Yaska: Nirukta Based on the edition by Lakshman Sarup Input by Munoe Tokunaga (and partly M. Kobayashi) 29.7.1999 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 1,1: समाम्नायः.समाम्नातः.स.व्याख्यातव्यः 1,1: तम्.इमम्.समाम्नायम्.निघण्टव.इत्य्.आचक्षते 1,1: निघण्टवः.कस्मान्.निगमा.इमे.भवन्ति 1,1: छन्दोभ्यः.समाहृत्य.समाहृत्य.(samàhatya.ç).समाम्नाताः 1,1: ते.निगन्तव.एव.सन्तो.निगमनान्.निघण्टव.उच्यन्त.इत्य्.औपमन्यवः 1,1: अपि.वा.हननाद्.एव.स्युः.समाहता.भवन्ति 1,1: यद्.वा.समाहृता.भवन्ति 1,1: तद्.यान्य्.[एतानि.Bh].चत्वारि.पद.जातानि.नाम.आख्याते.च.उपसर्ग.निपाताश्.च.तानि.इमानि.भवन्ति 1,1: तत्र.एतन्.नाम.आख्यातयोर्.लक्षणम्.प्रदिशन्ति 1,1: भाव.प्रधानम्.आख्यातम्.सत्त्व.प्रधानानि.नामानि 1,1: तद्.यत्र.उभे.भाव.प्रधाने.भवतः 1,1: पूर्व.अपरी.भूतम्.भावम्.आख्यातेन.आचष्टे.व्रजति.पचति.इति 1,1: उपक्रम.प्रभृत्य्.अपवर्ग.पर्यन्तम्.मूर्तम्.सत्त्व.भूतम्.सत्त्व.नामभिर्.व्रज्या.पक्तिर्.इति 1,1: अद.इति.सत्त्वानाम्.उपदेशो.gaur.अश्वः.पुरुषो.हस्ती.इति 1,1: भवति.इति.भावस्य.आस्ते.शेते.व्रजति.तिष्ठति.इति 1,1: इन्द्रिय.नित्यम्.वचनम्.औदुम्बरायणः 1,2: तत्र.चतुष्ट्वम्.न.उपपद्यते 1,2: अयुगपद्.(युगपद्.Bh).उत्पन्नानाम्.वा.शब्दानाम्.इतरेतर.उपदेशः.शास्त्र.कृतो.योगश्.च 1,2: व्याप्तिमत्त्वात्.तु.शब्दस्य.अणीयस्त्वाच्.च.शब्देन.सञ्ज्ञा.karaõam.व्यवहार.अर्थम्.लोके 1,2: तेषाम्.मनुष्यवद्.देवता.अभिधानम् 1,2: पुरुष.विद्या.अनित्यत्वात्.कर्म.सम्पत्तिर्.मन्त्रो.वेदे 1,2: षड्.भाव.विकारा.भवन्ति.इति.वार्ष्यायणिर् 1,2: जायते.अस्ति.विपरिणमते.वर्धते.अपक्षीयते.विनश्यति.इति 1,2: जायत.इति.पूर्व.भावस्य.आदिम्.आचष्टे.न.अपर.भावम्.आचष्टे.न.प्रतिषेधति 1,2: अस्ति.इत्य्.उत्पन्नस्य.सत्त्वस्य.अवधारणम् 1,2: विपरिणमत.इत्य्.अप्रच्यवमानस्य.तत्त्वाद्.विकारम् 1,2: वर्धत.इति.स्व.अङ्ग.अभ्युच्चयम्.साम्यौगिकानाम्.वा.अर्थानाम् 1,2: वर्धते.विजयेन.इति.वा.वर्धते.शरीरेण.इति.वा 1,2: अपक्षीयत.इत्य्.एतेन.एव.व्याख्यातः.प्रतिलोमम् 1,2: विनश्यति.इत्य्.अपर.भावस्य.आदिम्.आचष्टे.न.पूर्व.भावम्.आचष्टे.न.प्रतिषेधति 1,3: अतो.अन्ये.भाव.विकारा.एतेषाम्.एव.विकारा.भवन्ति.इति.ह.स्म.आह.ते.यथा.वचनम्.अभ्यूहितव्याः 1,3: न.निर्बद्धा.उपसर्गा.अर्थान्.निराहुर्.इति.शाकटायनः 1,3: नाम.आख्यातयोस्.तु.कर्म.उपसम्योग.द्योतका.भवन्त्य् 1,3: उच्च.अवचाः.पद.अर्था.भवन्ति.इति.गार्ग्यस् 1,3: तद्.य.एषु.पद.अर्थः.प्राहुर्.इमे.तम्.नाम.आख्यातयोर्.अर्थ.विकरणम् 1,3: à.ity.अर्वाग्.अर्थे.प्र.परा.इत्य्.एतस्य.प्रातिलोम्यम् 1,3: अभि.इत्य्.आभिमुख्यम्.प्रति.इत्य्.एतस्य.प्रातिलोम्यम् 1,3: अति.सु.इत्य्.अभिपूजित.अर्थे.निर्.दुर्.इत्य्.एतयोः.प्रातिलोम्यम् 1,3: न्य्.अव.इति.विनिग्रह.अर्थीया.उद्.इत्य्.एतयोः.प्रातिलोम्यम् 1,3: सम्.इत्य्.एकी.भावम्.व्य्.अप.इत्य्.एतस्य.प्रातिलोम्यम् 1,3: अन्व्.इति.सादृश्य.अपर.भावम् 1,3: अपि.इति.संसर्गम् 1,3: उप.इत्य्.उपजनम् 1,3: परि.इति.सर्वतो.भावम् 1,3: अधि.इत्य्.उपरि.भावम्.ऐश्वर्यम्.वा 1,3: एवम्.उच्च.अवचान्.अर्थान्.प्राहुस्.त.उपेक्षितव्याः 1,4: अथ.निपाता.उच्च.अवचेष्व्.अर्थेषु.निपतन्ति 1,4: अप्य्.उपमा.अर्थे.अपि.कर्म.उपसंग्रह.अर्थे.अपि.पद.पूरणाः 1,4: तेषाम्.एते.चत्वार.उपमा.अर्थे.भवन्ति 1,4: इव.इति.भाषायांश्.च.अन्वध्यायंश्.च 1,4: ``.अग्निर्.इव.''.(çV.X,84,2;.106,3).``.इन्द्र.इव.''.(çV.X,84,5;.166,2;.173,2).इति 1,4: न.इति.प्रतिषेध.अर्थीयो.भाषायाम्.उभयम्.अन्वध्यायम् 1,4: ``.न.इन्द्रम्.देवम्.अमंसत.''.(çV.X,86,1).इति.प्रतिषेध.अर्थीयः 1,4: पुरस्ताद्.उपाचारस्.तस्य.यत्.प्रतिषेधति 1,4: ``.दुर्मदासो.न.सुरायाम्.''.(çV.V21,2,12).इत्य्.उपमा.अर्थीय 1,4: उपरिष्टाद्.उपाचारस्.तस्य.येन.उपमिमीते 1,4: चिद्.इत्य्.एषो.अनेक.कर्मा.आचार्यश्.चिद्.इदम्.ब्रूयाद्.इति.पूजायाम् 1,4: आचार्यः.कस्माद्.आचार्य.आचारम्.ग्राहयत्य्.आचिनोत्य्.अर्थान्.आचिनोति.बुद्धिम्.इति.वा 1,4: दधि.चिद्.इत्य्.उपमा.अर्थे 1,4: कुल्माषांश्.चिद्.आहर.इत्य्.अवकुत्सिते 1,4: कुल्माषाः.कुलेषु.सीदन्ति 1,4: नु.इत्य्.एषो.अनेक.कर्मा.इदम्.नु.करिष्यति.इति.हेत्व्.अपदेशः 1,4: कथम्.नु.करिष्यति.इत्य्.अनुपृष्टे.नन्व्.एतद्.अकार्षीद्.इति.च.अथ.अप्य्.उपमा.अर्थे.भवति 1,4: ``.वृक्षस्य.नु.ते.पुरु.हूत.वयाः.''.(çV.V1,24,3) 1,4: वृक्षस्य.इव.ते.पुरु.हूत.शाखा 1,4: वयाः.शाखा.वेतेर्.वात.अयना.भवन्ति 1,4: शाखाः.खशयाः.शक्नोतेर्.वा 1,4: अथ.यस्य.आगमाद्.अर्थ.पृथक्त्वम्.अह.विज्ञायते.न.त्व्.औद्देशिकम्.इव.विग्रहेण.पृथक्त्वात्.स.कर्म.उपसंग्रहः 1,4: च.इति.समुच्चय.अर्थ.उभाभ्याम्.सम्प्रयुज्यते 1,4: ``.अहंश्.च.त्वंश्.च.वृत्रहन्.''.(çV.V21,62,11).इत्य्.एतस्मिन्न्.एव.अर्थे 1,4: ``.देवेभ्यश्.च.pitçbhya.à.''.(çV.X,16,11).iti.à.kàras 1,4: वा.इति.विचारण.अर्थे 1,4: ``.हन्त.अहम्.पृथिवीम्.इमाम्.नि.दधानि.इह.वा.इह.वा.''.(çV.X,119,9).इति 1,4: अथ.अपि.समुच्चय.अर्थे.भवति 1,5: ``.वायुर्.वा.त्वा.मनुर्.वा.त्वा.''.(ñù.1,7,7,2;.Kù.13,14).iti 1,5: aha.iti.ca.ha.iti.ca.vinigraha.अर्थीयौ.पूर्वेन.सम्प्रयुज्येते 1,5: अयम्.अह.इदम्.करोत्व्.अयम्.इदम्.इदम्.ह.करिष्यति.इदम्.न.करिष्यति.इति 1,5: अथ.apy.u.kàra.एतस्मिन्न्.एव.अर्थ.उत्तरेण 1,5: मृषा.इमे.वदन्ति.satyam.u.te.वदन्ति.इति 1,5: अथ.अपि.पद.पूरण 1,5: ``.idam.u.''.(ऋव्.1V,51,1).``.tad.u.''.(ऋव्.1,62,6) 1,5: हि.इत्य्.एषो.अनेक.कर्मा 1,5: इदम्.हि.करिष्यति.इति.हेतु.अपदेशे 1,5: कथम्.हि.करिष्यति.इत्य्.अनुपृष्टे 1,5: कथम्.हि.व्याकरिष्यति.इत्य्.असूयायाम् 1,5: किल.इति.विद्या.प्रकर्ष.एवम्.किल.इति 1,5: अथ.अपि.न.ननु.इत्य्.एताभ्याम्.सम्प्रयुज्यते.अनुपृष्टे 1,5: न.किल.एवम्.ननु.किल.एवम् 1,5: मा.इति.प्रतिषेधे.मा.कार्षीर्.मा.हार्षीर्.इति.च 1,5: खल्व्.इति.च.खलु.कृत्वा.खलु.कृतम् 1,5: अथ.अपि.पद.पूरण.एवम्.खलु.तद्.बभूव.इति 1,5: शश्वद्.इति.विचिकित्सा.अर्थीयो.भाषायाम् 1,5: शश्वद्.एवम्.इत्य्.अनुपृष्टे 1,5: एवम्.शश्वद्.इत्य्.अस्वयम्.पृष्टे 1,5: नूनम्.इति.विचिकित्सा.अर्थीयो.भाषायाम् 1,5: उभयम्.अन्वध्यायम्.विचिकित्सा.अर्थीयश्.च.पद.पूरणश्.च 1,5: अगस्त्य.इन्द्राय.हविर्.निरूप्य.(निरुप्य.Bh).मरुद्भ्यः.सम्प्रदित्साम्.चकार 1,5: स.इन्द्र.एत्य.परिदेवयाम्.चक्रे 1,6: ``.न.नूनम्.अस्ति.नो.श्वः.कस्.तद्.वेद.यद्.अद्भुतम्.''.(ऋव्.1,170,1) 1,6: ``.अन्यस्य.चित्तम्.अभिसञ्चरेण्यम्.उत.अधीतम्.वि.नश्यति.''.(ऋव्.1,170,1) 1,6: न.नूनम्.अस्त्य्.अद्यतनम्.नो.एव.श्वस्तनम् 1,6: अद्य.अस्मिन्.द्यवि 1,6: द्युर्.इत्य्.अह्नो.नामधेयम्.द्योतत.इति.सतः 1,6: श्व.उपाशंसनीयः.कालः.ह्यो.हीनः.कालः 1,6: ``.कस्.तद्.वेद.यद्.अद्भुतम्''.कस्.तद्.वेद.यद्.अभूतम् 1,6: इदम्.अपि.इतरद्.अद्भुतम्.अभूतम्.इव 1,6: ``.अन्यस्य.चित्तम्.अभिसञ्चरेण्यम्''.अभिसञ्चार्य्.अन्यो.न.आनेयस् 1,6: चित्तंश्.चेततेः 1,6: ``.उत.अधीतम्.विनश्यति''.इत्य्.अप्य्.अध्यातम्.विनश्यत्य्.अध्यातम्.अभिप्रेतम् 1,6: अथ.अपि.पद.पूरणः 1,7: ``.नूनम्.सा.ते.प्रति.वरम्.जरित्रे.दुहीयद्.इन्द्र.दक्षिणा.मघोनी.''.(ऋव्.2,11,21) 1,7: ``.शिक्षा.स्तोतृभ्यो.माति.धग्भगो.नो.बृहद्.वदेम.विदथे.सुवीराः.''.(ऋव्.2,11,21) 1,7: सा.ते.प्रति.दुग्धाम्.वरम्.जनित्रे 1,7: वरो.वरयितव्यो.भवति 1,7: जरिता.गरिता 1,7: दक्षिणा.मघोनी.मघवती 1,7: मघम्.इति.धन.नामधेयम्.मंहतेर्.दान.कर्मणः 1,7: दक्षिणा.दक्षतेः.समर्धयति.कर्मणः.व्यृद्धम्.समर्धयति.इति 1,7: अपि.वा.प्रदक्षिण.आगमनात् 1,7: दिशम्.अभिप्रेत्य.दिग्.हस्त.प्रकृतिर्.दाक्षिनो.हस्तः 1,7: दक्षतेर्.उत्साह.कर्मणो.दाशतेर्.वा.स्यात् 1,7: हस्तो.हन्तेर्.प्राशुर्.हनने 1,7: देहि.स्तोतृभ्यः.कामान् 1,7: मा.अस्मान्.अतिदंहीः 1,7: मा.अस्मान्.अतिहाय.दाः 1,7: भगो.नो.अस्तु 1,7: बृहद्.वदेम.स्वे.वेदने 1,7: भगो.भजतेर् 1,7: बृहद्.इत्य्.महतो.नामधेयम्.परिवृळ्हम्.(परिवृढम्.Bh).भवति 1,7: वीरवन्तः.कल्याण.वीरा.वा 1,7: वीरो.वीरयत्य्.अमित्रान्.वेतेर्.वा.स्याद्.गति.कर्मणो.वीरयतेर्.वा 1,7: सीम्.इति.परिग्रह.अर्थीयो.वा.पद.पूरणो.वा 1,7: ``.प्र.सीम्.आदित्यो.असृजत्.''.(ऋव्.2,28,4) 1,7: प्रासृजद्.इति.वा.प्रासृजत्.सर्वत.इति.वा 1,7: ``.वि.सीम्.अतः.सुरुचो.वेन.आवः.''.(AV.4,1,1;.5,6,1;.ùV.1,321;.Vù.13,3).iti.ca 1,7: व्यवृणोत्.सर्वत.आदित्यः 1,7: सुरुच.आदित्य.रश्मयः.सुरोचनात् 1,7: अपि.वा.सीमा.इत्य्.एतद्.अनर्थकम्.उपबन्धम्.आददीत.पञ्चमी.कर्माणम् 1,7: सीम्नः.सीमतः.सीमातो.मर्यादातः 1,7: सीमा.मर्यादा.विषीव्यति.देशाव्.इति 1,7: त्व.इति.विनिग्रह.अर्थीयम्.सर्वनाम.अनुदात्तम्,.अर्धनाम.इत्य्.एके 1,8: ``.ऋचाम्.त्वः.पोषम्.आस्ते.पुपुष्वान्.गायत्रम्.त्वो.गायति.शक्वरीषु.''.(çV.X,71,11) 1,8: ``.ब्रह्मा.त्वो.वदति.जात.विद्याम्.यज्ञस्य.मात्राम्.वि.mimãta.u.tvaþ.''.(çV.X,71,11) 1,8: इत्य्.ऋत्विक्.कर्मणाम्.विनियोगम्.आचष्टे 1,8: ऋचाम्.एकः.पोषम्.आस्ते.पुपुष्वान्.होता.ऋग्.अर्चनी 1,8: गायत्रम्.एको.गायति.शक्वरीषु.उद्गाता 1,8: गायत्रम्.गायतेः.स्तुति.कर्मणः 1,8: शक्वर्य.ऋचः.शक्नोतेः 1,8: ``.तद्.यद्.आभिर्.vçtram.अशकद्.हन्तुम्.तच्.शक्वरीणाम्.शक्वरीत्वम्.''.(KB.23,2;.AB.5,7,3).इति.विज्ञायते 1,8: ब्रह्मा.एको.जाते.जाते.विद्याम्.वदति 1,8: ब्रह्मा.सर्वविद्यः.सर्वम्.वेदितुम्.अर्हति 1,8: ब्रह्मा.परिवृळ्हः.(परिवृढः.Bh).श्रुततो.ब्रह्म.परिवृळ्हम्.(परिवृढम्.Bh).सर्वतः 1,8: यज्ञस्य.मात्राम्.विमिमीत.एकः 1,8: अध्वर्युर्.अध्वर्युर्.अध्वरयुर्.अध्वरम्.युनक्त्य्.अध्वरस्य.नेता.अध्वरम्.कामयत.इति.वा 1,8: अपि.वा.अधीयाने.युर्.उपबन्धस् 1,8: अध्वर.इति.यज्ञ.nàma.ध्वरतिर्.हिंसा.कर्मा.तत्.प्रतिषेधः 1,8: निपात.इत्य्.एके.तत्.कथम्.अनुदात्त.प्रकृति.नाम.स्याद्.दृष्ट.व्ययम्.तु.भवति 1,8: ``.उत.त्वम्.सख्ये.स्थिर.पीतम्.आहुः.''.(çV.X,71,5).इति.द्वितीयायाम् 1,8: ``.उतो.त्व्.अस्मै.तन्वम्.वि.सस्रे.''.(çV.X,71,4).इति.चतुर्थ्याम् 1,8: अथ.अपि.प्रथमा.बहुवचने 1,9: ``.अक्षण्वन्तः.कर्णवन्तः.सखायो.मनोजवेष्व्.असमा.बभूवुः.''.(çV.X,71,7) 1,9: ``.आदघ्नास.upakakùàsa.u.tve.ह्रदा.इव.snàtvà.u.tve.ददृश्रे.''.(çV.X,71,7) 1,9: अक्षिमन्तः.कर्णवन्तः.सखायः 1,9: अक्षि.caster.anakter.ity.आग्रायणः 1,9: ``.तस्माद्.एते.व्यक्ततरे.इव.भवतः.''.(untraced).iti.ha.vij¤àyate 1,9: karõaþ.kçõtater.निकृत्त.द्वारो.भवत्य्.ऋच्छतेर्.इत्य्.आग्रायणः 1,9: ``.ऋच्छन्ति.इव.खे.उदगन्ताम्''.इति.ह.विज्ञायते 1,9: मनसाम्.प्रजवेष्व्.असमा.बभूवुर्.आस्य.दघ्ना.अपर.उपकक्ष.दघ्ना.अपरे 1,9: आस्यम्.अस्यतेर्.आस्यन्दत.एनद्.अन्नम्.इति.वा 1,9: दघ्नम्.दघ्यतेः.स्रवति.कर्मणो.दस्यतेर्.वा.स्याद्.विदस्ततरम्.भवति 1,9: प्रस्नेया.ह्रदा.इव.एके.ददृशिरे.प्रस्नेया.(प्रस्नेया.ददृशिरे.Bh).स्नान.अर्हा 1,9: ह्रदो.ह्रादतेः.शब्द.कर्मणो.ह्लादतेर्.वा.स्याच्.शीती.भाव.कर्मणः 1,9: अथ.अपि.समुच्चय.अर्थे.भवति 1,9: ``.पर्याया.इव.tvad.आश्विनम्.''.(ंब्.17,4) 1,9: आश्विनंश्.च.पर्यायाश्.च.इति 1,9: अथ.ये.प्रवृत्ते.अर्थे.अमित.अक्षरेषु.ग्रन्थेषु.वाक्य.पूरणा.आगच्छन्ति.पद.पूरणास्.ते.मित.अक्षरेष्व्.अनर्थकाः.kam.ãm.id.v.iti 1,10: ``.niùñvaktràsa÷.cid.in.naro.bhåri.tokà.vçkàd.iva.''.(untraced) 1,10: ``.bibhyasyanto.vavà÷ire.÷i÷iram.jãvanàya.kam.''.(untraced) 1,10: शिशिरम्.जीवनाय.शिशिरम्.शृणातेः.शम्नातेर्.वा 1,10: ``.à.ãm.एनम्.सृजता.सुते.''.(ऋव्.1,9,2) 1,10: आसृजत.एनम्.सुते 1,10: ``.तम्.इद्.वर्धन्तु.नो.गिरः.''.(çV.V21,92,21;.1X,61,14) 1,10: तम्.वर्धयन्तु.नो.गिरः.स्तुतयः.गिरो.गृणातेः 1,10: ``.ayam.u.te.समतसि.''.(ऋव्.1,30,4) 1,10: अयम्.ते.समतसि 1,10: इवो.अपि.दृश्यते.सु.विदुर्.इव.सु.विज्ञायेते.इव 1,10: अथ.अपि.न.इत्य्.एष.इद्.इत्य्.एतेन.सम्प्रयुज्यते.परिभये 1,11: ``.हविर्भिर्.एके.स्वरितः.सचन्ते.सुन्वन्त.एके.सवनेषु.सोमान्.''.(ऋव्ख्.10,106,1) 1,11: ``.शचीर्.मदन्त.उत.दक्षिणाभिर्.न.इज्.जिह्मायन्त्यो.नरकम्.पताम.''.(ऋव्ख्.10,106,1) 1,11: नरकम्.न्यरकम्.नीचैर्.गमनम्.न.अस्मिन्.रमणम्.स्थानम्.अल्पम्.अप्य्.अस्ति.इति.वा 1,11: अथ.अपि.न.च.इत्य्.एष.इद्.इत्य्.एतेन.सम्प्रयुज्यते.अनुपृष्टे.न.च.इत्.सुराम्.पिबन्ति.इति 1,11: सुरा.सुनोतेः 1,11: एवम्.उच्च.अवचेष्व्.अर्थेष्व्.निपतन्ति.त.उपेक्षितव्याः 1,12: इति.इमानि.चत्वारि.पद.जातान्य्.अनुक्रान्तानि.नाम.आख्याते.च.उपसर्ग.निपाताश्.च 1,12: तत्र.नामान्य्.आख्यातजानि.इति.शाकटायनो.नैरुक्त.समयश्.च 1,12: न.सर्वाणि.इति.गार्ग्यो.वैयाकरणानांश्.च.एके 1,12: तद्.यत्र.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुनेन.Bh).अन्वितौ.स्याताम् 1,12: संविज्ञातानि.तानि.यथा.gaur.अश्वः.पुरुषो.हस्ती.इति 1,12: अथ.चेत्.सर्वाण्य्.आख्यातजानि.नामानि.स्युः 1,12: यः.कश्.च.तत्.कर्म.कुर्यात्.सर्वम्.तत्.सत्त्वम्.तथा.आचक्षीरन् 1,12: यः.कश्.च.adhvànam.a÷nuvãta.अश्वः.स.वचनीयः.स्यात् 1,12: यत्.किंचित्.तृन्द्यात्.तृणम्.तद् 1,12: अथ.अपि.चेत्.सर्वाण्य्.आख्यातजानि.नामानि.स्युः 1,12: यावद्भिर्.भावैः.सम्प्रयुज्येत.तावद्भ्यो.नामधेय.प्रतिलम्भः.स्यात् 1,12: तत्र.एवम्.स्थूणा.दर.शया.वा.सञ्जनी.च.स्यात् 1,13: अथ.अपि.य.एषाम्.न्यायवान्.कार्मनामिकः.संस्कारः 1,13: यथा.च.अपि.प्रतीत.अर्थानि.स्युस्.तथा.एनान्य्.आचक्षीरन् 1,13: पुरुषम्.पुरिशय.इत्य्.आचक्षीरन्.अष्टा.ity.अश्वम्.तर्दनम्.इति.तृणम् 1,13: अथ.अपि.निष्पन्ने.अभिव्याहारे.अभिविचारयन्ति 1,13: प्रथनात्.पृथिवी.इत्य्.आहुः.क.एनाम्.अप्रथयिष्यत्.किम्.आधारश्.च.इति 1,13: अथ.अनन्विते.अर्थे.अप्रादेशिके.विकारे.पदेभ्यः.पद.इतर.अर्धान्त्.सञ्चस्कार.शाकटायनः 1,13: एतेः.कारितंश्.च.य.कार.आदिम्.च.अन्त.करणम्.अस्तेः.शुद्धंश्.च.स.कार.आदिम्.च 1,13: अथ.अपि.सत्त्व.पूर्वो.भाव.इत्य्.आहुः 1,13: अपरस्माद्.भावात्.पूर्वस्य.प्रदेशो.na.उपपद्यत.इति 1,13: तद्.एतन्.न.उपपद्यते 1,14: यथो.हि.नु.वा.एतत् 1,14: तद्.यत्र.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुणेन.Bh).अन्वितौ.स्याताम् 1,14: सर्वम्.प्रादेशिकम्.इत्य्.एवम्.सत्य्.अनुपालम्भ.एष.भवति 1,14: यथो.एतद्.यः.कश्.च.तत्.कर्म.कुर्यात्.सर्वम्.तत्.सत्त्वम्.तथा.आचक्षीरन्न्.इति 1,14: पश्यामः.समान.कर्मणाम्.नामधेय.प्रतिलम्भम्.एकेसाम्.न.एकेसाम् 1,14: यथा.तक्षा.परिव्राजको.जीवनो.भूमिज.इत्य्.एतेन.एव.उत्तरः.प्रत्युक्तः 1,14: यथो.एतद्.यथा.च.अपि.प्रतीत.अर्थानि.स्युस्.तथा.एनान्य्.आचक्षीरन्न्.इति.1,14:सन्त्य्.अल्प.प्रयोगाः.कृतो.अप्य्.ऐकपदिका.यथा.व्रततिर्.दमूना.जाट्य.आट्णारो.जागरूको.दर्विहोमी.इति 1,14: यथो.एतत्.निष्पन्ने.अभिव्याहारे.अभिविचारयन्ति.इति 1,14: भवति.हि.निष्पन्ने.अभ्य्व्याहारे.योग.परीष्टिः 1,14: प्रथनात्.पृथिवी.इत्य्.आहुः.क.एनाम्.अप्रथयिष्यत्.किम्.आधारश्.च.इति 1,14: अथ.वै.दर्शनेन.पृथुर्.अप्रथिता.चेद्.अप्य्.अन्यैः 1,14: अथ.अप्य्.एवम्.सर्व.एव.दृष्ट.प्रवादा.उपालभ्यन्ते 1,14: यथो.एतत्.पदेभ्यः.पद.इतर.अर्धान्त्.सञ्चस्कार.इति 1,14: यो.अनन्विते.अर्थे.सञ्चस्कार.स.तेन.गर्ह्यः.सा.एषा.पुरुष.गर्हा.न.शास्त्र.गर्हा.इति 1,14: यथो.एतद्.अपरस्माद्.भावात्.पूर्वस्य.प्रदेशो.na.उपपद्यत.इति 1,14: पश्यामः.पूर्व.उत्पन्नानाम्.सत्त्वानाम्.अपरस्माद्.भावान्.नामधेय.प्रतिलम्भम्.एकेषाम्.न.एकेषाम्.यथा.बिल्व.अदो.लम्ब.चूडक.इति 1,14: बिल्वम्.भरणाद्.वा.भेदनाद्.वा 1,15: अथ.अपि.इदम्.अन्तरेण.मन्त्रेष्व्.अर्थ.प्रत्ययो.न.विद्यते 1,15: अर्थम्.अप्रतियतो.न.अत्यन्तम्.स्वर.संस्कार.उद्देशः 1,15: तद्.इदम्.विद्या.स्थानम्.व्याकरणस्य.कार्त्स्न्यम्.स्व.अर्थ.साधकंश्.च 1,15: यदि.मन्त्र.अर्थ.प्रत्ययाय.अनर्थकम्.भवति.इति.कौत्सो.अनर्थका.हि.मन्त्राः 1,15: तद्.एतेन.उपेक्षितव्यम्.नियत.वाचो.युक्तयो.नियत.आनुपूर्व्या.भवन्ति 1,15: अथ.अपि.ब्राह्मणेन.रूप.सम्पन्न.विधीयन्ते 1,15: ``.uru.prasthasva.''.(Vù.1,22;.ñù.i-1,8,1;.vi-2,7,3;.Kù.1,8;.31,7;.üs.i-1,9).iti.prathayati 1,15: ``.prohàõi.''.(untraced).iti.prohati 1,15: atha.apy.anupapanna.अर्था.भवन्ति 1,15: ``.ओषधे.त्रायस्व.एनम्.''.(ñù.i-2,1,1;.3,5,1;.वि-3,3,2;.क्ष्.2,1;.üs.i-1,9) 1,15: ``.स्वधिते.मा.एनम्.हिंसीः.''.(Vù.4,1;.5,42;.6,15;.ñù.i-2,1,1;.3,5,1;.vi-3,3,2;.Kù.2,1;.üs.i-2,1;.ãi-9,3).ity.आह.हिंसन् 1,15: अथ.अपि.विप्रतिषिद्ध.अर्था.भवन्ति 1,15: ``.एक.एव.रुद्रो.अवतस्थे.न.द्वितीयः.''.(untraced) 1,15: ``.असङ्ख्याता.सहस्राणि.ये.रुद्रा.अधि.भूम्याम्.''.(Vù.16,54;.üs.ã-9,9) 1,15: ``.अशत्रुर्.इन्द्र.जज्ञिषे.''.(çV.X,133,2;.ष्व्.2,1152) 1,15: ``.शतम्.सेना.अजयत्.साकम्.इन्द्रः.''.(çV.X,103,1;.ùV.2,1199;.Vù.17,33).iti 1,15: atha.api.जानन्तम्.सम्प्रेष्यति 1,15: ``.अग्नये.समिध्यम्.आनाय.अनु.ब्रूहि.''.(ñù.vi-3,7,1;.üs.1,4,11;.ñB.21,3,7,1;.öB.ã-5,2,9).iti 1,15: atha.apy.आह.अदितिः.सर्वम्.इति 1,15: ``.अदितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.''.(ऋव्.1,89,10).इति 1,15: तद्.उपरिष्टाद्.व्याख्यास्मामः 1,15: अथ.अप्य्.अविस्पष्ट.अर्था.भवन्त्य् 1,15: ``.अम्यक्.''.(ऋव्.1,169,3).``.यादृश्मिन्.''.(çV.V,44,8).``.जारयायि.''.(çV.V1,12,4).``.काणुका.''.(çV.V21,77,4).इति 1,16: अर्थवन्तः.शब्द.सामान्यात् 1,16: ``.एतद्.वै.यज्ञस्य.स्मृद्धम्.यद्.रूप.समृद्धम्.यत्.कर्म.क्रियमाणम्.çg.yajur.và.abhivadati.''.(ïB.2,2,6).iti.ca.ब्राह्मणम् 1,16: ``.क्रीळन्तौ.पुत्रैर्.नप्तृभिः.''.(çV.X,85,42).इति 1,16: यथो.एतन्.नियत.वाचो.युक्तयो.नियत.आनुपूर्व्या.भवन्ति.इति.लौकिकेष्व्.अप्य्.एतद् 1,16: यथा.इन्द्राग्नी.पितापुत्राव्.इति 1,16: यथो.एतद्.ब्राह्मणेन.रूप.सम्पन्ना.विधीयन्त.इत्य्.उदित.अनुवादः.स.भवति 1,16: यथो.एतद्.अनुपपन्न.अर्था.भवन्ति.इत्य्.आम्नाय.वचनाद्.अहिंसा.प्रतीयेत 1,16: यथो.एतद्.विप्रतिषिद्ध.अर्था.भवन्ति.इति.लौकिकेष्व्.अप्य्.एतद् 1,16: यथा.असपत्नो.अयम्.ब्राह्मणो.अनमित्रस्.राजा.इति 1,16: यथो.एतत्.जानन्तम्.सम्प्रेष्यति.इति.जानन्तम्.अभिवादयते.जानते.मधु.पर्कम्.प्राह.इति 1,16: यथो.एतद्.अदितिः.सर्वम्.इति.लौकिकेष्व्.अप्य्.एतद् 1,16: यथा.सर्व.रसा.अनुप्राप्ताः.पानीयम्.इति 1,16: यथो.एतद्.अविस्पष्ट.अर्था.भवन्ति.इति.न.एष.स्थानोर्.अपराधो.यद्.एनम्.अन्धो.न.पश्यति.पुरुष.अपराधः.स.भवति 1,16: यथा.जानपदीषु.विद्यातः.पुरुष.विशेषो.भवति.पारोवर्यवित्सु.तु.खलु.वेदितृषु.भूयोविद्यः.प्रशस्यो.भवति 1,17: अथ.अपि.इदम्.अन्तरेण.पद.विभागो.न.विद्यते 1,17: ``अवसाय.पद्वते.रुद्र.मृळे.''.(çV.X,169,1).इति 1,17: पद्वद्.अवसम्.गावः.पथ्यदनम्.अवतेर्.गति.अर्थस्य.असो.नाम.करणस्.तस्मान्.न.अवगृह्णन्ति 1,17: ``अव.sàya.अश्वान्''.इति 1,17: स्यतिर्.उपसृष्टो.विमोचने.तस्माद्.अवगृह्णन्ति 1,17: ``दूतो.निरृत्या.idam.à.jagàma.''.(çV.X,165,1).इति 1,17: पञ्चमी.अर्थ.प्रेक्षा.वा.षष्थी.अर्थ.प्रेक्षा.वा.आः.कार.अन्तम् 1,17: ``परो.nirçtyà.à.cakùva.''.(çV.X,164,1).इति.चतुर्थी.अर्थ.प्रेक्षा.ऐ.कार.अन्तम् 1,17: परः.सम्निकर्षः.संहिता 1,17: पद.प्रकृतिः.संहिता 1,17: पद.प्रकृतीनि.सर्व.चरणानाम्.पार्षदानि 1,17: अथ.अपि.याज्ञे.daivatena.बहवः.प्रदेशा.bhavanti.तद्.एतेन.उपेक्षितव्यम् 1,17: ते.चेद्.ब्रूयुर्.लिङ्गज्ञा.atra.स्म.इति 1,17: ``.इन्द्रम्.न.त्वा.शवसा.देवता.वायुम्.पृणन्ति.''.(çV.V1,4,7;.Vù.33,13).iti 1,17: वायु.लिङ्गंश्.च.इन्द्र.लिङ्गंश्.च.आग्नेये.मन्त्रे 1,17: ``.अग्निर्.इव.मन्यो.त्विषितः.सहस्व.''.(çV.X,84,2).इति 1,17: तथा.अग्निर्.मान्यवे.मन्त्रे 1,17: त्विषितो.ज्वलितस्.त्विषिर्.इत्य्.अप्य्.अस्य.दीप्ति.नाम.भवति 1,17: अथ.api.ज्ञान.प्रशंसा.भवत्य्.अज्ञान.निन्दा.च 1,18: ``.स्थाणुर्.अयम्.भार.हारः.किल.अभूद्.अधीत्य.वेदम्.न.विजानाति.yo.artham.''.(untraced) 1,18: ``.yo.अर्थज्ञ.it.सकलम्.bhadram.अश्नुते.नाकम्.eti.ज्ञान.विधूत.पाप्मा.''.(untraced) 1,18: ``.yad.गृहीतम्.अविज्ञातम्.निगदेन.एव.शब्द्यते.''.(untraced) 1,18: ``.anagnàv.iva.÷uùka.edho.na.taj.jvalati.karhicit.''.(untraced) 1,18: स्थाणुस्.तिष्ठतेर्.अर्थो.अर्तेर्.अरणस्थो.वा 1,19: ``.उत.त्वः.पश्यन्.न.ददर्श.vàcam.उत.त्वः.शृण्वन्.न.शृणोत्य्.एनाम्.''.(çV.X,71,4) 1,19: ``.उतो.त्व्.अस्मै.तन्वम्.वि.सस्रे.जाया.इव.patya.उशती.सुवासाः.''.(çV.X,71,4) 1,19: अप्य्.एकः.पश्यन्.न.पश्यति.वाचम्.अपि.च.शृण्वन्.न.शृणोत्य्.एनाम्.इत्य्.अविद्वांसम्.आह.अर्धम् 1,19: अप्य्.एकस्मै.तन्वम्.विवस्र.इति.स्वम्.आत्मानम्.विवृणुते 1,19: ज्ञानम्.प्रकाशनम्.अर्थस्य.आह.अनया.वाचा,.उपमा.उत्तमया.वाचा 1,19: जाया.इव.पत्ये.कामयमाना.सुवासा.ऋतु.कालेषु.सुवासाः.कल्याण.वासाः.कामयमानाः 1,19: ऋतु.कालेषु.यथा.स.एनाम्.पश्यति.स.शृणोति.इत्य्.अर्थज्ञ.pra÷aüsà 1,19: तस्य.उत्तरा.भूयसे.निर्वचनाय 1,19: ``उत.त्वम्.सख्ये.स्थिर.पीतम्.आहुर्.न.एनम्.हिन्वन्त्य्.अपि.वाजिनेषु.''.(çV.X,71,5) 1,19: ``.अधेन्वा.चरति.मायया.एष.वाचम्.शुश्रुवाम्.अफलाम्.अपुष्पाम्.''.(çV.X,71,5) 1,20: अप्य्.एकम्.वाच्.सख्ये.स्थिर.पीतम्.आहू.रममाणम्.विपीत.अर्थम्,.देव.सख्ये.रमणीये.स्थान.इति.वा 1,20: विज्ञात.अर्थम्.यम्.न.आप्नुवन्ति.vàc.ज्ञेयेषु.बलवत्स्व्.अप्य् 1,20: अधेन्वा.ह्य्.एष.चरति.मायया.वाच्.प्रतिरूपया 1,20: न.अस्मै.कामान्.दुग्धे.वाच्.दोह्यान्.देव.मनुष्य.स्थानेषु.यो.वाचम्.श्रुतवान्.भवत्य्.अफलाम्.अपुष्पाम्.इत्य् 1,20: अफला.अस्मा.अपुस्पा.वाग्.भवति.इति.वा 1,20: किंचित्.पुष्प.फला.इति.वा 1,20: अर्थम्.वाचः.पुष्प.फलम्.आह 1,20: याज्ञ.daivate.पुष्प.फले.देवता.अध्यात्मे.वा 1,20: साक्षात्.कृत.धर्माण.ऋषयो.बभूवुः 1,20: ते.अवरेभ्यो.असाक्षात्.कृत.धर्मभ्य.उपदेशेन.मन्त्रान्त्.सम्प्रादुः 1,20: उपदेशाय.ग्लायन्तो.अवरे.बिल्म.ग्रहनाय.इमम्.ग्रन्थम्.समाम्नासिषुर्.वेदंश्.च.वेद.अङ्गानि.च 1,20: बिल्मम्.भिल्मम्.भासनम्.इति.वा 1,20: एतावन्तः.समान.कर्माणो.धातवो.धातुर्.दधातेः 1,20: एतावन्त्य्.अस्य.सत्त्वस्य.नामधेयानि 1,20: एतावताम्.अर्थानाम्.इदम्.अभिधानम् 1,20: नैघण्टुकम्.इदम्.देवता.नाम.प्राधान्येन.इदम्.इति 1,20: तद्.यद्.अन्य.देवते.मन्त्रे.निपतति.नैघण्टुकम्.तत् 1,20: ``.अश्वम्.न.त्वा.वारवन्तम्.''.(ऋव्,1,27,1;.ष्व्.1,17;.2,984) 1,20: अश्वम्.इव.त्वा.वालवन्तम् 1,20: वाला.दंश.vàraõa.अर्था.भवन्ति.दंशो.da÷ateþ 1,20: ``.मृगो.न.भीमः.कुचरो.गिरिष्ठाः.''.(ऋव्.1,154,2;.X,180,2) 1,20: मृग.इव.भीमः.कुचरो.गिरिष्ठाः 1,20: मृगो.मार्ष्टेर्.गति.कर्मणः 1,20: भीमो.बिभ्यत्य्.अस्माद्.भीष्मो.अप्य्.एतस्माद्.एव 1,20: कुचर.इति.चरति.कर्म.कुत्सितम् 1,20: अथ.चेद्.देवता.अभिधानम्.क्व.अयम्.न.चरति.इति 1,20: गिरिष्ठा.गिरि.स्थायी 1,20: गिरिः.पर्वतः.समुद्गीर्णो.भवति 1,20: पर्ववान्.पर्वतः.पर्व.पुनः.पृणातेः.प्रीणातेर्.वा 1,20: अर्ध.मास.पर्व.देवान्.अस्मिन्.प्रीणन्ति.इति 1,20: तत्.प्रकृति.इतरत्.सन्धि.सामान्यात् 1,20: मेघ.स्थायी.मेघो.अपि.गिरिर्.एतस्माद्.एव 1,20: तद्.यानि.नामानि.प्राधान्य.स्तुतीनाम्.देवतानाम्.तद्.दैवतम्.इत्य्.आचक्षते 1,20: तद्.उपरिष्टाद्.व्याख्यास्यामः 1,20: नैघण्टुकानि.नैगमानि.इह.इह 2,1: अथ.निर्वचनम् 2,1: तद्.येषु.पदेषु.स्वर.संस्कारौ.समर्थौ.प्रादेशिकेन.विकारेण.(गुणेन.Bh).अन्वितौ.स्याताम्.तथा.तानि.निर्ब्रूयाद् 2,1: अथ.अनन्विते.अर्थे.अप्रादेशिके.विकारे.अर्थ.नित्यः.परीक्षेत.केनचिद्.वृत्ति.सामान्येन 2,1: अविद्यमाने.सामान्ये.अप्य्.अक्षर.वर्ण.सामान्यान्.निर्ब्रूयान्.न.त्व्.एव.न.निर्ब्रूयात् 2,1: न.संस्कारम्.आद्रियेत.विशयवत्यो.(हि.Bh).वृत्तयो.भवन्ति 2,1: यथा.अर्थम्.विभक्तीः.सन्नमयेत् 2,1: प्रत्तम्.अवत्तम्.इति.धातु.आदी.एव.शिस्येते 2,1: अथ.अप्य्.अस्तेर्.निवृत्ति.स्थानेष्व्.आदि.लोपो.भवति.स्तः.सन्ति.इत्य् 2,1: अथ.अप्य्.अन्त.लोपो.भवति.गत्वा.गतम्.इति 2,1: अथ.अप्य्.उपधा.लोपो.भवति.जग्मतुर्.जग्मुर्.इति 2,1: अथ.अप्य्.उपधा.विकारो.भवति.राजा.दण्डी.इति 2,1: अथ.अप्य्.वर्ण.लोपो.भवति.तत्त्वा.यामि.इति 2,1: अथ.अप्य्.द्वि.वर्ण.लोपस्.तृच.इति 2,1: अथ.अप्य्.आदि.विपर्ययो.भवति.ज्योतिर्.घनो.बिन्दुर्.वाट्य.इति 2,1: अथ.अप्य्.आदि.अन्त.विपर्ययो.भवति.स्तोका.रज्जुः.सिकतास्.तर्कु.इति 2,1: अथ.अप्य्.अन्त.व्यापत्तिर्.भवति 2,2: ओघो.मेघो.नाधो.गाधो.वधूर्.मधु.इति 2,2: अथ.अप्य्.वर्ण.उपजन.आस्थद्.द्वारो.भरूज.इति 2,2: तद्.यत्र.स्वराद्.अनन्तर.अन्तस्थ.अन्तर्.धातुर्.भवति.तद्.द्विप्रकृतीनाम्.स्थानम्.इति.प्रदिशन्ति 2,2: तत्र.सिद्धायाम्.अनुपपद्यमानायाम्.इतरया.उपपिपादयिषेत् 2,2: तत्र.अप्य्.एके.अल्प.निष्पत्तयो.भवन्ति.तद्.यथा.एतद्.ऊतिर्.मृदुः.पृथुः.पृषतः.कुणारुम्.इति 2,2: अथ.अप्य्.भाषिकेभ्यो.धातुभ्यो.नैगमाः.कृतो.भाष्यन्ते.दमूनाः.क्षेत्रसाधा.इति 2,2: अथ.अप्य्.नैगमेभ्यो.भाषिका.उष्णम्.घृतम्.इति 2,2: अथ.अपि.प्रकृतय.एव.एकेषु.भाष्यन्ते.विकृतय.एकेषु 2,2: शवतिर्.गति.कर्मा.कम्बोजेष्व्.एव.भाष्यते 2,2: कम्बोजाः.कम्बल.भोजाः.कमनीय.भोजा.वा 2,2: कम्बलः.कमनीयो.भवति 2,2: विकारम्.अस्य.आर्येषु.भाषन्ते.शव.इति 2,2: दातिर्.लवन.अर्थे.प्राच्येषु.दात्रम्.उदीच्येषु 2,2: एवम्.एक.पदानि.निर्ब्रूयात् 2,2: अथ.तद्धित.समासेष्व्.एक.पर्वसु.वा.(च.Bh).अनेक.पर्वसु.च.पूर्वम्.पूर्वम्.अपरम्.अपरम्.प्रविभज्य.निर्ब्रूयात् 2,2: दण्ड्यः.पुरुषो.दण्ड.पुरुषो.दण्डम्.अर्हति.इति.वा.दण्डेन.सम्पद्यत.इति.वा 2,2: दण्डो.ददतेर्.धारयति.कर्मणो.अकूरो.ददते.मणिम्.इत्य्.अभिभाषन्ते 2,2: दमनाद्.इत्य्.औपमन्यवो.दण्डम्.अस्य.आकर्षति.(आकर्षत.Bh).इति.गर्हायाम् 2,2: कक्ष्या.rajjur.अश्वस्य.कक्षम्.सेवते 2,2: कक्षो.गाहतेः.क्स.इति.नाम.करणः.ख्यातेर्.वा.अनर्थको.अभ्यासः.किम्.अस्मिन्.ख्यानम्.इति.कषतेर्.वा 2,2: तत्.सामान्यान्.मनुष्य.कक्षो.बाहु.मूल.sàmànyàd.अश्वस्य 2,3: राज्ञः.पुरुषो.राज.पुरुषः 2,3: राजा.राजतेः 2,3: पुरुषः.पुरि.षादः.पुरि.शयः.पूरयतेर्.वा 2,3: पूरयत्य्.अन्तर्.इत्य्.अन्तर.पुरुषम्.अभिप्रेत्य 2,3: ``यस्मात्.परम्.न.अपरम्.अस्ति.किंचिद्.यस्मान्.न.अणीयो.न.ज्यायो.अस्ति.कश्चित्.''.(ट.10,10,3;.ंउ.10,4) 2,3: ``वृक्ष.इव.स्तब्धो.दिवि.तिष्ठत्य्.एकस्.तेन.इदम्.पूर्णम्.पुरुषेण.सर्वम्.''.(ट.10,10,3;.ंउ.10,4;.णु.21-9).इत्य्.अपि.निगमो.भवति 2,3: विश्चकद्राकर्षो.वि.इति.चकद्र.इति.श्व.गतौ.भाष्यते 2,3: द्राति.इति.गति.कुत्सना 2,3: कद्राति.इति.द्राति.कुत्सना 2,3: चकद्राति.कद्राति.इति.सतो.अनर्थको.अभ्यासस्.तद्.अस्मिन्न्.अस्ति.इति.विश्चकद्रः 2,3: कल्याण.वर्ण.रूपः.कल्याण.वर्णस्य.इव.अस्य.रूपम् 2,3: कल्याणम्.कमनीयम्.भवति 2,3: वर्णो.वृणोतेः 2,3: रूपम्.रोचतेः 2,3: एवम्.तद्धित.समासान्.निर्ब्रूयात् 2,3: न.एक.पदानि.निर्ब्रूयात्.न.अवैयाकरणाय.न.अनुपसन्नाय.अनिदंविदे.वा 2,3: नित्यम्.ह्य्.अविज्ञातुर्.विज्ञाने.असूया 2,3: उपसन्नाय.तु.निर्ब्रूयाद्.यो.वा.अलम्.विज्ञातुम्.स्यान्.मेधानिने.तपस्विने.वा 2,4: ``विद्या.ह.वै.ब्राह्मणम्.आजगाम.गोपाय.मा.शेवधि.शेवधिस्.ते.अहम्.अस्मि/ 2,4: ``असूयकाय.अनृज.वेयताय.न.माम्.ब्रूया.वीर्यवती.तथा.स्याम्/ 2,4: ``य.आतृणत्त्य्.अवितथेन.कर्णाव्.अदुह्खम्.कुर्वन्न्.अमृतम्.सम्प्रयच्छन्/ 2,4: ``तम्.मन्येत.पितारम्.मातारंश्.च.तस्मै.न.द्रुहेत्.कतमत्.चन.अहम्/ 2,4: ``अध्यापिता.ये.गुरुम्.न.आद्रियन्ते.विप्रा.वाचा.मनसा.कर्मणा.वा/ 2,4: ``यथा.एवा.ते.न.गुरोर्.भोजनीयास्.तथा.एव.तान्.न.भुनक्ति.श्रुतम्.तत्/ 2,4: ``यम्.एव.विद्याः.शुचिम्.अप्रमत्तम्.मेधाविनम्.ब्रह्मचर्य.उपपन्नम्/ 2,4: ``यस्.ते.न.द्रुह्हेत्.कतमत्.चन.अहम्.तस्मै.मा.ब्रूया.निधिपाय.ब्रह्मन्.इति/ 2,4: निधिः.शेवधिर्.इति/ 2,5: अथ.अतो.अनुक्रमिष्यामः/ 2,5: गौर्.इति.पृथिव्या.नामधेयम्,.यद्.दूरम्.गता.भवति/(2,5) 2,5: यच्.च.अस्याम्.भूतानि.गच्छन्ति/(2,5) 2,5: गातेर्.वा.औ.कारो.नाम.करणः/(2,5) 2,5: अथ.अपि.पशु.nàma.इह.भवत्य्.एतस्माद्.एव/(2,5)[177] 2,5: अथ.अप्य्.अस्याम्.ताद्धितेन.कृत्स्नवत्.निगमा.bhavanti/(2,5).[used.in.a.derivative.sense] 2,5: ``गोभिः.श्रीनीत.मत्सरम्/''.इति.पयसः/(2,5)[177] 2,5: मत्सरः.सोमो.मन्दतेस्.तृप्ति.कर्मणः/(2,5) 2,5: मत्सर.इति.लोभ.नाम.अभिमत्त.एनेन.धनम्.भवति/(2,5)[177] 2,5: पयस्.पिबतेर्.वा.प्यायतेर्.वा/(2,5) 2,5: क्षीरम्.क्षरतेर्.घसेर्.वा.ईरो.नाम.करणः,.उशीरम्.इति.यथा/(2,5)[177] 2,5: ``अंशुम्.दुहन्तो.अध्यासते.गवि''.इत्य्.अधिसवन.चर्णमः/(2,5) 2,5: अंशुः.शम्.अष्ट.मात्रो.भवत्य्,.अननाय.शम्.भवति.इति.च/(2,5) 2,5: चर्म.चरतेर्.वा.उच्चृत्तम्.भवति.इति.वा/ 2,5: अथ.अपि.चर्म.च.श्लेस्मा.च/ 2,5: ``गोभिः.सम्नद्धो.असि.वीलयस्व''.इति.रथ.स्तुति7/(2,5)[177] 2,5: अथ.अपि.स्नाव.च.श्लेस्मा.च/''.गोभिः.सम्नद्धा.पतति.प्रसूता''.इति.इषु.स्तुति7/(2,5) 2,5: ज्या.अपि.गौर्.उच्यते/(2,5) 2,5: गव्या.चेत्.ताधितम्,.अथ.चेत्.न.गव्या.गमयति.इसून्.इति/2,5/ 2,6: ``वृक्षेवृक्षे.नियता.अमीमयद्.गौस्.ततो.वयस्.प्रपतान्.पुरुषादः/''.(2,6) 2,6: वृक्षे.वृक्षे.धनुसि.धनुसि/(2,6) 2,6: वृक्षो.व्रश्चनाद्.वृत्वा.क्षाम्.तिष्ठति.इति.वा/(2,6) 2,6: क्षा.क्षियतेर्.निवास.कर्मणः/(2,6).[182] 2,6: नियता.अमीमयद्.गौः.शब्दम्.करोति/(2,6) 2,6: मीमयतिः.शब्द.कर्मा/(2,6) 2,6: ततो.वयस्.प्रपतन्ति.पुरुषान्.अदनाय/(2,6) 2,6: विर्.इति.शकुनि.नाम.वेतेर्.गति.कर्मणः/(2,6) 2,6: अथ.अपि.इसु.नाम.इह.भवत्य्.एतस्माद्.एव/(2,6).[182] 2,6: आदित्यो.अपि.गौर्.उच्यते/(2,6) 2,6: ``उत.अदः.परुसे.go7/''.(2,6) 2,6: पर्ववति.भाष्वति.इत्य्.औपमन्यवः/(2,6).[182] 2,6: अथ.अप्य्.अस्य.एकस्.रश्मिश्.चन्द्रमसम्.प्रति.दीप्यते/(2,6) 2,6: तद्.एतेन.उपेक्षितव्यम्,.आदित्यतो.अस्य.दीप्तिर्.भवति.इति/(2,6).[182] 2,6: ``सुसुम्नः.सूर्य.रश्मिश्.चन्द्रमा.गन्धर्व''.इत्य्.अपि.निगमो.भवति/(2,6) 2,6: स.अपि.गौर्.उच्यते/(2,6) 2,6: अत्र.आह.गोर्.अमन्वत.इति.तद्.उपरिष्टाद्.व्याख्यास्यामः/(2,6) 2,6: सर्वे.अपि.रश्मयो.गाव.उच्यन्ते/2,6/[182] 2,7: ``ता.वाम्.vàståny.उश्मसि.गमध्यै.यत्र.गावस्.भूरि.शृण्गा.अयासः/ 2,7: अत्र.आह.तद्.उरु.गायस्य.वृस्नः.परमम्.पदम्.अवभाति.भूरि/''.तानि.वाम्.वास्तूनि.कामयामहे.गमनाय.यत्र.गावस्.भूरि.शृण्गा.बहु.शृण्गाः/(2,7).[186]. 2,7: भूरि.इति.बहुनो.नामधेयम्.प्रभवति.इति.सतः/(2,7).[186] 2,7: शृण्गम्.श्रयतेर्.वा.शृणातेर्.वा.शम्नातेर्.वा.शरनाय.उद्गतम्.इवि.वा.शिरसो.निर्गतम्.इति.वा/(2,7).[186] 2,7: अयासो.अयनाः/ 2,7: तत्र.तद्.उरु.गायस्य.विस्नोर्.महा.गतेः.परमम्.पदम्.परार्ध्यस्थम्.अवभाति.भूरि/(2,7).[186] 2,7: पादः.पद्यतेस्.तत्.निधानात्.पदम्/ 2,7: पशु.pàda.प्रकृतिः.प्रभाग.पादः/ 2,7: प्रभाग.पाद.सामान्याद्.इतरानि.पदानि/ 2,7: एवम्.अन्येसाम्.अपि.सत्त्वानाम्.संदेहा.विद्यन्ते/ 2,7: तानि.चेत्.समान.कर्माणि.समान.निर्वचनानि,.नाना.कर्माणि.चेत्.नाना.निर्वचनानि.यथा.अर्थम्.निर्वक्तव्यानि/(2,7).[186] 2,7: इति.इमान्य्.एकविंशतिः.पृथिवी.नामधेयान्य्.अनुक्रान्तानि/ 2,7: तत्र.निरृतिर्.निरमनाद्.ऋच्छतेः.कृच्छ्र.आपत्तिर्.इतरा/ 2,7: सा.पृथिव्या.संदिह्यते,.तयोर्.विभागस्.तस्याः.एषा.भवति/2,7/[186] 2,8: ``य.ईम्.चकार.न.सो.अस्य.वेद.य.ईम्.ददर्श.hiruginnu.तस्मात्/ 2,8: स.मातुर्.योना.परिवीतो.अन्तर्बहुप्रजा.निरृतिम्.आविवेश/''.बहु.प्रजाः.कृच्छ्रम्.आपद्यत.इति.परिव्राजका.वर्ष.कर्मा.इति.नैरुक्ताः/(2,8)[188] 2,8: य.ईम्.चकार.इति.करोति.किरती.संदिग्धौ.वर्ष.कर्मणा/ 2,8: न.सो.अस्य.वेद.मध्यमः/ 2,8: स.एव.अस्य.वेद.मध्यमो.यो.ददर्श.àditya.उपहितम्.स.मातृ6.योनि7.मातृ.अन्तरिक्षम्.निर्मीयन्ते.अस्मिन्.भूतानि.योनिर्.अन्तरिक्षम्.महान्.अवयवः.परिवीतो.वायुना.अयम्.अपि.इतरो.योनिर्.एतस्माद्.एव.परियुतो.भवति/ 2,8: बहु.प्रजा.भूमिम्.आपद्यते.वर्ष.कर्मणा/(2,8)[188-189].($) 2,8: शाकपूनिः.संकल्पयांश्.चक्रे.सर्वा.देवता.जानामि.इति/ 2,8: तस्मै.देवता.उभय.लिङ्गा.प्रादुर्बभूव/ 2,8: ताम्.न.जज्ञे/ 2,8: ताम्.पप्रछ.विविदिसानि.त्वा.इति/ 2,8: सा.अस्मा.एताम्.ऋचम्.आदिदेश.eùà.मद्देवता.इति/2,8/[189] 2,9: ``अयम्.स.शिङ्क्ते.येन.गौर्.अभीवृता.मिमाति.मायुम्.ध्वंसन.अवधि.श्रिता/ 2,9: सा.चित्तिभिर्.न.हि.चकार.मर्त्त्यम्.विद्युत्.भवन्ती.प्रति.वव्रिम्.औहत/''.(2,9)[192] 2,9: अयम्.स.शब्दायते.येन.गौर्.अभिप्रवृत्ता.मिमाति.मायुम्.शब्दम्.करोति.मायुम्.इव.आदित्यमिति.वा/ 2,9: वाच्.एषा.माध्यमिका.ध्वंसने.मेघे.अधिश्रिता/ 2,9: सा.चित्तिभिः.कर्मभिर्.नीचैर्.निकरोति.मर्त्त्त्यम्.विद्युत्.भवन्ती.प्रत्यूहते.वव्रिम्/ 2,9: वव्रिर्.इति.रूप.नाम.वृणोति.इति.सतः/ 2,9: वर्षेन.प्रच्छाद्य.पृथिवीम्.तत्.पुनर्.आदत्ते/2,9/[192] 2,10: हिरन्य.नामान्य्.उत्तरानि.पञ्च.दश/ 2,10: हिरन्यम्.कस्माद्,.ह्रियत.आयम्यमानम्.इति.वा.ह्रियते.जनात्.जनम्.इति.वा.हितरमनम्.भवति.इति.वा.हृदय.रमनम्.भवति.इति.वा.हर्यतेर्.वा.स्यत्.प्रेप्सा.कर्मणः/(2,10)[194] 2,10: अन्तरिक्ष.नामान्य्.उत्तरानि.सोदश/ 2,10: अन्तरिक्षम्.कस्माद्,.अन्तरा.क्ष.अन्तम्.भवत्य्.अन्तर्.इमे.इति.वा.शरीरेष्व्.अन्तर्.अक्षयम्.इति.वा/(2,10)[194] 2,10: तत्र.समुद्र.इत्य्.एतत्.पार्थिवेन.समुद्रेन.संदिह्यते/(2,10)[194] 2,10: समुद्रः.कस्मात्,.समुद्द्रवन्त्य्.अस्माद्.आपः,.समभिद्रवन्त्य्.एनम्.आपः,.सम्मोदन्ते.अस्मिन्.भूतानि,.समुदको.भवति,.समुनत्ति.इति.वा/(2,10)[195] 2,10: तयोर्.विभागः/ 2,10: तत्र.इतिहासम्.आचक्षते.देवापिश्.च.आर्ष्तिसेनः.शान्तनुश्.च.कौरव्यौ.भ्रातरु.बभुवतुः,.स.शन्तनुः.कनीयान्.अहिसेचयाम्.चक्रे.देवापिस्.तपस्.प्रतिपेदे/ 2,10: ततः.शान्तनस्.राज्ये.द्वादश.varùàni.देवो.न.ववर्श,.तम्.ऊचुर्.ब्राह्मणा.अधर्मस्.त्वया.चरितो.ज्येस्थम्.भ्रातरम्.अन्तरित्य.अभिसेचितम्.तस्मात्.ते.देवो.न.वर्षति.इति/ 2,10: स.शन्तनुर्.देवापिम्.शिशिक्ष.राज्येन.तम्.उवाच.देवापिः.पुरोहितस्.ते.असानि.याजयानि.च.त्वा.इति/ 2,10: तस्य.एतद्.वर्ष.काम.सूक्तम्/ 2,10: तस्य.एषा.भवति/ 2,11: ``आर्ष्तिसेनो.होत्रम्.ऋषिर्.निसीदन्.देवापिर्.देव.सुमतिम्.चिकित्वान्/ 2,11: स.उत्तरस्माद्.अधरम्.समुद्रम्.अपो.दिव्या.असृजद्.वर्ष्या.अभि/'' 2,11: आर्ष्तिसेन.ऋष्टिसेनस्य.पुत्र.इसित.सेनस्य.इति.वा/ 2,11: सेना.sa.ईश्वरा/ 2,11: समान.गतिर्.वा,.पुत्रः.पुरु.त्रायते.निपरनाद्.वा.नुत्.नरकम्.ततस्.त्रायत.इति.वा,.''.होत्रम्.ऋषिर्.निसीदन्''.ऋषिर्.दर्शनात्.स्तोमान्.ददर्श.ity.औपमन्यवस्,.तद्.यद्.एनांस्.तपस्यमानान्.ब्रह्म.स्वयम्भु.अभ्यानर्षत्.त.ऋषयो.अभवंस्.तद्.ऋसीनाम्.ऋषित्वम्.इति.विज्ञायते/ 2,11: देवापिर्.देवानाम्.àpti.à.stuti.à.ca.प्रदानेन.देव.सुमतिम्.देवानाम्.कल्याणीम्.मतिम्.चिकित्वांस्.चेतनावान्/ 2,11: स.उत्तरस्माद्.अधरम्.समुद्रम्.उत्तर.उद्धततरो.भवत्य्,.अधरो.अधरः/ 2,11: अधो.न.धावति.इत्य्.ऊर्ध्व.गतिः.प्रतिसिद्धा/ 2,11: तस्य.उत्तरा.भूयसे.निर्वचनाय/ 2,12: ``यद्.देवापिः.शन्तनु4.पुरोहितो.होत्राय.वृतः.कृपयन्न्.अदीधेत्/ 2,12: देव.श्रुतम्.वृष्टि.वनिम्.ररानो.बृहस्पतिर्.वाचम्.अस्मा.अयच्छत्/'' 2,12: शन्तनुः.शम्.तनो.अस्तु.इति.वा.शम्.अस्मै.tanu.à.astu.इति.वा/ 2,12: पुरोहितः.पुर.एनम्.दधति/ 2,12: होत्राय.वृतः.कृपायमानो.अन्वध्यायद्,.देव.श्रुतम्.देवा.एनम्.शृण्वन्ति,.ऋष्टि.वनिम्.वृष्टि.याचिनम्.ररानस्.रातिर्.अभ्यस्तस्,.बृहस्पतिर्.ब्रह्म.आसीत्.सो.अस्मै.वाचम्.अयच्छद्,.बृहत्.उपव्याख्यातम्/ 2,13: साधारनान्य्.उत्तरानि.सो.दिवश्.च.आदित्यस्य.च/ 2,13: यानि.त्व्.अस्य.प्राधान्येन.उपरिस्तात्.तानि.व्याख्यास्यामः/ 2,13: आदित्यः.कस्माद्,.आदत्ते.रसान्,.आदत्ते.भाषम्.ज्योतिषाम्,.आदीप्तो.भाषा.इति.वा.अदितेः.पुत्र.इति.वा/ 2,13: अल्प.प्रयोगम्.त्व्.अस्य.एतद्.आर्च.अभ्याम्नाये.सूक्त.भाक्.''.सूर्यम्.आदितेयम्''.अदितेः.पुत्रम्/ 2,13: एवम्.अन्यासाम्.अपि.देवतानाम्.आदित्य.प्रवादाः.स्तुतयो.भवन्ति.तद्.यथा.एतत्.मित्रस्य.वरुणस्य.अर्यमन्6.दक्षस्य.भगस्य.अंशस्य.इति/ 2,13: अथ.अपि.मित्रा.वरुणयोः/''.आदित्या.दानुनस्पती''.दानपती/ 2,13: अथ.अपि.मित्रस्य.एकस्य/''.प्र.समित्र.मर्तो.अस्तु.प्रयस्वान्.यस्.त.आदित्य.शिक्षति.व्रतेन''.इत्य्.अपि.निगमो.भवति/ 2,13: अथ.अपि.वरुणस्य.एकस्य.''.अथा.वयम्.आदित्य.व्रते.तव/ 2,13: व्रतम्.इति.कर्म.नाम.निवृत्ति.कर्म.वारयति.इति.सतः,.इदम्.अपि.इतरद्.व्रतम्.एतस्माद्.एव.वृणोति.इति.सतस्,.अन्नम्.अपि.व्रतम्.उच्यते.यद्.आवृणोति.शरीरम्/ 2,14: स्वर्.आदित्यो.भवति,.सु.अरनः,.सु.ईरनः,.सु.ऋतस्.रसान्,.सु.ऋतो.भाषम्.ज्योतिषाम्,.सु.ऋतस्..भाषा.इति.वा.एतेन.द्यौर्.व्याख्याता/ 2,14: पृश्निर्.आदित्यो.भवति,.प्राश्नुत.एनम्.वर्ण.इति.नैरुक्ताः,.संस्प्रस्ता.रसान्,.संस्प्रस्ता.भाषम्.ज्योतिषाम्,.संस्पृष्टो.भाषा.इति.वा/ 2,14: द्यौः,.संस्पृष्टा.ज्योतिष्.भिः.पुन्य.कृद्भिश्.च/ 2,14: नाक.आदित्यो.भवति,.नेता.रसानाम्.नेता.भाषाम्.ज्योतिषाम्.प्रनयः/ 2,14: अथ.द्यौः,.कम्.इति.सुख.नाम.तत्.प्रतिसिद्धम्.प्रतिसिध्येत/''.न.वा.अमुम्.लोकम्.जग्मुसे.किंच.नाकम्/'' 2,14: न.वा.अमुम्.लोकम्.गतवते.नाकम्,.पुन्य.कृतो.ह्य्.एव.तत्र.गच्छन्ति/ 2,14: गौर्.आदित्यो.भवति,.गमयति.रसान्,.गच्छन्त्य्.अन्तरिक्षे/ 2,14: अथ.द्यौर्.यत्.pçthivã.à.adhi.दूरम्.गता.भवति.यच्.च.अस्याम्.ज्योतींसि.गच्छन्ति/ 2,14: विस्तप्.आदित्यो.भवत्य्,.आविस्तस्.रसान्,.आविस्तो.भाषम्.ज्योतिषाम्,.आविस्तो.भाषा.इति.वा/ 2,14: अथ.द्यौर्,.आविस्ता.ज्योतिष्.भिः.पुन्य.कृत्.भिश्.च/ 2,14: नभस्.आदित्यस्.भवति,.नेता.रसानाम्,.नेता.भाषाम्.ज्योतिषाम्.प्रनयो.अपि.वा,.भन.एव.स्याद्.विपरीतस्,.न.न.भाति.इति.वा.एतेन.द्यौर्.व्याख्याता/ 2,15: रश्मि.नामान्य्.उत्तरानि.पञ्च.दश,.रश्मिर्.यमनात्,.तेषाम्.आदितः.साधारनानि.pa¤ca.अश्व.रश्मिभिः/ 2,15: दिश्.नामान्य्.उत्तरान्य्.अस्तौ/ 2,15: दिशः.कस्माद्,.दिशतेर्.आसदनाद्.अपि.वा.अभ्यशनात्/ 2,15: तत्र.कास्थाः.इत्य्.एतद्.अनेकस्य.अपि.सत्त्वस्य.नाम.भवति/ 2,15: कास्था.दिशो.bhavanti,.क्रान्त्वा.स्थिता.भवन्ति/ 2,15: कास्था.उपदिशो.bhavanti,.इतरेतरम्.क्रान्त्वा.स्थिता.भवन्त्य्/ 2,15: आदित्यो.अपि.कास्था.उच्यते,.क्रान्त्वा.स्थितो.भवति/ 2,15: आजि.अन्तो.अपि.कास्था.उच्यते,.क्रान्त्वा.स्थितस्.भवति/ 2,15: आपो.अपि.कास्था.उच्यन्ते,.क्रान्त्वा.स्थिता.भवन्ति.इति.स्थावरानाम्/ 2,16: ``अतिष्ठन्तीनाम्.अनिवेशनानाम्.कास्थानाम्.मध्ये.निहितम्.शरीरम्/ 2,16: वृत्रस्य.निन्यम्.विचरन्त्य्.आपो.दीर्घम्.tamas.आशयद्.इन्द्र.शत्रुः/'' 2,16: ``अतिष्ठन्तीनाम्''.अनिविशमानानाम्.इत्य्.अस्थावरानाम्.कास्थानाम्.मध्ये.''.निहितम्.शरीरम्''.मेघः/ 2,16: शरीरम्.शरीरम्($).शृणातेः.शम्नातेर्.वा/ 2,16: वृत्रस्य.निन्यम्.निर्णामम्.विचरन्ति.विजानन्त्य्.आप.इति/ 2,16: दीर्घम्.द्राघतेस्.तमस्.तनोतेः/ 2,16: à÷ayat.आशेतेः/ 2,16: इन्द्र.शत्रुर्.इन्द्रो.अस.शमयिता.वा.शातैता.वा.तस्माद्.इन्द्र.शत्रुः/ 2,16: तत्.को.वृत्रस्,.मेघ.इति.नैरुक्तास्,.त्वास्त्रो.असुर.इत्य्.ऐतिहासिका/ 2,16: अपाम्म्.च.ज्योतिषश्.च.मिश्री.भाव.कर्मणो.वर्ष.कर्म.जायते,.तत्र.उपमा.अर्थेन.युद्ध.वर्णा.भवन्ति/ 2,16: अहिवत्.तु.खलु.मन्त्र.वर्णा.ब्राह्मण.वादाश्.च/ 2,16: vivçddhi.à.÷arãrasya.स्रोतांसि.निवारयाम्.चकार,.तस्मिन्.हते.प्रसस्यन्दिर.आपस्,.तद्.अभिवादिनी.एषा.ऋच्.भवति/ 2,17: ``दास.पत्नीर्.अहि.गोपा.अतिष्ठन्.निरुद्धा.आपः.पनिना.इव.गावः/ 2,17: अपाम्.बिलम्.अपिहितम्.यद्.आसीद्.वृत्रम्.जघन्वाम्.अप.तद्.ववार/'' 2,17: दास.पत्नीर्.दास.adhipatnã.o,.दासो.दस्यतेर्.उपदासयति.कर्माण्य्.अहि.गोपा.अतिष्ठन्.अहिना.गुप्ताः/ 2,17: अहिर्,.अयनाद्,.एत्य्.अन्तरिक्षे.अयम्.अपि.इतरो.अहिर्.एतस्माद्.एव($),.निर्ह्रसित.उपसर्ग.आहन्तिति/ 2,17: ``निरुद्धा.आपः.अहिना.इव.गावः/''.पनिर्.वनिज्.भवति,.पनिः.पननाद्,.वनिज्.पन्यम्.नेनेक्ति/ 2,17: ``अपाम्.बिलम्.अपिहितम्.यद्.आसीत्/''.बिलम्.भरम्.भवति,.बिभर्तेः/ 2,17: ``वृत्रम्.जघ्निवान्.अप.ववार.(तद्)/''.वृत्रो.वृणोतेर्.वा.वर्ततेर्.वा.वर्धति.वा/ 2,17: यद्.अवृणोत्.तद्.वृत्रस्य.वृत्रत्वम्.इति.विज्ञायते/ 2,17: यद्.अवर्तत.तद्.वृत्रस्य.वृत्रत्वम्.इति.विज्ञायते/ 2,17: यद्.