Bhagavadgita 4
with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva

Input by ... (Gaudiya Grantha Mandira)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






BhG 4.1

śrī-bhagavān uvāca
imaṃ vivasvate yogaṃ proktavān aham avyayam |
vivasvān manave prāha manur ikṣvākave 'bravīt ||1||

śrīdharaḥ :
āvirbhāva-tirobhāvāv āviṣkartuṃ svayaṃ hariḥ |
tattvaṃ pada-vivekārthaṃ karma-yogaṃ praśaṃsati ||

evaṃ tāvad adhyāya-dvayena karma-yogopāyaka-jñāna-yogo mokṣa-sādhanatvenoktaḥ | tad evaṃ brahmārpaṇādi-guṇa-vidhānena tattvaṃ padārtha-vivekādinā ca prapañciṣyan prathamaṃ tāvat parasparāprāptatvena stuvan bhagavān uvāca imam iti tribhiḥ | avyaya-phalatvād avyayam | imaṃ yogaṃ purāham vivasvata ādityāya kathitavān | sa ca sva-putrāya manave śrāddha-devāya | sa ca manuḥ sva-putrāyekṣvākave 'bravīt ||1||

madhusūdanaḥ : yadyapi pūrvam upeyatvena jñāna-yogas tad-upāyatvena ca karma-yoga iti dvau yogau kathitau tathāpi ekaṃ sāṅkhyaṃ ca yogaṃ ca paśyati sa paśyati [Gītā 5.6] ity anayā diśā sādhya-sādhanayoḥ phalaikyād aikyam upacarya sādhana-bhūtaṃ karma-yogaṃ sādhya-bhūtaṃ ca jñāna-yogam aneka-vidha-guṇa-vidhānāya stauti vaṃśa-kathanena bhagavān |

imam adhyāya-dvayenoktaṃ yogaṃ jñāna-niṣṭhā-lakṣaṇaṃ karma-niṣṭhopāya-labhyaṃ vivasvate sarva-kṣatriya-vaṃśa-bīja-bhūtāyādityāya proktavān prakarṣeṇa sarva-sandehocchedādi-rūpeṇoktavān ahaṃ bhagavān vāsudevaḥ sarva-jagat-paripālakaḥ sargādi-kāle rājñāṃ balādhānena tad-adhīnaṃ sarvaṃ jagat pālayitum | katham anena balādhānam iti viśeṣeṇena darśayati -- avyayam avyaya-veda-mūlatvād avyaya-phalatvāc ca na vyeti sva-phalād ity avyayam avyabhicāri-phalam | tathā caitādṛśena balādhānaṃ śakyam iti bhāvaḥ |

sa ca mama śiṣyo vivasvān manave vaivasvatāya sva-putrāya prāha | sa ca manur ikṣvākave sva-putrāyādi-rājāyābravīt | yadyapi prati manvantaraṃ svāyambhuvādi-sādhāraṇo 'yaṃ bhāgavad-updeśas tathāpi sāmpratika-vaivasvata-manvantarābhi-prāyeṇādityam ārabhya sampradāyo gaṇitaḥ ||1||

viśvanāthaḥ :
turye svāvirbhāva-hetor nityatvaṃ janma-karmaṇoḥ |
svasyoktiṃ brahma-yajñādi-jñānotkarṣa-prapañcam ||

adhyāya-dvayenoktaṃ niṣkāma-karma-sādhyaṃ jñāna-yogaṃ stauti imam iti ||1||

baladevaḥ :
turye svābhivyakti-hetuṃ sva-līlā-
nityatvaṃ sat-karmasu jñāna-yogam |
jñānasyāpi prāy yan-māhātmyam uccaiḥ
prākhyad devo devakīnandano 'sau ||

pūrvādhyāyābhyām uktaṃ jñāna-yogaṃ karma-yogaṃ caika-phalatvād ekīkṛtya tad-vaṃśaṃ kīrtayan stauti imam iti | imaṃ tvāṃ sūryāyāhaṃ proktavān | avyayaṃ nityaṃ vedārtahtvān naveyeti sva-phalādityavyabhicāri-phalatvāc ca | sa ca mac-chiṣyo vivasvān sva-putrāya manave vaivasvatāya prāha | sa ca manur ikṣvākave sva-putrāyābravīt ||1||

__________________________________________________________

BhG 4.2

evaṃ paramparā-prāptam imaṃ rājarṣayo viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ parantapa ||2||

śrīdharaḥ : evam iti | evaṃ rājānaś ca te ṛṣayaś ceti | anye 'pi rājarṣayo nimi-pramukhāḥ | sva-pitrādibhir ikṣvāku-pramukhaiḥ protkam imaṃ yogam vidur jānanti sma | adyatanānām ajñāne kāraṇam āha he parantapa śatru-pātana ! sa yogaḥ kāla-vaśād iha loke naṣṭo vicchinnaḥ ||2||

madhusūdanaḥ : evam ādityam ārabhya guru-śiṣya-paramparayā prāptam imaṃ yogaṃ rājānaś ca ta ṛṣayaś ceti rājarṣayaḥ prabhutve sati sūkṣmārtha-nirīkṣaṇa-kṣamā nimi-pramukhāḥ sva-pitrādi-proktaṃ viduḥ | tasmād anādi-veda-mūlatvenānanta-phalatvenānādi-guru-śiṣya-paramparā-prāptatvena ca kṛtrimatva-śaṅkānāspadatvān mahā-prabhāvo 'yaṃ yoga iti śraddhātiśayāya stūyate |

sa evaṃ mahā-prayojano 'pi yogaḥ kālena mahatā dīrgheṇa dharma-hrāsa-kareṇehedānīm āvayor vyavahāra-kāle dvāparānte durbalān ajitendriyān anadhikāriṇaḥ prāpya kāma-krodhādibhir abhibhūyamāno naṣṭo vicchinna-sampradāyo jātaḥ | taṃ vinā puruṣārthāprāpter aho daurbhāgyaṃ lokasyeti śocati bhagavān | he parantapa ! paraṃ kāma-krodhādi-rūpaṃ śatru-gaṇaṃ śauryeṇa balavatā vivekena tapasā ca bhānur iva tāpayatīti parantapaḥ śatru-tāpano jitendriya ity arthaḥ | urvaśy-upekṣaṇādy-adbhuta-karma-darśanāt | tasmāt tvaṃ jitendriyatvād atrādhikārīti sūcayati ||2||

viśvanāthaḥ : Nothing.

baladevaḥ : evaṃ vivasvantam ārabhya guru-śiṣya-paramparayā prāptam iimaṃ yogaṃ rājarṣayaḥ sva-pitrādibhir ikṣvāku-prabhṛtibhir upadiṣṭaṃ viduḥ | iha loke naṣṭo vicchinna-sampradāyaḥ ||2||




__________________________________________________________

BhG 4.3

sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ |
bhakto 'si me sakhā ceti rahasyaṃ hy etad uttamam ||3||

śrīdharaḥ : sa evāyam iti | sa evāyaṃ yogo 'dya vicchinne sampradāye sati punaś ca te tubhyam uktaḥ | yatas tvaṃ mama bhakto 'si sakhā ca | anyasmai mayā nocyate | hi yasmād etad uttamaṃ rahasyam ||3||

madhusūdanaḥ : ya evaṃ pūrvam upadiṣṭo 'py adhikārya-bhāvād vicchinna-sampradāyo 'bhūt | yaṃ vinā ca puruṣārtho na labhyate | sa evāyaṃ purātano 'nādi-guru-paramparā-gato yogo 'dya sampradāya-viccheda-kāle mayātisnigdhena te tubhyaṃ prakarṣeṇoktaḥ | na tv anyasmai kasmaicit | kasmāt ? bhakto 'si me sakhā ceti | iti-śabdo hetau | yasmāt tvaṃ mama bhaktaḥ śaraṇāgatatve saty atyanta-prītimān sakhā ca samāna-vayāḥ snigdha-sahāyo 'si sarvadā bhavasi atas tubhyam ukta ity arthaḥ anyasmai kuto nocyate tatrāha | hi yasmād etaj jñānam uttamaṃ rahasyam atigopyam ||3||

viśvanāthaḥ : tvāṃ praty evāsya proktatve hetuḥ : bhakto dāsaḥ sakhā ceti bhāva-dvayam | anyas tu arvācīnaṃ praty eva avaktavyatve hetū rahasyam iti ||3||

baladevaḥ : sa eva tadānupūrvika-vacana-vācyo yogo mayā tvat-sakhenātisnigdhena te tubhyaṃ mat-sakhāyeti snigdhāya proktas tvaṃ me bhaktaḥ prapannaḥ sakhā cāsīti hetor na tv anyasmai kasmaicit | tatra hetuḥ rahasyam iti | hi yasmād uttamaṃ rahasyam iti gopyam etat ||3||

__________________________________________________________

BhG 4.4

arjuna uvāca
aparaṃ bhavato janma paraṃ janma vivasvataḥ |
katham etad vijānīyāṃ tvam ādau proktavān iti ||4||

śrīdharaḥ : bhagavato vivasvantaṃ prati yogopadeśāsambhavaṃ paśyann arjuna uvāca aparam iti | aparam arvācīnaṃ tava janma | paraṃ prāk kālīnaṃ vivasvato janma | tasmāt tavādhunātanatvāt cirantanāya vivasvate tvam ādau yogaṃ proktavān iti etat katham ahaṃ jānīyāṃ jñātuṃ śaknuyām ||4||

madhusūdanaḥ : yā bhagavati vāsudeve manuṣyatvenāsarvajñatvānityatvāśaṅkā mūrkhāṇāṃ tām apanetum anuvadann arjuna āśaṅkate - aparam iti | aparam alpa-kālīnam idānantanaṃ vasudeva-gṛhe bhavato janma śarīra-grahaṇaṃ vihīnaṃ ca manuṣyatvāt | paraṃ bahu-kālīnaṃ sargādi-bhavam utkṛṣṭaṃ ca devatvāt, vivasvato janma | atrātmano janmābhāvasya prāg-vyutpāditatvād dehābhiprāyeṇaivārjunasya praśnaḥ | ataḥ katham etad vijānīyām aviruddhārthatayā | etac chabdārtham eva vivṛṇoti | tvam ādau yogaṃ proktavān iti | tvam idānīṃtano manuṣyo 'sarvajñaḥ sargādau pūrvatanāya sarvajñāyādityāya proktavān iti viruddhārtham etad iti bhāvaḥ |

atrāyaṃ nirgalito 'rthaḥ | etad dehānavacchinnasya tava dehāntarāvacchedena vādityaṃ pratyupadeṣṭṛtvam etad-dehena vā | nādyaḥ | janmāntarānubhūtasyāsarvajñena smartum aśakyatvāt | anyathā mamāpi janmāntarānubhūta-smaraṇa-prasaṅgaḥ | tava mama ca manuṣyatvenāsarvajñatvāviśeṣāt | tad uktam abhiyuktaiḥ janmāntarānubhūtaṃ ca na smaryate iti | nāpi dvitīyaḥ sargādāv idānīṃtanasya dehasyāsad-bhāvāt | tad evaṃ dehāntareṇa sargādau sad-bhāvānupappattir ity asarvajñatvānityatvābhyāṃ dvāv arjunasya pūrva-pakṣau ||4||

viśvanāthaḥ : uktam artham asambhavaṃ pṛcchati aparam idānīntanam | paraṃ purātanam ataḥ katham etat pratyemīti bhāvaḥ ||4||

baladevaḥ : kṛṣṇasya sanātanatve sārvajñe ca śaṅkamānān anabhijñān nirākartum arjuna uvāca aparam iti | aparam arvācīnaṃ paraṃ parācīnaṃ tasmād ādhunikas tvaṃ prācīnāya vivasvate yogam uktavān ity etat katham ahaṃ vijānīyāṃ pratīyām | ayam arthaḥ : na khalu sarveśvaratvena kṛṣṇam arjuno na vetti tasya narākhya-tad-avatāratvena tādrūpyāt, paraṃ dhāma paraṃ dhāma ity ādi tad-ukteś ca | na tv atat-sarvajña-viṣayām ajña-śaṅkām apākartum aparam ity ādi pṛcchati | sarveśvaraḥ sa yathā sva-tattvaṃ vetti na tathānyaḥ | tatas tan-mukhāmbujād eva tad-rūpa-taj-janmādi parkāśanīyaṃ loka-maṅgalāya | tad-arthaṃ sva-mahimānaṃ pravadan vikatthanatayā sa nākṣepyaḥ, kintu stavanīya eva kṛpālutayā | tac ca manuṣākṛti-para-brahmaṇas tava rūpaṃ janmādi ca loka-vilakṣaṇaṃ kiṃ-vidhaṃ kim-arthakaṃ kiṃ-kālam iti vijñasyāpy ājñavat praśno 'yam ajña-śaṅkā-nirāsaka-prativacanārthaḥ ||4||

__________________________________________________________

BhG 4.5

śrī-bhagavān uvāca
bahūni me vyatītāni janmāni tava cārjuna |
tāny ahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||5||

śrīdharaḥ : rūpāntareṇopadiṣṭavān ity abhiprāyeṇottaraṃ śrī-bhagavān uvāca bahūnīti | tāny ahaṃ veda vedmi | alupta-vidyā-śaktitvāt | tvaṃ tu na vettha na vetsi avidyāvṛttatvāt ||5||

madhusūdanaḥ : tatra sarvajñatvena prathamasya parihāram āha bahūnīti | janmāni līlā-deha-grahaṇāni loka-dṛṣṭy-abhiprāyeṇādityasyodayavan me mama bahūni vyatītāni tava cājñāninaḥ karmārjitāni deha-grahaṇāni | tava cety upalakṣaṇam itareṣām api jīvānāṃ, jīvaikyābhiprāyeṇa vā | he 'rjuna ! ślokenārjuna-vṛkṣa-nāmnā sambodhayann āvṛta-jñānatvaṃ sūcayati | tāni janmāny ahaṃ sarvajñaḥ sarva-śaktir īśvaro veda jānāmi sarvāṇi madīyāni tvadīyāny anyadīyāni ca | na tvam ajño jīvas tirobhūta-jñāna-śaktir vettha na jānāsi svīyāny api kiṃ punaḥ parakīyāṇi | he parantapa ! paraṃ śatruṃ bheda-dṛṣṭyā parikalpya hantuṃ pravṛtto 'sīti viparīta-darśitatvād bhrānto 'sīti sūcayati | tad anena sambodhana-dvayenāvaraṇa-vikṣepau dvāv apy ajñāna-dharmau darśitau ||5||

viśvanāthaḥ : avatārāntareṇopadiṣṭavān ity abhiprāyeṇāha bahūnīti | tava ceti yadā yadaiva mamāvatāras tadā mat-pārṣadatvāt tavāpy āvirbhāvo 'bhūd evety arthaḥ | veda vedmi sarveśvaratvena sarvajñatvāt | tvaṃ na vettha mayaiva sva-līlā-siddhy-arthaṃ tvaj-jñānāvaraṇād iti bhāvaḥ | ataeva he parantapa ! sāmpratika-kuntī-putratvābhimāna-mātreṇaiva parān śatrūṃs tāpayasi ||5||

baladevaḥ : eka evāhaṃ eko 'pi san bahudhā yo 'vabhāti ity ādi śruty-uktāni nitya-siddhāni bahūni rūpāṇi vaidūryavad ātmani dadhānaḥ purā rūpāntareṇa taṃ pratyupadiṣṭavān iti bhāvenāha bhagavān bahūnīti | tava ceti mat-sakhatvāt tāvanti janmāni tavāpy abhūvann ity arthaḥ | na tvaṃ vettheti | idānīṃ mayaivācintya-śaktyā sva-līlā-siddhaye tvaj-jñānācchādanād iti bhāvaḥ | etena sārvajñyaṃ svasya darśitam | atra bhagavaj-janmanāṃ vāstavatvaṃ bodhyam | bahūnītyādi śrī-mukhoktes tava ceti dṛṣṭāntāc ca | na ca janmākhyo vikāras tasyāgrima-vyākhyayā pratyākhyānāt ||5||

__________________________________________________________

BhG 4.6

ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san |
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātma-māyayā ||6||

śrīdharaḥ : nanu anādes tava kuto janma ? avināśinaś ca kathaṃ punar janma yena bahūni me vyatītānity ucyate | īśvarasya tava puṇya-pāpa-vihīnasya kathaṃ jīvavaj janmeti ? ata āha ajo 'pīti | satyam evam | tathāpi ajo 'pi janma-śūnyo 'pi sann aham | tathāvyayātmāpy anaśvara-svabhāvo 'pi san | tathā - īśvaro 'pi karma-pāratantrya-rahito 'pi san | sva-māyayā sambhavāmi samyag apracyuta-jñāna-bala-vīryādi-śaktyaiva bhavāmi |

nanu tathāpi ṣoḍaśa-kalātamka-liṅga-deha-śūnyasya ca tava kuto janmeti ? ata uktaṃ svāṃ śuddha-sattvātmikāṃ prakṛtiṃ adhiṣṭhāya svīkṛtya | viśuddhorjita-sattva-mūrtyā svecchayāvatarāmīty arthaḥ ||6||

madhusūdanaḥ : nanv atītāneka-janma-vattvam ātmanaḥ smarasi cet tarhi jāti-smaro jīvas tvaṃ para-janma-jñānam api yoginaḥ sārvātmyābhimānena śāstra-dṛṣṭyā tūpadeśo vāma-devavat [Vs 1.1.30] iti nyāyena sambhavati | tathā cāha vāmadevo jīvo 'pi ahaṃ manur abhavaṃ sūryaś cāhaṃ kakṣīvānṛpir asmi vipraḥity ādi dāśatayyām | ataeva na mukhyaḥ sarvajñas tvam | tathā ca katham ādityaṃ sarvajñam upadiṣṭavān asy anīśvaraḥ san | na hi jīvasya mukhyaṃ sārvajñyaṃ sambhavati vyaṣṭy-upādheḥ paricchinnatvena sarva-sambandhitvābhāvāt | samaṣṭy-upādher api virājaḥ sthūla-bhūtopādhitvena sūkṣma-bhūta-pariṇāma-viṣayaṃ māyā-pariṇāma-viṣayaṃ ca jñānaṃ na sambhavati | evaṃ sūkṣma-bhūtopādher api hiraṇyagarbhasya tat-kāraṇa-māyā-pariṇāmākāśādi-sarga-kramādi-viṣaya-jñānābhāvaḥ siddha eva | tasmād īśvara eva kāraṇopāditvād atītān āgata-vartamāna-sarvārtha-viṣaya-jñānavān mukhyaḥ sarvajñaḥ | atītān āgata-vartamāna-viṣayaṃ māyā-vṛtti-trayam ekaiva vā sarva-viṣayā māyā-vṛttir ity anyat | tasya ca nityeśvarasya sarvajñasya dharmādharmādy-abhāvena janmaivānupapannam atītāneka-janmavattvaṃ tu dūrotsāritam eva | tathā ca jīvatve sārvajñyānupapattir īśvaratve ca deha-grahaṇānupapattir iti śaṅkā-dvayaṃ pariharann anityatva-pakṣasyāpi parihāram āha ajo 'pīti |

apūrva-dehendriyādi-grahaṇaṃ janma | pūrva-ghīta-dehendriyādi-viyogo vyayaḥ | yad ubhayaṃ tārkikaiḥ prety abhāva ity ucyate | tad uktaṃ jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca [Gītā 2.27] iti | tad ubhayaṃ ca dharmādharma-vaśād bhavati | dharmādharma-vaśatvaṃ cājñasya jīvasaya dehābhimāninaḥ karmādhikāritvād bhavati | tatra yad ucyate sarvajñasyeśvarasya sarva-kāraṇasyedṛg-deha-grahaṇaṃ nopapadyata iti tat tathaiva | katham ? yadi tasya śarīraṃ sthūla-bhūta-kāryaṃ syāt tadā vyaṣṭi-rūpatve jāgrad-avasthāsmad-ādi-tulyatvam | samaṣṭi-rūpatve ca virāḍ-jīvatvaṃ tasya tad-upādhitvāt | atha sūkṣma-bhūta-kāryaṃ tadā vyaṣṭi-rūpatve svapnāvasthāsmad-ādi-tulyatvam | samaṣṭi-rūpatve ca hiraṇya-garbha-jīvatvaṃ tasya tad-upādhitvāt | tathā ca bhautikaṃ śarīraṃ jīvānāviṣṭaṃ parameśvarasya na sambhavaty eveti siddham | na ca jīvāviṣṭa eva tādṛśe śarīre tasya bhūtāveśavat praveśa iti vācyam | tac-charīrāvacchedena taj-jīvasya bhogābhyupagame 'ntaryāmi-rūpeṇa sarva-śarīra-praveśasya vidyamānatvena śarīra-viśeṣābhyupagama-vaiyarthyāt | bhogābhāve ca jīva-śarīratvānupapatteḥ | ato na bhautikaṃ śarīram īśvarasyeti pūrvārdhenāṅgīkaroti -- ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi sann iti |

