Yaska: Nirukta Based on the edition by Lakshman Sarup Input by Munoe Tokunaga (and partly M. Kobayashi) 29.7.1999 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 1,1: samÃmnÃya÷.samÃmnÃta÷.sa.vyÃkhyÃtavya÷ 1,1: tam.imam.samÃmnÃyam.nighaïÂava.ity.Ãcak«ate 1,1: nighaïÂava÷.kasmÃn.nigamÃ.ime.bhavanti 1,1: chandobhya÷.samÃh­tya.samÃh­tya.(samÃhatya.­).samÃmnÃtÃ÷ 1,1: te.nigantava.eva.santo.nigamanÃn.nighaïÂava.ucyanta.ity.aupamanyava÷ 1,1: api.vÃ.hananÃd.eva.syu÷.samÃhatÃ.bhavanti 1,1: yad.vÃ.samÃh­tÃ.bhavanti 1,1: tad.yÃny.[etÃni.Bh].catvÃri.pada.jÃtÃni.nÃma.ÃkhyÃte.ca.upasarga.nipÃtÃÓ.ca.tÃni.imÃni.bhavanti 1,1: tatra.etan.nÃma.ÃkhyÃtayor.lak«aïam.pradiÓanti 1,1: bhÃva.pradhÃnam.ÃkhyÃtam.sattva.pradhÃnÃni.nÃmÃni 1,1: tad.yatra.ubhe.bhÃva.pradhÃne.bhavata÷ 1,1: pÆrva.aparÅ.bhÆtam.bhÃvam.ÃkhyÃtena.Ãca«Âe.vrajati.pacati.iti 1,1: upakrama.prabh­ty.apavarga.paryantam.mÆrtam.sattva.bhÆtam.sattva.nÃmabhir.vrajyÃ.paktir.iti 1,1: ada.iti.sattvÃnÃm.upadeÓo.gaur.aÓva÷.puru«o.hastÅ.iti 1,1: bhavati.iti.bhÃvasya.Ãste.Óete.vrajati.ti«Âhati.iti 1,1: indriya.nityam.vacanam.audumbarÃyaïa÷ 1,2: tatra.catu«Âvam.na.upapadyate 1,2: ayugapad.(yugapad.Bh).utpannÃnÃm.vÃ.ÓabdÃnÃm.itaretara.upadeÓa÷.ÓÃstra.k­to.yogaÓ.ca 1,2: vyÃptimattvÃt.tu.Óabdasya.aïÅyastvÃc.ca.Óabdena.sa¤j¤Ã.karaïam.vyavahÃra.artham.loke 1,2: te«Ãm.manu«yavad.devatÃ.abhidhÃnam 1,2: puru«a.vidyÃ.anityatvÃt.karma.sampattir.mantro.vede 1,2: «a¬.bhÃva.vikÃrÃ.bhavanti.iti.vÃr«yÃyaïir 1,2: jÃyate.asti.vipariïamate.vardhate.apak«Åyate.vinaÓyati.iti 1,2: jÃyata.iti.pÆrva.bhÃvasya.Ãdim.Ãca«Âe.na.apara.bhÃvam.Ãca«Âe.na.prati«edhati 1,2: asti.ity.utpannasya.sattvasya.avadhÃraïam 1,2: vipariïamata.ity.apracyavamÃnasya.tattvÃd.vikÃram 1,2: vardhata.iti.sva.aÇga.abhyuccayam.sÃmyaugikÃnÃm.vÃ.arthÃnÃm 1,2: vardhate.vijayena.iti.vÃ.vardhate.ÓarÅreïa.iti.và 1,2: apak«Åyata.ity.etena.eva.vyÃkhyÃta÷.pratilomam 1,2: vinaÓyati.ity.apara.bhÃvasya.Ãdim.Ãca«Âe.na.pÆrva.bhÃvam.Ãca«Âe.na.prati«edhati 1,3: ato.anye.bhÃva.vikÃrÃ.ete«Ãm.eva.vikÃrÃ.bhavanti.iti.ha.sma.Ãha.te.yathÃ.vacanam.abhyÆhitavyÃ÷ 1,3: na.nirbaddhÃ.upasargÃ.arthÃn.nirÃhur.iti.ÓÃkaÂÃyana÷ 1,3: nÃma.ÃkhyÃtayos.tu.karma.upasamyoga.dyotakÃ.bhavanty 1,3: ucca.avacÃ÷.pada.arthÃ.bhavanti.iti.gÃrgyas 1,3: tad.ya.e«u.pada.artha÷.prÃhur.ime.tam.nÃma.ÃkhyÃtayor.artha.vikaraïam 1,3: Ã.ity.arvÃg.arthe.pra.parÃ.ity.etasya.prÃtilomyam 1,3: abhi.ity.Ãbhimukhyam.prati.ity.etasya.prÃtilomyam 1,3: ati.su.ity.abhipÆjita.arthe.nir.dur.ity.etayo÷.prÃtilomyam 1,3: ny.ava.iti.vinigraha.arthÅyÃ.ud.ity.etayo÷.prÃtilomyam 1,3: sam.ity.ekÅ.bhÃvam.vy.apa.ity.etasya.prÃtilomyam 1,3: anv.iti.sÃd­Óya.apara.bhÃvam 1,3: api.iti.saæsargam 1,3: upa.ity.upajanam 1,3: pari.iti.sarvato.bhÃvam 1,3: adhi.ity.upari.bhÃvam.aiÓvaryam.và 1,3: evam.ucca.avacÃn.arthÃn.prÃhus.ta.upek«itavyÃ÷ 1,4: atha.nipÃtÃ.ucca.avace«v.arthe«u.nipatanti 1,4: apy.upamÃ.arthe.api.karma.upasaægraha.arthe.api.pada.pÆraïÃ÷ 1,4: te«Ãm.ete.catvÃra.upamÃ.arthe.bhavanti 1,4: iva.iti.bhëÃyÃæÓ.ca.anvadhyÃyaæÓ.ca 1,4: ``.agnir.iva.''.(­V.X,84,2;.106,3).``.indra.iva.''.(­V.X,84,5;.166,2;.173,2).iti 1,4: na.iti.prati«edha.arthÅyo.bhëÃyÃm.ubhayam.anvadhyÃyam 1,4: ``.na.indram.devam.amaæsata.''.(­V.X,86,1).iti.prati«edha.arthÅya÷ 1,4: purastÃd.upÃcÃras.tasya.yat.prati«edhati 1,4: ``.durmadÃso.na.surÃyÃm.''.(­V.V21,2,12).ity.upamÃ.arthÅya 1,4: upari«ÂÃd.upÃcÃras.tasya.yena.upamimÅte 1,4: cid.ity.e«o.aneka.karmÃ.ÃcÃryaÓ.cid.idam.brÆyÃd.iti.pÆjÃyÃm 1,4: ÃcÃrya÷.kasmÃd.ÃcÃrya.ÃcÃram.grÃhayaty.Ãcinoty.arthÃn.Ãcinoti.buddhim.iti.và 1,4: dadhi.cid.ity.upamÃ.arthe 1,4: kulmëÃæÓ.cid.Ãhara.ity.avakutsite 1,4: kulmëÃ÷.kule«u.sÅdanti 1,4: nu.ity.e«o.aneka.karmÃ.idam.nu.kari«yati.iti.hetv.apadeÓa÷ 1,4: katham.nu.kari«yati.ity.anup­«Âe.nanv.etad.akÃr«Åd.iti.ca.atha.apy.upamÃ.arthe.bhavati 1,4: ``.v­k«asya.nu.te.puru.hÆta.vayÃ÷.''.(­V.V1,24,3) 1,4: v­k«asya.iva.te.puru.hÆta.ÓÃkhà 1,4: vayÃ÷.ÓÃkhÃ.veter.vÃta.ayanÃ.bhavanti 1,4: ÓÃkhÃ÷.khaÓayÃ÷.Óaknoter.và 1,4: atha.yasya.ÃgamÃd.artha.p­thaktvam.aha.vij¤Ãyate.na.tv.auddeÓikam.iva.vigraheïa.p­thaktvÃt.sa.karma.upasaægraha÷ 1,4: ca.iti.samuccaya.artha.ubhÃbhyÃm.samprayujyate 1,4: ``.ahaæÓ.ca.tvaæÓ.ca.v­trahan.''.(­V.V21,62,11).ity.etasminn.eva.arthe 1,4: ``.devebhyaÓ.ca.pit­bhya.Ã.''.(­V.X,16,11).iti.Ã.kÃras 1,4: vÃ.iti.vicÃraïa.arthe 1,4: ``.hanta.aham.p­thivÅm.imÃm.ni.dadhÃni.iha.vÃ.iha.vÃ.''.(­V.X,119,9).iti 1,4: atha.api.samuccaya.arthe.bhavati 1,5: ``.vÃyur.vÃ.tvÃ.manur.vÃ.tvÃ.''.(«.1,7,7,2;.K«.13,14).iti 1,5: aha.iti.ca.ha.iti.ca.vinigraha.arthÅyau.pÆrvena.samprayujyete 1,5: ayam.aha.idam.karotv.ayam.idam.idam.ha.kari«yati.idam.na.kari«yati.iti 1,5: atha.apy.u.kÃra.etasminn.eva.artha.uttareïa 1,5: m­«Ã.ime.vadanti.satyam.u.te.vadanti.iti 1,5: atha.api.pada.pÆraïa 1,5: ``.idam.u.''.(­V.1V,51,1).``.tad.u.''.(­V.1,62,6) 1,5: hi.ity.e«o.aneka.karmà 1,5: idam.hi.kari«yati.iti.hetu.apadeÓe 1,5: katham.hi.kari«yati.ity.anup­«Âe 1,5: katham.hi.vyÃkari«yati.ity.asÆyÃyÃm 1,5: kila.iti.vidyÃ.prakar«a.evam.kila.iti 1,5: atha.api.na.nanu.ity.etÃbhyÃm.samprayujyate.anup­«Âe 1,5: na.kila.evam.nanu.kila.evam 1,5: mÃ.iti.prati«edhe.mÃ.kÃr«År.mÃ.hÃr«År.iti.ca 1,5: khalv.iti.ca.khalu.k­tvÃ.khalu.k­tam 1,5: atha.api.pada.pÆraïa.evam.khalu.tad.babhÆva.iti 1,5: ÓaÓvad.iti.vicikitsÃ.arthÅyo.bhëÃyÃm 1,5: ÓaÓvad.evam.ity.anup­«Âe 1,5: evam.ÓaÓvad.ity.asvayam.p­«Âe 1,5: nÆnam.iti.vicikitsÃ.arthÅyo.bhëÃyÃm 1,5: ubhayam.anvadhyÃyam.vicikitsÃ.arthÅyaÓ.ca.pada.pÆraïaÓ.ca 1,5: agastya.indrÃya.havir.nirÆpya.(nirupya.Bh).marudbhya÷.sampraditsÃm.cakÃra 1,5: sa.indra.etya.paridevayÃm.cakre 1,6: ``.na.nÆnam.asti.no.Óva÷.kas.tad.veda.yad.adbhutam.''.(­V.1,170,1) 1,6: ``.anyasya.cittam.abhisa¤careïyam.uta.adhÅtam.vi.naÓyati.''.(­V.1,170,1) 1,6: na.nÆnam.asty.adyatanam.no.eva.Óvastanam 1,6: adya.asmin.dyavi 1,6: dyur.ity.ahno.nÃmadheyam.dyotata.iti.sata÷ 1,6: Óva.upÃÓaæsanÅya÷.kÃla÷.hyo.hÅna÷.kÃla÷ 1,6: ``.kas.tad.veda.yad.adbhutam''.kas.tad.veda.yad.abhÆtam 1,6: idam.api.itarad.adbhutam.abhÆtam.iva 1,6: ``.anyasya.cittam.abhisa¤careïyam''.abhisa¤cÃry.anyo.na.Ãneyas 1,6: cittaæÓ.cetate÷ 1,6: ``.uta.adhÅtam.vinaÓyati''.ity.apy.adhyÃtam.vinaÓyaty.adhyÃtam.abhipretam 1,6: atha.api.pada.pÆraïa÷ 1,7: ``.nÆnam.sÃ.te.prati.varam.jaritre.duhÅyad.indra.dak«iïÃ.maghonÅ.''.(­V.2,11,21) 1,7: ``.Óik«Ã.stot­bhyo.mÃti.dhagbhago.no.b­had.vadema.vidathe.suvÅrÃ÷.''.(­V.2,11,21) 1,7: sÃ.te.prati.dugdhÃm.varam.janitre 1,7: varo.varayitavyo.bhavati 1,7: jaritÃ.garità 1,7: dak«iïÃ.maghonÅ.maghavatÅ 1,7: magham.iti.dhana.nÃmadheyam.maæhater.dÃna.karmaïa÷ 1,7: dak«iïÃ.dak«ate÷.samardhayati.karmaïa÷.vy­ddham.samardhayati.iti 1,7: api.vÃ.pradak«iïa.ÃgamanÃt 1,7: diÓam.abhipretya.dig.hasta.prak­tir.dÃk«ino.hasta÷ 1,7: dak«ater.utsÃha.karmaïo.dÃÓater.vÃ.syÃt 1,7: hasto.hanter.prÃÓur.hanane 1,7: dehi.stot­bhya÷.kÃmÃn 1,7: mÃ.asmÃn.atidaæhÅ÷ 1,7: mÃ.asmÃn.atihÃya.dÃ÷ 1,7: bhago.no.astu 1,7: b­had.vadema.sve.vedane 1,7: bhago.bhajater 1,7: b­had.ity.mahato.nÃmadheyam.pariv­Êham.(pariv­¬ham.Bh).bhavati 1,7: vÅravanta÷.kalyÃïa.vÅrÃ.và 1,7: vÅro.vÅrayaty.amitrÃn.veter.vÃ.syÃd.gati.karmaïo.vÅrayater.và 1,7: sÅm.iti.parigraha.arthÅyo.vÃ.pada.pÆraïo.và 1,7: ``.pra.sÅm.Ãdityo.as­jat.''.(­V.2,28,4) 1,7: prÃs­jad.iti.vÃ.prÃs­jat.sarvata.iti.và 1,7: ``.vi.sÅm.ata÷.suruco.vena.Ãva÷.''.(AV.4,1,1;.5,6,1;.«V.1,321;.V«.13,3).iti.ca 1,7: vyav­ïot.sarvata.Ãditya÷ 1,7: suruca.Ãditya.raÓmaya÷.surocanÃt 1,7: api.vÃ.sÅmÃ.ity.etad.anarthakam.upabandham.ÃdadÅta.pa¤camÅ.karmÃïam 1,7: sÅmna÷.sÅmata÷.sÅmÃto.maryÃdÃta÷ 1,7: sÅmÃ.maryÃdÃ.vi«Åvyati.deÓÃv.iti 1,7: tva.iti.vinigraha.arthÅyam.sarvanÃma.anudÃttam,.ardhanÃma.ity.eke 1,8: ``.­cÃm.tva÷.po«am.Ãste.pupu«vÃn.gÃyatram.tvo.gÃyati.ÓakvarÅ«u.''.(­V.X,71,11) 1,8: ``.brahmÃ.tvo.vadati.jÃta.vidyÃm.yaj¤asya.mÃtrÃm.vi.mimÅta.u.tva÷.''.(­V.X,71,11) 1,8: ity.­tvik.karmaïÃm.viniyogam.Ãca«Âe 1,8: ­cÃm.eka÷.po«am.Ãste.pupu«vÃn.hotÃ.­g.arcanÅ 1,8: gÃyatram.eko.gÃyati.ÓakvarÅ«u.udgÃtà 1,8: gÃyatram.gÃyate÷.stuti.karmaïa÷ 1,8: Óakvarya.­ca÷.Óaknote÷ 1,8: ``.tad.yad.Ãbhir.v­tram.aÓakad.hantum.tac.ÓakvarÅïÃm.ÓakvarÅtvam.''.(KB.23,2;.AB.5,7,3).iti.vij¤Ãyate 1,8: brahmÃ.eko.jÃte.jÃte.vidyÃm.vadati 1,8: brahmÃ.sarvavidya÷.sarvam.veditum.arhati 1,8: brahmÃ.pariv­Êha÷.(pariv­¬ha÷.Bh).Órutato.brahma.pariv­Êham.(pariv­¬ham.Bh).sarvata÷ 1,8: yaj¤asya.mÃtrÃm.vimimÅta.eka÷ 1,8: adhvaryur.adhvaryur.adhvarayur.adhvaram.yunakty.adhvarasya.netÃ.adhvaram.kÃmayata.iti.và 1,8: api.vÃ.adhÅyÃne.yur.upabandhas 1,8: adhvara.iti.yaj¤a.nÃma.dhvaratir.hiæsÃ.karmÃ.tat.prati«edha÷ 1,8: nipÃta.ity.eke.tat.katham.anudÃtta.prak­ti.nÃma.syÃd.d­«Âa.vyayam.tu.bhavati 1,8: ``.uta.tvam.sakhye.sthira.pÅtam.Ãhu÷.''.(­V.X,71,5).iti.dvitÅyÃyÃm 1,8: ``.uto.tv.asmai.tanvam.vi.sasre.''.(­V.X,71,4).iti.caturthyÃm 1,8: atha.api.prathamÃ.bahuvacane 1,9: ``.ak«aïvanta÷.karïavanta÷.sakhÃyo.manojave«v.asamÃ.babhÆvu÷.''.(­V.X,71,7) 1,9: ``.ÃdaghnÃsa.upakak«Ãsa.u.tve.hradÃ.iva.snÃtvÃ.u.tve.dad­Óre.''.(­V.X,71,7) 1,9: ak«imanta÷.karïavanta÷.sakhÃya÷ 1,9: ak«i.caster.anakter.ity.ÃgrÃyaïa÷ 1,9: ``.tasmÃd.ete.vyaktatare.iva.bhavata÷.''.(untraced).iti.ha.vij¤Ãyate 1,9: karïa÷.k­ïtater.nik­tta.dvÃro.bhavaty.­cchater.ity.ÃgrÃyaïa÷ 1,9: ``.­cchanti.iva.khe.udagantÃm''.iti.ha.vij¤Ãyate 1,9: manasÃm.prajave«v.asamÃ.babhÆvur.Ãsya.daghnÃ.apara.upakak«a.daghnÃ.apare 1,9: Ãsyam.asyater.Ãsyandata.enad.annam.iti.và 1,9: daghnam.daghyate÷.sravati.karmaïo.dasyater.vÃ.syÃd.vidastataram.bhavati 1,9: prasneyÃ.hradÃ.iva.eke.dad­Óire.prasneyÃ.(prasneyÃ.dad­Óire.Bh).snÃna.arhà 1,9: hrado.hrÃdate÷.Óabda.karmaïo.hlÃdater.vÃ.syÃc.ÓÅtÅ.bhÃva.karmaïa÷ 1,9: atha.api.samuccaya.arthe.bhavati 1,9: ``.paryÃyÃ.iva.tvad.ÃÓvinam.''.(æB.17,4) 1,9: ÃÓvinaæÓ.ca.paryÃyÃÓ.ca.iti 1,9: atha.ye.prav­tte.arthe.amita.ak«are«u.granthe«u.vÃkya.pÆraïÃ.Ãgacchanti.pada.pÆraïÃs.te.mita.ak«are«v.anarthakÃ÷.kam.Åm.id.v.iti 1,10: ``.ni«ÂvaktrÃsaÓ.cid.in.naro.bhÆri.tokÃ.v­kÃd.iva.''.(untraced) 1,10: ``.bibhyasyanto.vavÃÓire.ÓiÓiram.jÅvanÃya.kam.''.(untraced) 1,10: ÓiÓiram.jÅvanÃya.ÓiÓiram.Ó­ïÃte÷.ÓamnÃter.và 1,10: ``.Ã.Åm.enam.s­jatÃ.sute.''.(­V.1,9,2) 1,10: Ãs­jata.enam.sute 1,10: ``.tam.id.vardhantu.no.gira÷.''.(­V.V21,92,21;.1X,61,14) 1,10: tam.vardhayantu.no.gira÷.stutaya÷.giro.g­ïÃte÷ 1,10: ``.ayam.u.te.samatasi.''.(­V.1,30,4) 1,10: ayam.te.samatasi 1,10: ivo.api.d­Óyate.su.vidur.iva.su.vij¤Ãyete.iva 1,10: atha.api.na.ity.e«a.id.ity.etena.samprayujyate.paribhaye 1,11: ``.havirbhir.eke.svarita÷.sacante.sunvanta.eke.savane«u.somÃn.''.(­VKH.10,106,1) 1,11: ``.ÓacÅr.madanta.uta.dak«iïÃbhir.na.ij.jihmÃyantyo.narakam.patÃma.''.(­VKH.10,106,1) 1,11: narakam.nyarakam.nÅcair.gamanam.na.asmin.ramaïam.sthÃnam.alpam.apy.asti.iti.và 1,11: atha.api.na.ca.ity.e«a.id.ity.etena.samprayujyate.anup­«Âe.na.ca.it.surÃm.pibanti.iti 1,11: surÃ.sunote÷ 1,11: evam.ucca.avace«v.arthe«v.nipatanti.ta.upek«itavyÃ÷ 1,12: iti.imÃni.catvÃri.pada.jÃtÃny.anukrÃntÃni.nÃma.ÃkhyÃte.ca.upasarga.nipÃtÃÓ.ca 1,12: tatra.nÃmÃny.ÃkhyÃtajÃni.iti.ÓÃkaÂÃyano.nairukta.samayaÓ.ca 1,12: na.sarvÃïi.iti.gÃrgyo.vaiyÃkaraïÃnÃæÓ.ca.eke 1,12: tad.yatra.svara.saæskÃrau.samarthau.prÃdeÓikena.vikÃreïa.(gunena.Bh).anvitau.syÃtÃm 1,12: saævij¤ÃtÃni.tÃni.yathÃ.gaur.aÓva÷.puru«o.hastÅ.iti 1,12: atha.cet.sarvÃïy.ÃkhyÃtajÃni.nÃmÃni.syu÷ 1,12: ya÷.kaÓ.ca.tat.karma.kuryÃt.sarvam.tat.sattvam.tathÃ.Ãcak«Åran 1,12: ya÷.kaÓ.ca.adhvÃnam.aÓnuvÅta.aÓva÷.sa.vacanÅya÷.syÃt 1,12: yat.kiæcit.t­ndyÃt.t­ïam.tad 1,12: atha.api.cet.sarvÃïy.ÃkhyÃtajÃni.nÃmÃni.syu÷ 1,12: yÃvadbhir.bhÃvai÷.samprayujyeta.tÃvadbhyo.nÃmadheya.pratilambha÷.syÃt 1,12: tatra.evam.sthÆïÃ.dara.ÓayÃ.vÃ.sa¤janÅ.ca.syÃt 1,13: atha.api.ya.e«Ãm.nyÃyavÃn.kÃrmanÃmika÷.saæskÃra÷ 1,13: yathÃ.ca.api.pratÅta.arthÃni.syus.tathÃ.enÃny.Ãcak«Åran 1,13: puru«am.puriÓaya.ity.Ãcak«Åran.a«ÂÃ.ity.aÓvam.tardanam.iti.t­ïam 1,13: atha.api.ni«panne.abhivyÃhÃre.abhivicÃrayanti 1,13: prathanÃt.p­thivÅ.ity.Ãhu÷.ka.enÃm.aprathayi«yat.kim.ÃdhÃraÓ.ca.iti 1,13: atha.ananvite.arthe.aprÃdeÓike.vikÃre.padebhya÷.pada.itara.ardhÃnt.sa¤caskÃra.ÓÃkaÂÃyana÷ 1,13: ete÷.kÃritaæÓ.ca.ya.kÃra.Ãdim.ca.anta.karaïam.aste÷.ÓuddhaæÓ.ca.sa.kÃra.Ãdim.ca 1,13: atha.api.sattva.pÆrvo.bhÃva.ity.Ãhu÷ 1,13: aparasmÃd.bhÃvÃt.pÆrvasya.pradeÓo.na.upapadyata.iti 1,13: tad.etan.na.upapadyate 1,14: yatho.hi.nu.vÃ.etat 1,14: tad.yatra.svara.saæskÃrau.samarthau.prÃdeÓikena.vikÃreïa.(guïena.Bh).anvitau.syÃtÃm 1,14: sarvam.prÃdeÓikam.ity.evam.saty.anupÃlambha.e«a.bhavati 1,14: yatho.etad.ya÷.kaÓ.ca.tat.karma.kuryÃt.sarvam.tat.sattvam.tathÃ.Ãcak«Årann.iti 1,14: paÓyÃma÷.samÃna.karmaïÃm.nÃmadheya.pratilambham.ekesÃm.na.ekesÃm 1,14: yathÃ.tak«Ã.parivrÃjako.jÅvano.bhÆmija.ity.etena.eva.uttara÷.pratyukta÷ 1,14: yatho.etad.yathÃ.ca.api.pratÅta.arthÃni.syus.tathÃ.enÃny.Ãcak«Årann.iti.1,14:santy.alpa.prayogÃ÷.k­to.apy.aikapadikÃ.yathÃ.vratatir.damÆnÃ.jÃÂya.ÃÂïÃro.jÃgarÆko.darvihomÅ.iti 1,14: yatho.etat.ni«panne.abhivyÃhÃre.abhivicÃrayanti.iti 1,14: bhavati.hi.ni«panne.abhyvyÃhÃre.yoga.parÅ«Âi÷ 1,14: prathanÃt.p­thivÅ.ity.Ãhu÷.ka.enÃm.aprathayi«yat.kim.ÃdhÃraÓ.ca.iti 1,14: atha.vai.darÓanena.p­thur.aprathitÃ.ced.apy.anyai÷ 1,14: atha.apy.evam.sarva.eva.d­«Âa.pravÃdÃ.upÃlabhyante 1,14: yatho.etat.padebhya÷.pada.itara.ardhÃnt.sa¤caskÃra.iti 1,14: yo.ananvite.arthe.sa¤caskÃra.sa.tena.garhya÷.sÃ.e«Ã.puru«a.garhÃ.na.ÓÃstra.garhÃ.iti 1,14: yatho.etad.aparasmÃd.bhÃvÃt.pÆrvasya.pradeÓo.na.upapadyata.iti 1,14: paÓyÃma÷.pÆrva.utpannÃnÃm.sattvÃnÃm.aparasmÃd.bhÃvÃn.nÃmadheya.pratilambham.eke«Ãm.na.eke«Ãm.yathÃ.bilva.ado.lamba.cƬaka.iti 1,14: bilvam.bharaïÃd.vÃ.bhedanÃd.và 1,15: atha.api.idam.antareïa.mantre«v.artha.pratyayo.na.vidyate 1,15: artham.apratiyato.na.atyantam.svara.saæskÃra.uddeÓa÷ 1,15: tad.idam.vidyÃ.sthÃnam.vyÃkaraïasya.kÃrtsnyam.sva.artha.sÃdhakaæÓ.ca 1,15: yadi.mantra.artha.pratyayÃya.anarthakam.bhavati.iti.kautso.anarthakÃ.hi.mantrÃ÷ 1,15: tad.etena.upek«itavyam.niyata.vÃco.yuktayo.niyata.ÃnupÆrvyÃ.bhavanti 1,15: atha.api.brÃhmaïena.rÆpa.sampanna.vidhÅyante 1,15: ``.uru.prasthasva.''.(V«.1,22;.«.i-1,8,1;.vi-2,7,3;.K«.1,8;.31,7;.æs.i-1,9).iti.prathayati 1,15: ``.prohÃïi.''.(untraced).iti.prohati 1,15: atha.apy.anupapanna.arthÃ.bhavanti 1,15: ``.o«adhe.trÃyasva.enam.''.(«.i-2,1,1;.3,5,1;.vi-3,3,2;.K«.2,1;.æs.i-1,9) 1,15: ``.svadhite.mÃ.enam.hiæsÅ÷.''.(V«.4,1;.5,42;.6,15;.«.i-2,1,1;.3,5,1;.vi-3,3,2;.K«.2,1;.æs.i-2,1;.Åi-9,3).ity.Ãha.hiæsan 1,15: atha.api.viprati«iddha.arthÃ.bhavanti 1,15: ``.eka.eva.rudro.avatasthe.na.dvitÅya÷.''.(untraced) 1,15: ``.asaÇkhyÃtÃ.sahasrÃïi.ye.rudrÃ.adhi.bhÆmyÃm.''.(V«.16,54;.æs.Å-9,9) 1,15: ``.aÓatrur.indra.jaj¤i«e.''.(­V.X,133,2;.«V.2,1152) 1,15: ``.Óatam.senÃ.ajayat.sÃkam.indra÷.''.(­V.X,103,1;.«V.2,1199;.V«.17,33).iti 1,15: atha.api.jÃnantam.sampre«yati 1,15: ``.agnaye.samidhyam.ÃnÃya.anu.brÆhi.''.(«.vi-3,7,1;.æs.1,4,11;.ÂB.21,3,7,1;.×B.Å-5,2,9).iti 1,15: atha.apy.Ãha.aditi÷.sarvam.iti 1,15: ``.aditir.dyaur.aditir.antarik«am.''.(­V.1,89,10).iti 1,15: tad.upari«ÂÃd.vyÃkhyÃsmÃma÷ 1,15: atha.apy.avispa«Âa.arthÃ.bhavanty 1,15: ``.amyak.''.(­V.1,169,3).``.yÃd­Ómin.''.(­V.V,44,8).``.jÃrayÃyi.''.(­V.V1,12,4).``.kÃïukÃ.''.(­V.V21,77,4).iti 1,16: arthavanta÷.Óabda.sÃmÃnyÃt 1,16: ``.etad.vai.yaj¤asya.sm­ddham.yad.rÆpa.sam­ddham.yat.karma.kriyamÃïam.­g.yajur.vÃ.abhivadati.''.(ÇB.2,2,6).iti.ca.brÃhmaïam 1,16: ``.krÅÊantau.putrair.napt­bhi÷.''.(­V.X,85,42).iti 1,16: yatho.etan.niyata.vÃco.yuktayo.niyata.ÃnupÆrvyÃ.bhavanti.iti.laukike«v.apy.etad 1,16: yathÃ.indrÃgnÅ.pitÃputrÃv.iti 1,16: yatho.etad.brÃhmaïena.rÆpa.sampannÃ.vidhÅyanta.ity.udita.anuvÃda÷.sa.bhavati 1,16: yatho.etad.anupapanna.arthÃ.bhavanti.ity.ÃmnÃya.vacanÃd.ahiæsÃ.pratÅyeta 1,16: yatho.etad.viprati«iddha.arthÃ.bhavanti.iti.laukike«v.apy.etad 1,16: yathÃ.asapatno.ayam.brÃhmaïo.anamitras.rÃjÃ.iti 1,16: yatho.etat.jÃnantam.sampre«yati.iti.jÃnantam.abhivÃdayate.jÃnate.madhu.parkam.prÃha.iti 1,16: yatho.etad.aditi÷.sarvam.iti.laukike«v.apy.etad 1,16: yathÃ.sarva.rasÃ.anuprÃptÃ÷.pÃnÅyam.iti 1,16: yatho.etad.avispa«Âa.arthÃ.bhavanti.iti.na.e«a.sthÃnor.aparÃdho.yad.enam.andho.na.paÓyati.puru«a.aparÃdha÷.sa.bhavati 1,16: yathÃ.jÃnapadÅ«u.vidyÃta÷.puru«a.viÓe«o.bhavati.pÃrovaryavitsu.tu.khalu.vedit­«u.bhÆyovidya÷.praÓasyo.bhavati 1,17: atha.api.idam.antareïa.pada.vibhÃgo.na.vidyate 1,17: ``avasÃya.padvate.rudra.m­Êe.''.(­V.X,169,1).iti 1,17: padvad.avasam.gÃva÷.pathyadanam.avater.gati.arthasya.aso.nÃma.karaïas.tasmÃn.na.avag­hïanti 1,17: ``ava.sÃya.aÓvÃn''.iti 1,17: syatir.upas­«Âo.vimocane.tasmÃd.avag­hïanti 1,17: ``dÆto.nir­tyÃ.idam.Ã.jagÃma.''.(­V.X,165,1).iti 1,17: pa¤camÅ.artha.prek«Ã.vÃ.«a«thÅ.artha.prek«Ã.vÃ.Ã÷.kÃra.antam 1,17: ``paro.nir­tyÃ.Ã.cak«va.''.(­V.X,164,1).iti.caturthÅ.artha.prek«Ã.ai.kÃra.antam 1,17: para÷.samnikar«a÷.saæhità 1,17: pada.prak­ti÷.saæhità 1,17: pada.prak­tÅni.sarva.caraïÃnÃm.pÃr«adÃni 1,17: atha.api.yÃj¤e.daivatena.bahava÷.pradeÓÃ.bhavanti.tad.etena.upek«itavyam 1,17: te.ced.brÆyur.liÇgaj¤Ã.atra.sma.iti 1,17: ``.indram.na.tvÃ.ÓavasÃ.devatÃ.vÃyum.p­ïanti.''.(­V.V1,4,7;.V«.33,13).iti 1,17: vÃyu.liÇgaæÓ.ca.indra.liÇgaæÓ.ca.Ãgneye.mantre 1,17: ``.agnir.iva.manyo.tvi«ita÷.sahasva.''.(­V.X,84,2).iti 1,17: tathÃ.agnir.mÃnyave.mantre 1,17: tvi«ito.jvalitas.tvi«ir.ity.apy.asya.dÅpti.nÃma.bhavati 1,17: atha.api.j¤Ãna.praÓaæsÃ.bhavaty.aj¤Ãna.nindÃ.ca 1,18: ``.sthÃïur.ayam.bhÃra.hÃra÷.kila.abhÆd.adhÅtya.vedam.na.vijÃnÃti.yo.artham.''.(untraced) 1,18: ``.yo.arthaj¤a.it.sakalam.bhadram.aÓnute.nÃkam.eti.j¤Ãna.vidhÆta.pÃpmÃ.''.(untraced) 1,18: ``.yad.g­hÅtam.avij¤Ãtam.nigadena.eva.Óabdyate.''.(untraced) 1,18: ``.anagnÃv.iva.Óu«ka.edho.na.taj.jvalati.karhicit.''.(untraced) 1,18: sthÃïus.ti«Âhater.artho.arter.araïastho.và 1,19: ``.uta.tva÷.paÓyan.na.dadarÓa.vÃcam.uta.tva÷.Ó­ïvan.na.Ó­ïoty.enÃm.''.(­V.X,71,4) 1,19: ``.uto.tv.asmai.tanvam.vi.sasre.jÃyÃ.iva.patya.uÓatÅ.suvÃsÃ÷.''.(­V.X,71,4) 1,19: apy.eka÷.paÓyan.na.paÓyati.vÃcam.api.ca.Ó­ïvan.na.Ó­ïoty.enÃm.ity.avidvÃæsam.Ãha.ardham 1,19: apy.ekasmai.tanvam.vivasra.iti.svam.ÃtmÃnam.viv­ïute 1,19: j¤Ãnam.prakÃÓanam.arthasya.Ãha.anayÃ.vÃcÃ,.upamÃ.uttamayÃ.vÃcà 1,19: jÃyÃ.iva.patye.kÃmayamÃnÃ.suvÃsÃ.­tu.kÃle«u.suvÃsÃ÷.kalyÃïa.vÃsÃ÷.kÃmayamÃnÃ÷ 1,19: ­tu.kÃle«u.yathÃ.sa.enÃm.paÓyati.sa.Ó­ïoti.ity.arthaj¤a.praÓaæsà 1,19: tasya.uttarÃ.bhÆyase.nirvacanÃya 1,19: ``uta.tvam.sakhye.sthira.pÅtam.Ãhur.na.enam.hinvanty.api.vÃjine«u.''.(­V.X,71,5) 1,19: ``.adhenvÃ.carati.mÃyayÃ.e«a.vÃcam.ÓuÓruvÃm.aphalÃm.apu«pÃm.''.(­V.X,71,5) 1,20: apy.ekam.vÃc.sakhye.sthira.pÅtam.ÃhÆ.ramamÃïam.vipÅta.artham,.deva.sakhye.ramaïÅye.sthÃna.iti.và 1,20: vij¤Ãta.artham.yam.na.Ãpnuvanti.vÃc.j¤eye«u.balavatsv.apy 1,20: adhenvÃ.hy.e«a.carati.mÃyayÃ.vÃc.pratirÆpayà 1,20: na.asmai.kÃmÃn.dugdhe.vÃc.dohyÃn.deva.manu«ya.sthÃne«u.yo.vÃcam.ÓrutavÃn.bhavaty.aphalÃm.apu«pÃm.ity 1,20: aphalÃ.asmÃ.apuspÃ.vÃg.bhavati.iti.và 1,20: kiæcit.pu«pa.phalÃ.iti.và 1,20: artham.vÃca÷.pu«pa.phalam.Ãha 1,20: yÃj¤a.daivate.pu«pa.phale.devatÃ.adhyÃtme.và 1,20: sÃk«Ãt.k­ta.dharmÃïa.­«ayo.babhÆvu÷ 1,20: te.avarebhyo.asÃk«Ãt.k­ta.dharmabhya.upadeÓena.mantrÃnt.samprÃdu÷ 1,20: upadeÓÃya.glÃyanto.avare.bilma.grahanÃya.imam.grantham.samÃmnÃsi«ur.vedaæÓ.ca.veda.aÇgÃni.ca 1,20: bilmam.bhilmam.bhÃsanam.iti.và 1,20: etÃvanta÷.samÃna.karmÃïo.dhÃtavo.dhÃtur.dadhÃte÷ 1,20: etÃvanty.asya.sattvasya.nÃmadheyÃni 1,20: etÃvatÃm.arthÃnÃm.idam.abhidhÃnam 1,20: naighaïÂukam.idam.devatÃ.nÃma.prÃdhÃnyena.idam.iti 1,20: tad.yad.anya.devate.mantre.nipatati.naighaïÂukam.tat 1,20: ``.aÓvam.na.tvÃ.vÃravantam.''.(­V,1,27,1;.«V.1,17;.2,984) 1,20: aÓvam.iva.tvÃ.vÃlavantam 1,20: vÃlÃ.daæÓa.vÃraïa.arthÃ.bhavanti.daæÓo.daÓate÷ 1,20: ``.m­go.na.bhÅma÷.kucaro.giri«ÂhÃ÷.''.(­V.1,154,2;.X,180,2) 1,20: m­ga.iva.bhÅma÷.kucaro.giri«ÂhÃ÷ 1,20: m­go.mÃr«Âer.gati.karmaïa÷ 1,20: bhÅmo.bibhyaty.asmÃd.bhÅ«mo.apy.etasmÃd.eva 1,20: kucara.iti.carati.karma.kutsitam 1,20: atha.ced.devatÃ.abhidhÃnam.kva.ayam.na.carati.iti 1,20: giri«ÂhÃ.giri.sthÃyÅ 1,20: giri÷.parvata÷.samudgÅrïo.bhavati 1,20: parvavÃn.parvata÷.parva.puna÷.p­ïÃte÷.prÅïÃter.và 1,20: ardha.mÃsa.parva.devÃn.asmin.prÅïanti.iti 1,20: tat.prak­ti.itarat.sandhi.sÃmÃnyÃt 1,20: megha.sthÃyÅ.megho.api.girir.etasmÃd.eva 1,20: tad.yÃni.nÃmÃni.prÃdhÃnya.stutÅnÃm.devatÃnÃm.tad.daivatam.ity.Ãcak«ate 1,20: tad.upari«ÂÃd.vyÃkhyÃsyÃma÷ 1,20: naighaïÂukÃni.naigamÃni.iha.iha 2,1: atha.nirvacanam 2,1: tad.ye«u.pade«u.svara.saæskÃrau.samarthau.prÃdeÓikena.vikÃreïa.(guïena.Bh).anvitau.syÃtÃm.tathÃ.tÃni.nirbrÆyÃd 2,1: atha.ananvite.arthe.aprÃdeÓike.vikÃre.artha.nitya÷.parÅk«eta.kenacid.v­tti.sÃmÃnyena 2,1: avidyamÃne.sÃmÃnye.apy.ak«ara.varïa.sÃmÃnyÃn.nirbrÆyÃn.na.tv.eva.na.nirbrÆyÃt 2,1: na.saæskÃram.Ãdriyeta.viÓayavatyo.(hi.Bh).v­ttayo.bhavanti 2,1: yathÃ.artham.vibhaktÅ÷.sannamayet 2,1: prattam.avattam.iti.dhÃtu.ÃdÅ.eva.Óisyete 2,1: atha.apy.aster.niv­tti.sthÃne«v.Ãdi.lopo.bhavati.sta÷.santi.ity 2,1: atha.apy.anta.lopo.bhavati.gatvÃ.gatam.iti 2,1: atha.apy.upadhÃ.lopo.bhavati.jagmatur.jagmur.iti 2,1: atha.apy.upadhÃ.vikÃro.bhavati.rÃjÃ.daï¬Å.iti 2,1: atha.apy.varïa.lopo.bhavati.tattvÃ.yÃmi.iti 2,1: atha.apy.dvi.varïa.lopas.t­ca.iti 2,1: atha.apy.Ãdi.viparyayo.bhavati.jyotir.ghano.bindur.vÃÂya.iti 2,1: atha.apy.Ãdi.anta.viparyayo.bhavati.stokÃ.rajju÷.sikatÃs.tarku.iti 2,1: atha.apy.anta.vyÃpattir.bhavati 2,2: ogho.megho.nÃdho.gÃdho.vadhÆr.madhu.iti 2,2: atha.apy.varïa.upajana.Ãsthad.dvÃro.bharÆja.iti 2,2: tad.yatra.svarÃd.anantara.antastha.antar.dhÃtur.bhavati.tad.dviprak­tÅnÃm.sthÃnam.iti.pradiÓanti 2,2: tatra.siddhÃyÃm.anupapadyamÃnÃyÃm.itarayÃ.upapipÃdayi«et 2,2: tatra.apy.eke.alpa.ni«pattayo.bhavanti.tad.yathÃ.etad.Ætir.m­du÷.p­thu÷.p­«ata÷.kuïÃrum.iti 2,2: atha.apy.bhëikebhyo.dhÃtubhyo.naigamÃ÷.k­to.bhëyante.damÆnÃ÷.k«etrasÃdhÃ.iti 2,2: atha.apy.naigamebhyo.bhëikÃ.u«ïam.gh­tam.iti 2,2: atha.api.prak­taya.eva.eke«u.bhëyante.vik­taya.eke«u 2,2: Óavatir.gati.karmÃ.kamboje«v.eva.bhëyate 2,2: kambojÃ÷.kambala.bhojÃ÷.kamanÅya.bhojÃ.và 2,2: kambala÷.kamanÅyo.bhavati 2,2: vikÃram.asya.Ãrye«u.bhëante.Óava.iti 2,2: dÃtir.lavana.arthe.prÃcye«u.dÃtram.udÅcye«u 2,2: evam.eka.padÃni.nirbrÆyÃt 2,2: atha.taddhita.samÃse«v.eka.parvasu.vÃ.(ca.Bh).aneka.parvasu.ca.pÆrvam.pÆrvam.aparam.aparam.pravibhajya.nirbrÆyÃt 2,2: daï¬ya÷.puru«o.daï¬a.puru«o.daï¬am.arhati.iti.vÃ.daï¬ena.sampadyata.iti.và 2,2: daï¬o.dadater.dhÃrayati.karmaïo.akÆro.dadate.maïim.ity.abhibhëante 2,2: damanÃd.ity.aupamanyavo.daï¬am.asya.Ãkar«ati.(Ãkar«ata.Bh).iti.garhÃyÃm 2,2: kak«yÃ.rajjur.aÓvasya.kak«am.sevate 2,2: kak«o.gÃhate÷.ksa.iti.nÃma.karaïa÷.khyÃter.vÃ.anarthako.abhyÃsa÷.kim.asmin.khyÃnam.iti.ka«ater.và 2,2: tat.sÃmÃnyÃn.manu«ya.kak«o.bÃhu.mÆla.sÃmÃnyÃd.aÓvasya 2,3: rÃj¤a÷.puru«o.rÃja.puru«a÷ 2,3: rÃjÃ.rÃjate÷ 2,3: puru«a÷.puri.«Ãda÷.puri.Óaya÷.pÆrayater.và 2,3: pÆrayaty.antar.ity.antara.puru«am.abhipretya 2,3: ``yasmÃt.param.na.aparam.asti.kiæcid.yasmÃn.na.aïÅyo.na.jyÃyo.asti.kaÓcit.''.(ÂA.10,10,3;.æu.10,4) 2,3: ``v­k«a.iva.stabdho.divi.ti«Âhaty.ekas.tena.idam.pÆrïam.puru«eïa.sarvam.''.(ÂA.10,10,3;.æu.10,4;.×U.21-9).ity.api.nigamo.bhavati 2,3: viÓcakadrÃkar«o.vi.iti.cakadra.iti.Óva.gatau.bhëyate 2,3: drÃti.iti.gati.kutsanà 2,3: kadrÃti.iti.drÃti.kutsanà 2,3: cakadrÃti.kadrÃti.iti.sato.anarthako.abhyÃsas.tad.asminn.asti.iti.viÓcakadra÷ 2,3: kalyÃïa.varïa.rÆpa÷.kalyÃïa.varïasya.iva.asya.rÆpam 2,3: kalyÃïam.kamanÅyam.bhavati 2,3: varïo.v­ïote÷ 2,3: rÆpam.rocate÷ 2,3: evam.taddhita.samÃsÃn.nirbrÆyÃt 2,3: na.eka.padÃni.nirbrÆyÃt.na.avaiyÃkaraïÃya.na.anupasannÃya.anidaævide.và 2,3: nityam.hy.avij¤Ãtur.vij¤Ãne.asÆyà 2,3: upasannÃya.tu.nirbrÆyÃd.yo.vÃ.alam.vij¤Ãtum.syÃn.medhÃnine.tapasvine.và 2,4: ``vidyÃ.ha.vai.brÃhmaïam.ÃjagÃma.gopÃya.mÃ.Óevadhi.Óevadhis.te.aham.asmi/ 2,4: ``asÆyakÃya.an­ja.veyatÃya.na.mÃm.brÆyÃ.vÅryavatÅ.tathÃ.syÃm/ 2,4: ``ya.Ãt­ïatty.avitathena.karïÃv.aduhkham.kurvann.am­tam.samprayacchan/ 2,4: ``tam.manyeta.pitÃram.mÃtÃraæÓ.ca.tasmai.na.druhet.katamat.cana.aham/ 2,4: ``adhyÃpitÃ.ye.gurum.na.Ãdriyante.viprÃ.vÃcÃ.manasÃ.karmaïÃ.vÃ/ 2,4: ``yathÃ.evÃ.te.na.guror.bhojanÅyÃs.tathÃ.eva.tÃn.na.bhunakti.Órutam.tat/ 2,4: ``yam.eva.vidyÃ÷.Óucim.apramattam.medhÃvinam.brahmacarya.upapannam/ 2,4: ``yas.te.na.druhhet.katamat.cana.aham.tasmai.mÃ.brÆyÃ.nidhipÃya.brahman.iti/ 2,4: nidhi÷.Óevadhir.iti/ 2,5: atha.ato.anukrami«yÃmah/ 2,5: gaur.iti.p­thivyÃ.nÃmadheyam,.yad.dÆram.gatÃ.bhavati/(2,5) 2,5: yac.ca.asyÃm.bhÆtÃni.gacchanti/(2,5) 2,5: gÃter.vÃ.au.kÃro.nÃma.karaïah/(2,5) 2,5: atha.api.paÓu.nÃma.iha.bhavaty.etasmÃd.eva/(2,5)[177] 2,5: atha.apy.asyÃm.tÃddhitena.k­tsnavat.nigamÃ.bhavanti/(2,5).[used.in.a.derivative.sense] 2,5: ``gobhi÷.ÓrÅnÅta.matsaram/''.iti.payasah/(2,5)[177] 2,5: matsara÷.somo.mandates.t­pti.karmaïah/(2,5) 2,5: matsara.iti.lobha.nÃma.abhimatta.enena.dhanam.bhavati/(2,5)[177] 2,5: payas.pibater.vÃ.pyÃyater.vÃ/(2,5) 2,5: k«Åram.k«arater.ghaser.vÃ.Åro.nÃma.karaïah,.uÓÅram.iti.yathÃ/(2,5)[177] 2,5: ``aæÓum.duhanto.adhyÃsate.gavi''.ity.adhisavana.carïamah/(2,5) 2,5: aæÓu÷.Óam.a«Âa.mÃtro.bhavaty,.ananÃya.Óam.bhavati.iti.ca/(2,5) 2,5: carma.carater.vÃ.ucc­ttam.bhavati.iti.vÃ/ 2,5: atha.api.carma.ca.ÓlesmÃ.ca/ 2,5: ``gobhi÷.samnaddho.asi.vÅlayasva''.iti.ratha.stuti7/(2,5)[177] 2,5: atha.api.snÃva.ca.ÓlesmÃ.ca/''.gobhi÷.samnaddhÃ.patati.prasÆtÃ''.iti.i«u.stuti7/(2,5) 2,5: jyÃ.api.gaur.ucyate/(2,5) 2,5: gavyÃ.cet.tÃdhitam,.atha.cet.na.gavyÃ.gamayati.isÆn.iti/2,5/ 2,6: ``v­k«ev­k«e.niyatÃ.amÅmayad.gaus.tato.vayas.prapatÃn.puru«Ãdah/''.(2,6) 2,6: v­k«e.v­k«e.dhanusi.dhanusi/(2,6) 2,6: v­k«o.vraÓcanÃd.v­tvÃ.k«Ãm.ti«Âhati.iti.vÃ/(2,6) 2,6: k«Ã.k«iyater.nivÃsa.karmaïah/(2,6).[182] 2,6: niyatÃ.amÅmayad.gau÷.Óabdam.karoti/(2,6) 2,6: mÅmayati÷.Óabda.karmÃ/(2,6) 2,6: tato.vayas.prapatanti.puru«Ãn.adanÃya/(2,6) 2,6: vir.iti.Óakuni.nÃma.veter.gati.karmaïah/(2,6) 2,6: atha.api.isu.nÃma.iha.bhavaty.etasmÃd.eva/(2,6).[182] 2,6: Ãdityo.api.gaur.ucyate/(2,6) 2,6: ``uta.ada÷.paruse.go7/''.(2,6) 2,6: parvavati.bhëvati.ity.aupamanyavah/(2,6).[182] 2,6: atha.apy.asya.ekas.raÓmiÓ.candramasam.prati.dÅpyate/(2,6) 2,6: tad.etena.upek«itavyam,.Ãdityato.asya.dÅptir.bhavati.iti/(2,6).[182] 2,6: ``susumna÷.sÆrya.raÓmiÓ.candramÃ.gandharva''.ity.api.nigamo.bhavati/(2,6) 2,6: sa.api.gaur.ucyate/(2,6) 2,6: atra.Ãha.gor.amanvata.iti.tad.upari«ÂÃd.vyÃkhyÃsyÃmah/(2,6) 2,6: sarve.api.raÓmayo.gÃva.ucyante/2,6/[182] 2,7: ``tÃ.vÃm.vÃstÆny.uÓmasi.gamadhyai.yatra.gÃvas.bhÆri.Ó­ïgÃ.ayÃsah/ 2,7: atra.Ãha.tad.uru.gÃyasya.v­sna÷.paramam.padam.avabhÃti.bhÆri/''.tÃni.vÃm.vÃstÆni.kÃmayÃmahe.gamanÃya.yatra.gÃvas.bhÆri.Ó­ïgÃ.bahu.Ó­ïgÃh/(2,7).[186]. 2,7: bhÆri.iti.bahuno.nÃmadheyam.prabhavati.iti.satah/(2,7).[186] 2,7: Ó­ïgam.Órayater.vÃ.Ó­ïÃter.vÃ.ÓamnÃter.vÃ.ÓaranÃya.udgatam.ivi.vÃ.Óiraso.nirgatam.iti.vÃ/(2,7).[186] 2,7: ayÃso.ayanÃh/ 2,7: tatra.tad.uru.gÃyasya.visnor.mahÃ.gate÷.paramam.padam.parÃrdhyastham.avabhÃti.bhÆri/(2,7).[186] 2,7: pÃda÷.padyates.tat.nidhÃnÃt.padam/ 2,7: paÓu.pÃda.prak­ti÷.prabhÃga.pÃdah/ 2,7: prabhÃga.pÃda.sÃmÃnyÃd.itarÃni.padÃni/ 2,7: evam.anyesÃm.api.sattvÃnÃm.saædehÃ.vidyante/ 2,7: tÃni.cet.samÃna.karmÃïi.samÃna.nirvacanÃni,.nÃnÃ.karmÃïi.cet.nÃnÃ.nirvacanÃni.yathÃ.artham.nirvaktavyÃni/(2,7).[186] 2,7: iti.imÃny.ekaviæÓati÷.p­thivÅ.nÃmadheyÃny.anukrÃntÃni/ 2,7: tatra.nir­tir.niramanÃd.­cchate÷.k­cchra.Ãpattir.itarÃ/ 2,7: sÃ.p­thivyÃ.saædihyate,.tayor.vibhÃgas.tasyÃ÷.e«Ã.bhavati/2,7/[186] 2,8: ``ya.Åm.cakÃra.na.so.asya.veda.ya.Åm.dadarÓa.hiruginnu.tasmÃt/ 2,8: sa.mÃtur.yonÃ.parivÅto.antarbahuprajÃ.nir­tim.ÃviveÓa/''.bahu.prajÃ÷.k­cchram.Ãpadyata.iti.parivrÃjakÃ.var«a.karmÃ.iti.nairuktÃh/(2,8)[188] 2,8: ya.Åm.cakÃra.iti.karoti.kiratÅ.saædigdhau.var«a.karmaïÃ/ 2,8: na.so.asya.veda.madhyamah/ 2,8: sa.eva.asya.veda.madhyamo.yo.dadarÓa.Ãditya.upahitam.sa.mÃt­6.yoni7.mÃt­.antarik«am.nirmÅyante.asmin.bhÆtÃni.yonir.antarik«am.mahÃn.avayava÷.parivÅto.vÃyunÃ.ayam.api.itaro.yonir.etasmÃd.eva.pariyuto.bhavati/ 2,8: bahu.prajÃ.bhÆmim.Ãpadyate.var«a.karmaïÃ/(2,8)[188-189].($) 2,8: ÓÃkapÆni÷.saækalpayÃæÓ.cakre.sarvÃ.devatÃ.jÃnÃmi.iti/ 2,8: tasmai.devatÃ.ubhaya.liÇgÃ.prÃdurbabhÆva/ 2,8: tÃm.na.jaj¤e/ 2,8: tÃm.papracha.vividisÃni.tvÃ.iti/ 2,8: sÃ.asmÃ.etÃm.­cam.ÃdideÓa.e«Ã.maddevatÃ.iti/2,8/[189] 2,9: ``ayam.sa.ÓiÇkte.yena.gaur.abhÅv­tÃ.mimÃti.mÃyum.dhvaæsana.avadhi.ÓritÃ/ 2,9: sÃ.cittibhir.na.hi.cakÃra.marttyam.vidyut.bhavantÅ.prati.vavrim.auhata/''.(2,9)[192] 2,9: ayam.sa.ÓabdÃyate.yena.gaur.abhiprav­ttÃ.mimÃti.mÃyum.Óabdam.karoti.mÃyum.iva.Ãdityamiti.vÃ/ 2,9: vÃc.e«Ã.mÃdhyamikÃ.dhvaæsane.meghe.adhiÓritÃ/ 2,9: sÃ.cittibhi÷.karmabhir.nÅcair.nikaroti.martttyam.vidyut.bhavantÅ.pratyÆhate.vavrim/ 2,9: vavrir.iti.rÆpa.nÃma.v­ïoti.iti.satah/ 2,9: var«ena.pracchÃdya.p­thivÅm.tat.punar.Ãdatte/2,9/[192] 2,10: hiranya.nÃmÃny.uttarÃni.pa¤ca.daÓa/ 2,10: hiranyam.kasmÃd,.hriyata.ÃyamyamÃnam.iti.vÃ.hriyate.janÃt.janam.iti.vÃ.hitaramanam.bhavati.iti.vÃ.h­daya.ramanam.bhavati.iti.vÃ.haryater.vÃ.syat.prepsÃ.karmaïah/(2,10)[194] 2,10: antarik«a.nÃmÃny.uttarÃni.sodaÓa/ 2,10: antarik«am.kasmÃd,.antarÃ.k«a.antam.bhavaty.antar.ime.iti.vÃ.ÓarÅre«v.antar.ak«ayam.iti.vÃ/(2,10)[194] 2,10: tatra.samudra.ity.etat.pÃrthivena.samudrena.saædihyate/(2,10)[194] 2,10: samudra÷.kasmÃt,.samuddravanty.asmÃd.Ãpah,.samabhidravanty.enam.Ãpah,.sammodante.asmin.bhÆtÃni,.samudako.bhavati,.samunatti.iti.vÃ/(2,10)[195] 2,10: tayor.vibhÃgah/ 2,10: tatra.itihÃsam.Ãcak«ate.devÃpiÓ.ca.Ãr«tisena÷.ÓÃntanuÓ.ca.kauravyau.bhrÃtaru.babhuvatuh,.sa.Óantanu÷.kanÅyÃn.ahisecayÃm.cakre.devÃpis.tapas.pratipede/ 2,10: tata÷.ÓÃntanas.rÃjye.dvÃdaÓa.var«Ãni.devo.na.vavarÓa,.tam.Æcur.brÃhmaïÃ.adharmas.tvayÃ.carito.jyestham.bhrÃtaram.antaritya.abhisecitam.tasmÃt.te.devo.na.var«ati.iti/ 2,10: sa.Óantanur.devÃpim.ÓiÓik«a.rÃjyena.tam.uvÃca.devÃpi÷.purohitas.te.asÃni.yÃjayÃni.ca.tvÃ.iti/ 2,10: tasya.etad.var«a.kÃma.sÆktam/ 2,10: tasya.e«Ã.bhavati/ 2,11: ``Ãr«tiseno.hotram.­«ir.nisÅdan.devÃpir.deva.sumatim.cikitvÃn/ 2,11: sa.uttarasmÃd.adharam.samudram.apo.divyÃ.as­jad.var«yÃ.abhi/'' 2,11: Ãr«tisena.­«Âisenasya.putra.isita.senasya.iti.vÃ/ 2,11: senÃ.sa.ÅÓvarÃ/ 2,11: samÃna.gatir.vÃ,.putra÷.puru.trÃyate.niparanÃd.vÃ.nut.narakam.tatas.trÃyata.iti.vÃ,.''.hotram.­«ir.nisÅdan''.­«ir.darÓanÃt.stomÃn.dadarÓa.ity.aupamanyavas,.tad.yad.enÃæs.tapasyamÃnÃn.brahma.svayambhu.abhyÃnar«at.ta.­«ayo.abhavaæs.tad.­sÅnÃm.­«itvam.iti.vij¤Ãyate/ 2,11: devÃpir.devÃnÃm.Ãpti.Ã.stuti.Ã.ca.pradÃnena.deva.sumatim.devÃnÃm.kalyÃïÅm.matim.cikitvÃæs.cetanÃvÃn/ 2,11: sa.uttarasmÃd.adharam.samudram.uttara.uddhatataro.bhavaty,.adharo.adharah/ 2,11: adho.na.dhÃvati.ity.Ærdhva.gati÷.pratisiddhÃ/ 2,11: tasya.uttarÃ.bhÆyase.nirvacanÃya/ 2,12: ``yad.devÃpi÷.Óantanu4.purohito.hotrÃya.v­ta÷.k­payann.adÅdhet/ 2,12: deva.Órutam.v­«Âi.vanim.rarÃno.b­haspatir.vÃcam.asmÃ.ayacchat/'' 2,12: Óantanu÷.Óam.tano.astu.iti.vÃ.Óam.asmai.tanu.Ã.astu.iti.vÃ/ 2,12: purohita÷.pura.enam.dadhati/ 2,12: hotrÃya.v­ta÷.k­pÃyamÃno.anvadhyÃyad,.deva.Órutam.devÃ.enam.Ó­ïvanti,.­«Âi.vanim.v­«Âi.yÃcinam.rarÃnas.rÃtir.abhyastas,.b­haspatir.brahma.ÃsÅt.so.asmai.vÃcam.ayacchad,.b­hat.upavyÃkhyÃtam/ 2,13: sÃdhÃranÃny.uttarÃni.so.divaÓ.ca.Ãdityasya.ca/ 2,13: yÃni.tv.asya.prÃdhÃnyena.uparistÃt.tÃni.vyÃkhyÃsyÃmah/ 2,13: Ãditya÷.kasmÃd,.Ãdatte.rasÃn,.Ãdatte.bhëam.jyoti«Ãm,.ÃdÅpto.bhëÃ.iti.vÃ.adite÷.putra.iti.vÃ/ 2,13: alpa.prayogam.tv.asya.etad.Ãrca.abhyÃmnÃye.sÆkta.bhÃk.''.sÆryam.Ãditeyam''.adite÷.putram/ 2,13: evam.anyÃsÃm.api.devatÃnÃm.Ãditya.pravÃdÃ÷.stutayo.bhavanti.tad.yathÃ.etat.mitrasya.varuïasya.aryaman6.dak«asya.bhagasya.aæÓasya.iti/ 2,13: atha.api.mitrÃ.varuïayoh/''.ÃdityÃ.dÃnunaspatÅ''.dÃnapatÅ/ 2,13: atha.api.mitrasya.ekasya/''.pra.samitra.marto.astu.prayasvÃn.yas.ta.Ãditya.Óik«ati.vratena''.ity.api.nigamo.bhavati/ 2,13: atha.api.varuïasya.ekasya.''.athÃ.vayam.Ãditya.vrate.tava/ 2,13: vratam.iti.karma.nÃma.niv­tti.karma.vÃrayati.iti.satah,.idam.api.itarad.vratam.etasmÃd.eva.v­ïoti.iti.satas,.annam.api.vratam.ucyate.yad.Ãv­ïoti.ÓarÅram/ 2,14: svar.Ãdityo.bhavati,.su.aranah,.su.Åranah,.su.­tas.rasÃn,.su.­to.bhëam.jyoti«Ãm,.su.­tas..bhëÃ.iti.vÃ.etena.dyaur.vyÃkhyÃtÃ/ 2,14: p­Ónir.Ãdityo.bhavati,.prÃÓnuta.enam.varïa.iti.nairuktÃh,.saæsprastÃ.rasÃn,.saæsprastÃ.bhëam.jyoti«Ãm,.saæsp­«Âo.bhëÃ.iti.vÃ/ 2,14: dyauh,.saæsp­«ÂÃ.jyoti«.bhi÷.punya.k­dbhiÓ.ca/ 2,14: nÃka.Ãdityo.bhavati,.netÃ.rasÃnÃm.netÃ.bhëÃm.jyoti«Ãm.pranayah/ 2,14: atha.dyauh,.kam.iti.sukha.nÃma.tat.pratisiddham.pratisidhyeta/''.na.vÃ.amum.lokam.jagmuse.kiæca.nÃkam/'' 2,14: na.vÃ.amum.lokam.gatavate.nÃkam,.punya.k­to.hy.eva.tatra.gacchanti/ 2,14: gaur.Ãdityo.bhavati,.gamayati.rasÃn,.gacchanty.antarik«e/ 2,14: atha.dyaur.yat.p­thivÅ.Ã.adhi.dÆram.gatÃ.bhavati.yac.ca.asyÃm.jyotÅæsi.gacchanti/ 2,14: vistap.Ãdityo.bhavaty,.Ãvistas.rasÃn,.Ãvisto.bhëam.jyoti«Ãm,.Ãvisto.bhëÃ.iti.vÃ/ 2,14: atha.dyaur,.ÃvistÃ.jyoti«.bhi÷.punya.k­t.bhiÓ.ca/ 2,14: nabhas.Ãdityas.bhavati,.netÃ.rasÃnÃm,.netÃ.bhëÃm.jyoti«Ãm.pranayo.api.vÃ,.bhana.eva.syÃd.viparÅtas,.na.na.bhÃti.iti.vÃ.etena.dyaur.vyÃkhyÃtÃ/ 2,15: raÓmi.nÃmÃny.uttarÃni.pa¤ca.daÓa,.raÓmir.yamanÃt,.te«Ãm.Ãdita÷.sÃdhÃranÃni.pa¤ca.aÓva.raÓmibhih/ 2,15: diÓ.nÃmÃny.uttarÃny.astau/ 2,15: diÓa÷.kasmÃd,.diÓater.ÃsadanÃd.api.vÃ.abhyaÓanÃt/ 2,15: tatra.kÃsthÃ÷.ity.etad.anekasya.api.sattvasya.nÃma.bhavati/ 2,15: kÃsthÃ.diÓo.bhavanti,.krÃntvÃ.sthitÃ.bhavanti/ 2,15: kÃsthÃ.upadiÓo.bhavanti,.itaretaram.krÃntvÃ.sthitÃ.bhavanty/ 2,15: Ãdityo.api.kÃsthÃ.ucyate,.krÃntvÃ.sthito.bhavati/ 2,15: Ãji.anto.api.kÃsthÃ.ucyate,.krÃntvÃ.sthitas.bhavati/ 2,15: Ãpo.api.kÃsthÃ.ucyante,.krÃntvÃ.sthitÃ.bhavanti.iti.sthÃvarÃnÃm/ 2,16: ``ati«ÂhantÅnÃm.aniveÓanÃnÃm.kÃsthÃnÃm.madhye.nihitam.ÓarÅram/ 2,16: v­trasya.ninyam.vicaranty.Ãpo.dÅrgham.tamas.ÃÓayad.indra.Óatruh/'' 2,16: ``ati«ÂhantÅnÃm''.aniviÓamÃnÃnÃm.ity.asthÃvarÃnÃm.kÃsthÃnÃm.madhye.''.nihitam.ÓarÅram''.meghah/ 2,16: ÓarÅram.ÓarÅram($).Ó­ïÃte÷.ÓamnÃter.vÃ/ 2,16: v­trasya.ninyam.nirïÃmam.vicaranti.vijÃnanty.Ãpa.iti/ 2,16: dÅrgham.drÃghates.tamas.tanoteh/ 2,16: ÃÓayat.ÃÓeteh/ 2,16: indra.Óatrur.indro.asa.ÓamayitÃ.vÃ.ÓÃtaitÃ.vÃ.tasmÃd.indra.Óatruh/ 2,16: tat.ko.v­tras,.megha.iti.nairuktÃs,.tvÃstro.asura.ity.aitihÃsikÃ/ 2,16: apÃmm.ca.jyoti«aÓ.ca.miÓrÅ.bhÃva.karmaïo.var«a.karma.jÃyate,.tatra.upamÃ.arthena.yuddha.varïÃ.bhavanti/ 2,16: ahivat.tu.khalu.mantra.varïÃ.brÃhmaïa.vÃdÃÓ.ca/ 2,16: viv­ddhi.Ã.ÓarÅrasya.srotÃæsi.nivÃrayÃm.cakÃra,.tasmin.hate.prasasyandira.Ãpas,.tad.abhivÃdinÅ.e«Ã.­c.bhavati/ 2,17: ``dÃsa.patnÅr.ahi.gopÃ.ati«Âhan.niruddhÃ.Ãpa÷.paninÃ.iva.gÃvah/ 2,17: apÃm.bilam.apihitam.yad.ÃsÅd.v­tram.jaghanvÃm.apa.tad.vavÃra/'' 2,17: dÃsa.patnÅr.dÃsa.adhipatnÅ.o,.dÃso.dasyater.upadÃsayati.karmÃïy.ahi.gopÃ.ati«Âhan.ahinÃ.guptÃh/ 2,17: ahir,.ayanÃd,.ety.antarik«e.ayam.api.itaro.ahir.etasmÃd.eva($),.nirhrasita.upasarga.Ãhantiti/ 2,17: ``niruddhÃ.Ãpa÷.ahinÃ.iva.gÃvah/''.panir.vanij.bhavati,.pani÷.pananÃd,.vanij.panyam.nenekti/ 2,17: ``apÃm.bilam.apihitam.yad.ÃsÅt/''.bilam.bharam.bhavati,.bibharteh/ 2,17: ``v­tram.jaghnivÃn.apa.vavÃra.(tad)/''.v­tro.v­ïoter.vÃ.vartater.vÃ.vardhati.vÃ/ 2,17: yad.av­ïot.tad.v­trasya.v­tratvam.iti.vij¤Ãyate/ 2,17: yad.avartata.tad.v­trasya.v­tratvam.iti.vij¤Ãyate/ 2,17: yad.avardhata.tad.v­trasya.v­tratvam.iti.vij¤Ãyate/ 2,18: rÃtri.nÃmÃny.uttarÃni.trayoviæÓatih/ 2,18: rÃtri÷.kasmÃt,.praramayati.bhÆtÃni.naktam.cÃrÅny,.uparamayati.itarÃni.dhruvÅkaroti,.rÃter.vÃ.syÃd.dÃna.karmaïah,.pradÅyante.asyÃm.avaÓyÃyÃh/ 2,18: usas.nÃmÃny.uttarÃni.sodaÓa/ 2,18: usas1.kasmÃd,.ucchati.iti.satyÃ/ 2,18: rÃtrer.apara÷.kÃlas,.tasyÃ.e«Ã.bhavati/ 2,19: ``idam.