Rgvidhana Based on the edition by M.S. Bhat Input by Muneo Tokunaga ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अथ.ऋग्विधानम् RgV_1.1.(1a): स्वयम्भुवे.ब्रह्मणे.विश्वगोप्त्रे.नमस्कृत्वा.मन्त्रदृग्भ्यस्.तथैव./ RgV_1.1.(1b): विवक्षुर्.अस्म्य्.ऋग्विधानम्.पुराणम्.पुरादृष्टम्.ऋषिभिर्.मन्त्र.दृग्भिः.॥ RgV_1.1.(2a): मन्त्रेभ्यो.मन्त्र.दृग्भ्यश्.च.समाम्नायानुपूर्वशः./ RgV_1.1.(2b): कर्मणाम्.ऋषि.दृष्टानाम्.विधिम्.प्रोवाच.शौनकः.॥ RgV_1.1.(3a): ऋषिभिर्.विविधा.मन्त्रा.दृष्टा.दृष्ट.प्रयोजनाः./ RgV_1.1.(3b): प्रयोजनाय.चोद्दिष्टास्.तस्मिंस्.तस्मिन्.प्रदर्शिताः.॥ RgV_1.1.(4a): नानार्थानि.च.कर्माणि.शान्ति.puùñy.आश्रयाणि.च./ RgV_1.1.(4b): सिद्धयश्.च.तपो.मूलाः.श्रद्दधानस्य.कुर्वतः.॥ RgV_1.1.(5a): स्तुत्य्.आदयो.ये.विकाराः.प्रदिष्टास्.तथा.अर्थवादा.र्क्षु.सूक्तेषु.चैव./ RgV_1.1.(5b): यैर्..यैः.कामैर्.ऋषिर्.देवताश्.च.तुष्टूष्यन्ते..तान्..शृणुष्व.उच्यमानान्.॥ RgV_1.1.(6a): आयुः.स्वर्गो.द्रविणम्.सूनवश्.च.चतुर्विधम्.proktam.आशास्यम्.अग्रे./ RgV_1.1.(6b): अन्ये.कामाः.शतशः.सम्प्रदिष्टाः.संस्तुवद्भिर्.ऋषिभिर्.देवताश्.च.॥ RgV_1.2.(7a): सिद्धा.मन्त्रा.विधिना.ब्राह्मणस्य.फलम्.यच्छन्ति.विधिवत्.प्रयुक्ताः./ RgV_1.2.(7b): सत्यम्.तेषाम्.साधनम्.सम्यमश्.च.शमस्.तितिक्षा.अनसूया.दमश्.च.॥ RgV_1.2.(8a): तस्माद्.द्विजः.प्रशान्त.आत्मा.जप.होम.परायणः./ RgV_1.2.(8b): तपस्य्.अध्ययने.युक्तो.भवेद्.भूत.अनुकम्पकः.॥ RgV_1.2.(9a): क्षत्रियो.बाहु.वीर्येण.तरेद्.आपदम्.आत्मनः./ RgV_1.2.(9b): धनेन.वैश्य.शूद्रौ.तु.जप.होमैर्.द्विज.उत्तमः.॥ RgV_1.2.(10a): तपसा.स्वर्गम्.आप्नोति.तपसा.विन्दते.महत्./ RgV_1.2.(10b): तपो.युक्तस्य.सिध्यन्ति.कर्माणि.नियत.आत्मनः./ RgV_1.2.(11a): विद्वेषणम्.संवननम्.विषघ्नम्.रोग.नाशनम्./ RgV_1.2.(11b): येन.येन.अर्थम्.ऋषिणा.यद्.अर्थम्.देवताः.स्तुताः.॥ RgV_1.3.(12a): स.स.कामः.समृद्धश्.च.तेषाम्.तेषाम्.तथा.तथा./ RgV_1.3.(12b): तानि.कर्माणि.वक्ष्यामि.विविधानि.च.कर्मणाम्.॥ RgV_1.3.(13a): पुरश्चरणम्.आदौ.तु.कर्मणाम्.सिद्धि.कारकम्./ RgV_1.3.(13b): स्वाध्याय.अभ्यसनस्य.आदौ.प्राजापत्यम्.चरेद्.द्विजः.॥ RgV_1.3.(14a): केश.÷ma÷ru.लोम.नखान्.वापयित्वा.आप्लुतः.शुचिः./ RgV_1.3.(14b): तिष्ठेद्.अहनि.रात्रौ.तु.शुचिर्.आसीत.वाग्.यतः.॥ RgV_1.3.(15a): सत्य.वादी.पवित्राणि.जपेद्.व्याहृतयस्.तथा./ RgV_1.3.(15b): ओम्.कार.आद्यास्.तु.ता.जप्त्वा.सावित्रीम्.च.तद्.इत्य्.ऋचम्.॥ RgV_1.3.(16a): आपो.हि.ष्ठ.इति.सूक्तम्.तु.शुद्धवत्यो.अघमर्षणम्./ RgV_1.3.(16b): शंवत्यः.स्वस्तिमत्यश्.च.पावमान्यस्.तथैव.च.॥ RgV_1.4.(17a): सर्वत्र.एतत्.प्रयोक्तव्यम्.आदाव्.अन्ते.च.कर्मणाम्./ RgV_1.4.(17b): àsahasràd.आशताद्.वा.दश.antam.अथवा.जपेत्.॥ RgV_1.4.(18a): ओम्.कारम्.व्याहृतीस्.तिस्रः.सावित्रीम्.अथवा.अयुतम्./ RgV_1.4.(18b): तर्पयित्वा.अद्भिर्.आचार्यान्.ऋषींश्.छन्दांसि.देवताः.॥ RgV_1.4.(19a): प्रपद्येत.विरूक.अक्षम्.रौद्रम्.मन्त्र.गणम्.जपन्./ RgV_1.4.(19b): अनार्यैर्.न.च.भाषेत.न.शूद्रैर्.न.अपि.garhitai.þ.॥ RgV_1.4.(20a): न.रजस्वलया.नार्या.पतितैर्.न.अन्त्यजैर्.nçbhi.þ./ RgV_1.4.(20b): न.देव.ब्राह्मण.द्विष्टैर्.न.आचार्य.गुरु.निन्दकैः.॥ RgV_1.4.(21a): न.मातृ.पितृ.विद्विष्टैर्.न.अवमन्येत.कंचन./ RgV_1.4.(21b): मङ्गल.आचार.yukta.þ.syàt.त्रिर्.अह्नो.अभ्युपयन्.अपः.॥ RgV_1.5.(22a): अन्ते.द्वादश.ràtrasya.स्थाली.पाकम्.प्रकल्पयेत्./ RgV_1.5.(22b): अग्नये.च.अथ.सोमाय.तृतीयाम्.च.तयोः.सह.॥ RgV_1.5.(23a): वैश्वदेवीम्.च.रौद्रीम्.च.जुहुयाद्.उत्तरे.ततः./ RgV_1.5.(23b): अवसानस्य.पतये.तथा.अनुमतये.अपि.च.॥ RgV_1.5.(24a): धन्वन्तरय.इत्य्.अन्या.गन्धर्व.अप्सरसाम्.अपि./ RgV_1.5.(24b): दशमी.ब्राह्मणस्पत्या.परा.तु.ब्रह्मणे.स्मृता.॥ RgV_1.5.(25a): सरस्वत्यै.तथा.विष्णोर्.अन्त्या.सौविष्टकृत्य्.अपि./ RgV_1.5.(25b): आज्य.आहुतय.एव.आदौ.स्थाली.पाके.हुते.पुनः.॥ RgV_1.5.(26a): हुत्वा.अग्निम्.तर्पयेद्.विप्रान्.शुचिर्.भुञ्जीत.वाग्.यतः./ RgV_1.5.(26b): ततः.शेषम्.विधानेन.शुचिर्.भुञ्जीत.वाग्.यतः.॥ RgV_1.6.(27a): कृच्छ्राणाम्.एष.सर्वेषाम्.विधिर्.उक्तो.अनुपूर्वशः./ RgV_1.6.(27b): प्राजापत्य.अतिकृच्छ्रस्य.तथा.सांतपनस्य.च.॥ RgV_1.6.(28a): पराकस्य.च.कृच्छ्रस्य.विधिश्.चान्द्रायणस्य.च./ RgV_1.6.(28b): एकेन.शुद्धिम्.आप्नोति.द्वाभ्याम्.पापैः.प्रमुच्यते.॥ RgV_1.6.(29a): त्रिभिर्.सिध्यन्ति.मन्त्राश्.च.मुच्यते.च.upapàtakai.h/(?) RgV_1.6.(29b): चतुर्भिर्.भ्रूणहत्यायास्.तथैव.अयाज्य.याजनात्.॥ RgV_1.6.(30a): पञ्चभिः.पातकैः.सर्वैर्.दुष्कृतैश्.च.प्रमुच्यते./ RgV_1.6.(30b): तप्त.कृच्छ्रेण.सर्वाणि.पापानि.प्रतिबाधते.॥ RgV_1.6.(31a): चान्द्रायणम्.सह.आद्य्.अन्तम्.ebhi.þ.kçcchraiþ.समम्.स्मृतम्./ RgV_1.6.(31b): त्रिभिश्.चान्द्रायणैः.पूतो.ब्रह्म.लोकम्.समश्नुते.॥ RgV_1.7.(32a): अष्टाभिर्.देवताः.साक्षात्.पश्येत.वरदास्.तथा./ RgV_1.7.(32b): छन्दांसि.da÷abhir.ज्ञात्वा.सर्वान्.कामान्त्.समश्नुते.॥ RgV_1.7.(33a): त्र्यहम्.प्रातस्.त्र्यहम्.सायम्.त्र्यहम्.अद्याद्.अयाचितम्./ RgV_1.7.(33b): त्र्यहम्.परम्.च.na.अश्नीयात्.प्राजापत्यम्.चरन्.द्विजः.॥ RgV_1.7.(34a): एक.एकम्.gràsam.अश्नीयात्.त्र्यहाणि.त्रीणि.पूर्ववत्./ RgV_1.7.(34b): त्र्यहम्.च.उपवसेद्.अन्त्यम्.अतिकृच्छ्रम्.चरन्.द्विजः.॥ RgV_1.7.(35a): गो.मूत्रम्.गोमयम्.क्षीरम्.दधि.सर्पिः.कुश.udakam./ RgV_1.7.(35b): एक.रात्र.उपवासश्.च.कृच्छ्रः.सांतपनः.स्मृतः.॥ RgV_1.7.(36a): एतम्.एव.त्र्यहैर्.युक्तम्.महा.सांतपनम्.विदुः./ RgV_1.7.(36b): उपवासस्.तु.सत.अहम्.शिशु.sàütapanam.स्मृतम्.॥ RgV_1.8.(37a): तप्त.कृच्छ्रम्.चरन्.विप्रो.जल.क्षीर.घृत.अनिलान्./ RgV_1.8.(37b): प्रतित्र्यहम्.पिबेद्.उष्णान्त्.सकृत्स्नायी.संहाहितः.॥ RgV_1.8.(38a): नियतस्.तु.पिबेद्.अपः.प्राजापत्य.विधिः.स्मृतः./ RgV_1.8.(38b): यति.कृच्छ्रम्.वदन्त्य्.एतद्.रपसाम्.अपनोदनम्.॥ RgV_1.8.(39a): यत.आत्मनो.अप्रमत्तस्य.द्वादश.aham.अभोजनम्./ RgV_1.8.(39b): पराको.नाम.कृच्छ्रो.अयम्.सर्व.पाप.अपनोदनः.॥ RgV_1.8.(40a): एक.एकम्.ह्रासयेत्.पिण्डम्.कृष्णे.शुक्ले.च.वर्धयेत्./ RgV_1.8.(40b): उपस्पृशंस्.त्रिषवणम्.एतच्.चान्द्रायणम्.व्रतम्.॥ RgV_1.8.(41a): एतम्.एव.विधिम्.कृत्स्नम्.आचरेद्.यव.मध्यमे./ RgV_1.8.(41b): शुक्ल.पक्ष.आदि.नियतः.चरंश्.चान्द्रायण.व्रतम्.॥ RgV_1.9.(42a): चतुरः.pràtar.अश्नीयाद्.विप्रः.पिण्डान्.कृत.आह्निकः./ RgV_1.9.(42b): चतुरो.अस्तमिते.सूर्ये.शिशु.càndrayaõam.स्मृतम्.॥ RgV_1.9.(43a): अष्टाव्.अष्टौ.समश्नीयात्.पिण्डान्.मध्यंदिने.स्थिते./ RgV_1.9.(43b): नियत.आत्मा.हविष्यस्य.यति.चान्द्रायण.व्रतम्.॥ RgV_1.9.(44a): यथा.कथंचित्.पिण्डानाम्.tisro.अशीतीः.समाहितः./ RgV_1.9.(44b): màsena.अश्नन्.हविष्यस्य.चन्द्रस्य.एति.सलोकताम्.॥ RgV_1.9.(45a): एतद्.रुद्रास्.तथा.आदित्या.वसवश्.च.आचरन्.व्रतम्./ RgV_1.9.(45b): सर्व.अकुशल.मोक्षाय.मरुतश्.च.ऋभुभिः.सह.॥ RgV_1.9.(46a): यावकः.सप्त.रात्रम्.तु.पातव्यो.नियत.आत्मना./(?) RgV_1.9.(46b): स्थान.आसन.त्रिषवणैर्.जपता.पावनानि.च.॥ RgV_1.10.(47a): एक.एकम्.सप्त.रात्रेण.पुनाति.विधिवत्.कृतः./ RgV_1.10.(47b): त्वग्.असृक्.पिशित.अस्थीनि.मेदो.मज्जानम्.एव.च.॥ RgV_1.10.(48a): एक.एकम्.सप्त.रात्रम्.तु.त्वग्.आदीनाम्.विशोधनम्./ RgV_1.10.(48b): एभिर्.व्रतैर्.विपूत.आत्मा.कुर्यात्.कर्माण्य्.अतन्द्रितः.॥ RgV_1.10.(49a): इष्टान्.कामान्.ततः.सर्वान्.अवाप्नोति.न.संशयः./ RgV_1.10.(49b): कण.पिण्याक.तक्राणाम्.एक.एकम्.शोधनम्.भवेत्.॥ RgV_1.10.(50a): शुद्ध.आत्मा.कर्म.कुर्वीत.सत्य.वादी.जित.इन्द्रियः./ RgV_1.10.(50b): एवम्.शुद्धस्य.कर्माणि.मन्त्रैर्.वक्ष्यामि.तद्यथा.॥ RgV_1.10.(51a): त्रिरात्रम्.एव.उपवसेद्.आदितः.सर्व.कर्मणाम्./ RgV_1.10.(51b): त्रीणि.नक्तानि.वा.कुर्यात्.ततः.कर्म.समारभेत्.॥ RgV_1.11.(52a): नित्य.प्रयोगिणाम्.चैव.प्रयोग.आदौ.व्रतम्.त्र्यहम्./ RgV_1.11.(52b): उपरिष्टाद्.उपवसेत्.कृत्वा.वा.साम्निपातिकम्.॥ RgV_1.11.(53a): आयुष्याण्य्.एव.कर्माणि.मत्र.युक्तः.समारभेत्./ RgV_1.11.(53b): शंवत्यः.स्वस्तिमत्यश्.च.जपेत.त्रिवृता.ऋचः.॥ RgV_1.11.(54a): अरण्ये.च.उदिते.सूर्ये.दिशम्.प्राप्य.अपराजिताम्./ RgV_1.11.(54b): प्राचीम्.अथ.उत्तराम्.वा.अपि.शुचौ.देशे.samàhitaþ.॥ RgV_1.11.(55a): सवासाः.सशिरस्को.अप्सु.स्नात्वा.अभ्युक्ष्य.जपेद्.द्विजः./ RgV_1.11.(55b): शुद्धवत्यस्.तथा.अब्वत्यः.पावमान्यो.अघमर्षणम्.॥ RgV_1.11.(56a): एवम्.त्रिर्.आप्लुत्य.शुचिः.प्राण.आयामान्त्.समाचरेत्./ RgV_1.11.(56b): त्रीन्.षड्.अष्टौ.द्वादश.và.षोडश.aùñàda÷a.api.वा.॥ RgV_1.12.(57a): आशताद्.वायमेत्.प्राणान्.जपन्.ब्रह्म.अघमर्षणम्./(?) RgV_1.12.(57b): यावद्.वा.मनसस्.तुष्टिस्.तावत्.प्राणान्त्.समायमेत्.॥ RgV_1.12.(58a): यथा.यथा.मनस्.तस्य.दुष्कृतम्.कर्म.गर्हति./ RgV_1.12.(58b): तथा.तथा.शरीरम्.तत्.तेन.अधर्मेण.मुच्यते.॥ RgV_1.12.(59a): प्राण.आयामैर्.दग्ध.दोषः.शुक्ल.अम्बर.धरः.शुचिः./ RgV_1.12.(59b): यथा.विध्य्.अप.आचम्य.आरोहेद्.धर्म.प्रस्तरम्.॥ RgV_1.12.(60a): पवित्र.पाणिः.कृत्वा.तु.उपस्थम्.दक्षिण.उत्तरम्./ RgV_1.12.(60b): दिशोर्.एव.अन्तरम्.प्रेक्ष्य.अनिमिषम्.छाद्य.चक्षुषी.॥ RgV_1.12.(61a): ओम्.कार्म.व्याहृतीस्.तिस्रः.सावित्रीम्.च.तद्.इत्य्.ऋचम्./ RgV_1.12.(61b): मनसा.एता.अनुद्रुत्य.वेद.आदिम्.समुपकमेत्.॥ RgV_1.13.(62a): मन्द्रम्.एव.पठेत्.प्रातर्.उच्चैर्.मध्यंदिने.पठेत्./ RgV_1.13.(62b): उच्चैर्.एव.अपर.अह्ने.तु.संध्या.काल.उपारमेत्.॥ RgV_1.13.(63a): ब्राह्मे.मुहूर्ते.च.उत्थाय.त्रिर्.आप्लुत्य.पठेद्.द्विजः./ RgV_1.13.(63b): मध्यमाम्.वृत्तिम्.आस्थाय.न.द्रुताम्.न.विलम्बिताम्.॥ RgV_1.13.(64a): पूर्वाम्.संध्याम्.जपैस्.तिष्ठेद्.उपासीत.च.पश्चिमाम्./ RgV_1.13.(64b): न.च.अन्तरा.व्याहरेत.विरमेद्.वा.कथंचन.॥ RgV_1.13.(65a): विरमेद्.ब्राह्मणे.प्राप्ते.कामम्.तेन.तु.संवदेत्./ RgV_1.13.(65b): शूद्रम्.दृष्ट्वा.एव.सम्प्राप्तम्.न.अधीयीत.कथंचन.॥ RgV_1.13.(66a): आग्नेयम्.सूक्तम्.आद्यम्.तु.मुख्यम्.ब्रह्म.ऋषि.सम्मतम्./ RgV_1.13.(66b): रायस्.पोष.करम्.धन्यम्.जपन्.विप्रो.अर्थम्.आप्नुयात्.॥ RgV_1.14.(67a): ऋषिम्.सर्वम्.इदम्.जप्त्वा.सपुतम्.niyata.þ.÷uciþ./(?) RgV_1.14.(67b): संहिता.फलम्.आप्नोति.ऋग्वेदस्य.न.संशयः.॥ RgV_1.14.(68a): एकादश.guõam.ह्य्.एतज्.जपन्.ब्रह्म.सनातनम्./ RgV_1.14.(68b): सर्वान्.कामान्.अवाप्नोति.पापैश्.च.परिमुच्यते.॥ RgV_1.14.(69a): अनश्नन्.संहिताम्.एताम्.प्रातः.प्रातर्.दिने.दिने./ RgV_1.14.(69b): आयुर्.विध्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥ RgV_1.14.(70a): एतद्.ब्रह्म.जपन्.शूद्रान्.न.ईक्षेत.अन्यांश्.च.तद्विधान्./ RgV_1.14.(70b): प्रेक्ष्य.आचम्य.उदकम्.पूतः.पश्येद्.गाम्.अग्नि.भास्करौ.॥ RgV_1.14.(71a): मन्द्रम्.जपो.दश.guõa.उपांशु.syàt.शत.अन्वितः./ RgV_1.14.(71b): सहस्रम्.मानसम्.विद्याद्.एष.जप्य.विधिः.स्मृतः.॥ RgV_1.15.(72a): आदाव्.एव.तु.सावित्र्या.कर्म.कुर्वीत.शान्तये./ RgV_1.15.(72b): पुष्टये.धन.लाभाय.पशु.làbhàya.भूतये.॥ RgV_1.15.(73a): एषा.हि.सम्मिता.वेदैः.सर्व.ब्रह्ममई.निचृत्./ RgV_1.15.(73b): उग्रेण.तपसा.दृष्टा.विश्वामित्रेण.धीमता.॥ RgV_1.15.(74a): होमांश्.च.जप.यज्ञांश्.च.नित्यम्.कुर्वीत.च.एतया./ RgV_1.15.(74b): सर्व.काम.समृद्ध्य्.अर्थम्.परम्.ब्रहम्.इदम्.उच्यते.॥ RgV_1.15.(75a): एषा.एव.प्रतिलोम.उक्ता.पच्छः.शत्रु.विनाशिनी./(?) RgV_1.15.(75b): अक्षर.प्रतिलोमा.इयम्.अभिचारेषु.शस्यते.॥ RgV_1.15.(76a): अक्षर.प्रतिकोमा.इयम्.यस्मिन्.युज्येत.कर्मणि./ RgV_1.15.(76b): तद्.अमोघम्.विजानीयाद्.एतद्.वै.ब्रह्मणो.बलम्.॥ RgV_1.15.(77a): व्याघातक.इध्म.समिधो.अक्षर.प्रतिलोमया./(?) RgV_1.15.(77b): जुहुयात्.सार्षपम्.तैलम्.वैभीतक.कृत.स्रुचा.॥ RgV_1.15.(78a): य.इच्छेत्.पीडनम्.शत्रोर्.अपि.वा.उच्चाटनम्.पुनः./ RgV_1.15.(78b): पच्छः.सम्पीडयेत्.शत्रून्.वर्णशश्.च.प्रमापयेत्.॥ RgV_1.16.(79a): ऋग्वेद.आद्य.सूक्तस्य.विधिम्.वक्ष्याम्य्.अतः.परम्./ RgV_1.16.(79b): यथा.ऋषिर्.मधुच्छन्दाः.कर्म.एतेन.अकरोत्.पुरा.॥ RgV_1.16.(80a): शिरसा.धारयेद्.अग्निम्.नियतः.परिवत्सरम्./ RgV_1.16.(80b): चतुर्थ.प्राण.कालीयो.हुत.शिष्टम्.अदन्.हविः.॥ RgV_1.16.(81a): जुह्वत्.त्रिर्.उपतिष्ठेत.सत्य.वादी.दिने.दिने./ RgV_1.16.(81b): व्रत.काले.तु.सम्प्राप्त.आग्नेयम्.निर्वपेच्.चरुत्म्.॥ RgV_1.16.(82a): अनग्नौ.ध्यात.मात्रो.अग्निर्.व्रत.अन्ते.अस्य.उपतिष्ठति./ RgV_1.16.(82b): दहेयम्.इति.यम्.चेच्छेत्तम्.दहत्य्.एव.पावकः.॥(?) RgV_1.16.(83a): अप्स्व्.अप्य्.अग्निर्.ज्वलत्य्.एव.तद्.व्रतस्य.महात्मनः./ RgV_1.16.(83b): समर्धयति.तम्.च.इष्टैः.कामैर्.वह्निः.प्रयत्नतः.॥ RgV_1.17.(84a): अतः.परम्.तृचाः.सप्त.वाय्व्.आद्या.ये.प्रकीर्तिताः./ RgV_1.17.(84b): तान्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥ RgV_1.17.(85a): मेधातिथाव्.ऋषौ.पुनः.सदसस्.पतिम्.इत्य्.ऋचम्./ RgV_1.17.(85b): मेधा.कामो.जपेन्.नित्यम्.जुहुयात्.च.आज्यम्.एतया.॥ RgV_1.17.(86a): स्योना.इति.पृथिवीम्.नित्यम्.स्नात्वा.विप्रः.शुचिर्.जपेत्./ RgV_1.17.(86b): विन्दते.महतीम्.भूमिम्.असपत्नाम्.अकण्टकाम्.॥ RgV_1.17.(87a): इदम्.विष्णुर्.इति.इमाभिः.पञ्चभिः.श्राद्ध.कर्मणि./ RgV_1.17.(87b): अङ्गुष्ठम्.अन्ने.अवगाह्य.तेन.रक्षांसि.बाधते.॥ RgV_1.17.(88a): सप्त.जन्म.कृतम्.पापम्.कृत्वा.च.अभक्ष्य.भक्षणम्./ RgV_1.17.(88b): तद्.विष्णोर्.इत्य्.अपाम्.मध्ये.सकृज्.जप्त्वा.विशुध्यति.॥ RgV_1.17.(89a): अम्बयो.यन्ति.या.प्रोक्ता.नवर्चस्.त्व्.अभिषेचनीः./ RgV_1.17.(89b): आयुष्यास्.ताः.परिप्रोक्ता.भैषज्याः.पाप.मोचनीः.॥ RgV_1.17.(90a): शुनह्शेपम्.ऋषिम्.बद्धः.सम्निरुद्धो.अथवा.जपेत्./ RgV_1.17.(90b): मुच्यते.सर्व.पाशेभ्यो.गदी.च.अप्य्.अगदी.भवेत्.॥ RgV_1.17.(91a): य.इच्छेत्.शाश्वतान्.कामान्.इन्द्रात्.प्राप्तुम्.पुरंदरात्./ RgV_1.17.(91b): स.षोडशभिर्.एव.ऋग्भिर्.इन्द्रम्.स्तूयाद्.दिने.दिने.॥ RgV_1.18.(92a): हैरण्यस्तूपम्.इन्द्रस्य.सूक्तम्.कर्म.अभिसंस्तवम्./ RgV_1.18.(92b): तज्.जपन्.प्रयतः.शत्रून्.अयत्नात्.प्रतिबाधते.॥ RgV_1.18.(93a): आकृष्णेन.इत्य्.ऋचा.त्व्.