Bhagavadgita 1 with the commentaries of Sridhara, Visvanatha and Baladeva Input by ... (Gaudiya Grantha Mandira) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ BhG 1.1 dh­tarëÂra उवाच धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय ॥1॥ श्रीधरः - शेषाशेष-मुख-व्याख्या-चातुर्यं त्व् एक-वक्त्रतः । दधानम् अद्भुतं वन्दे परमानन्द-माधवम् ॥ श्री-माधवं प्रणम्यो माधवं विश्वेशम् आदरात् । तद्-भक्ति-यन्त्रितः कुर्वे गीता-व्याख्यां सुबोधिनीम् ॥ bhëya-कार-मतं सम्यक् तद्-व्याख्यातृ-गिरस् तथा । यथामति समालोच्य गीता-व्याख्यां समारभे ॥ गीता व्याख्यायते यस्याः पाठ-मात्र-प्रयत्नतः । सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥ इह खलु सकल-लोक-हितावतारः परम-कारुणिको भगवान् देवकी-नन्दनस् तत्त्वाज्ञान-विजृम्भित-शोक-मोह-भ्रंशित-विवेकतया निज-धर्म-परित्याग-पूर्वक-पर-धर्माभिसन्धिनम् अर्जुनं धर्म-ज्ञान-रहस्योपदेश-प्लवेन तस्माच् छोक-मोह-सागराद् उद्दधार । तम् एव भगवद्-उपदिष्टम् अर्थं कृष्ण-द्वैपायनः सप्तभिः श्लोक-शतैर् उपनिबबन्ध । तत्र च प्रायशः श्री-कृष्ण-मुखाद् विनिःसृतान् एव श्लोकान् अलिखत् । कांश्चित् तत्-सङ्गतये स्वयं च व्यरचयत् । यथोक्तं गीता-माहात्म्ये - गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति । तत्र तावद् धर्मक्षेत्रे इत्य् आदिना । विषीदन्न् इदम् अब्रवीद् इत्य् अन्तेन ग्रन्थेन श्री-कृष्णार्जुन-संवाद-प्रस्तावाय कथा निरूप्यते । ततः परम् आसमाप्तेस् तयोर् धर्म-ज्ञानार्थे संवादः । तत्र धर्म-क्षेत्र इत्य् आदिना श्लोकेन dh­tarëÂrena हस्तिनापुर-स्थितं स्व-सारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्र-वृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितो ऽपि व्यास-प्रसाद-लब्ध-दिव्य-चक्षुः कुरुक्षेत्र-वृत्तान्तं साक्षात् पश्यन्न् इव dh­tarëÂrÃya निवेदयामास । दृष्ट्वा तु पाण्डवानीकम् इत्य् आदिना । dh­tarëÂra उवाचेति । धर्मक्षेत्र इति । भोः सञ्जय । धर्मक्षेते धर्म-भूमौ कुरुक्षेत्रे । धर्म-क्षेत्र इति कुरुक्षेत्र-विशेषणम् । एषाम् आदि-पुरुषः कश्चित् कुरु-नामा बभूव । तस्य कुरोर् धर्म-स्थाने मामका मत्-पुत्राः पाण्डु-पुत्राश् च युयुत्सवो योद्धुम् इच्छन्तः समवेताः मिलिताः सन्तः किम् अकुर्वत किं कृतवन्तः ॥1॥ विश्वनाथः - गौरांशुकः सत्-कुमुद-प्रमोदी स्वाभिख्यया गोस्-तमसो निहन्ता । श्री-कृष्ण-चैतन्य-सुध-निधिर् मे मनो ऽधितिष्ठन् स्वरतिं करोतु ॥ प्राचीन-वाचः सुविचार्य सो ऽहम् अज्ञो ऽपि गीतामृत-लेश-लिप्सुः । यतेः प्रभोर् एव मते तद् अत्र सन्तः क्षमध्वं शरणागतस्य ॥ इह खलु सकल-शास्त्राभिमत-श्रीमच्-चरण-सरोज-भजनः स्वयं भगवान् नराकृति-पर-ब्रह्म-श्री-वसुदेव-सूनुः साक्षाच्-छ्री-गोपाल-पुर्याम् अवतीर्यापार-परमातर्क्य-प्रापञ्चिक-सकल-लोचन-गोचरीकृतो भवाब्धि-निमज्जमानान् जगज्-जनान् उधृत्य स्व-सौन्दर्य-माधुर्यास्वादनया स्वीय-प्रेम-महाम्बुधौ निमज्जयामास । शिष्ट-रक्षा दुष्ट-निग्रह-व्रत-निष्ठा-महिष्ठ-प्रतिष्ठो ऽपि भुवो भार-दुःखापहार-मिषेण दुष्टानाम् अपि स्व-द्वेष्टॄणाम् अपि महा-संसार-ग्रासीभूतानाम् अपि मुक्ति-दान-लक्षणं परम-रक्षणम् एव कृत्वा स्वान्तर्धानोत्तर-काल-जनिष्यमाणान् अनाद्य्-अविद्या-बन्ध-निबद्न्हन-शोक-मोहाद्याकुलान् अपि जीवान् उद्धर्तुं शास्त्र-कृन्-मुनि-गण-गीयमान-यशश् च धर्तुं स्व-प्रिय-सखं तादृश-स्वेच्छा-वशाद् एव रण-मूर्धन्य् उद्भूत-शोक-मोहं श्रीमद्-अर्जुनं लक्ष्यीकृत्य काण्ड-त्रितयात्मक-सर्व-वेद-तात्पर्य-पर्यवसितार्थ-रत्नालङ्कृतं श्री-गीता-शास्त्रम् अष्टादशाध्यायम् antarbhÆtëÂÃdaÓa-विद्यं साक्षाद् विद्यमानीकृतम् इव परम-पुरुषार्थम् आविर्भावयाम्बभूव । तत्राध्यायानां षट्केनन् प्रथमेन निष्काम-कर्म-योगः । द्वितीयेन भक्ति-योगः । तृतीयेन ज्ञान-योगो दर्शितः । तत्रापि भक्ति-योगस्यातिरहस्यत्वाद् उभय-सङ्जीवकत्वेनाभ्यर्हितत्वात् सर्व-दुर्लभत्वाच् च मध्यवर्तीकृतः । कर्म-ज्ञानयोर् भक्ति-राहित्येन वैयर्थ्यात् ते द्वे भक्ति-मिश्रे एव सम्मतीकृते । भक्तिस् तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परम-प्रबला । ते द्वे कर्म-ज्ञाने विनैव विशुद्ध-प्रभावती अकिञ्चना अनन्यादि-शब्द-वाच्या । द्वितीया तु कर्म-ज्ञान-मिश्रेत्य् अखिलम् अग्रे विवृतीभविष्यति । अथार्जुनस्य शोक-मोहौ कथम्भूताव् इत्य् अपेक्षायां महाभारत-वक्ता श्री-वैशम्पायनो जनमेजयं प्रति तत्र भीष्म-पर्वणि कथाम् अवतारयति dh­tarëÂra उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्याः पाण्डवाश् च युधिष्ठिरादयः किं कृतवन्तस् तद् ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्य् एवातो युद्धम् एव कर्तुम् उद्यतास् ते तद् अपि किम् अकुर्वतेति केनाभिप्रायेण पृच्छसीत्य् अत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देव-यजनम् इति श्रुतेस् तत्-क्षेत्रस्य धर्म-प्रवर्तकत्वं प्रसिद्धम् । अतस् तत्-संसर्ग-महिम्ना यद्य् अधर्मिकाणाम् अपि दुर्योधनादीनां क्रोध-निवृत्त्या धर्मे मतिः स्यात् । पाण्डवास् तु स्वभावत एव धार्मिकास् ततो बन्धु-हिंसनम् अनुचितम् इत्य् उभयेषाम् अपि विवेके उद्भूते सन्धिर् अपि सम्भाव्यते । ततश् च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुम् इष्टो भावो बाह्यः । आभ्यन्तरस् तु सन्धौ सति पूर्ववत् सकण्टकम् एव राज्यं मद्-आत्मजानाम् इति मे दुर्वार एव विषादः । तस्माद् अस्माकीनो भीष्मस् त्व् अर्जुनेन दुर्जय एवेत्य् अतो युद्धम् एव श्रेयस् तद् एव भूयाद् इति तु तन्-मनोरथोपयोगी दुर्लक्ष्यः । अत्र धर्म-क्षेत्रे इति क्षेत्र-पदेन धर्मस्य धर्मावतारस्य सपरिकर-युधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्-पालकस्य श्री-कृष्णस्य कृषि-बल-स्थानीयत्वम् । कृष्ण-कृत-नाना-विध-साहाय्यस्य जल-सेचन-सेतु-बन्धनादि-स्थानीयत्वम् । श्री-कृष्ण-संहार्य-दुर्योधनादेर् धान्य-द्वेषि-धान्याकार-तृण-विशेष-स्थानीयत्वं च बोधितं सरस्वत्या ॥1॥ बलदेवः -- सत्यानन्ताचिन्त्य-शक्त्य्-एक-पक्षे सर्वाध्यक्षे भक्त-रक्षातिदक्षे । श्री-गोविन्दे विश्व-सर्गादि-कण्डे पूर्णानन्दे नित्यम् आस्तां मतिर् मे ॥ अज्ञान-नीरधिर् उपैति यया विशेषं भक्तिः परापि भजते परिपोषम् उच्चैः । तत्त्वं परं स्फुरति दुर्गमम् अप्य् अजस्रं साद्गुण्य-भृत् स्वरचितां प्रणमामि गीताम् ॥ अथ सुख-चिद्-घनः स्वयं भगवान् अचिन्त्य-शक्तिः पुरुषोत्तमः स्व-सङ्कल्पायत्त-विचित्र-जगद्-उदयादि-विरिञ्च्य्-आदि-सञ्चिन्त्य-चरणः स्व-जन्मादि-लीलया स्व-तुल्यान् सहाविर्भूतान् पार्षदान् प्रहर्षयंस् तयैव जीवान् बहून् अविद्याशार्दूलीवदनाद् विमोच्य स्वान्तर्धानोत्तर-भाविनो ऽन्यानुद्दिधीर्षुर् आहव-मूर्ध्नि स्वात्म-भूतम् अप्य् अर्जुनम् अवितर्क्य-स्व-शक्त्या समोहम् इव कुर्वन् तन्-मोह-विमार्जनापदेशेन सपरिकर-स्वात्म-याथात्म्यैक-निरूपिकां स्व-गीतोपनिषदम् उपादिशत् । तस्यां खल्व् ईश्वर-जीव-प्रकृति-काल-कर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभु-संविद् ईश्वरः । अणु-संविज् जीवः । सत्त्वादि-गुण-त्रयाश्रयो द्रव्यं प्रकृतिः । त्रैगुण्य-शून्यं जड-द्रव्यं कालः । पुं-प्रयत्न-निष्पाद्यम् अदृष्टादि-शब्द-वाच्यं कर्मेति । तेषां लक्षणानि । एष्व् ईश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्व् ईश्वर-वश्यानि । कर्म तु प्राग्-अभाववद् अनादि विनाशि च । तत्र संवित्-स्वरूपो ऽपीश्वरो जीवश् च संवेत्तास्मद्-अर्थश् च - विज्ञानम् आनन्दं ब्रह्म, यः सर्वज्ञः सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषः, इत्य् आदि श्रुतेः । सो ऽकामयत बहु स्याम्, सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इत्य् आदि श्रुतेश् च । न चोभयत्र महत्-तत्त्व-जातो ऽयम् अहङ्कारः । तदा तस्यानुत्पत्तेर् विलीनत्वाच् च । स च स च कर्ता भोक्ता सिद्धः सर्वज्ञः सर्व-वित् कर्ता बोद्धा इति पदेभ्यः । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेस् तूभयोस् तत् प्रव्यक्तम् । यद्यपि संवित्-स्वरूपात् संवेत्तृत्वादि नान्यत् प्रकाश-स्वरूपाद् रवेर् इव प्रकाशकत्वादि, तथापि विशेष-सामर्थ्यात् तद्-अन्यत्व-व्यवहारः । विशेषश् च भेद-प्रतिनिधिर् न भेदः । स च भेदाभावे ऽपि भेद-कार्यस्य धर्म-धर्मि-भावादि-व्यवहारस्य हेतुः |सत्ता सती भेदो भिन्नः कालः सर्वदास्तीत्य् आदिषु विद्वद्भिः प्रतीतः । तत्-प्रतीत्य्-अन्यथानुपपत्त्या - एवं धर्मान् पृथक् पश्यंस् तान् एवानुविधावति इति श्रुत्या च सिद्धः । इह हि ब्रह्म-धर्मान् अभिधाय तद्-भेदः प्रतिषिध्यते । न खलु भेद-प्रतिनिधेस् तस्याप्य् अभावे धर्म-धर्मि-भाव-धर्म-बहुत्वे शक्ये वक्तुम् इत्य् अनिच्छुभिर् अपि स्वीकार्याः स्युः त इमे ऽर्थाः शास्त्रे ऽस्मिन् यथास्थानम् अनुसन्धेयाः । इह हि जीवात्म-परमात्म-तद्-धाम तत्-प्राप्त्य्-उपायानां स्वरूपाणि यथावन् निरूप्यन्ते । तत्र जीवात्म-याथात्म्य-परमात्म-याथात्म्योपयोगितया परमात्म-याथात्म्यं तु तद्-उपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनः स्रष्टुर् उपकरणतयोपदिश्यते । तद्-उपायाश् च कर्म-ज्ञान-भक्ति-भेदात् त्रेध । तत्र श्रुत-तत्-तत्-फलनैर् अपेक्षेण कर्तृत्वाभिनिवेश-परित्यागेन चानुष्ठितस्य स्व-विहितस्य कर्मणः हृद्-विशुद्धि-द्वारा ज्ञान-भक्त्योर् उपकारित्वात् परम्परया तत्-प्राप्ताव् उपायत्वम् । तच् च श्रुति-विहित-कर्म हिंसा-शून्यम् अत्र मुख्यम् । मोक्ष-धर्मे पिता-पुत्रादि-संवादात् हिंसावत् तु गौणं विप्रकृष्टत्वात् तयोस् तु साक्षाद् एव तथात्वम् । ननु, तथानुष्ठितेन कर्मणा हृद्-विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषः । उच्यते, ज्ञानम् एव किञ्चिद् विशेषाद् भक्तिर् इति । निर्णिमेष-वीक्षण-कटाक्ष-वीक्षण-वदनयोर् अन्तरं चिद्-विग्रहतयानुसन्धिर् ज्ञानं तेन तत् सालोक्यादिः । विचित्र-लीला-रसाश्रयतयानुसन्धिस् तु भक्तिस् तया क्रोडीकृत-सालोक्यादि-तद्-वरीवस्यानन्द-लाभः पुमर्थः । भक्तेर् ज्ञानत्वं तु "सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति" इति श्रुतेः सिद्धम् । तद् इदं श्रवणादि-भावादि-शब्द-व्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्-सुखस्य विष्णोः कुन्तलादि-प्रतीकत्ववत् प्रत्येतव्यम् इति वक्ष्यामः । षट्-त्रिके ऽस्मिन् शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वर-भक्त्य्-उपयोगि-स्वरूप-दर्शनम् । तच् चान्तर्-गत-ज्ञान-निष्काम-कर्म-साध्यं निरूप्यते । मध्येन परम-प्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस् तन्-महिम-धी-पूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानाम् एवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्म-भक्ति-ज्ञान-पूर्वता-व्यपदेशस् तु तत्-तत्-प्राधान्येनैव । चरमे भक्तेः प्रतिपत्तेश् चोक्तिस् तु रत्न-सम्पुटोर्ध्व-लिखित-तत्-सूचक-लिपि-न्यायेन । अस्य शास्त्रस्य श्रद्धालुः सद्-धर्म-निष्ठो विजितेन्द्रियो ऽधिकारी । स च स-निष्ठ-परिनिष्ठित-निरपेक्ष-भेदात् त्रिविधः । तेषु स्वर्गादि-लोकान् अपि दिदृक्ष्र् निष्ठया स्व-धर्मान् हर्य्-अर्चन-रूपान् आचरन् प्रथमः । लोक-संजिघृक्षया तान् आचरन् हरि-भक्ति-निरतो द्वितीयः । स च स च साश्रमः । सत्य-तपो-जपादिभिर् विशुद्ध-चित्तो हर्य्-एक-निरतस् तृतीयो निराश्रमः । वाच्य-वाचक-भावः सम्बन्धः । वाच्य उक्त-लक्षणः श्री-कृष्णः । वाचकस् तद्-गीता-शास्त्रं तादृशः सो ऽत्र विषयः । अशेष-क्लेश-निवृत्ति-पूर्वकस् तत्-साक्षात्-कारस् तु प्रयोजनम् इत्य् अनुबन्ध-चतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्म-शब्दो ऽक्षर-शब्दश् च बद्ध-जीवेषु तद्-देहेषु च क्षर-शब्दः । ईश्वर-जीव-देहे मनसि बुद्धौ धृतौ यत्ने चात्म-शब्दः । त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृति-शब्दः । सत्ताभिप्राय-स्वभाव-पदार्थ-जन्मसु क्रियास्व् आत्मसु च भाव-शब्दः । कर्मादिषु त्रिषु चित्त-वृत्ति-निरोधे च योग-शब्दः पठ्यते । एतच् छास्त्रं खलु स्वयं भगवतः साक्षाद् वचनं सर्वतः श्रेष्ठं -- गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति पाद्मात् । dh­tarëÂrÃdi-वाक्यं तु तत्-सङ्गति-लाभाय द्वैपायनेन विरचितम् । तच् च लवणाकर-निपात-न्यायेन तन्-मयम् इत्य् उपोद्घातः । सङ्ग्राम-मूर्ध्नि संवादो यो ऽभूद् गोविन्द-पार्थयोः । तत्-सङ्गत्यै कथां प्राख्याद् गीतासु प्रथमे मुनिः ॥ इति तावद् भगवद्-अर्जुन-संवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्य् आदिभिः सप्त-विंशत्या । तद्-भगवतः पार्थ-सारथ्यं विद्वान् dh­tarëÂra÷ स्व-पुत्र-विजये सन्दिहानः सञ्जयं पृच्छतीत्य् आह । जन्मेजयं प्रति वैशम्पायनः dh­tarëÂra उवाचेति । युयुत्सवो योद्धुम् इच्छवो मामका मत्-पुत्राः पाण्डवाश् च कुरुक्षेत्रे समवेताः किम् अकुर्वतेति । ननु युयुत्सवः समवेता इति त्वम् एवात्थ्य ततो युधेरन्न् एव पुनः किम् अकुर्वतेति कस् ते भाव इति चेत्, तत्राह - धर्मक्षेत्र इति । "यद् अनु कुरुक्षेत्रं देवानां देव-यजनं सर्वेषां भूतानां ब्रह्म-सदनम् इत्य् आदि-श्रवणाद् धर्म-प्ररोहि-भूमि-भूतं कुरुक्षेत्रं प्रसिद्धम् । तत्-प्रभावाद् विनष्ट-विद्वेषा मत्-पुत्राः किं पाण्डवेभ्यस् तद्-राज्यं दातुं निश्चिक्युः । किं वा, पाण्डवाः सदैव धर्म-शीला धर्म-क्षेत्रे तस्मिन् कुल-क्षय-हेतुकाद् अधर्माद् भीता वन-प्रवेशम् एव श्रेयो विममृशुर् इति । हे सञ्जयेति व्यास-प्रसादाद् विनष्ट-राग-द्वेषस् त्वं तथ्यं वदेत्य्-अर्थः । पाण्डवानां मामकत्वानुक्तिर् dh­tarëÂrasya तेषु द्रोहम् अभिव्यनक्ति । धान्य-क्षेत्रात् तद्-विरोधिनां धान्याभासानाम् इव धर्म-क्षेत्रात् तद्-विरोधिनां धर्माभासानां त्वत्-पुत्राणाम् अपगमो भावीति धर्म-क्षेत्र-शब्देन गीर्-देव्या व्यज्यते ॥