अवर्धत.तद्.वृत्रस्य.वृत्रत्वम्.इति.विज्ञायते/ 2,18: रात्रि.नामान्य्.उत्तरानि.त्रयोविंशतिः/ 2,18: रात्रिः.कस्मात्,.प्ररमयति.भूतानि.नक्तम्.चारीन्य्,.उपरमयति.इतरानि.ध्रुवीकरोति,.रातेर्.वा.स्याद्.दान.कर्मणः,.प्रदीयन्ते.अस्याम्.अवश्यायाः/ 2,18: उसस्.नामान्य्.उत्तरानि.सोदश/ 2,18: उसस्1.कस्माद्,.उच्छति.इति.सत्या/ 2,18: रात्रेर्.अपरः.कालस्,.तस्या.एषा.भवति/ 2,19: ``इदम्.श्रेस्थम्.ज्योतिषाम्.ज्योतिष्.आगात्.चित्रः.प्रकेतो.अजनिस्त.विभ्वा/ 2,19: यथा.प्रसूता.सवितृ6.सवाय.एवा.रात्रि.उससे.योनिम्.आरैक्/'' 2,19: ``इदम्.श्रेस्थम्.ज्योतिषाम्.ज्योतिष्''.आगमत्.चित्रम्.प्रकेतनम्.प्रज्ञा.tatam.अजनिस्त.विभूत.तमम्.''.यथा.प्रसूता.सवितृ6''.प्रसवाय.रात्रिर्.आदित्यस्य.एवम्.रात्रि.उससे.योनिम्.अरिचत्.स्थानम्/ 2,19: स्त्री.योनिर्,.अभियुत.एनाम्.गर्भः/ 2,19: तस्या.एषा.अपरा.भवति/ 2,20: ``रुशद्वत्सा.रुशती.श्वेत्या.आगाद्.àraik.u.kçsnà.सदनान्य्.अस्याः/ 2,20: समान.बन्धू.अमृते.अनूची.द्यावा.वर्णंश्.चरत.आमिनाने/'' 2,20: रुशत्.वत्सा.सूर्य.वत्सा,.रुशद्.इति.वर्ण.नाम,.रोचतेर्.ज्वलति.कर्मणः/ 2,20: सूर्यम्.अस्या.वत्सम्.आह,.साहचर्याद्.रस.हरनाद्.वा/ 2,20: ``रुशती.श्वेत्यागात्/''.श्वेत्या.श्वेततेर्.अरिचत्.कृस्ना.सदनाय्.अस्याः.कृस्न.वर्णा.रात्रिः/ 2,20: कृस्नम्.कृस्यतेर्.निकृष्टो.वर्णः/ 2,20: अथ.एने.संस्तौति.समान.बन्धू.समान.बन्धन1d.amçta1d.amarana.धर्मानाव्,.अनूची.अनूच्याव्.इति.इतरेतरम्.अभिप्रेत्य,.''.द्यावा.वर्णंश्.चरतस्''.ते.एव.द्यावौ,.द्योतनाद्/ 2,20: अपि.वा.द्यावा.चरतस्.तया.सह.चरतस्.इति.स्याद्/ 2,20: आमिनाने.आमिन्वाने.अन्योन्यस्य.अध्यात्मम्.कुर्वाने/ 2,20: अहर्.नामान्य्.उत्तरानि.द्वादश/ 2,20: अहर्.कस्माद्.उपाहरन्त्य्.अस्मिन्.कर्माणि/ 2,20: तस्य.एष.निपातस्.भवति.वैश्वानरीयायाम्.ऋचि/ 2,21: ``अहर्.च.कृस्नम्.अहर्.अर्जुनंश्.च.विवर्तेते.रजसी.वेद्याभिः/ 2,21: वैश्वानरो.जायमानो.न.राजा.अवातिरत्.ज्योतिषा.अग्निस्.तमांसि/'' 2,21: अहर्.च.कृस्नम्.रात्रिः.शुक्लंश्.च.अहर्.अर्जुनम्.विवर्तेते.रजसी.वेद्याभिर्.वेदितव्याभिः.प्रवृत्तिभिर्,.वैश्वानरो.जायमान.इव.उद्यन्न्.आदित्यः.सर्वेषाम्.ज्योतिषाम्.राजा.अवाहन्न्.अग्निर्.ज्योतिषा.तमांसि/ 2,21: मेघ.नामान्य्.उत्तरानि.त्रिंशत्/ 2,21: मेघः.कस्मात्,.मेहति.इति.सतः/ 2,21: à.upara.उपल.इत्य्.एतेभ्याम्.साधारनानि.पर्वत.नामभिः/ 2,21: उपर.उपलो.मेघस्.भवत्य्,.उपरमन्ते.अस्मिन्न्.अभ्रान्य्,.उपरता.अपि.इति.वा,.तेषाम्.एषा.भवति/ 2,22: ``देवानाम्.माना7.प्रथमा.अतिष्ठन्.कृण्तत्राद्.एषाम्.उपरा.उदायन्/ 2,22: त्रयस्.तपन्ति.पृथिवीम्.अनूपा.द्वा.बृबूकम्.वहतः.पुरीसम्/'' 2,22: देवानाम्.निर्माने.प्रथमा.अतिष्ठन्.माध्यमका.देव.गनाः/ 2,22: प्रथम.इति.मुख्य.नाम,.प्रतमस्.भवति/ 2,22: कृण्तत्रम्.अन्तरिक्षम्.विकर्तनम्.मेघानाम्/ 2,22: विकर्तनेन.मेघानाम्.उदकम्.जायते/ 2,22: त्रयस्.तपन्ति.पृथिवीम्.अनूपाः/ 2,22: पर्जन्यो.वायुर्.आदित्यः.शीत.उस्न.वर्षैर्.ओषस्हीः.पाचयन्ति,.अनूपा.अनुवपन्ति.लोकान्त्.स्वेन.स्वेन.कर्मणा/ 2,22: अयम्.अपि.इतरो.अनूप.एतस्माद्.एव.अनूप्यत.उदकेन,.अपि.वा.[आप्नोतेः].अन्वाप्.इति.स्याद्.यथा.प्राक्.इति/ 2,22: तस्य.अनूप.इति.स्याद्.यथा.प्राचीनम्.इति/ 2,22: द्वा.बृबूकम्.बहतः.पुरीसम्/ 2,22: वायु.आदित्या.उदकम्/ 2,22: बृबूकम्.इत्य्.उदक.नाम,.ब्रवीतेर्.वा.शब्द.कर्मणो.भ्रंशतेर्.वा/ 2,22: पुरीसम्.पृणातेः.पूरयतेर्.वा/ 2,23: वाच्.नामान्य्.उत्तरानि.सप्त.पञ्चाशत्/ 2,23: वाच्.कस्माद्,.वचेः/ 2,23: तत्र.सरस्वती.इत्य्.एतस्य.नदीवद्.देवतावत्.च.निगमा.भवन्ति.तद्.यद्.देवतावद्.उपरिस्तात्.तद्.व्याख्यास्यामः/ 2,23: अथ.एतत्.नदीवत्/ 2,24: ``इयम्.शुस्मेभिर्.बिसखा.इव.अरुजत्.सानु.गिरीनाम्.तविसेभिर्.ऊर्मिभिः/ 2,24: पारावतघ्नीम्.अवसे.सुवृक्तिभिः.सरस्वतीम्.इव.असेम.धीतिभिः/'' 2,24: इयम्.शुस्मैः.शोसनैः.शुस्मम्.इति.बल.नाम,.शोसयति.इति.सतो/ 2,24: बिसम्.बिष्यतेर्.भेदन.कर्मणो.वृद्धि.कर्मणो.वा/ 2,24: सानु.समुछ्रितम्.भवति.समुन्नुन्नम्.इति.वा/ 2,24: महत्.भिर्.ऊर्मिभिः/ 2,24: पारावतघ्नीम्.पारावारघातिनीम्,.पारम्.परम्.भवत्य्.अवारम्.अवरम्.अवनाय.सुप्रवृक्तिभिः.शोभनाभिः.स्तुतिभिः.सरस्वतीम्.नदीम्.कर्मभिः.परिचरेम/ 2,24: उदक.नामान्य्.उत्तरान्य्.एकशतम्/ 2,24: उदकम्.कस्मात्,.उनत्ति.इति.सतः/ 2,24: नदी.नामान्य्.उत्तरानि.सप्त.त्रिंशत्/ 2,24: नदी.अः.कस्मात्,.नदना.इमा.भवन्ति.शब्दवत्यः/ 2,24: बहुलम्.आसाम्.नैघण्टुकम्.vçttam.आश्चर्यम्.इव.प्राधान्येन/ 2,24: तत्र.इतिहासम्.आचक्षते,.विश्वामित्र.ऋषिः.सुदासः.पैजवनस्य.पुरोहितो.बभूब/ 2,24: विश्वामित्रः.सर्व.मित्रः.सर्वम्.संसृतम्,..सुदास्.कल्याण.दानः,.पैजवनः.पिजवनस्य.पुत्रः,.पिजवनः.पुनः.स्पर्धनीय.जवो.वा.अमिश्रीभाव.गतिर्.वा/ 2,24: स.वोत्त,.गृहीत्वा.विपाट्.शुतुद्री.ओः.सम्भेदम्.आययाव्.अनुययुर्.इतरे/ 2,24: स.विश्वामित्रो.नदीस्.तुस्ताव,.गाधा.भवत.इत्य्.अपि.द्विवत्.अपि.बहुवत्.तद्.यद्.द्विवत्.उपरिस्तात्.तद्.व्याख्यास्यामो.अथ.एतद्.बहुवत्/ 2,25: ``रमध्वम्.मे.वचसे.सोम्याय.ऋतावरीर्.उप.मुहुर्तम्.एवैः/ 2,25: प्र.सिन्धुम्.अच्छा.बृहती.मनीसा.अवस्युर्.अह्वे.कुसिकस्य.सूनुः/'' 2,25: उपरमध्वम्.मे.वचसे.सोम्याय.सोम.सम्पादिने,.ऋतावरीर्.ऋतवत्य/ 2,25: ऋतम्.इत्य्.उदक.नाम.प्रत्य्.ऋतम्.भवति/ 2,25: मुहूर्तम्.एवैर्.अयनैर्.अवनैर्.वा/ 2,25: मुहूर्तो.मुहुर्.ऋतुर्,.ऋतुर्.अर्तेर्.गति.कर्मणो,.मुहुर्.मूध.इव.कालस्.यावद्.अभीक्ष्नम्.च.इति/ 2,25: अभीक्ष्नम्.अभिक्षनम्.भवति,.क्षनः.क्षनोतेः.प्रक्ष्नुतः.कालः/ 2,25: कालः.कालयतेर्.गति.कर्मणः/ 2,25: प्राभिह्वयामि.सिन्धुम्.बृहत्या.महत्या.मनीसया,.मनस.ईसया.stuti.à.praj¤ayà.वा,.अवनाय.कुशिकस्य.सूनुः/ 2,25: कुशिकस्.राजा.बभूव,.क्रोशतेः.शब्द.कर्मणः,.क्रंशतेर्.वा.स्यात्.प्रकाशयति.कर्मणः.साधु.विक्रोशयिता.अर्थानाम्.इति.वा/ 2,25: नदी.अः.प्रत्यूचुः/ 2,26: ``इन्द्रो.अस्मान्.अरदद्.वज्र.बाहुर्.अपाहन्.वृत्रम्.परिधिम्.नदीनाम्/ 2,26: देवो.अनयत्.सविता.सुपानिस्.तस्य.वयम्.प्रसवे.याम.ऊर्वीः/'' 2,26: इन्द्रो.अस्मान्.अरदद्.वज्र.बाहुर्,.रदतिः.खनति.कर्मा/ 2,26: अपाहन्.वृत्रम्.परिधिम्.नदीनाम्.इति.व्याख्यातम्/ 2,26: देवो.अनयत्.सविता.सुपानिः.कल्याण.पानिः/ 2,26: पानिः.पनायतेः.पूजा.कर्मणः,.प्रगृह्य.पानी.देवान्.पूजयन्ति/ 2,26: तस्य.वयम्.प्रसवे.याम.उर्वीः/ 2,26: उर्वी.अः.ऊर्णोतेर्.वृणोतेर्.इत्य्.और्णवाभः/ 2,26: प्रत्याख्याय.antata.आशुश्रुवुः/ 2,27: ``à.te.कारस्.शृणवामा.वचांसि.ययाथ.दूराद्.अनसा.रथेन/ 2,27: नि.ते.नंसइ.पीप्याना.इव.योषा.मर्याया.इव.कन्या.शश्वचै.ते/'' 2,27: आशृणवाम.ते.कारो.वचनानि,.याहि.दूराद्.अनसा.च.रथेन.च,.निनमाम.ते.पाययमाना.इव.योषा.पुत्रम्,.मर्याया.इव.कन्या.परिस्वजनाय.निनमा.इति.वा/ 2,27: अश्व.नामान्य्.उत्तरानि.सद्विंशतिः/ 2,27: तेषाम्.अस्ता.उत्तरानि.बहुवत्/ 2,27: अश्वः.कस्माद्,.अश्नुते.अध्वानम्,.mahà.अशनो.भवति.इति.वा/ 2,27: तत्र.दधिक्रा.इत्य्.एतद्.दधत्क्रामति.इति.वा.दधत्.क्रन्दति.इति.वा.दधद्.आकारी.भवति($).इति.वा/ 2,27: tasya.अश्ववद्.देवतावत्.च.निगमा.भवन्ति/ 2,27: तद्.यद्.देवतावद्.उपरिस्तात्.तद्.व्याख्यास्यामो.अथ.etad.अश्ववत्/ 2,28: ``उत.स्य.वाजी.क्षिपनिम्.तुरन्यति.ग्रीवायाम्.बद्धो.अपिकक्ष.आसनि/ 2,28: क्रतुम्.दधिक्रा.अनु.संतवीत्वत्.पथाम्.अङ्कांस्य्.अन्वापनीफनत्/'' 2,28: अपि.स,.वाजी.वेजनवान्,.क्षेपनम्.अनु,.tårõam.अश्नुते.अध्वानम्,.ग्रीवायाम्.बद्धस्,.ग्रीवा.गिरतेर्.वा.गृणातेर्.वा.गृह्णातेर्.वा,.अपिकक्ष.आसनि.इति.व्याख्यातम्/ 2,28: क्रतुम्.दधिक्राः.कर्म.वा.प्रज्ञाम्.वा.अनुसंतवीत्वत्/ 2,28: तनोतेः.पूर्वया.prakçti.à.nigamah/ 2,28: पथाम्.अङ्कांसि.पथाम्.कुतिलानि,.पन्थाः.पततेर्.वा.पद्यतेर्.वा.पन्थतेर्.वा/ 2,28: aïko.अञ्चतेर्.आपनीफनत्.इति.फनतेश्.चर्करीत.वृत्तम्/ 2,28: दश.uttaràny.आदिस्त.उपयोजनानि.इत्य्.आचक्षते.sàhacarya.ज्ञानाय/ 2,28: ज्वलति.कर्माण.उत्तरे.धातु1p.ekàda÷a/ 2,28: तावन्त्य्.एव.उत्तरानि.ज्वलतो.नामधेयानि.नामधेयानि/ 3,1: कर्म.नामान्य्.उत्तरानि.सद्विंशतिः/ 3,1: कर्म.कस्मात्,.क्रियत.इति.सतः/ 3,1: अपत्य.नामान्य्.उत्तरानि.पञ्चदश/ 3,1: अपत्यम्.कस्माद्,.अपततम्.भवति.न.अनेन.पतति.इति.वा/ 3,1: तद्.यथा.जनयितृ6.प्रजा.एवम्.अर्थीये.ऋचा.उदाहरिष्यामः/ 3,2: ``परिसद्यम्.ह्य्.अरनस्य.रेक्नो.नित्यस्य.रायः.पतयः.स्याम/ 3,2: न.शेसो.अग्नि8.अन्य.जातम्.अस्त्य्.अचेतानस्य.मा.पथो.वि.दुक्षः/'' 3,2: परिहर्तव्यम्.हि.न.उपसर्तव्यम्.अरनस्य.रेक्न्नस्,.अरनो.अपार्णस्.भवति/ 3,2: रेक्न.इति.धन.नाम,.रिच्यते.प्रयतः/ 3,2: नित्यस्य.रायः.पतयः.स्याम.पित्र्यस्य.इव.धनस्य/ 3,2: न.शेसस्.अग्नि8.अन्य.जातम्.अस्ति/ 3,2: शेस.इत्य्.अपत्य.नाम,.शिष्यते.प्रयतस्,.अचेतयमानस्य.तत्.प्रमत्तस्य.भवति.मा.नः.पथो.विदूदुस.इति.तस्य.उत्तरा.भूयसे.निर्वचनाय/ 3,3: ``न.हि.ग्रभाय.अरनः.सुशेवो.अन्य.उदर्यो.मनसा.mantavà.u/ 3,3: अधा.चिद्.ओकः.पुनरित्.स.ety.à.no.वाजी.अभीसाल्.एतु.नव्यः/''.[249] 3,3: न.हि.ग्रहीतव्यो.अरनः,.सुसुखतमो.अप्य्.अन्य.उदर्यस्,.मनसा.अपि.न.मन्तव्यो.मम.अयम्.पुत्र.इत्य्/[249] 3,3: अथ.स.ओकः.पुनर्.एव.तद्.एति.यत.आगतो.भवत्य्/[249] 3,3: ओकस्.इति.निवास.नाम.उच्यते/[249] 3,3: एतु.नो.वाजी.वेजनवान्,.अभिसहमानः.सपत्नान्.नव.जातः.स.एव.पुत्र.इति/[249] 3,3: अथ.एताम्.दुहितृ.दायाद्य(लोच्.).उदाहरन्ति/[249] 3,4: ``शासद्.वह्निर्.दुहितुर्.नप्त्यम्.गाद्.विद्वान्.ऋतस्य.दीधितिम्.सपर्यन्/ 3,4: पिता.यत्र.दुहितुः.सेकम्.ऋण्जन्त्.सम्.शग्म्येन.मनसा.दधन्वे/''.[250] 3,4: प्रशास्ति.वोधा.संतान.कर्मने.दुहितृ6.पुत्र.भावम्/[250] 3,4: दुहिता.दुर्हिता.दूरे.हिता.दोग्धेर्.वा/[250] 3,4: नप्तारम्.उपागमद्.दौहित्रम्.पौत्रम्.इति/[250] 3,4: विद्वान्.प्रजनन.यज्ञस्य.रेतसो.वा.अङ्गात्.अङ्गात्.सम्भूतस्य.हृदयाद्.अधिजातस्य.मातृ7.प्रत्य्.ऋतस्य.विधानम्.पूजयन्/[250-251] 3,4: अविशेसेन.मिथुनाः.पुत्रा.दायादा.इति/[251] 3,4: तद्.एतद्.ऋच्.श्लोकाभ्याम्.अभ्युक्तम्/[251] 3,4: अङ्गाद्.अङ्गात्.सम्.भवसि.हृदयाद्.अधिजायसे/ 3,4: आत्मा.वै.पुत्र.नामा.असि.स.जीव.शरदः.शतम्/ 3,4: इति/[251] 3,4: अविशेसेन..पुत्रानाम्.दायो.भवति.धर्मतः/ 3,4: मिथुनानाम्.विसर्ग.àdi7.मनुः.स्वायम्भुवो.अब्रवीत्/[251] 3,4: न.दुहिताप्.इति.एके/ 3,4: तस्मात्.पुमान्.दायादो.अदायादा.स्त्री.इति.विज्ञायते/[251] 3,4: तस्मात्.स्त्रियम्.जाताम्.परास्यन्ति.न.पुमांसम्.इति.च/[251] 3,4: स्त्रीनाम्.दान.विक्रय.अतिसर्गा.विद्यन्ते.न.पुंसः/[251] 3,4: पुंसो.अप्य्.एके,.शौनह्शेपे.दर्शनात्/[251] 3,4: अभ्रातृमती.वाद.इत्य्.अपरम्/[251] 3,4: अमूर्या.यन्ति.जामयः.सर्वा.लोहित.वाससः/ 3,4: अभ्रातर.इव.योषास्.तिष्ठन्ति.हत.वर्त्मनः/[251] 3,4: अभ्रातृका.इव.योषास्.तिष्ठन्ति.संतान.कर्मने.पिन्द.दानाय.हत.वर्त्मान.इत्य्.अभ्रातृकाया.अनिर्वाह.औपमिकः/[252] 3,4: तस्य.उत्तरा.भूयसे.निर्वचनाय/[252] 3,5: ``अभ्राता.इव.पुंस.एति.प्रतीची.गर्तारुग्.इव.सनये.धनानाम्/ 3,5: जाया.इव.patya.उशती.सुवासा.उसा.हस्रा.इव.निरिनीते.अप्सः/''.[257] 3,5: अभ्रातृका.इव.पुंसः.पितॄण्.एत्य्.अभिमुखी.संतान.कर्मने.पिन्द.दानाय.न.पतिम्.गर्त.आरोहिनी.इव.धन.लाभाय.दाक्षिनाजी/[1\257] 3,5: गर्तः.सभा.स्थानुर्,.गृणातेः.सत्य.संगरो.भवति,.तम्.तत्र.या.अपुत्रा.सा.आरोहति.ताम्.तत्र.अक्षैर्.आघ्नन्ति.सा.रिक्थम्.लभते/[257-258] 3,5: श्मशान.सञ्चयो.अपि.गर्त.उच्यते.पुरुतेर्.अपगूर्णो.भवति/[258] 3,5: श्मशानम्.श्मशमनम्.श्म.शरीरम्.शरीरम्.शृणातेः.शम्नातेर्.वा/[258] 3,5: श्मश्रु.लोम.श्मनि.श्रितम्.भवति/ 3,5: लोम.लुनातेर्.वा.लीयतेर्.वा/[258] 3,5: ``न.उपरस्य.आविस्कुर्याद्.यद्.उपरस्य.आविस्कुर्याद्.गर्तेस्थाः.स्यात्.प्रमायुको.यजमान''.इत्य्.अपि.निगमो.भवति/[258] 3,5: रथो.अपि.गर्त.उच्यते.गृणातेः.स्तुति.कर्मणः/[258] 3,5: स्तुततमम्.यानम्/''.à.rohatho.वरुण.मित्र.गर्तम्''.इत्य्.अपि.निगमो.भवति/[258] 3,5: जाया.इव.pati.e.kàmayamànà.सुवासा.ऋतु.कालेसु.उसा.हसना.इव.दन्तान्.विवृणुते.रूपानी.इति.चतस्र.उपमाः/[258] 3,5: ``न.अभ्रात्रीम्.उपयच्छेत.तोकम्.ह्य्.अस्य.तद्.भवति''.इत्य्.अभ्रातृकाया.उपयमन.प्रतिषेधः.प्रत्यक्षः/[258] 3,5: पितृ6.च.पुत्रभावम्/[258] 3,5: पिता.यत्र.दुहितृ6.अप्रत्ताया.रेतस्.सेकम्.प्रार्जयति.संदधात्य्.आत्मानम्.संगमेन.मनसा.इति/[258] 3,5: अथ.एताम्.जाम्या.रिक्थ.प्रतिषेध.उदाहरन्ति.ज्येस्थम्.पुत्रिकाया.इत्य्.एके/[258] 3,6: ``न.जामये.तान्वो.रिक्थम्.आरैक्.चकार.गर्भम्.सनितुर्.निधानम्/ 3,6: यदी.मातरो.जनयन्त.वह्निम्.अन्यः.कर्ता.सुकृतोर्.anya.çõdhan/''..[265] 3,6: na.जामि4.भगिनि.ऐ.जामिर्.अन्ये.अस्याम्.जनयन्ति.जाम्.अपत्यम्,.जमतेर्.वा.स्याद्.गति.कर्मणो.निर्गमन.प्राया.भवति/.[265] 3,6: तान्व.आत्मजः.पुत्रस्.रिक्थम्.प्रारिचत्.प्रादात्,.चकार.एनाम्.गर्भ.निधानीम्.सनितुर्.हस्त.ग्राहस्य/.[265] 3,6: यदि.ह.माताप्.अजनयन्त.वह्निम्.पुत्रम्.अवह्निम्.च.स्त्रियम्,.अन्यतरः.संतान.कर्ता.भवति.पुमान्,.दायादो.अन्यतरस्,.अर्धयित्वा.जामिः.प्रदीयते.परस्मै/[265] 3,7: मनुष्य.नामान्य्.उत्तरानि.पञ्चविंशतिर्/[266] 3,7: मनुष्याः.कस्मात्,.मत्वा.कर्माणि.सीव्यन्ति,.मनस्यमानेन.सृष्टा,.मनस्यतिः.पुनर्.मनस्वी.भावे,.मनोर्.अपत्यम्.मनुसो.वा/[266] 3,7: तत्र.पञ्च.जना.इत्य्.एतस्य.निगमा.भवन्ति/[266] 3,8: ``तद्.अद्य.वाचः.प्रथमम्.मसीय.येन.असुरान्.अभि.देवा.असाम/ 3,8: ऊर्जाद.उत.यज्ञियासः.पञ्च.जना.मम.होत्रम्.जुसध्वम्/''.[267] 3,8: तद्.अद्य.वाचः.परमम्.मन्सीय.येन.असुरान्.अभिभवेम.देवाः/[267] 3,8: असुरा.असुरता.स्थानेस्व्,.अस्ता.स्थान5भ्य.इति.वा/[267] 3,8: अपि.वा.असुर्.इति.प्रान.नाम,.अस्तः.शरीरे.भवति.तेन.तद्वन्तः.[asuràþ.ñ]/[267] 3,8: sor[abl..of.su:.प्रशस्त.नामन्].देवान्.असृजत.तत्.सुरानाम्.सुरत्वम्,.असोर्.असुरान्.असृजत.तद्.असुरानाम्.असुरत्वम्.इति.विज्ञायते/[267] 3,8: .ऊर्जाद.उत.यज्ञियासः/ 3,8: अन्न.अदाश्.च.यज्ञियाश्.च/[267] 3,8: ऊर्ज्.इत्य्.अन्न.नाम,.ऊर्जयति.इति.सतः,.पक्वम्.सुप्रवृक्नम्.इति.वा/[267] 3,8: पञ्चजना.मम.होत्रम्.जुसध्वम्/ 3,8: गन्धर्वाः.पिता.देवा.असुरा.रक्षाअंसि.इत्य्.एके/[267] 3,8: चत्वारो.वर्णा.निसादः.पञ्चम.इत्य्.औपमन्यवः/[267] 3,8: निसादः.कस्मात्,.निसदनो.भवति,.निसन्नम्.अस्मिन्.पापकम्.इति.नैरुक्ताः/[267] 3,8: ``यत्.पाञ्चजन्यया.विशा/ 3,8: पञ्चजनीनया.विशा/[268] 3,8: पञ्च.पृक्ता.सङ्ख्या.स्त्री.पुंस्.नपुंसकेष्व्.अविशिस्ता/[268] 3,8: बाहु.नामान्य्.उत्तरानि.द्वादश/[268] 3,8: बाहू.कस्मात्,.प्रबाधत.आभ्याम्.कर्माणि/[268] 3,8: अङ्गुलि.नामान्य्.उत्तरानि.द्वाविंशतिः/[268] 3,8: अङ्गुलयः.कस्माद्,.अग्र.गामिन्यो.भवन्ति.इति.वा.अग्र.गालिन्यो.भवन्ति.इति.वा.अग्र.कारिन्यो.भवन्ति.इति.वा.अग्र.सारिन्यो.भवन्ति.इति.वा.अङ्कना.भवन्ति.इति.và.अञ्चना.भवन्ति.इति.वा.अपि.वा.अभ्यञ्चनाद्.एव.स्युः/[268] 3,8: तासाम्.एषा.भवति/[268] 3,9: ``दश.avanibhyo.दश.kakùya5bhy0.दश.yoktra.भ्यो.दश.yojana5भ्यः/ 3,9: दश.abhã÷ubhyo.अर्चत.अजर5भ्यो.दश.dhuro.दश.yuktà.वहद्भ्यः/''.[272] 3,9: अवनयो.अनुलयो.भवन्त्य्.अवन्ति.कर्माणि/[273] 3,9: कक्ष्याः.प्रकाशयन्ति.कर्माणि/[273] 3,9: योक्त्रानि.योजनानि.इति.व्याख्यातम्/[273] 3,9: अभीशु1p.abhya÷nuvate.कर्माणि/[273] 3,9: ``दश.dhuro.दश.yuktà.वहद्भ्यः/''.[273] 3,9: धूर्.धूर्वतेर्.वध.कर्मणः,.इयम्.अपि.इतरा.धूर्.एतस्माद्.eva,.vihanti.vaham[shoulder],.धारयतेर्.वा/[273] 3,9: कान्ति.कर्माण.उत्तरे.धातु1p.astàda÷a/[273] 3,9: अन्न.नामान्य्.उत्तरान्य्.अस्ताविंशतिः/[273] 3,9: अन्नम्.कस्माद्,.आनतम्.भूत5भ्यस्,.अत्तेर्.वा/[273] 3,9: अत्ति.कर्माण.उत्तरे.धातु1p.da÷a/[273] 3,9: बल.नामान्य्.उत्तरान्य्.अस्ताविंशतिः/[273] 3,9: बलम्.कस्माद्,.बलम्.भरम्.भवति,.बिभर्तेः/[273] 3,9: धन.नामान्य्.उत्तरान्य्.अस्ताविंशतिर्.एव/[273] 3,9: धनम्.कस्मात्,.हिनोति.इति.सतः/[273] 3,9: गो.नामान्य्.उत्तरानि.नव/[273] 3,9: क्रुध्यति.कर्माण.उत्तरे.धातु1p.da÷a/[273] 3,9: क्रोध.नामान्य्.उत्तरान्य्.एकादश/[273] 3,9: गति.कर्माण.उत्तरे.धातु1p.dvàviü÷a÷atam/[273] 3,9: क्षिप्र.नामान्य्.उत्तरानि.सद्विंशतिः/[273] 3,9: क्षिप्रम्.कस्मात्,.सङ्क्षिप्तो.विकर्षः/[273] 3,9: अन्तिक.नामान्य्.उत्तरान्य्.एकादश/[273] 3,9: अन्तिकम्.कस्माद्,.आनीतम्.भवति/[273] 3,9: संग्राम.नामान्य्.उत्तरानि.सत्चत्वारिंशत्/[273] 3,9: संग्रामः.कस्मात्,.संगमनाद्.वा.संगरनाद्.वा.संगतौ.ग्रामाव्.इति.वा/[273] 3,9: तत्र.खल.इत्य्.एतस्य.निगमा.भवन्ति/[273] 3,10: ``अभि.इदम्.एकम्.एको.अस्मि.निस्साद्.अभी.द्वा.kim.u.trayaþ.करण्ति/ 3,10: खले.न.पर्षान्.प्रति.हन्मि.भूरि.किम्.मा.निन्दन्ति.शत्रवो.अनिन्द्राः/''.[278] 3,10: अभिभवामि.इदम्.एकम्.एको.अस्मि,.निह्सहमानः.सपत्नान्.अभिभवामि,.द्वौ.किम्.मा.त्रयः.कुर्वन्ति/[278] 3,10: एक.इता.सङ्ख्या.द्वौ.द्रुततरा.सङ्ख्या.त्रयस्.तीर्णतमा.सङ्ख्या.चत्वारश्.चलिततमा.सङ्ख्या.astàv.अश्नोतेर्.नव.न.वननीया.न.अवाप्ता.वा.दश.dastà.दृष्ट.अर्था.वा/[278] 3,10: विंशतिर्.द्विर्.दशतः.शतम्.दशदशतः.सहस्रम्.सहस्वद्.अयुतम्.नियुतम्.प्रयुतम्.तत्.तद्.अभ्यस्तम्/[278] 3,10: अम्बुदस्.मेघो.भवत्य्.अरनम्.अम्बु.तद्दो.अम्बुदो.अम्बुमत्.भाति.इति.वा.अम्बुमद्.भवति.इति.वा,.स.यथा.महान्.बहुर्.भवति.वर्षंस्.तद्.इव.अर्बुदम्/[279] 3,10: ``खले.न.पर्षान्.प्रति.हन्मि.भूरि/''.[279] 3,10: खल.इव.पर्षान्.प्रतिहन्मि.भूरि,.खल.इति.संग्राम.नाम.खलतेर्.वा.स्खलतेर्.वा/[279] 3,10: अयम्.अपि.इतरः.खल.एतस्माद्.एव,.समास्कन्नो.भवति/[279] 3,10: ``किम्.मा.निन्दन्ति.शत्रवो.अनिन्द्राः/''.य.इन्द्रम्.न.विविदुर्,.इन्द्रस्.ह्य्.अहम्.अस्म्य्.अनिन्द्रा.इतर.इति.वा/[279] 3,10: व्याप्ति.कर्माण.उत्तरे.धातु1p.da÷a/[279] 3,10: तत्र.द्वे.नामनी.àkùàna.आश्नुवान.आपान.आप्नुवानः/[279] 3,10: वध.कर्माण.उत्तरे.धातु1p.trayastriü÷at/[279] 3,10: तत्र.वियात.इत्य्.एतद्.वियातयत.इति.वा.वियातय.इति.वा/[279] 3,10: ``आखन्दल.प्रहूयसे''.आखन्दयितृ8/ 3,10: खन्दम्.खन्दयतेः/[279] 3,10: तळित्.इत्य्.अन्तिक.वधयोः.संसृष्ट.कर्म.ताडयति.इति.सतः/[279] 3,11: ``त्वया.वयम्.सुवृधा.ब्रह्मनस्पति8.स्पार्हा.वसुम्.मनुष्या.ददीमहि/ 3,11: या.नो.दूरे.तळितो.या.अरातयो.अभि.सन्ति.जम्भया.ता.अनप्नसः/[283] 3,11: त्वया.वयम्.सुवर्धयित्रा.ब्रह्मनस्पति8.स्पृहनीयानि.वसूनि.मनुष्य4भ्य.आददीमहि,.याश्.च.नो.दूरे.तळितो.याश्.च.अन्तिके.अरातयः.अदान.कर्मणो.वा.अदान.प्रज्ञा.và/[284] 3,11: जम्भय.ताअ.अनप्नसो.अप्र.इति.रूप.नाम.आप्नोति.इति.सतः/[284] 3,11: विद्युत्.तळिद्.भवति.इति.शाकपूनिः.सा.ह्य्.अवताडयति.दूराच्.च.दृश्यते.अपि.त्व्.इदम्.अन्तिक.नाम.एव.अभिप्रेतम्.स्यात्/[284] 3,11: ``दूरे.चित्.सन्.तळित्.इव.अति.रोचसे.''..दूरे.अपि.सन्न्.अन्तिक.इव.संदृश्यस.इति/[284] 3,11: वज्र.नामान्य्.उत्तरान्य्.अस्तादश/[284] 3,11: वज्रः.कस्मात्,.varjayati.iti.satas/[284] 3,11: tatra.kuts.ity.etat.kçõtater.ऋषिः.कुत्सो.भवति.कर्ता.स्तोमानाम्.इत्य्.औपमन्यवस्/[284] 3,11: अत्र.अप्य्.अस्य.वध.कर्म.एव.भवति.तत्.सख.इन्द्रः.शुस्नम्.जघान.इति/[284] 3,11: ऐश्वर्य.कर्माण.उत्तरे.धातु1p.catvàrah/[284] 3,11: ईश्वर.नामान्य्.उत्तरानि.चत्वारि/[284] 3,11: तत्र.इन.इत्य्.एतत्.सनित.ऐश्वर्येन.इति.वा.सनितम्.अनेन.ऐश्वर्यम्.इति.वा/[284] 3,12: ``यत्रा.सुपर्णा.अमृतस्य.भागम्.अनिमेसम्.विदथा.अभिस्वरन्ति/ 3,12: इनो.विश्वस्य.भुवनस्य.गोपाः.स.मा.धीरः.पाकम्.atra.à.vive÷a/''.[287] 3,12: यत्र.सुपर्णाः.सुपतना.आदित्य.रश्मयः.अमृतस्य.भागम्.उदकस्य.अनिमिसन्तस्.वेदनेन.अभिस्वरन्ति.इति.वा.अभिप्रयन्ति.इति.वा/[287] 3,12: ईश्वरः.सर्वेसाम्.भूतानाम्.गोपायिता.आदित्यः.स.मा.धीरः.पाकम्.अत्र.आविवेश.iti.धीरो.धीमान्.पाकः.पक्तव्यो.भवति.विपक्व.प्रज्ञ.àditya.इत्य्.उपनिसद्.वर्णो.भवति.इत्य्.अधिदैवतम्/[287] 3,12: अथ.अध्यात्मम्.यत्र.सुपर्णाः.सुपतनानि.इन्द्रियान्य्.अमृतस्य.bhàgam.ज्ञानस्य.अनिमिसन्तो.वेदनेन.अभिस्वरन्ति.इति.वा.अभिप्रयन्ति.इति.वा/[287] 3,12: ईश्वरः.सर्वेसाम्.इन्द्रियानाम्.गोपायिता/[287] 3,12: आत्मा.स.मा.धीरः.पाकम्.अत्र.आविवेश.iti.धीरो.धीमान्.पाकः.पक्तव्यस्.भवति.विपक्वप्रज्ञ.àtmà.इत्य्.आत्म.गतिम्.आचष्टे/[287] 3,13: बहु.नामान्य्.उत्तरानि.द्वादश/ 3,13: बहु.कस्मात्.प्रभवति.इति.सतः/[290] 3,13: ह्रस्व.नामान्य्.उत्तरान्य्.एकादश/ 3,13: ह्रस्वो.ह्रसतेः/[290] 3,13: महत्.नामान्य्.उत्तरानि.पञ्च.विंशतिः/[290] 3,13: महान्.कस्मात्,.मानेन.अन्यान्.जहाति.इति.शाकपूनिर्.महनीयस्.भवति.इति.वा/[290] 3,13: तत्र.ववक्षिथ.विवक्षस.इत्य्.एते.वक्तेर्.वा.वहतेर्.वा.साभ्यासात्/[290] 3,13: गृह.नामान्य्.उत्तरानि.द्वाविंशतिः/[290] 3,13: गृहाः.कस्माद्.गृह्णन्ति.इति.सताम्/[290] 3,13: परिचरन.कर्माण.उत्तरे.धातु1p.da÷a/[290] 3,13: सुख.नामान्य्.उत्तरानि.विंशतिः/[290] 3,13: सुखम्.कस्मात्,.सुहितम्.kha4भ्यः.खम्.पुनः.खनतेः/[290] 3,13: रूप.नामान्य्.उत्तरानि.सोदश/ 3,13: रुपम्.रोचतेः/[290] 3,13: प्रशस्य.नामान्य्.उत्तरानि.दश/[290] 3,13: प्रज्ञा.nàmàny.उत्तरान्य्.एकादश/[290] 3,13: सत्य.नामान्य्.उत्तरानि.sas1/ 3,13: सत्यम्.कस्मात्,.सत्सु.तायते.तत्.प्रभवम्.भवति.इति.वा/[290] 3,13: अस्ता.उत्तरानि.पदानि.पश्यति.कर्माणः/[290] 3,13: उत्तरे.धातु1p.càyati.प्रभृतीनि.च.नामान्य्.आमिश्रानि/[290].(($).Cf..णिर्.11,5,.) 3,13: नव.उत्तरानि.पदानि.सर्व.पद.समाम्नायाय/[290] 3,13: अथ.अत.उपमाः/ 3,13: यद्.अतत्.तत्.सदृशम्.इति.गार्ग्य,.तद्.आसाम्.कर्म.[स.आसाम्.उपमानाम्.arthaþ.ó.295]/[290] 3,13: ज्यायसा.वा.गुनेन.प्रख्याततमेन.वा.कनीयांसम्.वा.अप्रख्यातम्.वा.उपमिमीते/[290] 3,13: अथ.अपि.कनीयसा.ज्यायांसम्/[291] 3,14: ``तनूत्यजा.इव.तस्करा.वनर्गू.रशनाभिर्.दशभिर्.अभ्यधीताम्/''.[296] 3,14: तनूत्यज्.तनू.त्यक्ता.वनर्गू.वनगामिनाव्.अग्नि.मन्थनौ.बाहू.तस्कराभ्याम्.उपमिमीते/[296] 3,14: तस्करस्.तत्.करो.भवति.यत्.पापकम्.इति.नैरुक्तास्,.तनोतेर्.वा.स्यात्.संतत.कर्मा.भवत्य्.अहोरात्र.कर्मा.वा/[296] 3,14: रशनाभिर्.दशभिर्.अभ्यधीताम्/[296] 3,14: अभ्यधीताम्.इत्य्.अभ्यधाताम्/ 3,14: ज्यायांस्.तत्र.गुनो.अभिप्रेतः/[296] 3,15: ``कुह.स्विद्.दोसा.कुह.vastor.अश्विना.कुह.अभिपित्वम्.करतः.कुह.ऊसतुः/ 3,15: को.वाम्.शयुत्रा.विधवा.इव.देवरम्.मर्यम्.न.योषा.कृणुते.sadhastha.à/''.[297] 3,15: क्व.स्विद्.रात्रि7.भवथः,.क्व.दिवा,.क्व.अभिप्राप्तिम्.कुरुथः,.क्व.वसथः,.को.वाम्.शयने.विधवा.इव.देवरम्/[297] 3,15: देवरः.कस्माद्,.द्वितीयो.वर.उच्यते/[297] 3,15: विधवा.विधातृका.भवति,.विधवनाद्.वा.विधावनाद्.वा.इति.चर्मशिरस्1,.अपि.वा.धव.इति.मनुष्य.नाम.दद्.वियोगाद्.विधवा/[297-298] 3,15: देवरो.दीप्यति.कर्मा/[298] 3,15: मर्यो.मनुष्यो.मरन.धर्मा/[298] 3,15: योषा.यौतेर्.आकुरुते.सह.स्थाने/[298] 3,15: अथ.निपाताः.पुरस्ताद्.एव.व्याख्याताः/[298] 3,15: यथा.इति.कर्म.उपमा/[298] 3,15: ``यथा.वातो.यथा.वनम्.यथा.समुद्र.एजति/''[298] 3,15: ``भ्राजन्तो.अग्निर्.यो.यथा/''.[298] 3,15: ``आत्मा.यक्ष्मस्य.नश्यति.पुरा.जीव.गृभो.यथा/''.[298] 3,15: आत्मा.अततेर्.वा.आप्तेर्.वा.अपि.वा.आप्त.इव.स्याद्.यावद्.व्याप्ति.भूत.इति/[298] 3,15: अग्निर्.इव.ये.मरुतो.भाजमाना.रोचिस्नु.उरस्का.भ्राजस्वन्तस्.रुक्म.वक्षसः/[298] 3,16: ``चतुरश्चिद्.ददमानाद्.bibhãyàd.à.nidhàtoh/ 3,16: न.दुर्क्ताय.स्पृहयेत्/''[302] 3,16: चतुरो.अक्षान्.धारयत.इति.तद्.यथा.कितवाद्.बिभीयाद्.एवम्.एव.दुर्क्ताद्.बिभीयात्.न.दुरुक्ताय.स्पृहयेत्.कदाचित्/[303] 3,16: à.ity.आकार.उपसर्गः.पुरस्ताद्.एव.व्याख्यातस्/[303] 3,16: अथ.अप्य्.उपमा.अर्थे.दृश्यते/[303] 3,16: ``jàra.à.bhagam/''.जार.इव.भगम्.आदित्यो.अत्र.जार.उच्यते.रात्रेर्.जरयिता.स.एव.भाषाम्/[303] 3,16: तथा.अपि.निगमो.भवति.''.स्वसृ6.जारः.शृणोतु.नः/''.इति/[303] 3,16: उससम्.अस्य.स्वसारम्.आह.साहचर्याद्.रस.रहनाद्.वा/[303] 3,16: अपि.त्व्.अयम्.मनुष्य.जार.एव.अभिप्रेतः.स्यात्.स्त्री.भगस्.तथा.स्याद्.भजतेः/[303] 3,16: मेस.इति.भूत.उपमा/''.मेसो.भूतो.अभि.यन्.नयः/''.[303] 3,16: मेसो.मिसतेस्.तथा.पशुः.पश्यतेः/[303] 3,16: अग्निर्.इति.रूप.उपमा/[303] 3,16: ``हिरन्य.रूपः.स.हिरन्य.संदृक्.अपाम्.नपात्.सेदु.हिरन्य.वर्णः/''..[303] 3,16: हिरन्य.वर्णस्य.इव.अस्य.रूपम्/[303] 3,16: था.इति.च/''.तम्.प्रत्नथा.पूर्वथा.विश्वथा.इमथा/''.[303] 3,16: प्रत्न.इव.पूर्व.इव.विश्व.इव.इम.इव.इति/[304] 3,16: अयम्.एततरस्.अमुस्माद्,.असाव्.अस्ततरो.अस्माद्,.अमुथा.यथा.असाव्.इति.व्याख्यातम्/[304] 3,16: वद्.इति.सिद्धा.उपमा.ब्राह्मणवद्.वृसलवत्,.ब्राह्मणा.इव.वृसला.इव.इति/[304] 3,16: वृसलो.वृस.शीलो.भवति.वृसा.शीलो.वा/[304] 3,17: ``प्रियमेधवद्.अत्रिवत्.जातवेदो.विरूपवत्/ 3,17: अङ्गिरस्वत्.महिव्रत.प्रस्कन्वस्य.श्रुधी.हवम्/''.[314] 3,17: प्रियमेधः.प्रिया.अस्य.मेधा.यथा.एतेषाम्.ऋसीनाम्.एवम्.प्रस्कन्वस्य.शृणु.ह्वानम्/[314] 3,17: प्रस्कन्वः.कन्वस्य.पुत्रः.कन्व.प्रभवो.यथा.प्राग्रम्/[314] 3,17: अर्चिसि.भृगुः.सम्बभूव/[314]. 3,17: भृगुर्.भृज्यमानो.न.देहे/[314] 3,17: अङ्गारेष्व्.अङ्गिरस्1/[314] 3,17: अङ्गारा.aïkanà.अञ्चनाः/[314] 3,17: अत्र.एव.तृतीयम्.ऋच्छते.इत्य्.ऊचुस्.तस्माद्.अत्रिर्.न.त्रय.इति/[314] 3,17: विखननाद्.वैखानसस्,.भरनाद्.भारद्वाजस्,.विरूपो.नाना.रूपस्,.महिव्रतो.महा.व्रत.इति/[314] 3,18: अथ.लुप्त.उपमान्य्.अर्थ.उपमानि.इत्य्.आचक्षते/[315] 3,18: सिंहो.व्याघ्र.इति.पूजायाम्,.श्वा.काल.इति.कुत्सायाम्/ 3,18: काक.इति.शब्द.अनुकृतिस्.तद्.इदम्.शकुनिसु.बहुलम्/[315-316] 3,18: न.शब्द.अनुकृतिर्.विद्यत.इत्य्.औपमन्यवः,.काक.उपकालयितव्यस्.भवति/[316] 3,18: तित्तिरिस्.तरनात्.तिल.मात्र.चित्र.इति.वा/[316] 3,18: कपिर्.इव.जीर्णः.कपिर्.इव.जवत.ईसत्.पिङ्गलो.वा.कमनीयम्.शब्दम्.पिञ्जयति.इति.वा/[316] 3,18: ÷và.आशु.yàyã,.शवतेर्.वा.गति.कर्मणः,.श्वसितेर्.वा/[316] 3,18: सिंहः.सहनाद्द्.हिंसेर्.वा.स्यात्.विपरीतस्य,.सम्.पूर्वस्य.वा.हन्तेः.संहाय.हन्ति.इति.वा/[316] 3,18: व्याघ्रो.व्ह्याघ्रानाद्.व्यादाय.हन्ति.इति.वा/[316] 3,19: अर्चति.कर्माण.उत्तरे.धातु1p.catu÷catvàriü÷at/[318] 3,19: मेधावि.नामान्य्.उत्तरानि.चतुर्विंशतिः/[318] 3,19: मेधावी.कस्मात्,.मेधया.तद्.वान्.भवति,.मेधा.मति7.धीयते/[318] 3,19: स्तोतृ.नामान्य्.उत्तरानि.त्रयोदश/[318] 3,19: स्तोता.स्तवनात्/[318] 3,19: यज्ञ.nàmàny.उत्तरानि.पञ्चदश/[318-319] 3,19: यज्ञः.कस्मात्,.प्रख्यातम्.यजतिर्.कर्म.इति.नैरुक्ता.याच्नो.भवति.इति.वा.यज्र्.उन्नस्.भवति.इति.वा.बहु.कृस्न.अजिन.इत्य्.औपमन्यवो.यजूंस्य्.एनम्.नयति.इति.वा/[319] 3,19: ऋत्विज्.नामान्य्.उत्तरान्य्.अस्तौ/[319] 3,19: र्त्विज्.कस्मात्,.ईरनः,.ऋच्.यस्ता.भवति.इति.शाकपूनिर्,.ऋतु.याजी.भवति.इति.वा/[319] 3,19: याच्ना.कर्माण.उत्तरे.धातु1p.saptada÷a/[319] 3,19: दान.कर्माण.उत्तरे.धातु1p.da÷a/[319] 3,19: अध्येसना.कर्माण.उत्तरे.धातु1p.catvàrah/[319] 3,19: स्वपितिस्.अस्ति.इति.द्वौ.स्वपिति.कर्माणौ/[319] 3,19: कूप.नामान्य्.उत्तरानि.चतुर्दश/[319] 3,19: कूपः.कस्मात्,.कुपानम्.भवति.कुप्यतेर्.वा/[319] 3,19: स्तेन.नामान्य्.उत्तरानि.चतुर्दश.eva/[319] 3,19: स्तेनः.कस्मात्,.संस्त्यानम्.अस्मिन्.पापकम्.इति.नैरुक्ताः/[319] 3,19: निर्णीत.अन्तर्हित.नामधेयान्य्.उत्तरानि.sas1/[319] 3,19: निर्णीतम्.कस्मात्,.निर्णिक्तम्.भवति/[319] 3,19: दूर.नामान्य्.उत्तरानि.पञ्च/[319] 3,19: दूरम्.कस्माद्.द्रुतम्.भवति.दुरयम्.वा/[319] 3,19: पुरान.नामान्य्.उत्तरानि.sas1/[319] 3,19: पुरानम्.कस्मात्,.पुरा.नवम्.भवति/[319] 3,19: नव.नामान्य्.उत्तरानि.sas1.एव/[319] 3,19: नवम्.कस्माद्.आनीतम्.भवति/[319] 3,20: द्विश.[in.pairù].उत्तरानि.नामानि/[324] 3,20: प्रवित्वे.अभीक.इत्य्.आसन्नस्य,.प्रपित्वे.प्रप्ते,.अभीके.अभ्यक्ते/[324] 3,20: ``आपित्वे.नः.प्रपित्वे.तूयमा.गहि/''.``.अभीके.cid.u.loka.कृत्/''.इत्य्.अपि.निगमौ.भवतः/[324] 3,20: दभ्रम्.अर्भकम्.इत्य्.अल्पस्य/[324] 3,20: दभ्रम्.दभ्रोतेः.सुदम्भम्.भवत्य्,.अर्भकम्.अवहृतम्.भवति/[324] 3,20: ``उप.उप.मे.परा.मृश.mà.मे.दभ्रानि.मन्यथाः/''.``.नमो.महद्भ्यो.नमो.अर्भक4भ्यः/''.इत्य्.अपि.निगमौ.भवतः/[325-325] 3,20: तिरस्.सतः.इति.प्राप्तस्य/[325] 3,20: तिरस्.तीर्णम्.भवति,.सतस्.संसृतम्.भवति/[325] 3,20: ``तिरश्चिद्.अर्यया.परि.वर्तिर्.यातम्.अदाभ्या/''.``.पात्रा.इव.भिन्दन्त्.सत.एति.रक्षसः/''.इत्य्.अपि.निगमौ.भवतः/[325] 3,20: त्वो.नेम.इत्य्.अर्धस्य/[325] 3,20: त्वो.अपततस्,.नेमो.अपनीतस्/[325] 3,20: अर्धम्.हरतेर्.विपरीताद्.धारयतेर्.वा.स्याद्.उद्धृतम्.भवत्य्.ऋघ्नोतेर्.वा.स्याद्.ऋद्धतमस्.विभागः/[325] 3,20: ``पीयति.त्वो.अनु.त्वो.गृणाति/''.``.नेमे.देवा.नेमे.असुराः/''.इत्य्.अपि.निगमौ.भवतः/[325] 3,20: ऋक्षाः.स्तृभिर्.इति.नक्षत्रानाम्/[325] 3,20: नक्षत्रानि.नक्षतेर्.गति.कर्मणस्,.न.इमानि.क्षत्रानि.इति.च.ब्राह्मणम्,.ऋक्षा.उदीर्णानि.इव.ख्यायन्ते/[325] 3,20: ``अमी.य.ऋक्षा.निहिताअस.उच्चा/''.``.पश्यन्तो.द्याम्.इव.स्तृभिः/''.इत्य्.अपि.निगमौ.भवतः/[325-326] 3,20: वंरीभिर्.उपजिह्विका.इति.सीमिकानाम्,.vaürã.o.vamanàt,.सीमिका.स्यमनाद्.उपजिह्विका.उपजिघ्रि.अः/[326] 3,20: ``वंरीभिः.पुत्रम्.अग्रुवस्.अदानम्/''.``.यद्.अत्त्य्.उपजिह्विका.यद्.वंरो.अतिसर्पति/''.इत्य्.अपि.निगमौ.भवतः/ 3,20: ऊर्दरम्.कृदरम्.इत्य्.आवपनस्य.ऊर्दरम्.उदीर्णम्.भवत्य्.ऊर्जे.दीर्णम्.वा/[326] 3,20: ``तम्.ऊर्दरम्.न.पृणता.यनेन/''.इत्य्.अपि.निगमो.भवति/[326] 3,20: तम्.ऊर्दरम्.इव.पूरयति.यनेन/ 3,20: कृदरम्.कृतदरम्.भवति/[326] 3,20: ``samiddho.अञ्जन्.कृदरम्.मतीनाम्/''.इत्य्.अपि.निगमो.भवति/[327] 3,21: रम्भः.पिनाकम्.इति.दन्दस्य/ 3,21: रम्भ.आरभन्त.एनम्/[335] 3,21: ``à.tvà.रम्भम्.न.जिव्रयो.ररम्भ/''.इत्य्.अपि.निगमो.भवति/[335] 3,21: आरभामहे.त्वा.जीर्णा.इव.दन्दम्/[335] 3,21: पिनाकम्.प्रतिपिनस्त्य्,.एनेन/[335] 3,21: ``कृत्तिवासस्1.पिनाक.हस्तो.अवतत.धन्वा/''.इत्य्.अपि.निगमो.भवति/[336] 3,21: मेना.ग्ना.इति.स्त्रीनाम्,.स्त्रियस्.त्यायतेर्.अपत्रपन.कर्मणस्/[336] 3,21: मेना.मानयन्त्य्.एनाः,.ग्ना.गच्छन्त्य्.एनाः/[336] 3,21: ``अमेनांश्चित्.जनिवतश्.चकर्थ/''.``.ग्नास्.त्व्.आकृण्तन्न्.अपसो.अतन्वत/''.इत्य्.अपि.निगमौ.भवतः/[336] 3,21: शेपो.वैतस.इति.पुंस्.प्रजननस्य/ 3,21: शेपस्.शपतेः.स्पृशति.कर्मणस्,.वैतसो.वितस्तम्($).भवति/[336] 3,21: ``yasyàm.उशन्तः.प्रहराम.शेपम्/''.``.त्रिः.स्म.मा.अह्नः.श्नथयस्.वैतसेन/''.इत्य्.अपि.निगमौ.भवतः/[336] 3,21: अया.एना.इत्य्.उपदेशस्य/''.अया.ते.अग्नि8.समिधा.विधेम/''.इति.स्त्रियाः/[336] 3,21: ``एना.वो.अग्निम्/''.इति.नपुंसकस्य/[336] 3,21: ``एना.pati.à.tanvam.सम्.मृजस्व/''.इति.पुंसः/[337] 3,21: सिसक्तु.सचत.इति.सेवमानस्य/[337] 3,21: ``स.नः.सिसक्तु.यस्.तुरः/''.स.नः.सेवताम्.यस्.तुरः/[337] 3,21: ``सचस्वा.नः.स्वस्ति4/''.सेवस्व.नः.स्वस्ति4/[337] 3,21: स्वस्ति.इत्य्.अविनाशि.nàma.अस्तिर्.अभिपूजितः.सु.अस्ति.इति/[337] 3,21: भ्यसते.रेजत.इति.भय.वेपनयोः/[337] 3,21: ``यस्य.शुस्माद्.रोदसी.अभ्यसेताम्/''.``.रेजते.अग्नि7.पृथिवी.मख4भ्यः/''.इत्य्.अपि.निगमौ.भवतः/[337] 3,21: द्यावा.पृथिवी.नामधेयान्य्.उत्तरानि.चतुर्विंशतिस्.तयोर्.एषा.भवति/[320] 3,22: ``कतरा.पूर्वा.कतरा.अपरा.अयोः($).कथा.जाते.कवि8p.ko.विवेद/ 3,22: विश्वम्.त्मना.बिभृतो.यद्द्.ह.नाम.वि.वर्तेते.अहनी.चक्रिया.इव/''.[345] 3,22: कतरा.पूर्वा.कतरा.अपरा.अनयोः,.कथम्.जाते.कवि8p,.क.एने.व्जानाति/[345] 3,22: सर्वम्.आत्मना.बिभृतो.यद्द्.ह.एनयोः.कर्म.विवर्तेते.च.एनयोर्.अहनी.अहोरात्र2d.cakra.युक्त2d.iva.इति.द्यावा.पृथिवी.ओर्.महिमानम्.आचष्ट.आचष्टे/[345] 4,1: एक.अर्थम्.अनेक.शब्दम्.इत्य्.एतद्.उक्तम्/[347] 4,1: अथ.यान्य्.अनेक.अर्थान्य्.एक.शब्दानि.तान्य्.अतो.अनुक्रमिष्यामो.अनवगत.संस्कारांश्.च.निगमान्/[347].(cf..णिर्.1,20).[प्रकृति.प्रत्यय.आदि.saüskàra.ó.349] 4,1: tad.aola@adola,.otu.àcalsate/[347] 4,1: जहा.जघान.इत्य्.अर्थः/[347] 4,2: ``को.नु.मर्या.अमिथितः.सखा.सखायम्.अब्रवीत्.[cf.3,15]/ 4,2: जहा.को.अस्मद्.ईसते/''.[350] 4,2: मर्या.इति.मनुष्य.नाम.मर्याद.अभिधानम्.वा.स्यात्/[350] 4,2: मर्यादा.मर्यैर्.आदीयते.मर्यादा.मर्य.आदिनोर्.विभागः/[350] 4,2: मेथतिर्.आक्रोश.karmà/[350] 4,2: अपापकम्.जघान.कम्.अहम्.जातु.को.अस्मद्.भीतः.पलायते/[350] 4,2: निधा.पाश्या.भवति.यत्.निधीयते/[350] 4,2: पाश्या.पाश.samåhah/[350] 4,2: पाशः.पाशयतेर्.विपाशनात्/[350] 4,3: ``वयः.सुपर्णा.उप.सेदुर्.इन्द्रम्.प्रियमेधा.ऋषयो.नाधमानाः/ 4,3: अप.ध्वान्तम्.ऊर्णुहि.पूर्धि.चक्षुस्.मुमुग्ध्य्.अस्मान्.निधया.इव.बद्धान्/[352] 4,3: वयो.वेर्.बहुवचनम्.सुपर्णाः.सुपतना.आदित्य.रश्मि1.उपसेदुर्.इन्द्रम्.याचमानाः/[353] 4,3: अप.ऊर्णुह्य्.आध्वस्तंश्.चक्षुस्2/[353] 4,3: चक्षुस्1.ख्यातेर्.वा.चस्तेर्.वा/[353] 4,3: पूर्धि.पूरय.देहि.इति.वा.मुञ्च.अस्मान्.पाशैर्.इव.बद्धान्/[353] 4,3: [वरम्.अविद्यमानस्य.अध्याहाराद्.विद्यमानस्य.शब्दस्य.आकाङ्क्षित.अर्थ.अभिधायकत्व.कल्पना...तस्माद्.एवम्.सर्वत्र.अनवगत.संस्कारानाम्.अप्रसिद्ध.अर्थानाम्.पदानाम्.सामर्थ्याद्.आकाङ्क्षित.रुप.एव.अर्थे.अवस्थानम्.भवति..ó.354] 4,3: ``पार्श्वतः.श्रोनितः.शितामतः/''.[353] 4,3: पार्श्वम्.पर्शुमयम्.अङ्गम्.भवति/[353] 4,3: पर्शु.spç÷ateþ.संस्पृष्टा.पृष्ठ.देशम्/[353] 4,3: पृष्ठम्.स्पृशतेः.संस्पृष्टम्.अङ्गैः/[353] 4,3: अङ्गम्.aïganàd.अञ्चनाद्.वा/[353] 4,3: श्रोनिः.श्रोनतेर्.गति.चला.कर्मणः,.श्रोनिश्.चलति.इव.गच्छतः/[353] 4,3: दोस्.शिताम.भवति.दोस्.द्रवतेः/ 4,3: ` 4,3: योनिः.शिताम.इति.शाकपूनिर्,.विषितस्[slackened].bhavati/[353] 4,3: श्यामतो.यकृत्त.इति.तइटीकिः/[353] 4,3: श्यामम्.श्यायतेः/ 4,3: ` 4,3: यकृत्.यथा.कथा.च.कृत्यते/[353] 4,3: शिति.मांसतो.मेदस्तस्.इति.गालवः/[353] 4,3: शितिः.श्यतेर्.मांसम्.माननम्.वा.मानसम्.वा.मनो.असिम्न्त्.सीदति.इति.वा,.मेदस्.मेद्यतेः/[353] 4,4: ``यद्.इन्द्र.चित्र.मेहना.अस्ति.त्वा.दातम्.अद्रिवः/ 4,4: राधस्.तन्.नो..विदद्.वस.उभया.हस्त्या.भर/''.[359] 4,4: यद्.इन्द्र.चित्रंश्.चायनीयम्.मन्हनीयम्.धनम्.अस्ति/[359] 4,4: यन्.म.इह.न.अस्ति.इति.वा.त्रीनि.मध्यमानि.पदानि/[359] 4,4: त्वया.नस्.तद्.दातव्यम्.अद्रिवन्/[359] 4,4: अद्रिर्.आदृणात्य्.एनेन.अपि.वा.अत्तेः.स्यात्,.ते.सोमाद.इति.ह.विज्ञायते/[359] 4,4: राधस्.इति.धन.नाम.रध्नुवन्त्य्.एनेन/[359] 4,4: तत्.नस्.त्वम्.वित्त.धनस्.उभाभ्याम्.हस्ताभ्याम्.आहर/[359] 4,4: उभौ.समुब्धौ(confined).भवतः/[359] 4,4: दमूना.दममना.वा.दानमना.वा.दान्तमना.वा.अपि.वा.दम.इति.गृह.नाम,.तन्.मनाः.स्यात्,.मनो.मनोतेः/[359] 4,5: ``जुत्सो.दमूना.अतिथिर्.दुरोन.इमम्.नो.यज्ञम्.उप.याहि.विद्वान्/ 4,5: विश्वा.अग्नि8.अभियुजो.विहत्य.शत्रूयताम्.आभरा.भोजनानि/[362] 4,5: अतिथिर्.अभ्यतितो.गृहान्.भवत्य्,.अभ्येति.तिथिसु.पर.कुलानि.इति.वा.परगृहीतानि.इति.वा/[362] 4,5: दुरोन.इति.गृह.नाम,.दुरवा.भवन्ति.दुस्तर्पाः/[362] 4,5: इमम्.नो.यज्ञम्.उपयाहि.विद्वान्त्.सर्वा.अग्नि8.अभियुजस्.\.विहत्य.शत्रूयताम्.आभर.भोजनानि/[362] 4,5: निहत्य.अन्येसाम्.बलानि.शत्रूनाम्.भवनाद्.आरह.भोजनानि.इति.वा.धनानि.इति.वा/[362] 4,5: मूस.मूसिका.इत्य्.अर्थः/[362] 4,5: मूसिकाः.पुनर्.मुस्नातेर्.मूसो.अप्य्.एतस्माद्.एव/[362] 4,6: ``सम्.मा.तपन्त्य्.अभितः.सपत्नीर्.इव.प्र्शवः/ 4,6: मूसो.न.शिश्ना.व्यदन्ति.मा.अध्यः.स्तोतारम्.ते.शत.क्रतु8.वित्तम्.मे.अस्य.रोदसी/''.[364] 4,6: संतपन्ति.माम्.अभितः.सपत्न्य.इव.इमाः.पर्शु1p.kåpa.पर्शु1p.måsikà.इव.अस्नातानि.सूत्रानि.व्यदन्ति/[362] 4,6: स्व.अङ्ग.अभिधानम्.वा.स्यात्.शिश्नानि.व्यदन्ति.इति/[362] 4,6: संतपन्ति.मा.आधि.अः.कामाः.स्तोतारम्.ते.शत.क्रतु8/[362] 4,6: वित्तम्.मे.अस्य.रोदसी.जानीतम्.मे.अस्य.द्यावा.पृथिवी.आव्.इति/[362] 4,6: त्रितम्.कूपे.अवहितम्.एतत्.सूक्तम्.प्रतिबभौ/[362] 4,6: तत्र.ब्रह्म.इतिहास.मिश्रम्.ऋच्.मिश्रम्.गाथा.मिश्रम्.भवति/[362] 4,6: त्रितस्.तीर्णतमो.मेधा3.बभूव,.अपि.वा.सङ्ख्यानाम्.एव.अभिप्रेतम्.स्याद्.एकतो.द्वितस्.त्रित.इति.त्रयस्.बभूवुः/[362] 4,7: ``इसिरेन.ते.मनसा.सुतस्य.भक्षीमहि.पित्र्यस्य.इव.रायः/ 4,7: सोम.राजन्.प्र.न.आयूंसि.तारीर्.अहानि.इव.सूर्यो.वासरानि/''.[367] 4,7: ईसनेन.वैसनेन.वार्षनेन.वा.ते.मनसा.सुतस्य.भक्षीमहि.पित्र्यस्य.इव.धनस्य.प्रवर्धय.च.न.आयूंसि.सोम.राजन्/[367] 4,7: अहानि.इव.सूर्यो.वासरानि/ 4,7: वासरानि.वेसरानि.विवासनानि.गमनानि.इति.वा/[367] 4,7: कुरुतना.इत्य्.अनर्थका.उपजना.भवन्ति.कर्तन.हन्तन.यात्ना.इति/[367] 4,7: जथरम्.उदरम्.भवति.जग्धम्.अस्मिन्.ध्रियते.धीयते.वा/[367] 4,8: ``मरुत्वाम्.इन्द्र.वृसभस्.रनाय.पिबा.सोमम्.अनुस्वधम्.मदाय/ 4,8: à.siücasva.जथरे.मध्व.ऊर्मिम्.त्वम्.राजा.असि.प्रदिवः.सुतानाम्/''.[370] 4,8: मरुत्वान्.इन्द्र.मरुद्भिस्.तद्वान्,.वृसभो.वर्षिता.अपाम्,.रनाय.रमनीयाय.संग्रामाय,.पिब.सोमम्,.अनुस्वधम्.अन्वन्नम्,.मदाय.मदनीयाय.जैत्राय,.आसिञ्चस्व.जथरे.मधुन.ऊर्मिम्/[370] 4,8: मधु.सोमम्.इत्य्.औपमिकम्.माद्यतेः/ 4,8: इदम्.अपि.इतरन्.मधु.एतस्माद्.एव/[370] 4,8: त्व,.राका.असि.पूर्वेष्व्.अप्य्.अहस्सु.सुतानाम्/[370] 4,9: तितौ.परिपवनम्.भवति.ततवद्.वा.तुन्नवद्.वा.तिल.मात्र.तुन्नम्.इति.वा/[371] 4,10: ``सक्तुम्.इव.तितौना.पुनन्तो.यत्र.धीरा.मनसा.वाचम्.अक्रत/ 4,10: अत्रा.सखायः.सख्यानि.जानते.भद्र.एषाम्.लक्ष्मीर्.निहिता.अधि.वाचि/''[371] 4,10: सक्तुम्.इव.परिपवनेन.पुनन्तः/[371] 4,10: सक्तुः.सचतेर्.दुर्धावो.भवति.कसतेर्.वा.स्याद्.विपरीतस्य.विकसितो.भवति/[371] 4,10: यत्र.धीरा.मनसा.वाचम्.अक्र्षत,.प्रज्ञानम्.धीराः.प्रज्ञानवन्तो.ध्यानवन्तस्,.तत्र.सखायः.सख्यानि.संजानते,.भद्रा.एषाम्.लक्ष्मीर्.निहित.अधि.वाचि.इति/[371] 4,10: भद्रम्.भगेन.व्याख्यातम्.भजति.इयम्.भूतानाम्.अभिद्रवनीयम्.भवद्.रमयति.इति.वा.भाजनवद्.वा/[371] 4,10: लक्ष्मीर्.लाभाद्.वा.लक्षणाद्.वा.लप्स्यनाद्.वा.लाञ्छनाद्.वा.लसतेर्.वा.स्यात्.प्रेप्सा.कर्मणो.लग्यतेर्.वा.syàd.आश्लेस.कर्मणो.लत्ततेर्.वा.syàd.अश्लाघा.कर्मणः/[371] 4,10: शिप्र.इत्य्.उपरिष्टाद्.व्याख्यास्यामः/[371] 4,11: ``तत्.सूर्यस्य.देवत्वम्.तन्.महित्वम्.मध्या.कर्तोर्.विततम्.संजभार/ 4,11: यदेव.युक्त.हरितः.सधस्थादाअद्.रात्री.वासस्.तनुते.सिम्.अस्मै/''.[373] 4,11: तत्.सूर्यस्य.देवत्म.तत्.महित्वम्.मध्ये.यत्.कर्मणाम्.क्रियमानानाम्.विततम्.संह्रियते.यदा.असाव्.अयुङ्क्त.हरनान्.आदित्य.रश्मीन्.harito.अश्वान्.इति.वा.अथ.रात्री.वासस्.तनुते.सिमस्मै.वेसरम्.अहर्.अवयुवती.सर्वस्मात्/[373] 4,11: तथा.अपि.निगमो.भवति/''.पुनः.समव्यद्.विततम्.वयन्ती/समनात्सीत्/''.[373] 4,12: ``इन्द्रेन.सम्.हि.दृक्षसे.संजग्मानो.अबिभ्युसा/ 4,12: मन्दू.समान.वर्चसा/''.[376] 4,12: उब्द्र3ba.गु.सन्दृश्तसे.सङ्गच्गनाबो.अबिभ्युसा.गनेन.मन्दू.मदिस्नू.युवाम्.स्थो.अपि.वा.मन्दुना.तेन.इति.स्यात्.समान.वर्चसा.इत्य्.एतेन.व्याख्यातम्/[376] 4,13: ``ईर्म.अन्तासः.सिलिक.मध्यमासः.सम्.शूरनासो.दिव्यासो.अत्याः/ 4,13: हंसा.इव.श्रेनिशो.yatante.यदा.आक्षिसुर्.दिव्यम्.ajmam.अश्वाः/''[376] 4,13: ईर्म.अन्ताः.समीरित.अन्ताः.सुसमीरित.अन्ताः.पृथु.अन्ता.वा/[377] 4,13: सिलिक.मध्यमाः.संसृत.मध्यमाः.शीर्ष.मध्यमा.वा,.अपि.वा.शिरस्.आदित्यो.भवति.यद्.अनुशेते.सर्वाणि.भूतानि.मध्ये.च.एषाम्.तिष्ठति.इदम्.अपि.इतरत्.शिरस्.एतस्माद्.एव.समाश्रितान्य्.एतद्.इन्द्रियानि.भवन्ति/[377] 4,13: संशूरनासो.दिव्यासो.अत्याः/[377] 4,13: शूरः.शवतेर्.गति.कर्मणस्,.दिव्या.दिविजा,.अत्या.अतनाः/[377] 4,13: हन्सा.इव.