Sankhayana-Grhyasutra
On the basis of the edition by Hermann Oldenberg,
Indische Studien, XV, pp.13-116 (Sehgal ed. upto 2.9)

Input by Muneo Tokunaga, April 1995.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









ŚGS_1.1.1: atha.ataḥ.pāka.yajñān.vyākhyāsyāmaḥ /
ŚGS_1.1.2: abhisamāvartsyamāno.yatra.antyām.samidham.abhyādadhyāt.tam.agnim.indhīta /
ŚGS_1.1.3: vaivāhyam.vā /
ŚGS_1.1.4: dāyādya.kāla.eke /
ŚGS_1.1.5: prete.vā.gṛhapatau.svayam.jyāyān /
ŚGS_1.1.6: vaiśākhyām.amāvāsyāyām.anyasyām.vā /
ŚGS_1.1.7: kāmato.nakṣatra.eke /
ŚGS_1.1.8: puru.paśu.viṭ.kula.ambarīṣa.bahu.yājinām.anyatamasmād.agnim.indīta /
ŚGS_1.1.9: sāyam.prātar.eke /
ŚGS_1.1.10: sāyam.āhuti.saṃskāro.adhvaryu.pratyaya.iti.ācāryāḥ /
ŚGS_1.1.11: prātaḥ.pūrṇa.āhutim.juhuyād.vaiṣṇavyā.ṛcā.tūṣṇīm.vā /
ŚGS_1.1.12: tasya.prāduṣ.karaṇa.havana.kālāv.agni.hotreṇa.vyākyātau /
ŚGS_1.1.13: yajña.upavītī.ity.ādi.ca.sambhavat.sarvam.kalpa.ekatvāt /
ŚGS_1.1.14: tad.apy.āhuḥ /
ŚGS_1.1.15ab: pāka.saṃsthā.haviḥ.saṃsthāḥ.soma.saṃsthās.tathā.aparāḥ /
ŚGS_1.1.15cd: ekaviṃśatir.ity.etā.yajña.saṃsthāḥ.prakīrtitāḥ /

ŚGS_1.2.0: atha.brāhmaṇa.bhojanam /
ŚGS_1.2.1: karma.apavarge.brāhmaṇa.bhojanam /
ŚGS_1.2.2: vāg.rūpa.vayaḥ.śruta.śīla.vṛttāni.guṇāḥ /
ŚGS_1.2.3: śrutam.tu.varvān.atyeti /
ŚGS_1.2.4: na.śrutam.atīyāt /
ŚGS_1.2.5ab: adhidaivam.atha.adhyātmam.adhiyajñam.iti.trayam /
ŚGS_1.2.5cd: mantreṣu.brāhmaṇe.caiva.śrutam.ity.abhidhīyate /
ŚGS_1.2.6ab: kriyāvantam.adhīyānam.śruta.vṛddham.tapasvinam /
ŚGS_1.2.6cd: bhojayet.tam.sasṛd.yas.tu.na.tam.bhūyaḥ.kṣud.aśnute /
ŚGS_1.2.7ab: yām.titarpayiṣet.kāṃcid.devatām.sarva.karmasu /
ŚGS_1.2.7cd: tasyā.uddiśya.manasā.dadyād.evam.vidhāya.vai /
ŚGS_1.2.8ab: na.evam.vidhe.havir.nyastam.na.gacched.devatām.kvacit /
ŚGS_1.2.8cd: nidhir.eṣa.manuṣyāṇām.devānām.pātram.ucyate /

ŚGS_1.3.1: atha.darśa.pūrṇa.māsā.upoṣya /
ŚGS_1.3.2: prātar.yatra.etan.mahā.vṛkṣa.agrāṇi.sūrya.ātapati.sa.homa.kālaḥ.svastyayanatamaḥ.sarvāsām.āvṛtām.anyatra.nirdeśāt /
ŚGS_1.3.3: sumanāḥ.śuciḥ.śucau.varūthya.deśe.pūrṇa.vidhanam.carum.śrapayitvā.darśa.pūrṇa.māsa.devatābhyo.yathā.vibhāgam.sthālī.pākasya.juhoti /
ŚGS_1.3.4: sthālī.pākeṣu.ca.grahaṇa.āsādana.prokṣaṇāni.mantra.devatābhyaḥ /
ŚGS_1.3.5: avadāna.dharmāś.ca /
ŚGS_1.3.6: pūrvam.tu.darśa.pūrṇa.māsābhyām.anvārambhaṇīya.devatābhyo.juhuyāt /
ŚGS_1.3.7: ā.paurṇamāsād.darśasya.anatītaḥ.kālaḥ.ā.darśāt.paurṇamāsasya /
ŚGS_1.3.8: prātar.āhutim.ca.eke.sāyam.āhuti.kāle.atyayān.manyante /
ŚGS_1.3.9: niyatas.tv.eva.kālo.agni.hotre.prāyaś.citta.darśanād.bhinna.kālasya /
ŚGS_1.3.10: nitya.āhutyor.vrīhi.yava.taṇḍulānām.anyatamadd.haviḥ.kurvīta /
ŚGS_1.3.11: abhāve.anyad.apratiṣiddham /
ŚGS_1.3.12: taṇḍulāṃś.cet.prakṣālya.eke /
ŚGS_1.3.13: itareṣām.asaṃskāraḥ /
ŚGS_1.3.14: sāyam.agnaye.prātas.sūryāt /
ŚGS_1.3.15: prajāpataye.ca.anu.ubhayos.tūṣṇīm /
ŚGS_1.3.16: prāk.prāg.āhuteḥ.samidham.eke /
ŚGS_1.3.17: yathā.uktam.paryukṣaṇam /

ŚGS_1.4.0: atha.svādhyāya.vidhiḥ /
ŚGS_1.4.1: utthāya.prātar.ācamya.ahar.ahaḥ.svādhyāyam.adhīyīta /
ŚGS_1.4.2: <.adyā.no.deva.savitar.>.dve.<.apehi.manasas.pata.>.iti.sūktam.<.ṛtam.ca.satyam.ca.>.iti.sūktam.<.ādityā.ava.hi.khyata.>.iti.sūkta.śeṣaḥ..iti.ekā.<.haṃsaḥ.śuciṣad.>.iti.ekā.<.namo.mahadbhya.>.iti.ekā.<.yata.indra.bhayāmaha.>.iti.ekā.<.adha.svapnasya.>.iti.ekā.<.yo.me.rājann.>.iti.ekā.<.mama.agne.varca.>.iti.sūktam.<.svasti.no.mimītām.>.iti.ca.pañca /

ŚGS_1.5.1: catvāraḥ.pāka.yajñā.huto.ahutaḥ.prahutaḥ.prāśita.iti /
ŚGS_1.5.2: pañcasu.bahiḥ.śālāyām.vivāhe.cūḍā.karaṇa.upanayane.keśa.ante.sīmanta.unnayana.iti /
ŚGS_1.5.3: upalipta.uddhata.avokṣite.agnim.praṇīya /
ŚGS_1.5.4: nirmathya.eke.vivāhe /
ŚGS_1.5.5: udag.ayana.āpūrya.māṇa.pakṣe.puṇya.ahe.kumāryai.pāṇim.gṛhṇīyāt /
ŚGS_1.5.6: yā.lakṣaṇa.sampannā.syāt /
ŚGS_1.5.7: yasyā.abhyātmam.aṅgāni.syuḥ /
ŚGS_1.5.8: samā.keśa.antāḥ /
ŚGS_1.5.9: āvartāv.api.yasyai.syātām.pradakṣiṇau.grīvāyām /
ŚGS_1.5.10: ṣaḍ.vīrān.janayiṣyati.iti.vidyāt /

ŚGS_1.6.0: atha.kanyā.varaṇam /
ŚGS_1.6.1: jāyām.upagrahīṣyamāṇo.<.anṛkṣarā.>.iti.varakān.gacchato.anumantrayate /
ŚGS_1.6.2: abhigamane.puṣpa.phala.yavān.ādāya.uda.kumbhaś.ca /
ŚGS_1.6.3: <.ayam.aham.bho.>.iti.triḥ.procya /
ŚGS_1.6.4: udite.prān.mukhā.gṛhyāḥ.pratyan.mukhā.āvahamānā.gotra.nāmāny.anukīrtayantaḥ.kanyām.varayanti /
ŚGS_1.6.5: ubhayato.rucite.pūrṇa.pātrīm.abhimṛśanti.puṣpa.akṣata.yava.hiraṇya.miśrām.---.<.anādhṛṣṭam.asya.anādhṛṣṭyam.devānām.ojo.anabhiśasty.abhiśastipā.anabhiśaste.<.anyam.añjasā.satyam.>.<.upa.geṣam.suvite.mā.dhā.>.>.iti /
ŚGS_1.6.6: <.ā.naḥ.prajām.>.iti.tvayi.kanyāyā.ācārya.utthāya.mūrdhani.karoti.<.prajām.tvayi.dadhāmi.paśūṃs.tvayi.dadhāmi.tejo.brahma.varcasam.tvayi.dadhāmi.>.iti /

ŚGS_1.7.0: atha.pratiśrute.homaḥ /
ŚGS_1.7.1: pratiśrute.juhoti /
ŚGS_1.7.2: catur.asram.gomayena.sthaṇḍilam.upalipya /
ŚGS_1.7.3: pūrvayor.vidiśor.dakṣiṇām.prācīm.pitrye /
ŚGS_1.7.4: uttarām.daive /
ŚGS_1.7.5: prācīm.eva.eke /
ŚGS_1.7.6: udak.saṃsthām.madhye.lekhām.likhitvā /
ŚGS_1.7.7: tasyai.dakṣiṇata.upariṣṭād.ūrdhvām.ekām.madhya.ekām.uttarata.ekām /
ŚGS_1.7.8: tā.abhyukṣya /
ŚGS_1.7.9: <.agnim.pra.ṇayāmi.manasā.śivena.ayam.astu.saṃgamano.vasūnām.|.mā.no.hiṃsīḥ.sthaviram.mā.kumāram.śam.no.bhava.dvipade.śam.catuṣpade.>.ity.agnim.praṇīya /
ŚGS_1.7.10: tūṣṇīm.vā /
ŚGS_1.7.11: pradakṣimam.agneḥ.samantāt.pāṇinā.sa.udakena.triḥ.pramārṣṭi.tat.samūhanam.ity.ācakṣate /
ŚGS_1.7.12: sakṛd.apasavyam.pitrye /

ŚGS_1.8.0: atha.paristaraṇam /
ŚGS_1.8.1: atha.paristaraṇam /
ŚGS_1.8.2: prāg.agraiḥ.kuśaiḥ.paristṛṇāti.trivṛt.pañcavṛd.vā /
ŚGS_1.8.3: purastāt.prathamam.atha.paścād.atha.paścāt /
ŚGS_1.8.4: mūlāny.agraiḥ.pracchādayati /
ŚGS_1.8.5: sarvāś.ca.āvṛto.dakṣiṇataḥ.pravṛttaya.udak.saṃsthā.bhavanti /
ŚGS_1.8.6: dakṣiṇato.brahmāṇam.pratiṣṭhāpya.<.bhūr.bhuvaḥ.svar.>.iti /
ŚGS_1.8.7: sumanobhir.alam.kṛtya /
ŚGS_1.8.8: uttarataḥ.praṇītāḥ.praṇīya.<.ko.vaḥ.praṇayati.>.iti /
ŚGS_1.8.9: savyena.kuśān.ādāya.dakṣiṇena.apanauti /
ŚGS_1.8.10: dakṣiṇam.jānv.ācya /
ŚGS_1.8.11: savyam.pitrye /
ŚGS_1.8.12: na.ājya.āhutiṣu.nityam.paristaraṇam /
ŚGS_1.8.13: nitya.āhutiṣu.ca.iti.māṇḍūkeyaḥ /
ŚGS_1.8.14: kuśa.taruṇe.aviṣame.avicchinna.agre.ananvar.garbhe.prādeśena.māpayitvā.kuśena.chinatti.<.pavitre.stha.>.iti /
ŚGS_1.8.15: dve.trīṇi.vā.bhavanti /
ŚGS_1.8.16: prāg.agre.dhārayan.<.vaiṣṇavyāv.>.iti.abhyukṣya /
ŚGS_1.8.17: kuśa.taruṇābhyām.pradakṣiṇam.agnim.triḥ.paryukṣya /
ŚGS_1.8.18: <.mahīnām.payo.asi.>.iti.ājya.sthālīm.ādāya /
ŚGS_1.8.19: <.iṣe.tvā.>.iti.adhiśritya /
ŚGS_1.8.20: <.ūrje.tvā.>.iti.udag.udvāhya /
ŚGS_1.8.21: udag.agre.pavitre.dhārayann.aṅguṣṭhābhyām.ca.upakaniṣṭhikābhyām.ca.ubhayataḥ.pratigṛhya.ūrdhva.agre.prahve.kṛtvā.ājye.pratyasyati.|.<.savituṣ.ṭvā.prasava.utpunāmy.acchidreṇa.pavitreṇa.vasoḥ.sūryasya.raśmibhir.>.iti /
ŚGS_1.8.22: ājya.saṃskāraḥ.sarvatra /
ŚGS_1.8.23: na.asaṃskṛtena.juhuyāt /
ŚGS_1.8.24: sruve.ca.apaḥ.<.savitur.va.>.iti /
ŚGS_1.8.25: tāḥ.praṇītāḥ.prokṣaṇīś.ca /

ŚGS_1.9.0: atha.ājya.homaḥ /
ŚGS_1.9.1: sruvaḥ.pātram /
ŚGS_1.9.2: artha.lakṣaṇa.grahaṇam /
ŚGS_1.9.3: savyena.kuśān.ādāya.dakṣiṇena.mūle.sruvam.<.viṣṇor.hasto.asi.>.iti /
ŚGS_1.9.4: sruveṇa.ājya.āhutīr.juhoti /
ŚGS_1.9.5: uttara.paśca.ardhād.agner.ārabhya.avicchinnam.dakṣiṇato.juhoti.<.tvam.agne.pramatir.>.iti /
ŚGS_1.9.6: dakṣiṇa.paśca.ardhād.agner.ārabhya.avicchinnam.uttarato.juhoti.<.yasya.ime.himavanta.>.iti /
ŚGS_1.9.7: āgneyam.uttaram.ājya.bhāgam.saumyam.dakṣiṇam /
ŚGS_1.9.8: madhye.anyā.āhutayaḥ /
ŚGS_1.9.9: <.agnir.janitā.sa.me.amūm.jāyām.dadātu.svāhā.|.somo.janimānt.sa.mā.amuyā.janimantam.karotu.svāhā.|.pūṣā.jñātimānt.sa.mā.amuṣyai.pitrā.mātrā.bhrātṛbhir.jñātimantam.karotu.svāhā.>.iti /
ŚGS_1.9.10: na.ājya.āhutiṣu.nityāv.ājya.bhāgau.sviṣṭakṛc.ca /
ŚGS_1.9.11: nitya.āhutiṣu.ca.iti.māṇḍūkeyaḥ /
ŚGS_1.9.12: mahā.vyāhṛti.sarva.prāyaś.citta.prājāpatya.antaram.etad.āvāpa.sthānam /
ŚGS_1.9.13: ājye.haviṣi.savye.pāṇau.ye.kuśās.tān.dakṣiṇena.agre.saṃgṛhya.mūle.savyena.teṣām.agram.sruve.samanakti.madhyam.ājya.sthālyām.mule.ca /
ŚGS_1.9.14: atha.cet.sthālī.pāleṣu.srucy.agram.madhyam.sruve.mūlam.ājya.sthālyām /
ŚGS_1.9.15: tān.anuprahṛtya.<.agner.vāso.asi.>.iti /
ŚGS_1.9.16: tisraḥ.samidho.abhyādhāya /
ŚGS_1.9.17: yathā.uktam.paryukṣaṇam /
ŚGS_1.9.18: anāmnāta.mantrāsv.ādiṣṭa.devatāsu.<.amuṣyai.svāhā.amuṣyai.svāhā.>.iti.juhuyāt.svāhā.kāreṇa.śuddhena /
ŚGS_1.9.19: vyākhyātaḥ.pratiśrute.homa.kalpaḥ /

ŚGS_1.10.0: atha.pāka.yajña.bhedāḥ /
ŚGS_1.10.1: prakṛtir.bhūti.karaṇam /
ŚGS_1.10.2: sarvāsām.ca.ājya.āhutīnām /
ŚGS_1.10.3: śākhā.paśūnām /
ŚGS_1.10.4: caru.pāka.yajñānām.ca /
ŚGS_1.10.5: ta.ete.aprayājā.ananuyājā.aniḍā.anigadā.asāmidhenīkāś.ca.sarve.pāka.yajñā.bhavanti /
(On the five prayājas and the three anuyājas seeN HillebrandtN Neu- und VollmondopferN pp.94ffN 134ff; on the iDaaN 122ff.; on nigadasN see WeberDs ISt. iS.217N etc; on the saamidhenii verses Hillebrandt op.cit.N pp.74ff.)
ŚGS_1.10.6: tad.api.ślokāḥ /
ŚGS_1.10.7ab: huto.agni.hotra.homena.ahuto.brāhmaṇe.hutaḥ /
ŚGS_1.10.7cd: prahutaḥ.pitṛ.karmaṇā.prāśito.brāhmaṇe.hutaḥ /
ŚGS_1.10.8ab: anūrdhvajñur.vyūḍa.jānur.juhuyāt.sarvadā.haviḥ /
ŚGS_1.10.8cd: na.hi.bāhya.hutam.devāḥ.pratigṛhṇanti.karhicit /
ŚGS_1.10.9ab: raudram.tu.rākṣasam.pitryam.āsuram.ca.abhicārikam /
ŚGS_1.10.9cd: uktvā.mantra.spṛśed.apa.ālabhya.ātmānam.eva.ca /

ŚGS_1.11.0: atha.indrāṇī.karma /
ŚGS_1.11.1: atha.etām.rātrīm.śvas.tṛtīyām.vā.kanyām.vakṣyanti.iti /
ŚGS_1.11.2: tasyām.rātryām.atīte.niśā.kāle.sarva.oṣadhi.phala.uttamaiḥ.surabhi.miśraiḥ.saśiraskām.kanyām.āplāvya /
ŚGS_1.11.3: raktam.ahatam.vā.vāsaḥ.paridhāya /
ŚGS_1.11.4: paścād.agneḥ.kanyām.upaveśya.anvārabdhāyām.mahā.vyāhṛtibhir.hutvā.ājya.āhutīr.juhoti.--.<.agraye.somāya.prajāpataye.mitrāya.varuṇāya.indrāya.indrāṇyai.gandharvāya.bhagāya.pūṣṇe.tvaṣṭre.bṛhaspataye.rājñe.pratyānīkāya.iti /
ŚGS_1.11.5: catasro.aṣṭau.vā.avidhavāḥ.śāka.piṇḍībhir.surayā.annena.ca.tarpayitvā.catur.ānartanam.kuryuḥ /
ŚGS_1.11.6: etā.eva.devatāḥ.puṃsaḥ /
ŚGS_1.11.7: vaiśvaraṇam.īśānam.ca /
ŚGS_1.11.8: ato.brāhmaṇa.bhojanam /

