Rgvidhana Based on the edition by M.S. Bhat Input by Muneo Tokunaga ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ atha.­gvidhÃnam RgV_1.1.(1a): svayambhuve.brahmaïe.viÓvagoptre.namask­tvÃ.mantrad­gbhyas.tathaiva./ RgV_1.1.(1b): vivak«ur.asmy.­gvidhÃnam.purÃïam.purÃd­«Âam.­«ibhir.mantra.d­gbhi÷.// RgV_1.1.(2a): mantrebhyo.mantra.d­gbhyaÓ.ca.samÃmnÃyÃnupÆrvaÓa÷./ RgV_1.1.(2b): karmaïÃm.­«i.d­«ÂÃnÃm.vidhim.provÃca.Óaunaka÷.// RgV_1.1.(3a): ­«ibhir.vividhÃ.mantrÃ.d­«ÂÃ.d­«Âa.prayojanÃ÷./ RgV_1.1.(3b): prayojanÃya.coddi«ÂÃs.tasmiæs.tasmin.pradarÓitÃ÷.// RgV_1.1.(4a): nÃnÃrthÃni.ca.karmÃïi.ÓÃnti.pu«Ây.ÃÓrayÃïi.ca./ RgV_1.1.(4b): siddhayaÓ.ca.tapo.mÆlÃ÷.ÓraddadhÃnasya.kurvata÷.// RgV_1.1.(5a): stuty.Ãdayo.ye.vikÃrÃ÷.pradi«ÂÃs.tathÃ.arthavÃdÃ.rk«u.sÆkte«u.caiva./ RgV_1.1.(5b): yair..yai÷.kÃmair.­«ir.devatÃÓ.ca.tu«ÂÆ«yante..tÃn..Ó­ïu«va.ucyamÃnÃn.// RgV_1.1.(6a): Ãyu÷.svargo.draviïam.sÆnavaÓ.ca.caturvidham.proktam.ÃÓÃsyam.agre./ RgV_1.1.(6b): anye.kÃmÃ÷.ÓataÓa÷.sampradi«ÂÃ÷.saæstuvadbhir.­«ibhir.devatÃÓ.ca.// RgV_1.2.(7a): siddhÃ.mantrÃ.vidhinÃ.brÃhmaïasya.phalam.yacchanti.vidhivat.prayuktÃ÷./ RgV_1.2.(7b): satyam.te«Ãm.sÃdhanam.samyamaÓ.ca.Óamas.titik«Ã.anasÆyÃ.damaÓ.ca.// RgV_1.2.(8a): tasmÃd.dvija÷.praÓÃnta.ÃtmÃ.japa.homa.parÃyaïa÷./ RgV_1.2.(8b): tapasy.adhyayane.yukto.bhaved.bhÆta.anukampaka÷.// RgV_1.2.(9a): k«atriyo.bÃhu.vÅryeïa.tared.Ãpadam.Ãtmana÷./ RgV_1.2.(9b): dhanena.vaiÓya.ÓÆdrau.tu.japa.homair.dvija.uttama÷.// RgV_1.2.(10a): tapasÃ.svargam.Ãpnoti.tapasÃ.vindate.mahat./ RgV_1.2.(10b): tapo.yuktasya.sidhyanti.karmÃïi.niyata.Ãtmana÷./ RgV_1.2.(11a): vidve«aïam.saævananam.vi«aghnam.roga.nÃÓanam./ RgV_1.2.(11b): yena.yena.artham.­«iïÃ.yad.artham.devatÃ÷.stutÃ÷.// RgV_1.3.(12a): sa.sa.kÃma÷.sam­ddhaÓ.ca.te«Ãm.te«Ãm.tathÃ.tathÃ./ RgV_1.3.(12b): tÃni.karmÃïi.vak«yÃmi.vividhÃni.ca.karmaïÃm.// RgV_1.3.(13a): puraÓcaraïam.Ãdau.tu.karmaïÃm.siddhi.kÃrakam./ RgV_1.3.(13b): svÃdhyÃya.abhyasanasya.Ãdau.prÃjÃpatyam.cared.dvija÷.// RgV_1.3.(14a): keÓa.ÓmaÓru.loma.nakhÃn.vÃpayitvÃ.Ãpluta÷.Óuci÷./ RgV_1.3.(14b): ti«Âhed.ahani.rÃtrau.tu.Óucir.ÃsÅta.vÃg.yata÷.// RgV_1.3.(15a): satya.vÃdÅ.pavitrÃïi.japed.vyÃh­tayas.tathÃ./ RgV_1.3.(15b): om.kÃra.ÃdyÃs.tu.tÃ.japtvÃ.sÃvitrÅm.ca.tad.ity.­cam.// RgV_1.3.(16a): Ãpo.hi.«Âha.iti.sÆktam.tu.Óuddhavatyo.aghamar«aïam./ RgV_1.3.(16b): Óaævatya÷.svastimatyaÓ.ca.pÃvamÃnyas.tathaiva.ca.// RgV_1.4.(17a): sarvatra.etat.prayoktavyam.ÃdÃv.ante.ca.karmaïÃm./ RgV_1.4.(17b): ÃsahasrÃd.ÃÓatÃd.vÃ.daÓa.antam.athavÃ.japet.// RgV_1.4.(18a): om.kÃram.vyÃh­tÅs.tisra÷.sÃvitrÅm.athavÃ.ayutam./ RgV_1.4.(18b): tarpayitvÃ.adbhir.ÃcÃryÃn.­«ÅæÓ.chandÃæsi.devatÃ÷.// RgV_1.4.(19a): prapadyeta.virÆka.ak«am.raudram.mantra.gaïam.japan./ RgV_1.4.(19b): anÃryair.na.ca.bhëeta.na.ÓÆdrair.na.api.garhitai.÷.// RgV_1.4.(20a): na.rajasvalayÃ.nÃryÃ.patitair.na.antyajair.n­bhi.÷./ RgV_1.4.(20b): na.deva.brÃhmaïa.dvi«Âair.na.ÃcÃrya.guru.nindakai÷.// RgV_1.4.(21a): na.mÃt­.pit­.vidvi«Âair.na.avamanyeta.kaæcana./ RgV_1.4.(21b): maÇgala.ÃcÃra.yukta.÷.syÃt.trir.ahno.abhyupayan.apa÷.// RgV_1.5.(22a): ante.dvÃdaÓa.rÃtrasya.sthÃlÅ.pÃkam.prakalpayet./ RgV_1.5.(22b): agnaye.ca.atha.somÃya.t­tÅyÃm.ca.tayo÷.saha.// RgV_1.5.(23a): vaiÓvadevÅm.ca.raudrÅm.ca.juhuyÃd.uttare.tata÷./ RgV_1.5.(23b): avasÃnasya.pataye.tathÃ.anumataye.api.ca.// RgV_1.5.(24a): dhanvantaraya.ity.anyÃ.gandharva.apsarasÃm.api./ RgV_1.5.(24b): daÓamÅ.brÃhmaïaspatyÃ.parÃ.tu.brahmaïe.sm­tÃ.// RgV_1.5.(25a): sarasvatyai.tathÃ.vi«ïor.antyÃ.sauvi«Âak­ty.api./ RgV_1.5.(25b): Ãjya.Ãhutaya.eva.Ãdau.sthÃlÅ.pÃke.hute.puna÷.// RgV_1.5.(26a): hutvÃ.agnim.tarpayed.viprÃn.Óucir.bhu¤jÅta.vÃg.yata÷./ RgV_1.5.(26b): tata÷.Óe«am.vidhÃnena.Óucir.bhu¤jÅta.vÃg.yata÷.// RgV_1.6.(27a): k­cchrÃïÃm.e«a.sarve«Ãm.vidhir.ukto.anupÆrvaÓa÷./ RgV_1.6.(27b): prÃjÃpatya.atik­cchrasya.tathÃ.sÃætapanasya.ca.// RgV_1.6.(28a): parÃkasya.ca.k­cchrasya.vidhiÓ.cÃndrÃyaïasya.ca./ RgV_1.6.(28b): ekena.Óuddhim.Ãpnoti.dvÃbhyÃm.pÃpai÷.pramucyate.// RgV_1.6.(29a): tribhir.sidhyanti.mantrÃÓ.ca.mucyate.ca.upapÃtakai.h/(?) RgV_1.6.(29b): caturbhir.bhrÆïahatyÃyÃs.tathaiva.ayÃjya.yÃjanÃt.// RgV_1.6.(30a): pa¤cabhi÷.pÃtakai÷.sarvair.du«k­taiÓ.ca.pramucyate./ RgV_1.6.(30b): tapta.k­cchreïa.sarvÃïi.pÃpÃni.pratibÃdhate.// RgV_1.6.(31a): cÃndrÃyaïam.saha.Ãdy.antam.ebhi.÷.k­cchrai÷.samam.sm­tam./ RgV_1.6.(31b): tribhiÓ.cÃndrÃyaïai÷.pÆto.brahma.lokam.samaÓnute.// RgV_1.7.(32a): a«ÂÃbhir.devatÃ÷.sÃk«Ãt.paÓyeta.varadÃs.tathÃ./ RgV_1.7.(32b): chandÃæsi.daÓabhir.j¤ÃtvÃ.sarvÃn.kÃmÃnt.samaÓnute.// RgV_1.7.(33a): tryaham.prÃtas.tryaham.sÃyam.tryaham.adyÃd.ayÃcitam./ RgV_1.7.(33b): tryaham.param.ca.na.aÓnÅyÃt.prÃjÃpatyam.caran.dvija÷.// RgV_1.7.(34a): eka.ekam.grÃsam.aÓnÅyÃt.tryahÃïi.trÅïi.pÆrvavat./ RgV_1.7.(34b): tryaham.ca.upavased.antyam.atik­cchram.caran.dvija÷.// RgV_1.7.(35a): go.mÆtram.gomayam.k«Åram.dadhi.sarpi÷.kuÓa.udakam./ RgV_1.7.(35b): eka.rÃtra.upavÃsaÓ.ca.k­cchra÷.sÃætapana÷.sm­ta÷.// RgV_1.7.(36a): etam.eva.tryahair.yuktam.mahÃ.sÃætapanam.vidu÷./ RgV_1.7.(36b): upavÃsas.tu.sata.aham.ÓiÓu.sÃætapanam.sm­tam.// RgV_1.8.(37a): tapta.k­cchram.caran.vipro.jala.k«Åra.gh­ta.anilÃn./ RgV_1.8.(37b): pratitryaham.pibed.u«ïÃnt.sak­tsnÃyÅ.saæhÃhita÷.// RgV_1.8.(38a): niyatas.tu.pibed.apa÷.prÃjÃpatya.vidhi÷.sm­ta÷./ RgV_1.8.(38b): yati.k­cchram.vadanty.etad.rapasÃm.apanodanam.// RgV_1.8.(39a): yata.Ãtmano.apramattasya.dvÃdaÓa.aham.abhojanam./ RgV_1.8.(39b): parÃko.nÃma.k­cchro.ayam.sarva.pÃpa.apanodana÷.// RgV_1.8.(40a): eka.ekam.hrÃsayet.piï¬am.k­«ïe.Óukle.ca.vardhayet./ RgV_1.8.(40b): upasp­Óaæs.tri«avaïam.etac.cÃndrÃyaïam.vratam.// RgV_1.8.(41a): etam.eva.vidhim.k­tsnam.Ãcared.yava.madhyame./ RgV_1.8.(41b): Óukla.pak«a.Ãdi.niyata÷.caraæÓ.cÃndrÃyaïa.vratam.// RgV_1.9.(42a): catura÷.prÃtar.aÓnÅyÃd.vipra÷.piï¬Ãn.k­ta.Ãhnika÷./ RgV_1.9.(42b): caturo.astamite.sÆrye.ÓiÓu.cÃndrayaïam.sm­tam.// RgV_1.9.(43a): a«ÂÃv.a«Âau.samaÓnÅyÃt.piï¬Ãn.madhyaædine.sthite./ RgV_1.9.(43b): niyata.ÃtmÃ.havi«yasya.yati.cÃndrÃyaïa.vratam.// RgV_1.9.(44a): yathÃ.kathaæcit.piï¬ÃnÃm.tisro.aÓÅtÅ÷.samÃhita÷./ RgV_1.9.(44b): mÃsena.aÓnan.havi«yasya.candrasya.eti.salokatÃm.// RgV_1.9.(45a): etad.rudrÃs.tathÃ.ÃdityÃ.vasavaÓ.ca.Ãcaran.vratam./ RgV_1.9.(45b): sarva.akuÓala.mok«Ãya.marutaÓ.ca.­bhubhi÷.saha.// RgV_1.9.(46a): yÃvaka÷.sapta.rÃtram.tu.pÃtavyo.niyata.ÃtmanÃ./(?) RgV_1.9.(46b): sthÃna.Ãsana.tri«avaïair.japatÃ.pÃvanÃni.ca.// RgV_1.10.(47a): eka.ekam.sapta.rÃtreïa.punÃti.vidhivat.k­ta÷./ RgV_1.10.(47b): tvag.as­k.piÓita.asthÅni.medo.majjÃnam.eva.ca.// RgV_1.10.(48a): eka.ekam.sapta.rÃtram.tu.tvag.ÃdÅnÃm.viÓodhanam./ RgV_1.10.(48b): ebhir.vratair.vipÆta.ÃtmÃ.kuryÃt.karmÃïy.atandrita÷.// RgV_1.10.(49a): i«ÂÃn.kÃmÃn.tata÷.sarvÃn.avÃpnoti.na.saæÓaya÷./ RgV_1.10.(49b): kaïa.piïyÃka.takrÃïÃm.eka.ekam.Óodhanam.bhavet.// RgV_1.10.(50a): Óuddha.ÃtmÃ.karma.kurvÅta.satya.vÃdÅ.jita.indriya÷./ RgV_1.10.(50b): evam.Óuddhasya.karmÃïi.mantrair.vak«yÃmi.tadyathÃ.// RgV_1.10.(51a): trirÃtram.eva.upavased.Ãdita÷.sarva.karmaïÃm./ RgV_1.10.(51b): trÅïi.naktÃni.vÃ.kuryÃt.tata÷.karma.samÃrabhet.// RgV_1.11.(52a): nitya.prayogiïÃm.caiva.prayoga.Ãdau.vratam.tryaham./ RgV_1.11.(52b): upari«ÂÃd.upavaset.k­tvÃ.vÃ.sÃmnipÃtikam.// RgV_1.11.(53a): Ãyu«yÃïy.eva.karmÃïi.matra.yukta÷.samÃrabhet./ RgV_1.11.(53b): Óaævatya÷.svastimatyaÓ.ca.japeta.triv­tÃ.­ca÷.// RgV_1.11.(54a): araïye.ca.udite.sÆrye.diÓam.prÃpya.aparÃjitÃm./ RgV_1.11.(54b): prÃcÅm.atha.uttarÃm.vÃ.api.Óucau.deÓe.samÃhita÷.// RgV_1.11.(55a): savÃsÃ÷.saÓirasko.apsu.snÃtvÃ.abhyuk«ya.japed.dvija÷./ RgV_1.11.(55b): Óuddhavatyas.tathÃ.abvatya÷.pÃvamÃnyo.aghamar«aïam.// RgV_1.11.(56a): evam.trir.Ãplutya.Óuci÷.prÃïa.ÃyÃmÃnt.samÃcaret./ RgV_1.11.(56b): trÅn.«a¬.a«Âau.dvÃdaÓa.vÃ.«o¬aÓa.a«ÂÃdaÓa.api.vÃ.// RgV_1.12.(57a): ÃÓatÃd.vÃyamet.prÃïÃn.japan.brahma.aghamar«aïam./(?) RgV_1.12.(57b): yÃvad.vÃ.manasas.tu«Âis.tÃvat.prÃïÃnt.samÃyamet.// RgV_1.12.(58a): yathÃ.yathÃ.manas.tasya.du«k­tam.karma.garhati./ RgV_1.12.(58b): tathÃ.tathÃ.ÓarÅram.tat.tena.adharmeïa.mucyate.// RgV_1.12.(59a): prÃïa.ÃyÃmair.dagdha.do«a÷.Óukla.ambara.dhara÷.Óuci÷./ RgV_1.12.(59b): yathÃ.vidhy.apa.Ãcamya.Ãrohed.dharma.prastaram.// RgV_1.12.(60a): pavitra.pÃïi÷.k­tvÃ.tu.upastham.dak«iïa.uttaram./ RgV_1.12.(60b): diÓor.eva.antaram.prek«ya.animi«am.chÃdya.cak«u«Å.// RgV_1.12.(61a): om.kÃrma.vyÃh­tÅs.tisra÷.sÃvitrÅm.ca.tad.ity.­cam./ RgV_1.12.(61b): manasÃ.etÃ.anudrutya.veda.Ãdim.samupakamet.// RgV_1.13.(62a): mandram.eva.paÂhet.prÃtar.uccair.madhyaædine.paÂhet./ RgV_1.13.(62b): uccair.eva.apara.ahne.tu.saædhyÃ.kÃla.upÃramet.// RgV_1.13.(63a): brÃhme.muhÆrte.ca.utthÃya.trir.Ãplutya.paÂhed.dvija÷./ RgV_1.13.(63b): madhyamÃm.v­ttim.ÃsthÃya.na.drutÃm.na.vilambitÃm.// RgV_1.13.(64a): pÆrvÃm.saædhyÃm.japais.ti«Âhed.upÃsÅta.ca.paÓcimÃm./ RgV_1.13.(64b): na.ca.antarÃ.vyÃhareta.viramed.vÃ.kathaæcana.// RgV_1.13.(65a): viramed.brÃhmaïe.prÃpte.kÃmam.tena.tu.saævadet./ RgV_1.13.(65b): ÓÆdram.d­«ÂvÃ.eva.samprÃptam.na.adhÅyÅta.kathaæcana.// RgV_1.13.(66a): Ãgneyam.sÆktam.Ãdyam.tu.mukhyam.brahma.­«i.sammatam./ RgV_1.13.(66b): rÃyas.po«a.karam.dhanyam.japan.vipro.artham.ÃpnuyÃt.// RgV_1.14.(67a): ­«im.sarvam.idam.japtvÃ.saputam.niyata.÷.Óuci÷./(?) RgV_1.14.(67b): saæhitÃ.phalam.Ãpnoti.­gvedasya.na.saæÓaya÷.// RgV_1.14.(68a): ekÃdaÓa.guïam.hy.etaj.japan.brahma.sanÃtanam./ RgV_1.14.(68b): sarvÃn.kÃmÃn.avÃpnoti.pÃpaiÓ.ca.parimucyate.// RgV_1.14.(69a): anaÓnan.saæhitÃm.etÃm.prÃta÷.prÃtar.dine.dine./ RgV_1.14.(69b): Ãyur.vidhyÃm.dhanam.putrÃn.g­hÃæÓ.ca.Ãpnoty.anÃmayÃn.// RgV_1.14.(70a): etad.brahma.japan.ÓÆdrÃn.na.Åk«eta.anyÃæÓ.ca.tadvidhÃn./ RgV_1.14.(70b): prek«ya.Ãcamya.udakam.pÆta÷.paÓyed.gÃm.agni.bhÃskarau.// RgV_1.14.(71a): mandram.japo.daÓa.guïa.upÃæÓu.syÃt.Óata.anvita÷./ RgV_1.14.(71b): sahasram.mÃnasam.vidyÃd.e«a.japya.vidhi÷.sm­ta÷.// RgV_1.15.(72a): ÃdÃv.eva.tu.sÃvitryÃ.karma.kurvÅta.ÓÃntaye./ RgV_1.15.(72b): pu«Âaye.dhana.lÃbhÃya.paÓu.lÃbhÃya.bhÆtaye.// RgV_1.15.(73a): e«Ã.hi.sammitÃ.vedai÷.sarva.brahmamaÅ.nic­t./ RgV_1.15.(73b): ugreïa.tapasÃ.d­«ÂÃ.viÓvÃmitreïa.dhÅmatÃ.// RgV_1.15.(74a): homÃæÓ.ca.japa.yaj¤ÃæÓ.ca.nityam.kurvÅta.ca.etayÃ./ RgV_1.15.(74b): sarva.kÃma.sam­ddhy.artham.param.braham.idam.ucyate.// RgV_1.15.(75a): e«Ã.eva.pratiloma.uktÃ.paccha÷.Óatru.vinÃÓinÅ./(?) RgV_1.15.(75b): ak«ara.pratilomÃ.iyam.abhicÃre«u.Óasyate.// RgV_1.15.(76a): ak«ara.pratikomÃ.iyam.yasmin.yujyeta.karmaïi./ RgV_1.15.(76b): tad.amogham.vijÃnÅyÃd.etad.vai.brahmaïo.balam.// RgV_1.15.(77a): vyÃghÃtaka.idhma.samidho.ak«ara.pratilomayÃ./(?) RgV_1.15.(77b): juhuyÃt.sÃr«apam.tailam.vaibhÅtaka.k­ta.srucÃ.// RgV_1.15.(78a): ya.icchet.pŬanam.Óatror.api.vÃ.uccÃÂanam.puna÷./ RgV_1.15.(78b): paccha÷.sampŬayet.ÓatrÆn.varïaÓaÓ.ca.pramÃpayet.// RgV_1.16.(79a): ­gveda.Ãdya.sÆktasya.vidhim.vak«yÃmy.ata÷.param./ RgV_1.16.(79b): yathÃ.­«ir.madhucchandÃ÷.karma.etena.akarot.purÃ.// RgV_1.16.(80a): ÓirasÃ.dhÃrayed.agnim.niyata÷.parivatsaram./ RgV_1.16.(80b): caturtha.prÃïa.kÃlÅyo.huta.Ói«Âam.adan.havi÷.// RgV_1.16.(81a): juhvat.trir.upati«Âheta.satya.vÃdÅ.dine.dine./ RgV_1.16.(81b): vrata.kÃle.tu.samprÃpta.Ãgneyam.nirvapec.carutm.// RgV_1.16.(82a): anagnau.dhyÃta.mÃtro.agnir.vrata.ante.asya.upati«Âhati./ RgV_1.16.(82b): daheyam.iti.yam.cecchettam.dahaty.eva.pÃvaka÷.//(?) RgV_1.16.(83a): apsv.apy.agnir.jvalaty.eva.tad.vratasya.mahÃtmana÷./ RgV_1.16.(83b): samardhayati.tam.ca.i«Âai÷.kÃmair.vahni÷.prayatnata÷.// RgV_1.17.(84a): ata÷.param.t­cÃ÷.sapta.vÃyv.ÃdyÃ.ye.prakÅrtitÃ÷./ RgV_1.17.(84b): tÃn.japan.prayato.nityam.i«ÂÃn.kÃmÃnt.samaÓnute.// RgV_1.17.(85a): medhÃtithÃv.­«au.puna÷.sadasas.patim.ity.­cam./ RgV_1.17.(85b): medhÃ.kÃmo.japen.nityam.juhuyÃt.ca.Ãjyam.etayÃ.// RgV_1.17.(86a): syonÃ.iti.p­thivÅm.nityam.snÃtvÃ.vipra÷.Óucir.japet./ RgV_1.17.(86b): vindate.mahatÅm.bhÆmim.asapatnÃm.akaïÂakÃm.// RgV_1.17.(87a): idam.vi«ïur.iti.imÃbhi÷.pa¤cabhi÷.ÓrÃddha.karmaïi./ RgV_1.17.(87b): aÇgu«Âham.anne.avagÃhya.tena.rak«Ãæsi.bÃdhate.// RgV_1.17.(88a): sapta.janma.k­tam.pÃpam.k­tvÃ.ca.abhak«ya.bhak«aïam./ RgV_1.17.(88b): tad.vi«ïor.ity.apÃm.madhye.sak­j.japtvÃ.viÓudhyati.// RgV_1.17.(89a): ambayo.yanti.yÃ.proktÃ.navarcas.tv.abhi«ecanÅ÷./ RgV_1.17.(89b): Ãyu«yÃs.tÃ÷.pariproktÃ.bhai«ajyÃ÷.pÃpa.mocanÅ÷.// RgV_1.17.(90a): ÓunahÓepam.­«im.baddha÷.samniruddho.athavÃ.japet./ RgV_1.17.(90b): mucyate.sarva.pÃÓebhyo.gadÅ.ca.apy.agadÅ.bhavet.// RgV_1.17.(91a): ya.icchet.ÓÃÓvatÃn.kÃmÃn.indrÃt.prÃptum.puraædarÃt./ RgV_1.17.(91b): sa.«o¬aÓabhir.eva.­gbhir.indram.stÆyÃd.dine.dine.// RgV_1.18.(92a): hairaïyastÆpam.indrasya.sÆktam.karma.abhisaæstavam./ RgV_1.18.(92b): taj.japan.prayata÷.ÓatrÆn.ayatnÃt.pratibÃdhate.// RgV_1.18.