श्रेनिशस्.यन्तन्ते/ 4,13: हंसा.हन्तेर्.घ्नन्त्य्.अध्वानम्.श्रेनिश.iti.श्रेनिः.श्रयतेः.समाश्रिता.भवन्ति/[377] 4,13: यदा.आक्षिसुर्.यद्.आपन्.दिव्यम्.अज्मम्.ajanimàjim.अश्वाः/[377] 4,13: अस्त्य्.आदित्य.stutir.अश्वस्य.àdityàd.अश्वो.निस्तस्त.इति/[377] 4,13: ``÷åràd.अश्वम्.वसवो.निरत्स्त/''.इत्य्.अपि.निगमो.भवति/[377] 4,14: ``कायमानो.वना.त्वम्.यन्.मातॄर्.अजगन्न्.अपः/ 4,14: न.तत्.ते.अग्नि8.प्रमृसे.निवर्तनम्.यद्.दूरे.सन्न्.इह.अभवः/[379] 4,14: कायमानश्.चायमानः.कामयमान.इति.वा.वनानि.त्वम्.यन्.मातॄर्.अपो.अगमः.उपशाम्यन्.न.तत्.ते.अग्नि8.प्रमृस्यते..निवर्तनम्.दूरे.यत्.सन्न्.इह.भवसि.जायमानः/[379] 4,14: ``लोधम्.नयन्ति.पशु.manyamànàh''.लुब्धम्.ऋषिम्.नयन्ति.पशुम्.मन्यमानाः/[380] 4,14: ``शीरम्.पावक.शोचिसम्/''.पावक.दीप्तम्/[380] 4,14: अनुशायिनम्.इति.và.आशिनम्.इति.वा/[380] 4,15: ``कनीनका.इव.विद्रधे.नवे.द्रुपदे.अर्भके/ 4,15: बभ्रू.यामेषु.शोभेते/''.[381] 4,15: कनीनक1d.kanyaka1d/[381] 4,15: कन्या.कमनीया.भवति,.क्व.इयम्.नेतव्या.इति.वा.कमनेन.आनीयत.इति.वा.कनतेर्.वा.स्यात्.कान्ति.कर्मणः/[381] 4,15: कन्ययोर्.अधिस्थान.वचनानि.सप्तम्या.एकवचनानि.इति.शाकपूनिः/[381-382] 4,15: विद्धयोर्.दारु.पाद्वोर्.दारु.दृणातेर्.वा.तस्माद्.एव.द्रु/[381] 4,15: नव1d.nava.जात1d,.अर्भक1d.avçddha1d,.ते.यथा.तद्.अधिस्थानेषु.शोभेते.एवम्.बभ्रू.यामेषु.शोभेते/[382] 4,15: बभ्रु.or.अश्वयोः.संस्तवः/[382] 4,15: इदंश्.च.मेदाद्.इदंश्.च.मेदाद्.इत्य्.ऋषिः.प्रसङ्ख्याय.आह/[382] 4,15: ``सुवास्.त्वा.अधि.तुग्वनि/''.सुवास्.तुर्णदी.तुग्व.तीर्थम्.भवति.तूर्णम्.एतद्.आयन्ति/[382] 4,15: ``कुवित्.नंसन्ते.मरुतः.पुनर्.नः/ 4,15: पुनर्.नो.नमन्ते.मरुतः/''.नसन्त.इत्य्.उपरिष्टाद्.व्याख्यास्यामः/[382] 4,15: ``ये.ते.मदा.आहनसो.विहायसस्.तेभिर्.इन्द्रंश्.चोदय.दातवे.मघम्/''.ये.ते.मदा.आहननवन्तो.वञ्चनवन्तस्.तैर्.इन्द्रंश्.चोदय.दानाय.मघम्/[382] 4,16: ``उपो.अदर्शि.÷undhyuvo.न.वक्षो.नोधस्.इव.आविरकृत.प्रियानि/ 4,16: अद्मसत्.न.सततो.बोधयन्ती.शश्वत्.तम्.आगात्.पुनर्.एयुसीनाम्/''.[386] 4,16: उपादर्शि.÷undhyuvaþ.शुन्ध्युर्.आदित्यो.भवति.शोधनात्.तस्य.एव.वक्षो.भाषो.अभ्यूधम्/[386] 4,16: इदम्.अपि.इतरद्.वक्षस्.एतस्माद्.एव.अध्यूधम्.काये/[386] 4,16: शकुनिर्.अपि.शुन्ध्युर्.उच्यते.शोधनाद्.एव.उदक.चरो.भवत्य्.आपो.अपि.शुन्ध्युव.उच्यन्ते.शोधनाद्.एव/[386-387] 4,16: नोधस्.ऋषिर्.भवति.नवनम्.दधाति.स.यथा.stuti.à.kàmàn.आविस्कुरुत.एवम्.उसस्.रूपान्य्.आविस्कुरुते/[387] 4,16: अद्मसद्.अद्म.अन्नम्.भवत्य्.अद्मसादिनी.इति.वा.अन्नसानिनी.इति.वा/[387] 4,16: ससतो.बोधयन्ती.शश्वत्.तम्.आगात्.पुनर्.एयुसीनाम्/ 4,16: स्वपतो.बोधयन्ती.शाश्वति.कतम्.आगात्.पुनर्.आगमिनीनाम्/[387] 4,16: ``ते.वासीमन्त.इस्मिनः/''.ईसनिन.इति.वा.एषनिन.इति.वा.आर्षिन.इति.वा/[387] 4,16: वासीति.वाच्.नाम.वाश्यत.इति.सत्याः/[387] 4,16: ``शंशाव.अधर्यु8.प्रति.मे.गृणीहि.इन्द्राय.वाहः.कृणवाव.जुस्तम्/''.[387] 4,16: अभिवहन.स्तुतिम्.अभिसवन.प्रवादाम्.स्तुतिम्.मन्यन्त.ऐन्द्री.त्व्.एव.शस्यते/[387] 4,16: परित्कम्य.इत्य्.उपरिष्टाद्.व्याख्यास्यामः/[387] 4,17: सुविते.सु.इते.सुगते.प्रजायाम्.अति.वा/[387] 4,17: सुविते.मा.धाः/ 4,17: इत्य्.अपि.निगमो.भवति/[387] 4,17: दयतिर्.अनेक.कर्मा/[387] 4,17: ``नवेन.पूर्वम्.दयमानाः.स्याम/''.इत्य्.उपदया.कर्मा/[388] 4,17: ``य.एक.इद्.विदयते.वसु/''.इति.दान.कर्मा.वा.विभाग.कर्मा.वा/[388] 4,17: ``दुर्वर्तुर्.भीमो.दयते.वनानि/''..इति.हिंसा.कर्मा/[388] 4,17: ``इमे.सुता.इन्दवः.प्रातर्.इत्वना.सजोससा.pibatam.अश्विना.तान्/''..[388] 4,17: अयम्.हि.वा.अमूति7.वन्दनाय.माम्.वायसो.दोसा.दयमानो.अबूबुधत्/ 4,17: दयमान.इति/[388] 4,17: नू.चिद्.इति.निपातः.पुरान.नवयोर्.नू.च.इति.च/[388] 4,17: ``अद्या.चित्.नू.चित्त.दर्पो.नदीनाम्/''.[388] 4,17: अद्य.च.पुरा.च.तद्.एव.कर्म.नदीनाम्/[388] 4,17: ``नू.च.पुरा.च.सदनम्.रयीनाम्/''.[388] 4,17: अद्य.च.पुरा.च.सदनम्.रयीनाम्/ 4,17: रयिर्.इति.धन.नाम.रातेर्.दान.कर्मणः/[389] 4,18: ``विद्याम.तस्य.ते.वयम्.अकूपारस्य.दावने/''.[400] 4,18: विद्याम.तस्य.ते.वयम्.अकुपरनस्य.दानस्य/[400] 4,18: आदित्यो.अप्य्.अकूपार.उच्यते.अकूपारो.भवति.दूरपारः/[400] 4,18: समुद्रो.अप्य्.अकूपार.उच्यते.अकूपारो.भवति.महा.पारः/[400] 4,18: कच्छपो.अप्य्.अकूपार.उच्यते.अकूपारस्.न.कूपम्.ऋच्छति.इति/[400] 4,18: कच्छपः.कच्छम्.पाति.कच्छेन.पाति.इति.वा.कच्छेन.पिबति.इति.वा/[400] 4,18: कच्छः.खच्छः.खच्छदः/[400] 4,18: अयम्.अपि.इतरो.नदी.कच्छ.एतस्माद्.एव.कम्.उदकम्.तेन.छाद्यते/[400] 4,18: ``शिशीते.शृण्गे.रक्षसे.विनिक्षे/''.[400] 4,18: निश्यति.शृण्गे.रक्षसो.विनिक्षनाय/[400] 4,18: रक्षस्.रक्षितव्यम्.अस्माद्.रहसि.क्षनोति.इति.वा.रात्रि7.नक्षत.इति.वा/[400] 4,18: ``अग्निः.सुतुकः.sutukebhir.अश्वैः/''.[400] 4,18: सुतुकनः.सुतुकनैर्.इति.वा.सुप्रजाः.सुप्रजोभिर्.इति.वा/[400] 4,18: ``सुप्रायना.अस्मिन्.यज्ञे.vi.श्रयन्ताम्/''.सुप्रगमनाः/[400] 4,19: ``देवा.नो.यथा.सदम्.इत्.वृधे.असन्न.प्रायुवस्.रक्षितारो.दिवेदिवे/''.[405] 4,19: देवा.नो.यथा.सदा.वर्धनाय.स्युर्.अप्रायुवो.अप्रमाद्यन्तो.रक्षितारश्.च.अहन्य्.अहनि/[405] 4,19: च्यवन.ऋषिर्.भवति.च्यावयिता.स्तोमानांश्.च्यवानम्.इत्य्.अप्य्.अस्य.निगमा.भवन्ति/[405] 4,19: ``युवंश्.च्यवानम्.सनयम्.यथा.रथम्.पुनर्.युवानंश्.चरथाय.तक्षथुर्/''.[406] 4,19: युवांश्.च्यवनम्.सनयम्.पुरानम्.यथा.रथम्.पुनर्.युवानंश्.चरनाय.ततक्षथुर्.युवा.प्रयौति.कर्माणि/[406] 4,19: तक्षतिः.करोति.कर्मा/[406] 4,19: रजस्.रजतेर्.ज्योतिष्.रजस्.उच्यत.उदकम्.रजस्.उच्यते.लोका.रजांस्य्.उच्यन्ते.असृक्.अहनी.रजसी.उच्येते/[406] 4,19: ``रजांसि.चित्रा.विचरन्ति.तन्यवः/''.इत्य्.अपि.निगमग्.भवति/[406] 4,19: हरो.हरतेर्.ज्योतिष्.हर.उच्यते/[406] 4,19: उदकम्.हर.उच्यते/[406] 4,19: लोका.हरांस्य्.उच्यन्ते/[406] 4,19: असृक्.अहनी.हरसी.उच्येते/[406] 4,19: ``प्रत्य्.अग्नि8.हरसा.हरः.शृणीहि/''.इत्य्.अपि.निगमो.भवति/[406] 4,19: ``जुहुरे.विचितयन्तः/''.जुह्विरे.विचेतयमानाः/[406] 4,19: व्यन्त.इत्य्.एषो.अनेक.कर्मा/[406] 4,19: ``पदम्.देवस्य.नमसा.व्यन्तः/''.इति.पश्यति.कर्मा/[406] 4,19: ``वीहि.शूर.पुरोळाशम्/ 4,19: 2.इति.खादति.कर्मा/[406] 4,19: ``वीतम्.पातम्.पयस.उस्रियायाः/''.[407] 4,19: अश्नीतम्.पिबतम्.पयस.उस्रियायाः/[407] 4,19: उस्रिया.इति.गो.नाम.उत्स्राविनो.अस्याम्.भोगा.उस्रा.इति.च/[407] 4,19: ``त्वाम्.इन्द्र.मतिभिः.सुते.सुनीथासो.वसूयवः/ 4,19: गोभिः.क्राना.अनूसत/'' 4,19: गोभिः.कुर्वाना.अस्तोसत/[407] 4,19: ``à.tå.सिञ्च.हरिमीम्.द्रोरुपस्थे.वाशीभिस्.takùata.अश्मन्मयीभिः/''.आसिञ्च.हरिम्.द्रोर्.उपस्थे.द्रुममयस्य/[407] 4,19: हरिः.सोमो.हरित.वर्णो.अयम्.अपि.इतरो.हरिर्.एतस्माद्.एव/[407] 4,19: वाशीभिस्.takùata.अश्मन्मयीभिः/[407] 4,19: वाशीभिर्.अस्ममयीभिर्.इति.वा.वाच्.भिर्.इति.वा/[407] 4,19: ``स.शर्धदर्यो.विसुनस्य.जन्तोर्.मा.शिश्न.देवा.अपि.गुरृतम्.नः/''..[407] 4,19: स.उत्सहताम्.यो.विसुनस्य.जन्तोर्.विसमस्य.मा.शिश्न.देवा.अब्रह्मचर्याः/[407] 4,19: शिश्नम्.श्नथतेः/[407] 4,19: अपिगुर्.ऋतम्.नः/ 4,19: सत्यम्.वा.यज्ञम्.वा/[407] 4,20: ``à.ghà.ता.गच्छ.अनुत्तरा.युगानि.यत्र.जामयः.कृणवन्न्.अजामि/ 4,20: उप.बर्बृहि.वृसभाय.बाहुम्.अन्यम्.इच्छस्व.सुभगे.पतिम्.मत्/''. 4,20: आगमिष्यन्ति.तान्य्.उत्तरानि.युगानि.यत्र.जामयः.करिष्यन्त्य्.अजामि.कर्माणि/ 4,20: जामि.अतिरेक.नाम.बालिशस्य.वा.असमान.जातीयस्य.वा.उपजनः/ 4,20: उपधेहि.वृसभाय.बाहुम्.अन्यम्.इच्छस्व.सुभगा8.पतिम्.मद्.इति.व्याख्यातम्/ 4,21: ``दौर्.मे.पिता.जनिता.नाभिर्.अत्र.बन्धुर्.मे.माता.पृथिवी.महीयम्/ 4,21: उत्तानयोश्चंवोर्.योनिर्.अन्तरत्रा.पिता.दुहितुर्.गर्भम्.आदात्/''. 4,21: द्यौर्.मे.पिता.पिता.वा.पालयिता.वा.जनयिता,.नाभिर्.अत्र.बन्धुर्.मे,.माता.पृथिवी.महती.इयम्/ 4,21: बन्धुः.सम्बन्धात्/ 4,21: नाभिः.सम्नहनात्.nàbhi.à.samnaddhà.गर्भा.जायन्त.इत्य्.आहुर्.एतस्माद्.eva.ज्ञातीन्त्.सनाभि1p.ity.आचक्षते.सम्बन्धु1p.iti.च/ 4,21: ज्ञातिः.संज्ञानात्/ 4,21: उत्तानयोश्चंवोर्.योनिर्.अन्तः/ 4,21: उत्तान.उत्ततान.ऊर्ध्वतानो.वा/ 4,21: तत्र.पिता.दुहितृ6.गर्भम्.दधाति.पर्जन्यः.पृथिविएः/ 4,21: शम्युः.सुखयुः/ 4,21: ``अथा.नः.शम्योर्.अरपो.दधात/''. 4,21: रपस्.रिप्रम्.इति.पाप.नामनी.भवतः/ 4,21: शमनंश्.च.रोगानाम्.यावनंश्.च.भयानाम्/ 4,21: अथ.अपि.शम्युर्.बार्हस्पत्य.उच्यते/ 4,21: ``तच्छम्.योर्.आवृणीमहे.गातुम्.यज्ञाय.गातुम्.यज्ञपतये/''.इत्य्.अपि.निगमो.भवति/ 4,21: गमनम्.यज्ञाय.गमनम्.यज्ञ.pati4/ 4,22: अदितिर्.अदीना.देव.माता/ 4,23: ``अदितिर्.द्यौर्.अदितिर्.अन्तरिक्षम्.अदितिर्.माता.स.पिता.स.पुत्रः/ 4,23: विश्वेदेवा.अदितिः.पञ्च.जना.अदितिर्.जातम्.अदितिर्.जनित्वम्/''.इत्य्.अदितेर्.विभूतिम्.आचष्ट.एनान्य्.अदीनानि.इति.वा/ 4,23: ``यम्.एरिरे.भृगवः''.एरिर.इति.ईर्तिर्.उपसृष्टस्.अभ्यस्तः/ 4,24: ``उत.स्मैनम्.वस्त्रमथि.न.तायुम्.अनु.क्रोशन्ति.क्षितयो.भरेषु/ 4,24: नीचायमानम्.जसुरिम्.न.श्येनम्.श्रवश्चाच्छा.पशुम्.अच्च.यूथम्/''. 4,24: अपि.स्म.एनम्.वस्त्र.मथिम्.इव.वस्त्र.माथिनम्/ 4,24: वस्त्रम्.वस्तेस्.तायुर्.इति.स्तेन.नाम.संस्त्यानम्.अस्मिन्.पापकम्.इति.नैरुक्तास्.तस्यतेर्.वा.स्यात्/ 4,24: अनुक्रोशन्ति.क्षितयः.संग्रामेषु/ 4,24: भर.इति.संग्राम.नाम.भरतेर्.वा.हरतेर्.वा/ 4,24: नीचायमानम्.नीचैर्.अयमानम्/ 4,24: नीचैर्.निचितम्.भवत्य्.उच्चैर्.उच्चितम्.भवति/ 4,24: जस्तम्.इव.श्येनम्/ 4,24: श्येनः.शंसनीयम्.गच्छति/ 4,24: श्रवश्चाच्छा.पशुमत्.च.यूथम्/ 4,24: श्रवश्.च.अपि.पशुमत्.च.यूथम्/ 4,24: प्रशंसांश्.च.यूथंश्.च.धनंश्.च.यूथंश्.च.इति.वा/ 4,24: यूथम्.यौतेः.समायुतम्.भवति/ 4,24: ``इन्धान.एनम्.जरते.स्वाधीः/''. 4,24: गृणाति/ 4,24: मन्दी.मन्दतेः.स्तुति.कर्मणः/ 4,24: ``प्र.मन्दिने.पितुमद्.अर्चता.वचः/''. 4,24: प्रार्चत.मन्दिने.पितुमद्.वचस्2/ 4,24: गौर्.व्याख्यातः/ 4,25: ``अत्राह.गोर्.अमन्वत.नाम.त्वस्तुर्.अपीच्यम्/ 4,25: इत्था.चन्द्रमसो.गृहे/'' 4,25: अत्र.ह.गोः.सममंसत.आदित्य.रश्मयः.स्वम्.नाम.अपीच्यम्.अपगतम्.अपचितम्.अपिहितम्.अन्तर्हितम्.वा.अमुत्र.चन्द्रमसो.गृहे/ 4,25: गातुर्.व्याख्यातः/ 4,25: ``गातुम्.कृणवन्न्.उससो.जनाय/''.इत्य्.अपि.निगमो.भवति/ 4,25: दंसयः.कर्माणि.दंसयन्त्य्.एनानि/ 4,25: ``कुत्साय.मन्मन्.नह्यश्.च.दंसयः/''.इत्य्.अपि.निगमो.भवति/ 4,25: ``स.तूताव.nainam.अश्नोत्य्.अंहतिः/''. 4,25: स.तुताव.न.एनम्.aühatir.अश्नोत्य्.अंहतिश्.च.अंहश्.च.अह्मुश्.च.हन्तेर्.निरूध.उपधाद्.विपरीतात्/ 4,25: ``बृहस्पते.चयस.इत्.पियारुम्/''. 4,25: बृहस्पति8.यच्.चातयसि.देव.पीयुम्.पीयतिर्.हिंसा.कर्मा/ 4,25: वियुत1d.dyàvà.पृथिवी.औ.वियवनात्/ 4,25: ``समान्या.वियुते.दूरे.अन्ते/''. 4,25: समानम्.सम्मान.मात्रम्.भवति/ 4,25: मात्रा.मानात्/ 4,25: दूरम्.व्याख्यातम्/ 4,25: अन्तो.अततेः/ 4,25: ऋधक्.इति.पृथक्.भावस्य.प्रवचनम्.भवत्य्.अथ.अप्य्.ऋध्नोति.अर्थे.दृश्यते/ 4,25: ``ऋधकया.ऋधगुताशमिस्थाः/''. 4,25: र्ध्नुवन्न्.अयाक्षीर्.çdhnuvann.अशमिस्था.इति.च/ 4,25: अस्या.इति.च.अस्य.इति.च.उदात्तम्.प्रथम.आदेशे.anudàttam.अन्वादेशे/ 4,25: तीव्र.अर्थतरम्.उदात्तम्.अल्पीयो.अर्थतरम्.अनुदात्तम्/ 4,25: ``asyà.å.su.न.उप.सातये.भुवोहेळमानो.ररिवाम्.अजाश्व.श्रवस्यताम्.अजाश्व/''. 4,25: अस्यै.नः.सातय.उपभव.आलेळमानो.अक्रुध्यन्/ 4,25: ररिवान्.रातिर्.अभ्यस्तः/ 4,25: अजाश्व.इति.पूसनम्.आह,.अजाश्वा.अजा.अजनाः/ 4,25: अथ.अनुदात्तम्/ 4,25: ``दीर्घायुर्.अस्या.यः.पतिर्.जीवाति.शरदः.शतम्/''. 4,25: दीर्घ.आयुस्.अस्या.यः.पतिर्.जीवतु.स.शरदः.शतम्/ 4,25: शरद्.शृता.अस्याम्.ओसधयो.भवन्ति.शीर्णा.आप.इति.वा/ 4,25: अस्य.इत्य्.अस्या.इत्य्.एतेन.व्याख्यातम्/ 4,26: ``अस्य.वामस्य.पलितस्य.होतुस्.तस्य.भ्राता.मध्यमो.asty.अश्नः/ 4,26: तृतीयो.भ्राता.घृतपृष्ठो.अस्यात्रापश्यम्.विश्पतिम्.सप्तपुत्रम्/''. 4,26: अस्य.वामस्य.वननीयस्य.पलितस्य.पालयितृ6.होतृ6.ह्वातव्यस्य.तस्य.भ्राता.मध्यमो.asty.अशनः/ 4,26: भ्राता.भरतेर्.हरति.कर्मणो.हरते.भागम्.भर्तव्यो.भवति.इति.वा/ 4,26: तृतीयो.भ्राता.घृत.पृष्ठो.अस्य.अयम्.अग्निः/ 4,26: तत्र.अपश्यम्.सर्वस्य.पातारम्.वा.पालयितारम्.वा.विश्पतिम्.सप्त.पुत्रम्.सप्तम.पुत्रम्.सपर्ण.पुत्रम्.इति.वा/ 4,26: सप्त.सृप्ता.सङ्ख्या.सप्त.आदित्य.रश्मि1p.iti.वदन्ति/ 4,27: ``सप्त.युञ्जन्ति.रथम्.एक.चक्रम्.eko.अश्वो.वहति.सप्तनामा/ 4,27: त्रिनाभि.चक्रम्.अजरम्.अनर्वम्.यत्रेमा.विश्वा.भुवनाधि.तस्थुः/''. 4,27: सप्त.युञ्जन्ति.रथम्.एक.चक्रम्.एक.चारिनम्/ 4,27: चक्रंश्.चकतेर्.वा.चरतेर्.वा.क्रामतेर्.वा/ 4,27: eko.अश्वो.वहति.सप्त.नामा.आदित्यः,.सप्त.अस्मै.रश्मयो.रसान्.अभिसम्नामयन्ति,.सप्त.एनम्.ऋषयः.स्तुवन्ति\.इति.वा/ 4,27: इदम्.अपि.इतरत्.नाम.एतस्माद्.एव.अभिसम्नामात्/ 4,27: संवत्सर.प्रधान.उत्तरो.अर्धर्चः/ 4,27: त्रि.नाभि.चक्रम्.त्रि.ऋतुः.संवत्सरो.ग्रीस्मो.वर्षा.हेमन्त.इति/ 4,27: संवत्सरः.संवसन्तेऽअस्मिन्.भूतानि/ 4,27: ग्रीस्मो.ग्रस्यन्तेऽअस्मिन्.रसा,.वर्षा.वर्षत्य्.आसु.पर्जन्यस्,.हेमन्तो.हिमवान्,.हिमम्.पुनर्.हन्तेर्.वा.निहोतेर्.वा/ 4,27: अजरम्.अजरन.धर्मानम्.अनर्वम्.अप्रत्यृतम्.अन्यस्मिन्/ 4,27: यत्र.इमानि.सर्वाणि.भूतान्य्.अभिसंतिष्ठन्ते.तम्.संवत्सरम्.सर्व.मात्राभिः.स्तौति/ 4,27: ``पञ्चारे.चक्रे.परिवर्तमाने''.इति.पञ्च.ऋतुतया/ 4,27: पञ्च.çtu1p.saüvatsarasya.इति.च.ब्राह्मणम्.हेमन्त.शिशिरयोः.समासेन/ 4,27: ``सळर.आहुर्.अर्पितम्''.इति.सस्.ऋतुतया/ 4,27: अराः.प्रत्यृता.नाभि7/ 4,27: सस्.पुनः.सहतेः/ 4,27: ``द्वादशारम्.नहि.तज्जराय/''.``.द्वादश.pradhaya÷.चक्रमेकम्/''.इति.मासानाम्/ 4,27: मासा.मानात्/ 4,27: प्रधिः.प्रहितो.भवति/ 4,27: एतस्मिन्त्.साकम्.त्रिशता.न.शङ्कवोर्.पिताः.सस्तिर्.न.चलाचलासः/''.. 4,27: सस्तिश्.च.ह.वै.त्रीनि.च.शतानि.संवत्सरस्य.अहोरात्रा.इति.च.ब्राह्मणम्.समासेन/ 4,27: ``सप्त.शतानि.विंशतिश्.च.तस्थुः/''. 4,27: सप्त.च.वै.शतानि.विंशतिश्.च.संवत्सरस्य.अहोरात्रा.इति.च.ब्राह्मणम्.विभागेन.विभागेन/ 5,1: ``.सस्निम्.अविन्दच्.चरने.नदीनाम्/''.संस्नातम्.मेघम्/ 5,1: ``वाहिस्थो.वाम्.हवानाम्.स्तोमो.दूतो.हुवन्.नरा/''. 5,1: वोधृतमो.ह्वानानाम्.स्तोमस्.दूतो.हुवन्.नरौ/ 5,1: नरा.मनुष्या.नृत्यन्ति.कर्मसु/ 5,1: दूतो.javater.và.dravater.và.वारयतेर्.वा/ 5,1: ``दूतो.देवानाम्.असि.मर्त्यानाम्''.इत्य्.अपि.निगमो.भवति/ 5,1: वावशानो.वस्तेर्.वा.वाश्यतेर्.वा/ 5,1: ``सप्त.स्वसॄर्.अरुसीर्.वावशानः''.इत्य्.अपि.निगमो.भवति/ 5,1: वार्यम्.वृणोतेर्.वा.अपि.वरतमम्/ 5,1: ``तद्.वार्यम्.वृणीमहे.वरिस्थम्.गोपयत्यम्/''. 5,1: तद्.वार्यम्.वृणीमहे.वर्षिस्थम्.गोपायितव्यम्.गोपायिताप्.यूयम्.स्थ.युस्मभ्यम्.इति.वा/ 5,1: अन्धस्.इत्य्.अन्न.नाम.आध्यानीयम्.भवति/ 5,1: ``आमत्रेभिः.सिञ्चता.मद्यम्.अन्धः/''. 5,1: आसिञ्चत.अमत्रैर्.मदनीयम्.अन्धस्2/ 5,1: अमत्रम्.पात्रम्.अमा.अस्मिन्न्.अदन्त्य्.अमा.पुनर्.अनिर्मितम्.भवति/ 5,1: .पात्रम्.पानात्/ 5,1: तमो.अप्य्.अन्धस्.उच्यते.न.अस्मिन्.ध्यान.भवति.न.दर्शनम्.अन्धंतम.इत्य्.अभिभासन्ते/ 5,1: अयम्.अपि.इतरो.अन्ध.एतस्माद्.एव/ 5,1: ``पश्यद्.अक्षन्वान्.न.वि.चेतद्.अन्धः''.इत्य्.अपि.निगमो.भवति/ 5,2: ``असश्चन्ती.भूरिधारे.पयस्वती/''. 5,2: असज्यमाने.इति.वा.अव्युदस्यन्त्याव्.इति.वा.बहु.धार1d.udakavatyau/ 5,2: वनुस्यतिर्.हन्ति.कर्मा.अनवगत.संस्कारो.भवति/ 5,2: ``वनुयाम.वनुस्यत''.इत्य्.अपि.निगमो.भवति/ 5,2: ``दीर्घप्रयज्युमति.यो.वनुस्यति.वयम्.जयेम.पृतनासु.दूध्यः/'' 5,2: दीर्घ.प्रतत.यज्ञम्.अभिजिघांसति.यो.वयम्.तम्.जयेम.पृतनासु.दूध्यम्.दुर्धियम्.पाप.धियम्/ 5,2: पापः.पात.पेयानाम्.पापत्यमानो.अवान्.एव.पतति.इति.वा.पापत्यतेर्.वा.स्यात्/ 5,2: तरुस्यतिर्.अप्य्.एवम्.कर्मा/ 5,2: ``इन्द्रेन.युजा.तरुसेम.वृत्रम्''.इत्य्.अपि.निगमो.भवति/ 5,2: भन्दना.भन्दतेः.स्तुति.कर्मणः/ 5,2: ``पुरुप्रियो.भन्दते.धामभिः.कविर्2.इत्य्.अपि.निगमो.भवति/ 5,2: ``स.भन्दना.उदियर्ति.प्रजावतीर्''.इति.च/ 5,2: ``अन्येन.मदाहनो.याहि.तूयम्''. 5,2: अन्येन.मद.हनो.गच्छ.क्षिप्रम्.आहंसि.इव.भाषमाना.इत्य्.असभ्य.भाषनाद्.आहना.इव.भवत्य्.एतस्माद्.आहनः.स्यात्/ 5,2: ऋषिर्.नदो.भवति.नदतेः.स्तुति.कर्मणः/ 5,2: ``नदस्य.मा.रुधतः.kàma.à.gan/''. 5,2: नदनस्य.मा.रुधतः.काम.आगमत्.संरुद्ध.प्रजननस्य.ब्रह्मचारिन.इत्य्.ऋषि.putrã.à.vilapitam.वेदयन्ते/ 5,3: ``न.यस्य.द्यावा.पृथिवी.न.धन्व.न.अन्तरिक्षम्.न.अद्रयः.सोमो.अक्षाः/''. 5,3: अश्नोतेर्.इत्य्.एके/ 5,3: ``अनूपे.गोमान्.गोभिर्.अक्षाः.सोमो.दुग्धाभिर्.अक्षाः/''.``.लोपाशः.सिंहम्.प्र्त्यञ्चमत्साः/ 5,3: क्षियति.निगमः.पूर्वः.क्षरति.निगम.उत्तर.इत्य्.एके/ 5,3: अनूपे.गोमान्.गोभिर्.यदा.क्षियत्य्.अथ.सोमो.दुग्धाभ्यः.क्षरति/ 5,3: सर्वे.क्षियति.निगमा.इत्य्.शाकपूनिः/ 5,3: श्वात्रम्.इति.क्षिप्र.nàma.आशु.atanam.भवति/ 5,3: ``स.पतत्रीत्वरम्.स्था.जगद्.यच्.\chàtram.अग्निर्.अकृणोज्.जातवेदाः/''. 5,3: स.पतत्रि.च.इत्वरम्.स्थावरम्.जंगमंश्.च.यत्.तत्.क्षिप्रम्.अग्निर्.अकरोत्.जातवेदस्1/ 5,3: ऊतिर्.अवनात्/ 5,3: ``à.tvà.रथम्.यथोतये''.इत्य्.अपि.निगमो.भवति/ 5,3: हासमान1d.ity.उपरिष्टाद्.व्याख्यास्यामः/ 5,3: ``वंरकः.पद्भिर्.उप.सर्वद्.इन्द्रम्/''. 5,3: पानैर्.इति.वा.स्पाशनैर्.इति.वा.(स्पर्शनैर्.इति.वा)/ 5,3: ``ससम्.न.पक्वम्.अविदत्.शुचन्तम्/''. 5,3: स्वपनम्.एतत्.माध्यमिकम्.ज्योतिष्.अनित्य.दर्शनम्.तद्.इव.अविदत्.जाज्वल्यमानम्/ 5,3: ``द्विता.च.सत्ता.स्वधया.च.शम्भुः/''. 5,3: द्वैधम्.सत्ता.मध्यमे.च.स्थान.उत्तमे.च/ 5,3: शम्भुः.सुखभूः/ 5,3: ``मृगम्.न.व्रा.मृगयन्ते/''.मृगम्.इव.व्रात्याः.प्रैसाः/ 5,4: वराहो.मेघो.भवति.वर.आहारः/ 5,4: ``वरम्.आहारम्.आहार्षीर्''.इति.च.ब्राह्मणम्/ 5,4: ``विध्यद्.वराहम्.तिरो.अद्रिमस्ता''.इत्य्.अपि.निगमो.भवत्य्.अयम्.अपि.इतरो.वराह.एतस्माद्.एव/ 5,4: वृहति.मूलानि.वरंवरम्.मूलम्.वृहति.इति.वा/ 5,4: ``वराहम्.इन्द्र.एमुसम्''.इत्य्.अपि.निगमो.भवति.अङ्गिरसस्.अपि.वराहा.उच्यन्ते/ 5,4: ``ब्रह्मनस्पतिर्.वृसभिर्.वराहैः/''. 5,4: अथ.अप्य्.एते.माध्यमिका.देव.गना.वराहु1p.ucyante/ 5,4: ``पश्यन्.हिरन्य.चक्रान्.अयोदंस्त्रान्.विधावतो.वराहून्/''. 5,4: स्वसरान्य्.अहानि.भवन्ति.स्वयम्.सारीइन्य्.अपि.वा.स्वर्.आदित्यो.भवति..स.एनानि.सारयति/ 5,4: ``उस्रा.इव.स्वसरानि''.इत्य्.अपि.निगमो.भवति/ 5,4: शर्या.अङ्गुलयो.भवन्ति/ 5,4: शर्या.isu1p.÷aramayyah/ 5,4: शरः.शृणातेः/ 5,4: ``शर्याभिर्.न.भरमानो.गभस्ति.ओर्''.इत्य्.अपि.निगमो.भवति/ 5,4: अर्को.देवो.भवति.यद्.एनम्.अर्चन्त्य्.अर्को.मन्त्रो.भवति.यद्.अनेन.अर्चन्त्य्,.अर्कम्.अन्नम्.भवत्य्.अर्चति.भूतान्य्,.अर्को.वृक्षो.भवति.स.वृतः.कतुकिमन्3/ 5,5: ``गायन्ति.त्वा.गायत्रिनोर्चन्त्य्.अर्कम्.अर्किनः/ 5,5: ब्रह्मानस्.त्वा.शतक्रत.उद्वंशम्.इव.येमिरे/''. 5,5: गायन्ति.त्वा.गायत्रिनः.प्रार्चन्ति.तेऽअर्कम्.अर्किनो.ब्राह्मणास्.त्वा.शतक्रत.उद्येमिरे.वंशम्.इव/ 5,5: वंशो.vana.शयो.भवति.वननात्.श्रूयत.इति.वा/ 5,5: पवी.रथ.नेमिर्.भवति.यद्.विपुनाति.भूमिम्/ 5,5: ``उत.पव्या.रथानाम्.अद्रिम्.भिन्दन्त्य्.ओजसा/''.``.तम्.मरुतः.क्षुरपविना.व्ययुर्''.इत्य्.अपि.निगमौ.भवतः/ 5,5: वक्षो.व्याख्यातम्/ 5,5: धन्वा.अन्तरिक्षम्.धन्वन्त्य्.अस्माद्.आपः/ 5,5: ``तिरो.धन्वातिरोचत''.इत्य्.अपि.निगमो.भवति/ 5,5: सिनम्.अन्नम्.सिनाति.भूतानि/ 5,5: ``येन.स्मा.सिनम्.भरथः.सखिभ्यः''.इत्य्.अपि.निगमो.भवति/ 5,5: इत्था.अमुथा.इत्य्.एतेन.व्याख्यातम्/ 5,5: सचा.सह.इत्य्.अर्थः/ 5,5: ``वसुभिः.सचा.भुवा/''.वसुभिः.सह.भुवौ/ 5,5: चिद्.इति.निपातस्.अनुदात्तः.पुरस्ताद्.एव.व्याख्यातस्.अथ.अपि.पशु.nàma.इह.भवत्य्.उदात्तः/ 5,5: ``चिद्.असि.मनासि''.चितास्.त्वयि.भोगाश्.चेतयस.इति.वा/ 5,5: à.ity.à.kàra.उपसर्गः.पुरस्ताद्.एव.व्याख्यातस्.अथ.अप्य्.अध्यर्थे.दृश्यते/ 5,5: ``अभ्र.आम्.अपः/''.abhre.à.apah/ 5,5: अपस्.अभ्रेऽअधि.इति/ 5,5: द्युम्नम्.द्योततेर्.यशस्.वा.अन्नम्.वा/ 5,5: ``अस्मे.द्युम्नम्.अधि.रत्नंश्.च.धेहि/''. 5,5: अस्मासु.द्युम्नंश्.च.रत्नंश्.च.धेहि/ 5,6: पवित्रम्.पुनातेर्.मन्त्रः.पवित्रम्.उच्यते/ 5,6: ``येन.देवाः.पवित्रेन.आत्मानम्.पुनते.सदा''.इत्य्.अपि.निगमो.भवति/ 5,6: रश्मयः.पवित्रम्.उच्यन्ते/ 5,6: ``शतपवित्राः.स्वधया.मदन्तीः/ 5,6: बहु.उदकाः/ 5,6: अग्निः.पवित्रम्.उच्यते.वायुः.पवित्रम्.उच्यते.सोमः.पवित्रम्.उच्यते.सूर्यः.पवित्रम्.उच्यत.इन्द्रः.पवित्रम्.उच्यते/ 5,6: ``अग्निः.पवित्रम्.स.मा.पुनातु/ 5,6: वायुः.सोमः.सूर्य.इन्द्रः/ 5,6: पवित्रम्.ते.मा.पुनन्तु/''.इत्य्.अपि.निगमो.भवति/ 5,6: तोदस्.तुद्यतेः/ 5,7: ``पुरु.त्वा.दाश्वान्.वोचेरिर्.अग्ने.तव.स्विदा/ 5,7: तोदस्येव.÷arana.à.mahasya/''.बहु.दाश्वांस्.त्वाम्.एव.अभिह्वयाम्य्.अरिर्.अमित्र.çcchater.ईश्वरस्.अप्य्.अरिर्.एतस्माद्.एव/ 5,7: यद्.अन्य.देवत्या.अग्नि7.आहुतयः.हूयन्त.इत्य्.एतद्.दृष्ट्वा.एवम्.अवक्ष्यत्/ 5,7: तोदस्य.इव.÷arana.à.mahasya/ 5,7: तुदस्य.इव.शरनेऽअधि.महतः/ 5,7: स्वञ्चाः.su.अञ्चनः/ 5,7: ``आजुह्वानो.घृतपृष्ठः.स्वञ्चाः/''.इत्य्.अपि.निगमो.भवति/ 5,7: शिपिविस्तो.विस्नुर्.इति.विस्नोर्.द्वे.नामनी.भवतः/ 5,7: कुत्सित.अर्थीयम्.पूर्वम्.भवति.इत्य्.औपमन्यवः/ 5,8: ``किम्.इत्.ते.विस्नो.परिचक्ष्यम्.भूत्.प्र.यद्.ववक्षे.शिपिविस्तो.अस्मि/ 5,8: मा.वर्पो.अस्मद्.अप.गूह.एतद्.यद्.अन्यरूपः.समिथे.बभूथ/''. 5,8: किम्.ते.विस्नु8'अप्रख्यातम्.एतद्.भवत्य्.अप्रख्यापनीयम्.यन्.नः.प्रब्रूसे.शेप.इव.निर्वेस्तितस्.अस्मि.इत्य्.अप्रतिपन्न.रश्मिः/ 5,8: अपि.वा.प्रशंसा.नाम.एव.अभिप्रेतम्.स्यात्.किम्.ते.विस्नु8.प्रख्यातम्.एतद्.भवति.प्रख्यापनीयम्.यद्.उत.प्रब्रूसे.शिपिविस्तस्.अस्मि.इति.प्रतिपन्न.रश्मिः/ 5,8: शिपि1p'atra.रश्मि1p.ucyante.तैर्.आविस्तो.भवति/ 5,8: मा.वर्पो.अस्मद्.अप.गूह.एतत्/ 5,8: वर्पस्.इत्य्.रूप.नाम.वृणोति.इति.सतः/ 5,8: यद्.अन्य.रुपः.समिथे.संग्रामे.भवसि.सम्यत.रश्मिः/ 5,8: तस्य.उत्तरा.भुयसे.निर्वचनाय/ 5,9: ``प्र.तत्.ते.अद्य.शिपिविस्त.नामार्यः.शंसाम्.वयुनानि.विद्वान्/ 5,9: तम्.त्वा.गृणामि.तवसम्.अतव्यान्.क्षयन्तम्.अस्य.रजसः.पराके/''. 5,9: तत्.तेऽअद्य.शिपिविस्त.नाम.अर्यः.प्रशंसाम्य्,.अर्यस्.अहम्.asmi.ईश्वरः.स्तोमानाम्,.अर्यस्.त्वम्.असि.इति.वा,.तम्.त्वा.स्तौमि.तवसम्.अतव्यांस्,.तवस.इति.महतो.नामधेयम्,.उदितो.भवति,.निवसन्तम्.अस्य.रजसः.पराके.पराक्रान्ते/ 5,9: 5,9: आघृणिर्.आगत.हृणिः/ 5,9: ``आघृणे.सम्.सचावहै/''.आगत.हृण1d.saüsevàvahai/ 5,9: पृथु.ज्रयाः.पृथु.जवः/ 5,9: ``पृथु.ज्रया.अमिनाद्.आयुर्.दस्योः/''. 5,9: प्रामापयद्.आयुस्.दस्योः/ 5,10: ``अग्निम्.नरो.दीधितिभिर्.अरन्योर्.हस्तच्युती.जनयन्त.प्रशस्तम्/ 5,10: दूरेदृशम्.गृहपतिम्.अथर्युम्/''. 5,10: दीधिति1p.aïgulayo.भवन्ति,.धीयन्ते.कर्मसु,.अरनी.प्रत्यृत.एने.अग्निः,.समरनात्.जायत.इति.वा,.हस्त.च्युती.हस्त.pracyuti.à,.जनयन्त.प्रशस्तम्.दूरे.दर्शनम्.गृहपतिम्.अतनवन्तम्/ 5,11: ``एकया.प्रतिधा.अपिबत्.साकम्.सरांसि.त्रिशतम्/ 5,11: इन्द्रः.सोमस्य.कानुका/''. 5,11: एकेन.प्रतिधानेन.अपिबत्.साकम्.सह.इत्य्.अर्थः/ 5,11: इन्द्रः.सोमस्य.कानुका,.कान्तकानि.इति.वा.क्रान्तकानि.इति.(वा.कृतकानि.इति).वा.इन्द्रः.सोमस्य.कान्त.इति.वा.कने.घात.इति.वा.कने.हतः.कान्ति.हतः/ 5,11: तत्र.एतद्.याज्ञिका.वेदयन्ते.त्रिंशद्.उक्थ.पात्रानि.माध्यन्दिने.सवन.एक.देवतानि.तान्य्.एतस्मिन्.काल.एकेन.प्रतिधानेन.पिबन्ति.तान्य्.अत्र.सरस्1p.ucyante/ 5,11: त्रिंशत्.अपर.पक्षस्य.अहोरात्रास्.त्रिंशत्.पूर्व.पक्षस्य.इति.नैरुक्तास्,.तद्.या.एताश्.चान्द्रमस्य.आगामिन्य.आपो.भवन्ति.रश्मि1p.tà.अपर.पक्षे.पिबन्ति.तथा.अपि.निगमो.भवति/ 5,11: ``यमक्षितिम्.अक्षितयः.पिबन्ति.इति/''.तम्.पूर्व.पक्ष.आप्याययन्ति.तथा.अपि.निगमो.भवति/ 5,11: ``यथा.देवा.अंशुम्.आप्याययन्ति.इति/''. 5,11: अध्रिगुर्.मन्त्रो.भवति,.गवि.अधिकृतत्वाद्.अपि.वा.प्रशासनम्.एव.अभिप्रेतम्.स्यात्.तत्.शब्दवत्त्वाद्.''.अध्रिगो.शमीध्वम्.सुशमि.शमीध्वम्.शमीध्वम्.अध्रिगव्.इति/''. 5,11: अग्निर्.अप्य्.अध्रिगुर्.उच्यते/ 5,11: ``तुभ्यम्.श्चोतन्त्य्.अध्रिगो.शचीवः/''. 5,11: अधृत.गमन.कर्मवन्/ 5,11: इन्द्रो.अप्य्.अध्रिगुर्.उच्यते/ 5,11: ``अध्रिगव.ओहम्.इन्द्राय''.इत्य्.अपि.निगमो.भवति/ 5,11: आङ्गूसः.स्तोम.आघोसः/ 5,11: ``एन.आङ्गूसेन.वयम्.इन्द्रवन्तः/''.अनेन.स्तोमेन.वयम्.इन्द्रवन्तः/ 5,12: ``आपान्तमन्युस्.तृपलप्रभर्मा.धुनिः.शिमीवान्.शरुमान्.ऋजीसी/ 5,12: सोमो.विश्वान्यतसा.वनानि.नार्वाग्.इन्द्रम्.प्रतिमानानि.देभुः/''. 5,12: आपातित.मन्युस्.तृप्र.प्रहारी.क्षिप्र.प्रहारी.सृप्र.प्रहारी.सोमो.वा.इन्द्रो.वा/ 5,12: धुनिर्.धूनोतेः/ 5,12: शिमीति.कर्म.नाम.शमयतेर्.वा.शक्नोतेर्.वा/ 5,12: ऋजीसी.सोमो.यत्.सोमस्य.पूयमानस्य.अतिरिच्यते.तद्.ऋजीसम्.अपार्जितम्.भवति.तेन.ऋजीसी.सोमस्/ 5,12: अथ.अप्य्.ऐन्द्रो.निगमो.भवति/ 5,12: ``ऋजीसी.वज्री''.इति/ 5,12: हरि.ओर्.अस्य.स.भागो.धानाश्.च.इति/ 5,12: धाना.भ्रास्त्रे.भवन्ति.फले.हिता.भवन्ति.इति.वा/ 5,12: ``बब्धाम्.ते.हरी.धाना.उप.ऋजीसम्.जिघ्रताम्''.इत्य्.अपि.निगमो.भवति/ 5,12: आदिना.अभ्यासेन.उपहितेन.उपधाम्.आदत्ते/ 5,12: बभस्तिर्.अत्ति.कर्मा/ 5,12: सोमः.सर्वाण्य्.अतसानि.वनानि/ 5,12: न.अर्वाक्.इन्द्रम्.प्रतिमानानि.दभ्नुवन्ति,.यैर्.एनम्.प्रतिमिमते.न.एनम्.तानि.दभ्नुवन्त्य्.अर्वाक्.एव.एनम्.अप्राप्य.विनश्यन्ति.इति/ 5,12: इन्द्र.प्रधाना.इत्य्.एके.नैघण्टुकम्.सोम.कर्म,.उभय.प्रधाना.इत्य्.अपरम्/ 5,12: श्मशा.÷u.a÷nuta.इति.वा.÷ma.अश्नुत.इति.वा/ 5,12: ``अव.श्मशा.rudhad.वाः/''. 5,12: अवारुधत्.श्मशा.vàr.इति/ 5,13: उर्वशी.apsaras1.उरु.अभ्यश्नुत.årubhyàm.अश्नुत.उरुर्.वा.वशस्.अस्याः/ 5,13: अप्सरस्1.अप्.सारिनी/ 5,13: अपि.वा.अस्पस्.इति.रूप.नामा/ 5,13: अप्सातेर्.अप्सानीयम्.भवत्य्/ 5,13: आदर्शनीयम्.व्यापनीयम्.वा/ 5,13: स्पस्तम्.दर्शनीया.इति.शाकपूनिर्/ 5,13: यद्.अप्सस्.इत्य्.अभक्षस्य/ 5,13: अप्सो.नाम.इति.व्यापिनस्/ 5,13: तद्रा.भवति.रूपवती/ 5,13: तद्.अनया.अत्तम्.इति.वा.तद्.अस्यै.दत्तम्.इति.वा/ 5,13: तस्या.दर्शनात्.मित्रा.वरुणयो.रेतश्.चस्कन्द/ 5,13: तद्.अभिवादिन्य्य्.एषा.ऋच्.भवति/ 5,14: ``उतासि.मैत्रावरुणो.वसिष्ठोर्.वश्या.ब्रह्मन्मनसो.अधि.जातः/ 5,14: द्रप्सम्.स्कन्नम्.ब्रह्मणा.दैव्येन.विश्वे.देवाः.पुष्करे.त्वाददन्त/(ऋव्.7,33,11)'' 5,14: अप्य्.असि.मैत्रावरुणो.वसिष्ठोर्.वश्या.ब्रह्मन्.मनसो.अधिजातः/ 5,14: द्रप्सम्.स्कन्नम्.ब्रह्मणा.दैव्येन/ 5,14: द्रप्सः.सम्भृतः.प्सानीयो.भवति/ 5,14: सर्वे.देवाः.पुष्करे.त्वाधारयन्त/ 5,14: पुष्करम्.अन्तरिक्षम्.पोषति.भूतान्य्.उदकम्.पुष्करम्.पूजाकरम्.पूजयितव्यम्/ 5,14: इदम्.अपि.इतरत्.पुष्करम्.एतस्माद्.एव.पुष्करम्.वपुष्करम्.वा.पुष्पम्.पुष्यतेः/ 5,14: वयुनम्.वेतेः.कान्तिर्.वा.प्रज्ञा.và/ 5,15: ``स.इत्.तमो.अवयुनम्.ततन्वत्.सूर्येण.वयुनवच्.चकार/ 5,15: स.तमो.अप्रज्ञानम्.ततन्वत्.स.तम्.सूर्येण.प्रज्ञानवच्.चकार/(ऋव्.6,21,3)'' 5,15: वाज.पस्त्यम्.वाज.पतनम्/ 5,15: ``सनेम.वाज.पस्त्यम्.(ऋव्.9,98,12)'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: वाज.गन्ध्यम्.गध्यत्य्.उत्तरपदम्/ 5,15: ``अश्याम.वाज.गन्धम्.(ऋव्.9,98,12)'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: गध्यम्.गृह्णातेः/ 5,15: ``ऋज्रा.वाजम्.न.गध्यम्.युयूंषन्.(ऋव्.4,16,11)'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: गध्यतिर्.मिश्रीभाव.कर्मा/ 5,15: ``आगधिता.परिगधिता.(ऋव्.1,126,6)'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: कौरयाणः.कृतयानः/ 5,15: ``पाकस्थामा.कौरयाणः.(ऋव्.8,3,21)'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: तौरयाणस्.तूर्णयानः/ 5,15: ``स.तौरयाण.उप.याहि.यज्ञम्.मरुद्भिर्.इन्द्र.सखिभिः.सजोषाः/'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: अह्रयाणो.अह्रीतयानः/ 5,15: ``अनुष्टुया.कृणुह्य्.अह्रयाणः.(ऋव्.4,4,14)'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: हरयाणो.हरमाणयानः/ 5,15: ``रजतम्.हरयाणः.(ऋव्.8,25,22)'' 5,15: इत्य्.अपि.निगमो.भवति/ 5,15: ``य.आरितः.कर्मणिकर्मणि.स्थिरः/'' 5,15: प्रत्यृतः.स्तोमान्/ 5,15: व्रन्दी.व्रन्दतेर्.मृदूभाव.कर्मणः/ 5,16: ``नि.यद्.वृणक्षि.श्वसनस्य.मूर्धनि.शुष्णस्य.चिद्.व्रन्दिनो.रोरुवद्वना/(ऋव्.1,54,5)'' 5,16: निवृणक्षि.यत्.श्वसनस्य.मूर्धनि.शब्दकारिणः.शुष्णस्य.आदित्यस्य.च.शोषयितू.रोरूयमाणो.वनानि.इति.वा.वधेन.इति.वा/ 5,16: ``अव्रदन्त.वीळिता.(ऋव्.2,24,3)'' 5,16: इत्य्.अपि.निगमो.भवति/ 5,16: वीडयतिश्.च.व्रीडयतिश्.च.व्रीडयतिश्.च.संस्तम्भकर्माणौ.पूर्वेण.सम्प्रयुज्येते/ 5,16: निष्षपी.स्त्री.कामो.भवति.विनिर्गत.पसाः/ 5,16: पसः.सपतेः.स्पृशति.कर्मणः/ 5,16: ``मा.नो.मघेव.निष्षपी.परा.दाः/(ऋव्.1,104,5)'' 5,16: स.यथा.धनानि.विनाशयति.मा.नस्त्वम्.तथा.परादाः/ 5,16: तूर्णाशम्.उदकम्.भवति.tårõam.अश्नुते/ 5,16: ``तूर्णाशम्.न.गिरेर्.अधि.(8,32,4)'' 5,16: इत्य्.अपि.निगमो.भवति/ 5,16: क्षुम्पम्.अहिच्छत्रकम्.भवति.यत्.क्षुभ्यते/ 5,17: ``कदा.मर्तम्.अराधसम्.पदा.क्षुम्पम्.इव.स्फुरत्/ 5,17: कदा.नः.शुश्रवद्गिर.इन्द्रो.अङ्ग/(ऋव्.1,84,8)'' 5,17: कदा.मर्तम्.अनाराधयन्तम्.पादेन.क्षुम्पम्.इव.अवस्फुरिष्यति.कदा.नः.श्रोष्यति.च.गिर.इन्द्रो.अङ्ग/ 5,17: अङ्ग.इति.kùipranàma.अञ्चितम्.एव.अङ्कितम्.भवति/ 5,17: निचुम्पुणः.सोमो.निचान्तपृणो.निचमनेन.प्रीणाति/ 5,18: पत्नीवन्तः.सुता.ima.उशन्तो.यन्ति.वीतये/ 5,18: अपाम्.जग्मिर्निचुम्पुणः/(ऋव्.8,93,22)'' 5,18: पत्नीवन्तः.सुता.इमे.अद्भिः.सोमाः.कामयमाना.यन्ति.वीतये.पानाय.अपाम्.गन्ता.निचुम्पुणः/ 5,18: समुद्रो.अपि.निचुम्पुण.उच्यते.निचमनेन.पूर्यते/ 5,18: अवभृथो.अपि.निचुम्पुण.उच्यते.नीचैर्.अस्मिन्.क्वणन्ति.नीचैर्.दधति.इति.वा/ 5,18: ``अवभृथ.nicumpuõaþ.(Vù.3,48)'' 5,18: ity.api.nigamo.bhavati/ 5,18: निचुम्पुण.निचुङ्कुण.इति.च/ 5,18: पदिर्.गन्तुर्.भवति.यत्.पद्यते/ 5,19: ``सुगुरसत्.सुहिरण्यः.स्वश्वो.बृहद्.अस्मै.वय.इन्द्रो.दधाति/ 5,19: यस्.त्व्.आयन्तम्.वसुना.प्रातरित्वो.मुक्षीजया.इव.पदिम्.उत्सिनाति/(ऋव्.1,125,2)'' 5,19: सुगुर्.भवति.सुहिरण्यः.स्वश्वो.महच्.च.अस्मै.वय.इन्द्रो.दधाति.यस्.त्व्.आयन्तम्.अन्नेन/ 5,19: प्रातर्.आगामिन्न्.अतिथे.मुक्षीजया.इव.पदिम्.उत्सिनाति/ 5,19: कुमारो.मुक्षीजा.मोचनाच्.च.सयनाच्.च.ततनाच्.च/ 5,19: पादुः.पद्यतेः/ 5,19: ``आविः.स्वः.कृणुते.गूहते.बुसम्.स.पादुर्.अस्य.निर्णिजो.न.मुच्यते/(ऋव्.10,27,24)'' 5,19: आविष्कुरुते.भासम्.आदित्यो.गूहते.बुसम्/ 5,19: बुसम्.इत्य्.उदक.नाम.ब्रवीतेः.शब्द.कर्मणो.भ्रंशतेर्.वा.यद्.वर्षन्.पातयत्य्.उदकम्.रश्मिभिस्.तत्.प्रत्यादत्ते/ 5,20: वृकश्.चन्द्रमा.भवति.विवृत.ज्योतिष्को.वा.विकृत.ज्योतिष्को.वा.विक्रान्त.ज्योतिष्को.वा/ 5,21: ``अरुणो.मासकृद्.वृकः.पथा.यन्तम्.ददर्श.hi/ 5,21: उज्जिहीते.निचाय्या.तष्टेव.पृष्ट्यामयी.वित्तम्.मे.अस्य.रोदसी/(ऋव्.1,105,18)'' 5,21: अरुण.आरोचनो.मासकृन्.मासानांश्.च.अर्धमासानांश्.च.कर्ता.भवति.चन्द्रमाः/ 5,21: वृकः.पथा.यन्तम्.ददर्श.nakùatra.गणम्/ 5,21: अभिजिहीते.निचाय्य.येन.येन.योक्ष्यमाणो.भवति.चन्द्रमाः/ 5,21: तक्ष्णुवन्न्.इव.पृष्ट.रोगी/ 5,21: जानीतम्.मे.अस्य.द्यावापृथिव्याव्.इति/ 5,21: आदित्यो.अपि.वृक.उच्यते.यद्.आवृङ्क्ते/ 5,21: ``ajohavãd.अश्विना.वर्तिका.वामास्नो.यत्.सीम्.अमुञ्चतम्.वृकस्य/(ऋव्.1,117,16)'' 5,21: उरणमथिः/ 5,21: उरण.ऊर्णावान्.भवत्य्.ऊर्णा.पुनर्.वृणोतेर्.ऊर्णोतेर्.वा/ 5,21: वृद्ध.वाशिन्य्.अपि.वृक्य्.उच्यते/ 5,21: ``शतम्.मेषान्.वृक्ये.चक्षदानम्.ऋज्राश्वम्.तम्.पितान्धंश्.चकार/(ऋव्.1,116,16)'' 5,21: इत्य्.अपि.निगमो.भवति/ 5,21: जोषवाकम्.इत्य्.अविज्ञात.नामधेयम्.जोषयितव्यम्.भवति/ 5,22: ``य.इन्द्राग्नी.सुतेषु.वाम्.स्तवत्तेष्व्.ऋतावृधा/ 5,22: जोषवाकम्.वदतः.पज्रहोषिणा.न.देवा.भसथश्.चन/(ऋव्.6,59,4)'' 5,22: य.इन्द्र.अग्नी.सुतेषु.वाम्.सोमेषु.स्तौति.tasya.अश्नीथो.अथ.योयम्.जोषवाकम्.वदति.विजञ्जपः.प्रार्जितहोषिणौ.न.देवौ.tasya.अश्नीथः/ 5,22: कृत्तिः.कृन्ततेर्.यशो.vànnam.वा/ 5,22: ``महीव.कृत्तिः.शरणा.त.इन्द्र/(ऋव्.8,90,6)'' 5,22: सुमहत्.त.इन्द्र.शरणम्.अन्तरिक्षे.कृत्तिर्.इव.इति/ 5,22: इयम्.अपि.इतरा.कृत्तिर्.एतस्माद्.एव.सूत्रमय्य्.उपमार्थे.वा/ 5,22: ``कृत्तिम्.vasàna.à.cara.पिनाकम्.ब्र्भ्रदा.gahi/(Vù.16,51)'' 5,22: ity.api.nigamo.bhavati/ 5,22: श्वघ्नी.कितवो.भवति.स्वम्.हन्ति.स्वम्.punar.आश्रितम्.भवति/ 5,22: ``कृतम्.न.श्वघ्नी.वि.चिनोति.देवने/(ऋव्.10,43,5)'' 5,22: कृतम्.इव.श्वघ्नी.विचिनोति.देवने/ 5,22: कितवः.किम्.तवास्ति.इति.शब्द.अनुकृतिः.कृतवान्.và.आशीर्.नामकः/ 5,22: समम्.इति.परिग्रह.अर्थीयम्.सर्वनाम.अनुदात्तम्/ 5,23: ``मा.नः.समस्य.दूढ्यः.परिद्वेषसो.अंहतिः/ 5,23: ऊर्मिर्.न.nàvam.à.vadhãt.(ऋव्.8,75,9)/'' 5,23: मा.नः.सर्वस्य.दुर्धियः.पापधियः.सर्वतो.द्वेषसो.अंहतिर्.ऊर्मिर्.इव.नावम्.आवधीत्/ 5,23: ऊर्मिर्.ऊर्णोतेर्.नौः.प्रणोत्तव्या.भवति.नमतेर्.वा/ 5,23: तत्.कथम्.अनुदात्त.प्रकृति.नाम.स्याद्.दृष्टव्ययम्.तु.भवति/ 5,23: ``उतो.समस्मिन्.ना.शिशीहि.नो.वसो.(ऋव्.8,21,8)'' 5,23: इति.सप्तम्याम्/ 5,23: शिशीतिर्.दानकर्मा/ 5,23: ``उरुष्या.णो.अघायतः.समस्माद्.(ऋव्.5,24,3)'' 5,23: इति.पञ्चम्याम्/ 5,23: उरुष्यती.रक्षाकर्मा/ 5,23: अथापि.प्रथमा.बहुवचने/ 5,23: ``नभन्ताम्.अन्यके.समे.(ऋव्.8,39-41;.1-10)'' 5,24: ``दविषा.जारो.अपाम्.पिपर्ति.पपुरिर्.नरा/ 5,24: पिता.kuçasya.चर्षणिः/(ऋव्.1,46,4)'' 5,24: हविषापाम्.जरयिता.पिपर्ति.पपुरिर्.इति.पृणाति.निगमौ.वा.प्रीणाति.निगमौ.वा/ 5,24: पिता.कृतस्य.कर्मणश्.चायिता.आदित्यः/ 5,24: शम्ब.इति.वज्रनाम.शमयतेर्.वा.शातयतेइ.वा/ 5,24: ``उग्रो.यः.शम्बः.पुरुहूत.तेन/(ऋव्.10,42,7)'' 5,24: इत्य्.अपि.निगमो.भवति/ 5,24: कुपयः.कपूया.भवन्ति/ 5,24: कपूयम्.इति.पुनाति.कर्म.कुत्सितम्.दुष्पूयम्.भवति/ 5,25: ``पृथक्.प्रायन्.प्रथमा.देव.हूतयो.अकृण्वत.श्रवस्यानि.दुष्टरा/ 5,25: न.ये.शेकुर्.यज्ञियाम्.नावम्.आरुहम्.ईर्म.एव.ते.न्यविशन्त.केपयः/(ऋव्.10,44,6)'' 5,25: पृथक्.प्रायन्.पृथक्.प्रथतेः.प्रथमा.देव.हूतयो.ये.देवान्.आह्वयन्त/ 5,25: अकुर्वत.श्रवणीयानि.यशांसि.दुरनुकराण्य्.अन्यैर्/ 5,25: ye.अशक्नुवन्.यज्ञियाम्.नावम्.आरोढुम्/ 5,25: अथ.ये.na.अशक्नुवन्.यज्ञियाम्.नावम्.आरोढुम्/ 5,25: ईर्म.एव.ते.न्यविशन्त.इह.एव.ते.न्यविशन्त.ऋणे.हैव.ते.न्यविशन्त.अस्मिन्न्.एव.लोक.इति.वा/ 5,25: ईर्म.इति.बाहुनाम.समीरिततरो.भवति/ 5,25: ``एता.विश्वा.सवना.तूतुमा.कृषे.स्वयम्.सूनो.सहसो.यानि.दधिषे/(ऋव्.10,50,6)'' 5,25: एतानि.सर्वाणि.स्थानानि.तूर्णम्.उपाकुरुषे.स्वयम्.बलस्य.पुत्र.यानि.धत्स्व/ 5,25: अंसत्रम्.अंहसस्.त्राणम्.धनुर्.वा.कवचम्.वा.कवचम्.ku.अञ्चितम्.भवति.काञ्चितम्.भवति.kàye.अञ्चितम्.भवति.इति.वा/ 5,26: ``prãõãta.अश्वान्.हितम्.जयाथ.स्वस्ति.वाहम्.रथमित्.कृणुध्वम्/ 5,26: द्रोणाहावम्.avatam.अश्म.चक्रम्.अंसत्र.कोशम्.सिञ्चता.नृपाणम्/(ऋव्.10,101,7)'' 5,26: prãõãta.अश्वान्.सुहितम्.जयथ.जयनम्.वो.हितम्.अस्तु.स्वस्ति.वाहनम्.रथम्.कुरुध्वम्/ 5,26: द्रोणाहावम्.द्रोणम्.द्रुममयम्.भवत्य्.आहाव.आह्वानाद्.आवह.आवहनात्/ 5,26: अवतो.अवातितो.महान्.bhavaty.अश्म.cakram.अशन.चक्रम्.असन.चक्रम्.इति.वा.अंसत्र.कोशम्.अंसत्राणि.वः.कोश.sthànãyàni.सन्तु/ 5,26: कोशः.कुष्णातेर्.विकुषितो.भवत्य्/ 5,26: अयम्.अपि.इतरः.कोश.etasmàd.एव.संचय.आचितमात्रो.महान्.भवति/ 5,26: सिञ्चत.नृपाणम्.नर.पाणम्.कूप.कर्मणा.संग्रामम्.उपमिमीते/ 5,26: काकुदम्.ताल्व्.इत्य्.आचक्षते.जिह्वा.कोकुवा.सास्मिन्.धीयते.जिह्वा.कोकुवा.कोकूयमाना.वर्णान्.नुदति.इति.वा.कोकूयतेर्.वा.स्याच्.शब्द.कर्मणः/ 5,26: जिह्वा.जोहुवा/ 5,26: तालु.तरतेस्.तीर्णतमम्.अङ्गम्.लततेर्.वा.स्याद्.लम्ब.कर्मणो.विपरीताद्.यथा.तलम्.लतेत्य्.अविपर्ययः/ 5,27: ``सुदेवो.असि.वरुण.यस्य.ते.सप्त.सिन्धवः/ 5,27: अनुक्षरन्ति.काकुदम्.सूर्म्यम्.सुषिराम्.इव/(ऋव्.8,69,12)'' 5,27: सुदेवस्.त्वम्.कल्याण.देवः.कमनीय.देवो.वा.भवसि.वरुण.यस्य.ते.सप्त.सिन्धवः.सिन्धुः.स्रवणाद्.यस्य.ते.सप्त.स्रोतांसि.तानि.ते.काकुदम्.अनुक्षरन्ति.सूर्मि.कल्याण.ऊर्मि.स्रोतः.सुषिरम्.अनु.यथा/ 5,27: बीरिटम्.taiçãkir.अन्तरिक्षम्.एवम्.आह.पूर्वम्.वयतेर्.उत्तरम्.इरतेर्.वयांसीरन्त्य्.अस्मिन्.भांसि.वा/ 5,27: तद्.एतस्याम्.ऋच्य्.उदाहरन्त्य्.अपि.निगमो.भवति/ 5,28: ``प्र.वावृजे.सुप्रया.बर्हिर्.eùàm.à.vi÷patãva.bãriça.इयाते/ 5,28: विशामक्तोर्.उषसः.पूर्वहूतौ.वायुः.पूषा.स्वस्तये.नियुत्वान्/(ऋव्.7,39,2)'' 5,28: प्रवृज्यते.सुप्रायणम्.बर्हिर्.एषाम्.एयाते.सर्वस्य.पातारौ.वा.पालयितारौ.वा/ 5,28: बीरिटम्.अन्तरिक्षम्.भियो.वा.भासो.वा.ततिः/ 5,28: अपि.वा.उपमार्थे.स्यात्.सर्वपती.इव.राजानौ.bãriçe.गणे.मनुष्याणाम्.रात्र्या.विवासे.पूर्वस्याम्.अभिहूतौ.वायुश्.च.नियुत्वान्.पूषा.च.स्वस्त्य्.अयनाय/ 5,28: नियुत्वान्.नियुतो.अस्याश्वाः/ 5,28: नियुतो.नियमनाद्.वा.नियोजनाद्.वा/ 5,28: अच्छाभेराप्तुम्.इति.शाकपूणिः/ 5,28: परीम्.सीम्.इति.व्याख्याताः/ 5,28: एनम्.एनाम्.अस्या.अस्य.इत्य्.एतेन.व्याख्यातम्/ 5,28: सृणिर्.अङ्कुशो.bhavati.सरणाद्.aïku÷o.a¤cater.आकुचितो.भवति.इति.वा/ 5,28: ``नेदीय.इत्.सृण्यः.पक्वमेयाद्.(ऋव्.10,101,3)'' 5,28: इत्य्.अपि.निगमो.भवत्य्.अन्तिकतमम्.अङ्कुशाद्.आयात्.पक्वम्.औषधम्.आगच्छत्व्.इत्य्.आगच्छत्व्.इति/ 6,1: ``त्वम्.अग्ने.द्युभिस्.tvam.आशुशुक्षणिस्.त्वम्.अद्भ्यस्.tvam.अश्मनस्.परि/ 6,1: त्वम्.वनेभ्यस्.त्वम्.ओषधीभ्यस्.tvam.nïõàm.नृपते.जायसे.शुचिः/(ऋव्.2,1,1)'' 6,1: त्वम्.अग्ने.द्युभिर्.अहोभिस्.tvam.à÷u÷ukùaõir.आशु.iti.च.शु.iti.च.क्षिप्र.नामनी.भवतः/ 6,1: क्षणिर्.उत्तरः.kùaõoter.आशु.÷ucà.क्षणोति.इति.वा.सनोति.इति.वा/ 6,1: शुक्.शोचतेः/ 6,1: पञ्चम्य्.अर्थे.वा.प्रथमा/ 6,1: तथाहि.वाक्यसम्योगः/ 6,1: à.ity.आकार.उपसर्गः.पुरस्ताच्.चिकीर्षितज.uttara.आशु.÷ocayiùur.इति/ 6,1: शुचिः.शोचतेर्.ज्वलति.कर्मणः/ 6,1: अयम्.अपि.इतरः.शुचिर्.एतस्माद्.एव/ 6,1: निष्षिक्तम्.अस्मात्.पापकम्.इति.नैरुक्ताः/ 6,1: ``indra.आशाभ्यस्.परि.सर्वाभ्यो.अभयम्.करत्/'' 6,1: आशा.di÷o.bhavanty.àsadanàd.आशा.upadi÷o.bhavanty.अभ्यशनात्/ 6,1: काशिर्.मुष्टिः.प्रकाशनान्.मुष्टिर्.मोचनाद्.वा.मोषणाद्.वा.मोहनाद्.वा/ 6,1: ``इमे.चिद्.इन्द्र.रोदसी.अपारे.यत्.संगृभ्णा.मघवन्.काचिरित्ते/'' 6,1: इमे.चिद्.इन्द्र.रोदसी.रोधसी.द्यावापृथिव्यौ.विरोधनाद्.रोधः.कूलम्.निरुणद्धि.स्रोतः/ 6,1: कूलम्.रुजतेर्.विपरीताल्.लोष्टो.अविपर्ययेण.अपारे.दूरपारे/ 6,1: यत्.संगृभ्णासि.मघवन्.काशिस्.ते.महान्/ 6,1: ``अहस्तम्.इन्द्र.सम्पिणक्कुणारुम्/'' 6,1: अहस्तम्.इन्द्र.कृत्वा.सम्पिण्डिढ.परिक्वणनम्.मेघम्/ 6,2: ``अलातृणो.वल.इन्द्र.व्रजो.गोः.पुरा.हन्तोर्.भयमानो.व्यार/ 6,2: सुगान्.पथो.अकृणोन्.निरजे.गाः.प्रावन्वाणीः.पुरुहूतम्.धमन्तीः/(ऋव्.3,30,10)'' 6,2: अलातृणो.अलम्.आतर्दनो.मेघो.वलो.वृणोतेर्.व्रजो.व्रजत्य्.अन्तरिक्षे.गोर्.एतस्या.माध्यमिकाया.वाचः.पुरा.हननाद्.भयमानो.व्यार/ 6,2: सुगान्.पथो.अकृणोन्.निरजे.गाः/ 6,2: सुगमनान्.पथो.अकरोन्.निर्गमनाय.गवाम्/ 6,2: प्रावन्वाणीः.पुरुहूतम्.धमन्तीः/ 6,2: आपो.वा.वहनाद्.वाचो.वा.वदनाद्/ 6,2: बहुभिर्.आहूतम्.उदकम्.भवति.धमतिर्.गति.कर्मा/ 6,3: ``उद्वृह.रक्षः.सहमूलम्.इन्द्र.वृश्चा.मध्यम्.प्रत्यग्रम्.