Bhagavadgita 5
with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva

Input by ... (Gaudiya Grantha Mandira)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







BhG 5.1

arjuna uvāca
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi |
yac chreya etayor ekaṃ tan me brūhi suniścitam ||1||

śrīdharaḥ :
nivārya saṃśayaṃ jiṣṇoḥ karma-saṃnyāsa-yogayoḥ |
jitendriyasya ca yateḥ pañcame muktim abravīt ||

ajñāna-sambhūtaṃ saṃśayaṃ jñānāsinā chittvā karma-yogam ātiṣṭha ity uktam | tatra pūrvāpara-virodhaṃ manvāno 'rjuna uvāca saṃnyāsam iti | yas tv ātma-ratir eva syād ity ādinā sarvaṃ karmākhilaṃ pārtha ity ādinā ca karma-saṃnyāsaṃ kathayasi | jñānāsinā saṃśayaṃ chittvā yogam ātiṣṭha iti punar yogaṃ ca kathayasi | na ca karma-saṃnyāsaḥ karma-yogaś ca ekasyaiva ekadaiva sambhavataḥ viruddha-svarūpatvāt | tasmād etayor madhya ekasminn anuṣṭhātavye sati mama yac chreyaḥ suniścitam tad ekaṃ brūhi ||1||

madhusūdanaḥ :
adhyāyābhyāṃ kṛto dvābhyāṃ nirṇayaḥ karma-bodhayoḥ |
karma-tat-tyāgayor dvābhyāṃ nirṇayaḥ kriyate 'dhunā ||

tṛtīye 'dhyāye jyāyasī cet karmaṇas te ity ādinārjunena pṛṣṭo bhagavān jñāna-karmaṇor vikalpa-samuccayāsambhavenādhikāri-bheda-vyavasthayā loke 'smin dvividhā niṣṭhā purā proktā mayānagha ity ādinā nirṇayaṃ kṛtavān | tathā cājñādhikārikaṃ karma na jñānena saha samuccīyate tejas-timirayor iva yugapad asambhavāt karmādhikāra-hetu-bheda-buddhy-apanodakatvena jñānasya tad-virodhitvāt | nāpi vikalpyate ekārthatvābhāvāt | jñāna-kāryasyājñāna-nāśasya karmaṇā kartum aśakyatvāt tam eva viditvāpi mṛtyum eti nānyaḥ panthā vidyate 'nāyanāya iti śruteḥ |

jñāne jāte tu karma-kāryaṃ nāpekṣyata evety uktaṃ yāvān artha udapāne ity atra | tathā ca jñāninaḥ karmānadhikāre niścite prārabdha-karma-vaśād vṛthā-ceṣṭā-rūpeṇa tad-anuṣṭhānaṃ vā sarva-karma-saṃnyāso veti nirvivādaṃ caturthe nirṇītam | ajñena tv antaḥ-karaṇa-śuddhi-dvārā jñānotpattaye karmāṇy anuṣṭheyāni tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena iti śruteḥ | sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate iti bhagavad-vacanāc ca | evaṃ sarva-karmāṇi jñānārthāni | tathā sarva-karma-saṃnyāso 'pi jñānārthaḥ śrūyate etam eva pravrājino lokam icchantaḥ pravrajanti, śānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyet, tyajataiva hi taj jñeyaṃ tyuktuḥ pratyak paraṃ padam, satyānṛte sukha-duḥkhe vedān imaṃ lokam amuṃ ca parityajyātmānam anvicchet ity ādau |

tatra karma tat-tyāgayor ārād upakāraka-saṃnipatyopakārakayoḥ prayājāvaghātayor iva na samuccayaḥ sambhavati viruddhatvena yaugapadyābhāvāt | nāpi karma-tat-tyāgayor ātma-jñāna-mātra-phalatvenaikārthatvād atirātrayoḥ ṣoḍaśi-grahaṇāgrahaṇayor iva vikalpaḥ syāt | dvāra-bhedenaikārthatvābhāvāt | karmaṇo hi pāpa-kṣaya-rūpam adṛṣṭam eva dvāraṃ, saṃnyāsasya tu sarva-vikṣepābhāvena vicārāvasara-dāna-rūpaṃ dṛṣṭam eva dvāram | niyamāpūrvaṃ tu dṛṣṭa-samavāyitvād avaghātādāv iva na prayojakam | tathā cādṛṣṭārtha-dṛṣṭārthayor ārād upakāraka-saṃnipātyopakārakayor eka-pradhānārthatve 'pi vikalpo nāsty eva | prayājāvaghātādīnām api tat-prasaṅgāt | tasmāt krameṇobhayam apy anṣṭheyam | tatrāpi saṃnyāsānantaraṃ karmānuṣṭhānaṃ cet tadā parityakta-pūrvāśrama-svīkāreṇārūḍha-patitatvāt karmānadhikāritvaṃ prāktana-saṃnyāsa-vaiyarthyaṃ ca tasyādṛṣṭārthatvābhāvāt | prathama-kṛta-saṃnyāsenaiva jñānādhikāra-lābhe tad-uttara-kāle karmānuṣṭhāna-vaiyarthyaṃ ca | tasmād ādau bhagavad-arpaṇa-buddhyā niṣkāma-karmānuṣṭhānād antaḥ-karaṇa-śuddhau tīvreṇa vairāgyeṇa vividiṣāyāṃ dṛḍhāyāṃ sarva-karma-saṃnyāsaḥ śravaṇa-mananādi-rūpa-vedānta-vākya-vicārāya kartavya iti bhagavato matam | tathā coktam - na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute iti | vakṣyate ca -

ārurukṣor muner yogaṃ karma kāraṇam ucyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate || [Gītā 6.3] iti |

yogo 'tra tīvra-vairāgya-pūrvikā vividiṣā | tad uktaṃ vārtika-kāraiḥ -

pratyag vividiṣāsiddhyai vedānuvacanādayaḥ |
brahmāvāptyai tu tat-tyāga īpsantīti śruter balāt || iti |

smṛtiś ca -
kaṣāya-paṅktiḥ karmāṇi jñānaṃ tu paramā gatiḥ |
kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate || iti |

mokṣa-dharme -
kaṣāyaṃ pācayitvā ca śreṇī-sthāneṣu ca triṣu |
pravrajec ca paraṃ sthānaṃ pārivrājyam anuttamam ||
bhāvinaḥ karaṇaiś cāyaṃ bahu-saṃsāra-yoniṣu |
āsādayati śuddhātmā mokṣaṃ vai prathamāśrame ||
tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ |
triṣv āśrameṣu ko nv artho bhavet paramābhīpsitaḥ || iti |

mokṣaṃ vairāgyam | etena kramākrama-saṃnyāso dvāv api darśinau | tathā ca śrutiḥ - brahmacaryaṃ samāpya gṛhī bhaved gṛhād vanī bhūtvā pravrajed yadi vetarathā brahmacaryād eva pravrajed gṛhād vā vanād vā yad ahar eva virajet tad ahar eva pravrajet iti |

tasmād ajñasyāviraktatā-daśāyāṃ karmānuṣṭhānam eva | tasyaiva viraktatā-daśāyāṃ saṃnyāsaḥ śravaṇādy-avasara-dānena jñānārthaṃ iti daśā-bhedenājñam adhikṛtyaiva karma-tat-tyāgau vyākhyātuṃ pañcama-ṣaṣṭhāv adhyāyāv ārabhyete | vidvat-saṃnyāsas tu jñāna-balād artha-siddha eveti sandehābhāvān na vicāryate |

tatraikam eva jijñāsum ajñaṃ prati jñānārthatvena karma-tat-tyāgayor vigdhānāt tayoś ca viruddhayor yugapad anuṣṭhānāsambhavān mayā jijñāsunā kim idānīm anuṣṭheyam iti sandihāno 'rjuna uvāca saṃnyāsam iti |

he kṛṣṇa ! sadānanda-rūpa bhakta-duḥkha-karṣaṇeti vā | karmaṇāṃ yāvaj-jīvādi-śruti-vihitānāṃ nityānāṃ naimittikānāṃ ca saṃnyāsaṃ tyāgaṃ jijñāsum ajñaṃ prati kathayasi veda-mukhena punas tad-viruddhaṃ yogaṃ ca karmānuṣṭhāna-rūpaṃ śaṃsasi | etam eva pravrājino lokam icchantaḥ pravrajanti, tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena ity ādi-vākya-dvayena -

nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ |
śārīraṃ kevalaṃ karma kurvann āpnoti kilbiṣam || [Gītā 4.21]

chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata iti gītā-vākya-dvayena vā | tatraikam ajñaṃ prati karma-tat-tyāgayor vidhānād yugapad ubhayānuṣṭhānasambhavād etayoḥ karma-tat-tyāgayor madhye yad ekaṃ śreyaḥ praśasyataraṃ manyase karma vā tat-tyāgaṃ vā tan me brūhi suniścitaṃ tava matam anuṣṭhānāya ||1||

viśvanāthaḥ :
proktaṃ jñānād api śreṣṭhaṃ karma tad-dāṛḍhya-siddhaye |
tat-padārthasya ca jñānaṃ sāmyād yā api pañcame ||

pūrvādhyāyānte śrutena vākya-dvāreṇa virodham āśaṅkamānaḥ pṛcchati sannyāsam iti |

yoga-saṃnyasta-karmāṇaṃ jñāna-saṃchinna-saṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya || [Gītā 4.41]

iti vākyena tvaṃ karma-yogenotpanna-jñānasya karma-saṃnyāsaṃ brūṣe |

tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata || [Gītā 4.42]

ity anena punas tasyaiva karma-yogaṃ ca brūṣe | na ca karma-saṃnyāsaḥ karma-yogaś ca ekasyaiva ekadaiva sambhavataḥ, sthiti-gativat viruddha-svarūpatvāt | tasmāj jñānī karma-saṃnyāsaṃ kuryāt, karma-yogaṃ vā kuryād iti tvad-abhiprāyam anavagato |haṃ pṛcchāmi etayor madhye yad ekaṃ śreyas tvayā suniścitam tan me brūhi ||1||

baladevaḥ :
jñānataḥ karmaṇaḥ śraiṣṭhyaṃ sukaratvādinā hariḥ |
śuddhasya tad-akartṛtvaṃ tvety ādi prāha pañcame ||

dvitīye mumukṣuṃ praty ātma-vijñānaṃ mocakam abhidhāya tad-upāyayā niṣkāmaṃ karma kartavyam abhyadhāt | labdha-vijñānasya na kiṃcit karmāstīti yas tv ātma-ratir eva syāt iti tṛtīye, sarvaṃ karmākhilaṃ pārtha iti caturthe cāvādīt | ante tu tasmād ajñāna-saṃbhūtaṃ [Gītā 4.42] ity ādinā tasyaiva punaḥ karma-yogaṃ prāvocat | tatrārjunaḥ pṛcchati saṃnyāsam iti | he kṛṣṇa ! karmaṇāṃ sannyāsaṃ sarvendriya-vyāpāra-virati-rūpaṃ jñāna-yogam ity arthaḥ | punar yogaṃ karmānuṣṭhānaṃ ca sarvendriya-vyāpāra-rūpaṃ śaṃsasi | na caikasya yugapat tau sambhavetāṃ, sthiti-gativat tamas-tejovac ca viruddha-svarūpatvāt | tasmāl labdha-jñānaḥ karma sannyased anutiṣṭhed veti bhavad-abhimataṃ vettum aśakto 'haṃ pṛcchāmi | etayoḥ karma-sannyāsa-karmānuṣṭhānayor yad ekaṃ śreyas tvayā suniścitaṃ tattvaṃ me brūhīti ||1||

__________________________________________________________

BhG 5.2

śrī-bhagavān uvāca
saṃnyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau |
tayos tu karma-saṃnyāsāt karma-yogo viśiṣyate ||2||

śrīdharaḥ : atrottaraṃ śrī-bhagavān uvāca saṃnyāsa iti | ayaṃ bhāvaḥ - na hi vedānta-vedyātma-tattvajñaṃ prati karma-yogam ahaṃ bravīmi | yataḥ pūrvoktena saṃnyāsena virodhaḥ syāt | api tu dehātmābhimāninaṃ tvāṃ bandhu-vadhādi-nimitta-śoka-mohādi-kṛtam enaṃ saṃśayaṃ dehātma-viveka-jñānāsinā chittvā paramātma-jñānopāya-bhūtaṃ karma-yogam ātiṣṭheti bravīmi | karma-yogena śuddha-cittasyātma-tattva-jñāne jāte sati tat-paripākārthaṃ jñāna-niṣṭhāṅgatvena saṃnyāsaḥ pūrvam uktaḥ | evaṃ saty aṅga-pradhānayor vikalpa-yogāt saṃnyāsaḥ karma-yogaś cety etāv ubhāv api bhūmikā-bhedena samuccitāv eva niḥśreyasaṃ sādhayataḥ | tathāpi tu tayor madhye tu karma-saṃnyāsāt sakāśāt karma-yogo viśiṣṭo bhavatīti ||2||

madhusūdanaḥ : evam arjunasya praśne tad-uttaram śrī-bhagavān uvāca saṃnyāsa iti | niḥśreyasa-karau jñānotpatti-hetutvena mokṣopayoginau | tayos tu karma-saṃnyāsād anadhikāri-kṛtāt karma-yogo viśiṣyate śreyān adhikāra-sampādakatvena ||2||

viśvanāthaḥ : karma-yogo viśiṣyata iti jñāninaḥ karma-karaṇe na ko 'pi doṣaḥ | pratyuta niṣkāma-karmaṇā citta-śuddhi-dārḍhyāj jñāna-dārḍhyam eva syāt | saṃnyāsinas tu kadācit citta-vaiguṇye sati tad-upaśamanārthaṃ kiṃ karma niṣiddham ? jñānābhyāsa-pratibandhakaṃ tu citta-vaiguṇyam eva | viṣaya-grahaṇe tu vāntāśitvam eva syād iti bhāvaḥ ||2||

baladevaḥ : evaṃ pṛṣṭo śrī-bhagavān uvāca saṃnyāsa iti | niḥśreyasa-karau mukti-hetū | karma-saṃnyāsāj jñāna-yogād viśiṣyate śreṣṭho bhavati | ayaṃ bhāvaḥ - na khalu labdha-jñānasyāpi karma-yogo doṣāvahaḥ | kintu jñāna-garbhatvāj jñāna-dārḍhya-kṛd eva | jñāna-niṣṭhatayā karma-sannyāsinas tu citta-doṣe sati tad-doṣa-vināśāya karmānuṣṭheyaṃ pratiṣedhaka-śāstrāt | karma-tyāga-vākyāni tv ātmani ratau satyāṃ karmāṇi taṃ svayaṃ tjayantīty āhuḥ | tasmāt sukaratvād apramādatvāj jñāna-garbhatvāc ca karma-yogaḥ śreyān iti ||2||

__________________________________________________________

BhG 5.3

jñeyaḥ sa nitya-saṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahā-bāho sukhaṃ bandhāt pramucyate ||3||

śrīdharaḥ : kuta ity apekṣāyāṃ saṃnyāsitvena karma-yoginaṃ stuvaṃs tasya śreṣṭhatvaṃ darśayati jñeya iti | rāga-dveṣādi-rāhityena parameśvarārthaṃ karmāṇi yo 'nutiṣṭhati sa nityaṃ karmānuṣṭhāna-kāle 'pi saṃnyāsīty evaṃ jñeyaḥ | tatra hetuḥ nirdvandvo rāga-dveṣādi-dvandva-śūnyo hi śuddha-citto jñāna-dvārā sukham anāyāsenaiva bandhāt saṃsārāt pramucyate ||3||

madhusūdanaḥ : tam eva karma-yogaṃ stauti jñeya iti tribhiḥ | sa karmaṇi pravṛtto 'pi nityaṃ saṃnyāsīti jñeyaḥ | ko 'sau ? yo na dveṣṭi bhagavad-arpaṇa-buddhyā kriyamāṇaṃ karma niṣphalatva-śaṅkayā | na kāṅkṣati svargādikam | nirdvandvo rāga-dveṣa-rahito hi yasmāt sukham anāyāsena he mahābāho bandhād antaḥkaraṇāśuddhi-rūpāj jñāna-pratibandhāt pramucyate nityānitya-vastu-vivekādi-prakarṣeṇa mukto bhavati ||3||

viśvanāthaḥ : na ca sannyāsa-prāpyo mokṣo 'kṛta-saṃnyāsenaiva tena na prāpya iti vācyam ity āha jñeya iti | sa tu śuddha-cittaḥ karmī nitya-saṃnyāsī eva jñeyaḥ | he mahābāho iti mukti-nagarīṃ jetuṃ sa eva mahāvīra iti bhāvaḥ ||3||

baladevaḥ : kuto viśiṣyate tatrāha jñeya iti | sa viśuddha-cittaḥ karma-yogī nitya-saṃnyāsī | sa sarvadā jñāna-yoga-niṣṭho jñeyaḥ | yaḥ karmāntargatātmānubhavānanda-paritṛptas tato 'nyat kiṃcit na kāṅkṣati na ca dveṣṭi | nirdvandvo dvandva-sahiṣṇuḥ sukham anāyāsena sukara-karma-niṣṭhayety arthaḥ ||3||