(93a): Ãk­«ïena.ity.­cÃ.tv.eva.yo.nityam.sÆryam.arcati./ RgV_1.18.(93b): prÃtar.madhye.astagam.vÃ.api.sa.jÅved.agada÷.sukhÅ.// RgV_1.18.(94a): Ãk­«ïena.ity.­cam.tv.ekÃm.dhyÃyan.niÓi.diva.okasa÷./ RgV_1.18.(94b): agnau.hutvÃ.etayÃ.ca.Ãjyam.dÅrgham.Ãyur.avÃpnuyÃt.// RgV_1.18.(95a): ye.te.panthÃ.iti.imÃm.tu.sÃvitrÅm.adhvago.abhyaset./ RgV_1.18.(95b): svastimÃn.vrajate.adhvÃnam.g­hÃæÓ.ca.Ãpnoty.anÃmayÃn.// RgV_1.18.(96a): sam.pÆ«ann.iti.yat.sÆktam.ghaurai÷.kaïvo.jagÃv.­«i÷./ RgV_1.18.(96b): adhvany.etad.vij¤eyam.paripanthy.apasedhanam.// RgV_1.18.(97a): raudrÅbhi÷.«a¬bhir.ÅÓÃnam.tu«ÂÆyÃd.yo.dine.dine./ RgV_1.18.(97b): sa.nÃrÅ.nara.go.ÓÃntim.ÓaÇkarÃt.prÃpnuyÃt.sadÃ.// RgV_1.18.(98a): etena.eva.«a¬arcena.juhuyÃd.Ãjyam.anvaham./ RgV_1.18.(98b): carum.vÃ.kalpayed.raudram.bhÆti.kÃmo.atha.parvasu.// RgV_1.19.(99a): ud.ity.udyantam.Ãdityam.upati«Âhed.dine.dine./ RgV_1.19.(99b): h­d.roga.nÃÓanam.hy.etat.parama.Ãrogya.vardhanam.// RgV_1.19.(100a): dvi«antam.ity.atha.ardharcam.yam.dvi«yÃt.tam.japant.smaret./ RgV_1.19.(100b): Ãgas.k­t.sapta.rÃtreïa.vidve«am.adhigacchati.// RgV_1.19.(101a): rogair.g­hÅto.arogÅ.ca.praskaïvasya.utttamam.t­cam./ RgV_1.19.(101b): Ãrogyam.etat.prayato.japen.nityam.anekaÓa÷.// RgV_1.19.(102a): uttamas.tasya.ca.ardharco.dvi«ad.dve«a.iti.sm­ta÷./ RgV_1.19.(102b): yam.dvi«yÃt.tam.abhidhyÃyed.d­«ÂvÃ.ca.enam.japed.idam.// RgV_1.19.(103a): Ãgas.k­c.cet.tri.rÃtreïa.vidve«am.samniyacchati./ RgV_1.19.(103b): udayaty.Ãyur.ak«ayyam.tejo.madhyaædine.japan.// RgV_1.20.(104a): astam.vrajati.sÆrye.tu.dvi«antam.pratibÃdhate./ RgV_1.20.(104b): ojas.tejas.tathÃ.Ãrogyam.dvi«ad.dve«am.prakÅrtitam.// RgV_1.20.(105a): nava.paÓvÃ.iti.sÆktÃni.yÃni.garbhe.parÃÓara÷./ RgV_1.20.(105b): arÃtÅnÃm.haret.prÃïÃn.chatraæÓ.caiva.niyacchati.// RgV_1.20.(106a): sauparïÃni.pavitrÃïi.sÆktÃny.ekÃdaÓa.abhyaset./ RgV_1.20.(106b): vächan.putrÃn.paÓÆn.vittam.svargam.Ãyur.anandhatÃm.// RgV_1.20.(107a): ÃdhyÃtmikÅ÷.ka.ity.etÃ.japais.tu.susamÃhita÷./ RgV_1.20.(107b): prÃpnuyÃt.sa.param.dhÃma.viÓvam.jyoti÷.sanÃtanam.// RgV_1.20.(108a): ÃnohadrÅyam.Ãyu«yam.vaiÓvadevam.japan.muni÷./ RgV_1.20.(108b): mumÆr«ur.api.japtvÃ.etat.sarvam.Ãyur.avÃpnuyÃt.// RgV_1.21.(109a): pitÌïÃm.ÓrÃddha.kÃle.tu.madhv.ity.etat.t­cam.japet./ RgV_1.21.(109b): aghorÃ÷.pitaras.tasya.viÓanti.jyotir.uttamam.// RgV_1.21.(110a): tvam.soma.iti.tu.sÆktena.paÓyec.candram.upoditam./ RgV_1.21.(110b): upati«Âhet.samit.pÃïir.mÃsi.mÃsi.navam.navam.// RgV_1.21.(111a): tam.mÃsam.tasya.duhkham.hi.na.jÃtu.trividham.bhavet./ RgV_1.21.(111b): gotamena.purÃ.d­«Âam.m­tyor.nÃÓanam.Ãtmana÷.// RgV_1.21.(112a): udyantam.upati«Âheta.pÆrïe.ca.etat.samÃhita÷./ RgV_1.21.(112b): vÃsÃæsy.api.sa.vindeta.candrasya.eti.salokatÃm.// RgV_1.21.(113a): dhana.kÃmo.japen.nityam.etÃ.iti.tu.nityaÓa÷./ RgV_1.22.(113b): snÃtvÃ.Óucis.tu.niyata.i«Âam.dhanam.avÃpnuyÃt.// RgV_1.22.(114a): Ãyur.Åpsann.imam.iti.kautsam.sÆktam.sadÃ.abhyaset./ RgV_1.22.(114b): Ãjya.ÃhutiÓ.ca.juhuyÃt.praty­cam.vÃg.yata÷.Óuci÷.// RgV_1.22.(115a): japed.Ãplutya.niyata÷.sa.sÃk«Ãd.Ãpadam.taret./ RgV_1.22.(115b): apa.na÷.ÓoÓucad.iti.snÃtvÃ.madhyaædine.ravau.// RgV_1.22.(116a): Óuddhi.kÃmo.yata.ÃhÃra÷.praty­cam.juhuyÃd.gh­tam./ RgV_1.22.(116b): samidho.anvaham.a«Âau.vÃ.sÆktam.etad.agha.apaham.// RgV_1.22.(117a): yathÃ.mu¤ja.Ãdi.ve«ÅkÃ.tathÃ.pÃpÃt.pramucyate./ RgV_1.22.(117b): jÃtavedasa.ity.Ãdi.sadÃ.svastyayane.japet.// RgV_1.22.(118a): durge.pathi.prayÃtasya.na.asya.aribhyo.bhayam.bhavet./ RgV_1.22.(118b): rÃja.kÃrye.aÓva.yÆthe.vÃ.abhiÓasto.apy.anekadhÃ.// RgV_1.22.(119a): aÓakye.pratibhÃ.kÃrye.bhaye.prÃïa.antike.api.vÃ./(?) RgV_1.22.(119b): jÃtavedasa.ity.etÃm.japaæs.tebhya÷.pramucyate.// RgV_1.22.(120a): si«Ãdhayi«ur.artham.ca.prasthito.manasÃ.japet./ RgV_1.22.(120b): siddha.artha÷.svastimÃn.eti.pramÅyeta.na.ca.adhvani.// RgV_1.23.(121a): k­ta.artha÷.sva.g­hÃn.gacchann.etÃm.eva.sadÃ.abhyaset./ RgV_1.23.(121b): udite.savitary.etÃm.japed.astam.gate.tathÃ.// RgV_1.23.(122a): aha÷.svastyayanam.prÃtÃ.rÃtri.svastyayanam.niÓi./ RgV_1.23.(122b): vyu«ÂÃyÃm.ca.japen.nityam.etÃm.duhsvapna.nÃÓinÅm.// RgV_1.23.(123a): pramandina.iti.sÆyantyÃm.japed.garbha.pramocinÅm./ RgV_1.23.(123b): indram.ca.manasÃ.dhyÃyen.nÃrÅ.garbham.pramu¤cati.// RgV_1.23.(124a): Ãpatsu.sarva.kÃmo.vÃ.tritam.nityam.japed.­«im./ RgV_1.23.(124b): japann.indrma.iti.snÃto.vaiÓvadevam.tu.saptakam.// RgV_1.23.(125a): mucyate.juhvad.Ãjyam.tu.viÓvasmÃd.eva.so.aæhasa÷./ RgV_1.23.(125b): ÓantÃtÅyam.param.sÆktam.pa¤ca.viæÓakam.uttamam.// RgV_1.23.(126a): nÃsatyau.tu.namas.k­tvÃ.parÃ.m.­ddhim.avÃpnuyÃt./ RgV_1.23.(126b): dharma.saæstavam.sÆktam.rapasaÓ.ca.pramocanam.// RgV_1.23.(127a): imÃ.iti.japet.ÓaÓvad.raudram.sÆktam.dvija÷.Óuci÷./ RgV_1.23.(127b): Ãyur.vidyÃm.dhanam.putrÃn.g­hÃæÓ.ca.Ãpnoty.anÃmayÃn.// RgV_1.24.(128a): vÅre«v.apatya.go«Âhe«u.duhsvapne.ripram.Ãtmana÷./ RgV_1.24.(128b): mÃ.no.mahÃntam.ity.ÃbhyÃm.tri.rÃtra.upo«ita÷.Óuci÷.// RgV_1.24.(129a): audumbarÅs.tu.juhuyÃd.dadhi.madhv.Ãjya.saæsk­tÃ÷./ RgV_1.24.(129b): sÆktena.juhuyÃd.Ãjyam.ÃdÃv.ante.ca.karmaïÃm.// RgV_1.24.(130a): Ærdhva.bÃhus.tu.sÆktena.tu«ÂvÃ.ca.ÓataÓo.bhavam./ RgV_1.24.(130b): chittvÃ.sarvÃn.m­tyu.pÃÓÃn.jÅved.rogair.vivarjita÷.// RgV_1.24.(131a): ti«Âhann.udyantam.Ãdityam.samit.pÃïi÷.Óuci÷.sadÃ./ RgV_1.24.(131b): citram.ity.upati«Âheta.sÆktena.anena.bhÃskaram.// RgV_1.24.(132a): atistavena.ca.etena.nityam.madhyaædine.ravim./ RgV_1.24.(132b): g­ïann.apohate.ripram.prÃpnoti.ca.dhana.Ãyu«Å.// RgV_1.25.(133a): adha÷.svapnasya.iti.japet.prÃta÷.prÃtar.dine.dine./ RgV_1.25.(133b): du÷.svapnam.nudate.k«ipram.na.ca.asya.abhojanÃd.bhayam.// RgV_1.25.(134a): ubhe.punÃmi.iti.parÃ.ripughnyas.tu.prakÅrtitÃ÷./ RgV_1.25.(134b): tÃ.japan.hanti.rak«Ãæsi.sapatnÃæÓ.ca.niyacchati.// RgV_1.25.(135a): nirvartya.pa¤ca.yaj¤ÃæÓ.ca.hutvÃ.ca.agnim.k­ta.Ãhnika÷./ RgV_1.25.(135b): ye.devÃso.divya.nayÃ.japan.kÃmÃn.avÃpnuyÃt.// RgV_1.25.(136a): indrÃ.vi«ïÆ.namas.k­tya.vi«ïor.nu.kam.iti.tribhi÷./ RgV_1.25.(136b): samit.pÃïi÷.Óucir.bhÆtvÃ.upati«Âhed.dine.dine.// RgV_1.25.(137a): dharmam.buddhim.dhanam.putrÃn.Ãrogyam.brahma.vardhanam./ RgV_1.25.(137b): prÃpnoti.ca.param.sthÃnam.jyotÅ.rÆpam.sanÃtanam.// RgV_1.25.(138a): ÃtatÃyinam.ÃyÃntam.d­«ÂvÃ.vyÃghram.atho.v­kam./ RgV_1.25.(138b): na.mÃ.garann.iti.japaæs.tebhya.eva.pramucyate.// RgV_1.25.(139a): tri.rÃtra.upo«ito.rÃtrau.japed.ÃsÆrya.darÓanÃt./ RgV_1.25.(139b): Ãplutya.prayata÷.saurÅr.upati«Âhed.divÃkaram.// RgV_1.26.(140a): na.enam.paÓyanti.vai.caurÃs.tathÃ.anye.pÃpa.v­ttaya÷./ RgV_1.26.(140b): eka÷.ÓatÃni.trÃyeta.taskarebhyaÓ.caran.pathi.// RgV_1.26.(141a): steyam.k­tvÃ.dvijo.mohÃt.tri.rÃtra.upo«ita÷.Óuci÷./ RgV_1.26.(141b): sÆktam.japtvÃ.asya.vÃmÅyam.k«ipram.mucyeta.kilbi«Ãt.// RgV_1.26.(142a): j¤Ãti.putra.suh­n.mitrair.yaÓ.ca.rÃjyam.cikÅr«ati./ RgV_1.26.(142b): nityam.sa.niyato.bhÆtvÃ.sÆktam.tu.manasÃ.japet.// RgV_1.26.(143a): kayÃ.ÓubhÃ.iti.paiÓunyam.k­tvÃ.ÃcÃrya.n­pa.dvijai÷./ RgV_1.26.(143b): ÓrutvÃ.para.rahasyam.tu.guror.apy.Ãha.Óaunaka÷.// RgV_1.26.(144a): imam.nu.somam.ity.ete.dve.­cau.prayato.japet./ RgV_1.26.(144b): sarvÃn.kÃmÃn.avÃpnoti.na.kiæcit.pÃtakam.bhavet.// RgV_1.26.(145a): pitum.nv.ity.upati«Âheta.nityam.annam.upasthitam./ RgV_1.26.(145b): pÆjayed.aÓanam.nityam.bhu¤jÅyÃd.avikutsitam.// RgV_1.27.(146a): na.asya.syÃd.annajo.vyÃdhir.vi«am.apy.annatÃm.iyÃt./ RgV_1.27.(146b): vi«am.ca.pÅtvÃ.etat.sÆktam.japeta.vi«a.nÃÓanam.// RgV_1.27.(147a): na.avÃg.yatas.tu.bhu¤jÅta.na.aÓucir.na.jugupsitam./ RgV_1.27.(147b): dadyÃc.ca.pÆjayec.caiva.juhuyÃc.ca.Óuci÷.sadÃ.// RgV_1.27.(148a): k«ud.bhayam.na.asya.kiæcit.syÃn.na.annajam.vyÃdhim.ÃpnuyÃt./ RgV_1.27.(148b): utpatha.pratipanno.yo.bhra«Âo.vÃ.api.patha÷.kvacit.// RgV_1.27.(149a): panthÃnam.pratipadyeta.k­tvÃ.vÃ.karma.garhitam./ RgV_1.27.(149b): agne.naya.iti.sÆktena.praty­cam.juhuyÃd.gh­tam.// RgV_1.27.(150a): japaæÓ.ca.prayato.nityam.upati«Âheta.ca.analam./ RgV_1.27.(150b): snÃtvÃ.japed.anarvÃïam.namas.k­tya.b­haspatim.// RgV_1.28.(151a): vÅrÃn.dhanam.ca.prÃpnoti.suÓlokyam.ca.niyacchati./ RgV_1.28.(151b): kaÇkato.na.iti.sÆktam.tu.vi«a.Ãrta÷.prayato.japet.// RgV_1.28.(152a): vi«am.na.kramate.ca.asya.sarpÃd.d­«Âi.vi«Ãd.api./ RgV_1.28.(152b): yat.kÅÂalÆÂÃsu.vi«am.daæ«Âri.v­Ócikajam.ca.yat.// RgV_1.28.(153a): maulam.ca.k­trimam.caiva.japant.sarvam.vyapohati./ RgV_1.28.(153b): dharmam.buddhim.dhanam.putrÃn.saubhÃgyam.brahma.varcasam.// RgV_1.28.(154a): Ãrogyam.pu«Âim.Ãyu«yam.paÓÆn.vidyÃm.mahad.yaÓa÷./ RgV_1.28.(154b): tri.rÃtra.upo«ita÷.snÃta÷.prayata÷.carita.vrata÷.// RgV_1.28.(155a): prÃïa.ÃyÃma.Óatam.k­tvÃ.upati«Âhet.Óata.kratum./ RgV_1.28.(155b): eka.aham.k«ura.samyukta÷.pÃdau.saædhÃya.vÃg.yata÷.// RgV_1.29.(156a): yo.jÃta.iti.sÆktena.­«im.g­tsamadam.smaran./ RgV_1.29.(156b): Óata.k­tvo.japed.etad.indra.Óre«Âha.iti.ca.antata÷.// RgV_1.29.(157a): eka.ahÃl.labhate.vittam.dvy.ahÃt.siddhim.anuttamÃm./ RgV_1.29.(157b): ahobhir.tribhir.Ãrogyam.caturbhir.aÓanam.bahu.// RgV_1.29.(158a): pa¤cabhir.brahmavarcasyam.«a¬bhir.Ãyu÷.sukha.Ãvaham./ RgV_1.29.(158b): saptabhis.tanayÃn.pu«Âim.a«Âahi÷.prÃpnuyÃd.yaÓa÷.// RgV_1.29.(159a): priyo.bhavati.ca.indrasya.priyam.dhÃma.sa.gacchati./ RgV_1.29.(159b): ripughnam.dasyu.Óamanam.rÃyas.p«a.karam.param.// RgV_1.29.(160a): gaïÃnÃm.iti.yat.sÆktam.taj.japet.sukha.vardhanam./ RgV_1.29.(160b): saædhyayo÷.prayatas.tv.etaj.japen.nityam.b­haspatim.// RgV_1.30.(161a): upati«Âheta.sÆktena.sarva.kÃma.sam­ddhaye./ RgV_1.30.(161b): yo.me.rÃjann.iti.imÃm.tu.duhsvapna.ÓamanÅm.­cam.// RgV_1.30.(162a): japtvÃ.nÃÓayati.k«ipram.duhsvapnam.brÃhmaïa÷.Óuci÷./ RgV_1.30.(162b): aho.rÃtram.upo«ya.ekam.niyato.brahmavittama÷.// RgV_1.30.(163a): prajÃ.artham.juhuyÃd.Ãjyam.carum.vÃ.payasi.Óritam./ RgV_1.30.(163b): rÃkÃ.maham.iti.imÃbhi÷.«a«ÂhyÃm.Óuklasya.pa¤cabhi÷.// RgV_1.30.(164a): havi÷.Óe«am.svayam.prÃÓya.vindate.mahatÅm.prajÃm./ RgV_1.30.(164b): vyÃdhinÃ.yo.abhibhÆta÷.syÃd.ghoreïa.prÃïa.hÃriïÃ.// RgV_1.30.(165a): caturdaÓÅm.upo«ya.ekÃm.k­«ïasya.juhuyÃc.carum./ RgV_1.30.(165b): Ã.te.sÆktena.raudreïa.praty­cam.vÃg.yata÷.Óuci÷.// RgV_1.31.(166a): pÆrvam.Ãjya.ÃhutÅr.hutvÃ.atha.upasthÃya.Óaækaram./ RgV_1.31.(166b): havi÷.Óe«eïa.varteta.ekÃntaram.atandrita÷.// RgV_1.31.(167a): pÆrïe.mÃsi.japen.m­tyum.rogebhyaÓ.ca.pramucyate./ RgV_1.31.(167b): abhiÓasyeta.yo.mohÃt.kuryÃd.vÃ.karma.garhitam.// RgV_1.31.(168a): snÃtvÃ.bhu¤jan.japed.apsu.ambÅ.ity.­cam.atandrita÷./ RgV_1.31.(168b): adhvani.prasthito.yas.tu.paÓyet.Óakunim.utthitam.// RgV_1.31.(169a): apraÓastam.praÓastam.vÃ.sthitvÃ.aik«ya.prayato.japet./ RgV_1.31.(169b): kanikradad.iti.sÆktÃbhyÃm.upati«Âhet.k­ta.svaram.// RgV_1.31.(170a): Óakunim.vÃyasam.vÃ.api.m­gam.daæ«Âriïam.eva.ca./ RgV_1.31.(170b): apy.ad­«ÂvÃ.eva.japtavyam.etat.taskara.mohanam./E RgV_2.1.(1a): kalyÃïa.vÃdÅ.vÃ.anyo.vÃ.na.vÃ.rauti.na.d­Óyate/ RgV_2.1.(1b): japed.eva.namas.k­tya.siddha.artha÷.san.nivartate.// RgV_2.1.(2a): na.tasya.asti.bhayam.kiæcid.dasyubhyo.adhvani.vÃ.kvacit./ RgV_2.1.(2b): taraty.api.ca.durgÃïi.svastimÃæÓ.ca.sukhÅ.bhavet.// RgV_2.1.(3a): yasya.bhuktam.na.jÅryeta.na.ti«Âhed.vÃ.kathaæcana./ RgV_2.1.(3b): dhyÃtvÃ.so.attÃram.annasya.agnir.asmi.ity.rcam.japet.// RgV_2.1.(4a): viÓvÃmitrasya.saævÃdam.nady.atikramaïe.japet./ RgV_2.1.(4b): Ãplutasya.Ãcamya.vidhivad.udakasya.a¤jalim.k«ipet.// RgV_2.1.(5a): nama÷.sravadbhya.ity.etad.yo.nityam.hi.samÃcaret./ RgV_2.1.(5b): tam.nadya÷.srotasa÷.pÃnti.svam.putram.iva.mÃtara÷.// RgV_2.2.(6a): bhayam.ca.asya.na.vidyate.nadÅ.tÅra.care«v.api./ RgV_2.2.(6b): jala.carebhyo.bhÆtebhya÷.ÓÅta.u«ïair.na.ca.bÃdhyate.// RgV_2.2.(7a): pÆrïÃm.titÅr«u÷.saritam.ramadhvam.iti.saæsmaret./ RgV_2.2.(7b): o.sv.ity.­cam.apÃm.madhye.japed.yo.vai.nadÅm.taran.// RgV_2.2.(8a): sa.ÓÅghram.tÅram.Ãpnoti.gÃdham.vÃ.vindate.dvija÷./ RgV_2.2.(8b): yuktena.eva.rathena.ÃÓu.yo.apÃm.pÃram.titÅr«ati.// RgV_2.2.(9a): ud.va.Ærmir.iti.imÃm.tu.japeta.niyata÷.svayam./ RgV_2.2.(9b): adhvÃnam.prasthitaÓ.caivam.Ãmandrair.iti.saæsmaret.// RgV_2.2.(10a): kÃryÃïy.aÓe«ata÷.k­tvÃ.punar.ÃyÃti.vai.g­ham./ RgV_2.2.(10b): adÃtÃram.supu«Âa.artham.sarvadÃ.Ãvi«Âa.cetanam.// RgV_2.2.(11a): hatvÃ.tad.dhanam.anvicchet.kim.te.k­ïvanti.iti.smaran./ RgV_2.2.(11b): indrÃ.parvata.iti.sÆktam.Ãyu«yam.drÃviïam.sm­tam.// RgV_2.3.(12a): vÃg.indriya.pramƬho.yo.na.vidyÃm.pratipadyate./ RgV_2.3.(12b): indriya.arthÃny.atha.arthÃn.vÃ.yo.na.vetti.kathaæcana.// RgV_2.3.(13a): vidyÃ.vÃ.adhigatÃ.yasya.praïaÓyeta.puna÷.puna÷./ RgV_2.3.(13b): sasarparÅr.­cau.japan.dvau.mÃsau.pratipadyate.// RgV_2.3.(14a): anasÃ.samprayÃtas.tu.sthirau.gÃvÃv.iti.smaret./ RgV_2.3.(14b): catasra÷.kuÓalena.eti.siddha.artha÷.sthirayÃ.anuga÷.// RgV_2.3.