शृणीहि/ 6,3: à.kãvataþ.सललूकंश्.चकर्थ.ब्रह्म.द्विषे.तपुषि.तेतिम्.अस्य/(ऋव्.3,30,17)'' 6,3: उद्धर.रक्षः.सहमूलम्.इन्द्र/ 6,3: मूलम्.मोचनाद्.वा.मोषणाद्.वा.मोहनाद्.वा/ 6,3: वृश्च.मध्यम्.प्रति.शृणीह्य्.अग्रम्/ 6,3: अग्रम्.आगतम्.bhavaty.à.kiyato.देशात्/ 6,3: सललूकम्.संलुब्धम्.भवति.पापकम्.इति.नैरुक्ताः/ 6,3: सररूकम्.वा.स्यात्.सर्तेर्.अभ्यस्तात्/ 6,3: तपुषिस्.तपतेर्.हेतिर्.हन्तेः/ 6,3: ``त्यंश्.चिदित्था.कत्पयम्.शयानम्/'' 6,3: सुख.पयसम्.सुखम्.अस्य.पयः/ 6,3: विस्रुह.आपो.भवन्ति.विस्रवणात्/ 6,3: ``वया.इव.रुरुहुः.सप्त.विस्रुहः'' 6,3: इत्य्.अपि.निगमो.भवति.वीरुध.ओषधयो.भवन्ति.विरोहणात्/ 6,3: ``वीरुधः.परियिष्ण्वः'' 6,3: इत्य्.अपि.निगमो.भवति/ 6,3: नक्षद्द्.àbham.अश्नुवानद्.आभम्.अभ्यशनेन.दभ्नोति.इति/ 6,3: ``नक्षद्द्.आभम्.ततुरिम्.पर्वतेष्ठाम्'' 6,3: इत्य्.अपि.निगमो.भवति/ 6,3: अस्कृधोयुर्.अकृध्वायुः.कृध्वति.द्रस्वनाम.निकृत्तम्.भवति/ 6,3: ``यो.अस्कृधोयुर्.अजरः.स्वर्वान्'' 6,3: इत्य्.अपि.निगमो.भवति/ 6,3: निशृम्भा.निश्रथ्य.हारिणः/ 6,4: ``आजासः.षूषणम्.रथे.निशृम्भास्.ते.जन.श्रियम्/ 6,4: देवम्.वहन्तु.बिभ्रतः/(ऋव्.6,55,6)'' 6,4: आवहन्त्व्.अजाः.पूषणम्.रथे.निश्रथ्य.हारिणस्.ते.जन.श्रियम्.जात.श्रियम्/ 6,4: बृबदुक्थो.महदुक्थो.वक्तव्यम्.अस्मा.उक्थम्.इति.बृबदुक्थो.वा/ 6,4: ``बृबदुक्थम्.हवामहे'' 6,4: इत्य्.अपि.निगमो.भवति/ 6,4: ऋदूदरः.सोमो.मृदूदरो.मृदुर्.उदरेष्व्.इति.वा/ 6,4: ``ऋदूदरेण.सख्या.सचेय'' 6,4: इत्य्.अपि.निगमो.भवति/ 6,4: ऋदूपे.इत्य्.उपरिष्टाद्.व्याख्यास्यामः/ 6,4: पुलुकामः.पुरुकामः/ 6,4: ``पुलुकामो.हि.मर्त्यः'' 6,4: इत्य्.अपि.निगमो.भवति/ 6,4: असिन्वती.असङ्खाद्.अन्त्यौ/ 6,4: ``असिन्वती.बप्सती.भूर्यत्तः'' 6,4: इत्य्.अपि.निगमो.भवन्ति/ 6,4: कपनाः.कम्पनाः.क्रिमयो.भवन्ति/ 6,4: ``मोषथा.वृक्षम्.kapaneva.vedhash'' 6,4: ity.api.nigamo.bhavati/ 6,4: भाऋजीकः.प्रसिद्धभाः/ 6,4: ``धूमकेतुः.समिधा.भाऋजीकः'' 6,4: इत्य्.अपि.निगमो.भवति/ 6,4: रूजाना.नद्यो.भवन्ति.रुजन्ति.कूलानि/ 6,4: ``सम्.सुजानाः.पिपिष.इन्द्रशत्रुः'' 6,4: इत्य्.अपि.निगमो.भवति/ 6,4: जूर्णिर्.javater.và.dravater.và.dånoter.và/ 6,4: ``क्षिप्ता.जूर्णिर्.न.वक्षति'' 6,4: इत्य्.अपि.निगमो.भवति/ 6,4: ``परि.घ्रंसमोमना.वाम्.वयो.गात्/'' 6,4: पर्यगाद्.वाम्.घ्रंसमहरवनायान्नम्/ 6,5: उपल.प्रक्षिण्य्.उपलेषु.प्रक्षिणात्य्.उपलप्रक्षेपिणी.वा/ 6,5: इन्द्र.ऋषीन्.पप्रच्छ.दुर्भिक्षे.केन.जीवति.इति.तेषाम्.एकः.प्रत्युवाच/ 6,5: ``÷akaçam.शाकिनी.गावो.जालम्.अस्यन्दम्.वनम्/ 6,5: उदधिः.पर्वतो.राजा.दुर्भिक्षे.नव.वृत्तयः/(Bó.6,137)'' 6,5: iti.sà.nigada.व्याख्याता/ 6,6: ``कारुर्.अहम्.ततो.भिषग्.उपलप्रक्षिणी.नना/ 6,6: नानाधियो.वसूयवो.अनु.गा.इव.तस्थिमेन्द्राय.इन्द्रो.परि.स्रव/(ऋव्.9,112,3)'' 6,6: कारुर्.अहम्.अस्मि.कर्ता.स्तोमानाम्.ततो.भिषक्/ 6,6: तत.इति.संतान.नाम.पितुर्.वा.पुत्रस्य.वा/ 6,6: उपल.प्रक्षिणी.सक्तुकारिका/ 6,6: नना.नमतेर्.माता.वा.दुहिता.वा/ 6,6: नानाधियो.नानाकर्माणो.वसूयवो.वसुकामा.अन्वास्थिताः.स्मो.गाव.इव.लोकम्/ 6,6: इन्द्रायेन्द्रो.परि.स्रव.इत्य्.अध्येषणा/ 6,6: ``आसीन.ऊर्ध्वाम्.उपसि.क्षिणाति/'' 6,6: उपस्थे/ 6,6: प्रकलविद्.वणिग्.भवति.कलाश्.च.वेद.प्रकलाश्.च/ 6,6: ``दुर्मित्रासः.प्रकलविन्मिमानाः'' 6,6: इत्य्.अपि.निगमो.भवति/ 6,6: अभ्यर्धयज्वा.अभ्यर्धयन्.यजति/ 6,6: ``सिषक्ति.पूषा.अभ्यर्धयज्वा'' 6,6: इत्य्.अपि.निगमो.भवति/ 6,6: ãkùa.ईशिषे/ 6,6: ``ईक्षे.हि.वस्व.उभयस्य.राजन्'' 6,6: इत्य्.अपि.निगमो.भवति/ 6,6: क्षोणस्य.क्षयणस्य/ 6,6: ``महः.क्षोणस्याश्विना.कण्वाय'' 6,6: इत्य्.अपि.निगमो.भवति/ 6,7: ``अस्मे.ते.बन्धुः/'' 6,7: वयम्.इत्य्.अर्थः/ 6,7: ``अस्मे.यातम्.नासत्या.सजोषाः/'' 6,7: अस्मान्.इत्य्.अर्थः/ 6,7: ``अस्मे.समानेभिर्.वृषभ.पौंस्येभिः/'' 6,7: अस्माभिर्.इत्य्.अर्थः/ 6,7: ``अस्मे.प्र.यन्धि.मघवन्न्.ऋजीषिन्/'' 6,7: अस्मभ्यम्.इत्य्.अर्थः/ 6,7: ``अस्मे.आराच्.चिद्.द्वेषः.सनुतर्युयोतु/'' 6,7: अस्मद्.इत्य्.अर्थः/ 6,7: ``ऊर्व.इव.पप्रथे.कामो.अस्मे/'' 6,7: अस्माकम्.इत्य्.अर्थः/ 6,7: ``अस्मे.धत्त.वसवो.वसूनि/'' 6,7: अस्मास्व्.इत्य्.अर्थः/ 6,7: पाथो.अन्तरिक्षम्.पथा.व्याख्यातम्/ 6,7: ``श्येनो.न.दीयन्न्.अन्वेति.पाथ'' 6,7: इत्य्.अपि.निगमो.भवति/ 6,7: उदकम्.अपि.पाथ.उच्यते.पानात्/ 6,7: ``à.caùña.आसाम्.पाथो.नदीनाम्'' 6,7: इत्य्.अपि.निगमो.भवति/ 6,7: अन्नम्.अपि.पाथ.उच्यते.पानाद्.एव/ 6,7: ``देवानाम्.पाथ.उप.वक्षि.विद्वान्'' 6,7: इत्य्.अपि.निगमो.भवति/ 6,7: सवीमनि.प्रसवे/ 6,7: ``देवस्य.वयम्.सवितुः.सबीमनि'' 6,7: इत्य्.अपि.निगमो.भवति/ 6,7: सप्रथाः.सर्वतः.पृथुः/ 6,7: ``त्वम्.अग्ने.सप्रथा.असि'' 6,7: इत्य्.अपि.निगमो.भवति/ 6,7: विदथानि.वेदनानि/ 6,7: ``विदथानि.प्रचोदयन्'' 6,7: इत्य्.अपि.निगमो.भवति/ 6,8: ``श्रायन्त.इव.सूर्यम्.विश्वेद्.इन्द्रस्य.भक्षत/ 6,8: वसूनि.जाते.जनमान.ओजसा.प्रति.भागम्.न.दीधिम/(ऋव्.8,99,3)'' 6,8: समाश्रिताः.सूर्यम्.उपतिष्ठन्ते/ 6,8: अपि.वा.उपमार्थे.स्यात्.सूर्यम्.इव.इन्द्रम्.उपतिष्ठन्त.इति/ 6,8: सर्वाणि.इन्द्रस्य.धनानि.विभक्ष्यमाणाः.स.यथा.धनानि.विभजति.जाते.च.जनिष्यमाणे.च.तम्.वयम्.भागम्.औध्यायाम्.औजसा.बलेन/ 6,8: ओज.ओजतेर्.वा.उब्जतेर्.वा/ 6,8: à÷ãr.आश्रयणाद्.và.आश्रपणाद्.वा/ 6,8: अथ.इयम्.itarà.à÷ãr.आशास्तेः/ 6,8: ``इन्द्राय.gàva.आशिरम्'' 6,8: इत्य्.अपि.निगमो.भवति/ 6,8: ``सा.मे.satya.आशीर्.देवेषु'' 6,8: इत्य्.अपि.निगमो.भवति/ 6,8: ``सा.मे.satya.आशीर्.देवेषु'' 6,8: इति.च/ 6,8: ``यदा.ते.मर्तो.अनु.भोगम्.आनळाद्.इद्.ग्रसिष्ठ.ओषधीरजीगः'' 6,8: यदा.ते.मर्तो.भोगम्.अन्वापदथ.ग्रसितृतम.ओषधीरगारीः/ 6,8: जिगर्तिर्.गिरति.कर्मा.वा.गृणाति.कर्मा.वा.गृह्णाति.कर्मा.वा/ 6,8: ``सूरा.अमूर.न.वयंश्.चिकित्वो.महित्वम्.अग्ने.त्वम्.अङ्ग.वित्से/'' 6,8: मूढा.वयम्.स्मो.अमूढस्.त्वम्.असि.न.वयम्.विद्मो.महत्वम्.अग्ने.त्वम्.तु.वेत्थ/ 6,8: शशमानः.शंसमानः/ 6,8: ``यो.वाम्.यज्ञैः.शशमानो.ह.दाशति'' 6,8: इत्य्.अपि.निगमो.भवति/ 6,8: ``देवो.देवाच्याम्.कृपा/'' 6,8: देवो.देवान्.प्रत्यक्तया.कृपा/ 6,8: कृप्.कृपतेर्.वा.कल्पतेर्.वा/ 6,9: ``अश्रवम्.हि.भूरिदावत्तरा.वाम्.विजामातुर्.उत.वा.घा.स्यालात्/ 6,9: अथा.सोमस्य.प्रयती.युवभ्याम्.इन्द्राग्नी.स्तोमम्.जनयामि.नव्यम्/(ऋव्.1,109,2)'' 6,9: अश्रौषम्.हि.बहुदातृतरौ.वाम्.विजामातुर्.असुसम्.आप्ताज्.जामातुः/ 6,9: विजामाता.इति.शश्वद्.दाक्षिणाजाः.क्रीतापतिम्.आचक्षते.असुसम्.आप्त.इव.वरो.अभिप्रेतः/ 6,9: जामाता.जा.अपत्यम्.तन्.निर्माता.उत.वा.घा.स्यालाद्.अपि.च.स्यालात्/ 6,9: स्याल.आसन्नः.सम्योगेन.इति.नैदानाः/ 6,9: स्याल्.लाजानावपतीति.वा/ 6,9: लाजा.लाजतेः.स्यम्.शूर्पम्.स्यतेः.÷årpam.अशनपवनम्.शृणातेर्.वा/ 6,9: अथ.सोमस्य.प्रदानेन.युवाभ्याम्.इन्द्राग्नी.स्तोमम्.जनयामि.नव्यम्.नवतरम्/ 6,9: ओमास.इत्य्.उपरिष्टाद्.व्याख्यास्यामः/ 6,10: ``सोमानम्.स्वरणम्.कृणुहि.ब्रह्मणस्पते/ 6,10: कक्षीवन्तम्.य.औशिजः/(ऋव्.1,18,1)'' 6,10: सोमानम्.सोतारम्.प्रकाशनवन्तम्.कुरु.ब्रह्मणस्पते.कक्षीवन्तम्.इव.य.औशिजः/ 6,10: कक्षीवान्.कक्ष्यावान्.au÷ija.उशिजः.पुत्रः/ 6,10: उशिग्.वष्टेः.कान्तिकर्मणः/ 6,10: अपि.त्व्.अयम्.मनुष्यकक्ष.एव.अभिप्रेतः.स्यात्.तम्.सोमानम्.सोतारम्.माम्.प्रकाशनवन्तम्.कुरु.ब्रह्मणस्पते/ 6,11: ``इन्द्रासोमा.समघशंसम्.अभ्यघम्.तपुर्ययस्तु.चरुर्.अग्निवाम्.इव/ 6,11: ब्रह्म.द्विषे.क्रव्यादे.घोर.चक्षसे.द्वेषो.धत्तम्.अनवायम्.किमीदिने/(ऋव्.7,104,2)'' 6,11: इन्द्रासोमाव्.अघस्य.शंसितारम्/ 6,11: अघम्.हन्तेर्.निर्ह्रसित.उपसर्ग.आहन्ति.इति/ 6,11: तपुस्.तपतेश्.चरुर्.मृच्चयो.भवति.चरतेर्.वा.समुच्चरन्त्य्.अस्माद्.आपो.ब्रह्म.द्विषे.ब्राह्मण.द्वेष्ट्रे.क्रव्यम्.अदते.घोर.चक्षसे.घोर.ख्यानाय/ 6,11: क्रव्यम्.विकृत्ताज्.जायत.इति.नैरुक्ताः/ 6,11: द्वेषो.धत्तम्.अनवायम्.अनवयवम्.यद्.अन्ये.न.व्यवेयुर्.अद्वेषस.इति.वा/ 6,11: किमीदिने.किम्.इदानीम्.इति.चरते.किम्.इदम्.किम्.इदम्.इति.वा.पिशुनाय.चरते/ 6,11: पिशुनः.पिंशतेर्.विपिंशति.इति/ 6,12: ``कृणुष्व.पाजः.प्रसितम्.न.पृथ्वीम्.याहि.राजेवाम्.अवाम्.इभेन/ 6,12: तृष्वीम्.अनु.प्रसिति.द्रूणानो.अस्तासि.विध्य.रक्षसस्.तपिष्ठैः/(ऋव्.4,4,1)'' 6,12: कुरुष्व.पाजः.पाजः.पालनात्.प्रसितिम्.इव.पृथ्वीम्/ 6,12: प्रसितिः.प्रसयनात्.तन्तुर्.वा.जालम्.वा/ 6,12: याहि.राजा.इव.अमात्यवान्.अभ्यमनवान्.स्ववान्वेर्.आभृता.गणेन.गतभयेन.हस्तिना.इति.वा.तृष्व्या.अनु.प्रसित्या.द्रूणानः/ 6,12: असितासि.विध्य.रक्षसस्.तपिष्ठैस्.तप्ततमैस्.तृप्ततमैः.प्रपिष्ठतमैर्.इति.वा/ 6,12: ``यस्.ते.गर्भम्.अमीवा.दुर्णामा.yonim.आशये/'' 6,12: अमीवाभ्यम्मनेन.व्याख्यातो.दुर्णामा.क्रिमिर्.भवति.पापनामा/ 6,12: कृमिः.क्रव्ये.मेद्यति.क्रमतेर्.वा.स्यात्.सरणकर्मणः.कामतेर्.वा/ 6,12: ``अतिक्रामन्तो.दुरितानि.विश्वा/'' 6,12: अतिक्रममाणा.दुर्गतिगमनानि.सर्वाणि/ 6,12: अप्वा.यद्.एनया.विद्धा.उपवीयते.व्याधिर्.वा.भयम्.वा/ 6,12: ``अप्वे.परेहि'' 6,12: इत्य्.अपि.निगमो.भवति/ 6,12: अमतिर्.अमामयी.मतिर्.आत्ममयी/ 6,12: ``ऊर्ध्वा.यस्य.अमतिर्भा.अदिद्युत्.सवीमनी'' 6,12: इत्य्.अपि.निगमो.भवति/ 6,12: श्रुष्टीति.क्षिप्रनामाशु.aùñãti/ 6,13: ``ताम्.adhvara.उशतो.यक्ष्य्.अग्ने.श्रुष्टी.भगम्.नासत्या.पुरन्धिम्/(ऋव्.7,39,4)'' 6,13: तान्.अध्वरे.yaj¤a.u÷ataþ.कामयमानान्.यज.अग्ने.श्रुष्टी.भगम्.नासत्यौ.चाश्विनौ/ 6,13: सत्याव्.एव.नासत्याव्.इत्य्.और्णवाभः/ 6,13: सत्यस्य.प्रणेताराव्.इत्य्.आग्रायणः/ 6,13: नासिकाप्रभवौ.बभूवतुर्.इति.वा/ 6,13: पुरन्धिर्.बहुधीस्.तत्.कः.पुरन्धिर्.भगः.पुरस्तात्.तस्य.अन्वादेश.ity.एकम्.इन्द्र.इत्य्.अपरम्.स.बहुकर्मतमः.पुरांश्.च.दारयितृतमो.वरुण.इत्य्.अपरम्.तम्.प्रज्ञया.स्तौति/ 6,13: ``इमामू.नु.कवितम्.अस्य.मायाम्/'' 6,13: इत्य्.अपि.निगमो.भवति/ 6,13: रुशद्.इति.वर्णनाम.रोचतेर्ज्वलतिकर्मणः/ 6,13: ``समिद्धस्य.रुशददर्शि.pàja'' 6,13: इत्य्.अपि.निगमो.भवति/ 6,14: ``अस्ति.हि.वः.सजात्यम्.रिशादसो.देवासो.अस्त्य्.आप्यम्/'' 6,14: अस्ति.हि.वः.समान.जातिता.रेशयदारिणो.देवा.अस्त्य्.आप्यम्/ 6,14: आप्यम्.आप्नोतेः/ 6,14: सुदत्रः.कल्याण.दानः/ 6,14: ``त्वष्टा.सुदत्रो.वि.दधातु.राय'' 6,14: इत्य्.अपि.निगमो.भवति/ 6,14: सुविदत्रः.कल्याणविद्यः/ 6,14: ``आग्ने.याहि.सुविदत्रेभिर्.अर्वान्'' 6,14: इत्य्.अपि.निगमो.भवति/ 6,14: आनुषग्.इति.नामानुपूर्वस्यानुषक्तम्.भवति/ 6,14: ``स्तृणन्ति.बर्हिर्.आनुषग्'' 6,14: इत्य्.अपि.निगमो.भवति/ 6,14: तुर्वणिस्.तूर्णवनिः/ 6,14: ``स.तुर्वणिर्.महाम्.अरेणुपौंस्ये'' 6,14: इत्य्.अपि.निगमो.भवति/ 6,14: निर्वणा.देवो.भवति.गीर्भिर्.एनम्.वनयन्ति/' 6,14: ``जुष्टम्.गिर्वणसे.बृहद्'' 6,14: इत्य्.अपि.निगमो.भवति/ 6,15: ``असूर्ते.सूर्ते.रजसि.नषत्ते.ये.भूतानि.समकृण्वन्न्.इमानि/'' 6,15: असुसमीरिताः.सुसमीरिते.वात.समीरिता.माध्यमका.देवगणाये.रसेन.पृथिवीम्.तर्पयन्तो.भूतानि.च.कुर्वन्ति.त.आयजन्तेत्य्.अतिक्रान्तम्.प्रतिवचनम्/ 6,15: ``अम्यक्.सा.त.इन्द्र.ऋष्टिः/'' 6,15: अमाक्ता.इति.वाभ्यक्ता.इति.वा/ 6,15: ``यादृश्मिन्धायि.तम्.अपस्यया.विदत्/'' 6,15: यादृशेधायि.तम्.अपस्ययाविदत्/ 6,15: ``उस्रः.पितेव.जारयायि.यज्ञैः/'' 6,15: उस्र.इव.गोपिताजायि.यज्ञैः/ 6,16: ``प्र.विच्छा.जुजुषाणासो.अस्थुर्.अभूत.विश्वे.अग्नियोत.वाजाः/'' 6,16: प्रास्थुर्.वा.जोषयमाणा.अभवत.सर्वे.अग्रगमनेन.इति.वा.अग्रगरणेन.इति.वा.अग्रसम्पादिन.इति.वा/ 6,16: अपि.वा.अग्रम्.इत्य्.एतद्.अनर्थकम्.उपबन्धम्.आददीत/ 6,16: ``अद्धीद्.इन्द्र.प्रस्थितेमा.हवींषि.चनो.दधिष्व.पचतोत.सोमम्/'' 6,16: अद्धीन्द्र.प्रस्थितानि.इमानि.हवींषि.चनो.दधिष्व/ 6,16: चन.इत्य्.अन्ननाम/ 6,16: पचतिर्.नामीभूतः/ 6,16: ``तम्.मेदस्तः.प्रति.पचताग्रभीष्टाम्'' 6,16: इत्य्.अपि.निगमो.भवति/ 6,16: अपि.वा.मेदसश्.च.पशोश्.च.सात्त्वम्.द्विवचनम्.स्याद्.यत्र.ह्य्.एकवचनार्थः.प्रसिद्धम्.तद्.भवति/ 6,16: ``पुरोळा.अग्ने.पचत'' 6,16: इति.यथा/ 6,16: शुरुध.आपो.भवन्ति.शुचम्.संरुन्धन्ति/ 6,16: ``ऋतस्य.हि.शुरुधः.सन्ति.पूर्वीर्'' 6,16: इत्य्.अपि.निगमो.भवति/ 6,16: अमिनोमितमात्रो.महान्.भवत्य्.अभ्यमितो.वा/ 6,16: ``अमिनः.सहोभिर्'' 6,16: इत्य्.अपि.निगमो.भवति/ 6,16: जज्भतीर्.आपो.भवन्ति.शब्दकारिण्यः/ 6,16: ``मरुतो.जज्झतीर्.इव'' 6,16: इत्य्.अपि.निगमो.भवति/ 6,16: अप्रतिष्कुतो.अप्रतिष्कृतो.अप्रतिस्खलितो.वा/ 6,16: ``अस्मभ्यम्.अप्रतिष्कुत'' 6,16: इत्य्.अपि.निगमो.भवति/ 6,16: शाशदानः.शाशाद्यमानः/ 6,16: ``प्र.स्वाम्.मतिम्.अतिरच्छाशदान'' 6,16: इत्य्.अपि.निगमो.भवति/ 6,17: सृप्रः.सर्पणाद्.इदम्.अपि.इतरत्.सृप्रम्.एतस्माद्.एव.सर्पिर्.वा.तैलम्.वा/ 6,17: ``सृप्रकरस्नमूतय'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: करस्नौ.बाहू.कर्मणाम्.प्रस्नातारौ/ 6,17: सुशिप्रम्.एतेन.व्याख्यातम्/ 6,17: ``वाजे.सुशिप्र.सोमती'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: शिप्रे.हनू.नाषिके.वा/ 6,17: हनुर्.हन्तेर्.नासिका.नसतेः/ 6,17: ``वि.ष्यस्व.शिप्रे.वि.सृजस्व.धेने'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: धेना.दधातेः/ 6,17: रंसु.रमणात्/ 6,17: ``स.चित्रेण.चिकिते.संसु.भासा'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: द्विबर्हा.द्वयोः.स्थानयोः.परिवृढो.मध्यमे.च.स्थान.उत्तमे.च/ 6,17: ``उत.द्विबर्हा.अमिनः.सहोभिर्'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: अक्र.आक्रमणात्/ 6,17: ``अक्रो.न.बभ्रिः.समिथे.महीनाम्'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: उराण.उरु.कुर्वाणः/ 6,17: ``दूत.ईयसे.प्रदिव.उराण'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: स्तिया.आपो.भवन्ति.स्त्यायनात्/ 6,17: ``वृषा.सिन्धूनाम्.वृषभः.स्तियानाम्'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: स्तिपा.स्तियापालन.उपस्थितान्.पालयति.इति.वा/ 6,17: ``स.नः.स्तिपा.उत.भवा.तनूपा'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: जबारु.जवमानरोहि.जरमाणरोहि.गरमाणरोहि.इति.वा/ 6,17: ``अग्रे.रुप.आरुपितम्.जबारु'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: जरूथम्.गरूथम्.गृणातेः/ 6,17: ``जरूथम्.हन्यक्षि.राये.पुरन्धिम्'' 6,17: इत्य्.अपि.निगमो.भवति/ 6,17: कुलिश.iti.वज्रनाम.कूलशातनो.भवति/ 6,17: ``स्कन्धांसीव.कुलिशेना.विवृक्णाहिः.शयत.उपपृक्.पृथिव्याः/'' 6,17: स्कन्धो.वृक्षस्य.समास्कन्नो.भवत्य्.अयम्.अपि.इतरः.स्कन्ध.एतस्माद्.एवास्कन्नम्.काये/ 6,17: अहिः.शयत.उपपर्चनः.पृथिव्याः/ 6,17: तुञ्जस्.तुञ्जतेर्.दानकर्मणः/ 6,18: ``तुञ्जेतुञ्जे.य.उत्तरे.स्तोमा.इन्द्रस्य.वज्रिणः/ 6,18: न.विन्धे.अस्य.सुष्टुतिम्/(ऋव्.1,7,7)'' 6,18: दाने.दाने.य.उत्तरे.स्तोमा.इन्द्रस्य.वज्रिणो.नास्य.तैर्.विन्दामि.समाप्तिम्.स्तुतेः/ 6,18: बर्हणा.परिबर्हणा/ 6,18: ``बृहच्छ्रवा.असुरो.बर्हणा.कृत'' 6,18: इत्य्.अपि.निगमो.भवति/ 6,19: ``यो.अस्मै.घ्रंस.उत.वा.य.ऊधनि.सोमम्.सुनोति.भवति.द्युमाम्.अह/ 6,19: अपाप.शक्रस्.तुतनुष्टिमूहति.तनूश्रुभ्रम्.मघवा.यः.कवासस्वः/(ऋव्.5,34,3)'' 6,19: घ्रंस.इत्य्.अहर्नाम.ग्रस्यन्तो.अस्मिन्.रसाः/ 6,19: गोरूध.उद्धततरम्.भवत्य्.उपोन्नद्धम्.इति.वा/ 6,19: स्नेह.अनुप्रदान.सामान्याद्.रात्रिर्.अप्यूध.उच्यते/ 6,19: स.यो.अस्मा.अहन्य्.अपि.वा.रात्रौ.सोमम्.सुनोति.भवत्य्.अह.द्योतनवान्/ 6,19: अपोहत्य्.अपोहति.शक्रस्तितनिषुम्.धर्म.संतानाद्.अपेतम्.अलंकरिष्णुमयज्वानम्.तनूशुभ्रम्.तनूशोमयितारम्.मघवा.यः.कवासस्वो.यस्य.कपूयाः.सखायः/ 6,19: ``न्याविध्यदिलाबिशस्य.दृळ्हा.वि.शृङ्गिणम्.अभिनच्छुष्णम्.इन्द्रः/'' 6,19: निरविध्यदिलाबिलशयस्य.दृढानि.व्यभिनच्छृङ्गिणम्.शुष्णम्.इन्द्रः/ 6,20: ``अस्मा.इदु.प्र.भरा.तूतुजानो.वृत्याय.वज्रमीशानः.कियेधाः/ 6,20: गोर्.न.पर्व.वि.रदा.तिरश्चेष्य्.अन्नर्णास्य्.अपांश्.चरध्यै/(ऋव्.1,61,12)'' 6,20: अस्मै.प्रहर.तूर्णम्.त्वरमाणो.वृत्राय.वज्रमीशानः/ 6,20: कियेधाः.कियद्धा.इति.वा.क्रममाणधा.इति.वा/ 6,20: गोर्.इव.पर्वाणि.विरद.मेघस्येष्य्.अन्नर्णांस्य्.अपांश्.चरणाय/ 6,20: भृमिर्.भ्राम्यतेः/ 6,20: ``भृमिर्.अस्य्.ऋषिकृन्मर्त्यानाम्'' 6,20: इत्य्.अपि.निगमो.भवति/ 6,20: विष्पितो.विप्राप्तः/ 6,20: ``पारम्.नो.अस्य.विष्पितस्य.पर्षन्'' 6,20: इत्य्.अपि.निगमो.भवति/ 6,21: ``तन्नस्तुरीपम्.अद्भुतम्.पुरु.वारम्.पुरु.त्मना/ 6,21: त्वष्टा.पोषाय.वि.ष्यतु.राये.नाभा.नो.अस्मयुः/(ऋव्.1,142,10)'' 6,21: तन्नस्तूर्णापिमहत्.सम्भृतम्.आत्मना.त्वष्टा.धनस्य.पोषाय.विष्यत्व्.इत्य्.अस्मयुर्.अस्मान्.कामयमानः/ 6,21: रास्पिनो.रास्पी.रपतेर्.वा.रसतेर्.वा/ 6,21: ``रास्पिनस्यायोर्'' 6,21: इत्य्.अपि.निगमो.भवति/ 6,21: ऋञ्जतिः.प्रसाधनकर्मा/ 6,21: ``à.va.ऋञ्जस.ऊर्जाम्.व्युष्टिषु'' 6,21: इत्य्.अपि.निगमो.भवति/ 6,21: ऋजुर्.इत्य्.अप्य्.अस्य.भवति/ 6,21: ``ऋजुनीती.नो.वरुण'' 6,21: इत्य्.अपि.निगमो.भवति/ 6,21: प्रतद्वसू.प्राप्तवसू/ 6,21: ``हरी.इन्द्र.प्रतद्वसू.अभि.स्वरा'' 6,21: इत्य्.अपि.निगमो.भवति/ 6,22: ``हिनोता.नो.अध्वरम्.देवयज्या.हिनोत.ब्रह्म.सनये.धनानाम्/ 6,22: ऋतस्य.योगे.वि.ष्यध्वमूधः.श्रुष्टीवरीत्.भूतनास्मभ्यम्.आपः/(ऋव्.10,30,11)'' 6,22: प्रहिणुत.नो.अध्वरम्.देवयज्यायै/ 6,22: प्रहिणुत.ब्रह्म.धनस्य.सननाय/ 6,22: ऋतस्य.योगे.यज्ञस्य.योगे.याज्ञे.÷akaça.इति.वा/ 6,22: ÷akaçam.शकृदितम्.भवति.शनकैस्.तकति.इति.वा.शब्देन.तकति.इति.वा/ 6,22: श्रुष्टीवरीर्.भूतना.अस्मभ्यम्.आपः/ 6,22: सुखवत्यो.भवता.अस्मभ्यम्.आपः/ 6,22: ``चोष्कूयमाण.इन्द्र.भूरि.वामम्/'' 6,22: ददद्.इन्द्र.बहु.वननीयम्/ 6,22: ``एधमानद्विळुभयस्य.राजा.चोष्कूयते.विश.indro.मनुष्यान्/'' 6,22: व्युदस्यत्येधमानानसुन्वतः.सुन्वतो.अभ्यादधात्य्.उभयस्य.राजा.दिव्यस्य.च.पार्थिवस्य.च.चोष्कूयमाण.इति.चोष्कूयतेश्.चर्करीतवृत्तम्/ 6,22: सुमत्स्वयम्.इत्य्.अर्थः/ 6,22: ``उपप्रागात्सुमन्मेधायि.मन्म/'' 6,22: उपप्रइतु.माम्.स्वयम्.यन्.मे.मनोध्यायि.यज्ञेन.ity.आश्वमेधिको.मन्त्रः/ 6,22: दिविष्टिषु.दिव.एषणेषु/ 6,22: ``स्थूरम्.राधः.शताश्वम्.कुरुङ्गस्य.दिविष्टिषु/'' 6,22: स्थूरः.समाश्रितमात्रो.महान्.भवत्यणुर्.अनु.स्थवीयांसमुपसर्गो.लुप्तनाअमकरणो.यथा.सम्प्रति/ 6,22: कुरुङ्गो.राजा.बभूव.कुरुगमनाद्.वा.कुलगमनाद्.वा/ 6,22: कुरुः.कृन्ततेः/ 6,22: क्रूरम्.इत्य्.अप्य्.अस्य.भवति/ 6,22: कुलम्.कुष्णातेर्.विकुषितम्.भवति/ 6,22: दूतो.व्याख्यातः/ 6,22: जिन्वतिः.प्रीतिकर्मा/ 6,22: ``भूमिम्.पर्जन्या.जिन्वन्ति.दिवम्.जिन्वन्त्य्.अग्नयः'' 6,22: इत्य्.अपि.निगमो.भवति/ 6,23: अमत्रोमात्रो.महान्.भवत्य्.अभ्यमितो.वा/ 6,23: ``महाम्.अमत्रो.वृजने.विरप्शि'' 6,23: इत्य्.अपि.निगमो.भवति/ 6,23: ``स्तवे.वज्र्यृचीषमः/'' 6,23: स्तूयते.वज्र्यृचा.समः/ 6,23: अनर्शरातिमनश्लीलदानमश्लीलम्.pàpakam.अश्रिमद्.विषमम्/ 6,23: ``अनर्शरातिम्.वसुदाम्.उपस्तुहि'' 6,23: इत्य्.अपि.निगमो.भवति/ 6,23: अनर्वाप्रत्यृतो.अन्यस्मिन्/ 6,23: ``अनर्वाणम्.वृषभम्.मन्द्रजिह्वम्.ब्बृहस्पतिम्.वर्धया.नव्यमर्कैः/'' 6,23: अनर्वम्.अप्रत्यृतम्.अन्यस्मिन्.वृषभम्.मन्द्रजिह्वम्.मन्दनजिह्वम्.मोदनजिह्वम्.इति.वा/ 6,23: बृहस्पतिम्.वर्धय.नव्यमर्कैर्.अर्चनीयैः.स्तोमैः/ 6,23: असामि.सामि.प्रतिषिद्धम्.सामि.स्यतेः/ 6,23: ``असाम्य्.ओजो.बिभृथा.सुदानवः/'' 6,23: असुसम्.आप्तम्.बलम्.बिभृथ.कल्याणदानाः/ 6,24: ``मा.त्वा.सोमस्य.गल्दया.सदा.याचन्न्.अहम्.गिरा/ 6,24: भूर्णिम्.मृगम्.न.सवनेषु.चुक्रुधम्.ka.ईशानम्.न.याचिषत्/(ऋव्.8,1,20)'' 6,24: मा.चुक्रुधम्.त्वाम्.सोमस्य.गालनेन.सदा.याचन्न्.अहम्.गिरा.गीत्या.स्तुत्या.भूर्णिम्.इव.मृगम्.न.सवनेषु.चुक्रुधम्.ka.ईशानम्.न.याचिष्यत.इति/ 6,24: गल्दा.धमनयो.भवन्ति.गलनमासु.धीयते/ 6,24: ``à.tvà.vi÷antvindava.à.galdà.धमनीनाम्/'' 6,24: नानाविभक्तीत्य्.एते.भवत.आगलना.धमनीनाम्.इत्य्.अत्र.अर्थः/ 6,25: ``न.पापासो.मनामहे.नारायासो.न.जळ्हवः/'' 6,25: न.पापा.मन्यामहे.नाधना.न.ज्वलनेन.हीनाः/ 6,25: अस्त्य्.अस्मासु.ब्रह्मचर्यम्.अध्ययनम्.तपो.दानकर्मेत्य्.ऋषिर्.अवोचत्/ 6,25: बकुरो.भास्करो.भयंकरो.भासमानो.द्रवति.इति.वा/ 6,26: ``यवम्.vçkeõa.अश्विना.वपन्तेषम्.दुहन्ता.मनुषाय.दस्रा/ 6,26: अभि.दस्युम्.बकुरेणा.धमन्तोरु.ज्योतिश्चक्रथुर्.आर्याय/(ऋव्.1,117,21)'' 6,26: यवम्.इव.vçkeõa.अश्विनौ.निवपन्तौ/ 6,26: वृको.लाङ्गलम्.भवति.विकर्तनात्/ 6,26: लाङ्गलम्.लङ्गतेर्.लाङ्गूलवद्.वा/ 6,26: लाङ्गूलम्.लगतेर्.लङ्गतेर्.लम्बतेर्.वा/ 6,26: अन्नम्.दुहन्तौ.मनुष्याय.दर्शनीयावभिधमन्तौ.दस्युम्.बकुरेण.ज्योतिषा.वा.उदकेन.वा.àrya.ईश्वरपुत्रः/ 6,26: bekanàçàþ.खलु.कुसीदिनो.भवन्ति.द्विगुणकारिणो.वा.द्विगुणदायिनो.वा.द्विगुणम्.कामयन्त.इति.वा/ 6,26: ``इन्द्रो.vi÷vànbekanàçàm.अहर्दृश.uta.क्रत्वा.पणींर्.अभि/'' 6,26: इन्द्रो.यः.सर्वान्.bekanàçànahardç÷aþ.सूर्यदृशो.ya.इमान्य्.अहानि.पश्यन्ति.न.पराणीति.वाभिभवति.कर्मणा.पणींश्.च.वणिजः/ 6,27: ``जीवान्.नो.अभि.धेतनाद्.इत्य्.आसः.पुरा.हथात्/ 6,27: दद्ध.स्थ.हवनश्रुतः/(8,67,5)'' 6,27: जीवतो.नो.अभिधावतादित्याः.पुरा.हननात्.क्व.नु.स्थ.ह्वानश्रुत.इति/ 6,27: मत्स्यानाम्.जालमापन्नानाम्.एतद्.आर्षम्.वेदयन्ते/ 6,27: मस्त्या.मधा.उदके.स्यन्दन्ते.माद्यन्ते.अन्योन्यम्.भक्षणाय.इति.वा/ 6,27: अंहुरो.अंहस्वान्.अंहूरणम्.इत्य्.अप्य्.अस्य.भवति/ 6,27: ``कृण्वन्न्.अंहूरणाद्.उरु'' 6,27: इत्य्.अपि.निगमो.भवति/ 6,27: ``सप्त.मर्यादाः.कवयस्ततक्षुस्.तासाम्.एकाम्.इद्.अभ्यंहुरो.गात्'' 6,27: सप्तैव.मर्यादाः.कवयश्चक्रुस्.तासाम्.एकाम्.अप्य्.अभिगच्छन्न्.अंहस्वान्.भवति/ 6,27: स्तेयमतल्पारोहणम्.ब्रह्महत्याम्.भ्रूणहत्याम्.सुरापानम्.दुष्कृतस्य.कर्मणः.पुनः.पुनः.सेवाम्.पातके.अनृतोद्यम्.इति/ 6,27: बत.इति.निपातः.खेदानुकम्पयोः/ 6,28: ``बतो.बतासि.यम.नैव.ते.मनो.हृदयंश्.चाविदाम/ 6,28: अन्या.किल.त्वाम्.कक्ष्येव.युक्त.परि.ष्वजाते.लिबुजेव.वृक्षम्/(ऋव्.10,10,13)'' 6,28: बतो.बलातीतो.भवति.दुर्बलो.बतासि.यम.नैव.ते.मनो.हृदयंश्.च.विजानीमः/ 6,28: अन्या.किल.त्वाम्.परिष्वङ्क्ष्यते.कक्ष्येव.युक्तम्.लिबुजेव.वृक्षम्/ 6,28: लिबुजा.व्रततिर्.भवति.लीयते.विभजन्ति.इति/ 6,28: व्रततिर्.वरणाच्.च.सयनाच्.च.ततनाच्.च/ 6,28: वाताप्यम्.उदकम्.भवति.वात.एतद्.आप्याययति/ 6,28: ``पुनानो.वाताप्यम्.विश्वश्चन्द्रम्'' 6,28: इत्य्.अपि.निगमो.भवति/ 6,28: ``वने.न.वायो.न्यधायि.चाकन्/'' 6,28: वन.इव.वायो.वेः.पुत्रश्चायन्न्.इति.वा.कामयमान.इति.वा/ 6,28: वेति.च.य.इति.च.चकार.शाकल्यः/ 6,28: उदात्तम्.त्व्.एवम्.आख्यातम्.अभविष्यद्.असुसम्.आप्तश्.च.अर्थः/ 6,28: रथर्यति.इति.सिद्धस्.तत्.प्रेप्सू.रथम्.कामयत.इति.वा/ 6,28: ``एष.देवो.रथर्यति'' 6,28: इत्य्.अपि.निगमो.भवति/ 6,29: ``धेनुम्.न.इषम्.पिन्वतमसक्राम्/'' 6,29: असंक्रमणीम्/ 6,29: आधव.आधवनात्/ 6,29: ``मतीनांश्.च.साधनम्.विप्राणांश्.चाधवम्'' 6,29: इत्य्.अपि.निगमो.भवति/ 6,29: अनवब्रवो.अनवक्षिप्तवचनः/ 6,29: ``विजेषकृद्.इन्द्र.इवानवब्रव'' 6,29: इत्य्.अपि.निगमो.भवति/ 6,30: ``अरायि.काणे.vikaçe.गिरिम्.गच्छ.सदान्वे/ 6,30: शिरिम्बिऋहस्य.सत्वभिस्तेभिष्ट्वा.चातयाम्.असि/(ऋव्.10,155,1)'' 6,30: अदायिनि.काणे.vikaçe/ 6,30: काणोविक्रान्तदर्शन.इत्य्.औपमन्यवः/ 6,30: कणतर्वा.स्याद्.अणूभावकर्मणः/ 6,30: कणातिः.शब्द.अणूभावे.भाष्यते.अनुकणति.इति/ 6,30: मात्राणूभावात्.कणो.दर्शन.अणूभावात्.काणः/ 6,30: vikaço.विक्रान्तगतिर्.इत्य्.औपमन्यवः/ 6,30: kuçater.वा.स्याद्.विपरीतस्य.vikuçito.भवति/ 6,30: गिरिम्.गच्छ.सदानोनुवे.शब्दकारिके/ 6,30: शिरिम्बिऋहस्य.satvabhih/ 6,30: ÷irimbiçho.meghaþ.÷ãryate.biçhe/ 6,30: biçhamantarikùam.biçham.bãriçena.व्याख्यातम्/ 6,30: तस्य.सत्त्वैर्.उदकैर्.इति.स्यात्.तैष्ट्वा.चातयामः/ 6,30: अपि.वा.शिरिम्बिठो.भारद्वाजः/ 6,30: कालकर्ण.उपेतो.लक्ष्मीर्.निर्नाशयांचकार.तस्य.सत्त्वैः.कर्मभिर्.इति.स्यात्.तैष्ट्वा.चातयामश्.चातयतिर्नाशने/ 6,30: पराशरः.पराशीर्णस्य.वसिष्ठस्य.स्थविरस्य.जज्ञे/ 6,30: ``पराशरः.शतयातुर्.वसिष्ठ'' 6,30: इत्य्.अपि.निगमो.भवति/ 6,30: इन्द्रो.अपि.पराशर.उच्यते.पराशातयिता.यातूनाम्/ 6,30: ``इन्द्रो.यातूनाम्.अभवत्.पराशर'' 6,30: इत्य्.अपि.निगमो.भवति/ 6,30: क्रिविर्दती.विकर्तनदन्ती/ 6,30: ``यत्रा.वो.दिद्युद्रदति.क्रिविर्दति'' 6,30: इत्य्.अपि.निगमो.भवति/ 6,30: करूलती.कृत्तदती/ 6,30: अपि.वा.देवम्.कंचित्.कृत्तदन्तम्.दृष्ट्वा.एवम्.अवक्ष्यत्/ 6,31: ``वामंवामम्.त.आदुरे.देवो.ददात्व्.अर्यमा/ 6,31: वामम्.पूषा.वामम्.भगो.वामम्.देवः.करूळती/(ऋव्.4,30,24)'' 6,31: वामम्.वननीयम्.भवत्य्.आदुरिर्.आदरणात्/ 6,31: तत्.कः.करूळती/ 6,31: भगः.पुरस्तात्.तस्यान्वादेश.ity.एकम्.पूषा.इत्य्.अपरम्.सोदन्तकः/ 6,31: ``अदन्तकः.पूषा'' 6,31: इति.च.ब्राह्मणम्/ 6,31: ``दनो.विश.indra.मृध्रवाचः/'' 6,31: दानमनसो.नो.मनुष्यान्.इन्द्र.मृदुवाचः.कुरु/ 6,31: ``अवीराम्.इव.माम्.अयम्.शरारुर्.अभि.मन्यते/'' 6,31: अबलाम्.इव.माम्.अयम्.बालो.अभिमन्यते.संशिशरिषुः/ 6,31: इदम्युर्.इदम्.कामयमाणः/ 6,31: अथापि.तद्वद्.अर्थे.भाष्यते/ 6,31: ``वसूयुर्.इन्द्रो'' 6,31: वसुमान्.इत्य्.अत्र.अर्थः/ 6,31: ``अश्वयुर्गव्यू.रथयुर्.वसूयुर्.इन्द्र'' 6,31: इत्य्.अपि.निगमो.भवति/ 6,32: ``किम्.ते.कृण्वन्ति.kãkaçeùu.गावो.नाशिरम्.दुह्रे.न.तपन्ति.घर्मम्/ 6,32: à.no.भर.प्रमगन्दस्य.वेदो.नैचाशाखम्.मघवन्रन्धया.नः/(ऋव्.3,53,14)'' 6,32: किम्.ते.कुर्वन्ति.kãkaçeùu.गावः/ 6,32: kãkaçà.नाम.देशो.anàryanivàsah/ 6,32: kãkaçàþ.किंकृताः.किम्.क्रियाभिर्.इतिप्रेप्सा.वा/ 6,32: नैव.चाशिरम्.दुह्रे.न.तपन्ति.घर्मम्.हर्म्यम्/ 6,32: आहर.नः.प्रमगन्दस्य.धनानि/ 6,32: मगन्दः.कुसीदी/ 6,32: माङ्गदो.मामागमिष्यतीति.च.ददाति/ 6,32: तद्.अपत्यम्.प्रमगन्दो.अत्यन्तकुसीदिकुलीनः/प्रमदको.वा.यो.अयम्.एव.अस्ति.लोको.न.पर.इति.प्रेप्सुः/ 6,32: पण्डको.वा/ 6,32: पण्डकः.पण्डगः.प्रार्दको.वा.प्रार्दयत्य्.आण्डौ/ 6,32: आण्डावाणी.इव.व्रीडयति.तत्स्थम्/ 6,32: नैचाशाखम्.नीचाशाखो.नीचइह्शाखः/ 6,32: शाखाः.शक्नोतेः/ 6,32: आणिर्.अरणात्/ 6,32: तम्.नो.मघवन्रन्धयेति/ 6,32: रध्यतिर्.वशगमने/ 6,32: बुन्द.इषुर्.भवति.बुन्दो.वा.भिन्दो.वा.भयदो.वा.भासमानो.द्रवतीति.वा/ 6,33: ``तुविक्षम्.ते.सुकृतम्.सूमयम्.धनुः.साधुर्बुन्दो.हिरण्ययः/ 6,33: उभा.ते.बाहू.रण्या.सुसंस्कृत.ऋदूपे.चिदृदूवृधा/(ऋव्.8,77,11)'' 6,33: तुविक्षम्.बहुविक्षेपम्.महाविक्षेपम्.वा/ 6,33: ते.सुकृतम्.सूमयम्.सुसुखम्.धनुः.साधयिता/ 6,33: ते.बुन्दो.हिरण्यय.उभौ.ते.बाहू.रण्यौ.रमणीयौ.सांग्राम्यौ.वा/ 6,33: ऋदूपे.अर्दनपातिनौ.गमनपातिनौ.वा.मर्मण्य्.अर्दनवेधिनौ.गमनवेधिनौ.वा/ 6,34: ``niràvidhyadgiribhya.à.dhàrayatpakvamodanam/ 6,34: इन्द्रो.बुन्दम्.स्वाततम्/(ऋव्.8,77,6)'' 6,34: निरविध्यद्गिरिभ्य.आधारयत्.पक्वमोदनम्.उदकदानम्.मेघम्/ 6,34: इन्द्रो.बुन्दम्.स्वाततम्/ 6,34: वृन्दम्.बुन्देन.व्याख्यातम्.वृन्दारकश्.च/ 6,35: ``अयम्.यो.होता.किरु.स.यमस्य.कमप्यूहे.यत्समञ्जन्ति.देवाः/ 6,35: अहरहर्.जायते.मासिमास्यथा.देवा.दिधिरे.हव्यवाहम्/(ऋव्.10,52,3)'' 6,35: अयम्.यो.होता.कर्ता.स.यमस्य.कमप्यूहे.अन्नम्.अभिवहति.यत्समश्नुवन्ति.देवाः/ 6,35: अहरहर्.जायते.मासे.मासे.अर्धमासे.अर्धमासे.वा.अथ.देवा.निदधिरे.हव्यवाहम्/ 6,35: उल्बम्.ऊर्णोतेर्.वृणोतेर्.वा/ 6,35: ``महत्तद्.उल्बम्.स्थविरम्.तद्.आसीद्'' 6,35: इत्य्.अपि.निगमो.भवति/ 6,35: ऋबीसम्.अपगतभासम्.अपहृतभासम्.अन्तर्हितभासम्.गतभासम्.वा/ 6,36: ``हिमेन.अग्निम्.घ्रंसम्.अवारयेथाम्पितुमतीम्.ऊर्जम्.अस्मा.अधत्तम्/ 6,36: ऋबीसे.atrim.अश्विना.अवनीतम्.उन्निन्यथुः.सर्वगणम्.स्वस्ति/(ऋव्.1,116,8)'' 6,36: हिमेन.उदकेन.ग्रीष्मान्ते.अग्निम्.घ्रंसम्.अहरवारयेथामन्नवर्तीम्.स.अस्मा.ऊर्जम्.अधत्तमङ्गये.योयमृबीसे.पृथिव्याम्.अग्निर्.अन्तरौषधिवनस्पतिष्व्.अप्सु.तम्.उन्निन्यथुः.सर्वगणम्.सर्वनामानम्/ 6,36: गनो.गणनाद्.गुणश्.च/ 6,36: यद्.वृष्ट.ओषधय.उद्यन्ति.प्राणिनश्.च.पृथिव्याम्.tad.अश्विनो.रूपम्.तेन.एनौ.स्तौति.स्तौति/ 7,1: [/अथ.दैवतम्.कान्दम्/ओम्/अथ.अतो.दैवतम्/[715]] 7,1: तद्.यानि.नामानि.प्राधान्य.स्तुतीनाम्.देवतानाम्.तद्.दैवतम्.इत्य्.आचक्षते/[715] 7,1: सा.एषा.देवता.उपपरीक्षा/[715] 7,1: यत्.काम.ऋषिर्.यस्याम्.देवतायाम्.आर्थपत्यम्.इच्छन्.स्तुतिम्.प्रयुङ्क्ते.तद्.दैवतः.स.मन्त्रो.भवति/[715]. 7,1: [सा.पुनर्.इयम्.स्तुतिश्.चतुर्विधा.नाम्ना.बन्धुभिः.कर्मणा.रूपेन.इति..स्तुतिर्.नाम.रूप.कर्म.बन्धुभिः.इत्य्.उक्तम्..डुर्ग,.p.717,..Cf..Bó.1,7] 7,1: तास्.त्रिविधा.ऋचः.परोक्ष.कृताः.प्रत्यक्ष.कृता.आध्यात्मिक्यश्.च/[715] 7,1: तत्रा.परोक्ष.कृताः.सर्वाभिर्.नाम.विभक्तिभिर्.युज्यन्ते.प्रथम.पुरुषैश्.च.आख्यातस्य/[715] 7,2: ``इन्द्रो.दिव.indra.ईशे.pçthivã.आः/''.``.इन्द्रम्.इद्.गाथिनो.बृहत्/''.``.इन्द्रेन.एते.तृत्सु1p.vevisànàh/''.इन्द्राय.साम.गायत/''.``.न.इन्द्राद्.ऋते.पवते.धाम.किम्.चन/''.``.इन्द्रस्य.नु.वीर्यानि.प्र.वोचम्/''.``.इन्द्रे.कामा.अयंसत''.इति/[717] 7,2: अथ.प्रत्यक्ष.कृता.मध्यम.पुरुष.योगास्.त्वम्.इति.च.एतेन.सर्व.नामन्3/''.त्वम्.इन्द्र.बलाद्.अधि/''.``.वि.न.इन्द्र.मृधो.जहि''.इति/[717-718].[ó.p.721:.यत्र.त्वम्.इत्य्.एवम्.श्रूयते..] 7,2: अथ.अपि.प्रत्यक्ष.कृताः.स्तोतारो.भवन्ति.परोक्ष.कृतानि.स्तोतव्यानि/''.मा.चिद्.अन्यद्.वि.शंसत/''.``.कन्वा.अभि.प्र.गायत/''.``.उप.प्रेत.कुशिकाश्.चेतयध्वम्.''..इति/[718] 7,2: अथ.आध्यात्मिक्य.उत्तम.पुरुष.योगा.अहम्.इति.च.एतेन.सर्वनामन्3/ 7,2: यथा.एतद्.इन्द्रो.वैकुन्थस्,.लव.सूक्तम्,.वाच्.आम्भृणीयम्.इति/[718] 7,3: परोक्ष.कृताः.प्रत्यक्ष.कृताश्.च.मन्त्रा.भूयिस्था.अल्पश.àdhyàtmikàh/[725] 7,3: अथ.अपि.स्तुतिर्.एव.भवति.na.आशिस्.वादः/''.इन्द्रस्य.नु.वीर्यानि.प्र.वोचम्''.इति.यथा.एतस्मिन्त्.सूक्ते/[725]. 7,3: [ó.p.726:.तत्र.punar.आशिश्1.योज्या/ 7,3: किम्.कारनम्/ 7,3: आशिसो.ह्य्.अर्थे.स्तुतिः.प्रयुज्यते.] 7,3: अथ.apy.आशिस्.एव.न.स्तुतिः.''.सुचक्षा.अहम्.अक्षीभ्याम्.भूयासम्.सुवर्चा.मुखेन.सुश्रुत्क्.कर्णाभ्याम्.भूयासम्''.इति/ 7,3: तद्.एतद्.बहुलम्.आध्वर्यवे.[vede.ó=YV?].याज्ञेषु.च.मन्त्रेषु/[725].[ó.p.736:.तत्र.अपि...स्तुतिर्.योज्या..न.ह्य्.अनभिस्तुता.devatà.आशिसम्.समर्धयति.] 7,3: अथ.अपि.शपथ.अभिशापौ/''.अद्य.मुरीय.यदि.यातुधानो.अस्मि''.``.अधा.स.वीरैर्.दशभिर्.वि.यूया''.इति/[725] 7,3: अथ.अपि.कस्यचिद्.भावस्य.आचिख्यासा/''.न.मृत्युर्.आसीद्.अमृतम्.न.तर्हि/''.``.तमस्.आसीत्.तमसा.गूळ्हम्.अग्रे/''.[725] 7,3: अथ.अपि.परिदेवना.कस्माच्.चित्.भावात्/''.सुदेवो.अद्य.प्रपतेद्.अनावृत्/''.``.न.वि.जानामि.यदि.वेदम्.अस्मि.इति''.[725].[एवम्.अयम्.आत्म.निन्दा.पूर्वको.विलापस्.परिदेवना.इत्य्.ucyate.ó.730] 7,3: अथ.अपि.निन्दा.प्रशंसा1d/''.केवलाघो.भवति.केवलादी/''.``.भोजस्य.इदम्.पुस्करिनी.इव.वेश्म''.इति/[725] 7,3: एवम्.अक्ष.सूक्ते.द्यूत.निन्दा.च.कृषि.प्रशंसा.च/[726] 7,3: एवम्.उच्च.अवचैर्.अभिप्रायैर्.ऋसीनाम्.मन्त्र.दृष्टयो.भवन्ति/[726].[तद्.अपि.आर्ष.अनुक्रमनी.आम्.निदानम्.आर्षंश्.च.उभयम्.उपेक्षितव्यम्..ó.733] 7,4: तद्.ये.अनादिस्त.देवता.मन्त्रास्.तेषु.देवता.उपपरीक्षा/[733] 7,4: यद्.देवतः.स.यज्ञो.và.यज्ञ.aïgam.वा.तद्.देवता.भवन्ति/[733].[प्रकरणाद्.हि.संदिग्ध.देवतेषु.देवता.नियम.इति.न्यायः..ó;.प्रातह्सवने.यो.विनियुज्यते.स.आग्नेयः.यो.माध्यन्दिने.स.ऐन्द्रः.यस्.तृतीय.सवन.स.आदित्यः..ó.734]. 7,4: अथ.अन्यत्र.यज्ञात्.प्राजापत्या.इति.याज्ञिका,.नाराशंसा.इति.नैरुक्ताः/[733]. 7,4: [``यज्ञ.iti.कात्थक्यः,.अग्निर्.इति.शाकपूनिः''.इति/ 7,4: यज्ञ.÷abdena.च.विस्नुर्.उच्यते.''.विश्नुर्.वै.यज्ञः''.इति.हि.विज्ञायते/''.अग्निर्.हि.भूयिस्थ.भाक्.देवतानाम्''.इति.अतो.अनाविस्कृत.देवता.लिङ्गो.मन्त्र.आग्नेयः.स्यात्/ 7,4: sarvadevatà.आश्रयनात्.च.''.अग्निर्.वै.सर्वा.देवताः,.अत्र.वै.सर्वा.वसति.देवता.इति.ह.विज्ञायते/''.ó.735-736,.] 7,4: [केचित्.तु.येन.नराः.प्रशस्यन्ते.स.नाराशंसो.मन्त्र.इति.पश्यन्तो.मनुष्य.स्तुति1p.ity.एवम्.मन्यन्ते/ 7,4: तद्.अयुक्तम्,.न.हि.मनुष्यानाम्.अनाविस्कृत.लिङ्गैर्.मन्त्रैः.स्तुतिर्.उपपद्यते,.दुर्बोध्यत्वात्.तेषाम्.अल्प.बुद्धित्वात्.च.मनुष्यानाम्.इति..ó.736] 7,4: अपि.वा.सा.काम.देवता.स्यात्/[733].[कामतो.हि.इच्छातस्.तस्मिन्.देवता.कल्पयितव्या..ó.736] 7,4: प्रायस्[=adhikàra.ó.736].देवता.वा,.[अथवा.bàhulyam.ó.736]..अस्ति.ह्य्.आचारो.बहुलम्.लोके,.देवदेव.इत्य्.अतिथि.देवत्यम्.पितृदेवत्यम्.[तत्र.एवम्.निर्दिस्ते.ततो.राशेर्.अन्यद्.अवशिष्यते.तद्.देव.पितृ.मनुष्यानाम्.साधारनम्.भवति..ó.p.737]/[733]. 7,4: याज्ञ.daivato.मन्त्रः/[733]. 7,4: [यो.अनाविस्कृत.देवता.लिङ्गो.मन्त्रः.स.याज्ञो.và.स्याद्.दैवतो.वा/''.विस्नुर्.वै.यज्ञः''.इति.ह.विज्ञायते/ 7,4: विस्नुः.पुनर्.आदित्य.एव.नैरुक्तानाम्.द्यु.स्थाने.समाम्नानात्,.''.यत्.च.किंचित्.pravalhitam(enigmatical).आदित्य.कर्म.एव.तत्''.इति.हि.वक्ष्यति/ 7,4: तस्माद्.आदित्य.देवतः.स.मन्त्र.इति.स्यात्/ 7,4: अथवा.दैवतः.स.मन्त्रः,.देवता.अस्मिन्.देवता.इति.दैवतः,.अवशिस्तम्.हि.देवतात्वम्.अग्नि7.एव,.सर्व.देवता.अभिवादात्,.''.अग्निर्.वै.सर्वा.देवताः''.इति.हि.विज्ञायते/''.अग्निर्.वै.देवतानाम्.भूयिस्थ.भाक्.''..इति.च/''.अपरिग्रहंश्.च.प्रधान.गामि''.इति.न्याहः,.तस्माद्.आग्नेयः.स.मन्त्र.स्याद्.इति/ 7,4: तद्.यद्.उपोद्घात.उक्तम्.''.नाराशंसा.इति.नैरुक्ताः''.इति.तद्.एव.कात्थक्य.शाकपूनि.मतेन.अवधृतम्.''.यज्ञो.agnir.वा''.इति,.तौ.हि.नैरुक्ताव्.इति..ó.737-738] 7,4: अपि.ह्य्.अदेवता.देवतावत्.स्तूयन्ते.yathà.अश्व.प्रभृतीन्य्.ओसधि.पर्यन्तान्य्,.अथ.अप्य्.अस्तौ.द्वन्द्वानि/[733] 7,4: स.न.मन्येत.आगन्तून्.इव.अर्थान्.देवतानाम्,.प्रत्यक्ष.दृश्यम्.एतद्.भवति/ 7,4: माहाभाग्याद्.देवताया.एक.आत्मा.बहुधा.स्तूयते,.एकस्य.आत्मनो.अन्ये.देवाः.प्रत्यङ्गानि.भवन्ति/[733] 7,4: अपि.च.सत्त्वानाम्.प्रकृति.भूमभिर्.ऋषयः.स्तुवन्ति.इत्य्.आहुः.प्रकृति.सार्वनाम्न्यात्.च/ 7,4: इतरेतर.जन्मानो.भवन्ति/ 7,4: इतरेतर.प्रकृतयः/ 7,4: कर्म.जन्मानः/ 7,4: आत्म.जन्मानः/.आत्मा.एव.एषाम्.रथो.भवत्य्.àtmà.अश्वा.आत्मा.आयुधम्.आत्मा.isu1p/ 7,4: आत्मा.सर्वम्.देवस्य.देवस्य/[723-724] 7,5: तिस्र.एव.देवता.इति.नैरुक्ताः,.अग्निः.पृथिवी.स्थानस्.वायुर्.वा.इन्द्रो.वा.अन्तरिक्ष.स्थानः,.सूर्यो.द्यु.स्थानः/[745] 7,5: तासाम्.माहाभाग्याद्.एक.एकस्या.अपि.बहूनि.नामधेयानि.भवन्त्य्/ 7,5: अपि.वा.कर्म.पृथक्त्वाद्.यथा.होता.अध्वर्युर्.ब्रह्मा.उद्गाता.इत्य्.एकस्य.सतस्/[745] 7,5: अपि.वा.पृथक्.एव.स्युः,.पृथक्.हि.स्तुतयो.भवन्ति.तथा.अभिधानानि/[745] 7,5: यथो.एतत्.कर्म.पृथक्त्वाद्.इति.बहु1p.api.विभज्य.कर्माणि.कुर्युः/[745] 7,5: तत्र.संस्थान.एकत्वम्.सम्भोग.एकत्वम्.च.उपेक्षितव्यम्/[745] 7,5: यथा.पृथिवी.आम्.मनुष्याः.पशु1p.devà.इति.स्थान.एकत्वम्.सम्भोग.एकत्वंश्.च.दृश्यते/[745] 7,5: यथा.पृथिवी.आः.पर्जन्येन.च.वायु.आदित्याभ्यांश्.च,.सम्भोगो.अग्निना.च.इतरस्य.लोकस्य,.तत्र.एतत्.नर.रास्थ्रम्.इव/[745].($) 7,6: अथ.आकार.चिन्तनम्.देवतानाम्/[754] 7,6: पुरुष.विधाः.स्युर्.इत्य्.एकंश्.चेतनावद्वद्.हि.स्तुतयो.भवन्ति.तथा.अभिधानानि/[754] 7,6: [अपरो.हेतुः].अथ.अपि.पौरुस.विधिकैर्.अङ्गैः.संस्तूयन्ते/''.ऋस्वा.त.इन्द्र.स्थविरस्य.बाहू/''.``.यत्.संगृभ्ना.मघवन्.का.आसिस्.इत्.ते/''.[754] 7,6: अथ.अपि.पुरुष.विधिकैर्.द्रव्य.सम्योगैः/''.à.dvàbhyàm.हरिभ्याम्.इन्द्र.याहि/'' 7,6: ``.कल्याणीर्.जाया.सुरनम्.गृहे.ते/''.[754] 7,6: अथ.अपि.पौरुस.विधिकैः.कर्मभिः/'' 7,6: ``अद्धि.इन्द्र.पिब.च.प्रस्थितस्य/'' 7,6: ``.आश्रुत्.कर्ण.श्रुधी.हवम्/''7,6/[755] 7,7: अपुरुष.विधा.स्युर्.इत्य्.अपरम्/[761] 7,7: अपि.तु.यद्.दृश्यते.अपुरुष.विधम्.तद्,यथा.अग्निर्.वायुर्.आदित्यः.पृथिवी.चन्द्रमा.इति/[761] 7,7: यथो.एतत्.चेतनावद्वद्.हि.स्तुतयो.भवन्ति.इत्य्.अचेतनान्य्.अप्य्.एवम्.स्तूयन्ते.यथा.अक्ष.प्रभृतीन्य्.ओसधि.पर्यन्तानि/[761] 7,7: यथो.एतत्.पौरुस.विधिकैर्.अङ्गैः.संस्तूयन्त.इत्य्.अचेतनेष्व्.अप्य्.एतद्.भवति/ 7,7: ``अभि.क्रन्दन्ति.हरितेभिर्.आसभिर्''.इति.ग्राव.स्तुतिः/[761] 7,7: यथो.एतत्.पौरुस.विधिकैर्.द्रव्य.सम्योगैर्.इत्य्.एतद्.अपि.तादृशम्.एव/''.सुखम्.रथम्.yuyujesindhur.अश्विनम्''.इति.नदी.स्तुतिः/[761] 7,7: यथो.एतत्.पौरुस.विधिकैः.कर्मभिर्.इत्य्.एतद्.अपि.तादृशम्.एव/''.होतुश्चित्.पूर्वे.हविस्.अद्यमाशत''.इति.ग्राव.स्तुतिर्.एव/[761] 7,7: अपि.वा.उभयविधाः.स्युर्/ 7,7: अपि.वा.अपुरुष.विधानाम्.एव.सताम्.कर्म.आत्मान.एते.स्युर्,.यथा.यज्ञो.yajamànasya,.एष.च.आख्यान.समयः/[761].($) 7,8: तिस्र.एव.देवता.इत्य्.उक्तम्.पुरस्तात्,.तासाम्.भक्ति.साहचर्यम्.व्याख्यास्यामः/[765].[असंविज्ञात.देवता.पदे.मन्त्रे.bhakti.à.sàhacaryena.वा.यथा.देवता.गम्येत.इत्य्.एवम्.अर्थम्.भक्ति.साहचर्यम्.ucyate.ó.765] 7,8: अथ.एतान्य्.अग्नि.भक्तीन्य्.-.अयम्.लोकः.प्रातः.सवनम्.वसन्तो.गायत्री.त्रिवृत्.स्तोमस्..रथन्तरम्.साम.ये.च.देव.गनाः.समाम्नाताः.प्रथमे.स्थाने/[765] 7,8: अग्नायी.पृथिवी.ईळा.इति.स्त्रियः/[765].($) 7,8: अथ.अस्य.कर्म.वहनंश्.च.हविसाम्.आवाहनंश्.च.देवतानाम्.यच्.च.किंचिद्.दार्ष्ति.विसयिकम्.अग्नि.कर्म.एव.तत्/[765].[यत्.सम्योगाद्.असत्य्.अप्य्.अग्नि.शब्दे.आग्नेय.एव.मन्त्रो.bhavati.ó.766] 7,8: अथ.अस्य.संस्तविका.देवाः.[यैः.सह.अग्निः.स्तूयते,.तद्.yathà.ó.767].इन्द्रः.सोमो.वरुणः.पर्जन्य.çtu1p.àgnàvaisnavam.हविस्/[765] 7,8: न.त्व्.ऋच्.संस्तविकी.दशतयीसु.विद्यते/[765] 7,8: अथ.अप्य्.आग्नापउस्नम्.हविस्.न.तु.संस्तवः,.तत्र.एताम्.विभक्ति.स्तुतिम्.ऋचम्.उदाहरन्ति/[765] 7,9: ``पूसा.त्वा.इतश्.च्यावयतु.प्र.विद्वान्.अनस्त.पशुर्.भुवनस्य.गोपाः/ 7,9: स.त्वा.एतेभ्यः.परि.ददत्.पितृभ्यो.अग्निर्.देवेभ्यः.सुविदत्रियेभ्यः/''.[770] 7,9: पूसन्1.त्वा.इतः.प्रच्यावयतु.विद्वान्.अनस्त.पशुर्.भुवनस्य.गोपा.इत्य्.एष.हि.सर्वेसाम्.भूतानाम्.गोपायिता.आदित्यः/[770] 7,9: स.त्वा.एतेभ्यः.परिददत्.पितृभ्य.इति.सांशयिकस्.तृतीयः.पादः/[770] 7,9: पूसन्1.पुरस्तात्.तस्य.अन्वादेश.ity.एकम्,.अग्निर्.उपरिस्तात्.तस्य.प्रकीर्तना.इत्य्.अपरम्/[770]. 7,9: ``अग्निर्.देवेभ्यः.सुविदत्रियेभ्यः/''.सुविदत्रम्.धनम्.भवति,.विन्दतेर्.वा.एक.उपसर्गाद्[i.e.,.from.सु],.ददातेर्.वा.स्याद्.द्वि.उपसर्गात्[i.e.,.from.सु.&.वि]/[770] 7,10: अथ.एतानि.इन्द्र.भक्तीन्य्..अन्तरिक्ष.लोको.माध्यन्दिनम्.सवनम्.ग्रीस्मस्.त्रिस्तुब्ः..पञ्चदश.stomo.बृहत्.साम.ये.च.देव.गनाः.समाम्नाता.मध्यमे.स्थाने.याश्.च.स्त्रियः/ 7,10: अथ.अस्य.कर्म.रस.अनुप्रदानम्.वृत्र.वधस्/ 7,10: या.च.का.च.बल.क्र्तिर्.इन्द्र.कर्म.एव.तत्/[772] 7,10: अथ.अस्य.संस्तविका.देवाः.-.अग्निः.सोमो.वरुणः.पूसन्1.बृहस्पतिर्.ब्रह्मनस्पतिः.पर्वतः.कुत्सो.विस्नुर्.वायुः/[772] 7,10: अथ.अपि.मित्रो.वरुनेन.संस्तूयते,.पूसन्3.रुद्रेन.च.सोमस्,.अग्निना.च.पूसन्1,.वातेन.च.पर्जन्यः/[772] 7,11: अथ.एतान्य्.आदित्य.भक्तीन्य् 7,11: असौ.लोकस्,.तृतीय.सवनम्.वर्षा.जगती.सप्तदश.stomo.वैरूपम्.साम,.ये.च.देव.गनाः.समाम्नाता.उत्तमे.स्थाने.आदित्य.आदयः.याश्.च.स्त्रियः/ 7,11: अथ.अस्य.कर्म.रस.आदानम्.रश्मिभिश्.च.रस.आधारनम्,.यच्.च.किंचित्.प्रवल्हितम्.आदित्य.कर्म.एव.तत्/[779] 7,11: चन्द्रमसा.वायुना.संवत्सरेन.इति.संस्तवः/[779] 7,11: एतेष्व्.एव.स्थान.व्यूहेष्व्.ऋतु.छन्दस्.स्तोम.पृष्ठस्य.भक्ति.शेसम्.अनुकल्पयीत/[779] 7,11: शरत्.अनुस्तुब्ः.एकविंशति.स्तोमो.वैराजम्.साम.इति.