Bhagavadgita 4 with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 4.1 श्री-भगवान् उवाच इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् ॥1॥ श्रीधरः : आविर्भाव-तिरोभावाव् आविष्कर्तुं स्वयं हरिः । तत्त्वं पद-विवेकार्थं कर्म-योगं प्रशंसति ॥ एवं तावद् अध्याय-द्वयेन कर्म-योगोपायक-ज्ञान-योगो मोक्ष-साधनत्वेनोक्तः । तद् एवं ब्रह्मार्पणादि-गुण-विधानेन तत्त्वं पदार्थ-विवेकादिना च प्रपञ्चिष्यन् प्रथमं तावत् परस्पराप्राप्तत्वेन स्तुवन् भगवान् उवाच इमम् इति त्रिभिः । अव्यय-फलत्वाद् अव्ययम् । इमं योगं पुराहम् विवस्वत आदित्याय कथितवान् । स च स्व-पुत्राय मनवे श्राद्ध-देवाय । स च मनुः स्व-पुत्रायेक्ष्वाकवे ऽब्रवीत् ॥1॥ मधुसूदनः : यद्यपि पूर्वम् उपेयत्वेन ज्ञान-योगस् तद्-उपायत्वेन च कर्म-योग इति द्वौ योगौ कथितौ तथापि एकं साङ्ख्यं च योगं च पश्यति स पश्यति [GÅtà 5.6] इत्य् अनया दिशा साध्य-साधनयोः फलैक्याद् ऐक्यम् उपचर्य साधन-भूतं कर्म-योगं साध्य-भूतं च ज्ञान-योगम् अनेक-विध-गुण-विधानाय स्तौति वंश-कथनेन भगवान् । इमम् अध्याय-द्वयेनोक्तं योगं ज्ञान-निष्ठा-लक्षणं कर्म-निष्ठोपाय-लभ्यं विवस्वते सर्व-क्षत्रिय-वंश-बीज-भूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्व-सन्देहोच्छेदादि-रूपेणोक्तवान् अहं भगवान् वासुदेवः सर्व-जगत्-परिपालकः सर्गादि-काले राज्ञां बलाधानेन तद्-अधीनं सर्वं जगत् पालयितुम् । कथम् अनेन बलाधानम् इति विशेषेणेन दर्शयति -- अव्ययम् अव्यय-वेद-मूलत्वाद् अव्यय-फलत्वाच् च न व्येति स्व-फलाद् इत्य् अव्ययम् अव्यभिचारि-फलम् । तथा चैतादृशेन बलाधानं शक्यम् इति भावः । स च मम शिष्यो विवस्वान् मनवे वैवस्वताय स्व-पुत्राय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायादि-राजायाब्रवीत् । यद्यपि प्रति मन्वन्तरं स्वायम्भुवादि-साधारणो ऽयं भागवद्-उप्देशस् तथापि साम्प्रतिक-वैवस्वत-मन्वन्तराभि-प्रायेणादित्यम् आरभ्य सम्प्रदायो गणितः ॥1॥ विश्वनाथः : तुर्ये स्वाविर्भाव-हेतोर् नित्यत्वं जन्म-कर्मणोः । स्वस्योक्तिं ब्रह्म-यज्ञादि-ज्ञानोत्कर्ष-प्रपञ्चम् ॥ अध्याय-द्वयेनोक्तं निष्काम-कर्म-साध्यं ज्ञान-योगं स्तौति इमम् इति ॥1॥ बलदेवः : तुर्ये स्वाभिव्यक्ति-हेतुं स्व-लीला- नित्यत्वं सत्-कर्मसु ज्ञान-योगम् । ज्ञानस्यापि प्राय् यन्-माहात्म्यम् उच्चैः प्राख्यद् देवो देवकीनन्दनो ऽसौ ॥ पूर्वाध्यायाभ्याम् उक्तं ज्ञान-योगं कर्म-योगं चैक-फलत्वाद् एकीकृत्य तद्-वंशं कीर्तयन् स्तौति इमम् इति । इमं त्वां सूर्यायाहं प्रोक्तवान् । अव्ययं नित्यं वेदार्तह्त्वान् नवेयेति स्व-फलादित्यव्यभिचारि-फलत्वाच् च । स च मच्-छिष्यो विवस्वान् स्व-पुत्राय मनवे वैवस्वताय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायाब्रवीत् ॥1॥ __________________________________________________________ BhG 4.2 एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥2॥ श्रीधरः : एवम् इति । एवं राजानश् च ते ऋषयश् चेति । अन्ये ऽपि राजर्षयो निमि-प्रमुखाः । स्व-पित्रादिभिर् इक्ष्वाकु-प्रमुखैः प्रोत्कम् इमं योगम् विदुर् जानन्ति स्म । अद्यतनानाम् अज्ञाने कारणम् आह हे परन्तप शत्रु-पातन ! स योगः काल-वशाद् इह लोके नष्टो विच्छिन्नः ॥2॥ मधुसूदनः : एवम् आदित्यम् आरभ्य गुरु-शिष्य-परम्परया प्राप्तम् इमं योगं राजानश् च त ऋषयश् चेति राजर्षयः प्रभुत्वे सति सूक्ष्मार्थ-निरीक्षण-क्षमा निमि-प्रमुखाः स्व-पित्रादि-प्रोक्तं विदुः । तस्माद् अनादि-वेद-मूलत्वेनानन्त-फलत्वेनानादि-गुरु-शिष्य-परम्परा-प्राप्तत्वेन च कृत्रिमत्व-शङ्कानास्पदत्वान् महा-प्रभावो ऽयं योग इति श्रद्धातिशयाय स्तूयते । स एवं महा-प्रयोजनो ऽपि योगः कालेन महता दीर्घेण धर्म-ह्रास-करेणेहेदानीम् आवयोर् व्यवहार-काले द्वापरान्ते दुर्बलान् अजितेन्द्रियान् अनधिकारिणः प्राप्य काम-क्रोधादिभिर् अभिभूयमानो नष्टो विच्छिन्न-सम्प्रदायो जातः । तं विना पुरुषार्थाप्राप्तेर् अहो दौर्भाग्यं लोकस्येति शोचति भगवान् । हे परन्तप ! परं काम-क्रोधादि-रूपं शत्रु-गणं शौर्येण बलवता विवेकेन तपसा च भानुर् इव तापयतीति परन्तपः शत्रु-तापनो जितेन्द्रिय इत्य् अर्थः । उर्वश्य्-उपेक्षणाद्य्-अद्भुत-कर्म-दर्शनात् । तस्मात् त्वं जितेन्द्रियत्वाद् अत्राधिकारीति सूचयति ॥2॥ विश्वनाथः : Nothing. बलदेवः : एवं विवस्वन्तम् आरभ्य गुरु-शिष्य-परम्परया प्राप्तम् iimaæ योगं राजर्षयः स्व-पित्रादिभिर् इक्ष्वाकु-प्रभृतिभिर् उपदिष्टं विदुः । इह लोके नष्टो विच्छिन्न-सम्प्रदायः ॥2॥ __________________________________________________________ BhG 4.3 स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः । भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥3॥ श्रीधरः : स एवायम् इति । स एवायं योगो ऽद्य विच्छिन्ने सम्प्रदाये सति पुनश् च ते तुभ्यम् उक्तः । यतस् त्वं मम भक्तो ऽसि सखा च । अन्यस्मै मया नोच्यते । हि यस्माद् एतद् उत्तमं रहस्यम् ॥3॥ मधुसूदनः : य एवं पूर्वम् उपदिष्टो ऽप्य् अधिकार्य-भावाद् विच्छिन्न-सम्प्रदायो ऽभूत् । यं विना च पुरुषार्थो न लभ्यते । स एवायं पुरातनो ऽनादि-गुरु-परम्परा-गतो योगो ऽद्य सम्प्रदाय-विच्छेद-काले मयातिस्निग्धेन ते तुभ्यं प्रकर्षेणोक्तः । न त्व् अन्यस्मै कस्मैचित् । कस्मात् ? भक्तो ऽसि मे सखा चेति । इति-शब्दो हेतौ । यस्मात् त्वं मम भक्तः शरणागतत्वे सत्य् अत्यन्त-प्रीतिमान् सखा च समान-वयाः स्निग्ध-सहायो ऽसि सर्वदा भवसि अतस् तुभ्यम् उक्त इत्य् अर्थः अन्यस्मै कुतो नोच्यते तत्राह । हि यस्माद् एतज् ज्ञानम् उत्तमं रहस्यम् अतिगोप्यम् ॥3॥ विश्वनाथः : त्वां प्रत्य् एवास्य प्रोक्तत्वे हेतुः : भक्तो दासः सखा चेति भाव-द्वयम् । अन्यस् तु अर्वाचीनं प्रत्य् एव अवक्तव्यत्वे हेतू रहस्यम् इति ॥3॥ बलदेवः : स एव तदानुपूर्विक-वचन-वाच्यो योगो मया त्वत्-सखेनातिस्निग्धेन ते तुभ्यं मत्-सखायेति स्निग्धाय प्रोक्तस् त्वं मे भक्तः प्रपन्नः सखा चासीति हेतोर् न त्व् अन्यस्मै कस्मैचित् । तत्र हेतुः रहस्यम् इति । हि यस्माद् उत्तमं रहस्यम् इति गोप्यम् एतत् ॥3॥ __________________________________________________________ BhG 4.4 अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥4॥ श्रीधरः : भगवतो विवस्वन्तं प्रति योगोपदेशासम्भवं पश्यन्न् अर्जुन उवाच अपरम् इति । अपरम् अर्वाचीनं तव जन्म । परं प्राक् कालीनं विवस्वतो जन्म । तस्मात् तवाधुनातनत्वात् चिरन्तनाय विवस्वते त्वम् आदौ योगं प्रोक्तवान् इति एतत् कथम् अहं जानीयां ज्ञातुं शक्नुयाम् ॥4॥ मधुसूदनः : या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां ताम् अपनेतुम् अनुवदन्न् अर्जुन आशङ्कते - अपरम् इति । अपरम् अल्प-कालीनम् इदानन्तनं वसुदेव-गृहे भवतो जन्म शरीर-ग्रहणं विहीनं च मनुष्यत्वात् । परं बहु-कालीनं सर्गादि-भवम् उत्कृष्टं च देवत्वात्, विवस्वतो जन्म । अत्रात्मनो जन्माभावस्य प्राग्-व्युत्पादितत्वाद् देहाभिप्रायेणैवार्जुनस्य प्रश्नः । अतः कथम् एतद् विजानीयाम् अविरुद्धार्थतया । एतच् छब्दार्थम् एव विवृणोति । त्वम् आदौ योगं प्रोक्तवान् इति । त्वम् इदानींतनो मनुष्यो ऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवान् इति विरुद्धार्थम् एतद् इति भावः । अत्रायं निर्गलितो ऽर्थः । एतद् देहानवच्छिन्नस्य तव देहान्तरावच्छेदेन वादित्यं प्रत्युपदेष्टृत्वम् एतद्-देहेन वा । नाद्यः । जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुम् अशक्यत्वात् । अन्यथा ममापि जन्मान्तरानुभूत-स्मरण-प्रसङ्गः । तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् । तद् उक्तम् अभियुक्तैः जन्मान्तरानुभूतं च न स्मर्यते इति । नापि द्वितीयः सर्गादाव् इदानींतनस्य देहस्यासद्-भावात् । तद् एवं देहान्तरेण सर्गादौ सद्-भावानुपप्पत्तिर् इत्य् असर्वज्ञत्वानित्यत्वाभ्यां द्वाव् अर्जुनस्य पूर्व-पक्षौ ॥4॥ विश्वनाथः : उक्तम् अर्थम् असम्भवं पृच्छति अपरम् इदानीन्तनम् । परं पुरातनम् अतः कथम् एतत् प्रत्येमीति भावः ॥4॥ बलदेवः : कृष्णस्य सनातनत्वे सार्वज्ञे च शङ्कमानान् अनभिज्ञान् निराकर्तुम् अर्जुन उवाच अपरम् इति । अपरम् अर्वाचीनं परं पराचीनं तस्माद् आधुनिकस् त्वं प्राचीनाय विवस्वते योगम् उक्तवान् इत्य् एतत् कथम् अहं विजानीयां प्रतीयाम् । अयम् अर्थः : न खलु सर्वेश्वरत्वेन कृष्णम् अर्जुनो न वेत्ति तस्य नराख्य-तद्-अवतारत्वेन ताद्रूप्यात्, परं धाम परं धाम इत्य् आदि तद्-उक्तेश् च । न त्व् अतत्-सर्वज्ञ-विषयाम् अज्ञ-शङ्काम् अपाकर्तुम् अपरम् इत्य् आदि पृच्छति । सर्वेश्वरः स यथा स्व-तत्त्वं वेत्ति न तथान्यः । ततस् तन्-मुखाम्बुजाद् एव तद्-रूप-तज्-जन्मादि पर्काशनीयं लोक-मङ्गलाय । तद्-अर्थं स्व-महिमानं प्रवदन् विकत्थनतया स नाक्षेप्यः, किन्तु स्तवनीय एव कृपालुतया । तच् च मनुषाकृति-पर-ब्रह्मणस् तव रूपं जन्मादि च लोक-विलक्षणं किं-विधं किम्-अर्थकं किं-कालम् इति विज्ञस्याप्य् आज्ञवत् प्रश्नो ऽयम् अज्ञ-शङ्का-निरासक-प्रतिवचनार्थः ॥4॥ __________________________________________________________ BhG 4.5 श्री-भगवान् उवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥5॥ श्रीधरः : रूपान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणोत्तरं श्री-भगवान् उवाच बहूनीति । तान्य् अहं वेद वेद्मि । अलुप्त-विद्या-शक्तित्वात् । त्वं तु न वेत्थ न वेत्सि अविद्यावृत्तत्वात् ॥5॥ मधुसूदनः : तत्र सर्वज्ञत्वेन प्रथमस्य परिहारम् आह बहूनीति । जन्मानि लीला-देह-ग्रहणानि लोक-दृष्ट्य्-अभिप्रायेणादित्यस्योदयवन् मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देह-ग्रहणानि । तव चेत्य् उपलक्षणम् इतरेषाम् अपि जीवानां, जीवैक्याभिप्रायेण वा । हे ऽर्जुन ! श्लोकेनार्जुन-वृक्ष-नाम्ना सम्बोधयन्न् आवृत-ज्ञानत्वं सूचयति । तानि जन्मान्य् अहं सर्वज्ञः सर्व-शक्तिर् ईश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्य् अन्यदीयानि च । न त्वम् अज्ञो जीवस् तिरोभूत-ज्ञान-शक्तिर् वेत्थ न जानासि स्वीयान्य् अपि किं पुनः परकीयाणि । हे परन्तप ! परं शत्रुं भेद-दृष्ट्या परिकल्प्य हन्तुं प्रवृत्तो ऽसीति विपरीत-दर्शितत्वाद् भ्रान्तो ऽसीति सूचयति । तद् अनेन सम्बोधन-द्वयेनावरण-विक्षेपौ द्वाव् अप्य् अज्ञान-धर्मौ दर्शितौ ॥5॥ विश्वनाथः : अवतारान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणाह बहूनीति । तव चेति यदा यदैव ममावतारस् तदा मत्-पार्षदत्वात् तवाप्य् आविर्भावो ऽभूद् एवेत्य् अर्थः । वेद वेद्मि सर्वेश्वरत्वेन सर्वज्ञत्वात् । त्वं न वेत्थ मयैव स्व-लीला-सिद्ध्य्-अर्थं त्वज्-ज्ञानावरणाद् इति भावः । अतएव हे परन्तप ! साम्प्रतिक-कुन्ती-पुत्रत्वाभिमान-मात्रेणैव परान् शत्रूंस् तापयसि ॥5॥ बलदेवः : एक एवाहं एको ऽपि सन् बहुधा यो ऽवभाति इत्य् आदि श्रुत्य्-उक्तानि नित्य-सिद्धानि बहूनि रूपाणि वैदूर्यवद् आत्मनि दधानः पुरा रूपान्तरेण तं प्रत्युपदिष्टवान् इति भावेनाह भगवान् बहूनीति । तव चेति मत्-सखत्वात् तावन्ति जन्मानि तवाप्य् अभूवन्न् इत्य् अर्थः । न त्वं वेत्थेति । इदानीं मयैवाचिन्त्य-शक्त्या स्व-लीला-सिद्धये त्वज्-ज्ञानाच्छादनाद् इति भावः । एतेन सार्वज्ञ्यं स्वस्य दर्शितम् । अत्र भगवज्-जन्मनां वास्तवत्वं बोध्यम् । बहूनीत्यादि श्री-मुखोक्तेस् तव चेति दृष्टान्ताच् च । न च जन्माख्यो विकारस् तस्याग्रिम-व्याख्यया प्रत्याख्यानात् ॥5॥ __________________________________________________________ BhG 4.6 अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥6॥ श्रीधरः : ननु अनादेस् तव कुतो जन्म ? अविनाशिनश् च कथं पुनर् जन्म येन बहूनि मे व्यतीतानित्य् उच्यते । ईश्वरस्य तव पुण्य-पाप-विहीनस्य कथं जीववज् जन्मेति ? अत आह अजो ऽपीति । सत्यम् एवम् । तथापि अजो ऽपि जन्म-शून्यो ऽपि सन्न् अहम् । तथाव्ययात्माप्य् अनश्वर-स्वभावो ऽपि सन् । तथा - ईश्वरो ऽपि कर्म-पारतन्त्र्य-रहितो ऽपि सन् । स्व-मायया सम्भवामि सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि । ननु तथापि षोडश-कलातम्क-लिङ्ग-देह-शून्यस्य च तव कुतो जन्मेति ? अत उक्तं स्वां शुद्ध-सत्त्वात्मिकां प्रकृतिं अधिष्ठाय स्वीकृत्य । विशुद्धोर्जित-सत्त्व-मूर्त्या स्वेच्छयावतरामीत्य् अर्थः ॥6॥ मधुसूदनः : नन्व् अतीतानेक-जन्म-वत्त्वम् आत्मनः स्मरसि चेत् तर्हि जाति-स्मरो जीवस् त्वं पर-जन्म-ज्ञानम् अपि योगिनः सार्वात्म्याभिमानेन शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [Vs 1.1.30] इति न्यायेन सम्भवति । तथा चाह वामदेवो जीवो ऽपि अहं मनुर् अभवं सूर्यश् चाहं कक्षीवानृपिर् अस्मि विप्रःइत्य् आदि दाशतय्याम् । अतएव न मुख्यः सर्वज्ञस् त्वम् । तथा च कथम् आदित्यं सर्वज्ञम् उपदिष्टवान् अस्य् अनीश्वरः सन् । न हि जीवस्य मुख्यं सार्वज्ञ्यं सम्भवति व्यष्ट्य्-उपाधेः परिच्छिन्नत्वेन सर्व-सम्बन्धित्वाभावात् । समष्ट्य्-उपाधेर् अपि विराजः स्थूल-भूतोपाधित्वेन सूक्ष्म-भूत-परिणाम-विषयं माया-परिणाम-विषयं च ज्ञानं न सम्भवति । एवं सूक्ष्म-भूतोपाधेर् अपि हिरण्यगर्भस्य तत्-कारण-माया-परिणामाकाशादि-सर्ग-क्रमादि-विषय-ज्ञानाभावः सिद्ध एव । तस्माद् ईश्वर एव कारणोपादित्वाद् अतीतान् आगत-वर्तमान-सर्वार्थ-विषय-ज्ञानवान् मुख्यः सर्वज्ञः । अतीतान् आगत-वर्तमान-विषयं माया-वृत्ति-त्रयम् एकैव वा सर्व-विषया माया-वृत्तिर् इत्य् अन्यत् । तस्य च नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्य्-अभावेन जन्मैवानुपपन्नम् अतीतानेक-जन्मवत्त्वं तु दूरोत्सारितम् एव । तथा च जीवत्वे सार्वज्ञ्यानुपपत्तिर् ईश्वरत्वे च देह-ग्रहणानुपपत्तिर् इति शङ्का-द्वयं परिहरन्न् अनित्यत्व-पक्षस्यापि परिहारम् आह अजो ऽपीति । अपूर्व-देहेन्द्रियादि-ग्रहणं जन्म । पूर्व-घीत-देहेन्द्रियादि-वियोगो व्ययः । यद् उभयं तार्किकैः प्रेत्य् अभाव इत्य् उच्यते । तद् उक्तं जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च [GÅtà 2.27] इति । तद् उभयं च धर्माधर्म-वशाद् भवति । धर्माधर्म-वशत्वं चाज्ञस्य जीवसय देहाभिमानिनः कर्माधिकारित्वाद् भवति । तत्र यद् उच्यते सर्वज्ञस्येश्वरस्य सर्व-कारणस्येदृग्-देह-ग्रहणं नोपपद्यत इति तत् तथैव । कथम् ? यदि तस्य शरीरं स्थूल-भूत-कार्यं स्यात् तदा व्यष्टि-रूपत्वे जाग्रद्-अवस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च virì-जीवत्वं तस्य तद्-उपाधित्वात् । अथ सूक्ष्म-भूत-कार्यं तदा व्यष्टि-रूपत्वे स्वप्नावस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च हिरण्य-गर्भ-जीवत्वं तस्य तद्-उपाधित्वात् । तथा च भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न सम्भवत्य् एवेति सिद्धम् । न च जीवाविष्ट एव तादृशे शरीरे तस्य भूतावेशवत् प्रवेश इति वाच्यम् । तच्-छरीरावच्छेदेन तज्-जीवस्य भोगाभ्युपगमे ऽन्तर्यामि-रूपेण सर्व-शरीर-प्रवेशस्य विद्यमानत्वेन शरीर-विशेषाभ्युपगम-वैयर्थ्यात् । भोगाभावे च जीव-शरीरत्वानुपपत्तेः । अतो न भौतिकं शरीरम् ईश्वरस्येति पूर्वार्धेनाङ्गीकरोति -- अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन्न् इति । अजो ऽपि सन्न् इत्य् अपूर्व-देह-ग्रहणम् अव्ययात्मापि सन्न् इति पूर्व-देह-विच्छेदं भूतानां भगव-धर्माणां सर्वेषां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वरो ऽपि सन्न् इति धर्माधर्म-वशत्वं निवारयति । कथं तर्हि देह-ग्रहणम् इत्य् उत्तरार्धेनाह प्रकृतिं स्वाम् अधिष्ठाय सम्भवामि । प्रकृतिं मायाख्यां विचित्रानेक-शक्तिम् अघटमान-घटनापटीयसीं स्वां स्वोपादि-भूताम् अधिष्ठाय चिद्-आभासेन वशीकृत्य सम्भवामि तत्-परिणाम-विशेषैर् एव जगत्-कारणत्व-सम्पादिका मद्-इच्छयैव प्रवर्तमाना विशुद्ध-सत्त्व-मयत्वेन मम मूर्तिस् तद्-विशिष्टस्य चाजत्वम् अव्ययत्वम् ईश्वरत्वं चोपपन्नम् । अतो ऽनेन नित्येनैव देहेन विवस्वन्तं च त्वां च प्रतीमं योगम् उपदिष्टवान् अहम् इत्य् उपपन्नम् । तथा च श्रुतिः - आकाश-शरीरं ब्रह्म इति । आकाशो ऽन्नाव्याकृतम् । आकाश एव तद् ओतं च प्रोतं च [BAU 3.8.7] इत्य् आदौ तथा दर्शनात् । आकाशस् तल्-लिङ्गात् [व्स्. 