāśa-gamanavat | punaḥ saṃsāra-hetutvān mumukṣubhir heya ity arthaḥ | śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka itareṣām [YogaS 1.20] | janmauṣadhi-mantra-tapaḥ-siddha-vyatiriktānām ātmānātma-viveka-darśināṃ tu yaḥ samādhiḥ sa śraddhā-pūrvakaḥ | śraddhādayaḥ pūrva upāyā yasya sa tathā | upāya-pratyaya ity arthaḥ |

teṣu śraddhā yoga-viṣaye cetasaḥ prasādaḥ | sā hi jananīva yoginaṃ pāti | tataḥ śraddadhānasya vivekārthino vīryam utsāha upajāyate | samupajāta-vīryasya pāścātyāsu bhūmiṣu smṛtir utpadyate | tat-smaraṇāc ca cittam anākulaṃ sat samādhīyate | samādhir atraikāgratā | samāhita-cittasya prajñā bhāvya-gocarā vivekena jāyate | tad-abhyāsāt parāc ca vairāgyād bhavaty asamprajñātaḥ samādhir mumukṣūṇām ity arthaḥ | pratikṣaṇa-pariṇāmino hi bhāvā ṛte citi-śakteḥ iti nyāyena tasyām api sarva-vṛtti-nirodhāvasthāyāṃ citta-pariṇāma-pravāhas taj-janya-saṃskāra-pravāhaś ca bhavaty evety abhipretya saṃskāra-viśeṣa ity uktam |

tasya ca saṃskārasya prayojanam uktam -- tataḥ praśānta-vāhitā saṃskārāt [YogaS 3.10] iti | praśānta-vāhitā nāmāvṛttikasya cittasya nirindhanāgnivat pratiloma-pariṇāmenopaśamaḥ | yathā samid-ājyādy-āhuti-prakṣepe vahnir uttarottara-vṛddhyā prajvalati, samid-ādi-kṣaye tu prathama-kṣaṇe kiṃcic chāmyati | uttarottara-kṣaṇeṣu tv adhikam adhikaṃ śāmyatīti krameṇa śāntir vardhate | tathā niruddha-cittasyottarottarādhikaḥ praśamaḥ pravahati | tatra pūrva-praśama-janitaḥ saṃskāra evottarottara-praśamasya kāraṇam | tadā ca nirindhanāgnivac cittaṃ krameṇopaśāmyad-vyutthāna-samādhi-nirodha-saṃskāraiḥ saha svasyāṃ prakṛtau līyate | tadā ca samādhi-paripāka-prabhavena vedānta-vākyajena samyag-darśanenāvidyāyāṃ nivṛttāyāṃ tad-dhetuka-dṛg-dṛśya-saṃyogābhāvād vṛttau pañca-vidhāyām api nivṛttāyāṃ svarūpa-pratiṣṭhaḥ puruṣaḥ śuddhaḥ kevalo mukta ity ucyate |

tad uktaṃ -- tadā draṣṭuḥ svarūpe 'vasthānam [YogaS 1.3] iti | tadā sarva-vṛtti-nirodhe | vṛtti-daśāyāṃ tu nityāpariṇāmi-caitanya-rūpatvena tasya sarvadām śuddhatve 'py anādinā dṛśya-saṃyogenāvidyakenāntaḥkaraṇa-tādātmyādhyāsād antaḥkaraṇa-vṛtti-sārūpyaṃ prāpnuvan nabhoktāpi bhokteva duḥkhānāṃ bhavati |

tad uktaṃ -- vṛtti-sārūpyam itaratra [YogaS 4] | itaratra vṛtti-prādurbhāve | etad eva vivṛttaṃ draṣṭṛ-dṛśyoparaktaṃ cittaṃ sarvārtham [YogaS 4.23] cittam eva draṣṭṛ-dṛśyoparaktaṃ viṣayi-viṣaya-nirbhāsaṃ cetanācetana-svarūpāpannaṃ viṣayātmakam apy aviṣayātmakam ivācetanam api cetanam iva sphaṭika-maṇi-kalpaṃ sarvārtham ity ucyate | tad anena citta-sārūpyeṇa bhrāntāḥ kecit tad eva cetanam ity āhuḥ | tad asaṃkhyeya-vāsanā-citram api parārthaṃ saṃhatya-kāritvāt [YogaS 4.24] | yasya bhogāpavargārthaṃ tat sa eva paraś cetano 'saṃhataḥ puruṣo na tu ghaṭādivat saṃhatya-kāri cittaṃ cetanam ity arthaḥ | evaṃ ca viśeṣa-darśina ātma-bhāva-bhāvanā-vinivṛttiḥ [YogaS 4.25] | evaṃ yo 'ntaḥ-karaṇa-puruṣayor viśeṣa-darśī tasya yāntaḥ-karaṇe prāg-aviveka-vaśād ātma-bhāva-bhāvanāsīt sā nivartate | bheda-darśane saty abheda-bhramānupapatteḥ |

sattva-puruṣayor viśeṣa-darśanaṃ ca bhagavad-arpita-niṣkāma-karma-sādhyam | tal-liṅgaṃ ca yoga-bhāṣye darśitam | yathā prāvṛṣi tṛṇāṅkurasyodbhedena tad-bīja-sattānumīyate thatā mokṣa-mārga-śravaṇena siddhānta-ruci-vaśād yasya lomaharṣāśru-pātau dṛśyete tatrāpy asti viśeṣa-darśana-bījam apavarga-mārgīyaṃ karmābhinirvartitam ity anumīyate | yasya tu tādṛśaṃ karma-bījaṃ nāsti tasya mokṣa-mārga-śravaṇe pūrva-pakṣa-yuktiṣu rucir bhavaty aruciś ca siddhānta-yuktiṣu | tasya ko 'ham āsaṃ katham aham āsam ity ādir ātma-bhāva-bhāvanā svābhāvikī pravartate | sā tu viśeṣa-darśino nivartata iti |

evaṃ sati kiṃ syād iti tad āha -- tadā viveka-nimnaṃ kaivalya-prāg-bhāraṃ cittam [YogaS 4.26] | nimnaṃ jala-pravahaṇa-yogyo nīca-deśaḥ | prāg-bhāras tad-ayogya ucca-pradeśaḥ | cittaṃ ca sarvadā pravartamāna-vṛtti-pravāheṇa pravahaj-jala-tulyaṃ tat prāg-ātmānātmāviveka-rūpa-vimārga-vāhi-viṣaya-bhoga-paryantam asyāsīt | adhunā tv ātmānātma-viveka-mārga-vāhi-kaivalya-paryantaṃ sampadyata iti | asmiṃś ca viveka-vāhini citte ye 'ntarāyās te sa-hetukā nivartanīyā ity āha sūtrābhyām -- tac-chidreṣu pratyayāntarāṇi saṃskārebhyaḥ | hānam eṣāṃ kleśavad uktam [YogaS 4.27-8] | tasmin viveka-vāhini citte chidreṣv antarāleṣu pratyayāntarāṇi vyutthāna-rūpāṇy ahaṃ mamety evaṃrūpāṇi vyutthānānubhavajebhyaḥ saṃskārebhyaḥ kṣīyamāṇbhyo 'pi prādurbhavanti | eṣāṃ ca saṃskārāṇāṃ kleśānām iva hānam uktam | yathā kleśā avidyādayo jñānāgninā dagdha-bīja-bhāvā ca punaś citta-bhūmau prarohaṃ prāpnuvanti tathā jñānāgninā dagdha-bīja-bhāvāḥ saṃskārāḥ pratyayāntarāṇi na praroḍhum arhanti | jñānāgni-saṃskārās tu yāvac cittam anuśerata iti |

evaṃ ca pratyayāntarānudayena viveka-vāhini citte sthirībhūte sati prasaṃkhyāne 'py akusīdasya sarvathāviveka-khyāter dharma-meghaḥ samādhiḥ [YogaS 4.29] prasaṅkhyānaṃ sattva-puruṣānyatā-khyātiḥ śuddhātma-jñānam iti yāvat | tatra buddheḥ sāttvike pariṇāme kṛta-saṃyamasya sarveṣāṃ guṇa-pariṇāmānāṃ svāmivad ākramaṇaṃ sarvādhiṣṭhātṛtvaṃ teṣām eva ca śāntoditāvyapadeśya-dharmitvena sthitānāṃ yathāvad viveka-jñānaṃ sarva-jñātṛtvaṃ ca viśokā nāma siddhiḥ phalaṃ tad-vairāgyāc ca kaivalyam uktaṃ -- sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātṛtvaṃ sarva-jñātṛtvaṃ ca [YogaS 3.49] sattva-puruṣayoḥ śuddhi-sāmye kaivalyam [YogaS 3.55] iti sūtrābhyām | tad etad ucyate tasmin prasaṅkhyāne saty apy akusīdasya phalam alipsoḥ pratyayāntarāṇām anudaye sarva-prakārair viveka-khyāteḥ paripoṣād dharma-meghaḥ samādhir bhavati |

ijyācāra-damāhiṃsā-dāna-svādhyāya-karmaṇām |
ayaṃ tu paramo dharmo yad yogenātma-darśanam || iti smṛteḥ ||

dharmaṃ pratyag-brahmaikya-sākṣātkāraṃ mehati siñcatīti dharma-meghas tattva-sākṣātkāra-hetur ity arthaḥ | tataḥ kleśa-karma-nivṛttiḥ | tato dharma-meghāt samādher dharmād vā kleśānāṃ pañca-vidhānām avidyāsmitā-rāga-dveṣābhiniveśānāṃ karmaṇāṃ ca kṛṣṇa-śuklakṛṣṇa-śukla-bhedena trividhānām avidyā-mūlānām avidyā-kṣaye bīja-kṣayād ātyantikī nivṛttiḥ kaivalyaṃ bhavati | kāraṇa-nivṛttyā kārya-nivṛtter ātyantikyā ucitatvād ity arthaḥ |

evaṃ sthite yuñjann eva sadātmānam ity anena samprajñātaḥ samādhir ekāgra-bhūmāv uktaḥ | niyata-mānasa ity anena tat-phala-bhūto 'samprajñāta-samādhir nirodha-bhūmāv uktaḥ | śāntim iti nirodha-samādhija-saṃskāra-phala-bhūtā praśānta-vāhitā | nirvāṇa-paramam iti dharma-meghasya samādhes tattva-jñāna-dvārā kaivalya-hetutvaṃ, mat-saṃsthām ity anenaupaniṣadābhimataṃ kaivalyaṃ darśitam | yasmād evaṃ mahā-phalo yogas tasmāt taṃ mahatā prayatnena sampādayed ity abhiprāyaḥ ||15||

viśvanāthaḥ : ātmānaṃ mano yuñjan dhyāna-yoga-yuktaṃ kurvan | yato niyata-mānaso viṣayoparata-cittaḥ | nirvāṇo mokṣa eva paramaḥ prāpyo yasyāṃ mayy eva nirviśeṣa-brahmaṇi samyak sthā sthitir yasyāṃ tāṃ śāntiṃ saṃsāroparatiṃ prāpnoti ||15||

baladevaḥ : evam āsīnasya kiṃ syāt tad āha yuñjann iti | yogī sadā pratidinam ātmānaṃ yuñjann arpayan | niyata-mānasaḥ mat-sparśa-pariśuddhatayā niyataṃ niścalaṃ mānasaṃ cittaṃ yasya sa, mat-saṃsthāṃ mad-adhīnāṃ nirvāṇa-paramāṃ śāntim adhigacchati labhate | tam eva viditvātimṛtyum eti [ŚvetU 3.8] ity ādi śravaṇāt | nirvāṇa-paramāṃ mokṣāvadhikām iti siddhayo 'pi yoga-phalānīty uktam ||15||

__________________________________________________________

BhG 6.16

nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ |
na cātisvapna-śīlasya jāgrato naiva cārjuna ||16||

śrīdharaḥ : yogābhyāsa-niṣṭhasyāhārādi-niyamam āha nātyaśanata iti dvyābhyām | atyantam adhikaṃ bhuñjānasya ekāntam atyantam abhuñjānasyāpi yogaḥ samādhir na bhavati | tathātinidrā-śīlasyātijāgrataś ca yogo naivāsti ||16||

madhusūdanaḥ : evaṃ yogābhyāsa-niṣṭhasyāhārādi-niyamam āha nātyaśanata iti dvyābhyām | yad bhuktaṃ sajjīryati śarīrasya ca kārya-kṣamatāṃ sampādayati tad-ātma-saṃmitam annaṃ tad atikramya lobhenādhikam aśnato na yogo 'sti ajīrṇa-doṣeṇa vyādhi-pīḍitatvāt | na caikāntam anaśnato yogo 'sti | anāhārād atyalpāhārād vā rasa-poṣaṇābhāvena śarīrasya kāryākṣamatvāt | yad u ha vā ātma-saṃmitam annaṃ tad avati tan na hinasti yad bhūyo hinasti tad yat kanīyo 'nnaṃ na tad avati [ŚatapathaB 9.2.1.2] iti śatapatha-śruteḥ | tasmād yogī nātma-saṃmitād annād adhikaṃ nyūnaṃ vāśnīyād ity arthaḥ |

athavā -
pūrayed aśanenārdhaṃ tṛtīyam udakena tu |
vāyoḥ saṅcaraṇārthaṃ tu caturtham avaśeṣayet ||

ity ādi yoga-śāstrokta-parimāṇād adhikaṃ nyūnaṃ vāśnato yogo na sampadyata ity arthaḥ | tathātinidrā-śīlasyātijāgrataś ca yogo naivāsti he 'rjuna sāvadhāo bhavety abhiprāyaḥ | yathā mārkaṇḍeya-purāṇe -

nādhmātaḥ kṣudhitaḥ śrānto na ca vyākula-cetanaḥ |
yuñjīta yogaṃ rājendra yogī siddhy-artham ātmanaḥ ||
nātīśīte na caivoṣṇe na dvandve nānilānvite |
kāleṣv eteṣu yuñjīta na yogaṃ dhyāna-tat-paraḥ || ity ādi ||16||

viśvanāthaḥ : yogābhyāsa-niṣṭhasya niyamam āha nātyaśanata iti dvyābhyām | atyaśnato 'dhikaṃ bhuñjānasya | yad uktaṃ -

pūrayed aśanenārdhaṃ tṛtīyam udakena tu |
vāyoḥ saṅcaraṇārthaṃ tu caturtham avaśeṣayet || iti ||16||

baladevaḥ : yogam abhyasyato bhojanādi-niyamam āha nātīti dvyābhyām | atyaśanam anatyaśanaṃ ca, atisvāpo 'tijāgaraś ca, yoga-virodhy-ativihārādi cottarāt ||16||

__________________________________________________________

BhG 6.17

yuktāhāra-vihārasya yukta-ceṣṭasya karmasu |
yukta-svapnāvabodhasya yogo bhavati duḥkha-hā ||17||

śrīdharaḥ : tarhi kathambhūtasya yogo bhavatīti ? ata āha - yuktāhāreti | yukto niyata āhāro vihāraś ca gatir yasya | karmasu kāryeṣu yuktā niyatā ceṣṭā yasya | yuktau niyatau svapnāvabodhau nidrā-jāgarau yasya | tasya duḥkha-nivartako yogo bhavati sidhyati ||17||

madhusūdanaḥ : evam āhārādi-niyama-virahiṇo yoga-vyatirekam uktvā tan-niyamavato yogānvayam āha yuktāhāra iti | āhriyata ity āhāro 'nnam | viharaṇaṃ vihāraḥ pāda-kramaḥ | tau yuktau niyata-parimāṇau yasya | tathānyeṣv api praṇava-japopaniṣad-āvartanādiṣu karmasu yuktā niyata-kālā ceṣṭā yasya | tathā svapno nidrā avabodho jāgaraṇaṃ tau yuktau niyata-kālau yasya tasya yogo bhavati | sādhana-pāṭavād ātma-samādhiḥ sidhyati nānyasya | evaṃ prayanta-viśeṣeṇa sampādito yogaḥ kiṃ-phala iti tatrāha duḥkhaheti | sarva-saṃsāra-duḥkha-kāraṇāvidyonmūlana-hetu-brahma-vidyotpādakatvāt sa-mūla-sarva-duḥkha-nivṛtti-hetur ity arthaḥ | atrāhārasya niyatatvam |

ardham aśanasya sa-vyañjanasya tṛtīyam udakasya tu |
vāyoḥ saṃcāraṇārthaṃ tu caturtham avaśeṣayet ||

ity ādi prāg uktam | vihārasya niyatatvaṃ yoganān na paraṃ gacched ity ādi | karmasu ceṣṭāyā niyatatvaṃ vāg-ādi-cāpala-parityāgaḥ | rātrer vibhāga-trayaṃ kṛtvā prathamānyayor jāgaraṇaṃ madhye svapanam iti svapnāvabodhayor niyata-kālatvam | evam anye 'pi yoga-śāstroktā niyamā draṣṭavyāḥ ||17||

viśvanāthaḥ : yukto niyata evāhāro bhojanaṃ vihāro gamanaṃ ca yasya tasya karmasu vyavahārika-pāramārthika-kṛtyeṣu yuktā niyatā eva ceṣṭā vāg-vyāpārādyā yasya tasya ||17||

baladevaḥ : yukteti | mitāhāra-vihārasya karmasu laukika-pāramārthika-kṛtyeṣu mita-vāgādi-vyāpārasya mita-svāpa-jāgarasya ca sarva-duḥkha-nāśako yogo bhavati tasmād yogī tathā tathā vartate ||17||

__________________________________________________________

BhG 6.18

yadā viniyataṃ cittam ātmany evāvatiṣṭhate |
niḥspṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā ||18||

śrīdharaḥ : kadā niṣpanna-yogaḥ puruṣo bhavatīty apekṣāyām āha yadeti | viniyataṃ viśeṣeṇa niruddhaṃ sac-cittam ātmany eva yadā niścalaṃ tiṣṭhati | kiṃ ca sarva-kāmebhya aihikāmuṣmika-bhogebhyo niḥspṛho vigata-tṛṣṇo bhavati | tadā muktaḥ prāpta-yoga ity ucyate ||18||

madhusūdanaḥ : evam ekāgra-bhūmau samprajñātaṃ samādhim abhidhāya nirodha-bhūmāv asamprajñātaṃ samādhiṃ vaktum upakramate yadeti | yadā yasmin kāle para-vairāgya-vaśād viniyataṃ viśeṣeṇa niyataṃ sarva-vṛtti-śūnyatām āpāditaṃ cittaṃ vigata-rajas-tamaskam antaḥkaraṇa-sattvaṃ svacchatvāt sarva-viṣayākāra-grahaṇa-samartham api sarvato-niruddha-vṛttikatvād ātmany eva pratyak citi anātmānuparakte vṛtti-rāhitye 'pi svataḥ-siddhasyātmākārasya vārayitum aśakyatvāc citer eva prādhānyān nyag-bhūtaṃ sad avatiṣṭhate niścalaṃ bhavati | tadā tasmin sarva-vṛtti-nirodha-kāle yuktaḥ samāhita ity ucyate | kaḥ ? yaḥ sarva-kāmebhyo niḥspṛhaḥ | nirgatā doṣa-darśanena sarvebhyo dṛṣṭādṛṣṭa-viṣayebhyaḥ kāmebhyaḥ spṛhā tṛṣṇā yasyeti paraṃ vairāgyam asamprajñāta-samādher antaraṅgaṃ sādhanam uktam | tathā ca vyākhyātaṃ prāk ||18||

viśvanāthaḥ :yogī niṣpanna-yogaḥ kadā bhaved ity ākāṅkṣāyām āha yadeti | viniyataṃ niruddhaṃ cittam ātmani svasminn evāvatiṣṭhate niścalī-bhavatīty arthaḥ ||18||

baladevaḥ : yogī niṣpanna-yogaḥ kadā syād ity apekṣāyām āha yadeti | yogam abhyasyato yoginaś cittam yadā viniyataṃ niruddhaṃ sadātmany eva svasminn evāvasthitaṃ sthiraṃ bhavati, tad-ātmetara-sarva-spṛhā-śūnyo yukto niṣpanna-yogaḥ kathyate ||18||

__________________________________________________________

BhG 6.19

yathā dīpo nivāta-stho neṅgate sopamā smṛtā |
yogino yata- cittasya yuñjato yogam ātmanaḥ ||19||

śrīdharaḥ : ātmaikyākāratayāvasthitasya cittasyopamānam āha yatheti | vāta-śūnye deśe sthito dīpo yathā neṅgate na vicalati | sopamā dṛṣṭāntaḥ | kasya ? ātma-viṣayaṃ yogaṃ yuñjato 'bhyasyato yoginaḥ | yataṃ niyataṃ cittaṃ yasya tasya niṣkampatayā prakāśakatayā cācañcalaṃ tac cittaṃ tadvat tiṣṭhatīty arthaḥ ||19||

madhusūdanaḥ : samādhau nivṛttikasya cittasyopamānam āha yatheti | dīpa-calana-hetunā vātena rahite deśe sthito dīpo yathā calana-hetv-abhāvān neṅgate na calati, sopamā smṛtā sa dṛṣṭāntaś cintito yogajñaiḥ | kasya ? yogina ekāgra-bhūmau samprajñāta-samādhi-mato 'bhyāsa-pāṭavād yata-cittasya niruddha-sarva-citta-vṛtter asamprajñāta-samādhi-rūpaṃ yogaṃ nirodha-bhūmau yuñjato 'nutiṣṭhato ya ātmāntaḥkaraṇaṃ tasya niścalatayā sattvodrekeṇa prakāśakatayā ca niścalo dīpo dṛṣṭānta ity arthaḥ |

ātmano yogaṃ yuñjata iti vyākhyāne dārṣṭāntikālābhaḥ sarvāvasthasyāpi cittasya sarvadātmākāratayātma-pada-vaiyarthyaṃ ca | na hi yogenātmākāratā cittasya sampādyate, kintu svata evātmākārasya sato 'nātmākāratā nivartyata iti | tasmād dārṣṭāntika-pratipādanārtham evātma-padam | yata-cittasyeti bhāva-paro nirdeśaḥ karma-dhārayo vā yatasya cittasyety arthaḥ ||19||

viśvanāthaḥ : nivāta-stho nirvāta-deśa-sthito dīpo neṅgate na calati yaḥ sa eva dīpa upamā yathā yathāvad ity arthaḥ | so 'ci lope cet pāda-pūraṇam [Pāṇ 6.1.134] iti sandhiḥ | kasyopamā ity ata āha yogina iti |

baladevaḥ : tadā yogī kīdṛśo bhavatīty apekṣāyām āha yatheti | nirvāta-deśa-stho dīpo neṅgate na calati niścalaḥ sa-prabhas tiṣṭhati sa dīpo yathā yathāvad upamā yogajñaiḥ smṛtā cintitā | sopamety atra so 'ci lope cet pāda-pūraṇam [Pāṇ 6.1.134] iti sūtrāt sandhiḥ | upamā-śabdenopamānaṃ bodhyam | kasyety āha yogina iti | yata-cittasya niruddha-sarva-citta-vṛtter ātmano yogaṃ dhyānaṃ yuñjato 'nutiṣṭhataḥ | nivṛtta-sakaletara-citta-vṛttir abhyudita-jñāna-yogī niścala-sa-pradīpa-sadṛśo bhavatīti ||19||

__________________________________________________________

BhG 6.20-23

yatroparamate cittaṃ niruddhaṃ yoga-sevayā |
yatra caivātmanātmānaṃ paśyann ātmani tuṣyati ||20|
sukham ātyantikaṃ yat tad buddhi-grāhyam atīndriyam |
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ ||21||
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇāpi vicālyate ||22||
taṃ vidyād duḥkha-saṃyoga-viyogaṃ yoga-saṃjñitam |
sa niścayena yoktavyo yogo 'nirviṇṇa-cetasā ||23||

