Bhagavadgita 2 with the commentaries of Sridhara, Madhusudana, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 2.1 संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥1॥ श्रीधरः : द्वितीये शोक-संतप्तम् अर्जुनं ब्रह्म-विद्यया । प्रतिबोध्य हरिश् चक्रे स्थित-प्रज्ञस्य लक्षणम् । ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जय उवाच - तं तथेत्य् आदि । अश्रुभिः पूर्णे आकुले ईक्षणे यस्य तं तथा, उक्त-प्रकारेण विसम् अर्जुनं प्रति मधुसूदन इदं वाक्यम् उवाच ॥1॥ मधुसूदनः : अहिंसा परमो धर्मो भिक्षाशनं चेत्य् एवं-लक्षणया बुद्ध्या युद्ध-वैमुख्यम् अर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यम् अप्रचलितम् अवधार्य स्वस्थ-हृदयस्य dh­tarëÂrasya हर्ष-निमित्तां ततः किं वृत्तम् इत्य् आकाङ्क्षाम् अपनिनीषुः संजयस् तं प्रत्युक्तवान् इत्य् आह वैशम्पायनः । कृपा ममैत इति व्यामोह-निमित्तः स्नेह-विशेषः । तयाविष्टं स्वभाव-सिद्ध्या व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश् च कर्तृत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अतएव विषीदन्तं स्नेह-विषयी-भूत-स्वजन-विच्छेदाशङ्का-निमित्तः शोकापर-पर्यायश् चित्त-व्याकुली-भावो विषादस् तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्यागन्तुकत्वं सूचितम् । अतएव कृपा-विषाद-वशाद् अश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य तम् । एवम् अश्रु-पात-व्याकुली-भावाख्य-कार्य-द्वय-जनकतया परिपोषं गताभ्यां कृपा-विषादाभ्याम् उद्विग्नं तम् अर्जुनम् इदं सोपपत्तिकं वक्ष्यमाणं वाक्यम् उवाच न तूपेक्षितवान् । मधुसूदन इति । स्वयं दुष्ट-निग्रह-कर्तार्जुनं प्रत्य् अपि तथैव वक्ष्यतीति भावः ॥1॥ विश्वनाथः : आत्मानात्म-विवेकेन शोक-मोह-तमो नुदन् । द्वितीये कृष्ण-चन्द्रो ऽत्र प्रोचे मुक्तस्य लक्षणम् ॥1॥ बलदेवः : द्वितीये जीव-याथात्म्य-ज्ञानं तत्-साधनं हरिः । निष्काम-कर्म च प्रोचे स्थित-प्रज्ञस्य लक्षणम् ॥ एवम् अर्जुन-वैराग्यम् उपश्रुत्य स्व-पुत्र-राज्याभ्रंशाशया हृष्यन्तं dh­tarëÂram आलक्ष्य सञ्जय उवाच तं तथेति । मधुसूदन इति तस्य शोकम् अपि मधुवन् निहनिष्यतीति भावः ॥1॥ __________________________________________________________ BhG 2.2 श्री-भगवान् उवाच कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥2॥ श्रीधरः : तद् एव वाक्यम् आह श्री-भगवान् उवाच कुत इति । कुतो हेतोस् त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितम् अयं मोहः प्राप्तः, यत आर्यैर् असेवितम् । अस्वर्ग्यम् अधर्म्यम् अयशस्करं च ॥2॥ मधुसूदनः : तद् एव भगवतो वाक्यम् अवतारयति कुतस् त्वेति । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [ViP 6.74] समगस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्-साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यम् अप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्य-योगे मतुप् । तथा- उत्पत्तिं च विनाशं च भूतानाम् आगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [ViP 6.78] अत्र भूतानाम् इति प्रत्येकं सम्बध्यते । उत्पत्ति-विनाश-शब्दौ तत्-कारणस्याप्य् उपलक्षकौ । आगति-गती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्-छब्दार्थः श्री-वासुदेव एव पर्यवसित इति तथोच्यते । इदं स्वधर्मात् पराङ्मुखत्वं कृपा-व्यामोहाश्रु-पातादि-पुरः-सरं कश्मलं शिष्ट-गर्हितत्वेन मलिनं विषमे स-भये स्थाने त्वा त्वां सर्व-क्षत्रिय-प्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् ? किं मोक्षेच्छातः ? किं वा स्वर्गेच्छातः ? इति किं-शब्देनाक्षिप्यते । हेतु-त्रयम् अपि निषेधति त्रिभिर् विशेसणैर् उत्तरार्धेन । आर्यैर् मुमुक्षुभिर् न जुष्टम् असेवितम् । स्व-धर्मैर् आशय-शुद्धि-द्वारा मोक्स् इच्छद्भिर् अपक्व-कषायैर् मुमुक्षुभिः कथं स्व-धर्मस् त्याज्य इत्य् अर्थः । संन्यासाधिकारी तु पक्व-कषायो ऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्ग-हेतु-धर्म-विरोधित्वान् न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्य्-अभाव-करम् अपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्ष-कामैः स्वर्ग-कामैः कीर्ति-कामैश् च वर्जनीयम् । तत् काम एव त्वं सेवस्व इत्य् अहो अनुचितं चेष्टितं तवेति भावः ॥2॥ विश्वनाथः : कश्मलं मोहः । विषमे ऽत्र सङ्ग्राम-सङ्कटे । कुतो हेतोः । उपस्थितं त्वां प्राप्तम् अभूत् । अनार्य-जुष्टं सुप्रतिष्ठित-लोकैर् असेवितम् । अस्वर्ग्यम् अकीर्तिकरम् इति पारत्रिकैहिक-सुख-प्रतिकूलम् इत्य् अर्थः ॥2॥ बलदेवः : तद् वाक्यम् अनुवदति श्री-भगवान् इति । ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [ViP 6.74] इति पराशरोक्तैश्वर्यादिभिः षड्भिर् नित्यं विशिष्टः । समग्रस्येत्य् एतत् षट्सु योज्यम् । हे अर्जुन ! इदं स्व-धर्म-वैमुख्यं कश्मलं शिष्ट-निन्द्यत्वान् मलिनं कुतो हेतोस् त्वां क्षत्रिय-cƬÃmaïiæ समुपस्थितम् अभूत् ? विषमे युद्ध-समये । न च मोक्षाय स्वर्गाय कीर्तये वैतद्-युद्ध-वैराग्यम् इत्य् आह अनार्येति । आर्यैर् मुमुक्षुभिर् न जुष्टम् सेवितम् । आर्याः खलु हृद्-विशुद्धये स्वधर्मान् आचरन्ति । अस्वर्ग्यं स्वर्गोपलम्भक-धर्म-विरुद्धम् । अकीर्ति-करं कीर्ति-विप्लावकम् ॥2॥ __________________________________________________________ BhG 2.3 क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥3॥ श्रीधरः : क्लैब्यं मा स्म गम इति । तस्मात् हे पार्थ ! क्लैब्यं कातर्यं मा स्म गमः । न प्राप्नुहि । यतस् त्वयि एतन् नोपपद्यते योग्यं न भवति । क्षुद्रं तुच्छं हृदय-दौर्बल्यं कातर्यं युद्धाय उत्तिष्ठ, हे परन्तप शत्रु-तापन ! ॥3॥ मधुसूदनः : ननु बन्धु-सेनावेक्षण-जातेनाधैर्येण धनुर् अपि धारयितुम् अशक्नुवता मया किं कर्तुं शक्यम् इत्य् अत आह क्लैब्यम् इति । क्लैब्यं क्लीब्-भावम् अधैर्यम् ओजस्-तेज-आदि-भङ्ग-रूपं मा स्म गमो मा गा । हे पार्थ पृथा-तनय! पृथया देव-प्रसाद-लब्धे तत्-तनय-मात्रे वीर्यातिशयस्य प्रसिद्धत्वात् पृथा-तनयत्वेन त्वं क्लैब्यायोग्य इत्य् अर्थः । अर्जुनत्वेनापि तद्-अयोग्यत्वम् आह नैतद् इति । त्वयि अर्जुने साक्षान्-महेश्वरेणापि सह कृताहवे प्रख्यात-महा-प्रभावे नोपपद्यते न युज्यत एतत्-क्लैब्यम् इत्य् असाधारण्येन तद्-अयोग्यत्व-निर्देशः । ननु न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः इति पूर्वम् एव मयोक्तम् इत्य् आशङ्क्याह क्षुद्रम् इति । हृदय-दौर्बल्यं मनसो भ्रमणादि-रूपम् अधैर्यं क्षुद्रत्व-कारणत्वात् क्षुद्रं सुनिरसनं वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव । हे परन्तप ! परं शत्रुं तापयतीति तथा संबोध्यते हेतु-गर्भम् ॥3॥ विश्वनाथः : क्लैब्यं क्लीब्-धर्मं कातर्यम् । हे पार्थेति त्वं पृथा-पुत्रः सन्न् अपि गच्छसि । तस्मान् मा स्म गमः, मा प्राप्नुहि, अन्यस्मिन् क्षत्र-बन्धौ वरम् इदम् उपपद्यताम्, त्वयि मत्-सखौ तु नोपयुज्यते । नन्व् इदं शौर्याभाव-लक्षणं क्लैब्यं मा शङ्किष्ठाः । किन्तु भीष्म-द्रोणादि-गुरुषु धर्म-दृष्ट्या विवेको ऽयं dhÃrtarëÂre«u तु दुर्बलेषु मद्-अस्त्राघातम् आसाद्य मर्तुम् उद्यतेषु दयैवेयम् इति तत्राह क्षुद्रम् इति । नैते तव विवेक-दये, किन्तु शोक-मोहाव् एव । तौ च मनसो दौर्बल्य-व्यञ्जकौ । तस्मात् हृदय-दौर्बल्यम् इदं त्यक्त्वा उत्तिष्ठ । हे परन्तप ! परान् शत्रून् तापयन् युध्यस्व ॥3॥ बलदेवः : ननु बन्धु-क्षयाध्यवसाय-दोषात् प्रकम्पितेन मया किं भाव्यम् इति चेत् तत्राह क्लैब्यम् इति । हे पार्थ ! देवराज-प्रसादात् पृथायाम् उत्पन्न ! क्लैब्यं कातर्यं मा स्म गमः प्राप्नुहि । त्वयि विश्व-विजेतरि मत्-सखे ऽर्जुने क्षत्र-बन्धाव् इवैतद् ईदृशं क्लैब्यं नोपयुज्यते । ननु न मे शौर्याभाव-रूपं क्लैब्यं किन्तु भीष्मादिषु पूज्येषु धर्म-बुद्ध्या विवेको ऽयं दुर्योधनादिषु भ्रातृषु मच्-छस्त्र-प्रहारेण मरिष्यत्सु कृपेयम् इति चेत् तत्राह क्षुद्रम् इति । नैते तव विवेक-कृपे, किन्तु क्षुद्रं लघिष्ठं हृदय-दौर्बल्यम् एव । तस्मात् तत् त्यक्त्वा युद्धायोत्तिष्ठ सज्जीभव । हे परन्तप ! शत्रु-तापनेति शत्रु-हास-पात्रतां मा गाः ॥3॥ __________________________________________________________ BhG 2.4 अर्जुन उवाच कथं भीष्मम् अहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥4॥ श्रीधरः : नाहं कातरत्वेन युद्धात् उपरतो ऽस्मि, किन्तु युद्धस्य अन्याय्यत्वाद् अधर्म्यत्वाच् चेत्य् आह अर्जुन उवाच कथम् इति । भीष्म-द्रोणौ पूजार्हौ पूजायाम् अर्हो योग्यौ तौ प्रति कथम् अहं योत्स्यामि, तत्रापि इषुभिः यत्र वाचापि योत्स्यामीति वक्तुम् अनुचितं तत्र बाणैः कथं योत्स्यामीत्य् अर्थः । हे अरि-सूदन शत्रु-मर्दन ॥4॥ मधुसूदनः : ननु नायं स्वधर्मस्य त्यागः शोक-मोहादि-वशात् किन्तु धरत्वाभावाद् अधर्मत्वाच् चास्य युद्धस्य त्यागो मया क्रियत इति भगवद्-अभिप्रायम् अप्रतिपद्यमानस्यार्जुनस्याभिप्रायम् अवतारयति कथम् इति । भीष्मं पितामहं द्रोणाम् चाचार्यं सङ्ख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथम् ? न कथंचिद् अपीत्य् अर्थः । यतस् तौ पूजार्हौ कुसुमादिभिर् अर्चन-योग्यौ । पूजार्हाभ्यां सह krŬÃ-स्थाने ऽपि वाचापि हर्ष-फलम् अपि लीला-युद्धम् अनुचितं किं पुनर् युद्ध-भूमौ शरैः प्राण-त्याग-फलकं प्रहरणम् इत्य् अर्थः । मधुसूदनारिसूदनेति सम्बोधन-द्वयं शोक-व्याकुलत्वेन पूर्वापर-परामर्श-वैकल्यात् । अतो न मधुसूदनारिसूदनेत्य् अस्यार्थस्य पुनर् उक्तत्वं दोषः । युद्ध-मात्रम् अपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्य् अनेन सूचितम् । अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्हयोर् एव विवरणं भीष्मं द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देव-दत्तं यज्ञ-दत्तं चेतिवत् सम्बन्धः । अयं भावः - दुर्योधनादयो नापुरस्कृत्य भीष्म-द्रोणौ युद्धाय सज्जीभवन्ति । तत्र ताभ्यां सह युद्धं न तावद् धर्मः पूजादिवद् अविहितत्वात् । न चायम् अनिषिद्धत्वाद् अधर्मो ऽपि न भवतीति वाच्यम् । गुरुं हुङ्कृत्य त्वंकृत्य इत्य् आदिना शब्द-मात्रेणापि गुरु-द्रोहो यदानिष्ट-फलत्व-प्रदर्शनेन निषिद्धस् तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति ॥4॥ विश्वनाथः : ननु प्रतिबध्नाति हि श्रेयः पूज्य-पूजा-व्यतिक्रमः इति धर्म-शास्त्रम् । अतो ऽहं युद्धान् निवर्त इत्य् आह कथम् इति । प्रतियोत्स्यामि प्रतियोत्स्ये । नन्व् एतौ युध्येते तर्ह्य् अनयोः प्रतियोद्धा भवितुं त्वं किं न शक्नोषि ? सत्यं न शक्नोम्य् एवेत्य् आह पूजार्हाव् इति । अनयोश् चरणेषु भक्त्या कुसुमान्य् एव दातुम् अर्हामि न तु क्रोधेन तीक्ष्ण-शरान् इति भावः । भो वयस्य कृष्ण त्वम् अपि शत्रून् एव युद्धे हंसि, न तु सन्दीपनिं स्व-गुरुं, नापि बन्धून् यदून् इत्य् आह हे मधुसूदनेति । ननु माधवो यदव एव । तत्राह हे अरिसूदन ! मधुर् नाम दैत्यो यस् तवारिर् इति ब्रवीमीति ॥4॥ बलदेवः : ननु भीष्मादिषु प्रतियोद्धृषु सत्सु त्वया कथं न योद्धव्यम् । आहूतो न निवर्तेत इति युद्ध-विधानाच् च क्षत्रियस्येति चेत् तत्राह कथम् इति । भीष्मं पितामहं द्रोणं च विद्या-गुरुम् । इषुभिः कथं योत्स्ये ? यद् इमौ पूजार्हौ पुष्पादिभिर् अभ्यर्च्यौ, परिहास-वाग्भिर् अपि याभ्यां युद्धं न युक्तम् । ताभ्यां सहेषुभिस् तत् कथं युज्येत ? प्रतिबध्नाति हि श्रेयः पूज्य- पूज्य-पूजा-व्यतिक्रमः इति स्मृतेश् च । मधुसूदनारिसूदनेति सम्बोधन-पुनर्-उक्तिः । शोकाकुलस्य पूर्वोत्तरानुसन्धि-विरहात् । तद्-भावश् च त्वम् अपि शत्रून् एव युद्धे निहंसि न तूग्रसेन-सान्दीपन्य्-आदीन् पूज्यान् इति ॥4॥ __________________________________________________________ BhG 2.5 गुरून् अहत्वा हि mahÃnubhÃvä श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके । हत्वार्थ-कामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥5॥ श्रीधरः : तर्हि तान् अहत्वा तव देह-यात्रापि न स्याद् इति चेत्, तत्राह गुरून् इति । गुरून् द्रोणाचार्यादीन् अहत्वा पर-लोक-विरुद्धं गुरु-वधम् अकृत्वा इह-लोके भैक्ष्यं भिक्षान्नम् अपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखं, किन्तु इहैव च नरक-दुःखम् अनुभवेयम् इत्य् आह हत्वेति । गुरून् हत्वा इहैव तु रुधिरेण प्रदिग्धान् प्रकर्षेण लिप्तान् अर्थ-कामात्मकान् भोगान् अहं भुञ्जीय अश्नीयाम् । यद् वा अर्थ-कामान् इति गुरूणां विशेषणम् । अर्थ-तृष्णाकुलत्वाद् एते तावद् युद्धान् न निवर्तेरन् तस्माद् एतद् वधः प्रसज्येतैवेत्य् अर्थः । तथा च युधिष्ठिरं प्रति भीष्मेणोक्तं - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ इति [ंभ् 6.41.36] ॥5॥ मधुसूदनः : ननु भीष्म-द्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवम् अन्येषाम् अपि कृपादीनां, न च तेषां गुरुत्वेन स्वीकारः साम्प्रतम् उचितः - गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ् 5.178.24] इति स्मृतेः । तस्माद् एषां युद्ध-गर्वेणावलिप्तानाम् अन्याय-राज्य-ग्रहणेन शिष्य-द्रोहेण च कार्याकार्य-विवेक-शून्यानाम् उत्पथ-निष्ठानां वध एव श्रेयान् इत्य् आशङ्क्याह गुरून् इति । गुरून् अहत्वा पर-लोकस् तावद् अस्त्य् एव । अस्मिंस् तु लोके तैर् हृत-राज्यानां नो नृपादीनां निषिद्धं भैक्षम् अपि भोक्तुं श्रेयः प्रशस्यतरम् उचितं न तु तद्-वधेन राज्यम् अपि श्रेय इति धर्मे ऽपि युद्धे वृत्ति-मात्र-फलत्वं गृहीत्वा पापम् आरोप्य व्रते । नन्व् अवलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्य् आशङ्क्याह महानुभावान् इति । महानुभावः श्रुताध्ययन-तप-आचारादि-निबन्धनः प्रभावो येषां तान् । तथा च काल-कामादयो ऽपि यैर् वशीकृतास् तेषां पुण्यातिशय-शालिनां नावलिप्तत्वादि-क्षुद्र-पाप्म-संश्लेष इत्य् अर्थः । हिमहानुभावान् इत्य् एकं वा पदम् । हिमं jìyam अपहन्तीति हिमहा आदित्यो ऽग्निर् वा तस्यैवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात् तेषाम् अवलिप्तत्वादि-दोषो नास्त्य् एव । धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ [BhP 10.33.30] ननु यदार्थ-लुब्धाः सन्तो युद्धे प्रवृत्तास् तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [ंभ् 6.41.36] इत्य् आशङ्क्याह हत्वेति । अर्थ-लुब्धा अपि ते मद्-अपेक्षया गुरवो भवन्त्य् एवेति पुनर् गुरु-ग्रहणेनोक्तम् । तु-शब्दो ऽप्य् अर्थे ईदृशान् अपि गुरून् हत्वा भोगान् एव भुञ्जीय न तु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घञ् । ते च भोगा इहैव न पर-लोके । इहापि च रुधिर-प्रदिग्धा इवापयशो-व्याप्तत्वेनात्यन्त-जुगुप्सिता इत्य् अर्थः । यदेहाप्य् एवं तदा पर-लोक-दुःखं कियद् वर्णनीयम् इति भावः । अथवा गुरून् हत्वार्थ-कामात्मकान् भोगान् एव भुञ्जीय न तु धर्म-मोक्षाव् इत्य् अर्थ-काम-पदस्य भोग-विशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥5॥ विश्वनाथः : नन्व् एवं ते यदि स्वराज्ये ऽस्मिन् नास्ति जिघृक्षा, तर्हि कया वृत्त्या जीविष्यसीत्य् अत्राह गुरून् अहत्वेति । गुरु-वधम् अकृत्वा भैक्ष्यं क्षत्रियैर् विगीतम् अपि भिक्षान्नम् अपि भोक्तुं श्रेयः । ऐहिक-दुर्यशो-लाभे ऽपि पारत्रिकम् अमङ्गलं तु नैव स्याद् इति भावः । न चैव गुरवो ऽवलिप्ताः कार्याकार्यम् अजानन्तश् चाधार्मिक-दुर्योधनाद्य्-अनुगतास् त्याज्या एव । यद् उक्तं - गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ् 5.178.24] इति वाच्यम् । इत्य् आह - महानुभावान् इति । काल-कामादयो ऽपि यैर् वशीकृतास् तेषां भीष्मादीनां कुतस् तद्-दोष-सम्भव इति भावः । ननु - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [ंभ् 6.41.36] इति युधिष्ठिरं प्रति भीष्मेणैवोक्तम् अतः साम्प्रतम् अर्थ-कामत्वाद् एतेषां महानुभावत्वं प्राक्तनं विगलितम् ? सत्यम्, तद् अप्य् एतान् हतवतो मम दुःखम् एव स्याद् इत्य् आह अर्थ-कामानर्थ-लुब्धान् अप्य् एतान् कुरून् हत्वाहं भोगान् भुञ्जीय किन्त्व् एतेषां रुधिरेण प्रदिग्धान् प्रलिप्तान् एव । अयम् अर्थः - एतेषाम् अर्थ-लुब्धत्वे ऽपि मद्-गुरुत्वम् अस्त्य् एव, अतएवैतद्-वधे सति गुरु-द्रोहिणो मम खलु भोगो दुष्कृति-मिश्रः स्याद् इति ॥5॥ बलदेवः : ननु स्वराज्ये स्पृहा चेत् तव नास्ति तर्हि देह-यात्रा वा कथं सेत्स्यतीति चेत् तत्राह गुरून् इति । गुरून् अहत्वा गुरु-वधम् अकृत्वा स्थितस्य मे भैक्ष्यान्नं क्षत्रियाणां निन्द्यम् अपि भोक्तुं श्रेयः प्रशस्ततरम् । ऐहिक-दुर्यशो-हेतुत्वे ऽपि पर-लोकाविघातित्वात् । नन्व् एते भीष्मादयो गुरवो ऽपि युद्ध-गर्वावलेपात् छद्मना युष्मद्-राज्यापहारं युष्मद्-द्रोहं च कुर्वतां दुर्योधनादीनां संसर्गेण कार्याकार्य-विवेक-विरहाच् च सम्प्रति त्याज्या एव- गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [ंभ् 5.178.24] इति स्मृतेः । इति चेत् तत्राह - महानुभावान् इति । महान् सर्वोत्कृष्टो ऽनुभावो वेदाध्ययन-ब्रह्मचर्यादि-हेतुकः प्रभावो येषां तान् । काल-कामादयो ऽपि यद्-वश्यास् तेषां तद्-दोष-सम्बन्धो नेति भावः । ननु - अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् । इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [ंभ् 6.41.36] इति भीष्मोक्तेर् अर्थ-लोभेन विक्रीतात्मनां तेषां कुतो महानुभावता ? ततो युद्धे हन्तव्यास् ते इति चेत् तत्राह हत्वार्थ-कामान् इति । अर्थ-कामान् अपि गुरून् हत्वाहम् इहैव लोके भोगान् भुञ्जीय, न तु पर-लोके । तांश् च रुधिर-प्रदिग्धान् तद्-रुधिर-मिश्रान् एव, न तु शुद्धान् भुञ्जीय तद्-धिंसया तल्-लाभात् । तथा च युद्ध-गर्वावलेपादि-मत्त्वे ऽपि तेषां मद्-गुरुत्वम् अस्त्य् एवेति पुनर् गुरु-ग्रहणेन सूच्यते ॥5॥ __________________________________________________________ BhG 2.6 न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः । यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे dhÃrtarëÂrÃ÷ ॥6|| श्रीधरः : किं च यद्यप्य् अधर्मम् अङ्गीकरिष्यामः तथापि किम् अस्माकं जयः पराजयो वा गरीयान् भवेद् इति न ज्ञायत इत्य् आह न चेद् इत्य् आदि । एतद् द्वयोर् मध्ये नो ऽस्माकं कतरत् किं नाम गरीयो ऽधिकतरं भविष्यतीति न विद्मः । तद् एव द्वयं दर्शयति । यद् वा एतान् वयं जयेम जेष्यामः यदि वा नो ऽस्मान् एते जयेयुः जेष्यन्तीति । जयो ऽपि किं चास्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयो ऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति एतान् वयं जयेम, नो ऽस्मान् वा एते जयेयुर् इति । किं च जयो ऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥6॥ मधुसूदनः : ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद् युद्धस्य च विहितत्वात् स्वधर्मत्वेन युद्धम् एव तत्र श्रेयस्करम् इत्य् आशङ्क्याह न चैतद् इति । एतद् अपि न जानीमो भैक्ष-युद्धयोर् मध्ये कतरन् नो ऽस्माकं गरीयः श्रेष्ठम् । किं भैक्षं हिंसा-शून्यत्वाद् उत युद्धं स्वधर्मत्वाद् इति । इदं च न विद्म आरब्धे ऽपि युद्धे यद् वा वयं जयेमातिशयीमहि यदि वा नो ऽस्मान् जयेयुर् dhÃrtarëÂrÃ÷ | उभयोः साम्य-पक्षो ऽप्य् अर्थाद् बोद्धव्यः । किं च जातो ऽपि जयो नः फलतः पराजय एव । यतो यान् बन्धून् हत्वा जीवितुम् अपि वयं नेच्छामः किं पुनर् विषयानुपभोक्तुम् ? त एवावस्थिताः संमुखे dhÃrtarëÂrà dh­tarëÂra-सम्बन्धिनो भीष्म-द्रोणादयः सर्वे ऽपि । तस्माद् भैक्षाद् युद्धस्य श्रेष्ठत्वं न सिद्धम् इत्य् अर्थः । तद् एवं प्राक्तनेन ग्रन्थेन संसार-दोष-निरूपणाद् अधिकारि-विशेषणान्य् उक्तानि । तत्र न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् अत्र रणे हतस्य परिव्राट्-समान-योग-क्षेमत्वोक्तेः अन्यच् छ्रेयो ऽन्यद् उतैव प्रेयः [KaÂhU 2.1] इत्य् आदि-श्रुति-सिद्धं श्रेयो मोक्षाख्यम् उपन्यस्तम् । अर्थाच् च तद् इतरद् अश्रेय इति नित्यानित्य-वस्तु-विवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्य् [GÅtà 1.32] अत्रैहिक-फल-विरागः । अपि त्रैलोक्य-राज्यस्य [GÅtà 1.35] हेतोर् इत्य् अत्र पारलौकिक-फल-विरागः । नरके नियतं वास [GÅtà 1.44] इत्य् अत्र स्थूल-देहातिरिक्त आत्मा, किं नो राज्येन [GÅtà 1.32] इति व्याख्यात-वर्त्मना शमः । किं भोगैर् [GÅtà 1.32] इति दमः । यद्यप्य् एते न पश्यन्ति [GÅtà 1.38] इत्य् अत्र निर्लोभता । तन् मे क्षेमतरं भवेद् [GÅtà 1.46] इत्य् अत्र तितिक्षा । इति प्रथमाध्यायार्थः संन्यास-साधन-सूचनम् । अस्मिंस् त्व् अध्याये श्रेयो भोक्तुं भैक्षम् अपि [GÅtà 2.5] इत्य् अत्र भिक्षा-चर्योपलक्षितः संन्यासः प्रतिपादितः ॥6॥ विश्वनाथः : किं च गुरु-द्रोहे प्रवृत्तस्यापि मम जयः पराजयो वा भवेद् इत्य् अपि न ज्ञायत इत्य् आह न चैतद् इत्य् आदि । तथापि नो ऽस्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयो ऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति -- एतान् वयं जयेम, नो ऽस्मान् वा एते जयेयुर् इति । किं च जयो ऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥6॥ बलदेवः : ननु भैक्ष-भोजनं क्षत्रियस्य विगर्हितं, युद्धं च स्व-धर्मं विजानन्न् अपि vibhëase इति चेत् तत्राह न चैतद् इति । एतद् वयं न विद्मः । भैक्ष्य-युद्धयोर् मध्ये नो ऽस्माकं कतरद् गरीयः प्रशस्ततरम् । हिंसा-विरहाद् भैक्षं गरीयः स्वधर्मत्वाद् युद्धं वेति, एतच् च न विद्मः । समारब्धे युद्धे वयं dhÃrtarëÂrÃn जयेम ते वा नो ऽस्मान् जयेयुर् इति । ननु महा-विक्रमिणां धर्मिष्ठानां च भवताम् एव विजयो भावीति चेत् तत्राह यान् एवेति । यान् dhÃrtarëÂrÃn भीष्मादीन् सर्वान् । न जिजीविषामो जीवितुम् अपि नेच्छामः किं पुनर् भोगान् भोक्तुम् इत्य् अर्थः । तथा च विजयो ऽप्य् अस्माकं फलतः पराजय एवेति । तस्माद् युद्धस्य भैक्षाद् गरीयस् त्वम् अप्रसिद्धम् इति । एवम् एतावता ग्रन्थेन तस्माद् एवंविच् छान्त-दान्त उपरतस् तितिक्षुः श्रद्धान्वितो भूत्वात्मन्य् एवात्मानं पश्येत् इति श्रुति-प्रसिद्धम् अर्जुनस्य ज्ञानाधिकारित्वं दर्शितम् । तत्र किं नो राज्येन [GÅtà 1.32] इति शम-दमौ । अपि त्रैलोक्य-राज्यस्य [GÅtà 1.35] इत्य् ऐहिक-पारत्रिक-भोगोपेक्षा-लक्षणा उपरतिः । भैक्षं भोक्तुं श्रेय इति द्वन्द्व-सहिष्णुत्व-लक्षणा तितिक्षा । गुरु-वाक्य-दृढ-विश्वास-लक्षणा श्रद्धा तूत्तर-वाक्ये व्यक्तीभविष्यति, न खलु शमादि-शून्यस्य ज्ञाने ऽस्त्य् अधिकारः पङ्गादेर् इव कर्मणीति ॥6॥ __________________________________________________________ BhG 2.7 कार्पण्य-दोषोपहत-स्वभावः पृच्छामि त्वां धर्म-saæmƬha-चेताः । यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥7॥ श्रीधरः : उपदेश-ग्रहणे स्वाधिकारं सूचयति कार्पण्येत्य् आदि । अर्थात् कार्पण्य-दोषोपहत-स्वभावः एतान् हत्वा कथं जीविष्याम इति कार्पण्यं दोसश् च स्वकुल-क्षय-कृतः, ताभ्याम् उपहतो ऽभिभूतः स्वभावः शौर्यादि-लक्षणो यस्य सो ऽहं त्वां पृच्छामि, तथा धर्मे saæmƬhaæ चेतो यस्य सः । युद्धं त्यक्त्वा भिक्षाटनम् अपि क्षत्रियस्य धर्मो ऽधर्मो वेति सन्दिग्ध-चित्तः सन्न् इत्य् अर्थः । अतो मे यन् निश्चितं श्रेयः युक्तं स्यात् तद् ब्रूहि । किं च ते ऽहं शिष्यः शासनार्हः । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥7॥ मधुसूदनः : गुरूपसदनम् इदानीं प्रतिपाद्यते समधिगत-संसार-दोष-जातस्यातितरां निर्विण्णस्य विधिवद् गुरुम् उपसन्नस्यैव विद्या-ग्रहणे ऽधिकारात् । तद् एवं भीष्मादि-संकट-वशात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [BAU 3.5.1] इति श्रुति-सिद्ध-भिक्षा-चर्ये 'rjunasyÃbhilëaæ प्रदर्श्य विधिवद् गुरूपसत्तिम् अपि तत्-सङ्कट-व्याजेनैव दर्शयति कार्पण्येति । यः स्वल्पाम् अपि चित्त-क्षतिं न क्षमते स कृपण इति लोके प्रसिद्धः । तद्-विधत्वाद् अखिलो ऽनात्म-विद् अप्राप्त-पुरुषार्थतया कृपणो भवति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रुतेः । तस्य भावः कार्पण्यम् अनात्माध्यासवत्त्वं तन्-निमित्तो ऽस्मिन् जन्मन्य् एत एव मदीयास् तेषु हतेषु किं जीवितेनेत्य् अभिनिवेश-रूपो ममता-लक्षणो दोषस् तेनोपहतस् तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योग-लक्षणो यस्य स तथा । धर्मे विषये निर्णायक-प्रमाणआदर्शनात् saæmƬhaæ किम् एतेषां वधो धर्मः किम् एतत्-परिपालनं धर्मः । तथा किं पृथ्वी-परिपालनं धर्मः किं वा यथावस्थितो ऽरण्य-निवास एव धर्म इत्य् आदि-संशयैर् व्याप्तं चेतो यस्य स तथा । न चैतद् विद्मः कतरन् नो गरीय इत्य् अत्र व्याख्यातम् एतत् । एवंविधः सन्न् अहं त्वा त्वाम् इदानीं पृच्छामि श्रेय इत्य् अनुषङ्गः । अतो यन् निश्चितम् ऐकान्तिकम् आत्यन्तिकं च श्रेयः परम-पुमर्थ-भूतं फलं स्यात् तन् मे मह्यं ब्रूहि । साधनानन्तरम् अवश्यम्भावित्वम् ऐकान्तिकतवं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्य् औषधे कृते कदाचिद् रोग-निवृत्तिर् न भवेद् अपि जातापि च रोग-निवृत्तिः पुनर् अपि रोगोत्पत्त्या विनाश्यते । एवं कृते ऽपि यागे प्रतिबन्ध-वशात् स्वर्गो न भवेद् अपि जातो ऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वम् आत्यन्तिकत्वं वा तयोः । तद् उक्तम् - दुःख-त्रयाभिघाताज् जिज्ञासा तद्-अपघातके हेतौ । दृष्टे सापार्था चेन् नैकान्तात्यन्ततो ऽभावात् ॥ (Sa.K. 1) इति । दृष्टवद् आनुश्रविकः स ह्य् अवैशुद्धि-क्षयातिशय-युक्तः । तद्-विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञ-विज्ञानात् ॥ (Sa.K. 1) इति । ननु त्वं मम सखा न तु शिष्यो ऽत आह शिष्यस् ते ऽहम् इति । त्वद्-अनुशासनयोग्यत्वाद् अहं तव शिष्य एव भवामि न सखा न्यून-ज्ञानत्वात् । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्व् अशिष्यत्व-शङ्कयोपेक्षणीयो ऽहम् इत्य् अर्थः । एतेन - तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [ंउण्डु 1.2.11], भृगुर् वै वारुणिः । वरुणं पितरम् उपससार । अधीहि भगवो ब्रह्मेति [तैत्तु 3.1] इत्य् आदि-गुरूपसत्ति-प्रतिपादकः श्रुत्य्-अर्थो दर्शितः ॥7॥ विश्वनाथः : ननु तर्हि सोपपत्तिकं शास्त्रार्थं त्वम् एव ब्रुवाणः क्षत्रियो भूत्वा भिक्षाटनं निश्चिनोषि तर्ह्य् अलं मद्-उक्त्येति तत्राह कार्पण्येति । स्वाभाविकस्य शौर्यस्य त्याग एव मे कार्पण्यम् । धर्मस्य सूक्ष्मा गतिर् इत्य् अतो धर्म-व्यवस्थायाम् अप्य् अहं mƬha-बुद्धिर् एवास्मि । अतस् त्वम् एव निश्चित्य श्रेयो ब्रूहि । ननु मद्-वाचस् त्वं पण्डत-मानित्वेन खण्डयसि चेत्, कथं ब्रूयाम् ? तत्राह शिष्यस् ते ऽहम् अस्मि । नातं परं वृथा खण्डयामीति भावः ॥7॥ बलदेवः : अथ तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [ंउण्डु 1.2.11], आचार्यवान् पुरुषो वेद [Chà 6.14.2] इत्य् आदि श्रुति-सिद्धां गुरूपसत्तिं दर्शयति कार्पण्येति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रवणाद् अब्रह्मवित्त्वं कार्पण्यम् । तेन हेतुना यो दोषो यान् एव हत्वेति बन्धु-वर्गम् अमतालक्षणस् तेनोपहत-स्वभावो युद्ध-स्पृहा-लक्षणः स्वधर्मो यस्य सः । धर्मे saæmƬhaæ क्षत्रियस्य मे युद्धं स्वधर्मस् तद् विहाय भिक्षाटनं वेत्य् एवं सन्दिहानं चेतो यस्य सः । ईदृशः सन्न् अहं त्वाम् इदानीं पृच्छामि - तस्मान् निश्चितं एकान्तिकं आत्यन्तिकं यन् मे श्रेयः स्यात् तत् त्वं ब्रूहि । साधनोत्तरम् अवश्यंभावित्वं ऐकान्तिकत्वं, भूतस्याविनाशित्वं आत्यन्तिकत्वम् । ननु शरणागतस्योपदेशः तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् इत्य् आदि-श्रुतेः । सखायं त्वां कथम् उपदिशामीति चेत् तत्राह शिष्यस् ते ऽहम् इति । शाधि शिक्षय ॥7॥ __________________________________________________________ BhG 2.8 न हि प्रपश्यामि ममापनुद्याद् यच् छोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमाव् असपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥8॥ श्रीधरः : त्वम् एव विचार्य यद् युक्तं तत् कुर्व् इति चेत्, तत्राह न हि प्रपश्यामीति । इन्द्रियाणाम् उच्छोषणम् अतिशोषण-करं मदीयं शोकं यत् कर्म अपनुद्यात् अपनयेत् तद् अहं न प्रपश्यामीति । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि । तथा सुरेन्द्रत्वम् अपि यदि प्राप्स्यामि एवम् अभीष्टं तत् तत् सर्वम् अवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्य् अन्वयः ॥8॥ मधुसूदनः : ननु स्वयम् एव त्वं श्रेयो विचारय श्रुत-सम्पन्नो ऽसि किं पर-शिष्यत्वेनेत्य् अत आह नहीति । यच्-छ्रेयः प्राप्तं सत्-कर्तृ मम शोकम् अपनुद्याद् अपनुदेन् निवारयेत् तन् न पश्यामि हि यस्मात् तस्मान् मां शाधीति सो ऽहं भगवः शोचामि तं मा bhagavä छोकस्य पारं तारयतु [ChÃU 7.1.3] इति श्रुत्य्-अर्थो दर्शितः । शोकानपनोदे को दोष इत्य् आशङ्क्य तद्-विशेषणम् आह इन्द्रियाणाम् उच्छोषणम् इति । सर्वदा सन्ताप-करम् इत्य् अर्थः । ननु युद्धे प्रयतमानस्य तव शोक-निवृत्तिर् भविष्यति जेष्यसि चेत् तदा राज्य-प्राप्त्या द्वाव् एतौ पुरुषौ लोके इत्य् आदि-धर्म-शास्त्राद् इत्य् आशङ्क्याह अवाप्येत्य् आदिना । शत्रु-वर्जितं सस्यादि-सम्पन्नं च राज्यं तथा सुराणाम् आधिपत्यं हिरण्यगर्भत्व-पर्यन्तम् ऐश्वर्यम् अवाप्य स्थितस्यापि मम यच् छोकम् अपनुद्यात् तन् न पश्यामीत्य् अन्वयः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [Chà 8.1.6] इति श्रुतेः । यत्-कृतकं तद्-अनित्यम् इत्य् अनुमानात् प्रत्यक्षेणाप्य् ऐहिकानां विनाश-दर्शनाच् च नैहिक आमुत्रिको वा भोगः शोक-निवर्तकः किन्तु स्व-सत्ता-काले ऽपि भोग-पारतन्त्र्यादिना विनाश-काले ऽपि विच्छेदाच् छोक-जनक एवेति न युद्धं शोक-निवृत्तये ऽनुष्ठेयम् इत्य् अर्थः । एतेनेहामुत्र-भोग-विरागो ऽधिकारि-विशेषणत्वेन दर्शितः ॥8॥ विश्वनाथः : ननु मयि तव सख्य-भाव एव, न तु गौरवम् । अतस् त्वां कथम् अहं शिष्यं करोमि ? तस्माद् यत्र तव गौरवं तं कम् अपि द्वैपायनादिकं प्रपद्यस्व इत्य् अत आह न हीति । मम शोकम् अपनुद्यात् दूरीकुर्याद् एवं जनं न प्रकर्षेण पश्यामि त्रिजगत्य् एकं त्वां विना । स्वस्माद् अधिक-बुद्धिमन्तं बृहस्पतिम् अपि न जानामीत्य् अतः शोकार्त एव खलु कं प्रपद्येय इति भावः । यद् यतः शोकाद् इन्द्रियाणाम् उच्छोषणं महा-निदाघात् क्षुद्र-सरसाम् इव उत्कर्षेण शोषो भवति । ननु तर्हि साम्प्रतं त्वं शोकार्त एव खलु युध्यस्व । ततश् चैतान् जित्वा राज्यं प्रातवतस् तव राज्य-भोगाभिनिवेशेनैव शोको ऽपयास्यतीत्य् आह अवाप्येति । भूमौ निष्कण्टकं राज्यं स्वर्गे सुराणाम् आधिपत्यं वा प्राप्यापि स्थितस्य ममेन्द्रियाणाम् एतद् उच्छोषणम् एवेत्य् अर्थः ॥8॥ बलदेवः : ननु त्वं शास्त्रज्ञो ऽसि स्व-हितं विचार्यानुतिष्ठ, सख्युर् मे शिष्यः कथं भवेर् इति चेत् तत्राह न हीति । यत् कर्म मम शोकम् अपनुद्याद् दूरीकुर्यात् तद् अहं न प्रपश्यामि । शोकं विशिनष्टि - इन्द्रियाणाम् उच्छोषणम् इति । तस्माच् छोक-विनाशाय त्वां प्रपन्नो ऽस्मीति । इत्थं च सो ऽहं भगवः शोचामि तं मां भवान् शोकस्य पारं तारयतु इति श्रुत्य्-अर्थो दर्शितः । ननु त्वम् अधुना शोकाकुलः प्रपद्यसे युद्धात् सुख-समृद्धि-लाभे विशोको भविष्यसीति चेत् तत्राह अवाप्येति । यदि युद्धे विजयी स्यां तदा भूमाव् असपत्नं निष्कण्टकं राज्यं प्राप्य यदि च तत्र हतः स्यां तदा स्वर्गे सुराणाम् आधिपत्यं प्राप्य स्थितस्य मे विशोकत्वं न भवेद् इत्य् अर्थः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [ChÃU 8.1.6] इति श्रुतेर् नैहिकं पारत्रिकं वा युद्ध-लब्धं सुखं शोकापहं तस्मात् तादृशम् एव श्रेयस्त्वं ब्रूहीति न युद्धं शोक-हरम् ॥8॥ __________________________________________________________ BhG 2.9 संजय उवाच एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥9॥ श्रीधरः : एवम् उक्त्वार्जुनः किं कृतवान् इत्य् अपेक्षायां सञ्जय उवाच एवम् इत्य् आदि । स्पष्टार्थः ॥9॥ मधुसूदनः : तद्-अनन्तरम् अर्जुनः किं कृतवान् इति dh­tarëÂrÃkÃÇk«ÃyÃæ सञ्जय उवाच एवम् इत्य् आदि । गुडाकेशो जितालस्यः परन्तपः शत्रु-तापनो ऽर्जुनो हृषीकेशं सर्वेन्द्रिय-प्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेद-लक्षणां वाणीं विन्दतीति व्युत्पत्त्या सर्व-वेदोपादानत्वेन सर्वज्ञम् आदाव् एवं कथं भीष्मम् अहं सङ्ख्य इत्य् आदिना युद्ध-स्वरूपायोग्यताम् उक्त्वा तद्-अनन्तरं न योत्स्य इति युद्ध-फलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रिय-व्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्य् अर्थः । स्वभावतो जितालस्ये सर्व-शत्रु-तापने च तस्मिन्न् आगन्तुकम् आलस्यम् अतापकत्वं च नास्पदम् आधास्यतीति द्योतयितुं ह-शब्दः । गोविन्द-हृषीकेश-पदाभ्यां सर्वज्ञत्व-सर्व-शक्तित्व-सूचकाभ्यां भगवतस् तन्-मोहापनोदनम् अनायास-साध्यम् इति सूचितम् ॥9॥ विश्वनाथः : Nothing. बलदेवः : ततो ऽर्जुनः किम् अकरोद् इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त्वेत्य् आदि । गुडाकेशो हृषीकेशं प्रति एवं न हि प्रपश्यामीत्य् आदिना युद्धस्य शोकानिवर्तकत्वम् उक्त्वा परन्तपो ऽपि गोविन्दं सर्व-वेदज्ञं प्रति न योत्स्ये इति चोक्त्वेति योज्यम् । तत्र हृषीकेशत्वाद् बुद्धिं युद्धे प्रवर्तयिष्यति । सर्व-वेद-वित्त्वाद् युद्धे स्व-धर्मत्वं ग्राहयिष्यतीति व्यज्य dh­tarëÂra-हृदि संजाता स्व-पुत्र-राज्याशा निरस्यते ॥9॥ __________________________________________________________ BhG 2.10 तम् उवाच हृषीकेशः प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥10॥ श्रीधरः : ततः किं वृत्तम् इत्य् अपेक्षायाम् आह तम् उवाचेति । प्रहसन्न् इव प्रसन्न-मुखः सन्न् इत्य् अर्थः ॥10॥ मधुसूदनः : एवं युद्धम् उपेक्षितवत्य् अप्य् अर्जुने भगवान् नोपेक्षितवान् इति dh­tarëÂra-दुराशा-निरासाया 'ह तम् उवाचेति । सेनयोर् उभयोर् मध्ये युद्धोद्यमेनागत्य तद्-विरोधिनं विषादं मोहं प्राप्नुवन्तं तम् अर्जुनं प्रहसन्न् इवानुचिताचारण-प्रकाशनेन लज्जाम्बुधौ मज्जयन्न् इव हृषीकेशः सर्वान्तर्यामी भगवान् इदं वक्ष्यमाणम् अशोच्यान् इत्य् आदि वचः परम-गम्भीरार्थम् अनुचिताचरण-प्रकाशकम् उक्तवान् न tûpek«itavÃn इत्य् अर्थः । अनुचिताचरण-प्रकाशनेन लज्जोत्पादनं प्रहासः । लज्जा च दुःखात्मिकेति द्वेष-विषय एव स मुख्यः । अर्जुनस्य तु भगवत्-कृपा-विषयत्वाद् अनुचिताचरण-प्रकाशनस्य च विवेकोत्पत्ति-हेतुत्वाद् एक-दलाभावेन गौण एवायं प्रहास इति कथयितुम् इव-शब्दः । लज्जाम् उत्पादयितुम् इव विव्कम् उत्पादयितुम् अर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस् तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेति भावः । यदि हि युद्धारम्भात् प्राग् एव स्थितो युद्धम् उपेक्षेत तदा नानुचितं कुर्यात् । महता संरम्भेण तु युद्ध-भूमाव् आगत्य तद्-उपेक्षणम् अतीवानुचितम् इति कथयितुं सेनयोर् इत्य् आदि-विशेषणम् । एतच् चाशोच्यानित्यादौ स्पष्टं भविष्यति ॥10॥ विश्वनाथः : अहो त्वाप्य् एतावान् खल्व् अविवेक इति सख्य-भावेन तं प्रहसन् अनौचित्य-प्रकाशेन लज्जाम्बुधौ निमज्जयन् इवेति तदानीं शिष्य-भावं प्राप्ते तस्मिन् हास्यम् अनुचितम् इत्य् अधरोष्ठ-निकुञ्चनेन हास्यम् आवृण्वंश् चेत्य् अर्थः । हृषीकेश इति पूर्वं प्रेमाइवार्जुन-वाङ्-नियम्यो ऽपि साम्प्रतम् अर्जुन-हित-कारित्वात् प्रेम्णैवार्जुन-मनो-नियन्तापि भवतीति भावः । सेनयोर् उभयोर् मधे इत्य् अर्जुनस्य विषादो भगवता प्रबोधश् च उभाभ्यां सेनाभ्यां सामान्यतो दृष्ट एवेति भावः ॥10॥ बलदेवः : व्यङ्गम् अर्थं प्रकाशयन्न् आह तम् उवाचेति तं विषीदन्तम् अर्जुनं प्रति हृषीकेशो भगवान् अशोच्यान् इत्य् आदिकम् अतिगम्भीरार्थं वचनम् उवाच । अहोतवापीदृग् विवेकः इति सख्य-भावेन प्रहसन् । अनौचित्य-bhëitvena त्रपा-सिन्धौ निमज्जयन् इत्य् अर्थः । इवेति तदैव शिष्यतां प्राप्ते तस्मिन् हासानौचित्यादीषद् अधरोल्लासं कुर्वन्न् इत्य् अर्थः । अर्जुनस्य विषादो भगवता तस्योपदेशश् च सर्व-साक्षिक इति बोधयितुं सेनयोर् उभयोर् इत्य् एतत् ॥10॥ __________________________________________________________ BhG 2.11 श्री-भगवान् उवाच अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च bhëase । गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥11॥ श्रीधरः : देहात्मनोर् अविवेकाद् अस्यैवं शोको भवतीति तद्-विवेक-दर्शनार्थं श्री-भगवान् उवाच अशोच्यान् इत्य् आदि । शोकस्याविषयी-भूतान् एव बन्धून् त्वम् अन्वशोचः अनुशोचितवान् असि दृष्ट्वेमान् स्वजनान् कृष्ण इत्य् आदिना । तत्र कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् इत्य् आदिना मया बोधितो ऽपि पुनश् च प्रज्ञावतां पण्डितानां वादान् शब्दान् कथं भीष्मम् अहं सङ्ख्ये इत्य् आदीन् केवलं bhëase, न तु पण्डितो ऽसि, यतः गतासून् गत-प्राणान् बन्धून् अगतासूंश् च जीवतो ऽपि, बन्धु-हीना एते कथं जीविष्यन्तीति नानुशोचन्ति पण्डिता विवेकिनः ॥11॥ मधुसूदनः : HERE विश्वनाथः : भो अर्जुन ! तवायं बन्ध-वध-हेतुकः शोको भ्रम-मूलक एव, तथा कथं भीष्मम् अहं सङ्ख्ये इत्य् आदिको विवेकश् चाप्रज्ञा-मूलक एवेत्य् आह अशोच्यान् इत्य् आदि । अशोच्यान् शोकानार्हान् एव त्वम् अन्वशोचो ऽनुशोचितवान् असि । तथा त्वां प्रबोधयन्तं मां प्रति प्रज्ञा-वादान् प्रज्ञायां सत्याम् एव ये वादाः कथं भीष्मम् अहं सङ्ख्ये इत्य् आदीनि वाक्यानि तान् bhëase, न तु तव कापि प्रज्ञा वर्तते इति भावः । यतः पण्डिताः प्रज्ञावन्तो गतासून् गता निःसृता भवन्त्य् असवो येभ्यस् तान् स्थूल-देहान् न शोचन्ति, तेषां नश्वर-भावत्वाद् इति भावः । अगतासून् अनिःसृत-प्राणान् सूक्ष्म-देहान् अपि न शोचन्ति, ते हि मुक्तेः पूर्वं नश्वरा एव । उभयेषाम् अपि तथा तथा स्वभावस्य दुष्परिहरत्वात् । मूर्खास् तु पिर्त्रादि-देहेभ्यः प्राणेषु निःसृतेष्व् एव शोचन्ति, सूक्ष्म-देहांस् तु न, ते प्रायः परिचिन्वन्त्यस् अतस् तैर् अलम् । एते हि सर्वे भीष्मादयः स्थूल-सूक्ष्म-देह-सहिता आत्मान एव । आत्मनां तु इत्यत्वात् तेषु शोक-प्रवृत्तिर् एव नास्तीत्य् अतस् त्वया यत् पूर्वम् अर्थ-शास्त्रात् धर्म-शास्त्रं बलवद् इत्य् उक्तं तत्र मया तु धर्म-शास्त्राद् अपि ज्ञान-शास्त्रं बलवद् इत्य् उच्यत इति भावः ॥11॥ बलदेवः : एवं अर्जुने तूष्णीं स्थिते तद्-बुद्धिम् आक्षिपन् भगवान् आह अशोच्यान् इति । हे अर्जुन ! अशोच्यान् शोचितुम् अयोग्यान् एव dhÃrtarëÂrÃæs त्वं अन्वशोचः शोचितवान् असि । तथा मां प्रति प्रज्ञा-वादान् प्रज्ञावताम् इव वचनानि दृष्ट्वेमं स्वजनम् इत्य् आदीनि, कथं भीष्मम् इत्य् आदीनि च bhëase, न च ते प्रज्ञा-लेशो ऽप्य् अस्तीति भावः । ये तु प्रज्ञावन्तस् ते गतासून् निर्गत-प्राणान् स्थूल-देहान्, अगतासूंश् चानिर्गत-प्राणान् सूक्ष्म-देहांश् च, शब्दाद् आत्मनश् च न शोचन्ति । अयम् अर्थः - शोकः स्थूल-देहानां विनाशित्वात्, नान्त्यः सूक्ष्म-देहानां मुक्तेः प्राग् अवैनाशित्वात् तद्वताम् आत्मनां तु षड्-भाव-विकार-वर्जितानां नित्यत्वान् न शोच्यातेति । देहात्म-स्वभाव-विदां न को ऽपि शोक-हेतुः । यद्-अर्थ-शास्त्राद् धर्म-शास्त्रस्य बलवत्त्वम् उच्यते । तत् किल ततो ऽपि बलवता ज्ञान-शास्त्रेण प्रत्युच्यते । तस्माद् अशोच्ये शोच्य-भ्रमः पामर-साधारणः पण्डितस्य ते न योग्य इति भावः ॥11॥ __________________________________________________________ BhG 2.12 न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥12॥ श्रीधरः : अशोच्यत्वे हेतुम् आह न त्व् एवाहम् इति । यथाहं परमेश्वरो जातु कदाचित् लीला-विग्रहस्याविर्भाव-तिरोभावतो नासम् इति तु नैव । अपि त्व् आसम् एव अनादित्वात् । न च त्वं नासीः नाभूः, अपि त्व् आसीर् एव । इमे वा जनाधिपा नृपा नासन्न् इति न, अपि तु आसन्न् एव मद्-अंशत्वात् । तथातः परम् इत उपर्य् अपि न भविष्यामो न स्थास्याम इति च नैव, अपि तु स्थास्याम एवेति जन्म-मरण-शून्यत्वाद् अशोच्या इत्य् अर्थः ॥12॥ मधुसूदनः : विश्वनाथः : अथवा सखे त्वाम् अहम् एवं पृच्छामि । किं च प्रीत्यास्पदस्य मरणे दृष्टे सति शोको जायते, तत्रेह प्रीत्यास्पदम् आत्मा देहो वा ? सर्वेषाम् एव भूतानां नृप स्वात्मैव वल्लभः [BhP 10.14.57] इति शुकोक्तेर् आत्मैव प्रीत्य्-आस्पदम् इति चेत् तर्हि जीवेश्वर-भेदेन द्विविधस्यैवात्मनो नित्यत्वाद् एव मरणाभावाद् आत्मा शोकस्य विषयो नेत्य् आह न त्व् एवाहम् इति । अहं परमात्मा जातु कदाचिद् अपि पूर्वं नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अपि जीवात्मा आसीर् एव । तथेमे जनाधिपा राजानश् च जीवात्मान आसन्न् एवेति प्राग्-अभावाभावो दर्शितः । तथा सर्वे वयम् अहं त्वम् इमे जनाधिपाश् चातः परं न भविष्यामो न स्थास्याम इति न, अपि तु स्थास्याम एवेति ध्वंसाभावश् च दर्शित इति परमात्मनो जीवात्मनां च नित्यत्वाद् आत्मा न शोक-विषय इति साधितम् । अत्र श्रुतयः - नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [ÁvetU 6.13] इत्य् आद्याः ॥12॥ बलदेवः : एवम् अस्थान-शोचित्वाद् अपाण्डित्यम् अर्जुनस्यापाद्य तत्त्व-जिज्ञासुं niyojitäjaliæ तं प्रति सर्वेश्वरो भगवान् नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [ÁvetU 6.13] इति श्रुति-सिद्धं स्वस्माज् जीवानां च पारमर्थिकं भेदम् आह न त्व् एवाहम् इति । हे अर्जुन ! अहं सर्वेश्वरो भगवान् इतः पूर्वस्मिन्न् आदौ काले जातु कदाचिन् नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अर्जुनो नासीर् इति न, किन्त्व् आसीर् एव । इमे जनाधिपा राजानो नासन्न् इति न, किन्त्व् आसन्न् एव । तथेतः परस्मिन्न् अन्ते काले सर्वे वयम् अहं च त्वं च इमे च न भविष्याम इति न, किन्तु भविष्याम एवेति । सर्वेश्वरवज् जीवानां च त्रैकालिक-सत्ता-योगित्वात् तद्-विषयको न शोको युक्त इत्य् अर्थः । न चाविद्या-कृतत्वाद् व्यवहारिको ऽयं भेदः । सर्वज्ञे भगवत्य् अविद्या-योगात् । इदं ज्ञानम् उपाश्रित्य इत्य् आदिना मोक्षे ऽपि तस्याभिदास्यमानत्वाच् च । न चाभेदज्ञस्यापि हरेर् बाधितानुवृत्ति-न्यायेनेयम् अर्जुनादि-भेद-दृष्टिर् इति वाच्यम् । तथा सत्य् उपदेशासिद्धेः । मरु-मरीचिकादाव् उदक-बुद्धिर् बाधिताप्य् अनुवर्तमाना मिथ्यार्थ-विषयत्व-निश्चयान् नोदकाहरणादौ प्रवर्तयेद् एवम् अभेद-बोध-बाधिताप्य् अनुवर्तमानार्जुनादि-भेद-दृष्टिस् तत्त्व-निश्चयान् नोपदेशादौ प्रवर्तयिष्यतीति यत् किञ्चिद् एतत् । ननु फलवत्य् अज्ञाते ऽर्थे शास्त्र-तात्पर्य-वीक्षणात् तादृशो ऽभेदस् तात्पर्य-विषयो वैफल्याज् ज्ञातत्वाच् च । भेदस् तद्-विषयो न स्यात्, किन्तु अद्भ्यो वा एष प्रातर् उदेत्य् अपः सायं प्रविशति इत्य् आदि-श्रुत्य्-अर्थवद् अनुवाद्य एव स इति चेन् मन्दम् एतत् । पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [ÁvetU 1.6] इत्य् आदिना भेद एवामृतत्व-फल-श्रवणात् । विरुद्ध-धर्मावच्छिन्न-प्रतियोगिकतया लोके तस्याज्ञातत्वाच् च । ते च धर्मा विभुत्वाणुत्व-स्वामित्व-भृत्यत्वादयः शास्त्रैक-गम्या मिथो विरुद्धा बोध्याः । अभेदस् त्व् अफलस् तत्र फलानङ्गीकारात् । अज्ञातश् च शश-शृङ्गवद् असत्त्वात् । तस्मात् परमार्थिकस् तद्-भेदः सिद्धः ॥12॥ __________________________________________________________ BhG 2.13 देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥13॥ श्रीधरः : नन्व् ईश्वरस्य तव जन्मादि-शून्यत्वं सत्यम् एव, जीवानां तु जन्म-मरणे प्रसिद्धे । तत्राह देहिन इत्य् आदि । देहिनो देहाभिमानिनो जीवस्य यथास्मिन् स्थूल-देहे कौमाराद्य्-अवस्थास् तद्-देह-निबन्धना एव, न तु स्वतः, पूर्वावास्था-नाशे |वस्थान्तरोत्पत्ताव् अपि स एवाहम् इति प्रत्यभिज्ञानात् । तथैव एतद्-देह-नाशे देहान्तर-प्राप्तिर् अपि लिङ्ग-देह-निबन्धनैव । न तावद् आत्मनो नाशः, जात-मात्रस्य पूर्व-संस्कारेण स्तन्य-पानादौ प्रवृत्ति-दर्शनात् । अतो धीरो धीमान् तत्र तयोर् देह-नाशोत्पत्त्योर् न मुह्यति । आत्मैव मृतो जातश् चेति न मन्यते ॥13॥ मधुसूदनः : विश्वनाथः : ननु चात्म-सम्बन्धेन देहो ऽपि प्रीत्य्-आस्पदं स्यात्, देह-सम्बन्धेन पुत्र-भ्रात्रादयो ऽपि, तत्-सम्बन्धेन तत्-पुत्रादयो ऽपि । अतस् तेषां नाशे शोकः स्याद् एवेति चेद् अत आह देहिन इति । देहिनो जीवस्यास्मिन् देहे कौमार कौमारं कौमार-प्राप्तिर् भवति, ततः कौमार-नाशानन्तरं जरा-प्राप्तिर् यथा तथैव देहान्तर-प्राप्तिर् इति । ततस् चात्म-सम्बन्धिनां कौमारादीनां प्रीत्य्-आस्पदानां नाशे यथा शोको न क्रियते तथा देहस्यापि आत्म-सम्बन्धिनः प्रीत्यास्पदस्य नाशे शोको न कर्तव्यः । यौवनस्य नाशे जरा-प्राप्तौ शोको जायते इति चेत् कौमारस्य नाशे यौवन-प्राप्तौ हर्षो ऽपि जायते इत्य् अतो भीष्म-द्रोणादीनां जीर्ण-देह-नाशे खलु नव्य-देहान्तर-प्राप्तौ तर्हि हर्षः क्रियताम् इति भावः । यद् वा, एकस्मिन्न् अपि देहे कौमारादीनां यथा प्राप्तिस् तथैवैकस्यापि देहिनो जीवस्य नाना-देहानां प्राप्तिर् इति ॥13॥ बलदेवः : ननु भीष्मादि-देहावच्छिन्नानाम् आत्मनां नित्यत्वे ऽपि तद्-देहानां तद्-भोगायतनानां नाशे युक्तः शोक इति चेत् तत्राह देहिनो ऽस्मिन्न् इति । त्रैकालिका बहवो देहा यस्य सन्ति, तस्य देहिनो जीवस्यास्मिन् वर्तमाने देहे क्रमात् कौमार-यौवन-जरास् तिस्रो ऽवस्था भवन्ति । तासाम् आत्म-सम्बन्धिनां तद्-भोगोपयुक्तानां पूर्व-पूर्व-विनाशेन पर-पर-प्राप्तौ यथा न शोकस् तथैव तद्-देह-विनाशे सति देहान्तर-प्राप्तिर् ययाति-यौवन-प्राप्ति-न्यायेन हर्ष-हेतुर् एवेति, न तद्-देह-विनाश-हेतुकः शोकस् तवोचित इति भावः । धीरो धीमान् देह-स्वभाव-जीव-कर्म-विपाक-स्वरूप-ज्ञः । अत्र देहिन इत्य् एक-वचनं जात्य्-अभिप्रायेण बोध्यं पूर्वत्रात्म-बहुत्वोक्तेः । अत्राहुः - एक एव विशुद्धात्मा तस्याविद्ययापरिच्छिन्नस्य तस्यां प्रतिबिम्बितस्य वा नानात्मत्वम् । श्रुतिश् चैवम् आह आकाशम् एकं हि यथा घटादिषु पृथग् भवेत्, तथात्मैको ह्य् अनेकस्थो जलाधारेष्व् इवांशुमान् इति । तद्-विज्ञानेन तस्य विनाशे तु तन्-नानात्व-निवृत्त्या तद्-ऐक्यं सिध्यतीत्य् एक-वचनेनैतत् पार्थ-सारथिर् आहेति । तन्-मन्दं जडया तया चैतन्य-राशेश् छेदासम्भवात् । तैर् अपि तद्-विषयत्वानङ्गीकाराच् च । वास्तवे च्छेदे विकारित्वाद्य्-आपत्तिः टङ्क-छिन्न-pëÃïavat स्यात् - नीरूपस्य विभोः प्रतिबिम्बासम्भवाच् च । अन्यथाकाशादि-गादीनां तद्-आपत्तिः । न च प्रतीत्य्-अन्यथानुपपत्तिर् एवाकाशस्य प्रतिबिम्बे मानं तद्-वर्ति-ग्रह-नक्षत्र-प्रभा-मण्डलं तस्यिअवाम्भसि भासमानत्वेन प्रतीतेः । आकाशम् एकं हि इति श्रुतिस् तु परमात्म-विषया तस्याकाशवत् सूर्यवच् च बहु-वृत्तिकत्वं वदतीत्य् अविरुद्धम् । न चात्मैक्यस्योपदेष्टा सम्भवति । स हि तत्त्वविन् न वा ? आद्ये ऽद्वितीयम् आत्मानं विजानतस् तस्योपदेश्यापरि-स्फूर्तिः । अन्त्ये त्व् अज्ञत्वाद् एव नात्म-ज्ञानोपदेष्टृत्वम् । बाधितानुवृत्त्याश्रयणं तु पूर्व-निरस्तम् ॥13॥ __________________________________________________________ BhG 2.14 मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः । आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥14॥ श्रीधरः : ननु तान् अहं न शोचामि, किन्तु तद्-वियोगादि-दुःख-भाजं माम् एवेति चेत् तत्राह मात्रा-स्पर्शा इति । मीयन्ते जायन्ते विषया आभिर् इति मात्रा इन्द्रिय-वृत्तयः, तासां स्पर्शा विषयेषु सम्बद्धाः, ते शीतोष्णादि-प्रदा भवन्ति । ते तु आगमापायित्वाद् अनित्या अस्थिराः । अतस् तान् तितिक्षस्व सहस्व । यथा जलातपादि-संसर्गास् तत्-तत्-काल-कृताः स्वभावतः शीतोष्णादि प्रयच्छन्ति एवम् इष्ट-संयोग-वियोगा अपि सुख-दुःखानि प्रयच्छन्ति, तेषां चास्थिरत्वात् सहनं तव धीरस्योचितं न तु तन्-निमित्त-हर्ष-विषाद-पारवश्यम् इत्य् अर्थः ॥14॥ मधुसूदनः : विश्वनाथः : ननु सत्यम् एव तत्त्वम् । तद् अप्य् अविवेकिनो मम मन एवानर्थकानि वृतहिव शोक-मोह-व्याप्तं दुःखयतीति । तत्र न केवलम् एकं मन एवापि तु मनसो वृत्तयो ऽपि सर्वास् त्व् अगादीन्द्रिय-रूपाः स्व-विषयान् अनुभाव्यानर्थकारिण्य इत्य् आह मात्रा इन्द्रिय-ग्राह्य-विषयास् तेषां स्पर्शा अनुभवाः । शीतोष्णेत्य् आगमापायिन इति यद् एव शीतल-जलादिकम् उष्ण-काले सुखदम् । तद् एव शीत-काले दुःखदम् अतो ऽनियतत्वाद् आगमापायित्वाच् च तान् विषयानुभवान् तितिक्षस्व सहस्व । तेषां सहनम् एव शास्त्र-विहितो धर्मः । नहि माघे मासि जलस्य दुःखत्व-बुद्ध्यैव शास्त्रे विहितः स्नान-रूपो धर्मस् त्यज्यते । धर्म एव काले सर्वानर्थ-निवर्तको भवति । एवम् एव ये पुत्र-भ्रात्राद्योत्पत्ति-काले धनाद्य्-उपार्जन-काले च सुखदास् त एव मृत्यु-काले दुःखदा आगमापायिनो ऽनित्यास् तान् अपि तितिक्षस्व । न तु तद्-अनुरोधेन युद्ध-रूपः शास्त्र-विहितः स्व-धर्मस् त्याज्यो विहित-धर्मानाचरणं खलु काले महानर्थकृद् एवेति भावः ॥14॥ बलदेवः : ननु भीष्मादयो मृताः कथं भविष्यन्तीति तद्-दुःख-निमित्तः शोको माभूत् । तद्-विच्छेद-दुःख-निमित्तस् तु मे मन-प्रभृतीनि प्रदहन्तीति चेत् तत्राह मात्रेति । मात्रास् त्व् अगादीन्द्रिय-वृत्तयः मीयन्ते परिच्छिद्यन्ते विषया अभिर् इति व्युत्पत्तेः । स्पर्शास् ताभिर् विषयाणाम् अनुभवान्ते खलु शीतोष्ण-सुख-दुःखदा भवन्ति । यद् एव शीतलम् उदकं ग्रीष्मे सुखदं तद् एव हेमन्ते दुःखदम् इत्य् अतो ऽनियतत्वाद् आगमापायित्वाच् चानित्यान् अस्थिरांस् तान् तितिक्षस्व सहस्व । एतद् उक्तं भवति माघ-स्नानं दुःख-करम् अपि धर्मतया विधानाद् यथा क्रियते तथा भीष्मादिभिः सह युद्धं दुःख-करम् अपि तथा विधानात् कार्यम् एव । तत्रत्यो दुःखानुभवस् त्व् आगन्तुको धर्म-सिद्धत्वात् सोढव्यः । धर्माज् ज्ञानोदयेन मोक्ष-लाभे तूत्तरत्र तस्य नानुवृत्तिश् च ज्ञान-निष्ठा परिपाकं विनैव धर्म-त्यागस् त्व् अनर्थ-हेतुर् इति । कौन्तेय भारतेति पदाभ्याम् उभय-कुल-शुद्धस्य ते धर्म-भ्रंशो नोचित इति सूच्यते ॥14॥ __________________________________________________________ BhG 2.15 यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ । सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ॥15॥ श्रीधरः : तत्-प्रतिकार-प्रयत्नाद् अपि तत्-सहनम् एवोचितं महा-फलत्वाद् इत्य् आह यं हीति । एते मात्रा-स्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे दुःख-सुखे स तम् । स तैर् अविक्षिप्यमाणो धर्म-ज्ञान-द्वारा अमृतत्वाय मोक्षाय कल्पते योग्यो भवति ॥15॥ मधुसूदनः : विश्वनाथः : एवं विचारेण तत्-तत्-सहनाभ्यासे सति ते विषयानुभवाः काले किल नापि दुःखयन्ति । यदि च न दुःखयन्ति, तदात्म-मुक्तिः स्व-प्रत्यासन्नैवेत्य् आह यम् इति । अमृतत्वाय मोक्षाय ॥15॥ बलदेवः : धर्मार्थ-दुःख-सहनाभ्यासस्योत्तरत्र सुख-हेतुत्वं दर्शयन्न् आह यं हीति । एते मात्रा-स्पर्शाः प्रियाप्रिय-विषयानुभावा यं धीरं धियम् ईरयति धर्मेष्व् इति व्युत्पत्तेर् धर्म-निष्ठं पुरुषं न व्यथयन्ति सुख-दुःख-मूर्च्छितं न कुर्वन्ति सो ऽमृतत्वाय मुक्तये कल्प्यते । न तु तादृशो दुःख-सुख-मूर्च्छित इत्य् अर्थः । उक्तम् अर्थं स्फुटयन् पुरुषं विशिनष्टि समेति । धर्मानुष्ठानस्य कष्ट-साध्यत्वाद् दुःखम् अनुषङ्ग-लब्धं सुखं च यस्य समं भवति ताभ्यां मुख-म्लानितोल्लास-रहितम् इत्य् अर्थः ॥15॥ __________________________________________________________ BhG 2.16 नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥16॥ श्रीधरः : ननु तथापि शीतोष्णादिकम् अतिदुःसहं कथं सोढव्यम् । अत्यन्तं तत्-सहने च कदाचिद् देह-नाशः स्याद् इत्य् आशङ्क्य तत्त्व-विचारतः सर्वं सोढुं शक्यम् इत्य् आशयेनाह नासतो विद्यत इति । असतो ऽनात्म-धर्मत्वाद् अविद्यमानस्य शीतोष्णादेर् आत्मनि भावः सत्ता न विद्यते । तथा सतः सत्-स्वभावस्यात्मनो ऽभावो नाशो न विद्यते । एवम् उभयोः सद्-असतोर् अन्तो निर्णयो दृष्टः । कैः ? तत्त्व-दर्शिभिः वस्तु-याथार्थ्य-वेदिभिः । एवम्भूत-विवेकेन सहस्वेत्य् अर्थः ॥16॥ मधुसूदनः : विश्वनाथः : एतच् च विवेक-दशान् adhirƬhÃn प्रति उक्तम् । वस्तुतस् तु असङ्गो ह्य् अयं पुरुषः इति श्रुतेर् जीवात्मनश् च स्थूल-सूक्ष्म-देहाभ्यां तद्-धर्मैः शोक-मोहादिभिश् च सम्बन्धो नास्त्य् एव । तत्-सम्बन्धस्य अविद्या कल्पितत्वाद् इत्य् आह नेति । असतो ऽनात्म-धर्मत्वाद् आत्मनि जीवे अवर्तमानस्य शोक-मोहादेस् तद्-आश्रयस्य देहस्य च भावः सत्ता नास्ति । तथा सतः सत्य-रूपस्य जीवात्मनो ऽभावो नाशो नास्ति । तस्माद् उभयोर् एतयोर् असत्-सतोर् अन्तो निर्णयो ऽयं दृष्टः । तेन भीष्मादिषु त्वद्-आदिषु च जीवात्मसु सत्यत्वाद् अनश्वरेषु देह-दैहिक-विवेक-शोक-मोहादयो नैव सन्ति कथं भीष्मादयो नङ्क्षन्ति । कथं वा तांस् त्वं शोचसीति भावः ॥16॥ बलदेवः : तद् एवं भगवता पार्थस्यास्थानाशोचित्वेन तत्-पाण्डित्यम् आक्षिप्तम् । शोक-हरं च स्वोपासनम् एव तच् चोपासोपासक-भेद-घटितम् इत्य् उपास्याज् जीवांशिनः स्वस्माद् उपासकानां जीवांशानां तात्त्विकं द्वैतम् उपदिष्टम् । अथ यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् [ÁvetU 2.15] इत्य् आदाव् अंश-स्वरूप-ज्ञानस्यांशि-स्वरूप-ज्ञानोपयोगित्व-श्रवणात् तद् आदौ सनिष्ठादीन् सर्वान् प्रत्यविशेषेणोपदेश्यं तच् च देहात्मनोर् वैधर्म्य-धियम् अन्तरा न स्याद् इति तद्-वैधर्म्य-बोधायारभ्यते नासत इत्य् आदिभिः । असतः परिणामिनो देहादेर् भावो ऽपरिणामित्वं न विद्यते । सतो ' परिणामिन आत्मनस् त्व् अभावः परिणामित्वं न विद्यते । देहात्मानौ परिणामापरिणाम-स्वभावौ भवतः । एवम् उभयोर् असत्-सच्-छब्दितयोर् देहात्मनोर् अन्तो निर्णयस् तत्त्व-दर्शिभिस् तद्-उभय-स्वभाव-वेदिभिः पुरुषैर् दृष्टो ऽनुभूतः । अत्रासच्-छब्देन विनश्वरं देहादि जडं सच्-छब्देन त्व् अविनश्वरम् आत्म-चैतन्यम् उच्यते । एवम् एव श्री-विष्णु-पुराणे ऽपि निर्णीतं दृष्टं ज्योतींषि विष्णुर् भुवनानि विष्णुर् [ViP 2.12.38] इत्य् उपक्रम्य यद् अस्ति यन् नास्ति च विप्र-वर्य [?] इत्य् अस्ति । नास्ति-शब्द-वाच्ययोश् चेतन-जडयोस् तथात्वं वस्त्व् अस्ति किं कुत्रद्चिद् इत्य् आदिभिर् निरूपितः । तत्र नास्ति शब्द-वाच्यं जडम् । अस्ति-शब्दवात्यं तु चैतन्यम् इति स्वयम् एव विवृतम् । यत् तु सत्-कार्य-वाद-स्थापनायै तत्-पद्यम् इत्य् आहुस् तन्-निरवधानं देहात्म-स्वभावानभिज्ञान-मोहितं प्रति तन्-मोह-विनिवृत्तये तत्-स्वभावाभिज्ञापनस्य प्रकृतत्वात् ॥16॥ __________________________________________________________ BhG 2.17 अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् । विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥17॥ श्रीधरः : अत्र सत्-स्वभावम् अविनाशि वस्तु सामान्येनोक्तं ततं तत्-साक्षित्वेन व्याप्तं तं तु आत्म-स्वरूपम् अविनाशि विनाश-शून्यं विद्धि जानीहि । तत्र हेतुम् आह विनाशम् इति ॥17॥ मधुसूदनः : विश्वनाथः : नाभावो विद्यते सतः इत्य् अस्यार्थं स्पष्टयति अविनाशीति । तं जीवात्म-स्वरूपं येन सर्वम् इदं शरीरं ततं व्याप्तम् । ननु शरीर-मात्र-व्यापि-चैतन्यत्वे जीवात्मनो मध्यम-परिमाणत्वेन अनित्यत्व-प्रसक्तिः ? मैवम् । सूक्ष्माणाम् अप्य् अहं जीवः इति भगवद्-उक्तेः । एषोणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश इति, बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [ÁvetU 5.9] इति, आराग्र-मात्रो ह्य् अपरो ऽपि दृष्टः इति श्रुतिभ्यश् च तस्य परमाणु-परिमाणत्वम् एव । तद् अपि सम्पूर्ण-देह-व्यापि-शक्तिमत्त्वं जतु-जटितस्य महा-मणेर् महौषधि-खण्डस्य वा शिरस्य् उरसि वा धृतस्य सम्पूर्ण-देह-पुष्टि-करण-शक्तिमत्त्वम् इव नासमञ्जसम् । स्वर्ग-नरक-नाना-योनिषु गमनं च तस्योपाधि-पारवश्याद् एव । तद् उक्तं प्राणम् अधिकृत्य दत्तात्रयेण येन संसरते पुमान् इति । अतएवास्य सर्व-गतत्वम् अप्य् अग्रिम-श्लोके वक्ष्यमाणं नासमञ्जसम् । अतएवाव्ययस्य नित्यस्य नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [ÁvetU 6.13] इति श्रुतेः । यद् वा, ननु देहो जीवात्मा परमात्मेत्य् एतद् वस्तु-त्रिकं मनुष्य-तिर्यग्-आदिषु सर्वत्र दृश्यते, तत्राद्ययोर् देह-जीवयोस् तत्त्वं नासतो विद्यते भावः इत्य् अनेनोक्तम् । तृतीयस्य परमात्म-वस्तुनः किं तत्त्वम् इत्य् अत आह अविनाशि त्व् इति । तु भिन्नोपक्रमे । परमात्मनो माया-जीवाभ्यां स्वरूपतः पार्थक्याद् इदं जगत् ॥17॥ बलदेवः : उक्तं जीवात्म-देहयोः स्वभावं विशदयत्य् अविनाशीति द्वाभ्याम् । तज् जीवात्म-तत्त्वम् अविनाशि नित्यं विद्धि । येन सर्वम् इदं शरीरं ततं धर्म-भूतेन ज्ञानेन व्याप्तम् अस्ति । अस्याव्ययस्य पर्माणुत्वेन च विनाशानर्हस्य विनाशं न कश्चित् स्थूलो ऽर्थः कर्तुम् अर्हति प्राणस्येव देहः । इह जीवात्मनो देह-परिमितत्वं न प्रत्येतव्यम् । एषो ऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [ंउण्डु 3.1.9] इत्य् आदिषु तस्य परमाणुत्व-श्रवणात् । तादृशस्य निखिल-देह-व्याप्तिस् तु धर्म-भूत-ज्ञानेनैव स्यात् । एवम् आह भगवान् सूत्रकारः - गुणाद् वालोकवद् [व्स्. 2.3.26] इति । इहापि स्वयं वक्ष्यति यथा प्रकाशयत्य् एकः [GÅtà 13.33] इत्य् आदिना ॥17॥ __________________________________________________________ BhG 2.18 अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥18॥ श्रीधरः : आगमापाय-धर्मकं सन्दर्श्यति अन्तवन्त इति । अन्तो विनाशो विद्यते येषां ते अन्तवन्तः । नित्यस्य सर्वदैक-रूपस्य शरीरिणः शरीरवतः । अतएवानाशिनो विनाश-रहितस्य अप्रमेयस्यपरिच्छिन्नस्यात्मन इमे सुख-दुःखादि-धर्मक-देहा उक्तास् तत्त्व-दर्शिभिः । यस्माद् एवम् आत्मनो न विनाशः, न च सुख-दुःखादि-सम्बन्धः, तस्मान् मोहजं शोक्तं त्यक्त्वा युध्यस्व । स्वधर्मं मा त्यक्षीर् इत्य् अर्थः ॥18॥ मधुसूदनः : ननु स्फुरण-रूपस्य सतः कथम् अविनाशित्वं तस्य देह-धर्मत्वाद् देहस्य चानुक्षण-विनाशाद् इति भूत-चैतन्य-वादिनस् तान् निराकुर्वन्न् आसतो विद्यते भाव इत्य् एतद् विवृणोति अन्तवन्त इति । अन्तवन्तो विनाशिन इमे ऽपरोक्षा देहा उपचितापचित-रूपत्वाच् छरीराणि । बहु-वचनात् स्थूल-सूक्ष्म-कारण-रूपा विराट्-सूत्राव्याकृताख्याः समष्टि-व्यष्ट्य्-आत्मनः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिक-सम्बन्धेन शरीरवतएकस्यात्मनः स्व-प्रकाश-स्फुरण-रूपस्य सम्बन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर् ब्रह्म-वादिभिश् च । तथा च तैत्तिरीयके ऽन्नमयाद्यानन्दमयानन्तान् पञ्च कोशान् कल्पयित्वा तद्-अधिष्ठानम् अकल्पितं ब्रह्म पुच्छं प्रतिष्ठा [तैत्तु 2.5] इति दर्शितम् । तत्र पञ्चीकृत-पञ्च-महाभूत-तत्-कार्यात्मको विरां-मूर्त-राशिर् अन्न-मय-कोशः स्थूल-समष्टिः । तत्-कारणी-भूतो ऽपञ्चीकृत-पञ्च-महा-भूत-तत्-कार्यात्मको हिरण्यगर्भः सूत्रम् अमूर्त-राशिः सूक्ष्म-समष्टिः त्रयं वा इदं नाम रूपं कर्म [BAU 1.6.1] इति बृहद्-आरण्यकोक्त-त्र्य्-अन्नात्मकः सर्व-कर्मात्मकत्वेन क्रिया-शक्ति-मात्रम् आदाय प्राण-मय-कोश उक्तः । नामात्मकत्वेन ज्ञान-शक्ति-मात्रम् आदायमनोमय-कोश उक्तः । रूपात्मकत्वेन तद्-उभयाश्रयतया कर्तृत्वम् आदाय विज्ञान-मय-कोश उक्तः । ततः प्राण-मय-मनो-मय-विज्ञान-मयात्मैक एव हिरण्यगर्भाख्यो लिङ्ग-शरीर-कोशः । तत्-कारणीभूतस् तु मायोपहित-चैतन्यात्मा सर्व-संस्कार-शेषो ऽव्याकृताख्य आनन्द-मय-कोशः । ते च सर्व एकस्यैवात्मनः शरीराणीत्य् उक्तम् । तस्यैष एव शारीर आत्मा यः पूर्वस्य [तैत्तु 2.3.4] इति । तस्य प्राण-मयस्यैष एव शरीरे भवः शारीर आत्मा यः सत्य-ज्ञानादि-लक्षणो गुहा-निहितत्वेनोक्तः पूर्वस्यान्न-मयस्य । एवं प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयेषु योज्यम् । अथवेमे सर्वे देहास् त्रैलोक्य-वर्ति-सर्व-प्राणि-सम्बन्धिन एकस्यैवात्मन उक्ता इति योजना । तथा च श्रुतिः - एको देवः सर्व-भूतेषु gƬha÷ सर्व-व्यापी सर्व-भूतान्तरात्मा । कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेतो केवलो निर्गुणश् च ॥ [ÁvetU 6.11] इति सर्व-शरीर-सम्बन्धिनम् एकम् आत्मानं नित्यं विभुं दर्शयति । ननु नित्यत्वं यावत्-काल-स्थायित्वं तथा चाविद्यादिवत् कालेन सह नाशे ऽपि तद्-उपपन्नम् इत्य् अत आह अनाशिन इति । देशतः कालतो वस्तुतश् चपरिच्छिनस्याविद्यादेः कल्पितत्वेनानित्यत्वे ऽपि यावत्-काल-स्थायि-स्वरूपम् औपचारिकं नित्यत्वं व्यवह्रियते यावद्-विकारं तु विभागो लोकवत् [Vs 2.3.7] इति न्यायात् । आत्मनस् तु परिच्छेद-त्रय-शून्यस्याकल्पितस्य विनाश-हेत्व्-अभावान् मुख्यम् एव कूटस्थ-नित्यत्वं न तु परिणामि-नित्यत्वं यावत्-काल-स्थायित्वं चेत्य् अभिप्रायः । नन्व् एतादृशे देहिनि किंचित् प्रमाणम् अवश्यं वाच्यम् अन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भ-वैयर्थ्यापत्तेश् च । तथा च वस्तु-परिच्छेदो दुष्परिहरः शास्त्र-योनित्वात् [Vs 1.1.3] इति न्यायाच् च । अत आह अप्रमेयस्येति । एकधैवानुद्रष्टव्यम् एतद् अप्रमयं ध्रुवम् [BAU 4.7.2] अप्रमयम् अप्रमेयम् । न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । [KaÂhU 5.15] तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति [ंउण्डु 2.2.10] इति च श्रुतेः स्व-प्रकाश-चैतन्य-रूप एवात्मातस् तस्य सर्व-भासकस्य स्वभानार्थं न स्वभास्यापेक्षा, किन्तु कल्पिताज्ञान-तत्-कार्य-निवृत्त्य्-अर्थं कल्पित-वृत्ति-विशेषापेक्षा । कल्पितस्यैव कल्पित-विरोधित्वात् । यक्षानुरूपो बलिः इति न्यायात् । तथा च सर्व-कल्पित-निवर्तक-वृत्ति-विशेषोत्पत्त्य्-अर्थं शास्त्रारम्भः, तस्य तत्त्वम् अस्य् आदि-वाक्य-मात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात् सर्व-कल्पनाधिष्ठानत्वाद् दृश्यमात्र-भासकत्वाच् च न तस्य तुच्छत्वापत्तिः । तथा चैकम् एवाद्वितीयं सत्यं ज्ञानम् अनन्तं ब्रह्मेत्य् आदि-शास्त्रम् एव स्व-प्रमेयानुरोधेन स्वस्यापि कल्पितत्वम् आपादयति अन्यथा स्व-प्रामाण्यानुपपत्तेः । कल्पितस्य चाकल्पित-परिच्छेदकत्वं नास्तीति प्राक्-प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितो ऽपि भगवत्-पूज्यपादैर् उपपादितम् । तथा हि - यत्र जिज्ञासोः संशय-विपर्यय-व्यतिरेक-प्रमाणानाम् अन्यतमम् अपि नास्ति तत्र तद्-विरोधि ज्ञानम् इति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित् संशयः । नापि नाहम् इति विपर्ययो व्यतिरेकः प्रमा वेति तत्-स्वरूप-प्रमा सर्वदास्तीति वाच्यं तस्य सर्व-संशय-विपर्यय-धर्मित्वात् । धर्म्यशे सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः इति न्यायात् । अत एवोक्तम् - प्रमाणम् अप्रमाणं च प्रमाभासस् तथैव च । कुर्वन्त्य् एव प्रमां यत्र तद्-असम्भावना कुतः ॥ [बृहद्-वामनप् 1.4.874] प्रमाभासः संशयः । स्व-प्रकाशे सद्-रूपे धर्मिणि प्रमाणाप्रमाणयोर् विशेषो नास्तीत्य् अर्थः । आत्मनो ऽभासमानत्वे च घट-ज्ञानं मयि जातं न वेत्य् आदि-संशयः स्यात् । न चान्तर-पदार्थे विषयस्यैव संशयादि-प्रतिबन्धकत्व-स्वभावः । बाह्य-पदार्थे k प्तेन विरोधि-ज्ञानेनैव संशयादि-प्रतिबन्ध-संभव आन्तर-पदार्थे स्वभाव-भेद-कल्पनाया अनौचित्यात् । अन्यथा सर्व-विप्लवापत्तेः । आत्म-मनो-योग-मात्रं चात्म-साक्षात्कारे हेतुः । यस्य च ज्ञान-मात्रे हेतुत्वाद् घटादि-भाने ऽप्य् आत्म-भानं समूहालम्बन-न्यायेन तार्किकाणां प्रवरेणापि दुर्निवारं । न च चाक्षुषत्व-मान-सत्त्वादि-सङ्करः । लौकिकत्वालौकिकत्ववद् अंश-भेदेनोपपत्तेः । सङ्करस्यादोषत्वाच् चाक्षुषत्वादेर् जातित्वानभ्युपगमाद् वा । व्यवसायमात्र एवात्मभान-सामग्र्या विद्यमानत्वाद् अनुव्यवसायो ऽप्य् अपास्तः । न च व्यवसाय-भानार्थं स तस्य दीपवत् स्व-व्यवहारे सजातीयानपेक्षत्वात् । न हि घट-तज्-ज्ञानयोर् इव व्यवसायानुव्यवसाययोर् अपि विषयत्व-विषयित्व-व्यवस्थापकं वैजात्यम् अस्ति व्यक्ति-भेदातिरिक्त-वैधर्म्यानभ्युपगमात् । विषयत्वावच्छेदक-रूपेणैव विषयित्वाभ्युपगमे घट-तज्-ज्ञानयोर् अपि तद्-भावापत्तिर् अविशेषात् । ननु यथा घट-व्यवहारार्थं घट-ज्ञानम् अभ्युपेयते तथा घट-ज्ञान-व्यवहारार्थं घट-ज्ञान-विषयं ज्ञानम् अभ्युपेयं व्यवहारास्य व्यवहर्तव्य-ज्ञान-साध्यत्वाद् इति चेत् । कानुपपत्तिर् उद्भाविता देवानां-प्रियेण स्व-प्रकाश-वादिनः । नहि व्यवहर्तव्य-भिन्नत्वम् अपि ज्ञान-विशेषणं व्यवहार-हेतुतावच्छेदकं गौरवात् । तथा चेश्वर-ज्ञानवद्योगि-ज्ञानवत् प्रमेयम् इति ज्ञानवच् च स्वेनैव स्व-व्यवहारोपपत्तौ न ज्ञानान्तर-कल्पनावकाशः । अनुव्यवसायस्यापि घट-ज्ञान-व्यवहार-हेतुत्वं किं घट-ज्ञान-ज्ञानत्वेन किं वा घट-ज्ञानत्वेनैवेति विवेचनीयम् । उभयस्यापि तत्र सत्त्वात् । तत्र घट-व्यवहारे घट-ज्ञानत्वेनैव हेतुतायाः k प्तत्वात् तेनैव रूपेण घत-ज्ञान-व्यवहारे,पि हेतुतोपपत्तौ न घट-ज्ञान-ज्ञानत्वं हेतुतावच्छेदकं गौरवान् मानाभावाच् च । तथा च नानुव्यवसाय-सिद्धिर् एकस्यैव व्यवसायस्य वय्वसातरि व्यवसेये व्यवसाये च व्यवहार-जनकत्वोपपत्तेर् इति त्रिपुटी-प्रत्यक्ष-वादिनः प्राभाकराः । औपनिषदास्तु मन्यन्ते स्व-प्रकाश-ज्ञान-रूप एवात्मा न स्वप्रकाश-ज्ञानाश्रयः कर्तृ-कर्म-विरोधेन तद्-भानानुपपत्तेः । ज्ञान-भिन्नत्वे घटादिवज्-जडत्वेन कल्पितत्वापत्तेश् च । स्वप्रकाश-ज्ञान-मात्र-स्वरूपो ऽप्य् आत्माविद्योपहितः सन् साक्षीत्य् उच्यते । वृत्ति-मद्-अन्तःकरणोपहितः प्रमातेत्य् उच्यते । तस्य चक्षुर्-आदीनि करणानि । स चक्षुर्-आदि-द्वारान्तः-करण-परिणामेन घटादीन् व्याप्य तद्-आकारो भवति । ततो घटावच्छिन्न-चैतन्यं प्रमात्र-भेदात् स्वाज्ञानं नाशयद् अपरोक्षं भवति । घटं च स्वावच्छेदकं स्व-तादात्म्याध्यासाद् भासयति । अन्तः-करण-परिणामश् च वृत्त्याख्यो ऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्य् अन्तः-करण-तद्-वृत्ति-घटानाम् अपरोक्षता । तद् एतद् आकार-त्रयम् अहं जानामि घटम् इति । भासक-चैतन्यस्यैक-रूपत्वे ऽपि घटं प्रति वृत्त्य्-अपेक्षत्वात् प्रमातृता । अन्तःकरण-तद्-वृत्तीः प्रति तु वृत्त्य्-अनपेक्षत्वात् साक्षितेति विवेकः । अद्वैत-सिद्धौ सिद्धान्त-बिन्दौ च विस्तरः । यस्माद् एवं प्राग्-उक्त-न्यायेन न्तियो विभुर् असंसारी सर्वदैक-रूपश् चात्मा तस्मात् तन्-नाश-शङ्कया स्वधर्मे युद्धे प्राक्-प्रवृत्तस्य तव तस्माद् उपरतिर् न युक्तेति युद्धाभ्यनुज्ञया भगवान् आह - तस्माद् युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरति-कारणं शोक-मोहौ । तौ च विचार-जनितेन विज्ञानेन वाधिताव् इत्य् अपवादापवाद उत्सर्गस्य स्थितिर् इति न्यायेन युध्यस्वेत्य् अनुवादो न विधिः । यथा कर्तृ-कर्मणोः कृति [PÃï 2.3.65] इत्य् उत्सर्गः । उभय-प्राप्तौ कर्मणि [PÃï 2.3.66] इत्य् अपवादः । अकाकारयोः स्त्री-प्रत्यययोः प्रयोगे नेति वक्तव्यम् इति तद्-अपवादः । तथा च मुमुक्षोर् ब्रह्मणोर् जिज्ञासेत्य् अत्रापवादापवादे पुनर् उत्सर्ग-स्थितेः कर्तृ-कर्मणोः कृतीत्य् अनेनैव षष्ठी । तथा च कर्मणि चेति निषेधा-प्रसाराद् ब्रह्म-जिज्ञासेति कर्म-षष्ठी-समासः सिद्धो भवति । कश्चित् त्व् एतस्माद् एव विधेर् मोक्षे ज्ञान-कर्मणोः समुच्चय इति प्रलपति । तच् च युध्यस्वेत्य् अतो मोक्षस्य ज्ञान-कर्म-समुच्चय-साध्यत्वाप्रतीतेः । विस्तरेण चैतद् अग्रे भगवद्-गीता-वचन-विरोधेनैव निराकरिष्यामः ॥18॥ विश्वनाथः : नासतो विद्यते भावः इत्य् अस्यार्थं स्पष्टयति अन्तवन्त इति । शरीरिणो जीवस्याप्रमेयस्याति-सूक्ष्मत्वाद् दुर्ज्ञेयस्य । तस्माद् युध्यस्व इति शास्त्र-विहितस्य स्वधर्मस्य त्यागो ऽनुचित इति भावः ॥18॥ बलदेवः : अन्तवन्तो विनाशि-स्वभावाः, शरीरिणो जीवात्मनः । अप्रमेयस्यातिसूक्ष्मत्वाद् विज्ञान-विज्ञातृ-स्वरूपत्वाच् च प्रमातुम् अशक्यस्येत्य् अर्थः । तथा चेदृश-स्वभावत्वाज् जीव-तद्-देहौ न शोक-स्थानम् इति जीवात्मनो देहो धर्मानुष्टानुष्ठान-द्वारा तस्य भोगाय मोक्षाय च परेशेन सृज्यते । स च स च धर्मेण भवेत् तस्माद् युध्यस्व भारत ॥18॥ __________________________________________________________ BhG 2.19 य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥19॥ श्रीधरः : तद् एवं भीष्मादि-मृत्यु-निमित्तः शोको निवारितः, यच् चात्मनो हन्तृत्व-निमित्तं दुःखम् उक्तम् एतान् न हन्तुम् इच्छामि इत्य् आदिना, तद् अपि तवद् एव निर्निमित्तम् इत्य् आह य एनम् इति । एनम् आत्मानम् । आत्मनो हनन-क्रियायाः कर्मत्वं कर्तृत्वम् अपि नास्तीत्य् अर्थः । तत्र हेतुर् नायम् इति ॥19॥ मधुसूदनः : नन्व् एवम् अशोच्यान् अन्वशोचचस् त्वम् इत्य् आदिना भीष्मादि-बन्धु-विच्छेद-निबन्धने शोके ऽपनीते ऽपि तद्-वध-कर्तृत्व-निबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः । द्वेष्य-ब्राह्मण-वधे पापाभाव-प्रसङ्गात् । अतो ऽहं कर्ता त्वं प्रेरक इति द्वयोर् अपि हिंसा-निमित्त-पातकापत्तेर् अयुक्तम् इदं वचनं तस्माद् युध्यस्व भारतेत्य् आशङ्क्य काठक-पठितय र्चा परिहरति भगवान् य एनम् इति । एनं प्रकृतं देहिनम् अदृश्यत्वादि-गुणकं यो हन्तारं हनन-क्रियायाः कर्तारं वेत्ति अहम् अस्य हन्तेति विजानाति । यश् चान्य एनं मन्यते हतं हनन-क्रियायाः कर्म-भूतं देह-हननेन हतो ऽहम् इति विजानाति । ताव् उभौ देहाभिमानित्वाद् एनम् अविकारिणम् अकारक-स्वभावम् आत्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात् यस्मान् नायं हन्ति न हन्यते कर्ता कर्म च न बह्वतीत्य् अर्थः । अत्र य एनं वेत्ति हन्तारं हतं चेत्य् एतावति वक्तव्ये पदानाम् आवृत्तिर् वाक्यालङ्कारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिर् आत्मनः कर्तृत्वाभ्युपगमात् । तथा यश् चैनं मन्यते हतं चार्वाकादिर् आत्मनो विनाशित्वाभ्युपगमात् । ताव् उभौ न विजानीत इति योज्यम् । वादि-भेद-ख्यापनाय पृथग् उपन्यासः । अतिशूरातिकातर-विषयतया वा पृथग्-उपदेशः । हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [KaÂhU 1.2.19] इति पूर्वार्धे श्रौतः पाठः ॥19॥ विश्वनाथः : भो वयस्य अर्जुन ! त्वम् आत्मा । न हन्तेः कर्ता, नापि हन्तेः कर्म इत्य् आह य इति । एनं जीवात्मानं हन्तारं वेत्ति भीष्मादीन् अर्जुनो हन्तीति यो वेत्तीत्य् अर्थः, हतम् इति भीष्मादिभिर् अर्जुनो हन्यते इति यो वेत्ति, ताव् उभाव् अप्य् अज्ञानिनौ । अतो ऽर्जुनो ऽयं गुरु-जनं हन्तीत्य् अज्ञानि-लोक-गीताद् दुर्यशः का ते भीतिर् इति भावः ॥19॥ बलदेवः : उक्तम् अविनाशित्वं द्रढयति । एनम् उक्त-स्वभावम् आत्मानं जीवं यो हन्तारं खड्गादिना हिंसकं वेत्ति यश् चैनं तेन हतं हिंसितं मन्यते ताव् उभौ तत्-स्वरूपं न विजानीतः । अतिसूक्ष्मस्य चैतन्यस्य तस्य छेदाद्य्-असम्भवान् नायम् आत्मा हन्ति न हन्यते । हन्तेः कर्ता कर्म च भवतीत्य् अर्थः । हन्तेर् देह-वियोगार्थत्वान् न तेनात्मनां नाशो मन्तव्यः । श्रुतिश् चैवम् आह - हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [KaÂhU 1.2.19] इत्य् आदिना । एतेन मा हिंस्यात् सर्व-भूतानि इत्य् आदि-वाक्यं देह-वियोग-परं व्याख्यातम् । न चात्रात्मनः कर्तृत्वं प्रसिद्धम् इति वाच्यम् । देह-वियोजने तत् तस्य सत्त्वात् ॥19॥ __________________________________________________________ BhG 2.20 न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥20॥ श्रीधरः : न हन्यत इत्य् एतद् एव षड्-भाव-विकार-शून्यत्वेन द्रढयति नेति । न जायत इत्य् आदि । न जायत इति जन्म-प्रतिषेधः । न म्रियत इति विनाश-प्रतिषेधः । वा-शब्दौ चार्थे । न चायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते, किन्तु प्राग् एव स्वतः सद्-रूप इति जन्मान्तरास्तित्व-लक्षण-द्वितीय-विकार-प्रतिषेधः । तत्र हेतुः यस्माद् अजः । यो हि न जायते स हि जन्मान्तरम् अस्तित्वं भजते, न तु यः स्वयम् एवास्ति स भूयो ऽपि अन्यद् अस्तित्वं भजते इत्य् अर्थः । नित्यः सर्व्दैक-रूप इति वृद्धि-प्रतिषेधः । शाश्वतः शश्वद्-भव इति अपक्षय-प्रतिषेधः । पुराण इति विपरिणाम-प्रतिषेधः । पुरापि नव एव न तु परिणामतः रूपान्तरं प्राप्य नवो भवतीत्य् अर्थः । यद् वा न भवितेत्य् अस्यानुषङ्गं कृत्वा भूयो ऽधिकं यथा भवितेति तथा न भवतीति वृद्धि-प्रतिषेधः । अजो नित्य इति चोभय-वृद्ध्य्-आद्य्-अभावे हेतुर् इति न पौनरुक्त्यम् । तद् एवं जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यत्य् एवं यास्कादिभिर् वेद-वादिभिर् उक्ताः षड्-भाव-विकारा निरस्ताः । यद् अर्थम् एते विकारा निरस्तास् तं प्रस्तुतं विनाशाभावम् उपसंहरति न हन्यते हन्यमाने शरीर इति ॥20॥ मधुसूदनः : कस्माद् अयम् आत्मा हनन-क्रियायाः कर्ता कर्म च न भवति ? अविक्रियत्वाद् इत्य् आह द्वितीयेन मन्त्रेण । जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीति षड्-भाव-विकारा इति वार्ष्यायणिः इति नैरुक्ताः । तत्राद्य्-अन्तयोर् निषेधः क्रियते न जायते म्रियते वेति । वा-शब्दः समुच्चयार्थः । न जायते न म्रियते चेत्य् अर्थः । कस्माद् अयम् आत्मा नोत्पद्यते ? यस्माद् अयम् आत्मा कदाचित् कस्मिन्न् अपि काले न भूत्वाभूत्वा प्राग् भूयः पुनर् अपि भविता न । यो ह्य् अभूत्वा भवति स उत्पत्ति-लक्षणां विक्रियाम् अनुभवति । अयं तु प्राग् अपि सत्त्वाद्यतो नोत्पद्यते ऽतो ऽजः । तथायम् आत्मा भूत्वा प्राक् कदाचिद् भूयः पुनर् न भविता । न वा-शब्दाद् वाक्य-विपरि-वृत्तिः । यो हि प्राग्-भूत्वोत्तर-काले न भवति स मृत्-लक्षणां विक्रियाम् अनुभवति । अयं तूत्तर-काले ऽपि सत्त्वाद्यतो न मिर्यते ऽतो नित्यो विनाशायोग्य इत्य् अर्थः । अत्र न भूत्वेत्य् अत्र समासाभावे ऽपि नानुपपत्तिर् नानुयोजेष्व् अतिवत् । भगवता पाणिनिना महा-vibhëÃdhikÃre नञ्-समास-पाठात् । यत् तु कात्यायनेनोक्तं समास-नित्यताभिप्रायेण वा-वचनानर्थक्यं तु स्वभाव-सिद्धत्वात् इति तद्-भगवत्-pÃïiini-वचन-विरोधाद् अनादेयम् । तद् उक्तम् आचार्य-शवर-स्वामिना - असद्-वादी हि कात्यायनः इति । अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन् नायं भूत्वा भविता वा न भूय इति तद्-उपपादनम् । अजो नित्य इति तद्-उपसंहार इति विभागः । आद्यन्तयोर् विकारयोर् निषेधेन मध्यवर्ति-विकाराणां तद्-व्याप्यानां निषेधे जाते ऽपि गमनादि-विकाराणाम् अनुक्तानाम् अप्य् उपलक्षणायापक्षयश् च वृद्धिश् च स्व-शब्देनैव निराक्रियेते । तत्र कूटस्थ-नित्यत्वाद् आत्मनो निर्गुणत्वाच् च न स्वरूपतो गुणतो वापक्षयः सम्भवतीत्य् उक्तं शाश्वत इति । शश्वत् सर्वदा भवति नापक्षीयते नापचीयत इत्य् अर्थः । यदि नापक्षीयते तर्हि वर्धताम् इति नेत्य् आह पुराण इति । पुरापि नव एक-रूपो न त्व् अधुना नूतनां käcid अवस्थाम् अनुभवति । यो हि नूतनां käcid उपचयावस्थाम् अनुभवति स वर्धत इत्य् उच्यते लोके । अयं तु सर्वदैक-रूपत्वान् नापचीयते नोपचीयते चेत्य् अर्थः । अस्तित्व-विपरिणामौ तु जन्म-विनाशान्तर्भूतत्वात् पृथङ् न निषिद्धौ । यस्माद् एवं सर्व-विकार-शून्य आत्मा तस्माच् छरीरे हन्यमाने तत्-सम्बद्धो ऽपि केनाप्य् उपायेन न हन्यते न हन्तुं शक्यत इत्य् उपसंहारः ॥20॥ विश्वनाथः : जीवात्मनो नित्यत्वं स्पष्टतया साधयति न जायते मिर्यते इति जन्म-मरणयोर् वर्तमानत्व-निषेधः । नायं भूत्वा भविता इति तयोर् भूतत्व-भविष्यत्व-निषेधः । अतएव अज इति काल-त्रये ऽपि अजस्य जन्माभावान् नास्य प्राग्-अभावः । शाश्वतः शश्वत् सर्व-काल एव वर्तत इति नास्य काल-त्रये ऽपि ध्वंसः । अतएवायं नित्यः । तर्हि बहु-काल-स्थायित्वाज् जरा-ग्रस्तो ऽयम् इति चेन् न । पुराणः पुरापि नवः प्राचीनो ऽप्य् अयं नवीन इवेति षड्-भाव-विकाराभावाद् इति भावः । ननु शरीरस्य मरणाद् औपचारिकं तु मरणम् अस्यास्तु ? तत्राह नेति । शरीरेण सह सम्बद्धाभावात् न उपचारः ॥20॥ बलदेवः : अथ जायते अस्ति वर्धते विपरणमते अपक्षीयते विनश्यति इति यास्काद्य्-उक्त-षड्-भाव-विकार-राहित्येन प्राग्-उक्त-नित्यत्वं द्रढयति न जायते इति । चार्थे वा-शब्दौ । अयम् आत्मा जीवः कदाचिद् अपि काले न जायते न म्रियते चेति जन्म-विनाशयोः प्रतिषेधः । न चायम् आत्मा भूत्वोत्पद्य भविता भविष्यतीति जन्मान्तरस्यास्तित्वस्य प्रतिषेधः । न भूय इति अयम् आत्मा भूयो ऽधिकं यथा स्यात् तथा न भवतीति बुद्धेः प्रतिषेधः । कुतो भूयो न भवतीत्य् अत्र हेतुर् अजो नित्य इति । उत्पत्ति-विनाश-योगी खलु वृक्षादिर् उत्पद्य वृद्धिं गच्छन् नष्टः । आत्मनस् तु तद्-उभयाभावात् न वृद्धिर् इत्य् अर्थः । शाश्वत इत्य् अपक्षयस्य प्रतिषेधः । शश्वत् सर्वदा भवति नापक्षीयते नापक्षयं भजतीत्य् अर्थः । पुराण इति विपरिणामस्य प्रतिषेधः । पुराणं पुरापि नवो न तु किंचिन् नूतनं रूपान्तरम् अधुना न लब्ध इत्य् अर्थः । तद् एवं षड्-भाव-विकार-शून्यत्वाद् आत्मा नित्यः । यस्माद् ईदृशस् तस्माच् छरीरे हन्यमाने ऽपि स न हन्यते । तथा चार्जुनो ऽयं गुरु-हन्तेत्य् अविज्ञोक्त्या दुष्कीर्तेर् अबिभ्यता त्वया शास्त्रीयं धर्म-युद्धं विधेयम् ॥20॥ __________________________________________________________ BhG 2.21 वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥21॥ श्रीधरः : अतएव हन्तृत्वाभावो ऽपि पूर्वोक्तः प्रसिद्ध इत्य् आह वेदाविनाशिनम् इत्य् आदि । नित्यं वृद्धि-शून्यम् । अव्ययम् अपक्षय-शून्यम् । अजम् अविनाशिनं च । यो वेद स पुरुषः कं हन्ति । कथं वा हन्ति ? एवं-भूतस्य वधे साधनाभावात् । तथा स्वयं प्रयोजको भूत्वान्येन कं घातयति ? कथं वा घातयति ? न किञ्चिद् अपि । न कथञ्चिद् अपि इत्य् अर्थः । अनेन मय्य् अपि प्रयोजकत्वाद् दोष-दृष्टिं मा कार्षीर् इत्य् उक्तं भवति ॥21॥ मधुसूदनः : नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्य् उपपादितम् इदानीं न हन्तीत्य् उपपादयन्न् उपसंहरति । न विनष्टुं शीलं यस्य तम् अविनाशिनम् अन्त्य-विकार-रहितम् । तत्र हेतुः - अव्ययं न विद्यते व्ययो ऽवयवापचयो गुणापचयो वा यस्य तम् अव्ययम् । अवयवापचयेन गुणापचयेन वा विनाश-दर्शनात् तद्-उभय-रहितस्य न विनाशः सम्भवतीत्य् अर्थः । ननु जन्यत्वेन विनाशित्वम् अनुमास्यामहे नेत्य् आह - अजम् इति । न जायते इत्य् अजम् आद्य-विकार-रहितम् । तत्र हेतुः - नित्यं सर्वदा विद्यामानं, प्राग्-अविद्यमानस्य हि जन्म दृष्टं न तु सर्वता सत इत्य् अभिप्रायः । अथवाविनाशिनम् अबाध्यं सत्यम् इति यावत् । नित्यं सर्व-व्यापकम् । तत्र हेतुः - अजम् अव्ययं । जन्म-विनाश-शून्यं जायमानस्य विनश्यतश् च सर्व-व्यापकत्व-सत्यत्वयोर् अयोगात् । एवं सर्व-विक्रिया-शून्यं प्रकृतम् एनं देहिनं स्वम् आत्मानं यो वेद विजानाति शास्त्राचार्योपदेशाभ्यां साक्षात्करोति अहं सर्व-विक्रिया-शून्यः सर्व-भासकः सर्व-द्वैत-रहितः परमानन्द-बोध-रूप इति स एवं विद्वान् पुरुषः पूर्ण-रूपः कं हन्ति ? कथं हन्ति ? किं-शब्द आक्षेपे । न कम् अपि हन्ति न कथम् अपि हन्तीत्य् अर्थः । तथा कं घातयति कथं घातयति कम् अपि न घातयति कथम् अपि न घातयतीत्य् अर्थः । नहि सर्व-विकार-शून्यस्याकर्तुर् हनन-क्रियायां कर्तृत्वं सम्भवति । तथा च श्रुतिः - आत्मानं चेद् विजानीयाद् अयम् अस्मीति पूरुषः । किम् इच्छन् कस्य कामाय शरीरम् अनुसंज्वरेत् ॥ [BAU 4.4.12] इति शुद्धम् आत्मानं विदुषस् तद्-अज्ञान-निबन्धनाध्यास-निवृत्तौ तन्-मूल-राग-द्वेषाद्य्-अभावात्-कर्तृत्व-भोक्तृत्वाद्य्-अभावं दर्शयति । अयम् अत्राभिप्रायो भगवतः । वस्तु-गत्या को ऽपि नकरोति न कारयति च किंचित् सर्व-विक्रिया-शून्य-स्वभावत्वात् परं तु स्वप्न इवाविद्यया कर्तृत्वादिकम् आत्मन्य् अभिमन्यते mƬha÷ | तद् उक्तम् उभौ तौ न विजानीतः [GÅtà 2.19] इति । श्रुतिश् च - ध्यायतीव लेलायतीव [BAU 4.3.7] इत्य् आदिः । अतएव सर्वाणि शास्त्राण्य् अविद्वद्-अधिकारिकाणि । विद्वांस् तु समूलाध्यास-बाधान् नात्मनि कर्तृत्वादिकम् अभिमन्यते स्थाणु-स्वरूपं विद्वान् इव चोरत्वम् । अतो विक्रिया-रहितत्वाद् अद्वितीयत्वाच् च विद्वान् न करोति कारयति चेत्य् उच्यते । तथा च श्रुतिः -- विद्वान् न बिभेति कुतश्चन [तैत्तु 2.9.1] इति । अर्जुनो हि स्वस्मिन् कर्तृत्वं भगवति च कारयितृत्वम् अध्यस्य हिंसा-निमित्तं दोषम् उभयत्राप्य् आशशङ्के । भगवान् अपि विदिताभिप्रायो हन्ति घातयतीति तद्-उभयम् आचिक्षेप । आत्मनि कर्तृत्वं मयि च कारयितृत्वम् आरोप्य प्रत्यवाय-शङ्कां मा कार्षीर् इत्य् अभिप्रायः । अविक्रियत्व-प्रदर्शनेनात्मनः कर्तृत्व-प्रतिषेधात् सर्व-कर्माक्षेपे भगवद्-अभिप्रेते हन्तिर् उपलक्षणार्थः पुरः-स्फूर्तिकत्वात् । प्रतिषेध-हेतोस् तुल्यत्वात् कर्मान्तराभ्यनुज्ञानुपपत्तेः । तथा च वक्ष्यति तस्य कार्यं न विद्यत [GÅtà 3.17] इति । अतो ऽत्र हनन-मात्राक्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायत इति mƬha-जन-जल्पितम् अपास्तम् । तस्माद् युध्यस्वेत्य् अत्र हननस्य भगवताभ्यनुज्ञानाद् वास्तव-कर्तृत्वाद्य्-अभावस्य कर्म-मात्रे समत्वाद् इति दिक् ॥21॥ विश्वनाथः : अत एवम्भूत-ज्ञाने सति त्वं युध्यमानो ऽपि अहं युद्धे प्रेरयन्न् अपि दोष-भाजौ नैव भवाव इत्य् आह वेदेति । नित्यम् इति क्रिया-विशेषणम् । अविनाशिनम् इति, अजम् इति, अव्ययम् इत्य् एतैर् विनाश-जन्या अपेक्षया निषिद्धाः । स पुरुषो मल्-लक्षणः कं घातयति, कथं वा घातयति, स पुरुषस् त्वल्-लक्षणः कं हन्ति ? कथं वा हन्ति ? ॥21॥ बलदेवः : एवं तत्त्व-ज्ञानवान् यो धर्म-बुद्ध्या युद्धे प्रवर्तते यश् च प्रवर्तयति, तस्य तस्य च को ऽपि न दोष-गन्ध इत्य् आह वेदेति । एनं प्रकृतम् आत्मानम् अविनाशिनम् अजम् अव्ययम् अपक्षय-शून्यं च यो वेद शास्त्र-युक्तिभ्यां जानाति, स पुरुषो युद्धे प्रवृत्तो ऽपि कं हन्ति कथं वा हन्ति ? तत्र प्रवर्तयन्न् अपि कं घातयति कथं वा घातयति ? किम् आक्षेपे - न कम् अपि न कथम् अपीत्य् अर्थः । न्तियम् इति वेदन-क्रिया-विशेषणम् ॥21॥ __________________________________________________________ BhG 2.22 वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि । तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥22॥ श्रीधरः : नन्व् आत्मनो ऽविनाशे ऽपि तदीय-शरीर-नाशं पर्यालोच्य शोचामीइति चेत् ? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानाम् अवश्यम्भावित्वात् न तज्-जीर्ण-देह-नाशे शोकावकाश इत्य् अर्थः ॥22॥ मधुसूदनः : नन्व् एवम् आत्मनो विनाशित्वाभावे ऽपि देहानां विनाशित्वाद् युद्धस्य च तन्-नाशकत्वात् कथं भीष्मादि-देहानाम् अनेक-सुकृत-साधनानां मया युद्धेन विनाशः कार्य इत्य् आशङ्काया उत्तरम् वासांसीति । जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रिया-शून्य एव नरो यथेत्य् एतावतैव विर्वाहे ऽपराणीइत् विशेषणम् उत्कर्षातिशय-ख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्य् औचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादि-शरीराणि विहायान्यानि देवादि-शरीराणि सर्वोत्कृष्टानि चिरोपार्जित-धर्म-फल-भोगाय संयाति सम्यग्-गर्भ-वासादि-क्लेश-व्यतिरेकेण प्राप्नोति देही प्रकृष्ट-धर्मानुष्ठातृ-देहवान् भीष्मादिर् इत्य् अर्थः । अन्यन् नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्य् आदि श्रुतेः । एतद् उक्तं भवति भीष्मादयो हि यावज् जीवं धर्मानुष्ठान-क्लेशेनैव जर्जर-शरीरा वर्तमान-शरीर-पातम् अन्तरेण तत्-फल-भोगायासम् अर्था यदि धर्म-युद्धेन स्वर्ग-प्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्य-देह-सम्पादनेन स्वर्ग-भोग-योग्याः क्रियन्ते त्वया तद्-अत्यन्तम् उपकृत्वा एव ते । दुर्योधनादीनाम् अपि स्वर्ग-भोग-योग्य-देह-सम्पादनान् महान् उपकार एव । तथा चात्यन्तम् उपकारके युद्धे ऽपकारकत्व-भ्रमं मा कार्षीर् इति । अपराणि अन्यानि संयातीति पद-त्रय-वशाद् भगवद्-अभिप्राय एवम् अभ्यूहितः । अनेन दृष्टान्तेनाविकृत-प्रतिपादनम् आत्मनः क्रियत इति तु प्राचां व्याख्यानम् अतिस्पष्टम् ॥22॥ विश्वनाथः : ननु मदीय-युद्धाद् भीष्म-संज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्य् एव इत्य् अतस् त्वं चाहं च तत्र हेतु भवाव एव इत्य् अत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्ण-वस्त्रस्य त्यजने कश्चित् किं दोषो भवतीति भावः । तथा शरीराणीति भीष्मो जीर्ण-शरीरं परित्यज्य दिव्यं नव्यं अन्यच् छरीरं प्राप्स्यतीति कस् तव वा मम वा दोषो भवतीति भावः ॥22॥ बलदेवः : ननु मा भूद् आत्मनां विनाशो भीष्मादि-संज्ञानां तच्-छरीराणां तत्-सुख-साधनानां युद्धेन विनाशे तत्-सुख-विच्छेद-हेतुको दोषः स्याद् एव । अन्यथा प्रायश्चित्त-शास्त्राणि निर्विषयाणि स्युर् इति चेत् तत्राह वासांसीति । स्थूल-जीर्ण-वासस्-त्यागेन नवीन-वासो-धारणम् इव वृद्ध-नृ-देह-त्यागेन युव-देव-देह-धारणं तेषाम् आत्मनाम् अतिसुखकरम् एव । तद् उभयं च युद्धेनैव क्षिप्रं भवेद् इत्य् उपकारकात् तस्मान् मा विरंसीर् इति भावः । संयातीति सम्यग्-गर्भ-वासादि-यातनां विनैव शीघ्रम् एव प्राप्नोतीत्य् अर्थः । प्रायश्चित्त-वाक्यानि तु यज्ञ-युद्ध-वधाद् अन्यस्मिन् वधे नेयानि ॥22॥ __________________________________________________________ BhG 2.23 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥23॥ श्रीधरः : कथं हन्तीति अनेन उक्तं वध-साधनाभावं दर्शयन्न् अविनाशित्वम् आत्मनः स्फुटीकरोति नैनम् इत्य् आदि । आपो क्लेदयन्ति मृदु-करणेन शिथिलं न कुर्वन्ति । मारुतो ऽप्य् एनं न शोषयति ॥23॥ मधुसूदनः : विश्वनाथः : न च युद्धे त्वया प्रयुक्तेभ्यः शस्त्रास्त्रेभ्यः काप्य् आत्मनो व्यथा सम्भवेद् इत्य् आह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् अपि युष्मद्-आदि-प्रयुक्तम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् ॥23॥ बलदेवः : ननु शस्त्र-पातैः शरीर-विनाशे तद्-अन्तः-स्थस्यात्मनो विनाशः स्यात् गृह-दाहे तन्-मध्य-स्थस्यैव जन्तोर् इति चेत् तत्राह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् । तथा च तत्-प्रयुक्तैः शस्त्रास्त्रैर् नात्मनः काचिद् व्यथेति ॥23॥ __________________________________________________________ BhG 2.24 अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च । नित्यः सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ॥24॥ श्रीधरः : तत्र हेतुम् आह अच्छेद्य इत्य् आदिना सार्धेन । निरवयवत्वाद् अच्छेद्यो ऽक्लेद्यश् च । अमूर्तत्वाद् अदाह्यः । द्रवत्वाभावाद् अशोष्य इति भावः । इतश् च छेदादि-योग्यो न भवति । यतो नित्यो ऽविनाशी । सर्व-गतः स्थाणुः स्थिर-स्वभावो रूपान्तरापत्ति-शून्यः । अचलः पूर्व-रूपापरित्यागी । सनातनो ऽनादिः ॥24॥ मधुसूदनः : शस्त्रादीनां तन्-नाशकत्वासामर्थ्ये तस्य तज्-जनित-नाशानर्हत्वे हेतुम् आह अच्छेद्य इति । यतो ऽच्छेद्यो ऽयम् अतो नैनं छिन्दन्ति शस्त्राणि । अदाह्यो ऽयं यतो ऽतो नैनं दहति पावकः । यतो ऽक्लेद्यो ऽयम् अतो नैनं क्लेदयन्त्य् आपः । यतो ऽशोष्यो ऽयम् अतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एव-कारः प्रत्येकं सम्बध्यमानो ऽच्छेद्यत्वाद्य्-अवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्य्-अनर्हत्वे हेतुम् आहोत्तरार्धेन । नित्यो ऽयं पूर्वापर-कोटि-रहितो ऽतो ऽनुत्पाद्यः । असर्वगतत्वे ह्य् अनित्यत्वं स्यात् । यावद्-विकारं तु विभागः इति न्यायात् पराभ्युपगत-परमाण्व्-आदीनाम् अनभ्युपगमात् । अयं तु सर्व-गतो विभुर् अतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात् तदा सर्व-गतो न स्यात् । अयं तु स्थाणुर् अविकारी । अतः सर्व-गत एव । एतेन विकार्यत्वम् अपाकृतम् । यदि चायं चलः क्रियावान् स्यात् तदा विकारी स्याद् घटादिवत् । अयं त्व् अचलो ऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्था-परित्यागेनावस्थान्तरापत्तिर् विक्रिया । अवस्थैक्ये ऽपि चलन-मात्रं क्रियेति विशेषः । यस्माद् एवं तस्मात् सनातनो ऽयं सर्वदैक-रूपो न कस्या अपि क्रियायाः कर्मेत्य् अर्थः । उत्पत्त्य्-आप्ति-विकृति-संस्कृत्य्-अन्यतर-क्रिया-फल-योगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान् नोत्पाद्यः । अनित्यस्यैव घटादेर् उत्पाद्यत्वात् । सर्वगतत्वान् न प्राप्यः परिच्छिन्नस्यैव पय-आदेः प्राप्यत्वात् । स्थाणुत्वाद् अविकार्यः । विक्रियावतो घृतादेर् एव विकार्यत्वात् । अचलत्वाद् असंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः - आकाशवत् सर्व-गतश् च नित्यः [ChÃU 3.14.3], वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकः [ÁvetU 3.9], निष्कलं निष्क्रियं शान्तं [ÁvetU 6.19], इत्य् आदयः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यो ऽप्सु तिष्ठन्न् अद्भ्यो ऽन्तरो यस् तेजसि तिष्ठंस् तेजसो ऽन्तरो यो वायौ तिष्टन् वायोर् अन्तरः [BAU 3.7.3 ff] इत्य् आद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तद्-अविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश् छिन्दन्ति । अयं तु शस्त्रादीनां सत्ता-स्फूर्ति-प्रदत्वेन तत्-प्रेरकस् तद्-अन्तर्यामी । अतः कथम् एनं शस्त्रादीनि स्व-व्यापार-विषयी कुर्युर् इत्य् अभिप्रायः । अत्र येन सूर्यस् तपति तेजसेद्धः [Taitt. Br. 3.12.97] ity आदि श्रुतयो ऽनुसन्धेयाः । सप्तमाध्याये च प्रकटीकरिष्यति श्री-भगवान् इति दिक् ॥24॥ विश्वनाथः : तस्माद् आत्मायम् एवम् उच्यत इत्य् आह अच्छेद्य इति । अत्र प्रकरणे जीवात्मनो नित्यत्वस्य शब्दतो ऽर्थतश् च पौनरुक्त्यं निर्धारण-प्रयोजकं सन्दिग्धधीषु ज्ञेयम् । यथा कलाव् अस्मिन् धर्मो ऽस्ति धर्मो ऽस्तीति त्रि-चतुर्धा-प्रयोगाद् धर्मो ऽस्त्य् एवेति निःसंशया प्रतीतिः स्याद् इति ज्ञेयम् । सर्व-गतः स्वकर्म-वशाद् देव-मनुष्य-तिर्यग्-आदि-सर्व-देह-गतः । स्थाणुर् अचल इति पौनरुक्त्यं स्थैर्य-निर्धारणार्थम् । अतिसूक्ष्मत्वाद् अव्यक्तस् तद् अपि देह-व्यापि-चैतन्यत्वाद् अचिन्त्यो ऽतर्क्यः । जन्मादि-षड्-विकारानर्हत्वाद् अविकार्यः ॥24-25॥ बलदेवः : छेदाद्य्-अभावाद् एव तत्-तन्-नामभिर् अयम् आख्यायत इत्य् आह अच्छेद्यो ऽयम् इति । एव-कारः सर्वैः सम्बध्यते । सर्व-गतः स्व-कर्म-हेतुकेषु देव-मानवादिषु पशु-पक्ष्य्-आदिषु च सर्वेषु शरीरेषु पर्यायेण गतः प्राप्तो ऽपीत्य् अर्थः । स्थाणुः स्थिर-स्वरूपः । अचलः स्थिर-गुणकः । अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा [Bau 4.5.14] इति श्रुतेर् इत्य् अर्थः । न चानुच्छित्तिर् एव धर्मो यस्येति व्याख्येयं तस्यार्थस्याविनाशीत्य् अनेनैव लाभात् । तस्माद् अनुच्छित्तयो नित्या धर्मा यस्य स तथेत्य् एवार्थः । सनातनः शाश्वतः पौनरुक्त-दोषस् त्व् अग्रे परिहरिष्यते ॥24॥ __________________________________________________________ BhG 2.25 अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते । तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥25॥ श्रीधरः : किं च अव्यक्त इति । अव्यक्तश् चक्षुर्-आद्य्-अविषयः । अचिन्त्यो मनसो ऽप्य् अविषयः । अविकार्यः कर्मेन्द्रियाणाम् अप्य् अगोचर इत्य् अर्थः । उच्यत इति नित्यत्वादिभियुक्तोक्तिं प्रमाणयति । उपसंहरति तस्माद् एवम् इत्य् आदि । तद् एवम् आत्मनो जन्म-विनाशाभावान् न शोकः कार्य इत्य् उक्तम् ॥25॥ मधुसूदनः : छेद्यत्वादि-ग्राहक-प्रमाण-भावाद् अपि तद्-अभाव इत्य् आह - अव्यक्तो ऽयम् इत्य्-आद्य्-अर्धेन । यो हीन्द्रिय-गोचरो भवति स प्रत्यक्षत्वाद् व्यक्त इत्य् उच्यते । अयं तु रूपादि-हीनत्वान् न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादि-ग्राहकम् इत्य् अर्थः । प्रत्यक्षाभावे ऽप्य् अनुमानं स्याद् इत्य् अत आह अचिन्त्यो ऽयं चिन्त्यो ऽनुमेयस् तद्-विलक्षणो ऽयम् । क्वचित् प्रत्यक्षो हि वह्न्य्-आदिर् गृहीत-व्याप्तिकस्य धूमादेर् दर्शनात् क्वचिद् अनुमेयो भवति । अप्रत्यक्षे तु व्याप्ति-ग्रहणासम्भवान् नानुमेयत्वम् इति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतो दृष्टानुमान-विषयत्वं दृष्टम् अत आह अविकार्यो ऽयं यद् विक्रियावच् चक्षुर्-आदिकं तत्-स्वकार्यान्यथानुपपत्त्या कल्प्यमानम् अर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावान् अतो नार्थापत्तेः सामान्यतो-दृष्टस्य वा विषय इत्य् अर्थः । लौकिक-शब्दस्यापि प्रत्यक्षादि-पूर्वकत्वात् तन्-निषेधेनैव निषेधः । ननु वेदेनैव तत्र च्चेह्द्यत्वादि ग्रहीष्यत इत्य् अत आह - उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादि-रूप एवायम् उच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्-प्रतिपादिकस्यापि च्छेद्यत्वादि-प्रतिपादकत्वम् इत्य् अर्थः । अत्र नैनं छिन्दन्ति [GÅtà 2.23] इत्य् अत्र शस्त्रादीनां तन्-नाशक-सामर्थ्याभाव उक्तः । अच्छेद्यो ऽयम् इत्य् आदौ तस्य च्छेदादि-कर्मत्वायोग्यत्वम् उक्तम् । अव्यक्तो ऽयम् इत्य् अत्र तच्-छेदादि-ग्राहक-मानाभाव उक्त इत्य् अपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनम् इत्य् आदीनां तु श्लोकानाम् अर्थतः शब्दतश् च पौनरुक्त्यं bhëya-कृद्भिः परिहृतम् । दुर्बोधत्वाद् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् बुद्धि-गोचरताम् आपन्नं तत्त्वं संसार-निवृत्तये स्यात् इति [शङ्कर-bhëya 2.24] इति वदद्भिः । एवं पूर्वोक्त-युक्तिभिर् आत्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्य् उपसंहरति तस्माद् इत्य् अर्धेन । एतादृशात्म-स्वरूप-वेदनस्य शोक-कारण-निवर्तकत्वात् तस्मिन् सति शोको नोचितः कारण-भावे कार्याभावस्यावश्यकत्वात् । तेनात्मानम् अविदित्वा यद् अन्वशोचस् तद् युक्तम् एव । आत्मानं विदित्वा तु नानुशोचितुम् अर्हसीत्य् अभिप्रायः ॥25॥ विश्वनाथः : नोने. बलदेवः : अव्यक्तः प्रत्यङ् चक्षुर्-आद्य्-अग्राह्यः । अचिन्त्यस् तर्कागोचरः श्रुति-मात्र-गम्यः । ज्ञान-स्वरूपो ज्ञातेत्य् आदिकं श्रुत्यैव प्रतीयते । अविकार्यः षड्-भाव-विकारानर्हः । अत्र अविनाशि तु तद् विद्धि इत्य् आदिभिर् आत्म-तत्त्वम् उपदिशन् हरिः शब्दतो ऽर्थतश् च यत् पुनः पुनर् अवोचत् तस्य दुर्बोधस्य सौबोध्यार्थम् एवेत्य् अदोषः । निर्धारणार्थं वा । अयं धर्मं वेत्तीत्य् उक्तौ तद् वेदनं निश्चितं यथा स्यात् तद्वत् । एवम् एवाग्रे वक्ष्यति आश्चर्यवत् पश्यति कश्चित् इत्य् आदिना ॥25॥ __________________________________________________________ BhG 2.26 अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥26॥ श्रीधरः : इदानीं देहेन सह आत्मनो जन्म तद्-विनाशेन च विनाशम् अङ्गीकृत्यापि शोको न कार्य इत्य् आह अथ चैनम् इत्य् आदि । अथ च यद्यप्य् एनम् आत्मानम् नित्यजातं नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥26॥ मधुसूदनः : एवम् आत्मनो निर्विकारत्वेनाशोच्यत्वम् उक्तम् इदानीं विकारवत्त्वम् अभ्युपेत्यापि श्लोक-द्वयेनाशोच्यत्वं प्रतिपादयति भगवान् । तत्रात्मा ज्ञान-स्वरूपः प्रतिक्षण-विनाशीति सौगताः । देह एवात्मा स च स्थिरो ऽप्य् अनुक्षण-परिणामी जायते नश्यति चेति प्रत्यक्ष-सिद्धम् एवैतद् इति लोकायतिकाः । देहातिरिक्तो ऽपि देहेन सहैव जायते नश्यति चेत्य् अन्ये । सर्गाद्य-काल एवाकाशवज् जायते देह-भेदे ऽप्य् अनुवर्तमान एवाकल्प-स्थायी नश्यति प्रलय इत्य् अपरे । नित्य एवात्मा जायते म्रियते चेति तार्किकाः । तथा हि - प्रेत्य-भावो जन्म । स चापूर्व-देहेन्द्रियादि-सम्बन्धः । एवं मरणम् अपि पूर्व-देहेन्द्रियादि-विच्छेदः । इदं चोभयं धर्माधर्म-निमित्तत्वात् तद्-आधारस्य नित्यस्यैव मुख्यम् । अनित्यस्य तु कृत-हान्य-कृताभ्यागम-प्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर् न जन्म-मरणे मुख्ये इति वदन्ति । न्तियस्याम् एवेत्य् अन्ये । तत्रानित्यत्व-पक्षे ऽपि शोच्यत्वम् आत्मनो निषेधति अथ चैनम् इति । अथेति पक्षान्तरे । चो ऽप्य् अर्थे । यदि दुर्बोधत्वाद् आत्म-वस्तुनो ऽसकृच्-छ्रवणे ऽप्य् अवधारणा-सामर्थ्यान् मद्-उक्त-पक्षानङ्गीकारेण पक्षान्तरम् अभ्युपैषि । तत्राप्य् अनित्यत्व-पक्षम् एवाश्रित्य यद्य् एनम् आत्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वा-शब्दश् चार्थे । क्षणिकत्व-पक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान् नित्यं नियतं जातो ऽयं मृतो ऽयम् इति लौकिक-प्रत्यय-वशेन यदि कल्पयसि तथापि हे महाबाहो ! पुरुष-धौरेयेति सोपहासं कुमताभ्युपगमात् । त्वय्य् एतादृशी कुदृष्टिर् न सम्भवतीति सानुकम्पं वा । एवं अह बत महत् पापं कर्तुं व्यवसिता वयम् [GÅtà 1.45] इत्य् आदि यथा शोचसि एवं प्रकारम् अनुशोकं कर्तुं स्वयम् अपि त्वं तादृश एव सन् नार्हसि योग्यो न भवसि । क्षणिकत्व-पक्षे देहात्म-वाद-पक्षे देहेन सह जन्म-विनाश-पक्षे च जन्मान्तराभावेन पाप-भयासम्भवात् पाप-भयेनैव खलु त्वम् अनुशोचसि । तच् चैतादृशे दर्शने न सम्भवति बन्धु-विनाश-दर्शित्वाभावाद् इत्य् अधिकं । पक्षान्तरे दृष्ट-दुःख-निमित्तं शोकम् अभ्यनुज्ञातुम् एवं-कारः । दृष्ट-दुःख-निमित्त-शोक-सम्भवे ऽप्य् अदृष्ट-दुःख-निमित्तः शोकः सर्वथा नोचित इत्य् अर्थः प्रथम-श्लोकस्य ॥26॥ विश्वनाथः : तद् एवं शास्त्रीय-तत्त्व-दृष्ट्या त्वाम् अहं प्रबोधयन् । व्यावहारहिक-तत्त्व-दृष्ट्यापि प्रबोधयामि अवधेहीत्य् आह अथेति । नित्य-जातं देहे जाते सत्य् एनं नित्यं नियतं जातं मन्यसे । तथा देह एव मृते मृतं नित्यं नियतं मन्यसे । महा-बाहो इति पराक्रमवतः क्षत्रियस्य तव तद् अपि युद्धम् अवश्यकं स्वधर्मः । यद् उक्तं - क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः । भ्रातापि भ्रातरं हन्याद् येन घोरतरस् ततः ॥ इति भावः ॥26॥ बलदेवः : एवं स्वोक्तस्य जीवात्मनो ऽशोच्यत्वम् उक्त्वा परोक्तस्यापि तस्य तद् उच्यते पर-मत-ज्ञानाय । तद्-अभिज्ञः खलु शिष्यस् तद्-अवकरैस् तन् निरस्य विजयी सन् स्व-मते स्थैर्यम् आसीत् । तथा हि मनुष्यत्वादि-विशिष्टे भूम्य्-आदि-भूत-चतुष्टये ताम्बूल-रागवत् मद-शक्तिवच् च चैतन्यम् उत्पद्यते । तादृशस् तच्-चतुष्टय-भूतो देह एवात्मा । स च स्थिरो ऽपि प्रतिक्षण-परिणामाद् उत्पत्ति-विनाश-योगीति लोक-प्रत्यक्ष-सिद्धम् इति लोकायतिका मन्यन्ते । देहाद् भिन्नो विज्ञान-स्वरूपो ऽप्य् आत्मा प्रतिक्षण-विनाशीति vaibhëikÃdayo बौद्धा वदन्ति । तद् एतद् उभय-मते ऽप्य् आत्मनः शोच्यत्वं प्रतिषेधति । अथेति पक्षान्तरे । चो ऽप्य्-अर्थे । त्वं चेन् मद्-उक्त-जीवात्म-याथात्म्यावगाहनासमर्थो लोकायतिकादि-पक्षम् आलम्बसे, तत्र देहात्म-पक्षे एनं देह-लक्षणम् आत्मानं नित्यं वा मृतं मन्यसे । वा-शब्दश् चार्थे । तथापि त्वम् एनं अहो बत महत् पापं इत्य् आदि-वचनैः शोचितुं नार्हसि । परिणाम-स्वभावस्य तस्य तस्य चात्मनो जन्म-विनाशयोर् अनिवार्यत्वाज् जन्मान्तराभावेन पाप-भयासम्भवाच् च । हे महाबाहो इति सोपहासं सम्बोधनं क्षत्रिय-वर्यस्य वैदिकस्य च ते नेदृशं कुमतं धार्यम् इति भावः ॥26। __________________________________________________________ BhG 2.27 जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥27॥ श्रीधरः : कुत इति ? अत आह जातस्येत्य्-आदि । हि यस्माज् जातस्य स्वारम्भक-कर्म-क्षये मृत्युर् ध्रुवो निश्चितः । मृतस्य च तद्-देह-कृतेन कर्मणा जन्मापि ध्रुवम् एव । तस्माद् एवम् अपरिहार्ये ऽर्थे अवश्यम्भाविनि जन्म-मरण-लक्षणे ऽर्थे त्वं विद्वान् शोचितुम् नार्हसि योग्यो न भवसि ॥27॥ मधुसूदनः : नन्व् आत्मन आभूत-संप्लव-स्थायित्व-पक्षे च दृष्टादृष्ट-दुःख-सम्भवात् तद्-भयेन शोचामीत्य् अत आह द्वितीय-श्लोकेन जातस्य हीति । हि यस्माज् जातस्य स्व-कृत-धर्माधर्मादि-वशाल् लब्ध-शरीरेन्द्रियादि-सम्बन्धस्य स्थिरस्यात्मनो ध्रुव आवश्यको मृत्युस् तच्-छरीरादि-विच्छेदस् तद्-आरम्भक-कर्म-क्षय-निमित्तः संयोगस्य वियोगावसानत्वात् । तथा ध्रुवं जन्म मृतस्य च प्राग्-देह-कृत-कर्म-फलोपभोगार्थं सानुशयस्यैव प्रस्तुतत्वान् न जीवन्-मुक्ते व्यभिचारः । तस्माद् एवम् अपरिहार्ये परिहर्तुम् अशक्ये ऽस्मिन् जन्म-मरण-लक्षणे ऽर्थे विषये त्वम् एवं विद्वान् न शोचितुम् अर्हसि । तथा च वक्ष्यति ऋते ऽपि त्वां न भविष्यन्ति सर्वे [GÅtà 11.32] इति । यदि हि त्वया युद्धे ऽनाहन्यमाना एते जीवेयुर् एव तदा युद्धाय शोकस् तवोचितः स्यात् । एते तु कर्म-क्षयात् स्वयम् एव म्रियन्त इति तत्-परिहारासमर्थस्य तव दृष्ट्-दुःख-निमित्तः शोको नोचित इति भावः । एवम् अदृष्ट-दुःख-निमित्ते ऽपि शोके तस्माद् अपरिहार्ये ऽर्थे इत्य् एवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतम् अग्निहोत्रादिवत् । तच् च युध सम्प्रहारे इत्य् अस्माद् धातोर् निष्पन्नं शत्रु-प्राण-वियोगानुकूल-शस्त्र-प्रहार-रूपं विहितत्वाग्नीषोमीयादि-सिंहावन् न प्रत्यवाय-जनकम् । तथा च गौतमः स्मरति न दोषो हिंसायाम् आहवे ऽन्यत्र व्यश्वासारथ्यनुयुध-k­täjali-प्रकीर्ण-केश-पराङ्मुखोपविष्ट-स्थल-v­k«ÃrƬha-दूत-गो-ब्राह्मण-वादिभ्यः इति । ब्राह्मण-ग्रहणंचात्रायोद्धृ-ब्राह्मण-विषयं गवादि-प्राय-पाठाद् इति स्थितम् । एतच् च सर्वं स्वधर्मम् अपि चावेक्ष्येत्य् अत्र स्पष्टीकरिष्यति । तथा च युद्ध-लक्षणे ऽर्थे ऽग्निहोत्रादिवद् विहितत्वाद् अपरिहार्ये परिहर्तुम् अशक्ये तद्-अकरणे प्रत्यवाय-प्रसङ्गात् त्वम् अदृष्ट-दुःख-भयेन शोचितुं नारहसीति पूर्ववत् । यदि तु युद्धाख्यं कर्म काम्यम् एव - य आहवेषु युध्यन्ते भूम्य्-अर्थम् अपराङ्मुखाः । अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥ [यज्ञ्. 13.324] इति याज्ञवल्क्य-वचनात् । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [GÅtà 2.37] इति भगवद्-वचनाच् च । तदापि प्रारब्धस्य काम्यस्यापि अवश्य-परिसमापनीयत्वेन नित्य-तुल्यत्वात् त्वया च युद्धस्य प्रारब्धत्वाद् अपरिहार्यत्वं त्युल्यम् एव । अथवात्म-नित्यत्व-पक्ष एव श्लोक-द्वयम् अर्जुनस्य परमास्तिकस्य वेद-बाह्य-मताभ्युपगमासम्भवात् । अक्षर-योजना तु नित्यश् चासौ देहेन्द्रियादि-सम्बन्ध-वशाज् जातश् चेति नित्य-जातस् तम् एनम् आत्मानं नित्यम् अपि सन्तं जातं चेन् मन्यसे तथा नित्यम् अपि सन्तं मृतं चेन् मन्यसे तथापि त्वं नानुशोचितुम् अर्हसीति हेतुम् आह जातस्य हीत्य् आदिना । नित्यस्य जातत्वं मृतत्वं च प्राग्-व्याख्यातम् । स्पष्टम् अन्यत् । bhëyam अप्य् अस्मिन् पक्षे योजनीयम् ॥27॥ विश्वनाथः : हि यस्मात् तस्य स्वारम्भक-कर्म-क्षये मृत्युर् ध्रुवो निश्चितः । मृतस्य च तद्-देह-कृतेन कर्मणा जन्मापि ध्रुवम् एव । अपरिहार्ये ऽर्थे इति मृत्युर् जन्म च परिहर्तुम् a]चक्यम् एव इत्य् अर्थः ॥27॥ बलदेवः : अथ शरीरातिरिक्तो नित्य आत्मा । तस्यापूर्व-शरीरेन्द्रिय-योगो जन्म । पूर्व-शरीरेन्द्रिय-वियोगस् तु मरणं तद्-उभयं च धर्माधर्म-हेतुकत्वात् तद्-आश्रयस्य नित्यस्यात्मनो मुख्यं, तद्-अतिरिक्तस्य शरीरस्य तु गौणम् । तस्यानित्यस्य कृत-हान्य-कृताभ्यागम-प्रसङ्गेन तद्-आश्रयत्वानुपपत्तेर् इति तार्किका मन्यन्ते । तत्-पक्षे ऽप्य् आत्मनः शोच्यत्वं परिहरति जातस्येति । हिर् हेतौ । जातस्य स्व-कर्म-वशात् प्राप्त-शरीरादि-योगस्य नित्यस्याप्य् आत्मनस् तद्-आरम्भक-कर्म-क्षय-हेतुको मृत्युर् ध्रुवो निश्चितः । मृतस्य तच्-छरीर-कृत-कर्म-हेतुकं जन्म च ध्रुवं स्यात् । तस्माद् एवम् अपरिहार्ये परिहर्तुम् अशक्ये जन्म-मरणात्मके ऽर्थे त्वं विद्वान् शोचितुं नार्हसि । त्वयि युद्धान् निवृत्ते ऽप्य् एते स्वारम्भके कर्मणि क्षीणे सति मरिष्यन्त्य् एव । तव तु स्वधर्माद् विच्युतिर् भाविनीति भावः ॥27॥ __________________________________________________________ BhG 2.28 अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥28॥ श्रीधरः : किं च देहानां स्वभावं पर्यालोच्य तद्-उपाधिके आत्मनो जन्म-मरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्य् आदि । अव्यक्तं प्रधानम् । तद् एव आदिर् उत्पत्तेः पूर्व-रूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानाम् एव उत्पत्तेः । तथा व्यक्तम् अभिव्यक्तं मध्यं जन्म-मरणान्तरालं स्थिति-लक्षणं येषां तानि व्यक्त-मध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्य् एवं-भूतान्य् एव । तत्र तेषु का परिदेवना ? कः शोक-निमित्तो विलापः ? प्रतिबुद्धस्य स्वप्न-दृष्ट-वस्तुष्व् इव शोको न युज्यत इत्य् अर्थः ॥28॥ मधुसूदनः : तद् एवं सर्व-प्रकारेणात्मनो ऽशोच्यत्वम् उपपादितम् अथेदानीम् आत्मनो ऽशोच्यत्वे ऽपि भूत-सङ्घातात्मकानि शरीराण्य् उद्दिश्य शोचामीत्य् अर्जुनाशङ्काम् अपनुदति भगवान् अव्यक्तादीनीति । आदौ जन्मनः प्राग्-अव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादि-भूत-मयानि शरीराणि मध्ये जन्मानन्तरं मरणात् प्राग्-व्यक्तानि उपलब्धानि सन्ति । निधने पुनर् अव्यक्तान्य् एव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभास-मात्र-जीवनानि शुक्ति-रूप्यादिवन् न तु ज्ञानात् प्राग् ऊर्ध्वं वा स्थितानि दृष्टि-सृष्ट्य्-अभ्युपगमात् । तथा च - आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा [ंआ. का. 2.6] इति न्यायेन मध्ये ऽपि न सन्त्य् एवैतानि । नासतो विद्यते भावः [GÅtà 2.16] इति प्राग्-उक्तेश् च । एवं सति तत्र तेषु मिथ्या-भूतेष्व् अत्यन्त-तुच्छेषु भूतेषु का परिदेवना को वा दुःख-प्रलापो न को ऽप्य् उचित इत्य् अर्थः । न हि स्वप्ने विविधान् बन्धून् उपलभ्य प्रतिबुद्धस् तद्-विच्छेदेन शोचति पृथग्-जनो ऽपि एतद् एवोक्तं पुराणे अदर्शनाद् आपतितः पुनश् चादर्शनं गतः भूत-सङ्घ इति शेषः । तथा च शरीराण्य् अप्य् उद्दिश्य शोको नोचित इति भावः । आकाशादि-महा-भूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तम् अव्याकृतम् अविद्योपहित-चैतन्यम् आदिः प्राग् अवस्था येषां तानि तथा व्यक्तं नाम-रूपाभ्याम् एवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थ-सदात्मना मध्यं स्थित्य्-अवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्त-निधनान्य् एवाव्यक्ते स्व-कारणे मृद् इव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः - तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्याम् एव व्याक्रियत [BAU 1.4.7] इत्य् आदिर् अव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लय-स्थानत्वं तु तस्यार्थ-सिद्धं कारण एव कार्य-लयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथा चाज्ञान-कल्पितत्वेन तुच्छान्य् आकाशादि-भूतान्य् अप्य् उद्दिश्य शोको नोचितश् चेत् तत्-कार्याण्य् उद्दिश्य नोचित इति किम् उ वक्तव्यम् इति भावः । अथवा सर्वदा तेषाम् अव्यक्त-रूपेण विद्यमानत्वाद् विच्छेदाभावेन तन्-निमित्तः प्रलापो नोचित इत्य् अर्थः । भारतेत्य् अनेन सम्बोधयन् शुद्ध-वंशोद्भवत्वेन शास्त्रीयम् अर्थं प्रतिपत्तुम् अर्हो ऽसि किम् इति न प्रतिपद्यस इति सूचयति ॥28॥ विश्वनाथः : तद् एवं न जायते न म्रियते इत्य्-आदिना, देह-पक्षे च जातस्य हि ध्रुवो मृत्युः इत्य् अनेन शोक-विषयं निराकृत्य इदानीम् उभय-पक्षे ऽपि निराकरोति अव्यक्तेति । भूतानि देव-मनुष्य-तिर्यग्-आदीनि । अव्यक्तानि न व्यक्तं व्यक्तिर् आदौ जन्म-पूर्व-काले येषां, किन्तु तदानीम् अपि लिङ्ग-देहः स्थूल-देहश् च स्वारम्भक-पृथिव्य्-आदि-सत्त्वात् कारणात्मना वर्तमानो ऽस्पष्टम् आसीद् एवेत्य् अर्थः । व्यक्तं व्यक्तिर् मध्ये येषां तानि । न व्यक्ति निधनाद् अनन्तरं येषां तानि । महा-प्रलये ऽपि कर्म-मात्रादीनां सत्त्वात् सूक्ष्म-रूपेण भूतानि सन्त्य् एव । तस्मात् सर्व-भूतानि आद्य्-अन्तरयोर् अव्यक्तानि मध्ये व्यक्तानीत्य् अर्थः । यद् उक्तं श्रुतिभिः - स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजः इति । का परिदेवना कः शोक-निमित्तः विलापः ? तथा चोक्तं नारदेन - यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास् ते स्नेहाद् अन्यत्र मोहजात् ॥ [BhP 1.13.44] इति ॥28॥ बलदेवः : अथ देहात्म-पक्षे आत्मातिरिक्त-देह-पक्षे च देह-विनाश-हेतुक-शोको न युक्तस् तद्-आरम्भकाणां भूत-मात्राणाम् अविनाशाद् इत्य् आह अव्यक्तादीनीति । अव्यक्तं नाम-रूप-विरहात् सूक्ष्मं प्रधानम् आदि आदि-रूपं येषां तानि अव्यक्त-निधनानि । अव्यक्ते तादृशि प्रधाने निधनं नाम-रूप-विमर्दन-लक्षणो नाशो येषां तानि । मृद्-आदिके सद्-रूपे द्रव्ये कम्बु-ग्रीवाद्य्-अवस्था-योगे घटस्योत्पत्तिस् तद्-विरोधि-कपालाद्य्-अवस्था-योगस् तु तस्य विनाशः कथ्यते । तद्-द्रव्यं सर्वदा स्थायीति । एवम् एवाह भगवान् पराशरः - मही घटत्वं घटतः कपालिका चूर्ण-रजस् ततो ऽणुः [ViP 2.12.42] इति । एवं शरीराण्य् आद्य्-अन्तयोर् नाम-रूपायोगाद् अव्यक्तिमन्ति । मध्ये तु तद्-योगाद् व्यक्तिमन्ति । तद्-आरम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतः सत्सु का परिदेवना कः शोक-निमित्त-विलाप इत्य् अर्थः । देहान्य-नित्यात्म-पक्षे तु वासांसि इत्य् आदिकं न विस्मर्तव्यम् । यत् त्व् आद्य्-अन्तयोर् असत्त्वान् मध्ये ऽपि भूतान्य् असन्त्य् एवातः स्वाप्निक-रथाश्वादि-प्रख्यानि मृषा-भूतान्य् एव तेन तद्-वियोग-हेतुकः शोकः प्रतिबुद्धस्य न दृष्ट इति दृष्टि-सृष्टिम् अभ्युपैत्याहुस् तन् मन्दं तद्-अभ्युपगमे वैदिकासत्कार्यवादापत्तेः । तद् एवं मत-द्वये ऽपि देह-विनाश-हेतुकः शोको नास्तीति सिद्धम् ॥28॥ __________________________________________________________ BhG 2.29 आश्चर्यवत् पश्यति कश्चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः । आश्चर्यवच् चैनम् अन्यः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥29॥ श्रीधरः : कुतस् तर्हि विद्वांसो ऽपि लोके शोचन्ति ? आत्मा-ज्ञानाद् एव इत्य् आशयेनात्मनो दुर्विज्ञेयत्वम् आह आश्चर्यवद् इत्यादि । कश्चिद् एनम् आत्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्न् आश्चर्यवत् पश्यति । सर्व-गतस्य नित्य-ज्ञानानद-स्वभावस्यात्मनः अलौकिकत्वाद् ऐन्द्रजालिकवद् घटमानं पश्यन्न् इव विस्मयेन पश्यति असम्भावनाभिभूतत्वात् । तथा आश्चर्यवद् अन्यो वदति च । शृणोति चान्यः । कश्चित् पुनः विपरीत-भावनाभिभूतः श्रुत्वापि नैव वेद । च-शब्दाद् उक्त्वापि न दृष्ट्वापि न सम्यग् वेदेति द्रष्टव्यम् ॥29॥ मधुसूदनः : ननु विद्वांसो ऽपि बहवः शोचन्ति तत् किं माम् एव पुनः पुनर् एवम् उपालभसे । अन्यच् च वक्तुर् एव हि तज् jìyaæ श्रोता यत्र न बुध्यते इति न्यायात् त्वद्-वचनार्थापर्तिपत्तिश् च तवाप्य् अन्येषाम् इव स्वाशय-दोषाद् इति नोक्त-दोष-द्वयम् इत्य् अभिप्रेत्यात्मनो दुर्विज्ञेयताम् आह आश्चर्यवद् इति । एनं प्रकृतं देहिनम् आश्चर्येणाद्भुतेन तुल्यतया वर्तमानम् आविद्यक-नाना-विध-विरुद्ध-धर्मवत्तया सतन्म् अप्य् असन्तम् इव स्व-प्रकाश-चैतन्य-रूपम् अपि जडम् इवानन्द-घनम् अपि दुःखितम् इव निर्विकारम् अपि सविकारम् इव नित्यम् अनित्यम् इव प्रकाशमानम् अप्य् अप्रकाशमानम् इव ब्रह्माभिन्नम् अपि तद्-भिन्नम् इव मुक्तम् अपि बद्धम् इवाद्वितीयम् अपि स-द्वितीयम् इव सम्भावित-विचित्रानेकाकार-प्रतीति-विषयं पश्यति शास्त्राचार्योपदेशाभ्याम् आविद्यक-सर्व-द्वैत-निषेधेन परमात्म-स्वरूप-मात्राकारायां वेदान्त-महा-वाक्य-जन्यायां सर्व-सुकृत-फल-भूतायाम् अन्तःकरण-वृत्तौ प्रतिफलितं समाधि-परिपाकेन साक्षात्करोति कश्चिच् छम-दमादि-साधन-सम्पन्न-चरम-शरीरः कश्चिद् एव न तु सर्वः । तथा कश्चिद् एनं यत् पश्यति तद् आश्चर्यवद् इति क्रिया-विशेषणम् । आत्म-दर्शनम् अप्य् आश्चर्यवद् एव यत् स्वरूपतो मिथ्या-भूतम् अपि सत्यस्य व्यञ्जकम् आविद्यकम् अप्य् अविद्याया विघातकम् अविद्याम् उपघ्नत् तत्-कार्यतया स्वात्मानम् अप्य् उपहन्तीति । तथा यः कश्चिद् एनं पश्यति स आश्चर्यवद् इति कर्तृ-विशेषणम् । यतो ऽसौ निवृत्ताविद्यातत्-कार्यो ऽपि प्रारब्ध-कर्म-प्राबल्यात् तद्वान् इव व्यहरति सर्वदा समाधि-निष्ठो ऽपि व्युत्तिष्ठति व्युत्थितो ऽपि पुनः समाधिम् अनुभवतीति प्रारब्ध-कर्म-वैचित्र्याद् विचित्र-चरित्रः प्राप्त-दुष्प्राप-ज्ञानत्वात् सकल-लोक-स्पृहणीयो ऽत आश्चर्यवद् एव भवति । तद् एतत् त्रयम् अप्य् आश्चर्यम् आत्मा तज् ज्ञानं तज्-ज्ञाता चेति परम-दुर्विज्ञेयम् आत्मानं त्वं कथम् अनायासेन जानीया इत्य् अभिप्रायः । ईवम् उपदेष्टुर् अभावाद् अप्य् आत्मा दुर्विज्ञेयः । यो ह्य् आत्मानं जानाति स एव तम् अन्यस्मै ध्रुवं ब्रूयात् । अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस् तु समाहित-चित्तः प्रायेण कथं ब्रवीतु । व्युत्थित-चित्तो ऽपि परेण ज्ञातुम् अशक्यः । यथा कथंचिज् ज्ञातो ऽपि लाभ-पूजा-ख्यात्य्-आदि-प्रयोजनानपेक्षत्वाच् च ब्रवीत्य् एव । कथंचित् कारुण्य-मात्रेण ब्रुवंस् तु परमेश्वरवद् अत्यन्त-दुर्लभ एवेत्य् आह आश्चर्यवद् वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनम् इत्य् अनुकर्षणार्थश् च-कारः । स चान्यः सर्वाज्ञ-जन-विलक्षणः । न तु यः पश्यति ततो ऽन्य इति व्याघातात् । अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवद् इति योज्यम् । तत्र कर्मणः कर्तुश् च प्राग् आश्चर्यवत्त्वं व्याख्यातं क्रियायास् तु व्याख्यायते । सर्व-शब्दावाच्यस्य शुद्धस्यात्मनो यद् वचनं तद् आश्चर्यवत् । तथा च श्रुतिः - यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्ट-शक्तेन पदेन जहद्-अजहत्-स्वार्थ-लक्षणाया कल्पित-सम्बन्धेन लक्ष्यतावच्छेदकम् अन्तरेणैव प्रतिपादनं तद् अपि निर्विकल्प-साक्षात्कार-रूपम् अत्याश्चर्यम् इत्य् अर्थः । अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापक-वाक्य-वत् तत्त्वम् अस्यादि-वाक्येन यदात्मतत्त्व-प्रतिपादनं तद् आश्चर्यवत् । शब्द-शक्तेर् अचिन्त्यत्वात् । न च विना सम्बन्धं बोधनेन् 'तिप्रसङ्गः लक्षणा-पक्षे ऽपि तुल्यत्वात् । शक्य-सम्बन्धस्यानेक-साधारणत्वात् । तात्पर्य-विशेषान् नियम इति चेत्, न । तस्यापि सर्वान् प्रत्य् अविशेषात् । कश्चिद् एव तात्पर्य-विशेषम् अवधारयति न सर्व इति चेत् । हन्त तर्हि पुरुष-गत एव कश्चिद् विशेषो निर्दोषत्व-रूपो नियामकः । न चास्मिन् पक्षे ऽपि न दण्ड-वारितः । तथा च यादृशस्य शुद्धान्तः-करणस्य तात्पर्यानुसन्धान-पुरः-सरं लक्षणया वाक्यार्थ-बोधो भवद्भिर् अङ्गी क्रियते तादृशस्यैव केवलः शब्द-विशेषो ऽखण्ड-साक्षात्कारं विनापि सम्बन्धेन जनयतीति किम् अनुपपन्नम् । एतस्मिन् पक्षे शब्द-वृत्त्य्-अविषयत्वाद् यतो वाचो निवर्तन्त इति सुतराम् उपपन्नम् । अयं च भगवद्-अभिप्रायो वार्तिक-कारैः प्रपञ्चितः - दुर्बलत्वाद् अविद्याया आत्मत्वाद् बोध-रूपिणः । शब्द-शक्तेर् अचित्न्यत्वाद् विद्मस् तं मोह-हानतः ॥ अगृहीत्वैव सम्बन्धम् अभिधानाभिधेययोः । हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर् बोधिताः परैः ॥ जाग्रद्वन् न यतः शब्दं सुषुप्ते वेत्ति कश्चन । ध्वस्ते ऽतो ज्ञानतो ऽज्ञाने ब्रह्मास्मीति भवेत् फलम् ॥ अविद्या-घातिनः शब्दाद्याहं ब्रह्मेति धीर् भवेत् । नश्यत्य् अविद्यया सार्धं हत्वा रोगम् इवौषधम् ॥ [बृहत्.Và 1.4.860-863] इत्य् आदिना ग्रन्थेन । तद् एवं वचन-विषयस्य वक्तुर् वचन-क्रियायाश् चात्याश्चर्य-रूपत्वाद् आत्मनो दुर्विज्ञानत्वम् उक्त्वा श्रोतुर् दुर्मिलत्वाद् अपि तद् आह आश्चर्यवच् चैनम् अन्यः शृणोति श्र्तुवा 'प्य् एनं वेदेति । अन्यो द्रष्टुर् वक्तुश्च् अ मुक्ताद् विलक्षणो मुमुक्षुर् वक्तारं ब्रह्म-विदं विधिवद् उपसृत्यैनं शृणोति श्रवणाख्य-विचार-विषयी करोति वेदान्त-वाक्य-तात्पर्य-निश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनन-निदिध्यासन-परिपाकाद् वेदापि साक्षात्करोत्य् अपि आश्चर्यवत् । तथा चाश्चर्यवत् पश्यति कश्चिद् एनम् इति व्याख्यातम् । अत्रापि कर्तुर् आश्चर्य-रूपत्वम् अनेक-जन्मानुष्ठित-सुकृत-क्षालित-मनो-मलतयातिदुर्लभत्वात् । तथा च वक्ष्यति - मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥ [GÅtà 7.3] इति । श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ [KaÂhU 1.2.7] इति श्रुतेश् च । एवं श्रवण-श्रोतव्ययोर् आश्चर्यत्वं प्राग्वद् व्याख्येयम् । ननु यः श्रवण-मननादिकं करोति स आत्मानं वेदेति किम् आश्चर्यम् अत आह - न चैव कश्चिद् इति । च-कारः क्रिया-कर्म-पदयोर् अनुषङ्गार्थः । कश्चिद् एनं नैव वेद श्रवणादिकं कुर्वन्न् अपि । तद् अकुर्वंस् तु न वेदेति किम् उ वक्तव्यम् । ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात् [व्स्. 3.4.51] इति न्यायात् । उक्तं च वार्तिक-कारैः - कुतस् तज्-ज्ञानम् इति चेत् तद् धि बन्ध-परिक्षयात् । असाव् अपि च भूतौ वा भावी वा वर्तते ऽथवा ॥ [बृः. वा. स. 294] इति । श्रवणादि कुर्वताम् अपि प्रतिबन्ध-परिक्षयाद् एव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्ध-परिक्षयः कस्यचिद् भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद् भावी । यथा वासुदेवस्य । कस्यचिद् वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्ध-क्षय-स्यातिदुर्लभत्वात् । ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः इति स्मृतेश् च दुर्विज्ञेयो ऽयम् आत्मेति निर्गलितो ऽर्थः । यदि तु श्रुत्वाप्य् एनं वेद न चैव कश्चिद् इत्य् एव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टः [KaÂhU 1.2.7] इति श्रुत्यैक-वाक्यता न स्यात् । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः [GÅtà 7.3] इति भगवद्-वचन-विरोधश् चेति विद्वद्भिर् अविनयः क्षन्तव्यः । अथवा न चैव कश्चिद् इत्य् अस्य सर्वत्र सम्बन्धः कश्चिद् एनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्ताः कश्चित् पश्यत्य् एव न वदति कश्चित् पश्यति न वदति च कश्चित् तद्-वचनं शृणोति च तद्-अर्थं जानाति च कश्चिच् छ्रुत्वापि न जानाति न कश्चित् तु सर्व-बहिर्भूत इति । अविद्वत्-पक्षे तु असम्भावना-विपरीत-भावनाभिभूतत्वाद् आश्चर्य-तुल्यत्वं दर्शन-वदन-श्रवणेष्व् इति निगद-व्याख्यातः श्लोकः । चतुर्थ-पादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥29॥ विश्वनाथः : ननु किम् इदम् आश्चर्यं ब्रूषे । किं चैतद् अप्य् आश्चर्यम् । यद् एव प्रबोध्यमानस्याप्य् अविवेको नापयातीति तत्र सत्यम् एवेम् एव इत्य् आह आश्चर्यवद् इति । एनम् आत्मानं देहं च तद्-उभय-रूपं सर्व-लोकम् ॥29॥ बलदेवः : ननु सर्वज्ञेन त्वया बहूपदिश्यमानो ऽप्य् अहं शोक-निवारकम् आत्म-याथात्म्यं न बुध्ये किम् एतद् इति चेत् तत्राह आश्चर्यवद् इति । विज्ञानान्दोभय-स्वरूपत्वे ऽपि तद्-भेदाप्रतियोगिनं विज्ञान-स्वरूपत्वे ऽपि विज्ञातृतया सन्तं परमाणुत्वे ऽपि व्याप्त-बृहत्-कायं नाना-काय-सम्बन्धे ऽपि तत्-तद्-विकारैर् अस्पृष्टम् एवम् आदि बहु-विरुद्ध-धर्मतयाश्चर्यवद् अद्भुत-सादृश्येन स्थितम् एनं मद्-उपदिष्टं जीवं कश्चिद् एव स्वधर्मानुष्ठानेन सत्य-तपो-जपादिना च विमृष्ट-हृद्-गुरु-प्रसाद-लब्ध-तादृश-ज्ञानः पश्यति याथात्म्येनानुभवति । आश्चर्यवद् इति क्रिया-विशेषणं वा कर्तृ-विशेषणं वेति व्याख्यातारः कश्चिद् एनम् यत् पश्यति तद् आश्चर्यवत् । यः कश्चित् पश्यति सो ऽप्य् आश्चर्यवद् इत्य् अर्थः । एवम् अग्रे ऽपि । श्रुत्वाप्य् एनम् इति कश्चित् सम्यग् अमृष्ट-हृद् इत्य् अर्थः । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिर् अप्य् एवम् आह - श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [KaÂhU 1.2.7] इति ॥29॥ __________________________________________________________ BhG 2.30 देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥30॥ श्रीधरः : तद् एवम् अवध्यत्वम् आत्मनः सङ्क्षेपेनोपदिशन् अशोच्यत्वम् उपसंहरति देहीत्य् आदि । स्पष्टो ऽर्थः ॥30॥ मधुसूदनः : इदानीं सर्व-प्राणि-साधारण-भ्रम-निवृत्ति-साधनम् उक्तम् उपसंहरति देहीति । सर्वस्य प्राणि-जातस्य देहे वध्यमाने ऽप्य् अयं देही लिङ्ग-देहोपाधिर् आत्मा वध्यो न भवतीति नित्यं नियतं यस्मात् तस्मात् सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादि-भावापन्नान्य् उद्दिश्य त्वं न शोचितुम् अर्हसि । स्थूल-देहस्याशोच्यत्वम् अपरिहार्यत्वात् । लिङ्ग-देहस्याशोच्यत्वम् आत्मवद् एवावध्यत्वाद् इति न स्थूल-देहस्य लिङ्ग-देहस्यात्मनो वा शोच्यत्वं युक्तम् इति भावः ॥30॥ विश्वनाथः : तर्हि निश्चित्य ब्रूहि किम् अहं कुर्यां किं वा न कुर्याम् इति । तत्र शोकं मा कुरु युद्धं तु कुर्व् इत्य् आह देहीति द्वाभ्याम् ॥30॥ बलदेवः : तद् एवं दुरधिगमं जीव-याथात्म्यं समासेनोपदिशन्न् अशोच्यत्वम् उपसंहरति देहीति । सर्वस्य जीव-गणस्य देहे हन्यमाने ऽप्य् अयं देही जीवो नित्यम् अवध्यो यस्मात् तस्मात् त्वं सर्वाणि भूतानि भीष्मादि-भावापन्नानि शोचितुं नार्हसि । आत्मनां नित्यत्वाद् अशोच्यत्वं तद्-देहानां त्व् अवश्य-विनाशत्वात् तत्त्वम् इत्य् अर्थः ॥30॥ __________________________________________________________ BhG 2.31 स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥31॥ श्रीधरः : यच् चोक्तम् अर्जुनेन वेपथुश् च शरीरे मे इत्य् आदि तद् अप्य् अयुक्तम् इत्य् आह स्वधर्मम् अपीति । आत्मनो नाशाभावाद् एव एतेसां हनने ऽपि विकम्पितुं नार्हसि । किं च स्वधर्मम् अप्य् अवेक्ष्य विकम्पितुम् नार्हसि इति सम्बन्धः । यच् चोक्तं - न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहव इति तत्राह धर्म्याद् इति । धर्माद् अनपेतान् न्यायाद् युद्धाद् अन्यत् ॥31॥ मधुसूदनः : तद् एवं स्थूल-सूक्ष्म-शरीर-द्वय-तत्-कारणाविद्याख्योपाधि-त्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्म-धर्मत्वादि-प्रतिभास-रूपं सर्व-प्राणि-साधारणम् अर्जुनस्य भ्रमं निराकर्तुम् उपाधि-त्रय-विवेकेनात्म-स्वरूपम् अभिहितवान् । सम्प्रति युद्धाख्ये स्व-धर्मे हिंसादि-बाहुल्येनाधर्मत्व-प्रतिभास-रूपम् अर्जुनस्यैव करुणादि-दोष-निबन्धनम् असाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वे ऽपि युद्धस्य स्व-धर्मत्वेनाधर्मत्वाभावं बोधयति भगवान् स्वधर्मम् अपीति । न केवलं परमार्थ-तत्त्वम् एवावेक्ष्य किं तु स्वधर्मम् अपि क्षत्रिय-धर्मम् अपि युद्धापराङ्मुखत्व-रूपम् अवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्माद् अधर्मत्व-भ्रान्त्या निवर्तितुं नार्हसि । तत्रैवं सति यद्यप्य् एते न पश्यन्ति इत्य् आदिना नरके नियतं वासो भवति इत्य् अन्तेन युद्धस्य पाप-हेतुत्वं त्वया यद् उक्तं कथं भीष्मम् अहं सङ्ख्ये इत्य् आदिना च गुरु-वध-ब्रह्म-वधाद्य्-अकरणं यद् अभिहितं तत् सर्वं धर्म-शास्त्र-पर्यालोचनाद् एवोक्तम् । कस्मात् ? हि यस्माद् धर्म्याद् अपराङ्मुखत्व-धर्माद् अनपेताद् युद्धाद् अन्यत् क्षत्रियस्य श्रेयः श्रेयः-साधनं न विद्यते । युद्धम् एव हि पृथिवी-जय-द्वारेण प्रजा-रक्षण-ब्राह्मण-शुश्रूषादि-क्षात्र-धर्म-निर्वाहकम् इति तद् एव क्षत्रियस्य प्रशस्ततरम् इत्य् अभिप्रायः । तथा चोक्तं पराशरेण - क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् । निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति 1.58] इति ॥31॥ मनुनापि - समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः । न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥ संग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ [Manu 7.88-9] इत्य् आदिना । राज-शब्दश् च क्षत्रिय-जाति-मात्र-वाचीति स्थितम् एवेष्ठ्य्-अधिकरणे । तेन भूमि-पालस्यैवायं धर्म इति न भ्रमितव्यम् । उदाहृत-वचने ऽपि क्षत्रियो हीति क्षात्त्रं धर्मम् इति च स्पष्टं लिङ्गम् । तस्मात् क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवतो ऽभिहितम् । अपशवो ऽन्ये गो-अश्वेभ्यः पशवो गो-अश्वाः इतिवत् प्रशंसा-लक्षणया युद्धाद् अन्यच्-छ्रेयः-साधनं न विद्यत इत्य् उक्तम् इति न दोषः । एतेन युद्धात् प्रशस्ततरं किंचिद् अनुष्ठातुं ततो निवृत्तिर् उचितेति निरस्तम् । न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् एतद् अपि ॥31॥ विश्वनाथः : आत्मनो नाशाभावाद् एव वधाद् विकम्पितुं भेतुं नार्हसि । स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसीति सम्बन्धः ॥31॥ बलदेवः : एवं परमात्म-ज्ञानोपयोगित्वाद् आदौ जीवात्म-ज्ञानं सर्वान् प्रति तौल्येनोपदिश्य स-निष्ठान् प्रति निष्कामतयानुष्ठितानि कर्माणि हृद्-विशुद्धि-सहकृताम् आत्म-ज्ञान-निष्ठां निष्पादयन्तीति वदिष्यन् तस्यां प्रतीतिम् उत्पादयितुं सकामतयानुष्ठितानां कर्मणां काम्य-फल-प्रदत्वम् आह द्वाभ्याम् स्वधर्मम् अपीति । युद्धं खलु क्षत्रियस्य नित्यतम् अग्निहोत्रादिवद् विहितम् । तच् च शत्रु-प्राण-विहंसन-रूपम् अग्निष्टोमादि-पशु-हिंसनवन् न प्रत्यवाय-निमित्तम् । उभयत्र हिंसेयम् उपकृति-रूपैव । हीनयोर् देह-लोकयोस् त्यागेन दिव्ययोस् तयोर् लोभात् । आह चैवं स्मृतिः - आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [Manu 7.90] यज्ञेषु पशवो ब्रह्मन् हन्यन्ते सततं द्विजैः । संस्कृताः किल मन्त्रैश् च ते ऽपि स्वर्गम् अवाप्नुवन् ॥ [?] इत्य् आद्या । एवं निज-धर्मम् अवेक्ष्य विकम्पितुं धर्मात् प्रचलितुं नार्हसि । युक्तं न च श्रेयो ऽनुपश्यामीत्य् आदिना नरके नित्यतं वासो भवतीय्त् अन्त्येन युद्धस्य पाप-हेतुत्वं त्वयोक्तम् । तच् चाज्ञानाद् एवेत्य् आह धर्म्याद् इति । युद्धम् एव भूमि-जय-द्वारा प्रजा-पालन-गुरु-विप्र-संसेवनादि-क्षात्र-धर्म-निर्वाहीति । एवम् आह भगवान् पराशरः - क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् । निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति 1.58] इति ॥31॥ __________________________________________________________ BhG 2.32 यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥32॥ श्रीधरः : किं च महति श्रेयसि स्वयम् एवोपागते सति कुतो विकम्पस इति । अत आह यदृच्छयेति । यदृच्छया अप्रार्थितम् एव उपपन्नं प्राप्तम् ईदृशं युद्धम् लभन्ते । यतो निरावरणं स्वर्ग-द्वारम् एवैतत् । यद् वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्य् अर्थः । एतेन स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति यद् उक्तं तन् निरस्तं भवति ॥32॥ मधुसूदनः : ननु युद्धस्य कर्तव्यत्वे ऽपि न भीष्म-द्रोणादिभिर् गुरुभिः सह तत् कर्तुम् उचितम् अतिगर्हितत्वाद् इत्य् आशङ्क्याह यदृच्छयेति । यदृच्छया स्व-प्रयत्न-व्यतिरेकेण । चो ऽवधारणे । अप्रार्थनयैवोपस्थितम् ईदृशं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं कीर्ति-राज्य-लाभ-दृष्ट-फल-साधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुख-भाज एव । जये सत्येनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रम् एव स्वर्गस्य लाभाद् इत्य् आह स्वर्ग-द्वारम् अपावृतम् इति । अप्रतिबद्धं स्वर्ग-साधनं युद्धम् अव्यवधानेनैव स्वर्ग-जनकं ज्योतिष्ठोमादिकं तु चिरतरेण देह-पातस्य प्रतिबन्धाभावस्य चापेक्षणाद् इत्य् अर्थः । स्वर्ग-द्वारम् इत्य् अनेन श्येनादिवत् प्रत्यवाय-शङ्का परिहृता । श्येनादयो हि विहिता अपि फल-दोषेण दुष्टाः । तत्-फलस्य शत्रु-वधस्य न हिंस्यात् सर्वा भूतानि, ब्राह्मणं न हन्यात् इत्य् आदि-शास्त्र-निषिद्धस्य प्रत्यवाय-जनकत्वात् फले विध्य्-अभावाच् च न विधि-स्पृष्टे निषेधानवकाशः इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः -- आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [Manu 7.90] इति । युद्धं तु अग्नीषोमीयाद्य्-आलम्भ-वध-विहितत्वान् न निषेधेन स्प्रष्टुं शक्यते षोडशि-ग्रहणादिवत् । ग्रहणाग्रहयोस् तुल्य-बलतया विकल्पवत् सामान्य-शास्त्रस्य विशेष-शास्त्रेण सङ्कोच-सम्भवात् । तथा च विधि-स्पृष्टे निषेधानवकाशः इति न्यायाद् युद्धं न प्रत्यवाय-जनकं नापि भीष्म-द्रोणादि-गुरु-ब्राह्मणादि-वध-निमित्तो दोषः । तेषाम् आततायित्वात् । तद् उक्तं मनुना - गुरुं वा बाल-वृद्धौ वा ब्राह्मणं वा बहु-श्रुतम् । आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ आततायिनम् आयान्तम् अपि वेदान्त-पारगम् । जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ॥ नाततायि-वधो दोषो हन्तुर् भवति कश्चन ॥ [Manu 8.350-351] इत्य् आदि । ननु - स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ [याज्ञवल्क्य 2.21] इति याज्ञवल्क्य-वचनाद् आततायि-ब्राह्मण-वधे ऽपि प्रत्यवायो ऽस्त्य् एव । ब्राह्मणं न हन्यात् इति हि दृष्ट-प्रयोजनानपेक्षत्वाद् धर्म-शास्त्रं, जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् इति च स्व-जीवनार्थत्वाद् अर्थ-शास्त्रम् । अत्रोच्यते ब्रह्मणे ब्राह्मणम् आलभेत इतिवद् युद्ध-विधायकम् अपि धर्म-शास्त्रम् एव सुख-दुःखे समे कृत्वा इत्य् अत्र दृष्ट-प्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्य-वचनं तु दृष्ट-प्रयोजनोद्देश्यक-कूट-युद्धादि-कृत-वध-विषयम् इत्य् अदोषः । मिताक्षराकारस् तु धर्मार्थ-सन्निपाते ऽर्थ-ग्राहिण एतद् एवेति द्वादश-वार्षिक-प्रायश्चित्तस्यैतच्-छब्द-परामृष्टस्यापस्तम्बेन विधानान् मित्र-लब्ध्याद्य्-अर्थ-शास्त्रानुसारेण चतुष्पाद् व्यवहारे शत्रोर् अपि जये धर्म-शास्त्रातिक्रमो न कर्तव्य इत्य् एतत् परं वचनम् एतद् इत्य् आह । भवत्व् एवं न नो हानिः । तद् एवं युद्ध-करणे सुखोक्तेः स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इत्य् अर्जुनोक्तम् अपाकृतम् ॥32॥ विश्वनाथः : किं च, जेतृभ्यः सकाशाद् अपि न्याय-युद्धे मृतानाम् अधिकं सुखम् अतो भीष्मादीन् हत्वा तान् प्रत्युत स्वतो ऽपि अधिक-सुखिनः कुरु इत्य् आह यदृच्छयेति । स्वर्ग-साधनं कर्म-योगम् अकृत्वापीत्य् अर्थः । अपावृतम् अपगतावरणम् ॥32॥ बलदेवः : किं चायत्नाद् आगते ऽस्मिन् महति श्रेयसि न युक्तस् ते कम्प इत्य् आह यदृच्छयेति । चो ऽवधारणे । यत्नं विनैव चोपपन्नम् ईदृशं भीष्मादिभिर् महा-वीरैः सह युद्धं सुखिनः सभाग्याः क्षत्रिया लभन्ते । विजये सत्य-श्रमेण कीर्ति-राज्ययोर् मृत्यौ सति शीघ्रम् एव स्वर्गस्य च प्राप्तेर् इत्य् अर्थः । एतद् व्यञ्जयन् विशिनष्टि - स्वर्ग-द्वारम् उपावृतम् इति । अप्रतिरुद्ध-स्वर्ग-साधनम् इत्य् अर्थः । ज्योतिष्टोमादिकं चिरतरेण स्वर्गोपलम्भकम् इति ततो ऽस्यातिशयः ॥32॥ __________________________________________________________ BhG 2.33 अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि । ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥33॥ श्रीधरः : विपर्यये दोषम् आह अथ चेद् इति ॥33॥ मधुसूदनः : ननु नाहं युद्ध-फल-कामः । न काङ्क्षे विजयं कृष्ण, अपि त्रैलोक्य-राज्यस्य इत्य् उक्तत्वात् तत् कथं मया कर्तव्यम् इत्य् आशङ्क्याकरणे दोषम् आह अथ चेद् इति । अथेति पक्षान्तरे । इमं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं धर्म्यं हिंसादि-दोषणादुष्टं सतां धर्माद् अनपेताम् इति वा । स च मनुना दर्शितः - न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् । न कर्णिभिर् नापि दिग्धैर् नाग्नि-ज्वलित-तेजनैः ॥ न च हन्यात् sthalÃrƬhaæ न क्लीबं न k­täjalim । न मुक्त-केशं नासीनं न तवास्मीति वादिनम् ॥ न सुप्तं न विसंनाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ नायुध-व्यसन-प्राप्तं नार्तं नातिपरिक्षतं । न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ [Manu 7.91-94] इति । सतां धर्मम् उल्लङ्घ्य युध्यमानो हि पापीयान् स्यात् । त्वं तु परैर् आहूतो ऽपि सद्-धर्मोपेतम् अपि सङ्ग्रामं युद्धं न करिष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत् ततो निर्जित्य पर-सैन्यानि क्षितिं धर्मेण पालयेत् [पराशर-स्मृति 1.58] इत्य् आदि-शास्त्र-विहितस्य युद्धस्याकरणात् स्वधर्मं हित्वाननुष्ठाय कीर्तिं च महादेवादि-समागम-निमित्तां हित्वा न निवर्तेत सङ्ग्रामात् इत्य् आदि-शास्त्र-निषिद्ध-सङ्ग्राम-निवृत्त्या च रण-जन्यं पापम् एव केवलम् अवाप्स्यसि न तु धर्मं कीर्तिं चेत्य् अभिप्रायः । अथवा 'नेक-जन्मार्जितं धर्मं त्यक्त्वा राज-कृतं पापम् एवावाप्स्यसीत्य् अर्थः । यस्मात् त्वां परावृत्तम् एते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्त-हतः संश् चिरोपार्जित-निज-सुकृत-परित्यागेन परोपार्जित-दुष्कृत-मात्र-भाङ् मा भूर् इत्य् अभिप्रायः । तथा च मनुः - यस् तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः । भर्तुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ यच् चास्य सुकृतं किंचिद् अमुत्रार्थम् उपार्जितम् । भर्ता तत् सर्वम् आदत्ते परावृत्त-हतस्य तु ॥ [Manu 7.95-96] इति । याज्ञवल्क्यो ऽपि राजा सुकृतम् आदत्ते हतानां विपलायिनाम् इति । तेन यद् उक्तम् - पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः [GÅtà 1.36], एतान् न हन्तुम् इच्छामि घन्तो ऽपि मधुसूदन [GÅtà 1.35] इति तन् निराकृतं भवति ॥33॥ विश्वनाथः : विपक्षे दोषम् आह अथेति चतुर्भिः ॥33॥ बलदेवः : विपक्षे दोषान् दर्शयति अथेत्य् आदिभिः । स्वस्य तव धर्म्यं युद्ध-लक्षणं कीर्तिं च रुद्र-सन्तोषण-निवात-कवचादि-वध-लब्धां हित्वा पापं न निवर्तेत सङ्ग्रामाद् इत्य् आदि स्मृति-प्रतिषिद्धं स्व-धर्म-त्याग-लक्षणं प्राप्स्यसि ॥33॥ __________________________________________________________ BhG 2.34 अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् । संभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥34॥ श्रीधरः : किं च अकीर्तिम् इत्य् आदि । अव्ययाम् शाश्वतीम् । संभावितस्य बहु-मतस्य । अतिरिच्यते अधिकतरा भवति ॥34॥ मधुसूदनः : एवं कीर्ति-धर्मयोर् इष्टयोर् अप्राप्तिर् अनिष्टस्य च पापस्य प्राप्तिर् युद्ध-परित्यागे दर्शिता । तत्र पापाख्यम् अनिष्टं व्यवधानेन दुःख-फलदम् आमुत्रिकत्वात् । शिष्ट-गर्हा-लक्षणं त्व् अनिष्टम् आसन्न-फलदम् अत्यसह्यम् इत्य् आह अकीर्तिम् इति । भूतानि देवर्षि-मनुष्यादीनि ते तवाव्ययां दीर्घ-कालम् अकीर्तिं न धर्मात्मायं न शूरो ऽयम् इत्य् एवं-रूपां कथयिष्यन्त्य् अन्योन्यं कथा-प्रसङ्गे । कीर्ति-धर्म-नाश-समुच्चयार्थौ निपातौ । न केवलं कीर्ति-धर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्यसि । न केवलं त्वम् एव तां प्राप्स्यसि अपि तु भूतान्य् अपि कथयिष्यन्तीति वा निपातयोर् अर्थः । ननु युद्धे स्व-मरण-सन्देहात् तत्-परिहारार्थम् अकीर्तिर् अपि सोढव्या आत्म-रक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्ति-पर्वणि[*ENDNOTE] -- साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् । विजेतुं प्रयतेतारीन् न युद्धेन कदा चन ॥ अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः । पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥ त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे । तथा युध्येत संपन्नो विजयेत रिपून् यथा ॥ [ManuS 7.198-200] एवम् एव मनुनाप्य् उक्तम् । तथा च मरण-भीतस्य किम् अकीर्ति-दुःखम् इति शङ्काम् अपनुदति सम्भावितस्य धर्मात्मा शूर इत्य् एवम् आदिभिर् अनन्य-लभ्यैर् गुणैर् बहुमतस्य जनस्याकीर्तिर् मरणाद् अप्य् अतिरिच्यते ऽधिका भवति । चो हेतौ । एवं यस्माद् अतो ऽकीर्तेर् मरणम् एव वरं न्यूनत्वात् । त्वम् अप्य् अतिर्सम्भावितो ऽसि महादेवादि-समागमेन । अतो नाकीर्ति-दुःखं सोढुं शक्ष्यसीत्य् अभिप्रायः । उदाहृत-वचनं त्व् अर्थ-शास्त्रत्वात् न निवर्तेत सङ्ग्रामात् [Manu 7.88] इत्य् आदि-धर्म-शास्त्राद् दुर्बलम् इति भावः ॥34॥ विश्वनाथः : अव्ययाम् अनश्वराम् । संभावितस्यातिप्रतिष्ठितस्य ॥34॥ बलदेवः : न केवलं स्वधर्मस्य कीर्तेश् च क्षति-मात्रम् । युद्धे समारब्धे ऽर्जुनः पलायत इत्य् अव्ययां शाश्वतीम् अकीर्तिं च तव भूतानि सर्वे लोकाः कथयिष्यन्ति । ननु मरणाद् भीतेन मया अकीर्तिः सोढव्येति चेत् तत्राह सम्भावितस्यातिप्रतिष्ठितस्य । अतिरिच्यते अधिका भवति । तथा च तादृशाकीऋतेर् मरणम् एव वरम् इति ॥34॥ भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥ श्रीधरः : किं च भयाद् इति । येषां बहु-गुणत्वेन त्वं पूर्वं सम्मतो ऽभूस् त एव भयात् संग्रामान् निवृत्तं त्वां मन्येरन् । ततश् च पूर्वं बहुमतो भूत्वा लाघवम् लघुतां यास्यसि ॥35॥ मधुसूदनः : विश्वनाथः : येषां त्वं बहु-मतो ऽस्मच्-छत्रुर् अर्जुनस् तु महाशूर इति बहु-संमान-विषयो भूत्वा सम्प्रति युद्धाद् उपरमे सति लाघवं यास्यसि ते दुर्योधनादयो महारथास् त्वां भयाद् एव रणाद् उपरतं मंस्यन्त इत्य् अन्वयः । क्षत्रियाणां हि भयं विना युद्धोपरति-हेतुर् बन्धु-स्नेहादिको नोपपद्यत इति मत्वेति भावः ॥35॥ बलदेवः : ननु कुल-क्षय-दोषात् कारुण्याच् च विनिवृत्तस्य मम कथम् अकीर्तिः स्याद् इति चेत् तत्राह भयाद् इति । महारथा दुर्योधनादयस् त्वां कर्णादि-भयान् न तु बन्धु-कारुण्याद् रणाद् उपरतं मंस्यन्ते । न हि शूरस्य शत्रु-भयं विना बन्धु-स्नेहेन युद्धाद् उपरतिर् इत्य् अर्थः । इतः पूर्वं येषां त्वं बहुमतः शूरो वैरीति बहु-गुणवत्तया संमतो ऽभूर् इदानीं युद्धे समुपस्थिते कातरो ऽयं विनिवृत्त इत्य् एवं तत्-कृतं लाघवं दुःसहं यास्यसि ॥35॥ __________________________________________________________ BhG 2.36 अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥36॥ श्रीधरः : किं च अवाच्य-वादान् इति । अवाच्यान् वादान् वचनानर्हान् शब्दान् तव अहिताः त्वच्-छत्रवो वदिष्यन्ति ॥36॥ मधुसूदनः : ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस् तु शत्रवो बहु मंस्यन्ते मां युद्ध-निवृत्त्या तद्-उपकारित्वाद् इत्य् अत आह अवाच्येति । तवासाधारणं यत् सामर्थ्यं लोक-प्रसिद्धं तन् निन्दन्तस् तव शत्रवो दुर्योधनादयो ऽवाच्यान् वादान् वचनान् अर्हान् षण्ढ-तिलादि-रूपान् एव शब्दान् बहून् अनेक-प्रकारान् वदिष्यन्ति न तु बहु मंस्यन्त इत्य् अभिप्रायः । अथवा तव सामर्थ्यं स्तुति-योग्यत्वं तव निन्दन्तो ऽहिता अवाच्य-वादान् वदिष्यन्तीत्य् अन्वयः । ननु भीष्म-द्रोणादि-वध-प्रयुक्तं कष्टतरं दुःखम् असहमानो युद्धान् निवृत्तः शत्रु-कृत-सामर्थ्य-निन्दनादि-दुःखं सोढुं शक्ष्यामीत्य् अत आह ततस् तस्मान् निन्दा-प्राप्ति-दुःखात् किं तु दुःखतरं ततो ऽधिकं किम् अपि दुःखं नास्तीत्य् अर्थः ॥36॥ विश्वनाथः : अवाच्य-वादान् । क्लीब इत्य् आदि कटूक्तीः ॥36॥ बलदेवः : किं चावाच्येति । अहिताः शत्रवो dhÃrtarëÂrÃs तव सामर्थ्यं पूर्व-सिद्धं पराक्रमं निन्दन्तः बहून् अवाच्य-वादान् शण्ढतिलादि-शब्दान् वदिष्यन्ति । तत एवंविधावाच्य-वाद-श्रवणाद् अतिशायितं किं दुःखम् अस्ति । इत्थं चैते षड्भिर् युद्ध-वैराग्यस्यास्वर्गत्वम् अकीर्ति-करत्वं चोक्तं दर्शितम् ॥36॥ __________________________________________________________ BhG 2.37 हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥37॥ श्रीधरः : यद् उक्तं न चैतद् विद्मः [GÅtà 2.6] इति तत्राह हतो वेत्य् आदि । पक्ष-द्वये ऽपि तव लाभ एवेत्य् अर्थः ॥37॥ मधुसूदनः : ननु तर्हि युद्धे गुर्व्-आदि-वध-वशान् मध्यस्थ-कृता निन्दा ततो निवृत्तौ तु शत्रु-कृता निन्देत्य् उभयतः पाशा रज्जुर् इत्य् आशङ्क्य जये पराजये च लाभ-ध्रौव्याद् युद्धार्थम् एवोत्थानम् आवश्यकम् इत्य् आह हतो वेति । स्पष्टं पूर्वार्धम् । यस्माद् उभयथापि ते लाभस् तस्माज् जेष्यामि शत्रून् मरिष्यामि वेति कृत-निश्चयः सन् युद्धायोत्तिष्ठ । नयतर-फल-सन्देहे ऽपि युद्ध-कर्तव्यताया निश्चितत्वात् । एतेन न चैतद् विद्मः कतरन् नो गरीयः [GÅtà 2.6] इत्य् आदि परिहृतम् ॥37॥ विश्वनाथः : ननु युद्धे मम जय एव भावीत्य् अपि नास्ति निश्चयः । ततश् च कथं युद्धे प्रवर्तितव्यम् इत्य् अत आह हत इति ॥37॥ बलदेवः : ननु युद्धे विजय एव मे स्याद् इति निश्चयाभावात् ततो ऽहं निवृत्तो ऽस्मीति चेत् तत्राह हतो वेति । पक्ष-द्वये ऽपि ते लाभ एवेति भावः ॥37॥ __________________________________________________________ BhG 2.38 सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥38॥ श्रीधरः : यद् अप्य् उक्तं पापम् एवाश्रयेद् अस्मान् [GÅtà 1.36] इति तत्राह सुख-दुःखे इत्य् आदि । सुख-दुःखे समे कृत्वा । तथा तयोः कारण-भूतौ लाभालाभाव् अपि । तयोर् अपि कारण-भूताउ जयाजयाव् अपि समौ कृत्वा । एतेषां समत्वे कारणं हर्ष-विषाद-राहित्यम् । युज्यस्व सन्नधो भव । सुखाद्य्-अभिलासं हित्वा स्वधर्म-बुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्य् अर्थः ॥38॥ मधुसूदनः : नन्व् एवं स्वर्गम् उद्दिश्य युद्ध-करणे तस्य नित्यत्व-व्याघातः । राज्यम् उद्दिश्य युद्ध-करणे त्व् अर्थ-शास्त्रत्वाद् धर्म-शास्त्रापेक्षया दौर्बल्यं स्यात् । ततश् च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गुरु-ब्राह्मणादि-वधस्य कुतो धर्मत्वं, तथा चाथ चेद् इति श्लोकार्थो व्याहत इति चेत् तत्राह सुख-दुःखे इति । समता-करणं राग-द्वेष-राहित्यम् । सुखे तत्-कारणे लाभे तत्-कारणे लाभे तत्-कारणे जये च रागम् अकृत्वा, एवं दुःखे तद्-धेताव् अलाभे तद्-धेताव् अजये च द्वेषम् अकृत्वा ततो युद्धाय युज्यस्व सन्नधौ भव । एवं सुख-कामनां दुःख-निवृत्ति-कामनां वा विहाय स्वधर्म-बुद्ध्या युध्यमानो गुरु-ब्राह्मणादि-वध-निमित्तं नित्य-कर्माकरण-निमित्तं च पापं न प्राप्स्यसि । यस् तु फल-कामनया करोति स गुरु-ब्राह्मणादि-वध-निमित्तं पापं प्राप्नोति यो वा न करोति स नित्य-कर्माकरण-निमित्तम् । अतः फल-कामनाम् अन्तरेण कुर्वन्न् उभय-विधम् अपि पापं न प्राप्नोतीति प्राग् एव व्याख्यातो ऽभिप्रायः । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [GÅtà 2.37] इति स्वानुषङ्गिक-फल-कथनम् इति न दोषः । तथा च आपस्तम्बः स्मरति - तद् यथाम्रे फलार्थे निमित्ते छाया-गन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते नो चेद् अनूत्पद्यन्ते न धर्म-हानिर् भवति इति । अतो युद्ध-शास्त्रस्यार्थ-शास्त्रत्वाभावात् पापम् एवाश्रयेद् अस्मान् [GÅtà 1.36] इत्य् आदि निराकृतं भवति ॥38॥ विश्वनाथः : तस्मात् तव सर्वथा युद्धम् एव धर्मस् तद् अपि यद् इमं पाप-कारणम् आशङ्कसे, तर्हि मत्तः पापानुत्पत्ति-प्रकारं शिक्षित्वा युध्यस्वेत्य् आह सुख-दुःखे समे कृत्वा । तद्-धेतुर् लाभालाभौ राज्य-लाभ-राज-च्यूती अपि । तद्-धेतुर् जयाजयाव् अपि समौ कृत्वा विवेकेन तुल्यौ विभावेत्य् अर्थः । ततश् चैवं-भूत-साम्य-लक्षणे ज्ञानवतस् तव पापं नैव भवेत् । यद् वक्ष्यते लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा [GÅtà 5.10] इति ॥38॥ बलदेवः : ननु अथ चेत् त्वम् इत्य् आदि-पद्यार्थो व्याहृतः । राज्याद्य्-उद्देशेन कृतस्य युद्धस्य गुरु-विप्रादि-विनाश-हेतुत्वेन पापोत्पादकत्वाद् इति चेन् मुमुक्षु-वर्त्मना युद्धमानस्य तव तद्-विनाश-हेतुकं पापं न स्याद् इत्य् आह सुखेति । साम्य-करणम् इह तत्र तत्र निर्विकारत्वं बोध्यम् । सुखे तद्-धेतौ जये च रागम् अकृत्वा दुःखे तद्-धेताव् अलाभे तद्-धेतौ पराजये च द्वेषम् अकृत्वा तत्र तत्र निर्विकार-चित्तः सन् ततो युद्धाय युज्यस्व । केवल-स्वधर्म-धिया योद्धुम् उद्युक्तो भवेत्य् अर्थः । एवं मुमुक्षु-रीत्या योद्धा त्वं पापं तद्-विनाश-हेतुकं नावाप्स्यसि । फलेच्छुः सन् यो युध्यते स तत्-पापं विन्दति । विज्ञानार्थी तु पुरातनम् अनन्त-पापम् अपनुदतीत्य् अर्थः । ननु फल-रागं विना दुष्करे युद्ध-दानादौ कथं प्रवृत्तिर् इति चेद् अनन्तात्मानन्द-रागं तत्र प्रवर्तकं गृहाण राज्याद्य्-अनुरागम् इव भृगु-पाते ॥38॥ __________________________________________________________ BhG 2.39 एषा ते ऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥39॥ श्रीधरः : उपदिष्टं ज्ञान-योगम् उपसंहरंस् तत्-साधनं कर्म-योगं प्रस्तौति एषेत्य् आदि । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनयेति सङ्ख्या सम्यक् ज्ञानम् । तस्यां प्रकाशमानम् आत्म-तत्त्वं साङ्ख्यम् । तस्मिन् करणीया बुद्धिर् एषा तवाभिहिता । एवम् अभिहितायाम् अपि तव चेद् आत्म-तत्त्वम् अपरोक्षं न भवति तर्ह्य् अन्तःकरण-शुद्धि-द्वारा आत्म-तत्त्वापरोक्षार्थं कर्म-योग त्व् इमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पित-कर्म-योगेन शुद्धान्तःकरणः सन् तत्-प्रसाद-लब्धापरोक्ष-ज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥39॥ मधुसूदनः : ननु भवतु स्वधर्म-बुद्ध्या युध्यमानस्य पापाभावः, तथापि न मां प्रति युद्ध-कर्तव्यतोपदेशस् तवोचितः । य एनं वेत्ति हन्तारं [GÅtà 2.19] इत्य् आदिना कथं स पुरुषः पार्थ कं घातयति हन्ति कम् [GÅtà 2.21] इत्य् अन्तेन विदुषः सर्व-कर्म-प्रतिक्षेपात् । न ह्य् अकर्त्र्-भोक्तृ-शुद्ध-स्वरूपो ऽहम् अस्मि युद्धं कृत्वा तत्-फलं भोक्ष्य इति च ज्ञानं सम्भवति विरोधात् । ज्ञान-कर्मणोः समुच्चयासम्भवात् प्रकाश-तमसोर् इव । अयं चार्जुनाभिप्रायो ज्यायसी चेद् इत्य् अत्र व्यक्तो भविष्यति । तस्माद् एकम् एव मां प्रति ज्ञानस्य कर्मणश् चोपदेशो नोपपद्यत इति चेत्, न । विद्वद्-अविद्वद्-अवस्था-भेदेन ज्ञान-कर्मोपदेशोपपत्तेर् इत्य् आह भगवान् एषेति । एषा न त्व् एवाहम् इत्य् आद्य्-एक-विंशति-श्लोकैस् ते तुभ्यम् अभिहिता साङ्ख्ये सम्यक् ख्यायते सर्वोपाधि-शून्यतया प्रतिपाद्यते परमात्म-तत्त्वम् अनयेति सङ्ख्योपनिषत् तयैव तापर्य-परिसमाप्त्या प्रतिपाद्यते यः स साङ्ख्य औपनिषदः पुरुष इत्य् अर्थः । तस्मिन् बुद्धिस् तन्-मात्र-विषयं ज्ञानं सर्वानर्थ-निवृत्ति-कारणं त्वां प्रति मयोक्तं नैतादृश-ज्ञानवतः क्वचिद् अपि कर्मोच्यते । तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् । यदि पुनर् एवं मयोक्ते ऽपि तवैषा बुद्धिर् नोदेति चित्त-दोषात्, तदा तद्-अपनयेनात्म-तत्त्व-साक्षात्काराय कर्म-योग एव त्वयानुष्ठेयः । तस्मिन् योगे कर्म-योगे तु करणीयाम् इमां सुख-दुःखे समे कृत्वा इत्य् अत्रोक्तां फलाभिसन्धि-त्याग-लक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तु-शब्दः पूर्व-बुद्धेर् योग-विषयत्व-व्यतिरेक-सूचनार्थः । तथा च शुद्धान्तः-करणं प्रति ज्ञानोपदेशो ऽशुद्धान्तः-करणं प्रति कर्मोपदेश इति कुतः समुच्चय-शङ्कया विरोधावकाश इत्य् अभिप्रायः । योग-विषयां बुद्धिं फल-कथनेन स्तौति - यथा व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तस् त्वं कर्म-निमित्तं बन्ध-नाशायाशुद्धि-लक्षणं ज्ञान-प्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्ति-रूपेण हास्यसि त्यक्ष्यसि । अयं भावः - कर्म-निमित्तो ज्ञान-प्रतिबन्धः कर्मणैव धर्माख्येनापनेतुं शक्यते धर्मेण पापम् अपनुदति [महाना 13.6] इति श्रुतेः । श्रवणादि-लक्षणो विचारस् तु कर्मात्मक-प्रतिबन्ध-रहितस्यासम्भावनादि-प्रतिबन्धं दृष्ट-द्वारेणापनयतीति न कर्म-बन्ध-निराकरणायोपदेष्टुं शक्यते । अतो ऽत्यन्त-मलिनान्तः-करणत्वाद् बहिर् अङ्ग-साधनं कर्मैव त्वयानुष्ठेयं, नाधुना श्रवणादि-योग्यतापि तव जाता । दूरे तु ज्ञान-योग्यतेति । तथा च वक्ष्यति - कर्मण्य् एवाधिकारस् ते [GÅtà 2.47] इति । एतेन साङ्ख्य-बुद्धेर् अन्तरङ्ग-साधनं श्रवणादि विहाय बहिरङ्ग-साधनं कर्मैव भगवता किम् इत्य् अर्जुनायोपदिश्यत इति निरस्तम् । कर्म-बन्धं संसारम् ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्व् अध्याहार-दोषः कर्म-पद-वैयर्थ्यं च परिहर्तव्यम् ॥39॥ विश्वनाथः : उपदिष्टं ज्ञान-योगम् उपसंहरति एषेति । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनेनेति साङ्ख्यं सम्यक् ज्ञानम् । तस्मिन् करणीया बुद्धिर् एष कथिता । अधुना योगे भक्ति-योगे इमां वक्ष्यमाणां बुद्धिं करणीयां शृणु, यया भक्ति-विषयिण्या बुद्ध्या युक्तः सहितः । कर्म-बन्धं संसारम् ॥39॥ बलदेवः : उक्तं ज्ञान-योगम् उपसंहरन् तद्-उपायं निष्काम-कर्म-योगं वक्तुम् आरभते एषेति । सङ्ख्योपनिषत् सम्यक् ख्यायते निरूप्यते तत्त्वम् अनया इति निरुक्तेः । तया प्रतिपाद्यम् आत्म-याथात्म्यं साङ्ख्यम् । शैषिकान् तस्मिन् कर्तव्यैषा बुद्धिस् तवाभिहिता । ने त्व् एवाहं इत्य् आदिना तस्मात् सर्वाणि भूतानि इत्य् अन्तेन । सा चेत् तव चित्त-तद्-दोषान् नाभ्युदेति तर्हि योगे तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन इत्य् आदि श्रुत्य्-उक्तान्तर्गत-ज्ञाने निष्काम-कर्म-योगे कर्तव्याम् इमां वक्ष्यमाणां बुद्धिं शृणु । फलोक्त्या तां स्तौति ययेति । कर्माणि कुर्वाणस् त्वं भगवद्-आज्ञया महा-प्रयासानि कर्माणि कुर्वंस् तत्-तद्-उद्देश-महिम्ना त्वद्-अन्तर्-अभ्युदितयात्म-ज्ञान-निष्ठया संसारं तरिष्यसीति । पशु-पुत्र-राज्यादि-फलकं कर्म स-कामं ज्ञान-फलकं तु तन्-निष्कामम् इति शास्त्रे ऽस्मिन् paribhëyate ॥39|| __________________________________________________________ BhG 2.40 नेहाभिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥40॥ श्रीधरः : ननु कृष्यादिवत् कर्मणां कदाचिद् विघ्न-बाहुल्येन फले व्यभिचारात् मन्त्राद्य्-अङ्ग-वैगुण्येन च प्रत्यवाय-सम्भवआत् कुतः कर्म-योगेन कर्म-बन्ध-प्रहाणम् । तत्राह नेहेत्य् आदि । इह निष्काम-कर्म-योगे अभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश् च न विद्यते । ईश्वरोद्देशेनैव विघ्न-वैगुण्याद्य्-असम्भवात् । किं चास्य धर्मस्य ईश्वराराधनार्थ-कर्म-योगस्य स्वल्पम् अप्य् उपक्रम-मात्रम् अपि कृतं महतो भयात् संसार-लक्षणात् त्रायते रक्षति । न तु काम्य-कर्मवत् किञ्चिद् अङ्ग-वैक्गुण्यादिना नैष्फल्यम् अस्येत्य् अर्थः ॥40॥ मधुसूदनः : ननु तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [BAU 4.4.22] इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोग-पृथक्त्व-न्यायेन सर्व-कर्मणां विनियोगात् तत्र चान्तः-करण-शुद्धेर् द्वारत्वान् मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [Chà 8.1.6] इति श्रुति-बोधितस्य फल-नाशस्य सम्भावाज् ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात् सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत् किंचिद् अङ्गासम्पत्ताव् अपि वैगुण्यापत्तेर् यज्ञेनेत्य् आदि-वाक्य-विहितानां च सर्वेषां कर्मणाम् एकेन पुरुषायुष-पर्यवसाने ऽपि कर्तुम् अशक्यत्वात् कुतः कर्म-बन्धं प्रहास्यसीति-फलं प्रत्याशेत्य् अत आह भगवान् नेहेति । अभिक्रम्यते कर्मणा प्रारभ्यते यत् फलं सो ऽभिक्रमस् तस्य नाशस् तद् यथेहेत्य् आदिना प्रतिपादित इह निष्काम-कर्म-योगे नास्ति । एतत्-फलस्य शुद्धेः पाप-क्षय-रूपत्वेन लोक-शब्द-वाच्य-भोग्यत्वाभावेन च क्षयासम्भवात् । वेदन-पर्यन्ताया एव विविदिषायाः कर्म-फलत्वाद् वेदनस्य चाव्यवधानेनाज्ञान-निवृत्ति-फल-जनकस्य फलम् अजनयित्वा नाशासम्भवाद् इह फल-नाशो नास्तीति साधूक्तम् । तद् उक्तं - तद् यथेहेति या निन्दा सा फले न तु कर्मणि । फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धि-कृत् ॥ इति । तथा प्रत्यवायो ऽङ्ग-वैगुण्य-निबन्धनं वैगुण्यम् इह न विद्यते तम् इति वाक्येन नित्यानाम् एवोपात्त-दुरित-क्षय-द्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहार-नियमाभावात् । काम्यानाम् अपि संयोग-पृथक्त्व-न्यायेन विनियोग इति पक्षे ऽपि फलाभिसन्धि-रहितत्वेन तेषां नित्य-तुल्यत्वात् । नहि काम्य-नित्याग्निहोत्रयोः स्वतः कश्चिद् विशेषो ऽस्ति । फलाभिसन्धि-तद्-abhëÃbhyÃm एव तु काम्यत्व-नित्यत्व-व्यपदेशः । इदं च पक्ष-द्वयम् उक्तं वार्तिके - वेदानुवचनादीनाम् ऐकात्म्य-ज्ञान-जन्मने । तम् एतम् इति वाक्येन नित्यानां वक्ष्यते विधिः ॥ यद् वा विविदिषार्थत्वं काम्यानाम् अपि कर्मणाम् । तम् एतम् इति वाक्येन संयोगस्य पृथक्त्वतः ॥ इति । तथा च फलाभिसन्धिना क्रियमाण एव कर्मणि सर्वाङ्गोप-संहार-नियमात् तद्-विलक्षणे शुद्ध्य्-अर्थे कर्मणि प्रतिनिध्यादिना समाप्ति-सम्भवान् नाङ्ग-वैगुण्य-निमित्तः प्रत्यवायो ऽस्तीत्य् अर्थः । तथास्य शुद्ध्य्-अर्थस्य धर्मस्य तम् एतम् इत्य् आदि-वाक्य-विहितस्य मध्ये स्वल्पम् अपि सङ्ख्ययेतिकर्तव्यतया वा यथा-शक्ति-भगवद्-आराधनार्थं किंचिद् अप्य् अनुष्ठितं सन् महतः संसार-भयात् त्रायते भगवत्-प्रसाद-सम्पादनेनानुष्ठातारं रक्षति । सर्व-पाप-प्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् । भूयस् तपस्वी भवति पङ्कि-पावन-पावनः ॥ इत्य् आदि स्मृतेः । तम् एतम् इति वाक्ये समुच्चय-विधायकाभावाच् चाशुद्धि-तारतम्याद् एवानुष्ठान-तारतम्योपपत्तेर् युक्तम् उक्तं कर्म-बन्धं प्रहास्यसि ॥40॥ विश्वनाथः : अत्र योगो द्विविधः श्रवण-कीर्तनादि-भक्ति-रूपः, श्री-भगवद्-अर्पित-निष्काम-कर्म-रूपश् च । तत्र कर्मण्य् एवाधिकारः इत्य् अतः प्राग् भक्ति-योग एव निरूप्यते । निस्त्रैगुण्यो भवार्जुन इत्य् उक्तेर् भक्तेर् एवे त्रिगुणातीतत्वात् तयैव पुरुषो निस्त्रैगुण्यो भवतीत्य् एकादश-स्कन्धे[*ENDNOTE] प्रसिद्धेः । ज्ञान-कर्मणोस् तु सात्त्विकत्व-राजसत्वाभ्यां निस्त्रैगुण्यत्वानुपपत्तेर् भगवद्-अर्पित-लक्षणा भक्तिस् तु कर्मणो वैफल्याभाव-मात्रं प्रतिपादयति, न तु स्वस्य भक्ति-व्यपदेशं प्राधान्याभावाद् एव । यदि च भगवद्-अर्पितं कर्मापि भक्तिर् एवेति मतं, तदा कर्म किं स्यात् ? यद्-भगवद्-अनर्पित-कर्म, तद् एव कर्मेति चेन्, न । नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [BhP 1.5.12] इति नारदोक्त्या तस्य वैयर्थ्य-प्रतिपादनात् । तस्माद् अत्र भग्वच्-चरण-माधुर्य-प्राप्ति-साधनीभूता केवल-श्रवण-कीर्तनादि-लक्षणैव भक्तिर् निरूप्यते, यथा निष्काम-कर्म-योग 'पि निरूपयितव्यः । उभाव् अप्य् एतौ बुद्धि-योग-शब्द-वाच्यौ ज्ञेयौ - ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [10.10], दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय [2.49] इति चोक्तेः । अथ निर्गुण-श्रवण-कीर्तनादि-भक्ति-योगस्य माहात्म्यम् आह नेहेति । इह भक्ति-योगे ऽभिक्रमे आरम्भ-मात्रे कृते ऽप्य् अस्य भक्तियोगस्य नाशो नास्ति । ततः प्रत्यवायश् च न स्यात् । यथा कर्म-योगे आरम्भं कृत्वा कर्मानुष्ठितवतः कर्म-नाश-प्रत्यवायौ स्याताम् इति भावः । ननु तर्हि तस्य भक्त्य्-अनुष्ठातु-कामस्य समुचित-भक्त्य्-अकरणात् भक्ति-फलं तु नैव स्यात् । तत्राह स्वल्पम् इति । अस्य धर्मस्य स्वल्पम् अप्य् आरम्भ-समये या किञ्चिन्-मात्री भक्तिर् अभूत् । सापीत्य् अर्थः । महतो भयात् संसारात् त्रायत एव । यन्-नाम सकृच्-छ्रवणात् पुक्कशो ऽपि विमुच्यते संसाराद् इत्य् [BhP 6.16.44] आदि-श्रवणात् । अजामिलादौ तथा दर्शनाच् च । न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ [BhP 11.29.20] इति भगवतो वाक्येन सहास्य-वाक्यस्यैकार्थम् एव दृश्यते । किन्तु तत्र निर्गुणत्वान् न हि गुणातीतं वस्तु कदाचिद् ध्वस्तं भवतीति हेतुर् उपन्यस्तः । स चेहापि द्रष्टव्यः । न च निष्काम-कर्मणो ऽपि भगवद्-अर्पण-महिम्ना निर्गुणत्वम् एवेति वाच्यम् - मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् [BhP 11.25.23] ||40|| बलदेवः : वक्ष्यमाणया बुद्ध्या युक्तं कर्म-योगं स्तौति नेहेति । इह तम् एतम् इत्य् आदि वाक्योक्तेः निष्काम-कर्म-योगे ऽभिक्रमस्यारम्भस्य फलोत्पादकत्व-नाशो नास्ति । आरम्भस्यासमाप्तस्य वैफल्यं न भवतीत्य् अर्थः । मन्त्राद्य्-अङ्ग-वैकल्ये च प्रत्यवायो न विद्यते । आत्मोद्देश-महिम्ना ओं तत् सत् इति भगवन्-नाम्ना च तस्य विनाशात् । इह भगवद्-अर्पितस्य निषाम-कर्म-लक्षण-धर्मस्य किञ्चिद् अप्य् अनुष्ठितं सन् महतो भयात् संसारात् त्रायते अनुष्ठातारं रक्षति । वक्ष्यति चैवं पार्थ नैवेह नामुत्र [GÅtà 6.40] इत्य् आदिना । काम्य-कर्माणि सर्वाङ्गोपसंहारेणानुष्ठितान्य् उक्त-फलाय कल्पन्ते । मन्त्राद्य्-अङ्ग-वैकल्ये तु प्रत्यवायं जनयन्तीति । निष्काम-कर्माणि तु यथा-शक्त्य्-अनुष्ठितानि ज्ञान-निष्ठा-लक्षणं फलं जनयन्त्य् एवोक्त-हेतुतः प्रत्यवायं नोप्तादयन्तीति ॥40॥ __________________________________________________________ BhG 2.41 व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥41॥ श्रीधरः : कुत इत्य् अपेक्षायाम् उभयोर् वैषम्यम् आह व्यवसायात्मिकेति । इह ईश्वराराधन-लक्षणे कर्म-योगे व्यवसायात्मिका परमेश्वर-भक्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका एकैव एकनिष्ठैव बुद्धिर् भवति । अव्यवसायिनां तु ईश्वराराधन-बहिर्मुखानां कामिनां कामानाम् आनन्त्यात् अनन्ताः । तत्रापि हि कर्म-फल-गुण-फलत्वादि-प्रकार-भेदाद् बहु-शाखाश् च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यं नैमित्तिकं च कर्म किञ्चिद् अङ्ग-वैगुण्ये ऽपि न नश्यति । यथा शक्नुयात् तथा कुर्याद् इति हि तद् विधीयते । न च वैगुण्यम् अपि । ईश्वरोद्देशेनैव वैगुण्योपशमात् । न तु तथा काम्यं कर्म । अतो महद् वैषम्यम् इति भावः ॥41॥ मधुसूदनः : एतद्-उपपादनाय तम् एतम् इति वाक्य-विहितानाम् एकार्थत्वम् आह व्यवसायात्मिकेति । हे कुरुनन्दनेह श्रेयो-मार्गे तम् एतम् इति वाक्ये वा व्यवसायात्मिकात्म-तत्त्व-निश्चयात्मिका बुद्धिर् एकैव चतुर्णाम् आश्रमाणां साध्या विवक्षिता वेदानुवचनेन इत्य् आदौ तृतीया-विभक्त्या प्रत्येकं निरपेक्ष-साधनत्व-बोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वे ऽपि दर्श-पूर्णमासाभ्याम् इतिवद् द्वन्द्व-समासेन यद् अग्नये च प्रजापतये चेतिवच् च-शब्देन न तथात्र किंचित् प्रमाणम् अस्तीत्य् अर्थः । साङ्ख्य-विषया योग-विषया च बुद्धिर् एक-फलत्वाद् एका व्यवसायात्मिका सर्व-विपरीत-बुद्धीनां बाधिका निर्दोष-वेद-वाक्य-समुत्थत्वाद् इतरास् त्व् अव्यवसायिनां बुद्धयो बाध्या इत्य् अर्थ इति bhëya-कृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैक-निष्ठैव बुद्धिर् इह कर्म-योगे भवतीत्य् अर्थम् आहुः । सर्वथापि तु ज्ञान-काण्डानुसारेण स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् इत्य् उपपन्नम् । कर्म-काण्डे पुनर् बहु-शाखा अनेक-भेदाः कामानाम् अनेक-भेदत्वात् । अनन्ताश् च कर्म-फल-गुण-फलादि-प्रकारोपशाखा-भेदात्, बुद्धयो भवन्त्य् अव्यवसायिनां तत्-तत्-फल-कामानाम् । बुद्धीनाम् आनन्त्य-प्रसिद्धि-द्योतनार्थो हि-शब्दः । अतः काम्य-कर्मापेक्षया महद्-वैलक्षण्य-शुद्ध्य्-अर्थ-कर्मणाम् इत्य् अभिप्रायः ॥41॥ विश्वनाथः : किं च सर्वाभ्यो ऽपि बुद्धिभ्यो भक्ति-योग-विषयिण्य् एव बुद्धिर् उक्तृष्टेत्य् आह व्यवसायेति । इह भक्ति-योगे व्यवसायात्मिका बुद्धिर् एकैव । मम श्रीमद्-गुरूपदिष्टं भगवत्-कीर्तन-स्मरण-चरण-परिचर्णादिकम् एतद् एव मम साधनम् एतद् एव मम साध्यम् एतद् एव मम जीवातुः साधन-साध्य-दशयोस् त्यक्तुम् अशक्यम् एतद् एव मे काम्यम् एतद् एव मे कार्यम् एतद् अन्यन् न मे कार्यं नाप्य् अभिलषणीयं स्वप्ने ऽपीत्य् अत्र सुखम् अस्तु दुःखं वास्तु संसारो नश्यतु वा न नश्यतु । तत्र मम कापि न क्षतिर् इत्य् एवं निश्चयात्मिका बुद्धिर् अकैतव-भक्ताव् एव सम्भवेत् । तद् उक्तं - ततो भजेत मां भक्त्या श्रद्धालुर् दृढ-निश्चयः [BhP 11.20.28] इति । ततो ऽन्यत्र नैव बुद्धिर् एकेत्य् आह बह्व् इति । बहवः शाखा यासां ताः । तथा हि कर्म-योगे कामानाम् आनन्त्याद् बुद्धयो ऽनन्ताः । तथैव ज्ञान-योगे प्रथमम् अन्तःकरण-शुद्ध्य्-अर्थं निष्काम-कर्मणि बुद्धिस् ततस् तस्मिन् शुद्धे सति कर्म-संन्यासे बुद्धिः । तदा ज्ञाने बुद्धिः । ज्ञान-वैफल्याभावार्थं भक्तौ बुद्धिः ज्ञानं च मयि संन्यसेत् इति भगवद्-उक्तेर् ज्ञान-संन्यासे च भक्तौ बुद्धिर् इति बुद्धयो ऽनन्ताः । कर्म-ज्ञान-भक्तीनाम् अवश्यानुष्ठेयत्वात् तत्-तच्-छाखा अप्य् अनन्ताः ॥41॥ बलदेवः : काम्य-कर्म-विषयक-बुद्धितो निष्काम-कर्म-विषयक-बुद्धेर् वैशिष्ट्यम् आह व्यवसायेति । हे कुरुनन्दन इह वैदिकेषु सर्वेषु कर्मसु व्यवसायात्मिका भगवद्-अर्चन-रूपैर् निष्काम-कर्मभिर् विशुद्ध-चित्तो विषोर्णादिवत् तद्-अन्तर्गतेन ज्ञानेनात्म-याथात्म्यम् अहम् अनुभविष्यामीति निश्चय-रूपा बुद्धिर् एका एकव्-विषयत्वात् । एकस्मै तद्-अनुभवाय तेषां विहितत्वाद् इति यावत् । अव्यवसायिनाम् काम्य-कर्मानुष्ठातॄणां तु बुद्धयो ह्य् अनन्ताः । पश्व्-अन्न-पुत्र-स्वर्गाद्य्-अनन्त-काम-विषयत्वात् । तत्रापि बहु-शाखाः । एक-फलके ऽपि दर्श-पौर्णमासादाव् आयुः सुप्रजस्ताद्य्-अवान्तरानेक-फलाशंसा-श्रवणात् । अत्र हि देहातिरिक्तात्म-ज्ञान-मात्रम् अपेक्षते न तूक्तात्म-याथात्म्यं तन् निश्चये काम्य-कर्मसु प्रवृत्तेर् असम्भवात् ॥41॥ __________________________________________________________ BhG 2.42-44 याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः । वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥42॥ कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥43॥ भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥44॥ श्रीधरः : ननु कामिनो ऽपि कष्टान् कामान् विहाय व्यवसायात्मिकाम् एव बुद्धिं किम् इति न कुर्वन्ति । तत्राह याम् इमाम् इत्य् आदि । याम् इमां पुष्पितां विष-लतावद् आपात-रमणीयां प्रकृष्टां परमार्थ-फल-पराम् एव वदन्ति वाचं स्वर्गादि-फल-श्रुतिम् । तेषां तया वाचा 'पहृत-चेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते इति तृतीयेनान्वयः । किम् इति तथा वदन्ति । यतो ऽविपश्चितो mƬhÃ÷ | तत्र हेतुः वेद-वाद-रता इति । वेदे ये वादा अर्थ-वादाः । अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति । तथा, अपां सोमम् अमृता अम्भूम इत्य् आद्याः । तेष्व् एव रताः प्रीताः । अतएवातःपरम् अन्यद् ईश्वर-तत्त्वं प्राप्यं नास्तीति-वदन-शीलाः ॥42॥ अतएव कामात्मान इति । कामात्मानः कामाकुलित-चित्ताः । अतः स्वर्ग एव परः पुरुषार्थो येषां ते । जन्म च तत्र कर्माणि च तत्-फलानि च प्रददातीति तथा । तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति साधन-भूता ये क्रिया-विशेषास् ते बहुला यस्यां तां प्रवदन्तीत्य् अनुषङ्गः ॥43॥ ततश् च भोगैश्वर्य-प्रसक्तानाम् इत्य् आदि । भोगैश्वर्ययोः प्रसक्तानाम् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् आकृष्टं चेतो येषाम् तेषाम् । समाधिश् चित्तैकाग्र्यम् । परमेश्वराभिमुखत्वम् इति यावत् । तस्मिन् निश्चयात्मिका बुद्धिस् तु न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः ॥44॥ मधुसूदनः : अव्यवसयिनाम् अपि व्यवसायात्मिका बुद्धिः कुतो न भवति प्रमाणस्य तुल्यत्वाद् इत्य् आशङ्क्य प्रतिबन्धक-सद्-भावान् न भवतीत्य् आह याम् इमाम् इति त्रिभिः । कुत एवम् अत आह भोगैश्वर्य-गतिं प्रति क्रिया-विशेष-बहुलाम् अमृत-पानोर्वशी-विहार-पारिजात-परिमलादि-निबन्धनो यो भोगस् तत्-कारणं च यद् ऐश्वर्यं देवादि-स्वामित्वं तयोर् गतिं प्राप्तिं प्रति साधन-भूता ये क्रिया-विशेषा अग्निहोत्र-दर्श-पूर्णमास-ज्योतिष्टोमादयस् तैर् बहुलां विस्तृताम् अतिबाहुल्येन भोगैश्वर्य-साधन-क्रिया-कलाप-प्रतिपादिकाम् इति यावत् । कर्म-काण्डस्य हि ज्ञान-काण्डापेक्षया सर्वत्रातिविस्तृतत्वं प्रसिद्धम् । एतादृशीं कर्म-काण्ड-लक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थ-स्वर्गादि-फलाम् अभ्युपगच्छन्ति । के ये ऽविपश्चितो विचार-जन्य-तात्पर्य-परिज्ञान-शून्याः । अतएव वेद-वाद-रता वेदे ये सन्ति वादा अर्थ-वादाः अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् एवम् आदयस् तेष्व् एव रता वेदार्थ-सत्यत्वेनैवम् एवैतद् इति मिथ्या-विश्वासेन सन्तुष्टाः । हे पार्थ ! अतएव नान्यद् अस्तीति-वादिनः कर्म-काण्डापेक्षया नास्त्य् अन्यज् ज्ञान-काण्डं सर्वस्यापि वेदस्य कार्य-परत्वात् । कर्म-फलापेक्षया च नास्त्य् अन्यन् निरतिशयं ज्ञान-फलम् इति वदन-शीला महता प्रबन्धेन ज्ञान-काण्ड-विरुद्धार्थ-bhëiïa इत्य् अर्थः । कुतो मोक्ष-द्वेषिण्यस् ते ? यतः कामात्मानः काम्यमान-विषय-शताकुल-चित्तत्वेन काम-मयाः । एवं सति मोक्षम् अपि कुतो न कामयन्ते ? यतः स्वर्ग-पराः स्वर्ग एवोर्वश्य्-आद्य्-अपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गातिरिक्तः पुरुषार्थो नास्तीति भ्राम्यन्तो विवेक-वैराग्याभावान् मोक्ष-कथाम् अपि सोढुम् अक्षमा इति यावत् । तेषां च पूर्वोक्त-भोगैश्वर्ययोः प्रसक्तानां क्षयित्वादि-दोषादर्शनेन निविष्टान्तः-करणानां तया क्रिया-विशेष-भुलया वाचापहृतम् आच्छादितं चेतो विवेक-ज्ञानं येषां तथा-भूतानाम् अर्थ-वादाः स्तुत्य्-अर्थास् तात्पर्य-विषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यम् इति सुप्रसिद्धम् अपि ज्ञातुम् अशक्तानां समाधाव् अन्तः-करणे वयवसायात्मिका बुद्धिर् न विधीयते न भवतीत्य् अर्थः । समाधि-विषया व्यवसायात्मिका बुद्धिस् तेषां न भवतीति वा अधिकरणे विषये वा सपतम्यास् तुल्यत्वात् । विधीयत इति कर्म-कर्तरि ल-कारः । समाधीयते ऽस्मिन् सर्वम् इति व्युत्पत्त्या समाधिर् अन्तः-करणं वा परमात्मा वेति नाप्रसिद्धार्थ-कल्पनम् । अहं ब्रह्मेत्य् अवस्थानं समाधिस् तन्-निमित्तं व्यवसायात्मिका बुद्धिर् नोप्तद्यत इति व्याख्याने तु rƬhir एवादृता । अयं भावः -- यद्यपि काम्यान्य् अग्निहोत्रादीनि शुद्ध्य्-अर्थेभ्यो न विशिष्यन्ते तथापि फलाभिसन्धि-दोषान् नाशय-शुद्धिं सम्पादयन्ति । भोगानुगुणा तु शुद्धिर् न ज्ञानोपयोगिनी । एतद् एव दर्शयितुं भोगैश्वर्य-प्रसक्तानाम् इति पुनर् उपात्तम् । फलाभिसन्धिम् अन्तरेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिम् आदधतीति सिद्धं विपश्चिद्-अविपश्चितोः फल-वैलक्षण्यम् । विस्तरेण चैतद् अग्रे प्रतिपादयिष्यते ॥42-44॥ विश्वनाथः : तस्माद् अव्यवसायिनः सकाम-कर्मिणस् त्व् अतिमन्दा इत्य् आह याम् इमाम् इति । पुष्पितां वाचं पुष्पितां विफलताम् इवापाततो रमणीयम् । प्रवदन्ति प्रकर्षेण सर्वतः प्रकृष्टा इयम् एव वेद-वाग् इति ये वदन्ति, तेषां तया वाचा अपहृत-चेतसां च व्यवसायात्मिका बुद्धिर् न विधीयते इति तृतीयेनान्वयः । तेषु तस्या असम्भवात् सा तेषु नोपदिश्यत इत्य् अर्थः । किम् इति ते तथा वदन्ति, यतो ऽविपश्चितो मूर्खाः । तत्र हेतुः वेदेषु ये ऽर्थ-वादाः - अक्षय्यं वै चातुर्मास्य-याजिनः सुकृतं भवति, अपां सोमम् अमृता अम्भूम इत्य् आद्याः । अन्यद् ईश्वर-तत्त्वं नास्तीति प्रजल्पिनस् ते कीदृशीं वाचं प्रवदन्ति । जन्म-कर्म-फल-प्रदायिनीं भोगैश्वर्य-गतिं प्रति ये क्रिया-विशेषास् तान् बहु यथा स्यात् तथा लाति ददाति प्रतिपादयतीति ताम् ॥42-43॥ ततश् च भोगैश्वर्ययोः प्रसक्तानाम् तया पुष्पितया वाचा अपहृतम् आकृष्टं चेतो येषाम् ते । तथा तेषाम् समाधिश् चित्तैकाग्र्यम् परमेश्वरैकोन्मुखत्वं तस्मिन् निश्चयात्मिका बुद्धिर् न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः इति स्वामि-वचनैः ॥44॥ बलदेवः : नन्व् एषां व्यवसायात्मिका बुद्धिर् भवेत् श्रुतेस् तौल्याद् इति चेच् चित्त-दोषान् न भवेद् इत्य् आह याम् इति त्रिभिः । अविपश्चितो ऽल्प-ज्ञाः याम् इमां ज्योतिष्टोमेन स्वर्ग-कामो यजेतेत्य् आदिकां वाचं प्रवदन्ति इयम् एव प्रकृष्टा वेदवाग् इति कल्पयन्ति । तया वाचापहृत-चेतसां तेषां समाधौ मनसि व्यवसायात्मिका बुद्धिर् न विधीयते नाभ्युदेति इत्य् अनुषङ्गः । कीदृशीं वाचम् इत्य् आह पुष्पिताम् इति ॥ कुसुमित-विष-लतावद् आपात-मनोज्ञां निष्फलाम् इत्य् अर्थः । एवं कुतस् ते वदन्ति तत्राह वेदेति । वेदेषु ये वादाः अपां सोमम् अमृता अम्भूम, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् आदयो ऽर्थवादास् तेष्व् एव रताः वेदस्य सत्य-bhëitvÃd एवम् एवैतद् इति प्रतीतिमन्तः । अतएव नान्यद् इति कर्म-फलात् स्वर्गाद् अन्यत् जीवांशि-परमार्थ-ज्ञानं लभ्यं मोक्ष-लक्षणं निरतिशयं नित्य-सुखं नास्ति । तत्-प्रतिपादिकानां वेदान्त-वाचां कर्माङ्ग-कर्तृ-देवताद् एकतया तच्-छेषत्वाद् इति वदन-शीला इत्य् अर्थः ॥42॥ चित्त-दोषम् आह कामात्मानः वैषयिक-सुख-वासना-ग्रस्त-चित्ताः । एवं चेत् तादृशं मोक्षं कुतो नेच्छन्ति तत्राह स्वर्गेति । स्वर्ग एव सुधा देवाङ्गनाद्य्-उपेतत्वेन परः श्रेष्ठो येषां ते । तादृग्-वासना-ग्रस्तत्वात् तेषां नान्यद् bhëata इत्य् अर्थः । जन्म कर्मेति जन्म च देहेन्द्रिय-सम्बन्ध-लक्सणं, तत्र कर्म च तत्-तद्-वर्णाश्रम-विहितं, फलं च विनाशि-पश्व्-अन्न-स्वर्गादि । तानि प्रकर्षेणाविच्छेदेन ददाति तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति ये क्रिया-विशेषा ज्योतिष्ट्प्मादयस् ते बहुलाः प्रचुरा यत्र तां वाचं वदन्तीति पूर्वेणान्वयः । भोगः सुधा-पान-देवाङ्गनादिः, ऐश्वर्यं च देवादि-स्वामित्वं तयोर् गतिम् इत्य् अर्थः ॥43॥ बलदेवः : भोगेति तेषां पूर्वोक्तयोर् भोगैश्वर्ययोः प्रसक्तानां क्षयित्व-दोषास्फूर्त्या तयोर् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् विलुप्तं चेतो विवेक-ज्ञानं येषाम् तादृशानां समाधाव् इति यो ऽयम् । सम्यग् आधीयते ऽस्मिन्न् आत्म-तत्त्व-याथात्म्यम् इति निरुक्तेः समाधिर् मनस् तस्मिन्न् इत्य् अर्थः ॥44॥ __________________________________________________________ BhG 2.45 त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥45॥ श्रीधरः : ननु स्वर्गादिकं परमं फलं यदि न भवति, तर्हि किम् इति वेदस् तत्-साधनतया कर्माणि विधीयन्ते । तत्राह त्रैगुण्य-विषया इति । त्रिगुणात्मकाः सकामा ये ऽधिकारिणस् तद्-विषयास् तेषां कर्म-फल-सम्बन्ध-प्रतिपादका वेदाः । त्वं तु निस्त्रैगुण्यो निष्कामो भव । तत्रोपायम् आह - निर्द्वन्द्वः । सुख-दुःख-शीतोष्णादि-युगलानि द्वन्द्वानि । तद्-रहितो भव । तानि सहस्वेत्य् अर्थः । कथम् इति । अत आह नित्य-सत्त्व-स्थः सन् । ध्र्यम् अवलम्ब्येत्य् अर्थः । तथा निर्योग-क्षेमः । अप्राप्त-स्वीकारो योगः, प्राप्त-पालनं क्षेमः । तद्-रहितः । आत्मवान् अप्रमत्तः । नहि द्वन्द्वाकुलस्य योग-क्षेम-व्यापृतस्य च प्रमादिनस् त्रैगुण्यातिक्रमः सम्भवतीति ॥45॥ मधुसूदनः : ननु सकामानां मा भूद् आशय-दोषाद् व्यवसायात्मिका बुद्धिः । निष्कामानां तु व्यवसायात्मक-बुद्ध्या कर्म कुर्वतां कर्म-स्वाभाव्यात् स्वर्गादि-फल-प्राप्तौ ज्ञान-प्रतिबन्धः समान इत्य् आशङ्क्याह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यं काम-मूलः संसारः । स एव प्रकाशत्वेन विषयो येषां तादृशा वेदाः कर्म-काण्डात्मका यो यत्-फल-कामस् तस्यैव तत्-फलं बोधयन्तीत्य् अर्थः । न हि saarvebhya÷ कामेभ्यो दर्श-पूर्णमासाव् इति विनियोगे ऽपि सकृद्-अनुष्ठानात् सर्व-फल-प्राप्तिर् भवति तत्-तत्-कामनाविरहात् । यत्-फल-कामनयानुतिष्ठति तद् एव फलं तस्मिन् प्रयोग इति स्थितं योगसिद्ध्य्-अधिकरणे । यस्माद् एवं कामा-विरहे फल-विरहस् तस्मात् त्वं निस्त्रैगुण्यो निष्कामो भव । हे अर्जुन ! एतेन कर्म-स्वाभाव्यात् संसारो निरस्तः । ननु शीतोष्णादि-द्वन्द्व-प्रतीकाराय वस्त्राद्य्-अपेक्षणात् कुतो निष्कामत्वम् अत आह निर्द्वन्द्वः । सर्वत्र भवेति सम्बध्यते । मात्रा-स्पर्शास् त्व् इत्य् उक्त-न्यायेन शीतोष्णादि-द्वन्द्व-सहिष्णुर् भव । तस्मिंस् तिष्ठतीति तथा । रजस्-तमोभ्याम् अभिभूत-सत्त्वो हि शीतोष्णादि-pŬayà मरिष्यामीति मन्वानो धर्माद् विमुखो भवति । त्वं तु रजस् तमसी अभिभूय सत्त्व-मात्रालम्बनो भव । ननु शीतोष्णादि-सहने ऽपि क्षुत्-पिपासादि-प्रतीकारार्थं किंचिद् अनुपात्तम् उपादेयम् उपात्तं च रक्षणीयम् इति तद्-अर्थं यत्ने क्रियमाणे कुतः सत्त्व-स्थत्वम् इत्य् अत आह निर्योग-क्षेमः । अलब्ध-लाभो योगः, लब्ध-परिरक्षणं क्षेमस्, तद्-रहितो भव । चित्त-विक्षेप-कारि-परिग्रह-रहितो भवेत्य् अर्थः । न चैवं चिन्ता कर्तव्या कथम् एवं सति जीविष्यामीति । यतः सर्वान्तर्यामी परमेश्वर एव तव योग-क्षेमादि निर्वाहयिष्यतीत्य् आह आत्मवान् । आत्मा परमात्मा ध्येयत्वेन योग-क्षेमादि-निर्वाहकत्वेन च वर्तते यस्य स आत्मवान् । सर्व-कामना-परित्यागेन परमेश्वरम् आराधयतो मम स एव देह-यात्रा-मात्रम् अपेक्षितं सम्पादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्य् अर्थः । आत्मवान् अप्रमत्तो भवेति वा ॥45॥ विश्वनाथः : त्वं तु चतुर्-वर्ग-साधनेभ्यो विरज्य केवलं भक्ति-योगम् एवाश्रयस्वेत्य् आह त्रैगुण्येति । त्रैगुण्यास् त्रिगुणात्मिकाः कर्म-ज्ञानाद्याः प्रकाश्यत्वेन विषया येषां ते त्रैगुण्य-विषया वेदाः स्वार्थे ष्यञ्, एतच् च भूम्ना व्यपदेशा भवन्ति इति न्यायेनोक्तम् । किन्तु भक्तिर् एवैनं नयति इति । यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ इत्य् आदि श्रुतयः । पञ्चरात्रादि-स्मृतयश् च गीतोपनिषद्-गोपाल-तापन्याद्य्-उपनिषदश् च निर्गुणां भक्तिम् अपि विषयीकुर्वन्त्य् एव वेदोक्तत्वाभावे भक्तेर् अप्रामाण्यम् एव स्यात् । ततश् च वेदोक्ता ये त्रिगुणमया ज्ञान-कर्म-विधयस् तेभ्य एव निर्गतो भव तान् न कुरु । ये तु वेदोक्ता भक्ति-विधयस् तांस् तु सर्वथैवानुतिष्ठ । तद्-अनुष्ठाने - श्रुति-स्मृति-पुराणादि-päcarÃtra-विधिं विना । ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्प्यते ॥ इति दोषो दुर्वार एव । तेन स-गुणानां गुणातीतानाम् अपि, वेदाना-विषयास् त्रैगुण्या निस्त्रैगुण्याश् च । तत्र त्वं तु निस्त्रैगुण्यो भव । निर्गुणया मद्-भक्त्यैव त्रिगुणात्मकेभ्यस् तेभ्यो निष्क्रान्तो भव । तत एव निर्द्वन्द्वो गुणमय-मानापमानादि-रहितः । अतएव नित्यैः सत्त्वैः प्राणिभिर् मद्-भक्तैर् एव सह तिष्ठतीति तथा सः । नित्यं सत्त्व-गुणस्थो भवेति व्याख्यायां निस्त्रैगुण्यो भएति व्याख्यायां विरोधः स्यात् । अलब्ध-लाभो योगः, लब्धस्य रक्षणं क्षेमस् तद्-रहितः । मद्-भक्ति-रसास्वाद-वशाद् एव तयोर् अननुसन्धानात् । योग-क्षेमं वहाम्य् अहम् इत् भक्त-वत्सलेन मयैव तद्-भार-वहनात् । आत्मवान् मद्-दत्त-बुद्धि-युक्तः । अत्र निस्त्रैगुण्य-त्रैगुण्ययोर् विवेचनम् । यद् उक्तम् एकादशे - मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म यत् । राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥ [BhP 11.25.23] निष्फलं वेति नैमित्तिकं निज-कर्म-फलाकाङ्क्ष्या-रहितम् इत्य् अर्थः । कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्युत-सदनं मन्-निकेतं तु निर्गुणम् ॥ सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ सात्त्विक्याध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्तिदाशुचि ॥ सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [BhP 11.25.24-29] इति । इत्य् अन्तेन ग्रन्थेन त्रैगुण्य-वस्तून्य् अपि भक्त्या स्वस्मिन् कथञ्चित् स्थितस्य त्रैगुण्यस्य निर्जयो ऽप्य् उक्तस् तद्-अनन्तरम् एव । यथा - द्रव्यं देशस् तथा कालो ज्ञानं कर्म च कारकः । श्रद्धावस्था-कृतिर् निष्ठा त्रैगुण्यः सर्व एव हि ॥ सर्वे गुणमया भावाः पुरुषाव्यक्त-धिष्ठिताः । दृष्टं श्रुतम् अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः । येनेमे निर्जिताः सौम्य गुणाजीवेन चित्तजाः । भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ [BhP 11.25.30-32] तस्माद् भक्त्यैव निर्गुणया त्रैगुण्यजयो नान्यथा । अत्राप्य् अग्रे कथं चैतांस् त्रीन् गुणान् अतिवर्तते इति प्रश्ने वक्ष्यते -- मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [GÅtà 14.26] श्री-स्वामि-चरणानां व्याख्या च - च-कारो ऽत्रावधारणार्थः । माम् एव परमेश्वरम् अव्यभिचारेण भक्ति-योगेन यः सेवते इत्य् एषा । निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥45॥ बलदेवः : ननु फलनैरपेक्ष्येण कर्माणि कुर्वाणान् अपि तानि स्व-फलैर् योजयेयुस् तत् स्वाभाव्यात् ततः कथं तद्-बुद्धेः सम्भव इति चेत् तत्राह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यम् । गुण-वचन-ब्राह्मणादिभ्यः कर्मणि च इति सूत्रात् [PÃï 5.1.124] ष्यञ्-सकामत्वम् इत्य् अर्थः । तद्-विषया वेदाः कर्म-काण्डानि त्वं तु तच्-छिरो-भूत-वेदान्त-निष्ठो निस्त्रैगुण्यो निष्कामो भव । अयम् अर्थः - पितृ-कोटि-वत्सलो हि वेदो ऽनादि-भगवद्-विमुखान् माया-गुणैर् निबद्धांस् तद्-गुण-सृष्ट-सात्त्विकादि-सुख-सक्तान् प्रति तत्-कामान् अनुरुध्य फलानि प्रकाशयन् स्वस्मिंस् तान् विश्रम्भयति । तद्-विश्रम्भेण तत्-परिशीलिनस् ते तन्-मूर्ध-भूतोपनिसत्-प्रतीत-याथात्म्य-निश्चयेन तां बुद्धिं यान्तीति न चाकामितान्य् अपि तान्य् आपतेयुः कामितानाम् एव तेषां फलत्व-श्रवणात् । न च सर्वेषां वेदानां त्रैगुण्य-विषयत्वं निस्त्रैगुण्यताया अप्रामाणिकत्वापत्तेः । ननु शीतोष्णादि-निवारणाय मात्रास्पर्शास् तु कौन्तेयेत्य् आदि विमर्शेन द्वन्द्व-सहो भव । तत्र हेतुर् नित्येति । नित्यं यत् सत्त्वम् अपरिणामित्वं जीव-निष्ठं तत्-स्थस् तद्-विभाव्येत्य् अर्थः । तत एव निर्योगक्षेमः । अलब्ध-लाभो योगः लब्धस्य परिरक्षणं क्षेमं तद्-रहितो भवेत्य् अर्थः । ननु क्षुत्-पिपासे तथापि वाधिके इति चेत् तत्राह आत्मवान् इति । आत्मा विश्वम्भरः परमात्मा स यस्य ध्येयतयास्ति तादृशो भवेत्य् अर्थः । स ते देह-यात्रां सम्पादयेद् इत्य् अर्थः ॥45॥ __________________________________________________________ BhG 2.46 यावान् अर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥46॥ श्रीधरः : ननु वेदोक्त-नाना-फल-त्यागेन निषामतयेश्वराराधन-विषया व्यवसायात्मिका बुद्धिः कुबुद्धिर् एवेत्य् आशड्क्याह यावान् इति । उदकं पीयते यस्मिंस् तद् उदपानं वापी-कूप-तडाग्-आदि । तस्मिन् स्वल्पोदक एकत्र कृत्स्नार्थस्यासम्भवात् तत्र तत्र परिभ्रमणेन विभागशो यावान् स्नान-पानादिर् अर्थः प्रयोजनं भवति तावान् सर्वो ऽप्य् अर्थः सर्वतः संप्लुतोदके महा-ह्रदे एकत्रैव यथा भवति । एवं यावान् सर्वेषु वेदेषु तत्-तत्-कर्म-फल-रूपो ऽर्थस् तावान् सर्वो ऽपि विजानतो व्यवसायात्मिका-बुद्धि-युक्तस्य ब्राह्मणस्य ब्रह्म-निष्ठस्य भवत्य् एव । ब्रह्मानन्दे क्षुदानन्दानाम् अन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेः । तस्माद् इयम् एव सुबुद्धिर् इत्य् अर्थः ॥46॥ मधुसूदनः : न चैवं शङ्कनीयं सर्व-कामना-परित्यागेन कर्म कुर्वन्न् अहं तैस् तैः कर्म-जनितैर् आनन्दैर् वञ्चितः स्याम् इति । यस्मात् यावान् इति । उदपाने क्षुद्र-जलाशये । जाताव् एक-वचनम् । यावान् अर्थो यावत्-स्नान-पानादि-प्रयोजनं भवति सर्वतः संप्लुतोदके महति जलाशये तावान् अर्थो भवत्य् एव । यथा हि पर्वत-निर्झराः सर्वतः स्रवन्तः क्वचिद् उपत्यकायाम् एकत्र मिलन्ति तत्र प्रत्येकं जायमानम् उदक-प्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणाम् एकत्रैव कासारे ऽन्तर्भावात् । एवं सर्वेषु वेदेषु वेदोक्तेषु काम्य-कर्मसु यावान् अर्थो हैरण्यगर्भानन्द-पर्यन्तस् तावान् विजानतो ब्रह्म-तत्त्वं साक्षात्-कृतवतो ब्राह्मणस्य ब्रह्म-बुभूषोर् भवत्य् एव । क्षुदानन्दानाम् ब्रह्मानन्दांशत्वात् तत्र क्षुद्रानन्दानाम् अन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेः । एकस्याप्य् आनन्दस्याविद्या-कल्पित-तत्-तद्-उपाधि-परिच्छेदम् आदायांशांशिवद् व्यपदेश आकाशस्येव घटाद्य्-अवच्छेद-कल्पनया । तथा च निष्काम-कर्मभिः शुद्धान्तः-करणस्य तवात्म-ज्ञानोदये पर-ब्रह्मानन्द-प्राप्तिः स्यात् तथैव च सर्वानन्द-प्राप्तौ न क्षुद्रानन्द-प्राप्ति-निबन्धन-वैयग्र्यावकाशः । अतः परमानन्द-प्रापकाय तत्त्व-ज्ञानाय निष्काम-कर्माणि कुर्व् इत्य् अभिप्रायः । अत्र यथा तथा भवतीति-पद-त्रयाध्याहारो यावांस् तावान् इति पद-द्वयानुषङ्गश् च दार्ष्टान्तिके द्रष्टव्यः ॥46॥ विश्वनाथः : हन्त किं वक्तव्यं निष्कामस्य निर्गुणस्य भक्तियोगस्य माहात्म्यं यस्यैवारम्भण-मात्रे ऽपि नाश-प्रत्यवायौ न स्तः । स्वल्प-मात्रेणापि कृतार्थतेत्य् एकादशे ऽप्य् उद्धवायापि वक्ष्यते - न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ इति । [BhP 11.29.20] किन्तु स-कामो भक्ति-योगो ऽपि व्यवसायात्मिक-बुद्धि-शब्देनोच्यते । इति दृष्टान्तेन साधयति यावान् इति । उदपान इति जात्यैक-वचनम् उदपानेषु कूपेषु । यावान् अर्थ इति कश्चित् कूपः शौच-कर्मार्थकः, कश्चिद् दान्त-धावनार्थकः, कश्चिद् वस्त्र-धावनाद्य्-अर्थकः, कश्चित् केशादि-मार्जनार्थकः, कश्चित् स्नानार्थकः, कश्चित् पानार्थक इत्य् एवं सर्वतः सर्वेषुदपानेषु यावान् अर्थो यावन्ति प्रयोजनानीत्य् अर्थः तस्मिन् एकस्मिन्न् एव शौचादि-कर्म-सिद्धेः । किं च, तत्-तत्-कूपेषु पृथक् पृथक् परिभ्रमण-श्रमेण, सरोवरे तु तं विनैव । तथा कूपेषु विरस-जलेन सरोवरे तु सुरम-जलेनैवेत्य् अपि विशेषो द्रष्टव्यः । एवं सर्वेषु वेदेषु तत्-तद्-देवताराधनेन यावन्तो ऽर्थास् तावन्त एकस्य भगवद्-आराधनेन विजानतो विज्ञस्य ब्राह्मणस्येति ब्रह्म वेदं बेत्तीति ब्रह्मणस् तस्य विजानतो वेदज्ञत्वे ऽपि वेद-तात्पर्यं भक्तिं विशेषतो जानतः । यथा द्वितीय-स्कन्धे - ब्रह्म-वर्चस-कामस् तु यजेत ब्रह्मणः पतिम् । इन्द्रम् इन्द्रिय-कामस् तु प्रजा-कामः प्रजापतिम् ॥ [BhP 2.3.2] दैवीं मायां तु श्री-कामः इत्य् आद्य्-उक्त्या, अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [BhP 2.3.10] इति मेघाद्य्-अमिश्रस्य सौर-किरणस्य तीव्रत्वम् इव भक्तियोगस्य ज्ञान-कर्माद्य्-अमिश्रत्वं तीव्रत्वं ज्ञेयम् । अत्र बहुभ्यो बहु-काम-सिद्धिर् इति सर्वथा बहु-बुद्धित्वम् एव । एकस्माद् भगवत एव सर्व-काम-सिद्धिर् इत्य् अंशेनैक-बुद्धित्वाद् एक-बुद्धित्वम् एव विषय-साद्गुण्याज् ज्ञेयम् ॥46॥ बलदेवः : ममि सर्वान् वेदान् अधीयानस्य बहु-काल-व्ययाद् बहु-विक्षेप-सम्भवाच् च कथं तद्-बुद्धेर् अभुदयस् तत्राह यावान् इति । सर्वतः सम्प्लुतोदकेति । विस्तीर्णे उदपाने जलाशये स्नानाद्य्-अर्थिनो यावान् स्नान-पानादिर् अर्थः प्रयोजनं तावान् एव स तेन तस्मात् सम्पद्यते । एवं सर्वेषु सोपनिषत्सु वेदेषु ब्राह्मणस्य वेदाध्यायिनो विजानत आत्म-याथात्म्य-ज्ञानं लब्धु-कामस्य यावान् तज्-ज्ञान-सिद्धि-लक्षणो ऽर्थः स्यात् तावान् एव तेन तेभ्यः सम्पाद्यते इत्य् अर्थः । तथा च स्व-शाखयैव सोपनिषदाचिरेणैव तत् सिद्धौ तद् बुद्धिर् अभुदियाद् एवेति । इह दार्ष्टान्तिके ऽपि यावांस् तावान् इति पद-द्वयम् अनुषञ्जनीयम् ॥46॥ __________________________________________________________ BhG 2.47 कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ॥47॥ श्रीधरः : तर्हि सर्वाणि कर्म-फलानि परमेश्वराराधनाद् एव भविष्यन्तीत्य् अभिसन्धाय प्रवर्तेत । किं कर्मणा इत्य् आशङ्क्य तद् वारयन्न् आह कर्मण्य् एवेति । ते तव तत्त्व-ज्ञानार्थिनः कर्मण्य् एवाधिकारः । तत्-फलेषु अधिकारः कामो मास्तु । ननु कर्मणि कृति तत्-फलं स्याद् एव भोजने कृते तृप्तिवत् । इत्य् आशङ्क्याह मेति । मा कर्म-फल-हेतुर् भूः । कर्म-फलं प्रवृत्ति-हेतुर् यस्य स तथाभूतो मा भूः । काम्यमानस्यैव स्वर्गादेर् नियोज्य-विशेषणत्वेन फलत्वाद् अकामितं फलं न स्याद् इति भावः । अतएव फलं बन्धकं भविष्यतीति भयाद् अकर्मणि कर्माकरणे ऽपि तव सङ्गो निष्ठा मास्तु ॥47॥ मधुसूदनः : ननु निष्काम-कर्मभिर् आत्म-ज्ञानं सम्पाद्य परानन्द-प्राप्तिः क्रियते चेद् आत्म-ज्ञानम् एव तर्हि सम्पाद्यं किं बह्वायासैः कर्मभिर् बहिरङ्ग-साधन-भूतैर् इत्य् आशङ्क्याह कर्मण्य् एवेति । ते तवाशुद्धान्तःकरणस्य तात्त्विक-ज्ञानोत्पत्त्य्-अयोग्यस्य कर्मण्य् एवान्तःकरण-शोधके ऽधिकारो मयेदं कर्तव्यम् इति बोधो ऽस्तु न ज्ञान-निष्ठा-रूपं वेदान्त-वाक्य-विचारादौ । कर्म च कुर्वतस् तव तत्-फलेषु स्वर्गादिषु कदाचन कस्यांचिद् अप्य् अवस्थायां कर्मानुष्ठानात् प्राग् ऊर्ध्वं तत्-काले वाधिकारो मयेदं भोक्तव्यम् इति बोधो मास्तु । ननु मयेदं भोक्तव्यम् इति बुद्ध्य्-अभावे ऽपि कर्म स्व-सामार्थ्याद् एव फलं जनयिष्यतीति चेन् नेत्य् आह मा कर्म-फल-हेतुर् भूः । फल-कामनया हि कर्म कुर्वन् फलस्य हेतेउर् उत्पादको भवति । त्वं तु निष्कामः सन् कर्म-फल-हेतुर् मा भूः । न हि निष्कामेन भगवद्-अर्पण-बुद्ध्या कृतं कर्म फलाय कल्पत इत्य् उक्तम् । फलाभावे किं कर्मणेत्य् अत आह - मा ते सङ्गो ऽस्त्व् अकर्मणि । यदि फलं नेष्यते किं कर्मणा दुःख-रूपेणेत्य् अकरणे तव प्रीतिर् मा भूत् ॥47॥ विश्वनाथः : एवम् एकम् एवार्जुनं स्व-प्रिय-सखं लक्षीकृत्य ज्ञान-भक्ति-कर्म-योगान् आचिख्यासुर् भगवान् ज्ञान-भक्ति-योगौ प्रोच्य तयोर् अर्जुनस्यानधिकारः विमृश्य निष्काम-कर्म-योगम् आह कर्मणीति । मा फलेष्व् इति - फलाकाङ्क्षिणो ऽप्य् अत्यन्त-शुद्ध-चित्ता भवन्ति । त्वं तु प्रायः शुद्ध-चित्त इति मया ज्ञात्वैवोच्यस इति भावः । ननु कर्मणि कृते फलम् अवश्यं भविष्यत्य् एवेति । तत्राह मा कर्म-फल-हेतुर् भूः फल-कामनया हि कर्म कुर्वन् फलस्य हेतुर् उत्पादको भवति । त्वं तु तादृशो मा भूर् इत्य् आशीर् मया दीयत इत्य् अर्थः । अकर्मणि स्व-धर्माकरणे विकर्मणि पापे वा सङ्गस् तव मास्तु, किन्तु द्वेष एवास्त्व् इति पुनर् अप्य् आशीर् दीयत इति । अत्राग्रिमाध्याये व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे इत्य् अर्जुनोक्ति-दर्शनाद् अत्राध्याये पूर्वोत्तर-वाक्यानाम् अवतारिकाभिर् नातीव सङ्गतिर् विधित्सितेति ज्ञेयम् । किन्तु त्व-आज्ञायां सारथ्य्-आदौ यथाहं तिष्ठामि, तथा त्वम् अपि मद्-आज्ञायां तिष्ठेति कृष्णार्जुनयोर् मनो ऽनुलापो ऽयम् अत्र द्रष्टव्यः ॥47॥ बलदेवः : ननु कर्मभिर् ज्ञान-सिद्धिर् इष्यते चेत् तर्हि तस्य शमादीन्य् एवान्तरङ्गत्वाद् अनुष्ठेयानि सन्तु किं बहु प्रयासैस् तैर् इति चेत् तत्राह - कर्मण्य् एवेति । जाताव् एक-वचनम् । ते तव स्व-धर्मे ऽपि युद्धे ऽधर्म-बुद्धेर् अशुद्ध-चित्तस्य तावत् कर्मस्व् एव युद्धादिष्व् अधिकारो ऽस्तु मयैतानि भोक्तव्यानीति तत् फलेषु बन्धकेषु तवाधिकारो मास्तु मयैतानि भोक्तव्यानीति । ननु फलेच्छा-विरहे ऽपि तानि स्व-फअइर् योजयेयुर् इति चेत् तत्राह मा कर्मेति । कर्म-फलानां हेतुर् उत्पादकस् त्वं माभूः कामनया कृतानि तानि स्व-फलैर् योजयन्ति कामितानाम् एव फलानां नियोज्य-विशेषणत्वेन फलत्वाम्नातात् । अतएव बन्धकानि फलानि आपतिष्यन्तीति भयाद् अकर्मणि कर्माकरणे तव सङ्गः प्रीतिर् मास्तु किन्तु विद्वेष एवास्त्व् इत्य् अर्थः । निष्कामतयानुष्ठितानि कर्माणि यष्टिधान्यवद् अन्तर् एव ज्ञान-निष्ठां निष्पादयिष्यन्ति । शमादीनि तु तत्-पृष्ठ-लग्नान्य् एव स्युर् इति भावः ॥47॥ __________________________________________________________ BhG 2.48 योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥48॥ श्रीधरः : किं तर्हि ? योग-स्थ इति । योगः परमेश्वरैकपरता । तत्र स्थितः कर्माणि कुरु । तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलम् ईश्वराश्रयेणैव कुरु । तत्-फलस्य ज्ञानस्यापि सिद्ध्य्-असिद्ध्योः समो भूत्वा केवलम् ईश्वराश्रयेणैव कुरु । यत एवंभूतं समत्वम् एव योग उच्यते सद्भिः चित्त-समाधान-रूपत्वात् ॥48॥ मधुसूदनः : पूर्वोक्तम् एव विवृणोति योग-स्थ इति । हे धनञ्जय त्वं योगस्थः सन् सङ्गं phalÃbhilëaæ कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहु-वचनात् कर्मण्य् एवाधिकारस् त इत्य् अत्र जाताव् एक-वचनम् । सङ्ग-त्यागोपायम् आह सिद्ध्य्-असिद्ध्योः समो भूत्वा फल-सिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलम् ईश्वराराधन-बुद्ध्या कर्माणि कुर्व् इति । ननु योग-शब्देन प्राक्-कर्मोक्तम् । अत्र तु योग-स्थः कर्माणि कुर्व् इत्य् उच्यते । अतः katham etad boddhyæ शक्यम् इत्य् अत आह समत्वं योग उच्यते । यद् एतत् सिद्ध्य्-असिद्ध्योः समत्वम् इदम् एव योग-स्थ इत्य् अत्र योग-शब्देनोच्यते न तु कर्मेति न को ऽपि विरोध इत्य् अर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्य् अपौनरुक्त्यम् इति bhëyakÃrÅya÷ पन्थाः । सुख-दुःखे समे कृत्वा इत्य् अत्र जयाजय-साम्येन युद्ध-मात्र-कर्तव्यता प्रकृतत्वाद् उक्ता । इह तु दृष्टादृष्ट-सर्व-फल-परित्यागेन सर्व-कर्म-कर्तव्यतेति विशेषः ॥48॥ विश्वनाथः : निष्काम-कर्मणः प्रकारं शिक्षयति योग-स्थ इति । तेन जयाजययोस् तुल्य-बुद्धिः सन् सङ्ग्रामम् एव स्व-धर्मं कुर्व् इति भावः । अयं निष्काम-कर्म-योग एव ज्ञान-योगत्वेन परिणमतीति । ज्ञान-योगो ऽप्य् एवं पूर्वोत्तर-ग्रन्थार्थ-तात्पर्यतो ज्ञेयः ॥48॥ बलदेवः : पूर्वोक्तं विशदयति योग-स्थ इति । त्वं सङ्गं phalÃbhilëaæ कर्तृत्वाभिनिवेशं च त्यक्त्वा योगस्थः सन् कर्माणि कुरु युद्धादीनि । आद्येन माया-निमज्जनम् एव । द्वितीयेन तु स्वातन्त्र्य-लक्षण-परेश-धर्म-चौर्यम् । तेन तन्-माया-व्याकोपः । अतस् तयोः परित्याग इति भावः । योगस्थ-पदं विवृणोति -- सिद्ध्य्-असिद्ध्योर् इति । तद्-अनुषङ्ग-फलानां जयादीनां सिद्धाव् असिद्धौ च समो भूत्वा राग-द्वेष-रहितः सन् कुरु । इदम् एव समत्वं मया योग-स्थ इत्य् अत्र योग-शब्देनोक्तं चित्त-समाधि-रूपत्वात् ॥48॥ __________________________________________________________ BhG 2.49 दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनंजय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥49॥ श्रीधरः : काम्यं तु कर्मातिनिकृष्टम् इत्य् आह दूरेणेति । बुद्ध्या व्यवसायात्मिकया कृतः कर्म-योगो बुद्धि-योगो बुद्धि-साधन-भूतो वा, तस्मात् सकाशाद् अन्यत् साधन-भूतं काम्यं कर्म दूरेण अवरं अत्यन्तम् अपकृष्टं हि । यस्माद् एवं तस्माद् बुद्धौ ज्ञाने शरणम् आश्रयं कर्म-योगम् अन्विच्छ अनुतिष्ठ । यद् वा बुद्धौ शरणं त्रातारम् ईश्वरम् आश्रयेत्य् अर्थः । फलहेतुर् अस्तु सकामा नराः कृपणा दीनाः यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रुतेः ॥49॥ मधुसूदनः : ननु किं कर्मानुष्ठानम् एव पुरुषार्थो येन निष्फलम् एव सदा कर्तव्यम् इत्य् उच्यते प्रयोजनम् अनुद्दिश्य न मन्दो ऽपि प्रवर्तते इति न्यायात् । तद् वरं फल-कामनयैव कर्मानुष्ठानम् इति चेन् नेत्य् आह दूरेणेति । बुद्धि-योगाद् आत्म-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगाद् दूरेणातिविप्रकर्षेणावरम् अधमं कर्म फलाभिसन्धिना क्रियमाणं जन्म-मरण-हेतु-भूतम् । अथवा परमात्म-बुद्धि-योगाद् दूरेणावरं सर्वम् अपि कर्म यस्माद्, हे धनञ्जय, तस्माद् बुद्धौ परमात्म-बुद्धौ सर्वानर्थ-निवर्तिकायां शरणं प्रतिबन्धक-पाप-क्षयेण रक्षकं निष्काम-कर्म-योगम् अन्विच्छ कर्तुम् इच्छ । ये तु फल-हेतवः फल-कामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्म-मरणादि-घटी-यन्त्र-भ्रमणेन पर-वशा अत्यन्त-दीना इत्य् अर्थः । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [BAU 3.8.10] इति श्रुतेः । तथा च त्वम् अपि कृपणो मा भूः किन्तु सर्वानर्थ-निवर्तकात्म-ज्ञानोत्पादकं निष्काम-कर्म-योगम् एवानुतिष्ठेत्य् अभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनम् अर्जयन्तो यत् किंचिद् दृष्ट-सुख-मात्र-लोभेन दानादि-जनितं महत् सुखम् अनुभवितुं न शक्नुवन्तीत्य् आत्मानम् एव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्र-फल-मात्र-लोभेन परमानन्दा-नुभवेन वञ्चिता इत्य् अहो दौर्भाग्यं मौढ्यं च तेषाम् इति कृपण-पदेन ध्वनितम् ॥49॥ विश्वनाथः : सकाम-कर्म निन्दति दूरेणेति । अवरम् अतिनिकृष्टं काम्यं कर्म । बुद्धि-योगात् परमेश्वरार्पित-निषाम-कर्म-योगात् । बुद्धौ निष्काम-कर्मण्य् एव बुद्धि-योगो निष्काम-कर्म-योगः ॥49॥ बलदेवः : अथ काम्य-कर्मणो निकृष्टत्वम् आह दूरेणेति । बुद्धि-योगाद् अवरं कर्म दूरेण, हे धनञ्जय, आत्म-याथात्म्य-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगात् दूरेणातिविप्रकर्षेणावरम् अत्यपकृष्टं जन्म-मरणाद्य्-अनर्थ-निमित्तं काम्यं कर्मेत्य् अर्थः । हि यस्माद् एवम् अतस् त्वं बुद्धौ तद्-याथात्म्य-ज्ञाने शरणम् आश्रयं निष्काम-कर्म-योगम् अन्विच्छ कुरु । ये तु फल-हेतवः फल-कामा अवर-कर्म-कारिणस् ते कृपणास् तत्-फल-जन्म-कर्मादि-प्रवाह-परवशा दीना इत्य् अर्थः । तथा च त्वं कृपणो माभूर् इति इह कृपणाः खलु कष्टोपार्जित-वित्तादृष्ट-सुख-लव-लुब्धा वित्तानि दातुम् असमर्था महता दान-सुखेन वञ्चितास् तथा कष्टानुष्ठित-कर्माणस् तुच्छ-तत्-फल-लुब्धा महतात्म-सुखेन वञ्चिता भवन्तीति व्यज्यते ॥