पृथिवी.आयतनानि/[779] 7,11: हेमन्तः.पङ्क्तिस्.त्रिनव.स्तोमः.शाक्वरम्.साम.इत्य्.अन्तरिक्ष.आयतनानि/[779-780].[ó.p.781:.अनग्नि.लिङ्गे.अपि.चेत्.मन्त्रे.एतेषाम्.अन्यतमम्.स्यात्.स.आग्नेय.इति.प्रतिपत्तव्यम्.] Cf. KB 23.5.37. 7,11: शिशिरो.अतिच्छन्दस्1.त्रयस्त्रिंश.stomas.रैवतम्.साम.इति.द्यु.भक्तीनि/[780] 7,12: मन्त्रा.मननात्/ 7,12: छन्दांसि.छादनात्/ 7,12: स्तोमः.स्तवनात्/ 7,12: यजुस्.यजतेः/ 7,12: साम.सम्मितम्.ऋचा,.अस्यतेर्.वा,.ऋचा.समम्.मेनेअ.इति.नैदानाः/[782] 7,12: गायत्री.गायतेः.स्तुति.कर्मणस्,.त्रि.गमना.वा.विपरीता.''.गायतो.मुखाद्.उदपतत्''.इति.च.ब्राह्मणम्/[782] 7,12: उस्निक्.उत्स्नाता.भवति.स्निह्यतेर्.वा.स्यात्.कान्ति.कर्मणः,.उस्नीसिनी[furõishied.witþ.a.turban].và.ity.aupamikam[comparatively]/[782] 7,12: usnãsam.स्नायतेः/[782] 7,12: ककुब्ः.ककुभिनी.भवति/ 7,12: ककुब्ः.च.कुब्जश्.ca.kujater.và.ubjater.và/[782] 7,12: anustubþ.अनुस्तोभनाद्.''.गायत्रीम्.एव.त्रिपदाम्.सतीम्.चतुर्थेन.पादेन.अनुस्तोभति''.इति.च.ब्राह्मणम्/[783] 7,12: बृहती.परिबर्हनात्/[782] 7,12: पङ्क्तिः.पञ्चपदा/[782] 7,12: त्रिस्तुब्ः.स्तोभत्य्.उत्तर.पदा/ 7,12: का.तु.त्रिता.स्यात्,.तीर्णतमंश्.छन्दस्,.त्रिवृत्.वज्रस्.तस्य.स्तोभनी.इति.वा/[782] 7,12: ``यत्.त्रिर्.अस्तोभत्.तत्.त्रिस्तुभस्.त्रिस्तुब्ः.त्वम्''.इति.विज्ञायते/[783] 7,13: जगती.गततमंश्.छन्दस्,.जल.चर.गतिर्.वा.''.जल्गल्यमानो.असृजत्''.इति.च.ब्राह्मणम्/[785] 7,13: विरात्.विराजनाद्.वा.विराधनाद्.वा.विप्रापनाद्.वा/[785] 7,13: विराजनात्.सम्पूर्ण.अक्षरा,.विराधनाद्.ऊन.अक्षरा,.विप्रापनाद्.अधिक.अक्षरा/[785] 7,13: पिपीलिक.मध्या.इत्य्.औपमिकम्/ 7,13: पिपीलिका.pelater.gati.कर्मणः/[785] 7,13: इति.इमा.देवता.अनुक्रान्ताः/[786] 7,13: सूक्त.भाजो.हविस्.भाज.र्च्.भाजश्.च.भूयिस्थाः,.काश्चित्.निपात.भाजः/[786].[ऋचः.सूर्याय.गीयन्त.उद्वेति.इत्य्.अर्ध.पञ्चमाः..ó.787,..Cf..Bó.6,5]. 7,13: [निपातो.हि.द्विविधः/ 7,13: देवता.अन्तरैः.सह.साधारन्येन.उपस्तुतौ.नैघण्टुकत्वेन.च/ 7,13: तत्र.साधारन.उपस्तुतौ.तद्.यथा.''.विधाता.धाता.व्याख्यातः/ 7,13: तस्य.एष.निपातस्.भवति.बहु.देवतायाम्.ऋचि/ 7,13: सोमस्य.राज्ञः''.इति/ 7,13: अस्याम्.सोम.प्रभृतिभिः.सह.विधाता.स्तूयते.साधारन्येन/ 7,13: नैघण्टुकत्वेन.पुनः.तद्यथा.''.पृथिवी.व्याख्याता/ 7,13: तस्या.एष.निपातो.भवत्य्.ऐन्द्राग्न्याम्.ऋचि/ 7,13: यद्.इन्द्राग्नी.परमस्याम्.पृथिव्याम्''.इति/ 7,13: ताभ्याम्.इन्द्र.अग्निभ्याम्.सह.साधारन्येन.पृथिवी.न.स्तूयते,.किम्.तर्हि/ 7,13: लक्षणत्वेन.इन्द्र.अग्नि.ओर्.एव.उपादीयते..ó.788,..Cf..णिर्.11,11-12,12,30-31,.]. 7,13: [अथ.अयम्.अपरो.निपात.प्रकार.उपेक्ष्यः,.तद्यथा.अत्यन्त.नैघण्टुकम्.देवता.अहिधानम्.अनत्यन्त.नैघण्टुकंश्.च..ó.788] 7,13: अथ.उत.अभिधानैः[witþ.their.characteristic.appellations].samyujya.havis.codayati.इन्द्राय.वृत्रघ्न.इन्द्राय.वृत्र.तुर.इन्द्राय.अंहस्.मुच.इति/[786] 7,13: तान्य्.अप्य्.एके.समामनन्ति,.भूयांसि.तु.समाम्नानाद्,.यत्.तु.संविज्ञान[conventional.epithet].भूतम्.स्यात्.प्राधान्य.स्तुति.तत्.समामने/[786] 7,13: अथ.उत.कर्मभिर्.ऋषिर्.देवताः.स्तौति.वृत्रहा.पुरन्दर.इति/[786] 7,13: तान्य्.अप्य्.एके.समामनन्ति,.भूयांसि.तु.समाम्नानाद्,.व्यञ्जन.मात्रम्.तु.तत्.तस्य.अभिधानस्य.भवति,.यथा.ब्राह्मणाय.बुभुक्षिताय.ओदनम्.देहि,.स्नाताय.अनुलेपनम्,.पिपासते.पानीयम्.इति/[786] 7,14: अथ.अतो.अनुक्रमिष्यामः/ 7,14: अग्निः.पृथिवी.स्थानस्.तम्.प्रथमम्.व्याख्यास्यामः/[791] 7,14: अग्निः.कस्मात्,.अग्रनीर्.भवत्य्.अग्रम्.यज्ञेषु.प्रनीयते.अङ्गम्.नयति.सम्नममानः/[791] 7,14: अक्नोपनो.भवति.इति.स्थौलास्थीविर्.न.क्नोपयति.न.स्नेहयति/[791] 7,14: त्रिभ्य.आख्यात5भ्यो.जायत.इति.शाकपूनिर्.इताद्,.अक्ताद्.दग्धाद्.वा.नीतात्/ 7,14: स.खल्व्.एतेर्.अकारम्.आदत्ते,.गकारम्.अनक्तेर्.वा.दहतेर्.वा,.नीः.परः/ 7,14: तस्य.एषा.भवति/[791] 7,15: ``अग्निम्.ईळे.पुरोहितम्.यज्ञस्य.देवम्.ऋत्विजम्/ 7,15: होतारम्.रत्न.धातमम्'' 7,15: अग्निम्.ईळे.अग्निम्.याचामि/ 7,15: ईळिर्.अध्येषना.कर्मा.पूजा.कर्मा.वा/ 7,15: पुरोहितो.व्याख्यातो.यज्ञश्.च/ 7,15: देवो.दानाद्.वा.पीपनाद्.वा.द्योतनाद्.वा.द्यु.स्थानो.भवति.इति.वा/ 7,15: यो.देवः.सा.देवता/ 7,15: होतारम्.ह्वाता/ 7,15: जुहोतेर्.होता.इत्य्.और्णवाभः/ 7,15: रत्नधातमम्.रमनीयानाम्.धनानाम्.दातृतमम्/ 7,15: तस्य.एषा.अपरा.भवति/ 7,16: ``अग्निः.पूर्वेभिर्.ऋषिभिर्.ईड्यो.नूतनैर्.उत/ 7,16: स.देवाम्.एह.वक्षति'' 7,16: अग्निर्.यः.पूर्वैर्.ऋषिभिर्.ईळितव्यो.(वन्दितव्यो).अस्माभिश्.च.नवतरैः.स.देवान्.इह.आवहत्व्.इति/ 7,16: स.न.मन्येत.अयम्.एव.अग्निर्.इत्य्.अप्य्.एते.उत्तरे.ज्योतिषी.अग्नी.उच्येते/ 7,16: ततो.नु.मध्यमः/ 7,17: ``अभि.प्रवन्त.समना.इव.योषाः.कल्याण्यः.स्मयमानासो.अग्निम्/ 7,17: घृतस्य.धाराः.समिधो.नसन्त.ता.जुषाणो.हर्यति.जातवेदाः/'' 7,17: अभिनमन्त.समनस.इव.योषाः/ 7,17: समनम्.समननाद्.वा.सम्मानाद्.वा/ 7,17: कल्याण्यः.स्मयमानासो.अग्निम्.इत्य्.औपमिकम्/ 7,17: घृतस्य.धारा.उदकस्य.धाराः/ 7,17: समिधो.नसन्त.नसतिर्.आप्नोति.कर्मा.वा.नमति.कर्मा.वा/ 7,17: ता.जुषाणो.हर्यति.जातवेदाः/ 7,17: हर्यतिः.प्रेप्सा.कर्मा.विहर्यति.इति/ 7,17: ``समुद्राद्.ऊर्मिर्.मधुमाम्.उदारत्''.इत्य्.आदित्यम्.उक्तम्.मन्यन्ते/ 7,17: ``समुद्राद्.ह्य्.एषो.अद्भ्य.उदेति''.इति.च.ब्राह्मणम्/ 7,17: अथ.अपि.ब्राह्मणम्.भवति.``अग्निः.सर्वा.देवताः''.इति/ 7,17: तस्य.उत्तरा.भूयसे.निर्वचनाय/ 7,18: ``इन्द्रम्.मित्रम्.वरुणम्.अग्निम्.आहुर्.अथो.दिव्यः.स.सुपर्णो.गरुत्मान्/ 7,18: एकम्.सद्.विप्रा.बहुधा.वदन्त्य्.अग्निम्.यमम्.मातरिश्वानम्.आहुः/''.(ऋव्.1,164,46) 7,18: इमम्.एव.अग्निम्.महान्तम्.आत्मानम्.एकम्.आत्मानम्.बहुधा.मेधाविनो.वदन्ति/ 7,18: इन्द्रम्.मित्रम्.वरुणम्.अग्निम्.दिव्यंश्.च.गरुत्मन्तम्/ 7,18: दिव्यो.दिविजः/ 7,18: गरुत्मान्.गरणवान्.गुरु.आत्मा.महा.आत्मा.इति.वा/ 7,18: यस्.तु.सूक्तम्.भजते.यस्मै.हविर्.निरुप्यते.अयम्.एव.सो.अग्निर्/ 7,18: निपातम्.एव.एते.उत्तरे.ज्योतिषी.एतेन.नामधेयेन.भजेते/ 7,19: जातवेदस्1.कस्मात्/ 7,19: जातानि.वेद,.जातानि.वा.एनम्.विदुर्,.जाते.जाते.विद्यत.इति.वा,.जात.वित्तो.वा.जात.धनस्,.जात.विद्यो.जात.प्रज्ञानस्/[802] 7,19: ``यत्.तत्.जातः.पशून्.अविन्दत.इति.तत्.जाअतवेदसो.जातवेदस्त्वम्''.इति.ब्राह्मणम्/[802] 7,19: ``तस्मात्.सर्वान्.ऋतून्.पशु1p.agnim.अभिसर्पन्ति''.इति.च/[802] 7,19: तस्य.एषा.bhavati/[802] [a.passage.in.the.loïger.recension] 7,20: ``pra.नूनम्.jàtavedasam.अश्वम्.हिनोत.वाजिनम्/ 7,20: इदम्.नो.बर्हिर्.आसदे''.][804] 7,20: प्रहिनुत.जातवेदसम्.कर्मभिः.समश्नुवानम्/ 7,20: अपि.वा.उपमा.अर्थे.syàd.अश्वम्.इव.जातवेदसम्.इति/ 7,20: इदम्.नो.बर्हिर्.आसीदत्व्.इति/ 7,20: तद्.एतद्.एकम्.एव.जातवेदसम्.गायत्रम्.तृचम्.दशतयीसु.विद्यते/[804] 7,20: यत्.तु.किंचिद्.आग्नेयम्.तत्.जातवेदसानाम्.स्थाने.yujyate/[804] 7,20: sa[student].na.manyeta.ayam.eva.agnir.ity,.apy.ete.uttare.ज्योतिषी.जातवेदसी.उच्येते/ 7,20: ततो.नु.मध्यमः/[804] 7,20: ``अभि.प्रवन्त.समना.इव.योषा.इति/ 7,20: तत्.पुरस्ताद्.व्याख्यातम्/[804] 7,20: अथ.असाव्.आदित्य.''.ud.u.tyam.जातवेदसम्''.इति,.तद्.उपरिष्टाद्.व्याख्यास्यामः/[804] 7,20: यस्.तु.सूक्तम्.भजते.यस्मै.हविस्.निरुप्यते.अयम्.एव.सो.अग्निर्.जातवेदस्1/ 7,20: निपातम्.एव.एते.उत्तरे.ज्योतिषी.एतेन.नामधेयेन.भजेते/[804] 7,21: वैश्वानरः.कस्माद्.विश्वान्.नरान्.नयति.विश्व.एनम्.नरा.नयन्ति.इति.वा/(7/21) 7,21: अपि.वा.विश्वानर.एव.स्यात्.प्रत्यृतः.सर्वाणि.भूतानि,.तस्य.वैश्वानरः/ 7,21: तस्य.एषा.भवति/[806] 7,22: ``वैश्वानरस्य.सुमति7.स्याम.राजा.हि.कम्.भुवनानाम्.अभि.श्रीः/ 7,22: इतो.जातो.विश्वम्.इदम्.वि.चस्ते.वैश्वानरो.यतते.सूर्येन/''.[807] 7,22: इतो.जातः.सर्वम्.इदम्.अभिविपश्यति/ 7,22: वैश्वानरः.सम्यतते.सूर्येन/ 7,22: राजा.यः.सर्वेसाम्.भूतानाम्.अभिश्रयनीयस्.तस्य.वयम्.वैश्वानरस्य.कल्याण्याम्.मति7.स्याम.इति/[807] 7,22: तत्.को.वैश्वानरस्,.मध्यम.इत्य्.आचार्याः,.वर्ष.कर्मणा.ह्य्.एनम्.स्तौति/[807] 7,23: ``प्र.नू.महित्वम्.वृसभस्य.वोचम्.यम्.पूरवो.वृत्रहनम्.सचन्ते/ 7,23: वैश्वानरो.दस्युम्.अग्निर्.जघन्वान्.अधूनोत्.कास्था.अव.शम्बरम्.भेत्/''.[809] 7,23: प्रब्रवीमि.तन्.महत्त्वम्.माहाभाग्यम्.वृसभस्य.वर्षितृ6.अपाम्/(7,22) 7,23: यम्.पूरु1p.pårayitavyà.मनुष्या.वृत्रहनम्.मेघहनम्.सचन्ते.सेवन्ते.वर्ष.कामाः/[809] 7,23: दस्युर्.दस्यतेः.क्षय.अर्थाद्.उपदस्यन्त्य्.अस्मिन्.रसाः,.उपदासयति.कर्माणि/[809] 7,23: तम्.अग्निर्.वैश्वानरो.अघ्नन्न्,.अवाधूनोद्.अपः.कास्था,.अभिनत्.शम्बरम्.मेघम्/[809] 7,23: अथ.असाव्.आदित्य.इति.पूर्वे.याज्ञिकाः/[809] 7,23: एषाम्.लोकानाम्.रोहेन.सवनानाम्.रोह.आम्नातस्/ 7,23: रोहात्.प्रत्यवरोहश्.चिकीर्षितस्/ 7,23: ताम्.अनुकृतिम्.[चिकीर्षन्].होता.आग्निमारुते.शस्त्रे.वैश्वानरीयेन.सूक्तेन.प्रतिपद्यते[प्रारभते]/[809] 7,23: सो.अपि.न.स्तोत्रियम्.आद्रियेत,.आग्नेयस्.हि.भवति/.[$] 7,23: तत.आगच्छति.मध्यम.स्थाना.देवताः.रुद्रंश्.च.मरुतश्.च/ 7,23: ततो.अग्निम्.इह.स्थानम्.अत्र.एव.स्तोत्रियम्.शंसति/[809] 7,23: अथ.अपि.वैश्वानरीयस्.द्वादश.kapàlas.भवत्य्.एतस्य.हि.द्वादश.vidham.कर्म/[809] 7,23: ``असौ.वा.आदित्यो.अग्निर्.वैश्वानरः''.इति/[810] 7,23: अथ.अपि.निवित्.सौर्य.वैश्वानरी.भवति.''.à.yo.द्याम्.भात्या.पृथिवीम्''.इति/[810] 7,23: एस.हि.द्यावा.पृथिवी.आव्.आभासयति/[810] 7,23: अथ.अपि.छान्दोमिकम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति.''.दिवि.पृष्ठो.अरोचत''.इति/ 7,23: एस.हि.दिवि.पृष्ठो.अरोचत.इति/[810] 7,23: अथ.अपि.हविस्.पान्तीयम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति/[810] 7,23: अयम्.एव.अग्निर्.वैश्वानर.इति.शाकपूनिर्/ 7,23: विश्वानराव्.इत्य्.अप्य्.एते.उत्तरे.ज्योतिषी/ 7,23: वैश्वानरो.अयम्[agniþ.ñ].यत्.ताभ्याम्.जायते/[810] 7,23: कथम्.त्व्.अयम्.एताभ्याम्.जायत.इति/[810] 7,23: यत्र.वैद्युतः.शरनम्.अभिहन्ति,.यावद्.अनुपात्तस्.भवति.मध्यम.धर्म.एव.तावद्.भवत्य्.उदक.इन्धनः.शरीर.उपशमनः($)/[810] 7,23: उपादीयमान.एव.अयम्[agniþ.ñ].सम्पद्यत.उदक.उपशमनः.शरीर.दीप्तिः/[810] 7,23: अथ.आदित्याद्.उदीचि.प्रथम.समावृत्त.आदित्ये,.कंसम्[copper].và.manim[cristal].và.परिमृज्य.प्रतिस्वरे[a.focus].यत्र.शुस्क.गोमयम्.असंस्पर्शयन्.धारयति.तत्.प्रदीप्यते,.सो.अयम्.एव.सम्पद्यते/[810-811] 7,23: अथ.अप्य्.आह/''.वैश्वानरो.यतते.सूर्येन.इति/''.[811: 7,23: न.च.पुनर्.आत्मना.आत्मा.सम्यतते/ 7,23: अन्येन.एव.अन्यः.सम्यतत/ 7,23: इति.इमम्[agnim.ñ].आदधात्य्[kindles].amuto.amusya.रश्मयः.प्रादुर्भवन्ति/ 7,23: इतो.अस्य.अर्चिसस्.तयोर्.भाषोः.संसङ्गम्.दृष्ट्वा.एवम्.अवक्ष्यत्/[811] 7,23: अथ.यान्य्.एतान्य्.औत्तमिकानि[उत्तम.स्थान.देवता.विशेष.स्तुति.अर्थानि].सूक्तानि.भागानि.वा.सावित्रानि.वा.सौर्यानि.वा.पौस्नानि.वा.वैस्नवानि.वा.[वैश्वदेव्यानि.वा].तेषु.वैश्वानरीयाः.प्रवादा[expression].अभविष्यन्न्/ 7,23: आदित्य.कर्मणा.च.एनम्.अस्तौस्यन्न्.इत्य्,.उदेसि.इत्य्,.अस्तम्.एसि.इति,.विपर्येसि.इति/[811] 7,23: आग्नेयेष्व्.एव.हि.सूक्तेष्व्.वैश्वानरीयाः.प्रवादा.भवन्त्य्/ 7,23: अग्नि.कर्मणा.च.एनम्[vai÷vànaram.ñ].स्ताउति.इति,.वहसि.इति,.पचसि.इति,.दहति.इति/[811] 7,23: यथो.एतद्.वर्ष.कर्मणा.ह्य्.एनम्.स्तौति.इत्य्.अस्मिन्न्.अप्य्.एतद्.उपपद्यते/[811] 7,23: ``समानम्.एतद्.उदकम्.उच्चैत्य्.अव.चाहभिः/ 7,23: भुमिम्.पर्जन्या.जिन्वन्ति.दिवम्.जिन्वन्त्य्.अग्नयः/''. 7,23: इति.सा.निगद.व्याख्या/ 7,24: ``कृस्नम्.नियानम्.हरयः.सुपर्णा.अपो.वसाना.दिवम्.उत्पतन्ति/ 7,24: ta.à.vavçtrant.सदनाद्.ऋतस्य.आत्.इत्.घृतेन.पृथिवी.व्युद्यते''.[820] 7,24: कृस्नम्.निरयनम्.रात्रिर्.आदित्यस्य,.हरयः.सुपर्णा.हरना.आदित्य.रश्मयः,.ते.यदा.अमुतो.अर्वाञ्चः.पर्यावर्तन्ते.सह.स्थानाद्.उदकस्य.आदित्याद्,.अथ.घृतेन.उदकेन.पृथिवी.व्युद्यते/[820] 7,24: घृतम्.इत्य्.उदक.नाम,.जिघर्तेः.सिञ्चति.कर्मणः/[820] 7,24: अथ.अपि.ब्राह्मणम्.भवति.''.अग्निर्.वा.इतो.वृष्टिम्.समीरयति,.धामछद्.इव.खलु.वै.भूत्वा.वर्षति,.मरुतः.सृष्टाम्.वृष्टिम्.नयन्ति/[820] 7,24: ``यदा.असाव्.आदित्यो.न्यञ्च्.ra÷mibhiþ.पर्यावर्तते.अथ.वर्षति.इति/''.[820] 7,24: यथो.एतद्.रोहात्.प्रत्यवरोहश्.चिकीर्षित.इत्य्/ 7,24: आम्नाय.वचनाद्.एतद्.भवति/[820]. 7,24: [रोहात्.प्रत्यवरोह.इत्य्.अर्थवाद.मात्रम्.एव..ó.822] 7,24: यथो.एतद्.वैस्वानरीयो.द्वादश.kapàlo.भवति.इत्य्/ 7,24: अनिर्वचनम्.कपालानि.भवन्त्य्,.अस्ति.हि.सौर्य.एक.कपालः.पञ्चकपालश्.च/[820] 7,24: यथो.एतद्.ब्राह्मणम्.भवति.इति/ 7,24: बहु.भक्ति.वादानि.हि.ब्राह्मणानि.भवन्ति,.पृथिवी.वैश्वानरः.संवत्सरो.वैश्वानरो.ब्राह्मणो.वैश्वानर.इति/[820].[भक्तिर्.नाम.गुन.kalpanà.ó.823] 7,24: यथो.एतन्.निवित्.सौर्य.वैश्वानरी.भवति.इत्य्.अस्य.एव.सा.भवति/ 7,24: ``यो.विश्.भ्यो.मानुसीभ्यो.दीदेद्''.इत्य्.एष.हि.विश्.भ्यो.मानुसीभ्यो.दीप्यते/[820-821] 7,24: यथो.एतद्.हविस्.पान्तीयम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति.इत्य्.अस्य.एव.तद्.भवति/7,24/[821] 7,24: ``जमदग्निर्.आहुत''.इति/ 7,24: जमदग्नयः.प्रजमित.अग्नयो.वा.प्रज्वलित.अग्नयो.वा.तैर्.अभिहुतो.भवति/[821] 7,24: यथो.एतद्द्.हविष्पान्तीयम्.सूक्तम्.सौर्य.वैश्वानरम्.भवति.इत्य्.अस्य.एव.तद्.भवति/ 7,25: ``हविस्.पान्तम्.अजरम्.स्वर्विदि.दिविस्पृश्य.आहुतम्.जुस्तम्.अग्नि7/ 7,25: तस्य.भर्मने.भुवनाय.देवा.धर्मने.कम्.स्वधया.अपप्रथन्त/''.[825] 7,25: हविस्.यत्.पानीयम्,.अजरम्.सूर्यविदि.दिविस्पृशि.abhihutam.जुस्तम्.अग्नि7.तस्य.भरनाय.च.भावनाय.च.धारनाय.च.एतेभ्यः.सर्वेभ्यः.कर्मभ्यो.देवा.इमम्.अग्निम्.अन्नेन.अपप्रथन्त/ 7,25: अथ.अप्य्.आह/[825] 7,26: ``अपाम्.उपस्थे.महिसा.अगृभ्नत.विशो.ràjànam.उप.तस्थुर्.ऋग्मियम्/ 7,26: à.dåto.अग्निम्.अभरद्.विवस्वतो.वैश्वानरम्.मातरिश्वा.परावतः/''.[827] 7,26: अपाम्.उपस्थ.उपस्थाने.महत्य्.अन्तरिक्ष.लोक.आसीना.महान्त.इति.वा/[827] 7,26: अगृह्णत.माध्यमिका.देव.गना,.विश.iva.राजानम्.उपतस्थुर्/[827]. 7,26: ऋग्मियम्.ऋग्मन्तम्.इति.वा.अर्चनीयम्.इति.वा.पूजनीयम्.इति.वा/[827] 7,26: आहरद्.यम्.दूतो.देवानाम्.विवस्वत.आदित्याद्,.विवस्वान्.विवासनवान्,.प्रेरितवतः.परागताद्.वा.अस्य.अग्नेर्.वैश्वानरस्य.मातरिश्वानम्.आहर्तारम्.आह/[827] 7,26: मातरिश्वन्1.वायुर्.मातृ7.अन्तरिक्षे.श्वसिति.मातृ7.आश्वनिति.इति.वा/[827] 7,26: अथ.एनम्.एताभ्याम्.सर्वाणि.स्तौति/[827] 7,27: ``मूर्धा.भुवोर्.भवति.नक्तम्.अग्निस्.ततः.सूर्यो.जायते.प्रातर्.उद्यन्/ 7,27: màyàm.å.tu.यज्ञियानाम्.एताम्.अपो.यत्.तूर्णिश्.चरति.प्रजानन्/''.[829] 7,27: मूर्धा.मूर्तम्.अस्मिन्.धीयते,.मूर्धा.यः.सर्वेसाम्.भूतानाम्.भवति.नक्तम्/[829] 7,27: अग्निस्.ततः.सूर्यो.जायते.प्रातर्.उद्यन्त्.स.एव/[829] 7,27: प्रज्ञाम्.त्व्.एताम्.मन्यन्ते.यज्ञियानाम्.देवानाम्.यज्ञ.sampàdinàm/[829] 7,27: अपो.यत्.कर्म.चरति.प्रजानन्त्.सर्वाणि.स्थानान्य्.अनुसञ्चरति.त्वरमानः/ 7,27: तस्य.उत्तरा.भूयसे.निर्वचनाय/[829] 7,28: ``स्तोमेन.हि.दिवि.देवासो.अग्निम्.अजीजनन्.शक्तिभी.रोदसि.प्राम्/ 7,28: tam.å.akrõvan.त्रेधा.भूउ4.कम्.स.ओसधीः.पचति.विश्व.रूपाः/''.[830] 7,28: स्तोमेन.हि.यम्.दिवि.देवा.अग्निम्.अजनयन्.शक्तिभिः.कर्मभिर्.द्यावा.पृथिवी.ओर्.आपूरणम्.तम्.अकुर्वंस्.त्रेधा.भावाय.पृथी.आम्.अन्तरिक्षे.दिवि.इति.शाकपूनिः/[830] 7,28: ``यद्.अस्य.दिवि.तृतीयम्.तद्.असाव्.आदित्यः''.इति.हि.ब्राह्मणम्/[830-831] 7,28: तद्.अग्नी.कृत्य.स्तौति/(7,23) 7,28: अथ.एनम्.एतया.आदित्यी.कृत्य.स्तौति/[831] 7,29: ``यदा.इत्.एनम्.अदधुर्.यज्ञियासो.दिवि.देवाः.सूर्यम्.आदितेयम्/ 7,29: यदा.चरिस्नू.मिथुनाव्.अभूताम्.आदित्.प्रापश्यन्.भुवनानि.विश्वा/''.[832] 7,29: यदा.एनम्.अदधुर्.यज्ञियाः.सर्वे.दिवि.देवाः.सूर्यम्.आदितेयम्.अदितेः.पुत्रम्/[832] 7,29: यदा.चरिस्नू.मिथुनौ.प्रादुअभूताम्.सर्वदा.सह.चारिनाव्.उसस्1.च.आदित्यश्.च/[832] 7,29: मिथुनौ.कस्मात्,.मिनोतिः.श्रयति.कर्मा,.थु.इति.नाम.करणः.स्थ.कारस्.वा,.नयति.परो.वनिर्.वा,.समाश्रिताव्.अन्योन्यम्.नयतो.वनुतो.वा/[832] 7,29: मनुष्य.मिथुनाव्.अप्य्.एतस्माद्.एव.मेथन्ताव्.अन्योन्यम्.वनुत.इति.वा/[832] 7,29: अथ.एनम्.एतया.अग्नी.कृत्य.स्तौति/ 7,30: ``यत्र.वदेते.अवरः.परश्.च.यज्ञन्योः.कतरो.नौ.वि.वेद/ 7,30: आशेकुर्.इत्.सध.मादम्.सखायो.नक्षन्त.यज्ञम्.क.इदम्.वि.वोचत्/''.[833] 7,30: यत्र.विवदेते.दैव्यौ.होताद्,.अयंश्.च.अग्निर्.असौ.च.मध्यमः/[833] 7,30: कतरो.नौ.यज्ञे.bhåyo.वेद.ity.आशक्नुवन्ति.तत्.सह.मदनम्.समान.ख्याना.ऋत्विजस्.तेषाम्.यज्ञम्.समश्नुवानानाम्.को.न.इदम्.विवक्ष्यति.इति/[834] 7,30: तस्य.उत्तरा.भुयसे.निर्वचनाय/[834] 7,31: ``यावत्.मात्रम्.उससो.न.प्रतीकम्.suparõi.o.vasate.मातरिश्वः/ 7,31: तावद्.दधात्य्.उप.यज्ञम्.आयन्.ब्राह्मणो.होतृ6.अवरो.निसीदन्/''.[835] 7,31: यावत्.मात्रम्.उससः.प्रत्यक्तम्.भवति.प्रतिदर्शनम्.इति.वा/[835] 7,31: अस्त्य्.उपमानस्य.सम्प्रति.अर्थे.प्रयोग.इह.इव.निधेहि.इति.यथा/[835] 7,31: सुपर्णि.अः.सुपतना.एता.रात्रयो.वसते.मातरिश्वन्.ज्योतिर्.वर्णस्य.तावद्.उपदधाति.यज्ञम्.आगच्छ.ब्राह्मणो.होता.अस्य.अग्नेस्.तुरवतो.निसीदन्/ 7,31: होतृ.जपस्.त्व्.अनग्निर्.वैश्वानरीयो.भवति/[835] 7,31: ``देव.सवितर्.एतम्.त्वा.वृणते.अग्निम्.होत्राय.सह.पितृ3.वैश्वानरेन''.इति/[835] 7,31: इदम्.एव.अग्निम्.सवितारम्.आह.सर्वस्य.प्रसवितारम्.मध्यमम्.वा.उत्तमम्.वा.पितारम्/[835] 7,31: यस्.तु.सूक्तम्.भजते.यस्मै.हविस्.निरुप्यते.अयम्.एव.सो.अग्निर्.वैश्वानरस्/ 7,31: निपातम्.एव.एते.उत्तरे.ज्योतिषी.एतेन.नामधेयेन.भजेते.भजेते/[835] 8,1: द्रविनोदस्1.कस्मात्/ 8,1: धनम्.द्रविनम्.उच्यते.यद्.एनद्.अभिद्रवन्ति/ 8,1: बलम्.वा.द्रविनम्,.यद्.एनेन.अभिद्रवन्ति/ 8,1: तस्य.दाता.द्रविनोदस्1.तस्य.एषा.भवति/ 8,2: ``द्रविनोदस्1.द्रविनसो.ग्राह.हस्तासो.अध्वरे/ 8,2: यज्ञेषु.देवम्.ईळते/''. 8,2: द्रविनोदस्1.यस्.त्वम्/ 8,2: द्रविनस.इति.द्रविन.सादिन.इति.वा/ 8,2: द्रविन.सानिन.इति.वा/ 8,2: द्रविनसस्.तस्मात्.पिबत्व्.इति.वा/ 8,2: यज्ञेषु.देवम्.ईळते/ 8,2: याचन्ति.स्तुवन्ति.वर्धयन्ति.पूजयन्ति.इति.वा/ 8,2: तत्.को.द्रविनोदस्1/ 8,2: इन्द्र.इति.क्रौस्तुकिः/ 8,2: स.बल.धनयोर्.दातृतमस्.तस्य.च.सर्वा.बल.कृतिः/ 8,2: ``ओजसो.जातम्.उत.मन्य.एनम्/''.इति.आह/ 8,2: अथ.अप्य्.अग्निम्.द्राविनोदसम्.आह/ 8,2: एस.पुनर्.एतस्मात्.जायते/ 8,2: ``yo.अश्मनोर्.अन्तर्.अग्निम्.जजान''.इत्य्.अपि.निगमो.भवति/ 8,2: अथ.अप्य्.ऋतु.याजेषु.द्राविनोदसाः.प्रवादा.भवन्ति/ 8,2: तेषाम्.पुनः.पात्रस्य.इन्द्र.पानम्.इति.भवति/ 8,2: अथ.अप्य्.एनम्.सोम.पानेन.स्तौति/ 8,2: अथ.अप्य्.आह.''.द्रविनोदस्2.पिबतु.द्राविनोदसः''.इति/ 8,2: अयम्.एव.अग्निर्.द्रविनोदस्1.इति.शाकपूनिः/ 8,2: आग्नेयेष्व्.एव.हि.सूक्तेषु.द्राविनोदसाः.प्रवादाः.भवन्ति/ 8,2: ``देवा.अग्निम्.धारयन्.द्रविनोदाम्''.इत्य्.अपि.निगमो.भवति/ 8,2: यथो.एतत्.स.बल.धनयोर्.दातृतम.इति,.सर्वासु.देवतास्व्.ऐश्वर्यम्.विद्यते/ 8,2: यथो.एतद्.''.ओजसो.जातम्.उत.मन्य.एनम्''.इति.च.आह.इत्य्.अयम्.अप्य्.अग्निर्.ओजसा.बलेन.मथ्यमानो.जायते/ 8,2: तस्माद्.एनम्.आह.सहसस्.पुत्रम्.सहसः.सूनुम्.सहसो.यहुम्/ 8,2: यथो.एतद्.अग्निम्.द्राविनोदसम्.आह.इत्य्.ऋत्विजो.अत्र.द्रविनोदस.उच्यन्ते/ 8,2: हविसो.दाताप्.ते.च.एनम्.जनयन्ति/ 8,2: ``ऋसीनाम्.पुत्रो.अधिराज.एष#.इत्य्.अपि.निगमो.भवति/ 8,2: यथो.एतत्.तेषाम्.पुनः.पात्रस्य.इन्द्र.पानम्.इति.भवति.इति/ 8,2: भक्ति.मात्रम्.तद्.भवति,.यथा.वायव्यानि.इति.सर्वेषाम्.सोम.पात्रानाम्/ 8,2: यथो.एतत्.सोम.पानेन.एनम्.स्तौति.इत्य्.अस्मिन्न्.अप्य्.एतद्.उपपद्यते/ 8,2: ``सोमम्.पिब.मन्दसानो.गनाश्रिभिर्''.इत्य्.अपि.निगमो.भवति/ 8,2: यथो.एतद्.द्रविनोदस्1.पिबतु.द्राविनोदस.इत्य्.अस्य.एव.तद्.भवति/ 8,3: ``मेद्यन्तु.ते.हव्नयो.येभिर्.ईयसेऽरिसन्यन्.वीळयस्वा.वनस्पते/ 8,3: आयुया.धृस्नो.अभिगूर्या.त्वम्.नेस्त्रात्.सोमम्.द्रविनोदः.पिब.क्रतुभिः/''. 8,3: मेद्यन्तु.ते.वह्नयो.वोळ्हारो.यैर्.यास्य्.अरिष्यन्/ 8,3: दृद्दृधी.भव.आयूय.धृस्नो.अभिगूर्य.त्वम्.नेस्त्रीयाद्.धिस्न्यात्/ 8,3: धिस्न्यो.धिसन्यो.धिसना.भवस्,.धिसना.वाच्.धिसेर्.दधाति.अर्थे/ 8,3: धी.सादिनी.इति.वा/ 8,3: धी.सानिनी.इति.वा/ 8,3: वनस्पत.इत्य्.एनम्.आह.एष.हि.वनानाम्.पाता.वा.पालयिता.वा/ 8,3: वनम्.वनोतेः/ 8,3: पिब.ऋतुभिः.कालैः/ 8,4: अथ.अत.आप्रियः/ 8,4: आप्रियः.कस्माद्.आप्नोतेः.प्रीनातेर्.वा/ 8,4: ``आप्रीभिर्.आप्रीनाति''.इति.च.ब्राह्मणम्/ 8,4: तासाम्.इध्मः.प्रथम.आगामी.भवति/ 8,4: इध्मः.समिन्धनात्/ 8,4: तस्य.एषा.भवति/ 8,5: ``समिद्धो.अद्य.मनुसो.दुरोने.देवो.देवान्.यजसि.जातवेदः/ 8,5: à.ca.वह.मित्रमहश्.चिकित्वान्.त्वम्.दूतः.कविर्.असि.प्रचेदाः/''. 8,5: समिद्धोऽअद्य.मनुष्यस्य.मनुष्यस्य.गृहे.देवो.देवान्.यजसि.जातवेदः,.à.ca.वह.मित्रमहश्.चिकित्वांश्.चेतनावांश्.त्वम्.दूतः.कविर्.असि.प्रचेतस्1.प्रवृद्ध.चेतस्1/(8,4) 8,5: यज्ञे[$].इध्म.इति.कात्थक्यस्,.अग्निर्.इति.शाकपूनिः/ 8,5: तनूनपाद्.आज्यम्.भवति/ 8,5: नपाद्.इत्य्.अनन्तरायाः.प्रजाया.नामधेयम्/ 8,5: निर्णततमा.भवति/ 8,5: गौर्.अत्र.तनूर्.उच्यते/ 8,5: तता[prepared].अस्याम्.भोगास्/ 8,5: तस्याः.पयो.जायते/ 8,5: पयस.आज्यम्.जायते/ 8,5: अग्निर्.इति.शाकपूनिर्/ 8,5: आपस्.अत्र.तनू1p.ucyante/ 8,5: तता.अन्तरिक्षे/ 8,5: ताभ्य.ओदस्हि.वनस्पतयो.जायन्ते,.ओसधि.वनस्पतिभ्य.एष.जायते/ 8,5: तस्य.एषा.भवति/ 8,6: ``तनूनपात्.पथ.ऋतस्य.यानान्.मध्वा.समञ्जन्.स्वदया.सुजिह्व/ 8,6: मन्मानि.धीभिर्.उत.यज्ञम्.çõdhan.देवत्रा.च.कृणुह्य्.अध्वरम्.नः/''.. 8,6: तनूनपात्.पथ.ऋतस्य.यानान्.यज्ञस्य.यानात्,.मधुनाम्.समञ्जन्.स्वदय.कल्याण.जिह्व/ 8,6: मननानि.च.नो.धीइभिर्.यज्ञंश्.च.समर्धय/ 8,6: देवान्.नो.यज्ञम्.गमय/ 8,6: नराशंसो.यज्ञ.iti.कात्थक्यः,.नरा.अस्मिन्न्.आसीनाः.शंसन्ति/ 8,6: अग्निर्.इति.शाकपूनिर्.नरैः.प्रशस्यो.भवति/ 8,6: तस्य.एषा.भवति/ 8,7: ``नराशंसस्य.महिमानम्.एषाम्.उप.स्तोसाम.यजतस्य.यज्ञैय्/ 8,7: ये.सुक्रतु1p.÷ucayo.धियंधाः.स्वदन्ति.देवा.उभयानि.हव्या/''. 8,7: नराशंसस्य.महिमानम्.एषाम्.उपस्तुमो.अयज्ञियस्य.यज्ञैर्,.ये.सुकर्माणः.शुचयो.dhã2.धारयिताप्.स्वदयन्तु.देवा.उभयानि.हविस्1p/ 8,7: सोमंश्.च.इतरानि.च.इति.वा/ 8,7: तान्त्रानि.च.आवापिकानि.च.इति.वा/ 8,7: ईळ.ईट्टेः.स्तुति.कर्मणः/ 8,7: इन्धतेर्.वा/ 8,7: तस्य.एषा.भवति/ 8,8: ``आजुह्वान.ईद्यो.वन्द्यश्.चा.याज्य्.अग्ने.वसुभिः.सजोसाः/ 8,8: त्वम्.देवानाम्.असि.हय्व.होता.स.एनान्.यक्षि.इसितो.यजीयान्/''. 8,8: आहूयमान.ईळितव्यो.वन्दितव्यश्.च.आयाह्य्.अग्नि8.वसुभिः.सह.जोसनस्.त्वम्.देवानाम्.असि.यह्व.होता/ 8,8: यह्व.इति.महतो.नामधेयम्/ 8,8: यातश्.च.हूतश्.च.भवति/ 8,8: स.एनान्.यक्षि.इसितो.यजीयान्/ 8,8: इसितः.प्रेसित.इति.वा.अधीस्त.इति.वा/ 8,8: यजीयान्.यस्तृतरः/ 8,8: बर्हिस्.परिबर्हनात्/ 8,8: तस्य.एषा.भवति/ 8,9: ``प्राचीनम्.बर्हिस्.प्रदिशा.pçthivyà.वस्तोर्.अस्या.वृज्यते.अग्रे.अह्नाम्/ 8,9: व्यु.प्रथते.वितरम्.वरीयो.देवेभ्यो.अदितये.स्योनम्/''. 8,9: प्राचीनम्.बर्हिस्.प्रदिशा.pçthivyà.वसनाय.अस्याः.प्रवृज्यतेऽअग्रेऽअह्नाम्.बर्हिस्.पूर्व.अह्ने/ 8,9: तद्.विप्रथते.वितरम्.विकीर्णतरम्.इति.व.विस्तीर्णतरम्.इति.वा/ 8,9: वरीयो.वरतरम्.उरुतरम्.वा/ 8,9: देवेभ्यश्.च.अदिति4.च.स्योनम्/ 8,9: स्योनम्.इति.सुख.नाम.स्यतेर्.अवस्यन्त्य्.एतत्/ 8,9: सेवितव्यम्.भवति.इति.वा/ 8,9: द्वारो.javater.và,.dravater.và.वारयतेर्.वा/ 8,9: तासाम्.एषा.भवति/ 8,10: ``व्यचस्वतीर्.उर्विया.वि.श्रयन्ताम्.पतिभ्यो.न.जनयः.शुम्भमानाः/ 8,10: देवीर्.द्वारो.बृहतीर्.विश्वम्.इन्वा.देवेभ्यो.भवत.सुप्रायनाः/''. 8,10: व्यञ्चनवत्य.उरुत्वेन.विश्रयन्ताम्.पतिभ्य.इव.जाया.ऊरू.मैथुने.धर्मे.शुशोभिसमानाः/ 8,10: वरतमम्.अङ्गम्.ऊरू/ 8,10: devã.o.dvàro.bçhatã.o.mahatã.o.vi÷vam.इन्वा,.विश्वम्.आभिर्.एति.यज्ञे/ 8,10: गृह.द्वार.इति.कात्थक्यस्,.अग्निर्.इति.शाकपूनिः/ 8,10: उसासानक्ता.उसस्1.च.नक्ता.च.उसा.व्याख्याता/ 8,10: नक्ता.इति.रात्रि.नामा.अनक्ति.भूतान्य्.अवश्यायेन.अपि.वा.नक्ता.अव्यक्त.वर्णा/ 8,10: तयोर्.एषा.भवति/ 8,11: ``à.susvayantã.यजते.उपाके.उसासानक्ता.सदताम्.नि.योनि7/ 8,11: दिव्ये.योसने.बृहती.सुरुक्मे.अधि.श्रियम्.शुक्रपिशम्.दधाने/''. 8,11: सेस्मीयमानैद्.इति.वा/ 8,11: सुस्वापयन्त्याव्.इति.वा/ 8,11: आसीदताम्.इति.वा/ 8,11: न्यासीदताम्.इति.वा/ 8,11: यज्ञिय1d.upakrànta1d.divya1d.yosa1d/ 8,11: बृहत्यौ.महत्यौ/ 8,11: सुरुक्म1d.surocana1d/ 8,11: अधिदधान1d.÷ukra.पेशसम्.श्रियम्/ 8,11: शुक्क्रम्.शोचतेर्.ज्वलति.कर्मणः/ 8,11: पेश.iti.रूप.नाम/ 8,11: पिंशतेर्.विपिशितम्.भवति/ 8,11: दैव्यौ.होताद्/ 8,11: दैव्यौ.होताद्.अयंश्.च.अग्निर्.असौ.च.मध्यमस्.तयोर्.एषा.भवति/ 8,12: ``दैव्या.होताद्.प्रथमा.सुवाचा.मिमाना.यज्ञम्.मनुसो.यजध्यै/ 8,12: प्रचोदयन्ता.विदथेषु.कारू.प्राचीनम्.ज्योतिः.प्रदिशा.di÷antà/''. 8,12: दैव्यौ.होताद्.प्रथमौ.सुवाचौ,.निर्मिमानौ.यज्ञम्.मनुष्यस्य.मनुष्यस्य.यजनाय/ 8,12: प्रचोदयमानौ.यज्ञेषु.कर्ताद्.पूर्वस्याम्.दिशि.yastavyam.इति.प्रदिशन्तौ/ 8,12: तिस्रो.देवीस्.तिस्रो.देवी.अस्.तासाम्.एषा.भवति/ 8,13: ``à.no.यज्ञम्.भारती.तूयम्.एत्व्.इळा.मनुस्वद्.इह.चेतयन्ती/ 8,13: तिस्रो.देवीर्.बर्हिर्.एदम्.स्योनम्.सरस्वती.स्वपसः.सदन्तु/''. 8,13: एतु.नो.यज्ञम्.भारती.क्षिप्रम्/ 8,13: भरत.आदित्यस्.तस्य.भाः/ 8,13: इला.च.मनुष्यवद्.इह.चेतयमाना/ 8,13: तिस्रो.देव्यो.बर्हिर्.इदम्.सुखम्.सरस्वती.च.सुकर्माण.आसीदन्तु/ 8,13: त्वस्ता.tårõam.अश्नुत.इति.नैरुक्तास्.त्विसेर्.वा.स्याद्.दीप्ति.कर्मणस्.त्वक्षतेर्.वा.स्यात्.करोति.कर्मणस्,.तस्य.एषा.भवति/ 8,14: ``य.इमे.द्यावापृथिवी.जनित्री.रूपैर्.अपिशद्.भुवनानि.विश्वा/ 8,14: तम्.अद्य.होतर्.इसितो.यजीयान्.देवम्.त्वस्तारम्.इह.यक्षि.विद्वान्/''. 8,14: य.इमे.द्यावापृथिव्यौ.जनयित्र्यौ.रूपैर्.अकरोद्.भूतानि.च.सर्वाणि.तम्.अद्य.होतृ8.इसितो.यजीयान्.देवम्.त्वस्तारम्.इह.यज.विद्वान्/ 8,14: माध्यमिकस्.त्वस्ता.इत्य्.आहुर्.मध्यमे.च.स्थाने.समाम्नातः/ 8,14: अग्निर्.इति.शाकपूनिस्/ 8,14: तस्य.एषा.अपरा.भवति/ 8,15: ``आविस्त्यो.वर्धते.चारुरासु.जिह्मानाम्.ऊर्ध्वः.स्वयशा.upasthe/ 8,15: उभे.त्वस्तुर्.बिभ्यतुर्.जायमानात्.प्रतीची.सिंहम्.प्रति.जोसयेते/''. 8,15: आविर्.आवेदनात्/ 8,15: तत्त्यो.वर्धते.चारुर्.आसु/ 8,15: चारु.चरतेर्.जिह्मम्.जिहीतेर्.ऊर्ध्व.उच्छ्रितो.भवति/ 8,15: स्वयशा.àtmaya÷à.upastha.उपस्थाने/ 8,15: उभे.त्वस्तृ6.बिभ्यतुर्.जायमानात्/ 8,15: प्रतीची.सिंहम्.प्रति.जोसयेते/ 8,15: द्यावापृथिव्याव्.इति.वा.अहोओरात्र1d.iti.वारनी.इति.वा/ 8,15: प्रत्यक्त1d.siüham.सहनम्.प्रत्य्.आसेवेते/ 8,15: वनस्पतिर्.व्याख्यातः/ 8,15: तस्य.एषा.भवति/ 8,16: वनस्पतिर्.व्याख्यातः/ 8,16: तस्य.एषा.भवति/ 8,17: ``उपाव.सृज.त्मन्या.समञ्जन्.देवानाम्.पाथ.ऋतुथा.हवींसि/ 8,17: वनस्पतिः.शमिता.देवो.अग्निः.स्वदन्तु.हव्यम्.मधुना.घृतेन/''. 8,17: उपावसृज.आत्मना.आत्मानम्.समञ्जन्.देवानाम्.अन्नम्.ऋतावृतौ.हविस्2p.kàle.काले/ 8,17: वनस्पतिः.शमिता.देवो.अग्निर्.इत्य्.एते.त्रयः.स्वदयन्तु.हव्यम्.मधुना.च.घृतेन.च/ 8,17: तत्.को.वनस्पतिर्,.यूप.इति.कात्थक्यस्,.अग्निर्.इति.शाकपूनिस्,.तस्य.एषा.अपरा.भवति/ 8,18: ``अञ्जन्ति.त्वाम्.अध्वरे.देवयन्तो.वनस्पते.मधुना.दैव्येन/ 8,18: यद्.ऊर्ध्वस्.तिस्था.द्रविनेह.धत्ताद्यद्.वा.क्षयो.मातुर्.अस्या.उपस्थे/ 8,18: अञ्जन्ति.त्वाम्.अध्वरे.देवान्.कामयमाना.वनस्पति8.मधुना.दैव्येन.च.घृतेन.च/ 8,18: यद्.ऊर्ध्वः.स्थास्यसि/ 8,18: द्रविनानि.च.नो.दास्यसि/ 8,18: यद्.वा.ते.कृतः.क्षयो.मातृ6.अस्या.उपस्थ.उपस्थाने/ 8,18: अग्निर्.इति.शाकपूनिस्,.तस्य.एषा.अपरा.भवति/ 8,19: ``देवेभ्यो.वनस्पति8.हविस्2p.hiranya.पर्ण.प्रदिवस्ते.अर्थम्/ 8,19: प्रदक्षिणि.द्रशनया.नियूय.ऋतस्य.वक्षि.पथिभीइ.रजिस्थैः/''. 8,19: देव5भ्यो.वनस्पति8.हविस्2p,.हिरन्य.पर्ण.ऋत.पर्णा.अपि.वा.उपमा.अर्थे.स्याद्द्.हिरन्य.वर्ण.पर्णा.इति/ 8,19: प्रदिवस्.ते.अर्थम्.पुरानस्.ते.सस्.अर्थो.यम्.ते.प्रव्रूमः/ 8,19: यज्ञस्य.वह.पथिभी.रजिस्थैर्.ऋतुतमै.रजस्वलतमैः/ 8,19: प्रपिस्ततमैर्.इति.वा/ 8,19: तस्य.एषा.अपरा.भवति/ 8,20: ``वनस्पते.रशनया.नियूय.पिस्तमया.वयुनानि.विद्वान्.वह.देवत्रा.दिधिसो.हवींसि.प्र.च.दातारम्.अमृतेषु.वोचः/''. 8,20: वनस्पति8.रशनया.नियूय.सुरूपतमया/ 8,20: वयुनानि.विद्वान्.प्रज्ञानानि.प्रजानन्.वह.देवान्.यज्ञे.dàtç6.हविस्2p/ 8,20: प्रब्रूहि.च.दातारम्.अमृतेषु.देवेषु/ 8,20: स्वाहा.कृतयः/ 8,20: स्वाहा.इत्य्.एतेत्.सु.आह.इति.वा/ 8,20: स्वा.स्वाच्.आह.इति.वा/ 8,20: स्वम्.प्राह.इति.वा/ 8,20: स्वाहुतम्.हविस्.जुहोति.इति.वा/ 8,20: तासाम्.एषा.भवति/ 8,21: ``सद्यो.जातो.व्यमिमीत.यज्ञम्.अग्निर्.देवानाम्.अभवत्.पुरोगाः/ 8,21: अस्य.होतुः.प्रदिश्य्.çtasya.वाचि.स्वाहा.कृतम्.हविर्.अदन्तु.देवाः/''. 8,21: सद्यो.जायमानो.निरमिमीत.यज्ञम्,.अग्निर्.देवानाम्.अभवत्.पुरोगामी/ 8,21: अस्य.होतृ6.प्रदिशि.çtasya.वाचि.आस्ये.स्वाहा.कृतम्.हविस्.अदन्तु.देवाः/ 8,21: इति.इमा.आप्री.देवता.अनुक्रान्ताः/ 8,21: अथ.किम्.देवताः.प्रयाज.अनुयाजाः/ 8,21: आग्नेया.इत्य्.एके/ 8,22: ``प्रयाजान्.मे.अनुयाजांश्.च.केवलान्.ऊर्जस्वन्तम्.हविसो.दत्त.भागम्/ 8,22: घ्र्तंश्.च.अपाम्.पुरुषंश्.च.औसधीनाम्.अग्नेश्.च.दीर्घम्.आयुर्.अस्तु.देवाः/''. 8,22: ``तव.प्रयाजा.अनुयाजाश्.च.केवल.ऊर्जस्वन्तो.हविसः.सन्तु.भागाः/ 8,22: तव.अग्ने.यज्ञो.yamas.तु.सर्वस्.तुभ्यम्.नमन्ताम्.प्रदिशश्.चतस्रः/ 8,22: ``आग्नेया.वै.प्रयाजा.आग्नेया.अनुयाजाः/ 8,22: इति.च.ब्राह्मणम्/ 8,22: छन्दस्.देवता.इत्य्.अपरम्/ 8,22: ``छन्दस्1p.vai.प्रयाजाश्.छन्दस्1p.anuyàjàh/''.इति.च.ब्राह्मणम्/ 8,22: ऋतु.देवता.इत्य्.अपरम्/ 8,22: ``çtu1p.vai.प्रयाजाः.पशु1p.anuyàjàh/''..इति.च.ब्राह्मणम्/ 8,22: प्रान.देवता.इत्य्.अपरम्/ 8,22: ``प्राना.वै.प्रयाजा.अपाना.अनुयाजाः/''..इति.च.ब्राह्मणम्/ 8,22: आग्नेया.इति.तु.स्थितिः/ 8,22: भक्ति.मात्रम्.इतरत्/ 8,22: किम्.अर्थम्.पुनर्.इदम्.उच्यते/ 8,22: ``यस्यै.देवतायै.हविस्.गृहीतम्.स्यात्.ताम्.मनसा.ध्यायेद्.वसत्.करिष्यन्/''.इति.ह.विज्ञायते/ 8,22: तान्य्.एतान्य्.एकादश.àprã.सूक्तानि/ 8,22: तेषाम्.वासिस्थ.मात्रा.इयम्.वाध्यश्वम्.गार्त्समदम्.इति.नाराशंसवन्ति/ 8,22: मैधातिथम्.दैर्घतमसम्.प्रइसिकम्.इत्य्.उभयवन्ति/ 8,22: अतो.अन्यानि.तनूनपात्वन्ति.तनूनपात्वन्ति/ 9,1: अथ.यानि.पृथिवी.आयतनानि.सत्त्वानि.स्तुतिम्.लभन्ते.तान्य्.अतस्.अनुक्रमिष्यामः/ 9,1: teùàm.अश्वः.प्रथम.आगामी.भवति/ 9,1: अश्वो.व्याख्यातस्,.तस्य.एषा.भवति/ 9,2: ``अश्वो.वोळ्हा.सुखम्.रथम्.हसनाम्.उपमन्त्रिनः/ 9,2: शेपस्.रोमन्वन्तौ.भेदौ.वारिन्.मन्दूक.इच्छति.इन्द्राय.इन्दो.परि.स्रव/''. 9,2: अश्वो.वोळ्हा(वोधा)/ 9,2: सुखम्.वोळ्हा/ 9,2: रथम्.वोळ्हा/ 9,2: सुखम्.इति.कल्याण.नाम/ 9,2: कल्याणम्.पुन्यम्/ 9,2: सुहितम्.भवति/ 9,2: सुहितम्.गम्यति.इति.वा/ 9,2: हसा.एता.वा/ 9,2: पाता.वा.पालल्यिता.वा/ 9,2: शेपम्.ऋच्छति.इति.वा/ 9,2: वारि.वार्यति/ 9,2: मानो.व्याख्यातस्,.तस्य.एषा.भवति/ 9,3: ``मा.नो.मित्रो.वरुअनो.अर्यमा.आयुर्.इन्द्र.ऋभुक्षा.मरुतः.परि.ख्यन्/ 9,3: यद्.वाजिनो.देवजातस्य.सप्तेः.प्रवक्ष्यामो.विदथे.वीर्यानि/''. 9,3: यद्.वाजिनो.देवैर्.जातस्य.सप्तेः.सरनस्य.प्रवक्ष्यामो.यज्ञे.vidathe.वीर्यानि,.मा.नस्.त्वम्.मित्रश्.च.वरुणश्.च.अर्यमन्1.च.आयुस्.च.वायुर्.अयन.इन्द्रश्.च.उरुक्षयन.ऋभूनाम्.राजा.इति.वा.मरुतश्.च.परिख्यन्/ 9,3: शकुनिः.शक्नोत्य्.उन्नेतुम्.आत्मानम्/ 9,3: शक्नोति.नदितुम्.इति.वा/ 9,3: शक्नोति.तकितुम्.इति.वा/ 9,3: सर्वतः.शंकरो.अस्त्व्.इति.वा/ 9,3: शक्नोतेर्.वा/ 9,3: तस्य.एषा.भवति/ 9,4: कनिक्रदत्.जनुसम्.प्रब्रुवान.इयर्ति.वाचम्.अरितेव.नावम्/ 9,4: सुमङ्गलश्.च.शकुनि8.भवासि.मा.त्वा.काचिद्.अभिभा.विश्व्या.विदत्/''. 9,4: न्यक्रन्दीत्.जन्म.प्रब्रुवानो.यथा.अस्य.शब्दस्.तथा.नाम.ईरयति.वाचम्.ईरयिता.इव.नावम्/ 9,4: सुमङ्गलश्.च.शकुनि8.भव,.कल्याण.मङ्गलः/ 9,4: मङ्गलम्.निरतेर्.गृणाति.अर्थे,.गिरत्य्.अनर्थान्.इति.वा/ 9,4: अङ्गलम्.अङ्गवत्/ 9,4: मज्जयति.पाकपम्.इति.नैरुक्ताः/ 9,4: माम्.गच्छत्व्.इति.वा/ 9,4: मा.च.त्वा.काचिद्.अभिभूतिः.सर्वतो.विदत्/ 9,4: गृत्समदम्.अर्थम्.अभ्य्.उत्थितम्.कपिञ्जलो.अभिववाशे/ 9,4: तद्.अभिवादिनी.एषा.र्च्.भवति/ 9,5: ``भद्रम्.वद.दक्षिणतो.भद्रम्.उत्तरतो.वद/ 9,5: भद्रम्.पुरस्तान्.नो.वद.भद्रम्.पश्चात्.कपिञ्जल/''.इत्य्.सा.निगद.व्याख्याता/ 9,5: गृत्समदो.गृत्स.मदनः/ 9,5: गृत्स.इति.मेधावि.नाम/ 9,5: गृणातेः.स्तुति.कर्मणः/ 9,5: मन्दूका.मज्जूका.मज्जनात्/ 9,5: मदतेर्.वा.मोदति.कर्मणो,.मन्दतेर्.वा.तृप्ति.कर्मणः/ 9,5: मन्दयतेर्.इति.वैयाकरणाः/ 9,5: मन्द.एषाम्.okas.iti.và/ 9,5: mando.mader.và.muder.và/ 9,5: तेषाम्.एषा.भवति/ 9,6: ``संवत्सरम्.शशयाना.ब्राह्मणा.व्रत.चारिनः/ 9,6: वाचम्.पर्जन्य.जिन्विताम्.प्र.मन्दूका.अवादिसुः/''. 9,6: संवत्सरम्.शिश्याना.ब्राह्मणा.व्रत.चारिनस्.अब्रुवानाः/ 9,6: अपि.वा.उपमा.अर्थे.स्याद्.ब्राह्मणा.इव.व्रत.चारिन.इति/ 9,6: वाचम्.पर्जन्य.प्रीताम्.प्रावादिसुर्.मन्दूकाः/ 9,6: वसिस्थो.वर्ष.कामः.पर्जन्यम्.तुस्ताव/ 9,6: तम्.मन्दूका.अन्वमोदन्त/ 9,6: स.मन्दूकान्.अनुमोदमानान्.दृष्ट्वा.तुस्ताव/ 9,6: तद्.अभिवादिनी.एषा.ऋच्.भवति/ 9,7: ``उप.प्र.वद.मन्दूकि.varùam.à.vada.तादुरि/ 9,7: मध्ये.ह्रदस्य.प्लवस्व.विगृह्य.चतुरः.पदः/''.इति.सा.निगद.व्याख्याता/ 9,7: अक्षाः/ 9,7: अश्नुवत.एनान्.इति.वा/ 9,7: अभ्यश्नुवत.एभिर्.इति.वा/ 9,7: तेषाम्.एषा.भवति/ 9,8: ``प्रावेपा.मा.बृहतो.मादयन्ति.प्रवातेजा.इरिने.वर्वृतानाः/ 9,8: सोमस्येव.मौजवतस्य.भक्षो.विभीदको.जागृविर्.मह्यम्.अच्छान्/''. 9,8: प्रवेपिनो.मा.महतो.विभीदकस्य.फलानि.मादयन्ति/ 9,8: प्रवातेजाः.प्रवनेजाः/ 9,8: इरिने.वर्तमानाः/ 9,8: इरिनम्.निरृणम्,.ऋणातेर्.अपार्णम्.भवति/ 9,8: अपरता.अस्माद्.ओसधि1p.iti.वा/ 9,8: सोमस्य.इव.मौजवतस्य.भक्षः/ 9,8: मौजवतो.मूजवति.जातः/ 9,8: मूजवत्.पर्वतो,.मुञ्जवत्1/ 9,8: मुञ्जो.विमुच्यत.इसीका3/ 9,8: इसीका.इसतेर्.गति.कर्मणः/ 9,8: इयम्.अपि.इतरा.इसीका.एतस्माद्.एव/ 9,8: विभीदको.विभेदनात्/ 9,8: जागृविर्.जागरनात्/ 9,8: मह्यम्.अचच्छदत्/ 9,8: प्रशंसत्य्.एनान्.प्रथमया,.निन्दत्य्.उत्तराभिः/ 9,8: ऋसेर्.अक्ष.परिद्यूनस्य.एतद्.आर्षम्.वेदयन्ते/ 9,8: ग्रावानो.हन्तेर्.वा,.गृणातेर्.वा,.गृह्णातेर्.वा/ 9,8: तेषाम्.एषा.भवति/ 9,9: ``प्रैते.वदन्तु.प्र.वयम्.वदाम.ग्रावभ्यो.वाचम्.वदता.वदद्भ्यः/ 9,9: यद्.अद्रयः.पर्वताः.sàkam.आशवः.श्लोकम्.घोसम्.भरथेन्द्राय.सोमिनः/ 9,9: प्रवदन्त्व्.एते/ 9,9: प्रवदाम.वयम्/ 9,9: ग्रावभ्यो.वाचम्.वदत.वदद्भ्यः/ 9,9: यद्.अद्रयः.पर्वता.अदरनीयाः.सह.somam.à÷u1p.kùipra.कारिनः/ 9,9: श्लोकः.शृणोतेर्.घोसो.घुस्यतेः/ 9,9: सोमिनो.यूयम्.स्थ.इति.वा/ 9,9: सोमिनो.गृहेष्व्.इति.वा/ 9,9: येन.नराः.प्रशस्यन्ते.स.नाराशंसो.मन्त्रः/ 9,9: तस्य.एषा.भवति/ 9,10: ``अमन्दान्.स्तोमान्.प्र.भरे.मनीसा.सिन्धाव्.अधि.क्षियतो.भाव्यस्य/ 9,10: यो.मे.सहस्रम्.अमिमीत.सवान.तूर्तस्.राजा.श्रव.इच्छमानः/''. 9,10: अमन्दान्.स्तोमान्/ 9,10: अबालिशान्.अनल्पान्.वा/ 9,10: बालो.बल.वर्ती,.भर्तव्यो.भवति/ 9,10: अम्बा.अस्मा.अलम्.भवति.इति.वा/ 9,10: अम्बा.अस्मै.बलम्.भवति.इति.वा/ 9,10: बलो.वा.प्रतिषेध.व्यवहितः/ 9,10: प्रभरे.मनीसया.मनस.ईसया.stuti.à.praj¤à3.वा/ 9,10: सिन्धु7.अधिनिवसतो.भावयव्यस्य.राजन्6.यो.मे.सहस्रम्.निरमिमीत.सवान्/ 9,10: अतूर्तस्.राजा/ 9,10: अतूर्ण.इति.वा/ 9,10: अत्वरमान.इति.वा/ 9,10: प्रशंसाम्.इच्छमानः/ 9,11: यज्ञ.samyogàd.राजा.स्तुतिम्.लभेत/ 9,11: राज.सम्योगाद्.युद्ध.उपकरणानि/ 9,11: तेषाम्.रथः.प्रथम.आगामी.भवति/ 9,11: रथस्.रंहतेर्.गति.कर्मणः/ 9,11: स्थिरतेर्.वा.स्याद्.विपरीतस्य[by.metathesis]/ 9,11: रममानो.अस्मिंस्.तिष्ठति.इति.वा/ 9,11: रपतेर्.वा,.रसतेर्.वा/ 9,11: तस्य.एषा.भवति/ 9,12: ``वनस्पते.वीद्वङ्गो.हि.भूया.अस्मत्सखा.प्रतरनः.सुवीरः/ 9,12: गोभिः.सम्नद्धो.असि.वीळयस्वास्थाता.ते.जयतु.जेत्वानि/''. 9,12: वनस्पति8.दृध.अङ्गो.हि.भव.अस्मत्.सखा.प्रतरनः.सुवीरः.कल्याण.वीरः/ 9,12: गोभिः.सम्नद्धो.असि,.वीळयस्व.इति.संस्तम्भस्व/ 9,12: आस्थाता.ते.जयतु.जेतव्यानि/ 9,12: दुन्दुभिर्.इति.शब्द.अनुकरणम्/ 9,12: द्रुमो.भिन्न.इति.वा/ 9,12: दुन्दुभ्यतेर्.वा.स्यात्.शब्द.कर्मणः/ 9,12: तस्य.एषा.भवति/ 9,13: ``उप.श्वासय.पृथिवीम्.उत.द्याम्.पुरुत्रा.ते.मनुताम्.विष्ठितम्.जगत्/ 9,13: स.दुन्दुभे.सजूर्.इन्द्रेण.देवैर्.दूराद्दवीयो.अप.सेध.शत्रून्/(ऋव्.6,47,29)'' 9,13: उपश्वासय.पृथिवीम्.च.दिवंश्.च/ 9,13: बहुधा.ते.घोसम्.मन्यताम्.विस्थितम्.स्थावरम्.जङ्गमंश्.च.यत्/ 9,13: स.दुन्दुभि8.सह.जोसन.इन्द्रेन.च.देवैश्.च.दूराद्.दूरतरम्.अपसेध.शत्रून्/ 9,13: इसुधिः/ 9,13: इसूनाम्.निधानम्/ 9,13: तस्य.एषा.भवति/ 9,14: ``बह्वीनाम्.पिता.बहुरस्य.पुत्रश्.चिश्चा.कृणोति.समनावगत्य/ 9,14: इषुधिः.सङ्काः.पृतनाश्.च.सर्वाः.पृष्ठे.निनद्धो.जयति.प्रसूतः/.(ऋव्.6,75,5)'' 9,14: बहूनाम्.पिता,.बहुर्.अस्य.पुत्र.इति.इसून्.अभिप्रेत्य/ 9,14: प्रस्मयत.इव.अपाव्रियमानः/ 9,14: शब्द.अनुकरणम्.वा/ 9,14: सङ्काः.सचतेः.सम्पूर्वाद्.वा.किरतेः/(9,15) 9,14: पृष्ठे.निनद्धो.जयति.प्रसूत.इति.व्याख्यातम्/ 9,14: हस्तघ्नो.हस्ते.हन्यते/ 9,14: तस्य.एषा.भवति/ 9,15: ``अहिर्.इव.भोगैः.पर्येति.बाहुम्.ज्याया.हेतिम्.परिबाधमानः/ 9,15: हस्तघ्नो.विश्वा.वयुनानि.विद्वान्.पुमान्.पुमांसम्.परि.पातु.विश्वतः/''. 9,15: अहिर्.इव.बोगैः.परिवेस्तयति.बाहुम्,.ज्याया.वधात्.परित्रायमानो.हस्तघ्नः.सर्वाणि.प्रज्ञानानि.प्रजानन्/ 9,15: पुमान्.पुरुमनस्1.भवति,.पुंसतेर्.वा/ 9,15: अभीशु1p.vyàkhyàtah/ 9,15: तेषाम्.एषा.भवति/ 9,16: ``रथे.तिष्ठन्.नयति.वाजिनः.पुरो.यत्रयत्र.कामयते.सुसारथिः/ 9,16: अभीशूनाम्.महिमानम्.पनायत.मनस्.पश्चाद्.अनु.यच्छन्ति.रश्मयः/''. 9,16: रथे.तिष्ठन्.नयति.वाजिनः.पुरस्तात्.सतो,.यत्र.यत्र.कामयते.सुसारथिः.कल्याण.सारथिः/ 9,16: अभीशूनाम्.महिमानम्.पूजयामि/ 9,16: मनस्.पस्चात्.सन्तस्.अनुयच्छन्ति.रश्मयः/ 9,16: धनुस्.धन्वतेर्.गति.कर्मणस्,.वध.कर्मणो.वा/ 9,16: धन्वन्त्य्.asmàd.i÷u1p/ 9,16: तस्य.एषा.भवति/ 9,17: ``धन्वना.गा.धन्वना.आजिम्.जयेम.धन्वना.तीव्राः.समदो.जयेम/ 9,17: धनुस्.शत्रोर्.अपकामम्.कृणोति.धन्वना.सर्वाः.प्रदिशो.jayema/''.इति.सा.निगद.व्याख्याता/ 9,17: समदः.समदो.वा.अत्तेः.सम्मदो.वा.मदतेः/ 9,17: ज्या.जयतेर्.वा,.जिनातेर्.वा,.प्रजावयति.इसून्.इति.वा/ 9,17: तस्या.एषा.भवति/ 9,18: ``वक्ष्यन्ति.इव.इदा.गनीगन्ति.कर्णम्.प्रियम्.सखायम्.परिसस्वजाना/ 9,18: योषा.इव.शिङ्क्ते.वितताधि.धन्वन्.ज्या.इयम्.समने.पारयन्ती/''. 9,18: वक्ष्यती.इव.आगच्छति.कर्णम्.प्रियम्.इव.सखायम्.इसुम्.परिस्वजमाना/ 9,18: योषा.इव.शिङ्क्ते.शब्दम्.करोति.वितताधि.धनुसि.ज्या.इयम्,.समने.संग्रामे.पारयन्ती.पारम्.नयन्ती/ 9,18: इसुर्.इसतेर्.गति.कर्मणः,.वध.कर्मणो.वा/ 9,18: तस्य.एषा.भवति/ 9,19: ``सुपर्णम्.वस्ते.मृगो.अस्या.दन्तो.गोभिः.सम्नद्धा.पतति.प्रसूता/ 9,19: यत्रा.नरः.संश्.च.वि.च.द्रवन्ति.तत्र.अस्मभ्यम्.isu1p.÷arma.यंसन्/''. 9,19: सुपर्णम्.वस्त.इति.