śrīdharaḥ : yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava [Gītā 6.2] ity ādau karmaiva yoga-śabdenoktam | nātyaśnatas tu yogo 'sti [Gītā 6.16] ity ādau tu samādhir yoga-śabdenoktaḥ | tatra mukhyo yogaḥ ka ity apekṣāyāṃ samādhim eva svarūpataḥ phalataś ca lakṣayan sa eva mukhyo yoga ity āha yatreti sārdhais tribhiḥ | yatra yasmin avasthā-viśeṣe yogābhyāsena niruddhaṃ cittam uparataṃ bhavatīti yogasya svarūpa-lakṣaṇam uktam | tathā ca pātañjalaṃ sūtram yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | iṣṭa-prāpti-lakṣaṇena phalena tam eva lakṣayati | yatra ca yasminn avasthā-viśeṣe | ātmanā śuddhena manasā ātmānam eva paśyati na tu dehādi | paśyaṃś cātmany eva tuṣyati | na tu viṣayeṣu | yatrety ādīnāṃ yac-chandānāṃ taṃ yoga-saṃjñitaṃ vidyād iti caturthena ślokenānvayaḥ ||20|

ātmany eva toṣe hetum āha sukham iti | yatra yasminn avasthā-viśeṣe yat tat kim api niratiśayam ātyantikaṃ nityaṃ sukhaṃ vetti | nanu tadā viṣayendriya-sambandhābhāvāt kutaḥ sukhaṃ syāt ? tatrāha atīndriyaṃ viṣayendriya-sambandhātītam | kevalaṃ buddhyaivātmākāratayā grāhyam | ataeva ca yatra sthitaḥ saṃs tattvata ātma-svarūpān naiva calati ||21||

acalatvam evopapādayati yam iti | yam ātma-sukha-rūpaṃ lābhaṃ labdhvā tato 'dhikam aparaṃ lābhaṃ na manyate | tasyaiva niratiśaya-sukhatvāt | yasmiṃś ca sthito mahatāpi śītoṣṇādi-duḥkhena na vicālyate nābhibhūyate | etenāniṣṭa-nivṛtti-phalenāpi yogasya lakṣaṇam uktaṃ draṣṭavyam ||22||

tam iti | ya evaṃ-bhūto 'vasthā-viśeṣas taṃ duḥkha-saṃyoga-viyogaṃ yoga-saṃjñitaṃ vidyāt | duḥkha-śabdena duḥkha-miśritaṃ vaiṣayikaṃ sukham api gṛhyate | duḥkhasya saṃyogena saṃsparśa-mātreṇāpi viyogo yasmin tam avasthā-viśeṣaṃ yoga-saṃjñitaṃ yoga-śabda-vācyaṃ jānīyāt | paramātmānā kṣetrajñasya yojanaṃ yogaḥ | yad vā duḥkha-saṃyogena viyoga eva śūre kātara-śabda-vad viruddha-lakṣaṇayā yoga ucyate | karmaṇi tu yoga-śabdas tad-upāyatvād aupacārika eveti bhāvaḥ |

yasmād evaṃ mahā-phalo yogas tasmāt sa eva yatnato 'bhyasanīya ity āha tam iti sārdhena | sa yogo niścayena śāstrācāryopadeśa-janitena nirveda-rahitena cetasā yoktavyaḥ | duḥkha-buddhyā prayatna-śaithilyaṃ nirvedaḥ ||23||

madhusūdanaḥ : evaṃ sāmānyena samādhim uktvā nirodha-samādhiṃ vistareṇa vivarītum ārambhate yatreti | yatra yasmin pariṇāma-viśeṣe yoga-sevayā yogābhyāsa-pāṭavena jāte sati niruddham eka-viṣayaka-vṛtti-pravāha-rūpām ekāgratāṃ tyaktvā nirindhanāgnivad upaśāmyan nirvṛttikatayā sarva-vṛtti-nirodha-rūpeṇa pariṇataṃ bhavati | yatra ca yasmiṃś ca pariṇāme sati ātmanā rajas-tamo 'nabhibhūta-śuddha-sattva-mātreṇāntaḥ-karaṇenātmānaṃ pratyak-caitanyaṃ paramātmābhinnaṃ sac-cid-ānanda-ghanam anantam advitīyaṃ paśyan vedānta-pramāṇajayā vṛttyā sākṣātkurvann ātmany eva paramānanda-ghane tuṣyati, na dehendriya-saṃghāte, na vā tad-bhogye 'nyatra | paramātma-darśane saty atuṣṭi-hetv-abhāvāt tuṣyaty eveti vā | tam antaḥ-karaṇa-pariṇāmaṃ sarva-citta-vṛtti-nirodha-rūpaṃ yogaṃ vidyād iti pareṇānvayaḥ | yatra kāla iti tu vyākhyānam asādhu tac-chabdānanvayāt ||20||

ātmany eva toṣe hetum āha sukham iti | yatra yasminn avasthā-viśeṣa ātyantikam anantaṃ niratiśayaṃ brahma-svarūpam atīndriyaṃ viṣayendriya-saṃyogānabhivyaṅgyaṃ buddhi-grāhyaṃ buddhyaiva rajas-tamo-mala-rahitayā sattva-mātra-vāhinyā grāhyaṃ sukhaṃ yogī vetti anubhavati | yatra ca sthito 'yaṃ vidvāṃs tattvata ātma-svarūpān naiva calati | taṃ yoga-saṃjñitaṃ vidyād iti pareṇānvayaḥ samānaḥ |

atrātyantikam iti brahma-sukha-svarūpa-kathanam | atīndriyam iti viṣaya-sukha-vyāvṛttiḥ | tasya viṣayendriya-saṃyoga-sāpekṣatvāt | buddhi-grāhyam iti sauṣupta-sukha-vyāvṛttiḥ suṣuptau buddher līnatvāt | samādhau nirvṛttikāyās tasyāḥ sattvāt | tad uktaṃ gauḍa-pādaiḥ - līyate tu suṣuptau tan nigṛhītaṃ na līyate iti | tathā ca śrūyate -

samādhi-nirdhūta-malasya cetaso
niveśitasyātmani yat sukhaṃ bhavet |
na śakyate varṇayituṃ girā tadā
yad etad antaḥ-karaṇena gṛhyate || iti |

antaḥkaraṇena niruddha-sarva-vṛttikenety arthaḥ | vṛttyā tu sukhāsvādanaṃ gauḍācāryais tatra pratiṣiddham - nāsvādayet sukhaṃ tatra niḥsaṅgaṃ prajñayā bhavet iti | mahad idaṃ samādhau sukham anubhavāmīti sa-vikalpa-vṛtti-rūpā prajñā sukhāsvādaḥ | taṃ vyutthāna-rūpatvena samādhi-virodhitvād yogī na kuryāt | ataevaitādṛśyā prajñayā saha saṅgaṃ parityajet tāṃ nirundhyād ity arthaḥ | nirvṛttikena tu cittena svarūpa-sukhānubhavas taiḥ pratipāditaḥ | svasthaṃ śāntaṃ sa-nirvāṇa-kathyaṃ sukham uttamam iti spaṣṭaṃ caitad upariṣṭhāt kariṣyate ||21||

yatra na caivāyaṃ sthitaś calati tattvata ity uktam upapādayati yaṃ labdhveti | yaṃ ca niratiśayātmaka-sukha-vyañjakaṃ nirvṛttika-cittāvasthā-viśeṣaṃ labdhvā santatābhyāsa-paripākena sampādyāparaṃ lābhaṃ tato 'dhikaṃ na manyate | kṛtaṃ kṛtyaṃ prāptaṃ prāpaṇīyam ity ātma-lābhāc ca paraṃ vidyate iti smṛteḥ | evaṃ viṣaya-bhoga-vāsanayā samādher vicalanaṃ nāstīty uktvā śīta-vāta-maśakādy-upadrava-nivāraṇārtham api tan nāstīty āha yasmin paramātma-sukha-maye nirvṛttika-cittāvasthā-viśeṣe sthito yogī guruṇā mahatā śastra-nipātādi-nimittena mahatāpi duḥkhena na vicālyate kim uta kṣudreṇety arthaḥ ||22||

yatroparamata ity ārabhya bahubhir viśeṣaṇair yo nivṛttikaḥ paramānandābhivyañjakaś cittāvasthā-viśeṣa uktas taṃ citta-vṛtti-nirodhaṃ citta-vṛtti-maya-sarva-duḥkha-virodhitvena duḥkha-viyogam eva santaṃ yoga-saṃjñitaṃ viyoga-śabdārtham api virodhi-lakṣaṇayā yoga-śabda-vācyaṃ vidyāj jānīyāc ca tu yoga-śabdānurodhāt kaṃcit sambandhaṃ pratipadyetety arthaḥ | tathā ca bhagavān patañjalir asūtrayat yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | yogo bhavati duḥkhahā [6.17] iti yat prāg uktaṃ tad etad upasaṃhṛtam |

evaṃ-bhūte yoge niścayānirvedayoḥ sādhanatva-vidhānāyāha sa niścayeneti | sa

yathokta-phalo yogo niścayena śāstrācārya-vacana-tātparya-viṣayo 'rthaḥ satya evety adhvayasāyena yoktavyo 'bhyasanīyaḥ | anirviṇṇa-cetasā etāvatāpi kālena yogo na siddhaḥ kim ataḥ paraṃ kaṣṭam ity anutāpo nirvedas tad-rahitena cetasā | iha janmani janmāntare vā setsyati kiṃ tvarayety evaṃ dhairyam uktena manasety arthaḥ | tad etad gauḍa-pādā udājahruḥ -

utseka udadher yadvat kuśāgreāika-bindunā |
manaso nigrahas tadvad bhaved aparikhedataḥ || iti |

utseka utsecanaṃ śoṣaṇādhvasyāyena jaloddharaṇam iti yāvat | atra sampradāya-vida ākhyāyikām ācakṣate | kasyacit kila pakṣiṇo 'ṇḍāni tīra-sthāni taraṅga-vegena sumudro 'pajahāra | sa ca samudraṃ śoṣayiṣāmy eveti pravṛttaḥ sva-mukhāgreṇaikaikaṃ jala-bindum upari pracikṣepa | tadā ca bahubhiḥ pakṣibhir bandhu-vargair vāryamāṇo 'pi naivopararāma | yadṛcchayā ca tatrāgatena nāradena nivārito 'py asmin janmani janmāntare vā yena kenāpy upāyena samudraṃ śoṣayiṣyāmy eveti pratijajñe | tataś ca daivānukūlyāt kṛpālur nārado garuḍaṃ tat-sāhāyyāya preṣayāmāsa | samudras tvaj-jñāti-droheṇa tvām avamanyata iti vacanena | tato garuḍa-pakṣa-vātena śuṣyan samudro bhītas tāny aṇḍāni tasmai pakṣiṇe pradadāv iti | evam akhedena mano-nirodhe parama-dharme pravartamānaṃ yoginam īśvaro 'nugṛhṇāti | tataś ca pakṣiṇa iva tasyābhimataṃ sidhyatīti bhāvaḥ ||23||

viśvanāthaḥ : nātyaśnatas tu yogo 'stīty ādau yoga-śabdena samādhir uktaḥ | sa ca saṃprajñāto 'saṃprajñātaś ca | sa-vitarka-sa-vicāra-bhedāt saṃprajñāto bahu-vidhaḥ | asaṃprajñāta-samādhi-rūpo yogaḥ kīdṛśa ity apekṣāyām āha yatrety-ādi-sārdhais tribhiḥ | yatra samādhau sati cittam uparamate vastu-mātram eva na spṛśatīty arthaḥ | tatra hetuḥ niruddham iti | tathā ca pātañjala-sūtram - yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti | yatrety-ādi-padānāṃ yoga-saṃjñitaṃ vidyād iti caturthenānvayaḥ | ātmanā paramātmākārāntaḥkaraṇenātmānaṃ paśyan tasmin tuṣyati | tatratyaṃ sukhaṃ prāpnoti | yad ātyantikaṃ sukhaṃ prasiddham | atīndriyaṃ viṣayendriya-samparka-rahitam | ataeva yatra sthitaḥ san tattvata ātma-svarūpān naiva calati, ataeva yaṃ lābhaṃ labdhvā tataḥ sakāśād aparaṃ lābham adhikaṃ na manyate | duḥkhasya saṃyogena sparśa-mātreṇāpi viyogo yasmin taṃ yoga-saṃjñtaṃ yoga-saṃjñāṃ prāptaṃ samādhiṃ vidyāt | yadyapi śīghraṃ na sidhyati tad apy ayaṃ me yogaḥ saṃsetsyaty eveti yo niścayas tena | anirviṇṇa-cetasaitāvatāpi kālena yogo na siddhaḥ | kim ataḥ paraṃ kaṣṭenety anutāpo nirvedas tad-rahitena cetasā | iha janmani janmāntare vā sidhyatu, kiṃ me tvarayeti dhairya-yuktena manasety arthaḥ | tad etad gauḍa-pādā udājahruḥ -

utseka udadher yadvat kuśāgreāika-bindunā |
manaso nigrahas tadvad bhaved aparikhedataḥ || iti |

utseka utsecanam | śoṣaṇādhyavasāyena jaloddharaṇam iti yāvat | atra kācid ākhyāyikāsti | kasyacit kila pakṣiṇo 'ṇḍāni tīra-sthitāni taraṅga-vegena sumudro jahāra | sa ca samudraṃ śoṣayiṣāmīty eveti pratijñāya sva-mukhāgreṇaikaikaṃ jala-bindum upari pracikṣepa | taṃ ca bahubhiḥ pakṣibhir bandhubhir yuktyā vāryamāṇo 'pi naivopararāma | yadṛcchayā ca tatrāgatena nāradena nivārito 'py asmin janmani janmāntare vā samudraṃ śoṣayiṣyāmy eveti tad-agre 'pi punaḥ pratijajñe | tataś ca daivānukūlyāt kṛpālur nārado garuḍaṃ tat-sāhāyyāya preṣayāmāsa | samudras tvadīya-jñāti-droheṇa tvām avamanyata iti vākyena | tato garuḍa-pakṣa-vātena śuṣyan samudro 'tibhītas tāny aṇḍāni tasmai pakṣiṇe dadāv iti |

evam eva śāstra-vacanāstikyena yoge jñāne bhaktau vā pravartamānam utsāhavantam adhyavasāyinaṃ janaṃ bhagavān evānugṛhṇātīti niścetavyam ||20-23||

baladevaḥ : nātyaśnata ity ādau yoga-śabdenoktaṃ samādhiṃ svarūpataḥ phalataś ca lakṣayati yatrety-ādi-sārdha-trayeṇa | yac-chabdānāṃ taṃ vidyād yoga-saṃjñitam ity uttareṇānvayaḥ | yogaysa sevayābhyāsena niruddhaṃ nivṛttetara-vṛttikaṃ cittaṃ yatroparamate mahat sukham etad iti sajjati | na tu dehādi paśyan viṣayeṣv iti citta-vṛtti-nirodhena svarūpeṇeṣṭa-prāpti-lakṣaṇena phalena ca yogo darśitaḥ | sukham iti | yatra samādhau yat tat prasiddham ātyantikaṃ nityaṃ sukhaṃ vetty anubhavati | atīndriyaṃ viṣayendriya-sambandha-rahitaṃ, buddhyātmākārayā grāhyam | ataeva yatra sthitas tattvata ātma-svarūpān naiva calati, yaṃ yogaṃ labdhvaiva tato 'paraṃ lābham adhikaṃ na manyate | guruṇā guṇavat putra-vicchedādinā na vicāyate tam iti | duḥkha-saṃyogasya viyogaḥ pradhvaṃso yatra taṃ yoga-saṃjñtaṃ samādhim ||20-23||
__________________________________________________________

BhG 6.24

saṃkalpa-prabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ |
manasaivendriya-grāmaṃ viniyamya samantataḥ ||24||

śrīdharaḥ : kiṃ ca saṅkalpeti | saṃkalpāt prabhavo yeṣāṃ tān yoga-pratikūlān sarvān kāmān aśeṣataḥ sa-vāsanāṃs tyaktvā manasaiva viṣaya-doṣa-darśinā sarvataḥ prasarantam indriya-samūhaṃ viśeṣeṇa niyamya | yogo yoktavya iti pūrveṇānvayaḥ ||24||

madhusūdanaḥ : kiṃ ca kṛtvā yogo 'bhyasnīyaḥ ? saṅkalpo duṣṭeṣv api viṣayeṣv aśobhanatvādarśanena śobhanādhyāsaḥ | tasmāc ca saṅkalpād idaṃ me syād idaṃ me syād ity evaṃ-rūpāḥ kāmāḥ prabhavanti | tān śobhanādhyāsa-prabhavān viṣayābhilāṣān vicāra-janyāśobhanatva-niścayena śobhanādhyāsa-bādhād dṛṣṭeṣu srak-candana-vanitādiṣv adṛṣṭeṣu cendra-loka-pārijātāpsaraḥ-prabhṛtiṣu śva-vānta-pāyasavat svata eva sarvān brahma-loka-paryantān aśeṣato niravaśeṣān savāsanāṃs tyaktvā, ataeva kāma-pūrvakatvād indirya-pravṛttes tad-apāye sati viveka-yuktena manasaivendriya-prāptaṃ cakṣur-ādi-karaṇa-samūhaṃ viniyamya samantataḥ sarvebhyo viṣayebhyaḥ pratyāhṛtya śanaiḥ śanair uparamed ity anvayaḥ ||24||

viśvanāthaḥ : etādṛśa-yogābhyāse pravṛttasya prāthamikaṃ kṛtyam antyaṃ ca kṛtyam āha saṅkalpeti dvābhyām | kāmāṃs tyaktveti prāthamikaṃ kṛtyam | na kiṃcid api cintayed ity antyaṃ kṛtyam ||24-25||

baladevaḥ : sa yogaḥ prārambha-daśāyāṃ niścayena prayatne kṛte saṃsetsyaty evety adhyavasāyena yoktavyo 'nuṣṭheyaḥ | ātmany ayogatva-mananaṃ nirvedas tad-rahitena cetasā hṛtāṇḍārṇava-śoṣakat-pakṣivat sotsāhenety arthaḥ | etādṛśaṃ yogam ārabhamāṇasya prāthamikaṃ kṛtyam āha saṅkalpeti | saṅkalpāt prabhavo yeṣāṃ tān yoga-virodhinaḥ kāmān viṣayān aśeṣataḥ sa-vāsanāṃs tyaktvā | sphuṭam anyat | manasā viṣaya-doṣa-darśinā ||24||

__________________________________________________________

BhG 6.25

śanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā |
ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet ||25||
śrīdharaḥ : yadi tu prāktana-karma-saṃskāreṇa mano vicalet tarhi dhāraṇayā sthirīkuryād ity āha śanair iti | dhṛtir dhāraṇā | tayā gṛhītayā vaśīkṛtayā buddhyā | ātma-saṃstham ātmany eva samyak sthitaṃ niścalaṃ manaḥ kṛtvoparamet | tac ca śanaiḥ śanair abhyāsa-krameṇa | na tu sahasā | uparama-svarūpam āha na kiṃcid api cintayet | niścale manasi svayam eva prakāśamāna-paramānanda-svarūpo bhūtvātma-dhyānād api nivartetety arthaḥ ||25||

madhusūdanaḥ : bhūmikā-jaya-krameṇa śanaiḥ śanair uparamet | dhṛti-dhairyam akhinnatā tayā gṛhītā yā buddhir avaśya-kartavyatā-niścaya-rūpā tayā yadā kadācid avaśyaṃ bhaviṣyaty eva yogaḥ kiṃ tvarayety evaṃ-rūpayā śanaiḥ śanair gurūpadiṣṭa-mārgeṇa mano nirundhyāt | etenānirveda-niścayau prāg uktau darśitau | tathā ca śrutiḥ -

yacched vāṅ-manasī prājñas
tad yacchej jñāna ātmani |
jñānam ātmani mahati niyacchet
tad yacchec chānta ātmani || [KaṭhU 1.3.13] iti |

vāg iti vācaṃ laukikīṃ vaidikīṃ ca manasi vyāpāravati niyacchet | nānudhyāyād bahūn śabdān vāco viglāpanaṃ hi tat [BAU 4.4.21] iti śruteḥ | vāg-vṛtti-nirodhena mano-vṛtti-mātra-śeṣo bhaved ity arthaḥ | cakṣur-ādi-nirodho 'py etasyāṃ bhūmau draṣṭavyaḥ | manasīti cchāndasaṃ dairghyam | tan manaḥ karmedriya-jñānendriya-sahakāri nana-vidha-vikalpa-sādhanaṃ karaṇaṃ jñāne jānātīti jñānam iti vyutpattyā jñātary ātmani jñātṛtvopādhāv ahaṅkāre niyacchet | mano-vyāpārān parityajyāhaṅkāra-mātraṃ pariśeṣayet | tac ca jñānaṃ jñātṛtvopādhim ahaṅkāram ātmani mahati mahat-tattve sarva-vyāpake niyacchet | dvividho hy ahaṅkāro viśeṣa-rūpaḥ sāmānya-rūpaś ceti | ayam aham etasya putra ity evaṃ vyaktam abhimanyamāno viśeṣa-rūpo vyaṣṭy-ahaṅkāraḥ | asmīty etāvan-mātram abhimanyamānaḥ sāmānya-rūpaḥ samaṣṭy-ahaṅkāraḥ | sa ca hiraṇyagarbho mahān ātmeti ca sarvānusyūtatvād ucyate | tābhyām ahaṅkārābhyāṃ vivikto nirupādhikaḥ śāntātmā sarvāntaś cid-eka-rasas tasmin mahāntam ātmānaṃ samaṣṭi-buddhiṃ niyacchet | evaṃ tat-kāraṇam avyaktam api niyacchet | tato nirupādhikas tvaṃ-pada-lakṣyaḥ śuddha ātmā sākṣātkṛtau bhavati |

śuddhe hi cid-eka-rase pratyag-ātmani jaḍa-śakti-rūpam anirvācyam avyaktaṃ prakṛtir upādhiḥ | sā ca prathamaṃ sāmānyāhaṅkāra-rūpaṃ mahat tattvaṃ nāma dhṛtvā vyaktībhavati | tato bahir viśeṣāhaṅkāra-rūpeṇa | tato bahir mano-rūpeṇa | tato bahir vāg-ādīn indriya-rūpeṇa | tad etac chrutyābhihitam -

indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ |
manasas tu parā buddhir buddher ātmā mahān paraḥ ||
mahataḥ parama-vyaktam avyaktāt puruṣaḥ paraḥ |
puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10-1] iti |

tatra gavādiṣv iva vāṅ-nirodhaḥ prathamā bhūmiḥ | bāla-mugdhādiṣv iva nirmanastvaṃ dvitīyā | tandryām ivāhaṅkāra-rāhityaṃ tṛtīyā | suṣuptāv iva mahat-tattva-śāntātmanor madhye mahat-tattvopādānam avyākṛtākhyaṃ tattvaṃ śrutyodāhāri, tathāpi tatra mahat-tattvasya niyamanaṃ nābhyadhāyi | suṣuptāv iva svarūpa-laya-prasaṅgāt | tasya ca karma-kṣaye sati puruṣa-prayatnam antareṇa svata eva siddhatvāt tattva-darśanānupayogitvāc ca | dṛśyate tvam agrayā buddhyā sūkṣmayā sūkṣma-darśibhiḥ iti pūrvam abhidhāya sūkṣmatva-siddhaye nirodha-samādher abhidhānāt | sa ca tattva-didṛkṣor darśana-sādhanatvena dṛṣṭa-tattvasya ca jīvan-mukti-rūpa-kleśa-kṣayāyāpekṣitaḥ |

nanu śāntātmany avaruddhasya cittasya vṛtti-rahitatvena suṣuptivan na darśana-hetutvam iti cet, na | svataḥ-siddhasya darśanasya nivārayitum aśakyatvāt | tad uktaṃ -