एव.यो.नित्यम्.सूर्यम्.अर्चति./ RgV_1.18.(93b): प्रातर्.मध्ये.अस्तगम्.वा.अपि.स.जीवेद्.अगदः.सुखी.॥ RgV_1.18.(94a): आकृष्णेन.इत्य्.ऋचम्.त्व्.एकाम्.ध्यायन्.निशि.diva.ओकसः./ RgV_1.18.(94b): अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥ RgV_1.18.(95a): ये.ते.पन्था.इति.इमाम्.तु.सावित्रीम्.अध्वगो.अभ्यसेत्./ RgV_1.18.(95b): स्वस्तिमान्.व्रजते.अध्वानम्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥ RgV_1.18.(96a): सम्.पूषन्न्.इति.यत्.सूक्तम्.घौरैः.कण्वो.जगाव्.ऋषिः./ RgV_1.18.(96b): अध्वन्य्.एतद्.विज्ञेयम्.परिपन्थ्य्.अपसेधनम्.॥ RgV_1.18.(97a): रौद्रीभिः.ùaóbhir.ईशानम्.तुष्टूयाद्.यो.दिने.दिने./ RgV_1.18.(97b): स.नारी.नर.गो.शान्तिम्.शङ्करात्.प्राप्नुयात्.सदा.॥ RgV_1.18.(98a): एतेन.एव.षडर्चेन.जुहुयाद्.आज्यम्.अन्वहम्./ RgV_1.18.(98b): चरुम्.वा.कल्पयेद्.रौद्रम्.भूति.कामो.अथ.पर्वसु.॥ RgV_1.19.(99a): उद्.इत्य्.उद्यन्तम्.आदित्यम्.उपतिष्ठेद्.दिने.दिने./ RgV_1.19.(99b): हृद्.रोग.नाशनम्.ह्य्.एतत्.परम.आरोग्य.वर्धनम्.॥ RgV_1.19.(100a): द्विषन्तम्.इत्य्.अथ.अर्धर्चम्.यम्.द्विष्यात्.तम्.जपन्त्.स्मरेत्./ RgV_1.19.(100b): आगस्.कृत्.सप्त.रात्रेण.विद्वेषम्.अधिगच्छति.॥ RgV_1.19.(101a): रोगैर्.गृहीतो.अरोगी.च.प्रस्कण्वस्य.उत्त्तमम्.तृचम्./ RgV_1.19.(101b): आरोग्यम्.एतत्.प्रयतो.जपेन्.नित्यम्.अनेकशः.॥ RgV_1.19.(102a): उत्तमस्.तस्य.च.अर्धर्चो.द्विषद्.द्वेष.इति.स्मृतः./ RgV_1.19.(102b): यम्.द्विष्यात्.तम्.अभिध्यायेद्.दृष्ट्वा.च.एनम्.जपेद्.इदम्.॥ RgV_1.19.(103a): आगस्.कृच्.चेत्.त्रि.रात्रेण.विद्वेषम्.सम्नियच्छति./ RgV_1.19.(103b): उदयत्य्.आयुर्.अक्षय्यम्.तेजो.मध्यंदिने.जपन्.॥ RgV_1.20.(104a): अस्तम्.व्रजति.सूर्ये.तु.द्विषन्तम्.प्रतिबाधते./ RgV_1.20.(104b): ओजस्.तेजस्.तथा.आरोग्यम्.द्विषद्.द्वेषम्.प्रकीर्तितम्.॥ RgV_1.20.(105a): नव.पश्वा.इति.सूक्तानि.यानि.गर्भे.पराशरः./ RgV_1.20.(105b): अरातीनाम्.हरेत्.प्राणान्.छत्रंश्.चैव.नियच्छति.॥ RgV_1.20.(106a): सौपर्णानि.पवित्राणि.सूक्तान्य्.एकादश.abhyaset./ RgV_1.20.(106b): वाञ्छन्.पुत्रान्.पशून्.वित्तम्.स्वर्गम्.आयुर्.अनन्धताम्.॥ RgV_1.20.(107a): आध्यात्मिकीः.क.इत्य्.एता.जपैस्.तु.सुसमाहितः./ RgV_1.20.(107b): प्राप्नुयात्.स.परम्.धाम.विश्वम्.ज्योतिः.सनातनम्.॥ RgV_1.20.(108a): आनोहद्रीयम्.आयुष्यम्.वैश्वदेवम्.जपन्.मुनिः./ RgV_1.20.(108b): मुमूर्षुर्.अपि.जप्त्वा.एतत्.सर्वम्.आयुर्.अवाप्नुयात्.॥ RgV_1.21.(109a): पितॄणाम्.श्राद्ध.काले.तु.मध्व्.इत्य्.एतत्.तृचम्.जपेत्./ RgV_1.21.(109b): अघोराः.पितरस्.तस्य.विशन्ति.ज्योतिर्.उत्तमम्.॥ RgV_1.21.(110a): त्वम्.सोम.इति.तु.सूक्तेन.पश्येच्.चन्द्रम्.उपोदितम्./ RgV_1.21.(110b): उपतिष्ठेत्.समित्.पाणिर्.मासि.मासि.नवम्.नवम्.॥ RgV_1.21.(111a): तम्.मासम्.तस्य.दुह्खम्.हि.न.जातु.त्रिविधम्.भवेत्./ RgV_1.21.(111b): गोतमेन.पुरा.दृष्टम्.मृत्योर्.नाशनम्.आत्मनः.॥ RgV_1.21.(112a): उद्यन्तम्.उपतिष्ठेत.पूर्णे.च.एतत्.समाहितः./ RgV_1.21.(112b): वासांस्य्.अपि.स.विन्देत.चन्द्रस्य.एति.सलोकताम्.॥ RgV_1.21.(113a): धन.कामो.जपेन्.नित्यम्.एता.इति.तु.नित्यशः./ RgV_1.22.(113b): स्नात्वा.शुचिस्.तु.नियत.इष्टम्.धनम्.अवाप्नुयात्.॥ RgV_1.22.(114a): आयुर्.ईप्सन्न्.इमम्.इति.कौत्सम्.सूक्तम्.सदा.अभ्यसेत्./ RgV_1.22.(114b): आज्य.आहुतिश्.च.जुहुयात्.प्रत्यृचम्.वाग्.यतः.शुचिः.॥ RgV_1.22.(115a): जपेद्.आप्लुत्य.नियतः.स.साक्षाद्.आपदम्.तरेत्./ RgV_1.22.(115b): अप.नः.शोशुचद्.इति.स्नात्वा.मध्यंदिने.रवौ.॥ RgV_1.22.(116a): शुद्धि.कामो.यत.आहारः.प्रत्यृचम्.जुहुयाद्.घृतम्./ RgV_1.22.(116b): समिधो.अन्वहम्.अष्टौ.वा.सूक्तम्.एतद्.अघ.अपहम्.॥ RgV_1.22.(117a): यथा.मुञ्ज.आदि.वेषीका.तथा.पापात्.प्रमुच्यते./ RgV_1.22.(117b): जातवेदस.इत्य्.आदि.सदा.स्वस्त्ययने.जपेत्.॥ RgV_1.22.(118a): दुर्गे.पथि.प्रयातस्य.न.अस्य.अरिभ्यो.भयम्.भवेत्./ RgV_1.22.(118b): राज.kàrye.अश्व.यूथे.वा.अभिशस्तो.अप्य्.अनेकधा.॥ RgV_1.22.(119a): अशक्ये.प्रतिभा.कार्ये.भये.प्राण.अन्तिके.अपि.वा./(?) RgV_1.22.(119b): जातवेदस.इत्य्.एताम्.जपंस्.तेभ्यः.प्रमुच्यते.॥ RgV_1.22.(120a): सिषाधयिषुर्.अर्थम्.च.प्रस्थितो.मनसा.जपेत्./ RgV_1.22.(120b): सिद्ध.अर्थः.स्वस्तिमान्.एति.प्रमीयेत.न.च.अध्वनि.॥ RgV_1.23.(121a): कृत.अर्थः.स्व.गृहान्.गच्छन्न्.एताम्.एव.सदा.अभ्यसेत्./ RgV_1.23.(121b): उदिते.सवितर्य्.एताम्.जपेद्.अस्तम्.गते.तथा.॥ RgV_1.23.(122a): अहः.स्वस्त्ययनम्.प्राता.रात्रि.स्वस्त्ययनम्.निशि./ RgV_1.23.(122b): व्युष्टायाम्.च.जपेन्.नित्यम्.एताम्.दुह्स्वप्न.नाशिनीम्.॥ RgV_1.23.(123a): प्रमन्दिन.इति.सूयन्त्याम्.जपेद्.गर्भ.प्रमोचिनीम्./ RgV_1.23.(123b): इन्द्रम्.च.मनसा.ध्यायेन्.नारी.गर्भम्.प्रमुञ्चति.॥ RgV_1.23.(124a): आपत्सु.सर्व.कामो.वा.त्रितम्.नित्यम्.जपेद्.ऋषिम्./ RgV_1.23.(124b): जपन्न्.इन्द्र्म.इति.स्नातो.वैश्वदेवम्.तु.सप्तकम्.॥ RgV_1.23.(125a): मुच्यते.जुह्वद्.आज्यम्.तु.विश्वस्माद्.एव.सो.अंहसः./ RgV_1.23.(125b): शन्तातीयम्.परम्.सूक्तम्.पञ्च.विंशकम्.उत्तमम्.॥ RgV_1.23.(126a): नासत्यौ.तु.नमस्.कृत्वा.parà.m.çddhim.अवाप्नुयात्./ RgV_1.23.(126b): धर्म.संस्तवम्.सूक्तम्.रपसश्.च.प्रमोचनम्.॥ RgV_1.23.(127a): इमा.इति.जपेत्.शश्वद्.रौद्रम्.सूक्तम्.द्विजः.शुचिः./ RgV_1.23.(127b): आयुर्.विद्याम्.धनम्.पुत्रान्.गृहांश्.च.आप्नोत्य्.अनामयान्.॥ RgV_1.24.(128a): वीरेष्व्.अपत्य.गोष्ठेषु.दुह्स्वप्ने.रिप्रम्.आत्मनः./ RgV_1.24.(128b): मा.नो.महान्तम्.इत्य्.आभ्याम्.त्रि.रात्र.उपोषितः.शुचिः.॥ RgV_1.24.(129a): औदुम्बरीस्.तु.जुहुयाद्.दधि.मध्व्.आज्य.संस्कृताः./ RgV_1.24.(129b): सूक्तेन.जुहुयाद्.आज्यम्.आदाव्.अन्ते.च.कर्मणाम्.॥ RgV_1.24.(130a): ऊर्ध्व.बाहुस्.तु.सूक्तेन.तुष्ट्वा.च.शतशो.bhavam./ RgV_1.24.(130b): छित्त्वा.सर्वान्.मृत्यु.पाशान्.जीवेद्.रोगैर्.विवर्जितः.॥ RgV_1.24.(131a): तिष्ठन्न्.उद्यन्तम्.आदित्यम्.समित्.पाणिः.शुचिः.सदा./ RgV_1.24.(131b): चित्रम्.इत्य्.उपतिष्ठेत.सूक्तेन.अनेन.भास्करम्.॥ RgV_1.24.(132a): अतिस्तवेन.च.एतेन.नित्यम्.मध्यंदिने.रविम्./ RgV_1.24.(132b): गृणन्न्.अपोहते.रिप्रम्.प्राप्नोति.च.धन.आयुषी.॥ RgV_1.25.(133a): अधः.स्वप्नस्य.इति.जपेत्.प्रातः.प्रातर्.दिने.दिने./ RgV_1.25.(133b): दुः.स्वप्नम्.नुदते.क्षिप्रम्.न.च.अस्य.अभोजनाद्.भयम्.॥ RgV_1.25.(134a): उभे.पुनामि.इति.परा.रिपुघ्न्यस्.तु.प्रकीर्तिताः./ RgV_1.25.(134b): ता.जपन्.हन्ति.रक्षांसि.सपत्नांश्.च.नियच्छति.॥ RgV_1.25.(135a): निर्वर्त्य.पञ्च.यज्ञांश्.च.हुत्वा.च.अग्निम्.कृत.आह्निकः./ RgV_1.25.(135b): ये.देवासो.दिव्य.नया.जपन्.कामान्.अवाप्नुयात्.॥ RgV_1.25.(136a): इन्द्रा.विष्णू.नमस्.कृत्य.विष्णोर्.नु.कम्.इति.त्रिभिः./ RgV_1.25.(136b): समित्.पाणिः.शुचिर्.भूत्वा.उपतिष्ठेद्.दिने.दिने.॥ RgV_1.25.(137a): धर्मम्.बुद्धिम्.धनम्.पुत्रान्.आरोग्यम्.ब्रह्म.वर्धनम्./ RgV_1.25.(137b): प्राप्नोति.च.परम्.स्थानम्.ज्योती.रूपम्.सनातनम्.॥ RgV_1.25.(138a): आततायिनम्.आयान्तम्.दृष्ट्वा.व्याघ्रम्.अथो.वृकम्./ RgV_1.25.(138b): न.मा.गरन्न्.इति.जपंस्.तेभ्य.एव.प्रमुच्यते.॥ RgV_1.25.(139a): त्रि.रात्र.उपोषितो.रात्रौ.जपेद्.आसूर्य.दर्शनात्./ RgV_1.25.(139b): आप्लुत्य.प्रयतः.सौरीर्.उपतिष्ठेद्.दिवाकरम्.॥ RgV_1.26.(140a): न.एनम्.पश्यन्ति.वै.चौरास्.तथा.अन्ये.पाप.वृत्तयः./ RgV_1.26.(140b): एकः.शतानि.त्रायेत.तस्करेभ्यश्.चरन्.पथि.॥ RgV_1.26.(141a): स्तेयम्.कृत्वा.द्विजो.मोहात्.त्रि.रात्र.उपोषितः.शुचिः./ RgV_1.26.(141b): सूक्तम्.जप्त्वा.अस्य.वामीयम्.क्षिप्रम्.मुच्येत.किल्बिषात्.॥ RgV_1.26.(142a): ज्ञाति.पुत्र.सुहृन्.मित्रैर्.यश्.च.राज्यम्.चिकीर्षति./ RgV_1.26.(142b): नित्यम्.स.नियतो.भूत्वा.सूक्तम्.तु.मनसा.जपेत्.॥ RgV_1.26.(143a): कया.शुभा.इति.पैशुन्यम्.कृत्वा.आचार्य.नृप.द्विजैः./ RgV_1.26.(143b): श्रुत्वा.पर.रहस्यम्.तु.गुरोर्.अप्य्.आह.शौनकः.॥ RgV_1.26.(144a): इमम्.नु.सोमम्.इत्य्.एते.द्वे.ऋचौ.प्रयतो.जपेत्./ RgV_1.26.(144b): सर्वान्.कामान्.अवाप्नोति.न.किंचित्.पातकम्.भवेत्.॥ RgV_1.26.(145a): पितुम्.न्व्.इत्य्.उपतिष्ठेत.नित्यम्.अन्नम्.उपस्थितम्./ RgV_1.26.(145b): påjayed.अशनम्.नित्यम्.भुञ्जीयाद्.अविकुत्सितम्.॥ RgV_1.27.(146a): न.अस्य.स्याद्.अन्नजो.व्याधिर्.विषम्.अप्य्.अन्नताम्.इयात्./ RgV_1.27.(146b): विषम्.च.पीत्वा.एतत्.सूक्तम्.जपेत.विष.नाशनम्.॥ RgV_1.27.(147a): न.अवाग्.यतस्.तु.भुञ्जीत.na.अशुचिर्.न.जुगुप्सितम्./ RgV_1.27.(147b): दद्याच्.च.पूजयेच्.चैव.जुहुयाच्.च.शुचिः.सदा.॥ RgV_1.27.(148a): क्षुद्.भयम्.न.अस्य.किंचित्.स्यान्.न.अन्नजम्.व्याधिम्.आप्नुयात्./ RgV_1.27.(148b): उत्पथ.प्रतिपन्नो.यो.भ्रष्टो.वा.अपि.पथः.क्वचित्.॥ RgV_1.27.(149a): पन्थानम्.प्रतिपद्येत.कृत्वा.वा.कर्म.गर्हितम्./ RgV_1.27.(149b): अग्ने.नय.इति.सूक्तेन.प्रत्यृचम्.जुहुयाद्.घृतम्.॥ RgV_1.27.(150a): जपंश्.च.प्रयतो.नित्यम्.उपतिष्ठेत.च.अनलम्./ RgV_1.27.(150b): स्नात्वा.जपेद्.अनर्वाणम्.नमस्.कृत्य.बृहस्पतिम्.॥ RgV_1.28.(151a): वीरान्.धनम्.च.प्राप्नोति.सुश्लोक्यम्.च.नियच्छति./ RgV_1.28.(151b): कङ्कतो.न.इति.सूक्तम्.तु.विष.आर्तः.प्रयतो.जपेत्.॥ RgV_1.28.(152a): विषम्.न.क्रमते.च.अस्य.सर्पाद्.दृष्टि.विषाद्.अपि./ RgV_1.28.(152b): यत्.कीटलूटासु.विषम्.दंष्ट्रि.वृश्चिकजम्.च.यत्.॥ RgV_1.28.(153a): मौलम्.च.कृत्रिमम्.चैव.जपन्त्.सर्वम्.व्यपोहति./ RgV_1.28.(153b): धर्मम्.बुद्धिम्.धनम्.पुत्रान्.सौभाग्यम्.ब्रह्म.वर्चसम्.॥ RgV_1.28.(154a): आरोग्यम्.पुष्टिम्.आयुष्यम्.पशून्.विद्याम्.महद्.यशः./ RgV_1.28.(154b): त्रि.रात्र.उपोषितः.स्नातः.प्रयतः.चरित.व्रतः.॥ RgV_1.28.(155a): प्राण.आयाम.शतम्.कृत्वा.उपतिष्ठेत्.शत.क्रतुम्./ RgV_1.28.(155b): एक.अहम्.क्षुर.सम्युक्तः.पादौ.संधाय.वाग्.यतः.॥ RgV_1.29.(156a): यो.जात.इति.सूक्तेन.ऋषिम्.गृत्समदम्.स्मरन्./ RgV_1.29.(156b): शत.कृत्वो.जपेद्.एतद्.इन्द्र.श्रेष्ठ.इति.च.अन्ततः.॥ RgV_1.29.(157a): एक.अहाल्.लभते.वित्तम्.द्व्य्.अहात्.सिद्धिम्.अनुत्तमाम्./ RgV_1.29.(157b): अहोभिर्.त्रिभिर्.आरोग्यम्.caturbhir.अशनम्.बहु.॥ RgV_1.29.(158a): पञ्चभिर्.ब्रह्मवर्चस्यम्.षड्भिर्.आयुः.सुख.आवहम्./ RgV_1.29.(158b): सप्तभिस्.तनयान्.पुष्टिम्.अष्टहिः.प्राप्नुयाद्.यशः.॥ RgV_1.29.(159a): प्रियो.भवति.च.इन्द्रस्य.प्रियम्.धाम.स.गच्छति./ RgV_1.29.(159b): रिपुघ्नम्.दस्यु.शमनम्.रायस्.प्ष.करम्.परम्.॥ RgV_1.29.(160a): गणानाम्.इति.यत्.सूक्तम्.तज्.जपेत्.सुख.वर्धनम्./ RgV_1.29.(160b): संध्ययोः.प्रयतस्.त्व्.एतज्.जपेन्.नित्यम्.बृहस्पतिम्.॥ RgV_1.30.(161a): उपतिष्ठेत.सूक्तेन.सर्व.काम.समृद्धये./ RgV_1.30.(161b): यो.मे.राजन्न्.इति.इमाम्.तु.दुह्स्वप्न.शमनीम्.ऋचम्.॥ RgV_1.30.(162a): जप्त्वा.नाशयति.क्षिप्रम्.दुह्स्वप्नम्.ब्राह्मणः.शुचिः./ RgV_1.30.(162b): अहो.रात्रम्.उपोष्य.एकम्.नियतो.ब्रह्मवित्तमः.॥ RgV_1.30.(163a): प्रजा.अर्थम्.जुहुयाद्.आज्यम्.चरुम्.वा.पयसि.श्रितम्./ RgV_1.30.(163b): राका.महम्.इति.इमाभिः.षष्ठ्याम्.शुक्लस्य.पञ्चभिः.॥ RgV_1.30.(164a): हविः.शेषम्.स्वयम्.प्राश्य.विन्दते.महतीम्.प्रजाम्./ RgV_1.30.(164b): व्याधिना.यो.अभिभूतः.स्याद्.घोरेण.प्राण.हारिणा.॥ RgV_1.30.(165a): चतुर्दशीम्.उपोष्य.एकाम्.कृष्णस्य.जुहुयाच्.चरुम्./ RgV_1.30.(165b): à.te.सूक्तेन.रौद्रेण.प्रत्यृचम्.वाग्.यतः.शुचिः.॥ RgV_1.31.(166a): पूर्वम्.आज्य.आहुतीर्.हुत्वा.अथ.उपस्थाय.शंकरम्./ RgV_1.31.(166b): हविः.शेषेण.वर्तेत.एकान्तरम्.अतन्द्रितः.॥ RgV_1.31.(167a): पूर्णे.मासि.जपेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते./ RgV_1.31.(167b): अभिशस्येत.यो.मोहात्.कुर्याद्.वा.कर्म.गर्हितम्.॥ RgV_1.31.(168a): स्नात्वा.भुञ्जन्.जपेद्.अप्सु.अम्बी.इत्य्.ऋचम्.अतन्द्रितः./ RgV_1.31.(168b): अध्वनि.प्रस्थितो.यस्.तु.पश्येत्.शकुनिम्.उत्थितम्.॥ RgV_1.31.(169a): अप्रशस्तम्.प्रशस्तम्.वा.स्थित्वा.ऐक्ष्य.प्रयतो.जपेत्./ RgV_1.31.(169b): कनिक्रदद्.इति.सूक्ताभ्याम्.उपतिष्ठेत्.कृत.स्वरम्.॥ RgV_1.31.(170a): शकुनिम्.वायसम्.वा.अपि.मृगम्.दंष्ट्रिणम्.एव.च./ RgV_1.31.(170b): अप्य्.अदृष्ट्वा.एव.जप्तव्यम्.एतत्.तस्कर.मोहनम्./E RgV_2.1.(1a): कल्याण.वादी.वा.अन्यो.वा.न.वा.रौति.न.दृश्यते/ RgV_2.1.(1b): जपेद्.एव.नमस्.कृत्य.सिद्ध.अर्थः.सन्.निवर्तते.॥ RgV_2.1.(2a): न.तस्य.अस्ति.भयम्.किंचिद्.दस्युभ्यो.अध्वनि.वा.क्वचित्./ RgV_2.1.(2b): तरत्य्.अपि.च.दुर्गाणि.स्वस्तिमांश्.च.सुखी.भवेत्.॥ RgV_2.1.(3a): यस्य.भुक्तम्.न.जीर्येत.न.तिष्ठेद्.वा.कथंचन./ RgV_2.1.(3b): ध्यात्वा.सो.अत्तारम्.अन्नस्य.अग्निर्.अस्मि.इत्य्.र्चम्.जपेत्.॥ RgV_2.1.(4a): विश्वामित्रस्य.संवादम्.नद्य्.अतिक्रमणे.जपेत्./ RgV_2.1.(4b): आप्लुतस्य.आचम्य.विधिवद्.udakasya.अञ्जलिम्.क्षिपेत्.॥ RgV_2.1.(5a): नमः.स्रवद्भ्य.इत्य्.एतद्.यो.नित्यम्.हि.समाचरेत्./ RgV_2.1.(5b): तम्.नद्यः.स्रोतसः.पान्ति.स्वम्.पुत्रम्.इव.मातरः.॥ RgV_2.2.(6a): भयम्.च.अस्य.न.विद्यते.नदी.तीर.चरेष्व्.अपि./ RgV_2.2.(6b): जल.चरेभ्यो.भूतेभ्यः.शीत.उष्णैर्.न.च.बाध्यते.॥ RgV_2.2.(7a): पूर्णाम्.तितीर्षुः.सरितम्.रमध्वम्.इति.संस्मरेत्./ RgV_2.2.(7b): o.sv.इत्य्.ऋचम्.अपाम्.मध्ये.जपेद्.यो.वै.नदीम्.तरन्.॥ RgV_2.2.(8a): स.शीघ्रम्.तीरम्.आप्नोति.गाधम्.वा.विन्दते.द्विजः./ RgV_2.2.(8b): युक्तेन.एव.rathena.आशु.yo.अपाम्.पारम्.तितीर्षति.॥ RgV_2.2.(9a): उद्.व.ऊर्मिर्.इति.इमाम्.तु.जपेत.नियतः.स्वयम्./ RgV_2.2.(9b): अध्वानम्.प्रस्थितश्.चैवम्.आमन्द्रैर्.इति.संस्मरेत्.॥ RgV_2.2.(10a): kàryàõy.अशेषतः.कृत्वा.पुनर्.आयाति.वै.गृहम्./ RgV_2.2.(10b): अदातारम्.सुपुष्ट.अर्थम्.सर्वदा.आविष्ट.चेतनम्.॥ RgV_2.2.(11a): हत्वा.तद्.धनम्.अन्विच्छेत्.किम्.ते.कृण्वन्ति.इति.स्मरन्./ RgV_2.2.(11b): इन्द्रा.पर्वत.इति.सूक्तम्.आयुष्यम्.द्राविणम्.स्मृतम्.॥ RgV_2.3.(12a): वाग्.इन्द्रिय.प्रमूढो.यो.न.विद्याम्.प्रतिपद्यते./ RgV_2.3.(12b): इन्द्रिय.अर्थान्य्.अथ.अर्थान्.वा.यो.न.वेत्ति.कथंचन.॥ RgV_2.3.(13a): विद्या.वा.अधिगता.यस्य.प्रणश्येत.पुनः.पुनः./ RgV_2.3.(13b): ससर्परीर्.ऋचौ.जपन्.द्वौ.मासौ.प्रतिपद्यते.॥ RgV_2.3.(14a): अनसा.सम्प्रयातस्.तु.स्थिरौ.गावाव्.इति.स्मरेत्./ RgV_2.3.(14b): चतस्रः.कुशलेन.एति.सिद्ध.अर्थः.स्थिरया.अनुगः.॥ RgV_2.3.(15a): यान.अक्षम्.अपभग्न.अन्तम्.दृष्ट्वा.दुर्गे.अध्वनि.द्विजः./ RgV_2.3.(15b): अभि.व्ययस्व.इति.जपेद्.द्वृचम्.अक्ष.बलम्.दधत्.॥ RgV_2.3.(16a): कृष्ण.पक्षे.चतुर्दश्याम्.त्रि.रात्र.उपोषितः.शुचिः./ RgV_2.3.(16b): दक्षिण.प्रवणे.देशे.÷ma÷ànasthaþ.समाहितः.॥ RgV_2.4.(17a): रक्त.उष्णीष्य्.असि.पाणिश्.च.बैल्वक.इध्मो.nila.अशनः./(?) RgV_2.4.(17b): सप्त.अहम्.जुहुयात्.तैलम्.सार्षपम्.लवण.अन्वितम्.॥ RgV_2.4.(18a): समिधो.राज.वृक्षस्य.वसिष्ठ.द्वेषिणीः.पठन्./ RgV_2.4.(18b): यम्.द्विष्यात्.तस्य.कृत्वा.तु.शम्याकेन.आकृतिम्.निशि.॥ RgV_2.4.(19a): अधिष्ठाय.च.ताम्.कुर्याद्.ऋग्भिश्.चतसृभिर्.द्विजः./ RgV_2.4.(19b): उद्दिश्य.नाम.होमो.अयम्.सप्त.रात्रम्.न.जीवति.॥ RgV_2.4.(20a): वसिष्ठान्.अन्ततो.हन्ति.ब्रह्म.एतत्.कुशिक.उदितम्./ RgV_2.4.(20b): न.अस्य.कश्चिद्.अवध्यो.अस्ति.जपतो.जुह्वतो.अपि.वा.॥ RgV_2.4.(21a): द्वाविंशकम्.जपेत्.सूक्तम्.आध्यात्मिकम्.अनुत्तमम्./ RgV_2.4.(21b): पर्वसु.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥ RgV_2.5.(22a): बृहस्पतिम्.aja.अश्वम्.च.सवितारम्.बभ्रुम्.एव.च./ RgV_2.5.(22b): ऋतावृधौ.दिने.दिने.तृचैः.पञ्चभिर्.अन्वहम्.॥ RgV_2.5.(23a): बृहस्पत.इति.पञ्च.अहम्.प्रत्यृचम्.जुहुयाद्.घृतम्./ RgV_2.5.(23b): हुत्वा.अग्निम्.अर्चयित्वा.तु.गन्ध.माल्यैः.सधूपकैः.॥ RgV_2.5.(24a): ता.एव.देवताः.पञ्च.कामैर्.अर्चन्ति.पञ्चभिः./ RgV_2.5.(24b): रत्नैर्.अपत्यैः.पशुभिर्.मखैर्.दीर्घेण.च.आयुषा.॥ RgV_2.6.(25a): अथ.वेद.आदि.गीतायाः.प्रसाद.जननम्.विधिम्./ RgV_2.6.(25b): गायत्र्याः.सम्प्रवक्ष्यामि.धर्म.काम.अर्थ.मोक्षदम्.॥ RgV_2.6.(26a): नित्ये.नैमित्तिके.काम्ये.त्रितये.तु.परायणम्./ RgV_2.6.(26b): गायत्र्यास्.तु.परम्.न.अस्ति.इह.लोके.परत्र.च.॥ RgV_2.6.(27a): मेध्य.अन्न.मित.भुग्.मौनी.त्रिः.स्नान.अर्चन.तत्परः./ RgV_2.6.(27b): जपेल्.लक्ष.त्रयम्.धीमान्.अनन्य.मानस.क्रियः.॥ RgV_2.6.(28a): कर्मभिर्.योजयेत्.पश्चात्.क्रमशः.स्व.इच्छया.अपि.वा./ RgV_2.6.(28b): यावत्.कार्यम्.स.कुर्वीत.न.लोपेत्.तावत्.तद्.व्रतम्.॥ RgV_2.6.(29a): आदित्यस्य.उदये.स्नात्वा.सहस्रम्.प्रत्यहम्.जपेत्./ RgV_2.6.(29b): आयुर्.आरोग्यम्.ऐश्वर्यम्.धनम्.च.लभते.ध्रुवम्.॥ RgV_2.7.(30a): त्रि.रात्र.उपोषितः.सम्यग्.घृतम्.हुत्वा.सहस्रशः./ RgV_2.7.(30b): सहस्र.लाभम्.आप्नोति.huta.अशे.khàdira.इन्धने.॥ RgV_2.7.(31a): पालाश.samidhàm.चैव.घृत.अक्तानाम्.huta.अशने./ RgV_2.7.(31b): सहस्र.लाभम्.आप्नोति.राहु.सूर्य.समागमे.॥ RgV_2.7.(32a): हुत्वा.तु.खादिरे.वह्नौ.सघृतम्.रक्त.चन्दनम्./ RgV_2.7.(32b): सहस्रम्.होमम्.आप्नोति.राहु.सूर्य.समागमेत्.॥ RgV_2.7.(33a): रक्त.चन्दन.मिश्रम्.तु.सघृतम्.हव्य.वाहने./ RgV_2.7.(33b): हुत्वा.गोमयम्.आप्नोति.सहस्रम्.गो.धनम्.द्विजः.॥ RgV_2.7.(34a): यस्यास्.तु.गोर्.गोमयेन.गुटिकानाम्.सहस्रशः./ RgV_2.7.(34b): हुत्वा.ताम्.गाम्.अवाप्नोति.घृत.अक्तानाम्.huta.अशने.॥ RgV_2.8.(35a): yavair.अश्वांस्.तिलैर्.हस्तीन्.महिष्यो.यावकैस्.तथा./ RgV_2.8.(35b): शाली.ताण्डुल.होमेन.कन्या.लाभम्.अवाप्नुयात्.॥ RgV_2.8.(36a): जाती.चम्पक.राज.अर्क.कुसुमानाम्.सहस्रशः./ RgV_2.8.(36b): हुत्वा.वस्त्राण्य्.अवाप्नोति.घृत.अक्तानाम्.huta.अशने.॥ RgV_2.8.(37a): सूर्य.बिम्बे.जल.मध्ये.तोयम्.हुत्वा.सहस्रशः./ RgV_2.8.(37b): सहस्रम्.प्राप्नुयाद्द्.हैमम्.रौप्यम्.इन्दुमये.हुते.॥ RgV_2.8.(38a): अलक्ष्मी.पाप.सम्युक्तो.मल.व्याधि.विनायकैः./ RgV_2.8.(38b): मुच्येत्.सहस्र.जप्तेन.स्नायाद्.यस्.तु.जलेन.वै.॥ RgV_2.8.(39a): याम्.दिशम्.सप्त.जप्तेन.लोष्टेन.सम्प्रचाटयेत्./ RgV_2.8.(39b): चौर.अग्नि.मारुत.उत्थानि.भयानि.न.भवन्ति.वै.॥ RgV_2.9.(40a): क्षीर.आहारो.जपेल्.लक्षम्.अपमृत्युम्.व्यपोहति./ RgV_2.10.(40b): ghçta.आशी.pràpnuyàn.मेध्याम्.बहु.विज्ञान.संचयम्.॥ RgV_2.10.(41a): हुत्वा.वेतस.पत्राणि.घृत.अक्तानि.huta.अशने./ RgV_2.10.(41b): लक्षाद्.वर्षापयेद्.देवम्.सार्वभौमम्.न.संशयः.॥ RgV_2.10.(42a): लक्षेण.भस्म.होमस्य.कृत्या.ह्य्.उत्तिष्ठते.जलात्./ RgV_2.10.(42b): आदित्य.अभिमुखः.स्थित्वा.न.अभिमात्रे.जले.शुचिः.॥ RgV_2.10.(43a): तिलानाम्.लक्ष.होमेन.घृत.अक्तानाम्.huta.अशने./ RgV_2.10.(43b): सर्व.काम.समृद्ध.आत्मा.पराम्.सिद्धिम्.अवाप्नुयात्.॥ RgV_2.10.(44a): यवानाम्.लक्ष.होमेन.घृत.अक्तानाम्.huta.अशने./ RgV_2.10.(44b): सर्व.काम.समृद्ध.आत्मा.परम्.स्थानम्.अवाप्नुयात्.॥ RgV_2.10.(45a): घृतस्य.आहुति.लक्षेण.सर्वान्.कामान्.अवाप्नुयात्./ RgV_2.10.(45b): पञ्च.gavya.अशनो.लक्षम्.जपेज्.जाति.स्मरो.भवेत्.॥ RgV_2.10.(46a): तद्.एव.ह्य्.अनले.हुत्वा.प्राप्नोति.बहुशो.dhanam./ RgV_2.10.(46b): अन्न.अद्य.हवनान्.नित्यम्.अन्न.अद्यम्.च.भवेत्.सदा.॥ RgV_2.10.(47a): जुहुयात्.सर्व.साध्यानाम्.आहुत्य्.अयुत.संख्यया./ RgV_2.10.(47b): रक्त.सिद्ध.अर्थकान्.हुत्वा.सर्वान्त्.साधयते.रिपून्.॥ RgV_2.10.(48a): लवणम्.मधु.सम्युक्तम्.हुत्वा.सर्वम्.वशो.bhavet./ RgV_2.10.(48b): हुत्वा.हु.कर.वीराणि.रक्तानि.जनयेज्.ज्वरम्.॥ RgV_2.10.(49a): हुत्वा.वैभीतकम्.तैलम्.देशाद्.एव.प्रचाटयेत्./ RgV_2.10.(49b): हुत्वा.तु.निम्ब.पत्राणि.विद्वेषम्.जनयेन्.नृणाम्.॥ RgV_2.10.(50a): रक्तानाम्.तण्डुलानाम्.तु.घृत.अक्तानाम्.huta.अशने./ RgV_2.10.(50b): हुत्वा.बलम्.अवाप्नोति.शत्रुभिर्.न.जीयते.॥ RgV_2.11.(51a): प्रत्यानयन.सिद्ध्य्.अर्थम्.मधु.सर्पिः.समन्वितम्./ RgV_2.11.(51b): गव्यम्.क्षीरम्.प्रदीप्ते.ग्नौ.जुह्वतस्.तत्.प्रशाम्यति.॥ RgV_2.11.(52a): ब्रह्म.चारी.मित.आहारो.यः.सहस्र.त्रयम्.जपेत्./ RgV_2.11.(52b): संवत्सरेण.लभते.धन.ऐश्वर्यम्.न.संशयः.॥ RgV_2.11.(53a): शमी.बिल्व.पलाशानाम्.अर्कस्य.तु.विशेषतः./ RgV_2.11.(53b): पुष्पाणाम्.समिधाम्.चैव.हुत्वा.हैमम्.अवाप्नुयात्.॥ RgV_2.11.(54a): अब्रह्म.त्र्यम्बक.आदीनाम्.यस्य.àyatanam.आश्रितः./ RgV_2.11.(54b): जपेल्.लक्षम्.निराहारः.स.तस्य.वरदो.भवेत्.॥ RgV_2.11.(55a): बिल्वानाम्.लक्ष.होमेन.घृत.अक्तानाम्.huta.अशने./ RgV_2.11.(55b): पराम्.श्रियम्.अवाप्नोति.यदि.न.भ्रूणहा.भवेत्.॥ RgV_2.12.(56a): पद्मानाम्.लक्ष.होमेन.घृत.अक्तानाम्.huta.अशने./ RgV_2.12.(56b): प्राप्नोति.राज्यम्.निखिलम्.असपत्नम्.अकण्टकम्.॥ RgV_2.12.(57a): पञ्च.विंशति.लक्षेण.दधि.क्षीर.ghçta.अशनः./ RgV_2.12.(57b): स्व.देहे.सिध्यते.जन्तुः.कौशिकस्य.मतम्.यथा.॥ RgV_2.12.(58a): एक.अहम्.पञ्च.gavya.आशी.eka.अहम्.màruta.अशनः./ RgV_2.12.(58b): एक.अहम्.ब्राह्मण.anna.आशी.gàyatrã.जप.उच्यते.॥ RgV_2.12.(59a): शतेन.गायत्र्या.स्नात्वा.शतम्.अन्तर्.जले.जपेत्./ RgV_2.12.(59b): शतेन.अपस्.ततः.पीत्वा.सर्व.पापैः.प्रमुच्यते.॥ RgV_2.12.(60a): गोध्नः.पितृघ्नो.मातृघ्नो.ब्रह्महा.गुरु.तल्पणः./ RgV_2.12.(60b): सुवर्ण.रत्न.हारी.च.यश्.च.विप्रः.सुराम्.पिबेत्.॥ RgV_2.12.(61a): अयाज्य.याजनम्.कृत्वा.कृत्वा.वा.कर्म.गर्हितम्./ RgV_2.12.(61b): न.सीदेत्.प्रतिगृह्णानो.महीम्.अपि.ससागराम्.॥ RgV_2.12.(62a): ये.च.अस्य.दुह्स्थिता.लोके.ग्रहाः.सूर्य.आदयो.भुवि./ RgV_2.12.(62b): ते.यान्ति.सौम्यताम्.सर्वे.शिवा.इति.न.संशयः.॥ RgV_2.13.(63a): कृणुष्व.इति.जपन्त्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः./ RgV_2.13.(63b): अरातीनाम्.हरेत्.प्राणान्.रक्षांस्य्.अपि.न.नाशयेत्.॥ RgV_2.13.(64a): उपतिष्ठेत.यो.वह्निम्.परि.इत्य्.ऋचा.दिने.दिने./ RgV_2.13.(64b): तम्.रक्षति.स्वयम्.वह्निर्.विश्वतो.विश्वतो.मुखः.॥ RgV_2.13.(65a): को.अद्य.इति.तु.सूक्तेन.यो.नित्यम्.शक्रम्.अर्चति./ RgV_2.13.(65b): जपेद्.वा.अथ.नमस्.कारैः.शक्रतो.लभते.वरान्.॥ RgV_2.13.(66a): कया.इति.वामदेव्येन.कुर्यात्.स्वस्त्ययनम्.निशि./ RgV_2.13.(66b): जपेद्.वा.संधि.वेलासु.ब्रह्म.एतत्.कुशिक.उदितम्.॥ RgV_2.13.(67a): हंसः.शुचिषद्.इत्य्.ऋचा.शुचिर्.ईक्षेद्.दिवाकरम्./ RgV_2.13.(67b): अन्त.काले.जपन्न्.एति.ब्रह्मणः.सद्म.शाश्वतम्.॥ RgV_2.13.(68a): कृषिम्.प्रपद्यमानस्.तु.स्थाली.पाकम्.यथा.विधि./ RgV_2.13.(68b): जुहुयात्.क्षेत्र.मध्ये.तु.शुनम्.वाहास्.तु.पञ्चभिः.॥ RgV_2.13.(69a): यथा.लिङ्गम्.तु.विहरेल्.लाङ्गलम्.कृषीवलः./ RgV_2.13.(69b): इन्द्राय.च.मरुद्भ्यश्.च.पर्जन्याय.भगाय.च.॥ RgV_2.14.(70a): पूष्णे.धान्याय.सीतायै.शुना.सीरम्.अथ.उत्तरम्./ RgV_2.14.(70b): हुत्वा.तु.पृथग्.एतासाम्.यजेद्.एताश्.च.देवताः.॥ RgV_2.14.(71a): गन्ध.माल्य.उपहारैश्.च.फल.लाजा.सुरा.आसवैः./ RgV_2.14.(71b): प्रवपणे.प्रलवने.खल.सीत.उपहारयोः.॥ RgV_2.14.(72a): एता.एव.यजेन्.नित्यम्.देवता.विधिना.शुचिः./ RgV_2.14.(72b): अमोघम्.कर्म.भवति.कृषिर्.वर्धति.सर्वदा.॥ RgV_2.14.(73a): क्षेत्रस्य.पतिना.इत्य्.एतत्.क्षैत्रपत्यम्.तृचम्.जपेत्./ RgV_2.14.(73b): ईक्षेत्.सूर्यम्.द्विजो.नित्यम्.विन्दते.क्षेत्रम्.उत्तमम्.॥ RgV_2.14.(74a): आखु.उत्करेषु.चरुणा.यजेद्.एतेन.मूषिकान्./ RgV_2.14.(74b): चित्र.इद्.राज.इत्य्.अनया.स्तुत्वा.च.आखु.पतिम्.सदा.॥ RgV_2.15.(75a): ब्राह्मणान्.भोजयेद्.अत्र.कीनाशांश्.चैव.भोजयेत्./ RgV_2.15.(75b): अप्रमत्तः.शान्ति.परः.स्वयम्.एव.कृषिम्.व्रजेत्.॥ RgV_2.15.(76a): भूमि.भङ्गो.गवाम्.हिंसा.तृण.कीट.आदि.नाशनम्./ RgV_2.15.(76b): एतेषु.यत्.कृतम्.पापम्.खल.दानेन.शुध्यति.॥ RgV_2.15.(77a): धान्यानाम्.विंशकम्.भागम्.श्रोत्रियेभ्यो.निवेदयेत्./ RgV_2.15.(77b): विंशकस्य.हि.दानेन.कृषि.दोषात्.प्रमुच्यते.॥ RgV_2.15.(78a): समुद्राद्.इति.सूक्तेन.यः.सदा.जुहुयाद्.घृतम्./ RgV_2.15.(78b): पूर्व.उक्तेन.एव.कल्पेन.सम्यत.आत्मा.जित.इन्द्रियः.॥ RgV_2.15.(79a): वि.ज्योतिषा.इति.ज्वलयेद्.यत्र.इच्छेज्.जातवेदसि./ RgV_2.15.(79b): तम्.अग्निः.सर्वतः.पाति.भद्रेण.द्रविणेन.च.॥ RgV_2.15.(80a): विश्वानि.न.इति.द्वाभ्याम्.ऋग्भ्याम्.यो.वह्निम्.अर्चति./ RgV_2.15.(80b): स.तरत्य्.आपदः.सर्वा.यशः.प्राप्नोति.च.अक्षयम्.॥ RgV_2.15.(81a): हुत्वा.वह्नि.रूप.स्थेयः.प्राण.अर्थम्.हव्य.वाहनः./ RgV_2.15.(81b): अग्ने.त्वम्.इति.सूक्तेन.धनम्.आयुश्.च.वाञ्छता.॥ RgV_2.16.(82a): य.इच्.छेद्.विविधम्.वित्तम्.सत्त्वम्.च.अनुपमम्.महत्./ RgV_2.16.(82b): उरो.ष्ट.इति.सूक्तेन.उपतिष्ठेत्.शतक्रतुम्.॥ RgV_2.16.(83a): प्रजा.कामो.यजेज्.नित्यम्.चरुणा.देव.पत्नयः./ RgV_2.16.(83b): उपहृत्य.उपहारम्.च.शेषम्.भुञ्जीत.वाग्.यतः.॥ RgV_2.16.(84a): उच्छिष्टम्.च.प्रदातव्यम्.भार्यायै.पुत्रम्.इच्छता./ RgV_2.16.(84b): धेन्वाः.सरूप.वत्सायाः.पयसा.साधयेच्.चरुम्.॥ RgV_2.16.(85a): अनुरूपाम्.prajàm.आशु.labhate.न.अत्र.संशयः./ RgV_2.16.(85b): स्वस्त्यात्रेयम्.जपेन्.नित्यम्.प्रातः.प्रातर्.द्विजः.शुचिः.॥ RgV_2.16.(86a): एतत्.स्वस्त्ययनम्.पुण्यम्.सर्व.कल्मष.नाशनम्./ RgV_2.16.(86b): suhçdam.ज्ञातिनम्.चैव.गच्छन्तम्.अनुमन्त्रयेत्.॥ RgV_2.17.(87a): स्वस्ति.पन्थाम्.इति.प्रोच्य.स्वस्तिमान्.व्रजते.अध्वनि./ RgV_2.17.(87b): विजिहीष्व.वनस्पते.तद्.इदम्.च्यावनम्.स्मृतम्.॥ RgV_2.17.(88a): यम्.च्यावयितु.कामः.स्याच्.च्यावयेत्.तम्.इदम्.जपन्./ RgV_2.17.(88b): द्विषन्तम्.वा.पदा.आक्रम्य.भूमौ.पांसुमयीम्.कृतिम्.॥ RgV_2.17.(89a): निष्पेक्ष्यन्न्.इव.संग्रामाच्.च्यवते.न.अत्र.संशयः./ RgV_2.17.(89b): स्त्रियम्.गर्भ.प्रमूढाम्.वा.पाययेद्.अनुमन्त्रितम्.॥ RgV_2.17.(90a): उदकम्.च्यावनेन.एव.गर्भो.अधः.च्यवते.सुखम्./ RgV_2.17.(90b): अच्छा.वद.इति.सूक्तम्.तु.वृष्टि.कामः.प्रयोजयेत्.॥ RgV_2.17.(91a): निराहारः.खिन्न.वासा.अचिरेण.प्रवर्षति./ RgV_2.17.(91b): हुत्वा.अयुतम्.वैतसीनाम्.क्षीर.अक्तानाम्.huta.अशने.॥ RgV_2.17.(92a): महद्.वर्षम्.अवाप्नोति.सूक्तेन.आच्छा.वदेन.हि./ RgV_2.17.(92b): य.इच्छेद्.वरदाम्.देवीम्.श्रियम्.नित्यम्.कुले.स्थिताम्.॥ RgV_2.18.(93a): स.शुचिः.प्रयतो.भूत्वा.जुहुयाद्.आज्यम्.अन्वहम्./ RgV_2.18.(93b): श्रियः.पञ्च.दश.çcam.च.श्री.कामः.सततम्.जपेत्.॥ RgV_2.18.(94a): आवाहयेत्.श्रियम्.पद्मे.पञ्चभिः.कनको.अपि.वा./ RgV_2.18.(94b): उपहारान्.उपहरेत्.शुक्लान्.भक्षान्.पयो.दधि.॥ RgV_2.18.(95a): स्थाली.पाकम्.च.शालीनाम्.पयसा.सम्प्रकल्पयेत्./ RgV_2.18.(95b): चान्द्रायण.कृत.आत्मा.तु.प्रपद्येत्.प्रयतः.श्रियै.॥ RgV_2.18.(96a): सर्व.औषधीभिः.फाण्टाभिः.स्नात्वा.अद्भिः.पावनैर्.अपि./ RgV_2.18.(96b): उपैतु.माम्.देव.सख.इति.राज्ञो.abhiùecanã.॥ RgV_2.18.(97a): मनसः.कामम्.इत्य्.एषा.पशु.kàma.अभिषेचनी./ RgV_2.18.(97b): कदर्मेन.इति.यः.स्नायात्.प्रजा.कामः.शुचि.व्रतः.॥ RgV_2.19.(98a): अश्व.पूर्णाम्.इति.स्नायाद्.राज्य.कामः.शुचि.व्रतः./ RgV_2.19.(98b): रोहिते.चर्मणि.स्नायाद्.ब्राह्मणस्.तु.यथा.विधि.॥ RgV_2.19.(99a): राजा.चर्मणि.वैयाघ्रे.क्षत्रियस्.त्व्.अथ.रौरवे./ RgV_2.19.(99b): बस्त.चर्मणि.वैश्यस्.तु.होमः.कार्यस्.त्व्.अनन्तरम्.॥ RgV_2.19.(100a): चन्द्राम्.इति.तु.पद्मानि.जुहुयात्.सर्पिषा.द्विजः./ RgV_2.19.(100b): आदित्य.वर्ण.इत्य्.अनया.बिल्व.होमो.विधीयते.॥ RgV_2.19.(101a): बिल्व.इध्म.एव.वा.अग्निः.स्यात्.स्थालीश्.च.जुहुयाद्.द्विजः./ RgV_2.19.(101b): दश.sàhasriko.होमः.श्री.कामः.प्रथमो.विधिः.॥ RgV_2.19.(102a): हुत्वा.तु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्./ RgV_2.19.(102b): अयुतम्.शतकृत्वस्.तु.हुत्वा.शुक्लानि.सर्पिषा.॥ RgV_2.20.(103a): अनन्ताम्.अव्यवच्छिनाम्.शाश्वतीम्.विन्दते.श्रियम्./ RgV_2.20.(103b): अशक्तौ.जप.एव.उक्तो.दश.sàhasriko.वरः.॥ RgV_2.20.(104a): अप्त्वा.नु.प्रयुतम्.सम्यग्.अनन्ताम्.विन्दते.श्रियम्./ RgV_2.20.(104b): अयुतम्.शतकृत्वस्.तु.जप्त्वा.श्रियम्.उपाश्नुते.॥ RgV_2.20.(105a): अप्स्व्.एव.जुहुयान्.नित्यम्.पद्मान्य्.अयुतशो.ni÷i./ RgV_2.20.(105b): दृष्ट्वा.श्रियम्.तु.उपरमेत्.किलासत्वाद्.बिभेत.वै.॥ RgV_2.20.(106a): bilva.आशी.bilva.निलयो.जुहुयाद्.बिल्वानि.सर्पिषा./ RgV_2.20.(106b): एक.विंशति.रात्रेण.पराम्.सिद्धिम्.नियच्छति.॥ RgV_2.20.(107a): येन.येन.च.कामेन.जुहोति.प्रयतः.श्रियै./ RgV_2.20.(107b): पद्मान्य्.अथ.अपि.बिल्वानि.स.स.कामः.समृध्यति.॥ RgV_2.21.(108a): न.जातु.कृपण.अर्थाय.श्रियम्.आवाहयेत्.क्वचित्./ RgV_2.21.(108b): न.यत्.किंचन.कामेन.होमः.कार्यः.कथंचन.॥ RgV_2.21.