__________________________________________________________

BhG 5.4

sāṃkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ |
ekam apy āsthitaḥ samyag ubhayor vindate phalam ||4||

śrīdharaḥ : yasmād evam aṅga-pradhānatvenobhayor avasthā-bhedena krama-samuccayaḥ | ato vikalpam aṅgīkṛtyobhayoḥ kaḥ śreṣṭha iti praśno 'jñāninām evocitaḥ | na vivekinām ity āha sāṅkhya-yogāv iti | sāṅkhya-śabdena jñāna-niṣṭhā-vācinā tad-aṅgaṃ saṃnyāsaṃ lakṣayati | saṃnyāsa-karma-yogau eka-phalau santau pṛthak svatantrāv iti bālā ajñā eva pravadanti na tu paṇḍitāḥ | tatra hetuḥ - anayor ekam apy samyag āsthita āśritavān ubhayor api phalam āpnoti | tathā hi karma-yogaṃ samyag anutiṣṭhan śuddha-cittaḥ san jñāna-dvārā yad ubhayoḥ phalaṃ kaivalyaṃ tad vindati | saṃnyāsaṃ samyag āsthito 'pi pūrvam anuṣṭhitasya karma-yogasyāpi paramparayā jñāna-dvārā yad ubhayoḥ phalaṃ kaivalyaṃ tad vindatīti na pṛthak phalatvam anayor ity arthaḥ ||4||

madhusūdanaḥ : nanu yaḥ karmaṇi pravṛttaḥ sa kathaṃ saṃnyāsīti jñātavyaḥ karma-tat-tyāgayoḥ svarūpa-virodhāt phalaikyāt tatheti cet, na | svarūpato viruddhayoḥ phale 'pi virodhasyaucityāt | tathā ca niḥśreyasa-karāv ubhāv ity anupapannam ity āśaṅkyāha sāṃkhya-yogāv iti | saṃkhyā samyag ātma-buddhis tāṃ vahatīti jñānāntaraṅga-sādhanatayā sāṅkhyaḥ saṃnyāsaḥ | yogaḥ pūrvokta-karma-yogaḥ | tau pṛthag viruddha-phalau bālāḥ śāstrārtha-viveka-jñāna-śūnyāḥ pravadanti, na paṇḍitāḥ | kiṃ tarhi paṇḍitānāṃ matam ? ucyate - ekam apy saṃnyāsa-karmaṇor madhye samyag āsthitaḥ svādhikārānurūpeṇa samyag yathā-śāstraṃ kṛtavān sann ubhayor vindate phalam jñānotpatti-dvāreṇa niḥśreyasam ekam eva ||4||

viśvanāthaḥ : tasmād yac chreya evaitayor iti tvad-uktam api vastuto na ghaṭate | vivekibhir ubhayoḥ pārthakyābhāvasya dṛṣṭatvād ity āha sāṃkhya-yogāv iti | sāṃkhya-śabdena jñāna-niṣṭhā-vācinā tad-aṅgaḥ saṃnyāso lakṣyate | saṃnyāsa-karma-yogau pṛthak svatantrāv iti bālāḥ vadanti, na tu vijñāḥ jñeyaḥ sa nitya-saṃnyāsī iti pūrvokteḥ | ata ekam apīty ādi ||4||

baladevaḥ : yaḥ śreya etayor ekam iti tvad-vākyaṃ ca na ghaṭata ity āha sāṃkhyeti | jñāna-yoga-karma-yogau phala-bhedāt pṛthag-bhūtāv iti bālāḥ pravadanti, na tu paṇḍitāḥ | ataeva ekam ity ādi phalam ātmāvaloka-lakṣaṇam ||4||

__________________________________________________________

BhG 5.5

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5||

śrīdharaḥ : etad eva sphuṭayati yat sāṃkhyair iti | sāṃkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir yat sthānaṃ mokṣākhyaṃ prakarṣeṇa sākṣād avāpyate, yogair ity ārśa āditvān matv-arthīyo 'c-pratyayo draṣṭavyaḥ | tena karma-yogibhir api tad eva jñāna-dvāreṇa gamyate 'vāpyate | ataḥ sāṃkhyaṃ ca yogaṃ ca ekaphalatvena ekaṃ yaḥ paśyati sa eva samyak paśyati ||5||

madhusūdanaḥ : ekasyānuṣṭhānāt katham ubhayoḥ phalaṃ vindate tathāha yat sāṃkhyair iti | sāṅkhyair jñāna-niṣṭhaiḥ saṃnyāsibhir aihika-karmānuṣṭhāna-śūnyatve 'pi prāg-bhavīya-karmabhir eva saṃskṛtāntaḥ-karaṇaiḥ śravaṇādi-pūrvikayā jñāna-niṣṭhayā yat prasiddhaṃ sthānaṃ tiṣṭhaty evāsmin na tu kadāpi cyavata iti vyutpattyā mokṣākhyaṃ prāpyata āvaraṇābhāva-mātreṇa labhyata iva nitya-prāptatvāt, yogair api bhagavad-arpaṇa-buddhyā phalābhisandhi-rāhityena kṛtāni karmāṇi śāstrīyāṇi yogās te yeṣāṃ santi te 'pi yogāḥ | arśa-āditvān matv-arthīyo 'c-pratyayaḥ | tair yogibhir api sattva-śuddhyā saṃhyāsa-pūrvaka-śravaṇādi-puraḥ-sarayā jñāna-niṣṭhayā vartamāne bhaviṣyati vā janmani sampatsyamānayā tat sthānaṃ gamyate | ata eka-phalatvād ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa eva samyak paśyati nānyaḥ |

ayaṃ bhāvaḥ yeṣāṃ saṃnyāsa-pūrvikā jñāna-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena prāg-janmasu bhagavad-arpita-karma-niṣṭhānumīyate | kāraṇam antareṇa kāryotpatty-ayogāt | tad uktam -

yāny ato 'nyāni janmāni teṣu nūnaṃ kṛtaṃ bhavet |
yat kṛtyaṃ puruṣeṇeha nānyathā brahmaṇi sthitiḥ || iti |

evaṃ yeṣāṃ bhagavad-arpita-karma-niṣṭhā dṛśyate teṣāṃ tayaiva liṅgena bhāvinī saṃnyāsa-pūrvajñāna-niṣṭhānumīyate sāmagryāḥ kāryāvyabhicāritvāt | tasmād ajñena mumukṣuṇāntaḥkaraṇa-śuddhaye prathamaṃ karma-yogo 'nuṣṭheyo na tu saṃnyāsaḥ | sa tu vairāgya-tīvratāyāṃ svayam eva bhaviṣyatīti ||5||

viśvanāthaḥ : etad eva spaṣṭayati yad iti | sāṃkhyaiḥ sannyāsena yogair niṣkāma-karmaṇā | bahu-vacanaṃ gauraveṇa | ataeva tad dvayaṃ pṛthag-bhūtam api yo vivekenaikam eva paśyati sa paśyati, cakṣuṣmān paṇḍita ity arthaḥ ||5||

baladevaḥ : etad viśadayati yad iti | sāṃkhyair jñāna-yogibhir yogaiḥ niṣkāma-karmabhiḥ | arśa ādy ac | sthānaṃ ātmāvaloka-lakṣaṇam | ataeva tad dvayaṃ nivṛtti-pravṛtti-rūpatayā bhinna-rūpam api phalaikyād ekaṃ yaḥ paśyati vetti, sa paśyati sa cakṣuṣmān paṇḍita ity arthaḥ ||5||

__________________________________________________________

BhG 5.6

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ |
yoga-yukto munir brahma nacireṇādhigacchati ||6||

śrīdharaḥ : yadi karma-yogino 'py antataḥ saṃnyāsenaiva jñāna-nisṭhā tarhy ādita eva saṃnyāsaḥ kartuṃ yukta iti manvānaṃ praty āha saṃnyāsa iti | ayogataḥ karma-yogaṃ vinā saṃnyāso duḥkham āptum duḥkha-hetuḥ | aśakya ity arthaḥ | citta-śuddhy-abhāvena jñāna-niṣṭhāyā asambhavāt | yoga-yuktas tu śuddha-cittatayā muniḥ saṃnyāsī bhūtvācireṇaiva brahmādhigacchati | aparokṣaṃ jānāti | ataś citta-śuddheḥ prāk karma-yoga eva saṃnyāsād viśiṣyata iti pūrvoktaṃ siddham | tad uktaṃ vārttika-kṛdbhiḥ -

pramādino bahiś cittāḥ piśunāḥ kalahotsukāḥ |
sannyāsino 'pi dṛśyante daiva-sandūṣitāśrayāḥ || iti ||6||

madhusūdanaḥ : aśuddhāntaḥkaraṇenāpi saṃnyāsa eva prathamaṃ kuto na kriyate jñāna-niṣṭhā-hetutvena tasyāvaśakatvād iti cet tatrāha saṃnyāsa iti | ayogato yogam antaḥ-karaṇa-śodhakaṃ śāstrīyaṃ karmāntareṇa haṭhād eva yaḥ kṛtaḥ saṃnyāsaḥ sa tu duḥkham āptum eva bhavati, aśuddhāntaḥkaraṇatvena tat-phalasya jñāna-nisṭhāyā asambhavāt | śodhake ca karmaṇy anadhikārāt karma-brahmobhaya-bhraṣṭatvena parama-saṅkaṭāpatteḥ | karma-yoga-yuktas tu śuddhāntaḥkaraṇatvān munir manana-śīlaḥ saṃnyāsī bhūtvā brahma satya-jñānādi-lakṣaṇam ātmānaṃ na cireṇa śīghram evādhigacchati sākṣātkaroti pratibandhakābhāvāt | etac coktaṃ prāg eva -

na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute |
na ca saṃnyasanād eva siddhiṃ samadhigacchati || [Gītā 3.4] iti |

ata eka-phalatve 'pi karma-saṃnyāsāt karma-yogo viśiṣyata iti yat prāg uktaṃ tad upapannam ||6||

viśvanāthaḥ : kintu samyak-citta-śuddhim anirdhārayato jñāninaḥ saṃnyāso duḥkhadaḥ karma-yogas tu sukhada eveti pūrva-vyañjitam arthaṃ spaṣṭam evāha saṃnyāsas tv iti | citta-vaiguṇye satīti śeṣaḥ | ayogataḥ karma-yogābhāvāc citta-vaiguṇya-praśāmaka-karma-yogasya saṃnyāsiny abhāvāt tatra anadhikārād ity arthaḥ | saṃnyāso duḥkham eva prāptuṃ bhavati | tad uktaṃ vārttika-kṛdbhiḥ -

pramādino bahiś cittāḥ piśunāḥ kalahotsukāḥ |
sannyāsino 'pi dṛśyante daiva-sandūṣitāśrayāḥ || iti |

śrutir api -yadi na samuddharanti yatayo hṛdi kāma-jaṭā iti | bhagavatāpi yas tva saṃyata-ṣaḍ-vargaḥ [BhP 11.18.40] ity ādy uktam | tasmād yoga-yuktaḥ niṣkāma-karmavān munir jñānī san brahma śīghraṃ prāpnoti ||6||

baladevaḥ : jñāna-yogasya duṣkaratvāt sukara-karma-yogaḥ śreyān ity āha saṃnyāsas tv iti | saṃnyāsaḥ sarvendriya-vyāpāra-vinivṛtti-rūpo jñāna-yogaḥ | ayogataḥ karma-yogaṃ vinā duḥkhaṃ prāptum bhavati | duṣkaratvāt sapramādatvāc ca duḥkha-hetur eva syād ity arthaḥ | yoga-yukta-niṣkāma-karmī tu munir ātma-manana-śīlaḥ sann acireṇa śīghram eva brahmādhigacchati ||6||

__________________________________________________________

BhG 5.7

yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ |
sarva-bhūtātma-bhūtātmā kurvann api na lipyate ||7||

śrīdharaḥ : karma-yogādi-krameṇa brahmādhigame saty api tad-uparitanena karmaṇā bandhaḥ syād evety āśaṅkyāha yoga-yukta iti | yogena yuktaḥ | ataeva viśuddha ātmā cittaṃ yasya saḥ | ataeva vijita ātmā śarīraṃ yena | ataeva jitānīndriyāṇi yena | tataś ca sarveṣāṃ bhūtānām ātma-bhūta ātmā yasya sa loka-saṅgrahārthaṃ svābhāvikaṃ vā karma kurvann api na lipyate ||7||

madhusūdanaḥ : nanu karmaṇo bandha-hetutvād yoga-yukto munir brahmādhigacchatīty anupapannam ity ata āha yoga-yukta iti | bhagavad-arpaṇa-phalābhisandhi-rāhityādi-guṇa-yuktaṃ śāstrīyaṃ karma yoga ity ucyate | tena yogena yuktaḥ puruṣaḥ prathamaṃ viśuddhātmā viśuddho rajas-tamo-bhyām akaluṣita ātmāntaḥkaraṇa-rūpaṃ sattvaṃ yasya sa tathā | nirmalāntaḥ-karaṇaḥ san vijitātmā sva-vaśīkṛta-dehaḥ | tato jitendriyaḥ sva-vaśīkṛta-sarva-bāhyendriyaḥ | etena manūktas tridaṇḍī kathitaḥ -

vāg-daṇḍo 'tha mano-daṇḍaḥ kāya-daṇḍas tathaiva ca |
yasyaite nityatā daṇḍāḥ sa tridaṇḍīti kathyata || iti |

vāg iti bāhyendriyopalakṣaṇam | etādṛśasya tattva-jñānam avaśyaṃ bhavatīty āha sarva-bhūtātma-bhūtātmā sarva-bhūta ātma-bhūtaś cātmā svarūpaṃ yasya sa tathā | jaḍājaḍātmakaṃ sarva ātma-mātraṃ paśyann ity arthaḥ | sarveṣāṃ bhūtānām ātma-bhūta ātmā yasyeti vyākhyāne tu sarva-bhūtātmety etāvataivārtah-lābhād ātma-bhūtety adhikaṃ syāt | sarvātma-padayor jaḍājaḍa-paratve tu samañjasam | etādṛśaḥ paramārtha-darśī kurvann api karmāṇi para-dṛṣṭyā na lipyate taiḥ karmabhiḥ sva-dṛṣṭyā tad-abhāvād ity arthaḥ ||7||

viśvanāthaḥ : kṛtenāpi karmaṇā jñāninas tasya na lepa ity āha yogeti | yoga-yukto jñānī trividhaḥ - viśuddhātmā vijita-buddhir ekaḥ | vijitātmā viśuddha-citto dvitīyaḥ | jitendriyas tṛtīya iti | pūrva-pūrveṣāṃ sādhana-tāratamyād utkarṣaḥ | etādṛśe gṛhasthe tu sarve 'pi jīvā anurajyantīty āha sarveṣām api bhūtānām ātma-bhūtaḥ premāspadībhūta ātmā deho yasya saḥ ||7||

baladevaḥ : īdṛśī mumukṣuḥ sarveṣāṃ preyān ity āha yogeti | yoge niṣkāme karmaṇi yukto nirataḥ | ataeva viśuddhātmā nirmala-buddhiḥ | ataeva vijitātmā vaśīkṛta-manāḥ | ataeva jitendriyaḥ śabdādi-viṣaya-rāga-śūnyaḥ | ataeva sarveṣāṃ bhūtānāṃ jīvānām ātma-bhūtaḥ premāspadatām gata ātmā deho yasya saḥ | na cātra pārtha-sārathinā sarvātmaikyam abhimatam - na tv evāham ity ādinā sarvātmanāṃ mitho bhedasya tenābhidhānāt | tad-vādināpi vijñājñābhedasya vaktum aśaktyatvāc ca | evambhūtaḥ kurvann api viviktātmānusandhānād anātmany ātmābhimānena na lipyate acireṇātmānam adhigacchati | ataḥ karma-yogaḥ śreyān ||7||

__________________________________________________________

BhG 5.8

naiva kiṃ cit karomīti yukto manyeta tattva-vit |
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan ||8||
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api |
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||9||

