Yaska: Nirukta
Based on the edition by Lakshman Sarup

Input by Munoe Tokunaga (and partly M. Kobayashi)
29.7.1999







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








1,1: samāmnāyaḥ.samāmnātaḥ.sa.vyākhyātavyaḥ
1,1: tam.imam.samāmnāyam.nighaṇṭava.ity.ācakṣate
1,1: nighaṇṭavaḥ.kasmān.nigamā.ime.bhavanti
1,1: chandobhyaḥ.samāhṛtya.samāhṛtya.(samāhatya.ṛ).samāmnātāḥ
1,1: te.nigantava.eva.santo.nigamanān.nighaṇṭava.ucyanta.ity.aupamanyavaḥ
1,1: api.vā.hananād.eva.syuḥ.samāhatā.bhavanti
1,1: yad.vā.samāhṛtā.bhavanti
1,1: tad.yāny.[etāni.Bh].catvāri.pada.jātāni.nāma.ākhyāte.ca.upasarga.nipātāś.ca.tāni.imāni.bhavanti
1,1: tatra.etan.nāma.ākhyātayor.lakṣaṇam.pradiśanti
1,1: bhāva.pradhānam.ākhyātam.sattva.pradhānāni.nāmāni
1,1: tad.yatra.ubhe.bhāva.pradhāne.bhavataḥ
1,1: pūrva.aparī.bhūtam.bhāvam.ākhyātena.ācaṣṭe.vrajati.pacati.iti
1,1: upakrama.prabhṛty.apavarga.paryantam.mūrtam.sattva.bhūtam.sattva.nāmabhir.vrajyā.paktir.iti
1,1: ada.iti.sattvānām.upadeśo.gaur.aśvaḥ.puruṣo.hastī.iti
1,1: bhavati.iti.bhāvasya.āste.śete.vrajati.tiṣṭhati.iti
1,1: indriya.nityam.vacanam.audumbarāyaṇaḥ

1,2: tatra.catuṣṭvam.na.upapadyate
1,2: ayugapad.(yugapad.Bh).utpannānām.vā.śabdānām.itaretara.upadeśaḥ.śāstra.kṛto.yogaś.ca
1,2: vyāptimattvāt.tu.śabdasya.aṇīyastvāc.ca.śabdena.sañjñā.karaṇam.vyavahāra.artham.loke
1,2: teṣām.manuṣyavad.devatā.abhidhānam
1,2: puruṣa.vidyā.anityatvāt.karma.sampattir.mantro.vede
1,2: ṣaḍ.bhāva.vikārā.bhavanti.iti.vārṣyāyaṇir
1,2: jāyate.asti.vipariṇamate.vardhate.apakṣīyate.vinaśyati.iti
1,2: jāyata.iti.pūrva.bhāvasya.ādim.ācaṣṭe.na.apara.bhāvam.ācaṣṭe.na.pratiṣedhati
1,2: asti.ity.utpannasya.sattvasya.avadhāraṇam
1,2: vipariṇamata.ity.apracyavamānasya.tattvād.vikāram
1,2: vardhata.iti.sva.aṅga.abhyuccayam.sāmyaugikānām.vā.arthānām
1,2: vardhate.vijayena.iti.vā.vardhate.śarīreṇa.iti.vā
1,2: apakṣīyata.ity.etena.eva.vyākhyātaḥ.pratilomam
1,2: vinaśyati.ity.apara.bhāvasya.ādim.ācaṣṭe.na.pūrva.bhāvam.ācaṣṭe.na.pratiṣedhati

1,3: ato.anye.bhāva.vikārā.eteṣām.eva.vikārā.bhavanti.iti.ha.sma.āha.te.yathā.vacanam.abhyūhitavyāḥ
1,3: na.nirbaddhā.upasargā.arthān.nirāhur.iti.śākaṭāyanaḥ
1,3: nāma.ākhyātayos.tu.karma.upasamyoga.dyotakā.bhavanty
1,3: ucca.avacāḥ.pada.arthā.bhavanti.iti.gārgyas
1,3: tad.ya.eṣu.pada.arthaḥ.prāhur.ime.tam.nāma.ākhyātayor.artha.vikaraṇam
1,3: ā.ity.arvāg.arthe.pra.parā.ity.etasya.prātilomyam
1,3: abhi.ity.ābhimukhyam.prati.ity.etasya.prātilomyam
1,3: ati.su.ity.abhipūjita.arthe.nir.dur.ity.etayoḥ.prātilomyam
1,3: ny.ava.iti.vinigraha.arthīyā.ud.ity.etayoḥ.prātilomyam
1,3: sam.ity.ekī.bhāvam.vy.apa.ity.etasya.prātilomyam
1,3: anv.iti.sādṛśya.apara.bhāvam
1,3: api.iti.saṃsargam
1,3: upa.ity.upajanam
1,3: pari.iti.sarvato.bhāvam
1,3: adhi.ity.upari.bhāvam.aiśvaryam.vā
1,3: evam.ucca.avacān.arthān.prāhus.ta.upekṣitavyāḥ

1,4: atha.nipātā.ucca.avaceṣv.artheṣu.nipatanti
1,4: apy.upamā.arthe.api.karma.upasaṃgraha.arthe.api.pada.pūraṇāḥ
1,4: teṣām.ete.catvāra.upamā.arthe.bhavanti
1,4: iva.iti.bhāṣāyāṃś.ca.anvadhyāyaṃś.ca
1,4: ``.agnir.iva.''.(ṛV.X,84,2;.106,3).``.indra.iva.''.(ṛV.X,84,5;.166,2;.173,2).iti
1,4: na.iti.pratiṣedha.arthīyo.bhāṣāyām.ubhayam.anvadhyāyam
1,4: ``.na.indram.devam.amaṃsata.''.(ṛV.X,86,1).iti.pratiṣedha.arthīyaḥ
1,4: purastād.upācāras.tasya.yat.pratiṣedhati
1,4: ``.durmadāso.na.surāyām.''.(ṛV.V21,2,12).ity.upamā.arthīya
1,4: upariṣṭād.upācāras.tasya.yena.upamimīte
1,4: cid.ity.eṣo.aneka.karmā.ācāryaś.cid.idam.brūyād.iti.pūjāyām
1,4: ācāryaḥ.kasmād.ācārya.ācāram.grāhayaty.ācinoty.arthān.ācinoti.buddhim.iti.vā
1,4: dadhi.cid.ity.upamā.arthe
1,4: kulmāṣāṃś.cid.āhara.ity.avakutsite
1,4: kulmāṣāḥ.kuleṣu.sīdanti
1,4: nu.ity.eṣo.aneka.karmā.idam.nu.kariṣyati.iti.hetv.apadeśaḥ
1,4: katham.nu.kariṣyati.ity.anupṛṣṭe.nanv.etad.akārṣīd.iti.ca.atha.apy.upamā.arthe.bhavati
1,4: ``.vṛkṣasya.nu.te.puru.hūta.vayāḥ.''.(ṛV.V1,24,3)
1,4: vṛkṣasya.iva.te.puru.hūta.śākhā
1,4: vayāḥ.śākhā.veter.vāta.ayanā.bhavanti
1,4: śākhāḥ.khaśayāḥ.śaknoter.vā
1,4: atha.yasya.āgamād.artha.pṛthaktvam.aha.vijñāyate.na.tv.auddeśikam.iva.vigraheṇa.pṛthaktvāt.sa.karma.upasaṃgrahaḥ
1,4: ca.iti.samuccaya.artha.ubhābhyām.samprayujyate
1,4: ``.ahaṃś.ca.tvaṃś.ca.vṛtrahan.''.(ṛV.V21,62,11).ity.etasminn.eva.arthe
1,4: ``.devebhyaś.ca.pitṛbhya.ā.''.(ṛV.X,16,11).iti.ā.kāras
1,4: vā.iti.vicāraṇa.arthe
1,4: ``.hanta.aham.pṛthivīm.imām.ni.dadhāni.iha.vā.iha.vā.''.(ṛV.X,119,9).iti
1,4: atha.api.samuccaya.arthe.bhavati

1,5: ``.vāyur.vā.tvā.manur.vā.tvā.''.(ṭṣ.1,7,7,2;.Kṣ.13,14).iti
1,5: aha.iti.ca.ha.iti.ca.vinigraha.arthīyau.pūrvena.samprayujyete
1,5: ayam.aha.idam.karotv.ayam.idam.idam.ha.kariṣyati.idam.na.kariṣyati.iti
1,5: atha.apy.u.kāra.etasminn.eva.artha.uttareṇa
1,5: mṛṣā.ime.vadanti.satyam.u.te.vadanti.iti
1,5: atha.api.pada.pūraṇa
1,5: ``.idam.u.''.(ṛV.1V,51,1).``.tad.u.''.(ṛV.1,62,6)
1,5: hi.ity.eṣo.aneka.karmā
1,5: idam.hi.kariṣyati.iti.hetu.apadeśe
1,5: katham.hi.kariṣyati.ity.anupṛṣṭe
1,5: katham.hi.vyākariṣyati.ity.asūyāyām
1,5: kila.iti.vidyā.prakarṣa.evam.kila.iti
1,5: atha.api.na.nanu.ity.etābhyām.samprayujyate.anupṛṣṭe
1,5: na.kila.evam.nanu.kila.evam
1,5: mā.iti.pratiṣedhe.mā.kārṣīr.mā.hārṣīr.iti.ca
1,5: khalv.iti.ca.khalu.kṛtvā.khalu.kṛtam
1,5: atha.api.pada.pūraṇa.evam.khalu.tad.babhūva.iti
1,5: śaśvad.iti.vicikitsā.arthīyo.bhāṣāyām
1,5: śaśvad.evam.ity.anupṛṣṭe
1,5: evam.śaśvad.ity.asvayam.pṛṣṭe
1,5: nūnam.iti.vicikitsā.arthīyo.bhāṣāyām
1,5: ubhayam.anvadhyāyam.vicikitsā.arthīyaś.ca.pada.pūraṇaś.ca
1,5: agastya.indrāya.havir.nirūpya.(nirupya.Bh).marudbhyaḥ.sampraditsām.cakāra
1,5: sa.indra.etya.paridevayām.cakre

1,6: ``.na.nūnam.asti.no.śvaḥ.kas.tad.veda.yad.adbhutam.''.(ṛV.1,170,1)
1,6: ``.anyasya.cittam.abhisañcareṇyam.uta.adhītam.vi.naśyati.''.(ṛV.1,170,1)
1,6: na.nūnam.asty.adyatanam.no.eva.śvastanam
1,6: adya.asmin.dyavi
1,6: dyur.ity.ahno.nāmadheyam.dyotata.iti.sataḥ
1,6: śva.upāśaṃsanīyaḥ.kālaḥ.hyo.hīnaḥ.kālaḥ
1,6: ``.kas.tad.veda.yad.adbhutam''.kas.tad.veda.yad.abhūtam
1,6: idam.api.itarad.adbhutam.abhūtam.iva
1,6: ``.anyasya.cittam.abhisañcareṇyam''.abhisañcāry.anyo.na.āneyas
1,6: cittaṃś.cetateḥ
1,6: ``.uta.adhītam.vinaśyati''.ity.apy.adhyātam.vinaśyaty.adhyātam.abhipretam
1,6: atha.api.pada.pūraṇaḥ

1,7: ``.nūnam.sā.te.prati.varam.jaritre.duhīyad.indra.dakṣiṇā.maghonī.''.(ṛV.2,11,21)
1,7: ``.śikṣā.stotṛbhyo.māti.dhagbhago.no.bṛhad.vadema.vidathe.suvīrāḥ.''.(ṛV.2,11,21)
1,7: sā.te.prati.dugdhām.varam.janitre
1,7: varo.varayitavyo.bhavati
1,7: jaritā.garitā
1,7: dakṣiṇā.maghonī.maghavatī
1,7: magham.iti.dhana.nāmadheyam.maṃhater.dāna.karmaṇaḥ
1,7: dakṣiṇā.dakṣateḥ.samardhayati.karmaṇaḥ.vyṛddham.samardhayati.iti
1,7: api.vā.pradakṣiṇa.āgamanāt
1,7: diśam.abhipretya.dig.hasta.prakṛtir.dākṣino.hastaḥ
1,7: dakṣater.utsāha.karmaṇo.dāśater.vā.syāt
1,7: hasto.hanter.prāśur.hanane
1,7: dehi.stotṛbhyaḥ.kāmān
1,7: mā.asmān.atidaṃhīḥ
1,7: mā.asmān.atihāya.dāḥ
1,7: bhago.no.astu
1,7: bṛhad.vadema.sve.vedane
1,7: bhago.bhajater
1,7: bṛhad.ity.mahato.nāmadheyam.parivṛḷham.(parivṛḍham.Bh).bhavati
1,7: vīravantaḥ.kalyāṇa.vīrā.vā
1,7: vīro.vīrayaty.amitrān.veter.vā.syād.gati.karmaṇo.vīrayater.vā
1,7: sīm.iti.parigraha.arthīyo.vā.pada.pūraṇo.vā
1,7: ``.pra.sīm.ādityo.asṛjat.''.(ṛV.2,28,4)
1,7: prāsṛjad.iti.vā.prāsṛjat.sarvata.iti.vā
1,7: ``.vi.sīm.ataḥ.suruco.vena.āvaḥ.''.(AV.4,1,1;.5,6,1;.ṣV.1,321;.Vṣ.13,3).iti.ca
1,7: vyavṛṇot.sarvata.ādityaḥ
1,7: suruca.āditya.raśmayaḥ.surocanāt
1,7: api.vā.sīmā.ity.etad.anarthakam.upabandham.ādadīta.pañcamī.karmāṇam
1,7: sīmnaḥ.sīmataḥ.sīmāto.maryādātaḥ
1,7: sīmā.maryādā.viṣīvyati.deśāv.iti
1,7: tva.iti.vinigraha.arthīyam.sarvanāma.anudāttam,.ardhanāma.ity.eke

1,8: ``.ṛcām.tvaḥ.poṣam.āste.pupuṣvān.gāyatram.tvo.gāyati.śakvarīṣu.''.(ṛV.X,71,11)
1,8: ``.brahmā.tvo.vadati.jāta.vidyām.yajñasya.mātrām.vi.mimīta.u.tvaḥ.''.(ṛV.X,71,11)
1,8: ity.ṛtvik.karmaṇām.viniyogam.ācaṣṭe
1,8: ṛcām.ekaḥ.poṣam.āste.pupuṣvān.hotā.ṛg.arcanī
1,8: gāyatram.eko.gāyati.śakvarīṣu.udgātā
1,8: gāyatram.gāyateḥ.stuti.karmaṇaḥ
1,8: śakvarya.ṛcaḥ.śaknoteḥ
1,8: ``.tad.yad.ābhir.vṛtram.aśakad.hantum.tac.śakvarīṇām.śakvarītvam.''.(KB.23,2;.AB.5,7,3).iti.vijñāyate
1,8: brahmā.eko.jāte.jāte.vidyām.vadati
1,8: brahmā.sarvavidyaḥ.sarvam.veditum.arhati
1,8: brahmā.parivṛḷhaḥ.(parivṛḍhaḥ.Bh).śrutato.brahma.parivṛḷham.(parivṛḍham.Bh).sarvataḥ
1,8: yajñasya.mātrām.vimimīta.ekaḥ
1,8: adhvaryur.adhvaryur.adhvarayur.adhvaram.yunakty.adhvarasya.netā.adhvaram.kāmayata.iti.vā
1,8: api.vā.adhīyāne.yur.upabandhas
1,8: adhvara.iti.yajña.nāma.dhvaratir.hiṃsā.karmā.tat.pratiṣedhaḥ
1,8: nipāta.ity.eke.tat.katham.anudātta.prakṛti.nāma.syād.dṛṣṭa.vyayam.tu.bhavati
1,8: ``.uta.tvam.sakhye.sthira.pītam.āhuḥ.''.(ṛV.X,71,5).iti.dvitīyāyām
1,8: ``.uto.tv.asmai.tanvam.vi.sasre.''.(ṛV.X,71,4).iti.caturthyām
1,8: atha.api.prathamā.bahuvacane

1,9: ``.akṣaṇvantaḥ.karṇavantaḥ.sakhāyo.manojaveṣv.asamā.babhūvuḥ.''.(ṛV.X,71,7)
1,9: ``.ādaghnāsa.upakakṣāsa.u.tve.hradā.iva.snātvā.u.tve.dadṛśre.''.(ṛV.X,71,7)
1,9: akṣimantaḥ.karṇavantaḥ.sakhāyaḥ
1,9: akṣi.caster.anakter.ity.āgrāyaṇaḥ
1,9: ``.tasmād.ete.vyaktatare.iva.bhavataḥ.''.(untraced).iti.ha.vijñāyate
1,9: karṇaḥ.kṛṇtater.nikṛtta.dvāro.bhavaty.ṛcchater.ity.āgrāyaṇaḥ
1,9: ``.ṛcchanti.iva.khe.udagantām''.iti.ha.vijñāyate
1,9: manasām.prajaveṣv.asamā.babhūvur.āsya.daghnā.apara.upakakṣa.daghnā.apare
1,9: āsyam.asyater.āsyandata.enad.annam.iti.vā
1,9: daghnam.daghyateḥ.sravati.karmaṇo.dasyater.vā.syād.vidastataram.bhavati
1,9: prasneyā.hradā.iva.eke.dadṛśire.prasneyā.(prasneyā.dadṛśire.Bh).snāna.arhā
1,9: hrado.hrādateḥ.śabda.karmaṇo.hlādater.vā.syāc.śītī.bhāva.karmaṇaḥ
1,9: atha.api.samuccaya.arthe.bhavati
1,9: ``.paryāyā.iva.tvad.āśvinam.''.(ṃB.17,4)
1,9: āśvinaṃś.ca.paryāyāś.ca.iti
1,9: atha.ye.pravṛtte.arthe.amita.akṣareṣu.grantheṣu.vākya.pūraṇā.āgacchanti.pada.pūraṇās.te.mita.akṣareṣv.anarthakāḥ.kam.īm.id.v.iti

1,10: ``.niṣṭvaktrāsaś.cid.in.naro.bhūri.tokā.vṛkād.iva.''.(untraced)
1,10: ``.bibhyasyanto.vavāśire.śiśiram.jīvanāya.kam.''.(untraced)
1,10: śiśiram.jīvanāya.śiśiram.śṛṇāteḥ.śamnāter.vā
1,10: ``.ā.īm.enam.sṛjatā.sute.''.(ṛV.1,9,2)
1,10: āsṛjata.enam.sute
1,10: ``.tam.id.vardhantu.no.giraḥ.''.(ṛV.V21,92,21;.1X,61,14)
1,10: tam.vardhayantu.no.giraḥ.stutayaḥ.giro.gṛṇāteḥ
1,10: ``.ayam.u.te.samatasi.''.(ṛV.1,30,4)
1,10: ayam.te.samatasi
1,10: ivo.api.dṛśyate.su.vidur.iva.su.vijñāyete.iva
1,10: atha.api.na.ity.eṣa.id.ity.etena.samprayujyate.paribhaye

1,11: ``.havirbhir.eke.svaritaḥ.sacante.sunvanta.eke.savaneṣu.somān.''.(ṛVKH.10,106,1)
1,11: ``.śacīr.madanta.uta.dakṣiṇābhir.na.ij.jihmāyantyo.narakam.patāma.''.(ṛVKH.10,106,1)
1,11: narakam.nyarakam.nīcair.gamanam.na.asmin.ramaṇam.sthānam.alpam.apy.asti.iti.vā
1,11: atha.api.na.ca.ity.eṣa.id.ity.etena.samprayujyate.anupṛṣṭe.na.ca.it.surām.pibanti.iti
1,11: surā.sunoteḥ
1,11: evam.ucca.avaceṣv.artheṣv.nipatanti.ta.upekṣitavyāḥ

1,12: iti.imāni.catvāri.pada.jātāny.anukrāntāni.nāma.ākhyāte.ca.upasarga.nipātāś.ca
1,12: tatra.nāmāny.ākhyātajāni.iti.śākaṭāyano.nairukta.samayaś.ca
1,12: na.sarvāṇi.iti.gārgyo.vaiyākaraṇānāṃś.ca.eke
1,12: tad.yatra.svara.saṃskārau.samarthau.prādeśikena.vikāreṇa.(gunena.Bh).anvitau.syātām
1,12: saṃvijñātāni.tāni.yathā.gaur.aśvaḥ.puruṣo.hastī.iti
1,12: atha.cet.sarvāṇy.ākhyātajāni.nāmāni.syuḥ
1,12: yaḥ.kaś.ca.tat.karma.kuryāt.sarvam.tat.sattvam.tathā.ācakṣīran
1,12: yaḥ.kaś.ca.adhvānam.aśnuvīta.aśvaḥ.sa.vacanīyaḥ.syāt
1,12: yat.kiṃcit.tṛndyāt.tṛṇam.tad
1,12: atha.api.cet.sarvāṇy.ākhyātajāni.nāmāni.syuḥ
1,12: yāvadbhir.bhāvaiḥ.samprayujyeta.tāvadbhyo.nāmadheya.pratilambhaḥ.syāt
1,12: tatra.evam.sthūṇā.dara.śayā.vā.sañjanī.ca.syāt

1,13: atha.api.ya.eṣām.nyāyavān.kārmanāmikaḥ.saṃskāraḥ
1,13: yathā.ca.api.pratīta.arthāni.syus.tathā.enāny.ācakṣīran
1,13: puruṣam.puriśaya.ity.ācakṣīran.aṣṭā.ity.aśvam.tardanam.iti.tṛṇam
1,13: atha.api.niṣpanne.abhivyāhāre.abhivicārayanti
1,13: prathanāt.pṛthivī.ity.āhuḥ.ka.enām.aprathayiṣyat.kim.ādhāraś.ca.iti
1,13: atha.ananvite.arthe.aprādeśike.vikāre.padebhyaḥ.pada.itara.ardhānt.sañcaskāra.śākaṭāyanaḥ
1,13: eteḥ.kāritaṃś.ca.ya.kāra.ādim.ca.anta.karaṇam.asteḥ.śuddhaṃś.ca.sa.kāra.ādim.ca
1,13: atha.api.sattva.pūrvo.bhāva.ity.āhuḥ
1,13: aparasmād.bhāvāt.pūrvasya.pradeśo.na.upapadyata.iti
1,13: tad.etan.na.upapadyate

1,14: yatho.hi.nu.vā.etat
1,14: tad.yatra.svara.saṃskārau.samarthau.prādeśikena.vikāreṇa.(guṇena.Bh).anvitau.syātām
1,14: sarvam.prādeśikam.ity.evam.saty.anupālambha.eṣa.bhavati
1,14: yatho.etad.yaḥ.kaś.ca.tat.karma.kuryāt.sarvam.tat.sattvam.tathā.ācakṣīrann.iti
1,14: paśyāmaḥ.samāna.karmaṇām.nāmadheya.pratilambham.ekesām.na.ekesām
1,14: yathā.takṣā.parivrājako.jīvano.bhūmija.ity.etena.eva.uttaraḥ.pratyuktaḥ
1,14: yatho.etad.yathā.ca.api.pratīta.arthāni.syus.tathā.enāny.ācakṣīrann.iti.1,14:santy.alpa.prayogāḥ.kṛto.apy.aikapadikā.yathā.vratatir.damūnā.jāṭya.āṭṇāro.jāgarūko.darvihomī.iti
1,14: yatho.etat.niṣpanne.abhivyāhāre.abhivicārayanti.iti
1,14: bhavati.hi.niṣpanne.abhyvyāhāre.yoga.parīṣṭiḥ
1,14: prathanāt.pṛthivī.ity.āhuḥ.ka.enām.aprathayiṣyat.kim.ādhāraś.ca.iti
1,14: atha.vai.darśanena.pṛthur.aprathitā.ced.apy.anyaiḥ
1,14: atha.apy.evam.sarva.eva.dṛṣṭa.pravādā.upālabhyante
1,14: yatho.etat.padebhyaḥ.pada.itara.ardhānt.sañcaskāra.iti
1,14: yo.ananvite.arthe.sañcaskāra.sa.tena.garhyaḥ.sā.eṣā.puruṣa.garhā.na.śāstra.garhā.iti
1,14: yatho.etad.aparasmād.bhāvāt.pūrvasya.pradeśo.na.upapadyata.iti
1,14: paśyāmaḥ.pūrva.utpannānām.sattvānām.aparasmād.bhāvān.nāmadheya.pratilambham.ekeṣām.na.ekeṣām.yathā.bilva.ado.lamba.cūḍaka.iti
1,14: bilvam.bharaṇād.vā.bhedanād.vā

1,15: atha.api.idam.antareṇa.mantreṣv.artha.pratyayo.na.vidyate
1,15: artham.apratiyato.na.atyantam.svara.saṃskāra.uddeśaḥ
1,15: tad.idam.vidyā.sthānam.vyākaraṇasya.kārtsnyam.sva.artha.sādhakaṃś.ca
1,15: yadi.mantra.artha.pratyayāya.anarthakam.bhavati.iti.kautso.anarthakā.hi.mantrāḥ
1,15: tad.etena.upekṣitavyam.niyata.vāco.yuktayo.niyata.ānupūrvyā.bhavanti
1,15: atha.api.brāhmaṇena.rūpa.sampanna.vidhīyante
1,15: ``.uru.prasthasva.''.(Vṣ.1,22;.ṭṣ.i-1,8,1;.vi-2,7,3;.Kṣ.1,8;.31,7;.ṃs.i-1,9).iti.prathayati
1,15: ``.prohāṇi.''.(untraced).iti.prohati
1,15: atha.apy.anupapanna.arthā.bhavanti
1,15: ``.oṣadhe.trāyasva.enam.''.(ṭṣ.i-2,1,1;.3,5,1;.vi-3,3,2;.Kṣ.2,1;.ṃs.i-1,9)
1,15: ``.svadhite.mā.enam.hiṃsīḥ.''.(Vṣ.4,1;.5,42;.6,15;.ṭṣ.i-2,1,1;.3,5,1;.vi-3,3,2;.Kṣ.2,1;.ṃs.i-2,1;.īi-9,3).ity.āha.hiṃsan
1,15: atha.api.vipratiṣiddha.arthā.bhavanti
1,15: ``.eka.eva.rudro.avatasthe.na.dvitīyaḥ.''.(untraced)
1,15: ``.asaṅkhyātā.sahasrāṇi.ye.rudrā.adhi.bhūmyām.''.(Vṣ.16,54;.ṃs.ī-9,9)
1,15: ``.aśatrur.indra.jajñiṣe.''.(ṛV.X,133,2;.ṣV.2,1152)
1,15: ``.śatam.senā.ajayat.sākam.indraḥ.''.(ṛV.X,103,1;.ṣV.2,1199;.Vṣ.17,33).iti
1,15: atha.api.jānantam.sampreṣyati
1,15: ``.agnaye.samidhyam.ānāya.anu.brūhi.''.(ṭṣ.vi-3,7,1;.ṃs.1,4,11;.ṭB.21,3,7,1;.ṆB.ī-5,2,9).iti
1,15: atha.apy.āha.aditiḥ.sarvam.iti
1,15: ``.aditir.dyaur.aditir.antarikṣam.''.(ṛV.1,89,10).iti
1,15: tad.upariṣṭād.vyākhyāsmāmaḥ
1,15: atha.apy.avispaṣṭa.arthā.bhavanty
1,15: ``.amyak.''.(ṛV.1,169,3).``.yādṛśmin.''.(ṛV.V,44,8).``.jārayāyi.''.(ṛV.V1,12,4).``.kāṇukā.''.(ṛV.V21,77,4).iti

1,16: arthavantaḥ.śabda.sāmānyāt
1,16: ``.etad.vai.yajñasya.smṛddham.yad.rūpa.samṛddham.yat.karma.kriyamāṇam.ṛg.yajur.vā.abhivadati.''.(ṅB.2,2,6).iti.ca.brāhmaṇam
1,16: ``.krīḷantau.putrair.naptṛbhiḥ.''.(ṛV.X,85,42).iti
1,16: yatho.etan.niyata.vāco.yuktayo.niyata.ānupūrvyā.bhavanti.iti.laukikeṣv.apy.etad
1,16: yathā.indrāgnī.pitāputrāv.iti
1,16: yatho.etad.brāhmaṇena.rūpa.sampannā.vidhīyanta.ity.udita.anuvādaḥ.sa.bhavati
1,16: yatho.etad.anupapanna.arthā.bhavanti.ity.āmnāya.vacanād.ahiṃsā.pratīyeta
1,16: yatho.etad.vipratiṣiddha.arthā.bhavanti.iti.laukikeṣv.apy.etad
1,16: yathā.asapatno.ayam.brāhmaṇo.anamitras.rājā.iti
1,16: yatho.etat.jānantam.sampreṣyati.iti.jānantam.abhivādayate.jānate.madhu.parkam.prāha.iti
1,16: yatho.etad.aditiḥ.sarvam.iti.laukikeṣv.apy.etad
1,16: yathā.sarva.rasā.anuprāptāḥ.pānīyam.iti
1,16: yatho.etad.avispaṣṭa.arthā.bhavanti.iti.na.eṣa.sthānor.aparādho.yad.enam.andho.na.paśyati.puruṣa.aparādhaḥ.sa.bhavati
1,16: yathā.jānapadīṣu.vidyātaḥ.puruṣa.viśeṣo.bhavati.pārovaryavitsu.tu.khalu.veditṛṣu.bhūyovidyaḥ.praśasyo.bhavati

1,17: atha.api.idam.antareṇa.pada.vibhāgo.na.vidyate
1,17: ``avasāya.padvate.rudra.mṛḷe.''.(ṛV.X,169,1).iti
1,17: padvad.avasam.gāvaḥ.pathyadanam.avater.gati.arthasya.aso.nāma.karaṇas.tasmān.na.avagṛhṇanti
1,17: ``ava.sāya.aśvān''.iti
1,17: syatir.upasṛṣṭo.vimocane.tasmād.avagṛhṇanti
1,17: ``dūto.nirṛtyā.idam.ā.jagāma.''.(ṛV.X,165,1).iti
1,17: pañcamī.artha.prekṣā.vā.ṣaṣthī.artha.prekṣā.vā.āḥ.kāra.antam
1,17: ``paro.nirṛtyā.ā.cakṣva.''.(ṛV.X,164,1).iti.caturthī.artha.prekṣā.ai.kāra.antam
1,17: paraḥ.samnikarṣaḥ.saṃhitā
1,17: pada.prakṛtiḥ.saṃhitā
1,17: pada.prakṛtīni.sarva.caraṇānām.pārṣadāni
1,17: atha.api.yājñe.daivatena.bahavaḥ.pradeśā.bhavanti.tad.etena.upekṣitavyam
1,17: te.ced.brūyur.liṅgajñā.atra.sma.iti
1,17: ``.indram.na.tvā.śavasā.devatā.vāyum.pṛṇanti.''.(ṛV.V1,4,7;.Vṣ.33,13).iti
1,17: vāyu.liṅgaṃś.ca.indra.liṅgaṃś.ca.āgneye.mantre
1,17: ``.agnir.iva.manyo.tviṣitaḥ.sahasva.''.(ṛV.X,84,2).iti
1,17: tathā.agnir.mānyave.mantre
1,17: tviṣito.jvalitas.tviṣir.ity.apy.asya.dīpti.nāma.bhavati
1,17: atha.api.jñāna.praśaṃsā.bhavaty.ajñāna.nindā.ca

1,18: ``.sthāṇur.ayam.bhāra.hāraḥ.kila.abhūd.adhītya.vedam.na.vijānāti.yo.artham.''.(untraced)
1,18: ``.yo.arthajña.it.sakalam.bhadram.aśnute.nākam.eti.jñāna.vidhūta.pāpmā.''.(untraced)
1,18: ``.yad.gṛhītam.avijñātam.nigadena.eva.śabdyate.''.(untraced)
1,18: ``.anagnāv.iva.śuṣka.edho.na.taj.jvalati.karhicit.''.(untraced)
1,18: sthāṇus.tiṣṭhater.artho.arter.araṇastho.vā

1,19: ``.uta.tvaḥ.paśyan.na.dadarśa.vācam.uta.tvaḥ.śṛṇvan.na.śṛṇoty.enām.''.(ṛV.X,71,4)
1,19: ``.uto.tv.asmai.tanvam.vi.sasre.jāyā.iva.patya.uśatī.suvāsāḥ.''.(ṛV.X,71,4)
1,19: apy.ekaḥ.paśyan.na.paśyati.vācam.api.ca.śṛṇvan.na.śṛṇoty.enām.ity.avidvāṃsam.āha.ardham
1,19: apy.ekasmai.tanvam.vivasra.iti.svam.ātmānam.vivṛṇute
1,19: jñānam.prakāśanam.arthasya.āha.anayā.vācā,.upamā.uttamayā.vācā
1,19: jāyā.iva.patye.kāmayamānā.suvāsā.ṛtu.kāleṣu.suvāsāḥ.kalyāṇa.vāsāḥ.kāmayamānāḥ
1,19: ṛtu.kāleṣu.yathā.sa.enām.paśyati.sa.śṛṇoti.ity.arthajña.praśaṃsā
1,19: tasya.uttarā.bhūyase.nirvacanāya
1,19: ``uta.tvam.sakhye.sthira.pītam.āhur.na.enam.hinvanty.api.vājineṣu.''.(ṛV.X,71,5)
1,19: ``.adhenvā.carati.māyayā.eṣa.vācam.śuśruvām.aphalām.apuṣpām.''.(ṛV.X,71,5)

1,20: apy.ekam.vāc.sakhye.sthira.pītam.āhū.ramamāṇam.vipīta.artham,.deva.sakhye.ramaṇīye.sthāna.iti.vā
1,20: vijñāta.artham.yam.na.āpnuvanti.vāc.jñeyeṣu.balavatsv.apy
1,20: adhenvā.hy.eṣa.carati.māyayā.vāc.pratirūpayā
1,20: na.asmai.kāmān.dugdhe.vāc.dohyān.deva.manuṣya.sthāneṣu.yo.vācam.śrutavān.bhavaty.aphalām.apuṣpām.ity
1,20: aphalā.asmā.apuspā.vāg.bhavati.iti.vā
1,20: kiṃcit.puṣpa.phalā.iti.vā
1,20: artham.vācaḥ.puṣpa.phalam.āha
1,20: yājña.daivate.puṣpa.phale.devatā.adhyātme.vā
1,20: sākṣāt.kṛta.dharmāṇa.ṛṣayo.babhūvuḥ
1,20: te.avarebhyo.asākṣāt.kṛta.dharmabhya.upadeśena.mantrānt.samprāduḥ
1,20: upadeśāya.glāyanto.avare.bilma.grahanāya.imam.grantham.samāmnāsiṣur.vedaṃś.ca.veda.aṅgāni.ca
1,20: bilmam.bhilmam.bhāsanam.iti.vā
1,20: etāvantaḥ.samāna.karmāṇo.dhātavo.dhātur.dadhāteḥ
1,20: etāvanty.asya.sattvasya.nāmadheyāni
1,20: etāvatām.arthānām.idam.abhidhānam
1,20: naighaṇṭukam.idam.devatā.nāma.prādhānyena.idam.iti
1,20: tad.yad.anya.devate.mantre.nipatati.naighaṇṭukam.tat
1,20: ``.aśvam.na.tvā.vāravantam.''.(ṛV,1,27,1;.ṣV.1,17;.2,984)
1,20: aśvam.iva.tvā.vālavantam
1,20: vālā.daṃśa.vāraṇa.arthā.bhavanti.daṃśo.daśateḥ
1,20: ``.mṛgo.na.bhīmaḥ.kucaro.giriṣṭhāḥ.''.(ṛV.1,154,2;.X,180,2)
1,20: mṛga.iva.bhīmaḥ.kucaro.giriṣṭhāḥ
1,20: mṛgo.mārṣṭer.gati.karmaṇaḥ
1,20: bhīmo.bibhyaty.asmād.bhīṣmo.apy.etasmād.eva
1,20: kucara.iti.carati.karma.kutsitam
1,20: atha.ced.devatā.abhidhānam.kva.ayam.na.carati.iti
1,20: giriṣṭhā.giri.sthāyī
1,20: giriḥ.parvataḥ.samudgīrṇo.bhavati
1,20: parvavān.parvataḥ.parva.punaḥ.pṛṇāteḥ.prīṇāter.vā
1,20: ardha.māsa.parva.devān.asmin.prīṇanti.iti
1,20: tat.prakṛti.itarat.sandhi.sāmānyāt
1,20: megha.sthāyī.megho.api.girir.etasmād.eva
1,20: tad.yāni.nāmāni.prādhānya.stutīnām.devatānām.tad.daivatam.ity.ācakṣate
1,20: tad.upariṣṭād.vyākhyāsyāmaḥ
1,20: naighaṇṭukāni.naigamāni.iha.iha


2,1: atha.nirvacanam
2,1: tad.yeṣu.padeṣu.svara.saṃskārau.samarthau.prādeśikena.vikāreṇa.(guṇena.Bh).anvitau.syātām.tathā.tāni.nirbrūyād
2,1: atha.ananvite.arthe.aprādeśike.vikāre.artha.nityaḥ.parīkṣeta.kenacid.vṛtti.sāmānyena
2,1: avidyamāne.sāmānye.apy.akṣara.varṇa.sāmānyān.nirbrūyān.na.tv.eva.na.nirbrūyāt
2,1: na.saṃskāram.ādriyeta.viśayavatyo.(hi.Bh).vṛttayo.bhavanti
2,1: yathā.artham.vibhaktīḥ.sannamayet
2,1: prattam.avattam.iti.dhātu.ādī.eva.śisyete
2,1: atha.apy.aster.nivṛtti.sthāneṣv.ādi.lopo.bhavati.staḥ.santi.ity
2,1: atha.apy.anta.lopo.bhavati.gatvā.gatam.iti
2,1: atha.apy.upadhā.lopo.bhavati.jagmatur.jagmur.iti
2,1: atha.apy.upadhā.vikāro.bhavati.rājā.daṇḍī.iti
2,1: atha.apy.varṇa.lopo.bhavati.tattvā.yāmi.iti
2,1: atha.apy.dvi.varṇa.lopas.tṛca.iti
2,1: atha.apy.ādi.viparyayo.bhavati.jyotir.ghano.bindur.vāṭya.iti
2,1: atha.apy.ādi.anta.viparyayo.bhavati.stokā.rajjuḥ.sikatās.tarku.iti
2,1: atha.apy.anta.vyāpattir.bhavati


2,2: ogho.megho.nādho.gādho.vadhūr.madhu.iti
2,2: atha.apy.varṇa.upajana.āsthad.dvāro.bharūja.iti
2,2: tad.yatra.svarād.anantara.antastha.antar.dhātur.bhavati.tad.dviprakṛtīnām.sthānam.iti.pradiśanti
2,2: tatra.siddhāyām.anupapadyamānāyām.itarayā.upapipādayiṣet
2,2: tatra.apy.eke.alpa.niṣpattayo.bhavanti.tad.yathā.etad.ūtir.mṛduḥ.pṛthuḥ.pṛṣataḥ.kuṇārum.iti
2,2: atha.apy.bhāṣikebhyo.dhātubhyo.naigamāḥ.kṛto.bhāṣyante.damūnāḥ.kṣetrasādhā.iti
2,2: atha.apy.naigamebhyo.bhāṣikā.uṣṇam.ghṛtam.iti
2,2: atha.api.prakṛtaya.eva.ekeṣu.bhāṣyante.vikṛtaya.ekeṣu
2,2: śavatir.gati.karmā.kambojeṣv.eva.bhāṣyate
2,2: kambojāḥ.kambala.bhojāḥ.kamanīya.bhojā.vā
2,2: kambalaḥ.kamanīyo.bhavati
2,2: vikāram.asya.āryeṣu.bhāṣante.śava.iti
2,2: dātir.lavana.arthe.prācyeṣu.dātram.udīcyeṣu
2,2: evam.eka.padāni.nirbrūyāt
2,2: atha.taddhita.samāseṣv.eka.parvasu.vā.(ca.Bh).aneka.parvasu.ca.pūrvam.pūrvam.aparam.aparam.pravibhajya.nirbrūyāt
2,2: daṇḍyaḥ.puruṣo.daṇḍa.puruṣo.daṇḍam.arhati.iti.vā.daṇḍena.sampadyata.iti.vā
2,2: daṇḍo.dadater.dhārayati.karmaṇo.akūro.dadate.maṇim.ity.abhibhāṣante
2,2: damanād.ity.aupamanyavo.daṇḍam.asya.ākarṣati.(ākarṣata.Bh).iti.garhāyām
2,2: kakṣyā.rajjur.aśvasya.kakṣam.sevate
2,2: kakṣo.gāhateḥ.ksa.iti.nāma.karaṇaḥ.khyāter.vā.anarthako.abhyāsaḥ.kim.asmin.khyānam.iti.kaṣater.vā
2,2: tat.sāmānyān.manuṣya.kakṣo.bāhu.mūla.sāmānyād.aśvasya


2,3: rājñaḥ.puruṣo.rāja.puruṣaḥ
2,3: rājā.rājateḥ
2,3: puruṣaḥ.puri.ṣādaḥ.puri.śayaḥ.pūrayater.vā
2,3: pūrayaty.antar.ity.antara.puruṣam.abhipretya
2,3: ``yasmāt.param.na.aparam.asti.kiṃcid.yasmān.na.aṇīyo.na.jyāyo.asti.kaścit.''.(ṭA.10,10,3;.ṃu.10,4)
2,3: ``vṛkṣa.iva.stabdho.divi.tiṣṭhaty.ekas.tena.idam.pūrṇam.puruṣeṇa.sarvam.''.(ṭA.10,10,3;.ṃu.10,4;.ṆU.21-9).ity.api.nigamo.bhavati
2,3: viścakadrākarṣo.vi.iti.cakadra.iti.śva.gatau.bhāṣyate
2,3: drāti.iti.gati.kutsanā
2,3: kadrāti.iti.drāti.kutsanā
2,3: cakadrāti.kadrāti.iti.sato.anarthako.abhyāsas.tad.asminn.asti.iti.viścakadraḥ
2,3: kalyāṇa.varṇa.rūpaḥ.kalyāṇa.varṇasya.iva.asya.rūpam
2,3: kalyāṇam.kamanīyam.bhavati
2,3: varṇo.vṛṇoteḥ
2,3: rūpam.rocateḥ
2,3: evam.taddhita.samāsān.nirbrūyāt
2,3: na.eka.padāni.nirbrūyāt.na.avaiyākaraṇāya.na.anupasannāya.anidaṃvide.vā
2,3: nityam.hy.avijñātur.vijñāne.asūyā
2,3: upasannāya.tu.nirbrūyād.yo.vā.alam.vijñātum.syān.medhānine.tapasvine.vā


2,4: ``vidyā.ha.vai.brāhmaṇam.ājagāma.gopāya.mā.śevadhi.śevadhis.te.aham.asmi/
2,4: ``asūyakāya.anṛja.veyatāya.na.mām.brūyā.vīryavatī.tathā.syām/
2,4: ``ya.ātṛṇatty.avitathena.karṇāv.aduhkham.kurvann.amṛtam.samprayacchan/
2,4: ``tam.manyeta.pitāram.mātāraṃś.ca.tasmai.na.druhet.katamat.cana.aham/
2,4: ``adhyāpitā.ye.gurum.na.ādriyante.viprā.vācā.manasā.karmaṇā.vā/
2,4: ``yathā.evā.te.na.guror.bhojanīyās.tathā.eva.tān.na.bhunakti.śrutam.tat/
2,4: ``yam.eva.vidyāḥ.śucim.apramattam.medhāvinam.brahmacarya.upapannam/
2,4: ``yas.te.na.druhhet.katamat.cana.aham.tasmai.mā.brūyā.nidhipāya.brahman.iti/
2,4: nidhiḥ.śevadhir.iti/


2,5: atha.ato.anukramiṣyāmah/
2,5: gaur.iti.pṛthivyā.nāmadheyam,.yad.dūram.gatā.bhavati/(2,5)
2,5: yac.ca.asyām.bhūtāni.gacchanti/(2,5)
2,5: gāter.vā.au.kāro.nāma.karaṇah/(2,5)
2,5: atha.api.paśu.nāma.iha.bhavaty.etasmād.eva/(2,5)[177]
2,5: atha.apy.asyām.tāddhitena.kṛtsnavat.nigamā.bhavanti/(2,5).[used.in.a.derivative.sense]
2,5: ``gobhiḥ.śrīnīta.matsaram/''.iti.payasah/(2,5)[177]
2,5: matsaraḥ.somo.mandates.tṛpti.karmaṇah/(2,5)
2,5: matsara.iti.lobha.nāma.abhimatta.enena.dhanam.bhavati/(2,5)[177]
2,5: payas.pibater.vā.pyāyater.vā/(2,5)
2,5: kṣīram.kṣarater.ghaser.vā.īro.nāma.karaṇah,.uśīram.iti.yathā/(2,5)[177]
2,5: ``aṃśum.duhanto.adhyāsate.gavi''.ity.adhisavana.carṇamah/(2,5)
2,5: aṃśuḥ.śam.aṣṭa.mātro.bhavaty,.ananāya.śam.bhavati.iti.ca/(2,5)
2,5: carma.carater.vā.uccṛttam.bhavati.iti.vā/
2,5: atha.api.carma.ca.ślesmā.ca/
2,5: ``gobhiḥ.samnaddho.asi.vīlayasva''.iti.ratha.stuti7/(2,5)[177]
2,5: atha.api.snāva.ca.ślesmā.ca/''.gobhiḥ.samnaddhā.patati.prasūtā''.iti.iṣu.stuti7/(2,5)
2,5: jyā.api.gaur.ucyate/(2,5)
2,5: gavyā.cet.tādhitam,.atha.cet.na.gavyā.gamayati.isūn.iti/2,5/


2,6: ``vṛkṣevṛkṣe.niyatā.amīmayad.gaus.tato.vayas.prapatān.puruṣādah/''.(2,6)
2,6: vṛkṣe.vṛkṣe.dhanusi.dhanusi/(2,6)
2,6: vṛkṣo.vraścanād.vṛtvā.kṣām.tiṣṭhati.iti.vā/(2,6)
2,6: kṣā.kṣiyater.nivāsa.karmaṇah/(2,6).[182]
2,6: niyatā.amīmayad.gauḥ.śabdam.karoti/(2,6)
2,6: mīmayatiḥ.śabda.karmā/(2,6)
2,6: tato.vayas.prapatanti.puruṣān.adanāya/(2,6)
2,6: vir.iti.śakuni.nāma.veter.gati.karmaṇah/(2,6)
2,6: atha.api.isu.nāma.iha.bhavaty.etasmād.eva/(2,6).[182]
2,6: ādityo.api.gaur.ucyate/(2,6)
2,6: ``uta.adaḥ.paruse.go7/''.(2,6)
2,6: parvavati.bhāṣvati.ity.aupamanyavah/(2,6).[182]
2,6: atha.apy.asya.ekas.raśmiś.candramasam.prati.dīpyate/(2,6)
2,6: tad.etena.upekṣitavyam,.ādityato.asya.dīptir.bhavati.iti/(2,6).[182]
2,6: ``susumnaḥ.sūrya.raśmiś.candramā.gandharva''.ity.api.nigamo.bhavati/(2,6)
2,6: sa.api.gaur.ucyate/(2,6)
2,6: atra.āha.gor.amanvata.iti.tad.upariṣṭād.vyākhyāsyāmah/(2,6)
2,6: sarve.api.raśmayo.gāva.ucyante/2,6/[182]


2,7: ``tā.vām.vāstūny.uśmasi.gamadhyai.yatra.gāvas.bhūri.śṛṇgā.ayāsah/
2,7: atra.āha.tad.uru.gāyasya.vṛsnaḥ.paramam.padam.avabhāti.bhūri/''.tāni.vām.vāstūni.kāmayāmahe.gamanāya.yatra.gāvas.bhūri.śṛṇgā.bahu.śṛṇgāh/(2,7).[186].
2,7: bhūri.iti.bahuno.nāmadheyam.prabhavati.iti.satah/(2,7).[186]
2,7: śṛṇgam.śrayater.vā.śṛṇāter.vā.śamnāter.vā.śaranāya.udgatam.ivi.vā.śiraso.nirgatam.iti.vā/(2,7).[186]
2,7: ayāso.ayanāh/
2,7: tatra.tad.uru.gāyasya.visnor.mahā.gateḥ.paramam.padam.parārdhyastham.avabhāti.bhūri/(2,7).[186]
2,7: pādaḥ.padyates.tat.nidhānāt.padam/
2,7: paśu.pāda.prakṛtiḥ.prabhāga.pādah/
2,7: prabhāga.pāda.sāmānyād.itarāni.padāni/
2,7: evam.anyesām.api.sattvānām.saṃdehā.vidyante/
2,7: tāni.cet.samāna.karmāṇi.samāna.nirvacanāni,.nānā.karmāṇi.cet.nānā.nirvacanāni.yathā.artham.nirvaktavyāni/(2,7).[186]
2,7: iti.imāny.ekaviṃśatiḥ.pṛthivī.nāmadheyāny.anukrāntāni/
2,7: tatra.nirṛtir.niramanād.ṛcchateḥ.kṛcchra.āpattir.itarā/
2,7: sā.pṛthivyā.saṃdihyate,.tayor.vibhāgas.tasyāḥ.eṣā.bhavati/2,7/[186]


2,8: ``ya.īm.cakāra.na.so.asya.veda.ya.īm.dadarśa.hiruginnu.tasmāt/
2,8: sa.mātur.yonā.parivīto.antarbahuprajā.nirṛtim.āviveśa/''.bahu.prajāḥ.kṛcchram.āpadyata.iti.parivrājakā.varṣa.karmā.iti.nairuktāh/(2,8)[188]
2,8: ya.īm.cakāra.iti.karoti.kiratī.saṃdigdhau.varṣa.karmaṇā/
2,8: na.so.asya.veda.madhyamah/
2,8: sa.eva.asya.veda.madhyamo.yo.dadarśa.āditya.upahitam.sa.mātṛ6.yoni7.mātṛ.antarikṣam.nirmīyante.asmin.bhūtāni.yonir.antarikṣam.mahān.avayavaḥ.parivīto.vāyunā.ayam.api.itaro.yonir.etasmād.eva.pariyuto.bhavati/
2,8: bahu.prajā.bhūmim.āpadyate.varṣa.karmaṇā/(2,8)[188-189].($)
2,8: śākapūniḥ.saṃkalpayāṃś.cakre.sarvā.devatā.jānāmi.iti/
2,8: tasmai.devatā.ubhaya.liṅgā.prādurbabhūva/
2,8: tām.na.jajñe/
2,8: tām.papracha.vividisāni.tvā.iti/
2,8: sā.asmā.etām.ṛcam.ādideśa.eṣā.maddevatā.iti/2,8/[189]


2,9: ``ayam.sa.śiṅkte.yena.gaur.abhīvṛtā.mimāti.māyum.dhvaṃsana.avadhi.śritā/
2,9: sā.cittibhir.na.hi.cakāra.marttyam.vidyut.bhavantī.prati.vavrim.auhata/''.(2,9)[192]
2,9: ayam.sa.śabdāyate.yena.gaur.abhipravṛttā.mimāti.māyum.śabdam.karoti.māyum.iva.ādityamiti.vā/
2,9: vāc.eṣā.mādhyamikā.dhvaṃsane.meghe.adhiśritā/
2,9: sā.cittibhiḥ.karmabhir.nīcair.nikaroti.martttyam.vidyut.bhavantī.pratyūhate.vavrim/
2,9: vavrir.iti.rūpa.nāma.vṛṇoti.iti.satah/
2,9: varṣena.pracchādya.pṛthivīm.tat.punar.ādatte/2,9/[192]


2,10: hiranya.nāmāny.uttarāni.pañca.daśa/
2,10: hiranyam.kasmād,.hriyata.āyamyamānam.iti.vā.hriyate.janāt.janam.iti.vā.hitaramanam.bhavati.iti.vā.hṛdaya.ramanam.bhavati.iti.vā.haryater.vā.syat.prepsā.karmaṇah/(2,10)[194]
2,10: antarikṣa.nāmāny.uttarāni.sodaśa/
2,10: antarikṣam.kasmād,.antarā.kṣa.antam.bhavaty.antar.ime.iti.vā.śarīreṣv.antar.akṣayam.iti.vā/(2,10)[194]
2,10: tatra.samudra.ity.etat.pārthivena.samudrena.saṃdihyate/(2,10)[194]
2,10: samudraḥ.kasmāt,.samuddravanty.asmād.āpah,.samabhidravanty.enam.āpah,.sammodante.asmin.bhūtāni,.samudako.bhavati,.samunatti.iti.vā/(2,10)[195]
2,10: tayor.vibhāgah/
2,10: tatra.itihāsam.ācakṣate.devāpiś.ca.ārṣtisenaḥ.śāntanuś.ca.kauravyau.bhrātaru.babhuvatuh,.sa.śantanuḥ.kanīyān.ahisecayām.cakre.devāpis.tapas.pratipede/
2,10: tataḥ.śāntanas.rājye.dvādaśa.varṣāni.devo.na.vavarśa,.tam.ūcur.brāhmaṇā.adharmas.tvayā.carito.jyestham.bhrātaram.antaritya.abhisecitam.tasmāt.te.devo.na.varṣati.iti/
2,10: sa.śantanur.devāpim.śiśikṣa.rājyena.tam.uvāca.devāpiḥ.purohitas.te.asāni.yājayāni.ca.tvā.iti/
2,10: tasya.etad.varṣa.kāma.sūktam/
2,10: tasya.eṣā.bhavati/


2,11: ``ārṣtiseno.hotram.ṛṣir.nisīdan.devāpir.deva.sumatim.cikitvān/
2,11: sa.uttarasmād.adharam.samudram.apo.divyā.asṛjad.varṣyā.abhi/''
2,11: ārṣtisena.ṛṣṭisenasya.putra.isita.senasya.iti.vā/
2,11: senā.sa.īśvarā/
2,11: samāna.gatir.vā,.putraḥ.puru.trāyate.niparanād.vā.nut.narakam.tatas.trāyata.iti.vā,.''.hotram.ṛṣir.nisīdan''.ṛṣir.darśanāt.stomān.dadarśa.ity.aupamanyavas,.tad.yad.enāṃs.tapasyamānān.brahma.svayambhu.abhyānarṣat.ta.ṛṣayo.abhavaṃs.tad.ṛsīnām.ṛṣitvam.iti.vijñāyate/
2,11: devāpir.devānām.āpti.ā.stuti.ā.ca.pradānena.deva.sumatim.devānām.kalyāṇīm.matim.cikitvāṃs.cetanāvān/
2,11: sa.uttarasmād.adharam.samudram.uttara.uddhatataro.bhavaty,.adharo.adharah/
2,11: adho.na.dhāvati.ity.ūrdhva.gatiḥ.pratisiddhā/
2,11: tasya.uttarā.bhūyase.nirvacanāya/


2,12: ``yad.devāpiḥ.śantanu4.purohito.hotrāya.vṛtaḥ.kṛpayann.adīdhet/
2,12: deva.śrutam.vṛṣṭi.vanim.rarāno.bṛhaspatir.vācam.asmā.ayacchat/''
2,12: śantanuḥ.śam.tano.astu.iti.vā.śam.asmai.tanu.ā.astu.iti.vā/
2,12: purohitaḥ.pura.enam.dadhati/
2,12: hotrāya.vṛtaḥ.kṛpāyamāno.anvadhyāyad,.deva.śrutam.devā.enam.śṛṇvanti,.ṛṣṭi.vanim.vṛṣṭi.yācinam.rarānas.rātir.abhyastas,.bṛhaspatir.brahma.āsīt.so.asmai.vācam.ayacchad,.bṛhat.upavyākhyātam/


2,13: sādhāranāny.uttarāni.so.divaś.ca.ādityasya.ca/
2,13: yāni.tv.asya.prādhānyena.uparistāt.tāni.vyākhyāsyāmah/
2,13: ādityaḥ.kasmād,.ādatte.rasān,.ādatte.bhāṣam.jyotiṣām,.ādīpto.bhāṣā.iti.vā.aditeḥ.putra.iti.vā/
2,13: alpa.prayogam.tv.asya.etad.ārca.abhyāmnāye.sūkta.bhāk.''.sūryam.āditeyam''.aditeḥ.putram/
2,13: evam.anyāsām.api.devatānām.āditya.pravādāḥ.stutayo.bhavanti.tad.yathā.etat.mitrasya.varuṇasya.aryaman6.dakṣasya.bhagasya.aṃśasya.iti/
2,13: atha.api.mitrā.varuṇayoh/''.ādityā.dānunaspatī''.dānapatī/
2,13: atha.api.mitrasya.ekasya/''.pra.samitra.marto.astu.prayasvān.yas.ta.āditya.śikṣati.vratena''.ity.api.nigamo.bhavati/
2,13: atha.api.varuṇasya.ekasya.''.athā.vayam.āditya.vrate.tava/
2,13: vratam.iti.karma.nāma.nivṛtti.karma.vārayati.iti.satah,.idam.api.itarad.vratam.etasmād.eva.vṛṇoti.iti.satas,.annam.api.vratam.ucyate.yad.āvṛṇoti.śarīram/


2,14: svar.ādityo.bhavati,.su.aranah,.su.īranah,.su.ṛtas.rasān,.su.ṛto.bhāṣam.jyotiṣām,.su.ṛtas..bhāṣā.iti.vā.etena.dyaur.vyākhyātā/
2,14: pṛśnir.ādityo.bhavati,.prāśnuta.enam.varṇa.iti.nairuktāh,.saṃsprastā.rasān,.saṃsprastā.bhāṣam.jyotiṣām,.saṃspṛṣṭo.bhāṣā.iti.vā/
2,14: dyauh,.saṃspṛṣṭā.jyotiṣ.bhiḥ.punya.kṛdbhiś.ca/
2,14: nāka.ādityo.bhavati,.netā.rasānām.netā.bhāṣām.jyotiṣām.pranayah/
2,14: atha.dyauh,.kam.iti.sukha.nāma.tat.pratisiddham.pratisidhyeta/''.na.vā.amum.lokam.jagmuse.kiṃca.nākam/''
2,14: na.vā.amum.lokam.gatavate.nākam,.punya.kṛto.hy.eva.tatra.gacchanti/
2,14: gaur.ādityo.bhavati,.gamayati.rasān,.gacchanty.antarikṣe/
2,14: atha.dyaur.yat.pṛthivī.ā.adhi.dūram.gatā.bhavati.yac.ca.asyām.jyotīṃsi.gacchanti/
2,14: vistap.ādityo.bhavaty,.āvistas.rasān,.āvisto.bhāṣam.jyotiṣām,.āvisto.bhāṣā.iti.vā/
2,14: atha.dyaur,.āvistā.jyotiṣ.bhiḥ.punya.kṛt.bhiś.ca/
2,14: nabhas.ādityas.bhavati,.netā.rasānām,.netā.bhāṣām.jyotiṣām.pranayo.api.vā,.bhana.eva.syād.viparītas,.na.na.bhāti.iti.vā.etena.dyaur.vyākhyātā/


2,15: raśmi.nāmāny.uttarāni.pañca.daśa,.raśmir.yamanāt,.teṣām.āditaḥ.sādhāranāni.pañca.aśva.raśmibhih/
2,15: diś.nāmāny.uttarāny.astau/
2,15: diśaḥ.kasmād,.diśater.āsadanād.api.vā.abhyaśanāt/
2,15: tatra.kāsthāḥ.ity.etad.anekasya.api.sattvasya.nāma.bhavati/
2,15: kāsthā.diśo.bhavanti,.krāntvā.sthitā.bhavanti/
2,15: kāsthā.upadiśo.bhavanti,.itaretaram.krāntvā.sthitā.bhavanty/
2,15: ādityo.api.kāsthā.ucyate,.krāntvā.sthito.bhavati/
2,15: āji.anto.api.kāsthā.ucyate,.krāntvā.sthitas.bhavati/
2,15: āpo.api.kāsthā.ucyante,.krāntvā.sthitā.bhavanti.iti.sthāvarānām/

2,16: ``atiṣṭhantīnām.aniveśanānām.kāsthānām.madhye.nihitam.śarīram/
2,16: vṛtrasya.ninyam.vicaranty.āpo.dīrgham.tamas.āśayad.indra.śatruh/''
2,16: ``atiṣṭhantīnām''.aniviśamānānām.ity.asthāvarānām.kāsthānām.madhye.''.nihitam.śarīram''.meghah/
2,16: śarīram.śarīram($).śṛṇāteḥ.śamnāter.vā/
2,16: vṛtrasya.ninyam.nirṇāmam.vicaranti.vijānanty.āpa.iti/
2,16: dīrgham.drāghates.tamas.tanoteh/
2,16: āśayat.āśeteh/
2,16: indra.śatrur.indro.asa.śamayitā.vā.śātaitā.vā.tasmād.indra.śatruh/
2,16: tat.ko.vṛtras,.megha.iti.nairuktās,.tvāstro.asura.ity.aitihāsikā/
2,16: apāmm.ca.jyotiṣaś.ca.miśrī.bhāva.karmaṇo.varṣa.karma.jāyate,.tatra.upamā.arthena.yuddha.varṇā.bhavanti/
2,16: ahivat.tu.khalu.mantra.varṇā.brāhmaṇa.vādāś.ca/
2,16: vivṛddhi.ā.śarīrasya.srotāṃsi.nivārayām.cakāra,.tasmin.hate.prasasyandira.āpas,.tad.abhivādinī.eṣā.ṛc.bhavati/