ajo 'pi sann ity apūrva-deha-grahaṇam avyayātmāpi sann iti pūrva-deha-vicchedaṃ bhūtānāṃ bhagava-dharmāṇāṃ sarveṣāṃ brahmādi-stamba-paryantānām īśvaro 'pi sann iti dharmādharma-vaśatvaṃ nivārayati | kathaṃ tarhi deha-grahaṇam ity uttarārdhenāha prakṛtiṃ svām adhiṣṭhāya sambhavāmi | prakṛtiṃ māyākhyāṃ vicitrāneka-śaktim aghaṭamāna-ghaṭanāpaṭīyasīṃ svāṃ svopādi-bhūtām adhiṣṭhāya cid-ābhāsena vaśīkṛtya sambhavāmi tat-pariṇāma-viśeṣair eva jagat-kāraṇatva-sampādikā mad-icchayaiva pravartamānā viśuddha-sattva-mayatvena mama mūrtis tad-viśiṣṭasya cājatvam avyayatvam īśvaratvaṃ copapannam | ato 'nena nityenaiva dehena vivasvantaṃ ca tvāṃ ca pratīmaṃ yogam upadiṣṭavān aham ity upapannam | tathā ca śrutiḥ - ākāśa-śarīraṃ brahma iti | ākāśo 'nnāvyākṛtam | ākāśa eva tad otaṃ ca protaṃ ca [BAU 3.8.7] ity ādau tathā darśanāt | ākāśas tal-liṅgāt [Vs. 1.1.22] iti nyāyāc ca |

tarhi bhautika-vigrahābhāvāt tad-dharma-manuṣyatvādi-pratītiḥ katham iti cet tatrāha ātma-māyayeti | man-māyayaiva mayi manuṣyatvādi-pratītir lokānugrahāya na tu vastu-vṛttyeti bhāvaḥ | tathā coktaṃ mokṣa-dharme -

māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada |
sarva-bhūta-guṇair yuktaṃ na tu māṃ draṣṭum arhasi || [Mbh 12.326.43] iti |

sarva-bhūta-guṇair yuktaṃ kāraṇopādhiṃ māṃ carma-cakṣuṣā draṣṭuṃ nārhasīty arthaḥ | uktaṃ ca bhagavatā bhāṣyakāreṇa - sa ca bhagavān jñānaiśvarya-śakti-bala-vīrya-tejobhiḥ sadā sampannas triguṇātmikāṃ vaiṣṇavīṃ svāṃ māyāṃ prakṛtiṃ vaśīkṛtyājo 'vyayo bhūtānām īśvaro nitya-śuddha-buddha-mukta-svabhāvo 'pi san sva-māyayā dehavān iva jāta iva ca lokānugrahaṃ kurvan lakṣyate sva-prayojanābhāve 'pi bhūtānujighṛkṣayā iti | vyākhyātṛbhiś coktaṃ svecchā-vinirmitena māyāmayena divyena rūpeṇa sambabhūveti |

nityo yaḥ kāraṇopādhir māyākhyo 'neka-śaktimān |
sa eva bhagavad-deha iti bhāṣya-kṛtāṃ matam ||

anye tu parameśvare deha-dehi-bhāvaṃ na manyante | kiṃ yaś ca nityo vibhuḥ sac-cid-ānanda-ghano bhagavān vāsudevaḥ paripūrṇo nirguṇaḥ paramātmā sa eva tad-vigraho nānyaḥ kaścid bhautiko māyiko veti | asmin pakṣe yojanā - ākāśavat sarva-gataś ca nityaḥ, avināśī vā are 'yam ātmānucchitti-dharmā ity ādi śruteḥ, asaṃbhavas tu sato 'nupaptteḥ [Vs. 2.3.8], nātmāśruter nityatvāc ca tābhyaḥ [Vs. 2.3.16] ity ādi nyāyāc ca vastu-gatyā janma-vināśa-rahitaḥ sarva-bhāsakaḥ sarva-kāraṇa-māyādhiṣṭhānatvena sarva-bhūteśvaro 'pi sann ahaṃ prakṛtiṃ svabhāvaṃ sac-cid-ānanda-ghanaika-rasam |

māyāṃ vyāvartayati svām iti | nija-svarūpam ity arthaḥ | sa bhagavaḥ kasmin pratiṣṭhitaḥ sve mahimni [ChāU 7.24.1] iti śruteḥ | sva-svarūpam adhiṣṭhāya svarūpāvasthita eva san sambhavāmi deha-dehi-bhāvam antareṇaiva dehivad vyavaharāmi | kathaṃ tarhy adehe sac-cid-ānanda-ghane dehatva-pratītir ata āha ātma-māyayeti | nirguṇe śuddhe sac-cid-ānanda-ghane mayi bhagavati vāsudeve deha-dehi-bhāva-śūnye tad-rūpeṇa pratītir māyā-mātram ity arthaḥ | tad uktam -

kṛṣṇam enam avehi tvam ātmānam akhilātmanām |
jagad-dhitāya so 'py atra dehīvābhāti māyayā || iti [BhP 10.14.55]
aho bhāgyam aho bhāgyaṃ nanda-gopa-vrajaukasām
yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam || [BhP 11.14.32] iti ca |

kecit tu nityasya niravayavasya nirvikārasyāpi paramānandasyāvayavāya-vibhāvaṃ vāstavam evecchanti te niryuktikaṃ bruvāṇas tu nāsmābhir vinivāryate iti nyāyena nāpavādyāḥ | yadi sambhavet tathaivāstu kim atipallavitenety uparamyate ||5||

viśvanāthaḥ : svasya janma-prakāram āha - ajo 'pi janma-rahito 'pi san sambhavāmi, deva-manuṣya-tiryag-ādiṣu āvirbhavāmi | nanu kim atra citram ? jīvo 'pi vastuto 'ja eva sthūla-deha-nāśānantaraṃ jāyata eva ? tatrāha savyayātmānaśvara-śarīraḥ | kiṃ ca, jīvasya sva-deha-bhinna-sva-svarūpeṇājatvam eva, āvidyakena deha-sambandhenaiva tasya janmavattvam, mama tv īśvaratvāt sva-dehābhinnasyājatvaṃ janmavattvam ity ubhayam api svarūpa-siddham | tac ca durghaṭatvāt citram atarkyam eva | ataḥ puṇya-pāpādimato jīvasyeva sad-asad-yoniṣu na me janmāśaṅkety āha - bhūtānām īśvaro 'pi san karma-pāratantrya-rahito 'pi bhūtvety arthaḥ |

nanu jīvo hi liṅga-śarīreṇa sva-bandhakena karma-prāpyān devādi-dehān prāpnoti | tvaṃ parameśvaro liṅga-rahitaḥ sarva-vyāpakaḥ karma-kālādi-niyantā | bahu syām iti śruteḥ sarva-jagad-rūpo bhavaty eva | tad api yad viśeṣata evambhūto 'py ahaṃ sambhavāmīti brūṣe, tan manye sarva-jagad-vilakṣaṇān deha-viśeṣān nityān eva loke prakāśayituṃ tvaj-janmety avagamyate | tat khalu katham ity ata āha prakṛtiṃ svām adhiṣṭhāyeti | atra prakṛti-śabdena yadi bahiraṅgā māyā-śaktir ucyate, tadā tad-adhiṣṭhātā parameśvaras tad-dvārā jagad-rūpo bhavaty eveti na viśeṣopalabdhiḥ | tasmāt saṃsiddhi-prakṛtī tv ime svarūpaṃ ca svabhāvaś ca ity abhidhānād atra prakṛti-śabdena svarūpam evocyate | na tat svarūpa-bhūtā māyā-śaktiḥ | svarūpaṃ ca tasya sac-cid-ānanda eva | ataveva tvāṃ śuddha-sattvātmikāṃ prakṛtim iti śrī-svāmi-caraṇāḥ | prakṛtiṃ svabhāvaṃ svam eva svabhāvam adhiṣṭhāya svarūpeṇa svecchayā sambhavāmīty arthaḥ iti śrī-rāmānujācārya-caraṇāḥ | prakṛtiṃ svabhāvaṃ sac-cid-ānanda-ghanaika-rasam | māyāṃ vyāvartayati svām iti nija-svarūpam ity arthaḥ | sa bhagavaṃ kasmin pratiṣṭhitaḥ sva-mahimni iti śruteḥ | sva-svarūpam adhiṣṭhāya svarūpāvasthita eva sambhavāmi deha-dehi-bhāvam antareṇaiva dehivad vyavaharāmi iti śrī-madhusūdana-sarasvatī-pādāḥ |

nanu yady avyayātmā anaśvara-matsya-kūrmādi-svarūpa eva bhavasi, tarhi tava prādurbhavat-svarūpaṃ pūrva-prādurbhūta-svarūpāṇi ca yugapad eva kiṃ nopalabhyanta ? tatrāha ātma-bhūtā yā māyā tayā sva-svarūpāvaraṇa-prakāśana-karma ca yayā cic-chakti-vṛttyāyoga-māyayety arthaḥ | tayā hi pūrva-kālāvatīrṇa-svarūpāṇi pūrvam evāvṛtya vartamāna-svarūpaṃ prakāśya sambhavāmi | ātma-māyayā samyag apracyuta-jñāna-bala-vīryādi-śaktyaiva bhavāmi iti śrī-svāmi-caraṇāḥ | ātma-māyayātma-jñānena māyā vayunaṃ jñānam iti jñāna-paryāyo 'tra māyā-śabdaḥ | tathā cābhiyukta-prayogaḥ māyayā satataṃ vetti prācīnānāṃ śubhāśubham iti śrī-rāmānujācārya-caraṇāḥ | mayi bhagavati vāsudeve deha-dehi-bhāva-śūnye tad-rūpeṇa pratītiḥ māyā-mātram iti śrī-madhusūdana-sarasvatī-pādāḥ ||6||

baladevaḥ : loka-vilakṣaṇatayā svarūpaṃ sva-janma ca vadan sanātanatvaṃ svasyāha ajo 'pīti | atra svarūpa-svabhāva-paryāyaḥ prakṛti-śabdaḥ | svāṃ prakṛtiṃ svaṃ svarūpaṃ adhiṣṭhāyālambya sambhavāmi āvirbhavāmi | saṃsiddhi-prakṛtī tv ime | svarūpaṃ ca svabhāvaś ca ity amaraḥ | svarūpeṇaiva sambhavāmīti | etam arthaṃ vicarituṃ viśinaṣṭi ajo 'pīty ādinā | api avadhāraṇe | apūrva-deha-yogo janma | tad-rahita eva san | avyayātmāpi san avyayaḥ pariṇāma-śūnya ātmā buddhyādir yasya tādṛśa eva san | ātmā puṃsi ity ādy ukteḥ | bhūtānām īśvaro 'pi san svetareṣāṃ jīvānāṃ niyantaiva san ity arthaḥ | ajatvādi-guṇakaṃ yad vibhu-jñāna-sukha-ghanaṃ rūpaṃ tenaivāvatarāmīti svarūpeṇaiva sambhavāmīty asya vivaraṇaṃ tādṛśasya svarūpasya raver ivābhiyakti-mātram eva janmeti tat-svarūpasya taj-janmanaś ca loka-vilakṣaṇatvaṃ tena sanātanatvaṃ ca vyaktam | karma-tantratvaṃ nirastam | śrutiś caivam āha ajāyamāno bahudhā vijāyate iti | smṛtiś ca pratyakṣaṃ ca harer janma na vikāraḥ kathaṃcana ity ādyā | ataeva sūtikā-gṛhe divyāyudha-bhūṣaṇasya divya-rūpasya ṣaḍ-aiśvarya-sampannasya tasya vīkṣaṇaṃ smaryate | prayojanam āha ātma-māyayeti | bhajaj-jīvānukampayā hetunā tad-uddhārāyety arthaḥ | māyā dambhe kṛpāyāṃ ca iti viśvaḥ | ātma-māyayā sva-sārvajñena sva-saṅkalpeneti kecit | māyā vayunaṃ jñānaṃ ca iti nirghaṇṭu-koṣāt | lokaḥ khalu rājādiḥ pūrva-dehādīni vihāyāpūrva-dehādīni bhajan niranusandhir ajño janmībhavati tad-vailakṣaṇyaṃ harer janminaḥ prasphuṭam | bhūtānām īśvaro 'pi sann ity anena labdha-siddhayo yogi-prabhṛtayo 'pi vyāvṛttāḥ | sukha-cid-ghano harir deha-dehi-bhedena guṇa-guṇi-bhedena ca śūnyo 'pi viśeṣa-balāt tat-tad-bhāvena viduṣāṃ pratītir āsīd iti ||6||

__________________________________________________________

BhG 4.7

yadā yadā hi dharmasya glānir bhavati bhārata |
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham ||7||

śrīdharaḥ : kadā sambhavasīty apekṣāyām āha yadā yadeti | glānir hāniḥ | abhyutthānam ādhikyam ||7||

madhusūdanaḥ : evaṃ sac-cid-ānanda-ghanasya tava kadā kim-arthaṃ vā dehivad vyavahāra iti tatrocyate yadā yadeti | dharmasya veda-vihitasya prāṇinām abhyudaya-niḥśreyasa-sādhanasya pravṛtti-nivṛtti-lakṣaṇasya varṇāśrama-tad-ācāra-vyaṅgyasya yadā yadā glānir hānir bhavati he bhārata bharata-vaṃśodbhavatvena bhā jñānaṃ tatra ratatvena vā tvaṃ na dharma-hāniṃ soḍhuṃ śaknoṣīti sambodhanārthaḥ | evaṃ yadā yadābhyutthānam udbhavo 'dharmasya veda-niṣiddhasya nānā-vidha-duḥkha-sādhanasya dharma-virodhinas tadā tadātmānaṃ dehaṃ sṛjāmi nitya-siddham eva sṛṣṭam iva darśayāmi māyayā ||7||

viśvanāthaḥ : kadā sambhavāmīty apekṣāyām āha yadeti | dharmasya glānir hānir adharmasyābhyutthānaṃ vṛddhis te dve soḍhum aśaknuvan tayor vaiparītyaṃ kartum iti bhāvaḥ | ātmānaṃ dehaṃ sṛjāmi nity siddham eva taṃ sṛṣṭam iva darśayāmi māyayā iti śrī-madhusūdana-sarasvatī-pādāḥ ||7||

baladevaḥ : atha sambhava-kālam āha yadeti | dharmasya vedoktasya glānir vināśaḥ adharmasya tad-viruddhasyābhyutthānam abhuyudayas tadāham ātmānaṃ sṛjāmi prakaṭayāmi | na tu nirmame tasya pūrva-siddhatvād iti nāsti mat-sambhava-kāla-niyamaḥ ||7||

__________________________________________________________

BhG 4.8

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharma-saṃsthāpanārthāya saṃbhavāmi yuge yuge ||8||

śrīdharaḥ : kim-artham ? ity apekṣāyām āha paritrāṇāyeti | sādhūnāṃ sva-dharma-vartināṃ rakṣaṇāya | duṣṭaṃ karma kurvantīti duṣkṛtaḥ | teṣāṃ vadhāya ca | evaṃ dharma-saṃsthāpanārthāya sādhu-rakṣaṇena duṣṭa-vadhena ca dharmaṃ sthirīkartum | yuge yuge tat-tad-avasare sambhavāmīty arthaḥ | na caivaṃ duṣṭa-nigrahaṃ kurvato 'pi nairghṛṇyaṃ śaṅkanīyam | yathāhuḥ - lālane tāḍane mātur nākāruṇyaṃ yathārbhake | tat tad eva maheśasya niyantur guṇa-doṣayoḥ ||8||

madhusūdanaḥ : tat kiṃ dharmasya hānir adharmasya ca vṛddhis tava paritoṣa-kāraṇaṃ yena tasminn eva kāla āvirbhavasīti tathā cānarthāvaha eva tavāvatāraḥ syāt ? iti nety āha paritrāṇāyeti | dharma-hānyā hīyamānānāṃ sādhūnāṃ puṇya-kāriṇāṃ veda-mārga-sthānāṃ paritrāṇāya paritaḥ sarvato rakṣaṇāya | tathādharma-vṛddhyā vardhamānānāṃ duṣkṛtāṃ pāpa-kāriṇāṃ veda-mārga-virodhināṃ vināśāya ca | tad ubhayaṃ kathaṃ syād iti tad āha dharma-saṃsthāpanārthāya dharmasya samyag-adharma-nivāraṇena sthāpanaṃ veda-mārga-parirakṣaṇaṃ dharma-saṃsthāpanaṃ tad-arthaṃ sambhavāmi pūrvavat | yuge yuge pratiyugam ||8||

viśvanāthaḥ : nanu tvad-bhaktā rājarṣayo brahmarṣayo 'pi vā dharma-hāny-adharma-vṛddhī dūrīkartuṃ śaknuvanty eva | etāvad artham eva kiṃ tavāvatāreṇa ? iti cet, satyam | anyad api anya-duṣkaraṃ karma kartuṃ sambhavāmīty āha parīti | sādhūnāṃ paritrāṇāya mad-ekānta-bhaktānāṃ mad-darśanotkaṇṭhā-sphuṭa-cittānāṃ yad vaiyāgrya-rūpaṃ duḥkham | tasmāt trāṇāya | tathā duṣkṛtāṃ mad-bhakta-loka-duḥkha-dāyināṃ mad-anyair avadhyānāṃ rāvaṇa-kaṃsa-keśy-ādīnāṃ vināśāya | tathā dharma-saṃsthāpanārthāya madīya-dhyāna-yajana-paricaryā-saṅkīrtana-lakṣaṇaṃ parama-dharmaṃ mad-anyaiḥ pravartayitum aśakyaṃ samyak prakāreṇa sthāpayitum ity arthaḥ | yuge yuge prati-yugaṃ pratikalpaṃ vā | na caivaṃ duṣṭa-nigraha-kṛto bhagavato vaiṣamyam āśaṅkanīyam | duṣṭānām apy asurāṇāṃ sva-kartṛ-vadhena vividha-duṣkṛta-phalān naraka-saha-praṇipātāt saṃsārāc ca paritrāṇatas tasya sa khalu nigraho 'py anugraha eva nirṇītaḥ ||8||

baladevaḥ : nanu tvad-bhaktā rājarṣayo 'pi dharma-glānim adharmābhyutthānaṃ cāpanetuṃ prabhavanti tāvate 'rthāya kiṃ sambhavāmīty āha parīti | sādhūnāṃ mad-rūpa-guṇa-niratānāṃ mat-sākṣāt-kāram ākāṅkṣyatāṃ tena vinātivyagrāṇāṃ tad-vaiyagrya-rūpād duḥkhāt paritrāṇāyātimanojña-svarūpa-sākṣāt-kāreṇa | tathā duṣkṛtāṃ duṣṭa-karma-kāriṇāṃ mad-anyair avadhyānāṃ daśagrīva-kaṃsādīnāṃ tādṛg-bhakta-drohiṇāṃ vināśāya dharmasya mad-ekārcana-dhyānādi-lakṣaṇasya śuddha-bhakti-yogasya vaidikasyāpi mad-itaraiḥ pracārayitum aśakyasya saṃsthāpanārthāya sampracārāyety etat trayaṃ mat-sambhavasya kāraṇam iti | yuge yuge tat-tat-samayena ca duṣṭa-vadhena harau vaiṣamyaṃ, tena duṣṭānāṃ mokṣānanda-lābhe sati tasyānugraha-rūpatvena pariṇāmāt ||8||

__________________________________________________________

BhG 4.9

janma karma ca me divyam evaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punar janma naiti mām eti so 'rjuna ||9||

śrīdharaḥ : evaṃ-vidhānām īśvara-janma-karmaṇāṃ jñāne phalam āha janmeti | svecchayā kṛtaṃ mama janma karma ca dharma-pālana-rūpaṃ divyam alaukikaṃ tattvataḥ parānugrahārtham eveti yo vetti sa dehābhimānaṃ tyaktvā punar janma saṃsāraṃ naiti na prāpnoti | kintu mām eva prāpnoti ||9||

madhusūdanaḥ : janma nitya-siddhasyaiva mama sac-cid-ānanda-ghanasya līlayā tathānukaraṇam | karma ca dharma-saṃsthāpanena jagat-paripālanaṃ me mama nitya-siddheśvarasya divyam aprākṛtam anyaiḥ kartum aśakyam īśvarasyaivāsādharaṇam | evam ajo 'pi sann ity ādinā pratipāditaṃ yo vetti tattvato bhrama-nivartanena | mūḍhair hi mauṣyatva-bhrāntyā bhagavato 'pi garbha-vāsādi-rūpam eva janma sva-bhogārtham eva karmety āropitam | paramārthataḥ śuddha-sac-cid-ānanda-rūpatva-jñānena tad-apanudyājasyāpi māyayā janmānukaraṇam akartur api parānugrahāya karmānukaraṇam iy evaṃ yo vetti sa ātmano 'pi tattva-sphuraṇāt tyaktvā deham imaṃ punar janma naiti | kintu māṃ bhagavantaṃ vāsudevam eva sac-cid-ānanda-ghanam eti saṃsārān mucyata ity arthaḥ ||9||

viśvanāthaḥ : ukta-lakṣaṇasya maj-janmanas tathā janmānantaraṃ mat-karmaṇaś ca tattvato jñāna-mātreṇaiva kṛtārthaḥ syād ity āha janmeti | divyam aprākṛtaṃ iti śrī-rāmānujācārya-caraṇāḥ śrī-madhusūdana-sarasvatī-pādāś ca | divyam alaukikaṃ iti śrī-svāmi-caraṇāḥ | lokānāṃ prakṛti-sṛṣṭatvād alaukika-śabdasya aprākṛtatvam evārthas teṣām apy abhipretaḥ | ataevāprākṛtatvena guṇātītatvād bhagavaj-janma-karmaṇo nityatvam | tac ca bhagavat-sandarbhe na vidyate yasya ca janma karma vā [BhP 8.3.8] ity atra śloke śrī-jīva-gosvāmi-caraṇair upapāditam | yad vā yukty-anupapannam api śruti-smṛti-vākya-balād atarkam evedaṃ mantavyam | tatra pippalāda-śākhāyāṃ puruṣa-bodhinī-śrutiḥ - eko devo nitya-līlānurakto bhakta-vyāpī bhakta-hṛdayāntarātmā iti | tathā janma-karmaṇo nityatvaṃ śrī-bhāgavatāmṛte bahuśa eva prapañcitam | evaṃ yo vetti tattvata iti ajo 'pi sann avyayatātmā ity asmiṃs tathā janma karma ca me divyam ity asmiṃś ca mad-vākya evāstikatayā maj-janma-karmaṇor nityatvam eva yo jānāti, na tu tayor nityatve kāñcid yuktim apy apekṣamāṇo bhavatīty arthaḥ | yad vā tattvataḥ oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ [Gītā 17.18] ity agrimoktes tac-chabdena brahmocyate tasya bhāvas tattvaṃ tena brahma-svarūpatvena yo vettīty arthaḥ | sa vartamānaṃ dehaṃ tyaktvā punar janma naiti kintu mām evaiti | atra dehaṃ tyaktvā ity asyādhikyād evaṃ vyācakṣate sma | sa dehaṃ tyaktvā punar janma naiti kintu deham atyaktvaiva mām eti | madīya-divya-janma-ceṣṭita-yāthātmya-vijñānena vidhvasta-samasta-mat-samāśrayaṇa-virodhi-pāpmāsminn eva janmani yathodita-prakāreṇa mām āśritya mad-eka-priyo mad-eka-citto mām eva prāpnoti iti śrī-rāmānujācārya-caraṇāḥ ||9||

baladevaḥ : bahulāyāsaiḥ sādhana-sahasrair api durlabho mokṣo maj-janma-carita-śravaṇena mad-ekānti-pathānuvartināṃ sulabho 'stv ity etad arthaṃ ca sambhavāmīty āśayā bhagavān āha janmeti | mama sarveśvarasya satyecchasya vaidūryavan nitya-siddha-nṛsiṃha-raghunāthādi-bahula-rūpasya tatra tatrokta-lakṣṇaṃ janma tathā karma ca tat-tad-bhakta-sambandhaṃ caritaṃ tad ubhayaṃ divyam aprākṛtaṃ nityaṃ bhavatīty evam evaitad iti yas tattvato vetti yad gataṃ bhavac ca bhaviṣyac ca eko devo nitya-līlānurakto bhakta-vyāpī bhakta-hṛdy antarātmā iti śrutyā divyam iti mad-uktyā ca dṛḍha-śraddho yukti-nirapekṣaḥ san | he arjuna ! sa vartamānaṃ dehaṃ tyaktvā punaḥ prāpañcikaṃ janma naiti | kintu mām eva tat-tat-karma-manojñam eti mukto bhavatīty arthaḥ | yad vā mocakatva-liṅgena tat tvam asi iti śruteś ca me janma-karmaṇī tattvato brahmatvena yo vettīti vyākhyeyam | itarathā tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya [ŚvetU 3.8] iti śrutir vyākupyet | samānam anyat | janmādi-nityatāyāṃ yuktayas tv anyatra vistṛtā draṣṭavyāḥ ||9||