śrīdharaḥ : karma kurvann api na lipyata ity etad viruddham ity āśaṅkya kartṛtvābhimānābhāvān na viruddham ity āha naiveti dvābhyām | karma-yogena yuktaḥ krameṇa tattvavid bhūtvā darśana-śravaṇādīni kurvann apīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan kiṃcid apy ahaṃ na karomīti manyeta manyate | tatra darśana-śravaṇa-sparśanāghrānāśanāni cakṣur-ādi-jñānendriya-vyāpārāḥ | gatiḥ pādayoḥ | svāpo buddheḥ | śvāsaḥ prāṇasya | pralapanaṃ vāg-indriyasya | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayoḥ | unmeṣaṇa-nimeṣaṇe kūrmākhya-prāṇasyeti vivekaḥ | etāni karmāṇi kurvann api abhimānābhāvād brahma-vin na lipyate | tathā ca parāmarṣaṃ sūtram - tad-adhigama uttara-pūrvāghayor aśleṣa-vināśau tad-vyapadeśād iti ||8-9||

madhusūdanaḥ : etad eva vivṛṇoti naiveti dvābhyām | cakṣur-ādi-jñānendriyair vāg-ādi-karmendriyaiḥ prāṇā̆di-vāyu-bhedair antaḥ-karaṇa-catuṣṭayena ca tat-tac-ceṣṭāsu kriyamāṇāsu indriyāṇīndriyādīny evendriyārtheṣu sva-sva-viṣayeṣu vartante pravartante na tv aham iti dhārayann avadhārayann naiva kiṃcit karomīti manyeta manyate tattvavit paramārtha-darśī yuktaḥ samāhita-cittaḥ | athavādau yuktaḥ karma-yogena paścād antaḥkaraṇa-śuddhi-dvāreṇa tattvavid bhūtvā naiva kiṃcit karomīti manyata iti sambandhaḥ |

tatra darśana-śravaṇa-sparśana-ghrāṇāśanāni cakṣuḥ-śrotra-tvag-ghrāṇa-rasanānāṃ pañca-jñānendriyāṇāṃ vyāpārāḥ paśyan śṛṇvan spṛśañ jighrann aśnann ity uktāḥ | gatiḥ pādayoḥ | pralāpo vācaḥ | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayor iti pañca karmendriya-vyāpārā gacchan pralapan visṛjan gṛhṇann ity uktāḥ | śvasann iti prāṇādi-pañcakasya vyāpāropalakṣaṇam | unmiṣan nimiṣann iti nāga-kūrmādi-pañcakasya | svapann ity antaḥ-karaṇa-catuṣṭayasya | artha-krama-vaśāt pāṭha-kramaṃ bhaṅktvā vyākhyātāv imau ślokau | yasmāt sarva-vyāpāreṣv apy ātmano 'kartṛtvam eva paśyati | ataḥ kurvann api na lipyata iti yuktam evoktam iti bhāvaḥ ||8-9||

viśvanāthaḥ : yena karmaṇālepas taṃ prakāraṃ śikṣayati naiveti | yuktaḥ karma-yogī darśanādīni kurvann apīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan nirabhimānaḥ kiṃcid apy ahaṃ naiva karomīti manyate ||8-9||

baladevaḥ : śuddhasyātmano 'dhiṣṭhānādi-pañcāpekṣita-karma-kartṛtvaṃ nāstīty upadiśati naiveti | yukto niṣkāma-karmī prādhānika-dehendriyādi-saṃsargād darśanādīni karmāṇi kurvann api tattva-vit viviktam ātma-tattvam anubhavan indriyārtheṣu rūpādiṣu indriyāṇi cakṣur-ādīni mad-vāsanānuguṇa-paramātma-preritāni vartanta iti dhārayan niścinvann ahaṃ kiṃcid api na karomīti manyate | paśyañ śṛṇvan spṛśañ jighrann aśnann iti cakṣuḥ-śrotra-tvag-ghrāṇa-rasanānāṃ jñānendriyāṇāṃ darśana-śravaṇa-sparśanāghrānāśanāni vyāpārāḥ | tatra gamanaṃ pādayoḥ | pralāpo vācaḥ | visargānandaḥ pāyūpasthayoḥ | grahaṇaṃ hastayor iti bodhyam | śvasann iti prāṇādīnām unmiṣan nimiṣann iti nāgādīnāṃ prāṇa-bhedānām | svapann ity antaḥkaraṇānām ity arthaḥ kramād vyākhyeyam | vijñāna-sukhaika-rasasya mamānādi-vāsanā-hetuka-prādhānika-dehādi-sambandha-nimittaṃ tadīdṛśa-karma-kartṛtvam, na tu svarūpaika-nimittam iti manyata ity arthaḥ | na svarūpa-prayuktam ātmanaḥ kartṛtvaṃ kiṃcid api nāstīti śakyam abhidhātuṃ nirdhāraṇe manane ca tasyābhidhānāt | tat tac ca jñānam eva tac cātmano nityam | na hi vijñātur vijñāter viparilāpo vidyate iti śruteḥ | tat-siddhiś ca hariṇā dharma-bhūtena jñānena ca ity āhuḥ ||8-9||

__________________________________________________________

BhG 5.10

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padma-patram ivāmbhasā ||10||

śrīdharaḥ : tarhi yasya karomīti abhimāno 'sti tasya karma-lepo durvāraḥ | tathāviśuddha-cittatvāt saṃnyāso 'pi nāsti iti mahat saṅkaṭam āpannam ity āśaṅkyāha brahmaṇīti | brahmaṇy ādhāya parameśvare samarpya | tat-phale ca saṅgaṃ tyaktvā | yaḥ karmāṇi karoti asau pāpena bandhu-hetutayā pāpiṣṭhena puṇya-pāpātmakena karmaṇā na lipyate yathā padma-patram ambhasi sthitam api tenāmbhasā na lipyate tadvat ||10||

madhusūdanaḥ : tarhy avidvān kartṛtvābhimānāl lipyetaiva tathā ca karthaṃ tasya saṃnyāsa-pūrvikā jñāna-niṣṭhā syād iti tatrāha brahmaṇīti | brahmaṇi parameśvara ādhāya samarpya saṅgaṃ phalābhilāṣaṃ tyaktveśvarārthaṃ bhṛtya iva svāmy-arthaṃ sva-phala-nirapekṣatayā karomīty abhiprāyeṇa karmāṇi laukikāni vaidikāni ca karoti yo lipyate na sa pāpena pāpa-puṇyātmakena karmaṇeti yāvat | yathā padma-patram upari prakṣiptenāmbhasā na lipyate tadvat | bhagavad-arpaṇa-buddhyānuṣṭhitaṃ karma buddhi-śuddhi-phalam eva syāt ||10||
viśvanāthaḥ : kiṃ ca brahmaṇi parameśvare mayi samarpya saṅgaṃ tyaktvā sābhimāno 'pi karmāsaktiṃ vihāya yaḥ karmāṇi karoti | pāpenety upalakṣaṇam | so 'pi karma-mātreṇaiva na lipyate ||10||

baladevaḥ : uktaṃ viśadayann āha brahmaṇīti | brahma-śabdenātra triguṇāvasthaṃ pradhānam uktam | tasmād etad brahma-nāma-rūpam annaṃ ca jñāyata iti śravaṇāt | mama yonir mahad brahma iti vakṣyamāṇāc ca | dehendriyādīni pradhāna-pariṇāma-viśeṣāṇi bhavanti tad-rūpatayā pariṇate pradhāne darśanādīni karmāṇy ādhāya tasyaivaitāni | na tu tad-viviktasya śuddhasya mameti nirdhāryety arthaḥ | saṅgaṃ tat-phalābhilāṣaṃ tat-kartṛtvābhiniveśaṃ ca tyaktvā | yas tāni karoti sa tādṛg dehādimattayā sann api dehādy-ātmābhimānena pāpena na lipyate | tathoparinikṣiptenāmbhasā spṛṣṭam api padma-patraṃ tadvat | na ca mayi saṃnyasya karmāṇi iti pūrva-svārasyād brahmaṇi paramātmanīti vyākhyeyam | prādhānika-dehādi-saṃsṛṣṭasyaiva jīvasya darśanādi-karma-kartṛtvaṃ, na tu tad-viviktasyety arthasya prakṛtatvāt ||10||

__________________________________________________________

BhG 5.11

kāyena manasā buddhyā kevalair indriyair api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātma-śuddhaye ||11||

śrīdharaḥ : kevalaṃ sattva-śuddhi-mātra-phalam eva tasya karmaṇaḥ syāt yasmāt kāyeneti | kāyena dehena manasā buddhyā ca | yoginaḥ saṅgaṃ tyaktvā kāyena manasā buddhyā kevalair indriyair api | kevala-śabdaḥ kāyādibhir api pratyekaṃ sambadhyate | sarva-vyāpāreṣu mamatā-varjanāya yoginaḥ karmiṇaḥ karma kurvanti | saṅgaṃ tyaktvā phala-viṣayam | ātma-śuddhaye sattva-śuddhaya ity arthaḥ | tasmāt tatraiva tavādhikāra iti ||11||

madhusūdanaḥ : tad eva vivṛṇoti kāyeneti | kāyena manasā buddhyendriyair api yoginaḥ karmiṇaḥ phala-saṅgaṃ tyaktvā karma kurvanti kāyādīnāṃ sarveṣāṃ viśeṣaṇaṃ kevalair iti | īśvarāyaiva karomi na mama phalāyeti mamatā-śūnyair ity arthaḥ | ātma-śuddhaye citta-śuddhy-artham ||11||

viśvanāthaḥ : kevalair indriyair iti | indrāya svāhā ity ādinā havir-ādy-arpaṇa-kāle yadyapi manaḥ kvāpy anyatra tad apīty arthaḥ | ātma-viśuddhaye manaḥ-śuddhy-artham ||11||

baladevaḥ : sad-ācāraṃ pramāṇayann etad vivṛṇoti kāyeneti | kāyādibhiḥ sādhyaṃ karma kāyādy-ahaṃbhāva-śūnyā yoginaḥ kurvanti | kevalair viśuddhaiḥ | saṅgaṃ tyaktveti prāgvad ātma-śuddhaye anādi-dehātmābhimāna-nivṛttaye ||11||

__________________________________________________________

BhG 5.12

yuktaḥ karma-phalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm |
ayuktaḥ kāma-kāreṇa phale sakto nibadhyate ||12||

śrīdharaḥ : nanu kathaṃ tenaiva karmaṇā kaścin mucyate kaścid badhyate iti vyavasthā ? ata āha yukta iti | yuktaḥ parameśvaraika-niṣṭhaḥ san karmaṇaḥ phalaṃ tyaktvā karmaṇi kurvann ātyantikīṃ śāntiṃ mokṣaṃ prāpnoti | ayuktas tu bahirmukhaḥ kāma-kāreṇa kāmataḥ pravṛttyā phala āsakto nitarāṃ bandhaṃ prāpnoti ||12||

madhusūdanaḥ : kartṛtvābhimāna-sāmye 'pi tenaiva karmaṇā kaścin mucyate kaścit tu badhyata iti vaiṣamye ko hetur iti tatrāha yukta iti | yukta īśvarāyaivaitāni karmāṇi na mama phalāyety evam abhiprāyavān karma-phalaṃ tyaktvā karmāṇi kurvan śāntim mokṣākhyām āpnoti naiṣṭhikīṃ sattva-śuddhi-nitya-vastu-viveka-saṃnyāsa-jñāna-niṣṭhā-krameṇa jātām iti yāvat | yas tu punar ayukta īśvarāyaivaitāni karmāṇi na mama phalāyety abhiprāya-śūnyaḥ sa kāma-kāreṇa kāmataḥ pravṛttyā mama phalāyaivedaṃ karma karomīti phale sakto nibadhyate karmabhir nitarāṃ saṃsāra-bandhaṃ prāpnoti | yasmād evaṃ tasmāt tvam api yuktaḥ san karmāṇi kurv iti vākya-śeṣaḥ ||12||

viśvanāthaḥ : karma-karaṇe anāsakty-āsaktī eva mokṣa-bandha-hetū ity āha yukto yogī niṣkāma-karmītity arthaḥ | naiṣṭhikīm niṣṭhā-prāptāṃ śāntiṃ mokṣam ity arthaḥ | ayuktaḥ sa-kāma-karmīty arthaḥ | kāma-kāreṇa kāma-pravṛttyā ||12||

baladevaḥ : yukta ātmārpita-manāḥ karma-phalaṃ tyaktvā kurvann naiṣṭhikīm sthirāṃ śāntim ātmāvaloka-lakṣaṇām āpnoti | ayukta ātmānarpita-manāḥ karma-phale saktaḥ kāma-kāreṇa kāmataḥ karmaṇi pravṛttyā nibadhyate saṃsarati ||12||

__________________________________________________________

BhG 5.13

sarva-karmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
nava-dvāre pure dehī naiva kurvan na kārayan ||13||

śrīdharaḥ : evaṃ tāvac citta-śuddhi-śūnyasya saṃnyāsāt karma-yogo viśiṣyate ity etat prapañcitam | idānīṃ śuddha-cittasya saṃnyāsaḥ śreṣṭha ity āha sarva-karmāṇīti | vaśī yata-cittaḥ | sarvāṇi karmāṇi vikṣepakāni manasā viveka-yuktena saṃnyasya sukhaṃ yathā bhavaty evaṃ jñāna-niṣṭhaḥ sann āste | kvāsta iti ? ata āha nava-dvāra iti | netre nāsike karṇau mukhaṃ ceti sapta śiro-gatāni | adhogate dve pāyūpastha-rūpe iti | evaṃ nava-dvārāṇi yasmiṃs tasmin pure puravad ahaṅkāra-śūnye dehe dehy avatiṣṭhate | ahaṅkārābhāvād eva svyaṃ tena dehena naiva kurvan mama-kārābhāvāc ca na kārayan ity aviśuddha-cittād vyavṛttir uktā | aśuddha-citto hi saṃnyasya punaḥ karoti kārayati ca | na tv ayaṃ tathā | antaḥ sukhaṃ āsta ity arthaḥ ||13||

madhusūdanaḥ : aśuddha-cittasya kevalāt saṃnyāsāt karma-yogaḥ śreyān iti pūrvoktaṃ prapañcyādhunā śuddha-cittasya sarva-karma-saṃnyāsa eva śreyān ity āha sarva-karmāṇīti | nityaṃ naimittikaṃ kāmyaṃ pratiṣiddhaṃ ceti sarvāṇi karmāṇi manasā karmaṇy akarma yaḥ paśyed ity atroktenākartrātma-svarūpa-samyag-darśanena saṃnyasya parityajya prārabdha-karma-vaśād āste tiṣṭhaty eva | kiṃ duḥkhena nety āha sukham anāyāsena | āyāsa-hetu-kāya-vāṅ-mano-vyāpāra-śūnyatvāt | kāya-vāṅ-manāṃsi svacchandāni kuto na vyāpriyante tatrāha vaśī sva-vaśīkṛta-kārya-karaṇa-saṅghātaḥ | kvāste ? nava-dvāre pure dve śrotre dve cakṣuṣī dve nāsike vāg eketi śirasi sapta | dve pāyūpasthākhye adha iti nava-dvāra-viśiṣṭe dehe | dehī deha-bhinnātma-darśī pravāsīva para-gehe tat-pūjā-paribhavādibhir aprahṛṣyann aviṣīdann ahaṅkāra-mamakāra-śūnyas tiṣṭhati | ajño hi dehatādātmyābhimānād deha eva na tu dehī | sa ca dehādhikaraṇam evātmano 'dhikaraṇaṃ manyamāno gṛhe bhūmāvasāne vāham āsa ity abhimanyate na tu dehe 'ham āsa iti bheda-darśanābhāvāt | saṃghāta-vyatiriktātma-darśī tu sarva-karma-saṃnyāsī bheda-darśanād dehe 'ham āsa iti pratipadyate | ataeva dehādi-vyāpārāṇām avidyayātmany akriye samāropitānāṃ vidyayā bādha eva sarva-karma-saṃnyāsa ity ucyate | etasmād evājña-vailakṣaṇyādy-uktaṃ viśeṣaṇaṃ nava-dvāre pure āsta iti |

nanu dehādi-vyāpārāṇām ātmany āropitānāṃ nau-vyāpārāṇāṃ tīrastha-vṛkṣa iva vidyayā bādhe 'pi sva-vyāpāreṇātmanaḥ kartṛtvaṃ dehādi-vyāpāreṣu kārayitṛtvaṃ ca syād iti nety āha naiva kurvan na kārayan | āsta iti sambandhaḥ ||13||

viśvanāthaḥ : ato 'nāsaktaḥ karmāṇi kurvann api jñeyaḥ sa nitya-saṃnyāsī iti pūrvoktavad vastutaḥ saṃnyāsī evocyate tatrāha sarva-karmāṇi manasā saṃnyasya kāyādi-vyāpāreṇa bahiḥ kurvann api vaśī jitendriyaḥ sukham āste | kutra ? nava-dvāre pure ahaṃ-bhāva-śūnye dehe dehy utpanna-jñāno jīvo naiva kurvann iti karma-sukhasya vastutaḥ kartṛtvaṃ naivāstīti jānan, na kārayann iti nāpi teṣu prayojana-kartṛtvam ity api jānann ity arthaḥ ||13||

baladevaḥ : sarveti | vivekatā manasā tādṛśi pradhāne sarva-karmāṇi saṃnyasyārpayitvā dehādinā bahis tāni kurvann api vaśī jitendriyaḥ sukhaṃ āste | nava-dvāre pure puravad ahaṃ-bhāva-varjite dehe dve netre dve nāsike dve śrotre mukhaṃ ceti śirasi sapta dvārāṇi adhastāt tu pāyūpasthākhye dve iti nava-dvārāṇi dehī labdha-jñānojīvaḥ | naiveti dehādi-viviktasyātmanaḥ karmasu kartṛtvaṃ kārayitṛtvaṃ ca nāstīti vijānann ity arthaḥ ||13||