1॥ __________________________________________________________ BhG 1.2 संजय उवाच दृष्ट्वा तु पाण्डवानीकं vyƬhaæ दुर्योधनस् तदा । आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥2॥ श्रीधरः - सञ्जय उवाच दृष्ट्वेत्य्-आदि । पाण्डवानाम् अनीकं सैन्यं vyƬhaæ व्यूह-रचनया अधिष्ठितं दृष्ट्वा द्रोणाचार्य-समीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वचनम् उवाच ॥2॥ विश्वनाथः - विदित-तद्-अभिप्रायस् तद्-आशांसितं युद्धम् एव भवेत् । किन्तु तन्-मनोरथ-प्रतिकुलम् इति मनसि कृत्वा उवाच दृष्ट्वेति । vyƬhaæ व्यूह-रचनयावस्थितम् । राजा दुर्योधनः सान्तर्भयम् उवाच । पश्यैताम् इति नवभिः श्लोकैः ॥2॥ बलदेवः - एवं जन्मान्धस्य प्रज्ञा-चक्षुषो dh­tarëÂrasya धर्म-प्रज्ञा-विलोपान् मोहान्धस्य मत्-पुत्रः कदाचित् पाण्डवेभ्यस् तद्-राज्यं दद्याद् इति विम्लान-चित्तस्य भावं विज्ञाय धर्मिष्ठः सञ्जयस् त्वत्-पुत्रः कदाचिद् अपि तेभ्यो राज्यं नार्पयुष्यतीति तत्-सन्तोषम् उत्पादयन्न् आह दृष्ट्वेति । पाण्डवानाम् अनीकं सैन्यं vyƬhaæ व्यूह-रचनयावस्थितम् । आचार्यं धनुर्-विद्या-प्रदं द्रोणम् उपसङ्गम्य स्वयम् एव तद्-अन्तिकं गत्वा राजा राज-नीति-निपुणः वचनम् अल्पाक्षरत्वं गम्भीरार्थत्वं सङ्क्रान्त-वचन-विशेषम् । अत्र स्वयम् आचार्य-सन्निधिगमनेन पाण्डव-सैन्य-प्रभाव-दर्शन-हेतुकं तस्यान्तर्-भयं गुरु-गौरवेण तद्-अन्तिकं स्वयम् आगतवान् अस्मीति भय-सङ्गोपनं च व्यज्यते । तद् इदं राज-नीति-नैपुण्याद् इति च राज-पदेन ॥2॥ __________________________________________________________ BhG 1.3 पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् । vyƬhÃæ द्रुपदपुत्रेण तव शिष्येण धीमता ॥3॥ श्रीधर: तद् एव वचनम् आह पश्यैताम् इत्य् आदिभिः नवभिः श्लोकैः । पश्येत्य् आदि हे आचार्य । पाण्डवानां महतीं विततां चमूं सेनां पश्य । तव शिष्येण द्रुपद-पुत्रेण धृष्टद्युम्नेन vyƬhÃæ व्यूह-रचनयाधिष्ठिताम् ॥3॥ विश्वनाथ: द्रुपद-पुत्रेण धृष्टद्युम्नेन तव शिष्येण स्व-वधार्थम् उत्पन्न इति जानतापि त्वयायम् अध्यापित इति तव मन्द-बुद्धित्वम् । धीमतेति शत्रोर् अपि त्वत्तः सकाशात् त्वद्-वधोपाय-विद्या गृहीतेत्य् अस्य महाबुद्धित्वं फल्-काले ऽपि पश्येति भावः ॥3॥ बलदेव: तत् तादृशं वचनम् आह पश्यैताम् इत्य् आदिना । प्रिय-शिष्येषु युधिष्ठिरादिषु स्नेहातिशयाद् आचार्यो न युध्येद् इति विभाव्य तत्-कोपोत्पादनाय तस्मिंस् तद्-अवज्ञां व्यञ्जयन्न् आह एताम् इति । एताम् अतिसन्निहितां प्रागल्भ्येनाचार्यम् अतिशूरं च त्वाम् अविगणय्य स्थितां दृष्ट्वा तद्-अवज्ञां प्रतीहीति, vyƬhÃæ व्यूह-रचनया स्थापितां । द्रुपद-पुत्रेणेति त्वद्-वैरिणा द्रुपदेन त्वद्-वधाय धृष्टद्युम्नः पुत्रो यज्ञाग्नि-कुण्डाद् उत्पादितो ऽस्तीति । तव शिष्येणेति त्वं स्व-शत्रुं जानन्न् अपि धनुर्-विद्याम् अध्यापितवान् असीति तव मन्द-धीत्वम् । धीमतेति शत्रोस् त्वत्तस् त्वद्-वधोपायो गृहीत इति तस्य सुधीत्वम् । त्वद्-अपेक्ष्यकारितैवास्माकम् अनर्थ-हेतुर् इति ॥3॥ __________________________________________________________ BhG 1.4-6 अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश् च द्रुपदश् च महारथः ॥4॥ धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् । पुरुजित् कुन्तिभोजश् च शैब्यश् च नरपुंगवः ॥5॥ युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् । सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः ॥6॥ श्रीधर: अत्रेत्य् आदि । अत्र अस्यां चम्वाम् । इषवो बाणा अस्यस् ते क्षिप्यन्ते एभिर् इति इषासाः धनूंषि । महान्त इष्वासो येषां ते महेष्वासाः । भीमार्जुनौ तावद् अत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शूराः शौर्येण क्षात्र-धर्मेणोपेताः सन्ति । तान् एव नामभिर् निर्दिशति युयुधानः सात्यकिः । किं च धृष्टकेतुर् इति । विक्रान्तो युधामन्युर् नामैकः । सौभद्रो ऽभिमन्युर् द्रौपदेयाः द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः पुत्राः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम् - एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥ अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः । चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥4-6॥ विश्वनाथ: अत्र चम्वाम् । महान्तः शत्रुभिश् छेत्तुम् अशक्या इष्वासा धनूंषि येषां ते । युयुधानः सात्यकिः । सौभद्रो ऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यो जाताः प्रतिविन्ध्यादयः । महारथादीनां लक्षणम् - एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥ अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः । चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥4-6॥ श्रीधर: नन्व् एकेन धृष्टद्युम्नेनाधिष्ठिताल्पिका सेनास्मदीयेनैकेनैव सुजेया स्याद् अतस् त्वं मा त्रासीर् इति चेत् तत्राह अत्रेति । अत्र चम्वां महान्तः शत्रुभिश् छेत्तुम् अशक्या इष्वासाश् चापा येषां ते । युद्ध-कौशलम् आशङ्क्याह भीमेति । युयुधानः सात्यकिः । महारथ इति युयुधानीदानां त्रयाणाम् । नर-पुङ्गव इति पुरुजिद्-आदीनां त्रयाणाम् । युद्येति विक्रान्त इति युधामन्योः । वीर्यवान् इत्य् उत्तमौजसश् चेति विशेषणम् । सौभद्रो ऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यः क्रमाद् द्रौपद्यां जाताः प्रतिविन्ध्य-श्रुतसेन-श्रुतकीर्ति-शतानीक-श्रुतकर्माख्याः पञ्च-पुत्राः । च-शब्दाद् अन्ये च घटोत्कचादयः । पाण्डवास् त्व् अतिख्यातत्वात् न गणिताः । ये एते सप्तदश गणिताः, ये चान्ये तत्-पक्षीयास् ते सर्वे महारथा एव । अतिरथस्याप्य् उपलक्षणम् एतत् । तल्-लक्षणं चोक्तम् - एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् । शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥ अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः । चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥4-6॥ __________________________________________________________ BhG 1.7 अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥7॥ श्रीधर: अस्माकम् इति । निबोध बुध्यस्व । नायका नेतारः । संज्ञार्थं सम्यग् ज्ञानार्थम् ॥7॥ विश्वनाथ: निबोध बुध्यस्व । संज्ञार्थं सम्यग् ज्ञानार्थम् ॥7॥ बलदेव: तर्हि किं पाण्डव-सैन्याद् भीतो ऽसीत्य् आचार्य-भावं सम्भाव्यान्तर्जाताम् अपि भीतिम् आच्छादयन् धार्ष्ट्येनाह - अस्माकम् इति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुध्यादि-बल-शालिनो नायका नेतारः । तान् संज्ञार्थं सम्यक् ज्ञानार्थं ब्रवीमीति । पाण्डव-प्रेम्णा त्वं चेन् नो योत्स्यसे, तदापि भीष्मादिभिर् मद्-विजयः सेत्स्यत्य् एवेति तत् कोपोत्पादनार्थं द्योत्यम् ॥