2,17: ``dāsa.patnīr.ahi.gopā.atiṣṭhan.niruddhā.āpaḥ.paninā.iva.gāvah/
2,17: apām.bilam.apihitam.yad.āsīd.vṛtram.jaghanvām.apa.tad.vavāra/''
2,17: dāsa.patnīr.dāsa.adhipatnī.o,.dāso.dasyater.upadāsayati.karmāṇy.ahi.gopā.atiṣṭhan.ahinā.guptāh/
2,17: ahir,.ayanād,.ety.antarikṣe.ayam.api.itaro.ahir.etasmād.eva($),.nirhrasita.upasarga.āhantiti/
2,17: ``niruddhā.āpaḥ.ahinā.iva.gāvah/''.panir.vanij.bhavati,.paniḥ.pananād,.vanij.panyam.nenekti/
2,17: ``apām.bilam.apihitam.yad.āsīt/''.bilam.bharam.bhavati,.bibharteh/
2,17: ``vṛtram.jaghnivān.apa.vavāra.(tad)/''.vṛtro.vṛṇoter.vā.vartater.vā.vardhati.vā/
2,17: yad.avṛṇot.tad.vṛtrasya.vṛtratvam.iti.vijñāyate/
2,17: yad.avartata.tad.vṛtrasya.vṛtratvam.iti.vijñāyate/
2,17: yad.avardhata.tad.vṛtrasya.vṛtratvam.iti.vijñāyate/


2,18: rātri.nāmāny.uttarāni.trayoviṃśatih/
2,18: rātriḥ.kasmāt,.praramayati.bhūtāni.naktam.cārīny,.uparamayati.itarāni.dhruvīkaroti,.rāter.vā.syād.dāna.karmaṇah,.pradīyante.asyām.avaśyāyāh/
2,18: usas.nāmāny.uttarāni.sodaśa/
2,18: usas1.kasmād,.ucchati.iti.satyā/
2,18: rātrer.aparaḥ.kālas,.tasyā.eṣā.bhavati/


2,19: ``idam.śrestham.jyotiṣām.jyotiṣ.āgāt.citraḥ.praketo.ajanista.vibhvā/
2,19: yathā.prasūtā.savitṛ6.savāya.evā.rātri.usase.yonim.āraik/''
2,19: ``idam.śrestham.jyotiṣām.jyotiṣ''.āgamat.citram.praketanam.prajñā.tatam.ajanista.vibhūta.tamam.''.yathā.prasūtā.savitṛ6''.prasavāya.rātrir.ādityasya.evam.rātri.usase.yonim.aricat.sthānam/
2,19: strī.yonir,.abhiyuta.enām.garbhah/
2,19: tasyā.eṣā.aparā.bhavati/


2,20: ``ruśadvatsā.ruśatī.śvetyā.āgād.āraik.u.kṛsnā.sadanāny.asyāh/
2,20: samāna.bandhū.amṛte.anūcī.dyāvā.varṇaṃś.carata.āmināne/''
2,20: ruśat.vatsā.sūrya.vatsā,.ruśad.iti.varṇa.nāma,.rocater.jvalati.karmaṇah/
2,20: sūryam.asyā.vatsam.āha,.sāhacaryād.rasa.haranād.vā/
2,20: ``ruśatī.śvetyāgāt/''.śvetyā.śvetater.aricat.kṛsnā.sadanāy.asyāḥ.kṛsna.varṇā.rātrih/
2,20: kṛsnam.kṛsyater.nikṛṣṭo.varṇah/
2,20: atha.ene.saṃstauti.samāna.bandhū.samāna.bandhana1d.amṛta1d.amarana.dharmānāv,.anūcī.anūcyāv.iti.itaretaram.abhipretya,.''.dyāvā.varṇaṃś.caratas''.te.eva.dyāvau,.dyotanād/
2,20: api.vā.dyāvā.caratas.tayā.saha.caratas.iti.syād/
2,20: āmināne.āminvāne.anyonyasya.adhyātmam.kurvāne/
2,20: ahar.nāmāny.uttarāni.dvādaśa/
2,20: ahar.kasmād.upāharanty.asmin.karmāṇi/
2,20: tasya.eṣa.nipātas.bhavati.vaiśvānarīyāyām.ṛci/


2,21: ``ahar.ca.kṛsnam.ahar.arjunaṃś.ca.vivartete.rajasī.vedyābhih/
2,21: vaiśvānaro.jāyamāno.na.rājā.avātirat.jyotiṣā.agnis.tamāṃsi/''
2,21: ahar.ca.kṛsnam.rātriḥ.śuklaṃś.ca.ahar.arjunam.vivartete.rajasī.vedyābhir.veditavyābhiḥ.pravṛttibhir,.vaiśvānaro.jāyamāna.iva.udyann.ādityaḥ.sarveṣām.jyotiṣām.rājā.avāhann.agnir.jyotiṣā.tamāṃsi/
2,21: megha.nāmāny.uttarāni.triṃśat/
2,21: meghaḥ.kasmāt,.mehati.iti.satah/
2,21: ā.upara.upala.ity.etebhyām.sādhāranāni.parvata.nāmabhih/
2,21: upara.upalo.meghas.bhavaty,.uparamante.asminn.abhrāny,.uparatā.api.iti.vā,.teṣām.eṣā.bhavati/


2,22: ``devānām.mānā7.prathamā.atiṣṭhan.kṛṇtatrād.eṣām.uparā.udāyan/
2,22: trayas.tapanti.pṛthivīm.anūpā.dvā.bṛbūkam.vahataḥ.purīsam/''
2,22: devānām.nirmāne.prathamā.atiṣṭhan.mādhyamakā.deva.ganāh/
2,22: prathama.iti.mukhya.nāma,.pratamas.bhavati/
2,22: kṛṇtatram.antarikṣam.vikartanam.meghānām/
2,22: vikartanena.meghānām.udakam.jāyate/
2,22: trayas.tapanti.pṛthivīm.anūpāh/
2,22: parjanyo.vāyur.ādityaḥ.śīta.usna.varṣair.oṣashīḥ.pācayanti,.anūpā.anuvapanti.lokānt.svena.svena.karmaṇā/
2,22: ayam.api.itaro.anūpa.etasmād.eva.anūpyata.udakena,.api.vā.[āpnoteh].anvāp.iti.syād.yathā.prāk.iti/
2,22: tasya.anūpa.iti.syād.yathā.prācīnam.iti/
2,22: dvā.bṛbūkam.bahataḥ.purīsam/
2,22: vāyu.ādityā.udakam/
2,22: bṛbūkam.ity.udaka.nāma,.bravīter.vā.śabda.karmaṇo.bhraṃśater.vā/
2,22: purīsam.pṛṇāteḥ.pūrayater.vā/


2,23: vāc.nāmāny.uttarāni.sapta.pañcāśat/
2,23: vāc.kasmād,.vaceh/
2,23: tatra.sarasvatī.ity.etasya.nadīvad.devatāvat.ca.nigamā.bhavanti.tad.yad.devatāvad.uparistāt.tad.vyākhyāsyāmah/
2,23: atha.etat.nadīvat/


2,24: ``iyam.śusmebhir.bisakhā.iva.arujat.sānu.girīnām.tavisebhir.ūrmibhih/
2,24: pārāvataghnīm.avase.suvṛktibhiḥ.sarasvatīm.iva.asema.dhītibhih/''
2,24: iyam.śusmaiḥ.śosanaiḥ.śusmam.iti.bala.nāma,.śosayati.iti.sato/
2,24: bisam.biṣyater.bhedana.karmaṇo.vṛddhi.karmaṇo.vā/
2,24: sānu.samuchritam.bhavati.samunnunnam.iti.vā/
2,24: mahat.bhir.ūrmibhih/
2,24: pārāvataghnīm.pārāvāraghātinīm,.pāram.param.bhavaty.avāram.avaram.avanāya.supravṛktibhiḥ.śobhanābhiḥ.stutibhiḥ.sarasvatīm.nadīm.karmabhiḥ.paricarema/
2,24: udaka.nāmāny.uttarāny.ekaśatam/
2,24: udakam.kasmāt,.unatti.iti.satah/
2,24: nadī.nāmāny.uttarāni.sapta.triṃśat/
2,24: nadī.aḥ.kasmāt,.nadanā.imā.bhavanti.śabdavatyah/
2,24: bahulam.āsām.naighaṇṭukam.vṛttam.āścaryam.iva.prādhānyena/
2,24: tatra.itihāsam.ācakṣate,.viśvāmitra.ṛṣiḥ.sudāsaḥ.paijavanasya.purohito.babhūba/
2,24: viśvāmitraḥ.sarva.mitraḥ.sarvam.saṃsṛtam,..sudās.kalyāṇa.dānah,.paijavanaḥ.pijavanasya.putrah,.pijavanaḥ.punaḥ.spardhanīya.javo.vā.amiśrībhāva.gatir.vā/
2,24: sa.votta,.gṛhītvā.vipāṭ.śutudrī.oḥ.sambhedam.āyayāv.anuyayur.itare/
2,24: sa.viśvāmitro.nadīs.tustāva,.gādhā.bhavata.ity.api.dvivat.api.bahuvat.tad.yad.dvivat.uparistāt.tad.vyākhyāsyāmo.atha.etad.bahuvat/


2,25: ``ramadhvam.me.vacase.somyāya.ṛtāvarīr.upa.muhurtam.evaih/
2,25: pra.sindhum.acchā.bṛhatī.manīsā.avasyur.ahve.kusikasya.sūnuh/''
2,25: uparamadhvam.me.vacase.somyāya.soma.sampādine,.ṛtāvarīr.ṛtavatya/
2,25: ṛtam.ity.udaka.nāma.praty.ṛtam.bhavati/
2,25: muhūrtam.evair.ayanair.avanair.vā/
2,25: muhūrto.muhur.ṛtur,.ṛtur.arter.gati.karmaṇo,.muhur.mūdha.iva.kālas.yāvad.abhīkṣnam.ca.iti/
2,25: abhīkṣnam.abhikṣanam.bhavati,.kṣanaḥ.kṣanoteḥ.prakṣnutaḥ.kālah/
2,25: kālaḥ.kālayater.gati.karmaṇah/
2,25: prābhihvayāmi.sindhum.bṛhatyā.mahatyā.manīsayā,.manasa.īsayā.stuti.ā.prajñayā.vā,.avanāya.kuśikasya.sūnuh/
2,25: kuśikas.rājā.babhūva,.krośateḥ.śabda.karmaṇah,.kraṃśater.vā.syāt.prakāśayati.karmaṇaḥ.sādhu.vikrośayitā.arthānām.iti.vā/
2,25: nadī.aḥ.pratyūcuh/


2,26: ``indro.asmān.aradad.vajra.bāhur.apāhan.vṛtram.paridhim.nadīnām/
2,26: devo.anayat.savitā.supānis.tasya.vayam.prasave.yāma.ūrvīh/''
2,26: indro.asmān.aradad.vajra.bāhur,.radatiḥ.khanati.karmā/
2,26: apāhan.vṛtram.paridhim.nadīnām.iti.vyākhyātam/
2,26: devo.anayat.savitā.supāniḥ.kalyāṇa.pānih/
2,26: pāniḥ.panāyateḥ.pūjā.karmaṇah,.pragṛhya.pānī.devān.pūjayanti/
2,26: tasya.vayam.prasave.yāma.urvīh/
2,26: urvī.aḥ.ūrṇoter.vṛṇoter.ity.aurṇavābhah/
2,26: pratyākhyāya.antata.āśuśruvuh/


2,27: ``ā.te.kāras.śṛṇavāmā.vacāṃsi.yayātha.dūrād.anasā.rathena/
2,27: ni.te.naṃsai.pīpyānā.iva.yoṣā.maryāyā.iva.kanyā.śaśvacai.te/''
2,27: āśṛṇavāma.te.kāro.vacanāni,.yāhi.dūrād.anasā.ca.rathena.ca,.ninamāma.te.pāyayamānā.iva.yoṣā.putram,.maryāyā.iva.kanyā.parisvajanāya.ninamā.iti.vā/
2,27: aśva.nāmāny.uttarāni.sadviṃśatih/
2,27: teṣām.astā.uttarāni.bahuvat/
2,27: aśvaḥ.kasmād,.aśnute.adhvānam,.mahā.aśano.bhavati.iti.vā/
2,27: tatra.dadhikrā.ity.etad.dadhatkrāmati.iti.vā.dadhat.krandati.iti.vā.dadhad.ākārī.bhavati($).iti.vā/
2,27: tasya.aśvavad.devatāvat.ca.nigamā.bhavanti/
2,27: tad.yad.devatāvad.uparistāt.tad.vyākhyāsyāmo.atha.etad.aśvavat/


2,28: ``uta.sya.vājī.kṣipanim.turanyati.grīvāyām.baddho.apikakṣa.āsani/
2,28: kratum.dadhikrā.anu.saṃtavītvat.pathām.aṅkāṃsy.anvāpanīphanat/''
2,28: api.sa,.vājī.vejanavān,.kṣepanam.anu,.tūrṇam.aśnute.adhvānam,.grīvāyām.baddhas,.grīvā.girater.vā.gṛṇāter.vā.gṛhṇāter.vā,.apikakṣa.āsani.iti.vyākhyātam/
2,28: kratum.dadhikrāḥ.karma.vā.prajñām.vā.anusaṃtavītvat/
2,28: tanoteḥ.pūrvayā.prakṛti.ā.nigamah/
2,28: pathām.aṅkāṃsi.pathām.kutilāni,.panthāḥ.patater.vā.padyater.vā.panthater.vā/
2,28: aṅko.añcater.āpanīphanat.iti.phanateś.carkarīta.vṛttam/
2,28: daśa.uttarāny.ādista.upayojanāni.ity.ācakṣate.sāhacarya.jñānāya/
2,28: jvalati.karmāṇa.uttare.dhātu1p.ekādaśa/
2,28: tāvanty.eva.uttarāni.jvalato.nāmadheyāni.nāmadheyāni/



3,1: karma.nāmāny.uttarāni.sadviṃśatih/
3,1: karma.kasmāt,.kriyata.iti.satah/
3,1: apatya.nāmāny.uttarāni.pañcadaśa/
3,1: apatyam.kasmād,.apatatam.bhavati.na.anena.patati.iti.vā/
3,1: tad.yathā.janayitṛ6.prajā.evam.arthīye.ṛcā.udāhariṣyāmah/

3,2: ``parisadyam.hy.aranasya.rekno.nityasya.rāyaḥ.patayaḥ.syāma/
3,2: na.śeso.agni8.anya.jātam.asty.acetānasya.mā.patho.vi.dukṣah/''
3,2: parihartavyam.hi.na.upasartavyam.aranasya.reknnas,.arano.apārṇas.bhavati/
3,2: rekna.iti.dhana.nāma,.ricyate.prayatah/
3,2: nityasya.rāyaḥ.patayaḥ.syāma.pitryasya.iva.dhanasya/
3,2: na.śesas.agni8.anya.jātam.asti/
3,2: śesa.ity.apatya.nāma,.śiṣyate.prayatas,.acetayamānasya.tat.pramattasya.bhavati.mā.naḥ.patho.vidūdusa.iti.tasya.uttarā.bhūyase.nirvacanāya/


3,3: ``na.hi.grabhāya.aranaḥ.suśevo.anya.udaryo.manasā.mantavā.u/
3,3: adhā.cid.okaḥ.punarit.sa.ety.ā.no.vājī.abhīsāl.etu.navyah/''.[249]
3,3: na.hi.grahītavyo.aranah,.susukhatamo.apy.anya.udaryas,.manasā.api.na.mantavyo.mama.ayam.putra.ity/[249]
3,3: atha.sa.okaḥ.punar.eva.tad.eti.yata.āgato.bhavaty/[249]
3,3: okas.iti.nivāsa.nāma.ucyate/[249]
3,3: etu.no.vājī.vejanavān,.abhisahamānaḥ.sapatnān.nava.jātaḥ.sa.eva.putra.iti/[249]
3,3: atha.etām.duhitṛ.dāyādya(loc.).udāharanti/[249]


3,4: ``śāsad.vahnir.duhitur.naptyam.gād.vidvān.ṛtasya.dīdhitim.saparyan/
3,4: pitā.yatra.duhituḥ.sekam.ṛṇjant.sam.śagmyena.manasā.dadhanve/''.[250]
3,4: praśāsti.vodhā.saṃtāna.karmane.duhitṛ6.putra.bhāvam/[250]
3,4: duhitā.durhitā.dūre.hitā.dogdher.vā/[250]
3,4: naptāram.upāgamad.dauhitram.pautram.iti/[250]
3,4: vidvān.prajanana.yajñasya.retaso.vā.aṅgāt.aṅgāt.sambhūtasya.hṛdayād.adhijātasya.mātṛ7.praty.ṛtasya.vidhānam.pūjayan/[250-251]
3,4: aviśesena.mithunāḥ.putrā.dāyādā.iti/[251]
3,4: tad.etad.ṛc.ślokābhyām.abhyuktam/[251]
3,4: aṅgād.aṅgāt.sam.bhavasi.hṛdayād.adhijāyase/
3,4: ātmā.vai.putra.nāmā.asi.sa.jīva.śaradaḥ.śatam/
3,4: iti/[251]
3,4: aviśesena..putrānām.dāyo.bhavati.dharmatah/
3,4: mithunānām.visarga.ādi7.manuḥ.svāyambhuvo.abravīt/[251]
3,4: na.duhitāp.iti.eke/
3,4: tasmāt.pumān.dāyādo.adāyādā.strī.iti.vijñāyate/[251]
3,4: tasmāt.striyam.jātām.parāsyanti.na.pumāṃsam.iti.ca/[251]
3,4: strīnām.dāna.vikraya.atisargā.vidyante.na.puṃsah/[251]
3,4: puṃso.apy.eke,.śaunahśepe.darśanāt/[251]
3,4: abhrātṛmatī.vāda.ity.aparam/[251]
3,4: amūryā.yanti.jāmayaḥ.sarvā.lohita.vāsasah/
3,4: abhrātara.iva.yoṣās.tiṣṭhanti.hata.vartmanah/[251]
3,4: abhrātṛkā.iva.yoṣās.tiṣṭhanti.saṃtāna.karmane.pinda.dānāya.hata.vartmāna.ity.abhrātṛkāyā.anirvāha.aupamikah/[252]
3,4: tasya.uttarā.bhūyase.nirvacanāya/[252]


3,5: ``abhrātā.iva.puṃsa.eti.pratīcī.gartārug.iva.sanaye.dhanānām/
3,5: jāyā.iva.patya.uśatī.suvāsā.usā.hasrā.iva.nirinīte.apsah/''.[257]
3,5: abhrātṛkā.iva.puṃsaḥ.pitṝṇ.ety.abhimukhī.saṃtāna.karmane.pinda.dānāya.na.patim.garta.ārohinī.iva.dhana.lābhāya.dākṣinājī/[1\257]
3,5: gartaḥ.sabhā.sthānur,.gṛṇāteḥ.satya.saṃgaro.bhavati,.tam.tatra.yā.aputrā.sā.ārohati.tām.tatra.akṣair.āghnanti.sā.riktham.labhate/[257-258]
3,5: śmaśāna.sañcayo.api.garta.ucyate.puruter.apagūrṇo.bhavati/[258]
3,5: śmaśānam.śmaśamanam.śma.śarīram.śarīram.śṛṇāteḥ.śamnāter.vā/[258]
3,5: śmaśru.loma.śmani.śritam.bhavati/
3,5: loma.lunāter.vā.līyater.vā/[258]
3,5: ``na.uparasya.āviskuryād.yad.uparasya.āviskuryād.gartesthāḥ.syāt.pramāyuko.yajamāna''.ity.api.nigamo.bhavati/[258]
3,5: ratho.api.garta.ucyate.gṛṇāteḥ.stuti.karmaṇah/[258]
3,5: stutatamam.yānam/''.ā.rohatho.varuṇa.mitra.gartam''.ity.api.nigamo.bhavati/[258]
3,5: jāyā.iva.pati.e.kāmayamānā.suvāsā.ṛtu.kālesu.usā.hasanā.iva.dantān.vivṛṇute.rūpānī.iti.catasra.upamāh/[258]
3,5: ``na.abhrātrīm.upayaccheta.tokam.hy.asya.tad.bhavati''.ity.abhrātṛkāyā.upayamana.pratiṣedhaḥ.pratyakṣah/[258]
3,5: pitṛ6.ca.putrabhāvam/[258]
3,5: pitā.yatra.duhitṛ6.aprattāyā.retas.sekam.prārjayati.saṃdadhāty.ātmānam.saṃgamena.manasā.iti/[258]
3,5: atha.etām.jāmyā.riktha.pratiṣedha.udāharanti.jyestham.putrikāyā.ity.eke/[258]


3,6: ``na.jāmaye.tānvo.riktham.āraik.cakāra.garbham.sanitur.nidhānam/
3,6: yadī.mātaro.janayanta.vahnim.anyaḥ.kartā.sukṛtor.anya.ṛṇdhan/''..[265]
3,6: na.jāmi4.bhagini.ai.jāmir.anye.asyām.janayanti.jām.apatyam,.jamater.vā.syād.gati.karmaṇo.nirgamana.prāyā.bhavati/.[265]
3,6: tānva.ātmajaḥ.putras.riktham.prāricat.prādāt,.cakāra.enām.garbha.nidhānīm.sanitur.hasta.grāhasya/.[265]
3,6: yadi.ha.mātāp.ajanayanta.vahnim.putram.avahnim.ca.striyam,.anyataraḥ.saṃtāna.kartā.bhavati.pumān,.dāyādo.anyataras,.ardhayitvā.jāmiḥ.pradīyate.parasmai/[265]


3,7: manuṣya.nāmāny.uttarāni.pañcaviṃśatir/[266]
3,7: manuṣyāḥ.kasmāt,.matvā.karmāṇi.sīvyanti,.manasyamānena.sṛṣṭā,.manasyatiḥ.punar.manasvī.bhāve,.manor.apatyam.manuso.vā/[266]
3,7: tatra.pañca.janā.ity.etasya.nigamā.bhavanti/[266]


3,8: ``tad.adya.vācaḥ.prathamam.masīya.yena.asurān.abhi.devā.asāma/
3,8: ūrjāda.uta.yajñiyāsaḥ.pañca.janā.mama.hotram.jusadhvam/''.[267]
3,8: tad.adya.vācaḥ.paramam.mansīya.yena.asurān.abhibhavema.devāh/[267]
3,8: asurā.asuratā.sthānesv,.astā.sthāna5bhya.iti.vā/[267]
3,8: api.vā.asur.iti.prāna.nāma,.astaḥ.śarīre.bhavati.tena.tadvantaḥ.[asurāḥ.ṭ]/[267]
3,8: sor[abl..of.su:.praśasta.nāman].devān.asṛjata.tat.surānām.suratvam,.asor.asurān.asṛjata.tad.asurānām.asuratvam.iti.vijñāyate/[267]
3,8: .ūrjāda.uta.yajñiyāsah/
3,8: anna.adāś.ca.yajñiyāś.ca/[267]
3,8: ūrj.ity.anna.nāma,.ūrjayati.iti.satah,.pakvam.supravṛknam.iti.vā/[267]
3,8: pañcajanā.mama.hotram.jusadhvam/
3,8: gandharvāḥ.pitā.devā.asurā.rakṣāaṃsi.ity.eke/[267]
3,8: catvāro.varṇā.nisādaḥ.pañcama.ity.aupamanyavah/[267]
3,8: nisādaḥ.kasmāt,.nisadano.bhavati,.nisannam.asmin.pāpakam.iti.nairuktāh/[267]
3,8: ``yat.pāñcajanyayā.viśā/
3,8: pañcajanīnayā.viśā/[268]
3,8: pañca.pṛktā.saṅkhyā.strī.puṃs.napuṃsakeṣv.aviśistā/[268]
3,8: bāhu.nāmāny.uttarāni.dvādaśa/[268]
3,8: bāhū.kasmāt,.prabādhata.ābhyām.karmāṇi/[268]
3,8: aṅguli.nāmāny.uttarāni.dvāviṃśatih/[268]
3,8: aṅgulayaḥ.kasmād,.agra.gāminyo.bhavanti.iti.vā.agra.gālinyo.bhavanti.iti.vā.agra.kārinyo.bhavanti.iti.vā.agra.sārinyo.bhavanti.iti.vā.aṅkanā.bhavanti.iti.vā.añcanā.bhavanti.iti.vā.api.vā.abhyañcanād.eva.syuh/[268]
3,8: tāsām.eṣā.bhavati/[268]


3,9: ``daśa.avanibhyo.daśa.kakṣya5bhy0.daśa.yoktra.bhyo.daśa.yojana5bhyah/
3,9: daśa.abhīśubhyo.arcata.ajara5bhyo.daśa.dhuro.daśa.yuktā.vahadbhyah/''.[272]
3,9: avanayo.anulayo.bhavanty.avanti.karmāṇi/[273]
3,9: kakṣyāḥ.prakāśayanti.karmāṇi/[273]
3,9: yoktrāni.yojanāni.iti.vyākhyātam/[273]
3,9: abhīśu1p.abhyaśnuvate.karmāṇi/[273]
3,9: ``daśa.dhuro.daśa.yuktā.vahadbhyah/''.[273]
3,9: dhūr.dhūrvater.vadha.karmaṇah,.iyam.api.itarā.dhūr.etasmād.eva,.vihanti.vaham[shoulder],.dhārayater.vā/[273]
3,9: kānti.karmāṇa.uttare.dhātu1p.astādaśa/[273]
3,9: anna.nāmāny.uttarāny.astāviṃśatih/[273]
3,9: annam.kasmād,.ānatam.bhūta5bhyas,.atter.vā/[273]
3,9: atti.karmāṇa.uttare.dhātu1p.daśa/[273]
3,9: bala.nāmāny.uttarāny.astāviṃśatih/[273]
3,9: balam.kasmād,.balam.bharam.bhavati,.bibharteh/[273]
3,9: dhana.nāmāny.uttarāny.astāviṃśatir.eva/[273]
3,9: dhanam.kasmāt,.hinoti.iti.satah/[273]
3,9: go.nāmāny.uttarāni.nava/[273]
3,9: krudhyati.karmāṇa.uttare.dhātu1p.daśa/[273]
3,9: krodha.nāmāny.uttarāny.ekādaśa/[273]
3,9: gati.karmāṇa.uttare.dhātu1p.dvāviṃśaśatam/[273]
3,9: kṣipra.nāmāny.uttarāni.sadviṃśatih/[273]
3,9: kṣipram.kasmāt,.saṅkṣipto.vikarṣah/[273]
3,9: antika.nāmāny.uttarāny.ekādaśa/[273]
3,9: antikam.kasmād,.ānītam.bhavati/[273]
3,9: saṃgrāma.nāmāny.uttarāni.satcatvāriṃśat/[273]
3,9: saṃgrāmaḥ.kasmāt,.saṃgamanād.vā.saṃgaranād.vā.saṃgatau.grāmāv.iti.vā/[273]
3,9: tatra.khala.ity.etasya.nigamā.bhavanti/[273]


3,10: ``abhi.idam.ekam.eko.asmi.nissād.abhī.dvā.kim.u.trayaḥ.karaṇti/
3,10: khale.na.parṣān.prati.hanmi.bhūri.kim.mā.nindanti.śatravo.anindrāh/''.[278]
3,10: abhibhavāmi.idam.ekam.eko.asmi,.nihsahamānaḥ.sapatnān.abhibhavāmi,.dvau.kim.mā.trayaḥ.kurvanti/[278]
3,10: eka.itā.saṅkhyā.dvau.drutatarā.saṅkhyā.trayas.tīrṇatamā.saṅkhyā.catvāraś.calitatamā.saṅkhyā.astāv.aśnoter.nava.na.vananīyā.na.avāptā.vā.daśa.dastā.dṛṣṭa.arthā.vā/[278]
3,10: viṃśatir.dvir.daśataḥ.śatam.daśadaśataḥ.sahasram.sahasvad.ayutam.niyutam.prayutam.tat.tad.abhyastam/[278]
3,10: ambudas.megho.bhavaty.aranam.ambu.taddo.ambudo.ambumat.bhāti.iti.vā.ambumad.bhavati.iti.vā,.sa.yathā.mahān.bahur.bhavati.varṣaṃs.tad.iva.arbudam/[279]
3,10: ``khale.na.parṣān.prati.hanmi.bhūri/''.[279]
3,10: khala.iva.parṣān.pratihanmi.bhūri,.khala.iti.saṃgrāma.nāma.khalater.vā.skhalater.vā/[279]
3,10: ayam.api.itaraḥ.khala.etasmād.eva,.samāskanno.bhavati/[279]
3,10: ``kim.mā.nindanti.śatravo.anindrāh/''.ya.indram.na.vividur,.indras.hy.aham.asmy.anindrā.itara.iti.vā/[279]
3,10: vyāpti.karmāṇa.uttare.dhātu1p.daśa/[279]
3,10: tatra.dve.nāmanī.ākṣāna.āśnuvāna.āpāna.āpnuvānah/[279]
3,10: vadha.karmāṇa.uttare.dhātu1p.trayastriṃśat/[279]
3,10: tatra.viyāta.ity.etad.viyātayata.iti.vā.viyātaya.iti.vā/[279]
3,10: ``ākhandala.prahūyase''.ākhandayitṛ8/
3,10: khandam.khandayateh/[279]
3,10: taḷit.ity.antika.vadhayoḥ.saṃsṛṣṭa.karma.tāḍayati.iti.satah/[279]


3,11: ``tvayā.vayam.suvṛdhā.brahmanaspati8.spārhā.vasum.manuṣyā.dadīmahi/
3,11: yā.no.dūre.taḷito.yā.arātayo.abhi.santi.jambhayā.tā.anapnasah/[283]
3,11: tvayā.vayam.suvardhayitrā.brahmanaspati8.spṛhanīyāni.vasūni.manuṣya4bhya.ādadīmahi,.yāś.ca.no.dūre.taḷito.yāś.ca.antike.arātayaḥ.adāna.karmaṇo.vā.adāna.prajñā.vā/[284]
3,11: jambhaya.tāa.anapnaso.apra.iti.rūpa.nāma.āpnoti.iti.satah/[284]
3,11: vidyut.taḷid.bhavati.iti.śākapūniḥ.sā.hy.avatāḍayati.dūrāc.ca.dṛśyate.api.tv.idam.antika.nāma.eva.abhipretam.syāt/[284]
3,11: ``dūre.cit.san.taḷit.iva.ati.rocase.''..dūre.api.sann.antika.iva.saṃdṛśyasa.iti/[284]
3,11: vajra.nāmāny.uttarāny.astādaśa/[284]
3,11: vajraḥ.kasmāt,.varjayati.iti.satas/[284]
3,11: tatra.kuts.ity.etat.kṛṇtater.ṛṣiḥ.kutso.bhavati.kartā.stomānām.ity.aupamanyavas/[284]
3,11: atra.apy.asya.vadha.karma.eva.bhavati.tat.sakha.indraḥ.śusnam.jaghāna.iti/[284]
3,11: aiśvarya.karmāṇa.uttare.dhātu1p.catvārah/[284]
3,11: īśvara.nāmāny.uttarāni.catvāri/[284]
3,11: tatra.ina.ity.etat.sanita.aiśvaryena.iti.vā.sanitam.anena.aiśvaryam.iti.vā/[284]


3,12: ``yatrā.suparṇā.amṛtasya.bhāgam.animesam.vidathā.abhisvaranti/
3,12: ino.viśvasya.bhuvanasya.gopāḥ.sa.mā.dhīraḥ.pākam.atra.ā.viveśa/''.[287]
3,12: yatra.suparṇāḥ.supatanā.āditya.raśmayaḥ.amṛtasya.bhāgam.udakasya.animisantas.vedanena.abhisvaranti.iti.vā.abhiprayanti.iti.vā/[287]
3,12: īśvaraḥ.sarvesām.bhūtānām.gopāyitā.ādityaḥ.sa.mā.dhīraḥ.pākam.atra.āviveśa.iti.dhīro.dhīmān.pākaḥ.paktavyo.bhavati.vipakva.prajña.āditya.ity.upanisad.varṇo.bhavati.ity.adhidaivatam/[287]
3,12: atha.adhyātmam.yatra.suparṇāḥ.supatanāni.indriyāny.amṛtasya.bhāgam.jñānasya.animisanto.vedanena.abhisvaranti.iti.vā.abhiprayanti.iti.vā/[287]
3,12: īśvaraḥ.sarvesām.indriyānām.gopāyitā/[287]
3,12: ātmā.sa.mā.dhīraḥ.pākam.atra.āviveśa.iti.dhīro.dhīmān.pākaḥ.paktavyas.bhavati.vipakvaprajña.ātmā.ity.ātma.gatim.ācaṣṭe/[287]


3,13: bahu.nāmāny.uttarāni.dvādaśa/
3,13: bahu.kasmāt.prabhavati.iti.satah/[290]
3,13: hrasva.nāmāny.uttarāny.ekādaśa/
3,13: hrasvo.hrasateh/[290]
3,13: mahat.nāmāny.uttarāni.pañca.viṃśatih/[290]
3,13: mahān.kasmāt,.mānena.anyān.jahāti.iti.śākapūnir.mahanīyas.bhavati.iti.vā/[290]
3,13: tatra.vavakṣitha.vivakṣasa.ity.ete.vakter.vā.vahater.vā.sābhyāsāt/[290]
3,13: gṛha.nāmāny.uttarāni.dvāviṃśatih/[290]
3,13: gṛhāḥ.kasmād.gṛhṇanti.iti.satām/[290]
3,13: paricarana.karmāṇa.uttare.dhātu1p.daśa/[290]
3,13: sukha.nāmāny.uttarāni.viṃśatih/[290]
3,13: sukham.kasmāt,.suhitam.kha4bhyaḥ.kham.punaḥ.khanateh/[290]
3,13: rūpa.nāmāny.uttarāni.sodaśa/
3,13: rupam.rocateh/[290]
3,13: praśasya.nāmāny.uttarāni.daśa/[290]
3,13: prajñā.nāmāny.uttarāny.ekādaśa/[290]
3,13: satya.nāmāny.uttarāni.sas1/
3,13: satyam.kasmāt,.satsu.tāyate.tat.prabhavam.bhavati.iti.vā/[290]
3,13: astā.uttarāni.padāni.paśyati.karmāṇah/[290]
3,13: uttare.dhātu1p.cāyati.prabhṛtīni.ca.nāmāny.āmiśrāni/[290].(($).Cf..ṇir.11,5,.)
3,13: nava.uttarāni.padāni.sarva.pada.samāmnāyāya/[290]
3,13: atha.ata.upamāh/
3,13: yad.atat.tat.sadṛśam.iti.gārgya,.tad.āsām.karma.[sa.āsām.upamānām.arthaḥ.ḍ.295]/[290]
3,13: jyāyasā.vā.gunena.prakhyātatamena.vā.kanīyāṃsam.vā.aprakhyātam.vā.upamimīte/[290]
3,13: atha.api.kanīyasā.jyāyāṃsam/[291]


3,14: ``tanūtyajā.iva.taskarā.vanargū.raśanābhir.daśabhir.abhyadhītām/''.[296]
3,14: tanūtyaj.tanū.tyaktā.vanargū.vanagāmināv.agni.manthanau.bāhū.taskarābhyām.upamimīte/[296]
3,14: taskaras.tat.karo.bhavati.yat.pāpakam.iti.nairuktās,.tanoter.vā.syāt.saṃtata.karmā.bhavaty.ahorātra.karmā.vā/[296]
3,14: raśanābhir.daśabhir.abhyadhītām/[296]
3,14: abhyadhītām.ity.abhyadhātām/
3,14: jyāyāṃs.tatra.guno.abhipretah/[296]


3,15: ``kuha.svid.dosā.kuha.vastor.aśvinā.kuha.abhipitvam.karataḥ.kuha.ūsatuh/
3,15: ko.vām.śayutrā.vidhavā.iva.devaram.maryam.na.yoṣā.kṛṇute.sadhastha.ā/''.[297]
3,15: kva.svid.rātri7.bhavathah,.kva.divā,.kva.abhiprāptim.kuruthah,.kva.vasathah,.ko.vām.śayane.vidhavā.iva.devaram/[297]
3,15: devaraḥ.kasmād,.dvitīyo.vara.ucyate/[297]
3,15: vidhavā.vidhātṛkā.bhavati,.vidhavanād.vā.vidhāvanād.vā.iti.carmaśiras1,.api.vā.dhava.iti.manuṣya.nāma.dad.viyogād.vidhavā/[297-298]
3,15: devaro.dīpyati.karmā/[298]
3,15: maryo.manuṣyo.marana.dharmā/[298]
3,15: yoṣā.yauter.ākurute.saha.sthāne/[298]
3,15: atha.nipātāḥ.purastād.eva.vyākhyātāh/[298]
3,15: yathā.iti.karma.upamā/[298]
3,15: ``yathā.vāto.yathā.vanam.yathā.samudra.ejati/''[298]
3,15: ``bhrājanto.agnir.yo.yathā/''.[298]
3,15: ``ātmā.yakṣmasya.naśyati.purā.jīva.gṛbho.yathā/''.[298]
3,15: ātmā.atater.vā.āpter.vā.api.vā.āpta.iva.syād.yāvad.vyāpti.bhūta.iti/[298]
3,15: agnir.iva.ye.maruto.bhājamānā.rocisnu.uraskā.bhrājasvantas.rukma.vakṣasah/[298]


3,16: ``caturaścid.dadamānād.bibhīyād.ā.nidhātoh/
3,16: na.durktāya.spṛhayet/''[302]
3,16: caturo.akṣān.dhārayata.iti.tad.yathā.kitavād.bibhīyād.evam.eva.durktād.bibhīyāt.na.duruktāya.spṛhayet.kadācit/[303]
3,16: ā.ity.ākāra.upasargaḥ.purastād.eva.vyākhyātas/[303]
3,16: atha.apy.upamā.arthe.dṛśyate/[303]
3,16: ``jāra.ā.bhagam/''.jāra.iva.bhagam.ādityo.atra.jāra.ucyate.rātrer.jarayitā.sa.eva.bhāṣām/[303]
3,16: tathā.api.nigamo.bhavati.''.svasṛ6.jāraḥ.śṛṇotu.nah/''.iti/[303]
3,16: usasam.asya.svasāram.āha.sāhacaryād.rasa.rahanād.vā/[303]
3,16: api.tv.ayam.manuṣya.jāra.eva.abhipretaḥ.syāt.strī.bhagas.tathā.syād.bhajateh/[303]
3,16: mesa.iti.bhūta.upamā/''.meso.bhūto.abhi.yan.nayah/''.[303]
3,16: meso.misates.tathā.paśuḥ.paśyateh/[303]
3,16: agnir.iti.rūpa.upamā/[303]
3,16: ``hiranya.rūpaḥ.sa.hiranya.saṃdṛk.apām.napāt.sedu.hiranya.varṇah/''..[303]
3,16: hiranya.varṇasya.iva.asya.rūpam/[303]
3,16: thā.iti.ca/''.tam.pratnathā.pūrvathā.viśvathā.imathā/''.[303]
3,16: pratna.iva.pūrva.iva.viśva.iva.ima.iva.iti/[304]
3,16: ayam.etataras.amusmād,.asāv.astataro.asmād,.amuthā.yathā.asāv.iti.vyākhyātam/[304]
3,16: vad.iti.siddhā.upamā.brāhmaṇavad.vṛsalavat,.brāhmaṇā.iva.vṛsalā.iva.iti/[304]
3,16: vṛsalo.vṛsa.śīlo.bhavati.vṛsā.śīlo.vā/[304]


3,17: ``priyamedhavad.atrivat.jātavedo.virūpavat/
3,17: aṅgirasvat.mahivrata.praskanvasya.śrudhī.havam/''.[314]
3,17: priyamedhaḥ.priyā.asya.medhā.yathā.eteṣām.ṛsīnām.evam.praskanvasya.śṛṇu.hvānam/[314]
3,17: praskanvaḥ.kanvasya.putraḥ.kanva.prabhavo.yathā.prāgram/[314]
3,17: arcisi.bhṛguḥ.sambabhūva/[314].
3,17: bhṛgur.bhṛjyamāno.na.dehe/[314]
3,17: aṅgāreṣv.aṅgiras1/[314]
3,17: aṅgārā.aṅkanā.añcanāh/[314]
3,17: atra.eva.tṛtīyam.ṛcchate.ity.ūcus.tasmād.atrir.na.traya.iti/[314]
3,17: vikhananād.vaikhānasas,.bharanād.bhāradvājas,.virūpo.nānā.rūpas,.mahivrato.mahā.vrata.iti/[314]


3,18: atha.lupta.upamāny.artha.upamāni.ity.ācakṣate/[315]
3,18: siṃho.vyāghra.iti.pūjāyām,.śvā.kāla.iti.kutsāyām/
3,18: kāka.iti.śabda.anukṛtis.tad.idam.śakunisu.bahulam/[315-316]
3,18: na.śabda.anukṛtir.vidyata.ity.aupamanyavah,.kāka.upakālayitavyas.bhavati/[316]
3,18: tittiris.taranāt.tila.mātra.citra.iti.vā/[316]
3,18: kapir.iva.jīrṇaḥ.kapir.iva.javata.īsat.piṅgalo.vā.kamanīyam.śabdam.piñjayati.iti.vā/[316]
3,18: śvā.āśu.yāyī,.śavater.vā.gati.karmaṇah,.śvasiter.vā/[316]
3,18: siṃhaḥ.sahanādd.hiṃser.vā.syāt.viparītasya,.sam.pūrvasya.vā.hanteḥ.saṃhāya.hanti.iti.vā/[316]
3,18: vyāghro.vhyāghrānād.vyādāya.hanti.iti.vā/[316]


3,19: arcati.karmāṇa.uttare.dhātu1p.catuścatvāriṃśat/[318]
3,19: medhāvi.nāmāny.uttarāni.caturviṃśatih/[318]
3,19: medhāvī.kasmāt,.medhayā.tad.vān.bhavati,.medhā.mati7.dhīyate/[318]
3,19: stotṛ.nāmāny.uttarāni.trayodaśa/[318]
3,19: stotā.stavanāt/[318]
3,19: yajña.nāmāny.uttarāni.pañcadaśa/[318-319]
3,19: yajñaḥ.kasmāt,.prakhyātam.yajatir.karma.iti.nairuktā.yācno.bhavati.iti.vā.yajr.unnas.bhavati.iti.vā.bahu.kṛsna.ajina.ity.aupamanyavo.yajūṃsy.enam.nayati.iti.vā/[319]
3,19: ṛtvij.nāmāny.uttarāny.astau/[319]
3,19: rtvij.kasmāt,.īranah,.ṛc.yastā.bhavati.iti.śākapūnir,.ṛtu.yājī.bhavati.iti.vā/[319]
3,19: yācnā.karmāṇa.uttare.dhātu1p.saptadaśa/[319]
3,19: dāna.karmāṇa.uttare.dhātu1p.daśa/[319]
3,19: adhyesanā.karmāṇa.uttare.dhātu1p.catvārah/[319]
3,19: svapitis.asti.iti.dvau.svapiti.karmāṇau/[319]
3,19: kūpa.nāmāny.uttarāni.caturdaśa/[319]
3,19: kūpaḥ.kasmāt,.kupānam.bhavati.kupyater.vā/[319]
3,19: stena.nāmāny.uttarāni.caturdaśa.eva/[319]
3,19: stenaḥ.kasmāt,.saṃstyānam.asmin.pāpakam.iti.nairuktāh/[319]
3,19: nirṇīta.antarhita.nāmadheyāny.uttarāni.sas1/[319]
3,19: nirṇītam.kasmāt,.nirṇiktam.bhavati/[319]
3,19: dūra.nāmāny.uttarāni.pañca/[319]
3,19: dūram.kasmād.drutam.bhavati.durayam.vā/[319]
3,19: purāna.nāmāny.uttarāni.sas1/[319]
3,19: purānam.kasmāt,.purā.navam.bhavati/[319]
3,19: nava.nāmāny.uttarāni.sas1.eva/[319]
3,19: navam.kasmād.ānītam.bhavati/[319]


3,20: dviśa.[in.pairṣ].uttarāni.nāmāni/[324]
3,20: pravitve.abhīka.ity.āsannasya,.prapitve.prapte,.abhīke.abhyakte/[324]
3,20: ``āpitve.naḥ.prapitve.tūyamā.gahi/''.``.abhīke.cid.u.loka.kṛt/''.ity.api.nigamau.bhavatah/[324]
3,20: dabhram.arbhakam.ity.alpasya/[324]
3,20: dabhram.dabhroteḥ.sudambham.bhavaty,.arbhakam.avahṛtam.bhavati/[324]
3,20: ``upa.upa.me.parā.mṛśa.mā.me.dabhrāni.manyathāh/''.``.namo.mahadbhyo.namo.arbhaka4bhyah/''.ity.api.nigamau.bhavatah/[325-325]
3,20: tiras.sataḥ.iti.prāptasya/[325]
3,20: tiras.tīrṇam.bhavati,.satas.saṃsṛtam.bhavati/[325]
3,20: ``tiraścid.aryayā.pari.vartir.yātam.adābhyā/''.``.pātrā.iva.bhindant.sata.eti.rakṣasah/''.ity.api.nigamau.bhavatah/[325]
3,20: tvo.nema.ity.ardhasya/[325]
3,20: tvo.apatatas,.nemo.apanītas/[325]
3,20: ardham.harater.viparītād.dhārayater.vā.syād.uddhṛtam.bhavaty.ṛghnoter.vā.syād.ṛddhatamas.vibhāgah/[325]
3,20: ``pīyati.tvo.anu.tvo.gṛṇāti/''.``.neme.devā.neme.asurāh/''.ity.api.nigamau.bhavatah/[325]
3,20: ṛkṣāḥ.stṛbhir.iti.nakṣatrānām/[325]
3,20: nakṣatrāni.nakṣater.gati.karmaṇas,.na.imāni.kṣatrāni.iti.ca.brāhmaṇam,.ṛkṣā.udīrṇāni.iva.khyāyante/[325]
3,20: ``amī.ya.ṛkṣā.nihitāasa.uccā/''.``.paśyanto.dyām.iva.stṛbhih/''.ity.api.nigamau.bhavatah/[325-326]
3,20: vaṃrībhir.upajihvikā.iti.sīmikānām,.vaṃrī.o.vamanāt,.sīmikā.syamanād.upajihvikā.upajighri.ah/[326]
3,20: ``vaṃrībhiḥ.putram.agruvas.adānam/''.``.yad.atty.upajihvikā.yad.vaṃro.atisarpati/''.ity.api.nigamau.bhavatah/
3,20: ūrdaram.kṛdaram.ity.āvapanasya.ūrdaram.udīrṇam.bhavaty.ūrje.dīrṇam.vā/[326]
3,20: ``tam.ūrdaram.na.pṛṇatā.yanena/''.ity.api.nigamo.bhavati/[326]
3,20: tam.ūrdaram.iva.pūrayati.yanena/
3,20: kṛdaram.kṛtadaram.bhavati/[326]
3,20: ``samiddho.añjan.kṛdaram.matīnām/''.ity.api.nigamo.bhavati/[327]


3,21: rambhaḥ.pinākam.iti.dandasya/
3,21: rambha.ārabhanta.enam/[335]
3,21: ``ā.tvā.rambham.na.jivrayo.rarambha/''.ity.api.nigamo.bhavati/[335]
3,21: ārabhāmahe.tvā.jīrṇā.iva.dandam/[335]
3,21: pinākam.pratipinasty,.enena/[335]
3,21: ``kṛttivāsas1.pināka.hasto.avatata.dhanvā/''.ity.api.nigamo.bhavati/[336]
3,21: menā.gnā.iti.strīnām,.striyas.tyāyater.apatrapana.karmaṇas/[336]
3,21: menā.mānayanty.enāh,.gnā.gacchanty.enāh/[336]
3,21: ``amenāṃścit.janivataś.cakartha/''.``.gnās.tv.ākṛṇtann.apaso.atanvata/''.ity.api.nigamau.bhavatah/[336]
3,21: śepo.vaitasa.iti.puṃs.prajananasya/
3,21: śepas.śapateḥ.spṛśati.karmaṇas,.vaitaso.vitastam($).bhavati/[336]
3,21: ``yasyām.uśantaḥ.praharāma.śepam/''.``.triḥ.sma.mā.ahnaḥ.śnathayas.vaitasena/''.ity.api.nigamau.bhavatah/[336]
3,21: ayā.enā.ity.upadeśasya/''.ayā.te.agni8.samidhā.vidhema/''.iti.striyāh/[336]
3,21: ``enā.vo.agnim/''.iti.napuṃsakasya/[336]
3,21: ``enā.pati.ā.tanvam.sam.mṛjasva/''.iti.puṃsah/[337]
3,21: sisaktu.sacata.iti.sevamānasya/[337]
3,21: ``sa.naḥ.sisaktu.yas.turah/''.sa.naḥ.sevatām.yas.turah/[337]
3,21: ``sacasvā.naḥ.svasti4/''.sevasva.naḥ.svasti4/[337]
3,21: svasti.ity.avināśi.nāma.astir.abhipūjitaḥ.su.asti.iti/[337]
3,21: bhyasate.rejata.iti.bhaya.vepanayoh/[337]
3,21: ``yasya.śusmād.rodasī.abhyasetām/''.``.rejate.agni7.pṛthivī.makha4bhyah/''.ity.api.nigamau.bhavatah/[337]
3,21: dyāvā.pṛthivī.nāmadheyāny.uttarāni.caturviṃśatis.tayor.eṣā.bhavati/[320]


3,22: ``katarā.pūrvā.katarā.aparā.ayoh($).kathā.jāte.kavi8p.ko.viveda/
3,22: viśvam.tmanā.bibhṛto.yadd.ha.nāma.vi.vartete.ahanī.cakriyā.iva/''.[345]
3,22: katarā.pūrvā.katarā.aparā.anayoh,.katham.jāte.kavi8p,.ka.ene.vjānāti/[345]
3,22: sarvam.ātmanā.bibhṛto.yadd.ha.enayoḥ.karma.vivartete.ca.enayor.ahanī.ahorātra2d.cakra.yukta2d.iva.iti.dyāvā.pṛthivī.or.mahimānam.ācaṣṭa.ācaṣṭe/[345]


4,1: eka.artham.aneka.śabdam.ity.etad.uktam/[347]
4,1: atha.yāny.aneka.arthāny.eka.śabdāni.tāny.ato.anukramiṣyāmo.anavagata.saṃskārāṃś.ca.nigamān/[347].(cf..ṇir.1,20).[prakṛti.pratyaya.ādi.saṃskāra.ḍ.349]
4,1: tad.aola@adola,.otu.ācalsate/[347]
4,1: jahā.jaghāna.ity.arthah/[347]


4,2: ``ko.nu.maryā.amithitaḥ.sakhā.sakhāyam.abravīt.[cf.3,15]/
4,2: jahā.ko.asmad.īsate/''.[350]
4,2: maryā.iti.manuṣya.nāma.maryāda.abhidhānam.vā.syāt/[350]
4,2: maryādā.maryair.ādīyate.maryādā.marya.ādinor.vibhāgah/[350]
4,2: methatir.ākrośa.karmā/[350]
4,2: apāpakam.jaghāna.kam.aham.jātu.ko.asmad.bhītaḥ.palāyate/[350]
4,2: nidhā.pāśyā.bhavati.yat.nidhīyate/[350]
4,2: pāśyā.pāśa.samūhah/[350]
4,2: pāśaḥ.pāśayater.vipāśanāt/[350]


4,3: ``vayaḥ.suparṇā.upa.sedur.indram.priyamedhā.ṛṣayo.nādhamānāh/
4,3: apa.dhvāntam.ūrṇuhi.pūrdhi.cakṣus.mumugdhy.asmān.nidhayā.iva.baddhān/[352]
4,3: vayo.ver.bahuvacanam.suparṇāḥ.supatanā.āditya.raśmi1.upasedur.indram.yācamānāh/[353]
4,3: apa.ūrṇuhy.ādhvastaṃś.cakṣus2/[353]
4,3: cakṣus1.khyāter.vā.caster.vā/[353]
4,3: pūrdhi.pūraya.dehi.iti.vā.muñca.asmān.pāśair.iva.baddhān/[353]
4,3: [varam.avidyamānasya.adhyāhārād.vidyamānasya.śabdasya.ākāṅkṣita.artha.abhidhāyakatva.kalpanā...tasmād.evam.sarvatra.anavagata.saṃskārānām.aprasiddha.arthānām.padānām.sāmarthyād.ākāṅkṣita.rupa.eva.arthe.avasthānam.bhavati..ḍ.354]
4,3: ``pārśvataḥ.śronitaḥ.śitāmatah/''.[353]
4,3: pārśvam.parśumayam.aṅgam.bhavati/[353]
4,3: parśu.spṛśateḥ.saṃspṛṣṭā.pṛṣṭha.deśam/[353]
4,3: pṛṣṭham.spṛśateḥ.saṃspṛṣṭam.aṅgaih/[353]
4,3: aṅgam.aṅganād.añcanād.vā/[353]
4,3: śroniḥ.śronater.gati.calā.karmaṇah,.śroniś.calati.iva.gacchatah/[353]
4,3: dos.śitāma.bhavati.dos.dravateh/
4,3: `
4,3: yoniḥ.śitāma.iti.śākapūnir,.viṣitas[slackened].bhavati/[353]
4,3: śyāmato.yakṛtta.iti.taiṭīkih/[353]
4,3: śyāmam.śyāyateh/
4,3: `
4,3: yakṛt.yathā.kathā.ca.kṛtyate/[353]
4,3: śiti.māṃsato.medastas.iti.gālavah/[353]
4,3: śitiḥ.śyater.māṃsam.mānanam.vā.mānasam.vā.mano.asimnt.sīdati.iti.vā,.medas.medyateh/[353]


4,4: ``yad.indra.citra.mehanā.asti.tvā.dātam.adrivah/
4,4: rādhas.tan.no..vidad.vasa.ubhayā.hastyā.bhara/''.[359]
4,4: yad.indra.citraṃś.cāyanīyam.manhanīyam.dhanam.asti/[359]
4,4: yan.ma.iha.na.asti.iti.vā.trīni.madhyamāni.padāni/[359]
4,4: tvayā.nas.tad.dātavyam.adrivan/[359]
4,4: adrir.ādṛṇāty.enena.api.vā.atteḥ.syāt,.te.somāda.iti.ha.vijñāyate/[359]
4,4: rādhas.iti.dhana.nāma.radhnuvanty.enena/[359]
4,4: tat.nas.tvam.vitta.dhanas.ubhābhyām.hastābhyām.āhara/[359]
4,4: ubhau.samubdhau(confined).bhavatah/[359]
4,4: damūnā.damamanā.vā.dānamanā.vā.dāntamanā.vā.api.vā.dama.iti.gṛha.nāma,.tan.manāḥ.syāt,.mano.manoteh/[359]


4,5: ``jutso.damūnā.atithir.durona.imam.no.yajñam.upa.yāhi.vidvān/
4,5: viśvā.agni8.abhiyujo.vihatya.śatrūyatām.ābharā.bhojanāni/[362]
4,5: atithir.abhyatito.gṛhān.bhavaty,.abhyeti.tithisu.para.kulāni.iti.vā.paragṛhītāni.iti.vā/[362]
4,5: durona.iti.gṛha.nāma,.duravā.bhavanti.dustarpāh/[362]
4,5: imam.no.yajñam.upayāhi.vidvānt.sarvā.agni8.abhiyujas.\.vihatya.śatrūyatām.ābhara.bhojanāni/[362]
4,5: nihatya.anyesām.balāni.śatrūnām.bhavanād.āraha.bhojanāni.iti.vā.dhanāni.iti.vā/[362]
4,5: mūsa.mūsikā.ity.arthah/[362]
4,5: mūsikāḥ.punar.musnāter.mūso.apy.etasmād.eva/[362]


4,6: ``sam.mā.tapanty.abhitaḥ.sapatnīr.iva.prśavah/
4,6: mūso.na.śiśnā.vyadanti.mā.adhyaḥ.stotāram.te.śata.kratu8.vittam.me.asya.rodasī/''.[364]
4,6: saṃtapanti.mām.abhitaḥ.sapatnya.iva.imāḥ.parśu1p.kūpa.parśu1p.mūsikā.iva.asnātāni.sūtrāni.vyadanti/[362]
4,6: sva.aṅga.abhidhānam.vā.syāt.śiśnāni.vyadanti.iti/[362]
4,6: saṃtapanti.mā.ādhi.aḥ.kāmāḥ.stotāram.te.śata.kratu8/[362]
4,6: vittam.me.asya.rodasī.jānītam.me.asya.dyāvā.pṛthivī.āv.iti/[362]
4,6: tritam.kūpe.avahitam.etat.sūktam.pratibabhau/[362]
4,6: tatra.brahma.itihāsa.miśram.ṛc.miśram.gāthā.miśram.bhavati/[362]
4,6: tritas.tīrṇatamo.medhā3.babhūva,.api.vā.saṅkhyānām.eva.abhipretam.syād.ekato.dvitas.trita.iti.trayas.babhūvuh/[362]


4,7: ``isirena.te.manasā.sutasya.bhakṣīmahi.pitryasya.iva.rāyah/
4,7: soma.rājan.pra.na.āyūṃsi.tārīr.ahāni.iva.sūryo.vāsarāni/''.[367]
4,7: īsanena.vaisanena.vārṣanena.vā.te.manasā.sutasya.bhakṣīmahi.pitryasya.iva.dhanasya.pravardhaya.ca.na.āyūṃsi.soma.rājan/[367]
4,7: ahāni.iva.sūryo.vāsarāni/
4,7: vāsarāni.vesarāni.vivāsanāni.gamanāni.iti.vā/[367]
4,7: kurutanā.ity.anarthakā.upajanā.bhavanti.kartana.hantana.yātnā.iti/[367]
4,7: jatharam.udaram.bhavati.jagdham.asmin.dhriyate.dhīyate.vā/[367]


4,8: ``marutvām.indra.vṛsabhas.ranāya.pibā.somam.anusvadham.madāya/
4,8: ā.siṃcasva.jathare.madhva.ūrmim.tvam.rājā.asi.pradivaḥ.sutānām/''.[370]
4,8: marutvān.indra.marudbhis.tadvān,.vṛsabho.varṣitā.apām,.ranāya.ramanīyāya.saṃgrāmāya,.piba.somam,.anusvadham.anvannam,.madāya.madanīyāya.jaitrāya,.āsiñcasva.jathare.madhuna.ūrmim/[370]
4,8: madhu.somam.ity.aupamikam.mādyateh/
4,8: idam.api.itaran.madhu.etasmād.eva/[370]
4,8: tva,.rākā.asi.pūrveṣv.apy.ahassu.sutānām/[370]


4,9: titau.paripavanam.bhavati.tatavad.vā.tunnavad.vā.tila.mātra.tunnam.iti.vā/[371]


4,10: ``saktum.iva.titaunā.punanto.yatra.dhīrā.manasā.vācam.akrata/
4,10: atrā.sakhāyaḥ.sakhyāni.jānate.bhadra.eṣām.lakṣmīr.nihitā.adhi.vāci/''[371]
4,10: saktum.iva.paripavanena.punantah/[371]
4,10: saktuḥ.sacater.durdhāvo.bhavati.kasater.vā.syād.viparītasya.vikasito.bhavati/[371]
4,10: yatra.dhīrā.manasā.vācam.akrṣata,.prajñānam.dhīrāḥ.prajñānavanto.dhyānavantas,.tatra.sakhāyaḥ.sakhyāni.saṃjānate,.bhadrā.eṣām.lakṣmīr.nihita.adhi.vāci.iti/[371]
4,10: bhadram.bhagena.vyākhyātam.bhajati.iyam.bhūtānām.abhidravanīyam.bhavad.ramayati.iti.vā.bhājanavad.vā/[371]
4,10: lakṣmīr.lābhād.vā.lakṣaṇād.vā.lapsyanād.vā.lāñchanād.vā.lasater.vā.syāt.prepsā.karmaṇo.lagyater.vā.syād.āślesa.karmaṇo.lattater.vā.syād.aślāghā.karmaṇah/[371]
4,10: śipra.ity.upariṣṭād.vyākhyāsyāmah/[371]


4,11: ``tat.sūryasya.devatvam.tan.mahitvam.madhyā.kartor.vitatam.saṃjabhāra/
4,11: yadeva.yukta.haritaḥ.sadhasthādāad.rātrī.vāsas.tanute.sim.asmai/''.[373]
4,11: tat.sūryasya.devatma.tat.mahitvam.madhye.yat.karmaṇām.kriyamānānām.vitatam.saṃhriyate.yadā.asāv.ayuṅkta.haranān.āditya.raśmīn.harito.aśvān.iti.vā.atha.rātrī.vāsas.tanute.simasmai.vesaram.ahar.avayuvatī.sarvasmāt/[373]
4,11: tathā.api.nigamo.bhavati/''.punaḥ.samavyad.vitatam.vayantī/samanātsīt/''.[373]


