Sankhayana-Grhyasutra On the basis of the edition by Hermann Oldenberg, Indische Studien, XV, pp.13-116 (Sehgal ed. upto 2.9) Input by Muneo Tokunaga, April 1995. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ ÁGS_1.1.1: atha.ata÷.pÃka.yaj¤Ãn.vyÃkhyÃsyÃma÷./ ÁGS_1.1.2: abhisamÃvartsyamÃno.yatra.antyÃm.samidham.abhyÃdadhyÃt.tam.agnim.indhÅta./ ÁGS_1.1.3: vaivÃhyam.vÃ./ ÁGS_1.1.4: dÃyÃdya.kÃla.eke./ ÁGS_1.1.5: prete.vÃ.g­hapatau.svayam.jyÃyÃn./ ÁGS_1.1.6: vaiÓÃkhyÃm.amÃvÃsyÃyÃm.anyasyÃm.vÃ./ ÁGS_1.1.7: kÃmato.nak«atra.eke./ ÁGS_1.1.8: puru.paÓu.viÂ.kula.ambarÅ«a.bahu.yÃjinÃm.anyatamasmÃd.agnim.indÅta./ ÁGS_1.1.9: sÃyam.prÃtar.eke./ ÁGS_1.1.10: sÃyam.Ãhuti.saæskÃro.adhvaryu.pratyaya.iti.ÃcÃryÃ÷./ ÁGS_1.1.11: prÃta÷.pÆrïa.Ãhutim.juhuyÃd.vai«ïavyÃ.­cÃ.tÆ«ïÅm.vÃ./ ÁGS_1.1.12: tasya.prÃdu«.karaïa.havana.kÃlÃv.agni.hotreïa.vyÃkyÃtau./ ÁGS_1.1.13: yaj¤a.upavÅtÅ.ity.Ãdi.ca.sambhavat.sarvam.kalpa.ekatvÃt./ ÁGS_1.1.14: tad.apy.Ãhu÷./ ÁGS_1.1.15ab: pÃka.saæsthÃ.havi÷.saæsthÃ÷.soma.saæsthÃs.tathÃ.aparÃ÷./ ÁGS_1.1.15cd: ekaviæÓatir.ity.etÃ.yaj¤a.saæsthÃ÷.prakÅrtitÃ÷./ ÁGS_1.2.0: atha.brÃhmaïa.bhojanam./ ÁGS_1.2.1: karma.apavarge.brÃhmaïa.bhojanam./ ÁGS_1.2.2: vÃg.rÆpa.vaya÷.Óruta.ÓÅla.v­ttÃni.guïÃ÷./ ÁGS_1.2.3: Órutam.tu.varvÃn.atyeti./ ÁGS_1.2.4: na.Órutam.atÅyÃt./ ÁGS_1.2.5ab: adhidaivam.atha.adhyÃtmam.adhiyaj¤am.iti.trayam./ ÁGS_1.2.5cd: mantre«u.brÃhmaïe.caiva.Órutam.ity.abhidhÅyate./ ÁGS_1.2.6ab: kriyÃvantam.adhÅyÃnam.Óruta.v­ddham.tapasvinam./ ÁGS_1.2.6cd: bhojayet.tam.sas­d.yas.tu.na.tam.bhÆya÷.k«ud.aÓnute./ ÁGS_1.2.7ab: yÃm.titarpayi«et.kÃæcid.devatÃm.sarva.karmasu./ ÁGS_1.2.7cd: tasyÃ.uddiÓya.manasÃ.dadyÃd.evam.vidhÃya.vai./ ÁGS_1.2.8ab: na.evam.vidhe.havir.nyastam.na.gacched.devatÃm.kvacit./ ÁGS_1.2.8cd: nidhir.e«a.manu«yÃïÃm.devÃnÃm.pÃtram.ucyate./ ÁGS_1.3.1: atha.darÓa.pÆrïa.mÃsÃ.upo«ya./ ÁGS_1.3.2: prÃtar.yatra.etan.mahÃ.v­k«a.agrÃïi.sÆrya.Ãtapati.sa.homa.kÃla÷.svastyayanatama÷.sarvÃsÃm.Ãv­tÃm.anyatra.nirdeÓÃt./ ÁGS_1.3.3: sumanÃ÷.Óuci÷.Óucau.varÆthya.deÓe.pÆrïa.vidhanam.carum.ÓrapayitvÃ.darÓa.pÆrïa.mÃsa.devatÃbhyo.yathÃ.vibhÃgam.sthÃlÅ.pÃkasya.juhoti./ ÁGS_1.3.4: sthÃlÅ.pÃke«u.ca.grahaïa.ÃsÃdana.prok«aïÃni.mantra.devatÃbhya÷./ ÁGS_1.3.5: avadÃna.dharmÃÓ.ca./ ÁGS_1.3.6: pÆrvam.tu.darÓa.pÆrïa.mÃsÃbhyÃm.anvÃrambhaïÅya.devatÃbhyo.juhuyÃt./ ÁGS_1.3.7: Ã.paurïamÃsÃd.darÓasya.anatÅta÷.kÃla÷.Ã.darÓÃt.paurïamÃsasya./ ÁGS_1.3.8: prÃtar.Ãhutim.ca.eke.sÃyam.Ãhuti.kÃle.atyayÃn.manyante./ ÁGS_1.3.9: niyatas.tv.eva.kÃlo.agni.hotre.prÃyaÓ.citta.darÓanÃd.bhinna.kÃlasya./ ÁGS_1.3.10: nitya.Ãhutyor.vrÅhi.yava.taï¬ulÃnÃm.anyatamadd.havi÷.kurvÅta./ ÁGS_1.3.11: abhÃve.anyad.aprati«iddham./ ÁGS_1.3.12: taï¬ulÃæÓ.cet.prak«Ãlya.eke./ ÁGS_1.3.13: itare«Ãm.asaæskÃra÷./ ÁGS_1.3.14: sÃyam.agnaye.prÃtas.sÆryÃt./ ÁGS_1.3.15: prajÃpataye.ca.anu.ubhayos.tÆ«ïÅm./ ÁGS_1.3.16: prÃk.prÃg.Ãhute÷.samidham.eke./ ÁGS_1.3.17: yathÃ.uktam.paryuk«aïam./ ÁGS_1.4.0: atha.svÃdhyÃya.vidhi÷./ ÁGS_1.4.1: utthÃya.prÃtar.Ãcamya.ahar.aha÷.svÃdhyÃyam.adhÅyÅta./ ÁGS_1.4.2: <.adyÃ.no.deva.savitar.>.dve.<.apehi.manasas.pata.>.iti.sÆktam.<.­tam.ca.satyam.ca.>.iti.sÆktam.<.ÃdityÃ.ava.hi.khyata.>.iti.sÆkta.Óe«a÷..iti.ekÃ.<.haæsa÷.Óuci«ad.>.iti.ekÃ.<.namo.mahadbhya.>.iti.ekÃ.<.yata.indra.bhayÃmaha.>.iti.ekÃ.<.adha.svapnasya.>.iti.ekÃ.<.yo.me.rÃjann.>.iti.ekÃ.<.mama.agne.varca.>.iti.sÆktam.<.svasti.no.mimÅtÃm.>.iti.ca.pa¤ca./ ÁGS_1.5.1: catvÃra÷.pÃka.yaj¤Ã.huto.ahuta÷.prahuta÷.prÃÓita.iti./ ÁGS_1.5.2: pa¤casu.bahi÷.ÓÃlÃyÃm.vivÃhe.cƬÃ.karaïa.upanayane.keÓa.ante.sÅmanta.unnayana.iti./ ÁGS_1.5.3: upalipta.uddhata.avok«ite.agnim.praïÅya./ ÁGS_1.5.4: nirmathya.eke.vivÃhe./ ÁGS_1.5.5: udag.ayana.ÃpÆrya.mÃïa.pak«e.puïya.ahe.kumÃryai.pÃïim.g­hïÅyÃt./ ÁGS_1.5.6: yÃ.lak«aïa.sampannÃ.syÃt./ ÁGS_1.5.7: yasyÃ.abhyÃtmam.aÇgÃni.syu÷./ ÁGS_1.5.8: samÃ.keÓa.antÃ÷./ ÁGS_1.5.9: ÃvartÃv.api.yasyai.syÃtÃm.pradak«iïau.grÅvÃyÃm./ ÁGS_1.5.10: «a¬.vÅrÃn.janayi«yati.iti.vidyÃt./ ÁGS_1.6.0: atha.kanyÃ.varaïam./ ÁGS_1.6.1: jÃyÃm.upagrahÅ«yamÃïo.<.an­k«arÃ.>.iti.varakÃn.gacchato.anumantrayate./ ÁGS_1.6.2: abhigamane.pu«pa.phala.yavÃn.ÃdÃya.uda.kumbhaÓ.ca./ ÁGS_1.6.3: <.ayam.aham.bho.>.iti.tri÷.procya./ ÁGS_1.6.4: udite.prÃn.mukhÃ.g­hyÃ÷.pratyan.mukhÃ.ÃvahamÃnÃ.gotra.nÃmÃny.anukÅrtayanta÷.kanyÃm.varayanti./ ÁGS_1.6.5: ubhayato.rucite.pÆrïa.pÃtrÅm.abhim­Óanti.pu«pa.ak«ata.yava.hiraïya.miÓrÃm.---.<.anÃdh­«Âam.asya.anÃdh­«Âyam.devÃnÃm.ojo.anabhiÓasty.abhiÓastipÃ.anabhiÓaste.<.anyam.a¤jasÃ.satyam.>.<.upa.ge«am.suvite.mÃ.dhÃ.>.>.iti./ ÁGS_1.6.6: <.Ã.na÷.prajÃm.>.iti.tvayi.kanyÃyÃ.ÃcÃrya.utthÃya.mÆrdhani.karoti.<.prajÃm.tvayi.dadhÃmi.paÓÆæs.tvayi.dadhÃmi.tejo.brahma.varcasam.tvayi.dadhÃmi.>.iti./ ÁGS_1.7.0: atha.pratiÓrute.homa÷./ ÁGS_1.7.1: pratiÓrute.juhoti./ ÁGS_1.7.2: catur.asram.gomayena.sthaï¬ilam.upalipya./ ÁGS_1.7.3: pÆrvayor.vidiÓor.dak«iïÃm.prÃcÅm.pitrye./ ÁGS_1.7.4: uttarÃm.daive./ ÁGS_1.7.5: prÃcÅm.eva.eke./ ÁGS_1.7.6: udak.saæsthÃm.madhye.lekhÃm.likhitvÃ./ ÁGS_1.7.7: tasyai.dak«iïata.upari«ÂÃd.ÆrdhvÃm.ekÃm.madhya.ekÃm.uttarata.ekÃm./ ÁGS_1.7.8: tÃ.abhyuk«ya./ ÁGS_1.7.9: <.agnim.pra.ïayÃmi.manasÃ.Óivena.ayam.astu.saægamano.vasÆnÃm.|.mÃ.no.hiæsÅ÷.sthaviram.mÃ.kumÃram.Óam.no.bhava.dvipade.Óam.catu«pade.>.ity.agnim.praïÅya./ ÁGS_1.7.10: tÆ«ïÅm.vÃ./ ÁGS_1.7.11: pradak«imam.agne÷.samantÃt.pÃïinÃ.sa.udakena.tri÷.pramÃr«Âi.tat.samÆhanam.ity.Ãcak«ate./ ÁGS_1.7.12: sak­d.apasavyam.pitrye./ ÁGS_1.8.0: atha.paristaraïam./ ÁGS_1.8.1: atha.paristaraïam./ ÁGS_1.8.2: prÃg.agrai÷.kuÓai÷.parist­ïÃti.triv­t.pa¤cav­d.vÃ./ ÁGS_1.8.3: purastÃt.prathamam.atha.paÓcÃd.atha.paÓcÃt./ ÁGS_1.8.4: mÆlÃny.agrai÷.pracchÃdayati./ ÁGS_1.8.5: sarvÃÓ.ca.Ãv­to.dak«iïata÷.prav­ttaya.udak.saæsthÃ.bhavanti./ ÁGS_1.8.6: dak«iïato.brahmÃïam.prati«ÂhÃpya.<.bhÆr.bhuva÷.svar.>.iti./ ÁGS_1.8.7: sumanobhir.alam.k­tya./ ÁGS_1.8.8: uttarata÷.praïÅtÃ÷.praïÅya.<.ko.va÷.praïayati.>.iti./ ÁGS_1.8.9: savyena.kuÓÃn.ÃdÃya.dak«iïena.apanauti./ ÁGS_1.8.10: dak«iïam.jÃnv.Ãcya./ ÁGS_1.8.11: savyam.pitrye./ ÁGS_1.8.12: na.Ãjya.Ãhuti«u.nityam.paristaraïam./ ÁGS_1.8.13: nitya.Ãhuti«u.ca.iti.mÃï¬Ækeya÷./ ÁGS_1.8.14: kuÓa.taruïe.avi«ame.avicchinna.agre.ananvar.garbhe.prÃdeÓena.mÃpayitvÃ.kuÓena.chinatti.<.pavitre.stha.>.iti./ ÁGS_1.8.15: dve.trÅïi.vÃ.bhavanti./ ÁGS_1.8.16: prÃg.agre.dhÃrayan.<.vai«ïavyÃv.>.iti.abhyuk«ya./ ÁGS_1.8.17: kuÓa.taruïÃbhyÃm.pradak«iïam.agnim.tri÷.paryuk«ya./ ÁGS_1.8.18: <.mahÅnÃm.payo.asi.>.iti.Ãjya.sthÃlÅm.ÃdÃya./ ÁGS_1.8.19: <.i«e.tvÃ.>.iti.adhiÓritya./ ÁGS_1.8.20: <.Ærje.tvÃ.>.iti.udag.udvÃhya./ ÁGS_1.8.21: udag.agre.pavitre.dhÃrayann.aÇgu«ÂhÃbhyÃm.ca.upakani«ÂhikÃbhyÃm.ca.ubhayata÷.pratig­hya.Ærdhva.agre.prahve.k­tvÃ.Ãjye.pratyasyati.|.<.savitu«.ÂvÃ.prasava.utpunÃmy.acchidreïa.pavitreïa.vaso÷.sÆryasya.raÓmibhir.>.iti./ ÁGS_1.8.22: Ãjya.saæskÃra÷.sarvatra./ ÁGS_1.8.23: na.asaæsk­tena.juhuyÃt./ ÁGS_1.8.24: sruve.ca.apa÷.<.savitur.va.>.iti./ ÁGS_1.8.25: tÃ÷.praïÅtÃ÷.prok«aïÅÓ.ca./ ÁGS_1.9.0: atha.Ãjya.homa÷./ ÁGS_1.9.1: sruva÷.pÃtram./ ÁGS_1.9.2: artha.lak«aïa.grahaïam./ ÁGS_1.9.3: savyena.kuÓÃn.ÃdÃya.dak«iïena.mÆle.sruvam.<.vi«ïor.hasto.asi.>.iti./ ÁGS_1.9.4: sruveïa.Ãjya.ÃhutÅr.juhoti./ ÁGS_1.9.5: uttara.paÓca.ardhÃd.agner.Ãrabhya.avicchinnam.dak«iïato.juhoti.<.tvam.agne.pramatir.>.iti./ ÁGS_1.9.6: dak«iïa.paÓca.ardhÃd.agner.Ãrabhya.avicchinnam.uttarato.juhoti.<.yasya.ime.himavanta.>.iti./ ÁGS_1.9.7: Ãgneyam.uttaram.Ãjya.bhÃgam.saumyam.dak«iïam./ ÁGS_1.9.8: madhye.anyÃ.Ãhutaya÷./ ÁGS_1.9.9: <.agnir.janitÃ.sa.me.amÆm.jÃyÃm.dadÃtu.svÃhÃ.|.somo.janimÃnt.sa.mÃ.amuyÃ.janimantam.karotu.svÃhÃ.|.pÆ«Ã.j¤ÃtimÃnt.sa.mÃ.amu«yai.pitrÃ.mÃtrÃ.bhrÃt­bhir.j¤Ãtimantam.karotu.svÃhÃ.>.iti./ ÁGS_1.9.10: na.Ãjya.Ãhuti«u.nityÃv.Ãjya.bhÃgau.svi«Âak­c.ca./ ÁGS_1.9.11: nitya.Ãhuti«u.ca.iti.mÃï¬Ækeya÷./ ÁGS_1.9.12: mahÃ.vyÃh­ti.sarva.prÃyaÓ.citta.prÃjÃpatya.antaram.etad.ÃvÃpa.sthÃnam./ ÁGS_1.9.13: Ãjye.havi«i.savye.pÃïau.ye.kuÓÃs.tÃn.dak«iïena.agre.saæg­hya.mÆle.savyena.te«Ãm.agram.sruve.samanakti.madhyam.Ãjya.sthÃlyÃm.mule.ca./ ÁGS_1.9.14: atha.cet.sthÃlÅ.pÃle«u.srucy.agram.madhyam.sruve.mÆlam.Ãjya.sthÃlyÃm./ ÁGS_1.9.15: tÃn.anuprah­tya.<.agner.vÃso.asi.>.iti./ ÁGS_1.9.16: tisra÷.samidho.abhyÃdhÃya./ ÁGS_1.9.17: yathÃ.uktam.paryuk«aïam./ ÁGS_1.9.18: anÃmnÃta.mantrÃsv.Ãdi«Âa.devatÃsu.<.amu«yai.svÃhÃ.amu«yai.svÃhÃ.>.iti.juhuyÃt.svÃhÃ.kÃreïa.Óuddhena./ ÁGS_1.9.19: vyÃkhyÃta÷.pratiÓrute.homa.kalpa÷./ ÁGS_1.10.0: atha.pÃka.yaj¤a.bhedÃ÷./ ÁGS_1.10.1: prak­tir.bhÆti.karaïam./ ÁGS_1.10.2: sarvÃsÃm.ca.Ãjya.ÃhutÅnÃm./ ÁGS_1.10.3: ÓÃkhÃ.paÓÆnÃm./ ÁGS_1.10.4: caru.pÃka.yaj¤ÃnÃm.ca./ ÁGS_1.10.5: ta.ete.aprayÃjÃ.ananuyÃjÃ.ani¬Ã.anigadÃ.asÃmidhenÅkÃÓ.ca.sarve.pÃka.yaj¤Ã.bhavanti./ (On the five prayÃjas and the three anuyÃjas seeN HillebrandtN Neu- und VollmondopferN pp.94ffN 134ff; on the iDaaN 122ff.; on nigadasN see WeberDs ISt. iS.217N etc; on the saamidhenii verses Hillebrandt op.cit.N pp.74ff.) ÁGS_1.10.6: tad.api.ÓlokÃ÷./ ÁGS_1.10.7ab: huto.agni.hotra.homena.ahuto.brÃhmaïe.huta÷./ ÁGS_1.10.7cd: prahuta÷.pit­.karmaïÃ.prÃÓito.brÃhmaïe.huta÷./ ÁGS_1.10.8ab: anÆrdhvaj¤ur.vyƬa.jÃnur.juhuyÃt.sarvadÃ.havi÷./ ÁGS_1.10.8cd: na.hi.bÃhya.hutam.devÃ÷.pratig­hïanti.karhicit./ ÁGS_1.10.9ab: raudram.tu.rÃk«asam.pitryam.Ãsuram.ca.abhicÃrikam./ ÁGS_1.10.9cd: uktvÃ.mantra.sp­Óed.apa.Ãlabhya.ÃtmÃnam.eva.ca./ ÁGS_1.11.0: atha.indrÃïÅ.karma./ ÁGS_1.11.1: atha.etÃm.rÃtrÅm.