1.1.22] इति न्यायाच् च । तर्हि भौतिक-विग्रहाभावात् तद्-धर्म-मनुष्यत्वादि-प्रतीतिः कथम् इति चेत् तत्राह आत्म-माययेति । मन्-माययैव मयि मनुष्यत्वादि-प्रतीतिर् लोकानुग्रहाय न तु वस्तु-वृत्त्येति भावः । तथा चोक्तं मोक्ष-धर्मे - माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद । सर्व-भूत-गुणैर् युक्तं न तु मां द्रष्टुम् अर्हसि ॥ [Mbh 12.326.43] इति । सर्व-भूत-गुणैर् युक्तं कारणोपाधिं मां चर्म-चक्षुषा द्रष्टुं नार्हसीत्य् अर्थः । उक्तं च भगवता bhëyakÃreïa - स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नस् त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्याजो ऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावो ऽपि सन् स्व-मायया देहवान् इव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते स्व-प्रयोजनाभावे ऽपि भूतानुजिघृक्षया इति । व्याख्यातृभिश् चोक्तं स्वेच्छा-विनिर्मितेन मायामयेन दिव्येन रूपेण सम्बभूवेति । नित्यो यः कारणोपाधिर् मायाख्यो ऽनेक-शक्तिमान् । स एव भगवद्-देह इति bhëya-कृतां मतम् ॥ अन्ये तु परमेश्वरे देह-देहि-भावं न मन्यन्ते । किं यश् च नित्यो विभुः सच्-चिद्-आनन्द-घनो भगवान् वासुदेवः परिपूर्णो निर्गुणः परमात्मा स एव तद्-विग्रहो नान्यः कश्चिद् भौतिको मायिको वेति । अस्मिन् पक्षे योजना - आकाशवत् सर्व-गतश् च नित्यः, अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा इत्य् आदि श्रुतेः, असंभवस् तु सतो ऽनुपप्त्तेः [व्स्. 2.3.8], नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः [व्स्. 2.3.16] इत्य् आदि न्यायाच् च वस्तु-गत्या जन्म-विनाश-रहितः सर्व-भासकः सर्व-कारण-मायाधिष्ठानत्वेन सर्व-भूतेश्वरो ऽपि सन्न् अहं प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् । मायां व्यावर्तयति स्वाम् इति । निज-स्वरूपम् इत्य् अर्थः । स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि [ChÃU 7.24.1] इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सन् सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि । कथं तर्ह्य् अदेहे सच्-चिद्-आनन्द-घने देहत्व-प्रतीतिर् अत आह आत्म-माययेति । निर्गुणे शुद्धे सच्-चिद्-आनन्द-घने मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिर् माया-मात्रम् इत्य् अर्थः । तद् उक्तम् - कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् । जगद्-धिताय सो ऽप्य् अत्र देहीवाभाति मायया ॥ इति [BhP 10.14.55] अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [BhP 11.14.32] इति च । केचित् तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवाय-विभावं वास्तवम् एवेच्छन्ति ते निर्युक्तिकं ब्रुवाणस् तु नास्माभिर् विनिवार्यते इति न्यायेन नापवाद्याः । यदि सम्भवेत् तथैवास्तु किम् अतिपल्लवितेनेत्य् उपरम्यते ॥5॥ विश्वनाथः : स्वस्य जन्म-प्रकारम् आह - अजो ऽपि जन्म-रहितो ऽपि सन् सम्भवामि, देव-मनुष्य-तिर्यग्-आदिषु आविर्भवामि । ननु किम् अत्र चित्रम् ? जीवो ऽपि वस्तुतो ऽज एव स्थूल-देह-नाशानन्तरं जायत एव ? तत्राह सव्ययात्मानश्वर-शरीरः । किं च, जीवस्य स्व-देह-भिन्न-स्व-स्वरूपेणाजत्वम् एव, आविद्यकेन देह-सम्बन्धेनैव तस्य जन्मवत्त्वम्, मम त्व् ईश्वरत्वात् स्व-देहाभिन्नस्याजत्वं जन्मवत्त्वम् इत्य् उभयम् अपि स्वरूप-सिद्धम् । तच् च दुर्घटत्वात् चित्रम् अतर्क्यम् एव । अतः पुण्य-पापादिमतो जीवस्येव सद्-असद्-योनिषु न मे जन्माशङ्केत्य् आह - भूतानाम् ईश्वरो ऽपि सन् कर्म-पारतन्त्र्य-रहितो ऽपि भूत्वेत्य् अर्थः । ननु जीवो हि लिङ्ग-शरीरेण स्व-बन्धकेन कर्म-प्राप्यान् देवादि-देहान् प्राप्नोति । त्वं परमेश्वरो लिङ्ग-रहितः सर्व-व्यापकः कर्म-कालादि-नियन्ता । बहु स्याम् इति श्रुतेः सर्व-जगद्-रूपो भवत्य् एव । तद् अपि यद् विशेषत एवम्भूतो ऽप्य् अहं सम्भवामीति ब्रूषे, तन् मन्ये सर्व-जगद्-विलक्षणान् देह-विशेषान् नित्यान् एव लोके प्रकाशयितुं त्वज्-जन्मेत्य् अवगम्यते । तत् खलु कथम् इत्य् अत आह प्रकृतिं स्वाम् अधिष्ठायेति । अत्र प्रकृति-शब्देन यदि बहिरङ्गा माया-शक्तिर् उच्यते, तदा तद्-अधिष्ठाता परमेश्वरस् तद्-द्वारा जगद्-रूपो भवत्य् एवेति न विशेषोपलब्धिः । तस्मात् संसिद्धि-प्रकृती त्व् इमे स्वरूपं च स्वभावश् च इत्य् अभिधानाद् अत्र प्रकृति-शब्देन स्वरूपम् एवोच्यते । न तत् स्वरूप-भूता माया-शक्तिः । स्वरूपं च तस्य सच्-चिद्-आनन्द एव । अतवेव त्वां शुद्ध-सत्त्वात्मिकां प्रकृतिम् इति श्री-स्वामि-चरणाः । प्रकृतिं स्वभावं स्वम् एव स्वभावम् अधिष्ठाय स्वरूपेण स्वेच्छया सम्भवामीत्य् अर्थः इति श्री-रामानुजाचार्य-चरणाः । प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् । मायां व्यावर्तयति स्वाम् इति निज-स्वरूपम् इत्य् अर्थः । स भगवं कस्मिन् प्रतिष्ठितः स्व-महिम्नि इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि इति श्री-मधुसूदन-सरस्वती-पादाः । ननु यद्य् अव्ययात्मा अनश्वर-मत्स्य-कूर्मादि-स्वरूप एव भवसि, तर्हि तव प्रादुर्भवत्-स्वरूपं पूर्व-प्रादुर्भूत-स्वरूपाणि च युगपद् एव किं नोपलभ्यन्त ? तत्राह आत्म-भूता या माया तया स्व-स्वरूपावरण-प्रकाशन-कर्म च यया चिच्-छक्ति-वृत्त्यायोग-माययेत्य् अर्थः । तया हि पूर्व-कालावतीर्ण-स्वरूपाणि पूर्वम् एवावृत्य वर्तमान-स्वरूपं प्रकाश्य सम्भवामि । आत्म-मायया सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि इति श्री-स्वामि-चरणाः । आत्म-माययात्म-ज्ञानेन माया वयुनं ज्ञानम् इति ज्ञान-पर्यायो ऽत्र माया-शब्दः । तथा चाभियुक्त-प्रयोगः मायया सततं वेत्ति प्राचीनानां शुभाशुभम् इति श्री-रामानुजाचार्य-चरणाः । मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिः माया-मात्रम् इति श्री-मधुसूदन-सरस्वती-पादाः ॥6॥ बलदेवः : लोक-विलक्षणतया स्वरूपं स्व-जन्म च वदन् सनातनत्वं स्वस्याह अजो ऽपीति । अत्र स्वरूप-स्वभाव-पर्यायः प्रकृति-शब्दः । स्वां प्रकृतिं स्वं स्वरूपं अधिष्ठायालम्ब्य सम्भवामि आविर्भवामि । संसिद्धि-प्रकृती त्व् इमे । स्वरूपं च स्वभावश् च इत्य् अमरः । स्वरूपेणैव सम्भवामीति । एतम् अर्थं विचरितुं विशिनष्टि अजो ऽपीत्य् आदिना । अपि अवधारणे । अपूर्व-देह-योगो जन्म । तद्-रहित एव सन् । अव्ययात्मापि सन् अव्ययः परिणाम-शून्य आत्मा बुद्ध्यादिर् यस्य तादृश एव सन् । आत्मा पुंसि इत्य् आद्य् उक्तेः । भूतानाम् ईश्वरो ऽपि सन् स्वेतरेषां जीवानां नियन्तैव सन् इत्य् अर्थः । अजत्वादि-गुणकं यद् विभु-ज्ञान-सुख-घनं रूपं तेनैवावतरामीति स्वरूपेणैव सम्भवामीत्य् अस्य विवरणं तादृशस्य स्वरूपस्य रवेर् इवाभियक्ति-मात्रम् एव जन्मेति तत्-स्वरूपस्य तज्-जन्मनश् च लोक-विलक्षणत्वं तेन सनातनत्वं च व्यक्तम् । कर्म-तन्त्रत्वं निरस्तम् । श्रुतिश् चैवम् आह अजायमानो बहुधा विजायते इति । स्मृतिश् च प्रत्यक्षं च हरेर् जन्म न विकारः कथंचन इत्य् आद्या । अतएव सूतिका-गृहे दिव्यायुध-भूषणस्य दिव्य-रूपस्य षड्-ऐश्वर्य-सम्पन्नस्य तस्य वीक्षणं स्मर्यते । प्रयोजनम् आह आत्म-माययेति । भजज्-जीवानुकम्पया हेतुना तद्-उद्धारायेत्य् अर्थः । माया दम्भे कृपायां च इति विश्वः । आत्म-मायया स्व-सार्वज्ञेन स्व-सङ्कल्पेनेति केचित् । माया वयुनं ज्ञानं च इति निर्घण्टु-कोषात् । लोकः खलु राजादिः पूर्व-देहादीनि विहायापूर्व-देहादीनि भजन् निरनुसन्धिर् अज्ञो जन्मीभवति तद्-वैलक्षण्यं हरेर् जन्मिनः प्रस्फुटम् । भूतानाम् ईश्वरो ऽपि सन्न् इत्य् अनेन लब्ध-सिद्धयो योगि-प्रभृतयो ऽपि व्यावृत्ताः । सुख-चिद्-घनो हरिर् देह-देहि-भेदेन गुण-गुणि-भेदेन च शून्यो ऽपि विशेष-बलात् तत्-तद्-भावेन विदुषां प्रतीतिर् आसीद् इति ॥6॥ __________________________________________________________ BhG 4.7 यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥7॥ श्रीधरः : कदा सम्भवसीत्य् अपेक्षायाम् आह यदा यदेति । ग्लानिर् हानिः । अभ्युत्थानम् आधिक्यम् ॥7॥ मधुसूदनः : एवं सच्-चिद्-आनन्द-घनस्य तव कदा किम्-अर्थं वा देहिवद् व्यवहार इति तत्रोच्यते यदा यदेति । धर्मस्य वेद-विहितस्य प्राणिनाम् अभ्युदय-निःश्रेयस-साधनस्य प्रवृत्ति-निवृत्ति-लक्षणस्य वर्णाश्रम-तद्-आचार-व्यङ्ग्यस्य यदा यदा ग्लानिर् हानिर् भवति हे भारत भरत-वंशोद्भवत्वेन भा ज्ञानं तत्र रतत्वेन वा त्वं न धर्म-हानिं सोढुं शक्नोषीति सम्बोधनार्थः । एवं यदा यदाभ्युत्थानम् उद्भवो ऽधर्मस्य वेद-निषिद्धस्य नाना-विध-दुःख-साधनस्य धर्म-विरोधिनस् तदा तदात्मानं देहं सृजामि नित्य-सिद्धम् एव सृष्टम् इव दर्शयामि मायया ॥7॥ विश्वनाथः : कदा सम्भवामीत्य् अपेक्षायाम् आह यदेति । धर्मस्य ग्लानिर् हानिर् अधर्मस्याभ्युत्थानं वृद्धिस् ते द्वे सोढुम् अशक्नुवन् तयोर् वैपरीत्यं कर्तुम् इति भावः । आत्मानं देहं सृजामि नित्य् सिद्धम् एव तं सृष्टम् इव दर्शयामि मायया इति श्री-मधुसूदन-सरस्वती-पादाः ॥7॥ बलदेवः : अथ सम्भव-कालम् आह यदेति । धर्मस्य वेदोक्तस्य ग्लानिर् विनाशः अधर्मस्य तद्-विरुद्धस्याभ्युत्थानम् अभुयुदयस् तदाहम् आत्मानं सृजामि प्रकटयामि । न तु निर्ममे तस्य पूर्व-सिद्धत्वाद् इति नास्ति मत्-सम्भव-काल-नियमः ॥7॥ __________________________________________________________ BhG 4.8 परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म-संस्थापनार्थाय संभवामि युगे युगे ॥8॥ श्रीधरः : किम्-अर्थम् ? इत्य् अपेक्षायाम् आह परित्राणायेति । साधूनां स्व-धर्म-वर्तिनां रक्षणाय । दुष्टं कर्म कुर्वन्तीति दुष्कृतः । तेषां वधाय च । एवं धर्म-संस्थापनार्थाय साधु-रक्षणेन दुष्ट-वधेन च धर्मं स्थिरीकर्तुम् । युगे युगे तत्-तद्-अवसरे सम्भवामीत्य् अर्थः । न चैवं दुष्ट-निग्रहं कुर्वतो ऽपि नैर्घृण्यं शङ्कनीयम् । यथाहुः - लालने tìane मातुर् नाकारुण्यं यथार्भके । तत् तद् एव महेशस्य नियन्तुर् गुण-दोषयोः ॥8॥ मधुसूदनः : तत् किं धर्मस्य हानिर् अधर्मस्य च वृद्धिस् तव परितोष-कारणं येन तस्मिन्न् एव काल आविर्भवसीति तथा चानर्थावह एव तवावतारः स्यात् ? इति नेत्य् आह परित्राणायेति । धर्म-हान्या हीयमानानां साधूनां पुण्य-कारिणां वेद-मार्ग-स्थानां परित्राणाय परितः सर्वतो रक्षणाय । तथाधर्म-वृद्ध्या वर्धमानानां दुष्कृतां पाप-कारिणां वेद-मार्ग-विरोधिनां विनाशाय च । तद् उभयं कथं स्याद् इति तद् आह धर्म-संस्थापनार्थाय धर्मस्य सम्यग्-अधर्म-निवारणेन स्थापनं वेद-मार्ग-परिरक्षणं धर्म-संस्थापनं तद्-अर्थं सम्भवामि पूर्ववत् । युगे युगे प्रतियुगम् ॥8॥ विश्वनाथः : ननु त्वद्-भक्ता राजर्षयो ब्रह्मर्षयो ऽपि वा धर्म-हान्य्-अधर्म-वृद्धी दूरीकर्तुं शक्नुवन्त्य् एव । एतावद् अर्थम् एव किं तवावतारेण ? इति चेत्, सत्यम् । अन्यद् अपि अन्य-दुष्करं कर्म कर्तुं सम्भवामीत्य् आह परीति । साधूनां परित्राणाय मद्-एकान्त-भक्तानां मद्-दर्शनोत्कण्ठा-स्फुट-चित्तानां यद् वैयाग्र्य-रूपं दुःखम् । तस्मात् त्राणाय । तथा दुष्कृतां मद्-भक्त-लोक-दुःख-दायिनां मद्-अन्यैर् अवध्यानां रावण-कंस-केश्य्-आदीनां विनाशाय । तथा धर्म-संस्थापनार्थाय मदीय-ध्यान-यजन-परिचर्या-सङ्कीर्तन-लक्षणं परम-धर्मं मद्-अन्यैः प्रवर्तयितुम् अशक्यं सम्यक् प्रकारेण स्थापयितुम् इत्य् अर्थः । युगे युगे प्रति-युगं प्रतिकल्पं वा । न चैवं दुष्ट-निग्रह-कृतो भगवतो वैषम्यम् आशङ्कनीयम् । दुष्टानाम् अप्य् असुराणां स्व-कर्तृ-वधेन विविध-दुष्कृत-फलान् नरक-सह-प्रणिपातात् संसाराच् च परित्राणतस् तस्य स खलु निग्रहो ऽप्य् अनुग्रह एव निर्णीतः ॥8॥ बलदेवः : ननु त्वद्-भक्ता राजर्षयो ऽपि धर्म-ग्लानिम् अधर्माभ्युत्थानं चापनेतुं प्रभवन्ति तावते ऽर्थाय किं सम्भवामीत्य् आह परीति । साधूनां मद्-रूप-गुण-निरतानां मत्-साक्षात्-कारम् आकाङ्क्ष्यतां तेन विनातिव्यग्राणां तद्-वैयग्र्य-रूपाद् दुःखात् परित्राणायातिमनोज्ञ-स्वरूप-साक्षात्-कारेण । तथा दुष्कृतां दुष्ट-कर्म-कारिणां मद्-अन्यैर् अवध्यानां दशग्रीव-कंसादीनां तादृग्-भक्त-द्रोहिणां विनाशाय धर्मस्य मद्-एकार्चन-ध्यानादि-लक्षणस्य शुद्ध-भक्ति-योगस्य वैदिकस्यापि मद्-इतरैः प्रचारयितुम् अशक्यस्य संस्थापनार्थाय सम्प्रचारायेत्य् एतत् त्रयं मत्-सम्भवस्य कारणम् इति । युगे युगे तत्-तत्-समयेन च दुष्ट-वधेन हरौ वैषम्यं, तेन दुष्टानां मोक्षानन्द-लाभे सति तस्यानुग्रह-रूपत्वेन परिणामात् ॥8॥ __________________________________________________________ BhG 4.9 जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन ॥9॥ श्रीधरः : एवं-विधानाम् ईश्वर-जन्म-कर्मणां ज्ञाने फलम् आह जन्मेति । स्वेच्छया कृतं मम जन्म कर्म च धर्म-पालन-रूपं दिव्यम् अलौकिकं तत्त्वतः परानुग्रहार्थम् एवेति यो वेत्ति स देहाभिमानं त्यक्त्वा पुनर् जन्म संसारं नैति न प्राप्नोति । किन्तु माम् एव प्राप्नोति ॥9॥ मधुसूदनः : जन्म नित्य-सिद्धस्यैव मम सच्-चिद्-आनन्द-घनस्य लीलया तथानुकरणम् । कर्म च धर्म-संस्थापनेन जगत्-परिपालनं मे मम नित्य-सिद्धेश्वरस्य दिव्यम् अप्राकृतम् अन्यैः कर्तुम् अशक्यम् ईश्वरस्यैवासाधरणम् । एवम् अजो ऽपि सन्न् इत्य् आदिना प्रतिपादितं यो वेत्ति तत्त्वतो भ्रम-निवर्तनेन । mƬhair हि मौष्यत्व-भ्रान्त्या भगवतो ऽपि गर्भ-वासादि-रूपम् एव जन्म स्व-भोगार्थम् एव कर्मेत्य् आरोपितम् । परमार्थतः शुद्ध-सच्-चिद्-आनन्द-रूपत्व-ज्ञानेन तद्-अपनुद्याजस्यापि मायया जन्मानुकरणम् अकर्तुर् अपि परानुग्रहाय कर्मानुकरणम् इय् एवं यो वेत्ति स आत्मनो ऽपि तत्त्व-स्फुरणात् त्यक्त्वा देहम् इमं पुनर् जन्म नैति । किन्तु मां भगवन्तं वासुदेवम् एव सच्-चिद्-आनन्द-घनम् एति संसारान् मुच्यत इत्य् अर्थः ॥9॥ विश्वनाथः : उक्त-लक्षणस्य मज्-जन्मनस् तथा जन्मानन्तरं मत्-कर्मणश् च तत्त्वतो ज्ञान-मात्रेणैव कृतार्थः स्याद् इत्य् आह जन्मेति । दिव्यम् अप्राकृतं इति श्री-रामानुजाचार्य-चरणाः श्री-मधुसूदन-सरस्वती-पादाश् च । दिव्यम् अलौकिकं इति श्री-स्वामि-चरणाः । लोकानां प्रकृति-सृष्टत्वाद् अलौकिक-शब्दस्य अप्राकृतत्वम् एवार्थस् तेषाम् अप्य् अभिप्रेतः । अतएवाप्राकृतत्वेन गुणातीतत्वाद् भगवज्-जन्म-कर्मणो नित्यत्वम् । तच् च भगवत्-सन्दर्भे न विद्यते यस्य च जन्म कर्म वा [BhP 8.3.8] इत्य् अत्र श्लोके श्री-जीव-गोस्वामि-चरणैर् उपपादितम् । यद् वा युक्त्य्-अनुपपन्नम् अपि श्रुति-स्मृति-वाक्य-बलाद् अतर्कम् एवेदं मन्तव्यम् । तत्र पिप्पलाद-शाखायां पुरुष-बोधिनी-श्रुतिः - एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृदयान्तरात्मा इति । तथा जन्म-कर्मणो नित्यत्वं श्री-भागवतामृते बहुश एव प्रपञ्चितम् । एवं यो वेत्ति तत्त्वत इति अजो ऽपि सन्न् अव्ययतात्मा इत्य् अस्मिंस् तथा जन्म कर्म च मे दिव्यम् इत्य् अस्मिंश् च मद्-वाक्य एवास्तिकतया मज्-जन्म-कर्मणोर् नित्यत्वम् एव यो जानाति, न तु तयोर् नित्यत्वे käcid युक्तिम् अप्य् अपेक्षमाणो भवतीत्य् अर्थः । यद् वा तत्त्वतः ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः [GÅtà 17.18] इत्य् अग्रिमोक्तेस् तच्-छब्देन ब्रह्मोच्यते तस्य भावस् तत्त्वं तेन ब्रह्म-स्वरूपत्वेन यो वेत्तीत्य् अर्थः । स वर्तमानं देहं त्यक्त्वा पुनर् जन्म नैति किन्तु माम् एवैति । अत्र देहं त्यक्त्वा इत्य् अस्याधिक्याद् एवं व्याचक्षते स्म । स देहं त्यक्त्वा पुनर् जन्म नैति किन्तु देहम् अत्यक्त्वैव माम् एति । मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति इति श्री-रामानुजाचार्य-चरणाः ॥