4,12: ``indrena.sam.hi.dṛkṣase.saṃjagmāno.abibhyusā/
4,12: mandū.samāna.varcasā/''.[376]
4,12: ubdra3ba.gu.sandṛśtase.saṅgacganābo.abibhyusā.ganena.mandū.madisnū.yuvām.stho.api.vā.mandunā.tena.iti.syāt.samāna.varcasā.ity.etena.vyākhyātam/[376]


4,13: ``īrma.antāsaḥ.silika.madhyamāsaḥ.sam.śūranāso.divyāso.atyāh/
4,13: haṃsā.iva.śreniśo.yatante.yadā.ākṣisur.divyam.ajmam.aśvāh/''[376]
4,13: īrma.antāḥ.samīrita.antāḥ.susamīrita.antāḥ.pṛthu.antā.vā/[377]
4,13: silika.madhyamāḥ.saṃsṛta.madhyamāḥ.śīrṣa.madhyamā.vā,.api.vā.śiras.ādityo.bhavati.yad.anuśete.sarvāṇi.bhūtāni.madhye.ca.eṣām.tiṣṭhati.idam.api.itarat.śiras.etasmād.eva.samāśritāny.etad.indriyāni.bhavanti/[377]
4,13: saṃśūranāso.divyāso.atyāh/[377]
4,13: śūraḥ.śavater.gati.karmaṇas,.divyā.divijā,.atyā.atanāh/[377]
4,13: hansā.iva.śreniśas.yantante/
4,13: haṃsā.hanter.ghnanty.adhvānam.śreniśa.iti.śreniḥ.śrayateḥ.samāśritā.bhavanti/[377]
4,13: yadā.ākṣisur.yad.āpan.divyam.ajmam.ajanimājim.aśvāh/[377]
4,13: asty.āditya.stutir.aśvasya.ādityād.aśvo.nistasta.iti/[377]
4,13: ``śūrād.aśvam.vasavo.niratsta/''.ity.api.nigamo.bhavati/[377]


4,14: ``kāyamāno.vanā.tvam.yan.mātṝr.ajagann.apah/
4,14: na.tat.te.agni8.pramṛse.nivartanam.yad.dūre.sann.iha.abhavah/[379]
4,14: kāyamānaś.cāyamānaḥ.kāmayamāna.iti.vā.vanāni.tvam.yan.mātṝr.apo.agamaḥ.upaśāmyan.na.tat.te.agni8.pramṛsyate..nivartanam.dūre.yat.sann.iha.bhavasi.jāyamānah/[379]
4,14: ``lodham.nayanti.paśu.manyamānāh''.lubdham.ṛṣim.nayanti.paśum.manyamānāh/[380]
4,14: ``śīram.pāvaka.śocisam/''.pāvaka.dīptam/[380]
4,14: anuśāyinam.iti.vā.āśinam.iti.vā/[380]


4,15: ``kanīnakā.iva.vidradhe.nave.drupade.arbhake/
4,15: babhrū.yāmeṣu.śobhete/''.[381]
4,15: kanīnaka1d.kanyaka1d/[381]
4,15: kanyā.kamanīyā.bhavati,.kva.iyam.netavyā.iti.vā.kamanena.ānīyata.iti.vā.kanater.vā.syāt.kānti.karmaṇah/[381]
4,15: kanyayor.adhisthāna.vacanāni.saptamyā.ekavacanāni.iti.śākapūnih/[381-382]
4,15: viddhayor.dāru.pādvor.dāru.dṛṇāter.vā.tasmād.eva.dru/[381]
4,15: nava1d.nava.jāta1d,.arbhaka1d.avṛddha1d,.te.yathā.tad.adhisthāneṣu.śobhete.evam.babhrū.yāmeṣu.śobhete/[382]
4,15: babhru.or.aśvayoḥ.saṃstavah/[382]
4,15: idaṃś.ca.medād.idaṃś.ca.medād.ity.ṛṣiḥ.prasaṅkhyāya.āha/[382]
4,15: ``suvās.tvā.adhi.tugvani/''.suvās.turṇadī.tugva.tīrtham.bhavati.tūrṇam.etad.āyanti/[382]
4,15: ``kuvit.naṃsante.marutaḥ.punar.nah/
4,15: punar.no.namante.marutah/''.nasanta.ity.upariṣṭād.vyākhyāsyāmah/[382]
4,15: ``ye.te.madā.āhanaso.vihāyasas.tebhir.indraṃś.codaya.dātave.magham/''.ye.te.madā.āhananavanto.vañcanavantas.tair.indraṃś.codaya.dānāya.magham/[382]


4,16: ``upo.adarśi.śundhyuvo.na.vakṣo.nodhas.iva.āvirakṛta.priyāni/
4,16: admasat.na.satato.bodhayantī.śaśvat.tam.āgāt.punar.eyusīnām/''.[386]
4,16: upādarśi.śundhyuvaḥ.śundhyur.ādityo.bhavati.śodhanāt.tasya.eva.vakṣo.bhāṣo.abhyūdham/[386]
4,16: idam.api.itarad.vakṣas.etasmād.eva.adhyūdham.kāye/[386]
4,16: śakunir.api.śundhyur.ucyate.śodhanād.eva.udaka.caro.bhavaty.āpo.api.śundhyuva.ucyante.śodhanād.eva/[386-387]
4,16: nodhas.ṛṣir.bhavati.navanam.dadhāti.sa.yathā.stuti.ā.kāmān.āviskuruta.evam.usas.rūpāny.āviskurute/[387]
4,16: admasad.adma.annam.bhavaty.admasādinī.iti.vā.annasāninī.iti.vā/[387]
4,16: sasato.bodhayantī.śaśvat.tam.āgāt.punar.eyusīnām/
4,16: svapato.bodhayantī.śāśvati.katam.āgāt.punar.āgaminīnām/[387]
4,16: ``te.vāsīmanta.isminah/''.īsanina.iti.vā.eṣanina.iti.vā.ārṣina.iti.vā/[387]
4,16: vāsīti.vāc.nāma.vāśyata.iti.satyāh/[387]
4,16: ``śaṃśāva.adharyu8.prati.me.gṛṇīhi.indrāya.vāhaḥ.kṛṇavāva.justam/''.[387]
4,16: abhivahana.stutim.abhisavana.pravādām.stutim.manyanta.aindrī.tv.eva.śasyate/[387]
4,16: paritkamya.ity.upariṣṭād.vyākhyāsyāmah/[387]


4,17: suvite.su.ite.sugate.prajāyām.ati.vā/[387]
4,17: suvite.mā.dhāh/
4,17: ity.api.nigamo.bhavati/[387]
4,17: dayatir.aneka.karmā/[387]
4,17: ``navena.pūrvam.dayamānāḥ.syāma/''.ity.upadayā.karmā/[388]
4,17: ``ya.eka.id.vidayate.vasu/''.iti.dāna.karmā.vā.vibhāga.karmā.vā/[388]
4,17: ``durvartur.bhīmo.dayate.vanāni/''..iti.hiṃsā.karmā/[388]
4,17: ``ime.sutā.indavaḥ.prātar.itvanā.sajosasā.pibatam.aśvinā.tān/''..[388]
4,17: ayam.hi.vā.amūti7.vandanāya.mām.vāyaso.dosā.dayamāno.abūbudhat/
4,17: dayamāna.iti/[388]
4,17: nū.cid.iti.nipātaḥ.purāna.navayor.nū.ca.iti.ca/[388]
4,17: ``adyā.cit.nū.citta.darpo.nadīnām/''.[388]
4,17: adya.ca.purā.ca.tad.eva.karma.nadīnām/[388]
4,17: ``nū.ca.purā.ca.sadanam.rayīnām/''.[388]
4,17: adya.ca.purā.ca.sadanam.rayīnām/
4,17: rayir.iti.dhana.nāma.rāter.dāna.karmaṇah/[389]


4,18: ``vidyāma.tasya.te.vayam.akūpārasya.dāvane/''.[400]
4,18: vidyāma.tasya.te.vayam.akuparanasya.dānasya/[400]
4,18: ādityo.apy.akūpāra.ucyate.akūpāro.bhavati.dūrapārah/[400]
4,18: samudro.apy.akūpāra.ucyate.akūpāro.bhavati.mahā.pārah/[400]
4,18: kacchapo.apy.akūpāra.ucyate.akūpāras.na.kūpam.ṛcchati.iti/[400]
4,18: kacchapaḥ.kaccham.pāti.kacchena.pāti.iti.vā.kacchena.pibati.iti.vā/[400]
4,18: kacchaḥ.khacchaḥ.khacchadah/[400]
4,18: ayam.api.itaro.nadī.kaccha.etasmād.eva.kam.udakam.tena.chādyate/[400]
4,18: ``śiśīte.śṛṇge.rakṣase.vinikṣe/''.[400]
4,18: niśyati.śṛṇge.rakṣaso.vinikṣanāya/[400]
4,18: rakṣas.rakṣitavyam.asmād.rahasi.kṣanoti.iti.vā.rātri7.nakṣata.iti.vā/[400]
4,18: ``agniḥ.sutukaḥ.sutukebhir.aśvaih/''.[400]
4,18: sutukanaḥ.sutukanair.iti.vā.suprajāḥ.suprajobhir.iti.vā/[400]
4,18: ``suprāyanā.asmin.yajñe.vi.śrayantām/''.supragamanāh/[400]


4,19: ``devā.no.yathā.sadam.it.vṛdhe.asanna.prāyuvas.rakṣitāro.divedive/''.[405]
4,19: devā.no.yathā.sadā.vardhanāya.syur.aprāyuvo.apramādyanto.rakṣitāraś.ca.ahany.ahani/[405]
4,19: cyavana.ṛṣir.bhavati.cyāvayitā.stomānāṃś.cyavānam.ity.apy.asya.nigamā.bhavanti/[405]
4,19: ``yuvaṃś.cyavānam.sanayam.yathā.ratham.punar.yuvānaṃś.carathāya.takṣathur/''.[406]
4,19: yuvāṃś.cyavanam.sanayam.purānam.yathā.ratham.punar.yuvānaṃś.caranāya.tatakṣathur.yuvā.prayauti.karmāṇi/[406]
4,19: takṣatiḥ.karoti.karmā/[406]
4,19: rajas.rajater.jyotiṣ.rajas.ucyata.udakam.rajas.ucyate.lokā.rajāṃsy.ucyante.asṛk.ahanī.rajasī.ucyete/[406]
4,19: ``rajāṃsi.citrā.vicaranti.tanyavah/''.ity.api.nigamag.bhavati/[406]
4,19: haro.harater.jyotiṣ.hara.ucyate/[406]
4,19: udakam.hara.ucyate/[406]
4,19: lokā.harāṃsy.ucyante/[406]
4,19: asṛk.ahanī.harasī.ucyete/[406]
4,19: ``praty.agni8.harasā.haraḥ.śṛṇīhi/''.ity.api.nigamo.bhavati/[406]
4,19: ``juhure.vicitayantah/''.juhvire.vicetayamānāh/[406]
4,19: vyanta.ity.eṣo.aneka.karmā/[406]
4,19: ``padam.devasya.namasā.vyantah/''.iti.paśyati.karmā/[406]
4,19: ``vīhi.śūra.puroḷāśam/
4,19: 2.iti.khādati.karmā/[406]
4,19: ``vītam.pātam.payasa.usriyāyāh/''.[407]
4,19: aśnītam.pibatam.payasa.usriyāyāh/[407]
4,19: usriyā.iti.go.nāma.utsrāvino.asyām.bhogā.usrā.iti.ca/[407]
4,19: ``tvām.indra.matibhiḥ.sute.sunīthāso.vasūyavah/
4,19: gobhiḥ.krānā.anūsata/''
4,19: gobhiḥ.kurvānā.astosata/[407]
4,19: ``ā.tū.siñca.harimīm.drorupasthe.vāśībhis.takṣata.aśmanmayībhih/''.āsiñca.harim.dror.upasthe.drumamayasya/[407]
4,19: hariḥ.somo.harita.varṇo.ayam.api.itaro.harir.etasmād.eva/[407]
4,19: vāśībhis.takṣata.aśmanmayībhih/[407]
4,19: vāśībhir.asmamayībhir.iti.vā.vāc.bhir.iti.vā/[407]
4,19: ``sa.śardhadaryo.visunasya.jantor.mā.śiśna.devā.api.gurṛtam.nah/''..[407]
4,19: sa.utsahatām.yo.visunasya.jantor.visamasya.mā.śiśna.devā.abrahmacaryāh/[407]
4,19: śiśnam.śnathateh/[407]
4,19: apigur.ṛtam.nah/
4,19: satyam.vā.yajñam.vā/[407]


4,20: ``ā.ghā.tā.gaccha.anuttarā.yugāni.yatra.jāmayaḥ.kṛṇavann.ajāmi/
4,20: upa.barbṛhi.vṛsabhāya.bāhum.anyam.icchasva.subhage.patim.mat/''.
4,20: āgamiṣyanti.tāny.uttarāni.yugāni.yatra.jāmayaḥ.kariṣyanty.ajāmi.karmāṇi/
4,20: jāmi.atireka.nāma.bāliśasya.vā.asamāna.jātīyasya.vā.upajanah/
4,20: upadhehi.vṛsabhāya.bāhum.anyam.icchasva.subhagā8.patim.mad.iti.vyākhyātam/


4,21: ``daur.me.pitā.janitā.nābhir.atra.bandhur.me.mātā.pṛthivī.mahīyam/
4,21: uttānayoścaṃvor.yonir.antaratrā.pitā.duhitur.garbham.ādāt/''.
4,21: dyaur.me.pitā.pitā.vā.pālayitā.vā.janayitā,.nābhir.atra.bandhur.me,.mātā.pṛthivī.mahatī.iyam/
4,21: bandhuḥ.sambandhāt/
4,21: nābhiḥ.samnahanāt.nābhi.ā.samnaddhā.garbhā.jāyanta.ity.āhur.etasmād.eva.jñātīnt.sanābhi1p.ity.ācakṣate.sambandhu1p.iti.ca/
4,21: jñātiḥ.saṃjñānāt/
4,21: uttānayoścaṃvor.yonir.antah/
4,21: uttāna.uttatāna.ūrdhvatāno.vā/
4,21: tatra.pitā.duhitṛ6.garbham.dadhāti.parjanyaḥ.pṛthivieh/
4,21: śamyuḥ.sukhayuh/
4,21: ``athā.naḥ.śamyor.arapo.dadhāta/''.
4,21: rapas.ripram.iti.pāpa.nāmanī.bhavatah/
4,21: śamanaṃś.ca.rogānām.yāvanaṃś.ca.bhayānām/
4,21: atha.api.śamyur.bārhaspatya.ucyate/
4,21: ``taccham.yor.āvṛṇīmahe.gātum.yajñāya.gātum.yajñapataye/''.ity.api.nigamo.bhavati/
4,21: gamanam.yajñāya.gamanam.yajña.pati4/


4,22: aditir.adīnā.deva.mātā/


4,23: ``aditir.dyaur.aditir.antarikṣam.aditir.mātā.sa.pitā.sa.putrah/
4,23: viśvedevā.aditiḥ.pañca.janā.aditir.jātam.aditir.janitvam/''.ity.aditer.vibhūtim.ācaṣṭa.enāny.adīnāni.iti.vā/
4,23: ``yam.erire.bhṛgavah''.erira.iti.īrtir.upasṛṣṭas.abhyastah/


4,24: ``uta.smainam.vastramathi.na.tāyum.anu.krośanti.kṣitayo.bhareṣu/
4,24: nīcāyamānam.jasurim.na.śyenam.śravaścācchā.paśum.acca.yūtham/''.
4,24: api.sma.enam.vastra.mathim.iva.vastra.māthinam/
4,24: vastram.vastes.tāyur.iti.stena.nāma.saṃstyānam.asmin.pāpakam.iti.nairuktās.tasyater.vā.syāt/
4,24: anukrośanti.kṣitayaḥ.saṃgrāmeṣu/
4,24: bhara.iti.saṃgrāma.nāma.bharater.vā.harater.vā/
4,24: nīcāyamānam.nīcair.ayamānam/
4,24: nīcair.nicitam.bhavaty.uccair.uccitam.bhavati/
4,24: jastam.iva.śyenam/
4,24: śyenaḥ.śaṃsanīyam.gacchati/
4,24: śravaścācchā.paśumat.ca.yūtham/
4,24: śravaś.ca.api.paśumat.ca.yūtham/
4,24: praśaṃsāṃś.ca.yūthaṃś.ca.dhanaṃś.ca.yūthaṃś.ca.iti.vā/
4,24: yūtham.yauteḥ.samāyutam.bhavati/
4,24: ``indhāna.enam.jarate.svādhīh/''.
4,24: gṛṇāti/
4,24: mandī.mandateḥ.stuti.karmaṇah/
4,24: ``pra.mandine.pitumad.arcatā.vacah/''.
4,24: prārcata.mandine.pitumad.vacas2/
4,24: gaur.vyākhyātah/


4,25: ``atrāha.gor.amanvata.nāma.tvastur.apīcyam/
4,25: itthā.candramaso.gṛhe/''
4,25: atra.ha.goḥ.samamaṃsata.āditya.raśmayaḥ.svam.nāma.apīcyam.apagatam.apacitam.apihitam.antarhitam.vā.amutra.candramaso.gṛhe/
4,25: gātur.vyākhyātah/
4,25: ``gātum.kṛṇavann.usaso.janāya/''.ity.api.nigamo.bhavati/
4,25: daṃsayaḥ.karmāṇi.daṃsayanty.enāni/
4,25: ``kutsāya.manman.nahyaś.ca.daṃsayah/''.ity.api.nigamo.bhavati/
4,25: ``sa.tūtāva.nainam.aśnoty.aṃhatih/''.
4,25: sa.tutāva.na.enam.aṃhatir.aśnoty.aṃhatiś.ca.aṃhaś.ca.ahmuś.ca.hanter.nirūdha.upadhād.viparītāt/
4,25: ``bṛhaspate.cayasa.it.piyārum/''.
4,25: bṛhaspati8.yac.cātayasi.deva.pīyum.pīyatir.hiṃsā.karmā/
4,25: viyuta1d.dyāvā.pṛthivī.au.viyavanāt/
4,25: ``samānyā.viyute.dūre.ante/''.
4,25: samānam.sammāna.mātram.bhavati/
4,25: mātrā.mānāt/
4,25: dūram.vyākhyātam/
4,25: anto.atateh/
4,25: ṛdhak.iti.pṛthak.bhāvasya.pravacanam.bhavaty.atha.apy.ṛdhnoti.arthe.dṛśyate/
4,25: ``ṛdhakayā.ṛdhagutāśamisthāh/''.
4,25: rdhnuvann.ayākṣīr.ṛdhnuvann.aśamisthā.iti.ca/
4,25: asyā.iti.ca.asya.iti.ca.udāttam.prathama.ādeśe.anudāttam.anvādeśe/
4,25: tīvra.arthataram.udāttam.alpīyo.arthataram.anudāttam/
4,25: ``asyā.ū.su.na.upa.sātaye.bhuvoheḷamāno.rarivām.ajāśva.śravasyatām.ajāśva/''.
4,25: asyai.naḥ.sātaya.upabhava.āleḷamāno.akrudhyan/
4,25: rarivān.rātir.abhyastah/
4,25: ajāśva.iti.pūsanam.āha,.ajāśvā.ajā.ajanāh/
4,25: atha.anudāttam/
4,25: ``dīrghāyur.asyā.yaḥ.patir.jīvāti.śaradaḥ.śatam/''.
4,25: dīrgha.āyus.asyā.yaḥ.patir.jīvatu.sa.śaradaḥ.śatam/
4,25: śarad.śṛtā.asyām.osadhayo.bhavanti.śīrṇā.āpa.iti.vā/
4,25: asya.ity.asyā.ity.etena.vyākhyātam/


4,26: ``asya.vāmasya.palitasya.hotus.tasya.bhrātā.madhyamo.asty.aśnah/
4,26: tṛtīyo.bhrātā.ghṛtapṛṣṭho.asyātrāpaśyam.viśpatim.saptaputram/''.
4,26: asya.vāmasya.vananīyasya.palitasya.pālayitṛ6.hotṛ6.hvātavyasya.tasya.bhrātā.madhyamo.asty.aśanah/
4,26: bhrātā.bharater.harati.karmaṇo.harate.bhāgam.bhartavyo.bhavati.iti.vā/
4,26: tṛtīyo.bhrātā.ghṛta.pṛṣṭho.asya.ayam.agnih/
4,26: tatra.apaśyam.sarvasya.pātāram.vā.pālayitāram.vā.viśpatim.sapta.putram.saptama.putram.saparṇa.putram.iti.vā/
4,26: sapta.sṛptā.saṅkhyā.sapta.āditya.raśmi1p.iti.vadanti/


4,27: ``sapta.yuñjanti.ratham.eka.cakram.eko.aśvo.vahati.saptanāmā/
4,27: trinābhi.cakram.ajaram.anarvam.yatremā.viśvā.bhuvanādhi.tasthuh/''.
4,27: sapta.yuñjanti.ratham.eka.cakram.eka.cārinam/
4,27: cakraṃś.cakater.vā.carater.vā.krāmater.vā/
4,27: eko.aśvo.vahati.sapta.nāmā.ādityah,.sapta.asmai.raśmayo.rasān.abhisamnāmayanti,.sapta.enam.ṛṣayaḥ.stuvanti\.iti.vā/
4,27: idam.api.itarat.nāma.etasmād.eva.abhisamnāmāt/
4,27: saṃvatsara.pradhāna.uttaro.ardharcah/
4,27: tri.nābhi.cakram.tri.ṛtuḥ.saṃvatsaro.grīsmo.varṣā.hemanta.iti/
4,27: saṃvatsaraḥ.saṃvasante'asmin.bhūtāni/
4,27: grīsmo.grasyante'asmin.rasā,.varṣā.varṣaty.āsu.parjanyas,.hemanto.himavān,.himam.punar.hanter.vā.nihoter.vā/
4,27: ajaram.ajarana.dharmānam.anarvam.apratyṛtam.anyasmin/
4,27: yatra.imāni.sarvāṇi.bhūtāny.abhisaṃtiṣṭhante.tam.saṃvatsaram.sarva.mātrābhiḥ.stauti/
4,27: ``pañcāre.cakre.parivartamāne''.iti.pañca.ṛtutayā/
4,27: pañca.ṛtu1p.saṃvatsarasya.iti.ca.brāhmaṇam.hemanta.śiśirayoḥ.samāsena/
4,27: ``saḷara.āhur.arpitam''.iti.sas.ṛtutayā/
4,27: arāḥ.pratyṛtā.nābhi7/
4,27: sas.punaḥ.sahateh/
4,27: ``dvādaśāram.nahi.tajjarāya/''.``.dvādaśa.pradhayaś.cakramekam/''.iti.māsānām/
4,27: māsā.mānāt/
4,27: pradhiḥ.prahito.bhavati/
4,27: etasmint.sākam.triśatā.na.śaṅkavor.pitāḥ.sastir.na.calācalāsah/''..
4,27: sastiś.ca.ha.vai.trīni.ca.śatāni.saṃvatsarasya.ahorātrā.iti.ca.brāhmaṇam.samāsena/
4,27: ``sapta.śatāni.viṃśatiś.ca.tasthuh/''.
4,27: sapta.ca.vai.śatāni.viṃśatiś.ca.saṃvatsarasya.ahorātrā.iti.ca.brāhmaṇam.vibhāgena.vibhāgena/



5,1: ``.sasnim.avindac.carane.nadīnām/''.saṃsnātam.megham/
5,1: ``vāhistho.vām.havānām.stomo.dūto.huvan.narā/''.
5,1: vodhṛtamo.hvānānām.stomas.dūto.huvan.narau/
5,1: narā.manuṣyā.nṛtyanti.karmasu/
5,1: dūto.javater.vā.dravater.vā.vārayater.vā/
5,1: ``dūto.devānām.asi.martyānām''.ity.api.nigamo.bhavati/
5,1: vāvaśāno.vaster.vā.vāśyater.vā/
5,1: ``sapta.svasṝr.arusīr.vāvaśānah''.ity.api.nigamo.bhavati/
5,1: vāryam.vṛṇoter.vā.api.varatamam/
5,1: ``tad.vāryam.vṛṇīmahe.varistham.gopayatyam/''.
5,1: tad.vāryam.vṛṇīmahe.varṣistham.gopāyitavyam.gopāyitāp.yūyam.stha.yusmabhyam.iti.vā/
5,1: andhas.ity.anna.nāma.ādhyānīyam.bhavati/
5,1: ``āmatrebhiḥ.siñcatā.madyam.andhah/''.
5,1: āsiñcata.amatrair.madanīyam.andhas2/
5,1: amatram.pātram.amā.asminn.adanty.amā.punar.anirmitam.bhavati/
5,1: .pātram.pānāt/
5,1: tamo.apy.andhas.ucyate.na.asmin.dhyāna.bhavati.na.darśanam.andhaṃtama.ity.abhibhāsante/
5,1: ayam.api.itaro.andha.etasmād.eva/
5,1: ``paśyad.akṣanvān.na.vi.cetad.andhah''.ity.api.nigamo.bhavati/


5,2: ``asaścantī.bhūridhāre.payasvatī/''.
5,2: asajyamāne.iti.vā.avyudasyantyāv.iti.vā.bahu.dhāra1d.udakavatyau/
5,2: vanusyatir.hanti.karmā.anavagata.saṃskāro.bhavati/
5,2: ``vanuyāma.vanusyata''.ity.api.nigamo.bhavati/
5,2: ``dīrghaprayajyumati.yo.vanusyati.vayam.jayema.pṛtanāsu.dūdhyah/''
5,2: dīrgha.pratata.yajñam.abhijighāṃsati.yo.vayam.tam.jayema.pṛtanāsu.dūdhyam.durdhiyam.pāpa.dhiyam/
5,2: pāpaḥ.pāta.peyānām.pāpatyamāno.avān.eva.patati.iti.vā.pāpatyater.vā.syāt/
5,2: tarusyatir.apy.evam.karmā/
5,2: ``indrena.yujā.tarusema.vṛtram''.ity.api.nigamo.bhavati/
5,2: bhandanā.bhandateḥ.stuti.karmaṇah/
5,2: ``purupriyo.bhandate.dhāmabhiḥ.kavir2.ity.api.nigamo.bhavati/
5,2: ``sa.bhandanā.udiyarti.prajāvatīr''.iti.ca/
5,2: ``anyena.madāhano.yāhi.tūyam''.
5,2: anyena.mada.hano.gaccha.kṣipram.āhaṃsi.iva.bhāṣamānā.ity.asabhya.bhāṣanād.āhanā.iva.bhavaty.etasmād.āhanaḥ.syāt/
5,2: ṛṣir.nado.bhavati.nadateḥ.stuti.karmaṇah/
5,2: ``nadasya.mā.rudhataḥ.kāma.ā.gan/''.
5,2: nadanasya.mā.rudhataḥ.kāma.āgamat.saṃruddha.prajananasya.brahmacārina.ity.ṛṣi.putrī.ā.vilapitam.vedayante/


5,3: ``na.yasya.dyāvā.pṛthivī.na.dhanva.na.antarikṣam.na.adrayaḥ.somo.akṣāh/''.
5,3: aśnoter.ity.eke/
5,3: ``anūpe.gomān.gobhir.akṣāḥ.somo.dugdhābhir.akṣāh/''.``.lopāśaḥ.siṃham.prtyañcamatsāh/
5,3: kṣiyati.nigamaḥ.pūrvaḥ.kṣarati.nigama.uttara.ity.eke/
5,3: anūpe.gomān.gobhir.yadā.kṣiyaty.atha.somo.dugdhābhyaḥ.kṣarati/
5,3: sarve.kṣiyati.nigamā.ity.śākapūnih/
5,3: śvātram.iti.kṣipra.nāma.āśu.atanam.bhavati/
5,3: ``sa.patatrītvaram.sthā.jagad.yac.\chātram.agnir.akṛṇoj.jātavedāh/''.
5,3: sa.patatri.ca.itvaram.sthāvaram.jaṃgamaṃś.ca.yat.tat.kṣipram.agnir.akarot.jātavedas1/
5,3: ūtir.avanāt/
5,3: ``ā.tvā.ratham.yathotaye''.ity.api.nigamo.bhavati/
5,3: hāsamāna1d.ity.upariṣṭād.vyākhyāsyāmah/
5,3: ``vaṃrakaḥ.padbhir.upa.sarvad.indram/''.
5,3: pānair.iti.vā.spāśanair.iti.vā.(sparśanair.iti.vā)/
5,3: ``sasam.na.pakvam.avidat.śucantam/''.
5,3: svapanam.etat.mādhyamikam.jyotiṣ.anitya.darśanam.tad.iva.avidat.jājvalyamānam/
5,3: ``dvitā.ca.sattā.svadhayā.ca.śambhuh/''.
5,3: dvaidham.sattā.madhyame.ca.sthāna.uttame.ca/
5,3: śambhuḥ.sukhabhūh/
5,3: ``mṛgam.na.vrā.mṛgayante/''.mṛgam.iva.vrātyāḥ.praisāh/


5,4: varāho.megho.bhavati.vara.āhārah/
5,4: ``varam.āhāram.āhārṣīr''.iti.ca.brāhmaṇam/
5,4: ``vidhyad.varāham.tiro.adrimastā''.ity.api.nigamo.bhavaty.ayam.api.itaro.varāha.etasmād.eva/
5,4: vṛhati.mūlāni.varaṃvaram.mūlam.vṛhati.iti.vā/
5,4: ``varāham.indra.emusam''.ity.api.nigamo.bhavati.aṅgirasas.api.varāhā.ucyante/
5,4: ``brahmanaspatir.vṛsabhir.varāhaih/''.
5,4: atha.apy.ete.mādhyamikā.deva.ganā.varāhu1p.ucyante/
5,4: ``paśyan.hiranya.cakrān.ayodaṃstrān.vidhāvato.varāhūn/''.
5,4: svasarāny.ahāni.bhavanti.svayam.sārīiny.api.vā.svar.ādityo.bhavati..sa.enāni.sārayati/
5,4: ``usrā.iva.svasarāni''.ity.api.nigamo.bhavati/
5,4: śaryā.aṅgulayo.bhavanti/
5,4: śaryā.isu1p.śaramayyah/
5,4: śaraḥ.śṛṇāteh/
5,4: ``śaryābhir.na.bharamāno.gabhasti.or''.ity.api.nigamo.bhavati/
5,4: arko.devo.bhavati.yad.enam.arcanty.arko.mantro.bhavati.yad.anena.arcanty,.arkam.annam.bhavaty.arcati.bhūtāny,.arko.vṛkṣo.bhavati.sa.vṛtaḥ.katukiman3/


5,5: ``gāyanti.tvā.gāyatrinorcanty.arkam.arkinah/
5,5: brahmānas.tvā.śatakrata.udvaṃśam.iva.yemire/''.
5,5: gāyanti.tvā.gāyatrinaḥ.prārcanti.te'arkam.arkino.brāhmaṇās.tvā.śatakrata.udyemire.vaṃśam.iva/
5,5: vaṃśo.vana.śayo.bhavati.vananāt.śrūyata.iti.vā/
5,5: pavī.ratha.nemir.bhavati.yad.vipunāti.bhūmim/
5,5: ``uta.pavyā.rathānām.adrim.bhindanty.ojasā/''.``.tam.marutaḥ.kṣurapavinā.vyayur''.ity.api.nigamau.bhavatah/
5,5: vakṣo.vyākhyātam/
5,5: dhanvā.antarikṣam.dhanvanty.asmād.āpah/
5,5: ``tiro.dhanvātirocata''.ity.api.nigamo.bhavati/
5,5: sinam.annam.sināti.bhūtāni/
5,5: ``yena.smā.sinam.bharathaḥ.sakhibhyah''.ity.api.nigamo.bhavati/
5,5: itthā.amuthā.ity.etena.vyākhyātam/
5,5: sacā.saha.ity.arthah/
5,5: ``vasubhiḥ.sacā.bhuvā/''.vasubhiḥ.saha.bhuvau/
5,5: cid.iti.nipātas.anudāttaḥ.purastād.eva.vyākhyātas.atha.api.paśu.nāma.iha.bhavaty.udāttah/
5,5: ``cid.asi.manāsi''.citās.tvayi.bhogāś.cetayasa.iti.vā/
5,5: ā.ity.ā.kāra.upasargaḥ.purastād.eva.vyākhyātas.atha.apy.adhyarthe.dṛśyate/
5,5: ``abhra.ām.apah/''.abhre.ā.apah/
5,5: apas.abhre'adhi.iti/
5,5: dyumnam.dyotater.yaśas.vā.annam.vā/
5,5: ``asme.dyumnam.adhi.ratnaṃś.ca.dhehi/''.
5,5: asmāsu.dyumnaṃś.ca.ratnaṃś.ca.dhehi/


5,6: pavitram.punāter.mantraḥ.pavitram.ucyate/
5,6: ``yena.devāḥ.pavitrena.ātmānam.punate.sadā''.ity.api.nigamo.bhavati/
5,6: raśmayaḥ.pavitram.ucyante/
5,6: ``śatapavitrāḥ.svadhayā.madantīh/
5,6: bahu.udakāh/
5,6: agniḥ.pavitram.ucyate.vāyuḥ.pavitram.ucyate.somaḥ.pavitram.ucyate.sūryaḥ.pavitram.ucyata.indraḥ.pavitram.ucyate/
5,6: ``agniḥ.pavitram.sa.mā.punātu/
5,6: vāyuḥ.somaḥ.sūrya.indrah/
5,6: pavitram.te.mā.punantu/''.ity.api.nigamo.bhavati/
5,6: todas.tudyateh/


5,7: ``puru.tvā.dāśvān.vocerir.agne.tava.svidā/
5,7: todasyeva.śarana.ā.mahasya/''.bahu.dāśvāṃs.tvām.eva.abhihvayāmy.arir.amitra.ṛcchater.īśvaras.apy.arir.etasmād.eva/
5,7: yad.anya.devatyā.agni7.āhutayaḥ.hūyanta.ity.etad.dṛṣṭvā.evam.avakṣyat/
5,7: todasya.iva.śarana.ā.mahasya/
5,7: tudasya.iva.śarane'adhi.mahatah/
5,7: svañcāḥ.su.añcanah/
5,7: ``ājuhvāno.ghṛtapṛṣṭhaḥ.svañcāh/''.ity.api.nigamo.bhavati/
5,7: śipivisto.visnur.iti.visnor.dve.nāmanī.bhavatah/
5,7: kutsita.arthīyam.pūrvam.bhavati.ity.aupamanyavah/


5,8: ``kim.it.te.visno.paricakṣyam.bhūt.pra.yad.vavakṣe.śipivisto.asmi/
5,8: mā.varpo.asmad.apa.gūha.etad.yad.anyarūpaḥ.samithe.babhūtha/''.
5,8: kim.te.visnu8'aprakhyātam.etad.bhavaty.aprakhyāpanīyam.yan.naḥ.prabrūse.śepa.iva.nirvestitas.asmi.ity.apratipanna.raśmih/
5,8: api.vā.praśaṃsā.nāma.eva.abhipretam.syāt.kim.te.visnu8.prakhyātam.etad.bhavati.prakhyāpanīyam.yad.uta.prabrūse.śipivistas.asmi.iti.pratipanna.raśmih/
5,8: śipi1p'atra.raśmi1p.ucyante.tair.āvisto.bhavati/
5,8: mā.varpo.asmad.apa.gūha.etat/
5,8: varpas.ity.rūpa.nāma.vṛṇoti.iti.satah/
5,8: yad.anya.rupaḥ.samithe.saṃgrāme.bhavasi.samyata.raśmih/
5,8: tasya.uttarā.bhuyase.nirvacanāya/


5,9: ``pra.tat.te.adya.śipivista.nāmāryaḥ.śaṃsām.vayunāni.vidvān/
5,9: tam.tvā.gṛṇāmi.tavasam.atavyān.kṣayantam.asya.rajasaḥ.parāke/''.
5,9: tat.te'adya.śipivista.nāma.aryaḥ.praśaṃsāmy,.aryas.aham.asmi.īśvaraḥ.stomānām,.aryas.tvam.asi.iti.vā,.tam.tvā.staumi.tavasam.atavyāṃs,.tavasa.iti.mahato.nāmadheyam,.udito.bhavati,.nivasantam.asya.rajasaḥ.parāke.parākrānte/
5,9:
5,9: āghṛṇir.āgata.hṛṇih/
5,9: ``āghṛṇe.sam.sacāvahai/''.āgata.hṛṇa1d.saṃsevāvahai/
5,9: pṛthu.jrayāḥ.pṛthu.javah/
5,9: ``pṛthu.jrayā.aminād.āyur.dasyoh/''.
5,9: prāmāpayad.āyus.dasyoh/


5,10: ``agnim.naro.dīdhitibhir.aranyor.hastacyutī.janayanta.praśastam/
5,10: dūredṛśam.gṛhapatim.atharyum/''.
5,10: dīdhiti1p.aṅgulayo.bhavanti,.dhīyante.karmasu,.aranī.pratyṛta.ene.agnih,.samaranāt.jāyata.iti.vā,.hasta.cyutī.hasta.pracyuti.ā,.janayanta.praśastam.dūre.darśanam.gṛhapatim.atanavantam/


5,11: ``ekayā.pratidhā.apibat.sākam.sarāṃsi.triśatam/
5,11: indraḥ.somasya.kānukā/''.
5,11: ekena.pratidhānena.apibat.sākam.saha.ity.arthah/
5,11: indraḥ.somasya.kānukā,.kāntakāni.iti.vā.krāntakāni.iti.(vā.kṛtakāni.iti).vā.indraḥ.somasya.kānta.iti.vā.kane.ghāta.iti.vā.kane.hataḥ.kānti.hatah/
5,11: tatra.etad.yājñikā.vedayante.triṃśad.uktha.pātrāni.mādhyandine.savana.eka.devatāni.tāny.etasmin.kāla.ekena.pratidhānena.pibanti.tāny.atra.saras1p.ucyante/
5,11: triṃśat.apara.pakṣasya.ahorātrās.triṃśat.pūrva.pakṣasya.iti.nairuktās,.tad.yā.etāś.cāndramasya.āgāminya.āpo.bhavanti.raśmi1p.tā.apara.pakṣe.pibanti.tathā.api.nigamo.bhavati/
5,11: ``yamakṣitim.akṣitayaḥ.pibanti.iti/''.tam.pūrva.pakṣa.āpyāyayanti.tathā.api.nigamo.bhavati/
5,11: ``yathā.devā.aṃśum.āpyāyayanti.iti/''.
5,11: adhrigur.mantro.bhavati,.gavi.adhikṛtatvād.api.vā.praśāsanam.eva.abhipretam.syāt.tat.śabdavattvād.''.adhrigo.śamīdhvam.suśami.śamīdhvam.śamīdhvam.adhrigav.iti/''.
5,11: agnir.apy.adhrigur.ucyate/
5,11: ``tubhyam.ścotanty.adhrigo.śacīvah/''.
5,11: adhṛta.gamana.karmavan/
5,11: indro.apy.adhrigur.ucyate/
5,11: ``adhrigava.oham.indrāya''.ity.api.nigamo.bhavati/
5,11: āṅgūsaḥ.stoma.āghosah/
5,11: ``ena.āṅgūsena.vayam.indravantah/''.anena.stomena.vayam.indravantah/


5,12: ``āpāntamanyus.tṛpalaprabharmā.dhuniḥ.śimīvān.śarumān.ṛjīsī/
5,12: somo.viśvānyatasā.vanāni.nārvāg.indram.pratimānāni.debhuh/''.
5,12: āpātita.manyus.tṛpra.prahārī.kṣipra.prahārī.sṛpra.prahārī.somo.vā.indro.vā/
5,12: dhunir.dhūnoteh/
5,12: śimīti.karma.nāma.śamayater.vā.śaknoter.vā/
5,12: ṛjīsī.somo.yat.somasya.pūyamānasya.atiricyate.tad.ṛjīsam.apārjitam.bhavati.tena.ṛjīsī.somas/
5,12: atha.apy.aindro.nigamo.bhavati/
5,12: ``ṛjīsī.vajrī''.iti/
5,12: hari.or.asya.sa.bhāgo.dhānāś.ca.iti/
5,12: dhānā.bhrāstre.bhavanti.phale.hitā.bhavanti.iti.vā/
5,12: ``babdhām.te.harī.dhānā.upa.ṛjīsam.jighratām''.ity.api.nigamo.bhavati/
5,12: ādinā.abhyāsena.upahitena.upadhām.ādatte/
5,12: babhastir.atti.karmā/
5,12: somaḥ.sarvāṇy.atasāni.vanāni/
5,12: na.arvāk.indram.pratimānāni.dabhnuvanti,.yair.enam.pratimimate.na.enam.tāni.dabhnuvanty.arvāk.eva.enam.aprāpya.vinaśyanti.iti/
5,12: indra.pradhānā.ity.eke.naighaṇṭukam.soma.karma,.ubhaya.pradhānā.ity.aparam/
5,12: śmaśā.śu.aśnuta.iti.vā.śma.aśnuta.iti.vā/
5,12: ``ava.śmaśā.rudhad.vāh/''.
5,12: avārudhat.śmaśā.vār.iti/


5,13: urvaśī.apsaras1.uru.abhyaśnuta.ūrubhyām.aśnuta.urur.vā.vaśas.asyāh/
5,13: apsaras1.ap.sārinī/
5,13: api.vā.aspas.iti.rūpa.nāmā/
5,13: apsāter.apsānīyam.bhavaty/
5,13: ādarśanīyam.vyāpanīyam.vā/
5,13: spastam.darśanīyā.iti.śākapūnir/
5,13: yad.apsas.ity.abhakṣasya/
5,13: apso.nāma.iti.vyāpinas/
5,13: tadrā.bhavati.rūpavatī/
5,13: tad.anayā.attam.iti.vā.tad.asyai.dattam.iti.vā/
5,13: tasyā.darśanāt.mitrā.varuṇayo.retaś.caskanda/
5,13: tad.abhivādinyy.eṣā.ṛc.bhavati/


5,14: ``utāsi.maitrāvaruṇo.vasiṣṭhor.vaśyā.brahmanmanaso.adhi.jātah/
5,14: drapsam.skannam.brahmaṇā.daivyena.viśve.devāḥ.puṣkare.tvādadanta/(ṛV.7,33,11)''
5,14: apy.asi.maitrāvaruṇo.vasiṣṭhor.vaśyā.brahman.manaso.adhijātah/
5,14: drapsam.skannam.brahmaṇā.daivyena/
5,14: drapsaḥ.sambhṛtaḥ.psānīyo.bhavati/
5,14: sarve.devāḥ.puṣkare.tvādhārayanta/
5,14: puṣkaram.antarikṣam.poṣati.bhūtāny.udakam.puṣkaram.pūjākaram.pūjayitavyam/
5,14: idam.api.itarat.puṣkaram.etasmād.eva.puṣkaram.vapuṣkaram.vā.puṣpam.puṣyateh/
5,14: vayunam.veteḥ.kāntir.vā.prajñā.vā/


5,15: ``sa.it.tamo.avayunam.tatanvat.sūryeṇa.vayunavac.cakāra/
5,15: sa.tamo.aprajñānam.tatanvat.sa.tam.sūryeṇa.prajñānavac.cakāra/(ṛV.6,21,3)''
5,15: vāja.pastyam.vāja.patanam/
5,15: ``sanema.vāja.pastyam.(ṛV.9,98,12)''
5,15: ity.api.nigamo.bhavati/
5,15: vāja.gandhyam.gadhyaty.uttarapadam/
5,15: ``aśyāma.vāja.gandham.(ṛV.9,98,12)''
5,15: ity.api.nigamo.bhavati/
5,15: gadhyam.gṛhṇāteh/
5,15: ``ṛjrā.vājam.na.gadhyam.yuyūṃṣan.(ṛV.4,16,11)''
5,15: ity.api.nigamo.bhavati/
5,15: gadhyatir.miśrībhāva.karmā/
5,15: ``āgadhitā.parigadhitā.(ṛV.1,126,6)''
5,15: ity.api.nigamo.bhavati/
5,15: kaurayāṇaḥ.kṛtayānah/
5,15: ``pākasthāmā.kaurayāṇaḥ.(ṛV.8,3,21)''
5,15: ity.api.nigamo.bhavati/
5,15: taurayāṇas.tūrṇayānah/
5,15: ``sa.taurayāṇa.upa.yāhi.yajñam.marudbhir.indra.sakhibhiḥ.sajoṣāh/''
5,15: ity.api.nigamo.bhavati/
5,15: ahrayāṇo.ahrītayānah/
5,15: ``anuṣṭuyā.kṛṇuhy.ahrayāṇaḥ.(ṛV.4,4,14)''
5,15: ity.api.nigamo.bhavati/
5,15: harayāṇo.haramāṇayānah/
5,15: ``rajatam.harayāṇaḥ.(ṛV.8,25,22)''
5,15: ity.api.nigamo.bhavati/
5,15: ``ya.āritaḥ.karmaṇikarmaṇi.sthirah/''
5,15: pratyṛtaḥ.stomān/
5,15: vrandī.vrandater.mṛdūbhāva.karmaṇah/


5,16: ``ni.yad.vṛṇakṣi.śvasanasya.mūrdhani.śuṣṇasya.cid.vrandino.roruvadvanā/(ṛv.1,54,5)''
5,16: nivṛṇakṣi.yat.śvasanasya.mūrdhani.śabdakāriṇaḥ.śuṣṇasya.ādityasya.ca.śoṣayitū.rorūyamāṇo.vanāni.iti.vā.vadhena.iti.vā/
5,16: ``avradanta.vīḷitā.(ṛV.2,24,3)''
5,16: ity.api.nigamo.bhavati/
5,16: vīḍayatiś.ca.vrīḍayatiś.ca.vrīḍayatiś.ca.saṃstambhakarmāṇau.pūrveṇa.samprayujyete/
5,16: niṣṣapī.strī.kāmo.bhavati.vinirgata.pasāh/
5,16: pasaḥ.sapateḥ.spṛśati.karmaṇah/
5,16: ``mā.no.magheva.niṣṣapī.parā.dāh/(ṛV.1,104,5)''
5,16: sa.yathā.dhanāni.vināśayati.mā.nastvam.tathā.parādāh/
5,16: tūrṇāśam.udakam.bhavati.tūrṇam.aśnute/
5,16: ``tūrṇāśam.na.girer.adhi.(8,32,4)''
5,16: ity.api.nigamo.bhavati/
5,16: kṣumpam.ahicchatrakam.bhavati.yat.kṣubhyate/


5,17: ``kadā.martam.arādhasam.padā.kṣumpam.iva.sphurat/
5,17: kadā.naḥ.śuśravadgira.indro.aṅga/(ṛV.1,84,8)''
5,17: kadā.martam.anārādhayantam.pādena.kṣumpam.iva.avasphuriṣyati.kadā.naḥ.śroṣyati.ca.gira.indro.aṅga/
5,17: aṅga.iti.kṣipranāma.añcitam.eva.aṅkitam.bhavati/
5,17: nicumpuṇaḥ.somo.nicāntapṛṇo.nicamanena.prīṇāti/


5,18: patnīvantaḥ.sutā.ima.uśanto.yanti.vītaye/
5,18: apām.jagmirnicumpuṇah/(ṛV.8,93,22)''
5,18: patnīvantaḥ.sutā.ime.adbhiḥ.somāḥ.kāmayamānā.yanti.vītaye.pānāya.apām.gantā.nicumpuṇah/
5,18: samudro.api.nicumpuṇa.ucyate.nicamanena.pūryate/
5,18: avabhṛtho.api.nicumpuṇa.ucyate.nīcair.asmin.kvaṇanti.nīcair.dadhati.iti.vā/
5,18: ``avabhṛtha.nicumpuṇaḥ.(Vṣ.3,48)''
5,18: ity.api.nigamo.bhavati/
5,18: nicumpuṇa.nicuṅkuṇa.iti.ca/
5,18: padir.gantur.bhavati.yat.padyate/


5,19: ``sugurasat.suhiraṇyaḥ.svaśvo.bṛhad.asmai.vaya.indro.dadhāti/
5,19: yas.tv.āyantam.vasunā.prātaritvo.mukṣījayā.iva.padim.utsināti/(ṛV.1,125,2)''
5,19: sugur.bhavati.suhiraṇyaḥ.svaśvo.mahac.ca.asmai.vaya.indro.dadhāti.yas.tv.āyantam.annena/
5,19: prātar.āgāminn.atithe.mukṣījayā.iva.padim.utsināti/
5,19: kumāro.mukṣījā.mocanāc.ca.sayanāc.ca.tatanāc.ca/
5,19: pāduḥ.padyateh/
5,19: ``āviḥ.svaḥ.kṛṇute.gūhate.busam.sa.pādur.asya.nirṇijo.na.mucyate/(ṛV.10,27,24)''
5,19: āviṣkurute.bhāsam.ādityo.gūhate.busam/
5,19: busam.ity.udaka.nāma.bravīteḥ.śabda.karmaṇo.bhraṃśater.vā.yad.varṣan.pātayaty.udakam.raśmibhis.tat.pratyādatte/


5,20: Vṛkaś.candramā.bhavati.vivṛta.jyotiṣko.vā.vikṛta.jyotiṣko.vā.vikrānta.jyotiṣko.vā/


5,21: ``aruṇo.māsakṛd.vṛkaḥ.pathā.yantam.dadarśa.hi/
5,21: ujjihīte.nicāyyā.taṣṭeva.pṛṣṭyāmayī.vittam.me.asya.rodasī/(ṛV.1,105,18)''
5,21: aruṇa.ārocano.māsakṛn.māsānāṃś.ca.ardhamāsānāṃś.ca.kartā.bhavati.candramāh/
5,21: vṛkaḥ.pathā.yantam.dadarśa.nakṣatra.gaṇam/
5,21: abhijihīte.nicāyya.yena.yena.yokṣyamāṇo.bhavati.candramāh/
5,21: takṣṇuvann.iva.pṛṣṭa.rogī/
5,21: jānītam.me.asya.dyāvāpṛthivyāv.iti/
5,21: ādityo.api.vṛka.ucyate.yad.āvṛṅkte/
5,21: ``ajohavīd.aśvinā.vartikā.vāmāsno.yat.sīm.amuñcatam.vṛkasya/(ṛV.1,117,16)''
5,21: uraṇamathih/
5,21: uraṇa.ūrṇāvān.bhavaty.ūrṇā.punar.vṛṇoter.ūrṇoter.vā/
5,21: vṛddha.vāśiny.api.vṛky.ucyate/
5,21: ``śatam.meṣān.vṛkye.cakṣadānam.ṛjrāśvam.tam.pitāndhaṃś.cakāra/(ṛV.1,116,16)''
5,21: ity.api.nigamo.bhavati/
5,21: joṣavākam.ity.avijñāta.nāmadheyam.joṣayitavyam.bhavati/


5,22: ``ya.indrāgnī.suteṣu.vām.stavatteṣv.ṛtāvṛdhā/
5,22: joṣavākam.vadataḥ.pajrahoṣiṇā.na.devā.bhasathaś.cana/(ṛV.6,59,4)''
5,22: ya.indra.agnī.suteṣu.vām.someṣu.stauti.tasya.aśnītho.atha.yoyam.joṣavākam.vadati.vijañjapaḥ.prārjitahoṣiṇau.na.devau.tasya.aśnīthah/
5,22: kṛttiḥ.kṛntater.yaśo.vānnam.vā/
5,22: ``mahīva.kṛttiḥ.śaraṇā.ta.indra/(ṛV.8,90,6)''
5,22: sumahat.ta.indra.śaraṇam.antarikṣe.kṛttir.iva.iti/
5,22: iyam.api.itarā.kṛttir.etasmād.eva.sūtramayy.upamārthe.vā/
5,22: ``kṛttim.vasāna.ā.cara.pinākam.brbhradā.gahi/(Vṣ.16,51)''
5,22: ity.api.nigamo.bhavati/
5,22: śvaghnī.kitavo.bhavati.svam.hanti.svam.punar.āśritam.bhavati/
5,22: ``kṛtam.na.śvaghnī.vi.cinoti.devane/(ṛV.10,43,5)''
5,22: kṛtam.iva.śvaghnī.vicinoti.devane/
5,22: kitavaḥ.kim.tavāsti.iti.śabda.anukṛtiḥ.kṛtavān.vā.āśīr.nāmakah/
5,22: samam.iti.parigraha.arthīyam.sarvanāma.anudāttam/


5,23: ``mā.naḥ.samasya.dūḍhyaḥ.paridveṣaso.aṃhatih/
5,23: ūrmir.na.nāvam.ā.vadhīt.(ṛV.8,75,9)/''
5,23: mā.naḥ.sarvasya.durdhiyaḥ.pāpadhiyaḥ.sarvato.dveṣaso.aṃhatir.ūrmir.iva.nāvam.āvadhīt/
5,23: ūrmir.ūrṇoter.nauḥ.praṇottavyā.bhavati.namater.vā/
5,23: tat.katham.anudātta.prakṛti.nāma.syād.dṛṣṭavyayam.tu.bhavati/
5,23: ``uto.samasmin.nā.śiśīhi.no.vaso.(ṛV.8,21,8)''
5,23: iti.saptamyām/
5,23: śiśītir.dānakarmā/
5,23: ``uruṣyā.ṇo.aghāyataḥ.samasmād.(ṛV.5,24,3)''
5,23: iti.pañcamyām/
5,23: uruṣyatī.rakṣākarmā/
5,23: athāpi.prathamā.bahuvacane/
5,23: ``nabhantām.anyake.same.(ṛV.8,39-41;.1-10)''


5,24: ``daviṣā.jāro.apām.piparti.papurir.narā/
5,24: pitā.kuṛasya.carṣaṇih/(ṛV.1,46,4)''
5,24: haviṣāpām.jarayitā.piparti.papurir.iti.pṛṇāti.nigamau.vā.prīṇāti.nigamau.vā/
5,24: pitā.kṛtasya.karmaṇaś.cāyitā.ādityah/
5,24: śamba.iti.vajranāma.śamayater.vā.śātayatei.vā/
5,24: ``ugro.yaḥ.śambaḥ.puruhūta.tena/(ṛV.10,42,7)''
5,24: ity.api.nigamo.bhavati/
5,24: kupayaḥ.kapūyā.bhavanti/
5,24: kapūyam.iti.punāti.karma.kutsitam.duṣpūyam.bhavati/


5,25: ``pṛthak.prāyan.prathamā.deva.hūtayo.akṛṇvata.śravasyāni.duṣṭarā/
5,25: na.ye.śekur.yajñiyām.nāvam.āruham.īrma.eva.te.nyaviśanta.kepayah/(ṛV.10,44,6)''
5,25: pṛthak.prāyan.pṛthak.prathateḥ.prathamā.deva.hūtayo.ye.devān.āhvayanta/
5,25: akurvata.śravaṇīyāni.yaśāṃsi.duranukarāṇy.anyair/
5,25: ye.aśaknuvan.yajñiyām.nāvam.āroḍhum/
5,25: atha.ye.na.aśaknuvan.yajñiyām.nāvam.āroḍhum/
5,25: īrma.eva.te.nyaviśanta.iha.eva.te.nyaviśanta.ṛṇe.haiva.te.nyaviśanta.asminn.eva.loka.iti.vā/
5,25: īrma.iti.bāhunāma.samīritataro.bhavati/
5,25: ``etā.viśvā.savanā.tūtumā.kṛṣe.svayam.sūno.sahaso.yāni.dadhiṣe/(ṛV.10,50,6)''
5,25: etāni.sarvāṇi.sthānāni.tūrṇam.upākuruṣe.svayam.balasya.putra.yāni.dhatsva/
5,25: aṃsatram.aṃhasas.trāṇam.dhanur.vā.kavacam.vā.kavacam.ku.añcitam.bhavati.kāñcitam.bhavati.kāye.añcitam.bhavati.iti.vā/


5,26: ``prīṇīta.aśvān.hitam.jayātha.svasti.vāham.rathamit.kṛṇudhvam/
5,26: droṇāhāvam.avatam.aśma.cakram.aṃsatra.kośam.siñcatā.nṛpāṇam/(ṛV.10,101,7)''
5,26: prīṇīta.aśvān.suhitam.jayatha.jayanam.vo.hitam.astu.svasti.vāhanam.ratham.kurudhvam/
5,26: droṇāhāvam.droṇam.drumamayam.bhavaty.āhāva.āhvānād.āvaha.āvahanāt/
5,26: avato.avātito.mahān.bhavaty.aśma.cakram.aśana.cakram.asana.cakram.iti.vā.aṃsatra.kośam.aṃsatrāṇi.vaḥ.kośa.sthānīyāni.santu/
5,26: kośaḥ.kuṣṇāter.vikuṣito.bhavaty/
5,26: ayam.api.itaraḥ.kośa.etasmād.eva.saṃcaya.ācitamātro.mahān.bhavati/
5,26: siñcata.nṛpāṇam.nara.pāṇam.kūpa.karmaṇā.saṃgrāmam.upamimīte/
5,26: kākudam.tālv.ity.ācakṣate.jihvā.kokuvā.sāsmin.dhīyate.jihvā.kokuvā.kokūyamānā.varṇān.nudati.iti.vā.kokūyater.vā.syāc.śabda.karmaṇah/
5,26: jihvā.johuvā/
5,26: tālu.tarates.tīrṇatamam.aṅgam.latater.vā.syād.lamba.karmaṇo.viparītād.yathā.talam.latety.aviparyayah/


5,27: ``sudevo.asi.varuṇa.yasya.te.sapta.sindhavah/
5,27: anukṣaranti.kākudam.sūrmyam.suṣirām.iva/(ṛV.8,69,12)''
5,27: sudevas.tvam.kalyāṇa.devaḥ.kamanīya.devo.vā.bhavasi.varuṇa.yasya.te.sapta.sindhavaḥ.sindhuḥ.sravaṇād.yasya.te.sapta.srotāṃsi.tāni.te.kākudam.anukṣaranti.sūrmi.kalyāṇa.ūrmi.srotaḥ.suṣiram.anu.yathā/
5,27: bīriṭam.taiṛīkir.antarikṣam.evam.āha.pūrvam.vayater.uttaram.irater.vayāṃsīranty.asmin.bhāṃsi.vā/
5,27: tad.etasyām.ṛcy.udāharanty.api.nigamo.bhavati/


5,28: ``pra.vāvṛje.suprayā.barhir.eṣām.ā.viśpatīva.bīriṛa.iyāte/
5,28: viśāmaktor.uṣasaḥ.pūrvahūtau.vāyuḥ.pūṣā.svastaye.niyutvān/(ṛV.7,39,2)''
5,28: pravṛjyate.suprāyaṇam.barhir.eṣām.eyāte.sarvasya.pātārau.vā.pālayitārau.vā/
5,28: bīriṭam.antarikṣam.bhiyo.vā.bhāso.vā.tatih/
5,28: api.vā.upamārthe.syāt.sarvapatī.iva.rājānau.bīriṛe.gaṇe.manuṣyāṇām.rātryā.vivāse.pūrvasyām.abhihūtau.vāyuś.ca.niyutvān.pūṣā.ca.svasty.ayanāya/
5,28: niyutvān.niyuto.asyāśvāh/
5,28: niyuto.niyamanād.vā.niyojanād.vā/
5,28: acchābherāptum.iti.śākapūṇih/
5,28: parīm.sīm.iti.vyākhyātāh/
5,28: enam.enām.asyā.asya.ity.etena.vyākhyātam/
5,28: sṛṇir.aṅkuśo.bhavati.saraṇād.aṅkuśo.añcater.ākucito.bhavati.iti.vā/
5,28: ``nedīya.it.sṛṇyaḥ.pakvameyād.(ṛV.10,101,3)''
5,28: ity.api.nigamo.bhavaty.antikatamam.aṅkuśād.āyāt.pakvam.auṣadham.āgacchatv.ity.āgacchatv.iti/