(15a): yÃna.ak«am.apabhagna.antam.d­«ÂvÃ.durge.adhvani.dvija÷./ RgV_2.3.(15b): abhi.vyayasva.iti.japed.dv­cam.ak«a.balam.dadhat.// RgV_2.3.(16a): k­«ïa.pak«e.caturdaÓyÃm.tri.rÃtra.upo«ita÷.Óuci÷./ RgV_2.3.(16b): dak«iïa.pravaïe.deÓe.ÓmaÓÃnastha÷.samÃhita÷.// RgV_2.4.(17a): rakta.u«ïÅ«y.asi.pÃïiÓ.ca.bailvaka.idhmo.nila.aÓana÷./(?) RgV_2.4.(17b): sapta.aham.juhuyÃt.tailam.sÃr«apam.lavaïa.anvitam.// RgV_2.4.(18a): samidho.rÃja.v­k«asya.vasi«Âha.dve«iïÅ÷.paÂhan./ RgV_2.4.(18b): yam.dvi«yÃt.tasya.k­tvÃ.tu.ÓamyÃkena.Ãk­tim.niÓi.// RgV_2.4.(19a): adhi«ÂhÃya.ca.tÃm.kuryÃd.­gbhiÓ.catas­bhir.dvija÷./ RgV_2.4.(19b): uddiÓya.nÃma.homo.ayam.sapta.rÃtram.na.jÅvati.// RgV_2.4.(20a): vasi«ÂhÃn.antato.hanti.brahma.etat.kuÓika.uditam./ RgV_2.4.(20b): na.asya.kaÓcid.avadhyo.asti.japato.juhvato.api.vÃ.// RgV_2.4.(21a): dvÃviæÓakam.japet.sÆktam.ÃdhyÃtmikam.anuttamam./ RgV_2.4.(21b): parvasu.prayato.nityam.i«ÂÃn.kÃmÃnt.samaÓnute.// RgV_2.5.(22a): b­haspatim.aja.aÓvam.ca.savitÃram.babhrum.eva.ca./ RgV_2.5.(22b): ­tÃv­dhau.dine.dine.t­cai÷.pa¤cabhir.anvaham.// RgV_2.5.(23a): b­haspata.iti.pa¤ca.aham.praty­cam.juhuyÃd.gh­tam./ RgV_2.5.(23b): hutvÃ.agnim.arcayitvÃ.tu.gandha.mÃlyai÷.sadhÆpakai÷.// RgV_2.5.(24a): tÃ.eva.devatÃ÷.pa¤ca.kÃmair.arcanti.pa¤cabhi÷./ RgV_2.5.(24b): ratnair.apatyai÷.paÓubhir.makhair.dÅrgheïa.ca.Ãyu«Ã.// RgV_2.6.(25a): atha.veda.Ãdi.gÅtÃyÃ÷.prasÃda.jananam.vidhim./ RgV_2.6.(25b): gÃyatryÃ÷.sampravak«yÃmi.dharma.kÃma.artha.mok«adam.// RgV_2.6.(26a): nitye.naimittike.kÃmye.tritaye.tu.parÃyaïam./ RgV_2.6.(26b): gÃyatryÃs.tu.param.na.asti.iha.loke.paratra.ca.// RgV_2.6.(27a): medhya.anna.mita.bhug.maunÅ.tri÷.snÃna.arcana.tatpara÷./ RgV_2.6.(27b): japel.lak«a.trayam.dhÅmÃn.ananya.mÃnasa.kriya÷.// RgV_2.6.(28a): karmabhir.yojayet.paÓcÃt.kramaÓa÷.sva.icchayÃ.api.vÃ./ RgV_2.6.(28b): yÃvat.kÃryam.sa.kurvÅta.na.lopet.tÃvat.tad.vratam.// RgV_2.6.(29a): Ãdityasya.udaye.snÃtvÃ.sahasram.pratyaham.japet./ RgV_2.6.(29b): Ãyur.Ãrogyam.aiÓvaryam.dhanam.ca.labhate.dhruvam.// RgV_2.7.(30a): tri.rÃtra.upo«ita÷.samyag.gh­tam.hutvÃ.sahasraÓa÷./ RgV_2.7.(30b): sahasra.lÃbham.Ãpnoti.huta.aÓe.khÃdira.indhane.// RgV_2.7.(31a): pÃlÃÓa.samidhÃm.caiva.gh­ta.aktÃnÃm.huta.aÓane./ RgV_2.7.(31b): sahasra.lÃbham.Ãpnoti.rÃhu.sÆrya.samÃgame.// RgV_2.7.(32a): hutvÃ.tu.khÃdire.vahnau.sagh­tam.rakta.candanam./ RgV_2.7.(32b): sahasram.homam.Ãpnoti.rÃhu.sÆrya.samÃgamet.// RgV_2.7.(33a): rakta.candana.miÓram.tu.sagh­tam.havya.vÃhane./ RgV_2.7.(33b): hutvÃ.gomayam.Ãpnoti.sahasram.go.dhanam.dvija÷.// RgV_2.7.(34a): yasyÃs.tu.gor.gomayena.guÂikÃnÃm.sahasraÓa÷./ RgV_2.7.(34b): hutvÃ.tÃm.gÃm.avÃpnoti.gh­ta.aktÃnÃm.huta.aÓane.// RgV_2.8.(35a): yavair.aÓvÃæs.tilair.hastÅn.mahi«yo.yÃvakais.tathÃ./ RgV_2.8.(35b): ÓÃlÅ.tÃï¬ula.homena.kanyÃ.lÃbham.avÃpnuyÃt.// RgV_2.8.(36a): jÃtÅ.campaka.rÃja.arka.kusumÃnÃm.sahasraÓa÷./ RgV_2.8.(36b): hutvÃ.vastrÃïy.avÃpnoti.gh­ta.aktÃnÃm.huta.aÓane.// RgV_2.8.(37a): sÆrya.bimbe.jala.madhye.toyam.hutvÃ.sahasraÓa÷./ RgV_2.8.(37b): sahasram.prÃpnuyÃdd.haimam.raupyam.indumaye.hute.// RgV_2.8.(38a): alak«mÅ.pÃpa.samyukto.mala.vyÃdhi.vinÃyakai÷./ RgV_2.8.(38b): mucyet.sahasra.japtena.snÃyÃd.yas.tu.jalena.vai.// RgV_2.8.(39a): yÃm.diÓam.sapta.japtena.lo«Âena.sampracÃÂayet./ RgV_2.8.(39b): caura.agni.mÃruta.utthÃni.bhayÃni.na.bhavanti.vai.// RgV_2.9.(40a): k«Åra.ÃhÃro.japel.lak«am.apam­tyum.vyapohati./ RgV_2.10.(40b): gh­ta.ÃÓÅ.prÃpnuyÃn.medhyÃm.bahu.vij¤Ãna.saæcayam.// RgV_2.10.(41a): hutvÃ.vetasa.patrÃïi.gh­ta.aktÃni.huta.aÓane./ RgV_2.10.(41b): lak«Ãd.var«Ãpayed.devam.sÃrvabhaumam.na.saæÓaya÷.// RgV_2.10.(42a): lak«eïa.bhasma.homasya.k­tyÃ.hy.utti«Âhate.jalÃt./ RgV_2.10.(42b): Ãditya.abhimukha÷.sthitvÃ.na.abhimÃtre.jale.Óuci÷.// RgV_2.10.(43a): tilÃnÃm.lak«a.homena.gh­ta.aktÃnÃm.huta.aÓane./ RgV_2.10.(43b): sarva.kÃma.sam­ddha.ÃtmÃ.parÃm.siddhim.avÃpnuyÃt.// RgV_2.10.(44a): yavÃnÃm.lak«a.homena.gh­ta.aktÃnÃm.huta.aÓane./ RgV_2.10.(44b): sarva.kÃma.sam­ddha.ÃtmÃ.param.sthÃnam.avÃpnuyÃt.// RgV_2.10.(45a): gh­tasya.Ãhuti.lak«eïa.sarvÃn.kÃmÃn.avÃpnuyÃt./ RgV_2.10.(45b): pa¤ca.gavya.aÓano.lak«am.japej.jÃti.smaro.bhavet.// RgV_2.10.(46a): tad.eva.hy.anale.hutvÃ.prÃpnoti.bahuÓo.dhanam./ RgV_2.10.(46b): anna.adya.havanÃn.nityam.anna.adyam.ca.bhavet.sadÃ.// RgV_2.10.(47a): juhuyÃt.sarva.sÃdhyÃnÃm.Ãhuty.ayuta.saækhyayÃ./ RgV_2.10.(47b): rakta.siddha.arthakÃn.hutvÃ.sarvÃnt.sÃdhayate.ripÆn.// RgV_2.10.(48a): lavaïam.madhu.samyuktam.hutvÃ.sarvam.vaÓo.bhavet./ RgV_2.10.(48b): hutvÃ.hu.kara.vÅrÃïi.raktÃni.janayej.jvaram.// RgV_2.10.(49a): hutvÃ.vaibhÅtakam.tailam.deÓÃd.eva.pracÃÂayet./ RgV_2.10.(49b): hutvÃ.tu.nimba.patrÃïi.vidve«am.janayen.n­ïÃm.// RgV_2.10.(50a): raktÃnÃm.taï¬ulÃnÃm.tu.gh­ta.aktÃnÃm.huta.aÓane./ RgV_2.10.(50b): hutvÃ.balam.avÃpnoti.Óatrubhir.na.jÅyate.// RgV_2.11.(51a): pratyÃnayana.siddhy.artham.madhu.sarpi÷.samanvitam./ RgV_2.11.(51b): gavyam.k«Åram.pradÅpte.gnau.juhvatas.tat.praÓÃmyati.// RgV_2.11.(52a): brahma.cÃrÅ.mita.ÃhÃro.ya÷.sahasra.trayam.japet./ RgV_2.11.(52b): saævatsareïa.labhate.dhana.aiÓvaryam.na.saæÓaya÷.// RgV_2.11.(53a): ÓamÅ.bilva.palÃÓÃnÃm.arkasya.tu.viÓe«ata÷./ RgV_2.11.(53b): pu«pÃïÃm.samidhÃm.caiva.hutvÃ.haimam.avÃpnuyÃt.// RgV_2.11.(54a): abrahma.tryambaka.ÃdÅnÃm.yasya.Ãyatanam.ÃÓrita÷./ RgV_2.11.(54b): japel.lak«am.nirÃhÃra÷.sa.tasya.varado.bhavet.// RgV_2.11.(55a): bilvÃnÃm.lak«a.homena.gh­ta.aktÃnÃm.huta.aÓane./ RgV_2.11.(55b): parÃm.Óriyam.avÃpnoti.yadi.na.bhrÆïahÃ.bhavet.// RgV_2.12.(56a): padmÃnÃm.lak«a.homena.gh­ta.aktÃnÃm.huta.aÓane./ RgV_2.12.(56b): prÃpnoti.rÃjyam.nikhilam.asapatnam.akaïÂakam.// RgV_2.12.(57a): pa¤ca.viæÓati.lak«eïa.dadhi.k«Åra.gh­ta.aÓana÷./ RgV_2.12.(57b): sva.dehe.sidhyate.jantu÷.kauÓikasya.matam.yathÃ.// RgV_2.12.(58a): eka.aham.pa¤ca.gavya.ÃÓÅ.eka.aham.mÃruta.aÓana÷./ RgV_2.12.(58b): eka.aham.brÃhmaïa.anna.ÃÓÅ.gÃyatrÅ.japa.ucyate.// RgV_2.12.(59a): Óatena.gÃyatryÃ.snÃtvÃ.Óatam.antar.jale.japet./ RgV_2.12.(59b): Óatena.apas.tata÷.pÅtvÃ.sarva.pÃpai÷.pramucyate.// RgV_2.12.(60a): godhna÷.pit­ghno.mÃt­ghno.brahmahÃ.guru.talpaïa÷./ RgV_2.12.(60b): suvarïa.ratna.hÃrÅ.ca.yaÓ.ca.vipra÷.surÃm.pibet.// RgV_2.12.(61a): ayÃjya.yÃjanam.k­tvÃ.k­tvÃ.vÃ.karma.garhitam./ RgV_2.12.(61b): na.sÅdet.pratig­hïÃno.mahÅm.api.sasÃgarÃm.// RgV_2.12.(62a): ye.ca.asya.duhsthitÃ.loke.grahÃ÷.sÆrya.Ãdayo.bhuvi./ RgV_2.12.(62b): te.yÃnti.saumyatÃm.sarve.ÓivÃ.iti.na.saæÓaya÷.// RgV_2.13.(63a): k­ïu«va.iti.japant.sÆktam.rak«oghnam.dasyubhir.v­ta÷./ RgV_2.13.(63b): arÃtÅnÃm.haret.prÃïÃn.rak«Ãæsy.api.na.nÃÓayet.// RgV_2.13.(64a): upati«Âheta.yo.vahnim.pari.ity.­cÃ.dine.dine./ RgV_2.13.(64b): tam.rak«ati.svayam.vahnir.viÓvato.viÓvato.mukha÷.// RgV_2.13.(65a): ko.adya.iti.tu.sÆktena.yo.nityam.Óakram.arcati./ RgV_2.13.(65b): japed.vÃ.atha.namas.kÃrai÷.Óakrato.labhate.varÃn.// RgV_2.13.(66a): kayÃ.iti.vÃmadevyena.kuryÃt.svastyayanam.niÓi./ RgV_2.13.(66b): japed.vÃ.saædhi.velÃsu.brahma.etat.kuÓika.uditam.// RgV_2.13.(67a): haæsa÷.Óuci«ad.ity.­cÃ.Óucir.Åk«ed.divÃkaram./ RgV_2.13.(67b): anta.kÃle.japann.eti.brahmaïa÷.sadma.ÓÃÓvatam.// RgV_2.13.(68a): k­«im.prapadyamÃnas.tu.sthÃlÅ.pÃkam.yathÃ.vidhi./ RgV_2.13.(68b): juhuyÃt.k«etra.madhye.tu.Óunam.vÃhÃs.tu.pa¤cabhi÷.// RgV_2.13.(69a): yathÃ.liÇgam.tu.viharel.lÃÇgalam.k­«Åvala÷./ RgV_2.13.(69b): indrÃya.ca.marudbhyaÓ.ca.parjanyÃya.bhagÃya.ca.// RgV_2.14.(70a): pÆ«ïe.dhÃnyÃya.sÅtÃyai.ÓunÃ.sÅram.atha.uttaram./ RgV_2.14.(70b): hutvÃ.tu.p­thag.etÃsÃm.yajed.etÃÓ.ca.devatÃ÷.// RgV_2.14.(71a): gandha.mÃlya.upahÃraiÓ.ca.phala.lÃjÃ.surÃ.Ãsavai÷./ RgV_2.14.(71b): pravapaïe.pralavane.khala.sÅta.upahÃrayo÷.// RgV_2.14.(72a): etÃ.eva.yajen.nityam.devatÃ.vidhinÃ.Óuci÷./ RgV_2.14.(72b): amogham.karma.bhavati.k­«ir.vardhati.sarvadÃ.// RgV_2.14.(73a): k«etrasya.patinÃ.ity.etat.k«aitrapatyam.t­cam.japet./ RgV_2.14.(73b): Åk«et.sÆryam.dvijo.nityam.vindate.k«etram.uttamam.// RgV_2.14.(74a): Ãkhu.utkare«u.caruïÃ.yajed.etena.mÆ«ikÃn./ RgV_2.14.(74b): citra.id.rÃja.ity.anayÃ.stutvÃ.ca.Ãkhu.patim.sadÃ.// RgV_2.15.(75a): brÃhmaïÃn.bhojayed.atra.kÅnÃÓÃæÓ.caiva.bhojayet./ RgV_2.15.(75b): apramatta÷.ÓÃnti.para÷.svayam.eva.k­«im.vrajet.// RgV_2.15.(76a): bhÆmi.bhaÇgo.gavÃm.hiæsÃ.t­ïa.kÅÂa.Ãdi.nÃÓanam./ RgV_2.15.(76b): ete«u.yat.k­tam.pÃpam.khala.dÃnena.Óudhyati.// RgV_2.15.(77a): dhÃnyÃnÃm.viæÓakam.bhÃgam.Órotriyebhyo.nivedayet./ RgV_2.15.(77b): viæÓakasya.hi.dÃnena.k­«i.do«Ãt.pramucyate.// RgV_2.15.(78a): samudrÃd.iti.sÆktena.ya÷.sadÃ.juhuyÃd.gh­tam./ RgV_2.15.(78b): pÆrva.uktena.eva.kalpena.samyata.ÃtmÃ.jita.indriya÷.// RgV_2.15.(79a): vi.jyoti«Ã.iti.jvalayed.yatra.icchej.jÃtavedasi./ RgV_2.15.(79b): tam.agni÷.sarvata÷.pÃti.bhadreïa.draviïena.ca.// RgV_2.15.(80a): viÓvÃni.na.iti.dvÃbhyÃm.­gbhyÃm.yo.vahnim.arcati./ RgV_2.15.(80b): sa.taraty.Ãpada÷.sarvÃ.yaÓa÷.prÃpnoti.ca.ak«ayam.// RgV_2.15.(81a): hutvÃ.vahni.rÆpa.stheya÷.prÃïa.artham.havya.vÃhana÷./ RgV_2.15.(81b): agne.tvam.iti.sÆktena.dhanam.ÃyuÓ.ca.vächatÃ.// RgV_2.16.(82a): ya.ic.ched.vividham.vittam.sattvam.ca.anupamam.mahat./ RgV_2.16.(82b): uro.«Âa.iti.sÆktena.upati«Âhet.Óatakratum.// RgV_2.16.(83a): prajÃ.kÃmo.yajej.nityam.caruïÃ.deva.patnaya÷./ RgV_2.16.(83b): upah­tya.upahÃram.ca.Óe«am.bhu¤jÅta.vÃg.yata÷.// RgV_2.16.(84a): ucchi«Âam.ca.pradÃtavyam.bhÃryÃyai.putram.icchatÃ./ RgV_2.16.(84b): dhenvÃ÷.sarÆpa.vatsÃyÃ÷.payasÃ.sÃdhayec.carum.// RgV_2.16.(85a): anurÆpÃm.prajÃm.ÃÓu.labhate.na.atra.saæÓaya÷./ RgV_2.16.(85b): svastyÃtreyam.japen.nityam.prÃta÷.prÃtar.dvija÷.Óuci÷.// RgV_2.16.(86a): etat.svastyayanam.puïyam.sarva.kalma«a.nÃÓanam./ RgV_2.16.(86b): suh­dam.j¤Ãtinam.caiva.gacchantam.anumantrayet.// RgV_2.17.(87a): svasti.panthÃm.iti.procya.svastimÃn.vrajate.adhvani./ RgV_2.17.(87b): vijihÅ«va.vanaspate.tad.idam.cyÃvanam.sm­tam.// RgV_2.17.(88a): yam.cyÃvayitu.kÃma÷.syÃc.cyÃvayet.tam.idam.japan./ RgV_2.17.(88b): dvi«antam.vÃ.padÃ.Ãkramya.bhÆmau.pÃæsumayÅm.k­tim.// RgV_2.17.(89a): ni«pek«yann.iva.saægrÃmÃc.cyavate.na.atra.saæÓaya÷./ RgV_2.17.(89b): striyam.garbha.pramƬhÃm.vÃ.pÃyayed.anumantritam.// RgV_2.17.(90a): udakam.cyÃvanena.eva.garbho.adha÷.cyavate.sukham./ RgV_2.17.(90b): acchÃ.vada.iti.sÆktam.tu.v­«Âi.kÃma÷.prayojayet.// RgV_2.17.(91a): nirÃhÃra÷.khinna.vÃsÃ.acireïa.pravar«ati./ RgV_2.17.(91b): hutvÃ.ayutam.vaitasÅnÃm.k«Åra.aktÃnÃm.huta.aÓane.// RgV_2.17.(92a): mahad.var«am.avÃpnoti.sÆktena.ÃcchÃ.vadena.hi./ RgV_2.17.(92b): ya.icched.varadÃm.devÅm.Óriyam.nityam.kule.sthitÃm.// RgV_2.18.(93a): sa.Óuci÷.prayato.bhÆtvÃ.juhuyÃd.Ãjyam.anvaham./ RgV_2.18.(93b): Óriya÷.pa¤ca.daÓa.­cam.ca.ÓrÅ.kÃma÷.satatam.japet.// RgV_2.18.(94a): ÃvÃhayet.Óriyam.padme.pa¤cabhi÷.kanako.api.vÃ./ RgV_2.18.(94b): upahÃrÃn.upaharet.ÓuklÃn.bhak«Ãn.payo.dadhi.// RgV_2.18.(95a): sthÃlÅ.pÃkam.ca.ÓÃlÅnÃm.payasÃ.samprakalpayet./ RgV_2.18.(95b): cÃndrÃyaïa.k­ta.ÃtmÃ.tu.prapadyet.prayata÷.Óriyai.// RgV_2.18.(96a): sarva.au«adhÅbhi÷.phÃïÂÃbhi÷.snÃtvÃ.adbhi÷.pÃvanair.api./ RgV_2.18.(96b): upaitu.mÃm.deva.sakha.iti.rÃj¤o.abhi«ecanÅ.// RgV_2.18.(97a): manasa÷.kÃmam.ity.e«Ã.paÓu.kÃma.abhi«ecanÅ./ RgV_2.18.(97b): kadarmena.iti.ya÷.snÃyÃt.prajÃ.kÃma÷.Óuci.vrata÷.// RgV_2.19.(98a): aÓva.pÆrïÃm.iti.snÃyÃd.rÃjya.kÃma÷.Óuci.vrata÷./ RgV_2.19.(98b): rohite.carmaïi.snÃyÃd.brÃhmaïas.tu.yathÃ.vidhi.// RgV_2.19.(99a): rÃjÃ.carmaïi.vaiyÃghre.k«atriyas.tv.atha.raurave./ RgV_2.19.(99b): basta.carmaïi.vaiÓyas.tu.homa÷.kÃryas.tv.anantaram.// RgV_2.19.(100a): candrÃm.iti.tu.padmÃni.juhuyÃt.sarpi«Ã.dvija÷./ RgV_2.19.(100b): Ãditya.varïa.ity.anayÃ.bilva.homo.vidhÅyate.// RgV_2.19.(101a): bilva.idhma.eva.vÃ.agni÷.syÃt.sthÃlÅÓ.ca.juhuyÃd.dvija÷./ RgV_2.19.(101b): daÓa.sÃhasriko.homa÷.ÓrÅ.kÃma÷.prathamo.vidhi÷.// RgV_2.19.(102a): hutvÃ.tu.prayutam.samyag.anantÃm.vindate.Óriyam./ RgV_2.19.(102b): ayutam.Óatak­tvas.tu.hutvÃ.ÓuklÃni.sarpi«Ã.// RgV_2.20.(103a): anantÃm.avyavacchinÃm.ÓÃÓvatÅm.vindate.Óriyam./ RgV_2.20.(103b): aÓaktau.japa.eva.ukto.daÓa.sÃhasriko.vara÷.// RgV_2.20.(104a): aptvÃ.nu.prayutam.samyag.anantÃm.vindate.Óriyam./ RgV_2.20.(104b): ayutam.Óatak­tvas.tu.japtvÃ.Óriyam.upÃÓnute.// RgV_2.20.(105a): apsv.eva.juhuyÃn.nityam.padmÃny.ayutaÓo.niÓi./ RgV_2.20.(105b): d­«ÂvÃ.Óriyam.tu.uparamet.kilÃsatvÃd.bibheta.vai.// RgV_2.20.(106a): bilva.ÃÓÅ.bilva.nilayo.juhuyÃd.bilvÃni.sarpi«Ã./ RgV_2.20.(106b): eka.viæÓati.rÃtreïa.parÃm.siddhim.niyacchati.// RgV_2.20.(107a): yena.yena.ca.kÃmena.juhoti.prayata÷.Óriyai./ RgV_2.20.(107b): padmÃny.atha.api.bilvÃni.sa.sa.kÃma÷.sam­dhyati.// RgV_2.21.(108a): na.jÃtu.k­païa.arthÃya.Óriyam.ÃvÃhayet.kvacit./ RgV_2.21.(108b): na.yat.kiæcana.kÃmena.homa÷.kÃrya÷.kathaæcana.// RgV_2.21.(109a): mahad.vÃ.prÃrthyamÃnena.rÃjya.kÃmena.vÃ.puna÷./ RgV_2.21.(109b): vÃca÷.param.prÃrthayitÃ.yatnÃd.yukta÷.