ātmānātmākāraṃ svabhāvato 'sthitaṃ sadā cittam |
ātmaikākāratayā tiraskṛtānātma-dṛṣṭiṃ vidadhīta ||

yathā ghaṭa utpadyamānaḥ svato viyat-pūrṇaṃ evotpadyate | jala-taṇḍulādi-pūraṇaṃ tūtpanne ghaṭe paścāt puruṣa-prayatnena bhavati | tatra jalādau niḥsārite 'pi viyan-niḥsārayituṃ na śakyate | mukha-pidhāne 'py antarviyad avatiṣṭhata eva tathā cittam utpadyamānaṃ caitanya-pūrṇam evotpadyate | utpanne tu tasmin mūṣāniṣikta-druta-tāmravad ghaṭa-duḥkhādi-rūpatvaṃ bhoga-hetu-dharmādharma-sahakṛta-sāmagrī-vaśād bhavati | tatra ghaṭa-duḥkhādy-anātmākāre virāma-pratyayābhyāsena nivārite 'pi nirnimittaś cid-ākāro vārayituṃ na śakyate | tato nirodha-samādhinā nirvṛttikena cittena saṃskāra-mātra-śeṣatayātisūkṣmatvena nirupādhika-cid-ātma-mātrābhimukhatvād vṛttiṃ vinaiva nirvighnam ātmānubhūyate | tad etad āha ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayed iti | ātmani nirupādhike pratīci saṃsthā samāptir yasya tad-ātma-saṃsthaṃ sarva-prakāra-vṛtti-śūnyaṃ svabhāva-siddhātmākāra-mātra-viśiṣṭaṃ manaḥ kṛtvā dhṛti-gṛhītayā viveka-buddhyā sampādyāsaṃprajñāta-samādhi-sthaḥ san kiṃcid api anātmānam ātmānaṃ vā na cintayet, na vṛttyā viṣayīkuryāt | anātmākāra-vṛttau hi vyutthānam eva syāt | ātmākāra-vṛttau ca samprajñātaḥ samādhir ity asamprajñāta-samādhi-sthairyāya kām api citta-vṛttiṃ notpādayed ity arthaḥ ||25||
viśvanāthaḥ : See BhG 6.24.

baladevaḥ : antimaṃ kṛtyam āha dhṛti-gṛhītayā dhāraṇāvaśīkṛtyā buddhyā mana ātma-saṃsthaṃ kṛtvātmānaṃ dhyātvā samādhāv uparameta tiṣṭhet | ātmano 'nyat kiṃcid api na cintayet | etac ca śanaiḥ śanair abhyāsa-krameṇa, na tu haṭhena ||25||

__________________________________________________________

BhG 6.26

yato yato niścarati manaś cañcalam asthiram |
tatas tato niyamyaitad ātmany eva vaśaṃ nayet ||26||

śrīdharaḥ : evam api rajo-guṇa-vaśād yadi manaḥ pracalet tarhi punaḥ pratyāhāreṇa vaśīkuryād ity āha yato yata iti | svabhāvataś cañcalaṃ dhāryamāṇam apy asthiraṃ mano yaṃ yaṃ viṣayaṃ prati nirgacchati, tatas tataḥ pratyāhṛtyātmany eva sthiraṃ kuryāt ||26||

madhusūdanaḥ : evaṃ nirodha-samādhiṃ kurvan yogī śabdādīnāṃ citta-vikṣepa-hetūnāṃ madhye yato yato yasmād yasmān nimittāc chabdāder viṣayād rāga-dveṣādeś ca cañcalaṃ vikṣepābhimukhaṃ san mano niścarati vikṣiptaṃ sad viṣayābhimukhīṃ pramāṇa-viparyaya-vikalpa-smṛtīnām anyatamām api samādhi-virodhinīṃ vṛttim utpādayati, tathā laya-hetūnāṃ nidrāśeṣa-bahv-aśana-śramādīnāṃ madhye yato yato nimittād asthiraṃ layābhimukhaṃ san mano niścarati līnaṃ sat samādhi-virodhinīṃ nidrākhyāṃ vṛttim utpādayati, tatas tato vikṣepa-nimittāl laya-nimittāc ca niyamyaitan mano nirvṛttikaṃ kṛtvātmany eva sva-prakāśa-paramānanda-ghane vaśaṃ nayen nirundhyāt | yathā na vikṣipyeta na vā līyeteti | eva-kāro 'nātma-gocaratvaṃ samādher vārayati | etac ca vivṛtaṃ gauḍācārya-pādaiḥ-

upāyena nigṛhṇīyād vikṣiptaṃ kāma-bhogayoḥ |
suprasannaṃ laye caiva yathā kāmo layas tathā ||
duḥkhaṃ sarvam anusmṛtya kāma-bhogān nivartayet |
ajaṃ sarvam anusmṛtya jātaṃ naiva tu paśyati ||
laye sambodhayec cittaṃ vikṣiptaṃ śamayet punaḥ |
sakaṣāyaṃ vijānīyāt sama-prāptaṃ na cālayet ||
nāsvādayet sukhaṃ tatra niḥsaṅgaḥ prajñayā bhavet |
niścalaṃ nicśarac cittam ekīkuryāt prayatnataḥ ||
yadā na līyate cittaṃ na ca vikṣipyate punaḥ |
aniṅganam anābhāsaṃ niṣpannaṃ brahma tat tadā || iti pañcabhiḥ ślokaiḥ |

upāyena vakṣyamāṇena vairāgyābhyāsena kāma-bhogayor vikṣiptaṃ pramāṇa-viparyaya-vikalpa-smṛtīnām anyatamayāpi vṛttyā pariṇataṃ mano nigṛhṇīyān nirundhyād ātmany evety arthaḥ | kāma-bhogayor iti cintyamānāvasthā-bhujyamānāvasthā-bhedena dvi-vacanam | tathā līyate 'sminn iti layaḥ suṣuptaṃ tasmin suprasannam āyāsa-varjitam api mano nigṛhṇīyād eva | suprasannaṃ cet kuto nigṛhyate ? tatrāha - yathā kāmo viṣaya-gocara-pramāṇādi-vṛtty-utpādanena samādhi-virodhī tathā layo 'pi nidrākhya-vṛtty-utpādanena samādhi-virodhī | sarva-vṛtti-nirodho hi samādhiḥ | ataḥ kāmādi-kṛta-vikṣepād iva śramādi-kṛta-layād api mano niroddhavyam ity arthaḥ |

upāyena nigṛhṇīyāt kena ? ity ucyate sarvaṃ dvaitam avidyā-vijṛmbhitam alpaṃ duḥkham evety anusmṛtya -- yo vai bhūmā tat sukhaṃ, nālpe sukham asti | [ChāU 7.23.1] atha yad alpaṃ tan martyaṃ [ChāU 7.23.1] tad duḥkham iti śruty-arthaṃ gurūpadeśād anu paścāt paryālocya kāmāṃś cintyamānāvasthān viṣayān bhogān bhujyamānāvasthāṃś ca viṣayān nivartayet | manasaḥ sakāśād iti śeṣaḥ | kāmaś ca bhogaś ca kāma-bhogaṃ tasmān mano nivartayed iti vā | evaṃ dvaita-smaraṇa-kāle vairāgya-bhāvanopāya ity arthaḥ | dvaita-vismaraṇaṃ tu paramopāya ity āha ajaṃ brahma sarvaṃ na tato 'tiriktaṃ kiṃcid astīti śāstrācāryopadeśād anantaram anusmṛtya tad-viparītaṃ dvaita-jātaṃ na paśyaty eva | adhiṣṭhāne jñāne kalpitasyābhāvāt | pūrvopāyāpekṣayā vailakṣaṇya-sūcanārthas tu-śabdaḥ |

evaṃ vairāgya-bhāvanā-tattva-darśanābhyāṃ viṣayebhyo nivartyamānaṃ cittaṃ yadi dainandina-layābhyāsa-vaśāl layābhimukhaṃ bhavet tadā nidrā-śeṣājīrṇa-bahv-aśana-śramāṇāṃ laya-kāraṇānāṃ nirodhena cittaṃ samyak prabodhayed utthāna-prayatnena | yadi punar evaṃ prabodhyamānaṃ dainandina-prabodhābhyāsa-vaśāt kāma-bhogayor vikṣiptaṃ syāt tadā vairāgya-bhāvanayā tattva-sākṣātkāreṇa ca punaḥ śamayet | evaṃ punaḥ punar abhyasyato layāt sambodhitaṃ viṣayebhyaś ca vyāvartitam | nāpi samaprāptam antarālāvasthaṃ cittaṃ stabdhībhūtaṃ, sa-kaṣāyaṃ rāga-dveṣādi-prabala-vāsanā-vaśena stabdhībhāvākhyena kaṣāyeṇa doṣeṇa yuktaṃ vijānīyāt samāhitāc cittād vivekena jānīyāt |

tataś ca nedaṃ samāhitam ity avagamya laya-vikṣepābhyām iva kaṣāyād api cittaṃ nirundhyāt | tataś ca laya-vikṣepa-kaṣāyeṣu parihṛteṣu pariśeṣāc cittena samaṃ brahma prāpyate | tac ca samaprāptaṃ cittaṃ kaṣāya-laya-bhrāntyā na cālayet, viṣayābhimukhaṃ na kuryāt | kintu dhṛti-gṛhītayā buddhyā laya-kaṣāya-prāpter vivicya tasyām eva sama-prāptāv atiyatnena sthāpayet | tatra samādhau parama-sukha-vyañjake 'pi sukhaṃ nāsvādayet | etāvantaṃ kālam ahaṃ sukhīti sukhāsvāda-rūpāṃ vṛttiṃ na kuryāt samādhi-bhaṅga-prasaṅgāt iti prāg eva kṛta-vyākhyānam | prajñayā yad upalabhyate sukhaṃ tad apy avidyā-parikalpitaṃ mṛṣaivety evaṃ-bhāvanayā niḥsaṅgo nispṛhaḥ sarva-sukheṣu bhavet |

athavā prajñayā sa-vikalpa-sukhākāra-vṛtti-rūpayā saha saṅgaṃ parityajet | na tu svarūpa-sukham api nirvṛttikena cittena nānubhavet svabhāva-prāptasya tasya vārayitum aśakyatvāt | evaṃ sarvato nivartya niścalaṃ prayatna-vaśena kṛtaṃ cittaṃ svabhāva-cāñcalyād viṣayābhimukhatayā niścarad bahir nirgacchad ekīkuryāt prayatnataḥ, nirodha-prayatnena same brahmaṇy ekatāṃ nayet |

sama-prāptaṃ cittaṃ kīdṛśam ? ity ucyate yadā na līyate nāpi stabdhībhavati tāmasatva-sāmyena laya-śabdenaiva stabdhībhāvasyopalakṣaṇāt | na ca vikṣipyate punaḥ, na śabdādy-ākāra-vṛttim anubhavati | nāpi sukham āsvādayati, rājasatva-sāmyena sukhāsvādasyāpi vikṣepa-śabdenopalakṣaṇāt | pūrvaṃ bheda-nirdeśas tu pṛthak-prayatna-karaṇāya | evaṃ laya-kaṣāyābhyāṃ vikṣepa-sukhāsvādābhyāṃ ca rahitam aniṅganam iṅganaṃ calanaṃ sa-vāta-pradīpaval layābhimukhya-rūpaṃ tad-rahitaṃ nivāta-pradīpa-kalpam | anābhāsaṃ na kenacid viṣayākāreṇābhāsata ity etat | kaṣāya-sukhāsvādayor ubhayāntarbhāva ukta eva | yadaivaṃ doṣa-catuṣṭaya-rahitaṃ cittaṃ bhavati tadā tac cittaṃ brahma niṣpannaṃ samaṃ brahma prāptaṃ bhavatīty arthaḥ |

etādṛśaś ca yogaḥ śrutyā pratipāditaḥ -

yadā pañcāvatiṣṭhante jñānāni manasā saha |
buddhiś ca na viceṣṭeta tām āhuḥ paramāṃ gatim ||
tāṃ yogam iti manyante sthirām indriya-dhāraṇām |
apramattas tadā bhavati yogo hi prabhavāpyayau || [KaṭhU 2.3.11-2] iti |

etan-mūlakam eva ca yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti sūtram | tasmād yuktaṃ tatas tato niyamyaitad ātmany evaṃ vaśaṃ nayed iti ||27||

viśvanāthaḥ : yadi ca prāktana-doṣodgama-vaśād rajo-guṇa-spṛṣṭaṃ manaś cañcalaṃ syāt, tadā punar yogam abhyased ity āha yato yata iti ||26||

baladevaḥ : yadi kadācit prāktana-sūkṣma-doṣān manaḥ pracalet tadā tat pratyāhared ity āha yata iti | yaṃ yaṃ viṣayaṃ prati mano nirgacchati, tatas tata etan mano niyamya pratyāhṛtyātmany eva niratiśaya-sukhatva-bhāvanayā vaśaṃ kuryāt ||26||

__________________________________________________________

BhG 6.27

praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam |
upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam ||27||

śrīdharaḥ : evaṃ pratyāhārādibhiḥ punaḥ punar mano vaśīkurvan rajo-guṇa-kṣaye sati yoga-sukhaṃ prāpnotīty āha praśānteti | evam ukta-prakāreṇa śāntaṃ rajo yasya tam | ataeva praśāntaṃ mano yasya tam enaṃ niṣkalmaṣam brahmatvaṃ prāptaṃ yoginaṃ uttamam sukhaṃ samādhi-sukhaṃ svayam evopaiti prāpnoti ||27||

madhusūdanaḥ : evaṃ yogābhyāsa-balād ātmany eva yoginaḥ praśāmyati manaḥ | tataś ca praśānteti | prakarṣeṇa śāntaṃ nirvṛttikatayā niruddhaṃ saṃskāra-mātra-śeṣaṃ mano yasya taṃ praśānta-manasaṃ vṛtti-śūnyatayā nirmanaskam | nirmanaskatve hetu-garbhaṃ viśeṣaṇa-dvayaṃ śānta-rajasaṃ akalmaṣam iti | śāntaṃ vikṣepakaṃ rajo yasya taṃ vikṣepa-śūnyam | tathā na vidyate kalmaṣam laya-hetus tamo yasya tam akalmaṣam laya-śūnyam | śānta-rajasam ity anenaiva tamo-guṇopalakṣaṇe ' kalmaṣam saṃsāra-hetu-dharmādharmādi-varjitam iti vā | brahma-bhūtaṃ brahmaiva sarvam iti niścayena samaṃ brahma prāptaṃ jīvan-muktam enaṃ yoginam | evam uktena prakāreṇeti śrīdharaḥ | uttamaṃ niratiśayaṃ sukham upaity upagacchati | manas tad-vṛttyor abhāve suṣuptau svarūpa-sukhāvirbhāva-prasiddhiṃ dyotayati hi-śabdaḥ | tathā ca prāg-vyākhyātaṃ sukham ātyantikaṃ yat tad ity atra ||27||

viśvanāthaḥ : tataś ca pūrvavad eva tasya samādhisukhaṃ syād ity āha praśānteti | sukhaṃ kartṛ yoginam upaiti prāpnoti |

baladevaḥ : evaṃ prayatamānasya pūrvavad eva samādhi-sukhaṃ syād ity āha praśānteti | praśāntam ātmany acalaṃ mano yasya tam | ataevākalmaṣaṃ dagdha-prāktana-sūkṣma-doṣam | ataeva śānta-rajasam | brahma-bhūtaṃ sākṣāt-kṛta-viviktāvirbhāvitāṣṭa-guṇakātma-svarūpaṃ yoginaṃ praty uttamam ātmānubhava-rūpaṃ mahat sukhaṃ kartā svayam evopaiti ||27||

__________________________________________________________

BhG 6.28

yuñjann evaṃ sadātmānaṃ yogī vigata-kalmaṣaḥ |
sukhena brahma-saṃsparśam atyantaṃ sukham aśnute ||28||

śrīdharaḥ : tataś ca kṛtārtho bhavatīty āha yuñjann iti | evam anena prakāreṇa sarvadātmānaṃ mano yuñjan vaśīkurvan | viśeṣeṇa sarvātmanā | vigataṃ kalmaṣaṃ yasya saḥ | yogī sukhenānāyāsena brahmaṇaḥ saṃsparśo 'vidyā-nivartakaḥ sākṣātkāras tad evātyantaṃ sukham aśnute | jīvanmukto bhavatīty arthaḥ ||28||

madhusūdanaḥ : uktaṃ sukhaṃ yoginaḥ sphuṭīkaroti yuñjann iti | evam manasaivendriya-grāmam ity ādy-ukta-krameṇātmānaṃ manaḥ sadā yuñjan samādadhad yogī yogena nitya-sambandhī vigata-kalmaṣo vigata-malaḥ saṃsāra-hetu-dharmādharma-rahitaḥ sukhenānāyāseneśvara-praṇidhānāt sarvāntarāya-nivṛttyā brahma-saṃsparśaṃ samyaktvena viṣayāsparśena saha brahmaṇaḥ sparśas tādātmyaṃ yasmiṃs tad-viṣayāsaṃsparśi brahma-svarūpam ity etat | atyantaṃ sarvānantān paricchedān atikrāntaṃ niratiśayaṃ sukham ānandam aśnute vyāpnoti, sarvato-nirvṛttikena cittena laya-vikṣepa-vilakṣaṇam anubhavati, vikṣepe vṛtti-sattvāt, laye ca manaso 'pi svarūpeṇāsattvāt | sarva-vṛtti-śūnyena sūkṣmeṇa manasā sukhānubhavaḥ samādhāv evety arthaḥ |

atra cānāyāsenety antarāya-nivṛttir uktā | te cāntarāyā darśitā yoga-sūtreṇa - vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni citta-vikṣepās te 'ntarāyāḥ [YogaS 1.30] | cittaṃ vikṣipanti yogād apanayantīti citta-vikṣepā yoga-pratipakṣāḥ | saṃśaya-bhrānti-darśane tāvad vṛtti-rūpatayā vṛtti-nirodhasya sākṣāt-pratipakṣau | vyādhy-ādayas tu sapta vṛtti-sahacaritatayā tat-pratipakṣā ity arthaḥ | vyādhir dhātu-vaiṣamya-nimitto vikāro jvarādiḥ | styānam akarmaṇyatā guruṇā śikṣyamāṇasyāpy āsanādi-karmānarhateti yāvat | yogaḥ sādhanīyo na vety ubhaya-koṭi-spṛg-vijñānaṃ saṃśayaḥ | sa cātad-rūpa-pratiṣṭhatvena viparyayāntargato 'pi sann ubhaya-koṭi-sparśitvaika-koṭi-sparśitva-rūpāvāntara-viśeṣa-vivakṣayātra viparyayād bhedenoktaḥ | pramādaḥ samādhi-sādhanānām anuṣṭhāna-sāmarthye 'py ananuṣṭhāna-śīlatā viṣayāntara vyāpratatayā yoga-sādhaneṣv audāsīnyam iti yāvat | ālasyaṃ satyām apy audāsīnya-pracyutau kaphādinā tamasā ca kāya-cittayor gurutvam | tac ca vyādhitvenāprasiddham api yoga-viṣaye pravṛtti-virodhi | aviratiś cittasya viṣaya-viśeṣa aikāntiko 'bhilāṣaḥ | bhrānti-darśanaṃ yogāsādhane 'pi tat-sādhanatva-buddhis tathā tat-sādhane 'piy asādhanatva-buddhiḥ | alabdha-bhūmikatvaṃ samādhi-bhūmer ekāgratāyā alābhaḥ | kṣipta-mūḍha-vikṣipta-rūpatvam iti yāvat | anavasthitatvaṃ labdhāyām api samādhi-bhūmau prayatna-śaithilyāc cittasya tatrāpratiṣṭhitatvam | ta ete citta-vikṣepā nava yogamalā yoga-pratipakṣā yogāntarāyā iti cābhidhīyante |

duḥkha-daurmanasyāṅgam ejayatva-śvāsa-praśvāsā vikṣepa-saha-bhuvaḥ [YogaS 1.31] duḥkhaṃ cittasya rājasaḥ pariṇāmo bādhanālakṣaṇaḥ | tac cādhyātmikaṃ śārīraṃ mānasaṃ ca vyādhi-vaśāt kāmādi-vaśāc ca bhavati | ādhibhautikaṃ graha-pīḍādi-janitaṃ dveṣākhya-viparyaya-hetutvāt samādhi-virodhi | daurmanasyam icchā-vighātādi-balavad duḥkhānubhava-janitaś cittasya tāmasaḥ pariṇāma-viśeṣaḥ kṣobhā-para-paryāyaḥ stabdhībhāvaḥ | sa tu kaṣāyatvāl laya-vat samādhi-virodhī | aṅgam ejayatvam aṅga-kampanam āsana-sthairya-virodhi | prāṇena bāhyasya vāyor antaḥ-praveśanaṃ śvāsaḥ samādhy-aṅga-recaka-virodhī | prāṇana koṣṭhyasya vāyor bahir niḥsaraṇaṃ praśvāsaḥ samādhy-aṅga-pūraka-virodhī | samāhita-cittasyaite na bhavanti vikṣipta-cittasyaiva bhavantīti vikṣepa-sahabhuvo 'ntarāyā eva | ete 'bhyāsa-vairāgyābhyāṃ niroddhavyāḥ | īśvara-praṇidhānena vā | tīvra-saṃvegānām āsanne [YogaS 1.21] samādhi-lābhe prastuta īśvara-praṇidhānād vā [YogaS 1.23] iti pakṣāntaram uktvā praṇidheyam īśvaraṃ kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ | tatra niratiśayaṃ sarvajñatva-bījam | sa pūrveṣām api guruḥ kālenānavacchedāt [YogaS 1.24-6] iti tribhiḥ sūtraiḥ pratipādya tat-praṇidhānaṃ dvābhyām asūtrayat -- tasya vācakaḥ praṇavaḥ | taj-japas tad-artha-bhāvanam [YogaS 1.27-8] iti | tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca [YogaS 1.29] tataḥ praṇava-japa-rūpāt tad-artha-dhyāna-rūpāc ceśvara-praṇidhānāt pratyak-cetanasya puruṣasya prakṛti-vivekenādhigamaḥ sākṣātkāro bhavati | uktānām antarāyāṇām abhāvo 'pi bhavatīty arthaḥ |

abhyāsa-vairāgyābhyām antarāya-nivṛttau kartavyāyām abhyāsa-dārḍhyārtham āha -- tat-pratiṣedhārtham eka-tattvābhyāsaḥ [YogaS 1.32] | teṣām antarāyāṇāṃ pratiṣedhārtahm ekasmin kasmiṃścid abhimate tattve 'bhyāsaś cetasaḥ punaḥ punar niveśanaṃ kāryam | tathā -- maitrī-karuṇā-muditopekṣaṇāṃ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṃ bhāvanātaś citta-prasādanam [YogaS 1.33] | maitrī sauhārdaṃ, karuṇā kṛpā, muditā harṣaḥ, upekṣaudāsīnyam, sukhādi-śabdais tadvantaḥ pratipādyante | sarva-prāṇiṣu sukha-sambhogāpanneṣu sādhv etan mama mitrāṇāṃ sukhitvam iti maitrīṃ bhāvayet | na tv īrṣyām | duḥkhiteṣu kathaṃ nu nāmaiṣā duḥkha-nivṛttiḥ syād iti kṛpām eva bhāvayet | nopekṣāṃ na vā harṣam | puṇyavatsu puṇyānumodanena harṣaṃ kuryān na tu vidveṣaṃ na copekṣām | apuṇyavatsu caudāsīnyam eva bhāvayen nānumodanaṃ na vā dveṣam | evam asya bhāvayataḥ śuklo dharma upajāyate | tataś ca vigata-rāga-dveṣādi-malaṃ cittaṃ prasannaṃ sad ekāgratā-yogyaṃ bhavati | maitry-ādi-catuṣṭayaṃ copalakṣaṇam abhayaṃ sattva-saṃśuddhir ity ādīnām amānitvam adambhitvam ity ādīnāṃ ca dharmāṇām, sarveṣām eteṣāṃ śubha-vāsanā-rūpatvena malina-vāsanā-nivartakatvāt | rāga-dveṣau mahā-śatrū sarva-puruṣārtha-pratibandhakau mahatā prayatnena parihartavyāv ity etat-sūtrārthaḥ |

evam anye 'pi prāṇāyāmādaya upāyāś citta-prasādanāya darśitāḥ | tad etac citta-prasādanaṃ bhagavad-anugraheṇa yasya jātaṃ taṃ praty evaitad vacanam - sukheneti | anyathā manaḥ-praśamānupapatteḥ ||28||

viśvanāthaḥ : tataś ca kṛtārtha eva bhavatīty āha yuñjann iti | sukham aśnute jīvan-mukta eva bhavatīty arthaḥ ||28||

baladevaḥ : evaṃ svātma-sākṣātkārānantaraṃ paramātma-sākṣātkāraś ca labhata ity āha yuñjann iti | evam ukta-prakāreṇa ātmānaṃ svaṃ yuñjan yogenānubhavata tenaiva vigata-kalmaṣo dagdha-sarva-doṣo yogī sukhenānāyāsena brahma-saṃsparśaṃ paramātmānubhavam atyantam aparimitaṃ sukham aśnute prāpnoti ||28||