Órestham.jyoti«Ãm.jyoti«.ÃgÃt.citra÷.praketo.ajanista.vibhvÃ/ 2,19: yathÃ.prasÆtÃ.savit­6.savÃya.evÃ.rÃtri.usase.yonim.Ãraik/'' 2,19: ``idam.Órestham.jyoti«Ãm.jyoti«''.Ãgamat.citram.praketanam.praj¤Ã.tatam.ajanista.vibhÆta.tamam.''.yathÃ.prasÆtÃ.savit­6''.prasavÃya.rÃtrir.Ãdityasya.evam.rÃtri.usase.yonim.aricat.sthÃnam/ 2,19: strÅ.yonir,.abhiyuta.enÃm.garbhah/ 2,19: tasyÃ.e«Ã.aparÃ.bhavati/ 2,20: ``ruÓadvatsÃ.ruÓatÅ.ÓvetyÃ.ÃgÃd.Ãraik.u.k­snÃ.sadanÃny.asyÃh/ 2,20: samÃna.bandhÆ.am­te.anÆcÅ.dyÃvÃ.varïaæÓ.carata.ÃminÃne/'' 2,20: ruÓat.vatsÃ.sÆrya.vatsÃ,.ruÓad.iti.varïa.nÃma,.rocater.jvalati.karmaïah/ 2,20: sÆryam.asyÃ.vatsam.Ãha,.sÃhacaryÃd.rasa.haranÃd.vÃ/ 2,20: ``ruÓatÅ.ÓvetyÃgÃt/''.ÓvetyÃ.Óvetater.aricat.k­snÃ.sadanÃy.asyÃ÷.k­sna.varïÃ.rÃtrih/ 2,20: k­snam.k­syater.nik­«Âo.varïah/ 2,20: atha.ene.saæstauti.samÃna.bandhÆ.samÃna.bandhana1d.am­ta1d.amarana.dharmÃnÃv,.anÆcÅ.anÆcyÃv.iti.itaretaram.abhipretya,.''.dyÃvÃ.varïaæÓ.caratas''.te.eva.dyÃvau,.dyotanÃd/ 2,20: api.vÃ.dyÃvÃ.caratas.tayÃ.saha.caratas.iti.syÃd/ 2,20: ÃminÃne.ÃminvÃne.anyonyasya.adhyÃtmam.kurvÃne/ 2,20: ahar.nÃmÃny.uttarÃni.dvÃdaÓa/ 2,20: ahar.kasmÃd.upÃharanty.asmin.karmÃïi/ 2,20: tasya.e«a.nipÃtas.bhavati.vaiÓvÃnarÅyÃyÃm.­ci/ 2,21: ``ahar.ca.k­snam.ahar.arjunaæÓ.ca.vivartete.rajasÅ.vedyÃbhih/ 2,21: vaiÓvÃnaro.jÃyamÃno.na.rÃjÃ.avÃtirat.jyoti«Ã.agnis.tamÃæsi/'' 2,21: ahar.ca.k­snam.rÃtri÷.ÓuklaæÓ.ca.ahar.arjunam.vivartete.rajasÅ.vedyÃbhir.veditavyÃbhi÷.prav­ttibhir,.vaiÓvÃnaro.jÃyamÃna.iva.udyann.Ãditya÷.sarve«Ãm.jyoti«Ãm.rÃjÃ.avÃhann.agnir.jyoti«Ã.tamÃæsi/ 2,21: megha.nÃmÃny.uttarÃni.triæÓat/ 2,21: megha÷.kasmÃt,.mehati.iti.satah/ 2,21: Ã.upara.upala.ity.etebhyÃm.sÃdhÃranÃni.parvata.nÃmabhih/ 2,21: upara.upalo.meghas.bhavaty,.uparamante.asminn.abhrÃny,.uparatÃ.api.iti.vÃ,.te«Ãm.e«Ã.bhavati/ 2,22: ``devÃnÃm.mÃnÃ7.prathamÃ.ati«Âhan.k­ïtatrÃd.e«Ãm.uparÃ.udÃyan/ 2,22: trayas.tapanti.p­thivÅm.anÆpÃ.dvÃ.b­bÆkam.vahata÷.purÅsam/'' 2,22: devÃnÃm.nirmÃne.prathamÃ.ati«Âhan.mÃdhyamakÃ.deva.ganÃh/ 2,22: prathama.iti.mukhya.nÃma,.pratamas.bhavati/ 2,22: k­ïtatram.antarik«am.vikartanam.meghÃnÃm/ 2,22: vikartanena.meghÃnÃm.udakam.jÃyate/ 2,22: trayas.tapanti.p­thivÅm.anÆpÃh/ 2,22: parjanyo.vÃyur.Ãditya÷.ÓÅta.usna.var«air.o«ashÅ÷.pÃcayanti,.anÆpÃ.anuvapanti.lokÃnt.svena.svena.karmaïÃ/ 2,22: ayam.api.itaro.anÆpa.etasmÃd.eva.anÆpyata.udakena,.api.vÃ.[Ãpnoteh].anvÃp.iti.syÃd.yathÃ.prÃk.iti/ 2,22: tasya.anÆpa.iti.syÃd.yathÃ.prÃcÅnam.iti/ 2,22: dvÃ.b­bÆkam.bahata÷.purÅsam/ 2,22: vÃyu.ÃdityÃ.udakam/ 2,22: b­bÆkam.ity.udaka.nÃma,.bravÅter.vÃ.Óabda.karmaïo.bhraæÓater.vÃ/ 2,22: purÅsam.p­ïÃte÷.pÆrayater.vÃ/ 2,23: vÃc.nÃmÃny.uttarÃni.sapta.pa¤cÃÓat/ 2,23: vÃc.kasmÃd,.vaceh/ 2,23: tatra.sarasvatÅ.ity.etasya.nadÅvad.devatÃvat.ca.nigamÃ.bhavanti.tad.yad.devatÃvad.uparistÃt.tad.vyÃkhyÃsyÃmah/ 2,23: atha.etat.nadÅvat/ 2,24: ``iyam.Óusmebhir.bisakhÃ.iva.arujat.sÃnu.girÅnÃm.tavisebhir.Ærmibhih/ 2,24: pÃrÃvataghnÅm.avase.suv­ktibhi÷.sarasvatÅm.iva.asema.dhÅtibhih/'' 2,24: iyam.Óusmai÷.Óosanai÷.Óusmam.iti.bala.nÃma,.Óosayati.iti.sato/ 2,24: bisam.bi«yater.bhedana.karmaïo.v­ddhi.karmaïo.vÃ/ 2,24: sÃnu.samuchritam.bhavati.samunnunnam.iti.vÃ/ 2,24: mahat.bhir.Ærmibhih/ 2,24: pÃrÃvataghnÅm.pÃrÃvÃraghÃtinÅm,.pÃram.param.bhavaty.avÃram.avaram.avanÃya.suprav­ktibhi÷.ÓobhanÃbhi÷.stutibhi÷.sarasvatÅm.nadÅm.karmabhi÷.paricarema/ 2,24: udaka.nÃmÃny.uttarÃny.ekaÓatam/ 2,24: udakam.kasmÃt,.unatti.iti.satah/ 2,24: nadÅ.nÃmÃny.uttarÃni.sapta.triæÓat/ 2,24: nadÅ.a÷.kasmÃt,.nadanÃ.imÃ.bhavanti.Óabdavatyah/ 2,24: bahulam.ÃsÃm.naighaïÂukam.v­ttam.ÃÓcaryam.iva.prÃdhÃnyena/ 2,24: tatra.itihÃsam.Ãcak«ate,.viÓvÃmitra.­«i÷.sudÃsa÷.paijavanasya.purohito.babhÆba/ 2,24: viÓvÃmitra÷.sarva.mitra÷.sarvam.saæs­tam,..sudÃs.kalyÃïa.dÃnah,.paijavana÷.pijavanasya.putrah,.pijavana÷.puna÷.spardhanÅya.javo.vÃ.amiÓrÅbhÃva.gatir.vÃ/ 2,24: sa.votta,.g­hÅtvÃ.vipÃÂ.ÓutudrÅ.o÷.sambhedam.ÃyayÃv.anuyayur.itare/ 2,24: sa.viÓvÃmitro.nadÅs.tustÃva,.gÃdhÃ.bhavata.ity.api.dvivat.api.bahuvat.tad.yad.dvivat.uparistÃt.tad.vyÃkhyÃsyÃmo.atha.etad.bahuvat/ 2,25: ``ramadhvam.me.vacase.somyÃya.­tÃvarÅr.upa.muhurtam.evaih/ 2,25: pra.sindhum.acchÃ.b­hatÅ.manÅsÃ.avasyur.ahve.kusikasya.sÆnuh/'' 2,25: uparamadhvam.me.vacase.somyÃya.soma.sampÃdine,.­tÃvarÅr.­tavatya/ 2,25: ­tam.ity.udaka.nÃma.praty.­tam.bhavati/ 2,25: muhÆrtam.evair.ayanair.avanair.vÃ/ 2,25: muhÆrto.muhur.­tur,.­tur.arter.gati.karmaïo,.muhur.mÆdha.iva.kÃlas.yÃvad.abhÅk«nam.ca.iti/ 2,25: abhÅk«nam.abhik«anam.bhavati,.k«ana÷.k«anote÷.prak«nuta÷.kÃlah/ 2,25: kÃla÷.kÃlayater.gati.karmaïah/ 2,25: prÃbhihvayÃmi.sindhum.b­hatyÃ.mahatyÃ.manÅsayÃ,.manasa.ÅsayÃ.stuti.Ã.praj¤ayÃ.vÃ,.avanÃya.kuÓikasya.sÆnuh/ 2,25: kuÓikas.rÃjÃ.babhÆva,.kroÓate÷.Óabda.karmaïah,.kraæÓater.vÃ.syÃt.prakÃÓayati.karmaïa÷.sÃdhu.vikroÓayitÃ.arthÃnÃm.iti.vÃ/ 2,25: nadÅ.a÷.pratyÆcuh/ 2,26: ``indro.asmÃn.aradad.vajra.bÃhur.apÃhan.v­tram.paridhim.nadÅnÃm/ 2,26: devo.anayat.savitÃ.supÃnis.tasya.vayam.prasave.yÃma.ÆrvÅh/'' 2,26: indro.asmÃn.aradad.vajra.bÃhur,.radati÷.khanati.karmÃ/ 2,26: apÃhan.v­tram.paridhim.nadÅnÃm.iti.vyÃkhyÃtam/ 2,26: devo.anayat.savitÃ.supÃni÷.kalyÃïa.pÃnih/ 2,26: pÃni÷.panÃyate÷.pÆjÃ.karmaïah,.prag­hya.pÃnÅ.devÃn.pÆjayanti/ 2,26: tasya.vayam.prasave.yÃma.urvÅh/ 2,26: urvÅ.a÷.Ærïoter.v­ïoter.ity.aurïavÃbhah/ 2,26: pratyÃkhyÃya.antata.ÃÓuÓruvuh/ 2,27: ``Ã.te.kÃras.Ó­ïavÃmÃ.vacÃæsi.yayÃtha.dÆrÃd.anasÃ.rathena/ 2,27: ni.te.naæsai.pÅpyÃnÃ.iva.yo«Ã.maryÃyÃ.iva.kanyÃ.ÓaÓvacai.te/'' 2,27: ÃÓ­ïavÃma.te.kÃro.vacanÃni,.yÃhi.dÆrÃd.anasÃ.ca.rathena.ca,.ninamÃma.te.pÃyayamÃnÃ.iva.yo«Ã.putram,.maryÃyÃ.iva.kanyÃ.parisvajanÃya.ninamÃ.iti.vÃ/ 2,27: aÓva.nÃmÃny.uttarÃni.sadviæÓatih/ 2,27: te«Ãm.astÃ.uttarÃni.bahuvat/ 2,27: aÓva÷.kasmÃd,.aÓnute.adhvÃnam,.mahÃ.aÓano.bhavati.iti.vÃ/ 2,27: tatra.dadhikrÃ.ity.etad.dadhatkrÃmati.iti.vÃ.dadhat.krandati.iti.vÃ.dadhad.ÃkÃrÅ.bhavati($).iti.vÃ/ 2,27: tasya.aÓvavad.devatÃvat.ca.nigamÃ.bhavanti/ 2,27: tad.yad.devatÃvad.uparistÃt.tad.vyÃkhyÃsyÃmo.atha.etad.aÓvavat/ 2,28: ``uta.sya.vÃjÅ.k«ipanim.turanyati.grÅvÃyÃm.baddho.apikak«a.Ãsani/ 2,28: kratum.dadhikrÃ.anu.saætavÅtvat.pathÃm.aÇkÃæsy.anvÃpanÅphanat/'' 2,28: api.sa,.vÃjÅ.vejanavÃn,.k«epanam.anu,.tÆrïam.aÓnute.adhvÃnam,.grÅvÃyÃm.baddhas,.grÅvÃ.girater.vÃ.g­ïÃter.vÃ.g­hïÃter.vÃ,.apikak«a.Ãsani.iti.vyÃkhyÃtam/ 2,28: kratum.dadhikrÃ÷.karma.vÃ.praj¤Ãm.vÃ.anusaætavÅtvat/ 2,28: tanote÷.pÆrvayÃ.prak­ti.Ã.nigamah/ 2,28: pathÃm.aÇkÃæsi.pathÃm.kutilÃni,.panthÃ÷.patater.vÃ.padyater.vÃ.panthater.vÃ/ 2,28: aÇko.a¤cater.ÃpanÅphanat.iti.phanateÓ.carkarÅta.v­ttam/ 2,28: daÓa.uttarÃny.Ãdista.upayojanÃni.ity.Ãcak«ate.sÃhacarya.j¤ÃnÃya/ 2,28: jvalati.karmÃïa.uttare.dhÃtu1p.ekÃdaÓa/ 2,28: tÃvanty.eva.uttarÃni.jvalato.nÃmadheyÃni.nÃmadheyÃni/ 3,1: karma.nÃmÃny.uttarÃni.sadviæÓatih/ 3,1: karma.kasmÃt,.kriyata.iti.satah/ 3,1: apatya.nÃmÃny.uttarÃni.pa¤cadaÓa/ 3,1: apatyam.kasmÃd,.apatatam.bhavati.na.anena.patati.iti.vÃ/ 3,1: tad.yathÃ.janayit­6.prajÃ.evam.arthÅye.­cÃ.udÃhari«yÃmah/ 3,2: ``parisadyam.hy.aranasya.rekno.nityasya.rÃya÷.pataya÷.syÃma/ 3,2: na.Óeso.agni8.anya.jÃtam.asty.acetÃnasya.mÃ.patho.vi.duk«ah/'' 3,2: parihartavyam.hi.na.upasartavyam.aranasya.reknnas,.arano.apÃrïas.bhavati/ 3,2: rekna.iti.dhana.nÃma,.ricyate.prayatah/ 3,2: nityasya.rÃya÷.pataya÷.syÃma.pitryasya.iva.dhanasya/ 3,2: na.Óesas.agni8.anya.jÃtam.asti/ 3,2: Óesa.ity.apatya.nÃma,.Ói«yate.prayatas,.acetayamÃnasya.tat.pramattasya.bhavati.mÃ.na÷.patho.vidÆdusa.iti.tasya.uttarÃ.bhÆyase.nirvacanÃya/ 3,3: ``na.hi.grabhÃya.arana÷.suÓevo.anya.udaryo.manasÃ.mantavÃ.u/ 3,3: adhÃ.cid.oka÷.punarit.sa.ety.Ã.no.vÃjÅ.abhÅsÃl.etu.navyah/''.[249] 3,3: na.hi.grahÅtavyo.aranah,.susukhatamo.apy.anya.udaryas,.manasÃ.api.na.mantavyo.mama.ayam.putra.ity/[249] 3,3: atha.sa.oka÷.punar.eva.tad.eti.yata.Ãgato.bhavaty/[249] 3,3: okas.iti.nivÃsa.nÃma.ucyate/[249] 3,3: etu.no.vÃjÅ.vejanavÃn,.abhisahamÃna÷.sapatnÃn.nava.jÃta÷.sa.eva.putra.iti/[249] 3,3: atha.etÃm.duhit­.dÃyÃdya(loc.).udÃharanti/[249] 3,4: ``ÓÃsad.vahnir.duhitur.naptyam.gÃd.vidvÃn.­tasya.dÅdhitim.saparyan/ 3,4: pitÃ.yatra.duhitu÷.sekam.­ïjant.sam.Óagmyena.manasÃ.dadhanve/''.[250] 3,4: praÓÃsti.vodhÃ.saætÃna.karmane.duhit­6.putra.bhÃvam/[250] 3,4: duhitÃ.durhitÃ.dÆre.hitÃ.dogdher.vÃ/[250] 3,4: naptÃram.upÃgamad.dauhitram.pautram.iti/[250] 3,4: vidvÃn.prajanana.yaj¤asya.retaso.vÃ.aÇgÃt.aÇgÃt.sambhÆtasya.h­dayÃd.adhijÃtasya.mÃt­7.praty.­tasya.vidhÃnam.pÆjayan/[250-251] 3,4: aviÓesena.mithunÃ÷.putrÃ.dÃyÃdÃ.iti/[251] 3,4: tad.etad.­c.ÓlokÃbhyÃm.abhyuktam/[251] 3,4: aÇgÃd.aÇgÃt.sam.bhavasi.h­dayÃd.adhijÃyase/ 3,4: ÃtmÃ.vai.putra.nÃmÃ.asi.sa.jÅva.Óarada÷.Óatam/ 3,4: iti/[251] 3,4: aviÓesena..putrÃnÃm.dÃyo.bhavati.dharmatah/ 3,4: mithunÃnÃm.visarga.Ãdi7.manu÷.svÃyambhuvo.abravÅt/[251] 3,4: na.duhitÃp.iti.eke/ 3,4: tasmÃt.pumÃn.dÃyÃdo.adÃyÃdÃ.strÅ.iti.vij¤Ãyate/[251] 3,4: tasmÃt.striyam.jÃtÃm.parÃsyanti.na.pumÃæsam.iti.ca/[251] 3,4: strÅnÃm.dÃna.vikraya.atisargÃ.vidyante.na.puæsah/[251] 3,4: puæso.apy.eke,.ÓaunahÓepe.darÓanÃt/[251] 3,4: abhrÃt­matÅ.vÃda.ity.aparam/[251] 3,4: amÆryÃ.yanti.jÃmaya÷.sarvÃ.lohita.vÃsasah/ 3,4: abhrÃtara.iva.yo«Ãs.ti«Âhanti.hata.vartmanah/[251] 3,4: abhrÃt­kÃ.iva.yo«Ãs.ti«Âhanti.saætÃna.karmane.pinda.dÃnÃya.hata.vartmÃna.ity.abhrÃt­kÃyÃ.anirvÃha.aupamikah/[252] 3,4: tasya.uttarÃ.bhÆyase.nirvacanÃya/[252] 3,5: ``abhrÃtÃ.iva.puæsa.eti.pratÅcÅ.gartÃrug.iva.sanaye.dhanÃnÃm/ 3,5: jÃyÃ.iva.patya.uÓatÅ.suvÃsÃ.usÃ.hasrÃ.iva.nirinÅte.apsah/''.[257] 3,5: abhrÃt­kÃ.iva.puæsa÷.pitÌï.ety.abhimukhÅ.saætÃna.karmane.pinda.dÃnÃya.na.patim.garta.ÃrohinÅ.iva.dhana.lÃbhÃya.dÃk«inÃjÅ/[1\257] 3,5: garta÷.sabhÃ.sthÃnur,.g­ïÃte÷.satya.saægaro.bhavati,.tam.tatra.yÃ.aputrÃ.sÃ.Ãrohati.tÃm.tatra.ak«air.Ãghnanti.sÃ.riktham.labhate/[257-258] 3,5: ÓmaÓÃna.sa¤cayo.api.garta.ucyate.puruter.apagÆrïo.bhavati/[258] 3,5: ÓmaÓÃnam.ÓmaÓamanam.Óma.ÓarÅram.ÓarÅram.Ó­ïÃte÷.ÓamnÃter.vÃ/[258] 3,5: ÓmaÓru.loma.Ómani.Óritam.bhavati/ 3,5: loma.lunÃter.vÃ.lÅyater.vÃ/[258] 3,5: ``na.uparasya.ÃviskuryÃd.yad.uparasya.ÃviskuryÃd.gartesthÃ÷.syÃt.pramÃyuko.yajamÃna''.ity.api.nigamo.bhavati/[258] 3,5: ratho.api.garta.ucyate.g­ïÃte÷.stuti.karmaïah/[258] 3,5: stutatamam.yÃnam/''.Ã.rohatho.varuïa.mitra.gartam''.ity.api.nigamo.bhavati/[258] 3,5: jÃyÃ.iva.pati.e.kÃmayamÃnÃ.suvÃsÃ.­tu.kÃlesu.usÃ.hasanÃ.iva.dantÃn.viv­ïute.rÆpÃnÅ.iti.catasra.upamÃh/[258] 3,5: ``na.abhrÃtrÅm.upayaccheta.tokam.hy.asya.tad.bhavati''.ity.abhrÃt­kÃyÃ.upayamana.prati«edha÷.pratyak«ah/[258] 3,5: pit­6.ca.putrabhÃvam/[258] 3,5: pitÃ.yatra.duhit­6.aprattÃyÃ.retas.sekam.prÃrjayati.saædadhÃty.ÃtmÃnam.saægamena.manasÃ.iti/[258] 3,5: atha.etÃm.jÃmyÃ.riktha.prati«edha.udÃharanti.jyestham.putrikÃyÃ.ity.eke/[258] 3,6: ``na.jÃmaye.tÃnvo.riktham.Ãraik.cakÃra.garbham.sanitur.nidhÃnam/ 3,6: yadÅ.mÃtaro.janayanta.vahnim.anya÷.kartÃ.suk­tor.anya.­ïdhan/''..[265] 3,6: na.jÃmi4.bhagini.ai.jÃmir.anye.asyÃm.janayanti.jÃm.apatyam,.jamater.vÃ.syÃd.gati.karmaïo.nirgamana.prÃyÃ.bhavati/.[265] 3,6: tÃnva.Ãtmaja÷.putras.riktham.prÃricat.prÃdÃt,.cakÃra.enÃm.garbha.nidhÃnÅm.sanitur.hasta.grÃhasya/.[265] 3,6: yadi.ha.mÃtÃp.ajanayanta.vahnim.putram.avahnim.ca.striyam,.anyatara÷.saætÃna.kartÃ.bhavati.pumÃn,.dÃyÃdo.anyataras,.ardhayitvÃ.jÃmi÷.pradÅyate.parasmai/[265] 3,7: manu«ya.nÃmÃny.uttarÃni.pa¤caviæÓatir/[266] 3,7: manu«yÃ÷.kasmÃt,.matvÃ.karmÃïi.sÅvyanti,.manasyamÃnena.s­«ÂÃ,.manasyati÷.punar.manasvÅ.bhÃve,.manor.apatyam.manuso.vÃ/[266] 3,7: tatra.pa¤ca.janÃ.ity.etasya.nigamÃ.bhavanti/[266] 3,8: ``tad.adya.vÃca÷.prathamam.masÅya.yena.asurÃn.abhi.devÃ.asÃma/ 3,8: ÆrjÃda.uta.yaj¤iyÃsa÷.pa¤ca.janÃ.mama.hotram.jusadhvam/''.[267] 3,8: tad.adya.vÃca÷.paramam.mansÅya.yena.asurÃn.abhibhavema.devÃh/[267] 3,8: asurÃ.asuratÃ.sthÃnesv,.astÃ.sthÃna5bhya.iti.vÃ/[267] 3,8: api.vÃ.asur.iti.prÃna.nÃma,.asta÷.ÓarÅre.bhavati.tena.tadvanta÷.[asurÃ÷.Â]/[267] 3,8: sor[abl..of.su:.praÓasta.nÃman].devÃn.as­jata.tat.surÃnÃm.suratvam,.asor.asurÃn.as­jata.tad.asurÃnÃm.asuratvam.iti.vij¤Ãyate/[267] 3,8: .ÆrjÃda.uta.yaj¤iyÃsah/ 3,8: anna.adÃÓ.ca.yaj¤iyÃÓ.ca/[267] 3,8: Ærj.ity.anna.nÃma,.Ærjayati.iti.satah,.pakvam.suprav­knam.iti.vÃ/[267] 3,8: pa¤cajanÃ.mama.hotram.jusadhvam/ 3,8: gandharvÃ÷.pitÃ.devÃ.asurÃ.rak«Ãaæsi.ity.eke/[267] 3,8: catvÃro.varïÃ.nisÃda÷.pa¤cama.ity.aupamanyavah/[267] 3,8: nisÃda÷.kasmÃt,.nisadano.bhavati,.nisannam.asmin.pÃpakam.iti.nairuktÃh/[267] 3,8: ``yat.päcajanyayÃ.viÓÃ/ 3,8: pa¤cajanÅnayÃ.viÓÃ/[268] 3,8: pa¤ca.p­ktÃ.saÇkhyÃ.strÅ.puæs.napuæsake«v.aviÓistÃ/[268] 3,8: bÃhu.nÃmÃny.uttarÃni.dvÃdaÓa/[268] 3,8: bÃhÆ.kasmÃt,.prabÃdhata.ÃbhyÃm.karmÃïi/[268] 3,8: aÇguli.nÃmÃny.uttarÃni.dvÃviæÓatih/[268] 3,8: aÇgulaya÷.kasmÃd,.agra.gÃminyo.bhavanti.iti.vÃ.agra.gÃlinyo.bhavanti.iti.vÃ.agra.kÃrinyo.bhavanti.iti.vÃ.agra.sÃrinyo.bhavanti.iti.vÃ.aÇkanÃ.bhavanti.iti.vÃ.a¤canÃ.bhavanti.iti.vÃ.api.vÃ.abhya¤canÃd.eva.syuh/[268] 3,8: tÃsÃm.e«Ã.bhavati/[268] 3,9: ``daÓa.avanibhyo.daÓa.kak«ya5bhy0.daÓa.yoktra.bhyo.daÓa.yojana5bhyah/ 3,9: daÓa.abhÅÓubhyo.arcata.ajara5bhyo.daÓa.dhuro.daÓa.yuktÃ.vahadbhyah/''.[272] 3,9: avanayo.anulayo.bhavanty.avanti.karmÃïi/[273] 3,9: kak«yÃ÷.prakÃÓayanti.karmÃïi/[273] 3,9: yoktrÃni.yojanÃni.iti.vyÃkhyÃtam/[273] 3,9: abhÅÓu1p.abhyaÓnuvate.karmÃïi/[273] 3,9: ``daÓa.dhuro.daÓa.yuktÃ.vahadbhyah/''.[273] 3,9: dhÆr.dhÆrvater.vadha.karmaïah,.iyam.api.itarÃ.dhÆr.etasmÃd.eva,.vihanti.vaham[shoulder],.dhÃrayater.vÃ/[273] 3,9: kÃnti.karmÃïa.uttare.dhÃtu1p.astÃdaÓa/[273] 3,9: anna.nÃmÃny.uttarÃny.astÃviæÓatih/[273] 3,9: annam.kasmÃd,.Ãnatam.bhÆta5bhyas,.atter.vÃ/[273] 3,9: atti.karmÃïa.uttare.dhÃtu1p.daÓa/[273] 3,9: bala.nÃmÃny.uttarÃny.astÃviæÓatih/[273] 3,9: balam.kasmÃd,.balam.bharam.bhavati,.bibharteh/[273] 3,9: dhana.nÃmÃny.uttarÃny.astÃviæÓatir.eva/[273] 3,9: dhanam.kasmÃt,.hinoti.iti.satah/[273] 3,9: go.nÃmÃny.uttarÃni.nava/[273] 3,9: krudhyati.karmÃïa.uttare.dhÃtu1p.daÓa/[273] 3,9: krodha.nÃmÃny.uttarÃny.ekÃdaÓa/[273] 3,9: gati.karmÃïa.uttare.dhÃtu1p.dvÃviæÓaÓatam/[273] 3,9: k«ipra.nÃmÃny.uttarÃni.sadviæÓatih/[273] 3,9: k«ipram.kasmÃt,.saÇk«ipto.vikar«ah/[273] 3,9: antika.nÃmÃny.uttarÃny.ekÃdaÓa/[273] 3,9: antikam.kasmÃd,.ÃnÅtam.bhavati/[273] 3,9: saægrÃma.nÃmÃny.uttarÃni.satcatvÃriæÓat/[273] 3,9: saægrÃma÷.kasmÃt,.saægamanÃd.vÃ.saægaranÃd.vÃ.saægatau.grÃmÃv.iti.vÃ/[273] 3,9: tatra.khala.ity.etasya.nigamÃ.bhavanti/[273] 3,10: ``abhi.idam.ekam.eko.asmi.nissÃd.abhÅ.dvÃ.kim.u.traya÷.karaïti/ 3,10: khale.na.par«Ãn.prati.hanmi.bhÆri.kim.mÃ.nindanti.Óatravo.anindrÃh/''.[278] 3,10: abhibhavÃmi.idam.ekam.eko.asmi,.nihsahamÃna÷.sapatnÃn.abhibhavÃmi,.dvau.kim.mÃ.traya÷.kurvanti/[278] 3,10: eka.itÃ.saÇkhyÃ.dvau.drutatarÃ.saÇkhyÃ.trayas.tÅrïatamÃ.saÇkhyÃ.catvÃraÓ.calitatamÃ.saÇkhyÃ.astÃv.aÓnoter.nava.na.vananÅyÃ.na.avÃptÃ.vÃ.daÓa.dastÃ.d­«Âa.arthÃ.vÃ/[278] 3,10: viæÓatir.dvir.daÓata÷.Óatam.daÓadaÓata÷.sahasram.sahasvad.ayutam.niyutam.prayutam.tat.tad.abhyastam/[278] 3,10: ambudas.megho.bhavaty.aranam.ambu.taddo.ambudo.ambumat.bhÃti.iti.vÃ.ambumad.bhavati.iti.vÃ,.sa.yathÃ.mahÃn.bahur.bhavati.var«aæs.tad.iva.arbudam/[279] 3,10: ``khale.na.par«Ãn.prati.hanmi.bhÆri/''.[279] 3,10: khala.iva.par«Ãn.pratihanmi.bhÆri,.khala.iti.saægrÃma.nÃma.khalater.vÃ.skhalater.vÃ/[279] 3,10: ayam.api.itara÷.khala.etasmÃd.eva,.samÃskanno.bhavati/[279] 3,10: ``kim.mÃ.nindanti.Óatravo.anindrÃh/''.ya.indram.na.vividur,.indras.hy.aham.asmy.anindrÃ.itara.iti.vÃ/[279] 3,10: vyÃpti.karmÃïa.uttare.dhÃtu1p.daÓa/[279] 3,10: tatra.dve.nÃmanÅ.Ãk«Ãna.ÃÓnuvÃna.ÃpÃna.ÃpnuvÃnah/[279] 3,10: vadha.karmÃïa.uttare.dhÃtu1p.trayastriæÓat/[279] 3,10: tatra.viyÃta.ity.etad.viyÃtayata.iti.vÃ.viyÃtaya.iti.vÃ/[279] 3,10: ``Ãkhandala.prahÆyase''.Ãkhandayit­8/ 3,10: khandam.khandayateh/[279] 3,10: taÊit.ity.antika.vadhayo÷.saæs­«Âa.karma.tìayati.iti.satah/[279] 3,11: ``tvayÃ.vayam.suv­dhÃ.brahmanaspati8.spÃrhÃ.vasum.manu«yÃ.dadÅmahi/ 3,11: yÃ.no.dÆre.taÊito.yÃ.arÃtayo.abhi.santi.jambhayÃ.tÃ.anapnasah/[283] 3,11: tvayÃ.vayam.suvardhayitrÃ.brahmanaspati8.sp­hanÅyÃni.vasÆni.manu«ya4bhya.ÃdadÅmahi,.yÃÓ.ca.no.dÆre.taÊito.yÃÓ.ca.antike.arÃtaya÷.adÃna.karmaïo.vÃ.adÃna.praj¤Ã.vÃ/[284] 3,11: jambhaya.tÃa.anapnaso.apra.iti.rÆpa.nÃma.Ãpnoti.iti.satah/[284] 3,11: vidyut.taÊid.bhavati.iti.ÓÃkapÆni÷.sÃ.hy.avatìayati.dÆrÃc.ca.d­Óyate.api.tv.idam.antika.nÃma.eva.abhipretam.syÃt/[284] 3,11: ``dÆre.cit.san.taÊit.iva.ati.rocase.''..dÆre.api.sann.antika.iva.saæd­Óyasa.iti/[284] 3,11: vajra.nÃmÃny.uttarÃny.astÃdaÓa/[284] 3,11: vajra÷.kasmÃt,.varjayati.iti.satas/[284] 3,11: tatra.kuts.ity.etat.k­ïtater.­«i÷.kutso.bhavati.kartÃ.stomÃnÃm.ity.aupamanyavas/[284] 3,11: atra.apy.asya.vadha.karma.eva.bhavati.tat.sakha.indra÷.Óusnam.jaghÃna.iti/[284] 3,11: aiÓvarya.karmÃïa.uttare.dhÃtu1p.catvÃrah/[284] 3,11: ÅÓvara.nÃmÃny.uttarÃni.catvÃri/[284] 3,11: tatra.ina.ity.etat.sanita.aiÓvaryena.iti.vÃ.sanitam.anena.aiÓvaryam.iti.vÃ/[284] 3,12: ``yatrÃ.suparïÃ.am­tasya.bhÃgam.animesam.vidathÃ.abhisvaranti/ 3,12: ino.viÓvasya.bhuvanasya.gopÃ÷.sa.mÃ.dhÅra÷.pÃkam.atra.Ã.viveÓa/''.[287] 3,12: yatra.suparïÃ÷.supatanÃ.Ãditya.raÓmaya÷.am­tasya.bhÃgam.udakasya.animisantas.vedanena.abhisvaranti.iti.vÃ.abhiprayanti.iti.vÃ/[287] 3,12: ÅÓvara÷.sarvesÃm.bhÆtÃnÃm.gopÃyitÃ.Ãditya÷.sa.mÃ.dhÅra÷.pÃkam.atra.ÃviveÓa.iti.dhÅro.dhÅmÃn.pÃka÷.paktavyo.bhavati.vipakva.praj¤a.Ãditya.ity.upanisad.varïo.bhavati.ity.adhidaivatam/[287] 3,12: atha.adhyÃtmam.yatra.suparïÃ÷.supatanÃni.indriyÃny.am­tasya.bhÃgam.j¤Ãnasya.animisanto.vedanena.abhisvaranti.iti.vÃ.abhiprayanti.iti.vÃ/[287] 3,12: ÅÓvara÷.sarvesÃm.indriyÃnÃm.gopÃyitÃ/[287] 3,12: ÃtmÃ.sa.mÃ.dhÅra÷.pÃkam.atra.ÃviveÓa.iti.dhÅro.dhÅmÃn.pÃka÷.paktavyas.bhavati.vipakvapraj¤a.ÃtmÃ.ity.Ãtma.gatim.Ãca«Âe/[287] 3,13: bahu.nÃmÃny.uttarÃni.dvÃdaÓa/ 3,13: bahu.kasmÃt.prabhavati.iti.satah/[290] 3,13: hrasva.nÃmÃny.uttarÃny.ekÃdaÓa/ 3,13: hrasvo.hrasateh/[290] 3,13: mahat.nÃmÃny.uttarÃni.pa¤ca.viæÓatih/[290] 3,13: mahÃn.kasmÃt,.mÃnena.anyÃn.jahÃti.iti.ÓÃkapÆnir.mahanÅyas.bhavati.iti.vÃ/[290] 3,13: tatra.vavak«itha.vivak«asa.ity.ete.vakter.vÃ.vahater.vÃ.sÃbhyÃsÃt/[290] 3,13: g­ha.nÃmÃny.uttarÃni.dvÃviæÓatih/[290] 3,13: g­hÃ÷.kasmÃd.g­hïanti.iti.satÃm/[290] 3,13: paricarana.karmÃïa.uttare.dhÃtu1p.daÓa/[290] 3,13: sukha.nÃmÃny.uttarÃni.viæÓatih/[290] 3,13: sukham.kasmÃt,.suhitam.kha4bhya÷.kham.puna÷.khanateh/[290] 3,13: rÆpa.nÃmÃny.uttarÃni.sodaÓa/ 3,13: rupam.rocateh/[290] 3,13: praÓasya.nÃmÃny.uttarÃni.daÓa/[290] 3,13: praj¤Ã.nÃmÃny.uttarÃny.ekÃdaÓa/[290] 3,13: satya.nÃmÃny.uttarÃni.sas1/ 3,13: satyam.kasmÃt,.satsu.tÃyate.tat.prabhavam.bhavati.iti.vÃ/[290] 3,13: astÃ.uttarÃni.padÃni.paÓyati.karmÃïah/[290] 3,13: uttare.dhÃtu1p.cÃyati.prabh­tÅni.ca.nÃmÃny.ÃmiÓrÃni/[290].(($).Cf..ïir.11,5,.) 3,13: nava.uttarÃni.padÃni.sarva.pada.samÃmnÃyÃya/[290] 3,13: atha.ata.upamÃh/ 3,13: yad.atat.tat.sad­Óam.iti.gÃrgya,.tad.ÃsÃm.karma.[sa.ÃsÃm.upamÃnÃm.artha÷.¬.295]/[290] 3,13: jyÃyasÃ.vÃ.gunena.prakhyÃtatamena.vÃ.kanÅyÃæsam.vÃ.aprakhyÃtam.vÃ.upamimÅte/[290] 3,13: atha.api.kanÅyasÃ.jyÃyÃæsam/[291] 3,14: ``tanÆtyajÃ.iva.taskarÃ.vanargÆ.raÓanÃbhir.daÓabhir.abhyadhÅtÃm/''.[296] 3,14: tanÆtyaj.tanÆ.tyaktÃ.vanargÆ.vanagÃminÃv.agni.manthanau.bÃhÆ.taskarÃbhyÃm.upamimÅte/[296] 3,14: taskaras.tat.karo.bhavati.yat.pÃpakam.iti.nairuktÃs,.tanoter.vÃ.syÃt.saætata.karmÃ.bhavaty.ahorÃtra.karmÃ.vÃ/[296] 3,14: raÓanÃbhir.daÓabhir.abhyadhÅtÃm/[296] 3,14: abhyadhÅtÃm.ity.abhyadhÃtÃm/ 3,14: jyÃyÃæs.tatra.guno.abhipretah/[296] 3,15: ``kuha.svid.dosÃ.kuha.vastor.aÓvinÃ.kuha.abhipitvam.karata÷.kuha.Æsatuh/ 3,15: ko.vÃm.ÓayutrÃ.vidhavÃ.iva.devaram.maryam.na.yo«Ã.k­ïute.sadhastha.Ã/''.[297] 3,15: kva.svid.rÃtri7.bhavathah,.kva.divÃ,.kva.abhiprÃptim.kuruthah,.kva.vasathah,.ko.vÃm.Óayane.vidhavÃ.iva.devaram/[297] 3,15: devara÷.kasmÃd,.dvitÅyo.vara.ucyate/[297] 3,15: vidhavÃ.vidhÃt­kÃ.bhavati,.vidhavanÃd.vÃ.vidhÃvanÃd.vÃ.iti.carmaÓiras1,.api.vÃ.dhava.iti.manu«ya.nÃma.dad.viyogÃd.vidhavÃ/[297-298] 3,15: devaro.dÅpyati.karmÃ/[298] 3,15: maryo.manu«yo.marana.dharmÃ/[298] 3,15: yo«Ã.yauter.Ãkurute.saha.sthÃne/[298] 3,15: atha.nipÃtÃ÷.purastÃd.eva.vyÃkhyÃtÃh/[298] 3,15: yathÃ.iti.karma.upamÃ/[298] 3,15: ``yathÃ.vÃto.yathÃ.vanam.yathÃ.samudra.ejati/''[298] 3,15: ``bhrÃjanto.agnir.yo.yathÃ/''.[298] 3,15: ``ÃtmÃ.yak«masya.naÓyati.purÃ.jÅva.g­bho.yathÃ/''.[298] 3,15: ÃtmÃ.atater.vÃ.Ãpter.vÃ.api.vÃ.Ãpta.iva.syÃd.yÃvad.vyÃpti.bhÆta.iti/[298] 3,15: agnir.iva.ye.maruto.bhÃjamÃnÃ.rocisnu.uraskÃ.bhrÃjasvantas.rukma.vak«asah/[298] 3,16: ``caturaÓcid.dadamÃnÃd.bibhÅyÃd.Ã.nidhÃtoh/ 3,16: na.durktÃya.sp­hayet/''[302] 3,16: caturo.ak«Ãn.dhÃrayata.iti.tad.yathÃ.kitavÃd.bibhÅyÃd.evam.eva.durktÃd.bibhÅyÃt.na.duruktÃya.sp­hayet.kadÃcit/[303] 3,16: Ã.ity.ÃkÃra.upasarga÷.purastÃd.eva.vyÃkhyÃtas/[303] 3,16: atha.apy.upamÃ.arthe.d­Óyate/[303] 3,16: ``jÃra.Ã.bhagam/''.jÃra.iva.bhagam.Ãdityo.atra.jÃra.ucyate.rÃtrer.jarayitÃ.sa.eva.bhëÃm/[303] 3,16: tathÃ.api.nigamo.bhavati.''.svas­6.jÃra÷.Ó­ïotu.nah/''.iti/[303] 3,16: usasam.asya.svasÃram.Ãha.sÃhacaryÃd.rasa.rahanÃd.vÃ/[303] 3,16: api.tv.ayam.manu«ya.jÃra.eva.abhipreta÷.syÃt.strÅ.bhagas.tathÃ.syÃd.bhajateh/[303] 3,16: mesa.iti.bhÆta.upamÃ/''.meso.bhÆto.abhi.yan.nayah/''.[303] 3,16: meso.misates.tathÃ.paÓu÷.paÓyateh/[303] 3,16: agnir.iti.rÆpa.upamÃ/[303] 3,16: ``hiranya.rÆpa÷.sa.hiranya.saæd­k.apÃm.napÃt.sedu.hiranya.varïah/''..[303] 3,16: hiranya.varïasya.iva.asya.rÆpam/[303] 3,16: thÃ.iti.ca/''.tam.pratnathÃ.pÆrvathÃ.viÓvathÃ.imathÃ/''.[303] 3,16: pratna.iva.pÆrva.iva.viÓva.iva.ima.iva.iti/[304] 3,16: ayam.etataras.amusmÃd,.asÃv.astataro.asmÃd,.amuthÃ.yathÃ.asÃv.iti.vyÃkhyÃtam/[304] 3,16: vad.iti.siddhÃ.upamÃ.brÃhmaïavad.v­salavat,.brÃhmaïÃ.iva.v­salÃ.iva.iti/[304] 3,16: v­salo.v­sa.ÓÅlo.bhavati.v­sÃ.ÓÅlo.vÃ/[304] 3,17: ``priyamedhavad.atrivat.jÃtavedo.virÆpavat/ 3,17: aÇgirasvat.mahivrata.praskanvasya.ÓrudhÅ.havam/''.[314] 3,17: priyamedha÷.priyÃ.asya.medhÃ.yathÃ.ete«Ãm.­sÅnÃm.evam.praskanvasya.Ó­ïu.hvÃnam/[314] 3,17: praskanva÷.kanvasya.putra÷.kanva.prabhavo.yathÃ.prÃgram/[314] 3,17: arcisi.bh­gu÷.sambabhÆva/[314]. 3,17: bh­gur.bh­jyamÃno.na.dehe/[314] 3,17: aÇgÃre«v.aÇgiras1/[314] 3,17: aÇgÃrÃ.aÇkanÃ.a¤canÃh/[314] 3,17: atra.eva.t­tÅyam.­cchate.ity.Æcus.tasmÃd.atrir.na.traya.iti/[314] 3,17: vikhananÃd.vaikhÃnasas,.bharanÃd.bhÃradvÃjas,.virÆpo.nÃnÃ.rÆpas,.mahivrato.mahÃ.vrata.iti/[314] 3,18: atha.lupta.upamÃny.artha.upamÃni.ity.Ãcak«ate/[315] 3,18: siæho.vyÃghra.iti.pÆjÃyÃm,.ÓvÃ.kÃla.iti.kutsÃyÃm/ 3,18: kÃka.iti.Óabda.anuk­tis.tad.idam.Óakunisu.bahulam/[315-316] 3,18: na.Óabda.anuk­tir.vidyata.ity.aupamanyavah,.kÃka.upakÃlayitavyas.bhavati/[316] 3,18: tittiris.taranÃt.tila.mÃtra.citra.iti.vÃ/[316] 3,18: kapir.iva.jÅrïa÷.kapir.iva.javata.Åsat.piÇgalo.vÃ.kamanÅyam.Óabdam.pi¤jayati.iti.vÃ/[316] 3,18: ÓvÃ.ÃÓu.yÃyÅ,.Óavater.vÃ.gati.karmaïah,.Óvasiter.vÃ/[316] 3,18: siæha÷.sahanÃdd.hiæser.vÃ.syÃt.viparÅtasya,.sam.pÆrvasya.vÃ.hante÷.saæhÃya.hanti.iti.vÃ/[316] 3,18: vyÃghro.vhyÃghrÃnÃd.vyÃdÃya.hanti.iti.vÃ/[316] 3,19: arcati.karmÃïa.uttare.dhÃtu1p.catuÓcatvÃriæÓat/[318] 3,19: medhÃvi.nÃmÃny.uttarÃni.caturviæÓatih/[318] 3,19: medhÃvÅ.kasmÃt,.medhayÃ.tad.vÃn.bhavati,.medhÃ.mati7.dhÅyate/[318] 3,19: stot­.nÃmÃny.uttarÃni.trayodaÓa/[318] 3,19: stotÃ.stavanÃt/[318] 3,19: yaj¤a.nÃmÃny.uttarÃni.pa¤cadaÓa/[318-319] 3,19: yaj¤a÷.kasmÃt,.prakhyÃtam.yajatir.karma.iti.nairuktÃ.yÃcno.bhavati.iti.vÃ.yajr.unnas.bhavati.iti.vÃ.bahu.k­sna.ajina.ity.aupamanyavo.yajÆæsy.enam.nayati.iti.vÃ/[319] 3,19: ­tvij.nÃmÃny.uttarÃny.astau/[319] 3,19: rtvij.kasmÃt,.Åranah,.­c.yastÃ.bhavati.iti.ÓÃkapÆnir,.­tu.yÃjÅ.bhavati.iti.vÃ/[319] 3,19: yÃcnÃ.karmÃïa.uttare.dhÃtu1p.saptadaÓa/[319] 3,19: dÃna.karmÃïa.uttare.dhÃtu1p.daÓa/[319] 3,19: adhyesanÃ.karmÃïa.uttare.dhÃtu1p.catvÃrah/[319] 3,19: svapitis.asti.iti.dvau.svapiti.karmÃïau/[319] 3,19: kÆpa.nÃmÃny.uttarÃni.caturdaÓa/[319] 3,19: kÆpa÷.kasmÃt,.kupÃnam.bhavati.kupyater.vÃ/[319] 3,19: stena.nÃmÃny.uttarÃni.caturdaÓa.eva/[319] 3,19: stena÷.kasmÃt,.saæstyÃnam.asmin.pÃpakam.iti.nairuktÃh/[319] 3,19: nirïÅta.antarhita.nÃmadheyÃny.uttarÃni.sas1/[319] 3,19: nirïÅtam.kasmÃt,.nirïiktam.bhavati/[319] 3,19: dÆra.nÃmÃny.uttarÃni.pa¤ca/[319] 3,19: dÆram.kasmÃd.drutam.bhavati.durayam.vÃ/[319] 3,19: purÃna.nÃmÃny.uttarÃni.sas1/[319] 3,19: purÃnam.kasmÃt,.purÃ.navam.bhavati/[319] 3,19: nava.nÃmÃny.uttarÃni.sas1.eva/[319] 3,19: navam.kasmÃd.ÃnÅtam.bhavati/[319] 3,20: dviÓa.[in.pair«].uttarÃni.nÃmÃni/[324] 3,20: pravitve.abhÅka.ity.Ãsannasya,.prapitve.prapte,.abhÅke.abhyakte/[324] 3,20: ``Ãpitve.na÷.prapitve.tÆyamÃ.gahi/''.``.abhÅke.cid.u.loka.k­t/''.ity.api.nigamau.bhavatah/[324] 3,20: dabhram.arbhakam.ity.alpasya/[324] 3,20: dabhram.dabhrote÷.sudambham.bhavaty,.arbhakam.avah­tam.bhavati/[324] 3,20: ``upa.upa.me.parÃ.m­Óa.mÃ.me.dabhrÃni.manyathÃh/''.``.namo.mahadbhyo.namo.arbhaka4bhyah/''.ity.api.nigamau.bhavatah/[325-325] 3,20: tiras.sata÷.iti.prÃptasya/[325] 3,20: tiras.tÅrïam.bhavati,.satas.saæs­tam.bhavati/[325] 3,20: ``tiraÓcid.aryayÃ.pari.vartir.yÃtam.adÃbhyÃ/''.``.pÃtrÃ.iva.bhindant.sata.eti.rak«asah/''.ity.api.nigamau.bhavatah/[325] 3,20: tvo.nema.ity.ardhasya/[325] 3,20: tvo.apatatas,.nemo.apanÅtas/[325] 3,20: ardham.harater.viparÅtÃd.dhÃrayater.vÃ.syÃd.uddh­tam.bhavaty.­ghnoter.vÃ.syÃd.­ddhatamas.vibhÃgah/[325] 3,20: ``pÅyati.tvo.anu.tvo.g­ïÃti/''.``.neme.devÃ.neme.asurÃh/''.ity.api.nigamau.bhavatah/[325] 3,20: ­k«Ã÷.st­bhir.iti.nak«atrÃnÃm/[325] 3,20: nak«atrÃni.nak«ater.gati.karmaïas,.na.imÃni.k«atrÃni.iti.ca.brÃhmaïam,.­k«Ã.udÅrïÃni.iva.khyÃyante/[325] 3,20: ``amÅ.ya.­k«Ã.nihitÃasa.uccÃ/''.``.paÓyanto.dyÃm.iva.st­bhih/''.ity.api.nigamau.bhavatah/[325-326] 3,20: vaærÅbhir.upajihvikÃ.iti.sÅmikÃnÃm,.vaærÅ.o.vamanÃt,.sÅmikÃ.syamanÃd.upajihvikÃ.upajighri.ah/[326] 3,20: ``vaærÅbhi÷.putram.agruvas.adÃnam/''.``.yad.atty.upajihvikÃ.yad.vaæro.atisarpati/''.ity.api.nigamau.bhavatah/ 3,20: Ærdaram.k­daram.ity.Ãvapanasya.Ærdaram.udÅrïam.bhavaty.Ærje.dÅrïam.vÃ/[326] 3,20: ``tam.Ærdaram.na.p­ïatÃ.yanena/''.ity.api.nigamo.bhavati/[326] 3,20: tam.Ærdaram.iva.pÆrayati.yanena/ 3,20: k­daram.k­tadaram.bhavati/[326] 3,20: ``samiddho.a¤jan.k­daram.matÅnÃm/''.ity.api.nigamo.bhavati/[327] 3,21: rambha÷.pinÃkam.iti.dandasya/ 3,21: rambha.Ãrabhanta.enam/[335] 3,21: ``Ã.tvÃ.rambham.na.jivrayo.rarambha/''.ity.api.nigamo.bhavati/[335] 3,21: ÃrabhÃmahe.tvÃ.jÅrïÃ.iva.dandam/[335] 3,21: pinÃkam.pratipinasty,.enena/[335] 3,21: ``k­ttivÃsas1.pinÃka.hasto.avatata.dhanvÃ/''.ity.api.nigamo.bhavati/[336] 3,21: menÃ.gnÃ.iti.strÅnÃm,.striyas.tyÃyater.apatrapana.karmaïas/[336] 3,21: menÃ.mÃnayanty.enÃh,.gnÃ.gacchanty.enÃh/[336] 3,21: ``amenÃæÓcit.janivataÓ.cakartha/''.``.gnÃs.tv.Ãk­ïtann.apaso.atanvata/''.ity.api.nigamau.bhavatah/[336] 3,21: Óepo.vaitasa.iti.puæs.prajananasya/ 3,21: Óepas.Óapate÷.sp­Óati.karmaïas,.vaitaso.vitastam($).bhavati/[336] 3,21: ``yasyÃm.uÓanta÷.praharÃma.Óepam/''.``.tri÷.sma.mÃ.ahna÷.Ónathayas.vaitasena/''.ity.api.nigamau.bhavatah/[336] 3,21: ayÃ.enÃ.ity.upadeÓasya/''.ayÃ.te.agni8.samidhÃ.vidhema/''.iti.striyÃh/[336] 3,21: ``enÃ.vo.agnim/''.iti.napuæsakasya/[336] 3,21: ``enÃ.pati.Ã.tanvam.sam.m­jasva/''.iti.puæsah/[337] 3,21: sisaktu.sacata.iti.sevamÃnasya/[337] 3,21: ``sa.na÷.sisaktu.yas.turah/''.sa.na÷.sevatÃm.yas.turah/[337] 3,21: ``sacasvÃ.na÷.svasti4/''.sevasva.na÷.svasti4/[337] 3,21: svasti.ity.avinÃÓi.nÃma.astir.abhipÆjita÷.su.asti.iti/[337] 3,21: bhyasate.rejata.iti.bhaya.vepanayoh/[337] 3,21: ``yasya.ÓusmÃd.rodasÅ.abhyasetÃm/''.``.rejate.agni7.p­thivÅ.makha4bhyah/''.ity.api.nigamau.bhavatah/[337] 3,21: dyÃvÃ.p­thivÅ.nÃmadheyÃny.uttarÃni.caturviæÓatis.tayor.e«Ã.bhavati/[320] 3,22: ``katarÃ.pÆrvÃ.katarÃ.aparÃ.ayoh($).kathÃ.jÃte.kavi8p.ko.viveda/ 3,22: viÓvam.tmanÃ.bibh­to.yadd.ha.nÃma.vi.vartete.ahanÅ.cakriyÃ.iva/''.[345] 3,22: katarÃ.pÆrvÃ.katarÃ.aparÃ.anayoh,.katham.jÃte.kavi8p,.ka.ene.vjÃnÃti/[345] 3,22: sarvam.ÃtmanÃ.bibh­to.yadd.ha.enayo÷.karma.vivartete.ca.enayor.ahanÅ.ahorÃtra2d.cakra.yukta2d.iva.iti.dyÃvÃ.p­thivÅ.or.mahimÃnam.Ãca«Âa.Ãca«Âe/[345] 4,1: eka.artham.aneka.Óabdam.ity.etad.uktam/[347] 4,1: atha.yÃny.aneka.arthÃny.eka.ÓabdÃni.tÃny.ato.anukrami«yÃmo.anavagata.saæskÃrÃæÓ.ca.nigamÃn/[347].(cf..ïir.1,20).[prak­ti.pratyaya.Ãdi.saæskÃra.¬.349] 4,1: tad.aola@adola,.otu.Ãcalsate/[347] 4,1: jahÃ.jaghÃna.ity.arthah/[347] 4,2: ``ko.nu.maryÃ.amithita÷.sakhÃ.sakhÃyam.abravÅt.[cf.3,15]/ 4,2: jahÃ.ko.asmad.Åsate/''.[350] 4,2: maryÃ.iti.manu«ya.nÃma.maryÃda.abhidhÃnam.vÃ.syÃt/[350] 4,2: maryÃdÃ.maryair.ÃdÅyate.maryÃdÃ.marya.Ãdinor.vibhÃgah/[350] 4,2: methatir.ÃkroÓa.karmÃ/[350] 4,2: apÃpakam.jaghÃna.kam.aham.jÃtu.ko.asmad.bhÅta÷.palÃyate/[350] 4,2: nidhÃ.pÃÓyÃ.bhavati.yat.nidhÅyate/[350] 4,2: pÃÓyÃ.pÃÓa.samÆhah/[350] 4,2: pÃÓa÷.pÃÓayater.vipÃÓanÃt/[350] 4,3: ``vaya÷.suparïÃ.upa.sedur.indram.priyamedhÃ.­«ayo.nÃdhamÃnÃh/ 4,3: apa.dhvÃntam.Ærïuhi.pÆrdhi.cak«us.mumugdhy.asmÃn.nidhayÃ.iva.baddhÃn/[352] 4,3: vayo.ver.bahuvacanam.suparïÃ÷.supatanÃ.Ãditya.raÓmi1.upasedur.indram.yÃcamÃnÃh/[353] 4,3: apa.Ærïuhy.ÃdhvastaæÓ.cak«us2/[353] 4,3: cak«us1.khyÃter.vÃ.caster.vÃ/[353] 4,3: pÆrdhi.pÆraya.dehi.iti.vÃ.mu¤ca.asmÃn.pÃÓair.iva.baddhÃn/[353] 4,3: [varam.avidyamÃnasya.adhyÃhÃrÃd.vidyamÃnasya.Óabdasya.ÃkÃÇk«ita.artha.abhidhÃyakatva.kalpanÃ...tasmÃd.evam.sarvatra.anavagata.saæskÃrÃnÃm.aprasiddha.arthÃnÃm.padÃnÃm.sÃmarthyÃd.ÃkÃÇk«ita.rupa.eva.arthe.avasthÃnam.bhavati..¬.354] 4,3: ``pÃrÓvata÷.Óronita÷.ÓitÃmatah/''.[353] 4,3: pÃrÓvam.parÓumayam.aÇgam.bhavati/[353] 4,3: parÓu.sp­Óate÷.saæsp­«ÂÃ.p­«Âha.deÓam/[353] 4,3: p­«Âham.sp­Óate÷.saæsp­«Âam.aÇgaih/[353] 4,3: aÇgam.aÇganÃd.a¤canÃd.vÃ/[353] 4,3: Óroni÷.Óronater.gati.calÃ.karmaïah,.ÓroniÓ.calati.iva.gacchatah/[353] 4,3: dos.ÓitÃma.bhavati.dos.dravateh/ 4,3: ` 4,3: yoni÷.ÓitÃma.iti.ÓÃkapÆnir,.vi«itas[slackened].bhavati/[353] 4,3: ÓyÃmato.yak­tta.iti.taiÂÅkih/[353] 4,3: ÓyÃmam.ÓyÃyateh/ 4,3: ` 4,3: yak­t.yathÃ.kathÃ.ca.k­tyate/[353] 4,3: Óiti.mÃæsato.medastas.iti.gÃlavah/[353] 4,3: Óiti÷.Óyater.mÃæsam.mÃnanam.vÃ.mÃnasam.vÃ.mano.asimnt.sÅdati.iti.vÃ,.medas.medyateh/[353] 4,4: ``yad.indra.citra.mehanÃ.asti.tvÃ.dÃtam.adrivah/ 4,4: rÃdhas.tan.no..vidad.vasa.ubhayÃ.hastyÃ.bhara/''.[359] 4,4: yad.indra.citraæÓ.cÃyanÅyam.manhanÅyam.dhanam.asti/[359] 4,4: yan.ma.iha.na.asti.iti.vÃ.trÅni.madhyamÃni.padÃni/[359] 4,4: tvayÃ.nas.tad.dÃtavyam.adrivan/[359] 4,4: adrir.Ãd­ïÃty.enena.api.vÃ.atte÷.syÃt,.te.somÃda.iti.ha.vij¤Ãyate/[359] 4,4: rÃdhas.iti.dhana.nÃma.radhnuvanty.enena/[359] 4,4: tat.nas.tvam.vitta.dhanas.ubhÃbhyÃm.hastÃbhyÃm.Ãhara/[359] 4,4: ubhau.samubdhau(confined).bhavatah/[359] 4,4: damÆnÃ.damamanÃ.vÃ.dÃnamanÃ.vÃ.dÃntamanÃ.vÃ.api.vÃ.dama.iti.g­ha.nÃma,.tan.manÃ÷.syÃt,.mano.manoteh/[359] 4,5: ``jutso.damÆnÃ.atithir.durona.imam.no.yaj¤am.upa.yÃhi.vidvÃn/ 4,5: viÓvÃ.agni8.abhiyujo.vihatya.ÓatrÆyatÃm.ÃbharÃ.bhojanÃni/[362] 4,5: atithir.abhyatito.g­hÃn.bhavaty,.abhyeti.tithisu.para.kulÃni.iti.vÃ.parag­hÅtÃni.iti.vÃ/[362] 4,5: durona.iti.g­ha.nÃma,.duravÃ.bhavanti.dustarpÃh/[362] 4,5: imam.no.yaj¤am.upayÃhi.vidvÃnt.sarvÃ.agni8.abhiyujas.\.vihatya.ÓatrÆyatÃm.Ãbhara.bhojanÃni/[362] 4,5: nihatya.anyesÃm.balÃni.ÓatrÆnÃm.bhavanÃd.Ãraha.bhojanÃni.iti.vÃ.dhanÃni.iti.vÃ/[362] 4,5: mÆsa.mÆsikÃ.ity.arthah/[362] 4,5: mÆsikÃ÷.punar.musnÃter.mÆso.apy.etasmÃd.eva/[362] 4,6: ``sam.mÃ.tapanty.abhita÷.sapatnÅr.iva.prÓavah/ 4,6: mÆso.na.ÓiÓnÃ.vyadanti.mÃ.adhya÷.stotÃram.te.Óata.kratu8.vittam.me.asya.rodasÅ/''.[364] 4,6: saætapanti.mÃm.abhita÷.sapatnya.iva.imÃ÷.parÓu1p.kÆpa.parÓu1p.mÆsikÃ.iva.asnÃtÃni.sÆtrÃni.vyadanti/[362] 4,6: sva.aÇga.abhidhÃnam.vÃ.syÃt.ÓiÓnÃni.vyadanti.iti/[362] 4,6: saætapanti.mÃ.Ãdhi.a÷.kÃmÃ÷.stotÃram.te.Óata.kratu8/[362] 4,6: vittam.me.asya.rodasÅ.jÃnÅtam.me.asya.dyÃvÃ.p­thivÅ.Ãv.iti/[362] 4,6: tritam.kÆpe.avahitam.etat.sÆktam.pratibabhau/[362] 4,6: tatra.brahma.itihÃsa.miÓram.­c.miÓram.gÃthÃ.miÓram.bhavati/[362] 4,6: tritas.tÅrïatamo.medhÃ3.babhÆva,.api.vÃ.saÇkhyÃnÃm.eva.abhipretam.syÃd.ekato.dvitas.trita.iti.trayas.babhÆvuh/[362] 4,7: ``isirena.te.manasÃ.sutasya.bhak«Åmahi.pitryasya.iva.rÃyah/ 4,7: soma.rÃjan.pra.na.ÃyÆæsi.tÃrÅr.ahÃni.iva.sÆryo.vÃsarÃni/''.[367] 4,7: Åsanena.vaisanena.vÃr«anena.vÃ.te.manasÃ.sutasya.bhak«Åmahi.pitryasya.iva.dhanasya.pravardhaya.ca.na.ÃyÆæsi.soma.rÃjan/[367] 4,7: ahÃni.iva.sÆryo.vÃsarÃni/ 4,7: vÃsarÃni.vesarÃni.vivÃsanÃni.gamanÃni.iti.vÃ/[367] 4,7: kurutanÃ.ity.anarthakÃ.upajanÃ.bhavanti.kartana.hantana.yÃtnÃ.iti/[367] 4,7: jatharam.udaram.bhavati.jagdham.asmin.dhriyate.dhÅyate.vÃ/[367] 4,8: ``marutvÃm.indra.v­sabhas.ranÃya.pibÃ.somam.anusvadham.madÃya/ 4,8: Ã.siæcasva.jathare.madhva.Ærmim.tvam.rÃjÃ.asi.pradiva÷.sutÃnÃm/''.[370] 4,8: marutvÃn.indra.marudbhis.tadvÃn,.v­sabho.var«itÃ.apÃm,.ranÃya.ramanÅyÃya.saægrÃmÃya,.piba.somam,.anusvadham.anvannam,.madÃya.madanÅyÃya.jaitrÃya,.Ãsi¤casva.jathare.madhuna.Ærmim/[370] 4,8: madhu.somam.ity.aupamikam.mÃdyateh/ 4,8: idam.api.itaran.madhu.etasmÃd.eva/[370] 4,8: tva,.rÃkÃ.asi.pÆrve«v.apy.ahassu.sutÃnÃm/[370] 4,9: titau.paripavanam.bhavati.tatavad.vÃ.tunnavad.vÃ.tila.mÃtra.tunnam.iti.vÃ/[371] 4,10: ``saktum.iva.titaunÃ.punanto.yatra.dhÅrÃ.manasÃ.vÃcam.akrata/ 4,10: atrÃ.sakhÃya÷.sakhyÃni.jÃnate.bhadra.e«Ãm.lak«mÅr.nihitÃ.adhi.vÃci/''[371] 4,10: saktum.iva.paripavanena.punantah/[371] 4,10: saktu÷.sacater.durdhÃvo.bhavati.kasater.vÃ.syÃd.viparÅtasya.vikasito.bhavati/[371] 4,10: yatra.dhÅrÃ.manasÃ.vÃcam.akr«ata,.praj¤Ãnam.dhÅrÃ÷.praj¤Ãnavanto.dhyÃnavantas,.tatra.sakhÃya÷.sakhyÃni.saæjÃnate,.bhadrÃ.e«Ãm.lak«mÅr.nihita.adhi.vÃci.iti/[371] 4,10: bhadram.bhagena.vyÃkhyÃtam.bhajati.iyam.bhÆtÃnÃm.abhidravanÅyam.bhavad.ramayati.iti.vÃ.bhÃjanavad.vÃ/[371] 4,10: lak«mÅr.lÃbhÃd.vÃ.lak«aïÃd.vÃ.lapsyanÃd.vÃ.lächanÃd.vÃ.lasater.vÃ.syÃt.prepsÃ.karmaïo.lagyater.vÃ.syÃd.ÃÓlesa.karmaïo.lattater.vÃ.syÃd.aÓlÃghÃ.karmaïah/[371] 4,10: Óipra.ity.upari«ÂÃd.vyÃkhyÃsyÃmah/[371] 4,11: ``tat.sÆryasya.devatvam.tan.mahitvam.madhyÃ.kartor.vitatam.saæjabhÃra/ 4,11: yadeva.yukta.harita÷.sadhasthÃdÃad.rÃtrÅ.vÃsas.tanute.sim.asmai/''.[373] 4,11: tat.sÆryasya.devatma.tat.mahitvam.madhye.yat.karmaïÃm.kriyamÃnÃnÃm.vitatam.saæhriyate.yadÃ.asÃv.ayuÇkta.haranÃn.Ãditya.raÓmÅn.harito.aÓvÃn.iti.vÃ.atha.rÃtrÅ.vÃsas.tanute.simasmai.vesaram.ahar.avayuvatÅ.sarvasmÃt/[373] 4,11: tathÃ.api.nigamo.bhavati/''.puna÷.samavyad.vitatam.vayantÅ/samanÃtsÅt/''.[373] 4,12: ``indrena.sam.hi.d­k«ase.saæjagmÃno.abibhyusÃ/ 4,12: mandÆ.samÃna.varcasÃ/''.[376] 4,12: ubdra3ba.gu.sand­Ótase.saÇgacganÃbo.abibhyusÃ.ganena.mandÆ.madisnÆ.yuvÃm.stho.api.vÃ.mandunÃ.tena.iti.syÃt.samÃna.varcasÃ.ity.etena.vyÃkhyÃtam/[376] 4,13: ``Årma.antÃsa÷.silika.madhyamÃsa÷.sam.ÓÆranÃso.divyÃso.atyÃh/ 4,13: haæsÃ.iva.ÓreniÓo.yatante.yadÃ.Ãk«isur.divyam.ajmam.aÓvÃh/''[376] 4,13: Årma.antÃ÷.samÅrita.antÃ÷.susamÅrita.antÃ÷.p­thu.antÃ.vÃ/[377] 4,13: silika.madhyamÃ÷.saæs­ta.madhyamÃ÷.ÓÅr«a.madhyamÃ.vÃ,.api.vÃ.Óiras.Ãdityo.bhavati.yad.anuÓete.sarvÃïi.bhÆtÃni.madhye.ca.e«Ãm.ti«Âhati.idam.api.itarat.Óiras.etasmÃd.eva.samÃÓritÃny.etad.indriyÃni.bhavanti/[377] 4,13: saæÓÆranÃso.divyÃso.atyÃh/[377] 4,13: ÓÆra÷.Óavater.gati.karmaïas,.divyÃ.divijÃ,.atyÃ.atanÃh/[377] 4,13: hansÃ.iva.ÓreniÓas.yantante/ 4,13: haæsÃ.hanter.ghnanty.adhvÃnam.ÓreniÓa.iti.Óreni÷.