6,1: ``tvam.agne.dyubhis.tvam.āśuśukṣaṇis.tvam.adbhyas.tvam.aśmanas.pari/
6,1: tvam.vanebhyas.tvam.oṣadhībhyas.tvam.nṅṇām.nṛpate.jāyase.śucih/(ṛV.2,1,1)''
6,1: tvam.agne.dyubhir.ahobhis.tvam.āśuśukṣaṇir.āśu.iti.ca.śu.iti.ca.kṣipra.nāmanī.bhavatah/
6,1: kṣaṇir.uttaraḥ.kṣaṇoter.āśu.śucā.kṣaṇoti.iti.vā.sanoti.iti.vā/
6,1: śuk.śocateh/
6,1: pañcamy.arthe.vā.prathamā/
6,1: tathāhi.vākyasamyogah/
6,1: ā.ity.ākāra.upasargaḥ.purastāc.cikīrṣitaja.uttara.āśu.śocayiṣur.iti/
6,1: śuciḥ.śocater.jvalati.karmaṇah/
6,1: ayam.api.itaraḥ.śucir.etasmād.eva/
6,1: niṣṣiktam.asmāt.pāpakam.iti.nairuktāh/
6,1: ``indra.āśābhyas.pari.sarvābhyo.abhayam.karat/''
6,1: āśā.diśo.bhavanty.āsadanād.āśā.upadiśo.bhavanty.abhyaśanāt/
6,1: kāśir.muṣṭiḥ.prakāśanān.muṣṭir.mocanād.vā.moṣaṇād.vā.mohanād.vā/
6,1: ``ime.cid.indra.rodasī.apāre.yat.saṃgṛbhṇā.maghavan.kāciritte/''
6,1: ime.cid.indra.rodasī.rodhasī.dyāvāpṛthivyau.virodhanād.rodhaḥ.kūlam.niruṇaddhi.srotah/
6,1: kūlam.rujater.viparītāl.loṣṭo.aviparyayeṇa.apāre.dūrapāre/
6,1: yat.saṃgṛbhṇāsi.maghavan.kāśis.te.mahān/
6,1: ``ahastam.indra.sampiṇakkuṇārum/''
6,1: ahastam.indra.kṛtvā.sampiṇḍiḍha.parikvaṇanam.megham/


6,2: ``alātṛṇo.vala.indra.vrajo.goḥ.purā.hantor.bhayamāno.vyāra/
6,2: sugān.patho.akṛṇon.niraje.gāḥ.prāvanvāṇīḥ.puruhūtam.dhamantīh/(ṛV.3,30,10)''
6,2: alātṛṇo.alam.ātardano.megho.valo.vṛṇoter.vrajo.vrajaty.antarikṣe.gor.etasyā.mādhyamikāyā.vācaḥ.purā.hananād.bhayamāno.vyāra/
6,2: sugān.patho.akṛṇon.niraje.gāh/
6,2: sugamanān.patho.akaron.nirgamanāya.gavām/
6,2: prāvanvāṇīḥ.puruhūtam.dhamantīh/
6,2: āpo.vā.vahanād.vāco.vā.vadanād/
6,2: bahubhir.āhūtam.udakam.bhavati.dhamatir.gati.karmā/


6,3: ``udvṛha.rakṣaḥ.sahamūlam.indra.vṛścā.madhyam.pratyagram.śṛṇīhi/
6,3: ā.kīvataḥ.salalūkaṃś.cakartha.brahma.dviṣe.tapuṣi.tetim.asya/(ṛV.3,30,17)''
6,3: uddhara.rakṣaḥ.sahamūlam.indra/
6,3: mūlam.mocanād.vā.moṣaṇād.vā.mohanād.vā/
6,3: vṛśca.madhyam.prati.śṛṇīhy.agram/
6,3: agram.āgatam.bhavaty.ā.kiyato.deśāt/
6,3: salalūkam.saṃlubdham.bhavati.pāpakam.iti.nairuktāh/
6,3: sararūkam.vā.syāt.sarter.abhyastāt/
6,3: tapuṣis.tapater.hetir.hanteh/
6,3: ``tyaṃś.ciditthā.katpayam.śayānam/''
6,3: sukha.payasam.sukham.asya.payah/
6,3: visruha.āpo.bhavanti.visravaṇāt/
6,3: ``vayā.iva.ruruhuḥ.sapta.visruhah''
6,3: ity.api.nigamo.bhavati.vīrudha.oṣadhayo.bhavanti.virohaṇāt/
6,3: ``vīrudhaḥ.pariyiṣṇvah''
6,3: ity.api.nigamo.bhavati/
6,3: nakṣadd.ābham.aśnuvānad.ābham.abhyaśanena.dabhnoti.iti/
6,3: ``nakṣadd.ābham.taturim.parvateṣṭhām''
6,3: ity.api.nigamo.bhavati/
6,3: askṛdhoyur.akṛdhvāyuḥ.kṛdhvati.drasvanāma.nikṛttam.bhavati/
6,3: ``yo.askṛdhoyur.ajaraḥ.svarvān''
6,3: ity.api.nigamo.bhavati/
6,3: niśṛmbhā.niśrathya.hāriṇah/


6,4: ``ājāsaḥ.ṣūṣaṇam.rathe.niśṛmbhās.te.jana.śriyam/
6,4: devam.vahantu.bibhratah/(ṛV.6,55,6)''
6,4: āvahantv.ajāḥ.pūṣaṇam.rathe.niśrathya.hāriṇas.te.jana.śriyam.jāta.śriyam/
6,4: bṛbaduktho.mahaduktho.vaktavyam.asmā.uktham.iti.bṛbaduktho.vā/
6,4: ``bṛbaduktham.havāmahe''
6,4: ity.api.nigamo.bhavati/
6,4: ṛdūdaraḥ.somo.mṛdūdaro.mṛdur.udareṣv.iti.vā/
6,4: ``ṛdūdareṇa.sakhyā.saceya''
6,4: ity.api.nigamo.bhavati/
6,4: ṛdūpe.ity.upariṣṭād.vyākhyāsyāmah/
6,4: pulukāmaḥ.purukāmah/
6,4: ``pulukāmo.hi.martyah''
6,4: ity.api.nigamo.bhavati/
6,4: asinvatī.asaṅkhād.antyau/
6,4: ``asinvatī.bapsatī.bhūryattah''
6,4: ity.api.nigamo.bhavanti/
6,4: kapanāḥ.kampanāḥ.krimayo.bhavanti/
6,4: ``moṣathā.vṛkṣam.kapaneva.vedhash''
6,4: ity.api.nigamo.bhavati/
6,4: bhāṛjīkaḥ.prasiddhabhāh/
6,4: ``dhūmaketuḥ.samidhā.bhāṛjīkah''
6,4: ity.api.nigamo.bhavati/
6,4: rūjānā.nadyo.bhavanti.rujanti.kūlāni/
6,4: ``sam.sujānāḥ.pipiṣa.indraśatruh''
6,4: ity.api.nigamo.bhavati/
6,4: jūrṇir.javater.vā.dravater.vā.dūnoter.vā/
6,4: ``kṣiptā.jūrṇir.na.vakṣati''
6,4: ity.api.nigamo.bhavati/
6,4: ``pari.ghraṃsamomanā.vām.vayo.gāt/''
6,4: paryagād.vām.ghraṃsamaharavanāyānnam/


6,5: upala.prakṣiṇy.upaleṣu.prakṣiṇāty.upalaprakṣepiṇī.vā/
6,5: indra.ṛṣīn.papraccha.durbhikṣe.kena.jīvati.iti.teṣām.ekaḥ.pratyuvāca/
6,5: ``śakaṛam.śākinī.gāvo.jālam.asyandam.vanam/
6,5: udadhiḥ.parvato.rājā.durbhikṣe.nava.vṛttayah/(Bḍ.6,137)''
6,5: iti.sā.nigada.vyākhyātā/


6,6: ``kārur.aham.tato.bhiṣag.upalaprakṣiṇī.nanā/
6,6: nānādhiyo.vasūyavo.anu.gā.iva.tasthimendrāya.indro.pari.srava/(ṛV.9,112,3)''
6,6: kārur.aham.asmi.kartā.stomānām.tato.bhiṣak/
6,6: tata.iti.saṃtāna.nāma.pitur.vā.putrasya.vā/
6,6: upala.prakṣiṇī.saktukārikā/
6,6: nanā.namater.mātā.vā.duhitā.vā/
6,6: nānādhiyo.nānākarmāṇo.vasūyavo.vasukāmā.anvāsthitāḥ.smo.gāva.iva.lokam/
6,6: indrāyendro.pari.srava.ity.adhyeṣaṇā/
6,6: ``āsīna.ūrdhvām.upasi.kṣiṇāti/''
6,6: upasthe/
6,6: prakalavid.vaṇig.bhavati.kalāś.ca.veda.prakalāś.ca/
6,6: ``durmitrāsaḥ.prakalavinmimānāh''
6,6: ity.api.nigamo.bhavati/
6,6: abhyardhayajvā.abhyardhayan.yajati/
6,6: ``siṣakti.pūṣā.abhyardhayajvā''
6,6: ity.api.nigamo.bhavati/
6,6: īkṣa.īśiṣe/
6,6: ``īkṣe.hi.vasva.ubhayasya.rājan''
6,6: ity.api.nigamo.bhavati/
6,6: kṣoṇasya.kṣayaṇasya/
6,6: ``mahaḥ.kṣoṇasyāśvinā.kaṇvāya''
6,6: ity.api.nigamo.bhavati/


6,7: ``asme.te.bandhuh/''
6,7: vayam.ity.arthah/
6,7: ``asme.yātam.nāsatyā.sajoṣāh/''
6,7: asmān.ity.arthah/
6,7: ``asme.samānebhir.vṛṣabha.pauṃsyebhih/''
6,7: asmābhir.ity.arthah/
6,7: ``asme.pra.yandhi.maghavann.ṛjīṣin/''
6,7: asmabhyam.ity.arthah/
6,7: ``asme.ārāc.cid.dveṣaḥ.sanutaryuyotu/''
6,7: asmad.ity.arthah/
6,7: ``ūrva.iva.paprathe.kāmo.asme/''
6,7: asmākam.ity.arthah/
6,7: ``asme.dhatta.vasavo.vasūni/''
6,7: asmāsv.ity.arthah/
6,7: pātho.antarikṣam.pathā.vyākhyātam/
6,7: ``śyeno.na.dīyann.anveti.pātha''
6,7: ity.api.nigamo.bhavati/
6,7: udakam.api.pātha.ucyate.pānāt/
6,7: ``ā.caṣṭa.āsām.pātho.nadīnām''
6,7: ity.api.nigamo.bhavati/
6,7: annam.api.pātha.ucyate.pānād.eva/
6,7: ``devānām.pātha.upa.vakṣi.vidvān''
6,7: ity.api.nigamo.bhavati/
6,7: savīmani.prasave/
6,7: ``devasya.vayam.savituḥ.sabīmani''
6,7: ity.api.nigamo.bhavati/
6,7: saprathāḥ.sarvataḥ.pṛthuh/
6,7: ``tvam.agne.saprathā.asi''
6,7: ity.api.nigamo.bhavati/
6,7: vidathāni.vedanāni/
6,7: ``vidathāni.pracodayan''
6,7: ity.api.nigamo.bhavati/


6,8: ``śrāyanta.iva.sūryam.viśved.indrasya.bhakṣata/
6,8: vasūni.jāte.janamāna.ojasā.prati.bhāgam.na.dīdhima/(ṛV.8,99,3)''
6,8: samāśritāḥ.sūryam.upatiṣṭhante/
6,8: api.vā.upamārthe.syāt.sūryam.iva.indram.upatiṣṭhanta.iti/
6,8: sarvāṇi.indrasya.dhanāni.vibhakṣyamāṇāḥ.sa.yathā.dhanāni.vibhajati.jāte.ca.janiṣyamāṇe.ca.tam.vayam.bhāgam.audhyāyām.aujasā.balena/
6,8: oja.ojater.vā.ubjater.vā/
6,8: āśīr.āśrayaṇād.vā.āśrapaṇād.vā/
6,8: atha.iyam.itarā.āśīr.āśāsteh/
6,8: ``indrāya.gāva.āśiram''
6,8: ity.api.nigamo.bhavati/
6,8: ``sā.me.satya.āśīr.deveṣu''
6,8: ity.api.nigamo.bhavati/
6,8: ``sā.me.satya.āśīr.deveṣu''
6,8: iti.ca/
6,8: ``yadā.te.marto.anu.bhogam.ānaḷād.id.grasiṣṭha.oṣadhīrajīgah''
6,8: yadā.te.marto.bhogam.anvāpadatha.grasitṛtama.oṣadhīragārīh/
6,8: jigartir.girati.karmā.vā.gṛṇāti.karmā.vā.gṛhṇāti.karmā.vā/
6,8: ``sūrā.amūra.na.vayaṃś.cikitvo.mahitvam.agne.tvam.aṅga.vitse/''
6,8: mūḍhā.vayam.smo.amūḍhas.tvam.asi.na.vayam.vidmo.mahatvam.agne.tvam.tu.vettha/
6,8: śaśamānaḥ.śaṃsamānah/
6,8: ``yo.vām.yajñaiḥ.śaśamāno.ha.dāśati''
6,8: ity.api.nigamo.bhavati/
6,8: ``devo.devācyām.kṛpā/''
6,8: devo.devān.pratyaktayā.kṛpā/
6,8: kṛp.kṛpater.vā.kalpater.vā/


6,9: ``aśravam.hi.bhūridāvattarā.vām.vijāmātur.uta.vā.ghā.syālāt/
6,9: athā.somasya.prayatī.yuvabhyām.indrāgnī.stomam.janayāmi.navyam/(ṛV.1,109,2)''
6,9: aśrauṣam.hi.bahudātṛtarau.vām.vijāmātur.asusam.āptāj.jāmātuh/
6,9: vijāmātā.iti.śaśvad.dākṣiṇājāḥ.krītāpatim.ācakṣate.asusam.āpta.iva.varo.abhipretah/
6,9: jāmātā.jā.apatyam.tan.nirmātā.uta.vā.ghā.syālād.api.ca.syālāt/
6,9: syāla.āsannaḥ.samyogena.iti.naidānāh/
6,9: syāl.lājānāvapatīti.vā/
6,9: lājā.lājateḥ.syam.śūrpam.syateḥ.śūrpam.aśanapavanam.śṛṇāter.vā/
6,9: atha.somasya.pradānena.yuvābhyām.indrāgnī.stomam.janayāmi.navyam.navataram/
6,9: omāsa.ity.upariṣṭād.vyākhyāsyāmah/


6,10: ``somānam.svaraṇam.kṛṇuhi.brahmaṇaspate/
6,10: kakṣīvantam.ya.auśijah/(ṛV.1,18,1)''
6,10: somānam.sotāram.prakāśanavantam.kuru.brahmaṇaspate.kakṣīvantam.iva.ya.auśijah/
6,10: kakṣīvān.kakṣyāvān.auśija.uśijaḥ.putrah/
6,10: uśig.vaṣṭeḥ.kāntikarmaṇah/
6,10: api.tv.ayam.manuṣyakakṣa.eva.abhipretaḥ.syāt.tam.somānam.sotāram.mām.prakāśanavantam.kuru.brahmaṇaspate/


6,11: ``indrāsomā.samaghaśaṃsam.abhyagham.tapuryayastu.carur.agnivām.iva/
6,11: brahma.dviṣe.kravyāde.ghora.cakṣase.dveṣo.dhattam.anavāyam.kimīdine/(ṛV.7,104,2)''
6,11: indrāsomāv.aghasya.śaṃsitāram/
6,11: agham.hanter.nirhrasita.upasarga.āhanti.iti/
6,11: tapus.tapateś.carur.mṛccayo.bhavati.carater.vā.samuccaranty.asmād.āpo.brahma.dviṣe.brāhmaṇa.dveṣṭre.kravyam.adate.ghora.cakṣase.ghora.khyānāya/
6,11: kravyam.vikṛttāj.jāyata.iti.nairuktāh/
6,11: dveṣo.dhattam.anavāyam.anavayavam.yad.anye.na.vyaveyur.adveṣasa.iti.vā/
6,11: kimīdine.kim.idānīm.iti.carate.kim.idam.kim.idam.iti.vā.piśunāya.carate/
6,11: piśunaḥ.piṃśater.vipiṃśati.iti/


6,12: ``kṛṇuṣva.pājaḥ.prasitam.na.pṛthvīm.yāhi.rājevām.avām.ibhena/
6,12: tṛṣvīm.anu.prasiti.drūṇāno.astāsi.vidhya.rakṣasas.tapiṣṭhaih/(ṛV.4,4,1)''
6,12: kuruṣva.pājaḥ.pājaḥ.pālanāt.prasitim.iva.pṛthvīm/
6,12: prasitiḥ.prasayanāt.tantur.vā.jālam.vā/
6,12: yāhi.rājā.iva.amātyavān.abhyamanavān.svavānver.ābhṛtā.gaṇena.gatabhayena.hastinā.iti.vā.tṛṣvyā.anu.prasityā.drūṇānah/
6,12: asitāsi.vidhya.rakṣasas.tapiṣṭhais.taptatamais.tṛptatamaiḥ.prapiṣṭhatamair.iti.vā/
6,12: ``yas.te.garbham.amīvā.durṇāmā.yonim.āśaye/''
6,12: amīvābhyammanena.vyākhyāto.durṇāmā.krimir.bhavati.pāpanāmā/
6,12: kṛmiḥ.kravye.medyati.kramater.vā.syāt.saraṇakarmaṇaḥ.kāmater.vā/
6,12: ``atikrāmanto.duritāni.viśvā/''
6,12: atikramamāṇā.durgatigamanāni.sarvāṇi/
6,12: apvā.yad.enayā.viddhā.upavīyate.vyādhir.vā.bhayam.vā/
6,12: ``apve.parehi''
6,12: ity.api.nigamo.bhavati/
6,12: amatir.amāmayī.matir.ātmamayī/
6,12: ``ūrdhvā.yasya.amatirbhā.adidyut.savīmanī''
6,12: ity.api.nigamo.bhavati/
6,12: śruṣṭīti.kṣipranāmāśu.aṣṭīti/


6,13: ``tām.adhvara.uśato.yakṣy.agne.śruṣṭī.bhagam.nāsatyā.purandhim/(ṛV.7,39,4)''
6,13: tān.adhvare.yajña.uśataḥ.kāmayamānān.yaja.agne.śruṣṭī.bhagam.nāsatyau.cāśvinau/
6,13: satyāv.eva.nāsatyāv.ity.aurṇavābhah/
6,13: satyasya.praṇetārāv.ity.āgrāyaṇah/
6,13: nāsikāprabhavau.babhūvatur.iti.vā/
6,13: purandhir.bahudhīs.tat.kaḥ.purandhir.bhagaḥ.purastāt.tasya.anvādeśa.ity.ekam.indra.ity.aparam.sa.bahukarmatamaḥ.purāṃś.ca.dārayitṛtamo.varuṇa.ity.aparam.tam.prajñayā.stauti/
6,13: ``imāmū.nu.kavitam.asya.māyām/''
6,13: ity.api.nigamo.bhavati/
6,13: ruśad.iti.varṇanāma.rocaterjvalatikarmaṇah/
6,13: ``samiddhasya.ruśadadarśi.pāja''
6,13: ity.api.nigamo.bhavati/


6,14: ``asti.hi.vaḥ.sajātyam.riśādaso.devāso.asty.āpyam/''
6,14: asti.hi.vaḥ.samāna.jātitā.reśayadāriṇo.devā.asty.āpyam/
6,14: āpyam.āpnoteh/
6,14: sudatraḥ.kalyāṇa.dānah/
6,14: ``tvaṣṭā.sudatro.vi.dadhātu.rāya''
6,14: ity.api.nigamo.bhavati/
6,14: suvidatraḥ.kalyāṇavidyah/
6,14: ``āgne.yāhi.suvidatrebhir.arvān''
6,14: ity.api.nigamo.bhavati/
6,14: ānuṣag.iti.nāmānupūrvasyānuṣaktam.bhavati/
6,14: ``stṛṇanti.barhir.ānuṣag''
6,14: ity.api.nigamo.bhavati/
6,14: turvaṇis.tūrṇavanih/
6,14: ``sa.turvaṇir.mahām.areṇupauṃsye''
6,14: ity.api.nigamo.bhavati/
6,14: nirvaṇā.devo.bhavati.gīrbhir.enam.vanayanti/'
6,14: ``juṣṭam.girvaṇase.bṛhad''
6,14: ity.api.nigamo.bhavati/


6,15: ``asūrte.sūrte.rajasi.naṣatte.ye.bhūtāni.samakṛṇvann.imāni/''
6,15: asusamīritāḥ.susamīrite.vāta.samīritā.mādhyamakā.devagaṇāye.rasena.pṛthivīm.tarpayanto.bhūtāni.ca.kurvanti.ta.āyajantety.atikrāntam.prativacanam/
6,15: ``amyak.sā.ta.indra.ṛṣṭih/''
6,15: amāktā.iti.vābhyaktā.iti.vā/
6,15: ``yādṛśmindhāyi.tam.apasyayā.vidat/''
6,15: yādṛśedhāyi.tam.apasyayāvidat/
6,15: ``usraḥ.piteva.jārayāyi.yajñaih/''
6,15: usra.iva.gopitājāyi.yajñaih/


6,16: ``pra.vicchā.jujuṣāṇāso.asthur.abhūta.viśve.agniyota.vājāh/''
6,16: prāsthur.vā.joṣayamāṇā.abhavata.sarve.agragamanena.iti.vā.agragaraṇena.iti.vā.agrasampādina.iti.vā/
6,16: api.vā.agram.ity.etad.anarthakam.upabandham.ādadīta/
6,16: ``addhīd.indra.prasthitemā.havīṃṣi.cano.dadhiṣva.pacatota.somam/''
6,16: addhīndra.prasthitāni.imāni.havīṃṣi.cano.dadhiṣva/
6,16: cana.ity.annanāma/
6,16: pacatir.nāmībhūtah/
6,16: ``tam.medastaḥ.prati.pacatāgrabhīṣṭām''
6,16: ity.api.nigamo.bhavati/
6,16: api.vā.medasaś.ca.paśoś.ca.sāttvam.dvivacanam.syād.yatra.hy.ekavacanārthaḥ.prasiddham.tad.bhavati/
6,16: ``puroḷā.agne.pacata''
6,16: iti.yathā/
6,16: śurudha.āpo.bhavanti.śucam.saṃrundhanti/
6,16: ``ṛtasya.hi.śurudhaḥ.santi.pūrvīr''
6,16: ity.api.nigamo.bhavati/
6,16: aminomitamātro.mahān.bhavaty.abhyamito.vā/
6,16: ``aminaḥ.sahobhir''
6,16: ity.api.nigamo.bhavati/
6,16: jajbhatīr.āpo.bhavanti.śabdakāriṇyah/
6,16: ``maruto.jajjhatīr.iva''
6,16: ity.api.nigamo.bhavati/
6,16: apratiṣkuto.apratiṣkṛto.apratiskhalito.vā/
6,16: ``asmabhyam.apratiṣkuta''
6,16: ity.api.nigamo.bhavati/
6,16: śāśadānaḥ.śāśādyamānah/
6,16: ``pra.svām.matim.atiracchāśadāna''
6,16: ity.api.nigamo.bhavati/


6,17: sṛpraḥ.sarpaṇād.idam.api.itarat.sṛpram.etasmād.eva.sarpir.vā.tailam.vā/
6,17: ``sṛprakarasnamūtaya''
6,17: ity.api.nigamo.bhavati/
6,17: karasnau.bāhū.karmaṇām.prasnātārau/
6,17: suśipram.etena.vyākhyātam/
6,17: ``vāje.suśipra.somatī''
6,17: ity.api.nigamo.bhavati/
6,17: śipre.hanū.nāṣike.vā/
6,17: hanur.hanter.nāsikā.nasateh/
6,17: ``vi.ṣyasva.śipre.vi.sṛjasva.dhene''
6,17: ity.api.nigamo.bhavati/
6,17: dhenā.dadhāteh/
6,17: raṃsu.ramaṇāt/
6,17: ``sa.citreṇa.cikite.saṃsu.bhāsā''
6,17: ity.api.nigamo.bhavati/
6,17: dvibarhā.dvayoḥ.sthānayoḥ.parivṛḍho.madhyame.ca.sthāna.uttame.ca/
6,17: ``uta.dvibarhā.aminaḥ.sahobhir''
6,17: ity.api.nigamo.bhavati/
6,17: akra.ākramaṇāt/
6,17: ``akro.na.babhriḥ.samithe.mahīnām''
6,17: ity.api.nigamo.bhavati/
6,17: urāṇa.uru.kurvāṇah/
6,17: ``dūta.īyase.pradiva.urāṇa''
6,17: ity.api.nigamo.bhavati/
6,17: stiyā.āpo.bhavanti.styāyanāt/
6,17: ``vṛṣā.sindhūnām.vṛṣabhaḥ.stiyānām''
6,17: ity.api.nigamo.bhavati/
6,17: stipā.stiyāpālana.upasthitān.pālayati.iti.vā/
6,17: ``sa.naḥ.stipā.uta.bhavā.tanūpā''
6,17: ity.api.nigamo.bhavati/
6,17: jabāru.javamānarohi.jaramāṇarohi.garamāṇarohi.iti.vā/
6,17: ``agre.rupa.ārupitam.jabāru''
6,17: ity.api.nigamo.bhavati/
6,17: jarūtham.garūtham.gṛṇāteh/
6,17: ``jarūtham.hanyakṣi.rāye.purandhim''
6,17: ity.api.nigamo.bhavati/
6,17: kuliśa.iti.vajranāma.kūlaśātano.bhavati/
6,17: ``skandhāṃsīva.kuliśenā.vivṛkṇāhiḥ.śayata.upapṛk.pṛthivyāh/''
6,17: skandho.vṛkṣasya.samāskanno.bhavaty.ayam.api.itaraḥ.skandha.etasmād.evāskannam.kāye/
6,17: ahiḥ.śayata.upaparcanaḥ.pṛthivyāh/
6,17: tuñjas.tuñjater.dānakarmaṇah/


6,18: ``tuñjetuñje.ya.uttare.stomā.indrasya.vajriṇah/
6,18: na.vindhe.asya.suṣṭutim/(ṛV.1,7,7)''
6,18: dāne.dāne.ya.uttare.stomā.indrasya.vajriṇo.nāsya.tair.vindāmi.samāptim.stuteh/
6,18: barhaṇā.paribarhaṇā/
6,18: ``bṛhacchravā.asuro.barhaṇā.kṛta''
6,18: ity.api.nigamo.bhavati/


6,19: ``yo.asmai.ghraṃsa.uta.vā.ya.ūdhani.somam.sunoti.bhavati.dyumām.aha/
6,19: apāpa.śakras.tutanuṣṭimūhati.tanūśrubhram.maghavā.yaḥ.kavāsasvah/(ṛV.5,34,3)''
6,19: ghraṃsa.ity.aharnāma.grasyanto.asmin.rasāh/
6,19: gorūdha.uddhatataram.bhavaty.uponnaddham.iti.vā/
6,19: sneha.anupradāna.sāmānyād.rātrir.apyūdha.ucyate/
6,19: sa.yo.asmā.ahany.api.vā.rātrau.somam.sunoti.bhavaty.aha.dyotanavān/
6,19: apohaty.apohati.śakrastitaniṣum.dharma.saṃtānād.apetam.alaṃkariṣṇumayajvānam.tanūśubhram.tanūśomayitāram.maghavā.yaḥ.kavāsasvo.yasya.kapūyāḥ.sakhāyah/
6,19: ``nyāvidhyadilābiśasya.dṛḷhā.vi.śṛṅgiṇam.abhinacchuṣṇam.indrah/''
6,19: niravidhyadilābilaśayasya.dṛḍhāni.vyabhinacchṛṅgiṇam.śuṣṇam.indrah/


6,20: ``asmā.idu.pra.bharā.tūtujāno.vṛtyāya.vajramīśānaḥ.kiyedhāh/
6,20: gor.na.parva.vi.radā.tiraśceṣy.annarṇāsy.apāṃś.caradhyai/(ṛV.1,61,12)''
6,20: asmai.prahara.tūrṇam.tvaramāṇo.vṛtrāya.vajramīśānah/
6,20: kiyedhāḥ.kiyaddhā.iti.vā.kramamāṇadhā.iti.vā/
6,20: gor.iva.parvāṇi.virada.meghasyeṣy.annarṇāṃsy.apāṃś.caraṇāya/
6,20: bhṛmir.bhrāmyateh/
6,20: ``bhṛmir.asy.ṛṣikṛnmartyānām''
6,20: ity.api.nigamo.bhavati/
6,20: viṣpito.viprāptah/
6,20: ``pāram.no.asya.viṣpitasya.parṣan''
6,20: ity.api.nigamo.bhavati/


6,21: ``tannasturīpam.adbhutam.puru.vāram.puru.tmanā/
6,21: tvaṣṭā.poṣāya.vi.ṣyatu.rāye.nābhā.no.asmayuh/(ṛV.1,142,10)''
6,21: tannastūrṇāpimahat.sambhṛtam.ātmanā.tvaṣṭā.dhanasya.poṣāya.viṣyatv.ity.asmayur.asmān.kāmayamānah/
6,21: rāspino.rāspī.rapater.vā.rasater.vā/
6,21: ``rāspinasyāyor''
6,21: ity.api.nigamo.bhavati/
6,21: ṛñjatiḥ.prasādhanakarmā/
6,21: ``ā.va.ṛñjasa.ūrjām.vyuṣṭiṣu''
6,21: ity.api.nigamo.bhavati/
6,21: ṛjur.ity.apy.asya.bhavati/
6,21: ``ṛjunītī.no.varuṇa''
6,21: ity.api.nigamo.bhavati/
6,21: pratadvasū.prāptavasū/
6,21: ``harī.indra.pratadvasū.abhi.svarā''
6,21: ity.api.nigamo.bhavati/


6,22: ``hinotā.no.adhvaram.devayajyā.hinota.brahma.sanaye.dhanānām/
6,22: ṛtasya.yoge.vi.ṣyadhvamūdhaḥ.śruṣṭīvarīt.bhūtanāsmabhyam.āpah/(ṛV.10,30,11)''
6,22: prahiṇuta.no.adhvaram.devayajyāyai/
6,22: prahiṇuta.brahma.dhanasya.sananāya/
6,22: ṛtasya.yoge.yajñasya.yoge.yājñe.śakaṛa.iti.vā/
6,22: śakaṛam.śakṛditam.bhavati.śanakais.takati.iti.vā.śabdena.takati.iti.vā/
6,22: śruṣṭīvarīr.bhūtanā.asmabhyam.āpah/
6,22: sukhavatyo.bhavatā.asmabhyam.āpah/
6,22: ``coṣkūyamāṇa.indra.bhūri.vāmam/''
6,22: dadad.indra.bahu.vananīyam/
6,22: ``edhamānadviḷubhayasya.rājā.coṣkūyate.viśa.indro.manuṣyān/''
6,22: vyudasyatyedhamānānasunvataḥ.sunvato.abhyādadhāty.ubhayasya.rājā.divyasya.ca.pārthivasya.ca.coṣkūyamāṇa.iti.coṣkūyateś.carkarītavṛttam/
6,22: sumatsvayam.ity.arthah/
6,22: ``upaprāgātsumanmedhāyi.manma/''
6,22: upapraitu.mām.svayam.yan.me.manodhyāyi.yajñena.ity.āśvamedhiko.mantrah/
6,22: diviṣṭiṣu.diva.eṣaṇeṣu/
6,22: ``sthūram.rādhaḥ.śatāśvam.kuruṅgasya.diviṣṭiṣu/''
6,22: sthūraḥ.samāśritamātro.mahān.bhavatyaṇur.anu.sthavīyāṃsamupasargo.luptanāamakaraṇo.yathā.samprati/
6,22: kuruṅgo.rājā.babhūva.kurugamanād.vā.kulagamanād.vā/
6,22: kuruḥ.kṛntateh/
6,22: krūram.ity.apy.asya.bhavati/
6,22: kulam.kuṣṇāter.vikuṣitam.bhavati/
6,22: dūto.vyākhyātah/
6,22: jinvatiḥ.prītikarmā/
6,22: ``bhūmim.parjanyā.jinvanti.divam.jinvanty.agnayah''
6,22: ity.api.nigamo.bhavati/


6,23: amatromātro.mahān.bhavaty.abhyamito.vā/
6,23: ``mahām.amatro.vṛjane.virapśi''
6,23: ity.api.nigamo.bhavati/
6,23: ``stave.vajryṛcīṣamah/''
6,23: stūyate.vajryṛcā.samah/
6,23: anarśarātimanaślīladānamaślīlam.pāpakam.aśrimad.viṣamam/
6,23: ``anarśarātim.vasudām.upastuhi''
6,23: ity.api.nigamo.bhavati/
6,23: anarvāpratyṛto.anyasmin/
6,23: ``anarvāṇam.vṛṣabham.mandrajihvam.bbṛhaspatim.vardhayā.navyamarkaih/''
6,23: anarvam.apratyṛtam.anyasmin.vṛṣabham.mandrajihvam.mandanajihvam.modanajihvam.iti.vā/
6,23: bṛhaspatim.vardhaya.navyamarkair.arcanīyaiḥ.stomaih/
6,23: asāmi.sāmi.pratiṣiddham.sāmi.syateh/
6,23: ``asāmy.ojo.bibhṛthā.sudānavah/''
6,23: asusam.āptam.balam.bibhṛtha.kalyāṇadānāh/


6,24: ``mā.tvā.somasya.galdayā.sadā.yācann.aham.girā/
6,24: bhūrṇim.mṛgam.na.savaneṣu.cukrudham.ka.īśānam.na.yāciṣat/(ṛV.8,1,20)''
6,24: mā.cukrudham.tvām.somasya.gālanena.sadā.yācann.aham.girā.gītyā.stutyā.bhūrṇim.iva.mṛgam.na.savaneṣu.cukrudham.ka.īśānam.na.yāciṣyata.iti/
6,24: galdā.dhamanayo.bhavanti.galanamāsu.dhīyate/
6,24: ``ā.tvā.viśantvindava.ā.galdā.dhamanīnām/''
6,24: nānāvibhaktīty.ete.bhavata.āgalanā.dhamanīnām.ity.atra.arthah/


6,25: ``na.pāpāso.manāmahe.nārāyāso.na.jaḷhavah/''
6,25: na.pāpā.manyāmahe.nādhanā.na.jvalanena.hīnāh/
6,25: asty.asmāsu.brahmacaryam.adhyayanam.tapo.dānakarmety.ṛṣir.avocat/
6,25: bakuro.bhāskaro.bhayaṃkaro.bhāsamāno.dravati.iti.vā/


6,26: ``yavam.vṛkeṇa.aśvinā.vapanteṣam.duhantā.manuṣāya.dasrā/
6,26: abhi.dasyum.bakureṇā.dhamantoru.jyotiścakrathur.āryāya/(ṛV.1,117,21)''
6,26: yavam.iva.vṛkeṇa.aśvinau.nivapantau/
6,26: vṛko.lāṅgalam.bhavati.vikartanāt/
6,26: lāṅgalam.laṅgater.lāṅgūlavad.vā/
6,26: lāṅgūlam.lagater.laṅgater.lambater.vā/
6,26: annam.duhantau.manuṣyāya.darśanīyāvabhidhamantau.dasyum.bakureṇa.jyotiṣā.vā.udakena.vā.ārya.īśvaraputrah/
6,26: bekanāṛāḥ.khalu.kusīdino.bhavanti.dviguṇakāriṇo.vā.dviguṇadāyino.vā.dviguṇam.kāmayanta.iti.vā/
6,26: ``indro.viśvānbekanāṛām.ahardṛśa.uta.kratvā.paṇīṃr.abhi/''
6,26: indro.yaḥ.sarvān.bekanāṛānahardṛśaḥ.sūryadṛśo.ya.imāny.ahāni.paśyanti.na.parāṇīti.vābhibhavati.karmaṇā.paṇīṃś.ca.vaṇijah/


6,27: ``jīvān.no.abhi.dhetanād.ity.āsaḥ.purā.hathāt/
6,27: daddha.stha.havanaśrutah/(8,67,5)''
6,27: jīvato.no.abhidhāvatādityāḥ.purā.hananāt.kva.nu.stha.hvānaśruta.iti/
6,27: matsyānām.jālamāpannānām.etad.ārṣam.vedayante/
6,27: mastyā.madhā.udake.syandante.mādyante.anyonyam.bhakṣaṇāya.iti.vā/
6,27: aṃhuro.aṃhasvān.aṃhūraṇam.ity.apy.asya.bhavati/
6,27: ``kṛṇvann.aṃhūraṇād.uru''
6,27: ity.api.nigamo.bhavati/
6,27: ``sapta.maryādāḥ.kavayastatakṣus.tāsām.ekām.id.abhyaṃhuro.gāt''
6,27: saptaiva.maryādāḥ.kavayaścakrus.tāsām.ekām.apy.abhigacchann.aṃhasvān.bhavati/
6,27: steyamatalpārohaṇam.brahmahatyām.bhrūṇahatyām.surāpānam.duṣkṛtasya.karmaṇaḥ.punaḥ.punaḥ.sevām.pātake.anṛtodyam.iti/
6,27: bata.iti.nipātaḥ.khedānukampayoh/


6,28: ``bato.batāsi.yama.naiva.te.mano.hṛdayaṃś.cāvidāma/
6,28: anyā.kila.tvām.kakṣyeva.yukta.pari.ṣvajāte.libujeva.vṛkṣam/(ṛV.10,10,13)''
6,28: bato.balātīto.bhavati.durbalo.batāsi.yama.naiva.te.mano.hṛdayaṃś.ca.vijānīmah/
6,28: anyā.kila.tvām.pariṣvaṅkṣyate.kakṣyeva.yuktam.libujeva.vṛkṣam/
6,28: libujā.vratatir.bhavati.līyate.vibhajanti.iti/
6,28: vratatir.varaṇāc.ca.sayanāc.ca.tatanāc.ca/
6,28: vātāpyam.udakam.bhavati.vāta.etad.āpyāyayati/
6,28: ``punāno.vātāpyam.viśvaścandram''
6,28: ity.api.nigamo.bhavati/
6,28: ``vane.na.vāyo.nyadhāyi.cākan/''
6,28: vana.iva.vāyo.veḥ.putraścāyann.iti.vā.kāmayamāna.iti.vā/
6,28: veti.ca.ya.iti.ca.cakāra.śākalyah/
6,28: udāttam.tv.evam.ākhyātam.abhaviṣyad.asusam.āptaś.ca.arthah/
6,28: ratharyati.iti.siddhas.tat.prepsū.ratham.kāmayata.iti.vā/
6,28: ``eṣa.devo.ratharyati''
6,28: ity.api.nigamo.bhavati/


6,29: ``dhenum.na.iṣam.pinvatamasakrām/''
6,29: asaṃkramaṇīm/
6,29: ādhava.ādhavanāt/
6,29: ``matīnāṃś.ca.sādhanam.viprāṇāṃś.cādhavam''
6,29: ity.api.nigamo.bhavati/
6,29: anavabravo.anavakṣiptavacanah/
6,29: ``vijeṣakṛd.indra.ivānavabrava''
6,29: ity.api.nigamo.bhavati/


6,30: ``arāyi.kāṇe.vikaṛe.girim.gaccha.sadānve/
6,30: śirimbiṛhasya.satvabhistebhiṣṭvā.cātayām.asi/(ṛV.10,155,1)''
6,30: adāyini.kāṇe.vikaṛe/
6,30: kāṇovikrāntadarśana.ity.aupamanyavah/
6,30: kaṇatarvā.syād.aṇūbhāvakarmaṇah/
6,30: kaṇātiḥ.śabda.aṇūbhāve.bhāṣyate.anukaṇati.iti/
6,30: mātrāṇūbhāvāt.kaṇo.darśana.aṇūbhāvāt.kāṇah/
6,30: vikaṛo.vikrāntagatir.ity.aupamanyavah/
6,30: kuṛater.vā.syād.viparītasya.vikuṛito.bhavati/
6,30: girim.gaccha.sadānonuve.śabdakārike/
6,30: śirimbiṛhasya.satvabhih/
6,30: śirimbiṛho.meghaḥ.śīryate.biṛhe/
6,30: biṛhamantarikṣam.biṛham.bīriṛena.vyākhyātam/
6,30: tasya.sattvair.udakair.iti.syāt.taiṣṭvā.cātayāmah/
6,30: api.vā.śirimbiṭho.bhāradvājah/
6,30: kālakarṇa.upeto.lakṣmīr.nirnāśayāṃcakāra.tasya.sattvaiḥ.karmabhir.iti.syāt.taiṣṭvā.cātayāmaś.cātayatirnāśane/
6,30: parāśaraḥ.parāśīrṇasya.vasiṣṭhasya.sthavirasya.jajñe/
6,30: ``parāśaraḥ.śatayātur.vasiṣṭha''
6,30: ity.api.nigamo.bhavati/
6,30: indro.api.parāśara.ucyate.parāśātayitā.yātūnām/
6,30: ``indro.yātūnām.abhavat.parāśara''
6,30: ity.api.nigamo.bhavati/
6,30: krivirdatī.vikartanadantī/
6,30: ``yatrā.vo.didyudradati.krivirdati''
6,30: ity.api.nigamo.bhavati/
6,30: karūlatī.kṛttadatī/
6,30: api.vā.devam.kaṃcit.kṛttadantam.dṛṣṭvā.evam.avakṣyat/


6,31: ``vāmaṃvāmam.ta.ādure.devo.dadātv.aryamā/
6,31: vāmam.pūṣā.vāmam.bhago.vāmam.devaḥ.karūḷatī/(ṛV.4,30,24)''
6,31: vāmam.vananīyam.bhavaty.ādurir.ādaraṇāt/
6,31: tat.kaḥ.karūḷatī/
6,31: bhagaḥ.purastāt.tasyānvādeśa.ity.ekam.pūṣā.ity.aparam.sodantakah/
6,31: ``adantakaḥ.pūṣā''
6,31: iti.ca.brāhmaṇam/
6,31: ``dano.viśa.indra.mṛdhravācah/''
6,31: dānamanaso.no.manuṣyān.indra.mṛduvācaḥ.kuru/
6,31: ``avīrām.iva.mām.ayam.śarārur.abhi.manyate/''
6,31: abalām.iva.mām.ayam.bālo.abhimanyate.saṃśiśariṣuh/
6,31: idamyur.idam.kāmayamāṇah/
6,31: athāpi.tadvad.arthe.bhāṣyate/
6,31: ``vasūyur.indro''
6,31: vasumān.ity.atra.arthah/
6,31: ``aśvayurgavyū.rathayur.vasūyur.indra''
6,31: ity.api.nigamo.bhavati/


6,32: ``kim.te.kṛṇvanti.kīkaṛeṣu.gāvo.nāśiram.duhre.na.tapanti.gharmam/
6,32: ā.no.bhara.pramagandasya.vedo.naicāśākham.maghavanrandhayā.nah/(ṛV.3,53,14)''
6,32: kim.te.kurvanti.kīkaṛeṣu.gāvah/
6,32: kīkaṛā.nāma.deśo.anāryanivāsah/
6,32: kīkaṛāḥ.kiṃkṛtāḥ.kim.kriyābhir.itiprepsā.vā/
6,32: naiva.cāśiram.duhre.na.tapanti.gharmam.harmyam/
6,32: āhara.naḥ.pramagandasya.dhanāni/
6,32: magandaḥ.kusīdī/
6,32: māṅgado.māmāgamiṣyatīti.ca.dadāti/
6,32: tad.apatyam.pramagando.atyantakusīdikulīnah/pramadako.vā.yo.ayam.eva.asti.loko.na.para.iti.prepsuh/
6,32: paṇḍako.vā/
6,32: paṇḍakaḥ.paṇḍagaḥ.prārdako.vā.prārdayaty.āṇḍau/
6,32: āṇḍāvāṇī.iva.vrīḍayati.tatstham/
6,32: naicāśākham.nīcāśākho.nīcaihśākhah/
6,32: śākhāḥ.śaknoteh/
6,32: āṇir.araṇāt/
6,32: tam.no.maghavanrandhayeti/
6,32: radhyatir.vaśagamane/
6,32: bunda.iṣur.bhavati.bundo.vā.bhindo.vā.bhayado.vā.bhāsamāno.dravatīti.vā/


6,33: ``tuvikṣam.te.sukṛtam.sūmayam.dhanuḥ.sādhurbundo.hiraṇyayah/
6,33: ubhā.te.bāhū.raṇyā.susaṃskṛta.ṛdūpe.cidṛdūvṛdhā/(ṛV.8,77,11)''
6,33: tuvikṣam.bahuvikṣepam.mahāvikṣepam.vā/
6,33: te.sukṛtam.sūmayam.susukham.dhanuḥ.sādhayitā/
6,33: te.bundo.hiraṇyaya.ubhau.te.bāhū.raṇyau.ramaṇīyau.sāṃgrāmyau.vā/
6,33: ṛdūpe.ardanapātinau.gamanapātinau.vā.marmaṇy.ardanavedhinau.gamanavedhinau.vā/


6,34: ``nirāvidhyadgiribhya.ā.dhārayatpakvamodanam/
6,34: indro.bundam.svātatam/(ṛV.8,77,6)''
6,34: niravidhyadgiribhya.ādhārayat.pakvamodanam.udakadānam.megham/
6,34: indro.bundam.svātatam/
6,34: vṛndam.bundena.vyākhyātam.vṛndārakaś.ca/


6,35: ``ayam.yo.hotā.kiru.sa.yamasya.kamapyūhe.yatsamañjanti.devāh/
6,35: aharahar.jāyate.māsimāsyathā.devā.didhire.havyavāham/(ṛV.10,52,3)''
6,35: ayam.yo.hotā.kartā.sa.yamasya.kamapyūhe.annam.abhivahati.yatsamaśnuvanti.devāh/
6,35: aharahar.jāyate.māse.māse.ardhamāse.ardhamāse.vā.atha.devā.nidadhire.havyavāham/
6,35: ulbam.ūrṇoter.vṛṇoter.vā/
6,35: ``mahattad.ulbam.sthaviram.tad.āsīd''
6,35: ity.api.nigamo.bhavati/
6,35: ṛbīsam.apagatabhāsam.apahṛtabhāsam.antarhitabhāsam.gatabhāsam.vā/


6,36: ``himena.agnim.ghraṃsam.avārayethāmpitumatīm.ūrjam.asmā.adhattam/
6,36: ṛbīse.atrim.aśvinā.avanītam.unninyathuḥ.sarvagaṇam.svasti/(ṛV.1,116,8)''
6,36: himena.udakena.grīṣmānte.agnim.ghraṃsam.aharavārayethāmannavartīm.sa.asmā.ūrjam.adhattamaṅgaye.yoyamṛbīse.pṛthivyām.agnir.antarauṣadhivanaspatiṣv.apsu.tam.unninyathuḥ.sarvagaṇam.sarvanāmānam/
6,36: gano.gaṇanād.guṇaś.ca/
6,36: yad.vṛṣṭa.oṣadhaya.udyanti.prāṇinaś.ca.pṛthivyām.tad.aśvino.rūpam.tena.enau.stauti.stauti/



7,1: [/atha.daivatam.kāndam/om/atha.ato.daivatam/[715]]
7,1: tad.yāni.nāmāni.prādhānya.stutīnām.devatānām.tad.daivatam.ity.ācakṣate/[715]
7,1: sā.eṣā.devatā.upaparīkṣā/[715]
7,1: yat.kāma.ṛṣir.yasyām.devatāyām.ārthapatyam.icchan.stutim.prayuṅkte.tad.daivataḥ.sa.mantro.bhavati/[715].
7,1: [sā.punar.iyam.stutiś.caturvidhā.nāmnā.bandhubhiḥ.karmaṇā.rūpena.iti..stutir.nāma.rūpa.karma.bandhubhiḥ.ity.uktam..ḍurga,.p.717,..Cf..Bḍ.1,7]
7,1: tās.trividhā.ṛcaḥ.parokṣa.kṛtāḥ.pratyakṣa.kṛtā.ādhyātmikyaś.ca/[715]
7,1: tatrā.parokṣa.kṛtāḥ.sarvābhir.nāma.vibhaktibhir.yujyante.prathama.puruṣaiś.ca.ākhyātasya/[715]


7,2: ``indro.diva.indra.īśe.pṛthivī.āh/''.``.indram.id.gāthino.bṛhat/''.``.indrena.ete.tṛtsu1p.vevisānāh/''.indrāya.sāma.gāyata/''.``.na.indrād.ṛte.pavate.dhāma.kim.cana/''.``.indrasya.nu.vīryāni.pra.vocam/''.``.indre.kāmā.ayaṃsata''.iti/[717]
7,2: atha.pratyakṣa.kṛtā.madhyama.puruṣa.yogās.tvam.iti.ca.etena.sarva.nāman3/''.tvam.indra.balād.adhi/''.``.vi.na.indra.mṛdho.jahi''.iti/[717-718].[ḍ.p.721:.yatra.tvam.ity.evam.śrūyate..]
7,2: atha.api.pratyakṣa.kṛtāḥ.stotāro.bhavanti.parokṣa.kṛtāni.stotavyāni/''.mā.cid.anyad.vi.śaṃsata/''.``.kanvā.abhi.pra.gāyata/''.``.upa.preta.kuśikāś.cetayadhvam.''..iti/[718]
7,2: atha.ādhyātmikya.uttama.puruṣa.yogā.aham.iti.ca.etena.sarvanāman3/
7,2: yathā.etad.indro.vaikunthas,.lava.sūktam,.vāc.āmbhṛṇīyam.iti/[718]


7,3: parokṣa.kṛtāḥ.pratyakṣa.kṛtāś.ca.mantrā.bhūyisthā.alpaśa.ādhyātmikāh/[725]
7,3: atha.api.stutir.eva.bhavati.na.āśis.vādah/''.indrasya.nu.vīryāni.pra.vocam''.iti.yathā.etasmint.sūkte/[725].
7,3: [ḍ.p.726:.tatra.punar.āśiś1.yojyā/
7,3: kim.kāranam/
7,3: āśiso.hy.arthe.stutiḥ.prayujyate.]
7,3: atha.apy.āśis.eva.na.stutiḥ.''.sucakṣā.aham.akṣībhyām.bhūyāsam.suvarcā.mukhena.suśrutk.karṇābhyām.bhūyāsam''.iti/
7,3: tad.etad.bahulam.ādhvaryave.[vede.ḍ=YV?].yājñeṣu.ca.mantreṣu/[725].[ḍ.p.736:.tatra.api...stutir.yojyā..na.hy.anabhistutā.devatā.āśisam.samardhayati.]
7,3: atha.api.śapatha.abhiśāpau/''.adya.murīya.yadi.yātudhāno.asmi''.``.adhā.sa.vīrair.daśabhir.vi.yūyā''.iti/[725]
7,3: atha.api.kasyacid.bhāvasya.ācikhyāsā/''.na.mṛtyur.āsīd.amṛtam.na.tarhi/''.``.tamas.āsīt.tamasā.gūḷham.agre/''.[725]
7,3: atha.api.paridevanā.kasmāc.cit.bhāvāt/''.sudevo.adya.prapated.anāvṛt/''.``.na.vi.jānāmi.yadi.vedam.asmi.iti''.[725].[evam.ayam.ātma.nindā.pūrvako.vilāpas.paridevanā.ity.ucyate.ḍ.730]
7,3: atha.api.nindā.praśaṃsā1d/''.kevalāgho.bhavati.kevalādī/''.``.bhojasya.idam.puskarinī.iva.veśma''.iti/[725]
7,3: evam.akṣa.sūkte.dyūta.nindā.ca.kṛṣi.praśaṃsā.ca/[726]
7,3: evam.ucca.avacair.abhiprāyair.ṛsīnām.mantra.dṛṣṭayo.bhavanti/[726].[tad.api.ārṣa.anukramanī.ām.nidānam.ārṣaṃś.ca.ubhayam.upekṣitavyam..ḍ.733]


7,4: tad.ye.anādista.devatā.mantrās.teṣu.devatā.upaparīkṣā/[733]
7,4: yad.devataḥ.sa.yajño.vā.yajña.aṅgam.vā.tad.devatā.bhavanti/[733].[prakaraṇād.hi.saṃdigdha.devateṣu.devatā.niyama.iti.nyāyaḥ..ḍ;.prātahsavane.yo.viniyujyate.sa.āgneyaḥ.yo.mādhyandine.sa.aindraḥ.yas.tṛtīya.savana.sa.ādityaḥ..ḍ.734].
7,4: atha.anyatra.yajñāt.prājāpatyā.iti.yājñikā,.nārāśaṃsā.iti.nairuktāh/[733].
7,4: [``yajña.iti.kātthakyah,.agnir.iti.śākapūnih''.iti/
7,4: yajña.śabdena.ca.visnur.ucyate.''.viśnur.vai.yajñah''.iti.hi.vijñāyate/''.agnir.hi.bhūyistha.bhāk.devatānām''.iti.ato.anāviskṛta.devatā.liṅgo.mantra.āgneyaḥ.syāt/
7,4: sarvadevatā.āśrayanāt.ca.''.agnir.vai.sarvā.devatāh,.atra.vai.sarvā.vasati.devatā.iti.ha.vijñāyate/''.ḍ.735-736,.]
7,4: [kecit.tu.yena.narāḥ.praśasyante.sa.nārāśaṃso.mantra.iti.paśyanto.manuṣya.stuti1p.ity.evam.manyante/
7,4: tad.ayuktam,.na.hi.manuṣyānām.anāviskṛta.liṅgair.mantraiḥ.stutir.upapadyate,.durbodhyatvāt.teṣām.alpa.buddhitvāt.ca.manuṣyānām.iti..ḍ.736]
7,4: api.vā.sā.kāma.devatā.syāt/[733].[kāmato.hi.icchātas.tasmin.devatā.kalpayitavyā..ḍ.736]
7,4: prāyas[=adhikāra.ḍ.736].devatā.vā,.[athavā.bāhulyam.ḍ.736]..asti.hy.ācāro.bahulam.loke,.devadeva.ity.atithi.devatyam.pitṛdevatyam.[tatra.evam.nirdiste.tato.rāśer.anyad.avaśiṣyate.tad.deva.pitṛ.manuṣyānām.sādhāranam.bhavati..ḍ.p.737]/[733].
7,4: yājña.daivato.mantrah/[733].
7,4: [yo.anāviskṛta.devatā.liṅgo.mantraḥ.sa.yājño.vā.syād.daivato.vā/''.visnur.vai.yajñah''.iti.ha.vijñāyate/
7,4: visnuḥ.punar.āditya.eva.nairuktānām.dyu.sthāne.samāmnānāt,.''.yat.ca.kiṃcit.pravalhitam(enigmatical).āditya.karma.eva.tat''.iti.hi.vakṣyati/
7,4: tasmād.āditya.devataḥ.sa.mantra.iti.syāt/
7,4: athavā.daivataḥ.sa.mantrah,.devatā.asmin.devatā.iti.daivatah,.avaśistam.hi.devatātvam.agni7.eva,.sarva.devatā.abhivādāt,.''.agnir.vai.sarvā.devatāh''.iti.hi.vijñāyate/''.agnir.vai.devatānām.bhūyistha.bhāk.''..iti.ca/''.aparigrahaṃś.ca.pradhāna.gāmi''.iti.nyāhah,.tasmād.āgneyaḥ.sa.mantra.syād.iti/
7,4: tad.yad.upodghāta.uktam.''.nārāśaṃsā.iti.nairuktāh''.iti.tad.eva.kātthakya.śākapūni.matena.avadhṛtam.''.yajño.agnir.vā''.iti,.tau.hi.nairuktāv.iti..ḍ.737-738]
7,4: api.hy.adevatā.devatāvat.stūyante.yathā.aśva.prabhṛtīny.osadhi.paryantāny,.atha.apy.astau.dvandvāni/[733]
7,4: sa.na.manyeta.āgantūn.iva.arthān.devatānām,.pratyakṣa.dṛśyam.etad.bhavati/
7,4: māhābhāgyād.devatāyā.eka.ātmā.bahudhā.stūyate,.ekasya.ātmano.anye.devāḥ.pratyaṅgāni.bhavanti/[733]
7,4: api.ca.sattvānām.prakṛti.bhūmabhir.ṛṣayaḥ.stuvanti.ity.āhuḥ.prakṛti.sārvanāmnyāt.ca/
7,4: itaretara.janmāno.bhavanti/
7,4: itaretara.prakṛtayah/
7,4: karma.janmānah/
7,4: ātma.janmānah/.ātmā.eva.eṣām.ratho.bhavaty.ātmā.aśvā.ātmā.āyudham.ātmā.isu1p/
7,4: ātmā.sarvam.devasya.devasya/[723-724]


7,5: tisra.eva.devatā.iti.nairuktāh,.agniḥ.pṛthivī.sthānas.vāyur.vā.indro.vā.antarikṣa.sthānah,.sūryo.dyu.sthānah/[745]
7,5: tāsām.māhābhāgyād.eka.ekasyā.api.bahūni.nāmadheyāni.bhavanty/
7,5: api.vā.karma.pṛthaktvād.yathā.hotā.adhvaryur.brahmā.udgātā.ity.ekasya.satas/[745]
7,5: api.vā.pṛthak.eva.syuh,.pṛthak.hi.stutayo.bhavanti.tathā.abhidhānāni/[745]
7,5: yatho.etat.karma.pṛthaktvād.iti.bahu1p.api.vibhajya.karmāṇi.kuryuh/[745]
7,5: tatra.saṃsthāna.ekatvam.sambhoga.ekatvam.ca.upekṣitavyam/[745]
7,5: yathā.pṛthivī.ām.manuṣyāḥ.paśu1p.devā.iti.sthāna.ekatvam.sambhoga.ekatvaṃś.ca.dṛśyate/[745]
7,5: yathā.pṛthivī.āḥ.parjanyena.ca.vāyu.ādityābhyāṃś.ca,.sambhogo.agninā.ca.itarasya.lokasya,.tatra.etat.nara.rāsthram.iva/[745].($)


7,6: atha.ākāra.cintanam.devatānām/[754]
7,6: puruṣa.vidhāḥ.syur.ity.ekaṃś.cetanāvadvad.hi.stutayo.bhavanti.tathā.abhidhānāni/[754]
7,6: [aparo.hetuh].atha.api.paurusa.vidhikair.aṅgaiḥ.saṃstūyante/''.ṛsvā.ta.indra.sthavirasya.bāhū/''.``.yat.saṃgṛbhnā.maghavan.kā.āsis.it.te/''.[754]
7,6: atha.api.puruṣa.vidhikair.dravya.samyogaih/''.ā.dvābhyām.haribhyām.indra.yāhi/''
7,6: ``.kalyāṇīr.jāyā.suranam.gṛhe.te/''.[754]
7,6: atha.api.paurusa.vidhikaiḥ.karmabhih/''
7,6: ``addhi.indra.piba.ca.prasthitasya/''
7,6: ``.āśrut.karṇa.śrudhī.havam/''7,6/[755]


7,7: apuruṣa.vidhā.syur.ity.aparam/[761]
7,7: api.tu.yad.dṛśyate.apuruṣa.vidham.tad,yathā.agnir.vāyur.ādityaḥ.pṛthivī.candramā.iti/[761]
7,7: yatho.etat.cetanāvadvad.hi.stutayo.bhavanti.ity.acetanāny.apy.evam.stūyante.yathā.akṣa.prabhṛtīny.osadhi.paryantāni/[761]
7,7: yatho.etat.paurusa.vidhikair.aṅgaiḥ.saṃstūyanta.ity.acetaneṣv.apy.etad.bhavati/
7,7: ``abhi.krandanti.haritebhir.āsabhir''.iti.grāva.stutih/[761]
7,7: yatho.etat.paurusa.vidhikair.dravya.samyogair.ity.etad.api.tādṛśam.eva/''.sukham.ratham.yuyujesindhur.aśvinam''.iti.nadī.stutih/[761]
7,7: yatho.etat.paurusa.vidhikaiḥ.karmabhir.ity.etad.api.tādṛśam.eva/''.hotuścit.pūrve.havis.adyamāśata''.iti.grāva.stutir.eva/[761]
7,7: api.vā.ubhayavidhāḥ.syur/
7,7: api.vā.apuruṣa.vidhānām.eva.satām.karma.ātmāna.ete.syur,.yathā.yajño.yajamānasya,.eṣa.ca.ākhyāna.samayah/[761].($)


7,8: tisra.eva.devatā.ity.uktam.purastāt,.tāsām.bhakti.sāhacaryam.vyākhyāsyāmah/[765].[asaṃvijñāta.devatā.pade.mantre.bhakti.ā.sāhacaryena.vā.yathā.devatā.gamyeta.ity.evam.artham.bhakti.sāhacaryam.ucyate.ḍ.765]
7,8: atha.etāny.agni.bhaktīny.-.ayam.lokaḥ.prātaḥ.savanam.vasanto.gāyatrī.trivṛt.stomas..rathantaram.sāma.ye.ca.deva.ganāḥ.samāmnātāḥ.prathame.sthāne/[765]
7,8: agnāyī.pṛthivī.īḷā.iti.striyah/[765].($)
7,8: atha.asya.karma.vahanaṃś.ca.havisām.āvāhanaṃś.ca.devatānām.yac.ca.kiṃcid.dārṣti.visayikam.agni.karma.eva.tat/[765].[yat.samyogād.asaty.apy.agni.śabde.āgneya.eva.mantro.bhavati.ḍ.766]
7,8: atha.asya.saṃstavikā.devāḥ.[yaiḥ.saha.agniḥ.stūyate,.tad.yathā.ḍ.767].indraḥ.somo.varuṇaḥ.parjanya.ṛtu1p.āgnāvaisnavam.havis/[765]
7,8: na.tv.ṛc.saṃstavikī.daśatayīsu.vidyate/[765]
7,8: atha.apy.āgnāpausnam.havis.na.tu.saṃstavah,.tatra.etām.vibhakti.stutim.ṛcam.udāharanti/[765]


