Bhagavadgita 5 with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 5.1 arjuna उवाच संन्यासं कर्मणां कृष्ण पुनर् योगं च शंससि । यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥1॥ श्रीधरः : निवार्य संशयं जिष्णोः कर्म-संन्यास-योगयोः । जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिम् अब्रवीत् ॥ अज्ञान-सम्भूतं संशयं ज्ञानासिना छित्त्वा कर्म-योगम् आतिष्ठ इत्य् उक्तम् । तत्र पूर्वापर-विरोधं मन्वानो ऽर्जुन उवाच संन्यासम् इति । यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना सर्वं कर्माखिलं पार्थ इत्य् आदिना च कर्म-संन्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगम् आतिष्ठ इति पुनर् योगं च कथयसि । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः विरुद्ध-स्वरूपत्वात् । तस्माद् एतयोर् मध्य एकस्मिन्न् अनुष्ठातव्ये सति मम यच् छ्रेयः सुनिश्चितम् तद् एकं ब्रूहि ॥1॥ मधुसूदनः : अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्म-बोधयोः । कर्म-तत्-त्यागयोर् द्वाभ्यां निर्णयः क्रियते ऽधुना ॥ तृतीये ऽध्याये ज्यायसी चेत् कर्मणस् ते इत्य् आदिनार्जुनेन पृष्टो भगवान् ज्ञान-कर्मणोर् विकल्प-समुच्चयासम्भवेनाधिकारि-भेद-व्यवस्थया लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ इत्य् आदिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्-तिमिरयोर् इव युगपद् असम्भवात् कर्माधिकार-हेतु-भेद-बुद्ध्य्-अपनोदकत्वेन ज्ञानस्य तद्-विरोधित्वात् । नापि विकल्प्यते एकार्थत्वाभावात् । ज्ञान-कार्यस्याज्ञान-नाशस्य कर्मणा कर्तुम् अशक्यत्वात् तम् एव विदित्वापि मृत्युम् एति नान्यः पन्था विद्यते ऽनायनाय इति श्रुतेः । ज्ञाने जाते तु कर्म-कार्यं नापेक्ष्यत एवेत्य् उक्तं यावान् अर्थ उदपाने इत्य् अत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्ध-कर्म-वशाद् वृथा-चेष्टा-रूपेण तद्-अनुष्ठानं वा सर्व-कर्म-संन्यासो वेति निर्विवादं चतुर्थे निर्णीतम् । अज्ञेन त्व् अन्तः-करण-शुद्धि-द्वारा ज्ञानोत्पत्तये कर्माण्य् अनुष्ठेयानि तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुतेः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति भगवद्-वचनाच् च । एवं सर्व-कर्माणि ज्ञानार्थानि । तथा सर्व-कर्म-संन्यासो ऽपि ज्ञानार्थः श्रूयते एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, शान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत्, त्यजतैव हि तज् ज्ञेयं त्युक्तुः प्रत्यक् परं पदम्, सत्यानृते सुख-दुःखे वेदान् इमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेत् इत्य् आदौ । तत्र कर्म तत्-त्यागयोर् आराद् उपकारक-संनिपत्योपकारकयोः प्रयाजावघातयोर् इव न समुच्चयः सम्भवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्म-तत्-त्यागयोर् आत्म-ज्ञान-मात्र-फलत्वेनैकार्थत्वाद् अतिरात्रयोः षोडशि-ग्रहणाग्रहणयोर् इव विकल्पः स्यात् । द्वार-भेदेनैकार्थत्वाभावात् । कर्मणो हि पाप-क्षय-रूपम् अदृष्टम् एव द्वारं, संन्यासस्य तु सर्व-विक्षेपाभावेन विचारावसर-दान-रूपं दृष्टम् एव द्वारम् । नियमापूर्वं तु दृष्ट-समवायित्वाद् अवघातादाव् इव न प्रयोजकम् । तथा चादृष्टार्थ-दृष्टार्थयोर् आराद् उपकारक-संनिपात्योपकारकयोर् एक-प्रधानार्थत्वे ऽपि विकल्पो नास्त्य् एव । प्रयाजावघातादीनाम् अपि तत्-प्रसङ्गात् । तस्मात् क्रमेणोभयम् अप्य् अन्ष्ठेयम् । तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत् तदा परित्यक्त-पूर्वाश्रम-svÅkÃreïÃrƬha-पतितत्वात् कर्मानधिकारित्वं प्राक्तन-संन्यास-वैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथम-कृत-संन्यासेनैव ज्ञानाधिकार-लाभे तद्-उत्तर-काले कर्मानुष्ठान-वैयर्थ्यं च । तस्माद् आदौ भगवद्-अर्पण-बुद्ध्या निष्काम-कर्मानुष्ठानाद् अन्तः-करण-शुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्व-कर्म-संन्यासः श्रवण-मननादि-रूप-वेदान्त-वाक्य-विचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम् - न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते इति । वक्ष्यते च - आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते । yogÃrƬhasya तस्यैव शमः कारणम् उच्यते ॥ [GÅtà 6.3] इति । योगो ऽत्र तीव्र-वैराग्य-पूर्विका विविदिषा । तद् उक्तं वार्तिक-कारैः - प्रत्यग् विविदिषासिद्ध्यै वेदानुवचनादयः । ब्रह्मावाप्त्यै तु तत्-त्याग ईप्सन्तीति श्रुतेर् बलात् ॥ इति । स्मृतिश् च - कषाय-पङ्क्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥ इति । मोक्ष-धर्मे - कषायं पाचयित्वा च श्रेणी-स्थानेषु च त्रिषु । प्रव्रजेच् च परं स्थानं पारिव्राज्यम् अनुत्तमम् ॥ भाविनः करणैश् चायं बहु-संसार-योनिषु । आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः । त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परमाभीप्सितः ॥ इति । मोक्षं वैराग्यम् । एतेन क्रमाक्रम-संन्यासो द्वाव् अपि दर्शिनौ । तथा च श्रुतिः - ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा यद् अहर् एव विरजेत् तद् अहर् एव प्रव्रजेत् इति । तस्माद् अज्ञस्याविरक्तता-दशायां कर्मानुष्ठानम् एव । तस्यैव विरक्तता-दशायां संन्यासः श्रवणाद्य्-अवसर-दानेन ज्ञानार्थं इति दशा-भेदेनाज्ञम् अधिकृत्यैव कर्म-तत्-त्यागौ व्याख्यातुं पञ्चम-षष्ठाव् अध्यायाव् आरभ्येते । विद्वत्-संन्यासस् तु ज्ञान-बलाद् अर्थ-सिद्ध एवेति सन्देहाभावान् न विचार्यते । तत्रैकम् एव जिज्ञासुम् अज्ञं प्रति ज्ञानार्थत्वेन कर्म-तत्-त्यागयोर् विग्धानात् तयोश् च विरुद्धयोर् युगपद् अनुष्ठानासम्भवान् मया जिज्ञासुना किम् इदानीम् अनुष्ठेयम् इति सन्दिहानो ऽर्जुन उवाच संन्यासम् इति । हे कृष्ण ! सदानन्द-रूप भक्त-दुःख-कर्षणेति वा । कर्मणां यावज्-जीवादि-श्रुति-विहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुम् अज्ञं प्रति कथयसि वेद-मुखेन पुनस् तद्-विरुद्धं योगं च कर्मानुष्ठान-रूपं शंससि । एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इत्य् आदि-वाक्य-द्वयेन - निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम् ॥ [GÅtà 4.21] छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत इति गीता-वाक्य-द्वयेन वा । तत्रैकम् अज्ञं प्रति कर्म-तत्-त्यागयोर् विधानाद् युगपद् उभयानुष्ठानसम्भवाद् एतयोः कर्म-तत्-त्यागयोर् मध्ये यद् एकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्-त्यागं वा तन् मे ब्रूहि सुनिश्चितं तव मतम् अनुष्ठानाय ॥1॥ विश्वनाथः : प्रोक्तं ज्ञानाद् अपि श्रेष्ठं कर्म तद्-dí¬hya-सिद्धये । तत्-पदार्थस्य च ज्ञानं साम्याद् या अपि पञ्चमे ॥ पूर्वाध्यायान्ते श्रुतेन वाक्य-द्वारेण विरोधम् आशङ्कमानः पृच्छति सन्न्यासम् इति । योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ [GÅtà 4.41] इति वाक्येन त्वं कर्म-योगेनोत्पन्न-ज्ञानस्य कर्म-संन्यासं ब्रूषे । तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥ [GÅtà 4.42] इत्य् अनेन पुनस् तस्यैव कर्म-योगं च ब्रूषे । न च कर्म-संन्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः, स्थिति-गतिवत् विरुद्ध-स्वरूपत्वात् । तस्माज् ज्ञानी कर्म-संन्यासं कुर्यात्, कर्म-योगं वा कुर्याद् इति त्वद्-अभिप्रायम् अनवगतो |हं पृच्छामि एतयोर् मध्ये यद् एकं श्रेयस् त्वया सुनिश्चितम् तन् मे ब्रूहि ॥1॥ बलदेवः : ज्ञानतः कर्मणः श्रैष्ठ्यं सुकरत्वादिना हरिः । शुद्धस्य तद्-अकर्तृत्वं त्वेत्य् आदि प्राह पञ्चमे ॥ द्वितीये मुमुक्षुं प्रत्य् आत्म-विज्ञानं मोचकम् अभिधाय तद्-उपायया निष्कामं कर्म कर्तव्यम् अभ्यधात् । लब्ध-विज्ञानस्य न किंचित् कर्मास्तीति यस् त्व् आत्म-रतिर् एव स्यात् इति तृतीये, सर्वं कर्माखिलं पार्थ इति चतुर्थे चावादीत् । अन्ते तु तस्माद् अज्ञान-संभूतं [GÅtà 4.42] इत्य् आदिना तस्यैव पुनः कर्म-योगं प्रावोचत् । तत्रार्जुनः पृच्छति संन्यासम् इति । हे कृष्ण ! कर्मणां सन्न्यासं सर्वेन्द्रिय-व्यापार-विरति-रूपं ज्ञान-योगम् इत्य् अर्थः । पुनर् योगं कर्मानुष्ठानं च सर्वेन्द्रिय-व्यापार-रूपं शंससि । न चैकस्य युगपत् तौ सम्भवेतां, स्थिति-गतिवत् तमस्-तेजोवच् च विरुद्ध-स्वरूपत्वात् । तस्माल् लब्ध-ज्ञानः कर्म सन्न्यसेद् अनुतिष्ठेद् वेति भवद्-अभिमतं वेत्तुम् अशक्तो ऽहं पृच्छामि । एतयोः कर्म-सन्न्यास-कर्मानुष्ठानयोर् यद् एकं श्रेयस् त्वया सुनिश्चितं तत्त्वं मे ब्रूहीति ॥1॥ __________________________________________________________ BhG 5.2 श्री-भगवान् उवाच संन्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ । तयोस् तु कर्म-संन्यासात् कर्म-योगो विशिष्यते ॥2॥ श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच संन्यास इति । अयं भावः - न हि वेदान्त-वेद्यात्म-तत्त्वज्ञं प्रति कर्म-योगम् अहं ब्रवीमि । यतः पूर्वोक्तेन संन्यासेन विरोधः स्यात् । अपि तु देहात्माभिमानिनं त्वां बन्धु-वधादि-निमित्त-शोक-मोहादि-कृतम् एनं संशयं देहात्म-विवेक-ज्ञानासिना छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठेति ब्रवीमि । कर्म-योगेन शुद्ध-चित्तस्यात्म-तत्त्व-ज्ञाने जाते सति तत्-परिपाकार्थं ज्ञान-निष्ठाङ्गत्वेन संन्यासः पूर्वम् उक्तः । एवं सत्य् अङ्ग-प्रधानयोर् विकल्प-योगात् संन्यासः कर्म-योगश् चेत्य् एताव् उभाव् अपि भूमिका-भेदेन समुच्चिताव् एव निःश्रेयसं साधयतः । तथापि तु तयोर् मध्ये तु कर्म-संन्यासात् सकाशात् कर्म-योगो विशिष्टो भवतीति ॥2॥ मधुसूदनः : एवम् अर्जुनस्य प्रश्ने तद्-उत्तरम् श्री-भगवान् उवाच संन्यास इति । निःश्रेयस-करौ ज्ञानोत्पत्ति-हेतुत्वेन मोक्षोपयोगिनौ । तयोस् तु कर्म-संन्यासाद् अनधिकारि-कृतात् कर्म-योगो विशिष्यते श्रेयान् अधिकार-सम्पादकत्वेन ॥2॥ विश्वनाथः : कर्म-योगो विशिष्यत इति ज्ञानिनः कर्म-करणे न को ऽपि दोषः । प्रत्युत निष्काम-कर्मणा चित्त-शुद्धि-दार्ढ्याज् ज्ञान-दार्ढ्यम् एव स्यात् । संन्यासिनस् तु कदाचित् चित्त-वैगुण्ये सति तद्-उपशमनार्थं किं कर्म निषिद्धम् ? ज्ञानाभ्यास-प्रतिबन्धकं तु चित्त-वैगुण्यम् एव । विषय-ग्रहणे तु वान्ताशित्वम् एव स्याद् इति भावः ॥2॥ बलदेवः : एवं पृष्टो श्री-भगवान् उवाच संन्यास इति । निःश्रेयस-करौ मुक्ति-हेतू । कर्म-संन्यासाज् ज्ञान-योगाद् विशिष्यते श्रेष्ठो भवति । अयं भावः - न खलु लब्ध-ज्ञानस्यापि कर्म-योगो दोषावहः । किन्तु ज्ञान-गर्भत्वाज् ज्ञान-दार्ढ्य-कृद् एव । ज्ञान-निष्ठतया कर्म-सन्न्यासिनस् तु चित्त-दोषे सति तद्-दोष-विनाशाय कर्मानुष्ठेयं प्रतिषेधक-शास्त्रात् । कर्म-त्याग-वाक्यानि त्व् आत्मनि रतौ सत्यां कर्माणि तं स्वयं त्जयन्तीत्य् आहुः । तस्मात् सुकरत्वाद् अप्रमादत्वाज् ज्ञान-गर्भत्वाच् च कर्म-योगः श्रेयान् इति ॥2॥ __________________________________________________________ BhG 5.3 ज्ञेयः स नित्य-संन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥3॥ श्रीधरः : कुत इत्य् अपेक्षायां संन्यासित्वेन कर्म-योगिनं स्तुवंस् तस्य श्रेष्ठत्वं दर्शयति ज्ञेय इति । राग-द्वेषादि-राहित्येन परमेश्वरार्थं कर्माणि यो ऽनुतिष्ठति स नित्यं कर्मानुष्ठान-काले ऽपि संन्यासीत्य् एवं ज्ञेयः । तत्र हेतुः निर्द्वन्द्वो राग-द्वेषादि-द्वन्द्व-शून्यो हि शुद्ध-चित्तो ज्ञान-द्वारा सुखम् अनायासेनैव बन्धात् संसारात् प्रमुच्यते ॥3॥ मधुसूदनः : तम् एव कर्म-योगं स्तौति ज्ञेय इति त्रिभिः । स कर्मणि प्रवृत्तो ऽपि नित्यं संन्यासीति ज्ञेयः । को ऽसौ ? यो न द्वेष्टि भगवद्-अर्पण-बुद्ध्या क्रियमाणं कर्म निष्फलत्व-शङ्कया । न काङ्क्षति स्वर्गादिकम् । निर्द्वन्द्वो राग-द्वेष-रहितो हि यस्मात् सुखम् अनायासेन हे महाबाहो बन्धाद् अन्तःकरणाशुद्धि-रूपाज् ज्ञान-प्रतिबन्धात् प्रमुच्यते नित्यानित्य-वस्तु-विवेकादि-प्रकर्षेण मुक्तो भवति ॥3॥ विश्वनाथः : न च सन्न्यास-प्राप्यो मोक्षो ऽकृत-संन्यासेनैव तेन न प्राप्य इति वाच्यम् इत्य् आह ज्ञेय इति । स तु शुद्ध-चित्तः कर्मी नित्य-संन्यासी एव ज्ञेयः । हे महाबाहो इति मुक्ति-नगरीं जेतुं स एव महावीर इति भावः ॥