__________________________________________________________

BhG 4.10

vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ |
bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ ||10||

śrīdharaḥ : kathaṃ janma-karma-jñānena tvat-prāptiḥ syād iti ? ata āha vīta-rāgeti | ahaṃ śuddha-sattvāvatāraiḥ dharma-pālanaṃ karomīti madīyaṃ parama-kāruṇikatvaṃ jñātvā | mām evopāśritāḥ santaḥ | mat-prasāda-labdhaṃ yadātma-jñānaṃ ca tapaś ca | tat-paripāka-hetuḥ sva-dharmaḥ | tayor dvandvaikavad bhāvaḥ | tena jñāna-tapasā pūtāḥ śuddhā nirastājñāna-tat-kārya-malāḥ | mad-bhāvaṃ mat-sāyujyaṃ prāptā bahavaḥ | na tv adhunaiva pravṛtto 'yaṃ mad-bhakti-mārga ity arthaḥ | tad evaṃ tāny ahaṃ veda sarvāṇīty ādinā vidyāvidyopādhibhyāṃ tat-tvaṃ-padārthāv īśvara-jīvau pradarśyeśvarasya cāvidyābhāvena nitya-śuddhatvāj jīvasya ceśvara-prasāda-labdha-jñānenājñāna-nivṛtteḥ śuddhasya sataś cid-aṃśena tadaikyam uktam iti draṣṭavyam ||10||

madhusūdanaḥ : mām eti so 'rjunety uktaṃ tatra svasya sarva-mukta-prāpyatayā puruṣārthatvam asya mokṣa-mārgasyānādi-parasparāgatatvaṃ ca darśayati vīta-rāgeti | rāgas tat-tat-phala-tṛṣṇā | sarvān viṣayān parityajya jñāna-mārge kathaṃ jīvitavyam iti trāso bhayam | sarva-viṣayocchedako 'yaṃ jñāna-mārgaḥ kathaṃ hitaḥ syād iti dveṣaḥ krodhaḥ | ta ete rāga-bhaya-krodhā vītā vivekena vigatā yebhyas te vīta-rāga-bhaya-krodhāḥ śuddha-sattvāḥ | man-mayā māṃ paramātmānaṃ tat-padārthatvaṃ gatāḥ | bahavo 'neke jñāna-tapasā jñānam eva tapaḥ sarva-karma-kṣaya-hetutvāt | na hi jñānena sadṛśaṃ pavitram iha vidyate iti hi vakṣyati | tena pūtāḥ kṣīṇa-sarva-pāpāḥ santo nirastājñāna-tat-kārya-malāḥ | mad-bhāvaṃ mad-rūpatvaṃ viśuddha-sac-cid-ānanda-ghanaṃ mokṣam āgatā ajñāna-mātrāpanayena mokṣaṃ prāptāḥ |

jñāna-tapasā pūtā jīvan-muktāḥ santo mad-bhāvaṃ mad-viṣayaṃ bhāvaṃ raty-ākhyaṃ premāṇam āgatā iti vā | teṣāṃ jñānī nitya-yuktā eka-bhaktir viśiṣyate iti hi vakṣyati ||10||

viśvanāthaḥ : na kevalam eka evādhunika eva, maj-janma-karma-tattva-jñāna-mātreṇaiva māṃ prāpnoty api tu prāktanā api pūrva-pūrva-kalpāvatīrṇasya mama janma-karma-tattva-jñānavanto mām āpur evety āha vīteti | jñānam ukta-lakṣaṇaṃ maj-janma-karmaṇos tattvato 'nubhava-rūpam eva tapas tena pūtāḥ iti śrī-rāmānujācārya-caraṇāḥ |

yad vā, jñāne maj-janma-karmaṇor nityatva-niścayānubhave yan-nānā-kumata-kutarka-yukti-sarpī-viṣa-dāha-sahana-rūpaṃ tapas tena pūtāḥ | tathā ca śrī-rāmānuja-dhṛta-śrutiḥ - tasya dhīrāḥ parijānanti yoniṃ iti dhīrā dhīmanta eva tasya yoniṃ janma-prakāraṃ jānantīty arthaḥ | vītās tyaktāḥ kumata-prajalpiteṣu janeṣu rāgādyā yais te na teṣu rāgaḥ prītir nāpi tebhyo bhayaṃ nāpi teṣu krodho mad-bhaktānām ity arthaḥ | kuto man-mayā maj-janma-karmānudhyāna-manana-śravaṇa-kīrtanādi-pracurāḥ | mad-bhāvaṃ mayi premāṇam ||10||

baladevaḥ : idānīm iva purāpi maj-janmādi-nityatā-jñānena bahūnāṃ vimuktir abhūd iti tan-nityatāṃ draḍhayitum āha vīteti | bahavo janā jñāna-tapasā pūtāḥ santaḥ purā mad-bhāvam āgatā ity anuṣaṅgaḥ | maj-janmādi-nityatva-viṣayakaṃ yaj jñānaṃ tad eva duradhigama-śruti-yukti-sampādyatvāt tapas tasmin jñāne vā yad vividha-kumata-kutarkādi-nivāraṇa-rūpaṃ tapas tena pūtā nirdhūtāvidyā ity arthaḥ | mayi bhāvaṃ premāṇaṃ vidyamānatāṃ vā mat-sākṣāt-kṛtim | kīdṛśās te ity āha vīteti | vītāḥ parityaktās tan-nityatva-virodhiṣu rāgādayo yais te, na teṣu rāgaṃ na bhayaṃ na ca krodhaṃ prakāśayantīty arthaḥ | tatra hetuḥ - man-mayā mad-eka-niṣṭhā upāśritāḥ saṃsevamānāḥ ||10||

__________________________________________________________

BhG 4.11
ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||11||

śrīdharaḥ : nanu tarhi kiṃ tvayy api vaiṣamyam asti ? yad evaṃ tvad-eka-śaraṇānām evātmābhāvaṃ dadāsi nānyeṣāṃ sakāmānām iti | ata āha ya iti | yathā yena prakāreṇa sakāmatayā niṣkāmatayā vā ye māṃ bhajante tān ahaṃ tathaiva tad-apekṣita-phala-dānena bhajāmi anugṛhṇāmi, na tu sakāmā māṃ vihāyendrādīn eva ye bhajante tān aham upekṣa iti mantavyam | yataḥ sarvaśaḥ sarva-prakārair indrādi-sevakā api mamaiva vartma bhajana-mārgam anuvartante | indrādi-rūpeṇāpi mamaiva sevyatvāt ||11||

madhusūdanaḥ : nanu ye jñāna-tapasā pūtā niṣkāmās te tvad-bhāvaṃ gacchanti, ye tv apūtāḥ sakāmās te na gacchantīti phala-dātus tava vaiṣamya-nairghṛṇye syātām iti nety āha ye yatheti | ya ārtā arthārthino jijñāsavo jñāninaś ca yathā yena prakāreṇa sakāmatayā niṣkāmatayā ca mām īśvaraṃ sarva-phala-dātāraṃ prapadyante bhajanti tāṃs tathaiva tad-apekṣita-phala-dānenaiva bhajāmy anugṛhṇāmy ahaṃ na viparyayeṇa | tatrāmumukṣūn ārtān arthārthinaś cārti-haraṇenārtha-dānena cānugṛhṇāmi | jiijñāsūn vividiṣanti yajñenety ādi-śruti-vihita-niṣkāma-karmānuṣṭhātṝn jñāna-dānena jñāninaś ca mumukṣūn mokṣa-dānena na tv anya-kāmāyānyad dadāmīty arthaḥ |

nanu tathāpi sva-bhaktānām eva phalaṃ dadāsi na tv anya-deva-bhaktānām iti vaiṣamyaṃ sthitam eveti nety āha mama sarvātmano vāsudevasya vartma bhajana-mārgaṃ karma-jñāna-lakṣaṇam anuvartante he pārtha sarvajñaḥ sarva-prakārair indrādīn apy anuvartamānā manuṣyā iti karmādhikāriṇaḥ | indraṃ mitraṃ varuṇam agnim āhuḥ ity ādi-mantra-varṇāt phalam ata upapatteḥ [Vs. 3.2.38] iti nyāyāc ca sarva-rūpeṇāpi phala-dātā bhagavān eka evety arthaḥ | tathā ca vakṣyati ye 'py anya-devatā-bhaktā [Gītā 9.23] ity ādi ||11||

viśvanāthaḥ : nanu tvad-ekānta-bhaktāḥ kilataj-janma-karmaṇor nityatvaṃ manyanta eva | kecit tu jñānādi-siddhy-arthaṃ tvāṃ prapannā jñāni-prabhṛtayas tvaj-janma-karmaṇor nityatvaṃ nāpi manyanta iti tatrāha ya iti | yathā yena prakāreṇa māṃ prapadyante bhajante aham api tāṃs tenaiva prakāreṇa bhajāmi | bhajana-phalaṃ dadāmi |

ayam arthaḥ - ye mat-prabhor janma-karmaṇī nitye eveti manasi kurvāṇās tat-tal-līlāyām eva kṛta-manoratha-viśeṣā māṃ bhajantaḥ sukhayanty aham apīśvaratvāt kartum akartum anyathā kartum api samarthas teṣām api janma-karmaṇor nityatvaṃ kartuṃ tān sva-pārṣadīkṛtya taiḥ sārdham eva yathā-samayam avatarann antar dadhānaś ca tān pratikṣaṇam anugṛhṇann eva tad-bhajana-phalaṃ premāṇam eva dadāmi | ye jñāni-prabhṛtayo maj-janma-karmaṇor naśvaratvaṃ mad-vigrahasya māyā-mayatvaṃ ca manyamānā māṃ prapadyante aham api tān punaḥ punar naśvara-janma-karmavato māyā-pāśa-patitān eva kurvāṇas tat-pratiphalaṃ janma-mṛtyu-duḥkham eva dadāmi | ye tu maj-janma-karmaṇor nityatvaṃ mad-vigrahasya ca sac-cid-ānandatvaṃ manyamānā jñāninaḥ sva-jñāna-siddhy-arthaṃ māṃ prapadyante, teṣāṃ sva-deha-dvaya-bhaṅgam evecchatāṃ mumukṣūṇām anaśvaraṃ brahmānandam eva sampādayan bhajana-phalam āvidyaka-janma-mṛtyu-dhvaṃsam eva dadāmi | tasmān na kevalaṃ mad-bhaktā eva māṃ prapadyante, api tu sarvaśaḥ sarve 'pi manuṣyā jñāninaḥ karmiṇo yoginaś ca devatāntaropāsakāś ca mama vartmānuvartante mama sarva-svarūpatvāt jñāna-karmādikaṃ sarvaṃ māmakam eva vartmeti bhāvaḥ ||11||

baladevaḥ : nanu nitya-janmādi-manojñaḥ sarveśvaras tvaṃ mayāvagata-kvacittvaṅguṣṭha-mātrādir apīśvaro janmādi-śūnyaḥ śrūyate | tat kiṃ tava tvad-upāsanasya ca vaividhyaṃ bhaved iti ced om ity āha ye yatheti | ye bhaktā mām ekaṃ vaidūryam iva bahu-rūpaṃ sarveśvaraṃ yathā yena prakāreṇa bhāveneti yāvat prapadyante bhajanti, tān ahaṃ tādṛśas tathaiva tad-bhāvānusāriṇā rūpeṇa bhāvena ca bhajāmi sākṣāt bhavann anugṛhṇāmi | nūnatām eva-kāro nivartayati | ato mamaikasyaiva bahu-rūpasya vartma-bahu-vidham upāsana-mārgam anādi-pravṛtta-tad-upāsaka-paramparānukampitā manuṣyāḥ sarve 'nuvartante anusaranti ||11||

__________________________________________________________

BhG 4.12

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā ||12||

śrīdharaḥ : tarhi mokṣārtham eva kim iti sarve tvāṃ na bhajantīti | ata āha kāṅkṣanta iti | karmaṇāṃ siddhiṃ karma-phalaṃ kāṅkṣantaḥ prāyeneha mānuṣya-loke indrādi-devatā eva yajante | na tu sākṣān mām eva | hi yasmāt karmajā siddhiḥ karmajaṃ phalaṃ śīghraṃ bhavati | na tu jñāna-phalaṃ kaivalyaṃ, duṣprāpyatvāj jñānasya ||12||

madhusūdanaḥ : nanu tvām eva bhagavantaṃ vāsudevaṃ kim iti sarve na prapadyanta iti tatrāha kāṅkṣanta iti | karmaṇāṃ siddhiṃ phala-niṣpattiṃ kāṅkṣanta iha loke devatā devān indrāgny-ādyān yajante pūjayanti ajñāna-pratihatatvān na tu niṣkāmāḥ santo māṃ bhagavantaṃ vāsudevam iti śeṣaḥ | kasmāt ? hi yasmād indrādi-devatā-yājināṃ tat-phala-kāṅkṣiṇāṃ karmajā siddhiḥ karma-janyaṃ phalaṃ kṣipraṃ śīghram eva bhavati mānuṣe loke | jñāna-phalaṃ tv antaḥkaraṇa-śuddhi-sāpekṣatvān na kṣipraṃ bhavati |

mānuṣe loke karma-phalaṃ śīghraṃ bhavatīti viśeṣaṇād anya-loke 'pi varṇāśrama-dharma-vyatirikta-karma-phala-siddhir bhagavatā sūcitā | yatas tat tat kṣudra-phala-siddhy-arthaṃ sa-kāmā mokṣa-vimukhā anyā devatā yajante 'to na mumukṣava iva māṃ vāsudevaṃ sākṣāt te prapadyanta ity arthaḥ ||12||

viśvanāthaḥ : tatrāpi manuṣyeṣu madhye kāminas tu mama sākṣād-bhūtam api bhakti-mārgaṃ parihāya śīghra-phala-sādhakaṃ karma-vartmaivānuvartanta ity āha kāṅkṣanta iti | karmajā siddhiḥ svargādimayī ||12||

baladevaḥ : evaṃ prāsaṅgikaṃ procya prakṛtasya niṣkāma-karmaṇo jñānākāratvaṃ vadiṣyaṃs tad anuṣṭhātuṃ viralatvam āha kāṅkṣanta iti | iha loke 'nādi-bhoga-vāsanā-niyantritāḥ prāṇinaḥ karmaṇāṃ siddhiṃ paśuputrādi-phala-niṣpattiṃ kāṅkṣanto 'nityālpa-dān apīndrādi-devān yajante sakāmaiḥ karmabhir na tu sarva-deveśvaraṃ nityānanda-phala-pradam api māṃ niṣkāmais tair yajante | hi yasmād asmin mānuṣe loke karmajā siddhiḥ kṣipraṃ bhavati | niṣkāma-karmārādhitān matto jñānato mokṣa-lakṣaṇā siddhis tu cireṇaiva bhavatīti | sarve lokā bhoga-vāsanā-grasta-sad-asad-vivekāḥ śīghra-bhogecchavas tad-arthaṃ mad-bhṛtyān devān bhajanti | na tu kaścit sad-asad-vivekī saṃsāra-duḥkha-vitrasta-duḥkha-nivṛttaye niṣkāma-karmabhiḥ sarva-deveśaṃ māṃ bhajatīti viralas tad-adhikārīti bhāvaḥ ||12||

__________________________________________________________

BhG 4.13

cātur-varṇyaṃ mayā sṛṣṭaṃ guṇa-karma-vibhāgaśaḥ |
tasya kartāram api māṃ viddhy akartāram avyayam ||13||

śrīdharaḥ : nanu kecit sakāmatayā pravartante, kecit niṣkāmatayā iti karma-vaicitryam | tat-kartṛṇā ca brāhmaṇādīnām uttama-madhyamādi-vaicitryaṃ kurvatas tava kathaṃ vaiṣamyaṃ nāsti ? ity āśaṅkyāha cāturvarṇyam iti | catvāro varṇā eveti cāturvarṇyaṃ svārthe ṣyañ-pratyayaḥ | ayam arthaḥ -- sattva-pradhānā brāhmaṇās teṣāṃ śama-damādīni karmāṇi | sattva- rajaḥ-pradhānāḥ kṣatriyās teṣāṃ śaurya-yuddhādīni karmāṇi | rajas- tamaḥ-pradhānā vaiśyās teṣāṃ kṛṣi-vāṇijyādīni karmāṇi | tamaḥ-pradhānāḥ śūdrās teṣāṃ traivarṇika-śuśrūṣādīni karmāṇi | ity evaṃ guṇānāṃ karmaṇāṃ ca vibhāgaiś cāturvarṇyaṃ mayaiva sṛṣṭam iti satyam, tathāpy evaṃ tasya kartāram api phalato 'kartāram eva māṃ viddhi | tatra hetuḥ -- avyayam āsakti-rāhityena śrama-rahitaṃ nāśādi-rahitaṃ vā ||13||

madhusūdanaḥ : śarīrārambhaka-guṇa-vaiṣamyād api na sarve samāna-svabhāvā ity āha cāturvarṇyam iti | catvāro varṇā eva cāturvarṇyaṃ svārthe ṣyañ | mayeśvareṇa sṛṣṭam utpāditaṃ guṇa-karma-vibhāgaśo guṇa-vibhāgaśaḥ karma-vibhāgaśaś ca | tathā hi sattva-pradhānā brāhmaṇās teṣāṃ ca sāttvikāni śama-damādīni karmāṇi | sattvopasarjana-rajaḥ-pradhānāḥ kṣatriyās teṣāṃ ca tādṛśāni śaurya-tejaḥ-prabhṛtīni karmāṇi | tama-upasarjana-rajaḥ-pradhānā vaiśyās teṣāṃ ca kṛṣy-ādīni tādṛśāni karmāṇi | tamaḥ-pradhānāḥ śūdrās teṣāṃ ca tāmasāni traivarṇika-śuśrūṣādīni karmāṇīti mānuṣe loke vyavasthitāni |

evaṃ tarhi viṣama-svabhāva-cāturvarṇya-sraṣṭṛtena tava vaiṣamyaṃ durvāram ity āśaṅkya nety āha tasya viṣama-svabhāvasya cāturvarṇyasya vyavahāra-dṛṣṭyā kartāram api māṃ paramārtha-dṛṣṭyā viddhy akartāram avyayaṃ nirahaṅkāratvenākṣīṇa-mahimānam ||13||

viśvanāthaḥ : nanu bhakti-jñāna-mārgau mocakau, karma-mārgas tu bandhaka iti sarva-mārga-sraṣṭari tvayi parameśvare vaiṣamyaṃ prasaktam | tatra nahi nahīty āha cāturvarṇyam iti | catvāro varṇā eva cāturvarṇyam | svārthe ṣyañ | atra sattva-pradhānā brāhmaṇās teṣāṃ śama-damādīni karmāṇi | rajaḥ-sattva-pradhānāḥ kṣatriyās teṣāṃ śaurya-yuddhādīni karmāṇi | tamo-rajaḥ-pradhānā vaiśyās teṣāṃ kṛṣi-go-rakṣādīni karmāṇi | tamaḥ-pradhānāḥ śūdrās teṣāṃ paricaryātmakaṃ karmety evaṃ guṇa-karma-vibhāgaśo guṇānāṃ karmaṇāṃ ca vibhāgaiś catvāro varṇā mayā dharma-mārgāśritatvena sṛṣṭāḥ | kintu teṣāṃ kartāraṃ sraṣṭāram api mām akartāram asraṣṭāram eva viddhi | teṣāṃ prakṛti-guṇa-sṛṣṭatvāt prakṛteś ca mac-chaktitvāt | sraṣṭāram api māṃ vastutas tv asraṣṭāram | mama prakṛti-guṇātīta-svarūpatvād iti bhāvaḥ | ataevāvyayam | sraṣṭṛtve 'pi na sāmyaṃ kiṃcid evety arthaḥ ||13||

baladevaḥ : atha niṣkāma-karmānuṣṭhāna-virodhi-bhoga-vāsanā-vināśa-hetum āha cāturvarṇyam iti dvābhyām | catvāro varṇāś cāturvarṇyaṃ svārthikaḥ ṣyañ | sattva-pradhānāḥ viprās teṣāṃ śamādīni karmāṇi | rajaḥ-sattva-pradhānāḥ kṣatriyās teṣāṃ yuddhādīni | tamo-rajaḥ-pradhānā vaiśyās teṣāṃ kṛṣy-ādīni | tamaḥ-pradhānāḥ śūdrās teṣāṃ viprādi-trika-paricaryādīnīti guṇa-vibhāgaiḥ karma-vibhāgaiś ca vibhaktāś catvāro varṇāḥ sarveśvareṇa mayā sṛṣṭāḥ sthiti-saṃhṛtyor upalakṣaṇam etat | brahmādi-stambāntasya prapañcasyāham eva sargādi-karteti | yad āha sūtrakāraḥ - janmādy asya yataḥ [Vs 1.1.2] iti | tasya sargādeḥ kartāram api māṃ tat tat karmāntaritatvād akartāraṃ viddhīti svasmin vaiṣamyādikaṃ parihṛtam | etat prāhāvyayaym iti sraṣṭṛtve 'pi sāmyān na vyemīty arthaḥ ||13||