7,9: ``pūsā.tvā.itaś.cyāvayatu.pra.vidvān.anasta.paśur.bhuvanasya.gopāh/
7,9: sa.tvā.etebhyaḥ.pari.dadat.pitṛbhyo.agnir.devebhyaḥ.suvidatriyebhyah/''.[770]
7,9: pūsan1.tvā.itaḥ.pracyāvayatu.vidvān.anasta.paśur.bhuvanasya.gopā.ity.eṣa.hi.sarvesām.bhūtānām.gopāyitā.ādityah/[770]
7,9: sa.tvā.etebhyaḥ.paridadat.pitṛbhya.iti.sāṃśayikas.tṛtīyaḥ.pādah/[770]
7,9: pūsan1.purastāt.tasya.anvādeśa.ity.ekam,.agnir.uparistāt.tasya.prakīrtanā.ity.aparam/[770].
7,9: ``agnir.devebhyaḥ.suvidatriyebhyah/''.suvidatram.dhanam.bhavati,.vindater.vā.eka.upasargād[i.e.,.from.su],.dadāter.vā.syād.dvi.upasargāt[i.e.,.from.su.&.vi]/[770]


7,10: atha.etāni.indra.bhaktīny..antarikṣa.loko.mādhyandinam.savanam.grīsmas.tristubḥ..pañcadaśa.stomo.bṛhat.sāma.ye.ca.deva.ganāḥ.samāmnātā.madhyame.sthāne.yāś.ca.striyah/
7,10: atha.asya.karma.rasa.anupradānam.vṛtra.vadhas/
7,10: yā.ca.kā.ca.bala.krtir.indra.karma.eva.tat/[772]
7,10: atha.asya.saṃstavikā.devāḥ.-.agniḥ.somo.varuṇaḥ.pūsan1.bṛhaspatir.brahmanaspatiḥ.parvataḥ.kutso.visnur.vāyuh/[772]
7,10: atha.api.mitro.varunena.saṃstūyate,.pūsan3.rudrena.ca.somas,.agninā.ca.pūsan1,.vātena.ca.parjanyah/[772]


7,11: atha.etāny.āditya.bhaktīny
7,11: asau.lokas,.tṛtīya.savanam.varṣā.jagatī.saptadaśa.stomo.vairūpam.sāma,.ye.ca.deva.ganāḥ.samāmnātā.uttame.sthāne.āditya.ādayaḥ.yāś.ca.striyah/
7,11: atha.asya.karma.rasa.ādānam.raśmibhiś.ca.rasa.ādhāranam,.yac.ca.kiṃcit.pravalhitam.āditya.karma.eva.tat/[779]
7,11: candramasā.vāyunā.saṃvatsarena.iti.saṃstavah/[779]
7,11: eteṣv.eva.sthāna.vyūheṣv.ṛtu.chandas.stoma.pṛṣṭhasya.bhakti.śesam.anukalpayīta/[779]
7,11: śarat.anustubḥ.ekaviṃśati.stomo.vairājam.sāma.iti.pṛthivī.āyatanāni/[779]
7,11: hemantaḥ.paṅktis.trinava.stomaḥ.śākvaram.sāma.ity.antarikṣa.āyatanāni/[779-780].[ḍ.p.781:.anagni.liṅge.api.cet.mantre.eteṣām.anyatamam.syāt.sa.āgneya.iti.pratipattavyam.] Cf. KB 23.5.37.
7,11: śiśiro.aticchandas1.trayastriṃśa.stomas.raivatam.sāma.iti.dyu.bhaktīni/[780]


7,12: mantrā.mananāt/
7,12: chandāṃsi.chādanāt/
7,12: stomaḥ.stavanāt/
7,12: yajus.yajateh/
7,12: sāma.sammitam.ṛcā,.asyater.vā,.ṛcā.samam.menea.iti.naidānāh/[782]
7,12: gāyatrī.gāyateḥ.stuti.karmaṇas,.tri.gamanā.vā.viparītā.''.gāyato.mukhād.udapatat''.iti.ca.brāhmaṇam/[782]
7,12: usnik.utsnātā.bhavati.snihyater.vā.syāt.kānti.karmaṇah,.usnīsinī[furṇishied.witḥ.a.turban].vā.ity.aupamikam[comparatively]/[782]
7,12: usnīsam.snāyateh/[782]
7,12: kakubḥ.kakubhinī.bhavati/
7,12: kakubḥ.ca.kubjaś.ca.kujater.vā.ubjater.vā/[782]
7,12: anustubḥ.anustobhanād.''.gāyatrīm.eva.tripadām.satīm.caturthena.pādena.anustobhati''.iti.ca.brāhmaṇam/[783]
7,12: bṛhatī.paribarhanāt/[782]
7,12: paṅktiḥ.pañcapadā/[782]
7,12: tristubḥ.stobhaty.uttara.padā/
7,12: kā.tu.tritā.syāt,.tīrṇatamaṃś.chandas,.trivṛt.vajras.tasya.stobhanī.iti.vā/[782]
7,12: ``yat.trir.astobhat.tat.tristubhas.tristubḥ.tvam''.iti.vijñāyate/[783]


7,13: jagatī.gatatamaṃś.chandas,.jala.cara.gatir.vā.''.jalgalyamāno.asṛjat''.iti.ca.brāhmaṇam/[785]
7,13: virāt.virājanād.vā.virādhanād.vā.viprāpanād.vā/[785]
7,13: virājanāt.sampūrṇa.akṣarā,.virādhanād.ūna.akṣarā,.viprāpanād.adhika.akṣarā/[785]
7,13: pipīlika.madhyā.ity.aupamikam/
7,13: pipīlikā.pelater.gati.karmaṇah/[785]
7,13: iti.imā.devatā.anukrāntāh/[786]
7,13: sūkta.bhājo.havis.bhāja.rc.bhājaś.ca.bhūyisthāh,.kāścit.nipāta.bhājah/[786].[ṛcaḥ.sūryāya.gīyanta.udveti.ity.ardha.pañcamāḥ..ḍ.787,..Cf..Bḍ.6,5].
7,13: [nipāto.hi.dvividhah/
7,13: devatā.antaraiḥ.saha.sādhāranyena.upastutau.naighaṇṭukatvena.ca/
7,13: tatra.sādhārana.upastutau.tad.yathā.''.vidhātā.dhātā.vyākhyātah/
7,13: tasya.eṣa.nipātas.bhavati.bahu.devatāyām.ṛci/
7,13: somasya.rājñah''.iti/
7,13: asyām.soma.prabhṛtibhiḥ.saha.vidhātā.stūyate.sādhāranyena/
7,13: naighaṇṭukatvena.punaḥ.tadyathā.''.pṛthivī.vyākhyātā/
7,13: tasyā.eṣa.nipāto.bhavaty.aindrāgnyām.ṛci/
7,13: yad.indrāgnī.paramasyām.pṛthivyām''.iti/
7,13: tābhyām.indra.agnibhyām.saha.sādhāranyena.pṛthivī.na.stūyate,.kim.tarhi/
7,13: lakṣaṇatvena.indra.agni.or.eva.upādīyate..ḍ.788,..Cf..ṇir.11,11-12,12,30-31,.].
7,13: [atha.ayam.aparo.nipāta.prakāra.upekṣyah,.tadyathā.atyanta.naighaṇṭukam.devatā.ahidhānam.anatyanta.naighaṇṭukaṃś.ca..ḍ.788]
7,13: atha.uta.abhidhānaih[witḥ.their.characteristic.appellations].samyujya.havis.codayati.indrāya.vṛtraghna.indrāya.vṛtra.tura.indrāya.aṃhas.muca.iti/[786]
7,13: tāny.apy.eke.samāmananti,.bhūyāṃsi.tu.samāmnānād,.yat.tu.saṃvijñāna[conventional.epithet].bhūtam.syāt.prādhānya.stuti.tat.samāmane/[786]
7,13: atha.uta.karmabhir.ṛṣir.devatāḥ.stauti.vṛtrahā.purandara.iti/[786]
7,13: tāny.apy.eke.samāmananti,.bhūyāṃsi.tu.samāmnānād,.vyañjana.mātram.tu.tat.tasya.abhidhānasya.bhavati,.yathā.brāhmaṇāya.bubhukṣitāya.odanam.dehi,.snātāya.anulepanam,.pipāsate.pānīyam.iti/[786]


7,14: atha.ato.anukramiṣyāmah/
7,14: agniḥ.pṛthivī.sthānas.tam.prathamam.vyākhyāsyāmah/[791]
7,14: agniḥ.kasmāt,.agranīr.bhavaty.agram.yajñeṣu.pranīyate.aṅgam.nayati.samnamamānah/[791]
7,14: aknopano.bhavati.iti.sthaulāsthīvir.na.knopayati.na.snehayati/[791]
7,14: tribhya.ākhyāta5bhyo.jāyata.iti.śākapūnir.itād,.aktād.dagdhād.vā.nītāt/
7,14: sa.khalv.eter.akāram.ādatte,.gakāram.anakter.vā.dahater.vā,.nīḥ.parah/
7,14: tasya.eṣā.bhavati/[791]


7,15: ``agnim.īḷe.purohitam.yajñasya.devam.ṛtvijam/
7,15: hotāram.ratna.dhātamam''
7,15: agnim.īḷe.agnim.yācāmi/
7,15: īḷir.adhyeṣanā.karmā.pūjā.karmā.vā/
7,15: purohito.vyākhyāto.yajñaś.ca/
7,15: devo.dānād.vā.pīpanād.vā.dyotanād.vā.dyu.sthāno.bhavati.iti.vā/
7,15: yo.devaḥ.sā.devatā/
7,15: hotāram.hvātā/
7,15: juhoter.hotā.ity.aurṇavābhah/
7,15: ratnadhātamam.ramanīyānām.dhanānām.dātṛtamam/
7,15: tasya.eṣā.aparā.bhavati/


7,16: ``agniḥ.pūrvebhir.ṛṣibhir.īḍyo.nūtanair.uta/
7,16: sa.devām.eha.vakṣati''
7,16: agnir.yaḥ.pūrvair.ṛṣibhir.īḷitavyo.(vanditavyo).asmābhiś.ca.navataraiḥ.sa.devān.iha.āvahatv.iti/
7,16: sa.na.manyeta.ayam.eva.agnir.ity.apy.ete.uttare.jyotiṣī.agnī.ucyete/
7,16: tato.nu.madhyamah/


7,17: ``abhi.pravanta.samanā.iva.yoṣāḥ.kalyāṇyaḥ.smayamānāso.agnim/
7,17: ghṛtasya.dhārāḥ.samidho.nasanta.tā.juṣāṇo.haryati.jātavedāh/''
7,17: abhinamanta.samanasa.iva.yoṣāh/
7,17: samanam.samananād.vā.sammānād.vā/
7,17: kalyāṇyaḥ.smayamānāso.agnim.ity.aupamikam/
7,17: ghṛtasya.dhārā.udakasya.dhārāh/
7,17: samidho.nasanta.nasatir.āpnoti.karmā.vā.namati.karmā.vā/
7,17: tā.juṣāṇo.haryati.jātavedāh/
7,17: haryatiḥ.prepsā.karmā.viharyati.iti/
7,17: ``samudrād.ūrmir.madhumām.udārat''.ity.ādityam.uktam.manyante/
7,17: ``samudrād.hy.eṣo.adbhya.udeti''.iti.ca.brāhmaṇam/
7,17: atha.api.brāhmaṇam.bhavati.``agniḥ.sarvā.devatāh''.iti/
7,17: tasya.uttarā.bhūyase.nirvacanāya/


7,18: ``indram.mitram.varuṇam.agnim.āhur.atho.divyaḥ.sa.suparṇo.garutmān/
7,18: ekam.sad.viprā.bahudhā.vadanty.agnim.yamam.mātariśvānam.āhuh/''.(ṛV.1,164,46)
7,18: imam.eva.agnim.mahāntam.ātmānam.ekam.ātmānam.bahudhā.medhāvino.vadanti/
7,18: indram.mitram.varuṇam.agnim.divyaṃś.ca.garutmantam/
7,18: divyo.divijah/
7,18: garutmān.garaṇavān.guru.ātmā.mahā.ātmā.iti.vā/
7,18: yas.tu.sūktam.bhajate.yasmai.havir.nirupyate.ayam.eva.so.agnir/
7,18: nipātam.eva.ete.uttare.jyotiṣī.etena.nāmadheyena.bhajete/


7,19: jātavedas1.kasmāt/
7,19: jātāni.veda,.jātāni.vā.enam.vidur,.jāte.jāte.vidyata.iti.vā,.jāta.vitto.vā.jāta.dhanas,.jāta.vidyo.jāta.prajñānas/[802]
7,19: ``yat.tat.jātaḥ.paśūn.avindata.iti.tat.jāatavedaso.jātavedastvam''.iti.brāhmaṇam/[802]
7,19: ``tasmāt.sarvān.ṛtūn.paśu1p.agnim.abhisarpanti''.iti.ca/[802]
7,19: tasya.eṣā.bhavati/[802] [a.passage.in.the.loṅger.recension]


7,20: ``pra.nūnam.jātavedasam.aśvam.hinota.vājinam/
7,20: idam.no.barhir.āsade''.][804]
7,20: prahinuta.jātavedasam.karmabhiḥ.samaśnuvānam/
7,20: api.vā.upamā.arthe.syād.aśvam.iva.jātavedasam.iti/
7,20: idam.no.barhir.āsīdatv.iti/
7,20: tad.etad.ekam.eva.jātavedasam.gāyatram.tṛcam.daśatayīsu.vidyate/[804]
7,20: yat.tu.kiṃcid.āgneyam.tat.jātavedasānām.sthāne.yujyate/[804]
7,20: sa[student].na.manyeta.ayam.eva.agnir.ity,.apy.ete.uttare.jyotiṣī.jātavedasī.ucyete/
7,20: tato.nu.madhyamah/[804]
7,20: ``abhi.pravanta.samanā.iva.yoṣā.iti/
7,20: tat.purastād.vyākhyātam/[804]
7,20: atha.asāv.āditya.''.ud.u.tyam.jātavedasam''.iti,.tad.upariṣṭād.vyākhyāsyāmah/[804]
7,20: yas.tu.sūktam.bhajate.yasmai.havis.nirupyate.ayam.eva.so.agnir.jātavedas1/
7,20: nipātam.eva.ete.uttare.jyotiṣī.etena.nāmadheyena.bhajete/[804]


7,21: vaiśvānaraḥ.kasmād.viśvān.narān.nayati.viśva.enam.narā.nayanti.iti.vā/(7/21)
7,21: api.vā.viśvānara.eva.syāt.pratyṛtaḥ.sarvāṇi.bhūtāni,.tasya.vaiśvānarah/
7,21: tasya.eṣā.bhavati/[806]


7,22: ``vaiśvānarasya.sumati7.syāma.rājā.hi.kam.bhuvanānām.abhi.śrīh/
7,22: ito.jāto.viśvam.idam.vi.caste.vaiśvānaro.yatate.sūryena/''.[807]
7,22: ito.jātaḥ.sarvam.idam.abhivipaśyati/
7,22: vaiśvānaraḥ.samyatate.sūryena/
7,22: rājā.yaḥ.sarvesām.bhūtānām.abhiśrayanīyas.tasya.vayam.vaiśvānarasya.kalyāṇyām.mati7.syāma.iti/[807]
7,22: tat.ko.vaiśvānaras,.madhyama.ity.ācāryāh,.varṣa.karmaṇā.hy.enam.stauti/[807]


7,23: ``pra.nū.mahitvam.vṛsabhasya.vocam.yam.pūravo.vṛtrahanam.sacante/
7,23: vaiśvānaro.dasyum.agnir.jaghanvān.adhūnot.kāsthā.ava.śambaram.bhet/''.[809]
7,23: prabravīmi.tan.mahattvam.māhābhāgyam.vṛsabhasya.varṣitṛ6.apām/(7,22)
7,23: yam.pūru1p.pūrayitavyā.manuṣyā.vṛtrahanam.meghahanam.sacante.sevante.varṣa.kāmāh/[809]
7,23: dasyur.dasyateḥ.kṣaya.arthād.upadasyanty.asmin.rasāh,.upadāsayati.karmāṇi/[809]
7,23: tam.agnir.vaiśvānaro.aghnann,.avādhūnod.apaḥ.kāsthā,.abhinat.śambaram.megham/[809]
7,23: atha.asāv.āditya.iti.pūrve.yājñikāh/[809]
7,23: eṣām.lokānām.rohena.savanānām.roha.āmnātas/
7,23: rohāt.pratyavarohaś.cikīrṣitas/
7,23: tām.anukṛtim.[cikīrṣan].hotā.āgnimārute.śastre.vaiśvānarīyena.sūktena.pratipadyate[prārabhate]/[809]
7,23: so.api.na.stotriyam.ādriyeta,.āgneyas.hi.bhavati/.[$]
7,23: tata.āgacchati.madhyama.sthānā.devatāḥ.rudraṃś.ca.marutaś.ca/
7,23: tato.agnim.iha.sthānam.atra.eva.stotriyam.śaṃsati/[809]
7,23: atha.api.vaiśvānarīyas.dvādaśa.kapālas.bhavaty.etasya.hi.dvādaśa.vidham.karma/[809]
7,23: ``asau.vā.ādityo.agnir.vaiśvānarah''.iti/[810]
7,23: atha.api.nivit.saurya.vaiśvānarī.bhavati.''.ā.yo.dyām.bhātyā.pṛthivīm''.iti/[810]
7,23: esa.hi.dyāvā.pṛthivī.āv.ābhāsayati/[810]
7,23: atha.api.chāndomikam.sūktam.saurya.vaiśvānaram.bhavati.''.divi.pṛṣṭho.arocata''.iti/
7,23: esa.hi.divi.pṛṣṭho.arocata.iti/[810]
7,23: atha.api.havis.pāntīyam.sūktam.saurya.vaiśvānaram.bhavati/[810]
7,23: ayam.eva.agnir.vaiśvānara.iti.śākapūnir/
7,23: viśvānarāv.ity.apy.ete.uttare.jyotiṣī/
7,23: vaiśvānaro.ayam[agniḥ.ṭ].yat.tābhyām.jāyate/[810]
7,23: katham.tv.ayam.etābhyām.jāyata.iti/[810]
7,23: yatra.vaidyutaḥ.śaranam.abhihanti,.yāvad.anupāttas.bhavati.madhyama.dharma.eva.tāvad.bhavaty.udaka.indhanaḥ.śarīra.upaśamanah($)/[810]
7,23: upādīyamāna.eva.ayam[agniḥ.ṭ].sampadyata.udaka.upaśamanaḥ.śarīra.dīptih/[810]
7,23: atha.ādityād.udīci.prathama.samāvṛtta.āditye,.kaṃsam[copper].vā.manim[cristal].vā.parimṛjya.pratisvare[a.focus].yatra.śuska.gomayam.asaṃsparśayan.dhārayati.tat.pradīpyate,.so.ayam.eva.sampadyate/[810-811]
7,23: atha.apy.āha/''.vaiśvānaro.yatate.sūryena.iti/''.[811:
7,23: na.ca.punar.ātmanā.ātmā.samyatate/
7,23: anyena.eva.anyaḥ.samyatata/
7,23: iti.imam[agnim.ṭ].ādadhāty[kindles].amuto.amusya.raśmayaḥ.prādurbhavanti/
7,23: ito.asya.arcisas.tayor.bhāṣoḥ.saṃsaṅgam.dṛṣṭvā.evam.avakṣyat/[811]
7,23: atha.yāny.etāny.auttamikāni[uttama.sthāna.devatā.viśeṣa.stuti.arthāni].sūktāni.bhāgāni.vā.sāvitrāni.vā.sauryāni.vā.pausnāni.vā.vaisnavāni.vā.[vaiśvadevyāni.vā].teṣu.vaiśvānarīyāḥ.pravādā[expression].abhaviṣyann/
7,23: āditya.karmaṇā.ca.enam.astausyann.ity,.udesi.ity,.astam.esi.iti,.viparyesi.iti/[811]
7,23: āgneyeṣv.eva.hi.sūkteṣv.vaiśvānarīyāḥ.pravādā.bhavanty/
7,23: agni.karmaṇā.ca.enam[vaiśvānaram.ṭ].stāuti.iti,.vahasi.iti,.pacasi.iti,.dahati.iti/[811]
7,23: yatho.etad.varṣa.karmaṇā.hy.enam.stauti.ity.asminn.apy.etad.upapadyate/[811]
7,23: ``samānam.etad.udakam.uccaity.ava.cāhabhih/
7,23: bhumim.parjanyā.jinvanti.divam.jinvanty.agnayah/''.
7,23: iti.sā.nigada.vyākhyā/


7,24: ``kṛsnam.niyānam.harayaḥ.suparṇā.apo.vasānā.divam.utpatanti/
7,24: ta.ā.vavṛtrant.sadanād.ṛtasya.āt.it.ghṛtena.pṛthivī.vyudyate''.[820]
7,24: kṛsnam.nirayanam.rātrir.ādityasya,.harayaḥ.suparṇā.haranā.āditya.raśmayah,.te.yadā.amuto.arvāñcaḥ.paryāvartante.saha.sthānād.udakasya.ādityād,.atha.ghṛtena.udakena.pṛthivī.vyudyate/[820]
7,24: ghṛtam.ity.udaka.nāma,.jigharteḥ.siñcati.karmaṇah/[820]
7,24: atha.api.brāhmaṇam.bhavati.''.agnir.vā.ito.vṛṣṭim.samīrayati,.dhāmachad.iva.khalu.vai.bhūtvā.varṣati,.marutaḥ.sṛṣṭām.vṛṣṭim.nayanti/[820]
7,24: ``yadā.asāv.ādityo.nyañc.raśmibhiḥ.paryāvartate.atha.varṣati.iti/''.[820]
7,24: yatho.etad.rohāt.pratyavarohaś.cikīrṣita.ity/
7,24: āmnāya.vacanād.etad.bhavati/[820].
7,24: [rohāt.pratyavaroha.ity.arthavāda.mātram.eva..ḍ.822]
7,24: yatho.etad.vaisvānarīyo.dvādaśa.kapālo.bhavati.ity/
7,24: anirvacanam.kapālāni.bhavanty,.asti.hi.saurya.eka.kapālaḥ.pañcakapālaś.ca/[820]
7,24: yatho.etad.brāhmaṇam.bhavati.iti/
7,24: bahu.bhakti.vādāni.hi.brāhmaṇāni.bhavanti,.pṛthivī.vaiśvānaraḥ.saṃvatsaro.vaiśvānaro.brāhmaṇo.vaiśvānara.iti/[820].[bhaktir.nāma.guna.kalpanā.ḍ.823]
7,24: yatho.etan.nivit.saurya.vaiśvānarī.bhavati.ity.asya.eva.sā.bhavati/
7,24: ``yo.viś.bhyo.mānusībhyo.dīded''.ity.eṣa.hi.viś.bhyo.mānusībhyo.dīpyate/[820-821]
7,24: yatho.etad.havis.pāntīyam.sūktam.saurya.vaiśvānaram.bhavati.ity.asya.eva.tad.bhavati/7,24/[821]
7,24: ``jamadagnir.āhuta''.iti/
7,24: jamadagnayaḥ.prajamita.agnayo.vā.prajvalita.agnayo.vā.tair.abhihuto.bhavati/[821]
7,24: yatho.etadd.haviṣpāntīyam.sūktam.saurya.vaiśvānaram.bhavati.ity.asya.eva.tad.bhavati/

7,25: ``havis.pāntam.ajaram.svarvidi.divispṛśya.āhutam.justam.agni7/
7,25: tasya.bharmane.bhuvanāya.devā.dharmane.kam.svadhayā.apaprathanta/''.[825]
7,25: havis.yat.pānīyam,.ajaram.sūryavidi.divispṛśi.abhihutam.justam.agni7.tasya.bharanāya.ca.bhāvanāya.ca.dhāranāya.ca.etebhyaḥ.sarvebhyaḥ.karmabhyo.devā.imam.agnim.annena.apaprathanta/
7,25: atha.apy.āha/[825]
7,26: ``apām.upasthe.mahisā.agṛbhnata.viśo.rājānam.upa.tasthur.ṛgmiyam/
7,26: ā.dūto.agnim.abharad.vivasvato.vaiśvānaram.mātariśvā.parāvatah/''.[827]
7,26: apām.upastha.upasthāne.mahaty.antarikṣa.loka.āsīnā.mahānta.iti.vā/[827]
7,26: agṛhṇata.mādhyamikā.deva.ganā,.viśa.iva.rājānam.upatasthur/[827].
7,26: ṛgmiyam.ṛgmantam.iti.vā.arcanīyam.iti.vā.pūjanīyam.iti.vā/[827]
7,26: āharad.yam.dūto.devānām.vivasvata.ādityād,.vivasvān.vivāsanavān,.preritavataḥ.parāgatād.vā.asya.agner.vaiśvānarasya.mātariśvānam.āhartāram.āha/[827]
7,26: mātariśvan1.vāyur.mātṛ7.antarikṣe.śvasiti.mātṛ7.āśvaniti.iti.vā/[827]
7,26: atha.enam.etābhyām.sarvāṇi.stauti/[827]


7,27: ``mūrdhā.bhuvor.bhavati.naktam.agnis.tataḥ.sūryo.jāyate.prātar.udyan/
7,27: māyām.ū.tu.yajñiyānām.etām.apo.yat.tūrṇiś.carati.prajānan/''.[829]
7,27: mūrdhā.mūrtam.asmin.dhīyate,.mūrdhā.yaḥ.sarvesām.bhūtānām.bhavati.naktam/[829]
7,27: agnis.tataḥ.sūryo.jāyate.prātar.udyant.sa.eva/[829]
7,27: prajñām.tv.etām.manyante.yajñiyānām.devānām.yajña.sampādinām/[829]
7,27: apo.yat.karma.carati.prajānant.sarvāṇi.sthānāny.anusañcarati.tvaramānah/
7,27: tasya.uttarā.bhūyase.nirvacanāya/[829]


7,28: ``stomena.hi.divi.devāso.agnim.ajījanan.śaktibhī.rodasi.prām/
7,28: tam.ū.akrṇvan.tredhā.bhūu4.kam.sa.osadhīḥ.pacati.viśva.rūpāh/''.[830]
7,28: stomena.hi.yam.divi.devā.agnim.ajanayan.śaktibhiḥ.karmabhir.dyāvā.pṛthivī.or.āpūraṇam.tam.akurvaṃs.tredhā.bhāvāya.pṛthī.ām.antarikṣe.divi.iti.śākapūnih/[830]
7,28: ``yad.asya.divi.tṛtīyam.tad.asāv.ādityah''.iti.hi.brāhmaṇam/[830-831]
7,28: tad.agnī.kṛtya.stauti/(7,23)
7,28: atha.enam.etayā.ādityī.kṛtya.stauti/[831]


7,29: ``yadā.it.enam.adadhur.yajñiyāso.divi.devāḥ.sūryam.āditeyam/
7,29: yadā.carisnū.mithunāv.abhūtām.ādit.prāpaśyan.bhuvanāni.viśvā/''.[832]
7,29: yadā.enam.adadhur.yajñiyāḥ.sarve.divi.devāḥ.sūryam.āditeyam.aditeḥ.putram/[832]
7,29: yadā.carisnū.mithunau.prāduabhūtām.sarvadā.saha.cārināv.usas1.ca.ādityaś.ca/[832]
7,29: mithunau.kasmāt,.minotiḥ.śrayati.karmā,.thu.iti.nāma.karaṇaḥ.stha.kāras.vā,.nayati.paro.vanir.vā,.samāśritāv.anyonyam.nayato.vanuto.vā/[832]
7,29: manuṣya.mithunāv.apy.etasmād.eva.methantāv.anyonyam.vanuta.iti.vā/[832]
7,29: atha.enam.etayā.agnī.kṛtya.stauti/


7,30: ``yatra.vadete.avaraḥ.paraś.ca.yajñanyoḥ.kataro.nau.vi.veda/
7,30: āśekur.it.sadha.mādam.sakhāyo.nakṣanta.yajñam.ka.idam.vi.vocat/''.[833]
7,30: yatra.vivadete.daivyau.hotād,.ayaṃś.ca.agnir.asau.ca.madhyamah/[833]
7,30: kataro.nau.yajñe.bhūyo.veda.ity.āśaknuvanti.tat.saha.madanam.samāna.khyānā.ṛtvijas.teṣām.yajñam.samaśnuvānānām.ko.na.idam.vivakṣyati.iti/[834]
7,30: tasya.uttarā.bhuyase.nirvacanāya/[834]


7,31: ``yāvat.mātram.usaso.na.pratīkam.suparṇi.o.vasate.mātariśvah/
7,31: tāvad.dadhāty.upa.yajñam.āyan.brāhmaṇo.hotṛ6.avaro.nisīdan/''.[835]
7,31: yāvat.mātram.usasaḥ.pratyaktam.bhavati.pratidarśanam.iti.vā/[835]
7,31: asty.upamānasya.samprati.arthe.prayoga.iha.iva.nidhehi.iti.yathā/[835]
7,31: suparṇi.aḥ.supatanā.etā.rātrayo.vasate.mātariśvan.jyotir.varṇasya.tāvad.upadadhāti.yajñam.āgaccha.brāhmaṇo.hotā.asya.agnes.turavato.nisīdan/
7,31: hotṛ.japas.tv.anagnir.vaiśvānarīyo.bhavati/[835]
7,31: ``deva.savitar.etam.tvā.vṛṇate.agnim.hotrāya.saha.pitṛ3.vaiśvānarena''.iti/[835]
7,31: idam.eva.agnim.savitāram.āha.sarvasya.prasavitāram.madhyamam.vā.uttamam.vā.pitāram/[835]
7,31: yas.tu.sūktam.bhajate.yasmai.havis.nirupyate.ayam.eva.so.agnir.vaiśvānaras/
7,31: nipātam.eva.ete.uttare.jyotiṣī.etena.nāmadheyena.bhajete.bhajete/[835]



8,1: dravinodas1.kasmāt/
8,1: dhanam.dravinam.ucyate.yad.enad.abhidravanti/
8,1: balam.vā.dravinam,.yad.enena.abhidravanti/
8,1: tasya.dātā.dravinodas1.tasya.eṣā.bhavati/


8,2: ``dravinodas1.dravinaso.grāha.hastāso.adhvare/
8,2: yajñeṣu.devam.īḷate/''.
8,2: dravinodas1.yas.tvam/
8,2: dravinasa.iti.dravina.sādina.iti.vā/
8,2: dravina.sānina.iti.vā/
8,2: dravinasas.tasmāt.pibatv.iti.vā/
8,2: yajñeṣu.devam.īḷate/
8,2: yācanti.stuvanti.vardhayanti.pūjayanti.iti.vā/
8,2: tat.ko.dravinodas1/
8,2: indra.iti.kraustukih/
8,2: sa.bala.dhanayor.dātṛtamas.tasya.ca.sarvā.bala.kṛtih/
8,2: ``ojaso.jātam.uta.manya.enam/''.iti.āha/
8,2: atha.apy.agnim.drāvinodasam.āha/
8,2: esa.punar.etasmāt.jāyate/
8,2: ``yo.aśmanor.antar.agnim.jajāna''.ity.api.nigamo.bhavati/
8,2: atha.apy.ṛtu.yājeṣu.drāvinodasāḥ.pravādā.bhavanti/
8,2: teṣām.punaḥ.pātrasya.indra.pānam.iti.bhavati/
8,2: atha.apy.enam.soma.pānena.stauti/
8,2: atha.apy.āha.''.dravinodas2.pibatu.drāvinodasah''.iti/
8,2: ayam.eva.agnir.dravinodas1.iti.śākapūnih/
8,2: āgneyeṣv.eva.hi.sūkteṣu.drāvinodasāḥ.pravādāḥ.bhavanti/
8,2: ``devā.agnim.dhārayan.dravinodām''.ity.api.nigamo.bhavati/
8,2: yatho.etat.sa.bala.dhanayor.dātṛtama.iti,.sarvāsu.devatāsv.aiśvaryam.vidyate/
8,2: yatho.etad.''.ojaso.jātam.uta.manya.enam''.iti.ca.āha.ity.ayam.apy.agnir.ojasā.balena.mathyamāno.jāyate/
8,2: tasmād.enam.āha.sahasas.putram.sahasaḥ.sūnum.sahaso.yahum/
8,2: yatho.etad.agnim.drāvinodasam.āha.ity.ṛtvijo.atra.dravinodasa.ucyante/
8,2: haviso.dātāp.te.ca.enam.janayanti/
8,2: ``ṛsīnām.putro.adhirāja.eṣa#.ity.api.nigamo.bhavati/
8,2: yatho.etat.teṣām.punaḥ.pātrasya.indra.pānam.iti.bhavati.iti/
8,2: bhakti.mātram.tad.bhavati,.yathā.vāyavyāni.iti.sarveṣām.soma.pātrānām/
8,2: yatho.etat.soma.pānena.enam.stauti.ity.asminn.apy.etad.upapadyate/
8,2: ``somam.piba.mandasāno.ganāśribhir''.ity.api.nigamo.bhavati/
8,2: yatho.etad.dravinodas1.pibatu.drāvinodasa.ity.asya.eva.tad.bhavati/


8,3: ``medyantu.te.havnayo.yebhir.īyase'risanyan.vīḷayasvā.vanaspate/
8,3: āyuyā.dhṛsno.abhigūryā.tvam.nestrāt.somam.dravinodaḥ.piba.kratubhih/''.
8,3: medyantu.te.vahnayo.voḷhāro.yair.yāsy.ariṣyan/
8,3: dṛddṛdhī.bhava.āyūya.dhṛsno.abhigūrya.tvam.nestrīyād.dhisnyāt/
8,3: dhisnyo.dhisanyo.dhisanā.bhavas,.dhisanā.vāc.dhiser.dadhāti.arthe/
8,3: dhī.sādinī.iti.vā/
8,3: dhī.sāninī.iti.vā/
8,3: vanaspata.ity.enam.āha.eṣa.hi.vanānām.pātā.vā.pālayitā.vā/
8,3: vanam.vanoteh/
8,3: piba.ṛtubhiḥ.kālaih/


8,4: atha.ata.āpriyah/
8,4: āpriyaḥ.kasmād.āpnoteḥ.prīnāter.vā/
8,4: ``āprībhir.āprīnāti''.iti.ca.brāhmaṇam/
8,4: tāsām.idhmaḥ.prathama.āgāmī.bhavati/
8,4: idhmaḥ.samindhanāt/
8,4: tasya.eṣā.bhavati/


8,5: ``samiddho.adya.manuso.durone.devo.devān.yajasi.jātavedah/
8,5: ā.ca.vaha.mitramahaś.cikitvān.tvam.dūtaḥ.kavir.asi.pracedāh/''.
8,5: samiddho'adya.manuṣyasya.manuṣyasya.gṛhe.devo.devān.yajasi.jātavedah,.ā.ca.vaha.mitramahaś.cikitvāṃś.cetanāvāṃś.tvam.dūtaḥ.kavir.asi.pracetas1.pravṛddha.cetas1/(8,4)
8,5: yajñe[$].idhma.iti.kātthakyas,.agnir.iti.śākapūnih/
8,5: tanūnapād.ājyam.bhavati/
8,5: napād.ity.anantarāyāḥ.prajāyā.nāmadheyam/
8,5: nirṇatatamā.bhavati/
8,5: gaur.atra.tanūr.ucyate/
8,5: tatā[prepared].asyām.bhogās/
8,5: tasyāḥ.payo.jāyate/
8,5: payasa.ājyam.jāyate/
8,5: agnir.iti.śākapūnir/
8,5: āpas.atra.tanū1p.ucyante/
8,5: tatā.antarikṣe/
8,5: tābhya.odashi.vanaspatayo.jāyante,.osadhi.vanaspatibhya.eṣa.jāyate/
8,5: tasya.eṣā.bhavati/


8,6: ``tanūnapāt.patha.ṛtasya.yānān.madhvā.samañjan.svadayā.sujihva/
8,6: manmāni.dhībhir.uta.yajñam.ṛṇdhan.devatrā.ca.kṛṇuhy.adhvaram.nah/''..
8,6: tanūnapāt.patha.ṛtasya.yānān.yajñasya.yānāt,.madhunām.samañjan.svadaya.kalyāṇa.jihva/
8,6: mananāni.ca.no.dhīibhir.yajñaṃś.ca.samardhaya/
8,6: devān.no.yajñam.gamaya/
8,6: narāśaṃso.yajña.iti.kātthakyah,.narā.asminn.āsīnāḥ.śaṃsanti/
8,6: agnir.iti.śākapūnir.naraiḥ.praśasyo.bhavati/
8,6: tasya.eṣā.bhavati/


8,7: ``narāśaṃsasya.mahimānam.eṣām.upa.stosāma.yajatasya.yajñaiy/
8,7: ye.sukratu1p.śucayo.dhiyaṃdhāḥ.svadanti.devā.ubhayāni.havyā/''.
8,7: narāśaṃsasya.mahimānam.eṣām.upastumo.ayajñiyasya.yajñair,.ye.sukarmāṇaḥ.śucayo.dhī2.dhārayitāp.svadayantu.devā.ubhayāni.havis1p/
8,7: somaṃś.ca.itarāni.ca.iti.vā/
8,7: tāntrāni.ca.āvāpikāni.ca.iti.vā/
8,7: īḷa.īṭṭeḥ.stuti.karmaṇah/
8,7: indhater.vā/
8,7: tasya.eṣā.bhavati/


8,8: ``ājuhvāna.īdyo.vandyaś.cā.yājy.agne.vasubhiḥ.sajosāh/
8,8: tvam.devānām.asi.hayva.hotā.sa.enān.yakṣi.isito.yajīyān/''.
8,8: āhūyamāna.īḷitavyo.vanditavyaś.ca.āyāhy.agni8.vasubhiḥ.saha.josanas.tvam.devānām.asi.yahva.hotā/
8,8: yahva.iti.mahato.nāmadheyam/
8,8: yātaś.ca.hūtaś.ca.bhavati/
8,8: sa.enān.yakṣi.isito.yajīyān/
8,8: isitaḥ.presita.iti.vā.adhīsta.iti.vā/
8,8: yajīyān.yastṛtarah/
8,8: barhis.paribarhanāt/
8,8: tasya.eṣā.bhavati/


8,9: ``prācīnam.barhis.pradiśā.pṛthivyā.vastor.asyā.vṛjyate.agre.ahnām/
8,9: vyu.prathate.vitaram.varīyo.devebhyo.aditaye.syonam/''.
8,9: prācīnam.barhis.pradiśā.pṛthivyā.vasanāya.asyāḥ.pravṛjyate'agre'ahnām.barhis.pūrva.ahne/
8,9: tad.viprathate.vitaram.vikīrṇataram.iti.va.vistīrṇataram.iti.vā/
8,9: varīyo.varataram.urutaram.vā/
8,9: devebhyaś.ca.aditi4.ca.syonam/
8,9: syonam.iti.sukha.nāma.syater.avasyanty.etat/
8,9: sevitavyam.bhavati.iti.vā/
8,9: dvāro.javater.vā,.dravater.vā.vārayater.vā/
8,9: tāsām.eṣā.bhavati/


8,10: ``vyacasvatīr.urviyā.vi.śrayantām.patibhyo.na.janayaḥ.śumbhamānāh/
8,10: devīr.dvāro.bṛhatīr.viśvam.invā.devebhyo.bhavata.suprāyanāh/''.
8,10: vyañcanavatya.urutvena.viśrayantām.patibhya.iva.jāyā.ūrū.maithune.dharme.śuśobhisamānāh/
8,10: varatamam.aṅgam.ūrū/
8,10: devī.o.dvāro.bṛhatī.o.mahatī.o.viśvam.invā,.viśvam.ābhir.eti.yajñe/
8,10: gṛha.dvāra.iti.kātthakyas,.agnir.iti.śākapūnih/
8,10: usāsānaktā.usas1.ca.naktā.ca.usā.vyākhyātā/
8,10: naktā.iti.rātri.nāmā.anakti.bhūtāny.avaśyāyena.api.vā.naktā.avyakta.varṇā/
8,10: tayor.eṣā.bhavati/


8,11: ``ā.susvayantī.yajate.upāke.usāsānaktā.sadatām.ni.yoni7/
8,11: divye.yosane.bṛhatī.surukme.adhi.śriyam.śukrapiśam.dadhāne/''.
8,11: sesmīyamānaid.iti.vā/
8,11: susvāpayantyāv.iti.vā/
8,11: āsīdatām.iti.vā/
8,11: nyāsīdatām.iti.vā/
8,11: yajñiya1d.upakrānta1d.divya1d.yosa1d/
8,11: bṛhatyau.mahatyau/
8,11: surukma1d.surocana1d/
8,11: adhidadhāna1d.śukra.peśasam.śriyam/
8,11: śukkram.śocater.jvalati.karmaṇah/
8,11: peśa.iti.rūpa.nāma/
8,11: piṃśater.vipiśitam.bhavati/
8,11: daivyau.hotād/
8,11: daivyau.hotād.ayaṃś.ca.agnir.asau.ca.madhyamas.tayor.eṣā.bhavati/


8,12: ``daivyā.hotād.prathamā.suvācā.mimānā.yajñam.manuso.yajadhyai/
8,12: pracodayantā.vidatheṣu.kārū.prācīnam.jyotiḥ.pradiśā.diśantā/''.
8,12: daivyau.hotād.prathamau.suvācau,.nirmimānau.yajñam.manuṣyasya.manuṣyasya.yajanāya/
8,12: pracodayamānau.yajñeṣu.kartād.pūrvasyām.diśi.yastavyam.iti.pradiśantau/
8,12: tisro.devīs.tisro.devī.as.tāsām.eṣā.bhavati/


8,13: ``ā.no.yajñam.bhāratī.tūyam.etv.iḷā.manusvad.iha.cetayantī/
8,13: tisro.devīr.barhir.edam.syonam.sarasvatī.svapasaḥ.sadantu/''.
8,13: etu.no.yajñam.bhāratī.kṣipram/
8,13: bharata.ādityas.tasya.bhāh/
8,13: ilā.ca.manuṣyavad.iha.cetayamānā/
8,13: tisro.devyo.barhir.idam.sukham.sarasvatī.ca.sukarmāṇa.āsīdantu/
8,13: tvastā.tūrṇam.aśnuta.iti.nairuktās.tviser.vā.syād.dīpti.karmaṇas.tvakṣater.vā.syāt.karoti.karmaṇas,.tasya.eṣā.bhavati/


8,14: ``ya.ime.dyāvāpṛthivī.janitrī.rūpair.apiśad.bhuvanāni.viśvā/
8,14: tam.adya.hotar.isito.yajīyān.devam.tvastāram.iha.yakṣi.vidvān/''.
8,14: ya.ime.dyāvāpṛthivyau.janayitryau.rūpair.akarod.bhūtāni.ca.sarvāṇi.tam.adya.hotṛ8.isito.yajīyān.devam.tvastāram.iha.yaja.vidvān/
8,14: mādhyamikas.tvastā.ity.āhur.madhyame.ca.sthāne.samāmnātah/
8,14: agnir.iti.śākapūnis/
8,14: tasya.eṣā.aparā.bhavati/


8,15: ``āvistyo.vardhate.cārurāsu.jihmānām.ūrdhvaḥ.svayaśā.upasthe/
8,15: ubhe.tvastur.bibhyatur.jāyamānāt.pratīcī.siṃham.prati.josayete/''.
8,15: āvir.āvedanāt/
8,15: tattyo.vardhate.cārur.āsu/
8,15: cāru.carater.jihmam.jihīter.ūrdhva.ucchrito.bhavati/
8,15: svayaśā.ātmayaśā.upastha.upasthāne/
8,15: ubhe.tvastṛ6.bibhyatur.jāyamānāt/
8,15: pratīcī.siṃham.prati.josayete/
8,15: dyāvāpṛthivyāv.iti.vā.ahoorātra1d.iti.vāranī.iti.vā/
8,15: pratyakta1d.siṃham.sahanam.praty.āsevete/
8,15: vanaspatir.vyākhyātah/
8,15: tasya.eṣā.bhavati/


8,16: vanaspatir.vyākhyātah/
8,16: tasya.eṣā.bhavati/


8,17: ``upāva.sṛja.tmanyā.samañjan.devānām.pātha.ṛtuthā.havīṃsi/
8,17: vanaspatiḥ.śamitā.devo.agniḥ.svadantu.havyam.madhunā.ghṛtena/''.
8,17: upāvasṛja.ātmanā.ātmānam.samañjan.devānām.annam.ṛtāvṛtau.havis2p.kāle.kāle/
8,17: vanaspatiḥ.śamitā.devo.agnir.ity.ete.trayaḥ.svadayantu.havyam.madhunā.ca.ghṛtena.ca/
8,17: tat.ko.vanaspatir,.yūpa.iti.kātthakyas,.agnir.iti.śākapūnis,.tasya.eṣā.aparā.bhavati/


8,18: ``añjanti.tvām.adhvare.devayanto.vanaspate.madhunā.daivyena/
8,18: yad.ūrdhvas.tisthā.dravineha.dhattādyad.vā.kṣayo.mātur.asyā.upasthe/
8,18: añjanti.tvām.adhvare.devān.kāmayamānā.vanaspati8.madhunā.daivyena.ca.ghṛtena.ca/
8,18: yad.ūrdhvaḥ.sthāsyasi/
8,18: dravināni.ca.no.dāsyasi/
8,18: yad.vā.te.kṛtaḥ.kṣayo.mātṛ6.asyā.upastha.upasthāne/
8,18: agnir.iti.śākapūnis,.tasya.eṣā.aparā.bhavati/


8,19: ``devebhyo.vanaspati8.havis2p.hiranya.parṇa.pradivaste.artham/
8,19: pradakṣiṇi.draśanayā.niyūya.ṛtasya.vakṣi.pathibhīi.rajisthaih/''.
8,19: deva5bhyo.vanaspati8.havis2p,.hiranya.parṇa.ṛta.parṇā.api.vā.upamā.arthe.syādd.hiranya.varṇa.parṇā.iti/
8,19: pradivas.te.artham.purānas.te.sas.artho.yam.te.pravrūmah/
8,19: yajñasya.vaha.pathibhī.rajisthair.ṛtutamai.rajasvalatamaih/
8,19: prapistatamair.iti.vā/
8,19: tasya.eṣā.aparā.bhavati/


8,20: ``vanaspate.raśanayā.niyūya.pistamayā.vayunāni.vidvān.vaha.devatrā.didhiso.havīṃsi.pra.ca.dātāram.amṛteṣu.vocah/''.
8,20: vanaspati8.raśanayā.niyūya.surūpatamayā/
8,20: vayunāni.vidvān.prajñānāni.prajānan.vaha.devān.yajñe.dātṛ6.havis2p/
8,20: prabrūhi.ca.dātāram.amṛteṣu.deveṣu/
8,20: svāhā.kṛtayah/
8,20: svāhā.ity.etet.su.āha.iti.vā/
8,20: svā.svāc.āha.iti.vā/
8,20: svam.prāha.iti.vā/
8,20: svāhutam.havis.juhoti.iti.vā/
8,20: tāsām.eṣā.bhavati/


8,21: ``sadyo.jāto.vyamimīta.yajñam.agnir.devānām.abhavat.purogāh/
8,21: asya.hotuḥ.pradiśy.ṛtasya.vāci.svāhā.kṛtam.havir.adantu.devāh/''.
8,21: sadyo.jāyamāno.niramimīta.yajñam,.agnir.devānām.abhavat.purogāmī/
8,21: asya.hotṛ6.pradiśi.ṛtasya.vāci.āsye.svāhā.kṛtam.havis.adantu.devāh/
8,21: iti.imā.āprī.devatā.anukrāntāh/
8,21: atha.kim.devatāḥ.prayāja.anuyājāh/
8,21: āgneyā.ity.eke/


8,22: ``prayājān.me.anuyājāṃś.ca.kevalān.ūrjasvantam.haviso.datta.bhāgam/
8,22: ghrtaṃś.ca.apām.puruṣaṃś.ca.ausadhīnām.agneś.ca.dīrgham.āyur.astu.devāh/''.
8,22: ``tava.prayājā.anuyājāś.ca.kevala.ūrjasvanto.havisaḥ.santu.bhāgāh/
8,22: tava.agne.yajño.yamas.tu.sarvas.tubhyam.namantām.pradiśaś.catasrah/
8,22: ``āgneyā.vai.prayājā.āgneyā.anuyājāh/
8,22: iti.ca.brāhmaṇam/
8,22: chandas.devatā.ity.aparam/
8,22: ``chandas1p.vai.prayājāś.chandas1p.anuyājāh/''.iti.ca.brāhmaṇam/
8,22: ṛtu.devatā.ity.aparam/
8,22: ``ṛtu1p.vai.prayājāḥ.paśu1p.anuyājāh/''..iti.ca.brāhmaṇam/
8,22: prāna.devatā.ity.aparam/
8,22: ``prānā.vai.prayājā.apānā.anuyājāh/''..iti.ca.brāhmaṇam/
8,22: āgneyā.iti.tu.sthitih/
8,22: bhakti.mātram.itarat/
8,22: kim.artham.punar.idam.ucyate/
8,22: ``yasyai.devatāyai.havis.gṛhītam.syāt.tām.manasā.dhyāyed.vasat.kariṣyan/''.iti.ha.vijñāyate/
8,22: tāny.etāny.ekādaśa.āprī.sūktāni/
8,22: teṣām.vāsistha.mātrā.iyam.vādhyaśvam.gārtsamadam.iti.nārāśaṃsavanti/
8,22: maidhātitham.dairghatamasam.praisikam.ity.ubhayavanti/
8,22: ato.anyāni.tanūnapātvanti.tanūnapātvanti/


9,1: atha.yāni.pṛthivī.āyatanāni.sattvāni.stutim.labhante.tāny.atas.anukramiṣyāmah/
9,1: teṣām.aśvaḥ.prathama.āgāmī.bhavati/
9,1: aśvo.vyākhyātas,.tasya.eṣā.bhavati/


9,2: ``aśvo.voḷhā.sukham.ratham.hasanām.upamantrinah/
9,2: śepas.romanvantau.bhedau.vārin.mandūka.icchati.indrāya.indo.pari.srava/''.
9,2: aśvo.voḷhā(vodhā)/
9,2: sukham.voḷhā/
9,2: ratham.voḷhā/
9,2: sukham.iti.kalyāṇa.nāma/
9,2: kalyāṇam.punyam/
9,2: suhitam.bhavati/
9,2: suhitam.gamyati.iti.vā/
9,2: hasā.etā.vā/
9,2: pātā.vā.pālalyitā.vā/
9,2: śepam.ṛcchati.iti.vā/
9,2: vāri.vāryati/
9,2: māno.vyākhyātas,.tasya.eṣā.bhavati/


9,3: ``mā.no.mitro.varuano.aryamā.āyur.indra.ṛbhukṣā.marutaḥ.pari.khyan/
9,3: yad.vājino.devajātasya.sapteḥ.pravakṣyāmo.vidathe.vīryāni/''.
9,3: yad.vājino.devair.jātasya.sapteḥ.saranasya.pravakṣyāmo.yajñe.vidathe.vīryāni,.mā.nas.tvam.mitraś.ca.varuṇaś.ca.aryaman1.ca.āyus.ca.vāyur.ayana.indraś.ca.urukṣayana.ṛbhūnām.rājā.iti.vā.marutaś.ca.parikhyan/
9,3: śakuniḥ.śaknoty.unnetum.ātmānam/
9,3: śaknoti.naditum.iti.vā/
9,3: śaknoti.takitum.iti.vā/
9,3: sarvataḥ.śaṃkaro.astv.iti.vā/
9,3: śaknoter.vā/
9,3: tasya.eṣā.bhavati/


9,4: kanikradat.janusam.prabruvāna.iyarti.vācam.ariteva.nāvam/
9,4: sumaṅgalaś.ca.śakuni8.bhavāsi.mā.tvā.kācid.abhibhā.viśvyā.vidat/''.
9,4: nyakrandīt.janma.prabruvāno.yathā.asya.śabdas.tathā.nāma.īrayati.vācam.īrayitā.iva.nāvam/
9,4: sumaṅgalaś.ca.śakuni8.bhava,.kalyāṇa.maṅgalah/
9,4: maṅgalam.nirater.gṛṇāti.arthe,.giraty.anarthān.iti.vā/
9,4: aṅgalam.aṅgavat/
9,4: majjayati.pākapam.iti.nairuktāh/
9,4: mām.gacchatv.iti.vā/
9,4: mā.ca.tvā.kācid.abhibhūtiḥ.sarvato.vidat/
9,4: gṛtsamadam.artham.abhy.utthitam.kapiñjalo.abhivavāśe/
9,4: tad.abhivādinī.eṣā.rc.bhavati/


9,5: ``bhadram.vada.dakṣiṇato.bhadram.uttarato.vada/
9,5: bhadram.purastān.no.vada.bhadram.paścāt.kapiñjala/''.ity.sā.nigada.vyākhyātā/
9,5: gṛtsamado.gṛtsa.madanah/
9,5: gṛtsa.iti.medhāvi.nāma/
9,5: gṛṇāteḥ.stuti.karmaṇah/
9,5: mandūkā.majjūkā.majjanāt/
9,5: madater.vā.modati.karmaṇo,.mandater.vā.tṛpti.karmaṇah/
9,5: mandayater.iti.vaiyākaraṇāh/
9,5: manda.eṣām.okas.iti.vā/
9,5: mando.mader.vā.muder.vā/
9,5: teṣām.eṣā.bhavati/


9,6: ``saṃvatsaram.śaśayānā.brāhmaṇā.vrata.cārinah/
9,6: vācam.parjanya.jinvitām.pra.mandūkā.avādisuh/''.
9,6: saṃvatsaram.śiśyānā.brāhmaṇā.vrata.cārinas.abruvānāh/
9,6: api.vā.upamā.arthe.syād.brāhmaṇā.iva.vrata.cārina.iti/
9,6: vācam.parjanya.prītām.prāvādisur.mandūkāh/
9,6: vasistho.varṣa.kāmaḥ.parjanyam.tustāva/
9,6: tam.mandūkā.anvamodanta/
9,6: sa.mandūkān.anumodamānān.dṛṣṭvā.tustāva/
9,6: tad.abhivādinī.eṣā.ṛc.bhavati/


9,7: ``upa.pra.vada.mandūki.varṣam.ā.vada.tāduri/
9,7: madhye.hradasya.plavasva.vigṛhya.caturaḥ.padah/''.iti.sā.nigada.vyākhyātā/
9,7: akṣāh/
9,7: aśnuvata.enān.iti.vā/
9,7: abhyaśnuvata.ebhir.iti.vā/
9,7: teṣām.eṣā.bhavati/


9,8: ``prāvepā.mā.bṛhato.mādayanti.pravātejā.irine.varvṛtānāh/
9,8: somasyeva.maujavatasya.bhakṣo.vibhīdako.jāgṛvir.mahyam.acchān/''.
9,8: pravepino.mā.mahato.vibhīdakasya.phalāni.mādayanti/
9,8: pravātejāḥ.pravanejāh/
9,8: irine.vartamānāh/
9,8: irinam.nirṛṇam,.ṛṇāter.apārṇam.bhavati/
9,8: aparatā.asmād.osadhi1p.iti.vā/
9,8: somasya.iva.maujavatasya.bhakṣah/
9,8: maujavato.mūjavati.jātah/
9,8: mūjavat.parvato,.muñjavat1/
9,8: muñjo.vimucyata.isīkā3/
9,8: isīkā.isater.gati.karmaṇah/
9,8: iyam.api.itarā.isīkā.etasmād.eva/
9,8: vibhīdako.vibhedanāt/
9,8: jāgṛvir.jāgaranāt/
9,8: mahyam.acacchadat/
9,8: praśaṃsaty.enān.prathamayā,.nindaty.uttarābhih/
9,8: ṛser.akṣa.paridyūnasya.etad.ārṣam.vedayante/
9,8: grāvāno.hanter.vā,.gṛṇāter.vā,.gṛhṇāter.vā/
9,8: teṣām.eṣā.bhavati/


9,9: ``praite.vadantu.pra.vayam.vadāma.grāvabhyo.vācam.vadatā.vadadbhyah/
9,9: yad.adrayaḥ.parvatāḥ.sākam.āśavaḥ.ślokam.ghosam.bharathendrāya.sominah/
9,9: pravadantv.ete/
9,9: pravadāma.vayam/
9,9: grāvabhyo.vācam.vadata.vadadbhyah/
9,9: yad.adrayaḥ.parvatā.adaranīyāḥ.saha.somam.āśu1p.kṣipra.kārinah/
9,9: ślokaḥ.śṛṇoter.ghoso.ghusyateh/
9,9: somino.yūyam.stha.iti.vā/
9,9: somino.gṛheṣv.iti.vā/
9,9: yena.narāḥ.praśasyante.sa.nārāśaṃso.mantrah/
9,9: tasya.eṣā.bhavati/


9,10: ``amandān.stomān.pra.bhare.manīsā.sindhāv.adhi.kṣiyato.bhāvyasya/
9,10: yo.me.sahasram.amimīta.savāna.tūrtas.rājā.śrava.icchamānah/''.
9,10: amandān.stomān/
9,10: abāliśān.analpān.vā/
9,10: bālo.bala.vartī,.bhartavyo.bhavati/
9,10: ambā.asmā.alam.bhavati.iti.vā/
9,10: ambā.asmai.balam.bhavati.iti.vā/
9,10: balo.vā.pratiṣedha.vyavahitah/
9,10: prabhare.manīsayā.manasa.īsayā.stuti.ā.prajñā3.vā/
9,10: sindhu7.adhinivasato.bhāvayavyasya.rājan6.yo.me.sahasram.niramimīta.savān/
9,10: atūrtas.rājā/
9,10: atūrṇa.iti.vā/
9,10: atvaramāna.iti.vā/
9,10: praśaṃsām.icchamānah/


9,11: yajña.samyogād.rājā.stutim.labheta/
9,11: rāja.samyogād.yuddha.upakaraṇāni/
9,11: teṣām.rathaḥ.prathama.āgāmī.bhavati/
9,11: rathas.raṃhater.gati.karmaṇah/
9,11: sthirater.vā.syād.viparītasya[by.metathesis]/
9,11: ramamāno.asmiṃs.tiṣṭhati.iti.vā/
9,11: rapater.vā,.rasater.vā/
9,11: tasya.eṣā.bhavati/


9,12: ``vanaspate.vīdvaṅgo.hi.bhūyā.asmatsakhā.prataranaḥ.suvīrah/
9,12: gobhiḥ.samnaddho.asi.vīḷayasvāsthātā.te.jayatu.jetvāni/''.
9,12: vanaspati8.dṛdha.aṅgo.hi.bhava.asmat.sakhā.prataranaḥ.suvīraḥ.kalyāṇa.vīrah/
9,12: gobhiḥ.samnaddho.asi,.vīḷayasva.iti.saṃstambhasva/
9,12: āsthātā.te.jayatu.jetavyāni/
9,12: dundubhir.iti.śabda.anukaraṇam/
9,12: drumo.bhinna.iti.vā/
9,12: dundubhyater.vā.syāt.śabda.karmaṇah/
9,12: tasya.eṣā.bhavati/

9,13: ``upa.śvāsaya.pṛthivīm.uta.dyām.purutrā.te.manutām.viṣṭhitam.jagat/
9,13: sa.dundubhe.sajūr.indreṇa.devair.dūrāddavīyo.apa.sedha.śatrūn/(ṛV.6,47,29)''
9,13: upaśvāsaya.pṛthivīm.ca.divaṃś.ca/
9,13: bahudhā.te.ghosam.manyatām.visthitam.sthāvaram.jaṅgamaṃś.ca.yat/
9,13: sa.dundubhi8.saha.josana.indrena.ca.devaiś.ca.dūrād.dūrataram.apasedha.śatrūn/
9,13: isudhih/
9,13: isūnām.nidhānam/
9,13: tasya.eṣā.bhavati/


9,14: ``bahvīnām.pitā.bahurasya.putraś.ciścā.kṛṇoti.samanāvagatya/
9,14: iṣudhiḥ.saṅkāḥ.pṛtanāś.ca.sarvāḥ.pṛṣṭhe.ninaddho.jayati.prasūtah/.(ṛV.6,75,5)''
9,14: bahūnām.pitā,.bahur.asya.putra.iti.isūn.abhipretya/
9,14: prasmayata.iva.apāvriyamānah/
9,14: śabda.anukaraṇam.vā/
9,14: saṅkāḥ.sacateḥ.sampūrvād.vā.kirateh/(9,15)
9,14: pṛṣṭhe.ninaddho.jayati.prasūta.iti.vyākhyātam/
9,14: hastaghno.haste.hanyate/
9,14: tasya.eṣā.bhavati/


9,15: ``ahir.iva.bhogaiḥ.paryeti.bāhum.jyāyā.hetim.paribādhamānah/
9,15: hastaghno.viśvā.vayunāni.vidvān.pumān.pumāṃsam.pari.pātu.viśvatah/''.
9,15: ahir.iva.bogaiḥ.parivestayati.bāhum,.jyāyā.vadhāt.paritrāyamāno.hastaghnaḥ.sarvāṇi.prajñānāni.prajānan/
9,15: pumān.purumanas1.bhavati,.puṃsater.vā/
9,15: abhīśu1p.vyākhyātah/
9,15: teṣām.eṣā.bhavati/