Óvas.t­tÅyÃm.vÃ.kanyÃm.vak«yanti.iti./ ÁGS_1.11.2: tasyÃm.rÃtryÃm.atÅte.niÓÃ.kÃle.sarva.o«adhi.phala.uttamai÷.surabhi.miÓrai÷.saÓiraskÃm.kanyÃm.ÃplÃvya./ ÁGS_1.11.3: raktam.ahatam.vÃ.vÃsa÷.paridhÃya./ ÁGS_1.11.4: paÓcÃd.agne÷.kanyÃm.upaveÓya.anvÃrabdhÃyÃm.mahÃ.vyÃh­tibhir.hutvÃ.Ãjya.ÃhutÅr.juhoti.--.<.agraye.somÃya.prajÃpataye.mitrÃya.varuïÃya.indrÃya.indrÃïyai.gandharvÃya.bhagÃya.pÆ«ïe.tva«Âre.b­haspataye.rÃj¤e.pratyÃnÅkÃya.iti./ ÁGS_1.11.5: catasro.a«Âau.vÃ.avidhavÃ÷.ÓÃka.piï¬Åbhir.surayÃ.annena.ca.tarpayitvÃ.catur.Ãnartanam.kuryu÷./ ÁGS_1.11.6: etÃ.eva.devatÃ÷.puæsa÷./ ÁGS_1.11.7: vaiÓvaraïam.ÅÓÃnam.ca./ ÁGS_1.11.8: ato.brÃhmaïa.bhojanam./ ÁGS_1.12.0: atha.vivÃha.karma./ ÁGS_1.12.1: snÃtam.k­ta.maÇgalam.varam.avidhavÃ÷.subhagÃ.yuvatya÷.kumÃryai.veÓma.prapÃdayanti./ ÁGS_1.12.2: tÃsÃm.apratikÆla÷.syÃd.anyatra.abhak«ya.pÃtakebhya÷./ ÁGS_1.12.3: tÃbhir.anuj¤Ãto.atha.asyai.vÃsa÷.prayacchati.<.raibhy.ÃsÅd.>.iti./ ÁGS_1.12.4: <.cittir.Ã.upabarhaïam.>.iti.äjana.koÓam.Ãdatte./ ÁGS_1.12.5: <.sama¤jantu.viÓve.devÃ.>.iti.sama¤janÅyÃ./ ÁGS_1.12.6: <.yathÃ.iyam.ÓacÅm.vÃvÃtÃm.suputrÃm.ca.yathÃ.aditim.|.avidhavÃm.ca.apÃlÃm.evam.tvÃm.iha.rak«atÃd.imam.>.iti.dak«iïe.pÃïau.ÓalalÅm.t­v­tam.dadÃti./ ÁGS_1.12.7: <.rÆpam.rÆpam.>.iti.ÃdarÓam.savye./ ÁGS_1.12.8: rakta.k­«ïam.Ãvikam.k«aumam.vÃ.trimaïim.pratisaram.j¤Ãtayo.asyÃ.badhnanti.<.nÅla.lohitam.>.iti./ ÁGS_1.12.9: <.madhumatÅr.o«adhÅr.>.iti.madhÆkÃni.badhnÃti./ ÁGS_1.12.10: vivÃhe.gÃm.arhayitvÃ.g­he«u.gÃm.te.mÃdhuparkikyau./ ÁGS_1.12.11: paÓcÃd.agne÷.kanyÃm.upaveÓya.anvÃarabdhÃyÃm.mahÃ.vyÃh­tibhis.tisro.juhoti./ ÁGS_1.12.12: samastÃbhiÓ.caturthÅm.pratÅyeta.etasyÃm.codanÃyÃm./ ÁGS_1.12.13: evam.anÃdeÓe.sarve«u.bhÆti.karmasu.purastÃc.ca.upari«ÂÃc.ca.etÃbhir.eva.juhuyÃt./ ÁGS_1.13.0: atha.pÃïi.grahaïam./ ÁGS_1.13.1: <.saærÃj¤Å.ÓvaÓure.bhava.>.iti.pitÃ.bhrÃtÃ.vÃ.asy.agreïa.mÆrdhani.juhoti.sruveïa.vÃ.ti«Âhann.ÃsÅnÃyÃ÷.prÃn.mukhyÃ÷.pratyan.mukha÷./ ÁGS_1.13.2: <.g­bhïÃmi.te.saubhagatvÃya.hastam.>.iti.dak«iïena.pÃïinÃ.dak«iïam.pÃïim.g­hïÃti.sÃÇgu«Âham.uttÃnena.uttÃnam.ti«Âhann.ÃsÅnÃyÃ÷.prÃn.mukhyÃ÷.pratyan.mukha÷./ ÁGS_1.13.3: pa¤ca.ca.uttarÃ.japitvÃ./ ÁGS_1.13.4: <.amo.aham.asmi.sÃ.tvam.sÃ.tvam.asy.amo.aham.dyaur.aham.p­thivÅ.tvam.­k.tvam.asi.sÃma.aham.sÃ.mÃm.anuvratÃ.bhava.>.|..iti./ ÁGS_1.13.5: uda.kumbham.navam.<.bhÆr.bhuva÷.svar.>.iti.pÆrayitvÃ./ ÁGS_1.13.6: pum.nÃmno.v­k«asya.sak«ÅrÃnt.sapalÃÓÃnt.sakuÓÃn.opya./ ÁGS_1.13.7: hiraïyam.iti.ca.eke./ ÁGS_1.13.8: tam.brahma.cÃriïe.vÃg.yatÃya.pradÃya./ ÁGS_1.13.9: prÃg.udÅcyÃm.diÓi.tÃ÷.stheyÃ÷.pradak«iïÃ.bhavanti./ ÁGS_1.13.10: aÓmÃnam.ca.uttarata.upasthÃpya./ ÁGS_1.13.11: <.ehi.sÆnari.>.iti.utthÃpya./ ÁGS_1.13.12: <.ehy.aÓmÃnam.Ã.ti«Âha.aÓmÃ.iva.tvam.sthirÃ.bhava.|.abhiti«Âha.p­tanyata÷.sahasva.p­tanÃyata.>.iti.dak«iïena.prapadena.aÓmÃnam.Ãkramayya./ ÁGS_1.13.13: pradak«iïam.agnim.paryÃïÅya./ ÁGS_1.13.14: tena.eva.mantreïa.dvitÅyam.vasanam.pradÃya./ ÁGS_1.13.15: lÃjÃn.ÓamÅ.palÃÓa.miÓrÃn.pitÃ.bhrÃtÃ.vÃ.syÃd.a¤jalÃv.Ãvapati./ ÁGS_1.13.16: upastaraïa.abhidhÃraïa.pratyabhidhÃraïam.ca.Ãjyena./ ÁGS_1.13.17: tÃn.juhoti./ ÁGS_1.14.0: atha.sapta.pada.kramaïam./ ÁGS_1.14.1: <.iyam.nÃry.upabrÆte.lÃjÃn.ÃvapantikÃ.|.ÓivÃ.j¤Ãtihbyo.bhÆyÃæsam.ciram.jÅvatu.me.pati÷.svÃhÃ.>.iti.ti«ÂhantÅ.juhoti.patir.mantram.japati./ ÁGS_1.14.2: aÓma.kramaïÃ.Ãdy.evam.dvitÅyam./ ÁGS_1.14.3: evam.t­tÅyam./ ÁGS_1.14.4: tÆ«ïÅm.kÃmena.caturtham./ ÁGS_1.14.5: prÃg.udÅcyÃm.diÓi.sapta.padÃni.prakramayati./ ÁGS_1.14.6: <.i«a.eka.padÅ.Ærje.dvipadÅïrÃyas.po«Ãya.tripadÅ.Ãyo.bhavyÃya.catu«padÅ.paÓubhya÷.pa¤capadÅ.­tubhya÷.«aÂpadÅ.sakhÃ.sapta.padÅ.bhava.>.iti./ ÁGS_1.14.7: tÃny.adbhi÷.Óamayati./ ÁGS_1.14.8: Ãpohi«ÂhÅyÃbhis.tis­bhi÷.stheyÃbhir.adbhir.mÃrjayitvÃ./ (.Ãpo.hi.«ÂhÃ.) ÁGS_1.14.9: mÆrdhany.abhi«icya./ ÁGS_1.14.10: <.gÃm.dadÃni.>.ity.Ãha./ ÁGS_1.14.11: brÃhmaïebhya÷.kiæcid.dadyÃt.sarvatra.sthÃlÅ.pÃla.Ãdi«u.karmasu./ ÁGS_1.14.12: sÆryÃ.vidu«e.vÃdhÆyam./ ÁGS_1.14.13: gaur.brÃhmaïasya.vara÷./ ÁGS_1.14.14: grÃmo.rÃjanyasya./ ÁGS_1.14.15: aÓvo.vaiÓvasya./ ÁGS_1.14.16: adhiratham.Óatam.duhit­mate./ ÁGS_1.14.17: yÃj¤ikebhyo.aÓvam.dadÃti./ ÁGS_1.15.0: atha.vara.g­ha.prasthÃnam./ ÁGS_1.15.1: <.pra.tvÃ.mu¤cÃmi.>.iti.t­cam.g­hÃt.prati«ÂhamÃnÃyÃm./ ÁGS_1.15.2: <.jÅvam.rudantÅ.>.iti.prarudantyÃm./ ÁGS_1.15.3: atha.ratha.ak«asya.upäjanam.patnÅ.kurute.<.ak«ann.amÅmadanta.>.iti.etayÃ.sarpi«Ã./ ÁGS_1.15.4: <.ÓucÅ.te.cakre.dve.te.cakre.>.iti.ca.etÃbhyÃm.cakrayo÷.pÆrvayÃ.pÆrvam.uttarayÃ.uttaram./ ÁGS_1.15.5: usrau.ca./ ÁGS_1.15.6: <.khe.rathasya.>.etayÃ.phalavato.v­k«asya.ÓamyÃ.garte«v.eka.ekÃm.vayÃn.nikhÃya./ ÁGS_1.15.7: nityÃ.vÃ.abhimantrya./ ÁGS_1.15.8: atha.usrau.yu¤janti.<.yuktas.te.astu.dak«iïa.>.iti.dvÃbhyÃm.<.ÓukrÃv.ana¬vÃhÃv.>.iti.etena.ardharceïa.yuktÃv.abhimantrya./ ÁGS_1.15.9: atha.yadi.ratha.aÇgam.viÓÅryeta.chidyeta.vÃ.Ãhita.agne÷.g­hÃn.kanyÃm.prapÃdya./ ÁGS_1.15.10: <.abhi.vyayasva.khadirasya.>.iti.etayÃ.pratidadhyÃt./ ÁGS_1.15.11: <.tyam.cid.aÓvam.>.iti.granthim./ ÁGS_1.15.12: <.svasti.no.mimÅtÃm.>.iti.pa¤carcam.japati./ ÁGS_1.15.13: <.sukiæÓukam.>.iti.ratham.ÃrohantyÃm./ ÁGS_1.15.14: <.mÃ.vidan.paripanthina.>.iti.catu«pathe./ ÁGS_1.15.15: <.ye.vadhva.>.iti.ÓmaÓÃne./ ÁGS_1.15.16: <.vanaspate.Óata.valÓa.>.iti.vanaspatÃv.ardharcam.japati./ ÁGS_1.15.17: <.sutrÃmÃïam.>.iti.nÃvam.ÃrohantyÃm./ ÁGS_1.15.18: <.aÓmanvatÅ.>.iti.nadÅm.tarantyÃm./ ÁGS_1.15.19: api.vÃ.yuktena.eva./ ÁGS_1.15.20: <.ud.va.Ærmir.>.iti.agÃdhe./ ÁGS_1.15.22: <.iha.priyam.>.iti.sapta.g­hÃn.prÃptÃyÃ÷.k­tÃ÷.parihÃpya./ ÁGS_1.16.0: atha.g­ha.prapÃdanam./ ÁGS_1.16.1: Ãha¬uham.ity.uktam./ ÁGS_1.16.2: tasminn.upaveÓya.anvÃrabdhÃyÃm.patiÓ.catasro.juhoti./ ÁGS_1.16.3: <.agninÃ.devena.p­thivÅ.lokena.lokÃnÃm.>.­gvedena.<.vedÃnÃm.tena.tvÃ.ÓamayÃmy.asau.svÃhÃ.|.vayaunÃ.devena.antarik«a.lokena.lokÃnÃm.>.yajur.vedena.<.vedÃnÃm.tena.tvÃ.ÓamayÃmy.asau.svÃhÃ.|.sÆryeïa.devena.dyaur.lokena.lokÃnÃm.>.sÃmavedena.<.vedÃnÃm.tena.tvÃ.ÓamayÃmy.asau.svÃhÃ.|.candreïa.devena.diÓÃm.lokena.lokÃnÃm.>.brahma.vedena.<.vedÃnÃm.tena.tvÃ.ÓamayÃmy.asau.svÃhÃ./ ÁGS_1.16.4: bhÆr.yÃ.te.patidhnya.lak«mÅ.devaraghnÅ.jÃraghnÅ.tÃm.karomy.asau.svÃhÃ.>.iti.vÃ.prathamayÃ.mahÃ.vyÃh­tyÃ.prathama.upahitÃ.dvitÅyayÃ.dvitÅyÃ.t­tÅyayÃ.t­tÅyÃ.samastÃbhiÓ.caturthÅ./ ÁGS_1.16.5: <.aghora.cak«ur.>.iti.Ãjya.lepena.cak«u«Å.vim­jÅta./ ÁGS_1.16.7: <.uta.tyÃ.daivyÃ.bhijasÃ.>.iti.catasro.anudrutya.ante.svÃhÃ.kÃreïa.mÆrdhani.saæsrÃvam./ ÁGS_1.16.8: atra.ha.eke.kumÃram.utsaÇgam.Ãnayanty.ubhayata÷.sujÃtam.<.Ã.te.yonim.>.iti.etayÃ./ ÁGS_1.16.9: api.vÃ.tÆ«ïÅm./ ÁGS_1.16.10: tasya.a¤jalau.phalÃni.dattvÃ.puïya.aham.vÃcayati./ ÁGS_1.16.11: puæÓavatÅ.iha.bhavati./ ÁGS_1.16.12: <.iha.eva.stam.>.iti.sÆkta.Óe«eïa.g­hÃn.prapÃdayanti./ ÁGS_1.17.1: <.dadhikrÃvïo.akÃri«am.>.iti.dadhi.sampibeyÃtÃm./ ÁGS_1.17.2: vÃg.yatÃv.ÃsÅyÃtÃm.Ã.dhruva.darÓanÃt./ ÁGS_1.17.3: astamite.dhruvam.darÓayati.<.dhruvÃ.edhi.po«yÃ.mayi.>.iti./ ÁGS_1.17.4: <.dhruvam.paÓyÃmi.prajÃm.vindaya.>.iti.brÆyÃt./ ÁGS_1.17.5: trirÃtram.brahmacaryam.careyÃtÃm./ ÁGS_1.17.6: adha÷.ÓayÅyÃtÃm./ ÁGS_1.17.7: dadhy.odanam.sambhu¤jÅyÃtÃm.<.pibatam.ca.t­pïutam.ca.>.iti.t­cena./ ÁGS_1.17.8: sÃyam.prÃtar.vaivÃhyam.agnim.paricareyÃtÃm.<.agnaye.svÃhÃ.anagnaye.svi«Âak­te.svÃhÃ.>.iti./ ÁGS_1.17.9ab: <.pumÃæsau.mitÃ.varuïau.pumÃæsÃv.aÓvinÃv.ubhau./ ÁGS_1.17.9cd: pumÃn.indraÓ.ca.agniÓ.ca.pumÃæsam.vardhatÃm.mayi.svÃhÃ.>.iti.pÆrvÃ.garbha.kÃmÃ./ ÁGS_1.17.10: daÓarÃtram.avipravÃsa÷./ ÁGS_1.18.0: atha.caturthÅ.karma./ ÁGS_1.18.1: atha.caturthÅ.karma./ ÁGS_1.18.2: trirÃtre.niv­tte.sthÃlÅ.pÃkasya.juhoti./ ÁGS_1.18.3-1ab: agne.prÃyaÓ.cittir.asi.tvam.devÃnÃm.prÃyaÓ.cittir.asi./ ÁGS_1.18.3-1cd: yÃ.asyÃ÷.patighnÅ.tanÆs.tÃm.asyÃ.apa.jahi./ ÁGS_1.18.3-2ab: vÃyo.prÃyaÓ.cittir.asi.tvam.devÃnÃm.prÃyaÓ.cittir.asi./ ÁGS_1.18.3-2cd: yÃ.asyÃ.aputrayÃ.tanÆs.tÃm.asyÃ.apa.jahi./ ÁGS_1.18.3-3ab: sÆrya.prÃyaÓ.cittir.asi.tvam.devÃnÃm.prÃyaÓ.cittir.asi./ ÁGS_1.18.3-3cd: yÃ.asyÃ.apaÓavyÃ.tanÆs.tÃm.asyÃ.apa.jahi./ ÁGS_1.18.3-4ab: aryamaïam.nu.devam.kanyÃ.agnim.ayak«ata./ ÁGS_1.18.3-4cd: sÃ.imÃm.devo.aryamÃ.preto.mu¤cÃtu.mÃ.amuta÷./ ÁGS_1.18.3-5ab: varuïam.nu.devam.kanyÃ.agnim.ayak«ata./ ÁGS_1.18.3-5cd: sÃ.imÃm.devo.varuïa.reto.mu¤cÃtu.mÃ.amuta÷./ ÁGS_1.18.3-6ab: pÆ«aïam.tu.devam.kanyÃ.agnim.ayak«ata./ ÁGS_1.18.3-6cd: sÃ.imÃm.deva÷.pÆ«Ã.preto.mu¤cÃtu.mÃ.amuta÷./ ÁGS_1.18.4: <.prajÃpate.>.iti.saptamÅ./ ÁGS_1.18.5: sauvi«tak­ty.a«ÂamÅ./ ÁGS_1.19.0: atha.garbha.ÃdhÃnam./ ÁGS_1.19.1: adhyÃï¬Ã.mÆlam.pe«ayitvÃ.­tu.velÃyÃm.<.ud.År«vÃta÷.pativatÅ.>.iti.dvÃbhyÃm.ante.svÃhÃ.kÃrÃbhyÃm.nasto.dak«iïato.ni«i¤cet./ ÁGS_1.19.2: <.gandharvasya.viÓvÃvasor.mukham.asi.>.iti.upastham.prajanayi«yamÃïo.abhim­Óet./ ÁGS_1.19.3: samÃpte.arthe.japet./ ÁGS_1.19.4: <.prÃïe.te.reto.dadhÃmy.asÃv.>.iti.anuprÃïyÃt./ ÁGS_1.19.5ab: yathÃ.bhÆmir.agni.garbhÃ.yathÃ.dyaur.indreïa.garbhiïÅ./ ÁGS_1.19.5cd: vÃyur.yathÃ.diÓÃm.garbham.evam.garbham.dadhÃmi.te.asÃv.iti.vÃ./ ÁGS_1.19.6ab: Ã.te.yonim.garbha.etu.pumÃn.bÃïa.iva.i«udhim./ ÁGS_1.19.6cd: Ã.te.vÅro.atra.jÃyatÃm.putras.te.daÓa.mÃsya÷./ ÁGS_1.19.7ab: pumÃæsam.putram.janaya.tam.pumÃn.anu.jÃyatÃm./ ÁGS_1.19.7cd: te«Ãm.mÃtÃ.bhavi«yasi.jÃtÃnÃm.janayÃæsi.ca./ ÁGS_1.19.8ab: puæsi.vai.puru«e.retas.tat.striyÃm.anu.«i¤cati./ ÁGS_1.19.8cd: tathÃ.tad.abravÅd.dhÃtÃ.tat.prajÃpatir.abravÅt./ ÁGS_1.19.9ab: prajÃpatir.vyadadhÃt.savitÃ.vyakalpayata./ ÁGS_1.19.9cd: strÅ«Æyam.anyÃt.svÃd.adhat.pumÃæsam.ÃdadhÃd.iha./ (.anyÃsv.Ãdadhat.)