7॥ __________________________________________________________ BhG 1.8-9 भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः । अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ॥8॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥9॥ श्रीधर: तान् एषाह भवान् इति द्वाभ्याम् । भवान् द्रोणः । समितिं संग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः । अन्ये चेति मद्-अर्थे मत्-प्रयोजनार्थं जीवितं त्यक्तुम् अध्यवसिता इत्य् अर्थः । नाना अनेकानि शस्त्रानि प्रहरण-साधनानि येषां ते । युद्धे विशारदा निपुणा इत्य् अर्थः ॥8-9॥ विश्वनाथ: सौमदत्तिर् भूरिश्रवाः । त्यक्त-जीविता इति जीवित-त्यागेनापि यदि मद्-उपकारः स्यात् तदा तद् अपि कर्तुं प्रवृत्ता इत्य् अर्थः । वस्तुतस् तु मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् इति भगवद्-उक्तेर् दुर्योधन-सरस्वती सत्यम् एवाह स्म ॥ 8-9॥ बलदेव: भवान् इति । भवान् द्रोणः । विकर्णो मद्-भ्राता कनिष्ठः । सौमदत्तिर् भूरिश्रवाः । समितिञ्जयः संग्राम-विजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्व् एतावन्त एव मत्-सैन्ये विशिष्टाः किन्त्व् असङ्ख्येयाः सन्तीत्य् आह अन्ये चेति । बहवो जयद्रथ-कृतवर्म-शल्य-प्रभृतयः । त्यक्तेत्य्-आदि कर्मणि निष्ठा जीवितानि त्यक्तुं कृत-निश्चया इत्य् अर्थः । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात् शौर्यातिरेकाद् युद्ध-पाण्डित्याच् च मद्-विजयः सिद्ध्येद् एवेति द्योत्यते ॥8-9॥ __________________________________________________________ BhG 1.10 अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥10॥ श्रीधर: ततः किं? अत आह - अपर्याप्तम् इत्य् आदि । तत् तथाभूतैः वीरैर् युक्तम् अपि भीष्मेणाभिरक्षितम् अपि अस्माकं बलं सैन्यं अपर्याप्तं तैः सह योद्धुं असमर्थं भाति । इदम् एतेषां पाण्डवानां बलं भीमाभिरक्षितम् सत् पर्याप्तं समर्थं भाति । भीष्मस्योभय-पक्षपातित्वात् अस्मद्-बलं पाण्डव-सैन्य्ं प्रत्यसमर्थम् । भीमस्यिक-पक्षपातित्वात् पाण्डवानां बलं समर्थम् ॥10॥ विश्वनाथ: अपर्याप्तम् अपरिपूर्णम् । पाण्डवैः सह योद्धुं अक्षमम् इत्य् अर्थः । भीष्मेणातिसूक्ष्म-बुद्धिना शस्त्र-शास्त्र-प्रवीणेनाभितो रक्षितम् अपि भीष्मस्योभय-पक्षपातित्वात् । एतेषां पाण्डवानां तु भीमेन स्थूल-बुद्धिना शस्त्र-शास्त्रानभिज्ञो ऽपि रक्षितम् पर्याप्तं परिपूर्णम् । अस्माभिः सह युद्धे प्रवीणम् इत्य् अर्थः ॥10॥ बलदेव: नन्व् उभयोः सैन्ययोस् तौल्यात् तवैव विजयः कथम् इत्य् आशङ्क्य स्व-सैन्याधिक्यम् आह अपर्याप्तम् इति । अपर्याप्तम् अपरिमितम् अस्माकं बलम् । तत्रापि भीष्मेण महा-बुद्धिमतातिरथेनाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितम् । तत्रापि भीमेन तुच्छ-बुद्धिनार्धरथेनाभिरक्षितम् । अतः सिद्ध-विजयो ऽहम् ॥10॥ __________________________________________________________ BhG 1.11 अयनेषु च सर्वेषु यथाभागम् अवस्थिताः । भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥11॥ विश्वनाथ: तस्माद् युष्माभिः सावधानैर् भवितुव्यम् इत्य् आह अयनेषु व्यूह-प्रवेश-मार्गेषु यथा-भागं विभक्ताः स्वां स्वां रण-भूमिम् अपरित्यज्यैवावस्थिता भवन्तो भीष्मम् एवाभितस् तथा रक्षन्तु यथान्यैर् युध्यमानो ऽयं पृष्ठतः कैश्चिन् न हन्यते । भीष्म-बलेनैवास्माकं जीवितम् इति भावः ॥11॥ बलदेव: अथैवं मद्-उक्ति-भावं विज्ञायाचार्यश् चेद् उदासीत तदा मत्-कार्य-क्षतिर् इति विभाव्य तस्मिन् स्व-कार्य-भारम् अर्पयन्न् आह अयनेष्व् इति । अयनेषु सैन्य-प्रवेश-वर्त्मसु यथाभागं विभक्तां स्वां स्वां युद्ध-भूमिम् अपरित्यज्यावस्थिता भवन्तो भवद्-आदयो भीष्ममे एवाभितो रक्षन्तु युद्धाभिनिवेशात् पार्श्वतः पृष्ठतश् चापश्यन्तं तं यथान्यो न विहन्यात् तथा कुर्वन्त्व् इत्य् अर्थः । सेनापतौ भीष्मे निर्बोधे मद्-विजय-सिद्धिर् इति भावः । अयम् आशयः - भीष्मो ऽस्माकं पित्यामहः । भवांस् तु गुरुः । तौ युवाम् अस्मद् एकान्त-हितैषिणौ विदितौ । यावक्ष-सदसि मद्-अन्यायं विदन्ताव् अपि द्रौपद्या न्यायं पृष्टौ नावोचतां मया तु पाण्डवेषु प्रतीतं स्नेहाभासं त्याजयितुं तथा निवेदितम् इति ॥11॥ __________________________________________________________ BhG 1.12 तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥12॥ श्रीधर: तद् एवं बहु-मान-युक्तं राज-वाक्यं श्रुत्वा भीष्मः किं कृतवान् । तद् आह तस्येत्य् आदि । तस्य राज्ञो हर्षं कुर्वन् पितामहो भीष्म उच्चैर् महान्तं सिंह-नादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान् ॥12॥ विश्वनाथ: ततश् च स्व-संमान-श्रवण-जनित-हर्षस् तस्य दुर्योधनस्य भव-विध्वंसनेन हर्षं सञनयितुं कुरु-वृद्धो भीष्मः सिंह-नादम् इति उपमाने कर्मणि चेति णमुल् सिंह इव विनद्येत्य् अर्थः ॥12॥ बलदेव: एवं दुर्योधन-कृतां स्व-स्तुतिम् अवधार्य स-हर्षो भीष्मस् तद्-अन्तर्-जातां भीतिम् उत्सादयितुं शङ्खं दध्माव् इत्य् आह । सिंह-नादम् इत्य् उपमाने कर्मणि चेति पाणिनि-सूत्रात् णमुल् । चात् कर्तर्य् उपमाने इत्य् अर्थः । सिंह इव विनद्येत्य् अर्थः । मुखतः किञ्चिद् अनुक्त्वा शङ्ख-नाद-मात्र-करणेन जय-पराजयौ खल्व् ईश्वराधीनौ त्वद्-अर्थे क्षत्र-धर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥12॥ __________________________________________________________ BhG 1.13 ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥13॥ श्रीधर: तद् एवं सेनापतेः भीष्मस्य युद्धोत्सवम् आलोक्य सर्वतो युद्धोत्सवः प्रवृत्त इय् आह तत इत्य् आदिना । पणवा मार्दलाः । आनकाः गोमुखाश् च वाद्य-विशेषाः । सहसा तत्-क्षणम् एवाभ्यहन्यन्त वादिताः । स च शङ्खादि-शब्दस् तुमुलो महान् अभूत् ॥13॥ विश्वनाथ: ततश् चोभयत्रैव युद्धोत्साहः प्रवृत्त इत्य् आह तत इति । पणवा मार्दलाः । आनकाः पटहाः । गोमुखा वाद्य-विशेषाः ॥13॥ बलदेव: तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्-सैन्ये सहसा तत्-क्षणम् एव शङ्खादयो ऽभ्यहन्यन्त वादिताः । कर्म-कर्तरि प्रयोगः । पणवादयस् त्रयो वादित्र-भेदाः । स शब्दस् तुमुल एकाकारतया महान् आसीत् ॥13॥ __________________________________________________________ BhG 1.14 ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥14॥ श्रीधर: ततः पाण्डव-सैन्ये प्रवृत्तं युद्धोत्साहम् आह तत इत्य् आदिभिः पञ्चभिः । ततः कौरव-सैन्य-वाद्य-कोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्री-कृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर् वादयामासतुः । ॥