ŚGS_1.12.0: atha.vivāha.karma /
ŚGS_1.12.1: snātam.kṛta.maṅgalam.varam.avidhavāḥ.subhagā.yuvatyaḥ.kumāryai.veśma.prapādayanti /
ŚGS_1.12.2: tāsām.apratikūlaḥ.syād.anyatra.abhakṣya.pātakebhyaḥ /
ŚGS_1.12.3: tābhir.anujñāto.atha.asyai.vāsaḥ.prayacchati.<.raibhy.āsīd.>.iti /
ŚGS_1.12.4: <.cittir.ā.upabarhaṇam.>.iti.āñjana.kośam.ādatte /
ŚGS_1.12.5: <.samañjantu.viśve.devā.>.iti.samañjanīyā /
ŚGS_1.12.6: <.yathā.iyam.śacīm.vāvātām.suputrām.ca.yathā.aditim.|.avidhavām.ca.apālām.evam.tvām.iha.rakṣatād.imam.>.iti.dakṣiṇe.pāṇau.śalalīm.tṛvṛtam.dadāti /
ŚGS_1.12.7: <.rūpam.rūpam.>.iti.ādarśam.savye /
ŚGS_1.12.8: rakta.kṛṣṇam.āvikam.kṣaumam.vā.trimaṇim.pratisaram.jñātayo.asyā.badhnanti.<.nīla.lohitam.>.iti /
ŚGS_1.12.9: <.madhumatīr.oṣadhīr.>.iti.madhūkāni.badhnāti /
ŚGS_1.12.10: vivāhe.gām.arhayitvā.gṛheṣu.gām.te.mādhuparkikyau /
ŚGS_1.12.11: paścād.agneḥ.kanyām.upaveśya.anvāarabdhāyām.mahā.vyāhṛtibhis.tisro.juhoti /
ŚGS_1.12.12: samastābhiś.caturthīm.pratīyeta.etasyām.codanāyām /
ŚGS_1.12.13: evam.anādeśe.sarveṣu.bhūti.karmasu.purastāc.ca.upariṣṭāc.ca.etābhir.eva.juhuyāt /

ŚGS_1.13.0: atha.pāṇi.grahaṇam /
ŚGS_1.13.1: <.saṃrājñī.śvaśure.bhava.>.iti.pitā.bhrātā.vā.asy.agreṇa.mūrdhani.juhoti.sruveṇa.vā.tiṣṭhann.āsīnāyāḥ.prān.mukhyāḥ.pratyan.mukhaḥ /
ŚGS_1.13.2: <.gṛbhṇāmi.te.saubhagatvāya.hastam.>.iti.dakṣiṇena.pāṇinā.dakṣiṇam.pāṇim.gṛhṇāti.sāṅguṣṭham.uttānena.uttānam.tiṣṭhann.āsīnāyāḥ.prān.mukhyāḥ.pratyan.mukhaḥ /
ŚGS_1.13.3: pañca.ca.uttarā.japitvā /
ŚGS_1.13.4: <.amo.aham.asmi.sā.tvam.sā.tvam.asy.amo.aham.dyaur.aham.pṛthivī.tvam.ṛk.tvam.asi.sāma.aham.sā.mām.anuvratā.bhava.>.|..iti /
ŚGS_1.13.5: uda.kumbham.navam.<.bhūr.bhuvaḥ.svar.>.iti.pūrayitvā /
ŚGS_1.13.6: pum.nāmno.vṛkṣasya.sakṣīrānt.sapalāśānt.sakuśān.opya /
ŚGS_1.13.7: hiraṇyam.iti.ca.eke /
ŚGS_1.13.8: tam.brahma.cāriṇe.vāg.yatāya.pradāya /
ŚGS_1.13.9: prāg.udīcyām.diśi.tāḥ.stheyāḥ.pradakṣiṇā.bhavanti /
ŚGS_1.13.10: aśmānam.ca.uttarata.upasthāpya /
ŚGS_1.13.11: <.ehi.sūnari.>.iti.utthāpya /
ŚGS_1.13.12: <.ehy.aśmānam.ā.tiṣṭha.aśmā.iva.tvam.sthirā.bhava.|.abhitiṣṭha.pṛtanyataḥ.sahasva.pṛtanāyata.>.iti.dakṣiṇena.prapadena.aśmānam.ākramayya /
ŚGS_1.13.13: pradakṣiṇam.agnim.paryāṇīya /
ŚGS_1.13.14: tena.eva.mantreṇa.dvitīyam.vasanam.pradāya /
ŚGS_1.13.15: lājān.śamī.palāśa.miśrān.pitā.bhrātā.vā.syād.añjalāv.āvapati /
ŚGS_1.13.16: upastaraṇa.abhidhāraṇa.pratyabhidhāraṇam.ca.ājyena /
ŚGS_1.13.17: tān.juhoti /

ŚGS_1.14.0: atha.sapta.pada.kramaṇam /
ŚGS_1.14.1: <.iyam.nāry.upabrūte.lājān.āvapantikā.|.śivā.jñātihbyo.bhūyāṃsam.ciram.jīvatu.me.patiḥ.svāhā.>.iti.tiṣṭhantī.juhoti.patir.mantram.japati /
ŚGS_1.14.2: aśma.kramaṇā.ādy.evam.dvitīyam /
ŚGS_1.14.3: evam.tṛtīyam /
ŚGS_1.14.4: tūṣṇīm.kāmena.caturtham /
ŚGS_1.14.5: prāg.udīcyām.diśi.sapta.padāni.prakramayati /
ŚGS_1.14.6: <.iṣa.eka.padī.ūrje.dvipadīṇrāyas.poṣāya.tripadī.āyo.bhavyāya.catuṣpadī.paśubhyaḥ.pañcapadī.ṛtubhyaḥ.ṣaṭpadī.sakhā.sapta.padī.bhava.>.iti /
ŚGS_1.14.7: tāny.adbhiḥ.śamayati /
ŚGS_1.14.8: āpohiṣṭhīyābhis.tisṛbhiḥ.stheyābhir.adbhir.mārjayitvā /
(.āpo.hi.ṣṭhā.)
ŚGS_1.14.9: mūrdhany.abhiṣicya /
ŚGS_1.14.10: <.gām.dadāni.>.ity.āha /
ŚGS_1.14.11: brāhmaṇebhyaḥ.kiṃcid.dadyāt.sarvatra.sthālī.pāla.ādiṣu.karmasu /
ŚGS_1.14.12: sūryā.viduṣe.vādhūyam /
ŚGS_1.14.13: gaur.brāhmaṇasya.varaḥ /
ŚGS_1.14.14: grāmo.rājanyasya /
ŚGS_1.14.15: aśvo.vaiśvasya /
ŚGS_1.14.16: adhiratham.śatam.duhitṛmate /
ŚGS_1.14.17: yājñikebhyo.aśvam.dadāti /

ŚGS_1.15.0: atha.vara.gṛha.prasthānam /
ŚGS_1.15.1: <.pra.tvā.muñcāmi.>.iti.tṛcam.gṛhāt.pratiṣṭhamānāyām /
ŚGS_1.15.2: <.jīvam.rudantī.>.iti.prarudantyām /
ŚGS_1.15.3: atha.ratha.akṣasya.upāñjanam.patnī.kurute.<.akṣann.amīmadanta.>.iti.etayā.sarpiṣā /
ŚGS_1.15.4: <.śucī.te.cakre.dve.te.cakre.>.iti.ca.etābhyām.cakrayoḥ.pūrvayā.pūrvam.uttarayā.uttaram /
ŚGS_1.15.5: usrau.ca /
ŚGS_1.15.6: <.khe.rathasya.>.etayā.phalavato.vṛkṣasya.śamyā.garteṣv.eka.ekām.vayān.nikhāya /
ŚGS_1.15.7: nityā.vā.abhimantrya /
ŚGS_1.15.8: atha.usrau.yuñjanti.<.yuktas.te.astu.dakṣiṇa.>.iti.dvābhyām.<.śukrāv.anaḍvāhāv.>.iti.etena.ardharceṇa.yuktāv.abhimantrya /
ŚGS_1.15.9: atha.yadi.ratha.aṅgam.viśīryeta.chidyeta.vā.āhita.agneḥ.gṛhān.kanyām.prapādya /
ŚGS_1.15.10: <.abhi.vyayasva.khadirasya.>.iti.etayā.pratidadhyāt /
ŚGS_1.15.11: <.tyam.cid.aśvam.>.iti.granthim /
ŚGS_1.15.12: <.svasti.no.mimītām.>.iti.pañcarcam.japati /
ŚGS_1.15.13: <.sukiṃśukam.>.iti.ratham.ārohantyām /
ŚGS_1.15.14: <.mā.vidan.paripanthina.>.iti.catuṣpathe /
ŚGS_1.15.15: <.ye.vadhva.>.iti.śmaśāne /
ŚGS_1.15.16: <.vanaspate.śata.valśa.>.iti.vanaspatāv.ardharcam.japati /
ŚGS_1.15.17: <.sutrāmāṇam.>.iti.nāvam.ārohantyām /
ŚGS_1.15.18: <.aśmanvatī.>.iti.nadīm.tarantyām /
ŚGS_1.15.19: api.vā.yuktena.eva /
ŚGS_1.15.20: <.ud.va.ūrmir.>.iti.agādhe /
ŚGS_1.15.22: <.iha.priyam.>.iti.sapta.gṛhān.prāptāyāḥ.kṛtāḥ.parihāpya /

ŚGS_1.16.0: atha.gṛha.prapādanam /
ŚGS_1.16.1: āhaḍuham.ity.uktam /
ŚGS_1.16.2: tasminn.upaveśya.anvārabdhāyām.patiś.catasro.juhoti /
ŚGS_1.16.3: <.agninā.devena.pṛthivī.lokena.lokānām.>.ṛgvedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā.|.vayaunā.devena.antarikṣa.lokena.lokānām.>.yajur.vedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā.|.sūryeṇa.devena.dyaur.lokena.lokānām.>.sāmavedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā.|.candreṇa.devena.diśām.lokena.lokānām.>.brahma.vedena.<.vedānām.tena.tvā.śamayāmy.asau.svāhā /
ŚGS_1.16.4: bhūr.yā.te.patidhnya.lakṣmī.devaraghnī.jāraghnī.tām.karomy.asau.svāhā.>.iti.vā.prathamayā.mahā.vyāhṛtyā.prathama.upahitā.dvitīyayā.dvitīyā.tṛtīyayā.tṛtīyā.samastābhiś.caturthī /
ŚGS_1.16.5: <.aghora.cakṣur.>.iti.ājya.lepena.cakṣuṣī.vimṛjīta /
ŚGS_1.16.7: <.uta.tyā.daivyā.bhijasā.>.iti.catasro.anudrutya.ante.svāhā.kāreṇa.mūrdhani.saṃsrāvam /
ŚGS_1.16.8: atra.ha.eke.kumāram.utsaṅgam.ānayanty.ubhayataḥ.sujātam.<.ā.te.yonim.>.iti.etayā /
ŚGS_1.16.9: api.vā.tūṣṇīm /
ŚGS_1.16.10: tasya.añjalau.phalāni.dattvā.puṇya.aham.vācayati /
ŚGS_1.16.11: puṃśavatī.iha.bhavati /
ŚGS_1.16.12: <.iha.eva.stam.>.iti.sūkta.śeṣeṇa.gṛhān.prapādayanti /

ŚGS_1.17.1: <.dadhikrāvṇo.akāriṣam.>.iti.dadhi.sampibeyātām /
ŚGS_1.17.2: vāg.yatāv.āsīyātām.ā.dhruva.darśanāt /
ŚGS_1.17.3: astamite.dhruvam.darśayati.<.dhruvā.edhi.poṣyā.mayi.>.iti /
ŚGS_1.17.4: <.dhruvam.paśyāmi.prajām.vindaya.>.iti.brūyāt /
ŚGS_1.17.5: trirātram.brahmacaryam.careyātām /
ŚGS_1.17.6: adhaḥ.śayīyātām /
ŚGS_1.17.7: dadhy.odanam.sambhuñjīyātām.<.pibatam.ca.tṛpṇutam.ca.>.iti.tṛcena /
ŚGS_1.17.8: sāyam.prātar.vaivāhyam.agnim.paricareyātām.<.agnaye.svāhā.anagnaye.sviṣṭakṛte.svāhā.>.iti /
ŚGS_1.17.9ab: <.pumāṃsau.mitā.varuṇau.pumāṃsāv.aśvināv.ubhau /
ŚGS_1.17.9cd: pumān.indraś.ca.agniś.ca.pumāṃsam.vardhatām.mayi.svāhā.>.iti.pūrvā.garbha.kāmā /
ŚGS_1.17.10: daśarātram.avipravāsaḥ /

ŚGS_1.18.0: atha.caturthī.karma /
ŚGS_1.18.1: atha.caturthī.karma /
ŚGS_1.18.2: trirātre.nivṛtte.sthālī.pākasya.juhoti /
ŚGS_1.18.3-1ab: agne.prāyaś.cittir.asi.tvam.devānām.prāyaś.cittir.asi /
ŚGS_1.18.3-1cd: yā.asyāḥ.patighnī.tanūs.tām.asyā.apa.jahi /
ŚGS_1.18.3-2ab: vāyo.prāyaś.cittir.asi.tvam.devānām.prāyaś.cittir.asi /
ŚGS_1.18.3-2cd: yā.asyā.aputrayā.tanūs.tām.asyā.apa.jahi /
ŚGS_1.18.3-3ab: sūrya.prāyaś.cittir.asi.tvam.devānām.prāyaś.cittir.asi /
ŚGS_1.18.3-3cd: yā.asyā.apaśavyā.tanūs.tām.asyā.apa.jahi /
ŚGS_1.18.3-4ab: aryamaṇam.nu.devam.kanyā.agnim.ayakṣata /
ŚGS_1.18.3-4cd: sā.imām.devo.aryamā.preto.muñcātu.mā.amutaḥ /
ŚGS_1.18.3-5ab: varuṇam.nu.devam.kanyā.agnim.ayakṣata /
ŚGS_1.18.3-5cd: sā.imām.devo.varuṇa.reto.muñcātu.mā.amutaḥ /
ŚGS_1.18.3-6ab: pūṣaṇam.tu.devam.kanyā.agnim.ayakṣata /
ŚGS_1.18.3-6cd: sā.imām.devaḥ.pūṣā.preto.muñcātu.mā.amutaḥ /
ŚGS_1.18.4: <.prajāpate.>.iti.saptamī /
ŚGS_1.18.5: sauviṣtakṛty.aṣṭamī /

ŚGS_1.19.0: atha.garbha.ādhānam /
ŚGS_1.19.1: adhyāṇḍā.mūlam.peṣayitvā.ṛtu.velāyām.<.ud.īrṣvātaḥ.pativatī.>.iti.dvābhyām.ante.svāhā.kārābhyām.nasto.dakṣiṇato.niṣiñcet /
ŚGS_1.19.2: <.gandharvasya.viśvāvasor.mukham.asi.>.iti.upastham.prajanayiṣyamāṇo.abhimṛśet /
ŚGS_1.19.3: samāpte.arthe.japet /
ŚGS_1.19.4: <.prāṇe.te.reto.dadhāmy.asāv.>.iti.anuprāṇyāt /
ŚGS_1.19.5ab: yathā.bhūmir.agni.garbhā.yathā.dyaur.indreṇa.garbhiṇī /
ŚGS_1.19.5cd: vāyur.yathā.diśām.garbham.evam.garbham.dadhāmi.te.asāv.iti.vā /
ŚGS_1.19.6ab: ā.te.yonim.garbha.etu.pumān.bāṇa.iva.iṣudhim /
ŚGS_1.19.6cd: ā.te.vīro.atra.jāyatām.putras.te.daśa.māsyaḥ /
ŚGS_1.19.7ab: pumāṃsam.putram.janaya.tam.pumān.anu.jāyatām /
ŚGS_1.19.7cd: teṣām.mātā.bhaviṣyasi.jātānām.janayāṃsi.ca /
ŚGS_1.19.8ab: puṃsi.vai.puruṣe.retas.tat.striyām.anu.ṣiñcati /
ŚGS_1.19.8cd: tathā.tad.abravīd.dhātā.tat.prajāpatir.abravīt /
ŚGS_1.19.9ab: prajāpatir.vyadadhāt.savitā.vyakalpayata /
ŚGS_1.19.9cd: strīṣūyam.anyāt.svād.adhat.pumāṃsam.ādadhād.iha /
(.anyāsv.ādadhat.)(Cf.Paipp.19.12)
ŚGS_1.19.10ab: yāni.bhadrāṇi.bījāni.puruṣā.janayanti.naḥ /
ŚGS_1.19.10cd: tebhiṣ.ṭvam.putram.janaya.suprasūr.dhenukā.bhava /
ŚGS_1.19.11ab: abhi.kranda.vīḍayasva.garbham.ā.dhehi.sādhaya /
ŚGS_1.19.11cd: vṛṣāṇam.vṛṣann.ā.dhehi.prajāyai.tvā.havāmahe /
ŚGS_1.19.12ab: yasya.yonim.pati.reto.gṛbhāya.pumān.putro.dhīyatām.garbhe.antaḥ /
ŚGS_1.19.12cd: tam.pipṛhi.daśa.māsyo.antar.udare.sa.jāyatām.śraiṣṭhyatamaḥ.svānām.iti.vā /

ŚGS_1.20.0: atha.pum.savanam /
ŚGS_1.20.1: tṛtīye.māsi.pum.savanam /
ŚGS_1.20.2: puṣyeṇa.śravaṇena.vā /
ŚGS_1.20.3: soma.aṃśum.peṣayitvā.kuśa.kaṇṭakam.vā.nyagrodhasya.vā.skandhasya.antyām.śuṅgām.yūpasya.vā.aṅgiṣṭhām /
ŚGS_1.20.4: saṃsthite.vā.yajñe.juhvaḥ.saṃsrāvam /
ŚGS_1.20.5: <.agninā.rayim.>.<.tan.nas.turīpam.>.<.samiddha.agnir.vanavat.>.<.piśaṅga.rūpa.>.iti.catasṛbhir.ante.svāhā.kārābhir.nasto.dakṣiṇato.niṣiñcet /

ŚGS_1.21.0: atha.garbha.rakṣaṇam /
ŚGS_1.21.1: caturthe.māsi.garbha.rakṣaṇam /
ŚGS_1.21.2: <.brahmaṇā.agniḥ.saṃvidāna.>.iti.ṣaṭ.sthālī.pākasya.hutvā /
ŚGS_1.21.3: <.akṣībhyām.te.nāsikābhyām.>.iti.pratyṛcam.ājya.lepena.aṅgāny.anuvimṛjya /