(Cf.Paipp.19.12) ÁGS_1.19.10ab: yÃni.bhadrÃïi.bÅjÃni.puru«Ã.janayanti.na÷./ ÁGS_1.19.10cd: tebhi«.Âvam.putram.janaya.suprasÆr.dhenukÃ.bhava./ ÁGS_1.19.11ab: abhi.kranda.vŬayasva.garbham.Ã.dhehi.sÃdhaya./ ÁGS_1.19.11cd: v­«Ãïam.v­«ann.Ã.dhehi.prajÃyai.tvÃ.havÃmahe./ ÁGS_1.19.12ab: yasya.yonim.pati.reto.g­bhÃya.pumÃn.putro.dhÅyatÃm.garbhe.anta÷./ ÁGS_1.19.12cd: tam.pip­hi.daÓa.mÃsyo.antar.udare.sa.jÃyatÃm.Órai«Âhyatama÷.svÃnÃm.iti.vÃ./ ÁGS_1.20.0: atha.pum.savanam./ ÁGS_1.20.1: t­tÅye.mÃsi.pum.savanam./ ÁGS_1.20.2: pu«yeïa.Óravaïena.vÃ./ ÁGS_1.20.3: soma.aæÓum.pe«ayitvÃ.kuÓa.kaïÂakam.vÃ.nyagrodhasya.vÃ.skandhasya.antyÃm.ÓuÇgÃm.yÆpasya.vÃ.aÇgi«ÂhÃm./ ÁGS_1.20.4: saæsthite.vÃ.yaj¤e.juhva÷.saæsrÃvam./ ÁGS_1.20.5: <.agninÃ.rayim.>.<.tan.nas.turÅpam.>.<.samiddha.agnir.vanavat.>.<.piÓaÇga.rÆpa.>.iti.catas­bhir.ante.svÃhÃ.kÃrÃbhir.nasto.dak«iïato.ni«i¤cet./ ÁGS_1.21.0: atha.garbha.rak«aïam./ ÁGS_1.21.1: caturthe.mÃsi.garbha.rak«aïam./ ÁGS_1.21.2: <.brahmaïÃ.agni÷.saævidÃna.>.iti.«aÂ.sthÃlÅ.pÃkasya.hutvÃ./ ÁGS_1.21.3: <.ak«ÅbhyÃm.te.nÃsikÃbhyÃm.>.iti.praty­cam.Ãjya.lepena.aÇgÃny.anuvim­jya./ ÁGS_1.22.0: atha.sÅmanta.unnayanam./ ÁGS_1.22.1: saptame.mÃsi.prathama.garbhe.sÅmanta.unnayanam./ ÁGS_1.22.2: snÃtÃm.ahata.vÃsasam.paÓcÃd.agneu.upaveÓya./ ÁGS_1.22.3: anvÃrabdhÃyÃm.mahÃ.vyÃh­tibhir.jutvÃ./ ÁGS_1.22.4: sthÃlÅ.pÃlam.ÓrapayitvÃ./ ÁGS_1.22.5: mugda.odanam.ity.eke./ ÁGS_1.22.6: puævad.upakaraïÃni.syur.nak«atram.ca./ ÁGS_1.22.7-1ab: dhÃtÃ.dadÃtu.dÃÓu«e.prÃcÅm.jÅvÃtum.ak«itim./ ÁGS_1.22.7-1cd: vayam.devasya.dhÅmahi.sumatim.satya.dharmaïa÷./ ÁGS_1.22.7-2ab: dhÃtÃ.prajÃyÃ.uta.rÃya.ÅÓe.dhÃtÃ.idam.viÓvam.bhuvanam.jajÃna./ ÁGS_1.22.7-2cd: dhÃtÃ.putram.yajamÃnÃya.dÃtÃ.tasmÃ.u.havyam.gh­tavaj.johota.>.iti./ ÁGS_1.22.7: <.nejame«a.parÃ.pata.>.iti.tisra÷.<.prajÃpata.>.iti.«a«ÂhÅ./ ÁGS_1.22.8: tri÷.ÓvetayÃ.ÓalalyÃ.darbha.sÆcyÃ.vÃ.udumbara.ÓalÃÂubhi÷.saha.madhyÃd.Ærdhvam.sÅmantam.unnayati.<.bhÆr.bhuva÷.svar.>.iti./ ÁGS_1.22.9: utsaÇge.nidhÃya./ ÁGS_1.22.10: triv­ti.pratimucya.kaïÂhe.badhnÃti.<.ayam.ÆrjÃvato.v­k«a.ÆrjÅ.iva.phalinÅ.bhava.>.iti./ ÁGS_1.22.11: atha.Ãha.vÅïÃ.gÃthina÷.<.rÃjÃnam.saægÃyata.>.iti.<.yo.vÃ.apy.anyo.vÅratara.>.iti./ ÁGS_1.22.12: uda.pÃtre.ak«atÃn.avaninÅya.<.vi«ïur.yonim.kalpayatu.>..iti./ ÁGS_1.22.13: «a¬­cena.pÃyayet./ ÁGS_1.22.14: atha.asyÃ.udaram.abhim­Óet./ ÁGS_1.22.15ab: suparïo.asi.garutmÃæs.triv­t.te.Óiro.gÃyatram.cak«u÷./ ÁGS_1.22.15cd: chandÃæsy.aÇgÃni.yajÆæ«i.nÃma.sÃma.te.tanÆ÷./ ÁGS_1.22.16: modamÃnÅm.gÃpayet./ ÁGS_1.22.17: mahÃ.hemavatÅm.vÃ./ ÁGS_1.22.18: ­«abho.dak«iïÃ./ ÁGS_1.23.0: atha.sÆtikÃ.g­ha.upalepanam./ ÁGS_1.23.1: kÃkÃtanyÃ.macakacÃtanyÃ÷.koÓÃtakhyÃ.b­hatyÃ÷.kÃlaklÅtakasya.iti.mÆlÃni.pe«ayitvÃ.upalepayed.deÓam.yasmin.prajÃyeta.rak«asÃm.apahatyai./ ÁGS_1.24.0: atha.jÃta.karma./ ÁGS_1.24.1: atha.jÃta.karma./ ÁGS_1.24.2: jÃtam.kumÃram.trir.abhyavÃnya.anuprÃïyÃt.<.­cÃ.prÃaïihi.yaju«Ã.samanihi.sÃmnÃ.udanihi.>.iti./ ÁGS_1.24.3: sarpir.madhunÅ.dadhy.udake.ca.samninÅya.brÅhi.yavau.vÃ.samnigh­«ya.tri÷.prÃÓayej.jÃta.rÆpeïa./ ÁGS_1.24.4-1ab: pra.te.yacchÃmi.madhuman.makhÃya.veda.prasÆtam.savitrÃ.maghonÃ./ ÁGS_1.24.4-1cd: Ãyu«mÃn.gupito.devatÃbhi÷.Óatam.jÅva.Óarado.loke.asminn.iti./ ÁGS_1.24.4: asÃv.iti.nÃma.asya.dadhÃti.gho«avad.Ãdy.antar.antastham.dvy.ak«aram.catur.ak«aram.vÃ.api.vÃ.«a¬.ak«aram.k­tam.kuryÃn.na.taddhitam./ ÁGS_1.24.5: tad.asya.pitÃ.mÃtÃ.ca.vidyÃtÃm./ ÁGS_1.24.6: daÓamyÃm.vyÃvahÃrikam.brÃhmaïa.ju«Âam./ ÁGS_1.24.7: go÷.k­«ïasya.Óukla.k­«ïÃni.lohitÃni.ca.romÃïi.ma«am.kÃrayitvÃ.etasminn.eva.catu«Âaye.samninÅya.catu÷.prÃÓayed.iti.mÃï¬Ækeya÷./ ÁGS_1.24.8: bhÆr.­gvedam.<.tvayi.dadhÃmy.asau.svÃhÃ.bhÆr.bhuva÷.svar.vÃko.vÃkyam.itihÃsa.purÃïam.om.sarvÃn.vedÃæs.tvayi.dadhÃmy.asau.svÃhÃ.>.iti.vÃ./ ÁGS_1.24.9: medhÃ.jananam.dak«iïe.karïe.<.vÃg.>.iti.tri÷./ ÁGS_1.24.10-1ab: <.vÃg.devÅ.manasÃ.saævidÃnÃ.prÃïena.vatsena.saha.indra.proktÃ./ ÁGS_1.24.10-1cd: ju«atama.tvÃ.saumanasÃya.devÅ.mahÅ.mandrÃ.vÃïÅ.vÃïÅcÅ.salilÃ.svayambhÆr.>.iti./ ÁGS_1.24.10: ca.anumantrayet./ ÁGS_1.24.11: Óaïa.sÆtreïa.vigranthya.jÃta.rÆpam./ ÁGS_1.24.12: dak«iïe.pÃïÃv.apinahya.Ã.utthÃnÃt./ ÁGS_1.24.13: Ærdhvam.daÓamyÃ.brÃhmaïebhyo.dadyÃt./ ÁGS_1.24.14: amÃ.vÃ.kurvÅta./ ÁGS_1.25.0: atha.nÃma.karma./ ÁGS_1.25.1: daÓa.rÃtre.ca.utthÃnam./ ÁGS_1.25.2: mÃtÃ.pitarau.Óira÷.snÃtÃv.ahata.vÃsasau./ ÁGS_1.25.3: kumÃraÓ.ca./ ÁGS_1.25.4: etasminn.eva.sÆtikÃ.agnau.sthÃlÅ.pÃkam.ÓrapayitvÃ./ ÁGS_1.25.5: janma.tithim.hutvÃ.trÅïi.ca.bhÃni.sadaivatÃni./ ÁGS_1.25.6: tan.madhye.juhuyÃd.yasmin.jÃta÷.syÃt.pÆrvma.tu.daivatam.sarvatra./ ÁGS_1.25.7-1ab: Ãyu«.te.adya.gÅrbhir.ayam.agnir.vareïya÷./ ÁGS_1.25.7-1cd: Ãyur.no.dehi.jÅvase.ÃyurdÃ.agne.havi«Ã.v­dhÃno./ ÁGS_1.25.7-2ab: gh­ta.pratÅko.gh­ta.yonir.edhi.gh­tam.pÅtvÃ.madhu.cÃru.gavyam./ ÁGS_1.25.7-2cd: tvam.soma.mahe.bhagam.>.iti./7-2cd:pitÃ.iva.putram.iha.rak«atÃd.imam.iti./ ÁGS_1.25.7: daÓamÅ.sthÃlÅ.pÃkasya./ ÁGS_1.25.8: nÃma.dheyam.prakÃÓam.k­tvÃ./ ÁGS_1.25.9: brÃhmaïÃn.svasti.vÃcya./ ÁGS_1.25.10: evam.eva.mÃsi.mÃsi.janma.tithim.hutvÃ./ ÁGS_1.25.11: Ærdhvam.saævatsarÃd.g­hye.agnau.juhoti./ ÁGS_1.26.0: atha.homa÷./ ÁGS_1.26.1: agnaye.k­ttikÃbhya÷./ ÁGS_1.26.2: prajÃpataye.rohiïyai./ ÁGS_1.26.3: somÃya.m­gaÓirase./ ÁGS_1.26.4: rudrÃya.ÃrdrÃbhya÷./ ÁGS_1.26.5: aditaye.punarvasubhyÃm./ ÁGS_1.26.6: b­haspataye.pu«yÃya./ ÁGS_1.26.7: sarpebhyo.aÓle«Ãbhya÷./ ÁGS_1.26.8: pitryebhyo.maghÃbhya÷./ ÁGS_1.26.9: bhagÃya.phalgunÅbhyÃm./ ÁGS_1.26.10: aryamïe.phalgunÅbhyÃm./ ÁGS_1.26.11: savitre.hastÃya./ ÁGS_1.26.12: tva«Âre.citrÃyai./ ÁGS_1.26.13: vÃyave.svÃtaye./ ÁGS_1.26.14: indrÃgnibhyÃm.viÓÃkhÃbhyÃm./ ÁGS_1.26.15: mitrÃya.anurÃdhÃyai./ ÁGS_1.26.16: indrÃya.jye«ÂhÃyai./ ÁGS_1.26.17: nir­tyai.mÆlÃya./ ÁGS_1.26.18: adbhyo.ëìhÃbhya÷./ ÁGS_1.26.19: viÓvebhyo.devebhyo.ëìhÃbhya÷./ ÁGS_1.26.20: brahmaïe.abhijite./ ÁGS_1.26.21: vi«ïave.ÓravaïÃya./ ÁGS_1.26.22: vasubhyo.dhani«ÂhÃbhya÷./ ÁGS_1.26.23: varuïÃya.Óata.bhi«aje./ ÁGS_1.26.24: ajÃya.ekapade.pro«ÂhapadÃbhya÷./ ÁGS_1.26.25: ahir.budhnyÃya.pro«ÂhapadÃbhya÷./ ÁGS_1.26.26: pÆ«ïe.revatyai./ ÁGS_1.26.27: aÓvibhyÃm.aÓvinÅbhyÃm./ ÁGS_1.26.28: yamÃya.bharaïÅbhya÷./ ÁGS_1.27.0: atha.anna.prÃÓanam./ ÁGS_1.27.1: «a«Âhe.mÃsy.anna.prÃÓanam./ ÁGS_1.27.2: Ãjam.anna.adya.kÃma÷./ ÁGS_1.27.3: taittiram.brahma.varcasa.kÃma÷./ ÁGS_1.27.4: mÃtsyam.javana.kÃma÷./ ÁGS_1.27.5: gh­ta.odanam.tejas.kÃma÷./ ÁGS_1.27.6: dadhi.madhu.gh­ta.miÓram.annam.prÃÓayet./ ÁGS_1.27.7-1ab: <.anna.pate.annasya.no.dehy.amÅvasya.Óu«ïmiïa÷./ ÁGS_1.27.7-1cd: pra.pra.dÃtÃram.tÃri«a.Ærjan.no.dhehi.dvipade.ca./ ÁGS_1.27.7: <.yac.cidd.hi.>.<.mahaÓcit.>./ ÁGS_1.27.7-2ab: imam.agna.Ãyu«e.varcase.tigmam.ojo.varuïa.soma.rÃjan./ ÁGS_1.27.7: mÃtÃ.iva.asmÃ.aditi÷.Óarma.yaæsad.viÓve.devÃ.jarad.a«Âir.yathÃ.asad.iti.hutvÃ./ ÁGS_1.27.8: <.agna.ÃyÆæ«i.>.it.abhimantrya./ ÁGS_1.27.9: udag.agre«u.kuÓe«u.<.syonÃ.p­thivi.bhava.>.iti.upaveÓya./ ÁGS_1.27.10: mahÃ.vyÃh­tibhi÷.prÃÓanam./ ÁGS_1.27.11: Óe«am.mÃtÃ.prÃÓnÅyÃt./ ÁGS_1.28.0: atha.cƬÃ.karma./ ÁGS_1.28.1: saævatsare.cƬÃ.karma./ ÁGS_1.28.2: t­tÅye.vÃ.var«e./ ÁGS_1.28.3: pa¤came.k«atriyasya./ ÁGS_1.28.4: saptame.vaiÓyasya./ ÁGS_1.28.5: agnim.upasamÃdhÃya./ ÁGS_1.28.6: vrÅhi.yavÃnÃm.tila.mëÃïÃm.iti.pÃtrÃïi.ca.pÆrayitvÃ./ ÁGS_1.28.7: Ãna¬uham.ca.gomayam.kuÓa.bhittam.ca.keÓa.pratigrahaïÃya.ÃdarÓan.nava.nÅtam.loha.k«uram.ca.uttarata.upasthÃpya./ ÁGS_1.28.8-1ab: samp­cyadhvam.­tÃvarÅr.ÆrmiïÃ.madhumattamÃ÷./ ÁGS_1.28.8-1cd: p­¤catÅr.madhunÃ.payo.mandrÃ.dhanasya.sÃtaya.iti./ ÁGS_1.28.8: u«ïÃsv.apsu.ÓÅtÃ.Ãsi¤cati./ ÁGS_1.28.9-1ab: Ãpa.undantu.jÅvase.dÅrgha.ÃyutvÃya.varcase./ ÁGS_1.28.9-1cd: tryÃyu«am.jamadagne÷.paÓyapasya.tryÃyu«am./ ÁGS_1.28.9-1efg: agastyasya.tryÃyu«am.yad.devÃnÃm.tryÃyu«am.|.tat.te.karomi.tryÃyu«am.iti./ ÁGS_1.28.9: asÃv.iti.ÓÅÂa.u«ïÃbhir.adbhir.dak«iïam.keÓa.pak«am.trir.abhyanakti./ ÁGS_1.28.10: ÓalalyÃ.eke.vijaÂÃn.k­tvÃ./ ÁGS_1.28.11: nava.nÅtena.abhyajya./ ÁGS_1.28.12: <.o«adhe.trÃyasva.enam.>.iti.kuÓa.taruïam.antar.dadhÃti./ ÁGS_1.28.13: keÓÃn.kuÓa.taruïam.ca.ÃdarÓena.saæsp­Óya./ ÁGS_1.28.14: <.tejo.asi.svadhiti«.Âe.pitÃ.mÃ.enam.hiæsÅr.>.iti.loha.k«uram.Ãdatte./ ÁGS_1.28.15: yena.Ãvapat.savitÃ.ÓmaÓrv.agre.k«ureïa.rÃj¤o.varuïasya.vidvÃn.yena.dhÃtÃ.b­haspatir.indrasya.ca.Ãvapat.Óira÷.|.tena.brahmÃïo.vapata.idam.adya.Ãyu«mÃn.dÅrgha.Ãyur.ayam.astu.vÅro.asÃv.iti.keÓa.agrÃïi.chinatti.kuÓa.taruïam.ca./ ÁGS_1.28.16: evam.dvitÅyam.evam.t­tÅyam./ ÁGS_1.28.17: evma.dvir.uttarata÷./ ÁGS_1.28.18: nikak«ayo÷.«a«Âha.saptame.go.dÃna.karmaïi./ ÁGS_1.28.19: etad.ea.go.dÃna.karma.yac.cƬÃ.karma./ ÁGS_1.28.20: «o¬aÓe.var«e.a«ÂÃdaÓe.vÃ./ ÁGS_1.28.21: t­tÅye.tu.pravapane.gÃm.dadÃty.ahatam.ca.vÃsa÷./ ÁGS_1.28.22: tÆ«ïÅm.Ãv­ta÷.kanyÃnÃm./ ÁGS_1.28.23: prÃg.udÅcyÃm.diÓi.bahv.ao«adhike.deÓe.apÃm.vÃ.samÅpe.keÓÃn.nikhananti./ ÁGS_1.28.24: nÃpitÃya.dhÃnya.pÃtrÃïi.nÃpitÃya.dhÃnya.pÃtrÃïi./ ÁGS_2.1.0: atha.upanayanam./ ÁGS_2.1.1: garbha.a«Âame«u.brÃhmaïam.upanayet./ ÁGS_2.1.2: aiïeyena.ajinena./ ÁGS_2.1.3: garbha.daÓame«u.vÃ./ ÁGS_2.1.4: garbha.ekÃdaÓe«u.k«atriyam.rauraveïa./ ÁGS_2.1.5: garbha.dvÃdaÓe«u.vaiÓyam.gavyena./ ÁGS_2.1.6: Ã.«o¬aÓÃd.var«Ãd.brÃhmaïasya.anatÅta÷.kÃla÷./ ÁGS_2.1.7: Ã.dvÃviæÓÃt.k«atriyasya./ ÁGS_2.1.8: Ã.caturviæÓÃd.vaiÓyasya./ ÁGS_2.1.9: ata.