__________________________________________________________

BhG 5.14

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karma-phala-saṃyogaṃ svabhāvas tu pravartate ||14||

śrīdharaḥ : nanu eṣa hy evainaṃ sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate | eṣa asādhu karma kārayati taṃ yam adho ninīṣate ity-ādi-śruteḥ parameśvareṇaiva śubhāśubha-phaleṣu karmasu kartṛtvena prayujyamāno 'svatantraḥ puruṣaḥ kathaṃ tāni karmāṇi tyajet ? īśvareṇaiva jñāna-mārge prayujyamāṇaḥ śubhāśubhani ca tyakṣyatīti cet ? evaṃ sati vaiṣamya-nairghṛṇyābhyām īśvarasyāpi prayojaka-kartṛtvāt puṇya-pāpa-sambandhaḥ syād ity āśaṅkyāha na kartṛtvam iti dvābhyām | prabhur īśvaro jīva-lokasya kartṛtvādikaṃ na sṛjati, kintu jīvasya svabhāvo 'vidyaiva kartṛtvādi-rūpeṇa pravartate | anādy-avidyā-kāma-vaśāt pravṛtti-svabhāvaṃ jīva-lokam īśvaraḥ karmasu niyuṅkte | na tu svayam eva kartṛtvādikam utpādayatīty arthaḥ ||14||

madhusūdanaḥ : devadattasya svagataiva gatir yathā sthitau satyāṃ na bhavati evam ātmano 'pi kartṛtvaṃ kārayitṛtvam na svagatam eva sat-saṃnyāse sati na bhavati, athavā nabhasi tala-malinatādivad vastu-vṛttyā tatra nāsty eveti sandehāpohāyāha na kartṛtvam iti | lokasya dehādeḥ kartṛtvaṃ prabhur ātmā svāmī na sṛjati tvaṃ kurv iti niyogena tasya kārayitā na bhavatīty arthaḥ | nāpi lokasya karmāṇīpsitatamāni ghaṭādīni svayaṃ sṛjati kartāpi na bhavatīty arthaḥ | nāpi lokasya karma kṛtavatas tat-phala-sambandhaṃ sṛjati bhojayitāpi bhoktāpi na bhavatīty arthaḥ | na samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva sadhīḥ ity ādi śruteḥ | atrāpi śarīrastho 'pi kaunteya na karoti na lipyate [Gītā 13.31] ity ukteḥ |

yadi kiṃcid api svato na kārayati na karoti cātmā kas tarhi kārayan kurvaṃś ca pravartata iti tatrāha svabhāvas tv iti | ajñānātmikā daivī māyā prakṛtiḥ pravartate ||14||

viśvanāthaḥ : nanu ca yadi jīvasya vastutaḥ kartṛtvādikaṃ naivāsti, tarhi parameśvara-sṛṣṭe jagati sarvatra jīvasya kartṛtva-bhokṛtvādi-darśanān manye parameśareṇaiva balāt tasya kartṛtvādikaṃ sṛṣṭam | tathā sati tasmin vaiṣamya-nairghṛṇye prasakte, tatra na hi nahīty āha na kartṛtvam iti | nāpi tat-kartṛtvena karmāṇy api, na ca karma-phalair bhogaiḥ saṃyogam api, kintu jīvasya svabhāvo 'nādy-avidyaiva pravartate | taṃ jīvaṃ kartṛtvādy-abhimānam ārohayitum iti bhāvaḥ ||14||

baladevaḥ : etad dvayaṃ śuddhasya nāstīti viśadayati neti | prabhur dehendriyādīnāṃ svāmī jīvo lokasya janasya kartṛtvaṃ na sṛjatīti tvaṃ kurv iti kārayitā na bhavati | nāpi tasyepsitatamāni karmāṇi mālyāmbarādīni sṛjatīti svayaṃ kartāpi na bhavati | na ca karma-phalena sukhena duḥkhena ca saṃyogaṃ sambandhaṃ sṛjatīti bhojayitā bhoktā ca na bhavatīty arthaḥ | yady evaṃ, tarhi kaḥ kārayan kurvaṃś ca pratīyate ? tatrāha svabhāvas tv iti | anādi-pravṛttā pradhāna-vāsanātra svabhāva-śabdenokta-prādhānika-dehādimān jīvaḥ kārayitā kartā ceti na viviktasya tattvam iti | śuddhe 'pi kiṃcit kartṛtvam asty eva pūrvatra sukhāsane tattvasyokteḥ bhānādāv ivaitad bodhyaṃ, dhātv-arthaḥ khalu kriyā, tan-mukhyatvaṃ hi kartṛtvam uktam ||14||

__________________________________________________________

BhG 5.15

nādatte kasya cit pāpaṃ na caiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||15||

śrīdharaḥ : yasmād evaṃ tasmāt nādatta iti | prayojako 'pi san prabhuḥ kasyacit pāpaṃ sukṛtaṃ ca naivādatte na bhajate | tatra hetuḥ - vibhuḥ paripūrṇaḥ | āpta-kāma ity arthaḥ | yadi hi svārtha-kāmanayā kārayet tarhi tathā syāt | na tv etad asti | āpta-kāmasyaivācintya-nija-māyayā tat-tat-pūrva-karmānusāreṇa pravartakatvāt |

nanu bhaktān anugṛhṇato 'bhaktān nigṛhṇataś ca vaiṣamyopalambhāt katham āpta-kāmatvam iti ? ata āha ajñāneneti | nigraho 'pi daṇḍa-rūpo 'nugraha eveti | evam ajñānena sarvatra samaḥ parameśvara ity evaṃbhūtaṃ jñānam āvṛtam | tena hetunā jantavo jīvā muhyanti | bhagavati vaiṣamyaṃ manyanta ity arthaḥ ||15||

madhusūdanaḥ : nanv īśvaraḥ kārayitā jīvaḥ kartā, tathā ca śrutiḥ - eṣa u hy eva sādhu karma kārayati taṃ yam unninīyate | eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate ity ādiḥ | smṛtiś ca -

ajño jantur anīśo 'yam ātmanaḥ sukha-duḥkhayoḥ |
īśvara-prerito gacchet svargaṃ vāśvabhram eva ca || iti |

tathā ca jīveśvarayoḥ kartṛtva-kārayitṛtvābhyāṃ bhoktṛtva-bhojayitṛtvābhyāṃ ca pāpa-puṇya-lepa-sambhavāt katham uktaṃ svabhāvas tu pravartata iti tatrāha nādatta iti | paramārthataḥ vibhuḥ parameśvaraḥ kasyacit jīvasya pāpaṃ sukṛtaṃ ca naivādatte paramārthato jīvasya kartṛtvābhāvāt parameśvarasya ca kārayitṛtvābhāvāt | kathaṃ tarhi śrutiḥ smṛtir loka-vyavahāraś ca tatrāha ajñānenāvaraṇa-vikṣepā-śaktimatā māyākhyenānṛtena tamasāvṛtam ācchāditaṃ jñānaṃ jīveśvara-jagad-bheda-bhramādhiṣṭhāna-bhūtaṃ nityaṃ sva-prakāśaṃ sac-cid-ānanda-rūpam advitīyaṃ paramārtha-satyaṃ, tena svarūpāvaraṇena muhyanti pramātṛ-prameya-pramāṇa-kartṛ-karma-karaṇa-bhoktṛ-bhogya-bhogākhya-nava-vidha-saṃsāra-rūpaṃ moham atasmiṃs tad-avabhāsa-rūpaṃ vikṣepaṃ gacchanti jantavo janana-śīlāḥ saṃsāriṇo vastu-svarūpādarśinaḥ | akartr-abhoktṛ-paramānandādvitīyātma-svarūpādarśana-nibandhano 'yaṃ jīveśvara-jagad-bheda-bhramaḥ pratīyamāno vartate mūḍhānām | tasyāṃ cāvasthāyāṃ mūḍha-pratyayānuvādinyāv ete śruti-smṛtī vāstavādvaita-bodhi-vākya-śeṣa-bhūte iti na doṣaḥ ||15||

viśvanāthaḥ : yasmād asādhu-sādhu-karmaṇām īśvaro na kārayitā, tasmād eva na tasya pāpa-puṇya-bhāgitvam ity āha nādatta iti | nādatte na gṛhṇāti | kintu tadīyā khalu yā śaktir avidyā saiva jīva-jñānam āvṛṇoti ity āha ajñānenāvidyayā | jñānaṃ jīvasya svābhāvikam | tena hetunā ||15||

baladevaḥ : nanu yadi viśuddhasya jīvasya tādṛśa-karma-kartṛtvādi nāstīti brūṣe, tarhi kautukākrāntaḥ paramātmā pradhānaṃ tad-gale nipātya tat-pariṇāma-dehendriyādi-matas tasya tad-racitavān ity āpadyate | yuktaṃ caitat | anyathā eṣa u hy eva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate | eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate iti śrutiḥ |

ajño jantur anīśo 'yam ātmanaḥ sukha-duḥkhayoḥ |
īśvara-prerito gacchet svargaṃ vāśv abhram eva ca ||

iti smṛtiś ca vyākupyet | tathā ca pāpa-puṇya-mayīm avasthāṃ nayati | prayojake tasmin vaiṣamyādikaṃ pāpādi-bhāgitvaṃ ca syād iti cet tatrāha nādatta iti |

vibhur aparimita-vijñānānando 'nanta-śakti-pūrṇaḥ svānandaika-rasikas tato 'nyatrodāsīnaḥ paramātmānādi-pradhāna-vāsanā-nibandhaṃ bubhukṣuṃ sva-sannidhi-mātra-pariṇata-pradhāna-maya-dehādimantaṃ jīvaṃ tad-vāsanānusāreṇa karmāṇi kārayan kasyacij jīvasya pāpaṃ sukṛtaṃ ca nādatte na gṛhṇāti | evam uktaṃ śrī-vaiṣṇave -

yathā sannidhi-mātreṇa gandhaḥ kṣobhāya jāyate |
manaso nopakartṛtvāt tathāsau parameśvaraḥ ||
sannidhānād yathākāśa-kālādyāḥ kāraṇaṃ taroḥ |
tathaivāpariṇāmena viśvasya bhagavān hariḥ || [ViP 1.2.30-1] iti |

audāsīnya-mātre 'yaṃ gandhādi-dṛṣṭānto na tv icchāyā abhāve tasyāḥ | so 'kāmayata iti śrutatvāt | tarhi jīvās taṃ viṣamaṃ kuto vadanti, tatrāha ajñāneneti | anādi-tad-vaimukhyenājñānena jīvānāṃ nityam api jñānam āvṛtaṃ tirohitam | tena hetunā jantavo jīvā muhyanti | samam api taṃ vimūḍhā viṣamaṃ vadanti na vijñā ity arthaḥ | āha caivaṃ sūtrakāraḥ - vaiṣamya-nairghṛṇye na sāpekṣatvāt tathā hi darśayati [Vs 2.1.35], na karmāvibhāgād iti cen nānāditvāt [Vs 2.1.36] iti ||15||

__________________________________________________________

BhG 5.16

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ |
teṣām ādityavaj jñānaṃ prakāśayati tatparam ||16||

śrīdharaḥ : jñāninas tu na muhyantīty āha jñāneneti | bhagavato jñānena yeṣāṃ tad-vaiṣamyopalambhakam ajñānaṃ nāśitam taj jñānaṃ teṣām ajñānaṃ nāśayitvā tat paraṃ paripūrṇam īśvara-svarūpaṃ prakāśayati | yathādityas tamo nirasya samastaṃ vastu-jātaṃ prakāśayati tadvat ||16||

madhusūdanaḥ : tarhi sarveṣām andādy-ajñānāvṛtatvāt kathaṃ saṃsāra-nivṛttiḥ syād ? ata āha jñāneneti | tad-āvaraṇa-vikṣepa-śakti-madanādy-anirvācyam anṛtam anarthavāta-mūlam ajñānam ātmāśraya-viṣayam avidyā-māyādi-śabda-vācyam ātmano jñānena gurūpadiṣṭa-vedānta-mahā-vākya-janyena śravana-manana-nididhyāsana-paripāka-nirmalāntaḥkaraṇa-vṛtti-rūpeṇa nirvikalpaka-sākṣātkāreṇa śodhita-tat-tvaṃ-padārthābheda-rūpa-śuddha-sac-cid-ānandākhaṇḍaika-rasa-vastu-mātra-viṣayeṇa nāśitaṃ bādhitaṃ kāla-traye 'py asad evāsattayā jñātam adhiṣṭhāna-caitanya-mātratāṃ prāpitaṃ śuktāv iva rajataṃ śukti-jñānena śravana-manana-nididhyāsanādi-sādhana-sampannānāṃ bhagavad-anugṛhītānāṃ mumukṣūṇāṃ teṣāṃ taj jñānaṃ kartṛ | ādityavad yathādityaḥ svodaya-mātreṇaiva tamo niravaśeṣaṃ nivartayati na tu kaṃcit sahāyam apekṣate tathā brahma-jñānam api śuddha-sattva-pariṇāmatvād vyāpaka-prakāśa-rūpaṃ svotpatti-mātreṇaiva sahakāryantara-nirapekṣatayā sa-kāryam ajñānaṃ nivartayat param satya-jñānaānantānanda-rūpam ekam evādvitīyaṃ paramātma-tattvaṃ prakāśayati praticchāyā-grahaṇa-mātreṇaiva karmatām antareṇābhivyanakti |

atrājñānenāvṛtaṃ jñānena nāśitam ity ajñānansyāvaraṇatva-jñāna-nāśyatvābhyāṃ jñānābhāva-rūpatvaṃ vyāvartitam | nahy abhāvaḥ kiṃcid āvṛṇoti na vā jñānābhāvo jñānena nāśyate svabhāvato nāśa-rūpatvāt tasya | tasmād aham ajño mām anyaṃ ca na jānāmīty ādi-sākṣi-pratyakṣa-siddhaṃ bhāva-rūpam evājñānam iti bhagavato matam | vistaras tv advaita-siddhau draṣṭavyaḥ |

yeṣām iti bahu-vacanenāniyamo darśitaḥ | tathā ca śrutiḥ - tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat tatha rṣīṇāṃ tathā manuṣyāṇāṃ tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati ity ādir yad viṣayaṃ yad-āśrayam ajñānaṃ tad-viṣaya-tad-āśraya-pramāṇa-jñānāt tan-nivṛttir iti nyāya-prāptam aniyamaṃ darśayati | tatrājñāna-gatam āvaraṇaṃ dvividham - ekaṃ sato 'py asattvāpādakam anyat tu bhāto 'py abhānāpādakam | tatrādyaṃ parokṣāparokṣa-sādhāraṇa-pramāṇa-jñāna-mātrān nivartate | anumite 'pi vahny-ādau parvate vahnir nāstīty ādi-bhramādarśanāt | tathā satyaṃ jñānam anantaṃ brahmāsti iti vākyāt parokṣa-niścaye 'pi brahma nāstīti bhramo nivartata eva | asty eva brahma kintu mama na bhātīty ekaṃ bhrama-janakaṃ dvitīyam abhānāvaraṇaṃ sākṣātkārād eva nivartate | sa ca sākṣātkāro vedānta-vākyenaiva janyate nirvikalpaka ity ādy advaita-siddhāv anusandheyam ||16||

viśvanāthaḥ : yathāvidyā tasya jñānam āvṛṇoti, tathaivāparā tasya vidyā-śaktir avidyāṃ vināśya jñānaṃ prakāśayatīty arthaḥ | jñānena vidyā-śaktyā | ajñānam avidyām | teṣāṃ jīvānāṃ jñānam eva kartṛ ādityavad ity-āditya-prabhā yathāndhakāraṃ vināśya ghaṭa-paṭādikaṃ prakāśayati, tathaiva vidyayaivāvidyāṃ vināśya taj-jīva-niṣṭhaṃ jñānaṃ param aprākṛtaṃ prakāśayati | tena parameśvaro na kam api badhnāti, nāpi kam api mocayati | kintv ajñāna-jñāne prakṛter eva dharmaḥ krameṇa badhnāti mocayati ca | kartṛtva-bhoktṛtva-tat-prayojakatvādayor bandhakāḥ | anāsakti-śāntyādayo mocakāś ca prakṛter eva dharmāḥ | kintu parameśvarasyāntaryāmitva eva prakṛtes te te dharmā udbudhyanta ity etad-aṃśenaiva tasya prayojakatvam iti na tasya vaiṣamya-nairghṛṇye ||16||

baladevaḥ : vijñā na muhyantīty etad āha jñāneneti | sarvaṃ jñāna-plavenaiva [Gītā 4.36] iti | jñānāgniḥ sarva-karmāṇi [Gītā 4.37], na hi jñānena sadṛśaṃ [Gītā 4.38] iti cokta-mahimnā sad-guru-prasāda-labdhena sva-parātma-viṣayakena jñānena yeṣāṃ sat-prasaṅgināṃ tad-vaimukhyam ajñānaṃ nāśitaṃ pradhvaṃsitaṃ teṣāṃ taj-jñānaṃ kartṛ paraṃ prakāśayati | dehādeḥ paraṃ jīvaṃ vaiṣamyādi-doṣāt param īśvaraṃ ca bodhayati | ādityavat yathā ravir udita eva tamo nirasyan yathāvad vastu pradarśayati, tathā sad-gurūpadeśa-labdham ātma-jñānaṃ yathāvad ātma-vastv iti | atra vinaṣṭājñānānāṃ jīvānāṃ bahutvaṃ nigadatā pārtha-sārathinā mokṣe teṣāṃ tad-darśitaṃ aupādhikatvaṃ tasya praty uktaṃ neme janādhipāḥ ity upakramoktaṃ ca tat sopapattikam abhūt ||16||