Óriyam.yajet.// RgV_2.21.(110a): agnir.etv.iti.sÆktena.juhuyÃd.Ãjyam.anvaham./ RgV_2.21.(110b): ojasvinÅm.avÃpnoti.prajÃm.dharmavatÅm.ÓubhÃm.// RgV_2.21.(111a): acchÃ.na.ity.­cÃ.dÅptam.upati«Âhed.vibhÃvasum./ RgV_2.21.(111b): prajÃm.prÃpya.jayet.ÓatrÆæs.tarate.duritÃni.ca.// RgV_2.21.(112a): Ã.gÃva.iti.sÆktena.go«ÂhagÃ.loka.mÃtara÷./ RgV_2.21.(112b): upati«Âhed.vrajantÅÓ.ca.ya.icchet.tÃ÷.sadÃ.ak«ayÃ÷.// RgV_2.21.(113a): tvÃm.iddhi.iti.pragÃthena.upati«Âhet.Óatakratum./ RgV_2.21.(113b): madhya.ahne.saædhyayoÓ.caiva.japan.dhanam.avÃpnuyÃt.// RgV_2.22.(114a): upa.iti.tis­bhÅ.rÃj¤o.dundubhÅn.saæsp­Óed.raïe./ RgV_2.22.(114b): ojo.balam.avÃpnoti.ÓatrÆæÓ.caiva.niyacchati.// RgV_2.22.(115a): pÃïinÃ.t­ïam.ÃdÃya.yaj¤a.ayaj¤a.iti.yo.abhyaset./ RgV_2.22.(115b): so.adhÅtasya.asya.sÆktasya.phalam.prÃpnoti.na.at­ïa÷.// RgV_2.22.(116a): sÆkta.ante.ca.t­ïam.tv.agnÃv.iriïe.vÃ.udake.api.vÃ./ RgV_2.22.(116b): nik«ipet.tat.prayatnena.tyaktvÃ.anyatra.bhaya.Ãvaham.// RgV_2.22.(117a): t­ïa.pÃïir.japan.sÆktam.rak«oghnam.dasyubhir.v­ta÷./ RgV_2.22.(117b): na.bhayam.vindate.kiæcid.rak«obhyo.aribhya.eva.ca.// RgV_2.22.(118a): g­hÃt.prapadyamÃnas.tu.panthÃnam.dhana.kÃmyayÃ./ RgV_2.22.(118b): japet.so.adhvani.yatnena.api.panthÃm.iti.vrajan.// RgV_2.22.(119a): ye.ke.ca.jmÃ.ity.­cam.tv.etÃm.dhyÃyan.niÓi.diva.okasa÷./ RgV_2.22.(119b): agnau.hutvÃ.etayÃ.ca.Ãjyam.dÅrgham.Ãyur.avÃpnuyÃt.// RgV_2.23.(120a): vayam.u.tvÃ.iti.sÆktam.tu.pau«ïam.draviïa.vardhanam./ RgV_2.23.(120b): nityam.japet.Óucir.bhÆtvÃ.dhanam.vindaty.abhÅpsitam.// RgV_2.23.(121a): yasya.na«Âam.bhavet.kiæcid.dravyam.gaur.dvipadam.dhanam./ RgV_2.23.(121b): naÓyed.vÃ.adhvani.yo.mohÃt.sampÆ«an.sa.japen.niÓi.// RgV_2.23.(122a): iyam.ity.etad.Ãdy.antam.sÆktam.sÃrasvatam.dvija÷./ RgV_2.23.(122b): nityam.japet.Óucir.bhÆtvÃ.vÃgmÅ.bhavati.buddhimÃn.// RgV_2.23.(123a): sam.vÃm.iti.tu.yat.sÆktam.a«Âa.­cam.trai«Âubham.sm­tam./ RgV_2.23.(123b): taj.japan.prayato.nityam.i«ÂÃn.kÃmÃnt.samaÓnute.// RgV_2.23.(124a): yo.adri.bhit.tu.yat.sÆktam.tat.sapatna.nibarhaïam./ RgV_2.23.(124b): b­haspatim.namas.k­tvÃ.sapatnÃnt.st­ïute.bahÆn.// RgV_2.24.(125a): enasvÅ.vÃ.abhiÓasto.vÃ.k­tvÃ.vÃ.karma.garhitam./ RgV_2.24.(125b): somÃ.raudram.japet.sÆktam.k­tsnam.eno.vyapohati.// RgV_2.24.(126a): juhuyÃd.vÃ.ya.etÃbhir.­gbhir.nityam.gh­ta.vrata÷./ RgV_2.24.(126b): vÃruïebhyo.sa.pÃÓebhyo.mucyate.Óam.tathÃ.ÃpnuyÃt.// RgV_2.24.(127a): jÅmÆta.sÆktasya.vidhim.yathÃ.liÇgam.avek«ya.vai./ RgV_2.24.(127b): ­gbhi÷.karmÃïi.kurvÅta.ratha.aÇgÃnÃm.yathÃ.vidhi.// RgV_2.24.(128a): saægrÃmam.tu.prayÃtasya.rÃj¤aÓ.ca.etat.prayojayet./ RgV_2.24.(128b): sarvÃïy.aÇgÃni.rathyÃæÓ.ca.sadaÓvÃæÓ.ca.anumantrayet.// RgV_2.24.(129a): yam.eva.deÓam.gaccheta.Óatrum.vÃ.apy.anumantrita÷./ RgV_2.24.(129b): na.ajitvÃ.vinivarteta.param.hi.brahmaïo.balam.// RgV_2.25.(130a): putrÃn.Ãyur.atha.Ãrogyam.ya.icched.avyayam.sukham./ RgV_2.25.(130b): so.agnim.nara.iti.sÆktena.juhuyÃd.Ãjyam.anvaham.// RgV_2.25.(131a): pra.agnaye.atha.tribhi÷.sÆktai÷.saædhyayor.japam.Ãrabhet./ RgV_2.25.(131b): na.rak«obhyo.bhayam.vetti.dhanam.prÃpnoti.ca.ak«ayam.// RgV_2.25.(132a): abhi.tvÃ.ya÷.pragÃthena.nityam.arcati.vrajiïam./ RgV_2.25.(132b): sa.Óriyam.vipulÃm.bhuÇkte.prÃpnoti.ca.dhana.Ãyu«Å.// RgV_2.25.(133a): ÓaævatÅ÷.Óam.na.indra.agnÅ.ity.ete.satatam.japet./ RgV_2.25.(133b): na.rak«obhyo.na.bhÆtebhyo.vyÃdhibhyo.vÃ.bhayam.bhavet.// RgV_2.25.(134a): nive«Âu.kÃmo.roga.Ãrto.bhaga.sÆktam.sadÃ.abhyaset./ RgV_2.25.(134b): niveÓam.vindate.k«ipram.rogebhyaÓ.ca.pramucyate.// RgV_2.26.(135a): imÃ.iti.japen.nityam.raudram.sÆktam.dvija÷.Óuci÷./ RgV_2.26.(135b): taj.japan.prajayÃ.vittai÷.svayam.caiva.na.ri«yati.// RgV_2.26.(136a): uttitÅr«ur.apo.yas.tu.ÓaÇket.srotyÃ.samÃgame./(?) RgV_2.26.(136b): samudra.jye«ÂhÃ.iti.japet.sÆktam.etad.bhaya.apaham.// RgV_2.26.(137a): Ãditya.daivate.sÆkte.ripughne.roga.nÃÓane./ RgV_2.26.(137b): japet.prÃta÷.Óucir.bhÆtvÃ.ripu.rogai÷.pramucyate.// RgV_2.26.(138a): vÃsto«pate.prati.ity.etat.sÆktam.vÃsto«patam.japet./ RgV_2.26.(138b): snÃta÷.k­tvÃ.vaiÓvadevam.param.brahma.idam.ucyate.// RgV_2.26.(139a): amÅvahÃ.iti.sÆktena.bhÆtÃni.svÃpayen.niÓi./ RgV_2.26.(139b): na.hi.prasvÃpanam.kiæcid.Åd­Óam.vidyate.kvacit.// RgV_2.27.(140a): sambÃdhe.vi«ame.durge.baddho.vÃ.nirgata÷.kvacit./ RgV_2.27.(140b): palÃyan.vÃ.g­hÅto.vÃ.taskarai÷.sa.japed.idam.// RgV_2.27.(141a): amÅvahÃ.viÓvavatÅm.uddh­tya.anyÃ÷.prayojayet./ RgV_2.27.(141b): sÆktam.etaj.japet.sarvam.iti.manyeta.Óaunaka÷.// RgV_2.27.(142a): tri.rÃtrim.niyato.anaÓnan.Órapayet.pÃyasam.carum./ RgV_2.27.(142b): tena.Ãhuti.Óatam.pÆrïam.juhuyÃt.sarpi«Ã.dvija÷.// RgV_2.27.(143a): samuddiÓya.mahÃ.devam.tryambakam.tryambaka.ity.­cÃ./ RgV_2.27.(143b): etat.parva.Óatam.k­tvÃ.jÅved.abda.Óatam.sukhÅ.// RgV_2.27.(144a): tat.cakÓur.ity.­cÃ.snÃta.upati«Âhed.divÃkaram./ RgV_2.27.(144b): udyantam.madhyagam.caiva.dÅrgham.Ãyur.jijÅvi«u÷.// RgV_2.27.(145a): rÃtryÃ.apara.kÃle.ya.utthÃya.prayata÷.Óuci÷./ RgV_2.28.(145b): vyu«Ã.ity.upati«Âheta.«a¬bhi÷.sÆktai÷.k­ta.a¤jali÷.// RgV_2.28.(146a): prÃpnuyÃt.sa.hiraïya.Ãdi.nÃnÃ.rÆpam.dhanam.bahu./ RgV_2.28.(146b): gÃ.aÓvÃn.puru«Ãn.dhÃnyam.striyo.vÃsÃæsy.aja.avikam.// RgV_2.28.(147a): dhruvÃsu.tv.Ãsu.k«iti«u.japan.baddha÷.pramucyate./ RgV_2.28.(147b): ti«Âhan.rÃtrau.japed.enÃm.vipÃÓa÷.samprapadyate.// RgV_2.28.(148a): aho.rÃtram.sthitaÓ.caivam.anaÓnant.syÃd.vice«Âita÷./ RgV_2.28.(148b): aya÷.pÃÓa÷.sphuÂanty.asya.dÃru.pÃÓÃs.tathaiva.ca.// RgV_2.28.(149a): syonÃ.iti.p­thivÅm.devÅm.prapadyen.niyata÷.sadÃ./ RgV_2.28.(149b): japed.enÃm.ca.tatra.api.bhÆmi.pÃÓÃt.pramucyate.// RgV_2.29.(150a): yat.kiæcit.pÃtakam.kuryÃt.karmaïÃ.manasÃ.girÃ./ RgV_2.29.(150b): yat.kiæca.idam.varuïa.iti.­cam.japtvÃ.pramucyate.// RgV_2.29.(151a): agamyÃ.gamane.ca.etat.prÃyaÓcittam.vidhÅyate./ RgV_2.29.(151b): anyatra.guru.talpÃc.ca.tasmÃt.pÃpÃt.pramucyate.// RgV_2.29.(152a): dvÃdaÓa.aham.abhu¤jÃna÷.sva.gotra.Ãgamane.japet./ RgV_2.29.(152b): ardha.mÃsam.abhu¤jÃna÷.sakhi.dÃre«u.saævasan.// RgV_2.29.(153a): idam.Ãpa÷.pravahata.yat.kim.ca.idam.­cam.puna÷./ RgV_2.29.(153b): iti.ca.etÃ.japed.apa÷.praviÓya.ete«u.karmasu.// RgV_2.29.(154a): indrÃ.vi«ïÆ.namas.k­tya.juhuyÃd.Ãjyam.anvaham./ RgV_2.29.(154b): sÆktÃbhyÃm.para.etÃbhyÃm.ya.icched.bhÆtim.Ãtmana÷.// RgV_2.30.(155a): Ãsya.daghnam.vigÃhya.ambha÷.prÃn.mukha÷.prayata÷.Óuci÷./ RgV_2.30.(155b): sÆktÃbhyÃm.tisra.etÃbhyÃm.upati«Âhed.divÃkaram.// RgV_2.30.(156a): anaÓnatÃ.tu.japtavyam.v­«Âi.kÃmena.yatnata÷./ RgV_2.30.(156b): pa¤ca.rÃtre.vyatÅte.tu.mahad.var«am.avÃpnuyÃt.// RgV_2.30.(157a): yo.aribhi÷.pratipadyeta.abhiÓasyeta.vÃ.m­«Ã./ RgV_2.30.(157b): upo«ya.ekam.tri.rÃtram.sa.juhuyÃd.Ãjyam.anvaham.// RgV_2.30.(158a): indrÃ.soma.iti.sÆktam.tu.japec.ca.etat.Óata.avaram./ RgV_2.30.(158b): kiæcid.dadyÃd.dvijebhyo.ante.st­ïute.sarva.ÓÃtravÃn.// RgV_2.30.(159a): yasya.lupyed.vratam.mohÃd.vrÃtyair.vÃ.saæsp­Óed.dvija÷./ RgV_2.30.(159b): upo«ya.Ãjyam.ca.juhuyÃt.tvam.agne.vratapÃ.iti.// RgV_2.31.(160a): pra.saærÃjam.iti.tv.etaj.japann.Åk«ed.divÃkaram./ RgV_2.31.(160b): udyantam.upati«Âheta.snÃtvÃ.snÃtvÃ.dine.dine.// RgV_2.31.(161a): abhiyukto.bhaved.yas.tu.vivaded.vÃ.api.kenacit./ RgV_2.31.(161b): nirjitya.sagaïÃn.ÓatrÆn.k«ipram.vÃdam.parÃjayet.// RgV_2.31.(162a): Óam.agir.agnibhiÓ.ca.iti.prapadyed.vÃyu.bhÃskarau./ RgV_2.31.(162b): agnim.prathamata÷.stutvÃ.mahat.k­cchrÃt.pramucyate.// RgV_2.31.(163a): na.hi.iti.yaÓ.catu«keïa.snÃtvÃ.vai.prÃtar.utthita÷./ RgV_2.31.(163b): dvau.mÃsÃv.upati«Âheta.sa.trÃyati.bhayÃt.svayam.// RgV_2.31.(164a): t­cam.japtvÃ.Ãyad.ity.etat.snÃtvÃ.abhyarcya.puraædaram./ RgV_2.31.(164b): prÃpnuyÃn.mÃnasÃn.kÃmÃn.sampÆjya.vasu.roci«a÷.// RgV_2.31.(165a): ÃdyÃni.trÅïi.sÆktÃni.pa¤ca.ca.agre.b­hann.iti./ RgV_2.31.(165b): «aÂ.tathÃ.antyÃni.sÆktÃni.agnim.nara.ito.iti.ca.// RgV_2.31.(166a): prak­tÃni.iti.ca.adhyÃyam.bhojanÃt.prÃk.paÂhed.idam./ RgV_2.31.(166b): sarvÃn.kÃmÃn.avÃpnoti.mucyeta.sarva.kilbi«ai÷.// RgV_2.32.(167a): prÃg.bhojanam.idam.brahma.mÃnavÃnÃm.mahar«iïÃm./ RgV_2.32.(167b): pÆrva.ahïe.japato.nityam.artha.siddhi÷.parÃ.bhavet.// RgV_2.32.(168a): agninÃ.ity.ÃÓvinam.sÆktam.catur.viæÓakam.anvaham./ RgV_2.32.(168b): japet.prÃta÷.Óucir.bhÆtvÃ.nÃsatyÃv.arcya.suvrata÷.// RgV_2.32.(169a): sa.prÃpnuyÃt.parÃm.­ddhim.draviïam.ca.Ærjam.eva.ca./ RgV_2.32.(169b): samidhÃ.iti.juhoty.agnau.sÆktena.praty­cam.gh­tam.// RgV_2.32.(170a): sa.siddhim.atulÃm.prÃpya.samÃnÃm.jÅvate.Óatam./ RgV_2.32.(170b): dvi.catvÃriæÓakena.iha.sÆktena.agha.iti.vajriïam.// RgV_2.32.(171a): sakhyam.labdhvÃ.mahÃ.indreïa.sapatnÃnt.st­ïute.bahÆn./ RgV_2.32.(171b): prÃÓnÅyÃj.japato.atra.asti.praÓnam.k­tvÃ.pramÃïata÷.// RgV_2.33.(172a): tasmÃt.pÆrva.Ãhïiko.adhyÃya÷.sm­to.ayam.ripu.nÃÓana÷./ RgV_2.33.(172b): vÃÓam.mahÅ.iti.ca.japtvÃ.prÃpnoty.Ãrogyam.eva.ca.// RgV_2.33.(173a): duhsvapnaghnÅ÷.parÃ.japtvÃ.prÃta÷.pÃpai÷.pramucyate./ RgV_2.33.(173b): Óam.no.bhava.iti.dvÃbhyÃm.tu.bhuktvÃ.annam.prayata÷.Óuci÷.// RgV_2.33.(174a): h­dayam.pÃïinÃ.sp­«ÂvÃ.jyog.jÅved.agada÷.sukhÅ./ RgV_2.33.(174b): yato.bhayam.vijÃnÅyÃt.tasyÃm.diÓi.yata.vrata÷.// RgV_2.33.(175a): Óucau.deÓe.agnim.ÃdhÃya.juhuyÃd.indram.arcya.ca./ RgV_2.33.(175b): yata.ity.Ãjyam.utpÆtam.«a¬bhir.gandhÃn.nivedya.ca.// RgV_2.33.(176a): pÃyasam.dadhi.mantham.vÃ.apÆpÃn.vÃ.apy.upahÃrayet./ RgV_2.33.(176b): aho.rÃtram.upo«ya.ekam.tilÃn.vÃ.gh­tam.eva.vÃ.// RgV_2.34.(177a): ut.tvÃ.mandantv.iti.snÃto.hutvÃ.ÓatrÆn.pramÃpayet./ RgV_2.34.(177b): baddho.vÃ.apy.abaddho.vÃ.vÃg.yata÷.prayato.japet.// RgV_2.34.(178a): tyÃ.nv.ity.Ãditya.daivatyam.sadyo.mucyeta.bandhanÃt./ RgV_2.34.(178b): yad.dyÃvÃ.iti.japen.nityam.pragÃtham.niyata÷.Óuci÷.// RgV_2.34.(179a): sa.kÅrtim.atulÃm.prÃpya.sarvÃn.kÃmÃnt.samaÓnute./ RgV_2.34.(179b): tvam.no.agna.iti.sÆktena.hutvÃ.arcya.agnim.gh­tena.tu.// RgV_2.34.(180a): pÃlito.viÓvato.dÅptyÃ.prÃpnuyÃd.vahninÃ.rayim./ RgV_2.34.(180b): Ã.tu.sÆktena.satatam.dhanam.yÃvat.puraædaram.// RgV_2.34.(181a): prasamit.pÃïaye.tasmai.dhanam.yacchati.v­trahÃ./ RgV_2.35.(181b): kanyÃ.vÃr.iti.sÆktam.tu.satatam.niyato.japet.// RgV_2.35.(182a): tvag.do«iïÅm.tathÃ.alomnÅm.k«ipram.tasmÃt.pramocayet./ RgV_2.35.(182b): yad.adya.kac.ca.ity.udite.ravau.stutvÃ.puraædaram.// RgV_2.35.(183a): g­ïann.apohate.ripram.vaÓyam.vÃ.kurute.jagat./ RgV_2.35.(183b): yad.vÃg.iti.dv­cena.etya.gaurÅm.yo.arcati.suvrata÷.// RgV_2.35.(184a): tasya.na.asaæsk­tÃ.vÃïÅ.mukhÃd.uccarate.kvacit./ RgV_2.35.(184b): baï.mahÃm.iti.d­«ÂvÃ.arkam.upati«Âhed.dv­cam.paÂhan.//(vaï.mahÃm) RgV_2.35.(185a): bruvann.apy.an­tÃm.vÃïÅm.lipyate.na.an­tena.sa÷./ RgV_2.35.(185b): pÆrïe.candramasi.jyotsnÃm.iyam.yÃ.ity.anusevayet.// RgV_2.35.(186a): candra.d­«Âis.tv.animi«o.varcasvÅ.d­«ÂimÃn.bhavet./ RgV_2.35.(186b): prajÃ.ha.iti.japant.snÃtvÃ.na.yonim.pratijÃyate.// RgV_2.35.(187a): mÃtÃ.iti.gÃm.upasp­Óya.japan.gÃs.tu.samaÓnute./ RgV_2.35.(187b): vacovidam.iti.tv.etÃm.japan.vÃcam.samaÓnute.// RgV_2.35.(188a): pÃvamÃnam.param.hy.etan.navamam.maï¬alam.japet./ RgV_2.35.(188b): snÃtvÃ.Óuci÷.Óucau.deÓe.sapavitra÷.sakäcana÷.//E RgV_3.1.(1a): svÃdi«ÂhayÃ.iti.gÃyatrÅ÷.pÃvamÃnÅr.japed.dvija÷./ RgV_3.1.(1b): pavitrÃïÃm.pavitram.tu.pÃvamÃnÅr.­co.japet.// RgV_3.1.(2a): prayato.apsu.nimajya.ÃÓu.sarva.pÃpai÷.pramucyate./ RgV_3.1.(2b): etÃsÃm.kÅrtanam.puïyam.smaraïam.dhÃraïam.tathÃ.// RgV_3.1.(3a): yÃthÃyathyena.ca.j¤ÃtvÃ.brahma.lokam.samaÓnute./ RgV_3.1.(3b): ete«Ãm.tu.yathÃ.uktÃnÃm.guïavad.yad.yad.uttaram.// RgV_3.1.(4a): kÅrtanÃt.tu.bhavet.pÆta÷.smaraïÃt.smarate.param./ RgV_3.1.(4b): dhÃraïÃd.brahmatÃm.eti.pÆta.ÃtmÃ.vijita.indriya÷.// RgV_3.1.(5a): yÃthÃtathyena.ca.j¤ÃtvÃ.brahmaïo.vindate.padam./ RgV_3.1.(5b): ÓrÃvayed.devatÃ.k­tye.brÃhmaïÃn.bhu¤jato.agrata÷.// RgV_3.2.(6a): prÅïÃti.devatÃm.tac.ca.samardhayati.karma.ca./ RgV_3.2.(6b): pitrye.pitrÅn.prÅïayanti.ÓrÃvitÃ÷.prayata.ÃtmanÃ.// RgV_3.2.(7a): k­tvÃ.do«Ãnt.sumahato.apy.apeya.ÃdÅn.prapÅya.ca./ RgV_3.2.(7b): japtvÃ.tarat.samandÅyam.praviÓya.apa÷.tryahÃt.Óuci÷.// RgV_3.2.(8a): ak«ayyam.ca.bhaved.dattam.pit­bhya÷.paramam.madhu./ RgV_3.2.(8b): ya÷.pÃvamÃnÅr.adhyeti.pÆta.ÃtmÃ.vijita.indriya÷.// RgV_3.2.(9a): tasya.kÃma.dughÃ.bhÆtvÃ.upati«Âhanti.dhenava÷./ RgV_3.2.(9b): Ãyur.balam.yaÓo.vittam.prajÃm.kÅrtim.anÃmayam.// RgV_3.2.(10a): svÃdhyÃya.puïyam.atulam.pÆta÷.prÃpnoti.ca.ak«ayam./ RgV_3.2.(10b): aÓaktas.tu.japed.yuktÃ÷.pavitrasya.ca.yÃ÷.parÃ÷.// RgV_3.2.(11a): sapta.­«ibhiÓ.ca.yÃ÷.proktÃ÷.pavitrasya.ca.yÃ÷.parÃ÷./ RgV_3.2.(11b): ­cÃm.dvi«a«Âi÷.proktÃ.iyam.pavasva.ity.­«i.sattamai÷.// RgV_3.3.(12a): sarva.kalma«a.nÃÓÃya.pÃvanÃya.ÓivÃya.ca./ RgV_3.3.(12b): svÃdi«ÂhayÃ.iti.sÆktÃnÃm.sapta.«a«Âir.iha.uditÃ.// RgV_3.3.(13a): daÓa.uttarÃïy.­cÃm.caiva.pÃvamÃnÅ÷.ÓatÃni.