वाजान्[swift.featherù.of.arrows].abhipretya/ 9,19: मृगमयस्.अस्या.दन्तस्,.मृगयतेर्.वा/ 9,19: गोभिः.सम्नद्धा.पतति.प्रसूता.इति.व्याख्यातम्/ 9,19: यत्र.नराः.संद्रवन्ति.च.विद्रवन्ति.च.तत्र.अस्मभ्यम्.isu1p.÷arma.यच्छन्तु.शरनम्.संग्रामेषु/ 9,19: अश्व.अजनीम्.कशा.ity.आहुः/ 9,19: कशा.prakà÷ayati.bhayam.अश्वाय/ 9,19: कृस्यतेर्.वा.अनू.भावात्/ 9,19: वाच्.पुनः.प्रकाशयत्य्.अर्थान्/ 9,19: ख.शया/ 9,19: क्रोशतेर्.वा/ 9,19: अश्व.कशाया.एषा.भवति/ 9,20: ``à.jaïghanti.सान्वेषाम्.जघनाम्.उप.जिघ्नते/ 9,20: अश्वाजनि.प्रचेतसोऽअश्वान्त्.समत्सु.चोदय/''. 9,20: आघ्नन्ति.सानून्य्.एषाम्.सरनानि.सक्थीनि/ 9,20: सक्थिः.सचतेर्.आसक्तस्.अस्मिन्.कायः/ 9,20: जघनानि.च.उपघ्नाति/ 9,20: जघनम्.जङ्घन्यतेः.(to.strike.repeatedly)/ 9,20: अश्वाजनि.प्रचेतसः.प्रवृद्ध.cetasas.अश्वान्.समत्सु.समरनेषु.संग्रामेषु.चोदय/ 9,20: उलूखलम्.उरु.करम्.वा.ऊर्ध्व.खम्.वा.ऊर्करम्.वा/ 9,20: ``उरु.मे.कुर्व्.इत्य्.अब्रवीत्.तद्.उलूखलम्.अभवत्/''. 9,20: ``उरुकरंश्.च.एतत्.तद्.उलूखलम्.इत्य्.आचक्षते.परोक्षेन/''.इति.च.ब्राह्मणम्/ 9,20: तस्य.एषा.भवति/ 9,21: ``यच्चिद्द्.हि.त्वम्.गृहेगृह.उलूखलक.युज्यसे/ 9,21: इह.द्युमत्तमम्.वद.यजताम्.इव.दुन्दुभिः/''.इति.सा.निगद.व्याख्याता/ 9,22: वृसभः.प्रजाम्.वर्षति.इति.वा.अतिबृहति.रेतस्.इति.वा/ 9,22: तद्.वृस.कर्मा.वर्षनाद्.वृसभः/ 9,22: तस्य.एषा.भवति/ 9,23: ``न्यक्रन्दयन्न्.उपयन्त.एनम्.अमेहयन्.वृसभम्.मध्य.आजेः/ 9,23: तेन.सूभर्वम्.शतवत्.सहस्रम्.गवाम्.मुद्गलः.प्रधने.जिगाय/''. 9,23: न्यक्रन्दयन्न्.उपयन्त.एनम्.इति.व्याख्यातम्/ 9,23: अमेहयन्.वृसभम्.मध्य.आजेर्.आजयनस्य.आजवनस्य.इति.वा/ 9,23: तेन.तम्.सूभर्वम्.राजानम्/ 9,23: भर्वतिर्.अत्ति.कर्मा/ 9,23: तद्वा.सूभर्वम्.सहस्रम्.गवाम्.मुद्गलः.प्रधने.जिगाय/ 9,23: प्रधन.इति.संग्राम.नाम,.प्रकीर्णान्य्.अस्मिन्.धनानि.भवन्ति/ 9,23: द्रुघनः,.द्रुममयो.घनः/ 9,23: तत्र.इतिहासम्.आचक्षते/ 9,23: मुद्गलो.भार्म्यश्व.ऋषिर्.वृसभंश्.च.द्रुघनंश्.च.युक्त्वा.संग्रामे.व्यवहृत्य.आजिम्.जिगाय/ 9,23: तद्.अभिवादिनी.एषा.र्च्.भवति/ 9,24: ``इमम्.तम्.पश्य.वृसभस्य.युञ्जम्.कास्थाया.मध्ये.द्रुघनम्.शयानम्/ 9,24: येन.जिगाय.शतवत्.सहस्रम्.गवाम्.मुद्गलः.पृतना.आज्येषु/''. 9,24: इमम्.तम्.पश्य.वृसभस्य.सह.युजम्.कास्थाया.मध्ये.द्रुघनम्.शयानम्/ 9,24: येन.जिगाय.शतवत्.सहस्रम्.गवाम्.मुद्गलः.पृतनाज्येषु/ 9,24: पृतनाज्यम्.इति.संग्राम.नाम/ 9,24: पृतनानाम्.अजनाद्.वा,.जयनाद्.वा/ 9,24: मुद्गलो.मुद्गवान्,.मुद्ग.गिलो.वा,.मदनम्.गिलति.इति.वा,.मदम्.गिलो.वा,.मुदम्.गिलो.वा/ 9,24: भार्म्यश्वो.भृम्यश्वस्य.पुत्रः/ 9,24: भृम्यश्वो.भृमि1p'asya.अश्वाः,.अश्व.भरनाद्.वा/ 9,24: पितुः.इत्य्.अन्न.नाम/ 9,24: पातेर्.वा,.पिबतेर्.वा,.प्ययतेर्.वा/ 9,24: तस्य.एषा.भवति/ 9,25: ``पितुम्.नु.स्तोमम्.महो.धर्मानम्.तविसीम्/ 9,25: यस्य.त्रितो.व्योजसा.वृत्रम्.विपर्वम्.अर्दयत्/''. 9,25: तम्.पितुम्.स्तौमि.महतो.धारयितारम्.बलस्य/ 9,25: तविसी.इति.बल.नाम/ 9,25: तवतेर्.वा.वृद्धि.कर्मणः/ 9,25: यस्य.त्रित.ओजसा.बलेन/ 9,25: त्रितस्.त्रिस्थान.इन्द्रो.वृत्रम्.विपर्वानम्.व्यर्दयति/ 9,25: nadã.o.vyàkhyàtàh/ 9,25: तासाम्.एषा.भवति/ 9,26: ``इमम्.मे.गङ्गा8.यमुना8.सरस्वती8.शुतुद्री8.स्तोमम्.सचता.परुस्न्या/ 9,26: असिखी3.मरुद्वृधा8.वितस्तया.आर्जीकीया8.÷çõuhy.à.susomayà/''. 9,26: इमम्.मे.गङ्गा8.यमुना8.सरस्वती8.शुतुद्री8.परुस्नी8.स्तोमम्.आसेवध्वम्/ 9,26: असिक्नी3.च.सह.मरुद्वृधा8,.वितस्तया.च.आर्जीकीया8.आशृणुहि.सुसोमया.च.इति.समस्त.अर्थः/ 9,26: अथ.एक.पद.निरुक्तम्/ 9,26: गङ्गा.गमनात्/ 9,26: यमुना.प्रयुवती.गच्छति.इति.वा,.प्रवियुतम्.गच्छति.इति.वा/ 9,26: सरस्वती/ 9,26: सरस्.इत्य्.उदक.नाम/ 9,26: सर्तेस्.तद्वती[ricþ.in.water]/ 9,26: शुतुद्री,.शुद्राविनी,.क्षिप्र.dràvinã.आशु.tunnà.इव.द्रवती.इति.वा/ 9,26: इरावतीम्.परुस्नी.इत्य्.आहुः,.पर्ववती.भस्वतीकुतिल.गामिनी/ 9,26: asiknã.अशुक्ला.असिता/ 9,26: सितम्.इति.वर्ण.नाम,.तत्,प्रतिषेधस्.असितम्/ 9,26: मरुद्वृधाः.सर्वा.नद्यस्,.मरुत.एना.वर्धयन्ति/ 9,26: वितस्ता.अविदग्धा/ 9,26: विवृद्धा.महा.कुलाः/(9,26 9,26: आर्जीकीइयाम्.विपाश्.इत्य्.आहुर्.ऋजीक.प्रभवा.वा.ऋजु.गामिनी.वा/ 9,26: विपाश्.विपातनाद्.वा/ 9,26: विपाशनाद्.वा/ 9,26: विप्रापनाद्.वा/ 9,26: पाशा.asyàm.व्यपाश्यन्त.वसिस्थस्य.मुमूर्षतः/ 9,26: तस्माद्.विपाश्.उच्यते,.पूर्वम्.आसीद्.उरुंजिरा/ 9,26: सुसोमा.सिन्धुर्.यद्.एनाम्.अह्बिप्प्रसुवन्ति.नदी.अः/ 9,26: सिन्धुः.स्यन्दनात्/ 9,27: ``आपो.हि.स्था.मयोभुवस्.ता.न.ऊर्जे.दधातन/ 9,27: महे.रनाय.चक्षसे/''. 9,27: आपो.हि.स्थ.सुख.भुवस्.ता.नस्.अन्नाय.धत्त/ 9,27: महते.च.नो.रनाय.रमनीयाय.च.दर्शनाय/ 9,27: osadhi1p.osat[burõiïg.element].dhayanti[to.such].iti.và,.osati[loc.].एना.धयन्ति.इति.वा/ 9,27: दोसम्.धयन्ति.इति.वा/ 9,27: तासाम्.एषा.भवति/ 9,28: ``या.ओसधीः.पूर्वा.जाता.देवेभ्यस्.त्रियुगम्.पुरा/ 9,28: मनै.नु.बभ्रूनाम्.अहम्.शतम्.धामानि.सप्त.च/''. 9,28: या.ओसधयः.पूर्वा.जाता.देव4भ्यस्.त्रीनि.युगानि.पुरा/ 9,28: मन्ये.नु.तद्.बभ्रूनाम्.अहम्/ 9,28: बभ्रु.वर्णानाम्.हरनानाम्.भरनानाम्.इति.वा/ 9,28: शतम्.धामानि.सप्त.च/ 9,28: धामानि.त्रयानि.भवन्ति,.स्थानानि.नामानि.जन्मानि.इति/ 9,28: जन्मान्य्.अत्र.अभिप्रेतानि/ 9,28: सप्त.शतम्.पुरुषस्य.मर्मनाम्,.तेष्व्.एना.दधति.इति.वा/ 9,28: रात्रिर्.व्याख्याता/ 9,28: तस्या.एषा.भवति/ 9,28: आप.आप्नोतेः/ 9,28: तासाम्.एषा.भवति/ 9,29: ``à.ràtri.पार्थिवम्.रजस्.पितृ6.अप्रायि.धामभिः/ 9,29: दिवः.सदस्2p.bçhatã.वि.तिष्ठसाअ.त्वा.इसम्.वर्तते.तमस्1/''. 9,29: आपू.पुरस्.त्वम्.रात्रि.पार्थिवम्.रजस्,.स्थानैर्.मध्यमस्य/ 9,29: दिवः.सदस्2p/ 9,29: बृहती.महती/ 9,29: वितिष्ठस.आवर्तते.त्वेसम्.तमस्.रजस्/ 9,29: अरन्यान्य्.अरन्यस्य.पत्नी/ 9,29: अरन्यम्.अपार्णम्.ग्रामात्/ 9,29: अरमनम्.भवति.इति.वा/ 9,29: तस्या.एषा.भवति/ 9,30: ``अरन्यान्य्.अरन्यान्य्.असौ.या.प्रेव.नश्यसि/ 9,30: कथा.ग्रामम्.न.पृच्छसि.न.त्वा.भीर्.इव.विन्दति/''. 9,30: अरन्यानि.इत्य्.एनाम्.आमन्त्रयते/ 9,30: या.असाव्.अरन्यानि.वनानि.पराचि.इव.नश्यसि/ 9,30: कथम्.ग्रामम्.न.पृच्छसि/ 9,30: न.त्वा.भीर्.विन्दति.इव.इति/ 9,30: इवः.परिभय.अर्थे.वा/ 9,30: श्रद्धा.श्रद्धानात्/ 9,30: तस्या.एषा.भवति/ 9,31: ``श्रद्धया.अग्निः.समिध्यते.श्रद्धया.हूयते.हविस्1/ 9,31: श्रद्धाम्.भगस्य.मूर्धनि.वचसा.वेदयामसि/''. 9,31: श्रद्धया.अग्निः.साधु.समिध्यते/ 9,31: श्रद्धया.हविस्.साधु.हूयते/ 9,31: श्रद्धाम्.भगस्य.भागधेयस्य.मूर्धनि.प्रधान.अङ्गे.वचनेन.आवेदयामः/ 9,31: पृथिवी.व्याख्याता/ 9,31: तस्या.एषा.भवति/ 9,32: ``स्योना.पृथिवि.भव्.अनृक्षरा.निवेशनी/ 9,32: यच्छा.नः.शर्म.सप्रथः/''. 9,32: सुखा.नः.पृथिवि.भग.अनृक्षरा.निवेशनीइ/ 9,32: ऋक्षरः.कन्थक.ऋच्छतेः/ 9,32: कन्तकः.kantapo.và,.kçõtater.và.kantater.và.स्याद्.गति.कर्मणः/ 9,32: उद्गततमो.भवति/ 9,32: यच्छ.नः.शर्म/ 9,32: यच्छन्तु.शरनम्.सर्वतः.पृथु/ 9,32: अप्वा.व्याख्याता/ 9,32: तस्या.एषा.भवति/ 9,33: ``अमीसांश्.चित्तम्.प्रतिलोभयन्ती.गृहान.अङ्गान्य्.अप्वा8.परेहि/ 9,33: अभि.प्रेहि.निर्दह.हृत्सु.शोकैर्.अन्धेन.अमित्रास्.तमसा.सचन्ताम्/'' 9,33: अमीसांश्.चित्तानि.प्रज्ञानि.प्रतिलोभयमाना.गृहान.अङ्गान्य्.अप्वा8/ 9,33: परेहि/ 9,33: अभिप्रेहि/ 9,33: निर्दह.एषाम्.हृदयानि.शोकैः.अन्धेन.अमित्रास्.तमसा.संसेव्यन्ताम्/ 9,33: अग्नायी.अग्नेः.पत्नी/ 9,33: तस्या.एषा.भवति/ 9,34: ``इहेन्द्रानीम्.उप.ह्वये.वरुनानीम्.स्वस्तये/ 9,34: अग्नायीम्.सोमपीतये/''.इति.सा.निगद.व्याख्याता/ 9,35: अथ.अतस्.अस्तौ.द्वन्द्वानि/ 9,35: उलूखल.मुसल1d/ 9,35: उलूखलम्.व्याख्यातम्/ 9,35: मुसलम्.मुहुः.सरम्/ 9,35: तयोर्.एषा.भवति/ 9,36: ``आयजी.vàjasàtam.à.tà.ह्य्.उच्चा.विजर्भृतः/ 9,36: हरी.इव.अन्धांसि.बप्सता/''. 9,36: आयस्तव्य1d.annànàm.सम्भक्ततम1d.te.ह्य्.उच्चैर्.विह्रियेते.हरी.इव.अन्नानि.भुञ्जाने/ 9,36: हविर्धान1d.havisàm.निधान1d/ 9,36: तयोर्.एषा.भवति/ 9,37: ``à.vàm.उपस्थम्.अद्रुहा.देवाः.सीदन्तु.यज्ञियाः/ 9,37: इह.अद्य.सोमपीतये/''. 9,37: आसीदन्तु.वाम्.उपस्थम्.उपस्थानम्,.अद्रोग्धव्य1d.iti.वा,.यज्ञिया.देवा.यज्ञ.sampàdina.इह.अद्य.सोम.पानाय/ 9,37: द्यावा.पृथिवी.औ.व्याख्यात1d/ 9,37: तयोर्.एषा.भवति/ 9,38: ``द्यावा.नः.पृथिवी.इमम्.सिध्रम्.अद्य.दिविस्पृशम्/ 9,38: यज्ञम्.देवेषु.यच्छताम्/''. 9,38: द्यावा.पृथिवी.औ.न.इमम्.साधनम्.अद्य.दिवि.स्पृशम्.यज्ञम्.देवेषु.नियच्छताम्/ 9,38: विपाश्.शुतुद्री.औ.व्याख्याता1d/ 9,38: तयोर्.एषा.भवति/ 9,39: ``प्र.parvatànàm.उशती.upasthàd.अश्व1d.iva.विसित1d.hàsamàne/ 9,39: गाव्.एव.शुभ्रे.मातरा.रिहाने.विपाश्.शुतुद्री.पयसा.जवेते/''. 9,39: पर्वतानाम्.उपस्थाद्.उपस्थानात्/ 9,39: उशती.औ.कामयमाना1d/ 9,39: अश्व1d.iva.विमुक्त1d.iti.वा/ 9,39: विसन्न1d.iti.वा/(9,399 9,39: हासमाना1d/ 9,39: हासतिः.स्पर्धायाम्/ 9,39: हर्षमाना1d.và/ 9,39: गावाव्.इव.शुभ्रा1d.÷obhanà1d.màtàd.संरिहाना1d.vipà÷.शुतुद्री.औ.पयसा.प्रजवेते/ 9,39: आर्त्नी.अर्तन्यौ.वा/ 9,39: अरन्यौ.वा/ 9,39: अरिसन्यौ.वा/ 9,39: तयोर्.एषा.भवति/ 9,40: ``ते.आचरन्ती.समनेव.योषा.मातेव.पुत्रम्.बिभृताम्.उपस्थे/ 9,40: अप.शत्रून्.विध्यताम्.संविदाने.आर्त्नी.इमे.विस्फुरन्ती.अमित्रान्/''. 9,40: ते.आचरन्त्यौ.समनसाव्.इव.योषा1d.màtà.इव.पुत्रम्.विभृताम्.उपस्थ.उपस्थाने/ 9,40: अपविध्यताम्.शत्रून्.संविदाने.आर्त्न्याव्.इमे.विघ्नत्याव्.अमित्रान्/ 9,40: शुनासीरौ/ 9,40: शुनो.वायुः/ 9,40: शु.ety.अन्तरिक्षे/ 9,40: सीर.आदित्यः.सरनात्/ 9,40: तयोर्.एषा.भवति/ 9,41: ``शुनासीराव्.इमाम्.वाचम्.जुसेथाम्.यद्.दिवि.चक्रथुः.पयस्/ 9,41: तेन.इमाम्.उप.सिञ्चतम्.''..इति.सा.निगद.व्याख्या/ 9,41: देवी.जोस्त्री.देवी.औ.जोसयित्री.औ/ 9,41: द्यावा.पृथिवी.आव्.इति.वा.अहोरात्र1d.iti.वा/ 9,41: सस्यंश्.च.समा.च.इति.कात्थक्यः/ 9,41: तयोर्.एष.सम्प्रैसो.भवति/ 9,42: ``देवी.जोस्त्री.वसुधिती.ययोर्.अन्याघा.द्वेषांसि.यूयवद्.अन्यावक्षद्.वसु.वार्यानि.यजमानाय.वसुवने.वसुधेयस्य.वीताम्.यज/''. 9,42: देवी.जोस्त्री.देवी.औ.जोसयित्री.औ.वसुधिती.वसुधानी.औ/ 9,42: ययोर्.अन्या.अघानि.द्वेषांस्य्.अवयावयति/ 9,42: आवहत्य्.अन्या.वसूनि.वननीयानि.यजमानाय.वसु.वननाय.च.वसु.धानाय.च/ 9,42: यज.इति.सम्प्रइसः/ 9,42: देवी.ऊर्ज.आहुती/ 9,42: devã.à.årja.आह्वान्यौ/ 9,42: द्यावा.पृथिवी.आव्.इति.वा.अहोरात्र1d.iti.वा/ 9,42: सस्यंश्.च.समा.च.इति.कात्थक्यः/ 9,42: तयोर्.एष.सम्प्रैसो.भवति/ 9,43: ``देवी.ऊर्जाहुती.इसम्.ऊर्जम्.अन्या.वक्षत्,.सग्धिम्.सपीतिम्.अन्या/ 9,43: नवेन.पूर्वम्.दयमानाः.स्याम.पुरानेन.नवम्.ताम्.ऊर्जम्.ऊर्जाहुती.ऊर्जयमाने.अधाताम्.वसुवने.वसुधेयस्य.वीताम्;.यज/''. 9,43: देवी.ऊर्ज.आहुती.devã.à.årja.आह्वान्यौ/ 9,43: अन्नंश्.च.रसंश्.च.आवहत्य्.आवहत्य्.अन्या/ 9,43: सह.जग्धिम्.च.सह.पीतिम्.च.अन्या/ 9,43: नवेन.पूर्वम्.दयमानाः.स्याम/ 9,43: पुरानेन.नवम्/ 9,43: ताम्.ऊर्जम्.ऊर्ज.आहुती.ऊर्जयमान1d.adhàtàm.वसु.वननाय.च/ 9,43: वसु.धानाय.च/ 9,43: वीताम्.पिबेताम्.कामयेताम्.वा/ 9,43: यज.इति.सम्प्रैसो.यज.इति.सम्प्रइसः/ 10,1: अथ.अतो.मध्य.स्थाना.देवताः/ 10,1: तासाम्.वायुः.प्रथम.आगामी.भवति/ 10,1: वायुर्.वातेर्.वेतेर्.वा.स्याद्.गति.कर्मणः/ 10,1: एतेर्.इति.स्थौलास्थीविर्.अनर्थको.वकारः/ 10,1: तस्य.एषा.भवति/ 10,2: ``वाववा.याहि.दर्शतेमे.सोमा.अरंकृताः/ 10,2: तेषाम्.पाहि.श्रुधी.हवम्/''. 10,2: वायव्.आयाहि.दर्शनीय.इमे.सोमा.अरम्.कृता.अलम्.कृतास्.तेषाम्.पिब,.शृणु.नो.ह्वानम्.इती/ 10,2: कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत्/ 10,2: तस्य.एषा.अपरा.भवति/ 10,3: ``आसस्रानासः.शवसानम्.अच्छ.इन्द्रम्.सुचक्रे.rathyàso.अश्वाः/ 10,3: अभि.श्रव.ऋज्यन्तो.वहेयुर्.नू.चिन्.नु.वायोर्.अमृतम्.वि.दस्येत्/''. 10,3: आससृवांसस्.अभिबलायमानम्.इन्द्रम्.कल्याण.चक्रे.रथे.योगाय.rathyà.अश्वा.रथस्य.वोधाप्,.ऋज्यन्त.ऋजु.गामिनस्.अन्नम्.अभिवहेयुर्.नवंश्.च.पुरानंश्.च/ 10,3: श्रव.इत्य्.अन्न.नाम,.श्रूयत.इति.सतः/ 10,3: वायोश्.च.अस्य.भक्षो.यथा.न.विदस्येद्.इति/ 10,3: इन्द्र.प्रधाना.इत्य्.एके,.नैघण्टुकम्.वायु.कर्म/ 10,3: उभय.प्रधाना.इत्य्.अपरम्/ 10,3: वरुणो.वृणोति.इति.सतः/ 10,3: तस्य.एषा.bhavati/ 10,3: [ùk.pt.4,p.4:.वरुणः/ 10,3: अन्तरिक्षे.उदकस्य.आवरनाद्.वायुर्.एव.] 10,4: ``नीचीनबारम्.वरुणः.कवन्धम्.प्र.ससर्ज.रोदसी.अन्तरिक्षम्/ 10,4: तेन.विश्वस्य.भुवनस्य.राजा.यवम्.न.वृष्टिर्.व्युनत्ति.भूम/''. 10,4: नीचीन.द्वारम्.वरुणः.कवन्धम्.मेघम्/ 10,4: कवनम्.उदकम्.भवति,.तद्.अस्मिन्.धीयते/ 10,4: उदकम्.अपि.कवन्धम्.उच्यते/ 10,4: बन्धिर.निभृतत्वे/ 10,4: कम्.अनिभृतंश्.च.प्रस्र्जति.द्यावा.पृथिवी.औ.च.अन्तरिक्षंश्.च.महत्त्वेन/ 10,4: तेन.सर्वस्य.भुवनस्य.राजा.यवम्.इव.वृष्टिर्.व्युनत्ति.भूमिम्/ 10,4: तस्य.एषा.आरा.भवति/ 10,5: ``tam.å.samanà.गिरा.पितॄणांश्.च.मन्मभिः/ 10,5: नाभाकस्य.प्रशस्तिभिर्.यः.सिन्धूनाम्.उपोदये.सप्तस्वसा.स.मध्यमो.नभन्ताम्.अन्यके.समे/''. 10,5: तम्.स्वभिस्तौमि.समानया.गिरा.gãti.à.stuti.à,.पितॄणांश्.च.मननीयैः.स्तोमैर्.नाभाकस्य.प्रशस्तिभिः/ 10,5: ऋषिर्.नाभाको.बभूव,.यः.स्यन्दमानानाम्.आसाम्.अपाम्.उपोदये.सप्त.स्वसॄः.एनम्.आह.वाच्.भिः/ 10,5: स.मध्यम.इति.निरुच्यतेऽअथ.एष.एव.भवति/ 10,5: नभन्ताम्.अन्यके.समे/ 10,5: मा.भूवन्न्.अन्यक1p.sarve.ये.नो.द्विसन्ति.दुर्धिअयः.पाप.धिअयः.पाप.संकल्पाः/ 10,5: रुद्रस्.रौति.इति.सतस्,.रोरूयमानस्.द्रवति.इति.वा,.रोदयतेर्.वा/ 10,5: ``यद्.अरुदत्.तद्.रुद्रस्य.रुद्रत्वम्''.इति.काथकम्/ 10,5: ``यद्.अरोदीत्.तद्.रुद्रस्य.रुद्रत्वम्''.इति.हारिद्रविकम्/ 10,5: तस्य.एषा.भवति/ 10,6: ``इमा.रुद्राय.स्थिरधन्वने.गिरः.क्षिप्रेसवे.देवाय.स्वधाव्ने/ 10,6: असाळ्हाय.सहमानाय.वेधसे.तिग्मायुधाय.भरता.शृणोतु.नः/''. 10,6: इमा.रुद्राय.दृध.धन्वने.गिरः.क्षिप्र.isu4.देवाय.अन्नवतेऽअसाधाय.अन्यैः.सहमानाय.विधातृ4.तिग्म.आयुधाय.भरत/ 10,6: शृणोतु.नः/ 10,6: तिग्मम्.तेजतेर्.उत्साहकर्मणः/ 10,6: आयुधम्.आयोथनात्/ 10,6: तस्य.एषा.अपरा.भवति/ 10,7: ``या.ते.दिद्युद्.अवसृष्टा.दिवस्परि.क्ष्मया.चरति.परि.सा.वृणक्तु.नः/ 10,7: सहस्रम्.ते.स्वपिवात.भेसजा.मा.नस्.तोकेषु.तनयेषु.रीरिसः/''. 10,7: या.ते.दिद्युद्.अवसृष्टा.दिवस्.परि.दिवो.अधि/ 10,7: दिद्युद्.द्यतेर्.वा.द्युतेर्.वा.द्योततेर्.वा/ 10,7: क्ष्मया.चरति/ 10,7: क्ष्मा.पृथिवी/ 10,7: तस्यांश्.चरति,.तया.चरति,.विक्ष्मापयन्ती.चरति.इति.वा/ 10,7: परिवृणक्तु.नः.सा/ 10,7: सहस्रम्.ते.स्वाप्त.वचन.भैसज्यानि/ 10,7: मा.नस्.त्वम्.पुत्रेषु.च.पौत्रेषु.च.रीरिसः/ 10,7: तोकम्.तुद्यतेस्.तनयम्.तनोतेः/ 10,7: अग्निर्.अपि.रुद्र.उच्यते/ 10,7: तस्य.एषा.भवति/ 10,8: ``जराबोध.तद्.विविद्धि.विशेविशे.yaj¤iyàya/ 10,8: स्तोमम्.रुद्राय.दृशीकम्/''. 10,8: जरा.स्तुतिर्.जरतेः.स्तुति.कर्मणः/ 10,8: ताम्.बोध/ 10,8: तया.बोधयितृ8.इति.वा/ 10,8: तद्.विविद्धि/ 10,8: तत्.कुरु/ 10,8: मनुष्यस्य.मनुष्यस्य.यजनाय/ 10,8: स्तोमम्.रुद्राय.दर्शनीयम्/ 10,8: इन्द्र.इराम्.दृणाति.इति.वा.इराम्.ददाति.इति.वा.इराम्.दधाति.इति.वा.इराम्.दारयत.इति.वा.इराम्.धारयत.इति.वा.इन्दु4.द्रवति.इति.वा.इन्दु7.रमत.इति.वा.इन्धे.भूतानि.इति.वा/ 10,8: ``तद्.यद्.एनम्.प्रानैः.समैन्धंस्.तद्.इन्द्रस्य.इन्द्रत्वम्/''.इति.विज्ञायते/ 10,8: इदम्.करणाद्.इत्य्.आग्रायनः/ 10,8: इदम्.दर्शनाद्.इत्य्.औपमन्यवः/ 10,8: इन्दतेर्.वा.ऐश्वर्य.कर्मणः/ 10,8: इन्.शत्रूनाम्.दारयिता.वा,.द्रावयिता.वा.आदरयिता.च.यज्वनाम्/ 10,8: तस्य.एषा.भवति/ 10,9: ``अदर्दरुत्.समसृजो.वि.खानि.त्वम्.अर्णवान्.बद्बधानाम्.अरम्नाः/ 10,9: महान्तम्.इन्द्र.पर्वतम्.वि.यद्.वः.सृजो.वि.धारा.अव.दानवम्.हन्/''. 10,9: अदृणा.उत्सम्./ 10,9: उत्स.उत्सरनाद्.वा.उत्सदनाद्.वा.उत्स्यन्दनाद्.वा.उनत्तेर्.वा/ 10,9: vyajças.अस्य.खानि/ 10,9: त्वम्.अर्णवान्.अर्णस्वत.एतान्.माध्यमिकान्.संस्त्यायान्.बाबध्यमानान्.अरम्नाः/ 10,9: रम्नतिः.सम्यमन.कर्मा/ 10,9: विसर्जन.कर्मा.वा/ 10,9: महान्तम्.इन्द्र.पर्वतम्.मेघम्.यद्.व्यवृणोर्.व्यसृजस्.अस्य.धाराः,.अवहन्न्.एनम्.दनवम्.दान.कर्माणम्/ 10,9: तस्य.एषा.अपरा.भवति/ 10,10: ``यो.जात.एव.प्रथमो.मनस्वान्.देवो.देवान्.क्रतुना.पर्यभूसत/ 10,10: यस्य.शुस्माद्.रोदसी.अभ्यसेताम्.नृम्नस्य.मह्ना.स.जनासैन्द्रः/''. 10,10: यो.जायमान.एव.रथमो.मनस्वी.देवो.देवान्.क्रतुना.कर्मणा.पर्यभवत्.पर्यगृह्णात्.पर्यरक्षद्.अत्यक्रामद्.इति.वा/ 10,10: यस्य.बलाद्.द्यावा.पृथिवी.आव्.अप्य्.अबिभीताम्.नृम्नस्य.मह्ना,.बलस्य.महत्त्वेन/ 10,10: स.जनास.इन्द्र.इत्य्.ऋषेर्.दृष्ट.अर्थस्य.प्रीतिर्.भवत्य्.आख्यान.सम्युक्ता/ 10,10: पर्जन्यस्.तृपेर्.आदि.अन्त.विपरीतस्य/ 10,10: तर्पयिता.जन्यः/ 10,10: परो.जेता.वा/ 10,10: जनयिता.वा/ 10,10: प्रार्जयिता.वा.रसानाम्/ 10,10: तस्य.एषा.भवति/ 10,11: ``वि.वृक्षान्.हन्त्य्.उत.हन्ति.रक्षसो.विश्वम्.बिभाय.भुवनम्.महावधात्/ 10,11: उत.अनागा.ईसते.वृस्न्यावतो.यत्.पर्जन्यः.स्तनयन्.हन्ति.दुस्कृतः/''. 10,11: विहन्ति.वृक्षान्/ 10,11: विहन्ति.च.रक्षस्2p/ 10,11: सर्वाणि.च.अस्माद्.भूतानि.बिभ्यति.महा.वधात्/ 10,11: महान्.हि.अस्य.वधः/ 10,11: अप्य्.अनपराधो.भीतः.पलायते.वर्ष.कर्मवतस्,.यत्.पर्जन्यः.स्तनयन्.हन्ति.दुस्कृतः.पाप.कृतः/ 10,11: बृहस्पतिर्.बृहतः.पाता.वा,.पालयिता.वा/ 10,11: तस्य.एषा.भवति/ 10,12: ``अश्ना.अपिनद्धम्.मधु.पर्यपश्यन्.मत्स्यम्.न.दीन.उदनि.क्षियन्तम्/ 10,12: निस्तज्.जभार.चमसम्.न.वृक्षाद्.बृहस्पतिर्.विरवेना.विकृत्य/''. 10,12: अशनवता.मेघेन.अपिनद्धम्.मधु.पर्यपश्यन्.मत्यंस्.इव.दीन.उदके.निवसन्तम्/ 10,12: निर्जहार.तच्.चमसम्.इव.वृक्षात्/ 10,12: चमसः.कस्मात्/ 10,12: चमन्त्य्.अस्मिन्न्.इति/ 10,12: बृहस्पतिर्.विरवेन.शब्द2न.विकृत्य/ 10,12: ब्रह्मनस्पतिर्.ब्रह्मनः.पाता.वा.पालयिता.वा/ 10,12: तस्य.एषा.भवति/ 10,13: ``अश्मास्यमवतम्.ब्रह्मनस्पतिर्.मधु.धारम्.अभि.यम्.ओजसातृणत्/ 10,13: तम्.एव.विश्वे.पपिरे.स्वर्दृसो.बहु.साकम्.सिसिचुर्.उत्समुद्रिनम्/''. 10,13: अशनवन्तम्.आस्यन्दनवन्तम्.अवातितम्.ब्रह्मनस्पतिर्.मधु.धारम्.अभि.यम्.ओजसा.बलेन.अभ्यतृणत्.तम्.एव.सर्वे.पिबन्ति.रश्मयः.सूर्य.दृशस्,.बहु.एनम्.सह.सिञ्चन्त्य्.उत्समुद्रिनम्.उदकवन्तम्/ 10,14: क्षेत्रस्य.पतिः/ 10,14: क्षेत्रम्.क्षियतेर्.निवास.कर्मणः/ 10,14: तस्य.पाता.वा.पालयिता.वा/ 10,14: तस्य.एषा.भवति/ 10,15: ``क्षेत्रस्य.पतिना.वयम्.हितेन.इव.जयामसि/ 10,15: gàm.अश्वम्.पोसयित्न्वा.स.नो.मृळातीदृशे/''. 10,15: क्षेत्रस्य.पतिना.वयम्.सुहितेन.इव.जयामस्,.gàm.अश्वम्.पुस्तम्.पोसयितृ(-तर्,.वोच्.$).च.आहर.इति/ 10,15: स.नो.मृलाति.ईदृशे/ 10,15: बलेन.वा.धनेन.वा/ 10,15: मृळतिर्.दान.कर्मा/ 10,15: पूजा.कर्मा.वा/ 10,15: तस्य.एषा.अपरा.भवति/ 10,16: ``क्षेत्रस्य.पति8.मधुमन्तम्.ऊर्मिम्.धेनुर्.इव.पयो.अस्मासु.धुक्ष्व/ 10,16: मधु.श्चुतम्.घृतम्.इव.सुपूतम्.ऋतस्य.नः.पतयः.मृळयन्तु/''. 10,16: क्षेत्रस्य.पति7.मधुमन्तम्.ऊर्मिम्.धेनुर्.इव.पयो.अस्मासु.धुक्ष्व.इति/ 10,16: मधु.श्चुतम्.घृतम्.इव.उदकम्.सुपूतम्/ 10,16: ऋतस्य.नः.पाताप्.वा.पालयिताप्.वा.मृळयन्तु/ 10,16: मृळयतिर्.उपदया.कर्मा,.पूजा.कर्मा.वा/ 10,16: तद्.यत्.समान्याम्.ऋचि.समान.अभिव्याहारम्.भवति.तज्.जामि.भवति.इत्य्.एकम्/ 10,16: मधुमन्तम्.मधु.श्चुतम्.इति.यथा/ 10,16: यद्.एव.समाने.पादे.समान.अभिव्याहारम्.भवति.तज्.जामि.भवति.इत्य्.अपरम्/ 10,16: ``हिरन्य.रूपः.स.हिरन्य.संदृश्1''.इति.यथा/ 10,16: यथाकथा.च.विशेषस्.अजामि.भवति.इत्य्.अपरम्/ 10,16: ``मन्दूका.इव.उदकान्.मन्दूका.उदकाद्.इव''.इति.यथा/ 10,16: वास्तोस्पतिः/ 10,16: वास्तु.वसतेर्.निवास.कर्मणः/ 10,16: तस्य.पाता.वा.पालयिता.वा/ 10,16: तस्य.एषा.भवति/ 10,17: ``अमीवहा.वास्तोस्पति8.विश्वा.रूपान्य्.आविशन्/ 10,17: सखा.सुशेव.एधि.नः/''. 10,17: अभ्यमनहा.वास्तोस्पति8.सर्वाणि.रूपान्य्.आविशन्.सखा.नः.सुसुखो.भव/ 10,17: शेव.इति.सुख.नाम/ 10,17: शिष्यतेः/ 10,17: वकारो.नाम.करणो.अन्तस्थ.अन्तर.उपलिङ्गी.विभासित.गुनः/ 10,17: शिवम्.इत्य्.अप्य्.अस्य.भवति/ 10,17: यद्.यद्.रूपम्.कामयते.तत्.तद्.देवता.भवति/ 10,17: ``रूपम्.रूपम्.मघवा.बोभवीति''.इत्य्.अपि.निगमो.भवति/ 10,17: वाचस्पतिः/ 10,17: वाचः.पाता.वा.पालयिता.वा/ 10,17: तस्य.एषा.भवति/ 10,18: ``पुनर्.एहि.वाचस्पति8.देवेन.मनसा.सह/ 10,18: वसोस्पति8.निरामय.मय्य्.एव.तन्वम्.मम/''.इति.सा.निगद.व्याख्याता/ 10,18: अपाम्.नपात्.तनूनप्ता.व्याख्यातः/ 10,18: तस्य.एषा.भवति/ 10,19: ``यो.अनिध्मो.दीदयद्.अप्स्व्.अन्तर्.यम्.विप्रास.ईळते.अध्वरेषु/ 10,19: अपाम्.नपान्.मधुमतीर्.अपो.दा.याभिर्.इन्द्रो.वावृधे.वीर्याय/''. 10,19: योऽअनिध्मो.दीदयद्.दीप्यतेऽअभ्यन्तरम्.अप्सु/ 10,19: यम्.मेधाविनः.स्तुवन्ति.यज्ञेषु/ 10,19: सस्.अपाम्.नपात्.मधुमतीर्.अपो.देह्य्.अभिसवाय/. 10,19: याभिर्.इन्द्रो.वर्धते.वीर्याय.वीर.कर्मने/ 10,19: यमो.यच्छति.इति.सतः/ 10,19: तस्य.एषा.भवति/ 10,20: ``परेयिवांसम्.प्रवतो.महीर्.अनु.बहुभ्यः.पन्थाम्.अनुपस्पशानम्/ 10,20: वैवस्वतम्.संगमनम्.जनानाम्.यमम्.राजानम्.हविसा.दुवस्य/''. 10,20: परेयिवांसम्.पर्यागतवन्तम्/ 10,20: प्रवत.उद्वतो.निवत.इति/ 10,20: अवतिर्.गति.कर्मणा/ 10,20: बहुभ्यः.पन्थानम्.अनुपस्पाशयमानम्/ 10,20: वैवस्वतम्.संगमनम्.जनानाम्/ 10,20: यमम्.राजानम्.हविसा.दुवस्य.इति/ 10,20: दुवस्यती.राध्नोति.कर्मा/ 10,20: अग्निर्.अप्य्.यम.उच्यते/ 10,20: तम्.एता.ऋचस्.अनुप्रवदन्ति/ 10,21: ``सेनेव.सृष्टामम्.दधात्य्.अस्तुर्ण.दिद्युत्.त्वेस.प्रतीकाक्/ 10,21: यमो.ह.जातो.यजो.जनित्वम्.जारः.कनीनाम्.पतिर्.जनीनाम्/ 10,21: तम्.वश्.चराथा.वयम्.वसत्य्.आस्तम्.न.गावो.नक्षन्त.इद्धम्/''.इति.द्विपदाः/ 10,21: सेना.इव.सृष्टा.भयम्.वा.बलम्.वा.दधाति/ 10,21: अस्तुर्.इव.दिद्युत्.त्वेस.प्रतीका,.बल.प्रतीका,.यशस्.प्रतीका,.महा.प्रतीका,.दीप्त.प्रतीका.वा/ 10,21: ``यमो.ह.जात.इन्द्रेन.सह.संगतः/''.. 10,21: ``यमाव्.इह.इह.माताद्''.इत्य्.अपि.निगमो.भवति/ 10,21: यम.इव.जातस्,.यमस्.जनिष्यमानस्,.जारः.कनीनाम्.जरयिता.कन्यायाम्/ 10,21: पतिर्.जनीनाम्.पालयिता.जायानाम्/ 10,21: तत्.प्रधाना.हि.यज्ञ.samyogena.भवन्ति/ 10,21: ``तृतीयो.अग्निस्.ते.पतिर्''.इत्य्.अपि.निगमो.भवति/इत्य्.अपि.निगमो.भवति/ 10,21: तम्.वश्.चराथा,.चरन्त्या.पशु.àhuti.à,.वसत्या.च.निवसन्त्या.औसध.àhuti.à/ 10,21: अस्तम्.यथा.गाव.आप्नुवन्ति.तथा.आप्नुयाम.इद्धम्.समिद्धम्.भोगैः/ 10,21: मित्रः.प्रमीतेस्.त्रायते/ 10,21: सम्मिन्वानो.द्रवति.इति.वा/ 10,21: मेदयतेर्.वा/ 10,21: तस्य.एषा.भवति/ 10,22: ``मित्रो.जनान्.यातयति.ब्रुवानो.मित्रो.दाधार.पृथिवीम्.उत.द्याम्/ 10,22: मित्रः.कृष्टीर्.अनिमिसाभि.चस्ते.मित्राय.हव्यम्.घृतवज्.जुहोत/''. 10,22: मित्रो.जनान्.आयातयति.प्रब्रुवानः.शब्दम्.कुवन्/ 10,22: मित्र.एव.धारयति.पृथिवीम्.च.दिवंश्.च/ 10,22: मित्रः.कृष्टीर्.अनिमिसन्न्.अभिविपश्यति.इति/ 10,22: कृस्टि1p.iti.मनुष्य.नाम/ 10,22: कर्मवन्तो.भवन्ति/ 10,22: विकृस्ट.देहा.वा/ 10,22: मित्राय.हव्यम्.घृतवत्.जुहोत.इति.व्याख्यातम्/ 10,22: जुहोतिर्.दान.कर्मा/ 10,22: कः.कमनो.वा.क्रमनो.वा.सुखो.वा/ 10,22: तस्य.एषा.भवति/ 10,23: ``हिरन्य.गर्भः.समवर्तत.अग्रे.भूतस्य.जातः.पतिर्.एक.आसीत्/ 10,23: स.दाधार.पृथिवीम्.द्याम्.उत.इमाम्.कस्मै.देवाय.हविसा.विधेम/''. 10,23: हिरन्य.गर्भो.हिरन्य.मयो.गर्भः/ 10,23: हिरन्य.मयो.गर्भस्.अस्य.इति.वा/ 10,23: गर्भो.गृभेर्.गृणाति.अर्थे/ 10,23: गिरत्य्.अनर्थान्.इति.वा/ 10,23: यदा.हि.स्त्री.गुनान्.गृह्णाति.गुनाश्.च.अस्या.गृह्यन्तेऽअथ.गर्भो.भवति/ 10,23: समभवद्.अग्रे/ 10,23: भूतस्य.जातः.पतिर्.एको.बभूव/ 10,23: स.धारयति.पृथिवीम्.च.दिवंश्.च/ 10,23: कस्मै.देवाय.हविसा.विधेम.इति.व्याख्यातम्/ 10,23: विधतिर्.दान.कर्मा/ 10,23: सरस्वत्1.व्याख्यातः.तस्य.एषा.भवति/ 10,24: ``ये.ते.सरस्वन्.ऊर्मयो.मधुमन्तो.घृतश्चुतः/ 10,24: तेभिर्.नोऽविता.भव/''.इति.सा.निगद.व्याख्याता/ 10,25: विश्वकर्मा.सर्वस्य.कर्ता/ 10,25: तस्य.एषा.भवति/ 10,26: ``विश्वकर्मा.विमना.आद्विहाया.धाता.विधाता.परमोत.संदृक्/ 10,26: तेषाम्.इस्टानि.समिसा.मदन्ति.यत्रा.सप्तऋसीन्.पर.एकम्.आहुः/''. 10,26: विश्वकर्मा.विभूतमनस्1.व्याप्ता.धाता.च.विधाता.च.परमश्.च.संद्रस्ता.भूतानाम्/ 10,26: तेषाम्.इस्तानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मतानि.वा.नतानि.वा/ 10,26: अद्भिः.सम.सम्मोदन्ते.यत्र.एतानि.सप्त.ऋसीनानि.ज्योतिष्1p/ 10,26: तेभ्यः.पर.आदित्यः/ 10,26: तान्य्.एतस्मिन्न्.एकम्.भवन्ति.इत्य्.अधिदैवतम्/ 10,26: अध्यात्मम्/ 10,26: विश्वकर्मा.विभूतमनस्1.व्याप्ता.धाता.च.विधाता.च.परमश्.च.संदर्शयिता.इन्द्रियानाम्/ 10,26: एसाम्.इस्तानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मतानि.वा.नतानि.वा/ 10,26: अन्नेन.सह.सम्मोदन्ते.यत्र.इमानि.सप्त.ऋसीनानि.इन्द्रियानि/ 10,26: एभ्यः.पर.आत्मा/ 10,26: तान्य्.अस्मिन्न्.एकम्.भवन्ति.इत्य्.आत्म.गतिम्.आचष्टे/ 10,26: तत्र.इतिहासम्.आचक्षते/ 10,26: विश्वकर्मा.भौवनः.सर्वमेधे.सर्वाणि.भूतानि.जुहवाम्.चकार/ 10,26: तद्.अभिवादिनी.एषा.ऋच्.भवति/ 10,26: ``य.इमा.विश्वा.भुवनानि.जुह्वद्''.इति/ 10,26: तस्य.उत्तरा.भूयसे.निर्वचनाय/ 10,27: ``विश्वकर्मन्.हविसा.वावृधानः.स्वयम्.यजस्व.पृथिवीम्.उत.द्याम्/ 10,27: मुह्यन्त्व्.अन्ये.अभितो.जनास.इह.अस्माकम्.मघवा.सूरिर्.अस्तु/''. 10,27: विश्वकर्मन्.हविसा.वर्धयमानः.स्वयम्.यजस्व.पृथिवीम्.च.दिवंश्.च/ 10,27: मुह्यन्त्व्.अन्ये.अभितो.जनाः.सपत्नाः/ 10,27: इह.अस्माकम्.मघवा.सूरिर्.अस्तु.प्रज्ञाता/ 10,27: तार्क्ष्यस्.त्वस्तृ3.व्याख्यातः/ 10,27: तीर्णेऽअन्तरिक्षे.क्षियति/ 10,27: तूर्णम्.अर्थम्.रक्षत्य्[क्षरति.in.ùk].a÷noter.và/ 10,27: tasya.एषा.भवति/ 10,28: ``tyam.å.su.वाजिनम्.देवजूतम्.सहावानम्.तरुतारम्.रथानाम्/ 10,28: अरिस्तनेमिम्.pçtanàjam.आशुम्.स्वस्तये.तार्क्ष्यम्.इहा.हुवेम/''. 10,28: तम्.भृशम्.अन्नवन्तम्/ 10,28: जूतिर्.गतिः.प्रीतिः/ 10,28: देव.जूतम्.देव.गतम्.देव.प्रीतम्.वा/ 10,28: सहस्वन्तम्.तारयितारम्.रथानाम्.अरिस्तनेमिम्.pçtanàjitam.आशुम्.स्वस्ति4.तार्क्ष्यम्.इह.ह्वयेम.इति/ 10,28: कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत्/ 10,28: तस्य.एषा.अपरा.भवति/ 10,29: ``सद्यश्.चिद्यः.शवसा.पञ्च.कृष्टीः.सूर्य.इव.ज्योतिषा.अपस्ततान/ 10,29: सहस्रसाः.शतसा.अस्य.रंहिर्.न.स्मा.वरन्ते.युवतिम्.न.शर्याम्/''. 10,29: सद्यस्.अपि.यः.शवसा.बलेन.तनोत्य्.अपः.सूर्य.इव.ज्योतिषा.पञ्च.मनुष्य.जातानि/ 10,29: सहस्रसानिनी.शतसानिनी.अस्य.सा.गतिः/ 10,29: न.स्म.एनाम्.वारयन्ति.प्रयुवतीम्.इव.शरमयीम्.इसुम्/ 10,29: मन्युर्.मन्यतेर्.दीप्ति.कर्मणः/ 10,29: क्रोध.कर्मणो.वध.कर्मणो.वा/ 10,29: मन्युन्त्य्.अस्माद्.isu1p/ 10,29: तस्य.एषा.भवति/ 10,30: ``त्वया.मन्यु8.सरथम्.आरुजन्तो.हर्षमानासोऽअधृषिता.मरुत्वः/ 10,30: tigma.i÷u1p.àyudhà.संशिशाना.अभि.प्र.यन्तु.नरो.अग्नि.रूपाः/''.. 10,30: त्वया.मन्यु8.सरथम्.आरुह्य.रुजन्तो.हर्षनामासस्.अधृषिता.मरुत्वस्.तिग्म.isu1p.àyudhàni.संशिश्यमाना.अभिप्रयन्तु.नरो.अग्नि.रूपा.अग्नि.कर्माणः/ 10,30: सम्नद्धाः.कवचिन.इति.वा/ 10,30: दधिक्रा.व्याख्यातः/ 10,30: तस्य.एषा.भवति/ 10,31: ``à.dadhikràþ.शवसा.पञ्च.कृष्टीः.सूर्य.इव.ज्योतिषा.अपस्ततान/ 10,31: सहस्रसाः.शतसा.वाज्यर्वा.पृणक्तु.मध्वा.samim.à.vacàüsi/''. 10,31: आतनोति.दधिक्राः.शवसा.बलेन.अपः.सूर्य.इव.ज्योतिषा.पञ्च.मनुष्य.जातानि/ 10,31: सहस्रसाः.शतसा.वाजी.वेजनवान्.अर्वा.ईरनवान्.सम्पृणक्तु.नो.मधुना.उदकेन.वचनानि.इमानि.इति/ 10,31: मधु.धमतेर्.विपरीतस्य/ 10,31: सविता.सर्वस्य.प्रसविता/ 10,31: तस्य.एषा.भवति/ 10,32: ``सविता.यन्त्रैः.पृथिवीम्.अरम्नाद्.अस्कम्भने.सविता.द्याम्.अदृंहत्/ 10,32: अश्वम्.इव.अधुक्षद्द्.\.धुनिम्.अन्तरिक्षम्.अतूर्ते.बद्धम्.सविता.समुद्रम्/''. 10,32: सविता.यन्त्रैः.पृथिवीम्.अरमयत्/ 10,32: अनारम्भने.अन्तरिक्षे.सविता.द्याम्.अदृंहत्/ 10,32: अश्वम्.इव.अधुक्षद्.धुनिम्.अन्तरिक्षे.मेघम्/ 10,32: बद्धम्.अतूर्ते/ 10,32: बद्धम्.अतूर्ण.इति.वा/ 10,32: अत्वरमान.इति.वा/ 10,32: सविता.समुदितारम्.इति/ 10,32: कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत्/ 10,32: आदित्यस्.अपि.सविता.उच्यते/ 10,32: तथा.च.हैरन्यस्तूपे.स्तुतः/ 10,32: अर्चन्.हिरन्यस्तूप.ऋषिर्.इदम्.सूक्तम्.प्रोवाच/ 10,32: तद्.अभिवादिन्य्.एषा.ऋच्.भवति/ 10,33: ``हिरन्यस्तूपः.सवितर्य्.अथा.त्व्.आङ्गिरसो.जुह्वे.वाजे.अस्मिन्/ 10,33: एवा.त्वार्चन्न्.अवसे.वन्दमानः.सोमस्येवांशुम्.प्रति.जागराहम्/''. 10,33: हिरन्यस्तूपो.हिरन्यमयः.स्तूपः/ 10,33: हिरन्यमयः.स्तूपस्.अस्य.इति.वा/ 10,33: स्तूपः.स्त्यायतेः/ 10,33: संघातः/ 10,33: सवितृ7.यथा.त्वाङ्गिरसो.जुह्वे.वाजे.अन्ने.अस्मिन्/ 10,33: एवम्.त्वा.अर्चन्न्.अवनाय.वन्दमानः.सोमस्य.इव.अंशुम्.प्रतिजागर्म्य्.अहम्/ 10,33: त्वस्ता.व्याख्यातः/ 10,33: तस्य.एषा.भवति/ 10,34: ``देवस्.त्वस्ता.विश्वरूपः.पुपोस.प्रजाः.पुरुधा.जजान/ 10,34: इमा.च.विश्वा.भुवनान्य्.अस्य.महद्देवानाम्.असुरत्वम्.एकम्/''. 10,34: देवस्.त्वस्ता.सर्व.रूपः.पोसति.प्रजा.रस.अनुप्रदानेन/ 10,34: बहुधा.च.इमा.जनयति/ 10,34: इमानि.च.सर्वाणि.भूतान्य्.उदकान्य्.अस्य/ 10,34: महत्.च.अस्मै.देवानाम्.असुरत्वम्.एकम्,.प्रजावत्त्वम्.वानवत्त्वम्.वा/(10,33) 10,34: अपि.वा.असुर्.इति.प्रज्ञा.nàma/ 10,34: अस्यत्य्.अनर्थान्/ 10,34: अस्ताश्.च.अस्याम्.अर्थाः/ 10,34: असुरत्वम्.आदि.लुप्तम्/ 10,34: वातो.वाति.इति.सतः/ 10,34: तस्य.एषा.भवति/ 10,35: ``vàta.à.vàtu.भेसजम्.शम्भु.मयोभु.नो.हृदे/ 10,35: प्र.न.आयूंसि.तारिसत्/''. 10,35: वात.आवातु.भैसज्यानि.शम्भु.मयोभु.च.नो.हृदयाय/ 10,35: प्रवर्धयतु.च.न.आयुः/ 10,35: अग्निर्.व्याख्यातः/ 10,35: तस्य.एषा.भवति/ 10,36: ``प्रति.त्यंश्.चारुम्.अध्वरम्.गोपीथाय.प्रहूयसे/ 10,36: मरुद्भिर्.agna.à.gahi/''. 10,36: तम्.प्रति.चारुम्.अध्वरम्.सोम.पानाय.प्रहूयसे/ 10,36: सस्.अग्नि7.मरुद्भिः.सह.आगच्छ.इति/ 10,36: कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यत्/ 10,36: तस्य.एषा.अपरा.भवति/ 10,37: ``अभि.त्वा.पूर्वपीतये.सृजामि.सोम्यम्.मधु/ 10,37: मरुद्भिर्.agna.à.gahi/''. 10,37: वेनो.वेनतेः.कान्ति.कर्मणः/ 10,37: तस्य.एषा.भवति/ 10,38: ``अयम्.वेनश्.चोदयत्.पृश्निगर्भा.ज्योतिर्.जरायू.रजसो.विमाने/ 10,38: इमम्.अपाम्.संगमे.सूर्यस्य.शिशुम्.न.विप्रा.मतिभी.रिहन्ति/''. 10,39: अयम्.वेनश्.चोदयत्.पृश्निगर्भाः/ 10,39: प्रास्त.वर्ण.गर्भा.अपि.इति.वा/ 10,39: ज्योतिष्.जरायुर्.ज्योतिष्.अस्य.जरायु.स्थानीयम्.भवति/ 10,39: जरायुर्.जरया.गर्भस्य/ 10,39: जरया.यूयत.इति.वा/ 10,39: इमम्.अपांश्.च.संगमने.सूर्यस्य.च.शिशुम्.इव.विप्रा.मतिभी.रिहन्ति/ 10,39: रिहन्ति.लिहन्ति.स्तुवन्ति.वर्धयन्ति.पूजयन्ति.इति.वा/ 10,39: शिशुः.शंशनीयो.भवति/ 10,39: शिशीतेर्.वा.स्याद्.दान.कर्मणः/ 10,39: चिर.लब्धो.गर्भ.इति/ 10,39: असुनीतिः.असून्.नयति/ 10,39: तस्य.एषा.भवति/ 10,40: ``अनुस्निते.मनो.अस्मासु.धारय.जीवातवे.सु.प्र.तिरा.न.आयुः/ 10,40: रारन्धि.नः.सूर्यस्य.संदृशि.ghçtena.त्वम्.तन्वम्.वर्धयस्व/''. 10,40: असुनीति8.मनो.अस्मासु.धारय/ 10,40: चिरम्.जीवनाय.प्रवर्धय.च.न.आयुः/ 10,40: रन्धय.च.नः.सूर्यस्य.संदर्शनाय/ 10,40: रध्यतिएर्.वश.gamane'api.दृश्यते/ 10,40: ``मा.रधाम.द्विसते.सोम.राजन्''.इत्य्.अपि.निगमो.भवति/ 10,40: घृतेन.त्वम्.आत्मानम्.तन्वम्.वर्धयस्व/ 10,40: ऋतो.व्याख्यातः/ 10,40: तस्य.एषा.भवति/ 10,41: ``ऋतस्य.हि.शुरुधः.सन्ति.पूर्वीर्.ऋतस्य.धीतिर्.वृजिनानि.हन्ति/ 10,41: ऋतस्य.श्लोको.बधिरा.ततर्द.कर्णा.बुधानः.शुचमान.आयोः/''. 10,41: ऋतस्य.हि.शुरुधः.सन्ति.पूर्वीः/ 10,41: ऋतस्य.प्रज्ञा.varjanãyàni.हन्ति/ 10,41: ऋतस्य.श्लोको.बधिरस्य.अपि.कर्णाव्.आतृणत्ति/ 10,41: बधिरो.बद्ध.श्रोत्रः/ 10,41: कर्णौ.बोधयन्.दीप्यमानश्.च.आयोर्.अयनस्य.मनुष्यस्य/ 10,41: ज्योतिषो.वा.उदकस्य.वा/ 10,41: (इन्दुर्.इन्धेः/ 10,41: उनत्त्तेर्.वा/).तस्य.एषा.भवति/ 10,42: ``प्र.तद्.वोचेयम्.भव्यायेन्दवे.हव्यो.न.य.इसवान्.मन्म.रेजति.रक्षोहा.मन्म.रेजति/ 10,42: स्वयम्.सो.अस्मदानिदो.वधैर्.अजेत.दुर्मतिम्/ 10,42: अव.स्रवेद्.अघशंसोऽअवतरम्.अव.क्षुद्रम्.इव.स्रवेत्/''. 10,42: प्रव्रवीमि.तद्.भव्याय.इन्दु4.,.हवन.अर्ह.इव.य.इसवान्.अन्नवान्.कामवान्.वा.मननानि.च.नो.रेजयति/ 10,42: रक्षोहा.च.बलेन.रेजयति/ 10,42: स्वयम्.सस्.अस्मद्.अभिनिदितॄर्.वधैर्.अजेत.दुर्मतिम्/ 10,42: अवस्रवेद्.अघ.शंसः/ 10,42: ततश्.च.अवतरम्.क्षुद्रम्.इव.अवस्रवेत्/ 10,42: अभ्यासे.भूयांसम्.अर्थम्.मन्यन्ते/ 10,42: यथा/ 10,42: अहो.दर्शनीय.अहो.दर्शनीय.इति/ 10,42: तत्.परुच्छेपस्य.शीलम्/ 10,42: परुच्चेप.ऋषिः/ 10,42: पर्ववत्.शेपः,.परुसि.परुसि.शेपो.अस्य.इति.वा/ 10,42: इति.इमानि.सप्तविंशतिर्.देवता.नामधेयान्य्.अनुक्रान्तानि/ 10,42: सूक्त.भाज्1p.havis.भाजिप्/ 10,42: तेषाम्.एतानि.अहविस्.भाजिप्,.वेनो.असुनीतिर्.ऋत.इन्दुः/ 10,42: प्रजापतिः.प्रजानाम्.पाता.वा.पालयिता.वा/ 10,42: तस्य.एषा.भवति/ 10,43: ``प्रजापते.न.त्वद्.एतान्य्.अन्यो.विश्वा.जातानि.परि.ता.बभूव/ 10,43: यत्.कामास्.ते.जुहुमस्.तन्.नो.असु.वयम्.स्याम.पतयो.रयीनाम्/''. 10,43: प्रपापति8.न.हि.त्वद्.एतान्य्.अन्यः.सर्वाणि.जातानि.तानि.परिबभूव/ 10,43: यत्.कामास्.ते.जुहुमस्.त.नो.अस्तु/ 10,43: वयम्.स्याम.पतयो.रयीनाम्/ 10,43: ity.आशिस्1/ 10,43: अहिर्.व्याख्यातः/ 10,43: तस्य.एषा.भवति/ 10,44: ``अब्जाम्.उक्थैर्.अहिम्.गृणीसे.बुध्ने.नदीनाम्.रजह्सु.सीदन्/''. 10,44: अप्सुजम्.उक्थैर्.अहिम्.गृणीसे.बुध्ने.नदीनाम्.रजस्.सु.उदकेषु.सीदन्/बुध्नम्.अन्तरिक्षम्,.बद्धा.असिम्न्.धृता.आप.इति.वा/ 10,44: इदम्.अपि.इतर्द्.बुध्नम्.एतस्माद्.एव,.बद्धा.अस्मिन्.धृताः.प्राना.इति/ 10,44: यस्.अहिः.स.बुध्न्यस्,.बुध्नम्.अन्तरिक्षम्.तत्.निवासात्/ 10,44: तस्य.एषा.भवति/ 10,45: ``मा.नस्.अहिर्.बुध्न्यस्.रिसे.धान्.मा.यज्ञो.asya.sridhad.ऋतायोः/ 10,45: मा.च.नस्.अहिर्.बुध्न्यस्.र्रेसनाय.धात्/ 10,45: मा.अस्य.यज्ञ्.ओकस्1.च.स्रिधद्.यज्ञ.kàmasya/ 10,45: सुपर्णो.व्याख्यातः/ 10,45: तस्य.एषा.भवति/ 10,46: ``एकः.सुपर्णः.स.samudram.à.vive÷a.sa.इदम्.विश्वम्.भुवनम्.वि.चस्ते/ 10,46: तम्.पाकेन.मनसा.अपश्यम्.अन्तितस्.तम्.माता.रेळ्हि.sa.u.reëhi.मातरम्/''. 10,46: एकः.सुपर्णः,.स.समुद्रम्.आविशति/ 10,46: स.इमानि.सर्वाणि.भूतान्य्.अभिविपश्यति/ 10,46: तम्.पाकेन.मनसा.अपश्यम्.अन्तितः/ 10,46: इत्य्.ऋषेर्.दृष्ट.अर्थस्य.प्रीतिर्.भवत्य्.आख्यान.सम्युक्ता/ 10,46: तम्.माता.रेधि.वाच्.एषा.माध्यमिका/ 10,46: sa.u.màtàram.रेधि/ 10,46: पुरूरवस्1/ 10,46: बहुधा.रोरूयते/ 10,46: तस्य.एषा.भवति/ 10,47: ``समस्मिन्.जायमान.आसत.ग्ना.उत.ईम्.अवर्धन्.नद्यः.स्वगूर्ताः/ 10,47: महे.यत्.त्वा.पुरूरवो.रनाय.अवर्धयन्.दस्यु.हत्याय.देवाः/''. 10,47: समासत.अस्मिन्.जायमाने.ग्ना,.गमनाद्.आपस्,.देव.patnã.o.và/ 10,47: अपि.च.एनम्.अवर्धयन्.नदी.अः.स्व.गूर्ताः.स्वयम्.gàminã.o.mahate.च.यत्.त्वा.पुरूरवस्8.रनाय.रमनीयाय.संग्रामाय.अवर्धयन्,.दस्यु.हत्याय.च,.देवा.देवाः/ 11,1: श्येनो.व्याख्यातः/ 11,1: तस्य.एषा.भवति/ 11,2: ``आदाय.श्येनो.अभरत्.सोमम्.सहस्रम्.सवाम्.अयुतंश्.च.साकम्/ 11,2: अत्रा.पुरन्धिर्.अजहाद्.अरातीर्.मदे.सोमस्य.मूरा.अमूरः/''. 11,2: आदाय.श्येनस्.अहरत्.सोमम्/ 11,2: सहस्रम्.सवान.युतंश्.च.सह/ 11,2: सहस्रम्.सहस्र.साव्यम्.अभिप्रेत्य/ 11,2: तत्र.अयुतम्.सोम.भक्षाः/ 11,2: तत्.सम्बन्धेन.अयुतम्.दक्षिणा.इति.वा/ 11,2: तत्र.पुरन्धिर्.अजहाद्.अमित्रान्/ 11,2: अदानान्.इति.वा/ 11,2: मदे.सोमस्य.मूरा.अमूरः.इति/ 11,2: ऐन्द्रे.च.सूक्ते.सोम.पान2न.च.स्तुतः/ 11,2: तस्माद्.इन्द्रम्.मन्यन्ते/ 11,2: ओसधिः.सोमः.सुनोतेः/ 11,2: यद्.एनम्.अभिसुन्वन्ति/ 11,2: बहुलम्.अस्य.नैघण्टुकम्.वृत्तम्/ 11,2: आश्चर्यम्.इव.प्राधान्येन/ 11,2: तास्य.पावमानीसु.निदर्शनाय.उदाहरिष्यामः/ 11,3: स्वादिस्थया.मदिस्थया.पवस्व.सोम.धारया/ 11,3: इन्द्राय.पातवे.सुतः/''.इति.सा.निगद.व्याख्याता/ 11,3: अथ.एषा.अपरा.भवति.चन्द्रमसो.वा.एतस्य.वा/ 11,4: ``सोमम्.मन्यते.पपिवान्.यत्.सम्पिंसन्त्य्.ओसधिम्/ 11,4: सोमम्.यम्.ब्रह्मानो.विदुर्.न.tasya.अश्नाति.कश्चन/''. 11,4: सोमम्.मन्यते.पपिवान्.यत्.सम्पिंसन्त्य्.ओसधिम्/ 11,4: इति.वृथासुतम्.असोमम्.आह/ 11,4: सोमम्.यम्.ब्रह्मानो.विदुर्.इति.न.tasya.अश्नाति.कश्चन.अयज्वा.इत्य्.अधियज्ञम्/ 11,4: अथ.अधिदैवतम्/ 11,4: सोमम्.मन्यते.पपिवान्.यत्.सम्पिंसन्त्य्.ओसधिम्.इति.यजुस्.सुतम्.असोमम्.आह/ 11,4: सोमम्.यम्.ब्रह्मानो.विदुश्.चन्द्रमसम्/ 11,4: न.tasya.अश्नाति.कश्चन.अदेव.इति/ 11,4: अथ.एषा.अपरा.भवति.चन्द्रमसो.वा/ 11,4: एतस्य.वा/ 11,5: ``यत्.त्वा.देव.प्र.पिबन्ति.tata.à.pyàyase.पुनः/ 11,5: वायुः.सोमस्य.रक्षिता.समानाम्.मास.आकृतिः/''. 11,5: यत्.त्वा.देव.प्रपिबन्ति.तत.आप्यायसे.पुनर्.इति.नाराशंसान्.अभिप्रेत्य/ 11,5: [आप्यायिताः.सोमा.आज्य.आदिसु.शस्त्रेषु.नाराशंसा.उच्यन्ते..ष्क्] 11,5: पूर्व.पक्ष.अपर.पक्षाव्.इति.वा/ 11,5: वायुः.सोमस्य.रक्षिता/ 11,5: वायुम्.अस्य.रक्षितारम्.आह/ 11,5: साहचर्याद्.रस.हरनाद्.वा/ 11,5: समानाम्.संवत्सरानाम्.मास.आकृतिः,.सोमस्.रूप.विशेषैर्.ओसधिश्.चन्द्रमा.वा/ 11,5: चन्द्रमस्1/ 11,5: चायन्.द्रमति/ 11,5: चान्द्रम्.मानम्.अस्य.इति.वा/ 11,5: चन्द्रश्.चन्दतेः.कान्ति.कर्मणः/ 11,5: चन्दनम्.इत्य्.अप्य्.अस्य.भवति/ 11,5: चारु.द्रवति/ 11,5: चिरम्.द्रवति/ 11,5: चमेर्.वा.पूर्वम्/ 11,5: चारु.रुचेर्.विपरीतस्य/ 11,5: तस्य.एषा.भवति/ 11,6: ``नवोनवो.भवति.जायमानो.अह्नाम्.केतुर्.उससाम्.एत्य्.अग्रम्/ 11,6: भागम्.देवेभ्यो.वि.दधात्य्.आयन्.प्र.चन्द्रमास्.तिरते.दीर्घम्.आयुः/''. 11,6: नवो.नवस्.भवति.जायमान.इति.पूर्व.पक्ष.आदिम्.अभिप्रेत्य/ 11,6: अहर्6p.ketur.उससाम्.एत्य्.अग्रम्.इत्य्.अपर.पक्ष.अन्तम्.अभिप्रेत्य/ 11,6: आदित्य.दैवतो.द्वितीयः.पाद.इत्य्.एके/.[आदित्य.देवतः.ष्क्] 11,6: भागम्.देव4भ्यो.विदधात्य्.आयन्न्.इत्य्.अर्ध.मास.इज्याम्.अभिप्रेत्य/ 11,6: प्रवर्धयते.चन्द्रमस्1.दीर्घम्.आयुस्1/ 11,6: मृत्युर्.मारयति.इति.सतः/ 11,6: मृतंश्.च्यावयति.इति.वा.शत.बल.अल्क्षो.मौद्गल्यः/ 11,6: तस्य.एषा.भवति/ 11,7: ``परम्.मृत्यो.परेहि.पन्थाम्.यस्.ते.स्व.इतरो.देवयानात्/ 11,7: चक्षुस्मते.शृण्वते.ते.ब्रवीमि.मा.नः.प्रजाम्.रीरिसो.मोत.वीरान्/''. 11,7: (परम्.मृत्यस्,.ध्रुवम्.मृत्यस्,.ध्रुवम्.परेहि.मृत्य8,.कथितम्.तेन.मृत्य8/ 11,7: मृतंश्.च्यावयते.भवति.मृत्य8/) 11,7: mader.và.muder.và/ 11,7: तेषाम्.एषा.भवति/ 11,7: (``त्वेसम्.इत्था.सर्मरनम्.शिमीवतोर्.इन्द्राविस्नू.सुतपा.वाम्.उरुस्यति/ 11,7: या.मर्थाय.प्रतिधीयमानम्.इत्.कृशानोर्.अस्तुरसनाम्.रुस्यथः/''.) 11,8: इत्.सा.निगद.व्याख्या/ 11,8: विश्वानरो.व्याख्यातः/ 11,8: तस्य.एषा.भवति/ 11,9: ``प्र.वो.महे.मन्दमानाय.अन्धसस्.अर्चा.विश्वानराय.विश्वाभुवे/ 11,9: इन्द्रस्य.यस्य.सुमखम्.सहो.महि.श्रवो.नृम्नंश्.च.रोदसी.सपर्यतः/''. 11,9: प्रार्चत.यूयम्.स्तुतिम्.महते,.अन्धसस्.annasya'dàtç4,.मन्दमानाय.मोदमानाय,.स्तूयमानाय.शब्दायमानाय.इति.वा,.विश्वानराय.सर्वम्.विभूताय/ 11,9: इन्द्रस्य.यस्य.प्रीति7.सुमहद्.बलम्,.महत्.च.श्रवनियम्.यशस्,.नृम्नंश्.च.बलम्.नॄण्.नतम्/ 11,9: द्यावा.पृथिवी.औ.वः.परिचरत.इति/ 11,9: कम्.अन्यम्.मध्यमाद्.एवम्.