__________________________________________________________

BhG 4.14

na māṃ karmāṇi limpanti na me karma-phale spṛhā |
iti māṃ yo 'bhijānāti karmabhir na sa badhyate ||14||

śrīdharaḥ : tad eva darśayann āha na mām iti | karmāṇi viśva-sṛṣṭy-ādīny api māṃ na limpanty āsaktaṃ na kurvanti | nirahaṅkāratvān mama karma-phale spṛhābhāvāc ca | māṃ limpantīti kiṃ kartavyam ? yataḥ karma-lepa-rahitatvena māṃ yo 'bhijānāti so 'pi karmabhir na badhyate | mama nirlepatve kāraṇaṃ nirahaṅkāratva-niḥspṛhatvādikaṃ jānatas tasyāpy ahaṅkārādi-śaithilyāt ||14||

madhusūdanaḥ : karmāṇi viśva-sargādīni māṃ nirahaṅkāratvena kartṛtvena kartṛtvābhimāna-hīnaṃ bhagavantaṃ na limpanti dehārambhakatvena na badhnanti | evaṃ kartṛtvaṃ nirākṛtya bhoktṛtvaṃ nirākaroti na me mamāpta-kāmasya karma-phale spṛhā tṛṣṇā āpta-kāmasya kā spṛhā iti śruteḥ | kartṛtvābhimāna-phala-spṛhābhyāṃ hi karmāṇi limpanti tad-abhāvān na māṃ karmāṇi limpantīti | evaṃ yo 'nyo 'pi mām akartāram abhoktāraṃ cātmatvenābhijānāti karmabhir na sa badhyate 'kartrātma-jñānena mucyata ity arthaḥ ||14||

viśvanāthaḥ : nanv etat tāvad āstām, samprati tvaṃ kṣatriya-kule 'vatīrṇaḥ | kṣatriya-jāty-ucitāni karmāṇi pratyahaṃ karoṣy eva | tatra kā vārtā ity ata āha na mām iti | na limpanti jīvam iva na liptīkurvanti | nāpi jīvasyeva karma-phale svargādau spṛhā | parameśvaratvena svānanda-pūrṇatve 'pi loka-pravartanārtham eva me karmādi-karaṇam iti bhāvaḥ | iti mām iti | yas tu na jānāti sa karmabhir badhyata iti bhāvaḥ ||14||

baladevaḥ : etad viśadayati na mām iti | karmāṇi viśva-sargādīni māṃ na limpanti vaiṣamyādi-doṣeṇa jīvam iva liptaṃ na kurvanti, yat tāni sṛjya-jīva-karma-prayuktāni na ca mat-prayuktāni na ca sargādi-karma-phale mama spṛhāsty ato na limpantīti | phala-spṛhayā yaḥ karmāṇi karoti sa tat-phalair lipyate | ahaṃ tu svarūpānanda-pūrṇaḥ prakṛti-vilīna-kṣetrajña-bubhukṣābhyudita-dayaḥ | parjanyavan nimitta-mātraḥ san tat-karmāṇi pravartayāmīti | smṛtiś ca -

nimitta-mātram evāsau sṛjyānāṃ sarga-karmaṇi |
pradhāna-kāraṇībhūtā yato vai sṛjya-śaktayaḥ || ity ādyā |

sṛjyānāṃ deva-mānavādi-bhāva-bhājāṃ kṣetrajñānāṃ sarga-kriyāyām asau pareśo nimitta-mātram eva devādi-bhāva-vaicitryāṃ kāraṇībhūtās tu sṛjyānāṃ teṣāṃ prācīna-karma-śaktaya eva bhavantīti tad-arthaḥ | evam āha sūtrakṛt - vaiṣamya-nairghṛṇyena [Vs. 2.1.35] ity ādinā | evaṃ jñānasya phalam āha iti mām iti | itthambhūtaṃ māṃ yo 'bhijānāti, sa tad-virodhibhis tad-dhetubhiḥ prācīna-karmabhir na badhyate | tair vimucyata ity arthaḥ ||14||

__________________________________________________________

BhG 4.15

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ |
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||15||

śrīdharaḥ : ye yathā mām ity ādi caturbhiḥ ślokaiḥ prāsaṅgikam īśvarasya vaiṣamyaṃ parihṛtya pūrvoktam eva karma-yogaṃ prapañcayitum anusmārayati evam iti | ahaṅkārādi-rāhityena kṛtaṃ karma bandhakaṃ na bhavati | ity evaṃ jñātvā pūrvair janakādibhir api mumukṣubhiḥ sattva-śuddhy-arthaṃ pūrvataraṃ yugāntareṣv api kṛtam | tasmāt tvam api prathamaṃ karmaiva kuru ||15||

madhusūdanaḥ : yato nāhaṃ kartā na me karma-phala-spṛheti jñānāt karmabhir na badhyate 'ta āha evam iti | evam ātmano 'kartuḥ karmālepaṃ jñātvā kṛtaṃ karma pūrvair atikrāntair api asmin yuge yayāti-yadu-prabhṛtibhir mumukṣubhiḥ | tasmāt tvam api karmaiva kuru na tūṣṇīm āsanaṃ nāpi saṃnyāsam | yady atattvavit tadātma-śuddhy-arthaṃ tattva-vic cel loka-saṅgrahārtham | pūrvair janakādibhiḥ pūrvataram atipūrvaṃ yugāntare kṛtam | etenāsmin yuge 'nya-yuge ca pūrva-pūrvataraiḥ kṛtatvād avaśyaṃ tvayā kartavyaṃ karmeti darśayati ||15||

viśvanāthaḥ : evambhūtam eva māṃ jñātvā pūrvair janakādibhir api loka-pravartanārtham eva karma kṛtam ||15||

baladevaḥ : evam iti | mām eva jñātvā tad-anusāribhir mac-chiṣyaiḥ pūrvair vivasvad-ādibhir mumukṣubhir niṣkāmaṃ karma kṛtam | tasmāt tvam api karmaiva tat kuru | na karma-saṃnyāsam | aśuddha-cittaś cej jñāna-garbhāyai citta-śuddhyai śuddha-cittaś cel loka-saṅgrahāyety arthaḥ | kīdṛśaṃ pūrvais taiḥ kṛtaṃ ? pūrvataraṃ atiprācīnam ||15||

__________________________________________________________

BhG 4.16

kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ |
tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt ||16||

śrīdharaḥ : tac ca tattvavidbhiḥ saha vicārya kartavyam | na loka-paramparā-mātreṇety āha kiṃ karmeti | kiṃ karma ? kīdṛśaṃ karma-karaṇam | kim akarma ? kīdṛśaṃ karmākaraṇam | ity asminn arthe vivekino 'pi mohitāḥ | ato yaj jñātā yad-anuṣṭhāyāśubhāt saṃsārān mokṣyase mukto bhaviṣyasi tat karmākarma ca tubhyam ahaṃ pravakṣyāmi tac chṛṇu ||16||

madhusūdanaḥ : nanu karma-viṣaye kiṃ kaścit saṃśayo 'py asti yena pūrvaiḥ pūrvataraṃ kṛtam ity atinirbadhnāsi ? asty evety āha kiṃ karmeti | nau-sthasya niṣkriyeṣv api taṭastha-vṛkṣeṣu gamana-bhrama-darśanāt tathā dūrāc cakṣuḥ-saṃnikṛṣṭeṣu gacchatsv api puruṣeṣv agamana-bhrama-darśanāt paramārthataḥ kiṃ karma kiṃ vā paramārthato 'karmeti kavayo medhāvino 'py atrāsmin viṣaye mohitā mohaṃ nirṇayāsāmarthyaṃ prāptā atyanta-durnirūpatvād ity arthaḥ | tat tasmāt te tubhyam ahaṃ karma, a-kāra-praśleṣeṇa cchedād akarma ca pravakṣyāmi prakarṣeṇa sandehocchedena vakṣyāmi | yat karmākarma-svarūpaṃ jñātvā mokṣyase mukto bhaviṣyasy aśubhāt saṃsārāt ||16||

viśvanāthaḥ : kiṃ ca karmāpi na gatānugatika-nyāyenaiva kevalaṃ vivekinā kartavyam | kintu tasya prakāra-viśeṣaṃ jñātvaivety atas tasya prathamaṃ durjñeyatvam āha ||16||

baladevaḥ : nanu kiṃ karma-viṣayakaḥ kaścit sandeho 'py asti yataḥ pūrvaiḥ pūrvataraṃ kṛtam ity atinirbandhād bravīṣīti ced asty evety āha kiṃ karmeti | mumukṣubhir anuṣṭheyaṃ karma kiṃ rūpaṃ syād akarma ca karmānyat tad-antargataṃ jñānaṃ ca kiṃ rūpam ity arthaḥ | tad-anyatve enaṃ ca | atrārthe kavayo dhīmanto 'pi mohitās tad-yāthātmya-nirṇayāsāmarthyān mohaṃ prāpuḥ | ahaṃ sarveśaḥ sarvajñas te tubhyaṃ tat karma a-kāra-praśleṣād akarma ca pravakṣyāmi yaj jñātvānuṣṭhāya prāpya cāśubhāt saṃsārān mokṣyase ||16||

__________________________________________________________

BhG 4.17

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ ||17||

śrīdharaḥ : nanu loka-prasiddham eva karma dehādi-vyāpārātmakam | akarma tad-avyāpārātmakam | ataḥ katham ucyate kavayo 'py atra mohaṃ prāptā iti ? tatrāha karmaṇa iti | karmaṇo vihita-vyāpārasyāpi tattvaṃ boddhavyam asti | na tu loka-prasiddha-mātram eva | akarmaṇo 'vihita-vyāpārasyāpi tattvaṃ boddhavyam asti | vikarmaṇo niṣiddha-vyāpārasyāpi tattvaṃ boddhavyam asti | yataḥ karmaṇo gatir gahanā | karmaṇa ity upalakṣaṇārtham | karmākarma-vikarmaṇāṃ tattvaṃ durvijñeyam ity arthaḥ ||17||

madhusūdanaḥ : nanu sarva-loka-prasiddhatvād aham evaitaj jānāmi dehendriyādi-vyāpāraḥ karma tūṣṇīm āsanam akarmeti tatra kiṃ tvayā vaktavyam iti tatrāha karmaṇa iti | hi yasmāt karmaṇaḥ śāstra-vihitasyāpi tattvaṃ boddhavyam asti, vikarmaṇaś ca pratiṣiddhasya, akarmaṇaś ca tūṣṇīmbhāvasya | atra vākya-traye 'pi tattvam asīty adhyāhāraḥ | yasmād gahanā durjñānā | karmaṇa ity upalakṣaṇaṃ karmākarma-vikarmaṇām | gatis tattvam ity arthaḥ ||18||

viśvanāthaḥ : niṣiddhācaraṇaṃ durgati-prāpakam iti tattvam | tathākarmaṇaḥ karmākaraṇasyāpi sannyāsinaḥ kīdṛśaṃ karmākaraṇaṃ śubhadam iti | anyathā niḥśreyasaṃ kathaṃ hasta-gataṃ syād iti bhāvaḥ | karmaṇa ity upalakṣaṇaṃ karmākarma-vikarmaṇām | gatis tattvam | gahanā durgamā ||17||

baladevaḥ : nanu kavayo 'pi mohaṃ prāpur iti cet tatrāha karmaṇo hīti | karmaṇo niṣkāmasya mumukṣubhir anuṣṭhātavyasya svarūpaṃ boddhavyam | vikarmaṇo jñāna-viruddhasya kāmya-karmaṇaḥ svarūpaṃ boddhavyam | akarmaṇaś ca karma-bhinnasya jñānasya ca svarūpaṃ boddhavyam | tat-tat-svarūpavidbhiḥ sārdhaṃ vicāryam ity arthaḥ | karmaṇo 'karmaṇaś ca gatir gahanā durgamā | ataḥ kavayo 'pi tatra mohitāḥ ||17||

__________________________________________________________

BhG 4.18

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ |
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt ||18||

śrīdharaḥ : tad evaṃ karmādīnāṃ durvijñeyatvaṃ darśayann āha karmaṇīti | parameśvarārādhana-lakṣaṇe karmaṇi karma-viṣaye akarma karmedaṃ na bhavatīti yaḥ paśyet | tasya jñāna-hetutvena bandhakatvābhāvāt | akarmaṇi ca vihitākaraṇe karma yaḥ paśyet pratyavāyotpādakatvena bandha-hetutvāt | manuṣyeṣu karma kurvāṇeṣu sa buddhimān vyavasāyātmaka-buddhimattvāc chreṣṭhaḥ | taṃ stauti sa yukto yogī | tena karmaṇā jñāna-yogāvāpteḥ | sa eva kṛtsna-karma-kartā ca | sarvataḥ samplutodaka-sthānīye ca tasmin karmaṇi sarva-karma-phalānām antarbhāvāt tad evam ārurukṣoḥ karma-yogādhikārāvasthāyāṃ na karmaṇām anārambhād ity ādinokta eva karma-yogaḥ spaṣṭīkṛtaḥ | tat-prapañca-rūpatvāc cāsya prakaraṇasya na paunaruktya-doṣaḥ | anenaiva yogārūḍhāvasthāyāṃ yas tv ātma-ratir eva syād ity ādinā yaḥ karmānupayoga uktas tasyāpy arthāt prapañcaḥ kṛto veditavyaḥ | yad ārurukṣor api karma bandhakaṃ na bhavati tad-ārūḍhasya kuto bandhakaṃ syāt ity atrāpi śloko yujyate |

yad vā, karmaṇi dehendriyādi-vyāpāre vartamāne 'py ātmano dehādi-vyatirekānubhavena akarma svābhāvikaṃ niaṣkarmyam eva yaḥ paśyet tathā akarmaṇi ca jñāna-rahite duḥkha-buddhyā karmaṇāṃ tyāge karma yaḥ paśyet tasya prayatna-sādhyatvena mithyācāratvāt | tad uktaṃ karmendriyāṇi saṃyamyety ādinā | ya evambhūtaḥ sa tu sarveṣu manuṣyeṣu buddhimān paṇḍitaḥ | tatra hetuḥ - yataḥ kṛtsnāni sarvāṇi yadṛcchayā prāptāny āhārādīni karmāṇi kurvann api sa yukta eva akartrātma-jñānena samādhistha evety arthaḥ | anenanaiva jñāninaḥ svabhāvād āpannaṃ kalañja-bhakṣaṇādikaṃ na doṣāya | ajñasya tu rāgataḥ kṛtaṃ doṣāya iti vikarmaṇo 'pi tattvaṃ nirūpitaṃ draṣṭavyam ||18||

madhusūdanaḥ : kīdṛśaṃ tarhi karmādīnāṃ tattvam iti tad āha karmaṇīti | karmaṇi dehendriyādi-vyāpāre vihite pratiṣiddhe cāhaṃ karomīti dharmy-adhyāsenātmany āropit## | nau-sthenācalatsu taṭastha-vṛkṣādiṣu samāropite calana ivākartātma-svarūpālocanena vastutaḥ karmābhāvaṃ taṭastha-vṛkṣādiṣv iva yaḥ paśyet paśyati | tathā dehendriyādiṣu triguṇa-māyā-pariṇāmatvena sarvadā savyāpāreṣu nirvyāpāras tūṣṇīṃ sukham āsa ity abhimānena samāropite 'karmaṇi vyāpāroparame dūrastha-cakṣuḥ-saṃnikṛṣṭa-puruṣeṣu gacchatsv apy agamana iva sarvadā sa-vyāpāra-dehendriyādi-svarūpa-paryālocanena vastu-gatyā karma nivṛttyākhya-prayatna-rūpaṃ vyāpāraṃ yaḥ paśyed udāhṛta-puruṣeṣu gamanam iva | audāsīnyāvasthāyām apy udāsīno 'ham āsa ity abhimāna eva karma | etādṛśaḥ paramārtha-darśī sa buddhimān ity ādinā buddhimattva-yoga-yuktatva-sarva-karma-kṛttvais tribhir dharmaiḥ stūyate |

atra prathama-pādena karma-vikarmaṇos tattvaṃ karma-śabdasya vihita-pratiṣiddha-paratvāt | dvitīya-pādena cākarmaṇas tattvaṃ darśitam iti draṣṭavyam | tatra yat tvaṃ manyase karmaṇo bandha-hetutvāt tūṣṇīm eva mayā sukhena sthātavyam iti tan mṛṣā | asati kartṛtvābhimāne vihitasya pratiṣiddhasya vā karmaṇo bandha-hetutvābhāvāt | tathā ca vyākhyātaṃ na māṃ karmāṇi limpanti [Gītā 4.14] ity ādinā | satica kartṛtvābhimāne tūṣṇīm aham āsa ity audāsīnyābhimānātmakaṃ yat karma tad api bandha-hetur eva vastu-tattvāparijñānāt | tasmāt karma-vikarmākarmaṇāṃ tattvam īdṛśaṃ jñātvā vikarmākarmaṇī parityajya kartṛtvābhimāna-phalābhisandhi-hānena vihitaṃ karmaiva kurv ity abhiprāyaḥ |

aparā vyākhyā karmaṇi jñāna-karmaṇi dṛśye jaḍe sad-rūpeṇa sphuraṇa-rūpeṇa cānusyūtaṃ sarva-bhramādhiṣṭhānam akarmāvedyaṃ sva-prakāśa-caitanyaṃ paramārtha-dṛṣṭyā yaḥ paśyet | tathākarmaṇi ca sva-prakāśe dṛg-vastuni kalpitaṃ karma dṛśyaṃ māyā-mayaṃ na paramārtha-sat | dṛg-dṛśyayoḥ sambandhānupapatteḥ -

yas tu sarvāṇi bhūtāni ātmany evānupaśyati |
sarva-bhūteṣu cātmānaṃ tato na vijugupsate || [ĪśaU 6] iti śruteḥ |

evaṃ parasparādhyāse 'pi śuddhaṃ vastu yaḥ paśyati manuṣyeṣu madhye sa eva buddhimān nānyaḥ | asya paramārtha-darśitvād anyasya cāparamārtha-darśitvāt | sa ca buddhi-sādhana-yogya-yukto 'ntaḥ-karaṇa-śuddhy-aikāgra-cittaḥ | ataḥ sa evāntaḥkaraṇa-śuddhi-sādhana-kṛtsna-karma-kṛd iti vāstava-dharmair eva stūyate | yasmād evaṃ tasmāt tvam api paramārtha-darśī bhava tāvataiva kṛtsna-karma-kāritvopapatter ity abhiprāyaḥ |

ato yad uktaṃ yaj jñātvā mokṣyase 'śubhād iti | yac coktaṃ karmādīnāṃ tattvaṃ boddhavyam astīti sa buddhimān ity ādi-stutiś ca | tat sarvaṃ paramārtha-darśane saṃgacchate | anya-jñānād aśubhāt saṃsārān mokṣānupapatteḥ | atattvaṃ cānyan na boddhavyaṃ na vā yaj-jñāne buddhimattvam iti yuktaiva paramārtha-darśināṃ vyākhyā |