Órayate÷.samÃÓritÃ.bhavanti/[377] 4,13: yadÃ.Ãk«isur.yad.Ãpan.divyam.ajmam.ajanimÃjim.aÓvÃh/[377] 4,13: asty.Ãditya.stutir.aÓvasya.ÃdityÃd.aÓvo.nistasta.iti/[377] 4,13: ``ÓÆrÃd.aÓvam.vasavo.niratsta/''.ity.api.nigamo.bhavati/[377] 4,14: ``kÃyamÃno.vanÃ.tvam.yan.mÃtÌr.ajagann.apah/ 4,14: na.tat.te.agni8.pram­se.nivartanam.yad.dÆre.sann.iha.abhavah/[379] 4,14: kÃyamÃnaÓ.cÃyamÃna÷.kÃmayamÃna.iti.vÃ.vanÃni.tvam.yan.mÃtÌr.apo.agama÷.upaÓÃmyan.na.tat.te.agni8.pram­syate..nivartanam.dÆre.yat.sann.iha.bhavasi.jÃyamÃnah/[379] 4,14: ``lodham.nayanti.paÓu.manyamÃnÃh''.lubdham.­«im.nayanti.paÓum.manyamÃnÃh/[380] 4,14: ``ÓÅram.pÃvaka.Óocisam/''.pÃvaka.dÅptam/[380] 4,14: anuÓÃyinam.iti.vÃ.ÃÓinam.iti.vÃ/[380] 4,15: ``kanÅnakÃ.iva.vidradhe.nave.drupade.arbhake/ 4,15: babhrÆ.yÃme«u.Óobhete/''.[381] 4,15: kanÅnaka1d.kanyaka1d/[381] 4,15: kanyÃ.kamanÅyÃ.bhavati,.kva.iyam.netavyÃ.iti.vÃ.kamanena.ÃnÅyata.iti.vÃ.kanater.vÃ.syÃt.kÃnti.karmaïah/[381] 4,15: kanyayor.adhisthÃna.vacanÃni.saptamyÃ.ekavacanÃni.iti.ÓÃkapÆnih/[381-382] 4,15: viddhayor.dÃru.pÃdvor.dÃru.d­ïÃter.vÃ.tasmÃd.eva.dru/[381] 4,15: nava1d.nava.jÃta1d,.arbhaka1d.av­ddha1d,.te.yathÃ.tad.adhisthÃne«u.Óobhete.evam.babhrÆ.yÃme«u.Óobhete/[382] 4,15: babhru.or.aÓvayo÷.saæstavah/[382] 4,15: idaæÓ.ca.medÃd.idaæÓ.ca.medÃd.ity.­«i÷.prasaÇkhyÃya.Ãha/[382] 4,15: ``suvÃs.tvÃ.adhi.tugvani/''.suvÃs.turïadÅ.tugva.tÅrtham.bhavati.tÆrïam.etad.Ãyanti/[382] 4,15: ``kuvit.naæsante.maruta÷.punar.nah/ 4,15: punar.no.namante.marutah/''.nasanta.ity.upari«ÂÃd.vyÃkhyÃsyÃmah/[382] 4,15: ``ye.te.madÃ.Ãhanaso.vihÃyasas.tebhir.indraæÓ.codaya.dÃtave.magham/''.ye.te.madÃ.Ãhananavanto.va¤canavantas.tair.indraæÓ.codaya.dÃnÃya.magham/[382] 4,16: ``upo.adarÓi.Óundhyuvo.na.vak«o.nodhas.iva.Ãvirak­ta.priyÃni/ 4,16: admasat.na.satato.bodhayantÅ.ÓaÓvat.tam.ÃgÃt.punar.eyusÅnÃm/''.[386] 4,16: upÃdarÓi.Óundhyuva÷.Óundhyur.Ãdityo.bhavati.ÓodhanÃt.tasya.eva.vak«o.bhëo.abhyÆdham/[386] 4,16: idam.api.itarad.vak«as.etasmÃd.eva.adhyÆdham.kÃye/[386] 4,16: Óakunir.api.Óundhyur.ucyate.ÓodhanÃd.eva.udaka.caro.bhavaty.Ãpo.api.Óundhyuva.ucyante.ÓodhanÃd.eva/[386-387] 4,16: nodhas.­«ir.bhavati.navanam.dadhÃti.sa.yathÃ.stuti.Ã.kÃmÃn.Ãviskuruta.evam.usas.rÆpÃny.Ãviskurute/[387] 4,16: admasad.adma.annam.bhavaty.admasÃdinÅ.iti.vÃ.annasÃninÅ.iti.vÃ/[387] 4,16: sasato.bodhayantÅ.ÓaÓvat.tam.ÃgÃt.punar.eyusÅnÃm/ 4,16: svapato.bodhayantÅ.ÓÃÓvati.katam.ÃgÃt.punar.ÃgaminÅnÃm/[387] 4,16: ``te.vÃsÅmanta.isminah/''.Åsanina.iti.vÃ.e«anina.iti.vÃ.Ãr«ina.iti.vÃ/[387] 4,16: vÃsÅti.vÃc.nÃma.vÃÓyata.iti.satyÃh/[387] 4,16: ``ÓaæÓÃva.adharyu8.prati.me.g­ïÅhi.indrÃya.vÃha÷.k­ïavÃva.justam/''.[387] 4,16: abhivahana.stutim.abhisavana.pravÃdÃm.stutim.manyanta.aindrÅ.tv.eva.Óasyate/[387] 4,16: paritkamya.ity.upari«ÂÃd.vyÃkhyÃsyÃmah/[387] 4,17: suvite.su.ite.sugate.prajÃyÃm.ati.vÃ/[387] 4,17: suvite.mÃ.dhÃh/ 4,17: ity.api.nigamo.bhavati/[387] 4,17: dayatir.aneka.karmÃ/[387] 4,17: ``navena.pÆrvam.dayamÃnÃ÷.syÃma/''.ity.upadayÃ.karmÃ/[388] 4,17: ``ya.eka.id.vidayate.vasu/''.iti.dÃna.karmÃ.vÃ.vibhÃga.karmÃ.vÃ/[388] 4,17: ``durvartur.bhÅmo.dayate.vanÃni/''..iti.hiæsÃ.karmÃ/[388] 4,17: ``ime.sutÃ.indava÷.prÃtar.itvanÃ.sajosasÃ.pibatam.aÓvinÃ.tÃn/''..[388] 4,17: ayam.hi.vÃ.amÆti7.vandanÃya.mÃm.vÃyaso.dosÃ.dayamÃno.abÆbudhat/ 4,17: dayamÃna.iti/[388] 4,17: nÆ.cid.iti.nipÃta÷.purÃna.navayor.nÆ.ca.iti.ca/[388] 4,17: ``adyÃ.cit.nÆ.citta.darpo.nadÅnÃm/''.[388] 4,17: adya.ca.purÃ.ca.tad.eva.karma.nadÅnÃm/[388] 4,17: ``nÆ.ca.purÃ.ca.sadanam.rayÅnÃm/''.[388] 4,17: adya.ca.purÃ.ca.sadanam.rayÅnÃm/ 4,17: rayir.iti.dhana.nÃma.rÃter.dÃna.karmaïah/[389] 4,18: ``vidyÃma.tasya.te.vayam.akÆpÃrasya.dÃvane/''.[400] 4,18: vidyÃma.tasya.te.vayam.akuparanasya.dÃnasya/[400] 4,18: Ãdityo.apy.akÆpÃra.ucyate.akÆpÃro.bhavati.dÆrapÃrah/[400] 4,18: samudro.apy.akÆpÃra.ucyate.akÆpÃro.bhavati.mahÃ.pÃrah/[400] 4,18: kacchapo.apy.akÆpÃra.ucyate.akÆpÃras.na.kÆpam.­cchati.iti/[400] 4,18: kacchapa÷.kaccham.pÃti.kacchena.pÃti.iti.vÃ.kacchena.pibati.iti.vÃ/[400] 4,18: kaccha÷.khaccha÷.khacchadah/[400] 4,18: ayam.api.itaro.nadÅ.kaccha.etasmÃd.eva.kam.udakam.tena.chÃdyate/[400] 4,18: ``ÓiÓÅte.Ó­ïge.rak«ase.vinik«e/''.[400] 4,18: niÓyati.Ó­ïge.rak«aso.vinik«anÃya/[400] 4,18: rak«as.rak«itavyam.asmÃd.rahasi.k«anoti.iti.vÃ.rÃtri7.nak«ata.iti.vÃ/[400] 4,18: ``agni÷.sutuka÷.sutukebhir.aÓvaih/''.[400] 4,18: sutukana÷.sutukanair.iti.vÃ.suprajÃ÷.suprajobhir.iti.vÃ/[400] 4,18: ``suprÃyanÃ.asmin.yaj¤e.vi.ÓrayantÃm/''.supragamanÃh/[400] 4,19: ``devÃ.no.yathÃ.sadam.it.v­dhe.asanna.prÃyuvas.rak«itÃro.divedive/''.[405] 4,19: devÃ.no.yathÃ.sadÃ.vardhanÃya.syur.aprÃyuvo.apramÃdyanto.rak«itÃraÓ.ca.ahany.ahani/[405] 4,19: cyavana.­«ir.bhavati.cyÃvayitÃ.stomÃnÃæÓ.cyavÃnam.ity.apy.asya.nigamÃ.bhavanti/[405] 4,19: ``yuvaæÓ.cyavÃnam.sanayam.yathÃ.ratham.punar.yuvÃnaæÓ.carathÃya.tak«athur/''.[406] 4,19: yuvÃæÓ.cyavanam.sanayam.purÃnam.yathÃ.ratham.punar.yuvÃnaæÓ.caranÃya.tatak«athur.yuvÃ.prayauti.karmÃïi/[406] 4,19: tak«ati÷.karoti.karmÃ/[406] 4,19: rajas.rajater.jyoti«.rajas.ucyata.udakam.rajas.ucyate.lokÃ.rajÃæsy.ucyante.as­k.ahanÅ.rajasÅ.ucyete/[406] 4,19: ``rajÃæsi.citrÃ.vicaranti.tanyavah/''.ity.api.nigamag.bhavati/[406] 4,19: haro.harater.jyoti«.hara.ucyate/[406] 4,19: udakam.hara.ucyate/[406] 4,19: lokÃ.harÃæsy.ucyante/[406] 4,19: as­k.ahanÅ.harasÅ.ucyete/[406] 4,19: ``praty.agni8.harasÃ.hara÷.Ó­ïÅhi/''.ity.api.nigamo.bhavati/[406] 4,19: ``juhure.vicitayantah/''.juhvire.vicetayamÃnÃh/[406] 4,19: vyanta.ity.e«o.aneka.karmÃ/[406] 4,19: ``padam.devasya.namasÃ.vyantah/''.iti.paÓyati.karmÃ/[406] 4,19: ``vÅhi.ÓÆra.puroÊÃÓam/ 4,19: 2.iti.khÃdati.karmÃ/[406] 4,19: ``vÅtam.pÃtam.payasa.usriyÃyÃh/''.[407] 4,19: aÓnÅtam.pibatam.payasa.usriyÃyÃh/[407] 4,19: usriyÃ.iti.go.nÃma.utsrÃvino.asyÃm.bhogÃ.usrÃ.iti.ca/[407] 4,19: ``tvÃm.indra.matibhi÷.sute.sunÅthÃso.vasÆyavah/ 4,19: gobhi÷.krÃnÃ.anÆsata/'' 4,19: gobhi÷.kurvÃnÃ.astosata/[407] 4,19: ``Ã.tÆ.si¤ca.harimÅm.drorupasthe.vÃÓÅbhis.tak«ata.aÓmanmayÅbhih/''.Ãsi¤ca.harim.dror.upasthe.drumamayasya/[407] 4,19: hari÷.somo.harita.varïo.ayam.api.itaro.harir.etasmÃd.eva/[407] 4,19: vÃÓÅbhis.tak«ata.aÓmanmayÅbhih/[407] 4,19: vÃÓÅbhir.asmamayÅbhir.iti.vÃ.vÃc.bhir.iti.vÃ/[407] 4,19: ``sa.Óardhadaryo.visunasya.jantor.mÃ.ÓiÓna.devÃ.api.gur­tam.nah/''..[407] 4,19: sa.utsahatÃm.yo.visunasya.jantor.visamasya.mÃ.ÓiÓna.devÃ.abrahmacaryÃh/[407] 4,19: ÓiÓnam.Ónathateh/[407] 4,19: apigur.­tam.nah/ 4,19: satyam.vÃ.yaj¤am.vÃ/[407] 4,20: ``Ã.ghÃ.tÃ.gaccha.anuttarÃ.yugÃni.yatra.jÃmaya÷.k­ïavann.ajÃmi/ 4,20: upa.barb­hi.v­sabhÃya.bÃhum.anyam.icchasva.subhage.patim.mat/''. 4,20: Ãgami«yanti.tÃny.uttarÃni.yugÃni.yatra.jÃmaya÷.kari«yanty.ajÃmi.karmÃïi/ 4,20: jÃmi.atireka.nÃma.bÃliÓasya.vÃ.asamÃna.jÃtÅyasya.vÃ.upajanah/ 4,20: upadhehi.v­sabhÃya.bÃhum.anyam.icchasva.subhagÃ8.patim.mad.iti.vyÃkhyÃtam/ 4,21: ``daur.me.pitÃ.janitÃ.nÃbhir.atra.bandhur.me.mÃtÃ.p­thivÅ.mahÅyam/ 4,21: uttÃnayoÓcaævor.yonir.antaratrÃ.pitÃ.duhitur.garbham.ÃdÃt/''. 4,21: dyaur.me.pitÃ.pitÃ.vÃ.pÃlayitÃ.vÃ.janayitÃ,.nÃbhir.atra.bandhur.me,.mÃtÃ.p­thivÅ.mahatÅ.iyam/ 4,21: bandhu÷.sambandhÃt/ 4,21: nÃbhi÷.samnahanÃt.nÃbhi.Ã.samnaddhÃ.garbhÃ.jÃyanta.ity.Ãhur.etasmÃd.eva.j¤ÃtÅnt.sanÃbhi1p.ity.Ãcak«ate.sambandhu1p.iti.ca/ 4,21: j¤Ãti÷.saæj¤ÃnÃt/ 4,21: uttÃnayoÓcaævor.yonir.antah/ 4,21: uttÃna.uttatÃna.ÆrdhvatÃno.vÃ/ 4,21: tatra.pitÃ.duhit­6.garbham.dadhÃti.parjanya÷.p­thivieh/ 4,21: Óamyu÷.sukhayuh/ 4,21: ``athÃ.na÷.Óamyor.arapo.dadhÃta/''. 4,21: rapas.ripram.iti.pÃpa.nÃmanÅ.bhavatah/ 4,21: ÓamanaæÓ.ca.rogÃnÃm.yÃvanaæÓ.ca.bhayÃnÃm/ 4,21: atha.api.Óamyur.bÃrhaspatya.ucyate/ 4,21: ``taccham.yor.Ãv­ïÅmahe.gÃtum.yaj¤Ãya.gÃtum.yaj¤apataye/''.ity.api.nigamo.bhavati/ 4,21: gamanam.yaj¤Ãya.gamanam.yaj¤a.pati4/ 4,22: aditir.adÅnÃ.deva.mÃtÃ/ 4,23: ``aditir.dyaur.aditir.antarik«am.aditir.mÃtÃ.sa.pitÃ.sa.putrah/ 4,23: viÓvedevÃ.aditi÷.pa¤ca.janÃ.aditir.jÃtam.aditir.janitvam/''.ity.aditer.vibhÆtim.Ãca«Âa.enÃny.adÅnÃni.iti.vÃ/ 4,23: ``yam.erire.bh­gavah''.erira.iti.Årtir.upas­«Âas.abhyastah/ 4,24: ``uta.smainam.vastramathi.na.tÃyum.anu.kroÓanti.k«itayo.bhare«u/ 4,24: nÅcÃyamÃnam.jasurim.na.Óyenam.ÓravaÓcÃcchÃ.paÓum.acca.yÆtham/''. 4,24: api.sma.enam.vastra.mathim.iva.vastra.mÃthinam/ 4,24: vastram.vastes.tÃyur.iti.stena.nÃma.saæstyÃnam.asmin.pÃpakam.iti.nairuktÃs.tasyater.vÃ.syÃt/ 4,24: anukroÓanti.k«itaya÷.saægrÃme«u/ 4,24: bhara.iti.saægrÃma.nÃma.bharater.vÃ.harater.vÃ/ 4,24: nÅcÃyamÃnam.nÅcair.ayamÃnam/ 4,24: nÅcair.nicitam.bhavaty.uccair.uccitam.bhavati/ 4,24: jastam.iva.Óyenam/ 4,24: Óyena÷.ÓaæsanÅyam.gacchati/ 4,24: ÓravaÓcÃcchÃ.paÓumat.ca.yÆtham/ 4,24: ÓravaÓ.ca.api.paÓumat.ca.yÆtham/ 4,24: praÓaæsÃæÓ.ca.yÆthaæÓ.ca.dhanaæÓ.ca.yÆthaæÓ.ca.iti.vÃ/ 4,24: yÆtham.yaute÷.samÃyutam.bhavati/ 4,24: ``indhÃna.enam.jarate.svÃdhÅh/''. 4,24: g­ïÃti/ 4,24: mandÅ.mandate÷.stuti.karmaïah/ 4,24: ``pra.mandine.pitumad.arcatÃ.vacah/''. 4,24: prÃrcata.mandine.pitumad.vacas2/ 4,24: gaur.vyÃkhyÃtah/ 4,25: ``atrÃha.gor.amanvata.nÃma.tvastur.apÅcyam/ 4,25: itthÃ.candramaso.g­he/'' 4,25: atra.ha.go÷.samamaæsata.Ãditya.raÓmaya÷.svam.nÃma.apÅcyam.apagatam.apacitam.apihitam.antarhitam.vÃ.amutra.candramaso.g­he/ 4,25: gÃtur.vyÃkhyÃtah/ 4,25: ``gÃtum.k­ïavann.usaso.janÃya/''.ity.api.nigamo.bhavati/ 4,25: daæsaya÷.karmÃïi.daæsayanty.enÃni/ 4,25: ``kutsÃya.manman.nahyaÓ.ca.daæsayah/''.ity.api.nigamo.bhavati/ 4,25: ``sa.tÆtÃva.nainam.aÓnoty.aæhatih/''. 4,25: sa.tutÃva.na.enam.aæhatir.aÓnoty.aæhatiÓ.ca.aæhaÓ.ca.ahmuÓ.ca.hanter.nirÆdha.upadhÃd.viparÅtÃt/ 4,25: ``b­haspate.cayasa.it.piyÃrum/''. 4,25: b­haspati8.yac.cÃtayasi.deva.pÅyum.pÅyatir.hiæsÃ.karmÃ/ 4,25: viyuta1d.dyÃvÃ.p­thivÅ.au.viyavanÃt/ 4,25: ``samÃnyÃ.viyute.dÆre.ante/''. 4,25: samÃnam.sammÃna.mÃtram.bhavati/ 4,25: mÃtrÃ.mÃnÃt/ 4,25: dÆram.vyÃkhyÃtam/ 4,25: anto.atateh/ 4,25: ­dhak.iti.p­thak.bhÃvasya.pravacanam.bhavaty.atha.apy.­dhnoti.arthe.d­Óyate/ 4,25: ``­dhakayÃ.­dhagutÃÓamisthÃh/''. 4,25: rdhnuvann.ayÃk«År.­dhnuvann.aÓamisthÃ.iti.ca/ 4,25: asyÃ.iti.ca.asya.iti.ca.udÃttam.prathama.ÃdeÓe.anudÃttam.anvÃdeÓe/ 4,25: tÅvra.arthataram.udÃttam.alpÅyo.arthataram.anudÃttam/ 4,25: ``asyÃ.Æ.su.na.upa.sÃtaye.bhuvoheÊamÃno.rarivÃm.ajÃÓva.ÓravasyatÃm.ajÃÓva/''. 4,25: asyai.na÷.sÃtaya.upabhava.ÃleÊamÃno.akrudhyan/ 4,25: rarivÃn.rÃtir.abhyastah/ 4,25: ajÃÓva.iti.pÆsanam.Ãha,.ajÃÓvÃ.ajÃ.ajanÃh/ 4,25: atha.anudÃttam/ 4,25: ``dÅrghÃyur.asyÃ.ya÷.patir.jÅvÃti.Óarada÷.Óatam/''. 4,25: dÅrgha.Ãyus.asyÃ.ya÷.patir.jÅvatu.sa.Óarada÷.Óatam/ 4,25: Óarad.Ó­tÃ.asyÃm.osadhayo.bhavanti.ÓÅrïÃ.Ãpa.iti.vÃ/ 4,25: asya.ity.asyÃ.ity.etena.vyÃkhyÃtam/ 4,26: ``asya.vÃmasya.palitasya.hotus.tasya.bhrÃtÃ.madhyamo.asty.aÓnah/ 4,26: t­tÅyo.bhrÃtÃ.gh­tap­«Âho.asyÃtrÃpaÓyam.viÓpatim.saptaputram/''. 4,26: asya.vÃmasya.vananÅyasya.palitasya.pÃlayit­6.hot­6.hvÃtavyasya.tasya.bhrÃtÃ.madhyamo.asty.aÓanah/ 4,26: bhrÃtÃ.bharater.harati.karmaïo.harate.bhÃgam.bhartavyo.bhavati.iti.vÃ/ 4,26: t­tÅyo.bhrÃtÃ.gh­ta.p­«Âho.asya.ayam.agnih/ 4,26: tatra.apaÓyam.sarvasya.pÃtÃram.vÃ.pÃlayitÃram.vÃ.viÓpatim.sapta.putram.saptama.putram.saparïa.putram.iti.vÃ/ 4,26: sapta.s­ptÃ.saÇkhyÃ.sapta.Ãditya.raÓmi1p.iti.vadanti/ 4,27: ``sapta.yu¤janti.ratham.eka.cakram.eko.aÓvo.vahati.saptanÃmÃ/ 4,27: trinÃbhi.cakram.ajaram.anarvam.yatremÃ.viÓvÃ.bhuvanÃdhi.tasthuh/''. 4,27: sapta.yu¤janti.ratham.eka.cakram.eka.cÃrinam/ 4,27: cakraæÓ.cakater.vÃ.carater.vÃ.krÃmater.vÃ/ 4,27: eko.aÓvo.vahati.sapta.nÃmÃ.Ãdityah,.sapta.asmai.raÓmayo.rasÃn.abhisamnÃmayanti,.sapta.enam.­«aya÷.stuvanti\.iti.vÃ/ 4,27: idam.api.itarat.nÃma.etasmÃd.eva.abhisamnÃmÃt/ 4,27: saævatsara.pradhÃna.uttaro.ardharcah/ 4,27: tri.nÃbhi.cakram.tri.­tu÷.saævatsaro.grÅsmo.var«Ã.hemanta.iti/ 4,27: saævatsara÷.saævasante'asmin.bhÆtÃni/ 4,27: grÅsmo.grasyante'asmin.rasÃ,.var«Ã.var«aty.Ãsu.parjanyas,.hemanto.himavÃn,.himam.punar.hanter.vÃ.nihoter.vÃ/ 4,27: ajaram.ajarana.dharmÃnam.anarvam.apraty­tam.anyasmin/ 4,27: yatra.imÃni.sarvÃïi.bhÆtÃny.abhisaæti«Âhante.tam.saævatsaram.sarva.mÃtrÃbhi÷.stauti/ 4,27: ``pa¤cÃre.cakre.parivartamÃne''.iti.pa¤ca.­tutayÃ/ 4,27: pa¤ca.­tu1p.saævatsarasya.iti.ca.brÃhmaïam.hemanta.ÓiÓirayo÷.samÃsena/ 4,27: ``saÊara.Ãhur.arpitam''.iti.sas.­tutayÃ/ 4,27: arÃ÷.praty­tÃ.nÃbhi7/ 4,27: sas.puna÷.sahateh/ 4,27: ``dvÃdaÓÃram.nahi.tajjarÃya/''.``.dvÃdaÓa.pradhayaÓ.cakramekam/''.iti.mÃsÃnÃm/ 4,27: mÃsÃ.mÃnÃt/ 4,27: pradhi÷.prahito.bhavati/ 4,27: etasmint.sÃkam.triÓatÃ.na.ÓaÇkavor.pitÃ÷.sastir.na.calÃcalÃsah/''.. 4,27: sastiÓ.ca.ha.vai.trÅni.ca.ÓatÃni.saævatsarasya.ahorÃtrÃ.iti.ca.brÃhmaïam.samÃsena/ 4,27: ``sapta.ÓatÃni.viæÓatiÓ.ca.tasthuh/''. 4,27: sapta.ca.vai.ÓatÃni.viæÓatiÓ.ca.saævatsarasya.ahorÃtrÃ.iti.ca.brÃhmaïam.vibhÃgena.vibhÃgena/ 5,1: ``.sasnim.avindac.carane.nadÅnÃm/''.saæsnÃtam.megham/ 5,1: ``vÃhistho.vÃm.havÃnÃm.stomo.dÆto.huvan.narÃ/''. 5,1: vodh­tamo.hvÃnÃnÃm.stomas.dÆto.huvan.narau/ 5,1: narÃ.manu«yÃ.n­tyanti.karmasu/ 5,1: dÆto.javater.vÃ.dravater.vÃ.vÃrayater.vÃ/ 5,1: ``dÆto.devÃnÃm.asi.martyÃnÃm''.ity.api.nigamo.bhavati/ 5,1: vÃvaÓÃno.vaster.vÃ.vÃÓyater.vÃ/ 5,1: ``sapta.svasÌr.arusÅr.vÃvaÓÃnah''.ity.api.nigamo.bhavati/ 5,1: vÃryam.v­ïoter.vÃ.api.varatamam/ 5,1: ``tad.vÃryam.v­ïÅmahe.varistham.gopayatyam/''. 5,1: tad.vÃryam.v­ïÅmahe.var«istham.gopÃyitavyam.gopÃyitÃp.yÆyam.stha.yusmabhyam.iti.vÃ/ 5,1: andhas.ity.anna.nÃma.ÃdhyÃnÅyam.bhavati/ 5,1: ``Ãmatrebhi÷.si¤catÃ.madyam.andhah/''. 5,1: Ãsi¤cata.amatrair.madanÅyam.andhas2/ 5,1: amatram.pÃtram.amÃ.asminn.adanty.amÃ.punar.anirmitam.bhavati/ 5,1: .pÃtram.pÃnÃt/ 5,1: tamo.apy.andhas.ucyate.na.asmin.dhyÃna.bhavati.na.darÓanam.andhaætama.ity.abhibhÃsante/ 5,1: ayam.api.itaro.andha.etasmÃd.eva/ 5,1: ``paÓyad.ak«anvÃn.na.vi.cetad.andhah''.ity.api.nigamo.bhavati/ 5,2: ``asaÓcantÅ.bhÆridhÃre.payasvatÅ/''. 5,2: asajyamÃne.iti.vÃ.avyudasyantyÃv.iti.vÃ.bahu.dhÃra1d.udakavatyau/ 5,2: vanusyatir.hanti.karmÃ.anavagata.saæskÃro.bhavati/ 5,2: ``vanuyÃma.vanusyata''.ity.api.nigamo.bhavati/ 5,2: ``dÅrghaprayajyumati.yo.vanusyati.vayam.jayema.p­tanÃsu.dÆdhyah/'' 5,2: dÅrgha.pratata.yaj¤am.abhijighÃæsati.yo.vayam.tam.jayema.p­tanÃsu.dÆdhyam.durdhiyam.pÃpa.dhiyam/ 5,2: pÃpa÷.pÃta.peyÃnÃm.pÃpatyamÃno.avÃn.eva.patati.iti.vÃ.pÃpatyater.vÃ.syÃt/ 5,2: tarusyatir.apy.evam.karmÃ/ 5,2: ``indrena.yujÃ.tarusema.v­tram''.ity.api.nigamo.bhavati/ 5,2: bhandanÃ.bhandate÷.stuti.karmaïah/ 5,2: ``purupriyo.bhandate.dhÃmabhi÷.kavir2.ity.api.nigamo.bhavati/ 5,2: ``sa.bhandanÃ.udiyarti.prajÃvatÅr''.iti.ca/ 5,2: ``anyena.madÃhano.yÃhi.tÆyam''. 5,2: anyena.mada.hano.gaccha.k«ipram.Ãhaæsi.iva.bhëamÃnÃ.ity.asabhya.bhëanÃd.ÃhanÃ.iva.bhavaty.etasmÃd.Ãhana÷.syÃt/ 5,2: ­«ir.nado.bhavati.nadate÷.stuti.karmaïah/ 5,2: ``nadasya.mÃ.rudhata÷.kÃma.Ã.gan/''. 5,2: nadanasya.mÃ.rudhata÷.kÃma.Ãgamat.saæruddha.prajananasya.brahmacÃrina.ity.­«i.putrÅ.Ã.vilapitam.vedayante/ 5,3: ``na.yasya.dyÃvÃ.p­thivÅ.na.dhanva.na.antarik«am.na.adraya÷.somo.ak«Ãh/''. 5,3: aÓnoter.ity.eke/ 5,3: ``anÆpe.gomÃn.gobhir.ak«Ã÷.somo.dugdhÃbhir.ak«Ãh/''.``.lopÃÓa÷.siæham.prtya¤camatsÃh/ 5,3: k«iyati.nigama÷.pÆrva÷.k«arati.nigama.uttara.ity.eke/ 5,3: anÆpe.gomÃn.gobhir.yadÃ.k«iyaty.atha.somo.dugdhÃbhya÷.k«arati/ 5,3: sarve.k«iyati.nigamÃ.ity.ÓÃkapÆnih/ 5,3: ÓvÃtram.iti.k«ipra.nÃma.ÃÓu.atanam.bhavati/ 5,3: ``sa.patatrÅtvaram.sthÃ.jagad.yac.\chÃtram.agnir.ak­ïoj.jÃtavedÃh/''. 5,3: sa.patatri.ca.itvaram.sthÃvaram.jaægamaæÓ.ca.yat.tat.k«ipram.agnir.akarot.jÃtavedas1/ 5,3: Ætir.avanÃt/ 5,3: ``Ã.tvÃ.ratham.yathotaye''.ity.api.nigamo.bhavati/ 5,3: hÃsamÃna1d.ity.upari«ÂÃd.vyÃkhyÃsyÃmah/ 5,3: ``vaæraka÷.padbhir.upa.sarvad.indram/''. 5,3: pÃnair.iti.vÃ.spÃÓanair.iti.vÃ.(sparÓanair.iti.vÃ)/ 5,3: ``sasam.na.pakvam.avidat.Óucantam/''. 5,3: svapanam.etat.mÃdhyamikam.jyoti«.anitya.darÓanam.tad.iva.avidat.jÃjvalyamÃnam/ 5,3: ``dvitÃ.ca.sattÃ.svadhayÃ.ca.Óambhuh/''. 5,3: dvaidham.sattÃ.madhyame.ca.sthÃna.uttame.ca/ 5,3: Óambhu÷.sukhabhÆh/ 5,3: ``m­gam.na.vrÃ.m­gayante/''.m­gam.iva.vrÃtyÃ÷.praisÃh/ 5,4: varÃho.megho.bhavati.vara.ÃhÃrah/ 5,4: ``varam.ÃhÃram.ÃhÃr«År''.iti.ca.brÃhmaïam/ 5,4: ``vidhyad.varÃham.tiro.adrimastÃ''.ity.api.nigamo.bhavaty.ayam.api.itaro.varÃha.etasmÃd.eva/ 5,4: v­hati.mÆlÃni.varaævaram.mÆlam.v­hati.iti.vÃ/ 5,4: ``varÃham.indra.emusam''.ity.api.nigamo.bhavati.aÇgirasas.api.varÃhÃ.ucyante/ 5,4: ``brahmanaspatir.v­sabhir.varÃhaih/''. 5,4: atha.apy.ete.mÃdhyamikÃ.deva.ganÃ.varÃhu1p.ucyante/ 5,4: ``paÓyan.hiranya.cakrÃn.ayodaæstrÃn.vidhÃvato.varÃhÆn/''. 5,4: svasarÃny.ahÃni.bhavanti.svayam.sÃrÅiny.api.vÃ.svar.Ãdityo.bhavati..sa.enÃni.sÃrayati/ 5,4: ``usrÃ.iva.svasarÃni''.ity.api.nigamo.bhavati/ 5,4: ÓaryÃ.aÇgulayo.bhavanti/ 5,4: ÓaryÃ.isu1p.Óaramayyah/ 5,4: Óara÷.Ó­ïÃteh/ 5,4: ``ÓaryÃbhir.na.bharamÃno.gabhasti.or''.ity.api.nigamo.bhavati/ 5,4: arko.devo.bhavati.yad.enam.arcanty.arko.mantro.bhavati.yad.anena.arcanty,.arkam.annam.bhavaty.arcati.bhÆtÃny,.arko.v­k«o.bhavati.sa.v­ta÷.katukiman3/ 5,5: ``gÃyanti.tvÃ.gÃyatrinorcanty.arkam.arkinah/ 5,5: brahmÃnas.tvÃ.Óatakrata.udvaæÓam.iva.yemire/''. 5,5: gÃyanti.tvÃ.gÃyatrina÷.prÃrcanti.te'arkam.arkino.brÃhmaïÃs.tvÃ.Óatakrata.udyemire.vaæÓam.iva/ 5,5: vaæÓo.vana.Óayo.bhavati.vananÃt.ÓrÆyata.iti.vÃ/ 5,5: pavÅ.ratha.nemir.bhavati.yad.vipunÃti.bhÆmim/ 5,5: ``uta.pavyÃ.rathÃnÃm.adrim.bhindanty.ojasÃ/''.``.tam.maruta÷.k«urapavinÃ.vyayur''.ity.api.nigamau.bhavatah/ 5,5: vak«o.vyÃkhyÃtam/ 5,5: dhanvÃ.antarik«am.dhanvanty.asmÃd.Ãpah/ 5,5: ``tiro.dhanvÃtirocata''.ity.api.nigamo.bhavati/ 5,5: sinam.annam.sinÃti.bhÆtÃni/ 5,5: ``yena.smÃ.sinam.bharatha÷.sakhibhyah''.ity.api.nigamo.bhavati/ 5,5: itthÃ.amuthÃ.ity.etena.vyÃkhyÃtam/ 5,5: sacÃ.saha.ity.arthah/ 5,5: ``vasubhi÷.sacÃ.bhuvÃ/''.vasubhi÷.saha.bhuvau/ 5,5: cid.iti.nipÃtas.anudÃtta÷.purastÃd.eva.vyÃkhyÃtas.atha.api.paÓu.nÃma.iha.bhavaty.udÃttah/ 5,5: ``cid.asi.manÃsi''.citÃs.tvayi.bhogÃÓ.cetayasa.iti.vÃ/ 5,5: Ã.ity.Ã.kÃra.upasarga÷.purastÃd.eva.vyÃkhyÃtas.atha.apy.adhyarthe.d­Óyate/ 5,5: ``abhra.Ãm.apah/''.abhre.Ã.apah/ 5,5: apas.abhre'adhi.iti/ 5,5: dyumnam.dyotater.yaÓas.vÃ.annam.vÃ/ 5,5: ``asme.dyumnam.adhi.ratnaæÓ.ca.dhehi/''. 5,5: asmÃsu.dyumnaæÓ.ca.ratnaæÓ.ca.dhehi/ 5,6: pavitram.punÃter.mantra÷.pavitram.ucyate/ 5,6: ``yena.devÃ÷.pavitrena.ÃtmÃnam.punate.sadÃ''.ity.api.nigamo.bhavati/ 5,6: raÓmaya÷.pavitram.ucyante/ 5,6: ``ÓatapavitrÃ÷.svadhayÃ.madantÅh/ 5,6: bahu.udakÃh/ 5,6: agni÷.pavitram.ucyate.vÃyu÷.pavitram.ucyate.soma÷.pavitram.ucyate.sÆrya÷.pavitram.ucyata.indra÷.pavitram.ucyate/ 5,6: ``agni÷.pavitram.sa.mÃ.punÃtu/ 5,6: vÃyu÷.soma÷.sÆrya.indrah/ 5,6: pavitram.te.mÃ.punantu/''.ity.api.nigamo.bhavati/ 5,6: todas.tudyateh/ 5,7: ``puru.tvÃ.dÃÓvÃn.vocerir.agne.tava.svidÃ/ 5,7: todasyeva.Óarana.Ã.mahasya/''.bahu.dÃÓvÃæs.tvÃm.eva.abhihvayÃmy.arir.amitra.­cchater.ÅÓvaras.apy.arir.etasmÃd.eva/ 5,7: yad.anya.devatyÃ.agni7.Ãhutaya÷.hÆyanta.ity.etad.d­«ÂvÃ.evam.avak«yat/ 5,7: todasya.iva.Óarana.Ã.mahasya/ 5,7: tudasya.iva.Óarane'adhi.mahatah/ 5,7: sva¤cÃ÷.su.a¤canah/ 5,7: ``ÃjuhvÃno.gh­tap­«Âha÷.sva¤cÃh/''.ity.api.nigamo.bhavati/ 5,7: Óipivisto.visnur.iti.visnor.dve.nÃmanÅ.bhavatah/ 5,7: kutsita.arthÅyam.pÆrvam.bhavati.ity.aupamanyavah/ 5,8: ``kim.it.te.visno.paricak«yam.bhÆt.pra.yad.vavak«e.Óipivisto.asmi/ 5,8: mÃ.varpo.asmad.apa.gÆha.etad.yad.anyarÆpa÷.samithe.babhÆtha/''. 5,8: kim.te.visnu8'aprakhyÃtam.etad.bhavaty.aprakhyÃpanÅyam.yan.na÷.prabrÆse.Óepa.iva.nirvestitas.asmi.ity.apratipanna.raÓmih/ 5,8: api.vÃ.praÓaæsÃ.nÃma.eva.abhipretam.syÃt.kim.te.visnu8.prakhyÃtam.etad.bhavati.prakhyÃpanÅyam.yad.uta.prabrÆse.Óipivistas.asmi.iti.pratipanna.raÓmih/ 5,8: Óipi1p'atra.raÓmi1p.ucyante.tair.Ãvisto.bhavati/ 5,8: mÃ.varpo.asmad.apa.gÆha.etat/ 5,8: varpas.ity.rÆpa.nÃma.v­ïoti.iti.satah/ 5,8: yad.anya.rupa÷.samithe.saægrÃme.bhavasi.samyata.raÓmih/ 5,8: tasya.uttarÃ.bhuyase.nirvacanÃya/ 5,9: ``pra.tat.te.adya.Óipivista.nÃmÃrya÷.ÓaæsÃm.vayunÃni.vidvÃn/ 5,9: tam.tvÃ.g­ïÃmi.tavasam.atavyÃn.k«ayantam.asya.rajasa÷.parÃke/''. 5,9: tat.te'adya.Óipivista.nÃma.arya÷.praÓaæsÃmy,.aryas.aham.asmi.ÅÓvara÷.stomÃnÃm,.aryas.tvam.asi.iti.vÃ,.tam.tvÃ.staumi.tavasam.atavyÃæs,.tavasa.iti.mahato.nÃmadheyam,.udito.bhavati,.nivasantam.asya.rajasa÷.parÃke.parÃkrÃnte/ 5,9: 5,9: Ãgh­ïir.Ãgata.h­ïih/ 5,9: ``Ãgh­ïe.sam.sacÃvahai/''.Ãgata.h­ïa1d.saæsevÃvahai/ 5,9: p­thu.jrayÃ÷.p­thu.javah/ 5,9: ``p­thu.jrayÃ.aminÃd.Ãyur.dasyoh/''. 5,9: prÃmÃpayad.Ãyus.dasyoh/ 5,10: ``agnim.naro.dÅdhitibhir.aranyor.hastacyutÅ.janayanta.praÓastam/ 5,10: dÆred­Óam.g­hapatim.atharyum/''. 5,10: dÅdhiti1p.aÇgulayo.bhavanti,.dhÅyante.karmasu,.aranÅ.praty­ta.ene.agnih,.samaranÃt.jÃyata.iti.vÃ,.hasta.cyutÅ.hasta.pracyuti.Ã,.janayanta.praÓastam.dÆre.darÓanam.g­hapatim.atanavantam/ 5,11: ``ekayÃ.pratidhÃ.apibat.sÃkam.sarÃæsi.triÓatam/ 5,11: indra÷.somasya.kÃnukÃ/''. 5,11: ekena.pratidhÃnena.apibat.sÃkam.saha.ity.arthah/ 5,11: indra÷.somasya.kÃnukÃ,.kÃntakÃni.iti.vÃ.krÃntakÃni.iti.(vÃ.k­takÃni.iti).vÃ.indra÷.somasya.kÃnta.iti.vÃ.kane.ghÃta.iti.vÃ.kane.hata÷.kÃnti.hatah/ 5,11: tatra.etad.yÃj¤ikÃ.vedayante.triæÓad.uktha.pÃtrÃni.mÃdhyandine.savana.eka.devatÃni.tÃny.etasmin.kÃla.ekena.pratidhÃnena.pibanti.tÃny.atra.saras1p.ucyante/ 5,11: triæÓat.apara.pak«asya.ahorÃtrÃs.triæÓat.pÆrva.pak«asya.iti.nairuktÃs,.tad.yÃ.etÃÓ.cÃndramasya.ÃgÃminya.Ãpo.bhavanti.raÓmi1p.tÃ.apara.pak«e.pibanti.tathÃ.api.nigamo.bhavati/ 5,11: ``yamak«itim.ak«itaya÷.pibanti.iti/''.tam.pÆrva.pak«a.ÃpyÃyayanti.tathÃ.api.nigamo.bhavati/ 5,11: ``yathÃ.devÃ.aæÓum.ÃpyÃyayanti.iti/''. 5,11: adhrigur.mantro.bhavati,.gavi.adhik­tatvÃd.api.vÃ.praÓÃsanam.eva.abhipretam.syÃt.tat.ÓabdavattvÃd.''.adhrigo.ÓamÅdhvam.suÓami.ÓamÅdhvam.ÓamÅdhvam.adhrigav.iti/''. 5,11: agnir.apy.adhrigur.ucyate/ 5,11: ``tubhyam.Ócotanty.adhrigo.ÓacÅvah/''. 5,11: adh­ta.gamana.karmavan/ 5,11: indro.apy.adhrigur.ucyate/ 5,11: ``adhrigava.oham.indrÃya''.ity.api.nigamo.bhavati/ 5,11: ÃÇgÆsa÷.stoma.Ãghosah/ 5,11: ``ena.ÃÇgÆsena.vayam.indravantah/''.anena.stomena.vayam.indravantah/ 5,12: ``ÃpÃntamanyus.t­palaprabharmÃ.dhuni÷.ÓimÅvÃn.ÓarumÃn.­jÅsÅ/ 5,12: somo.viÓvÃnyatasÃ.vanÃni.nÃrvÃg.indram.pratimÃnÃni.debhuh/''. 5,12: ÃpÃtita.manyus.t­pra.prahÃrÅ.k«ipra.prahÃrÅ.s­pra.prahÃrÅ.somo.vÃ.indro.vÃ/ 5,12: dhunir.dhÆnoteh/ 5,12: ÓimÅti.karma.nÃma.Óamayater.vÃ.Óaknoter.vÃ/ 5,12: ­jÅsÅ.somo.yat.somasya.pÆyamÃnasya.atiricyate.tad.­jÅsam.apÃrjitam.bhavati.tena.­jÅsÅ.somas/ 5,12: atha.apy.aindro.nigamo.bhavati/ 5,12: ``­jÅsÅ.vajrÅ''.iti/ 5,12: hari.or.asya.sa.bhÃgo.dhÃnÃÓ.ca.iti/ 5,12: dhÃnÃ.bhrÃstre.bhavanti.phale.hitÃ.bhavanti.iti.vÃ/ 5,12: ``babdhÃm.te.harÅ.dhÃnÃ.upa.­jÅsam.jighratÃm''.ity.api.nigamo.bhavati/ 5,12: ÃdinÃ.abhyÃsena.upahitena.upadhÃm.Ãdatte/ 5,12: babhastir.atti.karmÃ/ 5,12: soma÷.sarvÃïy.atasÃni.vanÃni/ 5,12: na.arvÃk.indram.pratimÃnÃni.dabhnuvanti,.yair.enam.pratimimate.na.enam.tÃni.dabhnuvanty.arvÃk.eva.enam.aprÃpya.vinaÓyanti.iti/ 5,12: indra.pradhÃnÃ.ity.eke.naighaïÂukam.soma.karma,.ubhaya.pradhÃnÃ.ity.aparam/ 5,12: ÓmaÓÃ.Óu.aÓnuta.iti.vÃ.Óma.aÓnuta.iti.vÃ/ 5,12: ``ava.ÓmaÓÃ.rudhad.vÃh/''. 5,12: avÃrudhat.ÓmaÓÃ.vÃr.iti/ 5,13: urvaÓÅ.apsaras1.uru.abhyaÓnuta.ÆrubhyÃm.aÓnuta.urur.vÃ.vaÓas.asyÃh/ 5,13: apsaras1.ap.sÃrinÅ/ 5,13: api.vÃ.aspas.iti.rÆpa.nÃmÃ/ 5,13: apsÃter.apsÃnÅyam.bhavaty/ 5,13: ÃdarÓanÅyam.vyÃpanÅyam.vÃ/ 5,13: spastam.darÓanÅyÃ.iti.ÓÃkapÆnir/ 5,13: yad.apsas.ity.abhak«asya/ 5,13: apso.nÃma.iti.vyÃpinas/ 5,13: tadrÃ.bhavati.rÆpavatÅ/ 5,13: tad.anayÃ.attam.iti.vÃ.tad.asyai.dattam.iti.vÃ/ 5,13: tasyÃ.darÓanÃt.mitrÃ.varuïayo.retaÓ.caskanda/ 5,13: tad.abhivÃdinyy.e«Ã.­c.bhavati/ 5,14: ``utÃsi.maitrÃvaruïo.vasi«Âhor.vaÓyÃ.brahmanmanaso.adhi.jÃtah/ 5,14: drapsam.skannam.brahmaïÃ.daivyena.viÓve.devÃ÷.pu«kare.tvÃdadanta/(­V.7,33,11)'' 5,14: apy.asi.maitrÃvaruïo.vasi«Âhor.vaÓyÃ.brahman.manaso.adhijÃtah/ 5,14: drapsam.skannam.brahmaïÃ.daivyena/ 5,14: drapsa÷.sambh­ta÷.psÃnÅyo.bhavati/ 5,14: sarve.devÃ÷.pu«kare.tvÃdhÃrayanta/ 5,14: pu«karam.antarik«am.po«ati.bhÆtÃny.udakam.pu«karam.pÆjÃkaram.pÆjayitavyam/ 5,14: idam.api.itarat.pu«karam.etasmÃd.eva.pu«karam.vapu«karam.vÃ.pu«pam.pu«yateh/ 5,14: vayunam.vete÷.kÃntir.vÃ.praj¤Ã.vÃ/ 5,15: ``sa.it.tamo.avayunam.tatanvat.sÆryeïa.vayunavac.cakÃra/ 5,15: sa.tamo.apraj¤Ãnam.tatanvat.sa.tam.sÆryeïa.praj¤Ãnavac.cakÃra/(­V.6,21,3)'' 5,15: vÃja.pastyam.vÃja.patanam/ 5,15: ``sanema.vÃja.pastyam.(­V.9,98,12)'' 5,15: ity.api.nigamo.bhavati/ 5,15: vÃja.gandhyam.gadhyaty.uttarapadam/ 5,15: ``aÓyÃma.vÃja.gandham.(­V.9,98,12)'' 5,15: ity.api.nigamo.bhavati/ 5,15: gadhyam.g­hïÃteh/ 5,15: ``­jrÃ.vÃjam.na.gadhyam.yuyÆæ«an.(­V.4,16,11)'' 5,15: ity.api.nigamo.bhavati/ 5,15: gadhyatir.miÓrÅbhÃva.karmÃ/ 5,15: ``ÃgadhitÃ.parigadhitÃ.(­V.1,126,6)'' 5,15: ity.api.nigamo.bhavati/ 5,15: kaurayÃïa÷.k­tayÃnah/ 5,15: ``pÃkasthÃmÃ.kaurayÃïa÷.(­V.8,3,21)'' 5,15: ity.api.nigamo.bhavati/ 5,15: taurayÃïas.tÆrïayÃnah/ 5,15: ``sa.taurayÃïa.upa.yÃhi.yaj¤am.marudbhir.indra.sakhibhi÷.sajo«Ãh/'' 5,15: ity.api.nigamo.bhavati/ 5,15: ahrayÃïo.ahrÅtayÃnah/ 5,15: ``anu«ÂuyÃ.k­ïuhy.ahrayÃïa÷.(­V.4,4,14)'' 5,15: ity.api.nigamo.bhavati/ 5,15: harayÃïo.haramÃïayÃnah/ 5,15: ``rajatam.harayÃïa÷.(­V.8,25,22)'' 5,15: ity.api.nigamo.bhavati/ 5,15: ``ya.Ãrita÷.karmaïikarmaïi.sthirah/'' 5,15: praty­ta÷.stomÃn/ 5,15: vrandÅ.vrandater.m­dÆbhÃva.karmaïah/ 5,16: ``ni.yad.v­ïak«i.Óvasanasya.mÆrdhani.Óu«ïasya.cid.vrandino.roruvadvanÃ/(­v.1,54,5)'' 5,16: niv­ïak«i.yat.Óvasanasya.mÆrdhani.ÓabdakÃriïa÷.Óu«ïasya.Ãdityasya.ca.Óo«ayitÆ.rorÆyamÃïo.vanÃni.iti.vÃ.vadhena.iti.vÃ/ 5,16: ``avradanta.vÅÊitÃ.(­V.2,24,3)'' 5,16: ity.api.nigamo.bhavati/ 5,16: vŬayatiÓ.ca.vrŬayatiÓ.ca.vrŬayatiÓ.ca.saæstambhakarmÃïau.pÆrveïa.samprayujyete/ 5,16: ni««apÅ.strÅ.kÃmo.bhavati.vinirgata.pasÃh/ 5,16: pasa÷.sapate÷.sp­Óati.karmaïah/ 5,16: ``mÃ.no.magheva.ni««apÅ.parÃ.dÃh/(­V.1,104,5)'' 5,16: sa.yathÃ.dhanÃni.vinÃÓayati.mÃ.nastvam.tathÃ.parÃdÃh/ 5,16: tÆrïÃÓam.udakam.bhavati.tÆrïam.aÓnute/ 5,16: ``tÆrïÃÓam.na.girer.adhi.(8,32,4)'' 5,16: ity.api.nigamo.bhavati/ 5,16: k«umpam.ahicchatrakam.bhavati.yat.k«ubhyate/ 5,17: ``kadÃ.martam.arÃdhasam.padÃ.k«umpam.iva.sphurat/ 5,17: kadÃ.na÷.ÓuÓravadgira.indro.aÇga/(­V.1,84,8)'' 5,17: kadÃ.martam.anÃrÃdhayantam.pÃdena.k«umpam.iva.avasphuri«yati.kadÃ.na÷.Óro«yati.ca.gira.indro.aÇga/ 5,17: aÇga.iti.k«ipranÃma.a¤citam.eva.aÇkitam.bhavati/ 5,17: nicumpuïa÷.somo.nicÃntap­ïo.nicamanena.prÅïÃti/ 5,18: patnÅvanta÷.sutÃ.ima.uÓanto.yanti.vÅtaye/ 5,18: apÃm.jagmirnicumpuïah/(­V.8,93,22)'' 5,18: patnÅvanta÷.sutÃ.ime.adbhi÷.somÃ÷.kÃmayamÃnÃ.yanti.vÅtaye.pÃnÃya.apÃm.gantÃ.nicumpuïah/ 5,18: samudro.api.nicumpuïa.ucyate.nicamanena.pÆryate/ 5,18: avabh­tho.api.nicumpuïa.ucyate.nÅcair.asmin.kvaïanti.nÅcair.dadhati.iti.vÃ/ 5,18: ``avabh­tha.nicumpuïa÷.(V«.3,48)'' 5,18: ity.api.nigamo.bhavati/ 5,18: nicumpuïa.nicuÇkuïa.iti.ca/ 5,18: padir.gantur.bhavati.yat.padyate/ 5,19: ``sugurasat.suhiraïya÷.svaÓvo.b­had.asmai.vaya.indro.dadhÃti/ 5,19: yas.tv.Ãyantam.vasunÃ.prÃtaritvo.muk«ÅjayÃ.iva.padim.utsinÃti/(­V.1,125,2)'' 5,19: sugur.bhavati.suhiraïya÷.svaÓvo.mahac.ca.asmai.vaya.indro.dadhÃti.yas.tv.Ãyantam.annena/ 5,19: prÃtar.ÃgÃminn.atithe.muk«ÅjayÃ.iva.padim.utsinÃti/ 5,19: kumÃro.muk«ÅjÃ.mocanÃc.ca.sayanÃc.ca.tatanÃc.ca/ 5,19: pÃdu÷.padyateh/ 5,19: ``Ãvi÷.sva÷.k­ïute.gÆhate.busam.sa.pÃdur.asya.nirïijo.na.mucyate/(­V.10,27,24)'' 5,19: Ãvi«kurute.bhÃsam.Ãdityo.gÆhate.busam/ 5,19: busam.ity.udaka.nÃma.bravÅte÷.Óabda.karmaïo.bhraæÓater.vÃ.yad.var«an.pÃtayaty.udakam.raÓmibhis.tat.pratyÃdatte/ 5,20: V­kaÓ.candramÃ.bhavati.viv­ta.jyoti«ko.vÃ.vik­ta.jyoti«ko.vÃ.vikrÃnta.jyoti«ko.vÃ/ 5,21: ``aruïo.mÃsak­d.v­ka÷.pathÃ.yantam.dadarÓa.hi/ 5,21: ujjihÅte.nicÃyyÃ.ta«Âeva.p­«ÂyÃmayÅ.vittam.me.asya.rodasÅ/(­V.1,105,18)'' 5,21: aruïa.Ãrocano.mÃsak­n.mÃsÃnÃæÓ.ca.ardhamÃsÃnÃæÓ.ca.kartÃ.bhavati.candramÃh/ 5,21: v­ka÷.pathÃ.yantam.dadarÓa.nak«atra.gaïam/ 5,21: abhijihÅte.nicÃyya.yena.yena.yok«yamÃïo.bhavati.candramÃh/ 5,21: tak«ïuvann.iva.p­«Âa.rogÅ/ 5,21: jÃnÅtam.me.asya.dyÃvÃp­thivyÃv.iti/ 5,21: Ãdityo.api.v­ka.ucyate.yad.Ãv­Çkte/ 5,21: ``ajohavÅd.aÓvinÃ.vartikÃ.vÃmÃsno.yat.sÅm.amu¤catam.v­kasya/(­V.1,117,16)'' 5,21: uraïamathih/ 5,21: uraïa.ÆrïÃvÃn.bhavaty.ÆrïÃ.punar.v­ïoter.Ærïoter.vÃ/ 5,21: v­ddha.vÃÓiny.api.v­ky.ucyate/ 5,21: ``Óatam.me«Ãn.v­kye.cak«adÃnam.­jrÃÓvam.tam.pitÃndhaæÓ.cakÃra/(­V.1,116,16)'' 5,21: ity.api.nigamo.bhavati/ 5,21: jo«avÃkam.ity.avij¤Ãta.nÃmadheyam.jo«ayitavyam.bhavati/ 5,22: ``ya.indrÃgnÅ.sute«u.vÃm.stavatte«v.­tÃv­dhÃ/ 5,22: jo«avÃkam.vadata÷.pajraho«iïÃ.na.devÃ.bhasathaÓ.cana/(­V.6,59,4)'' 5,22: ya.indra.agnÅ.sute«u.vÃm.some«u.stauti.tasya.aÓnÅtho.atha.yoyam.jo«avÃkam.vadati.vija¤japa÷.prÃrjitaho«iïau.na.devau.tasya.aÓnÅthah/ 5,22: k­tti÷.k­ntater.yaÓo.vÃnnam.vÃ/ 5,22: ``mahÅva.k­tti÷.ÓaraïÃ.ta.indra/(­V.8,90,6)'' 5,22: sumahat.ta.indra.Óaraïam.antarik«e.k­ttir.iva.iti/ 5,22: iyam.api.itarÃ.k­ttir.etasmÃd.eva.sÆtramayy.upamÃrthe.vÃ/ 5,22: ``k­ttim.vasÃna.Ã.cara.pinÃkam.brbhradÃ.gahi/(V«.16,51)'' 5,22: ity.api.nigamo.bhavati/ 5,22: ÓvaghnÅ.kitavo.bhavati.svam.hanti.svam.punar.ÃÓritam.bhavati/ 5,22: ``k­tam.na.ÓvaghnÅ.vi.cinoti.devane/(­V.10,43,5)'' 5,22: k­tam.iva.ÓvaghnÅ.vicinoti.devane/ 5,22: kitava÷.kim.tavÃsti.iti.Óabda.anuk­ti÷.k­tavÃn.vÃ.ÃÓÅr.nÃmakah/ 5,22: samam.iti.parigraha.arthÅyam.sarvanÃma.anudÃttam/ 5,23: ``mÃ.na÷.samasya.dƬhya÷.paridve«aso.aæhatih/ 5,23: Ærmir.na.nÃvam.Ã.vadhÅt.(­V.8,75,9)/'' 5,23: mÃ.na÷.sarvasya.durdhiya÷.pÃpadhiya÷.sarvato.dve«aso.aæhatir.Ærmir.iva.nÃvam.ÃvadhÅt/ 5,23: Ærmir.Ærïoter.nau÷.praïottavyÃ.bhavati.namater.vÃ/ 5,23: tat.katham.anudÃtta.prak­ti.nÃma.syÃd.d­«Âavyayam.tu.bhavati/ 5,23: ``uto.samasmin.nÃ.ÓiÓÅhi.no.vaso.(­V.8,21,8)'' 5,23: iti.saptamyÃm/ 5,23: ÓiÓÅtir.dÃnakarmÃ/ 5,23: ``uru«yÃ.ïo.aghÃyata÷.samasmÃd.(­V.5,24,3)'' 5,23: iti.pa¤camyÃm/ 5,23: uru«yatÅ.rak«ÃkarmÃ/ 5,23: athÃpi.prathamÃ.bahuvacane/ 5,23: ``nabhantÃm.anyake.same.(­V.8,39-41;.1-10)'' 5,24: ``davi«Ã.jÃro.apÃm.piparti.papurir.narÃ/ 5,24: pitÃ.ku­asya.car«aïih/(­V.1,46,4)'' 5,24: havi«ÃpÃm.jarayitÃ.piparti.papurir.iti.p­ïÃti.nigamau.vÃ.prÅïÃti.nigamau.vÃ/ 5,24: pitÃ.k­tasya.karmaïaÓ.cÃyitÃ.Ãdityah/ 5,24: Óamba.iti.vajranÃma.Óamayater.vÃ.ÓÃtayatei.vÃ/ 5,24: ``ugro.ya÷.Óamba÷.puruhÆta.tena/(­V.10,42,7)'' 5,24: ity.api.nigamo.bhavati/ 5,24: kupaya÷.kapÆyÃ.bhavanti/ 5,24: kapÆyam.iti.punÃti.karma.kutsitam.du«pÆyam.bhavati/ 5,25: ``p­thak.prÃyan.prathamÃ.deva.hÆtayo.ak­ïvata.ÓravasyÃni.du«ÂarÃ/ 5,25: na.ye.Óekur.yaj¤iyÃm.nÃvam.Ãruham.Årma.eva.te.nyaviÓanta.kepayah/(­V.10,44,6)'' 5,25: p­thak.prÃyan.p­thak.prathate÷.prathamÃ.deva.hÆtayo.ye.devÃn.Ãhvayanta/ 5,25: akurvata.ÓravaïÅyÃni.yaÓÃæsi.duranukarÃïy.anyair/ 5,25: ye.aÓaknuvan.yaj¤iyÃm.nÃvam.Ãro¬hum/ 5,25: atha.ye.na.aÓaknuvan.yaj¤iyÃm.nÃvam.Ãro¬hum/ 5,25: Årma.eva.te.nyaviÓanta.iha.eva.te.nyaviÓanta.­ïe.haiva.te.nyaviÓanta.asminn.eva.loka.iti.vÃ/ 5,25: Årma.iti.bÃhunÃma.samÅritataro.bhavati/ 5,25: ``etÃ.viÓvÃ.savanÃ.tÆtumÃ.k­«e.svayam.sÆno.sahaso.yÃni.dadhi«e/(­V.10,50,6)'' 5,25: etÃni.sarvÃïi.sthÃnÃni.tÆrïam.upÃkuru«e.svayam.balasya.putra.yÃni.dhatsva/ 5,25: aæsatram.aæhasas.trÃïam.dhanur.vÃ.kavacam.vÃ.kavacam.ku.a¤citam.bhavati.käcitam.bhavati.kÃye.a¤citam.bhavati.iti.vÃ/ 5,26: ``prÅïÅta.aÓvÃn.hitam.jayÃtha.svasti.vÃham.rathamit.k­ïudhvam/ 5,26: droïÃhÃvam.avatam.aÓma.cakram.aæsatra.koÓam.si¤catÃ.n­pÃïam/(­V.10,101,7)'' 5,26: prÅïÅta.aÓvÃn.suhitam.jayatha.jayanam.vo.hitam.astu.svasti.vÃhanam.ratham.kurudhvam/ 5,26: droïÃhÃvam.droïam.drumamayam.bhavaty.ÃhÃva.ÃhvÃnÃd.Ãvaha.ÃvahanÃt/ 5,26: avato.avÃtito.mahÃn.bhavaty.aÓma.cakram.aÓana.cakram.asana.cakram.iti.vÃ.aæsatra.koÓam.aæsatrÃïi.va÷.koÓa.sthÃnÅyÃni.santu/ 5,26: koÓa÷.ku«ïÃter.viku«ito.bhavaty/ 5,26: ayam.api.itara÷.koÓa.etasmÃd.eva.saæcaya.ÃcitamÃtro.mahÃn.bhavati/ 5,26: si¤cata.n­pÃïam.nara.pÃïam.kÆpa.karmaïÃ.saægrÃmam.upamimÅte/ 5,26: kÃkudam.tÃlv.ity.Ãcak«ate.jihvÃ.kokuvÃ.sÃsmin.dhÅyate.jihvÃ.kokuvÃ.kokÆyamÃnÃ.varïÃn.nudati.iti.vÃ.kokÆyater.vÃ.syÃc.Óabda.karmaïah/ 5,26: jihvÃ.johuvÃ/ 5,26: tÃlu.tarates.tÅrïatamam.aÇgam.latater.vÃ.syÃd.lamba.karmaïo.viparÅtÃd.yathÃ.talam.latety.aviparyayah/ 5,27: ``sudevo.asi.varuïa.yasya.te.sapta.sindhavah/ 5,27: anuk«aranti.kÃkudam.sÆrmyam.su«irÃm.iva/(­V.8,69,12)'' 5,27: sudevas.tvam.kalyÃïa.deva÷.kamanÅya.devo.vÃ.bhavasi.varuïa.yasya.te.sapta.sindhava÷.sindhu÷.sravaïÃd.yasya.te.sapta.srotÃæsi.tÃni.te.kÃkudam.anuk«aranti.sÆrmi.kalyÃïa.Ærmi.srota÷.su«iram.anu.yathÃ/ 5,27: bÅriÂam.tai­Åkir.antarik«am.evam.Ãha.pÆrvam.vayater.uttaram.irater.vayÃæsÅranty.asmin.bhÃæsi.vÃ/ 5,27: tad.etasyÃm.­cy.udÃharanty.api.nigamo.bhavati/ 5,28: ``pra.vÃv­je.suprayÃ.barhir.e«Ãm.Ã.viÓpatÅva.bÅri­a.iyÃte/ 5,28: viÓÃmaktor.u«asa÷.pÆrvahÆtau.vÃyu÷.pÆ«Ã.svastaye.niyutvÃn/(­V.7,39,2)'' 5,28: prav­jyate.suprÃyaïam.barhir.e«Ãm.eyÃte.sarvasya.pÃtÃrau.vÃ.pÃlayitÃrau.vÃ/ 5,28: bÅriÂam.antarik«am.bhiyo.vÃ.bhÃso.vÃ.tatih/ 5,28: api.vÃ.upamÃrthe.syÃt.sarvapatÅ.iva.rÃjÃnau.bÅri­e.gaïe.manu«yÃïÃm.rÃtryÃ.vivÃse.pÆrvasyÃm.abhihÆtau.vÃyuÓ.ca.niyutvÃn.pÆ«Ã.ca.svasty.ayanÃya/ 5,28: niyutvÃn.niyuto.asyÃÓvÃh/ 5,28: niyuto.niyamanÃd.vÃ.niyojanÃd.vÃ/ 5,28: acchÃbherÃptum.iti.ÓÃkapÆïih/ 5,28: parÅm.sÅm.iti.vyÃkhyÃtÃh/ 5,28: enam.enÃm.asyÃ.asya.ity.etena.vyÃkhyÃtam/ 5,28: s­ïir.aÇkuÓo.bhavati.saraïÃd.aÇkuÓo.a¤cater.Ãkucito.bhavati.iti.vÃ/ 5,28: ``nedÅya.it.s­ïya÷.pakvameyÃd.(­V.10,101,3)'' 5,28: ity.api.nigamo.bhavaty.antikatamam.aÇkuÓÃd.ÃyÃt.pakvam.au«adham.Ãgacchatv.ity.Ãgacchatv.iti/ 6,1: ``tvam.agne.dyubhis.tvam.ÃÓuÓuk«aïis.tvam.adbhyas.tvam.aÓmanas.pari/ 6,1: tvam.vanebhyas.tvam.o«adhÅbhyas.tvam.nÇïÃm.n­pate.jÃyase.Óucih/(­V.2,1,1)'' 6,1: tvam.agne.dyubhir.ahobhis.tvam.ÃÓuÓuk«aïir.ÃÓu.iti.ca.Óu.iti.ca.k«ipra.nÃmanÅ.bhavatah/ 6,1: k«aïir.uttara÷.k«aïoter.ÃÓu.ÓucÃ.k«aïoti.iti.vÃ.sanoti.iti.vÃ/ 6,1: Óuk.Óocateh/ 6,1: pa¤camy.arthe.vÃ.prathamÃ/ 6,1: tathÃhi.vÃkyasamyogah/ 6,1: Ã.ity.ÃkÃra.upasarga÷.purastÃc.cikÅr«itaja.uttara.ÃÓu.Óocayi«ur.iti/ 6,1: Óuci÷.Óocater.jvalati.karmaïah/ 6,1: ayam.api.itara÷.Óucir.etasmÃd.eva/ 6,1: ni««iktam.asmÃt.pÃpakam.iti.nairuktÃh/ 6,1: ``indra.ÃÓÃbhyas.pari.sarvÃbhyo.abhayam.karat/'' 6,1: ÃÓÃ.diÓo.bhavanty.ÃsadanÃd.ÃÓÃ.upadiÓo.bhavanty.abhyaÓanÃt/ 6,1: kÃÓir.mu«Âi÷.prakÃÓanÃn.mu«Âir.mocanÃd.vÃ.mo«aïÃd.vÃ.mohanÃd.vÃ/ 6,1: ``ime.cid.indra.rodasÅ.apÃre.yat.saæg­bhïÃ.maghavan.kÃciritte/'' 6,1: ime.cid.indra.rodasÅ.rodhasÅ.dyÃvÃp­thivyau.virodhanÃd.rodha÷.kÆlam.niruïaddhi.srotah/ 6,1: kÆlam.rujater.viparÅtÃl.lo«Âo.aviparyayeïa.apÃre.dÆrapÃre/ 6,1: yat.saæg­bhïÃsi.maghavan.kÃÓis.te.mahÃn/ 6,1: ``ahastam.indra.sampiïakkuïÃrum/'' 6,1: ahastam.indra.k­tvÃ.sampiï¬i¬ha.parikvaïanam.megham/ 6,2: ``alÃt­ïo.vala.indra.vrajo.go÷.purÃ.hantor.bhayamÃno.vyÃra/ 6,2: sugÃn.patho.ak­ïon.niraje.gÃ÷.prÃvanvÃïÅ÷.puruhÆtam.dhamantÅh/(­V.3,30,10)'' 6,2: alÃt­ïo.alam.Ãtardano.megho.valo.v­ïoter.vrajo.vrajaty.antarik«e.gor.etasyÃ.mÃdhyamikÃyÃ.vÃca÷.purÃ.hananÃd.bhayamÃno.vyÃra/ 6,2: sugÃn.patho.ak­ïon.niraje.gÃh/ 6,2: sugamanÃn.patho.akaron.nirgamanÃya.gavÃm/ 6,2: prÃvanvÃïÅ÷.puruhÆtam.dhamantÅh/ 6,2: Ãpo.vÃ.vahanÃd.vÃco.vÃ.vadanÃd/ 6,2: bahubhir.ÃhÆtam.udakam.bhavati.dhamatir.gati.karmÃ/ 6,3: ``udv­ha.rak«a÷.sahamÆlam.indra.v­ÓcÃ.madhyam.pratyagram.Ó­ïÅhi/ 6,3: Ã.kÅvata÷.salalÆkaæÓ.cakartha.brahma.dvi«e.tapu«i.tetim.asya/(­V.3,30,17)'' 6,3: uddhara.rak«a÷.sahamÆlam.indra/ 6,3: mÆlam.mocanÃd.vÃ.mo«aïÃd.vÃ.mohanÃd.vÃ/ 6,3: v­Óca.madhyam.prati.Ó­ïÅhy.agram/ 6,3: agram.Ãgatam.bhavaty.