ŚGS_1.22.0: atha.sīmanta.unnayanam /
ŚGS_1.22.1: saptame.māsi.prathama.garbhe.sīmanta.unnayanam /
ŚGS_1.22.2: snātām.ahata.vāsasam.paścād.agneu.upaveśya /
ŚGS_1.22.3: anvārabdhāyām.mahā.vyāhṛtibhir.jutvā /
ŚGS_1.22.4: sthālī.pālam.śrapayitvā /
ŚGS_1.22.5: mugda.odanam.ity.eke /
ŚGS_1.22.6: puṃvad.upakaraṇāni.syur.nakṣatram.ca /
ŚGS_1.22.7-1ab: dhātā.dadātu.dāśuṣe.prācīm.jīvātum.akṣitim /
ŚGS_1.22.7-1cd: vayam.devasya.dhīmahi.sumatim.satya.dharmaṇaḥ /
ŚGS_1.22.7-2ab: dhātā.prajāyā.uta.rāya.īśe.dhātā.idam.viśvam.bhuvanam.jajāna /
ŚGS_1.22.7-2cd: dhātā.putram.yajamānāya.dātā.tasmā.u.havyam.ghṛtavaj.johota.>.iti /
ŚGS_1.22.7: <.nejameṣa.parā.pata.>.iti.tisraḥ.<.prajāpata.>.iti.ṣaṣṭhī /
ŚGS_1.22.8: triḥ.śvetayā.śalalyā.darbha.sūcyā.vā.udumbara.śalāṭubhiḥ.saha.madhyād.ūrdhvam.sīmantam.unnayati.<.bhūr.bhuvaḥ.svar.>.iti /
ŚGS_1.22.9: utsaṅge.nidhāya /
ŚGS_1.22.10: trivṛti.pratimucya.kaṇṭhe.badhnāti.<.ayam.ūrjāvato.vṛkṣa.ūrjī.iva.phalinī.bhava.>.iti /
ŚGS_1.22.11: atha.āha.vīṇā.gāthinaḥ.<.rājānam.saṃgāyata.>.iti.<.yo.vā.apy.anyo.vīratara.>.iti /
ŚGS_1.22.12: uda.pātre.akṣatān.avaninīya.<.viṣṇur.yonim.kalpayatu.>..iti /
ŚGS_1.22.13: ṣaḍṛcena.pāyayet /
ŚGS_1.22.14: atha.asyā.udaram.abhimṛśet /
ŚGS_1.22.15ab: suparṇo.asi.garutmāṃs.trivṛt.te.śiro.gāyatram.cakṣuḥ /
ŚGS_1.22.15cd: chandāṃsy.aṅgāni.yajūṃṣi.nāma.sāma.te.tanūḥ /
ŚGS_1.22.16: modamānīm.gāpayet /
ŚGS_1.22.17: mahā.hemavatīm.vā /
ŚGS_1.22.18: ṛṣabho.dakṣiṇā /

ŚGS_1.23.0: atha.sūtikā.gṛha.upalepanam /
ŚGS_1.23.1: kākātanyā.macakacātanyāḥ.kośātakhyā.bṛhatyāḥ.kālaklītakasya.iti.mūlāni.peṣayitvā.upalepayed.deśam.yasmin.prajāyeta.rakṣasām.apahatyai /

ŚGS_1.24.0: atha.jāta.karma /
ŚGS_1.24.1: atha.jāta.karma /
ŚGS_1.24.2: jātam.kumāram.trir.abhyavānya.anuprāṇyāt.<.ṛcā.prāaṇihi.yajuṣā.samanihi.sāmnā.udanihi.>.iti /
ŚGS_1.24.3: sarpir.madhunī.dadhy.udake.ca.samninīya.brīhi.yavau.vā.samnighṛṣya.triḥ.prāśayej.jāta.rūpeṇa /
ŚGS_1.24.4-1ab: pra.te.yacchāmi.madhuman.makhāya.veda.prasūtam.savitrā.maghonā /
ŚGS_1.24.4-1cd: āyuṣmān.gupito.devatābhiḥ.śatam.jīva.śarado.loke.asminn.iti /
ŚGS_1.24.4: asāv.iti.nāma.asya.dadhāti.ghoṣavad.ādy.antar.antastham.dvy.akṣaram.catur.akṣaram.vā.api.vā.ṣaḍ.akṣaram.kṛtam.kuryān.na.taddhitam /
ŚGS_1.24.5: tad.asya.pitā.mātā.ca.vidyātām /
ŚGS_1.24.6: daśamyām.vyāvahārikam.brāhmaṇa.juṣṭam /
ŚGS_1.24.7: goḥ.kṛṣṇasya.śukla.kṛṣṇāni.lohitāni.ca.romāṇi.maṣam.kārayitvā.etasminn.eva.catuṣṭaye.samninīya.catuḥ.prāśayed.iti.māṇḍūkeyaḥ /
ŚGS_1.24.8: bhūr.ṛgvedam.<.tvayi.dadhāmy.asau.svāhā.bhūr.bhuvaḥ.svar.vāko.vākyam.itihāsa.purāṇam.om.sarvān.vedāṃs.tvayi.dadhāmy.asau.svāhā.>.iti.vā /
ŚGS_1.24.9: medhā.jananam.dakṣiṇe.karṇe.<.vāg.>.iti.triḥ /
ŚGS_1.24.10-1ab: <.vāg.devī.manasā.saṃvidānā.prāṇena.vatsena.saha.indra.proktā /
ŚGS_1.24.10-1cd: juṣatama.tvā.saumanasāya.devī.mahī.mandrā.vāṇī.vāṇīcī.salilā.svayambhūr.>.iti /
ŚGS_1.24.10: ca.anumantrayet /
ŚGS_1.24.11: śaṇa.sūtreṇa.vigranthya.jāta.rūpam /
ŚGS_1.24.12: dakṣiṇe.pāṇāv.apinahya.ā.utthānāt /
ŚGS_1.24.13: ūrdhvam.daśamyā.brāhmaṇebhyo.dadyāt /
ŚGS_1.24.14: amā.vā.kurvīta /

ŚGS_1.25.0: atha.nāma.karma /
ŚGS_1.25.1: daśa.rātre.ca.utthānam /
ŚGS_1.25.2: mātā.pitarau.śiraḥ.snātāv.ahata.vāsasau /
ŚGS_1.25.3: kumāraś.ca /
ŚGS_1.25.4: etasminn.eva.sūtikā.agnau.sthālī.pākam.śrapayitvā /
ŚGS_1.25.5: janma.tithim.hutvā.trīṇi.ca.bhāni.sadaivatāni /
ŚGS_1.25.6: tan.madhye.juhuyād.yasmin.jātaḥ.syāt.pūrvma.tu.daivatam.sarvatra /
ŚGS_1.25.7-1ab: āyuṣ.te.adya.gīrbhir.ayam.agnir.vareṇyaḥ /
ŚGS_1.25.7-1cd: āyur.no.dehi.jīvase.āyurdā.agne.haviṣā.vṛdhāno /
ŚGS_1.25.7-2ab: ghṛta.pratīko.ghṛta.yonir.edhi.ghṛtam.pītvā.madhu.cāru.gavyam /
ŚGS_1.25.7-2cd: tvam.soma.mahe.bhagam.>.iti./7-2cd:pitā.iva.putram.iha.rakṣatād.imam.iti /
ŚGS_1.25.7: daśamī.sthālī.pākasya /
ŚGS_1.25.8: nāma.dheyam.prakāśam.kṛtvā /
ŚGS_1.25.9: brāhmaṇān.svasti.vācya /
ŚGS_1.25.10: evam.eva.māsi.māsi.janma.tithim.hutvā /
ŚGS_1.25.11: ūrdhvam.saṃvatsarād.gṛhye.agnau.juhoti /

ŚGS_1.26.0: atha.homaḥ /
ŚGS_1.26.1: agnaye.kṛttikābhyaḥ /
ŚGS_1.26.2: prajāpataye.rohiṇyai /
ŚGS_1.26.3: somāya.mṛgaśirase /
ŚGS_1.26.4: rudrāya.ārdrābhyaḥ /
ŚGS_1.26.5: aditaye.punarvasubhyām /
ŚGS_1.26.6: bṛhaspataye.puṣyāya /
ŚGS_1.26.7: sarpebhyo.aśleṣābhyaḥ /
ŚGS_1.26.8: pitryebhyo.maghābhyaḥ /
ŚGS_1.26.9: bhagāya.phalgunībhyām /
ŚGS_1.26.10: aryamṇe.phalgunībhyām /
ŚGS_1.26.11: savitre.hastāya /
ŚGS_1.26.12: tvaṣṭre.citrāyai /
ŚGS_1.26.13: vāyave.svātaye /
ŚGS_1.26.14: indrāgnibhyām.viśākhābhyām /
ŚGS_1.26.15: mitrāya.anurādhāyai /
ŚGS_1.26.16: indrāya.jyeṣṭhāyai /
ŚGS_1.26.17: nirṛtyai.mūlāya /
ŚGS_1.26.18: adbhyo.āṣāḍhābhyaḥ /
ŚGS_1.26.19: viśvebhyo.devebhyo.āṣāḍhābhyaḥ /
ŚGS_1.26.20: brahmaṇe.abhijite /
ŚGS_1.26.21: viṣṇave.śravaṇāya /
ŚGS_1.26.22: vasubhyo.dhaniṣṭhābhyaḥ /
ŚGS_1.26.23: varuṇāya.śata.bhiṣaje /
ŚGS_1.26.24: ajāya.ekapade.proṣṭhapadābhyaḥ /
ŚGS_1.26.25: ahir.budhnyāya.proṣṭhapadābhyaḥ /
ŚGS_1.26.26: pūṣṇe.revatyai /
ŚGS_1.26.27: aśvibhyām.aśvinībhyām /
ŚGS_1.26.28: yamāya.bharaṇībhyaḥ /

ŚGS_1.27.0: atha.anna.prāśanam /
ŚGS_1.27.1: ṣaṣṭhe.māsy.anna.prāśanam /
ŚGS_1.27.2: ājam.anna.adya.kāmaḥ /
ŚGS_1.27.3: taittiram.brahma.varcasa.kāmaḥ /
ŚGS_1.27.4: mātsyam.javana.kāmaḥ /
ŚGS_1.27.5: ghṛta.odanam.tejas.kāmaḥ /
ŚGS_1.27.6: dadhi.madhu.ghṛta.miśram.annam.prāśayet /
ŚGS_1.27.7-1ab: <.anna.pate.annasya.no.dehy.amīvasya.śuṣṇmiṇaḥ /
ŚGS_1.27.7-1cd: pra.pra.dātāram.tāriṣa.ūrjan.no.dhehi.dvipade.ca /
ŚGS_1.27.7: <.yac.cidd.hi.>.<.mahaścit.> /
ŚGS_1.27.7-2ab: imam.agna.āyuṣe.varcase.tigmam.ojo.varuṇa.soma.rājan /
ŚGS_1.27.7: mātā.iva.asmā.aditiḥ.śarma.yaṃsad.viśve.devā.jarad.aṣṭir.yathā.asad.iti.hutvā /
ŚGS_1.27.8: <.agna.āyūṃṣi.>.it.abhimantrya /
ŚGS_1.27.9: udag.agreṣu.kuśeṣu.<.syonā.pṛthivi.bhava.>.iti.upaveśya /
ŚGS_1.27.10: mahā.vyāhṛtibhiḥ.prāśanam /
ŚGS_1.27.11: śeṣam.mātā.prāśnīyāt /

ŚGS_1.28.0: atha.cūḍā.karma /
ŚGS_1.28.1: saṃvatsare.cūḍā.karma /
ŚGS_1.28.2: tṛtīye.vā.varṣe /
ŚGS_1.28.3: pañcame.kṣatriyasya /
ŚGS_1.28.4: saptame.vaiśyasya /
ŚGS_1.28.5: agnim.upasamādhāya /
ŚGS_1.28.6: vrīhi.yavānām.tila.māṣāṇām.iti.pātrāṇi.ca.pūrayitvā /
ŚGS_1.28.7: ānaḍuham.ca.gomayam.kuśa.bhittam.ca.keśa.pratigrahaṇāya.ādarśan.nava.nītam.loha.kṣuram.ca.uttarata.upasthāpya /
ŚGS_1.28.8-1ab: sampṛcyadhvam.ṛtāvarīr.ūrmiṇā.madhumattamāḥ /
ŚGS_1.28.8-1cd: pṛñcatīr.madhunā.payo.mandrā.dhanasya.sātaya.iti /
ŚGS_1.28.8: uṣṇāsv.apsu.śītā.āsiñcati /
ŚGS_1.28.9-1ab: āpa.undantu.jīvase.dīrgha.āyutvāya.varcase /
ŚGS_1.28.9-1cd: tryāyuṣam.jamadagneḥ.paśyapasya.tryāyuṣam /
ŚGS_1.28.9-1efg: agastyasya.tryāyuṣam.yad.devānām.tryāyuṣam.|.tat.te.karomi.tryāyuṣam.iti /
ŚGS_1.28.9: asāv.iti.śīṭa.uṣṇābhir.adbhir.dakṣiṇam.keśa.pakṣam.trir.abhyanakti /
ŚGS_1.28.10: śalalyā.eke.vijaṭān.kṛtvā /
ŚGS_1.28.11: nava.nītena.abhyajya /
ŚGS_1.28.12: <.oṣadhe.trāyasva.enam.>.iti.kuśa.taruṇam.antar.dadhāti /
ŚGS_1.28.13: keśān.kuśa.taruṇam.ca.ādarśena.saṃspṛśya /
ŚGS_1.28.14: <.tejo.asi.svadhitiṣ.ṭe.pitā.mā.enam.hiṃsīr.>.iti.loha.kṣuram.ādatte /
ŚGS_1.28.15: yena.āvapat.savitā.śmaśrv.agre.kṣureṇa.rājño.varuṇasya.vidvān.yena.dhātā.bṛhaspatir.indrasya.ca.āvapat.śiraḥ.|.tena.brahmāṇo.vapata.idam.adya.āyuṣmān.dīrgha.āyur.ayam.astu.vīro.asāv.iti.keśa.agrāṇi.chinatti.kuśa.taruṇam.ca /
ŚGS_1.28.16: evam.dvitīyam.evam.tṛtīyam /
ŚGS_1.28.17: evma.dvir.uttarataḥ /
ŚGS_1.28.18: nikakṣayoḥ.ṣaṣṭha.saptame.go.dāna.karmaṇi /
ŚGS_1.28.19: etad.ea.go.dāna.karma.yac.cūḍā.karma /
ŚGS_1.28.20: ṣoḍaśe.varṣe.aṣṭādaśe.vā /
ŚGS_1.28.21: tṛtīye.tu.pravapane.gām.dadāty.ahatam.ca.vāsaḥ /
ŚGS_1.28.22: tūṣṇīm.āvṛtaḥ.kanyānām /
ŚGS_1.28.23: prāg.udīcyām.diśi.bahv.aoṣadhike.deśe.apām.vā.samīpe.keśān.nikhananti /
ŚGS_1.28.24: nāpitāya.dhānya.pātrāṇi.nāpitāya.dhānya.pātrāṇi /


ŚGS_2.1.0: atha.upanayanam /
ŚGS_2.1.1: garbha.aṣṭameṣu.brāhmaṇam.upanayet /
ŚGS_2.1.2: aiṇeyena.ajinena /
ŚGS_2.1.3: garbha.daśameṣu.vā /
ŚGS_2.1.4: garbha.ekādaśeṣu.kṣatriyam.rauraveṇa /
ŚGS_2.1.5: garbha.dvādaśeṣu.vaiśyam.gavyena /
ŚGS_2.1.6: ā.ṣoḍaśād.varṣād.brāhmaṇasya.anatītaḥ.kālaḥ /
ŚGS_2.1.7: ā.dvāviṃśāt.kṣatriyasya /
ŚGS_2.1.8: ā.caturviṃśād.vaiśyasya /
ŚGS_2.1.9: ata.ūrdhvam.patita.sāvitrīkā.bhavanti /
ŚGS_2.1.10: na.enān.upanayeyuḥ /
ŚGS_2.1.11: na.adhyāpayeyuḥ /
ŚGS_2.1.12: na.yājayeyuḥ /
ŚGS_2.1.13: na.ebhir.vyavahareyuḥ /
ŚGS_2.1.14: ahatena.vā.sarvān.mekhalinaḥ /
ŚGS_2.1.15: mauñjī.mekhalā.brāhmaṇasya /
ŚGS_2.1.16: dhanur.jyā.kṣatriyasya /
ŚGS_2.1.17: ūrṇā.sūtrī.vaiśyasya /
ŚGS_2.1.18: pālāśo.bailvo.vā.daṇḍo.brāhmaṇasya /
ŚGS_2.1.19: naiyagrodhaḥ.kṣatriyasya /
ŚGS_2.1.20: audumbaro.vaiśyasya /
ŚGS_2.1.21: prāṇa.sammito.brāhmaṇasya /
ŚGS_2.1.22: lalāṭa.sammitaḥ.kṣatriyasya /
ŚGS_2.1.23: keśa.sammito.vaiśyasya /
ŚGS_2.1.24: sarve.vā.sarveṣām /
ŚGS_2.1.25: yena.abaddhena.upanayeta.ācārya.adhīnam.tat /
ŚGS_2.1.26: parivāpya.upaneyaḥ.syāt /
ŚGS_2.1.27: āplutya.alam.kṛtya /
ŚGS_2.1.28: hutvā.jaghanena.agnim.tiṣṭhataḥ.prān.mukha.ācāryaḥ.pratyan.mukha.itaraḥ /
ŚGS_2.1.29: tiṣṭhaṃs.tiṣṭhantam.upanayet /
ŚGS_2.1.30: mitrasya.cakṣur.dharuṇam.balīyas.tejo.yaśasvi.sthaviram.samṛddham.|.anāhanasyam.vasanam.cariṣṇu.pari.idam.vājy.ajinam.dadhe.aham /

ŚGS_2.2.1: iyam.duruktāt.paribādhamānā.varṇam.pavitram.punatī.na.āgāt.|.prāṇa.apānābhyām.balam.āviśantī.sakhā.devī.subhagā.mekhalā.iyam.iti.|.trir.mekhalām.pradakṣiṇam.triḥ.pariveṣṭya.
ŚGS_2.2.2: granthir.ekas.trayo.api.vā.api.vā.pañca /
ŚGS_2.2.3: yajña.upavītam.kṛtvā.<.yajña.upavītam.asi.yajñasya.tvā.upavītena.upa.nahyāmi.>.iti /
ŚGS_2.2.4: añjalī.pūrayitvā.atha.enam.āha.<.ko.nāma.asi.>.iti /
ŚGS_2.2.5: <.asāv.aham.bho.>.iti.itaraḥ /
ŚGS_2.2.6: <.samāna.ārṣeya.>.ity.ācāryaḥ /
ŚGS_2.2.7: <.samāna.ārṣeyo.aham.bho.>.iti.itaraḥ /
ŚGS_2.2.8: <.brahma.cārī.bhavana.brūhi.>.iti /
ŚGS_2.2.9: <.brahma.cāry.aham.bho.>.iti.itaraḥ /
ŚGS_2.2.10: <.bhūr.bhuvaḥ.svar.>.iti.asyā.añjalāv.añjalīṃs.trīn.āsicya /
ŚGS_2.2.11: dakṣiṇa.uttarābhyām.pāṇibhyām.pāṇī.saṃgṛhya.japati /
ŚGS_2.2.12: <.devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.upanayāmy.asāv.>.iti /
ŚGS_2.2.13: <.gaṇānām.tvā.>.iti.gaṇa.kāmān /
ŚGS_2.2.14: <.gā.gantā.mā.riṣaṇyata.>.iti.yodhān /
ŚGS_2.2.15: mahā.vyāhṛtibhir.vyādhitān /