«a]./ RgV_3.3.(13b): etaj.juhvan.japaæÓ.caiva.ghoram.m­tyu.bhayam.jayet.// RgV_3.3.(14a): vyÃdhibhya÷.parimok«am.ca.labhate.na.atra.saæÓaya÷./ RgV_3.3.(14b): pratig­hya.apratigrÃhyam.bhuktvÃ.ca.annam.vigarhitam.// RgV_3.3.(15a): japaæs.taratsamandÅyam.praviÓya.apa÷.tryahÃt.Óuci÷./ RgV_3.3.(15b): pÃvamÃnam.param.hy.etad.rapasÃm.apanodanam.// RgV_3.3.(16a): prÃïÃn.Ãyamya.ca.dhyÃyed.ante.devÃn.pitÌn.­«Ån./ RgV_3.3.(16b): upo«ya.Ãjyam.ca.juhuyÃd.agnim.somam.ca.pÆjayet.// RgV_3.3.(17a): sarasvatÅm.ca.arcayeta.payo.ambu.madhu.sarpi«Ã./ RgV_3.3.(17b): ÃdhyÃtmikam.pavitram.te.sÆktam.japtvÃ.Ãpluta÷.Óuci÷.// RgV_3.4.(18a): gatim.i«ÂÃm.avÃpnoti.vindate.ca.iha.v­ddaya÷./ RgV_3.4.( ): [.maï¬alam.pÃvamÃnam.tu.japel.lak«am.upo«ita÷./ RgV_3.4.( ): nÃÓayed.brahmahatyÃm.vai.vasi«Âha.vacanam.yathÃ./](not in Bhat) RgV_3.4.(18b): nÃnÃnam.iti.sÆktÃni.anta.kÃle.japet.sak­t.// RgV_3.4.(19a): japtvÃ.caiva.param.sthÃnam.am­tatvam.ca.gacchati./ RgV_3.4.(19b): Ãpo.hi.«Âha.iti.niyata÷.prayu¤jÅta.sadÃ.dvija÷.// RgV_3.4.(20a): snÃna.artham.Óuddhi.kÃmas.tu.japeta.tri÷.samÃhita÷./ RgV_3.4.(20b): apsu.caiva.nimajjitvÃ.tri÷.paÂhet.susamÃhita÷.// RgV_3.4.(21a): brahmahÃ.tu.kapÃlena.khaÂva.aÇgÅ.cÅra.saæv­ta÷./ RgV_3.4.(21b): cared.dvÃdaÓa.var«Ãïi.sva.karma.parikÅrtayan.// RgV_3.4.(22a): ajapan.manasÃ.eva.etad.Ãpo.hi.«Âha.iti.saæsmaret./ RgV_3.4.(22b): Ærdhvam.tu.pa¤camÃd.var«Ãj.japed.eva.sahasraÓa÷.// RgV_3.4.(23a): aparas.tu.tri.sÃhasro.japa÷.syÃt.pratyaham.sadÃ./ RgV_3.4.(23b): pÆrïe.tu.dvÃdaÓe.var«e.brahmahÃ.vipramucyate.// RgV_3.4.(24a): sametya.brÃhmaïÃ.brÆyur.atha.tam.carita.vratam./ RgV_3.5.(24b): acaritam.bhavet.kiæcid.mithyÃ.vÃdÅ.pate÷.puna÷.// RgV_3.5.(25a): daÓa.avarÃn.daÓa.parÃn.hanyÃs.tvam.an­tam.vadan./ RgV_3.5.(25b): om.bho.iti.vaded.viprair.anuj¤Ãta÷.Óucir.japet.// RgV_3.5.(26a): sthÃlÅ.pÃkam.ca.kurvÅta.so.agnaya.vrata.cÃriïe./ RgV_3.5.(26b): evam.sa.mucyate.pÃpÃt.sÃvitrÅm.pratipadya.ca.// RgV_3.6.(27a): brahmahÃ.sa.purÃ.Óakras.tvëÂram.hatvÃ.tv.­«im.prabham./ RgV_3.6.(27b): sindhu.dvÅpas.tam.etÃbhir.abhi«icya.vyamocayat.// RgV_3.6.(28a): brahmasvam.ca.guror.dravyam.steyam.k­tvÃ.japann.imÃ÷./ RgV_3.6.(28b): anena.eva.vidhÃnena.«a¬bhir.var«ai÷.pramucyate.// RgV_3.6.(29a): brahmahÃ.ca.surÃpaÓ.ca.niyamena.japann.imÃ÷./ RgV_3.6.(29b): anena.eva.upacÃreïa.brahmaghna.iva.mucyate.// RgV_3.6.(30a): brÃhmaïasya.ru«Ã.udyamya.japed.etÃ.nipÃtya.ca./ RgV_3.6.(30b): tryaham.nipÃtya.upavased.eka.aham.avagÆrya.ca.// RgV_3.6.(31a): Óoïitam.tu.prahÃreïa.utpÃdya.sa.kathaæcana./ RgV_3.6.(31b): tri.rÃtram.eva.upavasej.japed.etÃ÷.prasÃdya.tam.// RgV_3.6.(32a): prÃtar.utthÃya.satatam.kuryÃd.mÃrjanam.Ãtmana÷./ RgV_3.6.(32b): rÃtrau.k­tasya.pÃpasya.avij¤Ãtasya.ni«k­ti÷.// RgV_3.6.(33a): sÃyam.ca.nityam.etÃbhi÷.kuryÃd.mÃrjanam.Ãtmana÷./ RgV_3.6.(33b): divÃ.k­tasya.pÃpasya.avij¤Ãtasya.ni«k­ti÷.// RgV_3.7.(34a): upati«Âheta.rÃjÃnam.yamam.sÆktena.vai.dvija÷./ RgV_3.7.(34b): sthÃlÅ.pÃkam.ca.kurvÅta.pak«ayor.yama.daivatam.// RgV_3.7.(35a): a«ÂamyÃm.ca.caturdaÓyÃm.yajeta.havi«Ã.yamam./ RgV_3.7.(35b): pareyivÃæsam.ity.etat.sÆktam.atra.prayojayet.// RgV_3.7.(36a): purÃ.Ãyu«a÷.pramÅyeta.na.jÃtu.sa.kathaæcana./ RgV_3.7.(36b): prÅyate.asya.yamo.rÃjÃ.sm­tim.ca.ante.prayacchati.// RgV_3.7.(37a): dharma.rÃjÃya.svÃhÃ.iti.mantra.ante.juhuyÃdd.havi÷./ RgV_3.7.(37b): vaiÓÃkhyÃm.paurïamÃsyÃm.tu.karma.nityam.prayojayet.// RgV_3.7.(38a): anaye.parvasu.snÃtvÃ.ya÷.pradadyÃt.tila.udakam./ RgV_3.7.(38b): yamÃya.sagaïÃya.eva.tad.bhayam.na.sa.vindati.// RgV_3.7.(39a): m­tyum.eva.prapadyeta.param.m­tyo.japan.dvija÷./ RgV_3.7.(39b): nakta.bhojÅ.mita.ÃhÃra÷.parisaævatsaram.sadÃ.// RgV_3.8.(40a): na.enam.purÃ.Ãyu«o.m­tyur.nayate.sasuta.prajam./ RgV_3.8.(40b): phala.ÃhÃro.jayen.m­tyum.tribhir.var«air.mita.aÓana÷.// RgV_3.8.(41a): «a«Âhe.kÃle.tu.bhu¤jÅta.phalam.mÆlam.atha.api.vÃ./ RgV_3.8.(41b): sthÃna.ÃsanÃbhyÃm.vihared.udake.ÓiÓire.vaset.// RgV_3.8.(42a): grÅ«me.pa¤ca.tapÃs.tu.syÃd.var«Ãsv.abhra.avakÃÓaka÷./ RgV_3.8.(42b): evam.yukto.jayen.m­tyum.rogebhyaÓ.ca.pramucyate.// RgV_3.8.(43a): bhrÃtur.bhÃryÃm.aputrasya.santÃna.artham.m­te.patau./ RgV_3.8.(43b): devaro.anvÃruruk«antÅm.udÅr«va.iti.nivartayet.// RgV_3.8.(44a): ­tu.kÃle.tu.samprÃpte.gh­ta.abhyakto.atha.vÃg.yata÷./ RgV_3.8.(44b): ekam.utpÃdayet.putram.na.dvitÅyam.kathaæcana.// RgV_3.8.(45a): daÓa.ak«aram.tu.ÓÃnty.artham.bhadram.na.iti.saæsmaret./ RgV_3.8.(45b): nityam.japet.Óucir.bhÆtvÃ.mÃnasam.vindate.sukham.// RgV_3.9.(46a): phala.ÃhÃro.bhaven.mÃsam.mÃsam.ca.apa÷.pibet.tata÷./ RgV_3.9.(46b): vÃyu.bhak«o.bhaven.mÃsam.japann.etat.sahasraÓa÷.// RgV_3.9.(47a): manasÃ.eva.asya.sidhyanti.sarve.kÃmÃ÷.samÅhitÃ÷./ RgV_3.9.(47b): divyÃn.paÓyati.gandharvÃnt.siddhÃn.paÓyati.cÃraïÃn.// RgV_3.9.(48a): antardhÃnam.vrajaty.asmÃl.lokÃd.ÃkÃÓago.bhavet./ RgV_3.9.(48b): dÆrÃt.paÓyati.dÆrÃc.ca.Ó­ïoti.parame«Âhivat.// RgV_3.9.(49a): pra.devatra.iti.niyato.japeta.maru.dhanvasu./ RgV_3.9.(49b): prÃïa.antike.bhaye.prÃpte.k«ipram.ambha÷.sa.vindati.// RgV_3.9.(50a): vaibhÅtakÃæs.tu.trÅn.ak«Ãn.gandhai÷.samabhivÃsayet./ RgV_3.9.(50b): pu«pair.avakirec.ca.enÃnt.sthÃpayitvÃ.vihÃyasi.// RgV_3.10.(51a): saæhatya.pÃdau.tÃm.rÃtrÅm.ti«Âhann.ak«a.stutim.japet./ RgV_3.10.(51b): prÃ.vepÃ.mÃ.­cam.tv.etÃm.manasÃ.eva.japen.niÓi.// RgV_3.10.(52a): vyu«ÂÃyÃm.udite.sÆrye.japann.Ãdevanam.vrajet./ RgV_3.10.(52b): etÃm.eva.japen.nityam.jayaty.anyair.na.jÅyate.// RgV_3.10.(53a): yam.eva.jetum.iccheta.sp­«ÂvÃ.mÆrdhani.tam.japet./ RgV_3.10.(53b): sÆkta.Óe«am.jayaty.anyÃn.jÅyate.na.sa.kenacit.// RgV_3.10.(54a): abudhram.u«ÃsÃ.naktÃ.ity.ete.svastyayane.japet./ RgV_3.10.(54b): namo.mitrasya.varuïasya.cak«asa.iti.nityaÓa÷.// RgV_3.10.(55a): asya.eva.ca.uttama.­g.ekÃ.yayÃ.enobhya÷.pramucyate./ RgV_3.10.(55b): tayÃ.Ãjyam.juhuyÃn.nityam.enobhyo.vipramucyate.// RgV_3.11.(56a): divas.pari.iti.sÆktam.tu.japen.ÓraddhÃ.samanvita÷./ RgV_3.11.(56b): sarvatra.labhate.ÓraddhÃm.ÓraddhÃ.kÃma÷.samÃhita÷.// RgV_3.11.(57a): mÃ.pra.gÃma.iti.ca.japet.sa.mƬho.gahane.pathi./ RgV_3.11.(57b): svastimÃn.eti.panthÃnam.vindate.ca.param.sukham.// RgV_3.11.(58a): k«Åïa.Ãyur.iti.manyeta.yam.kaæcit.suh­dam.priyam./ RgV_3.11.(58b): yat.te.yamam.iti.snÃtas.tasya.mÆrdhÃnam.Ãlabhet.// RgV_3.11.(59a): sahasrak­tva÷.pa¤ca.aham.japed.Ãyur.labheta.sa÷./ RgV_3.11.(59b): gh­tena.sindhu.dvÅpasya.sÆktena.enam.pralepayet.// RgV_3.11.(60a): saæviÓan.Óayane.nityam.etam.mantram.japeta.vai./ RgV_3.11.(60b): putrÃn.bhÃryÃm.priyam.ca.anyam.ÃtmÃnam.saæsp­Óet.tata÷.// RgV_3.12.(61a): jÅva.Ãv­ttim.prayu¤jÅta.nityam.etÃm.gh­tena.tu./ RgV_3.12.(61b): ÓrotÃæsy.abhyajya.sarvÃïi.sukhÅ.bhavati.vijvara÷.// RgV_3.12.(62a): idam.itthÃ.iti.mantro.ayam.sahasra.sanir.ucyate./ RgV_3.12.(62b): ardha.mÃsam.havi«ya.annam.ardha.mÃsam.paya÷.pibet.// RgV_3.12.(63a): upo«ya.ca.aparam.pak«am.araïye.sthaï¬ile.Óucau./ RgV_3.12.(63b): audumbara.idhmam.prajvÃlya.juhuyÃt.pÃvake.gh­tam.// RgV_3.12.(64a): sruk.sruvau.camasaÓ.caiva.sarvam.audumbaram.bhavet./ RgV_3.12.(64b): hutvÃ.Ãhuti.sahasram.tu.tena.kÃmena.yujyate.// RgV_3.12.(65a): amogham.eva.karma.etaj.jÃnÅyÃt.siddhim.eva.tu./ RgV_3.12.(65b): vyartham.apy.ardham.eva.etat.phalasya.asya.prayacchati.// RgV_3.13.(66a): catu«.pathe.ca.anna.kÃma.Ãditya.abhimukho.gh­tam./ RgV_3.13.(66b): juhuyÃd.dhana.kÃmas.tu.sahasram.bhojayed.dvijÃn.// RgV_3.13.(67a): paÓu.kÃmo.japed.go«Âhe.juhuyÃd.vÃ.apy.upo«ita÷./ RgV_3.13.(67b): vidhinÃ.anena.niyata÷.sahasram.vindate.paÓÆn.// RgV_3.13.(68a): loha.lohita.hemÃnÃm.kÃrayet.triv­tam.maïim./ RgV_3.13.(68b): sahasram.samidhÃm.caiva.sampÃta.abhihut.tu.bhavet.// RgV_3.13.(69a): k­tvÃ.sahasra.sampÃtam.ÓirasÃ.dhÃrayet.tu.tam./ RgV_3.13.(69b): pÃïinÃ.vÃ.Óucir.bhÆtvÃ.sahasra.anucaro.bhavet.// RgV_3.13.(70a): parÃvata÷.svastyayanam.snÃtakasya.vidhÅyate./ RgV_3.13.(70b): svarga.kÃmaÓ.ca.tam.nityam.japeta.niyata.vrata÷.// RgV_3.14.(71a): b­haspate.prathamam.iti.nityam.j¤Ãna.stutim.japet./ RgV_3.14.(71b): j¤ÃnavÃn.bhavati.ÓrÅmÃn.anantÃm.vindate.Óriyam.// RgV_3.14.(72a): alak«mÅ.nÃÓana.artham.tu.payo.bhak«o.bhaved.dvija÷./ RgV_3.14.(72b): vaya÷.suparïÃ.ity.etÃm.japan.vai.vindate.Óriyam.// RgV_3.14.(73a): tamasÃ.prÃv­to.yas.tu.manyeta.ÃtmÃnam.Ãtmani./ RgV_3.14.(73b): aÓriyÃ.vÃ.apy.atha.Ãvi«Âo.japann.etÃm.pramucyate.// RgV_3.14.(74a): ak«iïÅ.prÃtar.utthÃya.vim­jÅta.etayÃ.sadÃ./ RgV_3.14.(74b): cak«u«mÃn.bhavati.ÓrÅmÃn.alak«mÅm.ca.prabÃdhate.// RgV_3.14.(75a): na.tam.vidÃtha.ity.etÃm.tu.japan.vipra÷.samÃhita÷./ RgV_3.14.(75b): vihÃya.kalma«am.sarvam.brahma.abhyeti.sanÃtanam.// RgV_3.14.(76a): anayÃ.parvasu.snÃtvÃ.ya÷.pradadyÃt.tila.udakam./ RgV_3.14.(76b): yamÃya.sagaïÃya.eva.tad.bhayam.na.sa.vindati.// RgV_3.14.(77a): yas.te.manyo.iti.sadÃ.sapatnaghne.tv.ime.japet./ RgV_3.14.(77b): gh­tena.abhihutam.dvÃbhyÃm.dhÃrayed.Ãyasam.maïim.// RgV_3.15.(78a): juhuyÃd.Ãyasam.ÓaÇkum.ÃbhyÃm.eva.caturdaÓÅm./ RgV_3.15.(78b): khÃdira.idhma.samiddhe.agnau.sapatnÃn.pratibÃdhate.// RgV_3.15.(79a): yathÃ.hi.paramam.brahma.guhyam.pÃvanam.adbhutam./ RgV_3.15.(79b): tathÃ.saævananam.h­dyam.na.hy.asmÃd.vidyate.param.// RgV_3.15.(80a): upo«ya.dvÃdaÓa.ahÃni.japann.etam.­«im.sadÃ./ RgV_3.15.(80b): tan.manÃ÷.prayata÷.sa.syÃt.trir.ahno.abhyupayann.apa÷.// RgV_3.15.(81a): ante.tu.dvÃdaÓa.ahasya.Óucau.deÓe.samÃhita÷./ RgV_3.15.(81b): puæsa÷.pratik­tim.kuryÃd.bhÆmau.pÃæsumayÅm.tathÃ.// RgV_3.15.(82a): tasyÃ.h­daya.deÓam.tu.samÃkramya.japed.­«im./ RgV_3.15.(82b): amogham.karma.jÃnÅyÃd.aho.rÃtre.gate.sati.// RgV_3.16.(83a): tryaheïa.dhaninÃm.vaiÓyam.catÆ.rÃtreïa.k«atriyam./ RgV_3.16.(83b): rÃjÃnam.pa¤ca.rÃtreïa.«a¬.rÃtreïa.dvija.uttamam.// RgV_3.16.(84a): tapasvinam.sapta.rÃtrÃj.jayed.bhu¤jÅta.ca.eva.tam./ RgV_3.16.(84b): api.vÃ.upo«ita÷.snÃto.japed.etat.sadÃ.sthita÷.// RgV_3.16.(85a): ya.icched.Ãtmana÷.kartum.hÅnam.tu.parivarjayet./ RgV_3.16.(85b): sahasra.sampÃta.hutam.bilvÃnÃm.cÆrïam.Ãvayet.// RgV_3.16.(86a): uda.pÃne.vaÓam.netum.tam.janam.k«ipram.Ãnayet./ RgV_3.16.(86b): mÃtary.Ãtmani.putre«u.pit­.bhrÃt­.suh­tsu.ca.// RgV_3.17.(87a): h­dyam.etat.prayuj¤Åta.ÓirasÃ.dhÃrayed.gurum./ RgV_3.17.(87b): sumitram.tu.pari«vajya.mÆrdhany.ÃghrÃya.ca.Ãtmajam.// RgV_3.17.(88a): h­dyam.etat.prayu¤jÅta.ÓÃnty.arthÃya.sukhÃya.ca./ RgV_3.17.(88b): asaæsiddhe.saævanane.pÃæsu.pratik­tim.pathi.// RgV_3.17.(89a): prajvÃlya.juhuyÃd.agnim.gh­tena.brÃhmaïo.yadi./ RgV_3.17.(89b): k«atriyasya.tu.tailena.sÃr«apeïa.viÓÃm.api.// RgV_3.17.(90a): ÃyasÅm.vÃ.pratik­tim.agni.madhye.nidhÃpayet./ RgV_3.17.(90b): tÃm.ca.prajvalitÃm.matvÃ.juhuyÃt.tanmanÃ÷.Óuci÷.// RgV_3.17.(91a): ugreïa.manasÃ.hanyÃt.kruddhaÓ.ca.juhuyÃd.gh­tam./ RgV_3.17.(91b): yathÃ.yathÃ.prajvalite.hÆyate.jÃta.vedasi.// RgV_3.17.(92a): dÅptÃ.pratik­ti.vipras.tathÃ.sa.vaÓam.e«yati./ RgV_3.17.(92b): ÓmaÓÃna.dagdha.pÃæsÆnÃm.kuryÃd.vedim.vilak«aïÃm.// RgV_3.18.(93a): vaibhÅtaka.idhme.jvalite.loha.pratik­tim.nyaset./ RgV_3.18.(93b): ardha.rÃtre.sthite.taile.sÃr«apam.lavaïa.anvitam.// RgV_3.18.(94a): tatra.Óaramayam.kuryÃt.prastaram.pratilomata÷./ RgV_3.18.(94b): tri«u.ÓaÇku«u.ca.ÃsÅno.juhuyÃd.ugra.darÓana÷.// RgV_3.18.(95a): mukta.keÓo.vadham.prepsur.acireïa.prasÃdhayet./ RgV_3.18.(95b): athavÃ.abhicared.evam.juhuyÃd.Ãtma.Óoïitam.// RgV_3.18.(96a): vaÓam.nayati.rÃjÃnam.k«ipram.jana.padam.puram./ RgV_3.18.(96b): pu«Âi.karma.api.kartavyam.h­dyena.uktam.yata.ÃtmanÃ.// RgV_3.18.(97a): anÃgasi.na.kurvÅta.brÃhmaïo.vadha.samyutam./ RgV_3.18.(97b): sarÆpa.vatsÃyÃÓ.ca.go÷.payasÃ.sÃdhayet.carum.// RgV_3.19.(98a): sahasra.sampÃta.hutam.pÃyayed.vatsam.agrajam./ RgV_3.19.(98b): sahasra.anucaro.vatsa÷.sa.syÃd.rÃgair.vivarjita÷.// RgV_3.19.(99a): gÃÓ.caiva.pÃyayet.tÃÓ.ca.bhavanti.vigata.jvarÃ÷./ RgV_3.19.(99b): putrÃæÓ.ca.prÃÓayen.nityam.priyÃn.anyÃæÓ.ca.sajjanÃn.// RgV_3.19.(100a): nirÃmayÃÓ.ca.snigdhÃÓ.ca.bhavanti.vigata.jvarÃ÷./ RgV_3.19.(100b): striyam.ced.abhimanyeta.tasyÃ÷.saævananam.mahat.// RgV_3.19.(101a): vrÅhÅïÃm.nakha.bhinnÃnÃm.taï¬ulÃnt.sÆk«ma.cÆrïitÃn./ RgV_3.19.(101b): sahasra.sampÃta.hutÃnt.svedayet.kuÓalo.agninÃ.// RgV_3.19.(102a): tena.pratik­tim.kuryÃt.tÃm.dhyÃtvÃ.manasÃ.striyam./ RgV_3.19.(102b): aktÃm.sar«apa.tailena.juhuyÃd.aÇgaÓaÓ.ca.tÃm.// RgV_3.20.(103a): pÃdau.prathamataÓ.chindyÃt.pha¬.ity.agnau.nidhÃpayet./ RgV_3.20.(103b): atha.jaÇghe.jÃnuni.ca.ÆrÆ.bÃhÆ.tata÷.Óira÷.// RgV_3.20.(104a): chittvÃ.h­daya.deÓam.tu.h­daye.sve.niveÓayet./ RgV_3.20.(104b): japann.etam.­«im.vipra÷.strÅ.vaÓam.sÃ.adhigacchati.// RgV_3.20.(105a): na.etat.parig­hÅtÃsu.na.sÃdhvÅ«u.kathaæcana./ RgV_3.20.(105b): na.dharma.vrata.ÓÅlÃsu.kurvÅta.dvija.sattama÷.// RgV_3.20.(106a): kÃmam.parig­hÅtÃsu.hÅna.varïÃsu.yaÓ.caret./ RgV_3.20.(106b): patim.asyÃ.guïÅ.kuryÃt.pÆrvam.paÓcÃt.tu.tÃm.striyam.// RgV_3.20.