Ã.kiyato.deÓÃt/ 6,3: salalÆkam.saælubdham.bhavati.pÃpakam.iti.nairuktÃh/ 6,3: sararÆkam.vÃ.syÃt.sarter.abhyastÃt/ 6,3: tapu«is.tapater.hetir.hanteh/ 6,3: ``tyaæÓ.ciditthÃ.katpayam.ÓayÃnam/'' 6,3: sukha.payasam.sukham.asya.payah/ 6,3: visruha.Ãpo.bhavanti.visravaïÃt/ 6,3: ``vayÃ.iva.ruruhu÷.sapta.visruhah'' 6,3: ity.api.nigamo.bhavati.vÅrudha.o«adhayo.bhavanti.virohaïÃt/ 6,3: ``vÅrudha÷.pariyi«ïvah'' 6,3: ity.api.nigamo.bhavati/ 6,3: nak«add.Ãbham.aÓnuvÃnad.Ãbham.abhyaÓanena.dabhnoti.iti/ 6,3: ``nak«add.Ãbham.taturim.parvate«ÂhÃm'' 6,3: ity.api.nigamo.bhavati/ 6,3: ask­dhoyur.ak­dhvÃyu÷.k­dhvati.drasvanÃma.nik­ttam.bhavati/ 6,3: ``yo.ask­dhoyur.ajara÷.svarvÃn'' 6,3: ity.api.nigamo.bhavati/ 6,3: niÓ­mbhÃ.niÓrathya.hÃriïah/ 6,4: ``ÃjÃsa÷.«Æ«aïam.rathe.niÓ­mbhÃs.te.jana.Óriyam/ 6,4: devam.vahantu.bibhratah/(­V.6,55,6)'' 6,4: Ãvahantv.ajÃ÷.pÆ«aïam.rathe.niÓrathya.hÃriïas.te.jana.Óriyam.jÃta.Óriyam/ 6,4: b­baduktho.mahaduktho.vaktavyam.asmÃ.uktham.iti.b­baduktho.vÃ/ 6,4: ``b­baduktham.havÃmahe'' 6,4: ity.api.nigamo.bhavati/ 6,4: ­dÆdara÷.somo.m­dÆdaro.m­dur.udare«v.iti.vÃ/ 6,4: ``­dÆdareïa.sakhyÃ.saceya'' 6,4: ity.api.nigamo.bhavati/ 6,4: ­dÆpe.ity.upari«ÂÃd.vyÃkhyÃsyÃmah/ 6,4: pulukÃma÷.purukÃmah/ 6,4: ``pulukÃmo.hi.martyah'' 6,4: ity.api.nigamo.bhavati/ 6,4: asinvatÅ.asaÇkhÃd.antyau/ 6,4: ``asinvatÅ.bapsatÅ.bhÆryattah'' 6,4: ity.api.nigamo.bhavanti/ 6,4: kapanÃ÷.kampanÃ÷.krimayo.bhavanti/ 6,4: ``mo«athÃ.v­k«am.kapaneva.vedhash'' 6,4: ity.api.nigamo.bhavati/ 6,4: bhíjÅka÷.prasiddhabhÃh/ 6,4: ``dhÆmaketu÷.samidhÃ.bhíjÅkah'' 6,4: ity.api.nigamo.bhavati/ 6,4: rÆjÃnÃ.nadyo.bhavanti.rujanti.kÆlÃni/ 6,4: ``sam.sujÃnÃ÷.pipi«a.indraÓatruh'' 6,4: ity.api.nigamo.bhavati/ 6,4: jÆrïir.javater.vÃ.dravater.vÃ.dÆnoter.vÃ/ 6,4: ``k«iptÃ.jÆrïir.na.vak«ati'' 6,4: ity.api.nigamo.bhavati/ 6,4: ``pari.ghraæsamomanÃ.vÃm.vayo.gÃt/'' 6,4: paryagÃd.vÃm.ghraæsamaharavanÃyÃnnam/ 6,5: upala.prak«iïy.upale«u.prak«iïÃty.upalaprak«epiïÅ.vÃ/ 6,5: indra.­«Ån.papraccha.durbhik«e.kena.jÅvati.iti.te«Ãm.eka÷.pratyuvÃca/ 6,5: ``Óaka­am.ÓÃkinÅ.gÃvo.jÃlam.asyandam.vanam/ 6,5: udadhi÷.parvato.rÃjÃ.durbhik«e.nava.v­ttayah/(B¬.6,137)'' 6,5: iti.sÃ.nigada.vyÃkhyÃtÃ/ 6,6: ``kÃrur.aham.tato.bhi«ag.upalaprak«iïÅ.nanÃ/ 6,6: nÃnÃdhiyo.vasÆyavo.anu.gÃ.iva.tasthimendrÃya.indro.pari.srava/(­V.9,112,3)'' 6,6: kÃrur.aham.asmi.kartÃ.stomÃnÃm.tato.bhi«ak/ 6,6: tata.iti.saætÃna.nÃma.pitur.vÃ.putrasya.vÃ/ 6,6: upala.prak«iïÅ.saktukÃrikÃ/ 6,6: nanÃ.namater.mÃtÃ.vÃ.duhitÃ.vÃ/ 6,6: nÃnÃdhiyo.nÃnÃkarmÃïo.vasÆyavo.vasukÃmÃ.anvÃsthitÃ÷.smo.gÃva.iva.lokam/ 6,6: indrÃyendro.pari.srava.ity.adhye«aïÃ/ 6,6: ``ÃsÅna.ÆrdhvÃm.upasi.k«iïÃti/'' 6,6: upasthe/ 6,6: prakalavid.vaïig.bhavati.kalÃÓ.ca.veda.prakalÃÓ.ca/ 6,6: ``durmitrÃsa÷.prakalavinmimÃnÃh'' 6,6: ity.api.nigamo.bhavati/ 6,6: abhyardhayajvÃ.abhyardhayan.yajati/ 6,6: ``si«akti.pÆ«Ã.abhyardhayajvÃ'' 6,6: ity.api.nigamo.bhavati/ 6,6: Åk«a.ÅÓi«e/ 6,6: ``Åk«e.hi.vasva.ubhayasya.rÃjan'' 6,6: ity.api.nigamo.bhavati/ 6,6: k«oïasya.k«ayaïasya/ 6,6: ``maha÷.k«oïasyÃÓvinÃ.kaïvÃya'' 6,6: ity.api.nigamo.bhavati/ 6,7: ``asme.te.bandhuh/'' 6,7: vayam.ity.arthah/ 6,7: ``asme.yÃtam.nÃsatyÃ.sajo«Ãh/'' 6,7: asmÃn.ity.arthah/ 6,7: ``asme.samÃnebhir.v­«abha.pauæsyebhih/'' 6,7: asmÃbhir.ity.arthah/ 6,7: ``asme.pra.yandhi.maghavann.­jÅ«in/'' 6,7: asmabhyam.ity.arthah/ 6,7: ``asme.ÃrÃc.cid.dve«a÷.sanutaryuyotu/'' 6,7: asmad.ity.arthah/ 6,7: ``Ærva.iva.paprathe.kÃmo.asme/'' 6,7: asmÃkam.ity.arthah/ 6,7: ``asme.dhatta.vasavo.vasÆni/'' 6,7: asmÃsv.ity.arthah/ 6,7: pÃtho.antarik«am.pathÃ.vyÃkhyÃtam/ 6,7: ``Óyeno.na.dÅyann.anveti.pÃtha'' 6,7: ity.api.nigamo.bhavati/ 6,7: udakam.api.pÃtha.ucyate.pÃnÃt/ 6,7: ``Ã.ca«Âa.ÃsÃm.pÃtho.nadÅnÃm'' 6,7: ity.api.nigamo.bhavati/ 6,7: annam.api.pÃtha.ucyate.pÃnÃd.eva/ 6,7: ``devÃnÃm.pÃtha.upa.vak«i.vidvÃn'' 6,7: ity.api.nigamo.bhavati/ 6,7: savÅmani.prasave/ 6,7: ``devasya.vayam.savitu÷.sabÅmani'' 6,7: ity.api.nigamo.bhavati/ 6,7: saprathÃ÷.sarvata÷.p­thuh/ 6,7: ``tvam.agne.saprathÃ.asi'' 6,7: ity.api.nigamo.bhavati/ 6,7: vidathÃni.vedanÃni/ 6,7: ``vidathÃni.pracodayan'' 6,7: ity.api.nigamo.bhavati/ 6,8: ``ÓrÃyanta.iva.sÆryam.viÓved.indrasya.bhak«ata/ 6,8: vasÆni.jÃte.janamÃna.ojasÃ.prati.bhÃgam.na.dÅdhima/(­V.8,99,3)'' 6,8: samÃÓritÃ÷.sÆryam.upati«Âhante/ 6,8: api.vÃ.upamÃrthe.syÃt.sÆryam.iva.indram.upati«Âhanta.iti/ 6,8: sarvÃïi.indrasya.dhanÃni.vibhak«yamÃïÃ÷.sa.yathÃ.dhanÃni.vibhajati.jÃte.ca.jani«yamÃïe.ca.tam.vayam.bhÃgam.audhyÃyÃm.aujasÃ.balena/ 6,8: oja.ojater.vÃ.ubjater.vÃ/ 6,8: ÃÓÅr.ÃÓrayaïÃd.vÃ.ÃÓrapaïÃd.vÃ/ 6,8: atha.iyam.itarÃ.ÃÓÅr.ÃÓÃsteh/ 6,8: ``indrÃya.gÃva.ÃÓiram'' 6,8: ity.api.nigamo.bhavati/ 6,8: ``sÃ.me.satya.ÃÓÅr.deve«u'' 6,8: ity.api.nigamo.bhavati/ 6,8: ``sÃ.me.satya.ÃÓÅr.deve«u'' 6,8: iti.ca/ 6,8: ``yadÃ.te.marto.anu.bhogam.ÃnaÊÃd.id.grasi«Âha.o«adhÅrajÅgah'' 6,8: yadÃ.te.marto.bhogam.anvÃpadatha.grasit­tama.o«adhÅragÃrÅh/ 6,8: jigartir.girati.karmÃ.vÃ.g­ïÃti.karmÃ.vÃ.g­hïÃti.karmÃ.vÃ/ 6,8: ``sÆrÃ.amÆra.na.vayaæÓ.cikitvo.mahitvam.agne.tvam.aÇga.vitse/'' 6,8: mƬhÃ.vayam.smo.amƬhas.tvam.asi.na.vayam.vidmo.mahatvam.agne.tvam.tu.vettha/ 6,8: ÓaÓamÃna÷.ÓaæsamÃnah/ 6,8: ``yo.vÃm.yaj¤ai÷.ÓaÓamÃno.ha.dÃÓati'' 6,8: ity.api.nigamo.bhavati/ 6,8: ``devo.devÃcyÃm.k­pÃ/'' 6,8: devo.devÃn.pratyaktayÃ.k­pÃ/ 6,8: k­p.k­pater.vÃ.kalpater.vÃ/ 6,9: ``aÓravam.hi.bhÆridÃvattarÃ.vÃm.vijÃmÃtur.uta.vÃ.ghÃ.syÃlÃt/ 6,9: athÃ.somasya.prayatÅ.yuvabhyÃm.indrÃgnÅ.stomam.janayÃmi.navyam/(­V.1,109,2)'' 6,9: aÓrau«am.hi.bahudÃt­tarau.vÃm.vijÃmÃtur.asusam.ÃptÃj.jÃmÃtuh/ 6,9: vijÃmÃtÃ.iti.ÓaÓvad.dÃk«iïÃjÃ÷.krÅtÃpatim.Ãcak«ate.asusam.Ãpta.iva.varo.abhipretah/ 6,9: jÃmÃtÃ.jÃ.apatyam.tan.nirmÃtÃ.uta.vÃ.ghÃ.syÃlÃd.api.ca.syÃlÃt/ 6,9: syÃla.Ãsanna÷.samyogena.iti.naidÃnÃh/ 6,9: syÃl.lÃjÃnÃvapatÅti.vÃ/ 6,9: lÃjÃ.lÃjate÷.syam.ÓÆrpam.syate÷.ÓÆrpam.aÓanapavanam.Ó­ïÃter.vÃ/ 6,9: atha.somasya.pradÃnena.yuvÃbhyÃm.indrÃgnÅ.stomam.janayÃmi.navyam.navataram/ 6,9: omÃsa.ity.upari«ÂÃd.vyÃkhyÃsyÃmah/ 6,10: ``somÃnam.svaraïam.k­ïuhi.brahmaïaspate/ 6,10: kak«Åvantam.ya.auÓijah/(­V.1,18,1)'' 6,10: somÃnam.sotÃram.prakÃÓanavantam.kuru.brahmaïaspate.kak«Åvantam.iva.ya.auÓijah/ 6,10: kak«ÅvÃn.kak«yÃvÃn.auÓija.uÓija÷.putrah/ 6,10: uÓig.va«Âe÷.kÃntikarmaïah/ 6,10: api.tv.ayam.manu«yakak«a.eva.abhipreta÷.syÃt.tam.somÃnam.sotÃram.mÃm.prakÃÓanavantam.kuru.brahmaïaspate/ 6,11: ``indrÃsomÃ.samaghaÓaæsam.abhyagham.tapuryayastu.carur.agnivÃm.iva/ 6,11: brahma.dvi«e.kravyÃde.ghora.cak«ase.dve«o.dhattam.anavÃyam.kimÅdine/(­V.7,104,2)'' 6,11: indrÃsomÃv.aghasya.ÓaæsitÃram/ 6,11: agham.hanter.nirhrasita.upasarga.Ãhanti.iti/ 6,11: tapus.tapateÓ.carur.m­ccayo.bhavati.carater.vÃ.samuccaranty.asmÃd.Ãpo.brahma.dvi«e.brÃhmaïa.dve«Âre.kravyam.adate.ghora.cak«ase.ghora.khyÃnÃya/ 6,11: kravyam.vik­ttÃj.jÃyata.iti.nairuktÃh/ 6,11: dve«o.dhattam.anavÃyam.anavayavam.yad.anye.na.vyaveyur.adve«asa.iti.vÃ/ 6,11: kimÅdine.kim.idÃnÅm.iti.carate.kim.idam.kim.idam.iti.vÃ.piÓunÃya.carate/ 6,11: piÓuna÷.piæÓater.vipiæÓati.iti/ 6,12: ``k­ïu«va.pÃja÷.prasitam.na.p­thvÅm.yÃhi.rÃjevÃm.avÃm.ibhena/ 6,12: t­«vÅm.anu.prasiti.drÆïÃno.astÃsi.vidhya.rak«asas.tapi«Âhaih/(­V.4,4,1)'' 6,12: kuru«va.pÃja÷.pÃja÷.pÃlanÃt.prasitim.iva.p­thvÅm/ 6,12: prasiti÷.prasayanÃt.tantur.vÃ.jÃlam.vÃ/ 6,12: yÃhi.rÃjÃ.iva.amÃtyavÃn.abhyamanavÃn.svavÃnver.Ãbh­tÃ.gaïena.gatabhayena.hastinÃ.iti.vÃ.t­«vyÃ.anu.prasityÃ.drÆïÃnah/ 6,12: asitÃsi.vidhya.rak«asas.tapi«Âhais.taptatamais.t­ptatamai÷.prapi«Âhatamair.iti.vÃ/ 6,12: ``yas.te.garbham.amÅvÃ.durïÃmÃ.yonim.ÃÓaye/'' 6,12: amÅvÃbhyammanena.vyÃkhyÃto.durïÃmÃ.krimir.bhavati.pÃpanÃmÃ/ 6,12: k­mi÷.kravye.medyati.kramater.vÃ.syÃt.saraïakarmaïa÷.kÃmater.vÃ/ 6,12: ``atikrÃmanto.duritÃni.viÓvÃ/'' 6,12: atikramamÃïÃ.durgatigamanÃni.sarvÃïi/ 6,12: apvÃ.yad.enayÃ.viddhÃ.upavÅyate.vyÃdhir.vÃ.bhayam.vÃ/ 6,12: ``apve.parehi'' 6,12: ity.api.nigamo.bhavati/ 6,12: amatir.amÃmayÅ.matir.ÃtmamayÅ/ 6,12: ``ÆrdhvÃ.yasya.amatirbhÃ.adidyut.savÅmanÅ'' 6,12: ity.api.nigamo.bhavati/ 6,12: Óru«ÂÅti.k«ipranÃmÃÓu.a«ÂÅti/ 6,13: ``tÃm.adhvara.uÓato.yak«y.agne.Óru«ÂÅ.bhagam.nÃsatyÃ.purandhim/(­V.7,39,4)'' 6,13: tÃn.adhvare.yaj¤a.uÓata÷.kÃmayamÃnÃn.yaja.agne.Óru«ÂÅ.bhagam.nÃsatyau.cÃÓvinau/ 6,13: satyÃv.eva.nÃsatyÃv.ity.aurïavÃbhah/ 6,13: satyasya.praïetÃrÃv.ity.ÃgrÃyaïah/ 6,13: nÃsikÃprabhavau.babhÆvatur.iti.vÃ/ 6,13: purandhir.bahudhÅs.tat.ka÷.purandhir.bhaga÷.purastÃt.tasya.anvÃdeÓa.ity.ekam.indra.ity.aparam.sa.bahukarmatama÷.purÃæÓ.ca.dÃrayit­tamo.varuïa.ity.aparam.tam.praj¤ayÃ.stauti/ 6,13: ``imÃmÆ.nu.kavitam.asya.mÃyÃm/'' 6,13: ity.api.nigamo.bhavati/ 6,13: ruÓad.iti.varïanÃma.rocaterjvalatikarmaïah/ 6,13: ``samiddhasya.ruÓadadarÓi.pÃja'' 6,13: ity.api.nigamo.bhavati/ 6,14: ``asti.hi.va÷.sajÃtyam.riÓÃdaso.devÃso.asty.Ãpyam/'' 6,14: asti.hi.va÷.samÃna.jÃtitÃ.reÓayadÃriïo.devÃ.asty.Ãpyam/ 6,14: Ãpyam.Ãpnoteh/ 6,14: sudatra÷.kalyÃïa.dÃnah/ 6,14: ``tva«ÂÃ.sudatro.vi.dadhÃtu.rÃya'' 6,14: ity.api.nigamo.bhavati/ 6,14: suvidatra÷.kalyÃïavidyah/ 6,14: ``Ãgne.yÃhi.suvidatrebhir.arvÃn'' 6,14: ity.api.nigamo.bhavati/ 6,14: Ãnu«ag.iti.nÃmÃnupÆrvasyÃnu«aktam.bhavati/ 6,14: ``st­ïanti.barhir.Ãnu«ag'' 6,14: ity.api.nigamo.bhavati/ 6,14: turvaïis.tÆrïavanih/ 6,14: ``sa.turvaïir.mahÃm.areïupauæsye'' 6,14: ity.api.nigamo.bhavati/ 6,14: nirvaïÃ.devo.bhavati.gÅrbhir.enam.vanayanti/' 6,14: ``ju«Âam.girvaïase.b­had'' 6,14: ity.api.nigamo.bhavati/ 6,15: ``asÆrte.sÆrte.rajasi.na«atte.ye.bhÆtÃni.samak­ïvann.imÃni/'' 6,15: asusamÅritÃ÷.susamÅrite.vÃta.samÅritÃ.mÃdhyamakÃ.devagaïÃye.rasena.p­thivÅm.tarpayanto.bhÆtÃni.ca.kurvanti.ta.Ãyajantety.atikrÃntam.prativacanam/ 6,15: ``amyak.sÃ.ta.indra.­«Âih/'' 6,15: amÃktÃ.iti.vÃbhyaktÃ.iti.vÃ/ 6,15: ``yÃd­ÓmindhÃyi.tam.apasyayÃ.vidat/'' 6,15: yÃd­ÓedhÃyi.tam.apasyayÃvidat/ 6,15: ``usra÷.piteva.jÃrayÃyi.yaj¤aih/'' 6,15: usra.iva.gopitÃjÃyi.yaj¤aih/ 6,16: ``pra.vicchÃ.juju«ÃïÃso.asthur.abhÆta.viÓve.agniyota.vÃjÃh/'' 6,16: prÃsthur.vÃ.jo«ayamÃïÃ.abhavata.sarve.agragamanena.iti.vÃ.agragaraïena.iti.vÃ.agrasampÃdina.iti.vÃ/ 6,16: api.vÃ.agram.ity.etad.anarthakam.upabandham.ÃdadÅta/ 6,16: ``addhÅd.indra.prasthitemÃ.havÅæ«i.cano.dadhi«va.pacatota.somam/'' 6,16: addhÅndra.prasthitÃni.imÃni.havÅæ«i.cano.dadhi«va/ 6,16: cana.ity.annanÃma/ 6,16: pacatir.nÃmÅbhÆtah/ 6,16: ``tam.medasta÷.prati.pacatÃgrabhÅ«ÂÃm'' 6,16: ity.api.nigamo.bhavati/ 6,16: api.vÃ.medasaÓ.ca.paÓoÓ.ca.sÃttvam.dvivacanam.syÃd.yatra.hy.ekavacanÃrtha÷.prasiddham.tad.bhavati/ 6,16: ``puroÊÃ.agne.pacata'' 6,16: iti.yathÃ/ 6,16: Óurudha.Ãpo.bhavanti.Óucam.saærundhanti/ 6,16: ``­tasya.hi.Óurudha÷.santi.pÆrvÅr'' 6,16: ity.api.nigamo.bhavati/ 6,16: aminomitamÃtro.mahÃn.bhavaty.abhyamito.vÃ/ 6,16: ``amina÷.sahobhir'' 6,16: ity.api.nigamo.bhavati/ 6,16: jajbhatÅr.Ãpo.bhavanti.ÓabdakÃriïyah/ 6,16: ``maruto.jajjhatÅr.iva'' 6,16: ity.api.nigamo.bhavati/ 6,16: aprati«kuto.aprati«k­to.apratiskhalito.vÃ/ 6,16: ``asmabhyam.aprati«kuta'' 6,16: ity.api.nigamo.bhavati/ 6,16: ÓÃÓadÃna÷.ÓÃÓÃdyamÃnah/ 6,16: ``pra.svÃm.matim.atiracchÃÓadÃna'' 6,16: ity.api.nigamo.bhavati/ 6,17: s­pra÷.sarpaïÃd.idam.api.itarat.s­pram.etasmÃd.eva.sarpir.vÃ.tailam.vÃ/ 6,17: ``s­prakarasnamÆtaya'' 6,17: ity.api.nigamo.bhavati/ 6,17: karasnau.bÃhÆ.karmaïÃm.prasnÃtÃrau/ 6,17: suÓipram.etena.vyÃkhyÃtam/ 6,17: ``vÃje.suÓipra.somatÅ'' 6,17: ity.api.nigamo.bhavati/ 6,17: Óipre.hanÆ.nëike.vÃ/ 6,17: hanur.hanter.nÃsikÃ.nasateh/ 6,17: ``vi.«yasva.Óipre.vi.s­jasva.dhene'' 6,17: ity.api.nigamo.bhavati/ 6,17: dhenÃ.dadhÃteh/ 6,17: raæsu.ramaïÃt/ 6,17: ``sa.citreïa.cikite.saæsu.bhÃsÃ'' 6,17: ity.api.nigamo.bhavati/ 6,17: dvibarhÃ.dvayo÷.sthÃnayo÷.pariv­¬ho.madhyame.ca.sthÃna.uttame.ca/ 6,17: ``uta.dvibarhÃ.amina÷.sahobhir'' 6,17: ity.api.nigamo.bhavati/ 6,17: akra.ÃkramaïÃt/ 6,17: ``akro.na.babhri÷.samithe.mahÅnÃm'' 6,17: ity.api.nigamo.bhavati/ 6,17: urÃïa.uru.kurvÃïah/ 6,17: ``dÆta.Åyase.pradiva.urÃïa'' 6,17: ity.api.nigamo.bhavati/ 6,17: stiyÃ.Ãpo.bhavanti.styÃyanÃt/ 6,17: ``v­«Ã.sindhÆnÃm.v­«abha÷.stiyÃnÃm'' 6,17: ity.api.nigamo.bhavati/ 6,17: stipÃ.stiyÃpÃlana.upasthitÃn.pÃlayati.iti.vÃ/ 6,17: ``sa.na÷.stipÃ.uta.bhavÃ.tanÆpÃ'' 6,17: ity.api.nigamo.bhavati/ 6,17: jabÃru.javamÃnarohi.jaramÃïarohi.garamÃïarohi.iti.vÃ/ 6,17: ``agre.rupa.Ãrupitam.jabÃru'' 6,17: ity.api.nigamo.bhavati/ 6,17: jarÆtham.garÆtham.g­ïÃteh/ 6,17: ``jarÆtham.hanyak«i.rÃye.purandhim'' 6,17: ity.api.nigamo.bhavati/ 6,17: kuliÓa.iti.vajranÃma.kÆlaÓÃtano.bhavati/ 6,17: ``skandhÃæsÅva.kuliÓenÃ.viv­kïÃhi÷.Óayata.upap­k.p­thivyÃh/'' 6,17: skandho.v­k«asya.samÃskanno.bhavaty.ayam.api.itara÷.skandha.etasmÃd.evÃskannam.kÃye/ 6,17: ahi÷.Óayata.upaparcana÷.p­thivyÃh/ 6,17: tu¤jas.tu¤jater.dÃnakarmaïah/ 6,18: ``tu¤jetu¤je.ya.uttare.stomÃ.indrasya.vajriïah/ 6,18: na.vindhe.asya.su«Âutim/(­V.1,7,7)'' 6,18: dÃne.dÃne.ya.uttare.stomÃ.indrasya.vajriïo.nÃsya.tair.vindÃmi.samÃptim.stuteh/ 6,18: barhaïÃ.paribarhaïÃ/ 6,18: ``b­hacchravÃ.asuro.barhaïÃ.k­ta'' 6,18: ity.api.nigamo.bhavati/ 6,19: ``yo.asmai.ghraæsa.uta.vÃ.ya.Ædhani.somam.sunoti.bhavati.dyumÃm.aha/ 6,19: apÃpa.Óakras.tutanu«ÂimÆhati.tanÆÓrubhram.maghavÃ.ya÷.kavÃsasvah/(­V.5,34,3)'' 6,19: ghraæsa.ity.aharnÃma.grasyanto.asmin.rasÃh/ 6,19: gorÆdha.uddhatataram.bhavaty.uponnaddham.iti.vÃ/ 6,19: sneha.anupradÃna.sÃmÃnyÃd.rÃtrir.apyÆdha.ucyate/ 6,19: sa.yo.asmÃ.ahany.api.vÃ.rÃtrau.somam.sunoti.bhavaty.aha.dyotanavÃn/ 6,19: apohaty.apohati.Óakrastitani«um.dharma.saætÃnÃd.apetam.alaækari«ïumayajvÃnam.tanÆÓubhram.tanÆÓomayitÃram.maghavÃ.ya÷.kavÃsasvo.yasya.kapÆyÃ÷.sakhÃyah/ 6,19: ``nyÃvidhyadilÃbiÓasya.d­ÊhÃ.vi.Ó­Çgiïam.abhinacchu«ïam.indrah/'' 6,19: niravidhyadilÃbilaÓayasya.d­¬hÃni.vyabhinacch­Çgiïam.Óu«ïam.indrah/ 6,20: ``asmÃ.idu.pra.bharÃ.tÆtujÃno.v­tyÃya.vajramÅÓÃna÷.kiyedhÃh/ 6,20: gor.na.parva.vi.radÃ.tiraÓce«y.annarïÃsy.apÃæÓ.caradhyai/(­V.1,61,12)'' 6,20: asmai.prahara.tÆrïam.tvaramÃïo.v­trÃya.vajramÅÓÃnah/ 6,20: kiyedhÃ÷.kiyaddhÃ.iti.vÃ.kramamÃïadhÃ.iti.vÃ/ 6,20: gor.iva.parvÃïi.virada.meghasye«y.annarïÃæsy.apÃæÓ.caraïÃya/ 6,20: bh­mir.bhrÃmyateh/ 6,20: ``bh­mir.asy.­«ik­nmartyÃnÃm'' 6,20: ity.api.nigamo.bhavati/ 6,20: vi«pito.viprÃptah/ 6,20: ``pÃram.no.asya.vi«pitasya.par«an'' 6,20: ity.api.nigamo.bhavati/ 6,21: ``tannasturÅpam.adbhutam.puru.vÃram.puru.tmanÃ/ 6,21: tva«ÂÃ.po«Ãya.vi.«yatu.rÃye.nÃbhÃ.no.asmayuh/(­V.1,142,10)'' 6,21: tannastÆrïÃpimahat.sambh­tam.ÃtmanÃ.tva«ÂÃ.dhanasya.po«Ãya.vi«yatv.ity.asmayur.asmÃn.kÃmayamÃnah/ 6,21: rÃspino.rÃspÅ.rapater.vÃ.rasater.vÃ/ 6,21: ``rÃspinasyÃyor'' 6,21: ity.api.nigamo.bhavati/ 6,21: ­¤jati÷.prasÃdhanakarmÃ/ 6,21: ``Ã.va.­¤jasa.ÆrjÃm.vyu«Âi«u'' 6,21: ity.api.nigamo.bhavati/ 6,21: ­jur.ity.apy.asya.bhavati/ 6,21: ``­junÅtÅ.no.varuïa'' 6,21: ity.api.nigamo.bhavati/ 6,21: pratadvasÆ.prÃptavasÆ/ 6,21: ``harÅ.indra.pratadvasÆ.abhi.svarÃ'' 6,21: ity.api.nigamo.bhavati/ 6,22: ``hinotÃ.no.adhvaram.devayajyÃ.hinota.brahma.sanaye.dhanÃnÃm/ 6,22: ­tasya.yoge.vi.«yadhvamÆdha÷.Óru«ÂÅvarÅt.bhÆtanÃsmabhyam.Ãpah/(­V.10,30,11)'' 6,22: prahiïuta.no.adhvaram.devayajyÃyai/ 6,22: prahiïuta.brahma.dhanasya.sananÃya/ 6,22: ­tasya.yoge.yaj¤asya.yoge.yÃj¤e.Óaka­a.iti.vÃ/ 6,22: Óaka­am.Óak­ditam.bhavati.Óanakais.takati.iti.vÃ.Óabdena.takati.iti.vÃ/ 6,22: Óru«ÂÅvarÅr.bhÆtanÃ.asmabhyam.Ãpah/ 6,22: sukhavatyo.bhavatÃ.asmabhyam.Ãpah/ 6,22: ``co«kÆyamÃïa.indra.bhÆri.vÃmam/'' 6,22: dadad.indra.bahu.vananÅyam/ 6,22: ``edhamÃnadviÊubhayasya.rÃjÃ.co«kÆyate.viÓa.indro.manu«yÃn/'' 6,22: vyudasyatyedhamÃnÃnasunvata÷.sunvato.abhyÃdadhÃty.ubhayasya.rÃjÃ.divyasya.ca.pÃrthivasya.ca.co«kÆyamÃïa.iti.co«kÆyateÓ.carkarÅtav­ttam/ 6,22: sumatsvayam.ity.arthah/ 6,22: ``upaprÃgÃtsumanmedhÃyi.manma/'' 6,22: upapraitu.mÃm.svayam.yan.me.manodhyÃyi.yaj¤ena.ity.ÃÓvamedhiko.mantrah/ 6,22: divi«Âi«u.diva.e«aïe«u/ 6,22: ``sthÆram.rÃdha÷.ÓatÃÓvam.kuruÇgasya.divi«Âi«u/'' 6,22: sthÆra÷.samÃÓritamÃtro.mahÃn.bhavatyaïur.anu.sthavÅyÃæsamupasargo.luptanÃamakaraïo.yathÃ.samprati/ 6,22: kuruÇgo.rÃjÃ.babhÆva.kurugamanÃd.vÃ.kulagamanÃd.vÃ/ 6,22: kuru÷.k­ntateh/ 6,22: krÆram.ity.apy.asya.bhavati/ 6,22: kulam.ku«ïÃter.viku«itam.bhavati/ 6,22: dÆto.vyÃkhyÃtah/ 6,22: jinvati÷.prÅtikarmÃ/ 6,22: ``bhÆmim.parjanyÃ.jinvanti.divam.jinvanty.agnayah'' 6,22: ity.api.nigamo.bhavati/ 6,23: amatromÃtro.mahÃn.bhavaty.abhyamito.vÃ/ 6,23: ``mahÃm.amatro.v­jane.virapÓi'' 6,23: ity.api.nigamo.bhavati/ 6,23: ``stave.vajry­cÅ«amah/'' 6,23: stÆyate.vajry­cÃ.samah/ 6,23: anarÓarÃtimanaÓlÅladÃnamaÓlÅlam.pÃpakam.aÓrimad.vi«amam/ 6,23: ``anarÓarÃtim.vasudÃm.upastuhi'' 6,23: ity.api.nigamo.bhavati/ 6,23: anarvÃpraty­to.anyasmin/ 6,23: ``anarvÃïam.v­«abham.mandrajihvam.bb­haspatim.vardhayÃ.navyamarkaih/'' 6,23: anarvam.apraty­tam.anyasmin.v­«abham.mandrajihvam.mandanajihvam.modanajihvam.iti.vÃ/ 6,23: b­haspatim.vardhaya.navyamarkair.arcanÅyai÷.stomaih/ 6,23: asÃmi.sÃmi.prati«iddham.sÃmi.syateh/ 6,23: ``asÃmy.ojo.bibh­thÃ.sudÃnavah/'' 6,23: asusam.Ãptam.balam.bibh­tha.kalyÃïadÃnÃh/ 6,24: ``mÃ.tvÃ.somasya.galdayÃ.sadÃ.yÃcann.aham.girÃ/ 6,24: bhÆrïim.m­gam.na.savane«u.cukrudham.ka.ÅÓÃnam.na.yÃci«at/(­V.8,1,20)'' 6,24: mÃ.cukrudham.tvÃm.somasya.gÃlanena.sadÃ.yÃcann.aham.girÃ.gÅtyÃ.stutyÃ.bhÆrïim.iva.m­gam.na.savane«u.cukrudham.ka.ÅÓÃnam.na.yÃci«yata.iti/ 6,24: galdÃ.dhamanayo.bhavanti.galanamÃsu.dhÅyate/ 6,24: ``Ã.tvÃ.viÓantvindava.Ã.galdÃ.dhamanÅnÃm/'' 6,24: nÃnÃvibhaktÅty.ete.bhavata.ÃgalanÃ.dhamanÅnÃm.ity.atra.arthah/ 6,25: ``na.pÃpÃso.manÃmahe.nÃrÃyÃso.na.jaÊhavah/'' 6,25: na.pÃpÃ.manyÃmahe.nÃdhanÃ.na.jvalanena.hÅnÃh/ 6,25: asty.asmÃsu.brahmacaryam.adhyayanam.tapo.dÃnakarmety.­«ir.avocat/ 6,25: bakuro.bhÃskaro.bhayaækaro.bhÃsamÃno.dravati.iti.vÃ/ 6,26: ``yavam.v­keïa.aÓvinÃ.vapante«am.duhantÃ.manu«Ãya.dasrÃ/ 6,26: abhi.dasyum.bakureïÃ.dhamantoru.jyotiÓcakrathur.ÃryÃya/(­V.1,117,21)'' 6,26: yavam.iva.v­keïa.aÓvinau.nivapantau/ 6,26: v­ko.lÃÇgalam.bhavati.vikartanÃt/ 6,26: lÃÇgalam.laÇgater.lÃÇgÆlavad.vÃ/ 6,26: lÃÇgÆlam.lagater.laÇgater.lambater.vÃ/ 6,26: annam.duhantau.manu«yÃya.darÓanÅyÃvabhidhamantau.dasyum.bakureïa.jyoti«Ã.vÃ.udakena.vÃ.Ãrya.ÅÓvaraputrah/ 6,26: bekaníÃ÷.khalu.kusÅdino.bhavanti.dviguïakÃriïo.vÃ.dviguïadÃyino.vÃ.dviguïam.kÃmayanta.iti.vÃ/ 6,26: ``indro.viÓvÃnbekaníÃm.ahard­Óa.uta.kratvÃ.païÅær.abhi/'' 6,26: indro.ya÷.sarvÃn.bekaníÃnahard­Óa÷.sÆryad­Óo.ya.imÃny.ahÃni.paÓyanti.na.parÃïÅti.vÃbhibhavati.karmaïÃ.païÅæÓ.ca.vaïijah/ 6,27: ``jÅvÃn.no.abhi.dhetanÃd.ity.Ãsa÷.purÃ.hathÃt/ 6,27: daddha.stha.havanaÓrutah/(8,67,5)'' 6,27: jÅvato.no.abhidhÃvatÃdityÃ÷.purÃ.hananÃt.kva.nu.stha.hvÃnaÓruta.iti/ 6,27: matsyÃnÃm.jÃlamÃpannÃnÃm.etad.Ãr«am.vedayante/ 6,27: mastyÃ.madhÃ.udake.syandante.mÃdyante.anyonyam.bhak«aïÃya.iti.vÃ/ 6,27: aæhuro.aæhasvÃn.aæhÆraïam.ity.apy.asya.bhavati/ 6,27: ``k­ïvann.aæhÆraïÃd.uru'' 6,27: ity.api.nigamo.bhavati/ 6,27: ``sapta.maryÃdÃ÷.kavayastatak«us.tÃsÃm.ekÃm.id.abhyaæhuro.gÃt'' 6,27: saptaiva.maryÃdÃ÷.kavayaÓcakrus.tÃsÃm.ekÃm.apy.abhigacchann.aæhasvÃn.bhavati/ 6,27: steyamatalpÃrohaïam.brahmahatyÃm.bhrÆïahatyÃm.surÃpÃnam.du«k­tasya.karmaïa÷.puna÷.puna÷.sevÃm.pÃtake.an­todyam.iti/ 6,27: bata.iti.nipÃta÷.khedÃnukampayoh/ 6,28: ``bato.batÃsi.yama.naiva.te.mano.h­dayaæÓ.cÃvidÃma/ 6,28: anyÃ.kila.tvÃm.kak«yeva.yukta.pari.«vajÃte.libujeva.v­k«am/(­V.10,10,13)'' 6,28: bato.balÃtÅto.bhavati.durbalo.batÃsi.yama.naiva.te.mano.h­dayaæÓ.ca.vijÃnÅmah/ 6,28: anyÃ.kila.tvÃm.pari«vaÇk«yate.kak«yeva.yuktam.libujeva.v­k«am/ 6,28: libujÃ.vratatir.bhavati.lÅyate.vibhajanti.iti/ 6,28: vratatir.varaïÃc.ca.sayanÃc.ca.tatanÃc.ca/ 6,28: vÃtÃpyam.udakam.bhavati.vÃta.etad.ÃpyÃyayati/ 6,28: ``punÃno.vÃtÃpyam.viÓvaÓcandram'' 6,28: ity.api.nigamo.bhavati/ 6,28: ``vane.na.vÃyo.nyadhÃyi.cÃkan/'' 6,28: vana.iva.vÃyo.ve÷.putraÓcÃyann.iti.vÃ.kÃmayamÃna.iti.vÃ/ 6,28: veti.ca.ya.iti.ca.cakÃra.ÓÃkalyah/ 6,28: udÃttam.tv.evam.ÃkhyÃtam.abhavi«yad.asusam.ÃptaÓ.ca.arthah/ 6,28: ratharyati.iti.siddhas.tat.prepsÆ.ratham.kÃmayata.iti.vÃ/ 6,28: ``e«a.devo.ratharyati'' 6,28: ity.api.nigamo.bhavati/ 6,29: ``dhenum.na.i«am.pinvatamasakrÃm/'' 6,29: asaækramaïÅm/ 6,29: Ãdhava.ÃdhavanÃt/ 6,29: ``matÅnÃæÓ.ca.sÃdhanam.viprÃïÃæÓ.cÃdhavam'' 6,29: ity.api.nigamo.bhavati/ 6,29: anavabravo.anavak«iptavacanah/ 6,29: ``vije«ak­d.indra.ivÃnavabrava'' 6,29: ity.api.nigamo.bhavati/ 6,30: ``arÃyi.kÃïe.vika­e.girim.gaccha.sadÃnve/ 6,30: Óirimbi­hasya.satvabhistebhi«ÂvÃ.cÃtayÃm.asi/(­V.10,155,1)'' 6,30: adÃyini.kÃïe.vika­e/ 6,30: kÃïovikrÃntadarÓana.ity.aupamanyavah/ 6,30: kaïatarvÃ.syÃd.aïÆbhÃvakarmaïah/ 6,30: kaïÃti÷.Óabda.aïÆbhÃve.bhëyate.anukaïati.iti/ 6,30: mÃtrÃïÆbhÃvÃt.kaïo.darÓana.aïÆbhÃvÃt.kÃïah/ 6,30: vika­o.vikrÃntagatir.ity.aupamanyavah/ 6,30: ku­ater.vÃ.syÃd.viparÅtasya.viku­ito.bhavati/ 6,30: girim.gaccha.sadÃnonuve.ÓabdakÃrike/ 6,30: Óirimbi­hasya.satvabhih/ 6,30: Óirimbi­ho.megha÷.ÓÅryate.bi­he/ 6,30: bi­hamantarik«am.bi­ham.bÅri­ena.vyÃkhyÃtam/ 6,30: tasya.sattvair.udakair.iti.syÃt.tai«ÂvÃ.cÃtayÃmah/ 6,30: api.vÃ.ÓirimbiÂho.bhÃradvÃjah/ 6,30: kÃlakarïa.upeto.lak«mÅr.nirnÃÓayÃæcakÃra.tasya.sattvai÷.karmabhir.iti.syÃt.tai«ÂvÃ.cÃtayÃmaÓ.cÃtayatirnÃÓane/ 6,30: parÃÓara÷.parÃÓÅrïasya.vasi«Âhasya.sthavirasya.jaj¤e/ 6,30: ``parÃÓara÷.ÓatayÃtur.vasi«Âha'' 6,30: ity.api.nigamo.bhavati/ 6,30: indro.api.parÃÓara.ucyate.parÃÓÃtayitÃ.yÃtÆnÃm/ 6,30: ``indro.yÃtÆnÃm.abhavat.parÃÓara'' 6,30: ity.api.nigamo.bhavati/ 6,30: krivirdatÅ.vikartanadantÅ/ 6,30: ``yatrÃ.vo.didyudradati.krivirdati'' 6,30: ity.api.nigamo.bhavati/ 6,30: karÆlatÅ.k­ttadatÅ/ 6,30: api.vÃ.devam.kaæcit.k­ttadantam.d­«ÂvÃ.evam.avak«yat/ 6,31: ``vÃmaævÃmam.ta.Ãdure.devo.dadÃtv.aryamÃ/ 6,31: vÃmam.pÆ«Ã.vÃmam.bhago.vÃmam.deva÷.karÆÊatÅ/(­V.4,30,24)'' 6,31: vÃmam.vananÅyam.bhavaty.Ãdurir.ÃdaraïÃt/ 6,31: tat.ka÷.karÆÊatÅ/ 6,31: bhaga÷.purastÃt.tasyÃnvÃdeÓa.ity.ekam.pÆ«Ã.ity.aparam.sodantakah/ 6,31: ``adantaka÷.pÆ«Ã'' 6,31: iti.ca.brÃhmaïam/ 6,31: ``dano.viÓa.indra.m­dhravÃcah/'' 6,31: dÃnamanaso.no.manu«yÃn.indra.m­duvÃca÷.kuru/ 6,31: ``avÅrÃm.iva.mÃm.ayam.ÓarÃrur.abhi.manyate/'' 6,31: abalÃm.iva.mÃm.ayam.bÃlo.abhimanyate.saæÓiÓari«uh/ 6,31: idamyur.idam.kÃmayamÃïah/ 6,31: athÃpi.tadvad.arthe.bhëyate/ 6,31: ``vasÆyur.indro'' 6,31: vasumÃn.ity.atra.arthah/ 6,31: ``aÓvayurgavyÆ.rathayur.vasÆyur.indra'' 6,31: ity.api.nigamo.bhavati/ 6,32: ``kim.te.k­ïvanti.kÅka­e«u.gÃvo.nÃÓiram.duhre.na.tapanti.gharmam/ 6,32: Ã.no.bhara.pramagandasya.vedo.naicÃÓÃkham.maghavanrandhayÃ.nah/(­V.3,53,14)'' 6,32: kim.te.kurvanti.kÅka­e«u.gÃvah/ 6,32: kÅka­Ã.nÃma.deÓo.anÃryanivÃsah/ 6,32: kÅka­Ã÷.kiæk­tÃ÷.kim.kriyÃbhir.itiprepsÃ.vÃ/ 6,32: naiva.cÃÓiram.duhre.na.tapanti.gharmam.harmyam/ 6,32: Ãhara.na÷.pramagandasya.dhanÃni/ 6,32: maganda÷.kusÅdÅ/ 6,32: mÃÇgado.mÃmÃgami«yatÅti.ca.dadÃti/ 6,32: tad.apatyam.pramagando.atyantakusÅdikulÅnah/pramadako.vÃ.yo.ayam.eva.asti.loko.na.para.iti.prepsuh/ 6,32: paï¬ako.vÃ/ 6,32: paï¬aka÷.paï¬aga÷.prÃrdako.vÃ.prÃrdayaty.Ãï¬au/ 6,32: Ãï¬ÃvÃïÅ.iva.vrŬayati.tatstham/ 6,32: naicÃÓÃkham.nÅcÃÓÃkho.nÅcaihÓÃkhah/ 6,32: ÓÃkhÃ÷.Óaknoteh/ 6,32: Ãïir.araïÃt/ 6,32: tam.no.maghavanrandhayeti/ 6,32: radhyatir.vaÓagamane/ 6,32: bunda.i«ur.bhavati.bundo.vÃ.bhindo.vÃ.bhayado.vÃ.bhÃsamÃno.dravatÅti.vÃ/ 6,33: ``tuvik«am.te.suk­tam.sÆmayam.dhanu÷.sÃdhurbundo.hiraïyayah/ 6,33: ubhÃ.te.bÃhÆ.raïyÃ.susaæsk­ta.­dÆpe.cid­dÆv­dhÃ/(­V.8,77,11)'' 6,33: tuvik«am.bahuvik«epam.mahÃvik«epam.vÃ/ 6,33: te.suk­tam.sÆmayam.susukham.dhanu÷.sÃdhayitÃ/ 6,33: te.bundo.hiraïyaya.ubhau.te.bÃhÆ.raïyau.ramaïÅyau.sÃægrÃmyau.vÃ/ 6,33: ­dÆpe.ardanapÃtinau.gamanapÃtinau.vÃ.marmaïy.ardanavedhinau.gamanavedhinau.vÃ/ 6,34: ``nirÃvidhyadgiribhya.Ã.dhÃrayatpakvamodanam/ 6,34: indro.bundam.svÃtatam/(­V.8,77,6)'' 6,34: niravidhyadgiribhya.ÃdhÃrayat.pakvamodanam.udakadÃnam.megham/ 6,34: indro.bundam.svÃtatam/ 6,34: v­ndam.bundena.vyÃkhyÃtam.v­ndÃrakaÓ.ca/ 6,35: ``ayam.yo.hotÃ.kiru.sa.yamasya.kamapyÆhe.yatsama¤janti.devÃh/ 6,35: aharahar.jÃyate.mÃsimÃsyathÃ.devÃ.didhire.havyavÃham/(­V.10,52,3)'' 6,35: ayam.yo.hotÃ.kartÃ.sa.yamasya.kamapyÆhe.annam.abhivahati.yatsamaÓnuvanti.devÃh/ 6,35: aharahar.jÃyate.mÃse.mÃse.ardhamÃse.ardhamÃse.vÃ.atha.devÃ.nidadhire.havyavÃham/ 6,35: ulbam.Ærïoter.v­ïoter.vÃ/ 6,35: ``mahattad.ulbam.sthaviram.tad.ÃsÅd'' 6,35: ity.api.nigamo.bhavati/ 6,35: ­bÅsam.apagatabhÃsam.apah­tabhÃsam.antarhitabhÃsam.gatabhÃsam.vÃ/ 6,36: ``himena.agnim.ghraæsam.avÃrayethÃmpitumatÅm.Ærjam.asmÃ.adhattam/ 6,36: ­bÅse.atrim.aÓvinÃ.avanÅtam.unninyathu÷.sarvagaïam.svasti/(­V.1,116,8)'' 6,36: himena.udakena.grÅ«mÃnte.agnim.ghraæsam.aharavÃrayethÃmannavartÅm.sa.asmÃ.Ærjam.adhattamaÇgaye.yoyam­bÅse.p­thivyÃm.agnir.antarau«adhivanaspati«v.apsu.tam.unninyathu÷.sarvagaïam.sarvanÃmÃnam/ 6,36: gano.gaïanÃd.guïaÓ.ca/ 6,36: yad.v­«Âa.o«adhaya.udyanti.prÃïinaÓ.ca.p­thivyÃm.tad.aÓvino.rÆpam.tena.enau.stauti.stauti/ 7,1: [/atha.daivatam.kÃndam/om/atha.ato.daivatam/[715]] 7,1: tad.yÃni.nÃmÃni.prÃdhÃnya.stutÅnÃm.devatÃnÃm.tad.daivatam.ity.Ãcak«ate/[715] 7,1: sÃ.e«Ã.devatÃ.upaparÅk«Ã/[715] 7,1: yat.kÃma.­«ir.yasyÃm.devatÃyÃm.Ãrthapatyam.icchan.stutim.prayuÇkte.tad.daivata÷.sa.mantro.bhavati/[715]. 7,1: [sÃ.punar.iyam.stutiÓ.caturvidhÃ.nÃmnÃ.bandhubhi÷.karmaïÃ.rÆpena.iti..stutir.nÃma.rÆpa.karma.bandhubhi÷.ity.uktam..¬urga,.p.717,..Cf..B¬.1,7] 7,1: tÃs.trividhÃ.­ca÷.parok«a.k­tÃ÷.pratyak«a.k­tÃ.ÃdhyÃtmikyaÓ.ca/[715] 7,1: tatrÃ.parok«a.k­tÃ÷.sarvÃbhir.nÃma.vibhaktibhir.yujyante.prathama.puru«aiÓ.ca.ÃkhyÃtasya/[715] 7,2: ``indro.diva.indra.ÅÓe.p­thivÅ.Ãh/''.``.indram.id.gÃthino.b­hat/''.``.indrena.ete.t­tsu1p.vevisÃnÃh/''.indrÃya.sÃma.gÃyata/''.``.na.indrÃd.­te.pavate.dhÃma.kim.cana/''.``.indrasya.nu.vÅryÃni.pra.vocam/''.``.indre.kÃmÃ.ayaæsata''.iti/[717] 7,2: atha.pratyak«a.k­tÃ.madhyama.puru«a.yogÃs.tvam.iti.ca.etena.sarva.nÃman3/''.tvam.indra.balÃd.adhi/''.``.vi.na.indra.m­dho.jahi''.iti/[717-718].[¬.p.721:.yatra.tvam.ity.evam.ÓrÆyate..] 7,2: atha.api.pratyak«a.k­tÃ÷.stotÃro.bhavanti.parok«a.k­tÃni.stotavyÃni/''.mÃ.cid.anyad.vi.Óaæsata/''.``.kanvÃ.abhi.pra.gÃyata/''.``.upa.preta.kuÓikÃÓ.cetayadhvam.''..iti/[718] 7,2: atha.ÃdhyÃtmikya.uttama.puru«a.yogÃ.aham.iti.ca.etena.sarvanÃman3/ 7,2: yathÃ.etad.indro.vaikunthas,.lava.sÆktam,.vÃc.Ãmbh­ïÅyam.iti/[718] 7,3: parok«a.k­tÃ÷.pratyak«a.k­tÃÓ.ca.mantrÃ.bhÆyisthÃ.alpaÓa.ÃdhyÃtmikÃh/[725] 7,3: atha.api.stutir.eva.bhavati.na.ÃÓis.vÃdah/''.indrasya.nu.vÅryÃni.pra.vocam''.iti.yathÃ.etasmint.sÆkte/[725]. 7,3: [¬.p.726:.tatra.punar.ÃÓiÓ1.yojyÃ/ 7,3: kim.kÃranam/ 7,3: ÃÓiso.hy.arthe.stuti÷.prayujyate.] 7,3: atha.apy.ÃÓis.eva.na.stuti÷.''.sucak«Ã.aham.ak«ÅbhyÃm.bhÆyÃsam.suvarcÃ.mukhena.suÓrutk.karïÃbhyÃm.bhÆyÃsam''.iti/ 7,3: tad.etad.bahulam.Ãdhvaryave.[vede.¬=YV?].yÃj¤e«u.ca.mantre«u/[725].[¬.p.736:.tatra.api...stutir.yojyÃ..na.hy.anabhistutÃ.devatÃ.ÃÓisam.samardhayati.] 7,3: atha.api.Óapatha.abhiÓÃpau/''.adya.murÅya.yadi.yÃtudhÃno.asmi''.``.adhÃ.sa.vÅrair.daÓabhir.vi.yÆyÃ''.iti/[725] 7,3: atha.api.kasyacid.bhÃvasya.ÃcikhyÃsÃ/''.na.m­tyur.ÃsÅd.am­tam.na.tarhi/''.``.tamas.ÃsÅt.tamasÃ.gÆÊham.agre/''.[725] 7,3: atha.api.paridevanÃ.kasmÃc.cit.bhÃvÃt/''.sudevo.adya.prapated.anÃv­t/''.``.na.vi.jÃnÃmi.yadi.vedam.asmi.iti''.[725].[evam.ayam.Ãtma.nindÃ.pÆrvako.vilÃpas.paridevanÃ.ity.ucyate.¬.730] 7,3: atha.api.nindÃ.praÓaæsÃ1d/''.kevalÃgho.bhavati.kevalÃdÅ/''.``.bhojasya.idam.puskarinÅ.iva.veÓma''.iti/[725] 7,3: evam.ak«a.sÆkte.dyÆta.nindÃ.ca.k­«i.praÓaæsÃ.ca/[726] 7,3: evam.ucca.avacair.abhiprÃyair.­sÅnÃm.mantra.d­«Âayo.bhavanti/[726].[tad.api.Ãr«a.anukramanÅ.Ãm.nidÃnam.Ãr«aæÓ.ca.ubhayam.upek«itavyam..¬.733] 7,4: tad.ye.anÃdista.devatÃ.mantrÃs.te«u.devatÃ.upaparÅk«Ã/[733] 7,4: yad.devata÷.sa.yaj¤o.vÃ.yaj¤a.aÇgam.vÃ.tad.devatÃ.bhavanti/[733].[prakaraïÃd.hi.saædigdha.devate«u.devatÃ.niyama.iti.nyÃya÷..¬;.prÃtahsavane.yo.viniyujyate.sa.Ãgneya÷.yo.mÃdhyandine.sa.aindra÷.yas.t­tÅya.savana.sa.Ãditya÷..¬.734]. 7,4: atha.anyatra.yaj¤Ãt.prÃjÃpatyÃ.iti.yÃj¤ikÃ,.nÃrÃÓaæsÃ.iti.nairuktÃh/[733]. 7,4: [``yaj¤a.iti.kÃtthakyah,.agnir.iti.ÓÃkapÆnih''.iti/ 7,4: yaj¤a.Óabdena.ca.visnur.ucyate.''.viÓnur.vai.yaj¤ah''.iti.hi.vij¤Ãyate/''.agnir.hi.bhÆyistha.bhÃk.devatÃnÃm''.iti.ato.anÃvisk­ta.devatÃ.liÇgo.mantra.Ãgneya÷.syÃt/ 7,4: sarvadevatÃ.ÃÓrayanÃt.ca.''.agnir.vai.sarvÃ.devatÃh,.atra.vai.sarvÃ.vasati.devatÃ.iti.ha.vij¤Ãyate/''.¬.735-736,.] 7,4: [kecit.tu.yena.narÃ÷.praÓasyante.sa.nÃrÃÓaæso.mantra.iti.paÓyanto.manu«ya.stuti1p.ity.evam.manyante/ 7,4: tad.ayuktam,.na.hi.manu«yÃnÃm.anÃvisk­ta.liÇgair.mantrai÷.stutir.upapadyate,.durbodhyatvÃt.te«Ãm.alpa.buddhitvÃt.ca.manu«yÃnÃm.iti..¬.736] 7,4: api.vÃ.sÃ.kÃma.devatÃ.syÃt/[733].[kÃmato.hi.icchÃtas.tasmin.devatÃ.kalpayitavyÃ..¬.736] 7,4: prÃyas[=adhikÃra.¬.736].devatÃ.vÃ,.[athavÃ.bÃhulyam.¬.736]..asti.hy.ÃcÃro.bahulam.loke,.devadeva.ity.atithi.devatyam.pit­devatyam.[tatra.evam.nirdiste.tato.rÃÓer.anyad.avaÓi«yate.tad.deva.pit­.manu«yÃnÃm.sÃdhÃranam.bhavati..¬.p.737]/[733]. 7,4: yÃj¤a.daivato.mantrah/[733]. 7,4: [yo.anÃvisk­ta.devatÃ.liÇgo.mantra÷.sa.yÃj¤o.vÃ.syÃd.daivato.vÃ/''.visnur.vai.yaj¤ah''.iti.ha.vij¤Ãyate/ 7,4: visnu÷.punar.Ãditya.eva.nairuktÃnÃm.dyu.sthÃne.samÃmnÃnÃt,.''.yat.ca.kiæcit.pravalhitam(enigmatical).Ãditya.karma.eva.tat''.iti.hi.vak«yati/ 7,4: tasmÃd.Ãditya.devata÷.sa.mantra.iti.syÃt/ 7,4: athavÃ.daivata÷.sa.mantrah,.devatÃ.asmin.devatÃ.iti.daivatah,.avaÓistam.hi.devatÃtvam.agni7.eva,.sarva.devatÃ.abhivÃdÃt,.''.agnir.vai.sarvÃ.devatÃh''.iti.hi.vij¤Ãyate/''.agnir.vai.devatÃnÃm.bhÆyistha.bhÃk.''..iti.ca/''.aparigrahaæÓ.ca.pradhÃna.gÃmi''.iti.nyÃhah,.tasmÃd.Ãgneya÷.sa.mantra.syÃd.iti/ 7,4: tad.yad.upodghÃta.uktam.''.nÃrÃÓaæsÃ.iti.nairuktÃh''.iti.tad.eva.kÃtthakya.ÓÃkapÆni.matena.avadh­tam.''.yaj¤o.agnir.vÃ''.iti,.tau.hi.nairuktÃv.iti..¬.737-738] 7,4: api.hy.adevatÃ.devatÃvat.stÆyante.yathÃ.aÓva.prabh­tÅny.osadhi.paryantÃny,.atha.apy.astau.dvandvÃni/[733] 7,4: sa.na.manyeta.ÃgantÆn.iva.arthÃn.devatÃnÃm,.pratyak«a.d­Óyam.etad.bhavati/ 7,4: mÃhÃbhÃgyÃd.devatÃyÃ.eka.ÃtmÃ.bahudhÃ.stÆyate,.ekasya.Ãtmano.anye.devÃ÷.pratyaÇgÃni.bhavanti/[733] 7,4: api.ca.sattvÃnÃm.prak­ti.bhÆmabhir.­«aya÷.stuvanti.ity.Ãhu÷.prak­ti.sÃrvanÃmnyÃt.ca/ 7,4: itaretara.janmÃno.bhavanti/ 7,4: itaretara.prak­tayah/ 7,4: karma.janmÃnah/ 7,4: Ãtma.janmÃnah/.ÃtmÃ.eva.e«Ãm.ratho.bhavaty.ÃtmÃ.aÓvÃ.ÃtmÃ.Ãyudham.ÃtmÃ.isu1p/ 7,4: ÃtmÃ.sarvam.devasya.devasya/[723-724] 7,5: tisra.eva.devatÃ.iti.nairuktÃh,.agni÷.p­thivÅ.sthÃnas.vÃyur.vÃ.indro.vÃ.antarik«a.sthÃnah,.sÆryo.dyu.sthÃnah/[745] 7,5: tÃsÃm.mÃhÃbhÃgyÃd.eka.ekasyÃ.api.bahÆni.nÃmadheyÃni.bhavanty/ 7,5: api.vÃ.karma.p­thaktvÃd.yathÃ.hotÃ.adhvaryur.brahmÃ.udgÃtÃ.ity.ekasya.satas/[745] 7,5: api.vÃ.p­thak.eva.syuh,.p­thak.hi.stutayo.bhavanti.tathÃ.abhidhÃnÃni/[745] 7,5: yatho.etat.karma.p­thaktvÃd.iti.bahu1p.api.vibhajya.karmÃïi.kuryuh/[745] 7,5: tatra.saæsthÃna.ekatvam.sambhoga.ekatvam.ca.upek«itavyam/[745] 7,5: yathÃ.p­thivÅ.Ãm.manu«yÃ÷.paÓu1p.devÃ.iti.sthÃna.ekatvam.sambhoga.ekatvaæÓ.ca.d­Óyate/[745] 7,5: yathÃ.p­thivÅ.Ã÷.parjanyena.ca.vÃyu.ÃdityÃbhyÃæÓ.ca,.sambhogo.agninÃ.ca.itarasya.lokasya,.tatra.etat.nara.rÃsthram.iva/[745].($) 7,6: atha.ÃkÃra.cintanam.devatÃnÃm/[754] 7,6: puru«a.vidhÃ÷.syur.ity.ekaæÓ.cetanÃvadvad.hi.stutayo.bhavanti.tathÃ.abhidhÃnÃni/[754] 7,6: [aparo.hetuh].atha.api.paurusa.vidhikair.aÇgai÷.saæstÆyante/''.­svÃ.ta.indra.sthavirasya.bÃhÆ/''.``.yat.saæg­bhnÃ.maghavan.kÃ.Ãsis.it.te/''.[754] 7,6: atha.api.puru«a.vidhikair.dravya.samyogaih/''.Ã.dvÃbhyÃm.haribhyÃm.indra.yÃhi/'' 7,6: ``.kalyÃïÅr.jÃyÃ.suranam.g­he.te/''.[754] 7,6: atha.api.paurusa.vidhikai÷.karmabhih/'' 7,6: ``addhi.indra.piba.ca.prasthitasya/'' 7,6: ``.ÃÓrut.karïa.ÓrudhÅ.havam/''7,6/[755] 7,7: apuru«a.vidhÃ.syur.ity.aparam/[761] 7,7: api.tu.yad.d­Óyate.apuru«a.vidham.tad,yathÃ.agnir.vÃyur.Ãditya÷.p­thivÅ.candramÃ.iti/[761] 7,7: yatho.etat.cetanÃvadvad.hi.stutayo.bhavanti.ity.acetanÃny.apy.evam.stÆyante.yathÃ.ak«a.prabh­tÅny.osadhi.paryantÃni/[761] 7,7: yatho.etat.paurusa.vidhikair.aÇgai÷.saæstÆyanta.ity.acetane«v.apy.etad.bhavati/ 7,7: ``abhi.krandanti.haritebhir.Ãsabhir''.iti.grÃva.stutih/[761] 7,7: yatho.etat.paurusa.vidhikair.dravya.samyogair.ity.etad.api.tÃd­Óam.eva/''.sukham.ratham.yuyujesindhur.aÓvinam''.iti.nadÅ.stutih/[761] 7,7: yatho.etat.paurusa.vidhikai÷.karmabhir.ity.etad.api.tÃd­Óam.eva/''.hotuÓcit.pÆrve.havis.adyamÃÓata''.iti.grÃva.stutir.eva/[761] 7,7: api.vÃ.ubhayavidhÃ÷.syur/ 7,7: api.vÃ.apuru«a.vidhÃnÃm.eva.satÃm.karma.ÃtmÃna.ete.syur,.yathÃ.yaj¤o.yajamÃnasya,.e«a.ca.ÃkhyÃna.samayah/[761].($) 7,8: tisra.eva.devatÃ.ity.uktam.purastÃt,.tÃsÃm.bhakti.sÃhacaryam.vyÃkhyÃsyÃmah/[765].[asaævij¤Ãta.devatÃ.pade.mantre.bhakti.Ã.sÃhacaryena.vÃ.yathÃ.devatÃ.gamyeta.ity.evam.artham.bhakti.sÃhacaryam.ucyate.¬.765] 7,8: atha.etÃny.agni.bhaktÅny.-.ayam.loka÷.prÃta÷.savanam.vasanto.gÃyatrÅ.triv­t.stomas..rathantaram.sÃma.ye.ca.deva.ganÃ÷.samÃmnÃtÃ÷.prathame.sthÃne/[765] 7,8: agnÃyÅ.p­thivÅ.ÅÊÃ.iti.striyah/[765].($) 7,8: atha.asya.karma.vahanaæÓ.ca.havisÃm.ÃvÃhanaæÓ.ca.devatÃnÃm.yac.ca.kiæcid.dÃr«ti.visayikam.agni.karma.eva.tat/[765].[yat.samyogÃd.asaty.apy.agni.Óabde.Ãgneya.eva.mantro.bhavati.¬.766] 7,8: atha.asya.saæstavikÃ.devÃ÷.[yai÷.saha.agni÷.stÆyate,.tad.yathÃ.¬.767].indra÷.somo.varuïa÷.parjanya.­tu1p.ÃgnÃvaisnavam.havis/[765] 7,8: na.tv.­c.saæstavikÅ.daÓatayÅsu.vidyate/[765] 7,8: atha.apy.ÃgnÃpausnam.havis.na.tu.saæstavah,.tatra.etÃm.vibhakti.stutim.­cam.udÃharanti/[765] 7,9: ``pÆsÃ.tvÃ.itaÓ.cyÃvayatu.pra.vidvÃn.anasta.paÓur.bhuvanasya.gopÃh/ 7,9: sa.tvÃ.etebhya÷.pari.dadat.pit­bhyo.agnir.devebhya÷.suvidatriyebhyah/''.[770] 7,9: pÆsan1.tvÃ.ita÷.pracyÃvayatu.vidvÃn.anasta.paÓur.bhuvanasya.gopÃ.ity.e«a.hi.sarvesÃm.bhÆtÃnÃm.gopÃyitÃ.Ãdityah/[770] 7,9: sa.tvÃ.etebhya÷.paridadat.pit­bhya.iti.sÃæÓayikas.t­tÅya÷.pÃdah/[770] 7,9: pÆsan1.purastÃt.tasya.anvÃdeÓa.ity.ekam,.agnir.uparistÃt.tasya.prakÅrtanÃ.ity.aparam/[770]. 7,9: ``agnir.devebhya÷.suvidatriyebhyah/''.suvidatram.dhanam.bhavati,.vindater.vÃ.eka.upasargÃd[i.e.,.from.su],.dadÃter.vÃ.syÃd.dvi.upasargÃt[i.e.,.from.su.&.vi]/[770] 7,10: atha.etÃni.indra.bhaktÅny..antarik«a.loko.mÃdhyandinam.savanam.grÅsmas.tristub÷..pa¤cadaÓa.stomo.b­hat.sÃma.ye.ca.deva.ganÃ÷.samÃmnÃtÃ.madhyame.sthÃne.yÃÓ.ca.striyah/ 7,10: atha.asya.karma.rasa.anupradÃnam.v­tra.vadhas/ 7,10: yÃ.ca.kÃ.ca.bala.krtir.indra.karma.eva.tat/[772] 7,10: atha.asya.saæstavikÃ.devÃ÷.-.agni÷.somo.varuïa÷.pÆsan1.b­haspatir.brahmanaspati÷.parvata÷.kutso.visnur.vÃyuh/[772] 7,10: atha.api.mitro.varunena.saæstÆyate,.pÆsan3.rudrena.ca.somas,.agninÃ.ca.pÆsan1,.vÃtena.ca.parjanyah/[772] 7,11: atha.etÃny.Ãditya.bhaktÅny 7,11: asau.lokas,.t­tÅya.savanam.var«Ã.jagatÅ.saptadaÓa.stomo.vairÆpam.sÃma,.ye.ca.deva.ganÃ÷.samÃmnÃtÃ.uttame.sthÃne.Ãditya.Ãdaya÷.yÃÓ.ca.striyah/ 7,11: atha.asya.karma.rasa.ÃdÃnam.raÓmibhiÓ.ca.rasa.ÃdhÃranam,.yac.ca.kiæcit.pravalhitam.Ãditya.karma.eva.tat/[779] 7,11: candramasÃ.vÃyunÃ.saævatsarena.iti.saæstavah/[779] 7,11: ete«v.eva.sthÃna.vyÆhe«v.­tu.chandas.stoma.p­«Âhasya.bhakti.Óesam.anukalpayÅta/[779] 7,11: Óarat.anustub÷.ekaviæÓati.stomo.vairÃjam.sÃma.iti.p­thivÅ.ÃyatanÃni/[779] 7,11: hemanta÷.paÇktis.trinava.stoma÷.ÓÃkvaram.sÃma.ity.antarik«a.ÃyatanÃni/[779-780].[¬.p.781:.anagni.liÇge.api.cet.mantre.ete«Ãm.anyatamam.syÃt.sa.Ãgneya.iti.pratipattavyam.] Cf. KB 23.5.37. 7,11: ÓiÓiro.aticchandas1.trayastriæÓa.stomas.raivatam.sÃma.iti.dyu.bhaktÅni/[780] 7,12: mantrÃ.mananÃt/ 7,12: chandÃæsi.chÃdanÃt/ 7,12: stoma÷.stavanÃt/ 7,12: yajus.yajateh/ 7,12: sÃma.sammitam.­cÃ,.asyater.vÃ,.