__________________________________________________________

BhG 6.29

sarva-bhūta-stham ātmānaṃ sarva-bhūtāni cātmani |
īkṣate yoga-yuktātmā sarvatra sama-darśanaḥ ||29||

śrīdharaḥ : brahma-sākṣātkāram eva darśayati sarva-bhūta-stham iti | yogenābhyasyamānena yuktātmā samāhita-cittaḥ | sarvatra samaṃ brahmaiva paśyatīti sama-darśanaḥ | tathā sa svam ātmānam avidyākṛta-dehādi-pariccheda-śūnyaṃ sarva-bhūteṣu brahmādi-sthāvarānteṣv avasthitaṃ paśyati | tāni cātmany abhedena paśyati ||29||

madhusūdanaḥ : tad evaṃ nirodha-samādhinā tvaṃ-pada-lakṣye tat-pada-lakṣye ca śuddhe sākṣātkṛte tadaikya-gocarā tattvam asīti vedānta-vākya-janyā nirvikalpaka-sākṣātkāra-rūpā vṛttir brahma-vidyābhidhānā jāyate | tataś ca kṛtsnāvidyā-tat-kārya-nivṛttyā brahma-sukham atyantam aśnuta ity upapādayati tribhiḥ ślokaiḥ | tatra prathamaṃ tva-pada-lakṣyopasthitim āha sarveti |

sarveṣu bhūteṣu sthāvara-jaṅgameṣu śarīreṣu bhoktṛtayā sthitam ekam eva vibhum ātmānaṃ pratyak-cetanaṃ sākṣiṇaṃ paramārtha-satyam ānanda-ghanaṃ sākṣyebhyo 'nṛta-jaḍa-paricchinna-duḥkha-rūpebhyo vivekenekṣate sākṣātkaroti | tasmiṃś cātmani sākṣiṇi sarvāṇi bhūtāni sākṣyāṇy ādhyāsikena sambandhena bhogyatayā kalpitāni sākṣi-sākṣyayoḥ sambandhāntarānupapatter mithyā-bhūtāni paricchinnāni jaḍāni duḥkhātmakāni sākṣiṇo vivekenekṣate |

kaḥ ? yoga-yuktātmā yogena nirvikcāra-vaiśāradya-rūpeṇa yuktaṃ prasādaṃ prāpta ātmāntaḥkaraṇaṃ yasya sa tathā | tathā ca prāg evoktaṃ - nirvicāra-vaiśāradye 'dhyātma-prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā [YogaS 1.48] śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS 1.49] iti | tathā ca śabdānumānāgocara-yathārtha-viśeṣa-vastu-gocara-yoga-pratyakṣeṇa ṛtaṃbhara-saṃjñena yugapat sūkṣmaṃ vyavahitaṃ viprakṛṣṭaṃ ca sarvaṃ tulyam eva paśyatīti sarvatra samaṃ darśanaṃ yasyeti sarvatra sama-darśanaḥ sann ātmānam anātmānaṃ ca yoga-yuktātmā yathā-sthitam īkṣata iti yuktam |

athavā yo yoga-yuktātmā yo vā sarvatra-sama-darśanaḥ sa ātmānam īkṣata iti yogi-sama-darśināv ātmekṣaṇādhikāriṇāv uktau | yathā hi citta-vṛtti-nirodhaḥ sākṣi-sākṣātkāra-hetus tathā jaḍa-vivekena sarvānusyūta-caitanya-pṛthak-karaṇam api | nāvaśyaṃ yoga evāpekṣitaḥ | ata evāha vasiṣṭhaḥ -

dvau kramau citta-nāśasya yogo jñānaṃ ca rāghava |
yogo vṛtti-nirodho hi jñānaṃ samyag-avekṣaṇam ||
asādhyaḥ kasyacid yogaḥ kasyacit tattva-niścayaḥ |
prakārau dvau tato devo jagāda paramaḥ śivaḥ || iti |

citta-nāśasya sākṣiṇaḥ sakāśāt tad-upādhi-bhūta-cittasya pṛthak-karaṇāt tad-adarśanasya | tasyopāya-dvayam - eko 'samprajñāta-samādhiḥ | samprajñāta-samādhau hi ātmaikākāra-vṛtti-pravāha-yuktam antaḥ-karaṇa-sattvaṃ sākṣiṇānubhūyate niruddha-sarva-vṛttikaṃ tūpaśāntatvān nānubhūyata iti viśeṣaḥ | dvitīyas tu sākṣiṇi kalpitaṃ sākṣyam anṛtatvān nāsty eva sākṣy eva tu paramārtha-satyaḥ kevalo vidyata iti vicāraḥ | tatra pratamam upāyaṃ prapañca-paramārthatā-vādino hairaṇyagarbhādayaḥ prapedire | teṣāṃ paramārthasya cittasyādarśanena sākṣi-darśane nirodhātiriktopāya-sambhavāt | śrīmac-chaṅkara-bhagavat-pūjya-pāda-matopajīvinas tv aupaniṣadāḥ prapañcānṛtatva-vādino dvitīyam evopāyam upeyuḥ | teṣāṃ hy adhiṣṭhāna-jñāna-dārḍhye sati tatra kalpitasya bādhitasya cittasya tad-dṛśyasya cādarśanam anāyāsenaivopapadyate | ataeva bhagavat-pūjya-pādāḥ kutrāpi brahma-vidāṃ yogāpekṣāṃ na vyutpādayāṃ babhūva | ataeva caupaniṣadāḥ paramahaṃsāḥ śraute vedānta-vākya-vicāra eva gurum upasṛtya pravartante brahma-sākṣātkārāya na tu yoge | vicāreṇaiva citta-doṣa-nirākaraṇena tasyānyathā-siddhatvād iti kṛtam adhikena ||29||

viśvanāthaḥ : jīvan-muktasya tasya brahma-sākṣātkāraṃ darśayati sarva-bhūta-stham ātmānam iti | paramātmanaḥ sarva-bhūtādhiṣṭhātṛtvam ātmanīti paramātmanaḥ sarva-bhūtādhiṣṭhānaṃ ca | īkṣate aparokṣatayānubhavati | yoga-yuktātmā brahmākārāntaḥkaraṇaḥ | samaṃ brahmaiva paśyatīti sama-darśanaḥ ||29||

baladevaḥ : evaṃ niṣpaṇṇa-samādhiḥ pratyakṣita-sva-parātma-yogī parātmanaḥ sarvagatatvaṃ tad anyātmanāṃ druhiṇādīnāṃ sarveṣāṃ tad-āśrayatvaṃ tasyāviṣayamatvaṃ cānubhavatīty āha sarveti | yoga-yuktātmā siddha-samādhis tad ātmānaṃ ātatatvāc ca mātṛtvād ātmā hi paramo hariḥ iti smṛteḥ | yo mām iti vivaraṇāc ca paramātmānaṃ sarva-bhūta-stham nikhilaṃ jīvāntaryāmiṇam īkṣate | ātmani tasminn āśraya-bhūte sarva-bhūtāni ca tam eva sarva-jīvāśrayaṃ cekṣate | sa ity āha sarvatreti | tat tat-karmānuguṇyenoccāvacatayā sṛṣṭeṣu sarveṣu jīveṣu samam vaiṣamya-śūnyaṃ parātmānaṃ paśyatīti tathā ||29||

__________________________________________________________

BhG 6.30

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||30||

śrīdharaḥ : evambhūtātma-jñāne ca sarva-bhūtātmayā mad-upāsanaṃ mukhyaṃ kāraṇam ity āha yo mām iti | māṃ parameśvaraṃ sarvatra bhūta-mātre yaḥ paśyati | sarvaṃ ca prāṇi-mātraṃ mayi yaḥ paśyati | tasyāhaṃ na praṇaśyāmy adṛśyo na bhavāmi | sa ca mamādṛśyo na bhavati | pratyakṣo bhūtvā kṛpā-dṛṣṭyā taṃ vilokyānugṛhṇāmīty arthaḥ ||30||

madhusūdanaḥ : evaṃ śuddhaṃ tva-padārthaṃ nirūpya śuddhaṃ tat-padārthaṃ nirūpayati yo mām iti | yo yogī mām īśvaraṃ tat-padārtham aśeṣa-prapañca-kāraṇa-māyopādhikam upādhi-vivekena sarvatra prapañce sad-rūpeṇa sphuraṇa-rūpeṇa cānusyūtaṃ sarvopādhi-vinirmuktaṃ paramārtha-satyaam ānanda-ghanam anantaṃ paśyati yoga-jena pratyakṣeṇāparokṣīkaroti | tathā sarvaṃ ca prapañca-jātaṃ māyayā mayy āropitaṃ mad-bhinnatayā mṛṣātvenaiva paśyati | tasyaivaṃ-viveka-darśino 'haṃ tat-padārtho bhagavān na praṇaśyāmi | īśvaraḥ kaścin mad-bhinno 'stīti parokṣa-jñāna-viṣayo na bhavāmi, kintu yogajāparokṣa-jñāna-viṣayo bhavāmi | yadyappi vākyajāparokṣa-jñāna-viṣayatvaṃ tvaṃ-padārthābhedenaiva tathāpi kevalasyāpi tat-padārthasya yogajāparokṣa-jñāna-viṣayatvam upapadyata eva | evaṃ yogajena pratyakṣeṇa mām aparokṣīkurvan sa ca me na praṇaśyati parokṣo na bhavati | svātmā hi mama sa vidvān atipriyatvāt sarvadā mad-aparokṣa-jñāna-gocaro bhavati | ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] ity ukteḥ | tathiava śara-śayyā-stha-bhīṣma-dhyānasya yudhiṣṭhiraṃ prati bhagavatokteḥ | avidvāṃs tu svātmānam api santaṃ bhagavantaṃ na parśyati | ato bhagavān paśyann api taṃ na paśyati | sa enam avidito na bhunakti [BAU 1.4.15] iti śruteḥ | vidvāṃs tu sadaiva saṃnihito bhagavato 'nugraha-bhājanam ity arthaḥ ||30||

viśvanāthaḥ : evam aparokṣānubhavinaḥ phalam āha yo mām iti | tasyāhaṃ brahma na praṇaśyāmi nāpratyakṣībhavāmi | tathā mat-pratyakṣatāyāṃ śāśvatikyāṃ satyāṃ sa yogī me mad-upāsako na praṇaśyati na kadācid api bhraśyati ||30||

baladevaḥ : etad vivṛṇvan tathātva-darśinaḥ phalam āha yo mām iti | tasya tādṛśasya yogino 'haṃ paramātmā na praṇaśyāmi nādṛśyo bhavāmi | sa ca yogī me na praṇaśyati nādṛśyo bhavati | āvayor mithaḥ-sākṣātkṛtiḥ sarvadā bhavatīty arthaḥ ||30||

__________________________________________________________

BhG 6.31

sarva-bhūta-sthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ |
sarvathā vartamāno 'pi sa yogī mayi vartate ||31||

śrīdharaḥ : na caivaṃ-bhūto vidhi-kiṅkaraḥ syād ity āha sarva-bhūta-sthitam iti | sarva-bhūteṣu sthitaṃ mām abhedam āsthita āśrito yo bhajati sa yogī jñānī sarvathā karma-parityāgenāpi vartamāno mayy eva vartate mucyate | na tu bhraśyatīty arthaḥ ||31||

madhusūdanaḥ : evaṃ tvaṃ-padārthaṃ tat-padārthaṃ ca śuddhaṃ nirūpya tattvam asīti vākyārthaṃ nirūpayati sarva-bhūtam iti | sarveṣu bhūteṣv adhiṣṭhānatayā sthitaṃ sarvānusyūta-san-mātraṃ mām īśvaraṃ tat-pada-lakṣyaṃ svena tvaṃ-pada-lakṣyeṇa sahaikatvam atyantābhedam āsthito ghaṭākāśo mahākāśa ity atrevopādhi-bheda-nirākaraṇena niścinvan yo bhajati ahaṃ brahmāsmīti vedānta-vākyajena sākṣātkāreṇāparokṣīkaroti so 'vidyā-tat-kārya-nivṛttyā jīvanmuktaḥ kṛta-kṛtya eva bhavati | yāvat tu tasya bādhitānuvṛttyā śarīrādi-darśanam anuvartate tāvat prārabhda-karma-prābalyāt sarva-karma-tyāgena vā yājñavalkyādivat | vihitena karmaṇā vā janakādivat, pratiṣiddhena karmaṇā vā dattātreyādivat | sarvathā yena kenāpi rūpeṇa vartamāno 'pi vyavaharann aḸ sa yogī brahmāham asamīti vidvān mayi paramātmany evābhedena vartate | sarvathā tasya mokṣaṃ prati nāsti pratibandha-śaṅkā tasya ha na devāś canābhūtyā īśata ātmā hy eṣāṃ sa bhavati [BAU 1.4.10] iti śruteḥ | devā mahā-prabhāvā api tasya mokṣābhavanāya neśate kim utānye kṣudrā ity arthaḥ | brahma-vido niṣiddha-karmaṇi pravartakayo rāga-dveṣayor asambhavena niṣiddha-karmāsambhave 'pi tad aṅgīkṛtya jñāna-stuty-artham idam uktaṃ sarvathā vartamāno 'pīti hatvāpi sa imān lokān na hanti na nibadhyate [Gītā 18.17] itivat ||31||

viśvanāthaḥ : evaṃ mad-aparokṣānubhavāt pūrva-daśāyām api sarvatra parātma-bhāvanayā bhajato yogino na vidhi-kaiṅkaryam ity āha sarveti | paramātmaiva sarva-karaṇatvād eko 'stīty ekatvam āsthitaḥ san yo bhajati, śravaṇa-smaraṇādi-bhajana-yukto bhavati, sa sarvathā śāstroktaṃ karma kurvann akurvan vā vartamāno mayi vartate, na tu saṃsāre ||31||

baladevaḥ : sa yogī mamācintya-svarūpa-śaktim anubhavann atipriyo bhavatīty āśayavān āha sarveti | sarveṣāṃ jīvānāṃ hṛdayeṣu prādeśa-mātraś caturbāhur atasī-puṣpa-prabhaś cakrādidharo 'haṃ pṛthak pṛthaṅ nivasāmi | teṣu bahūnāṃ mad-vigrahāṇām ekatvam abhedam āśrito yo māṃ bhajati dhyāyati, so yogī sarvathā vartamāno vyutthāna-kāle sva-vihitaṃ karma kurvann akurvan vā mayi vartate mamācintya-śaktikatva-dharmānubhava-mahimnā nirdagdha-kāma-cāra-doṣo mat-sāmīpya-lakṣaṇaṃ mokṣaṃ vindati, na tu saṃsāram ity arthaḥ | śrutiś ca harer acintya-śatkikatām āha eko 'pi san bahudhā yo 'vabhāti iti | smṛtiś ca -

eka eva paro viṣṇuḥ sarva-vyāpī na saṃśayaḥ |
aiśvaryād rūpam ekaṃ ca sūryavad bahudheyate || iti ||31||

__________________________________________________________

BhG 6.32

ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||32||

śrīdharaḥ : evaṃ ca māṃ bhajatāṃ yogināṃ madhye sarva-bhūtānukampī śreṣṭha ity āha ātmaupamyeneti | ātmaupamyena sva-sādṛśyena | yathā mama sukhaṃ priyaṃ duḥkhaṃ cāpriyaṃ tathānyeṣāṃ apīti sarvatra samaṃ paśyan sukham eva sarveṣāṃ yo vāñchati | na tu kasyāpi duḥkham | sa yogī śreṣṭho mamābhimata ity arthaḥ ||32||

madhusūdanaḥ : evam utpanne 'pi tatva-bodhe kaścin mano-nāśa-vāsanā-kṣayayor abhāvāj jīvanmukti-sukhaṃ nānubhavati citta-vikṣepeṇa ca dṛṣṭa-duḥkham anubhavati so 'paramo yogī deha-pāte kaivalya-bhāgitvāt | deha-sad-bhāva-paryantaṃ ca dṛṣṭa-duḥkhānubhavāt | tattva-jñāna-mano-nāśa-vāsanā-kṣayāṇāṃ tu yugapad abhyāsād dṛṣṭa-duḥkha-nivṛtti-pūrvakaṃ jīvanmukti-sukham anubhavan prārabdha-karma-vaśāt samādher vyutthāna-kāle kiṃ syāt ? ity ucyata ātmaupamyeneti |

ātmaivaupamyam upamā tenātma-dṛṣṭāntena sarvatra prāṇi-jāte sukhaṃ vā yadi vā duḥkhaṃ samaṃ tulyaṃ yaḥ paśyati svasyāniṣṭaṃ yathā na sampādayati evaṃ parasyāpy aniṣṭaṃ yo na sampādayati pradveṣa-śūnyatvāt, sa nirvāsanatayopaśānta-manā yogī brahmavit paramaḥ śreṣṭho mataḥ pūrvasmāt, he arjuna | atas tattva-jñāna-mano-nāśa-vāsanā-kṣayāṇām akramam abhyāsāya mahān prayatna āstheya ity arthaḥ |

tatredaṃ sarvaṃ dvaita-jātam advitīye cid-ānandātmani māyayā kalpitatvān mṛṣaivātmaivaikaḥ paramārtha-satyaḥ sac-cid-ānandādvayo 'ham asmīti jñānaṃ tattva-jñānaṃ pradīpa-jvālā-santānavad vṛtti-santāna-rūpeṇa pariṇamamānam antaḥ-karaṇa-dravyaṃ mananātmakatvān mana ity ucyate | tasya nāśe nāma vṛtti-rūpa-pariṇāmaṃ parityajya sarva-vṛtti-nirodhinā nirodhākāreṇa pariṇāmaḥ | pūrvāpara-parāmarśam antareṇa sahasotpadyamānasya krodhādi-vṛtti-viśeṣasya hetuś citta-gataḥ saṃskāra-viśeṣo vāsanā pūrva-pūrvābhyāsena citte vāsyamānatvāt | tasyāḥ kṣayo nāma viveka-janyāyāṃ citta-praśama-vāsanāyāṃ dṛḍhāyāṃ saty api bāhye nimitte krodhādy-anutpattiḥ | tatra tattva-jñāne sati mithyā-bhūte jagati nara-viṣāṇādāv iva dhī-vṛtty-anudayād ātmanaś ca dṛṣṭatvena punar-vṛtty-anupayogān nirandhanāgnivan mano naśyati | naṣṭe ca manasi saṃskārodbodhakasya bāhyasya nimittasyāpratītau vāsanā kṣīyate | kṣīṇāyāṃ vāsanāyāṃ hetv-abhāvena krodhādi-vṛtty-anudayān mano naśyati | naṣṭe ca manasi śama-damādi-sampattyā tattva-jñānam udeti | evam utpanne tattva-jñāne rāga-dveṣādi-rūpā vāsanā kṣīyate | kṣīṇāyāṃ ca vāsanāyāṃ pratibandhābhāvāt tattva-jñānodaya iti paraspara-kāraṇatvaṃ darśanīyam |

ataeva bhagavān vasiṣṭha āha -

tattva-jñānaṃ mano-nāśo vāsanā-kṣaya eva ca |
mithaḥ kāraṇatāṃ gatvā duḥsādhyāni sthitāni hi ||
tasmād rāghava yatnena pauruṣeṇa vivekinā |
bhogecchāṃ dūratas tyaktvā trayam etat samāśraya || iti |
pauruṣo yatnaḥ kenāpy upāyenāvaśyaṃ sampādayiṣyāmīty evaṃ-vidhotsāha-rūpo nirbandhaḥ | viveko nāma vivicya niścayaḥ | tattva-jñānasya śravaṇādikaṃ sādhanaṃ mano-nāśasya yogaḥ vāsanā-kṣayasya pratikūla-vāsanotpādanam iti | etādṛśa-viveka-yuktena pauruṣeṇa prayatnena bhogecchāyāḥ svalpāyā api haviṣā kṛṣṇa-vartmeveti nyāyena vāsanā-vṛddhi-hetutvād dūrata ity uktam |

dvividho hi vidyādhikārī kṛtopāstir akṛtopāstiś ca | tatra ya upāsya-sākṣātkāra-paryantām upāstiṃ kṛtvā tattva-jñānāya pravṛttas tasya vāsanā-kṣaya-mano-nāśaayor dṛḍhataratvena jñānād ūrdhvaṃ jīvan-muktiḥ svata eva sidhyati | idānīṃtanas tu prāyeṇākṛtopāstir eva mumukṣur autsukya-mātrāt sahasā vidyāyāṃ pravartate | yogaṃ vinā cij-jaḍa-viveka-mātreṇaiva ca mano-nāśa-vāsanā-kṣayau tātkālikau sampādya śama-damādi-sampattyā śravana-manana-nididhyāsanāni sampādayati | taiś ca dṛḍhābhyastaiḥ sarva-bandha-vicchedi tattva-jñānam udeti | avidyā-granthi-brahmatvaṃ hṛdaya-granthiḥ saṃśayāḥ karmāṇy asarva-kāmatvaṃ mṛtyuḥ punar janma cety aneka-vidho bandho jñānān nivartate | tathā ca śrūyate - yo veda nihitaṃ guhāyāṃ so 'vidyā-granthiṃ vikiratīha somya [] brahma veda brahmaiva bhavati []

bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ |
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8]

satyaṃ jñānam anantaṃ brahma | yo veda nihitaṃ guhāyāṃ parame vyoman | so 'śnute sarvān kāmān saha [TaittU 1.1] tam eva viditvātimṛtyum eti [ŚvetU 3.8]

yas tu vijñānavān bhavati sa-manaskaḥ sadā śuciḥ |
sa tu tat-padam āpnoti yasmād bhūyo na jāyate || [KaṭhU 1.3.8]

ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati [BAU 1.4.10] ity asarvatva-nivṛtti-phalam udāhāryam | seyaṃ videha-muktiḥ saty api dehe jñānotpatti-sama-kālīnā jñeyā | brahmaṇy avidyādhyāropitānām eteṣāṃ bandhānām avidyā-nāśe sati nivṛttau punar utpatty-asambhavāt | ataḥ śaithilya-hetv-abhāvāt tattva-jñānaṃ tasyānuvartate | mano-nāśa-vāsanā-kṣayautu dṛḍhābhyāsābhāvād bhoga-pradena prārabdhena karmaṇā bādhyamānatvāc ca savāta-pradeśa-pradīpavat sahasā nivartete | ata idānīṃtanasya tattva-jñāninaḥ prāk-siddhe tattva-jñāne na prayatnāpekṣā | kiṃ tu mano-nāśa-vāsanā-kṣayau prayatna-sādhyāv iti | tatra mano-nāśao 'samprajñāta-samādhi-nirūpaṇena nirūpitaḥ prāk | vāsanā-kṣayas tv idānīṃ nirūpyate |

tatra vāsanā-svarūpaṃ vasiṣṭha āha -

dṛḍha-bhāvanayā tyakta-pūrvāpara-vicāraṇam |
yad ādānaṃ padārthasya vāsanā sā prakīrtitā ||

atra ca sva-sva-deśācāra-kula-dharma-svabhāva-bheda-tad-gatāpaśabda-su-śabdādiṣu prāṇinām abhiniveśaḥ sāmānyenodāharaṇam | sā ca vāsanā dvividhā malinā śuddhā ca | śuddhā daivī sampat | śāstra-saṃskāra-prābalyāt tattva-jñāna-sādhanatvenaika-rūpaiva | malinā tu trividhā loka-vāsanā śāstra-vāsanā deha-vāsanā ceti | sarve janā yathā na nindanti tathaivācariṣyāmīty aśakyārthābhiniveśo loka-vāsanā | tasyāś ca ko lokam ārādhayituṃ samartha iti nyāyena sampādayitum aśakyatvāt puruṣārthānupayogitvāc ca malinatvam | śāstra-vāsanā tu trividhā pāṭha-vyasanaṃ bahu-śāstra-vyasanam anuṣṭhāna-vyasanaṃ ceti krameṇa bharadvājasya durvāsaso nidāghasya ca prasiddhā | malinatvaṃ cāsyāḥ kleśāvahatvāt puruṣārthānupayogitvād darpa-hetutvāj janma-hetutvāc ca | deha-vāsanāpi trividhā ātmatva-bhrāntir guṇādhāna-bhrāntir guṇādhāna-bhrāntir doṣāpanayana-bhrāntiś ceti | tatrātmatva-bhrāntir virocanādiṣu prasiddhā sārvalaukikī | guṇādhānaṃ dvividhaṃ laukikaṃ śāstrīyaṃ ca | samīcīna-śabdādi-viṣaya-sampādanaṃ laukikaṃ, gaṅgā-snāna-śālagrāma-tīrthādi-sampādanaṃ śāstrīyam | doṣāpanayanam api dvividhaṃ laukikaṃ śāstrīyaṃ ca | cikitsakoktair auṣadhair vyādhy-ādy-apanayanaṃ laukikaṃ, vaidika-snānācamanādibhir aśaucādy-apanayanaṃ vaidikam | etasyāś ca sarva-prakārāyā malinatvam aprāmāṇikatvād aśakyatvāt puruṣārthānupayogitvāt punar-janma-hetutvāc ca | tad etal-loka-śāstra-deha-vāsanā-trayam avivekanām upādeyatvena pratibhāsamānam api vividiṣor vedanotpatti-virodhitvād viduṣo jñāna-niṣṭhā-virodhitvāc ca vivekibhir heyam |

tad evaṃ bāhya-viṣaya-vāsanā trividhā nirūpitā | ābhyantara-vāsanā tu kāma-krodha-dambha-darpādy-āsura-sampad-rūpā sarvānartha-mūlaṃ mānasī vāsanety ucyate | tad evaṃ bāhyābhyantara-vāsanā-catuṣṭayasya śuddha-vāsanayā kṣayaḥ sampādanīyaḥ | tad uktaṃ vasiṣṭhena -

mānasīr vāsanāḥ pūrvaṃ tyaktvā viṣaya-vāsanāḥ |
maitryādi-vāsanā rāma gṛhāṇāmala-vāsanāḥ || iti |

tatra viṣaya-vāsanā-śabdena pūrvoktās tisro loka-śāstra-veda-vāsanā vivakṣitāḥ | mānasa-vāsanā-śabdena kāma-krodha-dambha-darpādy-āsura-sampad-vivakṣitā | yad vā śabda-sparśa-rūpa-rasa-gandhā viṣayāḥ | teṣāṃ bhujyamānatva-daśā-janyaḥ saṃskāro viṣaya-vāsanā | kāmyamānatva-daśā-janyaḥ saṃskāro mānasa-vāsanā | asmin pakṣe pūrvoktānāṃ catasṛṇām anayor evāntarbhāvaḥ | bāhyābhyanara-vyatirekeṇa vāsanāntarāsambhavāt | tāsāṃ vāsanānāṃ parityāgo nāma tad-viruddha-maitry-ādi-vāsanotpādanam | tāś ca maitry-ādi-vāsanā bhagavatā patañjalinā sūtritāḥ prāk saṃkṣepeṇa vyākhyātā api punar vyākhyāyante |

cittaṃ hi rāga-dveṣa-puṇya-pāpaiḥ kaluṣīkriyate | tatra sukhānuśayī rāgaḥ [YogaS 2.7] | mohād anubhūyamānaṃ sukham anuśete kaścid dhī-vṛtti-viśeṣo rājasaḥ sarvaṃ sukha-jātīyaṃ me bhūyād iti | tac ca dṛṣṭādṛṣṭa-sāmagry-abhāvāt sampādayitum aśakyam | ataḥ sa rāgaś cittaṃ kaluṣīkaroti | yadā tu sukhiu prāṇiṣv ayaṃ maitrīṃ bhāvayet sarve 'py ete sukhino madīyā iti tadā tat sukhaṃ svakīyam eva sampannam iti bhāvayatas tatra rāgo nivartate | yathā svasya rājya-nivṛttāv api putrādi-rājyam eva svakīyaṃ rājyaṃ tadvat | nivṛtte ca rāge varṣāvyapāye jalam iva cittaṃ prasīdati | tathā duḥkhānuśayī dveṣaḥ [YogaS 2.8] duḥkham anuśete kaścd dhī-vṛtti-viśeṣas tamo 'nugata-rajaḥ-pariṇāma īdṛśaṃ sarvaṃ duḥkhaṃ sarvadā me mā bhūd iti | tac ca śatru-vyāghrādiṣu satsya na nivārayituṃ śakyam | na ca sarve te duḥkha-hetavo hantuṃ śakyante | ataḥ sa dveṣaḥ sadā hṛdayaṃ dahati | yadā tu svasyeva pareṣāṃ sarveṣām api duḥkham mā bhūd iti karuṇāṃ duḥkhiṣu bhāvayet tadā vairyādi-dveṣa-nivṛttau cittaṃ prasīdati | tathā ca smaryate -

prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā |
ātmaupamyena bhūteṣu dayāṃ kurvanti sādhavaḥ || iti |

etad evehāpy uktam - ātmaupamyena sarvatrety ādi | tathā prāṇinaḥ svabhāvata eva puṇyaṃ nānutiṣṭhanti pāpaṃ tv anutiṣṭhanti | tad āhuḥ -

puṇyasya phalam icchanti puṇyaṃ necchanti mānavāḥ |
na pāpa-phalam icchanti pāpaṃ kurvanti yatnataḥ || iti |

te ca puṇya-pāpe akriyamāṇa-kriyamāṇe paścāt-tāpaṃ janayataḥ | sa ca śrutyānūditaḥ - kim ahaṃ sādhu nākaravaṃ kim ahaṃ pāpam akaravam iti | yady asau puṇya-puruṣeṣu muditāṃ bhāvayet tadā tad-vāsanāvān svayam evāpramatto 'śukla-kṛṣṇe puṇye pravartate | tad uktaṃ karmāśukla-kṛṣṇaṃ yoginas trividham itareṣām ayogināṃ trividhaṃ śuklaṃ śubhaṃ kṛṣṇam aśubhaṃ śukla-kṛṣṇaṃ śubhāśubham iti | tathā pāpa-puruṣeṣūpekṣāṃ bhāvayan svayam api tad-vāsanāvān pāpān nivartate |

tataś ca puṇyākaraṇa-pāpa-karaṇa-nimittasya paścāt-tāpasyābhāve cittaṃ prasīdati | evaṃ sukhiṣu maitrīṃ bhāvayato na kevalaṃ rāgo nivartate kiṃtv asūyerṣyādayo 'pi nivartante | para-guṇeṣu doṣāviṣkaraṇam asūyā | para-guṇānām asahanam īrṣyā | yadā maitrī-vaśāt para-sukhaṃ svīyam eva sampannaṃ tadā para-guṇeṣu katham asūyādikaṃ sambhavet | tathā duḥkhiṣu karuṇāṃ bhāvayataḥ śatru-vadhādikaro dveṣo yadā nivartate tadā duḥkhitva-pratiyogika-svasukhitva-prayukta-darpo 'pi nivartate | evaṃ doṣāntara-nivṛttir apy ūhanīyā vāsiṣṭha-rāmāyaṇādiṣu |

tad evaṃ tattva-jñānaṃ mano-nāśo vāsanā-kṣayaś ceti trayam abhyasanīyam | tatra kenāpi dvāreṇa punaḥ punas tattvānusmaraṇaṃ tattva-jñānābhyāsaḥ | tad uktam -

tac-cintanaṃ tat-kathanam anyonyaṃ tat-prabodhanam |
etad eka-paratvaṃ ca brahmābhyāsaṃ vidur budhāḥ ||
sargādāv eva notpannaṃ dṛśyaṃ nāsty eva tat sadā |
idaṃ jagad ahaṃ ceti bodhābhyāsaṃ viduḥ param || iti |

dṛśyāvabhāsa-virodhi-yogābhyāso mano-nirodhābhyāsaḥ | tad uktam -

atyantābhāva-sampattau jñātur jñeyasya vastunaḥ |
yuktyā śāstrair yatante ye te 'py atrābhyāsinaḥ sthitāḥ || iti |

jñātṛ-jñeyor mithyātva-dhīra-bhāva-sampattiḥ | svarūpeṇāpy apratītir atyantābhāva-sampattis tad-artham | yuktyā yogena |

dṛśyāsambhava-bodhena rāga-dveṣādi-tānave |
ratir ghanoditā yāsau brahmābhyāsaḥ sa ucyate ||

iti rāga-dveṣādi-kṣīṇatā-rūpa-vāsanā-kṣayābhyāsa uktaḥ | tasmād upapannam etat tattva-jñānābhyāsena mano-nāśābhyāsena vāsanā-kṣayābhyāsena ca rāga-dveṣa-śūnyatayā yaḥ sva-para-sukha-duḥkhādiṣu sama-dṛṣṭiḥ sa paramo yogī mato yas tu viṣama-dṛṣṭiḥ sa tattva-jñānavān apy aparamo yogīti ||32||

viśvanāthaḥ : kiṃ ca, sādhana-daśāyāṃ yogī sarvatra samaḥ syād ity uktam | tatra mukhyaṃ sāmyaṃ vyacaṣṭe ātmaupamyeneti | sukhaṃ vā duḥkhaṃ veti yathā mama sukhaṃ priyaṃ duḥkham apriyaṃ, tathaivānyeṣām apīti sarvatra samaṃ paśyan sukham eva sarveṣāṃ yo vāñchati, na tu kasyāpi duḥkham, sa yogī śreṣṭho mamābhimataḥ ||32||

baladevaḥ : sarva-bhūta-hite rataḥ iti yat prāg uktaṃ, tad viśadayati ātmaupamyeneti | vyutthāna-daśāyām ātmaupamyena sva-sādṛśyena sukhaṃ duḥkhaṃ ca yaḥ sarvatra samaṃ paśyati | svasyeva parasya sukham evecchati, na tu duḥkham, sa sva-para-sukha-duḥkha-sama-dṛṣṭiḥ sarvānukampī yogī mama paramaḥ śreṣṭho 'bhimataḥ | tad-viṣama-dṛṣṭis tu tattva-jño 'py aparama-yogīti bhāvaḥ ||32||

__________________________________________________________

BhG 6.33

arjuna uvāca
yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana |
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām ||33||

śrīdharaḥ : ukta-lakṣaṇasya yogasyāsambhavaṃ manvāno 'rjuna uvāca yo 'yam iti | sāmyena manaso laya-vikṣepa-śūnyatayā kevalātmākārāvasthānena | yo 'yaṃ yogas tvayā proktaḥ | etasya sthirāṃ dīrgha-kālāṃ sthitiṃ na paśyāmi | manasaś cañcalatvāt ||33||

madhusūdanaḥ : uktam artham ākṣipan arjuna uvāca yo 'yam iti | yo 'yaṃ sarvatra samaṣṭi-lakṣaṇaḥ paramo yogaḥ sāmyena samatvena citta-gatānāṃ rāga-dveṣādīnāṃ viṣama-dṛṣṭi-hetūnāṃ nirākaraṇena tvayā sarvajñeneśvareṇoktaḥ | he madhusūdana ! sarva-vaidika-sampradāya-pravartaka ! etasya tvad-uktasya sarva-mano-vṛtti-nirodha-lakṣaṇasya yogasya sthitiṃ vidyamānatāṃ sthirāṃ dīrgha-kālānuvartinīṃ na paśyāmi na sambhāvayāmi aham asmad-vidho 'nyo vā yogābhyāsa-nipuṇaḥ | kasmān na sambhāvayasi tatrāha cañcalatvāt, manasa iti śeṣaḥ ||33||

viśvanāthaḥ : bhagavad-ukta-lakṣaṇasya sāmyasya duṣkaratvam ālakṣyovāca yo 'yam iti | etasya sāmyena prāptasya yogasya sthirāṃ sārvadikīṃ sthitiṃ na paśyāmi | eṣa yogaḥ sarvadā na tiṣṭhati kintu tri-catura-dināny evety arthaḥ | kutaḥ ? cañcalatvāt | tathā hy ātma-duḥkha-sukha-samam eva sarva-jagad-varti-janānāṃ sukha-duḥkhaṃ paśyed iti sāmyam uktam | tatra ye bandhavas taṭasthāś ca teṣu sāmyaṃ bhaved api, ye ripavo ghātakā dveṣṭāro nindakāś ca teṣu na sambhaved eva | na hi mayā svasya yudhiṣṭhirasya duryodhanasya ca sukha-duḥkhe sarvathā tulye draṣṭuṃ śakyete | yadi ca svasya sva-ripūṇāṃ ca jīvātma-paramātma-prāṇendriya-daihika-bhūtāni samāny eveti vivekena prabalasyāticañcalasya manaso nigrahaṇāśakyatvāt | pratyuta viṣayāsaktena tena manasaiva vivekasya grasyamānatva-darśanād iti ||33||

baladevaḥ : uktam ākṣipann arjuna uvāca yo 'yam iti | sāmyena sva-para-sukha-duḥkha-taulyena yo 'yaṃ yogas tvayā sarvajñena proktas tasya sthirāṃ sārvadikīṃ sthitiṃ niṣṭhām apy ahaṃ na paśyāmi, kintu dvi-trāṇy eva dinānīty arthaḥ | kutaḥ ? cañcalatvāt | ayam arthaḥ - bandhuṣu udāsīneṣu ca tat sāmyaṃ kadācit syāt | na ca śatruṣu nindakeṣu ca kadācid api | yadi paramātmādhiṣṭhānatvaṃ sarvatrāviśeṣam iti vivekena tad grāhyaṃ, tarhi na tat sārvadikaṃ aticapalasya baliṣṭhasya ca manasas tena vivekena nigrahītum aśakyatvād iti ||33||


__________________________________________________________

BhG 6.34

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ||34||

śrīdharaḥ : etaṃ sphuṭayati cañcalam iti | cañcalaṃ svabhāvenaiva capalam | kiṃ ca pramāthi pramathana-śīlam | dehendriya-kṣobha-karam ity arthaḥ | kiṃ ca balavad vicāreṇāpi jetum aśakyam | kiṃ ca dṛḍhaṃ viṣaya-vāsanānubaddhatayā durbhedam | ato yathākāśe dodhūyamānasya vāyoḥ kumbhādiṣu nirodhanam aśakyaṃ tathāhaṃ tasya manaso nigrahaṃ nirodhaṃ suduṣkaraṃ sarvathā kartum aśakyaṃ manye ||34||

madhusūdanaḥ : sarva-loka-prasiddhatvena tad eva cañcalatvam upapādayati cañcalaṃ hīti | cañcalam atyarthaṃ calaṃ sadā calana-svabhāvaṃ manaḥ | hi prasiddham evaitat | bhaktānāṃ pāpādi-doṣān sarvathā nivārayitum aśakyān api kṛṣati nivārayati teṣām eva sarvathā prāptum aśayān api puruṣārthān ākarṣati prāpayatīti vā kṛṣṇaḥ | tena rūpeṇa sambodhayan durnivāram api citta-cāñcalyaṃ nivārya duṣprāpam api samādhi-sukhaṃ tvam eva prāpayituṃ śaknoṣīti sūcayati | na kevalam atyarthaṃ cañcalaṃ kintu pramāthi śarīram indriyāṇi ca pramathituṃ kṣobhayituṃ śīlaṃ yasya tat | kṣobhakatayā śarīrendriya-saṃghātasya vivaśatā-hetur ity arthaḥ | kiṃ ca balavat, abhipretād viṣayāt kenāpy upāyena nivārayitum aśakyam | kiṃ ca, dṛḍhaṃ viṣaya-vāsanā-sahasrānusyūtatayā bhettum aśakyam, tantu-nāga-vad acchedyam iti bhāṣye | tantu-nāgo nāga-pāśaḥ | tāntanīti gurjarādau prasiddho mahā-hrada-nivāsī jantu-viśeṣo vā | tasyātidṛḍhatayā balavato balavattayā pramāthinaḥ pramāthitayāticañcalasya mahā-matta-vana-gajasya nigrahaṃ nirodhaṃ nirvṛttikatayāvasthānaṃ suduṣkaraṃ sarvathā kartum aśakyam ahaṃ manye | vāyor iva | yathākāśe dodhūyamānasya vāyor niścalatvaṃ sampādya nirodhanam aśakyaṃ tadvad ity arthaḥ |

ayaṃ bhāvaḥ |jāte 'pi tattva-jñāne prārabdha-karma-bhogāya jīvataḥ puruṣasya kartṛtva-bhoktṛtva-sukha-duḥkha-rāga-dveṣādi-lakṣaṇaś citta-dharmaḥ kleśa-hetutvād bādhitānuvṛttyāpi bandho bhavati | citta-vṛtti-nirodha-rūpeṇa tu yogena tasya nivāraṇaṃ jīvanmuktir ity ucyate | yasyāḥ sampādanena sa yogī paramo mata ity uktam | tatredam ucyate | bandhaḥ kiṃ sākṣiṇo nivāryate kiṃ vā cittāt | nādyas tattva-jñānenaiva sākṣiṇo bandhasya nivāritatvāt | na dvitīyaḥ svabhāva-viparyayāyogāt | virodhi-sad-bhāvāc ca | na hi jalād ārdratvam agner voṣṇatvaṃ nivārayituṃ śakyate pratikṣaṇa-pariṇamino hi bhāvā ṛte citi-śakteḥ iti nyāyena pratikṣaṇa-pariṇama-svabhāvatvāc cittasya prārabdha-bhogena ca karmaṇā kṛtsnāvidyā-tat-kārya-nāśane pravṛttasya tattva-jñānasyāpi pratibandhaṃ kṛtvā sva-phala-dānāya dehendriyādikam avasthāpitam | na ca karmaṇā sva-phala-sukha-duḥkhādi-bhogaś citta-vṛttibhir vinā sampādayituṃ śakyate | tasmād yadyapi svābhāvikānām api citta-pariṇāmānāṃ kathaṃcid yogenābhibhavaḥ śakyeta kartuṃ tathāpi tattva-jñānād iva yogād api prārabdha-phalasya karmaṇaḥ prābalyād avaśyambhāvini cittasya cāñcalye yogena tan-nivāraṇam aśakyam ahaṃ sva-bodhād eva manye | tasmād anupapannam etad ātmaupamyena sarvatra sama-darśī paramo yogī mata ity arjunasyākṣepaḥ |34||

viśvanāthaḥ : etad evāha cañcalam iti | nanu ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva ca [KaṭhU 1.3.3] ity ādi śruteḥ,

āhuḥ śarīraṃ ratham indriyāṇi
hayān abhīṣūn mana indriyeśam |
vartmāni mātrā dhiṣaṇaṃ ca sūtam [BhP 7.15.41] iti smṛteś ca

buddher mano niyantṛtva-darśanād vivekavatyā buddhyā mano vaśīkartuṃ śaktyam eveti ced ata āha balavat | sva-praśamakam auṣudham api balavān rogo yathā na gaṇayati, tathaiva svabhāvād eva baliṣṭhaṃ mano vivekavatīm api buddhim | kiṃ ca dṛḍham atisūkṣma-buddhi-sūcyāpi loham iva sahasā bhettum aśakyam | vāyor ity ākāśe dodhūyamānasya vāyor nigrahaṃ kumbhakādinā nirodham iva yogenāṣṭāṅgena manaso 'pi nirodhaṃ duṣkaraṃ manye ||34||

baladevaḥ : tad evāha cañcalaṃ hīti | manaḥ svabhāvena cañcalam | nanu

ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva ca |
buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca ||
indriyāṇi hayān āhur viṣayāṃs teṣu gocarān |
ātmendriya-mano-yukto bhoktety āhur manīṣiṇaḥ || [KaṭhU 1.3.3]

iti śruter buddhi-niyamyaṃ manaḥ śrūyate tato vivekinyāṃ buddhyāṃ śakyaṃ tad vaśīkartum iti cet tatrāha pramāthīti | tādṛśīm api buddhiṃ pramathati | kutaḥ ? balavat sva-praśamakam apy auṣadhaṃ yathā balavān rogo na gaṇayati, tadvat | kiṃ ca dṛḍham sūcyā lauham iva tādṛśyāpi buddhyā bhettum aśakyam ato yogenāpi tasya nigraham ahaṃ vāyor iva suduṣkaraṃ manye | na hi vāyor muṣṭinā dhartuṃ śakyate atas tatropāyaṃ brūhīti ||34||

__________________________________________________________

BhG 6.35

śrī-bhagavān uvāca
asaṃśayaṃ mahābāho mano durṇigrahaṃ calam |
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||35||