(109a): महद्.वा.प्रार्थ्यमानेन.राज्य.कामेन.वा.पुनः./ RgV_2.21.(109b): वाचः.परम्.प्रार्थयिता.यत्नाद्.युक्तः.श्रियम्.यजेत्.॥ RgV_2.21.(110a): अग्निर्.एत्व्.इति.सूक्तेन.जुहुयाद्.आज्यम्.अन्वहम्./ RgV_2.21.(110b): ओजस्विनीम्.अवाप्नोति.प्रजाम्.धर्मवतीम्.शुभाम्.॥ RgV_2.21.(111a): अच्छा.न.इत्य्.ऋचा.दीप्तम्.उपतिष्ठेद्.विभावसुम्./ RgV_2.21.(111b): प्रजाम्.प्राप्य.जयेत्.शत्रूंस्.तरते.दुरितानि.च.॥ RgV_2.21.(112a): à.gàva.इति.सूक्तेन.गोष्ठगा.लोक.मातरः./ RgV_2.21.(112b): उपतिष्ठेद्.व्रजन्तीश्.च.य.इच्छेत्.ताः.सदा.अक्षयाः.॥ RgV_2.21.(113a): त्वाम्.इद्धि.इति.प्रगाथेन.उपतिष्ठेत्.शतक्रतुम्./ RgV_2.21.(113b): मध्य.अह्ने.संध्ययोश्.चैव.जपन्.धनम्.अवाप्नुयात्.॥ RgV_2.22.(114a): उप.इति.तिसृभी.राज्ञो.dundubhãn.संस्पृशेद्.रणे./ RgV_2.22.(114b): ओजो.बलम्.अवाप्नोति.शत्रूंश्.चैव.नियच्छति.॥ RgV_2.22.(115a): पाणिना.तृणम्.आदाय.यज्ञ.ayaj¤a.iti.यो.अभ्यसेत्./ RgV_2.22.(115b): सो.अधीतस्य.अस्य.सूक्तस्य.फलम्.प्राप्नोति.न.अतृणः.॥ RgV_2.22.(116a): सूक्त.अन्ते.च.तृणम्.त्व्.अग्नाव्.इरिणे.वा.उदके.अपि.वा./ RgV_2.22.(116b): निक्षिपेत्.तत्.प्रयत्नेन.त्यक्त्वा.अन्यत्र.भय.आवहम्.॥ RgV_2.22.(117a): तृण.पाणिर्.जपन्.सूक्तम्.रक्षोघ्नम्.दस्युभिर्.वृतः./ RgV_2.22.(117b): न.भयम्.विन्दते.किंचिद्.रक्षोभ्यो.अरिभ्य.एव.च.॥ RgV_2.22.(118a): गृहात्.प्रपद्यमानस्.तु.पन्थानम्.धन.काम्यया./ RgV_2.22.(118b): जपेत्.सो.अध्वनि.यत्नेन.अपि.पन्थाम्.इति.व्रजन्.॥ RgV_2.22.(119a): ये.के.च.ज्मा.इत्य्.ऋचम्.त्व्.एताम्.ध्यायन्.निशि.diva.ओकसः./ RgV_2.22.(119b): अग्नौ.हुत्वा.एतया.च.आज्यम्.दीर्घम्.आयुर्.अवाप्नुयात्.॥ RgV_2.23.(120a): vayam.u.tvà.इति.सूक्तम्.तु.पौष्णम्.द्रविण.वर्धनम्./ RgV_2.23.(120b): नित्यम्.जपेत्.शुचिर्.भूत्वा.धनम्.विन्दत्य्.अभीप्सितम्.॥ RgV_2.23.(121a): यस्य.नष्टम्.भवेत्.किंचिद्.द्रव्यम्.गौर्.द्विपदम्.धनम्./ RgV_2.23.(121b): नश्येद्.वा.अध्वनि.यो.मोहात्.सम्पूषन्.स.जपेन्.निशि.॥ RgV_2.23.(122a): इयम्.इत्य्.एतद्.आद्य्.अन्तम्.सूक्तम्.सारस्वतम्.द्विजः./ RgV_2.23.(122b): नित्यम्.जपेत्.शुचिर्.भूत्वा.वाग्मी.भवति.बुद्धिमान्.॥ RgV_2.23.(123a): सम्.वाम्.इति.तु.यत्.सूक्तम्.अष्ट.ऋचम्.त्रैष्टुभम्.स्मृतम्./ RgV_2.23.(123b): तज्.जपन्.प्रयतो.नित्यम्.इष्टान्.कामान्त्.समश्नुते.॥ RgV_2.23.(124a): यो.अद्रि.भित्.तु.यत्.सूक्तम्.तत्.सपत्न.निबर्हणम्./ RgV_2.23.(124b): बृहस्पतिम्.नमस्.कृत्वा.सपत्नान्त्.स्तृणुते.बहून्.॥ RgV_2.24.(125a): एनस्वी.वा.अभिशस्तो.वा.कृत्वा.वा.कर्म.गर्हितम्./ RgV_2.24.(125b): सोमा.रौद्रम्.जपेत्.सूक्तम्.कृत्स्नम्.एनो.व्यपोहति.॥ RgV_2.24.(126a): जुहुयाद्.वा.य.एताभिर्.ऋग्भिर्.नित्यम्.घृत.व्रतः./ RgV_2.24.(126b): वारुणेभ्यो.स.पाशेभ्यो.मुच्यते.शम्.तथा.आप्नुयात्.॥ RgV_2.24.(127a): जीमूत.सूक्तस्य.विधिम्.यथा.लिङ्गम्.अवेक्ष्य.वै./ RgV_2.24.(127b): ऋग्भिः.कर्माणि.कुर्वीत.रथ.अङ्गानाम्.यथा.विधि.॥ RgV_2.24.(128a): संग्रामम्.तु.प्रयातस्य.राज्ञश्.च.एतत्.प्रयोजयेत्./ RgV_2.24.(128b): सर्वाण्य्.अङ्गानि.रथ्यांश्.च.सदश्वांश्.च.अनुमन्त्रयेत्.॥ RgV_2.24.(129a): yam.eva.de÷am.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः./ RgV_2.24.(129b): न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्.॥ RgV_2.25.(130a): पुत्रान्.आयुर्.अथ.आरोग्यम्.य.इच्छेद्.अव्ययम्.सुखम्./ RgV_2.25.(130b): सो.अग्निम्.नर.इति.सूक्तेन.जुहुयाद्.आज्यम्.अन्वहम्.॥ RgV_2.25.(131a): प्र.अग्नये.अथ.त्रिभिः.सूक्तैः.संध्ययोर्.जपम्.आरभेत्./ RgV_2.25.(131b): न.रक्षोभ्यो.भयम्.वेत्ति.धनम्.प्राप्नोति.च.अक्षयम्.॥ RgV_2.25.(132a): अभि.त्वा.यः.प्रगाथेन.नित्यम्.अर्चति.व्रजिणम्./ RgV_2.25.(132b): स.श्रियम्.विपुलाम्.भुङ्क्ते.प्राप्नोति.च.धन.आयुषी.॥ RgV_2.25.(133a): शंवतीः.शम्.न.इन्द्र.अग्नी.इत्य्.एते.सततम्.जपेत्./ RgV_2.25.(133b): न.रक्षोभ्यो.न.भूतेभ्यो.व्याधिभ्यो.वा.भयम्.भवेत्.॥ RgV_2.25.(134a): निवेष्टु.कामो.रोग.आर्तो.भग.सूक्तम्.सदा.अभ्यसेत्./ RgV_2.25.(134b): निवेशम्.विन्दते.क्षिप्रम्.रोगेभ्यश्.च.प्रमुच्यते.॥ RgV_2.26.(135a): इमा.इति.जपेन्.नित्यम्.रौद्रम्.सूक्तम्.द्विजः.शुचिः./ RgV_2.26.(135b): तज्.जपन्.प्रजया.वित्तैः.स्वयम्.चैव.न.रिष्यति.॥ RgV_2.26.(136a): उत्तितीर्षुर्.अपो.यस्.तु.शङ्केत्.स्रोत्या.समागमे./(?) RgV_2.26.(136b): समुद्र.ज्येष्ठा.इति.जपेत्.सूक्तम्.एतद्.भय.अपहम्.॥ RgV_2.26.(137a): आदित्य.दैवते.सूक्ते.रिपुघ्ने.रोग.नाशने./ RgV_2.26.(137b): जपेत्.प्रातः.शुचिर्.भूत्वा.रिपु.रोगैः.प्रमुच्यते.॥ RgV_2.26.(138a): वास्तोष्पते.प्रति.इत्य्.एतत्.सूक्तम्.वास्तोष्पतम्.जपेत्./ RgV_2.26.(138b): स्नातः.कृत्वा.वैश्वदेवम्.परम्.ब्रह्म.इदम्.उच्यते.॥ RgV_2.26.(139a): अमीवहा.इति.सूक्तेन.भूतानि.स्वापयेन्.निशि./ RgV_2.26.(139b): न.हि.प्रस्वापनम्.किंचिद्.ईदृशम्.विद्यते.क्वचित्.॥ RgV_2.27.(140a): सम्बाधे.विषमे.दुर्गे.बद्धो.वा.निर्गतः.क्वचित्./ RgV_2.27.(140b): पलायन्.वा.गृहीतो.वा.तस्करैः.स.जपेद्.इदम्.॥ RgV_2.27.(141a): अमीवहा.विश्ववतीम्.उद्धृत्य.अन्याः.प्रयोजयेत्./ RgV_2.27.(141b): सूक्तम्.एतज्.जपेत्.सर्वम्.इति.मन्येत.शौनकः.॥ RgV_2.27.(142a): त्रि.रात्रिम्.नियतो.अनश्नन्.श्रपयेत्.पायसम्.चरुम्./ RgV_2.27.(142b): तेन.आहुति.शतम्.पूर्णम्.जुहुयात्.सर्पिषा.द्विजः.॥ RgV_2.27.(143a): समुद्दिश्य.महा.देवम्.त्र्यम्बकम्.त्र्यम्बक.इत्य्.ऋचा./ RgV_2.27.(143b): एतत्.पर्व.शतम्.कृत्वा.जीवेद्.अब्द.शतम्.सुखी.॥ RgV_2.27.(144a): तत्.चक्शुर्.इत्य्.ऋचा.स्नात.उपतिष्ठेद्.दिवाकरम्./ RgV_2.27.(144b): उद्यन्तम्.मध्यगम्.चैव.दीर्घम्.आयुर्.जिजीविषुः.॥ RgV_2.27.(145a): रात्र्या.अपर.काले.य.उत्थाय.प्रयतः.शुचिः./ RgV_2.28.(145b): व्युषा.इत्य्.उपतिष्ठेत.षड्भिः.सूक्तैः.kçta.अञ्जलिः.॥ RgV_2.28.(146a): प्राप्नुयात्.स.हिरण्य.आदि.नाना.रूपम्.धनम्.बहु./ RgV_2.28.(146b): gà.अश्वान्.पुरुषान्.धान्यम्.स्त्रियो.वासांस्य्.अज.अविकम्.॥ RgV_2.28.(147a): ध्रुवासु.त्व्.आसु.क्षितिषु.जपन्.बद्धः.प्रमुच्यते./ RgV_2.28.(147b): तिष्ठन्.रात्रौ.जपेद्.एनाम्.विपाशः.सम्प्रपद्यते.॥ RgV_2.28.(148a): अहो.रात्रम्.स्थितश्.चैवम्.अनश्नन्त्.स्याद्.विचेष्टितः./ RgV_2.28.(148b): अयः.पाशः.स्फुटन्त्य्.अस्य.दारु.पाशास्.तथैव.च.॥ RgV_2.28.(149a): स्योना.इति.पृथिवीम्.देवीम्.प्रपद्येन्.नियतः.सदा./ RgV_2.28.(149b): जपेद्.एनाम्.च.तत्र.अपि.भूमि.पाशात्.प्रमुच्यते.॥ RgV_2.29.(150a): यत्.किंचित्.पातकम्.कुर्यात्.कर्मणा.मनसा.गिरा./ RgV_2.29.(150b): यत्.किंच.इदम्.वरुण.इति.ऋचम्.जप्त्वा.प्रमुच्यते.॥ RgV_2.29.(151a): अगम्या.गमने.च.एतत्.प्रायश्चित्तम्.विधीयते./ RgV_2.29.(151b): अन्यत्र.गुरु.तल्पाच्.च.तस्मात्.पापात्.प्रमुच्यते.॥ RgV_2.29.(152a): द्वादश.aham.अभुञ्जानः.स्व.गोत्र.आगमने.जपेत्./ RgV_2.29.(152b): अर्ध.मासम्.अभुञ्जानः.सखि.दारेषु.संवसन्.॥ RgV_2.29.(153a): इदम्.आपः.प्रवहत.यत्.किम्.च.इदम्.ऋचम्.पुनः./ RgV_2.29.(153b): इति.च.एता.जपेद्.अपः.प्रविश्य.एतेषु.कर्मसु.॥ RgV_2.29.(154a): इन्द्रा.विष्णू.नमस्.कृत्य.जुहुयाद्.आज्यम्.अन्वहम्./ RgV_2.29.(154b): सूक्ताभ्याम्.पर.एताभ्याम्.य.इच्छेद्.भूतिम्.आत्मनः.॥ RgV_2.30.(155a): आस्य.दघ्नम्.विगाह्य.अम्भः.प्रान्.मुखः.प्रयतः.शुचिः./ RgV_2.30.(155b): सूक्ताभ्याम्.तिस्र.एताभ्याम्.उपतिष्ठेद्.दिवाकरम्.॥ RgV_2.30.(156a): अनश्नता.तु.जप्तव्यम्.वृष्टि.कामेन.यत्नतः./ RgV_2.30.(156b): पञ्च.रात्रे.व्यतीते.तु.महद्.वर्षम्.अवाप्नुयात्.॥ RgV_2.30.(157a): यो.अरिभिः.प्रतिपद्येत.अभिशस्येत.वा.मृषा./ RgV_2.30.(157b): उपोष्य.एकम्.त्रि.रात्रम्.स.जुहुयाद्.आज्यम्.अन्वहम्.॥ RgV_2.30.(158a): इन्द्रा.सोम.इति.सूक्तम्.तु.जपेच्.च.एतत्.शत.अवरम्./ RgV_2.30.(158b): किंचिद्.दद्याद्.द्विजेभ्यो.अन्ते.स्तृणुते.सर्व.शात्रवान्.॥ RgV_2.30.(159a): यस्य.लुप्येद्.व्रतम्.मोहाद्.व्रात्यैर्.वा.संस्पृशेद्.द्विजः./ RgV_2.30.(159b): उपोष्य.आज्यम्.च.जुहुयात्.त्वम्.अग्ने.व्रतपा.इति.॥ RgV_2.31.(160a): प्र.संराजम्.इति.त्व्.एतज्.जपन्न्.ईक्षेद्.दिवाकरम्./ RgV_2.31.(160b): उद्यन्तम्.उपतिष्ठेत.स्नात्वा.स्नात्वा.दिने.दिने.॥ RgV_2.31.(161a): अभियुक्तो.भवेद्.यस्.तु.विवदेद्.वा.अपि.केनचित्./ RgV_2.31.(161b): निर्जित्य.सगणान्.शत्रून्.क्षिप्रम्.वादम्.पराजयेत्.॥ RgV_2.31.(162a): शम्.अगिर्.अग्निभिश्.च.इति.प्रपद्येद्.वायु.भास्करौ./ RgV_2.31.(162b): अग्निम्.प्रथमतः.स्तुत्वा.महत्.कृच्छ्रात्.प्रमुच्यते.॥ RgV_2.31.(163a): न.हि.इति.यश्.चतुष्केण.स्नात्वा.वै.प्रातर्.उत्थितः./ RgV_2.31.(163b): द्वौ.मासाव्.उपतिष्ठेत.स.त्रायति.भयात्.स्वयम्.॥ RgV_2.31.(164a): तृचम्.जप्त्वा.आयद्.इत्य्.एतत्.स्नात्वा.अभ्यर्च्य.पुरंदरम्./ RgV_2.31.(164b): प्राप्नुयान्.मानसान्.कामान्.सम्पूज्य.वसु.रोचिषः.॥ RgV_2.31.(165a): आद्यानि.त्रीणि.सूक्तानि.पञ्च.च.अग्रे.बृहन्न्.इति./ RgV_2.31.(165b): षट्.तथा.अन्त्यानि.सूक्तानि.अग्निम्.नर.इतो.इति.च.॥ RgV_2.31.(166a): प्रकृतानि.इति.च.अध्यायम्.भोजनात्.प्राक्.पठेद्.इदम्./ RgV_2.31.(166b): सर्वान्.कामान्.अवाप्नोति.मुच्येत.सर्व.किल्बिषैः.॥ RgV_2.32.(167a): प्राग्.भोजनम्.इदम्.ब्रह्म.मानवानाम्.महर्षिणाम्./ RgV_2.32.(167b): पूर्व.अह्णे.जपतो.नित्यम्.अर्थ.सिद्धिः.परा.भवेत्.॥ RgV_2.32.(168a): अग्निना.ity.आश्विनम्.सूक्तम्.चतुर्.विंशकम्.अन्वहम्./ RgV_2.32.(168b): जपेत्.प्रातः.शुचिर्.भूत्वा.नासत्याव्.अर्च्य.सुव्रतः.॥ RgV_2.32.(169a): स.प्राप्नुयात्.पराम्.ऋद्धिम्.द्रविणम्.च.ऊर्जम्.एव.च./ RgV_2.32.(169b): समिधा.इति.जुहोत्य्.अग्नौ.सूक्तेन.प्रत्यृचम्.घृतम्.॥ RgV_2.32.(170a): स.सिद्धिम्.अतुलाम्.प्राप्य.समानाम्.जीवते.शतम्./ RgV_2.32.(170b): द्वि.चत्वारिंशकेन.इह.सूक्तेन.अघ.इति.वज्रिणम्.॥ RgV_2.32.(171a): सख्यम्.लब्ध्वा.महा.इन्द्रेण.सपत्नान्त्.स्तृणुते.बहून्./ RgV_2.32.(171b): प्राश्नीयाज्.जपतो.अत्र.अस्ति.प्रश्नम्.कृत्वा.प्रमाणतः.॥ RgV_2.33.(172a): तस्मात्.पूर्व.आह्णिको.अध्यायः.स्मृतो.अयम्.रिपु.नाशनः./ RgV_2.33.(172b): वाशम्.मही.इति.च.जप्त्वा.प्राप्नोत्य्.आरोग्यम्.एव.च.॥ RgV_2.33.(173a): दुह्स्वप्नघ्नीः.परा.जप्त्वा.प्रातः.पापैः.प्रमुच्यते./ RgV_2.33.(173b): शम्.नो.भव.इति.द्वाभ्याम्.तु.भुक्त्वा.अन्नम्.प्रयतः.शुचिः.॥ RgV_2.33.(174a): हृदयम्.पाणिना.स्पृष्ट्वा.ज्योग्.जीवेद्.अगदः.सुखी./ RgV_2.33.(174b): यतो.भयम्.विजानीयात्.तस्याम्.दिशि.yata.व्रतः.॥ RgV_2.33.(175a): शुचौ.देशे.agnim.आधाय.जुहुयाद्.इन्द्रम्.अर्च्य.च./ RgV_2.33.(175b): यत.इत्य्.आज्यम्.उत्पूतम्.षड्भिर्.गन्धान्.निवेद्य.च.॥ RgV_2.33.(176a): पायसम्.दधि.मन्थम्.वा.अपूपान्.वा.अप्य्.उपहारयेत्./ RgV_2.33.(176b): अहो.रात्रम्.उपोष्य.एकम्.तिलान्.वा.घृतम्.एव.वा.॥ RgV_2.34.(177a): उत्.त्वा.मन्दन्त्व्.इति.स्नातो.हुत्वा.शत्रून्.प्रमापयेत्./ RgV_2.34.(177b): बद्धो.वा.अप्य्.अबद्धो.वा.वाग्.यतः.प्रयतो.जपेत्.॥ RgV_2.34.(178a): त्या.न्व्.इत्य्.आदित्य.दैवत्यम्.सद्यो.मुच्येत.बन्धनात्./ RgV_2.34.(178b): यद्.द्यावा.इति.जपेन्.नित्यम्.प्रगाथम्.नियतः.शुचिः.॥ RgV_2.34.(179a): स.कीर्तिम्.अतुलाम्.प्राप्य.सर्वान्.कामान्त्.समश्नुते./ RgV_2.34.(179b): त्वम्.नो.अग्न.इति.सूक्तेन.हुत्वा.अर्च्य.अग्निम्.घृतेन.तु.॥ RgV_2.34.(180a): पालितो.विश्वतो.दीप्त्या.प्राप्नुयाद्.वह्निना.रयिम्./ RgV_2.34.(180b): à.tu.सूक्तेन.सततम्.धनम्.यावत्.पुरंदरम्.॥ RgV_2.34.(181a): प्रसमित्.पाणये.तस्मै.धनम्.यच्छति.वृत्रहा./ RgV_2.35.(181b): कन्या.वार्.इति.सूक्तम्.तु.सततम्.नियतो.जपेत्.॥ RgV_2.35.(182a): त्वग्.दोषिणीम्.तथा.अलोम्नीम्.क्षिप्रम्.तस्मात्.प्रमोचयेत्./ RgV_2.35.(182b): यद्.अद्य.कच्.च.इत्य्.उदिते.रवौ.स्तुत्वा.पुरंदरम्.॥ RgV_2.35.(183a): गृणन्न्.अपोहते.रिप्रम्.वश्यम्.वा.कुरुते.जगत्./ RgV_2.35.(183b): यद्.वाग्.इति.द्वृचेन.एत्य.गौरीम्.यो.अर्चति.सुव्रतः.॥ RgV_2.35.(184a): तस्य.न.असंस्कृता.वाणी.मुखाद्.उच्चरते.क्वचित्./ RgV_2.35.(184b): बण्.महाम्.इति.दृष्ट्वा.अर्कम्.उपतिष्ठेद्.द्वृचम्.पठन्.॥(वण्.महाम्) RgV_2.35.(185a): ब्रुवन्न्.अप्य्.अनृताम्.वाणीम्.लिप्यते.न.अनृतेन.सः./ RgV_2.35.(185b): पूर्णे.चन्द्रमसि.ज्योत्स्नाम्.इयम्.या.इत्य्.अनुसेवयेत्.॥ RgV_2.35.(186a): चन्द्र.दृष्टिस्.त्व्.अनिमिषो.वर्चस्वी.दृष्टिमान्.भवेत्./ RgV_2.35.(186b): प्रजा.ह.इति.जपन्त्.स्नात्वा.न.योनिम्.प्रतिजायते.॥ RgV_2.35.(187a): माता.इति.गाम्.उपस्पृश्य.जपन्.गास्.तु.समश्नुते./ RgV_2.35.(187b): वचोविदम्.इति.त्व्.एताम्.जपन्.वाचम्.समश्नुते.॥ RgV_2.35.(188a): पावमानम्.परम्.ह्य्.एतन्.नवमम्.मण्डलम्.जपेत्./ RgV_2.35.(188b): स्नात्वा.शुचिः.शुचौ.देशे.sapavitraþ.सकाञ्चनः.//E RgV_3.1.(1a): स्वादिष्ठया.इति.गायत्रीः.पावमानीर्.जपेद्.द्विजः./ RgV_3.1.(1b): पवित्राणाम्.पवित्रम्.तु.पावमानीर्.ऋचो.जपेत्.॥ RgV_3.1.(2a): प्रयतो.अप्सु.nimajya.आशु.sarva.पापैः.प्रमुच्यते./ RgV_3.1.(2b): एतासाम्.कीर्तनम्.पुण्यम्.स्मरणम्.धारणम्.तथा.॥ RgV_3.1.(3a): याथायथ्येन.ca.ज्ञात्वा.ब्रह्म.लोकम्.समश्नुते./ RgV_3.1.(3b): एतेषाम्.तु.यथा.उक्तानाम्.गुणवद्.यद्.यद्.उत्तरम्.॥ RgV_3.1.(4a): कीर्तनात्.तु.भवेत्.पूतः.स्मरणात्.स्मरते.परम्./ RgV_3.1.(4b): धारणाद्.ब्रह्मताम्.एति.पूत.आत्मा.विजित.इन्द्रियः.॥ RgV_3.1.(5a): याथातथ्येन.ca.ज्ञात्वा.ब्रह्मणो.विन्दते.पदम्./ RgV_3.1.(5b): श्रावयेद्.देवता.कृत्ये.ब्राह्मणान्.भुञ्जतो.अग्रतः.॥ RgV_3.2.(6a): प्रीणाति.देवताम्.तच्.च.समर्धयति.कर्म.च./ RgV_3.2.(6b): पित्र्ये.पित्रीन्.प्रीणयन्ति.श्राविताः.प्रयत.आत्मना.॥ RgV_3.2.(7a): कृत्वा.दोषान्त्.सुमहतो.अप्य्.अपेय.आदीन्.प्रपीय.च./ RgV_3.2.(7b): जप्त्वा.तरत्.समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः.॥ RgV_3.2.(8a): अक्षय्यम्.च.भवेद्.दत्तम्.पितृभ्यः.परमम्.मधु./ RgV_3.2.(8b): यः.पावमानीर्.अध्येति.पूत.आत्मा.विजित.इन्द्रियः.॥ RgV_3.2.(9a): तस्य.काम.दुघा.भूत्वा.उपतिष्ठन्ति.धेनवः./ RgV_3.2.(9b): आयुर्.बलम्.यशो.vittam.प्रजाम्.कीर्तिम्.अनामयम्.॥ RgV_3.2.(10a): स्वाध्याय.पुण्यम्.अतुलम्.पूतः.प्राप्नोति.च.अक्षयम्./ RgV_3.2.(10b): अशक्तस्.तु.जपेद्.