yat tu vyākhyānaṃ karmaṇi nitye parameśvarārthe 'nuṣṭhīyamāne bandha-hetutvābhāvād akarmedam iti yaḥ paśyet | tathākarmaṇi ca nitya-karmākaraṇe pratyavāya-hetutvena karmedam iti yaḥ paśyet sa buddhimān ity ādi tad asaṅgatam eva | nitya-karmaṇy akarmedam iti jñānasyāśubha-mokṣa-hetutvābhāvāt, mithyājñānatvena tasyivāśubhatvāc ca | na caitādṛśaṃ mithyā-jñānaṃ boddhavyaṃ tattvaṃ nāpy etādṛśa-jñāne buddhimattvādi-stuty-upapattir bhrāntitvāt | nitya-karmānuṣṭhānaṃ hi svarūpato 'ntaḥkaraṇa-śuddhi-dvāropayujyate na tatrākarma-buddhiḥ kutrāpy upayujyate śāstreṇa nāmādiṣu brahma-dṛṣṭivad avihitatvāt | nāpīdam eva vākyaṃ tad-vidhāyakam upakramādi-virodhasyokteḥ | evaṃ nitya-karmākaraṇam api svarūpato nitya-karma-viruddha-karma-lakṣakatayopayujyate na tu tatra karma-dṛṣṭiḥ kvāpy upayujyate | nāpi nitya-karmākaraṇāt pratyavāyaḥ | abhāvād bhāvotpatty-ayogāt | anyathā tad-aviśeṣeṇa sarvadā kāryotpatti-prasaṅgāt | bhāvārthāḥ karma-śabdās tebhyaḥ kriyā pratīyetaiṣa hy artho vidhīyata iti nyāyena bhāvārthasyaivāpūrva-janakatvāt | atirātre ṣoḍaśinaṃ na gṛhṇāti ity ādāv api saṅkalpa-viśeṣasyaivāpūrva-janakatvābhyupagamāt | nekṣetodyantam ādityam ity ādi-prajāpati-vratavat | ato nitya-karmānuṣṭhānārhe kāle tad-viruddhatayā yad-upaveśanādi karma tad eva nitya-karmākaraṇopalakṣitaṃ pratyavāya-hetur iti vaidikānāṃ siddhāntaḥ | ataevākurvan vihitaṃ karmety atra lakṣaṇārthe śatā vyākhyātaḥ | lakṣaṇa-hetvoḥ kriyāyā ity aviśeṣa-smaraṇe 'py atra hetutvānupapatteḥ | tasmān mithyā-darśanāpanode prastute mithyā-darśana-vyākhyānaṃ na śobhatetarām | nāpi nityānuṣṭhāna-param evaitad vākyaṃ nityāni kuryād ity arthe karmaṇy akarma yaḥ paśyed ity ādi tad-abodhakaraṃ vākyaṃ prayuñjānasya bhagavataḥ pratārakatvāpatter ity ādi bhāṣya eva vistareṇa vyākhyātam ity uparamyate ||18||

viśvanāthaḥ : tatra karmākarmaṇos tattva-bodham āha karmaṇīti | śuddhāntaḥ-karaṇasya jñānavattve 'pi janakāder ivākṛta-sannyāsasya karmaṇy anuṣṭhīyamāne niṣkāma-karma-yoge akarma | karmedaṃ na bhavatīti yaḥ paśyet tat-karmaṇo bandhakatvābhāvāt iti bhāvaḥ | tathāśuddhāntaḥkaraṇasya jñānābhāve 'pi śāstrajñatvāt jñāna-vāvadūkasya sannyāsino 'karmaṇi karmākaraṇe karma paśyet durgati-prāpakaṃ karma-bandham evopalabhate | sa eva buddhimān | sa tu kṛtsna-karmāṇy eva karoti, na tu tasya jñāna-vāvadūkasya jñāni-māninaḥ saṅgenāpi tad-vacasāpi sannyāsaṃ na karotīti bhāvaḥ | tathā ca bhagavad-vākyam -

yas tv asaṃyata-ṣaḍ-vargaḥ pracaṇḍendriya-sārathiḥ |
jñāna-vairāgya-rahitas tri-daṇḍam upajīvati ||
surān ātmānam ātma-sthaṃ nihnute māṃ ca dharma-hā |
avipakva-kaṣāyo 'smād amuṣmāc ca vihīyate || [BhP 11.18.40-1] iti ||18||

baladevaḥ : karmākarmaṇor boddhavyaṃ svarūpam āha karmaṇīti | anuṣṭhīyamāne niṣkāme karmaṇi yo 'karma prastutatvāt karmaṇy ātma-jñānaṃ paśyet, akarmaṇy ātma-jñāne yaḥ karma paśyet | etad uktaṃ bhavati - yo mumukṣur hṛd-viśuddhaye kriyamāṇaṃ karmātma-jñānānusandhi-garbhatvāj jñānākāraṃ, tac ca jñānaṃ karma-dvārakatvāt karmākāraṃ paśyet | ubhayor ekātmoddeśyatvād ubhayam ekaṃ vidyād ity arthaḥ | evam eva vakṣyate sāṅkhya-yogau pṛthag bālāḥ ity ādineti | evam anuṣṭhīyamāne karmaṇi ātma-yāthātmyaṃ yo 'nusandhatte sa manuṣyeṣu buddhimān paṇḍitaḥ | yukto mokṣa-yogyaḥ | kṛtsna-karma-kṛt sarveṣāṃ karma-phalānām ātma-jñāna-sukhāntarbhūtatvāt ||18||

__________________________________________________________

BhG 4.19

yasya sarve samārambhāḥ kāma-saṃkalpa-varjitāḥ |
jñānāgni-dagdha-karmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ ||19||

śrīdharaḥ : karmaṇy akarma yaḥ paśyed ity anena śruty-arthārthāpattibhyāṃ yad uktam artha-dvandvaṃ tad eva spaṣṭayati yasyeti pañcabhiḥ | samyag ārabhyanta iti samārambhāḥ karmāṇi | kāmyata iti kāmaḥ phalam | tat-saṅkalpena varjitā yasya bhavanti taṃ paṇḍitam āhuḥ | tatra hetur yatas taiḥ samārambhaiḥ śuddhe citte sati jātena jñānāgninā dagdhāny akarmatāṃ nītāni karmāṇi yasya tam | ārūḍhāvasthāyāṃ tu kāmaḥ phala-hetu-viṣayaḥ | tad-artham idaṃ kartavyam iti kartavya-viṣayaḥ saṅkalpaḥ | tābhyāṃ varjitāḥ | śeṣaṃ spaṣṭam ||19||

madhusūdanaḥ : tad etat paramārtha-darśinaḥ kartṛtvābhimānābhāvena karmāliptatvaṃ prapañcyate yasya sarva ity ādi brahma-karma-samādhinety antena | yasya pūrvokta-paramārtha-darśinaḥ sarve yāvanto vaidikā laukikā vā samārambhāḥ samārabhyanta iti vyutpattyā karmāṇi kāma-saṅkalpa-varjitāḥ kāmaḥ phala-tṛṣṇā saṅkalpo 'haṃ karomīti kartṛtvābhimānas tābhyāṃ varjitāḥ | loka-saṅgrahāthaṃ vā jīvana-mātrārthaṃ vā prārabdha-karma-vegād vṛthā-ceṣṭā-rūpā bhavanti | taṃ karmādāv akarmādi-darśanaṃ jñānaṃ tad evāgnis tena dagdhāni śubhāśubha-lakṣaṇāni karmāṇi yasya tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs 4.1.13] iti nyāyāt | jñānāgni-dagdha-karmāṇaṃ taṃ budhā brahma-vidaḥ paramārthataḥ paṇḍitam āhuḥ | samyag-darśī hi paṇḍita ucyate na tu bhrānta ity arthaḥ ||19||

viśvanāthaḥ : uktam arthaṃ vivṛṇoti yasyeti pañcabhiḥ | samyag ārabhyanta iti samārambhāḥ karmāṇi | kāmaḥ phalaṃ, tat-saṅkalpena varjitāḥ | jñānam evāgnis tena dagdhāni karmāṇi kriyamāṇāni vihitāni niṣiddhāni ca yasya saḥ | etena vikarmaṇaś ca boddhavyam ity api vivṛtam | etādṛśādhikāriṇi karma yathā akarma paśyet, tathaiva vikarmāpy akarmaiva paśyed iti pūrva-ślokasyaiva saṅgatiḥ | yad agre vakṣyate -

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ |
sarvaṃ jñāna-plavenaiva vṛjinaṃ santariṣyasi ||
yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna |
jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā || [Gītā 4.36-37] iti ||19||

baladevaḥ : karmaṇo jñānākāram āha yasyeti pañcabhiḥ | samārambhāḥ karmāṇi kāmyanta iti kāmāḥ phalāni tat-saṅkalpena varjitāḥ śūnyā yasya karmabhir ātmoddeśino bhavanti | taṃ budhāḥ paṇḍitam ātmajñam āhuḥ | tatra hetuḥ - jñāneti | taiḥ samārambhair hṛd-viśuddhau satyām āvirbhūtenātma-jñānāgninā dagdhāni saṃcitāni karmāṇi yasya tam ||19||

__________________________________________________________

BhG 4.20

tyaktvā karma-phalāsaṅgaṃ nitya-tṛpto nirāśrayaḥ |
karmaṇy abhipravṛtto 'pi naiva kiṃcit karoti saḥ ||20||

śrīdharaḥ : kiṃ ca tyaktveti | karmaṇi tat-phale cāsaktiṃ tyaktvā nityena nijānandena tṛptaḥ | ataeva yoga-kṣemārtham āśrayaṇīya-rahitaḥ | evambhūto yaḥ svābhāvike vihite vā karmaṇy abhitaḥ pravṛtto 'pi kiṃcid eva naiva karoti | tasya karmākarmatām āpadyata ity arthaḥ ||20||

madhusūdanaḥ : bhavatu jñānāgninā prāktanānām aprārabdha-karmaṇāṃ dāha āgāmināṃ cānutpattiḥ | jñānotpatti-kāle kriyamāṇaṃ tu pūrvottarayor anantar-bhāvāt phalāya bhaved iti bhavet kasyacid āśaṅkā tām apanudaty āha tyaktveti | karmaṇi phale cāsaṅgaṃ kartṛtvābhimānaṃ bhogābhilāṣaṃ ca tyaktvākartr-abhoktr-ātma-samyag-darśanena bādhitvā nitya-tṛptaḥ paramānanda-svarūpa-lābhena sarvatra nirākāṅkṣaḥ | nirāśraya āśrayo dehendriyādir advaita-darśanena nirgato yasmāt sa nirāśrayo dehendriyādy-abhimāna-śūnyaḥ | phala-kāmanāyāḥ kartṛtvābhimānasya ca nivṛttau hetu-garbhaṃ krameṇa viśeṣaṇa-dvayam | evambhūto jīvanmukto vyutthāna-daśāyāṃ karmaṇi vaidike laukike vābhipravṛtto 'pi prārabdha-karma-vaśāl loka-dṛṣṭyābhitaḥ sāṅgopāṅgānuṣṭhānāya pravṛtto 'pi sva-dṛṣṭyā naiva kiṃcit karoti sa niṣkriyātma-darśanena bādhitatvād ity arthaḥ ||20||

viśvanāthaḥ : nitya-tṛpto nityaṃ nijānandaena tṛptaḥ | nirāśrayaḥ svayoga-kṣemārthaṃ na kam apy āśrayate ||20||

baladevaḥ : uktam arthaṃ viśadayati tyaktveti | karma-phale saṅgaṃ tyaktvā nityenātmanānubhūtena tṛpto nirāśrayo yoga-kṣemaārtahm apy āśraya-rahita īdṛśo yo 'dhikārī sa karmaṇy abhitaḥ pravṛtto 'pi naiva kiṃcit karoti | karmānuṣṭhānāpadeśena jñāna-niṣṭhām eva sampādayatīty ārurukṣor daśeyam | etena vikarmaṇaḥ svarūpaṃ bandhakatvaṃ boddhavyam ity uktaṃ bhavati ||20||

__________________________________________________________

BhG 4.21

nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam ||21||

śrīdharaḥ : kiṃ ca nirāśīr iti | nirgatā āśiṣaḥ kāmanā yasmāt | yataṃ niyataṃ cittam ātmā śarīraṃ ca yasya | tyaktāḥ sarve parigraho yena | sa śarīraṃ śarīra-mātra-nirvartyaṃ kartṛtvābhiniveśa-rahitaṃ kurvann api kilbiṣam bandhanaṃ na prāpnoti | yogārūḍha-pakṣe śārīra-nirvāha-mātropayogi svābhāvikaṃ bhikṣāṭanādi kurvann api kilbiṣaṃ vihitākaraṇa-nimitta-doṣaṃ na prāpnoti ||21||

madhusūdanaḥ : yadātyanta-vikṣepa-hetor api jyotiṣṭomādeḥ samyag-jñāna-vaśān na tat-phala-janakatvaṃ tadā śarīra-sthiti-mātra-hetor avikṣepakasya bhikṣāṭanāder nāsty eva bandha-hetutvam iti kaimutya-nyāyenāha nirāśīr iti | nirāśīr gata-tṛṣṇo yata-cittātmā cittam antaḥkaraṇam ātmā bāhyendriya-sahito dehas tau saṃyatau pratyāhāreṇa nigṛhītau yena saḥ | yato jitendriyo 'to vigata-tṛṣṇatvāt tyakta-sarva-parigrahas tyaktāḥ sarve parigrahā bhogopakaraṇāni yena saḥ | etādṛśo 'pi prārabdha-karma-vaśāc chārīraṃ śarīra-sthiti-mātra-prayojanaṃ kaupīnācchādanādi-grahaṇa-bhikṣāṭanādi-rūpaṃ yatiṃ prati śāstrābhyanujñātaṃ karma kāyikaṃ vācikaṃ mānasaṃ ca, tad api kevalaṃ kartṛtvābhimāna-śūnyaṃ parādhyāropita-kartṛtvena kurvan paramārthato 'kartrātma-darśanān nāpnoti na prāpnoti kilbiṣaṃ dharmādharma-phala-bhūtam aniṣṭaṃ saṃsāraṃ pāpavat puṇyasyāpy aniṣṭa-phalatvena kilbiṣatvam |

ye tu śarīra-nirvartyaṃ śārīram iti vyācakṣate tan mate kevalaṃ karma kurvann ity ato 'dhikārthālābhād avyāvartakatvena śārīra-padasya vaiyarthyam | atha vācika-mānasika-vyāvartanātham iti brūyāt tadā karma-padasya vihita-mātra-paratvena śārīraṃ vihitaṃ karma kurvan nāpnoti kilbiṣam ity aprasakta-pratiṣedho 'narthakaḥ | pratiṣiddha-sādhāraṇa-paratve 'py evam eva vyāghāta iti bhāṣya eva vistaraḥ ||21||

viśvanāthaḥ : ātmā sthūla-dehaḥ | śārīraṃ śārīra-nirvāhārthaṃ karmāsat-pratigrahādikaṃ kurvann api kilbiṣaṃ pāpaṃ nāpnotīty etad api vikarmaṇaś ca boddhavyam ity asya vivaraṇam ||21||

baladevaḥ : athārūḍhasya daśām āha nirāśīr iti tribhiḥ | nirgatā āśīḥ phalecchā yasmāt sa | yata-cittātmā vaśīkṛta-citta-dehas tyakta-sarva-parigraha ātmaikāvalokanārthatvāt prākṛteṣu vastuṣu mamatva-varjitaḥ | śārīraṃ karma śarīra-nirvāhārthaṃ karmāsat-parigrahādi kurvann api kilbiṣaṃ pāpaṃ nāpnoti ||21||

__________________________________________________________

BhG 4.22

yadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate ||22||

śrīdharaḥ : kiṃ ca yadṛcchā-lābheti | aprārthitopasthito lābho yadṛcchā-lābhaḥ | tena santuṣṭaḥ | dvandvāni śītoṣṇādīny atīto 'tikrāntaḥ | tat-sahana-śīla ity arthaḥ | vimatsaro nirvairaḥ | yadṛcchā-lābhasyāpi siddhāv asiddhau ca samo harṣa-viṣāda-rahitaḥ | ya evambhūtaḥ sa pūrvottara-bhūmikayor yathāyathaṃ vihitaṃ svābhāvikaṃ vā karma kṛtvāpi bandhaṃ na prāpnoti ||22||

madhusūdanaḥ : tyakta-sarva-parigrahasya yateḥ śarīra-sthiti-mātra-prayojanaṃ karmābhyanujñātaṃ tatrānnācchādanādi-vyatirekeṇa śarīra-sthiter asaṃbhavād yācñādināpi sva-prayatnenānnādikaṃ sampādyam iti prāpte niyamāyāha yadṛcchā-lābheti | śāstrānanumata-prayatna-vyatireko yadṛcchā tayaiva yo lābho 'nnācchādanādeḥ śāstrānumatasya sa yadṛcchālābhas tena santuṣṭas tad-adhika-tṛṣṇā-rahitaḥ | tathā ca śāstraṃ bhaikṣaṃ caret iti prakṛṣya ayācitam asaṃk ptam upapannaṃ yadṛcchayā iti yācñā-saṃkalpādi-prayatnaṃ vārayati | manur api -

na cotpāta-nimittābhyāṃ na nakṣatrāṅgavidyayā |
nānuśāsana-vādābhyāṃ bhikṣāṃ lipseta karhicit || [Manu 6.50] iti |

yatayo bhikṣārthaṃ grāmaṃ viśantīty ādi-śāstrānumatas tu prayatnaḥ kartavya eva | evaṃ labdhavyam api śāstra-niyatam eva -

kaupīna-yugalaṃ vāsaḥ kanthāṃ śīta-nivāriṇīm |
pāduke cāpi gṛhṇīyāt kuryān nānyasya saṅgraham || ity ādi |

evam anyad api vidhi-niṣedha-rūpaṃ śāstram ūhyam |
nanu sva-prayatnam antareṇālābhe śītoṣṇādi-pīḍitaḥ kathaṃ jīved ata āha dvandvātīta dvandvāni kṣut-pipāsā-śītoṣṇa-varṣādīni atīto 'tikrāntaḥ samādhi-daśāyāṃ teṣām asphuraṇāt | vyutthāna-daśāyāṃ sphuraṇe 'pi paramānandādvitīyākartr-abhoktr-ātma-pratyayena bādhāt tair dvandvair upahanyamāno 'py akṣubhita-cittaḥ | ataeva parasya lābhe svasyālābhe ca vimatsaraḥ parotkarṣāsahana-pūrvikā svotkarṣa-vāñchā matsaras tad-rahito 'dvitīyātma-darśanena nirvaira-buddhiḥ | ataeva samas tulyo yadṛcchā-lābhasya siddhāv asiddhau ca siddhau na hṛṣṭo nāpy asiddhau viṣaṇṇaḥ sa svānubhavenākartaiva parair āropita-kartṛtvaḥ śarīra-sthiti-mātra-prayojanaṃ bhikṣāṭanādi-rūpaṃ karma kṛtvāpi na nibadhyate bandha-hetoḥ sa-hetukasya karmaṇo jñānāgninā dagdhatvād iti pūrvoktānuvādaḥ ||22||
viśvanāthaḥ : Nothing.

baladevaḥ : atha śarīra-nirvāhārtham annācchādanādikaṃ sva-prayatnena na sampādyam ity āha yadṛcchayeti | yācñāṃ vinaiva lābho yadṛcchā-lābhas tena santuṣṭas tṛptaḥ | dvandvāni śītoṣṇādīny atītas tat-sahiṣṇuḥ | vimatsaro 'nyair upadruto 'pi taiḥ saha vairam akurvan yadṛcchā-lābha-siddhau harṣasya tad-asiddhau viṣādasya cābhāvāt sama evaṃbhūtaḥ śārīraṃ karma kṛtvāpi tena tena na badhyate jñāna-niṣṭhā-prabhāvān na lipyate ||22||

__________________________________________________________

BhG 4.23

gata-saṅgasya muktasya jñānāvasthita-cetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate ||23||

śrīdharaḥ : kiṃ ca gata-saṅgasyeti | gata-saṅgasya niṣkāmasya rāgādibhir muktasya | jñāne 'vasthitaṃ ceto yasya tasya | yajñāya parameśvarārthaṃ karmācarataḥ sataḥ samagraṃ savāsanaṃ karma pravilīyate | akarma-bhāvam āpadyate | arūḍha-yoga-pakṣe yajñāyeti | yajñāya yajña-rakṣaṇārthaṃ loka-saṃgrahārtham eva karma kurvata ity arthaḥ ||23||

madhusūdanaḥ : tyakta-sarva-parigrahasya yadṛcchā-lābha-santuṣṭasya yater yac-charīra-sthiti-mātra-prayojanaṃ bhikṣāṭanādi-rūpaṃ karma tat kṛtvā na nibadhyata ity ukte gṛhasthasya brahma-vido janakāder yajñādi-rūpaṃ yat karma tad-bandha-hetuḥ syād iti bhavet kasyacid āśaṅkā tām apanetuṃ tyaktvā karma-phalāsaṅgam ity ādinoktaṃ vivṛṇoti gata-saṅgasyeti | gata-saṅgasya phalāsaṅga-śūnyasya muktasya kartṛtva-bhoktṛtvādy-adhyāsa-śūnyasya jñānāvasthita-cetaso nirvikalpaka-brahmātmaikya-bodha eva sthitaṃ cittaṃ yasya tasya sthita-prajñasyety arthaḥ | uttarottara-viśeṣaṇasya pūrva-pūrva-hetutvenānvayo draṣṭavyaḥ | gata-saṅgatvaṃ kuto yato 'dhyāsa-hīnatvaṃ tat kuto yataḥ sthita-prajñatvam iti | īdṛśasyāpi prārabdha-karma-vaśād yajñāya yajña-saṃrakṣaṇārthaṃ jyotiṣṭomādi-yajñe śreṣṭhācāratvena loka-pravṛtty-arthaṃ yajñāya viṣṇave tat-prīty-artham iti vā | ācarataḥ karma yajña-dānādikaṃ samagraṃ sahāgreṇa phalena vidyata iti samagraṃ pravilīyate prakarṣeṇa kāraṇocchedena tattva-darśanād vilīyate vinaśyatīty arthaḥ ||23||

viśvanāthaḥ : yajño vakṣyamāṇa-lakṣaṇas tad-arthaṃ karmācaratas tat karma pravilīyate akarma-bhāvam āpadyata ity arthaḥ ||23||

baladevaḥ : gata-saṅgasya niṣkāmasya rāga-dveṣādibhir muktasya svātma-viṣayaka-jñāna-niviṣṭa-manaso yajñāya viṣṇuṃ prasādayituṃ tac-cintanam ācarataḥ prācīnaṃ bandhakaṃ karma samagraṃ kṛtsnaṃ pravilīyate ||23||
__________________________________________________________