12॥ विश्वनाथ: Nothing ॥14॥ Baladeva: atha पाण्डव-सैन्ये प्रवृत्तं युद्धोसवम् आह तत इति । अन्येषाम् अपि रथ-स्थितत्वे सत्य् अपि कृष्णार्जुनयोः रथ-स्थितत्वोक्तिस् तद्-रथस्याग्नि-दत्तत्वं त्रैलोक्य-विजेतृत्वं महा-प्रभवत्वं च व्यज्यते ॥14॥ __________________________________________________________ BhG 1.15-18 päcajanyaæ हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥15॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश् च सुघोषमणिपुष्पकौ ॥16॥ काश्यश् च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥17॥ द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवीपते । सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥18॥ श्रीधर: तद् एव विभागेन दर्शयन्न् आह päcajanyam इति । päcajanyÃdÅni नामानि श्री-कृष्णादि-शङ्खानाम् । भीमः घोरं कर्म यस्य सः । वृकवत् उदरं यस्य स वृकोदरो महा-शङ्खं पौण्ड्रं दध्माव् इति । अनन्तेति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश् चेति । काश्यः काशिराजः । कथम्भूतः । परमः श्रेष्ठः इष्वासो धनुर् यस्य सः । द्रुपद इति । हे पृथिवीपते dh­tarëÂra ॥15-18|| विश्वनाथ: päcajanyÃdaya÷ शङ्खादीनां नामानि । अपराजितः केनापि पराजेतुम् अशक्यत्वात् । अथवा चापेन धनुषा राजितः प्रदीप्तः ॥15-18॥ बलदेव: päcajanyam इत्य् आदि päcajanyÃdaya÷ कृष्णादि-शङ्खानाम् आह्वयाः । अत्र हृषीकेश-शब्देन परमेश्वर-सहायित्वम् । päcajanyÃdi-शब्दैः प्रसिद्धाह्वयानेक-दिव्य-शङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्य् एभिर् युधिष्ठिरादीनां राज-सूय-याजित्व-हिडिम्बादि-निहन्तृत्व-दिग्विजयाहृतानन्त-धनत्वानि च व्यज्य पाण्डव-सेना-सूत्कर्षः सूच्यते । पर-सेनासु तद्-अभावाद् अपकर्षश् च । काश्य इति । काश्यः काशिराजः । परमेष्वासः महा-धुर्धरः । चापराजितो धनुषा दीप्तः । द्रुपद इति । पृथिवीपते हे dh­tarëÂreti तव दुर्मन्त्रणोदयः कुल-क्षय-लक्षणो ' नर्थः समासत इति सूच्यते ॥15-18॥ __________________________________________________________ BhG 1.19 स घोषो dhÃrtarëÂrÃïÃæ हृदयानि व्यदारयत् । नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥19॥ श्रीधर - स च शङ्खानां नादस् त्वदीयानां महाभयं जनयामासेत्य् आह स घोष इत्य् आदि । dhÃrtarëÂrÃïÃæ त्वदीयानां हृण्डयाणि व्यदारयत् विदारितवान् । किं कुर्वन् । नभश् च पृथिवीं चैव तुमुलो ऽभ्यनुनादयन् प्रतिध्वनिभिर् अपूर्यन् ॥19॥ विश्वनाथ - Nothing. Baladeva - sa iti | पाण्डवैः कृतः शङ्ख-नादो dhÃrtarëÂrÃïÃæ भीष्मादीनां सर्वेषां हृण्डयाणि व्यदारयत् । तद्-विदारण-तुल्यां pŬÃm अजनयद् इत्य् अर्थः । तुमुलो ऽतितीव्रः अभ्यनुनादयन् प्रतिध्वनिभिः pûryann इत्य् अर्थः । dhÃrtarëÂrai÷ कृतस् तु शङ्खादिनादस् तुमुलो ऽपि तेषां किञ्चिद् अपि क्षोभं नाजनयत् तथानुक्तेर् इति बोध्यम् ॥19॥ __________________________________________________________ BhG 1.20-23 अथ व्यवस्थितान् दृष्ट्वा dhÃrtarëÂrÃn कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुर् उद्यम्य पाण्डवः ॥20॥ श्रीधर - एतस्मिन् समये श्री-कृष्णम् अर्जुनो विज्ञापयामासेत्य् आह अथ इत्य् आदिभिः चतुर्भिः श्लोकैः । अथेति अथानन्तरं व्यवस्थितान् युद्धोद्योगेन स्थितान् । कपिध्वजो ऽर्जुनः ॥20॥ विश्वनाथ - Nothing. Baladeva - एवं dhÃrtarëÂrÃïÃæ युद्धे भीतिं प्रदर्श्य पाण्डवानां तु तत्रोत्साहम् आह अथेति सार्धकेन । अथ रिपु-शङ्ख-नाद-कृतोत्साह-भङ्गानन्तरं व्यवस्थितान् तद्-भङ्ग-विरोधि-युयुत्सयावस्थितान् dhÃrtarëÂrÃn भीष्मादीन् कपिध्वजो ऽर्जुनो येन श्री-दाशरथेर् अपि महान्ति कार्यानि पुरा साधितानि तेन महावीरेण ध्वजम् अधितिष्ञ्हिता हनुमतानुगृहीतो भय-गन्ध-शून्य इत्य् अर्थः । हे महीपते प्रवृत्ते प्रवर्तमाने । हृषीकेशम् इति हृषीकेशं सर्वेन्द्रिय-प्रवर्तकं कृष्णं तद् इदं वाक्यम् उवाचेति । सर्वेश्वरो हरिर् येषां नियोज्यस् तेषां तद् एकान्त-भक्तानां पाण्डवानां विजये सन्देह-गन्धो ऽपि नेति भावः ॥20॥ __________________________________________________________ BhG 1.21-23 हृषीकेशं तदा वाक्यम् इदम् आह महीपते । सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥21॥ यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् । कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥22॥ योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः । dhÃrtarëÂrasya दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः ॥23॥ श्रीधर - तद् एव वाक्यम् आह सेनयोर् उभयोर् इत्य् आदि । यावद् एतान् इति । ननु त्वं योद्धा न तु युद्ध-प्रेक्षकस् तत्राह कैर् मयेत्य् आदि । कैः सह मया योद्धव्यम् । योत्स्यमानान् इति dhÃrtarëÂrasya दुर्योधनस्य प्रियं कर्तुम् इच्छन्तो ये इह समागताः तान् अहं द्रक्ष्यामि यावत् । तावद् उभयोः सेनयोर् मध्ये मे रथं स्थापयेत्य् अन्वयः ॥21-23॥ विश्वनाथ - Nothing. Baladeva -arjuna-वाक्यम् आह सेनयोर् इति । हे अच्युतेदि स्वभाव-सिद्धाद् भक्त-वात्सल्यात् पारमैश्वर्याच् च न च्यवसे स्मेति तेन तेन च नियन्तिर्तो भक्तस्य मे वाक्यात् तत्र रथं स्थितं कुरु निर्भय तत्र रथ-स्थापने फलम् आह यावद् इति । योद्धु-कामान् न तु सहास्माभिः सन्धिं चिकीर्षून् । अवस्थितान् न तु भीत्या प्रचलितान् । ननु त्वं योद्धा, न तु युद्ध-प्रेक्षकस् ततस् तद्-दर्शनेन किम् इति चेत् तत्राह कैर् इति । अस्मिन् बन्धूनाम् एव मिथो रणोद्योगे कैर् बन्धुभिः सह मम युद्धं भावीत्य् एतज्-j¤ÃnÃyaivaa मध्ये रथ-स्थापनम् इति । ननु बन्धुत्वाद् एएत् सन्धिम् एव विधात्स्यन्तीति चेत् तत्राह योत्स्यमानान् इति न तु सन्धिं विधास्यतः । अवेक्षे प्रत्येमि । दुर्बुद्धेः कुधियः स्वजीवनोपायानभिज्ञस्य युद्धे न तु दुर्बुद्ध्य्-अपनयने । अतो मद्-युद्ध-प्रतियोगि-निरीक्षणं युक्तम् इति ॥21-23॥ __________________________________________________________ BhG 1.24-25 एवम् उक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥24॥ भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥25॥ श्रीधर: ततः किं वृत्तम् । इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त इत्य् आदि । उडाका निद्रा तस्य ईशेन जित-निद्रेण अर्जुनेन एवम् उक्तः सन् । हे भारत, हे dh­tarëÂra सेनयोर् मध्ये रथानाम् उत्तमं रथं हृषीकेशः स्थापितवान् । भीष्म-द्रोण इति महीक्षितां राज्ञां च प्रमुखतः सम्मुखे रथं स्थापयित्वा । हे पार्थ एतान् कुरून् पश्येति श्री-भगवान् उवाच ॥24-25॥ विश्वनाथ: हृषीकेशः सर्वेन्द्रिय-नियन्ताप्य् एवम् उक्तो ऽर्जुनेनादिष्टः । अर्जुन-वाग्-इन्द्रिय-मात्रेणापि नियम्यो ऽभूद् इत्य् अहो प्रेअ-वश्यत्वं भगवत इति भावः । गुडाकेशेन गुडा यथा माधुर्य-मात्र-प्रकाशकास् तत् तथा स्वीय-स्नेह-रसास्वाद-प्रकाशका अकेशा विष्णु-ब्रह्म-शिवा यस्य तेन अकारो विष्णुः को ब्रह्मा ईशो महा-देवः । यत्र सर्वावतारि-cƬÃmaïÅndra÷ स्वयं भगवान् श्री-कृष्ण एव प्रेमाधीनः सन्न् आज्ञानुवर्ती बभूव । तत्र गुणावतारत्वात् तद्-अंशाः विष्णु-ब्रह्म-रुद्राः कथम् ऐश्वर्यं प्रकाशयन्तु । किन्तु स्वकर्तृकं स्नेह-रसं प्रकाश्यैव स्वं स्वं कृतार्थं मन्यन्त इत्य् अर्थः । यद् उक्तं श्री-भगवता पर-व्योम-नाथेनापि द्विजात्ममजा मे युवयोर् दिदृक्षुणा इति । यद् वा, गुडाको निद्रा तस्या ईशेन जित-निद्रेनेत्य् अर्थः । अत्रापि व्याख्यायां साक्षान् मायाया अपि नियन्ता यः श्री-कृष्णः स चापि येन प्रेम्णा विजित्य वशीकृतस् तेनार्जुनेन माया-वृत्तिर् निद्रा वराकी जितेति किं चित्रम् इति भावः । भीष्म-द्रोणयोः प्रमुखतः प्रमुखे सम्मुखे सर्वेषां महीक्षितां राज्ञां च । प्रमुखतः इति समास-प्रविष्टे ऽपि प्रमुखतः-शब्द आकृष्यते ॥24-25॥ बलदेव: ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जयः प्राह एवम् इति । गुडाका निद्रा तस्या ईशः स्व-सख-श्री-भगवद्-गुण-लावण्य-स्मृति-निवेशेन विजित-निद्रस् तत्-परम-भक्तस् तेनार्जुनेनैवम् उक्तः प्रवर्तितो हृषीकेशस् तच्-चित्त-वृत्त्य्-अभिज्ञो भगवान् सेनयोर् मध्ये भीष्म-द्रोणयोः सर्वेषां च महीक्षितां भू-भुजां च प्रमुखतः सम्मुखे रथोत्तमं अग्निदत्तं रथं स्थापयित्वोवाच हे पार्थ समवेतान् एतान् कुरून् पश्येति । पार्थ-हृषीकेश-शब्दाभ्याम् इदं सूच्यते मतिपितृ-स्वसृ-पुत्रत्वात् त्वत्-सारथ्यम् अहं करिष्याम्य् एव त्वं त्व् अधुनैव युयुत्सां त्यक्ष्यसीति किं शत्रु-सैन्य-वीक्षणेनेति सोपहासो भावः ॥24-25॥ __________________________________________________________ BhG 1.26 तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥26॥ श्रीधर: ततः किं प्रवृत्तम् इत्य् आह तत्रेत्य् आदि । पितॄन् पितृव्यान् इत्य् अर्थः । पुत्रान् पौत्रान् इति दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् इत्य् अर्थः । सखीन् मित्राणि । सुहृदः कृतोपकारांश् च अपश्यत् । विश्वनाथ: दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् । बलदेव: एवं भगवतोक्तो ऽर्जुनः पर-सेनाम् अपश्यद् इत्य् आह तत्रेति सार्धकेन । तत्र पर-सेनायां पितॄन् पितृव्यान् भूरिश्रवः-प्रभृतीन्, पितामहान् भीष्म-सोमदत्तादीन्, आचार्यान् द्रोण-कृपादीन्, मातुलान् शल्य-शकुन्य्-आदीन्, भ्रातॄन् दुर्योधनादीन्, पुत्रान् लक्ष्मणादीन्, पौत्रान् नप्तॄन्, लक्ष्मणादि-पुत्रान्, सखीन् वयस्यान् द्रौणि-सैन्धवादीन्, सुहृदः कृतवर्म-भगदत्तादीन् । एवं स्व-सैन्ये ऽप्य् उपलक्षणीयम् । उभयोर् अपि सेनयोर् अवस्थितान् तान् सर्वान् समीक्ष्येत्य् अन्वयात् ॥26॥ __________________________________________________________ BhG 1.27 तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् । कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥27॥ श्रीधर: ततः किं कृतवान् इत्य् आह तान् इति । सेनयोर् उभयोर् एवं समीक्ष्य कृपया महत्या आविष्टः विषण्णः सन् इदम् अर्जुनो ऽब्रवीत् । इत्य् उत्तरस्य अर्ध-श्लोकस्य वाक्यार्थः । आविष्टो व्याप्तः ॥27॥ विश्वनाथ: Nothing. Baladeva: atha सर्वेश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्वम् उद्दिधीर्षुर् अर्जुनं शिष्यं कर्तुं तत्-स्व-धर्मे ऽपि युद्धे मा हिंस्यात् सर्व-भूतानि इति श्रुत्य्-अर्थाभासेनाधर्मताम् आभास्य तं संमोहं कृतवान् इत्य् आह तान् समीक्ष्यते कौन्तेय इति स्वीय-पितृ-स्वसृ-पुत्रत्वोक्त्या तद्-धर्मो मोह-शोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्य् उक्तेः । स्वभाव-सिद्धस्य कृपेति द्योत्स्यते । अतः परयेति तद्-विशेषणम् । अपरयेति वा च्छेदः स्व-सैन्ये पूर्वम् अपि कृपास्ति पर-सैन्ये त्व् अपरापि साभूद् इत्य् अर्थः । विषीदन्न् अनुतापः विन्दन् । अत्रोक्ति-विषादयोर् ऐक-काल्याद्य्-उक्ति-काले विषाद-कार्याण्य्-अश्रु-कम्प-सन्न-कण्ठादीनि व्यज्यते ॥27॥ __________________________________________________________ BhG 1.28-29 दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सुं समुपस्थितम् । सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥28॥ वेपथुश् च शरीरे मे रोमहर्षश् च जायते । गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ॥29॥ श्रीधर: किम् अब्रवीद् इत्य् अपेक्षायाम् आह दृष्ट्वेमान् इत्य् आदि यावद् अध्याय-समाप्ति । हे कृष्ण योद्धुम् इच्छतः पुरतः समवस्थितान् स्वजनान् बन्धु-जनान् दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपह्तुश् चेत्यादि । वेपथुः कम्पः । रोमहर्षः romäca÷ | स्रंसते निपतति । परिदह्यते सर्वतः सन्तप्यते ॥28-29॥ विश्वनाथ: दृष्ट्वेत्य् अत्र स्थितस्येत्य् अध्याहार्यम् ॥28-29॥ बलदेव: कौन्तेयः शोक-व्याकुलं यद् आह तद् अनुवदति दृष्ट्वेमम् इति । स्वजनं स्व-बन्धु-वर्गं जाताव् एक-वचनं स-गोत्र-बान्धव-ज्ञाति-बन्धु-स्व-स्वजनाः समाः इत्य् अमरः । दृष्ट्वासव्थितस्य मम गात्राणि कर-चरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादि-हेतुकाच् छोषाद् अतिशयित्वम् अस्य शोषस्य व्यज्यते । वेपथुः कम्पः । रोमहर्षः पुलकः । गाण्डीव-भ्रंशेनाधैर्यं त्वग्-दाह्नेअ हृद्-विदाहो दर्शितः ॥28-29॥ __________________________________________________________ BhG 1.30 न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥30॥ श्रीधर: अपि च न शक्नोमीत्य् आदि । विपरीतानि निमित्तानि अनिष्ट-सूचकानि शकुनानि पश्यामि ॥30॥ विश्वनाथ: विपरीतानि निमित्तानि धन-निमित्तको ऽयम् अत्र मे वास इतिवन् निमित्त-शब्दो ऽयं प्रयोजन-वाची । ततश् च युद्धे विजयिनो मम राज्य-लाभात् सुखं न भविष्यति, किन्तु तद्-विपरीतम् अनुताप-दुःखम् एव भावीत्य् अर्थः ॥30॥ बलदेव: अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रम्तीव चेति दौर्बल्य-मूर्च्छयोर् उदयः । निमित्तानि फलान्य् अत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्य-प्राप्तिर् आनन्दो न भविष्यति किन्तु तद्-विपरीतो ऽनुताप एव भावीति । निमित्त-शब्दः फल-वाची कस्मै निमित्तायात्र वससि इत्य् आदौ तथा प्रतीतेः ॥30॥ __________________________________________________________ BhG 1.31 न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥31॥ श्रीधर: किं च न चेत्य् आदि । आहवे युद्धे स्वजनं हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत् तत्राह न काङ्क्ष इति ॥31॥ विश्वनाथ: श्रेयो न पश्यामीति द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ । parivrì योग-युक्तश् च रणे चाभिमुखे हतः ॥ इत्य् आदिना हतस्यैव श्रेयो-विधानात् । हन्तुस् तु न किम् अप् सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्य् अत आह न काङ्क्ष इति ॥31॥ बलदेव: एवं तत्त्व-ज्ञान-प्रतिकूलं शोकम् उक्त्वा तत्-प्रतिकूलां विपरीत-बुद्धिम् आह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति । द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ । parivrì योग-युक्तश् च रणे चाभिमुखे हतः ॥ इत्य् आदिना हतस्य श्रेयः-स्मरणात् हन्तुर् मे न किञ्चिच् छ्रेयः । अस्वजनम् इति वा च्छेदः अस्वजन-वधे ऽपि श्रेयसो ऽभावात् स्वजन-वधे पुनः कुतस्तरां तद् इत्य् अर्थः । ननु यशो-राज्य-लाभो दृष्टं फलम् अस्तीति चेत् तत्राह न काङ्क्ष इति । राज्यादि-स्पृहा-विरहाद् उपाये विजये मम प्रवृत्तिर् न युक्ता, रन्धने यथा भोजनेछा-विरहिणः । तस्माद् अरण्य-निवसनम् एवास्माकं श्लाघ्य-जीवनत्वं भावीति ॥31॥ __________________________________________________________ BhG 1.32-35 किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा । येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥32॥ त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास् तथैव च पितामहाः ॥33॥ मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा । एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन ॥34॥ अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । निहत्य dhÃrtarëÂrÃn नः का प्रीतिः स्याज् जनार्दन ॥35।|| श्रीधर: एतद् एव प्रपञ्चयति किं नो राज्येन इत्य् आदि सार्ध-द्वयेन । त इमे इति । यद्-अर्थम् अस्माकं राज्यादिकम् अपेक्षितम् ते एते प्राण-धनानि त्यक्त्वा त्यागम् अङ्गीकृत्य युद्धार्थम् अवस्थिताः । अतः किम् अस्माकं राज्यादिभिः कृत्यम् इत्य् अर्थः । ननु यदि कृपया त्वम् एतान् न हंसि तर्हि त्वाम् एते राज्य-लोभेन हनिष्यन्त्य् एव । अतस् त्वम् एवैतान् हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतान् इत्य् आदि सार्धेन । घ्नतो ऽपि अस्मान् मारयतो ऽपि एतान् । अपीति । त्रैलोक्य-राज्यस्यापि हेतोः तत्-प्राप्त्य्-अर्थम् अपि हन्तुं नेच्छामि । किं पुनर् महीमात्र-प्राप्तय इत्य् अर्थः ॥32-35॥ विश्वनाथ: Nothing. Baladeva: govindeti | गाः सर्वेन्द्रिय-वृत्तीः विन्दसीति त्वम् एव मे मनोगतं प्रतीहीत्य् अर्थः । राज्याद्य्-अनाकाङ्क्षायां हेतुम् आह येषाम् इति । प्राणान् प्राणाशां धनानि9 धनाशाम् इति लक्सणया बोध्यम् । स्व-प्राण-व्यये ऽपि स्व-बन्धु-सुखार्था राज्य-स्पृहा स्यात् तेषाम् अप्य् अत्र नाश-प्राप्तेर् अपार्थैव युद्धे प्रवृत्तिर् इति भावः । ननु त्वं चेत् कारुणिकस् एतान् न हन्यास् तर्हि ते स्व-राज्यं निष्कण्टकं कर्तुं त्वाम् एव हन्युर् इति चेत् तत्राः एतान् इति । मां घ्नतो ऽपि हिंसतो ऽप्य् एतान् हन्तुम् अहं नेच्छामि । त्रैलोक्य-राज्यस्य प्राप्तये ऽपि किं पुनर् भू-मात्रस्य । नन्व् अन्वयान् हित्वा dh­tarëÂra-पुत्रा एव हन्तव्या, बहु-दुःख-दातॄणां तेषां घाते सुख-सम्भवाद् इति चेत् तत्राह निहत्येति । dhÃrtarëÂrÃn दुर्योधनादीन् निहत्य स्थितानां नः पाण्डावानां का प्रीतिः प्रसन्नता स्यान् न कापीति अचिर-सुखाभास-स्पृहया चिरतर-नरक-हेतु-bhrího न योग्य इति भावः । हे जनार्दनेति यद्य् एते हन्तव्यास् तर्हि भूभारापहारी त्वम् एव तान् हहि परेशस्य ते पाप-गन्ध-सम्बन्धो न भवेद् इति व्यज्यते ॥32-35॥ __________________________________________________________ BhG 1.36 पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः । तस्मान् नार्हा वयं हन्तुं dhÃrtarëÂrÃn स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥36॥ श्रीधर: ननु च अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ इति स्मरणाद् अग्नि-दाहादिभिः षड्भिर् हेतुभिर् एते तावद् आततायिनः आततायिनां च वधो युक्त एव । आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इति वचनात् । तत्राह पापम् एवेत्य् आदि-सार्धेन । आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रम् । तच् च धर्म-शास्त्रात् दुर्बलम् । यथोक्तं याज्ञवल्क्येन स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । अर्थ-शास्त्रात् तु बलवान् धर्म-शास्त्रम् इति स्थितिः ॥ इति । तस्माद् आततायिनाम् अप्य् एतेषाम् आचार्यादीनां वधे ऽस्माकं पापम् एव भवेत् । अन्याय्यत्वाद् अधर्मत्वाच् चैतद् वधस्य अमुत्र चेह वा न सुखं स्याद् इत्य् आह स्वजनम् इति ॥36॥ विश्वनाथ: ननु अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ इति । आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इत्य् आदि-वचनाद् एषां वध उचित एवेति । तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् । आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रं धर्म-शास्त्रात् दुर्बलम् । यद् उक्तं याज्ञवल्क्येन अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्मृतम् ॥ इति । तस्माद् आचार्यादीनां वधे पापं स्याद् एव । न चैहिकं सुखम् अपि स्याद् इत्य् आह स्वजनम् इति ॥36॥ बलदेव: ननु अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इत्य् उक्तेर् एषां षड्-विध्येनाततायिनां युक्तो वध इति चेत् तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् पापम् एव बन्धु-क्षय-हेतुकम् आश्रयेत् । अयं भावः आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रं मा हिंस्यात् सर्व-भूतानि इति धर्म-शास्त्रात् दुर्बलम् । अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ इति स्मृतेः । तस्माद् दुर्बलार्थ-शास्त्र-बलेन पूज्यानां द्रोण-भीष्मादीनां वधः पाप-हेतुर् एवेति । न च श्रेयो ऽनुपश्यामीत्य् आरभ्योक्तम् उपसंहरति तस्माद् इति । पाप-सम्भवात् । दैहिक-सुखस्याप्य् अभावाच् चेत्य् अर्थः । न हि गुरुभिर् बन्धु-जनैश् च विनास्माकं राज्य-भोगः सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस् त्वम् अश्रीके युद्धे कथं प्रवर्तयसिईति भावः ॥36॥ __________________________________________________________ BhG 1.37 यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः । कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥37॥ कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर् जनार्दन ॥38॥ श्रीधर: ननु तवैतेषाम् अपि बन्धु-वध-दोषे समाने सति यथैवैते बन्धु-वध-दोषम् अङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवान् अपि प्रवर्ततां किम् अनेन विषादेनेत्य् अत आह यद्यपीति द्वाभ्याम् । राज्य-लोभेनोपहतं भ्रष्ट-विवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर् दोषं प्रपश्यद्भिर् अस्मात् पापात् निवर्तितुं कथं न ज्ञेयं निवृत्ताव् एव बुद्धिः कर्तव्येत्य् अर्थः ॥