युक्ताः.पवित्रस्य.च.याः.पराः.॥ RgV_3.2.(11a): सप्त.ऋषिभिश्.च.याः.प्रोक्ताः.पवित्रस्य.च.याः.पराः./ RgV_3.2.(11b): ऋचाम्.द्विषष्टिः.प्रोक्ता.इयम्.पवस्व.इत्य्.ऋषि.सत्तमैः.॥ RgV_3.3.(12a): सर्व.कल्मष.नाशाय.पावनाय.शिवाय.च./ RgV_3.3.(12b): स्वादिष्ठया.इति.सूक्तानाम्.सप्त.षष्टिर्.इह.उदिता.॥ RgV_3.3.(13a): दश.uttaràõy.ऋचाम्.चैव.पावमानीः.शतानि.ष]./ RgV_3.3.(13b): एतज्.जुह्वन्.जपंश्.चैव.घोरम्.मृत्यु.भयम्.जयेत्.॥ RgV_3.3.(14a): व्याधिभ्यः.परिमोक्षम्.च.लभते.न.अत्र.संशयः./ RgV_3.3.(14b): प्रतिगृह्य.अप्रतिग्राह्यम्.भुक्त्वा.च.अन्नम्.विगर्हितम्.॥ RgV_3.3.(15a): जपंस्.तरत्समन्दीयम्.प्रविश्य.अपः.त्र्यहात्.शुचिः./ RgV_3.3.(15b): पावमानम्.परम्.ह्य्.एतद्.रपसाम्.अपनोदनम्.॥ RgV_3.3.(16a): प्राणान्.आयम्य.च.ध्यायेद्.अन्ते.देवान्.पितॄन्.ऋषीन्./ RgV_3.3.(16b): उपोष्य.आज्यम्.च.जुहुयाद्.अग्निम्.सोमम्.च.पूजयेत्.॥ RgV_3.3.(17a): सरस्वतीम्.च.अर्चयेत.पयो.अम्बु.मधु.सर्पिषा./ RgV_3.3.(17b): आध्यात्मिकम्.पवित्रम्.ते.सूक्तम्.जप्त्वा.आप्लुतः.शुचिः.॥ RgV_3.4.(18a): गतिम्.इष्टाम्.अवाप्नोति.विन्दते.च.इह.वृद्दयः./ RgV_3.4.( ): [.मण्डलम्.पावमानम्.तु.जपेल्.लक्षम्.उपोषितः./ RgV_3.4.( ): नाशयेद्.ब्रह्महत्याम्.वै.वसिष्ठ.वचनम्.यथा./](not in Bhat) RgV_3.4.(18b): नानानम्.इति.सूक्तानि.अन्त.काले.जपेत्.सकृत्.॥ RgV_3.4.(19a): जप्त्वा.चैव.परम्.स्थानम्.अमृतत्वम्.च.गच्छति./ RgV_3.4.(19b): आपो.हि.ष्ठ.इति.नियतः.प्रयुञ्जीत.सदा.द्विजः.॥ RgV_3.4.(20a): स्नान.अर्थम्.शुद्धि.कामस्.तु.जपेत.त्रिः.समाहितः./ RgV_3.4.(20b): अप्सु.चैव.निमज्जित्वा.त्रिः.पठेत्.सुसमाहितः.॥ RgV_3.4.(21a): ब्रह्महा.तु.कपालेन.खट्व.अङ्गी.चीर.संवृतः./ RgV_3.4.(21b): चरेद्.द्वादश.varùàõi.स्व.कर्म.परिकीर्तयन्.॥ RgV_3.4.(22a): अजपन्.मनसा.एव.एतद्.आपो.हि.ष्ठ.इति.संस्मरेत्./ RgV_3.4.(22b): ऊर्ध्वम्.तु.पञ्चमाद्.वर्षाज्.जपेद्.एव.सहस्रशः.॥ RgV_3.4.(23a): अपरस्.तु.त्रि.साहस्रो.जपः.स्यात्.प्रत्यहम्.सदा./ RgV_3.4.(23b): पूर्णे.तु.द्वादशे.varùe.ब्रह्महा.विप्रमुच्यते.॥ RgV_3.4.(24a): समेत्य.ब्राह्मणा.ब्रूयुर्.अथ.तम्.चरित.व्रतम्./ RgV_3.5.(24b): अचरितम्.भवेत्.किंचिद्.मिथ्या.वादी.पतेः.पुनः.॥ RgV_3.5.(25a): दश.avaràn.दश.paràn.हन्यास्.त्वम्.अनृतम्.वदन्./ RgV_3.5.(25b): ओम्.भो.इति.वदेद्.विप्रैर्.अनुज्ञातः.शुचिर्.जपेत्.॥ RgV_3.5.(26a): स्थाली.पाकम्.च.कुर्वीत.सो.अग्नय.व्रत.चारिणे./ RgV_3.5.(26b): एवम्.स.मुच्यते.पापात्.सावित्रीम्.प्रतिपद्य.च.॥ RgV_3.6.(27a): ब्रह्महा.स.पुरा.शक्रस्.त्वाष्ट्रम्.हत्वा.त्व्.ऋषिम्.प्रभम्./ RgV_3.6.(27b): सिन्धु.द्वीपस्.तम्.एताभिर्.अभिषिच्य.व्यमोचयत्.॥ RgV_3.6.(28a): ब्रह्मस्वम्.च.गुरोर्.द्रव्यम्.स्तेयम्.कृत्वा.जपन्न्.इमाः./ RgV_3.6.(28b): अनेन.एव.विधानेन.षड्भिर्.वर्षैः.प्रमुच्यते.॥ RgV_3.6.(29a): ब्रह्महा.च.सुरापश्.च.नियमेन.जपन्न्.इमाः./ RgV_3.6.(29b): अनेन.एव.उपचारेण.ब्रह्मघ्न.इव.मुच्यते.॥ RgV_3.6.(30a): ब्राह्मणस्य.रुषा.उद्यम्य.जपेद्.एता.निपात्य.च./ RgV_3.6.(30b): त्र्यहम्.निपात्य.उपवसेद्.एक.अहम्.अवगूर्य.च.॥ RgV_3.6.(31a): शोणितम्.तु.प्रहारेण.उत्पाद्य.स.कथंचन./ RgV_3.6.(31b): त्रि.रात्रम्.एव.उपवसेज्.जपेद्.एताः.प्रसाद्य.तम्.॥ RgV_3.6.(32a): प्रातर्.उत्थाय.सततम्.कुर्याद्.मार्जनम्.आत्मनः./ RgV_3.6.(32b): रात्रौ.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥ RgV_3.6.(33a): सायम्.च.नित्यम्.एताभिः.कुर्याद्.मार्जनम्.आत्मनः./ RgV_3.6.(33b): दिवा.कृतस्य.पापस्य.अविज्ञातस्य.निष्कृतिः.॥ RgV_3.7.(34a): उपतिष्ठेत.राजानम्.यमम्.सूक्तेन.वै.द्विजः./ RgV_3.7.(34b): स्थाली.पाकम्.च.कुर्वीत.पक्षयोर्.यम.दैवतम्.॥ RgV_3.7.(35a): अष्टम्याम्.च.चतुर्दश्याम्.यजेत.हविषा.यमम्./ RgV_3.7.(35b): परेयिवांसम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥ RgV_3.7.(36a): पुरा.आयुषः.प्रमीयेत.न.जातु.स.कथंचन./ RgV_3.7.(36b): प्रीयते.अस्य.यमो.राजा.स्मृतिम्.च.अन्ते.प्रयच्छति.॥ RgV_3.7.(37a): धर्म.राजाय.स्वाहा.इति.मन्त्र.अन्ते.जुहुयाद्द्.हविः./ RgV_3.7.(37b): वैशाख्याम्.पौर्णमास्याम्.तु.कर्म.नित्यम्.प्रयोजयेत्.॥ RgV_3.7.(38a): अनये.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्./ RgV_3.7.(38b): यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥ RgV_3.7.(39a): मृत्युम्.एव.प्रपद्येत.परम्.मृत्यो.जपन्.द्विजः./ RgV_3.7.(39b): नक्त.भोजी.मित.आहारः.परिसंवत्सरम्.सदा.॥ RgV_3.8.(40a): न.एनम्.पुरा.आयुषो.मृत्युर्.नयते.ससुत.प्रजम्./ RgV_3.8.(40b): फल.आहारो.जयेन्.मृत्युम्.त्रिभिर्.वर्षैर्.mita.अशनः.॥ RgV_3.8.(41a): षष्ठे.काले.तु.भुञ्जीत.फलम्.मूलम्.अथ.अपि.वा./ RgV_3.8.(41b): स्थान.आसनाभ्याम्.विहरेद्.उदके.शिशिरे.वसेत्.॥ RgV_3.8.(42a): ग्रीष्मे.पञ्च.तपास्.तु.स्याद्.वर्षास्व्.अभ्र.अवकाशकः./ RgV_3.8.(42b): एवम्.युक्तो.जयेन्.मृत्युम्.रोगेभ्यश्.च.प्रमुच्यते.॥ RgV_3.8.(43a): भ्रातुर्.भार्याम्.अपुत्रस्य.सन्तान.अर्थम्.मृते.पतौ./ RgV_3.8.(43b): देवरो.अन्वारुरुक्षन्तीम्.उदीर्ष्व.इति.निवर्तयेत्.॥ RgV_3.8.(44a): ऋतु.काले.तु.सम्प्राप्ते.घृत.अभ्यक्तो.अथ.वाग्.यतः./ RgV_3.8.(44b): एकम्.उत्पादयेत्.पुत्रम्.न.द्वितीयम्.कथंचन.॥ RgV_3.8.(45a): दश.akùaram.तु.शान्त्य्.अर्थम्.भद्रम्.न.इति.संस्मरेत्./ RgV_3.8.(45b): नित्यम्.जपेत्.शुचिर्.भूत्वा.मानसम्.विन्दते.सुखम्.॥ RgV_3.9.(46a): फल.आहारो.भवेन्.मासम्.मासम्.च.अपः.पिबेत्.ततः./ RgV_3.9.(46b): वायु.भक्षो.भवेन्.मासम्.जपन्न्.एतत्.सहस्रशः.॥ RgV_3.9.(47a): मनसा.एव.अस्य.सिध्यन्ति.सर्वे.कामाः.समीहिताः./ RgV_3.9.(47b): दिव्यान्.पश्यति.गन्धर्वान्त्.सिद्धान्.पश्यति.चारणान्.॥ RgV_3.9.(48a): अन्तर्धानम्.व्रजत्य्.अस्माल्.लोकाद्.आकाशगो.भवेत्./ RgV_3.9.(48b): दूरात्.पश्यति.दूराच्.च.शृणोति.परमेष्ठिवत्.॥ RgV_3.9.(49a): प्र.देवत्र.इति.नियतो.जपेत.मरु.धन्वसु./ RgV_3.9.(49b): प्राण.अन्तिके.भये.प्राप्ते.क्षिप्रम्.अम्भः.स.विन्दति.॥ RgV_3.9.(50a): वैभीतकांस्.तु.त्रीन्.अक्षान्.गन्धैः.समभिवासयेत्./ RgV_3.9.(50b): पुष्पैर्.अवकिरेच्.च.एनान्त्.स्थापयित्वा.विहायसि.॥ RgV_3.10.(51a): संहत्य.पादौ.ताम्.रात्रीम्.तिष्ठन्न्.अक्ष.स्तुतिम्.जपेत्./ RgV_3.10.(51b): प्रा.वेपा.मा.ऋचम्.त्व्.एताम्.मनसा.एव.जपेन्.निशि.॥ RgV_3.10.(52a): व्युष्टायाम्.उदिते.सूर्ये.जपन्न्.आदेवनम्.व्रजेत्./ RgV_3.10.(52b): एताम्.एव.जपेन्.नित्यम्.जयत्य्.अन्यैर्.न.जीयते.॥ RgV_3.10.(53a): यम्.एव.जेतुम्.इच्छेत.स्पृष्ट्वा.मूर्धनि.तम्.जपेत्./ RgV_3.10.(53b): सूक्त.शेषम्.जयत्य्.अन्यान्.जीयते.न.स.केनचित्.॥ RgV_3.10.(54a): अबुध्रम्.उषासा.नक्ता.इत्य्.एते.स्वस्त्ययने.जपेत्./ RgV_3.10.(54b): नमो.मित्रस्य.वरुणस्य.चक्षस.इति.नित्यशः.॥ RgV_3.10.(55a): अस्य.एव.च.उत्तम.ऋग्.एका.यया.एनोभ्यः.प्रमुच्यते./ RgV_3.10.(55b): तया.आज्यम्.जुहुयान्.नित्यम्.एनोभ्यो.विप्रमुच्यते.॥ RgV_3.11.(56a): दिवस्.परि.इति.सूक्तम्.तु.जपेन्.श्रद्धा.समन्वितः./ RgV_3.11.(56b): सर्वत्र.लभते.श्रद्धाम्.श्रद्धा.कामः.समाहितः.॥ RgV_3.11.(57a): मा.प्र.गाम.इति.च.जपेत्.स.मूढो.गहने.पथि./ RgV_3.11.(57b): स्वस्तिमान्.एति.पन्थानम्.विन्दते.च.परम्.सुखम्.॥ RgV_3.11.(58a): क्षीण.आयुर्.इति.मन्येत.यम्.कंचित्.सुहृदम्.प्रियम्./ RgV_3.11.(58b): यत्.ते.यमम्.इति.स्नातस्.तस्य.मूर्धानम्.आलभेत्.॥ RgV_3.11.(59a): सहस्रकृत्वः.पञ्च.अहम्.जपेद्.आयुर्.लभेत.सः./ RgV_3.11.(59b): घृतेन.सिन्धु.द्वीपस्य.सूक्तेन.एनम्.प्रलेपयेत्.॥ RgV_3.11.(60a): संविशन्.शयने.नित्यम्.एतम्.मन्त्रम्.जपेत.वै./ RgV_3.11.(60b): पुत्रान्.भार्याम्.प्रियम्.च.अन्यम्.आत्मानम्.संस्पृशेत्.ततः.॥ RgV_3.12.(61a): जीव.आवृत्तिम्.प्रयुञ्जीत.नित्यम्.एताम्.घृतेन.तु./ RgV_3.12.(61b): श्रोतांस्य्.अभ्यज्य.सर्वाणि.सुखी.भवति.विज्वरः.॥ RgV_3.12.(62a): इदम्.इत्था.इति.मन्त्रो.अयम्.सहस्र.सनिर्.उच्यते./ RgV_3.12.(62b): अर्ध.मासम्.हविष्य.अन्नम्.अर्ध.मासम्.पयः.पिबेत्.॥ RgV_3.12.(63a): उपोष्य.च.अपरम्.पक्षम्.अरण्ये.स्थण्डिले.शुचौ./ RgV_3.12.(63b): औदुम्बर.इध्मम्.प्रज्वाल्य.जुहुयात्.पावके.घृतम्.॥ RgV_3.12.(64a): स्रुक्.स्रुवौ.चमसश्.चैव.सर्वम्.औदुम्बरम्.भवेत्./ RgV_3.12.(64b): हुत्वा.आहुति.सहस्रम्.तु.तेन.कामेन.युज्यते.॥ RgV_3.12.(65a): अमोघम्.एव.कर्म.एतज्.जानीयात्.सिद्धिम्.एव.तु./ RgV_3.12.(65b): व्यर्थम्.अप्य्.अर्धम्.एव.एतत्.फलस्य.अस्य.प्रयच्छति.॥ RgV_3.13.(66a): चतुष्.पथे.च.अन्न.काम.आदित्य.अभिमुखो.घृतम्./ RgV_3.13.(66b): जुहुयाद्.धन.कामस्.तु.सहस्रम्.भोजयेद्.द्विजान्.॥ RgV_3.13.(67a): पशु.kàmo.जपेद्.गोष्ठे.जुहुयाद्.वा.अप्य्.उपोषितः./ RgV_3.13.(67b): विधिना.अनेन.नियतः.सहस्रम्.विन्दते.पशून्.॥ RgV_3.13.(68a): लोह.लोहित.हेमानाम्.कारयेत्.त्रिवृतम्.मणिम्./ RgV_3.13.(68b): सहस्रम्.समिधाम्.चैव.सम्पात.अभिहुत्.तु.भवेत्.॥ RgV_3.13.(69a): कृत्वा.सहस्र.सम्पातम्.शिरसा.धारयेत्.तु.तम्./ RgV_3.13.(69b): पाणिना.वा.शुचिर्.भूत्वा.सहस्र.अनुचरो.भवेत्.॥ RgV_3.13.(70a): परावतः.स्वस्त्ययनम्.स्नातकस्य.विधीयते./ RgV_3.13.(70b): स्वर्ग.कामश्.च.तम्.नित्यम्.जपेत.नियत.व्रतः.॥ RgV_3.14.(71a): बृहस्पते.प्रथमम्.इति.nityam.ज्ञान.स्तुतिम्.जपेत्./ RgV_3.14.(71b): ज्ञानवान्.भवति.श्रीमान्.अनन्ताम्.विन्दते.श्रियम्.॥ RgV_3.14.(72a): अलक्ष्मी.नाशन.अर्थम्.तु.पयो.भक्षो.भवेद्.द्विजः./ RgV_3.14.(72b): वयः.सुपर्णा.इत्य्.एताम्.जपन्.वै.विन्दते.श्रियम्.॥ RgV_3.14.(73a): तमसा.प्रावृतो.यस्.तु.मन्येत.आत्मानम्.आत्मनि./ RgV_3.14.(73b): अश्रिया.वा.अप्य्.अथ.आविष्टो.जपन्न्.एताम्.प्रमुच्यते.॥ RgV_3.14.(74a): अक्षिणी.प्रातर्.उत्थाय.विमृजीत.एतया.सदा./ RgV_3.14.(74b): चक्षुष्मान्.भवति.श्रीमान्.अलक्ष्मीम्.च.प्रबाधते.॥ RgV_3.14.(75a): न.तम्.विदाथ.इत्य्.एताम्.तु.जपन्.विप्रः.समाहितः./ RgV_3.14.(75b): विहाय.कल्मषम्.सर्वम्.ब्रह्म.अभ्येति.सनातनम्.॥ RgV_3.14.(76a): अनया.पर्वसु.स्नात्वा.यः.प्रदद्यात्.तिल.उदकम्./ RgV_3.14.(76b): यमाय.सगणाय.एव.तद्.भयम्.न.स.विन्दति.॥ RgV_3.14.(77a): यस्.ते.मन्यो.इति.सदा.सपत्नघ्ने.त्व्.इमे.जपेत्./ RgV_3.14.(77b): घृतेन.अभिहुतम्.द्वाभ्याम्.धारयेद्.आयसम्.मणिम्.॥ RgV_3.15.(78a): जुहुयाद्.आयसम्.शङ्कुम्.आभ्याम्.एव.चतुर्दशीम्./ RgV_3.15.(78b): खादिर.इध्म.समिद्धे.अग्नौ.सपत्नान्.प्रतिबाधते.॥ RgV_3.15.(79a): यथा.हि.परमम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्./ RgV_3.15.(79b): तथा.संवननम्.हृद्यम्.न.ह्य्.अस्माद्.विद्यते.परम्.॥ RgV_3.15.(80a): उपोष्य.द्वादश.ahàni.जपन्न्.एतम्.ऋषिम्.सदा./ RgV_3.15.(80b): तन्.मनाः.प्रयतः.स.स्यात्.त्रिर्.अह्नो.अभ्युपयन्न्.अपः.॥ RgV_3.15.(81a): अन्ते.तु.द्वादश.ahasya.शुचौ.देशे.samàhitaþ./ RgV_3.15.(81b): पुंसः.प्रतिकृतिम्.कुर्याद्.भूमौ.पांसुमयीम्.तथा.॥ RgV_3.15.(82a): तस्या.हृदय.देशम्.तु.समाक्रम्य.जपेद्.ऋषिम्./ RgV_3.15.(82b): अमोघम्.कर्म.जानीयाद्.अहो.रात्रे.गते.सति.॥ RgV_3.16.(83a): त्र्यहेण.धनिनाम्.वैश्यम्.चतू.रात्रेण.क्षत्रियम्./ RgV_3.16.(83b): राजानम्.पञ्च.रात्रेण.षड्.रात्रेण.द्विज.उत्तमम्.॥ RgV_3.16.(84a): तपस्विनम्.सप्त.रात्राज्.जयेद्.भुञ्जीत.च.एव.तम्./ RgV_3.16.(84b): अपि.वा.उपोषितः.स्नातो.जपेद्.एतत्.सदा.स्थितः.॥ RgV_3.16.(85a): य.इच्छेद्.आत्मनः.कर्तुम्.हीनम्.तु.परिवर्जयेत्./ RgV_3.16.(85b): सहस्र.सम्पात.हुतम्.बिल्वानाम्.चूर्णम्.आवयेत्.॥ RgV_3.16.(86a): उद.पाने.वशम्.नेतुम्.तम्.जनम्.क्षिप्रम्.आनयेत्./ RgV_3.16.(86b): मातर्य्.आत्मनि.पुत्रेषु.पितृ.भ्रातृ.सुहृत्सु.च.॥ RgV_3.17.(87a): हृद्यम्.एतत्.प्रयुज्ञीत.शिरसा.धारयेद्.गुरुम्./ RgV_3.17.(87b): सुमित्रम्.तु.परिष्वज्य.मूर्धन्य्.आघ्राय.च.आत्मजम्.॥ RgV_3.17.(88a): हृद्यम्.एतत्.प्रयुञ्जीत.शान्त्य्.अर्थाय.सुखाय.च./ RgV_3.17.(88b): असंसिद्धे.संवनने.पांसु.प्रतिकृतिम्.पथि.॥ RgV_3.17.(89a): प्रज्वाल्य.जुहुयाद्.अग्निम्.घृतेन.ब्राह्मणो.यदि./ RgV_3.17.(89b): क्षत्रियस्य.तु.तैलेन.सार्षपेण.विशाम्.अपि.॥ RgV_3.17.(90a): आयसीम्.वा.प्रतिकृतिम्.अग्नि.मध्ये.निधापयेत्./ RgV_3.17.(90b): ताम्.च.प्रज्वलिताम्.मत्वा.जुहुयात्.तन्मनाः.शुचिः.॥ RgV_3.17.(91a): उग्रेण.मनसा.हन्यात्.क्रुद्धश्.च.जुहुयाद्.घृतम्./ RgV_3.17.(91b): यथा.यथा.प्रज्वलिते.हूयते.जात.वेदसि.॥ RgV_3.17.(92a): दीप्ता.प्रतिकृति.विप्रस्.तथा.स.वशम्.एष्यति./ RgV_3.17.(92b): श्मशान.दग्ध.पांसूनाम्.कुर्याद्.वेदिम्.विलक्षणाम्.॥ RgV_3.18.(93a): वैभीतक.इध्मे.ज्वलिते.लोह.प्रतिकृतिम्.न्यसेत्./ RgV_3.18.(93b): अर्ध.रात्रे.स्थिते.तैले.सार्षपम्.लवण.अन्वितम्.॥ RgV_3.18.(94a): तत्र.शरमयम्.कुर्यात्.प्रस्तरम्.प्रतिलोमतः./ RgV_3.18.(94b): त्रिषु.शङ्कुषु.च.आसीनो.जुहुयाद्.उग्र.दर्शनः.॥ RgV_3.18.(95a): मुक्त.केशो.vadham.प्रेप्सुर्.अचिरेण.प्रसाधयेत्./ RgV_3.18.(95b): अथवा.अभिचरेद्.एवम्.जुहुयाद्.आत्म.शोणितम्.॥ RgV_3.18.(96a): वशम्.नयति.राजानम्.क्षिप्रम्.जन.पदम्.पुरम्./ RgV_3.18.(96b): पुष्टि.कर्म.अपि.कर्तव्यम्.हृद्येन.उक्तम्.यत.आत्मना.॥ RgV_3.18.(97a): अनागसि.न.कुर्वीत.ब्राह्मणो.वध.सम्युतम्./ RgV_3.18.(97b): सरूप.वत्सायाश्.च.गोः.पयसा.साधयेत्.चरुम्.॥ RgV_3.19.(98a): सहस्र.सम्पात.हुतम्.पाययेद्.वत्सम्.अग्रजम्./ RgV_3.19.(98b): सहस्र.अनुचरो.वत्सः.स.स्याद्.रागैर्.विवर्जितः.॥ RgV_3.19.(99a): गाश्.चैव.पाययेत्.ताश्.च.भवन्ति.विगत.ज्वराः./ RgV_3.19.(99b): पुत्रांश्.च.प्राशयेन्.नित्यम्.प्रियान्.अन्यांश्.च.सज्जनान्.॥ RgV_3.19.(100a): निरामयाश्.च.स्निग्धाश्.च.भवन्ति.विगत.ज्वराः./ RgV_3.19.(100b): स्त्रियम्.चेद्.अभिमन्येत.तस्याः.संवननम्.महत्.॥ RgV_3.19.(101a): व्रीहीणाम्.नख.भिन्नानाम्.तण्डुलान्त्.सूक्ष्म.चूर्णितान्./ RgV_3.19.(101b): सहस्र.सम्पात.हुतान्त्.स्वेदयेत्.कुशलो.अग्निना.॥ RgV_3.19.(102a): तेन.प्रतिकृतिम्.कुर्यात्.ताम्.ध्यात्वा.मनसा.स्त्रियम्./ RgV_3.19.(102b): अक्ताम्.सर्षप.तैलेन.जुहुयाद्.अङ्गशश्.च.ताम्.॥ RgV_3.20.(103a): पादौ.प्रथमतश्.छिन्द्यात्.फड्.इत्य्.अग्नौ.निधापयेत्./ RgV_3.20.(103b): अथ.जङ्घे.जानुनि.च.ऊरू.बाहू.ततः.शिरः.॥ RgV_3.20.(104a): छित्त्वा.हृदय.देशम्.तु.हृदये.स्वे.निवेशयेत्./ RgV_3.20.(104b): जपन्न्.