­cÃ.samam.menea.iti.naidÃnÃh/[782] 7,12: gÃyatrÅ.gÃyate÷.stuti.karmaïas,.tri.gamanÃ.vÃ.viparÅtÃ.''.gÃyato.mukhÃd.udapatat''.iti.ca.brÃhmaïam/[782] 7,12: usnik.utsnÃtÃ.bhavati.snihyater.vÃ.syÃt.kÃnti.karmaïah,.usnÅsinÅ[furïishied.wit÷.a.turban].vÃ.ity.aupamikam[comparatively]/[782] 7,12: usnÅsam.snÃyateh/[782] 7,12: kakub÷.kakubhinÅ.bhavati/ 7,12: kakub÷.ca.kubjaÓ.ca.kujater.vÃ.ubjater.vÃ/[782] 7,12: anustub÷.anustobhanÃd.''.gÃyatrÅm.eva.tripadÃm.satÅm.caturthena.pÃdena.anustobhati''.iti.ca.brÃhmaïam/[783] 7,12: b­hatÅ.paribarhanÃt/[782] 7,12: paÇkti÷.pa¤capadÃ/[782] 7,12: tristub÷.stobhaty.uttara.padÃ/ 7,12: kÃ.tu.tritÃ.syÃt,.tÅrïatamaæÓ.chandas,.triv­t.vajras.tasya.stobhanÅ.iti.vÃ/[782] 7,12: ``yat.trir.astobhat.tat.tristubhas.tristub÷.tvam''.iti.vij¤Ãyate/[783] 7,13: jagatÅ.gatatamaæÓ.chandas,.jala.cara.gatir.vÃ.''.jalgalyamÃno.as­jat''.iti.ca.brÃhmaïam/[785] 7,13: virÃt.virÃjanÃd.vÃ.virÃdhanÃd.vÃ.viprÃpanÃd.vÃ/[785] 7,13: virÃjanÃt.sampÆrïa.ak«arÃ,.virÃdhanÃd.Æna.ak«arÃ,.viprÃpanÃd.adhika.ak«arÃ/[785] 7,13: pipÅlika.madhyÃ.ity.aupamikam/ 7,13: pipÅlikÃ.pelater.gati.karmaïah/[785] 7,13: iti.imÃ.devatÃ.anukrÃntÃh/[786] 7,13: sÆkta.bhÃjo.havis.bhÃja.rc.bhÃjaÓ.ca.bhÆyisthÃh,.kÃÓcit.nipÃta.bhÃjah/[786].[­ca÷.sÆryÃya.gÅyanta.udveti.ity.ardha.pa¤camÃ÷..¬.787,..Cf..B¬.6,5]. 7,13: [nipÃto.hi.dvividhah/ 7,13: devatÃ.antarai÷.saha.sÃdhÃranyena.upastutau.naighaïÂukatvena.ca/ 7,13: tatra.sÃdhÃrana.upastutau.tad.yathÃ.''.vidhÃtÃ.dhÃtÃ.vyÃkhyÃtah/ 7,13: tasya.e«a.nipÃtas.bhavati.bahu.devatÃyÃm.­ci/ 7,13: somasya.rÃj¤ah''.iti/ 7,13: asyÃm.soma.prabh­tibhi÷.saha.vidhÃtÃ.stÆyate.sÃdhÃranyena/ 7,13: naighaïÂukatvena.puna÷.tadyathÃ.''.p­thivÅ.vyÃkhyÃtÃ/ 7,13: tasyÃ.e«a.nipÃto.bhavaty.aindrÃgnyÃm.­ci/ 7,13: yad.indrÃgnÅ.paramasyÃm.p­thivyÃm''.iti/ 7,13: tÃbhyÃm.indra.agnibhyÃm.saha.sÃdhÃranyena.p­thivÅ.na.stÆyate,.kim.tarhi/ 7,13: lak«aïatvena.indra.agni.or.eva.upÃdÅyate..¬.788,..Cf..ïir.11,11-12,12,30-31,.]. 7,13: [atha.ayam.aparo.nipÃta.prakÃra.upek«yah,.tadyathÃ.atyanta.naighaïÂukam.devatÃ.ahidhÃnam.anatyanta.naighaïÂukaæÓ.ca..¬.788] 7,13: atha.uta.abhidhÃnaih[wit÷.their.characteristic.appellations].samyujya.havis.codayati.indrÃya.v­traghna.indrÃya.v­tra.tura.indrÃya.aæhas.muca.iti/[786] 7,13: tÃny.apy.eke.samÃmananti,.bhÆyÃæsi.tu.samÃmnÃnÃd,.yat.tu.saævij¤Ãna[conventional.epithet].bhÆtam.syÃt.prÃdhÃnya.stuti.tat.samÃmane/[786] 7,13: atha.uta.karmabhir.­«ir.devatÃ÷.stauti.v­trahÃ.purandara.iti/[786] 7,13: tÃny.apy.eke.samÃmananti,.bhÆyÃæsi.tu.samÃmnÃnÃd,.vya¤jana.mÃtram.tu.tat.tasya.abhidhÃnasya.bhavati,.yathÃ.brÃhmaïÃya.bubhuk«itÃya.odanam.dehi,.snÃtÃya.anulepanam,.pipÃsate.pÃnÅyam.iti/[786] 7,14: atha.ato.anukrami«yÃmah/ 7,14: agni÷.p­thivÅ.sthÃnas.tam.prathamam.vyÃkhyÃsyÃmah/[791] 7,14: agni÷.kasmÃt,.agranÅr.bhavaty.agram.yaj¤e«u.pranÅyate.aÇgam.nayati.samnamamÃnah/[791] 7,14: aknopano.bhavati.iti.sthaulÃsthÅvir.na.knopayati.na.snehayati/[791] 7,14: tribhya.ÃkhyÃta5bhyo.jÃyata.iti.ÓÃkapÆnir.itÃd,.aktÃd.dagdhÃd.vÃ.nÅtÃt/ 7,14: sa.khalv.eter.akÃram.Ãdatte,.gakÃram.anakter.vÃ.dahater.vÃ,.nÅ÷.parah/ 7,14: tasya.e«Ã.bhavati/[791] 7,15: ``agnim.ÅÊe.purohitam.yaj¤asya.devam.­tvijam/ 7,15: hotÃram.ratna.dhÃtamam'' 7,15: agnim.ÅÊe.agnim.yÃcÃmi/ 7,15: ÅÊir.adhye«anÃ.karmÃ.pÆjÃ.karmÃ.vÃ/ 7,15: purohito.vyÃkhyÃto.yaj¤aÓ.ca/ 7,15: devo.dÃnÃd.vÃ.pÅpanÃd.vÃ.dyotanÃd.vÃ.dyu.sthÃno.bhavati.iti.vÃ/ 7,15: yo.deva÷.sÃ.devatÃ/ 7,15: hotÃram.hvÃtÃ/ 7,15: juhoter.hotÃ.ity.aurïavÃbhah/ 7,15: ratnadhÃtamam.ramanÅyÃnÃm.dhanÃnÃm.dÃt­tamam/ 7,15: tasya.e«Ã.aparÃ.bhavati/ 7,16: ``agni÷.pÆrvebhir.­«ibhir.Ŭyo.nÆtanair.uta/ 7,16: sa.devÃm.eha.vak«ati'' 7,16: agnir.ya÷.pÆrvair.­«ibhir.ÅÊitavyo.(vanditavyo).asmÃbhiÓ.ca.navatarai÷.sa.devÃn.iha.Ãvahatv.iti/ 7,16: sa.na.manyeta.ayam.eva.agnir.ity.apy.ete.uttare.jyoti«Å.agnÅ.ucyete/ 7,16: tato.nu.madhyamah/ 7,17: ``abhi.pravanta.samanÃ.iva.yo«Ã÷.kalyÃïya÷.smayamÃnÃso.agnim/ 7,17: gh­tasya.dhÃrÃ÷.samidho.nasanta.tÃ.ju«Ãïo.haryati.jÃtavedÃh/'' 7,17: abhinamanta.samanasa.iva.yo«Ãh/ 7,17: samanam.samananÃd.vÃ.sammÃnÃd.vÃ/ 7,17: kalyÃïya÷.smayamÃnÃso.agnim.ity.aupamikam/ 7,17: gh­tasya.dhÃrÃ.udakasya.dhÃrÃh/ 7,17: samidho.nasanta.nasatir.Ãpnoti.karmÃ.vÃ.namati.karmÃ.vÃ/ 7,17: tÃ.ju«Ãïo.haryati.jÃtavedÃh/ 7,17: haryati÷.prepsÃ.karmÃ.viharyati.iti/ 7,17: ``samudrÃd.Ærmir.madhumÃm.udÃrat''.ity.Ãdityam.uktam.manyante/ 7,17: ``samudrÃd.hy.e«o.adbhya.udeti''.iti.ca.brÃhmaïam/ 7,17: atha.api.brÃhmaïam.bhavati.``agni÷.sarvÃ.devatÃh''.iti/ 7,17: tasya.uttarÃ.bhÆyase.nirvacanÃya/ 7,18: ``indram.mitram.varuïam.agnim.Ãhur.atho.divya÷.sa.suparïo.garutmÃn/ 7,18: ekam.sad.viprÃ.bahudhÃ.vadanty.agnim.yamam.mÃtariÓvÃnam.Ãhuh/''.(­V.1,164,46) 7,18: imam.eva.agnim.mahÃntam.ÃtmÃnam.ekam.ÃtmÃnam.bahudhÃ.medhÃvino.vadanti/ 7,18: indram.mitram.varuïam.agnim.divyaæÓ.ca.garutmantam/ 7,18: divyo.divijah/ 7,18: garutmÃn.garaïavÃn.guru.ÃtmÃ.mahÃ.ÃtmÃ.iti.vÃ/ 7,18: yas.tu.sÆktam.bhajate.yasmai.havir.nirupyate.ayam.eva.so.agnir/ 7,18: nipÃtam.eva.ete.uttare.jyoti«Å.etena.nÃmadheyena.bhajete/ 7,19: jÃtavedas1.kasmÃt/ 7,19: jÃtÃni.veda,.jÃtÃni.vÃ.enam.vidur,.jÃte.jÃte.vidyata.iti.vÃ,.jÃta.vitto.vÃ.jÃta.dhanas,.jÃta.vidyo.jÃta.praj¤Ãnas/[802] 7,19: ``yat.tat.jÃta÷.paÓÆn.avindata.iti.tat.jÃatavedaso.jÃtavedastvam''.iti.brÃhmaïam/[802] 7,19: ``tasmÃt.sarvÃn.­tÆn.paÓu1p.agnim.abhisarpanti''.iti.ca/[802] 7,19: tasya.e«Ã.bhavati/[802] [a.passage.in.the.loÇger.recension] 7,20: ``pra.nÆnam.jÃtavedasam.aÓvam.hinota.vÃjinam/ 7,20: idam.no.barhir.Ãsade''.][804] 7,20: prahinuta.jÃtavedasam.karmabhi÷.samaÓnuvÃnam/ 7,20: api.vÃ.upamÃ.arthe.syÃd.aÓvam.iva.jÃtavedasam.iti/ 7,20: idam.no.barhir.ÃsÅdatv.iti/ 7,20: tad.etad.ekam.eva.jÃtavedasam.gÃyatram.t­cam.daÓatayÅsu.vidyate/[804] 7,20: yat.tu.kiæcid.Ãgneyam.tat.jÃtavedasÃnÃm.sthÃne.yujyate/[804] 7,20: sa[student].na.manyeta.ayam.eva.agnir.ity,.apy.ete.uttare.jyoti«Å.jÃtavedasÅ.ucyete/ 7,20: tato.nu.madhyamah/[804] 7,20: ``abhi.pravanta.samanÃ.iva.yo«Ã.iti/ 7,20: tat.purastÃd.vyÃkhyÃtam/[804] 7,20: atha.asÃv.Ãditya.''.ud.u.tyam.jÃtavedasam''.iti,.tad.upari«ÂÃd.vyÃkhyÃsyÃmah/[804] 7,20: yas.tu.sÆktam.bhajate.yasmai.havis.nirupyate.ayam.eva.so.agnir.jÃtavedas1/ 7,20: nipÃtam.eva.ete.uttare.jyoti«Å.etena.nÃmadheyena.bhajete/[804] 7,21: vaiÓvÃnara÷.kasmÃd.viÓvÃn.narÃn.nayati.viÓva.enam.narÃ.nayanti.iti.vÃ/(7/21) 7,21: api.vÃ.viÓvÃnara.eva.syÃt.praty­ta÷.sarvÃïi.bhÆtÃni,.tasya.vaiÓvÃnarah/ 7,21: tasya.e«Ã.bhavati/[806] 7,22: ``vaiÓvÃnarasya.sumati7.syÃma.rÃjÃ.hi.kam.bhuvanÃnÃm.abhi.ÓrÅh/ 7,22: ito.jÃto.viÓvam.idam.vi.caste.vaiÓvÃnaro.yatate.sÆryena/''.[807] 7,22: ito.jÃta÷.sarvam.idam.abhivipaÓyati/ 7,22: vaiÓvÃnara÷.samyatate.sÆryena/ 7,22: rÃjÃ.ya÷.sarvesÃm.bhÆtÃnÃm.abhiÓrayanÅyas.tasya.vayam.vaiÓvÃnarasya.kalyÃïyÃm.mati7.syÃma.iti/[807] 7,22: tat.ko.vaiÓvÃnaras,.madhyama.ity.ÃcÃryÃh,.var«a.karmaïÃ.hy.enam.stauti/[807] 7,23: ``pra.nÆ.mahitvam.v­sabhasya.vocam.yam.pÆravo.v­trahanam.sacante/ 7,23: vaiÓvÃnaro.dasyum.agnir.jaghanvÃn.adhÆnot.kÃsthÃ.ava.Óambaram.bhet/''.[809] 7,23: prabravÅmi.tan.mahattvam.mÃhÃbhÃgyam.v­sabhasya.var«it­6.apÃm/(7,22) 7,23: yam.pÆru1p.pÆrayitavyÃ.manu«yÃ.v­trahanam.meghahanam.sacante.sevante.var«a.kÃmÃh/[809] 7,23: dasyur.dasyate÷.k«aya.arthÃd.upadasyanty.asmin.rasÃh,.upadÃsayati.karmÃïi/[809] 7,23: tam.agnir.vaiÓvÃnaro.aghnann,.avÃdhÆnod.apa÷.kÃsthÃ,.abhinat.Óambaram.megham/[809] 7,23: atha.asÃv.Ãditya.iti.pÆrve.yÃj¤ikÃh/[809] 7,23: e«Ãm.lokÃnÃm.rohena.savanÃnÃm.roha.ÃmnÃtas/ 7,23: rohÃt.pratyavarohaÓ.cikÅr«itas/ 7,23: tÃm.anuk­tim.[cikÅr«an].hotÃ.ÃgnimÃrute.Óastre.vaiÓvÃnarÅyena.sÆktena.pratipadyate[prÃrabhate]/[809] 7,23: so.api.na.stotriyam.Ãdriyeta,.Ãgneyas.hi.bhavati/.[$] 7,23: tata.Ãgacchati.madhyama.sthÃnÃ.devatÃ÷.rudraæÓ.ca.marutaÓ.ca/ 7,23: tato.agnim.iha.sthÃnam.atra.eva.stotriyam.Óaæsati/[809] 7,23: atha.api.vaiÓvÃnarÅyas.dvÃdaÓa.kapÃlas.bhavaty.etasya.hi.dvÃdaÓa.vidham.karma/[809] 7,23: ``asau.vÃ.Ãdityo.agnir.vaiÓvÃnarah''.iti/[810] 7,23: atha.api.nivit.saurya.vaiÓvÃnarÅ.bhavati.''.Ã.yo.dyÃm.bhÃtyÃ.p­thivÅm''.iti/[810] 7,23: esa.hi.dyÃvÃ.p­thivÅ.Ãv.ÃbhÃsayati/[810] 7,23: atha.api.chÃndomikam.sÆktam.saurya.vaiÓvÃnaram.bhavati.''.divi.p­«Âho.arocata''.iti/ 7,23: esa.hi.divi.p­«Âho.arocata.iti/[810] 7,23: atha.api.havis.pÃntÅyam.sÆktam.saurya.vaiÓvÃnaram.bhavati/[810] 7,23: ayam.eva.agnir.vaiÓvÃnara.iti.ÓÃkapÆnir/ 7,23: viÓvÃnarÃv.ity.apy.ete.uttare.jyoti«Å/ 7,23: vaiÓvÃnaro.ayam[agni÷.Â].yat.tÃbhyÃm.jÃyate/[810] 7,23: katham.tv.ayam.etÃbhyÃm.jÃyata.iti/[810] 7,23: yatra.vaidyuta÷.Óaranam.abhihanti,.yÃvad.anupÃttas.bhavati.madhyama.dharma.eva.tÃvad.bhavaty.udaka.indhana÷.ÓarÅra.upaÓamanah($)/[810] 7,23: upÃdÅyamÃna.eva.ayam[agni÷.Â].sampadyata.udaka.upaÓamana÷.ÓarÅra.dÅptih/[810] 7,23: atha.ÃdityÃd.udÅci.prathama.samÃv­tta.Ãditye,.kaæsam[copper].vÃ.manim[cristal].vÃ.parim­jya.pratisvare[a.focus].yatra.Óuska.gomayam.asaæsparÓayan.dhÃrayati.tat.pradÅpyate,.so.ayam.eva.sampadyate/[810-811] 7,23: atha.apy.Ãha/''.vaiÓvÃnaro.yatate.sÆryena.iti/''.[811: 7,23: na.ca.punar.ÃtmanÃ.ÃtmÃ.samyatate/ 7,23: anyena.eva.anya÷.samyatata/ 7,23: iti.imam[agnim.Â].ÃdadhÃty[kindles].amuto.amusya.raÓmaya÷.prÃdurbhavanti/ 7,23: ito.asya.arcisas.tayor.bhëo÷.saæsaÇgam.d­«ÂvÃ.evam.avak«yat/[811] 7,23: atha.yÃny.etÃny.auttamikÃni[uttama.sthÃna.devatÃ.viÓe«a.stuti.arthÃni].sÆktÃni.bhÃgÃni.vÃ.sÃvitrÃni.vÃ.sauryÃni.vÃ.pausnÃni.vÃ.vaisnavÃni.vÃ.[vaiÓvadevyÃni.vÃ].te«u.vaiÓvÃnarÅyÃ÷.pravÃdÃ[expression].abhavi«yann/ 7,23: Ãditya.karmaïÃ.ca.enam.astausyann.ity,.udesi.ity,.astam.esi.iti,.viparyesi.iti/[811] 7,23: Ãgneye«v.eva.hi.sÆkte«v.vaiÓvÃnarÅyÃ÷.pravÃdÃ.bhavanty/ 7,23: agni.karmaïÃ.ca.enam[vaiÓvÃnaram.Â].stÃuti.iti,.vahasi.iti,.pacasi.iti,.dahati.iti/[811] 7,23: yatho.etad.var«a.karmaïÃ.hy.enam.stauti.ity.asminn.apy.etad.upapadyate/[811] 7,23: ``samÃnam.etad.udakam.uccaity.ava.cÃhabhih/ 7,23: bhumim.parjanyÃ.jinvanti.divam.jinvanty.agnayah/''. 7,23: iti.sÃ.nigada.vyÃkhyÃ/ 7,24: ``k­snam.niyÃnam.haraya÷.suparïÃ.apo.vasÃnÃ.divam.utpatanti/ 7,24: ta.Ã.vav­trant.sadanÃd.­tasya.Ãt.it.gh­tena.p­thivÅ.vyudyate''.[820] 7,24: k­snam.nirayanam.rÃtrir.Ãdityasya,.haraya÷.suparïÃ.haranÃ.Ãditya.raÓmayah,.te.yadÃ.amuto.arväca÷.paryÃvartante.saha.sthÃnÃd.udakasya.ÃdityÃd,.atha.gh­tena.udakena.p­thivÅ.vyudyate/[820] 7,24: gh­tam.ity.udaka.nÃma,.jigharte÷.si¤cati.karmaïah/[820] 7,24: atha.api.brÃhmaïam.bhavati.''.agnir.vÃ.ito.v­«Âim.samÅrayati,.dhÃmachad.iva.khalu.vai.bhÆtvÃ.var«ati,.maruta÷.s­«ÂÃm.v­«Âim.nayanti/[820] 7,24: ``yadÃ.asÃv.Ãdityo.nya¤c.raÓmibhi÷.paryÃvartate.atha.var«ati.iti/''.[820] 7,24: yatho.etad.rohÃt.pratyavarohaÓ.cikÅr«ita.ity/ 7,24: ÃmnÃya.vacanÃd.etad.bhavati/[820]. 7,24: [rohÃt.pratyavaroha.ity.arthavÃda.mÃtram.eva..¬.822] 7,24: yatho.etad.vaisvÃnarÅyo.dvÃdaÓa.kapÃlo.bhavati.ity/ 7,24: anirvacanam.kapÃlÃni.bhavanty,.asti.hi.saurya.eka.kapÃla÷.pa¤cakapÃlaÓ.ca/[820] 7,24: yatho.etad.brÃhmaïam.bhavati.iti/ 7,24: bahu.bhakti.vÃdÃni.hi.brÃhmaïÃni.bhavanti,.p­thivÅ.vaiÓvÃnara÷.saævatsaro.vaiÓvÃnaro.brÃhmaïo.vaiÓvÃnara.iti/[820].[bhaktir.nÃma.guna.kalpanÃ.¬.823] 7,24: yatho.etan.nivit.saurya.vaiÓvÃnarÅ.bhavati.ity.asya.eva.sÃ.bhavati/ 7,24: ``yo.viÓ.bhyo.mÃnusÅbhyo.dÅded''.ity.e«a.hi.viÓ.bhyo.mÃnusÅbhyo.dÅpyate/[820-821] 7,24: yatho.etad.havis.pÃntÅyam.sÆktam.saurya.vaiÓvÃnaram.bhavati.ity.asya.eva.tad.bhavati/7,24/[821] 7,24: ``jamadagnir.Ãhuta''.iti/ 7,24: jamadagnaya÷.prajamita.agnayo.vÃ.prajvalita.agnayo.vÃ.tair.abhihuto.bhavati/[821] 7,24: yatho.etadd.havi«pÃntÅyam.sÆktam.saurya.vaiÓvÃnaram.bhavati.ity.asya.eva.tad.bhavati/ 7,25: ``havis.pÃntam.ajaram.svarvidi.divisp­Óya.Ãhutam.justam.agni7/ 7,25: tasya.bharmane.bhuvanÃya.devÃ.dharmane.kam.svadhayÃ.apaprathanta/''.[825] 7,25: havis.yat.pÃnÅyam,.ajaram.sÆryavidi.divisp­Ói.abhihutam.justam.agni7.tasya.bharanÃya.ca.bhÃvanÃya.ca.dhÃranÃya.ca.etebhya÷.sarvebhya÷.karmabhyo.devÃ.imam.agnim.annena.apaprathanta/ 7,25: atha.apy.Ãha/[825] 7,26: ``apÃm.upasthe.mahisÃ.ag­bhnata.viÓo.rÃjÃnam.upa.tasthur.­gmiyam/ 7,26: Ã.dÆto.agnim.abharad.vivasvato.vaiÓvÃnaram.mÃtariÓvÃ.parÃvatah/''.[827] 7,26: apÃm.upastha.upasthÃne.mahaty.antarik«a.loka.ÃsÅnÃ.mahÃnta.iti.vÃ/[827] 7,26: ag­hïata.mÃdhyamikÃ.deva.ganÃ,.viÓa.iva.rÃjÃnam.upatasthur/[827]. 7,26: ­gmiyam.­gmantam.iti.vÃ.arcanÅyam.iti.vÃ.pÆjanÅyam.iti.vÃ/[827] 7,26: Ãharad.yam.dÆto.devÃnÃm.vivasvata.ÃdityÃd,.vivasvÃn.vivÃsanavÃn,.preritavata÷.parÃgatÃd.vÃ.asya.agner.vaiÓvÃnarasya.mÃtariÓvÃnam.ÃhartÃram.Ãha/[827] 7,26: mÃtariÓvan1.vÃyur.mÃt­7.antarik«e.Óvasiti.mÃt­7.ÃÓvaniti.iti.vÃ/[827] 7,26: atha.enam.etÃbhyÃm.sarvÃïi.stauti/[827] 7,27: ``mÆrdhÃ.bhuvor.bhavati.naktam.agnis.tata÷.sÆryo.jÃyate.prÃtar.udyan/ 7,27: mÃyÃm.Æ.tu.yaj¤iyÃnÃm.etÃm.apo.yat.tÆrïiÓ.carati.prajÃnan/''.[829] 7,27: mÆrdhÃ.mÆrtam.asmin.dhÅyate,.mÆrdhÃ.ya÷.sarvesÃm.bhÆtÃnÃm.bhavati.naktam/[829] 7,27: agnis.tata÷.sÆryo.jÃyate.prÃtar.udyant.sa.eva/[829] 7,27: praj¤Ãm.tv.etÃm.manyante.yaj¤iyÃnÃm.devÃnÃm.yaj¤a.sampÃdinÃm/[829] 7,27: apo.yat.karma.carati.prajÃnant.sarvÃïi.sthÃnÃny.anusa¤carati.tvaramÃnah/ 7,27: tasya.uttarÃ.bhÆyase.nirvacanÃya/[829] 7,28: ``stomena.hi.divi.devÃso.agnim.ajÅjanan.ÓaktibhÅ.rodasi.prÃm/ 7,28: tam.Æ.akrïvan.tredhÃ.bhÆu4.kam.sa.osadhÅ÷.pacati.viÓva.rÆpÃh/''.[830] 7,28: stomena.hi.yam.divi.devÃ.agnim.ajanayan.Óaktibhi÷.karmabhir.dyÃvÃ.p­thivÅ.or.ÃpÆraïam.tam.akurvaæs.tredhÃ.bhÃvÃya.p­thÅ.Ãm.antarik«e.divi.iti.ÓÃkapÆnih/[830] 7,28: ``yad.asya.divi.t­tÅyam.tad.asÃv.Ãdityah''.iti.hi.brÃhmaïam/[830-831] 7,28: tad.agnÅ.k­tya.stauti/(7,23) 7,28: atha.enam.etayÃ.ÃdityÅ.k­tya.stauti/[831] 7,29: ``yadÃ.it.enam.adadhur.yaj¤iyÃso.divi.devÃ÷.sÆryam.Ãditeyam/ 7,29: yadÃ.carisnÆ.mithunÃv.abhÆtÃm.Ãdit.prÃpaÓyan.bhuvanÃni.viÓvÃ/''.[832] 7,29: yadÃ.enam.adadhur.yaj¤iyÃ÷.sarve.divi.devÃ÷.sÆryam.Ãditeyam.adite÷.putram/[832] 7,29: yadÃ.carisnÆ.mithunau.prÃduabhÆtÃm.sarvadÃ.saha.cÃrinÃv.usas1.ca.ÃdityaÓ.ca/[832] 7,29: mithunau.kasmÃt,.minoti÷.Órayati.karmÃ,.thu.iti.nÃma.karaïa÷.stha.kÃras.vÃ,.nayati.paro.vanir.vÃ,.samÃÓritÃv.anyonyam.nayato.vanuto.vÃ/[832] 7,29: manu«ya.mithunÃv.apy.etasmÃd.eva.methantÃv.anyonyam.vanuta.iti.vÃ/[832] 7,29: atha.enam.etayÃ.agnÅ.k­tya.stauti/ 7,30: ``yatra.vadete.avara÷.paraÓ.ca.yaj¤anyo÷.kataro.nau.vi.veda/ 7,30: ÃÓekur.it.sadha.mÃdam.sakhÃyo.nak«anta.yaj¤am.ka.idam.vi.vocat/''.[833] 7,30: yatra.vivadete.daivyau.hotÃd,.ayaæÓ.ca.agnir.asau.ca.madhyamah/[833] 7,30: kataro.nau.yaj¤e.bhÆyo.veda.ity.ÃÓaknuvanti.tat.saha.madanam.samÃna.khyÃnÃ.­tvijas.te«Ãm.yaj¤am.samaÓnuvÃnÃnÃm.ko.na.idam.vivak«yati.iti/[834] 7,30: tasya.uttarÃ.bhuyase.nirvacanÃya/[834] 7,31: ``yÃvat.mÃtram.usaso.na.pratÅkam.suparïi.o.vasate.mÃtariÓvah/ 7,31: tÃvad.dadhÃty.upa.yaj¤am.Ãyan.brÃhmaïo.hot­6.avaro.nisÅdan/''.[835] 7,31: yÃvat.mÃtram.usasa÷.pratyaktam.bhavati.pratidarÓanam.iti.vÃ/[835] 7,31: asty.upamÃnasya.samprati.arthe.prayoga.iha.iva.nidhehi.iti.yathÃ/[835] 7,31: suparïi.a÷.supatanÃ.etÃ.rÃtrayo.vasate.mÃtariÓvan.jyotir.varïasya.tÃvad.upadadhÃti.yaj¤am.Ãgaccha.brÃhmaïo.hotÃ.asya.agnes.turavato.nisÅdan/ 7,31: hot­.japas.tv.anagnir.vaiÓvÃnarÅyo.bhavati/[835] 7,31: ``deva.savitar.etam.tvÃ.v­ïate.agnim.hotrÃya.saha.pit­3.vaiÓvÃnarena''.iti/[835] 7,31: idam.eva.agnim.savitÃram.Ãha.sarvasya.prasavitÃram.madhyamam.vÃ.uttamam.vÃ.pitÃram/[835] 7,31: yas.tu.sÆktam.bhajate.yasmai.havis.nirupyate.ayam.eva.so.agnir.vaiÓvÃnaras/ 7,31: nipÃtam.eva.ete.uttare.jyoti«Å.etena.nÃmadheyena.bhajete.bhajete/[835] 8,1: dravinodas1.kasmÃt/ 8,1: dhanam.dravinam.ucyate.yad.enad.abhidravanti/ 8,1: balam.vÃ.dravinam,.yad.enena.abhidravanti/ 8,1: tasya.dÃtÃ.dravinodas1.tasya.e«Ã.bhavati/ 8,2: ``dravinodas1.dravinaso.grÃha.hastÃso.adhvare/ 8,2: yaj¤e«u.devam.ÅÊate/''. 8,2: dravinodas1.yas.tvam/ 8,2: dravinasa.iti.dravina.sÃdina.iti.vÃ/ 8,2: dravina.sÃnina.iti.vÃ/ 8,2: dravinasas.tasmÃt.pibatv.iti.vÃ/ 8,2: yaj¤e«u.devam.ÅÊate/ 8,2: yÃcanti.stuvanti.vardhayanti.pÆjayanti.iti.vÃ/ 8,2: tat.ko.dravinodas1/ 8,2: indra.iti.kraustukih/ 8,2: sa.bala.dhanayor.dÃt­tamas.tasya.ca.sarvÃ.bala.k­tih/ 8,2: ``ojaso.jÃtam.uta.manya.enam/''.iti.Ãha/ 8,2: atha.apy.agnim.drÃvinodasam.Ãha/ 8,2: esa.punar.etasmÃt.jÃyate/ 8,2: ``yo.aÓmanor.antar.agnim.jajÃna''.ity.api.nigamo.bhavati/ 8,2: atha.apy.­tu.yÃje«u.drÃvinodasÃ÷.pravÃdÃ.bhavanti/ 8,2: te«Ãm.puna÷.pÃtrasya.indra.pÃnam.iti.bhavati/ 8,2: atha.apy.enam.soma.pÃnena.stauti/ 8,2: atha.apy.Ãha.''.dravinodas2.pibatu.drÃvinodasah''.iti/ 8,2: ayam.eva.agnir.dravinodas1.iti.ÓÃkapÆnih/ 8,2: Ãgneye«v.eva.hi.sÆkte«u.drÃvinodasÃ÷.pravÃdÃ÷.bhavanti/ 8,2: ``devÃ.agnim.dhÃrayan.dravinodÃm''.ity.api.nigamo.bhavati/ 8,2: yatho.etat.sa.bala.dhanayor.dÃt­tama.iti,.sarvÃsu.devatÃsv.aiÓvaryam.vidyate/ 8,2: yatho.etad.''.ojaso.jÃtam.uta.manya.enam''.iti.ca.Ãha.ity.ayam.apy.agnir.ojasÃ.balena.mathyamÃno.jÃyate/ 8,2: tasmÃd.enam.Ãha.sahasas.putram.sahasa÷.sÆnum.sahaso.yahum/ 8,2: yatho.etad.agnim.drÃvinodasam.Ãha.ity.­tvijo.atra.dravinodasa.ucyante/ 8,2: haviso.dÃtÃp.te.ca.enam.janayanti/ 8,2: ``­sÅnÃm.putro.adhirÃja.e«a#.ity.api.nigamo.bhavati/ 8,2: yatho.etat.te«Ãm.puna÷.pÃtrasya.indra.pÃnam.iti.bhavati.iti/ 8,2: bhakti.mÃtram.tad.bhavati,.yathÃ.vÃyavyÃni.iti.sarve«Ãm.soma.pÃtrÃnÃm/ 8,2: yatho.etat.soma.pÃnena.enam.stauti.ity.asminn.apy.etad.upapadyate/ 8,2: ``somam.piba.mandasÃno.ganÃÓribhir''.ity.api.nigamo.bhavati/ 8,2: yatho.etad.dravinodas1.pibatu.drÃvinodasa.ity.asya.eva.tad.bhavati/ 8,3: ``medyantu.te.havnayo.yebhir.Åyase'risanyan.vÅÊayasvÃ.vanaspate/ 8,3: ÃyuyÃ.dh­sno.abhigÆryÃ.tvam.nestrÃt.somam.dravinoda÷.piba.kratubhih/''. 8,3: medyantu.te.vahnayo.voÊhÃro.yair.yÃsy.ari«yan/ 8,3: d­dd­dhÅ.bhava.ÃyÆya.dh­sno.abhigÆrya.tvam.nestrÅyÃd.dhisnyÃt/ 8,3: dhisnyo.dhisanyo.dhisanÃ.bhavas,.dhisanÃ.vÃc.dhiser.dadhÃti.arthe/ 8,3: dhÅ.sÃdinÅ.iti.vÃ/ 8,3: dhÅ.sÃninÅ.iti.vÃ/ 8,3: vanaspata.ity.enam.Ãha.e«a.hi.vanÃnÃm.pÃtÃ.vÃ.pÃlayitÃ.vÃ/ 8,3: vanam.vanoteh/ 8,3: piba.­tubhi÷.kÃlaih/ 8,4: atha.ata.Ãpriyah/ 8,4: Ãpriya÷.kasmÃd.Ãpnote÷.prÅnÃter.vÃ/ 8,4: ``ÃprÅbhir.ÃprÅnÃti''.iti.ca.brÃhmaïam/ 8,4: tÃsÃm.idhma÷.prathama.ÃgÃmÅ.bhavati/ 8,4: idhma÷.samindhanÃt/ 8,4: tasya.e«Ã.bhavati/ 8,5: ``samiddho.adya.manuso.durone.devo.devÃn.yajasi.jÃtavedah/ 8,5: Ã.ca.vaha.mitramahaÓ.cikitvÃn.tvam.dÆta÷.kavir.asi.pracedÃh/''. 8,5: samiddho'adya.manu«yasya.manu«yasya.g­he.devo.devÃn.yajasi.jÃtavedah,.Ã.ca.vaha.mitramahaÓ.cikitvÃæÓ.cetanÃvÃæÓ.tvam.dÆta÷.kavir.asi.pracetas1.prav­ddha.cetas1/(8,4) 8,5: yaj¤e[$].idhma.iti.kÃtthakyas,.agnir.iti.ÓÃkapÆnih/ 8,5: tanÆnapÃd.Ãjyam.bhavati/ 8,5: napÃd.ity.anantarÃyÃ÷.prajÃyÃ.nÃmadheyam/ 8,5: nirïatatamÃ.bhavati/ 8,5: gaur.atra.tanÆr.ucyate/ 8,5: tatÃ[prepared].asyÃm.bhogÃs/ 8,5: tasyÃ÷.payo.jÃyate/ 8,5: payasa.Ãjyam.jÃyate/ 8,5: agnir.iti.ÓÃkapÆnir/ 8,5: Ãpas.atra.tanÆ1p.ucyante/ 8,5: tatÃ.antarik«e/ 8,5: tÃbhya.odashi.vanaspatayo.jÃyante,.osadhi.vanaspatibhya.e«a.jÃyate/ 8,5: tasya.e«Ã.bhavati/ 8,6: ``tanÆnapÃt.patha.­tasya.yÃnÃn.madhvÃ.sama¤jan.svadayÃ.sujihva/ 8,6: manmÃni.dhÅbhir.uta.yaj¤am.­ïdhan.devatrÃ.ca.k­ïuhy.adhvaram.nah/''.. 8,6: tanÆnapÃt.patha.­tasya.yÃnÃn.yaj¤asya.yÃnÃt,.madhunÃm.sama¤jan.svadaya.kalyÃïa.jihva/ 8,6: mananÃni.ca.no.dhÅibhir.yaj¤aæÓ.ca.samardhaya/ 8,6: devÃn.no.yaj¤am.gamaya/ 8,6: narÃÓaæso.yaj¤a.iti.kÃtthakyah,.narÃ.asminn.ÃsÅnÃ÷.Óaæsanti/ 8,6: agnir.iti.ÓÃkapÆnir.narai÷.praÓasyo.bhavati/ 8,6: tasya.e«Ã.bhavati/ 8,7: ``narÃÓaæsasya.mahimÃnam.e«Ãm.upa.stosÃma.yajatasya.yaj¤aiy/ 8,7: ye.sukratu1p.Óucayo.dhiyaædhÃ÷.svadanti.devÃ.ubhayÃni.havyÃ/''. 8,7: narÃÓaæsasya.mahimÃnam.e«Ãm.upastumo.ayaj¤iyasya.yaj¤air,.ye.sukarmÃïa÷.Óucayo.dhÅ2.dhÃrayitÃp.svadayantu.devÃ.ubhayÃni.havis1p/ 8,7: somaæÓ.ca.itarÃni.ca.iti.vÃ/ 8,7: tÃntrÃni.ca.ÃvÃpikÃni.ca.iti.vÃ/ 8,7: ÅÊa.ÅÂÂe÷.stuti.karmaïah/ 8,7: indhater.vÃ/ 8,7: tasya.e«Ã.bhavati/ 8,8: ``ÃjuhvÃna.Ådyo.vandyaÓ.cÃ.yÃjy.agne.vasubhi÷.sajosÃh/ 8,8: tvam.devÃnÃm.asi.hayva.hotÃ.sa.enÃn.yak«i.isito.yajÅyÃn/''. 8,8: ÃhÆyamÃna.ÅÊitavyo.vanditavyaÓ.ca.ÃyÃhy.agni8.vasubhi÷.saha.josanas.tvam.devÃnÃm.asi.yahva.hotÃ/ 8,8: yahva.iti.mahato.nÃmadheyam/ 8,8: yÃtaÓ.ca.hÆtaÓ.ca.bhavati/ 8,8: sa.enÃn.yak«i.isito.yajÅyÃn/ 8,8: isita÷.presita.iti.vÃ.adhÅsta.iti.vÃ/ 8,8: yajÅyÃn.yast­tarah/ 8,8: barhis.paribarhanÃt/ 8,8: tasya.e«Ã.bhavati/ 8,9: ``prÃcÅnam.barhis.pradiÓÃ.p­thivyÃ.vastor.asyÃ.v­jyate.agre.ahnÃm/ 8,9: vyu.prathate.vitaram.varÅyo.devebhyo.aditaye.syonam/''. 8,9: prÃcÅnam.barhis.pradiÓÃ.p­thivyÃ.vasanÃya.asyÃ÷.prav­jyate'agre'ahnÃm.barhis.pÆrva.ahne/ 8,9: tad.viprathate.vitaram.vikÅrïataram.iti.va.vistÅrïataram.iti.vÃ/ 8,9: varÅyo.varataram.urutaram.vÃ/ 8,9: devebhyaÓ.ca.aditi4.ca.syonam/ 8,9: syonam.iti.sukha.nÃma.syater.avasyanty.etat/ 8,9: sevitavyam.bhavati.iti.vÃ/ 8,9: dvÃro.javater.vÃ,.dravater.vÃ.vÃrayater.vÃ/ 8,9: tÃsÃm.e«Ã.bhavati/ 8,10: ``vyacasvatÅr.urviyÃ.vi.ÓrayantÃm.patibhyo.na.janaya÷.ÓumbhamÃnÃh/ 8,10: devÅr.dvÃro.b­hatÅr.viÓvam.invÃ.devebhyo.bhavata.suprÃyanÃh/''. 8,10: vya¤canavatya.urutvena.viÓrayantÃm.patibhya.iva.jÃyÃ.ÆrÆ.maithune.dharme.ÓuÓobhisamÃnÃh/ 8,10: varatamam.aÇgam.ÆrÆ/ 8,10: devÅ.o.dvÃro.b­hatÅ.o.mahatÅ.o.viÓvam.invÃ,.viÓvam.Ãbhir.eti.yaj¤e/ 8,10: g­ha.dvÃra.iti.kÃtthakyas,.agnir.iti.ÓÃkapÆnih/ 8,10: usÃsÃnaktÃ.usas1.ca.naktÃ.ca.usÃ.vyÃkhyÃtÃ/ 8,10: naktÃ.iti.rÃtri.nÃmÃ.anakti.bhÆtÃny.avaÓyÃyena.api.vÃ.naktÃ.avyakta.varïÃ/ 8,10: tayor.e«Ã.bhavati/ 8,11: ``Ã.susvayantÅ.yajate.upÃke.usÃsÃnaktÃ.sadatÃm.ni.yoni7/ 8,11: divye.yosane.b­hatÅ.surukme.adhi.Óriyam.ÓukrapiÓam.dadhÃne/''. 8,11: sesmÅyamÃnaid.iti.vÃ/ 8,11: susvÃpayantyÃv.iti.vÃ/ 8,11: ÃsÅdatÃm.iti.vÃ/ 8,11: nyÃsÅdatÃm.iti.vÃ/ 8,11: yaj¤iya1d.upakrÃnta1d.divya1d.yosa1d/ 8,11: b­hatyau.mahatyau/ 8,11: surukma1d.surocana1d/ 8,11: adhidadhÃna1d.Óukra.peÓasam.Óriyam/ 8,11: Óukkram.Óocater.jvalati.karmaïah/ 8,11: peÓa.iti.rÆpa.nÃma/ 8,11: piæÓater.vipiÓitam.bhavati/ 8,11: daivyau.hotÃd/ 8,11: daivyau.hotÃd.ayaæÓ.ca.agnir.asau.ca.madhyamas.tayor.e«Ã.bhavati/ 8,12: ``daivyÃ.hotÃd.prathamÃ.suvÃcÃ.mimÃnÃ.yaj¤am.manuso.yajadhyai/ 8,12: pracodayantÃ.vidathe«u.kÃrÆ.prÃcÅnam.jyoti÷.pradiÓÃ.diÓantÃ/''. 8,12: daivyau.hotÃd.prathamau.suvÃcau,.nirmimÃnau.yaj¤am.manu«yasya.manu«yasya.yajanÃya/ 8,12: pracodayamÃnau.yaj¤e«u.kartÃd.pÆrvasyÃm.diÓi.yastavyam.iti.pradiÓantau/ 8,12: tisro.devÅs.tisro.devÅ.as.tÃsÃm.e«Ã.bhavati/ 8,13: ``Ã.no.yaj¤am.bhÃratÅ.tÆyam.etv.iÊÃ.manusvad.iha.cetayantÅ/ 8,13: tisro.devÅr.barhir.edam.syonam.sarasvatÅ.svapasa÷.sadantu/''. 8,13: etu.no.yaj¤am.bhÃratÅ.k«ipram/ 8,13: bharata.Ãdityas.tasya.bhÃh/ 8,13: ilÃ.ca.manu«yavad.iha.cetayamÃnÃ/ 8,13: tisro.devyo.barhir.idam.sukham.sarasvatÅ.ca.sukarmÃïa.ÃsÅdantu/ 8,13: tvastÃ.tÆrïam.aÓnuta.iti.nairuktÃs.tviser.vÃ.syÃd.dÅpti.karmaïas.tvak«ater.vÃ.syÃt.karoti.karmaïas,.tasya.e«Ã.bhavati/ 8,14: ``ya.ime.dyÃvÃp­thivÅ.janitrÅ.rÆpair.apiÓad.bhuvanÃni.viÓvÃ/ 8,14: tam.adya.hotar.isito.yajÅyÃn.devam.tvastÃram.iha.yak«i.vidvÃn/''. 8,14: ya.ime.dyÃvÃp­thivyau.janayitryau.rÆpair.akarod.bhÆtÃni.ca.sarvÃïi.tam.adya.hot­8.isito.yajÅyÃn.devam.tvastÃram.iha.yaja.vidvÃn/ 8,14: mÃdhyamikas.tvastÃ.ity.Ãhur.madhyame.ca.sthÃne.samÃmnÃtah/ 8,14: agnir.iti.ÓÃkapÆnis/ 8,14: tasya.e«Ã.aparÃ.bhavati/ 8,15: ``Ãvistyo.vardhate.cÃrurÃsu.jihmÃnÃm.Ærdhva÷.svayaÓÃ.upasthe/ 8,15: ubhe.tvastur.bibhyatur.jÃyamÃnÃt.pratÅcÅ.siæham.prati.josayete/''. 8,15: Ãvir.ÃvedanÃt/ 8,15: tattyo.vardhate.cÃrur.Ãsu/ 8,15: cÃru.carater.jihmam.jihÅter.Ærdhva.ucchrito.bhavati/ 8,15: svayaÓÃ.ÃtmayaÓÃ.upastha.upasthÃne/ 8,15: ubhe.tvast­6.bibhyatur.jÃyamÃnÃt/ 8,15: pratÅcÅ.siæham.prati.josayete/ 8,15: dyÃvÃp­thivyÃv.iti.vÃ.ahoorÃtra1d.iti.vÃranÅ.iti.vÃ/ 8,15: pratyakta1d.siæham.sahanam.praty.Ãsevete/ 8,15: vanaspatir.vyÃkhyÃtah/ 8,15: tasya.e«Ã.bhavati/ 8,16: vanaspatir.vyÃkhyÃtah/ 8,16: tasya.e«Ã.bhavati/ 8,17: ``upÃva.s­ja.tmanyÃ.sama¤jan.devÃnÃm.pÃtha.­tuthÃ.havÅæsi/ 8,17: vanaspati÷.ÓamitÃ.devo.agni÷.svadantu.havyam.madhunÃ.gh­tena/''. 8,17: upÃvas­ja.ÃtmanÃ.ÃtmÃnam.sama¤jan.devÃnÃm.annam.­tÃv­tau.havis2p.kÃle.kÃle/ 8,17: vanaspati÷.ÓamitÃ.devo.agnir.ity.ete.traya÷.svadayantu.havyam.madhunÃ.ca.gh­tena.ca/ 8,17: tat.ko.vanaspatir,.yÆpa.iti.kÃtthakyas,.agnir.iti.ÓÃkapÆnis,.tasya.e«Ã.aparÃ.bhavati/ 8,18: ``a¤janti.tvÃm.adhvare.devayanto.vanaspate.madhunÃ.daivyena/ 8,18: yad.Ærdhvas.tisthÃ.dravineha.dhattÃdyad.vÃ.k«ayo.mÃtur.asyÃ.upasthe/ 8,18: a¤janti.tvÃm.adhvare.devÃn.kÃmayamÃnÃ.vanaspati8.madhunÃ.daivyena.ca.gh­tena.ca/ 8,18: yad.Ærdhva÷.sthÃsyasi/ 8,18: dravinÃni.ca.no.dÃsyasi/ 8,18: yad.vÃ.te.k­ta÷.k«ayo.mÃt­6.asyÃ.upastha.upasthÃne/ 8,18: agnir.iti.ÓÃkapÆnis,.tasya.e«Ã.aparÃ.bhavati/ 8,19: ``devebhyo.vanaspati8.havis2p.hiranya.parïa.pradivaste.artham/ 8,19: pradak«iïi.draÓanayÃ.niyÆya.­tasya.vak«i.pathibhÅi.rajisthaih/''. 8,19: deva5bhyo.vanaspati8.havis2p,.hiranya.parïa.­ta.parïÃ.api.vÃ.upamÃ.arthe.syÃdd.hiranya.varïa.parïÃ.iti/ 8,19: pradivas.te.artham.purÃnas.te.sas.artho.yam.te.pravrÆmah/ 8,19: yaj¤asya.vaha.pathibhÅ.rajisthair.­tutamai.rajasvalatamaih/ 8,19: prapistatamair.iti.vÃ/ 8,19: tasya.e«Ã.aparÃ.bhavati/ 8,20: ``vanaspate.raÓanayÃ.niyÆya.pistamayÃ.vayunÃni.vidvÃn.vaha.devatrÃ.didhiso.havÅæsi.pra.ca.dÃtÃram.am­te«u.vocah/''. 8,20: vanaspati8.raÓanayÃ.niyÆya.surÆpatamayÃ/ 8,20: vayunÃni.vidvÃn.praj¤ÃnÃni.prajÃnan.vaha.devÃn.yaj¤e.dÃt­6.havis2p/ 8,20: prabrÆhi.ca.dÃtÃram.am­te«u.deve«u/ 8,20: svÃhÃ.k­tayah/ 8,20: svÃhÃ.ity.etet.su.Ãha.iti.vÃ/ 8,20: svÃ.svÃc.Ãha.iti.vÃ/ 8,20: svam.prÃha.iti.vÃ/ 8,20: svÃhutam.havis.juhoti.iti.vÃ/ 8,20: tÃsÃm.e«Ã.bhavati/ 8,21: ``sadyo.jÃto.vyamimÅta.yaj¤am.agnir.devÃnÃm.abhavat.purogÃh/ 8,21: asya.hotu÷.pradiÓy.­tasya.vÃci.svÃhÃ.k­tam.havir.adantu.devÃh/''. 8,21: sadyo.jÃyamÃno.niramimÅta.yaj¤am,.agnir.devÃnÃm.abhavat.purogÃmÅ/ 8,21: asya.hot­6.pradiÓi.­tasya.vÃci.Ãsye.svÃhÃ.k­tam.havis.adantu.devÃh/ 8,21: iti.imÃ.ÃprÅ.devatÃ.anukrÃntÃh/ 8,21: atha.kim.devatÃ÷.prayÃja.anuyÃjÃh/ 8,21: ÃgneyÃ.ity.eke/ 8,22: ``prayÃjÃn.me.anuyÃjÃæÓ.ca.kevalÃn.Ærjasvantam.haviso.datta.bhÃgam/ 8,22: ghrtaæÓ.ca.apÃm.puru«aæÓ.ca.ausadhÅnÃm.agneÓ.ca.dÅrgham.Ãyur.astu.devÃh/''. 8,22: ``tava.prayÃjÃ.anuyÃjÃÓ.ca.kevala.Ærjasvanto.havisa÷.santu.bhÃgÃh/ 8,22: tava.agne.yaj¤o.yamas.tu.sarvas.tubhyam.namantÃm.pradiÓaÓ.catasrah/ 8,22: ``ÃgneyÃ.vai.prayÃjÃ.ÃgneyÃ.anuyÃjÃh/ 8,22: iti.ca.brÃhmaïam/ 8,22: chandas.devatÃ.ity.aparam/ 8,22: ``chandas1p.vai.prayÃjÃÓ.chandas1p.anuyÃjÃh/''.iti.ca.brÃhmaïam/ 8,22: ­tu.devatÃ.ity.aparam/ 8,22: ``­tu1p.vai.prayÃjÃ÷.paÓu1p.anuyÃjÃh/''..iti.ca.brÃhmaïam/ 8,22: prÃna.devatÃ.ity.aparam/ 8,22: ``prÃnÃ.vai.prayÃjÃ.apÃnÃ.anuyÃjÃh/''..iti.ca.brÃhmaïam/ 8,22: ÃgneyÃ.iti.tu.sthitih/ 8,22: bhakti.mÃtram.itarat/ 8,22: kim.artham.punar.idam.ucyate/ 8,22: ``yasyai.devatÃyai.havis.g­hÅtam.syÃt.tÃm.manasÃ.dhyÃyed.vasat.kari«yan/''.iti.ha.vij¤Ãyate/ 8,22: tÃny.etÃny.ekÃdaÓa.ÃprÅ.sÆktÃni/ 8,22: te«Ãm.vÃsistha.mÃtrÃ.iyam.vÃdhyaÓvam.gÃrtsamadam.iti.nÃrÃÓaæsavanti/ 8,22: maidhÃtitham.dairghatamasam.praisikam.ity.ubhayavanti/ 8,22: ato.anyÃni.tanÆnapÃtvanti.tanÆnapÃtvanti/ 9,1: atha.yÃni.p­thivÅ.ÃyatanÃni.sattvÃni.stutim.labhante.tÃny.atas.anukrami«yÃmah/ 9,1: te«Ãm.aÓva÷.prathama.ÃgÃmÅ.bhavati/ 9,1: aÓvo.vyÃkhyÃtas,.tasya.e«Ã.bhavati/ 9,2: ``aÓvo.voÊhÃ.sukham.ratham.hasanÃm.upamantrinah/ 9,2: Óepas.romanvantau.bhedau.vÃrin.mandÆka.icchati.indrÃya.indo.pari.srava/''. 9,2: aÓvo.voÊhÃ(vodhÃ)/ 9,2: sukham.voÊhÃ/ 9,2: ratham.voÊhÃ/ 9,2: sukham.iti.kalyÃïa.nÃma/ 9,2: kalyÃïam.punyam/ 9,2: suhitam.bhavati/ 9,2: suhitam.gamyati.iti.vÃ/ 9,2: hasÃ.etÃ.vÃ/ 9,2: pÃtÃ.vÃ.pÃlalyitÃ.vÃ/ 9,2: Óepam.­cchati.iti.vÃ/ 9,2: vÃri.vÃryati/ 9,2: mÃno.vyÃkhyÃtas,.tasya.e«Ã.bhavati/ 9,3: ``mÃ.no.mitro.varuano.aryamÃ.Ãyur.indra.­bhuk«Ã.maruta÷.pari.khyan/ 9,3: yad.vÃjino.devajÃtasya.sapte÷.pravak«yÃmo.vidathe.vÅryÃni/''. 9,3: yad.vÃjino.devair.jÃtasya.sapte÷.saranasya.pravak«yÃmo.yaj¤e.vidathe.vÅryÃni,.mÃ.nas.tvam.mitraÓ.ca.varuïaÓ.ca.aryaman1.ca.Ãyus.ca.vÃyur.ayana.indraÓ.ca.uruk«ayana.­bhÆnÃm.rÃjÃ.iti.vÃ.marutaÓ.ca.parikhyan/ 9,3: Óakuni÷.Óaknoty.unnetum.ÃtmÃnam/ 9,3: Óaknoti.naditum.iti.vÃ/ 9,3: Óaknoti.takitum.iti.vÃ/ 9,3: sarvata÷.Óaækaro.astv.iti.vÃ/ 9,3: Óaknoter.vÃ/ 9,3: tasya.e«Ã.bhavati/ 9,4: kanikradat.janusam.prabruvÃna.iyarti.vÃcam.ariteva.nÃvam/ 9,4: sumaÇgalaÓ.ca.Óakuni8.bhavÃsi.mÃ.tvÃ.kÃcid.abhibhÃ.viÓvyÃ.vidat/''. 9,4: nyakrandÅt.janma.prabruvÃno.yathÃ.asya.Óabdas.tathÃ.nÃma.Årayati.vÃcam.ÅrayitÃ.iva.nÃvam/ 9,4: sumaÇgalaÓ.ca.Óakuni8.bhava,.kalyÃïa.maÇgalah/ 9,4: maÇgalam.nirater.g­ïÃti.arthe,.giraty.anarthÃn.iti.vÃ/ 9,4: aÇgalam.aÇgavat/ 9,4: majjayati.pÃkapam.iti.nairuktÃh/ 9,4: mÃm.gacchatv.iti.vÃ/ 9,4: mÃ.ca.tvÃ.kÃcid.abhibhÆti÷.sarvato.vidat/ 9,4: g­tsamadam.artham.abhy.utthitam.kapi¤jalo.abhivavÃÓe/ 9,4: tad.abhivÃdinÅ.e«Ã.rc.bhavati/ 9,5: ``bhadram.vada.dak«iïato.bhadram.uttarato.vada/ 9,5: bhadram.purastÃn.no.vada.bhadram.paÓcÃt.kapi¤jala/''.ity.sÃ.nigada.vyÃkhyÃtÃ/ 9,5: g­tsamado.g­tsa.madanah/ 9,5: g­tsa.iti.medhÃvi.nÃma/ 9,5: g­ïÃte÷.stuti.karmaïah/ 9,5: mandÆkÃ.majjÆkÃ.majjanÃt/ 9,5: madater.vÃ.modati.karmaïo,.mandater.vÃ.t­pti.karmaïah/ 9,5: mandayater.iti.vaiyÃkaraïÃh/ 9,5: manda.e«Ãm.okas.iti.vÃ/ 9,5: mando.mader.vÃ.muder.vÃ/ 9,5: te«Ãm.e«Ã.bhavati/ 9,6: ``saævatsaram.ÓaÓayÃnÃ.brÃhmaïÃ.vrata.cÃrinah/ 9,6: vÃcam.parjanya.jinvitÃm.pra.mandÆkÃ.avÃdisuh/''. 9,6: saævatsaram.ÓiÓyÃnÃ.brÃhmaïÃ.vrata.cÃrinas.abruvÃnÃh/ 9,6: api.vÃ.upamÃ.arthe.syÃd.brÃhmaïÃ.iva.vrata.cÃrina.iti/ 9,6: vÃcam.parjanya.prÅtÃm.prÃvÃdisur.mandÆkÃh/ 9,6: vasistho.var«a.kÃma÷.parjanyam.tustÃva/ 9,6: tam.mandÆkÃ.anvamodanta/ 9,6: sa.mandÆkÃn.anumodamÃnÃn.d­«ÂvÃ.tustÃva/ 9,6: tad.abhivÃdinÅ.e«Ã.­c.bhavati/ 9,7: ``upa.pra.vada.mandÆki.var«am.Ã.vada.tÃduri/ 9,7: madhye.hradasya.plavasva.vig­hya.catura÷.padah/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 9,7: ak«Ãh/ 9,7: aÓnuvata.enÃn.iti.vÃ/ 9,7: abhyaÓnuvata.ebhir.iti.vÃ/ 9,7: te«Ãm.e«Ã.bhavati/ 9,8: ``prÃvepÃ.mÃ.b­hato.mÃdayanti.pravÃtejÃ.irine.varv­tÃnÃh/ 9,8: somasyeva.maujavatasya.bhak«o.vibhÅdako.jÃg­vir.mahyam.acchÃn/''. 9,8: pravepino.mÃ.mahato.vibhÅdakasya.phalÃni.mÃdayanti/ 9,8: pravÃtejÃ÷.pravanejÃh/ 9,8: irine.vartamÃnÃh/ 9,8: irinam.nir­ïam,.­ïÃter.apÃrïam.bhavati/ 9,8: aparatÃ.asmÃd.osadhi1p.iti.vÃ/ 9,8: somasya.iva.maujavatasya.bhak«ah/ 9,8: maujavato.mÆjavati.jÃtah/ 9,8: mÆjavat.parvato,.mu¤javat1/ 9,8: mu¤jo.vimucyata.isÅkÃ3/ 9,8: isÅkÃ.isater.gati.karmaïah/ 9,8: iyam.api.itarÃ.isÅkÃ.etasmÃd.eva/ 9,8: vibhÅdako.vibhedanÃt/ 9,8: jÃg­vir.jÃgaranÃt/ 9,8: mahyam.acacchadat/ 9,8: praÓaæsaty.enÃn.prathamayÃ,.nindaty.uttarÃbhih/ 9,8: ­ser.ak«a.paridyÆnasya.etad.Ãr«am.vedayante/ 9,8: grÃvÃno.hanter.vÃ,.g­ïÃter.vÃ,.g­hïÃter.vÃ/ 9,8: te«Ãm.e«Ã.bhavati/ 9,9: ``praite.vadantu.pra.vayam.vadÃma.grÃvabhyo.vÃcam.vadatÃ.vadadbhyah/ 9,9: yad.adraya÷.parvatÃ÷.sÃkam.ÃÓava÷.Ólokam.ghosam.bharathendrÃya.sominah/ 9,9: pravadantv.ete/ 9,9: pravadÃma.vayam/ 9,9: grÃvabhyo.vÃcam.vadata.vadadbhyah/ 9,9: yad.adraya÷.parvatÃ.adaranÅyÃ÷.saha.somam.ÃÓu1p.k«ipra.kÃrinah/ 9,9: Óloka÷.Ó­ïoter.ghoso.ghusyateh/ 9,9: somino.yÆyam.stha.iti.vÃ/ 9,9: somino.g­he«v.iti.vÃ/ 9,9: yena.narÃ÷.praÓasyante.sa.nÃrÃÓaæso.mantrah/ 9,9: tasya.e«Ã.bhavati/ 9,10: ``amandÃn.stomÃn.pra.bhare.manÅsÃ.sindhÃv.adhi.k«iyato.bhÃvyasya/ 9,10: yo.me.sahasram.amimÅta.savÃna.tÆrtas.rÃjÃ.Órava.icchamÃnah/''. 9,10: amandÃn.stomÃn/ 9,10: abÃliÓÃn.analpÃn.vÃ/ 9,10: bÃlo.bala.vartÅ,.bhartavyo.bhavati/ 9,10: ambÃ.asmÃ.alam.bhavati.iti.vÃ/ 9,10: ambÃ.asmai.balam.bhavati.iti.vÃ/ 9,10: balo.vÃ.prati«edha.vyavahitah/ 9,10: prabhare.manÅsayÃ.manasa.ÅsayÃ.stuti.Ã.praj¤Ã3.vÃ/ 9,10: sindhu7.adhinivasato.bhÃvayavyasya.rÃjan6.yo.me.sahasram.niramimÅta.savÃn/ 9,10: atÆrtas.rÃjÃ/ 9,10: atÆrïa.iti.vÃ/ 9,10: atvaramÃna.iti.vÃ/ 9,10: praÓaæsÃm.icchamÃnah/ 9,11: yaj¤a.samyogÃd.rÃjÃ.stutim.labheta/ 9,11: rÃja.samyogÃd.yuddha.upakaraïÃni/ 9,11: te«Ãm.ratha÷.prathama.ÃgÃmÅ.bhavati/ 9,11: rathas.raæhater.gati.karmaïah/ 9,11: sthirater.vÃ.syÃd.viparÅtasya[by.metathesis]/ 9,11: ramamÃno.asmiæs.ti«Âhati.iti.vÃ/ 9,11: rapater.vÃ,.rasater.vÃ/ 9,11: tasya.e«Ã.bhavati/ 9,12: ``vanaspate.vÅdvaÇgo.hi.bhÆyÃ.asmatsakhÃ.pratarana÷.suvÅrah/ 9,12: gobhi÷.samnaddho.asi.vÅÊayasvÃsthÃtÃ.te.jayatu.jetvÃni/''. 9,12: vanaspati8.d­dha.aÇgo.hi.bhava.asmat.sakhÃ.pratarana÷.suvÅra÷.kalyÃïa.vÅrah/ 9,12: gobhi÷.samnaddho.asi,.vÅÊayasva.iti.saæstambhasva/ 9,12: ÃsthÃtÃ.te.jayatu.jetavyÃni/ 9,12: dundubhir.iti.Óabda.anukaraïam/ 9,12: drumo.bhinna.iti.vÃ/ 9,12: dundubhyater.vÃ.syÃt.Óabda.karmaïah/ 9,12: tasya.e«Ã.bhavati/ 9,13: ``upa.ÓvÃsaya.p­thivÅm.uta.dyÃm.purutrÃ.te.manutÃm.vi«Âhitam.jagat/ 9,13: sa.dundubhe.sajÆr.indreïa.devair.dÆrÃddavÅyo.apa.sedha.ÓatrÆn/(­V.6,47,29)'' 9,13: upaÓvÃsaya.p­thivÅm.ca.divaæÓ.ca/ 9,13: bahudhÃ.te.ghosam.manyatÃm.visthitam.sthÃvaram.jaÇgamaæÓ.ca.yat/ 9,13: sa.dundubhi8.saha.josana.indrena.ca.devaiÓ.ca.dÆrÃd.dÆrataram.apasedha.ÓatrÆn/ 9,13: isudhih/ 9,13: isÆnÃm.nidhÃnam/ 9,13: tasya.e«Ã.bhavati/ 9,14: ``bahvÅnÃm.pitÃ.bahurasya.putraÓ.ciÓcÃ.k­ïoti.samanÃvagatya/ 9,14: i«udhi÷.saÇkÃ÷.p­tanÃÓ.ca.sarvÃ÷.p­«Âhe.ninaddho.jayati.prasÆtah/.(­V.6,75,5)'' 9,14: bahÆnÃm.pitÃ,.bahur.asya.putra.iti.isÆn.abhipretya/ 9,14: prasmayata.iva.apÃvriyamÃnah/ 9,14: Óabda.anukaraïam.vÃ/ 9,14: saÇkÃ÷.sacate÷.sampÆrvÃd.vÃ.kirateh/(9,15) 9,14: p­«Âhe.ninaddho.jayati.prasÆta.iti.vyÃkhyÃtam/ 9,14: hastaghno.haste.hanyate/ 9,14: tasya.e«Ã.bhavati/ 9,15: ``ahir.iva.bhogai÷.paryeti.bÃhum.jyÃyÃ.hetim.paribÃdhamÃnah/ 9,15: hastaghno.viÓvÃ.vayunÃni.vidvÃn.pumÃn.pumÃæsam.pari.pÃtu.viÓvatah/''. 9,15: ahir.iva.bogai÷.parivestayati.bÃhum,.jyÃyÃ.vadhÃt.paritrÃyamÃno.hastaghna÷.sarvÃïi.praj¤ÃnÃni.prajÃnan/ 9,15: pumÃn.purumanas1.bhavati,.puæsater.vÃ/ 9,15: abhÅÓu1p.vyÃkhyÃtah/ 9,15: te«Ãm.e«Ã.bhavati/ 9,16: ``rathe.ti«Âhan.nayati.vÃjina÷.puro.yatrayatra.kÃmayate.susÃrathih/ 9,16: abhÅÓÆnÃm.mahimÃnam.panÃyata.manas.paÓcÃd.anu.yacchanti.raÓmayah/''. 9,16: rathe.ti«Âhan.nayati.vÃjina÷.purastÃt.sato,.yatra.yatra.kÃmayate.susÃrathi÷.kalyÃïa.sÃrathih/ 9,16: abhÅÓÆnÃm.mahimÃnam.pÆjayÃmi/ 9,16: manas.pascÃt.santas.anuyacchanti.raÓmayah/ 9,16: dhanus.dhanvater.gati.karmaïas,.vadha.karmaïo.vÃ/ 9,16: dhanvanty.asmÃd.iÓu1p/ 9,16: tasya.e«Ã.bhavati/ 9,17: ``dhanvanÃ.gÃ.dhanvanÃ.Ãjim.jayema.dhanvanÃ.tÅvrÃ÷.samado.jayema/ 9,17: dhanus.Óatror.apakÃmam.k­ïoti.dhanvanÃ.sarvÃ÷.pradiÓo.jayema/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 9,17: samada÷.samado.vÃ.atte÷.sammado.vÃ.madateh/ 9,17: jyÃ.jayater.vÃ,.jinÃter.vÃ,.prajÃvayati.isÆn.iti.vÃ/ 9,17: tasyÃ.e«Ã.bhavati/ 9,18: ``vak«yanti.iva.idÃ.ganÅganti.karïam.priyam.sakhÃyam.parisasvajÃnÃ/ 9,18: yo«Ã.iva.ÓiÇkte.vitatÃdhi.dhanvan.jyÃ.iyam.samane.pÃrayantÅ/''. 9,18: vak«yatÅ.iva.Ãgacchati.karïam.priyam.iva.sakhÃyam.isum.parisvajamÃnÃ/ 9,18: yo«Ã.iva.ÓiÇkte.Óabdam.karoti.vitatÃdhi.dhanusi.jyÃ.iyam,.samane.saægrÃme.pÃrayantÅ.pÃram.nayantÅ/ 9,18: isur.isater.gati.karmaïah,.vadha.karmaïo.vÃ/ 9,18: tasya.e«Ã.bhavati/ 9,19: ``suparïam.vaste.m­go.asyÃ.danto.gobhi÷.samnaddhÃ.patati.prasÆtÃ/ 9,19: yatrÃ.nara÷.saæÓ.ca.vi.ca.dravanti.tatra.asmabhyam.isu1p.Óarma.yaæsan/''. 9,19: suparïam.vasta.iti.vÃjÃn[swift.feather«.of.arrows].abhipretya/ 9,19: m­gamayas.asyÃ.dantas,.m­gayater.vÃ/ 9,19: gobhi÷.samnaddhÃ.patati.prasÆtÃ.iti.vyÃkhyÃtam/ 9,19: yatra.narÃ÷.saædravanti.ca.vidravanti.ca.tatra.asmabhyam.isu1p.Óarma.yacchantu.Óaranam.saægrÃme«u/ 9,19: aÓva.ajanÅm.kaÓÃ.ity.Ãhuh/ 9,19: kaÓÃ.prakÃÓayati.bhayam.aÓvÃya/ 9,19: k­syater.vÃ.anÆ.bhÃvÃt/ 9,19: vÃc.puna÷.prakÃÓayaty.arthÃn/ 9,19: kha.