अवक्ष्यति/ 11,9: तस्य.एषा.अपरा.भवति/ 11,9: उद्.उज्योतिर्.अमृतम्.विश्वजन्यम्.विश्वानरः.सविता.devo.अश्रेत्/''. 11,10: उदशिश्रियत्.ज्योतिष्.अमृतम्.सर्व.जन्यम्.विश्वानरः.सविता.देव.इति/ 11,10: धाता.सर्वस्य.विधाता/ 11,10: तस्य.एषा.भवति/ 11,11: ``धाता.ददातु.दाशुसे.प्राचीम्.जीवातुम्.अक्षिताम्/ 11,11: वयम्.देवस्य.धीमहि.सुमतिम्.सत्य.धर्मनः/''. 11,11: धाता.ददातु.दत्तवते.प्रवृद्धाम्.जीविकाम्.अनुपक्षीनाम्/ 11,11: वयम्.देवस्य.धीमहि.सुमतिम्,.अक्ल्यानीम्.मतिम्.सत्य.धर्मनः/ 11,11: विधाता.धाता.व्याख्यातः/ 11,11: तस्य.एष.निपातो.भवति.बहु.देवतायाम्.ऋचि/ 11,11: [देवता.अन्तरैः.सह.स्तुति.सम्निपातो.बहु.देवतायाम्.ऋचि..ष्क्] 11,12: ``सोमस्य.राज्ञो.varuõasya.धर्मनि.बृहस्पतेर्.anumati.à.u.÷armani/ 11,12: तव.अहम्.अद्य.मघवन्न्.उपस्तुतौ.धातर्.विधातः.कलशाम्.अभक्षयम्/''. 11,12: इत्य्.एताभिर्.देवताभिर्.अभिप्रसूतः.सोम.कलशान्.अभक्षयम्.इति/ 11,12: कलशह्ः.कस्मात्/ 11,12: कला.अस्मिन्.शेरते.मात्राः/ 11,12: कलिश्.च.कलाश्.च.किरतेर्.विकीर्ण.मात्राः/ 11,13: अथ.अतो.मध्य.स्थाना.देव.गनाः/ 11,13: तेषाम्.मरुतः.प्रथम.आगामिनो.भवति/ 11,14: ``à.vidyunmadbhir.मरुतः.स्वर्कै.रथेभिर्.यात.çùñimadbhir.अश्वपर्णैः/ 11,14: à.varùisthayà.न.इसा.वयो.न.पप्तता.सुमायाः/(111,14) 11,14: विद्युन्मद्भिर्.मरुतः.स्वर्कैः/ 11,14: स्वञ्चनैर्.इति.वा/ 11,14: स्वर्चनैर्.इति.वा/ 11,14: स्वर्चिभिर्.इति.वा/ 11,14: रथैर्.आयात/ 11,14: çùñimadbhir.अश्व.parõair.अश्व.पतनैः/ 11,14: वर्षिस्तेन.च.नस्.अन्नेन.वय.इव.आपतत/ 11,14: सुमायाः.कल्याण.कर्माणो.वा/ 11,14: कल्याण.प्रज्ञा.và/ 11,14: रुद्रा.व्याख्याताः/ 11,14: तेषाम्.एषा.भवति/ 11,15: ``à.rudràsa.इन्द्रवन्तः.सजोससो.हिरन्य.रथाः.सुविताय.गन्तन/ 11,15: इयम्.वो.अस्मत्.प्रति.हर्यते.मतिस्.तृस्नजे.न.दिव.उत्सा.उदन्यवे/''. 11,15: आगच्छत.रुद्रा.इन्द्रेन.सह.जोसनाः.सुविताय.कर्मने/ 11,15: इयम्.वस्.अस्मद्.अपि.प्रतिकामयते.matis.trùnaja.iva.diva.उत्सा.उदन्यु4.इति/ 11,15: तृस्नज्.तृस्यतेर्.उदन्युर्.उदन्यतेः/ 11,15: ऋभव.उरु.भान्ति.इति.và`çtena.भान्ति.इति.वा.ऋतेन.भवन्ति.इति.वा/ 11,15: तेषाम्.एषा.भवति/ 11,16: ``विस्त्वी.शमी.तरनित्वेन.वाघतो.मर्तासः.सन्तो.अमृतत्वम्.आनशुः/ 11,16: सौधन्वना.ऋभवः.सूर.चक्षसः.संवत्सरे.समपृच्यन्त.धीतिभिः/''. 11,16: कृत्वा.कर्माणि.क्षिप्रत्वेन.वोधाप्.मेधाविनो.वा/ 11,16: मर्तासः.सन्तस्.अमृतत्वम्.आनशिरे.सौधन्वना.ऋभु1p/ 11,16: सूर.ख्याना.वा,.सूर.प्रज्ञा.và/ 11,16: संवत्सरे.समपृच्यन्त.धीतिभिः.कर्मभिः/ 11,16: ऋभुर्.विभ्वन्.वाज.इति.सुधन्वन.आङ्गिरसस्यत्रयः.पुत्रा.बभुवुः/ 11,16: तेषाम्.प्रथम.उत्तमाभ्याम्.बहुवत्.निगमा.भवन्ति,.न.मध्यमेन/ 11,16: तद्.एतद्.ऋभोश्.च.बहु.वचनेन.चमसस्य.च.संस्तवेन.बहूनि.दशतयीसु.सूक्तानि.भवन्ति/ 11,16: आदित्य.रश्मि1p.apy.ऋभु1p.ucyante/ 11,16: ``अगोह्यस्य.यद्.असस्तना.ग्र्हे.तद्.अद्य.इदम्.ऋभु1p.na.अनु.गच्छथ/'' 11,16: अगोह्य.आदित्यो.अगूहनीयस्.तस्य.यद्.अस्वपथ.गृहे/ 11,16: यावत्.तत्र.भवथ.न.तावद्.इह.भवथ.इति/ 11,16: अङ्गिरसो.व्याख्याताः/ 11,16: तेषाम्.एषा.भवति/ 11,17: ``विरूपास.इदृसयस्त.इद्.गम्भीरवेपसः/ 11,17: ते.अङ्गिरसः.सूनवस्.ते.अग्नेः.परि.जज्ञिरे/''. 11,17: बहु.रूपा.ऋषयः/ 11,17: ते.गम्भीर.कर्माणो.वा.गम्भीर.प्रज्ञा.và/ 11,17: तेऽअङ्गिरसः.पुत्राः/ 11,17: तेऽअग्नेर्.अधिजज्ञिर.इत्य्.अग्नि.जन्म/ 11,17: पिताप्.व्याख्याताः/ 11,17: तेषाम्.एषा.भवति/ 11,18: ``उदीरताम्.अवर.तुपरास.उन्मध्यमाः.पितरः.सोम्यासः/ 11,18: असुम्.य.ईयुर्.अवृका.ऋतज्ञास्.ते.नस्.अवन्तु.पिताप्.हवेषु/''. 11,18: उदीरताम्.अवर.उदीरताम्.पर.उदीरताम्.मध्यमाः.पिताप्.सोम्याः,.सोम.सम्पादिनस्.तेऽअसुम्.ये.प्रानम्.अन्वीयुः/ 11,18: अवृका.अनमित्राः,.सत्यज्ञा.và.यज्ञज्ञा.và/ 11,18: ते.न.आगच्छन्तु.पिताप्.ह्वानेषु/ 11,18: माध्यमिको.यम.इत्य्.आहुस्.तस्मात्.माध्यमिकान्.पितॄण्.मन्यन्ते/ 11,18: अङ्गिरसो.व्याख्याताः/ 11,18: पिताप्.व्याख्याताः/ 11,18: भ्र्गु1p.vyàkhyàtàh/ 11,18: अथर्वानो.अथनवन्तः/ 11,18: थर्वतिश्.चर्ति.कर्मा,.तत्.प्रतिषेधः/ 11,18: तेषाम्.एषा.साधारना.भवति/ 11,19: ``अङ्गिरसो.नः.पितरो.नगग्वा.अथर्वानो.भृगवः.सोम्यासः/ 11,19: तेषाम्.वयम्.सुमतौ.यज्ञियानाम्.अपि.भद्रे.सौमनसे.स्याम/''. 11,19: अङ्गिरसो.नः.पिता,.नव.गतयो,.नव.नीत.गतयो.वा/ 11,19: अथर्वानो.भृगु1p.somyàh,.सोम.सम्पादिनः/ 11,19: तेषाम्.वयम्.सुमति7.कल्याणि.आम्.मति7.यज्ञियानाम्/ 11,19: अपि.च.एषाम्.भद्र8.भन्दनीये.भजनवति.वा.कल्याणे.मनसि.स्याम.इति/ 11,19: माध्यमिलो.देव.गन.इति.नैरुक्ताः/ 11,19: पित्र्1p.ity.आख्यानम्/ 11,19: अथ.अप्य्.ऋषयः.स्तुयन्ते/ 11,20: ``सूर्यस्य.इव.वक्षथो.ज्योतिर्.एषाम्.समुद्रस्येव.महिमा.गभीरः/ 11,20: वातस्य.इव.प्रजवो.नान्येन.स्तोमो.वसिथा.अन्वेतवे.वः/''.इति.यथा/ 11,20: आप्त्या.आप्नोतेः/ 11,20: तेषाम्.एष.निपातस्.भवत्य्.ऐन्द्रि.आम्.ऋचि/ 11,21: ``स्तुसेय्यम्.परुवर्पसम्.ऋभ्वमिनतमम्.आप्त्यम्.आप्त्यानाम्/ 11,21: à.darùate.शव्सा.सप्त.दानून्.प्र.साक्शते.प्रतिमानानि.भूरि/ 11,21: स्तोतव्यम्.बहु.रूपम्.उरु.bhåtam.ईश्वरतमम्.आप्तव्यम्.आप्तव्यानाम्/ 11,21: यः.शवसा.बलेन.सप्त.दातॄण्.इति.वा/ 11,21: सप्त.दानवान्.इति.वा/ 11,21: प्रसाक्षते.प्रतिमानानि.बहूनि/ 11,21: साक्षतिर्.आप्नोति.कर्मणा/ 11,22: अथ.अतो.मध्यस्थानाः.स्त्रियः/ 11,22: तासाम्.अदितिः.प्रथम.आगामिनी.भवति/ 11,22: अदितिर्.व्याख्याता/ 11,22: तस्या.एषा.भवति/ 11,23: ``दक्षस्य.वादिते.जन्मनि.व्रते.राजाना.मित्रावरुना.विवाससि/ 11,23: अतूर्त.पन्थाः.पुरुरथो.अर्यमा.सप्तहोता.विसुरूपेषु.जन्मसु/''. 11,23: दक्षस्य.वा.दिति8.जन्मनि.व्रते.कर्मनि.राजानौ.मित्रा.वरुणौ.परिचरसि/ 11,23: विवासतिः.परिचर्यानाम्/''.havismàm.à.vivàsati''.इति/ 11,23: आशास्तेर्.वा/ 11,23: अतूर्त.पन्था.अत्वरमान.पन्थाः/ 11,23: बहु.रथस्.अर्यमा.आदित्यस्.अरीन्.नियच्छति/ 11,23: सप्त.होता,.सप्त.अस्मै.रश्मयो.रसान्.अभिसम्नामयन्ति/ 11,23: सप्त.एनम्.ऋषयः.स्तुवन्ति.इति.वा/ 11,23: विसम.रूपेषु.जन्मसु.कर्मसु.उदयेषु/ 11,23: आदित्यो.दक्ष.इत्य्.आहुर्.आदित्य.मध्ये.च.स्तुतः/ 11,23: अदितिर्.दाक्षायनीइ/ 11,23: तत्.कथम्.उपपद्येत.समान.जन्मानौ.स्याताम्.इति/ 11,23: अपि.वा.देव.धर्मेन.इतरेतर.जन्मानौ..स्याताम्.इतरेतर.प्रकृती/ 11,23: अग्निर्.अप्य्.अदितिर्.उच्यते/ 11,23: तस्य.एषा.भवति/ 11,24: ``यस्मै.त्वम्.सुद्रविनो.ददाशस्.अनागास्.त्वम्.अदिते.सर्वताता/ 11,24: यम्.भद्रेन.शवसा.चोदयासि.प्रजावता.राधसा.ते.स्याम/''. 11,24: यस्मै.त्वम्.सुद्रविनो.ददास्य्.अनागास्त्वम्.अनपराधत्वम्.अदिति8.सर्वासु.कर्म.ततिसु/ 11,24: आग.àõ.पूर्वाद्.गमेः/ 11,24: एनस्.एतेः/ 11,24: किल्बिसम्.किल्भिदम्,.सुकृत.कर्मणो.भयम्/ 11,24: कीर्तिम्.अस्य.भिनत्ति.इति.वा/ 11,24: यम्.भद्रेन.शवसा.बलेन.चोदयसि,.प्रजावता.च.राधसा.धनेन,.ते.वयम्.इह.स्याम.इति/ 11,24: सरमा.सरनात्/ 11,24: तस्या.एषा.भवति/ 11,25: ``किम्.इच्छन्ती.सरमा.प्रेदम्.आनड्.दूरे.ह्य्.अध्वा.जगुरिः.पराचैः/ 11,25: कास्मेहितिः.का.परितक्म्य्.आसीत्.कथम्.रसाया.अतरः.पयांसि/''. 11,25: किम्.इच्छन्ती.सरमा.इदम्.प्रानट्/ 11,25: दूरे.ह्य्.अध्वा/ 11,25: जगुरिर्.जङ्गम्यतेः/ 11,25: पराञ्चनैर्.अचितः/ 11,25: का.तेऽअस्मास्व्.अर्थ.हितिर्.आसीत्/ 11,25: किम्.परितकनम्./ 11,25: परितक्म्या.रात्रिः,.परित.एनाम्.तक्म/ 11,25: तक्म.इत्य्.उस्न.नाम,.तकत.इति.सतः/ 11,25: कथम्.रसाया.अतरः.पयस्2p.iti/ 11,25: रसा.नदी,.रसतेः.शब्द.कर्मणः/ 11,25: कथम्.रसानि.तान्य्.उदकानि.इति.वा/ 11,25: देव.शुनी.इन्द्रेन.प्रहिता.पनिभिर्.असुरैः.समूद.इत्य्.आख्यानम्/ 11,25: सरस्वती.व्याख्याता/ 11,25: तस्या.एषा.भवति/ 11,26: ``पावका.नः.सरस्वती.वाजेभिर्.वाजिनीवती/ 11,26: यज्ञम्.वस्तु.धियावसुः/''. 11,26: पावका.नः.सरस्वती/ 11,26: अन्न्नैर्.अन्नवती/ 11,26: यज्ञम्.वस्तु.धियावसुः.कर्म.वसुः/ 11,26: तस्य.एषा.अपरा.भवति/ 11,27: ``महो.अर्णः.सरस्वती.प्र.चेतयति.केतुना/ 11,27: धियो.विश्वा.वि.राजति/''. 11,27: महद्.अर्णः.सरस्वती.प्रचेतयति.प्रज्ञापयति.केतुना.कर्मणा.प्रज्ञया.वा/ 11,27: इमानि.च.सर्वाणि.प्रज्ञानान्य्.अभिविराजति/ 11,27: वाच्.अर्थेषु.विधीयते/ 11,27: तस्मात्.माध्यमिकाम्.वाचम्.मन्यन्ते/ 11,27: वाच्.व्याख्याता/ 11,27: तस्या.एषा.भवति/ 11,28: ``यद्.वाच्.वदन्त्य्.अविचेतनानि.रास्त्री.देवानाम्.निससाद.मन्द्रा/ 11,28: चतस्र.ऊर्जम्.दुदुहे.पयांसि.क्व.स्विद्.अस्याः.परमम्.जगाम/''. 11,28: यद्.वाच्.वदन्त्य्.अविचेतनान्य्.अविज्ञातानि,.रास्त्री.देवानाम्.निससाद.मन्द्रा.मदना,.चतस्रो.अनु.दिश.årjam.दुदुहे.पयस्2p/ 11,28: क्व.स्विद्.अस्याः.परमम्.जगाम.इति/ 11,28: यत्.पृथिवीम्.गच्छति.इति.वा,.यद्.आदित्य.रश्मयः.हरन्ति.इति.वा/ 11,28: तस्या.एषा.अपरा.भवति/ 11,29: ``देवीम्.वाचम्.अजनयन्त.देवास्.ताम्.विश्व.रूपाः.पशवो.वदन्ति/ 11,29: सा.नो.मन्द्रेसम्.ऊर्जम्.दुहाना.धेनुर्.वाग्.अस्मान्.उप.सुस्तुतैतु/''. 11,29: देवीम्.वाचम्.अजनयन्त.देवाः/ 11,29: ताम्.सर्व.रूपाः.पशु1p.vadanti/ 11,29: व्यक्त.वाचश्.च.अव्यक्त.वाचश्.च/ 11,29: सा.नो.मदना.अन्नंश्.च.रसंश्.च.दुहाना.धेनुर्.वाच्.अस्मान्.उपैतु.सुस्तुता/ 11,29: अनुमती.राका.इति.देव.पत्नी.आव्.इति.नैरुक्ताः/ 11,29: पौर्णमास्याव्.इति.याज्ञिकाः/ 11,29: ``या.पूर्वा.पौर्णमासी.सा.अनुमतिर्.या.उत्तरा.सा.राका/''.इति.विज्ञायते/ 11,29: अनुमतिर्.अनुमननात्/ 11,29: तस्या.एषा.भवति/ 11,30: ``अन्व्.इद्.अनुमते.त्वम्.मन्यासइ.शंश्.च.नस्.कृधि/ 11,30: क्रत्वे.दक्षाय.नो.हिनु.प्र.न.आयूंसि.तारिसः/''. 11,30: अनुमन्यस्व.अनुमति7.त्वम्/ 11,30: सुखंश्.च.नः.कुरु.अन्नंश्.च.नस्.अपत्याय.धेहि,.प्रवर्धय.च.न.आयुस्2/ 11,30: राका.रातेर्.दान.कर्मणः/ 11,30: तस्या.एषा.भवति/ 11,30: ``राकाम्.अहम्.सुहवाम्.सुस्तुती.हुवे.शृणोतु.नः.सुभगा.बोधतु.त्मना/ 11,30: सीव्यत्व्.अपः.सूच्याच्.छिद्यमानया.ददातु.वीरम्.शतदायम्.उक्थ्यम्/''.(11,..30) 11,31: राकाम्.अहम्.सुह्वानाम्..sustuti.à.hvaye/ 11,31: शृणोतु.नः.सुभगा/ 11,31: बोधत्व्.आत्मना/ 11,31: सीव्यत्व्.अपस्.प्रजनन.कर्म,.såci.à.acchidyamànayà/ 11,31: सूची.सीव्यतेः/ 11,31: ददातु.वीरम्.शत.प्रदम्.उक्थ्यम्.वक्तव्य.प्रशंसम्/ 11,31: सिनीवाली.कुहूर्.इति.देव.पत्नी.आव्.इति.नैरुक्ताः/ 11,31: अमावास्य1d.iti.याज्ञिकाः/ 11,31: ``या.पूर्व.अमावास्या.सा.सिनीवाली,.या.उत्तरा.सा.कुहूः/''.इति.विज्ञायते/ 11,31: सिनीइवाली/ 11,31: सिनम्.अन्नम्.भवति,.सिनाति.भूतानि/ 11,31: वालम्.पर्व.वृणोतेस्.तस्मिन्न्.अन्नवती/ 11,31: वालिनी.वा/ 11,31: वालेन.एव.अस्याम्.अनुत्वात्.चन्द्रमस्1.सेवितव्यो.भवति.इति.वा/ 11,31: तस्या.एषा.भवति/ 11,32: ``सिनीवालि.पृथुस्तुके.या.देवानाम्.असि.स्वसा/ 11,32: जुसस्व.हव्यम्.आहुतम्.प्रजाम्.देवि.दिदिद्धि.नः/''. 11,32: सिनीवालि.पृथु.जघना8/ 11,32: स्तुकः.स्त्यायतेः.संघातः/ 11,32: पृथु.केश.stukà8,.पृथु.स्तुता8.वा/ 11,32: या.त्वम्.देवानाम्.असि.स्वसा/ 11,32: स्वसा.सु.असा/ 11,32: स्वेषु.सीदति.इति.वा/ 11,32: जुसस्व.हव्यम्.अदनम्/ 11,32: प्रजांश्.च.देवि.दिश.nah/ 11,32: कुहूर्.गूहतेः/ 11,32: क्व.अभूद्.इति.वा/ 11,32: क्व.सती.हूयत.इति.वा/ 11,32: क्व.आहुतम्.हविस्.जुहोति.इति.वा/ 11,32: तस्या.एषा.भवति/ 11,33: ``कुहूम्.अहम्.सुवृतम्.विद्मनापसमस्मिन्.यज्ञे.suhavàm.जोहवीमि/ 11,33: सा.नो.ददातु.श्रवनम्.पितॄणाम्.तस्यै.ते.देवि.हविसा.विधेम/''. 11,33: कुहूम्.अहम्.सुकृतम्.विदित.कर्माणम्.अस्मिन्.यज्ञे.suhvànàm.आह्वये/(11,32) 11,33: सा.नो.ददातु.श्रवनम्.पितॄणाम्.तस्मय्.ते.देवि.हविसा.विधेम/(11,32) 11,33: पित्र्यम्.धनम्.इति.वा/(11,32) 11,33: पित्र्यम्.यशस्.इति.वा/(11,32) 11,33: तस्यै.ते.देवि.हविसा.विधेम.इति.व्याख्यातम्/ 11,33: यमी.व्याख्याता/ 11,33: तस्या.एषा.भवति/ 11,34: ``anyam.å.su.त्वम्.यमी.anya.u.tvàm.परि.स्वजाते.लिबुजेव.वृक्षम्/ 11,34: तस्य.वा.त्वम्.मन.इच्छा.स.वा.तवाधा.कृणुस्व.संविदम्.सुभद्राम्/''. 11,34: अन्यम्.एव.हि.त्वम्.यमी.अन्यस्.त्वाम्.परिस्वङ्क्ष्यते,.लिब्जा.इव.वृक्षम्/ 11,34: तस्य.वा.त्वम्.मनस्.इच्छ,.स.वा.तव/ 11,34: अधानेन.क्रुस्व.संविदम्,.सुभद्राम्.कल्याण.भद्राम्/ 11,34: यमी.यमंश्.चकमे.ताम्.प्रत्याचचक्ष.इत्य्.आख्यानम्/ 11,35: उर्वशी.vyàkhyàtà/ 11,35: तस्या.एषा.भवति/ 11,36: ``विद्युन्.न.या.पतन्ती.दविद्योद्.भरन्ती.मे.अप्या.काम्यानि/ 11,36: जनिस्तो.अपो.नर्यः.सुजातः.प्रोर्वशी.tirata.दीर्घम्.आयुः/ 11,36: विद्युद्.इव.या.पतन्ती.अद्योतत.हरन्ती.मे.अप्या.काम्यान्य्.उदकान्य्.अन्तरिक्ष.लोकस्य/ 11,36: यदा.नुनम्.अयम्.जायेत.अद्भ्यो.अध्यप.इति/ 11,36: नर्यो.मनुष्यो.नृभ्यो.हितस्,.नर.अपत्यम्.इति.वा/. 11,36: सुजातः.सुजाततरः/ 11,36: अथ.उर्वशी.pravardhayate.दीर्घम्.आयुस्2/ 11,36: पृथिवी.व्याख्याता/ 11,36: तस्या.एषा.भवति/ 11,37: ``बऌ.इत्था.पर्वतानाम्.खिद्रम्.बिभर्षि.पृथिवि/ 11,37: प्रया.भूमिम्.प्रवत्व्.अति.मह्ना.जिनोसि.महिनि/''. 11,37: सत्यम्.त्वम्.पर्वतानाम्.मेघानाम्.खेदनंश्.छेदनम्.भेदनम्.बलम्.अमुत्र.धारयसि.पृथिवी8/ 11,37: प्रजिन्वसि.या.भूमिम्.प्रवनवति.महत्त्वेन.महति.इत्य्.उदकवति.इति.वा/ 11,37: इन्द्रानी.इन्द्रस्य.पत्नी/ 11,37: तस्या.एषा.भवति/ 11,38: ``इन्द्रानीम्.आसु.नारिसु.सुभगाम्.aham.अश्रवम्/ 11,38: न.ह्य्.अस्या.अपरंश्.चन.जरसा.मरते.पतिर्.विश्वस्माद्.इन्द्र.उत्तरः/''. 11,38: इन्द्रानीम्.आसु.नारिसु.सुभगाम्.aham.अशृणवम्/ 11,38: न.ह्य्.अस्या.अपराम्.अपि.समाम्.जरया.ंरियते.पतिः./ 11,38: सर्वस्माद्.इन्द्र.य.उत्तरस्.तम्.एतद्.ब्रूमः/ 11,38: तस्या.एषा.अपरा.भवति/ 11,39: ``न.अहम्.इन्द्रानि.रारन.सख्युर्.वृकापपेर्.ऋते/ 11,39: यस्येदम्.अप्यम्.हविः.प्रियम्.देवेषु.गच्छति.विश्वस्माद्.इन्द्र.उत्तरः/''. 11,39: न.अहम्.इन्द्रानि.rame.sakhyur.vçsàkaper.ऋते,.यस्य.इदम्.अप्यम्.हविस्.अप्सु.शृतम्.अद्भिर्.संस्कृतम्.इति.वा.प्रियम्.देवेषु.निगच्छति/ 11,39: सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूमः/(10,39) 11,39: गौरी.रोचतेर्.ज्वलति.कर्मणः/ 11,39: अयम्.अपि.इतरो.गौरो.वर्ण.एतस्माद्.एव/ 11,39: प्रशस्यो.भवति/ 11,39: तस्या.एषा.भवति/ 11,40: ``गौरीर्.मिमाय.सलिनानि.तक्षत्य्.एक.पदी.द्विपदी.सा.चतुस्पदी/ 11,40: अस्तापदी.नव.पदी.बभूवुसी.सहस्र.अक्षरा.परमे.व्योमन्/''. 11,40: गौरीर्.निर्मिमाय.सलिलानि.तक्षती.कुर्वत्य्.एक.पदी.मध्यमेन,.द्वि.पदी.मध्यमेन.च.आदित्येन.च,.चतुस्पदी.दिश्.भिर्.अस्तापदी.दिश्भिश्.च.अवान्तर.दिश्.भिश्.च,.नव.पदी.दिश्.भिश्.च.अवान्तर.दिश्.भिश्.च.आदित्येन.च/ 11,40: सहस्र.अक्षरा.बहु.उदका,.परमे.व्यवने/ 11,40: तस्या.एषा.अपरा.भवैति/ 11,41: ``तस्याः.समुद्रा.अधि.वि.क्षरन्ति.तेन.जीवन्ति.प्रदिशश्.चतस्रः/ 11,41: ततः.क्षरत्य्.अक्षरम्.तद्.विश्वम्.उप.जीवति/''. 11,41: तस्याः.समुद्रा.अधिविक्षरन्ति/ 11,41: वर्षन्ति.मेघाः/ 11,41: तेन.जीवन्ति.di÷.आश्रयानि.भूतानि/ 11,41: ततः.क्षरत्य्.अक्षरम्.उदकम्/ 11,41: तत्.सर्वाणि.भूतान्य्.उपजीवन्ति/ 11,41: गौर्.व्याख्याता/ 11,41: तस्या.एषा.भवति/ 11,42: ``गौर्.अमीमेद्.अनु.वत्सम्.मिसन्तम्.मूर्धानम्.हिन्नकृणोन्.màtavà.u/ 11,42: सृक्वानम्.घर्मम्.अभि.वावशाना.मिमाति.मायुम्.पयते.पयोभिः/''. 11,42: गौर्.अन्वमीमेद्.वत्सम्.निमिसन्तम्.अनिमिसन्तम्.आदित्यम्.इति.वा/ 11,42: मूर्धन्2.अस्य.अभिहिन्न्.अकरोत्.मननाय/ 11,42: सृक्वानम्.सरनम्.घर्मम्.हरनम्.अभिवावशाना.मिमाति.मायुम्,.प्रप्यायते.पयस्.भिः/ 11,42: मायुम्.आधित्यम्.इति.वा/ 11,42: वाच्.एषा.माध्यमिका/ 11,42: घर्म.धुक्.इति.याज्ञिकाः/ 11,42: धेनुर्.धयतेर्.धिनोतेर्.वा/ 11,42: तस्य.एषा.भवति/ 11,43: ``उप.ह्वये.सुदुघाम्.धेनुम्.एताम्.सुहस्तो.गोधुक्.उत.दोहद्.एनाम्/ 11,43: श्रेस्थम्.सवम्.सविता.साविसन्.नोऽअभीद्धो.घर्मस्.tad.u.su.प्र.वोचम्/''. 11,43: उपह्वये.सुदोहनाम्.धेनुम्.एताम्.,.कल्याण.हस्तो.गो.धुक्.अपि.च.दोग्ध्य्.एनाम्/ 11,43: श्रेस्थम्.सवम्.सविता.सुनोतु.न.इति/ 11,43: एस.हि.श्रेस्थः.सर्वेषाम्.सवानाम्.यद्.उदकम्.यद्.वा.पयो.यजुस्मत्/ 11,43: अभीद्धो.घर्मस्.तम्.सु.प्रब्रवीमि/ 11,43: वाच्.एषा.माध्यमिका/ 11,43: घर्म.धुक्.इति.याज्ञिकाः/ 11,43: अघ्न्या.अहन्तव्या.भवति/ 11,43: अघ.घ्नी.इति.वा/ 11,43: तस्य.एषा.भवति/ 11,43: ``सूयवसाद्.भगवती.हि.भूया.अथो.वयम्.भगवन्तः.स्याम/ 11,44: अद्धि.तृणम्.अघ्न्ये.विश्वदानीम्.पिब.शुद्धम्.उदकम्.आचरन्ती/''. 11,44: सुयवसादिनी.भगवती.हि.भव/ 11,44: अथ.इदानीम्.वयम्.भगवन्तः.स्याम/ 11,44: अद्धि.तृणम्.अघ्न्या8,.सर्वदा.पिब.च.शुद्धम्.उदकम्.आचरन्ती/ 11,44: तस्या.एषा.अपरा.भवति/ 11,45: ``हिङ्कृण्वती.वसुपत्नी.वसूनाम्.वत्सम्.इच्छन्ती.मनसाभ्यागात्/ 11,45: duhàm.अश्विभ्याम्.पयो.अघ्या.इयम्.सा.वर्धताम्.महते.सौभगाय/''.इति.सा.निगद.व्ह्याख्याता/ 11,45: पथ्या.स्वस्तिः/ 11,45: पन्था.अन्तरिक्षम्.तन्.निवासात्/ 11,45: तस्या.एषा.भवति/ 11,46: ``स्वस्तिर्.इद्धि.प्रपथे.श्रेस्था.रेक्नस्वत्यभि.या.वामम्.एति/ 11,46: सा.नो.अमा.सो.अरने.नि.पातु.स्वावेशा.bhavatu.देवगोपा/''. 11,46: स्वस्तिर्.एव.हि.प्रपथे.स्रेस्था.रेक्नस्वती.धनवत्य्.अभिएति.या.वसूनि.वननीयानि/ 11,46: सा.नस्.अमा.गृहे.सा.निरमने.सा.निर्गमने.पातु/ 11,46: स्वावेशा.bhavatu/ 11,46: देवी.गोप्त्री.देवान्.गोपायत्व्.इति/ 11,46: देवा.एनाम्.गोपायन्त्व्.इति.वा/ 11,46: उसो.व्याख्याता/ 11,46: तस्या.एषा.भवति/ 11,47: ``अपोसा.अनसः.सरत्सम्पिस्ताद्.अह.बिभ्युसी.नि.यत्.सी.शिश्नथद्.वृसा/''. 11,47: अपासरद्.उसो.अनसः.सम्पिस्तात्.मेघाद्.बिभ्युसी/ 11,47: अनो.वायुर्.अनित्तेर्.अपि.वा.उपमा.अर्थे.स्याद्.अनस.इव.शकताद्.इव/ 11,47: अनस्.शकतम्.आनद्धम्.अस्मिंश्.चीवरम्/ 11,47: अनितेर्.वा.स्यात्.जीवन.कर्मणः/ 11,47: उपजीवन्त्य्.एतत्/ 11,47: मेघो.अप्य्.अनस्.एतस्माद्.एव/ 11,47: यन्.निरशिश्नथद्.वृशन्.वर्षिता.मध्यमः/ 11,47: तस्या.एषा.अपरा.भवति/ 11,48: ``एतद्.अस्या.अनः.शये.सुसम्पिस्तम्.विपाश्या/ 11,48: ससार.सीम्.परावतः/''. 11,48: एतद्.अस्या.anas.आशेते.सुसम्पिस्तम्.इतरद्.इव/ 11,48: विपाशि.vimukta.पाशि/ 11,48: ससार्.उसस्.परावतः.प्रेरितवतः.परागताद्.वा/ 11,48: इळा.व्याख्याता/ 11,48: तस्या.एषा.भवति/ 11,49: ``अभि.न.इळा.यूथस्य.माता.स्मन्.नदीभिर्.उर्वस्शी.và.गृणातु/ 11,49: उर्वशी.và.बृहद्.दिवा.गृणान.अभ्यूर्ण्वाना.प्रभृथस्यायोः/''.``.सिसक्तु.न.ऊर्जव्यस्य.पुस्तेः/''. 11,49: अभिगृणातु.न.इळा.यूथस्य.माता.सर्वस्य.माता,.स्मद्.अभि.नदीभिर्.उर्वशी.và.गृणातु/ 11,49: उर्वशी.và.बृहत्.दिवा.महद्.दिवा.गृणान.अभ्यूर्ण्वाना,.प्रभृथस्य.प्रभृतस्य.आयोर्.अयनस्य.मनुष्यस्य.ज्योतिषो.वा.उदकस्य.वा.सेवताम्.नस्.अन्नस्य.पुस्तेः/ 11,49: रोदसी.रुद्रस्य.पत्नी/ 11,49: तस्या.एषा.भवति/ 11,50: ``रथम्.नु.मारुतम्.वयम्.श्रवस्य्.उमा.हुवामहे/ 11,50: à.yasmin.तस्थौ.सुरानानि.बिभ्रती.सचा.मरुत्सु.रोदसी/''. 11,50: रथम्.क्षिप्रम्.मारुतम्.मेघम्.वयम्.श्रवनीयम्.àhvayàmaha.à.yasmin.तस्तहु.सुरमनीयान्य्.उदकानि.बिभ्रती.सचा.मरुद्भिः.सह.रोदसी.रोदसी/ 12,1: अथ.अतो.द्यु.स्थाना.देवताः/ 12,1: tàsàm.अश्विनौ.प्रथम.आगामिनौ.भवतः/ 12,1: अश्विनौ.यद्.व्यश्नुवाते.सर्वम्.रसेन.अन्यस्,.ज्योतिषा.अन्यः/ 12,1: a÷vair.अश्विनाव्.इत्य्.और्णवाभः/ 12,1: तत्.kàv.अश्विनौ/ 12,1: द्यावा.पृथिवी.आव्.इत्य्.एके/ 12,1: अहोरात्राव्.इत्य्.एके/ 12,1: सूर्या.चन्द्रमसाव्.इत्य्.एके/ 12,1: राजानौ.पुन्य.कृताव्.इत्य्.ऐतिहासिकाः/ 12,1: तयोः.काल.ऊर्ध्वम्.अर्धरात्रात्,.प्रकाशी.bhàvasya.अनुविस्तम्भम्.अनु/ 12,1: तमस्.भागो.हि.मध्यमस्,.ज्योतिष्.भाग.आदित्यः/ 12,1: तयोर्.एषा.भवति/ 12,2: ``वसातिसु.स्म.चरथस्.असितौ.पेत्वाव्.इव/ 12,2: kadedam.अश्विना.युवम्.अभि.देवाम्.अगच्छतम्/''.इति.सा.निगद.व्याख्याता/ 12,2: तयोः.समान.कालयोः.समान.कर्मणोः.संस्तुत.प्राययोर्.असंस्तवेन.एषस्.अर्धर्चो.भवति/ 12,2: ``वासात्यस्.अन्य.उच्यत.उसस्.पुत्रस्.तव.अन्यः''.इति/ 12,2: तयोर्.एषा.अपरा.भवति/ 12,3: ``इहेह.जाता.समवावशीतामरेपसा.तन्वा.नामभिः.स्वैः/ 12,3: जिस्नुर्.वाम्.अन्यः.सुमखस्य.सूरिर्.दिवो.अन्यः.सुभगह्पुत्र.ऊहे/''. 12,3: इह.च.इह.च.जातौ.संस्तूयेते.पापेन.अलिप्यमानया.तन्वा.नामभिश्.च.स्वैः.जिस्नुर्.वाम्.अन्यः.सुमहतो.बलस्य.ईरयिता.मध्यमस्,.दिवस्.अन्यः.सुभगः.पुत्र.ऊह्यत.आदित्यः/ 12,3: तयोर्.एषा.अपरा.भवति/ 12,4: ``प्रातर्.युजा.वि.bhodhaya.अश्विनाव्.एहगच्छताम्/ 12,4: अस्य.सोमस्य.पीतये/''. 12,4: प्रातर्.योगिनौ.vibodhaya.अश्विनौ/ 12,4: इह.आगच्छताम्.अस्य.सोमस्य.पानाय/ 12,4: तयोर्.एषा.अपरा.भवति/ 12,5: ``प्रातर्.yajadhvam.अश्विना.हिनोत.न.सायम्.अस्ति.देवया.अजुस्तम्/ 12,5: उतान्यो.अस्मद्.यजते.वि.चावः.पूर्वः.पूर्वो.यजमानो.वनीयान्/''. 12,5: प्रातर्.yajadhvam.अश्विनौ.प्रहिनुत/ 12,5: न.सायम्.अस्ति.देव.इज्या/ 12,5: अजुस्तम्.एतत्/ 12,5: अप्य्[उत?].अन्यस्.अस्मद्.यजते,.वि.चावः/ 12,5: पूर्वः.पूर्वो.यजमानो.वनीयान्.वनयितृतमः/ 12,5: तयोः.कालः.सूर्य.उदय.पर्यन्तस्.तस्मिन्न्.अन्या.देवता.opyante/ 12,5: uso.vaster.[va÷.to.desire].kànti.karmaõah/ 12,5: ucchater.[vas.to.shine].इतरा.माध्यंकिका/ 12,5: तस्या.एषा.भवति/ 12,5: ``उसस्.तच्.citram.à.bhara.अस्मभ्यम्.वाजिनीवति/ 12,5: येन.तोकंश्.च.तनयंश्.च.धामहे/''. 12,6: उसस्.तत्.चित्रंश्.चायनीयम्.मंहनीयम्.धनम्.आहर.अस्मभ्यम्.अन्नवति,.येन.पुत्रांश्.च.पौत्रांश्.च.दधीमहि/ 12,6: तस्य.एषा.अपरा.भवति/ 12,7: ``età.u.tyà.उससः.केतुम्.अक्रत.पूर्वे.अर्धे.रजसो.भानुम्.अज्ञते/ 12,7: निस्कृण्वाना.आयुधानि.इव.धृस्नवः.प्रति.गावस्.अरुसीर्.यन्ति.मातरः/''. 12,7: एतास्.ता.उससः.केतुम्.अकृसत.प्रज्ञानम्/ 12,7: एकस्या.एव.पूजन.अर्थे.बहु.वचनम्.स्यात्/ 12,7: पूर्वेऽअर्धेऽअन्तरिक्ष.लोकस्य.समञ्जते.भानुना/ 12,7: निस्कृण्वाना.आयुधानि.इव.धृस्नु1p/ 12,7: निर्.इत्य्.एष.सम्.इत्य्.एतस्य.स्थाने/ 12,7: ``एमि.इद्.एषाम्.निस्कृतम्.जारिनी.इव/''.इत्य्.अपि.निगमो.भवति/ 12,7: प्रतियन्ति/go1p.gamanàt/ 12,7: अरुसीर्.आरोचनात्/ 12,7: माताप्,.भाषो.निर्मात्र्यः/ 12,7: सूर्या.सूर्यस्य.पत्नी/ 12,7: एसा.एव.अभिसृष्ट.कालतमा/ 12,7: तस्या.एषा.भवति/ 12,8: ``सुकिंशुकम्.शल्मलिम्.विश्व.रूपम्.हिरन्य.वर्णम्.सुबृतम्.सुचक्रम्/ 12,8: à.roha.सूर्ये.अमृतस्य.लोकम्.स्योनम्.पत्ये.वहतुम्.कृणुस्व/''. 12,8: सुकाशनम्.शन्न.मलम्.सर्व.रूपम्/ 12,8: अपि.वा.उपमा.अर्थ8.स्यात्.सुकिंशुकम्.इव.शल्मलिम्.इति/ 12,8: किंशुकम्.क्रंशतेः.प्रकाशयति.कर्मणः/ 12,8: शल्मलिः.सुशरो.भवति,.शरवान्.वा/ 12,8: आरोह.सूर्य8.अमृतस्य.लोकम्.उदकस्य/ 12,8: सुखम्.पति4.वहतुम्.कुरुस्व/ 12,8: ``सविता.सूर्याम्.प्रायच्छत्.सोमाय.राजन्4,.प्रजापति4.वा/''.इति.च.ब्राह्मणम्/ 12,8: वृसाकपायी.वृसाकपेः.पत्नी/ 12,8: एसा.एव.अभिसृष्ट.कालतमा/ 12,8: तस्या.एषा.भवति/ 12,8: ``वृसाकपायी8.रेवति.सुपुत्र.आदु.सुस्नुसे/ 12,8: घसत्त.इन्द्र.उक्षनः.प्रियम्.काचित्.करम्.हविस्.विश्वस्माद्.इन्द्र.उत्तरः/''. 12,9: वृसाकपायी8.रेवती8.सुपुत्रा8.मध्यमेन,.सुस्नुसा8.माध्यंकिकया.वाचा/ 12,9: स्नुसा.साधु.सादिनी.इति.वा,.साधु.सानिनी.इति.वा,.सु.अपत्यम्.तत्.सनोति.इति.वा/ 12,9: प्रश्नातु.त.इन्द्र.उक्षन.एतान्.माध्यमिकान्त्.संस्त्यायान्/ 12,9: उक्षन.उक्षतेर्.वृद्धि.कर्मणः/ 12,9: उक्षन्त्य्.उदकेन.इति.वा/ 12,9: प्रियम्.क्रुस्व.सुखा.caya.karam.havis2,.sukha.karam.havis2/ 12,9: सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्/ 12,9: सरन्यूः.सरनात्/ 12,9: तस्या.एषा.भवति/ 12,10: ``अपागूहन्न्.अमृताम्.मर्त्य5भ्यः.कृत्वी.सवर्णाम्.अददुर्.विवस्वते/ 12,10: uta.अश्विनाव्.अभरद्.यत्.तद्.आसीद्.ajahàd.u.dvà.मिथुना.सरन्यूः/''. 12,10: अप्य्.अगूहन्न्.अमृताम्.मर्त्य5भ्यः/ 12,10: कृत्वी.सवर्णाम्.अददुर्.विवस्वते/ 12,10: apy.अश्विनाव्.अभरद्.यत्.तद्.आसीद्.अजहाद्.द्वौ.मिथुनौ.सरन्यूः/ 12,10: मध्यमंश्.च.माध्यमिकांश्.च.वाचम्.इति.नैरुक्ताः/ 12,10: यमंश्.च.यमी.च.इत्य्.ऐतिहासिकाः/ 12,10: तत्र.इतिहासम्.आचक्षते/ 12,10: त्वास्त्री.सरन्यूर्.विवस्वत.आदित्याद्.यमौ.मिथुनौ.जनयाम्.चकार/ 12,10: सा.सवर्णाम्.अन्याम्.pratinidhàya.आश्वम्.रूपम्.कृत्वा.प्रदुद्राव/ 12,10: स.विवस्वान्.àditya.आश्वम्.एव.रूपम्.कृत्वा.ताम्.अनुसृत्य.सम्बभूव/ 12,10: tatas.अश्विनौ.जज्ञाते/ 12,10: सवर्णायाम्.मनुः/ 12,10: तद्.अभिवादिन्य्.एषा.ऋच्.भवति/ 12,11: ``त्वस्ता.दुहित्रे.वहतुम्.कृणोति.इति.इदम्.विश्वम्.भुवनम्.समेति/ 12,11: यमस्य.माता.पर्युह्यमाना.महो.जाया.विवस्वतो.ननाश/ 12,11: त्वस्ता.दुहितृ6.वहनम्.करोति.इति.इदम्.विश्वम्.भुवनम्.समेति/ 12,11: इमानि.च.सर्वाणि.भूतान्य्.अभिसमागच्छन्ति/ 12,11: यमस्य.माता.पर्युह्यमाना.महतो.जाया.विवस्वतो.ननाश/ 12,11: रात्रिर्.आदित्यस्य.आदित्य.उदयेऽअन्तर्धीयते/ 12,12: सविता.व्याख्यातः/ 12,12: तस्य.कालो.यदा.द्यौर्[fem.!].अपहततमस्का.आकीर्ण.रश्मिर्.भवति/ 12,12: तस्य.एषा.भवति/ 12,13: विश्वा.रूपानि.प्रति.मुञ्चते.कविः.प्रासावीद्.भद्रम्.द्विपदे.चतुस्पदे/ 12,13: वि.नाकम्.अख्यत्.सविता.वरेन्योऽनु.प्रयानम्.उससो.वि.राजति/''. 12,13: तस्य.एषा.भवति. 12,13: सर्वाणि.प्रज्ञानानि.प्रतिमुञ्चते.मेधावी/ 12,13: कविः.क्रान्त.दर्शनो.भवति,.कवतेर्.वा/ 12,13: प्रसुवति.भद्रम्.द्विपाद्भ्यश्.च.चतुस्पाद्भ्यश्.च/ 12,13: व्यचिख्यपन्.नाकम्.सविता.वरनीयः/ 12,13: प्रयानम्.अनु.उससो.विराजति/ 12,13: ``अधोरामः.सावित्र''.इति.पशु.samàmnàye.विज्ञायते/ 12,13: कस्मात्.सामान्याद्.इति/ 12,13: अधस्तात्.तद्.वेलायाम्.तमो.भवत्य्.एतस्मात्.सामान्यात्/ 12,13: अधस्ताद्.रामस्.अधस्तात्.कृस्नः.कस्मात्.सामान्याद्.इति/ 12,13: ``अग्निम्.चित्वा.न.रामाम्.उपेयात्/''.``.रामा.रमनाय.उएप्यते.न.धर्माय/''. 12,13: कृस्न.जातीया.एतस्मात्.सामान्यात्/ 12,13: ``कृकवाकुः.सावित्र''.इति.पशु.samàmnàye.विज्ञायते/ 12,13: कस्मात्.सामान्याद्.इति/ 12,13: काल.अनुवादम्.परीत्य/ 12,13: कृकवाकोः.पूर्वम्.शब्द.अनुकरणम्,.वचेर्.उत्तरम्/ 12,13: भगो.व्याख्यातः/ 12,13: तस्य.कालः.प्राक्.उत्सर्पनात्/ 12,13: तस्य.एषा.भवति/ 12,14: ``प्रातर्.जितम्.भगम्.उग्रम्.हुवेम.वयम्.पुत्रम्.अदितेर्.यो.विधर्ता/ 12,14: आध्रश्.चिद्यम्.मन्यमानस्.तुरश्चिद्.राजा.चिद्.यम्.भगम्.भक्ति.इत्य्.आह/''. 12,14: प्रातर्.जितम्.भगम्.उग्रम्.ह्वयेम.वयम्.पुत्रम्.अदितेर्.यो.विधारयिता.सर्वस्य/ 12,14: आध्रस्.चिद्.यम्.मन्यमान.आध्यालुर्.daridrah/ 12,14: turas.cit[even.the.rich],.tura.iti.yama.नाम.तरतेर्.वा.त्वरतेर्.वा.त्वरया.तूर्ण.गतिर्.यमः/ 12,14: राजा.चिद्.यम्.भगम्.भक्षि.इत्य्.आह/ 12,14: ``अन्धो.भगा.इत्य्.आहुर्.अनुत्सृप्तो.न.दृश्यते/ 12,14: प्राशित्रम्.अस्य.अक्षिनीइ.निर्जघान/''.इति.च.ब्राह्मणम्/ 12,14: ``जनम्.भगो.गच्छति''.इति.वा.विज्ञायते/ 12,14: जनम्.गच्छत्य्.आदित्य.उदयेन/ 12,14: सूर्यः.सर्तेर्.वा.सुवतेर्.वा.स्वीर्यतेर्.वा/ 12,14: तस्य.एषा.भवति/ 12,15: ``ud.u.tyam.जातवेदसम्.देवम्.वहन्ति.केतु1p/ 12,15: दृशे.vi÷vàya.सूर्यम्/'' 12,15: उद्वहन्ति.तम्.जातवेदसम्.रश्मयः.केतु1p.sarvesàm.भूतानाम्.दर्शनाय.सूर्यम्.इति/ 12,15: कम्.अन्यम्.आदित्याद्.एवम्.अवक्ष्यत्/ 12,15: तस्य.एषा.अपरा.भवति/ 12,16: ``चित्रम्.देवानाम्.उदगाद्.अनीकंश्.चक्षुर्.मित्रस्य.वरुणस्य.अग्नेः/ 12,16: आप्रा.द्यावापृथिवी.अन्तरिक्षम्.सूर्य.आत्मा.जगतस्.तस्थुसश्.च/''. 12,16: चायनीयम्.देवानाम्.उदगमद्.अनीकम्/ 12,16: ख्यानम्.मित्रस्य.वरुणस्य.अग्नेश्.च/ 12,16: आपूपुरद्.द्यावा.पृथिवी.औ.च.अन्तरिक्षंश्.च.महत्त्वेन.तेन/ 12,16: सूर्य.आत्मा.जङ्गमस्य.च.स्थावरस्य.च/ 12,16: अथ.यद्.रश्मि.पोसम्.पुस्यति.तत्.पूसन्1.भवति/ 12,16: तस्य.एषा.भवति/ 12,17: ``शुक्रम्.ते.अन्यद्.यजतम्.ते.अन्यद्.विशुरूपे.अहनी.द्यौर्.इव.असि/ 12,17: विश्वा.हि.माया.अवसि.स्वधावो.भद्रा.ते.पूसन्न्.इह.रातिर्.अस्तु/''. 12,17: शुक्रम्.ते.अन्यत्,.लोहितम्.ते.अन्यद्,यजतम्.ते.अन्यद्,.यज्ञियम्.ते.अन्यत्/ 12,17: विसम.रूप1d.te.अहनी.कर्म/ 12,17: द्यौर्.इव.च.असि/ 12,17: सर्वाणि.प्रज्ञानान्य्.अवस्य्.अन्नवन्/ 12,17: भाजनवती.ते.पुसन्न्.इह.दत्तिर्.अस्तु/ 12,17: तस्य.एषा.अपरा.भवति/ 12,18: ``पथस्पथः.परिपतिम्.वचस्या.कामेन.कृतो.अभ्यानळर्कम्/ 12,18: सनो.रासच्छुरुधश्.चन्द्राग्रा.धियंधियम्.सीसधाति.प्र.पूसा/''. 12,18: पथस्.पथस्.अधिपतिम्.वचनेन.कामेन.कृतस्.अभ्यानद्.अर्कम्.अभ्यापन्नस्.अर्कम्.इति.वा/ 12,18: स.नो.ददातु.चायनीय.अग्रानि.धनानि/ 12,18: कर्म.कर्म.च.नः.प्रसाधयतु.पूसन्1.इति/ 12,18: अथ.यद्.विसितो.भवति.तद्.विस्नुर्.भवति/ 12,18: विस्नुर्.विशतेर्.वा,.व्यश्नोतेर्.वा/ 12,18: तस्य.एषा.भवति/ 12,19: ``इदम्.विस्नुर्.वि.चक्रमे.त्रेधा.नि.दधे.पदम्.समूळ्हम्.अस्य.पांसुरे/''. 12,19: यद्.इदम्.किम्.च.तद्.विक्रमते.विस्नुः/ 12,19: त्रिधा.निधत्ते.पदम्/ 12,19: त्रेधा.भावाय.पृथिवी.आम्.अन्तरिक्षे.दिवि.इति.शाकपूनिः/ 12,19: समारोहने.विस्नु.पदे.गय.शिरसि.इत्य्.और्णवाभः/ 12,19: समूळ्हम्.अस्य.पांसुरे.प्यायनेऽअन्तरिक्षे.पदम्.न.दृश्यते/ 12,19: अपि.वा.उपमा.अर्थे.स्यात्.समूळ्हम्.अस्य.पांसुल.इव.पदम्.न.दृश्यत.इति/ 12,19: पांसु1p.pàdaiþ.सूयन्त.इति.वा,.पन्नाः.शेरत.इति.वा,.पिंशनीया.भवन्ति.इति.वा/ 12,20: विश्वानरो.व्याख्यातः/ 12,20: तस्य.एष.निपातो.भवत्य्.ऐन्द्र्याम्.ऋचि/ 12,21: ``विश्वानरस्य.वनस्पतिम्.अनानतस्य.शवसः/ 12,21: एवैश्.च.चर्षनीनाम्.ऊती.हुवे.रथानाम्/''. 12,21: विश्वानरस्य.आदित्यस्य.अनानतस्य.शवसो.महतो.बलस्य.एवैश्.च.कामैर्.अयनैर्.अवनैर्.वा.चर्षनीनाम्.मनुष्यानाम्.åti.à.ca.पथा.रथानाम्.इन्द्रम्.अस्मिन्.यज्ञे.hvayàmi/ 12,21: वरुनो.व्याख्यातः/ 12,21: तस्य.एषा.भवति/ 12,22: ``येना.पावक.चक्षसा.भुरन्यन्तम्.जनान्.अनु/ 12,22: त्वम्.वरुण.पश्यति/''. 12,22: भुरन्युर्.इति.क्षिप्र.नाम/ 12,22: भुरन्युः.शकुनिर्.भूरिम्.अध्वानम्.नयति/ 12,22: स्वर्गस्य.लोकस्य.अपि.वोधा/ 12,22: तत्.सम्पाती.भुरन्युः/ 12,22: अनेन.पावक.ख्यानेन/ 12,22: भुरन्यन्तम्.जनान्.अनु/ 12,22: त्वम्.वरुण.पश्यति/ 12,22: तत्.ते.वयम्.स्तुम.इति.वाक्य.शेसः/ 12,22: अपि.वा.उत्तरस्याम्/ 12,23: ``येना.पावक.चक्षसा.भुरन्यन्तम्.जनाम्.अनु/ 12,23: त्वम्.वरुण.पश्यसि/''.``.वि.द्याम्.एसि.रस्पृथ्वहा.मिमानो.अक्तुभिः/ 12,23: पश्यन्.जन्मानि.सूर्य/''. 12,23: व्येसि.द्याम्.रजस्.च.पृथु,.महान्तम्.लोकम्.अहानि.च.मिमानस्.अक्तुभी.रात्रिभिः.सह,.पश्यन्.जन्मानि.जातानि.सूर्य/ 12,23: अपि.वा.पूर्वस्याम्/ 12,24: ``येना.पावक.चक्षसा.भुरन्यन्तम्.जनान्.अनु/ 12,24: त्वम्.वरुण.पश्यसि/''.``.प्रत्यन्.देवानाम्.विशः.प्रत्यन्न्.एसि.मानुसान्/ 12,24: प्रत्यन्.विश्वम्.स्वर्.दृशे/''. 12,24: प्रत्यन्न्.इदम्.सर्वम्.उदेसि/ 12,24: प्रत्यन्न्.इदम्.ज्योतिष्.उच्यते/ 12,24: प्रत्यन्न्.इदम्.सर्वम्.अभिविपश्यसि.इति/ 12,24: अपि.वा.एतस्याम्.एव/ 12,24: ``येना.पावक.वक्षसा.भुरन्यन्तम्.जनान्.अनु/ 12,24: त्वम्.वरुण.पश्यसि/''. 12,25: तेन.नो.जनान्.अभिविपश्यसि/ 12,25: केशिन्1/ 12,25: केशा.ra÷mi1p.tais.तद्वान्.भवति/ 12,25: काशनाद्.वा,.प्रकाशनाद्.वा/ 12,25: तस्य.एषा.भवति/ 12,26: ``केश्य्.agnim.केशी.visam.केशी.bibhati.रोदसी/ 12,26: केशी.vi÷vam.स्वर्.दृशे.ke÷ã.idam.ज्योतिर्.उच्यते/''. 12,26: केशिन्1.अग्निम्.च.विसंश्.च/ 12,26: विसम्.इत्य्.उदक.नाम,.विस्नातेर्.वि.पूर्वस्य.स्नातेः.शुद्धि.अर्थस्य/ 12,26: वि.पूर्वस्य.वा.सचतेः/ 12,26: द्यावा.पृथिवी.औ.च.धारयति/ 12,26: केशी.[विश्वम्?].इदम्.सर्वम्.इदम्.अभिविपश्यति/ 12,26: केशी.idam.ज्योतिष्.उच्यत.इत्य्.आदित्यम्.आह/ 12,26: अथ.अप्य्.एते.इतरे.ज्योतिषी.केशिनी.उच्येते/ 12,26: धूमेन.अग्नी.रजसा.च.मध्यमः/ 12,26: तेषाम्.एषा.साधारना.भवति/ 12,27: ``त्रयः.केशिन.ऋतुथा.वि.चक्षते.संवत्सरे.वपत.एक.एषाम्/ 12,27: विश्वम्.एसो.अभि.चस्ते.शचीभिर्.ध्राजिर्.एकस्य.ददृशे.na.रूपम्/''. 12,27: त्रयः.केशिन.ऋतुथा.विचक्षते/ 12,27: काले.कालेऽअभिविपश्यन्ति/(12,26) 12,27: संवत्सरे.वपत.एक.एषाम्.इत्य्.अग्निः.पृथिवीम्.दहति/ 12,27: सर्वम्.एकस्.अभिविपश्यति.कर्मभिर्.आदित्यः/ 12,27: गतिर्.एकस्य.दृश्यते.न.रूपम्.मध्यमस्य/ 12,27: न.रूपम्.मध्यमस्य/(12.27) 12,27: अथ.यद्.रश्मिभिर्.अभिप्रकम्पयन्न्.एति.तद्.वृषाकपिर्.भवति.वृषा.कम्पनः/(12.27) 12,27: तस्य.एषा.भाति/ 12,28: ``पुनर्.एहि.वृसाकपे.सुविता.कल्पयावहै/ 12,28: य.एष.स्वप्न.नन्शनस्.अस्तम्.एसि.पथा.पुनर्.विश्वस्माद्.इन्द्र.उत्तरः/''. 12,28: पुनर्.एहि.वृसाकपि8,.सुप्रसूतानि.वः.कर्माणि.कल्पयावहै/ 12,28: स्वप्न.नन्शनः.स्वप्नान्.नाशयस्य्.आदित्य.उदयेन,.सस्.अस्तम्.एसि.पथा.पुनः/ 12,28: सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्/ 12,28: यमो.व्याख्यातः/ 12,28: तस्य.एषा.भवति/ 12,29: ``यस्मिन्.वृक्षे.सुपलाशे.devaiþ.सम्.पिबते.यमः/ 12,29: अत्रा.नो.विश्पतिः.पिता.पुरानान्.अनु.वेनति/''. 12,29: यस्मिन्.वृक्षे.सुपलाशे.sthàne,.वृत.क्षये.वा/ 12,29: अपि.वा.उपमा.अर्थे.स्याद्.वृक्ष.इव.सुपलाश.iti/ 12,29: वृक्षो.व्रश्चनात्/ 12,29: पलाशम्.पलाशनात्/ 12,29: देवैः.संगच्छते.यमस्,.रश्मिभिर्.आदित्यः/ 12,29: तत्र.नः.सर्वस्य.पाता.वा.पालयिता.वा.पुरानान्.अनुकामयेत/ 12,29: अज.एकपाद्1/. 12,29: अजन.एकः.पादः/ 12,29: एकेन.पादेन.पाति.इति.वा/ 12,29: एकेन.पादेन.पिबति.इति.वा/ 12,29: एकस्.अस्य.पाद.इति.वा/ 12,29: ``एकम्.पादम्.न.उत्खिदति''.इत्य्.अपि.निगमो.भवति/ 12,29: तस्य.एष.निपातो.भवति.वैश्वदेव्याम्.ऋचि/ 12,30: ``पावीरवी.तन्यतुर्.एकपादजो.दिवो.धर्ता.सिन्धुर्.आपः.समुद्रियः/ 12,30: विश्वे.देवासः.शृणवन्.वचांसि.मे.सरस्वती.सह.धीभिः.पुरन्ध्या/''. 12,30: पविः.शल्यो.भवति,.यद्.विपुनाति.कायम्/ 12,30: तद्वत्.पवीरम्.आयुधम्/ 12,30: तद्वान्.इन्द्रः.पवीरवान्/ 12,30: ``अतितस्थौ.पवीरवान्''.इत्य्.अपि.निगमो.भवति/ 12,30: तद्.देवता.वाच्.पावीरवी/ 12,30: पावीरवी.च.दिव्या.वाच्,.तन्यतुस्.तनित्री.वाचस्.अन्यस्याः/ 12,30: अजश्.च.एकपाद्,.दिवो.धारयिता.च.सिन्धुश्.च.आपश्.च.समुद्रियाश्.च.सर्वे.च.देवाः.सरस्वती.च.सह.purandhi.à.stuti.à.prayuktàni.धीभिः.कर्मभिर्.युक्तानि.शृण्वन्तु.वचनानि.इमानि.इति/ 12,30: पृथिवी.व्याख्याता/ 12,30: तस्य.एष.निपातो.भवत्य्.ऐन्द्राग्न्याम्.ऋचि/ 12,31: ``यद्.इन्द्राग्नी.परमस्याम्.पृथिव्याम्.मध्यमस्याम्.अवमस्याम्.उत.स्थः/ 12,31: अतः.परि.वृसनावा.हि.यातम्.अथा.सोमस्य.पिबतम्.सुतस्य/''.इति.सा.निगद.व्याख्याता/ 12,31: समुद्रो.व्याख्यातः/ 12,31: तस्य.एष.निपातो.भवति.पावमान्याम्.ऋचि/ 12,32: ``पवितवन्तः.परि.वाचम्.आसते.पितैसाम्.प्रत्नो.अभि.रक्षति.व्रतम्/ 12,32: महः.समुद्रम्.वरुणस्.तिरो.दधे.धीरा.इच्छेकुर्.धरुनेष्व्.आरभम्/''. 12,32: पवित्रवन्तस्.रश्मिवन्तो.माध्यमिका.देव.गनाः.पर्यासते.माध्यमिकाम्.वाचम्/ 12,32: मध्यमः.पिता.एषाम्.प्रत्नः.पुरानस्.अभिरक्षति.व्रतम्.कर्म/ 12,32: महस्.समुद्रम्.वरुणस्.तिरस्.अन्तर्दधात्य्,.अथ.धीराः.शक्नुवन्ति.धरुनेसु.उदकेषु.कर्मण.आरम्भम्.आरब्धुम्/ 12,32: अज.एकपाद्.व्याख्यातः/ 12,32: पृथिवी.व्याख्याता/ 12,32: समुद्रो.व्याख्यातः/ 12,32: तेषाम्.एष.निपातो.भवत्य्.अपरस्याम्.बहु.देवतायाम्.ऋचि/ 12,33: ``उत.नोऽहिर्.बुध्न्यः.शृणोत्व्.अज.एकपात्.पृथिवी.समुद्रः/ 12,33: विश्वे.देवा.ऋतावृधो.हुवानाः.स्तुता.मन्त्राः.कविशस्ता.अवन्तु/''. 12,33: अपि.च.नस्.अहिर्.बुध्न्यः.शृणोत्व्.अजश्.च.एकपाद्1,.पृथिवी.च.समुद्रश्.च.सर्वे.च.देवाः.सत्य.वृधो.वा.यज्ञ.vçdho.वा,.हूयमाना.मन्त्रैः.स्तुता,.मन्त्राः.कवि.शस्ता.अवन्तु,.मेधावि.शस्ताः/ 12,33: दध्यम्.प्रति.अक्तो.ध्यानम्.इति.वा,.प्रत्यक्तम्.अस्मिन्.ध्यानम्.इति.वा/(12,34) 12,33: अथर्वा.व्याख्यातः/ 12,33: मनुर्.मननात्/ 12,33: तेषाम्.एष.निपातो.भवत्य्.ऐन्द्र्याम्.ऋचि/ 12,34: ``याम्.अथर्वा.मनुस्पिता.दध्यन्.धियम्.अत्नत/ 12,34: तस्मिन्.ब्रह्मानि.पूर्वथेन्द्र.उक्था.समग्मतार्चन्न्.अनु.स्वराज्यम्/''. 12,34: याम्.अथर्वा.च.मनुश्.च.पिता.मानवानाम्.दध्यन्.च.धियम्.अतनिसत.तस्मिन्.ब्रह्मानि.कर्माणि.पूर्वेऽइन्द्र.उक्थानि.च.संगच्छन्ताम्.अर्चन्यस्.अनूपास्.ते.स्वाराज्यम्/ 12,35: अथ.अतो.द्यु.स्थाना.देव.गनाः/ 12,35: तेषाम्.आदित्याः.प्रथम.आगाम्नो.भवन्ति/ 12,35: आदित्या.व्याख्याताः/ 12,35: तेषाम्.एषा.भवति/ 12,36: ``इमा.गिर.आदित्य5भ्यो.घृतस्नूः.सनाद्.राजभ्यो.जुह्वा.जुहोमि/ 12,36: शृणोतु.मित्रो.अर्यमा.भगो.नस्.तुविजातो.वरुनो.दक्षो.अंशः/''. 12,36: घृत.स्नूर्.घृत.प्रस्नाविन्यो.घृत.प्रस्राविन्यो.घृत.सारिन्यो.घृत.सानिन्य.इति.वा.आहुतीर्.आदित्य5भ्यश्.चिरम्.जुह्वा.जुहोमि,.चिरम्.जीवनाय,.चिरम्.राजभ्य.इति.वा/ 12,36: शृणोतु.न.इमा.गिरो.मितश्.च.अर्यमन्1.च.भगश्.च.बहु.जातश्.च.धाता,.दक्षो.वरुणस्.अंशश्.च/ 12,36: अंशस्.अंशुना.व्याख्यातः/ 12,36: सप्त.ऋषयो.व्याख्याताः/ 12,36: तेषाम्.एषा.भवति/ 12,37: ``सप्त.ऋसयः.प्रतिहिताः.शरीरे.सप्त.रक्षन्ति.सदमप्रमादम्/ 12,37: सप्तापः.स्वपतो.लोकम्.इयुस्.तत्र.जागृतो.अस्वप्नजौ.सत्रसदौ.च.देवौ/''. 12,37: सप्त.ऋषयः.प्रतिहिताह्शरीरे,.रश्मि1p.àditye/ 12,37: सप्त.रक्षन्ति.सदम्.अप्रमादम्,.संवत्सरम्.अप्रमाद्यन्तः/ 12,37: सप्त.आपनास्.त.एव.स्ववतस्.लोकम्.अस्तमितम्.आदित्यम्.यन्ति/ 12,37: अत्र.जागृतो.अस्वप्नजौ.सत्त्र.सदौ.च.देवौ.वायु.आदित्यौ/ 12,37: इत्य्.अधिदैवतम्/ 12,37: अथ.अध्यात्मम्/ 12,37: सप्त.ऋषयः.प्रतिहिताः.शरीर3,.सस्.इन्द्रियानि.विद्या.सप्तमी.आत्मनि/ 12,37: सप्त.रक्षन्ति.सदम्.अप्रमादम्.शरीरम्.अप्रमाद्यन्ति/ 12,37: सप्त.आपनानि.इमान्य्.एव.स्वपतस्.लोकम्.अस्तमितम्.आत्मानम्.यन्ति/(12,337) 12,37: अत्र.जागृतो.अस्वप्नजौ.सत्त्र.सदौ.च.देवौ,.प्राज्ञश्.च.आत्मा.तैजसश्.च/ 12,37: इत्य्.आत्म.गतिम्.आचष्टे/ 12,37: तेषाम्.एषा.अपरा.भवति/ 12,38: ``तिर्यग्बिलश्.चमस.ऊर्ध्वबुध्नो.यस्मिन्.यशो.nihitam.विश्वरूपम्/ 12,38: अत्र.आसत.ऋषयः.सप्त.साकम्.ये.अस्य.गोपा.महतो.बभूवुः/''. 12,38: तिर्यक्.बिलश्.चमस.ऊर्ध्व.बन्धन.ऊर्ध्व.बोधनो.वा/ 12,38: यस्मिन्.यशो.nihitam.सर्व.रूपम्/ 12,38: अत्र.आसत.ऋषयः.सप्त.सह.आदित्य.रश्मयः,.ये.अस्य.गोपा.महतो.बभूवुर्.इत्य्.अदिदैवतम्/ 12,38: अथ.अध्यात्मम्/ 12,38: तिर्यक्.बिलश्.चमस.ऊर्ध्व.बन्धन.ऊर्ध्व.बोधनो.वा/ 12,38: यस्मिन्.यशो.nihitam.सर्व.रूपम्.अत्र.आसत.ऋषयः.सप्त.सह.इन्द्रियानि,.यान्य्.अस्य.गोप्तॄणि.महतो.बभूवुर्.इत्य्.आत्म.गतिम्.आचष्टे/ 12,38: देवा.व्याख्याताः/ 12,38: तेषाम्.एषा.भवति/ 12,39: ``देवानाम्.भद्रा.सुमतिर्.ऋजूयताम्.देवानाम्.रातिर्.अभि.नो.नि.वर्तताम्/ 12,39: देवानाम्.सख्यम्.उप.सेदिमा.वयम्.देवा.न.आयुः.प्र.तिरन्तु.जीवसे/''. 12,39: देवानाम्.वयम्.सुमति7.कल्याण्याम्.मति7.ऋजु.गामिनाम्.ऋतु.गमिनाम्.इति.वा/ 12,39: देवानाम्.दानम्.अभि.नो.निवर्तताम्/ 12,39: देवानाम्.सख्यम्.उपसीदेम.वयम्/ 12,39: देवा.न.आयुः.प्रवर्धयन्तु.चिरम्.जीवनाय/ 12,39: विश्वे.देवाः.सर्वे.देवाः/ 12,39: तेषाम्.एषा.भवति/ 12,40: ``ओमासश्.चर्षनीधृतो.विश्वे.devàsa.à.gata/ 12,40: दाश्वांसो.दाशुसः.सुतम्/''. 12,40: अविताप्.वा.अवनीया.वा.मनुष्य.घृतः.सर्वे.च.देवा.इह.आगच्छत,.दत्तवन्तः.दत्तवतः.सुतम्.इति/ 12,40: तद्.एतद्.एकम्.एव.वैश्वदेवम्.गायत्रम्.तृचम्.दशयीसु.विद्यते/ 12,40: यत्.तु.किंचिद्.बहु.दैवतम्.तद्.वैश्वदेवानाम्.स्थाने.युज्यते/ 12,40: यद्.एव.विश्व.लिङ्गम्.इति.शाकपूनिः/ 12,40: अनत्यन्त.गतस्.त्व्.एष.उद्देशो.bhavati/ 12,40: ``बभ्रुर्.एक''.इति.दश.dvipadà.अलिङ्गाः/ 12,40: भूतांशः.kà÷yapa.आश्विनम्.एक.लिङ्गम्/ 12,40: अभितस्तीयम्.सूक्तम्.एक.लिङ्गम्/ 12,40: साध्या.देवाः.साधनात्/ 12,40: तेषाम्.एषा.