एतम्.ऋषिम्.विप्रः.स्त्री.वशम्.सा.अधिगच्छति.॥ RgV_3.20.(105a): न.एतत्.परिगृहीतासु.न.साध्वीषु.कथंचन./ RgV_3.20.(105b): न.धर्म.व्रत.शीलासु.कुर्वीत.द्विज.सत्तमः.॥ RgV_3.20.(106a): कामम्.परिगृहीतासु.हीन.वर्णासु.यश्.चरेत्./ RgV_3.20.(106b): पतिम्.अस्या.गुणी.कुर्यात्.पूर्वम्.पश्चात्.तु.ताम्.स्त्रियम्.॥ RgV_3.20.(107a): भुक्त्वा.वा.पायसम्.सद्यः.छर्दयित्वा.निधापयेत्./ RgV_3.20.(107b): तत्.चूर्णम्.कृष्ण.जायायै.देयम्.संवननम्.स्मृतम्.॥ RgV_3.21.(108a): महा.वृक्ष.फलान्य्.एवम्.अयुग्मान्य्.अभिमन्त्रयेत्./ RgV_3.21.(108b): तेषाम्.युग्मानि.भुञ्जीत.स्वयम्.अर्धानि.शेषयेत्.॥ RgV_3.21.(109a): तानि.दद्याद्.यम्.इच्छेत्.तु.वशी.kartum.जपन्न्.ऋषिम्./ RgV_3.21.(109b): सुहृद्.भूत्वा.असुहृद्.यस्य.देयम्.संवननम्.स्मृतम्.॥ RgV_3.21.(110a): एक.एकम्.अभिरूपम्.तु.हृद्य.सूक्त.आद्य्.अतः.पुनः./ RgV_3.21.(110b): कर्माणि.त्व्.अभिरूपाणि.कुर्याद्.यस्.तु.यथा.इच्छति.॥ RgV_3.21.(111a): पराक.दासस्य.विधिम्.हृद्येन.उक्तम्.विदुर्.बुधाः./ RgV_3.21.(111b): स्त्रीणाम्.संवननम्.च.एतत्.पुंसाम्.अपि.विधीयते.॥ RgV_3.21.(112a): द्वेष्यम्.tu.ज्ञातिनाम्.एव.जपेच्.चैव.सदा.युधि./ RgV_3.21.(112b): खादिरम्.कारयेत्.शङ्कुम्.हृदि.तम्.सम्निवेशयेत्.॥ RgV_3.22.(113a): कृत्वा.प्रतिकृतिम्.पूर्वम्.पांसुभिर्.वा.अथवा.तुषैः./ RgV_3.22.(113b): इषुम्.अप्य्.अनुमन्त्र्य.एव.संग्रामम्.सम्प्रकल्पयेत्.॥ RgV_3.22.(114a): रिपुघ्नम्.एतज्.जानीयात्.प्रयुक्तम्.अपराजितम्./ RgV_3.22.(114b): पराक.दास.द्वेष्य.अर्थम्.हृद्यम्.संवननम्.स्मृतम्.॥ RgV_3.22.(115a): चिन्तयन्न्.मनसा.अप्य्.एते.सूक्ते.सिद्धिम्.नियच्छति./ RgV_3.22.(115b): सूर्यायै.भाव.वृत्तम्.तु.श्रावयेत्.कन्यकाम्.पिता.॥ RgV_3.22.(116a): अनुरूपम्.सुसदृशम्.भर्तारम्.तेन.विन्दति./ RgV_3.22.(116b): इमाम्.इति.जपेत्.कन्या.नाभिम्.आलभ्य.नित्यशः.॥ RgV_3.22.(117a): एवम्.एव.जपेद्.भर्ता.ततो.दीर्घ.आयुषौ.तु.तौ./ RgV_3.22.(117b): स्नापयेद्.अभिरूपैश्.च.भ्राता.कन्याम्.पिता.अपि.वा.॥ RgV_3.23.(118a): दश.putravatã.भवेन्.न.च.भर्त्रा.वियुज्यते./ RgV_3.23.(118b): संराज्ञी.iti.जपेन्.मूर्ध्नि.कन्याम्.आलभ्य.नित्यशः.॥ RgV_3.23.(119a): श्वश्रू.श्वशुर.देवरैर्.ननान्द्रा.च.अपि.पूज्यते./(?) RgV_3.23.(119b): इन्द्राण्या.कृत.संवादम्.स्नाने.सूक्तम्.प्रयोजयेत्.॥ RgV_3.23.(120a): नव.वर्ग.उत्तम.युतम्.पति.सौभाग्य.पुत्रदम्./ RgV_3.23.(120b): जल.पुष्प.उत्कर.युते.चित्र.कुम्भ.समावृते.॥ RgV_3.23.(121a): कर्तव्यो.अत्र.तथा.यागः.सोम.गन्धर्व.वह्निनाम्./ RgV_3.23.(121b): भगाय.अप्सरसाम्.चैव.यक्ष.अधिपतये.अपि.च.॥ RgV_3.23.(122a): इन्द्राण्यै.देव.पत्नीनाम्.रति.प्रद्युम्नयोस्.तथा./ RgV_3.23.(122b): नदी.सलिक.सम्पूर्णैः.पञ्च.गव्य.समावृतैः.॥ RgV_3.24.(123a): हुत्वा.अग्निम्.स्नापयेत्.कन्याम्.स्थिताम्.देशे.tu.दक्षिणे./ RgV_3.24.(123b): प्रियङ्गु.वट.नागानाम्.कषाय.उद्घृष्ट.केसरम्.॥ RgV_3.24.(124a): सम्पात.अभिहुतम्.कृत्वा.सर्व.ओषधि.समन्वितम्./ RgV_3.24.(124b): अभिमन्त्र्य.हि.सूक्त.अन्ते.नवभिस्.तु.वि.हि.इति.वै.॥ RgV_3.24.(125a): स्थेयाभिर्.अद्भिः.पूर्णेन.अभिषिञ्चेद्.उपोषिताम्./ RgV_3.24.(125b): यः.पतिघ्न्यः.स्त्रियस्.तन्वः.शाम्यन्ते.तास्.त्व्.अनेन.वै.॥ RgV_3.24.(126a): स्नापयेद्.आहनस्याभिर्.विद्याद्.याम्.विप्रव्राजिनीम्./ RgV_3.24.(126b): सूक्ताद्.उपोद्धरेद्.एनम्.न.सेश.iti.तु.द्वृचम्.॥ RgV_3.24.(127a): उपदिष्टो.अयम्.एकेषाम्.पुंसः.कर्मणि.पौरुषे./ RgV_3.24.(127b): रक्षोहणम्.वाजिनम्.इत्य्.एतद्.रक्षोहणम्.जपेत्.॥ RgV_3.25.(128a): अग्निम्.प्रज्वाल्य.च.एतेन.उपतिष्ठेत.नित्यशः./ RgV_3.25.(128b): आज्य.आहुतीश्.च.जुहुयात्.तेन.रक्षांसि.बाधते.॥ RgV_3.25.(129a): एतद्.रक्षोहणम्.शान्तिः.परमा.एषा.प्रकीर्तिता./ RgV_3.25.(129b): हविष्पान्तीयम्.इत्य्.एतत्.सूक्तम्.अत्र.प्रयोजयेत्.॥ RgV_3.25.(130a): गर्हित.अन्न.अघ.योगे.च.हविष्पान्तीयम्.अभ्यसेत्./ RgV_3.25.(130b): पवित्रम्.परमम्.ह्य्.एतद्.ध्यातव्यम्.च.अभीक्ष्णशः.॥ RgV_3.25.(131a): आदित्ये.दृष्टिम्.आस्थाय.षण्.मासान्.नियतो.अभ्यसेत्./ RgV_3.25.(131b): देव.यानम्.स.पन्थानम्.पश्यत्य्.आदित्य.मण्डले.॥ RgV_3.25.(132a): विद्या.वैश्वानरी.च.अस्य.स्व.कायस्था.प्रकाशते./ RgV_3.25.(132b): हविष्पान्तीयम्.अभ्यस्य.सर्व.पापैः.प्रमुच्यते.॥ RgV_3.25.(133a): इन्द्रम्.स्तव.इति.सूक्तम्.तु.जपेत्.शत्रु.निबर्हणम्./ RgV_3.25.(133b): पवित्राणाम्.पवित्रम्.तु.गुह्यम्.पावनम्.अद्भुतम्.॥ RgV_3.26.(134a): शुक्ल.पक्षे.शुभे.वारे.सुनक्षत्रे.सुगोचरे./ RgV_3.26.(134b): द्वादश्याम्.पुत्र.कामाय.चरुम्.कुर्वीत.वैष्णवम्.॥ RgV_3.26.(135a): दम्पत्योर्.उपवासः.स्याद्.एकादश्याम्.सुल.आलये./ RgV_3.26.(135b): ऋग्भिः.षोडशभिः.सम्यग्.अर्चयित्वा.जनार्दनम्.॥ RgV_3.26.(136a): चरुम्.पुरुष.सूक्तेन.श्रपयेत्.पुत्र.काम्यया./ RgV_3.26.(136b): प्राप्नुयाद्.वैष्णवम्.पुत्रम्.अचिरात्.सन्तति.क्षमम्.॥ RgV_3.26.(137a): द्वादश.dvàda÷ãþ.सम्यक्.पयसा.निर्वपेत्.चरुम्./ RgV_3.26.(137b): यः.करोति.सहस्रम्.स्याद्.याति.विष्णोः.परम्.पदम्.॥ RgV_3.26.(138a): हुत्वा.अग्निम्.विधिवत्.सम्यग्.ऋग्भिः.षोडशभिर्.बुधः./ RgV_3.26.(138b): kçta.अञ्जलिपुटो.भूत्वा.स्तवम्.ताभिः.प्रयोजयेत्.॥ RgV_3.27.(139a): केशवम्.मार्गशीर्षे.तु.पौषे.नारायणम्.स्मृतम्./ RgV_3.27.(139b): माधवम्.माघमासे.तु.गोविन्दम्.फाल्गुने.तथा.॥ RgV_3.27.(140a): चैत्रे.चैव.तथा.विष्णुम्.वैशाखे.मधु.सूदनम्./ RgV_3.27.(140b): ज्येष्ठे.त्रिविक्रमम्.विद्याद्.आषाढे.वामनम्.विदुः.॥ RgV_3.27.(141a): श्रावणे.श्रीधरम्.विद्याद्द्.हृषीकेशम्.ततः.परे./ RgV_3.27.(141b): आश्विने.पद्मनाभम्.तु.दामोदरम्.च.कार्त्तिके.॥ RgV_3.27.(142a): द्वादश.etàni.नामानि.ऋष्यशृङ्गो.अब्रवीन्.मुनिः./ RgV_3.27.(142b): पूजयेन्.मास.नामभिः.सर्वान्.कामान्त्.समश्नुते.॥ RgV_3.27.(143a): आयुष्मन्तम्.सुतम्.सूते.यशो.medhà.समन्वितम्./ RgV_3.27.(143b): धनवन्तम्.प्रजावन्तम्.धार्मिकम्.सात्त्विकम्.तथा.॥ RgV_3.28.(144a): samidho.अश्वत्थ.वृक्षस्य.हुत्वा.अग्निम्.जुहुयात्.पुनः./ RgV_3.28.(144b): उपस्थानम्.हुताशस्य.ध्यात्वा.अर्च्य.मधु.सूदनम्.॥ RgV_3.28.(145a): हविर्.होअम्.ततः.कुर्यात्.प्रत्यृचम्.वाग्.यतः.शुचिः./ RgV_3.28.(145b): सूक्तेन.जुहुयाद्.आज्यम्.आदाव्.अन्ते.च.पूर्ववत्.॥ RgV_3.28.(146a): हविः.शेषम्.नमस्.कृत्वा.नारी.नारायणम्.पतिम्./ RgV_3.28.(146b): भक्षयित्वा.हविः.शेषम्.labdha.आशीः.संविशेत्.क्षपाम्.॥ RgV_3.28.(147a): ततस्.तु.कर्म.कृत्वा.इदम्.कर्तव्यम्.द्विज.तर्पणम्./ RgV_3.28.(147b): द्वितीयाम्.स्त्रियाम्.निवर्तेत.यावद्.गर्भम्.न.विन्दति.॥ RgV_3.28.(148a): अपुत्रा.मृत.पुत्रा.वा.या.च.कन्याम्.प्रसूयते./ RgV_3.29.(148b): क्षिप्रम्.सा.जनयेत्.पुत्रम्.ऋष्यशृङ्गो.यथा.अब्रवीत्.॥ RgV_3.29.(149a): अर्चाम्.सम्प्रवक्ष्यामि.विष्णोर्.अमित.तेजसः./ RgV_3.29.(149b): यत्.कृत्वा.मुनयः.सर्वे.ब्रह्म.निर्वाणम्.आप्नुयुः.॥ RgV_3.29.(150a): अप्स्व्.अग्नौ.हृदये.सूर्ये.स्थण्डिले.प्रतिमासु.च./ RgV_3.29.(150b): षट्स्व्.एतेषु.हरेः.सम्यग्.अर्चनम्.मुनिभिः.स्मृतम्.॥ RgV_3.29.(151a): अग्नौ.क्रियावताम्.देवो.दिवि.देवो.मनीषिणाम्./ RgV_3.29.(151b): प्रतिमास्व्.अल्प.बुद्धीनाम्.योगिनाम्.हृदये.हरिः.॥ RgV_3.29.(152a): आपो.ह्य्.आयतनम्.तस्य.तस्मात्.तासु.सदा.हरिः./ RgV_3.29.(152b): तस्य.सर्व.गतत्वाच्.च.स्थण्डिले.भावित.आत्मनाम्.॥ RgV_3.29.(153a): दद्यात्.पुरुष.सूक्तेन.यः.पुष्पाण्य्.अप.एव.वा./ RgV_3.29.(153b): अर्चितम्.स्यात्.जगद्.इदम्.तेन.सर्वम्.चर.अचरम्.॥ RgV_3.29.(154a): आनुष्टुभस्य.सूक्तस्य.त्रिष्टुब्.अन्तस्य.देवता./ RgV_3.29.(154b): पुरुषो.यो.जगद्.बीजम्.ऋषिर्.नारायणः.स्मृतः.॥ RgV_3.30.(155a): नारायण.महा.बाहो.शृणुष्व.एक.मनाः.प्रभो./ RgV_3.30.(155b): वक्ष्ये.पुरुष.सूक्तस्य.विधानम्.त्व्.अर्चनम्.प्रति.॥ RgV_3.30.(156a): अग्नि.कार्यम्.जप.विधिम्.स्तोत्रम्.चैव.सदात्मकम्./ RgV_3.30.(156b): स्नात्वा.यथा.उक्त.विधिना.प्रान्.मुखः.शुद्ध.मानसः.॥ RgV_3.30.(157a): प्रथमाम्.विन्यसेद्.वामे.द्वितीयाम्.दक्षिणे.करे./ RgV_3.30.(157b): तृतीयाम्.वाम.पादे.तु.चतुर्थीम्.दक्षिणे.न्यसेत्.॥ RgV_3.30.(158a): पञ्चमी.वाम.जानुनि.षष्ठिम्.वै.दक्षिणे.न्यसेत्./ RgV_3.30.(158b): सप्तमीम्.वाम.कट्याम्.तु.अष्टमीम्.दक्षिणे.कटौ.॥ RgV_3.30.(159a): नवमीम्.नाभि.मध्ये.तु.दशमीम्.हृदये.न्यसेत्./ RgV_3.30.(159b): एकादशीम्.कण्ठ.देशे.dvàda÷ãm.वाम.बाहुके.॥ RgV_3.30.(160a): त्रयोदशीम्.दक्षिणे.च.आस्ये.चैव.चतुर्दशीम्./ RgV_3.30.(160b): अक्ष्णोः.पञ्चदशीम्.चैव.षोडशीम्.मूर्ध्नि.विन्यसेत्.॥ RgV_3.31.(161a): एवम्.न्यास.विधिम्.कृत्वा.पश्चात्.पूजाम्.समारभेत्./ RgV_3.31.(161b): यथा.देहे.तथा.देवे.न्यासम्.कृत्वा.विधानतः.॥ RgV_3.31.(162a): आद्यया.आवाहयेद्.देवम्.ऋचा.तु.पुरुष.उत्तमम्./ RgV_3.31.(162b): द्वितीयया.आसनम्.दद्यात्.पाद्यम्.चैव.तृतीयया.॥ RgV_3.31.(163a): अर्घ्यम्.चतुर्थ्या.दातव्यम्.पञ्चम्या.आचमनीयकम्./ RgV_3.31.(163b): षष्ठ्या.स्नानम्.प्रकुर्वीत.सप्तम्या.वस्त्रम्.एव.च.॥ RgV_3.31.(164a): यज्ञ.upavãtam.अष्टम्या.नवम्या.च.अनुलेपनम्./ RgV_3.31.(164b): पुष्पम्.दशम्या.दातव्यम्.एकादश्या.तु.धूपकम्.॥ RgV_3.31.(165a): द्वादश्या.दीपकम्.दद्यात्.त्रयोदश्या.निवेदनम्./ RgV_3.31.(165b): चतुर्दश्या.नमस्कारम्.पञ्चदश्या.प्रदक्षिणम्.॥ RgV_3.31.(166a): स्नाने.वस्त्रे.च.नैवेद्ये.दद्याद्.आचमनीयकम्./ RgV_3.31.(166b): दक्षिणाम्.तु.यथा.शक्त्या.षोडश्या.तु.प्रदापयेत्.॥ RgV_3.32.(167a): ततः.प्रदक्षिणाम्.कृत्वा.जपम्.कुर्यात्.समाहितः./ RgV_3.32.(167b): यथा.शक्ति.जपित्वा.तु.सूक्तम्.तस्य.निवेदयेत्.॥ RgV_3.32.(168a): देवस्य.दक्षिणे.पार्श्वे.कुण्डम्.स्थण्डिलम्.एव.वा./ RgV_3.32.(168b): कारयेत्.प्रथमेन.एव.द्वितीयेन.तु.प्रोक्षणम्.॥ RgV_3.32.(169a): तृतीयेन.अग्निम्.आदध्याच्.चतुर्थेन.समिन्धनम्./ RgV_3.32.(169b): पञ्चमेन.आज्य.श्रपणम्.चरोश्.च.श्रपणम्.तथा.॥ RgV_3.32.(170a): षष्ठेन.एव.अग्नि.मध्ये.तु.कल्पयेत्.पद्मम्.आसनम्./ RgV_3.32.(170b): चिन्तयेद्.देव.deva.ईशम्.काल.अनल.सम.प्रभम्.॥ RgV_3.32.(171a): ततो.गन्धम्.च.पुष्पम्.च.धूप.दीप.निवेदनम्./ RgV_3.32.(171b): अनुज्ञाप्य.ततः.कुर्यात्.सप्तम्य्.आदि.यथा.क्रमम्.॥ RgV_3.32.(172a): समिधस्.तावतीः.पूर्वम्.जुहुयाद्.अभिधारिताः./(?) RgV_3.32.(172b): ततो.घृतेन.जुहुयाच्.चरुणा.च.ततः.पुनः./ RgV_3.32.(173a): एवम्.हुत्वा.ततश्.चैव.अनुज्ञाप्य.यथा.क्रमम्.॥ RgV_3.32.(173b): अग्नेर्.भगवतस्.तस्य.समीपे.स्तोत्रम्.उच्चरेत्./ RgV_3.33.(174a): जितम्.ते.पुण्डरीक.अक्ष.नमस्.ते.विश्व.भावन./ RgV_3.33.(174b): नमस्.ते.अस्तु.हृषीकेश.mahà.पुरुष.पूर्वज.॥ RgV_3.33.(175a): देवानाम्.दानवानाम्.च.सामान्यम्.अधिदैवतम्./ RgV_3.33.(175b): सर्वदा.चरण.द्वन्द्वम्.व्रजामि.शरणम्.तव.॥ RgV_3.33.(176a): एकस्.त्वम्.असि.लोकस्य.स्रष्टा.संहारकस्.तथा./ RgV_3.33.(176b): अव्यक्तश्.च.अनुमन्ता.च.गुण.माया.समावृतः.॥ RgV_3.33.(177a): संसार.सागरम्.घोरम्.अनन्तम्.क्लेश.bhàjanam./ RgV_3.33.(177b): त्वाम्.एव.शरणम्.प्राप्य.निस्तरन्ति.मनीषिणः.॥ RgV_3.33.(178a): न.ते.रूपम्.न.च.आकारो.न.आयुधानि.न.च.आस्पदम्./ RgV_3.33.(178b): तथा.अपि.पुरुष.आकारो.भक्तानाम्.त्वम्.प्रकाशसे.॥ RgV_3.33.(179a): न.एव.किंचित्.परोक्षम्.ते.प्रत्यक्षो.असि.न.कस्यचित्./ RgV_3.33.(179b): न.एव.किंचिद्.असाध्यम्.ते.न.च.साध्यो.असि.कस्यचित्.॥ RgV_3.34.(180a): कार्याणाम्.कारणम्.पूर्वम्.वचसाम्.वायम्.उत्तमम्./ RgV_3.34.(180b): योगिनाम्.परम.ऐद्धिः.परमम्.ते.पदम्.विदुः.॥ RgV_3.34.(181a): अहम्.भीतो.अस्मि.deva.ईश.saüsàre.अस्मिन्.महा.भये./ RgV_3.34.(181b): त्राहि.माम्.पुण्डरीक.अक्ष.न.जाने.परमम्.पदम्.॥ RgV_3.34.(182a): कालेष्व्.अपि.च.सर्वेषु.दिष्कु.सर्वाषु.च.अच्युत./ RgV_3.34.(182b): शरीरे.च.गतश्.च.असि.वर्तते.मे.महद्.भयम्.॥ RgV_3.34.(183a): त्वत्.पाद.कमलाद्.अन्यन्.न.मे.जन्म.अन्तरेष्व्.अपि./ RgV_3.34.(183b): विज्ञानम्.यद्.इदम्.प्राप्य.यद्.इदम्.स्थानम्.अर्जितम्.॥ RgV_3.34.(184a): जन्म.अन्तरे.अपि.मे.देव.मा.भूद्.अस्य.परिक्षयः./ RgV_3.34.(184b): दुर्गताव्.अपि.जातव्य.त्वद्.गतो.मे.मनो.रथः.॥ RgV_3.34.(185a): यदि.नाशम्.न.विन्देत.तावता.अस्मि.कृती.सदा./ RgV_3.34.(185b): कामये.विष्णु.पादौ.तु.सर्व.जन्मसु.केवलम्.॥ RgV_3.35.(186a): पुरुषस्य.हरेः.सूक्तम्.स्वर्ग्यम्.धन्यम्.यशस्करम्./ RgV_3.35.(186b): àtma.ज्ञानम्.इदम्.पुण्यम्.yoga.ज्ञानम्.इदम्.परम्.॥ RgV_3.35.(187a): फल.आहारो.भवेन्.मासम्.पश्यत्य्.आत्मानम्.आत्मनि./ RgV_3.35.(187b): फलानि.भुक्त्वा.उपवसेन्.मासम्.अद्भिश्.च.वर्तयेत्.॥ RgV_3.35.(188a): अरण्ये.निवसेन्.नित्यम्.जपन्न्.एतम्.ऋषिम्.सदा./ RgV_3.35.(188b): त्रिस्.त्रिषवण.कालेषु.स्नायाद्.अप्सु.समाहितः.॥ RgV_3.35.(189a): आदित्यम्.उपतिष्ठेत.सूक्तेन.अनेन.नित्यशः./ RgV_3.35.(189b): आज्य.आहुतोर्.अनेन.एव.हुत्वा.एतम्.चिन्तयेद्.ऋषिम्.॥ RgV_3.35.(190a): ऊर्ध्वम्.मासात्.फल.आहारस्.त्रिभिर्.वर्षैर्.जयेद्.दिवम्./ RgV_3.35.(190b): तद्भक्तस्.तन्मना.युक्तो.दश.varùàõy.अनन्य.भाक्.॥ RgV_3.35.(191a): साक्षात्.पश्यति.तम्.देवम्.नारायणम्.अनामयम्./ RgV_3.35.(191b): ग्राह्यम्.अत्यन्त.यत्नेन.स्रष्टारम्.जगतो.अव्ययम्.॥ RgV_3.36.(192a): गृहस्थ.धर्मे.वर्तेत.न्याय.क्लृप्तः.शुचि.व्रतः./ RgV_3.36.(192b): एतम्.देवम्.चिन्तयेत.नारायणम्.अनामयम्.॥ RgV_3.36.(193a): अर्ध.रात्रे.त्यक्त.निद्र.उत्थाय.शुचि.वाग्.यतः./ RgV_3.36.(193b): सम्प्रसुप्तेषु.भूतेषु.योगम्.युञ्जीत.योगवित्.॥ RgV_3.36.(194a): ऋज्व्.आसीनः.समे.देशे.nivàte.शब्द.वर्जिते./ RgV_3.36.(194b): सव्यम्.पादम्.दक्षिणस्य.जानुनि.श्लेषयेत्.ततः.॥ RgV_3.36.(195a): संहृत्य.दक्षिणम्.पादम्.सव्ये.जानुनि.यच्छति./ RgV_3.36.(195b): brahma.अञ्जलि.कृतः.स्वस्थो.योग.सम्मीलित.ईक्षणः.॥ RgV_3.36.(196a): ओम्.इत्य्.उक्त्वा.स्वम्.हृदयम्.चिन्तयेद्.अविशङ्कितः./ RgV_3.36.(196b): तत्र.आत्मानम्.समादध्याद्.इन्द्रियाणि.मनस्.तथा.॥ RgV_3.37.(197a): न.चेद्.बुध्येत.किंच.अन्यन्.न.पश्येच्.शृणुयान्.न.च./ RgV_3.37.(197b): न.मनस्येद्.यदा.योगम्.तदा.प्राप्तः.स.उच्यते.॥ RgV_3.37.(198a): हृद्यम्.