ÓayÃ/ 9,19: kroÓater.vÃ/ 9,19: aÓva.kaÓÃyÃ.e«Ã.bhavati/ 9,20: ``Ã.jaÇghanti.sÃnve«Ãm.jaghanÃm.upa.jighnate/ 9,20: aÓvÃjani.pracetaso'aÓvÃnt.samatsu.codaya/''. 9,20: Ãghnanti.sÃnÆny.e«Ãm.saranÃni.sakthÅni/ 9,20: sakthi÷.sacater.Ãsaktas.asmin.kÃyah/ 9,20: jaghanÃni.ca.upaghnÃti/ 9,20: jaghanam.jaÇghanyate÷.(to.strike.repeatedly)/ 9,20: aÓvÃjani.pracetasa÷.prav­ddha.cetasas.aÓvÃn.samatsu.samarane«u.saægrÃme«u.codaya/ 9,20: ulÆkhalam.uru.karam.vÃ.Ærdhva.kham.vÃ.Ærkaram.vÃ/ 9,20: ``uru.me.kurv.ity.abravÅt.tad.ulÆkhalam.abhavat/''. 9,20: ``urukaraæÓ.ca.etat.tad.ulÆkhalam.ity.Ãcak«ate.parok«ena/''.iti.ca.brÃhmaïam/ 9,20: tasya.e«Ã.bhavati/ 9,21: ``yaccidd.hi.tvam.g­heg­ha.ulÆkhalaka.yujyase/ 9,21: iha.dyumattamam.vada.yajatÃm.iva.dundubhih/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 9,22: v­sabha÷.prajÃm.var«ati.iti.vÃ.atib­hati.retas.iti.vÃ/ 9,22: tad.v­sa.karmÃ.var«anÃd.v­sabhah/ 9,22: tasya.e«Ã.bhavati/ 9,23: ``nyakrandayann.upayanta.enam.amehayan.v­sabham.madhya.Ãjeh/ 9,23: tena.sÆbharvam.Óatavat.sahasram.gavÃm.mudgala÷.pradhane.jigÃya/''. 9,23: nyakrandayann.upayanta.enam.iti.vyÃkhyÃtam/ 9,23: amehayan.v­sabham.madhya.Ãjer.Ãjayanasya.Ãjavanasya.iti.vÃ/ 9,23: tena.tam.sÆbharvam.rÃjÃnam/ 9,23: bharvatir.atti.karmÃ/ 9,23: tadvÃ.sÆbharvam.sahasram.gavÃm.mudgala÷.pradhane.jigÃya/ 9,23: pradhana.iti.saægrÃma.nÃma,.prakÅrïÃny.asmin.dhanÃni.bhavanti/ 9,23: drughanah,.drumamayo.ghanah/ 9,23: tatra.itihÃsam.Ãcak«ate/ 9,23: mudgalo.bhÃrmyaÓva.­«ir.v­sabhaæÓ.ca.drughanaæÓ.ca.yuktvÃ.saægrÃme.vyavah­tya.Ãjim.jigÃya/ 9,23: tad.abhivÃdinÅ.e«Ã.rC.bhavati/ 9,24: ``imam.tam.paÓya.v­sabhasya.yu¤jam.kÃsthÃyÃ.madhye.drughanam.ÓayÃnam/ 9,24: yena.jigÃya.Óatavat.sahasram.gavÃm.mudgala÷.p­tanÃ.Ãjye«u/''. 9,24: imam.tam.paÓya.v­sabhasya.saha.yujam.kÃsthÃyÃ.madhye.drughanam.ÓayÃnam/ 9,24: yena.jigÃya.Óatavat.sahasram.gavÃm.mudgala÷.p­tanÃjye«u/ 9,24: p­tanÃjyam.iti.saægrÃma.nÃma/ 9,24: p­tanÃnÃm.ajanÃd.vÃ,.jayanÃd.vÃ/ 9,24: mudgalo.mudgavÃn,.mudga.gilo.vÃ,.madanam.gilati.iti.vÃ,.madam.gilo.vÃ,.mudam.gilo.vÃ/ 9,24: bhÃrmyaÓvo.bh­myaÓvasya.putrah/ 9,24: bh­myaÓvo.bh­mi1p'asya.aÓvÃh,.aÓva.bharanÃd.vÃ/ 9,24: pitu÷.ity.anna.nÃma/ 9,24: pÃter.vÃ,.pibater.vÃ,.pyayater.vÃ/ 9,24: tasya.e«Ã.bhavati/ 9,25: ``pitum.nu.stomam.maho.dharmÃnam.tavisÅm/ 9,25: yasya.trito.vyojasÃ.v­tram.viparvam.ardayat/''. 9,25: tam.pitum.staumi.mahato.dhÃrayitÃram.balasya/ 9,25: tavisÅ.iti.bala.nÃma/ 9,25: tavater.vÃ.v­ddhi.karmaïah/ 9,25: yasya.trita.ojasÃ.balena/ 9,25: tritas.tristhÃna.indro.v­tram.viparvÃnam.vyardayati/ 9,25: nadÅ.o.vyÃkhyÃtÃh/ 9,25: tÃsÃm.e«Ã.bhavati/ 9,26: ``imam.me.gaÇgÃ8.yamunÃ8.sarasvatÅ8.ÓutudrÅ8.stomam.sacatÃ.parusnyÃ/ 9,26: asikhÅ3.marudv­dhÃ8.vitastayÃ.ÃrjÅkÅyÃ8.Ó­ïuhy.Ã.susomayÃ/''. 9,26: imam.me.gaÇgÃ8.yamunÃ8.sarasvatÅ8.ÓutudrÅ8.parusnÅ8.stomam.Ãsevadhvam/ 9,26: asiknÅ3.ca.saha.marudv­dhÃ8,.vitastayÃ.ca.ÃrjÅkÅyÃ8.ÃÓ­ïuhi.susomayÃ.ca.iti.samasta.arthah/ 9,26: atha.eka.pada.niruktam/ 9,26: gaÇgÃ.gamanÃt/ 9,26: yamunÃ.prayuvatÅ.gacchati.iti.vÃ,.praviyutam.gacchati.iti.vÃ/ 9,26: sarasvatÅ/ 9,26: saras.ity.udaka.nÃma/ 9,26: sartes.tadvatÅ[ric÷.in.water]/ 9,26: ÓutudrÅ,.ÓudrÃvinÅ,.k«ipra.drÃvinÅ.ÃÓu.tunnÃ.iva.dravatÅ.iti.vÃ/ 9,26: irÃvatÅm.parusnÅ.ity.Ãhuh,.parvavatÅ.bhasvatÅkutila.gÃminÅ/ 9,26: asiknÅ.aÓuklÃ.asitÃ/ 9,26: sitam.iti.varïa.nÃma,.tat,prati«edhas.asitam/ 9,26: marudv­dhÃ÷.sarvÃ.nadyas,.maruta.enÃ.vardhayanti/ 9,26: vitastÃ.avidagdhÃ/ 9,26: viv­ddhÃ.mahÃ.kulÃh/(9,26 9,26: ÃrjÅkÅiyÃm.vipÃÓ.ity.Ãhur.­jÅka.prabhavÃ.vÃ.­ju.gÃminÅ.vÃ/ 9,26: vipÃÓ.vipÃtanÃd.vÃ/ 9,26: vipÃÓanÃd.vÃ/ 9,26: viprÃpanÃd.vÃ/ 9,26: pÃÓÃ.asyÃm.vyapÃÓyanta.vasisthasya.mumÆr«atah/ 9,26: tasmÃd.vipÃÓ.ucyate,.pÆrvam.ÃsÅd.uruæjirÃ/ 9,26: susomÃ.sindhur.yad.enÃm.ahbipprasuvanti.nadÅ.ah/ 9,26: sindhu÷.syandanÃt/ 9,27: ``Ãpo.hi.sthÃ.mayobhuvas.tÃ.na.Ærje.dadhÃtana/ 9,27: mahe.ranÃya.cak«ase/''. 9,27: Ãpo.hi.stha.sukha.bhuvas.tÃ.nas.annÃya.dhatta/ 9,27: mahate.ca.no.ranÃya.ramanÅyÃya.ca.darÓanÃya/ 9,27: osadhi1p.osat[burïiÇg.element].dhayanti[to.such].iti.vÃ,.osati[loc.].enÃ.dhayanti.iti.vÃ/ 9,27: dosam.dhayanti.iti.vÃ/ 9,27: tÃsÃm.e«Ã.bhavati/ 9,28: ``yÃ.osadhÅ÷.pÆrvÃ.jÃtÃ.devebhyas.triyugam.purÃ/ 9,28: manai.nu.babhrÆnÃm.aham.Óatam.dhÃmÃni.sapta.ca/''. 9,28: yÃ.osadhaya÷.pÆrvÃ.jÃtÃ.deva4bhyas.trÅni.yugÃni.purÃ/ 9,28: manye.nu.tad.babhrÆnÃm.aham/ 9,28: babhru.varïÃnÃm.haranÃnÃm.bharanÃnÃm.iti.vÃ/ 9,28: Óatam.dhÃmÃni.sapta.ca/ 9,28: dhÃmÃni.trayÃni.bhavanti,.sthÃnÃni.nÃmÃni.janmÃni.iti/ 9,28: janmÃny.atra.abhipretÃni/ 9,28: sapta.Óatam.puru«asya.marmanÃm,.te«v.enÃ.dadhati.iti.vÃ/ 9,28: rÃtrir.vyÃkhyÃtÃ/ 9,28: tasyÃ.e«Ã.bhavati/ 9,28: Ãpa.Ãpnoteh/ 9,28: tÃsÃm.e«Ã.bhavati/ 9,29: ``Ã.rÃtri.pÃrthivam.rajas.pit­6.aprÃyi.dhÃmabhih/ 9,29: diva÷.sadas2p.b­hatÅ.vi.ti«ÂhasÃa.tvÃ.isam.vartate.tamas1/''. 9,29: ÃpÆ.puras.tvam.rÃtri.pÃrthivam.rajas,.sthÃnair.madhyamasya/ 9,29: diva÷.sadas2p/ 9,29: b­hatÅ.mahatÅ/ 9,29: viti«Âhasa.Ãvartate.tvesam.tamas.rajas/ 9,29: aranyÃny.aranyasya.patnÅ/ 9,29: aranyam.apÃrïam.grÃmÃt/ 9,29: aramanam.bhavati.iti.vÃ/ 9,29: tasyÃ.e«Ã.bhavati/ 9,30: ``aranyÃny.aranyÃny.asau.yÃ.preva.naÓyasi/ 9,30: kathÃ.grÃmam.na.p­cchasi.na.tvÃ.bhÅr.iva.vindati/''. 9,30: aranyÃni.ity.enÃm.Ãmantrayate/ 9,30: yÃ.asÃv.aranyÃni.vanÃni.parÃci.iva.naÓyasi/ 9,30: katham.grÃmam.na.p­cchasi/ 9,30: na.tvÃ.bhÅr.vindati.iva.iti/ 9,30: iva÷.paribhaya.arthe.vÃ/ 9,30: ÓraddhÃ.ÓraddhÃnÃt/ 9,30: tasyÃ.e«Ã.bhavati/ 9,31: ``ÓraddhayÃ.agni÷.samidhyate.ÓraddhayÃ.hÆyate.havis1/ 9,31: ÓraddhÃm.bhagasya.mÆrdhani.vacasÃ.vedayÃmasi/''. 9,31: ÓraddhayÃ.agni÷.sÃdhu.samidhyate/ 9,31: ÓraddhayÃ.havis.sÃdhu.hÆyate/ 9,31: ÓraddhÃm.bhagasya.bhÃgadheyasya.mÆrdhani.pradhÃna.aÇge.vacanena.ÃvedayÃmah/ 9,31: p­thivÅ.vyÃkhyÃtÃ/ 9,31: tasyÃ.e«Ã.bhavati/ 9,32: ``syonÃ.p­thivi.bhav.an­k«arÃ.niveÓanÅ/ 9,32: yacchÃ.na÷.Óarma.saprathah/''. 9,32: sukhÃ.na÷.p­thivi.bhaga.an­k«arÃ.niveÓanÅi/ 9,32: ­k«ara÷.kanthaka.­cchateh/ 9,32: kantaka÷.kantapo.vÃ,.k­ïtater.vÃ.kantater.vÃ.syÃd.gati.karmaïah/ 9,32: udgatatamo.bhavati/ 9,32: yaccha.na÷.Óarma/ 9,32: yacchantu.Óaranam.sarvata÷.p­thu/ 9,32: apvÃ.vyÃkhyÃtÃ/ 9,32: tasyÃ.e«Ã.bhavati/ 9,33: ``amÅsÃæÓ.cittam.pratilobhayantÅ.g­hÃna.aÇgÃny.apvÃ8.parehi/ 9,33: abhi.prehi.nirdaha.h­tsu.Óokair.andhena.amitrÃs.tamasÃ.sacantÃm/'' 9,33: amÅsÃæÓ.cittÃni.praj¤Ãni.pratilobhayamÃnÃ.g­hÃna.aÇgÃny.apvÃ8/ 9,33: parehi/ 9,33: abhiprehi/ 9,33: nirdaha.e«Ãm.h­dayÃni.Óokai÷.andhena.amitrÃs.tamasÃ.saæsevyantÃm/ 9,33: agnÃyÅ.agne÷.patnÅ/ 9,33: tasyÃ.e«Ã.bhavati/ 9,34: ``ihendrÃnÅm.upa.hvaye.varunÃnÅm.svastaye/ 9,34: agnÃyÅm.somapÅtaye/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 9,35: atha.atas.astau.dvandvÃni/ 9,35: ulÆkhala.musala1d/ 9,35: ulÆkhalam.vyÃkhyÃtam/ 9,35: musalam.muhu÷.saram/ 9,35: tayor.e«Ã.bhavati/ 9,36: ``ÃyajÅ.vÃjasÃtam.Ã.tÃ.hy.uccÃ.vijarbh­tah/ 9,36: harÅ.iva.andhÃæsi.bapsatÃ/''. 9,36: Ãyastavya1d.annÃnÃm.sambhaktatama1d.te.hy.uccair.vihriyete.harÅ.iva.annÃni.bhu¤jÃne/ 9,36: havirdhÃna1d.havisÃm.nidhÃna1d/ 9,36: tayor.e«Ã.bhavati/ 9,37: ``Ã.vÃm.upastham.adruhÃ.devÃ÷.sÅdantu.yaj¤iyÃh/ 9,37: iha.adya.somapÅtaye/''. 9,37: ÃsÅdantu.vÃm.upastham.upasthÃnam,.adrogdhavya1d.iti.vÃ,.yaj¤iyÃ.devÃ.yaj¤a.sampÃdina.iha.adya.soma.pÃnÃya/ 9,37: dyÃvÃ.p­thivÅ.au.vyÃkhyÃta1d/ 9,37: tayor.e«Ã.bhavati/ 9,38: ``dyÃvÃ.na÷.p­thivÅ.imam.sidhram.adya.divisp­Óam/ 9,38: yaj¤am.deve«u.yacchatÃm/''. 9,38: dyÃvÃ.p­thivÅ.au.na.imam.sÃdhanam.adya.divi.sp­Óam.yaj¤am.deve«u.niyacchatÃm/ 9,38: vipÃÓ.ÓutudrÅ.au.vyÃkhyÃtÃ1d/ 9,38: tayor.e«Ã.bhavati/ 9,39: ``pra.parvatÃnÃm.uÓatÅ.upasthÃd.aÓva1d.iva.visita1d.hÃsamÃne/ 9,39: gÃv.eva.Óubhre.mÃtarÃ.rihÃne.vipÃÓ.ÓutudrÅ.payasÃ.javete/''. 9,39: parvatÃnÃm.upasthÃd.upasthÃnÃt/ 9,39: uÓatÅ.au.kÃmayamÃnÃ1d/ 9,39: aÓva1d.iva.vimukta1d.iti.vÃ/ 9,39: visanna1d.iti.vÃ/(9,399 9,39: hÃsamÃnÃ1d/ 9,39: hÃsati÷.spardhÃyÃm/ 9,39: har«amÃnÃ1d.vÃ/ 9,39: gÃvÃv.iva.ÓubhrÃ1d.ÓobhanÃ1d.mÃtÃd.saærihÃnÃ1d.vipÃÓ.ÓutudrÅ.au.payasÃ.prajavete/ 9,39: ÃrtnÅ.artanyau.vÃ/ 9,39: aranyau.vÃ/ 9,39: arisanyau.vÃ/ 9,39: tayor.e«Ã.bhavati/ 9,40: ``te.ÃcarantÅ.samaneva.yo«Ã.mÃteva.putram.bibh­tÃm.upasthe/ 9,40: apa.ÓatrÆn.vidhyatÃm.saævidÃne.ÃrtnÅ.ime.visphurantÅ.amitrÃn/''. 9,40: te.Ãcarantyau.samanasÃv.iva.yo«Ã1d.mÃtÃ.iva.putram.vibh­tÃm.upastha.upasthÃne/ 9,40: apavidhyatÃm.ÓatrÆn.saævidÃne.ÃrtnyÃv.ime.vighnatyÃv.amitrÃn/ 9,40: ÓunÃsÅrau/ 9,40: Óuno.vÃyuh/ 9,40: Óu.ety.antarik«e/ 9,40: sÅra.Ãditya÷.saranÃt/ 9,40: tayor.e«Ã.bhavati/ 9,41: ``ÓunÃsÅrÃv.imÃm.vÃcam.jusethÃm.yad.divi.cakrathu÷.payas/ 9,41: tena.imÃm.upa.si¤catam.''..iti.sÃ.nigada.vyÃkhyÃ/ 9,41: devÅ.jostrÅ.devÅ.au.josayitrÅ.au/ 9,41: dyÃvÃ.p­thivÅ.Ãv.iti.vÃ.ahorÃtra1d.iti.vÃ/ 9,41: sasyaæÓ.ca.samÃ.ca.iti.kÃtthakyah/ 9,41: tayor.e«a.sampraiso.bhavati/ 9,42: ``devÅ.jostrÅ.vasudhitÅ.yayor.anyÃghÃ.dve«Ãæsi.yÆyavad.anyÃvak«ad.vasu.vÃryÃni.yajamÃnÃya.vasuvane.vasudheyasya.vÅtÃm.yaja/''. 9,42: devÅ.jostrÅ.devÅ.au.josayitrÅ.au.vasudhitÅ.vasudhÃnÅ.au/ 9,42: yayor.anyÃ.aghÃni.dve«Ãæsy.avayÃvayati/ 9,42: Ãvahaty.anyÃ.vasÆni.vananÅyÃni.yajamÃnÃya.vasu.vananÃya.ca.vasu.dhÃnÃya.ca/ 9,42: yaja.iti.sampraisah/ 9,42: devÅ.Ærja.ÃhutÅ/ 9,42: devÅ.Ã.Ærja.ÃhvÃnyau/ 9,42: dyÃvÃ.p­thivÅ.Ãv.iti.vÃ.ahorÃtra1d.iti.vÃ/ 9,42: sasyaæÓ.ca.samÃ.ca.iti.kÃtthakyah/ 9,42: tayor.e«a.sampraiso.bhavati/ 9,43: ``devÅ.ÆrjÃhutÅ.isam.Ærjam.anyÃ.vak«at,.sagdhim.sapÅtim.anyÃ/ 9,43: navena.pÆrvam.dayamÃnÃ÷.syÃma.purÃnena.navam.tÃm.Ærjam.ÆrjÃhutÅ.ÆrjayamÃne.adhÃtÃm.vasuvane.vasudheyasya.vÅtÃm;.yaja/''. 9,43: devÅ.Ærja.ÃhutÅ.devÅ.Ã.Ærja.ÃhvÃnyau/ 9,43: annaæÓ.ca.rasaæÓ.ca.Ãvahaty.Ãvahaty.anyÃ/ 9,43: saha.jagdhim.ca.saha.pÅtim.ca.anyÃ/ 9,43: navena.pÆrvam.dayamÃnÃ÷.syÃma/ 9,43: purÃnena.navam/ 9,43: tÃm.Ærjam.Ærja.ÃhutÅ.ÆrjayamÃna1d.adhÃtÃm.vasu.vananÃya.ca/ 9,43: vasu.dhÃnÃya.ca/ 9,43: vÅtÃm.pibetÃm.kÃmayetÃm.vÃ/ 9,43: yaja.iti.sampraiso.yaja.iti.sampraisah/ 10,1: atha.ato.madhya.sthÃnÃ.devatÃh/ 10,1: tÃsÃm.vÃyu÷.prathama.ÃgÃmÅ.bhavati/ 10,1: vÃyur.vÃter.veter.vÃ.syÃd.gati.karmaïah/ 10,1: eter.iti.sthaulÃsthÅvir.anarthako.vakÃrah/ 10,1: tasya.e«Ã.bhavati/ 10,2: ``vÃvavÃ.yÃhi.darÓateme.somÃ.araæk­tÃh/ 10,2: te«Ãm.pÃhi.ÓrudhÅ.havam/''. 10,2: vÃyav.ÃyÃhi.darÓanÅya.ime.somÃ.aram.k­tÃ.alam.k­tÃs.te«Ãm.piba,.Ó­ïu.no.hvÃnam.itÅ/ 10,2: kam.anyam.madhyamÃd.evam.avak«yat/ 10,2: tasya.e«Ã.aparÃ.bhavati/ 10,3: ``ÃsasrÃnÃsa÷.ÓavasÃnam.accha.indram.sucakre.rathyÃso.aÓvÃh/ 10,3: abhi.Órava.­jyanto.vaheyur.nÆ.cin.nu.vÃyor.am­tam.vi.dasyet/''. 10,3: Ãsas­vÃæsas.abhibalÃyamÃnam.indram.kalyÃïa.cakre.rathe.yogÃya.rathyÃ.aÓvÃ.rathasya.vodhÃp,.­jyanta.­ju.gÃminas.annam.abhivaheyur.navaæÓ.ca.purÃnaæÓ.ca/ 10,3: Órava.ity.anna.nÃma,.ÓrÆyata.iti.satah/ 10,3: vÃyoÓ.ca.asya.bhak«o.yathÃ.na.vidasyed.iti/ 10,3: indra.pradhÃnÃ.ity.eke,.naighaïÂukam.vÃyu.karma/ 10,3: ubhaya.pradhÃnÃ.ity.aparam/ 10,3: varuïo.v­ïoti.iti.satah/ 10,3: tasya.e«Ã.bhavati/ 10,3: [«k.pt.4,p.4:.varuïah/ 10,3: antarik«e.udakasya.ÃvaranÃd.vÃyur.eva.] 10,4: ``nÅcÅnabÃram.varuïa÷.kavandham.pra.sasarja.rodasÅ.antarik«am/ 10,4: tena.viÓvasya.bhuvanasya.rÃjÃ.yavam.na.v­«Âir.vyunatti.bhÆma/''. 10,4: nÅcÅna.dvÃram.varuïa÷.kavandham.megham/ 10,4: kavanam.udakam.bhavati,.tad.asmin.dhÅyate/ 10,4: udakam.api.kavandham.ucyate/ 10,4: bandhira.nibh­tatve/ 10,4: kam.anibh­taæÓ.ca.prasrjati.dyÃvÃ.p­thivÅ.au.ca.antarik«aæÓ.ca.mahattvena/ 10,4: tena.sarvasya.bhuvanasya.rÃjÃ.yavam.iva.v­«Âir.vyunatti.bhÆmim/ 10,4: tasya.e«Ã.ÃrÃ.bhavati/ 10,5: ``tam.Æ.samanÃ.girÃ.pitÌïÃæÓ.ca.manmabhih/ 10,5: nÃbhÃkasya.praÓastibhir.ya÷.sindhÆnÃm.upodaye.saptasvasÃ.sa.madhyamo.nabhantÃm.anyake.same/''. 10,5: tam.svabhistaumi.samÃnayÃ.girÃ.gÅti.Ã.stuti.Ã,.pitÌïÃæÓ.ca.mananÅyai÷.stomair.nÃbhÃkasya.praÓastibhih/ 10,5: ­«ir.nÃbhÃko.babhÆva,.ya÷.syandamÃnÃnÃm.ÃsÃm.apÃm.upodaye.sapta.svasÌ÷.enam.Ãha.vÃc.bhih/ 10,5: sa.madhyama.iti.nirucyate'atha.e«a.eva.bhavati/ 10,5: nabhantÃm.anyake.same/ 10,5: mÃ.bhÆvann.anyaka1p.sarve.ye.no.dvisanti.durdhiaya÷.pÃpa.dhiaya÷.pÃpa.saækalpÃh/ 10,5: rudras.rauti.iti.satas,.rorÆyamÃnas.dravati.iti.vÃ,.rodayater.vÃ/ 10,5: ``yad.arudat.tad.rudrasya.rudratvam''.iti.kÃthakam/ 10,5: ``yad.arodÅt.tad.rudrasya.rudratvam''.iti.hÃridravikam/ 10,5: tasya.e«Ã.bhavati/ 10,6: ``imÃ.rudrÃya.sthiradhanvane.gira÷.k«ipresave.devÃya.svadhÃvne/ 10,6: asÃÊhÃya.sahamÃnÃya.vedhase.tigmÃyudhÃya.bharatÃ.Ó­ïotu.nah/''. 10,6: imÃ.rudrÃya.d­dha.dhanvane.gira÷.k«ipra.isu4.devÃya.annavate'asÃdhÃya.anyai÷.sahamÃnÃya.vidhÃt­4.tigma.ÃyudhÃya.bharata/ 10,6: Ó­ïotu.nah/ 10,6: tigmam.tejater.utsÃhakarmaïah/ 10,6: Ãyudham.ÃyothanÃt/ 10,6: tasya.e«Ã.aparÃ.bhavati/ 10,7: ``yÃ.te.didyud.avas­«ÂÃ.divaspari.k«mayÃ.carati.pari.sÃ.v­ïaktu.nah/ 10,7: sahasram.te.svapivÃta.bhesajÃ.mÃ.nas.toke«u.tanaye«u.rÅrisah/''. 10,7: yÃ.te.didyud.avas­«ÂÃ.divas.pari.divo.adhi/ 10,7: didyud.dyater.vÃ.dyuter.vÃ.dyotater.vÃ/ 10,7: k«mayÃ.carati/ 10,7: k«mÃ.p­thivÅ/ 10,7: tasyÃæÓ.carati,.tayÃ.carati,.vik«mÃpayantÅ.carati.iti.vÃ/ 10,7: pariv­ïaktu.na÷.sÃ/ 10,7: sahasram.te.svÃpta.vacana.bhaisajyÃni/ 10,7: mÃ.nas.tvam.putre«u.ca.pautre«u.ca.rÅrisah/ 10,7: tokam.tudyates.tanayam.tanoteh/ 10,7: agnir.api.rudra.ucyate/ 10,7: tasya.e«Ã.bhavati/ 10,8: ``jarÃbodha.tad.vividdhi.viÓeviÓe.yaj¤iyÃya/ 10,8: stomam.rudrÃya.d­ÓÅkam/''. 10,8: jarÃ.stutir.jarate÷.stuti.karmaïah/ 10,8: tÃm.bodha/ 10,8: tayÃ.bodhayit­8.iti.vÃ/ 10,8: tad.vividdhi/ 10,8: tat.kuru/ 10,8: manu«yasya.manu«yasya.yajanÃya/ 10,8: stomam.rudrÃya.darÓanÅyam/ 10,8: indra.irÃm.d­ïÃti.iti.vÃ.irÃm.dadÃti.iti.vÃ.irÃm.dadhÃti.iti.vÃ.irÃm.dÃrayata.iti.vÃ.irÃm.dhÃrayata.iti.vÃ.indu4.dravati.iti.vÃ.indu7.ramata.iti.vÃ.indhe.bhÆtÃni.iti.vÃ/ 10,8: ``tad.yad.enam.prÃnai÷.samaindhaæs.tad.indrasya.indratvam/''.iti.vij¤Ãyate/ 10,8: idam.karaïÃd.ity.ÃgrÃyanah/ 10,8: idam.darÓanÃd.ity.aupamanyavah/ 10,8: indater.vÃ.aiÓvarya.karmaïah/ 10,8: in.ÓatrÆnÃm.dÃrayitÃ.vÃ,.drÃvayitÃ.vÃ.ÃdarayitÃ.ca.yajvanÃm/ 10,8: tasya.e«Ã.bhavati/ 10,9: ``adardarut.samas­jo.vi.khÃni.tvam.arïavÃn.badbadhÃnÃm.aramnÃh/ 10,9: mahÃntam.indra.parvatam.vi.yad.va÷.s­jo.vi.dhÃrÃ.ava.dÃnavam.han/''. 10,9: ad­ïÃ.utsam./ 10,9: utsa.utsaranÃd.vÃ.utsadanÃd.vÃ.utsyandanÃd.vÃ.unatter.vÃ/ 10,9: vyaj­as.asya.khÃni/ 10,9: tvam.arïavÃn.arïasvata.etÃn.mÃdhyamikÃn.saæstyÃyÃn.bÃbadhyamÃnÃn.aramnÃh/ 10,9: ramnati÷.samyamana.karmÃ/ 10,9: visarjana.karmÃ.vÃ/ 10,9: mahÃntam.indra.parvatam.megham.yad.vyav­ïor.vyas­jas.asya.dhÃrÃh,.avahann.enam.danavam.dÃna.karmÃïam/ 10,9: tasya.e«Ã.aparÃ.bhavati/ 10,10: ``yo.jÃta.eva.prathamo.manasvÃn.devo.devÃn.kratunÃ.paryabhÆsata/ 10,10: yasya.ÓusmÃd.rodasÅ.abhyasetÃm.n­mnasya.mahnÃ.sa.janÃsaindrah/''. 10,10: yo.jÃyamÃna.eva.rathamo.manasvÅ.devo.devÃn.kratunÃ.karmaïÃ.paryabhavat.paryag­hïÃt.paryarak«ad.atyakrÃmad.iti.vÃ/ 10,10: yasya.balÃd.dyÃvÃ.p­thivÅ.Ãv.apy.abibhÅtÃm.n­mnasya.mahnÃ,.balasya.mahattvena/ 10,10: sa.janÃsa.indra.ity.­«er.d­«Âa.arthasya.prÅtir.bhavaty.ÃkhyÃna.samyuktÃ/ 10,10: parjanyas.t­per.Ãdi.anta.viparÅtasya/ 10,10: tarpayitÃ.janyah/ 10,10: paro.jetÃ.vÃ/ 10,10: janayitÃ.vÃ/ 10,10: prÃrjayitÃ.vÃ.rasÃnÃm/ 10,10: tasya.e«Ã.bhavati/ 10,11: ``vi.v­k«Ãn.hanty.uta.hanti.rak«aso.viÓvam.bibhÃya.bhuvanam.mahÃvadhÃt/ 10,11: uta.anÃgÃ.Åsate.v­snyÃvato.yat.parjanya÷.stanayan.hanti.dusk­tah/''. 10,11: vihanti.v­k«Ãn/ 10,11: vihanti.ca.rak«as2p/ 10,11: sarvÃïi.ca.asmÃd.bhÆtÃni.bibhyati.mahÃ.vadhÃt/ 10,11: mahÃn.hi.asya.vadhah/ 10,11: apy.anaparÃdho.bhÅta÷.palÃyate.var«a.karmavatas,.yat.parjanya÷.stanayan.hanti.dusk­ta÷.pÃpa.k­tah/ 10,11: b­haspatir.b­hata÷.pÃtÃ.vÃ,.pÃlayitÃ.vÃ/ 10,11: tasya.e«Ã.bhavati/ 10,12: ``aÓnÃ.apinaddham.madhu.paryapaÓyan.matsyam.na.dÅna.udani.k«iyantam/ 10,12: nistaj.jabhÃra.camasam.na.v­k«Ãd.b­haspatir.viravenÃ.vik­tya/''. 10,12: aÓanavatÃ.meghena.apinaddham.madhu.paryapaÓyan.matyaæs.iva.dÅna.udake.nivasantam/ 10,12: nirjahÃra.tac.camasam.iva.v­k«Ãt/ 10,12: camasa÷.kasmÃt/ 10,12: camanty.asminn.iti/ 10,12: b­haspatir.viravena.Óabda2na.vik­tya/ 10,12: brahmanaspatir.brahmana÷.pÃtÃ.vÃ.pÃlayitÃ.vÃ/ 10,12: tasya.e«Ã.bhavati/ 10,13: ``aÓmÃsyamavatam.brahmanaspatir.madhu.dhÃram.abhi.yam.ojasÃt­ïat/ 10,13: tam.eva.viÓve.papire.svard­so.bahu.sÃkam.sisicur.utsamudrinam/''. 10,13: aÓanavantam.Ãsyandanavantam.avÃtitam.brahmanaspatir.madhu.dhÃram.abhi.yam.ojasÃ.balena.abhyat­ïat.tam.eva.sarve.pibanti.raÓmaya÷.sÆrya.d­Óas,.bahu.enam.saha.si¤canty.utsamudrinam.udakavantam/ 10,14: k«etrasya.patih/ 10,14: k«etram.k«iyater.nivÃsa.karmaïah/ 10,14: tasya.pÃtÃ.vÃ.pÃlayitÃ.vÃ/ 10,14: tasya.e«Ã.bhavati/ 10,15: ``k«etrasya.patinÃ.vayam.hitena.iva.jayÃmasi/ 10,15: gÃm.aÓvam.posayitnvÃ.sa.no.m­ÊÃtÅd­Óe/''. 10,15: k«etrasya.patinÃ.vayam.suhitena.iva.jayÃmas,.gÃm.aÓvam.pustam.posayit­(-tar,.voc.$).ca.Ãhara.iti/ 10,15: sa.no.m­lÃti.Åd­Óe/ 10,15: balena.vÃ.dhanena.vÃ/ 10,15: m­Êatir.dÃna.karmÃ/ 10,15: pÆjÃ.karmÃ.vÃ/ 10,15: tasya.e«Ã.aparÃ.bhavati/ 10,16: ``k«etrasya.pati8.madhumantam.Ærmim.dhenur.iva.payo.asmÃsu.dhuk«va/ 10,16: madhu.Ócutam.gh­tam.iva.supÆtam.­tasya.na÷.pataya÷.m­Êayantu/''. 10,16: k«etrasya.pati7.madhumantam.Ærmim.dhenur.iva.payo.asmÃsu.dhuk«va.iti/ 10,16: madhu.Ócutam.gh­tam.iva.udakam.supÆtam/ 10,16: ­tasya.na÷.pÃtÃp.vÃ.pÃlayitÃp.vÃ.m­Êayantu/ 10,16: m­Êayatir.upadayÃ.karmÃ,.pÆjÃ.karmÃ.vÃ/ 10,16: tad.yat.samÃnyÃm.­ci.samÃna.abhivyÃhÃram.bhavati.taj.jÃmi.bhavati.ity.ekam/ 10,16: madhumantam.madhu.Ócutam.iti.yathÃ/ 10,16: yad.eva.samÃne.pÃde.samÃna.abhivyÃhÃram.bhavati.taj.jÃmi.bhavati.ity.aparam/ 10,16: ``hiranya.rÆpa÷.sa.hiranya.saæd­Ó1''.iti.yathÃ/ 10,16: yathÃkathÃ.ca.viÓe«as.ajÃmi.bhavati.ity.aparam/ 10,16: ``mandÆkÃ.iva.udakÃn.mandÆkÃ.udakÃd.iva''.iti.yathÃ/ 10,16: vÃstospatih/ 10,16: vÃstu.vasater.nivÃsa.karmaïah/ 10,16: tasya.pÃtÃ.vÃ.pÃlayitÃ.vÃ/ 10,16: tasya.e«Ã.bhavati/ 10,17: ``amÅvahÃ.vÃstospati8.viÓvÃ.rÆpÃny.ÃviÓan/ 10,17: sakhÃ.suÓeva.edhi.nah/''. 10,17: abhyamanahÃ.vÃstospati8.sarvÃïi.rÆpÃny.ÃviÓan.sakhÃ.na÷.susukho.bhava/ 10,17: Óeva.iti.sukha.nÃma/ 10,17: Ói«yateh/ 10,17: vakÃro.nÃma.karaïo.antastha.antara.upaliÇgÅ.vibhÃsita.gunah/ 10,17: Óivam.ity.apy.asya.bhavati/ 10,17: yad.yad.rÆpam.kÃmayate.tat.tad.devatÃ.bhavati/ 10,17: ``rÆpam.rÆpam.maghavÃ.bobhavÅti''.ity.api.nigamo.bhavati/ 10,17: vÃcaspatih/ 10,17: vÃca÷.pÃtÃ.vÃ.pÃlayitÃ.vÃ/ 10,17: tasya.e«Ã.bhavati/ 10,18: ``punar.ehi.vÃcaspati8.devena.manasÃ.saha/ 10,18: vasospati8.nirÃmaya.mayy.eva.tanvam.mama/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 10,18: apÃm.napÃt.tanÆnaptÃ.vyÃkhyÃtah/ 10,18: tasya.e«Ã.bhavati/ 10,19: ``yo.anidhmo.dÅdayad.apsv.antar.yam.viprÃsa.ÅÊate.adhvare«u/ 10,19: apÃm.napÃn.madhumatÅr.apo.dÃ.yÃbhir.indro.vÃv­dhe.vÅryÃya/''. 10,19: yo'anidhmo.dÅdayad.dÅpyate'abhyantaram.apsu/ 10,19: yam.medhÃvina÷.stuvanti.yaj¤e«u/ 10,19: sas.apÃm.napÃt.madhumatÅr.apo.dehy.abhisavÃya/. 10,19: yÃbhir.indro.vardhate.vÅryÃya.vÅra.karmane/ 10,19: yamo.yacchati.iti.satah/ 10,19: tasya.e«Ã.bhavati/ 10,20: ``pareyivÃæsam.pravato.mahÅr.anu.bahubhya÷.panthÃm.anupaspaÓÃnam/ 10,20: vaivasvatam.saægamanam.janÃnÃm.yamam.rÃjÃnam.havisÃ.duvasya/''. 10,20: pareyivÃæsam.paryÃgatavantam/ 10,20: pravata.udvato.nivata.iti/ 10,20: avatir.gati.karmaïÃ/ 10,20: bahubhya÷.panthÃnam.anupaspÃÓayamÃnam/ 10,20: vaivasvatam.saægamanam.janÃnÃm/ 10,20: yamam.rÃjÃnam.havisÃ.duvasya.iti/ 10,20: duvasyatÅ.rÃdhnoti.karmÃ/ 10,20: agnir.apy.yama.ucyate/ 10,20: tam.etÃ.­cas.anupravadanti/ 10,21: ``seneva.s­«ÂÃmam.dadhÃty.asturïa.didyut.tvesa.pratÅkÃk/ 10,21: yamo.ha.jÃto.yajo.janitvam.jÃra÷.kanÅnÃm.patir.janÅnÃm/ 10,21: tam.vaÓ.carÃthÃ.vayam.vasaty.Ãstam.na.gÃvo.nak«anta.iddham/''.iti.dvipadÃh/ 10,21: senÃ.iva.s­«ÂÃ.bhayam.vÃ.balam.vÃ.dadhÃti/ 10,21: astur.iva.didyut.tvesa.pratÅkÃ,.bala.pratÅkÃ,.yaÓas.pratÅkÃ,.mahÃ.pratÅkÃ,.dÅpta.pratÅkÃ.vÃ/ 10,21: ``yamo.ha.jÃta.indrena.saha.saægatah/''.. 10,21: ``yamÃv.iha.iha.mÃtÃd''.ity.api.nigamo.bhavati/ 10,21: yama.iva.jÃtas,.yamas.jani«yamÃnas,.jÃra÷.kanÅnÃm.jarayitÃ.kanyÃyÃm/ 10,21: patir.janÅnÃm.pÃlayitÃ.jÃyÃnÃm/ 10,21: tat.pradhÃnÃ.hi.yaj¤a.samyogena.bhavanti/ 10,21: ``t­tÅyo.agnis.te.patir''.ity.api.nigamo.bhavati/ity.api.nigamo.bhavati/ 10,21: tam.vaÓ.carÃthÃ,.carantyÃ.paÓu.Ãhuti.Ã,.vasatyÃ.ca.nivasantyÃ.ausadha.Ãhuti.Ã/ 10,21: astam.yathÃ.gÃva.Ãpnuvanti.tathÃ.ÃpnuyÃma.iddham.samiddham.bhogaih/ 10,21: mitra÷.pramÅtes.trÃyate/ 10,21: samminvÃno.dravati.iti.vÃ/ 10,21: medayater.vÃ/ 10,21: tasya.e«Ã.bhavati/ 10,22: ``mitro.janÃn.yÃtayati.bruvÃno.mitro.dÃdhÃra.p­thivÅm.uta.dyÃm/ 10,22: mitra÷.k­«ÂÅr.animisÃbhi.caste.mitrÃya.havyam.gh­tavaj.juhota/''. 10,22: mitro.janÃn.ÃyÃtayati.prabruvÃna÷.Óabdam.kuvan/ 10,22: mitra.eva.dhÃrayati.p­thivÅm.ca.divaæÓ.ca/ 10,22: mitra÷.k­«ÂÅr.animisann.abhivipaÓyati.iti/ 10,22: k­sÂi1p.iti.manu«ya.nÃma/ 10,22: karmavanto.bhavanti/ 10,22: vik­sÂa.dehÃ.vÃ/ 10,22: mitrÃya.havyam.gh­tavat.juhota.iti.vyÃkhyÃtam/ 10,22: juhotir.dÃna.karmÃ/ 10,22: ka÷.kamano.vÃ.kramano.vÃ.sukho.vÃ/ 10,22: tasya.e«Ã.bhavati/ 10,23: ``hiranya.garbha÷.samavartata.agre.bhÆtasya.jÃta÷.patir.eka.ÃsÅt/ 10,23: sa.dÃdhÃra.p­thivÅm.dyÃm.uta.imÃm.kasmai.devÃya.havisÃ.vidhema/''. 10,23: hiranya.garbho.hiranya.mayo.garbhah/ 10,23: hiranya.mayo.garbhas.asya.iti.vÃ/ 10,23: garbho.g­bher.g­ïÃti.arthe/ 10,23: giraty.anarthÃn.iti.vÃ/ 10,23: yadÃ.hi.strÅ.gunÃn.g­hïÃti.gunÃÓ.ca.asyÃ.g­hyante'atha.garbho.bhavati/ 10,23: samabhavad.agre/ 10,23: bhÆtasya.jÃta÷.patir.eko.babhÆva/ 10,23: sa.dhÃrayati.p­thivÅm.ca.divaæÓ.ca/ 10,23: kasmai.devÃya.havisÃ.vidhema.iti.vyÃkhyÃtam/ 10,23: vidhatir.dÃna.karmÃ/ 10,23: sarasvat1.vyÃkhyÃta÷.tasya.e«Ã.bhavati/ 10,24: ``ye.te.sarasvan.Ærmayo.madhumanto.gh­taÓcutah/ 10,24: tebhir.no'vitÃ.bhava/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 10,25: viÓvakarmÃ.sarvasya.kartÃ/ 10,25: tasya.e«Ã.bhavati/ 10,26: ``viÓvakarmÃ.vimanÃ.ÃdvihÃyÃ.dhÃtÃ.vidhÃtÃ.paramota.saæd­k/ 10,26: te«Ãm.isÂÃni.samisÃ.madanti.yatrÃ.sapta­sÅn.para.ekam.Ãhuh/''. 10,26: viÓvakarmÃ.vibhÆtamanas1.vyÃptÃ.dhÃtÃ.ca.vidhÃtÃ.ca.paramaÓ.ca.saædrastÃ.bhÆtÃnÃm/ 10,26: te«Ãm.istÃni.vÃ.kÃntÃni.vÃ.krÃntÃni.vÃ.gatÃni.vÃ.matÃni.vÃ.natÃni.vÃ/ 10,26: adbhi÷.sama.sammodante.yatra.etÃni.sapta.­sÅnÃni.jyoti«1p/ 10,26: tebhya÷.para.Ãdityah/ 10,26: tÃny.etasminn.ekam.bhavanti.ity.adhidaivatam/ 10,26: adhyÃtmam/ 10,26: viÓvakarmÃ.vibhÆtamanas1.vyÃptÃ.dhÃtÃ.ca.vidhÃtÃ.ca.paramaÓ.ca.saædarÓayitÃ.indriyÃnÃm/ 10,26: esÃm.istÃni.vÃ.kÃntÃni.vÃ.krÃntÃni.vÃ.gatÃni.vÃ.matÃni.vÃ.natÃni.vÃ/ 10,26: annena.saha.sammodante.yatra.imÃni.sapta.­sÅnÃni.indriyÃni/ 10,26: ebhya÷.para.ÃtmÃ/ 10,26: tÃny.asminn.ekam.bhavanti.ity.Ãtma.gatim.Ãca«Âe/ 10,26: tatra.itihÃsam.Ãcak«ate/ 10,26: viÓvakarmÃ.bhauvana÷.sarvamedhe.sarvÃïi.bhÆtÃni.juhavÃm.cakÃra/ 10,26: tad.abhivÃdinÅ.e«Ã.­c.bhavati/ 10,26: ``ya.imÃ.viÓvÃ.bhuvanÃni.juhvad''.iti/ 10,26: tasya.uttarÃ.bhÆyase.nirvacanÃya/ 10,27: ``viÓvakarman.havisÃ.vÃv­dhÃna÷.svayam.yajasva.p­thivÅm.uta.dyÃm/ 10,27: muhyantv.anye.abhito.janÃsa.iha.asmÃkam.maghavÃ.sÆrir.astu/''. 10,27: viÓvakarman.havisÃ.vardhayamÃna÷.svayam.yajasva.p­thivÅm.ca.divaæÓ.ca/ 10,27: muhyantv.anye.abhito.janÃ÷.sapatnÃh/ 10,27: iha.asmÃkam.maghavÃ.sÆrir.astu.praj¤ÃtÃ/ 10,27: tÃrk«yas.tvast­3.vyÃkhyÃtah/ 10,27: tÅrïe'antarik«e.k«iyati/ 10,27: tÆrïam.artham.rak«aty[k«arati.in.«k].aÓnoter.vÃ/ 10,27: tasya.e«Ã.bhavati/ 10,28: ``tyam.Æ.su.vÃjinam.devajÆtam.sahÃvÃnam.tarutÃram.rathÃnÃm/ 10,28: aristanemim.p­tanÃjam.ÃÓum.svastaye.tÃrk«yam.ihÃ.huvema/''. 10,28: tam.bh­Óam.annavantam/ 10,28: jÆtir.gati÷.prÅtih/ 10,28: deva.jÆtam.deva.gatam.deva.prÅtam.vÃ/ 10,28: sahasvantam.tÃrayitÃram.rathÃnÃm.aristanemim.p­tanÃjitam.ÃÓum.svasti4.tÃrk«yam.iha.hvayema.iti/ 10,28: kam.anyam.madhyamÃd.evam.avak«yat/ 10,28: tasya.e«Ã.aparÃ.bhavati/ 10,29: ``sadyaÓ.cidya÷.ÓavasÃ.pa¤ca.k­«ÂÅ÷.sÆrya.iva.jyoti«Ã.apastatÃna/ 10,29: sahasrasÃ÷.ÓatasÃ.asya.raæhir.na.smÃ.varante.yuvatim.na.ÓaryÃm/''. 10,29: sadyas.api.ya÷.ÓavasÃ.balena.tanoty.apa÷.sÆrya.iva.jyoti«Ã.pa¤ca.manu«ya.jÃtÃni/ 10,29: sahasrasÃninÅ.ÓatasÃninÅ.asya.sÃ.gatih/ 10,29: na.sma.enÃm.vÃrayanti.prayuvatÅm.iva.ÓaramayÅm.isum/ 10,29: manyur.manyater.dÅpti.karmaïah/ 10,29: krodha.karmaïo.vadha.karmaïo.vÃ/ 10,29: manyunty.asmÃd.isu1p/ 10,29: tasya.e«Ã.bhavati/ 10,30: ``tvayÃ.manyu8.saratham.Ãrujanto.har«amÃnÃso'adh­«itÃ.marutvah/ 10,30: tigma.iÓu1p.ÃyudhÃ.saæÓiÓÃnÃ.abhi.pra.yantu.naro.agni.rÆpÃh/''.. 10,30: tvayÃ.manyu8.saratham.Ãruhya.rujanto.har«anÃmÃsas.adh­«itÃ.marutvas.tigma.isu1p.ÃyudhÃni.saæÓiÓyamÃnÃ.abhiprayantu.naro.agni.rÆpÃ.agni.karmÃïah/ 10,30: samnaddhÃ÷.kavacina.iti.vÃ/ 10,30: dadhikrÃ.vyÃkhyÃtah/ 10,30: tasya.e«Ã.bhavati/ 10,31: ``Ã.dadhikrÃ÷.ÓavasÃ.pa¤ca.k­«ÂÅ÷.sÆrya.iva.jyoti«Ã.apastatÃna/ 10,31: sahasrasÃ÷.ÓatasÃ.vÃjyarvÃ.p­ïaktu.madhvÃ.samim.Ã.vacÃæsi/''. 10,31: Ãtanoti.dadhikrÃ÷.ÓavasÃ.balena.apa÷.sÆrya.iva.jyoti«Ã.pa¤ca.manu«ya.jÃtÃni/ 10,31: sahasrasÃ÷.ÓatasÃ.vÃjÅ.vejanavÃn.arvÃ.ÅranavÃn.samp­ïaktu.no.madhunÃ.udakena.vacanÃni.imÃni.iti/ 10,31: madhu.dhamater.viparÅtasya/ 10,31: savitÃ.sarvasya.prasavitÃ/ 10,31: tasya.e«Ã.bhavati/ 10,32: ``savitÃ.yantrai÷.p­thivÅm.aramnÃd.askambhane.savitÃ.dyÃm.ad­æhat/ 10,32: aÓvam.iva.adhuk«add.\.dhunim.antarik«am.atÆrte.baddham.savitÃ.samudram/''. 10,32: savitÃ.yantrai÷.p­thivÅm.aramayat/ 10,32: anÃrambhane.antarik«e.savitÃ.dyÃm.ad­æhat/ 10,32: aÓvam.iva.adhuk«ad.dhunim.antarik«e.megham/ 10,32: baddham.atÆrte/ 10,32: baddham.atÆrïa.iti.vÃ/ 10,32: atvaramÃna.iti.vÃ/ 10,32: savitÃ.samuditÃram.iti/ 10,32: kam.anyam.madhyamÃd.evam.avak«yat/ 10,32: Ãdityas.api.savitÃ.ucyate/ 10,32: tathÃ.ca.hairanyastÆpe.stutah/ 10,32: arcan.hiranyastÆpa.­«ir.idam.sÆktam.provÃca/ 10,32: tad.abhivÃdiny.e«Ã.­c.bhavati/ 10,33: ``hiranyastÆpa÷.savitary.athÃ.tv.ÃÇgiraso.juhve.vÃje.asmin/ 10,33: evÃ.tvÃrcann.avase.vandamÃna÷.somasyevÃæÓum.prati.jÃgarÃham/''. 10,33: hiranyastÆpo.hiranyamaya÷.stÆpah/ 10,33: hiranyamaya÷.stÆpas.asya.iti.vÃ/ 10,33: stÆpa÷.styÃyateh/ 10,33: saæghÃtah/ 10,33: savit­7.yathÃ.tvÃÇgiraso.juhve.vÃje.anne.asmin/ 10,33: evam.tvÃ.arcann.avanÃya.vandamÃna÷.somasya.iva.aæÓum.pratijÃgarmy.aham/ 10,33: tvastÃ.vyÃkhyÃtah/ 10,33: tasya.e«Ã.bhavati/ 10,34: ``devas.tvastÃ.viÓvarÆpa÷.puposa.prajÃ÷.purudhÃ.jajÃna/ 10,34: imÃ.ca.viÓvÃ.bhuvanÃny.asya.mahaddevÃnÃm.asuratvam.ekam/''. 10,34: devas.tvastÃ.sarva.rÆpa÷.posati.prajÃ.rasa.anupradÃnena/ 10,34: bahudhÃ.ca.imÃ.janayati/ 10,34: imÃni.ca.sarvÃïi.bhÆtÃny.udakÃny.asya/ 10,34: mahat.ca.asmai.devÃnÃm.asuratvam.ekam,.prajÃvattvam.vÃnavattvam.vÃ/(10,33) 10,34: api.vÃ.asur.iti.praj¤Ã.nÃma/ 10,34: asyaty.anarthÃn/ 10,34: astÃÓ.ca.asyÃm.arthÃh/ 10,34: asuratvam.Ãdi.luptam/ 10,34: vÃto.vÃti.iti.satah/ 10,34: tasya.e«Ã.bhavati/ 10,35: ``vÃta.Ã.vÃtu.bhesajam.Óambhu.mayobhu.no.h­de/ 10,35: pra.na.ÃyÆæsi.tÃrisat/''. 10,35: vÃta.ÃvÃtu.bhaisajyÃni.Óambhu.mayobhu.ca.no.h­dayÃya/ 10,35: pravardhayatu.ca.na.Ãyuh/ 10,35: agnir.vyÃkhyÃtah/ 10,35: tasya.e«Ã.bhavati/ 10,36: ``prati.tyaæÓ.cÃrum.adhvaram.gopÅthÃya.prahÆyase/ 10,36: marudbhir.agna.Ã.gahi/''. 10,36: tam.prati.cÃrum.adhvaram.soma.pÃnÃya.prahÆyase/ 10,36: sas.agni7.marudbhi÷.saha.Ãgaccha.iti/ 10,36: kam.anyam.madhyamÃd.evam.avak«yat/ 10,36: tasya.e«Ã.aparÃ.bhavati/ 10,37: ``abhi.tvÃ.pÆrvapÅtaye.s­jÃmi.somyam.madhu/ 10,37: marudbhir.agna.Ã.gahi/''. 10,37: veno.venate÷.kÃnti.karmaïah/ 10,37: tasya.e«Ã.bhavati/ 10,38: ``ayam.venaÓ.codayat.p­ÓnigarbhÃ.jyotir.jarÃyÆ.rajaso.vimÃne/ 10,38: imam.apÃm.saægame.sÆryasya.ÓiÓum.na.viprÃ.matibhÅ.rihanti/''. 10,39: ayam.venaÓ.codayat.p­ÓnigarbhÃh/ 10,39: prÃsta.varïa.garbhÃ.api.iti.vÃ/ 10,39: jyoti«.jarÃyur.jyoti«.asya.jarÃyu.sthÃnÅyam.bhavati/ 10,39: jarÃyur.jarayÃ.garbhasya/ 10,39: jarayÃ.yÆyata.iti.vÃ/ 10,39: imam.apÃæÓ.ca.saægamane.sÆryasya.ca.ÓiÓum.iva.viprÃ.matibhÅ.rihanti/ 10,39: rihanti.lihanti.stuvanti.vardhayanti.pÆjayanti.iti.vÃ/ 10,39: ÓiÓu÷.ÓaæÓanÅyo.bhavati/ 10,39: ÓiÓÅter.vÃ.syÃd.dÃna.karmaïah/ 10,39: cira.labdho.garbha.iti/ 10,39: asunÅti÷.asÆn.nayati/ 10,39: tasya.e«Ã.bhavati/ 10,40: ``anusnite.mano.asmÃsu.dhÃraya.jÅvÃtave.su.pra.tirÃ.na.Ãyuh/ 10,40: rÃrandhi.na÷.sÆryasya.saæd­Ói.gh­tena.tvam.tanvam.vardhayasva/''. 10,40: asunÅti8.mano.asmÃsu.dhÃraya/ 10,40: ciram.jÅvanÃya.pravardhaya.ca.na.Ãyuh/ 10,40: randhaya.ca.na÷.sÆryasya.saædarÓanÃya/ 10,40: radhyatier.vaÓa.gamane'api.d­Óyate/ 10,40: ``mÃ.radhÃma.dvisate.soma.rÃjan''.ity.api.nigamo.bhavati/ 10,40: gh­tena.tvam.ÃtmÃnam.tanvam.vardhayasva/ 10,40: ­to.vyÃkhyÃtah/ 10,40: tasya.e«Ã.bhavati/ 10,41: ``­tasya.hi.Óurudha÷.santi.pÆrvÅr.­tasya.dhÅtir.v­jinÃni.hanti/ 10,41: ­tasya.Óloko.badhirÃ.tatarda.karïÃ.budhÃna÷.ÓucamÃna.Ãyoh/''. 10,41: ­tasya.hi.Óurudha÷.santi.pÆrvÅh/ 10,41: ­tasya.praj¤Ã.varjanÅyÃni.hanti/ 10,41: ­tasya.Óloko.badhirasya.api.karïÃv.Ãt­ïatti/ 10,41: badhiro.baddha.Órotrah/ 10,41: karïau.bodhayan.dÅpyamÃnaÓ.ca.Ãyor.ayanasya.manu«yasya/ 10,41: jyoti«o.vÃ.udakasya.vÃ/ 10,41: (indur.indheh/ 10,41: unattter.vÃ/).tasya.e«Ã.bhavati/ 10,42: ``pra.tad.voceyam.bhavyÃyendave.havyo.na.ya.isavÃn.manma.rejati.rak«ohÃ.manma.rejati/ 10,42: svayam.so.asmadÃnido.vadhair.ajeta.durmatim/ 10,42: ava.sraved.aghaÓaæso'avataram.ava.k«udram.iva.sravet/''. 10,42: pravravÅmi.tad.bhavyÃya.indu4.,.havana.arha.iva.ya.isavÃn.annavÃn.kÃmavÃn.vÃ.mananÃni.ca.no.rejayati/ 10,42: rak«ohÃ.ca.balena.rejayati/ 10,42: svayam.sas.asmad.abhiniditÌr.vadhair.ajeta.durmatim/ 10,42: avasraved.agha.Óaæsah/ 10,42: tataÓ.ca.avataram.k«udram.iva.avasravet/ 10,42: abhyÃse.bhÆyÃæsam.artham.manyante/ 10,42: yathÃ/ 10,42: aho.darÓanÅya.aho.darÓanÅya.iti/ 10,42: tat.parucchepasya.ÓÅlam/ 10,42: paruccepa.­«ih/ 10,42: parvavat.Óepah,.parusi.parusi.Óepo.asya.iti.vÃ/ 10,42: iti.imÃni.saptaviæÓatir.devatÃ.nÃmadheyÃny.anukrÃntÃni/ 10,42: sÆkta.bhÃj1p.havis.bhÃjip/ 10,42: te«Ãm.etÃni.ahavis.bhÃjip,.veno.asunÅtir.­ta.induh/ 10,42: prajÃpati÷.prajÃnÃm.pÃtÃ.vÃ.pÃlayitÃ.vÃ/ 10,42: tasya.e«Ã.bhavati/ 10,43: ``prajÃpate.na.tvad.etÃny.anyo.viÓvÃ.jÃtÃni.pari.tÃ.babhÆva/ 10,43: yat.kÃmÃs.te.juhumas.tan.no.asu.vayam.syÃma.patayo.rayÅnÃm/''. 10,43: prapÃpati8.na.hi.tvad.etÃny.anya÷.sarvÃïi.jÃtÃni.tÃni.paribabhÆva/ 10,43: yat.kÃmÃs.te.juhumas.ta.no.astu/ 10,43: vayam.syÃma.patayo.rayÅnÃm/ 10,43: ity.ÃÓis1/ 10,43: ahir.vyÃkhyÃtah/ 10,43: tasya.e«Ã.bhavati/ 10,44: ``abjÃm.ukthair.ahim.g­ïÅse.budhne.nadÅnÃm.rajahsu.sÅdan/''. 10,44: apsujam.ukthair.ahim.g­ïÅse.budhne.nadÅnÃm.rajas.su.udake«u.sÅdan/budhnam.antarik«am,.baddhÃ.asimn.dh­tÃ.Ãpa.iti.vÃ/ 10,44: idam.api.itard.budhnam.etasmÃd.eva,.baddhÃ.asmin.dh­tÃ÷.prÃnÃ.iti/ 10,44: yas.ahi÷.sa.budhnyas,.budhnam.antarik«am.tat.nivÃsÃt/ 10,44: tasya.e«Ã.bhavati/ 10,45: ``mÃ.nas.ahir.budhnyas.rise.dhÃn.mÃ.yaj¤o.asya.sridhad.­tÃyoh/ 10,45: mÃ.ca.nas.ahir.budhnyas.rresanÃya.dhÃt/ 10,45: mÃ.asya.yaj¤.okas1.ca.sridhad.yaj¤a.kÃmasya/ 10,45: suparïo.vyÃkhyÃtah/ 10,45: tasya.e«Ã.bhavati/ 10,46: ``eka÷.suparïa÷.sa.samudram.Ã.viveÓa.sa.idam.viÓvam.bhuvanam.vi.caste/ 10,46: tam.pÃkena.manasÃ.apaÓyam.antitas.tam.mÃtÃ.reÊhi.sa.u.reÊhi.mÃtaram/''. 10,46: eka÷.suparïah,.sa.samudram.ÃviÓati/ 10,46: sa.imÃni.sarvÃïi.bhÆtÃny.abhivipaÓyati/ 10,46: tam.pÃkena.manasÃ.apaÓyam.antitah/ 10,46: ity.­«er.d­«Âa.arthasya.prÅtir.bhavaty.ÃkhyÃna.samyuktÃ/ 10,46: tam.mÃtÃ.redhi.vÃc.e«Ã.mÃdhyamikÃ/ 10,46: sa.u.mÃtÃram.redhi/ 10,46: purÆravas1/ 10,46: bahudhÃ.rorÆyate/ 10,46: tasya.e«Ã.bhavati/ 10,47: ``samasmin.jÃyamÃna.Ãsata.gnÃ.uta.Åm.avardhan.nadya÷.svagÆrtÃh/ 10,47: mahe.yat.tvÃ.purÆravo.ranÃya.avardhayan.dasyu.hatyÃya.devÃh/''. 10,47: samÃsata.asmin.jÃyamÃne.gnÃ,.gamanÃd.Ãpas,.deva.patnÅ.o.vÃ/ 10,47: api.ca.enam.avardhayan.nadÅ.a÷.sva.gÆrtÃ÷.svayam.gÃminÅ.o.mahate.ca.yat.tvÃ.purÆravas8.ranÃya.ramanÅyÃya.saægrÃmÃya.avardhayan,.dasyu.hatyÃya.ca,.devÃ.devÃh/ 11,1: Óyeno.vyÃkhyÃtah/ 11,1: tasya.e«Ã.bhavati/ 11,2: ``ÃdÃya.Óyeno.abharat.somam.sahasram.savÃm.ayutaæÓ.ca.sÃkam/ 11,2: atrÃ.purandhir.ajahÃd.arÃtÅr.made.somasya.mÆrÃ.amÆrah/''. 11,2: ÃdÃya.Óyenas.aharat.somam/ 11,2: sahasram.savÃna.yutaæÓ.ca.saha/ 11,2: sahasram.sahasra.sÃvyam.abhipretya/ 11,2: tatra.ayutam.soma.bhak«Ãh/ 11,2: tat.sambandhena.ayutam.dak«iïÃ.iti.vÃ/ 11,2: tatra.purandhir.ajahÃd.amitrÃn/ 11,2: adÃnÃn.iti.vÃ/ 11,2: made.somasya.mÆrÃ.amÆra÷.iti/ 11,2: aindre.ca.sÆkte.soma.pÃna2na.ca.stutah/ 11,2: tasmÃd.indram.manyante/ 11,2: osadhi÷.soma÷.sunoteh/ 11,2: yad.enam.abhisunvanti/ 11,2: bahulam.asya.naighaïÂukam.v­ttam/ 11,2: ÃÓcaryam.iva.prÃdhÃnyena/ 11,2: tÃsya.pÃvamÃnÅsu.nidarÓanÃya.udÃhari«yÃmah/ 11,3: svÃdisthayÃ.madisthayÃ.pavasva.soma.dhÃrayÃ/ 11,3: indrÃya.pÃtave.sutah/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 11,3: atha.e«Ã.aparÃ.bhavati.candramaso.vÃ.etasya.vÃ/ 11,4: ``somam.manyate.papivÃn.yat.sampiæsanty.osadhim/ 11,4: somam.yam.brahmÃno.vidur.na.tasya.aÓnÃti.kaÓcana/''. 11,4: somam.manyate.papivÃn.yat.sampiæsanty.osadhim/ 11,4: iti.v­thÃsutam.asomam.Ãha/ 11,4: somam.yam.brahmÃno.vidur.iti.na.tasya.aÓnÃti.kaÓcana.ayajvÃ.ity.adhiyaj¤am/ 11,4: atha.adhidaivatam/ 11,4: somam.manyate.papivÃn.yat.sampiæsanty.osadhim.iti.yajus.sutam.asomam.Ãha/ 11,4: somam.yam.brahmÃno.viduÓ.candramasam/ 11,4: na.tasya.aÓnÃti.kaÓcana.adeva.iti/ 11,4: atha.e«Ã.aparÃ.bhavati.candramaso.vÃ/ 11,4: etasya.vÃ/ 11,5: ``yat.tvÃ.deva.pra.pibanti.tata.Ã.pyÃyase.punah/ 11,5: vÃyu÷.somasya.rak«itÃ.samÃnÃm.mÃsa.Ãk­tih/''. 11,5: yat.tvÃ.deva.prapibanti.tata.ÃpyÃyase.punar.iti.nÃrÃÓaæsÃn.abhipretya/ 11,5: [ÃpyÃyitÃ÷.somÃ.Ãjya.Ãdisu.Óastre«u.nÃrÃÓaæsÃ.ucyante..«k] 11,5: pÆrva.pak«a.apara.pak«Ãv.iti.vÃ/ 11,5: vÃyu÷.somasya.rak«itÃ/ 11,5: vÃyum.asya.rak«itÃram.Ãha/ 11,5: sÃhacaryÃd.rasa.haranÃd.vÃ/ 11,5: samÃnÃm.saævatsarÃnÃm.mÃsa.Ãk­tih,.somas.rÆpa.viÓe«air.osadhiÓ.candramÃ.vÃ/ 11,5: candramas1/ 11,5: cÃyan.dramati/ 11,5: cÃndram.mÃnam.asya.iti.vÃ/ 11,5: candraÓ.candate÷.kÃnti.karmaïah/ 11,5: candanam.ity.apy.asya.bhavati/ 11,5: cÃru.dravati/ 11,5: ciram.dravati/ 11,5: camer.vÃ.pÆrvam/ 11,5: cÃru.rucer.viparÅtasya/ 11,5: tasya.e«Ã.bhavati/ 11,6: ``navonavo.bhavati.jÃyamÃno.ahnÃm.ketur.usasÃm.ety.agram/ 11,6: bhÃgam.devebhyo.vi.dadhÃty.Ãyan.pra.candramÃs.tirate.dÅrgham.Ãyuh/''. 11,6: navo.navas.bhavati.jÃyamÃna.iti.pÆrva.pak«a.Ãdim.abhipretya/ 11,6: ahar6p.ketur.usasÃm.ety.agram.ity.apara.pak«a.antam.abhipretya/ 11,6: Ãditya.daivato.dvitÅya÷.pÃda.ity.eke/.[Ãditya.devata÷.«k] 11,6: bhÃgam.deva4bhyo.vidadhÃty.Ãyann.ity.ardha.mÃsa.ijyÃm.abhipretya/ 11,6: pravardhayate.candramas1.dÅrgham.Ãyus1/ 11,6: m­tyur.mÃrayati.iti.satah/ 11,6: m­taæÓ.cyÃvayati.iti.vÃ.Óata.bala.alk«o.maudgalyah/ 11,6: tasya.e«Ã.bhavati/ 11,7: ``param.m­tyo.parehi.panthÃm.yas.te.sva.itaro.devayÃnÃt/ 11,7: cak«usmate.Ó­ïvate.te.bravÅmi.mÃ.na÷.prajÃm.rÅriso.mota.vÅrÃn/''. 11,7: (param.m­tyas,.dhruvam.m­tyas,.dhruvam.parehi.m­tya8,.kathitam.tena.m­tya8/ 11,7: m­taæÓ.cyÃvayate.bhavati.m­tya8/) 11,7: mader.vÃ.muder.vÃ/ 11,7: te«Ãm.e«Ã.bhavati/ 11,7: (``tvesam.itthÃ.sarmaranam.ÓimÅvator.indrÃvisnÆ.sutapÃ.vÃm.urusyati/ 11,7: yÃ.marthÃya.pratidhÅyamÃnam.it.k­ÓÃnor.asturasanÃm.rusyathah/''.) 11,8: it.sÃ.nigada.vyÃkhyÃ/ 11,8: viÓvÃnaro.vyÃkhyÃtah/ 11,8: tasya.e«Ã.bhavati/ 11,9: ``pra.vo.mahe.mandamÃnÃya.andhasas.arcÃ.viÓvÃnarÃya.viÓvÃbhuve/ 11,9: indrasya.yasya.sumakham.saho.mahi.Óravo.n­mnaæÓ.ca.rodasÅ.saparyatah/''. 11,9: prÃrcata.yÆyam.stutim.mahate,.andhasas.annasya'dÃt­4,.mandamÃnÃya.modamÃnÃya,.stÆyamÃnÃya.ÓabdÃyamÃnÃya.iti.vÃ,.viÓvÃnarÃya.sarvam.vibhÆtÃya/ 11,9: indrasya.yasya.prÅti7.sumahad.balam,.mahat.ca.