śrīdharaḥ : tad uktaṃ cañcalatvādikam aṅgīkṛtyaiva mano-nigrahopāyaṃ śrī-bhagavān uvāca asaṃśayam iti | cañcalatvādinā mano niroddhum aśakyam iti yad vadasi etan niḥsaṃśayam eva | tathāpi tv abhyāsena paramātmākāra-pratyayā vṛttyā viṣaya-vaitṛṣṇyena ca gṛhyate | abhyāsena laya-pratibandhād vairāgyeṇa ca vikṣepa-pratibandhād uparata-vṛttikaṃ sat paramātmākāreṇa tiṣṭhatīty arthaḥ | tad uktaṃ yoga-śāstre -

manaso vṛtti-śūnyasya brahmākāratayā sthitiḥ |
yāsamprajñāta-nāmāsau samādhir abhidhīyate || iti ||35||

madhusūdanaḥ : tam imam ākṣepaṃ pariharan śrī-bhagavān uvāca asaṃśayam iti | samyag viditaṃ te citta-ceṣṭitaṃ mano nigrahītuṃ śakṣyasīti santoṣeṇa sambodhayati he mahābāho mahāntau sākṣān mahādevenāpi saha kṛta-praharaṇau bāhū yasyeti niratiśayam utkarṣaṃ sūcayati | prārabdha-karma-prābalyād asaṃyatātmanā durnigrahaṃ duḥkhenāpi nigrahītum aśakyam | pramāthi balavad dṛḍham iti viśeṣaṇa-trayaṃ piṇḍīkṛtyaitad uktam | calaṃ svabhāva-cañcalaṃ mana ity asaṃśayaṃ nāsty eva saṃśayo 'tra satyam evaitad bravīṣīty arthaḥ | evaṃ saty api saṃyatātmanā samādhi-mātropāyena yoginābhyāsena vairāgyeṇa ca gṛhyate nigṛhyate sarva-vṛtti-śūnyaṃ kriyate tan mana ity arthaḥ | anigrahītur asaṃyatātmanaḥ sakāśāt saṃyatātmano nigrahītur viśeṣa-dyotanāya tu-śabdaḥ | mano-nigrahe 'bhyāsa-vairāgyayoḥ samuccaya-bodhanāya ca-śabdaḥ | he kaunteyeti pitṛ-ṣvasṛ-putras tvam avaśyaṃ mayā sukhī kartavya iti sneha-sambandha-sūcanenāśvāsayati | atra prathamārdhena cittasya haṭha-nigraho na sambhavatīti dvitīyārdhena tu krama-nigrahaḥ sambhavatīty uktam |

dvividho hi manaso nigrahaḥ | haṭhena krameṇa ca | tatra cakṣuḥ-śrotrādīni jñānendriyāṇi vāk-pāṇy-ādīni karmendriyāṇi ca tad-golaka-mātroparodhena haṭhān nigṛhyante | tad-dṛṣṭāntena mano 'pi haṭhena nigrahīṣyāmīti mūḍhasya bhrāntir bhavati | na ca tathā nigrahītuṃ śakyate tad-golakasya hṛdaya-kamalasya niroddhum aśakyatvāt | ataeva ca krama-nigraha eva yuktas tad etad bhagavān vasiṣṭha āha -

upaviśyopaviśyaiva cittajñena muhur muhuḥ |
na śakyate mano jetuṃ vinā yuktim aninditām ||
aṅkuśena vinā matto yathā duṣṭa-mataṅgajaḥ |
adhyātma-vidyādhigamaḥ sādhu-saṅgama eva ca ||
vāsanā-samparityāgaḥ prāṇa-spanda-nirodhanam |
etās tā yuktayaḥ puṣṭāḥ santi citta-jaye kila ||
satīṣu yuktiṣv etāsu haṭhān niyamayanti ye |
cetas te dīpam utsṛjya vinighnanti tamo 'ñjanaiḥ || iti |

krama-nigrahe cādhyātma-vidyādhigama eka upāyaḥ | sā hi dṛśyasya mithyātvaṃ dṛg-vastunaś ca paramārtha-satya-paramānanda-svaprakāśatavaṃ bodhayati | tathā ca saty etan manaḥ sva-gocareṣu buddhvā nirindhanāgnivat svayam evopaśāmyati | yas tu bodhitam api tattvaṃ na samyag budhyate yo vā vismarati tayoḥ sādhu-saṅgama evopāyaḥ | sādhavo hi punaḥ punar bodhayanti smārayanti ca | yas tu vidyā-madādi-durvāsanayā pīḍyamāno na sādhūn anuvartitum utsahate tasya pūrvokta-vivekena vāsanā-parityāga evopāyaḥ | yas tu vāsanānām atiprābalyāt tās tyaktuṃ na śaknoti tasya prāṇa-spanda-nirodha eva upāyaḥ | prāṇa-spanda-vāsanayoś citta-prerakatvāt tayor nirodhe citta-śāntir upapadyate | tad etad āha sa eva -

dve bīje citta-vṛkṣasya prāṇa-spandana-vāsane |
ekasmiṃś ca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ ||
prāṇāyāma-dṛḍhābhyāsair yuktyā ca guru-dattayā |
āsanāśana-yogena prāṇa-spando nirudhyate ||
asaṅga-vyavahāritvād bhava-bhāvana-varjanāt |
śarīra-nāśa-darśitvād vāsanā na pravartate ||
vāsanā-samparityāgāc cittaṃ gacchaty acittatām |
prāṇa-spanda-nirodhāc ca yathecchasi tathā kuru ||
etāvan mātrakaṃ manye rūpaṃ cittasya rāghava |
yad bhāvanaṃ vastuno 'ntarvastutvena rasena ca ||
yadā na bhāvyate kiṃcid dheyopādeya-rūpi yat |
sthīyate sakalaṃ tyaktvā tadā cittaṃ na jāyate ||
avāsanatvāt satataṃ yadā na manute manaḥ |
amanastā tadodeti paramātma-pada-pradā || iti |

atra dvāv evopāyau paryavasitau prāṇa-spanda-nirodhārtham abhyāsaḥ | vāsanā-parityāgārthaṃ ca vairāgyam iti | sādhu-saṅgamādhyātma-vidyādhigamau tv abhyāsa-vairāgyopapādakatayānyathā-siddhau tayor evāntarbhavataḥ | ata eva bhagavatābhyāsena vairāgyeṇa ceti dvayam evoktam | ataeva bhagavān patañjalir asūtrayat abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ [YogaS 1.12] iti | tāsāṃ prāg-uktānāṃ pramāṇa-viparyaya-vikalpa-nidrā-smṛti-rūpeṇa pañca-vidhānām anantānām āsuratvena kliṣṭānāṃ daivatvenākliṣṭānām api vṛttīnāṃ sarvāssām api nirodho nirindhanāgnivad upaśamākhyaḥ pariṇāmo 'bhyāsena vairāgyeṇa ca samuccitena bhavati | tad uktaṃ yoga-bhāṣye - citta-nadī nāmobhayato-vāhinī vahati kalyāṇāya vahati pāpāya ca | tatra yā kaivalya-prāg-bhārā viveka-nimnā sā kalyāṇa-vahā | yā tv aviveka-nimnā saṃsāra-prāg-bhārā sā pāpa-vahā | tatra vairāgyeṇa viṣaya-srotaḥ khilīkriyate | viveka-darśanābhyāsena ca kalyāṇa-srota udghāṭyate ity ubhayādhīnaś citta-vṛtti-nirodha iti | prāg-bhāra-nimna-pade tadā viveka-nimnaṃ kaivalya-prāg-bhāraṃ cittam ity atra vyākhyāyate | yathā tīvra-vegopetaṃ nadī-pravāhaṃ setu-bandhanena nivārya kulyā-praṇayena kṣetrābhimukhaṃ tiryak-pravāhāntaram utpādyate tathā vairāgyeṇa citta-nadyā viṣaya-pravāhaṃ nivārya samādhy-abhyāsena praśānta-vāhitā sampādyata iti dvāra-bhedāt samuccaya eva | eka-dvāratve hi brīhi-yava-dvi-kalpaḥ syād iti |

mantra-japa-devatā-dhyānādīnāṃ kriyā-rūpāṇām āvṛtti-lakṣaṇo 'bhyāsaḥ sambhavāt | sarva-vyāpāroparamasya tu samādheḥ ko nāmābhyāsa iti śaṅkāṃ nivārayitum abhyāsaṃ sūtrayati sma tatra sthitau yatno 'bhyāsaḥ [YogaS 1.13] iti | tatra svarūpāvasthite draṣṭari śuddhe cid-ātmani cittasyāvṛttikasya praśānta-vāhitā-rūpā niścalatāsthitis tad-arthaṃ yatno mānasa utsāhaḥ svabhāva-cāñcalyād bahiṣpravāha-śīlaṃ cittaṃ sarvathā nirotsyāmīty evaṃ vidhaḥ | sa āvartyamāno 'bhyāsa ucyate | sa tu dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ [YogaS 1.14] anirvedena dīrgha-kāla-sevito vicchedābhāvena nirantarāsevitaḥ sat-kāreṇa śraddhātiśayena cāsevitaḥ | so 'bhyāso dṛḍha-bhūmir viṣaya-sukha-vāsanayā cālayitum aśakyo bhavati | adīrgha-kālatve dīrghakālatve 'pi vicchidya vicchidya sevane śraddhātiśayābhāve ca laya-vikṣepa-kaṣāya-sukhāsvādānām aparihāre vyutthāna-saṃskāra-prābalyād adṛḍha-bhūmir abhyāsaḥ phalāya na syād iti trayam upāttam |

vairāgyaṃ tu dvividham aparaṃ paraṃ ca | yatmāna-saṃjñā-vyatireka-saṃjñaikendriya-saṃjñā-vaśīkāra-saṃjñā-bhedair aparaṃ caturdhā | tatra pūrva-bhūmi-jayenottara-bhūmi-sampādana-vivakṣayā caturtham evāsūtrayat -- dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṃjñā vairāgyam [YogaS 1.15] iti | striyo 'nnaṃ pānam aiśvaryam ity ādayo dṛṣṭā viṣayāḥ | svargo videhatā prakṛti-laya ity ādayo vaidikatvenānuśravikā viṣayās teṣūbhaya-vidheṣv api satyām eva tṛṣṇāyāṃ viveka-tāratamyena yatamānādi-trayaṃ bhavati | atra jagati kiṃ sāraṃ kim asāram iti guru-śāstrābhyāṃ jñāsāmīty udyogo yatamānam | sva-citte pūrva-vidyamāna-doṣāṇāṃ madhye 'bhyasyamāna-vivekenaite pakvā ete 'vaśiṣṭā iti cikitsakavad vivecanaṃ vyatirekaḥ | dṛṣṭānuśravika-viṣaya-pravṛtter duḥkhātmatva-bodhena bhair indriya-pravṛttim ajanayantyā api tṛṣṇāyā autsukya-mātreṇa manasy avasthānam ekendriyam | manasy api tṛṣṇā-śūnyatvena sarvathā vaitṛṣṇyaṃ tṛṣṇā-virodhinī citta-vṛttir jñāna-prasāda-rūpā vaśīkāra-saṃjñā vairāgyaṃ samprajñātasya samādher antaraṅgaṃ sādhanam asaṃprajñātasya tu bahiraṅgam | tasya tv antaraṅga-sādhanaṃ param evaṃ vairāgyam | tac cāsūtrayat -- tat-paraṃ puruṣa-khyāter guṇa-vaitṛṣṇyam [YogaS 1.16] iti | samprajñāta-samādhi-pāṭavena guṇa-trayātmakāt pradhānād viviktasya puruṣasya khyātiḥ sākṣātkāra utpadyate | tataś cāśeṣa-guṇa-traya-vyavahāreṣu vaitṛṣṇyaṃ yad bhavati tat-paraṃ śreṣṭhaṃ phala-bhūtaṃ vairāgyam | tat-paripāka-nimittāc ca cittopaśama-paripākād avilambena kaivalyam iti ||35||

viśvanāthaḥ : uktam artham aṅgīkṛtya samadadhāti aśaṃśayam iti | tvayoktaṃ satyam eva, kintu balavān api rogas tat-praśamakauṣadha-sevayā sad-vaidya-prayukta-prakārayā muhur abhyastayā yathā cira-kālena śāmyaty eva, tathā durnigraham api mano 'bhyāsena sad-gurūpadiṣṭa-prakāreṇa parameśvara-dhyāna-yogasya muhur anuśīlanena vairāgyeṇa viṣayeṣv anāsaṅgena ca gṛhyate sva-hasta-vaśīkartuṃ śakyata ity arthaḥ | tathā ca pātañjala-sūtram - abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ [YogaS 1.12] iti | mahābāho iti saṅgrāme tvayā yan mahāvīrā api vijīyante, sa ca pināka-pāṇir api vaśīkṛtas tenāpi kim ? yadi mahā-vīra-śiro-maṇir mano nāmā prādhāniko bhaṭo mahā-yogāstra-prayogeṇa jetuṃ śakyate, tadaiva mahā-bāhuteti bhāvaḥ | he kaunteyeti tatra tvaṃ mā bhaiṣīḥ | mat-pituḥ svasuḥ kuntyāḥ putre tvayi mayā sāhāyyaṃ vidheyam iti bhāvaḥ ||35||

baladevaḥ : uktam artham svīkṛtya bhagavān uvāca aśaṃśayam iti | tathāpi sva-prakāśa-sukhaikatānatvātma-guṇābhimukhyābhyāsenātma-vyatirikteṣu viṣayeṣu doṣa-dṛṣṭi-janitena vairāgyeṇa ca mano nigrahītuṃ śakyate | tathā cātmānandāsvādhābhyāsena laya-pratibandhād viṣaya-vaitṛṣṇyena ca vikṣepa-pratibandhān nivṛtta-cāpalyaṃ manaḥ sugrahaṃ yathā sad-auṣadha-sevayā sad-vaidya-prayukta-prakārayā muhur abhyastayā yathā cira-kālena śāmyaty eva, tathā durnigraham api mano 'bhyāsena sad-gurūpadiṣṭa-prakāreṇa parameśvara-dhyāna-yogasya muhur anuśīlanena vairāgyeṇa viṣayeṣv anāsaṅgena ca gṛhyate sva-hasta-vaśīkartuṃ śakyata ity arthaḥ | tathā ca pātañjala-sūtram - abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ [YogaS 1.12] iti | mahābāho iti saṅgrāme tvayā yan mahāvīrā api vijīyante, sa ca pināka-pāṇir api vaśīkṛtas tenāpi kim ? yadi mahā-vīra-śiro-maṇir mano nāmā prādhāniko bhaṭo mahā-yogāstra-prayogeṇa jetuṃ śakyate, tadaiva mahā-bāhuteti bhāvaḥ | he kaunteyeti tatra tvaṃ mā bhaiṣīḥ | mat-pituḥ svasuḥ kuntyāḥ putre tvayi mayā sāhāyyaṃ vidheyam iti bhāvaḥ ||35||

__________________________________________________________

BhG 6.36

asaṃyatātmanā yogo duṣprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ ||36||

śrīdharaḥ : etāvāṃs tv iha niścaya ity āha asaṃyateti | ukta-prakāreṇābhyāsa-vairāgyābhyām asaṃyata ātmā cittaṃ yasya tena yogo duṣprāpa prāptum aśakyaḥ | abhyāsa-vairāgyābhyāṃ vaśyo vaśavartī ātmā cittaṃ yasya tena puruṣeṇa punaś cānenaivopāyena prayatnaṃ kurvatā yogaḥ prāptuṃ śakyaḥ ||36||

madhusūdanaḥ : yat tu tvam avocaḥ prārabdha-bhogena karmaṇā tattva-jñānād api prabalena sva-phala-dānāya manaso vṛttiṣūtpādyamānāsu kathaṃ tāsāṃ nirodhaḥ kartuṃ śakyaṃ iti tatrocyate asaṃśayātmaneti | HERE

tathā cāha bhagavān vasiṣṭhaḥ -

sarvam eveha hi sadā saṃsāre raghunandana |
samyak prayuktāt sarveṇa pauruṣāt samavāpyate ||
ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ smṛtam |
tatrocchāstram anarthāya paramārthāya śāstritam ||

ucchāstraṃ śāstra-pratiṣiddham anarthāya narakāya | śāstritaṃ śāstra-vihitam antaḥ-karaṇa-śuddhi-dvārā paramārthāya caturṣv artheṣu paramāya mokṣāya |

śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanā sarit |
pauruṣeṇa prayatnena yojanīyā śubhe pathi ||
aśubheṣu samāviṣṭaṃ śubheṣv evāvatāraya |
sva-manaḥ puruṣārthena balena balināṃ vara ||
drāg-abhyāsa-vaśād yāti yadā te vāsanodayam |
tadābhyāsasya sāphalyaṃ viddhi tvam ari-mardana ||

vāsanā śubhedti śeṣaḥ |

sandigdhāyām api bhṛśaṃ śubhām eva samāhara |
śubhāyāṃ vāsanā-vṛddhau tāta doṣo na kaścana ||
avyutpanna-manā yāvad bhavān ajñāta-tatpadaḥ |
guru-śāstra-pramāṇais tvaṃ nirṇītaṃ tāvad ācara ||
tataḥ pakva-kaṣāyeṇa nūnaṃ vijñāta-vastunā |
śubho 'py asau tvayā tyājyo vāsanaugho nirodhinā || iti |

tasmāt sākṣi-gatasya saṃsārasyāviveka-nibandhanasya viveka-sākṣātkārād apanaye 'pi prārabdha-karma-paryavasthāpitasya cittasya svābhāvikīnām api vṛttīnāṃ yogābhyāsa-prayatnenāpanaye sati jīvanmuktaḥ paramo yogī | citta-vṛtti-nirodhābhāve tu tattva-jñānavān apy aparamo yogīti siddham | avaśiṣṭaṃ jīvanmukti-viveke sa-vistaram anusandheyam ||36||

viśvanāthaḥ : atrāyaṃ parāmarśa ity ata āha saṃyatātmanābhyāsa-vairāgyābhyāṃ na saṃyataṃ mano yasya tena | tābhyāṃ tu vaśyātmanā vaśībhūta-manasāpi puṃsā yatatā ciraṃ yatnavataiva yogo mano-nirodha-lakṣaṇaḥ samādhir upāyataḥ sādhana-bhūyastvāt prāptuṃ śakyaḥ ||36||

baladevaḥ : asaṃyateti | uktābhyām abhyāsa-vairāgyābhyāṃ na saṃyata ātmā mano yasya tena vijñenāpi puṃsā citta-vṛtti-nirodha-lakṣaṇo yogo duṣprāpaḥ prāptum aśakyaḥ | tābhyāṃ vaśyo 'dhīna ātmā mano yasya tena puṃsā, tathāpi yatatā tādṛśa-prayatnavatā sa yogaḥ prāptuṃ śakyaḥ | upāyato mad-ārādhana-lakṣaṇāj jñānākārān niṣkāma-karma-yogāc ceti me matiḥ ||36||

__________________________________________________________

BhG 6.37

arjuna uvāca
ayatiḥ śraddhayopeto yogāc calita-mānasaḥ |
aprāpya yoga-saṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||37||

śrīdharaḥ : abhyāsa-vairāgyābhāvena kathañcid aprāpta-samyag-jñānaḥ kiṃ phalaṃ prāpnotīty arjuna uvāca ayatir it | prathamaṃ śraddhayopeta eva yoge pravṛttaḥ, na tu mithyācāratayā | tataḥ paraṃ tv ayatiḥ samyaṅ na yatate | śithilābhyāsa ity arthaḥ | evam abhyāsa-vairāgya-śaithilyād yogasya saṃsiddhiṃ phalaṃ jñānam aprāpya kāṃ gatiṃ prāpnoti ? ||37||

madhusūdanaḥ : evaṃ prāktanena granthenotpanna-tattva-jñāno 'nutpanna-jīvan-mukti-paramo yogī mataḥ | utpanna-tattva-jñāna utpanna-jīvan-muktis tu paramo yogī mata ity uktam | tayor ubhayor api jñānād jñāna-nāśe 'pi yāvat prārabdha-bhogaṃ karma dehendriya-saṅghātāvasthānāt prārabdha-bhoga-karmāpāye ca vartamāna-dehendriya-saṅghātāpāyāt punar-utpādakābhāvād videha-kaivalyaṃ prati kāpi nāsty āśaṅkā | yas tu prāk-kṛta-karmabhir labdha-vividiṣā-paryanta-citta-śuddhiḥ kṛta-kāryatvāt sarvāṇi karmāṇi parityajya prāpta-paramahaṃsa-parivrājaka-bhāvaḥ paramahaṃsa-parivrājakam ātma-sākṣātkāreṇa jīvan-muktaṃ para-prabodhana-dakṣaṃ gurum upasṛtya tato vedānta-mahā-vākyopadeśaṃ prāpya tatrāsambhāvanā-viparīta-bhāvanākhya-pratibandha-nirāsāya athāto brahma-jijñāsā [Vs 1.1.1] ity ādy anāvṛttiḥ śabdāt [Vs 4.4.23] ity antayā catur-lakṣaṇa-mīmāṃsayā śravaṇa-manana-nididhyāsanāni guru-prasādāt kartum ārabhate sa śraddadhāno 'pi sann āyuṣo 'lpatvenālpa-prayatnatvād alabdha-jñāna-paripākaḥ śravaṇa-manana-nididhyāsaneṣu kriyamāṇeṣv eva madhye vyāpadyate | sa jñāna-paripāka-śūnyatvenānaṣṭājñāno na mucyate | nāpy upāsanā-sahita-karma-phalaṃ devalokam anubhavaty arcir-ādi-mārgeṇa | nāpi kevala-karma-phalaṃ pitṛ-lokam anubhavati dhūmādi-mārgeṇa | karmaṇām upāsanānāṃ ca tyaktatvāt | ata etādṛśo yoga-bhraṣṭaḥ kīṭādi-bhāvena kaṣṭāṃ gatim iyād ajñatve sati deva-yāna-pitṛ-yāna-mārgāsambandhitvād varṇāśramācāra-bhraṣṭavad athavā kaṣṭāṃ gatiṃ neyāt | śāstra-ninidta-karma-śūnyatvād vāmadevavad iti saṃśaya-paryākula-manā arjuna uvāca ayatir iti |

yatir yatna-śīlaḥ alpārthe nañ alavaṇā yavāgūr ity-ādivat | ayatir alpa-yatnaḥ | śraddhayā guru-vedānta-vākyeṣu viśvāsa-buddhi-rūpayopeto yuktaḥ | śraddhā ca sva-sahacaritānāṃ śamādīnām upalakṣaṇaṃ śānto dānta uparatas titikṣuḥ śraddhānvito bhūtvātmany evātmānaṃ paśyati iti śruteḥ | tena nityānitya-vastu-viveka ihāmutra-bhoga-virāgaḥ śama-damoparati-titikṣā-śraddhādi-sampan-mumukṣutā ceti sādhana-catuṣṭaya-sampanno gurum upasṛtya vedānta-vākya-śravaṇādi kurvann api paramāyuṣo 'lpatvena maraṇa-kāle cendriyāṇāṃ vyākulatvena sādhanānuṣṭhānāsambhavād yogāc calita-mānaso yogāc chravaṇādi-paripāka-labdha-janmanas tattva-sākṣātkārāc calitaṃ tat-phalam aprāptaṃ mānasaṃ yasya sa yogāniṣpattyaivāprāpya yoga-saṃsiddhiṃ tattva-jñāna-nimittām ajñāna-tat-kārya-nivṛttim apunar-āvṛtti-sahitām aprāpyātattva-jña eva mṛtaḥ san kāṃ gatiṃ he kṛṣṇa gacchati sugatiṃ durgatiṃ vā ? karmaṇāṃ parityāgāj jñānasya cānutpatteḥ śāstrokta-mokṣa-sādhanānuṣṭhāyitvāc chāstra-garhita-karma-śūnyatvāc ca ||37||

viśvanāthaḥ : nanv abhyāsa-vairāgyābhyāṃ prayatnavataiva puṃsā yogo labhyata iti tvayocyate | yasyaitat tritayam api na dṛśyate, tasya kā gatir iti pṛcchati | ayatir alpa-yatnaḥ anavarṇāya vāgur itivad alpārthe nañ | atha ca śraddhayopeto yoga-śāstrāstikyena tatra śraddhayopeto yogābhyāsa pravṛtta eva, na tu loka-vañcakatvena mithyācāraḥ | kintv abhyāsa-vairāgyayor abhāvena yogāc calitaṃ viṣaya-pravaṇī-bhūtaṃ mānasaṃ yasya saḥ | ataeva yogasya saṃsiddhiṃ samyak siddhim aprāpyeti yat kiñcit siddhiṃ tu prāpta eveti yogārurukṣā-bhūmikāto 'grimāṃ yogāroha-bhūmikāyāḥ prathamāṃ kakṣāṃ gata iti bhāvaḥ ||37||

baladevaḥ : jñāna-garbho niṣkāma-karma-yogo 'ṣṭāṅga-yoga-śirasko nikhilopasarga-vimardanaḥ sva-paramātmāvalokanopāyo bhavatīty asakṛd uktam | tasya ca tādṛśasya nehābhikrama-nāśo 'stīti pūrvokta-mahimnas tan-mahimānaṃ śrotum arjunaḥ pṛcchati ayatir iti | abhyāsa-vairāgyābhyāṃ prayatnena ca yogaṃ pumān labhetaiva | yas tu prathamaṃ śraddhayā tādṛśa-yoga-nirūpaka-śruti-viśvāsenopetaḥ | kintv ayatir alpa-svadharmānuṣṭhāna-yatnavān anudārā yuvatiḥ itivad alpārthe 'tra nañ | śithila-prayatnatvād eva yogād aṣṭāṅgāc calitaṃ viṣaya-pravaṇaṃ mānasaṃ yasya saḥ | evaṃ ca svadharmānuṣṭhānābhyāsa-vairāgya-śaithilyād vividhasya yogasya samyak siddhiṃ hṛd-viśuddh-lakṣaṇām ātmāvalokana-lakṣaṇāṃ cāprāptaḥ kiṃcit siddhiṃ tu prāpta eva | śraddhāluḥ kiṃcid anuṣṭhita-svadharmaḥ prārabdha-yogo 'prāpta-yoga-phalo dehānte kāṃ gatiṃ gacchati ? he kṛṣṇa ||37||
__________________________________________________________

BhG 6.38

kaccin nobhaya-vibhraṣṭaś chinnābhram iva naśyati |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||38||