(107a): bhuktvÃ.vÃ.pÃyasam.sadya÷.chardayitvÃ.nidhÃpayet./ RgV_3.20.(107b): tat.cÆrïam.k­«ïa.jÃyÃyai.deyam.saævananam.sm­tam.// RgV_3.21.(108a): mahÃ.v­k«a.phalÃny.evam.ayugmÃny.abhimantrayet./ RgV_3.21.(108b): te«Ãm.yugmÃni.bhu¤jÅta.svayam.ardhÃni.Óe«ayet.// RgV_3.21.(109a): tÃni.dadyÃd.yam.icchet.tu.vaÓÅ.kartum.japann.­«im./ RgV_3.21.(109b): suh­d.bhÆtvÃ.asuh­d.yasya.deyam.saævananam.sm­tam.// RgV_3.21.(110a): eka.ekam.abhirÆpam.tu.h­dya.sÆkta.Ãdy.ata÷.puna÷./ RgV_3.21.(110b): karmÃïi.tv.abhirÆpÃïi.kuryÃd.yas.tu.yathÃ.icchati.// RgV_3.21.(111a): parÃka.dÃsasya.vidhim.h­dyena.uktam.vidur.budhÃ÷./ RgV_3.21.(111b): strÅïÃm.saævananam.ca.etat.puæsÃm.api.vidhÅyate.// RgV_3.21.(112a): dve«yam.tu.j¤ÃtinÃm.eva.japec.caiva.sadÃ.yudhi./ RgV_3.21.(112b): khÃdiram.kÃrayet.ÓaÇkum.h­di.tam.samniveÓayet.// RgV_3.22.(113a): k­tvÃ.pratik­tim.pÆrvam.pÃæsubhir.vÃ.athavÃ.tu«ai÷./ RgV_3.22.(113b): i«um.apy.anumantrya.eva.saægrÃmam.samprakalpayet.// RgV_3.22.(114a): ripughnam.etaj.jÃnÅyÃt.prayuktam.aparÃjitam./ RgV_3.22.(114b): parÃka.dÃsa.dve«ya.artham.h­dyam.saævananam.sm­tam.// RgV_3.22.(115a): cintayann.manasÃ.apy.ete.sÆkte.siddhim.niyacchati./ RgV_3.22.(115b): sÆryÃyai.bhÃva.v­ttam.tu.ÓrÃvayet.kanyakÃm.pitÃ.// RgV_3.22.(116a): anurÆpam.susad­Óam.bhartÃram.tena.vindati./ RgV_3.22.(116b): imÃm.iti.japet.kanyÃ.nÃbhim.Ãlabhya.nityaÓa÷.// RgV_3.22.(117a): evam.eva.japed.bhartÃ.tato.dÅrgha.Ãyu«au.tu.tau./ RgV_3.22.(117b): snÃpayed.abhirÆpaiÓ.ca.bhrÃtÃ.kanyÃm.pitÃ.api.vÃ.// RgV_3.23.(118a): daÓa.putravatÅ.bhaven.na.ca.bhartrÃ.viyujyate./ RgV_3.23.(118b): saærÃj¤Å.iti.japen.mÆrdhni.kanyÃm.Ãlabhya.nityaÓa÷.// RgV_3.23.(119a): ÓvaÓrÆ.ÓvaÓura.devarair.nanÃndrÃ.ca.api.pÆjyate./(?) RgV_3.23.(119b): indrÃïyÃ.k­ta.saævÃdam.snÃne.sÆktam.prayojayet.// RgV_3.23.(120a): nava.varga.uttama.yutam.pati.saubhÃgya.putradam./ RgV_3.23.(120b): jala.pu«pa.utkara.yute.citra.kumbha.samÃv­te.// RgV_3.23.(121a): kartavyo.atra.tathÃ.yÃga÷.soma.gandharva.vahninÃm./ RgV_3.23.(121b): bhagÃya.apsarasÃm.caiva.yak«a.adhipataye.api.ca.// RgV_3.23.(122a): indrÃïyai.deva.patnÅnÃm.rati.pradyumnayos.tathÃ./ RgV_3.23.(122b): nadÅ.salika.sampÆrïai÷.pa¤ca.gavya.samÃv­tai÷.// RgV_3.24.(123a): hutvÃ.agnim.snÃpayet.kanyÃm.sthitÃm.deÓe.tu.dak«iïe./ RgV_3.24.(123b): priyaÇgu.vaÂa.nÃgÃnÃm.ka«Ãya.udgh­«Âa.kesaram.// RgV_3.24.(124a): sampÃta.abhihutam.k­tvÃ.sarva.o«adhi.samanvitam./ RgV_3.24.(124b): abhimantrya.hi.sÆkta.ante.navabhis.tu.vi.hi.iti.vai.// RgV_3.24.(125a): stheyÃbhir.adbhi÷.pÆrïena.abhi«i¤ced.upo«itÃm./ RgV_3.24.(125b): ya÷.patighnya÷.striyas.tanva÷.ÓÃmyante.tÃs.tv.anena.vai.// RgV_3.24.(126a): snÃpayed.ÃhanasyÃbhir.vidyÃd.yÃm.vipravrÃjinÅm./ RgV_3.24.(126b): sÆktÃd.upoddhared.enam.na.seÓa.iti.tu.dv­cam.// RgV_3.24.(127a): upadi«Âo.ayam.eke«Ãm.puæsa÷.karmaïi.pauru«e./ RgV_3.24.(127b): rak«ohaïam.vÃjinam.ity.etad.rak«ohaïam.japet.// RgV_3.25.(128a): agnim.prajvÃlya.ca.etena.upati«Âheta.nityaÓa÷./ RgV_3.25.(128b): Ãjya.ÃhutÅÓ.ca.juhuyÃt.tena.rak«Ãæsi.bÃdhate.// RgV_3.25.(129a): etad.rak«ohaïam.ÓÃnti÷.paramÃ.e«Ã.prakÅrtitÃ./ RgV_3.25.(129b): havi«pÃntÅyam.ity.etat.sÆktam.atra.prayojayet.// RgV_3.25.(130a): garhita.anna.agha.yoge.ca.havi«pÃntÅyam.abhyaset./ RgV_3.25.(130b): pavitram.paramam.hy.etad.dhyÃtavyam.ca.abhÅk«ïaÓa÷.// RgV_3.25.(131a): Ãditye.d­«Âim.ÃsthÃya.«aï.mÃsÃn.niyato.abhyaset./ RgV_3.25.(131b): deva.yÃnam.sa.panthÃnam.paÓyaty.Ãditya.maï¬ale.// RgV_3.25.(132a): vidyÃ.vaiÓvÃnarÅ.ca.asya.sva.kÃyasthÃ.prakÃÓate./ RgV_3.25.(132b): havi«pÃntÅyam.abhyasya.sarva.pÃpai÷.pramucyate.// RgV_3.25.(133a): indram.stava.iti.sÆktam.tu.japet.Óatru.nibarhaïam./ RgV_3.25.(133b): pavitrÃïÃm.pavitram.tu.guhyam.pÃvanam.adbhutam.// RgV_3.26.(134a): Óukla.pak«e.Óubhe.vÃre.sunak«atre.sugocare./ RgV_3.26.(134b): dvÃdaÓyÃm.putra.kÃmÃya.carum.kurvÅta.vai«ïavam.// RgV_3.26.(135a): dampatyor.upavÃsa÷.syÃd.ekÃdaÓyÃm.sula.Ãlaye./ RgV_3.26.(135b): ­gbhi÷.«o¬aÓabhi÷.samyag.arcayitvÃ.janÃrdanam.// RgV_3.26.(136a): carum.puru«a.sÆktena.Órapayet.putra.kÃmyayÃ./ RgV_3.26.(136b): prÃpnuyÃd.vai«ïavam.putram.acirÃt.santati.k«amam.// RgV_3.26.(137a): dvÃdaÓa.dvÃdaÓÅ÷.samyak.payasÃ.nirvapet.carum./ RgV_3.26.(137b): ya÷.karoti.sahasram.syÃd.yÃti.vi«ïo÷.param.padam.// RgV_3.26.(138a): hutvÃ.agnim.vidhivat.samyag.­gbhi÷.«o¬aÓabhir.budha÷./ RgV_3.26.(138b): k­ta.a¤jalipuÂo.bhÆtvÃ.stavam.tÃbhi÷.prayojayet.// RgV_3.27.(139a): keÓavam.mÃrgaÓÅr«e.tu.pau«e.nÃrÃyaïam.sm­tam./ RgV_3.27.(139b): mÃdhavam.mÃghamÃse.tu.govindam.phÃlgune.tathÃ.// RgV_3.27.(140a): caitre.caiva.tathÃ.vi«ïum.vaiÓÃkhe.madhu.sÆdanam./ RgV_3.27.(140b): jye«Âhe.trivikramam.vidyÃd.ëìhe.vÃmanam.vidu÷.// RgV_3.27.(141a): ÓrÃvaïe.ÓrÅdharam.vidyÃdd.h­«ÅkeÓam.tata÷.pare./ RgV_3.27.(141b): ÃÓvine.padmanÃbham.tu.dÃmodaram.ca.kÃrttike.// RgV_3.27.(142a): dvÃdaÓa.etÃni.nÃmÃni.­«yaÓ­Çgo.abravÅn.muni÷./ RgV_3.27.(142b): pÆjayen.mÃsa.nÃmabhi÷.sarvÃn.kÃmÃnt.samaÓnute.// RgV_3.27.(143a): Ãyu«mantam.sutam.sÆte.yaÓo.medhÃ.samanvitam./ RgV_3.27.(143b): dhanavantam.prajÃvantam.dhÃrmikam.sÃttvikam.tathÃ.// RgV_3.28.(144a): samidho.aÓvattha.v­k«asya.hutvÃ.agnim.juhuyÃt.puna÷./ RgV_3.28.(144b): upasthÃnam.hutÃÓasya.dhyÃtvÃ.arcya.madhu.sÆdanam.// RgV_3.28.(145a): havir.hoam.tata÷.kuryÃt.praty­cam.vÃg.yata÷.Óuci÷./ RgV_3.28.(145b): sÆktena.juhuyÃd.Ãjyam.ÃdÃv.ante.ca.pÆrvavat.// RgV_3.28.(146a): havi÷.Óe«am.namas.k­tvÃ.nÃrÅ.nÃrÃyaïam.patim./ RgV_3.28.(146b): bhak«ayitvÃ.havi÷.Óe«am.labdha.ÃÓÅ÷.saæviÓet.k«apÃm.// RgV_3.28.(147a): tatas.tu.karma.k­tvÃ.idam.kartavyam.dvija.tarpaïam./ RgV_3.28.(147b): dvitÅyÃm.striyÃm.nivarteta.yÃvad.garbham.na.vindati.// RgV_3.28.(148a): aputrÃ.m­ta.putrÃ.vÃ.yÃ.ca.kanyÃm.prasÆyate./ RgV_3.29.(148b): k«ipram.sÃ.janayet.putram.­«yaÓ­Çgo.yathÃ.abravÅt.// RgV_3.29.(149a): arcÃm.sampravak«yÃmi.vi«ïor.amita.tejasa÷./ RgV_3.29.(149b): yat.k­tvÃ.munaya÷.sarve.brahma.nirvÃïam.Ãpnuyu÷.// RgV_3.29.(150a): apsv.agnau.h­daye.sÆrye.sthaï¬ile.pratimÃsu.ca./ RgV_3.29.(150b): «aÂsv.ete«u.hare÷.samyag.arcanam.munibhi÷.sm­tam.// RgV_3.29.(151a): agnau.kriyÃvatÃm.devo.divi.devo.manÅ«iïÃm./ RgV_3.29.(151b): pratimÃsv.alpa.buddhÅnÃm.yoginÃm.h­daye.hari÷.// RgV_3.29.(152a): Ãpo.hy.Ãyatanam.tasya.tasmÃt.tÃsu.sadÃ.hari÷./ RgV_3.29.(152b): tasya.sarva.gatatvÃc.ca.sthaï¬ile.bhÃvita.ÃtmanÃm.// RgV_3.29.(153a): dadyÃt.puru«a.sÆktena.ya÷.pu«pÃïy.apa.eva.vÃ./ RgV_3.29.(153b): arcitam.syÃt.jagad.idam.tena.sarvam.cara.acaram.// RgV_3.29.(154a): Ãnu«Âubhasya.sÆktasya.tri«Âub.antasya.devatÃ./ RgV_3.29.(154b): puru«o.yo.jagad.bÅjam.­«ir.nÃrÃyaïa÷.sm­ta÷.// RgV_3.30.(155a): nÃrÃyaïa.mahÃ.bÃho.Ó­ïu«va.eka.manÃ÷.prabho./ RgV_3.30.(155b): vak«ye.puru«a.sÆktasya.vidhÃnam.tv.arcanam.prati.// RgV_3.30.(156a): agni.kÃryam.japa.vidhim.stotram.caiva.sadÃtmakam./ RgV_3.30.(156b): snÃtvÃ.yathÃ.ukta.vidhinÃ.prÃn.mukha÷.Óuddha.mÃnasa÷.// RgV_3.30.(157a): prathamÃm.vinyased.vÃme.dvitÅyÃm.dak«iïe.kare./ RgV_3.30.(157b): t­tÅyÃm.vÃma.pÃde.tu.caturthÅm.dak«iïe.nyaset.// RgV_3.30.(158a): pa¤camÅ.vÃma.jÃnuni.«a«Âhim.vai.dak«iïe.nyaset./ RgV_3.30.(158b): saptamÅm.vÃma.kaÂyÃm.tu.a«ÂamÅm.dak«iïe.kaÂau.// RgV_3.30.(159a): navamÅm.nÃbhi.madhye.tu.daÓamÅm.h­daye.nyaset./ RgV_3.30.(159b): ekÃdaÓÅm.kaïÂha.deÓe.dvÃdaÓÅm.vÃma.bÃhuke.// RgV_3.30.(160a): trayodaÓÅm.dak«iïe.ca.Ãsye.caiva.caturdaÓÅm./ RgV_3.30.(160b): ak«ïo÷.pa¤cadaÓÅm.caiva.«o¬aÓÅm.mÆrdhni.vinyaset.// RgV_3.31.(161a): evam.nyÃsa.vidhim.k­tvÃ.paÓcÃt.pÆjÃm.samÃrabhet./ RgV_3.31.(161b): yathÃ.dehe.tathÃ.deve.nyÃsam.k­tvÃ.vidhÃnata÷.// RgV_3.31.(162a): ÃdyayÃ.ÃvÃhayed.devam.­cÃ.tu.puru«a.uttamam./ RgV_3.31.(162b): dvitÅyayÃ.Ãsanam.dadyÃt.pÃdyam.caiva.t­tÅyayÃ.// RgV_3.31.(163a): arghyam.caturthyÃ.dÃtavyam.pa¤camyÃ.ÃcamanÅyakam./ RgV_3.31.(163b): «a«ÂhyÃ.snÃnam.prakurvÅta.saptamyÃ.vastram.eva.ca.// RgV_3.31.(164a): yaj¤a.upavÅtam.a«ÂamyÃ.navamyÃ.ca.anulepanam./ RgV_3.31.(164b): pu«pam.daÓamyÃ.dÃtavyam.ekÃdaÓyÃ.tu.dhÆpakam.// RgV_3.31.(165a): dvÃdaÓyÃ.dÅpakam.dadyÃt.trayodaÓyÃ.nivedanam./ RgV_3.31.(165b): caturdaÓyÃ.namaskÃram.pa¤cadaÓyÃ.pradak«iïam.// RgV_3.31.(166a): snÃne.vastre.ca.naivedye.dadyÃd.ÃcamanÅyakam./ RgV_3.31.(166b): dak«iïÃm.tu.yathÃ.ÓaktyÃ.«o¬aÓyÃ.tu.pradÃpayet.// RgV_3.32.(167a): tata÷.pradak«iïÃm.k­tvÃ.japam.kuryÃt.samÃhita÷./ RgV_3.32.(167b): yathÃ.Óakti.japitvÃ.tu.sÆktam.tasya.nivedayet.// RgV_3.32.(168a): devasya.dak«iïe.pÃrÓve.kuï¬am.sthaï¬ilam.eva.vÃ./ RgV_3.32.(168b): kÃrayet.prathamena.eva.dvitÅyena.tu.prok«aïam.// RgV_3.32.(169a): t­tÅyena.agnim.ÃdadhyÃc.caturthena.samindhanam./ RgV_3.32.(169b): pa¤camena.Ãjya.Órapaïam.caroÓ.ca.Órapaïam.tathÃ.// RgV_3.32.(170a): «a«Âhena.eva.agni.madhye.tu.kalpayet.padmam.Ãsanam./ RgV_3.32.(170b): cintayed.deva.deva.ÅÓam.kÃla.anala.sama.prabham.// RgV_3.32.(171a): tato.gandham.ca.pu«pam.ca.dhÆpa.dÅpa.nivedanam./ RgV_3.32.(171b): anuj¤Ãpya.tata÷.kuryÃt.saptamy.Ãdi.yathÃ.kramam.// RgV_3.32.(172a): samidhas.tÃvatÅ÷.pÆrvam.juhuyÃd.abhidhÃritÃ÷./(?) RgV_3.32.(172b): tato.gh­tena.juhuyÃc.caruïÃ.ca.tata÷.puna÷./ RgV_3.32.(173a): evam.hutvÃ.tataÓ.caiva.anuj¤Ãpya.yathÃ.kramam.// RgV_3.32.(173b): agner.bhagavatas.tasya.samÅpe.stotram.uccaret./ RgV_3.33.(174a): jitam.te.puï¬arÅka.ak«a.namas.te.viÓva.bhÃvana./ RgV_3.33.(174b): namas.te.astu.h­«ÅkeÓa.mahÃ.puru«a.pÆrvaja.// RgV_3.33.(175a): devÃnÃm.dÃnavÃnÃm.ca.sÃmÃnyam.adhidaivatam./ RgV_3.33.(175b): sarvadÃ.caraïa.dvandvam.vrajÃmi.Óaraïam.tava.// RgV_3.33.(176a): ekas.tvam.asi.lokasya.sra«ÂÃ.saæhÃrakas.tathÃ./ RgV_3.33.(176b): avyaktaÓ.ca.anumantÃ.ca.guïa.mÃyÃ.samÃv­ta÷.// RgV_3.33.(177a): saæsÃra.sÃgaram.ghoram.anantam.kleÓa.bhÃjanam./ RgV_3.33.(177b): tvÃm.eva.Óaraïam.prÃpya.nistaranti.manÅ«iïa÷.// RgV_3.33.(178a): na.te.rÆpam.na.ca.ÃkÃro.na.ÃyudhÃni.na.ca.Ãspadam./ RgV_3.33.(178b): tathÃ.api.puru«a.ÃkÃro.bhaktÃnÃm.tvam.prakÃÓase.// RgV_3.33.(179a): na.eva.kiæcit.parok«am.te.pratyak«o.asi.na.kasyacit./ RgV_3.33.(179b): na.eva.kiæcid.asÃdhyam.te.na.ca.sÃdhyo.asi.kasyacit.// RgV_3.34.(180a): kÃryÃïÃm.kÃraïam.pÆrvam.vacasÃm.vÃyam.uttamam./ RgV_3.34.(180b): yoginÃm.parama.aiddhi÷.paramam.te.padam.vidu÷.// RgV_3.34.(181a): aham.bhÅto.asmi.deva.ÅÓa.saæsÃre.asmin.mahÃ.bhaye./ RgV_3.34.(181b): trÃhi.mÃm.puï¬arÅka.ak«a.na.jÃne.paramam.padam.// RgV_3.34.(182a): kÃle«v.api.ca.sarve«u.di«ku.sarvëu.ca.acyuta./ RgV_3.34.(182b): ÓarÅre.ca.gataÓ.ca.asi.vartate.me.mahad.bhayam.// RgV_3.34.(183a): tvat.pÃda.kamalÃd.anyan.na.me.janma.antare«v.api./ RgV_3.34.(183b): vij¤Ãnam.yad.idam.prÃpya.yad.idam.sthÃnam.arjitam.// RgV_3.34.(184a): janma.antare.api.me.deva.mÃ.bhÆd.asya.parik«aya÷./ RgV_3.34.(184b): durgatÃv.api.jÃtavya.tvad.gato.me.mano.ratha÷.// RgV_3.34.(185a): yadi.nÃÓam.na.vindeta.tÃvatÃ.asmi.k­tÅ.sadÃ./ RgV_3.34.(185b): kÃmaye.vi«ïu.pÃdau.tu.sarva.janmasu.kevalam.// RgV_3.35.(186a): puru«asya.hare÷.sÆktam.svargyam.dhanyam.yaÓaskaram./ RgV_3.35.(186b): Ãtma.j¤Ãnam.idam.puïyam.yoga.j¤Ãnam.idam.param.// RgV_3.35.(187a): phala.ÃhÃro.bhaven.mÃsam.paÓyaty.ÃtmÃnam.Ãtmani./ RgV_3.35.(187b): phalÃni.bhuktvÃ.upavasen.mÃsam.adbhiÓ.ca.vartayet.// RgV_3.35.(188a): araïye.nivasen.nityam.japann.etam.­«im.sadÃ./ RgV_3.35.(188b): tris.tri«avaïa.kÃle«u.snÃyÃd.apsu.samÃhita÷.// RgV_3.35.(189a): Ãdityam.upati«Âheta.sÆktena.anena.nityaÓa÷./ RgV_3.35.(189b): Ãjya.Ãhutor.anena.eva.hutvÃ.etam.cintayed.­«im.// RgV_3.35.(190a): Ærdhvam.mÃsÃt.phala.ÃhÃras.tribhir.var«air.jayed.divam./ RgV_3.35.(190b): tadbhaktas.tanmanÃ.yukto.daÓa.var«Ãïy.ananya.bhÃk.// RgV_3.35.(191a): sÃk«Ãt.paÓyati.tam.devam.nÃrÃyaïam.anÃmayam./ RgV_3.35.(191b): grÃhyam.atyanta.yatnena.sra«ÂÃram.jagato.avyayam.// RgV_3.36.(192a): g­hastha.dharme.varteta.nyÃya.kl­pta÷.Óuci.vrata÷./ RgV_3.36.(192b): etam.devam.cintayeta.nÃrÃyaïam.anÃmayam.// RgV_3.36.(193a): ardha.rÃtre.tyakta.nidra.utthÃya.Óuci.vÃg.yata÷./ RgV_3.36.(193b): samprasupte«u.bhÆte«u.yogam.yu¤jÅta.yogavit.// RgV_3.36.(194a): ­jv.ÃsÅna÷.same.deÓe.nivÃte.Óabda.varjite./ RgV_3.36.(194b): savyam.pÃdam.dak«iïasya.jÃnuni.Óle«ayet.tata÷.// RgV_3.36.(195a): saæh­tya.dak«iïam.pÃdam.savye.jÃnuni.yacchati./ RgV_3.36.(195b): brahma.a¤jali.k­ta÷.svastho.yoga.sammÅlita.Åk«aïa÷.// RgV_3.36.(196a): om.ity.uktvÃ.svam.h­dayam.cintayed.aviÓaÇkita÷./ RgV_3.36.(196b): tatra.ÃtmÃnam.samÃdadhyÃd.indriyÃïi.manas.tathÃ.// RgV_3.37.(197a): na.ced.budhyeta.kiæca.anyan.na.paÓyec.Ó­ïuyÃn.na.ca./ RgV_3.37.(197b): na.manasyed.yadÃ.yogam.tadÃ.prÃpta÷.sa.ucyate.// RgV_3.37.(198a): h­dyam.etam.­«im.abhyasyet.paÓyann.iva.yathÃ.Óruti./ RgV_3.37.(198b): prÃïÃn.Ãyamya.ca.ÃsÅno.yÃvat.tam.cintayed.­«im.// RgV_3.37.(199a): ucchvasi«yann.adho.nÃbhi.gamayitvÃ.manas.tathÃ./ RgV_3.37.(199b): ucchvased.evam.asak­t.tanmanÃ.yogam.unnayet.// RgV_3.37.(200a): evam.hi.yu¤jant.sÃmÃnyam.na.paÓyet.