Varahagrhyasutra Based on the edition by Raghu Vira New Delhi: Meharchand Lachhmandas, 1982 (Panini Vaidika Granthamala ; 2) Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ वाराहगृह्यसूत्र, 1 अतः परं परिशिष्टा मैत्रायणीयसूत्रस्य । गृह्यपुरुषः प्रायश्चित्तम् अनुग्रहिकहौतृकशुल्विकोत्तरेष्टकवैष्णवाध्वर्यविकचातुर्होतृकगोनामिकाकुलपादरहस्यप्रतिग्रहयमकवृषोत्सर्गप्रश्नद्रविणषट्कारणप्रधानसांदेहिकप्रवराध्यायरुद्रविधानछन्दोऽनुक्रमण्यन्तर्क्यकल्पप्रवासविधिप्रातरुपस्थानभूतोत्पत्तिर् इति द्वाविंशतिः परिशिष्टसंख्यानाम् ॥ VGrs_1.1 गृह्ये ऽग्नौ पाकयज्ञान् विहरेत् ॥ VGrs_1.2 ह्रस्वत्वात् पाकयज्ञः । ह्रस्वं हि पाक इत्याचक्षते ॥ VGrs_1.3 दर्शपूर्णमासप्रकृतिः पाकयज्ञविधिर् अप्रयाजो ऽननुयाजो ऽसामिधेनीकः ॥ VGrs_1.4 स्वाहाकारान्तं निगद्य होमाः ॥ VGrs_1.5 परतन्त्रोत्पत्तिर् दक्षिणाग्नाव् आहिताग्निः कुर्वीत शालाग्नाव् अनाहिताग्निः ॥ VGrs_1.6 गोमयेन गोचर्ममात्रं चतुरस्रं स्थण्डिलम् उपलिप्येषुमात्रं तस्मिन् लक्षणं कुर्वीत सत्यसदसीति पश्चार्धाद् उदीचीं लेखां लिखति । ऋतसदसीति दक्षिणार्धात् प्राचीम् । घर्मसदसीत्य् उत्तरार्धात् प्राचीम् । मध्ये द्वे तिस्रो वा प्राचीः । ऊर्जस्वतीति दक्षिणाम् । पयस्वतीत्य् उत्तराम् । इन्द्राय त्वेति मध्याद् वा । सर्वाः प्रादेशमात्र्यो दर्भेणावलिखेत् ॥ VGrs_1.7 अद्भिः प्रोक्ष्याग्निं सादयति ॥ VGrs_1.8 परिसमुह्य परिस्तीर्य पर्युक्ष्य तूष्णीम् इध्माबर्हिः संनह्य ग्रागग्रैर् दक्षिणारम्भैर् उदक्संस्थैरयुग्मैर् धातुभिः स्तृणाति ॥ VGrs_1.9 दक्षिणतो ऽग्नेर् ब्रह्माणम् उपवेश्योत्तरत उदपात्रम् ॥ VGrs_1.10 बर्हिषः पवित्रे कुरुते ॥ VGrs_1.11 समाव् अप्रच्छिन्नप्रान्तौ दर्भौ प्रादेशमात्रौ पवित्रे स्थो वैष्णव्ये इत्योषध्या छित्त्वा विष्णोर्मनसा पूते स्थ इत्य् अद्भिस् त्रिर् उन्मृज्य प्रोक्षणीर् धर्मैः संस्कृत्य प्रणीतां प्रणीय निर्वपणप्रोक्षणसंवपनम् इति यथादेवतं चरुम् अधिश्रित्य स्रुक्स्रुवं प्रमृज्याभ्युक्ष्याग्नौ प्रताप्यादितिर् असि नाच्छिन्नपत्त्रेत्य् आज्यम् अग्नाव् अधिश्रयति ॥ VGrs_1.12 पृश्नेः पयो ऽसीत्य् आज्यं निर्वपति ॥ VGrs_1.13 परि वाजपतिर् इत्याज्यहविश् च त्रिः पर्यग्निकरोति ॥ VGrs_1.14 देवस् त्वा सवितोत्पुनात्व् इत्याज्यं श्रपयति ॥ VGrs_1.15 तूष्णीम् इध्माबर्हिर् विप्रोक्ष्य यथा म्नातम् अभिपरिस्तृणाति ॥ VGrs_1.16 परिधीन् परिदधाति ॥ VGrs_1.17 तेजो ऽसीत्याज्यमवेक्ष्य पश्चादग्नेर्दर्भेष्वासादयति ॥ VGrs_1.18 अभिघार्य स्थालीपाकमुत्तरत उद्वासयति ॥ VGrs_1.19 सकृदेवेध्ममाधाय वैरूपाक्षः प्रथमो होमानाम् ॥ VGrs_1.20 ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा युनज्मि त्वेति च योजयित्वा ॥ VGrs_1.21 नह्य् अयुक्तो हव्यं वहत इति ह विज्ञायते ॥ VGrs_1.22 कामं पुरस्ताद्धुरो जुहोति । युक्तो वह जातवेदः पुरस्तादिदं विद्धि क्रियमाणं यथेह । त्वं भिषग्भेषजस्यासि गोप्ता त्वया प्रसूता गामश्वं पूरुषं सनेम । स्वाहा । इति ॥ VGrs_1.23 विश्वा अग्ने त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषम् ॥ VGrs_1.24 इति । नक्षत्रमिष्ट्वा देवतां यजेत । अहोरात्रमृतुं तिथिं च ॥ VGrs_1.25 अभिघार्य यद्देवतं हविः स्यात्तच् च जुहुयाद् यथादेवतं यथादेवतया चर्चा ॥ VGrs_1.26 आकूताय स्वाहा । आकूतये स्वाहेति जयान् जुहुयात् ॥ VGrs_1.27 प्रजापतिः प्रायच्छत् । इडाम् अग्न इति स्विष्टकृतम् उत्तरार्धपूर्वार्धे जुहुयात् ॥ VGrs_1.28 मेक्षणम् उपयामं पवित्रे चान्वादध्यात् ॥ VGrs_1.29 अन्व् अद्य नो ऽनुमतिः । अन्व् इद् अनुमते त्वम् इति । भूः स्वाहेति प्रायश्चित्ताहुतीश्च ॥ VGrs_1.30 त्वन् नो ऽग्ने । स त्वन् नो ऽग्ने । मनो ज्योतिः । त्रयस्त्रिंशत्तन्तवः । अयाश्चाग्ने ऽसीति च ॥ VGrs_1.31 इमं स्तनं मधुमन्तं धयापां प्रपीनमग्ने सलिलस्य मध्ये । उत्सं जुषस्व मधुमन्तम् ऊर्मिं समुद्र्यं सदनम् आविशस्व । स्वाहा । इति परिधिविमोकम् अभिजुहोति ॥ VGrs_1.32 अन्नपत इत्यन्नस्य जुहुयात् ॥ VGrs_1.33 एधो ऽस्येधीषीमहि स्वाहेति समिधम् आदधाति । समिदसि समेधिषीमहीति द्वितीयाम् ॥ VGrs_1.34 बर्हिषि पूर्णपात्रं निनयेत् ॥ VGrs_1.35 एषो ऽवभृथः ॥ VGrs_1.36 पाकयज्ञानाम् एतत्तन्त्रम् ॥ VGrs_1.37 आपोहिष्ठीयाभिर् मार्जयित्वा पर्युक्षेत ॥ VGrs_1.38 वरो दक्षिणा । अश्वं वरं विद्यात् । गामित्येके ॥ VGrs_1.39 वाराहगृह्यसूत्र, 2 प्राङ्मुखम् उदङ्मुखं वा सूतिकालयं कल्पयित्वा ध्रुवं प्रपद्ये शुभं प्रपद्य आशां प्रपद्य इति काले प्रपादयेत् ॥ VGrs_2.1 रेतो मूत्रमिति च्यावनीभ्यां दक्षिणं कुक्षिम् अभिमृशेत् । श्रावयेद्वा ॥ VGrs_2.2 पुत्रं जातम् अन्वक्षं स्नातं न मातोपहन्याद् आ मन्त्रप्रयोगात् ॥ VGrs_2.3 अग्नेर् अभ्याहितस्य परिसमूढस्य परिस्तीर्णस्य पश्चाद् अहते वाससि कुमारं प्राक्शिरसम् उत्तानं संवेश्य पलाशस्य मध्यमं पर्णं प्रवेष्ट्य तेनास्य कर्णाव् आजपेत् भूस् त्वयि दधानीति दक्षिणे । भुवस् त्वयि दधानीति सव्ये । स्वस् त्वयि दधानीति दक्षिणे । भूर् भुवः स्वस् त्वयि दधानीति सव्ये ॥ VGrs_2.4 अथैनम् अभिमन्त्रयेते । अश्मा भव परशुर् भव हिरण्यम् अस्तृतं भव । अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् । इति ॥ VGrs_2.5 यत्र शेते तदभिमृशेत् वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदामृतस्य देवा माहं पुत्र्यम् अघं रुदम् । इति ॥ VGrs_2.6 आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा व्याहृतिभिश् चतस्र आज्याहुतीर् जुहुयात् । जयाभ्यातानानां राष्ट्रभृतश् चैके ॥ VGrs_2.7 कांस्ये चमसे वाहूतिसम्पातान् अवनीय तस्मिन् सुवर्णं संनिघृष्य व्याहृतिभिः कुमारं चतुः प्राशयेत् । अत्यन्तम् एके सुवर्णप्राशनम् उदके निघृष्या द्वादशवर्षतायाः ॥ VGrs_2.8 इषं पिन्व । ऊर्जं पिन्वेति स्तनौ प्रक्षाल्य प्रधापयेत् । दक्षिणं पूर्वं सव्यं पश्चात् ॥ VGrs_2.9 स्विष्टकृते हुत्वा प्रायश्चित्ताहुतीश्च समिधमाधाय पर्युक्षति ॥ VGrs_2.10 एष कर्मान्तो बहिर्द्वारे ऽग्निर् नित्यः । कणसर्षपयवानां होमः । व्याहृतिभिर् जुहुयात् ॥ VGrs_2.11 अप्रतिरथं जपेत् । इन्द्रो भूतस्येति षडर्चं च ॥ VGrs_2.12 सूतिकालयं यथाकालं समन्ताद् उदकेन परिषिञ्चेत् ॥ VGrs_2.13 वाराहगृह्यसूत्र, 3 एवम् एव दशम्यां कृत्वा पिता माता च पुत्रस्य नाम दध्यताम् घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तं कृतं न तद्धितं द्व्यक्षरं चतुरक्षरं वा त्यक्त्वा पितुर् नामधेयात् नक्षत्रदेवतेष्टनामानो वा ॥ VGrs_3.1 द्विनामा तु ब्राह्मणः ॥ VGrs_3.2 नामैव कन्यायाः अकारव्यवधानम् आकारान्तम् अयुग्माक्षरं नदीनक्षत्रचन्द्रसूर्यपूषदेवदत्तरक्षितावर्जम् ॥ VGrs_3.3 नवनीतेन पाणी प्रलिप्य सोमस्य त्वा द्युम्नेनेत्य् एनमभिमृशेत् ॥ VGrs_3.4 सर्वेषु कुमारकर्मस्व् आग्नेयः स्थालीपाकः प्राजापत्यो वा ॥ VGrs_3.5 सर्वत्रानादेशे ऽग्निः पुंसाम् अर्यमा स्त्रीणाम् ॥ VGrs_3.6 संवत्सरं मातापितरौ न मांसम् अश्नीयाताम् ॥ VGrs_3.7 पुत्रस्य जातदन्ते यजेताग्निं गवा पशुना वा ॥ VGrs_3.8 विप्रोषितः प्रत्येत्य पुत्रस्य मूर्धानं त्रिर् आजिघ्रेत् पशूनां त्वा हिंकारेणाभिजिघ्रामीति ॥ VGrs_3.9 जातकर्मवद्धस्ताङ्गुलिं प्रवेष्ट्य तेनास्य कर्णाव् आजपेत् ॥ VGrs_3.10 अथैनमभिमन्त्रयते अश्मा भवेति ॥ VGrs_3.11 अग्निधन्वन्तरी पुत्रव्रती छागमेषाभ्याम् इष्ट्वा दीर्घाणां व्याहृतिभिः कुमारं चतुः प्राशयेत् । आयुर्दा देवेति च ॥ VGrs_3.12 कुमारकर्माणि शुक्ल उदगयने पुण्ये नक्षत्रे नवमीवर्जम् । सर्व ऋतवो विवाहे ऽमाघचैत्रौ मासौ परिहाप्योत्तरं च नैदाघम् ॥ VGrs_3.13 अन्वारम्भयित्वा हवनम् ॥ VGrs_3.14 वाराहगृह्यसूत्र, 4 तृतीयवर्षस्य जटाः कुर्वन्ति । यथा वा कुलकल्पः ॥ VGrs_4.1 अग्निम् उपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणतो ऽग्नेर् ब्रह्माणम् उपवेश्योत्तरत उदपात्रं शमीशमकवत् ॥ VGrs_4.2 अथैनम् अभिमन्त्रयते हिरण्यवर्णाः शुचय इति चतसृभिः । या ओषधय इत्यनुवाकेन । शं नो देवीर् अभिष्टय आपो भवन्तु पीतये । शं योर् अभिस्रवन्तु नः । प्रियाः शं न आपो धन्वन्याः शं नः सन्तु नूप्याः । शं नः समुद्र्या आपः शम् उ नः सन्तु कूप्याः । शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा । शं न इन्द्रश् चाग्निश् च शं नो विष्णुर् उरुक्रमः । इति । तासाम् उदकार्थान् कुर्वीत पर्युक्षणे ऽभ्युन्दने स्नापने च ॥ VGrs_4.3 आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा अग्ना आयूंषि पवस इति सप्तभिः सप्त हुत्वा ॥ VGrs_4.4 आयुर्दा देवेति च । ये केशिनः प्रथमे सत्त्रम् आसत येभिर् आवृतं यदिदं विराजति । तेभ्यो जुहोम्य् आयुषे दीर्घायुत्वाय स्वस्तये । इति ॥ VGrs_4.5 व्याहृतिभिश्च ॥ VGrs_4.6 उक्तः कर्मान्तः पूर्वेण ॥ VGrs_4.7 शीतेन वाय उदकेनेधि । उष्णेन वाय उदकेनेधीति तप्ता इतराभिः संसृज्य आर्द्रदानव स्थ जीवदान् अवस्थोन्दतीरिषमावदेत्य् अपो ऽभिमन्त्र्य दक्षिणं केशान्तम् अभ्युन्द्यात् । अदितिः केशान् वपत्वाप उन्दन्तु जीवसे । दीर्घायुत्वाय स्वस्तये । इति ॥ VGrs_4.8 दक्षिणस्मिन् केशान्ते दर्भम् ऊर्ध्वाग्रं निदधाति ॥ VGrs_4.9 ओषधे त्रायस्वैनम् इति दर्भमन्तर्दधाति ॥ VGrs_4.10 स्वधिते मैनं हिंसीर् इति क्षुरेणाभिनिदधाति ॥ VGrs_4.11 येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदम् अस्यायुष्मान् अयं जरदष्टिर् यथासत् । अहमसौ । इति प्रवपति ॥ VGrs_4.12 दक्षिणतो मातान्या वाविधवानडुहेन गोमयेनाभूमिगतान् केशान् परिगृह्णीयात् ॥ VGrs_4.13 मा ते केशान् अनुगाद् वर्च एतत्तथा धाता दधातु ते । तुभ्यमिन्द्रो वरुणो बृहस्पतिः सविता वर्च आदधुः । इति प्रपततो ऽनुमन्त्रयते ॥ VGrs_4.14 तेन धर्मेण पुनर् अपो ऽभिमन्त्र्यापरं केशान्तम् अभ्युन्द्याद् उत्तरं च ॥ VGrs_4.15 अन्यौ तु प्रवपनौ येन पूषा बृहस्पतेर् अग्नेर् इन्द्रस्य चायुषे ऽवपत् । तेन ते वपाम्यायुषे दीर्घायुत्वाय स्वस्तये । इति पश्चात् । येन भूयश् चरत्ययं ज्योक् च पश्यसि सूर्यम् । तेन ते वपाम्य् आयुषे दीर्घायुत्वाय सुश्लोक्याय सुवर्चसे । इत्युत्तरतः ॥ VGrs_4.16 यत् क्षुरेण पर्चयता सुपेशसा वप्तर् वपसि केशान् । शुन्ध शिरो मास्यायुः प्रमोषीः । इति लोहायसं क्षुरं केशवापाय प्रयच्छति ॥ VGrs_4.17 यथार्थं केशयत्नान् कुर्वन्ति दक्षिणतः कपर्दा वसिष्ठानाम् उभयतो ऽत्रिभार्गवकाश्यपानां पञ्चचूडा आङ्गिरसः शिखिनो ऽन्ये ॥ VGrs_4.18 वाजिम् एके मङ्गलार्थम् ॥ VGrs_4.19 त्र्यायुषं कश्यपस्य जमदग्नेस् त्र्यायुषम् अगस्त्यस्य त्र्यायुषम् । यद् देवानां त्र्यायुषं तन् मे अस्तु शतायुषम् । इति शिरः संमृशति ॥ VGrs_4.20 परिगृह्य गोमयेन केशान् उत्तरपूर्वस्यां गृहस्य मूष्याम् अन्तरा गेहात् पलदं च निदध्यात् । अरिक्ते वा वपने । उप्त्वाय केशान्तान् वरुणाय राज्ञो बृहस्पतिः सविता विष्णुरिन्द्रः । तेभ्यो निधानं महद् अन्वविन्दन्न् अन्तरा द्यावापृथिवी अप स्वः ॥ VGrs_4.21 इति । कर्त्रे वरं ददाति ॥ VGrs_4.22 पक्ष्मगुणं तिलपिशितं च केशवापाय प्रयच्छति ॥ VGrs_4.23 संवत्सरं माता नाम्लाय धारयेत् । रोषाय नाश्नीयात् । लवणवर्जं तूष्णीम् ॥ VGrs_4.24 कन्याया आहुतिवर्जम् ॥ VGrs_4.25 विदुषो ब्राह्मणान् अर्थसिद्धिं वाचयेत् ॥ VGrs_4.26 एवम् उत्तरेषु ॥ VGrs_4.27 वाराहगृह्यसूत्र, 5 गर्भाष्टमेषु ब्राह्मणमुपनयेत् । षष्ठे सप्तमे पञ्चमे वा ॥ VGrs_5.1 ततो गर्भैकादशेषु क्षत्रियं गर्भद्वादशेषु वैश्यम् ॥ VGrs_5.2 प्राक्षोडशाद् वर्षाद् ब्राह्मणस्यापतिता सावित्री द्वाविंशात् क्षत्रियस्य चतुर्विंशाद् वैश्यस्य । अत ऊर्ध्वं पतितसावित्रिका भवन्ति । नैनान् याजयेयुर् नाध्यापयेयुर् न विवहेयुर् न विवाहयेयुः ॥ VGrs_5.3 अभ्यन्तरं जटाकरणं बहिर् उपनयनम् ॥ VGrs_5.4 उक्तो ऽग्निसंस्कारो ब्रह्मणश्च ॥ VGrs_5.5 कुमारं पर्युप्तिनं स्नातम् अभ्यक्तशिरसम् उपस्पर्शनकल्पे नोपस्पृष्टम् अग्नेर्दक्षिणतो ऽवस्थाप्य दधिक्राव्णो अकारिषम् इति दध्नः कुमारं त्रिः प्राशयेत् ॥ VGrs_5.6 इयं दुरुक्तात् परिबाधमाना वर्णं पवित्रं पुनती न आगात् । प्राणापानाभ्यां बलम् आभजन्ती शिवा देवी सुभगा मेखलेयम् । ऋतस्य गोप्त्री तपसस् तरुत्री घ्नती रक्षः सहमाना अरातीः । सा मा समन्तम् अनुपर्येहि भद्रे धर्तारस् ते सुभगे मेखले मा रिषाम । इति मौञ्जीं त्रिगुणां त्रिः परिवीतां मेखलाम् आबध्नीते । मौर्वीं धनुर्ज्यां क्षत्रियस्य शाणीं वैश्यस्य ॥ VGrs_5.7 उपवीतम् असि यज्ञस्य त्वोपवीतेनोपव्ययामीति यज्ञोपवीतम् ॥ VGrs_5.8 या अकृतन् या अतन्वन् या अवायन् या अवाहरन् । याश् चाग्ना देवीर् अन्तान् अभितो ऽतन्वत तास्त्वा देवीर् जरसे संव्ययन्ताम् । आयुष्मान् अयं परिधत्त वासः परिधत्त वर्चः । शतायुषं कृणुहि दीर्घमायुः । शतं च जीव शरदः पुरूचीर् वसूनि चाय्यो विभजाय जीयान् । इत्य् अहतं वास आच्छाद्य मित्रस्य चक्षुर्धरणं बलीयस्तेजो यशस्वि स्थविरं च धृष्णु । अनाहनस्यं वसनं चरिष्णु परीदं वाज्यं वाजिनं दधे ऽहम् । इति कृष्णाजिनं च ॥ VGrs_5.9 आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वाष्टौ जटाकरणीयान् जुहुयात् ॥ VGrs_5.10 व्याहृतिभिश्च ॥ VGrs_5.11 उक्तः कर्मान्तः पूर्वेण ॥ VGrs_5.12 कालाय वां गोत्राय वां जैत्राय वाम् औद्भेत्राय वाम् अन्नाद्याय वाम् अवनेनिजेद् इत्य् उदकेनाञ्जलिं पूरयित्वा सुकृताय वामिति पाणी प्रक्षाल्य इदमहं दुर्यमन्या निष्प्लावयामीत्य् आचम्य निष्ठीवति ॥ VGrs_5.13 भ्रातृव्याणां सपत्नानाम् अहं भूयासम् उत्तम इति द्वितीयम् ॥ VGrs_5.14 प्रातर् जितं भगमुग्रं हुवेम वयं पुत्रम् अदितेर्यो विधर्ता । आध्रश् चिद्यं मन्तमानस्तुरश् चिद्राजा चिद्यं भगं भक्षीमहीत्य् आह । इत्य् आदित्यम् उपतिष्ठेत ॥ VGrs_5.15 ब्रह्मचर्यम् उपागामुप मा ह्वयस्वेति ब्रूयात् ॥ VGrs_5.16 एहि ब्रह्मोपेहि ब्रह्म ब्रह्म त्वा स ब्रह्मसन्तम् उपनयाम्य् अहम् असाव् इति ॥ VGrs_5.17 अथास्याभिवादनीयं नाम गृह्णाति ॥ VGrs_5.18 देवस्य ते सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्य् अहम् असाव् इत्य् अस्य हस्तं दक्षिणेन दक्षिणम् उत्तानम् अभीवाङ्गुष्ठम् अभीव लोमानि गृह्णीयात् ॥ VGrs_5.19 माम् एवान्वेतु ते मनो मामेवापि त्वम् अन्विहि । अग्नौ धृतमिव दीप्यतां हृदयं तव यन् मयि । इत्येनं प्रेक्षमाणं समीक्षते ॥ VGrs_5.20 पृष्ठतो ऽस्य पाणिम् अन्ववहृत्य हृदयदेशम् अन्वारभ्य जपेत् प्राणानां ग्रन्थिर् असि स मा विस्रसद् इति । ब्रह्मणो ग्रन्थिरसीति नाभिदेशम् ॥ VGrs_5.21 गणानां त्वा गणपतिं हवामहे कविं कवीनाम् उपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्माणं ब्रह्मणस्पत आ नः कृण्वन्न् ऊतिभिः सीद सादनम् । इति प्रदक्षिणमग्निं परिणयेत् ॥ VGrs_5.22 पश्चादग्नेर् दर्भेषूपविशति दक्षिणतश्च ब्रह्मचारी ॥ VGrs_5.23 अधीहि भो इत्य् उपविश्य जपति ॥ VGrs_5.24 प्रभुज्य दक्षिणं जानुं पाणी संधाय दर्भहस्ताव् ओं इत्य् उक्त्वा व्याहृतीः सावित्रीं चानुब्रूयात् । एवं काण्डानुवचनेषु ॥ VGrs_5.25 तत्सवितुर्वरेण्यम् इति गायत्रीं ब्राह्मणाय । आ देवो यातु सविता सुरत्न इति त्रिष्टुभं क्षत्रियाय । युञ्जते मन इति जगतीं वैश्याय । पच्छो ऽर्धर्चशः सर्वाम् अन्ततः ॥ VGrs_5.26 पालाशं दण्डं ब्राह्मणाय प्रयच्छति नैयग्रोधं क्षत्रियायाश्वत्थं वैश्याय । सुश्रवः सुश्रवसं मां कुरु । यथा त्वं सुश्रवः सुश्रवा अस्य् एवम् अहं सुश्रवः सुश्रवा भूयासम् । यथा त्वं देवानां वेदस्य निधिगोपो ऽस्येवमहं मनुष्याणां ब्रह्मणो निधिगोपो भूयासमिति प्रतिगृह्णाति ॥ VGrs_5.27 ऊर्ध्वकपालो ब्राह्मणस्य कमण्डलुः परिमण्डलः क्षत्रियस्य निचल्कलो वैश्यस्य । इमा आपः प्रभराम्य् अयक्ष्मा यक्ष्मचातनीः । ऋतेनापः प्रभराम्य् अमृतेन सहायुषा । इति प्रतिगृह्णामीति प्रतिगृह्य भैक्ष्यचर्यं चरेत् भवति भिक्षां देहीति ब्राह्मणः भवति मध्यां क्षत्रियः भवत्य् अन्त्यां वैश्यः । चतस्रः षडष्टौ वाविधवा अप्रत्याख्यायिन्यः । मातरं प्रथममेके ॥ VGrs_5.28 गुरवे निवेद्य ॥ VGrs_5.29 वाग्यतः प्राग् ग्रामात् संध्याम् आसेत् । तिष्ठन्पूर्वाम् । सावित्रीं त्रिर् अधीत्य अध्वनाम् अध्वपते स्वस्त्यस्याध्वनः पारमशीय । या मेधा अप्सरःसु गन्धर्वेषु च यन्मनः । या मेधा दैवी मानुषी सा माम् आविशताम् इह । इति ॥ VGrs_5.30 प्रत्येत्याग्निं परिचरेत् । इमं स्तोममर्हत इति परिसमूहेत् । एधो ऽस्य् एधिषीमहीति समिधम् आदधाति । समिद् असि समेधिषीमहीति द्वितीयाम् ॥ VGrs_5.31 अपो ऽद्यान्वचारिषम् इत्युपतिष्ठते ॥ VGrs_5.32 तं मा संसृज वर्चसेति मुखं परिमृजीत ॥ VGrs_5.33 यदग्ने तपसा तपो ब्रह्मचर्यम् उपेमसि । प्रियाः श्रुतस्य भूयस्मायुष्मन्तः सुमेधसः । अग्ने समिधम् अहारिषं बृहते जातवेदसे । स मे श्रद्धां च मेधां च जातवेदाः प्रयच्छतु । स्वाहा । इति समिधम् आदधाति ॥ VGrs_5.34 तेजसा मा समङ्ग्धि वर्चसा मा समङ्ग्धि ब्रह्मवर्चसेन मा समङ्ग्धीति मुखं परिमृजीत ॥ VGrs_5.35 आयुर्धा अग्ने ऽसीति यथारूपं गात्राणि संमृशति ॥ VGrs_5.36 इह धृतिरिति पर्यायैर् अंसं ग्रीवाश्चार्चिरालभ्य रुचं नो धेहीति ललाटम् अभिमृशेत् ॥ VGrs_5.37 आद्यन्तयोः पर्युक्षणम् ॥ VGrs_5.38 गुरवे ब्रह्मणे च वरम् उत्तरासङ्गं च ददाति ॥ VGrs_5.39 द्वादशरात्रम् अक्षारलवणम् आशेत् ॥ VGrs_5.40 अक्षारमेके ॥ VGrs_5.41 व्युष्टे द्वादशरात्रे षड्रात्रे वा ग्रामात् प्राचीं वोदीचीं वा दिशम् उपनिष्क्रम्य पश्चात् पलाशस्य यज्ञीयस्य वा वृक्षस्य सावित्रेण स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश्चाज्यस्य पुरस्तात् स्विष्टकृतो मेखलां दण्डं चाप्सु प्रास्येत् ॥ VGrs_5.42 तत्रैव हविःशेषं भुञ्जीतेति श्रुतिः ॥ VGrs_5.43 वाराहगृह्यसूत्र, 6 उपनयनप्रभृति व्रतचारी स्यात् ॥ VGrs_6.1 उपनयनेन व्रतादेशा व्याख्याताः ॥ VGrs_6.2 मार्गवासाः संहतकेशः भैक्षाचर्यवृत्तिः सशल्कदण्डः सप्तमौञ्जीं मेखलां धारयेद् आचार्यस्याप्रतिकूलः सर्वकारी ॥ VGrs_6.3 यदेनम् उपेयात् तद् अस्मै दद्यात् । बहूनां येन संयुक्तः ॥ VGrs_6.4 नास्य शय्यामाविशेत् ॥ VGrs_6.5 न रथमारोहेत् ॥ VGrs_6.6 न संवसेत् ॥ VGrs_6.7 न विहारार्थो जल्पेत् ॥ VGrs_6.8 न रुच्यर्थः कंचनं धारयेत् ॥ VGrs_6.9 सर्वाणि सांस्पर्शकानि स्त्रीभ्यो वर्जयेत् ॥ VGrs_6.10 न स्नायाद् दण्डवत् ॥ VGrs_6.11 नोदकमभ्युपेयात् ॥ VGrs_6.12 न दिवा स्वपेत् ॥ VGrs_6.13 त्रैविद्यकं ब्रह्मचर्यं चरेत् ॥ VGrs_6.14 इन्द्रियसंयतः सायं प्रातर् भैक्ष्यवृत्तिः ॥ VGrs_6.15 सायं प्रातर् अग्निं परिचरेत् ॥ VGrs_6.16 अधःशायी आचार्याधीनवृत्तिः तन्निसर्गाद् अशनम् अयाचितं लवणम् ॥ VGrs_6.17 वाग्यतो ऽश्नीयात् ॥ VGrs_6.18 मधुमांसे वर्जयेत् ॥ VGrs_6.19 अच्छन्नवस्त्रां विवृतां स्त्रियं न पश्येत् ॥ VGrs_6.20 यौप्यस्य वृक्षस्य दण्डी स्यात् ॥ VGrs_6.21 नानेन प्रहरेद्गवे न ब्राह्मणाय ॥ VGrs_6.22 न नृत्यगीते गच्छेत् ॥ VGrs_6.23 न चैने कुर्यात् ॥ VGrs_6.24 नावलिखेत् ॥ VGrs_6.25 शिखाजटः सर्वजटो वा स्यात् ॥ VGrs_6.26 शाणीक्षौमाजिनवासाः ॥ VGrs_6.27 रक्तं वसनकम्बलम् ऐणेयं ब्राह्मणस्य रौरवं क्षत्रियस्य आजं वैश्यस्य ॥ VGrs_6.28 एतेन धर्मेण द्वादशवर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् । चतुर्विंशति द्वयोः षट्त्रिंशति त्रयाणाम् अष्टाचत्वारिंशति सर्वेषाम् । यावद् ग्रहणं वा ॥ VGrs_6.29 मलज्ञुरबलः कृशः स्नात्वा स सर्वं लभते यत् किंचिन् मनसेप्सितमिति ॥ VGrs_6.30 एतेन धर्मेण साध्व् अधीते ॥ VGrs_6.31 मन्त्रब्राह्मणान्यधीत्य कल्पं मीमांसां च याज्ञिको ऽधीत्य वक्त्रं पदं स्मृतिं चैच्छिकः ॥ VGrs_6.32 तौ स्नातकौ ॥ VGrs_6.33 श्रोत्रियो ऽन्यो वेदपाठी । न तस्य स्नानम् ॥ VGrs_6.34 उपविश्याचमनं विधीयते । अन्तर्जानु बाहू कृत्वा त्रिर् आचामेत् ॥ VGrs_6.35 द्विः परिमृजेत् । खानि चोपस्पृशेच्छीर्षण्यानि ॥ VGrs_6.36 वाराहगृह्यसूत्र, 7 अथ चातुर्होतृकी दीक्षा संवत्सरम् ॥ VGrs_7.1 आघाराव् आघार्याज्यभागौ हुत्वा चतुर्होत् n स्वकर्मणो जुहुयात् । सह पञ्चहोत्रा षड्ढोत्रा च सप्तहोतारम् अन्ततः ॥ VGrs_7.2 हुत्वा व्रतं प्रदायादितो द्वाव् अनुवाकाव् अनुवाचयेत् ॥ VGrs_7.3 अथाग्निव्रताश्वमेधिकी दीक्षा संवत्सरं द्वादशरात्रं वा ॥ VGrs_7.4 आकूतमग्निमिति षड्ढुत्वा व्रतं प्रदायादितो ऽष्टाव् अनुवाकान् अनुवाचयेत् ॥ VGrs_7.5 त्रिषवणम् उदकम् आहरेत् त्रींस् त्रीन् कुम्भान् ॥ VGrs_7.6 त्रींश्च समित्पुलान् ॥ VGrs_7.7 भस्मनि शयीत करीषे सिकतासु भूमौ वा ॥ VGrs_7.8 नोदकम् अभ्युपेयात् ॥ VGrs_7.9 संवत्सरे समाप्ते घृतवतापूपेनाग्निम् इष्ट्वा वात्सप्रं वाचयेत् ॥ VGrs_7.10 स्मार्तेन यावद् अध्ययनं काण्डव्रतविशेषा होमार्थश् चाद्यन्तयोर् जुहुयात् ॥ VGrs_7.11 अथैनं परिददीत अग्नये त्वा परिददानि । वायवे त्वा परिददानि । सूर्याय त्वा परिददानि । प्रजापतये त्वा परिददानीति ॥ VGrs_7.12 एतेनैवाश्वमेधो व्याख्यातः ॥ VGrs_7.13 नवमेनानुवाकेन हुत्वा दशमेनोपतिष्ठेत ॥ VGrs_7.14 अश्वाय घासमुदकस्थानम् उदकं चाभ्युपेयात् ॥ VGrs_7.15 एताभ्याम् एवमन्त्राभ्यां त्रैविद्यकं व्रतमुपेयात् ॥ VGrs_7.16 रहस्यमध्येष्यता प्रवर्ग्यः ॥ VGrs_7.17 तस्य रहस्ये व्रतोपायनं समिन्मन्त्रश्च ॥ VGrs_7.18 तिष्ठेद् अहनि रात्राव् आसीत वाग्यतः ॥ VGrs_7.19 पर्वसु चैवं स्यात् ॥ VGrs_7.20 सर्वजटश्च स्यात् ॥ VGrs_7.21 संवत्सरावरः प्रवर्ग्यो भवति ॥ VGrs_7.22 वाराहगृह्यसूत्र, 8 वर्षासु श्रवणेनाध्यायान् उपाकरोति । हस्तेन वा । प्रौष्ठपदीम् इत्येके ॥ VGrs_8.1 अथ जुहोति । अप्वा नामासि तस्यास्ते जोष्ट्रीं गमेयम् । अहम् इद्धि पितुः परि मेधा अमृतस्य जग्रभ । अहं सूर्य इवाजनि । स्वाहा । अप्वो नामासि तस्य ते जोष्ट्रं गमेयम् । अहम् इद्धि पितुः परि मेधा अमृतस्य जग्रभ । अहं सूर्य इवाजनि । स्वाहा । इति ॥ VGrs_8.2 युक्तिर्नामासि । योगो नामासि । मतिर् नामासि । सुमतिर्नामासि । सरस्वती नामासि । सरस्वान् नामासि । तस्यास्ते तस्य ते इत्य् अनुषजेत् ॥ VGrs_8.3 युजे स्वाहा । प्रयुजे स्वाहा । संयुजे स्वाहा । उद्युजे स्वाहा । उद्युज्यमानाय स्वाहेति जयप्रभृतिभिश् चाज्यस्य पुरस्तात् स्विष्टकृतो ऽन्तेवासिनां योगम् इच्छन्न् अथ जपति ऋतं वदिष्यामि सत्यं वदिष्यामि ब्रह्म वदिष्यामि तन् माम् अवतु तद्वक्तारम् अवत्व् अवतु मामवतु वक्तारम् । वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविर् आयुर् मयि धेहि । वेदस्य वाणी स्थ । उपतिष्ठन्तु छन्दांस्य् उपाकुर्महे ऽध्यायान् ॥ VGrs_8.4 ओं भूर् भुवः स्वरिति दर्भपाणिस् त्रिः सावित्रीम् अधीत्यादितश् च त्रीन् अनुवाकांस् तथाङ्गानाम् एकैकम् । को वो युनक्तीति च ॥ VGrs_8.5 तस्यानध्यायाः । सतः वलीकक्षारप्रभृति वर्षं न विद्योतमाने न स्तनयतीति श्रुतिः आकालिकं देवतु मूलं विद्युद्धन्वोल्कात्यक्षराः शब्दाः आचारेणान्ये ॥ VGrs_8.6 अर्धपञ्चमान् मासान् अधीत्य पञ्चार्धषष्ठान् वा दीक्षणायनं वाधीत्याथोत्सृजन्त्य् एतेन धर्मेण ऋतम् अवादिषं सत्यम् अवादिषं ब्रह्मावादिषं तन् माम् आवीत् तद्वक्तारम् आवीद् आवीन् माम् आवीद् वक्तारम् । वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविर् आयुर् मयि धेहि । वेदस्य वाणी स्थ । प्रतिश्वसन्तु छन्दांस्य् उत्सृजामहे ऽध्यायान् ॥ VGrs_8.7 ओं भूर् भुवः स्वर् इत्य् अन्तम् अधीत्य को वो विमुञ्चतीति च ॥ VGrs_8.8 पक्षिणीं रात्रीं नाधीयीत । उभयतः पक्षां वा ॥ VGrs_8.9 नात ऊर्ध्वमभ्रेषु ॥ VGrs_8.10 आकालिकविद्युत्स्तनयित्नुवर्षं वर्षं च ॥ VGrs_8.11 अथोपनिषदर्हाः । ब्रह्मचारी सुचरिती मेधावी कर्मकृद् धनदः प्रियः विद्यया वा विद्याम् अन्विच्छन् ॥ VGrs_8.12 तानि तीर्थानि ब्रह्मणः ॥ VGrs_8.13 वाराहगृह्यसूत्र, 9 षोडशवर्षस्य गोदानम् । अग्निं वाध्येष्यमाणस्य । अग्निगोदानो मैत्रायणिः ॥ VGrs_9.1 जटाकरणेनोक्तो मन्त्रविधिः ॥ VGrs_9.2 उपस्थ उपकक्षयोश् चाधिको मन्त्रप्रयोगः । यत् क्षुरेण पर्चयता सुपेशसा वप्तर् वपसि केशश्मश्रून् । शुन्ध शिरो मुखं मास्यायुः प्रमोषीः । इति ॥ VGrs_9.3 भूमौ केशान् निखनेत् ॥ VGrs_9.4 अन्ते गां दद्यात् ॥ VGrs_9.5 वेदे गुरुणानुज्ञातः स्नायात् ॥ VGrs_9.6 छन्दस्य् अर्थान् बुद्ध्वा स्नास्यन् गां कारयेत् ॥ VGrs_9.7 आचार्यमर्हयेत् ॥ VGrs_9.8 आपो हि ष्ठेति तिसृभिः हिरण्यवर्णाः शुचय इति चतसृभिः स्नात्वाहते वाससी परिदधीत वस्वसि वसुमन्तं मां कुरु सौवर्चसाय वां तेजसे ब्रह्मवर्चसाय परिदधानीति ॥ VGrs_9.9 विश्वजनस्य छायासीति छत्त्रं धारयते ॥ VGrs_9.10 मालामाबध्नीते याम् अश्विनौ धारयेतां बृहतीं पुष्करस्रजम् । तां विश्वैर् देवैर् अनुमतां मालामारोपयामि । इति ॥ VGrs_9.11 तेजो ऽसीति हिरण्यं बिभृयात् ॥ VGrs_9.12 प्रतिष्ठे स्थो देवते मा मा संताप्तम् इत्युपानहौ ॥ VGrs_9.13 विष्टम्भो ऽसीति धारयेद्वैणवीं यष्टिम् ॥ VGrs_9.14 सोदकं च कमण्डलुम् ॥ VGrs_9.15 नित्यव्रतान्य् आहुर् आचार्याः ॥ VGrs_9.16 द्विवस्त्रो ऽत ऊर्ध्वम् । शोभनं वासो भर्तव्यमिति श्रुतिः ॥ VGrs_9.17 आमन्त्र्य गुरून् गुर्वधीनांश्च स्वान् गृहान्व्रजेत् ॥ VGrs_9.18 प्रतिषिद्धम् अपरया द्वारा निःसरणं मलवद्वाससा सह सम्भाषा रजस्वद्वाससा सह शय्या गोर् गुरोर् दुरुक्तवचनम् अस्थाने शयनं स्थानं स्मयनं यानं गानं स्मरणमिति । तानि वर्जयेत् ॥ VGrs_9.19 याजनं वृत्तिः । उञ्छं शिलमयाचितप्रतिग्रहः साधुभ्यो वा याचितम् । असंसिध्यमानायां वा वैश्यवृत्तिः ॥ VGrs_9.20 स्वाध्यायविरोधिनो ऽर्थान् उत्सृजेत् ॥ VGrs_9.21 वाराहगृह्यसूत्र, 10 विनीतक्रोधः सहर्षः सहर्षीं भार्यां विन्देतानन्यपूर्वां यवीयसीम् ॥ VGrs_10.1 असमानप्रवरैर् विवाहः । ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः पञ्चमान् मातृबन्धुभ्यो बीजिनश्च ॥ VGrs_10.2 कृत्तिकास्वातिपूर्वैर् इति वरयेत् ॥ VGrs_10.3 मृगशिरःश्रविष्ठोत्तराणीत्य् उपयमेत् ॥ VGrs_10.4 पञ्च विवाहकारकाणि भवन्ति वित्तं रूपं विद्या प्रज्ञा बान्धवमिति ॥ VGrs_10.5 एकालाभे वित्तं विसृजेत् । द्वितीयालाभे रूपम् । तृतीयालाभे विद्याम् । प्रज्ञायां तु बान्धवे च विवदन्ते ॥ VGrs_10.6 अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्तु नो वरेयम् । समर्यमा सं भगो नो ऽनुनीयात् सं जास्पत्यं सुयममस्तु देवाः । इति वरकान् व्रजतो ऽनुमन्त्रयते ॥ VGrs_10.7 बन्धुमतीं कन्याम् अस्पृष्टमैथुनाम् उपयच्छेतानग्निकां श्रेष्ठाम् ॥ VGrs_10.8 विज्ञानमस्यै कुर्यात् । चतुरो लोष्टान् आहरेत् सीतालोष्टं वेदिलोष्टं गोमयलोष्टं श्मशानलोष्टं च ॥ VGrs_10.9 तेषामेकं गृह्णीष्वेति ब्रूयात् । श्मशानलोष्टं चेद् गृह्णीयान् नोपयच्छेत ॥ VGrs_10.10 असंस्पृष्टां धर्मेणोपयच्छेत ब्राह्मेण शौल्केन वा ॥ VGrs_10.11 शतमितिरथं दद्याद् गोमिथुनं वा ॥ VGrs_10.12 उभयांस् तेजनीष्व् आसेज् जन्यान् कौमारिकांश् च । पूर्वे जन्याः स्युर् अपरे कौमारिकाः ॥ VGrs_10.13 चतुरो गोमयपिण्डान् कृत्वा द्वाव् अन्येभ्यस् तथान्येभ्य इति प्रयच्छेत् ॥ VGrs_10.14 धनं न इति ब्रूयुः । पुत्रपशवो न इति जन्याः ॥ VGrs_10.15 ददानि । प्रतिगृह्णानीति त्रिर् ब्रह्मदेयाम् ॥ VGrs_10.16 कृतेनांसेन विसंकसेयुः ॥ VGrs_10.17 त्रिर् आनन्दं मागधो ह्वयेत् ॥ VGrs_10.18 वाराहगृह्यसूत्र, 11 षडर्घ्यार्हा भवन्ति ऋत्विगाचार्यो विवाह्यो राजा स्नातकः प्रियश्चेति ॥ VGrs_11.1 अप्राकरणिकान्ना परिसंवत्सराद् अर्हयन्ति । अन्यत्र याज्यात् कर्मणो विवाहाच् च ॥ VGrs_11.2 न जीवपितृको ऽर्घ्यं प्रतिगृह्णीयात् ॥ VGrs_11.3 अथैनम् अर्हयन्ति ॥ VGrs_11.4 कांस्ये चमसे वा दधनि मध्वासिच्य वर्षीयसापिधाय विराजो दोहो ऽसि विराजो दोहो ऽसि विराजो दोहम् अशीय मयि दोहः पद्यायै विराज इति मधुपर्कर्माहियमाणं प्रतीक्षते ॥ VGrs_11.5 सावित्रेण विष्टरौ प्रतिगृह्य राष्ट्रभृद् असीत्य् आसंद्याम् उदगग्रम् आस्तृणाति ॥ VGrs_11.6 अहं वर्ष्म सदृशानाम् उद्यतानाम् इव सूर्यः । इदम् अहं तम् अधरं करोमि यो मा कश्चाभिदासति । इत्य् एकस्मिन्न् उपविशति ॥ VGrs_11.7 मा त्वद्योषम् इत्य् अन्यतरम् अधस्तात् पादयोर् उपकर्षति ॥ VGrs_11.8 विष्टर आसीनायैकैकं त्रिः प्राह ॥ VGrs_11.9 नैव भो इत्याह । न मा रिषामेति ॥ VGrs_11.10 आचमनीयाः प्रथमाः प्रतिपद्यन्ते ॥ VGrs_11.11 अमृतोपस्तरणम् असीत्य् आचामति ॥ VGrs_11.12 पद्येन पादौ प्रक्षालयति ॥ VGrs_11.13 स्पृशत्य् अर्घम् ॥ VGrs_11.14 ततः प्रणयति ॥ VGrs_11.15 सावित्रेणोभयतो विष्टरं मधुपर्कं प्रतिगृह्य अदित्यास् त्वा पृष्ठे सादयामीति भूमौ प्रतिष्ठाप्यावसाय्य सुपर्णस्य त्वा गरुत्मतश् चक्षुषावेक्ष इत्यवेक्ष्य नमो रुद्राय पात्रसद इति प्रादेशेन प्रतिदिशं व्युद्दिश्याङ्गुष्ठेनोपमध्यमया च मधु वाता ऋतायत इति तिसृभिः संसृजति ॥ VGrs_11.16 सत्यं यशः श्रीः श्रयतामिति त्रिः प्राश्नाति भूयिष्ठम् ॥ VGrs_11.17 सुहृदे ऽवशिष्टं प्रयच्छति ॥ VGrs_11.18 अमृतपिधानम् असीत्य् आचामति ॥ VGrs_11.19 असिविष्टरपाणिर् गां प्राह ॥ VGrs_11.20 हतो मे पाप्मा पाप्मानं मे हत । यां त्वा देवा वसवो ऽन्वजीविषुर् आदित्यानां स्वसारं रुद्रमातरम् । दैवीं गामदितिं जनानाम् आरभन्ताम् अर्हताम् अर्हणाय । ओं कुरुतेति सम्प्रेष्यति ॥ VGrs_11.21 चतुर् अवरान् ब्राह्मणान् नानागोत्रान् इत्येकैकं पश्वङ्गं पायसं वा भोजयेत् ॥ VGrs_11.22 यद्युत्सृजेत् माता रुद्राणां दुहिता वसूनां स्वसादित्यानाम् अमृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ VGrs_11.23 ओम् उत्सृजत तृणान्यत् तूदकं पिबतु ॥ VGrs_11.24 इत्युक्ते पशुम् आलभन्ते ॥ VGrs_11.25 शं नो मित्र इति पाणी प्रक्षाल्य यथार्थम् ॥ VGrs_11.26 वाराहगृह्यसूत्र, 12 अथालंकरणम् अलंकरणम् असि सर्वस्मा अलं भूयासम् ॥ VGrs_12.1 प्राणापानौ मे तर्पयामि समानव्यानौ मे तर्पयाम्य् उदानरूपे मे तर्पयामि चक्षुःश्रोत्रे मे तर्पयामि सुचक्षा अहम् अक्षिभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्याम् इति गन्धाच्छादने ॥ VGrs_12.2 परिधास्ये यशो धास्ये दीर्घायुत्वाय जरदष्टिर् अस्मि । शतं च जीव शरदः पुरूचीर्वसूनि चाय्यो विभजाय जीयाम् । इत्यहतं वास आच्छाद्याग्निं प्रज्वाल्य व्याहृतिभिर् व्रीहियवान् हुत्वा मङ्गलान्य् आशासेत् ॥ VGrs_12.3 वाराहगृह्यसूत्र, 13 अथ प्रवदने कन्यामुपवसितां स्नातां सशिरस्काम् अहतेनाच्छिन्नदशेन वाससा संवीतां संस्तीर्णस्य पुरस्ताद् विहितानि वादित्राणि विधिवदुपकल्प्य पुरस्तात् स्विष्टकृतो वाचे पथ्यायै पूष्णे पृथिव्या अग्नये सेनायै धेनायै गायत्र्यै त्रिष्टुभे जगत्या अनुष्टुभे पङ्क्तये विराजे राकायै सिनीवाल्यै कुह्वै त्वष्ट्र आशायै सम्पत्त्यै भूत्यै निरृत्या अनुमत्यै पर्जन्यायाग्नये स्विष्टकृते च जुहुयात् ॥ VGrs_13.1 आज्यशेषेण पाणी प्रलिप्य कन्याया मुखं संमार्ष्टि प्रियां करोमि पतये देवराणां श्वशुराय च । रुच्यै त्वाग्निः संसृजतु रुचिष्या पतये भव । सौभाग्येन त्वा संसृजत्व् इला देवी घृतपदीन्द्राण्य् अग्नाय्यश्विनी राट् । वागिला द्यौर् अरुन्धती । इति च ॥ VGrs_13.2 सर्वाणि वादित्राण्य् अभिमन्त्रयते या चतुर्धा प्रवदत्य् अग्नौ या वाते या बृहत्युत । पशूनां यां ब्राह्मणे न्यदधुः शिवा सा प्रवदत्व् इह । इति ॥ VGrs_13.3 सर्वाणि वादित्राण्य् अलंकृत्य कन्या प्रवादयते शुभं वद दुन्दुभे सुप्रजास्त्वाय गोमुख । प्रक्रीडन्तु कन्याः सुमनस्यमानाः सहेन्द्राण्या सवयसः सनीडाः । प्रजापतिर्यो वसति प्रजासु प्रजास् तन्वते सुमनस्यमानाः । स इमाः प्रजा रमयतु प्रजात्यै स्वयं च नो रमतां शं दधानः । इति ॥ VGrs_13.4 प्रवदन्ति कारालिकानि ॥ VGrs_13.5 कन्याम् उदकेनाभिषिञ्चेत् ॥ VGrs_13.6 वाराहगृह्यसूत्र, 14 खे रथस्य खे ऽनसः खे युगस्य शतक्रतोः । अबालाम् इन्द्रस्त्रिः पूर्त्त्य् अकृणोत् सूर्यवर्चसः । इत्यथास्या अहतं वासः प्रयच्छति ॥ VGrs_14.1 अथैनां दर्भशुल्वेन संनह्यति सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्याम्य् अद्भिरोषधीभिः । सं त्वा नह्यामि प्रजया धनेन सह संनद्धा सुनुहि भागधेयम् । इति ॥ VGrs_14.2 अथैनां वाससो ऽन्तं ग्राहयित्वाभ्युदानयति अघोरचक्षुर् अपतिघ्न्य् एधि । एहि शिवा पशुभ्यः सुमनाः सुवर्चाः । दीर्घायुपत्नी प्रजया स्वर्विद् इन्द्रप्रणयीर् उप नो वस्तुम् एहि । इति ॥ VGrs_14.3 समूहनोल्लेपनोद्धननावेक्षणम् इत्य् अग्निकाले भूमिसंस्कारान् सर्वत्र यथानिमित्तम् ॥ VGrs_14.4 पश्चादग्नेः कटे तेजन्यां वा दर्भेष्व् आसनम् ॥ VGrs_14.5 शुचौ भूमिप्रदेशे शमीशमकश्यामाकानां प्रियङ्गुदूर्वागौरसर्षपाणां यथालाभगन्धसक्षीरफलवद्भ्यो वनस्पतिभ्यो हरित्पर्णकुशयवादिभिश् चान्नैर् या ओषधयः । समन्या यन्तीत्य् अनुवाकेन शं नो देवीरिति च सहिरण्यापो ऽभिमन्त्र्य प्रणीतोदकुम्भं प्रणयेत् ॥ VGrs_14.6 तं लाजाहुतीषु हूयमानासु भ्राता ब्रह्मचारी वोद्गृह्य धारयेद् दक्षिणतश्च ॥ VGrs_14.7 लाजान् संस्कृतान् शमीपर्णमिश्रान् शूर्पेण दक्षिणतो मातान्या वाविधवा ॥ VGrs_14.8 आज्यं संस्कृत्य ब्रह्माणम् आमन्त्र्य समिधम् आधायाघाराव् आघार्याज्यभागौ हुत्वा ॥ VGrs_14.9 अथ जुहोति । अग्नये जनविदे स्वाहा । सोमाय जनविदे स्वाहा । गन्धर्वाय जनविदे स्वाहा । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयो ऽग्निष्टे पतिस्तुर्यो ऽहं मनुष्यजाः । स्वाहा । सोमो ऽददद् गन्धर्वाय गन्धर्वो ऽददद् अग्नये । रयिं च पुत्रांश् चादाद् अग्निर् मह्यमथो इमाम् । इति ॥ VGrs_14.10 हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचम् आज्याहुतीर् जुहुयात् ॥ VGrs_14.11 येन कर्मणेर्त्सेत् तत्र जय्ठजुहुयादिति जयानां श्रुतिः । त्वा यथोक्तम् । आकूत्यै त्वा स्वाहा । भूत्यै त्वा स्वाहा । कामायै त्वा स्वाहा । रक्षायै त्वा स्वाहा । समृधे त्वा स्वाहा । समृद्ध्यै त्वा स्वाहा । ऋचा स्तोमम् । प्रजापतये । भूः स्वाहा । अयाश् चाग्ने ऽसीति च ॥ VGrs_14.12 उत्तरतो ऽग्नेर् दर्भेषु प्राचीं कन्याम् अवस्थाप्य पुरस्तात् प्रत्यङ्मुख उपयन्ता देवस्य ते सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्य् अहम् असाव् इत्य् अथास्या उपनयनवद्धस्तं गृह्णाति नीचारिक्तम् अरिक्तेन । गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर् यथासत् । भगो ऽर्यमा सविता पुरंधिर् मह्यं त्वादुर्गाहर्पत्याय देवाः । ऊर्ध्वा वाक् समभवत् पुरा देवासुरेभ्यः । यां त्वा विश्वस्य भूतस्य प्राग् आयाम्य् अस्या अग्रतः । सरस्वति प्रेदम् अव सुभगे वाजिनीवति । येन भूतं समभवद् येन विश्वमिदं जगत् तामद्य गाथां गास्यामो या स्त्रीणाम् उत्तमं मनः । सा त्वम् अस्य् अमो ऽहम् अमो ऽहमस्मि सा त्वम् । द्यौर् अहं पृथिवी त्वं बृहद् अहं रथंतरं त्वम् । रेतो ऽहम् अस्मि रेतोधृक् त्वम् । सामाहम् अस्मि ऋक्त्वं मनो ऽहमस्मि वाक्त्वम् । सा माम् अनुव्रता भव सा माम् अनुप्रजायस्व । प्रजां सृजावहा उभौ पुंसे पुत्राय कर्तवे । श्रियै पुत्राय वेथवेह सूनृते । इति ॥ VGrs_14.13 प्रदक्षिणमग्निं परिणयेत् ॥ VGrs_14.14 पश्चाद् अग्नेर् दर्भेष्वश्मानमवस्थापयति आतिष्ठेमम् अश्मानमश्मेव त्वं स्थिरा भव । कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् । इति ॥ VGrs_14.15 अत्रैवास्या द्वितीयं वासः प्रयच्छति ॥ VGrs_14.16 उपर्यग्नाव् अञ्जलौ लाजान् भ्राता ब्रह्मचारी वोपस्तीर्ण आवपेत् ॥ VGrs_14.17 तान् अभिघारितान् अविच्छिन्दती जुहुयात् । कर्तानुमन्त्रयेत । इयं नार्य् उपब्रूते लाजान् आवपन्तिका । दीर्घायुरस्तु मे पतिर् एधन्तां ज्ञातयो मम । अर्यमणं नु देवं कन्याग्निम् अयक्षत । सो ऽस्मान्देवो ऽर्यमा प्रेतो मुञ्चातु मामुत । स्वाहा । इति ॥ VGrs_14.18 वीरसूर् जीवपत्नीर् भूयासम् इति सर्वत्र वाचयेत् ॥ VGrs_14.19 तुभ्यमग्रे पर्यणयं सूर्यां वहतुना सह । पुनः पतिभ्यो जायां दा अग्ने प्रजया सह । इति द्वितीयं परिणयेत् ॥ VGrs_14.20 एवमेव तृतीयम् । अवस्थापनप्रभृति समानम् । पूषणं नु देवम् । वरुणं नु देवमिति होमौ । कन्याग्निम् अयक्षतेति समानम् ॥ VGrs_14.21 कामेन चतुर्थी पूरयित्वा द्विर् अभिघार्योत्तरार्धपूर्वार्धे जुहुयात् ॥ VGrs_14.22 अथैनां प्राचीं सप्त पदानि प्रक्रमयति एकम् इषे विष्णुस्त्वां नयतु । द्वे ऊर्जे । त्रीणि रायस्पोषाय । चत्वारि मायोभवाय । पञ्च प्रजाभ्यः । षड् ऋतुभ्यः । सप्त सप्तभ्यो होत्राभ्यः । विष्णुस् त्वां नयत्व् इति द्वितीयप्रभृत्यनुषजेत् । सखी सप्तपदी भव सख्यं ते गमेयं सख्यात्ते मा रिषम् इति सप्तम एनां प्रेक्षमाणां समीक्षते ॥ VGrs_14.23 प्र त्वा मुञ्चातु वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः । धातुश्च योनौ सुकृतस्य लोके हृष्टा सं सह पत्या भूयासम् । इति शुल्वं विस्रंस्योदकुम्भेन मार्जयन्ते पुनन्तु मा पितर इत्यनुवाकेन । आपोहिष्ठीयेनेत्य् एके ॥ VGrs_14.24 सुमङ्गलीर् इयं वधुर् इमां समेत्य पश्यत । सौभाग्यमस्यै दत्त्वा यथार्थं विपरेतन । इति ॥ VGrs_14.25 स्थालीपाकेन शेषो व्याख्यातः ॥ VGrs_14.26 पृथक्त्वेत् । येन द्यौर् उग्रेत्य् एवंप्रभृतय उद्वाहे होमाः स्युः । नापाणिग्रहणे लाजाः । समानं प्रक्रमणं मार्जनं च ॥ VGrs_14.27 वाराहगृह्यसूत्र, 15 अङ्कौ न्यङ्काव् अभितो रथं ये ध्वान्ता वाता अग्रम् अभि ये संपतन्ति । दूरेहेतिः पतत्री वाजिनीवांस् ते नो ऽग्नयः पप्रयः पारयन्तु । इति चक्रम् अभिमन्त्रयते ॥ VGrs_15.1 सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुधुरं सुचक्रम् । आरोह सूर्ये अमृतस्य पन्थांस् तेन याहि गृहान् स्वस्ति । इत्यारोपयेत् ॥ VGrs_15.2 उप मायन्तु देवता उप ब्रह्म सुवीर्यम् । उप क्षत्रं च यद्बलमुप मामैतु यद्बलम् । इति प्रयास्यन् जपति ॥ VGrs_15.3 अनु मायन्तु देवता अनु ब्रह्म सुवीर्यम् । अनु क्षत्रं च यद् यशमनु मामैतु यद्यशम् । इति प्राञ्चं प्रयाप्य प्रदक्षिणमावृत्य यथार्थलक्षण्यवृक्षं चैत्यं वोपतिष्ठेत ॥ VGrs_15.4 नमो रुद्रायैकवृक्षसद इत्येकवृक्षे जपति । ये वृक्षेषु शष्पिञ्जरा इति च ॥ VGrs_15.5 नमो रुद्राय चतुष्पथसद इति चतुष्पथे । ये पथां पथिरक्षय इति च ॥ VGrs_15.6 नमो रुद्राय श्मशानसद इति श्मशाने । ये भूतानाम् अधिपतय इति च ॥ VGrs_15.7 नमो रुद्राय पात्रसद इति पिबन् । ये अन्नेषु विविध्यन्तीति च ॥ VGrs_15.8 ये तीर्थानीति तीर्थे ॥ VGrs_15.9 यत्रापस् तरितव्या आसीद् अति समुद्राय वयुनाय सिन्धूनां पतये नमः । नदीनां सर्वासां पित्वे जुहुता विश्वकर्मणे । विश्वहादाभ्यं हविः । इत्य् अप्सूदकाञ्जलीर् जुहुयात् ॥ VGrs_15.10 यावतां सखायानं स्वस्तिमिच्छेत् तावत उदकाञ्जलीर् जुहुयात् अमृतम् आस्ये जुहोम्यायुः प्राणे प्रतिदधामि अमृतं ब्रह्मणा सह मृत्युं तरेम । प्रासहाद् इतीष्टिर् अस्यदितिर् एव मृत्युंधयमिति त्रिर् आचामेत् ॥ VGrs_15.11 द्विः परिमृजेत् ॥ VGrs_15.12 यद्यक्षा शम्याणिर् वा रिष्येत तत्रैवाग्निम् उपसमाधायाग्नेयेन स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश् चाज्यस्य पुस्तात् स्विष्टकृतः ॥ VGrs_15.13 अपरस्याह्नः संधिकाले गृहान् प्रपादयेत् ॥ VGrs_15.14 रथाद्यौपासनात् संततामुलपराजीं स्तृणाति ॥ VGrs_15.15 तयाभ्युपैति ॥ VGrs_15.16 गृहानहं सुमनसः प्रपद्ये ऽवीरघ्नी वीरवतः सुशेवा । इरां वहन्ती घृतम् उक्षमाणांस् तेष्व् अहं सुमनाः संविशामि । इत्य् अभ्याहिताग्निं सोदकं सौषधमावसथं प्रपद्ये । रेवत्या रोहिण्या यद्वा पुण्योक्तम् ॥ VGrs_15.17 आनडुहे चर्मण्युपविश्य ॥ VGrs_15.18 अथास्या ब्रह्मचारिणं जीवपितृकं जीवमातृकम् उत्सङ्गमुपवेशयेत् ॥ VGrs_15.19 फलानामञ्जलिं पूरयेत् तिलतण्डुलानां वा ॥ VGrs_15.20 अच्युता ध्रुवा ध्रुवपत्नी ध्रुवं पश्येम विश्वत इति ध्रुवं जीवन्तीं सप्तर्षीन् अरुन्धतीमिति दर्शयित्वा प्राजापत्येन स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश् चाज्यस्य पुरस्तात् स्विष्टकृत आज्यशेषे दध्यासिच्य दधिक्राव्णो अकारिषम् इति दध्नः पुमांस्त्रिः प्राश्नाति ॥ VGrs_15.21 चक्रम् इवानडुहः पदं मामेवान्वेतु ते मनः । मां च पश्यसि सूर्यं च मा चान्येषु मनस्कृथाः । चाक्रवाकं संवसनं तन् नौ संवननं कृतम् । इत्यवशिष्टं जायायै प्रयच्छति ॥ VGrs_15.22 तूष्णीं सा प्राश्नाति ॥ VGrs_15.23 संवत्सरं मुदा तौ ब्रह्मचर्यं चरतः । द्वादशरात्रं त्रिरात्रम् एकरात्रं वा ॥ VGrs_15.24 एवमेव चतुर्थ्यां कृत्वा हिरण्यगर्भ इत्यष्टाभिः स्थालीपाकस्य हुत्वा जयप्रभृतिभिश्चाज्यस्य पुरस्तात्स्विष्टकृतः ॥ VGrs_15.25 अथास्याः सव्ये ऽंसे पूषा ते ग्रन्थिं ग्रथ्नात्व् इति वाससो ग्रन्थिं क्रियमाणम् अनुमन्त्रयते ॥ VGrs_15.26 चतस्रो ऽविधवाः कुर्वन्ति । ताभ्यो हिरण्यं ददाति ॥ VGrs_15.27 संवत्सरं न प्रवसेत् । द्वादशरात्रं त्रिरात्रम् एकरात्रं वा ॥ VGrs_15.28 वाराहगृह्यसूत्र, 16 तौ संनिपातयतः । अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो ऽभिभूतम् । इह प्रजामिह रयिं रराणः प्रजायस्व प्रजया पुत्रकाम । अपश्यं त्वा मनसा दीध्यानां स्वायां तनूम् ऋत्विये नाधमानाम् । उप माम् उच्चा युवतिर् बभूयात् प्रजायस्व प्रजया पुत्रकामे । प्रजापते तन्वं मे जुषस्व त्वष्टा वीरैः सहसाहम् इन्द्रः । इन्द्रेण देवैर्वीरुधः संव्ययन्तां बहूनां पुंसां पितरौ स्याव । अहं प्रजा अजनयं पृथिव्याम् अहं गर्भम् अदधामोषधीषु । अहं विश्वेषु भुवनेष्वन्तर् अहं प्रजाभ्यो बिभर्षि पुत्रान् । इति स्त्र्यादिव्यत्यासं जपतः ॥ VGrs_16.1 करद् इति भसदभिमृशेत् ॥ VGrs_16.2 जनद् इत्य् उपरिजननम् ॥ VGrs_16.3 बृहद् इति जातः प्रतिष्ठितम् ॥ VGrs_16.4 अथास्यास्तृतीये गर्भमासे पुंसा नक्षत्रेण यद् अहश्चन्द्रमा न दृश्येत तदहर् वोपोष्याप्लाव्याहतं वास आच्छाद्य न्यग्रोधावरोहशुङ्गान्युदपेषं पिष्ट्वा दक्षिणास्मिन्नासिकाछिद्र आसिञ्चेत् हिरण्यगर्भः । अद्भ्यः संभृत इत्येताभ्याम् ॥ VGrs_16.5 अथास्या दक्षिणं कुक्षिम् अभिमृशेत् पुमान् अग्निः पुमानिन्द्रः पुमान्देवो बृहस्पतिः । पुमानग्निश्च वायुश्च पुमान्गर्भस् तवोदरे । पुमांसौ मित्रावरुणौ पुमांसाव् अश्विनाव् उभौ । पुमांसं गर्भं जायस्व त्वं पुमान् अनुजायताम् । इत्येताभ्याम् ॥ VGrs_16.6 अथास्याः पञ्चमे षष्ठे सप्तमे वा गर्भमासे मङ्गल्यैः स्नापयित्वा प्राजापत्येन स्थालीपाकेनेष्ट्वा जयप्रभृतिभिश्चाज्यस्य पुरस्तात्स्विष्टकृतः । पश्चादग्नेर्दर्भेष्व् आसीनायाः सर्वान् केशान् विप्रमुच्य त्वमर्यमा भवसि यत्कनीनां देवः स्वधावो गुह्यं बिभर्षि । अञ्जन्ति विप्रं सुकृतं न गोभिर् यद् दम्पती सुमनसा कृणोषि । इति नवनीतेन पाणी प्रलिप्य सर्वान् केशान् संप्रयौति ॥ VGrs_16.7 इन्द्राणी चक्रे कङ्कतं स सीमन्तं विसर्पतु इति कङ्कतं गृह्णाति ॥ VGrs_16.8 पुनः पत्नीमग्निरिति केशप्रसाधनं कुर्यात् ॥ VGrs_16.9 शलल्या शमीशाखया सपलाशया । अन्तर्वती पुमांसं दीर्घं जीवन्तं शतायुषम् । दीर्घायुर् अस्या यः पतिर् जीवातु शरदः शतम् । इति त्रिश्वेतया सीमन्तं करोति ॥ VGrs_16.10 अथास्याः पतिर् द्वेधा केशान् बध्नाति नीललोहितेन सूत्रेण जीवोर्णया वा ॥ VGrs_16.11 वाराहगृह्यसूत्र, 17 अथ वैश्वदेवं व्याख्यास्यामः ॥ VGrs_17.1 तत्र सायंप्रातःप्रभृतीनाम् अग्निहोत्रवत् परिसमुह्य परिस्तीर्य पर्युक्ष्य सायं प्रातः स्यादित्येके ॥ VGrs_17.2 हविष्यस्य वा सिद्धस्य वैश्वदेवः ॥ VGrs_17.3 अग्नये सोमाय प्रजापतये धन्वन्तरये वास्तोष्पतये विश्वेभ्यो देवेभ्यो ऽग्नये स्विष्टकृते च जुहुयात् ॥ VGrs_17.4 अवशिष्टस्य बलिं हरेत् ॥ VGrs_17.5 दधिमधुमिश्रस्याग्नये पुरस्तात् यमाय दक्षिणतः सोमाय पश्चात् वरुणायोत्तरतः मध्ये वरुणार्यमभ्यां ब्रह्मणे च । अग्नये पृथिव्यै वायवे ऽन्तरिक्षाय सूर्याय दिवे चन्द्रमसे नक्षत्रेभ्य इति ॥ VGrs_17.6 अद्भ्यः कुम्भदेशे ॥ VGrs_17.7 ओषधिवनस्पतिभ्यो मध्यदेशे ॥ VGrs_17.8 कामाय । गृहपतय इति शय्यादेशे ॥ VGrs_17.9 श्रियै च ॥ VGrs_17.10 रक्षोजनेभ्यो ऽन्तः शरणे ॥ VGrs_17.11 आकाशायेति स्थलिकाण्डाभ्याम् ॥ VGrs_17.12 तूष्णीं निष्क्रम्योपरि शरणे ॥ VGrs_17.13 कव्यं प्राच्याम् ॥ VGrs_17.14 पितृभ्यः स्वधेत्यनुषजेत् ॥ VGrs_17.15 नम इत्यन्ते च ॥ VGrs_17.16 ये ब्राह्मणाः प्राच्यां दिश्यर्हन्तु । ये देवा यानि भूतानि प्रपद्ये तानि मे स्वस्त्ययनं कुर्वन्त्विति । दक्षिणस्याम् । प्रतीच्याम् । उत्तरस्याम् । ऊर्ध्वायाम् । ये ब्राह्मणा इति सर्वत्रानुषजेत् ॥ VGrs_17.17 स्नेहवद् अमांसम् अन्नं भोजयित्वा विदुषो ब्राह्मणान् अर्थसिद्धिं वाचयेत् ॥ VGrs_17.18 बलिहरणस्यान्ते यामाशिषम् इच्छेत् ताम् आशासीत ॥ VGrs_17.19 गृहपतिः ओं अक्षयम् अन्नम् अस्त्व् इत्य् आह ॥ VGrs_17.20 भिक्षां प्रदाय सायं भोजनमेव प्रातर् आशेत् ॥ VGrs_17.21 विप्रोष्य गृहानुपतिष्ठेत् ॥ VGrs_17.22