__________________________________________________________

BhG 5.17

tad-buddhayas tad-ātmānas tan-niṣṭhās tat-parāyaṇāḥ |
gacchanty apunar-āvṛttiṃ jñāna-nirdhūta-kalmaṣāḥ ||17||

śrīdharaḥ : evaṃbhūteśvaropāsakānāṃ phalam āha tad-buddhaya iti | tasminn eva buddhir niścayātmikā yeṣām | tasminn etātmā mano yeṣām | tasminn eva niṣṭhā tātparyaṃ yeṣām | tad eva param ayamam āśrayo yeṣām | tataś ca tat-prasāda-labdhenātma-jñānena nirdhūtaṃ nirastaṃ kalmaṣaṃ yeṣām | te 'punar-āvṛttiṃ muktiṃ yānti ||17||

madhusūdanaḥ : jñānena paramātma-tattva-prakāśe sati tad-buddhaya iti | tasmin jñāna-prakāśite paramātma-tattve sac-cid-ānanda-ghana eva bāhya-sarva-viṣaya-parityāgena sādhana-paripākāt paryavasitā buddhir antaḥkaraṇa-vṛttiḥ sākṣātkāra-lakṣaṇā yeṣāṃ te tad-buddhayaḥ sarvadā nirbīja-samādhi-bhāja ity arthaḥ | tat kiṃ boddhāro jīvā boddhavyaṃ brahma-tattvam iti boddhṛ-boddhavya-bhāvo hi māyā-vijṛmbhito na vāstavābheda-virodhīti bhāvaḥ |

nanu tad-ātmāna iti viśeṣaṇaṃ vyartham | avidvad-vyavartakaṃ hi vidvad-viśeṣaṇam | ajñā api hi vastu-gatyā tad-ātmāna iti kathaṃ tad-vyāvṛttir iti cet, na | itarātmatva-vyāvṛttau tātparyāt | ajñā hi anātma-bhūte dehādāv ātmābhimānina iti na tad-ātmāna iti vyapadiśyante | vijñās tu nivṛtta-dehādy-abhimānā iti virodhi-nivṛttyā tad-ātmāna iti vyapadiśyanta iti yuktaṃ viśeṣaṇam |

nanu karmānuṣṭhāna-vikṣepe sati kathaṃ dehādy-abhimāna-nivṛttir iti tatrāha tan-niṣṭhā iti | tasminn eva brahmaṇi sarva-karmānuṣṭhāna-vikṣepa-nivṛttyā niṣṭhā sthitir yeṣāṃ te tan-niṣṭhāḥ | sarva-karma-saṃnyāsena tad-eka-vicāra-parā ity arthaḥ | phala-rāge sati kathaṃ tat-sādhana-bhūta-karma-tyāga iti tatrāha tat-parāyaṇāḥ | tad eva param ayanaṃ prāptavyaṃ yeṣāṃ te tat-parāyaṇāḥ | sarvato viraktā ity arthaḥ |

atra tad-buddhaya ity anena sākṣātkāra uktaḥ | tad-ātmāna ity anātmābhimā-rūpa-viparīta-bhāva-nivṛtti-phalako vedānta-vicāraḥ śravaṇa-manana-paripāka-rūpaḥ | tat-parāyaṇā ity anena vairāgya-prakarṣaṃ ity uttarottarasya pūrva-pūrva-hetutvaṃ draṣṭavyam | ukta-viśeṣaṇā yatayo gacchanty apunar-āvṛttiṃ punar-deha-sambandhābhāva-rūpāṃ muktiṃ prāpnuvanti | sakṛn muktānām api punar deha-sambandhaḥ kuto na syād iti tatrāha jñāna-nirdhūta-kalmaṣāḥ jñānena nirdhūtaṃ samūlam unmūlitaṃ punar-deha-sambandha-kāraṇaṃ kalmaṣaṃ puṇya-pāpātmakaṃ karma yeṣāṃ te tathā | jñānenānādy-ajñāna-nivṛttyā tat-kārya-karma-kṣaye tan-mūlakaṃ punar deha-grahaṇaṃ kathaṃ bhaved iti bhāvaḥ ||17||

viśvanāthaḥ : kintu vidyā jīvātma-jñānam eva prakāśayati, na tu paramātma-jñānaṃ bhaktyāham ekayā grāhyaḥ iti bhagavad-ukteḥ | tasmāt paramātma-jñānārthaṃ jñānibhir api punar viśeṣato bhaktiḥ kāryā ity ata āha tad-buddhaya iti | tat-padena pūrvam upakrānto vibhuḥ parāmṛśyate | tasmin parameśvara eva buddhir yeṣām te tam-manana-parā ity arthaḥ | tad-ātmānas tan-manaskās tam eva dhyāyanta ity arthaḥ | tan-niṣṭhāḥ jñānaṃ mayi saṃnyaset iti bhagavad-ukteḥ | dehādy-atiriktātmma-jñāne 'pi sāttvike niṣṭhāṃ parityajya tad-eka-niṣṭhāḥ | tat-parāyaṇās tadīya-śravaṇa-kīrtana-parāḥ | yad vakṣyate -

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ |
tato māṃ tattvato jñātvā viśate tad-anantaram || [Gītā 18.55] iti |

jñāna-nirdhūta-kalmaṣā jñānena vidyāyaiva pūrvam eva dhvasta-samastāvidyāḥ ||17||

baladevaḥ : paramātmany avaiṣamyādi-dhyāyatāṃ phalam āha tad iti | tasmiṃs tad-avaiṣamyādike guṇa-gaṇe buddhir niścayātmikā yeṣāṃ te | tad-ātmānas tasmin niviṣṭa-manasaḥ tan-niṣṭhās tat-tātparyavantas tat-parāyaṇās tat-samāśrayāḥ | evam abhyastena tad-vaiṣamyādi-guṇa-jñānena nirdhūta-kalmaṣā vinaṣṭa-tad-vaimukhyāḥ santa apunar-āvṛttiṃ muktiṃ gacchantīti ||17||

__________________________________________________________

BhG 5.18

vidyā-vinaya-saṃpanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ ||18||

śrīdharaḥ : kīdṛśās te jñānino ye 'punar-āvṛttiṃ gacchantīty apekṣāyām āha vidyā-vinaya-saṃpanna iti | viṣameṣv api samaṃ brahmaiva draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ | jñānina ity arthaḥ | atra vidyā-vinayābhyāṃ yukte brāhmaṇe ca | śuno yaḥ pacati tasmin śvapāke ca iti karmaṇā vaiṣamyam | gavi hastini śuni ceti jātito vaiṣamyaṃ darśitam ||18||

madhusūdanaḥ : deha-pātād ūrdhvaṃ videha-kaivalya-rūpaṃ jñāna-phalam uktvā prārabdha-karma-vaśāt saty api dehe jīvan-mukti-rūpaṃ tat-phalam āha vidyeti | vidyā vedārtha-parijñānaṃ brahma-vidyā vā | vinayo nirahaṅkāratvam anauddhatyam iti yāvat | tābhyāṃ saṃpanne brahma-vidi vinīte ca brāhmaṇe sāttvike sarvottame | tathā gavi saṃskāra-hīnāyāṃ rājasyāṃ madhyamāyāṃ | tathā hastini śuni śvapāke cātyanta tāmase sarvādhame 'pi | sattvādi-guṇais taj-jaiś ca saṃskārair aspṛṣṭam eva samaṃ brahma draṣṭuṃ śīlaṃ yeṣāṃ te sama-darśinaḥ | paṇḍitā jñāninaḥ | yathā gaṅgā-toye taḍāge surāyāṃ mūtre vā pratibimbitasyādityasya na tad-guṇa-doṣa-sambandhas tathā brahmaṇo 'pi cid-ābhāsa-dvārā pratibimbitasya nopādhi-gata-guṇa-doṣa-sambandha iti pratisandadhānāḥ sarvatra sama-dṛṣṭyaiva rāga-dveṣa-rāhityena paramānanda-sphūrtyā jīvan-muktim anubhavantīty arthaḥ ||18||

viśvanāthaḥ : tataś ca guṇātītānāṃ teṣāṃ guṇa-maye vastu-mātra eva tāratamya-mayaṃ viśeṣam ajighṛkṣūṇāṃ sama-buddhir eva syād ity āha vidyeti | brāhmaṇe gavīti sāttvika-jātitvāt | hastini madhyame | śuni ca śvapāke ceti tāmas-jātitvād adhame 'pi tat-tad-viśeṣāgrahaṇāt sama-darśinaḥ paṇḍitā guṇātītāḥ | viśeṣāgrahaṇam eva samaṃ guṇātītaṃ brahma | tad draṣṭuṃ śīlaṃ yeṣāṃ te ||18||

baladevaḥ : tān stauti vidyeti | tādṛśe brāhmaṇe śvapāke ceti karmaṇaitau viṣamau gavi hastini śuni ceti jātyaite viṣamāḥ | evaṃ viṣamatayā sṛṣṭeṣu brāhmaṇādiṣu ye paramātmānaṃ samaṃ paśyanti, ta eva paṇḍitāḥ | tat-karmānusāriṇī tena teṣāṃ tathā tathā sṛṣṭiḥ, na tu rāga-dveṣānusāriṇīti parjanyavat sarvatra samaḥ paramātmeti ||18||

__________________________________________________________

BhG 5.19

ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||19||

śrīdharaḥ : nanu viṣamesu sama-darśanaṃ niṣiddhaṃ kurvanto 'pi kathaṃ te paṇḍitāḥ ? yathāha gautamaḥ samāsam ābhyāṃ viṣama-same pūjātaḥ iti | asyārthaḥ samāya pūjayā viṣame prakāre kṛte sati viṣamāya ca same prakāre kṛte sati sa pūjaka iha lokāt para-lokāc ca hīyata iti | tatrāha ihaiveti | ihaiva jīvadbhir eva taiḥ | sṛjyate iti sargaḥ saṃsāraḥ | jito nirastaḥ | kaiḥ ? yeṣāṃ manaḥ sāmye samatve sthitaṃ | tatra hetuḥ -- hi yasmād brahma samaṃ nirdoṣaṃ ca tasmāt te sama-darśino brahmaṇy eva sthitāḥ | brahma-bhāvaṃ prāptā ity arthaḥ | gautamoktas tu doṣo brahma-bhāva-prāpteḥ pūrvam eva | pūjāta iti pūjakāvasthāśravaṇāt ||19||

madhusūdanaḥ : nanu sāttvika-rājasa-tāmaseṣu svabhāva-viṣameṣu prāṇiṣu samatva-darśanaṃ dharma-śāstra-niṣiddham | tathā ca tasyānnam abhojyam ity upakramya gautamaḥ smarati samāsam ābhyāṃ viṣama-same pūjāta iti | samāsam ābhyām iti caturthī-dvi-vacanam | viṣama-sama iti dvandvaikavad bhāvena saptamy-eka-vacanam | catur-veda-pāragāṇām atyanta-sadācārāṇāṃ yādṛśo vastrālaṅkārānnādi-dāna-puraḥsaraḥ pūjā-viśesaḥ kriyate tat-samāyaivānyasmai caturveda-pāragāya sad-ācārāya viṣame tad-apekṣayā nyūne pūjā-prakāre kṛte | tathālpa-vedānāṃ hīnācārāṇāṃ yādṛśo hīna-sādhanaḥ pūjā-prakāraḥ kriyate tādṛśāyaivāsamāya pūrvokta-veda-pāraga-sad-ācāra-brāhmaṇāpekṣayā hīnāya tādṛśa-hīna-pūjādhike mukhya-pūjā-same pūjā-prakāre kṛte, uttamasya hīnatayā hīnasyottamatayā pūjāto hetos tasya pūjayitur annam abhojyaṃ bhavatīty arthaḥ | pūjayitā pratipatti-viśesam akurvan dhanād dharmāc ca hīyata iti ca doṣāntaram | yadyapi yatīnāṃ niṣparigrahāṇāṃ pākābhāvād dhanābhāvāc cābhojyānnatvaṃ dhana-hīnatvaṃ ca svata eva vidyate tathāpi dharma-hānir doso bhavaty eva | abhojyānnatvaṃ cāśucitvena pāptpatty-upalakṣaṇam | tapo-dhanānāṃ ca tapa eva dhanam iti tad-dhānir api dūṣaṇaṃ bhavaty eveti kathaṃ sama-darśinaḥ paṇḍitā jīvan-muktā iti prāpte pariharati ihaiveti |

taiḥ sama-darśibhiḥ paṇḍitair ihaiva jīvana-daśāyām eva jito 'tikrāntaḥ sargaḥ sṛjyata iti vyutpattyā dvaita-prapañcaḥ | deha-pātād ūrdhvam atikramitavya iti kim u vaktavyam ? kaiḥ ? yeṣāṃ sāmye sarva-bhūteṣu viṣameṣv api vartamānasya brahmaṇaḥ sama-bhāve sthitaṃ niścalaṃ manaḥ | hi yasmān nirdoṣaṃ samaṃ sarva-vikāra-śūnyaṃ kūṭastha-nityam ekaṃ ca brahma tasmāt te brahmaṇy eva sthitāḥ |

ayaṃ bhāvaḥ | duṣṭatvam hi dvedhā bhavati aduṣṭasyāpi duṣṭa-sambandhāt svato duṣṭatvād vā | yathā gaṅgodakasya mūtra-garta-pātāt | svata eva vā yathā mūtrādeḥ | tatra doṣavatsu śvapākādiṣu sthitaṃ doṣair duṣyati brahmeti mūḍhair vibhāvyamānam api sarva-doṣāsaṃsṛṣṭam eva brahma vyomavad asaṅgatvāt | asaṅgo hy ayaṃ puruṣaḥ |

sūryo yathā sarva-lokasya cakṣur
na lipyate cākṣuṣair bāhya-doṣaiḥ |
ekas tathā sarva-bhūtāntarātmā
na lipyate loka-duḥkhena bāhyaḥ || iti śruteḥ |

nāpi kāmādi-dharmavattayā svata eva kaluṣitaṃ kāmāder antaḥkaraṇa-dharmatvasya śruti-smṛti-siddhatvāt | tasmān nirdoṣa-brahma-rūpā yatayo jīvan-muktā abhojyānnādi-doṣa-duṣṭāś ceti vyāhṛtam | smṛtis tv avidvad-gṛhastha-viṣayaiva | tasyānna-bhojyam ity upakramāt | pūjāta iti madhye nirdeśāt | dhanād dharmāc ca hīyata ity upasaṃhārāc ceti draṣṭavyam ||19||

viśvanāthaḥ : sama-dṛṣṭitvaṃ stauti | ihaiva iha loka eva sṛjyata iti sargaḥ saṃsāro jitaḥ parābhūtaḥ ||19||

baladevaḥ : iheti | iha sādhana-daśāyām eva taiḥ sargaḥ saṃsāro jitaḥ parābhūtaḥ | kaiḥ ? yeṣāṃ manaḥ sāmye 'vaiṣamyākhye brahma-dharme sthitaṃ niviṣṭam | kuto brahmāviṣamam ? tatrāha nirdoṣaṃ hīti | hi yato brahmaṇy avaiṣamyādikaṃ niścikyus tasmāt prapañce tiṣṭhanto 'pi te brahmaṇy eva sthitāḥ muktis teṣāṃ sulabhety arthaḥ ||19||