9॥ बलदेवः : बहुलायासैः साधन-सहस्रैर् अपि दुर्लभो मोक्षो मज्-जन्म-चरित-श्रवणेन मद्-एकान्ति-पथानुवर्तिनां सुलभो ऽस्त्व् इत्य् एतद् अर्थं च सम्भवामीत्य् आशया भगवान् आह जन्मेति । मम सर्वेश्वरस्य सत्येच्छस्य वैदूर्यवन् नित्य-सिद्ध-नृसिंह-रघुनाथादि-बहुल-रूपस्य तत्र तत्रोक्त-लक्ष्णं जन्म तथा कर्म च तत्-तद्-भक्त-सम्बन्धं चरितं तद् उभयं दिव्यम् अप्राकृतं नित्यं भवतीत्य् एवम् एवैतद् इति यस् तत्त्वतो वेत्ति यद् गतं भवच् च भविष्यच् च एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा इति श्रुत्या दिव्यम् इति मद्-उक्त्या च दृढ-श्रद्धो युक्ति-निरपेक्षः सन् । हे अर्जुन ! स वर्तमानं देहं त्यक्त्वा पुनः प्रापञ्चिकं जन्म नैति । किन्तु माम् एव तत्-तत्-कर्म-मनोज्ञम् एति मुक्तो भवतीत्य् अर्थः । यद् वा मोचकत्व-लिङ्गेन तत् त्वम् असि इति श्रुतेश् च मे जन्म-कर्मणी तत्त्वतो ब्रह्मत्वेन यो वेत्तीति व्याख्येयम् । इतरथा तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय [ÁvetU 3.8] इति श्रुतिर् व्याकुप्येत् । समानम् अन्यत् । जन्मादि-नित्यतायां युक्तयस् त्व् अन्यत्र विस्तृता द्रष्टव्याः ॥9॥ __________________________________________________________ BhG 4.10 वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥10॥ श्रीधरः : कथं जन्म-कर्म-ज्ञानेन त्वत्-प्राप्तिः स्याद् इति ? अत आह वीत-रागेति । अहं शुद्ध-सत्त्वावतारैः धर्म-पालनं करोमीति मदीयं परम-कारुणिकत्वं ज्ञात्वा । माम् एवोपाश्रिताः सन्तः । मत्-प्रसाद-लब्धं यदात्म-ज्ञानं च तपश् च । तत्-परिपाक-हेतुः स्व-धर्मः । तयोर् द्वन्द्वैकवद् भावः । तेन ज्ञान-तपसा पूताः शुद्धा निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मत्-सायुज्यं प्राप्ता बहवः । न त्व् अधुनैव प्रवृत्तो ऽयं मद्-भक्ति-मार्ग इत्य् अर्थः । तद् एवं तान्य् अहं वेद सर्वाणीत्य् आदिना विद्याविद्योपाधिभ्यां तत्-त्वं-पदार्थाव् ईश्वर-जीवौ प्रदर्श्येश्वरस्य चाविद्याभावेन नित्य-शुद्धत्वाज् जीवस्य चेश्वर-प्रसाद-लब्ध-ज्ञानेनाज्ञान-निवृत्तेः शुद्धस्य सतश् चिद्-अंशेन तदैक्यम् उक्तम् इति द्रष्टव्यम् ॥10॥ मधुसूदनः : माम् एति सो ऽर्जुनेत्य् उक्तं तत्र स्वस्य सर्व-मुक्त-प्राप्यतया पुरुषार्थत्वम् अस्य मोक्ष-मार्गस्यानादि-परस्परागतत्वं च दर्शयति वीत-रागेति । रागस् तत्-तत्-फल-तृष्णा । सर्वान् विषयान् परित्यज्य ज्ञान-मार्गे कथं जीवितव्यम् इति त्रासो भयम् । सर्व-विषयोच्छेदको ऽयं ज्ञान-मार्गः कथं हितः स्याद् इति द्वेषः क्रोधः । त एते राग-भय-क्रोधा वीता विवेकेन विगता येभ्यस् ते वीत-राग-भय-क्रोधाः शुद्ध-सत्त्वाः । मन्-मया मां परमात्मानं तत्-पदार्थत्वं गताः । बहवो ऽनेके ज्ञान-तपसा ज्ञानम् एव तपः सर्व-कर्म-क्षय-हेतुत्वात् । न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते इति हि वक्ष्यति । तेन पूताः क्षीण-सर्व-पापाः सन्तो निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मद्-रूपत्वं विशुद्ध-सच्-चिद्-आनन्द-घनं मोक्षम् आगता अज्ञान-मात्रापनयेन मोक्षं प्राप्ताः । ज्ञान-तपसा पूता जीवन्-मुक्ताः सन्तो मद्-भावं मद्-विषयं भावं रत्य्-आख्यं प्रेमाणम् आगता इति वा । तेषां ज्ञानी नित्य-युक्ता एक-भक्तिर् विशिष्यते इति हि वक्ष्यति ॥10॥ विश्वनाथः : न केवलम् एक एवाधुनिक एव, मज्-जन्म-कर्म-तत्त्व-ज्ञान-मात्रेणैव मां प्राप्नोत्य् अपि तु प्राक्तना अपि पूर्व-पूर्व-कल्पावतीर्णस्य मम जन्म-कर्म-तत्त्व-ज्ञानवन्तो माम् आपुर् एवेत्य् आह वीतेति । ज्ञानम् उक्त-लक्षणं मज्-जन्म-कर्मणोस् तत्त्वतो ऽनुभव-रूपम् एव तपस् तेन पूताः इति श्री-रामानुजाचार्य-चरणाः । यद् वा, ज्ञाने मज्-जन्म-कर्मणोर् नित्यत्व-निश्चयानुभवे यन्-नाना-कुमत-कुतर्क-युक्ति-सर्पी-विष-दाह-सहन-रूपं तपस् तेन पूताः । तथा च श्री-रामानुज-धृत-श्रुतिः - तस्य धीराः परिजानन्ति योनिं इति धीरा धीमन्त एव तस्य योनिं जन्म-प्रकारं जानन्तीत्य् अर्थः । वीतास् त्यक्ताः कुमत-प्रजल्पितेषु जनेषु रागाद्या यैस् ते न तेषु रागः प्रीतिर् नापि तेभ्यो भयं नापि तेषु क्रोधो मद्-भक्तानाम् इत्य् अर्थः । कुतो मन्-मया मज्-जन्म-कर्मानुध्यान-मनन-श्रवण-कीर्तनादि-प्रचुराः । मद्-भावं मयि प्रेमाणम् ॥10॥ बलदेवः : इदानीम् इव पुरापि मज्-जन्मादि-नित्यता-ज्ञानेन बहूनां विमुक्तिर् अभूद् इति तन्-नित्यतां द्रढयितुम् आह वीतेति । बहवो जना ज्ञान-तपसा पूताः सन्तः पुरा मद्-भावम् आगता इत्य् अनुषङ्गः । मज्-जन्मादि-नित्यत्व-विषयकं यज् ज्ञानं तद् एव दुरधिगम-श्रुति-युक्ति-सम्पाद्यत्वात् तपस् तस्मिन् ज्ञाने वा यद् विविध-कुमत-कुतर्कादि-निवारण-रूपं तपस् तेन पूता निर्धूताविद्या इत्य् अर्थः । मयि भावं प्रेमाणं विद्यमानतां वा मत्-साक्षात्-कृतिम् । कीदृशास् ते इत्य् आह वीतेति । वीताः परित्यक्तास् तन्-नित्यत्व-विरोधिषु रागादयो यैस् ते, न तेषु रागं न भयं न च क्रोधं प्रकाशयन्तीत्य् अर्थः । तत्र हेतुः - मन्-मया मद्-एक-निष्ठा उपाश्रिताः संसेवमानाः ॥10॥ __________________________________________________________ BhG 4.11 ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥11॥ श्रीधरः : ननु तर्हि किं त्वय्य् अपि वैषम्यम् अस्ति ? यद् एवं त्वद्-एक-शरणानाम् एवात्माभावं ददासि नान्येषां सकामानाम् इति । अत आह य इति । यथा येन प्रकारेण सकामतया निष्कामतया वा ये मां भजन्ते तान् अहं तथैव तद्-अपेक्षित-फल-दानेन भजामि अनुगृह्णामि, न तु सकामा मां विहायेन्द्रादीन् एव ये भजन्ते तान् अहम् उपेक्ष इति मन्तव्यम् । यतः सर्वशः सर्व-प्रकारैर् इन्द्रादि-सेवका अपि ममैव वर्त्म भजन-मार्गम् अनुवर्तन्ते । इन्द्रादि-रूपेणापि ममैव सेव्यत्वात् ॥11॥ मधुसूदनः : ननु ये ज्ञान-तपसा पूता निष्कामास् ते त्वद्-भावं गच्छन्ति, ये त्व् अपूताः सकामास् ते न गच्छन्तीति फल-दातुस् तव वैषम्य-नैर्घृण्ये स्याताम् इति नेत्य् आह ये यथेति । य आर्ता अर्थार्थिनो जिज्ञासवो ज्ञानिनश् च यथा येन प्रकारेण सकामतया निष्कामतया च माम् ईश्वरं सर्व-फल-दातारं प्रपद्यन्ते भजन्ति तांस् तथैव तद्-अपेक्षित-फल-दानेनैव भजाम्य् अनुगृह्णाम्य् अहं न विपर्ययेण । तत्रामुमुक्षून् आर्तान् अर्थार्थिनश् चार्ति-हरणेनार्थ-दानेन चानुगृह्णामि । jiij¤ÃsÆn विविदिषन्ति यज्ञेनेत्य् आदि-श्रुति-विहित-निष्काम-कर्मानुष्ठातॄन् ज्ञान-दानेन ज्ञानिनश् च मुमुक्षून् मोक्ष-दानेन न त्व् अन्य-कामायान्यद् ददामीत्य् अर्थः । ननु तथापि स्व-भक्तानाम् एव फलं ददासि न त्व् अन्य-देव-भक्तानाम् इति वैषम्यं स्थितम् एवेति नेत्य् आह मम सर्वात्मनो वासुदेवस्य वर्त्म भजन-मार्गं कर्म-ज्ञान-लक्षणम् अनुवर्तन्ते हे पार्थ सर्वज्ञः सर्व-प्रकारैर् इन्द्रादीन् अप्य् अनुवर्तमाना मनुष्या इति कर्माधिकारिणः । इन्द्रं मित्रं वरुणम् अग्निम् आहुः इत्य् आदि-मन्त्र-वर्णात् फलम् अत उपपत्तेः [व्स्. 3.2.38] इति न्यायाच् च सर्व-रूपेणापि फल-दाता भगवान् एक एवेत्य् अर्थः । तथा च वक्ष्यति ये ऽप्य् अन्य-देवता-भक्ता [GÅtà 9.23] इत्य् आदि ॥11॥ विश्वनाथः : ननु त्वद्-एकान्त-भक्ताः किलतज्-जन्म-कर्मणोर् नित्यत्वं मन्यन्त एव । केचित् तु ज्ञानादि-सिद्ध्य्-अर्थं त्वां प्रपन्ना ज्ञानि-प्रभृतयस् त्वज्-जन्म-कर्मणोर् नित्यत्वं नापि मन्यन्त इति तत्राह य इति । यथा येन प्रकारेण मां प्रपद्यन्ते भजन्ते अहम् अपि तांस् तेनैव प्रकारेण भजामि । भजन-फलं ददामि । अयम् अर्थः - ये मत्-प्रभोर् जन्म-कर्मणी नित्ये एवेति मनसि कुर्वाणास् तत्-तल्-लीलायाम् एव कृत-मनोरथ-विशेषा मां भजन्तः सुखयन्त्य् अहम् अपीश्वरत्वात् कर्तुम् अकर्तुम् अन्यथा कर्तुम् अपि समर्थस् तेषाम् अपि जन्म-कर्मणोर् नित्यत्वं कर्तुं तान् स्व-पार्षदीकृत्य तैः सार्धम् एव यथा-समयम् अवतरन्न् अन्तर् दधानश् च तान् प्रतिक्षणम् अनुगृह्णन्न् एव तद्-भजन-फलं प्रेमाणम् एव ददामि । ये ज्ञानि-प्रभृतयो मज्-जन्म-कर्मणोर् नश्वरत्वं मद्-विग्रहस्य माया-मयत्वं च मन्यमाना मां प्रपद्यन्ते अहम् अपि तान् पुनः पुनर् नश्वर-जन्म-कर्मवतो माया-पाश-पतितान् एव कुर्वाणस् तत्-प्रतिफलं जन्म-मृत्यु-दुःखम् एव ददामि । ये तु मज्-जन्म-कर्मणोर् नित्यत्वं मद्-विग्रहस्य च सच्-चिद्-आनन्दत्वं मन्यमाना ज्ञानिनः स्व-ज्ञान-सिद्ध्य्-अर्थं मां प्रपद्यन्ते, तेषां स्व-देह-द्वय-भङ्गम् एवेच्छतां मुमुक्षूणाम् अनश्वरं ब्रह्मानन्दम् एव सम्पादयन् भजन-फलम् आविद्यक-जन्म-मृत्यु-ध्वंसम् एव ददामि । तस्मान् न केवलं मद्-भक्ता एव मां प्रपद्यन्ते, अपि तु सर्वशः सर्वे ऽपि मनुष्या ज्ञानिनः कर्मिणो योगिनश् च देवतान्तरोपासकाश् च मम वर्त्मानुवर्तन्ते मम सर्व-स्वरूपत्वात् ज्ञान-कर्मादिकं सर्वं मामकम् एव वर्त्मेति भावः ॥11॥ बलदेवः : ननु नित्य-जन्मादि-मनोज्ञः सर्वेश्वरस् त्वं मयावगत-क्वचित्त्वङ्गुष्ठ-मात्रादिर् अपीश्वरो जन्मादि-शून्यः श्रूयते । तत् किं तव त्वद्-उपासनस्य च वैविध्यं भवेद् इति चेद् ओम् इत्य् आह ये यथेति । ये भक्ता माम् एकं वैदूर्यम् इव बहु-रूपं सर्वेश्वरं यथा येन प्रकारेण भावेनेति यावत् प्रपद्यन्ते भजन्ति, तान् अहं तादृशस् तथैव तद्-भावानुसारिणा रूपेण भावेन च भजामि साक्षात् भवन्न् अनुगृह्णामि । नूनताम् एव-कारो निवर्तयति । अतो ममैकस्यैव बहु-रूपस्य वर्त्म-बहु-विधम् उपासन-मार्गम् अनादि-प्रवृत्त-तद्-उपासक-परम्परानुकम्पिता मनुष्याः सर्वे ऽनुवर्तन्ते अनुसरन्ति ॥11॥ __________________________________________________________ BhG 4.12 काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥12॥ श्रीधरः : तर्हि मोक्षार्थम् एव किम् इति सर्वे त्वां न भजन्तीति । अत आह काङ्क्षन्त इति । कर्मणां सिद्धिं कर्म-फलं काङ्क्षन्तः प्रायेनेह मानुष्य-लोके इन्द्रादि-देवता एव यजन्ते । न तु साक्षान् माम् एव । हि यस्मात् कर्मजा सिद्धिः कर्मजं फलं शीघ्रं भवति । न तु ज्ञान-फलं कैवल्यं, दुष्प्राप्यत्वाज् ज्ञानस्य ॥12॥ मधुसूदनः : ननु त्वाम् एव भगवन्तं वासुदेवं किम् इति सर्वे न प्रपद्यन्त इति तत्राह काङ्क्षन्त इति । कर्मणां सिद्धिं फल-निष्पत्तिं काङ्क्षन्त इह लोके देवता देवान् इन्द्राग्न्य्-आद्यान् यजन्ते पूजयन्ति अज्ञान-प्रतिहतत्वान् न तु निष्कामाः सन्तो मां भगवन्तं वासुदेवम् इति शेषः । कस्मात् ? हि यस्माद् इन्द्रादि-देवता-याजिनां तत्-फल-काङ्क्षिणां कर्मजा सिद्धिः कर्म-जन्यं फलं क्षिप्रं शीघ्रम् एव भवति मानुषे लोके । ज्ञान-फलं त्व् अन्तःकरण-शुद्धि-सापेक्षत्वान् न क्षिप्रं भवति । मानुषे लोके कर्म-फलं शीघ्रं भवतीति विशेषणाद् अन्य-लोके ऽपि वर्णाश्रम-धर्म-व्यतिरिक्त-कर्म-फल-सिद्धिर् भगवता सूचिता । यतस् तत् तत् क्षुद्र-फल-सिद्ध्य्-अर्थं स-कामा मोक्ष-विमुखा अन्या देवता यजन्ते ऽतो न मुमुक्षव इव मां वासुदेवं साक्षात् ते प्रपद्यन्त इत्य् अर्थः ॥12॥ विश्वनाथः : तत्रापि मनुष्येषु मध्ये कामिनस् तु मम साक्षाद्-भूतम् अपि भक्ति-मार्गं परिहाय शीघ्र-फल-साधकं कर्म-वर्त्मैवानुवर्तन्त इत्य् आह काङ्क्षन्त इति । कर्मजा सिद्धिः स्वर्गादिमयी ॥12॥ बलदेवः : एवं प्रासङ्गिकं प्रोच्य प्रकृतस्य निष्काम-कर्मणो ज्ञानाकारत्वं वदिष्यंस् तद् अनुष्ठातुं विरलत्वम् आह काङ्क्षन्त इति । इह लोके ऽनादि-भोग-वासना-नियन्त्रिताः प्राणिनः कर्मणां सिद्धिं पशुपुत्रादि-फल-निष्पत्तिं काङ्क्षन्तो ऽनित्याल्प-दान् अपीन्द्रादि-देवान् यजन्ते सकामैः कर्मभिर् न तु सर्व-देवेश्वरं नित्यानन्द-फल-प्रदम् अपि मां निष्कामैस् तैर् यजन्ते । हि यस्माद् अस्मिन् मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवति । निष्काम-कर्माराधितान् मत्तो ज्ञानतो मोक्ष-लक्षणा सिद्धिस् तु चिरेणैव भवतीति । सर्वे लोका भोग-वासना-ग्रस्त-सद्-असद्-विवेकाः शीघ्र-भोगेच्छवस् तद्-अर्थं मद्-भृत्यान् देवान् भजन्ति । न तु कश्चित् सद्-असद्-विवेकी संसार-दुःख-वित्रस्त-दुःख-निवृत्तये निष्काम-कर्मभिः सर्व-देवेशं मां भजतीति विरलस् तद्-अधिकारीति भावः ॥12॥ __________________________________________________________ BhG 4.13 चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः । तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥13॥ श्रीधरः : ननु केचित् सकामतया प्रवर्तन्ते, केचित् निष्कामतया इति कर्म-वैचित्र्यम् । तत्-कर्तृणा च ब्राह्मणादीनाम् उत्तम-मध्यमादि-वैचित्र्यं कुर्वतस् तव कथं वैषम्यं नास्ति ? इत्य् आशङ्क्याह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एवेति चातुर्वर्ण्यं स्वार्थे ष्यञ्-प्रत्ययः । अयम् अर्थः -- सत्त्व-प्रधाना ब्राह्मणास् तेषां शम-दमादीनि कर्माणि । सत्त्व- रजः-प्रधानाः क्षत्रियास् तेषां शौर्य-युद्धादीनि कर्माणि । रजस्- तमः-प्रधाना वैश्यास् तेषां कृषि-वाणिज्यादीनि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां त्रैवर्णिक-शुश्रूषादीनि कर्माणि । इत्य् एवं गुणानां कर्मणां च विभागैश् चातुर्वर्ण्यं मयैव सृष्टम् इति सत्यम्, तथाप्य् एवं तस्य कर्तारम् अपि फलतो ऽकर्तारम् एव मां विद्धि । तत्र हेतुः -- अव्ययम् आसक्ति-राहित्येन श्रम-रहितं नाशादि-रहितं वा ॥13॥ मधुसूदनः : शरीरारम्भक-गुण-वैषम्याद् अपि न सर्वे समान-स्वभावा इत्य् आह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एव चातुर्वर्ण्यं स्वार्थे ष्यञ् । मयेश्वरेण सृष्टम् उत्पादितं गुण-कर्म-विभागशो गुण-विभागशः कर्म-विभागशश् च । तथा हि सत्त्व-प्रधाना ब्राह्मणास् तेषां च सात्त्विकानि शम-दमादीनि कर्माणि । सत्त्वोपसर्जन-रजः-प्रधानाः क्षत्रियास् तेषां च तादृशानि शौर्य-तेजः-प्रभृतीनि कर्माणि । तम-उपसर्जन-रजः-प्रधाना वैश्यास् तेषां च कृष्य्-आदीनि तादृशानि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां च तामसानि त्रैवर्णिक-शुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि । एवं तर्हि विषम-स्वभाव-चातुर्वर्ण्य-स्रष्टृतेन तव वैषम्यं दुर्वारम् इत्य् आशङ्क्य नेत्य् आह तस्य विषम-स्वभावस्य चातुर्वर्ण्यस्य व्यवहार-दृष्ट्या कर्तारम् अपि मां परमार्थ-दृष्ट्या विद्ध्य् अकर्तारम् अव्ययं निरहङ्कारत्वेनाक्षीण-महिमानम् ॥13॥ विश्वनाथः : ननु भक्ति-ज्ञान-मार्गौ मोचकौ, कर्म-मार्गस् तु बन्धक इति सर्व-मार्ग-स्रष्टरि त्वयि परमेश्वरे वैषम्यं प्रसक्तम् । तत्र नहि नहीत्य् आह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एव चातुर्वर्ण्यम् । स्वार्थे ष्यञ् । अत्र सत्त्व-प्रधाना ब्राह्मणास् तेषां शम-दमादीनि कर्माणि । रजः-सत्त्व-प्रधानाः क्षत्रियास् तेषां शौर्य-युद्धादीनि कर्माणि । तमो-रजः-प्रधाना वैश्यास् तेषां कृषि-गो-रक्षादीनि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां परिचर्यात्मकं कर्मेत्य् एवं गुण-कर्म-विभागशो गुणानां कर्मणां च विभागैश् चत्वारो वर्णा मया धर्म-मार्गाश्रितत्वेन सृष्टाः । किन्तु तेषां कर्तारं स्रष्टारम् अपि माम् अकर्तारम् अस्रष्टारम् एव विद्धि । तेषां प्रकृति-गुण-सृष्टत्वात् प्रकृतेश् च मच्-छक्तित्वात् । स्रष्टारम् अपि मां वस्तुतस् त्व् अस्रष्टारम् । मम प्रकृति-गुणातीत-स्वरूपत्वाद् इति भावः । अतएवाव्ययम् । स्रष्टृत्वे ऽपि न साम्यं किंचिद् एवेत्य् अर्थः ॥13॥ बलदेवः : अथ निष्काम-कर्मानुष्ठान-विरोधि-भोग-वासना-विनाश-हेतुम् आह चातुर्वर्ण्यम् इति द्वाभ्याम् । चत्वारो वर्णाश् चातुर्वर्ण्यं स्वार्थिकः ष्यञ् । सत्त्व-प्रधानाः विप्रास् तेषां शमादीनि कर्माणि । रजः-सत्त्व-प्रधानाः क्षत्रियास् तेषां युद्धादीनि । तमो-रजः-प्रधाना वैश्यास् तेषां कृष्य्-आदीनि । तमः-प्रधानाः शूद्रास् तेषां विप्रादि-त्रिक-परिचर्यादीनीति गुण-विभागैः कर्म-विभागैश् च विभक्ताश् चत्वारो वर्णाः सर्वेश्वरेण मया सृष्टाः स्थिति-संहृत्योर् उपलक्षणम् एतत् । ब्रह्मादि-स्तम्बान्तस्य प्रपञ्चस्याहम् एव सर्गादि-कर्तेति । यद् आह सूत्रकारः - जन्माद्य् अस्य यतः [Vs 1.1.2] इति । तस्य सर्गादेः कर्तारम् अपि मां तत् तत् कर्मान्तरितत्वाद् अकर्तारं विद्धीति स्वस्मिन् वैषम्यादिकं परिहृतम् । एतत् प्राहाव्ययय्म् इति स्रष्टृत्वे ऽपि साम्यान् न व्येमीत्य् अर्थः ॥13॥ __________________________________________________________ BhG 4.14 न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥14॥ श्रीधरः : तद् एव दर्शयन्न् आह न माम् इति । कर्माणि विश्व-सृष्ट्य्-आदीन्य् अपि मां न लिम्पन्त्य् आसक्तं न कुर्वन्ति । निरहङ्कारत्वान् मम कर्म-फले स्पृहाभावाच् च । मां लिम्पन्तीति किं कर्तव्यम् ? यतः कर्म-लेप-रहितत्वेन मां यो ऽभिजानाति सो ऽपि कर्मभिर् न बध्यते । मम निर्लेपत्वे कारणं निरहङ्कारत्व-निःस्पृहत्वादिकं जानतस् तस्याप्य् अहङ्कारादि-शैथिल्यात् ॥14॥ मधुसूदनः : कर्माणि विश्व-सर्गादीनि मां निरहङ्कारत्वेन कर्तृत्वेन कर्तृत्वाभिमान-हीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बध्नन्ति । एवं कर्तृत्वं निराकृत्य भोक्तृत्वं निराकरोति न मे ममाप्त-कामस्य कर्म-फले स्पृहा तृष्णा आप्त-कामस्य का स्पृहा इति श्रुतेः । कर्तृत्वाभिमान-फल-स्पृहाभ्यां हि कर्माणि लिम्पन्ति तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं यो ऽन्यो ऽपि माम् अकर्तारम् अभोक्तारं चात्मत्वेनाभिजानाति कर्मभिर् न स बध्यते ऽकर्त्रात्म-ज्ञानेन मुच्यत इत्य् अर्थः ॥14॥ विश्वनाथः : नन्व् एतत् तावद् आस्ताम्, सम्प्रति त्वं क्षत्रिय-कुले ऽवतीर्णः । क्षत्रिय-जात्य्-उचितानि कर्माणि प्रत्यहं करोष्य् एव । तत्र का वार्ता इत्य् अत आह न माम् इति । न लिम्पन्ति जीवम् इव न लिप्तीकुर्वन्ति । नापि जीवस्येव कर्म-फले स्वर्गादौ स्पृहा । परमेश्वरत्वेन स्वानन्द-पूर्णत्वे ऽपि लोक-प्रवर्तनार्थम् एव मे कर्मादि-करणम् इति भावः । इति माम् इति । यस् तु न जानाति स कर्मभिर् बध्यत इति भावः ॥14॥ बलदेवः : एतद् विशदयति न माम् इति । कर्माणि विश्व-सर्गादीनि मां न लिम्पन्ति वैषम्यादि-दोषेण जीवम् इव लिप्तं न कुर्वन्ति, यत् तानि सृज्य-जीव-कर्म-प्रयुक्तानि न च मत्-प्रयुक्तानि न च सर्गादि-कर्म-फले मम स्पृहास्त्य् अतो न लिम्पन्तीति । फल-स्पृहया यः कर्माणि करोति स तत्-फलैर् लिप्यते । अहं तु स्वरूपानन्द-पूर्णः प्रकृति-विलीन-क्षेत्रज्ञ-बुभुक्षाभ्युदित-दयः । पर्जन्यवन् निमित्त-मात्रः सन् तत्-कर्माणि प्रवर्तयामीति । स्मृतिश् च - निमित्त-मात्रम् एवासौ सृज्यानां सर्ग-कर्मणि । प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः ॥ इत्य् आद्या । सृज्यानां देव-मानवादि-भाव-भाजां क्षेत्रज्ञानां सर्ग-क्रियायाम् असौ परेशो निमित्त-मात्रम् एव देवादि-भाव-वैचित्र्यां कारणीभूतास् तु सृज्यानां तेषां प्राचीन-कर्म-शक्तय एव भवन्तीति तद्-अर्थः । एवम् आह सूत्रकृत् - वैषम्य-नैर्घृण्येन [व्स्. 2.1.35] इत्य् आदिना । एवं ज्ञानस्य फलम् आह इति माम् इति । इत्थम्भूतं मां यो ऽभिजानाति, स तद्-विरोधिभिस् तद्-धेतुभिः प्राचीन-कर्मभिर् न बध्यते । तैर् विमुच्यत इत्य् अर्थः ॥14॥ __________________________________________________________ BhG 4.15 एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥15॥ श्रीधरः : ये यथा माम् इत्य् आदि चतुर्भिः श्लोकैः प्रासङ्गिकम् ईश्वरस्य वैषम्यं परिहृत्य पूर्वोक्तम् एव कर्म-योगं प्रपञ्चयितुम् अनुस्मारयति एवम् इति । अहङ्कारादि-राहित्येन कृतं कर्म बन्धकं न भवति । इत्य् एवं ज्ञात्वा पूर्वैर् जनकादिभिर् अपि मुमुक्षुभिः सत्त्व-शुद्ध्य्-अर्थं पूर्वतरं युगान्तरेष्व् अपि कृतम् । तस्मात् त्वम् अपि प्रथमं कर्मैव कुरु ॥15॥ मधुसूदनः : यतो नाहं कर्ता न मे कर्म-फल-स्पृहेति ज्ञानात् कर्मभिर् न बध्यते ऽत आह एवम् इति । एवम् आत्मनो ऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैर् अतिक्रान्तैर् अपि अस्मिन् युगे ययाति-यदु-प्रभृतिभिर् मुमुक्षुभिः । तस्मात् त्वम् अपि कर्मैव कुरु न तूष्णीम् आसनं नापि संन्यासम् । यद्य् अतत्त्ववित् तदात्म-शुद्ध्य्-अर्थं तत्त्व-विच् चेल् लोक-सङ्ग्रहार्थम् । पूर्वैर् जनकादिभिः पूर्वतरम् अतिपूर्वं युगान्तरे कृतम् । एतेनास्मिन् युगे ऽन्य-युगे च पूर्व-पूर्वतरैः कृतत्वाद् अवश्यं त्वया कर्तव्यं कर्मेति दर्शयति ॥15॥ विश्वनाथः : एवम्भूतम् एव मां ज्ञात्वा पूर्वैर् जनकादिभिर् अपि लोक-प्रवर्तनार्थम् एव कर्म कृतम् ॥15॥ बलदेवः : एवम् इति । माम् एव ज्ञात्वा तद्-अनुसारिभिर् मच्-छिष्यैः पूर्वैर् विवस्वद्-आदिभिर् मुमुक्षुभिर् निष्कामं कर्म कृतम् । तस्मात् त्वम् अपि कर्मैव तत् कुरु । न कर्म-संन्यासम् । अशुद्ध-चित्तश् चेज् ज्ञान-गर्भायै चित्त-शुद्ध्यै शुद्ध-चित्तश् चेल् लोक-सङ्ग्रहायेत्य् अर्थः । कीदृशं पूर्वैस् तैः कृतं ? पूर्वतरं अतिप्राचीनम् ॥15॥ __________________________________________________________ BhG 4.16 किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥16॥ श्रीधरः : तच् च तत्त्वविद्भिः सह विचार्य कर्तव्यम् । न लोक-परम्परा-मात्रेणेत्य् आह किं कर्मेति । किं कर्म ? कीदृशं कर्म-करणम् । किम् अकर्म ? कीदृशं कर्माकरणम् । इत्य् अस्मिन्न् अर्थे विवेकिनो ऽपि मोहिताः । अतो यज् ज्ञाता यद्-अनुष्ठायाशुभात् संसारान् मोक्ष्यसे मुक्तो भविष्यसि तत् कर्माकर्म च तुभ्यम् अहं प्रवक्ष्यामि तच् छृणु ॥16॥ मधुसूदनः : ननु कर्म-विषये किं कश्चित् संशयो ऽप्य् अस्ति येन पूर्वैः पूर्वतरं कृतम् इत्य् अतिनिर्बध्नासि ? अस्त्य् एवेत्य् आह किं कर्मेति । नौ-स्थस्य निष्क्रियेष्व् अपि तटस्थ-वृक्षेषु गमन-भ्रम-दर्शनात् तथा दूराच् चक्षुः-संनिकृष्टेषु गच्छत्स्व् अपि पुरुषेष्व् अगमन-भ्रम-दर्शनात् परमार्थतः किं कर्म किं वा परमार्थतो ऽकर्मेति कवयो मेधाविनो ऽप्य् अत्रास्मिन् विषये मोहिता मोहं निर्णयासामर्थ्यं प्राप्ता अत्यन्त-दुर्निरूपत्वाद् इत्य् अर्थः । तत् तस्मात् ते तुभ्यम् अहं कर्म, a-कार-प्रश्लेषेण च्छेदाद् अकर्म च प्रवक्ष्यामि प्रकर्षेण सन्देहोच्छेदेन वक्ष्यामि । यत् कर्माकर्म-स्वरूपं ज्ञात्वा मोक्ष्यसे मुक्तो भविष्यस्य् अशुभात् संसारात् ॥16॥ विश्वनाथः : किं च कर्मापि न गतानुगतिक-न्यायेनैव केवलं विवेकिना कर्तव्यम् । किन्तु तस्य प्रकार-विशेषं ज्ञात्वैवेत्य् अतस् तस्य प्रथमं दुर्ज्ञेयत्वम् आह ॥16॥ बलदेवः : ननु किं कर्म-विषयकः कश्चित् सन्देहो ऽप्य् अस्ति यतः पूर्वैः पूर्वतरं कृतम् इत्य् अतिनिर्बन्धाद् ब्रवीषीति चेद् अस्त्य् एवेत्य् आह किं कर्मेति । मुमुक्षुभिर् अनुष्ठेयं कर्म किं रूपं स्याद् अकर्म च कर्मान्यत् तद्-अन्तर्गतं ज्ञानं च किं रूपम् इत्य् अर्थः । तद्-अन्यत्वे एनं च । अत्रार्थे कवयो धीमन्तो ऽपि मोहितास् तद्-याथात्म्य-निर्णयासामर्थ्यान् मोहं प्रापुः । अहं सर्वेशः सर्वज्ञस् ते तुभ्यं तत् कर्म a-कार-प्रश्लेषाद् अकर्म च प्रवक्ष्यामि यज् ज्ञात्वानुष्ठाय प्राप्य चाशुभात् संसारान् मोक्ष्यसे ॥16॥ __________________________________________________________ BhG 4.17 कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥17॥ श्रीधरः : ननु लोक-प्रसिद्धम् एव कर्म देहादि-व्यापारात्मकम् । अकर्म तद्-अव्यापारात्मकम् । अतः कथम् उच्यते कवयो ऽप्य् अत्र मोहं प्राप्ता इति ? तत्राह कर्मण इति । कर्मणो विहित-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । न तु लोक-प्रसिद्ध-मात्रम् एव । अकर्मणो ऽविहित-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । विकर्मणो निषिद्ध-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । यतः कर्मणो गतिर् गहना । कर्मण इत्य् उपलक्षणार्थम् । कर्माकर्म-विकर्मणां तत्त्वं दुर्विज्ञेयम् इत्य् अर्थः ॥17॥ मधुसूदनः : ननु सर्व-लोक-प्रसिद्धत्वाद् अहम् एवैतज् जानामि देहेन्द्रियादि-व्यापारः कर्म तूष्णीम् आसनम् अकर्मेति तत्र किं त्वया वक्तव्यम् इति तत्राह कर्मण इति । हि यस्मात् कर्मणः शास्त्र-विहितस्यापि तत्त्वं बोद्धव्यम् अस्ति, विकर्मणश् च प्रतिषिद्धस्य, अकर्मणश् च तूष्णीम्भावस्य । अत्र वाक्य-त्रये ऽपि तत्त्वम् असीत्य् अध्याहारः । यस्माद् गहना दुर्ज्ञाना । कर्मण इत्य् उपलक्षणं कर्माकर्म-विकर्मणाम् । गतिस् तत्त्वम् इत्य् अर्थः ॥18॥ विश्वनाथः : निषिद्धाचरणं दुर्गति-प्रापकम् इति तत्त्वम् । तथाकर्मणः कर्माकरणस्यापि सन्न्यासिनः कीदृशं कर्माकरणं शुभदम् इति । अन्यथा निःश्रेयसं कथं हस्त-गतं स्याद् इति भावः । कर्मण इत्य् उपलक्षणं कर्माकर्म-विकर्मणाम् । गतिस् तत्त्वम् । गहना दुर्गमा ॥17॥ बलदेवः : ननु कवयो ऽपि मोहं प्रापुर् इति चेत् तत्राह कर्मणो हीति । कर्मणो निष्कामस्य मुमुक्षुभिर् अनुष्ठातव्यस्य स्वरूपं बोद्धव्यम् । विकर्मणो ज्ञान-विरुद्धस्य काम्य-कर्मणः स्वरूपं बोद्धव्यम् । अकर्मणश् च कर्म-भिन्नस्य ज्ञानस्य च स्वरूपं बोद्धव्यम् । तत्-तत्-स्वरूपविद्भिः सार्धं विचार्यम् इत्य् अर्थः । कर्मणो ऽकर्मणश् च गतिर् गहना दुर्गमा । अतः कवयो ऽपि तत्र मोहिताः ॥17॥ __________________________________________________________ BhG 4.18 कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥18॥ श्रीधरः : तद् एवं कर्मादीनां दुर्विज्ञेयत्वं दर्शयन्न् आह कर्मणीति । परमेश्वराराधन-लक्षणे कर्मणि कर्म-विषये अकर्म कर्मेदं न भवतीति यः पश्येत् । तस्य ज्ञान-हेतुत्वेन बन्धकत्वाभावात् । अकर्मणि च विहिताकरणे कर्म यः पश्येत् प्रत्यवायोत्पादकत्वेन बन्ध-हेतुत्वात् । मनुष्येषु कर्म कुर्वाणेषु स बुद्धिमान् व्यवसायात्मक-बुद्धिमत्त्वाच् छ्रेष्ठः । तं स्तौति स युक्तो योगी । तेन कर्मणा ज्ञान-योगावाप्तेः । स एव कृत्स्न-कर्म-कर्ता च । सर्वतः सम्प्लुतोदक-स्थानीये च तस्मिन् कर्मणि सर्व-कर्म-फलानाम् अन्तर्भावात् तद् एवम् आरुरुक्षोः कर्म-योगाधिकारावस्थायां न कर्मणाम् अनारम्भाद् इत्य् आदिनोक्त एव कर्म-योगः स्पष्टीकृतः । तत्-प्रपञ्च-रूपत्वाच् चास्य प्रकरणस्य न पौनरुक्त्य-दोषः । अनेनैव yogÃrƬhÃvasthÃyÃæ यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना यः कर्मानुपयोग उक्तस् तस्याप्य् अर्थात् प्रपञ्चः कृतो वेदितव्यः । यद् आरुरुक्षोर् अपि कर्म बन्धकं न भवति तद्-ÃrƬhasya कुतो बन्धकं स्यात् इत्य् अत्रापि श्लोको युज्यते । यद् वा, कर्मणि देहेन्द्रियादि-व्यापारे वर्तमाने ऽप्य् आत्मनो देहादि-व्यतिरेकानुभवेन अकर्म स्वाभाविकं निअष्कर्म्यम् एव यः पश्येत् तथा अकर्मणि च ज्ञान-रहिते दुःख-बुद्ध्या कर्मणां त्यागे कर्म यः पश्येत् तस्य प्रयत्न-साध्यत्वेन मिथ्याचारत्वात् । तद् उक्तं कर्मेन्द्रियाणि संयम्येत्य् आदिना । य एवम्भूतः स तु सर्वेषु मनुष्येषु बुद्धिमान् पण्डितः । तत्र हेतुः - यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्य् आहारादीनि कर्माणि कुर्वन्न् अपि स युक्त एव अकर्त्रात्म-ज्ञानेन समाधिस्थ एवेत्य् अर्थः । अनेननैव ज्ञानिनः स्वभावाद् आपन्नं कलञ्ज-भक्षणादिकं न दोषाय । अज्ञस्य तु रागतः कृतं दोषाय इति विकर्मणो ऽपि तत्त्वं निरूपितं द्रष्टव्यम् ॥18॥ मधुसूदनः : कीदृशं तर्हि कर्मादीनां तत्त्वम् इति तद् आह कर्मणीति । कर्मणि देहेन्द्रियादि-व्यापारे विहिते प्रतिषिद्धे चाहं करोमीति धर्म्य्-अध्यासेनात्मन्य् आरोपित्## | नौ-स्थेनाचलत्सु तटस्थ-वृक्षादिषु समारोपिते चलन इवाकर्तात्म-स्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थ-वृक्षादिष्व् इव यः पश्येत् पश्यति । तथा देहेन्द्रियादिषु त्रिगुण-माया-परिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारस् तूष्णीं सुखम् आस इत्य् अभिमानेन समारोपिते ऽकर्मणि व्यापारोपरमे दूरस्थ-चक्षुः-संनिकृष्ट-पुरुषेषु गच्छत्स्व् अप्य् अगमन इव सर्वदा स-व्यापार-देहेन्द्रियादि-स्वरूप-पर्यालोचनेन वस्तु-गत्या कर्म निवृत्त्याख्य-प्रयत्न-रूपं व्यापारं यः पश्येद् उदाहृत-पुरुषेषु गमनम् इव । औदासीन्यावस्थायाम् अप्य् उदासीनो ऽहम् आस इत्य् अभिमान एव कर्म । एतादृशः परमार्थ-दर्शी स बुद्धिमान् इत्य् आदिना बुद्धिमत्त्व-योग-युक्तत्व-सर्व-कर्म-कृत्त्वैस् त्रिभिर् धर्मैः स्तूयते । अत्र प्रथम-पादेन कर्म-विकर्मणोस् तत्त्वं कर्म-शब्दस्य विहित-प्रतिषिद्ध-परत्वात् । द्वितीय-पादेन चाकर्मणस् तत्त्वं दर्शितम् इति द्रष्टव्यम् । तत्र यत् त्वं मन्यसे कर्मणो बन्ध-हेतुत्वात् तूष्णीम् एव मया सुखेन स्थातव्यम् इति तन् मृषा । असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणो बन्ध-हेतुत्वाभावात् । तथा च व्याख्यातं न मां कर्माणि लिम्पन्ति [GÅtà 4.14] इत्य् आदिना । सतिच कर्तृत्वाभिमाने तूष्णीम् अहम् आस इत्य् औदासीन्याभिमानात्मकं यत् कर्म तद् अपि बन्ध-हेतुर् एव वस्तु-तत्त्वापरिज्ञानात् । तस्मात् कर्म-विकर्माकर्मणां तत्त्वम् ईदृशं ज्ञात्वा विकर्माकर्मणी परित्यज्य कर्तृत्वाभिमान-फलाभिसन्धि-हानेन विहितं कर्मैव कुर्व् इत्य् अभिप्रायः । अपरा व्याख्या कर्मणि ज्ञान-कर्मणि दृश्ये जडे सद्-रूपेण स्फुरण-रूपेण चानुस्यूतं सर्व-भ्रमाधिष्ठानम् अकर्मावेद्यं स्व-प्रकाश-चैतन्यं परमार्थ-दृष्ट्या यः पश्येत् । तथाकर्मणि च स्व-प्रकाशे दृग्-वस्तुनि कल्पितं कर्म दृश्यं माया-मयं न परमार्थ-सत् । दृग्-दृश्ययोः सम्बन्धानुपपत्तेः - यस् तु सर्वाणि भूतानि आत्मन्य् एवानुपश्यति । सर्व-भूतेषु चात्मानं ततो न विजुगुप्सते ॥ [ईशौ 6] इति श्रुतेः । एवं परस्पराध्यासे ऽपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये स एव बुद्धिमान् नान्यः । अस्य परमार्थ-दर्शित्वाद् अन्यस्य चापरमार्थ-दर्शित्वात् । स च बुद्धि-साधन-योग्य-युक्तो ऽन्तः-करण-शुद्ध्य्-ऐकाग्र-चित्तः । अतः स एवान्तःकरण-शुद्धि-साधन-कृत्स्न-कर्म-कृद् इति वास्तव-धर्मैर् एव स्तूयते । यस्माद् एवं तस्मात् त्वम् अपि परमार्थ-दर्शी भव तावतैव कृत्स्न-कर्म-कारित्वोपपत्तेर् इत्य् अभिप्रायः । अतो यद् उक्तं यज् ज्ञात्वा मोक्ष्यसे ऽशुभाद् इति । यच् चोक्तं कर्मादीनां तत्त्वं बोद्धव्यम् अस्तीति स बुद्धिमान् इत्य् आदि-स्तुतिश् च । तत् सर्वं परमार्थ-दर्शने संगच्छते । अन्य-ज्ञानाद् अशुभात् संसारान् मोक्षानुपपत्तेः । अतत्त्वं चान्यन् न बोद्धव्यं न वा यज्-ज्ञाने बुद्धिमत्त्वम् इति युक्तैव परमार्थ-दर्शिनां व्याख्या । यत् तु व्याख्यानं कर्मणि नित्ये परमेश्वरार्थे ऽनुष्ठीयमाने बन्ध-हेतुत्वाभावाद् अकर्मेदम् इति यः पश्येत् । तथाकर्मणि च नित्य-कर्माकरणे प्रत्यवाय-हेतुत्वेन कर्मेदम् इति यः पश्येत् स बुद्धिमान् इत्य् आदि तद् असङ्गतम् एव । नित्य-कर्मण्य् अकर्मेदम् इति ज्ञानस्याशुभ-मोक्ष-हेतुत्वाभावात्, मिथ्याज्ञानत्वेन तस्यिवाशुभत्वाच् च । न चैतादृशं मिथ्या-ज्ञानं बोद्धव्यं तत्त्वं नाप्य् एतादृश-ज्ञाने बुद्धिमत्त्वादि-स्तुत्य्-उपपत्तिर् भ्रान्तित्वात् । नित्य-कर्मानुष्ठानं हि स्वरूपतो ऽन्तःकरण-शुद्धि-द्वारोपयुज्यते न तत्राकर्म-बुद्धिः कुत्राप्य् उपयुज्यते शास्त्रेण नामादिषु ब्रह्म-दृष्टिवद् अविहितत्वात् । नापीदम् एव वाक्यं तद्-विधायकम् उपक्रमादि-विरोधस्योक्तेः । एवं नित्य-कर्माकरणम् अपि स्वरूपतो नित्य-कर्म-विरुद्ध-कर्म-लक्षकतयोपयुज्यते न तु तत्र कर्म-दृष्टिः क्वाप्य् उपयुज्यते । नापि नित्य-कर्माकरणात् प्रत्यवायः । अभावाद् भावोत्पत्त्य्-अयोगात् । अन्यथा तद्-अविशेषेण सर्वदा कार्योत्पत्ति-प्रसङ्गात् । भावार्थाः कर्म-शब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयत इति न्यायेन भावार्थस्यैवापूर्व-जनकत्वात् । अतिरात्रे षोडशिनं न गृह्णाति इत्य् आदाव् अपि सङ्कल्प-विशेषस्यैवापूर्व-जनकत्वाभ्युपगमात् । नेक्षेतोद्यन्तम् आदित्यम् इत्य् आदि-प्रजापति-व्रतवत् । अतो नित्य-कर्मानुष्ठानार्हे काले तद्-विरुद्धतया यद्-उपवेशनादि कर्म तद् एव नित्य-कर्माकरणोपलक्षितं प्रत्यवाय-हेतुर् इति वैदिकानां सिद्धान्तः । अतएवाकुर्वन् विहितं कर्मेत्य् अत्र लक्षणार्थे शता व्याख्यातः । लक्षण-हेत्वोः क्रियाया इत्य् अविशेष-स्मरणे ऽप्य् अत्र हेतुत्वानुपपत्तेः । तस्मान् मिथ्या-दर्शनापनोदे प्रस्तुते मिथ्या-दर्शन-व्याख्यानं न शोभतेतराम् । नापि नित्यानुष्ठान-परम् एवैतद् वाक्यं नित्यानि कुर्याद् इत्य् अर्थे कर्मण्य् अकर्म यः पश्येद् इत्य् आदि तद्-अबोधकरं वाक्यं प्रयुञ्जानस्य भगवतः प्रतारकत्वापत्तेर् इत्य् आदि bhëya एव विस्तरेण व्याख्यातम् इत्य् उपरम्यते ॥