3॥ बलदेवः : कुतो विशिष्यते तत्राह ज्ञेय इति । स विशुद्ध-चित्तः कर्म-योगी नित्य-संन्यासी । स सर्वदा ज्ञान-योग-निष्ठो ज्ञेयः । यः कर्मान्तर्गतात्मानुभवानन्द-परितृप्तस् ततो ऽन्यत् किंचित् न काङ्क्षति न च द्वेष्टि । निर्द्वन्द्वो द्वन्द्व-सहिष्णुः सुखम् अनायासेन सुकर-कर्म-निष्ठयेत्य् अर्थः ॥3॥ __________________________________________________________ BhG 5.4 सांख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥4॥ श्रीधरः : यस्माद् एवम् अङ्ग-प्रधानत्वेनोभयोर् अवस्था-भेदेन क्रम-समुच्चयः । अतो विकल्पम् अङ्गीकृत्योभयोः कः श्रेष्ठ इति प्रश्नो ऽज्ञानिनाम् एवोचितः । न विवेकिनाम् इत्य् आह साङ्ख्य-योगाव् इति । साङ्ख्य-शब्देन ज्ञान-निष्ठा-वाचिना तद्-अङ्गं संन्यासं लक्षयति । संन्यास-कर्म-योगौ एक-फलौ सन्तौ पृथक् स्वतन्त्राव् इति बाला अज्ञा एव प्रवदन्ति न तु पण्डिताः । तत्र हेतुः - अनयोर् एकम् अप्य् सम्यग् आस्थित आश्रितवान् उभयोर् अपि फलम् आप्नोति । तथा हि कर्म-योगं सम्यग् अनुतिष्ठन् शुद्ध-चित्तः सन् ज्ञान-द्वारा यद् उभयोः फलं कैवल्यं तद् विन्दति । संन्यासं सम्यग् आस्थितो ऽपि पूर्वम् अनुष्ठितस्य कर्म-योगस्यापि परम्परया ज्ञान-द्वारा यद् उभयोः फलं कैवल्यं तद् विन्दतीति न पृथक् फलत्वम् अनयोर् इत्य् अर्थः ॥4॥ मधुसूदनः : ननु यः कर्मणि प्रवृत्तः स कथं संन्यासीति ज्ञातव्यः कर्म-तत्-त्यागयोः स्वरूप-विरोधात् फलैक्यात् तथेति चेत्, न । स्वरूपतो विरुद्धयोः फले ऽपि विरोधस्यौचित्यात् । तथा च निःश्रेयस-कराव् उभाव् इत्य् अनुपपन्नम् इत्य् आशङ्क्याह सांख्य-योगाव् इति । संख्या सम्यग् आत्म-बुद्धिस् तां वहतीति ज्ञानान्तरङ्ग-साधनतया साङ्ख्यः संन्यासः । योगः पूर्वोक्त-कर्म-योगः । तौ पृथग् विरुद्ध-फलौ बालाः शास्त्रार्थ-विवेक-ज्ञान-शून्याः प्रवदन्ति, न पण्डिताः । किं तर्हि पण्डितानां मतम् ? उच्यते - एकम् अप्य् संन्यास-कर्मणोर् मध्ये सम्यग् आस्थितः स्वाधिकारानुरूपेण सम्यग् यथा-शास्त्रं कृतवान् सन्न् उभयोर् विन्दते फलम् ज्ञानोत्पत्ति-द्वारेण निःश्रेयसम् एकम् एव ॥4॥ विश्वनाथः : तस्माद् यच् छ्रेय एवैतयोर् इति त्वद्-उक्तम् अपि वस्तुतो न घटते । विवेकिभिर् उभयोः पार्थक्याभावस्य दृष्टत्वाद् इत्य् आह सांख्य-योगाव् इति । सांख्य-शब्देन ज्ञान-निष्ठा-वाचिना तद्-अङ्गः संन्यासो लक्ष्यते । संन्यास-कर्म-योगौ पृथक् स्वतन्त्राव् इति बालाः वदन्ति, न तु विज्ञाः ज्ञेयः स नित्य-संन्यासी इति पूर्वोक्तेः । अत एकम् अपीत्य् आदि ॥4॥ बलदेवः : यः श्रेय एतयोर् एकम् इति त्वद्-वाक्यं च न घटत इत्य् आह सांख्येति । ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग्-भूताव् इति बालाः प्रवदन्ति, न तु पण्डिताः । अतएव एकम् इत्य् आदि फलम् आत्मावलोक-लक्षणम् ॥4॥ __________________________________________________________ BhG 5.5 यत् सांख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥5॥ श्रीधरः : एतद् एव स्फुटयति यत् सांख्यैर् इति । सांख्यैर् ज्ञान-निष्ठैः संन्यासिभिर् यत् स्थानं मोक्षाख्यं प्रकर्षेण साक्षाद् अवाप्यते, योगैर् इत्य् आर्श आदित्वान् मत्व्-अर्थीयो ऽच्-प्रत्ययो द्रष्टव्यः । तेन कर्म-योगिभिर् अपि तद् एव ज्ञान-द्वारेण गम्यते ऽवाप्यते । अतः सांख्यं च योगं च एकफलत्वेन एकं यः पश्यति स एव सम्यक् पश्यति ॥5॥ मधुसूदनः : एकस्यानुष्ठानात् कथम् उभयोः फलं विन्दते तथाह यत् सांख्यैर् इति । साङ्ख्यैर् ज्ञान-निष्ठैः संन्यासिभिर् ऐहिक-कर्मानुष्ठान-शून्यत्वे ऽपि प्राग्-भवीय-कर्मभिर् एव संस्कृतान्तः-करणैः श्रवणादि-पूर्विकया ज्ञान-निष्ठया यत् प्रसिद्धं स्थानं तिष्ठत्य् एवास्मिन् न तु कदापि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यत आवरणाभाव-मात्रेण लभ्यत इव नित्य-प्राप्तत्वात्, योगैर् अपि भगवद्-अर्पण-बुद्ध्या फलाभिसन्धि-राहित्येन कृतानि कर्माणि शास्त्रीयाणि योगास् ते येषां सन्ति ते ऽपि योगाः । अर्श-आदित्वान् मत्व्-अर्थीयो ऽच्-प्रत्ययः । तैर् योगिभिर् अपि सत्त्व-शुद्ध्या संह्यास-पूर्वक-श्रवणादि-पुरः-सरया ज्ञान-निष्ठया वर्तमाने भविष्यति वा जन्मनि सम्पत्स्यमानया तत् स्थानं गम्यते । अत एक-फलत्वाद् एकं सांख्यं च योगं च यः पश्यति स एव सम्यक् पश्यति नान्यः । अयं भावः येषां संन्यास-पूर्विका ज्ञान-निष्ठा दृश्यते तेषां तयैव लिङ्गेन प्राग्-जन्मसु भगवद्-अर्पित-कर्म-निष्ठानुमीयते । कारणम् अन्तरेण कार्योत्पत्त्य्-अयोगात् । तद् उक्तम् - यान्य् अतो ऽन्यानि जन्मानि तेषु नूनं कृतं भवेत् । यत् कृत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः ॥ इति । एवं येषां भगवद्-अर्पित-कर्म-निष्ठा दृश्यते तेषां तयैव लिङ्गेन भाविनी संन्यास-पूर्वज्ञान-निष्ठानुमीयते सामग्र्याः कार्याव्यभिचारित्वात् । तस्माद् अज्ञेन मुमुक्षुणान्तःकरण-शुद्धये प्रथमं कर्म-योगो ऽनुष्ठेयो न तु संन्यासः । स तु वैराग्य-तीव्रतायां स्वयम् एव भविष्यतीति ॥5॥ विश्वनाथः : एतद् एव स्पष्टयति यद् इति । सांख्यैः सन्न्यासेन योगैर् निष्काम-कर्मणा । बहु-वचनं गौरवेण । अतएव तद् द्वयं पृथग्-भूतम् अपि यो विवेकेनैकम् एव पश्यति स पश्यति, चक्षुष्मान् पण्डित इत्य् अर्थः ॥5॥ बलदेवः : एतद् विशदयति यद् इति । सांख्यैर् ज्ञान-योगिभिर् योगैः निष्काम-कर्मभिः । अर्श आद्य् अच् । स्थानं आत्मावलोक-लक्षणम् । अतएव तद् द्वयं निवृत्ति-प्रवृत्ति-रूपतया भिन्न-रूपम् अपि फलैक्याद् एकं यः पश्यति वेत्ति, स पश्यति स चक्षुष्मान् पण्डित इत्य् अर्थः ॥5॥ __________________________________________________________ BhG 5.6 संन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥6॥ श्रीधरः : यदि कर्म-योगिनो ऽप्य् अन्ततः संन्यासेनैव ज्ञान-निस्ठा तर्ह्य् आदित एव संन्यासः कर्तुं युक्त इति मन्वानं प्रत्य् आह संन्यास इति । अयोगतः कर्म-योगं विना संन्यासो दुःखम् आप्तुम् दुःख-हेतुः । अशक्य इत्य् अर्थः । चित्त-शुद्ध्य्-अभावेन ज्ञान-निष्ठाया असम्भवात् । योग-युक्तस् तु शुद्ध-चित्ततया मुनिः संन्यासी भूत्वाचिरेणैव ब्रह्माधिगच्छति । अपरोक्षं जानाति । अतश् चित्त-शुद्धेः प्राक् कर्म-योग एव संन्यासाद् विशिष्यत इति पूर्वोक्तं सिद्धम् । तद् उक्तं वार्त्तिक-कृद्भिः - प्रमादिनो बहिश् चित्ताः पिशुनाः कलहोत्सुकाः । सन्न्यासिनो ऽपि दृश्यन्ते दैव-सन्दूषिताश्रयाः ॥ इति ॥6॥ मधुसूदनः : अशुद्धान्तःकरणेनापि संन्यास एव प्रथमं कुतो न क्रियते ज्ञान-निष्ठा-हेतुत्वेन तस्यावशकत्वाद् इति चेत् तत्राह संन्यास इति । अयोगतो योगम् अन्तः-करण-शोधकं शास्त्रीयं कर्मान्तरेण हठाद् एव यः कृतः संन्यासः स तु दुःखम् आप्तुम् एव भवति, अशुद्धान्तःकरणत्वेन तत्-फलस्य ज्ञान-निस्ठाया असम्भवात् । शोधके च कर्मण्य् अनधिकारात् कर्म-ब्रह्मोभय-भ्रष्टत्वेन परम-सङ्कटापत्तेः । कर्म-योग-युक्तस् तु शुद्धान्तःकरणत्वान् मुनिर् मनन-शीलः संन्यासी भूत्वा ब्रह्म सत्य-ज्ञानादि-लक्षणम् आत्मानं न चिरेण शीघ्रम् एवाधिगच्छति साक्षात्करोति प्रतिबन्धकाभावात् । एतच् चोक्तं प्राग् एव - न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥ [GÅtà 3.4] इति । अत एक-फलत्वे ऽपि कर्म-संन्यासात् कर्म-योगो विशिष्यत इति यत् प्राग् उक्तं तद् उपपन्नम् ॥6॥ विश्वनाथः : किन्तु सम्यक्-चित्त-शुद्धिम् अनिर्धारयतो ज्ञानिनः संन्यासो दुःखदः कर्म-योगस् तु सुखद एवेति पूर्व-व्यञ्जितम् अर्थं स्पष्टम् एवाह संन्यासस् त्व् इति । चित्त-वैगुण्ये सतीति शेषः । अयोगतः कर्म-योगाभावाच् चित्त-वैगुण्य-प्रशामक-कर्म-योगस्य संन्यासिन्य् अभावात् तत्र अनधिकाराद् इत्य् अर्थः । संन्यासो दुःखम् एव प्राप्तुं भवति । तद् उक्तं वार्त्तिक-कृद्भिः - प्रमादिनो बहिश् चित्ताः पिशुनाः कलहोत्सुकाः । सन्न्यासिनो ऽपि दृश्यन्ते दैव-सन्दूषिताश्रयाः ॥ इति । श्रुतिर् अपि -यदि न समुद्धरन्ति यतयो हृदि काम-जटा इति । भगवतापि यस् त्व संयत-षड्-वर्गः [BhP 11.18.40] इत्य् आद्य् उक्तम् । तस्माद् योग-युक्तः निष्काम-कर्मवान् मुनिर् ज्ञानी सन् ब्रह्म शीघ्रं प्राप्नोति ॥6॥ बलदेवः : ज्ञान-योगस्य दुष्करत्वात् सुकर-कर्म-योगः श्रेयान् इत्य् आह संन्यासस् त्व् इति । संन्यासः सर्वेन्द्रिय-व्यापार-विनिवृत्ति-रूपो ज्ञान-योगः । अयोगतः कर्म-योगं विना दुःखं प्राप्तुम् भवति । दुष्करत्वात् सप्रमादत्वाच् च दुःख-हेतुर् एव स्याद् इत्य् अर्थः । योग-युक्त-निष्काम-कर्मी तु मुनिर् आत्म-मनन-शीलः सन्न् अचिरेण शीघ्रम् एव ब्रह्माधिगच्छति ॥6॥ __________________________________________________________ BhG 5.7 योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥7॥ श्रीधरः : कर्म-योगादि-क्रमेण ब्रह्माधिगमे सत्य् अपि तद्-उपरितनेन कर्मणा बन्धः स्याद् एवेत्य् आशङ्क्याह योग-युक्त इति । योगेन युक्तः । अतएव विशुद्ध आत्मा चित्तं यस्य सः । अतएव विजित आत्मा शरीरं येन । अतएव जितानीन्द्रियाणि येन । ततश् च सर्वेषां भूतानाम् आत्म-भूत आत्मा यस्य स लोक-सङ्ग्रहार्थं स्वाभाविकं वा कर्म कुर्वन्न् अपि न लिप्यते ॥7॥ मधुसूदनः : ननु कर्मणो बन्ध-हेतुत्वाद् योग-युक्तो मुनिर् ब्रह्माधिगच्छतीत्य् अनुपपन्नम् इत्य् अत आह योग-युक्त इति । भगवद्-अर्पण-फलाभिसन्धि-राहित्यादि-गुण-युक्तं शास्त्रीयं कर्म योग इत्य् उच्यते । तेन योगेन युक्तः पुरुषः प्रथमं विशुद्धात्मा विशुद्धो रजस्-तमो-भ्याम् अकलुषित आत्मान्तःकरण-रूपं सत्त्वं यस्य स तथा । निर्मलान्तः-करणः सन् विजितात्मा स्व-वशीकृत-देहः । ततो जितेन्द्रियः स्व-वशीकृत-सर्व-बाह्येन्द्रियः । एतेन मनूक्तस् त्रिदण्डी कथितः - वाग्-दण्डो ऽथ मनो-दण्डः काय-दण्डस् तथैव च । यस्यैते नित्यता दण्डाः स त्रिदण्डीति कथ्यत ॥ इति । वाग् इति बाह्येन्द्रियोपलक्षणम् । एतादृशस्य तत्त्व-ज्ञानम् अवश्यं भवतीत्य् आह सर्व-भूतात्म-भूतात्मा सर्व-भूत आत्म-भूतश् चात्मा स्वरूपं यस्य स तथा । जडाजडात्मकं सर्व आत्म-मात्रं पश्यन्न् इत्य् अर्थः । सर्वेषां भूतानाम् आत्म-भूत आत्मा यस्येति व्याख्याने तु सर्व-भूतात्मेत्य् एतावतैवार्तः-लाभाद् आत्म-भूतेत्य् अधिकं स्यात् । सर्वात्म-पदयोर् जडाजड-परत्वे तु समञ्जसम् । एतादृशः परमार्थ-दर्शी कुर्वन्न् अपि कर्माणि पर-दृष्ट्या न लिप्यते तैः कर्मभिः स्व-दृष्ट्या तद्-अभावाद् इत्य् अर्थः ॥7॥ विश्वनाथः : कृतेनापि कर्मणा ज्ञानिनस् तस्य न लेप इत्य् आह योगेति । योग-युक्तो ज्ञानी त्रिविधः - विशुद्धात्मा विजित-बुद्धिर् एकः । विजितात्मा विशुद्ध-चित्तो द्वितीयः । जितेन्द्रियस् तृतीय इति । पूर्व-पूर्वेषां साधन-तारतम्याद् उत्कर्षः । एतादृशे गृहस्थे तु सर्वे ऽपि जीवा अनुरज्यन्तीत्य् आह सर्वेषाम् अपि भूतानाम् आत्म-भूतः प्रेमास्पदीभूत आत्मा देहो यस्य सः ॥7॥ बलदेवः : ईदृशी मुमुक्षुः सर्वेषां प्रेयान् इत्य् आह योगेति । योगे निष्कामे कर्मणि युक्तो निरतः । अतएव विशुद्धात्मा निर्मल-बुद्धिः । अतएव विजितात्मा वशीकृत-मनाः । अतएव जितेन्द्रियः शब्दादि-विषय-राग-शून्यः । अतएव सर्वेषां भूतानां जीवानाम् आत्म-भूतः प्रेमास्पदताम् गत आत्मा देहो यस्य सः । न चात्र पार्थ-सारथिना सर्वात्मैक्यम् अभिमतम् - न त्व् एवाहम् इत्य् आदिना सर्वात्मनां मिथो भेदस्य तेनाभिधानात् । तद्-वादिनापि विज्ञाज्ञाभेदस्य वक्तुम् अशक्त्यत्वाच् च । एवम्भूतः कुर्वन्न् अपि विविक्तात्मानुसन्धानाद् अनात्मन्य् आत्माभिमानेन न लिप्यते अचिरेणात्मानम् अधिगच्छति । अतः कर्म-योगः श्रेयान् ॥7॥ __________________________________________________________ BhG 5.8 नैव किं चित् करोमीति युक्तो मन्येत तत्त्व-वित् । पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ॥8॥ प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥9॥ श्रीधरः : कर्म कुर्वन्न् अपि न लिप्यत इत्य् एतद् विरुद्धम् इत्य् आशङ्क्य कर्तृत्वाभिमानाभावान् न विरुद्धम् इत्य् आह नैवेति द्वाभ्याम् । कर्म-योगेन युक्तः क्रमेण तत्त्वविद् भूत्वा दर्शन-श्रवणादीनि कुर्वन्न् अपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन् किंचिद् अप्य् अहं न करोमीति मन्येत मन्यते । तत्र दर्शन-श्रवण-स्पर्शनाघ्रानाशनानि चक्षुर्-आदि-ज्ञानेन्द्रिय-व्यापाराः । गतिः पादयोः । स्वापो बुद्धेः । श्वासः प्राणस्य । प्रलपनं वाग्-इन्द्रियस्य । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोः । उन्मेषण-निमेषणे कूर्माख्य-प्राणस्येति विवेकः । एतानि कर्माणि कुर्वन्न् अपि अभिमानाभावाद् ब्रह्म-विन् न लिप्यते । तथा च परामर्षं सूत्रम् - तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशाद् इति ॥8-9॥ मधुसूदनः : एतद् एव विवृणोति नैवेति द्वाभ्याम् । चक्षुर्-आदि-ज्ञानेन्द्रियैर् वाग्-आदि-कर्मेन्द्रियैः prÃï¨di-वायु-भेदैर् अन्तः-करण-चतुष्टयेन च तत्-तच्-चेष्टासु क्रियमाणासु इन्द्रियाणीन्द्रियादीन्य् एवेन्द्रियार्थेषु स्व-स्व-विषयेषु वर्तन्ते प्रवर्तन्ते न त्व् अहम् इति धारयन्न् अवधारयन्न् नैव किंचित् करोमीति मन्येत मन्यते तत्त्ववित् परमार्थ-दर्शी युक्तः समाहित-चित्तः । अथवादौ युक्तः कर्म-योगेन पश्चाद् अन्तःकरण-शुद्धि-द्वारेण तत्त्वविद् भूत्वा नैव किंचित् करोमीति मन्यत इति सम्बन्धः । तत्र दर्शन-श्रवण-स्पर्शन-घ्राणाशनानि चक्षुः-श्रोत्र-त्वग्-घ्राण-रसनानां पञ्च-ज्ञानेन्द्रियाणां व्यापाराः पश्यन् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन्न् इत्य् उक्ताः । गतिः पादयोः । प्रलापो वाचः । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोर् इति पञ्च कर्मेन्द्रिय-व्यापारा गच्छन् प्रलपन् विसृजन् गृह्णन्न् इत्य् उक्ताः । श्वसन्न् इति प्राणादि-पञ्चकस्य व्यापारोपलक्षणम् । उन्मिषन् निमिषन्न् इति नाग-कूर्मादि-पञ्चकस्य । स्वपन्न् इत्य् अन्तः-करण-चतुष्टयस्य । अर्थ-क्रम-वशात् पाठ-क्रमं भङ्क्त्वा व्याख्याताव् इमौ श्लोकौ । यस्मात् सर्व-व्यापारेष्व् अप्य् आत्मनो ऽकर्तृत्वम् एव पश्यति । अतः कुर्वन्न् अपि न लिप्यत इति युक्तम् एवोक्तम् इति भावः ॥8-9॥ विश्वनाथः : येन कर्मणालेपस् तं प्रकारं शिक्षयति नैवेति । युक्तः कर्म-योगी दर्शनादीनि कुर्वन्न् अपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन् निरभिमानः किंचिद् अप्य् अहं नैव करोमीति मन्यते ॥8-9॥ बलदेवः : शुद्धस्यात्मनो ऽधिष्ठानादि-पञ्चापेक्षित-कर्म-कर्तृत्वं नास्तीत्य् उपदिशति नैवेति । युक्तो निष्काम-कर्मी प्राधानिक-देहेन्द्रियादि-संसर्गाद् दर्शनादीनि कर्माणि कुर्वन्न् अपि तत्त्व-वित् विविक्तम् आत्म-तत्त्वम् अनुभवन् इन्द्रियार्थेषु रूपादिषु इन्द्रियाणि चक्षुर्-आदीनि मद्-वासनानुगुण-परमात्म-प्रेरितानि वर्तन्त इति धारयन् निश्चिन्वन्न् अहं किंचिद् अपि न करोमीति मन्यते । पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन्न् इति चक्षुः-श्रोत्र-त्वग्-घ्राण-रसनानां ज्ञानेन्द्रियाणां दर्शन-श्रवण-स्पर्शनाघ्रानाशनानि व्यापाराः । तत्र गमनं पादयोः । प्रलापो वाचः । विसर्गानन्दः पायूपस्थयोः । ग्रहणं हस्तयोर् इति बोध्यम् । श्वसन्न् इति प्राणादीनाम् उन्मिषन् निमिषन्न् इति नागादीनां प्राण-भेदानाम् । स्वपन्न् इत्य् अन्तःकरणानाम् इत्य् अर्थः क्रमाद् व्याख्येयम् । विज्ञान-सुखैक-रसस्य ममानादि-वासना-हेतुक-प्राधानिक-देहादि-सम्बन्ध-निमित्तं तदीदृश-कर्म-कर्तृत्वम्, न तु स्वरूपैक-निमित्तम् इति मन्यत इत्य् अर्थः । न स्वरूप-प्रयुक्तम् आत्मनः कर्तृत्वं किंचिद् अपि नास्तीति शक्यम् अभिधातुं निर्धारणे मनने च तस्याभिधानात् । तत् तच् च ज्ञानम् एव तच् चात्मनो नित्यम् । न हि विज्ञातुर् विज्ञातेर् विपरिलापो विद्यते इति श्रुतेः । तत्-सिद्धिश् च हरिणा धर्म-भूतेन ज्ञानेन च इत्य् आहुः ॥8-9॥ __________________________________________________________ BhG 5.10 ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥10॥ श्रीधरः : तर्हि यस्य करोमीति अभिमानो ऽस्ति तस्य कर्म-लेपो दुर्वारः । तथाविशुद्ध-चित्तत्वात् संन्यासो ऽपि नास्ति इति महत् सङ्कटम् आपन्नम् इत्य् आशङ्क्याह ब्रह्मणीति । ब्रह्मण्य् आधाय परमेश्वरे समर्प्य । तत्-फले च सङ्गं त्यक्त्वा । यः कर्माणि करोति असौ पापेन बन्धु-हेतुतया पापिष्ठेन पुण्य-पापात्मकेन कर्मणा न लिप्यते यथा पद्म-पत्रम् अम्भसि स्थितम् अपि तेनाम्भसा न लिप्यते तद्वत् ॥10॥ मधुसूदनः : तर्ह्य् अविद्वान् कर्तृत्वाभिमानाल् लिप्येतैव तथा च कर्थं तस्य संन्यास-पूर्विका ज्ञान-निष्ठा स्याद् इति तत्राह ब्रह्मणीति । ब्रह्मणि परमेश्वर आधाय समर्प्य सङ्गं phalÃbhilëaæ त्यक्त्वेश्वरार्थं भृत्य इव स्वाम्य्-अर्थं स्व-फल-निरपेक्षतया करोमीत्य् अभिप्रायेण कर्माणि लौकिकानि वैदिकानि च करोति यो लिप्यते न स पापेन पाप-पुण्यात्मकेन कर्मणेति यावत् । यथा पद्म-पत्रम् उपरि प्रक्षिप्तेनाम्भसा न लिप्यते तद्वत् । भगवद्-अर्पण-बुद्ध्यानुष्ठितं कर्म बुद्धि-शुद्धि-फलम् एव स्यात् ॥10॥ विश्वनाथः : किं च ब्रह्मणि परमेश्वरे मयि समर्प्य सङ्गं त्यक्त्वा साभिमानो ऽपि कर्मासक्तिं विहाय यः कर्माणि करोति । पापेनेत्य् उपलक्षणम् । सो ऽपि कर्म-मात्रेणैव न लिप्यते ॥10॥ बलदेवः : उक्तं विशदयन्न् आह ब्रह्मणीति । ब्रह्म-शब्देनात्र त्रिगुणावस्थं प्रधानम् उक्तम् । तस्माद् एतद् ब्रह्म-नाम-रूपम् अन्नं च ज्ञायत इति श्रवणात् । मम योनिर् महद् ब्रह्म इति वक्ष्यमाणाच् च । देहेन्द्रियादीनि प्रधान-परिणाम-विशेषाणि भवन्ति तद्-रूपतया परिणते प्रधाने दर्शनादीनि कर्माण्य् आधाय तस्यैवैतानि । न तु तद्-विविक्तस्य शुद्धस्य ममेति निर्धार्येत्य् अर्थः । सङ्गं तत्-phalÃbhilëaæ तत्-कर्तृत्वाभिनिवेशं च त्यक्त्वा । यस् तानि करोति स तादृग् देहादिमत्तया सन्न् अपि देहाद्य्-आत्माभिमानेन पापेन न लिप्यते । तथोपरिनिक्षिप्तेनाम्भसा स्पृष्टम् अपि पद्म-पत्रं तद्वत् । न च मयि संन्यस्य कर्माणि इति पूर्व-स्वारस्याद् ब्रह्मणि परमात्मनीति व्याख्येयम् । प्राधानिक-देहादि-संसृष्टस्यैव जीवस्य दर्शनादि-कर्म-कर्तृत्वं, न तु तद्-विविक्तस्येत्य् अर्थस्य प्रकृतत्वात् ॥10॥ __________________________________________________________ BhG 5.11 कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥11॥ श्रीधरः : केवलं सत्त्व-शुद्धि-मात्र-फलम् एव तस्य कर्मणः स्यात् यस्मात् कायेनेति । कायेन देहेन मनसा बुद्ध्या च । योगिनः सङ्गं त्यक्त्वा कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । केवल-शब्दः कायादिभिर् अपि प्रत्येकं सम्बध्यते । सर्व-व्यापारेषु ममता-वर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति । सङ्गं त्यक्त्वा फल-विषयम् । आत्म-शुद्धये सत्त्व-शुद्धय इत्य् अर्थः । तस्मात् तत्रैव तवाधिकार इति ॥11॥ मधुसूदनः : तद् एव विवृणोति कायेनेति । कायेन मनसा बुद्ध्येन्द्रियैर् अपि योगिनः कर्मिणः फल-सङ्गं त्यक्त्वा कर्म कुर्वन्ति कायादीनां सर्वेषां विशेषणं केवलैर् इति । ईश्वरायैव करोमि न मम फलायेति ममता-शून्यैर् इत्य् अर्थः । आत्म-शुद्धये चित्त-शुद्ध्य्-अर्थम् ॥11॥ विश्वनाथः : केवलैर् इन्द्रियैर् इति । इन्द्राय स्वाहा इत्य् आदिना हविर्-आद्य्-अर्पण-काले यद्यपि मनः क्वाप्य् अन्यत्र तद् अपीत्य् अर्थः । आत्म-विशुद्धये मनः-शुद्ध्य्-अर्थम् ॥11॥ बलदेवः : सद्-आचारं प्रमाणयन्न् एतद् विवृणोति कायेनेति । कायादिभिः साध्यं कर्म कायाद्य्-अहंभाव-शून्या योगिनः कुर्वन्ति । केवलैर् विशुद्धैः । सङ्गं त्यक्त्वेति प्राग्वद् आत्म-शुद्धये अनादि-देहात्माभिमान-निवृत्तये ॥11॥ __________________________________________________________ BhG 5.12 युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥12॥ श्रीधरः : ननु कथं तेनैव कर्मणा कश्चिन् मुच्यते कश्चिद् बध्यते इति व्यवस्था ? अत आह युक्त इति । युक्तः परमेश्वरैक-निष्ठः सन् कर्मणः फलं त्यक्त्वा कर्मणि कुर्वन्न् आत्यन्तिकीं शान्तिं मोक्षं प्राप्नोति । अयुक्तस् तु बहिर्मुखः काम-कारेण कामतः प्रवृत्त्या फल आसक्तो नितरां बन्धं प्राप्नोति ॥12॥ मधुसूदनः : कर्तृत्वाभिमान-साम्ये ऽपि तेनैव कर्मणा कश्चिन् मुच्यते कश्चित् तु बध्यत इति वैषम्ये को हेतुर् इति तत्राह युक्त इति । युक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् एवम् अभिप्रायवान् कर्म-फलं त्यक्त्वा कर्माणि कुर्वन् शान्तिम् मोक्षाख्याम् आप्नोति नैष्ठिकीं सत्त्व-शुद्धि-नित्य-वस्तु-विवेक-संन्यास-ज्ञान-निष्ठा-क्रमेण जाताम् इति यावत् । यस् तु पुनर् अयुक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् अभिप्राय-शून्यः स काम-कारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिर् नितरां संसार-बन्धं प्राप्नोति । यस्माद् एवं तस्मात् त्वम् अपि युक्तः सन् कर्माणि कुर्व् इति वाक्य-शेषः ॥12॥ विश्वनाथः : कर्म-करणे अनासक्त्य्-आसक्ती एव मोक्ष-बन्ध-हेतू इत्य् आह युक्तो योगी निष्काम-कर्मीतित्य् अर्थः । नैष्ठिकीम् निष्ठा-प्राप्तां शान्तिं मोक्षम् इत्य् अर्थः । अयुक्तः स-काम-कर्मीत्य् अर्थः । काम-कारेण काम-प्रवृत्त्या ॥12॥ बलदेवः : युक्त आत्मार्पित-मनाः कर्म-फलं त्यक्त्वा कुर्वन्न् नैष्ठिकीम् स्थिरां शान्तिम् आत्मावलोक-लक्षणाम् आप्नोति । अयुक्त आत्मानर्पित-मनाः कर्म-फले सक्तः काम-कारेण कामतः कर्मणि प्रवृत्त्या निबध्यते संसरति ॥12॥ __________________________________________________________ BhG 5.13 सर्व-कर्माणि मनसा संन्यस्यास्ते सुखं वशी । नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥13॥ श्रीधरः : एवं तावच् चित्त-शुद्धि-शून्यस्य संन्यासात् कर्म-योगो विशिष्यते इत्य् एतत् प्रपञ्चितम् । इदानीं शुद्ध-चित्तस्य संन्यासः श्रेष्ठ इत्य् आह सर्व-कर्माणीति । वशी यत-चित्तः । सर्वाणि कर्माणि विक्षेपकानि मनसा विवेक-युक्तेन संन्यस्य सुखं यथा भवत्य् एवं ज्ञान-निष्ठः सन्न् आस्ते । क्वास्त इति ? अत आह नव-द्वार इति । नेत्रे नासिके कर्णौ मुखं चेति सप्त शिरो-गतानि । अधोगते द्वे पायूपस्थ-रूपे इति । एवं नव-द्वाराणि यस्मिंस् तस्मिन् पुरे पुरवद् अहङ्कार-शून्ये देहे देह्य् अवतिष्ठते । अहङ्काराभावाद् एव स्व्यं तेन देहेन नैव कुर्वन् मम-काराभावाच् च न कारयन् इत्य् अविशुद्ध-चित्ताद् व्यवृत्तिर् उक्ता । अशुद्ध-चित्तो हि संन्यस्य पुनः करोति कारयति च । न त्व् अयं तथा । अन्तः सुखं आस्त इत्य् अर्थः ॥13॥ मधुसूदनः : अशुद्ध-चित्तस्य केवलात् संन्यासात् कर्म-योगः श्रेयान् इति पूर्वोक्तं प्रपञ्च्याधुना शुद्ध-चित्तस्य सर्व-कर्म-संन्यास एव श्रेयान् इत्य् आह सर्व-कर्माणीति । नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्य् अकर्म यः पश्येद् इत्य् अत्रोक्तेनाकर्त्रात्म-स्वरूप-सम्यग्-दर्शनेन संन्यस्य परित्यज्य प्रारब्ध-कर्म-वशाद् आस्ते तिष्ठत्य् एव । किं दुःखेन नेत्य् आह सुखम् अनायासेन । आयास-हेतु-काय-वाङ्-मनो-व्यापार-शून्यत्वात् । काय-वाङ्-मनांसि स्वच्छन्दानि कुतो न व्याप्रियन्ते तत्राह वशी स्व-वशीकृत-कार्य-करण-सङ्घातः । क्वास्ते ? नव-द्वारे पुरे द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके वाग् एकेति शिरसि सप्त । द्वे पायूपस्थाख्ये अध इति नव-द्वार-विशिष्टे देहे । देही देह-भिन्नात्म-दर्शी प्रवासीव पर-गेहे तत्-पूजा-परिभवादिभिर् अप्रहृष्यन्न् अविषीदन्न् अहङ्कार-ममकार-शून्यस् तिष्ठति । अज्ञो हि देहतादात्म्याभिमानाद् देह एव न तु देही । स च देहाधिकरणम् एवात्मनो ऽधिकरणं मन्यमानो गृहे भूमावसाने वाहम् आस इत्य् अभिमन्यते न तु देहे ऽहम् आस इति भेद-दर्शनाभावात् । संघात-व्यतिरिक्तात्म-दर्शी तु सर्व-कर्म-संन्यासी भेद-दर्शनाद् देहे ऽहम् आस इति प्रतिपद्यते । अतएव देहादि-व्यापाराणाम् अविद्ययात्मन्य् अक्रिये समारोपितानां विद्यया बाध एव सर्व-कर्म-संन्यास इत्य् उच्यते । एतस्माद् एवाज्ञ-वैलक्षण्याद्य्-उक्तं विशेषणं नव-द्वारे पुरे आस्त इति । ननु देहादि-व्यापाराणाम् आत्मन्य् आरोपितानां नौ-व्यापाराणां तीरस्थ-वृक्ष इव विद्यया बाधे ऽपि स्व-व्यापारेणात्मनः कर्तृत्वं देहादि-व्यापारेषु कारयितृत्वं च स्याद् इति नेत्य् आह नैव कुर्वन् न कारयन् । आस्त इति सम्बन्धः ॥13॥ विश्वनाथः : अतो ऽनासक्तः कर्माणि कुर्वन्न् अपि ज्ञेयः स नित्य-संन्यासी इति पूर्वोक्तवद् वस्तुतः संन्यासी एवोच्यते तत्राह सर्व-कर्माणि मनसा संन्यस्य कायादि-व्यापारेण बहिः कुर्वन्न् अपि वशी जितेन्द्रियः सुखम् आस्ते । कुत्र ? नव-द्वारे पुरे अहं-भाव-शून्ये देहे देह्य् उत्पन्न-ज्ञानो जीवो नैव कुर्वन्न् इति कर्म-सुखस्य वस्तुतः कर्तृत्वं नैवास्तीति जानन्, न कारयन्न् इति नापि तेषु प्रयोजन-कर्तृत्वम् इत्य् अपि जानन्न् इत्य् अर्थः ॥13॥ बलदेवः : सर्वेति । विवेकता मनसा तादृशि प्रधाने सर्व-कर्माणि संन्यस्यार्पयित्वा देहादिना बहिस् तानि कुर्वन्न् अपि वशी जितेन्द्रियः सुखं आस्ते । नव-द्वारे पुरे पुरवद् अहं-भाव-वर्जिते देहे द्वे नेत्रे द्वे नासिके द्वे श्रोत्रे मुखं चेति शिरसि सप्त द्वाराणि अधस्तात् तु पायूपस्थाख्ये द्वे इति नव-द्वाराणि देही लब्ध-ज्ञानोजीवः । नैवेति देहादि-विविक्तस्यात्मनः कर्मसु कर्तृत्वं कारयितृत्वं च नास्तीति विजानन्न् इत्य् अर्थः ॥13॥ __________________________________________________________ BhG 5.14 न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥14॥ श्रीधरः : ननु एष ह्य् एवैनं साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते । एष असाधु कर्म कारयति तं यम् अधो निनीषते इत्य्-आदि-श्रुतेः परमेश्वरेणैव शुभाशुभ-फलेषु कर्मसु कर्तृत्वेन प्रयुज्यमानो ऽस्वतन्त्रः पुरुषः कथं तानि कर्माणि त्यजेत् ? ईश्वरेणैव ज्ञान-मार्गे प्रयुज्यमाणः शुभाशुभनि च त्यक्ष्यतीति चेत् ? एवं सति वैषम्य-नैर्घृण्याभ्याम् ईश्वरस्यापि प्रयोजक-कर्तृत्वात् पुण्य-पाप-सम्बन्धः स्याद् इत्य् आशङ्क्याह न कर्तृत्वम् इति द्वाभ्याम् । प्रभुर् ईश्वरो जीव-लोकस्य कर्तृत्वादिकं न सृजति, किन्तु जीवस्य स्वभावो ऽविद्यैव कर्तृत्वादि-रूपेण प्रवर्तते । अनाद्य्-अविद्या-काम-वशात् प्रवृत्ति-स्वभावं जीव-लोकम् ईश्वरः कर्मसु नियुङ्क्ते । न तु स्वयम् एव कर्तृत्वादिकम् उत्पादयतीत्य् अर्थः ॥14॥ मधुसूदनः : देवदत्तस्य स्वगतैव गतिर् यथा स्थितौ सत्यां न भवति एवम् आत्मनो ऽपि कर्तृत्वं कारयितृत्वम् न स्वगतम् एव सत्-संन्यासे सति न भवति, अथवा नभसि तल-मलिनतादिवद् वस्तु-वृत्त्या तत्र नास्त्य् एवेति सन्देहापोहायाह न कर्तृत्वम् इति । लोकस्य देहादेः कर्तृत्वं प्रभुर् आत्मा स्वामी न सृजति त्वं कुर्व् इति नियोगेन तस्य कारयिता न भवतीत्य् अर्थः । नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सृजति कर्तापि न भवतीत्य् अर्थः । नापि लोकस्य कर्म कृतवतस् तत्-फल-सम्बन्धं सृजति भोजयितापि भोक्तापि न भवतीत्य् अर्थः । न समानः सन्न् उभौ लोकाव् अनुसंचरति ध्यायतीव लेलायतीव सधीः इत्य् आदि श्रुतेः । अत्रापि शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते [GÅtà 13.31] इत्य् उक्तेः । यदि किंचिद् अपि स्वतो न कारयति न करोति चात्मा कस् तर्हि कारयन् कुर्वंश् च प्रवर्तत इति तत्राह स्वभावस् त्व् इति । अज्ञानात्मिका दैवी माया प्रकृतिः प्रवर्तते ॥14॥ विश्वनाथः : ननु च यदि जीवस्य वस्तुतः कर्तृत्वादिकं नैवास्ति, तर्हि परमेश्वर-सृष्टे जगति सर्वत्र जीवस्य कर्तृत्व-भोकृत्वादि-दर्शनान् मन्ये परमेशरेणैव बलात् तस्य कर्तृत्वादिकं सृष्टम् । तथा सति तस्मिन् वैषम्य-नैर्घृण्ये प्रसक्ते, तत्र न हि नहीत्य् आह न कर्तृत्वम् इति । नापि तत्-कर्तृत्वेन कर्माण्य् अपि, न च कर्म-फलैर् भोगैः संयोगम् अपि, किन्तु जीवस्य स्वभावो ऽनाद्य्-अविद्यैव प्रवर्तते । तं जीवं कर्तृत्वाद्य्-अभिमानम् आरोहयितुम् इति भावः ॥14॥ बलदेवः : एतद् द्वयं शुद्धस्य नास्तीति विशदयति नेति । प्रभुर् देहेन्द्रियादीनां स्वामी जीवो लोकस्य जनस्य कर्तृत्वं न सृजतीति त्वं कुर्व् इति कारयिता न भवति । नापि तस्येप्सिततमानि कर्माणि माल्याम्बरादीनि सृजतीति स्वयं कर्तापि न भवति । न च कर्म-फलेन सुखेन दुःखेन च संयोगं सम्बन्धं सृजतीति भोजयिता भोक्ता च न भवतीत्य् अर्थः । यद्य् एवं, तर्हि कः कारयन् कुर्वंश् च प्रतीयते ? तत्राह स्वभावस् त्व् इति । अनादि-प्रवृत्ता प्रधान-वासनात्र स्वभाव-शब्देनोक्त-प्राधानिक-देहादिमान् जीवः कारयिता कर्ता चेति न विविक्तस्य तत्त्वम् इति । शुद्धे ऽपि किंचित् कर्तृत्वम् अस्त्य् एव पूर्वत्र सुखासने तत्त्वस्योक्तेः भानादाव् इवैतद् बोध्यं, धात्व्-अर्थः खलु क्रिया, तन्-मुख्यत्वं हि कर्तृत्वम् उक्तम् ॥14॥ __________________________________________________________ BhG 5.15 नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥15॥ श्रीधरः : यस्माद् एवं तस्मात् नादत्त इति । प्रयोजको ऽपि सन् प्रभुः कस्यचित् पापं सुकृतं च नैवादत्ते न भजते । तत्र हेतुः - विभुः परिपूर्णः । आप्त-काम इत्य् अर्थः । यदि हि स्वार्थ-कामनया कारयेत् तर्हि तथा स्यात् । न त्व् एतद् अस्ति । आप्त-कामस्यैवाचिन्त्य-निज-मायया तत्-तत्-पूर्व-कर्मानुसारेण प्रवर्तकत्वात् । ननु भक्तान् अनुगृह्णतो ऽभक्तान् निगृह्णतश् च वैषम्योपलम्भात् कथम् आप्त-कामत्वम् इति ? अत आह अज्ञानेनेति । निग्रहो ऽपि दण्ड-रूपो ऽनुग्रह एवेति । एवम् अज्ञानेन सर्वत्र समः परमेश्वर इत्य् एवंभूतं ज्ञानम् आवृतम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । भगवति वैषम्यं मन्यन्त इत्य् अर्थः ॥15॥ मधुसूदनः : नन्व् ईश्वरः कारयिता जीवः कर्ता, तथा च श्रुतिः - एष उ ह्य् एव साधु कर्म कारयति तं यम् उन्निनीयते । एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इत्य् आदिः । स्मृतिश् च - अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुख-दुःखयोः । ईश्वर-प्रेरितो गच्छेत् स्वर्गं वाश्वभ्रम् एव च ॥ इति । तथा च जीवेश्वरयोः कर्तृत्व-कारयितृत्वाभ्यां भोक्तृत्व-भोजयितृत्वाभ्यां च पाप-पुण्य-लेप-सम्भवात् कथम् उक्तं स्वभावस् तु प्रवर्तत इति तत्राह नादत्त इति । परमार्थतः विभुः परमेश्वरः कस्यचित् जीवस्य पापं सुकृतं च नैवादत्ते परमार्थतो जीवस्य कर्तृत्वाभावात् परमेश्वरस्य च कारयितृत्वाभावात् । कथं तर्हि श्रुतिः स्मृतिर् लोक-व्यवहारश् च तत्राह अज्ञानेनावरण-विक्षेपा-शक्तिमता मायाख्येनानृतेन तमसावृतम् आच्छादितं ज्ञानं जीवेश्वर-जगद्-भेद-भ्रमाधिष्ठान-भूतं नित्यं स्व-प्रकाशं सच्-चिद्-आनन्द-रूपम् अद्वितीयं परमार्थ-सत्यं, तेन स्वरूपावरणेन मुह्यन्ति प्रमातृ-प्रमेय-प्रमाण-कर्तृ-कर्म-करण-भोक्तृ-भोग्य-भोगाख्य-नव-विध-संसार-रूपं मोहम् अतस्मिंस् तद्-अवभास-रूपं विक्षेपं गच्छन्ति जन्तवो जनन-शीलाः संसारिणो वस्तु-स्वरूपादर्शिनः । अकर्त्र्-अभोक्तृ-परमानन्दाद्वितीयात्म-स्वरूपादर्शन-निबन्धनो ऽयं जीवेश्वर-जगद्-भेद-भ्रमः प्रतीयमानो वर्तते mƬhÃnÃm । तस्यां चावस्थायां mƬha-प्रत्ययानुवादिन्याव् एते श्रुति-स्मृती वास्तवाद्वैत-बोधि-वाक्य-शेष-भूते इति न दोषः ॥15॥ विश्वनाथः : यस्माद् असाधु-साधु-कर्मणाम् ईश्वरो न कारयिता, तस्माद् एव न तस्य पाप-पुण्य-भागित्वम् इत्य् आह नादत्त इति । नादत्ते न गृह्णाति । किन्तु तदीया खलु या शक्तिर् अविद्या सैव जीव-ज्ञानम् आवृणोति इत्य् आह अज्ञानेनाविद्यया । ज्ञानं जीवस्य स्वाभाविकम् । तेन हेतुना ॥15॥ बलदेवः : ननु यदि विशुद्धस्य जीवस्य तादृश-कर्म-कर्तृत्वादि नास्तीति ब्रूषे, तर्हि कौतुकाक्रान्तः परमात्मा प्रधानं तद्-गले निपात्य तत्-परिणाम-देहेन्द्रियादि-मतस् तस्य तद्-रचितवान् इत्य् आपद्यते । युक्तं चैतत् । अन्यथा एष उ ह्य् एव साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इति श्रुतिः । अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुख-दुःखयोः । ईश्वर-प्रेरितो गच्छेत् स्वर्गं वाश्व् अभ्रम् एव च ॥ इति स्मृतिश् च व्याकुप्येत् । तथा च पाप-पुण्य-मयीम् अवस्थां नयति । प्रयोजके तस्मिन् वैषम्यादिकं पापादि-भागित्वं च स्याद् इति चेत् तत्राह नादत्त इति । विभुर् अपरिमित-विज्ञानानन्दो ऽनन्त-शक्ति-पूर्णः स्वानन्दैक-रसिकस् ततो ऽन्यत्रोदासीनः परमात्मानादि-प्रधान-वासना-निबन्धं बुभुक्षुं स्व-सन्निधि-मात्र-परिणत-प्रधान-मय-देहादिमन्तं जीवं तद्-वासनानुसारेण कर्माणि कारयन् कस्यचिज् जीवस्य पापं सुकृतं च नादत्ते न गृह्णाति । एवम् उक्तं श्री-वैष्णवे - यथा सन्निधि-मात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥ सन्निधानाद् यथाकाश-कालाद्याः कारणं तरोः । तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ [ViP 1.2.30-1] इति । औदासीन्य-मात्रे ऽयं गन्धादि-दृष्टान्तो न त्व् इच्छाया अभावे तस्याः । सो ऽकामयत इति श्रुतत्वात् । तर्हि जीवास् तं विषमं कुतो वदन्ति, तत्राह अज्ञानेनेति । अनादि-तद्-वैमुख्येनाज्ञानेन जीवानां नित्यम् अपि ज्ञानम् आवृतं तिरोहितम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । समम् अपि तं vimƬhà विषमं वदन्ति न विज्ञा इत्य् अर्थः । आह चैवं सूत्रकारः - वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति [Vs 2.1.35], न कर्माविभागाद् इति चेन् नानादित्वात् [Vs 2.1.36] इति ॥15॥ __________________________________________________________ BhG 5.16 ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः । तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥16॥ श्रीधरः : ज्ञानिनस् तु न मुह्यन्तीत्य् आह ज्ञानेनेति । भगवतो ज्ञानेन येषां तद्-वैषम्योपलम्भकम् अज्ञानं नाशितम् तज् ज्ञानं तेषाम् अज्ञानं नाशयित्वा तत् परं परिपूर्णम् ईश्वर-स्वरूपं प्रकाशयति । यथादित्यस् तमो निरस्य समस्तं वस्तु-जातं प्रकाशयति तद्वत् ॥16॥ मधुसूदनः : तर्हि सर्वेषाम् अन्दाद्य्-अज्ञानावृतत्वात् कथं संसार-निवृत्तिः स्याद् ? अत आह ज्ञानेनेति । तद्-आवरण-विक्षेप-शक्ति-मदनाद्य्-अनिर्वाच्यम् अनृतम् अनर्थवात-मूलम् अज्ञानम् आत्माश्रय-विषयम् अविद्या-मायादि-शब्द-वाच्यम् आत्मनो ज्ञानेन गुरूपदिष्ट-वेदान्त-महा-वाक्य-जन्येन श्रवन-मनन-निदिध्यासन-परिपाक-निर्मलान्तःकरण-वृत्ति-रूपेण निर्विकल्पक-साक्षात्कारेण शोधित-तत्-त्वं-पदार्थाभेद-रूप-शुद्ध-सच्-चिद्-आनन्दाखण्डैक-रस-वस्तु-मात्र-विषयेण नाशितं बाधितं काल-त्रये ऽप्य् असद् एवासत्तया ज्ञातम् अधिष्ठान-चैतन्य-मात्रतां प्रापितं शुक्ताव् इव रजतं शुक्ति-ज्ञानेन श्रवन-मनन-निदिध्यासनादि-साधन-सम्पन्नानां भगवद्-अनुगृहीतानां मुमुक्षूणां तेषां तज् ज्ञानं कर्तृ । आदित्यवद् यथादित्यः स्वोदय-मात्रेणैव तमो निरवशेषं निवर्तयति न तु कंचित् सहायम् अपेक्षते तथा ब्रह्म-ज्ञानम् अपि शुद्ध-सत्त्व-परिणामत्वाद् व्यापक-प्रकाश-रूपं स्वोत्पत्ति-मात्रेणैव सहकार्यन्तर-निरपेक्षतया स-कार्यम् अज्ञानं निवर्तयत् परम् सत्य-ज्ञानआनन्तानन्द-रूपम् एकम् एवाद्वितीयं परमात्म-तत्त्वं प्रकाशयति प्रतिच्छाया-ग्रहण-मात्रेणैव कर्मताम् अन्तरेणाभिव्यनक्ति । अत्राज्ञानेनावृतं ज्ञानेन नाशितम् इत्य् अज्ञानन्स्यावरणत्व-ज्ञान-नाश्यत्वाभ्यां ज्ञानाभाव-रूपत्वं व्यावर्तितम् । नह्य् अभावः किंचिद् आवृणोति न वा ज्ञानाभावो ज्ञानेन नाश्यते स्वभावतो नाश-रूपत्वात् तस्य । तस्माद् अहम् अज्ञो माम् अन्यं च न जानामीत्य् आदि-साक्षि-प्रत्यक्ष-सिद्धं भाव-रूपम् एवाज्ञानम् इति भगवतो मतम् । विस्तरस् त्व् अद्वैत-सिद्धौ द्रष्टव्यः । येषाम् इति बहु-वचनेनानियमो दर्शितः । तथा च श्रुतिः - तद् यो यो देवानां प्रत्यबुध्यत स एव तद् अभवत् तथ र्षीणां तथा मनुष्याणां तद् इदम् अप्य् एतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति इत्य् आदिर् यद् विषयं यद्-आश्रयम् अज्ञानं तद्-विषय-तद्-आश्रय-प्रमाण-ज्ञानात् तन्-निवृत्तिर् इति न्याय-प्राप्तम् अनियमं दर्शयति । तत्राज्ञान-गतम् आवरणं द्विविधम् - एकं सतो ऽप्य् असत्त्वापादकम् अन्यत् तु भातो ऽप्य् अभानापादकम् । तत्राद्यं परोक्षापरोक्ष-साधारण-प्रमाण-ज्ञान-मात्रान् निवर्तते । अनुमिते ऽपि वह्न्य्-आदौ पर्वते वह्निर् नास्तीत्य् आदि-भ्रमादर्शनात् । तथा सत्यं ज्ञानम् अनन्तं ब्रह्मास्ति इति वाक्यात् परोक्ष-निश्चये ऽपि ब्रह्म नास्तीति भ्रमो निवर्तत एव । अस्त्य् एव ब्रह्म किन्तु मम न भातीत्य् एकं भ्रम-जनकं द्वितीयम् अभानावरणं साक्षात्काराद् एव निवर्तते । स च साक्षात्कारो वेदान्त-वाक्येनैव जन्यते निर्विकल्पक इत्य् आद्य् अद्वैत-सिद्धाव् अनुसन्धेयम् ॥16॥ विश्वनाथः : यथाविद्या तस्य ज्ञानम् आवृणोति, तथैवापरा तस्य विद्या-शक्तिर् अविद्यां विनाश्य ज्ञानं प्रकाशयतीत्य् अर्थः । ज्ञानेन विद्या-शक्त्या । अज्ञानम् अविद्याम् । तेषां जीवानां ज्ञानम् एव कर्तृ आदित्यवद् इत्य्-आदित्य-प्रभा यथान्धकारं विनाश्य घट-पटादिकं प्रकाशयति, तथैव विद्ययैवाविद्यां विनाश्य तज्-जीव-निष्ठं ज्ञानं परम् अप्राकृतं प्रकाशयति । तेन परमेश्वरो न कम् अपि बध्नाति, नापि कम् अपि मोचयति । किन्त्व् अज्ञान-ज्ञाने प्रकृतेर् एव धर्मः क्रमेण बध्नाति मोचयति च । कर्तृत्व-भोक्तृत्व-तत्-प्रयोजकत्वादयोर् बन्धकाः । अनासक्ति-शान्त्यादयो मोचकाश् च प्रकृतेर् एव धर्माः । किन्तु परमेश्वरस्यान्तर्यामित्व एव प्रकृतेस् ते ते धर्मा उद्बुध्यन्त इत्य् एतद्-अंशेनैव तस्य प्रयोजकत्वम् इति न तस्य वैषम्य-नैर्घृण्ये ॥16॥ बलदेवः : विज्ञा न मुह्यन्तीत्य् एतद् आह ज्ञानेनेति । सर्वं ज्ञान-प्लवेनैव [GÅtà 4.36] इति । ज्ञानाग्निः सर्व-कर्माणि [GÅtà 4.37], न हि ज्ञानेन सदृशं [GÅtà 4.38] इति चोक्त-महिम्ना सद्-गुरु-प्रसाद-लब्धेन स्व-परात्म-विषयकेन ज्ञानेन येषां सत्-प्रसङ्गिनां तद्-वैमुख्यम् अज्ञानं नाशितं प्रध्वंसितं तेषां तज्-ज्ञानं कर्तृ परं प्रकाशयति । देहादेः परं जीवं वैषम्यादि-दोषात् परम् ईश्वरं च बोधयति । आदित्यवत् यथा रविर् उदित एव तमो निरस्यन् यथावद् वस्तु प्रदर्शयति, तथा सद्-गुरूपदेश-लब्धम् आत्म-ज्ञानं यथावद् आत्म-वस्त्व् इति । अत्र विनष्टाज्ञानानां जीवानां बहुत्वं निगदता पार्थ-सारथिना मोक्षे तेषां तद्-दर्शितं औपाधिकत्वं तस्य प्रत्य् उक्तं नेमे जनाधिपाः इत्य् उपक्रमोक्तं च तत् सोपपत्तिकम् अभूत् ॥16॥ __________________________________________________________ BhG 5.17 तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः । गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥17॥ श्रीधरः : एवंभूतेश्वरोपासकानां फलम् आह तद्-बुद्धय इति । तस्मिन्न् एव बुद्धिर् निश्चयात्मिका येषाम् । तस्मिन्न् एतात्मा मनो येषाम् । तस्मिन्न् एव निष्ठा तात्पर्यं येषाम् । तद् एव परम् अयमम् आश्रयो येषाम् । ततश् च तत्-प्रसाद-लब्धेनात्म-ज्ञानेन निर्धूतं निरस्तं कल्मषं येषाम् । ते ऽपुनर्-आवृत्तिं मुक्तिं यान्ति ॥17॥ मधुसूदनः : ज्ञानेन परमात्म-तत्त्व-प्रकाशे सति तद्-बुद्धय इति । तस्मिन् ज्ञान-प्रकाशिते परमात्म-तत्त्वे सच्-चिद्-आनन्द-घन एव बाह्य-सर्व-विषय-परित्यागेन साधन-परिपाकात् पर्यवसिता बुद्धिर् अन्तःकरण-वृत्तिः साक्षात्कार-लक्षणा येषां ते तद्-बुद्धयः सर्वदा निर्बीज-समाधि-भाज इत्य् अर्थः । तत् किं बोद्धारो जीवा बोद्धव्यं ब्रह्म-तत्त्वम् इति बोद्धृ-बोद्धव्य-भावो हि माया-विजृम्भितो न वास्तवाभेद-विरोधीति भावः । ननु तद्-आत्मान इति विशेषणं व्यर्थम् । अविद्वद्-व्यवर्तकं हि विद्वद्-विशेषणम् । अज्ञा अपि हि वस्तु-गत्या तद्-आत्मान इति कथं तद्-व्यावृत्तिर् इति चेत्, न । इतरात्मत्व-व्यावृत्तौ तात्पर्यात् । अज्ञा हि अनात्म-भूते देहादाव् आत्माभिमानिन इति न तद्-आत्मान इति व्यपदिश्यन्ते । विज्ञास् तु निवृत्त-देहाद्य्-अभिमाना इति विरोधि-निवृत्त्या तद्-आत्मान इति व्यपदिश्यन्त इति युक्तं विशेषणम् । ननु कर्मानुष्ठान-विक्षेपे सति कथं देहाद्य्-अभिमान-निवृत्तिर् इति तत्राह तन्-निष्ठा इति । तस्मिन्न् एव ब्रह्मणि सर्व-कर्मानुष्ठान-विक्षेप-निवृत्त्या निष्ठा स्थितिर् येषां ते तन्-निष्ठाः । सर्व-कर्म-संन्यासेन तद्-एक-विचार-परा इत्य् अर्थः । फल-रागे सति कथं तत्-साधन-भूत-कर्म-त्याग इति तत्राह तत्-परायणाः । तद् एव परम् अयनं प्राप्तव्यं येषां ते तत्-परायणाः । सर्वतो विरक्ता इत्य् अर्थः । अत्र तद्-बुद्धय इत्य् अनेन साक्षात्कार उक्तः । तद्-आत्मान इत्य् अनात्माभिमा-रूप-विपरीत-भाव-निवृत्ति-फलको वेदान्त-विचारः श्रवण-मनन-परिपाक-रूपः । तत्-परायणा इत्य् अनेन वैराग्य-प्रकर्षं इत्य् उत्तरोत्तरस्य पूर्व-पूर्व-हेतुत्वं द्रष्टव्यम् । उक्त-विशेषणा यतयो गच्छन्त्य् अपुनर्-आवृत्तिं पुनर्-देह-सम्बन्धाभाव-रूपां मुक्तिं प्राप्नुवन्ति । सकृन् मुक्तानाम् अपि पुनर् देह-सम्बन्धः कुतो न स्याद् इति तत्राह ज्ञान-निर्धूत-कल्मषाः ज्ञानेन निर्धूतं समूलम् उन्मूलितं पुनर्-देह-सम्बन्ध-कारणं कल्मषं पुण्य-पापात्मकं कर्म येषां ते तथा । ज्ञानेनानाद्य्-अज्ञान-निवृत्त्या तत्-कार्य-कर्म-क्षये तन्-मूलकं पुनर् देह-ग्रहणं कथं भवेद् इति भावः ॥17॥ विश्वनाथः : किन्तु विद्या जीवात्म-ज्ञानम् एव प्रकाशयति, न तु परमात्म-ज्ञानं भक्त्याहम् एकया ग्राह्यः इति भगवद्-उक्तेः । तस्मात् परमात्म-ज्ञानार्थं ज्ञानिभिर् अपि पुनर् विशेषतो भक्तिः कार्या इत्य् अत आह तद्-बुद्धय इति । तत्-पदेन पूर्वम् उपक्रान्तो विभुः परामृश्यते । तस्मिन् परमेश्वर एव बुद्धिर् येषाम् ते तम्-मनन-परा इत्य् अर्थः । तद्-आत्मानस् तन्-मनस्कास् तम् एव ध्यायन्त इत्य् अर्थः । तन्-निष्ठाः ज्ञानं मयि संन्यसेत् इति भगवद्-उक्तेः । देहाद्य्-अतिरिक्तात्म्म-ज्ञाने ऽपि सात्त्विके निष्ठां परित्यज्य तद्-एक-निष्ठाः । तत्-परायणास् तदीय-श्रवण-कीर्तन-पराः । यद् वक्ष्यते - भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [GÅtà 18.55] इति । ज्ञान-निर्धूत-कल्मषा ज्ञानेन विद्यायैव पूर्वम् एव ध्वस्त-समस्ताविद्याः ॥17॥ बलदेवः : परमात्मन्य् अवैषम्यादि-ध्यायतां फलम् आह तद् इति । तस्मिंस् तद्-अवैषम्यादिके गुण-गणे बुद्धिर् निश्चयात्मिका येषां ते । तद्-आत्मानस् तस्मिन् निविष्ट-मनसः तन्-निष्ठास् तत्-तात्पर्यवन्तस् तत्-परायणास् तत्-समाश्रयाः । एवम् अभ्यस्तेन तद्-वैषम्यादि-गुण-ज्ञानेन निर्धूत-कल्मषा विनष्ट-तद्-वैमुख्याः सन्त अपुनर्-आवृत्तिं मुक्तिं गच्छन्तीति ॥17॥ __________________________________________________________ BhG 5.18 विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥18॥ श्रीधरः : कीदृशास् ते ज्ञानिनो ये ऽपुनर्-आवृत्तिं गच्छन्तीत्य् अपेक्षायाम् आह विद्या-विनय-संपन्न इति । विषमेष्व् अपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते पण्डिताः । ज्ञानिन इत्य् अर्थः । अत्र विद्या-विनयाभ्यां युक्ते ब्राह्मणे च । शुनो यः पचति तस्मिन् श्वपाके च इति कर्मणा वैषम्यम् । गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम् ॥18॥ मधुसूदनः : देह-पाताद् ऊर्ध्वं विदेह-कैवल्य-रूपं ज्ञान-फलम् उक्त्वा प्रारब्ध-कर्म-वशात् सत्य् अपि देहे जीवन्-मुक्ति-रूपं तत्-फलम् आह विद्येति । विद्या वेदार्थ-परिज्ञानं ब्रह्म-विद्या वा । विनयो निरहङ्कारत्वम् अनौद्धत्यम् इति यावत् । ताभ्यां संपन्ने ब्रह्म-विदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे । तथा गवि संस्कार-हीनायां राजस्यां मध्यमायां । तथा हस्तिनि शुनि श्वपाके चात्यन्त तामसे सर्वाधमे ऽपि । सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैर् अस्पृष्टम् एव समं ब्रह्म द्रष्टुं शीलं येषां ते सम-दर्शिनः । पण्डिता ज्ञानिनः । यथा गङ्गा-तोये तडागे सुरायां मूत्रे वा प्रतिबिम्बितस्यादित्यस्य न तद्-गुण-दोष-सम्बन्धस् तथा ब्रह्मणो ऽपि चिद्-आभास-द्वारा प्रतिबिम्बितस्य नोपाधि-गत-गुण-दोष-सम्बन्ध इति प्रतिसन्दधानाः सर्वत्र सम-दृष्ट्यैव राग-द्वेष-राहित्येन परमानन्द-स्फूर्त्या जीवन्-मुक्तिम् अनुभवन्तीत्य् अर्थः ॥18॥ विश्वनाथः : ततश् च गुणातीतानां तेषां गुण-मये वस्तु-मात्र एव तारतम्य-मयं विशेषम् अजिघृक्षूणां सम-बुद्धिर् एव स्याद् इत्य् आह विद्येति । ब्राह्मणे गवीति सात्त्विक-जातित्वात् । हस्तिनि मध्यमे । शुनि च श्वपाके चेति तामस्-जातित्वाद् अधमे ऽपि तत्-तद्-विशेषाग्रहणात् सम-दर्शिनः पण्डिता गुणातीताः । विशेषाग्रहणम् एव समं गुणातीतं ब्रह्म । तद् द्रष्टुं शीलं येषां ते ॥18॥ बलदेवः : तान् स्तौति विद्येति । तादृशे ब्राह्मणे श्वपाके चेति कर्मणैतौ विषमौ गवि हस्तिनि शुनि चेति जात्यैते विषमाः । एवं विषमतया सृष्टेषु ब्राह्मणादिषु ये परमात्मानं समं पश्यन्ति, त एव पण्डिताः । तत्-कर्मानुसारिणी तेन तेषां तथा तथा सृष्टिः, न तु राग-द्वेषानुसारिणीति पर्जन्यवत् सर्वत्र समः परमात्मेति ॥18॥ __________________________________________________________ BhG 5.19 इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥19॥ श्रीधरः : ननु विषमेसु सम-दर्शनं निषिद्धं कुर्वन्तो ऽपि कथं ते पण्डिताः ? यथाह गौतमः समासम् आभ्यां विषम-समे पूजातः इति । अस्यार्थः समाय पूजया विषमे प्रकारे कृते सति विषमाय च समे प्रकारे कृते सति स पूजक इह लोकात् पर-लोकाच् च हीयत इति । तत्राह इहैवेति । इहैव जीवद्भिर् एव तैः । सृज्यते इति सर्गः संसारः । जितो निरस्तः । कैः ? येषां मनः साम्ये समत्वे स्थितं । तत्र हेतुः -- हि यस्माद् ब्रह्म समं निर्दोषं च तस्मात् ते सम-दर्शिनो ब्रह्मण्य् एव स्थिताः । ब्रह्म-भावं प्राप्ता इत्य् अर्थः । गौतमोक्तस् तु दोषो ब्रह्म-भाव-प्राप्तेः पूर्वम् एव । पूजात इति पूजकावस्थाश्रवणात् ॥19॥ मधुसूदनः : ननु सात्त्विक-राजस-तामसेषु स्वभाव-विषमेषु प्राणिषु समत्व-दर्शनं धर्म-शास्त्र-निषिद्धम् । तथा च तस्यान्नम् अभोज्यम् इत्य् उपक्रम्य गौतमः स्मरति समासम् आभ्यां विषम-समे पूजात इति । समासम् आभ्याम् इति चतुर्थी-द्वि-वचनम् । विषम-सम इति द्वन्द्वैकवद् भावेन सप्तम्य्-एक-वचनम् । चतुर्-वेद-पारगाणाम् अत्यन्त-सदाचाराणां यादृशो वस्त्रालङ्कारान्नादि-दान-पुरःसरः पूजा-विशेसः क्रियते तत्-समायैवान्यस्मै चतुर्वेद-पारगाय सद्-आचाराय विषमे तद्-अपेक्षया न्यूने पूजा-प्रकारे कृते । तथाल्प-वेदानां हीनाचाराणां यादृशो हीन-साधनः पूजा-प्रकारः क्रियते तादृशायैवासमाय पूर्वोक्त-वेद-पारग-सद्-आचार-ब्राह्मणापेक्षया हीनाय तादृश-हीन-पूजाधिके मुख्य-पूजा-समे पूजा-प्रकारे कृते, उत्तमस्य हीनतया हीनस्योत्तमतया पूजातो हेतोस् तस्य पूजयितुर् अन्नम् अभोज्यं भवतीत्य् अर्थः । पूजयिता प्रतिपत्ति-विशेसम् अकुर्वन् धनाद् धर्माच् च हीयत इति च दोषान्तरम् । यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद् धनाभावाच् चाभोज्यान्नत्वं धन-हीनत्वं च स्वत एव विद्यते तथापि धर्म-हानिर् दोसो भवत्य् एव । अभोज्यान्नत्वं चाशुचित्वेन पाप्त्पत्त्य्-उपलक्षणम् । तपो-धनानां च तप एव धनम् इति तद्-धानिर् अपि दूषणं भवत्य् एवेति कथं सम-दर्शिनः पण्डिता जीवन्-मुक्ता इति प्राप्ते परिहरति इहैवेति । तैः सम-दर्शिभिः पण्डितैर् इहैव जीवन-दशायाम् एव जितो ऽतिक्रान्तः सर्गः सृज्यत इति व्युत्पत्त्या द्वैत-प्रपञ्चः । देह-पाताद् ऊर्ध्वम् अतिक्रमितव्य इति किम् उ वक्तव्यम् ? कैः ? येषां साम्ये सर्व-भूतेषु विषमेष्व् अपि वर्तमानस्य ब्रह्मणः सम-भावे स्थितं निश्चलं मनः । हि यस्मान् निर्दोषं समं सर्व-विकार-शून्यं कूटस्थ-नित्यम् एकं च ब्रह्म तस्मात् ते ब्रह्मण्य् एव स्थिताः । अयं भावः । दुष्टत्वम् हि द्वेधा भवति अदुष्टस्यापि दुष्ट-सम्बन्धात् स्वतो दुष्टत्वाद् वा । यथा गङ्गोदकस्य मूत्र-गर्त-पातात् । स्वत एव वा यथा मूत्रादेः । तत्र दोषवत्सु श्वपाकादिषु स्थितं दोषैर् दुष्यति ब्रह्मेति mƬhair विभाव्यमानम् अपि सर्व-दोषासंसृष्टम् एव ब्रह्म व्योमवद् असङ्गत्वात् । असङ्गो ह्य् अयं पुरुषः । सूर्यो यथा सर्व-लोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्य-दोषैः । एकस् तथा सर्व-भूतान्तरात्मा न लिप्यते लोक-दुःखेन बाह्यः ॥ इति श्रुतेः । नापि कामादि-धर्मवत्तया स्वत एव कलुषितं कामादेर् अन्तःकरण-धर्मत्वस्य श्रुति-स्मृति-सिद्धत्वात् । तस्मान् निर्दोष-ब्रह्म-रूपा यतयो जीवन्-मुक्ता अभोज्यान्नादि-दोष-दुष्टाश् चेति व्याहृतम् । स्मृतिस् त्व् अविद्वद्-गृहस्थ-विषयैव । तस्यान्न-भोज्यम् इत्य् उपक्रमात् । पूजात इति मध्ये निर्देशात् । धनाद् धर्माच् च हीयत इत्य् उपसंहाराच् चेति द्रष्टव्यम् ॥19॥ विश्वनाथः : सम-दृष्टित्वं स्तौति । इहैव इह लोक एव सृज्यत इति सर्गः संसारो जितः पराभूतः ॥19॥ बलदेवः : इहेति । इह साधन-दशायाम् एव तैः सर्गः संसारो जितः पराभूतः । कैः ? येषां मनः साम्ये ऽवैषम्याख्ये ब्रह्म-धर्मे स्थितं निविष्टम् । कुतो ब्रह्माविषमम् ? तत्राह निर्दोषं हीति । हि यतो ब्रह्मण्य् अवैषम्यादिकं निश्चिक्युस् तस्मात् प्रपञ्चे तिष्ठन्तो ऽपि ते ब्रह्मण्य् एव स्थिताः मुक्तिस् तेषां सुलभेत्य् अर्थः ॥