ŚGS_2.3.1a: bhagas.te.hastam.agrabhīt.savitā.hastam.agrabhīt.|.pūṣā.te.hastam.agrabhīd.aryamā.hastam.agrabhīt.|.mitras.tvam.asi.dharmaṇā.agnir.ācāryas.tava /
ŚGS_2.3.1b: asāv.aham.ca.ubhau.agna.etam.te.brahma.cāriṇam.pari.dadāmi.indra.etam.te.brahma.cāriṇam.pari.dadāmi.āditya.etam.te.brahma.cāriṇam.pari.dadāmi.viśve.devā.etam.vo.brahma.cāriṇam.pari.dadāmi.dīrgha.āyutvāya.suprajāstvāya.suvīryāya.rāyas.poṣāya.sarveṣām.vedānām.ādhipatyāya.suślokyāya.svastaye /
ŚGS_2.3.2: <.aindrīm.āvṛtam.āvarta.ādityasya.āvṛtam.anvāvarta.>.iti.dakṣiṇam.bāhum.anvāvṛtya /
ŚGS_2.3.3: dakṣiṇena.prādeśena.dakṣiṇam.aṃsam.anvavahṛtya.<.ariṣyatas.te.hṛdayasya.priyo.bhūyāsam.>.iti.hṛdaya.deśam.abhimṛśati /
ŚGS_2.3.4: tūṣṇīm.prasavyam.paryāvṛtya /
ŚGS_2.3.5: atha.asya.ūrdhva.aṅgulim.pāṇim.hṛdaye.nidhāya.japati /

ŚGS_2.4.1: mama.vrate.hṛdayam.te.dadhāmi.mama.cittam.anu.cittam.te.astu.|.mama.vācam.eka.manā.juṣasva.bṛhaspatiṣṭ.tvā.niyunaktu.mahyām.ati /
ŚGS_2.4.2: kāmasya.brahma.caryasya.asāv.iti /
ŚGS_2.4.3: tena.eva.mantreṇa.tathā.eva.paryāvṛtya /
ŚGS_2.4.4: dakṣiṇena.prādeśena.dakṣiṇam.aṃsam.anvārabhya.japati /
ŚGS_2.4.5: <.brahma.cāry.asi.samidham.ā.dhehi.apo.aśāna.karma.kuru.mā.divā.suṣupthāḥ.vācam.yaccha.ā.samid.ādhānāt /
ŚGS_2.4.6: <.eṣā.te.agne.samid.>.iti.abhyādadhāti.samidham.tūṣṇīm.vā /

ŚGS_2.5.0: atha.sāvitra.anuvacanam /
ŚGS_2.5.1: saṃvatsare.sāvitrīm.anvāha /
ŚGS_2.5.2: trirātre /
ŚGS_2.5.3: anvakṣam.vā /
ŚGS_2.5.4: gāyatrīm.brāhmaṇāya.anubrūyāt /
ŚGS_2.5.5: triṣṭubham.kṣatriyāaya /
ŚGS_2.5.6: jagatīm.vaiśyāya /
ŚGS_2.5.7: sāvitrīm.tv.eva /
ŚGS_2.5.8: uttareṇa.agnim.upaviśataḥ /
ŚGS_2.5.9: prān.mukha.ācāryaḥ.pratyan.mukha.itaraḥ /
ŚGS_2.5.10: <.adhīhi.bho.>.iti.uktvā /
ŚGS_2.5.11: ācārya.om.kāram.prayujya.atha.itaram.vācayati.<.sāvitrī.bho.anubrūhi.>.iti /
ŚGS_2.5.12: atha.asmai.sāvitrīm.anvāha.<.tat.savitur.vareṇyam.>.iti.etām.pacco.ardharcaśo.anavānam /

ŚGS_2.6.0: atha.vratāni /
ŚGS_2.6.1: āpo.nāma.stha.śivā.nāma.stha.|.ūrjā.nāma.stha.ajarā.nāma.stha.|.abhayā.nāma.stha.amṛtā.nāma.stha.|.<.tāsām.vo.aśīya.sumatau.mā.dhatta.>.iti.evam.trir.apa.ācāmayya /
ŚGS_2.6.2: <.svasti.no.mimītām.>.iti.pañcarcena.daṇḍam.prayacchati /
ŚGS_2.6.3: varo.dakṣiṇā /
ŚGS_2.6.4: pradakṣiṇam.agnim.paryāṇīya.bhikṣate.grāmam /
ŚGS_2.6.5: mātaram.tv.eva.prathamām /
ŚGS_2.6.6: yā.vā.enam.na.pratyācakṣīta /
ŚGS_2.6.7: ācāryāya.bhaikṣyam.nivedayitvā.anujñāto.guruṇā.bhuñjīta /
ŚGS_2.6.8: ahar.ahaḥ.samid.ādhānam.bhikṣā.caraṇam.adhaḥ.śayyā.guru.śuśrūṣā.iti.brahma.cāriṇo.nityāni /

ŚGS_2.7.0: atha.anuvacanam /
ŚGS_2.7.1: atha.anuvācanasya /
ŚGS_2.7.2: agner.uttarata.upaviśataḥ /
ŚGS_2.7.3: prān.mukha.ācāryaḥ.pratyan.mukha.itaraḥ /
ŚGS_2.7.4: abhivādya.pādāv.ācāryasya.pāṇī.prakṣālya /
ŚGS_2.7.5: dakṣiṇena.jānunā.ākramya.mūle.kuśa.truṇān /
ŚGS_2.7.6: dakṣiṇa.uttarābhyām.pāṇibhyām.madhye.parigṛhya /
ŚGS_2.7.7: tānt.savyena.ācāryo.agre.saṃgṛhya.dakṣiṇena.adbhiḥ.pariṣiñcann.atha.itaram.vācayati /
ŚGS_2.7.8: <.sāvitrīm.bho.anubrūni.>.iti.itaraḥ /
ŚGS_2.7.9: <.sāvitrīm.te.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.10: <.gāyatrīm.bho.anubrūhi.>.iti.itaraḥ.<.gāyatrīm.te.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.11: <.vaiśvāmitrīm.bho.anubrūhi.>.iti.itaraḥ.<.vaiśvāmitrīm.(.vaiśvānarīm.).te.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.12: <.ṛṣīn.bho.anubrūhi.>.iti.itaraḥ.<.devatās.te.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.13: <.devatā.bho.anubrūhi.>.iti.itaraḥ.<.devatās.te.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.14: <.chandāṃsi.bho.anubrūhi.>.iti.itaraḥ.<.chandāṃsi.te.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.15: <.śrutim.bho.anubrūhi.>.iti.itaraḥ.<.śrutim.te.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.16: <.smṛtim.bho.anubrūhi.>.iti.itaraḥ.<.smṛtim.e.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.17: <.śraddhā.medhe.bho.anubrūhi.>.iti.itaraḥ.<.śraddhā.medhe.anubravīmi.>.iti.ācāryaḥ /
ŚGS_2.7.18: evam.evam.ṛṣer.yasya.yasya.yo.yo.mantro.yad.devatyo.yac.chandāś.ca.tathā.tathā.tam.tam.mantram.anubrūyāt /
ŚGS_2.7.19: api.vā.avindann.ṛṣi.daivata.chandāṃsi.<.tat.savitur.vareṇyam.>.iti.etām.paccho.ardharcaśo.anavānam.ity.eṣā.iti.samāpta.āha.ācāryaḥ /
ŚGS_2.7.20: evam.eka.ekam.ṛṣim.anuvākam.vā.anubrūyāt /
ŚGS_2.7.21: kṣudra.sūkteṣv.anuvākam /
ŚGS_2.7.22: yāvad.vā.gurur.manyeta /
ŚGS_2.7.23: ādya.uttame.kāmam.sūkte.vā.anubrūyād.ṛṣeḥ /
ŚGS_2.7.24: anuvākasya.vā /
ŚGS_2.7.25: eka.ekām.sūkta.ādāv.iti /
ŚGS_2.7.26: eṣā.prabhṛtir.iti.kāmam.sūkta.ādāv.ācārya.iti /
ŚGS_2.7.27: etad.ṛṣi.svādhyāye.vyākhyātam /
ŚGS_2.7.28: samāpte.kuśa.taruṇān.ādāya.anaḍuhena.mūle.kuṇḍam.kṛtvā.yathā.sūktam.kuśeṣv.apo.niṣiñcati /
ŚGS_2.7.29: ahaḥ.śeṣam.sthānam.upavāsaś.ca /

ŚGS_2.8.1: apara.ahṇe.akṣata.dhānā.bhikṣitvā.ājya.āhuti.dharmeṇa.agnau.pāṇinā.juhuyāt.<.sadasas.aptim.adbhutam.>.iti.pratyṛcam.sūkta.śeṣeṇa /
ŚGS_2.8.2: bhakṣair.ācāryam.svasti.vācya /

ŚGS_2.9.0: atha.saṃdhyā.upāsana.karma /
ŚGS_2.9.1: araṇye.samit.pāṇiḥ.saṃdhyām.āste.nityam.vāg.yata.uttara.apara.abhimukho.anvaṣṭamadeśam.ā.nakṣatrāṇām.darśanāt /
ŚGS_2.9.2: atikrāntāyām.mahā.vyāhṛtīḥ.sāvitrīm.svastyayanāni.ca.japitvā /
ŚGS_2.9.3: evam.prātaḥ.prān.mukhas.tiṣṭhann.ā.maṇḍala.darśanāt /

ŚGS_2.10.0: atha.agni.kāryam /
ŚGS_2.10.1: udite.prādhyayanam /
ŚGS_2.10.2: ahar.ahaḥ.sāyam.prātaḥ /
ŚGS_2.10.3: agnim.upasamādhāya.parisamuhya.paryukṣya.dakṣiṇam.jānv.ācya.(?) /
ŚGS_2.10.4: agnaye.samidham.ahārṣam.bṛhate.jāta.vedase.|.sa.me.śraddhām.ca.medhām.ca.jāta.vedā.prayacchatu.svāhā.|.edho.asy.edhiṣīmahi.samad.asi.tejo.asi.tejo.mayi.dhehi.svāhā./samiddho.mām.samardhaya.prajayā.ca.dhanena.ca.svāhā.//.eṣā.te.agne.samit.tayā.vardhasva.ca.ā.ca.pyāyasva.|.vardhiṣīmahi.ca.vayam.ā.ca.pyāsiṣīmahi.svāhā.iti /
ŚGS_2.10.5: atha.paryukṣya /
ŚGS_2.10.6: agniḥ.śraddhām.ca.medhām.ca.avinipātam.smṛtim.ca.me.|.īlito.jāta.vedā.ayam.śunam.naḥ.prayachatv.ityṇagnim.upatiṣṭhate /
ŚGS_2.10.7: (.sauparṇa.vrata.bhāṣitam.dṛṣṭam.vṛddha.sampradāya.anuṣṭhitam.tryāyuṣam.pañcabhir.mantraiḥ.pratimantram.lalāṭe.hṛdaye.dakṣiṇa.skandhe.vāme.ca.tataḥ.pṛṣṭhe.ca.pañcasu.bhasmanā.tripuṇḍhram.karoto.)/
ŚGS_2.10.8: sa.eteṣām.vedānām.ekam.dvau.trīn.sarvān.vā.adhīte.ya.evam.hutvā.agnim.upatiṣṭhate /

ŚGS_2.11.0: atha.śukriya.vrata.karma /
ŚGS_2.11.1: atha.vrata.ādeśanam /
ŚGS_2.11.2: tasya.upanayanena.kalpo.vyākhyātaḥ /
ŚGS_2.11.3: na.sāvitrīm.anvāha /
ŚGS_2.11.4: daṇḍa.pradāna.antam.ity.eke /
ŚGS_2.11.5: udag.ayane.śukla.pakṣe /
ŚGS_2.11.6: hotāram.brahmacaryam.upetya.ācāryo.amāṃsa.āśī.(.brahma.cārī.) /
ŚGS_2.11.7: caturdaśīm.parihāpya.aṣṭamīm.ca /
ŚGS_2.11.8: ādya.uttame.ca.eke /
ŚGS_2.11.9: yām.vā.anyām.bhapraśastām.manyeta.tasyām.śukriye.brahmacaryam.ādiśet /
ŚGS_2.11.10: trirātram.brahmacaryam.cared.dvādaśa.rātram.saṃvatsaram.vā.yāvad.vā.gurur.manyeta /
ŚGS_2.11.11: śākvaram.tu.saṃvatsaram /
ŚGS_2.11.12: vrātikam.aupaniṣadham.ca /
ŚGS_2.11.13: pūrṇe.kāle.carite.brahmacarye.śamyor.bārhaspatya.ante.vede.anūkte.rahasyam.śrāvayiṣyan.kāla.niyamam.ca.ādeśena.pratīyeta /

ŚGS_2.12.0: atha.udīkṣaṇikā /
ŚGS_2.12.1: kṛta.prātar.āśasya.apara.ahṇe.aparājitāyām.diśi /
ŚGS_2.12.2: hutvā.ācāryo.atha.enam.yāsv.eva.devatāsu.parītto.bhavati.tāsv.eva.enam.pṛchaty.<.agnāv.indra.āditye.viśveṣu.ca.deveṣu.>.caritam.te.brahmacaryam /
ŚGS_2.12.3: caritam.bho.iti.pratyukte /
ŚGS_2.12.4: paścād.agneḥ.purastād.ācāryasya.prān.mukhe.sthite.ahatena.vāsasā.ācāryaḥ.pradakṣiṇam.mukham.triḥ.pariveṣṭya /
ŚGS_2.12.5: upariṣṭād.daśāḥ.kṛtvā.yathā.na.sambhraśyeta /
ŚGS_2.12.6: trirātram.samid.ādhānam.bhikṣā.caraṇam.adhaḥ.śayyām.guru.śuśrūṣām.ca.ākurvan.(?).vāg.yato.apramatto.araṇye.deva.kule.agni.hotre.vo.apavasasva.iti /
ŚGS_2.12.7: atra.ha.eke.tān.eva.niyamāṃs.tiṣṭhato.rātryām.eva.upadiśanti /
ŚGS_2.12.8: ācāryo.amāṃsa.āśī.brahma.cārī /
ŚGS_2.12.9: trirātre.nirvṛtte.rāryām.vā.grāmān.niṣkrāman.na.etān.īkṣeta.anadhyāyān /
ŚGS_2.12.10: piśitāmam.caṇḍālam.sūtikām.rajasvalām.tedanim.apahastakān.śmaśānam.sarvāṇi.ca.śava.rūpāṇi.yāny.āsye.na.praviśeyuḥ.svasya.vāsān.nirasan /
ŚGS_2.12.11: prāg.udīcīm.diśam.upaniṣkramya.śucau.deśe.prān.mukha.ācārya.upaviśaty /
ŚGS_2.12.12: udita.āditye.anuvācana.dharmeṇa.vāg.yatāya.uṣṇīṣiṇe.anvāha /
ŚGS_2.12.13: mahānāmnīṣv.eva.eṣa.niyamaḥ /
ŚGS_2.12.14: atha.uttareṣu.prakaraṇeṣu.svādhyāyam.eva.kurvata.ācāryasya.itaraḥ.śṛṇoti /
ŚGS_2.12.15: uṣṇīṣam.bhājanam.dakṣiṇām.gām.dadāti /
ŚGS_2.12.16: tvam.tam.ity.uccā.divi.iti.ca.praṇavena.vā.sarvam /
ŚGS_2.12.17: atra.ha.eke.vaiśvadevam.carum.kurvate.sarveṣu.prakaraṇeṣu /
ŚGS_2.12.18: yathā.parīttam.iti.māṇḍūkeyaḥ /

ŚGS_2.13.0: atha.daṇḍa.niyamāḥ /
ŚGS_2.13.1: atha.ato.daṇḍa.niyamāḥ /
ŚGS_2.13.2: na.antarā.gamanam.kuryād.ātmano.daṇḍasya /
ŚGS_2.13.3: atha.ced.daṇḍa.mekhala.upavītānām.anyatamam.viśīryeta.chidyeta.vā.tasya.tat.prāyaś.cittam.yad.udvāhe.rathasya /
ŚGS_2.13.4: mekhalā.ced.asaṃdheyā.bhavaty.anyām.kṛtvā.anumantrayate /
ŚGS_2.13.5: medhya.amedhya.vibhāgajñe.devi.goptri.sarasvati.|.mekhale.askannam.achinnam.saṃtanuṣva.vratam.mama.tvam.agne.vratabhṛt.śucir.agne.devān.iha.āvaha.|.upa.yajñam.haviś.ca.naḥ.vratāni.bibhrad.vratapā.adābhyo.bhavā.no.dūto.ajaraḥ.suvīraḥ.|.dadhad.ratnāni.sumṛlīko.agne.gopāya.no.jīvase.jāta.veda.iti /
ŚGS_2.13.6: upavītam.ca.daṇḍe.badhnāti /
ŚGS_2.13.7: tad.apy.etat /
ŚGS_2.13.8: yajña.upavītam.daṇḍam.ca.mekhalām.ajinam.tathā.|.juhuyād.apsu.vrate.pūrṇe.vāruṇyā.ṛcā.rasena.vā /