__________________________________________________________

BhG 5.20

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |
sthira-buddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ ||20||

śrīdharaḥ : brahma-prāptasya lakṣaṇam āha na prahṛṣyed iti | brahma-vid bhūtvā brahmaṇy eva yaḥ sthitaḥ sa priyaṃ prāpya na prahṛṣyet prakṛṣṭa-harṣavān syāt | apriyam prāpya ca nodvijet na viṣīdatīty arthaḥ | yataḥ sthira-buddhir sthirā niścalā buddhir yasya | tat kutaḥ ? yato 'saṃmūḍho nivṛtta-mohaḥ ||20||

madhusūdanaḥ : yasmān nirdoṣaṃ samaṃ brahma tasmāt tad-rūpam ātmānaṃ sākṣātkurvann āha na prahṛṣyed iti | duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ ity atra vyākhyātaṃ pūrvārdham | jīvan-muktānāṃ svābhāvikaṃ caritam eva mumukṣubhiḥ prayatna-pūrvakam anuṣṭheyam iti vadituṃ liṅga-pratyayau | advitīyātma-darśana-śīlasya vyatirikta-priyāpriya-prāpty-ayogyāc ca tan-nimittau harṣa-viṣādāv ity arthaḥ |

advitīyātma-darśanam eva vivṛṇoti - sthira-buddhiḥ sthirā niścalā saṃnyāsa-pūrvaka-vedānta-vākya-vicāra-paripākeṇa sarva-saṃśaya-śūnyatvena nirvicikitsā niścitā brahmaṇi buddhir yasya sa tathā labdha-śravaṇa-manana-phala iti yāvat | etādṛśasya sarvāsaṃbhāvanā-śūnyatve 'pi viparīta-bhāva-pratibandhāt sākṣātkāro nodetīti nididhyāsanam āha - asaṃmūḍhaḥ | nididhyāsanasya vijātīya-pratyayānantarita-sajātīya-pratyaya-pravāhasya paripākeṇa viparīta-bhāvanākhya-saṃmoha-rahitaḥ | tataḥ sarva-pratibandhāpagamād brahmavid brahma-sākṣātkāravān | tataś ca samādhi-paripākeṇa nirdoṣe same brahmaṇy eva sthito nānyatreti brahmaṇi sthito jīvan-muktaḥ sthita-prajña ity arthaḥ | etādṛśasya dvaita-darśanābhāvāt praharṣodvegau na bhavata ity ucitam eva | sādhakena tu dvaita-darśane vidyamāne 'pi viṣaya-doṣa-darśanādinā praharṣa-viṣādau tyājyāv ity abhiprāyaḥ ||20||

viśvanāthaḥ : evaṃ laukika-priyāpriyādiṣv api teṣāṃ sāmyam āha na prahṛṣyed iti | na prahṛṣyet na prahṛṣyati | nodvijet nodvijate | sādhana-daśāyām evam abhyased iti vivakṣayā vā liṅ | asaṃmūḍho harṣa-śokādīnām abhimāna-nibandhanatvena saṃmoha-mātratvāt ||20||

baladevaḥ : brahmaṇi sthitasya lakṣaṇam āha neti | vartamāne dehe sthitaḥ prārabdhākṛṣṭaṃ priyam apriyaṃ ca prāpya na prahṛṣyen na codvijet | kutaḥ ? sthirā svātmani buddhir yasya saḥ | asaṃmūḍho 'nityena dehena nityam ātmānam ekīkṛtya mohaṃ na labdhaḥ | brahmavit tādṛśaṃ brahmānubhavan | evaṃlakṣaṇo brahmaṇi sthito bodhyaḥ ||20||

__________________________________________________________

BhG 5.21

bāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham |
sa brahma-yoga-yuktātmā sukham akṣayam aśnute ||21||

śrīdharaḥ : moha-nivṛttyā buddhi-sthairye hetum āha bāhya-sparśeṣv iti | indriyaiḥ spṛśyanta iti sparśā viṣayāḥ | bāhyendriya-viṣayeṣv asaktātmānāsakta-cittaḥ | ātmani antaḥ-karaṇe yad upaśamātmakaṃ sāttvikaṃ sukham tad vindati labhate | sa copaśamaṃ sukhaṃ labdhvā brahmaṇi yogena samādhinā yuktas tadaikyaṃ prāpta ātmā yasya so 'kṣayaṃ sukham aśnute prāpnoti ||21||

madhusūdanaḥ : nanu bāhya-viṣaya-prīter aneka-janmānubhūtatvenātipracalatvāt tad-āsakta-cittasya katham alaukike brahmaṇi dṛṣṭa-sarva-sukha-rahite sthitiḥ syāt | paramānanda-rūpatvād iti cet, na | tad-ānandasyānanubhūta-caratvena citta-sthiti-hetutvābhāvāt | tad uktaṃ vārttike -

apy ānandaḥ śrutaḥ sākṣān mānenāviṣayīkṛtaḥ |
dṛṣṭānandābhilāṣaṃ sa na mandīkartum apy alam || iti |

tatrāha bāhyeti | indriyaiḥ spṛśyanta iti sparśāḥ śabdādayaḥ | te ca bāhyā anātma-dharmatvāt | teṣv asaktātmānāsakta-cittas tṛṣṇā-śūnyatayā viraktaḥ sann ātmani antaḥ-karaṇa eva bāhya-viṣaya-nirapekṣaṃ yad upaśamātmakaṃ sukhaṃ tad vindati labhate nirmala-sattva-vṛttyā | tad uktaṃ bhārate -

yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham |
tṛṣṇākṣaya-sukhasyaite nārhataḥ ṣoḍaśīṃ kalām || iti |

athavā pratyag-ātmani tvaṃ-padārthe yat sukhaṃ svarūpa-bhūtaṃ suṣuptāv anubhūyamānaṃ bāhya-viṣayāsakti-pratibandhād alambhamānaṃ tad eva tad-abhāvāl labhate |

na kevalaṃ tvaṃ-padārtha-sukham eva labhate kintu tat-padārthaikyānubhavena pūrṇa-sukham apīty āha sa tṛṣṇā-śūnyo brahmaṇi paramātmani yogaḥ samādhis tena yuktas tasmin vyāpṛta ātmāntaḥ-karaṇaṃ yasya sa brahma-yoga-yuktātmā | athavā brahmaṇi tat-padārthe yogena vākyārthānubhava-rūpeṇa samādhinā yukta aikyaṃ prāpta ātmā tvaṃ-padārtha-svarūpaṃ yasya sa tathā | sukham akṣayam anantaṃ sva-svarūpa-bhūtam aśnute vyāpnoti sukhānubhava-rūpa eva sarvadā bhavatīty arthaḥ | nitye 'pi vastuny avidyānivṛtty-abhiprāyeṇa dhātv-artha-yoga aupacārikaḥ | tasmād ātmany akṣaya-sukhānubhavārthī san bāhya-viṣaya-prīteḥ kṣaṇikāyā mahā-narakānubandhinyāḥ sakāśād indriyāṇi nivartayet tāvataiva ca brahmaṇi sthitir bhavatīty abhiprāyaḥ ||21||

viśvanāthaḥ : sa ca bāhya-sparśeṣu viṣaya-sukheṣv asaktātmā anāsakta-manāḥ | tatra hetur ātmani jīvātmani paramātmānaṃ vindati sati prāpte yat sukhaṃ tad akṣayaṃ sukham | sa evāśnute prāpnoti, na hi nirantaram amṛtāsvādine mṛttikā rocata iti bhāvaḥ ||21||

baladevaḥ : paurvauttaryeṇa sva-parātmānāv anubhavatīty āha bāhyeti | bāhya-sparśeṣu śabdādi-viṣayānubhaveṣu asaktātmā san yadātmani sva-svarūpe 'nubhūyamāne sukham tadādau vindati, tad uttaraṃ brahmaṇi paramātmani yogaḥ samādhis tad-yuktātmā san yad akṣayaṃ mahad-anubhava-lakṣaṇaṃ sukham tad aśnute labhate ||21||

__________________________________________________________

BhG 5.22

ye hi saṃsparśajā bhogā duḥkha-yonaya eva te |
ādy-anta-vantaḥ kaunteya na teṣu ramate budhaḥ ||22||

śrīdharaḥ : nanu priya-viṣaya-bhogānām api nivṛtteḥ kathaṃ mokṣaḥ puruṣārthaḥ syāt | tatrāha ye hīti | saṃsparśā viṣayās tebhyo jātā ye bhogāḥ sukhāni | te hi vartamāna-kāle 'pi spardhāsūyādi-vyāptatvād duḥkhasyaiva yonayaḥ kāraṇa-bhūtāḥ | tathādimanto 'ntavantaś ca | ato vivekī teṣu na ramate ||22||

madhusūdanaḥ : nanu bāhya-viṣaya-prīti-nivṛttāv ātmany akṣaya-sukhānubhavas tasmiṃś ca sati tat-prasādād eva bāhya-viṣaya-prīti-nivṛttir itītaretarāśraya-vaśān naikam api sidhyed ity āśaṅkya viṣaya-doṣa-darśanābhyāsenaiva tat-prīti-nivṛttir bhavatīti parihāram āha ye hīti | hi yasmād ye saṃsparśajā viṣayendriya-sambandha-jā bhogāḥ kṣudra-sukha-lavānubhavā iha vā paratra vā rāga-dveṣādi-vyāptatvena duḥkha-yonaya eva te | te sarve 'pi brahma-loka-paryantaṃ duḥkha-hetava eva | tad uktaṃ viṣṇu-purāṇe -

yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān |
tāvanto 'sya nisvanyante hṛdaye śoka-śaṅkavaḥ || iti |

etādṛśā aḸ na sthirāḥ kintu ādy-anta-vantaḥ | ādir viṣayendriya-saṃyogo 'ntaś ca tad-viyoga evaṃ tau vidyete yeṣāṃ te pūrvāparayor asattvān madhye svapnavad āvirbhūtāḥ kṣaṇikā mithyā-bhūtāḥ | tad uktaṃ gauḍapādācāryaiḥ - ādāv ante ca yat tv asti vartamāne 'pi tat tathā iti |

yasmād evaṃ tasmāt teṣu budho vivekī na ramate pratikūla-vedanīyatvāc ca prītim anubhavati | tad uktaṃ bhagavatā patañjalinā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ vivekinaḥ [YogS 2.15] iti | sarvam api viṣaya-sukhaṃ dṛṣṭam ānuśravikaṃ ca duḥkham eva pratikūla-vedanīyatvāt | vivekinaḥ parijñāta-kleśādi-svarūpasya na tv avivekinaḥ | akṣi-pātra-kalpo hi vidvān atyalpa-duḥkha-leśenāpy udvijate yathorṇa-tantur atisukumāro 'py akṣi-pātre nyastaḥ sparśena duḥkhayati netareṣv aṅgeṣu tadvad vivekina eva madhu-viṣa-saṃpṛktānna-bhojanavat sarvam api bhoga-sādhanaṃ kāla-traye 'pi kleśānubiddhatvād duḥkhaṃ na mūḍhasya bahuvidha-duḥkha-sahiṣṇor ity arthaḥ | tatra pariṇāma-tāpa-saṃskāra-duḥkhair iti bhūta-vartamāna-bhaviṣyt-kāle 'pi duḥkhānubiddhatvād aupādhikaṃ duḥkhatvaṃ viṣaya-sukhasyoktaṃ, guṇa-vṛtti-virodhāc cety anena svarūpato 'pi duḥkhatvam | tatra pariṇāmaś ca tāpaś ca saṃskāraś ca ta eva duḥkhāni tair ity arthaḥ | itthaṃ-bhūta-lakṣaṇe tṛtīyā | tathā hi - rāgānubiddha eva sarvo 'pi sukhānubhavaḥ | na hi tatra na rajyati tena sukhī ceti sambhavati | rāga eva ca pūrvam udbhūtaḥ san viṣaya-prāptyā sukha-rūpeṇa pariṇamate | tasya ca pratikṣaṇaṃ vardhamānatvena sva-viṣayāprāpti-nibandhana-duḥkhasyāparihāryatvād duḥkha-rūpataiva | yā hi bhogeṣv indriyāṇām upaśāntiḥ paritṛptatvāt tat sukham | yā laulyād anupaśāntis tad duḥkham | na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam | yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇāṃ | smṛtiś ca -

na jātu kāmaḥ kāmānām upabhogena śāmyati |
haviṣā kṛṣṇa-vartmaiva bhūya evābhivardhate || iti |

tasmād duḥkhātmaka-rāga-pariṇāmatvād viṣaya-sukham api duḥkham eva kārya-kāraṇayor abhedād iti pariṇāma-duḥkhatvam |

tathā sukhānubhava-kāle tat-pratikūlāni duḥkha-sādhanāni dveṣṭi | nānupahatya bhūtāny upabhogaḥ sambhavatīti bhūtāni ca hinasti | dveṣaś ca sarvāṇi duḥkha-sādhanāni me mā bhūvann iti saṅkalpa-viśeṣaḥ | na ca tāni sarvāṇi kaścid api parihartuṃ śaknoti | ataḥ sukhānubhava-kāle 'pi tat-paripanthinaṃ prati dveṣasya sarvadaivāvasthitatvāt tāpa-duḥkhaṃ duṣparihāram eva | tāpo hi dveṣaḥ | evaṃ duḥkha-sādhanāni parihartum aśakto muhyati ceti moha-duḥkhatāpi vyākhyeyā | tathā coktaṃ yoga-bhāṣya-kāraiḥ - sarvasya dveṣānubiddhaś cetanācetana-sādhanādhīnas tāpānubhava iti | tatrāsti dveṣajaḥ karmāśayaḥ | sukha-sādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate | tataḥ param anugṛṇāty upahanti ceti parānuraha-pīḍābhyāṃ dharmādharmāv upacinoti | na karmāśayo lobhān mohāc ca bhavati ity eṣā tāpa-duḥkhatocyate | tathā vartamānaḥ sukhānubhavaḥ sva-vināśa-kāle saṃskāram ādhatte | sa ca sukha-smaraṇaṃ, tac ca rāgaṃ, sa ca manaḥ-kāya-vacana-ceṣṭāṃ, sā ca puṇyāpuṇya-karmāśayau, tau ca janmādīti saṃskāra-duḥkhatā | evaṃ tāpa-mohayor api saṃskārau vyākhyeyau |

evaṃ kāla-traye 'pi duḥkhānuvedhād viṣaya-sukhaṃ duḥkham evety uktvā svarūpato 'pi duḥkhatām āha guṇa-vṛtti-virodhāc ca | guṇāḥ sattva-rajas-tamāṃsi sukha-duḥkha-mohātmakāḥ paraspara-viruddha-svabhāvā api taila-varty-agnaya iva dīpaṃ puruṣa-bhogopayuktatvena try-ātmakam ekaṃ kāryam ārabhante tatraikasya prādhānye dvayor guṇa-bhāvāt pradhāna-mātra-vyapadeśena sāttvikaṃ rājasaṃ tāmasam iti triguṇam api kāryam ekena guṇena vyapadiśyate | tatra sukhopabhoga-rūpo 'pi pratyaya udbhūta-sattva-kāryatve 'py anudbhūta-rajas-tamaḥ-kāryatvāt triguṇātmaka eva | tathā ca sukhātmakatvavad duḥkhātmakatvaṃ viṣādātmakatvaṃ ca tasya dhruvam iti duḥkham eva sarvaṃ vivekinaḥ | na caitādṛśo 'pi pratyayaḥ sthiraḥ | yasmāc calaṃ ca guṇa-vṛttam iti kṣipra-pariṇāmi cittam uktam |

nanv ekaḥ pratyayaḥ kathaṃ paraspara-viruddha-sukha-duḥkha-mohatvāny ekadā pratipadyata iti cet, na | udbhūtānudbhūtayor virodhābhāvāt | sama-vṛttikānām eva hi guṇānāṃ yugapad virodho na viṣama-vṛttikānām | yathā dharma-jñāna-vairāgyaiśvaryāṇi labdha-vṛttikāni labdha-vṛttikair evādharmājñānāvairāgyānaiśvaryaiḥ saha virudhyante na tu svarūpa-sadbhiḥ | pradhānasya pradhānena saha virodho na tu durbaleneti hi nyāyaḥ | evaṃ sattva-rajas-tamāṃsy api parasparaṃ prādhānya-mātraṃ yugapan na sahante na tu sad-bhāvam api |