18॥ विश्वनाथः : तत्र कर्माकर्मणोस् तत्त्व-बोधम् आह कर्मणीति । शुद्धान्तः-करणस्य ज्ञानवत्त्वे ऽपि जनकादेर् इवाकृत-सन्न्यासस्य कर्मण्य् अनुष्ठीयमाने निष्काम-कर्म-योगे अकर्म । कर्मेदं न भवतीति यः पश्येत् तत्-कर्मणो बन्धकत्वाभावात् इति भावः । तथाशुद्धान्तःकरणस्य ज्ञानाभावे ऽपि शास्त्रज्ञत्वात् ज्ञान-वावदूकस्य सन्न्यासिनो ऽकर्मणि कर्माकरणे कर्म पश्येत् दुर्गति-प्रापकं कर्म-बन्धम् एवोपलभते । स एव बुद्धिमान् । स तु कृत्स्न-कर्माण्य् एव करोति, न तु तस्य ज्ञान-वावदूकस्य ज्ञानि-मानिनः सङ्गेनापि तद्-वचसापि सन्न्यासं न करोतीति भावः । तथा च भगवद्-वाक्यम् - यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः । ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति ॥ सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा । अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते ॥ [BhP 11.18.40-1] इति ॥18॥ बलदेवः : कर्माकर्मणोर् बोद्धव्यं स्वरूपम् आह कर्मणीति । अनुष्ठीयमाने निष्कामे कर्मणि यो ऽकर्म प्रस्तुतत्वात् कर्मण्य् आत्म-ज्ञानं पश्येत्, अकर्मण्य् आत्म-ज्ञाने यः कर्म पश्येत् । एतद् उक्तं भवति - यो मुमुक्षुर् हृद्-विशुद्धये क्रियमाणं कर्मात्म-ज्ञानानुसन्धि-गर्भत्वाज् ज्ञानाकारं, तच् च ज्ञानं कर्म-द्वारकत्वात् कर्माकारं पश्येत् । उभयोर् एकात्मोद्देश्यत्वाद् उभयम् एकं विद्याद् इत्य् अर्थः । एवम् एव वक्ष्यते साङ्ख्य-योगौ पृथग् बालाः इत्य् आदिनेति । एवम् अनुष्ठीयमाने कर्मणि आत्म-याथात्म्यं यो ऽनुसन्धत्ते स मनुष्येषु बुद्धिमान् पण्डितः । युक्तो मोक्ष-योग्यः । कृत्स्न-कर्म-कृत् सर्वेषां कर्म-फलानाम् आत्म-ज्ञान-सुखान्तर्भूतत्वात् ॥18॥ __________________________________________________________ BhG 4.19 यस्य सर्वे समारम्भाः काम-संकल्प-वर्जिताः । ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥19॥ श्रीधरः : कर्मण्य् अकर्म यः पश्येद् इत्य् अनेन श्रुत्य्-अर्थार्थापत्तिभ्यां यद् उक्तम् अर्थ-द्वन्द्वं तद् एव स्पष्टयति यस्येति पञ्चभिः । सम्यग् आरभ्यन्त इति समारम्भाः कर्माणि । काम्यत इति कामः फलम् । तत्-सङ्कल्पेन वर्जिता यस्य भवन्ति तं पण्डितम् आहुः । तत्र हेतुर् यतस् तैः समारम्भैः शुद्धे चित्ते सति जातेन ज्ञानाग्निना दग्धान्य् अकर्मतां नीतानि कर्माणि यस्य तम् । ÃrƬhÃvasthÃyÃæ तु कामः फल-हेतु-विषयः । तद्-अर्थम् इदं कर्तव्यम् इति कर्तव्य-विषयः सङ्कल्पः । ताभ्यां वर्जिताः । शेषं स्पष्टम् ॥19॥ मधुसूदनः : तद् एतत् परमार्थ-दर्शिनः कर्तृत्वाभिमानाभावेन कर्मालिप्तत्वं प्रपञ्च्यते यस्य सर्व इत्य् आदि ब्रह्म-कर्म-समाधिनेत्य् अन्तेन । यस्य पूर्वोक्त-परमार्थ-दर्शिनः सर्वे यावन्तो वैदिका लौकिका वा समारम्भाः समारभ्यन्त इति व्युत्पत्त्या कर्माणि काम-सङ्कल्प-वर्जिताः कामः फल-तृष्णा सङ्कल्पो ऽहं करोमीति कर्तृत्वाभिमानस् ताभ्यां वर्जिताः । लोक-सङ्ग्रहाथं वा जीवन-मात्रार्थं वा प्रारब्ध-कर्म-वेगाद् वृथा-चेष्टा-रूपा भवन्ति । तं कर्मादाव् अकर्मादि-दर्शनं ज्ञानं तद् एवाग्निस् तेन दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [Vs 4.1.13] इति न्यायात् । ज्ञानाग्नि-दग्ध-कर्माणं तं बुधा ब्रह्म-विदः परमार्थतः पण्डितम् आहुः । सम्यग्-दर्शी हि पण्डित उच्यते न तु भ्रान्त इत्य् अर्थः ॥19॥ विश्वनाथः : उक्तम् अर्थं विवृणोति यस्येति पञ्चभिः । सम्यग् आरभ्यन्त इति समारम्भाः कर्माणि । कामः फलं, तत्-सङ्कल्पेन वर्जिताः । ज्ञानम् एवाग्निस् तेन दग्धानि कर्माणि क्रियमाणानि विहितानि निषिद्धानि च यस्य सः । एतेन विकर्मणश् च बोद्धव्यम् इत्य् अपि विवृतम् । एतादृशाधिकारिणि कर्म यथा अकर्म पश्येत्, तथैव विकर्माप्य् अकर्मैव पश्येद् इति पूर्व-श्लोकस्यैव सङ्गतिः । यद् अग्रे वक्ष्यते - अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥ यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥ [GÅtà 4.36-37] इति ॥19॥ बलदेवः : कर्मणो ज्ञानाकारम् आह यस्येति पञ्चभिः । समारम्भाः कर्माणि काम्यन्त इति कामाः फलानि तत्-सङ्कल्पेन वर्जिताः शून्या यस्य कर्मभिर् आत्मोद्देशिनो भवन्ति । तं बुधाः पण्डितम् आत्मज्ञम् आहुः । तत्र हेतुः - ज्ञानेति । तैः समारम्भैर् हृद्-विशुद्धौ सत्याम् आविर्भूतेनात्म-ज्ञानाग्निना दग्धानि संचितानि कर्माणि यस्य तम् ॥19॥ __________________________________________________________ BhG 4.20 त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः । कर्मण्य् अभिप्रवृत्तो ऽपि नैव किंचित् करोति सः ॥20॥ श्रीधरः : किं च त्यक्त्वेति । कर्मणि तत्-फले चासक्तिं त्यक्त्वा नित्येन निजानन्देन तृप्तः । अतएव योग-क्षेमार्थम् आश्रयणीय-रहितः । एवम्भूतो यः स्वाभाविके विहिते वा कर्मण्य् अभितः प्रवृत्तो ऽपि किंचिद् एव नैव करोति । तस्य कर्माकर्मताम् आपद्यत इत्य् अर्थः ॥20॥ मधुसूदनः : भवतु ज्ञानाग्निना प्राक्तनानाम् अप्रारब्ध-कर्मणां दाह आगामिनां चानुत्पत्तिः । ज्ञानोत्पत्ति-काले क्रियमाणं तु पूर्वोत्तरयोर् अनन्तर्-भावात् फलाय भवेद् इति भवेत् कस्यचिद् आशङ्का ताम् अपनुदत्य् आह त्यक्त्वेति । कर्मणि फले चासङ्गं कर्तृत्वाभिमानं bhogÃbhilëaæ च त्यक्त्वाकर्त्र्-अभोक्त्र्-आत्म-सम्यग्-दर्शनेन बाधित्वा नित्य-तृप्तः परमानन्द-स्वरूप-लाभेन सर्वत्र निराकाङ्क्षः । निराश्रय आश्रयो देहेन्द्रियादिर् अद्वैत-दर्शनेन निर्गतो यस्मात् स निराश्रयो देहेन्द्रियाद्य्-अभिमान-शून्यः । फल-कामनायाः कर्तृत्वाभिमानस्य च निवृत्तौ हेतु-गर्भं क्रमेण विशेषण-द्वयम् । एवम्भूतो जीवन्मुक्तो व्युत्थान-दशायां कर्मणि वैदिके लौकिके वाभिप्रवृत्तो ऽपि प्रारब्ध-कर्म-वशाल् लोक-दृष्ट्याभितः साङ्गोपाङ्गानुष्ठानाय प्रवृत्तो ऽपि स्व-दृष्ट्या नैव किंचित् करोति स निष्क्रियात्म-दर्शनेन बाधितत्वाद् इत्य् अर्थः ॥20॥ विश्वनाथः : नित्य-तृप्तो नित्यं निजानन्दएन तृप्तः । निराश्रयः स्वयोग-क्षेमार्थं न कम् अप्य् आश्रयते ॥20॥ बलदेवः : उक्तम् अर्थं विशदयति त्यक्त्वेति । कर्म-फले सङ्गं त्यक्त्वा नित्येनात्मनानुभूतेन तृप्तो निराश्रयो योग-क्षेमआर्तह्म् अप्य् आश्रय-रहित ईदृशो यो ऽधिकारी स कर्मण्य् अभितः प्रवृत्तो ऽपि नैव किंचित् करोति । कर्मानुष्ठानापदेशेन ज्ञान-निष्ठाम् एव सम्पादयतीत्य् आरुरुक्षोर् दशेयम् । एतेन विकर्मणः स्वरूपं बन्धकत्वं बोद्धव्यम् इत्य् उक्तं भवति ॥20॥ __________________________________________________________ BhG 4.21 निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः । शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥21॥ श्रीधरः : किं च निराशीर् इति । निर्गता आशिषः कामना यस्मात् । यतं नियतं चित्तम् आत्मा शरीरं च यस्य । त्यक्ताः सर्वे परिग्रहो येन । स शरीरं शरीर-मात्र-निर्वर्त्यं कर्तृत्वाभिनिवेश-रहितं कुर्वन्न् अपि किल्बिषम् बन्धनं न प्राप्नोति । yogÃrƬha-पक्षे शारीर-निर्वाह-मात्रोपयोगि स्वाभाविकं भिक्षाटनादि कुर्वन्न् अपि किल्बिषं विहिताकरण-निमित्त-दोषं न प्राप्नोति ॥21॥ मधुसूदनः : यदात्यन्त-विक्षेप-हेतोर् अपि ज्योतिष्टोमादेः सम्यग्-ज्ञान-वशान् न तत्-फल-जनकत्वं तदा शरीर-स्थिति-मात्र-हेतोर् अविक्षेपकस्य भिक्षाटनादेर् नास्त्य् एव बन्ध-हेतुत्वम् इति कैमुत्य-न्यायेनाह निराशीर् इति । निराशीर् गत-तृष्णो यत-चित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्येन्द्रिय-सहितो देहस् तौ संयतौ प्रत्याहारेण निगृहीतौ येन सः । यतो जितेन्द्रियो ऽतो विगत-तृष्णत्वात् त्यक्त-सर्व-परिग्रहस् त्यक्ताः सर्वे परिग्रहा भोगोपकरणानि येन सः । एतादृशो ऽपि प्रारब्ध-कर्म-वशाच् छारीरं शरीर-स्थिति-मात्र-प्रयोजनं कौपीनाच्छादनादि-ग्रहण-भिक्षाटनादि-रूपं यतिं प्रति शास्त्राभ्यनुज्ञातं कर्म कायिकं वाचिकं मानसं च, तद् अपि केवलं कर्तृत्वाभिमान-शून्यं पराध्यारोपित-कर्तृत्वेन कुर्वन् परमार्थतो ऽकर्त्रात्म-दर्शनान् नाप्नोति न प्राप्नोति किल्बिषं धर्माधर्म-फल-भूतम् अनिष्टं संसारं पापवत् पुण्यस्याप्य् अनिष्ट-फलत्वेन किल्बिषत्वम् । ये तु शरीर-निर्वर्त्यं शारीरम् इति व्याचक्षते तन् मते केवलं कर्म कुर्वन्न् इत्य् अतो ऽधिकार्थालाभाद् अव्यावर्तकत्वेन शारीर-पदस्य वैयर्थ्यम् । अथ वाचिक-मानसिक-व्यावर्तनाथम् इति ब्रूयात् तदा कर्म-पदस्य विहित-मात्र-परत्वेन शारीरं विहितं कर्म कुर्वन् नाप्नोति किल्बिषम् इत्य् अप्रसक्त-प्रतिषेधो ऽनर्थकः । प्रतिषिद्ध-साधारण-परत्वे ऽप्य् एवम् एव व्याघात इति bhëya एव विस्तरः ॥21॥ विश्वनाथः : आत्मा स्थूल-देहः । शारीरं शारीर-निर्वाहार्थं कर्मासत्-प्रतिग्रहादिकं कुर्वन्न् अपि किल्बिषं पापं नाप्नोतीत्य् एतद् अपि विकर्मणश् च बोद्धव्यम् इत्य् अस्य विवरणम् ॥21॥ बलदेवः : athÃrƬhasya दशाम् आह निराशीर् इति त्रिभिः । निर्गता आशीः फलेच्छा यस्मात् स । यत-चित्तात्मा वशीकृत-चित्त-देहस् त्यक्त-सर्व-परिग्रह आत्मैकावलोकनार्थत्वात् प्राकृतेषु वस्तुषु ममत्व-वर्जितः । शारीरं कर्म शरीर-निर्वाहार्थं कर्मासत्-परिग्रहादि कुर्वन्न् अपि किल्बिषं पापं नाप्नोति ॥21॥ __________________________________________________________ BhG 4.22 यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥22॥ श्रीधरः : किं च यदृच्छा-लाभेति । अप्रार्थितोपस्थितो लाभो यदृच्छा-लाभः । तेन सन्तुष्टः । द्वन्द्वानि शीतोष्णादीन्य् अतीतो ऽतिक्रान्तः । तत्-सहन-शील इत्य् अर्थः । विमत्सरो निर्वैरः । यदृच्छा-लाभस्यापि सिद्धाव् असिद्धौ च समो हर्ष-विषाद-रहितः । य एवम्भूतः स पूर्वोत्तर-भूमिकयोर् यथायथं विहितं स्वाभाविकं वा कर्म कृत्वापि बन्धं न प्राप्नोति ॥22॥ मधुसूदनः : त्यक्त-सर्व-परिग्रहस्य यतेः शरीर-स्थिति-मात्र-प्रयोजनं कर्माभ्यनुज्ञातं तत्रान्नाच्छादनादि-व्यतिरेकेण शरीर-स्थितेर् असंभवाद् याच्ञादिनापि स्व-प्रयत्नेनान्नादिकं सम्पाद्यम् इति प्राप्ते नियमायाह यदृच्छा-लाभेति । शास्त्राननुमत-प्रयत्न-व्यतिरेको यदृच्छा तयैव यो लाभो ऽन्नाच्छादनादेः शास्त्रानुमतस्य स यदृच्छालाभस् तेन सन्तुष्टस् तद्-अधिक-तृष्णा-रहितः । तथा च शास्त्रं भैक्षं चरेत् इति प्रकृष्य अयाचितम् असंक् प्तम् उपपन्नं यदृच्छया इति याच्ञा-संकल्पादि-प्रयत्नं वारयति । मनुर् अपि - न चोत्पात-निमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासन-वादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ [Manu 6.50] इति । यतयो भिक्षार्थं ग्रामं विशन्तीत्य् आदि-शास्त्रानुमतस् तु प्रयत्नः कर्तव्य एव । एवं लब्धव्यम् अपि शास्त्र-नियतम् एव - कौपीन-युगलं वासः कन्थां शीत-निवारिणीम् । पादुके चापि गृह्णीयात् कुर्यान् नान्यस्य सङ्ग्रहम् ॥ इत्य् आदि । एवम् अन्यद् अपि विधि-निषेध-रूपं शास्त्रम् ऊह्यम् । ननु स्व-प्रयत्नम् अन्तरेणालाभे शीतोष्णादि-pŬita÷ कथं जीवेद् अत आह द्वन्द्वातीत द्वन्द्वानि क्षुत्-पिपासा-शीतोष्ण-वर्षादीनि अतीतो ऽतिक्रान्तः समाधि-दशायां तेषाम् अस्फुरणात् । व्युत्थान-दशायां स्फुरणे ऽपि परमानन्दाद्वितीयाकर्त्र्-अभोक्त्र्-आत्म-प्रत्ययेन बाधात् तैर् द्वन्द्वैर् उपहन्यमानो ऽप्य् अक्षुभित-चित्तः । अतएव परस्य लाभे स्वस्यालाभे च विमत्सरः परोत्कर्षासहन-पूर्विका स्वोत्कर्ष-vächà मत्सरस् तद्-रहितो ऽद्वितीयात्म-दर्शनेन निर्वैर-बुद्धिः । अतएव समस् तुल्यो यदृच्छा-लाभस्य सिद्धाव् असिद्धौ च सिद्धौ न हृष्टो नाप्य् असिद्धौ विषण्णः स स्वानुभवेनाकर्तैव परैर् आरोपित-कर्तृत्वः शरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादि-रूपं कर्म कृत्वापि न निबध्यते बन्ध-हेतोः स-हेतुकस्य कर्मणो ज्ञानाग्निना दग्धत्वाद् इति पूर्वोक्तानुवादः ॥22॥ विश्वनाथः : Nothing. बलदेवः : अथ शरीर-निर्वाहार्थम् अन्नाच्छादनादिकं स्व-प्रयत्नेन न सम्पाद्यम् इत्य् आह यदृच्छयेति । याच्ञां विनैव लाभो यदृच्छा-लाभस् तेन सन्तुष्टस् तृप्तः । द्वन्द्वानि शीतोष्णादीन्य् अतीतस् तत्-सहिष्णुः । विमत्सरो ऽन्यैर् उपद्रुतो ऽपि तैः सह वैरम् अकुर्वन् यदृच्छा-लाभ-सिद्धौ हर्षस्य तद्-असिद्धौ विषादस्य चाभावात् सम एवंभूतः शारीरं कर्म कृत्वापि तेन तेन न बध्यते ज्ञान-निष्ठा-प्रभावान् न लिप्यते ॥22॥ __________________________________________________________ BhG 4.23 गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥23॥ श्रीधरः : किं च गत-सङ्गस्येति । गत-सङ्गस्य निष्कामस्य रागादिभिर् मुक्तस्य । ज्ञाने ऽवस्थितं चेतो यस्य तस्य । यज्ञाय परमेश्वरार्थं कर्माचरतः सतः समग्रं सवासनं कर्म प्रविलीयते । अकर्म-भावम् आपद्यते । arƬha-योग-पक्षे यज्ञायेति । यज्ञाय यज्ञ-रक्षणार्थं लोक-संग्रहार्थम् एव कर्म कुर्वत इत्य् अर्थः ॥23॥ मधुसूदनः : त्यक्त-सर्व-परिग्रहस्य यदृच्छा-लाभ-सन्तुष्टस्य यतेर् यच्-छरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादि-रूपं कर्म तत् कृत्वा न निबध्यत इत्य् उक्ते गृहस्थस्य ब्रह्म-विदो जनकादेर् यज्ञादि-रूपं यत् कर्म तद्-बन्ध-हेतुः स्याद् इति भवेत् कस्यचिद् आशङ्का ताम् अपनेतुं त्यक्त्वा कर्म-फलासङ्गम् इत्य् आदिनोक्तं विवृणोति गत-सङ्गस्येति । गत-सङ्गस्य फलासङ्ग-शून्यस्य मुक्तस्य कर्तृत्व-भोक्तृत्वाद्य्-अध्यास-शून्यस्य ज्ञानावस्थित-चेतसो निर्विकल्पक-ब्रह्मात्मैक्य-बोध एव स्थितं चित्तं यस्य तस्य स्थित-प्रज्ञस्येत्य् अर्थः । उत्तरोत्तर-विशेषणस्य पूर्व-पूर्व-हेतुत्वेनान्वयो द्रष्टव्यः । गत-सङ्गत्वं कुतो यतो ऽध्यास-हीनत्वं तत् कुतो यतः स्थित-प्रज्ञत्वम् इति । ईदृशस्यापि प्रारब्ध-कर्म-वशाद् यज्ञाय यज्ञ-संरक्षणार्थं ज्योतिष्टोमादि-यज्ञे श्रेष्ठाचारत्वेन लोक-प्रवृत्त्य्-अर्थं यज्ञाय विष्णवे तत्-प्रीत्य्-अर्थम् इति वा । आचरतः कर्म यज्ञ-दानादिकं समग्रं सहाग्रेण फलेन विद्यत इति समग्रं प्रविलीयते प्रकर्षेण कारणोच्छेदेन तत्त्व-दर्शनाद् विलीयते विनश्यतीत्य् अर्थः ॥23॥ विश्वनाथः : यज्ञो वक्ष्यमाण-लक्षणस् तद्-अर्थं कर्माचरतस् तत् कर्म प्रविलीयते अकर्म-भावम् आपद्यत इत्य् अर्थः ॥23॥ बलदेवः : गत-सङ्गस्य निष्कामस्य राग-द्वेषादिभिर् मुक्तस्य स्वात्म-विषयक-ज्ञान-निविष्ट-मनसो यज्ञाय विष्णुं प्रसादयितुं तच्-चिन्तनम् आचरतः प्राचीनं बन्धकं कर्म समग्रं कृत्स्नं प्रविलीयते ॥23॥ __________________________________________________________ BhG 4.24 ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥24॥ श्रीधरः : तद् एवं परमेश्वराराधन-लक्षणं कर्म ज्ञान-हेतुत्वेन बन्धकत्वाभावाद् अकर्मैव । आरुढावस्थायां तु अकर्त्रात्म-ज्ञानेन बाधितत्वात् स्वाभाविकम् अपि कर्म-कर्मैवेति कर्मण्य् अकर्म यः पश्येद् इत्य् अनेनोक्तः कर्म-प्रविलयः प्रपञ्चितः । इदानीं कर्मणि तद्-अङ्गेषु च ब्रह्मैवानुस्यूतं पश्यतः कर्म-प्रविलयम् आह ब्रह्मार्पणम् इति । अर्प्यते ऽनेनेत्य् अर्पणं स्रुव्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि घृतादिकं ब्रह्मैव । ब्रह्मैवाग्निः । तस्मिन् ब्रह्मणा कर्त्रा हुतं होमः । अग्निश् च कर्ता च क्रिया च ब्रह्मैवेत्य् अर्थः । एवं ब्रह्मण्य् एव कर्मात्मके समाधिश् चित्तैकाग्र्यं यस्य तेन ब्रह्मैव गन्तव्यं प्राप्यम् । न तु फलान्तरम् इत्य् अर्थः ॥24॥ मधुसूदनः : ननु क्रियमाणं कर्म फलम् अजनयित्वैव कुतो नश्यति ब्रह्म-बोधे तत्-कारणोच्छेदाद् इत्य् आह ब्रह्मार्पणम् इति । अनेक-कारक-साध्या हि यज्ञादि-क्रिया भवति । देवतोद्देशेन हि द्रव्य-त्यागो यागः । स एव त्यज्यमान-द्रव्यस्याग्नौ प्रक्षेपाद् धोम इत्य् उच्यते । तत्रोद्देश्या देवता सम्प्रदानं, त्यज्यमानं द्रव्यं हविः-शब्द-वाच्यं साक्षाद्-धात्व्-अर्थ-कर्म, तत् फलं तु स्वर्गादि व्यवहितं भावना-कर्म । एवं धारकत्वेन हविषो ऽग्नौ प्रक्षेपे साधकतमतया जुह्वादि करणं प्रकाशकतया मन्त्रादीति करणम् अपि कारक-ज्ञापक-भेदेन द्विविधम् । एवं त्यागो ऽग्नौ प्रक्षेपश् च द्वे क्रिये । तत्राद्यायां यजमानः कर्ता । प्रक्षेपे तु यजमान-परिक्रीतो ऽध्वर्युः प्रक्षेपाधिकरणं चाग्निः । एवं देश-कालादिकम् अप्य् अधिकरणं सर्व-क्रिया-साधारणं द्रष्टव्यम् । तद् एवं सर्वेषां क्रिया-कारकादि-व्यवहाराणां ब्रह्म-ज्ञान-कल्पितानां रज्ज्व्-अज्ञान-कल्पितानां सर्प-धारा-दण्डादीनां रज्जु-तत्त्व-ज्ञानेनेव ब्रह्म-तत्त्व-ज्ञानेन बाधे बधितानुवृत्त्या क्रियाकारकादि-व्यव्हाराभासो दृश्यमानो ऽपि दग्ध-पट-न्यायेन न फलाय कल्पत इत्य् अनेन श्लोकेन प्रतिपाद्यते । ब्रह्म-दृष्टिर् एव च सर्व-यज्ञात्मिकेति स्तूयते । तथा हि - अर्प्यते ऽनेनेति करण-व्युत्पत्त्यार्पणं जुह्वादि मन्त्रादि च । एवम् अर्प्यते ऽस्मा इति व्युत्पत्त्यार्पणं देवता-रूपं सम्प्रदानम् । एवम् अर्प्यते ऽस्मिन्न् इति व्युत्पत्त्यार्पणम् अधिकरणं देश-कालादि । तत् सर्वं ब्रह्मणि कल्पितत्वाद् ब्रह्मैव रज्जु-कल्पित-भुजङ्गवद् अधिष्ठान-व्यतिरेकेणासद् इत्य् अर्थः । एवं हविस्-त्याग-प्रक्षेप-क्रिययोः साक्षात् कर्म कारकं तद् अपि ब्रह्मैव । एवं यत्र प्रक्षिप्यते ऽग्नौ सो ऽपि ब्रह्मैव । ब्रह्माग्नाव् इति समस्तं पदम् । तथा येन कर्त्रा यजमानेनाध्वर्युणा च त्यज्यते प्रक्षिप्यते च तद् उभयम् अपि कर्तृ-कारकं कर्तरि विहितया तृतीययानूद्य ब्रह्मेति निधीयए ब्रह्मणेति । एवं हुतम् इति हवनं त्याग-क्रिया प्रक्षेप-क्रिया च तद् अपि ब्रह्मैव । तथा येन हवनेन यद् गन्तव्यं स्वर्गादि व्यवहितं कर्म तद् अपि ब्रह्मैव । अत्रत्य एव-कारः सर्वत्र सम्बध्यते । हुतम् इत्य् अत्रापीत एव ब्रह्मेत्य् अनुषज्यते । व्यवधानाभावात् साकाङ्क्षत्वाच् च चित्-पतिस् त्वा पुनातु इत्य् आदाव् अच्छिद्रेणेत्यादि-पर-वाक्य-शेषवत् । अनेन रूपेण कर्मणि समाधिर् ब्रह्म-ज्ञानं यस्य स कर्म-समाधिस् तेन ब्रह्म-विदा कर्मानुष्ठात्रापि ब्रह्म परमानन्दाद्वयं गन्तव्यम् इत्य् अनुषज्यते । साकाङ्क्षत्वाद् अव्यवधानाच् च या ते अग्ने रजाशयेत्य् आदौ तनूर् वर्षिष्ठेयादि-पूर्व-वाक्य-शेषवत् । अथवार्प्यते ऽस्मै फलायेति व्युत्पत्त्यार्पण-पदेनैव स्वर्गादि-फलम् अपि ग्राह्यम् । तथा च ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना इत्य् उत्तरार्धं ज्ञान-फल-कथनायैवेति समञ्जसम् । अस्मिन् पक्षे ब्रह्म-कर्म-समाधिनेत्य् एकं वा पदम् । पूर्वं ब्रह्म-पदं हुतम् इत्य् अनेन सम्बध्यते चरमं गन्तव्य-पदेनेति भिन्नं वा पदम् । एवं च नानुषङ्ग-द्वय-क्लेश इति द्रष्टव्यम् । ब्रह्म गन्तव्यम् इत्य् अभेदेनैव तत्-प्राप्तिर् उपचारात् । अतएव न स्वर्गादि तुच्छ-फलं तेन गन्तव्यं विद्ययाविद्यक-कारक-व्यवहारोच्छेदात् । तद् उक्तं वार्तिक-कृद्भिः - कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यते । शुद्धे वस्तुनि सिद्धे च कारक-व्यावृत्तिः कुतः ॥ इति । अर्पणादि-कारक-स्वरुपानुपमर्देनैव तत्र नामादाव् इव ब्रह्म-दृष्टिः क्षिप्यते सम्पन्-मात्रेण फल-विशेषायेति केषांचिद् व्याख्यानं bhëyak­dbhir एव निराकृतम् उपक्रमादि-विरोधाद् ब्रह्म-विद्या-करणे सम्पन्-मात्रस्याप्रसक्तत्वाद् इत्य् आदि युक्तिभिः ॥24॥ विश्वनाथः :. यज्ञायाचरत इत्य् उक्तम् । स यज्ञ एव कीदृशः ? इत्य् अपेक्षायाम् आह ब्रह्मेति । अर्प्यते ऽनेनेत्य् अर्पणं जुह्व्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि ब्रह्मैव । ब्रह्मैवाग्नाव् इति हवनाधिकरणम् अग्निर् अपि ब्रह्मैव । एवं विवेकतवता पुंसा ब्रह्मैव गन्तव्यं, न तु फलान्तरम् । कुतः ? ब्रह्मात्मकं यत् कर्म तत्रैव समाधिश् चित्तैकाग्र्यं यस्य तेन ॥24॥ बलदेवः : एवं विविक्त-जीवात्मानुसन्धि-गर्भतया स्व-विहितस्य कर्मणो ज्ञानाकारताम् अभिधाय साङ्गस्य तस्य परात्म-रूपतानुसन्धिना तद्-आकारताम् आह ब्रह्मार्पणम् इति । अर्प्यते ऽनेनात्मैवेति व्युत्पत्तेर् अर्पणं स्रुवं मन्त्राधिदैवतं चेन्द्रादि तत् तच् च ब्रह्मैव । अर्प्यमाणं हविश् चाज्यादि तद् अपि ब्रह्मैव । तच् च हविर् होमाधारे ऽग्नौ ब्रह्मणि यजमानेनाध्वर्युणा च ब्रह्मणा हुतं त्यक्तं प्रक्षिप्तं च । अग्निर् यजमानो ऽध्वर्युश् च ब्रह्मैवेत्य् अर्थः । ब्रह्माग्नाव् इत्य् अत्र णि-कार-लोपश् छान्दसः । न च समस्तं पदम् इति वाच्यम् । अग्नौ ब्रह्म-दृष्टेर् विधेयत्वाद् इत्थं च ब्रह्म-रूपे साङ्गे कर्मणि समाधिश् चित्तैकाग्र्यं यस्य तेन मुमुक्षुणा ब्रह्मैव गन्तव्यं स्व-स्वरूपं पर-स्वरूपं च लभ्यम् अवलोक्यम् इत्य् अर्थः । विज्ञानं ब्रह्म चेद् वेद इत्य् आदौ जीवे ब्रह्म-शब्दः । विज्ञानम् आनन्दं ब्रह्म इत्य् आदौ परमात्मनि च ब्रह्मार्पणत्वादि-गुण-योगान् नास्य प्रकरणस्य पौनरुक्तम् । स्रुव्-आदीनां ब्रह्मत्वं तद्-आयत्त-वृत्तिकत्वात् तद्-वाप्यत्वाच् च इति व्याख्यातारः । तादृशतयानुसन्धितं कर्म-ज्ञानाकारं सत् तद् अवलोकनाय कल्प्यते ॥24॥ __________________________________________________________ BhG 4.25 दैवम् एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥25॥ श्रीधरः : एतद् एव यज्ञत्वेन सम्पादितं सर्वत्र ब्रह्म-दर्शन-लक्षणं ज्ञानं सर्व-यज्ञोपाय-प्राप्यत्वात् सर्व-यज्ञेभ्यः श्रेष्ठम् इत्य् एवं स्तोतुम् अधिकारि-भेदेन ज्ञानोपाय-भूतान् बहून् यज्ञान् आह दैवम् इत्य् आदिभिर् अष्टभिः । देवा इन्द्र-वरुणादय इज्यन्ते यस्मिन् । एव-कारेणेन्द्रादिषु ब्रह्म-बुद्धि-राहित्यं दर्शितम् । तं दैवम् एव यज्ञम् अपरे कर्म-योगिनः पर्युपासते श्रद्धयानुतिष्ठन्ति । अपरे तु ज्ञान-योगिनो ब्रह्म-रूपे ऽग्नौ अपरे यज्ञेनैवोपायेन ब्रह्मार्पणम् इत्य् आद्य् उक्त-प्रकारेण यज्ञम् उपजुह्वति । यज्ञादि-सर्व-कर्माणि प्रविलापयन्तीत्य् अर्थः । सो ऽयं ज्ञान-यज्ञः ॥25॥ मधुसूदनः : अधुना सम्यग्-दर्शनस्य यज्ञ-रूपत्वेन स्तावकतया ब्रह्मार्पण-मन्त्रे स्थिते पुनर् अपि तस्य स्तुत्य्-अर्थम् इतरान्य् अज्ञान् उपन्यस्यति दैवम् इति । देवा इन्द्राग्न्य्-आदय इज्यन्ते येन स दैवस् तम् एव यज्ञं दर्श-पूर्णमास-ज्योतिष्टोमादि-रूपम् अपरे योगिनः पर्युपासते सर्वदा कुर्वन्ति न ज्ञान-यज्ञम् । एवं कर्म-यज्ञम् उक्त्वान्तः-करण-शुद्धि-द्वारेण तत्-फल-भूतं ज्ञान-यज्ञम् आह ब्रह्माग्नौ सत्य-ज्ञानानन्तानन्द-रूपं निरस्त-समस्त-विशेषं ब्रह्म तत्-पदार्थस् तस्मिन्न् अग्नौ यज्ञं प्रत्यग् आत्मानं त्व-पदार्थं यज्ञेनैव । यज्ञ-शब्द आत्म-नामसु यास्केन पठितः । इत्थम्भूत-लक्षणे तृतीया । एव-कारो भेदाभेद-व्यावृत्त्य्-अर्थः । त्वं-पदार्थाभेदेनैवोपजुह्वति तत्-स्वरूपतया पश्यन्तीत्य् अर्थः । अपरे पूर्व-विलक्षणास् तत्त्व-दर्शन-निष्ठाः संन्यासिन इत्य् अर्थः । जीव-ब्रह्माभेद-दर्शनं यज्ञत्वेन सम्पाद्य तत्-साधन-यज्ञ-मध्ये पठ्यते श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-yaj¤aa इत्य् आदिना स्तोतुम् ॥25॥ विश्वनाथः : यज्ञाः खलु भेदेनान्ये ऽपि बहवो वर्तन्ते । तांस् त्वं शृण्व् इत्य् आह दैवम् एवेत्य् अष्टभिः । देवा इन्द्र-वरुणादय इज्यन्ते यस्मिन् तं दैवम् इति । इन्द्रादिषु ब्रह्म-बुद्धि-राहित्यं दर्शितम् । सास्य देवतेत्य् अण् । योगिनः कर्म-योगिनः । अपरे ज्ञान-योगिनस् तु ब्रह्म परमात्मैवाग्निस् तस्मिंस् तत्-पदार्थे यज्ञं हविः-स्थानीयं त्वं-पदार्थं जीवं यज्ञेन प्रणव-रूपेण मन्त्रेणैव जुह्वति । अयम् एव ज्ञान-यज्ञो ऽग्रे स्तोष्यते । अत्र यज्ञं यज्ञेन इति शब्दौ कर्म-करण-साधनौ प्रथमातिशयोक्त्या शुद्ध-जीव-प्रणवावाहतुः ॥25॥ बलदेवः : एवं ब्रह्मानुसन्धि-गर्भतया च कर्मणो ज्ञानाकारतां निरूप्य कर्म-योग-भेदान् आह दैवम् इति । दैवम् इन्द्रादि-देवार्चन-रूपं यज्ञम् अपरे योगिनः पर्युपासते तत्रैव निष्ठां कुर्वन्ति । अपरे ब्रह्मार्पणं इत्य् आदि-न्यायेन ब्रह्म-भूताग्नाव् यज्ञेन स्रुवादिना यज्ञं घृतादि-हवी-रूपं जुह्वति होम एव निष्ठां कुर्वतीत्य् अर्थः ॥25॥ __________________________________________________________ BhG 4.26 श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥26॥ श्रीधरः : श्रोत्रादीनीति । अन्ये नैष्ठिकी ब्रह्मचारिणस् तत्-तद्-इन्द्रिय-संयम-रूपेष्व् अग्निषु श्रोत्रादीनि जुह्वति प्रविलापयन्ति । इन्द्रियाणि निरुध्य संयम-प्रधानास् तिष्ठन्तीत्य् अर्थः । इन्द्रियाण्य् एवाग्नयः । तेषु शब्दादीन् अन्ये गृहस्था जुह्वति । विषय-भोग-समये ऽप्य् अनासक्ताः सन्तो ऽग्नित्वेन भावितेष्व् इन्द्रियेषु हविष्ट्वेन भावितान् शब्दादीन् प्रक्षिपन्तीत्य् अर्थः ॥26॥ मधुसूदनः : श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥26॥ विश्वनाथः : अन्ये नैष्ठिकाः श्रोत्रादीनीन्द्रियाणि । संयमः संयतं मन एवाग्नयस् तेषु जुह्वति । शुद्धे मनसीन्द्रियाणि प्रव्लापयन्तीत्य् अर्थः । अन्ये ततो न्यूना ब्रह्मचारिणः शब्दादीन् विषयानि इन्द्रियाग्निष्व् इन्द्रियाण्य् एवाग्नयस् तेषु जुह्वति शब्दादीनीन्द्रियेषु प्रविलापयन्तीत्य् अर्थः ॥26॥ बलदेवः : श्रोत्रादीनीत्य् अन्ये नैष्ठिक-ब्रह्मचारिणः संयमाग्निषु तत्-तद्-न्द्रिय-संयम-रूपेष्व् अग्निषु श्रोत्रादीनि जुह्वति तानि निरुध्य संयम-प्रधानास् तिष्ठन्ति । अन्ये गृहिण इन्द्रियाग्निष्व् अग्नित्वेन भावितेषु श्रोत्रादिषु शब्दादीन् उपजुह्वति अनासक्त्या तान् भुञ्जानास् तानि तत्-प्रवणानि कुर्वन्ति ॥26॥ __________________________________________________________ BhG 4.27 सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥27॥ श्रीधरः : किं च सर्वाणीति । अपरे ध्यान-निष्ठाः । बुद्धीन्द्रियाणां श्रोत्रादीनां कर्माणि श्रवण-दर्शनादीनि । कर्मेन्द्रियाणां वाक्-पाण्य्-आदीनां कर्माणि वचनोपादानादीनि । प्राणानां च दशानां कर्माणि । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । व्यानस्य व्यानयनम् आकुञ्चन-प्रसारणादि । समानस्याशितपीतादीनां समुन्नयनम् । उदानस्योर्ध्व-नयनम् - उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः । कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ [घेरण्ड-संहिता 5.64| इत्य् एवं रूपाणि जुह्वति । आत्मनि संयमो ध्यानैकाग्र्यम् । स एव योगः । स एवाग्निः । तस्मिन् ज्ञानेन ध्येय-विषयेण दीपिते प्रज्वलिते ध्येयं सम्यग् ज्ञात्वा तस्मिन् मनः संयम्य तानि सर्वाणि कर्माण्य् उपरमयन्तीत्य् अर्थः ॥27॥ मधुसूदनः : तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [व्स्. 2.1.14] अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनानि सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥27॥ विश्वनाथः : अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनादीनि च । प्राण-कर्माणि दश-प्राणास् तत्-कर्माणि च । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । समानस्य भुक्त-पीतादीनां समीकरणम् । उदानस्योच्चैर् नयनम् । व्यानस्य विष्वक्-नयनम् । उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः । कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ [घेरण्ड-संहिता 5.64| इत्य् एवं दश-प्राणास् तत्-कर्माणि । आत्मनस् त्वं-पदार्थस्य संयमः शुद्धिर् एवाग्निस् तस्मिन् जुह्वति । मनो-बुद्ध्य्-आदीन्द्रियाणि दश-प्राणांश् च प्रविलापयन्ति । एकः प्रत्यग् आत्मैवास्ति, नान्ये मन आदाय इति भावयन्तीत्य् अर्थः ॥27॥ बलदेवः : सर्वाणीति । अपरे इन्द्रिय-कर्माणि प्राण-कर्माणि चात्म-संयम-योगाग्नौ च जुह्वति । आत्मनो मनसः संयमः स एव योगस् तस्मिन्न् अग्नित्वेन भाविते जुह्वति । मनसा इन्द्रियाणां प्राणानां च कर्म-प्रवणतां निवारयितुं प्रयतन्ते । इन्द्रियाणां श्रोत्रादीनां कर्माणि शब्द-ग्रहणादीनि प्राण-कर्माणि प्राणस्य बहिर्-गमनं कर्म, अपानस्याधोगमनं, व्यानस्य निखिल-देह-व्यापनम् आकुञ्चन-प्रसारणादि, समानस्याशित-पीतादि-समीकरणम्, उदानस्योर्ध्व-नयनं चेत्य् एवं बोध्यानि सर्वाणि सामस्त्येन ज्ञान-दीपिते आत्मानुसन्धानोज्ज्वलिते ॥27॥ __________________________________________________________ BhG 4.28 द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥28॥ श्रीधरः : द्रव्य-यज्ञा इत्य् आदि । द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । कृच्छ्र-चान्द्रायणादि तप एव यज्ञो येषां ते एव यज्ञो येषां ते तपो-यज्ञाः । योगो ऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायेन वेदेन श्रवण-मननादिना यत् तद् अर्थ-ज्ञानं तद् एव यज्ञो येषां ते स्वाध्याय-ज्ञान-यज्ञाः । यद् वा वेद-पाठ-यज्ञास् तद्-अर्थ-ज्ञान-यज्ञाश् चेति द्विविधाः । यतयः प्रयत्न-शीलाः । सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥28॥ मधुसूदनः : द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥28॥ विश्वनाथः : द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । तपः कृच्छ्र-चान्द्रायणाद्य् एव यज्ञो येषां ते तपो-यज्ञाः । योगो ऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायो वेदस्य पाठस् तद्-अर्थस्य ज्ञानं च यज्ञो येषां ते । यतयो यत्न-पराः । सर्व एते सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥28॥ बलदेवः : द्रव्येति । केचित् कर्म-योगिनो द्रव्य-यज्ञा अन्नादि-दान-पराः । केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणादि-व्रत-पराः । केचित् स्वाध्याय-ज्ञान-यज्ञा वेदाभ्यास-परास् तद्-अर्थाभ्यास-पराश् च । यतयस् तत्र प्रयत्न-शीलाः । संशित-व्रतास् तीक्ष्ण-तत्-तद्-आचरणाः ॥28॥ __________________________________________________________ BhG 4.29 अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥29॥ श्रीधरः : किं च अपाने इति । अपाने ऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तिं पूरकेण जुह्वति । पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा कुम्भकेन प्राणापानयोर् ऊर्ध्वाधो-गती रुद्ध्वा रेचक-काले ऽपानं प्राणे जुह्वति । एवं पूरक-कुम्भक-रेचकैः प्राणायाम-परायणा अपर इत्य् अर्थः । किं च अपर इति । अपरे त्व् आहार-सङ्कोचम् अभ्यस्यन्तः स्वयम् एव जीर्यमाणेष्व् इन्द्रियेषु तत्-तद्-इन्द्रिय-वृत्ति-लयं भावयन्तीत्य् अर्थः । यद् वा - अपाने जुह्वति प्राणं प्राणे ऽपानं तथापर इत्य् अनेन पूरक-रेचकयोर् आवर्तमानयोर् हंसः सो ऽहम् इत्य् अनुलोमतः प्रतिलोमतश् च अभिव्यज्यमानेनाजपा-मन्त्रेण तत्-त्त्वं-पदार्थैक्यं व्यतीहारेण भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे - स-कारेण बहिर् याति हं-कारेण विशेत् पुनः । प्राणस् तत्र स एवाहं हंस इत्य् अनुचिन्तयेत् ॥ इति । प्राणापान-गती रुद्ध्वेत्य् अनेन तु श्लोकेन प्राणायाम-यज्ञा अपरैः कथ्यन्ते । तत्रायम् अर्थः - द्वौ भागौ पूरयेद् अन्नैर् जलेनैकं प्रपूरयेत् । प्रचारार्थं चतुर्थम् अवशेषयेद् इति । एवम् आदि-वचनोक्तो नियत आहारो येषां ते । कुम्भकेन प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः सन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकीभवन्तीति तत्रैव लयमानेष्व् इन्द्रियेषु होमं भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे - यथा यथा सदाभ्यासान् मनसः स्थिरता भवेत् । वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा ॥ इति ॥29॥ मधुसूदनः : अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥29॥ विश्वनाथः : अपरे प्राणायाम-निष्ठाः अपाने ऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तं जुह्वति पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा रेचक-काले ऽपानं प्राणे जुह्वति । कुम्भक-काले प्राणापानयोर् गती रुद्ध्वा प्राणायाम-परायणा भवन्ति । अपरे इन्द्रिय-जय-कामाः । नियताहारा अल्पाहाराः प्राणेष्व् आहार-सङ्कोचनेनैव जीव्यमानेषु प्राणान् इन्द्रियाणि जुह्वति । इन्द्रियाणां प्राणाधीन-वृत्तित्वात् प्राण-दौर्बल्ये सति स्वयम् एव स्व-स्व-विषय-ग्रहणासमर्थानीन्द्रियाणि प्राणेष्व् एवाल्पीयन्त इत्य् अर्थः ॥29॥ बलदेवः : किं चापाने इति । तथापरे प्राणायाम- परायणास् ते त्रिधा अधो-वृत्ताव् अपाने प्राणम् ऊर्ध्व-वृत्तिं जुह्वति । पूरकेण प्राणम् अपानेन सहइकीकुर्वन्ति । तथा प्राणे ऽपानं जुह्वति रेचकेनापानं प्राणेन सहइकीकृत्य बहिर् निर्गमयन्ति । यथा प्राणापानयोर् गती श्वास-प्रश्वासौ कुम्भकेन रुद्ध्वा वर्तन्त इति । आन्तरस्य वायोर् नासास्येन बहिर् निर्गमः श्वासः प्राणस्य गतिः । विनिर्गतस्य तस्यान्तः-प्रवेशः प्रश्वासो ऽपानस्य गतिः । तयोर् निरोधः कुम्भकः स द्विविधः वायुम् आपूर्य श्वास-प्रश्वासयोर् निरोधो ऽन्तः-कुम्भकः । वायुं विरेच्य तयोर् निरोधो भैः कुम्भकः । अपरे नित्यताहाराः भोजन-saÇkocaam अभ्यस्यन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । तेष्व् अल्पाहारेण जीर्यमाणेषु तद्-आयत्त-वृत्तिकानि तानि विषय-ग्रहणाक्षमाणि तप्तायोनिषिक्तोद-बिन्दुवत् तेष्व् एव विलीयन्ते ॥29॥ __________________________________________________________ BhG 4.30 अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥30॥ श्रीधरः : तद् एवम् उक्तानां द्वादशानां यज्ञ-विदां फलम् आह सर्वे ऽपीति । यज्ञान् विन्दन्ति लभन्त इति यज्ञ-विदः । यज्ञ-ज्ञा इति वा । यज्ञैः क्षयितं नाशितं कल्मषं यैस् ते ॥30॥ मधुसूदनः : तद् एवम् उक्तानां द्वादशधा यज्ञ-विदां फलम् आह सर्वे ऽपीति । यज्ञान् विदन्ति जानन्ति विन्दन्ति लभन्ते वेति यज्ञ-विदो यज्ञानां ज्ञातारः कर्तारश् च । यज्ञैः पूर्वोक्तैः क्षपितं नाशितं कल्मषं पापं येषां ते यज्ञ-क्षपित-कल्मषाः । यज्ञान् कृत्वावशिष्टे काले ऽन्नम् अमृत-शब्द-वाच्यं भुञ्जत इति यज्ञ-शिष्टामृत-भुजः । ते सर्वे ऽपि सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान् मुच्यन्त इत्य् अर्थः ॥30॥ विश्वनाथः : सर्वे ऽप्य् एते यज्ञ-विद उक्त-लक्षणान् यज्ञान् विन्दमानाः सन्तो ज्ञान-द्वारा ब्रह्म यान्ति । अत्राननुसंहितं फलम् आह यज्ञ-शिष्टं यज्ञावशिष्टं यद् अमृतं भोगैश्वर्य-सिद्ध्य्-आदिकं तद् भुञ्जत इति ॥30॥ बलदेवः : एते खल्व् इन्दिर्य-विजय-कामाः सर्वे ऽपीति यज्ञ-विदः । पूर्वोक्तान् देवादि-यज्ञान् विन्दमाना तैर् एव यज्ञैः क्षपित-कल्मषाः ॥30॥ __________________________________________________________ BhG 4.31 यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥31॥ श्रीधरः : यज्ञ-शिष्टामृत-भुज इति । यज्ञान् कृत्वा अवशिष्टे काले ऽनिषिद्धम् अन्नम् अमृत-रूपं भुञ्जत इति तथा । ते सनातनं नित्यं ब्रह्म ज्ञान-द्वारेण प्राप्नुवन्ति । तद्-अकरणे दोषम् आह नायम् इति । अयम् अल्प-सुखो ऽपि मनुष्य-लोको ऽयज्ञस्य यज्ञानुष्ठान-रहितस्य नास्ति । कुतो ऽन्यो बहु-सुखः पर-लोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्य् अर्थः ॥31॥ मधुसूदनः : एवम् अन्वये गुणम् उक्त्वा व्यतिरेके दोषम् आह येज्ञेत्य् अर्धेन । उक्तानां यज्ञानां मध्ये ऽन्यतमो ऽपि यज्ञो यस्य नास्ति सो ऽयज्ञस् तस्यायम् अल्प-सुखो ऽपि मनुष्य-लोको नास्ति सर्व-निन्द्यत्वात् । कुतो ऽन्यो विशिष्ट-साधन-साध्यः पर-लोको हे कुरु-सत्तम ॥31॥ विश्वनाथः : तथानुसंहितं फलम् आह ब्रह्म यान्तीति । तद्-अकरणे प्रत्यवायम् आह नायम् इति । अयम् अल्प-सुखो मनुष-लोको ऽपि नास्ति । कुतो ऽन्यो देवादि-लोकस् तेन प्राप्तव्य इत्य् अर्थः ॥31॥ बलदेवः : अननुसंहितं फलम् आह यज्ञ-शिष्टेति । यज्ञ-शिष्टं यद् अमृतम् अन्नादि भोगैश्वर्य-सिद्ध्य्-आदि च तद्-भुञ्जानाः । अनुसंहितं फलम् आह यान्तीति । तत्-साध्येन ज्ञानेन ब्रह्मेति प्राग्वत् ॥30॥ __________________________________________________________ BhG 4.32 एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥32॥ श्रीधरः : ज्ञान-यज्ञं स्तोतुम् उक्तान् यज्ञान् उपसंहरति एवं बहु-विधा इति । ब्रह्मणो वेदस्य मुखे वितताः । वेदेन साक्षाद्-विहिता इत्य् अर्थः । तथापि तान् सर्वान् वाङ्-मनः-काय-कर्म-जनितान् आत्म-स्वरूप-संस्पर्श-रहितान् विद्धि जानीहि । आत्मनः कर्मागोचरत्वात् । एवं ज्ञात्वा ज्ञान-निष्ठः सन् संसाराद् विमुक्तो भविष्यसि ॥32॥ मधुसूदनः : किं त्वया स्वोत्प्रेक्षा-मात्रेणैवम् उच्यते न हि वेद एवात्र प्रमाणम् इत्य् आह एवम् इति । एवं यथोक्ता बहु-विधा बहु-प्रकारा यज्ञाः सर्व-वैदिक-श्रेयः-साधन-रूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेणैवैते ऽवगता इत्य् अर्थः । वेद-वाक्यानि तु प्रत्येकं विस्तर-भयान् नोदाह्रियन्ते । कर्मजान् कायिक-वाचिक-मानस-कर्मोद्भवान् विद्धि जानीहि तान् सर्वान् यज्ञान् नात्मजान् । निर्व्यापारो ह्य् आत्मा न तद्-व्यापारा एते किन्तु निर्व्यापारो ऽहम् उदासीन इत्य् एवं ज्ञात्वा विमोक्ष्यसे ऽस्मात् संसार-बन्धनाद् इति शेषः ॥32॥ विश्वनाथः : ब्रह्मणो वेदस्य मुखेन वेदेन स्वमुखेनैव स्पष्टम् उक्ता इत्य् अर्थः । कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् ॥32॥ बलदेवः : एवम् इति । ब्रह्मणो वेदस्य मुखे वितताः । विविक्तात्म-प्राप्त्य्-उपायतया स्व-मुखेनैव तेन स्फुटम् उक्ताः । कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् इत्य् अर्थः । एवं ज्ञात्वा तद्-उपायतया तेनोक्तान् तान् अवबुध्यानुष्ठाय तद्-उत्पन्न-विज्ञानेनावलोकितात्म-द्वयः संसाराद् विमोक्ष्यसे ॥32॥ __________________________________________________________ BhG 4.33 श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥33॥ श्रीधरः : कर्म-यज्ञाज् ज्ञान-यज्ञस् तु श्रेष्ठ इत्य् आह श्रेयान् इति । द्रव्य-मयाद् अनात्म-व्यापार-जन्याद् दैवादि-यज्ञाज् ज्ञान-यज्ञः श्रेयान् श्रेष्ठः । यद्यपि ज्ञान-यज्ञस्यापि मनो-व्यापाराधीनत्वम् अस्त्य् एव तथाप्य् आत्म-स्वरूपस्य ज्ञानस्य मनः-परिणामे ऽभिव्यक्ति-मात्रम् । न तज्-जन्यत्वम् इति द्रव्य-मयाद् विशेषः । श्रेष्ठत्वे हेतुः -- सर्वं कर्माखिलं फल-सहितं ज्ञाने परिसमाप्यते । अन्तर्भवतीत्य् अर्थः । सर्वं तद् अभिसमेति यत् किं च प्रजाः साधु कुर्वन्तीति श्रुतेः ॥33॥ मधुसूदनः : सर्वेषां तुल्यवन् निर्देशात्म-कर्म-ज्ञानयोः साम्य-प्राप्ताव् आह श्रेयान् इति । श्रेयान् प्रशस्यतरः साक्षान् मोक्ष-फलत्वात् । द्रव्य-मयात् तद्-उपलक्षिताज् ज्ञान-शून्यात् सर्वस्माद् अपि यज्ञात् संसार-फलाज् ज्ञान-यज्ञ एक एव । हे परन्तप ! कस्माद् एवम् ? यस्मात् सर्वं कर्मेष्टि-पशु-सोम-चयन-रूपं श्रौतम् अखिलं निरवशेषं स्मार्तम् उपासनादि-रूपं च यत् कर्म तज्-ज्ञाने ब्रह्मात्मैक्य-साक्षात्कारे समाप्यते प्रतिबन्ध-क्षय-द्वारेण पर्यवस्यति । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दाने तपसानाशकेन इति धर्मेन पापम् अपनुदति इति च श्रुतेः । सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत् [व्स्. 3.4.26] इति न्यायाच् चेत्य् अर्थः ॥33॥ विश्वनाथः : तेषां मध्ये ब्रह्मार्पणं ब्रह्म-हविर् इति लक्षणाद् अपि द्रव्य-मयाद् यज्ञाद् ब्रह्माग्नाव् इत्य् अनेनोक्तो ज्ञान-यज्ञः श्रेयान् । कुतः ? ज्ञाने सति सर्वं कर्माखिलम् अव्यर्थं सत् परिसमाप्यते समाप्तीभवति । ज्ञानानन्तरं कर्म न तिष्ठतीत्य् अर्थः ॥33॥ बलदेवः : उक्ताः कर्म-योगा विविक्तात्मानुसन्धि-गर्भत्वाद् अरण्याद् इव उभय-रूपास् तेषु ज्ञान-रूपं संस्तौति श्रेयान् इति । द्विरूपे कर्मणि कर्म-द्रव्य-भयाद् अंशाज् ज्ञान-मयो ऽंशः श्रेयान् प्रशस्तरः । द्रव्य-मयाद् इत्य् उपलक्षणाम् इन्दिर्य-संयमादीनां तेषां तद्-उपायत्वात् । एतद् विवृणोति - हे पार्थ ! ज्ञाने सति सर्वं कर्माखिलं साङ्गं परिसमाप्यते निवृत्तिम् एति फले जाते साधन-निवृत्तेर् दर्शनात् ॥33॥ __________________________________________________________ BhG 4.34 तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥34॥ श्रीधरः : एवम्भूतात्म-ज्ञाने साधनम् आह तद् इति । तद् तज् ज्ञानं विद्धि जानीहि प्राप्नुहीत्य् अर्थः । ज्ञानिनां प्रणिपातेन दण्डवन्-नमस्कारेण । ततः परिप्रश्नेन । कुतो ऽयं मे संसारः ? कथं वा निवर्तेत ? इति परिप्रश्नेन । सेवया गुरु-शुश्रूषया च । ज्ञानिनः शास्त्रज्ञाः । तत्त्व-दर्शिनो ऽपरोक्षानुभव-सम्पन्नाश् च । ते तुभ्यं ज्ञानम् उपदेशेन सम्पादयिष्यन्ति ॥34॥ मधुसूदनः : एतादृश-ज्ञान-प्राप्तौ को ऽतिप्रत्यासन्न उपाय इत्य् उच्यते तद् विद्धीति । तत्-सर्व-कर्म-फल-भूतं ज्ञानं विद्धि लभस्व आचार्यानभिगम्य तेषां प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घ-नमस्कारस् तेन को ऽहं कथं बद्धो ऽस्मि केनोपायेन मुच्येयम् इत्य् आदि परिप्रश्नेन बहु-विषयेण प्रश्नेन । सेवया सर्व-भावेन तद्-अनुकूल-कारितया । एवं भक्ति-श्रद्धातिशय-पूर्वकेणावनति-विशेषेणाभिमुखाः सन्त उपदेक्ष्यन्त्य् उपदेशेन सम्पादयिष्यन्ति ते तुभ्यं ज्ञानं परमात्म-विषयं साक्षान् मोक्ष-फलं ज्ञानिनः पद-वाक्य-न्यायादिमान-निपुणास् तत्त्व-दर्शिनः कृत-साक्षात्काराः । साक्षात्कारवद्भिर् उपदिष्टम् एव ज्ञानं फल-पर्यवसायि न तु तद्-रहितैः पद-वाक्य-न्यायादिमान-निपुणैर् अपीति भगवतो मतम् । तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् इति श्रुति-संवादि । तत्रापि श्रोत्रियम् अधीत-वेदं ब्रह्म-निष्ठं कृत-ब्रह्म-साक्षात्कारम् इति व्याख्यानात् । बहु-वचनं चेदम् आचार्य-विषयम् एकस्मिन्न् अपि गौरवातिशयार्थं न तु बहुत्व-विवक्षया । एकस्माद् एव तत्त्व-साक्षात्कारवत आचार्यात् तत्त्व-ज्ञानोदये सत्याचार्यान्तर-गमनस्य तद्-अर्थम् अयोगाद् इति द्रष्टव्यम् ॥34॥ विश्वनाथः : तज्-ज्ञान-प्राप्तये प्रकारम् आह तद् इति । प्रणिपातेन ज्ञानोपदेष्टरि गुरौ दण्डवन्-नमस्कारेण । भगवन् ! कुतो ऽयं मे संसारः ? कथं निवर्तिष्यते ? इति परिप्रश्नेन च । सेवया तत्-परिचर्यया च । तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् इति श्रुतेः ॥34॥ बलदेवः : एवं जीव-स्वरूप-ज्ञानं तत्-साधनं च साङ्गम् उपदिश्य पर-स्वरूपोपासन-ज्ञानम् उपद्शन् सत्-प्रसङ्ग-लभ्यत्वं तस्याह तद् इति । यद् अर्थं तद् उभयं मया तवोपदिष्टं अविनाशि तु तद् विद्धि [GÅtà 2.17] इत्य् आदिना तत् परात्म-सम्बन्धि-ज्ञानं प्रणिपातादिभिः प्रसादितेभ्यो ज्ञानिभ्यः सद्भ्यस् त्वम् अवगत-स्व-स्वरूपो विद्धि प्राप्नुहि । तत्र प्रणिपातो दण्डवत्-प्रणतिः । सेवा भृत्यवत् तेषां परिचर्या । परिप्रश्नः तत्-स्वरूप-तद्-गुण-तद्-विभूति-विषयको विविधः प्रश्नः । ननूदासीनास् ते न वक्ष्यन्तीति चेत् तत्राह उपेति । ते ज्ञानिनो ऽधिगत-स्वरूपात्मानः प्रणिपातादिना तज्-जिज्ञासुताम् आलक्ष्य ते तुभ्यं तादृशाय तत्-सम्बन्धि ज्ञानम् उपदेक्ष्यन्ति तत्त्व-दर्शिनस् तज्-ज्ञान-प्रचारकाः कारुणिका इति यावत् । नन्व् अत्र तद् इति जीव-ज्ञानं वाच्यं प्रकृतत्वाद् इति चेन्, न । न त्व् एवाहं जातु नासं [GÅtà 2.12], युक्त आसीत मत्-परः [GÅtà 2.61], अजो ऽपि सन्न् अव्ययात्मा [GÅtà 4.6] इत्य् आदिना परात्मनो ऽप्य् अप्राकृतत्वात् । एवम् आह सूत्रकारः - अन्यार्थश् च परामर्शः [व्स्. 1.3.20] इति । अन्यथा श्रुति-सूत्रार्थ-संवादिनो ऽग्रिमस्य ज्ञान-महिम्नो विरोधः स्याद् उक्तम् एव सुष्ठु ॥34॥ __________________________________________________________ BhG 4.35 यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव । येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥35॥ श्रीधरः : ज्ञान-फलम् आह यज् ज्ञात्वेति सार्धैस् त्रिभिः । यज् ज्ञानं ज्ञात्वा प्राप्य पुनर् बन्धु-वधादि-निमित्तं मोहम् न प्राप्स्यसि । तत्र हेतुः - येन ज्ञानेन भूतानि पितापुत्रादीनि स्वाविद्या-विजृम्भितानि स्वात्मन्य् एवाभेदेन द्रक्ष्यसि । अथो अनन्तरम् आत्मानं मयि परमात्मन्य् अभेदेन द्रक्ष्यसीत्य् अर्थः ॥35॥ मधुसूदनः : एवम् अतिनिर्बन्धेन ज्ञानोत्पादने किंस्यात् अत आह यज् ज्ञात्वेति । यत् पूर्वोक्तं ज्ञानम् आचार्यैर् उपदिष्टं ज्ञात्वा प्राप्य । ओदन-पाकं पचतीतिवत् तस्यैव धातोः । सामान्य-विवक्षया प्रयोगः । न पुनर् मोहम् एवं बन्धु-वधादि-निमित्तं भ्रमं यास्यसि । हे परन्तप ! कस्माद् एवं यस्माद् एव ज्ञानेन भूतानि पितृ-पुत्रादीनि अशेषेण ब्रह्मादि-स्तम्ब-पर्यन्तानि स्वाविद्या-विजृम्भितानि आत्मनि त्वयि त्वं-पदार्थे ऽथो अपि मयि भगवति वासुदेवे तत्-पदार्थे परमार्थतो भेद-रहिते ऽधिष्ठान-भूते द्रक्ष्यस्य् अभेदेनैव । अधिष्ठानातिरेकेण कल्पितस्याभावात् । मां भगवन्तं वासुदेवम् आत्मत्वेन साक्षात्कृत्य सर्वाज्ञान-नाशे तत्-कार्याणि भूतानि न स्थास्यन्तीति भावः ॥35॥ विश्वनाथः : ज्ञानस्य फलम् आह यज् ज्ञात्वेति सार्धैस् त्रिभिः । यज् ज्ञानं देहाद् atiikta एवात्मेति लक्षणं ज्ञात्वैवं मोहम् अन्तः-करण-धर्मं न प्राप्स्यसि । येन च मोह-विगमेन स्वाभाविक-नित्य-सिद्धात्म-ज्ञान-लाभाद् अशेषाणि भूतानि मनुष्य-तिर्यग्-आदीन्य् आत्मनि जीवात्मन्य् उपाधित्वेन स्थितानि पृथग् द्रक्ष्यसि । अथो मयि परम-कारणे च कार्यत्वेन स्थितानि द्रक्ष्यसि ॥35॥ बलदेवः : उक्त-ज्ञान-फलम् आह यद् इति । यज्-जीव-ज्ञान-पूर्वकं परमात्म-सम्बन्धि-ज्ञानं ज्ञात्वोपलभ्य पुनर् एवं बन्धु-वधादि-हेतुकं मोहं न यास्यसि । कथं न यास्यामीतिय् अत्राह येनेति । येन ज्ञानेन भूतानि देव-मानवादि-शरीराणि अशेषेण सामस्त्येन सर्वाणीत्य् अर्थः । आत्मनि स्व-स्वरूपे उपाधित्वेन स्थितानि तानि पृथग् द्रक्ष्यसि । अथो मयि सर्वेश्वरे सर्व-हेतौ कार्यत्वेन स्थितानि तानि द्रक्ष्यसीति । एतद् उक्तं भवति - देह-द्वय-विविक्ता जीवात्मानस् तेषां हरि-विमुखानां हरि-माययैव देहेषु दैहिक्तेषु च ममत्वानि रचितानि । हन्तृ-हन्तव्य-भावावभासश् च तयैव । शुद्ध-स्वरूपाणां न तत्-तत्-सम्बद्धः । परमात्मा खलु सर्वेश्वरः स्वाश्रितानां जीवानां तत्-तत्-कर्मानुगुणतया तत्-तद्-देहेन्द्रियाणि तत्-तद्-देह-यात्रां लोकान्तरेषु तत्-तत्-सुख-भोगांश् च सम्पादयत्य् उपासितस् तु मुक्तिम् इत्य् एव ज्ञानिनो न मोहावकाश इति ॥35॥ __________________________________________________________ BhG 4.36 अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥36॥ श्रीधरः : किं च अपि चेद् इति । सर्वेभ्यः पाप-कारिभ्यो यद्यप्य् अतिशयेन पाप-कारी त्वम् असि, तथापि सर्वं पाप-समुद्रं ज्ञान-प्लवेनैव ज्ञान-पोतेनैव सम्यग्-अनायासेन तरिष्यसि ॥