ŚGS_2.14.0: atha.vaiśvadeva.karma /
ŚGS_2.14.1: atha.vaiśvadevaḥ /
ŚGS_2.14.2: vyākhyāto.homa.kalpaḥ /
ŚGS_2.14.3: vaiśvadevasya.siddhasya.sāyam.prātar.gṛhye.agnau.juhyāt /
ŚGS_2.14.4: agnaye.svāhā.somāya.svāhā.indra.agnibhyām.svāhā.viṣṇave.svāhā.bharadvāja.dhanvantaraye.svāhā.viśvebhyo.devebhyaḥ.svāhā.prajāpataye.svāhā.aditaye.svāhā.anumataye.svāhā.agnaye.sviṣṭakṛte.svāhā.iti.hutvā.etāsām.devatānām /
ŚGS_2.14.5: atha.vāstu.madhye.balim.hared.etābhyaś.ca.eva.devatābhyo.namo.brahmaṇe.brāhmaṇebhyaś.ca.vāstoṣ.pate.prati.jānīhy.asmān.iti.vāstu.madhye.vāstoṣ.pataye.ca /
ŚGS_2.14.6: atha.diśām.pradakṣiṇam.yathā.rūpam.balim.harati /
ŚGS_2.14.7: nāma.indrāya.aindrebhyaś.ca.namo.yamāya.yāmyebhyaś.ca.namo.varuṇāya.vāruṇebhyaś.ca.namaḥ.somāya.saumyebhyaś.ca.namo.bṛhaspataye.bārhaspatyebhyaś.ca /
ŚGS_2.14.8: atha.āditya.maṇḍale.namo.aditaya.ādityebhyaś.ca.namo.nakṣatrebhya.ṛtubhyo.māsebhyo.ardha.māsebhyo.ahorātrebhyaḥ.saṃvatsarebhyaḥ /
ŚGS_2.14.9: pūṣṇe.pathikṛte.dhātre.vidhātre.marudbhyaś.ca.iti.dehalīṣu /
ŚGS_2.14.10: viṣṇave.dṛṣadi /
ŚGS_2.14.11: vanaspataya.ity.ulūkhala /
ŚGS_2.14.12: oṣadhībhya.iti.oṣadhīnām.sthāne /
ŚGS_2.14.13: parjanyāya.adbhya.iti.maṇike /
ŚGS_2.14.14: namaḥ.śriyau.śayyāyām.śirasi.pādato.bhadra.kālyā /
ŚGS_2.14.15: anugupte.deśe.namaḥ.sarva.anna.bhūtaye /
ŚGS_2.14.16: atha.antarikṣe.naktam.carebhya.iti.sāyam.ahaś.carebhya.iti.prātar.ye.devāsa.iti.ca /
ŚGS_2.14.17: avijñātābhyo.devatābhya.uttarato.dhana.pataye.ca /
ŚGS_2.14.18: prācīna.āvītī.dakṣiṇataḥ.śeṣam.ninayati.ye.agni.dagdhā.iti /
ŚGS_2.14.19: deva.pitṛ.narebhyo.dattvā.śrotriyam.bhojayed /
ŚGS_2.14.20: brahma.cāriṇe.vā.bhikṣām.dadyād /
ŚGS_2.14.21: anantaram.sauvāsinīm.garbhiṇīm.kumārān.sthavirāṃś.ca.bhojayet /
ŚGS_2.14.22: śvabhyaḥ.śvapacebhyaś.ca.vayobhyaś.ca.āvaped.bhūvau /
ŚGS_2.14.23: iti.na.anavattam.aśnīyāt /
ŚGS_2.14.24: na.ekaḥ /
ŚGS_2.14.25: na.pūrvam /
ŚGS_2.14.26: tad.apy.etad.ṛco.aktam.<.mogham.annam.vindate.apracetā.>.iti /

ŚGS_2.15.0: atha.ṣaḍarghaṇa.karma /
ŚGS_2.15.1: ṣaṇṇām.ced.arghyāṇām.anyatama.āgached.go.paśum.ajam.annam.vā.yat.sāmānyatamam.manyeta.tat.kuryāt /
ŚGS_2.15.2: na.amāṃso.arghaḥ.syād /
ŚGS_2.15.3: adhiyajñam.adhivivāham.kuruta.ity.eva.brūyāt /
ŚGS_2.15.4: ācāryāya.āgneyaḥ /
ŚGS_2.15.5: ṛtvije.bārhaspatyaḥ /
ŚGS_2.15.6: vaivāhyāyā.prājāpatyaḥ /
ŚGS_2.15.7: rājña.aindraḥ /
ŚGS_2.15.8: priyāya.maitraḥ /
ŚGS_2.15.9: snātakāya.aindrāgnaḥ /
ŚGS_2.15.10: yady.apy.asakṛt.saṃvatsarasya.somena.yajeta.kṛta.arghyā.eva.enam.yājayeyur.na.akṛta.arghyāḥ /
ŚGS_2.15.11: tad.api.bhavati /

ŚGS_2.16.0: atha.paśu.karma /
ŚGS_2.16.1: madhu.parke.ca.some.ca.pitṛ.daivata.krmaṇi.|.atra.eva.paśavo.hiṃsyā.na.anyatra.ity.abravīn.manuḥ /
ŚGS_2.16.2: ācāryaś.ca.pitā.ca.ubhau.sakhā.ca.anatithir.gṛhe.|.te.yad.vidadhyus.tat.kuryād.iti.dharmo.vidhīyate /
ŚGS_2.16.3: na.eka.grāmīṇam.atithim.viproṣya.āgatam.eva.ca.|.upasthitam.gṛhe.vidyād.bhāryā.yatra.agnayo.api.vā /
ŚGS_2.16.4: agni.hotram.bali.vardāḥ.kāle.ca.atithir.āgataḥ.|.bālāś.ca.kula.vṛddhāś.ca.nirdahanty.apamānitāḥ /
ŚGS_2.16.5: anaḍvān.agni.hotram.ca.brahma.cārī.ca.te.trayaḥ.|.aśnanta.eva.sidhyanti.na.eṣām.siddhir.anaśnatām /
ŚGS_2.16.6: devatāḥ.puruṣam.gṛhyā.ahar.ahar.gṛha.medhinam.|.bhāga.artham.upasarpanti.tābhyo.nirvaptum.arhati /
ŚGS_2.17.0: atha.atithi.karma /
ŚGS_2.17.1: tṛṇāny.apy.uñchato.nityam.agni.hotram.ca.juhvataḥ.|.sarvam.sukṛtam.ādatte.brāhmaṇo.anarcito.vasan /
ŚGS_2.17.2: ā.uda.pātrāt.tu.dātavyam.ā.kāṣṭhāj.juhuyād.api.ā.sūktād.ā.anuvākād.vā.brahma.yajño.vidhīyate /
ŚGS_2.17.3: na.upavāsaḥ.pravāse.syāt.patnī.dhārayate.vratam.|.putro.bhrātā.athavā.patnī.śiṣyo.vā.asya.balim.haret /
ŚGS_2.17.4: vaiśvadevam.imam.ye.tu.sāyam.prātaḥ.prakurvate.|.te.arthair.āyuṣā.kīrtyā.prajābhiś.ca.samṛdhnuyur.iti /

ŚGS_2.18.0: atha.pravatsyad.brahma.cāri.karma /
ŚGS_2.18.1: brahma.cārī.pravatsyann.ācāryam.āmantrayate /
ŚGS_2.18.2: prāṇa.apānayor.ity.upāṃśv.om.aham.vatsyāmi.bho.iti.uccaiḥ /
ŚGS_2.18.3: prāṇa.apānā.uruvyacas.tvayā.pra.padye.devāya.tvā.goptre.pari.dadāmi.deva.savitar.eṣa.te.brahma.cārī.tam.te.pari.dadāmi.tam.gopāyasva.tam.mā.mṛdha.ity.upāṃśu /
ŚGS_2.18.4: om.svasti.ity.uccair.ācāryaḥ.svasti.ity.uccair.ācāryaḥ /


ŚGS_3.1.0: atha.samāvartanam /
ŚGS_3.1.1: snānam.samāvartsyamānasya /
ŚGS_3.1.2: anaḍduham.ity.uktam.tasminn.upaveśya.keśa.śmaśrūṇi.vāpayati.loma.nakhāni.ca /
ŚGS_3.1.3: vrīhi.yavais.tila.sarṣapair.apāmārgaiḥ.sadā.upṣpībhir.ity.udvāpya /
ŚGS_3.1.4: āpohiṣṭhīyena.abhiṣicya /
(.āpo.hi.ṣṭha.)
ŚGS_3.1.5: alam.kṛtya /
ŚGS_3.1.6: <.yuvam.vastrāṇi.>.iti.vāsasī.paridhāya /
ŚGS_3.1.7: atha.asmai.niṣkam.badhnāty.<.āyuṣyam.varcasyam.> /
ŚGS_3.1.8: <.mama.agne.varca.>.iti.veṣṭanam /
ŚGS_3.1.9: <.gṛham.gṛham.ahanā.>.itiṇchatram /
ŚGS_3.1.10: <.ā.rohata.>.ity.upānahau /
ŚGS_3.1.11: <.dīrghas.te.astv.aṅkuśa.>.iti.vaiṇavam.daṇḍam.ādatte /
ŚGS_3.1.12: pratilīnas.tad.ahar.āsīta /
ŚGS_3.1.13: <.vanaspate.vīḍvaṅgaḥ.>.<.śāsa.itthā.>.iti.ratham.ārohed /
ŚGS_3.1.14: yatra.enam.gavā.vā.paśunā.vā.arhayeyus.tat.pūrvam.upatiṣṭheta /
ŚGS_3.1.15: gobhyo.vā.samāvarteta.phalavato.vā.vṛkṣād /
ŚGS_3.1.16: <.indra.śreṣṭhāni.draviṇāni.dhehi.>.<.syonā.pṛthivi.bhava.>.ity.avarohati /
ŚGS_3.1.17: īpsitam.annam.tad.ahar.bhuñjīta /
ŚGS_3.1.18: ācāryāya.vastra.yugam.dadyād.uṣṇīṣam.maṇi.kuṇḍalam.daṇḍa.upānaham.chatram.ca /

ŚGS_3.2.0: atha.gṛha.karma /
ŚGS_3.2.1: agāram.kārayiṣyann.iha.anna.adyāya.viśaḥ.pari.gṛhṇāmi.ity.udumbara.śākhayā.triḥ.parilikhya.madhye.sthaṇḍile.juhoti /
ŚGS_3.2.2: ko.asy.kasya.asi.kāya.te.grāma.kāmo.juhoti.svāhā.asyām.devānām.asi.bhāga.dheyam.itaḥ.prajātāḥ.pitaraḥ.paretāḥ.|.virāl.ajuhvad.grāma.kāmo.na.devānām.kiṃcana.antareṇa.svāhā.iti /
ŚGS_3.2.3: sthū.na.āgartān.khānayitvā /
ŚGS_3.2.4: uda.manthān.āsicya /
ŚGS_3.2.5: imam.vi.minve.amṛtasya.śākhām.madhor.dhārām.prataraṇīm.vasūnām.|.enām.śiśuḥ.krandaty.ā.kumāra.enām.dhenuḥ.krandatu.nitya.vatsa.>.ity.udumbara.śākhām.ghṛtena.aktām.dakṣiṇe.dvārye.garte.nidadhāti /
ŚGS_3.2.6: imam.uc.chrayāmi.bhuvanasya.śākhām.madhor.dhārām.prataraṇīm.vasūnām.|.enām.śiśuḥ.krandaty.ā.kumāra.enām.dhenuḥ.krandatu.pāka.vatsa.ity.uttarataḥ /
ŚGS_3.2.7: evam.dvayor.dvayor.dakṣiṇataḥ.paścād.uttarataś.ca /
ŚGS_3.2.9: imām.aham.asya.vṛkṣasya.śākhām.ghṛtam.ukṣantīm.amṛte.minomi.|.enām.śiśuḥ.krandaty.ā.kumāra.ā.syandantām.dhenavo.nitya.vatsa.iti.sthūṇā.rājam.ucchrayati /
ŚGS_3.2.9: enam.kumāras.taruṇa.ā.vatsa.bhuvanas.patri.|.enam.parisrutaḥ.kumbhyā.ā.dadhnaḥ.kalaśair.gaman /

ŚGS_3.3.1: iha.eva.sthūṇe.prati.tiṣṭha.dhruvā.aśvāvatī.gomatī.sīlamāvatī.|.kṣeme.tiṣṭha.ghṛtam.ukṣamāṇe.iha.eva.tiṣṭha.nimitā.(.nimitāni.).tilvilā.sthājirāvatī.|.madhye.poṣasya.tṛmpatām.mā.tvā.prāpann.aghāyavaḥ.upahūtā.iha.gāva.upahūtā.ajāvayaḥ.|.atho.annasya.kīlāla.upahūto.gṛheṣu.naḥ.|.rathantare.prati.tiṣṭha.vāmadevye.śrayasva.bṛhati.stabhāya.iti.sthūṇā.rājam.abhimṛśati /
ŚGS_3.3.2: sammitasya.sthūṇāḥ.sammṛśati /
ŚGS_3.3.3: satyam.ca.śraddhā.ca.iti.pūrve /
ŚGS_3.3.4: yajñaś.ca.dakṣiṇā.ca.iti.dakṣiṇe /
ŚGS_3.3.5: balam.ca.ojaś.ca.ity.apare /
ŚGS_3.3.6: brahma.ca.kṣatram.ca.ity.uttare /
ŚGS_3.3.7: śrī.stūpo.dharma.sthūṇā.rājaḥ /
ŚGS_3.3.8: ahorātre.dvāra.phalake /
ŚGS_3.3.9: saṃvatsaro.apidhānam /
ŚGS_3.3.10: <.ukṣā.samudra.>.ity.abhyaktam.aśmānam.stūpasya.adhastān.nikhanet /

ŚGS_3.4.0: atha.gṛha.praveśa.karma /
ŚGS_3.4.1: vāstoṣpatīye.karmaṇi /
ŚGS_3.4.2: agnim.dadhāmi.manasā.śivena.ayam.astu.saṃgamano.vasūnām.|.mā.no.hiṃsī.sthaviram.mā.kumāram.śam.no.bhava.dvipade.śam.catuṣpada.iti.gṛhyam.agnim.bāhyata.upasamādhāya /
ŚGS_3.4.3: prāg.agreṣu.naveṣu.kuśeṣu.uda.kumbham.navam.pratiṣṭhāpya /
ŚGS_3.4.4: ariṣṭā.asmākam.vīrā.mā.parā.seci.no.dhanam.ity.abhimantrya /
ŚGS_3.4.5: rathantarasya.stotriyeṇa.punar.ādāyam.kakup.kāram.tisraḥ.pūrva.ahṇe.juhoti /
%On the Ray of reciting a PragaathaN so as to form three versesN see IST.viii.25N... The Stotriya of the Rathantara is RV vii.32.22ff.; that of the VaamadevyaN iv.31.1-3; that of the BRhatN vi.46.1ff. (SBEN p.95.N n. 5-7)
ŚGS_3.4.6: vāmadevyasya.madhyaṃdine /
ŚGS_3.4.7: bṛhato.apara.ahṇe /
ŚGS_3.4.8: mahā.vyāhṛtayaś.catasro.<.vāstoṣ.pata.>.iti.tisro.<.amīvahā.vāstoṣ.pate.>.<.vāstoṣ.pate.dhruvā.sthūṇā.>.sauviṣṭakṛtī.daśamī.sthālī.pākasya.rātrau /
ŚGS_3.4.9: jyeṣṭham.putram.ādāya.jāyām.ca.sahadhānyaḥ.prapadyeta /
ŚGS_3.4.10: indrasya.gṛhāḥ.śivā.vasumanto.varūthinas.tān.aham.pra.padye.saha.jāyayā.saha.prajayā.saha.paśubhiḥ.saha.rāyas.poṣeṇa.saha.yan.me.kiṃca.asti.tena /

ŚGS_3.5.1: śagam.śagmam.śivam.śivam.kṣemāya.vaḥ.śāntyai.prapadye.abhayam.no.astu.grāmo.mā.araṇyāya.pari.dadātu.viśva.mahāya.mā.pari.dehi.iti.grāmān.niṣkrāmanṇ /
ŚGS_3.5.2: araṇyam.mā.grāmāya.pari.dadātu.maha.viśvāya.mā.pari.dehi.iti.grāmam.praviśann.ariktaḥ /
ŚGS_3.5.3: gṛhān.bhadran.sumanasaḥ.prapadye.avīraghno.vīrataraḥ.suvīrān.|.irām.vahanto.ghṛtam.ukṣamāṇā.anyeṣv.aham.sumanāḥ.sam.viśeyam.iti.sadā.pravacanīyaḥ /

ŚGS_3.6.0: atha.pravasad.yajanam /
ŚGS_3.6.1: anāhita.agniḥ.pravatsyan.gṛhān.samīkṣate /
ŚGS_3.6.2: imān.me.mitrāvaruṇau.gṛhān.gopāyatam.yuvam.|.avinaṣṭān.avibrutān.pūṣā.enān.abhi.rakṣatv.ā.asmākam.punar.āgamād /
ŚGS_3.6.3: api.panthām.aganmahi.iti.ca.japati /

ŚGS_3.7.1: atha.proṣya.āyan.gṛhān.samīkṣate /
ŚGS_3.7.2: gṛhā.mā.bibhīta.mā.vepadhvam.ūrjam.bibhrata.emasi.ūrjam.bibhrad.vaḥ.sumanāḥ.sumedhā.gṛhān.aimi.manasā.modamānaḥ.yeṣām.adhyeti.pravasan.yeṣu.saumanaso.bahuḥ.|.gṛhān.upa.hvayāmahe.te.no.jānantu.jānataḥ.upahūtā.iha.gāva.upahūtā.ajāvayaḥ.|.atho.annasya.kīlāla.upahūto.gṛheṣu.naḥ /
ŚGS_3.7.3: ayam.no.agnir.bhagavān.ayam.no.bhagavattaraḥ.|.asya.upasadye.mā.riṣāma.ayam.śraiṣṭhye.dadhātu.na.iti.gṛhyam.agnim.upasthāya /
ŚGS_3.7.4: kalyāṇīm.vācam.prabrūyād /
ŚGS_3.7.5: virājo.doho.asi.virājo.doham.aśīya.mayi.padyāyai.virājo.doha.iti.pādya.pratigrahaṇaḥ /

ŚGS_3.8.0: atha.āgrayaṇam /
ŚGS_3.8.1: anāhita.agnir.navam.prāśiṣyan.āgrayaṇa.devatābhyaḥ.sviṣṭakṛc.caturthībhyaḥ.svāhā.kāreṇa.gṛhye.agnau.juhuyāt /
ŚGS_3.8.2: prājāpataye.tvā.graham.gṛhṇāmi.mahyam.śriyai.mahyam.yaśase.mahyam.anna.adyāya.iti.prāśana.arthīyam.abhimantrya /
ŚGS_3.8.3: bhadrān.naḥ.śreyaḥ.sam.anaiṣṭa.devās.tvayā.jvasena.sam.aśīmahi.tvā.|.sa.no.mayobhūḥ.pitav.ā.viśasva.śam.no.bhava.dvipade.śam.catuṣpada.ity.adbhir.abhyutsiñcan.triḥ.prāśnāti /
ŚGS_3.8.4: amo.asi.prāṇa.tad.ṛtam.bravīmy.amo.asi.sarvān.asi.praviṣṭaḥ.|.sa.me.jarām.rogam.apanudya.śarīrād.amā.ma.edhi.mā.mṛdhā.na.indra.iti.hṛdaya.deśam.abhimṛśati /
ŚGS_3.8.5: nābhir.asi.mā.bibhīthāḥ.prāṇānām.granthir.asi.mā.visrasa.iti.nābhim /
ŚGS_3.8.6: bhadram.karṇebhir.iti.yathā.liṅgam /
ŚGS_3.8.7: <.tac.cakṣur.>.ity.ādityam.upasthāya /

ŚGS_3.9.0: atha.goṣṭha.karma /
ŚGS_3.9.1: pari.vaḥ.sainyād.vadhād.vy.ā.vṛñjantu.ghoṣiṇyaḥ.|.samānas.tasya.gopater.gāvo.aṃśo.na.vo.riṣat.<.pūṣā.gā.anv.etu.na.>.iti.gāḥ.praiṣṭhamānā.anumantrayeta /
ŚGS_3.9.2: <.pari.pūṣā.>iti parikrāntāsu /
ŚGS_3.9.3: yāsām.ūdhaś.catur.bilam.madhoḥ.pūrṇam.ghṛtasya.ca.|.tā.naḥ.santu.payasvatīr.bahvīr.goṣṭhe.ghṛtācya.iti.<.ā.gāvo.agamann.>.iti.ca.pratyāgatāsu /
ŚGS_3.9.4: uttamām.amā.kurvan /
ŚGS_3.9.5: <.mayobhū.r.vāta.>.iti.sūktena.goṣṭhe.gatāḥ /