etena pariṇāma-tāpa-saṃskāra-duḥkheṣv api rāga-dveṣa-mohānāṃ yugapat sad-bhāvo vyākhyātaḥ prasupta-tanu-vicchinnodāra-rūpeṇa kleśānāṃ catur-avasthatvāt | tathā hi - avidyāsmitā-rāga-dveṣābhiniveśāḥ pañca-kleśāḥ | avidyā kṣetram uttareṣāṃ prasupta-tanu-vicchinnodārāṇām | anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā | dṛg-darśana-śaktyor ekātmataivāsmitā | sukhanuśayī rāgaḥ | duḥkhānuśayī dveṣaḥ | svarasa-vāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ | te pratiprasava-heyāḥ sūkṣmāḥ | dhyāna-heyās tad-vṛttayaḥ | kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ | sati mūle tad-vipāko jātyāyur bhogāḥ [YogS 2.3-13] iti pātañjalāni sūtrāṇi | tatrātasmiṃs tad-buddhir viparyayo mithyā-jñānam avidyeti paryāyāḥ | tasyā viśeṣaḥ saṃsāra-nidānam | tatrānitye nitya-buddhir yathā - dhruvā pṛthivī dhruvā sa-candra-tārakā dyaur amṛtā divaukasa iti | aśucau parama-bībhatse kāye śuci-buddhir yathā naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhv-amṛtāvayava-nirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpala-patrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīva-lokam āśvāsayatīveti kasya kena sambandhaḥ |

sthānād bījād upaṣṭambhān
niṣyandān nidhanād api |
kāyam ādheya-śaucatvāt
paṇḍitā hy aśuciṃ viduḥ || iti ca vaiyāsaki-ślokaḥ |

etenāpuṇye puṇya-pratyayo 'narthe cārtha-pratyayo vyākhyātaḥ | duḥkhe sukha-khyātir udāhṛtā pariṇāma-tāpa-saṃskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṃ vivekina iti | anātmany ātma-khyātir yathā śarīre manuṣyo 'ham ity ādiḥ | iyaṃ cāvidyā sarva-kleśa-mūla-bhūtā tama ity ucyate | buddhi-puruṣayor abhedābhimāno 'smitā mohaḥ | sādhana-rahitasyāpi sarvaṃ sukha-jātīyaṃ me bhūyād iti viparyaya-viśeṣo rāgaḥ | sa eva mahā-mohaḥ | duḥkha-sādhane vidyamāne 'pi kim api duḥkham me mā bhūd iti viparyaya-viśeṣo dveṣaḥ | sa tāmisraḥ | āyur-abhāve 'py etaiḥ śarīrendriyādibhir anityair api viyogo me mā bhūd ity āvidvad-aṅganā-bālaṃ svābhāvikaḥ sarva-prāṇi-sādhāraṇo maraṇa-trāsa-rūpo viparyaya-viśeṣo 'bhiniveśaḥ | so 'ndha-tāmisraḥ | tad uktaṃ purāṇe-

tamo moho mahā-mohas tāmisro hy andha-saṃjñitaḥ |
avidyā pañca-parvaiṣā prādurbhūtā mahātmanaḥ || iti |

ete ca kleśāś catur avasthā bhavanti | tatrāsato 'nutpatter anabhivyakta-rūpeṇāvasthānaṃ suptāvasthā | abhivyaktasyāpi saha-kārya-lābhāt kāryājanakatvaṃ tanv-avasthā | abhivyaktasya janita-kāryasyāpi kenacid balavatābhibhavo vicchedāvasthā | abhivyaktasya prāpta-sahakāri-sampatter apratibandhena sva-kārya-karatvam udārāvasthā | etādṛg avasthā-catuṣṭaya-viśiṣṭānām asmitādīnāṃ caturṇāṃ viparyaya-rūpāṇāṃ kleśānām avidyaiva sāmānya-rūpā kṣetraṃ prasava-bhūmiḥ | sarveṣām api viparyaya-rūpatvasya darśitatvāt | tenāvidyā-nivṛttyaiva kleśānāṃ nivṛttir ity arthaḥ | te ca kleśāḥ prasuptā yathā prakṛti-līnānāṃ, tanavaḥ pratipakṣa-bhāvanayā tanūkṛtā yathā yoginām | ta ubhaye 'pi sūkṣmāḥ pratiprasavena mano-nirodhenaiva nirbīja-samādhinā heyāḥ | ye tu sūkṣma-vṛttayas tat-kārya-bhūtāḥ sthūlā vicchinnā udāhārāś ca vicchidya vicchidya tena tenātmanā punaḥ prādurbhavantīti vicchinnāḥ | yathā rāga-kāle krodho vidyamāno 'pi na prādurbhūta iti vicchinna ucyate | evam ekasyāṃ striyāṃ caitro rakta iti nānyāsu viraktaḥ kintv ekasyāṃ rāgo labdha-vṛttir anyāsu ca bhaviṣyad-vṛttir iti sa tadā vicchinna ucyate, ye yadā viṣayeṣu labdha-vṛttayas te tadā sarvātmanā prādurbhūtā udārā ucyante, ta ubhaye 'py atisthūlatvāc chuddha-sattva-bhavena bhagavad-dhyānena heyā na mano-niodham apekṣante | nirodha-heyās tu sūkṣmā eva | tathā ca pariṇāma-tāpa-saṃskāra-duḥkheṣu prasupta-tanu-vicchinna-rūpeṇa sarve kleśāḥ sarvadā santi | udāratā tu kadācit kasyacid iti viśeṣaḥ | ete ca bādhanā-lakṣaṇaṃ duḥkham upajanayantaḥ kleśa-śabda-vācyā bhavanti | yataḥ karmāśayo dharmādharmākhyaḥ kleśa-mūlaka eva | sati ca mūla-bhūte kleśe tasya karmāśayasya vipākaḥ phalaṃ janmāyur bhogaś ceti | sa ca karmāśaya iha paratra ca sva-vipākārambhakatvena dṛṣṭādṛṣṭa-janma-vedanīyaḥ | evaṃ kleśa-santatir ghaṭī-yantravad aniśam āvartate | ataḥ samīcīnam uktaṃ ye hi saṃsparśajā bhogā duḥkha-yonaya eva te ādyantavanta iti | duḥkha-yonitvaṃ pariṇāmādibhir guṇa-vṛtti-virodhāc ca ādyantavattvaṃ guṇa-vṛttasya calatvād iti yoga-mate vyākhyā |

aupaniṣadānāṃ tu anādi bhāva-rūpam ajñānam avidyā | ahaṃkāra-dharmy-adhyāso 'smitā | rāga-dveṣābhiniveśās tad-vṛtti-viśeṣā ity avidyā-mūlatvāt sarve 'py avidyātmakatvena mithyā-bhūtā rajju-bhujaṅgādhyāsavan mithyātve 'pi duḥkha-yonayaḥ svapnādivad dṛṣṭi-sṛṣṭi-mātratvenādyantavantaś ceti budho 'dhiṣṭhāna-sākṣātkāreṇa nivṛtta-bhramas teṣu na ramate, mṛga-tṛṣṇikā-svarūpa-jñānavān iva tatrodakārthī na pravartate | na saṃsāre sukhasya gandha-mātram apy astīti buddhvā tataḥ sarvāṇīndriyāṇi nivartayed ity arthaḥ ||22||

viśvanāthaḥ : vivekavān eva vastuto viṣaya-sukhenaiva sajjatīty āha ye hīti ||22||

baladevaḥ : adṛṣṭākṛṣṭeṣu viṣaya-bhogeṣv anityatva-viniścayān na sajjatīty āha ye hīti | saṃsparśajā viṣaya-janyā bhogāḥ sukhāni | sphuṭam anyat ||22||

__________________________________________________________

BhG 5.23

śaknotīhaiva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt |
kāma-krodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||23||

śrīdharaḥ : yasmān mokṣa eva paramaḥ puruṣārthaḥ | tasya ca kāma-krodha-vego 'tipratipakṣaḥ | atas tat-sahana-samartha eva mokṣa-bhāg ity āha śaknotīti | kāmāt kordhāc codbhavati yo vego mano-netrādi-kṣobhādi-lakṣaṇaḥ | tam ihaiva tad-uttara-samaya eva yo naraḥ soḍhuṃ pratiroddhuṃ śaknoti, tad api na kṣaṇa-mātram | kintu śarīra-vimokṣaṇāt prāk, yāvad-deha-pātam ity arthaḥ | ya evaṃbhūtaḥ sa eva yuktaḥ samāhitaḥ sukhī ca bhavati | nānyaḥ | yad vā maraṇād ūrdhvaṃ vilapantībhir yuvatībhir āliṅgyamāno 'pi putrādibhir dahyamāno 'pi yathā prāṇa-śūnyaḥ kāma-krodha-vegaṃ sahate tathā maraṇāt prāg api jīvann eva yaḥ sahate sa eva yuktaḥ sukhī cety arthaḥ | tad uktaṃ vaśiṣṭhena -

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cet prāṇa-yukto 'pi sa kaivalyāśrayo bhavet || iti ||23||

madhusūdanaḥ : sarvānartha-prāpti-hetur durnivāro 'yaṃ śreyo-mārga-pratipakṣaḥ kaṣṭatamo doṣo mahatā yatnena mumukṣuṇā nivāraṇīya iti yatnādhikya-vidhānāya punar āha śaknotīti | ātmano 'nukūleṣu sukha-hetuṣu dṛśyamāneṣu smaryamāṇeṣu vā tad-guṇānusandhānābhyāsena yo raty-ātmako gardho 'bhilāṣas tṛṣṇā lobhaḥ sa kāmaḥ | strī-puṃsayoḥ paraspara-vyatikarābhilāṣe tv atyanta-nirūḍhaḥ kāma-śabdaḥ | etad-abhilāṣeṇa kāmaḥ krodhas tathā lobha ity atra dhana-tṛṣṇā lobhaḥ strī-vyatikara-tṛṣṇā kāma iti kāma-lobhau pṛthag uktau | iha tu tṛṣṇā-sāmānyābhiprāyeṇa kāma-śabdaḥ prayukta iti lobhaḥ pṛthaṅ noktaḥ | evam ātmanaḥ pratikūleṣu duḥkha-hetuṣu dṛśyamāneṣu śrūyamāṇeṣu vā tad-doṣānusandhānābhyāsena yaḥprajvalanātmako dveṣo manyuḥ sa krodhaḥ | tayor utkaṭāvasthā loka-veda-virodha-pratisandhāna-pratibandhakatayā loka-veda-viruddha-pravṛtty-unmukhatva-rūpā nadī-vega-sāmyena vega ity ucyate | yathā hi nadyā vego varṣāsv atiprabalatayā loka-veda-virodha-pratisandhānenānicchantam api garte pātayitvā majjayati cādho nayati ca, tathā kāma-krodhayor vego viṣayābhidhyānābhyāsena varṣā-kāla-sthānīyenātiprabalo loka-veda-virodha-pratisandhānenānicchantam api viṣaya-garte pātayitvā saṃsāra-samudre majjayati cādho mahā-narakān nayati ceti vega-pada-prayogeṇa sūcitam | etac cātha kena prayukto 'yam ity atra nivṛttam |

tam etādṛśaṃ kāma-krodhodbhavaṃ vegam antaḥkaraṇa-prakṣobha-rūpaṃ stambha-svedādy-aneka-bāhya-vikāra-liṅgam ā-śarīra-vimokṣaṇāc charīra-vimokṣaṇa-paryantam aneka-nimitta-vaśāt sarvadā sambhāvyamānatvenāvisrambhaṇīyam antar utpanna-doṣa-darśanābhyāsajena vaśīkāra-saṃjñaka-vairāgyeṇa soḍhuṃ tad-anurūpa-kāryāsampādanenānarthakaṃ kartuṃ śaknoti samartho bhavati, sa eva yukto yogī, sa eva sukhī, sa eva naraḥ pumān puruṣārtha-sampādanāt | tad-itaras tv āhāra-nidrā-bhaya-maithunādi-paśu-dharma-mātra-ratatvena manuṣyākāraḥ paśur eveti bhāvaḥ |

ā-śarīra-vimokṣaṇād ity atrānyad vyākhyānam - yathā maraṇād ūrdhvaṃ vilapantībhir yuvatībhir āliṅgyamāno 'pi putrādibhir dahyamāno 'pi prāṇa-śūnyatvāt kāma-krodha-vegaṃ sahate, tathā maraṇāt prāg api jīvann eva yaḥ sahate sa yukta ity ādi | atra yadi maraṇavaj jīvane 'pi kāma-krodhānutpatti-mātraṃ brūyāt tadaitad yujyate | yathoktaṃ vaśiṣṭhena -

prāṇe gate yathā dehaḥ sukhaṃ duḥkhaṃ na vindati |
tathā cet prāṇa-yukto 'pi sa kaivalyāśrame vaset || iti |

iha tūpannayoḥ kāma-krodhayor vega-sahane prastute tayor anutpatti-mātraṃ na dārṣṭānta iti kim atinirbandhena ||23||

viśvanāthaḥ : saṃsāra-sindhau patito 'py eṣa eva yogī eṣa eva sukhīty āha śaknotīti ||23||

baladevaḥ : śaknotīhaiva yaḥ soḍhuṃ prāk śarīra-vimokṣaṇāt | kāma-krodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||23||


__________________________________________________________

BhG 5.24

yo 'ntaḥ-sukho 'ntarārāmas tathāntar-jyotir eva yaḥ |
sa yogī brahma-nirvāṇaṃ brahma-bhūto 'dhigacchati ||24||

śrīdhara : na kevalaṃ kāma-krodha-vega-saṃharaṇa-mātreṇa mokṣaṃ prāpnoti | api tu yo 'ntaḥ-sukha iti | antarātmany eva sukhaṃ yasya | na viṣayeṣu | antar evārāma ākrīḍā yasya na bahiḥ | antar eva jyotir dṛṣṭir yasya | na gīta-nṛtyādiṣu | sa evaṃ brahmaṇi bhūtaḥ sthitaḥ san brahmaṇi nirvāṇaṃ layam adhigacchati prāpnoti ||24||

madhusūdanaḥ : kāma-krodha-vega-sahana-mātreṇaiva mucyante iti na, kintu yo 'ntar iti |
antar-bāhya-viṣaya-nirapekṣam eva svarūpa-bhūtaṃ sukhaṃ yasya so 'ntaḥ-sukho bāhya-viṣaya-janita-sukha-śūnya ity arthaḥ | kuto bāhya-sukhābhāvas tatrāha antar ātmany eva na tu stry-ādi-viṣaye bāhya-sukha-sādhana ārāma āramaṇaṃ krīḍā yasya so 'ntar-ārāmas tyakta-sarva-parigrahatvena bāhya-sukha-sādhana-śūnya ity arthaḥ |

nanu tyakta-sarva-parigrahasyāpi yater yadṛcchopanataiḥ kokilādi-madhura-śabda-śravaṇa-manda-pavana-sparśana-candrodaya-mayūra-nṛtyādi-darśanāti-madhura-śītala-gaṅgodaka-pāna-ketakī-kusuma-saurabhādy-avaghrāṇādibhir grāmyaiḥ sukhotpatti-sambhavāt kathaṃ bāhya-sukha-tat-sādhana-śūnyatvam iti tatrāha tathāntar-jyotir eva yaḥ | yathāntar eva sukhaṃ na bāhyair viṣayais tathāntar evātmani jyotir vijñānaṃ na bāhyair indriyair yasya so 'ntar-jyotiḥ śrotrādi-janya-śabdādi-viṣaya-vijñāna-rahitaḥ | eva-kāro viśeṣaṇa-traye 'pi sambadhyate | samādhi-kāle śabdādi-pratibhāsābhāvād vyutthāna-kāle tat-pratibhāse 'pi mithyātva-niścayān na bāhya-viṣayais tasya sukhotpatti-sambhava ity arthaḥ |

ya evaṃ yathokta-viśeṣaṇa-sampannaḥ sa yogī samāhito brahma-nirvāṇaṃ brahma paramānanda-rūpaṃ kalpita-dvaitopaśama-rūpatvena nirvāṇaṃ tad eva, kalpita-bhāvasyādhiṣṭhānātmakatvāt | avidyāvaraṇa-nivṛttyādhigacchati nitya-prāptam eva prāpnoti | yataḥ sarvadaiva brahma-bhūto nānyaḥ | brahmaiva san brahmāpy eti iti śruteḥ | avasthiter iti kāśa-kṛtsnaḥ iti nyāyāc ca ||24||

viśvanātha - yas tu saṃsārātītas tasya tu brahmānubhava eva sukham ity āha ya iti | antarātmany eva sukhaṃ yasya saḥ | yato 'ntarātmany eva ramate, ato 'ntarātmany eva jyotir dṛṣṭir yasya saḥ ||24||

baladeva - yat prītyā taṃ soḍhuṃ śaktas tad āha yo 'ntar iti | antarvartinānubhūtenātmanā sukhaṃ yasya saḥ, tenaivārāmaḥ krīḍā yasya saḥ | tasminn eva jyotir dṛṣṭir yasya saḥ | īdṛśo yogī niṣkāma-karmī brahma-bhūto labdha-śuddha-jaiva-svarūpo brahmādhigacchati paramātmānaṃ labhate | nirvāṇaṃ mokṣa-rūpaṃ tenaiva tal-lābhāt ||24||