Ærdhvam.patita.sÃvitrÅkÃ.bhavanti./ ÁGS_2.1.10: na.enÃn.upanayeyu÷./ ÁGS_2.1.11: na.adhyÃpayeyu÷./ ÁGS_2.1.12: na.yÃjayeyu÷./ ÁGS_2.1.13: na.ebhir.vyavahareyu÷./ ÁGS_2.1.14: ahatena.vÃ.sarvÃn.mekhalina÷./ ÁGS_2.1.15: mau¤jÅ.mekhalÃ.brÃhmaïasya./ ÁGS_2.1.16: dhanur.jyÃ.k«atriyasya./ ÁGS_2.1.17: ÆrïÃ.sÆtrÅ.vaiÓyasya./ ÁGS_2.1.18: pÃlÃÓo.bailvo.vÃ.daï¬o.brÃhmaïasya./ ÁGS_2.1.19: naiyagrodha÷.k«atriyasya./ ÁGS_2.1.20: audumbaro.vaiÓyasya./ ÁGS_2.1.21: prÃïa.sammito.brÃhmaïasya./ ÁGS_2.1.22: lalÃÂa.sammita÷.k«atriyasya./ ÁGS_2.1.23: keÓa.sammito.vaiÓyasya./ ÁGS_2.1.24: sarve.vÃ.sarve«Ãm./ ÁGS_2.1.25: yena.abaddhena.upanayeta.ÃcÃrya.adhÅnam.tat./ ÁGS_2.1.26: parivÃpya.upaneya÷.syÃt./ ÁGS_2.1.27: Ãplutya.alam.k­tya./ ÁGS_2.1.28: hutvÃ.jaghanena.agnim.ti«Âhata÷.prÃn.mukha.ÃcÃrya÷.pratyan.mukha.itara÷./ ÁGS_2.1.29: ti«Âhaæs.ti«Âhantam.upanayet./ ÁGS_2.1.30: mitrasya.cak«ur.dharuïam.balÅyas.tejo.yaÓasvi.sthaviram.sam­ddham.|.anÃhanasyam.vasanam.cari«ïu.pari.idam.vÃjy.ajinam.dadhe.aham./ ÁGS_2.2.1: iyam.duruktÃt.paribÃdhamÃnÃ.varïam.pavitram.punatÅ.na.ÃgÃt.|.prÃïa.apÃnÃbhyÃm.balam.ÃviÓantÅ.sakhÃ.devÅ.subhagÃ.mekhalÃ.iyam.iti.|.trir.mekhalÃm.pradak«iïam.tri÷.parive«Âya. ÁGS_2.2.2: granthir.ekas.trayo.api.vÃ.api.vÃ.pa¤ca./ ÁGS_2.2.3: yaj¤a.upavÅtam.k­tvÃ.<.yaj¤a.upavÅtam.asi.yaj¤asya.tvÃ.upavÅtena.upa.nahyÃmi.>.iti./ ÁGS_2.2.4: a¤jalÅ.pÆrayitvÃ.atha.enam.Ãha.<.ko.nÃma.asi.>.iti./ ÁGS_2.2.5: <.asÃv.aham.bho.>.iti.itara÷./ ÁGS_2.2.6: <.samÃna.Ãr«eya.>.ity.ÃcÃrya÷./ ÁGS_2.2.7: <.samÃna.Ãr«eyo.aham.bho.>.iti.itara÷./ ÁGS_2.2.8: <.brahma.cÃrÅ.bhavana.brÆhi.>.iti./ ÁGS_2.2.9: <.brahma.cÃry.aham.bho.>.iti.itara÷./ ÁGS_2.2.10: <.bhÆr.bhuva÷.svar.>.iti.asyÃ.a¤jalÃv.a¤jalÅæs.trÅn.Ãsicya./ ÁGS_2.2.11: dak«iïa.uttarÃbhyÃm.pÃïibhyÃm.pÃïÅ.saæg­hya.japati./ ÁGS_2.2.12: <.devasya.tvÃ.savitu÷.prasave.aÓvinor.bÃhubhyÃm.pÆ«ïo.hastÃbhyÃm.upanayÃmy.asÃv.>.iti./ ÁGS_2.2.13: <.gaïÃnÃm.tvÃ.>.iti.gaïa.kÃmÃn./ ÁGS_2.2.14: <.gÃ.gantÃ.mÃ.ri«aïyata.>.iti.yodhÃn./ ÁGS_2.2.15: mahÃ.vyÃh­tibhir.vyÃdhitÃn./ ÁGS_2.3.1a: bhagas.te.hastam.agrabhÅt.savitÃ.hastam.agrabhÅt.|.pÆ«Ã.te.hastam.agrabhÅd.aryamÃ.hastam.agrabhÅt.|.mitras.tvam.asi.dharmaïÃ.agnir.ÃcÃryas.tava./ ÁGS_2.3.1b: asÃv.aham.ca.ubhau.agna.etam.te.brahma.cÃriïam.pari.dadÃmi.indra.etam.te.brahma.cÃriïam.pari.dadÃmi.Ãditya.etam.te.brahma.cÃriïam.pari.dadÃmi.viÓve.devÃ.etam.vo.brahma.cÃriïam.pari.dadÃmi.dÅrgha.ÃyutvÃya.suprajÃstvÃya.suvÅryÃya.rÃyas.po«Ãya.sarve«Ãm.vedÃnÃm.ÃdhipatyÃya.suÓlokyÃya.svastaye./ ÁGS_2.3.2: <.aindrÅm.Ãv­tam.Ãvarta.Ãdityasya.Ãv­tam.anvÃvarta.>.iti.dak«iïam.bÃhum.anvÃv­tya./ ÁGS_2.3.3: dak«iïena.prÃdeÓena.dak«iïam.aæsam.anvavah­tya.<.ari«yatas.te.h­dayasya.priyo.bhÆyÃsam.>.iti.h­daya.deÓam.abhim­Óati./ ÁGS_2.3.4: tÆ«ïÅm.prasavyam.paryÃv­tya./ ÁGS_2.3.5: atha.asya.Ærdhva.aÇgulim.pÃïim.h­daye.nidhÃya.japati./ ÁGS_2.4.1: mama.vrate.h­dayam.te.dadhÃmi.mama.cittam.anu.cittam.te.astu.|.mama.vÃcam.eka.manÃ.ju«asva.b­haspati«Â.tvÃ.niyunaktu.mahyÃm.ati./ ÁGS_2.4.2: kÃmasya.brahma.caryasya.asÃv.iti./ ÁGS_2.4.3: tena.eva.mantreïa.tathÃ.eva.paryÃv­tya./ ÁGS_2.4.4: dak«iïena.prÃdeÓena.dak«iïam.aæsam.anvÃrabhya.japati./ ÁGS_2.4.5: <.brahma.cÃry.asi.samidham.Ã.dhehi.apo.aÓÃna.karma.kuru.mÃ.divÃ.su«upthÃ÷.vÃcam.yaccha.Ã.samid.ÃdhÃnÃt./ ÁGS_2.4.6: <.e«Ã.te.agne.samid.>.iti.abhyÃdadhÃti.samidham.tÆ«ïÅm.vÃ./ ÁGS_2.5.0: atha.sÃvitra.anuvacanam./ ÁGS_2.5.1: saævatsare.sÃvitrÅm.anvÃha./ ÁGS_2.5.2: trirÃtre./ ÁGS_2.5.3: anvak«am.vÃ./ ÁGS_2.5.4: gÃyatrÅm.brÃhmaïÃya.anubrÆyÃt./ ÁGS_2.5.5: tri«Âubham.k«atriyÃaya./ ÁGS_2.5.6: jagatÅm.vaiÓyÃya./ ÁGS_2.5.7: sÃvitrÅm.tv.eva./ ÁGS_2.5.8: uttareïa.agnim.upaviÓata÷./ ÁGS_2.5.9: prÃn.mukha.ÃcÃrya÷.pratyan.mukha.itara÷./ ÁGS_2.5.10: <.adhÅhi.bho.>.iti.uktvÃ./ ÁGS_2.5.11: ÃcÃrya.om.kÃram.prayujya.atha.itaram.vÃcayati.<.sÃvitrÅ.bho.anubrÆhi.>.iti./ ÁGS_2.5.12: atha.asmai.sÃvitrÅm.anvÃha.<.tat.savitur.vareïyam.>.iti.etÃm.pacco.ardharcaÓo.anavÃnam./ ÁGS_2.6.0: atha.vratÃni./ ÁGS_2.6.1: Ãpo.nÃma.stha.ÓivÃ.nÃma.stha.|.ÆrjÃ.nÃma.stha.ajarÃ.nÃma.stha.|.abhayÃ.nÃma.stha.am­tÃ.nÃma.stha.|.<.tÃsÃm.vo.aÓÅya.sumatau.mÃ.dhatta.>.iti.evam.trir.apa.ÃcÃmayya./ ÁGS_2.6.2: <.svasti.no.mimÅtÃm.>.iti.pa¤carcena.daï¬am.prayacchati./ ÁGS_2.6.3: varo.dak«iïÃ./ ÁGS_2.6.4: pradak«iïam.agnim.paryÃïÅya.bhik«ate.grÃmam./ ÁGS_2.6.5: mÃtaram.tv.eva.prathamÃm./ ÁGS_2.6.6: yÃ.vÃ.enam.na.pratyÃcak«Åta./ ÁGS_2.6.7: ÃcÃryÃya.bhaik«yam.nivedayitvÃ.anuj¤Ãto.guruïÃ.bhu¤jÅta./ ÁGS_2.6.8: ahar.aha÷.samid.ÃdhÃnam.bhik«Ã.caraïam.adha÷.ÓayyÃ.guru.ÓuÓrÆ«Ã.iti.brahma.cÃriïo.nityÃni./ ÁGS_2.7.0: atha.anuvacanam./ ÁGS_2.7.1: atha.anuvÃcanasya./ ÁGS_2.7.2: agner.uttarata.upaviÓata÷./ ÁGS_2.7.3: prÃn.mukha.ÃcÃrya÷.pratyan.mukha.itara÷./ ÁGS_2.7.4: abhivÃdya.pÃdÃv.ÃcÃryasya.pÃïÅ.prak«Ãlya./ ÁGS_2.7.5: dak«iïena.jÃnunÃ.Ãkramya.mÆle.kuÓa.truïÃn./ ÁGS_2.7.6: dak«iïa.uttarÃbhyÃm.pÃïibhyÃm.madhye.parig­hya./ ÁGS_2.7.7: tÃnt.savyena.ÃcÃryo.agre.saæg­hya.dak«iïena.adbhi÷.pari«i¤cann.atha.itaram.vÃcayati./ ÁGS_2.7.8: <.sÃvitrÅm.bho.anubrÆni.>.iti.itara÷./ ÁGS_2.7.9: <.sÃvitrÅm.te.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.10: <.gÃyatrÅm.bho.anubrÆhi.>.iti.itara÷.<.gÃyatrÅm.te.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.11: <.vaiÓvÃmitrÅm.bho.anubrÆhi.>.iti.itara÷.<.vaiÓvÃmitrÅm.(.vaiÓvÃnarÅm.).te.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.12: <.­«Ån.bho.anubrÆhi.>.iti.itara÷.<.devatÃs.te.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.13: <.devatÃ.bho.anubrÆhi.>.iti.itara÷.<.devatÃs.te.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.14: <.chandÃæsi.bho.anubrÆhi.>.iti.itara÷.<.chandÃæsi.te.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.15: <.Órutim.bho.anubrÆhi.>.iti.itara÷.<.Órutim.te.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.16: <.sm­tim.bho.anubrÆhi.>.iti.itara÷.<.sm­tim.e.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.17: <.ÓraddhÃ.medhe.bho.anubrÆhi.>.iti.itara÷.<.ÓraddhÃ.medhe.anubravÅmi.>.iti.ÃcÃrya÷./ ÁGS_2.7.18: evam.evam.­«er.yasya.yasya.yo.yo.mantro.yad.devatyo.yac.chandÃÓ.ca.tathÃ.tathÃ.tam.tam.mantram.anubrÆyÃt./ ÁGS_2.7.19: api.vÃ.avindann.­«i.daivata.chandÃæsi.<.tat.savitur.vareïyam.>.iti.etÃm.paccho.ardharcaÓo.anavÃnam.ity.e«Ã.iti.samÃpta.Ãha.ÃcÃrya÷./ ÁGS_2.7.20: evam.eka.ekam.­«im.anuvÃkam.vÃ.anubrÆyÃt./ ÁGS_2.7.21: k«udra.sÆkte«v.anuvÃkam./ ÁGS_2.7.22: yÃvad.vÃ.gurur.manyeta./ ÁGS_2.7.23: Ãdya.uttame.kÃmam.sÆkte.vÃ.anubrÆyÃd.­«e÷./ ÁGS_2.7.24: anuvÃkasya.vÃ./ ÁGS_2.7.25: eka.ekÃm.sÆkta.ÃdÃv.iti./ ÁGS_2.7.26: e«Ã.prabh­tir.iti.kÃmam.sÆkta.ÃdÃv.ÃcÃrya.iti./ ÁGS_2.7.27: etad.­«i.svÃdhyÃye.vyÃkhyÃtam./ ÁGS_2.7.28: samÃpte.kuÓa.taruïÃn.ÃdÃya.ana¬uhena.mÆle.kuï¬am.k­tvÃ.yathÃ.sÆktam.kuÓe«v.apo.ni«i¤cati./ ÁGS_2.7.29: aha÷.Óe«am.sthÃnam.upavÃsaÓ.ca./ ÁGS_2.8.1: apara.ahïe.ak«ata.dhÃnÃ.bhik«itvÃ.Ãjya.Ãhuti.dharmeïa.agnau.pÃïinÃ.juhuyÃt.<.sadasas.aptim.adbhutam.>.iti.praty­cam.sÆkta.Óe«eïa./ ÁGS_2.8.2: bhak«air.ÃcÃryam.svasti.vÃcya./ ÁGS_2.9.0: atha.saædhyÃ.upÃsana.karma./ ÁGS_2.9.1: araïye.samit.pÃïi÷.saædhyÃm.Ãste.nityam.vÃg.yata.uttara.apara.abhimukho.anva«ÂamadeÓam.Ã.nak«atrÃïÃm.darÓanÃt./ ÁGS_2.9.2: atikrÃntÃyÃm.mahÃ.vyÃh­tÅ÷.sÃvitrÅm.svastyayanÃni.ca.japitvÃ./ ÁGS_2.9.3: evam.prÃta÷.prÃn.mukhas.ti«Âhann.Ã.maï¬ala.darÓanÃt./ ÁGS_2.10.0: atha.agni.kÃryam./ ÁGS_2.10.1: udite.prÃdhyayanam./ ÁGS_2.10.2: ahar.aha÷.sÃyam.prÃta÷./ ÁGS_2.10.3: agnim.upasamÃdhÃya.parisamuhya.paryuk«ya.dak«iïam.jÃnv.Ãcya.(?)./ ÁGS_2.10.4: agnaye.samidham.ahÃr«am.b­hate.jÃta.vedase.|.sa.me.ÓraddhÃm.ca.medhÃm.ca.jÃta.vedÃ.prayacchatu.svÃhÃ.|.edho.asy.edhi«Åmahi.samad.asi.tejo.asi.tejo.mayi.dhehi.svÃhÃ./samiddho.mÃm.samardhaya.prajayÃ.ca.dhanena.ca.svÃhÃ.//.e«Ã.te.agne.samit.tayÃ.vardhasva.ca.Ã.ca.pyÃyasva.|.vardhi«Åmahi.ca.vayam.Ã.ca.pyÃsi«Åmahi.svÃhÃ.iti./ ÁGS_2.10.5: atha.paryuk«ya./ ÁGS_2.10.6: agni÷.ÓraddhÃm.ca.medhÃm.ca.avinipÃtam.sm­tim.ca.me.|.Ålito.jÃta.vedÃ.ayam.Óunam.na÷.prayachatv.ityïagnim.upati«Âhate./ ÁGS_2.10.7: (.sauparïa.vrata.bhëitam.d­«Âam.v­ddha.sampradÃya.anu«Âhitam.tryÃyu«am.pa¤cabhir.mantrai÷.pratimantram.lalÃÂe.h­daye.dak«iïa.skandhe.vÃme.ca.tata÷.p­«Âhe.ca.pa¤casu.bhasmanÃ.tripuï¬hram.karoto.)/ ÁGS_2.10.8: sa.ete«Ãm.vedÃnÃm.ekam.dvau.trÅn.sarvÃn.vÃ.adhÅte.ya.evam.hutvÃ.agnim.upati«Âhate./ ÁGS_2.11.0: atha.Óukriya.vrata.karma./ ÁGS_2.11.1: atha.vrata.ÃdeÓanam./ ÁGS_2.11.2: tasya.upanayanena.kalpo.vyÃkhyÃta÷./ ÁGS_2.11.3: na.sÃvitrÅm.anvÃha./ ÁGS_2.11.4: daï¬a.pradÃna.antam.ity.eke./ ÁGS_2.11.5: udag.ayane.Óukla.pak«e./ ÁGS_2.11.6: hotÃram.brahmacaryam.upetya.ÃcÃryo.amÃæsa.ÃÓÅ.(.brahma.cÃrÅ.)./ ÁGS_2.11.7: caturdaÓÅm.parihÃpya.a«ÂamÅm.ca./ ÁGS_2.11.8: Ãdya.uttame.ca.eke./ ÁGS_2.11.9: yÃm.vÃ.anyÃm.bhapraÓastÃm.manyeta.tasyÃm.Óukriye.brahmacaryam.ÃdiÓet./ ÁGS_2.11.10: trirÃtram.brahmacaryam.cared.dvÃdaÓa.rÃtram.saævatsaram.vÃ.yÃvad.vÃ.gurur.manyeta./ ÁGS_2.11.11: ÓÃkvaram.tu.saævatsaram./ ÁGS_2.11.12: vrÃtikam.aupani«adham.ca./ ÁGS_2.11.13: pÆrïe.kÃle.carite.brahmacarye.Óamyor.bÃrhaspatya.ante.vede.anÆkte.rahasyam.ÓrÃvayi«yan.kÃla.niyamam.ca.ÃdeÓena.pratÅyeta./ ÁGS_2.12.0: atha.udÅk«aïikÃ./ ÁGS_2.12.1: k­ta.prÃtar.ÃÓasya.apara.ahïe.aparÃjitÃyÃm.diÓi./ ÁGS_2.12.2: hutvÃ.ÃcÃryo.atha.enam.yÃsv.eva.devatÃsu.parÅtto.bhavati.tÃsv.eva.enam.p­chaty.<.agnÃv.indra.Ãditye.viÓve«u.ca.deve«u.>.caritam.te.brahmacaryam./ ÁGS_2.12.3: caritam.bho.iti.pratyukte./ ÁGS_2.12.4: paÓcÃd.agne÷.purastÃd.ÃcÃryasya.prÃn.mukhe.sthite.ahatena.vÃsasÃ.ÃcÃrya÷.pradak«iïam.mukham.tri÷.parive«Âya./ ÁGS_2.12.5: upari«ÂÃd.daÓÃ÷.k­tvÃ.yathÃ.na.sambhraÓyeta./ ÁGS_2.12.6: trirÃtram.samid.