9,16: ``rathe.tiṣṭhan.nayati.vājinaḥ.puro.yatrayatra.kāmayate.susārathih/
9,16: abhīśūnām.mahimānam.panāyata.manas.paścād.anu.yacchanti.raśmayah/''.
9,16: rathe.tiṣṭhan.nayati.vājinaḥ.purastāt.sato,.yatra.yatra.kāmayate.susārathiḥ.kalyāṇa.sārathih/
9,16: abhīśūnām.mahimānam.pūjayāmi/
9,16: manas.pascāt.santas.anuyacchanti.raśmayah/
9,16: dhanus.dhanvater.gati.karmaṇas,.vadha.karmaṇo.vā/
9,16: dhanvanty.asmād.iśu1p/
9,16: tasya.eṣā.bhavati/


9,17: ``dhanvanā.gā.dhanvanā.ājim.jayema.dhanvanā.tīvrāḥ.samado.jayema/
9,17: dhanus.śatror.apakāmam.kṛṇoti.dhanvanā.sarvāḥ.pradiśo.jayema/''.iti.sā.nigada.vyākhyātā/
9,17: samadaḥ.samado.vā.atteḥ.sammado.vā.madateh/
9,17: jyā.jayater.vā,.jināter.vā,.prajāvayati.isūn.iti.vā/
9,17: tasyā.eṣā.bhavati/


9,18: ``vakṣyanti.iva.idā.ganīganti.karṇam.priyam.sakhāyam.parisasvajānā/
9,18: yoṣā.iva.śiṅkte.vitatādhi.dhanvan.jyā.iyam.samane.pārayantī/''.
9,18: vakṣyatī.iva.āgacchati.karṇam.priyam.iva.sakhāyam.isum.parisvajamānā/
9,18: yoṣā.iva.śiṅkte.śabdam.karoti.vitatādhi.dhanusi.jyā.iyam,.samane.saṃgrāme.pārayantī.pāram.nayantī/
9,18: isur.isater.gati.karmaṇah,.vadha.karmaṇo.vā/
9,18: tasya.eṣā.bhavati/


9,19: ``suparṇam.vaste.mṛgo.asyā.danto.gobhiḥ.samnaddhā.patati.prasūtā/
9,19: yatrā.naraḥ.saṃś.ca.vi.ca.dravanti.tatra.asmabhyam.isu1p.śarma.yaṃsan/''.
9,19: suparṇam.vasta.iti.vājān[swift.featherṣ.of.arrows].abhipretya/
9,19: mṛgamayas.asyā.dantas,.mṛgayater.vā/
9,19: gobhiḥ.samnaddhā.patati.prasūtā.iti.vyākhyātam/
9,19: yatra.narāḥ.saṃdravanti.ca.vidravanti.ca.tatra.asmabhyam.isu1p.śarma.yacchantu.śaranam.saṃgrāmeṣu/
9,19: aśva.ajanīm.kaśā.ity.āhuh/
9,19: kaśā.prakāśayati.bhayam.aśvāya/
9,19: kṛsyater.vā.anū.bhāvāt/
9,19: vāc.punaḥ.prakāśayaty.arthān/
9,19: kha.śayā/
9,19: krośater.vā/
9,19: aśva.kaśāyā.eṣā.bhavati/


9,20: ``ā.jaṅghanti.sānveṣām.jaghanām.upa.jighnate/
9,20: aśvājani.pracetaso'aśvānt.samatsu.codaya/''.
9,20: āghnanti.sānūny.eṣām.saranāni.sakthīni/
9,20: sakthiḥ.sacater.āsaktas.asmin.kāyah/
9,20: jaghanāni.ca.upaghnāti/
9,20: jaghanam.jaṅghanyateḥ.(to.strike.repeatedly)/
9,20: aśvājani.pracetasaḥ.pravṛddha.cetasas.aśvān.samatsu.samaraneṣu.saṃgrāmeṣu.codaya/
9,20: ulūkhalam.uru.karam.vā.ūrdhva.kham.vā.ūrkaram.vā/
9,20: ``uru.me.kurv.ity.abravīt.tad.ulūkhalam.abhavat/''.
9,20: ``urukaraṃś.ca.etat.tad.ulūkhalam.ity.ācakṣate.parokṣena/''.iti.ca.brāhmaṇam/
9,20: tasya.eṣā.bhavati/


9,21: ``yaccidd.hi.tvam.gṛhegṛha.ulūkhalaka.yujyase/
9,21: iha.dyumattamam.vada.yajatām.iva.dundubhih/''.iti.sā.nigada.vyākhyātā/


9,22: vṛsabhaḥ.prajām.varṣati.iti.vā.atibṛhati.retas.iti.vā/
9,22: tad.vṛsa.karmā.varṣanād.vṛsabhah/
9,22: tasya.eṣā.bhavati/


9,23: ``nyakrandayann.upayanta.enam.amehayan.vṛsabham.madhya.ājeh/
9,23: tena.sūbharvam.śatavat.sahasram.gavām.mudgalaḥ.pradhane.jigāya/''.
9,23: nyakrandayann.upayanta.enam.iti.vyākhyātam/
9,23: amehayan.vṛsabham.madhya.ājer.ājayanasya.ājavanasya.iti.vā/
9,23: tena.tam.sūbharvam.rājānam/
9,23: bharvatir.atti.karmā/
9,23: tadvā.sūbharvam.sahasram.gavām.mudgalaḥ.pradhane.jigāya/
9,23: pradhana.iti.saṃgrāma.nāma,.prakīrṇāny.asmin.dhanāni.bhavanti/
9,23: drughanah,.drumamayo.ghanah/
9,23: tatra.itihāsam.ācakṣate/
9,23: mudgalo.bhārmyaśva.ṛṣir.vṛsabhaṃś.ca.drughanaṃś.ca.yuktvā.saṃgrāme.vyavahṛtya.ājim.jigāya/
9,23: tad.abhivādinī.eṣā.rC.bhavati/


9,24: ``imam.tam.paśya.vṛsabhasya.yuñjam.kāsthāyā.madhye.drughanam.śayānam/
9,24: yena.jigāya.śatavat.sahasram.gavām.mudgalaḥ.pṛtanā.ājyeṣu/''.
9,24: imam.tam.paśya.vṛsabhasya.saha.yujam.kāsthāyā.madhye.drughanam.śayānam/
9,24: yena.jigāya.śatavat.sahasram.gavām.mudgalaḥ.pṛtanājyeṣu/
9,24: pṛtanājyam.iti.saṃgrāma.nāma/
9,24: pṛtanānām.ajanād.vā,.jayanād.vā/
9,24: mudgalo.mudgavān,.mudga.gilo.vā,.madanam.gilati.iti.vā,.madam.gilo.vā,.mudam.gilo.vā/
9,24: bhārmyaśvo.bhṛmyaśvasya.putrah/
9,24: bhṛmyaśvo.bhṛmi1p'asya.aśvāh,.aśva.bharanād.vā/
9,24: pituḥ.ity.anna.nāma/
9,24: pāter.vā,.pibater.vā,.pyayater.vā/
9,24: tasya.eṣā.bhavati/


9,25: ``pitum.nu.stomam.maho.dharmānam.tavisīm/
9,25: yasya.trito.vyojasā.vṛtram.viparvam.ardayat/''.
9,25: tam.pitum.staumi.mahato.dhārayitāram.balasya/
9,25: tavisī.iti.bala.nāma/
9,25: tavater.vā.vṛddhi.karmaṇah/
9,25: yasya.trita.ojasā.balena/
9,25: tritas.tristhāna.indro.vṛtram.viparvānam.vyardayati/
9,25: nadī.o.vyākhyātāh/
9,25: tāsām.eṣā.bhavati/


9,26: ``imam.me.gaṅgā8.yamunā8.sarasvatī8.śutudrī8.stomam.sacatā.parusnyā/
9,26: asikhī3.marudvṛdhā8.vitastayā.ārjīkīyā8.śṛṇuhy.ā.susomayā/''.
9,26: imam.me.gaṅgā8.yamunā8.sarasvatī8.śutudrī8.parusnī8.stomam.āsevadhvam/
9,26: asiknī3.ca.saha.marudvṛdhā8,.vitastayā.ca.ārjīkīyā8.āśṛṇuhi.susomayā.ca.iti.samasta.arthah/
9,26: atha.eka.pada.niruktam/
9,26: gaṅgā.gamanāt/
9,26: yamunā.prayuvatī.gacchati.iti.vā,.praviyutam.gacchati.iti.vā/
9,26: sarasvatī/
9,26: saras.ity.udaka.nāma/
9,26: sartes.tadvatī[ricḥ.in.water]/
9,26: śutudrī,.śudrāvinī,.kṣipra.drāvinī.āśu.tunnā.iva.dravatī.iti.vā/
9,26: irāvatīm.parusnī.ity.āhuh,.parvavatī.bhasvatīkutila.gāminī/
9,26: asiknī.aśuklā.asitā/
9,26: sitam.iti.varṇa.nāma,.tat,pratiṣedhas.asitam/
9,26: marudvṛdhāḥ.sarvā.nadyas,.maruta.enā.vardhayanti/
9,26: vitastā.avidagdhā/
9,26: vivṛddhā.mahā.kulāh/(9,26
9,26: ārjīkīiyām.vipāś.ity.āhur.ṛjīka.prabhavā.vā.ṛju.gāminī.vā/
9,26: vipāś.vipātanād.vā/
9,26: vipāśanād.vā/
9,26: viprāpanād.vā/
9,26: pāśā.asyām.vyapāśyanta.vasisthasya.mumūrṣatah/
9,26: tasmād.vipāś.ucyate,.pūrvam.āsīd.uruṃjirā/
9,26: susomā.sindhur.yad.enām.ahbipprasuvanti.nadī.ah/
9,26: sindhuḥ.syandanāt/

9,27: ``āpo.hi.sthā.mayobhuvas.tā.na.ūrje.dadhātana/
9,27: mahe.ranāya.cakṣase/''.
9,27: āpo.hi.stha.sukha.bhuvas.tā.nas.annāya.dhatta/
9,27: mahate.ca.no.ranāya.ramanīyāya.ca.darśanāya/
9,27: osadhi1p.osat[burṇiṅg.element].dhayanti[to.such].iti.vā,.osati[loc.].enā.dhayanti.iti.vā/
9,27: dosam.dhayanti.iti.vā/
9,27: tāsām.eṣā.bhavati/


9,28: ``yā.osadhīḥ.pūrvā.jātā.devebhyas.triyugam.purā/
9,28: manai.nu.babhrūnām.aham.śatam.dhāmāni.sapta.ca/''.
9,28: yā.osadhayaḥ.pūrvā.jātā.deva4bhyas.trīni.yugāni.purā/
9,28: manye.nu.tad.babhrūnām.aham/
9,28: babhru.varṇānām.haranānām.bharanānām.iti.vā/
9,28: śatam.dhāmāni.sapta.ca/
9,28: dhāmāni.trayāni.bhavanti,.sthānāni.nāmāni.janmāni.iti/
9,28: janmāny.atra.abhipretāni/
9,28: sapta.śatam.puruṣasya.marmanām,.teṣv.enā.dadhati.iti.vā/
9,28: rātrir.vyākhyātā/
9,28: tasyā.eṣā.bhavati/
9,28: āpa.āpnoteh/
9,28: tāsām.eṣā.bhavati/


9,29: ``ā.rātri.pārthivam.rajas.pitṛ6.aprāyi.dhāmabhih/
9,29: divaḥ.sadas2p.bṛhatī.vi.tiṣṭhasāa.tvā.isam.vartate.tamas1/''.
9,29: āpū.puras.tvam.rātri.pārthivam.rajas,.sthānair.madhyamasya/
9,29: divaḥ.sadas2p/
9,29: bṛhatī.mahatī/
9,29: vitiṣṭhasa.āvartate.tvesam.tamas.rajas/
9,29: aranyāny.aranyasya.patnī/
9,29: aranyam.apārṇam.grāmāt/
9,29: aramanam.bhavati.iti.vā/
9,29: tasyā.eṣā.bhavati/


9,30: ``aranyāny.aranyāny.asau.yā.preva.naśyasi/
9,30: kathā.grāmam.na.pṛcchasi.na.tvā.bhīr.iva.vindati/''.
9,30: aranyāni.ity.enām.āmantrayate/
9,30: yā.asāv.aranyāni.vanāni.parāci.iva.naśyasi/
9,30: katham.grāmam.na.pṛcchasi/
9,30: na.tvā.bhīr.vindati.iva.iti/
9,30: ivaḥ.paribhaya.arthe.vā/
9,30: śraddhā.śraddhānāt/
9,30: tasyā.eṣā.bhavati/


9,31: ``śraddhayā.agniḥ.samidhyate.śraddhayā.hūyate.havis1/
9,31: śraddhām.bhagasya.mūrdhani.vacasā.vedayāmasi/''.
9,31: śraddhayā.agniḥ.sādhu.samidhyate/
9,31: śraddhayā.havis.sādhu.hūyate/
9,31: śraddhām.bhagasya.bhāgadheyasya.mūrdhani.pradhāna.aṅge.vacanena.āvedayāmah/
9,31: pṛthivī.vyākhyātā/
9,31: tasyā.eṣā.bhavati/


9,32: ``syonā.pṛthivi.bhav.anṛkṣarā.niveśanī/
9,32: yacchā.naḥ.śarma.saprathah/''.
9,32: sukhā.naḥ.pṛthivi.bhaga.anṛkṣarā.niveśanīi/
9,32: ṛkṣaraḥ.kanthaka.ṛcchateh/
9,32: kantakaḥ.kantapo.vā,.kṛṇtater.vā.kantater.vā.syād.gati.karmaṇah/
9,32: udgatatamo.bhavati/
9,32: yaccha.naḥ.śarma/
9,32: yacchantu.śaranam.sarvataḥ.pṛthu/
9,32: apvā.vyākhyātā/
9,32: tasyā.eṣā.bhavati/


9,33: ``amīsāṃś.cittam.pratilobhayantī.gṛhāna.aṅgāny.apvā8.parehi/
9,33: abhi.prehi.nirdaha.hṛtsu.śokair.andhena.amitrās.tamasā.sacantām/''
9,33: amīsāṃś.cittāni.prajñāni.pratilobhayamānā.gṛhāna.aṅgāny.apvā8/
9,33: parehi/
9,33: abhiprehi/
9,33: nirdaha.eṣām.hṛdayāni.śokaiḥ.andhena.amitrās.tamasā.saṃsevyantām/
9,33: agnāyī.agneḥ.patnī/
9,33: tasyā.eṣā.bhavati/

9,34: ``ihendrānīm.upa.hvaye.varunānīm.svastaye/
9,34: agnāyīm.somapītaye/''.iti.sā.nigada.vyākhyātā/


9,35: atha.atas.astau.dvandvāni/
9,35: ulūkhala.musala1d/
9,35: ulūkhalam.vyākhyātam/
9,35: musalam.muhuḥ.saram/
9,35: tayor.eṣā.bhavati/


9,36: ``āyajī.vājasātam.ā.tā.hy.uccā.vijarbhṛtah/
9,36: harī.iva.andhāṃsi.bapsatā/''.
9,36: āyastavya1d.annānām.sambhaktatama1d.te.hy.uccair.vihriyete.harī.iva.annāni.bhuñjāne/
9,36: havirdhāna1d.havisām.nidhāna1d/
9,36: tayor.eṣā.bhavati/


9,37: ``ā.vām.upastham.adruhā.devāḥ.sīdantu.yajñiyāh/
9,37: iha.adya.somapītaye/''.
9,37: āsīdantu.vām.upastham.upasthānam,.adrogdhavya1d.iti.vā,.yajñiyā.devā.yajña.sampādina.iha.adya.soma.pānāya/
9,37: dyāvā.pṛthivī.au.vyākhyāta1d/
9,37: tayor.eṣā.bhavati/


9,38: ``dyāvā.naḥ.pṛthivī.imam.sidhram.adya.divispṛśam/
9,38: yajñam.deveṣu.yacchatām/''.
9,38: dyāvā.pṛthivī.au.na.imam.sādhanam.adya.divi.spṛśam.yajñam.deveṣu.niyacchatām/
9,38: vipāś.śutudrī.au.vyākhyātā1d/
9,38: tayor.eṣā.bhavati/


9,39: ``pra.parvatānām.uśatī.upasthād.aśva1d.iva.visita1d.hāsamāne/
9,39: gāv.eva.śubhre.mātarā.rihāne.vipāś.śutudrī.payasā.javete/''.
9,39: parvatānām.upasthād.upasthānāt/
9,39: uśatī.au.kāmayamānā1d/
9,39: aśva1d.iva.vimukta1d.iti.vā/
9,39: visanna1d.iti.vā/(9,399
9,39: hāsamānā1d/
9,39: hāsatiḥ.spardhāyām/
9,39: harṣamānā1d.vā/
9,39: gāvāv.iva.śubhrā1d.śobhanā1d.mātād.saṃrihānā1d.vipāś.śutudrī.au.payasā.prajavete/
9,39: ārtnī.artanyau.vā/
9,39: aranyau.vā/
9,39: arisanyau.vā/
9,39: tayor.eṣā.bhavati/


9,40: ``te.ācarantī.samaneva.yoṣā.māteva.putram.bibhṛtām.upasthe/
9,40: apa.śatrūn.vidhyatām.saṃvidāne.ārtnī.ime.visphurantī.amitrān/''.
9,40: te.ācarantyau.samanasāv.iva.yoṣā1d.mātā.iva.putram.vibhṛtām.upastha.upasthāne/
9,40: apavidhyatām.śatrūn.saṃvidāne.ārtnyāv.ime.vighnatyāv.amitrān/
9,40: śunāsīrau/
9,40: śuno.vāyuh/
9,40: śu.ety.antarikṣe/
9,40: sīra.ādityaḥ.saranāt/
9,40: tayor.eṣā.bhavati/


9,41: ``śunāsīrāv.imām.vācam.jusethām.yad.divi.cakrathuḥ.payas/
9,41: tena.imām.upa.siñcatam.''..iti.sā.nigada.vyākhyā/
9,41: devī.jostrī.devī.au.josayitrī.au/
9,41: dyāvā.pṛthivī.āv.iti.vā.ahorātra1d.iti.vā/
9,41: sasyaṃś.ca.samā.ca.iti.kātthakyah/
9,41: tayor.eṣa.sampraiso.bhavati/


9,42: ``devī.jostrī.vasudhitī.yayor.anyāghā.dveṣāṃsi.yūyavad.anyāvakṣad.vasu.vāryāni.yajamānāya.vasuvane.vasudheyasya.vītām.yaja/''.
9,42: devī.jostrī.devī.au.josayitrī.au.vasudhitī.vasudhānī.au/
9,42: yayor.anyā.aghāni.dveṣāṃsy.avayāvayati/
9,42: āvahaty.anyā.vasūni.vananīyāni.yajamānāya.vasu.vananāya.ca.vasu.dhānāya.ca/
9,42: yaja.iti.sampraisah/
9,42: devī.ūrja.āhutī/
9,42: devī.ā.ūrja.āhvānyau/
9,42: dyāvā.pṛthivī.āv.iti.vā.ahorātra1d.iti.vā/
9,42: sasyaṃś.ca.samā.ca.iti.kātthakyah/
9,42: tayor.eṣa.sampraiso.bhavati/


9,43: ``devī.ūrjāhutī.isam.ūrjam.anyā.vakṣat,.sagdhim.sapītim.anyā/
9,43: navena.pūrvam.dayamānāḥ.syāma.purānena.navam.tām.ūrjam.ūrjāhutī.ūrjayamāne.adhātām.vasuvane.vasudheyasya.vītām;.yaja/''.
9,43: devī.ūrja.āhutī.devī.ā.ūrja.āhvānyau/
9,43: annaṃś.ca.rasaṃś.ca.āvahaty.āvahaty.anyā/
9,43: saha.jagdhim.ca.saha.pītim.ca.anyā/
9,43: navena.pūrvam.dayamānāḥ.syāma/
9,43: purānena.navam/
9,43: tām.ūrjam.ūrja.āhutī.ūrjayamāna1d.adhātām.vasu.vananāya.ca/
9,43: vasu.dhānāya.ca/
9,43: vītām.pibetām.kāmayetām.vā/
9,43: yaja.iti.sampraiso.yaja.iti.sampraisah/



10,1: atha.ato.madhya.sthānā.devatāh/
10,1: tāsām.vāyuḥ.prathama.āgāmī.bhavati/
10,1: vāyur.vāter.veter.vā.syād.gati.karmaṇah/
10,1: eter.iti.sthaulāsthīvir.anarthako.vakārah/
10,1: tasya.eṣā.bhavati/


10,2: ``vāvavā.yāhi.darśateme.somā.araṃkṛtāh/
10,2: teṣām.pāhi.śrudhī.havam/''.
10,2: vāyav.āyāhi.darśanīya.ime.somā.aram.kṛtā.alam.kṛtās.teṣām.piba,.śṛṇu.no.hvānam.itī/
10,2: kam.anyam.madhyamād.evam.avakṣyat/
10,2: tasya.eṣā.aparā.bhavati/


10,3: ``āsasrānāsaḥ.śavasānam.accha.indram.sucakre.rathyāso.aśvāh/
10,3: abhi.śrava.ṛjyanto.vaheyur.nū.cin.nu.vāyor.amṛtam.vi.dasyet/''.
10,3: āsasṛvāṃsas.abhibalāyamānam.indram.kalyāṇa.cakre.rathe.yogāya.rathyā.aśvā.rathasya.vodhāp,.ṛjyanta.ṛju.gāminas.annam.abhivaheyur.navaṃś.ca.purānaṃś.ca/
10,3: śrava.ity.anna.nāma,.śrūyata.iti.satah/
10,3: vāyoś.ca.asya.bhakṣo.yathā.na.vidasyed.iti/
10,3: indra.pradhānā.ity.eke,.naighaṇṭukam.vāyu.karma/
10,3: ubhaya.pradhānā.ity.aparam/
10,3: varuṇo.vṛṇoti.iti.satah/
10,3: tasya.eṣā.bhavati/
10,3: [ṣk.pt.4,p.4:.varuṇah/
10,3: antarikṣe.udakasya.āvaranād.vāyur.eva.]


10,4: ``nīcīnabāram.varuṇaḥ.kavandham.pra.sasarja.rodasī.antarikṣam/
10,4: tena.viśvasya.bhuvanasya.rājā.yavam.na.vṛṣṭir.vyunatti.bhūma/''.
10,4: nīcīna.dvāram.varuṇaḥ.kavandham.megham/
10,4: kavanam.udakam.bhavati,.tad.asmin.dhīyate/
10,4: udakam.api.kavandham.ucyate/
10,4: bandhira.nibhṛtatve/
10,4: kam.anibhṛtaṃś.ca.prasrjati.dyāvā.pṛthivī.au.ca.antarikṣaṃś.ca.mahattvena/
10,4: tena.sarvasya.bhuvanasya.rājā.yavam.iva.vṛṣṭir.vyunatti.bhūmim/
10,4: tasya.eṣā.ārā.bhavati/


10,5: ``tam.ū.samanā.girā.pitṝṇāṃś.ca.manmabhih/
10,5: nābhākasya.praśastibhir.yaḥ.sindhūnām.upodaye.saptasvasā.sa.madhyamo.nabhantām.anyake.same/''.
10,5: tam.svabhistaumi.samānayā.girā.gīti.ā.stuti.ā,.pitṝṇāṃś.ca.mananīyaiḥ.stomair.nābhākasya.praśastibhih/
10,5: ṛṣir.nābhāko.babhūva,.yaḥ.syandamānānām.āsām.apām.upodaye.sapta.svasṝḥ.enam.āha.vāc.bhih/
10,5: sa.madhyama.iti.nirucyate'atha.eṣa.eva.bhavati/
10,5: nabhantām.anyake.same/
10,5: mā.bhūvann.anyaka1p.sarve.ye.no.dvisanti.durdhiayaḥ.pāpa.dhiayaḥ.pāpa.saṃkalpāh/
10,5: rudras.rauti.iti.satas,.rorūyamānas.dravati.iti.vā,.rodayater.vā/
10,5: ``yad.arudat.tad.rudrasya.rudratvam''.iti.kāthakam/
10,5: ``yad.arodīt.tad.rudrasya.rudratvam''.iti.hāridravikam/
10,5: tasya.eṣā.bhavati/


10,6: ``imā.rudrāya.sthiradhanvane.giraḥ.kṣipresave.devāya.svadhāvne/
10,6: asāḷhāya.sahamānāya.vedhase.tigmāyudhāya.bharatā.śṛṇotu.nah/''.
10,6: imā.rudrāya.dṛdha.dhanvane.giraḥ.kṣipra.isu4.devāya.annavate'asādhāya.anyaiḥ.sahamānāya.vidhātṛ4.tigma.āyudhāya.bharata/
10,6: śṛṇotu.nah/
10,6: tigmam.tejater.utsāhakarmaṇah/
10,6: āyudham.āyothanāt/
10,6: tasya.eṣā.aparā.bhavati/


10,7: ``yā.te.didyud.avasṛṣṭā.divaspari.kṣmayā.carati.pari.sā.vṛṇaktu.nah/
10,7: sahasram.te.svapivāta.bhesajā.mā.nas.tokeṣu.tanayeṣu.rīrisah/''.
10,7: yā.te.didyud.avasṛṣṭā.divas.pari.divo.adhi/
10,7: didyud.dyater.vā.dyuter.vā.dyotater.vā/
10,7: kṣmayā.carati/
10,7: kṣmā.pṛthivī/
10,7: tasyāṃś.carati,.tayā.carati,.vikṣmāpayantī.carati.iti.vā/
10,7: parivṛṇaktu.naḥ.sā/
10,7: sahasram.te.svāpta.vacana.bhaisajyāni/
10,7: mā.nas.tvam.putreṣu.ca.pautreṣu.ca.rīrisah/
10,7: tokam.tudyates.tanayam.tanoteh/
10,7: agnir.api.rudra.ucyate/
10,7: tasya.eṣā.bhavati/

10,8: ``jarābodha.tad.vividdhi.viśeviśe.yajñiyāya/
10,8: stomam.rudrāya.dṛśīkam/''.
10,8: jarā.stutir.jarateḥ.stuti.karmaṇah/
10,8: tām.bodha/
10,8: tayā.bodhayitṛ8.iti.vā/
10,8: tad.vividdhi/
10,8: tat.kuru/
10,8: manuṣyasya.manuṣyasya.yajanāya/
10,8: stomam.rudrāya.darśanīyam/
10,8: indra.irām.dṛṇāti.iti.vā.irām.dadāti.iti.vā.irām.dadhāti.iti.vā.irām.dārayata.iti.vā.irām.dhārayata.iti.vā.indu4.dravati.iti.vā.indu7.ramata.iti.vā.indhe.bhūtāni.iti.vā/
10,8: ``tad.yad.enam.prānaiḥ.samaindhaṃs.tad.indrasya.indratvam/''.iti.vijñāyate/
10,8: idam.karaṇād.ity.āgrāyanah/
10,8: idam.darśanād.ity.aupamanyavah/
10,8: indater.vā.aiśvarya.karmaṇah/
10,8: in.śatrūnām.dārayitā.vā,.drāvayitā.vā.ādarayitā.ca.yajvanām/
10,8: tasya.eṣā.bhavati/


10,9: ``adardarut.samasṛjo.vi.khāni.tvam.arṇavān.badbadhānām.aramnāh/
10,9: mahāntam.indra.parvatam.vi.yad.vaḥ.sṛjo.vi.dhārā.ava.dānavam.han/''.
10,9: adṛṇā.utsam./
10,9: utsa.utsaranād.vā.utsadanād.vā.utsyandanād.vā.unatter.vā/
10,9: vyajṛas.asya.khāni/
10,9: tvam.arṇavān.arṇasvata.etān.mādhyamikān.saṃstyāyān.bābadhyamānān.aramnāh/
10,9: ramnatiḥ.samyamana.karmā/
10,9: visarjana.karmā.vā/
10,9: mahāntam.indra.parvatam.megham.yad.vyavṛṇor.vyasṛjas.asya.dhārāh,.avahann.enam.danavam.dāna.karmāṇam/
10,9: tasya.eṣā.aparā.bhavati/


10,10: ``yo.jāta.eva.prathamo.manasvān.devo.devān.kratunā.paryabhūsata/
10,10: yasya.śusmād.rodasī.abhyasetām.nṛmnasya.mahnā.sa.janāsaindrah/''.
10,10: yo.jāyamāna.eva.rathamo.manasvī.devo.devān.kratunā.karmaṇā.paryabhavat.paryagṛhṇāt.paryarakṣad.atyakrāmad.iti.vā/
10,10: yasya.balād.dyāvā.pṛthivī.āv.apy.abibhītām.nṛmnasya.mahnā,.balasya.mahattvena/
10,10: sa.janāsa.indra.ity.ṛṣer.dṛṣṭa.arthasya.prītir.bhavaty.ākhyāna.samyuktā/
10,10: parjanyas.tṛper.ādi.anta.viparītasya/
10,10: tarpayitā.janyah/
10,10: paro.jetā.vā/
10,10: janayitā.vā/
10,10: prārjayitā.vā.rasānām/
10,10: tasya.eṣā.bhavati/


10,11: ``vi.vṛkṣān.hanty.uta.hanti.rakṣaso.viśvam.bibhāya.bhuvanam.mahāvadhāt/
10,11: uta.anāgā.īsate.vṛsnyāvato.yat.parjanyaḥ.stanayan.hanti.duskṛtah/''.
10,11: vihanti.vṛkṣān/
10,11: vihanti.ca.rakṣas2p/
10,11: sarvāṇi.ca.asmād.bhūtāni.bibhyati.mahā.vadhāt/
10,11: mahān.hi.asya.vadhah/
10,11: apy.anaparādho.bhītaḥ.palāyate.varṣa.karmavatas,.yat.parjanyaḥ.stanayan.hanti.duskṛtaḥ.pāpa.kṛtah/
10,11: bṛhaspatir.bṛhataḥ.pātā.vā,.pālayitā.vā/
10,11: tasya.eṣā.bhavati/


10,12: ``aśnā.apinaddham.madhu.paryapaśyan.matsyam.na.dīna.udani.kṣiyantam/
10,12: nistaj.jabhāra.camasam.na.vṛkṣād.bṛhaspatir.viravenā.vikṛtya/''.
10,12: aśanavatā.meghena.apinaddham.madhu.paryapaśyan.matyaṃs.iva.dīna.udake.nivasantam/
10,12: nirjahāra.tac.camasam.iva.vṛkṣāt/
10,12: camasaḥ.kasmāt/
10,12: camanty.asminn.iti/
10,12: bṛhaspatir.viravena.śabda2na.vikṛtya/
10,12: brahmanaspatir.brahmanaḥ.pātā.vā.pālayitā.vā/
10,12: tasya.eṣā.bhavati/

10,13: ``aśmāsyamavatam.brahmanaspatir.madhu.dhāram.abhi.yam.ojasātṛṇat/
10,13: tam.eva.viśve.papire.svardṛso.bahu.sākam.sisicur.utsamudrinam/''.
10,13: aśanavantam.āsyandanavantam.avātitam.brahmanaspatir.madhu.dhāram.abhi.yam.ojasā.balena.abhyatṛṇat.tam.eva.sarve.pibanti.raśmayaḥ.sūrya.dṛśas,.bahu.enam.saha.siñcanty.utsamudrinam.udakavantam/


10,14: kṣetrasya.patih/
10,14: kṣetram.kṣiyater.nivāsa.karmaṇah/
10,14: tasya.pātā.vā.pālayitā.vā/
10,14: tasya.eṣā.bhavati/


10,15: ``kṣetrasya.patinā.vayam.hitena.iva.jayāmasi/
10,15: gām.aśvam.posayitnvā.sa.no.mṛḷātīdṛśe/''.
10,15: kṣetrasya.patinā.vayam.suhitena.iva.jayāmas,.gām.aśvam.pustam.posayitṛ(-tar,.voc.$).ca.āhara.iti/
10,15: sa.no.mṛlāti.īdṛśe/
10,15: balena.vā.dhanena.vā/
10,15: mṛḷatir.dāna.karmā/
10,15: pūjā.karmā.vā/
10,15: tasya.eṣā.aparā.bhavati/


10,16: ``kṣetrasya.pati8.madhumantam.ūrmim.dhenur.iva.payo.asmāsu.dhukṣva/
10,16: madhu.ścutam.ghṛtam.iva.supūtam.ṛtasya.naḥ.patayaḥ.mṛḷayantu/''.
10,16: kṣetrasya.pati7.madhumantam.ūrmim.dhenur.iva.payo.asmāsu.dhukṣva.iti/
10,16: madhu.ścutam.ghṛtam.iva.udakam.supūtam/
10,16: ṛtasya.naḥ.pātāp.vā.pālayitāp.vā.mṛḷayantu/
10,16: mṛḷayatir.upadayā.karmā,.pūjā.karmā.vā/
10,16: tad.yat.samānyām.ṛci.samāna.abhivyāhāram.bhavati.taj.jāmi.bhavati.ity.ekam/
10,16: madhumantam.madhu.ścutam.iti.yathā/
10,16: yad.eva.samāne.pāde.samāna.abhivyāhāram.bhavati.taj.jāmi.bhavati.ity.aparam/
10,16: ``hiranya.rūpaḥ.sa.hiranya.saṃdṛś1''.iti.yathā/
10,16: yathākathā.ca.viśeṣas.ajāmi.bhavati.ity.aparam/
10,16: ``mandūkā.iva.udakān.mandūkā.udakād.iva''.iti.yathā/
10,16: vāstospatih/
10,16: vāstu.vasater.nivāsa.karmaṇah/
10,16: tasya.pātā.vā.pālayitā.vā/
10,16: tasya.eṣā.bhavati/


10,17: ``amīvahā.vāstospati8.viśvā.rūpāny.āviśan/
10,17: sakhā.suśeva.edhi.nah/''.
10,17: abhyamanahā.vāstospati8.sarvāṇi.rūpāny.āviśan.sakhā.naḥ.susukho.bhava/
10,17: śeva.iti.sukha.nāma/
10,17: śiṣyateh/
10,17: vakāro.nāma.karaṇo.antastha.antara.upaliṅgī.vibhāsita.gunah/
10,17: śivam.ity.apy.asya.bhavati/
10,17: yad.yad.rūpam.kāmayate.tat.tad.devatā.bhavati/
10,17: ``rūpam.rūpam.maghavā.bobhavīti''.ity.api.nigamo.bhavati/
10,17: vācaspatih/
10,17: vācaḥ.pātā.vā.pālayitā.vā/
10,17: tasya.eṣā.bhavati/


10,18: ``punar.ehi.vācaspati8.devena.manasā.saha/
10,18: vasospati8.nirāmaya.mayy.eva.tanvam.mama/''.iti.sā.nigada.vyākhyātā/
10,18: apām.napāt.tanūnaptā.vyākhyātah/
10,18: tasya.eṣā.bhavati/


10,19: ``yo.anidhmo.dīdayad.apsv.antar.yam.viprāsa.īḷate.adhvareṣu/
10,19: apām.napān.madhumatīr.apo.dā.yābhir.indro.vāvṛdhe.vīryāya/''.
10,19: yo'anidhmo.dīdayad.dīpyate'abhyantaram.apsu/
10,19: yam.medhāvinaḥ.stuvanti.yajñeṣu/
10,19: sas.apām.napāt.madhumatīr.apo.dehy.abhisavāya/.
10,19: yābhir.indro.vardhate.vīryāya.vīra.karmane/
10,19: yamo.yacchati.iti.satah/
10,19: tasya.eṣā.bhavati/


10,20: ``pareyivāṃsam.pravato.mahīr.anu.bahubhyaḥ.panthām.anupaspaśānam/
10,20: vaivasvatam.saṃgamanam.janānām.yamam.rājānam.havisā.duvasya/''.
10,20: pareyivāṃsam.paryāgatavantam/
10,20: pravata.udvato.nivata.iti/
10,20: avatir.gati.karmaṇā/
10,20: bahubhyaḥ.panthānam.anupaspāśayamānam/
10,20: vaivasvatam.saṃgamanam.janānām/
10,20: yamam.rājānam.havisā.duvasya.iti/
10,20: duvasyatī.rādhnoti.karmā/
10,20: agnir.apy.yama.ucyate/
10,20: tam.etā.ṛcas.anupravadanti/


10,21: ``seneva.sṛṣṭāmam.dadhāty.asturṇa.didyut.tvesa.pratīkāk/
10,21: yamo.ha.jāto.yajo.janitvam.jāraḥ.kanīnām.patir.janīnām/
10,21: tam.vaś.carāthā.vayam.vasaty.āstam.na.gāvo.nakṣanta.iddham/''.iti.dvipadāh/
10,21: senā.iva.sṛṣṭā.bhayam.vā.balam.vā.dadhāti/
10,21: astur.iva.didyut.tvesa.pratīkā,.bala.pratīkā,.yaśas.pratīkā,.mahā.pratīkā,.dīpta.pratīkā.vā/
10,21: ``yamo.ha.jāta.indrena.saha.saṃgatah/''..
10,21: ``yamāv.iha.iha.mātād''.ity.api.nigamo.bhavati/
10,21: yama.iva.jātas,.yamas.janiṣyamānas,.jāraḥ.kanīnām.jarayitā.kanyāyām/
10,21: patir.janīnām.pālayitā.jāyānām/
10,21: tat.pradhānā.hi.yajña.samyogena.bhavanti/
10,21: ``tṛtīyo.agnis.te.patir''.ity.api.nigamo.bhavati/ity.api.nigamo.bhavati/
10,21: tam.vaś.carāthā,.carantyā.paśu.āhuti.ā,.vasatyā.ca.nivasantyā.ausadha.āhuti.ā/
10,21: astam.yathā.gāva.āpnuvanti.tathā.āpnuyāma.iddham.samiddham.bhogaih/
10,21: mitraḥ.pramītes.trāyate/
10,21: samminvāno.dravati.iti.vā/
10,21: medayater.vā/
10,21: tasya.eṣā.bhavati/


10,22: ``mitro.janān.yātayati.bruvāno.mitro.dādhāra.pṛthivīm.uta.dyām/
10,22: mitraḥ.kṛṣṭīr.animisābhi.caste.mitrāya.havyam.ghṛtavaj.juhota/''.
10,22: mitro.janān.āyātayati.prabruvānaḥ.śabdam.kuvan/
10,22: mitra.eva.dhārayati.pṛthivīm.ca.divaṃś.ca/
10,22: mitraḥ.kṛṣṭīr.animisann.abhivipaśyati.iti/
10,22: kṛsṭi1p.iti.manuṣya.nāma/
10,22: karmavanto.bhavanti/
10,22: vikṛsṭa.dehā.vā/
10,22: mitrāya.havyam.ghṛtavat.juhota.iti.vyākhyātam/
10,22: juhotir.dāna.karmā/
10,22: kaḥ.kamano.vā.kramano.vā.sukho.vā/
10,22: tasya.eṣā.bhavati/


10,23: ``hiranya.garbhaḥ.samavartata.agre.bhūtasya.jātaḥ.patir.eka.āsīt/
10,23: sa.dādhāra.pṛthivīm.dyām.uta.imām.kasmai.devāya.havisā.vidhema/''.
10,23: hiranya.garbho.hiranya.mayo.garbhah/
10,23: hiranya.mayo.garbhas.asya.iti.vā/
10,23: garbho.gṛbher.gṛṇāti.arthe/
10,23: giraty.anarthān.iti.vā/
10,23: yadā.hi.strī.gunān.gṛhṇāti.gunāś.ca.asyā.gṛhyante'atha.garbho.bhavati/
10,23: samabhavad.agre/
10,23: bhūtasya.jātaḥ.patir.eko.babhūva/
10,23: sa.dhārayati.pṛthivīm.ca.divaṃś.ca/
10,23: kasmai.devāya.havisā.vidhema.iti.vyākhyātam/
10,23: vidhatir.dāna.karmā/
10,23: sarasvat1.vyākhyātaḥ.tasya.eṣā.bhavati/


10,24: ``ye.te.sarasvan.ūrmayo.madhumanto.ghṛtaścutah/
10,24: tebhir.no'vitā.bhava/''.iti.sā.nigada.vyākhyātā/


10,25: viśvakarmā.sarvasya.kartā/
10,25: tasya.eṣā.bhavati/


10,26: ``viśvakarmā.vimanā.ādvihāyā.dhātā.vidhātā.paramota.saṃdṛk/
10,26: teṣām.isṭāni.samisā.madanti.yatrā.saptaṛsīn.para.ekam.āhuh/''.
10,26: viśvakarmā.vibhūtamanas1.vyāptā.dhātā.ca.vidhātā.ca.paramaś.ca.saṃdrastā.bhūtānām/
10,26: teṣām.istāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāni.vā.natāni.vā/
10,26: adbhiḥ.sama.sammodante.yatra.etāni.sapta.ṛsīnāni.jyotiṣ1p/
10,26: tebhyaḥ.para.ādityah/
10,26: tāny.etasminn.ekam.bhavanti.ity.adhidaivatam/
10,26: adhyātmam/
10,26: viśvakarmā.vibhūtamanas1.vyāptā.dhātā.ca.vidhātā.ca.paramaś.ca.saṃdarśayitā.indriyānām/
10,26: esām.istāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāni.vā.natāni.vā/
10,26: annena.saha.sammodante.yatra.imāni.sapta.ṛsīnāni.indriyāni/
10,26: ebhyaḥ.para.ātmā/
10,26: tāny.asminn.ekam.bhavanti.ity.ātma.gatim.ācaṣṭe/
10,26: tatra.itihāsam.ācakṣate/
10,26: viśvakarmā.bhauvanaḥ.sarvamedhe.sarvāṇi.bhūtāni.juhavām.cakāra/
10,26: tad.abhivādinī.eṣā.ṛc.bhavati/
10,26: ``ya.imā.viśvā.bhuvanāni.juhvad''.iti/
10,26: tasya.uttarā.bhūyase.nirvacanāya/


10,27: ``viśvakarman.havisā.vāvṛdhānaḥ.svayam.yajasva.pṛthivīm.uta.dyām/
10,27: muhyantv.anye.abhito.janāsa.iha.asmākam.maghavā.sūrir.astu/''.
10,27: viśvakarman.havisā.vardhayamānaḥ.svayam.yajasva.pṛthivīm.ca.divaṃś.ca/
10,27: muhyantv.anye.abhito.janāḥ.sapatnāh/
10,27: iha.asmākam.maghavā.sūrir.astu.prajñātā/
10,27: tārkṣyas.tvastṛ3.vyākhyātah/
10,27: tīrṇe'antarikṣe.kṣiyati/
10,27: tūrṇam.artham.rakṣaty[kṣarati.in.ṣk].aśnoter.vā/
10,27: tasya.eṣā.bhavati/


10,28: ``tyam.ū.su.vājinam.devajūtam.sahāvānam.tarutāram.rathānām/
10,28: aristanemim.pṛtanājam.āśum.svastaye.tārkṣyam.ihā.huvema/''.
10,28: tam.bhṛśam.annavantam/
10,28: jūtir.gatiḥ.prītih/
10,28: deva.jūtam.deva.gatam.deva.prītam.vā/
10,28: sahasvantam.tārayitāram.rathānām.aristanemim.pṛtanājitam.āśum.svasti4.tārkṣyam.iha.hvayema.iti/
10,28: kam.anyam.madhyamād.evam.avakṣyat/
10,28: tasya.eṣā.aparā.bhavati/


10,29: ``sadyaś.cidyaḥ.śavasā.pañca.kṛṣṭīḥ.sūrya.iva.jyotiṣā.apastatāna/
10,29: sahasrasāḥ.śatasā.asya.raṃhir.na.smā.varante.yuvatim.na.śaryām/''.
10,29: sadyas.api.yaḥ.śavasā.balena.tanoty.apaḥ.sūrya.iva.jyotiṣā.pañca.manuṣya.jātāni/
10,29: sahasrasāninī.śatasāninī.asya.sā.gatih/
10,29: na.sma.enām.vārayanti.prayuvatīm.iva.śaramayīm.isum/
10,29: manyur.manyater.dīpti.karmaṇah/
10,29: krodha.karmaṇo.vadha.karmaṇo.vā/
10,29: manyunty.asmād.isu1p/
10,29: tasya.eṣā.bhavati/


10,30: ``tvayā.manyu8.saratham.ārujanto.harṣamānāso'adhṛṣitā.marutvah/
10,30: tigma.iśu1p.āyudhā.saṃśiśānā.abhi.pra.yantu.naro.agni.rūpāh/''..
10,30: tvayā.manyu8.saratham.āruhya.rujanto.harṣanāmāsas.adhṛṣitā.marutvas.tigma.isu1p.āyudhāni.saṃśiśyamānā.abhiprayantu.naro.agni.rūpā.agni.karmāṇah/
10,30: samnaddhāḥ.kavacina.iti.vā/
10,30: dadhikrā.vyākhyātah/
10,30: tasya.eṣā.bhavati/


10,31: ``ā.dadhikrāḥ.śavasā.pañca.kṛṣṭīḥ.sūrya.iva.jyotiṣā.apastatāna/
10,31: sahasrasāḥ.śatasā.vājyarvā.pṛṇaktu.madhvā.samim.ā.vacāṃsi/''.
10,31: ātanoti.dadhikrāḥ.śavasā.balena.apaḥ.sūrya.iva.jyotiṣā.pañca.manuṣya.jātāni/
10,31: sahasrasāḥ.śatasā.vājī.vejanavān.arvā.īranavān.sampṛṇaktu.no.madhunā.udakena.vacanāni.imāni.iti/
10,31: madhu.dhamater.viparītasya/
10,31: savitā.sarvasya.prasavitā/
10,31: tasya.eṣā.bhavati/


10,32: ``savitā.yantraiḥ.pṛthivīm.aramnād.askambhane.savitā.dyām.adṛṃhat/
10,32: aśvam.iva.adhukṣadd.\.dhunim.antarikṣam.atūrte.baddham.savitā.samudram/''.
10,32: savitā.yantraiḥ.pṛthivīm.aramayat/
10,32: anārambhane.antarikṣe.savitā.dyām.adṛṃhat/
10,32: aśvam.iva.adhukṣad.dhunim.antarikṣe.megham/
10,32: baddham.atūrte/
10,32: baddham.atūrṇa.iti.vā/
10,32: atvaramāna.iti.vā/
10,32: savitā.samuditāram.iti/
10,32: kam.anyam.madhyamād.evam.avakṣyat/
10,32: ādityas.api.savitā.ucyate/
10,32: tathā.ca.hairanyastūpe.stutah/
10,32: arcan.hiranyastūpa.ṛṣir.idam.sūktam.provāca/
10,32: tad.abhivādiny.eṣā.ṛc.bhavati/


10,33: ``hiranyastūpaḥ.savitary.athā.tv.āṅgiraso.juhve.vāje.asmin/
10,33: evā.tvārcann.avase.vandamānaḥ.somasyevāṃśum.prati.jāgarāham/''.
10,33: hiranyastūpo.hiranyamayaḥ.stūpah/
10,33: hiranyamayaḥ.stūpas.asya.iti.vā/
10,33: stūpaḥ.styāyateh/
10,33: saṃghātah/
10,33: savitṛ7.yathā.tvāṅgiraso.juhve.vāje.anne.asmin/
10,33: evam.tvā.arcann.avanāya.vandamānaḥ.somasya.iva.aṃśum.pratijāgarmy.aham/
10,33: tvastā.vyākhyātah/
10,33: tasya.eṣā.bhavati/


10,34: ``devas.tvastā.viśvarūpaḥ.puposa.prajāḥ.purudhā.jajāna/
10,34: imā.ca.viśvā.bhuvanāny.asya.mahaddevānām.asuratvam.ekam/''.
10,34: devas.tvastā.sarva.rūpaḥ.posati.prajā.rasa.anupradānena/
10,34: bahudhā.ca.imā.janayati/
10,34: imāni.ca.sarvāṇi.bhūtāny.udakāny.asya/
10,34: mahat.ca.asmai.devānām.asuratvam.ekam,.prajāvattvam.vānavattvam.vā/(10,33)
10,34: api.vā.asur.iti.prajñā.nāma/
10,34: asyaty.anarthān/
10,34: astāś.ca.asyām.arthāh/
10,34: asuratvam.ādi.luptam/
10,34: vāto.vāti.iti.satah/
10,34: tasya.eṣā.bhavati/


10,35: ``vāta.ā.vātu.bhesajam.śambhu.mayobhu.no.hṛde/
10,35: pra.na.āyūṃsi.tārisat/''.
10,35: vāta.āvātu.bhaisajyāni.śambhu.mayobhu.ca.no.hṛdayāya/
10,35: pravardhayatu.ca.na.āyuh/
10,35: agnir.vyākhyātah/
10,35: tasya.eṣā.bhavati/


10,36: ``prati.tyaṃś.cārum.adhvaram.gopīthāya.prahūyase/
10,36: marudbhir.agna.ā.gahi/''.
10,36: tam.prati.cārum.adhvaram.soma.pānāya.prahūyase/
10,36: sas.agni7.marudbhiḥ.saha.āgaccha.iti/
10,36: kam.anyam.madhyamād.evam.avakṣyat/
10,36: tasya.eṣā.aparā.bhavati/


10,37: ``abhi.tvā.pūrvapītaye.sṛjāmi.somyam.madhu/
10,37: marudbhir.agna.ā.gahi/''.
10,37: veno.venateḥ.kānti.karmaṇah/
10,37: tasya.eṣā.bhavati/


10,38: ``ayam.venaś.codayat.pṛśnigarbhā.jyotir.jarāyū.rajaso.vimāne/
10,38: imam.apām.saṃgame.sūryasya.śiśum.na.viprā.matibhī.rihanti/''.


10,39: ayam.venaś.codayat.pṛśnigarbhāh/
10,39: prāsta.varṇa.garbhā.api.iti.vā/
10,39: jyotiṣ.jarāyur.jyotiṣ.asya.jarāyu.sthānīyam.bhavati/
10,39: jarāyur.jarayā.garbhasya/
10,39: jarayā.yūyata.iti.vā/
10,39: imam.apāṃś.ca.saṃgamane.sūryasya.ca.śiśum.iva.viprā.matibhī.rihanti/
10,39: rihanti.lihanti.stuvanti.vardhayanti.pūjayanti.iti.vā/
10,39: śiśuḥ.śaṃśanīyo.bhavati/
10,39: śiśīter.vā.syād.dāna.karmaṇah/
10,39: cira.labdho.garbha.iti/
10,39: asunītiḥ.asūn.nayati/
10,39: tasya.eṣā.bhavati/


10,40: ``anusnite.mano.asmāsu.dhāraya.jīvātave.su.pra.tirā.na.āyuh/
10,40: rārandhi.naḥ.sūryasya.saṃdṛśi.ghṛtena.tvam.tanvam.vardhayasva/''.
10,40: asunīti8.mano.asmāsu.dhāraya/
10,40: ciram.jīvanāya.pravardhaya.ca.na.āyuh/
10,40: randhaya.ca.naḥ.sūryasya.saṃdarśanāya/
10,40: radhyatier.vaśa.gamane'api.dṛśyate/
10,40: ``mā.radhāma.dvisate.soma.rājan''.ity.api.nigamo.bhavati/
10,40: ghṛtena.tvam.ātmānam.tanvam.vardhayasva/
10,40: ṛto.vyākhyātah/
10,40: tasya.eṣā.bhavati/


10,41: ``ṛtasya.hi.śurudhaḥ.santi.pūrvīr.ṛtasya.dhītir.vṛjināni.hanti/
10,41: ṛtasya.śloko.badhirā.tatarda.karṇā.budhānaḥ.śucamāna.āyoh/''.
10,41: ṛtasya.hi.śurudhaḥ.santi.pūrvīh/
10,41: ṛtasya.prajñā.varjanīyāni.hanti/
10,41: ṛtasya.śloko.badhirasya.api.karṇāv.ātṛṇatti/
10,41: badhiro.baddha.śrotrah/
10,41: karṇau.bodhayan.dīpyamānaś.ca.āyor.ayanasya.manuṣyasya/
10,41: jyotiṣo.vā.udakasya.vā/
10,41: (indur.indheh/
10,41: unattter.vā/).tasya.eṣā.bhavati/


10,42: ``pra.tad.voceyam.bhavyāyendave.havyo.na.ya.isavān.manma.rejati.rakṣohā.manma.rejati/
10,42: svayam.so.asmadānido.vadhair.ajeta.durmatim/
10,42: ava.sraved.aghaśaṃso'avataram.ava.kṣudram.iva.sravet/''.
10,42: pravravīmi.tad.bhavyāya.indu4.,.havana.arha.iva.ya.isavān.annavān.kāmavān.vā.mananāni.ca.no.rejayati/
10,42: rakṣohā.ca.balena.rejayati/
10,42: svayam.sas.asmad.abhiniditṝr.vadhair.ajeta.durmatim/
10,42: avasraved.agha.śaṃsah/
10,42: tataś.ca.avataram.kṣudram.iva.avasravet/
10,42: abhyāse.bhūyāṃsam.artham.manyante/
10,42: yathā/
10,42: aho.darśanīya.aho.darśanīya.iti/
10,42: tat.parucchepasya.śīlam/
10,42: paruccepa.ṛṣih/
10,42: parvavat.śepah,.parusi.parusi.śepo.asya.iti.vā/
10,42: iti.imāni.saptaviṃśatir.devatā.nāmadheyāny.anukrāntāni/
10,42: sūkta.bhāj1p.havis.bhājip/
10,42: teṣām.etāni.ahavis.bhājip,.veno.asunītir.ṛta.induh/
10,42: prajāpatiḥ.prajānām.pātā.vā.pālayitā.vā/
10,42: tasya.eṣā.bhavati/


10,43: ``prajāpate.na.tvad.etāny.anyo.viśvā.jātāni.pari.tā.babhūva/
10,43: yat.kāmās.te.juhumas.tan.no.asu.vayam.syāma.patayo.rayīnām/''.
10,43: prapāpati8.na.hi.tvad.etāny.anyaḥ.sarvāṇi.jātāni.tāni.paribabhūva/
10,43: yat.kāmās.te.juhumas.ta.no.astu/
10,43: vayam.syāma.patayo.rayīnām/
10,43: ity.āśis1/
10,43: ahir.vyākhyātah/
10,43: tasya.eṣā.bhavati/


10,44: ``abjām.ukthair.ahim.gṛṇīse.budhne.nadīnām.rajahsu.sīdan/''.
10,44: apsujam.ukthair.ahim.gṛṇīse.budhne.nadīnām.rajas.su.udakeṣu.sīdan/budhnam.antarikṣam,.baddhā.asimn.dhṛtā.āpa.iti.vā/
10,44: idam.api.itard.budhnam.etasmād.eva,.baddhā.asmin.dhṛtāḥ.prānā.iti/
10,44: yas.ahiḥ.sa.budhnyas,.budhnam.antarikṣam.tat.nivāsāt/
10,44: tasya.eṣā.bhavati/


10,45: ``mā.nas.ahir.budhnyas.rise.dhān.mā.yajño.asya.sridhad.ṛtāyoh/
10,45: mā.ca.nas.ahir.budhnyas.rresanāya.dhāt/
10,45: mā.asya.yajñ.okas1.ca.sridhad.yajña.kāmasya/
10,45: suparṇo.vyākhyātah/
10,45: tasya.eṣā.bhavati/


10,46: ``ekaḥ.suparṇaḥ.sa.samudram.ā.viveśa.sa.idam.viśvam.bhuvanam.vi.caste/
10,46: tam.pākena.manasā.apaśyam.antitas.tam.mātā.reḷhi.sa.u.reḷhi.mātaram/''.
10,46: ekaḥ.suparṇah,.sa.samudram.āviśati/
10,46: sa.imāni.sarvāṇi.bhūtāny.abhivipaśyati/
10,46: tam.pākena.manasā.apaśyam.antitah/
10,46: ity.ṛṣer.dṛṣṭa.arthasya.prītir.bhavaty.ākhyāna.samyuktā/
10,46: tam.mātā.redhi.vāc.eṣā.mādhyamikā/
10,46: sa.u.mātāram.redhi/
10,46: purūravas1/
10,46: bahudhā.rorūyate/
10,46: tasya.eṣā.bhavati/


10,47: ``samasmin.jāyamāna.āsata.gnā.uta.īm.avardhan.nadyaḥ.svagūrtāh/
10,47: mahe.yat.tvā.purūravo.ranāya.avardhayan.dasyu.hatyāya.devāh/''.
10,47: samāsata.asmin.jāyamāne.gnā,.gamanād.āpas,.deva.patnī.o.vā/
10,47: api.ca.enam.avardhayan.nadī.aḥ.sva.gūrtāḥ.svayam.gāminī.o.mahate.ca.yat.tvā.purūravas8.ranāya.ramanīyāya.saṃgrāmāya.avardhayan,.dasyu.hatyāya.ca,.devā.devāh/


11,1: śyeno.vyākhyātah/
11,1: tasya.eṣā.bhavati/


11,2: ``ādāya.śyeno.abharat.somam.sahasram.savām.ayutaṃś.ca.sākam/
11,2: atrā.purandhir.ajahād.arātīr.made.somasya.mūrā.amūrah/''.
11,2: ādāya.śyenas.aharat.somam/
11,2: sahasram.savāna.yutaṃś.ca.saha/
11,2: sahasram.sahasra.sāvyam.abhipretya/
11,2: tatra.ayutam.soma.bhakṣāh/
11,2: tat.sambandhena.ayutam.dakṣiṇā.iti.vā/
11,2: tatra.purandhir.ajahād.amitrān/
11,2: adānān.iti.vā/
11,2: made.somasya.mūrā.amūraḥ.iti/
11,2: aindre.ca.sūkte.soma.pāna2na.ca.stutah/
11,2: tasmād.indram.manyante/
11,2: osadhiḥ.somaḥ.sunoteh/
11,2: yad.enam.abhisunvanti/
11,2: bahulam.asya.naighaṇṭukam.vṛttam/
11,2: āścaryam.iva.prādhānyena/
11,2: tāsya.pāvamānīsu.nidarśanāya.udāhariṣyāmah/


11,3: svādisthayā.madisthayā.pavasva.soma.dhārayā/
11,3: indrāya.pātave.sutah/''.iti.sā.nigada.vyākhyātā/
11,3: atha.eṣā.aparā.bhavati.candramaso.vā.etasya.vā/


11,4: ``somam.manyate.papivān.yat.sampiṃsanty.osadhim/
11,4: somam.yam.brahmāno.vidur.na.tasya.aśnāti.kaścana/''.
11,4: somam.manyate.papivān.yat.sampiṃsanty.osadhim/
11,4: iti.vṛthāsutam.asomam.āha/
11,4: somam.yam.brahmāno.vidur.iti.na.tasya.aśnāti.kaścana.ayajvā.ity.adhiyajñam/
11,4: atha.adhidaivatam/
11,4: somam.manyate.papivān.yat.sampiṃsanty.osadhim.iti.yajus.sutam.asomam.āha/
11,4: somam.yam.brahmāno.viduś.candramasam/
11,4: na.tasya.aśnāti.kaścana.adeva.iti/
11,4: atha.eṣā.aparā.bhavati.candramaso.vā/
11,4: etasya.vā/


11,5: ``yat.tvā.deva.pra.pibanti.tata.ā.pyāyase.punah/
11,5: vāyuḥ.somasya.rakṣitā.samānām.māsa.ākṛtih/''.
11,5: yat.tvā.deva.prapibanti.tata.āpyāyase.punar.iti.nārāśaṃsān.abhipretya/
11,5: [āpyāyitāḥ.somā.ājya.ādisu.śastreṣu.nārāśaṃsā.ucyante..ṣk]
11,5: pūrva.pakṣa.apara.pakṣāv.iti.vā/
11,5: vāyuḥ.somasya.rakṣitā/
11,5: vāyum.asya.rakṣitāram.āha/
11,5: sāhacaryād.rasa.haranād.vā/
11,5: samānām.saṃvatsarānām.māsa.ākṛtih,.somas.rūpa.viśeṣair.osadhiś.candramā.vā/
11,5: candramas1/
11,5: cāyan.dramati/
11,5: cāndram.mānam.asya.iti.vā/
11,5: candraś.candateḥ.kānti.karmaṇah/
11,5: candanam.ity.apy.asya.bhavati/
11,5: cāru.dravati/
11,5: ciram.dravati/
11,5: camer.vā.pūrvam/
11,5: cāru.rucer.viparītasya/
11,5: tasya.eṣā.bhavati/


11,6: ``navonavo.bhavati.jāyamāno.ahnām.ketur.usasām.ety.agram/
11,6: bhāgam.devebhyo.vi.dadhāty.āyan.pra.candramās.tirate.dīrgham.āyuh/''.
11,6: navo.navas.bhavati.jāyamāna.iti.pūrva.pakṣa.ādim.abhipretya/
11,6: ahar6p.ketur.usasām.ety.agram.ity.apara.pakṣa.antam.abhipretya/
11,6: āditya.daivato.dvitīyaḥ.pāda.ity.eke/.[āditya.devataḥ.ṣk]
11,6: bhāgam.deva4bhyo.vidadhāty.āyann.ity.ardha.māsa.ijyām.abhipretya/
11,6: pravardhayate.candramas1.dīrgham.āyus1/
11,6: mṛtyur.mārayati.iti.satah/
11,6: mṛtaṃś.cyāvayati.iti.vā.śata.bala.alkṣo.maudgalyah/
11,6: tasya.eṣā.bhavati/


11,7: ``param.mṛtyo.parehi.panthām.yas.te.sva.itaro.devayānāt/
11,7: cakṣusmate.śṛṇvate.te.bravīmi.mā.naḥ.prajām.rīriso.mota.vīrān/''.
11,7: (param.mṛtyas,.dhruvam.mṛtyas,.dhruvam.parehi.mṛtya8,.kathitam.tena.mṛtya8/
11,7: mṛtaṃś.cyāvayate.bhavati.mṛtya8/)
11,7: mader.vā.muder.vā/
11,7: teṣām.eṣā.bhavati/
11,7: (``tvesam.itthā.sarmaranam.śimīvator.indrāvisnū.sutapā.vām.urusyati/
11,7: yā.marthāya.pratidhīyamānam.it.kṛśānor.asturasanām.rusyathah/''.)