BhG 4.24

brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahma-karma-samādhinā ||24||

śrīdharaḥ : tad evaṃ parameśvarārādhana-lakṣaṇaṃ karma jñāna-hetutvena bandhakatvābhāvād akarmaiva | āruḍhāvasthāyāṃ tu akartrātma-jñānena bādhitatvāt svābhāvikam api karma-karmaiveti karmaṇy akarma yaḥ paśyed ity anenoktaḥ karma-pravilayaḥ prapañcitaḥ | idānīṃ karmaṇi tad-aṅgeṣu ca brahmaivānusyūtaṃ paśyataḥ karma-pravilayam āha brahmārpaṇam iti | arpyate 'nenety arpaṇaṃ sruv-ādi | tad api brahmaiva | arpyamāṇaṃ havir api ghṛtādikaṃ brahmaiva | brahmaivāgniḥ | tasmin brahmaṇā kartrā hutaṃ homaḥ | agniś ca kartā ca kriyā ca brahmaivety arthaḥ | evaṃ brahmaṇy eva karmātmake samādhiś cittaikāgryaṃ yasya tena brahmaiva gantavyaṃ prāpyam | na tu phalāntaram ity arthaḥ ||24||

madhusūdanaḥ : nanu kriyamāṇaṃ karma phalam ajanayitvaiva kuto naśyati brahma-bodhe tat-kāraṇocchedād ity āha brahmārpaṇam iti | aneka-kāraka-sādhyā hi yajñādi-kriyā bhavati | devatoddeśena hi dravya-tyāgo yāgaḥ | sa eva tyajyamāna-dravyasyāgnau prakṣepād dhoma ity ucyate | tatroddeśyā devatā sampradānaṃ, tyajyamānaṃ dravyaṃ haviḥ-śabda-vācyaṃ sākṣād-dhātv-artha-karma, tat phalaṃ tu svargādi vyavahitaṃ bhāvanā-karma | evaṃ dhārakatvena haviṣo 'gnau prakṣepe sādhakatamatayā juhvādi karaṇaṃ prakāśakatayā mantrādīti karaṇam api kāraka-jñāpaka-bhedena dvividham | evaṃ tyāgo 'gnau prakṣepaś ca dve kriye | tatrādyāyāṃ yajamānaḥ kartā | prakṣepe tu yajamāna-parikrīto 'dhvaryuḥ prakṣepādhikaraṇaṃ cāgniḥ | evaṃ deśa-kālādikam apy adhikaraṇaṃ sarva-kriyā-sādhāraṇaṃ draṣṭavyam |

tad evaṃ sarveṣāṃ kriyā-kārakādi-vyavahārāṇāṃ brahma-jñāna-kalpitānāṃ rajjv-ajñāna-kalpitānāṃ sarpa-dhārā-daṇḍādīnāṃ rajju-tattva-jñāneneva brahma-tattva-jñānena bādhe badhitānuvṛttyā kriyākārakādi-vyavhārābhāso dṛśyamāno 'pi dagdha-paṭa-nyāyena na phalāya kalpata ity anena ślokena pratipādyate | brahma-dṛṣṭir eva ca sarva-yajñātmiketi stūyate |

tathā hi - arpyate 'neneti karaṇa-vyutpattyārpaṇaṃ juhvādi mantrādi ca | evam arpyate 'smā iti vyutpattyārpaṇaṃ devatā-rūpaṃ sampradānam | evam arpyate 'sminn iti vyutpattyārpaṇam adhikaraṇaṃ deśa-kālādi | tat sarvaṃ brahmaṇi kalpitatvād brahmaiva rajju-kalpita-bhujaṅgavad adhiṣṭhāna-vyatirekeṇāsad ity arthaḥ | evaṃ havis-tyāga-prakṣepa-kriyayoḥ sākṣāt karma kārakaṃ tad api brahmaiva | evaṃ yatra prakṣipyate 'gnau so 'pi brahmaiva | brahmāgnāv iti samastaṃ padam | tathā yena kartrā yajamānenādhvaryuṇā ca tyajyate prakṣipyate ca tad ubhayam api kartṛ-kārakaṃ kartari vihitayā tṛtīyayānūdya brahmeti nidhīyae brahmaṇeti | evaṃ hutam iti havanaṃ tyāga-kriyā prakṣepa-kriyā ca tad api brahmaiva | tathā yena havanena yad gantavyaṃ svargādi vyavahitaṃ karma tad api brahmaiva | atratya eva-kāraḥ sarvatra sambadhyate | hutam ity atrāpīta eva brahmety anuṣajyate | vyavadhānābhāvāt sākāṅkṣatvāc ca cit-patis tvā punātu ity ādāv acchidreṇetyādi-para-vākya-śeṣavat |

anena rūpeṇa karmaṇi samādhir brahma-jñānaṃ yasya sa karma-samādhis tena brahma-vidā karmānuṣṭhātrāpi brahma paramānandādvayaṃ gantavyam ity anuṣajyate | sākāṅkṣatvād avyavadhānāc ca yā te agne rajāśayety ādau tanūr varṣiṣṭheyādi-pūrva-vākya-śeṣavat |

athavārpyate 'smai phalāyeti vyutpattyārpaṇa-padenaiva svargādi-phalam api grāhyam | tathā ca brahmaiva tena gantavyaṃ brahma-karma-samādhinā ity uttarārdhaṃ jñāna-phala-kathanāyaiveti samañjasam | asmin pakṣe brahma-karma-samādhinety ekaṃ vā padam | pūrvaṃ brahma-padaṃ hutam ity anena sambadhyate caramaṃ gantavya-padeneti bhinnaṃ vā padam | evaṃ ca nānuṣaṅga-dvaya-kleśa iti draṣṭavyam | brahma gantavyam ity abhedenaiva tat-prāptir upacārāt | ataeva na svargādi tuccha-phalaṃ tena gantavyaṃ vidyayāvidyaka-kāraka-vyavahārocchedāt | tad uktaṃ vārtika-kṛdbhiḥ -

kāraka-vyavahāre hi śuddhaṃ vastu na vīkṣyate |
śuddhe vastuni siddhe ca kāraka-vyāvṛttiḥ kutaḥ || iti |

arpaṇādi-kāraka-svarupānupamardenaiva tatra nāmādāv iva brahma-dṛṣṭiḥ kṣipyate sampan-mātreṇa phala-viśeṣāyeti keṣāṃcid vyākhyānaṃ bhāṣyakṛdbhir eva nirākṛtam upakramādi-virodhād brahma-vidyā-karaṇe sampan-mātrasyāprasaktatvād ity ādi yuktibhiḥ ||24||

viśvanāthaḥ :. yajñāyācarata ity uktam | sa yajña eva kīdṛśaḥ ? ity apekṣāyām āha brahmeti | arpyate 'nenety arpaṇaṃ juhv-ādi | tad api brahmaiva | arpyamāṇaṃ havir api brahmaiva | brahmaivāgnāv iti havanādhikaraṇam agnir api brahmaiva | evaṃ vivekatavatā puṃsā brahmaiva gantavyaṃ, na tu phalāntaram | kutaḥ ? brahmātmakaṃ yat karma tatraiva samādhiś cittaikāgryaṃ yasya tena ||24||

baladevaḥ : evaṃ vivikta-jīvātmānusandhi-garbhatayā sva-vihitasya karmaṇo jñānākāratām abhidhāya sāṅgasya tasya parātma-rūpatānusandhinā tad-ākāratām āha brahmārpaṇam iti | arpyate 'nenātmaiveti vyutpatter arpaṇaṃ sruvaṃ mantrādhidaivataṃ cendrādi tat tac ca brahmaiva | arpyamāṇaṃ haviś cājyādi tad api brahmaiva | tac ca havir homādhāre 'gnau brahmaṇi yajamānenādhvaryuṇā ca brahmaṇā hutaṃ tyaktaṃ prakṣiptaṃ ca | agnir yajamāno 'dhvaryuś ca brahmaivety arthaḥ | brahmāgnāv ity atra ṇi-kāra-lopaś chāndasaḥ | na ca samastaṃ padam iti vācyam | agnau brahma-dṛṣṭer vidheyatvād itthaṃ ca brahma-rūpe sāṅge karmaṇi samādhiś cittaikāgryaṃ yasya tena mumukṣuṇā brahmaiva gantavyaṃ sva-svarūpaṃ para-svarūpaṃ ca labhyam avalokyam ity arthaḥ | vijñānaṃ brahma ced veda ity ādau jīve brahma-śabdaḥ | vijñānam ānandaṃ brahma ity ādau paramātmani ca brahmārpaṇatvādi-guṇa-yogān nāsya prakaraṇasya paunaruktam | sruv-ādīnāṃ brahmatvaṃ tad-āyatta-vṛttikatvāt tad-vāpyatvāc ca iti vyākhyātāraḥ | tādṛśatayānusandhitaṃ karma-jñānākāraṃ sat tad avalokanāya kalpyate ||24||

__________________________________________________________

BhG 4.25

daivam evāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāv apare yajñaṃ yajñenaivopajuhvati ||25||

śrīdharaḥ : etad eva yajñatvena sampāditaṃ sarvatra brahma-darśana-lakṣaṇaṃ jñānaṃ sarva-yajñopāya-prāpyatvāt sarva-yajñebhyaḥ śreṣṭham ity evaṃ stotum adhikāri-bhedena jñānopāya-bhūtān bahūn yajñān āha daivam ity ādibhir aṣṭabhiḥ | devā indra-varuṇādaya ijyante yasmin | eva-kāreṇendrādiṣu brahma-buddhi-rāhityaṃ darśitam | taṃ daivam eva yajñam apare karma-yoginaḥ paryupāsate śraddhayānutiṣṭhanti | apare tu jñāna-yogino brahma-rūpe 'gnau apare yajñenaivopāyena brahmārpaṇam ity ādy ukta-prakāreṇa yajñam upajuhvati | yajñādi-sarva-karmāṇi pravilāpayantīty arthaḥ | so 'yaṃ jñāna-yajñaḥ ||25||

madhusūdanaḥ : adhunā samyag-darśanasya yajña-rūpatvena stāvakatayā brahmārpaṇa-mantre sthite punar api tasya stuty-artham itarāny ajñān upanyasyati daivam iti | devā indrāgny-ādaya ijyante yena sa daivas tam eva yajñaṃ darśa-pūrṇamāsa-jyotiṣṭomādi-rūpam apare yoginaḥ paryupāsate sarvadā kurvanti na jñāna-yajñam | evaṃ karma-yajñam uktvāntaḥ-karaṇa-śuddhi-dvāreṇa tat-phala-bhūtaṃ jñāna-yajñam āha brahmāgnau satya-jñānānantānanda-rūpaṃ nirasta-samasta-viśeṣaṃ brahma tat-padārthas tasminn agnau yajñaṃ pratyag ātmānaṃ tva-padārthaṃ yajñenaiva | yajña-śabda ātma-nāmasu yāskena paṭhitaḥ | itthambhūta-lakṣaṇe tṛtīyā | eva-kāro bhedābheda-vyāvṛtty-arthaḥ | tvaṃ-padārthābhedenaivopajuhvati tat-svarūpatayā paśyantīty arthaḥ | apare pūrva-vilakṣaṇās tattva-darśana-niṣṭhāḥ saṃnyāsina ity arthaḥ |

jīva-brahmābheda-darśanaṃ yajñatvena sampādya tat-sādhana-yajña-madhye paṭhyate śreyān dravya-mayād yajñāj jñāna-yajñaa ity ādinā stotum ||25||

viśvanāthaḥ : yajñāḥ khalu bhedenānye 'pi bahavo vartante | tāṃs tvaṃ śṛṇv ity āha daivam evety aṣṭabhiḥ | devā indra-varuṇādaya ijyante yasmin taṃ daivam iti | indrādiṣu brahma-buddhi-rāhityaṃ darśitam | sāsya devatety aṇ | yoginaḥ karma-yoginaḥ | apare jñāna-yoginas tu brahma paramātmaivāgnis tasmiṃs tat-padārthe yajñaṃ haviḥ-sthānīyaṃ tvaṃ-padārthaṃ jīvaṃ yajñena praṇava-rūpeṇa mantreṇaiva juhvati | ayam eva jñāna-yajño 'gre stoṣyate | atra yajñaṃ yajñena iti śabdau karma-karaṇa-sādhanau prathamātiśayoktyā śuddha-jīva-praṇavāvāhatuḥ ||25||

baladevaḥ : evaṃ brahmānusandhi-garbhatayā ca karmaṇo jñānākāratāṃ nirūpya karma-yoga-bhedān āha daivam iti | daivam indrādi-devārcana-rūpaṃ yajñam apare yoginaḥ paryupāsate tatraiva niṣṭhāṃ kurvanti | apare brahmārpaṇaṃ ity ādi-nyāyena brahma-bhūtāgnāv yajñena sruvādinā yajñaṃ ghṛtādi-havī-rūpaṃ juhvati homa eva niṣṭhāṃ kurvatīty arthaḥ ||25||

__________________________________________________________

BhG 4.26

śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati |
śabdādīn viṣayān anya indriyāgniṣu juhvati ||26||

śrīdharaḥ : śrotrādīnīti | anye naiṣṭhikī brahmacāriṇas tat-tad-indriya-saṃyama-rūpeṣv agniṣu śrotrādīni juhvati pravilāpayanti | indriyāṇi nirudhya saṃyama-pradhānās tiṣṭhantīty arthaḥ | indriyāṇy evāgnayaḥ | teṣu śabdādīn anye gṛhasthā juhvati | viṣaya-bhoga-samaye 'py anāsaktāḥ santo 'gnitvena bhāviteṣv indriyeṣu haviṣṭvena bhāvitān śabdādīn prakṣipantīty arthaḥ ||26||

madhusūdanaḥ : śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati śabdādīn viṣayān anya indriyāgniṣu juhvati ||26||

viśvanāthaḥ : anye naiṣṭhikāḥ śrotrādīnīndriyāṇi | saṃyamaḥ saṃyataṃ mana evāgnayas teṣu juhvati | śuddhe manasīndriyāṇi pravlāpayantīty arthaḥ | anye tato nyūnā brahmacāriṇaḥ śabdādīn viṣayāni indriyāgniṣv indriyāṇy evāgnayas teṣu juhvati śabdādīnīndriyeṣu pravilāpayantīty arthaḥ ||26||

baladevaḥ : śrotrādīnīty anye naiṣṭhika-brahmacāriṇaḥ saṃyamāgniṣu tat-tad-ndriya-saṃyama-rūpeṣv agniṣu śrotrādīni juhvati tāni nirudhya saṃyama-pradhānās tiṣṭhanti | anye gṛhiṇa indriyāgniṣv agnitvena bhāviteṣu śrotrādiṣu śabdādīn upajuhvati anāsaktyā tān bhuñjānās tāni tat-pravaṇāni kurvanti ||26||

__________________________________________________________

BhG 4.27

sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare |
ātma-saṃyama-yogāgnau juhvati jñāna-dīpite ||27||

śrīdharaḥ : kiṃ ca sarvāṇīti | apare dhyāna-niṣṭhāḥ | buddhīndriyāṇāṃ śrotrādīnāṃ karmāṇi śravaṇa-darśanādīni | karmendriyāṇāṃ vāk-pāṇy-ādīnāṃ karmāṇi vacanopādānādīni | prāṇānāṃ ca daśānāṃ karmāṇi | prāṇasya bahir gamanam | apānasyādho-nayanam | vyānasya vyānayanam ākuñcana-prasāraṇādi | samānasyāśitapītādīnāṃ samunnayanam | udānasyordhva-nayanam -

udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ |
kṛkaraḥ kṣut-karo jñeyo devadatto vijṛmbhaṇe |
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ || [Gheraṇḍa-saṃhitā 5.64|

ity evaṃ rūpāṇi juhvati | ātmani saṃyamo dhyānaikāgryam | sa eva yogaḥ | sa evāgniḥ | tasmin jñānena dhyeya-viṣayeṇa dīpite prajvalite dhyeyaṃ samyag jñātvā tasmin manaḥ saṃyamya tāni sarvāṇi karmāṇy uparamayantīty arthaḥ ||27||

madhusūdanaḥ : tad ananyatvam ārambhaṇa-śabdādibhyaḥ [Vs. 2.1.14] apare śuddha-tvaṃ-padārtha-vijñāḥ | sarvāṇīndriyāṇi tat-karmāṇi śravaṇa-darśanāni sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare ātma-saṃyama-yogāgnau juhvati jñāna-dīpite ||27||

viśvanāthaḥ : apare śuddha-tvaṃ-padārtha-vijñāḥ | sarvāṇīndriyāṇi tat-karmāṇi śravaṇa-darśanādīni ca | prāṇa-karmāṇi daśa-prāṇās tat-karmāṇi ca | prāṇasya bahir gamanam | apānasyādho-nayanam | samānasya bhukta-pītādīnāṃ samīkaraṇam | udānasyoccair nayanam | vyānasya viṣvak-nayanam |

udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ |
kṛkaraḥ kṣut-karo jñeyo devadatto vijṛmbhaṇe |
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ || [Gheraṇḍa-saṃhitā 5.64|

ity evaṃ daśa-prāṇās tat-karmāṇi | ātmanas tvaṃ-padārthasya saṃyamaḥ śuddhir evāgnis tasmin juhvati | mano-buddhy-ādīndriyāṇi daśa-prāṇāṃś ca pravilāpayanti | ekaḥ pratyag ātmaivāsti, nānye mana ādāya iti bhāvayantīty arthaḥ ||27||

baladevaḥ : sarvāṇīti | apare indriya-karmāṇi prāṇa-karmāṇi cātma-saṃyama-yogāgnau ca juhvati | ātmano manasaḥ saṃyamaḥ sa eva yogas tasminn agnitvena bhāvite juhvati | manasā indriyāṇāṃ prāṇānāṃ ca karma-pravaṇatāṃ nivārayituṃ prayatante | indriyāṇāṃ śrotrādīnāṃ karmāṇi śabda-grahaṇādīni prāṇa-karmāṇi prāṇasya bahir-gamanaṃ karma, apānasyādhogamanaṃ, vyānasya nikhila-deha-vyāpanam ākuñcana-prasāraṇādi, samānasyāśita-pītādi-samīkaraṇam, udānasyordhva-nayanaṃ cety evaṃ bodhyāni sarvāṇi sāmastyena jñāna-dīpite ātmānusandhānojjvalite ||27||

__________________________________________________________

BhG 4.28

dravya-yajñās tapo-yajñā yoga-yajñās tathāpare |
svādhyāya-jñāna-yajñāś ca yatayaḥ saṃśita-vratāḥ ||28||

śrīdharaḥ : dravya-yajñā ity ādi | dravya-dānam eva yajño yeṣāṃ te dravya-yajñāḥ | kṛcchra-cāndrāyaṇādi tapa eva yajño yeṣāṃ te eva yajño yeṣāṃ te tapo-yajñāḥ | yogo 'ṣṭāṅga eva yajño yeṣāṃ te yoga-yajñāḥ | svādhyāyena vedena śravaṇa-mananādinā yat tad artha-jñānaṃ tad eva yajño yeṣāṃ te svādhyāya-jñāna-yajñāḥ | yad vā veda-pāṭha-yajñās tad-artha-jñāna-yajñāś ceti dvividhāḥ | yatayaḥ prayatna-śīlāḥ | samyak śitaṃ tīkṣṇīkṛtaṃ vrataṃ yeṣāṃ te ||28||

madhusūdanaḥ : dravya-yajñās tapo-yajñā yoga-yajñās tathāpare svādhyāya-jñāna-yajñāś ca yatayaḥ saṃśita-vratāḥ ||28||

viśvanāthaḥ : dravya-dānam eva yajño yeṣāṃ te dravya-yajñāḥ | tapaḥ kṛcchra-cāndrāyaṇādy eva yajño yeṣāṃ te tapo-yajñāḥ | yogo 'ṣṭāṅga eva yajño yeṣāṃ te yoga-yajñāḥ | svādhyāyo vedasya pāṭhas tad-arthasya jñānaṃ ca yajño yeṣāṃ te | yatayo yatna-parāḥ | sarva ete samyak śitaṃ tīkṣṇīkṛtaṃ vrataṃ yeṣāṃ te ||28||

baladevaḥ : dravyeti | kecit karma-yogino dravya-yajñā annādi-dāna-parāḥ | kecit tapo-yajñāḥ kṛcchra-cāndrāyaṇādi-vrata-parāḥ | kecit svādhyāya-jñāna-yajñā vedābhyāsa-parās tad-arthābhyāsa-parāś ca | yatayas tatra prayatna-śīlāḥ | saṃśita-vratās tīkṣṇa-tat-tad-ācaraṇāḥ ||28||

__________________________________________________________

BhG 4.29

apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare |
prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ ||29||