Ó­ïuyÃn.na.ca./ RgV_3.37.(200b): tadÃ.Óanair.nayec.ceto.h­dayÃd.Ærdhvam.eva.tu.// RgV_3.37.(201a): samau.tu.jatrÆ.ca.Ãsyam.ca.nÃsikÃ.nayane.bhruvau./ RgV_3.37.(201b): bhruvor.madhye.param.sthÃnam.tatra.etad.dhÃrayet.sthiram.// RgV_3.38.(202a): lalÃÂa.deÓe.dhÃrya.atha.mÆrdhÃnam.gamayet.tata÷./ RgV_3.38.(202b): ucchvasaæÓ.ca.yathÃ.kÃlam.nÃbhim.gatvÃ.ucchvaset.puna÷.// RgV_3.38.(203a): etat.param.sthÃnam.uktam.brahmaïa÷.paramÃtmana÷./ RgV_3.38.(203b): evam.yukto.mahÃtmÃnam.ÃtmÃnam.pratipadyate.// RgV_3.38.(204a): yadi.syÃt.suk­tÅ.Óuddho.yadi.vÃ.pÃpak­ttama÷./ RgV_3.38.(204b): upalabhya.param.brahma.gatim.j¤ÃtvÃ.bhavet.Óuci÷.// RgV_3.38.(205a): sarva.pÃpa.anubaddhaÓ.ced.buddhvÃ.etat.prayato.japet./ RgV_3.38.(205b): api.jij¤ÃsanÃd.eva.gaccheta.paramÃm.gatim.// RgV_3.38.(206a): dhÃraïÃ.tu.p­thak.kÃryÃ.dharmeïa.anena.nityaÓa÷./ RgV_3.38.(206b): Ãditye.agnau.candramasi.v­k«a.agre«u.ca.dhÃrayet.// RgV_3.39.(207a): parvata.agre.samudre.vÃ.yatra.vÃ.api.mano.rame./ RgV_3.39.(207b): na.tv.eva.vi«ayÃn.prÃpya.dhÃrayÅta.kathaæcana.// RgV_3.39.(208a): bahv.atra.duhkham.jÃnÅyÃt.pradhvaæse.dhÃraïÃ.k­te./ RgV_3.39.(208b): dhÃrmikÃïÃm.kule.Óuddhe.yoga.bhra«Âo.abhijÃyate.// RgV_3.39.(209a): mÆrdhni.brahma.yadÃ.vindet.tam.eva.­«i.sattamam./ RgV_3.39.(209b): tadÃ.mÆrdhna÷.param.jyotir.nak«atra.patham.unnayet.// RgV_3.39.(210a): yogÅ.yoga.ÅÓvaram.prÃpya.nirdvandva÷.parama.Ãtmavit./ RgV_3.39.(210b): sarvatra.eva.ÃtmanÃ.ÃtmÃnam.paÓyed.­«i.parÃyaïa÷.// RgV_3.39.(211a): japec.caiva.sadÃ.snÃta÷.pavitram.idam.uttamam./ RgV_3.39.(211b): api.pÃtaka.samyukta÷.kÃlena.suk­tÅ.bhavet.// RgV_3.40.(212a): tapa÷.parÃyaïo.nityam.satya.vÃg.anasÆyaka÷./ RgV_3.40.(212b): japann.etam.­«im.vipra÷.kÃlena.sa.vanÅ.bhavet.// RgV_3.40.(213a): yena.yena.ca.kÃmena.japed.imam.­«im.sadÃ./ RgV_3.40.(213b): sa.sa.kÃma÷.sam­ddha÷.syÃt.ÓraddadhÃnasya.kurvata÷.// RgV_3.40.(214a): homam.vÃ.apy.athavÃ.jÃpyam.upahÃram.atho.carum./ RgV_3.40.(214b): kurvÅta.yena.kÃmena.tat.siddhim.avadhÃrayet.// RgV_3.40.(215a): j¤Ãti.Órai«Âhyam.mahad.vittam.yaÓo.loke.parÃm.gatim./ RgV_3.40.(215b): pÃpena.vipramok«as.tu.tat.siddhim.avadhÃrayet.// RgV_3.40.(216a): j¤Ãna.gamyam.param.sÆk«mam.vyÃpya.sarvam.avasthitam./ RgV_3.40.(216b): grÃhyam.atyanta.yatnena.brahma.abhyety.sanÃtanam.// RgV_3.40.(217a): sahasra.ÓÅr«Ã.iti.sÆktam.sarva.kÃma.phala.pradam./ RgV_3.40.(217b): veda.garbha.ÓarÅreïa.sa.vai.nÃrÃyaïa÷.sm­ta÷.// RgV_3.40.(218a): brahma.indu.rudra.parjanyÃ.atra.sÆkte.vyavasthitÃ÷./ RgV_3.40.(218b): atrastham.etad.dra«Âavyam.jagat.sthÃvara.jaÇgamam.// RgV_3.41.(219a): anÃsÃdayÃmo.api.bhaktim.na.parihÃpayet./ RgV_3.41.(219b): bhakta.anukampÅ.bhagavÃn.ÓrÆyate.puru«a.uttama÷.// RgV_3.41.(220a): pÆjÃ.artham.tasya.devasya.vanyÃnt.svayam.upÃrjitÃn./ RgV_3.41.(220b): Ãraïyaka.vidhÃnena.nirvapet.pratyaham.carum./ RgV_3.41.(221a): nÃrÃyaïÃya.svÃhÃ.iti.mantra.ante.juhuyÃdd.havi÷.// RgV_3.41.(221b): ÃsahasrÃt.tataÓ.cak«ur.divyam.hotur.dadÃti.sa÷./ RgV_3.41.(222a): api.vÃ.caru.sahasram.tantreïa.ekena.nirvapet.// RgV_3.41.(222b): yÃvanto.vÃ.api.Óakyante.ahnÃ.sarvÃnt.samÃpayet./ RgV_3.41.(223a): sahasrasya.ÅpsitÃnÃm.ca.kÃmÃnÃm.labhate.phalam.// RgV_3.41.(223b): puru«a.Ãyu÷.samÃyukta÷.siddho.vÃ.api.caren.mahÅm./ RgV_3.42.(224a): dhyeya÷.sadÃ.savit­.maï¬ala.madhya.vartÅ.nÃrÃyaïa÷.sarasija.Ãsana.samnivi«Âa÷./ RgV_3.42.(224b): keyÆravÃn.makara.kuï¬alavÃn.kirÅÂÅ.hÃrÅ.hiraïmaya.vapur.dh­ta.ÓaÇkha.cakra÷.// RgV_3.42.(225a): etat.tu.ya÷.paÂhati.kevalam.eva.sÆktam.nÃrÃyaïasya.caraïÃv.abhivandya.vandyau./ RgV_3.42.(225b): pÃÂhena.tena.paramena.sanÃtanasya.sthÃnam.jarÃ.maraïa.varjitam.eti.vi«ïo÷.// RgV_3.42.(226a): havi«Ã.agnau.jale.pu«pair.dhyÃnena.h­day.harim./ RgV_3.42.(226b): yajanti.sÆrayo.nityam.japena.ravi.maï¬ale.// RgV_3.43.(227a): bilva.patram.ÓamÅ.patram.patram.bh­ÇgÃrakasya.ca./ RgV_3.43.(227b): mÃlatÅ.kuÓa.padmam.ca.sadyas.tu«Âi.karam.hare÷.// RgV_3.43.(228a): yan.na.upapadyate.kiæcit.tam.dhyÃyen.manasÃ.eva.tu./ RgV_3.43.(228b): sampadyate.prasÃdÃt.tu.deva.devasya.cakriïa÷.// RgV_3.43.(229a): patraiÓ.ca.pu«paiÓ.ca.toyair.akrÅta.labdhairÓ.ca.sadÃ.eva.satsu./ RgV_3.43.(229b): bhaktyÃ.eka.labhye.puru«e.purÃïe.muktyai.kim.artham.kriyate.na.yatna÷.// RgV_3.43.(230a): ity.evam.ukta÷.puru«asya.vi«ïor.arcÃ.vidhir.vi«ïu.kumÃra.nÃmnÃ./ RgV_3.43.(230b): muktyÃ.eka.mÃrga.pratibodhanÃya.d­«ÂvÃ.vidhÃnam.tv.iha.nÃrada.uktam.// RgV_3.43.(231a): yÃ.o«adhÅ÷.svastyayanam.japeta.nitya.vrata÷./ RgV_3.43.(231b): o«adhÅÓ.ca.jayen.nityam.«aï.mÃsÃn.eva.nityaÓa÷.//E RgV_4.1.(1a): i«ÂvÃ.Óaradi.vai.rudram.o«adhÅÓ.ca.yajet.tathÃ./ RgV_4.1.(1b): tasya.ÃmayÃ.na.bhavanti.tathÃ.jÅrïÃni.yÃni.ca.// RgV_4.1.(2a): kriyÃm.tu.sapta.rÃtreïa.saptak­tvo.abhyaset.tata÷./ RgV_4.1.(2b): prapadyeta.o«adhÅm.vipra÷.sÆktam.etaj.japant.sadÃ.// RgV_4.1.(3a): dvi«at.k«etrÃd.iha.Ãyadhvam.iti.vij¤Ãpayeta.ca./ RgV_4.1.(3b): sva.k«etre.varuïam.i«ÂvÃ.vindate.dvi«ad.o«adhÅ÷.// RgV_4.1.(4a): v­«Âi.kÃmo.yata.ÃhÃra÷.prapadyeta.b­haspatim./ RgV_4.1.(4b): pÃyasena.upahÃreïa.homena.ca.samanvita÷.// RgV_4.1.(5a): b­haspate.pati.ity.etad.v­«Âi.kÃma÷.prayojayet./ RgV_4.1.(5b): parjanyam.ca.namas.k­tvÃ.v­«Âim.vindati.ÓobhanÃm.// RgV_4.2.(6a): sarvatra.tu.parÃ.ÓÃntir.j¤eyo.apratirathas.tv.­«i÷./ RgV_4.2.(6b): yam.eva.deÓam.gaccheta.Óatrum.vÃ.apy.anumantrita÷.// RgV_4.2.(7a): na.ajitvÃ.vinivarteta.param.hi.brahmaïo.balam./ RgV_4.2.(7b): sarva.kÃmair.japed.etat.sarva.kÃma.sam­ddhaye.// RgV_4.2.(8a): saægrÃmam.abhyudyatÃya.rÃj¤e.ca.etat.prayojayet./ RgV_4.2.(8b): sarvÃn.vijayate.ÓatrÆn.na.parÃjÅyate.parai÷.// RgV_4.2.(9a): pathi.svastyayanam.ca.etat.taskarebhyaÓ.caran.pathi./ RgV_4.2.(9b): bhÆta.uraga.piÓÃcebhya÷.sarvebhya÷.parirak«ati.// RgV_4.2.(10a): bhÆtÃæÓam.kÃÓyapam.sÆktam.prajÃ.kÃma÷.Óucir.japan./ RgV_4.2.(10b): anurÆpÃm.prajÃm.ÃÓu.labhate.na.atra.saæÓaya÷.// RgV_4.3.(11a): sthÃlÅ.pÃkena.nÃsatyÃv.aÓvinau.tu.jayed.dvija÷./ RgV_4.3.(11b): anena.eva.tu.sÆktena.hutvÃ.aÓvÃn.anumantrayet.// RgV_4.3.(12a): pÃyasam.k­saram.mÃæsam.odanam.dadhi.saktukÃn./ RgV_4.3.(12b): kulmëÃæÓ.ca.karambhÃæÓ.ca.phalÃni.vividhÃni.ca.// RgV_4.3.(13a): citram.mÃtryam.ÓubhÃn.gandhÃn.anna.pÃnÃni.yÃni.ca./ RgV_4.3.(13b): bhak«yam.bhojyam.ca.peyam.ca.samÃh­tya.udite.ravau.// RgV_4.3.(14a): bhÆtÃæÓam.abhyaset.tÃvad.yÃvad.astamito.ravi÷./ RgV_4.3.(14b): ardha.rÃtre.tv.atikrÃnte.tato.aÓvibhyÃm.nivedayet.// RgV_4.3.(15a): dÅrgha.Ãyu«am.surÆpam.ca.labhet.putram.suvarcasam./ RgV_4.3.(15b): rÆpavÃæÓ.ca.bhaven.nityam.bhÆtÃæÓam.yo.abhyaset.sadÃ.// RgV_4.4.(16a): sÃrvakÃmim.ity.etam.­«im.vidyÃd.vicak«aïa÷./ RgV_4.4.(16b): na.vÃ.u.devÃ.ity.etaj.japeta.niyata.vrata÷.// RgV_4.4.(17a): annam.vindati.sarvatra.yatra.yatra.upati«]hati./ RgV_4.4.(17b): pÃpmÃ.upahatam.ÃtmÃnam.yo.manyeta.vicak«aïa÷.// RgV_4.4.(18a): sa.japen.niyato.bhÆtvÃ.laghu.manyeta.pÃpmanÃ./ RgV_4.4.(18b): vÃcam.prapadyed.vÃk.kÃmo.juhvad.ÃÓu.japann.imÃ÷.// RgV_4.4.(19a): aham.rudrebhir.ity.etad.vÃgmÅ.bhavati.pÆjita÷./ RgV_4.4.(19b): natam.ity.a«Âakam.sÆktam.vaiÓvadevam.japan.muni÷.// RgV_4.4.(20a): k­tsnam.tu.kalma«am.hatvÃ.viÓvair.devai÷.saha.Ãsate./ RgV_4.4.(20b): rÃtrÅm.prapadyeta.sadÃ.ÓuciÓ.cÅrïa.vrato.niÓi.// RgV_4.4.(21a): ya÷.kÃmayeta.na.punar.jÃyeyam.iti.yoni«u./ RgV_4.4.(21b): sahasrak­tvo.manasÃ.japed.rÃtrÅ.iti.rÃtri.su.// RgV_4.4.(22a): sthÃlÅ.pÃkena.rÃtrÅm.ca.yajeta.ahar.ahar.niÓi./ RgV_4.4.(22b): tanmanÃ.niÓi.ca.ÃsÅnas.ti«Âhed.ahani.dhÃrmika÷.// RgV_4.5.(23a): Ærdhvam.saævatsarÃc.caiva.carum.payasi.saæsk­tam./ RgV_4.5.(23b): sahasrak­tvas.tv.etena.divÃ.homo.vidhÅyate.// RgV_4.5.(24a): juhuyÃn.niÓi.pÆrvasmin.bhÃge.rÃtri.samÃhita÷./ RgV_4.5.(24b): divÃ.ca.ÃvaÓyakam.kÃryam.chÃyÃyÃm.aæÓu.tejasÃ.// RgV_4.5.(25a): iti.prayata.ÃtmavÃnt.sÆktam.tu.manasÃ.japet./ RgV_4.5.(25b): saævatsare.t­tÅye.tu.sarpi«Ã.sÃdhayet.carum.// RgV_4.5.(26a): atha.asya.varadÃ.devÅ.rÃtrir.bhavati.ÓarvarÅ./ RgV_4.5.(26b): vij¤Ãpayati.tÃm.devÅm.varadÃm.svayam.ÃgatÃm.// RgV_4.5.(27a): saævatsara.­tau.mÃsi.divase.asmin.k«aïe.api.vÃ./ RgV_4.5.(27b): prayÃïa.kÃlo.bhavitÃ.tava.vatsa.iti.vatsalÃ.// RgV_4.6.(28a): rÃtrÅ.sÆktam.japann.eva.tam.kÃlam.pratipadyate./ RgV_4.6.(28b): na.yonim.punar.ÃyÃti.sarva.pÃpai÷.pramucyate.// RgV_4.6.(29a): mama.agne.varca.ity.etat.sarva.kÃmair.japed.dvija÷./ RgV_4.6.(29b): juhvad.Ãjyam.anena.eva.sarvÃn.kÃmÃn.avÃpnuyÃt.// RgV_4.6.(30a): yÃm.kalpayanti.iti.sadÃ.japeta.niyata.vrata÷./ RgV_4.6.(30b): na.enam.k­tyÃ.nihiæsanti.kruddha.abhicaritÃni.ca.// RgV_4.6.(31a): yamm.aÇgirasa.kalpais.tu.tadvido.abhicaranti.sa÷./ RgV_4.6.(31b): pratyaÇgirasa.kalpena.sarvÃæs.tÃn.pratibÃdhate.// RgV_4.6.(32a): pratyaÇgirasa.vidvÃæs.tu.na.ri«yeta.kadÃcana./ RgV_4.6.(32b): na.enam.k­tyÃ.nihiæsanti.j¤Ãta.aj¤ÃtÃni.vÃ.kvacit.// RgV_4.7.(33a): ajÃnatÃ.jÃnatÃ.vÃ.kruddhena.amar«itena.vÃ./ RgV_4.7.(33b): Ãkru«Âam.vÃ.duruktam.vÃ.na.eno.liïpati.tadvidam.// RgV_4.7.(34a): evam.eva.japen.nityam.­«im.svastyayanÃya.vai./ RgV_4.7.(34b): sarva.prÃyaÓcittam.etad.abhëata.­«i÷.svayam.// RgV_4.7.(35a): sthÃvarÃïÃm.niveÓe.tu.nagarÃïÃm.tathaiva.ca./ RgV_4.7.(35b): grÃmÃïÃm.ca.g­hÃïÃm.ca.japed.imam.­«im.sadÃ.// RgV_4.7.(36a): jÃta.rÆpamayam.vidvÃn.kÃrayet.triv­tam.maïim./ RgV_4.7.(36b): sahasra.sampÃta.hutam.­«iïÃ.tena.tam.tata÷.// RgV_4.7.(37a): pratimu¤ceta.Óirasi.grÅvÃyÃm.athavÃ.urasi./ RgV_4.7.(37b): na.enam.k­tyÃ.nihiæsanti.j¤Ãta.aj¤ÃtÃni.yÃni.ca.// RgV_4.8.(38a): anena.eva.tu.sÆktena.rÃj¤Ãm.ca.samalohitam./ RgV_4.8.(38b): kÃrayeta.maïim.vidvÃæs.tÃvad.eva.anumantraïam.// RgV_4.8.(39a): saægrÃme«u.dhvaja.agrÃïi.vÃditrÃïy.anumantrayet./ RgV_4.8.(39b): ÃsanÃni.ca.ÓayyÃÓ.ca.yÃnÃni.vividhÃni.ca.// RgV_4.8.(40a): tasya.abhicarata÷.sÃk«Ãd.ÃÇgirasa.­«e÷.svayam./ RgV_4.8.(40b): pratyaÇgirasa.kalpena.sarvam.tat.pratibÃdhate.// RgV_4.8.(41a): amÃnu«År.abhicaret.k­tyÃ.sÆktam.japann.idam./ RgV_4.8.(41b): mucyate.sarvato.ani«ÂÃt.kim.punar.mÃnu«Ãd.bhayam.// RgV_4.8.(42a): tapasvÅ.niyato.dÃnta÷.prayoktÃ.ced.bhaved.­«i÷./ RgV_4.8.(42b): sarvam.tarati.ÓÃnta.ÃtmÃ.tapo.hi.sumahad.balam.// RgV_4.9.(43a): Ãyu«yam.Ãyur.varcasyam.sÆktam.dÃk«Ãyaïam.mahat./ RgV_4.9.(43b): alaækÃram.hiraïyam.vÃ.prÃpya.dÃk«Ãyaïam.japet.// RgV_4.9.(44a): prÃptam.ca.Óriyam.Ãdatte.bahu.ca.annam.samaÓnute./ RgV_4.9.(44b): na.asad.ÃsÅd.iti.japej.juhuyÃd.yoga.tatpara÷.// RgV_4.9.(45a): prajÃpates.tu.sÃyojyam.dvÃdaÓa.abdai÷.samaÓnute./ RgV_4.9.(45b): uta.devÃ.iti.japed.ÃmayÃvÅ.yata.vrata÷.// RgV_4.9.(46a): gh­ta.kumbham.nidhÃya.atha.juhuyÃj.jÃta.vedasi./ RgV_4.9.(46b): kumbhÃt.sampÃtam.anyasmin.kÃæsya.pÃtre.nidhÃpayet.// RgV_4.9.(47a): yo.annÃya.alam.na.ca.annam.syÃt.sa.idam.samprakalpayet./ RgV_4.9.(47b): tena.Ãjyena.aÇgam.abhyajya.Óanakair.anna.bhÃg.bhavet.// RgV_4.9.(48a): roga.Ãrtasya.apy.anena.eva.gÃtram.aÇktvÃ.japed.idam./ RgV_4.9.(48b): ajÅrïÃn.no.apy.a¤jayÅta.sukham.bhavati.tena.ha.// RgV_4.10.(49a): agne.acchÃ.vada.ity.etad.dhana.kÃma÷.prayojayet./ RgV_4.10.(49b): niyata÷.sarpi«Ã.hutvÃ.japed.ayutaÓa÷.puna÷.// RgV_4.10.(50a): khÃdirÅïÃm.hi.samidhÃm.juhuyÃd.daÓatÅr.daÓa./ RgV_4.10.(50b): daÓak­tva÷.sadÃreïa.rÃyas.po«eïa.pu«yati.// RgV_4.10.(51a): bilva.udumbara.pÃlÃÓÅs.tathÃ.rauhÅtakÅÓ.ca.yÃ÷./ RgV_4.10.(51b): juhuyÃd.dhana.kÃmas.tu.rÃyas.po«eïa.pu«yati.// RgV_4.10.(52a): vaibhÅtaka.idhmo.bailvakÅr.juhuyÃd.ardha.mÃsabhuk./ RgV_4.10.(52b): dvi«ad.dve«eïa.tasya.ante.sÆktam.etat.prayojayet.// RgV_4.10.(53a): dvi«antam.dhaninam.hatvÃ.dvi«ato.vindate.dhanam./ RgV_4.10.(53b): athavÃ.japyam.eva.syÃd.rÃyas.po«a.dhana.arthinÃ.// RgV_4.11.(54a): ayam.agne.jaritÃ.iti.japed.agni.bhaye.sati./ RgV_4.11.(54b): vidhinÃ.tarpayitvÃ.agnim.payo.dadhi.gh­ta.Ãdibhi÷.// RgV_4.11.(55a): svayam.pÃtum.yÃvad.icchet.tÃvad.gatvÃ.catur.diÓam./ RgV_4.11.(55b): apÃm.idam.pariïayet.saætata.udaka.dhÃrayÃ.// RgV_4.11.(56a): uda.hrada.iva.bhÆtvÃ.agner.bhe«ajam.antikÃt./ RgV_4.11.(56b): araïyam.etya.pÃÂhÃm.tu.krÅïÅyÃd.yava.mu«ÂinÃ.// RgV_4.11.(57a): yadi.saumy.asi.somÃya.tvÃ.parikrÅïÃmy.o«adhim./ RgV_4.11.(57b): yadi.vÃruïy.asy.varuïÃya.tvÃ.parikrÅïÃmy.aham.tata÷.// RgV_4.11.(58a): vasubhyo.athavÃ.rudrebhya.Ãdityebhyo.athavÃ.puna÷./ RgV_4.11.(58b): vaiÓvadevy.asi.viÓvebhya÷.parikrÅïÃmy.aham.tata÷.// RgV_4.11.(59a): k«iptvÃ.sumanasa÷.pÆrvam.o«adhyÃ.saha.vÅrudhi./ RgV_4.11.(59b): tasyÃ.vÅryam.samÃdatte.karma.yatra.kari«yati.// RgV_4.11.(60a): tÃm.tu.madhye.nidadhÅta.o«adhÅnÃm.vihÃyasi./ RgV_4.11.(60b): grahaïe.tv.o«adhÅnÃm.tu.sarvatra.e«a.vidhir.bhavet.// RgV_4.12.(61a): utkhÃpayÅta.tÃm.pÃÂhÃm.imÃm.iti.japann.iha./ RgV_4.12.(61b): prÃtaÓ.ca.pe«ayed.enÃm.saæsadi.brahma.cÃriïÃ.// RgV_4.12.(62a): tad.alÃbhe.vratavatÃ.kanyayÃ.brÃhmaïena.vÃ./ RgV_4.12.(62b): prÃta÷.Óucis.tÃm.gh­tena.tri÷.pibed.anumantritÃm.// RgV_4.12.(63a): imÃm.iti.tu.sÆktena.Óatak­tvo.daÓa.avaram./ RgV_4.12.