ŚGS_3.10.0: atha.gavām.aṅkana.karma /
ŚGS_3.10.1: yā.phālgunyā.uttarā.amāvāsyā.sā.revatyā.sampadyate.tasyām.aṅka.lakṣaṇāni.kārayed /
ŚGS_3.10.2: bhuvanam.asi.sahasra.poṣam.indrāya.tvā.śramo.dadat.|.akṣatam.asy.ariṣṭam.ilā.annam.gopāyanam.yāvatīnām.idam.kariṣyāmi.bhūyasīnām.uttamām.samām.kriyāsam.iti /
ŚGS_3.10.3: yā.prathamā.prajāyeta.tasyāḥ.pīyūṣam.juhuyāt.saṃvatsarīṇam.paya.usriyāyā.ity.etābhyām.ṛgbhyām /
ŚGS_3.10.4: yadi.yamau.prajāyeta.mahā.vyāhṛtibhir.hutvā.yamasūm.dadyāt /

ŚGS_3.11.0: atha.vṛṣa.utsarga.karma /
ŚGS_3.11.1: atha.vṛṣa.utsargaḥ /
ŚGS_3.11.2: kārttikyām.paurṇamāsyām.revatyām.vā.āśvayujyasya /
ŚGS_3.11.3: gavām.madhye.susamiddham.agnim.kṛtvā.ājya.āhutīr.juhoti /
ŚGS_3.11.4: iha.ratir.iha.ramadhvam.svāhā.iha.dhṛtir.iha.svadhṛtiḥ.svāhā.upa.sṛjam.dharuṇam.mātre.dharuṇo.mātaram.dhayan.rāyas.poṣam.asmāsu.dīdharat.svāhā /
ŚGS_3.11.5: pūṣā.gā.anv.etu.na.iti.pauṣṇasya.juhoti /
ŚGS_3.11.6: rudrān.japitvā /
ŚGS_3.11.7: eka.varṇam.dvi.varṇam.tri.varṇam.vā /
ŚGS_3.11.8: yo.vā.yūtham.chādayati /
ŚGS_3.11.9: yo.vā.yūthena.chādyate /
ŚGS_3.11.10: rohito.vā.eva.syāt /
ŚGS_3.11.11: sarva.aṅgair.upeto.yūthe.varcasvitamaḥ.syāt /
ŚGS_3.11.12: tam.alam.kṛtya /
ŚGS_3.11.13: yūthe.mukhyāś.catasro.vatsataryas.tāś.ca.alam.kṛtya /
ŚGS_3.11.14: etam.yuvānam.patim.vo.dadāmi.tena.krīḍantīś.carataḥ.priyeṇa.|.mā.vaśva.atra.januṣā.saṃvidānā.rāyas.poṣeṇa.sam.iṣā.madema.svāhā.iti /
ŚGS_3.11.15: nabhyasthe.(.madhyasthe.?).anumantrayate.<.mayobhūr.>.ity.anuvāka.śeṣeṇa /
ŚGS_3.11.16: sarvāsām.payasi.pāyasam.śrapayitvā.brāhmaṇān.bhojayet /

ŚGS_3.12.0: atha.aṣṭakāḥ /
ŚGS_3.12.1: ūrdhvam.āgrahāyaṇyās.tisro.aṣṭakā.apara.pakṣeṣu /
ŚGS_3.12.2: tāsām.prathamāyām.śākam.juhoti /
ŚGS_3.12.3: iyam.eva.sā.yā.prathamā.vyuchad.antar.asyām.carati.praviṣṭā.|.vadhūr.jajāna.navakṛj.janitrī.traya.enām.mahimānaḥ.sacantām.svāhā.iti /
ŚGS_3.12.4: atha.sviṣṭakṛto /
ŚGS_3.12.5: yasyām.vaivasvato.yamaḥ.sarve.devāḥ.samāhitāḥ.|.aṣṭakā.sarvato.mukhī.sā.me.kāmān.atītṛpat.āhus.te.grāvāṇo.dantān.ūdhaḥ.pavamānaḥ.|.māsāś.ca.ardha.māsāś.ca.namas.te.sumanā.mukhi.svāhā.iti /

ŚGS_3.13.1: madhyamāyām.madhya.āvarṣe.ca /
ŚGS_3.13.2: mahā.vyāhṛtayaś.catasro.ye.tātṛṣur.iti.catasro.anudrutya.vapām.juhuyād /
ŚGS_3.13.3: vaha.vapām.jāta.vedaḥ.pitṛbhyo.yatra.enān.vettha.sukṛtasya.loke.|.medasaḥ.kulyā.upa.tān.sravantu.satyāḥ.santu.yajamānasya.kāmāḥ.svāhā.iti.vā /
ŚGS_3.13.4: mahā.vyāhṛtayaś.catasro.ye.tātṛṣur.iti.catasro.aṣṭa.āhuti.sthālī.pāko.avadāna.miśraḥ /
ŚGS_3.13.5: antarhitā.girayo.antarhitā.pṛthivī.mahī.me.divā.digbhiś.ca.sarvābhir.anyam.antaḥ.pitur.dadhe.amuṣyai.svāhā.antarhitā.ma.ṛtavo.ahorātrāś.ca.saṃdhijāḥ.|.māsāś.ca.ardha.māsāś.ca.anyam.antaḥ.pitur.dadhe.amuṣyai.svāhā.yās.tiṣṭhanti.yāḥ.sravanti.yā.dabhrāḥ.parisasruṣīḥ.|.adbhiḥ.sarvasya.bhartṛbhir.anyam.antaḥ.pitur.dadhe.amuṣyai.svāhā.yan.me.mātā.pralulubhe.vicaranty.apati.vratā.|.retas.tan.me.pitā.vṛṅktām.mātur.anyo.ava.padyata.amuṣyai.svāhā.iti.vā.mahā.vyāhṛtīnām.sthāne.catasro.anyatra.karaṇasya /
ŚGS_3.13.6: pāyaso.vā.caruḥ /
ŚGS_3.13.7: śvo.anvaṣṭakyam.piṇḍa.pitṛ.yajña.āvṛtā /

ŚGS_3.14.1: uttamāyām.apūpān.juhoti /
ŚGS_3.14.2: ukthyaś.ca.atirātraś.ca.sadyahkrīś.chandasā.saha.|.apūpakṛd.aṣṭake.namas.te.sumanā.mukhi.svāhā.iti /
ŚGS_3.14.3: go.paśur.aja.paśu.sthālī.pāko.vā /
ŚGS_3.14.4: api.vā.go.grāsam.āhared /
ŚGS_3.14.5: api.vā.araṇye.kakṣam.apādahed.eṣā.me.aṣṭakā.iti /
ŚGS_3.14.6: na.tv.eva.na.kurvīta.na.tv.eva.na.kurvīta /


ŚGS_4.1.0: atha.śrāddha.karma /
ŚGS_4.1.1: māsi.māsi.pitṛbhyo.dadyād /
ŚGS_4.1.2: brāhmaṇān.vedavido.ayugmāṃs.tryavara.ardhān.pitṛvad.upaveśya /
ŚGS_4.1.3: ayugmāny.uda.pātrāṇi.tilair.avakīrya /
ŚGS_4.1.4: asāv.etat.ta.ity.anudiśya.brāhmaṇānām.pāṇiṣu.ninayed /
ŚGS_4.1.5: bhuñjāneṣu.mahā.vyāhṛtīḥ.sāvitrīm.madhuvatīyāḥ.pitṛ.devatyāḥ.pāvamānīś.ca.japed /
ŚGS_4.1.6: bhuktavatsu.piṇḍān.dadyāt /
ŚGS_4.1.10: purastād.eke /
ŚGS_4.1.11: piṇḍān.paścimena.tat.patnīnām.kiṃcid.antardhāya /
ŚGS_4.1.12: brāhmaṇebhyaḥ.śeṣam.nivedayed /
ŚGS_4.1.13: agnau.karaṇa.ādi.piṇḍa.pitṛ.yajñena.kalpo.vyākhyātaḥ /

ŚGS_4.2.0: atha.ekoddiṣṭa.śrāddha.karma /
ŚGS_4.2.1: atha.ata.eka.uddiṣṭam /
ŚGS_4.2.2: eka.pavitram /
ŚGS_4.2.3: eka.arghyam /
ŚGS_4.2.4: eka.piṇḍam /
ŚGS_4.2.5: na.āvāhanam.na.agnau.karaṇam.na.atra.viśve.devāḥ.svaditam.iti.tṛipta.praśna.upa.tiṣṭhatām.ity.akṣayya.sthāne /
ŚGS_4.2.6: abhi.ramyatām.iti.visargaḥ /
ŚGS_4.2.7: saṃvatsaram.evam.prete /
ŚGS_4.2.8: caturtha.visargaś.ca /

ŚGS_4.3.0: atha.sapiṇḍī.karaṇam /
ŚGS_4.3.1: atha.sapiṇḍī.karaṇam /
ŚGS_4.3.2: saṃvatsare.pūrṇe.tripakṣe.vā /
ŚGS_4.3.3: yad.ahar.vā.vṛddhir.āpadyeta /
ŚGS_4.3.4: catvāry.uda.pātrāṇi.satila.gandha.udakāni.kṛtvā /
ŚGS_4.3.5: trīṇi.pitṝṇām.ekam.pretasya /
ŚGS_4.3.6: preta.pātram.pitṛ.pātreṣv.āsiñcati.ye.samānā.iti.dvābhyām /
ŚGS_4.3.7: evma.piṇḍam.api /
ŚGS_4.3.8: etat.sapiṇḍī.karaṇam /

ŚGS_4.4.0: atha.ābhyudayika.śrāddha.karma /
ŚGS_4.4.1: atha.ata.ābhyudayikam /
ŚGS_4.4.2: āpūryamāṇa.pakṣe.puṇya.ahe /
ŚGS_4.4.3: mātṛ.yāgam.kṛtvā /
ŚGS_4.4.4: yugmān.vedavida.upaveśya /
ŚGS_4.4.5: pūrva.ahṇe /
ŚGS_4.4.6: pradakṣiṇam.upacāraḥ /
ŚGS_4.4.7: pitṛ.mantra.varjam.japaḥ /
ŚGS_4.4.8: ṛjavo.darbhāḥ /
ŚGS_4.4.9: yavais.tila.arthaḥ /
ŚGS_4.4.10: dadhi.badara.akṣata.miśrāḥ.piṇḍāḥ /
ŚGS_4.4.11: nāndī.mukhān.pitṝn.ā.vāhayiṣya.ity.āvāhane /
ŚGS_4.4.12: nāndī.mukhāḥ.pitaraḥ.prīyantām.ity.akṣayya.sthāne /
ŚGS_4.4.13: nāndī.mukhān.pitṝn.vācayiṣya.iti.vācane /
ŚGS_4.4.14: sampannam.iti.tṛpta.praśnaḥ /
ŚGS_4.4.15: samānam.anyad.aviruddham.iti /

ŚGS_4.5.0: atha.upākaraṇam /
ŚGS_4.5.1: atha.upākaraṇam /
ŚGS_4.5.2: oṣadhīnām.prādur.bhāve.hastena.śravaṇena.vā /
ŚGS_4.5.3: akṣata.saktūnām.dhānānām.ca.dadhi.ghṛta.miśrāṇām.pratyṛcam.vedena.juhuyād.iti.ha.eka.āhuḥ /
ŚGS_4.5.4: sūkta.anuvāka.ādyābhir.iti.vā /
ŚGS_4.5.5: adhyāya.ārṣeya.ādyābhir.iti.māṇḍūkeyaḥ /
ŚGS_4.5.6: atha.ha.sma.āha.kauṣītakiḥ /
ŚGS_4.5.7: <.agnim.īḍe.purohitam.>.ity.ekā /
ŚGS_4.5.8: kuṣumbhakas.tad.abravīd.āvadaṃs.tvam.śakune.bhadram.ā.vada.gṛṇānā.jamadagninā.dhāman.te.viśvam.bhuvanam.adhiśritam.gantā.no.yajñam.yajñiyāḥ.suśami.yo.naḥ.svo.araṇaḥ.prati.cakṣva.vi.cakṣva.ā.agne.yāhi.marut.sakhā.yat.te.rājan.śṛtam.havir.iti.dvṛcāḥ /
ŚGS_4.5.9: tat.śamyor.ā.vṛṇīmaha.ity.ekā /
% On BaaSkala SamhitaaN see SBEN p.113N n.9.
ŚGS_4.5.10: huta.śeṣādd.haviḥ.prāśnanti.<.dadhikrāvṇo.akāriṣam.>.ity.etayā /
ŚGS_4.5.11: ācamya.upaviśya /
ŚGS_4.5.12: mahā.vyāhṛtīḥ.sāvitrīm.veda.ādi.prabhṛtīni.svastyayanāni.ca.japitvā /
ŚGS_4.5.13: ācāryam.svasti.vācya /
ŚGS_4.5.14: tad.api.bhavati /
ŚGS_4.5.15: ayāta.yāmatām.pūjām.sāratvam.chandasām.tathā.|.icchanta.ṛṣayo.apaśyann.upākarma.tapo.balāt /
ŚGS_4.5.16: tasmāt.ṣaṭ.karma.nityena.ātmano.mantra.siddhaye.|.upākartavyam.ity.āhuḥ.karmaṇām.siddhim.ichatā /
ŚGS_4.5.17: upākarmaṇi.ca.utsarge.trirātram.kṣapaṇam.bhavet.|.aṣṭakāsu.tv.ahorātram.ṛtv.antyāsu.ca.rātriṣu /

ŚGS_4.6.0: atha.utsarga.karma /
ŚGS_4.6.1: māgha.śukla.pratipadi /
ŚGS_4.6.2: aparājitāyām.diśi /
ŚGS_4.6.3: bahv.auṣadhike.deśe /
ŚGS_4.6.4: <.ud.u.tyam.jātavedasam.>.<.citram.devānām.>.<.namo.mitrasya.>.<.sūryo.no.divas.pātv.>.iti.sauryāṇi.japitvā /
ŚGS_4.6.5: <.śāsa.itthā.mahān.asi.>.iti.pradakṣiṇam.partyṛcam.pratidiśam.pratyasya.loṣṭān /
ŚGS_4.6.6: ṛṣīṃś.chandāṃsi.devatāḥ.śraddhā.medhe.ca.tarpayitvā.pratipuruṣam.ca.pitrīṃś /
ŚGS_4.6.7: chandāṃsi.viśrāmayanty.ardha.saptamān.māsān /
ŚGS_4.6.8: ardha.ṣaṣṭhān.vā /
ŚGS_4.6.9: adhīyīraṃś.ced.ahorātram.uparamya.prādhyayanam /

ŚGS_4.7.0: atha.uparama.karma /
ŚGS_4.7.1: atha.uparamam /
ŚGS_4.7.2: utpāteṣv.ākālam /
ŚGS_4.7.3: anyeṣv.adbhuteṣu.ca /
ŚGS_4.7.4: vidyut.stanayitnu.varṣāsu.triṣaṃdhyam /
ŚGS_4.7.5: ekāham.śrāddha.bhojane /
ŚGS_4.7.6: daśa.aham.agha.sūtakeṣu.ca /
ŚGS_4.7.7: cturdaśy.amāvāsyayor.aṣṭakāsu.ca /
ŚGS_4.7.8: vāsareṣu.nabhyeṣu.ca /
ŚGS_4.7.9: ācārye.ca.uparate.daśa.aham /
ŚGS_4.7.10: śrutva.trirātram /
ŚGS_4.7.11: tat.pūrvāṇām.ca /
ŚGS_4.7.12: pratigrahe.śrādhavat /
ŚGS_4.7.13: sabrahma.cāriṇi /
ŚGS_4.7.14: pretan.anu.gatvā /
ŚGS_4.7.15: pitṛbhyaś.ca.nidhāya.piṇḍān /
ŚGS_4.7.16: niśām /
ŚGS_4.7.17: saṃdhyām /
ŚGS_4.7.18: parvasu /
ŚGS_4.7.19: astamite /
ŚGS_4.7.20: śūdra.samnikarśe /
ŚGS_4.7.21: sāma.śabde /
ŚGS_4.7.22: śmaśāne /
ŚGS_4.7.23: grāma.araṇye /
ŚGS_4.7.24: antahśave.grāme /
ŚGS_4.7.25: adarśanīyād /
ŚGS_4.7.26: aśravaṇīyād /
ŚGS_4.7.27: aniṣṭa.ghrāṇe /
ŚGS_4.7.28: ativāte /
ŚGS_4.7.29: abhre.prāvarṣiṇi /
ŚGS_4.7.30: rathyāyām /
ŚGS_4.7.31: vīṇā.śabde.ca /
ŚGS_4.7.32: rathasthaḥ /
ŚGS_4.7.33: śūdravat.śuni /
ŚGS_4.7.34: vṛkṣa.ārohaṇe /
ŚGS_4.7.35: avaṭa.ārohaṇe /
ŚGS_4.7.36: apsu /
ŚGS_4.7.37: krandaty /
ŚGS_4.7.38: ārtyām /
ŚGS_4.7.39: nagne /
ŚGS_4.7.40: ucchiṣṭaḥ /
ŚGS_4.7.41: saṃkrame /
ŚGS_4.7.42: keśa.śmaśrūṇi.vāpana.ā.snānād /
ŚGS_4.7.43: utsādane /
ŚGS_4.7.44: snāne /
ŚGS_4.7.45: saṃveśane /
ŚGS_4.7.46: abhyañjane /
ŚGS_4.7.47: preta.parśini.sūtika.udakyayoś.ca.śūdravat /
ŚGS_4.7.48: apihita.pāṇiḥ /
ŚGS_4.7.49: senāyām /
ŚGS_4.7.50: abhuñjane.brāhmaṇe.goṣu.ca /
ŚGS_4.7.51: atikrānteṣv.adhīyīran /
ŚGS_4.7.52: eteṣām.yadi.kiṃcid.akāma.utpāto.bhavet.prāṇān.āyamya.ādityam.īkṣitvā.adhīyīta /
ŚGS_4.7.53: vidyut.stanayitnu.varṣa.varjam.kalpe.varṣavad.ardha.ṣaṣṭheṣu /
ŚGS_4.7.54: tad.apy.etat /
ŚGS_4.7.55: annam.āpo.mūla.phalam.yac.ca.anyat.śrāddhikam.bhavet.|.pratigṛhya.apy.anadhyāyaḥ.pāṇy.āsyo.brāhmaṇaḥ.smṛta.iti /