ÃdhÃnam.bhik«Ã.caraïam.adha÷.ÓayyÃm.guru.ÓuÓrÆ«Ãm.ca.Ãkurvan.(?).vÃg.yato.apramatto.araïye.deva.kule.agni.hotre.vo.apavasasva.iti./ ÁGS_2.12.7: atra.ha.eke.tÃn.eva.niyamÃæs.ti«Âhato.rÃtryÃm.eva.upadiÓanti./ ÁGS_2.12.8: ÃcÃryo.amÃæsa.ÃÓÅ.brahma.cÃrÅ./ ÁGS_2.12.9: trirÃtre.nirv­tte.rÃryÃm.vÃ.grÃmÃn.ni«krÃman.na.etÃn.Åk«eta.anadhyÃyÃn./ ÁGS_2.12.10: piÓitÃmam.caï¬Ãlam.sÆtikÃm.rajasvalÃm.tedanim.apahastakÃn.ÓmaÓÃnam.sarvÃïi.ca.Óava.rÆpÃïi.yÃny.Ãsye.na.praviÓeyu÷.svasya.vÃsÃn.nirasan./ ÁGS_2.12.11: prÃg.udÅcÅm.diÓam.upani«kramya.Óucau.deÓe.prÃn.mukha.ÃcÃrya.upaviÓaty./ ÁGS_2.12.12: udita.Ãditye.anuvÃcana.dharmeïa.vÃg.yatÃya.u«ïÅ«iïe.anvÃha./ ÁGS_2.12.13: mahÃnÃmnÅ«v.eva.e«a.niyama÷./ ÁGS_2.12.14: atha.uttare«u.prakaraïe«u.svÃdhyÃyam.eva.kurvata.ÃcÃryasya.itara÷.Ó­ïoti./ ÁGS_2.12.15: u«ïÅ«am.bhÃjanam.dak«iïÃm.gÃm.dadÃti./ ÁGS_2.12.16: tvam.tam.ity.uccÃ.divi.iti.ca.praïavena.vÃ.sarvam./ ÁGS_2.12.17: atra.ha.eke.vaiÓvadevam.carum.kurvate.sarve«u.prakaraïe«u./ ÁGS_2.12.18: yathÃ.parÅttam.iti.mÃï¬Ækeya÷./ ÁGS_2.13.0: atha.daï¬a.niyamÃ÷./ ÁGS_2.13.1: atha.ato.daï¬a.niyamÃ÷./ ÁGS_2.13.2: na.antarÃ.gamanam.kuryÃd.Ãtmano.daï¬asya./ ÁGS_2.13.3: atha.ced.daï¬a.mekhala.upavÅtÃnÃm.anyatamam.viÓÅryeta.chidyeta.vÃ.tasya.tat.prÃyaÓ.cittam.yad.udvÃhe.rathasya./ ÁGS_2.13.4: mekhalÃ.ced.asaædheyÃ.bhavaty.anyÃm.k­tvÃ.anumantrayate./ ÁGS_2.13.5: medhya.amedhya.vibhÃgaj¤e.devi.goptri.sarasvati.|.mekhale.askannam.achinnam.saætanu«va.vratam.mama.tvam.agne.vratabh­t.Óucir.agne.devÃn.iha.Ãvaha.|.upa.yaj¤am.haviÓ.ca.na÷.vratÃni.bibhrad.vratapÃ.adÃbhyo.bhavÃ.no.dÆto.ajara÷.suvÅra÷.|.dadhad.ratnÃni.sum­lÅko.agne.gopÃya.no.jÅvase.jÃta.veda.iti./ ÁGS_2.13.6: upavÅtam.ca.daï¬e.badhnÃti./ ÁGS_2.13.7: tad.apy.etat./ ÁGS_2.13.8: yaj¤a.upavÅtam.daï¬am.ca.mekhalÃm.ajinam.tathÃ.|.juhuyÃd.apsu.vrate.pÆrïe.vÃruïyÃ.­cÃ.rasena.vÃ./ ÁGS_2.14.0: atha.vaiÓvadeva.karma./ ÁGS_2.14.1: atha.vaiÓvadeva÷./ ÁGS_2.14.2: vyÃkhyÃto.homa.kalpa÷./ ÁGS_2.14.3: vaiÓvadevasya.siddhasya.sÃyam.prÃtar.g­hye.agnau.juhyÃt./ ÁGS_2.14.4: agnaye.svÃhÃ.somÃya.svÃhÃ.indra.agnibhyÃm.svÃhÃ.vi«ïave.svÃhÃ.bharadvÃja.dhanvantaraye.svÃhÃ.viÓvebhyo.devebhya÷.svÃhÃ.prajÃpataye.svÃhÃ.aditaye.svÃhÃ.anumataye.svÃhÃ.agnaye.svi«Âak­te.svÃhÃ.iti.hutvÃ.etÃsÃm.devatÃnÃm./ ÁGS_2.14.5: atha.vÃstu.madhye.balim.hared.etÃbhyaÓ.ca.eva.devatÃbhyo.namo.brahmaïe.brÃhmaïebhyaÓ.ca.vÃsto«.pate.prati.jÃnÅhy.asmÃn.iti.vÃstu.madhye.vÃsto«.pataye.ca./ ÁGS_2.14.6: atha.diÓÃm.pradak«iïam.yathÃ.rÆpam.balim.harati./ ÁGS_2.14.7: nÃma.indrÃya.aindrebhyaÓ.ca.namo.yamÃya.yÃmyebhyaÓ.ca.namo.varuïÃya.vÃruïebhyaÓ.ca.nama÷.somÃya.saumyebhyaÓ.ca.namo.b­haspataye.bÃrhaspatyebhyaÓ.ca./ ÁGS_2.14.8: atha.Ãditya.maï¬ale.namo.aditaya.ÃdityebhyaÓ.ca.namo.nak«atrebhya.­tubhyo.mÃsebhyo.ardha.mÃsebhyo.ahorÃtrebhya÷.saævatsarebhya÷./ ÁGS_2.14.9: pÆ«ïe.pathik­te.dhÃtre.vidhÃtre.marudbhyaÓ.ca.iti.dehalÅ«u./ ÁGS_2.14.10: vi«ïave.d­«adi./ ÁGS_2.14.11: vanaspataya.ity.ulÆkhala./ ÁGS_2.14.12: o«adhÅbhya.iti.o«adhÅnÃm.sthÃne./ ÁGS_2.14.13: parjanyÃya.adbhya.iti.maïike./ ÁGS_2.14.14: nama÷.Óriyau.ÓayyÃyÃm.Óirasi.pÃdato.bhadra.kÃlyÃ./ ÁGS_2.14.15: anugupte.deÓe.nama÷.sarva.anna.bhÆtaye./ ÁGS_2.14.16: atha.antarik«e.naktam.carebhya.iti.sÃyam.ahaÓ.carebhya.iti.prÃtar.ye.devÃsa.iti.ca./ ÁGS_2.14.17: avij¤ÃtÃbhyo.devatÃbhya.uttarato.dhana.pataye.ca./ ÁGS_2.14.18: prÃcÅna.ÃvÅtÅ.dak«iïata÷.Óe«am.ninayati.ye.agni.dagdhÃ.iti./ ÁGS_2.14.19: deva.pit­.narebhyo.dattvÃ.Órotriyam.bhojayed./ ÁGS_2.14.20: brahma.cÃriïe.vÃ.bhik«Ãm.dadyÃd./ ÁGS_2.14.21: anantaram.sauvÃsinÅm.garbhiïÅm.kumÃrÃn.sthavirÃæÓ.ca.bhojayet./ ÁGS_2.14.22: Óvabhya÷.ÓvapacebhyaÓ.ca.vayobhyaÓ.ca.Ãvaped.bhÆvau./ ÁGS_2.14.23: iti.na.anavattam.aÓnÅyÃt./ ÁGS_2.14.24: na.eka÷./ ÁGS_2.14.25: na.pÆrvam./ ÁGS_2.14.26: tad.apy.etad.­co.aktam.<.mogham.annam.vindate.apracetÃ.>.iti./ ÁGS_2.15.0: atha.«a¬arghaïa.karma./ ÁGS_2.15.1: «aïïÃm.ced.arghyÃïÃm.anyatama.Ãgached.go.paÓum.ajam.annam.vÃ.yat.sÃmÃnyatamam.manyeta.tat.kuryÃt./ ÁGS_2.15.2: na.amÃæso.argha÷.syÃd./ ÁGS_2.15.3: adhiyaj¤am.adhivivÃham.kuruta.ity.eva.brÆyÃt./ ÁGS_2.15.4: ÃcÃryÃya.Ãgneya÷./ ÁGS_2.15.5: ­tvije.bÃrhaspatya÷./ ÁGS_2.15.6: vaivÃhyÃyÃ.prÃjÃpatya÷./ ÁGS_2.15.7: rÃj¤a.aindra÷./ ÁGS_2.15.8: priyÃya.maitra÷./ ÁGS_2.15.9: snÃtakÃya.aindrÃgna÷./ ÁGS_2.15.10: yady.apy.asak­t.saævatsarasya.somena.yajeta.k­ta.arghyÃ.eva.enam.yÃjayeyur.na.ak­ta.arghyÃ÷./ ÁGS_2.15.11: tad.api.bhavati./ ÁGS_2.16.0: atha.paÓu.karma./ ÁGS_2.16.1: madhu.parke.ca.some.ca.pit­.daivata.krmaïi.|.atra.eva.paÓavo.hiæsyÃ.na.anyatra.ity.abravÅn.manu÷./ ÁGS_2.16.2: ÃcÃryaÓ.ca.pitÃ.ca.ubhau.sakhÃ.ca.anatithir.g­he.|.te.yad.vidadhyus.tat.kuryÃd.iti.dharmo.vidhÅyate./ ÁGS_2.16.3: na.eka.grÃmÅïam.atithim.vipro«ya.Ãgatam.eva.ca.|.upasthitam.g­he.vidyÃd.bhÃryÃ.yatra.agnayo.api.vÃ./ ÁGS_2.16.4: agni.hotram.bali.vardÃ÷.kÃle.ca.atithir.Ãgata÷.|.bÃlÃÓ.ca.kula.v­ddhÃÓ.ca.nirdahanty.apamÃnitÃ÷./ ÁGS_2.16.5: ana¬vÃn.agni.hotram.ca.brahma.cÃrÅ.ca.te.traya÷.|.aÓnanta.eva.sidhyanti.na.e«Ãm.siddhir.anaÓnatÃm./ ÁGS_2.16.6: devatÃ÷.puru«am.g­hyÃ.ahar.ahar.g­ha.medhinam.|.bhÃga.artham.upasarpanti.tÃbhyo.nirvaptum.arhati./ ÁGS_2.17.0: atha.atithi.karma./ ÁGS_2.17.1: t­ïÃny.apy.u¤chato.nityam.agni.hotram.ca.juhvata÷.|.sarvam.suk­tam.Ãdatte.brÃhmaïo.anarcito.vasan./ ÁGS_2.17.2: Ã.uda.pÃtrÃt.tu.dÃtavyam.Ã.këÂhÃj.juhuyÃd.api.Ã.sÆktÃd.Ã.anuvÃkÃd.vÃ.brahma.yaj¤o.vidhÅyate./ ÁGS_2.17.3: na.upavÃsa÷.pravÃse.syÃt.patnÅ.dhÃrayate.vratam.|.putro.bhrÃtÃ.athavÃ.patnÅ.Ói«yo.vÃ.asya.balim.haret./ ÁGS_2.17.4: vaiÓvadevam.imam.ye.tu.sÃyam.prÃta÷.prakurvate.|.te.arthair.Ãyu«Ã.kÅrtyÃ.prajÃbhiÓ.ca.sam­dhnuyur.iti./ ÁGS_2.18.0: atha.pravatsyad.brahma.cÃri.karma./ ÁGS_2.18.1: brahma.cÃrÅ.pravatsyann.ÃcÃryam.Ãmantrayate./ ÁGS_2.18.2: prÃïa.apÃnayor.ity.upÃæÓv.om.aham.vatsyÃmi.bho.iti.uccai÷./ ÁGS_2.18.3: prÃïa.apÃnÃ.uruvyacas.tvayÃ.pra.padye.devÃya.tvÃ.goptre.pari.dadÃmi.deva.savitar.e«a.te.brahma.cÃrÅ.tam.te.pari.dadÃmi.tam.gopÃyasva.tam.mÃ.m­dha.ity.upÃæÓu./ ÁGS_2.18.4: om.svasti.ity.uccair.ÃcÃrya÷.svasti.ity.uccair.ÃcÃrya÷./ ÁGS_3.1.0: atha.samÃvartanam./ ÁGS_3.1.1: snÃnam.samÃvartsyamÃnasya./ ÁGS_3.1.2: ana¬duham.ity.uktam.tasminn.upaveÓya.keÓa.ÓmaÓrÆïi.vÃpayati.loma.nakhÃni.ca./ ÁGS_3.1.3: vrÅhi.yavais.tila.sar«apair.apÃmÃrgai÷.sadÃ.up«pÅbhir.ity.udvÃpya./ ÁGS_3.1.4: Ãpohi«ÂhÅyena.abhi«icya./ (.Ãpo.hi.«Âha.) ÁGS_3.1.5: alam.k­tya./ ÁGS_3.1.6: <.yuvam.vastrÃïi.>.iti.vÃsasÅ.paridhÃya./ ÁGS_3.1.7: atha.asmai.ni«kam.badhnÃty.<.Ãyu«yam.varcasyam.>./ ÁGS_3.1.8: <.mama.agne.varca.>.iti.ve«Âanam./ ÁGS_3.1.9: <.g­ham.g­ham.ahanÃ.>.itiïchatram./ ÁGS_3.1.10: <.Ã.rohata.>.ity.upÃnahau./ ÁGS_3.1.11: <.dÅrghas.te.astv.aÇkuÓa.>.iti.vaiïavam.daï¬am.Ãdatte./ ÁGS_3.1.12: pratilÅnas.tad.ahar.ÃsÅta./ ÁGS_3.1.13: <.vanaspate.vŬvaÇga÷.>.<.ÓÃsa.itthÃ.>.iti.ratham.Ãrohed./ ÁGS_3.1.14: yatra.enam.gavÃ.vÃ.paÓunÃ.vÃ.arhayeyus.tat.pÆrvam.upati«Âheta./ ÁGS_3.1.15: gobhyo.vÃ.samÃvarteta.phalavato.vÃ.v­k«Ãd./ ÁGS_3.1.16: <.indra.Óre«ÂhÃni.draviïÃni.dhehi.>.<.syonÃ.p­thivi.bhava.>.ity.avarohati./ ÁGS_3.1.17: Åpsitam.annam.tad.ahar.bhu¤jÅta./ ÁGS_3.1.18: ÃcÃryÃya.vastra.yugam.dadyÃd.u«ïÅ«am.maïi.kuï¬alam.daï¬a.upÃnaham.chatram.ca./ ÁGS_3.2.0: atha.g­ha.karma./ ÁGS_3.2.1: agÃram.kÃrayi«yann.iha.anna.adyÃya.viÓa÷.pari.g­hïÃmi.ity.udumbara.ÓÃkhayÃ.tri÷.parilikhya.madhye.sthaï¬ile.juhoti./ ÁGS_3.2.2: ko.asy.kasya.asi.kÃya.te.grÃma.kÃmo.juhoti.svÃhÃ.asyÃm.devÃnÃm.asi.bhÃga.dheyam.ita÷.prajÃtÃ÷.pitara÷.paretÃ÷.|.virÃl.ajuhvad.grÃma.kÃmo.na.devÃnÃm.kiæcana.antareïa.svÃhÃ.iti./ ÁGS_3.2.3: sthÆ.na.ÃgartÃn.khÃnayitvÃ./ ÁGS_3.2.4: uda.manthÃn.Ãsicya./ ÁGS_3.2.5: imam.vi.minve.am­tasya.ÓÃkhÃm.madhor.dhÃrÃm.prataraïÅm.vasÆnÃm.|.enÃm.ÓiÓu÷.krandaty.Ã.kumÃra.enÃm.dhenu÷.krandatu.nitya.vatsa.>.ity.udumbara.ÓÃkhÃm.gh­tena.aktÃm.dak«iïe.dvÃrye.garte.nidadhÃti./ ÁGS_3.2.6: imam.uc.chrayÃmi.bhuvanasya.ÓÃkhÃm.madhor.dhÃrÃm.prataraïÅm.vasÆnÃm.|.enÃm.ÓiÓu÷.krandaty.Ã.kumÃra.enÃm.dhenu÷.krandatu.pÃka.vatsa.ity.uttarata÷./ ÁGS_3.2.7: evam.dvayor.dvayor.dak«iïata÷.paÓcÃd.uttarataÓ.ca./ ÁGS_3.2.9: imÃm.aham.asya.v­k«asya.ÓÃkhÃm.gh­tam.uk«antÅm.am­te.minomi.|.enÃm.ÓiÓu÷.krandaty.Ã.kumÃra.Ã.syandantÃm.dhenavo.nitya.vatsa.iti.sthÆïÃ.rÃjam.ucchrayati./ ÁGS_3.2.9: enam.kumÃras.taruïa.Ã.vatsa.bhuvanas.patri.|.enam.parisruta÷.kumbhyÃ.Ã.dadhna÷.kalaÓair.gaman./ ÁGS_3.3.1: iha.eva.sthÆïe.prati.ti«Âha.dhruvÃ.aÓvÃvatÅ.gomatÅ.sÅlamÃvatÅ.|.k«eme.ti«Âha.gh­tam.uk«amÃïe.iha.eva.ti«Âha.nimitÃ.(.nimitÃni.).tilvilÃ.sthÃjirÃvatÅ.|.madhye.po«asya.t­mpatÃm.mÃ.tvÃ.prÃpann.aghÃyava÷.upahÆtÃ.iha.gÃva.upahÆtÃ.ajÃvaya÷.|.atho.annasya.kÅlÃla.upahÆto.g­he«u.na÷.|.rathantare.prati.ti«Âha.vÃmadevye.Órayasva.b­hati.stabhÃya.iti.sthÆïÃ.rÃjam.abhim­Óati./ ÁGS_3.3.2: sammitasya.sthÆïÃ÷.samm­Óati./ ÁGS_3.3.3: satyam.ca.ÓraddhÃ.ca.iti.pÆrve./ ÁGS_3.3.4: yaj¤aÓ.ca.dak«iïÃ.ca.iti.dak«iïe./ ÁGS_3.3.5: balam.ca.ojaÓ.ca.ity.apare./ ÁGS_3.3.6: brahma.ca.k«atram.ca.ity.uttare./ ÁGS_3.3.7: ÓrÅ.stÆpo.dharma.sthÆïÃ.rÃja÷./ ÁGS_3.3.8: ahorÃtre.dvÃra.phalake./ ÁGS_3.3.9: saævatsaro.apidhÃnam./ ÁGS_3.3.10: <.uk«Ã.samudra.>.ity.abhyaktam.aÓmÃnam.stÆpasya.adhastÃn.nikhanet./ ÁGS_3.4.0: atha.g­ha.praveÓa.karma./ ÁGS_3.4.1: vÃsto«patÅye.karmaïi./ ÁGS_3.4.2: agnim.dadhÃmi.manasÃ.Óivena.ayam.astu.saægamano.vasÆnÃm.|.mÃ.no.hiæsÅ.sthaviram.mÃ.kumÃram.Óam.no.bhava.dvipade.