śrīdharaḥ : kiṃ ca apāne iti | apāne 'dho-vṛttau prāṇam ūrdhva-vṛttiṃ pūrakeṇa juhvati | pūraka-kāle prāṇam apānenaikīkurvanti | tathā kumbhakena prāṇāpānayor ūrdhvādho-gatī ruddhvā recaka-kāle 'pānaṃ prāṇe juhvati | evaṃ pūraka-kumbhaka-recakaiḥ prāṇāyāma-parāyaṇā apara ity arthaḥ | kiṃ ca apara iti | apare tv āhāra-saṅkocam abhyasyantaḥ svayam eva jīryamāṇeṣv indriyeṣu tat-tad-indriya-vṛtti-layaṃ bhāvayantīty arthaḥ |

yad vā - apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpara ity anena pūraka-recakayor āvartamānayor haṃsaḥ so 'ham ity anulomataḥ pratilomataś ca abhivyajyamānenājapā-mantreṇa tat-ttvaṃ-padārthaikyaṃ vyatīhāreṇa bhāvayantīty arthaḥ | tad uktaṃ yoga-śāstre -
sa-kāreṇa bahir yāti haṃ-kāreṇa viśet punaḥ |
prāṇas tatra sa evāhaṃ haṃsa ity anucintayet || iti |

prāṇāpāna-gatī ruddhvety anena tu ślokena prāṇāyāma-yajñā aparaiḥ kathyante | tatrāyam arthaḥ - dvau bhāgau pūrayed annair jalenaikaṃ prapūrayet | pracārārthaṃ caturtham avaśeṣayed iti | evam ādi-vacanokto niyata āhāro yeṣāṃ te | kumbhakena prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ santaḥ prāṇān indriyāṇi prāṇeṣu juhvati | kumbhake hi sarve prāṇā ekībhavantīti tatraiva layamāneṣv indriyeṣu homaṃ bhāvayantīty arthaḥ | tad uktaṃ yoga-śāstre -

yathā yathā sadābhyāsān manasaḥ sthiratā bhavet |
vāyu-vāk-kāya-dṛṣṭīnāṃ sthiratā ca tathā tathā || iti ||29||

madhusūdanaḥ : apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ ||29||

viśvanāthaḥ : apare prāṇāyāma-niṣṭhāḥ apāne 'dho-vṛttau prāṇam ūrdhva-vṛttaṃ juhvati pūraka-kāle prāṇam apānenaikīkurvanti | tathā recaka-kāle 'pānaṃ prāṇe juhvati | kumbhaka-kāle prāṇāpānayor gatī ruddhvā prāṇāyāma-parāyaṇā bhavanti | apare indriya-jaya-kāmāḥ | niyatāhārā alpāhārāḥ prāṇeṣv āhāra-saṅkocanenaiva jīvyamāneṣu prāṇān indriyāṇi juhvati | indriyāṇāṃ prāṇādhīna-vṛttitvāt prāṇa-daurbalye sati svayam eva sva-sva-viṣaya-grahaṇāsamarthānīndriyāṇi prāṇeṣv evālpīyanta ity arthaḥ ||29||

baladevaḥ : kiṃ cāpāne iti | tathāpare prāṇāyāma- parāyaṇās te tridhā adho-vṛttāv apāne prāṇam ūrdhva-vṛttiṃ juhvati | pūrakeṇa prāṇam apānena sahaikīkurvanti | tathā prāṇe 'pānaṃ juhvati recakenāpānaṃ prāṇena sahaikīkṛtya bahir nirgamayanti | yathā prāṇāpānayor gatī śvāsa-praśvāsau kumbhakena ruddhvā vartanta iti | āntarasya vāyor nāsāsyena bahir nirgamaḥ śvāsaḥ prāṇasya gatiḥ | vinirgatasya tasyāntaḥ-praveśaḥ praśvāso 'pānasya gatiḥ | tayor nirodhaḥ kumbhakaḥ sa dvividhaḥ vāyum āpūrya śvāsa-praśvāsayor nirodho 'ntaḥ-kumbhakaḥ | vāyuṃ virecya tayor nirodho bhaiḥ kumbhakaḥ | apare nityatāhārāḥ bhojana-saṅkocaam abhyasyantaḥ prāṇān indriyāṇi prāṇeṣu juhvati | teṣv alpāhāreṇa jīryamāṇeṣu tad-āyatta-vṛttikāni tāni viṣaya-grahaṇākṣamāṇi taptāyoniṣiktoda-binduvat teṣv eva vilīyante ||29||

__________________________________________________________

BhG 4.30

apare niyatāhārāḥ prāṇān prāṇeṣu juhvati |
sarve 'py ete yajña-vido yajña-kṣapita-kalmaṣāḥ ||30||

śrīdharaḥ : tad evam uktānāṃ dvādaśānāṃ yajña-vidāṃ phalam āha sarve 'pīti | yajñān vindanti labhanta iti yajña-vidaḥ | yajña-jñā iti vā | yajñaiḥ kṣayitaṃ nāśitaṃ kalmaṣaṃ yais te ||30||

madhusūdanaḥ : tad evam uktānāṃ dvādaśadhā yajña-vidāṃ phalam āha sarve 'pīti | yajñān vidanti jānanti vindanti labhante veti yajña-vido yajñānāṃ jñātāraḥ kartāraś ca | yajñaiḥ pūrvoktaiḥ kṣapitaṃ nāśitaṃ kalmaṣaṃ pāpaṃ yeṣāṃ te yajña-kṣapita-kalmaṣāḥ | yajñān kṛtvāvaśiṣṭe kāle 'nnam amṛta-śabda-vācyaṃ bhuñjata iti yajña-śiṣṭāmṛta-bhujaḥ | te sarve 'pi sattva-śuddhi-jñāna-prāpti-dvāreṇa yānti brahma sanātanaṃ nityaṃ saṃsārān mucyanta ity arthaḥ ||30||

viśvanāthaḥ : sarve 'py ete yajña-vida ukta-lakṣaṇān yajñān vindamānāḥ santo jñāna-dvārā brahma yānti | atrānanusaṃhitaṃ phalam āha yajña-śiṣṭaṃ yajñāvaśiṣṭaṃ yad amṛtaṃ bhogaiśvarya-siddhy-ādikaṃ tad bhuñjata iti ||30||

baladevaḥ : ete khalv indirya-vijaya-kāmāḥ sarve 'pīti yajña-vidaḥ | pūrvoktān devādi-yajñān vindamānā tair eva yajñaiḥ kṣapita-kalmaṣāḥ ||30||

__________________________________________________________

BhG 4.31

yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam |
nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama ||31||

śrīdharaḥ : yajña-śiṣṭāmṛta-bhuja iti | yajñān kṛtvā avaśiṣṭe kāle 'niṣiddham annam amṛta-rūpaṃ bhuñjata iti tathā | te sanātanaṃ nityaṃ brahma jñāna-dvāreṇa prāpnuvanti | tad-akaraṇe doṣam āha nāyam iti | ayam alpa-sukho 'pi manuṣya-loko 'yajñasya yajñānuṣṭhāna-rahitasya nāsti | kuto 'nyo bahu-sukhaḥ para-lokaḥ | ato yajñāḥ sarvathā kartavyā ity arthaḥ ||31||

madhusūdanaḥ : evam anvaye guṇam uktvā vyatireke doṣam āha yejñety ardhena | uktānāṃ yajñānāṃ madhye 'nyatamo 'pi yajño yasya nāsti so 'yajñas tasyāyam alpa-sukho 'pi manuṣya-loko nāsti sarva-nindyatvāt | kuto 'nyo viśiṣṭa-sādhana-sādhyaḥ para-loko he kuru-sattama ||31||

viśvanāthaḥ : tathānusaṃhitaṃ phalam āha brahma yāntīti | tad-akaraṇe pratyavāyam āha nāyam iti | ayam alpa-sukho manuṣa-loko 'pi nāsti | kuto 'nyo devādi-lokas tena prāptavya ity arthaḥ ||31||

baladevaḥ : ananusaṃhitaṃ phalam āha yajña-śiṣṭeti | yajña-śiṣṭaṃ yad amṛtam annādi bhogaiśvarya-siddhy-ādi ca tad-bhuñjānāḥ | anusaṃhitaṃ phalam āha yāntīti | tat-sādhyena jñānena brahmeti prāgvat ||30||

__________________________________________________________

BhG 4.32

evaṃ bahu-vidhā yajñā vitatā brahmaṇo mukhe |
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase ||32||

śrīdharaḥ : jñāna-yajñaṃ stotum uktān yajñān upasaṃharati evaṃ bahu-vidhā iti | brahmaṇo vedasya mukhe vitatāḥ | vedena sākṣād-vihitā ity arthaḥ | tathāpi tān sarvān vāṅ-manaḥ-kāya-karma-janitān ātma-svarūpa-saṃsparśa-rahitān viddhi jānīhi | ātmanaḥ karmāgocaratvāt | evaṃ jñātvā jñāna-niṣṭhaḥ san saṃsārād vimukto bhaviṣyasi ||32||

madhusūdanaḥ : kiṃ tvayā svotprekṣā-mātreṇaivam ucyate na hi veda evātra pramāṇam ity āha evam iti | evaṃ yathoktā bahu-vidhā bahu-prakārā yajñāḥ sarva-vaidika-śreyaḥ-sādhana-rūpā vitatā vistṛtā brahmaṇo vedasya mukhe dvāre veda-dvāreṇaivaite 'vagatā ity arthaḥ | veda-vākyāni tu pratyekaṃ vistara-bhayān nodāhriyante | karmajān kāyika-vācika-mānasa-karmodbhavān viddhi jānīhi tān sarvān yajñān nātmajān | nirvyāpāro hy ātmā na tad-vyāpārā ete kintu nirvyāpāro 'ham udāsīna ity evaṃ jñātvā vimokṣyase 'smāt saṃsāra-bandhanād iti śeṣaḥ ||32||

viśvanāthaḥ : brahmaṇo vedasya mukhena vedena svamukhenaiva spaṣṭam uktā ity arthaḥ | karmajān vāṅ-manaḥ-kāya-karma-janitān ||32||

baladevaḥ : evam iti | brahmaṇo vedasya mukhe vitatāḥ | viviktātma-prāpty-upāyatayā sva-mukhenaiva tena sphuṭam uktāḥ | karmajān vāṅ-manaḥ-kāya-karma-janitān ity arthaḥ | evaṃ jñātvā tad-upāyatayā tenoktān tān avabudhyānuṣṭhāya tad-utpanna-vijñānenāvalokitātma-dvayaḥ saṃsārād vimokṣyase ||32||

__________________________________________________________

BhG 4.33

śreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||33||

śrīdharaḥ : karma-yajñāj jñāna-yajñas tu śreṣṭha ity āha śreyān iti | dravya-mayād anātma-vyāpāra-janyād daivādi-yajñāj jñāna-yajñaḥ śreyān śreṣṭhaḥ | yadyapi jñāna-yajñasyāpi mano-vyāpārādhīnatvam asty eva tathāpy ātma-svarūpasya jñānasya manaḥ-pariṇāme 'bhivyakti-mātram | na taj-janyatvam iti dravya-mayād viśeṣaḥ | śreṣṭhatve hetuḥ -- sarvaṃ karmākhilaṃ phala-sahitaṃ jñāne parisamāpyate | antarbhavatīty arthaḥ | sarvaṃ tad abhisameti yat kiṃ ca prajāḥ sādhu kurvantīti śruteḥ ||33||

madhusūdanaḥ : sarveṣāṃ tulyavan nirdeśātma-karma-jñānayoḥ sāmya-prāptāv āha śreyān iti | śreyān praśasyataraḥ sākṣān mokṣa-phalatvāt | dravya-mayāt tad-upalakṣitāj jñāna-śūnyāt sarvasmād api yajñāt saṃsāra-phalāj jñāna-yajña eka eva | he parantapa ! kasmād evam ? yasmāt sarvaṃ karmeṣṭi-paśu-soma-cayana-rūpaṃ śrautam akhilaṃ niravaśeṣaṃ smārtam upāsanādi-rūpaṃ ca yat karma taj-jñāne brahmātmaikya-sākṣātkāre samāpyate pratibandha-kṣaya-dvāreṇa paryavasyati | tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dāne tapasānāśakena iti dharmena pāpam apanudati iti ca śruteḥ | sarvāpekṣā ca yajñādi-śruter aśvavat [Vs. 3.4.26] iti nyāyāc cety arthaḥ ||33||

viśvanāthaḥ : teṣāṃ madhye brahmārpaṇaṃ brahma-havir iti lakṣaṇād api dravya-mayād yajñād brahmāgnāv ity anenokto jñāna-yajñaḥ śreyān | kutaḥ ? jñāne sati sarvaṃ karmākhilam avyarthaṃ sat parisamāpyate samāptībhavati | jñānānantaraṃ karma na tiṣṭhatīty arthaḥ ||33||

baladevaḥ : uktāḥ karma-yogā viviktātmānusandhi-garbhatvād araṇyād iva ubhaya-rūpās teṣu jñāna-rūpaṃ saṃstauti śreyān iti | dvirūpe karmaṇi karma-dravya-bhayād aṃśāj jñāna-mayo 'ṃśaḥ śreyān praśastaraḥ | dravya-mayād ity upalakṣaṇām indirya-saṃyamādīnāṃ teṣāṃ tad-upāyatvāt | etad vivṛṇoti - he pārtha ! jñāne sati sarvaṃ karmākhilaṃ sāṅgaṃ parisamāpyate nivṛttim eti phale jāte sādhana-nivṛtter darśanāt ||33||

__________________________________________________________

BhG 4.34

tad viddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninas tattva-darśinaḥ ||34||

śrīdharaḥ : evambhūtātma-jñāne sādhanam āha tad iti | tad taj jñānaṃ viddhi jānīhi prāpnuhīty arthaḥ | jñānināṃ praṇipātena daṇḍavan-namaskāreṇa | tataḥ paripraśnena | kuto 'yaṃ me saṃsāraḥ ? kathaṃ vā nivarteta ? iti paripraśnena | sevayā guru-śuśrūṣayā ca | jñāninaḥ śāstrajñāḥ | tattva-darśino 'parokṣānubhava-sampannāś ca | te tubhyaṃ jñānam upadeśena sampādayiṣyanti ||34||

madhusūdanaḥ : etādṛśa-jñāna-prāptau ko 'tipratyāsanna upāya ity ucyate tad viddhīti | tat-sarva-karma-phala-bhūtaṃ jñānaṃ viddhi labhasva ācāryānabhigamya teṣāṃ praṇipātena prakarṣeṇa nīcaiḥ patanaṃ praṇipāto dīrgha-namaskāras tena ko 'haṃ kathaṃ baddho 'smi kenopāyena mucyeyam ity ādi paripraśnena bahu-viṣayeṇa praśnena | sevayā sarva-bhāvena tad-anukūla-kāritayā | evaṃ bhakti-śraddhātiśaya-pūrvakeṇāvanati-viśeṣeṇābhimukhāḥ santa upadekṣyanty upadeśena sampādayiṣyanti te tubhyaṃ jñānaṃ paramātma-viṣayaṃ sākṣān mokṣa-phalaṃ jñāninaḥ pada-vākya-nyāyādimāna-nipuṇās tattva-darśinaḥ kṛta-sākṣātkārāḥ | sākṣātkāravadbhir upadiṣṭam eva jñānaṃ phala-paryavasāyi na tu tad-rahitaiḥ pada-vākya-nyāyādimāna-nipuṇair apīti bhagavato matam | tad vijñānārthaṃ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṃ brahma-niṣṭham iti śruti-saṃvādi | tatrāpi śrotriyam adhīta-vedaṃ brahma-niṣṭhaṃ kṛta-brahma-sākṣātkāram iti vyākhyānāt | bahu-vacanaṃ cedam ācārya-viṣayam ekasminn api gauravātiśayārthaṃ na tu bahutva-vivakṣayā | ekasmād eva tattva-sākṣātkāravata ācāryāt tattva-jñānodaye satyācāryāntara-gamanasya tad-artham ayogād iti draṣṭavyam ||34||

viśvanāthaḥ : taj-jñāna-prāptaye prakāram āha tad iti | praṇipātena jñānopadeṣṭari gurau daṇḍavan-namaskāreṇa | bhagavan ! kuto 'yaṃ me saṃsāraḥ ? kathaṃ nivartiṣyate ? iti paripraśnena ca | sevayā tat-paricaryayā ca | tad vijñānārthaṃ sa gurum evābhigacchet samit-pāṇiḥ śrotriyaṃ brahma-niṣṭham iti śruteḥ ||34||

baladevaḥ : evaṃ jīva-svarūpa-jñānaṃ tat-sādhanaṃ ca sāṅgam upadiśya para-svarūpopāsana-jñānam upadśan sat-prasaṅga-labhyatvaṃ tasyāha tad iti | yad arthaṃ tad ubhayaṃ mayā tavopadiṣṭaṃ avināśi tu tad viddhi [Gītā 2.17] ity ādinā tat parātma-sambandhi-jñānaṃ praṇipātādibhiḥ prasāditebhyo jñānibhyaḥ sadbhyas tvam avagata-sva-svarūpo viddhi prāpnuhi | tatra praṇipāto daṇḍavat-praṇatiḥ | sevā bhṛtyavat teṣāṃ paricaryā | paripraśnaḥ tat-svarūpa-tad-guṇa-tad-vibhūti-viṣayako vividhaḥ praśnaḥ |

nanūdāsīnās te na vakṣyantīti cet tatrāha upeti | te jñānino 'dhigata-svarūpātmānaḥ praṇipātādinā taj-jijñāsutām ālakṣya te tubhyaṃ tādṛśāya tat-sambandhi jñānam upadekṣyanti tattva-darśinas taj-jñāna-pracārakāḥ kāruṇikā iti yāvat |

nanv atra tad iti jīva-jñānaṃ vācyaṃ prakṛtatvād iti cen, na | na tv evāhaṃ jātu nāsaṃ [Gītā 2.12], yukta āsīta mat-paraḥ [Gītā 2.61], ajo 'pi sann avyayātmā [Gītā 4.6] ity ādinā parātmano 'py aprākṛtatvāt | evam āha sūtrakāraḥ - anyārthaś ca parāmarśaḥ [Vs. 1.3.20] iti | anyathā śruti-sūtrārtha-saṃvādino 'grimasya jñāna-mahimno virodhaḥ syād uktam eva suṣṭhu ||34||

__________________________________________________________

BhG 4.35

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava |
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi ||35||

śrīdharaḥ : jñāna-phalam āha yaj jñātveti sārdhais tribhiḥ | yaj jñānaṃ jñātvā prāpya punar bandhu-vadhādi-nimittaṃ moham na prāpsyasi | tatra hetuḥ - yena jñānena bhūtāni pitāputrādīni svāvidyā-vijṛmbhitāni svātmany evābhedena drakṣyasi | atho anantaram ātmānaṃ mayi paramātmany abhedena drakṣyasīty arthaḥ ||35||

madhusūdanaḥ : evam atinirbandhena jñānotpādane kiṃsyāt ata āha yaj jñātveti | yat pūrvoktaṃ jñānam ācāryair upadiṣṭaṃ jñātvā prāpya | odana-pākaṃ pacatītivat tasyaiva dhātoḥ | sāmānya-vivakṣayā prayogaḥ | na punar moham evaṃ bandhu-vadhādi-nimittaṃ bhramaṃ yāsyasi | he parantapa !
kasmād evaṃ yasmād eva jñānena bhūtāni pitṛ-putrādīni aśeṣeṇa brahmādi-stamba-paryantāni svāvidyā-vijṛmbhitāni ātmani tvayi tvaṃ-padārthe 'tho api mayi bhagavati vāsudeve tat-padārthe paramārthato bheda-rahite 'dhiṣṭhāna-bhūte drakṣyasy abhedenaiva | adhiṣṭhānātirekeṇa kalpitasyābhāvāt | māṃ bhagavantaṃ vāsudevam ātmatvena sākṣātkṛtya sarvājñāna-nāśe tat-kāryāṇi bhūtāni na sthāsyantīti bhāvaḥ ||35||

viśvanāthaḥ : jñānasya phalam āha yaj jñātveti sārdhais tribhiḥ | yaj jñānaṃ dehād atiikta evātmeti lakṣaṇaṃ jñātvaivaṃ moham antaḥ-karaṇa-dharmaṃ na prāpsyasi | yena ca moha-vigamena svābhāvika-nitya-siddhātma-jñāna-lābhād aśeṣāṇi bhūtāni manuṣya-tiryag-ādīny ātmani jīvātmany upādhitvena sthitāni pṛthag drakṣyasi | atho mayi parama-kāraṇe ca kāryatvena sthitāni drakṣyasi ||35||

baladevaḥ : ukta-jñāna-phalam āha yad iti | yaj-jīva-jñāna-pūrvakaṃ paramātma-sambandhi-jñānaṃ jñātvopalabhya punar evaṃ bandhu-vadhādi-hetukaṃ mohaṃ na yāsyasi | kathaṃ na yāsyāmītiy atrāha yeneti | yena jñānena bhūtāni deva-mānavādi-śarīrāṇi aśeṣeṇa sāmastyena sarvāṇīty arthaḥ | ātmani sva-svarūpe upādhitvena sthitāni tāni pṛthag drakṣyasi | atho mayi sarveśvare sarva-hetau kāryatvena sthitāni tāni drakṣyasīti | etad uktaṃ bhavati - deha-dvaya-viviktā jīvātmānas teṣāṃ hari-vimukhānāṃ hari-māyayaiva deheṣu daihikteṣu ca mamatvāni racitāni | hantṛ-hantavya-bhāvāvabhāsaś ca tayaiva | śuddha-svarūpāṇāṃ na tat-tat-sambaddhaḥ | paramātmā khalu sarveśvaraḥ svāśritānāṃ jīvānāṃ tat-tat-karmānuguṇatayā tat-tad-dehendriyāṇi tat-tad-deha-yātrāṃ lokāntareṣu tat-tat-sukha-bhogāṃś ca sampādayaty upāsitas tu muktim ity eva jñānino na mohāvakāśa iti ||35||