भवति/ 12,40: [तथा.च.देवता.कार.आह/''.न.अन्यः.षष्थाद्.विश्व.लिङ्गाद्.gàyatras`asty.अपरस्.तृचः''.इति/ 12,40: ष्क्.] 12,40: [तथा.''.बहु.देव.मन्त्रम्.तु.वैश्वदेवम्.शस्यते''.इति.देवता.कारः.पपाथ/ 12,40: ष्क्.]5 12,41: ``यज्ञेन.यज्ञम्.अयजन्त.देवास्.तानि.धर्मानि.प्रथमान्य्.आसन्/ 12,41: ते.ह.नाकम्.महिमानः.सचन्त.यत्र.पूर्वे.साध्याः.सन्ति.देवाः/''. 12,41: यज्ञेन.यज्ञम्.अयजन्त.देवाः,.अग्निना.अग्निम्.अयजन्त.देवाः/ 12,41: ``अग्निः.पशुर्.आसीत्.तम्.आलभन्त/ 12,41: तेन.अयजन्त''.इति.च.ब्राह्मणम्/ 12,41: तानि.धर्मानि.प्रथमान्य्.आसन्/ 12,41: ते.ह.नाकम्.महिमानः.समसेवन्त.यत्र.पूर1p.sàdhyàþ.सन्ति.देवाः.साधनात्/ 12,41: द्यु.स्थानो.देव.गन.इति.नैरुक्ताः/ 12,41: पूर्वम्.देव.युगम्.इत्य्.आख्यानम्/ 12,41: वसु1p.yad.विवसते.सर्वम्/ 12,41: अग्निर्.वसुभिर्.वासव.इति.समाख्या/ 12,41: तस्मात्.पृथिवी.स्थानाः/ 12,41: इन्द्रो.वसुभिर्.वासव.इति.समाख्या/ 12,41: तस्मात्.मध्य.स्थानाः/ 12,41: वसु1p.àditya.रश्मयो.विवासनात्/ 12,41: तस्माद्.द्यु.स्थानाः/ 12,41: तेषाम्.एषा.भवति/ 12,42: ``सुगा.वो.देवाः.सुपथा.अकर्म.य.आजग्मुः.सवनम्.इदम्.जुसानाः/ 12,42: जक्षिवांसः.पपिवांसश्.च.विश्वेऽस्मे.धत्त.वसवो.वसूनि/ 12,42: स्वागमनानि.वो.देवाः.सुपथान्य्.अकर्म.य.आगच्छत.सवनानि.इमानि/ 12,42: जुसानाः.खादितवन्तः.पीतवन्तश्.च.सर्वेऽअस्मासु.धत्त.वसु1p.vasåni/ 12,42: तेषाम्.एषा.अपरा.भवति/ 12,43: ``ज्मया.अत्र.वसवो.रन्त.देवा.उराव्.अन्तरिक्षे.मर्जयन्त.शुभ्राः/ 12,43: अर्वाक्.पथ.उरुज्रयः.कृणुध्वम्.श्रोता.दूता.दूतस्य.जग्मुसो.नो.अस्य/'' 12,43: ज्मया.अत्र.वसवो.अरमन्त.देवाः/ 12,43: ज्मा.पृथिवी,.तस्याम्.भवा.उरौ.च.अन्तरिक्षे.मर्जयन्त.गमयन्त.शुभ्राः.शोभमानाः/ 12,43: अर्वाच्.एनान्.पथो.बहु.जवाः.कुरुध्वम्/ 12,43: शृणुत.दूतस्य.जग्मुसो.नस्.अस्य.अग्नेः/ 12,43: वाजिनो.व्याख्याताः/ 12,43: तेषाम्.एषा.भवति/ 12,44: ``शम्.नो.भवन्तु.वाजिनो.हवेषु.देवताता.मितद्रवः.स्वर्काः/ 12,44: जम्भयन्तोऽहिम्.वृकम्.रक्षांसि.सनेम्य्.अस्मंद्युवन्न्.अमीवाः/''. 12,44: सुखा.नो.भवन्तु.वाजिनो.ह्वानेषु.देवताति7.यज्ञे/ 12,44: मित.द्रवः.सुमित.द्रवः/ 12,44: स्वर्काः.स्वञ्चना.इति.वा.स्वर्चना.इति.वा,.स्वर्चिस.इति.वा/ 12,44: जम्भयन्तस्.अहिम्.च.वृकम्.रक्षस्2p.ca.क्षिप्रम्.अस्मद्.यावयन्त्व्.अमीवा.deva.अश्वा.इति.वा/ 12,44: देव.patnã.o.devànàm.पत्नी.अः/ 12,44: तासाम्.एषा.भवति/ 12,45: ``देवानाम्.patnãr.उशतीर्.अवन्तु.नः.प्रावन्तु.नस्.तुजये.वाजसातये/ 12,45: याः.पार्थिवासो.या.अपाम्.अपि.व्रते.ता.नो.देवीः.सुहवाः.शर्म.यच्छत/''. 12,45: देवानाम्.पत्नी.aþ.उशन्त्यस्.अवन्तु.नः/ 12,45: प्रावन्तु.नस्.अपत्य.जननाय.च.अन्न.संसननाय.च/ 12,45: याः.पार्थिवासो.या.अपाम्.अपि.व्रते.कर्मनि.ता.नो.देवी.अः.सुहवाः.शर्म.यच्छन्तु.शरनम्/ 12,45: तासाम्.एषा.अपरा.भवति/ 12,46: ``उत.ग्ना.व्यन्तु.देवपत्नीर्.इन्द्रान्य्.agnàyy.अश्विनी.रात्/ 12,46: à.rodasã.वरुनानी.शृणोतु.व्यन्तु.देवीर्.य.ऋतुर्.जनीनाम्/''. 12,46: अपि.च.ग्ना.व्यन्तु.देव.पत्नी.अः/ 12,46: इन्द्रानी.इन्द्रस्य.पत्नी.अग्नायी.अग्नेः.patnã.a÷vinã.अश्विनोः.पत्नी/ 12,46: रात्.राजतेः/ 12,46: रोदसी.रुद्रस्य.पत्नी/ 12,46: वरुनानी.च.वरुणस्य.पत्नी/ 12,46: व्यन्तु.देवी.अः.कामयन्ताम्/ 12,46: य.ऋतुः.कालो.जायानाम्,.यऋतुः.कालो.जायानाम्/ 13,1: अथ.इमा.अतिस्तुति1p.ity.आचक्षते/ 13,1: अपि.वा.सम्प्रत्यय.एव.स्यात्.माहाभाग्याद्.देवतायाः/ 13,1: सस्.अग्निम्.एव.प्रथम्.आह/ 13,1: ``त्वम्.अग्ने.द्युभिस्.tvam.आशुशुक्षनिः''.इति.यथा.एतस्मिन्.सूक्ते/''.न.हि.त्वदारे.निमिसश्.चनेशे''.इति.वरुणस्य/ 13,1: अथ.एषा.इन्द्रस्य/ 13,2: ``यद्.द्याव.इन्द्र.ते.शतम्.शतम्.भूमीर्.उत.स्युः/ 13,2: न.त्वा.वज्रिन्.सहस्रम्.सूर्या.अनु.न.जातम्.अस्त.रोदसी/''. 13,2: यदि.त.इन्द्र.शतम्.दिवः.शतम्.भूमयः.प्रतिमानानि.स्युर्.न.त्वा.वज्रिन्.सहस्रम्.अपि.सूर्या.न.द्यावा.पृथिवी.आव्.अप्य्.अभ्यश्नुवीताम्.इति/ 13,2: अथ.एषा.आदित्यस्य/ 13,3: ``यद्.उदञ्चो.वृसाकपे.गृहम्.इन्द्राजगन्तन/ 13,3: क्वस्य.पुल्वघो.मृगः.कम्.अगञ्जनयोपनो.विश्वस्माद्.इन्द्र.उत्तरः/''. 13,3: ``यद्.उदञ्चो.वृकाकपि8.गृहम्.इन्द्र.आजगमतः,.क्व.अस्य.पुल्वघो.मृगः,.क्व.स.बह्वादी.मृगः/ 13,3: मृगो.मार्ष्तेर्.गति.कर्मणः/ 13,3: kam.agamad.de÷am.जन.योपनः/ 13,3: सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्/ 13,3: अथ.एषा.आदित्य.रश्मीनाम्/ 13,4: ``वि.हि.सोतोर्.असृक्षत.नेन्द्रम्.देवम्.अमंसत/ 13,4: यत्रामदद्.वृसाकपिर्.अर्यः.पुस्तेषु.मत्सखा.विश्वस्माद्.इन्द्र.उत्तरः/''. 13,4: व्यसृक्षत.हि.प्रसवाय/ 13,4: न.च.इन्द्रम्.देवम्.अमंसत/ 13,4: यत्र.अमाद्यद्.वृसाकपिर्.arya.ईश्वरः.पुस्तेषु.पोसेसु,.मत्सखा.मम.सखा.मदन.सखा/ 13,4: ये.नः.सखायस्.तैः.सह.इति.वा/ 13,4: सर्वस्माद्.य.इन्द्र.उत्तरस्.तम्.एतद्.ब्रूम.आदित्यम्/ 13,4: अथ.eùà.अश्विनोः/ 13,5: ``सृण्येव.जर्भरी.तुर्फरीतू.नैतोशेव.तुर्फरी.पर्फरीका/ 13,5: उदन्यजेव.जेमना.मदेरू.ता.मे.जराय्व्.अजरम्.मरायु/'' 13,5: सृणी.एव.इति/ 13,5: द्विविधा.सृणिर्.भवति/ 13,5: भर्ता.च.हन्ता.च/ 13,5: tathà.अश्विनौ.च.अपि.भर्ताद्/ 13,5: जर्भरी.भर्ताद्.इत्य्.अर्थः/ 13,5: तुर्फरीतू.हन्ताद्/ 13,5: नैतोशेव.तुर्फरी.पर्फरीका/ 13,5: नितोशस्य.अपत्यम्.नैतोशम्/ 13,5: नैतोशा.iva.तुर्फरी.क्षिप्र.हन्ताद्/ 13,5: उदन्यजेव.जेमना.मदेरू/ 13,5: उदन्यजा.इव.इत्य्.उदकजे.इव.रत्न1d/ 13,5: सामुद्रे.चान्द्रम्.असि.इति.वा/ 13,5: जेमन1d.jayamana1d/ 13,5: जेमना.मदेरू/ 13,5: ता.मे.जरायु.अजरम्.मरायु/ 13,5: एतत्.जरायुजम्.शरीरम्.शरदम्.अजीर्णम्/ 13,5: अथ.एषा.सोमस्य/ 13,6: ``तरत्.स.मन्दी.धावति.धारा.सुतस्य.अन्धसः/ 13,6: तरत्.स.मन्दी.धावति/''. 13,6: तरति.स.पापम्.सर्वम्.मन्दी.यः.स्तौति/ 13,6: धावति.गच्छत्य्.ऊर्ध्वाम्.गतिम्/ 13,6: धारा.सुतस्य.अन्धसः/ 13,6: धारय.अभिसुतस्य.सोमस्य.मन्त्र.पूतस्य.वाचा.स्तुतस्य/ 13,6: अथ.एषा.यज्ञस्य/ 13,7: ``चत्वारि.शृण्गा.त्रयो.अस्य.पादा.द्वे.शीर्षे.सप्त.हस्तासो.अस्य/ 13,7: त्रिधा.बद्धो.वृसभो.रोरवीति.महो.देवो.martyàn.à.vive÷a/''. 13,7: चत्वारि.शृण्गा.इति.वेदा.वा.एत.उक्ताः/ 13,7: त्रयस्.अस्य.पादा.इति.सवनानि.त्रीनि/ 13,7: द्वे.शीर्ष1d.pràyanãya.उदयनीय1d/ 13,7: सप्त.हस्तासः.सप्त.छन्दस्1p/ 13,7: त्रिधा.बद्धस्.त्रेधा.बद्धो.मन्त्र.ब्राह्मण.कल्पैर्.वृसभस्.रोरवीति/ 13,7: रोरवनम्.अस्य.सनव.क्रमेन.ऋच्.भिर्.यजुस्.भिः.सामभिर्.यद्.एनम्.ऋच्.भैः.शंसन्ति.यजुस्.भिर्.यजन्ति.सामभिः.स्तुवन्ति./ 13,7: महो.देव.इत्य्.एष.हि.महान्.देवो.यज्ञज्ञो.martyàm.आविवेश.iti/ 13,7: एस.हि.मनुष्यान्.आविशति.यजनाय/ 13,7: तस्य.उत्तरा.भूयसे.निर्वचनाय/ 13,8: ``स्वर्यन्तो.nàpekùanta.à.dyàm.रोहन्ति.रोदसी/ 13,8: यज्ञम्.ये.विश्वतोधारम्.सुविद्वांसो.वितेनिरे/''. 13,8: स्वर्.गच्छन्त.ईजाना.वा.न.ईक्षन्ते/ 13,8: तेऽअमुम्.एव.लोकम्.गतवन्तम्.ईक्षन्तम्.इति/ 13,8: à.dyàm.रोहन्ति.रोदसी/ 13,8: यज्ञम्.ये.विश्वतोधारम्.सर्वतोधारम्.सुविद्वांसो.वितेनिर.इति/ 13,8: अथ.एषा.वाचः.प्रवल्हिता.इव/ 13,8: ``चत्वारि.वाक्परिमिता.पदानि.तानि.विदुर्.ब्राह्मणा.ये.मनीसिनः/ 13,8: गुहा.त्रीनि.निहिता.नेङ्गयन्ति.तुरीयम्.वाचो.मनुष्या.वदन्ति/''.(13,9) 13,8: चत्वारि.वाचः.परिमितानि.पदानि/ 13,8: तानि.विदुर्.ब्राह्मणा.ये.मेधाविनः/ 13,8: गुहायाम्.त्रीनि.निहितानि.न.अर्थम्.वेदयन्ते/ 13,8: गुहा.गूहतेस्.तुरीयम्.त्वरतेः/ 13,8: कतमानि.तानि.चत्वारि.पदानि/ 13,8: ओम्.कारो.महा.व्याहृति1p.ca.इत्य्.आर्षम्/ 13,8: नाम.आख्यात1d.ca.उपसर्ग.निपाताश्.च.इति.वैयाकरणाः/ 13,8: मन्त्रः.कल्पो.ब्राह्मणंश्.चतुर्थी.व्यावहारिकी.इति.याज्ञिकाः/ 13,8: र्चो.यजुस्1p.sàmàni.चतुर्थी.व्यावहारिकी.इति.नैरुक्ताः/(13,9) 13,8: सर्पानाम्.वाच्.वयसाम्.क्षुद्रस्य.सरीसृपस्य.चतुर्थी.व्यावहारिकी.इत्य्.एके/ 13,8: पशुसु.तूनवेषु.मृगेष्व्.आत्मनि.च.इत्य्.आत्म.प्रवादाः/ 13,8: अथ.अपि.ब्राह्मणम्.भवति/ 13,9: ``सा.वै.वाच्.सृष्टा.चतुर्धा.व्यभवत्/ 13,9: एष्व्.एव.लोकेषु.त्रीनि,.पशुसु.तुरीयम्/ 13,9: या.पृथिवी7.सा.अग्नि7.सा.रथन्तरे/ 13,9: यान्तरिक्षे.सा.वायु7.सा.वामदेव्ये/ 13,9: या.दिवि.सा.आदित्ये.सा.बृहति.सा.स्तनयित्नु7/ 13,10: अथ.पशुसु/ 13,10: ततो.या.वाच्.अत्यरिच्यत.ताम्.ब्राह्मणेष्व्.अदधुः/ 13,10: तस्माद्.ब्राह्मणा.उभयीम्.आचम्.वदन्ति.या.च.देवानाम्.या.च.मनुष्यानाम्/''.इति/ 13,10: अथ.एषा.अक्षरस्य/ 13,10: ``ऋचो.अक्षरे.परमे.व्योमन्.यस्मिन्.देवा.अधि.विश्वे.निसेदुः/ 13,10: यस्.तन्.न.वेद.किम्.ऋचा.करिष्यति.य.इत्.त्द्.विदुस्.त.इमे.समासते/''. 13,10: उपदिशसि/ 13,10: कतमत्.तद्.एतद्.अक्षरम्/ 13,10: ओम्.इत्य्.एषा.वाच्.इति.शाकपूनिः/ 13,10: ऋचश्.च.ह्य्.अक्षरे.परमे.व्यवने.धीयन्ते.नाना.देवतेषु.च.मन्त्रेषु/ 13,10: ``एतद्द्.ह.वा.एतद्.अक्षरम्.यत्.सर्वाम्.त्रयीम्.विद्याम्.प्रति.प्रति/''..इति.च.ब्राह्मणम्/ 13,11: आदित्य.इति.पुत्रः.शाकपूनेः/ 13,11: एसा.ऋच्.भवति.यद्.एनम्.अर्चन्ति/ 13,11: प्रत्यृचः.सर्वाणि.भूतानि/ 13,11: तस्य.यद्.अन्यत्.मन्त्र5भ्यस्.तद्.अक्षरम्.भवति/ 13,11: रश्मि1p'atra.देवा.उच्यन्ते.य.एतस्मिन्न्.अधिनिसन्ना.इत्य्.अधिदैवतम्/ 13,11: अथ.अध्यात्मम्/ 13,11: शरीरम्.अत्र.ऋच्.उच्यते.यद्.एनेन.अर्चन्ति/ 13,11: प्रत्यृचः.सर्वाणि.इन्द्रियानि/ 13,11: तस्य.यद्.अविनाशि.dharma.तद्.अक्षरम्.भवति/ 13,11: इन्द्रियान्य्.अत्र.देवा.उच्यन्ते.यान्य्.अस्मिन्न्.अधिनिसन्नानि.इत्य्.आत्म.प्रवादाः/ 13,12: अक्षरम्.न.क्षरति,.न.क्षीयते.वा.अक्षयो.भवति/ 13,12: वाचस्.अक्ष.इति.वा/ 13,12: अक्षो.yànasya.अञ्जनात्/ 13,12: तत्.प्रकृति.इतरद्.वर्तन.सामान्यात्/ 13,12: इत्य्.अयम्.मन्त्र.अर्थ.चिन्ता.अभ्यूहस्.अभ्यूळ्हः/ 13,12: अपि.श्रुतितस्.अपि.तर्कतः/ 13,12: न.तु.पृथक्त्वेन.मन्त्रा.निर्वक्तव्याः/ 13,12: प्रकरणश.eva.तु.निर्वक्तव्याः/ 13,12: न.ह्य्.एषु.प्रत्यक्षम्.अस्त्य्.अनृषेर्.अतपसो.वा/ 13,12: पारोवर्यवित्सु.तु.खलु.वेदितृसु.भूयस्.विद्यः.प्रशस्यो.भवति.इत्य्.उक्तम्.पुरस्तात्/ 13,12: मनुष्या.वा.ऋषिसु.उत्क्रामत्सु.देवान्.अब्रुवन्/ 13,12: को.न.ऋषिर्.भविष्यति.इति/ 13,12: तेभ्य.एतम्.तर्कम्.ऋषिम्.प्रायच्छन्.मन्त्र.अर्थ.चिन्ता.अभ्यूहम्.अभ्यूळ्हम्/ 13,12: तस्माद्.यद्.एव.किंच.अनूचानस्.अह्यूहत्य्.आर्षम्.तद्.भवति/ 13,13: ``हृदा.तस्तेषु.मनसो.जवेषु.यद्.ब्राह्मणाः.सम्यजन्ते.सखायः/ 13,13: अत्राह.त्वम्.वि.जहुर्.वेद्याभिरोहब्राह्मणो.वि.caranty.u.tve/''. 13,13: हृदा.तस्तेषु.मनसाम्.प्रजवेषु.यद्.ब्राह्मणाः.सम्यजन्ते.समान.ख्याना.ऋत्विजः/ 13,13: अत्र.आह.त्वम्.विजहुर्.वेद्याभिर्.वेदितव्याभिः.प्रवृत्तिभिः/ 13,13: ओह.ब्रह्मान.ऊह.ब्रह्मानः/ 13,13: ऊह.एषाम्.ब्रह्म.इति.वा/ 13,13: सा.इयम्.विद्या.श्रुतिम्.अतिबुद्धिः/ 13,13: तस्यास्.तपसा.पारम्.ईप्सितव्यम्/ 13,13: तद्.इदम्.आयुर्.इच्छता.न.निर्वक्तव्यम्/ 13,13: तस्मात्.छन्दस्.सु.शेसा.उपेक्षितव्याः/ 13,13: अथ.आगमस्,.याम्.याम्.देवताम्.निराह.तस्यास्.तस्यास्.ताद्भाव्यम्.अनुभवत्य्.अनुभवति/ 14,1: व्याख्यातम्.दैवतम्,.यज्ञ.aïgaü÷.च/ 14,1: अथ.अत.ऊर्ध.मार्ग.गतिम्.व्याख्यास्यामः/ 14,1: ``सूर्य.आत्मा''.इत्य्.उदितस्य.हि.कर्म.द्रस्ता/ 14,1: अथ.एतद्.अनुप्रवदन्ति/ 14,1: अथ.एतम्.महान्तम्.आत्मानम्.एषा.ऋच्.अर्गनः.प्रवदन्ति/ 14,1: ``इन्द्रम्.मित्रम्.वरुणम्.अग्निम्.आहुः''.इति/ 14,1: अथ.एष.महान्.आत्मा.आत्म.जिज्ञासया.आत्मानम्.प्रोवाच/ 14,1: ``अग्निर्.अस्मि.जन्मना.जातवेदस्1/''. 14,1: ``अहम्.अस्मि.प्रथमजाः''.इत्य्.एताभ्याम्/ 14,2: ``अग्निर्.अस्मि.जन्मना.जातवेदा.घृतम्.मे.चक्षुर्.अमृतम्.म.आसन्/ 14,2: अर्कस्.त्रिधातू.रजसो.विमानस्.अजस्रो.घर्मो.हविर्.अस्मि.नाम/''.``.अहम्.अस्मि.प्रथमजा.ऋतस्य.पूर्वम्.देवेभ्यो.अमृतस्य.नाम/ 14,2: यो.मा.ददाति.स.इद्.एव.मावदहम्.अन्नम्.अन्नम्.अदन्तम्.अद्मि/''.इति/ 14,2: स.ha.ज्ञात्वा.प्रादुबभूव/ 14,2: एवम्.तम्.व्याजहार.अयम्.तम्.आत्मानम्.अध्यात्मजम्.अन्तिकम्.अन्यस्मा.आचचक्ष्व.इति/ 14,3: ``अपश्यम्.गोपाम्.anipadyamànam.à.ca.परा.च.पथिभिश्.चरन्तम्/ 14,3: स.सध्रीचीः.स.विसूचीर्.vasàna.à.varãvarti.भुवनेष्व्.अन्तः/''. 14,3: à.varãvarti.भुवनेष्व्.अन्तरि.इति/ 14,3: अथ.एष.महान्.आत्मा.सत्त्व.लक्षणस्.तत्.परम्.तद्.ब्रह्म.तत्.सत्यम्.तत्.सलिलम्.तद्.अव्यक्तम्.तद्.अस्पर्शम्.तद्.अरूपम्.तद्.अरसम्.तद्.अगन्धम्.तद्.अमृतम्.तत्.शुक्रम्.तत्.निस्थो.भूत.आत्मा/ 14,3: सा.एषा.भूत.प्रकृतिर्.इत्य्.एके/ 14,3: तत्.क्षेत्रम्.tat.ज्ञानात्.क्षेत्रज्ञम्.अनुप्राप्य.निरात्मकम्/ 14,3: अथ.एष.महान्.आत्मा.त्रिविधो.भवति/ 14,3: सत्त्वम्.रजस्.तमस्.इति/ 14,3: सत्त्वम्.तु.मध्ये.विशुद्धम्.तिष्ठत्य्.अभितस्.रजस्.तमसी/ 14,3: रजस्.इति.काम.द्वेसस्.तमस्.इत्य्.अविज्ञातस्य.विशुद्ध्यतो.विभूतिम्.कुर्वतः.क्षेत्रज्ञ.pçthaktvàya.कल्पते/ 14,3: परिभाति.लिङ्गो.महान्.आत्मा.तमस्.लिङ्गः/ 14,3: विद्या.प्रकाश.liïgas.तमस्1/ 14,3: ऐ.निश्चय.लिङ्ग.आकाशः/ 14,4: आकाश.gunaþ.शब्दः/ 14,4: आकाशाद्.वायुर्.द्वि.गुनः.स्पर्शेन/ 14,4: आव्योर्.ज्योतिष्.त्रि.गुनम्.रूपेन/ 14,4: ज्योतिष.आपश्.चतुर्.गुना.रसेन/ 14,4: अद्भ्यः.पृथिवी.पञ्च.गुना.गन्धेन/ 14,4: pçthivã.à.bhåta.ग्राम.स्थावर.जङ्गमाः/ 14,4: तद्.एतद्.अहर्युग.सहस्रम्.जागर्ति/ 14,4: तस्य.अन्ते.सुसुप्स्यन्न्.अङ्गानि.प्रत्याहरति/ 14,4: भूत.ग्रामाः.पृथिवीम्.अपियन्ति/ 14,4: आपो.ज्योतिषम्/ 14,4: ज्योतिष्.वायुम्/वायुर्.आकाशम्/ 14,4: आकाशो.manah/ 14,4: मनो.विद्याम्/ 14,4: विद्या.महान्तम्.आत्मानम्/ 14,4: महान्.आत्मा.प्रतिभाम्/ 14,4: प्रतिभा.प्रकृतिम्/ 14,4: सा.स्वपिति.युग.सहस्रम्.रात्रिः/ 14,4: ताव्.एताव्.अहोरात्राव्.अजस्रम्.परिवर्तेते/ 14,4: स.कालस्.तद्.एतद्.अहर्.भवति/ 14,4: युग.सहस्र.पर्यन्तम्.अहर्.यद्.ब्रह्मनो.विदुः/ 14,4: रात्रिम्.युग.सहस्र.अन्ताम्.तेअहोरात्रविदो.जनाः/ 14,4: इति/ 14,5: तम्.परिवर्तमानम्.अन्यस्.अनुप्रवर्तते/ 14,5: स्रस्ता.द्रस्ता.विभक्त.अतिमात्रस्.अहम्.इति.गम्यते/ 14,5: स.मिथ्या.दर्शनेऽइदम्.पावकम्.महा.भूतेषु.चिरोनु.आकाशाद्.वायोर्.प्रानाः.चक्षुस्.च.वक्तारंश्.च.तेजसस्.अद्भ्यः.स्नेहम्.pçthivã.à.mårtih/ 14,5: पार्थिवांस्.त्व्.अस्तौ.गुनान्.विद्यात्/ 14,5: त्रीन्.माततस्.त्रीन्.पितृतः/ 14,5: अस्थि.स्नायु.मज्जानः.पितृतः/ 14,5: त्वच्.मांस.शोनितानि.मातृतः/ 14,5: अन्नम्.पानम्.इत्य्.अस्तौ/ 14,5: सस्.अयम्.पुरुषः.सर्व.मयः.sarva.ज्ञानस्.अपि.क्लृप्तः/ 14,6: स.यद्य्.अनुरुध्यते.तद्.भवति/ 14,6: यदि.धर्मस्.अनुरुध्यते.तद्.देवो.भवति/ 14,6: yadi.ज्ञानम्.अनुरुध्यते.तद्.अमृतो.भवति/ 14,6: यदि.कामम्.अनुरुध्यते.सञ्च्यवते/ 14,6: इमाम्.योनिम्.संदध्यात्/ 14,6: तद्.इदम्.अत्र.मतम्/ 14,6: श्लेस्मा.रेतसः.सम्भवति/ 14,6: श्लेस्मनो.रसः/ 14,6: रसात्.शोनितम्,.शोनितात्.मांसम्,.मांसात्.मेदस्,.मेदसः.स्नावा,.स्नावन्5.अस्थीन्य्.अस्थिभ्यो.मज्जा,.मज्जातस्.रेतस्1/ 14,6: तद्.इदम्.योनि7.रेतस्1.सिक्तम्.पुरुषः.सम्भवति/ 14,6: शुक्र.अतिरेके.पुमान्.भवति,.शोनित.अतिरेके.स्त्री.भवति/ 14,6: द्वाभ्याम्.समेन.नपुंसको.भवति/ 14,6: शुक्रेन.भिन्नेन.यमो.भवति/ 14,6: शुक्र.शोनित.सम्योगात्.मातृ.पितृ.सम्योगात्.च/ 14,6: तत्.कथम्.इदम्.शरीरम्.परम्.सम्यम्यते/ 14,6: सौम्यो.भवति/ 14,6: एक.रात्र.उसितम्.कललम्.भवति/ 14,6: पञ्च.रात्राद्.बुद्बुदाः/ 14,6: सप्त.रात्रात्.पेशिन्1/ 14,6: द्विसप्त.रात्राद्.अरुबुदः/ 14,6: पञ्चविंशति.रात्र.स्वस्थितो.घनो.भवति/ 14,6: मास.मात्रात्.कथिनो.भवति/ 14,6: द्विमास.अभ्यन्तरे.शिरस्1.सम्पद्यते/ 14,6: मास.त्रयेन.ग्रीवा.व्यादेशस्,.मास.चतुस्केन.त्वच्.व्यादेशः/ 14,6: पञ्चमे.मासे.नख.रोम.व्यादेशः/ 14,6: सस्थे.मुख.नासिक.अक्षि/ 14,6: श्रोत्रंश्.च.सम्भवति/ 14,6: सप्तमे.चलन.समर्थस्.भवत्य्.अस्तमे.बुद्धि3.अध्यवस्यति/ 14,6: नवमे.सर्व.अङ्ग.सम्पूर्णो.भवति/ 14,6: ``मृतश्.च.अहम्.पुनर्.जातो.जातश्.च.अहम्.पुनर्.मृतः/ 14,6: नाना.योनि.सहस्रानि.मया.उसितानि.यानि.वै/ 14,6: ``आहारा.विविधा.भुक्ताः.पीता.नाना.विधाः.स्तनाः/ 14,6: माताप्.विविधा.दृष्टाः.पिताप्.सुहृदस्.तथा/ 14,6: ``अवान्.मुखः.पीद्यमानो.जन्तुश्.च.एव.समन्वितः/ 14,6: सांख्यम्.योगम्.समभ्यस्येत्.पुरुषम्.वा.पञ्चविंशकम्/''.इति/ 14,6: ततश्.च.दशमे.मासे.प्रजायते/ 14,6: जातश्.च.वायुना.स्पृष्टो.न.स्मरति.जन्म.मरन2d/ 14,6: अन्ते.च.÷ubha.अशुभम्.कर्म.एतत्.शरीरस्य.प्रामान्यम्/ 14,7: अस्त.उत्तरम्.संधि.शतम्/ 14,7: अस्ता.कपालम्.शिरस्1.सम्पद्यते/ 14,7: सोदश.vapàpalàni/ 14,7: नव.स्नायु.शतानि/ 14,7: सप्त.शतम्.पुरुषस्य.मर्मनाम्/ 14,7: अर्ध.चतस्रस्.रोमानि.कोति.अस्,.हृदयम्.ह्य्.अस्त.कपालानि,.द्वादश.kapàlàni.जिह्वा,.वृसनउह्य्.अस्त.सुपर्णौ/ 14,7: तथा.उपस्थ.गुद.पायु/ 14,7: एतत्.मूत्र.पुरीसम्.कस्मात्/ 14,7: आहार.पान.सिक्तत्वात्/ 14,7: अनुपचित.कर्माणाव्.अन्योन्यम्.जायेते.इति/ 14,7: तम्.विद्या.कर्मनी.समन्वारेभेते.पूर्व.प्रज्ञा.ca/ 14,7: महत्य्.अज्ञान.तमसि.मग्नो.जरा.मरन.क्षुद्ः.पिपासा.शोक.क्रोध.लोभ.मोह.मद.भय.मत्सर.हर्ष.विसाद.ईर्ष्या.असूया.आत्मकैर्.द्वन्द्वैर्.अभिभूयमानः.सस्.अस्माद्.आर्जवम्.जवी.भावानाम्.तत्.निर्मुच्यते/ 14,7: सस्.अस्मात्.पापान्.महा.भूमिकावत्.शरीरात्.निमेस.मात्रैः.प्रक्रम्य.प्रकृतिर्.अधिपरीत्य.तैजसम्.शरीरम्.कृत्वा.कर्मणस्.अनुरूपम्.फलम्.अनुभूय.तस्य.सङ्क्षय3.पुनर्.इमम्.लोकम्.प्रतिपद्यते/ 14,8: अथ.ये.hiüsàm.आश्रित्य.विद्याम्.उत्सृज्य.महत्.तपस्.तेपिरे.चिरेन.वेद.उक्तानि.वा.कर्माणि.कुर्वन्ति.ते.धूमम्.अभिसम्भवन्ति/ 14,8: धूमाद्.रात्रिम्,.रात्रेर्.अपक्षीयमान.पक्षम्/ 14,8: अपक्षियमान.पक्षाद्.दक्षिण.अयनम्,.दक्षिण.अयनात्.पितृ.लोकम्,.पितृ.लोकात्.चन्द्रमसम्,.चन्द्रमसो.वायुम्,.वायु5.वृष्टिम्,.वृष्टेर्.ओसधि1p.ca.एतत्.भूत्वा.तस्य.सङ्क्षये.पुनर्.एव.इमंल्.लोकम्.प्रतिपद्यते/ 14,9: अथ.ये.हिंसाम्.उत्सृज्य.vidyàm.आश्रित्य.महत्.तपस्.tepire.ज्ञान.उक्तानि.वा.कर्माणि.कुर्वन्ति.तेऽअर्चिस्.अभिसम्भवन्त्य्,.अर्चिसस्.अहर्.अहर्5.आपूर्यमान.पक्षम्.आपूर्यमान.पक्षाद्.उदक्.अयनम्.उदक्.अयनाद्.देव.लोकम्,.देव.लोकाद्.आदित्यम्.आदित्याद्.वैद्युतम्,.वैद्युतात्.मानसम्/ 14,9: मानसः.पुरुषो.भूत्वा.ब्रह्म.लोकम्.अभिसम्भवन्ति/ 14,9: ते.न.पुनर्.आवर्तन्ते/ 14,9: शिस्ता.दन्द.शूका.य.इदम्.न.जानन्ति/ 14,9: तस्माद्.इदम्.वेदितव्यम्/ 14,9: अथ.अप्य्.आह/ 14,10: ``न.तम्.विदाथ.य.इमा.जजान.अन्यद्.युस्माकम्.अन्तरम्.बभूव/ 14,10: नीहारेन.प्रावृता.जल्प्या.च.सु.तृप.उक्थ.शासश्.चरन्ति/''. 14,10: न.तम्.विद्या3.विदुसो.यम्.एवम्.विद्वांसो.वदन्त्य्.अक्षरम्.ब्रह्मनस्पतिम्/ 14,10: अन्यद्युस्माकम्.अन्यतरम्.अन्यद्.एषाम्.अन्तरम्.बभूव.इति/ 14,10: नीहारेन.प्रावृतास्.तमसा.जल्प्या.च.असु.तृप.उख.शासः.प्रानम्.सूर्यम्.यत्.पथ.गामिनश्.चरन्ति/ 14,10: अविद्वांसः.क्षेत्रज्ञम्.अनुप्रवदन्ति/ 14,10: अथ.अहो.विद्वांसः.क्षेत्रज्ञो.anukalpate/ 14,10: तस्य.तपसा.स्ह.अप्रमादम्.एत्य्.अथ.अप्तव्यो.भवति/ 14,10: तेन.असंततम्.इच्छेत्/ 14,10: तेन.सख्यम्.इच्छेत्/ 14,10: एस.हि.सखा.श्रेस्थः.संजानाति.भूतम्.भवद्.भविष्यद्.इति/ 14,10: ज्ञाता.कस्मात्.जायतेः/ 14,10: सखा.कस्मात्.सख्यतेः/ 14,10: सह.भूत.इन्द्रियैः.शेरते/ 14,10: महा.भूतानि.स.इन्द्रियानि.प्रज्ञा3.कर्म.कारयति.इति.वा/ 14,10: तस्य.यद्.आपः.प्रतिस्था/ 14,10: शीलम्.उपशम.आत्मा.ब्रह्म.इति.स.ब्रह्म.भूतो.भवति/ 14,10: साक्षि.मात्रो.vyavatiùñhate'abandho.ज्ञान.कृतः/ 14,10: अथ.आत्मनो.महतः.प्रथमम्.भूत.नामधेयान्य्.अनुक्रमिष्यामः/ 14,11: हंसः/ 14,11: घर्मः/ 14,11: यज्ञः/ 14,11: वेनः/मेघः/ 14,11: कृमिः/ 14,11: भूमिः/ 14,11: विभुः/ 14,11: प्रभुः/ 14,11: शम्भुः/ 14,11: राभुः/ 14,11: वर्ध.कर्मा/ 14,11: सोमः/ 14,11: भूतम्/ 14,11: भुवनम्/ 14,11: भविष्यत्/ 14,11: आपः/ 14,11: महत्/ 14,11: व्योम/ 14,11: यशस्1/ 14,11: महस्1/ 14,11: स्वर्णीकम्/ 14,11: स्मृतीकम्/ 14,11: स्वृतीकम्/ 14,11: सतीकम्/ 14,11: सतीनम्/ 14,11: गहनम्/ 14,11: गभीरम्/ 14,11: गह्वरम्/ 14,11: कम्/ 14,11: अन्नम्/ 14,11: हविस्1/ 14,11: सद्म/ 14,11: सदनम्/ 14,11: ऋतम्/ 14,11: योनिः/ 14,11: ऋतस्य.योनिः/ 14,11: सत्यम्/ 14,11: नीरम्/ 14,11: हविस्1/ 14,11: रयिः/ 14,11: सत्/ 14,11: पूर्णम्/ 14,11: सर्वम्/ 14,11: अक्षितम्/ 14,11: बर्हिस्1/ 14,11: नाम/ 14,11: सर्पिस्1/ 14,11: अपस्1/ 14,11: पवित्रम्/ 14,11: अमृतम्/ 14,11: इन्दुः/ 14,11: इन्दुः/ 14,11: हेम/ 14,11: स्वर्1/ 14,11: सर्गाः/ 14,11: शम्बरम्/ 14,11: अम्बरम्/ 14,11: वियत्/ 14,11: व्योम/ 14,11: बर्बिस्1/ 14,11: धन्व/ 14,11: अन्तरिक्षम्/ 14,11: आकाशम्/ 14,11: आपः/ 14,11: पृथिवी/ 14,11: भूः/ 14,11: स्वयम्भूः/ 14,11: अध्व/ 14,11: पुस्करम्/ 14,11: सगरम्/ 14,11: समुद्रः/ 14,11: तपस्1/ 14,11: तेजस्1/ 14,11: सिन्धुः/ 14,11: अर्णवः/ 14,11: नाभिः/ 14,11: ऊधः/ 14,11: व्र्क्षः/ 14,11: तत्/ 14,11: यत्/ 14,11: किम्/ 14,11: ब्रह्म/ 14,11: वरेन्यम्/ 14,11: हंसः/ 14,11: आत्मा/ 14,11: भवन्ति/ 14,11: वधन्ति/ 14,11: अध्वानम्/ 14,11: यद्.vàhisthi.à/ 14,11: शरीरानि/ 14,11: अव्ययंश्.च.संस्क्रुते/ 14,11: यज्ञः/ 14,11: आत्मा/ 14,11: भवति/यद्.एनम्.तन्वते/ 14,11: अथ.एतम्.माहान्तम्.आत्मानम्.एतानि.सूक्तान्य्.एता.ऋचस्.अनुप्रवदन्ति/ 14,12: ``सोमः.पवते.जनिता.मतीनाम्.जनिता.दिवो.जनिता.पृथिवी.आः/ 14,12: जनिताग्नेर्.जनिता.सूर्यस्य.जनितेन्द्रस्य.जनितोत.विस्नोः/''. 14,12: सोमः.पवते.जनयिता.मतीनाम्.जनयिता.दिवो.जनयिता.पृथिविएर्.जनयिता.अग्नेर्.जनयिता.सूर्यस्य.जनयीता.इन्द्रस्य.जनयिता.उत.विस्नोः/ 14,12: सोमः.पवते/ 14,12: सोमः.सूर्यः.प्रसवनात्.जनिता.मतीनाम्.प्रकाश.karmaõàm.आदित्य.रश्मीनाम्/ 14,12: दिवो.द्योतन.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,12: पृथिविएः.प्रथन.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,12: अग्नेर्.गति.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,12: सूर्यस्य.स्वीकरण.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,12: इन्द्रस्य.ऐश्वर्य.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,12: विस्नोर्.व्याप्ति.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,12: इत्य्.अधिदैवतम्/ 14,12: अथ.अध्यात्मम्/ 14,12: सोम.आत्मा.प्य्.एतस्माद्.एव.इद्न्रियानाम्.जनिता.इत्य्.अर्थः/ 14,12: अपि.वा.सर्वाभिर्.विभूतिभिर्.विभूतत.आत्मा/ 14,12: इत्य्.आत्म.गतिम्.आचष्टे/ 14,13: ``ब्रह्मा.देवानाम्.पदवीः.कवीनाम्.ऋषिर्.विप्रानाम्.महिसो.मृगानाम्/ 14,13: श्येनो.गृध्रानाम्.स्वधितिर्.वनानाम्.सोमः.पवित्रम्.अत्येति.रेभन्/''. 14,13: ब्रह्मा.देवानाम्.इति/ 14,13: एस.हि.ब्रह्मा.भवति.देवानाम्.देवन.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,13: पदवीः.कवीनाम्.इति/ 14,13: एस.हि.पदम्.वेत्ति.कवीनाम्.कवीयमानानाम्.आदित्य.रश्मीनाम्/ 14,13: ऋषिर्.विप्रानाम्.इति/ 14,13: एष.हि.ऋषिनो.भवति.विप्रानाम्.व्यापन.कर्माणाम्.आदित्य.रश्मीनाम्/ 14,13: महिसो.मृगानाम्.इति/ 14,13: एष.हि.महान्.भवति.मृगानाम्.मार्गन.कर्मणाम्.आदित्य.रस्मीनाम्/ 14,13: श्येनो.गृध्रानाम्.इति/ 14,13: श्येन.आदित्यो.भवति.श्यायतेर्.गति.कर्मणः/ 14,13: गृध्र.आदित्यो.भवति.गृध्यतेः.स्थान.कर्मणः/ 14,13: यत.एतस्मिंस्.तिष्ठति/ 14,13: स्वधितिर्.वनानाम्.इति/ 14,13: एस्ह.हि.स्वयम्.कर्माण्य्.आदित्यो.धत्ते.वनानाम्.वनन.कर्मणाम्.आदित्य.रश्मीनाम्/ 14,13: सोमः.पवित्रम्.अत्येति.रेभन्न्.इति/ 14,13: एस्ह.हि.पवित्रम्.रश्मीनाम्.अत्येति.स्तूयमानः/ 14,13: एस.एव.एतत्.सर्वम्.अक्षरम्/ 14,13: इत्य्.अधिदैवतम्/ 14,13: अथ.अध्यात्मम्/ 14,13: ब्रह्मा.देवानाम्.इति/ 14,13: अयम्.अपि.ब्रह्मा.भवति.देवानाम्.देवन.कर्मणाम्.इन्द्रियानाम्/ 14,13: पदवीः.कवीनाम्.इति/ 14,13: अयम्.अपि.पदम्.वेत्ति.कवीनाम्.कवीयमानानाम्.इन्द्रियानाम्/ 14,13: ऋषिर्.विप्रानाम्.इति/ 14,13: अयम्.अप्य्.ऋषिनो.भवति.विप्रानाम.व्यापन.कर्मणाम्.इन्द्रियानाम्/ 14,13: महिसो.मृगानाम्.इति/ 14,13: अयम्.अपि.महान्.भवति.मृगानाम्.मार्गन.कर्मणाम्.इन्द्रियानाम्/ 14,13: श्येनो.गृध्रानाम्.इति/ 14,13: श्येन.आत्मा.भवति.÷yàyater.ज्ञान.कर्मणः/ 14,13: गृध्रानि.इन्द्रियानि,.gçdhyater.ज्ञान.कर्मणो.यत.एतस्मिंस्.तिष्ठति/ 14,13: स्वधितिर्.वनानाम्.इति/ 14,13: अयम्.अपि.स्वयम्.कर्माण्य्.आत्मनि.धत्ते.वनानाम्.वनन.कर्मणाम्.इन्द्रियानाम्/ 14,13: सोमः.पवित्रम्.अत्येति.रेभन्न्.इति/ 14,13: अयम्.अपि.पवित्रम्.इन्द्रियान्य्.अत्येति/ 14,13: स्तूयमानस्.अयम्.एव.एतत्.सर्वम्.अनुभवति/ 14,13: आत्म.गतिम्.आचष्टे/ 14,14: ``तिस्रो.वाच.ईरयति.प्र.वह्निर्.ऋतस्य.धीतिम्.ब्रह्मणो.मनीषाम्/ 14,14: गावो.यन्ति.गोपतिम्.पृच्छमानाः.सोमम्.यन्ति.मतयो.वावशानाः/(ऋव्.10,97,34)'' 14,14: वह्निर्.आदित्यो.भवति/ 14,14: स.तिस्रो.वाचः.प्रेरयत्य्.ऋचो.यजूंषि.सामानि/ 14,14: ऋतस्य.आदित्यस्य.कर्माणि.ब्रह्मणो.मतानि/ 14,14: एष.एव.एतत्.सर्वम्.अक्षरम्/ 14,14: इत्य्.अधिदैवतम्/ 14,14: अथ.अध्यात्मम्/ 14,14: वह्निर्.आत्मा.भवति/ 14,14: स.तिर्सो.वाच.ईरयति.प्रेरयति.विद्यामतिबुद्धिमताम्/ 14,14: ऋतस्य.आत्मनः.कर्माणि.ब्रह्मणो.मतानि/ 14,14: अयम्.एव.एतत्.सर्वम्.अनुभवति/ 14,14: आत्मगतिम्.आचष्टे/ 14,15: ``सोमम्.गावो.धेनवो.वावशानाः.सोमम्.विप्रा.मतिभिः.पृच्छमानाः/ 14,15: सोमः.सुतः.पूयते.अज्यमानः.सोमे.अर्कास्त्रिष्टुभिः.सम्.नवन्ते/(ऋव्.9,97,35)'' 14,15: एत.एव.सोमम्.गावो.धेनवो.रश्मयो.वावश्यमानाः.कामयमाना.आदित्यम्.यन्ति/ 14,15: एवम्.एव.सोमम्.विप्रा.रश्मयो.मतिभिः.पृच्छमनाः.कामयमाना.आदित्यम्.यन्ति/ 14,15: एवम्.एव.सोमः.सुतः.पूयते.अज्यमानः/ 14,15: एतम्.एव.अर्काश्.च.त्रिष्टुभश्.च.सम्नवन्ते/ 14,15: तत.एतस्मिन्न्.आदित्य.एकम्.भवन्ति/ 14,15: इत्य्.अधिदैवतम्/ 14,15: अथ.अध्यात्मम्/ 14,15: एत.एव.सोमम्.गावो.धेनव.इन्द्रियाणि.वा.अवश्यमानानि.कामयमानान्य्.आत्मानम्.यन्ति/ 14,15: एवम्.एव.सोमम्.विप्रा.इन्द्रियाणि.मतिभिः.पृच्छमानानि.कामयमानान्य्.आत्मानम्.यन्ति/ 14,15: एवम्.एव.सोमः.सुतः.पूयते.अज्यमानः/ 14,15: इमम्.एवात्मा.च.सप्त.ऋषयश्.च.सम्नवन्ते/ 14,15: तानि.इमान्य्.एतस्मिन्न्.आत्मन्य्.एकम्.भवन्ति/ 14,15: इत्य्.आत्मगतिम्.आचष्टे/ 14,16: ``अक्रान्.समुद्रः.प्रथमे.विधर्मन्.जनयन्.प्रजा.भुवनस्य.राजा/ 14,16: वृषा.पवित्रे.अधि.सानो.अव्ये.बृहत्.सोमो..वावृधे.सुवान.इन्दुः/(ऋव्.9,97,40)'' 14,16: अत्यक्रमीत्.समुद्र.आदित्यः.परमे.व्यवने.वर्षकर्मणा.जनयन्.प्रजा.भुवनस्य.राजा.सर्वस्य.राजा/ 14,16: वृषा.पवित्रे.अधि.सानो.अव्ये.बृहत्.सोमो.वावृधे.सुवान.इन्दुः/ 14,16: इत्य्.अधिदैवतम्/ 14,16: अथ.अध्यात्मम्/ 14,16: अत्यक्रमीत्.समुद्र.आत्मा.परमे.vyavane.ज्ञानकर्मणा.जनयन्.प्रजा.भुवनस्य.राजा.सर्वस्य.राजा/ 14,16: वृषा.पवित्रे.अधि.सानो.अव्ये.महत्.सोमो.वावृधे.सुवान.इन्दुः/ 14,16: इत्य्.आत्मगतिम्.आचष्टे/ 14,17: ``महत्तत्.सोमो.महिषश्चकारापाम्.यद्गर्भो.अवृणीत.देवान्/ 14,17: अदधाद्.इन्द्रे.पवमान.ओजो.अजनयत्.सूर्ये.ज्योतिर्.इन्दुः/(ऋव्.9,97,41)'' 14,17: महत्.तत्.सोमो.महिषश्चकारापाम्.यद्गर्भो.अवृणीत/ 14,17: देवानाम्.आधिपत्यम्.अदधाद्.इन्द्रे.पवमान.ओजो.अजनयत्.सूर्ये.ज्योतिर्.इन्दुर्.आदित्यः/ 14,17: इन्दुर्.आत्मा/ 14,18: ``विधुम्.दद्राणम्.समने.बहूनाम्.युवानम्.सन्तम्.पलितो.जगार/ 14,18: देवस्य.पश्य.काव्यम्.महित्वाद्या.ममार.स.ह्यः.समान/(ऋव्.10,55,5)'' 14,18: विधुम्.विधमन.शीलम्.दद्राणम्.दमनशीलम्.युवानंश्.चन्द्रमसम्.पलित.आदित्यो.गिरति/ 14,18: सद्यो.ंरियते.स.दिवा.समुदिता/ 14,18: इत्य्.अधिदैवतम्/ 14,18: अथ.अध्यात्मम्/ 14,18: विधुम्.विधमन.शीलम्.दद्राणम्.दमन.शीलम्.युवानम्.महान्तम्.पलित.आत्मा.गिरति/ 14,18: रात्रौ.ंरियते/ 14,18: रात्रिः.समुदिता/ 14,18: इत्य्.आत्मगतिम्.आचष्टे/ 14,19: ``साकंजानाम्.सप्तथमाहुरेकजम्.षळिद्यमा.ऋषयो.देवजा.इति/ 14,19: तेषाम्.इष्टानि.विहितानि.धामशः.स्थात्रे.रेजन्ते.विकृतानि.रूपशः/(ऋव्.1,164,15)'' 14,19: सहजातानाम्.षण्णाम्.ऋषीणाम्.आदित्यः.सप्तमः/ 14,19: तेषाम्.इष्टानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मताअनि.वा.नतानि.वा.अद्भिः.सह.सम्मोदन्ते/ 14,19: यत्रैतानि.सप्त.ऋषीणानि.ज्योतींषि.तेभ्यः.पर.आदित्यः/ 14,19: तान्य्.एतस्मिन्न्.एकम्.भवन्ति/ 14,19: इत्य्.अधिदैवतम्/ 14,19: अथ.अध्यात्मम्/ 14,19: सहजातानाम्.षण्णाम्.इन्द्रियाणाम्.आत्मा.सप्तमः/ 14,19: तेषाम्.इष्टानि.वा.कान्तानि.वा.क्रान्तानि.वा.गतानि.वा.मतानि.वा.नतानि.वा.अन्नेन.सह.सम्मोदन्ते/ 14,19: यत्र.इमानि.सप्त.ऋषीणानि.इन्द्रियाणि/ 14,19: एभ्यः.पर.आत्मा/ 14,19: तान्य्.एतस्मिन्न्.एकम्.भवन्ति/ 14,19: एत्य्.आत्मगतिम्.आचष्टे/ 14,20: ``स्त्रियः.सतीस्.tàm.u.me.पुंस.आहुः.पश्यद्.अक्षण्वान्.न.वि.चेतद्.अन्धः/ 14,20: कविर्.यः.पुत्रः.स.ईमा.चिकेत.यस्.ता.विजानात्.स.पितुष्.पिता.असत्/(ऋव्.1,164,16)'' 14,20: स्त्रिय.एव.एताः.शब्द.स्पर्श.råpa.रस.गन्ध.हारिण्यः/ 14,20: ता.अमुम्.पुंशब्देन.निराहारः.प्राण.इति.पश्यन्.कष्टान्.न.विजानात्य्.अन्धः/ 14,20: कविर्.यः.पुत्रः.स.इमा.जानाति/ 14,20: यः.स.इमा.जानाति.स.पितुष्.पितासत्/ 14,20: इत्य्.आत्मगतिम्.आचष्टे/ 14,21: ``सप्तार्ध.गर्भा.भुवनस्य.रेतो.विष्णोस्.तिष्ठन्ति.प्रदिशा.vidharmaõi/ 14,21: ते.धीतिभिर्.मनसा.ते.विपश्चितः.परिभुवः.परि.भवन्ति.विश्वतः/(ऋव्.1,164,36)'' 14,21: सप्त.एतान्.आदित्यरश्मीन्.अयम्.आदित्यो.गिरति.मध्यस्थान.ऊर्ध्व.शब्दः/ 14,21: यान्य्.अस्मिंस्.तिष्ठन्ति.तानि.धीतिभिश्.च.मनसा.च.विपर्ययन्ति/ 14,21: परिभुवः.परिभवन्ति.सर्वाणि.कर्माणि.वर्षकर्मणा/ 14,21: इत्य्.अधिदैवतम्/ 14,21: अथ.अध्यात्मम्/ 14,21: सप्त.इमानि.इन्द्रियाण्य्.अयम्.आत्मा.गिरति.मध्यस्थान.ऊर्ध्वशब्दः/ 14,21: यान्य्.अस्मिंस्.तिष्ठन्ति.तानि.धीतिभिश्.च.मनसा.च.विपर्ययन्ति/ 14,21: परिभुवः.परिभवन्ति.सर्वाणि.indriyàõi.ज्ञानकर्मणा/ 14,21: इत्य्.आत्मगतिम्.आचष्टे/ 14,22: ``न.वि.जानामि.यदि.वेदम्.अस्मि.नण्यः.सम्नद्धो.मनसा.चरामि/ 14,22: यदा.मागन्.प्रथमजा.ऋतस्य.आद्.इद्.vàco.अश्नुवे.भागम्.अस्याः/(ऋव्.1,164,37)'' 14,22: न.विजानामि.यदि.वेदम्.अस्मि/ 14,22: निण्यः.प्रसम्नद्धो.मनसा.चरामि/ 14,22: न.हि.विजानन्.बुद्धिम्.अतः.पुष्टिः.पुत्रः.परिवेदयन्ते.अयम्.आदित्यो.अयम्.आत्मा/ 14,23: ``अपान्.प्रान्.एतिस्वधया.गृभीतो.अमर्त्यो.मर्त्येना.सयोनिः/ 14,23: ता.शश्वन्ता.विषूचीना.वियन्ता.न्य.न्यंश्.चिक्युर्.न.नि.चिक्युर्.अन्यम्/(ऋव्.1,164,38)'' 14,23: अपाञ्चयति.प्राञ्चयति.स्वधया.गृभीतो.अमर्त्य.आदित्यो.मर्त्येन.चन्द्रमसा.सह/ 14,23: तौ.शश्वद्.गामिनौ.विश्व.गामिनौ.बहुगामिनौ.वा/ 14,23: पश्यत्य्.आदित्यम्.न.चन्द्रमसम्/ 14,23: इत्य्.अधिदैवतम्/ 14,23: अथ.अध्यात्मम्/ 14,23: अपाञ्चयति.प्राञ्चयति.स्वधया.गृभीतो.अमर्त्य.आत्मा.मर्त्येन.मनसा.सह/ 14,23: तौ.शश्वद्.गामिनौविश्व.गामिनौ.बहुगामिनौ.वा/ 14,23: पश्यत्य्.आत्मानम्.न.मनः/ 14,23: इत्य्.आत्मगतिम्.आचष्टे/ 14,24: ``तद्.इद्.आस.भुवनेषु.ज्येष्ठम्.यतो.जज्ञ.ugras.त्वेषनृम्न्णः/ 14,24: सद्यो.जज्ञानो.नि.रिणाति.शत्रून्.अनु.यम्.विश्वे.मदन्त्य्.ऊमाः/(ऋव्.10,120,1)'' 14,24: तद्.भवति.भूतेषु.भुवनेषु.ज्येष्ठम्.आदित्यम्.यतो.जज्ञ.ugras.त्वेष.नृम्णो.दीप्तिनृम्णः/ 14,24: सद्यो.जज्ञानो.निरिणाति.शत्रून्.इति/ 14,24: निरिणातिः.प्रीतिकर्मा.दीप्रिकर्मा.वा.अनुमदन्ति.यम्.विश्व.ऊमाः/ 14,24: इत्य्.अधिदैवतम्/ 14,24: अथ.अध्यात्मम्/ 14,24: तद्.भवति.भूतेषु.भुवनेषु.ज्येष्ठम्.अव्यक्तम्.यतो.जायत.उग्रस्.त्वेष.nçmõo.ज्ञाननृम्णः/ 14,24: सद्यो.जज्ञानो.निरिणाति.शत्रून्.इति/ 14,24: निरिणातिः.प्रीतिकर्मा.दीप्तिकर्मा.वा/ 14,24: अनुमदन्ति.यम्.सर्व.ऊमाः/ 14,24: इत्य्.आत्मगतिम्.आचष्टे/ 14,25: ``को.अद्य.युङ्क्ते.धुरि.गा.ऋतस्य.शिमीवतो.भामिनो.दुर्हृणायून्/ 14,25: आसन्न्.इषून्.हृत्स्व्.असो.मयोभून्.य.एषाम्.भृत्याम्.ऋणधत्.स.जीवात्/(ऋव्.1,84,16)'' 14,25: क.आदित्यो.धुरि.गा.युङ्क्ते.रश्मीन्.कर्मवतो.भानुमतो.दुराधर्षान्.असून्यसुनवन्ति.इषूनिषुणन्वन्ति.मयोभूनि.सुखभूनि/ 14,25: य.इमम्.सम्भृतम्.वेद.कथम्.स.जीवति/ 14,25: इत्य्.अधिदैवतम्/ 14,25: अथ.अध्यात्मम्/ 14,25: क.आत्मा.धुरि.गा.युङ्क्त.इन्द्रियाणि.कर्मवन्ति.भानुमन्ति.दुराधर्षान्.असून्यसुनवन्ति.इषूनिषुणवन्ति.मयोभूनि.सुखभूनि/ 14,25: य.इमानि.सम्भृतानि.वेद.चिरम्.स.जीवति/ 14,25: इत्य्.आत्मगतिम्.आचष्टे/ 14,26: ``क.ईषते.तुज्यते.को.बिभाय.को.मंसते.सन्तम्.इन्द्रम्.को.अन्ति/ 14,26: कस्.तोकाय.क.इभाय.उत.राये.अधि.ब्रवत्.तन्वे.को.जनाय/(ऋव्.1,84,17)'' 14,26: क.एव.गच्छति.को.ददाति.को.बिभेति.को.मंसते.सन्तम्.इन्द्रम्/ 14,26: कस्.तोकाय.अपत्याय.महते.च.नो.रणाय.रमणीयाय.दर्शनीयाय/ 14,27: ``को.अग्निम्.ãée.हविषा.घृतेन.स्रुचा.यजाता.ऋतुभिर्.ध्रुवेभिः/ 14,27: कस्मै.devà.à.vahàn.आशु.homa.को.मंसते.वीति.होत्रः.सुदेवः/(ऋव्.1,84,18)'' 14,27: क.आदित्यम्.पूजयति.हविषा.च.घृतेन.च.स्रुचा.यजाता.ऋतुभिर्.ध्रुवोभिर्.इति/ 14,27: कस्मै.देवा.àvahàn.आशु.homa.अर्थान्/ 14,27: को.मंसते.वीतिहोत्रः.सुदेवः.कल्याण.देवः/ 14,27: इत्य्.अधिदैवतम्/ 14,27: अथ.अध्यात्मम्/ 14,27: क.आत्माअनम्.पूजयति.हविषा.च.घृतेन.च.स्रुचा.यजाता.ऋतुभिर्.ध्रुवेभिर्.इति/ 14,27: कस्मै.देवा.àvahàn.आशु.homa.अर्थान्/ 14,27: को.मंसते.वीतिहोत्रः.सुप्रज्ञः.कल्याणप्रज्ञः/ 14,27: इत्य्.आत्मगतिम्.आचष्टे/ 14,28: ``त्वम्.अङ्ग.प्र.शंसिषो.देवः.शविष्ठ.मर्त्यम्/ 14,28: न.त्वद्.अन्यो.मघवन्न्.अस्ति.मर्डिता.इन्द्र.ब्रवीमि.ते.वचः/(ऋव्.1,84,19)'' 14,28: त्वम्.अङ्ग.प्रशंसीर्.देवः.शविष्ठ.मर्त्यम्/ 14,28: न.त्वद्.अन्यो.अस्ति.मघवन्.पाता.वा.पालयिता.वा.जेता.वा.सुखयिता.वा/ 14,28: इन्द्र.ब्रवामि.ते.वच.इति.स्तुतिसम्युक्तम्/ 14,29: ``हंसः.शुचिषद्.वसुर्.अन्तरिक्षसद्.होता.वेदिषद्.अतिथिर्.दुरोणसत्/ 14,29: नृषद्.वरसद्.ऋतसद्.व्योमसद्.अब्जा.गोजा.ऋतजा.अद्रिजा.ऋतम्/(ऋव्.4,40,5)'' 14,29: हंस.इति/ 14,29: हंसाः.सूर्यरश्मयः/ 14,29: परम.आत्मा.परम्.ज्योतिः/ 14,29: पृथिवी.व्याप्ता.इति/ 14,29: व्याप्तम्.सर्वम्.व्याप्तम्.वननकर्मणान्.अभ्यासेन.आदित्य.मण्डलेन.इति/ 14,29: त्ययति.इति.लोको.त्ययति.इति/ 14,29: हंसयन्.त्ययति.इति/ 14,29: हंसाः.परमहंसाः/ 14,29: परम.आत्मा.सूर्य.रश्मिभिः.प्रभूतगभीरवसति.इति/ 14,29: त्रिभिर्.वसति.इति.वा/ 14,29: रश्मिर्.वसति.इति.वा/ 14,29: वह्निर्.वसति.इति.वा.सुवर्णरेताः.पूषा.गर्भा.रिभेति.रिभन्ता.vanakuçilàni.kuçantà.रिभन्ता.अन्तरिक्षा.चरत्पथान्तरिक्षा.चरद्.इति.दिवि.भुवि.गमनम्.वा.सुभानुः.सुप्रभूतो.होता.आदित्यस्य.गता.भवन्त्य्.अतिथिर्.दुरोणसत्.सर्वे.दुरोणसद्.द्रवम्.सर्वे.रसा.विकर्षयति/ 14,29: रश्मिर्.विकर्षयति/ 14,29: वह्निर्.विकर्षयति/ 14,29: वननम्.भवति/ 14,29: अश्वगोजा.अद्रिगोजा.धरित्रिगोजाः.सर्वे.गोजा.ऋतजा.बहुशब्दा.भवन्ति/ 14,29: निगमो.निगमव्यति.भवन्त्य्.एष.निर्वचनाय/ 14,30: ``द्वा.सुपर्णा.सयुजा.सखाया.समानम्.वृक्षम्.परिषस्वजाते/ 14,30: तयोर्.अन्यः.पिप्पलम्.स्वाद्व्.अत्त्य्.अनश्नन्न्.अन्यो.अभि.चाकशीति/(ऋव्.1,164,20)'' 14,30: द्वौ.द्वौ.प्रतिष्ठितौ.सुकृतौ.धर्मकर्तारौ/ 14,30: दुष्कृतम्.पापम्.परिसारकम्.इत्य्.आचक्षते/ 14,30: सुपर्णा.सयुजा.सखाय.इत्य्.आत्मानम्.दुरात्मानम्.परम.आत्मानम्.प्रत्युत्तिष्ठति/ 14,30: शरीर.एव.तज्.जायते/ 14,30: वृक्षम्.रक्ष.शरीरम्.वृक्षम्.पक्षौ.प्रतिष्ठापयति/ 14,30: तयोर्.अन्यद्.भुक्त्वा.अन्नम्.अनश्नन्न्.अन्याम्.सरूपताम्.salokatàm.अश्नुते.य.एवम्.विद्वाअन्/ 14,30: अनश्नन्न्.अन्यो.अभिचाकशीति/ 14,30: इत्य्.आत्मगतिम्.आचष्टे/ 14,31: ``à.yàhãndra.पथिभिर्.ईळितेभिर्.यज्ञम्.इमम्.नो.भागधेयम्.जुषस्व/ 14,31: तृप्ताम्.जहुर्मातुलस्येव.योषा.भागस्ते.पैतृष्वसेयी.वपाम्.इव/'' 14,31: आगमिष्यन्ति.शक्रो.देवतास्तास्त्रिभिर्.तीर्थेभिः.शक्रप्रतरैर्.ईळितेभिस्.त्रिभिस्.तीर्थैर्.यज्ञम्.इमम्.नो.यज्ञ.bhàgam.अग्नीषोम.भागाव्.इन्द्रो.जुषस्व/ 14,31: तृप्ताम्.एवम्.मातुलयोगकन्याभागम्.सर्तृकेव.सा.या.देवतास्.तास्.तत्स्थाने.शक्रम्.निदर्शनम्/ 14,32: ``विप्रम्.विप्रासो.अवसे.देवम्.मर्तास.ऊतये/ 14,32: अग्निम्.गीर्भिर्.हवामहे/(ऋव्.8,11,6)'' 14,32: विप्रम्.विप्रासो.अवसे.विदुः/ 14,32: वेद.विन्दतेर्.वेदितव्यम्/ 14,32: विमलशरीरेण.वायुना/ 14,32: विप्रस्.तु.हृत्पद्मनिलयस्थितम्.अकारसंहितम्.उकारम्.पूरयेन्.मकारनिलयम्.गतम्.विप्रम्.प्राणेषु.बिन्दुसिक्तम्.विकसितम्.वह्नितेजह्प्रभम्.कनकपद्मेष्व्.अमृतशरीरम्.अमृतजातस्थितम्.अमृतवाचाम्.ऋतमुखे.वदन्ति/ 14,32: अग्निम्.गीर्भिर्.हवामहे/ 14,32: अग्निम्.सम्बोधयेत्.``अग्निः.सर्वा.देवताः''.इति/ 14,32: तस्य.उत्तरा.भूयसे.निर्वचनाय/ 14,33: ``जातवेदसे.सुनवाम.सोमम्.अरातीयतो.नि.दहाति.वेदः/ 14,33: स.नः.पर्षद्.अति.दुर्गाणि.विश्वा.नावा.इव.सिन्धुम्.दुरिता.अत्य्.अग्निः/(ऋव्.1,99,1) 14,33: जातवेदस.इति/ 14,33: जातम्.इदम्.सर्वम्.सचराचरम्.स्थित्य्.उत्पत्तिप्रलयन्यायेनाच्छाय.सुनवाम.सोमम्.इति.प्रसवेन.अभिषवाय.सोमम्.राजानम्.अमृतम्.अरातीयतो.यज्ञ.artham.इति.स्मो.निश्चये.निदहाति.दहति.भस्मीकरोति.सोमो.ददद्.इत्य्.अर्थः/ 14,33: स.नः.पर्षदति.दुर्गाणि.दुर्गमनानि.स्थानानि.नावेव.सिन्धुम्.यथा.कश्चित्.कर्णधारो.नावेव.सिन्धोः.स्यन्दनान्.नदीम्.जलदुर्गाम्.महाकूलाम्.तारयति.दुरितात्य्.अग्निर्.इति.दुरितानि.तारयति/ 14,33: तस्य.एषा.अपरा.भवति/ 14,34: ``इदम्.ते.अन्याभिर्.असमानम्.अद्भिर्.याः.काश्.च.सिन्धुम्.प्र.वहन्ति.नद्यः/ 14,34: सर्पो.जीर्णाम्.इव.त्वचम्.जहाति.पापम्.सशिरस्को.भ्युपेत्य/'' 14,34: इदम्.ते.अन्याभिर्.असमानाभिर्.याः.काश्.च.सिन्धुम्.पतिम्.कृत्वा.नद्यो.वहन्ति/ 14,34: सर्पो.जीर्णाम्.इव.सर्पस्.त्वचम्.त्यजति/ 14,34: पापम्.त्यजन्ति/ 14,34: आप.आप्नोतेः/ 14,34: तासाम्.एषा.भवति/ 14,35: ``त्र्यम्बकम्.यजामहे.सुगन्धिम्.पुष्टिवर्धनम्/ 14,35: उर्वारुकम्.इव.बन्धनान्.मृत्योर्.मुक्षीय.मामृतात्/(ऋव्.7,59,12)'' 14,35: त्र्यम्बको.रुद्रस्.तम्.त्र्यम्बकम्.यजामहे.सुगन्धिम्/ 14,35: सुगन्धिम्.सुष्ठुगन्धिम्/ 14,35: पुष्टिवर्धनम्.पुष्टिकारकम्.इव/ 14,35: उर्वारुकम्.इव.फलम्.बन्धनाद्.आरोधनान्.मृत्योः.सकाशान्.मुञ्चस्व.माम्/ 14,35: कस्माद्.इति/ 14,35: एषाम्.इतरेषापरा.भवति/ 14,36: ``शतम्.जीव.शरदो.वर्धमानः.शतम्.हेमन्तान्.÷atam.u.vasantàn/ 14,36: शतम्.इन्द्राग्नी.सविता.बृहस्पतिः.शतायुषा.हविषेमम्.पुनर्दुः/(ऋव्.10,161,4)'' 14,36: शतम्.जीव.शरदो.वर्धमान.इत्य्.अपि.निगमो.भवति/ 14,36: शतम्.इति.शतम्.दीर्घम्.आयुः/ 14,36: मरुत.एना.वर्धयन्ति/ 14,36: शतम्.एनम्.एव.शत.आत्मेव.शतात्मानम्.भवति/ 14,36: शतम्.अनन्तम्.भवति/ 14,36: शतम्.ऐश्वर्यम्.भवति/ 14,36: शतम्.इति.शतम्.दीर्घम्.आयुः/ 14,37: ``मा.ते.राधांसि.मा.त.ऊतयो.वसो.अस्मान्.कदाचना.दभन्/ 14,37: विश्वा.च.न.उप.मिमीहि.मानुष.वसूनि.carùaõibhya.à/(ऋव्.1,84,20)'' 14,37: मा.च.ते.धामानि.मा.च.ते.कदा.च.नः.सरिषुः/ 14,37: सर्वाणि.प्रज्ञानान्य्.उपमानाय.मनुष्यहितः/ 14,37: अयम्.आदित्यो.अयम्.आत्मा/ 14,37: अथ.एतद्.अनुप्रवदन्ति/ 14,37: अथ.एतम्.महान्तम्.आत्मानम्.एषा.ऋग्गणः.प्रवदति.वैश्वकर्मणे/ 14,37: ``देवानाम्.नु.वयम्.जाना'' 14,37: ``न.असद्.आसीन्.na.u.sad.आसीत्.तदानीम्''.इति.च/ 14,37: सा.एषा.आत्मजिज्ञासा/ 14,37: सैषा.सर्वभूतजिज्ञासा/ 14,37: ब्रह्मणः.सारिष्टम्.सरूपताम्.सलोकताम्.गमयति.य.एवम्.वेद/ 14,37: नमो.ब्रह्मणे/ 14,37: नमो.महते.भूताय/ 14,37: नमः.पारस्कराय/ 14,37: नमो.यास्काय/ 14,37: ब्रह्म.शुक्लमसीय/ 14,37: ब्रह्म.शुक्लमसीय/