Óam.catu«pada.iti.g­hyam.agnim.bÃhyata.upasamÃdhÃya./ ÁGS_3.4.3: prÃg.agre«u.nave«u.kuÓe«u.uda.kumbham.navam.prati«ÂhÃpya./ ÁGS_3.4.4: ari«ÂÃ.asmÃkam.vÅrÃ.mÃ.parÃ.seci.no.dhanam.ity.abhimantrya./ ÁGS_3.4.5: rathantarasya.stotriyeïa.punar.ÃdÃyam.kakup.kÃram.tisra÷.pÆrva.ahïe.juhoti./ %On the Ray of reciting a PragaathaN so as to form three versesN see IST.viii.25N... The Stotriya of the Rathantara is RV vii.32.22ff.; that of the VaamadevyaN iv.31.1-3; that of the BRhatN vi.46.1ff. (SBEN p.95.N n. 5-7) ÁGS_3.4.6: vÃmadevyasya.madhyaædine./ ÁGS_3.4.7: b­hato.apara.ahïe./ ÁGS_3.4.8: mahÃ.vyÃh­tayaÓ.catasro.<.vÃsto«.pata.>.iti.tisro.<.amÅvahÃ.vÃsto«.pate.>.<.vÃsto«.pate.dhruvÃ.sthÆïÃ.>.sauvi«Âak­tÅ.daÓamÅ.sthÃlÅ.pÃkasya.rÃtrau./ ÁGS_3.4.9: jye«Âham.putram.ÃdÃya.jÃyÃm.ca.sahadhÃnya÷.prapadyeta./ ÁGS_3.4.10: indrasya.g­hÃ÷.ÓivÃ.vasumanto.varÆthinas.tÃn.aham.pra.padye.saha.jÃyayÃ.saha.prajayÃ.saha.paÓubhi÷.saha.rÃyas.po«eïa.saha.yan.me.kiæca.asti.tena./ ÁGS_3.5.1: Óagam.Óagmam.Óivam.Óivam.k«emÃya.va÷.ÓÃntyai.prapadye.abhayam.no.astu.grÃmo.mÃ.araïyÃya.pari.dadÃtu.viÓva.mahÃya.mÃ.pari.dehi.iti.grÃmÃn.ni«krÃmanï./ ÁGS_3.5.2: araïyam.mÃ.grÃmÃya.pari.dadÃtu.maha.viÓvÃya.mÃ.pari.dehi.iti.grÃmam.praviÓann.arikta÷./ ÁGS_3.5.3: g­hÃn.bhadran.sumanasa÷.prapadye.avÅraghno.vÅratara÷.suvÅrÃn.|.irÃm.vahanto.gh­tam.uk«amÃïÃ.anye«v.aham.sumanÃ÷.sam.viÓeyam.iti.sadÃ.pravacanÅya÷./ ÁGS_3.6.0: atha.pravasad.yajanam./ ÁGS_3.6.1: anÃhita.agni÷.pravatsyan.g­hÃn.samÅk«ate./ ÁGS_3.6.2: imÃn.me.mitrÃvaruïau.g­hÃn.gopÃyatam.yuvam.|.avina«ÂÃn.avibrutÃn.pÆ«Ã.enÃn.abhi.rak«atv.Ã.asmÃkam.punar.ÃgamÃd./ ÁGS_3.6.3: api.panthÃm.aganmahi.iti.ca.japati./ ÁGS_3.7.1: atha.pro«ya.Ãyan.g­hÃn.samÅk«ate./ ÁGS_3.7.2: g­hÃ.mÃ.bibhÅta.mÃ.vepadhvam.Ærjam.bibhrata.emasi.Ærjam.bibhrad.va÷.sumanÃ÷.sumedhÃ.g­hÃn.aimi.manasÃ.modamÃna÷.ye«Ãm.adhyeti.pravasan.ye«u.saumanaso.bahu÷.|.g­hÃn.upa.hvayÃmahe.te.no.jÃnantu.jÃnata÷.upahÆtÃ.iha.gÃva.upahÆtÃ.ajÃvaya÷.|.atho.annasya.kÅlÃla.upahÆto.g­he«u.na÷./ ÁGS_3.7.3: ayam.no.agnir.bhagavÃn.ayam.no.bhagavattara÷.|.asya.upasadye.mÃ.ri«Ãma.ayam.Órai«Âhye.dadhÃtu.na.iti.g­hyam.agnim.upasthÃya./ ÁGS_3.7.4: kalyÃïÅm.vÃcam.prabrÆyÃd./ ÁGS_3.7.5: virÃjo.doho.asi.virÃjo.doham.aÓÅya.mayi.padyÃyai.virÃjo.doha.iti.pÃdya.pratigrahaïa÷./ ÁGS_3.8.0: atha.Ãgrayaïam./ ÁGS_3.8.1: anÃhita.agnir.navam.prÃÓi«yan.Ãgrayaïa.devatÃbhya÷.svi«Âak­c.caturthÅbhya÷.svÃhÃ.kÃreïa.g­hye.agnau.juhuyÃt./ ÁGS_3.8.2: prÃjÃpataye.tvÃ.graham.g­hïÃmi.mahyam.Óriyai.mahyam.yaÓase.mahyam.anna.adyÃya.iti.prÃÓana.arthÅyam.abhimantrya./ ÁGS_3.8.3: bhadrÃn.na÷.Óreya÷.sam.anai«Âa.devÃs.tvayÃ.jvasena.sam.aÓÅmahi.tvÃ.|.sa.no.mayobhÆ÷.pitav.Ã.viÓasva.Óam.no.bhava.dvipade.Óam.catu«pada.ity.adbhir.abhyutsi¤can.tri÷.prÃÓnÃti./ ÁGS_3.8.4: amo.asi.prÃïa.tad.­tam.bravÅmy.amo.asi.sarvÃn.asi.pravi«Âa÷.|.sa.me.jarÃm.rogam.apanudya.ÓarÅrÃd.amÃ.ma.edhi.mÃ.m­dhÃ.na.indra.iti.h­daya.deÓam.abhim­Óati./ ÁGS_3.8.5: nÃbhir.asi.mÃ.bibhÅthÃ÷.prÃïÃnÃm.granthir.asi.mÃ.visrasa.iti.nÃbhim./ ÁGS_3.8.6: bhadram.karïebhir.iti.yathÃ.liÇgam./ ÁGS_3.8.7: <.tac.cak«ur.>.ity.Ãdityam.upasthÃya./ ÁGS_3.9.0: atha.go«Âha.karma./ ÁGS_3.9.1: pari.va÷.sainyÃd.vadhÃd.vy.Ã.v­¤jantu.gho«iïya÷.|.samÃnas.tasya.gopater.gÃvo.aæÓo.na.vo.ri«at.<.pÆ«Ã.gÃ.anv.etu.na.>.iti.gÃ÷.prai«ÂhamÃnÃ.anumantrayeta./ ÁGS_3.9.2: <.pari.pÆ«Ã.>iti parikrÃntÃsu./ ÁGS_3.9.3: yÃsÃm.ÆdhaÓ.catur.bilam.madho÷.pÆrïam.gh­tasya.ca.|.tÃ.na÷.santu.payasvatÅr.bahvÅr.go«Âhe.gh­tÃcya.iti.<.Ã.gÃvo.agamann.>.iti.ca.pratyÃgatÃsu./ ÁGS_3.9.4: uttamÃm.amÃ.kurvan./ ÁGS_3.9.5: <.mayobhÆ.r.vÃta.>.iti.sÆktena.go«Âhe.gatÃ÷./ ÁGS_3.10.0: atha.gavÃm.aÇkana.karma./ ÁGS_3.10.1: yÃ.phÃlgunyÃ.uttarÃ.amÃvÃsyÃ.sÃ.revatyÃ.sampadyate.tasyÃm.aÇka.lak«aïÃni.kÃrayed./ ÁGS_3.10.2: bhuvanam.asi.sahasra.po«am.indrÃya.tvÃ.Óramo.dadat.|.ak«atam.asy.ari«Âam.ilÃ.annam.gopÃyanam.yÃvatÅnÃm.idam.kari«yÃmi.bhÆyasÅnÃm.uttamÃm.samÃm.kriyÃsam.iti./ ÁGS_3.10.3: yÃ.prathamÃ.prajÃyeta.tasyÃ÷.pÅyÆ«am.juhuyÃt.saævatsarÅïam.paya.usriyÃyÃ.ity.etÃbhyÃm.­gbhyÃm./ ÁGS_3.10.4: yadi.yamau.prajÃyeta.mahÃ.vyÃh­tibhir.hutvÃ.yamasÆm.dadyÃt./ ÁGS_3.11.0: atha.v­«a.utsarga.karma./ ÁGS_3.11.1: atha.v­«a.utsarga÷./ ÁGS_3.11.2: kÃrttikyÃm.paurïamÃsyÃm.revatyÃm.vÃ.ÃÓvayujyasya./ ÁGS_3.11.3: gavÃm.madhye.susamiddham.agnim.k­tvÃ.Ãjya.ÃhutÅr.juhoti./ ÁGS_3.11.4: iha.ratir.iha.ramadhvam.svÃhÃ.iha.dh­tir.iha.svadh­ti÷.svÃhÃ.upa.s­jam.dharuïam.mÃtre.dharuïo.mÃtaram.dhayan.rÃyas.po«am.asmÃsu.dÅdharat.svÃhÃ./ ÁGS_3.11.5: pÆ«Ã.gÃ.anv.etu.na.iti.pau«ïasya.juhoti./ ÁGS_3.11.6: rudrÃn.japitvÃ./ ÁGS_3.11.7: eka.varïam.dvi.varïam.tri.varïam.vÃ./ ÁGS_3.11.8: yo.vÃ.yÆtham.chÃdayati./ ÁGS_3.11.9: yo.vÃ.yÆthena.chÃdyate./ ÁGS_3.11.10: rohito.vÃ.eva.syÃt./ ÁGS_3.11.11: sarva.aÇgair.upeto.yÆthe.varcasvitama÷.syÃt./ ÁGS_3.11.12: tam.alam.k­tya./ ÁGS_3.11.13: yÆthe.mukhyÃÓ.catasro.vatsataryas.tÃÓ.ca.alam.k­tya./ ÁGS_3.11.14: etam.yuvÃnam.patim.vo.dadÃmi.tena.krŬantÅÓ.carata÷.priyeïa.|.mÃ.vaÓva.atra.janu«Ã.saævidÃnÃ.rÃyas.po«eïa.sam.i«Ã.madema.svÃhÃ.iti./ ÁGS_3.11.15: nabhyasthe.(.madhyasthe.?).anumantrayate.<.mayobhÆr.>.ity.anuvÃka.Óe«eïa./ ÁGS_3.11.16: sarvÃsÃm.payasi.pÃyasam.ÓrapayitvÃ.brÃhmaïÃn.bhojayet./ ÁGS_3.12.0: atha.a«ÂakÃ÷./ ÁGS_3.12.1: Ærdhvam.ÃgrahÃyaïyÃs.tisro.a«ÂakÃ.apara.pak«e«u./ ÁGS_3.12.2: tÃsÃm.prathamÃyÃm.ÓÃkam.juhoti./ ÁGS_3.12.3: iyam.eva.sÃ.yÃ.prathamÃ.vyuchad.antar.asyÃm.carati.pravi«ÂÃ.|.vadhÆr.jajÃna.navak­j.janitrÅ.traya.enÃm.mahimÃna÷.sacantÃm.svÃhÃ.iti./ ÁGS_3.12.4: atha.svi«Âak­to./ ÁGS_3.12.5: yasyÃm.vaivasvato.yama÷.sarve.devÃ÷.samÃhitÃ÷.|.a«ÂakÃ.sarvato.mukhÅ.sÃ.me.kÃmÃn.atÅt­pat.Ãhus.te.grÃvÃïo.dantÃn.Ædha÷.pavamÃna÷.|.mÃsÃÓ.ca.ardha.mÃsÃÓ.ca.namas.te.sumanÃ.mukhi.svÃhÃ.iti./ ÁGS_3.13.1: madhyamÃyÃm.madhya.Ãvar«e.ca./ ÁGS_3.13.2: mahÃ.vyÃh­tayaÓ.catasro.ye.tÃt­«ur.iti.catasro.anudrutya.vapÃm.juhuyÃd./ ÁGS_3.13.3: vaha.vapÃm.jÃta.veda÷.pit­bhyo.yatra.enÃn.vettha.suk­tasya.loke.|.medasa÷.kulyÃ.upa.tÃn.sravantu.satyÃ÷.santu.yajamÃnasya.kÃmÃ÷.svÃhÃ.iti.vÃ./ ÁGS_3.13.4: mahÃ.vyÃh­tayaÓ.catasro.ye.tÃt­«ur.iti.catasro.a«Âa.Ãhuti.sthÃlÅ.pÃko.avadÃna.miÓra÷./ ÁGS_3.13.5: antarhitÃ.girayo.antarhitÃ.p­thivÅ.mahÅ.me.divÃ.digbhiÓ.ca.sarvÃbhir.anyam.anta÷.pitur.dadhe.amu«yai.svÃhÃ.antarhitÃ.ma.­tavo.ahorÃtrÃÓ.ca.saædhijÃ÷.|.mÃsÃÓ.ca.ardha.mÃsÃÓ.ca.anyam.anta÷.pitur.dadhe.amu«yai.svÃhÃ.yÃs.ti«Âhanti.yÃ÷.sravanti.yÃ.dabhrÃ÷.parisasru«Å÷.|.adbhi÷.sarvasya.bhart­bhir.anyam.anta÷.pitur.dadhe.amu«yai.svÃhÃ.yan.me.mÃtÃ.pralulubhe.vicaranty.apati.vratÃ.|.retas.tan.me.pitÃ.v­ÇktÃm.mÃtur.anyo.ava.padyata.amu«yai.svÃhÃ.iti.vÃ.mahÃ.vyÃh­tÅnÃm.sthÃne.catasro.anyatra.karaïasya./ ÁGS_3.13.6: pÃyaso.vÃ.caru÷./ ÁGS_3.13.7: Óvo.anva«Âakyam.piï¬a.pit­.yaj¤a.Ãv­tÃ./ ÁGS_3.14.1: uttamÃyÃm.apÆpÃn.juhoti./ ÁGS_3.14.2: ukthyaÓ.ca.atirÃtraÓ.ca.sadyahkrÅÓ.chandasÃ.saha.|.apÆpak­d.a«Âake.namas.te.sumanÃ.mukhi.svÃhÃ.iti./ ÁGS_3.14.3: go.paÓur.aja.paÓu.sthÃlÅ.pÃko.vÃ./ ÁGS_3.14.4: api.vÃ.go.grÃsam.Ãhared./ ÁGS_3.14.5: api.vÃ.araïye.kak«am.apÃdahed.e«Ã.me.a«ÂakÃ.iti./ ÁGS_3.14.6: na.tv.eva.na.kurvÅta.na.tv.eva.na.kurvÅta./ ÁGS_4.1.0: atha.ÓrÃddha.karma./ ÁGS_4.1.1: mÃsi.mÃsi.pit­bhyo.dadyÃd./ ÁGS_4.1.2: brÃhmaïÃn.vedavido.ayugmÃæs.tryavara.ardhÃn.pit­vad.upaveÓya./ ÁGS_4.1.3: ayugmÃny.uda.pÃtrÃïi.tilair.avakÅrya./ ÁGS_4.1.4: asÃv.etat.ta.ity.anudiÓya.brÃhmaïÃnÃm.pÃïi«u.ninayed./ ÁGS_4.1.5: bhu¤jÃne«u.mahÃ.vyÃh­tÅ÷.sÃvitrÅm.madhuvatÅyÃ÷.pit­.devatyÃ÷.pÃvamÃnÅÓ.ca.japed./ ÁGS_4.1.6: bhuktavatsu.piï¬Ãn.dadyÃt./ ÁGS_4.1.10: purastÃd.eke./ ÁGS_4.1.11: piï¬Ãn.paÓcimena.tat.patnÅnÃm.kiæcid.antardhÃya./ ÁGS_4.1.12: brÃhmaïebhya÷.Óe«am.nivedayed./ ÁGS_4.1.13: agnau.karaïa.Ãdi.piï¬a.pit­.yaj¤ena.kalpo.vyÃkhyÃta÷./ ÁGS_4.2.0: atha.ekoddi«Âa.ÓrÃddha.karma./ ÁGS_4.2.1: atha.ata.eka.uddi«Âam./ ÁGS_4.2.2: eka.pavitram./ ÁGS_4.2.3: eka.arghyam./ ÁGS_4.2.4: eka.piï¬am./ ÁGS_4.2.5: na.ÃvÃhanam.na.agnau.karaïam.na.atra.viÓve.devÃ÷.svaditam.iti.t­ipta.praÓna.upa.ti«ÂhatÃm.ity.ak«ayya.sthÃne./ ÁGS_4.2.6: abhi.ramyatÃm.iti.visarga÷./ ÁGS_4.2.7: saævatsaram.evam.prete./ ÁGS_4.2.8: caturtha.visargaÓ.ca./ ÁGS_4.3.0: atha.sapiï¬Å.karaïam./ ÁGS_4.3.1: atha.sapiï¬Å.karaïam./ ÁGS_4.3.2: saævatsare.pÆrïe.tripak«e.vÃ./ ÁGS_4.3.3: yad.ahar.vÃ.v­ddhir.Ãpadyeta./ ÁGS_4.3.4: catvÃry.uda.pÃtrÃïi.satila.gandha.udakÃni.k­tvÃ./ ÁGS_4.3.5: trÅïi.pitÌïÃm.ekam.pretasya./ ÁGS_4.3.6: preta.pÃtram.pit­.pÃtre«v.Ãsi¤cati.ye.samÃnÃ.iti.dvÃbhyÃm./ ÁGS_4.3.7: evma.piï¬am.api./ ÁGS_4.3.8: etat.sapiï¬Å.karaïam./ ÁGS_4.4.0: atha.Ãbhyudayika.ÓrÃddha.karma./ ÁGS_4.4.1: atha.ata.Ãbhyudayikam./ ÁGS_4.4.2: ÃpÆryamÃïa.pak«e.puïya.ahe./ ÁGS_4.4.3: mÃt­.yÃgam.k­tvÃ./ ÁGS_4.4.4: yugmÃn.vedavida.upaveÓya./ ÁGS_4.4.5: pÆrva.ahïe./ ÁGS_4.4.6: pradak«iïam.upacÃra÷./ ÁGS_4.4.7: pit­.mantra.varjam.japa÷./ ÁGS_4.4.8: ­javo.darbhÃ÷./ ÁGS_4.4.9: yavais.tila.artha÷./ ÁGS_4.4.10: dadhi.badara.ak«ata.miÓrÃ÷.piï¬Ã÷./ ÁGS_4.4.11: nÃndÅ.mukhÃn.pitÌn.Ã.vÃhayi«ya.ity.ÃvÃhane./ ÁGS_4.4.12: nÃndÅ.mukhÃ÷.pitara÷.prÅyantÃm.ity.ak«ayya.sthÃne./ ÁGS_4.4.13: nÃndÅ.mukhÃn.pitÌn.vÃcayi«ya.iti.vÃcane./ ÁGS_4.4.14: sampannam.iti.t­pta.praÓna÷./ ÁGS_4.4.15: samÃnam.anyad.aviruddham.iti./ ÁGS_4.5.0: atha.upÃkaraïam./ ÁGS_4.5.1: atha.upÃkaraïam./ ÁGS_4.5.2: o«adhÅnÃm.prÃdur.bhÃve.hastena.Óravaïena.vÃ./ ÁGS_4.5.3: ak«ata.saktÆnÃm.dhÃnÃnÃm.ca.dadhi.gh­ta.miÓrÃïÃm.praty­cam.vedena.juhuyÃd.iti.ha.eka.Ãhu÷./ ÁGS_4.5.4: sÆkta.anuvÃka.ÃdyÃbhir.iti.vÃ./ ÁGS_4.5.5: adhyÃya.Ãr«eya.ÃdyÃbhir.iti.mÃï¬Ækeya÷./ ÁGS_4.5.6: atha.ha.sma.Ãha.kau«Åtaki÷./ ÁGS_4.5.7: <.agnim.