ŚGS_4.8.1: nyāya.upetebhyaś.ca.vartayet /
ŚGS_4.8.2: prān.vā.udan.vā.āsīna.ācāryo.daṣiṇata.udan.mukha.itaraḥ /
ŚGS_4.8.3: dvau.vā /
ŚGS_4.8.4: bhūyāṃsas.tu.yathā.avakāśam /
ŚGS_4.8.5: na.ucchrita.āsana.upaviṣṭo.guru.samīpe /
ŚGS_4.8.6: na.eka.āsanasthaḥ /
ŚGS_4.8.7: na.prasārita.pādaḥ /
ŚGS_4.8.8: na.bāhubhyām.jānu.upasaṃgṛhya /
ŚGS_4.8.9: na.upāśrita.śarīraḥ /
ŚGS_4.8.10: na.upastha.kṛta.pādaḥ /
ŚGS_4.8.11: na.pāda.kuṭhārikām.kṛtvā /
ŚGS_4.8.12: adhīhi.bho.ity.uktvā.ācārya.om.kāram.pracodayet /
ŚGS_4.8.13: om.iti.itaraḥ.pratipadyate /
ŚGS_4.8.14: tat.saṃtatam.adhīyīta /
ŚGS_4.8.15: adhītya.upasaṃgṛhya /
ŚGS_4.8.16: viratāḥ.sma.bho.ity.uktvā.yathā.artham /
ŚGS_4.8.17: visṛṣṭam.virāmas.tāvad.ity.eke /
ŚGS_4.8.18: na.adhīyatām.antarā.gacchet /
ŚGS_4.8.19: na.ātmānam.viparihared.adhīyānaḥ /
ŚGS_4.8.20: yadi.ced.doṣaḥ.syāt.trirātram.upoṣya.ahorātram.vā.sāvitrīm.abhyāvartayed.yāvat.śaknuyād.brāhmaṇebhyaḥ.kiṃcid.dadyād.ahorātram.uparamya.prādhyayanam /

ŚGS_4.9.0: atha.tarpaṇam /
ŚGS_4.9.1: snātaḥ /
ŚGS_4.9.2: upasparśana.kāle.avagāhya.devatās.tarpayati /
ŚGS_4.9.3: agnis.tṛpyatu.vāyus.tṛpyatu.sūryas.tṛpyatu.viṣṇus.tṛpyatu.prajāpatis.tṛpyatu.virūpa.akṣas.tṛpyatu.sahasra.akṣas.tṛpyatu.somaḥ.brahmā.vedāḥ.devāḥ.ṛṣayaḥ.sarvāṇi.ca.chandāṃsi.om.kāraḥ.vaṣaṭ.kārha.mahā.vyāhṛtayaḥ.sāvitrī.yajñāḥ.dyāvā.pṛthivī.nakṣatrāṇi.antarikṣam.ahorātrāṇi.saṃkhyāḥ.saṃdhyāḥ.samudrāḥ.nadyaḥ.girayaḥ.kṣetra.oṣadhi.vanaspati.gandharva.apsarasaḥ.nāgāḥ.bhūtāny.evam.antāni.tṛpyantu.śrutim.tarpayāmi.smṛtim.tarpayāmi.dhṛtim.tarpayāmi.ratim.tarpayāmi.gatim.tarpayāmi.matim.tarpayāmi.śraddhā.medhe.dhāraṇām.ca.go.brāhmaṇam.sthāvara.jaṅgamāni.sarva.bhūtāni.tarpyantv.iti.yajña.upavītī /

ŚGS_4.10.1: atha.prācīna.vītī /
ŚGS_4.10.2: pitryām.diśam.īkṣamāṇaḥ /
ŚGS_4.10.3: śatarcinaḥ.mādhyamāḥ.gṛtsamadaḥ.viśvāmitraḥ.jamadagniḥ.vāmadevaḥ.atriḥ.bharadvājaḥ.vasiṣṭhaḥ.pragāthāḥ.pavamānāḥ.kṣudra.sūkta.mahā.sūktāḥ.sumantuḥ.jaimini.vaiśampāyana.paila.sūtra.bhāṣya.gārgya.babhru.bābhravya.maṇḍu.māṇḍavyāḥ.gārgi.vācaknavī.vaḍavā.prātitheyī.sulabhā.maitreyī.kaholam.kauṣītakim.mahā.kauṣītakim.suyajñam.śāṅkhāyanam.āśvalāyanam.aitareyam.mahā.aitareyam.bhāradvājam.jātūkarṇyam.paiṅgyam.mahā.paiṅgyam.bāṣkalam.gārgyam.śakalya.(.śākalya.?).māṇḍūkeyam.mahā.damatram.audavāhim.mahā.audavāhim.sauyāmim.śaunakim.śāpa.pūṇim.gatamim.ye.ca.anye.ācāryās.te.sarve.tṛpyantv.iti /
ŚGS_4.10.4: pratipuruṣam.pitaraḥ /
ŚGS_4.10.5: pitṛ.vaṃśas.tṛpyatu /
ŚGS_4.10.6: mātṛ.vaṃśas.tṛpyatu /

ŚGS_4.11.0: atha.snātaka.dharmāḥ /
ŚGS_4.11.1: na.nagnām.striyam.īkṣeta.anyatara.maithunāt /
ŚGS_4.11.2: na.ādityam.sadhi.velayoḥ /
ŚGS_4.11.3: anāptam /
ŚGS_4.11.4: akārya.kāriṇam /
ŚGS_4.11.5: preta.sparśinam /
ŚGS_4.11.6: sūtikā.udakyābhyām.na.saṃvaded /
ŚGS_4.11.7: etaiś.ca /
ŚGS_4.11.8: uddhṛta.tejāṃsi.na.bhuñjīta /
ŚGS_4.11.9: na.yāta.yāmaiḥ.kāryam.kuryāt /
ŚGS_4.11.10: na.saha.bhuñjīta /
ŚGS_4.11.11: na.śeṣam /
ŚGS_4.11.12: pitṛ.devatā.atithi.bhṛtyānām.śeṣam.bhuñjīta /
ŚGS_4.11.13: uñchaśilam.ayācita.rpatigrahaḥ.sādhubhyo.yācito.vā.yājanam.vṛttiḥ /
ŚGS_4.11.14: pūrvam.pūrvam.garīyaḥ /
ŚGS_4.11.15: asaṃsidhyamānāyām.vaiśya.vṛttir.vā /
ŚGS_4.11.16: apramattaḥ.pitṛ.daivata.kāryeṣu /
ŚGS_4.11.17: ṛtau.sva.dāra.gāmī /
ŚGS_4.11.18: na.divā.śayīta /
ŚGS_4.11.19: na.pūrva.apara.rātrau /
ŚGS_4.11.20: na.bhūmāv.anantarhitāyām.āsīta /
ŚGS_4.11.21: nitya.udakī /
ŚGS_4.11.22: yajña.upavītī /
ŚGS_4.11.23: na.virahayed.ācāryam /
ŚGS_4.11.24: anyatra.niyogāt /
ŚGS_4.11.25: anujñāto.vā /

ŚGS_4.12.1: ahar.ahar.ācāryāya.abhivādayeta /
ŚGS_4.12.2: gurubhyaś.ca /
ŚGS_4.12.3: sametya.śrotriyasya /
ŚGS_4.12.4: proṣya.pratyetya.aśrotriyasya /
ŚGS_4.12.5: asāv.aham.bho.ity.ātmano.nāma.ādiśya.vyatyasya.pāṇī /
ŚGS_4.12.6: asāv.ity.asya.pāṇī.saṃgṛhya.āśiṣam.āśāste /
ŚGS_4.12.7: na.avṛto.yajñam.gacched /
ŚGS_4.12.8: adharmāc.ca.jugupseta /
ŚGS_4.12.9: na.jana.samavāyam.gachet /
ŚGS_4.12.10: na.upary.uddiśet.sametya /
ŚGS_4.12.11: anākrośako.apiśunaḥ.kulam.kulo.na.atihetiḥ.syāt /
ŚGS_4.12.12: na.ekaś.caret /
ŚGS_4.12.13: na.nagnaḥ /
ŚGS_4.12.14: na.apihita.pāṇiḥ /
ŚGS_4.12.15: deva.āyatanāni.pradakṣiṇam /
ŚGS_4.12.16: na.dhāvet /
ŚGS_4.12.17: na.niṣṭhīvet /
ŚGS_4.12.18: na.kaṇḍūyet /
ŚGS_4.12.19: mūtra.purīṣe.na.avekṣeta /
ŚGS_4.12.20: avaguṇṭhyā.āsīta /
ŚGS_4.12.21: na.anantarhitāyām /
ŚGS_4.12.22: yady.eka.vastro.yajña.upavītam.karṇe.kṛtvā /
ŚGS_4.12.23: na.ādityam.abhimukhaḥ /
ŚGS_4.12.24: na.jaghanena /
ŚGS_4.12.25: ahar.udan.mukho.naktam.dakṣiṇā.mukhaḥ /
ŚGS_4.12.26: na.ca.apsu.śleṣma.na.ca.samīpe /
ŚGS_4.12.27: na.vṛkṣam.ārohet /
ŚGS_4.12.28: na.kūpam.avekṣeta /
ŚGS_4.12.29: na.dhuvanam.gachet /
ŚGS_4.12.30: na.tv.eva.tu.śmaśānam /
ŚGS_4.12.31: savastro.ahar.ahar.āplavet /
ŚGS_4.12.32: āplutya.avyudako.anyad.vastram.āchādayet /

ŚGS_4.13.0: atha.kṛṣi.karma /
ŚGS_4.13.1: rohiṇyām.kṛṣi.karmāṇi.kārayet /
ŚGS_4.13.2: purastāt.karmaṇām.prācyām.kṣetra.maryādāyām.dyāvā.pṛthivī.balim.hared /
ŚGS_4.13.3: dyāvā.pṛthivīyayā.ṛcā.namo.dyāvā.pṛthivībhyām.iti.ca.upasthānam /
ŚGS_4.13.4: prathama.prayoge.sīrasya.brāhmaṇaḥ.sīram.spṛśet.<.śunam.naḥ.phālā.>.iti.etām.anubruvan /
ŚGS_4.13.5: <.kṣetrasya.patinā.>.iti.pradakṣiṇam.patyṛcam.pratidiśam.upasthānam /

ŚGS_4.14.0: atha.plava.karma /
ŚGS_4.14.1: udakam.tariṣyan.svastyayanam.karoti /
ŚGS_4.14.2: udaka.añjalīṃs.trīn.apsu.juhoti.samudrāya.vaiṇave.namo.varuṇāya.dharma.pataye.namo.namaḥ.sarvābhyo.nadībhyaḥ /
ŚGS_4.14.3: sarvāsām.pitre.viśva.karmaṇe.dattam.havir.juṣatām.iti.japitvā /
ŚGS_4.14.4: pratīpam.sravantībhya.unnīyam.sthāvarābhyaḥ /
ŚGS_4.14.5: taraṃś.ced.bhayam.śaṅked.vāsiṣṭham.sūktam.japet.<.samudra.jyeṣṭhā.>.ity.etat.plavam /

ŚGS_4.15.0: atha.śravaṇā.karma /
ŚGS_4.15.1: śravaṇam.śraviṣṭhīyāyām.paurṇamāsyām.akṣata.saktūnām.sthālī.pākasya.vā.juhoti /
ŚGS_4.15.2: viṣṇave.svāhā.śravaṇāya.svāhā.śrāvaṇyai.paurṇamāsyai.svāhā.varṣābhyaḥ.svāhā.iti /
ŚGS_4.15.3: gṛhyam.agnim.bāhyata.upasamādhāya.lājān.akṣata.saktūṃś.ca.sarpiṣā.samninīya.juhoti /
ŚGS_4.15.4: divyānām.sarpāṇām.adhipataye.svāhā.divyebhyaḥ.sarpebhyaḥ.svāhā.iti /
ŚGS_4.15.5: uttareṇa.agnim.prāg.agreṣu.naveṣu.kuśeṣu.uda.kumbham.navam.pratiṣṭhāpya /
ŚGS_4.15.6: divyānām.sarpāṇām.adhipatir.ava.neniktām.divyāḥ.sarpā.ava.nenijatām.ity.apo.ninayati /
ŚGS_4.15.7: divyānām.sarpāṇām.adhipatiḥ.pra.likhatām.divyāḥ.sarpāḥ.pra.likhantām.iti.phaṇena.ceṣṭayati /
ŚGS_4.15.8: divyānām.sarpāṇām.adhipatiḥ.pra.limpatām.divyāḥ.sarpāḥ.pra.limpantām.iti.varṇakasya.mātrā.ninayati /
ŚGS_4.15.9: divyānām.sarpāṇām.adhipatir.ā.badhnītām.divyāḥ.sarpā.ā.badhnatām.iti.sumanasa.upaharati /
ŚGS_4.15.10: divyānām.sarpāṇām.adhipatir.ā.chādayatām.divyāḥ.sarpā.ā.chādayantām.iti.sūtra.tantum.upaharati /
ŚGS_4.15.11: divyānām.sarpāṇām.adhipati.āṅktām.divyāḥ.sarpā.āñjatām.iti.kuśa.taruṇena.upaghātam.āñjanasya.karoti /
ŚGS_4.15.12: divyānām.sarpāṇām.adhipatir.īkṣatām.divyāḥ.sarpā.īkṣantām.ity.āfarśena.ākṣayati /
ŚGS_4.15.13: divyānām.sarpāṇām.adhipata.eṣa.te.balir.divyāḥ.sarpā.eṣa.vo.balir.iti.balim.upaharati /
ŚGS_4.15.14: evam.āntarikṣāṇām /
ŚGS_4.15.15: diśyānām /
ŚGS_4.15.16: pārthivānām.iti /
ŚGS_4.15.17: tris.trir.uccaistarām.uccaistarām.pūrvam /
ŚGS_4.15.18: nīcaistarām.nīcaistarām.uttaram /
ŚGS_4.15.19: evam.ahar.ahar.akṣata.saktūnām.darveṇa.upaghātam.ā.pratyavarohaṇād.rātrau.vāg.yataḥ.sa.udakam.balim.haret /
ŚGS_4.15.20: vāg.yatā.ca.enam.upasādayed /
ŚGS_4.15.21: ya.upakramaḥ.sa.utsargaḥ /
ŚGS_4.15.22: <.sutrāmāṇam.>.iti.śayyām.ārohet /

ŚGS_4.16.0: atha.āśvayujī.karma /
ŚGS_4.16.1: āśvayujyām.paurṇamāsyām.aindraḥ.pāyasaḥ /
ŚGS_4.16.2: aśvibhyām.svāhā.aśvayugbhyām.svāhā.āśvayujyai.paurṇamāsyai.svāhā.śarade.svāhā.paśupataye.svāhā.piṅgalāya.svāhā.ity.ājyasya.hutvā /
ŚGS_4.16.3: atha.pṛṣātakasya.<.ā.gāvo.agmann.>.ity.etena.sūktena.pratyṛcam.juhuyāt /
ŚGS_4.16.4: mātṛbhir.vatsānt.saṃsṛjanti.tama.rātrīm /
ŚGS_4.16.5: atha.brāhmaṇa.bhojanam /

ŚGS_4.17.0: atha.āgrahāyaṇī.karma /
ŚGS_4.17.1: āgrahāyaṇyām.pratyavarohed /
ŚGS_4.17.2: rohiṇyām.proṣṭha.padāsu.vā /
ŚGS_4.17.3: prātaḥ.śamī.palāśa.madhūka.iṣīkā.apāmārgāṇām.śirīśa.udumbara.kuśa.taruṇa.badarīṇām.ca.pūrṇa.muṣṭim.ādāya.śītā.loṣṭam.ca /
ŚGS_4.17.4: uda.pātre.avadhāya /
ŚGS_4.17.5: mahā.vyāhṛtīḥ.sāvitrīm.ca.uddrutya.<.upa.naḥ.śośucad.agham.>.ity.etena.sūktena.tasmin.nimajjya.nimajjya.pradakṣiṇam.śaraṇyebhyaḥ.pāpmānam.apahatya.uttarato.ninayet /
ŚGS_4.17.6: madhu.parko.dakṣiṇā /

ŚGS_4.18.0: atha.sarpa.bali.karma /
ŚGS_4.18.1: grīṣmo.hemanta.uta.vā.vasantaḥ.śarad.varṣāḥ.sukṛtam.no.astu.|.teṣām.ṛtūnām.śata.śāradānām.nivāta.eṣām.abhaya.syāma.svāhā.apa.śveta.padā.jahi.pūrveṇa.ca.apareṇa.ca.|.sapta.ca.vāruṇīr.imāḥ.sarvāś.ca.rāja.bāndhavaiḥ.svāhā.śvetāya.vaidārvāya.svāhā.vidārvāya.svāhā.takṣakāya.vaiśāleyāya.svāhā.viśālāya.svāhā.ity.ājyasya.hutvā /
ŚGS_4.18.2: suhemantaḥ.suvasantaḥ.sugrīṣmaḥ.prati.dhīyatām.|.suvarṣāḥ.santu.no.varṣāḥ.śaradaḥ.śam.bhavantu.na.iti /
ŚGS_4.18.3: <.śam.no.mitra.>.iti palāśa.śākhayā.vimṛjya /
ŚGS_4.18.4: <.samudrād.ūrmir.>.ity.abhyukṣya /
ŚGS_4.18.5: <.syonā.pṛthivi.bhava.>.iti.srastaram.āstīrya /
ŚGS_4.18.6: jyeṣṭha.dakṣiṇāḥ.pārśvaiḥ.saṃviśanti /
ŚGS_4.18.7: prati.brahman.prati.tiṣṭhāmi.kṣatra.iti.dakṣiṇaiḥ /
ŚGS_4.18.8: praty.aśveṣu.prati.tiṣṭhāmi.goṣv.iti.savyaiḥ /
ŚGS_4.18.9: prati.paśuṣu.prati.tiṣṭhāmi.puṣtāv.iti.dakṣiṇaiḥ /
ŚGS_4.18.10: prati.prajāyām.prati.tiṣṭhāmy.anna.iti.savyaiḥ /
ŚGS_4.18.11: <.ud.īrdhvam.jīva.>.ity.utthānam /
ŚGS_4.18.12: srastare.tām.rātrim.śerate /
ŚGS_4.18.13: yathā.sukham.ata.ūrdhvam /

ŚGS_4.19.0: atha.caitrī.karma /
ŚGS_4.19.1: caitryām.paurṇamāsyām /
ŚGS_4.19.2: karkandhu.parṇāni.mithunānām.ca.yathā.upapādam.piṣṭasya.kṛtvā /
ŚGS_4.19.3: aindrāgnas.tuṇḍilaḥ /
ŚGS_4.19.4: raudrā.golakāḥ /
ŚGS_4.19.5: lokato.nakṣatrāṇy.anvākṛtayaś.ca.lokato.nakṣatrāṇy.anvākṛtayaś.ca /