एतम्.ऋषिम्.अभ्यस्येत्.पश्यन्न्.इव.यथा.श्रुति./ RgV_3.37.(198b): प्राणान्.आयम्य.च.आसीनो.यावत्.तम्.चिन्तयेद्.ऋषिम्.॥ RgV_3.37.(199a): उच्छ्वसिष्यन्न्.अधो.नाभि.गमयित्वा.मनस्.तथा./ RgV_3.37.(199b): उच्छ्वसेद्.एवम्.असकृत्.तन्मना.योगम्.उन्नयेत्.॥ RgV_3.37.(200a): एवम्.हि.युञ्जन्त्.सामान्यम्.न.पश्येत्.शृणुयान्.न.च./ RgV_3.37.(200b): तदा.शनैर्.नयेच्.चेतो.हृदयाद्.ऊर्ध्वम्.एव.तु.॥ RgV_3.37.(201a): समौ.तु.जत्रू.च.आस्यम्.च.नासिका.नयने.भ्रुवौ./ RgV_3.37.(201b): भ्रुवोर्.मध्ये.परम्.स्थानम्.तत्र.एतद्.धारयेत्.स्थिरम्.॥ RgV_3.38.(202a): ललाट.देशे.dhàrya.अथ.मूर्धानम्.गमयेत्.ततः./ RgV_3.38.(202b): उच्छ्वसंश्.च.यथा.कालम्.नाभिम्.गत्वा.उच्छ्वसेत्.पुनः.॥ RgV_3.38.(203a): एतत्.परम्.स्थानम्.उक्तम्.ब्रह्मणः.परमात्मनः./ RgV_3.38.(203b): एवम्.युक्तो.महात्मानम्.आत्मानम्.प्रतिपद्यते.॥ RgV_3.38.(204a): यदि.स्यात्.सुकृती.शुद्धो.यदि.वा.पापकृत्तमः./ RgV_3.38.(204b): उपलभ्य.परम्.ब्रह्म.gatim.ज्ञात्वा.भवेत्.शुचिः.॥ RgV_3.38.(205a): सर्व.पाप.अनुबद्धश्.चेद्.बुद्ध्वा.एतत्.प्रयतो.जपेत्./ RgV_3.38.(205b): अपि.जिज्ञासनाद्.एव.गच्छेत.परमाम्.गतिम्.॥ RgV_3.38.(206a): धारणा.तु.पृथक्.कार्या.धर्मेण.अनेन.नित्यशः./ RgV_3.38.(206b): आदित्ये.अग्नौ.चन्द्रमसि.वृक्ष.अग्रेषु.च.धारयेत्.॥ RgV_3.39.(207a): पर्वत.अग्रे.समुद्रे.वा.यत्र.वा.अपि.मनो.रमे./ RgV_3.39.(207b): न.त्व्.एव.विषयान्.प्राप्य.धारयीत.कथंचन.॥ RgV_3.39.(208a): बह्व्.अत्र.दुह्खम्.जानीयात्.प्रध्वंसे.धारणा.कृते./ RgV_3.39.(208b): धार्मिकाणाम्.कुले.शुद्धे.योग.भ्रष्टो.अभिजायते.॥ RgV_3.39.(209a): मूर्ध्नि.ब्रह्म.यदा.विन्देत्.तम्.एव.ऋषि.सत्तमम्./ RgV_3.39.(209b): तदा.मूर्ध्नः.परम्.ज्योतिर्.नक्षत्र.पथम्.उन्नयेत्.॥ RgV_3.39.(210a): योगी.yoga.ईश्वरम्.प्राप्य.निर्द्वन्द्वः.परम.आत्मवित्./ RgV_3.39.(210b): सर्वत्र.एव.आत्मना.आत्मानम्.पश्येद्.ऋषि.परायणः.॥ RgV_3.39.(211a): जपेच्.चैव.सदा.स्नातः.पवित्रम्.इदम्.उत्तमम्./ RgV_3.39.(211b): अपि.पातक.सम्युक्तः.कालेन.सुकृती.भवेत्.॥ RgV_3.40.(212a): तपः.परायणो.नित्यम्.सत्य.वाग्.अनसूयकः./ RgV_3.40.(212b): जपन्न्.एतम्.ऋषिम्.विप्रः.कालेन.स.वनी.भवेत्.॥ RgV_3.40.(213a): येन.येन.च.कामेन.जपेद्.इमम्.ऋषिम्.सदा./ RgV_3.40.(213b): स.स.कामः.समृद्धः.स्यात्.श्रद्दधानस्य.कुर्वतः.॥ RgV_3.40.(214a): होमम्.वा.अप्य्.अथवा.जाप्यम्.उपहारम्.अथो.चरुम्./ RgV_3.40.(214b): कुर्वीत.येन.कामेन.तत्.सिद्धिम्.अवधारयेत्.॥ RgV_3.40.(215a): ज्ञाति.श्रैष्ठ्यम्.महद्.वित्तम्.यशो.loke.पराम्.गतिम्./ RgV_3.40.(215b): पापेन.विप्रमोक्षस्.तु.तत्.सिद्धिम्.अवधारयेत्.॥ RgV_3.40.(216a): ज्ञान.गम्यम्.परम्.सूक्ष्मम्.व्याप्य.सर्वम्.अवस्थितम्./ RgV_3.40.(216b): ग्राह्यम्.अत्यन्त.यत्नेन.ब्रह्म.अभ्येत्य्.सनातनम्.॥ RgV_3.40.(217a): सहस्र.शीर्षा.इति.सूक्तम्.सर्व.काम.फल.प्रदम्./ RgV_3.40.(217b): वेद.गर्भ.शरीरेण.स.वै.नारायणः.स्मृतः.॥ RgV_3.40.(218a): ब्रह्म.इन्दु.रुद्र.पर्जन्या.अत्र.सूक्ते.व्यवस्थिताः./ RgV_3.40.(218b): अत्रस्थम्.एतद्.द्रष्टव्यम्.जगत्.स्थावर.जङ्गमम्.॥ RgV_3.41.(219a): अनासादयामो.अपि.भक्तिम्.न.परिहापयेत्./ RgV_3.41.(219b): भक्त.अनुकम्पी.भगवान्.श्रूयते.पुरुष.उत्तमः.॥ RgV_3.41.(220a): पूजा.अर्थम्.तस्य.देवस्य.वन्यान्त्.स्वयम्.उपार्जितान्./ RgV_3.41.(220b): आरण्यक.विधानेन.निर्वपेत्.प्रत्यहम्.चरुम्./ RgV_3.41.(221a): नारायणाय.स्वाहा.इति.मन्त्र.अन्ते.जुहुयाद्द्.हविः.॥ RgV_3.41.(221b): आसहस्रात्.ततश्.चक्षुर्.दिव्यम्.होतुर्.ददाति.सः./ RgV_3.41.(222a): अपि.वा.चरु.सहस्रम्.तन्त्रेण.एकेन.निर्वपेत्.॥ RgV_3.41.(222b): यावन्तो.वा.अपि.शक्यन्ते.अह्ना.सर्वान्त्.समापयेत्./ RgV_3.41.(223a): सहस्रस्य.ईप्सितानाम्.च.कामानाम्.लभते.फलम्.॥ RgV_3.41.(223b): पुरुष.आयुः.समायुक्तः.सिद्धो.वा.अपि.चरेन्.महीम्./ RgV_3.42.(224a): ध्येयः.सदा.सवितृ.मण्डल.मध्य.वर्ती.नारायणः.सरसिज.आसन.सम्निविष्टः./ RgV_3.42.(224b): केयूरवान्.मकर.कुण्डलवान्.किरीटी.हारी.हिरण्मय.वपुर्.धृत.शङ्ख.चक्रः.॥ RgV_3.42.(225a): एतत्.तु.यः.पठति.केवलम्.एव.सूक्तम्.नारायणस्य.चरणाव्.अभिवन्द्य.वन्द्यौ./ RgV_3.42.(225b): पाठेन.तेन.परमेन.सनातनस्य.स्थानम्.जरा.मरण.वर्जितम्.एति.विष्णोः.॥ RgV_3.42.(226a): हविषा.अग्नौ.जले.पुष्पैर्.ध्यानेन.हृदय्.हरिम्./ RgV_3.42.(226b): यजन्ति.सूरयो.नित्यम्.जपेन.रवि.मण्डले.॥ RgV_3.43.(227a): बिल्व.पत्रम्.शमी.पत्रम्.पत्रम्.भृङ्गारकस्य.च./ RgV_3.43.(227b): मालती.कुश.padmam.च.सद्यस्.तुष्टि.करम्.हरेः.॥ RgV_3.43.(228a): यन्.न.उपपद्यते.किंचित्.तम्.ध्यायेन्.मनसा.एव.तु./ RgV_3.43.(228b): सम्पद्यते.प्रसादात्.तु.देव.देवस्य.चक्रिणः.॥ RgV_3.43.(229a): पत्रैश्.च.पुष्पैश्.च.तोयैर्.अक्रीत.लब्धैर्श्.च.सदा.एव.सत्सु./ RgV_3.43.(229b): भक्त्या.एक.लभ्ये.पुरुषे.पुराणे.मुक्त्यै.किम्.अर्थम्.क्रियते.न.यत्नः.॥ RgV_3.43.(230a): इत्य्.एवम्.उक्तः.पुरुषस्य.विष्णोर्.अर्चा.विधिर्.विष्णु.कुमार.नाम्ना./ RgV_3.43.(230b): मुक्त्या.एक.मार्ग.प्रतिबोधनाय.दृष्ट्वा.विधानम्.त्व्.इह.नारद.उक्तम्.॥ RgV_3.43.(231a): या.ओषधीः.स्वस्त्ययनम्.जपेत.नित्य.व्रतः./ RgV_3.43.(231b): ओषधीश्.च.जयेन्.नित्यम्.षण्.मासान्.एव.नित्यशः.//E RgV_4.1.(1a): इष्ट्वा.शरदि.वै.रुद्रम्.ओषधीश्.च.यजेत्.तथा./ RgV_4.1.(1b): तस्य.आमया.न.भवन्ति.तथा.जीर्णानि.यानि.च.॥ RgV_4.1.(2a): क्रियाम्.तु.सप्त.रात्रेण.सप्तकृत्वो.अभ्यसेत्.ततः./ RgV_4.1.(2b): प्रपद्येत.ओषधीम्.विप्रः.सूक्तम्.एतज्.जपन्त्.सदा.॥ RgV_4.1.(3a): द्विषत्.क्षेत्राद्.इह.आयध्वम्.इति.विज्ञापयेत.च./ RgV_4.1.(3b): स्व.क्षेत्रे.वरुणम्.इष्ट्वा.विन्दते.द्विषद्.ओषधीः.॥ RgV_4.1.(4a): वृष्टि.कामो.यत.आहारः.प्रपद्येत.बृहस्पतिम्./ RgV_4.1.(4b): पायसेन.उपहारेण.होमेन.च.समन्वितः.॥ RgV_4.1.(5a): बृहस्पते.पति.इत्य्.एतद्.वृष्टि.कामः.प्रयोजयेत्./ RgV_4.1.(5b): पर्जन्यम्.च.नमस्.कृत्वा.वृष्टिम्.विन्दति.शोभनाम्.॥ RgV_4.2.(6a): सर्वत्र.तु.परा.÷àntir.ज्ञेयो.अप्रतिरथस्.त्व्.ऋषिः./ RgV_4.2.(6b): yam.eva.de÷am.गच्छेत.शत्रुम्.वा.अप्य्.अनुमन्त्रितः.॥ RgV_4.2.(7a): न.अजित्वा.विनिवर्तेत.परम्.हि.ब्रह्मणो.बलम्./ RgV_4.2.(7b): सर्व.कामैर्.जपेद्.एतत्.सर्व.काम.समृद्धये.॥ RgV_4.2.(8a): संग्रामम्.अभ्युद्यताय.राज्ञे.ca.एतत्.प्रयोजयेत्./ RgV_4.2.(8b): सर्वान्.विजयते.शत्रून्.न.पराजीयते.परैः.॥ RgV_4.2.(9a): पथि.स्वस्त्ययनम्.च.एतत्.तस्करेभ्यश्.चरन्.पथि./ RgV_4.2.(9b): भूत.उरग.पिशाचेभ्यः.सर्वेभ्यः.परिरक्षति.॥ RgV_4.2.(10a): भूतांशम्.काश्यपम्.सूक्तम्.प्रजा.कामः.शुचिर्.जपन्./ RgV_4.2.(10b): अनुरूपाम्.prajàm.आशु.labhate.न.अत्र.संशयः.॥ RgV_4.3.(11a): स्थाली.पाकेन.nàsatyàv.अश्विनौ.तु.जयेद्.द्विजः./ RgV_4.3.(11b): अनेन.एव.तु.सूक्तेन.hutvà.अश्वान्.अनुमन्त्रयेत्.॥ RgV_4.3.(12a): पायसम्.कृसरम्.मांसम्.ओदनम्.दधि.सक्तुकान्./ RgV_4.3.(12b): कुल्माषांश्.च.करम्भांश्.च.फलानि.विविधानि.च.॥ RgV_4.3.(13a): चित्रम्.मात्र्यम्.शुभान्.गन्धान्.अन्न.पानानि.यानि.च./ RgV_4.3.(13b): भक्ष्यम्.भोज्यम्.च.पेयम्.च.समाहृत्य.उदिते.रवौ.॥ RgV_4.3.(14a): भूतांशम्.अभ्यसेत्.तावद्.यावद्.अस्तमितो.रविः./ RgV_4.3.(14b): अर्ध.रात्रे.त्व्.अतिक्रान्ते.tato.अश्विभ्याम्.निवेदयेत्.॥ RgV_4.3.(15a): दीर्घ.आयुषम्.सुरूपम्.च.लभेत्.पुत्रम्.सुवर्चसम्./ RgV_4.3.(15b): रूपवांश्.च.भवेन्.नित्यम्.भूतांशम्.यो.अभ्यसेत्.सदा.॥ RgV_4.4.(16a): सार्वकामिम्.इत्य्.एतम्.ऋषिम्.विद्याद्.विचक्षणः./ RgV_4.4.(16b): न.và.u.devà.इत्य्.एतज्.जपेत.नियत.व्रतः.॥ RgV_4.4.(17a): अन्नम्.विन्दति.सर्वत्र.यत्र.यत्र.उपतिष्]हति./ RgV_4.4.(17b): पाप्मा.उपहतम्.आत्मानम्.यो.मन्येत.विचक्षणः.॥ RgV_4.4.(18a): स.जपेन्.नियतो.भूत्वा.लघु.मन्येत.पाप्मना./ RgV_4.4.(18b): वाचम्.प्रपद्येद्.वाक्.कामो.juhvad.आशु.japann.इमाः.॥ RgV_4.4.(19a): अहम्.रुद्रेभिर्.इत्य्.एतद्.वाग्मी.भवति.पूजितः./ RgV_4.4.(19b): नतम्.इत्य्.अष्टकम्.सूक्तम्.वैश्वदेवम्.जपन्.मुनिः.॥ RgV_4.4.(20a): कृत्स्नम्.तु.कल्मषम्.हत्वा.विश्वैर्.देवैः.सह.आसते./ RgV_4.4.(20b): रात्रीम्.प्रपद्येत.सदा.शुचिश्.चीर्ण.व्रतो.निशि.॥ RgV_4.4.(21a): यः.कामयेत.न.पुनर्.जायेयम्.इति.योनिषु./ RgV_4.4.(21b): सहस्रकृत्वो.मनसा.जपेद्.रात्री.इति.रात्रि.सु.॥ RgV_4.4.(22a): स्थाली.पाकेन.रात्रीम्.च.यजेत.अहर्.अहर्.निशि./ RgV_4.4.(22b): तन्मना.निशि.ca.आसीनस्.तिष्ठेद्.अहनि.धार्मिकः.॥ RgV_4.5.(23a): ऊर्ध्वम्.संवत्सराच्.चैव.चरुम्.पयसि.संस्कृतम्./ RgV_4.5.(23b): सहस्रकृत्वस्.त्व्.एतेन.दिवा.होमो.विधीयते.॥ RgV_4.5.(24a): जुहुयान्.निशि.pårvasmin.भागे.रात्रि.समाहितः./ RgV_4.5.(24b): दिवा.च.आवश्यकम्.कार्यम्.छायायाम्.अंशु.tejasà.॥ RgV_4.5.(25a): इति.प्रयत.आत्मवान्त्.सूक्तम्.तु.मनसा.जपेत्./ RgV_4.5.(25b): संवत्सरे.तृतीये.तु.सर्पिषा.साधयेत्.चरुम्.॥ RgV_4.5.(26a): अथ.अस्य.वरदा.देवी.रात्रिर्.भवति.शर्वरी./ RgV_4.5.(26b): विज्ञापयति.ताम्.देवीम्.वरदाम्.स्वयम्.आगताम्.॥ RgV_4.5.(27a): संवत्सर.ऋतौ.मासि.दिवसे.अस्मिन्.क्षणे.अपि.वा./ RgV_4.5.(27b): प्रयाण.कालो.भविता.तव.वत्स.इति.वत्सला.॥ RgV_4.6.(28a): रात्री.सूक्तम्.जपन्न्.एव.तम्.कालम्.प्रतिपद्यते./ RgV_4.6.(28b): न.योनिम्.पुनर्.आयाति.सर्व.पापैः.प्रमुच्यते.॥ RgV_4.6.(29a): मम.अग्ने.वर्च.इत्य्.एतत्.सर्व.कामैर्.जपेद्.द्विजः./ RgV_4.6.(29b): जुह्वद्.आज्यम्.अनेन.एव.सर्वान्.कामान्.अवाप्नुयात्.॥ RgV_4.6.(30a): याम्.कल्पयन्ति.इति.सदा.जपेत.नियत.व्रतः./ RgV_4.6.(30b): न.एनम्.कृत्या.निहिंसन्ति.क्रुद्ध.अभिचरितानि.च.॥ RgV_4.6.(31a): यम्म्.अङ्गिरस.कल्पैस्.तु.तद्विदो.अभिचरन्ति.सः./ RgV_4.6.(31b): प्रत्यङ्गिरस.कल्पेन.सर्वांस्.तान्.प्रतिबाधते.॥ RgV_4.6.(32a): प्रत्यङ्गिरस.विद्वांस्.तु.न.रिष्येत.कदाचन./ RgV_4.6.(32b): न.एनम्.कृत्या.nihiüsanti.ज्ञात.अज्ञातानि.वा.क्वचित्.॥ RgV_4.7.(33a): अजानता.जानता.वा.क्रुद्धेन.अमर्षितेन.वा./ RgV_4.7.(33b): आक्रुष्टम्.वा.दुरुक्तम्.वा.न.एनो.लिण्पति.तद्विदम्.॥ RgV_4.7.(34a): एवम्.एव.जपेन्.नित्यम्.ऋषिम्.स्वस्त्ययनाय.वै./ RgV_4.7.(34b): सर्व.प्रायश्चित्तम्.एतद्.अभाषत.ऋषिः.स्वयम्.॥ RgV_4.7.(35a): स्थावराणाम्.निवेशे.tu.नगराणाम्.तथैव.च./ RgV_4.7.(35b): ग्रामाणाम्.च.गृहाणाम्.च.जपेद्.इमम्.ऋषिम्.सदा.॥ RgV_4.7.(36a): जात.रूपमयम्.विद्वान्.कारयेत्.त्रिवृतम्.मणिम्./ RgV_4.7.(36b): सहस्र.सम्पात.हुतम्.ऋषिणा.तेन.तम्.ततः.॥ RgV_4.7.(37a): प्रतिमुञ्चेत.शिरसि.ग्रीवायाम्.अथवा.उरसि./ RgV_4.7.(37b): न.एनम्.कृत्या.nihiüsanti.ज्ञात.अज्ञातानि.यानि.च.॥ RgV_4.8.(38a): अनेन.एव.तु.सूक्तेन.राज्ञाम्.च.समलोहितम्./ RgV_4.8.(38b): कारयेत.मणिम्.विद्वांस्.तावद्.एव.अनुमन्त्रणम्.॥ RgV_4.8.(39a): संग्रामेषु.ध्वज.अग्राणि.वादित्राण्य्.अनुमन्त्रयेत्./ RgV_4.8.(39b): आसनानि.च.शय्याश्.च.यानानि.विविधानि.च.॥ RgV_4.8.(40a): तस्य.अभिचरतः.साक्षाद्.आङ्गिरस.ऋषेः.स्वयम्./ RgV_4.8.(40b): प्रत्यङ्गिरस.कल्पेन.सर्वम्.तत्.प्रतिबाधते.॥ RgV_4.8.(41a): अमानुषीर्.अभिचरेत्.कृत्या.सूक्तम्.जपन्न्.इदम्./ RgV_4.8.(41b): मुच्यते.सर्वतो.अनिष्टात्.किम्.पुनर्.मानुषाद्.भयम्.॥ RgV_4.8.(42a): तपस्वी.नियतो.दान्तः.प्रयोक्ता.चेद्.भवेद्.ऋषिः./ RgV_4.8.(42b): सर्वम्.तरति.शान्त.आत्मा.तपो.हि.सुमहद्.बलम्.॥ RgV_4.9.(43a): आयुष्यम्.आयुर्.वर्चस्यम्.सूक्तम्.दाक्षायणम्.महत्./ RgV_4.9.(43b): अलंकारम्.हिरण्यम्.वा.प्राप्य.दाक्षायणम्.जपेत्.॥ RgV_4.9.(44a): प्राप्तम्.च.श्रियम्.आदत्ते.बहु.च.अन्नम्.समश्नुते./ RgV_4.9.(44b): न.असद्.आसीद्.इति.जपेज्.जुहुयाद्.योग.तत्परः.॥ RgV_4.9.(45a): प्रजापतेस्.तु.सायोज्यम्.द्वादश.abdaiþ.समश्नुते./ RgV_4.9.(45b): उत.देवा.इति.जपेद्.आमयावी.यत.व्रतः.॥ RgV_4.9.(46a): घृत.कुम्भम्.निधाय.अथ.जुहुयाज्.जात.वेदसि./ RgV_4.9.(46b): कुम्भात्.सम्पातम्.अन्यस्मिन्.कांस्य.पात्रे.निधापयेत्.॥ RgV_4.9.(47a): यो.अन्नाय.अलम्.न.च.अन्नम्.स्यात्.स.इदम्.सम्प्रकल्पयेत्./ RgV_4.9.(47b): तेन.आज्येन.अङ्गम्.अभ्यज्य.शनकैर्.अन्न.भाग्.भवेत्.॥ RgV_4.9.(48a): रोग.आर्तस्य.अप्य्.अनेन.एव.गात्रम्.अङ्क्त्वा.जपेद्.इदम्./ RgV_4.9.(48b): अजीर्णान्.नो.apy.अञ्जयीत.सुखम्.भवति.तेन.ह.॥ RgV_4.10.(49a): अग्ने.अच्छा.वद.इत्य्.एतद्.धन.कामः.प्रयोजयेत्./ RgV_4.10.(49b): नियतः.सर्पिषा.हुत्वा.जपेद्.अयुतशः.पुनः.॥ RgV_4.10.(50a): खादिरीणाम्.हि.समिधाम्.जुहुयाद्.दशतीर्.दश./ RgV_4.10.(50b): दशकृत्वः.सदारेण.रायस्.पोषेण.पुष्यति.॥ RgV_4.10.(51a): बिल्व.उदुम्बर.पालाशीस्.तथा.रौहीतकीश्.च.याः./ RgV_4.10.(51b): जुहुयाद्.धन.कामस्.तु.रायस्.पोषेण.पुष्यति.॥ RgV_4.10.(52a): वैभीतक.इध्मो.बैल्वकीर्.जुहुयाद्.अर्ध.मासभुक्./ RgV_4.10.(52b): द्विषद्.द्वेषेण.तस्य.अन्ते.सूक्तम्.एतत्.प्रयोजयेत्.॥ RgV_4.10.(53a): द्विषन्तम्.धनिनम्.हत्वा.द्विषतो.विन्दते.धनम्./ RgV_4.10.(53b): अथवा.जप्यम्.एव.स्याद्.रायस्.पोष.धन.अर्थिना.॥ RgV_4.11.(54a): अयम्.अग्ने.जरिता.इति.जपेद्.अग्नि.भये.सति./ RgV_4.11.(54b): विधिना.तर्पयित्वा.अग्निम्.पयो.दधि.घृत.आदिभिः.॥ RgV_4.11.(55a): स्वयम्.पातुम्.यावद्.इच्छेत्.तावद्.गत्वा.चतुर्.दिशम्./ RgV_4.11.(55b): अपाम्.इदम्.परिणयेत्.संतत.उदक.धारया.॥ RgV_4.11.(56a): उद.ह्रद.इव.भूत्वा.अग्नेर्.भेषजम्.अन्तिकात्./ RgV_4.11.(56b): अरण्यम्.एत्य.पाठाम्.तु.क्रीणीयाद्.यव.मुष्टिना.॥ RgV_4.11.(57a): यदि.सौम्य्.असि.सोमाय.त्वा.परिक्रीणाम्य्.ओषधिम्./ RgV_4.11.(57b): यदि.वारुण्य्.अस्य्.वरुणाय.त्वा.परिक्रीणाम्य्.अहम्.ततः.॥ RgV_4.11.(58a): वसुभ्यो.अथवा.रुद्रेभ्य.आदित्येभ्यो.अथवा.पुनः./ RgV_4.11.(58b): वैश्वदेव्य्.असि.विश्वेभ्यः.परिक्रीणाम्य्.अहम्.ततः.॥ RgV_4.11.(59a): क्षिप्त्वा.सुमनसः.पूर्वम्.ओषध्या.सह.वीरुधि./ RgV_4.11.(59b): तस्या.वीर्यम्.समादत्ते.कर्म.यत्र.करिष्यति.॥ RgV_4.11.(60a): ताम्.तु.मध्ये.निदधीत.ओषधीनाम्.विहायसि./ RgV_4.11.(60b): ग्रहणे.त्व्.ओषधीनाम्.तु.सर्वत्र.एष.विधिर्.भवेत्.॥ RgV_4.12.(61a): उत्खापयीत.ताम्.पाठाम्.इमाम्.इति.जपन्न्.इह./ RgV_4.12.(61b): प्रातश्.च.पेषयेद्.एनाम्.संसदि.ब्रह्म.चारिणा.॥ RgV_4.12.(62a): तद्.अलाभे.व्रतवता.कन्यया.ब्राह्मणेन.वा./ RgV_4.12.