__________________________________________________________

BhG 4.36

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ |
sarvaṃ jñāna-plavenaiva vṛjinaṃ santariṣyasi ||36||

śrīdharaḥ : kiṃ ca api ced iti | sarvebhyaḥ pāpa-kāribhyo yadyapy atiśayena pāpa-kārī tvam asi, tathāpi sarvaṃ pāpa-samudraṃ jñāna-plavenaiva jñāna-potenaiva samyag-anāyāsena tariṣyasi ||36||

madhusūdanaḥ : kiṃ ca śṛṇu jñānasya māhātmyam api ced iti | api ced ity asambhāvitābhyupagama-pradarśanārthau nipātau | yadyapy ayam artho na sambhavaty eva, tathāpi jñāna-phala-kathanāyābhyupetyocyate | yadyapi tvaṃ pāpa-kāribhyaḥ sarvebhyo 'py atiśayena pāpa-kārī pāpa-kṛttamaḥ syās tathāpi sarvaṃ vṛjinaṃ pāpam atidustaratvenārṇava-sadṛśaṃ jñāna-plavenaiva nānyena jñānam eva plavaṃ potaṃ kṛtvā santariṣyasi samyag anāyāsena punar āvṛtti-varjitatvena ca tariṣyasi atikramiṣyasi | vṛjina-śabdenātra dharmādharma-rūpaṃ karma saṃsāra-phalam abhipretaṃ mumukṣoḥ pāpavat puṇyasyāpy aniṣṭatvāt ||36||
viśvanāthaḥ : jñānasya māhātmyam āha api ced iti | pāpibhyaḥ pāpa-kṛdbhyo 'pi sakāśād yadyapy atiśayena pāpakārī tvam asi, tathāpi atraitāvat pāpa-sattve katham antaḥ-karaṇa-śuddhiḥ ? tad-abhāve ca kathaṃ jñānotpattiḥ ? nāpy utpanna-jñānasyaitad durācāratvaṃ sambhaved ato 'tra vyākhyā śrī-madhusūdana-sarasvatī-pādānām - api ced ity asambhāvitābhyupagama-pradarśanārthau nipātau | yadyapy ayam artho na sambhavaty eva, tathāpi jñāna-phala-kathanāyābhyupetyocyate ity eṣā ||36||

baladevaḥ : jñāna-prabhāvam āha api ced iti | yadyapi sarvebhyaḥ pāpa-kartṛbhyas tvam atiśayena pāpa-kṛd asi, tathāpi sarvaṃ vṛjinaṃ nikhilaṃ pāpaṃ dustaratvenārṇava-tulyam ukta-lakṣaṇa-jñāna-plavena santariṣyasi ||36||

__________________________________________________________

BhG 4.37

yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna |
jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā ||37||

śrīdharaḥ : samudravat sthitasyaiva pāpasyātilaṅghana-mātraṃ, na tu pāpasya nāśaḥ | iti bhrāntiṃ dṛṣṭāntena vārayann āha yathaidhāṃsīti | edhāṃsi kāṣṭhāni pradīpto 'gnir yathā bhasmībhāvaṃ nayati tathātma-jñānam āpanno mumukṣuḥ kālena mahatātmani vindati labhata ity arthaḥ ||37||

madhusūdanaḥ : nanu samudravat taraṇe karmaṇāṃ nāśo na syād ity āśaṅkya dṛṣṭāntaram āha yathaidhāṃsīti | yathaidhāṃsi kāṣṭhāni samiddhaḥ prajvalito 'gnir bhasmasāt kurute bhasmībhāvaṃ nayati he 'rjuna jñānāgniḥ sarva-karmāṇi pāpāni puṇyāni cāviśeṣeṇa prārabdha-phala-bhinnāni bhasmasāt kurute tathā tat-kāraṇājñāna-vināśena vināśayatīty arthaḥ | tathā ca śrutiḥ -

bhidyate hṛdaya-granthiś chidyante sarvasaṃśayāḥ |
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti |

tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt | itarasyāpy evam asaṃśleṣaḥ pāte tu [Vs. 4.1.13-14] iti ca sūtre | anārabdhe puṇya-pāpe naśyata evety atra sūtram anārabdha-kārya eva tu pūrve tad-avadheḥ [Vs. 4.1.15] iti | jñānotpādaka-dehārambhakāṇāṃ tu tad-dehānta eva vināśaḥ | tasya tāvad eva ciraṃ yāvan na vimokṣye [ChāndU 6.14.2] iti śruteḥ | bhogena tv itare kṣapayitvā sampadyate [Vs. 4.1.19] iti sūtrāc ca | ādhikārikāṇāṃ tu yāny eva jñānotpādaka-dehārambhakāṇi tāny eva dehāntarārambhakāṇy api | yathā vasiṣṭāpāntara-tamaḥ-prabhṛtīnām | tathā ca sūtraṃ yāvad-adhikāram avasthitir ādhikārikāṇām [Vs. 3.3.32] iti | adhikāro 'neka-dehārambhakaṃ balavat-prārabdha-phalaṃ karma | tac copāsakānām eva nānyeṣāṃ | anārabdha-phalāni naśyanti ārabdha-phalāni tu yāvad-bhoga-samāpti tiṣṭhanti | bhogaś caikena dehenānekena veti na viśeṣaḥ | vistaras tv ākara draṣṭavyaḥ ||37||

viśvanāthaḥ : śuddhāntaḥkaraṇasyotpannaṃ tu prārabdha-bhinnaṃ karma-mātraṃ vināśayatīti sa-dṛṣṭāntam āha yatheti | samiddhaḥ prajvalitaḥ ||37||

baladevaḥ : brahma-vidyayā pāpa-karmāṇi naśyantīty uktam | idānīṃ puṇya-karmāṇy api naśyantīty āha yatheti | edhāṃsi kāṣṭhāni samiddhaḥ prajvalito 'gnir yathā bhasmasāt kurute, tathā jñānāgniḥ sva-parātmānubhava-vahniḥ sarvāṇi karmāṇi puṇyāni pāpāni ca prārabdhetarāṇi bhasmasāt kurute | tatra sañcitāni prārabdhetarāṇīpīkatulavan nirdahati kriyamāṇāni padma-patrāmbu-binduvad viśeṣayati prārabdhāni tu tat-prabhāvenātijīrṇāny api sat-patha-pracārārthayā harer icchayaivātmānubhaviny avasthāpayatīti | śrutiś ca -ubhe uhaivaiṣa ete taraty amṛtaḥ sādhvasādhunī iti | eṣa brahmānubhavī ubhe saṃcitya kriyamāṇe ete sādhvasādhunī puṇya-pāpe karmaṇī tarati krāmatīty arthaḥ | evam āha sūtrakāraḥ tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs. 4.1.13] ity ādibhiḥ ||37||

__________________________________________________________

BhG 4.38

na hi jñānena sadṛśaṃ pavitram iha vidyate |
tat svayaṃ yoga-saṃsiddhaḥ kālenātmani vindati ||38||

śrīdharaḥ : tatra hetum āha na hīti | pavitraṃ śuddhi-karam | iha tapo-yogādiṣu madhye jñāna-tulyaṃ nāsty eva | tarhi sarve 'pi kim ity ātma-jñānam eva nābhyasanta iti ? ata āha tat svayam iti sārdhena | tad ātmani viṣaye jñānaṃ kālena mahatā karma-yogena saṃsiddho yogyatāṃ prāptaḥ san svayam evānāyāsena labhate | na tu karma-yogaṃ vinety arthaḥ ||38||

madhusūdanaḥ : yasmād evaṃ tasmāt na hīti | na hi jñānena sadṛśaṃ pavitram pāvanaṃ śuddhi-karam anyad iha vede loka-vyavahāre vā vidyate, jñāna-bhinnasya ajñānānivartakatvena samūla-pāpa-nivartakatvābhāvāt kāraṇa-sad-bhāvena punaḥ pāpodayāc ca | jñānena tv ajñāna-nivṛttyā samūla-pāpa-nivṛttir iti tat-samam anyac ca vidyate |

tad ātma-viṣayaṃ jñānaṃ sarveṣāṃ kim iti jhaṭiti notpadyate ? tatrāha taj jñānaṃ kālena mahatā yoga-saṃsiddho yogena pūrvokta-karma-yogena saṃsiddhaḥ saṃskṛto yogyatām āpannaḥ svayam ātmany antaḥ-karaṇe vindati labhate na tu yogayatām āpanno 'nya-dattaṃ sva-niṣṭhatayā na vā para-niṣṭhaṃ svīyatayā vindatīty arthaḥ ||38||

viśvanāthaḥ : iha tapo-yogādi-yukteṣu madhye jñānena sadṛśaṃ pavitraṃ kim api nāsti | taj jñānaṃ na sarva-sulabham | kintu yogena niṣkāma-karma-yogena samyak siddha eva, na tv aparipakvaḥ | so 'pi kālenaiva, na tu sadyaḥ | ātmani svasmin svayaṃ prāptaṃ vindati | na tu sannyāsa-grahaṇa-mātreṇaiveti bhāvaḥ ||38||

baladevaḥ : na hīti | hi yato jñānena sadṛśaṃ pavitraṃ śuddhi-karaṃ tapas tīrthāṭanādikaṃ nāsti | atas tat sarva-pāpa-nāśakaṃ taj jñānaṃ na sarva-sulabhaṃ, kintu yogena niṣkāma-karmaṇā saṃsiddhaḥ paripakva eva kālenaiva, na tu sadyaḥ | ātmani svasmin svayaṃ labdhaṃ vindati | na tu pārivrājya-grahaṇa-mātreṇeti ||38||

__________________________________________________________

BhG 4.39

śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati ||39||

śrīdharaḥ : kiṃ ca śraddhāvān iti | śraddhāvān gurūpadiṣṭe 'rthe āstikya-buddhimān | tat-paras tad-eka-niṣṭhaḥ | saṃyatendriyaś ca | taj jñānaṃ labhate | nānyaḥ | ataḥ śraddhādi-sampattyā jñāna-lābhāt prāk karma-yoga eva śuddhy-artham anuṣṭheyaḥ | jñāna-lābhānantaraṃ tu na tasya kiṃcit kartavyam ity āha jñānaṃ labdhvā tu mokṣam acireṇa prāpnoti ||39||

madhusūdanaḥ : yenaikāntena jñāna-prāptir bhavati sa upāyaḥ pūrvokta-praṇipātādy-apekṣayāpy āsannatara ucyate śraddhāvān iti | guru-vedānta-vākyeṣv idam ittham veti pramā-rūpāstikya-buddhiḥ śraddhā tadvān puruṣo labhate jñānam | etādṛśo 'pi kaścid alasaḥ syāt tatrāha tat-paraḥ | gurūpāsanādau jñānopāye 'tyantābhiyuktaḥ | śraddhāvāṃs tat-paro 'pi kaścid ajitendriyaḥ syād ata āha saṃyatendriyaḥ | saṃyatāni viṣayebhyo nivartitānīndriyāṇi yena sa saṃyatendriyaḥ | ya evaṃ viśeṣaṇa-traya-yuktaḥ so 'vaśyaṃ jñānaṃ labhate | praṇipātādis tu bāhyo māyāvitvādi-sambhavād anaikāntiko 'pi | śraddhāvattvādis tv aikāntika upāya ity arthaḥ |

īdṛśenopāyena jñānaṃ labdhvā parāṃ caramāṃ śāntim avidyā-tat-kārya-nivṛtti-rūpāṃ muktim acireṇa tad-avyavadhānenaivādhigacchati labhate | yathā hi dīpaḥ svotpatti-mātreṇaivāndhakāra-nivṛttiṃ karoti na tu kaṃcit sahakāriṇam apekṣate tathā jñānam api svotpatti-mātreṇaivājñāna-nivṛttiṃ karoti na tu kiṃcit prasaṅkhyānādikam apekṣata iti bhāvaḥ ||39||

viśvanāthaḥ : tarhi kīdṛśaḥ san kadā prāpnotīty ata āha śraddhāvān iti | śraddhā niṣkāma-karmaṇaivāntaḥkaraṇa-śuddhyaiva jñānaṃ syād iti śāstrārthaṃ āstikya-buddhis tadvān eva | tat-paras tad-anuṣṭhāna-niṣṭhas tādṛśo 'pi yadā saṃyatendriyaḥ syāt tadā parāṃ śāntim saṃsāra-nāśam ||39||

baladevaḥ : kīdṛśaḥ san kadā vindatīty āha śraddhāvān iti | niṣkāmena karmaṇā hṛd-viśuddhau jñānaṃ syād iti | dṛḍha-viśvāsaḥ śraddhā tadvān | tat-paras tad-anuṣṭhāna-niṣṭhas tādṛg api yadā saṃyatendriyas tadā parāṃ śāntim muktim ||39||

__________________________________________________________

BhG 4.40

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati |
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ ||40||

śrīdharaḥ : jñānādhikāriṇam uktvā tad-viparītam anadhikāriṇam āha ajñaś ceti | ajño gurūpadiṣṭārthānabhijñaḥ | kathaṃcij jñāne jāte 'pi tatrāśraddadhānaś ca | jātāyām api śraddhāyāṃ mamedaṃ siddhen na veti aṃśayākrānta-cittaś ca vinaśyate | svārthād bhraśyati | eteṣu triṣv api saṃśayātmā sarvathā naśyati | yatas tasyāyaṃ loko nāsti dhanārjana-vivāhādy-asiddheḥ | na ca para-loko dharmasyāniṣpatteḥ | na ca sukhaṃ saṃśayenaaiva bhogasyāpy asambhavāt ||40||

madhusūdanaḥ : atra ca saṃśayo na kartavyaḥ, kasmāt ? ajña iti | ajño 'nadhīta-śāstratvenātma-jñāna-śūnyaḥ | guru-vedānta-vākyārtha idam evaṃ na bhavaty eveti viparyaya-rūpā nāstikya-buddhir aśraddhā tadvān aśraddadhānaḥ | idam evaṃ bhavati na veti sarvatra saṃśayākrānta-cittaḥ saṃśayātmā vinaśyati svārthād bhraṣṭo bhavati | ajñaś cāśraddadhānaś ca vinaśyatīti saṃśayātmāpekṣayā nyūnatva-kathanārthaṃ cakārābhyāṃ tayoḥ prayogaḥ | kutaḥ ? saṃśayātmā hi sarvataḥ pāpīyān yato nāyaṃ manuṣya-loko 'sti vittārjanādy-abhāvāt, na paro lokaḥ svarga-mokṣādi-dharma-jñānādy-abhāvāt | na sukhaṃ bhojanādi-kṛtaṃ saṃśayātmanaḥ sarvatra sandehākrānta-cittasya | ajñaś cāśraddadhānaś ca paro loko nāsti manuṣya-loko bhojanādi-sukhaṃ ca vartate | saṃśayātmā tu tritaya-hīnatvena sarvataḥ pāpīyān ity arthaḥ ||40||

viśvanāthaḥ : jñānādhikāriṇam uktvā tad-viparītādhikāriṇam āha ajñaś ceti | ajñaḥ paśv-ādivan mūḍhaḥ | aśraddadhānaḥ śāstra-jñānavattve 'pi nānā-vādināṃ paraspara-vipratipattiṃ dṛṣṭvā na kvāpi viśvastaḥ | śraddhāvattve 'pi saṃśayātmā mamaitat sidhyen na veti sandehākrānt-matiḥ | teṣv api madhye saṃśayātmānaṃ viśeṣato nindati nāyam iti ||40||

baladevaḥ : jñānādhikāriṇaṃ tat-phalaṃ cābhidhāya tad-viparītaṃ tat-phalaṃ cāha ajñaś ceti | ajñaḥ paśv-ādivac chāstra-jñāna-hīnaḥ | aśraddadhānaḥ śāstra-jñāne saty api vivādi-pratipattibhir na kvāpi viśvastaḥ, śraddadhānatve 'pi saṃśayātmā mamaitat siddhyen na veti sandihāna-manā vinaśyati svārthād vicyavate | teṣv api madhye saṃśayātmānaṃ vinindati nāyam iti | ayaṃ prākṛto lokaḥ paro 'prākṛtaḥ saṃśayātmanaḥ kiṃcid api sukhaṃ nāsti | śāstrīya-karma-janyaṃ hi sukhaṃ, tac ca karma viviktātma-jñāna-pūrvakam | tatra sandihānasya kutas tad ity arthaḥ ||40||

__________________________________________________________

BhG 4.41

yoga-saṃnyasta-karmāṇaṃ jñāna-saṃchinna-saṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||41||

śrīdharaḥ : adhyāya-dvayoktāṃ pūrvāpara-bhūmikā-bhedena karma-jñāna-mayīṃ dvividhāṃ brahma-niṣṭhām upasaṃharati yogeti dvābhyām | yogena parameśvarārādhana-rūpeṇa tasmin saṃnyastāni karmāṇi yena taṃ karmāṇi sva-phalair na nibadhnanti | tataś ca jñānena ātma-bodhena kartrā saṃchinnaḥ saṃsāro dehādy-atimāna-lakṣaṇo yasya tam ātmavantam apramādinaṃ karmāṇi loka-saṅgrahārthāni svātāvikāni vā na nibadhnanti ||41||

madhusūdanaḥ : etādṛśaysya sarvānartha-mūlasya saṃśayasya nirākaraṇāyātma-niścayam upāyaṃ vadann adhyāya-dvayoktāṃ pūrvāpara-bhūmikā-bhedena karma-jñāna-mayīṃ dvividhāṃ brahma-niṣṭhām upasaṃharati yogeti dvābhyām | yogena bhagavad-ārādhana-lakṣaṇa-samatva-buddhi-rūpeṇa saṃnyastāni bhagavati samarpitāni karmāṇi yena | yad vā paramārtha-darśana-lakṣaṇena yogena saṃnyastāni tyaktāni karmāṇi yena taṃ yoga-saṃnyasta-karmāṇam | saṃśaye sati kathaṃ yoga-saṃnyasta-karmatvam ata āha jñāna-saṃchinna-saṃśayaṃ jñānenātma-niścaya-lakṣaṇena cchinnaḥ saṃśayo yena tam | viṣaya-para-vaśatva-svarūpa-prasāde sati kuto jñānotpattir ity ata āha ātmavantam apramādinaṃ sarvadā sāvadhānam | etādṛśam apramāditvena jñānavantaṃ jñāna-saṃchinna-saṃśayatvena yoga-saṃnyasta-karmāṇaṃ karmāṇi loka-saṅgrahārthāni vṛthā-ceṣṭā-rūpāṇi vā na nibadhnanti aniṣṭam iṣṭaṃ miśraṃ vā śarīraṃ nārabhante he dhanaṃjaya ||41||

viśvanāthaḥ : naiṣkarmyaṃ tv etādṛśasya syād ity āha yogān niṣkāma-karma-yogānantaram eva saṃnyasta-karmāṇaṃ saṃnyāsena tyakta-karmāṇam | tataś ca jñānābhyāsānantaraṃ chinna-saṃśayam | ātmavantaṃ prāpta-pratyag-ātmānaṃ karmāṇi na nibadhnanti ||41||

baladevaḥ : īdṛśasya naiṣkarmya-lakṣaṇā siddhiḥ syād ity āha yogeti | yogena yoga-sthaḥ kuru karmāṇi ity atroktena saṃnyastāni jñānākāratāpannāni karmāṇi yasya tam | mad-upadiṣṭena jñānena chinna-saṃśayo yasya tam | ātmavantam avalokitātmānaṃ karmāṇi na nibadhnanti | teṣāṃ jñānena vigamāt ||42||

__________________________________________________________

BhG 4.42

tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata ||42||

śrīdharaḥ : tasmād iti | yasmād evaṃ tasmād ātmano 'jñānena saṃbhūtaṃ hṛdi-sthitam enaṃ saṃśayaṃ śokādi-nimittaṃ dehātma-viveka-khaḍgena chittvā paramātma-jñānopāya-bhūtaṃ karma-yogam ātiṣṭhāśraya | tatra ca prathamaṃ prastutāya yuddhāyottiṣṭha | he bhārateti kṣatriyatvena yuddhasya dharmatvaṃ darśitam ||42||

pum-avasthādi-bhedena karma-jñāna-mayī dvidhā |
niṣṭhoktā yena taṃ vande śauriṃ saṃśaya-saṃchidam ||

iti śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
jñāna-yogo nāma caturtho 'dhyāyaḥ ||4||

madhusūdanaḥ : tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata ||42||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām jñāna-yogo nāma
caturtho 'dhyāyaḥ ||4||

viśvanāthaḥ : upasaṃharati tasmād iti | hṛt-sthaṃ hṛd-gataṃ saṃśayaṃ chittvā yogaṃ niṣkāma-karma-yogam ātiṣṭhāśraya | uttiṣṭha yuddhaṃ kartum iti bhāvaḥ ||42||

ukteṣu mukty-upāyeṣu jñānam atra praśasyate |
jñānopāyaṃ tu karmaivety adhyāyārtho nirūpitaḥ ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ayaṃ caturtho hi saṅgataḥ saṅgataḥ satām ||4||

baladevaḥ : tasmād iti | hṛt-sthaṃ hṛd-gatam ātma-viṣayakaṃ saṃśayaṃ mad-upadiṣṭena jñānāsinā chittvā yogaṃ niṣkāmaṃ karma mayopadiṣṭam ātiṣṭha | tad-artham uttiṣṭheti ||42||

dvy-aṃśakaṃ dhānyavat karma tuṣāṃśād iva taṇḍulaḥ |
śreṣṭhaṃ dravyāṃśato jñānam iti turyasya nirṇayaḥ ||4||

iti śrīmad-bhagavad-gītopaniṣad-bhāṣye caturtho 'dhyāyaḥ
||4||


caturtho 'dhyāyaḥ - brahmārpaṇa-yogaḥ