__________________________________________________________

BhG 5.25

labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ |
chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ ||25||

śrīdharaḥ : kiṃ ca labhanta iti | ṛṣayaḥ samyag-darśinaḥ | kṣīṇaṃ kalmaṣaṃ yeṣām | sarveṣāṃ bhūtānāṃ hite ratāḥ kṛpalavaḥ | te brahma-nirvāṇaṃ mokṣaṃ labhante ||25||

madhusūdanaḥ : mukti-hetor jñānasya sādhanāntarāṇi vivṛṇvann āha labhanta iti | prathamaṃ yajñādibhiḥ kṣīṇa-kalmaṣāḥ | tato 'ntaḥkaraṇa-śuddhayā ṛṣayaḥ sūkṣma-vastu-vivecana-samarthāḥ saṃnyāsinaḥ | tataḥ śravaṇādi-paripākeṇa cchinna-dvaidhā nivṛtta-sarva-saṃśayāḥ | tato nididhyāsana-paripākeṇa saṃyatātmānaḥ paramātmany evaikāgra-cittāḥ | etādṛśāś ca dvaitādarśitvena sarva-bhūta-hite ratā hiṃsā-śūnyā brahma-vido brahma-nirvāṇaṃ labhante |

yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ |
tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ || iti śruteḥ |

bahu-vacanam, tad yo devānāṃ ity ādi-śruty-uktāniyama-pradarśanārtham ||25||

viśvanāthaḥ : evaṃ bahava eva sādhana-siddhā bhavantīty āha labhanta iti ||25||

baladevaḥ : evaṃ sādhana-siddhā bahava bhavantīty āha labhanta iti | ṛṣayas tattva-draṣṭāraḥ | chinna-dvaidhā vinaṣṭ-saṃśayāḥ | sphuṭam anyat ||25||


__________________________________________________________

BhG 5.26

kāma-krodha-viyuktānāṃ yatīnāṃ yata-cetasām |
abhito brahma-nirvāṇaṃ vartate viditātmanām ||26||

śrīdharaḥ : kiṃ ca kāmety ādi | kāma-krodhābhyāṃ viyuktānām | yatīnāṃ saṃnyāsinām | saṃyata-cittānāṃ jñātātma-tattvānām abhita ubhayato jīvatāṃ mṛtānāṃ ca | na dehānta eva teṣāṃ brahmaṇi layaḥ, api tu jīvatām api vartata ity arthaḥ ||26||

madhusūdanaḥ : pūrvaṃ kāma-krodhayor utpannayor api vegaḥ soḍhavya ity uktam adhunā tu tayor utpatti-pratibandha eva kartavya ity āha kāmeti | kāma-krodhayor viyogas tad-anutpattir eva tad-yuktānāṃ kāma-krodha-viyuktānām | ataeva yata-cetasāṃ saṃyata-cittānāṃ yatīnāṃ yatna-śīlānāṃ saṃnyāsināṃ viditātmanāṃ sākṣāt-kṛta-paramātmanām abhita ubhayato jīvatāṃ mṛtānāṃ ca teṣāṃ brahma-nirvāṇaṃ mokṣo vartate nityatvāt, na tu bhaviṣyati sādhyatvābhāvāt ||26||

viśvanāthaḥ : jñātas tvaṃ-padārtha-nāma-prāpta-paramātma-jñānānāṃ kiyatā kālena brahma-nirvāṇa-sukhaṃ syād ity apekṣāyām āha kāmeti | yata-cetasām uparata-manasāṃ kṣīṇa-liṅga-śarīrāṇām iti yāvat, abhitaḥ sarvato-bhāvenaiva vartata eveti brahma-nirvāṇe tasya naivātivilambam iti bhāvaḥ ||26||

baladevaḥ : īdṛśān paramātmāpy anuvartata ity āha kāmeti | yatīnāṃ prayatnavatāṃ tān abhito brahma vartata ity arthaḥ | yad uktaṃ -

darśana-dhyāna-saṃsparśair matsya-kūrma-vihaṅgamāḥ |
svāny apatyāni puṣṇanti tathāham api padmaja || iti ||26||

__________________________________________________________

BhG 5.27-28

sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau ||27||
yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ |
vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ ||28||

śrīdharaḥ : sa yogī brahma-nirvāṇam ity ādiṣu yogī mokṣam avāpnotīty uktam | tam eva yogaṃ saṅkṣepeṇāha sparśān iti dvābhyām | bāhyā eva sparśā rūpa-rasādayo viṣayāś cintitāḥ santo 'ntaḥ praviśanti | tāṃs tac-cintā-tyāgena bahir eva kṛtvā | cakṣur bhruvor antare bhrū-madhya eva kṛtvātyantaṃ netrayor nimīlane hi nidrayā mano līyate | unmīlane ca bahiḥ prasarati | tad-ubhaya-doṣa-parihārārtham ardha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyety arthaḥ | ucchvāsa-niḥśvāsa-rūpeṇa nāsikayor abhyantare carantau prāṇāpānāv ūrdhvādho-gati-rodhena samau kṛtvā, kumbhakaṃ kṛtvety arthaḥ | yad vā prāṇo 'yaṃ yathā na bhair niryāti yathā cāpāno 'ntar na praviśati, kintu nāsā-madhya eva dvāv api yathā caratas tathā mandābhyām ucchvāsa-niḥśvāsābhyāṃ samau kṛtveti ||27||

yateti | anenopāyena yatāḥ saṃyatā indriya-mano-buddhayo yasya | mokṣa eva param ayanaṃ prāpyaṃ yasya | ataeva vigatā icchā-bhaya-krodhā yasya | evaṃbhūto yo muniḥ sa sadā jīvann api mukta evety arthaḥ ||27-28||

madhusūdanaḥ : pūrvam īśvarārpita-sarva-bhāvasya karma-yogenāntaḥ-karaṇa-śuddhis tataḥ sarva-karma-saṃnyāsas tataḥ śravaṇādi-parasya tattva-jñānaṃ mokṣa-sādhanam udetīty uktam | adhunā sa yogī brahma-nirvāṇam ity atra sūcitaṃ dhyāna-yogaṃ samyag-darśana-syāntaraṅga-sādhanaṃ vistareṇa vaktuṃ sūtra-sthānīyāṃs trīn ślokān āha bhagavān | eteṣām eva vṛtti-sthānīyaḥ kṛtsnaḥ ṣaṣṭho 'dhyāyo bhaviṣyati | tatrāpi dvābhyāṃ saṅkṣepeṇa yoga ucyate | tṛtīyena tu tat-phalaṃ paramātma-jñānam iti vivekaḥ |

sparśān śabdādīn bāhyān bahir bhavān api śrotrādi-dvārā tat-tad-ākārāntaḥ-karaṇa-vṛttibhir antaḥ-praviṣṭān punar bahir eva kṛtvā para-vairāgya-vaśena tat-tad-ākārāṃ vṛttim anutpādyety arthaḥ | yady eta āntarā bhaveyus tadopāya-sahasreṇāpi bahir na syuḥ svabhāva-bhaṅga-prasaṅgāt | bāhyānāṃ tu rāga-vaśād antaḥ-praviṣṭānāṃ vairāgyeṇa bahir gamanaṃ sambhavatīti vadituṃ bāhyān iti viśeṣaṇam | tad anena vairāgyam uktvābhyāsam āha cakṣuś caivāntare bhruvoḥ kṛtvety anuṣajyate | atyanta-nimīlane hi nidrākhyā layātmikā vṛttir ekā bhavet | prasāreṇa tu pramāṇa-viparyaya-viveka-vikalpa-smṛtayaś catasro vikṣepātmikā vṛttayo bhaveyuḥ | pañcāpi tu vṛttayo niroddhavyā iti ardha-nimīlanena bhrū-madhye cakṣuṣo nidhānam | tathā prāṇāpānau samau tulyāv ūrdhvādho-gati-vicchedena nāsābhyantara-cāriṇau kumbhakeṇa kṛtvā, anenopāyena yatāḥ saṃyatā indriya-mano-buddhayo yasya sa tathā | mokṣa-parāyaṇaḥ sarva-viṣaya-virakto munir manana-śīlo bhavet | vigatecchā-bhaya-krodha iti vīrta-rāga-bhaya-krodha ity atra vyākhyātam | etādṛśo yaḥ saṃnyāsī sadā bhavati mukta eva saḥ | na tu tasya mokṣaḥ kartavyo 'sti | athavā ya etādṛśaḥ sa sadā jīvann api mukta eva ||27-28||

viśvanāthaḥ : tad evam īśvarārpita-niṣkāma-karma-yogenāntaḥ-karaṇa-śuddhiḥ | tato jñānaṃ tvaṃ-padārtha-viṣayakam | tatas tat-padārtha-jñānārthaṃ bhaktiḥ | tad-uttha-jñānena guṇātītena brahmānubhava ity uktam | idānīṃ niṣkāma-karma-yogena śuddhāntaḥkaraṇasyāṣṭāṅga-yogaṃ brahmānubhava-sādhanaṃ jñāna-yogād apy utkṛṣṭatvena ṣaṣṭhādhyāye vaktuṃ tat-sūtra-rūpaṃ śloka-trayam āha sparśān iti | bāhyā eva śabda-sparśa-rūpa-rasa-gandhāḥ sparśa-śabda-vācyāḥ | manasi praviśya ye vartante tān, tasmān manasaḥ sakāśād bahiṣkṛtya viṣayebhyo manaḥ pratyāhṛtyety arthaḥ | cakṣuṣī ca bhruvor antare madhye kṭvā netrayoḥ sampūrṇa-nimīlane nidrayā mano līyata unmīlanena bahiḥ prasarati | tad-ubhaya-doṣa-parihārārtham ardha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyocchvāsa-niśvāsa-rūpeṇa nāsikayor abhyantare carantau prāṇāpānāv ūrdhvādho-gati-nirodhena samau kṛtvā | yatā vaśīkṛtā indriyādayo yena saḥ ||27-28||

baladevaḥ : atha karmaṇā niṣkāmeṇa viśuddha-manāḥ samuditātma-jñānas tad-darśanāya samādhiṃ kuryād iti sāṅgaṃ yogaṃ sūcayann āha sparśān iti | sparśā śabdādayo viṣayās te bāhyā eva smṛtāḥ santo manasi praviśanti | tāṃs tat-smṛti-parityāgena bahiṣkṛtya viṣayebhyo manaḥ pratyāhṛtyety arthaḥ | bhruvor antare madhye cakṣuś ca kṭvā netrayoḥ saṃnimīlane nidrayā manaso layaḥ | pronmīlane ca bahis tasya prasāraḥ syāt | tad-ubhaya-vinivṛttaye 'rdha-nimīlanena bhrū-madhye dṛṣṭiṃ nidhāyety arthaḥ | tathā nāsābhyantara-cāriṇau prāṇāpānāv ūrdhvādho-gati-nirodhena samau tulyau kṛtvā kumbhayitvety arthaḥ | etenopāyena yatā ātmāvalokanāya sthāpitā indriyādayo yena saḥ | munir ātma-manana-śīlaḥ | mokṣa-parāyaṇo mokṣaika-prayojanaḥ | ato vigatecchādiḥ | īdṛśo yaḥ sarvadā phala-kālavat sādhana-kāle 'pi mukta eva ||27-28||

__________________________________________________________

BhG 5.29

bhoktāraṃ yajña-tapasāṃ sarva-loka-maheśvaram |
suhṛdaṃ sarva-bhūtānāṃ jñātvā māṃ śāntim ṛcchati ||29||

śrīdharaḥ : nanv evam indriyādi-saṃyamana-mātreṇa kathaṃ muktiḥ syāt ? na tan-mātreṇa, kintu jñāna-dvāreṇety āha bhoktāram iti | yajñānāṃ tapasāṃ caiva mama bhaktaiḥ samarpitānāṃ yadṛcchayā bhoktāraṃ pālakam iti vā | sarveṣāṃ lokānāṃ mahāntam īśvaram | sarva-bhūtānāṃ suhṛdaṃ nirapekṣopakāriṇam | antaryāmiṇaṃ māṃ jñātvā mat-prasādena śāntiṃ mokṣam ṛcchati prāpnoti ||29||

vikalpa-śaṅkāpohena yenaivaṃ sāṅkhya-yogayoḥ |
samuccayaḥ krameṇoktaḥ sarvajñaṃ naumi taṃ harim ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
saṃnyāsa-yogo nāma pañcamo 'dhyāyaḥ
||5||

madhusūdanaḥ : evaṃ yoga-yuktaḥ kiṃ jñātvā mucyata iti tadāha bhoktāram iti | sarveṣāṃ yajñānāṃ tapasāṃ ca kartṛ-rūpeṇa devatā-rūpeṇa ca bhoktāraṃ bhoga-kartāraṃ pālakam iti vā | bhuja pālanābhyavahārayoḥ iti dhātuḥ | sarveṣāṃ lokānāṃ mahāntam īśvaraṃ hiraṇyagarbhādīnām api niyantāram | sarveṣāṃ prāṇināṃ suhṛdaṃ pratyupakāra-nirapekṣatayopakāriṇaṃ sarvāntgaryāmiṇaṃ sarva-bhāsakaṃ paripūrṇa-sac-cid-ānanadaika-rasaṃ paramārtha-satyaṃ sarvātmānaṃ nārāyaṇaṃ māṃ jñātvātmatvena sākṣātkṛtya śāntiṃ sarva-saṃsāroparatiṃ muktim ṛcchati prāpnotīty arthaḥ | tvāṃ paśyann api kathaṃ nāhaṃ mukta ity āśaṅkyānirākaraṇāya viśeṣaṇāni | ukta-rūpeṇaiva mama jñānaṃ mukti-kāraṇam iti bhāvaḥ ||29||

aneka-sādhanābhyāsa-niṣpannaṃ hariṇeritam |
sva-svarūpa-parijñānaṃ sarveṣāṃ mukti-sādhanam ||5||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām sva-svarūpa-parijñānaṃ nāma
pañcamo 'dhyāyaḥ ||5||

viśvanāthaḥ : evambhūtasya yogino 'pi jñānina iva bhakty-utthena paramātma-jñānenaiva mokṣa ity āha bhoktāram iti | yajñānāṃ karmi-kṛtānāṃ tapasāṃ ca jñāni-kṛtānāṃ bhoktāraṃ pālayitāram iti karmiṇāṃ jñānināṃ copāsyam | sarva-lokānāṃ maheśvaraṃ mahā-niyantāram antaryāminaṃ yoginām upāsyam | sarva-bhūtānāṃ suhṛdaṃ kṛpayā sva-bhakta-dvārā sva-bhakty-upadeśena hita-kāriṇam iti bhaktānām upāsyaṃ māṃ jñātveti sattva-guṇa-maya-jñānena nirguṇasya mamānubhavāsambhavāt bhaktyāham ekayā grāhyaḥ iti mad-ukteḥ | nirguṇayā bhaktyaiva yogī svopāsyaṃ paramātmānaṃ mām aparokṣānubhava-gocarīkṛtya śāntiṃ mokṣam ṛcchati prāpnoti ||29||

niṣkāma-karmaṇā jñānī yogī cātra vimucyate |
jñātvātma-paramātmānāv ity adhyāyārtha īritaḥ ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu pañcamo 'dhyāyaḥ saṃgataḥ saṅgataḥ satām ||5||

baladevaḥ : evaṃ samādhi-sthaḥ kṛta-svātmāvalokanaḥ paramātmānam upāsyam ucyata ity āha bhoktāram iti | yajñānāṃ tapasāṃ ca bhoktāraṃ pālakam | sarveṣāṃ lokānāṃ vidhi-rudrādīnām api maheśvaram | tam īśvarāṇāṃ paramaṃ maheśvaraṃ [ŚvetU 6.7] ity ādi śravaṇāt | sarva-bhūtānāṃ suhṛdaṃ nirapekṣopakārakam | īdṛśaṃ māṃ jñātvā svārādhyatayānubhūya śāntiṃ saṃsāra-nivṛttim ṛcchati labhate | sarveśvarasya suhṛdaś ca samārādhanaṃ khalu sukhāvahaṃ sukha-sādhanam iti ||29||

niṣkāma-karmaṇā yoga-śiraskena vimucyate |
sa-niṣṭho jñāna-garbheṇety eṣa pañcama-nirṇayaḥ ||

iti śrīmad-bhagavad-gītopaniṣad-bhāṣye pañcamo 'dhyāyaḥ
||5||


pañcamo 'dhyāyaḥ sannyāsa-yogaḥ