36॥ मधुसूदनः : किं च शृणु ज्ञानस्य माहात्म्यम् अपि चेद् इति । अपि चेद् इत्य् असम्भाविताभ्युपगम-प्रदर्शनार्थौ निपातौ । यद्यप्य् अयम् अर्थो न सम्भवत्य् एव, तथापि ज्ञान-फल-कथनायाभ्युपेत्योच्यते । यद्यपि त्वं पाप-कारिभ्यः सर्वेभ्यो ऽप्य् अतिशयेन पाप-कारी पाप-कृत्तमः स्यास् तथापि सर्वं वृजिनं पापम् अतिदुस्तरत्वेनार्णव-सदृशं ज्ञान-प्लवेनैव नान्येन ज्ञानम् एव प्लवं पोतं कृत्वा सन्तरिष्यसि सम्यग् अनायासेन पुनर् आवृत्ति-वर्जितत्वेन च तरिष्यसि अतिक्रमिष्यसि । वृजिन-शब्देनात्र धर्माधर्म-रूपं कर्म संसार-फलम् अभिप्रेतं मुमुक्षोः पापवत् पुण्यस्याप्य् अनिष्टत्वात् ॥36॥ विश्वनाथः : ज्ञानस्य माहात्म्यम् आह अपि चेद् इति । पापिभ्यः पाप-कृद्भ्यो ऽपि सकाशाद् यद्यप्य् अतिशयेन पापकारी त्वम् असि, तथापि अत्रैतावत् पाप-सत्त्वे कथम् अन्तः-करण-शुद्धिः ? तद्-अभावे च कथं ज्ञानोत्पत्तिः ? नाप्य् उत्पन्न-ज्ञानस्यैतद् दुराचारत्वं सम्भवेद् अतो ऽत्र व्याख्या श्री-मधुसूदन-सरस्वती-पादानाम् - अपि चेद् इत्य् असम्भाविताभ्युपगम-प्रदर्शनार्थौ निपातौ । यद्यप्य् अयम् अर्थो न सम्भवत्य् एव, तथापि ज्ञान-फल-कथनायाभ्युपेत्योच्यते इत्य् एषा ॥36॥ बलदेवः : ज्ञान-प्रभावम् आह अपि चेद् इति । यद्यपि सर्वेभ्यः पाप-कर्तृभ्यस् त्वम् अतिशयेन पाप-कृद् असि, तथापि सर्वं वृजिनं निखिलं पापं दुस्तरत्वेनार्णव-तुल्यम् उक्त-लक्षण-ज्ञान-प्लवेन सन्तरिष्यसि ॥36॥ __________________________________________________________ BhG 4.37 यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥37॥ श्रीधरः : समुद्रवत् स्थितस्यैव पापस्यातिलङ्घन-मात्रं, न तु पापस्य नाशः । इति भ्रान्तिं दृष्टान्तेन वारयन्न् आह यथैधांसीति । एधांसि këÂhÃni प्रदीप्तो ऽग्निर् यथा भस्मीभावं नयति तथात्म-ज्ञानम् आपन्नो मुमुक्षुः कालेन महतात्मनि विन्दति लभत इत्य् अर्थः ॥37॥ मधुसूदनः : ननु समुद्रवत् तरणे कर्मणां नाशो न स्याद् इत्य् आशङ्क्य दृष्टान्तरम् आह यथैधांसीति । यथैधांसि këÂhÃni समिद्धः प्रज्वलितो ऽग्निर् भस्मसात् कुरुते भस्मीभावं नयति हे ऽर्जुन ज्ञानाग्निः सर्व-कर्माणि पापानि पुण्यानि चाविशेषेण प्रारब्ध-फल-भिन्नानि भस्मसात् कुरुते तथा तत्-कारणाज्ञान-विनाशेन विनाशयतीत्य् अर्थः । तथा च श्रुतिः - भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [Muï¬U 2.2.8] इति । तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् । इतरस्याप्य् एवम् असंश्लेषः पाते तु [व्स्. 4.1.13-14] इति च सूत्रे । अनारब्धे पुण्य-पापे नश्यत एवेत्य् अत्र सूत्रम् अनारब्ध-कार्य एव तु पूर्वे तद्-अवधेः [व्स्. 4.1.15] इति । ज्ञानोत्पादक-देहारम्भकाणां तु तद्-देहान्त एव विनाशः । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये [छान्दु 6.14.2] इति श्रुतेः । भोगेन त्व् इतरे क्षपयित्वा सम्पद्यते [व्स्. 4.1.19] इति सूत्राच् च । आधिकारिकाणां तु यान्य् एव ज्ञानोत्पादक-देहारम्भकाणि तान्य् एव देहान्तरारम्भकाण्य् अपि । यथा वसिष्टापान्तर-तमः-प्रभृतीनाम् । तथा च सूत्रं यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम् [व्स्. 3.3.32] इति । अधिकारो ऽनेक-देहारम्भकं बलवत्-प्रारब्ध-फलं कर्म । तच् चोपासकानाम् एव नान्येषां । अनारब्ध-फलानि नश्यन्ति आरब्ध-फलानि तु यावद्-भोग-समाप्ति तिष्ठन्ति । भोगश् चैकेन देहेनानेकेन वेति न विशेषः । विस्तरस् त्व् आकर द्रष्टव्यः ॥37॥ विश्वनाथः : शुद्धान्तःकरणस्योत्पन्नं तु प्रारब्ध-भिन्नं कर्म-मात्रं विनाशयतीति स-दृष्टान्तम् आह यथेति । समिद्धः प्रज्वलितः ॥37॥ बलदेवः : ब्रह्म-विद्यया पाप-कर्माणि नश्यन्तीत्य् उक्तम् । इदानीं पुण्य-कर्माण्य् अपि नश्यन्तीत्य् आह यथेति । एधांसि këÂhÃni समिद्धः प्रज्वलितो ऽग्निर् यथा भस्मसात् कुरुते, तथा ज्ञानाग्निः स्व-परात्मानुभव-वह्निः सर्वाणि कर्माणि पुण्यानि पापानि च प्रारब्धेतराणि भस्मसात् कुरुते । तत्र सञ्चितानि प्रारब्धेतराणीपीकतुलवन् निर्दहति क्रियमाणानि पद्म-पत्राम्बु-बिन्दुवद् विशेषयति प्रारब्धानि तु तत्-प्रभावेनातिजीर्णान्य् अपि सत्-पथ-प्रचारार्थया हरेर् इच्छयैवात्मानुभविन्य् अवस्थापयतीति । श्रुतिश् च -उभे उहैवैष एते तरत्य् अमृतः साध्वसाधुनी इति । एष ब्रह्मानुभवी उभे संचित्य क्रियमाणे एते साध्वसाधुनी पुण्य-पापे कर्मणी तरति क्रामतीत्य् अर्थः । एवम् आह सूत्रकारः तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [व्स्. 4.1.13] इत्य् आदिभिः ॥37॥ __________________________________________________________ BhG 4.38 न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥38॥ श्रीधरः : तत्र हेतुम् आह न हीति । पवित्रं शुद्धि-करम् । इह तपो-योगादिषु मध्ये ज्ञान-तुल्यं नास्त्य् एव । तर्हि सर्वे ऽपि किम् इत्य् आत्म-ज्ञानम् एव नाभ्यसन्त इति ? अत आह तत् स्वयम् इति सार्धेन । तद् आत्मनि विषये ज्ञानं कालेन महता कर्म-योगेन संसिद्धो योग्यतां प्राप्तः सन् स्वयम् एवानायासेन लभते । न तु कर्म-योगं विनेत्य् अर्थः ॥38॥ मधुसूदनः : यस्माद् एवं तस्मात् न हीति । न हि ज्ञानेन सदृशं पवित्रम् पावनं शुद्धि-करम् अन्यद् इह वेदे लोक-व्यवहारे वा विद्यते, ज्ञान-भिन्नस्य अज्ञानानिवर्तकत्वेन समूल-पाप-निवर्तकत्वाभावात् कारण-सद्-भावेन पुनः पापोदयाच् च । ज्ञानेन त्व् अज्ञान-निवृत्त्या समूल-पाप-निवृत्तिर् इति तत्-समम् अन्यच् च विद्यते । तद् आत्म-विषयं ज्ञानं सर्वेषां किम् इति झटिति नोत्पद्यते ? तत्राह तज् ज्ञानं कालेन महता योग-संसिद्धो योगेन पूर्वोक्त-कर्म-योगेन संसिद्धः संस्कृतो योग्यताम् आपन्नः स्वयम् आत्मन्य् अन्तः-करणे विन्दति लभते न तु योगयताम् आपन्नो ऽन्य-दत्तं स्व-निष्ठतया न वा पर-निष्ठं स्वीयतया विन्दतीत्य् अर्थः ॥38॥ विश्वनाथः : इह तपो-योगादि-युक्तेषु मध्ये ज्ञानेन सदृशं पवित्रं किम् अपि नास्ति । तज् ज्ञानं न सर्व-सुलभम् । किन्तु योगेन निष्काम-कर्म-योगेन सम्यक् सिद्ध एव, न त्व् अपरिपक्वः । सो ऽपि कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं प्राप्तं विन्दति । न तु सन्न्यास-ग्रहण-मात्रेणैवेति भावः ॥38॥ बलदेवः : न हीति । हि यतो ज्ञानेन सदृशं पवित्रं शुद्धि-करं तपस् तीर्थाटनादिकं नास्ति । अतस् तत् सर्व-पाप-नाशकं तज् ज्ञानं न सर्व-सुलभं, किन्तु योगेन निष्काम-कर्मणा संसिद्धः परिपक्व एव कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं लब्धं विन्दति । न तु पारिव्राज्य-ग्रहण-मात्रेणेति ॥38॥ __________________________________________________________ BhG 4.39 श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥39॥ श्रीधरः : किं च श्रद्धावान् इति । श्रद्धावान् गुरूपदिष्टे ऽर्थे आस्तिक्य-बुद्धिमान् । तत्-परस् तद्-एक-निष्ठः । संयतेन्द्रियश् च । तज् ज्ञानं लभते । नान्यः । अतः श्रद्धादि-सम्पत्त्या ज्ञान-लाभात् प्राक् कर्म-योग एव शुद्ध्य्-अर्थम् अनुष्ठेयः । ज्ञान-लाभानन्तरं तु न तस्य किंचित् कर्तव्यम् इत्य् आह ज्ञानं लब्ध्वा तु मोक्षम् अचिरेण प्राप्नोति ॥39॥ मधुसूदनः : येनैकान्तेन ज्ञान-प्राप्तिर् भवति स उपायः पूर्वोक्त-प्रणिपाताद्य्-अपेक्षयाप्य् आसन्नतर उच्यते श्रद्धावान् इति । गुरु-वेदान्त-वाक्येष्व् इदम् इत्थम् वेति प्रमा-रूपास्तिक्य-बुद्धिः श्रद्धा तद्वान् पुरुषो लभते ज्ञानम् । एतादृशो ऽपि कश्चिद् अलसः स्यात् तत्राह तत्-परः । गुरूपासनादौ ज्ञानोपाये ऽत्यन्ताभियुक्तः । श्रद्धावांस् तत्-परो ऽपि कश्चिद् अजितेन्द्रियः स्याद् अत आह संयतेन्द्रियः । संयतानि विषयेभ्यो निवर्तितानीन्द्रियाणि येन स संयतेन्द्रियः । य एवं विशेषण-त्रय-युक्तः सो ऽवश्यं ज्ञानं लभते । प्रणिपातादिस् तु बाह्यो मायावित्वादि-सम्भवाद् अनैकान्तिको ऽपि । श्रद्धावत्त्वादिस् त्व् ऐकान्तिक उपाय इत्य् अर्थः । ईदृशेनोपायेन ज्ञानं लब्ध्वा परां चरमां शान्तिम् अविद्या-तत्-कार्य-निवृत्ति-रूपां मुक्तिम् अचिरेण तद्-अव्यवधानेनैवाधिगच्छति लभते । यथा हि दीपः स्वोत्पत्ति-मात्रेणैवान्धकार-निवृत्तिं करोति न तु कंचित् सहकारिणम् अपेक्षते तथा ज्ञानम् अपि स्वोत्पत्ति-मात्रेणैवाज्ञान-निवृत्तिं करोति न तु किंचित् प्रसङ्ख्यानादिकम् अपेक्षत इति भावः ॥39॥ विश्वनाथः : तर्हि कीदृशः सन् कदा प्राप्नोतीत्य् अत आह श्रद्धावान् इति । श्रद्धा निष्काम-कर्मणैवान्तःकरण-शुद्ध्यैव ज्ञानं स्याद् इति शास्त्रार्थं आस्तिक्य-बुद्धिस् तद्वान् एव । तत्-परस् तद्-अनुष्ठान-निष्ठस् तादृशो ऽपि यदा संयतेन्द्रियः स्यात् तदा परां शान्तिम् संसार-नाशम् ॥39॥ बलदेवः : कीदृशः सन् कदा विन्दतीत्य् आह श्रद्धावान् इति । निष्कामेन कर्मणा हृद्-विशुद्धौ ज्ञानं स्याद् इति । दृढ-विश्वासः श्रद्धा तद्वान् । तत्-परस् तद्-अनुष्ठान-निष्ठस् तादृग् अपि यदा संयतेन्द्रियस् तदा परां शान्तिम् मुक्तिम् ॥39॥ __________________________________________________________ BhG 4.40 अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥40॥ श्रीधरः : ज्ञानाधिकारिणम् उक्त्वा तद्-विपरीतम् अनधिकारिणम् आह अज्ञश् चेति । अज्ञो गुरूपदिष्टार्थानभिज्ञः । कथंचिज् ज्ञाने जाते ऽपि तत्राश्रद्दधानश् च । जातायाम् अपि श्रद्धायां ममेदं सिद्धेन् न वेति अंशयाक्रान्त-चित्तश् च विनश्यते । स्वार्थाद् भ्रश्यति । एतेषु त्रिष्व् अपि संशयात्मा सर्वथा नश्यति । यतस् तस्यायं लोको नास्ति धनार्जन-विवाहाद्य्-असिद्धेः । न च पर-लोको धर्मस्यानिष्पत्तेः । न च सुखं संशयेनऐव भोगस्याप्य् असम्भवात् ॥40॥ मधुसूदनः : अत्र च संशयो न कर्तव्यः, कस्मात् ? अज्ञ इति । अज्ञो ऽनधीत-शास्त्रत्वेनात्म-ज्ञान-शून्यः । गुरु-वेदान्त-वाक्यार्थ इदम् एवं न भवत्य् एवेति विपर्यय-रूपा नास्तिक्य-बुद्धिर् अश्रद्धा तद्वान् अश्रद्दधानः । इदम् एवं भवति न वेति सर्वत्र संशयाक्रान्त-चित्तः संशयात्मा विनश्यति स्वार्थाद् भ्रष्टो भवति । अज्ञश् चाश्रद्दधानश् च विनश्यतीति संशयात्मापेक्षया न्यूनत्व-कथनार्थं चकाराभ्यां तयोः प्रयोगः । कुतः ? संशयात्मा हि सर्वतः पापीयान् यतो नायं मनुष्य-लोको ऽस्ति वित्तार्जनाद्य्-अभावात्, न परो लोकः स्वर्ग-मोक्षादि-धर्म-ज्ञानाद्य्-अभावात् । न सुखं भोजनादि-कृतं संशयात्मनः सर्वत्र सन्देहाक्रान्त-चित्तस्य । अज्ञश् चाश्रद्दधानश् च परो लोको नास्ति मनुष्य-लोको भोजनादि-सुखं च वर्तते । संशयात्मा तु त्रितय-हीनत्वेन सर्वतः पापीयान् इत्य् अर्थः ॥40॥ विश्वनाथः : ज्ञानाधिकारिणम् उक्त्वा तद्-विपरीताधिकारिणम् आह अज्ञश् चेति । अज्ञः पश्व्-आदिवन् mƬha÷ | अश्रद्दधानः शास्त्र-ज्ञानवत्त्वे ऽपि नाना-वादिनां परस्पर-विप्रतिपत्तिं दृष्ट्वा न क्वापि विश्वस्तः । श्रद्धावत्त्वे ऽपि संशयात्मा ममैतत् सिध्येन् न वेति सन्देहाक्रान्त्-मतिः । तेष्व् अपि मध्ये संशयात्मानं विशेषतो निन्दति नायम् इति ॥40॥ बलदेवः : ज्ञानाधिकारिणं तत्-फलं चाभिधाय तद्-विपरीतं तत्-फलं चाह अज्ञश् चेति । अज्ञः पश्व्-आदिवच् छास्त्र-ज्ञान-हीनः । अश्रद्दधानः शास्त्र-ज्ञाने सत्य् अपि विवादि-प्रतिपत्तिभिर् न क्वापि विश्वस्तः, श्रद्दधानत्वे ऽपि संशयात्मा ममैतत् सिद्ध्येन् न वेति सन्दिहान-मना विनश्यति स्वार्थाद् विच्यवते । तेष्व् अपि मध्ये संशयात्मानं विनिन्दति नायम् इति । अयं प्राकृतो लोकः परो ऽप्राकृतः संशयात्मनः किंचिद् अपि सुखं नास्ति । शास्त्रीय-कर्म-जन्यं हि सुखं, तच् च कर्म विविक्तात्म-ज्ञान-पूर्वकम् । तत्र सन्दिहानस्य कुतस् तद् इत्य् अर्थः ॥40॥ __________________________________________________________ BhG 4.41 योग-संन्यस्त-कर्माणं ज्ञान-संछिन्न-संशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥41॥ श्रीधरः : अध्याय-द्वयोक्तां पूर्वापर-भूमिका-भेदेन कर्म-ज्ञान-मयीं द्विविधां ब्रह्म-निष्ठाम् उपसंहरति योगेति द्वाभ्याम् । योगेन परमेश्वराराधन-रूपेण तस्मिन् संन्यस्तानि कर्माणि येन तं कर्माणि स्व-फलैर् न निबध्नन्ति । ततश् च ज्ञानेन आत्म-बोधेन कर्त्रा संछिन्नः संसारो देहाद्य्-अतिमान-लक्षणो यस्य तम् आत्मवन्तम् अप्रमादिनं कर्माणि लोक-सङ्ग्रहार्थानि स्वाताविकानि वा न निबध्नन्ति ॥41॥ मधुसूदनः : एतादृशय्स्य सर्वानर्थ-मूलस्य संशयस्य निराकरणायात्म-निश्चयम् उपायं वदन्न् अध्याय-द्वयोक्तां पूर्वापर-भूमिका-भेदेन कर्म-ज्ञान-मयीं द्विविधां ब्रह्म-निष्ठाम् उपसंहरति योगेति द्वाभ्याम् । योगेन भगवद्-आराधन-लक्षण-समत्व-बुद्धि-रूपेण संन्यस्तानि भगवति समर्पितानि कर्माणि येन । यद् वा परमार्थ-दर्शन-लक्षणेन योगेन संन्यस्तानि त्यक्तानि कर्माणि येन तं योग-संन्यस्त-कर्माणम् । संशये सति कथं योग-संन्यस्त-कर्मत्वम् अत आह ज्ञान-संछिन्न-संशयं ज्ञानेनात्म-निश्चय-लक्षणेन च्छिन्नः संशयो येन तम् । विषय-पर-वशत्व-स्वरूप-प्रसादे सति कुतो ज्ञानोत्पत्तिर् इत्य् अत आह आत्मवन्तम् अप्रमादिनं सर्वदा सावधानम् । एतादृशम् अप्रमादित्वेन ज्ञानवन्तं ज्ञान-संछिन्न-संशयत्वेन योग-संन्यस्त-कर्माणं कर्माणि लोक-सङ्ग्रहार्थानि वृथा-चेष्टा-रूपाणि वा न निबध्नन्ति अनिष्टम् इष्टं मिश्रं वा शरीरं नारभन्ते हे धनंजय ॥41॥ विश्वनाथः : नैष्कर्म्यं त्व् एतादृशस्य स्याद् इत्य् आह योगान् निष्काम-कर्म-योगानन्तरम् एव संन्यस्त-कर्माणं संन्यासेन त्यक्त-कर्माणम् । ततश् च ज्ञानाभ्यासानन्तरं छिन्न-संशयम् । आत्मवन्तं प्राप्त-प्रत्यग्-आत्मानं कर्माणि न निबध्नन्ति ॥41॥ बलदेवः : ईदृशस्य नैष्कर्म्य-लक्षणा सिद्धिः स्याद् इत्य् आह योगेति । योगेन योग-स्थः कुरु कर्माणि इत्य् अत्रोक्तेन संन्यस्तानि ज्ञानाकारतापन्नानि कर्माणि यस्य तम् । मद्-उपदिष्टेन ज्ञानेन छिन्न-संशयो यस्य तम् । आत्मवन्तम् अवलोकितात्मानं कर्माणि न निबध्नन्ति । तेषां ज्ञानेन विगमात् ॥42॥ __________________________________________________________ BhG 4.42 तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥ श्रीधरः : तस्माद् इति । यस्माद् एवं तस्माद् आत्मनो ऽज्ञानेन संभूतं हृदि-स्थितम् एनं संशयं शोकादि-निमित्तं देहात्म-विवेक-खड्गेन छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठाश्रय । तत्र च प्रथमं प्रस्तुताय युद्धायोत्तिष्ठ । हे भारतेति क्षत्रियत्वेन युद्धस्य धर्मत्वं दर्शितम् ॥42॥ पुम्-अवस्थादि-भेदेन कर्म-ज्ञान-मयी द्विधा । निष्ठोक्ता येन तं वन्दे शौरिं संशय-संछिदम् ॥ इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां ज्ञान-योगो नाम चतुर्थो ऽध्यायः ॥4॥ मधुसूदनः : तस्माद् अज्ञान-संभूतं हृत्-स्थं ज्ञानासिनात्मनः छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥42॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् ज्ञान-योगो नाम चतुर्थो ऽध्यायः ॥4॥ विश्वनाथः : उपसंहरति तस्माद् इति । हृत्-स्थं हृद्-गतं संशयं छित्त्वा योगं निष्काम-कर्म-योगम् आतिष्ठाश्रय । उत्तिष्ठ युद्धं कर्तुम् इति भावः ॥42॥ उक्तेषु मुक्त्य्-उपायेषु ज्ञानम् अत्र प्रशस्यते । ज्ञानोपायं तु कर्मैवेत्य् अध्यायार्थो निरूपितः ॥ इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् । गीतास्व् अयं चतुर्थो हि सङ्गतः सङ्गतः सताम् ॥4॥ बलदेवः : तस्माद् इति । हृत्-स्थं हृद्-गतम् आत्म-विषयकं संशयं मद्-उपदिष्टेन ज्ञानासिना छित्त्वा योगं निष्कामं कर्म मयोपदिष्टम् आतिष्ठ । तद्-अर्थम् उत्तिष्ठेति ॥42॥ द्व्य्-अंशकं धान्यवत् कर्म तुषांशाद् इव तण्डुलः । श्रेष्ठं द्रव्यांशतो ज्ञानम् इति तुर्यस्य निर्णयः ॥4॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye चतुर्थो ऽध्यायः ॥4॥ चतुर्थो ऽध्यायः - ब्रह्मार्पण-योगः