11,8: it.sā.nigada.vyākhyā/
11,8: viśvānaro.vyākhyātah/
11,8: tasya.eṣā.bhavati/


11,9: ``pra.vo.mahe.mandamānāya.andhasas.arcā.viśvānarāya.viśvābhuve/
11,9: indrasya.yasya.sumakham.saho.mahi.śravo.nṛmnaṃś.ca.rodasī.saparyatah/''.
11,9: prārcata.yūyam.stutim.mahate,.andhasas.annasya'dātṛ4,.mandamānāya.modamānāya,.stūyamānāya.śabdāyamānāya.iti.vā,.viśvānarāya.sarvam.vibhūtāya/
11,9: indrasya.yasya.prīti7.sumahad.balam,.mahat.ca.śravaniyam.yaśas,.nṛmnaṃś.ca.balam.nṝṇ.natam/
11,9: dyāvā.pṛthivī.au.vaḥ.paricarata.iti/
11,9: kam.anyam.madhyamād.evam.avakṣyati/
11,9: tasya.eṣā.aparā.bhavati/
11,9: ud.ujyotir.amṛtam.viśvajanyam.viśvānaraḥ.savitā.devo.aśret/''.


11,10: udaśiśriyat.jyotiṣ.amṛtam.sarva.janyam.viśvānaraḥ.savitā.deva.iti/
11,10: dhātā.sarvasya.vidhātā/
11,10: tasya.eṣā.bhavati/


11,11: ``dhātā.dadātu.dāśuse.prācīm.jīvātum.akṣitām/
11,11: vayam.devasya.dhīmahi.sumatim.satya.dharmanah/''.
11,11: dhātā.dadātu.dattavate.pravṛddhām.jīvikām.anupakṣīnām/
11,11: vayam.devasya.dhīmahi.sumatim,.aklyānīm.matim.satya.dharmanah/
11,11: vidhātā.dhātā.vyākhyātah/
11,11: tasya.eṣa.nipāto.bhavati.bahu.devatāyām.ṛci/
11,11: [devatā.antaraiḥ.saha.stuti.samnipāto.bahu.devatāyām.ṛci..ṣk]


11,12: ``somasya.rājño.varuṇasya.dharmani.bṛhaspater.anumati.ā.u.śarmani/
11,12: tava.aham.adya.maghavann.upastutau.dhātar.vidhātaḥ.kalaśām.abhakṣayam/''.
11,12: ity.etābhir.devatābhir.abhiprasūtaḥ.soma.kalaśān.abhakṣayam.iti/
11,12: kalaśahḥ.kasmāt/
11,12: kalā.asmin.śerate.mātrāh/
11,12: kaliś.ca.kalāś.ca.kirater.vikīrṇa.mātrāh/


11,13: atha.ato.madhya.sthānā.deva.ganāh/
11,13: teṣām.marutaḥ.prathama.āgāmino.bhavati/


11,14: ``ā.vidyunmadbhir.marutaḥ.svarkai.rathebhir.yāta.ṛṣṭimadbhir.aśvaparṇaih/
11,14: ā.varṣisthayā.na.isā.vayo.na.paptatā.sumāyāh/(111,14)
11,14: vidyunmadbhir.marutaḥ.svarkaih/
11,14: svañcanair.iti.vā/
11,14: svarcanair.iti.vā/
11,14: svarcibhir.iti.vā/
11,14: rathair.āyāta/
11,14: ṛṣṭimadbhir.aśva.parṇair.aśva.patanaih/
11,14: varṣistena.ca.nas.annena.vaya.iva.āpatata/
11,14: sumāyāḥ.kalyāṇa.karmāṇo.vā/
11,14: kalyāṇa.prajñā.vā/
11,14: rudrā.vyākhyātāh/
11,14: teṣām.eṣā.bhavati/


11,15: ``ā.rudrāsa.indravantaḥ.sajosaso.hiranya.rathāḥ.suvitāya.gantana/
11,15: iyam.vo.asmat.prati.haryate.matis.tṛsnaje.na.diva.utsā.udanyave/''.
11,15: āgacchata.rudrā.indrena.saha.josanāḥ.suvitāya.karmane/
11,15: iyam.vas.asmad.api.pratikāmayate.matis.trṣnaja.iva.diva.utsā.udanyu4.iti/
11,15: tṛsnaj.tṛsyater.udanyur.udanyateh/
11,15: ṛbhava.uru.bhānti.iti.vā`ṛtena.bhānti.iti.vā.ṛtena.bhavanti.iti.vā/
11,15: teṣām.eṣā.bhavati/


11,16: ``vistvī.śamī.taranitvena.vāghato.martāsaḥ.santo.amṛtatvam.ānaśuh/
11,16: saudhanvanā.ṛbhavaḥ.sūra.cakṣasaḥ.saṃvatsare.samapṛcyanta.dhītibhih/''.
11,16: kṛtvā.karmāṇi.kṣipratvena.vodhāp.medhāvino.vā/
11,16: martāsaḥ.santas.amṛtatvam.ānaśire.saudhanvanā.ṛbhu1p/
11,16: sūra.khyānā.vā,.sūra.prajñā.vā/
11,16: saṃvatsare.samapṛcyanta.dhītibhiḥ.karmabhih/
11,16: ṛbhur.vibhvan.vāja.iti.sudhanvana.āṅgirasasyatrayaḥ.putrā.babhuvuh/
11,16: teṣām.prathama.uttamābhyām.bahuvat.nigamā.bhavanti,.na.madhyamena/
11,16: tad.etad.ṛbhoś.ca.bahu.vacanena.camasasya.ca.saṃstavena.bahūni.daśatayīsu.sūktāni.bhavanti/
11,16: āditya.raśmi1p.apy.ṛbhu1p.ucyante/
11,16: ``agohyasya.yad.asastanā.grhe.tad.adya.idam.ṛbhu1p.na.anu.gacchatha/''
11,16: agohya.ādityo.agūhanīyas.tasya.yad.asvapatha.gṛhe/
11,16: yāvat.tatra.bhavatha.na.tāvad.iha.bhavatha.iti/
11,16: aṅgiraso.vyākhyātāh/
11,16: teṣām.eṣā.bhavati/


11,17: ``virūpāsa.idṛsayasta.id.gambhīravepasah/
11,17: te.aṅgirasaḥ.sūnavas.te.agneḥ.pari.jajñire/''.
11,17: bahu.rūpā.ṛṣayah/
11,17: te.gambhīra.karmāṇo.vā.gambhīra.prajñā.vā/
11,17: te'aṅgirasaḥ.putrāh/
11,17: te'agner.adhijajñira.ity.agni.janma/
11,17: pitāp.vyākhyātāh/
11,17: teṣām.eṣā.bhavati/


11,18: ``udīratām.avara.tuparāsa.unmadhyamāḥ.pitaraḥ.somyāsah/
11,18: asum.ya.īyur.avṛkā.ṛtajñās.te.nas.avantu.pitāp.haveṣu/''.
11,18: udīratām.avara.udīratām.para.udīratām.madhyamāḥ.pitāp.somyāh,.soma.sampādinas.te'asum.ye.prānam.anvīyuh/
11,18: avṛkā.anamitrāh,.satyajñā.vā.yajñajñā.vā/
11,18: te.na.āgacchantu.pitāp.hvāneṣu/
11,18: mādhyamiko.yama.ity.āhus.tasmāt.mādhyamikān.pitṝṇ.manyante/
11,18: aṅgiraso.vyākhyātāh/
11,18: pitāp.vyākhyātāh/
11,18: bhrgu1p.vyākhyātāh/
11,18: atharvāno.athanavantah/
11,18: tharvatiś.carti.karmā,.tat.pratiṣedhah/
11,18: teṣām.eṣā.sādhāranā.bhavati/


11,19: ``aṅgiraso.naḥ.pitaro.nagagvā.atharvāno.bhṛgavaḥ.somyāsah/
11,19: teṣām.vayam.sumatau.yajñiyānām.api.bhadre.saumanase.syāma/''.
11,19: aṅgiraso.naḥ.pitā,.nava.gatayo,.nava.nīta.gatayo.vā/
11,19: atharvāno.bhṛgu1p.somyāh,.soma.sampādinah/
11,19: teṣām.vayam.sumati7.kalyāṇi.ām.mati7.yajñiyānām/
11,19: api.ca.eṣām.bhadra8.bhandanīye.bhajanavati.vā.kalyāṇe.manasi.syāma.iti/
11,19: mādhyamilo.deva.gana.iti.nairuktāh/
11,19: pitr1p.ity.ākhyānam/
11,19: atha.apy.ṛṣayaḥ.stuyante/


11,20: ``sūryasya.iva.vakṣatho.jyotir.eṣām.samudrasyeva.mahimā.gabhīrah/
11,20: vātasya.iva.prajavo.nānyena.stomo.vasithā.anvetave.vah/''.iti.yathā/
11,20: āptyā.āpnoteh/
11,20: teṣām.eṣa.nipātas.bhavaty.aindri.ām.ṛci/


11,21: ``stuseyyam.paruvarpasam.ṛbhvaminatamam.āptyam.āptyānām/
11,21: ā.darṣate.śavsā.sapta.dānūn.pra.sākśate.pratimānāni.bhūri/
11,21: stotavyam.bahu.rūpam.uru.bhūtam.īśvaratamam.āptavyam.āptavyānām/
11,21: yaḥ.śavasā.balena.sapta.dātṝṇ.iti.vā/
11,21: sapta.dānavān.iti.vā/
11,21: prasākṣate.pratimānāni.bahūni/
11,21: sākṣatir.āpnoti.karmaṇā/


11,22: atha.ato.madhyasthānāḥ.striyah/
11,22: tāsām.aditiḥ.prathama.āgāminī.bhavati/
11,22: aditir.vyākhyātā/
11,22: tasyā.eṣā.bhavati/


11,23: ``dakṣasya.vādite.janmani.vrate.rājānā.mitrāvarunā.vivāsasi/
11,23: atūrta.panthāḥ.pururatho.aryamā.saptahotā.visurūpeṣu.janmasu/''.
11,23: dakṣasya.vā.diti8.janmani.vrate.karmani.rājānau.mitrā.varuṇau.paricarasi/
11,23: vivāsatiḥ.paricaryānām/''.havismām.ā.vivāsati''.iti/
11,23: āśāster.vā/
11,23: atūrta.panthā.atvaramāna.panthāh/
11,23: bahu.rathas.aryamā.ādityas.arīn.niyacchati/
11,23: sapta.hotā,.sapta.asmai.raśmayo.rasān.abhisamnāmayanti/
11,23: sapta.enam.ṛṣayaḥ.stuvanti.iti.vā/
11,23: visama.rūpeṣu.janmasu.karmasu.udayeṣu/
11,23: ādityo.dakṣa.ity.āhur.āditya.madhye.ca.stutah/
11,23: aditir.dākṣāyanīi/
11,23: tat.katham.upapadyeta.samāna.janmānau.syātām.iti/
11,23: api.vā.deva.dharmena.itaretara.janmānau..syātām.itaretara.prakṛtī/
11,23: agnir.apy.aditir.ucyate/
11,23: tasya.eṣā.bhavati/


11,24: ``yasmai.tvam.sudravino.dadāśas.anāgās.tvam.adite.sarvatātā/
11,24: yam.bhadrena.śavasā.codayāsi.prajāvatā.rādhasā.te.syāma/''.
11,24: yasmai.tvam.sudravino.dadāsy.anāgāstvam.anaparādhatvam.aditi8.sarvāsu.karma.tatisu/
11,24: āga.āṇ.pūrvād.gameh/
11,24: enas.eteh/
11,24: kilbisam.kilbhidam,.sukṛta.karmaṇo.bhayam/
11,24: kīrtim.asya.bhinatti.iti.vā/
11,24: yam.bhadrena.śavasā.balena.codayasi,.prajāvatā.ca.rādhasā.dhanena,.te.vayam.iha.syāma.iti/
11,24: saramā.saranāt/
11,24: tasyā.eṣā.bhavati/


11,25: ``kim.icchantī.saramā.predam.ānaḍ.dūre.hy.adhvā.jaguriḥ.parācaih/
11,25: kāsmehitiḥ.kā.paritakmy.āsīt.katham.rasāyā.ataraḥ.payāṃsi/''.
11,25: kim.icchantī.saramā.idam.prānaṭ/
11,25: dūre.hy.adhvā/
11,25: jagurir.jaṅgamyateh/
11,25: parāñcanair.acitah/
11,25: kā.te'asmāsv.artha.hitir.āsīt/
11,25: kim.paritakanam./
11,25: paritakmyā.rātrih,.parita.enām.takma/
11,25: takma.ity.usna.nāma,.takata.iti.satah/
11,25: katham.rasāyā.ataraḥ.payas2p.iti/
11,25: rasā.nadī,.rasateḥ.śabda.karmaṇah/
11,25: katham.rasāni.tāny.udakāni.iti.vā/
11,25: deva.śunī.indrena.prahitā.panibhir.asuraiḥ.samūda.ity.ākhyānam/
11,25: sarasvatī.vyākhyātā/
11,25: tasyā.eṣā.bhavati/


11,26: ``pāvakā.naḥ.sarasvatī.vājebhir.vājinīvatī/
11,26: yajñam.vastu.dhiyāvasuh/''.
11,26: pāvakā.naḥ.sarasvatī/
11,26: annnair.annavatī/
11,26: yajñam.vastu.dhiyāvasuḥ.karma.vasuh/
11,26: tasya.eṣā.aparā.bhavati/


11,27: ``maho.arṇaḥ.sarasvatī.pra.cetayati.ketunā/
11,27: dhiyo.viśvā.vi.rājati/''.
11,27: mahad.arṇaḥ.sarasvatī.pracetayati.prajñāpayati.ketunā.karmaṇā.prajñayā.vā/
11,27: imāni.ca.sarvāṇi.prajñānāny.abhivirājati/
11,27: vāc.artheṣu.vidhīyate/
11,27: tasmāt.mādhyamikām.vācam.manyante/
11,27: vāc.vyākhyātā/
11,27: tasyā.eṣā.bhavati/


11,28: ``yad.vāc.vadanty.avicetanāni.rāstrī.devānām.nisasāda.mandrā/
11,28: catasra.ūrjam.duduhe.payāṃsi.kva.svid.asyāḥ.paramam.jagāma/''.
11,28: yad.vāc.vadanty.avicetanāny.avijñātāni,.rāstrī.devānām.nisasāda.mandrā.madanā,.catasro.anu.diśa.ūrjam.duduhe.payas2p/
11,28: kva.svid.asyāḥ.paramam.jagāma.iti/
11,28: yat.pṛthivīm.gacchati.iti.vā,.yad.āditya.raśmayaḥ.haranti.iti.vā/
11,28: tasyā.eṣā.aparā.bhavati/


11,29: ``devīm.vācam.ajanayanta.devās.tām.viśva.rūpāḥ.paśavo.vadanti/
11,29: sā.no.mandresam.ūrjam.duhānā.dhenur.vāg.asmān.upa.sustutaitu/''.
11,29: devīm.vācam.ajanayanta.devāh/
11,29: tām.sarva.rūpāḥ.paśu1p.vadanti/
11,29: vyakta.vācaś.ca.avyakta.vācaś.ca/
11,29: sā.no.madanā.annaṃś.ca.rasaṃś.ca.duhānā.dhenur.vāc.asmān.upaitu.sustutā/
11,29: anumatī.rākā.iti.deva.patnī.āv.iti.nairuktāh/
11,29: paurṇamāsyāv.iti.yājñikāh/
11,29: ``yā.pūrvā.paurṇamāsī.sā.anumatir.yā.uttarā.sā.rākā/''.iti.vijñāyate/
11,29: anumatir.anumananāt/
11,29: tasyā.eṣā.bhavati/


11,30: ``anv.id.anumate.tvam.manyāsai.śaṃś.ca.nas.kṛdhi/
11,30: kratve.dakṣāya.no.hinu.pra.na.āyūṃsi.tārisah/''.
11,30: anumanyasva.anumati7.tvam/
11,30: sukhaṃś.ca.naḥ.kuru.annaṃś.ca.nas.apatyāya.dhehi,.pravardhaya.ca.na.āyus2/
11,30: rākā.rāter.dāna.karmaṇah/
11,30: tasyā.eṣā.bhavati/
11,30: ``rākām.aham.suhavām.sustutī.huve.śṛṇotu.naḥ.subhagā.bodhatu.tmanā/
11,30: sīvyatv.apaḥ.sūcyāc.chidyamānayā.dadātu.vīram.śatadāyam.ukthyam/''.(11,..30)
11,31: rākām.aham.suhvānām..sustuti.ā.hvaye/
11,31: śṛṇotu.naḥ.subhagā/
11,31: bodhatv.ātmanā/
11,31: sīvyatv.apas.prajanana.karma,.sūci.ā.acchidyamānayā/
11,31: sūcī.sīvyateh/
11,31: dadātu.vīram.śata.pradam.ukthyam.vaktavya.praśaṃsam/
11,31: sinīvālī.kuhūr.iti.deva.patnī.āv.iti.nairuktāh/
11,31: amāvāsya1d.iti.yājñikāh/
11,31: ``yā.pūrva.amāvāsyā.sā.sinīvālī,.yā.uttarā.sā.kuhūh/''.iti.vijñāyate/
11,31: sinīivālī/
11,31: sinam.annam.bhavati,.sināti.bhūtāni/
11,31: vālam.parva.vṛṇotes.tasminn.annavatī/
11,31: vālinī.vā/
11,31: vālena.eva.asyām.anutvāt.candramas1.sevitavyo.bhavati.iti.vā/
11,31: tasyā.eṣā.bhavati/


11,32: ``sinīvāli.pṛthustuke.yā.devānām.asi.svasā/
11,32: jusasva.havyam.āhutam.prajām.devi.dididdhi.nah/''.
11,32: sinīvāli.pṛthu.jaghanā8/
11,32: stukaḥ.styāyateḥ.saṃghātah/
11,32: pṛthu.keśa.stukā8,.pṛthu.stutā8.vā/
11,32: yā.tvam.devānām.asi.svasā/
11,32: svasā.su.asā/
11,32: sveṣu.sīdati.iti.vā/
11,32: jusasva.havyam.adanam/
11,32: prajāṃś.ca.devi.diśa.nah/
11,32: kuhūr.gūhateh/
11,32: kva.abhūd.iti.vā/
11,32: kva.satī.hūyata.iti.vā/
11,32: kva.āhutam.havis.juhoti.iti.vā/
11,32: tasyā.eṣā.bhavati/


11,33: ``kuhūm.aham.suvṛtam.vidmanāpasamasmin.yajñe.suhavām.johavīmi/
11,33: sā.no.dadātu.śravanam.pitṝṇām.tasyai.te.devi.havisā.vidhema/''.
11,33: kuhūm.aham.sukṛtam.vidita.karmāṇam.asmin.yajñe.suhvānām.āhvaye/(11,32)
11,33: sā.no.dadātu.śravanam.pitṝṇām.tasmay.te.devi.havisā.vidhema/(11,32)
11,33: pitryam.dhanam.iti.vā/(11,32)
11,33: pitryam.yaśas.iti.vā/(11,32)
11,33: tasyai.te.devi.havisā.vidhema.iti.vyākhyātam/
11,33: yamī.vyākhyātā/
11,33: tasyā.eṣā.bhavati/


11,34: ``anyam.ū.su.tvam.yamī.anya.u.tvām.pari.svajāte.libujeva.vṛkṣam/
11,34: tasya.vā.tvam.mana.icchā.sa.vā.tavādhā.kṛṇusva.saṃvidam.subhadrām/''.
11,34: anyam.eva.hi.tvam.yamī.anyas.tvām.parisvaṅkṣyate,.libjā.iva.vṛkṣam/
11,34: tasya.vā.tvam.manas.iccha,.sa.vā.tava/
11,34: adhānena.krusva.saṃvidam,.subhadrām.kalyāṇa.bhadrām/
11,34: yamī.yamaṃś.cakame.tām.pratyācacakṣa.ity.ākhyānam/


11,35: urvaśī.vyākhyātā/
11,35: tasyā.eṣā.bhavati/


11,36: ``vidyun.na.yā.patantī.davidyod.bharantī.me.apyā.kāmyāni/
11,36: janisto.apo.naryaḥ.sujātaḥ.prorvaśī.tirata.dīrgham.āyuh/
11,36: vidyud.iva.yā.patantī.adyotata.harantī.me.apyā.kāmyāny.udakāny.antarikṣa.lokasya/
11,36: yadā.nunam.ayam.jāyeta.adbhyo.adhyapa.iti/
11,36: naryo.manuṣyo.nṛbhyo.hitas,.nara.apatyam.iti.vā/.
11,36: sujātaḥ.sujātatarah/
11,36: atha.urvaśī.pravardhayate.dīrgham.āyus2/
11,36: pṛthivī.vyākhyātā/
11,36: tasyā.eṣā.bhavati/


11,37: ``baḷ.itthā.parvatānām.khidram.bibharṣi.pṛthivi/
11,37: prayā.bhūmim.pravatv.ati.mahnā.jinosi.mahini/''.
11,37: satyam.tvam.parvatānām.meghānām.khedanaṃś.chedanam.bhedanam.balam.amutra.dhārayasi.pṛthivī8/
11,37: prajinvasi.yā.bhūmim.pravanavati.mahattvena.mahati.ity.udakavati.iti.vā/
11,37: indrānī.indrasya.patnī/
11,37: tasyā.eṣā.bhavati/


11,38: ``indrānīm.āsu.nārisu.subhagām.aham.aśravam/
11,38: na.hy.asyā.aparaṃś.cana.jarasā.marate.patir.viśvasmād.indra.uttarah/''.
11,38: indrānīm.āsu.nārisu.subhagām.aham.aśṛṇavam/
11,38: na.hy.asyā.aparām.api.samām.jarayā.ṃriyate.patiḥ./
11,38: sarvasmād.indra.ya.uttaras.tam.etad.brūmah/
11,38: tasyā.eṣā.aparā.bhavati/


11,39: ``na.aham.indrāni.rārana.sakhyur.vṛkāpaper.ṛte/
11,39: yasyedam.apyam.haviḥ.priyam.deveṣu.gacchati.viśvasmād.indra.uttarah/''.
11,39: na.aham.indrāni.rame.sakhyur.vṛsākaper.ṛte,.yasya.idam.apyam.havis.apsu.śṛtam.adbhir.saṃskṛtam.iti.vā.priyam.deveṣu.nigacchati/
11,39: sarvasmād.ya.indra.uttaras.tam.etad.brūmah/(10,39)
11,39: gaurī.rocater.jvalati.karmaṇah/
11,39: ayam.api.itaro.gauro.varṇa.etasmād.eva/
11,39: praśasyo.bhavati/
11,39: tasyā.eṣā.bhavati/


11,40: ``gaurīr.mimāya.salināni.takṣaty.eka.padī.dvipadī.sā.catuspadī/
11,40: astāpadī.nava.padī.babhūvusī.sahasra.akṣarā.parame.vyoman/''.
11,40: gaurīr.nirmimāya.salilāni.takṣatī.kurvaty.eka.padī.madhyamena,.dvi.padī.madhyamena.ca.ādityena.ca,.catuspadī.diś.bhir.astāpadī.diśbhiś.ca.avāntara.diś.bhiś.ca,.nava.padī.diś.bhiś.ca.avāntara.diś.bhiś.ca.ādityena.ca/
11,40: sahasra.akṣarā.bahu.udakā,.parame.vyavane/
11,40: tasyā.eṣā.aparā.bhavaiti/


11,41: ``tasyāḥ.samudrā.adhi.vi.kṣaranti.tena.jīvanti.pradiśaś.catasrah/
11,41: tataḥ.kṣaraty.akṣaram.tad.viśvam.upa.jīvati/''.
11,41: tasyāḥ.samudrā.adhivikṣaranti/
11,41: varṣanti.meghāh/
11,41: tena.jīvanti.diś.āśrayāni.bhūtāni/
11,41: tataḥ.kṣaraty.akṣaram.udakam/
11,41: tat.sarvāṇi.bhūtāny.upajīvanti/
11,41: gaur.vyākhyātā/
11,41: tasyā.eṣā.bhavati/


11,42: ``gaur.amīmed.anu.vatsam.misantam.mūrdhānam.hinnakṛṇon.mātavā.u/
11,42: sṛkvānam.gharmam.abhi.vāvaśānā.mimāti.māyum.payate.payobhih/''.
11,42: gaur.anvamīmed.vatsam.nimisantam.animisantam.ādityam.iti.vā/
11,42: mūrdhan2.asya.abhihinn.akarot.mananāya/
11,42: sṛkvānam.saranam.gharmam.haranam.abhivāvaśānā.mimāti.māyum,.prapyāyate.payas.bhih/
11,42: māyum.ādhityam.iti.vā/
11,42: vāc.eṣā.mādhyamikā/
11,42: gharma.dhuk.iti.yājñikāh/
11,42: dhenur.dhayater.dhinoter.vā/
11,42: tasya.eṣā.bhavati/


11,43: ``upa.hvaye.sudughām.dhenum.etām.suhasto.godhuk.uta.dohad.enām/
11,43: śrestham.savam.savitā.sāvisan.no'abhīddho.gharmas.tad.u.su.pra.vocam/''.
11,43: upahvaye.sudohanām.dhenum.etām.,.kalyāṇa.hasto.go.dhuk.api.ca.dogdhy.enām/
11,43: śrestham.savam.savitā.sunotu.na.iti/
11,43: esa.hi.śresthaḥ.sarveṣām.savānām.yad.udakam.yad.vā.payo.yajusmat/
11,43: abhīddho.gharmas.tam.su.prabravīmi/
11,43: vāc.eṣā.mādhyamikā/
11,43: gharma.dhuk.iti.yājñikāh/
11,43: aghnyā.ahantavyā.bhavati/
11,43: agha.ghnī.iti.vā/
11,43: tasya.eṣā.bhavati/
11,43: ``sūyavasād.bhagavatī.hi.bhūyā.atho.vayam.bhagavantaḥ.syāma/

11,44: addhi.tṛṇam.aghnye.viśvadānīm.piba.śuddham.udakam.ācarantī/''.
11,44: suyavasādinī.bhagavatī.hi.bhava/
11,44: atha.idānīm.vayam.bhagavantaḥ.syāma/
11,44: addhi.tṛṇam.aghnyā8,.sarvadā.piba.ca.śuddham.udakam.ācarantī/
11,44: tasyā.eṣā.aparā.bhavati/


11,45: ``hiṅkṛṇvatī.vasupatnī.vasūnām.vatsam.icchantī.manasābhyāgāt/
11,45: duhām.aśvibhyām.payo.aghyā.iyam.sā.vardhatām.mahate.saubhagāya/''.iti.sā.nigada.vhyākhyātā/
11,45: pathyā.svastih/
11,45: panthā.antarikṣam.tan.nivāsāt/
11,45: tasyā.eṣā.bhavati/


11,46: ``svastir.iddhi.prapathe.śresthā.reknasvatyabhi.yā.vāmam.eti/
11,46: sā.no.amā.so.arane.ni.pātu.svāveśā.bhavatu.devagopā/''.
11,46: svastir.eva.hi.prapathe.sresthā.reknasvatī.dhanavaty.abhieti.yā.vasūni.vananīyāni/
11,46: sā.nas.amā.gṛhe.sā.niramane.sā.nirgamane.pātu/
11,46: svāveśā.bhavatu/
11,46: devī.goptrī.devān.gopāyatv.iti/
11,46: devā.enām.gopāyantv.iti.vā/
11,46: uso.vyākhyātā/
11,46: tasyā.eṣā.bhavati/


11,47: ``aposā.anasaḥ.saratsampistād.aha.bibhyusī.ni.yat.sī.śiśnathad.vṛsā/''.
11,47: apāsarad.uso.anasaḥ.sampistāt.meghād.bibhyusī/
11,47: ano.vāyur.anitter.api.vā.upamā.arthe.syād.anasa.iva.śakatād.iva/
11,47: anas.śakatam.ānaddham.asmiṃś.cīvaram/
11,47: aniter.vā.syāt.jīvana.karmaṇah/
11,47: upajīvanty.etat/
11,47: megho.apy.anas.etasmād.eva/
11,47: yan.niraśiśnathad.vṛśan.varṣitā.madhyamah/
11,47: tasyā.eṣā.aparā.bhavati/


11,48: ``etad.asyā.anaḥ.śaye.susampistam.vipāśyā/
11,48: sasāra.sīm.parāvatah/''.
11,48: etad.asyā.anas.āśete.susampistam.itarad.iva/
11,48: vipāśi.vimukta.pāśi/
11,48: sasār.usas.parāvataḥ.preritavataḥ.parāgatād.vā/
11,48: iḷā.vyākhyātā/
11,48: tasyā.eṣā.bhavati/


11,49: ``abhi.na.iḷā.yūthasya.mātā.sman.nadībhir.urvasśī.vā.gṛṇātu/
11,49: urvaśī.vā.bṛhad.divā.gṛṇāna.abhyūrṇvānā.prabhṛthasyāyoh/''.``.sisaktu.na.ūrjavyasya.pusteh/''.
11,49: abhigṛṇātu.na.iḷā.yūthasya.mātā.sarvasya.mātā,.smad.abhi.nadībhir.urvaśī.vā.gṛṇātu/
11,49: urvaśī.vā.bṛhat.divā.mahad.divā.gṛṇāna.abhyūrṇvānā,.prabhṛthasya.prabhṛtasya.āyor.ayanasya.manuṣyasya.jyotiṣo.vā.udakasya.vā.sevatām.nas.annasya.pusteh/
11,49: rodasī.rudrasya.patnī/
11,49: tasyā.eṣā.bhavati/


11,50: ``ratham.nu.mārutam.vayam.śravasy.umā.huvāmahe/
11,50: ā.yasmin.tasthau.surānāni.bibhratī.sacā.marutsu.rodasī/''.
11,50: ratham.kṣipram.mārutam.megham.vayam.śravanīyam.āhvayāmaha.ā.yasmin.tastahu.suramanīyāny.udakāni.bibhratī.sacā.marudbhiḥ.saha.rodasī.rodasī/



12,1: atha.ato.dyu.sthānā.devatāh/
12,1: tāsām.aśvinau.prathama.āgāminau.bhavatah/
12,1: aśvinau.yad.vyaśnuvāte.sarvam.rasena.anyas,.jyotiṣā.anyah/
12,1: aśvair.aśvināv.ity.aurṇavābhah/
12,1: tat.kāv.aśvinau/
12,1: dyāvā.pṛthivī.āv.ity.eke/
12,1: ahorātrāv.ity.eke/
12,1: sūryā.candramasāv.ity.eke/
12,1: rājānau.punya.kṛtāv.ity.aitihāsikāh/
12,1: tayoḥ.kāla.ūrdhvam.ardharātrāt,.prakāśī.bhāvasya.anuvistambham.anu/
12,1: tamas.bhāgo.hi.madhyamas,.jyotiṣ.bhāga.ādityah/
12,1: tayor.eṣā.bhavati/


12,2: ``vasātisu.sma.carathas.asitau.petvāv.iva/
12,2: kadedam.aśvinā.yuvam.abhi.devām.agacchatam/''.iti.sā.nigada.vyākhyātā/
12,2: tayoḥ.samāna.kālayoḥ.samāna.karmaṇoḥ.saṃstuta.prāyayor.asaṃstavena.eṣas.ardharco.bhavati/
12,2: ``vāsātyas.anya.ucyata.usas.putras.tava.anyah''.iti/
12,2: tayor.eṣā.aparā.bhavati/


12,3: ``iheha.jātā.samavāvaśītāmarepasā.tanvā.nāmabhiḥ.svaih/
12,3: jisnur.vām.anyaḥ.sumakhasya.sūrir.divo.anyaḥ.subhagahputra.ūhe/''.
12,3: iha.ca.iha.ca.jātau.saṃstūyete.pāpena.alipyamānayā.tanvā.nāmabhiś.ca.svaiḥ.jisnur.vām.anyaḥ.sumahato.balasya.īrayitā.madhyamas,.divas.anyaḥ.subhagaḥ.putra.ūhyata.ādityah/
12,3: tayor.eṣā.aparā.bhavati/


12,4: ``prātar.yujā.vi.bhodhaya.aśvināv.ehagacchatām/
12,4: asya.somasya.pītaye/''.
12,4: prātar.yoginau.vibodhaya.aśvinau/
12,4: iha.āgacchatām.asya.somasya.pānāya/
12,4: tayor.eṣā.aparā.bhavati/


12,5: ``prātar.yajadhvam.aśvinā.hinota.na.sāyam.asti.devayā.ajustam/
12,5: utānyo.asmad.yajate.vi.cāvaḥ.pūrvaḥ.pūrvo.yajamāno.vanīyān/''.
12,5: prātar.yajadhvam.aśvinau.prahinuta/
12,5: na.sāyam.asti.deva.ijyā/
12,5: ajustam.etat/
12,5: apy[uta?].anyas.asmad.yajate,.vi.cāvah/
12,5: pūrvaḥ.pūrvo.yajamāno.vanīyān.vanayitṛtamah/
12,5: tayoḥ.kālaḥ.sūrya.udaya.paryantas.tasminn.anyā.devatā.opyante/
12,5: uso.vaster.[vaś.to.desire].kānti.karmaṇah/
12,5: ucchater.[vas.to.shine].itarā.mādhyaṃkikā/
12,5: tasyā.eṣā.bhavati/
12,5: ``usas.tac.citram.ā.bhara.asmabhyam.vājinīvati/
12,5: yena.tokaṃś.ca.tanayaṃś.ca.dhāmahe/''.


12,6: usas.tat.citraṃś.cāyanīyam.maṃhanīyam.dhanam.āhara.asmabhyam.annavati,.yena.putrāṃś.ca.pautrāṃś.ca.dadhīmahi/
12,6: tasya.eṣā.aparā.bhavati/


12,7: ``etā.u.tyā.usasaḥ.ketum.akrata.pūrve.ardhe.rajaso.bhānum.ajñate/
12,7: niskṛṇvānā.āyudhāni.iva.dhṛsnavaḥ.prati.gāvas.arusīr.yanti.mātarah/''.
12,7: etās.tā.usasaḥ.ketum.akṛsata.prajñānam/
12,7: ekasyā.eva.pūjana.arthe.bahu.vacanam.syāt/
12,7: pūrve'ardhe'antarikṣa.lokasya.samañjate.bhānunā/
12,7: niskṛṇvānā.āyudhāni.iva.dhṛsnu1p/
12,7: nir.ity.eṣa.sam.ity.etasya.sthāne/
12,7: ``emi.id.eṣām.niskṛtam.jārinī.iva/''.ity.api.nigamo.bhavati/
12,7: pratiyanti/go1p.gamanāt/
12,7: arusīr.ārocanāt/
12,7: mātāp,.bhāṣo.nirmātryah/
12,7: sūryā.sūryasya.patnī/
12,7: esā.eva.abhisṛṣṭa.kālatamā/
12,7: tasyā.eṣā.bhavati/


12,8: ``sukiṃśukam.śalmalim.viśva.rūpam.hiranya.varṇam.subṛtam.sucakram/
12,8: ā.roha.sūrye.amṛtasya.lokam.syonam.patye.vahatum.kṛṇusva/''.
12,8: sukāśanam.śanna.malam.sarva.rūpam/
12,8: api.vā.upamā.artha8.syāt.sukiṃśukam.iva.śalmalim.iti/
12,8: kiṃśukam.kraṃśateḥ.prakāśayati.karmaṇah/
12,8: śalmaliḥ.suśaro.bhavati,.śaravān.vā/
12,8: āroha.sūrya8.amṛtasya.lokam.udakasya/
12,8: sukham.pati4.vahatum.kurusva/
12,8: ``savitā.sūryām.prāyacchat.somāya.rājan4,.prajāpati4.vā/''.iti.ca.brāhmaṇam/
12,8: vṛsākapāyī.vṛsākapeḥ.patnī/
12,8: esā.eva.abhisṛṣṭa.kālatamā/
12,8: tasyā.eṣā.bhavati/
12,8: ``vṛsākapāyī8.revati.suputra.ādu.susnuse/
12,8: ghasatta.indra.ukṣanaḥ.priyam.kācit.karam.havis.viśvasmād.indra.uttarah/''.


12,9: vṛsākapāyī8.revatī8.suputrā8.madhyamena,.susnusā8.mādhyaṃkikayā.vācā/
12,9: snusā.sādhu.sādinī.iti.vā,.sādhu.sāninī.iti.vā,.su.apatyam.tat.sanoti.iti.vā/
12,9: praśnātu.ta.indra.ukṣana.etān.mādhyamikānt.saṃstyāyān/
12,9: ukṣana.ukṣater.vṛddhi.karmaṇah/
12,9: ukṣanty.udakena.iti.vā/
12,9: priyam.krusva.sukhā.caya.karam.havis2,.sukha.karam.havis2/
12,9: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/
12,9: saranyūḥ.saranāt/
12,9: tasyā.eṣā.bhavati/


12,10: ``apāgūhann.amṛtām.martya5bhyaḥ.kṛtvī.savarṇām.adadur.vivasvate/
12,10: uta.aśvināv.abharad.yat.tad.āsīd.ajahād.u.dvā.mithunā.saranyūh/''.
12,10: apy.agūhann.amṛtām.martya5bhyah/
12,10: kṛtvī.savarṇām.adadur.vivasvate/
12,10: apy.aśvināv.abharad.yat.tad.āsīd.ajahād.dvau.mithunau.saranyūh/
12,10: madhyamaṃś.ca.mādhyamikāṃś.ca.vācam.iti.nairuktāh/
12,10: yamaṃś.ca.yamī.ca.ity.aitihāsikāh/
12,10: tatra.itihāsam.ācakṣate/
12,10: tvāstrī.saranyūr.vivasvata.ādityād.yamau.mithunau.janayām.cakāra/
12,10: sā.savarṇām.anyām.pratinidhāya.āśvam.rūpam.kṛtvā.pradudrāva/
12,10: sa.vivasvān.āditya.āśvam.eva.rūpam.kṛtvā.tām.anusṛtya.sambabhūva/
12,10: tatas.aśvinau.jajñāte/
12,10: savarṇāyām.manuh/
12,10: tad.abhivādiny.eṣā.ṛc.bhavati/


12,11: ``tvastā.duhitre.vahatum.kṛṇoti.iti.idam.viśvam.bhuvanam.sameti/
12,11: yamasya.mātā.paryuhyamānā.maho.jāyā.vivasvato.nanāśa/
12,11: tvastā.duhitṛ6.vahanam.karoti.iti.idam.viśvam.bhuvanam.sameti/
12,11: imāni.ca.sarvāṇi.bhūtāny.abhisamāgacchanti/
12,11: yamasya.mātā.paryuhyamānā.mahato.jāyā.vivasvato.nanāśa/
12,11: rātrir.ādityasya.āditya.udaye'antardhīyate/


12,12: savitā.vyākhyātah/
12,12: tasya.kālo.yadā.dyaur[fem.!].apahatatamaskā.ākīrṇa.raśmir.bhavati/
12,12: tasya.eṣā.bhavati/


12,13: viśvā.rūpāni.prati.muñcate.kaviḥ.prāsāvīd.bhadram.dvipade.catuspade/
12,13: vi.nākam.akhyat.savitā.varenyo'nu.prayānam.usaso.vi.rājati/''.
12,13: tasya.eṣā.bhavati.
12,13: sarvāṇi.prajñānāni.pratimuñcate.medhāvī/
12,13: kaviḥ.krānta.darśano.bhavati,.kavater.vā/
12,13: prasuvati.bhadram.dvipādbhyaś.ca.catuspādbhyaś.ca/
12,13: vyacikhyapan.nākam.savitā.varanīyah/
12,13: prayānam.anu.usaso.virājati/
12,13: ``adhorāmaḥ.sāvitra''.iti.paśu.samāmnāye.vijñāyate/
12,13: kasmāt.sāmānyād.iti/
12,13: adhastāt.tad.velāyām.tamo.bhavaty.etasmāt.sāmānyāt/
12,13: adhastād.rāmas.adhastāt.kṛsnaḥ.kasmāt.sāmānyād.iti/
12,13: ``agnim.citvā.na.rāmām.upeyāt/''.``.rāmā.ramanāya.uepyate.na.dharmāya/''.
12,13: kṛsna.jātīyā.etasmāt.sāmānyāt/
12,13: ``kṛkavākuḥ.sāvitra''.iti.paśu.samāmnāye.vijñāyate/
12,13: kasmāt.sāmānyād.iti/
12,13: kāla.anuvādam.parītya/
12,13: kṛkavākoḥ.pūrvam.śabda.anukaraṇam,.vacer.uttaram/
12,13: bhago.vyākhyātah/
12,13: tasya.kālaḥ.prāk.utsarpanāt/
12,13: tasya.eṣā.bhavati/


12,14: ``prātar.jitam.bhagam.ugram.huvema.vayam.putram.aditer.yo.vidhartā/
12,14: ādhraś.cidyam.manyamānas.turaścid.rājā.cid.yam.bhagam.bhakti.ity.āha/''.
12,14: prātar.jitam.bhagam.ugram.hvayema.vayam.putram.aditer.yo.vidhārayitā.sarvasya/
12,14: ādhras.cid.yam.manyamāna.ādhyālur.daridrah/
12,14: turas.cit[even.the.rich],.tura.iti.yama.nāma.tarater.vā.tvarater.vā.tvarayā.tūrṇa.gatir.yamah/
12,14: rājā.cid.yam.bhagam.bhakṣi.ity.āha/
12,14: ``andho.bhagā.ity.āhur.anutsṛpto.na.dṛśyate/
12,14: prāśitram.asya.akṣinīi.nirjaghāna/''.iti.ca.brāhmaṇam/
12,14: ``janam.bhago.gacchati''.iti.vā.vijñāyate/
12,14: janam.gacchaty.āditya.udayena/
12,14: sūryaḥ.sarter.vā.suvater.vā.svīryater.vā/
12,14: tasya.eṣā.bhavati/


12,15: ``ud.u.tyam.jātavedasam.devam.vahanti.ketu1p/
12,15: dṛśe.viśvāya.sūryam/''
12,15: udvahanti.tam.jātavedasam.raśmayaḥ.ketu1p.sarvesām.bhūtānām.darśanāya.sūryam.iti/
12,15: kam.anyam.ādityād.evam.avakṣyat/
12,15: tasya.eṣā.aparā.bhavati/

12,16: ``citram.devānām.udagād.anīkaṃś.cakṣur.mitrasya.varuṇasya.agneh/
12,16: āprā.dyāvāpṛthivī.antarikṣam.sūrya.ātmā.jagatas.tasthusaś.ca/''.
12,16: cāyanīyam.devānām.udagamad.anīkam/
12,16: khyānam.mitrasya.varuṇasya.agneś.ca/
12,16: āpūpurad.dyāvā.pṛthivī.au.ca.antarikṣaṃś.ca.mahattvena.tena/
12,16: sūrya.ātmā.jaṅgamasya.ca.sthāvarasya.ca/
12,16: atha.yad.raśmi.posam.pusyati.tat.pūsan1.bhavati/
12,16: tasya.eṣā.bhavati/


12,17: ``śukram.te.anyad.yajatam.te.anyad.viśurūpe.ahanī.dyaur.iva.asi/
12,17: viśvā.hi.māyā.avasi.svadhāvo.bhadrā.te.pūsann.iha.rātir.astu/''.
12,17: śukram.te.anyat,.lohitam.te.anyad,yajatam.te.anyad,.yajñiyam.te.anyat/
12,17: visama.rūpa1d.te.ahanī.karma/
12,17: dyaur.iva.ca.asi/
12,17: sarvāṇi.prajñānāny.avasy.annavan/
12,17: bhājanavatī.te.pusann.iha.dattir.astu/
12,17: tasya.eṣā.aparā.bhavati/


12,18: ``pathaspathaḥ.paripatim.vacasyā.kāmena.kṛto.abhyānaḷarkam/
12,18: sano.rāsacchurudhaś.candrāgrā.dhiyaṃdhiyam.sīsadhāti.pra.pūsā/''.
12,18: pathas.pathas.adhipatim.vacanena.kāmena.kṛtas.abhyānad.arkam.abhyāpannas.arkam.iti.vā/
12,18: sa.no.dadātu.cāyanīya.agrāni.dhanāni/
12,18: karma.karma.ca.naḥ.prasādhayatu.pūsan1.iti/
12,18: atha.yad.visito.bhavati.tad.visnur.bhavati/
12,18: visnur.viśater.vā,.vyaśnoter.vā/
12,18: tasya.eṣā.bhavati/


12,19: ``idam.visnur.vi.cakrame.tredhā.ni.dadhe.padam.samūḷham.asya.pāṃsure/''.
12,19: yad.idam.kim.ca.tad.vikramate.visnuh/
12,19: tridhā.nidhatte.padam/
12,19: tredhā.bhāvāya.pṛthivī.ām.antarikṣe.divi.iti.śākapūnih/
12,19: samārohane.visnu.pade.gaya.śirasi.ity.aurṇavābhah/
12,19: samūḷham.asya.pāṃsure.pyāyane'antarikṣe.padam.na.dṛśyate/
12,19: api.vā.upamā.arthe.syāt.samūḷham.asya.pāṃsula.iva.padam.na.dṛśyata.iti/
12,19: pāṃsu1p.pādaiḥ.sūyanta.iti.vā,.pannāḥ.śerata.iti.vā,.piṃśanīyā.bhavanti.iti.vā/


12,20: viśvānaro.vyākhyātah/
12,20: tasya.eṣa.nipāto.bhavaty.aindryām.ṛci/


12,21: ``viśvānarasya.vanaspatim.anānatasya.śavasah/
12,21: evaiś.ca.carṣanīnām.ūtī.huve.rathānām/''.
12,21: viśvānarasya.ādityasya.anānatasya.śavaso.mahato.balasya.evaiś.ca.kāmair.ayanair.avanair.vā.carṣanīnām.manuṣyānām.ūti.ā.ca.pathā.rathānām.indram.asmin.yajñe.hvayāmi/
12,21: varuno.vyākhyātah/
12,21: tasya.eṣā.bhavati/


12,22: ``yenā.pāvaka.cakṣasā.bhuranyantam.janān.anu/
12,22: tvam.varuṇa.paśyati/''.
12,22: bhuranyur.iti.kṣipra.nāma/
12,22: bhuranyuḥ.śakunir.bhūrim.adhvānam.nayati/
12,22: svargasya.lokasya.api.vodhā/
12,22: tat.sampātī.bhuranyuh/
12,22: anena.pāvaka.khyānena/
12,22: bhuranyantam.janān.anu/
12,22: tvam.varuṇa.paśyati/
12,22: tat.te.vayam.stuma.iti.vākya.śesah/
12,22: api.vā.uttarasyām/


12,23: ``yenā.pāvaka.cakṣasā.bhuranyantam.janām.anu/
12,23: tvam.varuṇa.paśyasi/''.``.vi.dyām.esi.raspṛthvahā.mimāno.aktubhih/
12,23: paśyan.janmāni.sūrya/''.
12,23: vyesi.dyām.rajas.ca.pṛthu,.mahāntam.lokam.ahāni.ca.mimānas.aktubhī.rātribhiḥ.saha,.paśyan.janmāni.jātāni.sūrya/
12,23: api.vā.pūrvasyām/


12,24: ``yenā.pāvaka.cakṣasā.bhuranyantam.janān.anu/
12,24: tvam.varuṇa.paśyasi/''.``.pratyan.devānām.viśaḥ.pratyann.esi.mānusān/
12,24: pratyan.viśvam.svar.dṛśe/''.
12,24: pratyann.idam.sarvam.udesi/
12,24: pratyann.idam.jyotiṣ.ucyate/
12,24: pratyann.idam.sarvam.abhivipaśyasi.iti/
12,24: api.vā.etasyām.eva/
12,24: ``yenā.pāvaka.vakṣasā.bhuranyantam.janān.anu/
12,24: tvam.varuṇa.paśyasi/''.


12,25: tena.no.janān.abhivipaśyasi/
12,25: keśin1/
12,25: keśā.raśmi1p.tais.tadvān.bhavati/
12,25: kāśanād.vā,.prakāśanād.vā/
12,25: tasya.eṣā.bhavati/


12,26: ``keśy.agnim.keśī.visam.keśī.bibhati.rodasī/
12,26: keśī.viśvam.svar.dṛśe.keśī.idam.jyotir.ucyate/''.
12,26: keśin1.agnim.ca.visaṃś.ca/
12,26: visam.ity.udaka.nāma,.visnāter.vi.pūrvasya.snāteḥ.śuddhi.arthasya/
12,26: vi.pūrvasya.vā.sacateh/
12,26: dyāvā.pṛthivī.au.ca.dhārayati/
12,26: keśī.[viśvam?].idam.sarvam.idam.abhivipaśyati/
12,26: keśī.idam.jyotiṣ.ucyata.ity.ādityam.āha/
12,26: atha.apy.ete.itare.jyotiṣī.keśinī.ucyete/
12,26: dhūmena.agnī.rajasā.ca.madhyamah/
12,26: teṣām.eṣā.sādhāranā.bhavati/

12,27: ``trayaḥ.keśina.ṛtuthā.vi.cakṣate.saṃvatsare.vapata.eka.eṣām/
12,27: viśvam.eso.abhi.caste.śacībhir.dhrājir.ekasya.dadṛśe.na.rūpam/''.
12,27: trayaḥ.keśina.ṛtuthā.vicakṣate/
12,27: kāle.kāle'abhivipaśyanti/(12,26)
12,27: saṃvatsare.vapata.eka.eṣām.ity.agniḥ.pṛthivīm.dahati/
12,27: sarvam.ekas.abhivipaśyati.karmabhir.ādityah/
12,27: gatir.ekasya.dṛśyate.na.rūpam.madhyamasya/
12,27: na.rūpam.madhyamasya/(12.27)
12,27: atha.yad.raśmibhir.abhiprakampayann.eti.tad.vṛṣākapir.bhavati.vṛṣā.kampanah/(12.27)
12,27: tasya.eṣā.bhāti/


12,28: ``punar.ehi.vṛsākape.suvitā.kalpayāvahai/
12,28: ya.eṣa.svapna.nanśanas.astam.esi.pathā.punar.viśvasmād.indra.uttarah/''.
12,28: punar.ehi.vṛsākapi8,.suprasūtāni.vaḥ.karmāṇi.kalpayāvahai/
12,28: svapna.nanśanaḥ.svapnān.nāśayasy.āditya.udayena,.sas.astam.esi.pathā.punah/
12,28: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/
12,28: yamo.vyākhyātah/
12,28: tasya.eṣā.bhavati/


12,29: ``yasmin.vṛkṣe.supalāśe.devaiḥ.sam.pibate.yamah/
12,29: atrā.no.viśpatiḥ.pitā.purānān.anu.venati/''.
12,29: yasmin.vṛkṣe.supalāśe.sthāne,.vṛta.kṣaye.vā/
12,29: api.vā.upamā.arthe.syād.vṛkṣa.iva.supalāśa.iti/
12,29: vṛkṣo.vraścanāt/
12,29: palāśam.palāśanāt/
12,29: devaiḥ.saṃgacchate.yamas,.raśmibhir.ādityah/
12,29: tatra.naḥ.sarvasya.pātā.vā.pālayitā.vā.purānān.anukāmayeta/
12,29: aja.ekapād1/.
12,29: ajana.ekaḥ.pādah/
12,29: ekena.pādena.pāti.iti.vā/
12,29: ekena.pādena.pibati.iti.vā/
12,29: ekas.asya.pāda.iti.vā/
12,29: ``ekam.pādam.na.utkhidati''.ity.api.nigamo.bhavati/
12,29: tasya.eṣa.nipāto.bhavati.vaiśvadevyām.ṛci/


12,30: ``pāvīravī.tanyatur.ekapādajo.divo.dhartā.sindhur.āpaḥ.samudriyah/
12,30: viśve.devāsaḥ.śṛṇavan.vacāṃsi.me.sarasvatī.saha.dhībhiḥ.purandhyā/''.
12,30: paviḥ.śalyo.bhavati,.yad.vipunāti.kāyam/
12,30: tadvat.pavīram.āyudham/
12,30: tadvān.indraḥ.pavīravān/
12,30: ``atitasthau.pavīravān''.ity.api.nigamo.bhavati/
12,30: tad.devatā.vāc.pāvīravī/
12,30: pāvīravī.ca.divyā.vāc,.tanyatus.tanitrī.vācas.anyasyāh/
12,30: ajaś.ca.ekapād,.divo.dhārayitā.ca.sindhuś.ca.āpaś.ca.samudriyāś.ca.sarve.ca.devāḥ.sarasvatī.ca.saha.purandhi.ā.stuti.ā.prayuktāni.dhībhiḥ.karmabhir.yuktāni.śṛṇvantu.vacanāni.imāni.iti/
12,30: pṛthivī.vyākhyātā/
12,30: tasya.eṣa.nipāto.bhavaty.aindrāgnyām.ṛci/


12,31: ``yad.indrāgnī.paramasyām.pṛthivyām.madhyamasyām.avamasyām.uta.sthah/
12,31: ataḥ.pari.vṛsanāvā.hi.yātam.athā.somasya.pibatam.sutasya/''.iti.sā.nigada.vyākhyātā/
12,31: samudro.vyākhyātah/
12,31: tasya.eṣa.nipāto.bhavati.pāvamānyām.ṛci/


12,32: ``pavitavantaḥ.pari.vācam.āsate.pitaisām.pratno.abhi.rakṣati.vratam/
12,32: mahaḥ.samudram.varuṇas.tiro.dadhe.dhīrā.icchekur.dharuneṣv.ārabham/''.
12,32: pavitravantas.raśmivanto.mādhyamikā.deva.ganāḥ.paryāsate.mādhyamikām.vācam/
12,32: madhyamaḥ.pitā.eṣām.pratnaḥ.purānas.abhirakṣati.vratam.karma/
12,32: mahas.samudram.varuṇas.tiras.antardadhāty,.atha.dhīrāḥ.śaknuvanti.dharunesu.udakeṣu.karmaṇa.ārambham.ārabdhum/
12,32: aja.ekapād.vyākhyātah/
12,32: pṛthivī.vyākhyātā/
12,32: samudro.vyākhyātah/
12,32: teṣām.eṣa.nipāto.bhavaty.aparasyām.bahu.devatāyām.ṛci/


12,33: ``uta.no'hir.budhnyaḥ.śṛṇotv.aja.ekapāt.pṛthivī.samudrah/
12,33: viśve.devā.ṛtāvṛdho.huvānāḥ.stutā.mantrāḥ.kaviśastā.avantu/''.
12,33: api.ca.nas.ahir.budhnyaḥ.śṛṇotv.ajaś.ca.ekapād1,.pṛthivī.ca.samudraś.ca.sarve.ca.devāḥ.satya.vṛdho.vā.yajña.vṛdho.vā,.hūyamānā.mantraiḥ.stutā,.mantrāḥ.kavi.śastā.avantu,.medhāvi.śastāh/
12,33: dadhyam.prati.akto.dhyānam.iti.vā,.pratyaktam.asmin.dhyānam.iti.vā/(12,34)
12,33: atharvā.vyākhyātah/
12,33: manur.mananāt/
12,33: teṣām.eṣa.nipāto.bhavaty.aindryām.ṛci/


12,34: ``yām.atharvā.manuspitā.dadhyan.dhiyam.atnata/
12,34: tasmin.brahmāni.pūrvathendra.ukthā.samagmatārcann.anu.svarājyam/''.
12,34: yām.atharvā.ca.manuś.ca.pitā.mānavānām.dadhyan.ca.dhiyam.atanisata.tasmin.brahmāni.karmāṇi.pūrve'indra.ukthāni.ca.saṃgacchantām.arcanyas.anūpās.te.svārājyam/


12,35: atha.ato.dyu.sthānā.deva.ganāh/
12,35: teṣām.ādityāḥ.prathama.āgāmno.bhavanti/
12,35: ādityā.vyākhyātāh/
12,35: teṣām.eṣā.bhavati/


12,36: ``imā.gira.āditya5bhyo.ghṛtasnūḥ.sanād.rājabhyo.juhvā.juhomi/
12,36: śṛṇotu.mitro.aryamā.bhago.nas.tuvijāto.varuno.dakṣo.aṃśah/''.
12,36: ghṛta.snūr.ghṛta.prasnāvinyo.ghṛta.prasrāvinyo.ghṛta.sārinyo.ghṛta.sāninya.iti.vā.āhutīr.āditya5bhyaś.ciram.juhvā.juhomi,.ciram.jīvanāya,.ciram.rājabhya.iti.vā/
12,36: śṛṇotu.na.imā.giro.mitaś.ca.aryaman1.ca.bhagaś.ca.bahu.jātaś.ca.dhātā,.dakṣo.varuṇas.aṃśaś.ca/
12,36: aṃśas.aṃśunā.vyākhyātah/
12,36: sapta.ṛṣayo.vyākhyātāh/
12,36: teṣām.eṣā.bhavati/


12,37: ``sapta.ṛsayaḥ.pratihitāḥ.śarīre.sapta.rakṣanti.sadamapramādam/
12,37: saptāpaḥ.svapato.lokam.iyus.tatra.jāgṛto.asvapnajau.satrasadau.ca.devau/''.
12,37: sapta.ṛṣayaḥ.pratihitāhśarīre,.raśmi1p.āditye/
12,37: sapta.rakṣanti.sadam.apramādam,.saṃvatsaram.apramādyantah/
12,37: sapta.āpanās.ta.eva.svavatas.lokam.astamitam.ādityam.yanti/
12,37: atra.jāgṛto.asvapnajau.sattra.sadau.ca.devau.vāyu.ādityau/
12,37: ity.adhidaivatam/
12,37: atha.adhyātmam/
12,37: sapta.ṛṣayaḥ.pratihitāḥ.śarīra3,.sas.indriyāni.vidyā.saptamī.ātmani/
12,37: sapta.rakṣanti.sadam.apramādam.śarīram.apramādyanti/
12,37: sapta.āpanāni.imāny.eva.svapatas.lokam.astamitam.ātmānam.yanti/(12,337)
12,37: atra.jāgṛto.asvapnajau.sattra.sadau.ca.devau,.prājñaś.ca.ātmā.taijasaś.ca/
12,37: ity.ātma.gatim.ācaṣṭe/
12,37: teṣām.eṣā.aparā.bhavati/


12,38: ``tiryagbilaś.camasa.ūrdhvabudhno.yasmin.yaśo.nihitam.viśvarūpam/
12,38: atra.āsata.ṛṣayaḥ.sapta.sākam.ye.asya.gopā.mahato.babhūvuh/''.
12,38: tiryak.bilaś.camasa.ūrdhva.bandhana.ūrdhva.bodhano.vā/
12,38: yasmin.yaśo.nihitam.sarva.rūpam/
12,38: atra.āsata.ṛṣayaḥ.sapta.saha.āditya.raśmayah,.ye.asya.gopā.mahato.babhūvur.ity.adidaivatam/
12,38: atha.adhyātmam/
12,38: tiryak.bilaś.camasa.ūrdhva.bandhana.ūrdhva.bodhano.vā/
12,38: yasmin.yaśo.nihitam.sarva.rūpam.atra.āsata.ṛṣayaḥ.sapta.saha.indriyāni,.yāny.asya.goptṝṇi.mahato.babhūvur.ity.ātma.gatim.ācaṣṭe/
12,38: devā.vyākhyātāh/
12,38: teṣām.eṣā.bhavati/


12,39: ``devānām.bhadrā.sumatir.ṛjūyatām.devānām.rātir.abhi.no.ni.vartatām/
12,39: devānām.sakhyam.upa.sedimā.vayam.devā.na.āyuḥ.pra.tirantu.jīvase/''.
12,39: devānām.vayam.sumati7.kalyāṇyām.mati7.ṛju.gāminām.ṛtu.gaminām.iti.vā/
12,39: devānām.dānam.abhi.no.nivartatām/
12,39: devānām.sakhyam.upasīdema.vayam/
12,39: devā.na.āyuḥ.pravardhayantu.ciram.jīvanāya/
12,39: viśve.devāḥ.sarve.devāh/
12,39: teṣām.eṣā.bhavati/