49॥ __________________________________________________________ BhG 2.50 बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥50॥ श्रीधरः : बुद्धि-योग-युक्तस् तु श्रेष्ठ इत्य् आह बुद्धि-युक्त इति । सुकृतं स्वर्गादि-प्रापकं दुष्कृतं निरयादि-प्रापकम् । ते उभे इहैव जन्मनि परमेश्वर-प्रसादेन त्यजति । तस्माद् योगाय तद्-अर्थाय कर्म-योगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् । स्व-धर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्य्-असिद्ध्योः समत्व-बुद्धिर् ईश्वरार्पित-चेतस्तया तत् कौशलं कुशल-भावः । तद् धि कौशलं यद् बन्ध-स्वभावान्य् अपि कर्माणि समत्व-बुद्ध्या स्वभावान् निवर्तन्ते । तस्मात् समत्व-बुद्धि-युक्तो भव त्वम् ॥50॥ मधुसूदनः : एवं बुद्धि-योगाभावे दोषम् उक्त्वा तद्-भावे गुणम् आह बुद्धीति । इह कर्मसु बुद्धि-युक्तः समत्व-बुद्ध्या युक्तो जहाति परित्यजति उभे सुकृत-दुष्कृते पुण्य-पापे सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण । यस्माद् एवं तस्मात् समत्व-बुद्धि-योगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्माद् ईदृशः समत्व-बुद्धि-योग ईश्वरार्पित-चेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशल-भावो यद्-बन्ध-हेतूनाम् अपि कर्मणां तद्-अभावो मोक्ष-पर्यवसायित्वं च तन् महत् कौशलम् । समत्व-बुद्धि-युक्तः कर्म-योगः कर्मात्मापि सन् दुष्ट-कर्म-क्षयं करोतीति महा-कुशलः । त्वं तु न कुशलो यतश् चेतनो ऽपि सन् सजातीय-दुष्ट-क्षयं न करोषीति व्यतिरेको ऽत्र ध्वनितः । अथवा इह समत्व-बुद्धि-युक्ते कर्मणि कृते सति सत्त्व-शुद्धि-द्वारेण बुद्धि-युक्तः परमात्म-साक्षात्कारवान् सञ्जहात्य् उभे सुकृत-दुष्कृते । तस्मात् समत्व-बुद्धि-युक्ताय कर्म-योगाय युज्यस्व । यस्मात् कर्मसु मध्ये समत्व-बुद्धि-युक्तः कर्म-योगः कौशलं कुशलो दुष्ट-कर्म-निवारण-चतुर इत्य् अर्थः ॥50॥ विश्वनाथः : योगायोक्त-लक्षणाय युज्यस्व घटस्व । यतः कर्मसु सकाम-निष्कामेषु मध्ये योग एवोदासीनत्वेन कर्म-करणम् एव । कौशलं नैपुण्यम् इत्य् अर्थः ॥50॥ बलदेवः : उक्तस्य बुद्धि-योगस्य प्रभावम् आह बुद्धीति । इह कर्मसु यो बुद्धि-युक्तः प्रधान-फल-त्याग-विषयानुषङ्ग-फल-सिद्ध्य्-असिद्धि-समत्व-विषयया च बुद्ध्या युक्तस् तानि करोति, स उभे अनादि-काल-सञ्चिते ज्ञान-प्रतिबन्धके सुकृत-दुष्कृते जहाति विनाशयतीत्य् अर्थः । तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व घटस्व । यस्मात् कर्म-योगस् तादृश-बुद्धि-सम्बन्धः । कौशलम् चातुर्यं बन्धकानाम् एव बुद्धि-सम्पर्काद् विशोधित-विष-पारद-न्यायेन मोचकत्वेन परिणामात् ॥50॥ __________________________________________________________ BhG 2.51 कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥51॥ श्रीधरः : कर्मणां मोक्ष-साधनत्व-प्रकारम् आह कर्म-जम् इति । कर्मजं फलं त्यक्त्वा केवलम् ईश्वराराधनार्थं कर्म कुर्वाणो मनीषिणो ज्ञानिनो भूत्वा जन्म-रूपेण बन्धेन विनिर्मुक्ताः सन्तो ऽनामयं सर्वोपद्रव-रहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति ॥51॥ मधुसूदनः : ननु दुष्कृत-हानम् अपेक्षितं न तु सुकृत-हानं पुरुषार्थ-भ्रंशापत्तेर् इत्य् आशङ्क्य तुच्छ-फल-त्यागेन परम-पुरुषार्थ-प्राप्तिं फलम् आह कर्म-जम् इति । समत्व-बुद्धि-युक्ता हि यस्मात् कर्मजं फलं त्यक्त्वा केवलम् ईश्वराराधनार्थं कर्माणि कुर्वाणाः सत्त्व-शुद्धि-द्वारेण मनीषिणस् तत् त्वम् असि इत्य् आदि-वाक्य-जन्यात्म-मनीषावन्तो भवन्ति । तादृशाश् च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणात्यन्तिकत्व-लक्षणेन निरवशेषं मुक्ताः पदं पदनीयम् आत्म-तत्त्वम् आनन्द-रूपं ब्रह्मानामयम् अविद्या-तत्-कार्यात्मक-रोग-रहिताभयं मोक्षाख्यं पुरुषार्थं गच्छन्त्य् अभेदेन प्राप्नुवन्तीत्य् अर्थः । यस्माद् एवं फल-कामनां त्यक्त्वा समत्व-बुद्ध्या कर्माण्य् अनुतिष्ठन्तस् तैः कृतान्तःकरण-शुद्धयस् तत् त्वम् अस्य् आदि-प्रमाणोत्पन्नात्म-तत्त्व-ज्ञान-तत्-कार्याः सन्तः सकलानर्थ-निवृत्ति-परमानन्द-प्राप्ति-रूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात् त्वम् अपि यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे [GÅtà 2.7] इत्य् उक्तेः श्रेयो जिज्ञासुर् एवंविधं कर्म-योगम् अनुतिष्ठेति भगवतो ऽभिप्रायः ॥51॥ विश्वनाथः : Nothing. बलदेवः : कर्मजम् इति । बुद्धि-युक्तास् तादृश-बुद्धिमन्तः कर्मजं फलं त्यक्त्वा कर्माण्य् अनुतिष्ठन्तो मनीषिणः कर्मान्तर्गतात्म-याथात्म्य-प्रज्ञावन्तो भूत्वा जन्म-बन्धेन विनिर्मुक्ताः सन्तो ऽनामयं क्लेश-शून्यं पदं वैकुण्ठं गच्छन्तीति । तस्मात् त्वम् अपि श्रेयो जिज्ञासुर् एवं विधानि कर्माणि कुर्व् इति भावः । स्वात्म-ज्ञानस्य परमात्म-ज्ञान-हेतुत्वात् तस्यापि तत्-पद-गति-हेतुत्वं युक्तम् ॥51॥ __________________________________________________________ BhG 2.52 यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥52॥ श्रीधरः : कदाहं तत् पदं प्राप्स्यामि इत्य् अपेक्षायाम् आह यदेति द्वाभ्याम् । मोहो देहादिषु आत्म-बुद्धिः । तद् एव कलिलं गहनम् । कलिलं गहनं विदुर् इत्य् अभिधान-कोष-स्मृतेः । ततश् चायम् अर्थः । एवं परमेश्वराराधने क्रियमाणे यदा तत्-प्रसादेन तव बुद्धिर् देहाभिमान-लक्षणं मोह-मयं गहनं दुर्गं विशेषेणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेदं वैराग्यं गन्तासि प्राप्स्यसि । तयोर् अनुपादेयत्वेन जिज्ञासाम् न करिष्यसीत्य् अर्थः ॥52॥ मधुसूदनः : एवं कर्माण्य् अनुतिष्ठतः कदा मे सत्त्व-शुद्धिः स्याद् इत्य् अत आह यदेति । न ह्य् एतावता कालेन सत्त्व-शुद्धिर् भवतीति काल-नियमो ऽस्ति । किन्तु यदा यस्मिन् काले ते तव बुद्धिर् अन्तःकरणं मोह-कलिलं व्यतितरिष्यति अविवेकात्मकं कालुषम् अहम् इदं ममेदं इत्य् आद्य्-अज्ञान-विलसितम् अतिगहनम् व्यतिक्रमिष्यति रजस्-तमो-मलम् अपहाय शुद्ध-भावम् आपत्स्यत इति यावत् । तदा तस्मिन् काले श्रोतव्यस्य श्रुतस्य च कर्म-फलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयात् [Muï¬U 1.2.12] इति श्रुतेः । निर्वेदेन फलेनान्तःकरण-शुद्धिं ज्ञास्यसीत्य् अभिप्रायः ॥52॥ विश्वनाथः : एवं परमेश्वरार्पित-निष्काम-कर्माभ्यासात् तव योगो भविष्यतीत्य् आह यदेति । तव बुद्धिर् अन्तःकरणं मोह-कलिलं मोह-रूपं गहनं विशेषतो ऽतिशयेन तरिष्यति, तदा श्रोतव्यस्य श्रोतव्येष्व् अर्थेषु श्रुतस्य श्रुतेष्व् अप्य् अर्थेषु निर्वेदं प्राप्स्यसि असम्भावना-विपरीत-भावनयोर् नष्टत्वात् किं मे शास्त्रोपदेश-वाक्य-श्रवणेन । साम्प्रतं मे साधनेष्व् एव प्रतिक्षणम् अभ्यासः सर्वथोचित इति मंस्यस इति भावः ॥52॥ बलदेवः : ननु निष्कामाणि कर्माणि कुर्वतो मे कदात्म-विषया मनीषाभ्युदियाद् इति चेत् तत्राह यदेति । यदा ते बुद्धिर् अन्तःकरणं मोह-कलिलं तुच्छ-phalÃbhilëa-हेतुम् अज्ञान-गहनं व्यतितरिष्यति परित्यक्ष्यतीत्य् अर्थः, तदा पूर्वं श्रुतस्यानन्तरं श्रोतव्यस्य च तस्य तुच्छ-फलस्य सम्बन्धिनं निर्वेदं गन्तासि गमिष्यसि । परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदं आयात् इति श्रवणात् । निर्वेदेन फलेन तद्-विषयां तां परिचेष्यति इति नास्त्य् अत्र काल-नियम इत्य् अर्थः ॥52॥ __________________________________________________________ BhG 2.53 श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥53॥ श्रीधरः : ततश् च श्रुतीति । श्रुतिभिर् नाना-लौकिक-वैदिकार्थ-श्रवणैर् विप्रतिपन्ना । इतः पूर्वं विक्षिप्ता सती तव बुद्धिर् यदा समाधौ स्थास्यति । समाधीयते चित्तम् अस्मिन्न् इति समाधिः परमेश्वरः । तस्मिन् निश्चला विषयैर् अन्तरैर् अनाकृष्टा । अतएवाचला । अभ्यास-पाटवेन तत्रैव स्थिरा च सती योगं योग-फलं तत्त्व-ज्ञानम् अवाप्स्यसि ॥53॥ मधुसूदनः : अन्तःकरण-शुद्ध्यैवं जात-निर्वेदस्य कदा ज्ञान-प्राप्तिर् इत्य् अपेक्षायाम् आह श्रुतीति । ते तव बुद्धिः श्रुतिभिर् नाना-विध-फल-श्रवणैर् अविचारित-तात्पर्यैर् विप्रतिपन्ना 'नेक-विध-संशय-विपर्यासवत्त्वेन विक्षिप्ता प्राक् । यदा यस्मिन् काले शुद्धिज-विवेक-जनितेन दोष-दर्शनेन तं विक्षेपं परित्यज्य समाधौ पर्मात्मनि निश्चला जाग्रत्-स्वप्न-दर्शन-लक्षण-विक्षेप-रहिताचला सुषुप्ति-मूर्च्छा-स्तब्धीभावादि-रूप-लय-लक्षण-चलन-रहिता सती स्थास्यति लय-विक्षेप-लक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत् । अथवा निश्चलासम्भावना-विपरीत-भावना-रहिताचला दीर्घ-कालादर-नैरन्तर्य-सत्कार-सेवनैर् विजातीय-प्रत्ययादूषिता सती निर्वात-प्रदीपवद् आत्मनि स्थास्यतीति योजना । तदा तस्मिन् काले योगं जीव-परमात्मैक्य-लक्षणं तत्-त्वम्-असीत्य् आदि-वाक्य-जन्यम् अखण्ड-साक्षात्कारं सर्व-योग-फलम् अवाप्स्यसि । तदा पुनः साध्यान्तराभावात् कृत-कृत्यः स्थित-प्रज्ञो भविष्यसीत्य् अभिप्रायः ॥53॥ विश्वनाथः : ततश् च श्रुतिषु नाना-लौकिक-वैदिकार्थ-श्रवणेषु विप्रतिपन्ना असम्मता विरकेतित् यावत् । तत्र हेतुः निश्चला तेषु तेष्व् अर्थेषु चलितुं विमुखीभूतेत्य् अर्थः । किन्तु समाधौ षष्ठे ऽध्याये वक्ष्यमाण-लक्षणे ऽचला स्थैर्यवती । तदा योगम् अपरोक्षानुभव-प्राप्त्या, जीवन्-मुक्त इत्य् अर्थः ॥53॥ बलदेवः : ननु कर्म-फल-निर्विण्णतया कर्मानुष्ठानेन लब्ध-हृद्-विशुद्धेर् अभ्युदितात्म-ज्ञानस्य मे कदात्म-साक्षात्-कृतिर् इति चेत् तत्राह श्रुतीति । श्रुत्या कर्मणां ज्ञान-गर्भतां प्रबोधयन्त्या तम् एतम् इत्य् आदिकया विप्रतिपन्ना विशेषेण संसिद्धा ते बुद्धिर् अचला असम्भावना-विपरीत-भावनाभ्यां विरहिता यदा समाधौ मनसि निर्वात-दीप-शिखेव निश्चला स्थास्यति तदा योगम् आत्मानुभव-लक्षणम् अवाप्स्यसि । अयम् अर्थः phalÃbhilëa-शून्यतयानुष्ठितानि कर्माणि स्थित-प्रज्ञता-रूपां ज्ञान-निष्ठां साधयन्ति । ज्ञान-निष्ठा-रूपा स्थित-प्रज्ञता त्व् आत्मानुभवम् इति ॥53॥ __________________________________________________________ BhG 2.54 अर्जुन उवाच स्थित-प्रज्ञस्य का bhëà समाधि-स्थस्य केशव । स्थित-धीः किं prabhëeta किम् आसीत व्रजेत किम् ॥54॥ श्रीधरः : पूर्व-श्लोकोक्तस्यात्म-तत्त्व-ज्ञस्य लक्षणं जिज्ञासुर् अर्जुन उवाच - स्थित-प्रज्ञस्येति । स्वाभाविके समाधौ स्थितस्य, अतएव स्थिता निश्चला प्रज्ञा बुद्धिर् यस्य तस्य bhëà का ? bhëyate ऽनया इति bhëà लक्षणम् इति यावत् । स केन लक्षणेन स्थित-प्रज्ञ उच्यते इत्य् अर्थः । तथा स्थित-धीः किं कथं bhëaïam आसनं व्रजनं च कुर्याद् इत्य् अर्थः ॥54॥ मधुसूदनः : एवम् लब्धावसरः स्थित-प्रज्ञ-लक्षणं ज्ञातुम् अर्जुन उवाच । यान्य् एव हि जीवन्-मुक्तानां लक्षणानि तान्य् एव मुमुक्षूणां मोक्षोपाय-भूतानीति मन्वानः । स्थिता निश्चला अहं-ब्रह्मास्मि इति प्रज्ञा यस्य स स्थित-प्रज्ञो ऽवस्था-द्वयवान् समाधिस्थो व्युत्थित-चित्तश् चेति । अतो विशिनष्टि समाधि-स्थस्य स्थित-प्रज्ञस्य का bhëà ? कर्मणि षष्ठी । bhëyate ऽनयेति bhëà लक्षणम् । समाधि-स्थः स्थित-प्रज्ञः केन लक्षणेनान्यैर् व्यवह्रियत इत्य् अर्थः । स च व्युत्थित-चित्तः स्थित-धीः स्थित-प्रज्ञः स्वयं किं prabhëeta ? स्तुति-निन्दादाव् अभिनन्दन-द्वेषादि-लक्षणं किं कथं prabhëeta ? सर्वत्र सम्भावनायां लिङ् । तथा किम् आसीतेति व्युत्थित-चित्त-निग्रहाय कथं बहिर् इन्द्रियाणां निग्रहं करोति ? तन्-निग्राहाभाव-काले किं व्रजेत कथं विषयान् प्राप्नोति ? तत्-कर्तृक-bhëaïÃsana-व्रजनानि mƬha-जन-विलक्षणानि कीदृशानीइत्य् अर्थः । तद् एवं चत्वारः प्रश्नाः समाधि-स्थे स्थित-प्रज्ञ एकः । व्युत्थिते स्थित-प्रज्ञे त्रय इति । केशवेति सम्बोधयन् सर्वान्तर्यामितया त्वम् एवैतादृशं रहस्यं वक्तुं समर्थो ऽसीति सूचयति ॥54॥ विश्वनाथः : समाधाव् अचला बुद्धिर् इति श्रुत्वा तत्त्वतो योगिनो लक्षणं पृच्छति स्थित-प्रज्ञस्येति । स्थिता स्थिराचला प्रज्ञ बुद्धिर् यस्येति । का bhëà ? bhëyate ऽनयेति bhëà लक्षणं किं लक्षणम् इत्य् अर्थः । कीदृशस्य समाधि-स्थस्येति समाधौ स्थास्यतीति । अस्यार्थः - एवं च स्थित-प्रज्ञ इति । समाधि-स्थ इति जीवन्-मुक्तस्य संज्ञा-द्वयम् । किं prabhëeteti सुख-दुःखयोर् मानापमानयोः स्तुति-निन्दयोः स्नेह-द्वेषयोर् वा समुपस्थितयोः किं prabhëeta ? स्पष्टं स्वगतं वा किं वदेद् इत्य् अर्थः । किम् आसीत ? तद् इन्द्रियाणां बाह्य-विषयेषु चलनाभावः कीदृशः ? व्रजेत किम् ? तेषु चलनं वा कीदृशम् इति ॥54॥ बलदेवः : एवम् उक्तो ऽर्जुनः पूर्व-पद्योक्तस्य स्थित-प्रज्ञस्य लक्षणं ज्ञातुं पृच्छति स्थितेति । स्थित-प्रज्ञे ऽत्र चत्वारः प्रश्नाः - समाधिस्थे एकः, व्युत्थिते तु त्रयः । तथा हि - स्थिता स्थिरा प्रज्ञ धीर् यस्य तस्य समाधि-स्थस्य का bhëà किं लक्षणम् ? bhëyate ऽनयेति व्युत्पत्तेः । केन लक्षणेन स्थित-प्रज्ञो ऽभिधीयत इत्य् अर्थः । तथा व्युत्थितः स्थित-प्रज्ञः कथं bhëaïÃdÅni कुर्यात् ? तदीयानि तानि पृथग्-जन-विलक्षणानि कीदृशानीत्य् अर्थः । तत्र किं prabhëeta ? स्वयोः स्तुति-निन्दयोः स्नेह-द्वेषयोश् च प्राप्तयोर् मुखतः स्वगतं वा किं ब्रूयात् ? किम् आसीत बाह्य-विषयेषु कथम् इन्द्रियाणां निग्रहं कुर्यात् ? व्रजेत किम् ? किं तन्-निग्राहाभावे च कथं विषयानवाप्नुयाद् इत्य् अर्थः । त्रिषु सम्भावनायाम् ॥54॥ __________________________________________________________ BhG 2.55 श्री-भगवान् उवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् । आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥55॥ श्रीधरः : अत्र च यानि साधकस्य ज्ञान-साधनानि तान्य् एव स्वाभाविकानि सिद्धस्य लक्षणानि । अतः सिद्धस्य लक्षणानि कथयन्न् एवान्तरङ्गानि ज्ञान-साधनान्य् आह यावद् अध्याय-समाप्ति । तत्र प्रथम-प्रश्नस्योत्तरम् आह प्रजहातीति द्वाभ्याम् । मनसि स्थितान् कामान् यदा प्रकर्षेण जहाति । त्यागे हेतुम् आह आत्मनीति । आत्मन्य् एव स्वस्मिन्न् एव परमानन्द-रूपे आत्मना स्वयम् एव तुष्ट इत्य् आत्मारामः सन् यदा क्षुद्र-vi«ayÃbhilëÃæs त्यजति तदा तेन लक्षणेन मुनिः स्थित-प्रज्ञ उच्यते ॥55॥ मधुसूदनः : एतेषां चतूर्णां प्रश्नानां क्रमेणोत्तरं भगवान् उवाच प्रजहातीति यावद्-अध्याय-समाप्ति । कामान् काम-सङ्कल्पादीन् मनो-वृत्ति-विशेषान् प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृति-भेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान् सर्वान् निरवशेषान् प्रकर्षेण कारण-बाधेन यदा जहाति परित्यजति सर्व-वृत्ति-शून्य एव यदा भवति स्थित-प्रज्ञस् तदोच्यते समाधिस्थ इति शेषः । कामानाम् अनात्म-धर्मत्वेन परित्याग-योग्यताम् आह मनोगतान् इति । यदि ह्य् आत्म-धर्माः स्युस् तदा न त्यक्तुं शक्येरन् वह्न्य्-औष्ण्यवत् स्वाभाविकत्वात् । मनसस् तु धर्मा एते । अतस् तत्-परित्यागेन परित्यक्तुअं शक्या एवेत्य् अर्थः । ननु स्थित-प्रज्ञस्य मुख-प्रसाद-लिङ्ग-गम्यः सन्तोष-विशेषः प्रतीयते स कथं सर्व-काम-परित्यागे स्याद् इत्य् आह - आत्मन्य् एव परमानन्द-रूपे न त्व् अनात्मनि तुच्छ आत्म्नआ स्वप्रकाश-चिद्-रूपेण भासमानेन न तु वृत्त्या तुष्टः परितृप्तः परम-पुरुषार्थ-लाभात् । तथा च श्रुतिः - यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [KaÂhU 2.3.14] इति । तथा च समाधि-स्थः स्थित-प्रज्ञ एवंविधैर् लक्षण-वाचिभिः शब्दैर् bhëyata इति प्रथम-प्रश्नस्योत्तरम् ॥55॥ विश्वनाथः : चतूर्णां प्रश्नानां क्रमेणोत्तरम् आह प्रजहातीति यावद् अध्याय-समाप्तिः । सर्वान् इति कस्मिन्न् अप्य् अर्थे यस्य किंचिन् मात्रो ऽपि nÃbhilëa इत्य् अर्थः । मनो-गतान् इति कामानाम् आत्म-धर्मत्वेन परित्यागे योग्यता दर्शिता । यदि ते ह्य् आत्म-धर्माः स्युस् तदा तांस् त्यक्तुम् अशक्येरन् वह्नेर् औष्ण्यवद् इति भावः । तत्र हेतुः - आत्मनि प्रत्याहृते मनसि प्राप्तो य आत्मानन्द-रूपस् तेन तुष्टः । तथा च श्रुतिः - यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः । अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [KaÂhU 2.3.14] इति ॥55॥ बलदेवः : एवं पृष्टो भगवान् क्रमेण चतूर्णां उत्तरम् आह यावद् अध्याय-पूर्तिः । तत्र प्रथमस्याह प्रजहातीत्य् एकेन । हे पार्थ ! यदा मनो-गतान् मनसि स्थितान् कामान् सर्वान् प्रजहाति संत्यजति तदा स्थित-प्रज्ञ उच्यते । कामानाम् मनो-धर्मत्वात् परित्यागो युक्तः । आत्म-धर्मत्वे दुःशक्यः स स्याद् वह्न्य्-उष्णतादीनाम् इवेति भावः । ननु शुष्क-këÂhavat कथं तिष्ठतीति चेत् तत्राह आत्मन्य् एवेति । आत्मनि प्रत्याहृते मनसि भासमानेन स्व-प्रकाशानन्द-रूपेणात्मना स्वरूपेण तुष्टः परितृप्तः क्षुद्र-vi«ayÃbhilëÃn संत्यज्यात्मानन्दारामः समाधिस्थः स्थित-प्रज्ञ इत्य् अर्थः । आत्मा पुंसि स्वभावे ऽपि प्रयन्त-मनसोर् अपि । धृताव् अपि मनीषायां शरीर-ब्रह्मणोर् अपि ॥ इति मेदिनी-कारः । ब्रह्म चात्र जीवेश्वरान्यतरद्-ग्राह्यम् ॥55॥ __________________________________________________________ BhG 2.56 दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥56॥ श्रीधरः : किं च दुःखेष्व् इति । दुःखेषु प्राप्तेष्व् अपि अनुद्विग्नम् अक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः - वीता अपगता राग-भय-क्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थित-धीर् उच्यते ॥56॥ मधुसूदनः : इदानीं व्युत्थितस्य स्थित-प्रज्ञस्य bhëaïopaveÓana-गमनानि mƬha-जन-विलक्षणानि व्याख्येयानि । तत्र किं prabhëetety अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । दुःखानि त्रिविधानि शोक-मोह-ज्वर-शिरो-रोगादि-निमित्तान्य् आध्यात्मिकानि व्याघ्र-सर्पादि-प्रयुक्तान्य् आधिभौतिकानि अतिवातातिवृष्ट्य्-आदि-हेतुकान्य् आधिदैविकानि तेषु दुःखेषु रजः-परिणाम-सन्तापात्मक-चित्त-वृत्ति-विशेषेषु प्रारब्ध-पाप-कर्म-प्रापितेषु नोद्विग्नं दुःख-परिहाराक्षमतया व्याकुलं न भवति मनो यस्य सो ऽनुद्विग्न-मनाः । अविवेकिनो हि दुःख-प्राप्तौ सत्याम् अहो पापो ऽहं धिङ् मां दुरात्मानम् एतादृश-दुःख-भागिनं को मे दुःखम् ईदृशं निराकुर्याद् इत्य् अनुतापात्मको भ्रान्ति-रूपस् तामसश् चित्त-वृत्ति-विशेष उद्वेगाख्यो जायते । यद्य् अयं पापानुष्ठान-समये स्यात् तदा तत्-प्रवृत्ति-प्रतिबन्धकत्वेन सफलः स्यात् । भोग-काले तु भवन् कारणे सति कार्यस्योच्छेत्तुम् अशक्यत्वान् निष्प्रयोजनो दुःख-कारणे सत्य् अपि किम् इति मम दुःखं जायते इति अविवेकज-भ्रम-रूपत्वान् न विवेकिनः स्थित-प्रज्ञस्य सम्भवति । दुःख-मात्रं हि प्रारब्ध-कर्मणा प्राप्यते न तु तद्-उत्तर-कालीनो भ्रमो ऽपि । ननु दुःखान्तर-कारणत्वात् सो ऽपि प्रारब्ध-कर्मान्तरेण प्राप्यताम् इति चेत्, न । स्थित-प्रज्ञस्य भ्रमोपादानाज्ञान-नाशेन भ्रमासम्भवआत् तज्-जन्य-दुःख-प्रापक-प्रारब्धाभावात् । यथा-कथंचिद् देह-यात्रा-मात्र-निर्वाहक-प्रारब्ध-कर्म-फलस्य भ्रमाभावे ऽपि बाधितानुवृत्त्योपपत्तेर् इति विस्तरेणाग्रे वक्ष्यते । तथा सुखेषु सत्त्व-परिणाम-रूप-प्रीत्यात्मक-चित्त-वृत्ति-विशेषेषु त्रिविधेषु प्रारब्ध-पुण्य-कर्म-प्रापितेषु विगत-स्पृह आगामि-तज्-जातीय-सुख-स्पृहा-रहितः । स्पृहा हि नाम सुखानुभव-काले तज्-जातीय-सुखस्य कारणं धर्मम् अननुष्ठाय वृथैव तद्-आकाङ्क्षा-रूपा तामसी चित्त-वृत्तिर् भ्रान्तिर् एव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्यं भवितुम् अर्हति । अतो यथा सति कारणे कार्यं मा भूद् इति वृथाकाङ्क्षा-रूप उद्वेगो विवेकिनो न सम्भवति तथैवासति कारणे कार्यं भूयाद् इति वृथाकाङ्क्षा-रूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्ध-कर्मणः सुख-मात्र-प्रापकत्वात् । हर्षात्मिका वा चित्त-वृत्तिः स्पृहा-शब्देनोक्ता । सापि भ्रान्तिर् एव । अहो धन्यो ऽहं यस्य ममेदृशं सुखम् उपस्थितं को वा मया तुलस् त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्येतेत्य् एवम् आत्मिकोत्फुल्लता-रूपा तामसी चित्त-वृत्तिः । अतएवोक्तं bhëye - नाग्निर् इवेन्धनाद्य्-आधाने यः सुखान्य् अनुविवर्धते स विगत-स्पृहः इति । वक्ष्यति च -- न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् [GÅtà 5.20] इति । सापि न विवेकिनः सम्भवति भ्रान्तित्वात् । तथा वीत-राग-भय-क्रोधः । रागः शोभनाध्यास-निबन्धनो विषयेषु रञ्जनात्मकश् चित्त-वृत्ति-विशेषो ऽत्यन्ताभिनिवेश-रूपः । राग-विषयस्य नाशके समुपस्थिते तन्-निवारणासामर्थ्यम् आत्मनो मन्यमानस्य दैन्यात्मकश् चित्त-वृत्ति-विशेषो भयम् । एवं राग-विषय-विनाशके समुपस्थिते तन्-निवारण-सामर्थ्यम् आत्मनो मन्यमानस्याभिज्वलनात्मकश् चित्त-वृत्ति-विशेषः क्रोधः । ते सर्वे विपर्यय-रूपत्वाद् विगता यस्मात् स तथा । एतादृशो मुनिर् मनन-शीलः संन्यासी स्थित-प्रज्ञ उच्यते । एवं-लक्षणः स्थित-धीः स्वानुभव-प्रकटनेन शिष्य-शिक्षार्थम् अनुद्वेग-निस्पृहत्वादि-वाचः prabhëeta इत्य् अन्वय उक्तः । एवं चान्यो ऽपि मुमुक्षुर् दुःखे नोद्विजेत् सुखे न प्रहृष्येत्, राग-भय-क्रोध-रहितश् च भवेद् इत्य् अभिप्रायः ॥56॥ विश्वनाथः : किं prabhëetety अस्य उत्तरम् आह दुःखेषु क्षुत्-पिपास-ज्वर-शिरो-रोगादिष्व् आध्यात्मिकेषु सर्प-व्याघ्राद्य्-उत्थितेष्व् अनुद्विग्न-मनाः प्रारब्धं दुःखम् इदं मयावश्यं भोक्तव्यम् इति स्वगतं केनचित् पृष्टः सन् स्पष्टं च ब्रुवन् । न दुःखेषूद्विजत इत्य् अर्थः । तस्य तादृश-मुख-विक्रियाभाव एवानुद्वेग-लिङ्गं सुधिया गम्यम् । कृत्रिमानुद्वेग-लिङ्गवांस् तु कपटी । सुधिया परिचितो भ्रष्ट एवोच्यत इति भावः । एवं सुखेष्व् अप्य् उपस्थितेषु विगत-स्पृह इति प्रारब्धम् इदम् अवश्य-भोग्यम् इति स्वगतं स्पष्टं च ब्रुवाणस्य तस्य सुख-स्पृहा-राहित्य-लिङ्गं सुधिया गम्यम् एवेति भावः । तत्-तल्-लिङ्गम् एव स्पष्टीकृत्य दर्शयति वीतो विगतो रागो ऽनुरागः सुखेषु बन्धु-जनेषु यस्य सः । यथैवादि-भरतस्य देव्याः पार्श्वं प्रापितस्य स्वच्छेद-चिकीर्षोर् वृषल-राजान् न भयम् । नापि तत्र क्रोधो ऽभूद् इति ॥56॥ बलदेवः : अथ व्युत्थितः स्थित-प्रज्ञः किं bhëetety अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । त्रिविधेष्व् अध्यात्मिकादिषु दुःखेषु समुत्थितेषु सत्स्व् अनुद्विग्न-मनाः प्रारब्ध-फलान्य् अमूनि मयावश्यं भोक्तव्यानीति केनचित् पृष्टः स्वगतं वा ब्रुवन् तेभ्यो नोद्विजत इत्य् अर्थः । सुखेषु चोत्तमाहार-सत्कारादिना समुपस्थितेषु विगत-स्पृहस् तृष्णा-शून्यः प्रारब्धाकृष्टान्य् अमूनि मयावश्य-भोक्तव्यानीति केनचित् पृष्टं स्वगतं वा ब्रुवन् तैर् उपस्थितः प्रहृष्ट-मुखो न भवतीत्य् अर्थः । वीतेति - वीत-रागः कमनीयेषु प्रीति-शून्यः । वीत-भयः विषयापहर्तृषु प्राप्तेषु दुर्लभस्य ममैतानि धर्म्यैर् भवद्भिर् ह्रियन्त इति दैन्य-शून्यः । वीत-क्रोधः तेष्व् एव प्रबलस्य ममैतानि तुच्छैर् भवद्भिः कथम् अपहर्तव्यानीति क्रोध-शून्यश् च । एवंविधो मुनिर् आत्म-मनन-शीलः स्थित-प्रज्ञ इत्य् अर्थः । इत्थं स्वानुभवं परान् प्रति स्वगतं वा वदन् नौद्वेगो निस्पृहतादि-वचः prabhëate इत्य् उत्तरम् ॥56॥ __________________________________________________________ BhG 2.57 यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥57॥ श्रीधरः : कथं bhëeta इत्य् अस्योत्तरम् आह य इति । यः सर्वत्र पुत्र-मित्रादिष्व् अप्य् अनभिस्नेहः स्नेह-वर्जितः । अतएव बाधितानुवृत्त्या तत् तत् शुभम् अनुकूलं प्राप्य नाभिनन्दति अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति । किन्तु केवलम् उदासीन एव bhëate । तस्य प्रज्ञा प्रतिष्ठितेत्य् अर्थः ॥57॥ मधुसूदनः : किं च । सर्व-देहेषु जीवनादिष्व् अपि यो मुनिर् अनभिस्नेहः, यस्मिन् सत्य् अन्यदीये हानि-वृद्धी स्वस्मिन्न् आरोप्येते स तादृशो ऽन्य-विषयः प्रेमापर-पर्यायस् तामसो वृत्ति-विशेषः स्नेहः सर्व-प्रकारेण तद्-रहितो ऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाभिस्नेहवान् भवेद् एव । अनात्मन्-स्नेहाभावस्य तद्-अर्थत्वाद् इति द्रष्टव्यम् । तत्-तत्-प्रारब्ध-कर्म-परिप्रापितं शुभं सुख-हेतुं विषयं प्राप्य नाभिनन्दति हर्ष-विशेष-पुरःसरं न प्रशंसति । अशुभं दुःख-हेतुं विषयं प्राप्य न द्वेष्टि अन्तर्-असूया-पूर्वकं न निन्दति । अज्ञस्य हि सुख-हेतुर् यः स्व-कलत्रादिः स शुभो विषयस् तद्-गुण-कथनादि-प्रवर्तिका धी-वृत्तिर् भ्रान्ति-रूपाभिनन्दः । स च तामसः, तद्-गुण-कथनादेः पर-प्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवम् असूयोत्पादनेन दुःख-हेतुः परकीय-विद्या-प्रकर्षादिर् एनं प्रत्यशुभो विषयस् तन्-निन्दादि-प्रवर्तिका भ्रान्ति-रूपा धी-वृत्ति-विशेषः । सो ऽपि तामसः । तन्-निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । ताव् अभिनन्द-द्वेषौ भ्रान्ति-रूपौ तामसौ कथम् अभ्रान्ते शुद्ध-सत्त्वे स्थित-प्रज्ञे सम्भवताम् । तस्माद् विचालकाभावात् तस्यानभिस्नेहस्य हर्ष-विषाद-रहितस्य मुनेः प्रज्ञा परमात्म-तत्त्व-विषया प्रतिष्ठिता फल-पर्यवसायिनी स स्थित-प्रज्ञ इत्य् अर्थः । एवम् अन्यो ऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य na ninded ity अभिप्रायः । अत्र च निन्दा-प्रशंसादि-रूपा वाचो न prabhëeteti व्यतिरेक उक्तः ॥57॥ विश्वनाथः : अनभिस्नेहः सोपाधि-स्नेह-शून्यो दयालुत्वान् निरुपाधिर् ईषन्-मात्र-स्नेहस् तु तिष्ठेद् एव । तत् तत् प्रसिद्धं सम्मान-भोजनादिभ्यः स्व-परिचरणं शुभं प्राप्याशुभम् अनादरणं मुष्टि-प्रहारादिकं च प्राप्य क्रमेण नाभिनन्दति । न प्रशंसति त्वं धार्मिकः परमहंस-सेवी सुखी भवेति न ब्रूते । न द्वेष्टि त्वं पापात्मा नरके पतेति नाभिशपति । तस्य प्रज्ञा प्रतिष्ठिता समाधिं प्रति स्थिता सुस्थिर-प्रज्ञा उच्यत इत्य् अर्थः ॥57॥ बलदेवः : य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिक-स्नेह-शून्यः । कारुणिकत्वान् निरुपाधिर् ईषद्-स्नेहस् त्व् अस्त्य् एव । तत् तत् प्रसिद्धं शुभम् उत्तम-भोजन-स्रक्-चन्दनार्पण-रूपं प्राप्य नाभिनन्दति तद्-अर्पकं प्रति धर्मिष्ठस् त्वं चिरं जीवेति न वदति । अशुभम् अपमानं यष्टि-प्रहारादिकं च प्राप्य न द्वेष्टि, पापिष्ठस् त्वं मिर्यस्वेति नाभिशपति । तस्य प्रज्ञेति स स्थित-प्रज्ञ इत्य् अर्थः । अत्र स्तुति-निन्दा-रूपं वचो न bhëata इति व्यतिरेकेण तल् लक्षणम् ॥57॥ __________________________________________________________ BhG 2.58 यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥58॥ श्रीधरः : किं च यदेति । यदा चायं योगी इन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशाद् इन्द्रियाणि संहरते सर्वत एवं ज्ञान-निष्ठ इन्द्रियाणीनिद्र्यार्थेभ्यः सर्व-विषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता । इत्य् उक्तार्थं वाक्यम् ॥58॥ मधुसूदनः : इदानीं किम् आसीतेति प्रश्नस्योत्तरं वक्तुम् आरभते भगवान् षड्भिः श्लोकैः । तत्र प्रारब्ध-कर्म-वशाद् व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनर् उपसंहृत्य समाध्य्-अर्थम् एव स्थित-प्रज्ञस्योपवेशनम् इति दर्शयितुम् आह यदेति । अयं व्युत्थितः सर्वशः सर्वाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनर्-अर्थे । यदा संहरते पुनर् उपसंहरति सङ्कोचयति । तत्र दृष्टान्तः कूर्मो ऽङ्गानीव । तदा तस्य प्रज्ञाः प्रतिष्ठितेति स्पष्टम् । पूर्व-श्लोकाभ्यां व्युत्थान-दशायाम् अपि सकल-तामस-वृत्त्य्-अभाव उक्तः । अधुना तु पुनः समाध्य्-अवस्थायां सकल-वृत्त्य्-अभाव इति विशेषः ॥58॥ विश्वनाथः : किम् आसीतेत्य् अस्योत्तरम् आह यदेति । इन्द्रियार्थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते । स्वाधीनानाम् इन्द्रियाणां बाह्य-विषयेषु चलनं निषिध्यान्तरेव निश्चलतया स्थापनं स्थित-प्रज्ञस्यासनम् इत्य् अर्थः । तत्र दृष्टान्तः । कूर्मो ऽङ्गानि मुख-नेत्रादीनि यथा स्वान्तर् एव स्वेच्छया स्थापयति ॥58॥ बलदेवः : अथ किम् आसीतेत्य् अस्योत्तरम् आह यदेत्य् आदिभिः षड्भिर् । अयं योगी यदा चेन्द्रियार्थेभ्यः शब्दादिभ्यः स्वाधीनानीन्द्रियाणि श्रोत्रादीन्य् अनायासेन संहरति समाकर्षति तदा तस्य प्रज्ञा प्रतिष्ठितेत्य् अन्वयः । अत्र दृष्टान्तः कूर्मो ऽङ्गानीवेति । मुख-कर-चरणानि यथानायसेन कमठः संहरति तद्वत् विषयेभ्यः समाकृष्टेन्द्रियाणाम् अन्तः-स्थापनं स्थित-प्रज्ञस्यासनम् ॥58॥ __________________________________________________________ BhG 2.59 विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥59॥ श्रीधरः : ननु नेन्द्रियाणां विषयेष्व् अप्रवृत्तिर् स्थित-प्रज्ञस्य लक्षणं भवितुम् अर्हति । जडानाम् आतुराणाम् उपवास-पराणां च विषयेष्व् प्रवृत्तेर् अविशेषात् । तत्राह विषया इति । इन्द्रियाइर् विषयाणाम् आहरणं ग्रहणम् आहारः । निराहारस्य इन्द्रियाइर् विषय-ग्रहणम् अकुर्वतो देहिनो देहाभिमानिनो ऽज्ञस्य रागो 'bhilëas तद्-वर्जं । abhilëasya न निवर्तत इत्य् अर्थः । यद् वा निराहारस्य उपवास-परस्य विषयाः प्रायशो निवर्तन्ते क्षुधा-सन्तप्तस्य शब्द-स्पर्शाद्य्-अपेक्षाभावात्, किन्तु रस-वर्जं रसापेक्षा तु न निवर्तत इत्य् अर्थः । शेषं समानम् ॥59॥ मधुसूदनः : ननु mƬhasyÃpi रोगादि-वशाद् विषयेभ्य इन्द्रियाणाम् उपसंहरणं भवति तत् कथं तस्य प्रज्ञा प्रतिष्ठितेत्य् उक्तम् ? अत आह विषया इति । निराहारस्य इन्द्रियाइर् इन्द्रियाइर् विषयान् अनाहरतो देहिनो देहाभिमानवतो mƬhasyÃpi रोगिणः këÂha-तपस्विनो वा विषयाः शब्दादयो विनिवर्तन्ते किन्तु रस-वर्जं रस-तृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्-विषयो रागस् तु न निवर्तत इत्य् अर्थः । अस्य तु स्थित-प्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तद् एवाहम् अस्मीति साक्षात्कृत्य स्थितस्य रसो ऽपि क्षुद्र-सुख-रागो ऽपि निवर्तते । अपि-शब्दाद् विषयाश् च । तथा च यावान् अर्थ इत्य् आदौ व्याख्यातम् । एवं च स-राग-विषय-निवृत्तिः स्थित-प्रज्ञ-लक्षणम् इति न mƬhe व्यभिचार इत्य् अर्थः । यस्मान् नासति परमात्म-सम्यग्-दर्शने स-राग-विषयोच्छेदस् तस्मात् स-राग-विषयोच्छेदिकायाः सम्यग्-दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं महता यत्नेन सम्पादयेद् इत्य् अभिप्रायः ॥59॥ विश्वनाथः : mƬhasyÃpi उपवासतो रोगादि-वशाद् वेन्द्रियाणां विषयेष्व् अचलनं सम्भवेत् तत्राह विषया इति । रस-वर्जं रसो रागो 'bhilëas तं वर्जयित्वा । abhilëas तु विषयेषु न निवर्तन्त इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयेष्व् abhilëo निवर्तत इति न लक्षण-व्यभिचारः । आत्म-साक्षात्कार-समर्थस्य तु साधकत्वम् एव, न तु सिद्धत्वम् इति भावः ॥59॥ बलदेवः : ननु mƬhasyÃmaya-ग्रस्तस्य विषयेष्व् इन्द्रियाप्रवृत्ति-दृष्टा तत् कथम् एतत् स्थित-प्रज्ञस्य लक्षणं तत्राह विषया इति । निराहारस्य रोग-भयाद् भोजनादीन्य् अकुर्वतो mƬhasyÃpi देहिनो जनस्य विषयास् तद्-अनुभवा विनिवर्तन्ते । किन्तु रसो राग-तृष्णा तद्-वर्जं विषय-तृष्णा तु न निवर्तत इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु रसो ऽपि विषय-रागो ऽपि विषयेभ्यः परं स्व-प्रकाशानन्दम् आत्मानं दृष्ट्वानुभूय निवर्तते विनश्यतीति स-राग-विषय-निवृत्तिस् तस्य लक्षणम् इति न व्यभिचारः ॥59॥ __________________________________________________________ BhG 2.60 यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥60॥ श्रीधरः : इन्द्रिय-संयमं विना स्थित-प्रज्ञता न सम्भवति । अतः साधकावस्थायां तत्र महान् प्रयत्नः कर्तव्य इत्य् आह यततो ह्य् अपीति द्वाभ्याम् । यततो मोक्षार्थं प्रयतमानस्य । विपश्चितो विवेकिनो ऽपि । मन इन्द्रियाणि प्रसभं बलाद् हरन्ति । यतः प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥60॥ मधुसूदनः : तत्र प्रज्ञा-स्थैर्ये बाह्येन्द्रिय-निग्रहो मनो-निग्रहश् चासाधारणं कारणं तद्-उभयाभावे प्रज्ञा-नाश-दर्शनाद् इति वक्तुं बाह्येन्द्रिय-निग्रहाभावे प्रथमं दोषम् आह यतत इति । हे कौन्तेय ! यततो भूयो भूयो विषय-दोष-दर्शनात्मकं यत्नं कुर्वतो ऽपि, चक्षिङो ङित्व-करणाद् अनुदात्तेतो ऽनावश्यकम् आत्मनेपदम् इति ज्ञापनात् परस्मैपदम् अविरुद्धम् । विपश्चितो ऽत्यन्त-विवेकिनो ऽपि पुरुषस्य मनः क्षण-मात्रं निर्विकारं कृतम् अपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति । ननु विरोधिनी विवेके सति कुतो विकार-प्राप्तिस् तत्राह प्रमाथीनि प्रमथन-शीलानि अतिबलीयस्त्वाद् विवेकोपमर्दन-क्षमाणि । अतः प्रसभं प्रसह्य बलात्कारेण पश्यत्य् एव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्व-प्रमाथीत्वाद् एवेन्द्रियाणि विवेकज-प्रज्ञायां प्रविष्टं मनस् ततः प्रच्याव्य स्व-विषयाविष्टत्वेन हरन्तीत्य् अर्थः । हि-शब्दः प्रसिद्धिं द्योतयति । प्रसिद्धो ह्य् अयम् अर्थो लोके यथा प्रमाथिनो दस्यवः प्रसभम् एव धनिनं धन-रक्षकं चाभिभूय तयोः पश्यतोर् एव धनं हरन्ति तथेन्द्रियाण्य् अपि विषय-सन्निधाने मनो हरन्तीति ॥60॥ विश्वनाथः : साधकावस्थायां तु यत्न एव महान्, न त्व् इन्द्रियाणि परावर्तयितुं सर्वथा शक्तिर् इत्य् आह यतत इति । प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥60॥ बलदेवः : अथास्या ज्ञान-निष्ठया दौर्लभ्यम् आह यततो हीति । विपश्चितो विषयात्म-स्वरूप-विवेकज्ञस्य तत इन्द्रिय-जये प्रयतमानस्यापि पुरुषस्य इन्द्रियाणि श्रोत्रादीनि कर्तॄणि मनः परसभं बलाद् इव हरन्ति । हृत्वा विषय-प्रवणं कुर्वन्तीत्य् अर्थः । ननु विरोधिनि विवेक-ज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति अति-बलिष्ठत्वात् तज्-ज्ञानोपमर्दन-क्षमाणीत्य् अर्थः । तस्मात् चौरेभ्यो महा-निधेर् इवेन्द्रियेभ्यो ज्ञान-निष्ठायाः संरक्षणं स्थित-प्रज्ञस्यासनम् इति ॥60॥ __________________________________________________________ BhG 2.61 तानि सर्वाणि संयम्य युक्त आसीत मत्-परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥61॥ श्रीधरः : यस्माद् एवं तस्मात् तानीति । युक्तो योगी तानि इन्द्रियाणि संयम्य मत्-परः सन्न् आसीत । यस्य वशे वशवर्तिनीन्द्रियाणि । एतेन च कथम् आसीतेति प्रश्नस्य वशीकृतेन्द्रियः सन्न् आसीतेति ॥61॥ मधुसूदनः : एवं तर्हि तत्र कः प्रतीकार इत्य् अत आह तानीति । तानीन्द्रियाणि सर्वाणि ज्ञान-कर्म-साधन-भूतानि संयम्य वशीकृत्य युक्तः समाहितो निगृहीत-मनाः सन्न् आसीत निर्वापारस् तिष्ठेत् । प्रमाथिनां कथं स्व-वशीकरणम् इति चेत् तत्राह मत्-पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्-पर एकान्त-मद्-भक्त इत्य् अर्थः । तथा चोक्तम् न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् इति । यथा हि लोके बलवन्तं राजानम् आश्रित्य दस्यवो निगृह्यन्ते राजाश्रितो ऽयम् इति ज्ञात्वा च स्वयम् एव तद्-वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिनम् आश्रित्य तत्-प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश् च भगवद्-आश्रितो ऽयम् इति मत्वा तानि तद्-वश्यान्य् एव भवन्तीति भावः । यथा च भगवद्-भक्तेर् महा-प्रभावत्वं तथा विस्तरेणाग्रे व्याख्यास्यामः । इन्द्रिय-वशीकारे फलम् आह वशे हीति । स्पष्टम् । तद् एतद् वशीकृतेन्द्रियः सन्न् आसीतेति किम् आसीतेति प्रश्नस्योत्तरम् उक्तं भवति ॥61॥ विश्वनाथः : मत्-परो मद्-भक्त इति । मद्-भक्तिं विना नैवेन्द्रिय-जय इत्य् अग्रिम-ग्रन्थे ऽपि सर्वत्र द्रष्टव्यम् । यद् उक्तम् उद्धवेन - प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः । विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः । अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन् ॥ [BhP 11.29.1-2] इति । वशे हीति स्थित-प्रज्ञस्येन्द्रियाणि वशीभूतानि भवन्तीति साधकाद् विशेष उक्तः ॥61॥ बलदेवः : ननु निर्जितेन्द्रियाणाम् अप्य् आत्मानुभवो न प्रतीतस् तत्र को ऽभ्युपाय इति चेत् तत्राह तानीति । तानि सर्वाणि संयम्य मत्-परो मन्-निष्ठः सन् युक्तः कृताम-समाधिर् आसीत तिष्ठेत । मद्-भक्ति-प्रभावेन सर्वेन्द्रिय-विजय-पूर्विका स्वात्म-दृष्टिः सुलभेति भावः । एवं स्मरन्ति - यथाग्निर् उद्धत-शिखः कक्षं दहति सानिलः । तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् ॥ [ViP 6.7.74] इत्य् आदि । वशे हीति स्पष्टम् । इत्थं च वशीकृतेन्द्रियतयावस्थितिः किम् आसीतेत्य् अस्योत्तरम् उक्तम् ॥61॥ __________________________________________________________ BhG 2.62-63 ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते । सङ्गात् संजायते कामः कामात् क्रोधो ऽभिजायते ॥62॥ क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥63॥ श्रीधरः : बाह्येन्द्रिय-संयमाभावे दोषम् उक्त्वा मनः-संयमाभावे दोषम् आह ध्यायत इति द्वाभ्याम् । गुण-बुद्ध्या विषयान् ध्यायतः पुंसः तेषु सङ्ग आसक्तिर् भवति । आसक्त्या च तेषु अधिकः कामो भवति । कामाच् च केनचित् प्रतिहतात् क्रोधो भवति । किं च, क्रोधाद् इति । क्रोधात् संमोहः कार्याकार्य-विवेकाभावः । ततः शास्त्राचार्योपदिष्ट-स्मृतेर् विभ्रमो विचलनं भ्रंशः । ततो बुद्धेश् चेतनाया नाशः । वृक्षादिष्व् इवाभिभवः । ततः प्रणश्यति मृत-तुल्यो भवति ॥62-63॥ मधुसूदनः : निगृहीत-बाह्येन्द्रियस्यापि शब्दादीन्विषयान् ध्यायतो मनसा पुनः पुनश् चिन्तयतः पुंसस् तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुख-हेतव एत इत्य् एवं शोभनाध्यास-लक्षणः प्रीति-विशेष उपजायते सङ्गात् सुख-हेतुत्व-ज्ञान-लक्षणात् संजायते कामो ममैते भवन्त्व् इति तृष्णा-विशेषः । तस्मात् कामात् कुतश्चित् प्रतिहन्यमानात् तत्-प्रतिघात-विषयः क्रोधो ऽभिज्वलनात्माभिजायते । क्रोधाद् भवति संमोहः कार्याकार्य-विवेकाभाव-रूपः । संमोहात् स्मृति-विभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमो विचलनं विभ्रंशः । तस्माच् च स्मृति-भ्रंशाद् बुद्धेर् ऐकात्म्याकार-मनो-वृत्तेर् नाशो विपरीत-भावनोपचय-दोषेण प्रतिबन्धाद् अनुत्पत्तिर् उत्पन्नायाश् च फलायोग्यत्वेन विलयः । बुद्धि-नाशात् प्रणश्यति तस्याश् च फल-भूताया बुद्धेर् विलोपात् प्रणश्यति सर्व-पुरुषार्थायोग्यो भवति । यो हि पुरुषार्थायोग्यो जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्य् उक्तम् । यस्माद् एवं मनसो निग्रहाभावे निगृहीत-बाह्येन्द्रियस्यापि परमानर्थ-प्राप्तिस् तरमान् महता प्रयत्नेन मनो निगृह्णीयाद् इत्य् अभिप्रायः । अतो युक्तम् उक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥62-63॥ विश्वनाथः : स्थित-प्रज्ञस्य मनो-वशीकार एव बाह्येन्द्रिय-वशीकार-कारणं सर्वथा मनो-वशीकाराभावे तु यत् स्यात् तत् शृण्व् इत्य् आह ध्यायत इति । सङ्ग आसक्तिः । आसक्त्या च तेष्व् अधिकः कामो 'bhilëa÷ | कामाच् च केनचित् प्रतिहतात् क्रोधः । क्रोधात् संमोहः कार्याकार्य-विवेकाभावः । तस्माच् च शास्त्रोपदिष्ट-स्वार्थस्य स्मृति-नाशः । तस्माच् च बुद्धेः सद्-व्यवसायस्य नाशः । ततः प्रणश्यति संसार-कूपे पतति ॥62-63॥ बलदेवः : विजितेन्द्रियस्यापि मय्य् अनिवेशित-मनसः पुनर् अनर्थो दुर्वार इत्य् आह ध्यायत इति द्व्याभ्याम् । विषयान् शब्दादीन् सुख-हेतुत्व-बुद्ध्या ध्यायतः पुनः पुनश् चिन्तयतो योगिनस् तेषु सङ्ग आसक्तिर् भवति । सङ्गाद् धेतोस् तेषु काम-तृष्णा जायते । कामाच् च केनचित् प्रतिहतात् क्रोधश् चित्त-ज्वालस् तत्-प्रतिघातको भवति । क्रोधात् संमोहः कार्याकार्य-विवेक-विज्ञान-विलोपः । संमोहात् स्मृतेर् इन्द्रिय-विजयादि-प्रयत्नानुसन्धेर् विभ्रमो विभ्रंशः । स्मृति-भ्रंशाद् बुद्धेर् आत्म-ज्ञानार्थकस्याध्यवसायस्य नाशः । बुद्धि-नाशात् प्रणश्यति पुनर् विषय-भोग-निमग्नो भवति संसरतीत्य् अर्थः । मदनाश्रयणाद् दुर्बलं मनस् तानि स्व-विषयैर् योजयन्तीति भावः । तथा च मनो-विजिगीषुणा मद्-उपासनं विधेयम् ॥62-63॥ __________________________________________________________ BhG 2.64 राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥64॥ श्रीधरः : नन्व् इन्द्रियाणां विषय-प्रवण-स्वभावानां निरोद्धुम् अशक्यत्वाद् अयं दोषो दुष्परिहर इति स्थित-प्रज्ञत्वं कथं स्यात् ? इत्य् आशङ्क्याह राग-द्वेष इति द्वाभ्याम् । राग-द्वेष-रहितैः विगत-दर्पैर् इन्द्रियैः विषयांश् चरन्न् उपभुञ्जानो ऽपि प्रसादं शान्तिं प्राप्नोति । राग-द्वेष-राहित्यम् एवाह आत्मेति । आत्मनो मनसः वश्यैर् इन्द्रियैः विधेयो वशवर्ती आत्मा मनो यस्येति । अनेनैव कथं व्रजेतेत्य् अस्य चतुर्थ-प्रश्नस्य स्वाधीनैर् इन्द्रियैर् विषयान् गच्छतीत्य् उत्तरम् उक्तं भवति ॥64॥ मधुसूदनः : मनसि निगृहीते तु बाह्येन्द्रिय-निग्रहाभावे ऽपि न दोष इति वदन् किं व्रजेतेत्य् अस्योत्तरम् ÃhëÂabhi÷ | यो ऽसमाहित-चेताः स बाह्येन्द्रियाणि निगृह्यापि राग-द्वेष-दुष्टेन मनसा विषयांश् चिन्तयन् पुरुषार्थाद् भ्रष्टो भवति । विधेयात्मा तु तु-शब्धः पूर्वस्माद् व्यतिरेकार्थः । वशीकृतान्तः-करणस् तु आत्म-वश्यैर् मनो ऽधीनैः स्वाधीनैर् इति वा राग-द्वेषाभ्यां वियुक्तैर् विरहितैर् इन्द्रियैः श्रोत्रादिभिर् विषयान् शब्दादीन् अनिषिद्धांश् चरन्न् उपलभमानः प्रसादं प्रसन्नातां चित्तस्य स्वच्छतां परमात्म-साक्षात्कार-योग्यताम् अधिगच्छति । राग-द्वेष-प्रयुक्तानीन्द्रियाणि दोष-हेतुतां प्रतिपद्यन्ते । मनसि स्व-वशे तु न राग-द्वेषौ । तयोर् अभावे च न तद्-अधीनेन्द्रिय-प्रवृत्तिः । अवर्जनीयतया तु विषयोपलम्भो न दोषम् आवहतीति न शुद्धि-व्याघात इति भावः । एतेन विषयाणां स्मरणम् अपि चेद् अनर्थ-कारणं सुतरां तर्हि भोगस् तेन जीवनार्थं विषयान् भुञ्जानः कथम् अनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैर् इन्द्रियैर् विषयान् प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरम् उक्तं भवति ॥64॥ विश्वनाथः : मानस-विषय-ग्रहणाभावे सति स्व-वश्यैर् इन्द्रियैर् विषय-ग्रहणे ऽपि न दोष इति वदन् स्थित-प्रज्ञो व्रजेत किम् इत्य् अस्योत्तरम् आह रागेति । विधेयो वचने स्थ्त आत्मा मनो यस्य सः । विधेयो विनय-ग्राही वचने स्थित आश्रवः । वश्यः प्रणयो निभृत-विनीत-प्रश्रिताः ॥ इत्य् अमरः । प्रसादम् अधिगच्छतीत्य् एतादृशस्याधिकारिणो विषय-ग्रहणम् अपि न दोष इति किं वक्तव्यम् ? प्रत्युत गुण एवेति । स्थित-प्रज्ञस्य विषय-त्याग-स्वीकाराव् एव आसन-व्रजने ते उभे अपि तस्य भद्रे इति भावः ॥64॥ बलदेवः : मनसि निर्जिते श्रोत्रादि-निर्जयाभावो ऽपि न दोष इति ब्रुवन् व्रजेत किम् इत्य् असोत्तरम् आह रागेति आदिभिर् अष्टभिः । विजित-बहिर्-इन्द्रियो ऽपि मद्-अनर्पित-मनाः परमार्थाद् विच्युत इत्य् उक्तम् । यो विधेयात्मा स्वाधीन-मना मद्-अर्पित-मनास् तत एव निदग्ध-रागादि-मनो-मलः स त्व् आत्म-वश्यैर् मनो ऽधीनैर् अत एव राग-द्वेषाभ्यां वियुक्तैर् इन्द्रियैः श्रोत्राद्यैर् विषयान् निषिद्धान् शब्दादींश् चरन् भुञ्जानो ऽपि प्रसादं विषयासक्त्य्-आदि-मलानागमाद् विमल-मनस् तम् अधिगच्छतीत्य् प्राप्नोतीत्य् अर्थः ॥64॥ __________________________________________________________ BhG 2.65 प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥65॥ श्रीधरः : प्रसादे सति किं स्याद् इत्य् अत्राह प्रसाद इति । प्रसादे सति सर्व-दुःख-नाशः । ततश् च प्रसन्न-चेतसो बुद्धिः प्रतिष्ठिता भवतीत्य् अर्थः ॥65॥ मधुसूदनः : प्रसादम् अधिगच्छतीत्य् उक्तं तत्र प्रसादे सति किं स्याद् इत्य् उच्यते प्रसाद इति । चित्तस्य प्रसादे स्वच्छत्व-रूपे सति सर्व-दुःखानाम् आध्यात्मिकादीनाम् अज्ञान-विलसितानां हानिर् विनाशो ऽस्य यतेर् उपजायते । हि यस्मात् प्रसन्न-चेतसो यतेर् आशु शीघ्रम् एव बुद्धिर् ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्ताद् अवतिष्ठते स्थिरा भवति विपरीत-भावनादि-प्रतिबन्धाभावात् । ततश् च प्रसादे सति बुद्धि-पर्यवस्थानं ततस् तद्-विरोध्य्-अज्ञान-निवृत्तिः । ततस् तत्-कार्य-सकल-दुःख-हानिर् इति क्रमे ऽपि प्रसादे यत्राधिक्याय सर्व-दुःख-हानि-करत्व-कथनम् इति न विरोधः ॥65॥ विश्वनाथः : बुद्धिः पर्यवतिष्ठते सर्वतो-भावेन स्वाभीष्टंप्रति स्थिरी-भवतीति विषय-ग्रहणाभावाद् अपि समुचित-विषय-ग्रहणं तस्य सुखम् इति भावः । प्रसन्न-चेतसो इति चित्त-प्रसादो भक्त्यैवेति ज्ञेयम् । तया विना तु न चित्त-प्रसाद इति प्रथम-स्कन्ध एव प्रपञ्चितम् । कृत-वेदान्त-शास्त्रस्यापि व्यासस्याप्रसन्न-चित्तस्य श्री-नारदोपदिष्टया भक्त्यैव चित्त-प्रसाद-दृष्टेः ॥65॥ बलदेवः : प्रसादे सति किं स्याद् इत्य् आह अस्य योगिनो मनः प्रसादे सति सर्वेषां प्रकृति-संसर्ग-कृतानां दुःखानां हानिर् उपजायते । प्रसन्न-चेतसः स्वात्म-याथात्म्य-विषया बुद्धिः पर्यवतिष्ठते स्थिरा भवति ॥65॥ __________________________________________________________ BhG 2.66 नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥66॥ श्रीधरः : इन्द्रिय-निग्रहस्य स्थित-प्रज्ञता-साधनत्वं व्यतिरेक-मुखेनोपपादयति नास्तीति । अयुक्तस्य अवशी-कृतेन्द्रियस्य नास्ति बुद्धिः । शास्त्राचार्योपदेशाभ्याम् आत्म-विषया बुद्धिः प्रज्ञैव नोत्पद्यते । कुतस् तस्याः प्रतिष्ठा-वार्ता । कुत इत्य् अत्राह न चेति । न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेर् आत्मनि प्रतिष्ठा भवति, सा च अयुक्तस्य यतो नास्ति । न चाभावयतः आत्म-ध्यानम् अकुर्वतः शान्तिः आत्मनि चित्तोपरमः । अशान्तस्य कुतः सुखम् मोक्षानन्द इत्य् अर्थः ॥66॥ मधुसूदनः : इमम् एवार्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्याजित-चित्तस्य बुद्धिर् आत्म-विषया श्रवण-मननाख्य-वेदान्त-विचार-जन्या नास्ति नोत्पद्यते । तद्-बुद्ध्य्-अभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीय-प्रत्ययानन्तरितसजातीय-प्रत्यय-प्रवाह-रूपा । सर्वत्र नञो ऽस्तीत्य् अनेनान्वयः । न चाभावयत आत्मानं शान्तिः सकार्याविद्या-निवृत्ति-रूपा वेदान्त-वाक्य-जन्या ब्रह्मात्मैक्य-साक्षात्-कृतिः । अशान्तस्यात्म-साक्षात्कार-शून्यस्य कुतः सुखं मोक्षानन्द इत्य् अर्थः ॥66॥ विश्वनाथः : उक्तम् अर्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्यावशीकृत-मनसो बुद्धिर् आत्म-विषयिणी प्रज्ञा नास्ति । अयुक्तस्य तादृश-प्रज्ञा-रहितस्य भावना परमेश्वर-ध्यानं च । अभावयतो ऽकृत-ध्यानस्य शान्तिर् विषयोपरमो नास्ति । अशान्तस्य सुखम् आत्मानन्दः ॥66॥ बलदेवः : पूर्वोक्तम् अर्थं व्यतिरेक-मुखेनाह अयुक्तस्यायोगिनो मद्-अनिवेशित-मनसो बुद्धिर् उक्त-लक्षणा नास्ति न भवति । अतएव तस्य भावना तादृग्-आत्म-चिन्तापि नास्ति । तादृशम् आत्मानम् अभावयतः शान्तिर् विषय-तृष्णा-निवृत्तिर् नास्ति । अशान्तस्य तत्-तृष्णाकुलस्य सुखम् स्व-प्रकाशानन्दात्मानुभव-लक्षणं कुतः स्यात् ॥66॥ __________________________________________________________ BhG 2.67 इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥67॥ श्रीधरः : नास्ति बुद्धिर् अयुक्तस्य [GÅtà 2.66] इत्य् अत्र हेतुम् आह इन्द्रियाणाम् इति । इन्द्रियाणाम् अवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदैवैकम् इन्द्रियं मनो ऽनुविधीयते |वशीकृतं सद्-इन्द्रियेण सह गच्छति, तदैवैकम् इन्द्रियस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषय-विक्षिप्तां करोति । किम् उत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः सर्वतः परिभ्रमयति तद्वद् इति ॥67॥ मधुसूदनः : अयुक्तस्य कुतो नास्ति बुद्धिर् इत्य् अत आह इन्द्रियाणाम् इति । चरतां स्व-विषयेषु स्व-स्व-विषयेषु प्रवर्तमानानाम् अवशीकृतानाम् इन्द्रियाणां मध्ये यद् एकम् अपीन्द्रियम् अनुलक्ष्यीकृत्य मनो विधीयते प्रेर्यते प्रवर्तते इति यावत् । कर्म-कर्तरि ल-कारः । तत् इन्द्रियम् एकम् अपि मनसानुसृतम् अस्य साधकस्य मनसो वा प्रज्ञाम् आत्म-विषयां शास्त्रीयां हरति अपनयति मनसस् तद्-विषयाविष्टत्वात् । यदैकम् अपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किम् उ वक्तव्यम् इत्य् अर्थः । दृष्टान्तस् तु स्पष्टः । अभ्यस्येति वायोर् नौका-हरण-सामर्थ्यं न भुवीति सूचयितुम् अम्भसीत्य् उक्तम् । एवं दार्ष्टान्तिके ऽप्य् अम्भः-स्थानीये मनश् cäcalye सत्य् एव प्रज्ञा-हरण-सामर्थ्यम् इन्द्रियस्य न तु भू-स्थानीये मनः-स्थैर्य इति सूचितम् ॥67॥ विश्वनाथः : अयुक्तस्य बुद्धिर् नास्तीत्य् उपपादयति इन्द्रियाणां स्व-स्व-विषयेषु चरतां मध्ये यन् मम एकम् इन्द्रियम् अनुविधीयते । पुंसां सर्वेन्द्रियानुवर्तिः क्रियते, तद् एव मनो ऽस्य प्रज्ञां बुद्धिं हरति । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः ॥67॥ बलदेवः : मन्-निवेशित-मनस्कतयेइन्द्रिय-नियमनाभावे दोषम् आह इन्द्रियाणाम् इति । विषयेषु चरताम् अविजितानाम् इन्द्रियाणां मध्ये यद् एकं श्रोत्रं वा चक्षुर् वानुलक्ष्यीकृत्य मनो विधीयते प्रवर्तते, तद् एकम् एवेन्द्रियं मनसानुगतम् अस्य प्रवर्तकस्य प्रज्ञां विविक्तात्म-विषयां हरत्य् अपनयति मनससस् तद्-विषयाकृष्टत्वात् । किं पुनः ? सर्वाणि तानीति । प्रतिकूलो वायुर् यथाम्भसि नीयमानां नावं तद्वत् ॥67॥ __________________________________________________________ BhG 2.68 तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥68॥ श्रीधरः : इन्द्रिय-संयमस्य स्थित-प्रज्ञत्वे साधनत्वं चोक्तम् उपसंहरति तस्माद् इति । साधनत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्य् अर्थः । महाबाहो ! इति सम्बोधयन् वैरि-निग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेद् इति सूचयति ॥68॥ मधुसूदनः : हि यस्माद् एवं तस्माद् इति । सर्वशः सर्वाणि समनस्कानि । हे महाबाहो इति सम्बोधयन् सर्व-शत्रु-निवारण-क्षमत्वाद् इन्द्रिय-शत्रु-निवारणे ऽपि त्वं क्षमो ऽसीति सूचयति । स्पष्टम् अन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रिय-संयमस्य स्थित-प्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञा-साधनत्वस्य चोपसंहरणीयत्वात् ॥68॥ विश्वनाथः : यस्य निगृहीत-मनसः । हे महा-बाहो ! इति यथा शत्रून् निगृह्णासि, तथा मनो ऽपि निगृहाणेति भावः ॥68॥ बलदेवः : तस्माद् इति । यस्य मन्-निष्ठ-मनसः प्रतिष्ठितात्म-निष्ठा भवति । हे महाबाहो इति यथा रिपून् निगृह्णासि तथेन्द्रियाणि निगृहाणेत्य् अर्थः । एभिः श्लोकैर् भगवन्-निविष्टतयेन्द्रिय-विजयः स्थित-प्रज्ञस्य सिद्धस्य स्वाभाविकः । साधकस्य तु साधन-भूत इति बोध्यम् ॥68॥ __________________________________________________________ BhG 2.69 या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥69॥ श्रीधरः : ननु न कश्चिद् अपि प्रसुप्त इव दर्शनादि-व्यापार-शून्यः सर्वात्मना निगृहीतेन्द्रियो लोके दृश्यते । अतो ऽसक्तावितम् इदं लक्षणम् इत्य् आशङ्क्याह या निशेति । सर्वेषां भूतानां या निशा । निशेव निशा आत्म-निष्ठा । अज्ञान-ध्वान्तावृत-मतीनां तस्यां दर्शनादि-व्यापाराभावात् । तस्यां आत्म-निष्ठायां संयमी निगृहीतेन्द्रियो जाग्रति प्रबुध्यन्ते । सात्म-तत्त्वं पश्यतो मुनेर् निशा । तस्यां दर्शनादि-व्यापारस् तस्य नास्ति इत्य् अर्थः । एतद् उक्तं भवति - यथा दिवान्धानाम् उलुकादीनां रात्राव् एव दर्शनं न तु दिवसे । एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्य् एव दृष्टिः । न तु विषयेषु । अतो नासम्भावितम् इदं लक्षणम् इति ॥69॥ मधुसूदनः : तद् एवं मुमुक्षुणा प्रज्ञा-स्थैर्याय प्रयत्न-पूर्वकम् इन्द्रिय-संयमः कर्तव्य इत्य् उक्तं स्थित-प्रज्ञस्य तु स्वतः सिद्ध एव सर्वेन्द्रिय-संयम इत्य् आह या निशेति । या वेदान्त-वाक्य-जनित-साक्षात्कार-रूपाहं ब्रह्मास्मीति प्रज्ञा सर्व-भूतानाम् अज्ञानां निशेव निशा तान् प्रत्य् अप्रकाश-रूपत्वात् । तस्यां ब्रह्म-विद्या-लक्षणायां सर्व-भूत-निशायां जागर्ति अज्ञान-निद्रायाः प्रबुद्धः सन् सावधानो वर्तते संयमीन्द्रिय-संयमवान् स्थित-प्रज्ञ इत्य् अर्थः । यस्यां तु द्वैत-दर्शन-लक्षणायाम् अविद्या-निद्रायां प्रसुप्तान्य् एव भूतानि जाग्रति स्वप्नवद् व्यवहरन्ति सा निशा न प्रकाशत आत्म-तत्त्वं पश्यतो ऽपरोक्षतया मुनेः स्थित-प्रज्ञस्य । यावद् धि न प्रबुध्यते तावद् एव स्वप्न-दर्शनं बोध्य-पर्यन्तत्वाद् भ्रमस्य तत्त्व-ज्ञान-काले तु न भ्रम-निमित्तः कश्चिद् व्यवहारः । तद् उक्तं वार्तिक-कारैः - कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यन्ते । शुद्धे वस्तुनि सिद्धे च कारक-व्यापृतिस् तथा ॥ काकोलूक-निशेवायं संसारो ऽज्ञात्म-वेदिनोः । या निशा सर्व-भूतानाम् इत्य् अवोचत् स्वयं हरिः ॥ इति । तथा च यस्य विपरीत-दर्शनं तस्य न वस्तु-दर्शनं विपरीत-दर्शनस्य वस्त्व्-अदर्शन-जन्यत्वात् । यस्य च वस्तु-दर्शनं तस्य न विपरीत-दर्शनं विपरीत-दर्शन-कारणस्य वस्त्व्-अदर्शनस्य वस्तु-दर्शनेन बाधितत्वात् । तथा च श्रुतिः - यत्र वा अन्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येत् । यत्र स्वस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् ॥ इति विद्याविद्ययोर् व्यवस्थाम् आह । यथा काकस्य रात्र्य्-अन्धस्य दिनम् उलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश् चोलूकस्य यद् दिनं रात्रिर् एव सा काकस्येति महद् आश्चर्यम् एतत् । अतस् तत्त्व-दर्शिभिः कथम् आविद्यक-क्रिया-कारकादि-व्यवहारः स्याद् इति स्वतः सिद्ध एव तस्येन्द्रिय-संयम इत्य् अर्थः ॥69॥ विश्वनाथः : स्थित-प्रज्ञस्य तु स्वतः-सिद्ध एव सर्वेन्द्रिय-निग्रह इत्य् आह येति । बुद्धिर् हि द्विविधा भवति आत्म-प्रवणा विषय-प्रवणा च । तत्र या आत्म-प्रवणा बुद्धिः सा सर्व-भूतानां निशा । निशायां किं किं स्याद् इति तस्यां स्वपन्तो जना यथा न जानन्ति, तथैव आत्म-प्रवण-बुद्धौ प्राप्यमाणं वस्तु सर्व-भूतानि न जानन्ति । किन्तु तस्यां संयमी स्थित-प्रज्ञो जागर्ति । न तु स्वपिति । अत आत्म-बुद्धि-निष्ठम् आनन्दं साक्षाद् अनुभवति । यस्यां विषय-प्रवणायां बुद्धौ भूतानि जाग्रति, तन्-निष्ठं विषय-सुख-शोक-मोहादिकं साक्षाद् अनुभवन्ति न तु तत्र स्वपन्ति । सा मुनेः स्थित-प्रज्ञस्य निशा तन्-निष्ठं किम् अपि नानुभवति इत्य् अर्थः । किन्तु पश्यतः सांसारिकानां सुख-दुःख-प्रदान् विषयान् तत्रौदासीन्येनावलोकयतः स्वभोग्यान् विषयान् अपि यथोचितं निर्लेपम् आददानस्येत्य् अर्थः ॥69॥ बलदेवः : साधकावस्थस्य स्थित-प्रज्ञस्येन्द्रिय-संयमः प्रयत्न-साध्य इत्य् उक्तम् । सिद्धावस्थस्य तु तस्य तन्-नियमः स्वाभाविक इत्य् आह या निशेति । विविक्तात्म-निष्ठा विषय-निष्ठा चेति बुद्धिर् द्विविधा । यात्म-निष्ठा बुद्धिः सर्व-भूतानां निशा-रूपकेणोपमात्र व्यज्यते रात्रि-तुल्या तद्वद् अप्रकाशिका । रात्राव् इवात्म-निष्ठायां बुद्धौ स्वपन्तो जनास् तल्-लभ्यम् आत्मानं सर्वे नानुभवन्तीत्य् अर्थः । संयमी जितेन्द्रियस् तु तस्यां जागर्ति न तु स्वपिति । तया लभ्यम् आत्मानम् अनुभवतीत्य् अर्थः । यस्यां विष्य-निष्ठायां बुद्धौ भूतानिओ जाग्रति विषय-भोगान् अनुभवन्ति न तु तत्र स्वपन्ति सा मुनेः स्थित-प्रज्ञस्य निशा । तस्य विषय-भोगाप्रकाशिकेत्य् अर्थः । कीदृशस्येत्य् आह पश्यत इति । आत्मानं साक्षाद् अनुभवतः प्रारब्धआकृष्टान् विषयान् अप्य् औदासीन्येन भुञ्जानस्य चेत्य् अर्थः । नर्तकी-मूर्ध-घटावधान-न्यायेनात्म-दृष्टेर् न तद्-अन्य-रस-ग्रह इति भावः । __________________________________________________________ BhG 2.70 आपूर्यमाणम् अचल-प्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न काम-कामी ॥70॥ श्रीधरः : ननु विषयेषु दृष्ट्य्-अभावे कथम् असौ तान् भुङ्क्ते इत्य् अपेक्षायाम् आह आपूर्यमाणम् इति । नाना-नद-नदीन्भिर् आपूर्यमाणम् अपि अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् एव समुद्रं पुनर् अपि अन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिम् अन्तर्-दृष्टिं भोगैर् अविक्रियमाणम् एव प्रारब्ध-कर्मभिर् आक्षिप्ताः सन्तः प्रविशन्ति स शान्तिम् कैवल्यं प्राप्नोति । न तु काम-कामी भोग-कामना-शीलः ॥70॥ मधुसूदनः : एतादृशस्य स्थित-प्रज्ञस्य सर्व-विक्षेप-शान्तिर् अप्य् अर्थ-सिद्धेति स-दृष्टान्तम् आह आपूर्यमाणम् इति । सर्वाभिर् नदीभिर् आपूर्यमाणं सन्तं वृष्ट्य्-आदि-प्रभवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशम् अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्न् इति वा गाम्भीर्यातिशय उक्तः । यद्वद् येन प्रकारेण निर्विकारत्वेन तद्वत् तेनैव निर्विकारत्व-प्रकारेण यं स्थित-प्रज्ञं निर्विकारम् एव सन्तं कामा अज्ञैर् लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्ध-कर्म-वशात् प्रविशन्ति न तु विकर्तुं शक्नुवन्ति स महा-समुद्र-स्थानीयः स्थित-प्रज्ञः शान्तिं सर्व-लौकिकालौकिक-कर्म-विक्षेप-निवृत्तिं बाधितानुवृत्ताविद्या-कार्य-निवृत्तिं चाप्नोति ज्ञान-बलेन । न काम-कामी कामान् विषयान् कामयितुं शीलं यस्य स काम-काम्य् अज्ञः शान्तिं समाख्यातां नाप्नोति । अपि तु सर्वदा लौकिकालौकिक-कर्म-विक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फल-भूतो विद्वत्-संन्यासस् तस्यैव च सर्व-विक्षेप-निवृत्ति-रूपा जीवन्-मुक्तिर् दैवाद्ध्नीन-विषय-भोगे ऽपि निर्विकारतेत्य्-आदिकम् उक्तं वेदितव्यम् ॥70॥ विश्वनाथः : विषय-ग्रहणे क्षोभ-राहित्यम् एव निर्लेपेत्य् आह आपूर्यमाणम् इति । यथा वर्षासु इतस् ततः नादेया आपः समुद्रं प्रविशन्ति कीदृशम् । आ ūad अपि आपूर्यमाणम् तावतीभिर् अप्य् अद्भिः पूरयितुं न शक्यम् । अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादं तद्वद् एव कामा विषया यं प्रविशन्ति भोग्यत्वेनायान्ति । यथा अपां प्रवेशे अप्रवेशे वा समुद्रो न कम् अपि विशेषम् आपद्यते । एवम् एव यः कामानां भोगे अभोगे च क्षोभ-रहित एव स्यात् स स्थित-प्रज्ञः । शान्तिं ज्ञानम् ॥70॥ बलदेवः : उक्तं भावं स्फुटयन्न् आह आपूर्येति । स्वरूपेणैवापूर्यमाणं तथाप्य् अचल-प्रतिष्ठम् अनुल्लङ्घित-वेलं समुद्रं यथापो ऽन्या वर्षोद्भवा नद्यः प्रविशन्ति, न तु तत्र किञ्चिद् विशेषं शक्नुवन्ति कर्तुं, तद्वत् सर्वे कामाः प्रारब्धाकृष्टा विषया यं प्रविशन्ति न तु विकर्तुं प्रभवन्ति स शान्तिम् आप्नोति । शब्दादिषु तद् इन्द्रिय-गोचरेष्व् अपि सत् स्वात्मानन्दानुभव-तृप्तैर् विकार-लेशम् अप्य् अविन्दन् स्थित-प्रज्ञ इत्य् अर्थः । यः काम-कामी विषय-लिप्सुः स तूक्त-लक्षणां शान्तिं नाप्नोति ॥70॥ __________________________________________________________ BhG 2.71 विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिम् अधिगच्छति ॥71॥ श्रीधरः : यस्माद् एवं तस्मात् विहायेति । प्राप्तान् कामान् विहाय त्यक्त्वोपेक्ष्य अप्राप्तेषु च निःस्पृहः यतो निरहङ्कारो ऽतएव तद्-भोग-साधनेषु निर्ममः सन्न् अन्तर्-दृष्टिर् भूत्वा यश् चरति प्रारब्ध-वशेन भोगान् भुङ्क्ते । यत्र कुत्रापि गच्छति वा । स शान्तिम् प्राप्नोति ॥71॥ मधुसूदनः : यस्माद् एवं तस्मात् विहायेति । प्राप्तान् अपि सर्वान् बाह्यान् गृह-क्षेत्रादीनान्तरान् मनोराज्य-रूपान् वासना-मात्र-रूपांश् च पथि गच्छंस् तृण-स्पर्श-रूपान् कामांस् त्रिविधान् विहायोपेक्ष्य शरीर-जीवन-मात्रे ऽपि निस्पृहः सन् । यतो निरहङ्कार शरीरेन्द्रियादाव् अयम् अहम् इत्य् अभिमान-शून्यः । विद्यावत्त्वादि-निमित्तात्म-सम्भावना-रहित इति वा । अतो निर्ममः शरीर-यात्रा-मात्रार्थे ऽपि प्रारब्ध-कर्माक्षिप्ते कौपीनाच्छादनादौ ममेदम् इत्य् अभिमान-वर्जितः सन् यः पुमांश् चरति प्रारब्ध-कर्म-वशेन भोगान् भुङ्क्ते यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवंभूतः स्थित-प्रज्ञः शान्तिं सर्व-संसार-दुःखोपरम-लक्षणाम् अविद्या-तत्-कार्य-निवृत्तिम् अधिगच्छति ज्ञान-बलेन प्राप्नोति । तद् एतद् ईदृशं व्रजनं स्थित-प्रज्ञस्येति चतुर्थ-प्रश्नस्योत्तरं परिसमाप्तम् ॥71॥ विश्वनाथः : कश्चित् तु कामेषु अविश्वसन् नैव तान् भुङ्क्ते इत्य् आह । विहायेति निरहङ्कारो निर्मम इति देह-दैहिकेषु अहंता-ममता-शून्यः ॥71॥ बलदेवः : विहायेति । प्राप्तान् कामान् विषयान् सर्वान् विहाय शरीरोपजीवन-मात्रे ऽपि निर्ममो मम्ता-शून्यः निरहङ्कारो ऽनात्मनि शरीरे आत्माभिमान-शून्यश् चरति तद्-उपजीवन-मात्रं भक्षयति यत्र क्वापि गच्छति वा स शान्तिं लभते इति व्रजेत किम् इत्य् अस्योत्तरम् ॥71॥ __________________________________________________________ BhG 2.72 एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥72॥ श्रीधरः : उक्तां ज्ञान-निष्ठां स्तुवन्न् उपसंहरति एषेति । ब्राह्मी स्थितिर् ब्रह्म-ज्ञान-निष्ठा । एषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति । पुनः संसार-मोहं न प्राप्नोति । यतो ऽन्त-काले मृत्यु-समये ऽप्य् अस्यां लक्ष-मात्रम् अपि स्थित्वा ब्रह्म-निर्वाणम् ब्रह्मणि निर्वाणं लयम् ऋच्छति प्राप्नोति । किं पुनर् वक्तव्यं बाल्यम् आरभ्य स्थित्वा प्राप्नोतीति ॥72॥ शोक-पङ्क-निमग्नं यः साङ्ख्य-योगोपदेशतः । उज्जहारार्जुनं भक्तं स कृष्ण-शरणं मम ॥ इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां द्वितीयो ऽध्यायः ॥2॥ मधुसूदनः : तद् एवं चतुर्णां प्रश्नानाम् उत्तर-व्याजेन सर्वाणि स्थित-प्रज्ञ-लक्षणानि मुमुक्षु-कर्तव्यतया कथितानि । सम्प्रति कर्म-योग-फल-भूतां साङ्ख्य-निष्ठां स्तुवन्न् उपसंहरति एषेति । एषा स्थित-प्रज्ञ-लक्षण-व्याजेन कथिता । एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् इति च प्राग् उक्ता स्थितिर् निष्ठा सर्व-कर्म-संन्यास-पूर्वक-परमात्म-ज्ञान-लक्षणा ब्राह्मी ब्रह्म-विषया । हे पार्थ ! एनां स्थितिं प्राप्य यः कश्चिद् अपि प्नर् न विमुह्यति । न हि ज्ञान-बाधितस्याज्ञानस्य पुनः सम्भवो ऽस्ति अनादित्वेनोत्पत्त्य्-असम्भवात् । अस्यां स्थिताव् अन्त-काले ऽपि अन्त्ये ऽपि vaayasi स्थित्वा ब्रह्म-निर्वाणं ब्रह्मणि निर्वाणं निर्वृत्तिं ब्रह्म-रूपं निर्वाणम् इति वा । ऋच्छति गच्छत्य् अभेदेन । किम् उ वक्तव्यं यो ब्रमचर्याद् एव संन्यस्य यावज्-जीवम् अस्यां ब्राह्म्यां स्थिताव् अवतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छतीत्य् अपि-शब्दार्थः ॥72॥ इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-gƬhÃrtha-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम द्वितीयो ऽध्यायः ॥2॥ विश्वनाथः : उपसंहरति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले मृत्यु-समये ऽपि । किं पुनर् आबाल्यम् ॥72॥ ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् । अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥ इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । श्री-गीतासु द्वितीयो ऽयं सङ्गतः सङ्गतः सताम् ॥2॥ बलदेवः : स्थित-प्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले चरमे वयसि । किं पुनर् आकौमारं ब्रह्म ऋच्छति लभते । निर्वाणम् अमृत-रूपं तत् प्रदम् इत्य् अर्थः । ननु तस्यां स्थितः कथं ब्रह्म प्राप्नोति । तत्-प्राप्तेस् तद्-भक्ति-हेतुकत्वाद् इति चेद् उच्यते । तस्यास् तद्-भक्ति-हेतुकत्वात् तद्-भक्ति-हेतुत्वाच् च तत्-प्रापकतेति ॥72॥ निष्काम-कर्मभिर् ज्ञानी हरिम् एव स्मरन् भवेत् । अन्यथा विघ्न एवेति द्वितीयो ऽध्याय-निर्णयः ॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-bhëye द्वितीयो ऽध्यायः । ॥2॥ [*ENDNOTE] Only found in Manu. [*ENDNOTE] This is a reference to chapter 11.25. See VCT to 18.28. >aGavÓqTaa iôTaqYaae_DYaaYa"