(62b): प्रातः.शुचिस्.ताम्.घृतेन.त्रिः.पिबेद्.अनुमन्त्रिताम्.॥ RgV_4.12.(63a): इमाम्.इति.तु.सूक्तेन.शतकृत्वो.दश.avaram./ RgV_4.12.(63b): सपत्नीम्.बाधते.तेन.पतिश्.च.अतीव.मन्यते.॥ RgV_4.12.(64a): पतिस्.तु.परिजप्य.एनाम्.पाठाम्.एतेन.वै.पिबेत्./ RgV_4.12.(64b): पयसा.सप्त.रात्रम्.तु.सपत्नान्.प्रतिबाधते.॥ RgV_4.12.(65a): मूल.मन्त्र.जपैर्.अन्यैर्.या.पतिम्.जेतुम्.इच्छति./ RgV_4.12.(65b): अलोका.यम.लोकस्था.मज्जते.नरके.हि.सा.॥ RgV_4.13.(66a): अन्यथा.च.उपनीतानि.चूर्ण.मूल.औषधान्य्.अपि./ RgV_4.13.(66b): विनाशयेयुः.पुरुषम्.तस्मान्.न.अन्यत्.समाचरेत्.॥ RgV_4.13.(67a): प्रियम्.वदा.भर्तरि.या.भर्ता.यस्याः.परायणम्./ RgV_4.13.(67b): वाक्.चैव.मधुरा.यस्याः.पत्युः.संवननम्.महत्.॥ RgV_4.13.(68a): प्रियम्.भर्तारम्.आसाद्य.पिबेद्.एव.ओषधीम्.इमाम्./ RgV_4.13.(68b): प्रियंवदाम्.धर्म.पराम्.धर्म.पत्नीम्.अनिन्दिताम्.॥ RgV_4.13.(69a): अवमन्येत.यो.मोहात्.तम्.आहुः.पुरुष.अधमम्./ RgV_4.13.(69b): अरण्यानी.इत्य्.अरण्येषु.जपेत्.सूक्तम्.अनेकशः.॥ RgV_4.13.(70a): अरण्यानीम्.नमस्.कृत्वा.सो.अरण्यात्.प्रमुच्यते./ RgV_4.13.(70b): श्रद्धा.सूक्तम्.जपेन्.नित्यम्.श्रद्धा.कामः.समाहितः.॥ RgV_4.14.(71a): सर्वत्र.लभते.श्रद्धाम्.मेधा.सूक्तम्.तथैव.च./ RgV_4.14.(71b): ब्राह्मीम्.आसाद्य.सूक्ते.द्वे.जपेत.नियत.व्रतः.॥ RgV_4.14.(72a): ताम्.पिबेत्.तु.यथा.शक्त्या.त्र्यहात्.सिद्धिम्.नियच्छति./ RgV_4.14.(72b): शङ्ख.पुष्पीम्.तु.पयसा.ब्राह्मी.पुष्पाणि.सर्पिषा.॥ RgV_4.14.(73a): शत.अवरीम्.तु.पयसा.वर्चाम्.अद्भिर्.घृतेन.वा./(?) RgV_4.14.(73b): सूक्ताभ्याम्.अनुमन्त्र्य.आभ्याम्.एक.एकाम्.त्र्यहम्.पिबेत्.॥ RgV_4.14.(74a): श्रद्धाम्.मेधाम्.स्मृतिम्.पुष्टिम्.बलम्.लक्ष्मीम्.च.विन्दति./ RgV_4.14.(74b): सिद्धिम्.प्राप्नोति.च.पराम्.दीर्घम्.च.आयुः.समश्नुते.॥ RgV_4.14.(75a): अथवा.मनसा.ध्यायेत्.सूक्ते.सिद्धिम्.नियच्छति./ RgV_4.14.(75b): शाम.इत्था.सपत्नघ्नम्.संग्रामम्.विजिगीषतः.॥ RgV_4.15.(76a): प्रयोक्तव्यम्.तु.शुचिना.जुहुयात्.तत्र.सिद्धये./ RgV_4.15.(76b): अथवा.जप्यम्.एव.स्यात्.संग्रामम्.अभिगच्छतः.॥ RgV_4.15.(77a): शाम.इत्था.इति.यो.हन्तुम्.शत्रून्त्.सर्वान्.निवारयेत्./ RgV_4.15.(77b): अलक्ष्मी.नाशन.अर्थम्.तु.जपेन्.नित्यम्.शिरिम्बिटम्.॥ RgV_4.15.(78a): अपामार्गमयीम्.शाखाम्.सदर्भाम्.सह.वीरुधाम्./ RgV_4.15.(78b): गृहीत्वा.आत्मानम्.पावयेद्.अधश्.च.ऊर्ध्वम्.च.नित्यशः.॥ RgV_4.15.(79a): आज्यम्.च.अनेन.जुहुयात्.सहस्रम्.दशतीर्.दश./ RgV_4.15.(79b): त्र्यहेण.नुदते.देहाद्.अलक्ष्मीम्.शतवार्षिकीम्.॥ RgV_4.15.(80a): चान्द्रायणम्.चरन्न्.एतत्.सूक्तम्.सिद्धिकरम्.जपेत्./ RgV_4.15.(80b): अलक्ष्मीम्.नुदते.देहाद्.अपि.वर्ष.सहस्रकीम्.॥ RgV_4.16.(81a): गृहीतम्.यक्ष्मणा.दर्भान्.गृहीत्वा.संस्पृशन्.जपेत्./ RgV_4.16.(81b): मुञ्चामि.त्वा.हविषा.इति.यक्ष्माणम्.अपकर्षति.॥ RgV_4.16.(82a): समिद्धम्.अगिम्.जुहुयाद्.आज्येन.एव.यथा.विधि./ RgV_4.16.(82b): सम्पातम्.आज्ये.निनयेत्.सम्पातैश्.च.पयः.पिबेत्.॥ RgV_4.16.(83a): सम्पात.भाजने.सर्पिश्.चूर्णम्.तत्र.निधापयेत्./ RgV_4.16.(83b): तत्र.अस्य.भोजनीयम्.स्यात्.पानीयम्.च.अनुमन्त्रितम्.॥ RgV_4.16.(84a): खादिराणि.च.काष्ठानि.चूर्णम्.कृत्वा.सह.अम्बुभिः./ RgV_4.16.(84b): शोधयीत.रसम्.च.इषाम्.मध्व्.आज्याभ्याम्.पिबेत्.सह.॥ RgV_4.16.(85a): मुञ्चामि.त्वा.हविषा.इति.तत्र.तत्र.प्रयोजयेत्./ RgV_4.16.(85b): यक्ष्माणम्.अपकर्षन्ति.शरीरात्.तेन.कर्मणा.॥ RgV_4.17.(86a): यस्याः.गर्भः.प्रमीयेत.तत्र.अग्नौ.जुहुयाद्द्.हविः./ RgV_4.17.(86b): ब्रह्मणा.अग्निः.संविदान.इत्य्.आज्येन.यथा.विधि.॥ RgV_4.17.(87a): आज्य.शेषेण.च.अभ्यज्य.गर्भिणी.प्रसवेत्.ततः./ RgV_4.17.(87b): पिबेद्.एव.आज्य.शेषम्.तु.जीवंस्.तस्याः.प्रजायते.॥ RgV_4.17.(88a): जातानि.चेत्.प्रमीयेरन्न्.आज्यम्.कृत्वा.अनुमन्त्रितम्./ RgV_4.17.(88b): जुहुयाद्.ब्रह्मणा.अग्निर्.इति.सम्पातान्.निनयेन्.मणौ.॥ RgV_4.17.(89a): मणिम्.तु.त्रिवृति.सूत्रे.वासयेद्.वाससा.सह./ RgV_4.17.(89b): न्यग्रोध.शुङ्गया.तत्र.शुक्ल.लोहित.वेष्टितम्.॥ RgV_4.17.(90a): तम्.सावित्र्य्.अयुतेन.एव.अनुमन्त्र्य.यथा.विधि./ RgV_4.17.(90b): सम्पातैर्.अयुतेन.एव.ब्रह्मणा.इति.च.संस्तुतम्.॥ RgV_4.18.(91a): उपरिष्टाच्.च.सावित्र्या.तावद्.एव.अनुमन्त्रणम्./ RgV_4.18.(91b): सर्वैः.स्वस्त्ययनैश्.च.एतज्.जपेद्.अभिहुतम्.मणिम्.॥ RgV_4.18.(92a): शिरसा.धारयेन्.नारी.प्रयता.गर्भिणी.सती./ RgV_4.18.(92b): तृतीये.गर्भ.मासे.तु.मणिम्.एतम्.समासजेत्.॥ RgV_4.18.(93a): पुष्पवती.शरदम्.नारी.गौः.सवत्सा.वसेद्.यथा./ RgV_4.18.(93b): बहु.पानीय.यवसा.वत्सेन.पिबता.सह.॥ RgV_4.18.(94a): जातस्य.तु.कुमारस्य.कण्ठे.तम्.मणिम्.आसजेत्./ RgV_4.18.(94b): आज्य.शेषम्.पुरस्कृत्य.तम्.अभ्यज्य.कुमारकम्.॥ RgV_4.18.(95a): हुत्वा.स्वस्त्ययनैर्.एव.स्त्री.पुमांसम्.प्रसूयते./ RgV_4.18.(95b): ऊर्ध्वम्.वर्षात्.स्वस्त्ययनम्.पुनर्.एव.विधीयते.॥ RgV_4.19.(96a): पुरः.स्तन.प्रदानात्.तम्.श्रद्धा.सूक्तेन.पाययेत्./ RgV_4.19.(96b): मेधा.सूक्तेन.चैव.एनम्.पिष्टम्.व्रीहिमयम्.चरुम्.॥ RgV_4.19.(97a): मधु.मिश्रम्.जात.रूपम्.मेधावी.तेन.जायते./ RgV_4.19.(97b): शतम्.वर्षाणि.जीवेत्.ंरियते.न.पुरा.आयुषः.॥ RgV_4.19.(98a): स्मृतम्.एव.तस्य.स्यात्.षण्.मासाच्.च.ततः.परम्./ RgV_4.19.(98b): आज्यम्.संस्कृत्य.जुहुयाद्.अक्षिभ्याम्.त.इति.द्विजः.॥ RgV_4.19.(99a): पाणिना.तु.घृत.अक्तेन.मूर्धानम्.संस्पृशेत्.ततः./ RgV_4.19.(99b): कर्णौ.नेत्रे.च.छुबुकम्.नासिके.चैव.संस्पृशेत्.॥ RgV_4.19.(100a): एवम्.एव.जपेन्.नित्यम्.यक्ष्मणो.विप्रमुच्यते./ RgV_4.19.(100b): पूर्व.उक्तेन.एव.कल्पेन.यक्ष्म.नाशनम्.आचरेत्.॥ RgV_4.20.(101a): होमेन.च.जपैश्.चैव.यक्षम्.नाशनम्.आचरेत्./ RgV_4.20.(101b): अपेहि.इति.च.जपेत्.सूक्तम्.शुचिर्.दुह्स्वप्न.नाशनम्.॥ RgV_4.20.(102a): देवाः.कपोत.इति.तु.कपोतस्य.उपवेशने./ RgV_4.20.(102b): सूक्तेन.जुहुयाद्.आज्यम्.यम.दूतम्.हि.तम्.विदुः.॥ RgV_4.20.(103a): सपत्नघ्नम्.प्रयुञ्जीत.ऋषभम्.जप.होमयोः./ RgV_4.20.(103b): येन.इदम्.इति.वै.नित्यम्.जपेत.नियत.व्रतः.॥ RgV_4.20.(104a): समाधिम्.मनसस्.तेन.विन्दते.न.एव.मुह्यति./ RgV_4.20.(104b): मयो.भूर्.वात.इति.तु.गवाम्.स्वस्त्ययने.जपेत्.॥ RgV_4.20.(105a): यवानाम्.तु.घृत.अक्तानाम्.कारीषे.अग्नौ.समाहितः./ RgV_4.20.(105b): जुहुयाद्.गोष्ठ.मध्ये.तु.दधि.मध्व्.आज्य.संस्कृतान्.॥ RgV_4.21.(106a): राजानम्.अभिषिञ्चेत.तिष्येण.श्रवणेन.वा./ RgV_4.21.(106b): पौष्ण.सावित्र.saumya.अश्वि.रोहिणीषु.उत्तरासु.च.॥ RgV_4.21.(107a): हुत्वा.अग्निम्.राज.लिङ्गाभिः.सावित्र्या.प्रयतः.शुचिः./ RgV_4.21.(107b): महा.व्याहृतिभिश्.चैव.सम्पात.अभिहुतो.भवेत्.॥ RgV_4.21.(108a): सर्व.ओषधि.रसैः.श्लक्ष्णैर्.नदीनाम्.सलिलेन.च./ RgV_4.21.(108b): व्याघ्र.चर्मण्य्.अथ.आसीनम्.आसन्द्याम्.अभिषिच्य.च.॥ RgV_4.21.(109a): तिष्ठन्.प्रत्यन्.मुखो.ब्रूयाज्.जय.त्वम्.पृथिवीम्.इमाम्./ RgV_4.21.(109b): धर्मस्.ते.निखिलो.राजन्.वर्धताम्.पालयन्.प्रजाः.॥ RgV_4.21.(110a): वर्धस्व.त्वम्.श्रियै.पुष्ट्यै.जयाय.अभ्युदयाय.च./ RgV_4.21.(110b): राजानः.सन्तु.ते.गोत्रे.ततो.अप्रतिरथम्.जपेत्.॥ RgV_4.22.(111a): वैयाघ्रम्.तु.भवेत्.चर्म.समिद्.औदुम्बरी.भवेत्./ RgV_4.22.(111b): तिर्.एनम्.अभिषिच्य.एवम्.दुन्दुभीन्.अभिमन्त्रयेत्.॥ RgV_4.22.(112a): प्राच्याम्.त्वा.दिशि.vasavo.अभिषिञ्चन्तु.तेजसे./ RgV_4.22.(112b): दक्षिणस्याम्.त्वा.दिशि.rudrà.अभिषिञ्चन्तु.वृद्धये.॥ RgV_4.22.(113a): प्रतीच्याम्.त्वा.दिश्य्.àdityà.अभिषिञ्चन्तु.पुष्टये./ RgV_4.22.(113b): विश्वेदेवा.उदीच्याम्.तु.अभिषिञ्चन्तु.श्रेयसे.॥ RgV_4.22.(114a): अभिषिच्य.च.ràjànam.आशीर्भिर्.अभिनन्द्य.च./ RgV_4.22.(114b): à.tvà.अहार्षम्.अन्तरेधी.इत्य्.अथ.एनम्.अभिमन्त्रयेत्.॥ RgV_4.22.(115a): पतङ्गम्.इति.नित्यम्.तु.जपेद्.अज्ञान.भेदनम्./ RgV_4.22.(115b): माया.भेदनम्.एतद्द्.हि.सर्व.मायाः.प्रबाधते.॥ RgV_4.23.(116a): शाम्बरीम्.इन्द्र.जालाम्.वा.मायाम्.एतेन.वारयेत्./ RgV_4.23.(116b): अदृष्टानाम्.च.सत्त्वानाम्.मायाम्.एतेन.बाधते.॥ RgV_4.23.(117a): त्यमूष्व्.इति.स्वस्त्ययनम्.जपेत.नियत.व्रतः./ RgV_4.23.(117b): पुष्पम्.दृष्ट्वा.तु.या.गर्भम्.न.गृह्णीयाद्.वयो.अन्विता.॥ RgV_4.23.(118a): विष्णुर्.योनिम्.नेजमेष.योनिम्.स्पृष्ट्वा.ततो.जपेत्./ RgV_4.23.(118b): महि.त्रीणाम्.अवो.अस्त्व्.इति.पथि.स्वस्त्ययने.जपेत्.॥ RgV_4.23.(119a): प्र.अग्नये.अथ.द्विषद्.द्वेष्यम्.जपेद्.द्वेषस्य.निष्कृतिम्./ RgV_4.23.(119b): आयम्.गौः.सार्पराज्ञीस्.तु.सर्वान्.एतेन.बाधते.॥ RgV_4.23.(120a): पवित्राणाम्.पवित्रम्.तु.जपेद्.एव.अघमर्षणम्./ RgV_4.23.(120b): अपः.प्रविश्य.यश्.च.एतत्.त्रिः.पठेत्.सुसमाहितः.॥ RgV_4.24.(121a): yathà.अश्व.मेध.अवभृथस्.तादृशम्.मनुर्.अब्रवीत्./ RgV_4.24.(121b): yathà.अश्व.मेधः.क्रतु.राट्.सर्व.पाप.प्रणोदनः.॥ RgV_4.24.(122a): तथा.अघमर्षणम्.सूक्तम्.सर्व.पाप.प्रणोदनम्./ RgV_4.24.(122b): सेना.दारणम्.एतत्.स्यान्.नैर्हस्त्यम्.इति.शौनकः.॥ RgV_4.24.(123a): मनसाध्येयम्.एतत्.तु.मन्यते.शौनकस्.त्व्.ऋषिः./ RgV_4.24.(123b): सम्.समिद्.युवसे.वृषन्.सौभ्रातृ.करणम्.महत्.॥ RgV_4.24.(124a): ज्ञाति.भेदे.प्रयुञ्जीत.न.भिद्यन्ते.कदाचन./ RgV_4.24.(124b): कृते.भेदे.तु.संज्ञानम्.एतत्.संधि.करम्.जपेत्.॥ RgV_4.24.(125a): न.तत्र.भेदो.भूयः.स्याद्.यत्र.एतत्.सततम्.जपेत्./ RgV_4.24.(125b): तच्.÷amyor.à.vçõãmaha.इति.स्वस्त्ययने.जपेत्.॥ RgV_4.25.(126a): महानाम्न्यः.परम्.ब्रह्म.शुक्रम्.ज्योतिः.सनातनम्./ RgV_4.25.(126b): सपत्नघ्न्यश्.च.पुण्याश्.च.पावमान्यः.पराः.स्मृताः.॥ RgV_4.25.(127a): वृष्टि.कामो.जपेच्.च.एता.आपो.हि.ष्ठाः.सनातनाः./ RgV_4.25.(127b): ओम्.कार.पूर्वा.व्याहृतयो.मधुच्छन्दस.आदितः.॥ RgV_4.25.(128a): सूक्तान्य्.अन्ते.महानाम्न्यः.संहिता.सा.अमृता.स्मृता./ RgV_4.25.(128b): अमृतत्वम्.ययुर्.देवाः.पूर्वम्.सहितया.अनया.॥ RgV_4.25.(129a): जपेद्.एताम्.शुचिर्.नित्यम्.अमृतत्वम्.स.गच्छति./ RgV_4.25.(129b): अत्र.एव.त्व्.आवपेन्.मध्ये.पितृ.सूक्तान्य्.अनेकशः.॥ RgV_4.25.(130a): पित्र्याम्.ताम्.संहिताम्.विद्यात्.पितॄन्.प्रीणाति.च.एतया./ RgV_4.25.(130b): एवम्.एव.समाहृत्य.वासवी.संहिता.भवेत्.॥ RgV_4.25.(131a): रौद्र.आदित्या.वैश्वदेवी.यद्.देवत्याम्.च.कामयेत्./ RgV_4.25.(131b): कुर्वीत.वास्तु.शमनम्.मध्ये.गोष्ठस्य.धर्मवित्.॥ RgV_4.26.(132a): पुष्पैर्.गन्धैर्श्.च.माल्यैश्.च.वानस्पत्यैस्.तथा.औषधैः./ RgV_4.26.(132b): वास्तु.सर्वम्.प्रतिकिरेत्.सप्त.धान्यैस्.तथैव.च.॥ RgV_4.26.(133a): वास्तोष्पतिम्.यजेच्.च.अत्र.पायसेन.बृहस्पतिम्./ RgV_4.26.(133b): औदुम्बर.पलाशैश्.च.बलिम्.प्रतिदिशम्.हरेत्.॥ RgV_4.26.(134a): सूर्यो.वायुर्.यमः.पितरो.वरुणो.निरृतिस्.तथा./ RgV_4.26.(134b): सोमो.महा.इन्द्र.इत्य्.एता.दिक्षु.वै.देवताः.स्मृताः.॥ RgV_4.26.(135a): दद्याद्.दानम्.ब्राह्मणेभ्यः.शिवम्.भवति.वास्तुनि./ RgV_4.26.(135b): प्रतिसंवत्सरम्.कार्यम्.गृहे.वै.गृहमेधिना.॥ RgV_4.26.(136a): यद्य्.एवम्.सविधम्.च.अन्यद्.अनुक्तम्.अपि.किंचन./ RgV_4.26.(136b): अग्निम्.इन्द्रम्.अथो.वायुम्.सूर्यम्.अन्याश्.च.देवताः.॥ RgV_4.27.(137a): आरिराधायषुर्.याम्.याम्.अभिधावेत.देवताम्./ RgV_4.27.(137b): अभिरूपेण.सूक्तेन.यथा.आदिष्टम्.प्रयोजनम्.॥ RgV_4.27.(138a): ऋषीणाम्.मन्त्र.दृष्टेन.प्रत्यक्षा.सिद्धिर्.इष्यते./ RgV_4.27.(138b): सर्वत्र.दक्षिणाम्.दद्याद्.धनम्.वा.कर्म.सिद्धये.॥ RgV_4.27.(139a): न.त्व्.एव.अदक्षिणम्.कर्म.किंचिद्.अस्ति.इति.शौनकः./ RgV_4.27.(139b): शक्त्या.हि.पूर्ण.पात्रेण.सम्मिता.अप्य्.अन्ततो.भवेत्.॥ RgV_4.27.(140a): तस्मात्.स्वल्पा.अपि.दातव्या.दक्षिणा.कर्म.सिद्धये./ RgV_4.27.(140b): ऋषभ.एकादशा.dadyàd.येन.वा.तुष्यते.गुरुः./ RgV_4.27.(141a): धर्मज्ञे.satya.वादिनि.ब्रह्म.दानम्.च.दीयते.॥ RgV_4.27.(141b): तद्.इदम्.परम्.ब्रह्म.गुह्यम्.पावनम्.अद्भुतम्./ RgV_4.27.(142a): न.अप्रशान्ताय.दातव्यम्.न.अपुत्राय.अतपस्विने./ RgV_4.27.(142b): न.असंवत्सर.उषिताय.na.अशिष्याय.अहिताय.च.॥ RgV_5.1.1: नराणाम्.भाग्य.हीनानाम्.ऋग्विधानम्.अजानताम्./ RgV_5.1.1: ऋग्वेदः.कल्प.वृक्षो.अयम्.फलम्.नैव.प्रयच्छति.॥ RgV_5.1.2: रत्न.garbha;iva.àvàsa;çgvedaþ.प्रतिभाति.मे./ RgV_5.1.2: ऋग्विधान.पर्दीपेन.विना.नैव.प्रकाशते.॥ RgV_5.1.3: ratnàkara;iva.udàra;çgvedo.अत्यन्त.दुष्टरः./ RgV_5.1.3: ऋग्विधान.महा.पोतम्.विना.नैव.फल.प्रदः.॥ RgV_5.1.4: निधानम्.सर्व.रत्नानाम्.ऋग्वेदो..ब्रह्म.मन्दिरम्./ RgV_5.1.5: ऋग्वेदः.पथितो.ह्य्.एष.नृणाम्.भवति.निह्फलः./ RgV_5.1.5: ऋग्विधानम्.विना.तस्माद्.अध्येयम्.तत्.प्रयत्नतः.॥ RgV_5.2.1: सूक्त.तत्त्व.अर्थ.कथनम्.ऋग्विधानम्.अवैति.यः./ RgV_5.2.1: ऋग्वेदो.जायते.तस्य.प्रसादात्.फुल्ल.मानसः.॥ RgV_5.2.2: आयुष्यम्.सम्पदो.मूलम्.सर्व.कल्मष.नाशनम्./ RgV_5.2.2: ऋग्विधान.अभ्यनुष्ठानम्.शुभ्र.कीर्ति.करम्.परम्.॥ RgV_5.2.3: ऋग्विधानेन.सम्युक्तम्.ऋग्वेदम्.वेत्ति.यो.द्विजः./ RgV_5.2.3: धर्म.अर्थ.काम.mokùàõàm.आश्रयः.स.भवेद्.ध्रुवम्.॥ RgV_5.2.4: वेदेषु.प्रथमो.veda;àyurveda.निधिः.प्रभुः./ RgV_5.2.4: ऋग्विधान.सदाभ्यासाद् अतीव.paritu;syati.॥ RgV_5.2.5: शत्रु.नाशम्.मनस्.तुष्टिम्.सुहृज्.जन.समागमान्./ RgV_5.2.5: ऋग्वेदः.प्रयन्ता.नित्यम्.ऋग्विधानेन.तोषितः.॥ RgV_5.3.1: ऋग्वेदम्.वेत्ति.यः.साङ्गम्.ऋग्विधान.रतः.सदा./ RgV_5.3.1: मनो.रथाद्.अप्य्.अधिकम्.भवेत्.तस्य.समीहितम्.॥ RgV_5.3.2: कुले.जन्मनि.शीले.वा.प्रज्ञायाम्.उद्यमे.अपि.च./ RgV_5.3.2: ऋग्विधान.parij¤ànàd.उशन्ति.चरित.अर्थताम्.॥ RgV_5.3.3: तुष्यन्ति.देवताः.सर्वाः.सम्पद्यन्ते.विभूतयः./ RgV_5.3.3: दुराधयः.प्रणश्यन्ति.नित्यम्.ऋग्.विधि.पाठिनाम्.॥ यादृशम्.पुस्तकम्.दृष्ट्वा.तादृशम्.लिखितम्.मया./ यदि.÷uddham.अशुद्धम्.वा.मम.दोषो.न.दीयते./ आर्षम्.यो.विलिखित्वा.तु.ब्राह्मणेभ्यः.प्रयच्छति./ पितरस्.तस्य.वैकुण्ठे.वसन्त्य्.अक्षर.संख्यया./ भग्न.पृष्टि.कटि.ग्रीवा.बद्ध.मुष्टिर्.अधो.मुखम्./ कष्टेन.लिखितम्.चेदम्.यत्नेन.परिपालयेत्./ तैलाद्.रक्षेज्.जलाद्.रक्षेद्.रक्षेत्.शिथिल.बन्धनात्./ पर.हस्ते.गताम्.रक्षेद्.एवम्.वदति.पुस्तिका./