(63b): sapatnÅm.bÃdhate.tena.patiÓ.ca.atÅva.manyate.// RgV_4.12.(64a): patis.tu.parijapya.enÃm.pÃÂhÃm.etena.vai.pibet./ RgV_4.12.(64b): payasÃ.sapta.rÃtram.tu.sapatnÃn.pratibÃdhate.// RgV_4.12.(65a): mÆla.mantra.japair.anyair.yÃ.patim.jetum.icchati./ RgV_4.12.(65b): alokÃ.yama.lokasthÃ.majjate.narake.hi.sÃ.// RgV_4.13.(66a): anyathÃ.ca.upanÅtÃni.cÆrïa.mÆla.au«adhÃny.api./ RgV_4.13.(66b): vinÃÓayeyu÷.puru«am.tasmÃn.na.anyat.samÃcaret.// RgV_4.13.(67a): priyam.vadÃ.bhartari.yÃ.bhartÃ.yasyÃ÷.parÃyaïam./ RgV_4.13.(67b): vÃk.caiva.madhurÃ.yasyÃ÷.patyu÷.saævananam.mahat.// RgV_4.13.(68a): priyam.bhartÃram.ÃsÃdya.pibed.eva.o«adhÅm.imÃm./ RgV_4.13.(68b): priyaævadÃm.dharma.parÃm.dharma.patnÅm.aninditÃm.// RgV_4.13.(69a): avamanyeta.yo.mohÃt.tam.Ãhu÷.puru«a.adhamam./ RgV_4.13.(69b): araïyÃnÅ.ity.araïye«u.japet.sÆktam.anekaÓa÷.// RgV_4.13.(70a): araïyÃnÅm.namas.k­tvÃ.so.araïyÃt.pramucyate./ RgV_4.13.(70b): ÓraddhÃ.sÆktam.japen.nityam.ÓraddhÃ.kÃma÷.samÃhita÷.// RgV_4.14.(71a): sarvatra.labhate.ÓraddhÃm.medhÃ.sÆktam.tathaiva.ca./ RgV_4.14.(71b): brÃhmÅm.ÃsÃdya.sÆkte.dve.japeta.niyata.vrata÷.// RgV_4.14.(72a): tÃm.pibet.tu.yathÃ.ÓaktyÃ.tryahÃt.siddhim.niyacchati./ RgV_4.14.(72b): ÓaÇkha.pu«pÅm.tu.payasÃ.brÃhmÅ.pu«pÃïi.sarpi«Ã.// RgV_4.14.(73a): Óata.avarÅm.tu.payasÃ.varcÃm.adbhir.gh­tena.vÃ./(?) RgV_4.14.(73b): sÆktÃbhyÃm.anumantrya.ÃbhyÃm.eka.ekÃm.tryaham.pibet.// RgV_4.14.(74a): ÓraddhÃm.medhÃm.sm­tim.pu«Âim.balam.lak«mÅm.ca.vindati./ RgV_4.14.(74b): siddhim.prÃpnoti.ca.parÃm.dÅrgham.ca.Ãyu÷.samaÓnute.// RgV_4.14.(75a): athavÃ.manasÃ.dhyÃyet.sÆkte.siddhim.niyacchati./ RgV_4.14.(75b): ÓÃma.itthÃ.sapatnaghnam.saægrÃmam.vijigÅ«ata÷.// RgV_4.15.(76a): prayoktavyam.tu.ÓucinÃ.juhuyÃt.tatra.siddhaye./ RgV_4.15.(76b): athavÃ.japyam.eva.syÃt.saægrÃmam.abhigacchata÷.// RgV_4.15.(77a): ÓÃma.itthÃ.iti.yo.hantum.ÓatrÆnt.sarvÃn.nivÃrayet./ RgV_4.15.(77b): alak«mÅ.nÃÓana.artham.tu.japen.nityam.ÓirimbiÂam.// RgV_4.15.(78a): apÃmÃrgamayÅm.ÓÃkhÃm.sadarbhÃm.saha.vÅrudhÃm./ RgV_4.15.(78b): g­hÅtvÃ.ÃtmÃnam.pÃvayed.adhaÓ.ca.Ærdhvam.ca.nityaÓa÷.// RgV_4.15.(79a): Ãjyam.ca.anena.juhuyÃt.sahasram.daÓatÅr.daÓa./ RgV_4.15.(79b): tryaheïa.nudate.dehÃd.alak«mÅm.ÓatavÃr«ikÅm.// RgV_4.15.(80a): cÃndrÃyaïam.carann.etat.sÆktam.siddhikaram.japet./ RgV_4.15.(80b): alak«mÅm.nudate.dehÃd.api.var«a.sahasrakÅm.// RgV_4.16.(81a): g­hÅtam.yak«maïÃ.darbhÃn.g­hÅtvÃ.saæsp­Óan.japet./ RgV_4.16.(81b): mu¤cÃmi.tvÃ.havi«Ã.iti.yak«mÃïam.apakar«ati.// RgV_4.16.(82a): samiddham.agim.juhuyÃd.Ãjyena.eva.yathÃ.vidhi./ RgV_4.16.(82b): sampÃtam.Ãjye.ninayet.sampÃtaiÓ.ca.paya÷.pibet.// RgV_4.16.(83a): sampÃta.bhÃjane.sarpiÓ.cÆrïam.tatra.nidhÃpayet./ RgV_4.16.(83b): tatra.asya.bhojanÅyam.syÃt.pÃnÅyam.ca.anumantritam.// RgV_4.16.(84a): khÃdirÃïi.ca.këÂhÃni.cÆrïam.k­tvÃ.saha.ambubhi÷./ RgV_4.16.(84b): ÓodhayÅta.rasam.ca.i«Ãm.madhv.ÃjyÃbhyÃm.pibet.saha.// RgV_4.16.(85a): mu¤cÃmi.tvÃ.havi«Ã.iti.tatra.tatra.prayojayet./ RgV_4.16.(85b): yak«mÃïam.apakar«anti.ÓarÅrÃt.tena.karmaïÃ.// RgV_4.17.(86a): yasyÃ÷.garbha÷.pramÅyeta.tatra.agnau.juhuyÃdd.havi÷./ RgV_4.17.(86b): brahmaïÃ.agni÷.saævidÃna.ity.Ãjyena.yathÃ.vidhi.// RgV_4.17.(87a): Ãjya.Óe«eïa.ca.abhyajya.garbhiïÅ.prasavet.tata÷./ RgV_4.17.(87b): pibed.eva.Ãjya.Óe«am.tu.jÅvaæs.tasyÃ÷.prajÃyate.// RgV_4.17.(88a): jÃtÃni.cet.pramÅyerann.Ãjyam.k­tvÃ.anumantritam./ RgV_4.17.(88b): juhuyÃd.brahmaïÃ.agnir.iti.sampÃtÃn.ninayen.maïau.// RgV_4.17.(89a): maïim.tu.triv­ti.sÆtre.vÃsayed.vÃsasÃ.saha./ RgV_4.17.(89b): nyagrodha.ÓuÇgayÃ.tatra.Óukla.lohita.ve«Âitam.// RgV_4.17.(90a): tam.sÃvitry.ayutena.eva.anumantrya.yathÃ.vidhi./ RgV_4.17.(90b): sampÃtair.ayutena.eva.brahmaïÃ.iti.ca.saæstutam.// RgV_4.18.(91a): upari«ÂÃc.ca.sÃvitryÃ.tÃvad.eva.anumantraïam./ RgV_4.18.(91b): sarvai÷.svastyayanaiÓ.ca.etaj.japed.abhihutam.maïim.// RgV_4.18.(92a): ÓirasÃ.dhÃrayen.nÃrÅ.prayatÃ.garbhiïÅ.satÅ./ RgV_4.18.(92b): t­tÅye.garbha.mÃse.tu.maïim.etam.samÃsajet.// RgV_4.18.(93a): pu«pavatÅ.Óaradam.nÃrÅ.gau÷.savatsÃ.vased.yathÃ./ RgV_4.18.(93b): bahu.pÃnÅya.yavasÃ.vatsena.pibatÃ.saha.// RgV_4.18.(94a): jÃtasya.tu.kumÃrasya.kaïÂhe.tam.maïim.Ãsajet./ RgV_4.18.(94b): Ãjya.Óe«am.purask­tya.tam.abhyajya.kumÃrakam.// RgV_4.18.(95a): hutvÃ.svastyayanair.eva.strÅ.pumÃæsam.prasÆyate./ RgV_4.18.(95b): Ærdhvam.var«Ãt.svastyayanam.punar.eva.vidhÅyate.// RgV_4.19.(96a): pura÷.stana.pradÃnÃt.tam.ÓraddhÃ.sÆktena.pÃyayet./ RgV_4.19.(96b): medhÃ.sÆktena.caiva.enam.pi«Âam.vrÅhimayam.carum.// RgV_4.19.(97a): madhu.miÓram.jÃta.rÆpam.medhÃvÅ.tena.jÃyate./ RgV_4.19.(97b): Óatam.var«Ãïi.jÅvet.æriyate.na.purÃ.Ãyu«a÷.// RgV_4.19.(98a): sm­tam.eva.tasya.syÃt.«aï.mÃsÃc.ca.tata÷.param./ RgV_4.19.(98b): Ãjyam.saæsk­tya.juhuyÃd.ak«ibhyÃm.ta.iti.dvija÷.// RgV_4.19.(99a): pÃïinÃ.tu.gh­ta.aktena.mÆrdhÃnam.saæsp­Óet.tata÷./ RgV_4.19.(99b): karïau.netre.ca.chubukam.nÃsike.caiva.saæsp­Óet.// RgV_4.19.(100a): evam.eva.japen.nityam.yak«maïo.vipramucyate./ RgV_4.19.(100b): pÆrva.uktena.eva.kalpena.yak«ma.nÃÓanam.Ãcaret.// RgV_4.20.(101a): homena.ca.japaiÓ.caiva.yak«am.nÃÓanam.Ãcaret./ RgV_4.20.(101b): apehi.iti.ca.japet.sÆktam.Óucir.duhsvapna.nÃÓanam.// RgV_4.20.(102a): devÃ÷.kapota.iti.tu.kapotasya.upaveÓane./ RgV_4.20.(102b): sÆktena.juhuyÃd.Ãjyam.yama.dÆtam.hi.tam.vidu÷.// RgV_4.20.(103a): sapatnaghnam.prayu¤jÅta.­«abham.japa.homayo÷./ RgV_4.20.(103b): yena.idam.iti.vai.nityam.japeta.niyata.vrata÷.// RgV_4.20.(104a): samÃdhim.manasas.tena.vindate.na.eva.muhyati./ RgV_4.20.(104b): mayo.bhÆr.vÃta.iti.tu.gavÃm.svastyayane.japet.// RgV_4.20.(105a): yavÃnÃm.tu.gh­ta.aktÃnÃm.kÃrÅ«e.agnau.samÃhita÷./ RgV_4.20.(105b): juhuyÃd.go«Âha.madhye.tu.dadhi.madhv.Ãjya.saæsk­tÃn.// RgV_4.21.(106a): rÃjÃnam.abhi«i¤ceta.ti«yeïa.Óravaïena.vÃ./ RgV_4.21.(106b): pau«ïa.sÃvitra.saumya.aÓvi.rohiïÅ«u.uttarÃsu.ca.// RgV_4.21.(107a): hutvÃ.agnim.rÃja.liÇgÃbhi÷.sÃvitryÃ.prayata÷.Óuci÷./ RgV_4.21.(107b): mahÃ.vyÃh­tibhiÓ.caiva.sampÃta.abhihuto.bhavet.// RgV_4.21.(108a): sarva.o«adhi.rasai÷.Ólak«ïair.nadÅnÃm.salilena.ca./ RgV_4.21.(108b): vyÃghra.carmaïy.atha.ÃsÅnam.ÃsandyÃm.abhi«icya.ca.// RgV_4.21.(109a): ti«Âhan.pratyan.mukho.brÆyÃj.jaya.tvam.p­thivÅm.imÃm./ RgV_4.21.(109b): dharmas.te.nikhilo.rÃjan.vardhatÃm.pÃlayan.prajÃ÷.// RgV_4.21.(110a): vardhasva.tvam.Óriyai.pu«Âyai.jayÃya.abhyudayÃya.ca./ RgV_4.21.(110b): rÃjÃna÷.santu.te.gotre.tato.apratiratham.japet.// RgV_4.22.(111a): vaiyÃghram.tu.bhavet.carma.samid.audumbarÅ.bhavet./ RgV_4.22.(111b): tir.enam.abhi«icya.evam.dundubhÅn.abhimantrayet.// RgV_4.22.(112a): prÃcyÃm.tvÃ.diÓi.vasavo.abhi«i¤cantu.tejase./ RgV_4.22.(112b): dak«iïasyÃm.tvÃ.diÓi.rudrÃ.abhi«i¤cantu.v­ddhaye.// RgV_4.22.(113a): pratÅcyÃm.tvÃ.diÓy.ÃdityÃ.abhi«i¤cantu.pu«Âaye./ RgV_4.22.(113b): viÓvedevÃ.udÅcyÃm.tu.abhi«i¤cantu.Óreyase.// RgV_4.22.(114a): abhi«icya.ca.rÃjÃnam.ÃÓÅrbhir.abhinandya.ca./ RgV_4.22.(114b): Ã.tvÃ.ahÃr«am.antaredhÅ.ity.atha.enam.abhimantrayet.// RgV_4.22.(115a): pataÇgam.iti.nityam.tu.japed.aj¤Ãna.bhedanam./ RgV_4.22.(115b): mÃyÃ.bhedanam.etadd.hi.sarva.mÃyÃ÷.prabÃdhate.// RgV_4.23.(116a): ÓÃmbarÅm.indra.jÃlÃm.vÃ.mÃyÃm.etena.vÃrayet./ RgV_4.23.(116b): ad­«ÂÃnÃm.ca.sattvÃnÃm.mÃyÃm.etena.bÃdhate.// RgV_4.23.(117a): tyamÆ«v.iti.svastyayanam.japeta.niyata.vrata÷./ RgV_4.23.(117b): pu«pam.d­«ÂvÃ.tu.yÃ.garbham.na.g­hïÅyÃd.vayo.anvitÃ.// RgV_4.23.(118a): vi«ïur.yonim.nejame«a.yonim.sp­«ÂvÃ.tato.japet./ RgV_4.23.(118b): mahi.trÅïÃm.avo.astv.iti.pathi.svastyayane.japet.// RgV_4.23.(119a): pra.agnaye.atha.dvi«ad.dve«yam.japed.dve«asya.ni«k­tim./ RgV_4.23.(119b): Ãyam.gau÷.sÃrparÃj¤Ås.tu.sarvÃn.etena.bÃdhate.// RgV_4.23.(120a): pavitrÃïÃm.pavitram.tu.japed.eva.aghamar«aïam./ RgV_4.23.(120b): apa÷.praviÓya.yaÓ.ca.etat.tri÷.paÂhet.susamÃhita÷.// RgV_4.24.(121a): yathÃ.aÓva.medha.avabh­thas.tÃd­Óam.manur.abravÅt./ RgV_4.24.(121b): yathÃ.aÓva.medha÷.kratu.rÃÂ.sarva.pÃpa.praïodana÷.// RgV_4.24.(122a): tathÃ.aghamar«aïam.sÆktam.sarva.pÃpa.praïodanam./ RgV_4.24.(122b): senÃ.dÃraïam.etat.syÃn.nairhastyam.iti.Óaunaka÷.// RgV_4.24.(123a): manasÃdhyeyam.etat.tu.manyate.Óaunakas.tv.­«i÷./ RgV_4.24.(123b): sam.samid.yuvase.v­«an.saubhrÃt­.karaïam.mahat.// RgV_4.24.(124a): j¤Ãti.bhede.prayu¤jÅta.na.bhidyante.kadÃcana./ RgV_4.24.(124b): k­te.bhede.tu.saæj¤Ãnam.etat.saædhi.karam.japet.// RgV_4.24.(125a): na.tatra.bhedo.bhÆya÷.syÃd.yatra.etat.satatam.japet./ RgV_4.24.(125b): tac.Óamyor.Ã.v­ïÅmaha.iti.svastyayane.japet.// RgV_4.25.(126a): mahÃnÃmnya÷.param.brahma.Óukram.jyoti÷.sanÃtanam./ RgV_4.25.(126b): sapatnaghnyaÓ.ca.puïyÃÓ.ca.pÃvamÃnya÷.parÃ÷.sm­tÃ÷.// RgV_4.25.(127a): v­«Âi.kÃmo.japec.ca.etÃ.Ãpo.hi.«ÂhÃ÷.sanÃtanÃ÷./ RgV_4.25.(127b): om.kÃra.pÆrvÃ.vyÃh­tayo.madhucchandasa.Ãdita÷.// RgV_4.25.(128a): sÆktÃny.ante.mahÃnÃmnya÷.saæhitÃ.sÃ.am­tÃ.sm­tÃ./ RgV_4.25.(128b): am­tatvam.yayur.devÃ÷.pÆrvam.sahitayÃ.anayÃ.// RgV_4.25.(129a): japed.etÃm.Óucir.nityam.am­tatvam.sa.gacchati./ RgV_4.25.(129b): atra.eva.tv.Ãvapen.madhye.pit­.sÆktÃny.anekaÓa÷.// RgV_4.25.(130a): pitryÃm.tÃm.saæhitÃm.vidyÃt.pitÌn.prÅïÃti.ca.etayÃ./ RgV_4.25.(130b): evam.eva.samÃh­tya.vÃsavÅ.saæhitÃ.bhavet.// RgV_4.25.(131a): raudra.ÃdityÃ.vaiÓvadevÅ.yad.devatyÃm.ca.kÃmayet./ RgV_4.25.(131b): kurvÅta.vÃstu.Óamanam.madhye.go«Âhasya.dharmavit.// RgV_4.26.(132a): pu«pair.gandhairÓ.ca.mÃlyaiÓ.ca.vÃnaspatyais.tathÃ.au«adhai÷./ RgV_4.26.(132b): vÃstu.sarvam.pratikiret.sapta.dhÃnyais.tathaiva.ca.// RgV_4.26.(133a): vÃsto«patim.yajec.ca.atra.pÃyasena.b­haspatim./ RgV_4.26.(133b): audumbara.palÃÓaiÓ.ca.balim.pratidiÓam.haret.// RgV_4.26.(134a): sÆryo.vÃyur.yama÷.pitaro.varuïo.nir­tis.tathÃ./ RgV_4.26.(134b): somo.mahÃ.indra.ity.etÃ.dik«u.vai.devatÃ÷.sm­tÃ÷.// RgV_4.26.(135a): dadyÃd.dÃnam.brÃhmaïebhya÷.Óivam.bhavati.vÃstuni./ RgV_4.26.(135b): pratisaævatsaram.kÃryam.g­he.vai.g­hamedhinÃ.// RgV_4.26.(136a): yady.evam.savidham.ca.anyad.anuktam.api.kiæcana./ RgV_4.26.(136b): agnim.indram.atho.vÃyum.sÆryam.anyÃÓ.ca.devatÃ÷.// RgV_4.27.(137a): ÃrirÃdhÃya«ur.yÃm.yÃm.abhidhÃveta.devatÃm./ RgV_4.27.(137b): abhirÆpeïa.sÆktena.yathÃ.Ãdi«Âam.prayojanam.// RgV_4.27.(138a): ­«ÅïÃm.mantra.d­«Âena.pratyak«Ã.siddhir.i«yate./ RgV_4.27.(138b): sarvatra.dak«iïÃm.dadyÃd.dhanam.vÃ.karma.siddhaye.// RgV_4.27.(139a): na.tv.eva.adak«iïam.karma.kiæcid.asti.iti.Óaunaka÷./ RgV_4.27.(139b): ÓaktyÃ.hi.pÆrïa.pÃtreïa.sammitÃ.apy.antato.bhavet.// RgV_4.27.(140a): tasmÃt.svalpÃ.api.dÃtavyÃ.dak«iïÃ.karma.siddhaye./ RgV_4.27.(140b): ­«abha.ekÃdaÓÃ.dadyÃd.yena.vÃ.tu«yate.guru÷./ RgV_4.27.(141a): dharmaj¤e.satya.vÃdini.brahma.dÃnam.ca.dÅyate.// RgV_4.27.(141b): tad.idam.param.brahma.guhyam.pÃvanam.adbhutam./ RgV_4.27.(142a): na.apraÓÃntÃya.dÃtavyam.na.aputrÃya.atapasvine./ RgV_4.27.(142b): na.asaævatsara.u«itÃya.na.aÓi«yÃya.ahitÃya.ca.// RgV_5.1.1: narÃïÃm.bhÃgya.hÅnÃnÃm.­gvidhÃnam.ajÃnatÃm./ RgV_5.1.1: ­gveda÷.kalpa.v­k«o.ayam.phalam.naiva.prayacchati.// RgV_5.1.2: ratna.garbha;iva.ÃvÃsa;­gveda÷.pratibhÃti.me./ RgV_5.1.2: ­gvidhÃna.pardÅpena.vinÃ.naiva.prakÃÓate.// RgV_5.1.3: ratnÃkara;iva.udÃra;­gvedo.atyanta.du«Âara÷./ RgV_5.1.3: ­gvidhÃna.mahÃ.potam.vinÃ.naiva.phala.prada÷.// RgV_5.1.4: nidhÃnam.sarva.ratnÃnÃm.­gvedo..brahma.mandiram./ RgV_5.1.5: ­gveda÷.pathito.hy.e«a.n­ïÃm.bhavati.nihphala÷./ RgV_5.1.5: ­gvidhÃnam.vinÃ.tasmÃd.adhyeyam.tat.prayatnata÷.// RgV_5.2.1: sÆkta.tattva.artha.kathanam.­gvidhÃnam.avaiti.ya÷./ RgV_5.2.1: ­gvedo.jÃyate.tasya.prasÃdÃt.phulla.mÃnasa÷.// RgV_5.2.2: Ãyu«yam.sampado.mÆlam.sarva.kalma«a.nÃÓanam./ RgV_5.2.2: ­gvidhÃna.abhyanu«ÂhÃnam.Óubhra.kÅrti.karam.param.// RgV_5.2.3: ­gvidhÃnena.samyuktam.­gvedam.vetti.yo.dvija÷./ RgV_5.2.3: dharma.artha.kÃma.mok«ÃïÃm.ÃÓraya÷.sa.bhaved.dhruvam.// RgV_5.2.4: vede«u.prathamo.veda;Ãyurveda.nidhi÷.prabhu÷./ RgV_5.2.4: ­gvidhÃna.sadÃbhyÃsÃd atÅva.paritu;syati.// RgV_5.2.5: Óatru.nÃÓam.manas.tu«Âim.suh­j.jana.samÃgamÃn./ RgV_5.2.5: ­gveda÷.prayantÃ.nityam.­gvidhÃnena.to«ita÷.// RgV_5.3.1: ­gvedam.vetti.ya÷.sÃÇgam.­gvidhÃna.rata÷.sadÃ./ RgV_5.3.1: mano.rathÃd.apy.adhikam.bhavet.tasya.samÅhitam.// RgV_5.3.2: kule.janmani.ÓÅle.vÃ.praj¤ÃyÃm.udyame.api.ca./ RgV_5.3.2: ­gvidhÃna.parij¤ÃnÃd.uÓanti.carita.arthatÃm.// RgV_5.3.3: tu«yanti.devatÃ÷.sarvÃ÷.sampadyante.vibhÆtaya÷./ RgV_5.3.3: durÃdhaya÷.praïaÓyanti.nityam.­g.vidhi.pÃÂhinÃm.// yÃd­Óam.pustakam.d­«ÂvÃ.tÃd­Óam.likhitam.mayÃ./ yadi.Óuddham.aÓuddham.vÃ.mama.do«o.na.dÅyate./ Ãr«am.yo.vilikhitvÃ.tu.brÃhmaïebhya÷.prayacchati./ pitaras.tasya.vaikuïÂhe.vasanty.ak«ara.saækhyayÃ./ bhagna.p­«Âi.kaÂi.grÅvÃ.baddha.mu«Âir.adho.mukham./ ka«Âena.likhitam.cedam.yatnena.paripÃlayet./ tailÃd.rak«ej.jalÃd.rak«ed.rak«et.Óithila.bandhanÃt./ para.haste.gatÃm.rak«ed.evam.vadati.pustikÃ./