śrīdharaḥ : praśnābhiprāyaṃ vivṛṇoti kaccid iti | karmaṇām īśvare 'rpitatvād ananuṣṭhānāc ca tāvat karma-phalaṃ svargādikaṃ na prāpnoti | yogāniṣpatteś ca mokṣaṃ na prāpnoti | evam ubhayasmād bhraṣṭo 'pratiṣṭho nirāśrayaḥ | ataeva brahmaṇaḥ prāpty-upāye pathi mārge vimūḍhaḥ san kaccit kiṃ naśyati ? kiṃ vā na naśyatīty arthaḥ | nāśe dṛṣṭāntaḥ - yathā cchinnam abhraṃ pūrvasmād abhrād viśliṣṭam abhrāntaraṃ cāprāptaṃ san madhya eva vilīyate tadvad ity arthaḥ ||38||

madhusūdanaḥ : etad eva saṃśaya-bījaṃ vivṛṇoti kaccid iti | kaccid iti sābhilāṣa-praśne | he mahābāho mahāntaḥ sarveṣāṃ bhaktānāṃ sarvopadrava-nivāraṇa-samarthāḥ puruṣārtah-catuṣṭaya-dāna-samarthā vā catvāro bāhavo yasyeti praśna-nimitta-krodhābhāvas tad-uttara-dāna-sahiṣṇutvaṃ ca sūcitam | brahmaṇaḥ pathi brahma-prāpti-mārge jñāne vimūḍho vicittaḥ, anutpanna-brahmātmaikya-sākṣātkāra iti yāvat | apratiṣṭho deva-yāna-pitṛ-yāna-mārga-gamana-hetubhyām upāsanā-karmabhyāṃ pratiṣṭhābhyāṃ sādhanābhyāṃ rahitaḥ sopāsanānāṃ sarveṣāṃ karmaṇāṃ parityāgāt | etādṛśa ubhaya-vibhraṣṭaḥ karma-mārgāj jñāna-mārgāc ca vibhraṣṭaś chinnābhram iva vāyunā chinnaṃ viśakalitaṃ pūrvasmān meghād bhraṣṭam uttaraṃ megham aprāptam abhraṃ yathā vṛṣṭy-ayogyaṃ sad-antarāla eva naśyati tathā yoga-bhraṣṭo 'pi pūrvasmāt karma-mārgād vicchinna uttaraṃ ca jñāna-mārgam aprāpto 'ntarāla eva naśyati karma-phalaṃ jñāna-phalaṃ ca labdhum ayogyo na kim iti praśnārthaḥ | etena jñāna-karma-samuccayo nirākṛtaḥ | etasmin hi pakṣe jñāna-phala-lābhe 'pi karma-phala-lābha-sambhavenobhaya-vibhraṣṭatvāsambhavāt | na ca tasya karma-sambhave 'pi phala-kāmanā-tyāgāt phala-bhraṃśa-vacanam avakalpata iti vācyaṃ niṣkāmānām api karmaṇāṃ phala-sad-bhāvasyāpastamba-vacanāndy-udāharaṇena bahuśaḥ pratipāditatvāt | tasmāt sarva-karma-tyāginaṃ praty evāyaṃ praśnaḥ | anartha-prāpti-śaṅkāyās tatraiva sambhavāt ||38||

viśvanāthaḥ : kaccid iti praśne | ubhaya-vibhraṣṭaḥ karma-mārgāc cyuto yoga-mārgaṃ ca samyag aprāpta ity arthaḥ | chinnābhram iveti yathā chinnam abhraṃ meghaḥ pūrvasmād abhrād viśliṣṭam abhrāntaraṃ cāprāptaṃ sat madhye vilīyate tenāsya iha loke yoga-mārge praveśād viṣaya-bhoga-tyāgecchā samyag-vairāgyābhāvād viṣaya-bhogecchā ceti kaṣṭam | para-loke ca svarga-sādhanasya karmaṇo 'bhāvāt | mokṣa-sādhanasya yogasyāpy aparipākān na svarga-mokṣāv ity ubhaya-loka evāsya vināśa iti dyotitam | ato brahma-prāpty-upāye pathi mārge vimūḍho 'yam apratiṣṭhaḥ pratiṣṭhām āspadam aprāptaḥ san kaccit kiṃ naśyati na naśyati tvaṃ pṛcchyase ||38||

baladevaḥ : praśnāśayaṃ viśadayati kaccid iti praśne | niṣkāmatayā karmaṇo 'nuṣṭhānān na svargādi-phalaṃ yogāsiddher nātmāvalokanaṃ ca tasyābhūt | evam ubhayasmād vibhraṣṭo 'pratiṣṭho nirālambaḥ san kiṃ naśyati kiṃ vā na naśyati ? ity arthaḥ | chinnābhram iveti abhraṃ megho yathā pūrvasmād abhrād vicchinnaṃ param abhraṃ cāprāptam antarāle vilīyate, tadvad eveti nāśe dṛṣṭāntaḥ | katham evaṃ śaṅkā ? tatrāha - brahmaṇaḥ pathi prāpty-upāye yad asau vimūḍhaḥ ||38||

__________________________________________________________

BhG 6.39

etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ |
tvad-anyaḥ saṃśayasyāsya chettā na hy upapadyate ||39||

śrīdharaḥ : tvayaiva sarvajñenāyaṃ mama sandeho nirasanīyaḥ | tvatto 'nyas tv etat sandeha-nivartako nāsti ity āha etad iti etad enam | chettvā nivartakaḥ spaṣṭam anyat ||39||

madhusūdanaḥ : yathopadarśita-saṃśayāpākaraṇāya bhagavantam antaryāmiṇam arthayate pārthaḥ etan ma iti | etad evaṃ pūrvopadarśitaṃ me mama saṃśayaṃ he kṛṣṇa cchettum apanetum arhasy aśeṣataḥ saṃśaya-mūlādharmādy-ucchedena | mad-anyaḥ kaścid ṛṣir vā devo vā tvadīyam imaṃ saṃśayam ucchetsyatīty āśaṅkyāha tvad-anya iti | tvat parameśvarāt sarvajñāc chāstra-kṛtaḥ parama-guroḥ kāruṇikād anyo 'nīśvaratvena asarvajñaḥ kaścid ṛṣir vā devo vāsya yoga-bhraṣṭa-para-loka-gati-viṣayasya saṃśayasya cchettā samyag-uttara-dānena nāśayitā hi yasmā̆n nopapadyate na sambhavati tasmāt tvam eva pratyakṣa-darśī sarvasya parama-guruḥ saṃśayam etaṃ mama cchettum arhasīty arthaḥ ||39||

viśvanāthaḥ : etad etam ||39||

baladevaḥ : etad iti klībtvam ārṣam | tvad iti sarveśvarāt sarvajñatvatto 'nyo 'nīśvaro 'lpajñaḥ kaścid ṛṣiḥ ||39||

__________________________________________________________

BhG 6.40

śrī-bhagavān uvāca
pārtha naiveha nāmutra vināśas tasya vidyate |
na hi kalyāṇa-kṛt kaścid durgatiṃ tāta gacchati ||40||

śrīdharaḥ : tatrottaraṃ śrī-bhagavān uvāca pārtheti sārdhaiś caturbhiḥ | iha-loke nāśa ubhaya-bhraṣṭāt pātityam | amutra para-loke nāśo naraka-prāptiḥ | tad ubhayaṃ tasya nāsty eva | yataḥ kalyāṇa-kṛc cubha-kārī kaścid api durgatiṃ na gacchati | ayaṃ ca śubhakārī śraddayā yoge pravṛttatvāt | tāteti loka-rītyopalālayan sambodhayati ||40||

madhusūdanaḥ : evam arjunasya yoginaṃ prati nāśāśaṅkāṃ pariharann uttaraṃ śrī-bhagavān uvāca pārtheti | ubhaya-vibhraṣṭo yogī naśyatīti ko 'rthaḥ | kim iha loke śiṣṭa-garhaṇīyo bhavati veda-vihita-karma-tyāgāt | yathā kaścid ucchṛṅkhalaḥ | kiṃ vā paratra nikṛṣṭāṃ gatiṃ prāpnoti | yathoktaṃ śrutyā - athaitayoḥ pathor na katareṇacana te kīṭāḥ pataṅgā yadi dandaśūkam iti | tathā coktaṃ manunā -- vāntāśy ulkā-mukhaḥ preto vipro dharmāt svakāc cyutaḥ [Manu 12.71] ity ādi | tad ubhayam api nety āha he pārtha pārtha naiveha nāmutra vināśas tasya yathā-śāstraṃ kṛta-sarva-karma-saṃnyāsasya sarvato viraktasya gurum upasṛtya vedānta-śravaṇādi kurvato 'ntarāle mṛtasya yoga-bhraṣṭasya vidyate |

ubhayatrāpi tasya vināśo nāstīty atra hetum āha hi yasmāt kalyāṇa-kṛc chāstra-vihita-kārī kaścid api durgatim ihākīrtiṃ paratra ca kīṭādi-rūpatāṃ na gacchati | ayaṃ tu sarvotkṛṣṭa eva san durgatiṃ na gacchatīti kim u vaktavyam ity arthaḥ | tanoty ātmānaṃ putra-rūpeṇeti pitā tata ucyate | svārthike 'ṇi tata eva tāto rākṣasa-vāyasādivat | pitaiva ca putra-rūpeṇa bhajatīti putra-sthānīyasya śiṣyasya tāteti sambodhanaṃ kṛpātiśaya-sūcanārtham | yad uktaṃ yoga-bhraṣṭaḥ kaṣṭāṃ gatiṃ gacchati ajñatve sati deva-yāna-pitṛ-yāna-mārgānyatarāsambandhitvāt svadharma-bhraṣṭavad iti | tad ayuktam | etasya devayāna-mārga-sambandhitvena hetor asiddhatvāt | pañcāgni-vidyāyāṃ ya itthaṃ vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisambhavantīty aviśeṣeṇa pañcāgni-vidām ivātaskratūnāṃ śraddhā-satyavatāṃ mumukṣūṇām api deva-yāna-mārgeṇa brahma-loka-prāpti-kathanāt | śravaṇādi-parāyaṇasya ca yoga-bhraṣṭasya śraddhānvito bhūtvety anena śraddhāyāḥ prāptatvāt | śānto dānta ity anena cānṛta-bhāṣaṇa-rūpa-vāg-vyāpāra-nirodha-rūpasya satyasya labdhatvāt | bahir indiryāṇām ucchṛṅkhala-vyāpāra-nirodho hi damaḥ | yoga-śāstre ca ahiṃsā-satyāsteya-brahmacaryāparigrahā yamāḥ [YogaS 2.30] iti yogāṅga-svenoktatvāt | yadi tu satya-śabdena brahmaivocyate tadāpi na kṣatiḥ | vedānta-śravaṇāder api satya-brahma-cintana-rūpatvāt | atat-kratutve 'pi ca pañcāgni-vidām iva brahma-loka-prāpti-sambhavāt | tathā ca smṛtiḥ saṃnyāsād brahmaṇaḥ sthānam iti | tathā prātyahika-vedānta-vākya-vicārasyāpi brahma-loka-prāpti-sādhanatvāt samuditānāṃ teṣāṃ tat-sādhanatvaṃ kiṃ citram | ataeva sarva-sukṛta-rūpatvaṃ yogi-caritasya taittirīyā āmananti tasyaivaṃ viduṣo yajñasya ity ādinā | smaryate ca -
snātaṃ tena samasta-tīrtha-salile sarvā 'pi dattāvanir
yajñānāṃ ca kṛtaṃ sahasram akhilā devāś ca sampūjitāḥ |
saṃsārāc ca samuddhṛtāḥ sva-pitaras trailokya-pūjyo 'py asau
yasya brahma-vicāraṇe kṣaṇam api sthairyaṃ manaḥ prāpnuyāt || iti ||40||

viśvanāthaḥ : iha loke amutra para-loke 'pi kalyāṇaṃ kalyāṇa-prāpakaṃ yogaṃ karotīti saḥ ||40||

baladevaḥ : evaṃ pṛṣṭo bhagavān uvāca pārtheti | tasyokta-lakṣaṇasya yogina iha prākṛtike loke 'mutrāprākṛtike ca loke vināśaḥ svargādi-sukha-vibhraṃśa-lakṣaṇaḥ paramātmāvalokana-vibhraṃśa-lakṣaṇaś ca na vidyate na bhavati | kiṃ cottaratra tat-prāptir bhaved eve | hi yataḥ | kalyāṇa-kṛt niḥśreyasopāya-bhūta-sad-dharma-yogārambhī durgatiṃ tad-ubhayābhāva-rūpāṃ daridratāṃ na gacchati | he tātety ativātsalyāt saṃbodhanam | tenātyātmānaṃ putra-rūpeṇa iti vyutpattes | tataḥ pitā svārthike 'ṇi | tata eva tātaḥ putraṃ śiṣyaṃ cātikṛpayā jyeṣṭas tathā sambodhayati ||40||

__________________________________________________________

BhG 6.41

prāpya puṇya-kṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ |
śucīnāṃ śrīmatāṃ gehe yoga-bhraṣṭo 'bhijāyate ||41||

śrīdharaḥ : tarhi kim asau prāpnotīty apekṣāyām āha prāpyeti | puṇya-kṛtāṃ puṇya-kāriṇām aśvamedhādi-yājināṃ lokān prāpya tatra śāśvatīḥ samāḥ bahūn saṃvatsarān uṣitvā vāsa-sukham anubhūya śucīnāṃ sad-ācārāṇāṃ śrīmatāṃ dhaninām | gehe sa yoga-bhraṣṭo 'bhijāyate janma prāpnoti ||41||

madhusūdanaḥ : tad evaṃ yoga-bhraṣṭasya śubha-kṛttvena loka-dvaye 'pi nāśābhāve kiṃ bhavatīty ucyate prāpyeti | yoga-mārga-pravṛttaḥ sarva-karma-saṃnyāsī vedānta-śravaṇādi kurvann antarāle mriyamāṇaḥ kaścit pūrvopacita-bhoga-vāsanā-prādurbhāvād viṣayebhyaḥ spṛhayati | kaścit tu vairāgya-bhāvanā-dāḍhyān na spṛhayati | tayoḥ prathamaḥ prāpya puṇya-kṛtām aśvamedha-yājināṃ lokān arcir-ādi-mārgeṇa brahma-lokān | ekasminn api bhoga-bhūmi-bhedāpekṣayā bahu-vacanam | tatra coṣitvā vāsam anubhūya śāśvatīr brahma-parimāṇenākṣāyāḥ samāḥ saṃvatsarān, tad-ante śucīnāṃ śuddhānāṃ śrīmatāṃ vibhūtimatāṃ mahārāja-cakravartināṃ gehe kule bhoga-vāsanāśoṣa-sad-bhāvād ajātaśatru-janakādivad yoga-bhraṣṭo 'bhijāyate | bhoga-vāsanā-prābalyād brahma-lokānte sarva-karma-saṃnyāsāyogyo mahārājo bhavatīty arthaḥ ||41||

viśvanāthaḥ : tarhi kāṃ gatim asau prāpnotīty ata āha prāpyeti | puṇya-kṛtām aśvamedhādi-yājināṃ lokān iti yogasya phalaṃ mokṣo bhogaś ca bhavati | tatrāpakva-yogino bhogecchāyāṃ satyāṃ yoga-bhraṃśe sati bhoga eva | paripakva-yoginas tu bhogecchāyā asambhavān mokṣa eva | kecit tu paripakva-yogino 'pi daivād bhogecchāyāṃ satyāṃ kardama-saubharyādi-dṛṣṭyā bhoagam apy āhur iti | śucīnāṃ sad-ācārāṇāṃ śrīmatāṃ dhanika-vaṇig-ādīnāṃ rājñāṃ vā ||41||

baladevaḥ : aihikīṃ sukha-sampattiṃ tāvad āha prāpyeti | yādṛśa-viṣaya-spṛhayā sva-dharme śithilo yogāc ca vicyuto 'yaṃ tādṛśān viṣayān ātmoddeśyaka-niṣkāma-svadharma-yogārambha-māhātmyena puṇya-kṛtām aśvamedhādi-yājināṃ lokān pāpya bhuṅkte tān bhuñjāno yāvatībhis tad-bhoga-tṛṣṇā-vinivṛttis tāvatīḥ śāśvatīḥ bahvīḥ samāḥ saṃvatsarāṃs teṣu lokeṣūṣitvā sthitvā tad-bhoga-vitṛṣṇas tebhyo lokebhyaḥ śucīnāṃ sad-dharma-niratānāṃ yogārhāṇāṃ śrīmatāṃ dhanināṃ gehe pūrvārabdha-yoga-māhātmyāt sa yoga-śreṣṭho 'bhijāyata ity alpa-kālārabdha-yogād bhraṣṭasya gatir iyaṃ darśitā ||41||

__________________________________________________________

BhG 6.42

atha vā yoginām eva kule bhavati dhīmatām |
etad dhi durlabhataraṃ loke janma yad īdṛśam ||42||

śrīdharaḥ : alpa-kālābhyasta-yoga-bhraṃśe gatir iyam uktā | cirābhyasta-yoga-bhraṃśe tu pakṣāntaram āha athaveti | yoga-niṣṭhānāṃ dhīmatāṃ jñāninām eva kule jāyate | na tu pūrvoktānām ārūḍha-yogānāṃ kule | etaj janma stauti īdṛśaṃ yaj janma etad dhi loke durlabhataraṃ mokṣa-hetutvāt ||42||

madhusūdanaḥ : dvitīyaṃ prati pakṣāntaram āha athaveti | śraddhā-vairāgyādi-kalyāṇa-guṇādhikye tu bhoga-vāsanā-virahāt puṇya-kṛtāṃ lokān aprāpyaiva yoginām eva daridrāṇāṃ brāhmaṇānāṃ na tu śrīmatāṃ rājñāṃ gṛhe yoga-bhraṣṭa-janma tad api durlabham aneka-sukṛta-sādhyatvān mokṣa-paryavasāyitvāc ca | yat tu śucīnāṃ daridrāṇāṃ brāhmaṇānāṃ brahma-vidyāvatāṃ kule janma | etad dhi prasiddhaṃ śukādivat | durlabhataraṃ durlabhād api durlabhaṃ loke yad īdṛśaṃ sarva-pramāda-kāraṇa-śūnyaṃ janmeti dvitīyaḥ stūyate bhoga-vāsanā-śūnyatvena sarva-karma-saṃnyāsārhatvāt ||42||

viśvanāthaḥ : alpa-kālābhyasta-yoga-bhraṃśe gatir iyam uktā | cira-kālābhyasta-yoga-bhraṃśe tu pakṣāntaram āha athaveti | yogināṃ nimi-prabhṛtīnām ity arthaḥ ||42||

baladevaḥ : cirārābdhād yogād bhraṣṭasya gatim āha athaveti | yogināṃ yogam abhyasatāṃ dhīmatāṃ yoga-deśikānāṃ kule bhavaty utpadyate | dvividhaṃ janma stauti etad iti | yogārhāṇāṃ yogam abhyasatāṃ ca kule pūrva-yoga-saṃskāra-bala-kṛtam etaj janma prākṛtānām atidurlabham ||42||

__________________________________________________________

BhG 6.43

tatra taṃ buddhi-saṃyogaṃ labhate paurvadehikam
yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||43||

śrīdharaḥ : tataḥ kiṃ ? ata āha tatreti sārdhena | sa tatra dvi-prakāre 'pi janmani pūrva-dehe bhavaṃ paurvadehikam | tam eva brahma-viṣayayā buddhyā saṃyogaṃ labhate | tataś ca bhūyo 'dhikaṃ saṃsiddhau mokṣe prayatnaṃ karoti ||43||

madhusūdanaḥ : etādṛśa-janma-dvayasya durlabhatvaṃ kasmāt ? yasmāt tatra tam iti | tatra dvi-prakāre 'pi janmani pūrva-dehe bhavaṃ paurvadehikam sarva-karma-saṃnyāsa-gurūpasadana-śravaṇa-manana-nididhyāsanānāṃ madhye yāvat-paryantam anuṣṭhitaṃ tāvat paryantam eva taṃ brahmātmaikya-viṣayayā buddhyā saṃyogaṃ tat-sādhana-kalāpam iti yāvat | labhate prāpnoti | na kevalaṃ labhata eva kintu tatas tal-lābhānantaraṃ bhūyo 'dhikaṃ labdhāyā bhūmer agrimāṃ bhūmiṃ sampādayituṃ saṃsiddhau saṃsiddhir mokṣas tan-nimittaṃ yatate ca prayatnaṃ karoti ca | yāvan mokṣaṃ bhūmikāḥ sampādayatīty arthaḥ | he kuru-nandana tavāpi śucīnāṃ śrīmatāṃ kule yoga-bhraṣṭa-janama jātam iti pūrva-vāsanā-vaśād anāyāsenaiva jñāna-lābho bhaviṣyatīti sūcayituṃ mahā-prabhāvasya kuroḥ kīrtanam |

ayam artho bhagavad-vaśiṣṭha-vacane vyaktaḥ | yathā śrī-rāmaḥ -

ekām atha dvitīyāṃ vā tṛtīyāṃ bhūmikām uta |
ārūḍhasya mṛtakasyātha kīdṛśī bhagavan gatiḥ ||

pūrvaṃ hi sapta bhūmayo vyākhyātāḥ | tatra nityānitya-vastu-viveka-pūrvakād ihāmutrārtha-bhoga-vairāgyāc chama-dama-śraddhā-titikṣā-sarva-karma-saṃnyāsādi-puraḥsarā mumukṣā śubhecchākhyā prathamā bhūmikā | sādhana-catuṣṭaya-sampad iti tāvat | tataḥ śravaṇa-manana-pariniṣpannasya tattva-jñānasya nirvicikitsanā-rūpā tanu-mānasā nāma tṛtīyā bhūmikā | nididhyāsana-sampad iti yāvat | caturthī bhūmikā tu tattva-sākṣātkāra eva | pañcama-ṣaṣṭha-saptama-bhūmayas tu jīvanmukter avāntara-bhedā iti tṛtīye prāg-vyākhyātam | tatra caturthīṃ bhūmiṃ prāptasya mṛtasya jīvan-mukty-abhāve 'pi videha-kaivalyaṃ prati nāsty eva saṃśayaḥ | tad-uttara-bhūmi-trayaṃ prāptas tu jīvann api muktaḥ kim u videha iti nāsty eva bhūmikā-catuṣṭaye śaṅkā | sādhana-bhūta-bhūmikā-traye tu karma-tyāgāj jñānālābhāc ca bhavati śaṅketi tatraiva praśnaḥ |

śrī-vaśiṣṭhaḥ -

yoga-bhūmikayotkrānta-jīvitasya śarīriṇaḥ |
bhūmikāṃśānusāreṇa kṣīyate pūrva-duṣkṛtam ||
tataḥ sura-vimāneṣu loka-pāla-pureṣu ca |
merūpavana-kuñjeṣu ramate ramaṇī-sakhaḥ ||
tataḥ sukṛta-saṃbhāre duṣkṛte ca purākṛte |
bhoga-kṣayāt parikṣīṇe jāyante yogino bhuvi ||
śucīnāṃ śrīmatāṃ gehe gupte guṇavatāṃ satām |
janitvā yogam evaite sevante yoga-vāsitāḥ ||
tatra pāg-bhavanābhyastaṃ yoga-bhūmi-kramaṃ budhāḥ |
dṛṣṭvā paripatanty uccair uttaraṃ bhūmikā-kramam || iti |

atra prāg-upacita-bhoga-vāsanā-prābalyād alpa-kālābhyasta-vairāgya-vāsanā-daurbalyena prāṇotkrānti-samaye prādurbhūta-bhoga-spṛhaḥ sarva-karma-saṃnyāsī yaḥ sa evoktaḥ | yas tu vairāgya-vāsanā-prābalyāt prakṛṣṭa-puṇya-prakaṭita-parameśvara-prasāda-vaśena prāṇotkrānti-samaye 'nudbhūta-bhoga-spṛhaḥ saṃnyāsī bhoga-vyavadhānaṃ vinaiva brāhmaṇānām eva brahma-vidāṃ sarva-pramāda-kāraṇa-śūnye kule samutpannas tasya prāktana-saṃskārābhivyaktenāyāsenaiva sambhavān nāsti pūrvasyaiva mokṣaṃ praty āśaṅketi sa vasiṣṭhena nokto bhagavatā tu parama-kāruṇikenāthaveti pakṣāntaraṃ kṛtvokta eva | spaṣṭam anyat ||43||

viśvanāthaḥ : tatra dvividhe 'pi janmani buddhyā paramātma-niṣṭhayā saha saṃyogaṃ paurvadaihikaṃ pūrva-janma-bhavam ||43||

baladevaḥ : āmutrikīṃ sukha-sampattiṃ vaktuṃ pūrva-saṃskāra-hetukaṃ sādhanam āha tatreti | tatra dvividhe janmani paurvadaihikaṃ pūrva-dehe bhavam | buddhyā svadharma-svātma-paramātma-viṣayā saṃyogaṃ sambandhaṃ labhate | tataś ca hṛd-viśuddhi-sva-paramātmāvaloka-rūpāyāṃ saṃsiddhau nimitte svāpotthitavad bhūyo bahutaraṃ yatate | yathā punar vighna-hato na syāt ||43||