Ŭe.purohitam.>.ity.ekÃ./ ÁGS_4.5.8: ku«umbhakas.tad.abravÅd.Ãvadaæs.tvam.Óakune.bhadram.Ã.vada.g­ïÃnÃ.jamadagninÃ.dhÃman.te.viÓvam.bhuvanam.adhiÓritam.gantÃ.no.yaj¤am.yaj¤iyÃ÷.suÓami.yo.na÷.svo.araïa÷.prati.cak«va.vi.cak«va.Ã.agne.yÃhi.marut.sakhÃ.yat.te.rÃjan.Ó­tam.havir.iti.dv­cÃ÷./ ÁGS_4.5.9: tat.Óamyor.Ã.v­ïÅmaha.ity.ekÃ./ % On BaaSkala SamhitaaN see SBEN p.113N n.9. ÁGS_4.5.10: huta.Óe«Ãdd.havi÷.prÃÓnanti.<.dadhikrÃvïo.akÃri«am.>.ity.etayÃ./ ÁGS_4.5.11: Ãcamya.upaviÓya./ ÁGS_4.5.12: mahÃ.vyÃh­tÅ÷.sÃvitrÅm.veda.Ãdi.prabh­tÅni.svastyayanÃni.ca.japitvÃ./ ÁGS_4.5.13: ÃcÃryam.svasti.vÃcya./ ÁGS_4.5.14: tad.api.bhavati./ ÁGS_4.5.15: ayÃta.yÃmatÃm.pÆjÃm.sÃratvam.chandasÃm.tathÃ.|.icchanta.­«ayo.apaÓyann.upÃkarma.tapo.balÃt./ ÁGS_4.5.16: tasmÃt.«aÂ.karma.nityena.Ãtmano.mantra.siddhaye.|.upÃkartavyam.ity.Ãhu÷.karmaïÃm.siddhim.ichatÃ./ ÁGS_4.5.17: upÃkarmaïi.ca.utsarge.trirÃtram.k«apaïam.bhavet.|.a«ÂakÃsu.tv.ahorÃtram.­tv.antyÃsu.ca.rÃtri«u./ ÁGS_4.6.0: atha.utsarga.karma./ ÁGS_4.6.1: mÃgha.Óukla.pratipadi./ ÁGS_4.6.2: aparÃjitÃyÃm.diÓi./ ÁGS_4.6.3: bahv.au«adhike.deÓe./ ÁGS_4.6.4: <.ud.u.tyam.jÃtavedasam.>.<.citram.devÃnÃm.>.<.namo.mitrasya.>.<.sÆryo.no.divas.pÃtv.>.iti.sauryÃïi.japitvÃ./ ÁGS_4.6.5: <.ÓÃsa.itthÃ.mahÃn.asi.>.iti.pradak«iïam.party­cam.pratidiÓam.pratyasya.lo«ÂÃn./ ÁGS_4.6.6: ­«ÅæÓ.chandÃæsi.devatÃ÷.ÓraddhÃ.medhe.ca.tarpayitvÃ.pratipuru«am.ca.pitrÅæÓ./ ÁGS_4.6.7: chandÃæsi.viÓrÃmayanty.ardha.saptamÃn.mÃsÃn./ ÁGS_4.6.8: ardha.«a«ÂhÃn.vÃ./ ÁGS_4.6.9: adhÅyÅraæÓ.ced.ahorÃtram.uparamya.prÃdhyayanam./ ÁGS_4.7.0: atha.uparama.karma./ ÁGS_4.7.1: atha.uparamam./ ÁGS_4.7.2: utpÃte«v.ÃkÃlam./ ÁGS_4.7.3: anye«v.adbhute«u.ca./ ÁGS_4.7.4: vidyut.stanayitnu.var«Ãsu.tri«aædhyam./ ÁGS_4.7.5: ekÃham.ÓrÃddha.bhojane./ ÁGS_4.7.6: daÓa.aham.agha.sÆtake«u.ca./ ÁGS_4.7.7: cturdaÓy.amÃvÃsyayor.a«ÂakÃsu.ca./ ÁGS_4.7.8: vÃsare«u.nabhye«u.ca./ ÁGS_4.7.9: ÃcÃrye.ca.uparate.daÓa.aham./ ÁGS_4.7.10: Órutva.trirÃtram./ ÁGS_4.7.11: tat.pÆrvÃïÃm.ca./ ÁGS_4.7.12: pratigrahe.ÓrÃdhavat./ ÁGS_4.7.13: sabrahma.cÃriïi./ ÁGS_4.7.14: pretan.anu.gatvÃ./ ÁGS_4.7.15: pit­bhyaÓ.ca.nidhÃya.piï¬Ãn./ ÁGS_4.7.16: niÓÃm./ ÁGS_4.7.17: saædhyÃm./ ÁGS_4.7.18: parvasu./ ÁGS_4.7.19: astamite./ ÁGS_4.7.20: ÓÆdra.samnikarÓe./ ÁGS_4.7.21: sÃma.Óabde./ ÁGS_4.7.22: ÓmaÓÃne./ ÁGS_4.7.23: grÃma.araïye./ ÁGS_4.7.24: antahÓave.grÃme./ ÁGS_4.7.25: adarÓanÅyÃd./ ÁGS_4.7.26: aÓravaïÅyÃd./ ÁGS_4.7.27: ani«Âa.ghrÃïe./ ÁGS_4.7.28: ativÃte./ ÁGS_4.7.29: abhre.prÃvar«iïi./ ÁGS_4.7.30: rathyÃyÃm./ ÁGS_4.7.31: vÅïÃ.Óabde.ca./ ÁGS_4.7.32: rathastha÷./ ÁGS_4.7.33: ÓÆdravat.Óuni./ ÁGS_4.7.34: v­k«a.Ãrohaïe./ ÁGS_4.7.35: avaÂa.Ãrohaïe./ ÁGS_4.7.36: apsu./ ÁGS_4.7.37: krandaty./ ÁGS_4.7.38: ÃrtyÃm./ ÁGS_4.7.39: nagne./ ÁGS_4.7.40: ucchi«Âa÷./ ÁGS_4.7.41: saækrame./ ÁGS_4.7.42: keÓa.ÓmaÓrÆïi.vÃpana.Ã.snÃnÃd./ ÁGS_4.7.43: utsÃdane./ ÁGS_4.7.44: snÃne./ ÁGS_4.7.45: saæveÓane./ ÁGS_4.7.46: abhya¤jane./ ÁGS_4.7.47: preta.parÓini.sÆtika.udakyayoÓ.ca.ÓÆdravat./ ÁGS_4.7.48: apihita.pÃïi÷./ ÁGS_4.7.49: senÃyÃm./ ÁGS_4.7.50: abhu¤jane.brÃhmaïe.go«u.ca./ ÁGS_4.7.51: atikrÃnte«v.adhÅyÅran./ ÁGS_4.7.52: ete«Ãm.yadi.kiæcid.akÃma.utpÃto.bhavet.prÃïÃn.Ãyamya.Ãdityam.Åk«itvÃ.adhÅyÅta./ ÁGS_4.7.53: vidyut.stanayitnu.var«a.varjam.kalpe.var«avad.ardha.«a«Âhe«u./ ÁGS_4.7.54: tad.apy.etat./ ÁGS_4.7.55: annam.Ãpo.mÆla.phalam.yac.ca.anyat.ÓrÃddhikam.bhavet.|.pratig­hya.apy.anadhyÃya÷.pÃïy.Ãsyo.brÃhmaïa÷.sm­ta.iti./ ÁGS_4.8.1: nyÃya.upetebhyaÓ.ca.vartayet./ ÁGS_4.8.2: prÃn.vÃ.udan.vÃ.ÃsÅna.ÃcÃryo.da«iïata.udan.mukha.itara÷./ ÁGS_4.8.3: dvau.vÃ./ ÁGS_4.8.4: bhÆyÃæsas.tu.yathÃ.avakÃÓam./ ÁGS_4.8.5: na.ucchrita.Ãsana.upavi«Âo.guru.samÅpe./ ÁGS_4.8.6: na.eka.Ãsanastha÷./ ÁGS_4.8.7: na.prasÃrita.pÃda÷./ ÁGS_4.8.8: na.bÃhubhyÃm.jÃnu.upasaæg­hya./ ÁGS_4.8.9: na.upÃÓrita.ÓarÅra÷./ ÁGS_4.8.10: na.upastha.k­ta.pÃda÷./ ÁGS_4.8.11: na.pÃda.kuÂhÃrikÃm.k­tvÃ./ ÁGS_4.8.12: adhÅhi.bho.ity.uktvÃ.ÃcÃrya.om.kÃram.pracodayet./ ÁGS_4.8.13: om.iti.itara÷.pratipadyate./ ÁGS_4.8.14: tat.saætatam.adhÅyÅta./ ÁGS_4.8.15: adhÅtya.upasaæg­hya./ ÁGS_4.8.16: viratÃ÷.sma.bho.ity.uktvÃ.yathÃ.artham./ ÁGS_4.8.17: vis­«Âam.virÃmas.tÃvad.ity.eke./ ÁGS_4.8.18: na.adhÅyatÃm.antarÃ.gacchet./ ÁGS_4.8.19: na.ÃtmÃnam.viparihared.adhÅyÃna÷./ ÁGS_4.8.20: yadi.ced.do«a÷.syÃt.trirÃtram.upo«ya.ahorÃtram.vÃ.sÃvitrÅm.abhyÃvartayed.yÃvat.ÓaknuyÃd.brÃhmaïebhya÷.kiæcid.dadyÃd.ahorÃtram.uparamya.prÃdhyayanam./ ÁGS_4.9.0: atha.tarpaïam./ ÁGS_4.9.1: snÃta÷./ ÁGS_4.9.2: upasparÓana.kÃle.avagÃhya.devatÃs.tarpayati./ ÁGS_4.9.3: agnis.t­pyatu.vÃyus.t­pyatu.sÆryas.t­pyatu.vi«ïus.t­pyatu.prajÃpatis.t­pyatu.virÆpa.ak«as.t­pyatu.sahasra.ak«as.t­pyatu.soma÷.brahmÃ.vedÃ÷.devÃ÷.­«aya÷.sarvÃïi.ca.chandÃæsi.om.kÃra÷.va«aÂ.kÃrha.mahÃ.vyÃh­taya÷.sÃvitrÅ.yaj¤Ã÷.dyÃvÃ.p­thivÅ.nak«atrÃïi.antarik«am.ahorÃtrÃïi.saækhyÃ÷.saædhyÃ÷.samudrÃ÷.nadya÷.giraya÷.k«etra.o«adhi.vanaspati.gandharva.apsarasa÷.nÃgÃ÷.bhÆtÃny.evam.antÃni.t­pyantu.Órutim.tarpayÃmi.sm­tim.tarpayÃmi.dh­tim.tarpayÃmi.ratim.tarpayÃmi.gatim.tarpayÃmi.matim.tarpayÃmi.ÓraddhÃ.medhe.dhÃraïÃm.ca.go.brÃhmaïam.sthÃvara.jaÇgamÃni.sarva.bhÆtÃni.tarpyantv.iti.yaj¤a.upavÅtÅ./ ÁGS_4.10.1: atha.prÃcÅna.vÅtÅ./ ÁGS_4.10.2: pitryÃm.diÓam.Åk«amÃïa÷./ ÁGS_4.10.3: Óatarcina÷.mÃdhyamÃ÷.g­tsamada÷.viÓvÃmitra÷.jamadagni÷.vÃmadeva÷.atri÷.bharadvÃja÷.vasi«Âha÷.pragÃthÃ÷.pavamÃnÃ÷.k«udra.sÆkta.mahÃ.sÆktÃ÷.sumantu÷.jaimini.vaiÓampÃyana.paila.sÆtra.bhëya.gÃrgya.babhru.bÃbhravya.maï¬u.mÃï¬avyÃ÷.gÃrgi.vÃcaknavÅ.va¬avÃ.prÃtitheyÅ.sulabhÃ.maitreyÅ.kaholam.kau«Åtakim.mahÃ.kau«Åtakim.suyaj¤am.ÓÃÇkhÃyanam.ÃÓvalÃyanam.aitareyam.mahÃ.aitareyam.bhÃradvÃjam.jÃtÆkarïyam.paiÇgyam.mahÃ.paiÇgyam.bëkalam.gÃrgyam.Óakalya.(.ÓÃkalya.?).mÃï¬Ækeyam.mahÃ.damatram.audavÃhim.mahÃ.audavÃhim.sauyÃmim.Óaunakim.ÓÃpa.pÆïim.gatamim.ye.ca.anye.ÃcÃryÃs.te.sarve.t­pyantv.iti./ ÁGS_4.10.4: pratipuru«am.pitara÷./ ÁGS_4.10.5: pit­.vaæÓas.t­pyatu./ ÁGS_4.10.6: mÃt­.vaæÓas.t­pyatu./ ÁGS_4.11.0: atha.snÃtaka.dharmÃ÷./ ÁGS_4.11.1: na.nagnÃm.striyam.Åk«eta.anyatara.maithunÃt./ ÁGS_4.11.2: na.Ãdityam.sadhi.velayo÷./ ÁGS_4.11.3: anÃptam./ ÁGS_4.11.4: akÃrya.kÃriïam./ ÁGS_4.11.5: preta.sparÓinam./ ÁGS_4.11.6: sÆtikÃ.udakyÃbhyÃm.na.saævaded./ ÁGS_4.11.7: etaiÓ.ca./ ÁGS_4.11.8: uddh­ta.tejÃæsi.na.bhu¤jÅta./ ÁGS_4.11.9: na.yÃta.yÃmai÷.kÃryam.kuryÃt./ ÁGS_4.11.10: na.saha.bhu¤jÅta./ ÁGS_4.11.11: na.Óe«am./ ÁGS_4.11.12: pit­.devatÃ.atithi.bh­tyÃnÃm.Óe«am.bhu¤jÅta./ ÁGS_4.11.13: u¤chaÓilam.ayÃcita.rpatigraha÷.sÃdhubhyo.yÃcito.vÃ.yÃjanam.v­tti÷./ ÁGS_4.11.14: pÆrvam.pÆrvam.garÅya÷./ ÁGS_4.11.15: asaæsidhyamÃnÃyÃm.vaiÓya.v­ttir.vÃ./ ÁGS_4.11.16: apramatta÷.pit­.daivata.kÃrye«u./ ÁGS_4.11.17: ­tau.sva.dÃra.gÃmÅ./ ÁGS_4.11.18: na.divÃ.ÓayÅta./ ÁGS_4.11.19: na.pÆrva.apara.rÃtrau./ ÁGS_4.11.20: na.bhÆmÃv.anantarhitÃyÃm.ÃsÅta./ ÁGS_4.11.21: nitya.udakÅ./ ÁGS_4.11.22: yaj¤a.upavÅtÅ./ ÁGS_4.11.23: na.virahayed.ÃcÃryam./ ÁGS_4.11.24: anyatra.niyogÃt./ ÁGS_4.11.25: anuj¤Ãto.vÃ./ ÁGS_4.12.1: ahar.ahar.ÃcÃryÃya.abhivÃdayeta./ ÁGS_4.12.2: gurubhyaÓ.ca./ ÁGS_4.12.3: sametya.Órotriyasya./ ÁGS_4.12.4: pro«ya.pratyetya.aÓrotriyasya./ ÁGS_4.12.5: asÃv.aham.bho.ity.Ãtmano.nÃma.ÃdiÓya.vyatyasya.pÃïÅ./ ÁGS_4.12.6: asÃv.ity.asya.pÃïÅ.saæg­hya.ÃÓi«am.ÃÓÃste./ ÁGS_4.12.7: na.av­to.yaj¤am.gacched./ ÁGS_4.12.8: adharmÃc.ca.jugupseta./ ÁGS_4.12.9: na.jana.samavÃyam.gachet./ ÁGS_4.12.10: na.upary.uddiÓet.sametya./ ÁGS_4.12.11: anÃkroÓako.apiÓuna÷.kulam.kulo.na.atiheti÷.syÃt./ ÁGS_4.12.12: na.ekaÓ.caret./ ÁGS_4.12.13: na.nagna÷./ ÁGS_4.12.14: na.apihita.pÃïi÷./ ÁGS_4.12.15: deva.ÃyatanÃni.pradak«iïam./ ÁGS_4.12.16: na.dhÃvet./ ÁGS_4.12.17: na.ni«ÂhÅvet./ ÁGS_4.12.18: na.kaï¬Æyet./ ÁGS_4.12.19: mÆtra.purÅ«e.na.avek«eta./ ÁGS_4.12.20: avaguïÂhyÃ.ÃsÅta./ ÁGS_4.12.21: na.anantarhitÃyÃm./ ÁGS_4.12.22: yady.eka.vastro.yaj¤a.upavÅtam.karïe.k­tvÃ./ ÁGS_4.12.23: na.Ãdityam.abhimukha÷./ ÁGS_4.12.24: na.jaghanena./ ÁGS_4.12.25: ahar.udan.mukho.naktam.dak«iïÃ.mukha÷./ ÁGS_4.12.26: na.ca.apsu.Óle«ma.na.ca.samÅpe./ ÁGS_4.12.27: na.v­k«am.Ãrohet./ ÁGS_4.12.28: na.kÆpam.avek«eta./ ÁGS_4.12.29: na.dhuvanam.gachet./ ÁGS_4.12.30: na.tv.eva.tu.ÓmaÓÃnam./ ÁGS_4.12.31: savastro.ahar.ahar.Ãplavet./ ÁGS_4.12.32: Ãplutya.avyudako.anyad.vastram.ÃchÃdayet./ ÁGS_4.13.0: atha.k­«i.karma./ ÁGS_4.13.1: rohiïyÃm.k­«i.karmÃïi.kÃrayet./ ÁGS_4.13.2: purastÃt.karmaïÃm.prÃcyÃm.k«etra.maryÃdÃyÃm.dyÃvÃ.p­thivÅ.balim.hared./ ÁGS_4.13.3: dyÃvÃ.p­thivÅyayÃ.­cÃ.namo.dyÃvÃ.p­thivÅbhyÃm.iti.ca.upasthÃnam./ ÁGS_4.13.4: prathama.prayoge.sÅrasya.brÃhmaïa÷.sÅram.sp­Óet.<.Óunam.na÷.phÃlÃ.>.iti.etÃm.anubruvan./ ÁGS_4.13.5: <.k«etrasya.patinÃ.>.iti.pradak«iïam.paty­cam.pratidiÓam.upasthÃnam./ ÁGS_4.14.0: atha.plava.karma./ ÁGS_4.14.1: udakam.tari«yan.svastyayanam.karoti./ ÁGS_4.14.2: udaka.a¤jalÅæs.trÅn.apsu.juhoti.samudrÃya.vaiïave.namo.varuïÃya.dharma.pataye.namo.nama÷.sarvÃbhyo.nadÅbhya÷./ ÁGS_4.14.3: sarvÃsÃm.pitre.viÓva.karmaïe.dattam.havir.ju«atÃm.iti.japitvÃ./ ÁGS_4.14.4: pratÅpam.sravantÅbhya.unnÅyam.sthÃvarÃbhya÷./ ÁGS_4.14.5: taraæÓ.ced.bhayam.ÓaÇked.vÃsi«Âham.sÆktam.japet.<.samudra.jye«ÂhÃ.>.ity.etat.plavam./ ÁGS_4.15.0: atha.ÓravaïÃ.karma./ ÁGS_4.15.1: Óravaïam.Óravi«ÂhÅyÃyÃm.paurïamÃsyÃm.ak«ata.saktÆnÃm.sthÃlÅ.pÃkasya.vÃ.juhoti./ ÁGS_4.15.2: vi«ïave.svÃhÃ.ÓravaïÃya.svÃhÃ.