Óravaniyam.yaÓas,.n­mnaæÓ.ca.balam.nÌï.natam/ 11,9: dyÃvÃ.p­thivÅ.au.va÷.paricarata.iti/ 11,9: kam.anyam.madhyamÃd.evam.avak«yati/ 11,9: tasya.e«Ã.aparÃ.bhavati/ 11,9: ud.ujyotir.am­tam.viÓvajanyam.viÓvÃnara÷.savitÃ.devo.aÓret/''. 11,10: udaÓiÓriyat.jyoti«.am­tam.sarva.janyam.viÓvÃnara÷.savitÃ.deva.iti/ 11,10: dhÃtÃ.sarvasya.vidhÃtÃ/ 11,10: tasya.e«Ã.bhavati/ 11,11: ``dhÃtÃ.dadÃtu.dÃÓuse.prÃcÅm.jÅvÃtum.ak«itÃm/ 11,11: vayam.devasya.dhÅmahi.sumatim.satya.dharmanah/''. 11,11: dhÃtÃ.dadÃtu.dattavate.prav­ddhÃm.jÅvikÃm.anupak«ÅnÃm/ 11,11: vayam.devasya.dhÅmahi.sumatim,.aklyÃnÅm.matim.satya.dharmanah/ 11,11: vidhÃtÃ.dhÃtÃ.vyÃkhyÃtah/ 11,11: tasya.e«a.nipÃto.bhavati.bahu.devatÃyÃm.­ci/ 11,11: [devatÃ.antarai÷.saha.stuti.samnipÃto.bahu.devatÃyÃm.­ci..«k] 11,12: ``somasya.rÃj¤o.varuïasya.dharmani.b­haspater.anumati.Ã.u.Óarmani/ 11,12: tava.aham.adya.maghavann.upastutau.dhÃtar.vidhÃta÷.kalaÓÃm.abhak«ayam/''. 11,12: ity.etÃbhir.devatÃbhir.abhiprasÆta÷.soma.kalaÓÃn.abhak«ayam.iti/ 11,12: kalaÓah÷.kasmÃt/ 11,12: kalÃ.asmin.Óerate.mÃtrÃh/ 11,12: kaliÓ.ca.kalÃÓ.ca.kirater.vikÅrïa.mÃtrÃh/ 11,13: atha.ato.madhya.sthÃnÃ.deva.ganÃh/ 11,13: te«Ãm.maruta÷.prathama.ÃgÃmino.bhavati/ 11,14: ``Ã.vidyunmadbhir.maruta÷.svarkai.rathebhir.yÃta.­«Âimadbhir.aÓvaparïaih/ 11,14: Ã.var«isthayÃ.na.isÃ.vayo.na.paptatÃ.sumÃyÃh/(111,14) 11,14: vidyunmadbhir.maruta÷.svarkaih/ 11,14: sva¤canair.iti.vÃ/ 11,14: svarcanair.iti.vÃ/ 11,14: svarcibhir.iti.vÃ/ 11,14: rathair.ÃyÃta/ 11,14: ­«Âimadbhir.aÓva.parïair.aÓva.patanaih/ 11,14: var«istena.ca.nas.annena.vaya.iva.Ãpatata/ 11,14: sumÃyÃ÷.kalyÃïa.karmÃïo.vÃ/ 11,14: kalyÃïa.praj¤Ã.vÃ/ 11,14: rudrÃ.vyÃkhyÃtÃh/ 11,14: te«Ãm.e«Ã.bhavati/ 11,15: ``Ã.rudrÃsa.indravanta÷.sajosaso.hiranya.rathÃ÷.suvitÃya.gantana/ 11,15: iyam.vo.asmat.prati.haryate.matis.t­snaje.na.diva.utsÃ.udanyave/''. 11,15: Ãgacchata.rudrÃ.indrena.saha.josanÃ÷.suvitÃya.karmane/ 11,15: iyam.vas.asmad.api.pratikÃmayate.matis.tr«naja.iva.diva.utsÃ.udanyu4.iti/ 11,15: t­snaj.t­syater.udanyur.udanyateh/ 11,15: ­bhava.uru.bhÃnti.iti.vÃ`­tena.bhÃnti.iti.vÃ.­tena.bhavanti.iti.vÃ/ 11,15: te«Ãm.e«Ã.bhavati/ 11,16: ``vistvÅ.ÓamÅ.taranitvena.vÃghato.martÃsa÷.santo.am­tatvam.ÃnaÓuh/ 11,16: saudhanvanÃ.­bhava÷.sÆra.cak«asa÷.saævatsare.samap­cyanta.dhÅtibhih/''. 11,16: k­tvÃ.karmÃïi.k«ipratvena.vodhÃp.medhÃvino.vÃ/ 11,16: martÃsa÷.santas.am­tatvam.ÃnaÓire.saudhanvanÃ.­bhu1p/ 11,16: sÆra.khyÃnÃ.vÃ,.sÆra.praj¤Ã.vÃ/ 11,16: saævatsare.samap­cyanta.dhÅtibhi÷.karmabhih/ 11,16: ­bhur.vibhvan.vÃja.iti.sudhanvana.ÃÇgirasasyatraya÷.putrÃ.babhuvuh/ 11,16: te«Ãm.prathama.uttamÃbhyÃm.bahuvat.nigamÃ.bhavanti,.na.madhyamena/ 11,16: tad.etad.­bhoÓ.ca.bahu.vacanena.camasasya.ca.saæstavena.bahÆni.daÓatayÅsu.sÆktÃni.bhavanti/ 11,16: Ãditya.raÓmi1p.apy.­bhu1p.ucyante/ 11,16: ``agohyasya.yad.asastanÃ.grhe.tad.adya.idam.­bhu1p.na.anu.gacchatha/'' 11,16: agohya.Ãdityo.agÆhanÅyas.tasya.yad.asvapatha.g­he/ 11,16: yÃvat.tatra.bhavatha.na.tÃvad.iha.bhavatha.iti/ 11,16: aÇgiraso.vyÃkhyÃtÃh/ 11,16: te«Ãm.e«Ã.bhavati/ 11,17: ``virÆpÃsa.id­sayasta.id.gambhÅravepasah/ 11,17: te.aÇgirasa÷.sÆnavas.te.agne÷.pari.jaj¤ire/''. 11,17: bahu.rÆpÃ.­«ayah/ 11,17: te.gambhÅra.karmÃïo.vÃ.gambhÅra.praj¤Ã.vÃ/ 11,17: te'aÇgirasa÷.putrÃh/ 11,17: te'agner.adhijaj¤ira.ity.agni.janma/ 11,17: pitÃp.vyÃkhyÃtÃh/ 11,17: te«Ãm.e«Ã.bhavati/ 11,18: ``udÅratÃm.avara.tuparÃsa.unmadhyamÃ÷.pitara÷.somyÃsah/ 11,18: asum.ya.Åyur.av­kÃ.­taj¤Ãs.te.nas.avantu.pitÃp.have«u/''. 11,18: udÅratÃm.avara.udÅratÃm.para.udÅratÃm.madhyamÃ÷.pitÃp.somyÃh,.soma.sampÃdinas.te'asum.ye.prÃnam.anvÅyuh/ 11,18: av­kÃ.anamitrÃh,.satyaj¤Ã.vÃ.yaj¤aj¤Ã.vÃ/ 11,18: te.na.Ãgacchantu.pitÃp.hvÃne«u/ 11,18: mÃdhyamiko.yama.ity.Ãhus.tasmÃt.mÃdhyamikÃn.pitÌï.manyante/ 11,18: aÇgiraso.vyÃkhyÃtÃh/ 11,18: pitÃp.vyÃkhyÃtÃh/ 11,18: bhrgu1p.vyÃkhyÃtÃh/ 11,18: atharvÃno.athanavantah/ 11,18: tharvatiÓ.carti.karmÃ,.tat.prati«edhah/ 11,18: te«Ãm.e«Ã.sÃdhÃranÃ.bhavati/ 11,19: ``aÇgiraso.na÷.pitaro.nagagvÃ.atharvÃno.bh­gava÷.somyÃsah/ 11,19: te«Ãm.vayam.sumatau.yaj¤iyÃnÃm.api.bhadre.saumanase.syÃma/''. 11,19: aÇgiraso.na÷.pitÃ,.nava.gatayo,.nava.nÅta.gatayo.vÃ/ 11,19: atharvÃno.bh­gu1p.somyÃh,.soma.sampÃdinah/ 11,19: te«Ãm.vayam.sumati7.kalyÃïi.Ãm.mati7.yaj¤iyÃnÃm/ 11,19: api.ca.e«Ãm.bhadra8.bhandanÅye.bhajanavati.vÃ.kalyÃïe.manasi.syÃma.iti/ 11,19: mÃdhyamilo.deva.gana.iti.nairuktÃh/ 11,19: pitr1p.ity.ÃkhyÃnam/ 11,19: atha.apy.­«aya÷.stuyante/ 11,20: ``sÆryasya.iva.vak«atho.jyotir.e«Ãm.samudrasyeva.mahimÃ.gabhÅrah/ 11,20: vÃtasya.iva.prajavo.nÃnyena.stomo.vasithÃ.anvetave.vah/''.iti.yathÃ/ 11,20: ÃptyÃ.Ãpnoteh/ 11,20: te«Ãm.e«a.nipÃtas.bhavaty.aindri.Ãm.­ci/ 11,21: ``stuseyyam.paruvarpasam.­bhvaminatamam.Ãptyam.ÃptyÃnÃm/ 11,21: Ã.dar«ate.ÓavsÃ.sapta.dÃnÆn.pra.sÃkÓate.pratimÃnÃni.bhÆri/ 11,21: stotavyam.bahu.rÆpam.uru.bhÆtam.ÅÓvaratamam.Ãptavyam.ÃptavyÃnÃm/ 11,21: ya÷.ÓavasÃ.balena.sapta.dÃtÌï.iti.vÃ/ 11,21: sapta.dÃnavÃn.iti.vÃ/ 11,21: prasÃk«ate.pratimÃnÃni.bahÆni/ 11,21: sÃk«atir.Ãpnoti.karmaïÃ/ 11,22: atha.ato.madhyasthÃnÃ÷.striyah/ 11,22: tÃsÃm.aditi÷.prathama.ÃgÃminÅ.bhavati/ 11,22: aditir.vyÃkhyÃtÃ/ 11,22: tasyÃ.e«Ã.bhavati/ 11,23: ``dak«asya.vÃdite.janmani.vrate.rÃjÃnÃ.mitrÃvarunÃ.vivÃsasi/ 11,23: atÆrta.panthÃ÷.pururatho.aryamÃ.saptahotÃ.visurÆpe«u.janmasu/''. 11,23: dak«asya.vÃ.diti8.janmani.vrate.karmani.rÃjÃnau.mitrÃ.varuïau.paricarasi/ 11,23: vivÃsati÷.paricaryÃnÃm/''.havismÃm.Ã.vivÃsati''.iti/ 11,23: ÃÓÃster.vÃ/ 11,23: atÆrta.panthÃ.atvaramÃna.panthÃh/ 11,23: bahu.rathas.aryamÃ.Ãdityas.arÅn.niyacchati/ 11,23: sapta.hotÃ,.sapta.asmai.raÓmayo.rasÃn.abhisamnÃmayanti/ 11,23: sapta.enam.­«aya÷.stuvanti.iti.vÃ/ 11,23: visama.rÆpe«u.janmasu.karmasu.udaye«u/ 11,23: Ãdityo.dak«a.ity.Ãhur.Ãditya.madhye.ca.stutah/ 11,23: aditir.dÃk«ÃyanÅi/ 11,23: tat.katham.upapadyeta.samÃna.janmÃnau.syÃtÃm.iti/ 11,23: api.vÃ.deva.dharmena.itaretara.janmÃnau..syÃtÃm.itaretara.prak­tÅ/ 11,23: agnir.apy.aditir.ucyate/ 11,23: tasya.e«Ã.bhavati/ 11,24: ``yasmai.tvam.sudravino.dadÃÓas.anÃgÃs.tvam.adite.sarvatÃtÃ/ 11,24: yam.bhadrena.ÓavasÃ.codayÃsi.prajÃvatÃ.rÃdhasÃ.te.syÃma/''. 11,24: yasmai.tvam.sudravino.dadÃsy.anÃgÃstvam.anaparÃdhatvam.aditi8.sarvÃsu.karma.tatisu/ 11,24: Ãga.Ãï.pÆrvÃd.gameh/ 11,24: enas.eteh/ 11,24: kilbisam.kilbhidam,.suk­ta.karmaïo.bhayam/ 11,24: kÅrtim.asya.bhinatti.iti.vÃ/ 11,24: yam.bhadrena.ÓavasÃ.balena.codayasi,.prajÃvatÃ.ca.rÃdhasÃ.dhanena,.te.vayam.iha.syÃma.iti/ 11,24: saramÃ.saranÃt/ 11,24: tasyÃ.e«Ã.bhavati/ 11,25: ``kim.icchantÅ.saramÃ.predam.Ãna¬.dÆre.hy.adhvÃ.jaguri÷.parÃcaih/ 11,25: kÃsmehiti÷.kÃ.paritakmy.ÃsÅt.katham.rasÃyÃ.atara÷.payÃæsi/''. 11,25: kim.icchantÅ.saramÃ.idam.prÃnaÂ/ 11,25: dÆre.hy.adhvÃ/ 11,25: jagurir.jaÇgamyateh/ 11,25: paräcanair.acitah/ 11,25: kÃ.te'asmÃsv.artha.hitir.ÃsÅt/ 11,25: kim.paritakanam./ 11,25: paritakmyÃ.rÃtrih,.parita.enÃm.takma/ 11,25: takma.ity.usna.nÃma,.takata.iti.satah/ 11,25: katham.rasÃyÃ.atara÷.payas2p.iti/ 11,25: rasÃ.nadÅ,.rasate÷.Óabda.karmaïah/ 11,25: katham.rasÃni.tÃny.udakÃni.iti.vÃ/ 11,25: deva.ÓunÅ.indrena.prahitÃ.panibhir.asurai÷.samÆda.ity.ÃkhyÃnam/ 11,25: sarasvatÅ.vyÃkhyÃtÃ/ 11,25: tasyÃ.e«Ã.bhavati/ 11,26: ``pÃvakÃ.na÷.sarasvatÅ.vÃjebhir.vÃjinÅvatÅ/ 11,26: yaj¤am.vastu.dhiyÃvasuh/''. 11,26: pÃvakÃ.na÷.sarasvatÅ/ 11,26: annnair.annavatÅ/ 11,26: yaj¤am.vastu.dhiyÃvasu÷.karma.vasuh/ 11,26: tasya.e«Ã.aparÃ.bhavati/ 11,27: ``maho.arïa÷.sarasvatÅ.pra.cetayati.ketunÃ/ 11,27: dhiyo.viÓvÃ.vi.rÃjati/''. 11,27: mahad.arïa÷.sarasvatÅ.pracetayati.praj¤Ãpayati.ketunÃ.karmaïÃ.praj¤ayÃ.vÃ/ 11,27: imÃni.ca.sarvÃïi.praj¤ÃnÃny.abhivirÃjati/ 11,27: vÃc.arthe«u.vidhÅyate/ 11,27: tasmÃt.mÃdhyamikÃm.vÃcam.manyante/ 11,27: vÃc.vyÃkhyÃtÃ/ 11,27: tasyÃ.e«Ã.bhavati/ 11,28: ``yad.vÃc.vadanty.avicetanÃni.rÃstrÅ.devÃnÃm.nisasÃda.mandrÃ/ 11,28: catasra.Ærjam.duduhe.payÃæsi.kva.svid.asyÃ÷.paramam.jagÃma/''. 11,28: yad.vÃc.vadanty.avicetanÃny.avij¤ÃtÃni,.rÃstrÅ.devÃnÃm.nisasÃda.mandrÃ.madanÃ,.catasro.anu.diÓa.Ærjam.duduhe.payas2p/ 11,28: kva.svid.asyÃ÷.paramam.jagÃma.iti/ 11,28: yat.p­thivÅm.gacchati.iti.vÃ,.yad.Ãditya.raÓmaya÷.haranti.iti.vÃ/ 11,28: tasyÃ.e«Ã.aparÃ.bhavati/ 11,29: ``devÅm.vÃcam.ajanayanta.devÃs.tÃm.viÓva.rÆpÃ÷.paÓavo.vadanti/ 11,29: sÃ.no.mandresam.Ærjam.duhÃnÃ.dhenur.vÃg.asmÃn.upa.sustutaitu/''. 11,29: devÅm.vÃcam.ajanayanta.devÃh/ 11,29: tÃm.sarva.rÆpÃ÷.paÓu1p.vadanti/ 11,29: vyakta.vÃcaÓ.ca.avyakta.vÃcaÓ.ca/ 11,29: sÃ.no.madanÃ.annaæÓ.ca.rasaæÓ.ca.duhÃnÃ.dhenur.vÃc.asmÃn.upaitu.sustutÃ/ 11,29: anumatÅ.rÃkÃ.iti.deva.patnÅ.Ãv.iti.nairuktÃh/ 11,29: paurïamÃsyÃv.iti.yÃj¤ikÃh/ 11,29: ``yÃ.pÆrvÃ.paurïamÃsÅ.sÃ.anumatir.yÃ.uttarÃ.sÃ.rÃkÃ/''.iti.vij¤Ãyate/ 11,29: anumatir.anumananÃt/ 11,29: tasyÃ.e«Ã.bhavati/ 11,30: ``anv.id.anumate.tvam.manyÃsai.ÓaæÓ.ca.nas.k­dhi/ 11,30: kratve.dak«Ãya.no.hinu.pra.na.ÃyÆæsi.tÃrisah/''. 11,30: anumanyasva.anumati7.tvam/ 11,30: sukhaæÓ.ca.na÷.kuru.annaæÓ.ca.nas.apatyÃya.dhehi,.pravardhaya.ca.na.Ãyus2/ 11,30: rÃkÃ.rÃter.dÃna.karmaïah/ 11,30: tasyÃ.e«Ã.bhavati/ 11,30: ``rÃkÃm.aham.suhavÃm.sustutÅ.huve.Ó­ïotu.na÷.subhagÃ.bodhatu.tmanÃ/ 11,30: sÅvyatv.apa÷.sÆcyÃc.chidyamÃnayÃ.dadÃtu.vÅram.ÓatadÃyam.ukthyam/''.(11,..30) 11,31: rÃkÃm.aham.suhvÃnÃm..sustuti.Ã.hvaye/ 11,31: Ó­ïotu.na÷.subhagÃ/ 11,31: bodhatv.ÃtmanÃ/ 11,31: sÅvyatv.apas.prajanana.karma,.sÆci.Ã.acchidyamÃnayÃ/ 11,31: sÆcÅ.sÅvyateh/ 11,31: dadÃtu.vÅram.Óata.pradam.ukthyam.vaktavya.praÓaæsam/ 11,31: sinÅvÃlÅ.kuhÆr.iti.deva.patnÅ.Ãv.iti.nairuktÃh/ 11,31: amÃvÃsya1d.iti.yÃj¤ikÃh/ 11,31: ``yÃ.pÆrva.amÃvÃsyÃ.sÃ.sinÅvÃlÅ,.yÃ.uttarÃ.sÃ.kuhÆh/''.iti.vij¤Ãyate/ 11,31: sinÅivÃlÅ/ 11,31: sinam.annam.bhavati,.sinÃti.bhÆtÃni/ 11,31: vÃlam.parva.v­ïotes.tasminn.annavatÅ/ 11,31: vÃlinÅ.vÃ/ 11,31: vÃlena.eva.asyÃm.anutvÃt.candramas1.sevitavyo.bhavati.iti.vÃ/ 11,31: tasyÃ.e«Ã.bhavati/ 11,32: ``sinÅvÃli.p­thustuke.yÃ.devÃnÃm.asi.svasÃ/ 11,32: jusasva.havyam.Ãhutam.prajÃm.devi.dididdhi.nah/''. 11,32: sinÅvÃli.p­thu.jaghanÃ8/ 11,32: stuka÷.styÃyate÷.saæghÃtah/ 11,32: p­thu.keÓa.stukÃ8,.p­thu.stutÃ8.vÃ/ 11,32: yÃ.tvam.devÃnÃm.asi.svasÃ/ 11,32: svasÃ.su.asÃ/ 11,32: sve«u.sÅdati.iti.vÃ/ 11,32: jusasva.havyam.adanam/ 11,32: prajÃæÓ.ca.devi.diÓa.nah/ 11,32: kuhÆr.gÆhateh/ 11,32: kva.abhÆd.iti.vÃ/ 11,32: kva.satÅ.hÆyata.iti.vÃ/ 11,32: kva.Ãhutam.havis.juhoti.iti.vÃ/ 11,32: tasyÃ.e«Ã.bhavati/ 11,33: ``kuhÆm.aham.suv­tam.vidmanÃpasamasmin.yaj¤e.suhavÃm.johavÅmi/ 11,33: sÃ.no.dadÃtu.Óravanam.pitÌïÃm.tasyai.te.devi.havisÃ.vidhema/''. 11,33: kuhÆm.aham.suk­tam.vidita.karmÃïam.asmin.yaj¤e.suhvÃnÃm.Ãhvaye/(11,32) 11,33: sÃ.no.dadÃtu.Óravanam.pitÌïÃm.tasmay.te.devi.havisÃ.vidhema/(11,32) 11,33: pitryam.dhanam.iti.vÃ/(11,32) 11,33: pitryam.yaÓas.iti.vÃ/(11,32) 11,33: tasyai.te.devi.havisÃ.vidhema.iti.vyÃkhyÃtam/ 11,33: yamÅ.vyÃkhyÃtÃ/ 11,33: tasyÃ.e«Ã.bhavati/ 11,34: ``anyam.Æ.su.tvam.yamÅ.anya.u.tvÃm.pari.svajÃte.libujeva.v­k«am/ 11,34: tasya.vÃ.tvam.mana.icchÃ.sa.vÃ.tavÃdhÃ.k­ïusva.saævidam.subhadrÃm/''. 11,34: anyam.eva.hi.tvam.yamÅ.anyas.tvÃm.parisvaÇk«yate,.libjÃ.iva.v­k«am/ 11,34: tasya.vÃ.tvam.manas.iccha,.sa.vÃ.tava/ 11,34: adhÃnena.krusva.saævidam,.subhadrÃm.kalyÃïa.bhadrÃm/ 11,34: yamÅ.yamaæÓ.cakame.tÃm.pratyÃcacak«a.ity.ÃkhyÃnam/ 11,35: urvaÓÅ.vyÃkhyÃtÃ/ 11,35: tasyÃ.e«Ã.bhavati/ 11,36: ``vidyun.na.yÃ.patantÅ.davidyod.bharantÅ.me.apyÃ.kÃmyÃni/ 11,36: janisto.apo.narya÷.sujÃta÷.prorvaÓÅ.tirata.dÅrgham.Ãyuh/ 11,36: vidyud.iva.yÃ.patantÅ.adyotata.harantÅ.me.apyÃ.kÃmyÃny.udakÃny.antarik«a.lokasya/ 11,36: yadÃ.nunam.ayam.jÃyeta.adbhyo.adhyapa.iti/ 11,36: naryo.manu«yo.n­bhyo.hitas,.nara.apatyam.iti.vÃ/. 11,36: sujÃta÷.sujÃtatarah/ 11,36: atha.urvaÓÅ.pravardhayate.dÅrgham.Ãyus2/ 11,36: p­thivÅ.vyÃkhyÃtÃ/ 11,36: tasyÃ.e«Ã.bhavati/ 11,37: ``baÊ.itthÃ.parvatÃnÃm.khidram.bibhar«i.p­thivi/ 11,37: prayÃ.bhÆmim.pravatv.ati.mahnÃ.jinosi.mahini/''. 11,37: satyam.tvam.parvatÃnÃm.meghÃnÃm.khedanaæÓ.chedanam.bhedanam.balam.amutra.dhÃrayasi.p­thivÅ8/ 11,37: prajinvasi.yÃ.bhÆmim.pravanavati.mahattvena.mahati.ity.udakavati.iti.vÃ/ 11,37: indrÃnÅ.indrasya.patnÅ/ 11,37: tasyÃ.e«Ã.bhavati/ 11,38: ``indrÃnÅm.Ãsu.nÃrisu.subhagÃm.aham.aÓravam/ 11,38: na.hy.asyÃ.aparaæÓ.cana.jarasÃ.marate.patir.viÓvasmÃd.indra.uttarah/''. 11,38: indrÃnÅm.Ãsu.nÃrisu.subhagÃm.aham.aÓ­ïavam/ 11,38: na.hy.asyÃ.aparÃm.api.samÃm.jarayÃ.æriyate.pati÷./ 11,38: sarvasmÃd.indra.ya.uttaras.tam.etad.brÆmah/ 11,38: tasyÃ.e«Ã.aparÃ.bhavati/ 11,39: ``na.aham.indrÃni.rÃrana.sakhyur.v­kÃpaper.­te/ 11,39: yasyedam.apyam.havi÷.priyam.deve«u.gacchati.viÓvasmÃd.indra.uttarah/''. 11,39: na.aham.indrÃni.rame.sakhyur.v­sÃkaper.­te,.yasya.idam.apyam.havis.apsu.Ó­tam.adbhir.saæsk­tam.iti.vÃ.priyam.deve«u.nigacchati/ 11,39: sarvasmÃd.ya.indra.uttaras.tam.etad.brÆmah/(10,39) 11,39: gaurÅ.rocater.jvalati.karmaïah/ 11,39: ayam.api.itaro.gauro.varïa.etasmÃd.eva/ 11,39: praÓasyo.bhavati/ 11,39: tasyÃ.e«Ã.bhavati/ 11,40: ``gaurÅr.mimÃya.salinÃni.tak«aty.eka.padÅ.dvipadÅ.sÃ.catuspadÅ/ 11,40: astÃpadÅ.nava.padÅ.babhÆvusÅ.sahasra.ak«arÃ.parame.vyoman/''. 11,40: gaurÅr.nirmimÃya.salilÃni.tak«atÅ.kurvaty.eka.padÅ.madhyamena,.dvi.padÅ.madhyamena.ca.Ãdityena.ca,.catuspadÅ.diÓ.bhir.astÃpadÅ.diÓbhiÓ.ca.avÃntara.diÓ.bhiÓ.ca,.nava.padÅ.diÓ.bhiÓ.ca.avÃntara.diÓ.bhiÓ.ca.Ãdityena.ca/ 11,40: sahasra.ak«arÃ.bahu.udakÃ,.parame.vyavane/ 11,40: tasyÃ.e«Ã.aparÃ.bhavaiti/ 11,41: ``tasyÃ÷.samudrÃ.adhi.vi.k«aranti.tena.jÅvanti.pradiÓaÓ.catasrah/ 11,41: tata÷.k«araty.ak«aram.tad.viÓvam.upa.jÅvati/''. 11,41: tasyÃ÷.samudrÃ.adhivik«aranti/ 11,41: var«anti.meghÃh/ 11,41: tena.jÅvanti.diÓ.ÃÓrayÃni.bhÆtÃni/ 11,41: tata÷.k«araty.ak«aram.udakam/ 11,41: tat.sarvÃïi.bhÆtÃny.upajÅvanti/ 11,41: gaur.vyÃkhyÃtÃ/ 11,41: tasyÃ.e«Ã.bhavati/ 11,42: ``gaur.amÅmed.anu.vatsam.misantam.mÆrdhÃnam.hinnak­ïon.mÃtavÃ.u/ 11,42: s­kvÃnam.gharmam.abhi.vÃvaÓÃnÃ.mimÃti.mÃyum.payate.payobhih/''. 11,42: gaur.anvamÅmed.vatsam.nimisantam.animisantam.Ãdityam.iti.vÃ/ 11,42: mÆrdhan2.asya.abhihinn.akarot.mananÃya/ 11,42: s­kvÃnam.saranam.gharmam.haranam.abhivÃvaÓÃnÃ.mimÃti.mÃyum,.prapyÃyate.payas.bhih/ 11,42: mÃyum.Ãdhityam.iti.vÃ/ 11,42: vÃc.e«Ã.mÃdhyamikÃ/ 11,42: gharma.dhuk.iti.yÃj¤ikÃh/ 11,42: dhenur.dhayater.dhinoter.vÃ/ 11,42: tasya.e«Ã.bhavati/ 11,43: ``upa.hvaye.sudughÃm.dhenum.etÃm.suhasto.godhuk.uta.dohad.enÃm/ 11,43: Órestham.savam.savitÃ.sÃvisan.no'abhÅddho.gharmas.tad.u.su.pra.vocam/''. 11,43: upahvaye.sudohanÃm.dhenum.etÃm.,.kalyÃïa.hasto.go.dhuk.api.ca.dogdhy.enÃm/ 11,43: Órestham.savam.savitÃ.sunotu.na.iti/ 11,43: esa.hi.Órestha÷.sarve«Ãm.savÃnÃm.yad.udakam.yad.vÃ.payo.yajusmat/ 11,43: abhÅddho.gharmas.tam.su.prabravÅmi/ 11,43: vÃc.e«Ã.mÃdhyamikÃ/ 11,43: gharma.dhuk.iti.yÃj¤ikÃh/ 11,43: aghnyÃ.ahantavyÃ.bhavati/ 11,43: agha.ghnÅ.iti.vÃ/ 11,43: tasya.e«Ã.bhavati/ 11,43: ``sÆyavasÃd.bhagavatÅ.hi.bhÆyÃ.atho.vayam.bhagavanta÷.syÃma/ 11,44: addhi.t­ïam.aghnye.viÓvadÃnÅm.piba.Óuddham.udakam.ÃcarantÅ/''. 11,44: suyavasÃdinÅ.bhagavatÅ.hi.bhava/ 11,44: atha.idÃnÅm.vayam.bhagavanta÷.syÃma/ 11,44: addhi.t­ïam.aghnyÃ8,.sarvadÃ.piba.ca.Óuddham.udakam.ÃcarantÅ/ 11,44: tasyÃ.e«Ã.aparÃ.bhavati/ 11,45: ``hiÇk­ïvatÅ.vasupatnÅ.vasÆnÃm.vatsam.icchantÅ.manasÃbhyÃgÃt/ 11,45: duhÃm.aÓvibhyÃm.payo.aghyÃ.iyam.sÃ.vardhatÃm.mahate.saubhagÃya/''.iti.sÃ.nigada.vhyÃkhyÃtÃ/ 11,45: pathyÃ.svastih/ 11,45: panthÃ.antarik«am.tan.nivÃsÃt/ 11,45: tasyÃ.e«Ã.bhavati/ 11,46: ``svastir.iddhi.prapathe.ÓresthÃ.reknasvatyabhi.yÃ.vÃmam.eti/ 11,46: sÃ.no.amÃ.so.arane.ni.pÃtu.svÃveÓÃ.bhavatu.devagopÃ/''. 11,46: svastir.eva.hi.prapathe.sresthÃ.reknasvatÅ.dhanavaty.abhieti.yÃ.vasÆni.vananÅyÃni/ 11,46: sÃ.nas.amÃ.g­he.sÃ.niramane.sÃ.nirgamane.pÃtu/ 11,46: svÃveÓÃ.bhavatu/ 11,46: devÅ.goptrÅ.devÃn.gopÃyatv.iti/ 11,46: devÃ.enÃm.gopÃyantv.iti.vÃ/ 11,46: uso.vyÃkhyÃtÃ/ 11,46: tasyÃ.e«Ã.bhavati/ 11,47: ``aposÃ.anasa÷.saratsampistÃd.aha.bibhyusÅ.ni.yat.sÅ.ÓiÓnathad.v­sÃ/''. 11,47: apÃsarad.uso.anasa÷.sampistÃt.meghÃd.bibhyusÅ/ 11,47: ano.vÃyur.anitter.api.vÃ.upamÃ.arthe.syÃd.anasa.iva.ÓakatÃd.iva/ 11,47: anas.Óakatam.Ãnaddham.asmiæÓ.cÅvaram/ 11,47: aniter.vÃ.syÃt.jÅvana.karmaïah/ 11,47: upajÅvanty.etat/ 11,47: megho.apy.anas.etasmÃd.eva/ 11,47: yan.niraÓiÓnathad.v­Óan.var«itÃ.madhyamah/ 11,47: tasyÃ.e«Ã.aparÃ.bhavati/ 11,48: ``etad.asyÃ.ana÷.Óaye.susampistam.vipÃÓyÃ/ 11,48: sasÃra.sÅm.parÃvatah/''. 11,48: etad.asyÃ.anas.ÃÓete.susampistam.itarad.iva/ 11,48: vipÃÓi.vimukta.pÃÓi/ 11,48: sasÃr.usas.parÃvata÷.preritavata÷.parÃgatÃd.vÃ/ 11,48: iÊÃ.vyÃkhyÃtÃ/ 11,48: tasyÃ.e«Ã.bhavati/ 11,49: ``abhi.na.iÊÃ.yÆthasya.mÃtÃ.sman.nadÅbhir.urvasÓÅ.vÃ.g­ïÃtu/ 11,49: urvaÓÅ.vÃ.b­had.divÃ.g­ïÃna.abhyÆrïvÃnÃ.prabh­thasyÃyoh/''.``.sisaktu.na.Ærjavyasya.pusteh/''. 11,49: abhig­ïÃtu.na.iÊÃ.yÆthasya.mÃtÃ.sarvasya.mÃtÃ,.smad.abhi.nadÅbhir.urvaÓÅ.vÃ.g­ïÃtu/ 11,49: urvaÓÅ.vÃ.b­hat.divÃ.mahad.divÃ.g­ïÃna.abhyÆrïvÃnÃ,.prabh­thasya.prabh­tasya.Ãyor.ayanasya.manu«yasya.jyoti«o.vÃ.udakasya.vÃ.sevatÃm.nas.annasya.pusteh/ 11,49: rodasÅ.rudrasya.patnÅ/ 11,49: tasyÃ.e«Ã.bhavati/ 11,50: ``ratham.nu.mÃrutam.vayam.Óravasy.umÃ.huvÃmahe/ 11,50: Ã.yasmin.tasthau.surÃnÃni.bibhratÅ.sacÃ.marutsu.rodasÅ/''. 11,50: ratham.k«ipram.mÃrutam.megham.vayam.ÓravanÅyam.ÃhvayÃmaha.Ã.yasmin.tastahu.suramanÅyÃny.udakÃni.bibhratÅ.sacÃ.marudbhi÷.saha.rodasÅ.rodasÅ/ 12,1: atha.ato.dyu.sthÃnÃ.devatÃh/ 12,1: tÃsÃm.aÓvinau.prathama.ÃgÃminau.bhavatah/ 12,1: aÓvinau.yad.vyaÓnuvÃte.sarvam.rasena.anyas,.jyoti«Ã.anyah/ 12,1: aÓvair.aÓvinÃv.ity.aurïavÃbhah/ 12,1: tat.kÃv.aÓvinau/ 12,1: dyÃvÃ.p­thivÅ.Ãv.ity.eke/ 12,1: ahorÃtrÃv.ity.eke/ 12,1: sÆryÃ.candramasÃv.ity.eke/ 12,1: rÃjÃnau.punya.k­tÃv.ity.aitihÃsikÃh/ 12,1: tayo÷.kÃla.Ærdhvam.ardharÃtrÃt,.prakÃÓÅ.bhÃvasya.anuvistambham.anu/ 12,1: tamas.bhÃgo.hi.madhyamas,.jyoti«.bhÃga.Ãdityah/ 12,1: tayor.e«Ã.bhavati/ 12,2: ``vasÃtisu.sma.carathas.asitau.petvÃv.iva/ 12,2: kadedam.aÓvinÃ.yuvam.abhi.devÃm.agacchatam/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 12,2: tayo÷.samÃna.kÃlayo÷.samÃna.karmaïo÷.saæstuta.prÃyayor.asaæstavena.e«as.ardharco.bhavati/ 12,2: ``vÃsÃtyas.anya.ucyata.usas.putras.tava.anyah''.iti/ 12,2: tayor.e«Ã.aparÃ.bhavati/ 12,3: ``iheha.jÃtÃ.samavÃvaÓÅtÃmarepasÃ.tanvÃ.nÃmabhi÷.svaih/ 12,3: jisnur.vÃm.anya÷.sumakhasya.sÆrir.divo.anya÷.subhagahputra.Æhe/''. 12,3: iha.ca.iha.ca.jÃtau.saæstÆyete.pÃpena.alipyamÃnayÃ.tanvÃ.nÃmabhiÓ.ca.svai÷.jisnur.vÃm.anya÷.sumahato.balasya.ÅrayitÃ.madhyamas,.divas.anya÷.subhaga÷.putra.Æhyata.Ãdityah/ 12,3: tayor.e«Ã.aparÃ.bhavati/ 12,4: ``prÃtar.yujÃ.vi.bhodhaya.aÓvinÃv.ehagacchatÃm/ 12,4: asya.somasya.pÅtaye/''. 12,4: prÃtar.yoginau.vibodhaya.aÓvinau/ 12,4: iha.ÃgacchatÃm.asya.somasya.pÃnÃya/ 12,4: tayor.e«Ã.aparÃ.bhavati/ 12,5: ``prÃtar.yajadhvam.aÓvinÃ.hinota.na.sÃyam.asti.devayÃ.ajustam/ 12,5: utÃnyo.asmad.yajate.vi.cÃva÷.pÆrva÷.pÆrvo.yajamÃno.vanÅyÃn/''. 12,5: prÃtar.yajadhvam.aÓvinau.prahinuta/ 12,5: na.sÃyam.asti.deva.ijyÃ/ 12,5: ajustam.etat/ 12,5: apy[uta?].anyas.asmad.yajate,.vi.cÃvah/ 12,5: pÆrva÷.pÆrvo.yajamÃno.vanÅyÃn.vanayit­tamah/ 12,5: tayo÷.kÃla÷.sÆrya.udaya.paryantas.tasminn.anyÃ.devatÃ.opyante/ 12,5: uso.vaster.[vaÓ.to.desire].kÃnti.karmaïah/ 12,5: ucchater.[vas.to.shine].itarÃ.mÃdhyaækikÃ/ 12,5: tasyÃ.e«Ã.bhavati/ 12,5: ``usas.tac.citram.Ã.bhara.asmabhyam.vÃjinÅvati/ 12,5: yena.tokaæÓ.ca.tanayaæÓ.ca.dhÃmahe/''. 12,6: usas.tat.citraæÓ.cÃyanÅyam.maæhanÅyam.dhanam.Ãhara.asmabhyam.annavati,.yena.putrÃæÓ.ca.pautrÃæÓ.ca.dadhÅmahi/ 12,6: tasya.e«Ã.aparÃ.bhavati/ 12,7: ``etÃ.u.tyÃ.usasa÷.ketum.akrata.pÆrve.ardhe.rajaso.bhÃnum.aj¤ate/ 12,7: nisk­ïvÃnÃ.ÃyudhÃni.iva.dh­snava÷.prati.gÃvas.arusÅr.yanti.mÃtarah/''. 12,7: etÃs.tÃ.usasa÷.ketum.ak­sata.praj¤Ãnam/ 12,7: ekasyÃ.eva.pÆjana.arthe.bahu.vacanam.syÃt/ 12,7: pÆrve'ardhe'antarik«a.lokasya.sama¤jate.bhÃnunÃ/ 12,7: nisk­ïvÃnÃ.ÃyudhÃni.iva.dh­snu1p/ 12,7: nir.ity.e«a.sam.ity.etasya.sthÃne/ 12,7: ``emi.id.e«Ãm.nisk­tam.jÃrinÅ.iva/''.ity.api.nigamo.bhavati/ 12,7: pratiyanti/go1p.gamanÃt/ 12,7: arusÅr.ÃrocanÃt/ 12,7: mÃtÃp,.bhëo.nirmÃtryah/ 12,7: sÆryÃ.sÆryasya.patnÅ/ 12,7: esÃ.eva.abhis­«Âa.kÃlatamÃ/ 12,7: tasyÃ.e«Ã.bhavati/ 12,8: ``sukiæÓukam.Óalmalim.viÓva.rÆpam.hiranya.varïam.sub­tam.sucakram/ 12,8: Ã.roha.sÆrye.am­tasya.lokam.syonam.patye.vahatum.k­ïusva/''. 12,8: sukÃÓanam.Óanna.malam.sarva.rÆpam/ 12,8: api.vÃ.upamÃ.artha8.syÃt.sukiæÓukam.iva.Óalmalim.iti/ 12,8: kiæÓukam.kraæÓate÷.prakÃÓayati.karmaïah/ 12,8: Óalmali÷.suÓaro.bhavati,.ÓaravÃn.vÃ/ 12,8: Ãroha.sÆrya8.am­tasya.lokam.udakasya/ 12,8: sukham.pati4.vahatum.kurusva/ 12,8: ``savitÃ.sÆryÃm.prÃyacchat.somÃya.rÃjan4,.prajÃpati4.vÃ/''.iti.ca.brÃhmaïam/ 12,8: v­sÃkapÃyÅ.v­sÃkape÷.patnÅ/ 12,8: esÃ.eva.abhis­«Âa.kÃlatamÃ/ 12,8: tasyÃ.e«Ã.bhavati/ 12,8: ``v­sÃkapÃyÅ8.revati.suputra.Ãdu.susnuse/ 12,8: ghasatta.indra.uk«ana÷.priyam.kÃcit.karam.havis.viÓvasmÃd.indra.uttarah/''. 12,9: v­sÃkapÃyÅ8.revatÅ8.suputrÃ8.madhyamena,.susnusÃ8.mÃdhyaækikayÃ.vÃcÃ/ 12,9: snusÃ.sÃdhu.sÃdinÅ.iti.vÃ,.sÃdhu.sÃninÅ.iti.vÃ,.su.apatyam.tat.sanoti.iti.vÃ/ 12,9: praÓnÃtu.ta.indra.uk«ana.etÃn.mÃdhyamikÃnt.saæstyÃyÃn/ 12,9: uk«ana.uk«ater.v­ddhi.karmaïah/ 12,9: uk«anty.udakena.iti.vÃ/ 12,9: priyam.krusva.sukhÃ.caya.karam.havis2,.sukha.karam.havis2/ 12,9: sarvasmÃd.ya.indra.uttaras.tam.etad.brÆma.Ãdityam/ 12,9: saranyÆ÷.saranÃt/ 12,9: tasyÃ.e«Ã.bhavati/ 12,10: ``apÃgÆhann.am­tÃm.martya5bhya÷.k­tvÅ.savarïÃm.adadur.vivasvate/ 12,10: uta.aÓvinÃv.abharad.yat.tad.ÃsÅd.ajahÃd.u.dvÃ.mithunÃ.saranyÆh/''. 12,10: apy.agÆhann.am­tÃm.martya5bhyah/ 12,10: k­tvÅ.savarïÃm.adadur.vivasvate/ 12,10: apy.aÓvinÃv.abharad.yat.tad.ÃsÅd.ajahÃd.dvau.mithunau.saranyÆh/ 12,10: madhyamaæÓ.ca.mÃdhyamikÃæÓ.ca.vÃcam.iti.nairuktÃh/ 12,10: yamaæÓ.ca.yamÅ.ca.ity.aitihÃsikÃh/ 12,10: tatra.itihÃsam.Ãcak«ate/ 12,10: tvÃstrÅ.saranyÆr.vivasvata.ÃdityÃd.yamau.mithunau.janayÃm.cakÃra/ 12,10: sÃ.savarïÃm.anyÃm.pratinidhÃya.ÃÓvam.rÆpam.k­tvÃ.pradudrÃva/ 12,10: sa.vivasvÃn.Ãditya.ÃÓvam.eva.rÆpam.k­tvÃ.tÃm.anus­tya.sambabhÆva/ 12,10: tatas.aÓvinau.jaj¤Ãte/ 12,10: savarïÃyÃm.manuh/ 12,10: tad.abhivÃdiny.e«Ã.­c.bhavati/ 12,11: ``tvastÃ.duhitre.vahatum.k­ïoti.iti.idam.viÓvam.bhuvanam.sameti/ 12,11: yamasya.mÃtÃ.paryuhyamÃnÃ.maho.jÃyÃ.vivasvato.nanÃÓa/ 12,11: tvastÃ.duhit­6.vahanam.karoti.iti.idam.viÓvam.bhuvanam.sameti/ 12,11: imÃni.ca.sarvÃïi.bhÆtÃny.abhisamÃgacchanti/ 12,11: yamasya.mÃtÃ.paryuhyamÃnÃ.mahato.jÃyÃ.vivasvato.nanÃÓa/ 12,11: rÃtrir.Ãdityasya.Ãditya.udaye'antardhÅyate/ 12,12: savitÃ.vyÃkhyÃtah/ 12,12: tasya.kÃlo.yadÃ.dyaur[fem.!].apahatatamaskÃ.ÃkÅrïa.raÓmir.bhavati/ 12,12: tasya.e«Ã.bhavati/ 12,13: viÓvÃ.rÆpÃni.prati.mu¤cate.kavi÷.prÃsÃvÅd.bhadram.dvipade.catuspade/ 12,13: vi.nÃkam.akhyat.savitÃ.varenyo'nu.prayÃnam.usaso.vi.rÃjati/''. 12,13: tasya.e«Ã.bhavati. 12,13: sarvÃïi.praj¤ÃnÃni.pratimu¤cate.medhÃvÅ/ 12,13: kavi÷.krÃnta.darÓano.bhavati,.kavater.vÃ/ 12,13: prasuvati.bhadram.dvipÃdbhyaÓ.ca.catuspÃdbhyaÓ.ca/ 12,13: vyacikhyapan.nÃkam.savitÃ.varanÅyah/ 12,13: prayÃnam.anu.usaso.virÃjati/ 12,13: ``adhorÃma÷.sÃvitra''.iti.paÓu.samÃmnÃye.vij¤Ãyate/ 12,13: kasmÃt.sÃmÃnyÃd.iti/ 12,13: adhastÃt.tad.velÃyÃm.tamo.bhavaty.etasmÃt.sÃmÃnyÃt/ 12,13: adhastÃd.rÃmas.adhastÃt.k­sna÷.kasmÃt.sÃmÃnyÃd.iti/ 12,13: ``agnim.citvÃ.na.rÃmÃm.upeyÃt/''.``.rÃmÃ.ramanÃya.uepyate.na.dharmÃya/''. 12,13: k­sna.jÃtÅyÃ.etasmÃt.sÃmÃnyÃt/ 12,13: ``k­kavÃku÷.sÃvitra''.iti.paÓu.samÃmnÃye.vij¤Ãyate/ 12,13: kasmÃt.sÃmÃnyÃd.iti/ 12,13: kÃla.anuvÃdam.parÅtya/ 12,13: k­kavÃko÷.pÆrvam.Óabda.anukaraïam,.vacer.uttaram/ 12,13: bhago.vyÃkhyÃtah/ 12,13: tasya.kÃla÷.prÃk.utsarpanÃt/ 12,13: tasya.e«Ã.bhavati/ 12,14: ``prÃtar.jitam.bhagam.ugram.huvema.vayam.putram.aditer.yo.vidhartÃ/ 12,14: ÃdhraÓ.cidyam.manyamÃnas.turaÓcid.rÃjÃ.cid.yam.bhagam.bhakti.ity.Ãha/''. 12,14: prÃtar.jitam.bhagam.ugram.hvayema.vayam.putram.aditer.yo.vidhÃrayitÃ.sarvasya/ 12,14: Ãdhras.cid.yam.manyamÃna.ÃdhyÃlur.daridrah/ 12,14: turas.cit[even.the.rich],.tura.iti.yama.nÃma.tarater.vÃ.tvarater.vÃ.tvarayÃ.tÆrïa.gatir.yamah/ 12,14: rÃjÃ.cid.yam.bhagam.bhak«i.ity.Ãha/ 12,14: ``andho.bhagÃ.ity.Ãhur.anuts­pto.na.d­Óyate/ 12,14: prÃÓitram.asya.ak«inÅi.nirjaghÃna/''.iti.ca.brÃhmaïam/ 12,14: ``janam.bhago.gacchati''.iti.vÃ.vij¤Ãyate/ 12,14: janam.gacchaty.Ãditya.udayena/ 12,14: sÆrya÷.sarter.vÃ.suvater.vÃ.svÅryater.vÃ/ 12,14: tasya.e«Ã.bhavati/ 12,15: ``ud.u.tyam.jÃtavedasam.devam.vahanti.ketu1p/ 12,15: d­Óe.viÓvÃya.sÆryam/'' 12,15: udvahanti.tam.jÃtavedasam.raÓmaya÷.ketu1p.sarvesÃm.bhÆtÃnÃm.darÓanÃya.sÆryam.iti/ 12,15: kam.anyam.ÃdityÃd.evam.avak«yat/ 12,15: tasya.e«Ã.aparÃ.bhavati/ 12,16: ``citram.devÃnÃm.udagÃd.anÅkaæÓ.cak«ur.mitrasya.varuïasya.agneh/ 12,16: ÃprÃ.dyÃvÃp­thivÅ.antarik«am.sÆrya.ÃtmÃ.jagatas.tasthusaÓ.ca/''. 12,16: cÃyanÅyam.devÃnÃm.udagamad.anÅkam/ 12,16: khyÃnam.mitrasya.varuïasya.agneÓ.ca/ 12,16: ÃpÆpurad.dyÃvÃ.p­thivÅ.au.ca.antarik«aæÓ.ca.mahattvena.tena/ 12,16: sÆrya.ÃtmÃ.jaÇgamasya.ca.sthÃvarasya.ca/ 12,16: atha.yad.raÓmi.posam.pusyati.tat.pÆsan1.bhavati/ 12,16: tasya.e«Ã.bhavati/ 12,17: ``Óukram.te.anyad.yajatam.te.anyad.viÓurÆpe.ahanÅ.dyaur.iva.asi/ 12,17: viÓvÃ.hi.mÃyÃ.avasi.svadhÃvo.bhadrÃ.te.pÆsann.iha.rÃtir.astu/''. 12,17: Óukram.te.anyat,.lohitam.te.anyad,yajatam.te.anyad,.yaj¤iyam.te.anyat/ 12,17: visama.rÆpa1d.te.ahanÅ.karma/ 12,17: dyaur.iva.ca.asi/ 12,17: sarvÃïi.praj¤ÃnÃny.avasy.annavan/ 12,17: bhÃjanavatÅ.te.pusann.iha.dattir.astu/ 12,17: tasya.e«Ã.aparÃ.bhavati/ 12,18: ``pathaspatha÷.paripatim.vacasyÃ.kÃmena.k­to.abhyÃnaÊarkam/ 12,18: sano.rÃsacchurudhaÓ.candrÃgrÃ.dhiyaædhiyam.sÅsadhÃti.pra.pÆsÃ/''. 12,18: pathas.pathas.adhipatim.vacanena.kÃmena.k­tas.abhyÃnad.arkam.abhyÃpannas.arkam.iti.vÃ/ 12,18: sa.no.dadÃtu.cÃyanÅya.agrÃni.dhanÃni/ 12,18: karma.karma.ca.na÷.prasÃdhayatu.pÆsan1.iti/ 12,18: atha.yad.visito.bhavati.tad.visnur.bhavati/ 12,18: visnur.viÓater.vÃ,.vyaÓnoter.vÃ/ 12,18: tasya.e«Ã.bhavati/ 12,19: ``idam.visnur.vi.cakrame.tredhÃ.ni.dadhe.padam.samÆÊham.asya.pÃæsure/''. 12,19: yad.idam.kim.ca.tad.vikramate.visnuh/ 12,19: tridhÃ.nidhatte.padam/ 12,19: tredhÃ.bhÃvÃya.p­thivÅ.Ãm.antarik«e.divi.iti.ÓÃkapÆnih/ 12,19: samÃrohane.visnu.pade.gaya.Óirasi.ity.aurïavÃbhah/ 12,19: samÆÊham.asya.pÃæsure.pyÃyane'antarik«e.padam.na.d­Óyate/ 12,19: api.vÃ.upamÃ.arthe.syÃt.samÆÊham.asya.pÃæsula.iva.padam.na.d­Óyata.iti/ 12,19: pÃæsu1p.pÃdai÷.sÆyanta.iti.vÃ,.pannÃ÷.Óerata.iti.vÃ,.piæÓanÅyÃ.bhavanti.iti.vÃ/ 12,20: viÓvÃnaro.vyÃkhyÃtah/ 12,20: tasya.e«a.nipÃto.bhavaty.aindryÃm.­ci/ 12,21: ``viÓvÃnarasya.vanaspatim.anÃnatasya.Óavasah/ 12,21: evaiÓ.ca.car«anÅnÃm.ÆtÅ.huve.rathÃnÃm/''. 12,21: viÓvÃnarasya.Ãdityasya.anÃnatasya.Óavaso.mahato.balasya.evaiÓ.ca.kÃmair.ayanair.avanair.vÃ.car«anÅnÃm.manu«yÃnÃm.Æti.Ã.ca.pathÃ.rathÃnÃm.indram.asmin.yaj¤e.hvayÃmi/ 12,21: varuno.vyÃkhyÃtah/ 12,21: tasya.e«Ã.bhavati/ 12,22: ``yenÃ.pÃvaka.cak«asÃ.bhuranyantam.janÃn.anu/ 12,22: tvam.varuïa.paÓyati/''. 12,22: bhuranyur.iti.k«ipra.nÃma/ 12,22: bhuranyu÷.Óakunir.bhÆrim.adhvÃnam.nayati/ 12,22: svargasya.lokasya.api.vodhÃ/ 12,22: tat.sampÃtÅ.bhuranyuh/ 12,22: anena.pÃvaka.khyÃnena/ 12,22: bhuranyantam.janÃn.anu/ 12,22: tvam.varuïa.paÓyati/ 12,22: tat.te.vayam.stuma.iti.vÃkya.Óesah/ 12,22: api.vÃ.uttarasyÃm/ 12,23: ``yenÃ.pÃvaka.cak«asÃ.bhuranyantam.janÃm.anu/ 12,23: tvam.varuïa.paÓyasi/''.``.vi.dyÃm.esi.rasp­thvahÃ.mimÃno.aktubhih/ 12,23: paÓyan.janmÃni.sÆrya/''. 12,23: vyesi.dyÃm.rajas.ca.p­thu,.mahÃntam.lokam.ahÃni.ca.mimÃnas.aktubhÅ.rÃtribhi÷.saha,.paÓyan.janmÃni.jÃtÃni.sÆrya/ 12,23: api.vÃ.pÆrvasyÃm/ 12,24: ``yenÃ.pÃvaka.cak«asÃ.bhuranyantam.janÃn.anu/ 12,24: tvam.varuïa.paÓyasi/''.``.pratyan.devÃnÃm.viÓa÷.pratyann.esi.mÃnusÃn/ 12,24: pratyan.viÓvam.svar.d­Óe/''. 12,24: pratyann.idam.sarvam.udesi/ 12,24: pratyann.idam.jyoti«.ucyate/ 12,24: pratyann.idam.sarvam.abhivipaÓyasi.iti/ 12,24: api.vÃ.etasyÃm.eva/ 12,24: ``yenÃ.pÃvaka.vak«asÃ.bhuranyantam.janÃn.anu/ 12,24: tvam.varuïa.paÓyasi/''. 12,25: tena.no.janÃn.abhivipaÓyasi/ 12,25: keÓin1/ 12,25: keÓÃ.raÓmi1p.tais.tadvÃn.bhavati/ 12,25: kÃÓanÃd.vÃ,.prakÃÓanÃd.vÃ/ 12,25: tasya.e«Ã.bhavati/ 12,26: ``keÓy.agnim.keÓÅ.visam.keÓÅ.bibhati.rodasÅ/ 12,26: keÓÅ.viÓvam.svar.d­Óe.keÓÅ.idam.jyotir.ucyate/''. 12,26: keÓin1.agnim.ca.visaæÓ.ca/ 12,26: visam.ity.udaka.nÃma,.visnÃter.vi.pÆrvasya.snÃte÷.Óuddhi.arthasya/ 12,26: vi.pÆrvasya.vÃ.sacateh/ 12,26: dyÃvÃ.p­thivÅ.au.ca.dhÃrayati/ 12,26: keÓÅ.[viÓvam?].idam.sarvam.idam.abhivipaÓyati/ 12,26: keÓÅ.idam.jyoti«.ucyata.ity.Ãdityam.Ãha/ 12,26: atha.apy.ete.itare.jyoti«Å.keÓinÅ.ucyete/ 12,26: dhÆmena.agnÅ.rajasÃ.ca.madhyamah/ 12,26: te«Ãm.e«Ã.sÃdhÃranÃ.bhavati/ 12,27: ``traya÷.keÓina.­tuthÃ.vi.cak«ate.saævatsare.vapata.eka.e«Ãm/ 12,27: viÓvam.eso.abhi.caste.ÓacÅbhir.dhrÃjir.ekasya.dad­Óe.na.rÆpam/''. 12,27: traya÷.keÓina.­tuthÃ.vicak«ate/ 12,27: kÃle.kÃle'abhivipaÓyanti/(12,26) 12,27: saævatsare.vapata.eka.e«Ãm.ity.agni÷.p­thivÅm.dahati/ 12,27: sarvam.ekas.abhivipaÓyati.karmabhir.Ãdityah/ 12,27: gatir.ekasya.d­Óyate.na.rÆpam.madhyamasya/ 12,27: na.rÆpam.madhyamasya/(12.27) 12,27: atha.yad.raÓmibhir.abhiprakampayann.eti.tad.v­«Ãkapir.bhavati.v­«Ã.kampanah/(12.27) 12,27: tasya.e«Ã.bhÃti/ 12,28: ``punar.ehi.v­sÃkape.suvitÃ.kalpayÃvahai/ 12,28: ya.e«a.svapna.nanÓanas.astam.esi.pathÃ.punar.viÓvasmÃd.indra.uttarah/''. 12,28: punar.ehi.v­sÃkapi8,.suprasÆtÃni.va÷.karmÃïi.kalpayÃvahai/ 12,28: svapna.nanÓana÷.svapnÃn.nÃÓayasy.Ãditya.udayena,.sas.astam.esi.pathÃ.punah/ 12,28: sarvasmÃd.ya.indra.uttaras.tam.etad.brÆma.Ãdityam/ 12,28: yamo.vyÃkhyÃtah/ 12,28: tasya.e«Ã.bhavati/ 12,29: ``yasmin.v­k«e.supalÃÓe.devai÷.sam.pibate.yamah/ 12,29: atrÃ.no.viÓpati÷.pitÃ.purÃnÃn.anu.venati/''. 12,29: yasmin.v­k«e.supalÃÓe.sthÃne,.v­ta.k«aye.vÃ/ 12,29: api.vÃ.upamÃ.arthe.syÃd.v­k«a.iva.supalÃÓa.iti/ 12,29: v­k«o.vraÓcanÃt/ 12,29: palÃÓam.palÃÓanÃt/ 12,29: devai÷.saægacchate.yamas,.raÓmibhir.Ãdityah/ 12,29: tatra.na÷.sarvasya.pÃtÃ.vÃ.pÃlayitÃ.vÃ.purÃnÃn.anukÃmayeta/ 12,29: aja.ekapÃd1/. 12,29: ajana.eka÷.pÃdah/ 12,29: ekena.pÃdena.pÃti.iti.vÃ/ 12,29: ekena.pÃdena.pibati.iti.vÃ/ 12,29: ekas.asya.pÃda.iti.vÃ/ 12,29: ``ekam.pÃdam.na.utkhidati''.ity.api.nigamo.bhavati/ 12,29: tasya.e«a.nipÃto.bhavati.vaiÓvadevyÃm.­ci/ 12,30: ``pÃvÅravÅ.tanyatur.ekapÃdajo.divo.dhartÃ.sindhur.Ãpa÷.samudriyah/ 12,30: viÓve.devÃsa÷.Ó­ïavan.vacÃæsi.me.sarasvatÅ.saha.dhÅbhi÷.purandhyÃ/''. 12,30: pavi÷.Óalyo.bhavati,.yad.vipunÃti.kÃyam/ 12,30: tadvat.pavÅram.Ãyudham/ 12,30: tadvÃn.indra÷.pavÅravÃn/ 12,30: ``atitasthau.pavÅravÃn''.ity.api.nigamo.bhavati/ 12,30: tad.devatÃ.vÃc.pÃvÅravÅ/ 12,30: pÃvÅravÅ.ca.divyÃ.vÃc,.tanyatus.tanitrÅ.vÃcas.anyasyÃh/ 12,30: ajaÓ.ca.ekapÃd,.divo.dhÃrayitÃ.ca.sindhuÓ.ca.ÃpaÓ.ca.samudriyÃÓ.ca.sarve.ca.devÃ÷.sarasvatÅ.ca.saha.purandhi.Ã.stuti.Ã.prayuktÃni.dhÅbhi÷.karmabhir.yuktÃni.Ó­ïvantu.vacanÃni.imÃni.iti/ 12,30: p­thivÅ.vyÃkhyÃtÃ/ 12,30: tasya.e«a.nipÃto.bhavaty.aindrÃgnyÃm.­ci/ 12,31: ``yad.indrÃgnÅ.paramasyÃm.p­thivyÃm.madhyamasyÃm.avamasyÃm.uta.sthah/ 12,31: ata÷.pari.v­sanÃvÃ.hi.yÃtam.athÃ.somasya.pibatam.sutasya/''.iti.sÃ.nigada.vyÃkhyÃtÃ/ 12,31: samudro.vyÃkhyÃtah/ 12,31: tasya.e«a.nipÃto.bhavati.pÃvamÃnyÃm.­ci/ 12,32: ``pavitavanta÷.pari.vÃcam.Ãsate.pitaisÃm.pratno.abhi.rak«ati.vratam/ 12,32: maha÷.samudram.varuïas.tiro.dadhe.dhÅrÃ.icchekur.dharune«v.Ãrabham/''. 12,32: pavitravantas.raÓmivanto.mÃdhyamikÃ.deva.ganÃ÷.paryÃsate.mÃdhyamikÃm.vÃcam/ 12,32: madhyama÷.pitÃ.e«Ãm.pratna÷.purÃnas.abhirak«ati.vratam.karma/ 12,32: mahas.samudram.varuïas.tiras.antardadhÃty,.atha.dhÅrÃ÷.Óaknuvanti.dharunesu.udake«u.karmaïa.Ãrambham.Ãrabdhum/ 12,32: aja.ekapÃd.vyÃkhyÃtah/ 12,32: p­thivÅ.vyÃkhyÃtÃ/ 12,32: samudro.vyÃkhyÃtah/ 12,32: te«Ãm.e«a.nipÃto.bhavaty.aparasyÃm.bahu.devatÃyÃm.­ci/ 12,33: ``uta.no'hir.budhnya÷.Ó­ïotv.aja.ekapÃt.p­thivÅ.samudrah/ 12,33: viÓve.devÃ.­tÃv­dho.huvÃnÃ÷.stutÃ.mantrÃ÷.kaviÓastÃ.avantu/''. 12,33: api.ca.nas.ahir.budhnya÷.Ó­ïotv.ajaÓ.ca.ekapÃd1,.p­thivÅ.ca.samudraÓ.ca.sarve.ca.devÃ÷.satya.v­dho.vÃ.yaj¤a.v­dho.vÃ,.hÆyamÃnÃ.mantrai÷.stutÃ,.mantrÃ÷.kavi.ÓastÃ.avantu,.medhÃvi.ÓastÃh/ 12,33: dadhyam.prati.akto.dhyÃnam.iti.vÃ,.pratyaktam.asmin.dhyÃnam.iti.vÃ/(12,34) 12,33: atharvÃ.vyÃkhyÃtah/ 12,33: manur.mananÃt/ 12,33: te«Ãm.e«a.nipÃto.bhavaty.aindryÃm.­ci/ 12,34: ``yÃm.atharvÃ.manuspitÃ.dadhyan.dhiyam.atnata/ 12,34: tasmin.brahmÃni.pÆrvathendra.ukthÃ.samagmatÃrcann.anu.svarÃjyam/''. 12,34: yÃm.atharvÃ.ca.manuÓ.ca.pitÃ.mÃnavÃnÃm.dadhyan.ca.dhiyam.atanisata.tasmin.brahmÃni.karmÃïi.pÆrve'indra.ukthÃni.ca.saægacchantÃm.arcanyas.anÆpÃs.te.svÃrÃjyam/ 12,35: atha.ato.dyu.sthÃnÃ.deva.ganÃh/ 12,35: te«Ãm.ÃdityÃ÷.prathama.ÃgÃmno.bhavanti/ 12,35: ÃdityÃ.vyÃkhyÃtÃh/ 12,35: te«Ãm.e«Ã.bhavati/ 12,36: ``imÃ.gira.Ãditya5bhyo.gh­tasnÆ÷.sanÃd.rÃjabhyo.juhvÃ.juhomi/ 12,36: Ó­ïotu.mitro.aryamÃ.bhago.nas.tuvijÃto.varuno.dak«o.aæÓah/''. 12,36: gh­ta.snÆr.gh­ta.prasnÃvinyo.gh­ta.prasrÃvinyo.gh­ta.sÃrinyo.gh­ta.sÃninya.iti.vÃ.ÃhutÅr.Ãditya5bhyaÓ.ciram.juhvÃ.juhomi,.ciram.jÅvanÃya,.ciram.rÃjabhya.iti.vÃ/ 12,36: Ó­ïotu.na.imÃ.giro.mitaÓ.ca.aryaman1.ca.bhagaÓ.ca.bahu.jÃtaÓ.ca.dhÃtÃ,.dak«o.varuïas.aæÓaÓ.ca/ 12,36: aæÓas.aæÓunÃ.vyÃkhyÃtah/ 12,36: sapta.­«ayo.vyÃkhyÃtÃh/ 12,36: te«Ãm.e«Ã.bhavati/ 12,37: ``sapta.­saya÷.pratihitÃ÷.ÓarÅre.sapta.rak«anti.sadamapramÃdam/ 12,37: saptÃpa÷.svapato.lokam.iyus.tatra.jÃg­to.asvapnajau.satrasadau.ca.devau/''. 12,37: sapta.­«aya÷.pratihitÃhÓarÅre,.raÓmi1p.Ãditye/ 12,37: sapta.rak«anti.sadam.apramÃdam,.saævatsaram.apramÃdyantah/ 12,37: sapta.ÃpanÃs.ta.eva.svavatas.lokam.astamitam.Ãdityam.yanti/ 12,37: atra.jÃg­to.asvapnajau.sattra.sadau.ca.devau.vÃyu.Ãdityau/ 12,37: ity.adhidaivatam/ 12,37: atha.adhyÃtmam/ 12,37: sapta.­«aya÷.pratihitÃ÷.ÓarÅra3,.sas.indriyÃni.vidyÃ.saptamÅ.Ãtmani/ 12,37: sapta.rak«anti.sadam.apramÃdam.ÓarÅram.apramÃdyanti/ 12,37: sapta.ÃpanÃni.imÃny.eva.svapatas.lokam.astamitam.ÃtmÃnam.yanti/(12,337) 12,37: atra.jÃg­to.asvapnajau.sattra.sadau.ca.devau,.prÃj¤aÓ.ca.ÃtmÃ.taijasaÓ.ca/ 12,37: ity.Ãtma.gatim.Ãca«Âe/ 12,37: te«Ãm.e«Ã.aparÃ.bhavati/ 12,38: ``tiryagbilaÓ.camasa.Ærdhvabudhno.yasmin.yaÓo.nihitam.viÓvarÆpam/ 12,38: atra.Ãsata.­«aya÷.sapta.sÃkam.ye.asya.gopÃ.mahato.babhÆvuh/''. 12,38: tiryak.bilaÓ.camasa.Ærdhva.bandhana.Ærdhva.bodhano.vÃ/ 12,38: yasmin.yaÓo.nihitam.sarva.rÆpam/ 12,38: atra.Ãsata.­«aya÷.sapta.saha.Ãditya.raÓmayah,.ye.asya.gopÃ.mahato.babhÆvur.ity.adidaivatam/ 12,38: atha.adhyÃtmam/ 12,38: tiryak.bilaÓ.camasa.Ærdhva.bandhana.Ærdhva.bodhano.vÃ/ 12,38: yasmin.yaÓo.nihitam.sarva.rÆpam.atra.Ãsata.­«aya÷.sapta.saha.indriyÃni,.yÃny.asya.goptÌïi.mahato.babhÆvur.ity.Ãtma.gatim.Ãca«Âe/ 12,38: devÃ.vyÃkhyÃtÃh/ 12,38: te«Ãm.e«Ã.bhavati/ 12,39: ``devÃnÃm.bhadrÃ.sumatir.­jÆyatÃm.devÃnÃm.rÃtir.abhi.no.ni.vartatÃm/ 12,39: devÃnÃm.sakhyam.upa.sedimÃ.vayam.devÃ.na.Ãyu÷.pra.tirantu.jÅvase/''. 12,39: devÃnÃm.vayam.sumati7.kalyÃïyÃm.mati7.­ju.gÃminÃm.­tu.gaminÃm.iti.vÃ/ 12,39: devÃnÃm.dÃnam.abhi.no.nivartatÃm/ 12,39: devÃnÃm.sakhyam.upasÅdema.vayam/ 12,39: devÃ.na.Ãyu÷.pravardhayantu.ciram.jÅvanÃya/ 12,39: viÓve.devÃ÷.sarve.devÃh/ 12,39: te«Ãm.e«Ã.bhavati/ 12,40: ``omÃsaÓ.car«anÅdh­to.viÓve.devÃsa.Ã.gata/ 12,40: dÃÓvÃæso.dÃÓusa÷.sutam/''. 12,40: avitÃp.vÃ.avanÅyÃ.vÃ.manu«ya.gh­ta÷.sarve.ca.devÃ.iha.Ãgacchata,.dattavanta÷.dattavata÷.sutam.iti/ 12,40: tad.etad.ekam.eva.vaiÓvadevam.gÃyatram.t­cam.daÓayÅsu.vidyate/ 12,40: yat.tu.kiæcid.bahu.daivatam.tad.vaiÓvadevÃnÃm.sthÃne.yujyate/ 12,40: yad.eva.viÓva.liÇgam.iti.