__________________________________________________________

BhG 6.44

pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ |
jijñāsur api yogasya śabda-brahmātivartate ||44||

śrīdharaḥ : tatra hetuḥ pūrveti | tenaiva pūrva-deha-kṛtābhyāsenāvaśo 'pi kutaścid ambharāyād anicchann api saṃhriyate viṣayebhyaḥ purāvṛtya brahma-niṣṭhaḥ kriyate | tad evaṃ pūrvābhyāsa-balena prayatnaṃ kurvan śanair mucyata itīmam arthaṃ kaimutya-nyāyena sphuṭayati jijñāsur iti sārdhena | yogasya svarūpaṃ jijñāsur eva kevalaṃ na tu prāpta-yogaḥ | evambhūto yoge praviṣṭa-mātro 'pi pāpa-vaśād yoga-bhraṣṭo 'pi śabda-brahma vedam ativartate | vedokta-karma-phalāny atikrāmati | tebhyo 'dhikaṃ phalaṃ prāpya mucyata ity arthaḥ ||44||

madhusūdanaḥ : nanu yo brahma-vidāṃ brāhmaṇānāṃ sarva-pramāda-kāraṇa-śūnye kule samutpannas tasya madhye viṣaya-bhoga-vyavadhānābhāvād avyavahita-prāg-bhavīya-saṃskārodbodhāt punar api sarva-karma-saṃnyāsa-pūrvako jñāna-sādhana-lābho bhavatu nāma | yas tu śrīmatāṃ mahārāja-cakravartināṃ kule bahuvidha-viṣaya-bhoga-vyavadhānenotpannas tasya viṣaya-bhoga-vāsanā-prābalyāt pramāda-kāraṇa-sambhavāc ca katham ativyavahita-jñāna-saṃskārodbodhaḥ kṣatriyatvena sarva-karma-saṃnyāsānarhasya kathaṃ vā jñāna-sādhana-lābha iti | tathocyate pūrvābhyāseneti | aticira-vyavahita-janmopacitenāpi tenaiva pūrvābhyāsena prāg-arjita-jñāna-saṃskāreṇāvaśo 'pi mokṣa-sādhanāyāprayatamāno 'pi hriyate svavaśīkriyate | akasmād eva bhoga-vāsanābhyo vyutthāpya mokṣa-sādhanonmukhaḥ kriyate, jñāna-vāsanāyā evālpa-kālābhyastāyā api vastu-viṣayatvenāvastu-viṣayābhyo bhoga-vāsanābhyaḥ prābalyāt | paśya yathā tvam eva yuddhe pravṛtto jñānāyāpratayamāno 'pi pūrva-saṃskāra-prābalyād akasmād eva raṇa-bhūmau jñānonmukho 'bhūr iti | ataeva prāg uktaṃ nehābhikrama-nāśo 'sti [Gītā 2.40] iti | aneka-janma-sahasra-vyavahito 'pi jñāna-saṃskāraḥ sva-kāryaṃ karoty eva sarva-virodhy-upamardenety abhiprāyaḥ |

sarva-karma-saṃnyāsābhāve 'pi hi kṣatriyasya jñānādhikāraḥ sthita eva | yathā pāṭac-careṇa bahūnāṃ rakṣiṇāṃ madhye vidyamānam api aśvādi-dravyaṃ svayam anicchad api tān sarvān abhibhūya sva-sāmarthya-viśeṣād evāpahriyate | paścāt tu kadāpahṛtam iti vimarśo bhavati | evaṃ bahūnāṃ jñāna-pratibandhakānāṃ madhye vidyamāno 'pi yoga-bhraṣṭaḥ svayam anicchann api jñāna-saṃskāreṇa balavatā svasāmarthaya-viśeṣād eva sarvān pratibandhakān abhibhūyātma-vaśī kriyata iti hṛñaḥ prayogena sūcitam | ataeva saṃskāra-prābalyāj jijñāsur jñātum icchur api yogasya mokṣa-sādhana-jñānasya viṣayaṃ brahma, prathama-bhūmikāyāṃ sthitaḥ saṃnyāsīti yāvat | so 'pi tasyām eva bhūmikāyāṃ mṛto 'ntarāle bahūn viṣayān bhuktvā mahārāja-cakravartināṃ kule samutpanno 'pi yoga-bhraṣṭaḥ prāg-upacita-jñāna-saṃskāra-prābalyāt tasmin janmani śabda-brahma vedaṃ karma-pratipādakam ativartate 'tikramya tiṣṭhati karmādhikārātikrameṇa jñānādhikārī bhavatīty arthaḥ | etenāpi jñāna-karma-samuccayo nirākṛta iti draṣṭavyam | samuccaye hi jñānino 'pi karma-kāṇḍātikramābhāvāt ||44||

viśvanāthaḥ : hriyata ākṛṣyate | yogasya yogaṃ jijñāsur api bhavati | ataḥ śabda-brahma veda-śāstram ativartate vedokta-karma-mārgam atikramya vartate | kintu yoga-mārga eva tiṣṭhatīty arthaḥ ||44||

baladevaḥ : tatra hetuḥ | tenaiva yoga-viṣayakeṇa pūrvābhyāsena sa yogī hriyate ākṛṣyate avaśo 'pi kenacid vighnenānicchann apīty arthaḥ | hīti prasiddho 'yaṃ yoga-mahimā | yogasya jijñāsur api tu yogam abhyasituṃ pravṛttaḥ śabda-brahma sa-kāma-karma-nirūpakaṃ vedam ativartate | taṃ na śabda-ghātīty arthaḥ ||44||

__________________________________________________________

BhG 6.45

prayatnād yat tu yogī saṃśuddha-kilbiṣaḥ |
aneka-janma-saṃsiddhas tato yāti parāṃ gatim ||45||

śrīdharaḥ : prayatnād iti | yadaivaṃ manda-prayatno 'pi yogī parāṃ gaitṃ yāti tadā yas tu yogī prayatnād uttarottaram adhikaṃ yoge yatamāno yatnaṃ kurvan yogenaiva saṃśuddha-kilbiṣo vidhūta-pāpaḥ so 'nekeṣu janmasūcitena yogena saṃsiddhaḥ samyag jñānī bhūtvā tataḥ śreṣṭhāṃ gatiṃ yātīti kiṃ vaktavyam ity arthaḥ ||45||

madhusūdanaḥ : yadā caivaṃ prathama-bhūmikāyāṃ mṛto 'pi aneka-bhoga-vāsanā-vyavahitam api vividha-pramāda-kāraṇavati mahārāja-kule 'pi janma labdhvāpi yoga-bhraṣṭaḥ pūrvopacita-jñāna-saṃskāra-prābalyena karmādhikāram atikramya jñānādhikārī bhavati tadā kim u vaktavyaṃ dvitīyāyāṃ tṛtīyāyāṃ vā bhūmikāyāṃ mṛto viṣaya-bhogānte labdha-mahārāja-kula-janmā yadi vā bhogam akṛtvaiva labdha-brahma-vid brāhmaṇa-kula-janmā yoga-bhraṣṭaḥ karmādhikārātikrameṇa jñānādhikārī bhūtvā tat-sādhanāni sampādya tat-phala-lābhena saṃsāra-bandhanān mucyata iti | tad etad āh prayatnād iti | prayatnāt pūrva-kṛtād apy adhikam adhikaṃ yatamānaḥ prayatnātirekaṃ kurvan yogī pūrvopacita-saṃskāravāṃs tenaiva yoga-prayatna-puṇyena saṃśuddha-kilbiṣo dhauta-jñāna-pratibandhaka-pāpa-malaḥ | ataeva saṃskāropacayāt puṇyopacayāc cānekair janmabhiḥ saṃsiddhaḥ saṃskārātirekeṇa puṇyātirekeṇa ca prāpta-carama-janmā tataḥ sādhana-paripākād yāti parāṃ prakṛṣṭāṃ gatiṃ muktim | nāsty evātra kaścit saṃśaya ity arthaḥ ||45||

viśvanāthaḥ : evaṃ yoga-bhraṃśe kāraṇaṃ yatna-śaithilyam eva ayatiḥ śraddhayopetaḥ ity uktaḥ | tasya ca yatna-śaithilyavato yoga-bhraṣṭasya janmāntare punar yoga-prāptir evoktā, na tu saṃsiddhiḥ | saṃsiddhis tu yāvadbhir janmabhis tasya yogasya paripākaḥ syāt | tāvadbhir evety avasīyate | yas tu na kadācid api yoge śaithilya-prayatnaḥ | sa na yoga-bhraṣṭa-śabda-vācyaḥ | kintu -

bahu-janma-vipakvena samyag-yoga-samādhinā |
draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yat-padam || [BhP 3.24.28]

iti kardamokteḥ so 'pi naikena janmanā sidhyatīty āha prayatnād yatamānaḥ prakṛṣṭa-yatnād api yatnavān ity arthaḥ | tu-kāraḥ pūrvoktād yoga-bhraṣṭād asya bhedaṃ bodhayati | saṃśuddha-kilbiṣaḥ samyag-paripakva-kaṣāyaḥ | so 'pi naikena janmanā sidhyatīti saḥ | parāṃ gatiṃ mokṣam ||45||

baladevaḥ : athāmutrikīṃ sukha-sampattim āha prayatnād iti | pūrva-kṛtād api prayatnād adhikam adhikaṃ yatamānaḥ pūrva-vighna-bhayāt prayatnādhikyaṃ kurvan yogī tenopacitena prayatnena saṃśuddha-kilbiṣo nidhauta-nikhilānya-vāsanaḥ | evam anekair janmabhiḥ saṃsiddhaḥ paripakva-yogo yoga-paripākād eva hetoḥ parāṃ sva-parātmāvaloka-lakṣaṇāṃ gatiṃ muktiṃ yāti ||45||

__________________________________________________________

BhG 6.46

tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||46||

śrīdharaḥ : yasmād evaṃ tasmāt tapasvibhya iti | tapasvibhyaḥ kṛcchra-cāndrāyaṇādi-tapo-niṣṭhebhyaḥ | jñānibhyaḥ śāstra-jñāna-vidbhyo 'pi | karmibhya iṣṭa-pūrtādi-karma-kāribhyo 'pi | yogī śreṣṭho mamābhimataḥ | tasmāt tvaṃ yogī bhava ||46||

madhusūdanaḥ : idānīṃ yogī stūyate 'rjunaṃ prati śraddhātiśayotpādana-pūrvakaṃ yogaṃ vidhātuṃ tapasvibhya iti | tapasvibhyaḥ kṛcchra-cāndrāyaṇādi-tapaḥ-parāyaṇebhyo 'pi adhika utkṛṣṭo yogī tattva-jñānotpatty-anantaraṃ mano-nāśa-vāsanākṣaya-kārī |

vidyayā ta ārohanti yatra kāmāḥ parāgatāḥ |
na tatra dakṣiṇā yānti nāvadvāṃsas tapasvinaḥ || iti śruteḥ |

ataeva karmibhyo dakṣiṇā-sahita-jyotiṣṭomādi-karmānuṣṭhānebhyaś cādhiko yogī | karmiṇāṃ tapasvināṃ cājñatvena mokṣānarhatvāt |

jñānibhyo 'pi parokṣa-jñānavadbhyo 'pi aparokṣa-jñānavān adhiko mato yogī | evam aparokṣa-jñānavadbhyo 'pi mano-nāśa-vāsanākṣayābhāvād ajīvan-muktebhyo mano-nāśa-vāsanākṣaya-vattvena jīvan-mukto yogy adhiko mato mama saṃyataḥ | yasmād evaṃ tasmād adhikādhika-prayatna-balāttvaṃ yoga-bhraṣṭa idānīṃ tattva-jñāna-mano-nāśa-vāsanākṣayair yugapat-saṃpāditair yogī jīva-mukto yaḥ sa yogī paramo mata iti prāg-uktaḥ sa tādṛśo bhava sādhana-paripākāt | he 'rjuneti śuddheti sabodhanārthaḥ ||46||

viśvanāthaḥ : karma-jñāna-taop-yogavatāṃ madhye kaḥ śreṣṭha ity apekṣāyām āha tapasvibhyaḥ kṛcchra-cāndrāyaṇādi-tapo-niṣṭhebhyaḥ | jñānibhyaḥ brahmopāsakebhyo 'pi yogī paramātmopāsako 'dhiko mata iti mamedam eva matam iti bhāvaḥ | yadi jñānibhyo 'py adhikas tadā kim uta karmibhya ity āha karmibhyaś ceti ||46||

baladevaḥ : evaṃ jñāna-garbho niṣkāma-karma-yogo 'ṣṭāṅga-yoga-śirasko mokṣa-hetus tādṛśād yogād vibhraṣṭsyāntatas tat-phalaṃ bhaved ity abhidhāya yoginaṃ stauti tapasvibhya iti | tapasvibhyaḥ kṛcchrādi-tapaḥ-parebhyaḥ jñānibhyo 'rtha-śāstra-vidbhyaḥ karmibhyaḥ sakāmeṣṭā-pūrty-ādikṛdbhyaś ca yogī mad-ukta-yogānuṣṭhātādhikaḥ śreṣṭho mataḥ | ātma-jñāna-vaidhuryeṇa mokṣānarhebhyas tapasvy-ādibhyo mad-ukto yogī samuditātma-jñānatvena mokṣārhatvāt śreṣṭhaḥ ||46||

__________________________________________________________

BhG 6.47

yoginām api sarveṣāṃ mad-gatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ ||47||

śrīdharaḥ : yoginām api yama-niyamādi-parāṇāṃ madhye mad-bhaktaḥ śreṣṭha ity āha yoginām apīti | mad-gatena mayy āsaktena | antarātmanā manasā | yo māṃ parameśvaraṃ vāsudevam | śraddā-yuktaḥ san bhajate | sa yoga-yukteṣu śreṣṭho mama saṃmataḥ | ato mad-bhakto bhava iti bhāvaḥ ||47||

ātma-yogam avocad yo bhakti-yoga-śiromaṇim |
taṃ vande paramānandaṃ mādhavaṃ bhakta-sevadhim ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
dhyāna-yogo nāma ṣaṣṭho 'dhyāyaḥ
||6||

madhusūdanaḥ : idānīṃ sarva-yogi-śreṣṭhaṃ yoginaṃ vadann adhyāyam upasaṃharati yoginām iti | yogināṃ vasu-rudrādityādi-kṣudra-devatā-bhaktānāṃ sarveṣām api madhye mayi bhagavati vāsudeve puṇya-paripāka-viśeṣād gatena prīti-vaśān niviṣṭena mad-gatenāntarātmanāntaḥ-karaṇena prāg-bhavīya-saṃskāra-pāṭavāt sādhu-saṅgāc ca mad-bhajana evaṃ śraddhāvān atiśayena śraddadhānaḥ sambhajante sevata satataṃ cintayati yo māṃ nārāyaṇam īśvareśvaraṃ sa-guṇaṃ nirguṇaṃ vā manuṣyo 'yam īśvarāntara-sādhāraṇo 'yam ity ādi-bhramaṃ hitvā sa eva mad-bhakto yogī yuktatamaḥ sarvebhyaḥ samāhita-cittebhyo yuktebhyaḥ śreṣṭho me mama parameśvarasya sarvajñasya mato niścitaḥ | samāne 'pi yogābhyāsa-kleśe samāne 'pi bhajanāyāse mad-bhakti-śūnyebhyo mad-bhaktasyaiva śreṣṭhatvāt tvaṃ mad-bhaktaḥ paramo yuktatamo 'nāyāsena bhavituṃ śakṣyasīti bhāvaḥ |

tad anenādhyāyena karma-yogasya buddhi-śuddhi-hetor maryādāṃ darśayatā tataś ca kṛta-sarva-karma-saṃnyāsasya sāṅgaṃ yogaṃ vivṛṇvatā mano-nigrahopāyaṃ cākṣepa-nirāsa-pūrvakam upadiśatā yoga-bhraṣṭasya puruṣārtha-śūnyatāśaṅkāṃ ca śithilatayā karma-kāṇḍaṃ bhajanīyaṃ ca bhagavantaṃ vāsudevaṃ tat-padārthaṃ nirūpayitum agrima-madhyāya-ṣaṭkam ārabhyata iti śivam ||47||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām adhyātma-yogo nāma ṣaṣṭho 'dhyāyaḥ
||6||


viśvanāthaḥ : tarhi yoginaḥ sakāśān nāsty adhikaḥ ko 'pīty avasīyate | tatra maivaṃ vācyam ity āha yoginām api | pañcamy-arthe ṣaṣṭhī nirdhāraṇa-yogāt | tapasvibhyo jñānibhyo 'py adhika iti pañcamy-artha-kramāc ca yogibhyaḥ sakāśād apīty arthaḥ | na kevalaṃ yogibhya eka-vidhebhyaḥ sakāśāt | api tu yogibhyaḥ sarvebhyo nānā-vidhebhyo yogārūḍhebhyaḥ samprajñāta-samādhy-asamprajñāta-samādhimadbhyo 'pīti | yad vā yogā upāyāḥ karma-jñāna-tapo-yoga-bhakty-ādayas tadvatāṃ madhye yo māṃ bhajeta | mad-bhakto bhavati sa yuktatama upāyavattamaḥ | karmī tapasvī jñānī ca yogī mataḥ | aṣṭāṅga-yogī yogitaraḥ | śravaṇa-kīrtanādi-bhaktimāṃs tu yogitama ity arthaḥ | yad uktaṃ śrī-bhāgavate-

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || iti |

agrimādhyāya-ṣaṭkaṃ yad bhakti-yoga-nirūpakam |
tasya sūtramayaṃ ślokā bhakta-kaṇṭha-vibhūṣaṇam ||
prathamena kathā-sūtraṃ gītā-śāstra-śiromaṇiḥ |
dvitīyena tṛtīyena tūryeṇākāma-karma ca ||
jñānaṃ ca pañcamenoktaṃ yogaḥ ṣaṣṭhena kīrtitaḥ |
prādhānyena tad apy etaṃ ṣaṭkaṃ karma-nirūpakam ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu ṣaṣṭho 'dhyāyo 'yaṃ saṅgataḥ saṅgataḥ satām ||
||6||

baladevaḥ : tad ittham ādyena ṣaṭkena saniṣṭhasya sādhanāni jñāna-garbhāni niṣkāma-karmāṇi yoga-śiraskāny abhidhāya madhyena pariniṣṭhitāder bhagavac-charaṇādīni sādhanāny abhidhāsyan tasmāt tasya śraiṣṭhyāvedakaṃ tat-sūtram abhidhatte yoginām iti | pañcamy-arthe ṣaṣṭhīyaṃ tapasvibhya iti pūrvopakramāt | na ca nirdhāraṇe ṣaṣṭhīyam astu vakṣyamāṇasya yoginas tapasvy-ādi-vilakṣaṇa-kriyatvena teṣv anantar-bhāvāt | yadyapi tapasvy-ādīnāṃ mitho nyūnādhikatābhāvo 'sti | tathāpy avaratvaṃ tasmāt samānam | svarṇa-girer iva tad anyeṣām uccāvacānāṃ girīṇām iti | yaḥ śraddhāvān mad-bhakti-nirūpakeṣu śruty-ādi-vākyeṣu dṛḍha-viśvāsaḥ san māṃ nīlotpala-śyāmalam ājānu-pīvara-bāhuṃ savitṛ-kara-vikasitāravindekṣaṇaṃ vidyud-ujjvala-vāsasaṃ kirīṭa-kuṇḍala-kaṭaka-keyūra-hāra-kaustubha-nūpuraiḥ vanamālayā ca vibhrājamānaṃ sva-prabhayā diśo vitamisrāḥ kurvāṇaṃ nitya-siddha-nṛsiṃha-raghu-varyādi-rūpaṃ sarveśvaraṃ svayaṃ bhagavantaṃ manuṣya-saṃniveśi-vibhu-vijñānanda-mayaṃ yaśodā-stanandhayaṃ kṛṣṇādi-śabdair abhidhīyamānaṃ sārvajña-sarvaiśvarya-satya-saṅkalpāśrita-vātsalyādibhiḥ saundarya-mādhurya-lāvaṇyādibhiś ca guṇa-ratnaiḥ pūrṇaṃ bhajate śravaṇādibhiḥ sevate | mad-gatena mad-ekāsaktenāntarātmanā manasā viśiṣṭas tila-mātram api mad-viyogāsahaḥ sann ity arthaḥ | mad-bhaktaḥ sarvebhyas tapasvy-ādibhyo yogibhyo mad-eka-bhakto yuktatama ity arthaḥ |

atra vyācaṣṭe - nanu yoginaḥ sakāśān na ko 'py adhiko 'stīti cet tatrāha yoginām iti | yogāroha-tāratamyāt karma-yogino bahavas tebhyaḥ sarvebhyo 'pīti dhyānārūḍho yuktaḥ samādhy-ārūḍho yuktataraḥ śravaṇādi-bhaktimāṃs tu yuktatama iti | bhakti-śabdaḥ sevābhidhāyī |
bhaja ity eṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ |
tasmāt sevā budhaiḥ proktā bhakti-śabdena bhūyasī || iti smṛteḥ |

etāṃ bhaktiṃ śrutir āha śraddhā-bhakti-dhyāna-yogād avehi iti |

yasya deve parā bhaktir yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] iti |

bhaktir asya bhajanaṃ tad-ihāmutropādhi-nairāsyenāmuṣmin manaḥ-kalpanam etad eva naiṣkarmyam [GTU 1.14] iti |

ātmānam eva lokam upāsīta [BAU 1.4.8] iti |

ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi [BAU 2.4.5, 4.5.6] iti caivam ādyāḥ |

sā ca bhaktir bhagavat-svarūpa-śakti-vṛtti-bhūtā bodhyā-

vijñāna-ghanānanda-ghanā sac-cid-ānandaika-rase bhakti-yoge tiṣṭhati [GTU 2.79] iti śruteḥ |

tasyāḥ śravaṇādi-kriyā-rūpatvaṃ tu cit-sukha-mūrteḥ sarveśvarasya kuntalādi-pratīkatvavat pratyetavyam | śravaṇādi-rūpāyā bhakteś cid-ānandatvaṃ tv anuvṛttyānubhāvyaṃ sitānusevayā pitta-vināśe tan-mādhuryam iveti ||47||

gītā-kathā-sūtram avocad ādye
karma dvitīyādiṣu kāma-śūnyam |
tat pañcame vedana-garbham ākhyan
ṣaṣṭhe tu yogojjvalitaṃ mukundaḥ ||

iti śrīmad-bhagavad-gītopaniṣad-bhāṣye ṣaṣṭho 'dhyāyaḥ
||6||


ṣaṣṭho 'dhyāyaḥ - dhyāna-yogaḥ