37-38॥ विश्वनाथ: नन्व् एते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥37-38॥ बलदेव: ननु आहूतो न निवर्तेत द्यूताद् अपि रणाद् अपि विदितं क्षत्रियस्येति क्षत्र-धर्म-स्मरणात् तैर् आहूतानां भवतां युद्धे प्रवृत्तिर् युक्तेति चेत् तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस् तेषां हेतुर् अस्माकं तु लोभ-विरहान् न तत्र प्रवृत्तिर् इति । इष्ट-सावधानता-ज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टान् अनुबन्धि-वाच्यम् । यद् उक्तम् - फलतो ऽपि च यत् कर्म नानार्थेनानुबध्यते । केवल-प्रीति-हेतुत्वात् तद्-धर्म् इति कथ्यते ॥ इति । तथा च श्येनेनाभिचरन् यजेत इत्य् आदि शास्त्रोक्ते ऽपि श्येनादाव् इवानिष्टानुबन्धित्वाद् युद्धे ऽस्मिन् नः प्रवृत्तिर् न युक्तेति । आहूत इत्य् आदि शास्त्रं तु कुल-क्षय-दोषं विना भूत-विषयं भावि । हे जनार्दनेति प्राग्वत् ॥37-38॥ __________________________________________________________ BhG 1.39 कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥39॥ श्रीधर: तम् एव दोषं दर्शयति कुल-क्षय इत्य् आदि । सनातनाः परस्पराप्राप्ताः । उत अपि अवशिष्टं कृत्स्नम् अपि कुलम् अधर्मो ऽभिभवति व्याप्नोतीत्य् अर्थः ॥39॥ विश्वनाथ: कुल-क्षय इति सनातनाः कुल-परस्परा-प्राप्तत्वेन बहु-कालतः प्राप्ता इत्य् अर्थः ॥39॥ बलदेव: दोषम् एव प्रपञ्चयति कुल-क्षय इति । कुल-धर्माः कुलोचिता अग्नि-होत्रादयो धर्माः सनातनाः कुल-परस्पर-प्राप्ताः प्रणश्यन्ति कर्तुर् विनाशात् । उतेत्य् अप्य् अर्थे कृत्स्नम् इत्य् अनेन सम्बध्यते । धर्मे नष्टे सत्य् अवशिष्टं बालादि-कृत्स्नम् अपि कुलम् अधर्मो ऽभिभवति सतीत्य् अर्थः ॥39॥ __________________________________________________________ BhG 1.40 अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः ॥40॥ श्रीधर: ततश् च अधर्माभिभवाद् इत्य् आदि ॥40॥ विश्वनाथ: प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावः ॥40॥ बलदेव: ततश् चाधर्माभिभवाद् इति । अस्मद्-भर्तृभिर् धर्मम् उल्लङ्घ्य yath¨akula-क्षय-लक्षणे पापे वर्तितं, तथास्माभिः पातिव्रत्यम् अवज्ञाय दुराचारे वर्तितव्यम् इति दुर्बुद्धि-हताः कुल-स्त्रियः प्रदुष्येयुर् इत्य् अर्थः ॥40॥ __________________________________________________________ BhG 1.41 संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः ॥41॥ श्रीधर: एवं सति सङ्कर इत्य् आदि । एषां कुल-घ्नानां पितरः पतन्ति । हि यस्मात् लुप्ताः पिण्डोदक-क्रिया येषां ते तथा । विश्वनाथ: Nothing. Baladeva: kulasya सङ्करः कुल-घ्नानां नरकायैवेति योजना । न केवलं कुल-घ्ना एव नरके पतन्ति, किन्तु तत्-पितरो ऽपीत्य् आह पतन्तीति हिर् हेतौ । पण्डादि दातॄणां पुत्रादीनाम् अभावाद् विलुप्त-पिण्डादि-क्रियाः सन्तस् ते नरकायैव पतन्ति ॥41॥ __________________________________________________________ BhG 1.42 दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥42॥ श्रीधर: उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते लुप्यन्ते । जाति-धर्मा वर्ण-धर्माः कुल-धर्माश् चेति च-काराद् आश्रम-धर्मादयो ऽपि गृह्यन्ते ॥42॥ विश्वनाथ: दोषैर् इति । उत्साद्यन्ते लुप्यन्ते ॥42॥ बलदेव: उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते विलुप्यन्ते । जाति-धर्माः क्षत्रियत्वादि-निर्बन्धनाः । कुल-धर्मास् त्व् असाधारणाः । च-शब्दाद् आश्रम-धर्मा ग्राह्याः ॥42॥ __________________________________________________________ BhG 1.43 उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥43॥ श्रीधर: उत्सन्नेति । उत्सन्नाः कुल-धर्मा येषाम् इति उत्सन्न-जाति-धर्मानाम् अप्य् उपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् । प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । अपशात्-तापिनः कष्टान् निरयान् यान्ति दारुणान् ॥ इत्य् आदि वचनेभ्यः ॥43॥ विश्वनाथ: Nothing. Baladeva: utsanneti | जाति-धर्मादीनां उपलक्षणम् एतत् । अनुशुश्रुम श्रुतवन्तो वयं गुरु-मुखात् । प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । अपशात्-तापिनः कष्टान् निरयान् यान्ति दारुणान् ॥ इत्य् आदि वाक्यैः ॥43॥ __________________________________________________________ BhG 1.44 अहो बत महत् पापं कर्तुं व्यवसिता वयम् । यद् राज्यसुखलोभेन हन्तुं स्वजनम् उद्यताः ॥44॥ श्रीधर: बन्धु-वधाध्यवसायेन सन्त्य् उपमाने आह अहो बतेत्यादि । स्वजनं हन्तुम् उद्यता इति यत् एतन्-महत्-पापं कर्तुम् अध्यवसायं कृतवन्तो वयम् । अहो बत महत् कष्टम् इत्य् अर्थः ॥44॥ विश्वनाथ: Nothing. Baladeva: bandhu-वधाध्यवसायेनापि पापं सम्भाव्यानुपपन्नाह अहो इति । बतेति सन्देहे ॥44॥ __________________________________________________________ BhG 1.45 यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः । dhÃrtarëÂrà रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥45॥ श्रीधर: एवं सन्तप्तः सन् मृत्युम् एवाशंसमान आह यदि माम् इत्य् आदि । अप्रतीकारं तुष्णीम् उपविष्टं मां यदि हनिष्यन्ति तर्हि तद्-धननं मम क्षेमतरम् अत्यन्तं हितं भवेत् पापानिष्पत्तेः ॥45॥ विश्वनाथ: Nothing. Baladeva: nanu tvayi bandhu-वधाद् विनिवृत्ते ऽपि भीष्मादिभिर् युद्धोत्सुकैस् त्व-वधः स्याद् एव ततः किं विधेयम् इति चेत् तत्राह यदि माम् इत्य् आदि । अप्रतीकारम् अकृत-मद्-वधाध्यवसाय-पाप-प्रायश्चित्तम् । क्षेमतरम् अतिहितं प्राणान्त-प्रायश्चित्तेनैवैतत् पापावमर्जनम् । भीष्मादयस् तु न तत्-पाप-फलं प्राप्स्यन्त्य् एवेति भावः ॥45॥ __________________________________________________________ BhG 1.46 एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥46॥ श्रीधर: ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त्वेत्य् आदि । सङ्ख्ये सङ्ग्रामे रथोपस्थे रथस्योपरि उपाविशत् उपविवेश । शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥46॥ इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्याम् अर्जुन-विषादो नाम प्रथमो ऽध्यायः ॥ विश्वनाथ: सङ्ख्ये सङ्ग्रामे । रथोपस्थे रथोपरि । इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् । गीतासु प्रथमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥46॥ बलदेव: ततः किम् अभूद् इत्य् अपेक्षायां सञ्जय उवाच एवम् उत्वेति । सङ्ख्ये युद्धे रथोपस्थे रथोपरि उपाविशत् उपविवेश । पूर्वं युद्धाय प्रतियोद्धृ-विलोकनाय चोत्थितः सन् ॥ अहिंस्रस्यात्म-जिज्ञासा दयार्द्रस्योपजायते । तद् विरुद्धस्य नैवेति प्रथमाद् उपधारितम् ॥46॥