ÓÃkapÆnih/ 12,40: anatyanta.gatas.tv.e«a.uddeÓo.bhavati/ 12,40: ``babhrur.eka''.iti.daÓa.dvipadÃ.aliÇgÃh/ 12,40: bhÆtÃæÓa÷.kÃÓyapa.ÃÓvinam.eka.liÇgam/ 12,40: abhitastÅyam.sÆktam.eka.liÇgam/ 12,40: sÃdhyÃ.devÃ÷.sÃdhanÃt/ 12,40: te«Ãm.e«Ã.bhavati/ 12,40: [tathÃ.ca.devatÃ.kÃra.Ãha/''.na.anya÷.«a«thÃd.viÓva.liÇgÃd.gÃyatras`asty.aparas.t­cah''.iti/ 12,40: «k.] 12,40: [tathÃ.''.bahu.deva.mantram.tu.vaiÓvadevam.Óasyate''.iti.devatÃ.kÃra÷.papÃtha/ 12,40: «k.]5 12,41: ``yaj¤ena.yaj¤am.ayajanta.devÃs.tÃni.dharmÃni.prathamÃny.Ãsan/ 12,41: te.ha.nÃkam.mahimÃna÷.sacanta.yatra.pÆrve.sÃdhyÃ÷.santi.devÃh/''. 12,41: yaj¤ena.yaj¤am.ayajanta.devÃh,.agninÃ.agnim.ayajanta.devÃh/ 12,41: ``agni÷.paÓur.ÃsÅt.tam.Ãlabhanta/ 12,41: tena.ayajanta''.iti.ca.brÃhmaïam/ 12,41: tÃni.dharmÃni.prathamÃny.Ãsan/ 12,41: te.ha.nÃkam.mahimÃna÷.samasevanta.yatra.pÆra1p.sÃdhyÃ÷.santi.devÃ÷.sÃdhanÃt/ 12,41: dyu.sthÃno.deva.gana.iti.nairuktÃh/ 12,41: pÆrvam.deva.yugam.ity.ÃkhyÃnam/ 12,41: vasu1p.yad.vivasate.sarvam/ 12,41: agnir.vasubhir.vÃsava.iti.samÃkhyÃ/ 12,41: tasmÃt.p­thivÅ.sthÃnÃh/ 12,41: indro.vasubhir.vÃsava.iti.samÃkhyÃ/ 12,41: tasmÃt.madhya.sthÃnÃh/ 12,41: vasu1p.Ãditya.raÓmayo.vivÃsanÃt/ 12,41: tasmÃd.dyu.sthÃnÃh/ 12,41: te«Ãm.e«Ã.bhavati/ 12,42: ``sugÃ.vo.devÃ÷.supathÃ.akarma.ya.Ãjagmu÷.savanam.idam.jusÃnÃh/ 12,42: jak«ivÃæsa÷.papivÃæsaÓ.ca.viÓve'sme.dhatta.vasavo.vasÆni/ 12,42: svÃgamanÃni.vo.devÃ÷.supathÃny.akarma.ya.Ãgacchata.savanÃni.imÃni/ 12,42: jusÃnÃ÷.khÃditavanta÷.pÅtavantaÓ.ca.sarve'asmÃsu.dhatta.vasu1p.vasÆni/ 12,42: te«Ãm.e«Ã.aparÃ.bhavati/ 12,43: ``jmayÃ.atra.vasavo.ranta.devÃ.urÃv.antarik«e.marjayanta.ÓubhrÃh/ 12,43: arvÃk.patha.urujraya÷.k­ïudhvam.ÓrotÃ.dÆtÃ.dÆtasya.jagmuso.no.asya/'' 12,43: jmayÃ.atra.vasavo.aramanta.devÃh/ 12,43: jmÃ.p­thivÅ,.tasyÃm.bhavÃ.urau.ca.antarik«e.marjayanta.gamayanta.ÓubhrÃ÷.ÓobhamÃnÃh/ 12,43: arvÃc.enÃn.patho.bahu.javÃ÷.kurudhvam/ 12,43: Ó­ïuta.dÆtasya.jagmuso.nas.asya.agneh/ 12,43: vÃjino.vyÃkhyÃtÃh/ 12,43: te«Ãm.e«Ã.bhavati/ 12,44: ``Óam.no.bhavantu.vÃjino.have«u.devatÃtÃ.mitadrava÷.svarkÃh/ 12,44: jambhayanto'him.v­kam.rak«Ãæsi.sanemy.asmaædyuvann.amÅvÃh/''. 12,44: sukhÃ.no.bhavantu.vÃjino.hvÃne«u.devatÃti7.yaj¤e/ 12,44: mita.drava÷.sumita.dravah/ 12,44: svarkÃ÷.sva¤canÃ.iti.vÃ.svarcanÃ.iti.vÃ,.svarcisa.iti.vÃ/ 12,44: jambhayantas.ahim.ca.v­kam.rak«as2p.ca.k«ipram.asmad.yÃvayantv.amÅvÃ.deva.aÓvÃ.iti.vÃ/ 12,44: deva.patnÅ.o.devÃnÃm.patnÅ.ah/ 12,44: tÃsÃm.e«Ã.bhavati/ 12,45: ``devÃnÃm.patnÅr.uÓatÅr.avantu.na÷.prÃvantu.nas.tujaye.vÃjasÃtaye/ 12,45: yÃ÷.pÃrthivÃso.yÃ.apÃm.api.vrate.tÃ.no.devÅ÷.suhavÃ÷.Óarma.yacchata/''. 12,45: devÃnÃm.patnÅ.a÷.uÓantyas.avantu.nah/ 12,45: prÃvantu.nas.apatya.jananÃya.ca.anna.saæsananÃya.ca/ 12,45: yÃ÷.pÃrthivÃso.yÃ.apÃm.api.vrate.karmani.tÃ.no.devÅ.a÷.suhavÃ÷.Óarma.yacchantu.Óaranam/ 12,45: tÃsÃm.e«Ã.aparÃ.bhavati/ 12,46: ``uta.gnÃ.vyantu.devapatnÅr.indrÃny.agnÃyy.aÓvinÅ.rÃt/ 12,46: Ã.rodasÅ.varunÃnÅ.Ó­ïotu.vyantu.devÅr.ya.­tur.janÅnÃm/''. 12,46: api.ca.gnÃ.vyantu.deva.patnÅ.ah/ 12,46: indrÃnÅ.indrasya.patnÅ.agnÃyÅ.agne÷.patnÅ.aÓvinÅ.aÓvino÷.patnÅ/ 12,46: rÃt.rÃjateh/ 12,46: rodasÅ.rudrasya.patnÅ/ 12,46: varunÃnÅ.ca.varuïasya.patnÅ/ 12,46: vyantu.devÅ.a÷.kÃmayantÃm/ 12,46: ya.­tu÷.kÃlo.jÃyÃnÃm,.ya­tu÷.kÃlo.jÃyÃnÃm/ 13,1: atha.imÃ.atistuti1p.ity.Ãcak«ate/ 13,1: api.vÃ.sampratyaya.eva.syÃt.mÃhÃbhÃgyÃd.devatÃyÃh/ 13,1: sas.agnim.eva.pratham.Ãha/ 13,1: ``tvam.agne.dyubhis.tvam.ÃÓuÓuk«anih''.iti.yathÃ.etasmin.sÆkte/''.na.hi.tvadÃre.nimisaÓ.caneÓe''.iti.varuïasya/ 13,1: atha.e«Ã.indrasya/ 13,2: ``yad.dyÃva.indra.te.Óatam.Óatam.bhÆmÅr.uta.syuh/ 13,2: na.tvÃ.vajrin.sahasram.sÆryÃ.anu.na.jÃtam.asta.rodasÅ/''. 13,2: yadi.ta.indra.Óatam.diva÷.Óatam.bhÆmaya÷.pratimÃnÃni.syur.na.tvÃ.vajrin.sahasram.api.sÆryÃ.na.dyÃvÃ.p­thivÅ.Ãv.apy.abhyaÓnuvÅtÃm.iti/ 13,2: atha.e«Ã.Ãdityasya/ 13,3: ``yad.uda¤co.v­sÃkape.g­ham.indrÃjagantana/ 13,3: kvasya.pulvagho.m­ga÷.kam.aga¤janayopano.viÓvasmÃd.indra.uttarah/''. 13,3: ``yad.uda¤co.v­kÃkapi8.g­ham.indra.Ãjagamatah,.kva.asya.pulvagho.m­gah,.kva.sa.bahvÃdÅ.m­gah/ 13,3: m­go.mÃr«ter.gati.karmaïah/ 13,3: kam.agamad.deÓam.jana.yopanah/ 13,3: sarvasmÃd.ya.indra.uttaras.tam.etad.brÆma.Ãdityam/ 13,3: atha.e«Ã.Ãditya.raÓmÅnÃm/ 13,4: ``vi.hi.sotor.as­k«ata.nendram.devam.amaæsata/ 13,4: yatrÃmadad.v­sÃkapir.arya÷.puste«u.matsakhÃ.viÓvasmÃd.indra.uttarah/''. 13,4: vyas­k«ata.hi.prasavÃya/ 13,4: na.ca.indram.devam.amaæsata/ 13,4: yatra.amÃdyad.v­sÃkapir.arya.ÅÓvara÷.puste«u.posesu,.matsakhÃ.mama.sakhÃ.madana.sakhÃ/ 13,4: ye.na÷.sakhÃyas.tai÷.saha.iti.vÃ/ 13,4: sarvasmÃd.ya.indra.uttaras.tam.etad.brÆma.Ãdityam/ 13,4: atha.e«Ã.aÓvinoh/ 13,5: ``s­ïyeva.jarbharÅ.turpharÅtÆ.naitoÓeva.turpharÅ.parpharÅkÃ/ 13,5: udanyajeva.jemanÃ.maderÆ.tÃ.me.jarÃyv.ajaram.marÃyu/'' 13,5: s­ïÅ.eva.iti/ 13,5: dvividhÃ.s­ïir.bhavati/ 13,5: bhartÃ.ca.hantÃ.ca/ 13,5: tathÃ.aÓvinau.ca.api.bhartÃd/ 13,5: jarbharÅ.bhartÃd.ity.arthah/ 13,5: turpharÅtÆ.hantÃd/ 13,5: naitoÓeva.turpharÅ.parpharÅkÃ/ 13,5: nitoÓasya.apatyam.naitoÓam/ 13,5: naitoÓÃ.iva.turpharÅ.k«ipra.hantÃd/ 13,5: udanyajeva.jemanÃ.maderÆ/ 13,5: udanyajÃ.iva.ity.udakaje.iva.ratna1d/ 13,5: sÃmudre.cÃndram.asi.iti.vÃ/ 13,5: jemana1d.jayamana1d/ 13,5: jemanÃ.maderÆ/ 13,5: tÃ.me.jarÃyu.ajaram.marÃyu/ 13,5: etat.jarÃyujam.ÓarÅram.Óaradam.ajÅrïam/ 13,5: atha.e«Ã.somasya/ 13,6: ``tarat.sa.mandÅ.dhÃvati.dhÃrÃ.sutasya.andhasah/ 13,6: tarat.sa.mandÅ.dhÃvati/''. 13,6: tarati.sa.pÃpam.sarvam.mandÅ.ya÷.stauti/ 13,6: dhÃvati.gacchaty.ÆrdhvÃm.gatim/ 13,6: dhÃrÃ.sutasya.andhasah/ 13,6: dhÃraya.abhisutasya.somasya.mantra.pÆtasya.vÃcÃ.stutasya/ 13,6: atha.e«Ã.yaj¤asya/ 13,7: ``catvÃri.Ó­ïgÃ.trayo.asya.pÃdÃ.dve.ÓÅr«e.sapta.hastÃso.asya/ 13,7: tridhÃ.baddho.v­sabho.roravÅti.maho.devo.martyÃn.Ã.viveÓa/''. 13,7: catvÃri.Ó­ïgÃ.iti.vedÃ.vÃ.eta.uktÃh/ 13,7: trayas.asya.pÃdÃ.iti.savanÃni.trÅni/ 13,7: dve.ÓÅr«a1d.prÃyanÅya.udayanÅya1d/ 13,7: sapta.hastÃsa÷.sapta.chandas1p/ 13,7: tridhÃ.baddhas.tredhÃ.baddho.mantra.brÃhmaïa.kalpair.v­sabhas.roravÅti/ 13,7: roravanam.asya.sanava.kramena.­c.bhir.yajus.bhi÷.sÃmabhir.yad.enam.­c.bhai÷.Óaæsanti.yajus.bhir.yajanti.sÃmabhi÷.stuvanti./ 13,7: maho.deva.ity.e«a.hi.mahÃn.devo.yaj¤aj¤o.martyÃm.ÃviveÓa.iti/ 13,7: esa.hi.manu«yÃn.ÃviÓati.yajanÃya/ 13,7: tasya.uttarÃ.bhÆyase.nirvacanÃya/ 13,8: ``svaryanto.nÃpek«anta.Ã.dyÃm.rohanti.rodasÅ/ 13,8: yaj¤am.ye.viÓvatodhÃram.suvidvÃæso.vitenire/''. 13,8: svar.gacchanta.ÅjÃnÃ.vÃ.na.Åk«ante/ 13,8: te'amum.eva.lokam.gatavantam.Åk«antam.iti/ 13,8: Ã.dyÃm.rohanti.rodasÅ/ 13,8: yaj¤am.ye.viÓvatodhÃram.sarvatodhÃram.suvidvÃæso.vitenira.iti/ 13,8: atha.e«Ã.vÃca÷.pravalhitÃ.iva/ 13,8: ``catvÃri.vÃkparimitÃ.padÃni.tÃni.vidur.brÃhmaïÃ.ye.manÅsinah/ 13,8: guhÃ.trÅni.nihitÃ.neÇgayanti.turÅyam.vÃco.manu«yÃ.vadanti/''.(13,9) 13,8: catvÃri.vÃca÷.parimitÃni.padÃni/ 13,8: tÃni.vidur.brÃhmaïÃ.ye.medhÃvinah/ 13,8: guhÃyÃm.trÅni.nihitÃni.na.artham.vedayante/ 13,8: guhÃ.gÆhates.turÅyam.tvarateh/ 13,8: katamÃni.tÃni.catvÃri.padÃni/ 13,8: om.kÃro.mahÃ.vyÃh­ti1p.ca.ity.Ãr«am/ 13,8: nÃma.ÃkhyÃta1d.ca.upasarga.nipÃtÃÓ.ca.iti.vaiyÃkaraïÃh/ 13,8: mantra÷.kalpo.brÃhmaïaæÓ.caturthÅ.vyÃvahÃrikÅ.iti.yÃj¤ikÃh/ 13,8: rco.yajus1p.sÃmÃni.caturthÅ.vyÃvahÃrikÅ.iti.nairuktÃh/(13,9) 13,8: sarpÃnÃm.vÃc.vayasÃm.k«udrasya.sarÅs­pasya.caturthÅ.vyÃvahÃrikÅ.ity.eke/ 13,8: paÓusu.tÆnave«u.m­ge«v.Ãtmani.ca.ity.Ãtma.pravÃdÃh/ 13,8: atha.api.brÃhmaïam.bhavati/ 13,9: ``sÃ.vai.vÃc.s­«ÂÃ.caturdhÃ.vyabhavat/ 13,9: e«v.eva.loke«u.trÅni,.paÓusu.turÅyam/ 13,9: yÃ.p­thivÅ7.sÃ.agni7.sÃ.rathantare/ 13,9: yÃntarik«e.sÃ.vÃyu7.sÃ.vÃmadevye/ 13,9: yÃ.divi.sÃ.Ãditye.sÃ.b­hati.sÃ.stanayitnu7/ 13,10: atha.paÓusu/ 13,10: tato.yÃ.vÃc.atyaricyata.tÃm.brÃhmaïe«v.adadhuh/ 13,10: tasmÃd.brÃhmaïÃ.ubhayÅm.Ãcam.vadanti.yÃ.ca.devÃnÃm.yÃ.ca.manu«yÃnÃm/''.iti/ 13,10: atha.e«Ã.ak«arasya/ 13,10: ``­co.ak«are.parame.vyoman.yasmin.devÃ.adhi.viÓve.niseduh/ 13,10: yas.tan.na.veda.kim.­cÃ.kari«yati.ya.it.td.vidus.ta.ime.samÃsate/''. 13,10: upadiÓasi/ 13,10: katamat.tad.etad.ak«aram/ 13,10: om.ity.e«Ã.vÃc.iti.ÓÃkapÆnih/ 13,10: ­caÓ.ca.hy.ak«are.parame.vyavane.dhÅyante.nÃnÃ.devate«u.ca.mantre«u/ 13,10: ``etadd.ha.vÃ.etad.ak«aram.yat.sarvÃm.trayÅm.vidyÃm.prati.prati/''..iti.ca.brÃhmaïam/ 13,11: Ãditya.iti.putra÷.ÓÃkapÆneh/ 13,11: esÃ.­c.bhavati.yad.enam.arcanti/ 13,11: praty­ca÷.sarvÃïi.bhÆtÃni/ 13,11: tasya.yad.anyat.mantra5bhyas.tad.ak«aram.bhavati/ 13,11: raÓmi1p'atra.devÃ.ucyante.ya.etasminn.adhinisannÃ.ity.adhidaivatam/ 13,11: atha.adhyÃtmam/ 13,11: ÓarÅram.atra.­c.ucyate.yad.enena.arcanti/ 13,11: praty­ca÷.sarvÃïi.indriyÃni/ 13,11: tasya.yad.avinÃÓi.dharma.tad.ak«aram.bhavati/ 13,11: indriyÃny.atra.devÃ.ucyante.yÃny.asminn.adhinisannÃni.ity.Ãtma.pravÃdÃh/ 13,12: ak«aram.na.k«arati,.na.k«Åyate.vÃ.ak«ayo.bhavati/ 13,12: vÃcas.ak«a.iti.vÃ/ 13,12: ak«o.yÃnasya.a¤janÃt/ 13,12: tat.prak­ti.itarad.vartana.sÃmÃnyÃt/ 13,12: ity.ayam.mantra.artha.cintÃ.abhyÆhas.abhyÆÊhah/ 13,12: api.Órutitas.api.tarkatah/ 13,12: na.tu.p­thaktvena.mantrÃ.nirvaktavyÃh/ 13,12: prakaraïaÓa.eva.tu.nirvaktavyÃh/ 13,12: na.hy.e«u.pratyak«am.asty.an­«er.atapaso.vÃ/ 13,12: pÃrovaryavitsu.tu.khalu.vedit­su.bhÆyas.vidya÷.praÓasyo.bhavati.ity.uktam.purastÃt/ 13,12: manu«yÃ.vÃ.­«isu.utkrÃmatsu.devÃn.abruvan/ 13,12: ko.na.­«ir.bhavi«yati.iti/ 13,12: tebhya.etam.tarkam.­«im.prÃyacchan.mantra.artha.cintÃ.abhyÆham.abhyÆÊham/ 13,12: tasmÃd.yad.eva.kiæca.anÆcÃnas.ahyÆhaty.Ãr«am.tad.bhavati/ 13,13: ``h­dÃ.taste«u.manaso.jave«u.yad.brÃhmaïÃ÷.samyajante.sakhÃyah/ 13,13: atrÃha.tvam.vi.jahur.vedyÃbhirohabrÃhmaïo.vi.caranty.u.tve/''. 13,13: h­dÃ.taste«u.manasÃm.prajave«u.yad.brÃhmaïÃ÷.samyajante.samÃna.khyÃnÃ.­tvijah/ 13,13: atra.Ãha.tvam.vijahur.vedyÃbhir.veditavyÃbhi÷.prav­ttibhih/ 13,13: oha.brahmÃna.Æha.brahmÃnah/ 13,13: Æha.e«Ãm.brahma.iti.vÃ/ 13,13: sÃ.iyam.vidyÃ.Órutim.atibuddhih/ 13,13: tasyÃs.tapasÃ.pÃram.Åpsitavyam/ 13,13: tad.idam.Ãyur.icchatÃ.na.nirvaktavyam/ 13,13: tasmÃt.chandas.su.ÓesÃ.upek«itavyÃh/ 13,13: atha.Ãgamas,.yÃm.yÃm.devatÃm.nirÃha.tasyÃs.tasyÃs.tÃdbhÃvyam.anubhavaty.anubhavati/ 14,1: vyÃkhyÃtam.daivatam,.yaj¤a.aÇgaæÓ.ca/ 14,1: atha.ata.Ærdha.mÃrga.gatim.vyÃkhyÃsyÃmah/ 14,1: ``sÆrya.ÃtmÃ''.ity.uditasya.hi.karma.drastÃ/ 14,1: atha.etad.anupravadanti/ 14,1: atha.etam.mahÃntam.ÃtmÃnam.e«Ã.­c.argana÷.pravadanti/ 14,1: ``indram.mitram.varuïam.agnim.Ãhuh''.iti/ 14,1: atha.e«a.mahÃn.ÃtmÃ.Ãtma.jij¤ÃsayÃ.ÃtmÃnam.provÃca/ 14,1: ``agnir.asmi.janmanÃ.jÃtavedas1/''. 14,1: ``aham.asmi.prathamajÃh''.ity.etÃbhyÃm/ 14,2: ``agnir.asmi.janmanÃ.jÃtavedÃ.gh­tam.me.cak«ur.am­tam.ma.Ãsan/ 14,2: arkas.tridhÃtÆ.rajaso.vimÃnas.ajasro.gharmo.havir.asmi.nÃma/''.``.aham.asmi.prathamajÃ.­tasya.pÆrvam.devebhyo.am­tasya.nÃma/ 14,2: yo.mÃ.dadÃti.sa.id.eva.mÃvadaham.annam.annam.adantam.admi/''.iti/ 14,2: sa.ha.j¤ÃtvÃ.prÃdubabhÆva/ 14,2: evam.tam.vyÃjahÃra.ayam.tam.ÃtmÃnam.adhyÃtmajam.antikam.anyasmÃ.Ãcacak«va.iti/ 14,3: ``apaÓyam.gopÃm.anipadyamÃnam.Ã.ca.parÃ.ca.pathibhiÓ.carantam/ 14,3: sa.sadhrÅcÅ÷.sa.visÆcÅr.vasÃna.Ã.varÅvarti.bhuvane«v.antah/''. 14,3: Ã.varÅvarti.bhuvane«v.antari.iti/ 14,3: atha.e«a.mahÃn.ÃtmÃ.sattva.lak«aïas.tat.param.tad.brahma.tat.satyam.tat.salilam.tad.avyaktam.tad.asparÓam.tad.arÆpam.tad.arasam.tad.agandham.tad.am­tam.tat.Óukram.tat.nistho.bhÆta.ÃtmÃ/ 14,3: sÃ.e«Ã.bhÆta.prak­tir.ity.eke/ 14,3: tat.k«etram.tat.j¤ÃnÃt.k«etraj¤am.anuprÃpya.nirÃtmakam/ 14,3: atha.e«a.mahÃn.ÃtmÃ.trividho.bhavati/ 14,3: sattvam.rajas.tamas.iti/ 14,3: sattvam.tu.madhye.viÓuddham.ti«Âhaty.abhitas.rajas.tamasÅ/ 14,3: rajas.iti.kÃma.dvesas.tamas.ity.avij¤Ãtasya.viÓuddhyato.vibhÆtim.kurvata÷.k«etraj¤a.p­thaktvÃya.kalpate/ 14,3: paribhÃti.liÇgo.mahÃn.ÃtmÃ.tamas.liÇgah/ 14,3: vidyÃ.prakÃÓa.liÇgas.tamas1/ 14,3: ai.niÓcaya.liÇga.ÃkÃÓah/ 14,4: ÃkÃÓa.guna÷.Óabdah/ 14,4: ÃkÃÓÃd.vÃyur.dvi.guna÷.sparÓena/ 14,4: Ãvyor.jyoti«.tri.gunam.rÆpena/ 14,4: jyoti«a.ÃpaÓ.catur.gunÃ.rasena/ 14,4: adbhya÷.p­thivÅ.pa¤ca.gunÃ.gandhena/ 14,4: p­thivÅ.Ã.bhÆta.grÃma.sthÃvara.jaÇgamÃh/ 14,4: tad.etad.aharyuga.sahasram.jÃgarti/ 14,4: tasya.ante.susupsyann.aÇgÃni.pratyÃharati/ 14,4: bhÆta.grÃmÃ÷.p­thivÅm.apiyanti/ 14,4: Ãpo.jyoti«am/ 14,4: jyoti«.vÃyum/vÃyur.ÃkÃÓam/ 14,4: ÃkÃÓo.manah/ 14,4: mano.vidyÃm/ 14,4: vidyÃ.mahÃntam.ÃtmÃnam/ 14,4: mahÃn.ÃtmÃ.pratibhÃm/ 14,4: pratibhÃ.prak­tim/ 14,4: sÃ.svapiti.yuga.sahasram.rÃtrih/ 14,4: tÃv.etÃv.ahorÃtrÃv.ajasram.parivartete/ 14,4: sa.kÃlas.tad.etad.ahar.bhavati/ 14,4: yuga.sahasra.paryantam.ahar.yad.brahmano.viduh/ 14,4: rÃtrim.yuga.sahasra.antÃm.teahorÃtravido.janÃh/ 14,4: iti/ 14,5: tam.parivartamÃnam.anyas.anupravartate/ 14,5: srastÃ.drastÃ.vibhakta.atimÃtras.aham.iti.gamyate/ 14,5: sa.mithyÃ.darÓane'idam.pÃvakam.mahÃ.bhÆte«u.cironu.ÃkÃÓÃd.vÃyor.prÃnÃ÷.cak«us.ca.vaktÃraæÓ.ca.tejasas.adbhya÷.sneham.p­thivÅ.Ã.mÆrtih/ 14,5: pÃrthivÃæs.tv.astau.gunÃn.vidyÃt/ 14,5: trÅn.mÃtatas.trÅn.pit­tah/ 14,5: asthi.snÃyu.majjÃna÷.pit­tah/ 14,5: tvac.mÃæsa.ÓonitÃni.mÃt­tah/ 14,5: annam.pÃnam.ity.astau/ 14,5: sas.ayam.puru«a÷.sarva.maya÷.sarva.j¤Ãnas.api.kl­ptah/ 14,6: sa.yady.anurudhyate.tad.bhavati/ 14,6: yadi.dharmas.anurudhyate.tad.devo.bhavati/ 14,6: yadi.j¤Ãnam.anurudhyate.tad.am­to.bhavati/ 14,6: yadi.kÃmam.anurudhyate.sa¤cyavate/ 14,6: imÃm.yonim.saædadhyÃt/ 14,6: tad.idam.atra.matam/ 14,6: ÓlesmÃ.retasa÷.sambhavati/ 14,6: Ólesmano.rasah/ 14,6: rasÃt.Óonitam,.ÓonitÃt.mÃæsam,.mÃæsÃt.medas,.medasa÷.snÃvÃ,.snÃvan5.asthÅny.asthibhyo.majjÃ,.majjÃtas.retas1/ 14,6: tad.idam.yoni7.retas1.siktam.puru«a÷.sambhavati/ 14,6: Óukra.atireke.pumÃn.bhavati,.Óonita.atireke.strÅ.bhavati/ 14,6: dvÃbhyÃm.samena.napuæsako.bhavati/ 14,6: Óukrena.bhinnena.yamo.bhavati/ 14,6: Óukra.Óonita.samyogÃt.mÃt­.pit­.samyogÃt.ca/ 14,6: tat.katham.idam.ÓarÅram.param.samyamyate/ 14,6: saumyo.bhavati/ 14,6: eka.rÃtra.usitam.kalalam.bhavati/ 14,6: pa¤ca.rÃtrÃd.budbudÃh/ 14,6: sapta.rÃtrÃt.peÓin1/ 14,6: dvisapta.rÃtrÃd.arubudah/ 14,6: pa¤caviæÓati.rÃtra.svasthito.ghano.bhavati/ 14,6: mÃsa.mÃtrÃt.kathino.bhavati/ 14,6: dvimÃsa.abhyantare.Óiras1.sampadyate/ 14,6: mÃsa.trayena.grÅvÃ.vyÃdeÓas,.mÃsa.catuskena.tvac.vyÃdeÓah/ 14,6: pa¤came.mÃse.nakha.roma.vyÃdeÓah/ 14,6: sasthe.mukha.nÃsika.ak«i/ 14,6: ÓrotraæÓ.ca.sambhavati/ 14,6: saptame.calana.samarthas.bhavaty.astame.buddhi3.adhyavasyati/ 14,6: navame.sarva.aÇga.sampÆrïo.bhavati/ 14,6: ``m­taÓ.ca.aham.punar.jÃto.jÃtaÓ.ca.aham.punar.m­tah/ 14,6: nÃnÃ.yoni.sahasrÃni.mayÃ.usitÃni.yÃni.vai/ 14,6: ``ÃhÃrÃ.vividhÃ.bhuktÃ÷.pÅtÃ.nÃnÃ.vidhÃ÷.stanÃh/ 14,6: mÃtÃp.vividhÃ.d­«ÂÃ÷.pitÃp.suh­das.tathÃ/ 14,6: ``avÃn.mukha÷.pÅdyamÃno.jantuÓ.ca.eva.samanvitah/ 14,6: sÃækhyam.yogam.samabhyasyet.puru«am.vÃ.pa¤caviæÓakam/''.iti/ 14,6: tataÓ.ca.daÓame.mÃse.prajÃyate/ 14,6: jÃtaÓ.ca.vÃyunÃ.sp­«Âo.na.smarati.janma.marana2d/ 14,6: ante.ca.Óubha.aÓubham.karma.etat.ÓarÅrasya.prÃmÃnyam/ 14,7: asta.uttaram.saædhi.Óatam/ 14,7: astÃ.kapÃlam.Óiras1.sampadyate/ 14,7: sodaÓa.vapÃpalÃni/ 14,7: nava.snÃyu.ÓatÃni/ 14,7: sapta.Óatam.puru«asya.marmanÃm/ 14,7: ardha.catasras.romÃni.koti.as,.h­dayam.hy.asta.kapÃlÃni,.dvÃdaÓa.kapÃlÃni.jihvÃ,.v­sanauhy.asta.suparïau/ 14,7: tathÃ.upastha.guda.pÃyu/ 14,7: etat.mÆtra.purÅsam.kasmÃt/ 14,7: ÃhÃra.pÃna.siktatvÃt/ 14,7: anupacita.karmÃïÃv.anyonyam.jÃyete.iti/ 14,7: tam.vidyÃ.karmanÅ.samanvÃrebhete.pÆrva.praj¤Ã.ca/ 14,7: mahaty.aj¤Ãna.tamasi.magno.jarÃ.marana.k«ud÷.pipÃsÃ.Óoka.krodha.lobha.moha.mada.bhaya.matsara.har«a.visÃda.År«yÃ.asÆyÃ.Ãtmakair.dvandvair.abhibhÆyamÃna÷.sas.asmÃd.Ãrjavam.javÅ.bhÃvÃnÃm.tat.nirmucyate/ 14,7: sas.asmÃt.pÃpÃn.mahÃ.bhÆmikÃvat.ÓarÅrÃt.nimesa.mÃtrai÷.prakramya.prak­tir.adhiparÅtya.taijasam.ÓarÅram.k­tvÃ.karmaïas.anurÆpam.phalam.anubhÆya.tasya.saÇk«aya3.punar.imam.lokam.pratipadyate/ 14,8: atha.ye.hiæsÃm.ÃÓritya.vidyÃm.uts­jya.mahat.tapas.tepire.cirena.veda.uktÃni.vÃ.karmÃïi.kurvanti.te.dhÆmam.abhisambhavanti/ 14,8: dhÆmÃd.rÃtrim,.rÃtrer.apak«ÅyamÃna.pak«am/ 14,8: apak«iyamÃna.pak«Ãd.dak«iïa.ayanam,.dak«iïa.ayanÃt.pit­.lokam,.pit­.lokÃt.candramasam,.candramaso.vÃyum,.vÃyu5.v­«Âim,.v­«Âer.osadhi1p.ca.etat.bhÆtvÃ.tasya.saÇk«aye.punar.eva.imaæl.lokam.pratipadyate/ 14,9: atha.ye.hiæsÃm.uts­jya.vidyÃm.ÃÓritya.mahat.tapas.tepire.j¤Ãna.uktÃni.vÃ.karmÃïi.kurvanti.te'arcis.abhisambhavanty,.arcisas.ahar.ahar5.ÃpÆryamÃna.pak«am.ÃpÆryamÃna.pak«Ãd.udak.ayanam.udak.ayanÃd.deva.lokam,.deva.lokÃd.Ãdityam.ÃdityÃd.vaidyutam,.vaidyutÃt.mÃnasam/ 14,9: mÃnasa÷.puru«o.bhÆtvÃ.brahma.lokam.abhisambhavanti/ 14,9: te.na.punar.Ãvartante/ 14,9: ÓistÃ.danda.ÓÆkÃ.ya.idam.na.jÃnanti/ 14,9: tasmÃd.idam.veditavyam/ 14,9: atha.apy.Ãha/ 14,10: ``na.tam.vidÃtha.ya.imÃ.jajÃna.anyad.yusmÃkam.antaram.babhÆva/ 14,10: nÅhÃrena.prÃv­tÃ.jalpyÃ.ca.su.t­pa.uktha.ÓÃsaÓ.caranti/''. 14,10: na.tam.vidyÃ3.viduso.yam.evam.vidvÃæso.vadanty.ak«aram.brahmanaspatim/ 14,10: anyadyusmÃkam.anyataram.anyad.e«Ãm.antaram.babhÆva.iti/ 14,10: nÅhÃrena.prÃv­tÃs.tamasÃ.jalpyÃ.ca.asu.t­pa.ukha.ÓÃsa÷.prÃnam.sÆryam.yat.patha.gÃminaÓ.caranti/ 14,10: avidvÃæsa÷.k«etraj¤am.anupravadanti/ 14,10: atha.aho.vidvÃæsa÷.k«etraj¤o.anukalpate/ 14,10: tasya.tapasÃ.sha.apramÃdam.ety.atha.aptavyo.bhavati/ 14,10: tena.asaætatam.icchet/ 14,10: tena.sakhyam.icchet/ 14,10: esa.hi.sakhÃ.Órestha÷.saæjÃnÃti.bhÆtam.bhavad.bhavi«yad.iti/ 14,10: j¤ÃtÃ.kasmÃt.jÃyateh/ 14,10: sakhÃ.kasmÃt.sakhyateh/ 14,10: saha.bhÆta.indriyai÷.Óerate/ 14,10: mahÃ.bhÆtÃni.sa.indriyÃni.praj¤Ã3.karma.kÃrayati.iti.vÃ/ 14,10: tasya.yad.Ãpa÷.pratisthÃ/ 14,10: ÓÅlam.upaÓama.ÃtmÃ.brahma.iti.sa.brahma.bhÆto.bhavati/ 14,10: sÃk«i.mÃtro.vyavati«Âhate'abandho.j¤Ãna.k­tah/ 14,10: atha.Ãtmano.mahata÷.prathamam.bhÆta.nÃmadheyÃny.anukrami«yÃmah/ 14,11: haæsah/ 14,11: gharmah/ 14,11: yaj¤ah/ 14,11: venah/meghah/ 14,11: k­mih/ 14,11: bhÆmih/ 14,11: vibhuh/ 14,11: prabhuh/ 14,11: Óambhuh/ 14,11: rÃbhuh/ 14,11: vardha.karmÃ/ 14,11: somah/ 14,11: bhÆtam/ 14,11: bhuvanam/ 14,11: bhavi«yat/ 14,11: Ãpah/ 14,11: mahat/ 14,11: vyoma/ 14,11: yaÓas1/ 14,11: mahas1/ 14,11: svarïÅkam/ 14,11: sm­tÅkam/ 14,11: sv­tÅkam/ 14,11: satÅkam/ 14,11: satÅnam/ 14,11: gahanam/ 14,11: gabhÅram/ 14,11: gahvaram/ 14,11: kam/ 14,11: annam/ 14,11: havis1/ 14,11: sadma/ 14,11: sadanam/ 14,11: ­tam/ 14,11: yonih/ 14,11: ­tasya.yonih/ 14,11: satyam/ 14,11: nÅram/ 14,11: havis1/ 14,11: rayih/ 14,11: sat/ 14,11: pÆrïam/ 14,11: sarvam/ 14,11: ak«itam/ 14,11: barhis1/ 14,11: nÃma/ 14,11: sarpis1/ 14,11: apas1/ 14,11: pavitram/ 14,11: am­tam/ 14,11: induh/ 14,11: induh/ 14,11: hema/ 14,11: svar1/ 14,11: sargÃh/ 14,11: Óambaram/ 14,11: ambaram/ 14,11: viyat/ 14,11: vyoma/ 14,11: barbis1/ 14,11: dhanva/ 14,11: antarik«am/ 14,11: ÃkÃÓam/ 14,11: Ãpah/ 14,11: p­thivÅ/ 14,11: bhÆh/ 14,11: svayambhÆh/ 14,11: adhva/ 14,11: puskaram/ 14,11: sagaram/ 14,11: samudrah/ 14,11: tapas1/ 14,11: tejas1/ 14,11: sindhuh/ 14,11: arïavah/ 14,11: nÃbhih/ 14,11: Ædhah/ 14,11: vrk«ah/ 14,11: tat/ 14,11: yat/ 14,11: kim/ 14,11: brahma/ 14,11: varenyam/ 14,11: haæsah/ 14,11: ÃtmÃ/ 14,11: bhavanti/ 14,11: vadhanti/ 14,11: adhvÃnam/ 14,11: yad.vÃhisthi.Ã/ 14,11: ÓarÅrÃni/ 14,11: avyayaæÓ.ca.saæskrute/ 14,11: yaj¤ah/ 14,11: ÃtmÃ/ 14,11: bhavati/yad.enam.tanvate/ 14,11: atha.etam.mÃhÃntam.ÃtmÃnam.etÃni.sÆktÃny.etÃ.­cas.anupravadanti/ 14,12: ``soma÷.pavate.janitÃ.matÅnÃm.janitÃ.divo.janitÃ.p­thivÅ.Ãh/ 14,12: janitÃgner.janitÃ.sÆryasya.janitendrasya.janitota.visnoh/''. 14,12: soma÷.pavate.janayitÃ.matÅnÃm.janayitÃ.divo.janayitÃ.p­thivier.janayitÃ.agner.janayitÃ.sÆryasya.janayÅtÃ.indrasya.janayitÃ.uta.visnoh/ 14,12: soma÷.pavate/ 14,12: soma÷.sÆrya÷.prasavanÃt.janitÃ.matÅnÃm.prakÃÓa.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,12: divo.dyotana.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,12: p­thivie÷.prathana.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,12: agner.gati.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,12: sÆryasya.svÅkaraïa.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,12: indrasya.aiÓvarya.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,12: visnor.vyÃpti.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,12: ity.adhidaivatam/ 14,12: atha.adhyÃtmam/ 14,12: soma.ÃtmÃ.py.etasmÃd.eva.idnriyÃnÃm.janitÃ.ity.arthah/ 14,12: api.vÃ.sarvÃbhir.vibhÆtibhir.vibhÆtata.ÃtmÃ/ 14,12: ity.Ãtma.gatim.Ãca«Âe/ 14,13: ``brahmÃ.devÃnÃm.padavÅ÷.kavÅnÃm.­«ir.viprÃnÃm.mahiso.m­gÃnÃm/ 14,13: Óyeno.g­dhrÃnÃm.svadhitir.vanÃnÃm.soma÷.pavitram.atyeti.rebhan/''. 14,13: brahmÃ.devÃnÃm.iti/ 14,13: esa.hi.brahmÃ.bhavati.devÃnÃm.devana.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,13: padavÅ÷.kavÅnÃm.iti/ 14,13: esa.hi.padam.vetti.kavÅnÃm.kavÅyamÃnÃnÃm.Ãditya.raÓmÅnÃm/ 14,13: ­«ir.viprÃnÃm.iti/ 14,13: e«a.hi.­«ino.bhavati.viprÃnÃm.vyÃpana.karmÃïÃm.Ãditya.raÓmÅnÃm/ 14,13: mahiso.m­gÃnÃm.iti/ 14,13: e«a.hi.mahÃn.bhavati.m­gÃnÃm.mÃrgana.karmaïÃm.Ãditya.rasmÅnÃm/ 14,13: Óyeno.g­dhrÃnÃm.iti/ 14,13: Óyena.Ãdityo.bhavati.ÓyÃyater.gati.karmaïah/ 14,13: g­dhra.Ãdityo.bhavati.g­dhyate÷.sthÃna.karmaïah/ 14,13: yata.etasmiæs.ti«Âhati/ 14,13: svadhitir.vanÃnÃm.iti/ 14,13: esha.hi.svayam.karmÃïy.Ãdityo.dhatte.vanÃnÃm.vanana.karmaïÃm.Ãditya.raÓmÅnÃm/ 14,13: soma÷.pavitram.atyeti.rebhann.iti/ 14,13: esha.hi.pavitram.raÓmÅnÃm.atyeti.stÆyamÃnah/ 14,13: esa.eva.etat.sarvam.ak«aram/ 14,13: ity.adhidaivatam/ 14,13: atha.adhyÃtmam/ 14,13: brahmÃ.devÃnÃm.iti/ 14,13: ayam.api.brahmÃ.bhavati.devÃnÃm.devana.karmaïÃm.indriyÃnÃm/ 14,13: padavÅ÷.kavÅnÃm.iti/ 14,13: ayam.api.padam.vetti.kavÅnÃm.kavÅyamÃnÃnÃm.indriyÃnÃm/ 14,13: ­«ir.viprÃnÃm.iti/ 14,13: ayam.apy.­«ino.bhavati.viprÃnÃma.vyÃpana.karmaïÃm.indriyÃnÃm/ 14,13: mahiso.m­gÃnÃm.iti/ 14,13: ayam.api.mahÃn.bhavati.m­gÃnÃm.mÃrgana.karmaïÃm.indriyÃnÃm/ 14,13: Óyeno.g­dhrÃnÃm.iti/ 14,13: Óyena.ÃtmÃ.bhavati.ÓyÃyater.j¤Ãna.karmaïah/ 14,13: g­dhrÃni.indriyÃni,.g­dhyater.j¤Ãna.karmaïo.yata.etasmiæs.ti«Âhati/ 14,13: svadhitir.vanÃnÃm.iti/ 14,13: ayam.api.svayam.karmÃïy.Ãtmani.dhatte.vanÃnÃm.vanana.karmaïÃm.indriyÃnÃm/ 14,13: soma÷.pavitram.atyeti.rebhann.iti/ 14,13: ayam.api.pavitram.indriyÃny.atyeti/ 14,13: stÆyamÃnas.ayam.eva.etat.sarvam.anubhavati/ 14,13: Ãtma.gatim.Ãca«Âe/ 14,14: ``tisro.vÃca.Årayati.pra.vahnir.­tasya.dhÅtim.brahmaïo.manÅ«Ãm/ 14,14: gÃvo.yanti.gopatim.p­cchamÃnÃ÷.somam.yanti.matayo.vÃvaÓÃnÃh/(­V.10,97,34)'' 14,14: vahnir.Ãdityo.bhavati/ 14,14: sa.tisro.vÃca÷.prerayaty.­co.yajÆæ«i.sÃmÃni/ 14,14: ­tasya.Ãdityasya.karmÃïi.brahmaïo.matÃni/ 14,14: e«a.eva.etat.sarvam.ak«aram/ 14,14: ity.adhidaivatam/ 14,14: atha.adhyÃtmam/ 14,14: vahnir.ÃtmÃ.bhavati/ 14,14: sa.tirso.vÃca.Årayati.prerayati.vidyÃmatibuddhimatÃm/ 14,14: ­tasya.Ãtmana÷.karmÃïi.brahmaïo.matÃni/ 14,14: ayam.eva.etat.sarvam.anubhavati/ 14,14: Ãtmagatim.Ãca«Âe/ 14,15: ``somam.gÃvo.dhenavo.vÃvaÓÃnÃ÷.somam.viprÃ.matibhi÷.p­cchamÃnÃh/ 14,15: soma÷.suta÷.pÆyate.ajyamÃna÷.some.arkÃstri«Âubhi÷.sam.navante/(­V.9,97,35)'' 14,15: eta.eva.somam.gÃvo.dhenavo.raÓmayo.vÃvaÓyamÃnÃ÷.kÃmayamÃnÃ.Ãdityam.yanti/ 14,15: evam.eva.somam.viprÃ.raÓmayo.matibhi÷.p­cchamanÃ÷.kÃmayamÃnÃ.Ãdityam.yanti/ 14,15: evam.eva.soma÷.suta÷.pÆyate.ajyamÃnah/ 14,15: etam.eva.arkÃÓ.ca.tri«ÂubhaÓ.ca.samnavante/ 14,15: tata.etasminn.Ãditya.ekam.bhavanti/ 14,15: ity.adhidaivatam/ 14,15: atha.adhyÃtmam/ 14,15: eta.eva.somam.gÃvo.dhenava.indriyÃïi.vÃ.avaÓyamÃnÃni.kÃmayamÃnÃny.ÃtmÃnam.yanti/ 14,15: evam.eva.somam.viprÃ.indriyÃïi.matibhi÷.p­cchamÃnÃni.kÃmayamÃnÃny.ÃtmÃnam.yanti/ 14,15: evam.eva.soma÷.suta÷.pÆyate.ajyamÃnah/ 14,15: imam.evÃtmÃ.ca.sapta.­«ayaÓ.ca.samnavante/ 14,15: tÃni.imÃny.etasminn.Ãtmany.ekam.bhavanti/ 14,15: ity.Ãtmagatim.Ãca«Âe/ 14,16: ``akrÃn.samudra÷.prathame.vidharman.janayan.prajÃ.bhuvanasya.rÃjÃ/ 14,16: v­«Ã.pavitre.adhi.sÃno.avye.b­hat.somo..vÃv­dhe.suvÃna.induh/(­V.9,97,40)'' 14,16: atyakramÅt.samudra.Ãditya÷.parame.vyavane.var«akarmaïÃ.janayan.prajÃ.bhuvanasya.rÃjÃ.sarvasya.rÃjÃ/ 14,16: v­«Ã.pavitre.adhi.sÃno.avye.b­hat.somo.vÃv­dhe.suvÃna.induh/ 14,16: ity.adhidaivatam/ 14,16: atha.adhyÃtmam/ 14,16: atyakramÅt.samudra.ÃtmÃ.parame.vyavane.j¤ÃnakarmaïÃ.janayan.prajÃ.bhuvanasya.rÃjÃ.sarvasya.rÃjÃ/ 14,16: v­«Ã.pavitre.adhi.sÃno.avye.mahat.somo.vÃv­dhe.suvÃna.induh/ 14,16: ity.Ãtmagatim.Ãca«Âe/ 14,17: ``mahattat.somo.mahi«aÓcakÃrÃpÃm.yadgarbho.av­ïÅta.devÃn/ 14,17: adadhÃd.indre.pavamÃna.ojo.ajanayat.sÆrye.jyotir.induh/(­V.9,97,41)'' 14,17: mahat.tat.somo.mahi«aÓcakÃrÃpÃm.yadgarbho.av­ïÅta/ 14,17: devÃnÃm.Ãdhipatyam.adadhÃd.indre.pavamÃna.ojo.ajanayat.sÆrye.jyotir.indur.Ãdityah/ 14,17: indur.ÃtmÃ/ 14,18: ``vidhum.dadrÃïam.samane.bahÆnÃm.yuvÃnam.santam.palito.jagÃra/ 14,18: devasya.paÓya.kÃvyam.mahitvÃdyÃ.mamÃra.sa.hya÷.samÃna/(­V.10,55,5)'' 14,18: vidhum.vidhamana.ÓÅlam.dadrÃïam.damanaÓÅlam.yuvÃnaæÓ.candramasam.palita.Ãdityo.girati/ 14,18: sadyo.æriyate.sa.divÃ.samuditÃ/ 14,18: ity.adhidaivatam/ 14,18: atha.adhyÃtmam/ 14,18: vidhum.vidhamana.ÓÅlam.dadrÃïam.damana.ÓÅlam.yuvÃnam.mahÃntam.palita.ÃtmÃ.girati/ 14,18: rÃtrau.æriyate/ 14,18: rÃtri÷.samuditÃ/ 14,18: ity.Ãtmagatim.Ãca«Âe/ 14,19: ``sÃkaæjÃnÃm.saptathamÃhurekajam.«aÊidyamÃ.­«ayo.devajÃ.iti/ 14,19: te«Ãm.i«ÂÃni.vihitÃni.dhÃmaÓa÷.sthÃtre.rejante.vik­tÃni.rÆpaÓah/(­V.1,164,15)'' 14,19: sahajÃtÃnÃm.«aïïÃm.­«ÅïÃm.Ãditya÷.saptamah/ 14,19: te«Ãm.i«ÂÃni.vÃ.kÃntÃni.vÃ.krÃntÃni.vÃ.gatÃni.vÃ.matÃani.vÃ.natÃni.vÃ.adbhi÷.saha.sammodante/ 14,19: yatraitÃni.sapta.­«ÅïÃni.jyotÅæ«i.tebhya÷.para.Ãdityah/ 14,19: tÃny.etasminn.ekam.bhavanti/ 14,19: ity.adhidaivatam/ 14,19: atha.adhyÃtmam/ 14,19: sahajÃtÃnÃm.«aïïÃm.indriyÃïÃm.ÃtmÃ.saptamah/ 14,19: te«Ãm.i«ÂÃni.vÃ.kÃntÃni.vÃ.krÃntÃni.vÃ.gatÃni.vÃ.matÃni.vÃ.natÃni.vÃ.annena.saha.sammodante/ 14,19: yatra.imÃni.sapta.­«ÅïÃni.indriyÃïi/ 14,19: ebhya÷.para.ÃtmÃ/ 14,19: tÃny.etasminn.ekam.bhavanti/ 14,19: ety.Ãtmagatim.Ãca«Âe/ 14,20: ``striya÷.satÅs.tÃm.u.me.puæsa.Ãhu÷.paÓyad.ak«aïvÃn.na.vi.cetad.andhah/ 14,20: kavir.ya÷.putra÷.sa.ÅmÃ.ciketa.yas.tÃ.vijÃnÃt.sa.pitu«.pitÃ.asat/(­V.1,164,16)'' 14,20: striya.eva.etÃ÷.Óabda.sparÓa.rÆpa.rasa.gandha.hÃriïyah/ 14,20: tÃ.amum.puæÓabdena.nirÃhÃra÷.prÃïa.iti.paÓyan.ka«ÂÃn.na.vijÃnÃty.andhah/ 14,20: kavir.ya÷.putra÷.sa.imÃ.jÃnÃti/ 14,20: ya÷.sa.imÃ.jÃnÃti.sa.pitu«.pitÃsat/ 14,20: ity.Ãtmagatim.Ãca«Âe/ 14,21: ``saptÃrdha.garbhÃ.bhuvanasya.reto.vi«ïos.ti«Âhanti.pradiÓÃ.vidharmaïi/ 14,21: te.dhÅtibhir.manasÃ.te.vipaÓcita÷.paribhuva÷.pari.bhavanti.viÓvatah/(­V.1,164,36)'' 14,21: sapta.etÃn.ÃdityaraÓmÅn.ayam.Ãdityo.girati.madhyasthÃna.Ærdhva.Óabdah/ 14,21: yÃny.asmiæs.ti«Âhanti.tÃni.dhÅtibhiÓ.ca.manasÃ.ca.viparyayanti/ 14,21: paribhuva÷.paribhavanti.sarvÃïi.karmÃïi.var«akarmaïÃ/ 14,21: ity.adhidaivatam/ 14,21: atha.adhyÃtmam/ 14,21: sapta.imÃni.indriyÃïy.ayam.ÃtmÃ.girati.madhyasthÃna.ÆrdhvaÓabdah/ 14,21: yÃny.asmiæs.ti«Âhanti.tÃni.dhÅtibhiÓ.ca.manasÃ.ca.viparyayanti/ 14,21: paribhuva÷.paribhavanti.sarvÃïi.indriyÃïi.j¤ÃnakarmaïÃ/ 14,21: ity.Ãtmagatim.Ãca«Âe/ 14,22: ``na.vi.jÃnÃmi.yadi.vedam.asmi.naïya÷.samnaddho.manasÃ.carÃmi/ 14,22: yadÃ.mÃgan.prathamajÃ.­tasya.Ãd.id.vÃco.aÓnuve.bhÃgam.asyÃh/(­V.1,164,37)'' 14,22: na.vijÃnÃmi.yadi.vedam.asmi/ 14,22: niïya÷.prasamnaddho.manasÃ.carÃmi/ 14,22: na.hi.vijÃnan.buddhim.ata÷.pu«Âi÷.putra÷.parivedayante.ayam.Ãdityo.ayam.ÃtmÃ/ 14,23: ``apÃn.prÃn.etisvadhayÃ.g­bhÅto.amartyo.martyenÃ.sayonih/ 14,23: tÃ.ÓaÓvantÃ.vi«ÆcÅnÃ.viyantÃ.nya.nyaæÓ.cikyur.na.ni.cikyur.anyam/(­V.1,164,38)'' 14,23: apäcayati.präcayati.svadhayÃ.g­bhÅto.amartya.Ãdityo.martyena.candramasÃ.saha/ 14,23: tau.ÓaÓvad.gÃminau.viÓva.gÃminau.bahugÃminau.vÃ/ 14,23: paÓyaty.Ãdityam.na.candramasam/ 14,23: ity.adhidaivatam/ 14,23: atha.adhyÃtmam/ 14,23: apäcayati.präcayati.svadhayÃ.g­bhÅto.amartya.ÃtmÃ.martyena.manasÃ.saha/ 14,23: tau.ÓaÓvad.gÃminauviÓva.gÃminau.bahugÃminau.vÃ/ 14,23: paÓyaty.ÃtmÃnam.na.manah/ 14,23: ity.Ãtmagatim.Ãca«Âe/ 14,24: ``tad.id.Ãsa.bhuvane«u.jye«Âham.yato.jaj¤a.ugras.tve«an­mnïah/ 14,24: sadyo.jaj¤Ãno.ni.riïÃti.ÓatrÆn.anu.yam.viÓve.madanty.ÆmÃh/(­V.10,120,1)'' 14,24: tad.bhavati.bhÆte«u.bhuvane«u.jye«Âham.Ãdityam.yato.jaj¤a.ugras.tve«a.n­mïo.dÅptin­mïah/ 14,24: sadyo.jaj¤Ãno.niriïÃti.ÓatrÆn.iti/ 14,24: niriïÃti÷.prÅtikarmÃ.dÅprikarmÃ.vÃ.anumadanti.yam.viÓva.ÆmÃh/ 14,24: ity.adhidaivatam/ 14,24: atha.adhyÃtmam/ 14,24: tad.bhavati.bhÆte«u.bhuvane«u.jye«Âham.avyaktam.yato.jÃyata.ugras.tve«a.n­mïo.j¤Ãnan­mïah/ 14,24: sadyo.jaj¤Ãno.niriïÃti.ÓatrÆn.iti/ 14,24: niriïÃti÷.prÅtikarmÃ.dÅptikarmÃ.vÃ/ 14,24: anumadanti.yam.sarva.ÆmÃh/ 14,24: ity.Ãtmagatim.Ãca«Âe/ 14,25: ``ko.adya.yuÇkte.dhuri.gÃ.­tasya.ÓimÅvato.bhÃmino.durh­ïÃyÆn/ 14,25: Ãsann.i«Æn.h­tsv.aso.mayobhÆn.ya.e«Ãm.bh­tyÃm.­ïadhat.sa.jÅvÃt/(­V.1,84,16)'' 14,25: ka.Ãdityo.dhuri.gÃ.yuÇkte.raÓmÅn.karmavato.bhÃnumato.durÃdhar«Ãn.asÆnyasunavanti.i«Æni«uïanvanti.mayobhÆni.sukhabhÆni/ 14,25: ya.imam.sambh­tam.veda.katham.sa.jÅvati/ 14,25: ity.adhidaivatam/ 14,25: atha.adhyÃtmam/ 14,25: ka.ÃtmÃ.dhuri.gÃ.yuÇkta.indriyÃïi.karmavanti.bhÃnumanti.durÃdhar«Ãn.asÆnyasunavanti.i«Æni«uïavanti.mayobhÆni.sukhabhÆni/ 14,25: ya.imÃni.sambh­tÃni.veda.ciram.sa.jÅvati/ 14,25: ity.Ãtmagatim.Ãca«Âe/ 14,26: ``ka.Å«ate.tujyate.ko.bibhÃya.ko.maæsate.santam.indram.ko.anti/ 14,26: kas.tokÃya.ka.ibhÃya.uta.rÃye.adhi.bravat.tanve.ko.janÃya/(­V.1,84,17)'' 14,26: ka.eva.gacchati.ko.dadÃti.ko.bibheti.ko.maæsate.santam.indram/ 14,26: kas.tokÃya.apatyÃya.mahate.ca.no.raïÃya.ramaïÅyÃya.darÓanÅyÃya/ 14,27: ``ko.agnim.ÅÌe.havi«Ã.gh­tena.srucÃ.yajÃtÃ.­tubhir.dhruvebhih/ 14,27: kasmai.devÃ.Ã.vahÃn.ÃÓu.homa.ko.maæsate.vÅti.hotra÷.sudevah/(­V.1,84,18)'' 14,27: ka.Ãdityam.pÆjayati.havi«Ã.ca.gh­tena.ca.srucÃ.yajÃtÃ.­tubhir.dhruvobhir.iti/ 14,27: kasmai.devÃ.ÃvahÃn.ÃÓu.homa.arthÃn/ 14,27: ko.maæsate.vÅtihotra÷.sudeva÷.kalyÃïa.devah/ 14,27: ity.adhidaivatam/ 14,27: atha.adhyÃtmam/ 14,27: ka.ÃtmÃanam.pÆjayati.havi«Ã.ca.gh­tena.ca.srucÃ.yajÃtÃ.­tubhir.dhruvebhir.iti/ 14,27: kasmai.devÃ.ÃvahÃn.ÃÓu.homa.arthÃn/ 14,27: ko.maæsate.vÅtihotra÷.supraj¤a÷.kalyÃïapraj¤ah/ 14,27: ity.Ãtmagatim.Ãca«Âe/ 14,28: ``tvam.aÇga.pra.Óaæsi«o.deva÷.Óavi«Âha.martyam/ 14,28: na.tvad.anyo.maghavann.asti.mar¬itÃ.indra.bravÅmi.te.vacah/(­V.1,84,19)'' 14,28: tvam.aÇga.praÓaæsÅr.deva÷.Óavi«Âha.martyam/ 14,28: na.tvad.anyo.asti.maghavan.pÃtÃ.vÃ.pÃlayitÃ.vÃ.jetÃ.vÃ.sukhayitÃ.vÃ/ 14,28: indra.bravÃmi.te.vaca.iti.stutisamyuktam/ 14,29: ``haæsa÷.Óuci«ad.vasur.antarik«asad.hotÃ.vedi«ad.atithir.duroïasat/ 14,29: n­«ad.varasad.­tasad.vyomasad.abjÃ.gojÃ.­tajÃ.adrijÃ.­tam/(­V.4,40,5)'' 14,29: haæsa.iti/ 14,29: haæsÃ÷.sÆryaraÓmayah/ 14,29: parama.ÃtmÃ.param.jyotih/ 14,29: p­thivÅ.vyÃptÃ.iti/ 14,29: vyÃptam.sarvam.vyÃptam.vananakarmaïÃn.abhyÃsena.Ãditya.maï¬alena.iti/ 14,29: tyayati.iti.loko.tyayati.iti/ 14,29: haæsayan.tyayati.iti/ 14,29: haæsÃ÷.paramahaæsÃh/ 14,29: parama.ÃtmÃ.sÆrya.raÓmibhi÷.prabhÆtagabhÅravasati.iti/ 14,29: tribhir.vasati.iti.vÃ/ 14,29: raÓmir.vasati.iti.vÃ/ 14,29: vahnir.vasati.iti.vÃ.suvarïaretÃ÷.pÆ«Ã.garbhÃ.ribheti.ribhantÃ.vanaku­ilÃni.ku­antÃ.ribhantÃ.antarik«Ã.caratpathÃntarik«Ã.carad.iti.divi.bhuvi.gamanam.vÃ.subhÃnu÷.suprabhÆto.hotÃ.Ãdityasya.gatÃ.bhavanty.atithir.duroïasat.sarve.duroïasad.dravam.sarve.rasÃ.vikar«ayati/ 14,29: raÓmir.vikar«ayati/ 14,29: vahnir.vikar«ayati/ 14,29: vananam.bhavati/ 14,29: aÓvagojÃ.adrigojÃ.dharitrigojÃ÷.sarve.gojÃ.­tajÃ.bahuÓabdÃ.bhavanti/ 14,29: nigamo.nigamavyati.bhavanty.e«a.nirvacanÃya/ 14,30: ``dvÃ.suparïÃ.sayujÃ.sakhÃyÃ.samÃnam.v­k«am.pari«asvajÃte/ 14,30: tayor.anya÷.pippalam.svÃdv.atty.anaÓnann.anyo.abhi.cÃkaÓÅti/(­V.1,164,20)'' 14,30: dvau.dvau.prati«Âhitau.suk­tau.dharmakartÃrau/ 14,30: du«k­tam.pÃpam.parisÃrakam.ity.Ãcak«ate/ 14,30: suparïÃ.sayujÃ.sakhÃya.ity.ÃtmÃnam.durÃtmÃnam.parama.ÃtmÃnam.pratyutti«Âhati/ 14,30: ÓarÅra.eva.taj.jÃyate/ 14,30: v­k«am.rak«a.ÓarÅram.v­k«am.pak«au.prati«ÂhÃpayati/ 14,30: tayor.anyad.bhuktvÃ.annam.anaÓnann.anyÃm.sarÆpatÃm.salokatÃm.aÓnute.ya.evam.vidvÃan/ 14,30: anaÓnann.anyo.abhicÃkaÓÅti/ 14,30: ity.Ãtmagatim.Ãca«Âe/ 14,31: ``Ã.yÃhÅndra.pathibhir.ÅÊitebhir.yaj¤am.imam.no.bhÃgadheyam.ju«asva/ 14,31: t­ptÃm.jahurmÃtulasyeva.yo«Ã.bhÃgaste.pait­«vaseyÅ.vapÃm.iva/'' 14,31: Ãgami«yanti.Óakro.devatÃstÃstribhir.tÅrthebhi÷.Óakrapratarair.ÅÊitebhis.tribhis.tÅrthair.yaj¤am.imam.no.yaj¤a.bhÃgam.agnÅ«oma.bhÃgÃv.indro.ju«asva/ 14,31: t­ptÃm.evam.mÃtulayogakanyÃbhÃgam.sart­keva.sÃ.yÃ.devatÃs.tÃs.tatsthÃne.Óakram.nidarÓanam/ 14,32: ``vipram.viprÃso.avase.devam.martÃsa.Ætaye/ 14,32: agnim.gÅrbhir.havÃmahe/(­V.8,11,6)'' 14,32: vipram.viprÃso.avase.viduh/ 14,32: veda.vindater.veditavyam/ 14,32: vimalaÓarÅreïa.vÃyunÃ/ 14,32: vipras.tu.h­tpadmanilayasthitam.akÃrasaæhitam.ukÃram.pÆrayen.makÃranilayam.gatam.vipram.prÃïe«u.bindusiktam.vikasitam.vahnitejahprabham.kanakapadme«v.am­taÓarÅram.am­tajÃtasthitam.am­tavÃcÃm.­tamukhe.vadanti/ 14,32: agnim.gÅrbhir.havÃmahe/ 14,32: agnim.sambodhayet.``agni÷.sarvÃ.devatÃh''.iti/ 14,32: tasya.uttarÃ.bhÆyase.nirvacanÃya/ 14,33: ``jÃtavedase.sunavÃma.somam.arÃtÅyato.ni.dahÃti.vedah/ 14,33: sa.na÷.par«ad.ati.durgÃïi.viÓvÃ.nÃvÃ.iva.sindhum.duritÃ.aty.agnih/(­V.1,99,1) 14,33: jÃtavedasa.iti/ 14,33: jÃtam.idam.sarvam.sacarÃcaram.sthity.utpattipralayanyÃyenÃcchÃya.sunavÃma.somam.iti.prasavena.abhi«avÃya.somam.rÃjÃnam.am­tam.arÃtÅyato.yaj¤a.artham.iti.smo.niÓcaye.nidahÃti.dahati.bhasmÅkaroti.somo.dadad.ity.arthah/ 14,33: sa.na÷.par«adati.durgÃïi.durgamanÃni.sthÃnÃni.nÃveva.sindhum.yathÃ.kaÓcit.karïadhÃro.nÃveva.sindho÷.syandanÃn.nadÅm.jaladurgÃm.mahÃkÆlÃm.tÃrayati.duritÃty.agnir.iti.duritÃni.tÃrayati/ 14,33: tasya.e«Ã.aparÃ.bhavati/ 14,34: ``idam.te.anyÃbhir.asamÃnam.adbhir.yÃ÷.kÃÓ.ca.sindhum.pra.vahanti.nadyah/ 14,34: sarpo.jÅrïÃm.iva.tvacam.jahÃti.pÃpam.saÓirasko.bhyupetya/'' 14,34: idam.te.anyÃbhir.asamÃnÃbhir.yÃ÷.kÃÓ.ca.sindhum.patim.k­tvÃ.nadyo.vahanti/ 14,34: sarpo.jÅrïÃm.iva.sarpas.tvacam.tyajati/ 14,34: pÃpam.tyajanti/ 14,34: Ãpa.Ãpnoteh/ 14,34: tÃsÃm.e«Ã.bhavati/ 14,35: ``tryambakam.yajÃmahe.sugandhim.pu«Âivardhanam/ 14,35: urvÃrukam.iva.bandhanÃn.m­tyor.muk«Åya.mÃm­tÃt/(­V.7,59,12)'' 14,35: tryambako.rudras.tam.tryambakam.yajÃmahe.sugandhim/ 14,35: sugandhim.su«Âhugandhim/ 14,35: pu«Âivardhanam.pu«ÂikÃrakam.iva/ 14,35: urvÃrukam.iva.phalam.bandhanÃd.ÃrodhanÃn.m­tyo÷.sakÃÓÃn.mu¤casva.mÃm/ 14,35: kasmÃd.iti/ 14,35: e«Ãm.itare«ÃparÃ.bhavati/ 14,36: ``Óatam.jÅva.Óarado.vardhamÃna÷.Óatam.hemantÃn.Óatam.u.vasantÃn/ 14,36: Óatam.indrÃgnÅ.savitÃ.b­haspati÷.ÓatÃyu«Ã.havi«emam.punarduh/(­V.10,161,4)'' 14,36: Óatam.jÅva.Óarado.vardhamÃna.ity.api.nigamo.bhavati/ 14,36: Óatam.iti.Óatam.dÅrgham.Ãyuh/ 14,36: maruta.enÃ.vardhayanti/ 14,36: Óatam.enam.eva.Óata.Ãtmeva.ÓatÃtmÃnam.bhavati/ 14,36: Óatam.anantam.bhavati/ 14,36: Óatam.aiÓvaryam.bhavati/ 14,36: Óatam.iti.Óatam.dÅrgham.Ãyuh/ 14,37: ``mÃ.te.rÃdhÃæsi.mÃ.ta.Ætayo.vaso.asmÃn.kadÃcanÃ.dabhan/ 14,37: viÓvÃ.ca.na.upa.mimÅhi.mÃnu«a.vasÆni.car«aïibhya.Ã/(­V.1,84,20)'' 14,37: mÃ.ca.te.dhÃmÃni.mÃ.ca.te.kadÃ.ca.na÷.sari«uh/ 14,37: sarvÃïi.praj¤ÃnÃny.upamÃnÃya.manu«yahitah/ 14,37: ayam.Ãdityo.ayam.ÃtmÃ/ 14,37: atha.etad.anupravadanti/ 14,37: atha.etam.mahÃntam.ÃtmÃnam.e«Ã.­ggaïa÷.pravadati.vaiÓvakarmaïe/ 14,37: ``devÃnÃm.nu.vayam.jÃnÃ'' 14,37: ``na.asad.ÃsÅn.na.u.sad.ÃsÅt.tadÃnÅm''.iti.ca/ 14,37: sÃ.e«Ã.Ãtmajij¤ÃsÃ/ 14,37: sai«Ã.sarvabhÆtajij¤ÃsÃ/ 14,37: brahmaïa÷.sÃri«Âam.sarÆpatÃm.salokatÃm.gamayati.ya.evam.veda/ 14,37: namo.brahmaïe/ 14,37: namo.mahate.bhÆtÃya/ 14,37: nama÷.pÃraskarÃya/ 14,37: namo.yÃskÃya/ 14,37: brahma.ÓuklamasÅya/ 14,37: brahma.ÓuklamasÅya/