19॥ __________________________________________________________ BhG 5.20 न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । स्थिर-बुद्धिर् asaæmƬho ब्रह्मविद् ब्रह्मणि स्थितः ॥20॥ श्रीधरः : ब्रह्म-प्राप्तस्य लक्षणम् आह न प्रहृष्येद् इति । ब्रह्म-विद् भूत्वा ब्रह्मण्य् एव यः स्थितः स प्रियं प्राप्य न प्रहृष्येत् प्रकृष्ट-हर्षवान् स्यात् । अप्रियम् प्राप्य च नोद्विजेत् न विषीदतीत्य् अर्थः । यतः स्थिर-बुद्धिर् स्थिरा निश्चला बुद्धिर् यस्य । तत् कुतः ? यतो 'saæmƬho निवृत्त-मोहः ॥20॥ मधुसूदनः : यस्मान् निर्दोषं समं ब्रह्म तस्मात् तद्-रूपम् आत्मानं साक्षात्कुर्वन्न् आह न प्रहृष्येद् इति । दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः इत्य् अत्र व्याख्यातं पूर्वार्धम् । जीवन्-मुक्तानां स्वाभाविकं चरितम् एव मुमुक्षुभिः प्रयत्न-पूर्वकम् अनुष्ठेयम् इति वदितुं लिङ्ग-प्रत्ययौ । अद्वितीयात्म-दर्शन-शीलस्य व्यतिरिक्त-प्रियाप्रिय-प्राप्त्य्-अयोग्याच् च तन्-निमित्तौ हर्ष-विषादाव् इत्य् अर्थः । अद्वितीयात्म-दर्शनम् एव विवृणोति - स्थिर-बुद्धिः स्थिरा निश्चला संन्यास-पूर्वक-वेदान्त-वाक्य-विचार-परिपाकेण सर्व-संशय-शून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर् यस्य स तथा लब्ध-श्रवण-मनन-फल इति यावत् । एतादृशस्य सर्वासंभावना-शून्यत्वे ऽपि विपरीत-भाव-प्रतिबन्धात् साक्षात्कारो नोदेतीति निदिध्यासनम् आह - asaæmƬha÷ | निदिध्यासनस्य विजातीय-प्रत्ययानन्तरित-सजातीय-प्रत्यय-प्रवाहस्य परिपाकेण विपरीत-भावनाख्य-संमोह-रहितः । ततः सर्व-प्रतिबन्धापगमाद् ब्रह्मविद् ब्रह्म-साक्षात्कारवान् । ततश् च समाधि-परिपाकेण निर्दोषे समे ब्रह्मण्य् एव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्-मुक्तः स्थित-प्रज्ञ इत्य् अर्थः । एतादृशस्य द्वैत-दर्शनाभावात् प्रहर्षोद्वेगौ न भवत इत्य् उचितम् एव । साधकेन तु द्वैत-दर्शने विद्यमाने ऽपि विषय-दोष-दर्शनादिना प्रहर्ष-विषादौ त्याज्याव् इत्य् अभिप्रायः ॥20॥ विश्वनाथः : एवं लौकिक-प्रियाप्रियादिष्व् अपि तेषां साम्यम् आह न प्रहृष्येद् इति । न प्रहृष्येत् न प्रहृष्यति । नोद्विजेत् नोद्विजते । साधन-दशायाम् एवम् अभ्यसेद् इति विवक्षया वा लिङ् । asaæmƬho हर्ष-शोकादीनाम् अभिमान-निबन्धनत्वेन संमोह-मात्रत्वात् ॥20॥ बलदेवः : ब्रह्मणि स्थितस्य लक्षणम् आह नेति । वर्तमाने देहे स्थितः प्रारब्धाकृष्टं प्रियम् अप्रियं च प्राप्य न प्रहृष्येन् न चोद्विजेत् । कुतः ? स्थिरा स्वात्मनि बुद्धिर् यस्य सः । asaæmƬho ऽनित्येन देहेन नित्यम् आत्मानम् एकीकृत्य मोहं न लब्धः । ब्रह्मवित् तादृशं ब्रह्मानुभवन् । एवंलक्षणो ब्रह्मणि स्थितो बोध्यः ॥20॥ __________________________________________________________ BhG 5.21 बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् । स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥21॥ श्रीधरः : मोह-निवृत्त्या बुद्धि-स्थैर्ये हेतुम् आह बाह्य-स्पर्शेष्व् इति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषयाः । बाह्येन्द्रिय-विषयेष्व् असक्तात्मानासक्त-चित्तः । आत्मनि अन्तः-करणे यद् उपशमात्मकं सात्त्विकं सुखम् तद् विन्दति लभते । स चोपशमं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस् तदैक्यं प्राप्त आत्मा यस्य सो ऽक्षयं सुखम् अश्नुते प्राप्नोति ॥21॥ मधुसूदनः : ननु बाह्य-विषय-प्रीतेर् अनेक-जन्मानुभूतत्वेनातिप्रचलत्वात् तद्-आसक्त-चित्तस्य कथम् अलौकिके ब्रह्मणि दृष्ट-सर्व-सुख-रहिते स्थितिः स्यात् । परमानन्द-रूपत्वाद् इति चेत्, न । तद्-आनन्दस्याननुभूत-चरत्वेन चित्त-स्थिति-हेतुत्वाभावात् । तद् उक्तं वार्त्तिके - अप्य् आनन्दः श्रुतः साक्षान् मानेनाविषयीकृतः । d­«ÂÃnandÃbhilëaæ स न मन्दीकर्तुम् अप्य् अलम् ॥ इति । तत्राह बाह्येति । इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्म-धर्मत्वात् । तेष्व् असक्तात्मानासक्त-चित्तस् तृष्णा-शून्यतया विरक्तः सन्न् आत्मनि अन्तः-करण एव बाह्य-विषय-निरपेक्षं यद् उपशमात्मकं सुखं तद् विन्दति लभते निर्मल-सत्त्व-वृत्त्या । तद् उक्तं भारते - यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति । अथवा प्रत्यग्-आत्मनि त्वं-पदार्थे यत् सुखं स्वरूप-भूतं सुषुप्ताव् अनुभूयमानं बाह्य-विषयासक्ति-प्रतिबन्धाद् अलम्भमानं तद् एव तद्-अभावाल् लभते । न केवलं त्वं-पदार्थ-सुखम् एव लभते किन्तु तत्-पदार्थैक्यानुभवेन पूर्ण-सुखम् अपीत्य् आह स तृष्णा-शून्यो ब्रह्मणि परमात्मनि योगः समाधिस् तेन युक्तस् तस्मिन् व्यापृत आत्मान्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा । अथवा ब्रह्मणि तत्-पदार्थे योगेन वाक्यार्थानुभव-रूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वं-पदार्थ-स्वरूपं यस्य स तथा । सुखम् अक्षयम् अनन्तं स्व-स्वरूप-भूतम् अश्नुते व्याप्नोति सुखानुभव-रूप एव सर्वदा भवतीत्य् अर्थः । नित्ये ऽपि वस्तुन्य् अविद्यानिवृत्त्य्-अभिप्रायेण धात्व्-अर्थ-योग औपचारिकः । तस्माद् आत्मन्य् अक्षय-सुखानुभवार्थी सन् बाह्य-विषय-प्रीतेः क्षणिकाया महा-नरकानुबन्धिन्याः सकाशाद् इन्द्रियाणि निवर्तयेत् तावतैव च ब्रह्मणि स्थितिर् भवतीत्य् अभिप्रायः ॥21॥ विश्वनाथः : स च बाह्य-स्पर्शेषु विषय-सुखेष्व् असक्तात्मा अनासक्त-मनाः । तत्र हेतुर् आत्मनि जीवात्मनि परमात्मानं विन्दति सति प्राप्ते यत् सुखं तद् अक्षयं सुखम् । स एवाश्नुते प्राप्नोति, न हि निरन्तरम् अमृतास्वादिने मृत्तिका रोचत इति भावः ॥21॥ बलदेवः : पउर्वउत्तर्येण स्व-परात्मानाव् अनुभवतीत्य् आह बाह्येति । बाह्य-स्पर्शेषु शब्दादि-विषयानुभवेषु असक्तात्मा सन् यदात्मनि स्व-स्वरूपे ऽनुभूयमाने सुखम् तदादौ विन्दति, तद् उत्तरं ब्रह्मणि परमात्मनि योगः समाधिस् तद्-युक्तात्मा सन् यद् अक्षयं महद्-अनुभव-लक्षणं सुखम् तद् अश्नुते लभते ॥21॥ __________________________________________________________ BhG 5.22 ये हि संस्पर्शजा भोगा दुःख-योनय एव ते । आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥22॥ श्रीधरः : ननु प्रिय-विषय-भोगानाम् अपि निवृत्तेः कथं मोक्षः पुरुषार्थः स्यात् । तत्राह ये हीति । संस्पर्शा विषयास् तेभ्यो जाता ये भोगाः सुखानि । ते हि वर्तमान-काले ऽपि स्पर्धासूयादि-व्याप्तत्वाद् दुःखस्यैव योनयः कारण-भूताः । तथादिमन्तो ऽन्तवन्तश् च । अतो विवेकी तेषु न रमते ॥22॥ मधुसूदनः : ननु बाह्य-विषय-प्रीति-निवृत्ताव् आत्मन्य् अक्षय-सुखानुभवस् तस्मिंश् च सति तत्-प्रसादाद् एव बाह्य-विषय-प्रीति-निवृत्तिर् इतीतरेतराश्रय-वशान् नैकम् अपि सिध्येद् इत्य् आशङ्क्य विषय-दोष-दर्शनाभ्यासेनैव तत्-प्रीति-निवृत्तिर् भवतीति परिहारम् आह ये हीति । हि यस्माद् ये संस्पर्शजा विषयेन्द्रिय-सम्बन्ध-जा भोगाः क्षुद्र-सुख-लवानुभवा इह वा परत्र वा राग-द्वेषादि-व्याप्तत्वेन दुःख-योनय एव ते । ते सर्वे ऽपि ब्रह्म-लोक-पर्यन्तं दुःख-हेतव एव । तद् उक्तं विष्णु-पुराणे - यावतः कुरुते जन्तुः संबन्धान् मनसः प्रियान् । तावन्तो ऽस्य निस्वन्यन्ते हृदये शोक-शङ्कवः ॥ इति । एतादृशा aî न स्थिराः किन्तु आद्य्-अन्त-वन्तः । आदिर् विषयेन्द्रिय-संयोगो ऽन्तश् च तद्-वियोग एवं तौ विद्येते येषां ते पूर्वापरयोर् असत्त्वान् मध्ये स्वप्नवद् आविर्भूताः क्षणिका मिथ्या-भूताः । तद् उक्तं गौडपादाचार्यैः - आदाव् अन्ते च यत् त्व् अस्ति वर्तमाने ऽपि तत् तथा इति । यस्माद् एवं तस्मात् तेषु बुधो विवेकी न रमते प्रतिकूल-वेदनीयत्वाच् च प्रीतिम् अनुभवति । तद् उक्तं भगवता पतञ्जलिना परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिनः [YogS 2.15] इति । सर्वम् अपि विषय-सुखं दृष्टम् आनुश्रविकं च दुःखम् एव प्रतिकूल-वेदनीयत्वात् । विवेकिनः परिज्ञात-क्लेशादि-स्वरूपस्य न त्व् अविवेकिनः । अक्षि-पात्र-कल्पो हि विद्वान् अत्यल्प-दुःख-लेशेनाप्य् उद्विजते यथोर्ण-तन्तुर् अतिसुकुमारो ऽप्य् अक्षि-पात्रे न्यस्तः स्पर्शेन दुःखयति नेतरेष्व् अङ्गेषु तद्वद् विवेकिन एव मधु-विष-संपृक्तान्न-भोजनवत् सर्वम् अपि भोग-साधनं काल-त्रये ऽपि क्लेशानुबिद्धत्वाद् दुःखं न mƬhasya बहुविध-दुःख-सहिष्णोर् इत्य् अर्थः । तत्र परिणाम-ताप-संस्कार-दुःखैर् इति भूत-वर्तमान-भविष्य्त्-काले ऽपि दुःखानुबिद्धत्वाद् औपाधिकं दुःखत्वं विषय-सुखस्योक्तं, गुण-वृत्ति-विरोधाच् चेत्य् अनेन स्वरूपतो ऽपि दुःखत्वम् । तत्र परिणामश् च तापश् च संस्कारश् च त एव दुःखानि तैर् इत्य् अर्थः । इत्थं-भूत-लक्षणे तृतीया । तथा हि - रागानुबिद्ध एव सर्वो ऽपि सुखानुभवः । न हि तत्र न रज्यति तेन सुखी चेति सम्भवति । राग एव च पूर्वम् उद्भूतः सन् विषय-प्राप्त्या सुख-रूपेण परिणमते । तस्य च प्रतिक्षणं वर्धमानत्वेन स्व-विषयाप्राप्ति-निबन्धन-दुःखस्यापरिहार्यत्वाद् दुःख-रूपतैव । या हि भोगेष्व् इन्द्रियाणाम् उपशान्तिः परितृप्तत्वात् तत् सुखम् । या लौल्याद् अनुपशान्तिस् तद् दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणां । स्मृतिश् च - न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्ण-वर्त्मैव भूय एवाभिवर्धते ॥ इति । तस्माद् दुःखात्मक-राग-परिणामत्वाद् विषय-सुखम् अपि दुःखम् एव कार्य-कारणयोर् अभेदाद् इति परिणाम-दुःखत्वम् । तथा सुखानुभव-काले तत्-प्रतिकूलानि दुःख-साधनानि द्वेष्टि । नानुपहत्य भूतान्य् उपभोगः सम्भवतीति भूतानि च हिनस्ति । द्वेषश् च सर्वाणि दुःख-साधनानि मे मा भूवन्न् इति सङ्कल्प-विशेषः । न च तानि सर्वाणि कश्चिद् अपि परिहर्तुं शक्नोति । अतः सुखानुभव-काले ऽपि तत्-परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् ताप-दुःखं दुष्परिहारम् एव । तापो हि द्वेषः । एवं दुःख-साधनानि परिहर्तुम् अशक्तो मुह्यति चेति मोह-दुःखतापि व्याख्येया । तथा चोक्तं योग-bhëya-कारैः - सर्वस्य द्वेषानुबिद्धश् चेतनाचेतन-साधनाधीनस् तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुख-साधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परम् अनुगृणात्य् उपहन्ति चेति परानुरह-pŬÃbhyÃæ धर्माधर्माव् उपचिनोति । न कर्माशयो लोभान् मोहाच् च भवति इत्य् एषा ताप-दुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्व-विनाश-काले संस्कारम् आधत्ते । स च सुख-स्मरणं, तच् च रागं, स च मनः-काय-वचन-चेष्टां, सा च पुण्यापुण्य-कर्माशयौ, तौ च जन्मादीति संस्कार-दुःखता । एवं ताप-मोहयोर् अपि संस्कारौ व्याख्येयौ । एवं काल-त्रये ऽपि दुःखानुवेधाद् विषय-सुखं दुःखम् एवेत्य् उक्त्वा स्वरूपतो ऽपि दुःखताम् आह गुण-वृत्ति-विरोधाच् च । गुणाः सत्त्व-रजस्-तमांसि सुख-दुःख-मोहात्मकाः परस्पर-विरुद्ध-स्वभावा अपि तैल-वर्त्य्-अग्नय इव दीपं पुरुष-भोगोपयुक्तत्वेन त्र्य्-आत्मकम् एकं कार्यम् आरभन्ते तत्रैकस्य प्राधान्ये द्वयोर् गुण-भावात् प्रधान-मात्र-व्यपदेशेन सात्त्विकं राजसं तामसम् इति त्रिगुणम् अपि कार्यम् एकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोग-रूपो ऽपि प्रत्यय उद्भूत-सत्त्व-कार्यत्वे ऽप्य् अनुद्भूत-रजस्-तमः-कार्यत्वात् त्रिगुणात्मक एव । तथा च सुखात्मकत्ववद् दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवम् इति दुःखम् एव सर्वं विवेकिनः । न चैतादृशो ऽपि प्रत्ययः स्थिरः । यस्माच् चलं च गुण-वृत्तम् इति क्षिप्र-परिणामि चित्तम् उक्तम् । नन्व् एकः प्रत्ययः कथं परस्पर-विरुद्ध-सुख-दुःख-मोहत्वान्य् एकदा प्रतिपद्यत इति चेत्, न । उद्भूतानुद्भूतयोर् विरोधाभावात् । सम-वृत्तिकानाम् एव हि गुणानां युगपद् विरोधो न विषम-वृत्तिकानाम् । यथा धर्म-ज्ञान-वैराग्यैश्वर्याणि लब्ध-वृत्तिकानि लब्ध-वृत्तिकैर् एवाधर्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूप-सद्भिः । प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः । एवं सत्त्व-रजस्-तमांस्य् अपि परस्परं प्राधान्य-मात्रं युगपन् न सहन्ते न तु सद्-भावम् अपि । एतेन परिणाम-ताप-संस्कार-दुःखेष्व् अपि राग-द्वेष-मोहानां युगपत् सद्-भावो व्याख्यातः प्रसुप्त-तनु-विच्छिन्नोदार-रूपेण क्लेशानां चतुर्-अवस्थत्वात् । तथा हि - अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च-क्लेशाः । अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् । अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या । दृग्-दर्शन-शक्त्योर् एकात्मतैवास्मिता । सुखनुशयी रागः । दुःखानुशयी द्वेषः । स्वरस-वाही विदुषो ऽपि tathÃrƬho ऽभिनिवेशः । ते प्रतिप्रसव-हेयाः सूक्ष्माः । ध्यान-हेयास् तद्-वृत्तयः । क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः । सति मूले तद्-विपाको जात्यायुर् भोगाः [YogS 2.3-13] इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस् तद्-बुद्धिर् विपर्ययो मिथ्या-ज्ञानम् अविद्येति पर्यायाः । तस्या विशेषः संसार-निदानम् । तत्रानित्ये नित्य-बुद्धिर् यथा - ध्रुवा पृथिवी ध्रुवा स-चन्द्र-तारका द्यौर् अमृता दिवौकस इति । अशुचौ परम-बीभत्से काये शुचि-बुद्धिर् यथा नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्व्-अमृतावयव-निर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पल-पत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीव-लोकम् आश्वासयतीवेति कस्य केन सम्बन्धः । स्थानाद् बीजाद् उपष्टम्भान् निष्यन्दान् निधनाद् अपि । कायम् आधेय-शौचत्वात् पण्डिता ह्य् अशुचिं विदुः ॥ इति च वैयासकि-श्लोकः । एतेनापुण्ये पुण्य-प्रत्ययो ऽनर्थे चार्थ-प्रत्ययो व्याख्यातः । दुःखे सुख-ख्यातिर् उदाहृता परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिन इति । अनात्मन्य् आत्म-ख्यातिर् यथा शरीरे मनुष्यो ऽहम् इत्य् आदिः । इयं चाविद्या सर्व-क्लेश-मूल-भूता तम इत्य् उच्यते । बुद्धि-पुरुषयोर् अभेदाभिमानो ऽस्मिता मोहः । साधन-रहितस्यापि सर्वं सुख-जातीयं मे भूयाद् इति विपर्यय-विशेषो रागः । स एव महा-मोहः । दुःख-साधने विद्यमाने ऽपि किम् अपि दुःखम् मे मा भूद् इति विपर्यय-विशेषो द्वेषः । स तामिस्रः । आयुर्-अभावे ऽप्य् एतैः शरीरेन्द्रियादिभिर् अनित्यैर् अपि वियोगो मे मा भूद् इत्य् आविद्वद्-अङ्गना-बालं स्वाभाविकः सर्व-प्राणि-साधारणो मरण-त्रास-रूपो विपर्यय-विशेषो ऽभिनिवेशः । सो ऽन्ध-तामिस्रः । तद् उक्तं पुराणे- तमो मोहो महा-मोहस् तामिस्रो ह्य् अन्ध-संज्ञितः । अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥ इति । एते च क्लेशाश् चतुर् अवस्था भवन्ति । तत्रासतो ऽनुत्पत्तेर् अनभिव्यक्त-रूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सह-कार्य-लाभात् कार्याजनकत्वं तन्व्-अवस्था । अभिव्यक्तस्य जनित-कार्यस्यापि केनचिद् बलवताभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्त-सहकारि-सम्पत्तेर् अप्रतिबन्धेन स्व-कार्य-करत्वम् उदारावस्था । एतादृग् अवस्था-चतुष्टय-विशिष्टानाम् अस्मितादीनां चतुर्णां विपर्यय-रूपाणां क्लेशानाम् अविद्यैव सामान्य-रूपा क्षेत्रं प्रसव-भूमिः । सर्वेषाम् अपि विपर्यय-रूपत्वस्य दर्शितत्वात् । तेनाविद्या-निवृत्त्यैव क्लेशानां निवृत्तिर् इत्य् अर्थः । ते च क्लेशाः प्रसुप्ता यथा प्रकृति-लीनानां, तनवः प्रतिपक्ष-भावनया तनूकृता यथा योगिनाम् । त उभये ऽपि सूक्ष्माः प्रतिप्रसवेन मनो-निरोधेनैव निर्बीज-समाधिना हेयाः । ये तु सूक्ष्म-वृत्तयस् तत्-कार्य-भूताः स्थूला विच्छिन्ना उदाहाराश् च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः । यथा राग-काले क्रोधो विद्यमानो ऽपि न प्रादुर्भूत इति विच्छिन्न उच्यते । एवम् एकस्यां स्त्रियां चैत्रो रक्त इति नान्यासु विरक्तः किन्त्व् एकस्यां रागो लब्ध-वृत्तिर् अन्यासु च भविष्यद्-वृत्तिर् इति स तदा विच्छिन्न उच्यते, ये यदा विषयेषु लब्ध-वृत्तयस् ते तदा सर्वात्मना प्रादुर्भूता उदारा उच्यन्ते, त उभये ऽप्य् अतिस्थूलत्वाच् छुद्ध-सत्त्व-भवेन भगवद्-ध्यानेन हेया न मनो-निओधम् अपेक्षन्ते । निरोध-हेयास् तु सूक्ष्मा एव । तथा च परिणाम-ताप-संस्कार-दुःखेषु प्रसुप्त-तनु-विच्छिन्न-रूपेण सर्वे क्लेशाः सर्वदा सन्ति । उदारता तु कदाचित् कस्यचिद् इति विशेषः । एते च बाधना-लक्षणं दुःखम् उपजनयन्तः क्लेश-शब्द-वाच्या भवन्ति । यतः कर्माशयो धर्माधर्माख्यः क्लेश-मूलक एव । सति च मूल-भूते क्लेशे तस्य कर्माशयस्य विपाकः फलं जन्मायुर् भोगश् चेति । स च कर्माशय इह परत्र च स्व-विपाकारम्भकत्वेन दृष्टादृष्ट-जन्म-वेदनीयः । एवं क्लेश-सन्ततिर् घटी-यन्त्रवद् अनिशम् आवर्तते । अतः समीचीनम् उक्तं ये हि संस्पर्शजा भोगा दुःख-योनय एव ते आद्यन्तवन्त इति । दुःख-योनित्वं परिणामादिभिर् गुण-वृत्ति-विरोधाच् च आद्यन्तवत्त्वं गुण-वृत्तस्य चलत्वाद् इति योग-मते व्याख्या । औपनिषदानां तु अनादि भाव-रूपम् अज्ञानम् अविद्या । अहंकार-धर्म्य्-अध्यासो ऽस्मिता । राग-द्वेषाभिनिवेशास् तद्-वृत्ति-विशेषा इत्य् अविद्या-मूलत्वात् सर्वे ऽप्य् अविद्यात्मकत्वेन मिथ्या-भूता रज्जु-भुजङ्गाध्यासवन् मिथ्यात्वे ऽपि दुःख-योनयः स्वप्नादिवद् दृष्टि-सृष्टि-मात्रत्वेनाद्यन्तवन्तश् चेति बुधो ऽधिष्ठान-साक्षात्कारेण निवृत्त-भ्रमस् तेषु न रमते, मृग-तृष्णिका-स्वरूप-ज्ञानवान् इव तत्रोदकार्थी न प्रवर्तते । न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा ततः सर्वाणीन्द्रियाणि निवर्तयेद् इत्य् अर्थः ॥22॥ विश्वनाथः : विवेकवान् एव वस्तुतो विषय-सुखेनैव सज्जतीत्य् आह ये हीति ॥22॥ बलदेवः : अदृष्टाकृष्टेषु विषय-भोगेष्व् अनित्यत्व-विनिश्चयान् न सज्जतीत्य् आह ये हीति । संस्पर्शजा विषय-जन्या भोगाः सुखानि । स्फुटम् अन्यत् ॥22॥ __________________________________________________________ BhG 5.23 शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥ श्रीधरः : यस्मान् मोक्ष एव परमः पुरुषार्थः । तस्य च काम-क्रोध-वेगो ऽतिप्रतिपक्षः । अतस् तत्-सहन-समर्थ एव मोक्ष-भाग् इत्य् आह शक्नोतीति । कामात् कोर्धाच् चोद्भवति यो वेगो मनो-नेत्रादि-क्षोभादि-लक्षणः । तम् इहैव तद्-उत्तर-समय एव यो नरः सोढुं प्रतिरोद्धुं शक्नोति, तद् अपि न क्षण-मात्रम् । किन्तु शरीर-विमोक्षणात् प्राक्, यावद्-देह-पातम् इत्य् अर्थः । य एवंभूतः स एव युक्तः समाहितः सुखी च भवति । नान्यः । यद् वा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानो ऽपि पुत्रादिभिर् दह्यमानो ऽपि यथा प्राण-शून्यः काम-क्रोध-वेगं सहते तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स एव युक्तः सुखी चेत्य् अर्थः । तद् उक्तं वशिष्ठेन - प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत् प्राण-युक्तो ऽपि स कैवल्याश्रयो भवेत् ॥ इति ॥23॥ मधुसूदनः : सर्वानर्थ-प्राप्ति-हेतुर् दुर्निवारो ऽयं श्रेयो-मार्ग-प्रतिपक्षः कष्टतमो दोषो महता यत्नेन मुमुक्षुणा निवारणीय इति यत्नाधिक्य-विधानाय पुनर् आह शक्नोतीति । आत्मनो ऽनुकूलेषु सुख-हेतुषु दृश्यमानेषु स्मर्यमाणेषु वा तद्-गुणानुसन्धानाभ्यासेन यो रत्य्-आत्मको गर्धो 'bhilëas तृष्णा लोभः स कामः । स्त्री-पुंसयोः परस्पर-vyatikarÃbhilëe त्व् अत्यन्त-nirƬha÷ काम-शब्दः । एतद्-abhilëeïa कामः क्रोधस् तथा लोभ इत्य् अत्र धन-तृष्णा लोभः स्त्री-व्यतिकर-तृष्णा काम इति काम-लोभौ पृथग् उक्तौ । इह तु तृष्णा-सामान्याभिप्रायेण काम-शब्दः प्रयुक्त इति लोभः पृथङ् नोक्तः । एवम् आत्मनः प्रतिकूलेषु दुःख-हेतुषु दृश्यमानेषु श्रूयमाणेषु वा तद्-दोषानुसन्धानाभ्यासेन यःप्रज्वलनात्मको द्वेषो मन्युः स क्रोधः । तयोर् उत्कटावस्था लोक-वेद-विरोध-प्रतिसन्धान-प्रतिबन्धकतया लोक-वेद-विरुद्ध-प्रवृत्त्य्-उन्मुखत्व-रूपा नदी-वेग-साम्येन वेग इत्य् उच्यते । यथा हि नद्या वेगो वर्षास्व् अतिप्रबलतया लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि गर्ते पातयित्वा मज्जयति चाधो नयति च, तथा काम-क्रोधयोर् वेगो विषयाभिध्यानाभ्यासेन वर्षा-काल-स्थानीयेनातिप्रबलो लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि विषय-गर्ते पातयित्वा संसार-समुद्रे मज्जयति चाधो महा-नरकान् नयति चेति वेग-पद-प्रयोगेण सूचितम् । एतच् चाथ केन प्रयुक्तो ऽयम् इत्य् अत्र निवृत्तम् । तम् एतादृशं काम-क्रोधोद्भवं वेगम् अन्तःकरण-प्रक्षोभ-रूपं स्तम्भ-स्वेदाद्य्-अनेक-बाह्य-विकार-लिङ्गम् Ã-शरीर-विमोक्षणाच् छरीर-विमोक्षण-पर्यन्तम् अनेक-निमित्त-वशात् सर्वदा सम्भाव्यमानत्वेनाविस्रम्भणीयम् अन्तर् उत्पन्न-दोष-दर्शनाभ्यासजेन वशीकार-संज्ञक-वैराग्येण सोढुं तद्-अनुरूप-कार्यासम्पादनेनानर्थकं कर्तुं शक्नोति समर्थो भवति, स एव युक्तो योगी, स एव सुखी, स एव नरः पुमान् पुरुषार्थ-सम्पादनात् । तद्-इतरस् त्व् आहार-निद्रा-भय-मैथुनादि-पशु-धर्म-मात्र-रतत्वेन मनुष्याकारः पशुर् एवेति भावः । Ã-शरीर-विमोक्षणाद् इत्य् अत्रान्यद् व्याख्यानम् - यथा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानो ऽपि पुत्रादिभिर् दह्यमानो ऽपि प्राण-शून्यत्वात् काम-क्रोध-वेगं सहते, तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स युक्त इत्य् आदि । अत्र यदि मरणवज् जीवने ऽपि काम-क्रोधानुत्पत्ति-मात्रं ब्रूयात् तदैतद् युज्यते । यथोक्तं वशिष्ठेन - प्राणे गते यथा देहः सुखं दुःखं न विन्दति । तथा चेत् प्राण-युक्तो ऽपि स कैवल्याश्रमे वसेत् ॥ इति । इह तूपन्नयोः काम-क्रोधयोर् वेग-सहने प्रस्तुते तयोर् अनुत्पत्ति-मात्रं न दार्ष्टान्त इति किम् अतिनिर्बन्धेन ॥23॥ विश्वनाथः : संसार-सिन्धौ पतितो ऽप्य् एष एव योगी एष एव सुखीत्य् आह शक्नोतीति ॥23॥ बलदेवः : शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥ __________________________________________________________ BhG 5.24 यो ऽन्तः-सुखो ऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः । स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ॥24॥ श्रीधर : न केवलं काम-क्रोध-वेग-संहरण-मात्रेण मोक्षं प्राप्नोति । अपि तु यो ऽन्तः-सुख इति । अन्तरात्मन्य् एव सुखं यस्य । न विषयेषु । अन्तर् एवाराम ÃkrŬà यस्य न बहिः । अन्तर् एव ज्योतिर् दृष्टिर् यस्य । न गीत-नृत्यादिषु । स एवं ब्रह्मणि भूतः स्थितः सन् ब्रह्मणि निर्वाणं लयम् अधिगच्छति प्राप्नोति ॥24॥ मधुसूदनः : काम-क्रोध-वेग-सहन-मात्रेणैव मुच्यन्ते इति न, किन्तु यो ऽन्तर् इति । अन्तर्-बाह्य-विषय-निरपेक्षम् एव स्वरूप-भूतं सुखं यस्य सो ऽन्तः-सुखो बाह्य-विषय-जनित-सुख-शून्य इत्य् अर्थः । कुतो बाह्य-सुखाभावस् तत्राह अन्तर् आत्मन्य् eva na tu stry-आदि-विषये बाह्य-सुख-साधन आराम आरमणं krŬà यस्य सो ऽन्तर्-आरामस् त्यक्त-सर्व-परिग्रहत्वेन बाह्य-सुख-साधन-शून्य इत्य् अर्थः । ननु त्यक्त-सर्व-परिग्रहस्यापि यतेर् यदृच्छोपनतैः कोकिलादि-मधुर-शब्द-श्रवण-मन्द-पवन-स्पर्शन-चन्द्रोदय-मयूर-नृत्यादि-दर्शनाति-मधुर-शीतल-गङ्गोदक-पान-केतकी-कुसुम-सौरभाद्य्-अवघ्राणादिभिर् ग्राम्यैः सुखोत्पत्ति-सम्भवात् कथं बाह्य-सुख-तत्-साधन-शून्यत्वम् इति तत्राह तथान्तर्-ज्योतिर् एव यः । यथान्तर् एव सुखं न बाह्यैर् विषयैस् तथान्तर् एवात्मनि ज्योतिर् विज्ञानं न बाह्यैर् इन्द्रियैर् यस्य सो ऽन्तर्-ज्योतिः श्रोत्रादि-जन्य-शब्दादि-विषय-विज्ञान-रहितः । एव-कारो विशेषण-त्रये ऽपि सम्बध्यते । समाधि-काले शब्दादि-प्रतिभासाभावाद् व्युत्थान-काले तत्-प्रतिभासे ऽपि मिथ्यात्व-निश्चयान् न बाह्य-विषयैस् तस्य सुखोत्पत्ति-सम्भव इत्य् अर्थः । य एवं यथोक्त-विशेषण-सम्पन्नः स योगी समाहितो ब्रह्म-निर्वाणं ब्रह्म परमानन्द-रूपं कल्पित-द्वैतोपशम-रूपत्वेन निर्वाणं तद् एव, कल्पित-भावस्याधिष्ठानात्मकत्वात् । अविद्यावरण-निवृत्त्याधिगच्छति नित्य-प्राप्तम् एव प्राप्नोति । यतः सर्वदैव ब्रह्म-भूतो नान्यः । ब्रह्मैव सन् ब्रह्माप्य् एति इति श्रुतेः । अवस्थितेर् इति काश-कृत्स्नः इति न्यायाच् च ॥24॥ विश्वनाथ - यस् तु संसारातीतस् तस्य तु ब्रह्मानुभव एव सुखम् इत्य् आह य इति । अन्तरात्मन्य् एव सुखं यस्य सः । यतो ऽन्तरात्मन्य् एव रमते, अतो ऽन्तरात्मन्य् एव ज्योतिर् दृष्टिर् यस्य सः ॥24॥ बलदेव - यत् प्रीत्या तं सोढुं शक्तस् तद् आह यो ऽन्तर् इति । अन्तर्वर्तिनानुभूतेनात्मना सुखं यस्य सः, तेनैवारामः krŬà यस्य सः । तस्मिन्न् एव ज्योतिर् दृष्टिर् यस्य सः । ईदृशो योगी निष्काम-कर्मी ब्रह्म-भूतो लब्ध-शुद्ध-जैव-स्वरूपो ब्रह्माधिगच्छति परमात्मानं लभते । निर्वाणं मोक्ष-रूपं तेनैव तल्-लाभात् ॥24॥ __________________________________________________________ BhG 5.25 लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥25॥ श्रीधरः : किं च लभन्त इति । ऋषयः सम्यग्-दर्शिनः । क्षीणं कल्मषं येषाम् । सर्वेषां भूतानां हिते रताः कृपलवः । ते ब्रह्म-निर्वाणं मोक्षं लभन्ते ॥25॥ मधुसूदनः : मुक्ति-हेतोर् ज्ञानस्य साधनान्तराणि विवृण्वन्न् आह लभन्त इति । प्रथमं यज्ञादिभिः क्षीण-कल्मषाः । ततो ऽन्तःकरण-शुद्धया ऋषयः सूक्ष्म-वस्तु-विवेचन-समर्थाः संन्यासिनः । ततः श्रवणादि-परिपाकेण च्छिन्न-द्वैधा निवृत्त-सर्व-संशयाः । ततो निदिध्यासन-परिपाकेण संयतात्मानः परमात्मन्य् एवैकाग्र-चित्ताः । एतादृशाश् च द्वैतादर्शित्वेन सर्व-भूत-हिते रता हिंसा-शून्या ब्रह्म-विदो ब्रह्म-निर्वाणं लभन्ते । यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः । तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ॥ इति श्रुतेः । बहु-वचनम्, तद् यो देवानां इत्य् आदि-श्रुत्य्-उक्तानियम-प्रदर्शनार्थम् ॥25॥ विश्वनाथः : एवं बहव एव साधन-सिद्धा भवन्तीत्य् आह लभन्त इति ॥25॥ बलदेवः : एवं साधन-सिद्धा बहव भवन्तीत्य् आह लभन्त इति । ऋषयस् तत्त्व-द्रष्टारः । छिन्न-द्वैधा विनष्ट्-संशयाः । स्फुटम् अन्यत् ॥25॥ __________________________________________________________ BhG 5.26 काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् । अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥26॥ श्रीधरः : किं च कामेत्य् आदि । काम-क्रोधाभ्यां वियुक्तानाम् । यतीनां संन्यासिनाम् । संयत-चित्तानां ज्ञातात्म-तत्त्वानाम् अभित उभयतो जीवतां मृतानां च । न देहान्त एव तेषां ब्रह्मणि लयः, अपि तु जीवताम् अपि वर्तत इत्य् अर्थः ॥26॥ मधुसूदनः : पूर्वं काम-क्रोधयोर् उत्पन्नयोर् अपि वेगः सोढव्य इत्य् उक्तम् अधुना तु तयोर् उत्पत्ति-प्रतिबन्ध एव कर्तव्य इत्य् आह कामेति । काम-क्रोधयोर् वियोगस् तद्-अनुत्पत्तिर् एव तद्-युक्तानां काम-क्रोध-वियुक्तानाम् । अतएव यत-चेतसां संयत-चित्तानां यतीनां यत्न-शीलानां संन्यासिनां विदितात्मनां साक्षात्-कृत-परमात्मनाम् अभित उभयतो जीवतां मृतानां च तेषां ब्रह्म-निर्वाणं मोक्षो वर्तते नित्यत्वात्, न तु भविष्यति साध्यत्वाभावात् ॥26॥ विश्वनाथः : ज्ञातस् त्वं-पदार्थ-नाम-प्राप्त-परमात्म-ज्ञानानां कियता कालेन ब्रह्म-निर्वाण-सुखं स्याद् इत्य् अपेक्षायाम् आह कामेति । यत-चेतसाम् उपरत-मनसां क्षीण-लिङ्ग-शरीराणाम् इति यावत्, अभितः सर्वतो-भावेनैव वर्तत एवेति ब्रह्म-निर्वाणे तस्य नैवातिविलम्बम् इति भावः ॥26॥ बलदेवः : ईदृशान् परमात्माप्य् अनुवर्तत इत्य् आह कामेति । यतीनां प्रयत्नवतां तान् अभितो ब्रह्म वर्तत इत्य् अर्थः । यद् उक्तं - दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः । स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति ॥26॥ __________________________________________________________ BhG 5.27-28 स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥27॥ यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः । विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥28॥ श्रीधरः : स योगी ब्रह्म-निर्वाणम् इत्य् आदिषु योगी मोक्षम् अवाप्नोतीत्य् उक्तम् । तम् एव योगं सङ्क्षेपेणाह स्पर्शान् इति द्वाभ्याम् । बाह्या एव स्पर्शा रूप-रसादयो विषयाश् चिन्तिताः सन्तो ऽन्तः प्रविशन्ति । तांस् तच्-चिन्ता-त्यागेन बहिर् एव कृत्वा । चक्षुर् भ्रुवोर् अन्तरे भ्रू-मध्य एव कृत्वात्यन्तं नेत्रयोर् निमीलने हि निद्रया मनो लीयते । उन्मीलने च बहिः प्रसरति । तद्-उभय-दोष-परिहारार्थम् अर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । उच्छ्वास-निःश्वास-रूपेण नासिकयोर् अभ्यन्तरे चरन्तौ प्राणापानाव् ऊर्ध्वाधो-गति-रोधेन समौ कृत्वा, कुम्भकं कृत्वेत्य् अर्थः । यद् वा प्राणो ऽयं यथा न भैर् निर्याति यथा चापानो ऽन्तर् न प्रविशति, किन्तु नासा-मध्य एव द्वाव् अपि यथा चरतस् तथा मन्दाभ्याम् उच्छ्वास-निःश्वासाभ्यां समौ कृत्वेति ॥27॥ यतेति । अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य । मोक्ष एव परम् अयनं प्राप्यं यस्य । अतएव विगता इच्छा-भय-क्रोधा यस्य । एवंभूतो यो मुनिः स सदा जीवन्न् अपि मुक्त एवेत्य् अर्थः ॥27-28॥ मधुसूदनः : पूर्वम् ईश्वरार्पित-सर्व-भावस्य कर्म-योगेनान्तः-करण-शुद्धिस् ततः सर्व-कर्म-संन्यासस् ततः श्रवणादि-परस्य तत्त्व-ज्ञानं मोक्ष-साधनम् उदेतीत्य् उक्तम् । अधुना स योगी ब्रह्म-निर्वाणम् इत्य् अत्र सूचितं ध्यान-योगं सम्यग्-दर्शन-स्यान्तरङ्ग-साधनं विस्तरेण वक्तुं सूत्र-स्थानीयांस् त्रीन् श्लोकान् आह भगवान् । एतेषाम् एव वृत्ति-स्थानीयः कृत्स्नः षष्ठो ऽध्यायो भविष्यति । तत्रापि द्वाभ्यां सङ्क्षेपेण योग उच्यते । तृतीयेन तु तत्-फलं परमात्म-ज्ञानम् इति विवेकः । स्पर्शान् शब्दादीन् बाह्यान् बहिर् भवान् अपि श्रोत्रादि-द्वारा तत्-तद्-आकारान्तः-करण-वृत्तिभिर् अन्तः-प्रविष्टान् पुनर् बहिर् एव कृत्वा पर-वैराग्य-वशेन तत्-तद्-आकारां वृत्तिम् अनुत्पाद्येत्य् अर्थः । यद्य् एत आन्तरा भवेयुस् तदोपाय-सहस्रेणापि बहिर् न स्युः स्वभाव-भङ्ग-प्रसङ्गात् । बाह्यानां तु राग-वशाद् अन्तः-प्रविष्टानां वैराग्येण बहिर् गमनं सम्भवतीति वदितुं बाह्यान् इति विशेषणम् । तद् अनेन वैराग्यम् उक्त्वाभ्यासम् आह चक्षुश् चैवान्तरे भ्रुवोः कृत्वेत्य् अनुषज्यते । अत्यन्त-निमीलने हि निद्राख्या लयात्मिका वृत्तिर् एका भवेत् । प्रसारेण तु प्रमाण-विपर्यय-विवेक-विकल्प-स्मृतयश् चतस्रो विक्षेपात्मिका वृत्तयो भवेयुः । पञ्चापि तु वृत्तयो निरोद्धव्या इति अर्ध-निमीलनेन भ्रू-मध्ये चक्षुषो निधानम् । तथा प्राणापानौ समौ तुल्याव् ऊर्ध्वाधो-गति-विच्छेदेन नासाभ्यन्तर-चारिणौ कुम्भकेण कृत्वा, अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य स तथा । मोक्ष-परायणः सर्व-विषय-विरक्तो मुनिर् मनन-शीलो भवेत् । विगतेच्छा-भय-क्रोध इति वीर्त-राग-भय-क्रोध इत्य् अत्र व्याख्यातम् । एतादृशो यः संन्यासी सदा भवति मुक्त एव सः । न तु तस्य मोक्षः कर्तव्यो ऽस्ति । अथवा य एतादृशः स सदा जीवन्न् अपि मुक्त एव ॥27-28॥ विश्वनाथः : तद् एवम् ईश्वरार्पित-निष्काम-कर्म-योगेनान्तः-करण-शुद्धिः । ततो ज्ञानं त्वं-पदार्थ-विषयकम् । ततस् तत्-पदार्थ-ज्ञानार्थं भक्तिः । तद्-उत्थ-ज्ञानेन गुणातीतेन ब्रह्मानुभव इत्य् उक्तम् । इदानीं निष्काम-कर्म-योगेन ÓuddhÃnta÷karaïasyëÂÃÇga-योगं ब्रह्मानुभव-साधनं ज्ञान-योगाद् अप्य् उत्कृष्टत्वेन षष्ठाध्याये वक्तुं तत्-सूत्र-रूपं श्लोक-त्रयम् आह स्पर्शान् इति । बाह्या एव शब्द-स्पर्श-रूप-रस-गन्धाः स्पर्श-शब्द-वाच्याः । मनसि प्रविश्य ये वर्तन्ते तान्, तस्मान् मनसः सकाशाद् बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्य् अर्थः । चक्षुषी च भ्रुवोर् अन्तरे मध्ये क्ट्वा नेत्रयोः सम्पूर्ण-निमीलने निद्रया मनो लीयत उन्मीलनेन बहिः प्रसरति । तद्-उभय-दोष-परिहारार्थम् अर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायोच्छ्वास-निश्वास-रूपेण नासिकयोर् अभ्यन्तरे चरन्तौ प्राणापानाव् ऊर्ध्वाधो-गति-निरोधेन समौ कृत्वा । यता वशीकृता इन्द्रियादयो येन सः ॥27-28॥ बलदेवः : अथ कर्मणा निष्कामेण विशुद्ध-मनाः समुदितात्म-ज्ञानस् तद्-दर्शनाय समाधिं कुर्याद् इति साङ्गं योगं सूचयन्न् आह स्पर्शान् इति । स्पर्शा शब्दादयो विषयास् ते बाह्या एव स्मृताः सन्तो मनसि प्रविशन्ति । तांस् तत्-स्मृति-परित्यागेन बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्य् अर्थः । भ्रुवोर् अन्तरे मध्ये चक्षुश् च क्ट्वा नेत्रयोः संनिमीलने निद्रया मनसो लयः । प्रोन्मीलने च बहिस् तस्य प्रसारः स्यात् । तद्-उभय-विनिवृत्तये ऽर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । तथा नासाभ्यन्तर-चारिणौ प्राणापानाव् ऊर्ध्वाधो-गति-निरोधेन समौ तुल्यौ कृत्वा कुम्भयित्वेत्य् अर्थः । एतेनोपायेन यता आत्मावलोकनाय स्थापिता इन्द्रियादयो येन सः । मुनिर् आत्म-मनन-शीलः । मोक्ष-परायणो मोक्षैक-प्रयोजनः । अतो विगतेच्छादिः । ईदृशो यः सर्वदा फल-कालवत् साधन-काले ऽपि मुक्त एव ॥27-28॥ __________________________________________________________ BhG 5.29 भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् । सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥29॥ श्रीधरः : नन्व् एवम् इन्द्रियादि-संयमन-मात्रेण कथं मुक्तिः स्यात् ? न तन्-मात्रेण, किन्तु ज्ञान-द्वारेणेत्य् आह भोक्तारम् इति । यज्ञानां तपसां चैव मम भक्तैः समर्पितानां यदृच्छया भोक्तारं पालकम् इति वा । सर्वेषां लोकानां महान्तम् ईश्वरम् । सर्व-भूतानां सुहृदं निरपेक्षोपकारिणम् । अन्तर्यामिणं मां ज्ञात्वा मत्-प्रसादेन शान्तिं मोक्षम् ऋच्छति प्राप्नोति ॥29॥ विकल्प-शङ्कापोहेन येनैवं साङ्ख्य-योगयोः । समुच्चयः क्रमेणोक्तः सर्वज्ञं नौमि तं हरिम् ॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां संन्यास-योगो नाम पञ्चमो ऽध्यायः ॥5॥ मधुसूदनः : एवं योग-युक्तः किं ज्ञात्वा मुच्यत इति तदाह भोक्तारम् इति । सर्वेषां यज्ञानां तपसां च कर्तृ-रूपेण देवता-रूपेण च भोक्तारं भोग-कर्तारं पालकम् इति वा । भुज पालनाभ्यवहारयोः इति धातुः । सर्वेषां लोकानां महान्तम् ईश्वरं हिरण्यगर्भादीनाम् अपि नियन्तारम् । सर्वेषां प्राणिनां सुहृदं प्रत्युपकार-निरपेक्षतयोपकारिणं सर्वान्त्गर्यामिणं सर्व-भासकं परिपूर्ण-सच्-चिद्-आननदैक-रसं परमार्थ-सत्यं सर्वात्मानं नारायणं मां ज्ञात्वात्मत्वेन साक्षात्कृत्य शान्तिं सर्व-संसारोपरतिं मुक्तिम् ऋच्छति प्राप्नोतीत्य् अर्थः । त्वां पश्यन्न् अपि कथं नाहं मुक्त इत्य् आशङ्क्यानिराकरणाय विशेषणानि । उक्त-रूपेणैव मम ज्ञानं मुक्ति-कारणम् इति भावः ॥29॥ अनेक-साधनाभ्यास-निष्पन्नं हरिणेरितम् । स्व-स्वरूप-परिज्ञानं सर्वेषां मुक्ति-साधनम् ॥5॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् स्व-स्वरूप-परिज्ञानं नाम पञ्चमो ऽध्यायः ॥5॥ विश्वनाथः : एवम्भूतस्य योगिनो ऽपि ज्ञानिन इव भक्त्य्-उत्थेन परमात्म-ज्ञानेनैव मोक्ष इत्य् आह भोक्तारम् इति । यज्ञानां कर्मि-कृतानां तपसां च ज्ञानि-कृतानां भोक्तारं पालयितारम् इति कर्मिणां ज्ञानिनां चोपास्यम् । सर्व-लोकानां महेश्वरं महा-नियन्तारम् अन्तर्यामिनं योगिनाम् उपास्यम् । सर्व-भूतानां सुहृदं कृपया स्व-भक्त-द्वारा स्व-भक्त्य्-उपदेशेन हित-कारिणम् इति भक्तानाम् उपास्यं मां ज्ञात्वेति सत्त्व-गुण-मय-ज्ञानेन निर्गुणस्य ममानुभवासम्भवात् भक्त्याहम् एकया ग्राह्यः इति मद्-उक्तेः । निर्गुणया भक्त्यैव योगी स्वोपास्यं परमात्मानं माम् अपरोक्षानुभव-गोचरीकृत्य शान्तिं मोक्षम् ऋच्छति प्राप्नोति ॥29॥ निष्काम-कर्मणा ज्ञानी योगी चात्र विमुच्यते । ज्ञात्वात्म-परमात्मानाव् इत्य् अध्यायार्थ ईरितः ॥ इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु पञ्चमो ऽध्यायः संगतः सङ्गतः सताम् ॥5॥ बलदेवः : एवं समाधि-स्थः कृत-स्वात्मावलोकनः परमात्मानम् उपास्यम् उच्यत इत्य् आह भोक्तारम् इति । यज्ञानां तपसां च भोक्तारं पालकम् । सर्वेषां लोकानां विधि-रुद्रादीनाम् अपि महेश्वरम् । तम् ईश्वराणां परमं महेश्वरं [ÁvetU 6.7] इत्य् आदि श्रवणात् । सर्व-भूतानां सुहृदं निरपेक्षोपकारकम् । ईदृशं मां ज्ञात्वा स्वाराध्यतयानुभूय शान्तिं संसार-निवृत्तिम् ऋच्छति लभते । सर्वेश्वरस्य सुहृदश् च समाराधनं खलु सुखावहं सुख-साधनम् इति ॥29॥ निष्काम-कर्मणा योग-शिरस्केन विमुच्यते । स-निष्ठो ज्ञान-गर्भेणेत्य् एष पञ्चम-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye पञ्चमो ऽध्यायः ॥5॥ पञ्चमो ऽध्यायः सन्न्यास-योगः