ŚGS_5.1.0: atha.samārohaṇam /
ŚGS_5.1.1: atha.pravatsyann.ātmann.araṇyoḥ.samidhi.vā.agnim.samārohayati /
ŚGS_5.1.2: ehi.me.prāṇān.ā.roha.iti.sakṛt.sakṛn.mantreṇa.dvir-dvis.tūṣṇīm /
ŚGS_5.1.3: ayam.te.yonir.iti.vā.araṇī.pratitapati /
ŚGS_5.1.4: samidham.vā /
ŚGS_5.1.5: anastamite.ca.manthanam /
ŚGS_5.1.6: vaiśvadeva.kāle.ca /
ŚGS_5.1.7: upalipta.uddhata.avokṣite.laukikam.agnim.āhṛtya.upāvaroha.ity.upāvarohaṇam /
ŚGS_5.1.8: anugate.agnau.sarva.prāyaś.citta.āhutī.hutvā.pāhi.no.agna.edhase.svāhā.pāhi.no.viśva.vedase.svāhā.yajñam.pāhi.vibhāvaso.svāhā.sarvam.pāhi.śata.krato.svāhā.iti /
ŚGS_5.1.9: vrata.hānā.upoṣya.ājyasya.hutvā.<.tvam.agne.vratapā.>.iti /

ŚGS_5.2.0: atha.utsargaḥ /
ŚGS_5.2.1: atha.puṣkariṇī.kūpa.taḍāgānām /
ŚGS_5.2.2: śuddha.pakṣe.puṇye.vā.tithau /
ŚGS_5.2.3: payasā.yavamayam.carum.śrapayitvā /
ŚGS_5.2.4: <.tvam.no.agna.>iti.dvābhyām.<.ava.te.heḷa.>.<.imam.me.varuna.>.<.ud.uttamam.varuṇa.>.<.imām.dhiyam.śikṣamāṇsya.> /
ŚGS_5.2.5: gṛhyo.apagṛhyo.mayobhūr.ākharo.nikharo.nihsaro.nikāmaḥ.sapatna.dūṣaṇa.iti.vāruṇyā.dik.prabhṛti.pradakṣiṇam.juhuyāt /
ŚGS_5.2.6: madhye.payasā.juhoti.<.viśvataś.cakṣur.>.<.idam.viṣṇur.>.iti /
ŚGS_5.2.7: <.yat.kim.ca.idam.>.iti.majjayitvā /
ŚGS_5.2.8: dhenur.dakṣiṇā.vastra.yugma.ca /
ŚGS_5.2.9: ato.brāhmaṇa.bhojanam /

ŚGS_5.3.0: atha.ārāma.pratiṣṭhā.karma /
ŚGS_5.3.1: atha.ārāme.agnim.upasamādhāya /
ŚGS_5.3.2: sthālī.pākam.śrapayitvā /
ŚGS_5.3.3: viṣṇave.svāhā.indra.agnibhyām.svāhā.viśva.karmaṇe.svāhā.iti.<.yān.vo.nara.>.iti.pratyṛcam.juhuyād /
ŚGS_5.3.4: <.vanas.pate.śata.valśa.>.ity.abhimantrya /
ŚGS_5.3.5: hiraṇyam.dakṣiṇā /

ŚGS_5.4.0: atha.prāyaś.cittayaḥ /
ŚGS_5.4.1: yadi.pārvaṇas.tv.akṛto.anyataras.tataś.caruḥ /
ŚGS_5.4.2: agnaye.vaiśvānarāya.svāhā.agnaye.tantumate.svāhā.iti /
ŚGS_5.4.3: homa.atikrame /
ŚGS_5.4.4: sāyam.dośā.vastar.namaḥ.svāhā /
ŚGS_5.4.5: prātaḥ.prātar.vastar.namaḥ.svāhā.iti /
ŚGS_5.4.6: yāvanto.homās.tāvatīr.hutvā.pūrvavadd.homaḥ /

ŚGS_5.5.1: kapota.ulūkābhyām.upaveśane /
ŚGS_5.5.2: <.devāḥ.kapota.>.iti.pratyṛcam.juhuyāt /
ŚGS_5.5.3: duhsvapna.darśane.ca.ariṣṭa.darśane.ca /
ŚGS_5.5.4: niśāyām.kāka.śabda.krānte.ca /
ŚGS_5.5.5: anyeṣu.ca.adbhuteṣu.ca /
ŚGS_5.5.6: payasā.carum.śrapayitvā /
ŚGS_5.5.7: sarūpa.vatsāya.goḥ.payasi /
ŚGS_5.5.8: na.tv.eva.tu.kṛṣṇāyāḥ /
ŚGS_5.5.9: rātrī.sūktena.pratyṛcam.juhuyāt /
%RV 10.127
ŚGS_5.5.10: huta.śeṣam.mahā.vyāhṛtitibhiḥ.prāśya /
ŚGS_5.5.11: <.bhadram.karṇebhir.>.iti.karṇau /
ŚGS_5.5.12: <.śatam.in.nu.śarado.anti.devā.>.ity.ātmānam.abhimantrya /
ŚGS_5.5.13: brāhmaṇebhyaḥ.kiṃcid.dadyāt /

ŚGS_5.6.1: vyādhau.samutthite /
ŚGS_5.6.2: <.imā.rudrāya.tavase.kapardina.>.iti.pratyṛcam.gāvedhukam.carum.juhuyāt /

ŚGS_5.7.1: akṛta.sīmanta.unnayane.cet.prajāyeta /
ŚGS_5.7.2: akṛta.jāta.karmā.āsīt /
ŚGS_5.7.3: tato.atīte.daśāha.utsaṅge.mātuḥ.kumārakam.sthāpayitvā /
ŚGS_5.7.4: mahā.vyāhṛtibhir.hutvā.pūrvavadd.homaḥ /

ŚGS_5.8.1: sthū.nā.virohaṇe /
ŚGS_5.8.2: sthālī.pākam.śrapayitvā.<.ayā.viṣṭhā.janayan.karvarāṇi.>.<.piśaṅga.rūpaḥ.subharo.vayodhā.>.iti.dvābhyām.carum.juhuyāt/
%ŚSS 3.17.1 RV 2.3.9.
ŚGS_5.8.3: yadi.praṇītā.carur.ājya.sthāly.anyad.api.mṛnmayam.bhinnam.sravet /
ŚGS_5.8.4: sarva.prāyaś.citta.āhutī.hutvā.<.ya.ṛte.cid.>.iti.tṛcena.bhinnam.anumantrayate /
ŚGS_5.8.5: yady.asamāpte.home.pavitre.naśyete /
ŚGS_5.8.6: sarva.prāyaś.cittam.hutvā.apsv.agna.iti.punar.utpādayet /

ŚGS_5.9.0: atha.sapiṇḍī.karaṇam /
ŚGS_5.9.1: atha.sapiṇḍī.karaṇam /
ŚGS_5.9.2: catvāry.uda.pātrāṇi.pūrayitvā.samanasaḥ.pitaro.yama.rājye /
ŚGS_5.9.3: teṣām lokaḥ.svadhā.namo.yajño.deveṣu.kalpatām.ye.samānāḥ.samanaso.jīvā.jīveṣu.māmakāḥ /
ŚGS_5.9.4: teṣām.śrīr.mayi.kalpatām.asmin.loke.śatam.samāḥ.<.samāno.mantra.>.iti.dvābhyām.ādyam.piṇḍam.triṣu.vibhajet /
ŚGS_5.9.5: tathā.eva.argha.pātrāṇi /
ŚGS_5.9.6: evam.mātur.bhrātur.bhāryāyāḥ.pūrvamāriṇyā.ebhiḥ.piṇḍaiḥ.prakṣipya /

ŚGS_5.10.0: atha.prāyaś.cittayaḥ /
ŚGS_5.10.1: yadi.gṛhe.madhūkā.madhu.kurvanti /
ŚGS_5.10.2: upoṣyau.audumbarīḥ.samidho.aṣṭa.śatam.dadhi.madhu.ghṛta.aktā.<.mā.nas.toka.>.iti.dvābhyām.juhuyāt /
ŚGS_5.10.3: <.śam.no.indra.agnī.>.iti.ca.sūktam.japet.sarveṣu.ca.karmasu.pratiśruta.ādiṣu /
ŚGS_5.10.4: prādeśa.mātrīḥ.pālāśīḥ.samidhaḥ.saptadaśa.hutvā.paścāt.sruva.grahaṇam /
ŚGS_5.10.5: darśa.pūrṇa.māsayoḥ.pañcadaśa /
ŚGS_5.10.6: madhya.āvarṣe.aṣṭake.tisro.vā.bhavanti.pitṛ.yajñavadd.homaḥ /

ŚGS_5.11.1: yadi.gṛhe.valmīka.sambhūtir.gṛha.utsargaḥ /
ŚGS_5.11.2: atha.trirātram.upoṣya.mahā.śāntim.kuryāt.mahā.śāntim.kuryāt /


ŚGS_6.1.0: svādhyāya.āraṇyaka.niyamāḥ /
ŚGS_6.1.1: atha.ato.brahmāṇam.brahmarṣim.brahma.yonim.indram.prajāpatim.vasiṣṭham.vāmadevam.kaholam.kauṣītakim.mahā.kauṣītakim.suyajñam.śāṅkhāyanam.āśvalāyanam.aitareyam.mahā.aitareyam.kātyāyanam.śāṭyāyanam.śākalyam.babhrum.bābhravyam.maṇḍum.māṇḍavyam.sarvān.eva.pūrva.ācāryān.namasya.svādhyāya.āraṇyakasya.niyamān.udāhariṣyāmaḥ /
ŚGS_6.1.2: ahorātram.brahmacaryam.upetya.ācāryo.amāṃsa.āśī /
ŚGS_6.1.3: āma.piśitam.caṇḍālam.sūtikām.rajasvalām.tedany.apahastaka.darśanāny.anadhyāyakāni /
ŚGS_6.1.4: śava.rūpāṇām.ca /
ŚGS_6.1.5: yāny.āsye.na.praviśeyuḥ /
ŚGS_6.1.6: vānta.kṛta.śmaśru.karma /
ŚGS_6.1.7: māṃsa.aśana.śrāddha.sūtaka.bhojaneṣu /
ŚGS_6.1.8: grāma.adhyayana.anantarhitāny.ahāni /
ŚGS_6.1.9: trirātro.anavaklṛptaḥ /
ŚGS_6.1.10: para.abhimṛṣṭaḥ /
ŚGS_6.1.11: upaparvaṇām.ahna.uttara.ardhāni.ca /
ŚGS_6.1.12: agni.vidyut.stanayitnu.varṣā.mahā.abhra.prādurbhāvāc.ca /
ŚGS_6.1.13: vāte.ca.śarkara.ākarṣiṇi.yāvat.kālam /

ŚGS_6.2.1: ūrdhvam.āṣāḍhyāś.caturo.māsān.na.adhīyīta /
ŚGS_6.2.2: atyantam.śakvarya.iti.niyamāḥ /
ŚGS_6.2.3: prāg.jyotiṣam.aparājitāyām.diśi.puṇyam.upagamya.deśam /
ŚGS_6.2.4: anudita.udaka.grahaṇam /
ŚGS_6.2.5: .maṇḍala.praveśaś.ca.<.añjana.gandhim.>.ity.etayā.ṛcā /
ŚGS_6.2.6: maṇḍalam.tu.prāg.dvāram.udag.dvāram.vā.ajanāgrīyam.asampramāṇam.asambādham /
ŚGS_6.2.7: ā.vāmadevyam.uttara.śāntiḥ /
ŚGS_6.2.8: punaḥ.prādhyeṣaṇam.ca /
ŚGS_6.2.9: bahir.maṇḍalasthābhir.ācamya /
ŚGS_6.2.10: prādhīyīran.kṛta.śāntayaḥ /
ŚGS_6.2.11: śānti.pātra.upaghāte.prokṣaṇam.prāyaś.cittiḥ /
ŚGS_6.2.12: prokṣaṇam.tu.hiraṇyavatā.pāṇinā.darbha.piñjūlavatā.vā /
ŚGS_6.2.13: iti.bhāṣikam /

ŚGS_6.3.1: atha.praviśya.maṇḍalam /
ŚGS_6.3.2: prān.mukha.ācārya.upaviśaty.udan.mukhā.dakṣiṇata.itare.yathā.pradhānam /
ŚGS_6.3.3: asambhave.sarvato.mukhāḥ /
ŚGS_6.3.4: pratīkṣerann.udayam.ādityasya /
ŚGS_6.3.5: vijñāya.ca.enam.dīdhitimantam /
ŚGS_6.3.6: <.adhīhi.bho.>.iti.dakṣiṇair.dakṣiṇam.savyaiḥ.savyam.dakṣiṇa.uttaraiḥ.pāṇibhir.upasaṃgṛhya.pādāv.ācāryasya.nirṇiktau /
ŚGS_6.3.7: atha.ādhāya.śānti.pātre.dūrvā.kāṇḍavatīṣv.apsv.apinvamānaiḥ.pāṇibhiḥ.prādhīyīran /
ŚGS_6.3.8: eṣa.vidhirṇyadi.tu.glāyerann.eka.eṣām.aśūnyam.śānti.bhājanam.kuryād /
ŚGS_6.3.9: adhyāya.ādy.antayoś.ca.sarve /
ŚGS_6.3.10: tat.saṃtatam.avyavachinnam.bhavati /
ŚGS_6.3.11: atha.śāntiḥ /
ŚGS_6.3.12: om.kāro.mahā.vyāhṛtayaḥ.sāvitrī.rathantaram.bṛhad.vāmadevyam.punar.ādāyam.kakup.kāram.iti.bṛhad.rathantare /
ŚGS_6.3.13: daśa.etāḥ.sampāditā.bhavanti /
ŚGS_6.3.14: daśa.daśiṇī.virāḍ.ity.etad.brāhmaṇam /

ŚGS_6.4.1: adabdham.mana.iṣiram.cakṣuḥ.sūryo.jyotiṣām.śreṣṭho.dīkṣe.mā.mā.hiṃsīr.iti.savitārma.īkṣante /
ŚGS_6.4.2: <.yuvam.surāmam.>.ity.ekā.<.svasti.naḥ.pathyāsv.>.iti.ca.tisra.iti.mahā.vratasya /
ŚGS_6.4.3: śakvarīṇām.tu.pūrvam /
ŚGS_6.4.4: <.praty.asmai.pipīṣate.>.<.yo.rayivo.rayitamas.>.<.tyam.u.vo.aprahaṇam.>.iti.trayas.tṛcāḥ.<.asmā.asmā.id.andhasa.>.ity.<.evā.hy.asi.vīrayur.>.ity.abhitaḥ.śakvarīṇām /
ŚGS_6.4.5: atha.upaniṣadām /
ŚGS_6.4.6: yā.evam.mahāṇvratasya /
ŚGS_6.4.7: saṃhitānām.tu.pūrvam.ṛtam.vadiṣyāmi.satyam.vadiṣyāmi.iti.viśeṣaḥ /
ŚGS_6.4.8: atha.manthasya.tat.savitur.vṛṇīmahe.<.tat.savitur.vareṇyam.>.iti.pūrve.ca /
ŚGS_6.4.9: <.adabdham.mana.>.ity.ādhikārikāḥ.śāntayas.tataḥ /
ŚGS_6.4.10: ity.āhnikam /

ŚGS_6.4.11: atha.utthāna.kāle.apakṛṣya.pāpam /
ŚGS_6.4.12: nityām.śāntim.kṛtvā /
ŚGS_6.4.13: ud.itaḥ.śukriyam.dadha.ity.ādityam.īkṣante /
ŚGS_6.5.1: tam.aham.ātmani.ity.ātmānam.abhinihitam.trir.hitam /
ŚGS_6.5.2: upa.mā.śrīr.juṣatām.upa.yaśo.anu.mā.śrīr.juṣatām.anu.yaśaḥ /
ŚGS_6.5.3: sa.indraḥ.sagaṇaḥ.sabalaḥ.sayaśaḥ.savīrya.ut.tiṣṭhāṇi.ity.uttiṣṭhati /
ŚGS_6.5.4: śrīr.mā.ut.tiṣṭhantu.yaśo.mā.ut.tiṣṭhatv.ity.utthāya /
ŚGS_6.5.5: idam.aham.dviṣantam.bhrātṛvyam.pāpmānam.alakṣmīm.ca.apa.dhunomi.iti.vastra.antam.avadhūya /
ŚGS_6.5.6: <.apa.prāca.>.it.sūktam.<.indraś.ca.mṛlayāti.>.na.iti.dve.<.yata.indra.bhayāmaha.>.ity.ekā.<.śāsa.itthā.mahān.asi.>.iti.prācīm.<.svastidā.>.iti.dakṣiṇām.dakṣiṇāvṛto.<.virakṣa.>.iti.pratīcīm.<.vi.na.indra.>.ity.udīcīm.savya.āvṛto.<.apa.indra.>.iti.dakṣiṇa.āvṛto.divam.udīkṣante /

ŚGS_6.6.1: savitā.paścātāt.<.tac.cakṣur.>.ity.ādityam.upasthāya /
ŚGS_6.6.2: vyāvartamānāś.ca.pratyāyanty.upaviśanti /
ŚGS_6.6.3: yathā.<.apaḥ.śāntā.>.iti.śānti.pātrād.apa.ādāya /
ŚGS_6.6.4: pṛthivyām.avaninīya /
ŚGS_6.6.5: <.yathā.pṛthivī.>.ity.asya.abhikarṣanti /
ŚGS_6.6.6: <.evam.mayi.śāmyatv.>.iti.dakṣiṇe.aṃse.nilimpati /
ŚGS_6.6.7: evam.dvitīyam /
ŚGS_6.6.8: evam.tṛtīyam /
ŚGS_6.6.9: kāṇḍāt.kāṇḍāt.sam.bhavasi.kāṇḍāt.kāṇḍāt.pra.rohasi.<.śivā.naḥ.śāle.bhava.>.iti.dūrvā.kāṇḍam.ādāya.mūrdhani.kṛtvā /
ŚGS_6.6.10: agnis.tṛpyatu.vāyus.tṛpyatu.sūryas.tṛpyatu.viṣṇus.tṛpyatu.prajāpatis.tṛpyatu.virūpa.akśas.tṛpyatu.sahasra.akṣas.tṛpyatu.sarva.bhūtāni.tṛpyantv.iti /
ŚGS_6.6.11: sumantu.jaimini.vaiśampāyana.paila.ādy.ācāryāḥ /
ŚGS_6.6.12: pitṝn.pratyātmikān /
ŚGS_6.6.13: .ity.apo.ninīya /
ŚGS_6.6.14: vāmadevyam.japitvā /
ŚGS_6.6.15: yathā.kāmam.vipratiṣṭhante /
ŚGS_6.6.16: yathā.āgama.prajñā.śruti.smṛti.vibhavād.anukrāntamānād.avivāda.pratiṣṭhād.abhayam.śam.bhave.no.astu.namo.astu.devarṣi.pitṛ.manuṣyebhyaḥ.śivam.āyur.vapur.anāmayam.śāntim.ariṣṭim.akṣitim.ojas.tejo.yaśo.balam.brahma.varcasam.kīrtim.āyuḥ.prajām.paśūn.namo.namas.kṛtā.vardhayantu.duṣṭutād.durupayuktān.nyūna.adhikāś.ca.sarvasmāt.svasti.devarṣibhyaś.ca.brahma.satyam.ca.pātu.mām.iti.brahma.satya.ca.pātu.mām.iti /