12,40: ``omāsaś.carṣanīdhṛto.viśve.devāsa.ā.gata/
12,40: dāśvāṃso.dāśusaḥ.sutam/''.
12,40: avitāp.vā.avanīyā.vā.manuṣya.ghṛtaḥ.sarve.ca.devā.iha.āgacchata,.dattavantaḥ.dattavataḥ.sutam.iti/
12,40: tad.etad.ekam.eva.vaiśvadevam.gāyatram.tṛcam.daśayīsu.vidyate/
12,40: yat.tu.kiṃcid.bahu.daivatam.tad.vaiśvadevānām.sthāne.yujyate/
12,40: yad.eva.viśva.liṅgam.iti.śākapūnih/
12,40: anatyanta.gatas.tv.eṣa.uddeśo.bhavati/
12,40: ``babhrur.eka''.iti.daśa.dvipadā.aliṅgāh/
12,40: bhūtāṃśaḥ.kāśyapa.āśvinam.eka.liṅgam/
12,40: abhitastīyam.sūktam.eka.liṅgam/
12,40: sādhyā.devāḥ.sādhanāt/
12,40: teṣām.eṣā.bhavati/
12,40: [tathā.ca.devatā.kāra.āha/''.na.anyaḥ.ṣaṣthād.viśva.liṅgād.gāyatras`asty.aparas.tṛcah''.iti/
12,40: ṣk.]
12,40: [tathā.''.bahu.deva.mantram.tu.vaiśvadevam.śasyate''.iti.devatā.kāraḥ.papātha/
12,40: ṣk.]5


12,41: ``yajñena.yajñam.ayajanta.devās.tāni.dharmāni.prathamāny.āsan/
12,41: te.ha.nākam.mahimānaḥ.sacanta.yatra.pūrve.sādhyāḥ.santi.devāh/''.
12,41: yajñena.yajñam.ayajanta.devāh,.agninā.agnim.ayajanta.devāh/
12,41: ``agniḥ.paśur.āsīt.tam.ālabhanta/
12,41: tena.ayajanta''.iti.ca.brāhmaṇam/
12,41: tāni.dharmāni.prathamāny.āsan/
12,41: te.ha.nākam.mahimānaḥ.samasevanta.yatra.pūra1p.sādhyāḥ.santi.devāḥ.sādhanāt/
12,41: dyu.sthāno.deva.gana.iti.nairuktāh/
12,41: pūrvam.deva.yugam.ity.ākhyānam/
12,41: vasu1p.yad.vivasate.sarvam/
12,41: agnir.vasubhir.vāsava.iti.samākhyā/
12,41: tasmāt.pṛthivī.sthānāh/
12,41: indro.vasubhir.vāsava.iti.samākhyā/
12,41: tasmāt.madhya.sthānāh/
12,41: vasu1p.āditya.raśmayo.vivāsanāt/
12,41: tasmād.dyu.sthānāh/
12,41: teṣām.eṣā.bhavati/


12,42: ``sugā.vo.devāḥ.supathā.akarma.ya.ājagmuḥ.savanam.idam.jusānāh/
12,42: jakṣivāṃsaḥ.papivāṃsaś.ca.viśve'sme.dhatta.vasavo.vasūni/
12,42: svāgamanāni.vo.devāḥ.supathāny.akarma.ya.āgacchata.savanāni.imāni/
12,42: jusānāḥ.khāditavantaḥ.pītavantaś.ca.sarve'asmāsu.dhatta.vasu1p.vasūni/
12,42: teṣām.eṣā.aparā.bhavati/


12,43: ``jmayā.atra.vasavo.ranta.devā.urāv.antarikṣe.marjayanta.śubhrāh/
12,43: arvāk.patha.urujrayaḥ.kṛṇudhvam.śrotā.dūtā.dūtasya.jagmuso.no.asya/''
12,43: jmayā.atra.vasavo.aramanta.devāh/
12,43: jmā.pṛthivī,.tasyām.bhavā.urau.ca.antarikṣe.marjayanta.gamayanta.śubhrāḥ.śobhamānāh/
12,43: arvāc.enān.patho.bahu.javāḥ.kurudhvam/
12,43: śṛṇuta.dūtasya.jagmuso.nas.asya.agneh/
12,43: vājino.vyākhyātāh/
12,43: teṣām.eṣā.bhavati/


12,44: ``śam.no.bhavantu.vājino.haveṣu.devatātā.mitadravaḥ.svarkāh/
12,44: jambhayanto'him.vṛkam.rakṣāṃsi.sanemy.asmaṃdyuvann.amīvāh/''.
12,44: sukhā.no.bhavantu.vājino.hvāneṣu.devatāti7.yajñe/
12,44: mita.dravaḥ.sumita.dravah/
12,44: svarkāḥ.svañcanā.iti.vā.svarcanā.iti.vā,.svarcisa.iti.vā/
12,44: jambhayantas.ahim.ca.vṛkam.rakṣas2p.ca.kṣipram.asmad.yāvayantv.amīvā.deva.aśvā.iti.vā/
12,44: deva.patnī.o.devānām.patnī.ah/
12,44: tāsām.eṣā.bhavati/


12,45: ``devānām.patnīr.uśatīr.avantu.naḥ.prāvantu.nas.tujaye.vājasātaye/
12,45: yāḥ.pārthivāso.yā.apām.api.vrate.tā.no.devīḥ.suhavāḥ.śarma.yacchata/''.
12,45: devānām.patnī.aḥ.uśantyas.avantu.nah/
12,45: prāvantu.nas.apatya.jananāya.ca.anna.saṃsananāya.ca/
12,45: yāḥ.pārthivāso.yā.apām.api.vrate.karmani.tā.no.devī.aḥ.suhavāḥ.śarma.yacchantu.śaranam/
12,45: tāsām.eṣā.aparā.bhavati/


12,46: ``uta.gnā.vyantu.devapatnīr.indrāny.agnāyy.aśvinī.rāt/
12,46: ā.rodasī.varunānī.śṛṇotu.vyantu.devīr.ya.ṛtur.janīnām/''.
12,46: api.ca.gnā.vyantu.deva.patnī.ah/
12,46: indrānī.indrasya.patnī.agnāyī.agneḥ.patnī.aśvinī.aśvinoḥ.patnī/
12,46: rāt.rājateh/
12,46: rodasī.rudrasya.patnī/
12,46: varunānī.ca.varuṇasya.patnī/
12,46: vyantu.devī.aḥ.kāmayantām/
12,46: ya.ṛtuḥ.kālo.jāyānām,.yaṛtuḥ.kālo.jāyānām/



13,1: atha.imā.atistuti1p.ity.ācakṣate/
13,1: api.vā.sampratyaya.eva.syāt.māhābhāgyād.devatāyāh/
13,1: sas.agnim.eva.pratham.āha/
13,1: ``tvam.agne.dyubhis.tvam.āśuśukṣanih''.iti.yathā.etasmin.sūkte/''.na.hi.tvadāre.nimisaś.caneśe''.iti.varuṇasya/
13,1: atha.eṣā.indrasya/


13,2: ``yad.dyāva.indra.te.śatam.śatam.bhūmīr.uta.syuh/
13,2: na.tvā.vajrin.sahasram.sūryā.anu.na.jātam.asta.rodasī/''.
13,2: yadi.ta.indra.śatam.divaḥ.śatam.bhūmayaḥ.pratimānāni.syur.na.tvā.vajrin.sahasram.api.sūryā.na.dyāvā.pṛthivī.āv.apy.abhyaśnuvītām.iti/
13,2: atha.eṣā.ādityasya/

13,3: ``yad.udañco.vṛsākape.gṛham.indrājagantana/
13,3: kvasya.pulvagho.mṛgaḥ.kam.agañjanayopano.viśvasmād.indra.uttarah/''.
13,3: ``yad.udañco.vṛkākapi8.gṛham.indra.ājagamatah,.kva.asya.pulvagho.mṛgah,.kva.sa.bahvādī.mṛgah/
13,3: mṛgo.mārṣter.gati.karmaṇah/
13,3: kam.agamad.deśam.jana.yopanah/
13,3: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/
13,3: atha.eṣā.āditya.raśmīnām/


13,4: ``vi.hi.sotor.asṛkṣata.nendram.devam.amaṃsata/
13,4: yatrāmadad.vṛsākapir.aryaḥ.pusteṣu.matsakhā.viśvasmād.indra.uttarah/''.
13,4: vyasṛkṣata.hi.prasavāya/
13,4: na.ca.indram.devam.amaṃsata/
13,4: yatra.amādyad.vṛsākapir.arya.īśvaraḥ.pusteṣu.posesu,.matsakhā.mama.sakhā.madana.sakhā/
13,4: ye.naḥ.sakhāyas.taiḥ.saha.iti.vā/
13,4: sarvasmād.ya.indra.uttaras.tam.etad.brūma.ādityam/
13,4: atha.eṣā.aśvinoh/


13,5: ``sṛṇyeva.jarbharī.turpharītū.naitośeva.turpharī.parpharīkā/
13,5: udanyajeva.jemanā.maderū.tā.me.jarāyv.ajaram.marāyu/''
13,5: sṛṇī.eva.iti/
13,5: dvividhā.sṛṇir.bhavati/
13,5: bhartā.ca.hantā.ca/
13,5: tathā.aśvinau.ca.api.bhartād/
13,5: jarbharī.bhartād.ity.arthah/
13,5: turpharītū.hantād/
13,5: naitośeva.turpharī.parpharīkā/
13,5: nitośasya.apatyam.naitośam/
13,5: naitośā.iva.turpharī.kṣipra.hantād/
13,5: udanyajeva.jemanā.maderū/
13,5: udanyajā.iva.ity.udakaje.iva.ratna1d/
13,5: sāmudre.cāndram.asi.iti.vā/
13,5: jemana1d.jayamana1d/
13,5: jemanā.maderū/
13,5: tā.me.jarāyu.ajaram.marāyu/
13,5: etat.jarāyujam.śarīram.śaradam.ajīrṇam/
13,5: atha.eṣā.somasya/


13,6: ``tarat.sa.mandī.dhāvati.dhārā.sutasya.andhasah/
13,6: tarat.sa.mandī.dhāvati/''.
13,6: tarati.sa.pāpam.sarvam.mandī.yaḥ.stauti/
13,6: dhāvati.gacchaty.ūrdhvām.gatim/
13,6: dhārā.sutasya.andhasah/
13,6: dhāraya.abhisutasya.somasya.mantra.pūtasya.vācā.stutasya/
13,6: atha.eṣā.yajñasya/


13,7: ``catvāri.śṛṇgā.trayo.asya.pādā.dve.śīrṣe.sapta.hastāso.asya/
13,7: tridhā.baddho.vṛsabho.roravīti.maho.devo.martyān.ā.viveśa/''.
13,7: catvāri.śṛṇgā.iti.vedā.vā.eta.uktāh/
13,7: trayas.asya.pādā.iti.savanāni.trīni/
13,7: dve.śīrṣa1d.prāyanīya.udayanīya1d/
13,7: sapta.hastāsaḥ.sapta.chandas1p/
13,7: tridhā.baddhas.tredhā.baddho.mantra.brāhmaṇa.kalpair.vṛsabhas.roravīti/
13,7: roravanam.asya.sanava.kramena.ṛc.bhir.yajus.bhiḥ.sāmabhir.yad.enam.ṛc.bhaiḥ.śaṃsanti.yajus.bhir.yajanti.sāmabhiḥ.stuvanti./
13,7: maho.deva.ity.eṣa.hi.mahān.devo.yajñajño.martyām.āviveśa.iti/
13,7: esa.hi.manuṣyān.āviśati.yajanāya/
13,7: tasya.uttarā.bhūyase.nirvacanāya/


13,8: ``svaryanto.nāpekṣanta.ā.dyām.rohanti.rodasī/
13,8: yajñam.ye.viśvatodhāram.suvidvāṃso.vitenire/''.
13,8: svar.gacchanta.ījānā.vā.na.īkṣante/
13,8: te'amum.eva.lokam.gatavantam.īkṣantam.iti/
13,8: ā.dyām.rohanti.rodasī/
13,8: yajñam.ye.viśvatodhāram.sarvatodhāram.suvidvāṃso.vitenira.iti/
13,8: atha.eṣā.vācaḥ.pravalhitā.iva/
13,8: ``catvāri.vākparimitā.padāni.tāni.vidur.brāhmaṇā.ye.manīsinah/
13,8: guhā.trīni.nihitā.neṅgayanti.turīyam.vāco.manuṣyā.vadanti/''.(13,9)
13,8: catvāri.vācaḥ.parimitāni.padāni/
13,8: tāni.vidur.brāhmaṇā.ye.medhāvinah/
13,8: guhāyām.trīni.nihitāni.na.artham.vedayante/
13,8: guhā.gūhates.turīyam.tvarateh/
13,8: katamāni.tāni.catvāri.padāni/
13,8: om.kāro.mahā.vyāhṛti1p.ca.ity.ārṣam/
13,8: nāma.ākhyāta1d.ca.upasarga.nipātāś.ca.iti.vaiyākaraṇāh/
13,8: mantraḥ.kalpo.brāhmaṇaṃś.caturthī.vyāvahārikī.iti.yājñikāh/
13,8: rco.yajus1p.sāmāni.caturthī.vyāvahārikī.iti.nairuktāh/(13,9)
13,8: sarpānām.vāc.vayasām.kṣudrasya.sarīsṛpasya.caturthī.vyāvahārikī.ity.eke/
13,8: paśusu.tūnaveṣu.mṛgeṣv.ātmani.ca.ity.ātma.pravādāh/
13,8: atha.api.brāhmaṇam.bhavati/


13,9: ``sā.vai.vāc.sṛṣṭā.caturdhā.vyabhavat/
13,9: eṣv.eva.lokeṣu.trīni,.paśusu.turīyam/
13,9: yā.pṛthivī7.sā.agni7.sā.rathantare/
13,9: yāntarikṣe.sā.vāyu7.sā.vāmadevye/
13,9: yā.divi.sā.āditye.sā.bṛhati.sā.stanayitnu7/


13,10: atha.paśusu/
13,10: tato.yā.vāc.atyaricyata.tām.brāhmaṇeṣv.adadhuh/
13,10: tasmād.brāhmaṇā.ubhayīm.ācam.vadanti.yā.ca.devānām.yā.ca.manuṣyānām/''.iti/
13,10: atha.eṣā.akṣarasya/
13,10: ``ṛco.akṣare.parame.vyoman.yasmin.devā.adhi.viśve.niseduh/
13,10: yas.tan.na.veda.kim.ṛcā.kariṣyati.ya.it.td.vidus.ta.ime.samāsate/''.
13,10: upadiśasi/
13,10: katamat.tad.etad.akṣaram/
13,10: om.ity.eṣā.vāc.iti.śākapūnih/
13,10: ṛcaś.ca.hy.akṣare.parame.vyavane.dhīyante.nānā.devateṣu.ca.mantreṣu/
13,10: ``etadd.ha.vā.etad.akṣaram.yat.sarvām.trayīm.vidyām.prati.prati/''..iti.ca.brāhmaṇam/


13,11: āditya.iti.putraḥ.śākapūneh/
13,11: esā.ṛc.bhavati.yad.enam.arcanti/
13,11: pratyṛcaḥ.sarvāṇi.bhūtāni/
13,11: tasya.yad.anyat.mantra5bhyas.tad.akṣaram.bhavati/
13,11: raśmi1p'atra.devā.ucyante.ya.etasminn.adhinisannā.ity.adhidaivatam/
13,11: atha.adhyātmam/
13,11: śarīram.atra.ṛc.ucyate.yad.enena.arcanti/
13,11: pratyṛcaḥ.sarvāṇi.indriyāni/
13,11: tasya.yad.avināśi.dharma.tad.akṣaram.bhavati/
13,11: indriyāny.atra.devā.ucyante.yāny.asminn.adhinisannāni.ity.ātma.pravādāh/


13,12: akṣaram.na.kṣarati,.na.kṣīyate.vā.akṣayo.bhavati/
13,12: vācas.akṣa.iti.vā/
13,12: akṣo.yānasya.añjanāt/
13,12: tat.prakṛti.itarad.vartana.sāmānyāt/
13,12: ity.ayam.mantra.artha.cintā.abhyūhas.abhyūḷhah/
13,12: api.śrutitas.api.tarkatah/
13,12: na.tu.pṛthaktvena.mantrā.nirvaktavyāh/
13,12: prakaraṇaśa.eva.tu.nirvaktavyāh/
13,12: na.hy.eṣu.pratyakṣam.asty.anṛṣer.atapaso.vā/
13,12: pārovaryavitsu.tu.khalu.veditṛsu.bhūyas.vidyaḥ.praśasyo.bhavati.ity.uktam.purastāt/
13,12: manuṣyā.vā.ṛṣisu.utkrāmatsu.devān.abruvan/
13,12: ko.na.ṛṣir.bhaviṣyati.iti/
13,12: tebhya.etam.tarkam.ṛṣim.prāyacchan.mantra.artha.cintā.abhyūham.abhyūḷham/
13,12: tasmād.yad.eva.kiṃca.anūcānas.ahyūhaty.ārṣam.tad.bhavati/


13,13: ``hṛdā.tasteṣu.manaso.javeṣu.yad.brāhmaṇāḥ.samyajante.sakhāyah/
13,13: atrāha.tvam.vi.jahur.vedyābhirohabrāhmaṇo.vi.caranty.u.tve/''.
13,13: hṛdā.tasteṣu.manasām.prajaveṣu.yad.brāhmaṇāḥ.samyajante.samāna.khyānā.ṛtvijah/
13,13: atra.āha.tvam.vijahur.vedyābhir.veditavyābhiḥ.pravṛttibhih/
13,13: oha.brahmāna.ūha.brahmānah/
13,13: ūha.eṣām.brahma.iti.vā/
13,13: sā.iyam.vidyā.śrutim.atibuddhih/
13,13: tasyās.tapasā.pāram.īpsitavyam/
13,13: tad.idam.āyur.icchatā.na.nirvaktavyam/
13,13: tasmāt.chandas.su.śesā.upekṣitavyāh/
13,13: atha.āgamas,.yām.yām.devatām.nirāha.tasyās.tasyās.tādbhāvyam.anubhavaty.anubhavati/



14,1: vyākhyātam.daivatam,.yajña.aṅgaṃś.ca/
14,1: atha.ata.ūrdha.mārga.gatim.vyākhyāsyāmah/
14,1: ``sūrya.ātmā''.ity.uditasya.hi.karma.drastā/
14,1: atha.etad.anupravadanti/
14,1: atha.etam.mahāntam.ātmānam.eṣā.ṛc.arganaḥ.pravadanti/
14,1: ``indram.mitram.varuṇam.agnim.āhuh''.iti/
14,1: atha.eṣa.mahān.ātmā.ātma.jijñāsayā.ātmānam.provāca/
14,1: ``agnir.asmi.janmanā.jātavedas1/''.
14,1: ``aham.asmi.prathamajāh''.ity.etābhyām/


14,2: ``agnir.asmi.janmanā.jātavedā.ghṛtam.me.cakṣur.amṛtam.ma.āsan/
14,2: arkas.tridhātū.rajaso.vimānas.ajasro.gharmo.havir.asmi.nāma/''.``.aham.asmi.prathamajā.ṛtasya.pūrvam.devebhyo.amṛtasya.nāma/
14,2: yo.mā.dadāti.sa.id.eva.māvadaham.annam.annam.adantam.admi/''.iti/
14,2: sa.ha.jñātvā.prādubabhūva/
14,2: evam.tam.vyājahāra.ayam.tam.ātmānam.adhyātmajam.antikam.anyasmā.ācacakṣva.iti/


14,3: ``apaśyam.gopām.anipadyamānam.ā.ca.parā.ca.pathibhiś.carantam/
14,3: sa.sadhrīcīḥ.sa.visūcīr.vasāna.ā.varīvarti.bhuvaneṣv.antah/''.
14,3: ā.varīvarti.bhuvaneṣv.antari.iti/
14,3: atha.eṣa.mahān.ātmā.sattva.lakṣaṇas.tat.param.tad.brahma.tat.satyam.tat.salilam.tad.avyaktam.tad.asparśam.tad.arūpam.tad.arasam.tad.agandham.tad.amṛtam.tat.śukram.tat.nistho.bhūta.ātmā/
14,3: sā.eṣā.bhūta.prakṛtir.ity.eke/
14,3: tat.kṣetram.tat.jñānāt.kṣetrajñam.anuprāpya.nirātmakam/
14,3: atha.eṣa.mahān.ātmā.trividho.bhavati/
14,3: sattvam.rajas.tamas.iti/
14,3: sattvam.tu.madhye.viśuddham.tiṣṭhaty.abhitas.rajas.tamasī/
14,3: rajas.iti.kāma.dvesas.tamas.ity.avijñātasya.viśuddhyato.vibhūtim.kurvataḥ.kṣetrajña.pṛthaktvāya.kalpate/
14,3: paribhāti.liṅgo.mahān.ātmā.tamas.liṅgah/
14,3: vidyā.prakāśa.liṅgas.tamas1/
14,3: ai.niścaya.liṅga.ākāśah/


14,4: ākāśa.gunaḥ.śabdah/
14,4: ākāśād.vāyur.dvi.gunaḥ.sparśena/
14,4: āvyor.jyotiṣ.tri.gunam.rūpena/
14,4: jyotiṣa.āpaś.catur.gunā.rasena/
14,4: adbhyaḥ.pṛthivī.pañca.gunā.gandhena/
14,4: pṛthivī.ā.bhūta.grāma.sthāvara.jaṅgamāh/
14,4: tad.etad.aharyuga.sahasram.jāgarti/
14,4: tasya.ante.susupsyann.aṅgāni.pratyāharati/
14,4: bhūta.grāmāḥ.pṛthivīm.apiyanti/
14,4: āpo.jyotiṣam/
14,4: jyotiṣ.vāyum/vāyur.ākāśam/
14,4: ākāśo.manah/
14,4: mano.vidyām/
14,4: vidyā.mahāntam.ātmānam/
14,4: mahān.ātmā.pratibhām/
14,4: pratibhā.prakṛtim/
14,4: sā.svapiti.yuga.sahasram.rātrih/
14,4: tāv.etāv.ahorātrāv.ajasram.parivartete/
14,4: sa.kālas.tad.etad.ahar.bhavati/
14,4: yuga.sahasra.paryantam.ahar.yad.brahmano.viduh/
14,4: rātrim.yuga.sahasra.antām.teahorātravido.janāh/
14,4: iti/


14,5: tam.parivartamānam.anyas.anupravartate/
14,5: srastā.drastā.vibhakta.atimātras.aham.iti.gamyate/
14,5: sa.mithyā.darśane'idam.pāvakam.mahā.bhūteṣu.cironu.ākāśād.vāyor.prānāḥ.cakṣus.ca.vaktāraṃś.ca.tejasas.adbhyaḥ.sneham.pṛthivī.ā.mūrtih/
14,5: pārthivāṃs.tv.astau.gunān.vidyāt/
14,5: trīn.mātatas.trīn.pitṛtah/
14,5: asthi.snāyu.majjānaḥ.pitṛtah/
14,5: tvac.māṃsa.śonitāni.mātṛtah/
14,5: annam.pānam.ity.astau/
14,5: sas.ayam.puruṣaḥ.sarva.mayaḥ.sarva.jñānas.api.klṛptah/


14,6: sa.yady.anurudhyate.tad.bhavati/
14,6: yadi.dharmas.anurudhyate.tad.devo.bhavati/
14,6: yadi.jñānam.anurudhyate.tad.amṛto.bhavati/
14,6: yadi.kāmam.anurudhyate.sañcyavate/
14,6: imām.yonim.saṃdadhyāt/
14,6: tad.idam.atra.matam/
14,6: ślesmā.retasaḥ.sambhavati/
14,6: ślesmano.rasah/
14,6: rasāt.śonitam,.śonitāt.māṃsam,.māṃsāt.medas,.medasaḥ.snāvā,.snāvan5.asthīny.asthibhyo.majjā,.majjātas.retas1/
14,6: tad.idam.yoni7.retas1.siktam.puruṣaḥ.sambhavati/
14,6: śukra.atireke.pumān.bhavati,.śonita.atireke.strī.bhavati/
14,6: dvābhyām.samena.napuṃsako.bhavati/
14,6: śukrena.bhinnena.yamo.bhavati/
14,6: śukra.śonita.samyogāt.mātṛ.pitṛ.samyogāt.ca/
14,6: tat.katham.idam.śarīram.param.samyamyate/
14,6: saumyo.bhavati/
14,6: eka.rātra.usitam.kalalam.bhavati/
14,6: pañca.rātrād.budbudāh/
14,6: sapta.rātrāt.peśin1/
14,6: dvisapta.rātrād.arubudah/
14,6: pañcaviṃśati.rātra.svasthito.ghano.bhavati/
14,6: māsa.mātrāt.kathino.bhavati/
14,6: dvimāsa.abhyantare.śiras1.sampadyate/
14,6: māsa.trayena.grīvā.vyādeśas,.māsa.catuskena.tvac.vyādeśah/
14,6: pañcame.māse.nakha.roma.vyādeśah/
14,6: sasthe.mukha.nāsika.akṣi/
14,6: śrotraṃś.ca.sambhavati/
14,6: saptame.calana.samarthas.bhavaty.astame.buddhi3.adhyavasyati/
14,6: navame.sarva.aṅga.sampūrṇo.bhavati/
14,6: ``mṛtaś.ca.aham.punar.jāto.jātaś.ca.aham.punar.mṛtah/
14,6: nānā.yoni.sahasrāni.mayā.usitāni.yāni.vai/
14,6: ``āhārā.vividhā.bhuktāḥ.pītā.nānā.vidhāḥ.stanāh/
14,6: mātāp.vividhā.dṛṣṭāḥ.pitāp.suhṛdas.tathā/
14,6: ``avān.mukhaḥ.pīdyamāno.jantuś.ca.eva.samanvitah/
14,6: sāṃkhyam.yogam.samabhyasyet.puruṣam.vā.pañcaviṃśakam/''.iti/
14,6: tataś.ca.daśame.māse.prajāyate/
14,6: jātaś.ca.vāyunā.spṛṣṭo.na.smarati.janma.marana2d/
14,6: ante.ca.śubha.aśubham.karma.etat.śarīrasya.prāmānyam/


14,7: asta.uttaram.saṃdhi.śatam/
14,7: astā.kapālam.śiras1.sampadyate/
14,7: sodaśa.vapāpalāni/
14,7: nava.snāyu.śatāni/
14,7: sapta.śatam.puruṣasya.marmanām/
14,7: ardha.catasras.romāni.koti.as,.hṛdayam.hy.asta.kapālāni,.dvādaśa.kapālāni.jihvā,.vṛsanauhy.asta.suparṇau/
14,7: tathā.upastha.guda.pāyu/
14,7: etat.mūtra.purīsam.kasmāt/
14,7: āhāra.pāna.siktatvāt/
14,7: anupacita.karmāṇāv.anyonyam.jāyete.iti/
14,7: tam.vidyā.karmanī.samanvārebhete.pūrva.prajñā.ca/
14,7: mahaty.ajñāna.tamasi.magno.jarā.marana.kṣudḥ.pipāsā.śoka.krodha.lobha.moha.mada.bhaya.matsara.harṣa.visāda.īrṣyā.asūyā.ātmakair.dvandvair.abhibhūyamānaḥ.sas.asmād.ārjavam.javī.bhāvānām.tat.nirmucyate/
14,7: sas.asmāt.pāpān.mahā.bhūmikāvat.śarīrāt.nimesa.mātraiḥ.prakramya.prakṛtir.adhiparītya.taijasam.śarīram.kṛtvā.karmaṇas.anurūpam.phalam.anubhūya.tasya.saṅkṣaya3.punar.imam.lokam.pratipadyate/


14,8: atha.ye.hiṃsām.āśritya.vidyām.utsṛjya.mahat.tapas.tepire.cirena.veda.uktāni.vā.karmāṇi.kurvanti.te.dhūmam.abhisambhavanti/
14,8: dhūmād.rātrim,.rātrer.apakṣīyamāna.pakṣam/
14,8: apakṣiyamāna.pakṣād.dakṣiṇa.ayanam,.dakṣiṇa.ayanāt.pitṛ.lokam,.pitṛ.lokāt.candramasam,.candramaso.vāyum,.vāyu5.vṛṣṭim,.vṛṣṭer.osadhi1p.ca.etat.bhūtvā.tasya.saṅkṣaye.punar.eva.imaṃl.lokam.pratipadyate/


14,9: atha.ye.hiṃsām.utsṛjya.vidyām.āśritya.mahat.tapas.tepire.jñāna.uktāni.vā.karmāṇi.kurvanti.te'arcis.abhisambhavanty,.arcisas.ahar.ahar5.āpūryamāna.pakṣam.āpūryamāna.pakṣād.udak.ayanam.udak.ayanād.deva.lokam,.deva.lokād.ādityam.ādityād.vaidyutam,.vaidyutāt.mānasam/
14,9: mānasaḥ.puruṣo.bhūtvā.brahma.lokam.abhisambhavanti/
14,9: te.na.punar.āvartante/
14,9: śistā.danda.śūkā.ya.idam.na.jānanti/
14,9: tasmād.idam.veditavyam/
14,9: atha.apy.āha/


14,10: ``na.tam.vidātha.ya.imā.jajāna.anyad.yusmākam.antaram.babhūva/
14,10: nīhārena.prāvṛtā.jalpyā.ca.su.tṛpa.uktha.śāsaś.caranti/''.
14,10: na.tam.vidyā3.viduso.yam.evam.vidvāṃso.vadanty.akṣaram.brahmanaspatim/
14,10: anyadyusmākam.anyataram.anyad.eṣām.antaram.babhūva.iti/
14,10: nīhārena.prāvṛtās.tamasā.jalpyā.ca.asu.tṛpa.ukha.śāsaḥ.prānam.sūryam.yat.patha.gāminaś.caranti/
14,10: avidvāṃsaḥ.kṣetrajñam.anupravadanti/
14,10: atha.aho.vidvāṃsaḥ.kṣetrajño.anukalpate/
14,10: tasya.tapasā.sha.apramādam.ety.atha.aptavyo.bhavati/
14,10: tena.asaṃtatam.icchet/
14,10: tena.sakhyam.icchet/
14,10: esa.hi.sakhā.śresthaḥ.saṃjānāti.bhūtam.bhavad.bhaviṣyad.iti/
14,10: jñātā.kasmāt.jāyateh/
14,10: sakhā.kasmāt.sakhyateh/
14,10: saha.bhūta.indriyaiḥ.śerate/
14,10: mahā.bhūtāni.sa.indriyāni.prajñā3.karma.kārayati.iti.vā/
14,10: tasya.yad.āpaḥ.pratisthā/
14,10: śīlam.upaśama.ātmā.brahma.iti.sa.brahma.bhūto.bhavati/
14,10: sākṣi.mātro.vyavatiṣṭhate'abandho.jñāna.kṛtah/
14,10: atha.ātmano.mahataḥ.prathamam.bhūta.nāmadheyāny.anukramiṣyāmah/


14,11: haṃsah/
14,11: gharmah/
14,11: yajñah/
14,11: venah/meghah/
14,11: kṛmih/
14,11: bhūmih/
14,11: vibhuh/
14,11: prabhuh/
14,11: śambhuh/
14,11: rābhuh/
14,11: vardha.karmā/
14,11: somah/
14,11: bhūtam/
14,11: bhuvanam/
14,11: bhaviṣyat/
14,11: āpah/
14,11: mahat/
14,11: vyoma/
14,11: yaśas1/
14,11: mahas1/
14,11: svarṇīkam/
14,11: smṛtīkam/
14,11: svṛtīkam/
14,11: satīkam/
14,11: satīnam/
14,11: gahanam/
14,11: gabhīram/
14,11: gahvaram/
14,11: kam/
14,11: annam/
14,11: havis1/
14,11: sadma/
14,11: sadanam/
14,11: ṛtam/
14,11: yonih/
14,11: ṛtasya.yonih/
14,11: satyam/
14,11: nīram/
14,11: havis1/
14,11: rayih/
14,11: sat/
14,11: pūrṇam/
14,11: sarvam/
14,11: akṣitam/
14,11: barhis1/
14,11: nāma/
14,11: sarpis1/
14,11: apas1/
14,11: pavitram/
14,11: amṛtam/
14,11: induh/
14,11: induh/
14,11: hema/
14,11: svar1/
14,11: sargāh/
14,11: śambaram/
14,11: ambaram/
14,11: viyat/
14,11: vyoma/
14,11: barbis1/
14,11: dhanva/
14,11: antarikṣam/
14,11: ākāśam/
14,11: āpah/
14,11: pṛthivī/
14,11: bhūh/
14,11: svayambhūh/
14,11: adhva/
14,11: puskaram/
14,11: sagaram/
14,11: samudrah/
14,11: tapas1/
14,11: tejas1/
14,11: sindhuh/
14,11: arṇavah/
14,11: nābhih/
14,11: ūdhah/
14,11: vrkṣah/
14,11: tat/
14,11: yat/
14,11: kim/
14,11: brahma/
14,11: varenyam/
14,11: haṃsah/
14,11: ātmā/
14,11: bhavanti/
14,11: vadhanti/
14,11: adhvānam/
14,11: yad.vāhisthi.ā/
14,11: śarīrāni/
14,11: avyayaṃś.ca.saṃskrute/
14,11: yajñah/
14,11: ātmā/
14,11: bhavati/yad.enam.tanvate/
14,11: atha.etam.māhāntam.ātmānam.etāni.sūktāny.etā.ṛcas.anupravadanti/


14,12: ``somaḥ.pavate.janitā.matīnām.janitā.divo.janitā.pṛthivī.āh/
14,12: janitāgner.janitā.sūryasya.janitendrasya.janitota.visnoh/''.
14,12: somaḥ.pavate.janayitā.matīnām.janayitā.divo.janayitā.pṛthivier.janayitā.agner.janayitā.sūryasya.janayītā.indrasya.janayitā.uta.visnoh/
14,12: somaḥ.pavate/
14,12: somaḥ.sūryaḥ.prasavanāt.janitā.matīnām.prakāśa.karmaṇām.āditya.raśmīnām/
14,12: divo.dyotana.karmaṇām.āditya.raśmīnām/
14,12: pṛthivieḥ.prathana.karmaṇām.āditya.raśmīnām/
14,12: agner.gati.karmaṇām.āditya.raśmīnām/
14,12: sūryasya.svīkaraṇa.karmaṇām.āditya.raśmīnām/
14,12: indrasya.aiśvarya.karmaṇām.āditya.raśmīnām/
14,12: visnor.vyāpti.karmaṇām.āditya.raśmīnām/
14,12: ity.adhidaivatam/
14,12: atha.adhyātmam/
14,12: soma.ātmā.py.etasmād.eva.idnriyānām.janitā.ity.arthah/
14,12: api.vā.sarvābhir.vibhūtibhir.vibhūtata.ātmā/
14,12: ity.ātma.gatim.ācaṣṭe/

14,13: ``brahmā.devānām.padavīḥ.kavīnām.ṛṣir.viprānām.mahiso.mṛgānām/
14,13: śyeno.gṛdhrānām.svadhitir.vanānām.somaḥ.pavitram.atyeti.rebhan/''.
14,13: brahmā.devānām.iti/
14,13: esa.hi.brahmā.bhavati.devānām.devana.karmaṇām.āditya.raśmīnām/
14,13: padavīḥ.kavīnām.iti/
14,13: esa.hi.padam.vetti.kavīnām.kavīyamānānām.āditya.raśmīnām/
14,13: ṛṣir.viprānām.iti/
14,13: eṣa.hi.ṛṣino.bhavati.viprānām.vyāpana.karmāṇām.āditya.raśmīnām/
14,13: mahiso.mṛgānām.iti/
14,13: eṣa.hi.mahān.bhavati.mṛgānām.mārgana.karmaṇām.āditya.rasmīnām/
14,13: śyeno.gṛdhrānām.iti/
14,13: śyena.ādityo.bhavati.śyāyater.gati.karmaṇah/
14,13: gṛdhra.ādityo.bhavati.gṛdhyateḥ.sthāna.karmaṇah/
14,13: yata.etasmiṃs.tiṣṭhati/
14,13: svadhitir.vanānām.iti/
14,13: esha.hi.svayam.karmāṇy.ādityo.dhatte.vanānām.vanana.karmaṇām.āditya.raśmīnām/
14,13: somaḥ.pavitram.atyeti.rebhann.iti/
14,13: esha.hi.pavitram.raśmīnām.atyeti.stūyamānah/
14,13: esa.eva.etat.sarvam.akṣaram/
14,13: ity.adhidaivatam/
14,13: atha.adhyātmam/
14,13: brahmā.devānām.iti/
14,13: ayam.api.brahmā.bhavati.devānām.devana.karmaṇām.indriyānām/
14,13: padavīḥ.kavīnām.iti/
14,13: ayam.api.padam.vetti.kavīnām.kavīyamānānām.indriyānām/
14,13: ṛṣir.viprānām.iti/
14,13: ayam.apy.ṛṣino.bhavati.viprānāma.vyāpana.karmaṇām.indriyānām/
14,13: mahiso.mṛgānām.iti/
14,13: ayam.api.mahān.bhavati.mṛgānām.mārgana.karmaṇām.indriyānām/
14,13: śyeno.gṛdhrānām.iti/
14,13: śyena.ātmā.bhavati.śyāyater.jñāna.karmaṇah/
14,13: gṛdhrāni.indriyāni,.gṛdhyater.jñāna.karmaṇo.yata.etasmiṃs.tiṣṭhati/
14,13: svadhitir.vanānām.iti/
14,13: ayam.api.svayam.karmāṇy.ātmani.dhatte.vanānām.vanana.karmaṇām.indriyānām/
14,13: somaḥ.pavitram.atyeti.rebhann.iti/
14,13: ayam.api.pavitram.indriyāny.atyeti/
14,13: stūyamānas.ayam.eva.etat.sarvam.anubhavati/
14,13: ātma.gatim.ācaṣṭe/


14,14: ``tisro.vāca.īrayati.pra.vahnir.ṛtasya.dhītim.brahmaṇo.manīṣām/
14,14: gāvo.yanti.gopatim.pṛcchamānāḥ.somam.yanti.matayo.vāvaśānāh/(ṛV.10,97,34)''
14,14: vahnir.ādityo.bhavati/
14,14: sa.tisro.vācaḥ.prerayaty.ṛco.yajūṃṣi.sāmāni/
14,14: ṛtasya.ādityasya.karmāṇi.brahmaṇo.matāni/
14,14: eṣa.eva.etat.sarvam.akṣaram/
14,14: ity.adhidaivatam/
14,14: atha.adhyātmam/
14,14: vahnir.ātmā.bhavati/
14,14: sa.tirso.vāca.īrayati.prerayati.vidyāmatibuddhimatām/
14,14: ṛtasya.ātmanaḥ.karmāṇi.brahmaṇo.matāni/
14,14: ayam.eva.etat.sarvam.anubhavati/
14,14: ātmagatim.ācaṣṭe/


14,15: ``somam.gāvo.dhenavo.vāvaśānāḥ.somam.viprā.matibhiḥ.pṛcchamānāh/
14,15: somaḥ.sutaḥ.pūyate.ajyamānaḥ.some.arkāstriṣṭubhiḥ.sam.navante/(ṛV.9,97,35)''
14,15: eta.eva.somam.gāvo.dhenavo.raśmayo.vāvaśyamānāḥ.kāmayamānā.ādityam.yanti/
14,15: evam.eva.somam.viprā.raśmayo.matibhiḥ.pṛcchamanāḥ.kāmayamānā.ādityam.yanti/
14,15: evam.eva.somaḥ.sutaḥ.pūyate.ajyamānah/
14,15: etam.eva.arkāś.ca.triṣṭubhaś.ca.samnavante/
14,15: tata.etasminn.āditya.ekam.bhavanti/
14,15: ity.adhidaivatam/
14,15: atha.adhyātmam/
14,15: eta.eva.somam.gāvo.dhenava.indriyāṇi.vā.avaśyamānāni.kāmayamānāny.ātmānam.yanti/
14,15: evam.eva.somam.viprā.indriyāṇi.matibhiḥ.pṛcchamānāni.kāmayamānāny.ātmānam.yanti/
14,15: evam.eva.somaḥ.sutaḥ.pūyate.ajyamānah/
14,15: imam.evātmā.ca.sapta.ṛṣayaś.ca.samnavante/
14,15: tāni.imāny.etasminn.ātmany.ekam.bhavanti/
14,15: ity.ātmagatim.ācaṣṭe/


14,16: ``akrān.samudraḥ.prathame.vidharman.janayan.prajā.bhuvanasya.rājā/
14,16: vṛṣā.pavitre.adhi.sāno.avye.bṛhat.somo..vāvṛdhe.suvāna.induh/(ṛV.9,97,40)''
14,16: atyakramīt.samudra.ādityaḥ.parame.vyavane.varṣakarmaṇā.janayan.prajā.bhuvanasya.rājā.sarvasya.rājā/
14,16: vṛṣā.pavitre.adhi.sāno.avye.bṛhat.somo.vāvṛdhe.suvāna.induh/
14,16: ity.adhidaivatam/
14,16: atha.adhyātmam/
14,16: atyakramīt.samudra.ātmā.parame.vyavane.jñānakarmaṇā.janayan.prajā.bhuvanasya.rājā.sarvasya.rājā/
14,16: vṛṣā.pavitre.adhi.sāno.avye.mahat.somo.vāvṛdhe.suvāna.induh/
14,16: ity.ātmagatim.ācaṣṭe/


14,17: ``mahattat.somo.mahiṣaścakārāpām.yadgarbho.avṛṇīta.devān/
14,17: adadhād.indre.pavamāna.ojo.ajanayat.sūrye.jyotir.induh/(ṛV.9,97,41)''
14,17: mahat.tat.somo.mahiṣaścakārāpām.yadgarbho.avṛṇīta/
14,17: devānām.ādhipatyam.adadhād.indre.pavamāna.ojo.ajanayat.sūrye.jyotir.indur.ādityah/
14,17: indur.ātmā/


14,18: ``vidhum.dadrāṇam.samane.bahūnām.yuvānam.santam.palito.jagāra/
14,18: devasya.paśya.kāvyam.mahitvādyā.mamāra.sa.hyaḥ.samāna/(ṛV.10,55,5)''
14,18: vidhum.vidhamana.śīlam.dadrāṇam.damanaśīlam.yuvānaṃś.candramasam.palita.ādityo.girati/
14,18: sadyo.ṃriyate.sa.divā.samuditā/
14,18: ity.adhidaivatam/
14,18: atha.adhyātmam/
14,18: vidhum.vidhamana.śīlam.dadrāṇam.damana.śīlam.yuvānam.mahāntam.palita.ātmā.girati/
14,18: rātrau.ṃriyate/
14,18: rātriḥ.samuditā/
14,18: ity.ātmagatim.ācaṣṭe/


14,19: ``sākaṃjānām.saptathamāhurekajam.ṣaḷidyamā.ṛṣayo.devajā.iti/
14,19: teṣām.iṣṭāni.vihitāni.dhāmaśaḥ.sthātre.rejante.vikṛtāni.rūpaśah/(ṛV.1,164,15)''
14,19: sahajātānām.ṣaṇṇām.ṛṣīṇām.ādityaḥ.saptamah/
14,19: teṣām.iṣṭāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāani.vā.natāni.vā.adbhiḥ.saha.sammodante/
14,19: yatraitāni.sapta.ṛṣīṇāni.jyotīṃṣi.tebhyaḥ.para.ādityah/
14,19: tāny.etasminn.ekam.bhavanti/
14,19: ity.adhidaivatam/
14,19: atha.adhyātmam/
14,19: sahajātānām.ṣaṇṇām.indriyāṇām.ātmā.saptamah/
14,19: teṣām.iṣṭāni.vā.kāntāni.vā.krāntāni.vā.gatāni.vā.matāni.vā.natāni.vā.annena.saha.sammodante/
14,19: yatra.imāni.sapta.ṛṣīṇāni.indriyāṇi/
14,19: ebhyaḥ.para.ātmā/
14,19: tāny.etasminn.ekam.bhavanti/
14,19: ety.ātmagatim.ācaṣṭe/


14,20: ``striyaḥ.satīs.tām.u.me.puṃsa.āhuḥ.paśyad.akṣaṇvān.na.vi.cetad.andhah/
14,20: kavir.yaḥ.putraḥ.sa.īmā.ciketa.yas.tā.vijānāt.sa.pituṣ.pitā.asat/(ṛV.1,164,16)''
14,20: striya.eva.etāḥ.śabda.sparśa.rūpa.rasa.gandha.hāriṇyah/
14,20: tā.amum.puṃśabdena.nirāhāraḥ.prāṇa.iti.paśyan.kaṣṭān.na.vijānāty.andhah/
14,20: kavir.yaḥ.putraḥ.sa.imā.jānāti/
14,20: yaḥ.sa.imā.jānāti.sa.pituṣ.pitāsat/
14,20: ity.ātmagatim.ācaṣṭe/


14,21: ``saptārdha.garbhā.bhuvanasya.reto.viṣṇos.tiṣṭhanti.pradiśā.vidharmaṇi/
14,21: te.dhītibhir.manasā.te.vipaścitaḥ.paribhuvaḥ.pari.bhavanti.viśvatah/(ṛV.1,164,36)''
14,21: sapta.etān.ādityaraśmīn.ayam.ādityo.girati.madhyasthāna.ūrdhva.śabdah/
14,21: yāny.asmiṃs.tiṣṭhanti.tāni.dhītibhiś.ca.manasā.ca.viparyayanti/
14,21: paribhuvaḥ.paribhavanti.sarvāṇi.karmāṇi.varṣakarmaṇā/
14,21: ity.adhidaivatam/
14,21: atha.adhyātmam/
14,21: sapta.imāni.indriyāṇy.ayam.ātmā.girati.madhyasthāna.ūrdhvaśabdah/
14,21: yāny.asmiṃs.tiṣṭhanti.tāni.dhītibhiś.ca.manasā.ca.viparyayanti/
14,21: paribhuvaḥ.paribhavanti.sarvāṇi.indriyāṇi.jñānakarmaṇā/
14,21: ity.ātmagatim.ācaṣṭe/


14,22: ``na.vi.jānāmi.yadi.vedam.asmi.naṇyaḥ.samnaddho.manasā.carāmi/
14,22: yadā.māgan.prathamajā.ṛtasya.ād.id.vāco.aśnuve.bhāgam.asyāh/(ṛV.1,164,37)''
14,22: na.vijānāmi.yadi.vedam.asmi/
14,22: niṇyaḥ.prasamnaddho.manasā.carāmi/
14,22: na.hi.vijānan.buddhim.ataḥ.puṣṭiḥ.putraḥ.parivedayante.ayam.ādityo.ayam.ātmā/


14,23: ``apān.prān.etisvadhayā.gṛbhīto.amartyo.martyenā.sayonih/
14,23: tā.śaśvantā.viṣūcīnā.viyantā.nya.nyaṃś.cikyur.na.ni.cikyur.anyam/(ṛV.1,164,38)''
14,23: apāñcayati.prāñcayati.svadhayā.gṛbhīto.amartya.ādityo.martyena.candramasā.saha/
14,23: tau.śaśvad.gāminau.viśva.gāminau.bahugāminau.vā/
14,23: paśyaty.ādityam.na.candramasam/
14,23: ity.adhidaivatam/
14,23: atha.adhyātmam/
14,23: apāñcayati.prāñcayati.svadhayā.gṛbhīto.amartya.ātmā.martyena.manasā.saha/
14,23: tau.śaśvad.gāminauviśva.gāminau.bahugāminau.vā/
14,23: paśyaty.ātmānam.na.manah/
14,23: ity.ātmagatim.ācaṣṭe/


14,24: ``tad.id.āsa.bhuvaneṣu.jyeṣṭham.yato.jajña.ugras.tveṣanṛmnṇah/
14,24: sadyo.jajñāno.ni.riṇāti.śatrūn.anu.yam.viśve.madanty.ūmāh/(ṛV.10,120,1)''
14,24: tad.bhavati.bhūteṣu.bhuvaneṣu.jyeṣṭham.ādityam.yato.jajña.ugras.tveṣa.nṛmṇo.dīptinṛmṇah/
14,24: sadyo.jajñāno.niriṇāti.śatrūn.iti/
14,24: niriṇātiḥ.prītikarmā.dīprikarmā.vā.anumadanti.yam.viśva.ūmāh/
14,24: ity.adhidaivatam/
14,24: atha.adhyātmam/
14,24: tad.bhavati.bhūteṣu.bhuvaneṣu.jyeṣṭham.avyaktam.yato.jāyata.ugras.tveṣa.nṛmṇo.jñānanṛmṇah/
14,24: sadyo.jajñāno.niriṇāti.śatrūn.iti/
14,24: niriṇātiḥ.prītikarmā.dīptikarmā.vā/
14,24: anumadanti.yam.sarva.ūmāh/
14,24: ity.ātmagatim.ācaṣṭe/


14,25: ``ko.adya.yuṅkte.dhuri.gā.ṛtasya.śimīvato.bhāmino.durhṛṇāyūn/
14,25: āsann.iṣūn.hṛtsv.aso.mayobhūn.ya.eṣām.bhṛtyām.ṛṇadhat.sa.jīvāt/(ṛV.1,84,16)''
14,25: ka.ādityo.dhuri.gā.yuṅkte.raśmīn.karmavato.bhānumato.durādharṣān.asūnyasunavanti.iṣūniṣuṇanvanti.mayobhūni.sukhabhūni/
14,25: ya.imam.sambhṛtam.veda.katham.sa.jīvati/
14,25: ity.adhidaivatam/
14,25: atha.adhyātmam/
14,25: ka.ātmā.dhuri.gā.yuṅkta.indriyāṇi.karmavanti.bhānumanti.durādharṣān.asūnyasunavanti.iṣūniṣuṇavanti.mayobhūni.sukhabhūni/
14,25: ya.imāni.sambhṛtāni.veda.ciram.sa.jīvati/
14,25: ity.ātmagatim.ācaṣṭe/


14,26: ``ka.īṣate.tujyate.ko.bibhāya.ko.maṃsate.santam.indram.ko.anti/
14,26: kas.tokāya.ka.ibhāya.uta.rāye.adhi.bravat.tanve.ko.janāya/(ṛV.1,84,17)''
14,26: ka.eva.gacchati.ko.dadāti.ko.bibheti.ko.maṃsate.santam.indram/
14,26: kas.tokāya.apatyāya.mahate.ca.no.raṇāya.ramaṇīyāya.darśanīyāya/


14,27: ``ko.agnim.īṝe.haviṣā.ghṛtena.srucā.yajātā.ṛtubhir.dhruvebhih/
14,27: kasmai.devā.ā.vahān.āśu.homa.ko.maṃsate.vīti.hotraḥ.sudevah/(ṛV.1,84,18)''
14,27: ka.ādityam.pūjayati.haviṣā.ca.ghṛtena.ca.srucā.yajātā.ṛtubhir.dhruvobhir.iti/
14,27: kasmai.devā.āvahān.āśu.homa.arthān/
14,27: ko.maṃsate.vītihotraḥ.sudevaḥ.kalyāṇa.devah/
14,27: ity.adhidaivatam/
14,27: atha.adhyātmam/
14,27: ka.ātmāanam.pūjayati.haviṣā.ca.ghṛtena.ca.srucā.yajātā.ṛtubhir.dhruvebhir.iti/
14,27: kasmai.devā.āvahān.āśu.homa.arthān/
14,27: ko.maṃsate.vītihotraḥ.suprajñaḥ.kalyāṇaprajñah/
14,27: ity.ātmagatim.ācaṣṭe/


14,28: ``tvam.aṅga.pra.śaṃsiṣo.devaḥ.śaviṣṭha.martyam/
14,28: na.tvad.anyo.maghavann.asti.marḍitā.indra.bravīmi.te.vacah/(ṛV.1,84,19)''
14,28: tvam.aṅga.praśaṃsīr.devaḥ.śaviṣṭha.martyam/
14,28: na.tvad.anyo.asti.maghavan.pātā.vā.pālayitā.vā.jetā.vā.sukhayitā.vā/
14,28: indra.bravāmi.te.vaca.iti.stutisamyuktam/


14,29: ``haṃsaḥ.śuciṣad.vasur.antarikṣasad.hotā.vediṣad.atithir.duroṇasat/
14,29: nṛṣad.varasad.ṛtasad.vyomasad.abjā.gojā.ṛtajā.adrijā.ṛtam/(ṛV.4,40,5)''
14,29: haṃsa.iti/
14,29: haṃsāḥ.sūryaraśmayah/
14,29: parama.ātmā.param.jyotih/
14,29: pṛthivī.vyāptā.iti/
14,29: vyāptam.sarvam.vyāptam.vananakarmaṇān.abhyāsena.āditya.maṇḍalena.iti/
14,29: tyayati.iti.loko.tyayati.iti/
14,29: haṃsayan.tyayati.iti/
14,29: haṃsāḥ.paramahaṃsāh/
14,29: parama.ātmā.sūrya.raśmibhiḥ.prabhūtagabhīravasati.iti/
14,29: tribhir.vasati.iti.vā/
14,29: raśmir.vasati.iti.vā/
14,29: vahnir.vasati.iti.vā.suvarṇaretāḥ.pūṣā.garbhā.ribheti.ribhantā.vanakuṛilāni.kuṛantā.ribhantā.antarikṣā.caratpathāntarikṣā.carad.iti.divi.bhuvi.gamanam.vā.subhānuḥ.suprabhūto.hotā.ādityasya.gatā.bhavanty.atithir.duroṇasat.sarve.duroṇasad.dravam.sarve.rasā.vikarṣayati/
14,29: raśmir.vikarṣayati/
14,29: vahnir.vikarṣayati/
14,29: vananam.bhavati/
14,29: aśvagojā.adrigojā.dharitrigojāḥ.sarve.gojā.ṛtajā.bahuśabdā.bhavanti/
14,29: nigamo.nigamavyati.bhavanty.eṣa.nirvacanāya/


14,30: ``dvā.suparṇā.sayujā.sakhāyā.samānam.vṛkṣam.pariṣasvajāte/
14,30: tayor.anyaḥ.pippalam.svādv.atty.anaśnann.anyo.abhi.cākaśīti/(ṛV.1,164,20)''
14,30: dvau.dvau.pratiṣṭhitau.sukṛtau.dharmakartārau/
14,30: duṣkṛtam.pāpam.parisārakam.ity.ācakṣate/
14,30: suparṇā.sayujā.sakhāya.ity.ātmānam.durātmānam.parama.ātmānam.pratyuttiṣṭhati/
14,30: śarīra.eva.taj.jāyate/
14,30: vṛkṣam.rakṣa.śarīram.vṛkṣam.pakṣau.pratiṣṭhāpayati/
14,30: tayor.anyad.bhuktvā.annam.anaśnann.anyām.sarūpatām.salokatām.aśnute.ya.evam.vidvāan/
14,30: anaśnann.anyo.abhicākaśīti/
14,30: ity.ātmagatim.ācaṣṭe/


14,31: ``ā.yāhīndra.pathibhir.īḷitebhir.yajñam.imam.no.bhāgadheyam.juṣasva/
14,31: tṛptām.jahurmātulasyeva.yoṣā.bhāgaste.paitṛṣvaseyī.vapām.iva/''
14,31: āgamiṣyanti.śakro.devatāstāstribhir.tīrthebhiḥ.śakrapratarair.īḷitebhis.tribhis.tīrthair.yajñam.imam.no.yajña.bhāgam.agnīṣoma.bhāgāv.indro.juṣasva/
14,31: tṛptām.evam.mātulayogakanyābhāgam.sartṛkeva.sā.yā.devatās.tās.tatsthāne.śakram.nidarśanam/


14,32: ``vipram.viprāso.avase.devam.martāsa.ūtaye/
14,32: agnim.gīrbhir.havāmahe/(ṛV.8,11,6)''
14,32: vipram.viprāso.avase.viduh/
14,32: veda.vindater.veditavyam/
14,32: vimalaśarīreṇa.vāyunā/
14,32: vipras.tu.hṛtpadmanilayasthitam.akārasaṃhitam.ukāram.pūrayen.makāranilayam.gatam.vipram.prāṇeṣu.bindusiktam.vikasitam.vahnitejahprabham.kanakapadmeṣv.amṛtaśarīram.amṛtajātasthitam.amṛtavācām.ṛtamukhe.vadanti/
14,32: agnim.gīrbhir.havāmahe/
14,32: agnim.sambodhayet.``agniḥ.sarvā.devatāh''.iti/
14,32: tasya.uttarā.bhūyase.nirvacanāya/


14,33: ``jātavedase.sunavāma.somam.arātīyato.ni.dahāti.vedah/
14,33: sa.naḥ.parṣad.ati.durgāṇi.viśvā.nāvā.iva.sindhum.duritā.aty.agnih/(ṛV.1,99,1)
14,33: jātavedasa.iti/
14,33: jātam.idam.sarvam.sacarācaram.sthity.utpattipralayanyāyenācchāya.sunavāma.somam.iti.prasavena.abhiṣavāya.somam.rājānam.amṛtam.arātīyato.yajña.artham.iti.smo.niścaye.nidahāti.dahati.bhasmīkaroti.somo.dadad.ity.arthah/
14,33: sa.naḥ.parṣadati.durgāṇi.durgamanāni.sthānāni.nāveva.sindhum.yathā.kaścit.karṇadhāro.nāveva.sindhoḥ.syandanān.nadīm.jaladurgām.mahākūlām.tārayati.duritāty.agnir.iti.duritāni.tārayati/
14,33: tasya.eṣā.aparā.bhavati/


14,34: ``idam.te.anyābhir.asamānam.adbhir.yāḥ.kāś.ca.sindhum.pra.vahanti.nadyah/
14,34: sarpo.jīrṇām.iva.tvacam.jahāti.pāpam.saśirasko.bhyupetya/''
14,34: idam.te.anyābhir.asamānābhir.yāḥ.kāś.ca.sindhum.patim.kṛtvā.nadyo.vahanti/
14,34: sarpo.jīrṇām.iva.sarpas.tvacam.tyajati/
14,34: pāpam.tyajanti/
14,34: āpa.āpnoteh/
14,34: tāsām.eṣā.bhavati/


14,35: ``tryambakam.yajāmahe.sugandhim.puṣṭivardhanam/
14,35: urvārukam.iva.bandhanān.mṛtyor.mukṣīya.māmṛtāt/(ṛV.7,59,12)''
14,35: tryambako.rudras.tam.tryambakam.yajāmahe.sugandhim/
14,35: sugandhim.suṣṭhugandhim/
14,35: puṣṭivardhanam.puṣṭikārakam.iva/
14,35: urvārukam.iva.phalam.bandhanād.ārodhanān.mṛtyoḥ.sakāśān.muñcasva.mām/
14,35: kasmād.iti/
14,35: eṣām.itareṣāparā.bhavati/


14,36: ``śatam.jīva.śarado.vardhamānaḥ.śatam.hemantān.śatam.u.vasantān/
14,36: śatam.indrāgnī.savitā.bṛhaspatiḥ.śatāyuṣā.haviṣemam.punarduh/(ṛV.10,161,4)''
14,36: śatam.jīva.śarado.vardhamāna.ity.api.nigamo.bhavati/
14,36: śatam.iti.śatam.dīrgham.āyuh/
14,36: maruta.enā.vardhayanti/
14,36: śatam.enam.eva.śata.ātmeva.śatātmānam.bhavati/
14,36: śatam.anantam.bhavati/
14,36: śatam.aiśvaryam.bhavati/
14,36: śatam.iti.śatam.dīrgham.āyuh/


14,37: ``mā.te.rādhāṃsi.mā.ta.ūtayo.vaso.asmān.kadācanā.dabhan/
14,37: viśvā.ca.na.upa.mimīhi.mānuṣa.vasūni.carṣaṇibhya.ā/(ṛV.1,84,20)''
14,37: mā.ca.te.dhāmāni.mā.ca.te.kadā.ca.naḥ.sariṣuh/
14,37: sarvāṇi.prajñānāny.upamānāya.manuṣyahitah/
14,37: ayam.ādityo.ayam.ātmā/
14,37: atha.etad.anupravadanti/
14,37: atha.etam.mahāntam.ātmānam.eṣā.ṛggaṇaḥ.pravadati.vaiśvakarmaṇe/
14,37: ``devānām.nu.vayam.jānā''
14,37: ``na.asad.āsīn.na.u.sad.āsīt.tadānīm''.iti.ca/
14,37: sā.eṣā.ātmajijñāsā/
14,37: saiṣā.sarvabhūtajijñāsā/
14,37: brahmaṇaḥ.sāriṣṭam.sarūpatām.salokatām.gamayati.ya.evam.veda/
14,37: namo.brahmaṇe/
14,37: namo.mahate.bhūtāya/
14,37: namaḥ.pāraskarāya/
14,37: namo.yāskāya/
14,37: brahma.śuklamasīya/
14,37: brahma.śuklamasīya/