ÓrÃvaïyai.paurïamÃsyai.svÃhÃ.var«Ãbhya÷.svÃhÃ.iti./ ÁGS_4.15.3: g­hyam.agnim.bÃhyata.upasamÃdhÃya.lÃjÃn.ak«ata.saktÆæÓ.ca.sarpi«Ã.samninÅya.juhoti./ ÁGS_4.15.4: divyÃnÃm.sarpÃïÃm.adhipataye.svÃhÃ.divyebhya÷.sarpebhya÷.svÃhÃ.iti./ ÁGS_4.15.5: uttareïa.agnim.prÃg.agre«u.nave«u.kuÓe«u.uda.kumbham.navam.prati«ÂhÃpya./ ÁGS_4.15.6: divyÃnÃm.sarpÃïÃm.adhipatir.ava.neniktÃm.divyÃ÷.sarpÃ.ava.nenijatÃm.ity.apo.ninayati./ ÁGS_4.15.7: divyÃnÃm.sarpÃïÃm.adhipati÷.pra.likhatÃm.divyÃ÷.sarpÃ÷.pra.likhantÃm.iti.phaïena.ce«Âayati./ ÁGS_4.15.8: divyÃnÃm.sarpÃïÃm.adhipati÷.pra.limpatÃm.divyÃ÷.sarpÃ÷.pra.limpantÃm.iti.varïakasya.mÃtrÃ.ninayati./ ÁGS_4.15.9: divyÃnÃm.sarpÃïÃm.adhipatir.Ã.badhnÅtÃm.divyÃ÷.sarpÃ.Ã.badhnatÃm.iti.sumanasa.upaharati./ ÁGS_4.15.10: divyÃnÃm.sarpÃïÃm.adhipatir.Ã.chÃdayatÃm.divyÃ÷.sarpÃ.Ã.chÃdayantÃm.iti.sÆtra.tantum.upaharati./ ÁGS_4.15.11: divyÃnÃm.sarpÃïÃm.adhipati.ÃÇktÃm.divyÃ÷.sarpÃ.äjatÃm.iti.kuÓa.taruïena.upaghÃtam.äjanasya.karoti./ ÁGS_4.15.12: divyÃnÃm.sarpÃïÃm.adhipatir.Åk«atÃm.divyÃ÷.sarpÃ.Åk«antÃm.ity.ÃfarÓena.Ãk«ayati./ ÁGS_4.15.13: divyÃnÃm.sarpÃïÃm.adhipata.e«a.te.balir.divyÃ÷.sarpÃ.e«a.vo.balir.iti.balim.upaharati./ ÁGS_4.15.14: evam.Ãntarik«ÃïÃm./ ÁGS_4.15.15: diÓyÃnÃm./ ÁGS_4.15.16: pÃrthivÃnÃm.iti./ ÁGS_4.15.17: tris.trir.uccaistarÃm.uccaistarÃm.pÆrvam./ ÁGS_4.15.18: nÅcaistarÃm.nÅcaistarÃm.uttaram./ ÁGS_4.15.19: evam.ahar.ahar.ak«ata.saktÆnÃm.darveïa.upaghÃtam.Ã.pratyavarohaïÃd.rÃtrau.vÃg.yata÷.sa.udakam.balim.haret./ ÁGS_4.15.20: vÃg.yatÃ.ca.enam.upasÃdayed./ ÁGS_4.15.21: ya.upakrama÷.sa.utsarga÷./ ÁGS_4.15.22: <.sutrÃmÃïam.>.iti.ÓayyÃm.Ãrohet./ ÁGS_4.16.0: atha.ÃÓvayujÅ.karma./ ÁGS_4.16.1: ÃÓvayujyÃm.paurïamÃsyÃm.aindra÷.pÃyasa÷./ ÁGS_4.16.2: aÓvibhyÃm.svÃhÃ.aÓvayugbhyÃm.svÃhÃ.ÃÓvayujyai.paurïamÃsyai.svÃhÃ.Óarade.svÃhÃ.paÓupataye.svÃhÃ.piÇgalÃya.svÃhÃ.ity.Ãjyasya.hutvÃ./ ÁGS_4.16.3: atha.p­«Ãtakasya.<.Ã.gÃvo.agmann.>.ity.etena.sÆktena.praty­cam.juhuyÃt./ ÁGS_4.16.4: mÃt­bhir.vatsÃnt.saæs­janti.tama.rÃtrÅm./ ÁGS_4.16.5: atha.brÃhmaïa.bhojanam./ ÁGS_4.17.0: atha.ÃgrahÃyaïÅ.karma./ ÁGS_4.17.1: ÃgrahÃyaïyÃm.pratyavarohed./ ÁGS_4.17.2: rohiïyÃm.pro«Âha.padÃsu.vÃ./ ÁGS_4.17.3: prÃta÷.ÓamÅ.palÃÓa.madhÆka.i«ÅkÃ.apÃmÃrgÃïÃm.ÓirÅÓa.udumbara.kuÓa.taruïa.badarÅïÃm.ca.pÆrïa.mu«Âim.ÃdÃya.ÓÅtÃ.lo«Âam.ca./ ÁGS_4.17.4: uda.pÃtre.avadhÃya./ ÁGS_4.17.5: mahÃ.vyÃh­tÅ÷.sÃvitrÅm.ca.uddrutya.<.upa.na÷.ÓoÓucad.agham.>.ity.etena.sÆktena.tasmin.nimajjya.nimajjya.pradak«iïam.Óaraïyebhya÷.pÃpmÃnam.apahatya.uttarato.ninayet./ ÁGS_4.17.6: madhu.parko.dak«iïÃ./ ÁGS_4.18.0: atha.sarpa.bali.karma./ ÁGS_4.18.1: grÅ«mo.hemanta.uta.vÃ.vasanta÷.Óarad.var«Ã÷.suk­tam.no.astu.|.te«Ãm.­tÆnÃm.Óata.ÓÃradÃnÃm.nivÃta.e«Ãm.abhaya.syÃma.svÃhÃ.apa.Óveta.padÃ.jahi.pÆrveïa.ca.apareïa.ca.|.sapta.ca.vÃruïÅr.imÃ÷.sarvÃÓ.ca.rÃja.bÃndhavai÷.svÃhÃ.ÓvetÃya.vaidÃrvÃya.svÃhÃ.vidÃrvÃya.svÃhÃ.tak«akÃya.vaiÓÃleyÃya.svÃhÃ.viÓÃlÃya.svÃhÃ.ity.Ãjyasya.hutvÃ./ ÁGS_4.18.2: suhemanta÷.suvasanta÷.sugrÅ«ma÷.prati.dhÅyatÃm.|.suvar«Ã÷.santu.no.var«Ã÷.Óarada÷.Óam.bhavantu.na.iti./ ÁGS_4.18.3: <.Óam.no.mitra.>.iti palÃÓa.ÓÃkhayÃ.vim­jya./ ÁGS_4.18.4: <.samudrÃd.Ærmir.>.ity.abhyuk«ya./ ÁGS_4.18.5: <.syonÃ.p­thivi.bhava.>.iti.srastaram.ÃstÅrya./ ÁGS_4.18.6: jye«Âha.dak«iïÃ÷.pÃrÓvai÷.saæviÓanti./ ÁGS_4.18.7: prati.brahman.prati.ti«ÂhÃmi.k«atra.iti.dak«iïai÷./ ÁGS_4.18.8: praty.aÓve«u.prati.ti«ÂhÃmi.go«v.iti.savyai÷./ ÁGS_4.18.9: prati.paÓu«u.prati.ti«ÂhÃmi.pu«tÃv.iti.dak«iïai÷./ ÁGS_4.18.10: prati.prajÃyÃm.prati.ti«ÂhÃmy.anna.iti.savyai÷./ ÁGS_4.18.11: <.ud.Årdhvam.jÅva.>.ity.utthÃnam./ ÁGS_4.18.12: srastare.tÃm.rÃtrim.Óerate./ ÁGS_4.18.13: yathÃ.sukham.ata.Ærdhvam./ ÁGS_4.19.0: atha.caitrÅ.karma./ ÁGS_4.19.1: caitryÃm.paurïamÃsyÃm./ ÁGS_4.19.2: karkandhu.parïÃni.mithunÃnÃm.ca.yathÃ.upapÃdam.pi«Âasya.k­tvÃ./ ÁGS_4.19.3: aindrÃgnas.tuï¬ila÷./ ÁGS_4.19.4: raudrÃ.golakÃ÷./ ÁGS_4.19.5: lokato.nak«atrÃïy.anvÃk­tayaÓ.ca.lokato.nak«atrÃïy.anvÃk­tayaÓ.ca./ ÁGS_5.1.0: atha.samÃrohaïam./ ÁGS_5.1.1: atha.pravatsyann.Ãtmann.araïyo÷.samidhi.vÃ.agnim.samÃrohayati./ ÁGS_5.1.2: ehi.me.prÃïÃn.Ã.roha.iti.sak­t.sak­n.mantreïa.dvir-dvis.tÆ«ïÅm./ ÁGS_5.1.3: ayam.te.yonir.iti.vÃ.araïÅ.pratitapati./ ÁGS_5.1.4: samidham.vÃ./ ÁGS_5.1.5: anastamite.ca.manthanam./ ÁGS_5.1.6: vaiÓvadeva.kÃle.ca./ ÁGS_5.1.7: upalipta.uddhata.avok«ite.laukikam.agnim.Ãh­tya.upÃvaroha.ity.upÃvarohaïam./ ÁGS_5.1.8: anugate.agnau.sarva.prÃyaÓ.citta.ÃhutÅ.hutvÃ.pÃhi.no.agna.edhase.svÃhÃ.pÃhi.no.viÓva.vedase.svÃhÃ.yaj¤am.pÃhi.vibhÃvaso.svÃhÃ.sarvam.pÃhi.Óata.krato.svÃhÃ.iti./ ÁGS_5.1.9: vrata.hÃnÃ.upo«ya.Ãjyasya.hutvÃ.<.tvam.agne.vratapÃ.>.iti./ ÁGS_5.2.0: atha.utsarga÷./ ÁGS_5.2.1: atha.pu«kariïÅ.kÆpa.ta¬ÃgÃnÃm./ ÁGS_5.2.2: Óuddha.pak«e.puïye.vÃ.tithau./ ÁGS_5.2.3: payasÃ.yavamayam.carum.ÓrapayitvÃ./ ÁGS_5.2.4: <.tvam.no.agna.>iti.dvÃbhyÃm.<.ava.te.heÊa.>.<.imam.me.varuna.>.<.ud.uttamam.varuïa.>.<.imÃm.dhiyam.Óik«amÃïsya.>./ ÁGS_5.2.5: g­hyo.apag­hyo.mayobhÆr.Ãkharo.nikharo.nihsaro.nikÃma÷.sapatna.dÆ«aïa.iti.vÃruïyÃ.dik.prabh­ti.pradak«iïam.juhuyÃt./ ÁGS_5.2.6: madhye.payasÃ.juhoti.<.viÓvataÓ.cak«ur.>.<.idam.vi«ïur.>.iti./ ÁGS_5.2.7: <.yat.kim.ca.idam.>.iti.majjayitvÃ./ ÁGS_5.2.8: dhenur.dak«iïÃ.vastra.yugma.ca./ ÁGS_5.2.9: ato.brÃhmaïa.bhojanam./ ÁGS_5.3.0: atha.ÃrÃma.prati«ÂhÃ.karma./ ÁGS_5.3.1: atha.ÃrÃme.agnim.upasamÃdhÃya./ ÁGS_5.3.2: sthÃlÅ.pÃkam.ÓrapayitvÃ./ ÁGS_5.3.3: vi«ïave.svÃhÃ.indra.agnibhyÃm.svÃhÃ.viÓva.karmaïe.svÃhÃ.iti.<.yÃn.vo.nara.>.iti.praty­cam.juhuyÃd./ ÁGS_5.3.4: <.vanas.pate.Óata.valÓa.>.ity.abhimantrya./ ÁGS_5.3.5: hiraïyam.dak«iïÃ./ ÁGS_5.4.0: atha.prÃyaÓ.cittaya÷./ ÁGS_5.4.1: yadi.pÃrvaïas.tv.ak­to.anyataras.tataÓ.caru÷./ ÁGS_5.4.2: agnaye.vaiÓvÃnarÃya.svÃhÃ.agnaye.tantumate.svÃhÃ.iti./ ÁGS_5.4.3: homa.atikrame./ ÁGS_5.4.4: sÃyam.doÓÃ.vastar.nama÷.svÃhÃ./ ÁGS_5.4.5: prÃta÷.prÃtar.vastar.nama÷.svÃhÃ.iti./ ÁGS_5.4.6: yÃvanto.homÃs.tÃvatÅr.hutvÃ.pÆrvavadd.homa÷./ ÁGS_5.5.1: kapota.ulÆkÃbhyÃm.upaveÓane./ ÁGS_5.5.2: <.devÃ÷.kapota.>.iti.praty­cam.juhuyÃt./ ÁGS_5.5.3: duhsvapna.darÓane.ca.ari«Âa.darÓane.ca./ ÁGS_5.5.4: niÓÃyÃm.kÃka.Óabda.krÃnte.ca./ ÁGS_5.5.5: anye«u.ca.adbhute«u.ca./ ÁGS_5.5.6: payasÃ.carum.ÓrapayitvÃ./ ÁGS_5.5.7: sarÆpa.vatsÃya.go÷.payasi./ ÁGS_5.5.8: na.tv.eva.tu.k­«ïÃyÃ÷./ ÁGS_5.5.9: rÃtrÅ.sÆktena.praty­cam.juhuyÃt./ %RV 10.127 ÁGS_5.5.10: huta.Óe«am.mahÃ.vyÃh­titibhi÷.prÃÓya./ ÁGS_5.5.11: <.bhadram.karïebhir.>.iti.karïau./ ÁGS_5.5.12: <.Óatam.in.nu.Óarado.anti.devÃ.>.ity.ÃtmÃnam.abhimantrya./ ÁGS_5.5.13: brÃhmaïebhya÷.kiæcid.dadyÃt./ ÁGS_5.6.1: vyÃdhau.samutthite./ ÁGS_5.6.2: <.imÃ.rudrÃya.tavase.kapardina.>.iti.praty­cam.gÃvedhukam.carum.juhuyÃt./ ÁGS_5.7.1: ak­ta.sÅmanta.unnayane.cet.prajÃyeta./ ÁGS_5.7.2: ak­ta.jÃta.karmÃ.ÃsÅt./ ÁGS_5.7.3: tato.atÅte.daÓÃha.utsaÇge.mÃtu÷.kumÃrakam.sthÃpayitvÃ./ ÁGS_5.7.4: mahÃ.vyÃh­tibhir.hutvÃ.pÆrvavadd.homa÷./ ÁGS_5.8.1: sthÆ.nÃ.virohaïe./ ÁGS_5.8.2: sthÃlÅ.pÃkam.ÓrapayitvÃ.<.ayÃ.vi«ÂhÃ.janayan.karvarÃïi.>.<.piÓaÇga.rÆpa÷.subharo.vayodhÃ.>.iti.dvÃbhyÃm.carum.juhuyÃt/ %ÁSS 3.17.1 RV 2.3.9. ÁGS_5.8.3: yadi.praïÅtÃ.carur.Ãjya.sthÃly.anyad.api.m­nmayam.bhinnam.sravet./ ÁGS_5.8.4: sarva.prÃyaÓ.citta.ÃhutÅ.hutvÃ.<.ya.­te.cid.>.iti.t­cena.bhinnam.anumantrayate./ ÁGS_5.8.5: yady.asamÃpte.home.pavitre.naÓyete./ ÁGS_5.8.6: sarva.prÃyaÓ.cittam.hutvÃ.apsv.agna.iti.punar.utpÃdayet./ ÁGS_5.9.0: atha.sapiï¬Å.karaïam./ ÁGS_5.9.1: atha.sapiï¬Å.karaïam./ ÁGS_5.9.2: catvÃry.uda.pÃtrÃïi.pÆrayitvÃ.samanasa÷.pitaro.yama.rÃjye./ ÁGS_5.9.3: te«Ãm loka÷.svadhÃ.namo.yaj¤o.deve«u.kalpatÃm.ye.samÃnÃ÷.samanaso.jÅvÃ.jÅve«u.mÃmakÃ÷./ ÁGS_5.9.4: te«Ãm.ÓrÅr.mayi.kalpatÃm.asmin.loke.Óatam.samÃ÷.<.samÃno.mantra.>.iti.dvÃbhyÃm.Ãdyam.piï¬am.tri«u.vibhajet./ ÁGS_5.9.5: tathÃ.eva.argha.pÃtrÃïi./ ÁGS_5.9.6: evam.mÃtur.bhrÃtur.bhÃryÃyÃ÷.pÆrvamÃriïyÃ.ebhi÷.piï¬ai÷.prak«ipya./ ÁGS_5.10.0: atha.prÃyaÓ.cittaya÷./ ÁGS_5.10.1: yadi.g­he.madhÆkÃ.madhu.kurvanti./ ÁGS_5.10.2: upo«yau.audumbarÅ÷.samidho.a«Âa.Óatam.dadhi.madhu.gh­ta.aktÃ.<.mÃ.nas.toka.>.iti.dvÃbhyÃm.juhuyÃt./ ÁGS_5.10.3: <.Óam.no.indra.agnÅ.>.iti.ca.sÆktam.japet.sarve«u.ca.karmasu.pratiÓruta.Ãdi«u./ ÁGS_5.10.4: prÃdeÓa.mÃtrÅ÷.pÃlÃÓÅ÷.samidha÷.saptadaÓa.hutvÃ.paÓcÃt.sruva.grahaïam./ ÁGS_5.10.5: darÓa.pÆrïa.mÃsayo÷.pa¤cadaÓa./ ÁGS_5.10.6: madhya.Ãvar«e.a«Âake.tisro.vÃ.bhavanti.pit­.yaj¤avadd.homa÷./ ÁGS_5.11.1: yadi.g­he.valmÅka.sambhÆtir.g­ha.utsarga÷./ ÁGS_5.11.2: atha.trirÃtram.upo«ya.mahÃ.ÓÃntim.kuryÃt.mahÃ.ÓÃntim.kuryÃt./ ÁGS_6.1.0: svÃdhyÃya.Ãraïyaka.niyamÃ÷./ ÁGS_6.1.1: atha.ato.brahmÃïam.brahmar«im.brahma.yonim.indram.prajÃpatim.vasi«Âham.vÃmadevam.kaholam.kau«Åtakim.mahÃ.kau«Åtakim.suyaj¤am.ÓÃÇkhÃyanam.ÃÓvalÃyanam.aitareyam.mahÃ.aitareyam.kÃtyÃyanam.ÓÃÂyÃyanam.ÓÃkalyam.babhrum.bÃbhravyam.maï¬um.mÃï¬avyam.sarvÃn.eva.pÆrva.ÃcÃryÃn.namasya.svÃdhyÃya.Ãraïyakasya.niyamÃn.udÃhari«yÃma÷./ ÁGS_6.1.2: ahorÃtram.brahmacaryam.upetya.ÃcÃryo.amÃæsa.ÃÓÅ./ ÁGS_6.1.3: Ãma.piÓitam.caï¬Ãlam.sÆtikÃm.rajasvalÃm.tedany.apahastaka.darÓanÃny.anadhyÃyakÃni./ ÁGS_6.1.4: Óava.rÆpÃïÃm.ca./ ÁGS_6.1.5: yÃny.Ãsye.na.praviÓeyu÷./ ÁGS_6.1.6: vÃnta.k­ta.ÓmaÓru.karma./ ÁGS_6.1.7: mÃæsa.aÓana.ÓrÃddha.sÆtaka.bhojane«u./ ÁGS_6.1.8: grÃma.adhyayana.anantarhitÃny.ahÃni./ ÁGS_6.1.9: trirÃtro.anavakl­pta÷./ ÁGS_6.1.10: para.abhim­«Âa÷./ ÁGS_6.1.11: upaparvaïÃm.ahna.uttara.ardhÃni.ca./ ÁGS_6.1.12: agni.vidyut.stanayitnu.var«Ã.mahÃ.abhra.prÃdurbhÃvÃc.ca./ ÁGS_6.1.13: vÃte.ca.Óarkara.Ãkar«iïi.yÃvat.kÃlam./ ÁGS_6.2.1: Ærdhvam.ëìhyÃÓ.caturo.mÃsÃn.na.adhÅyÅta./ ÁGS_6.2.2: atyantam.Óakvarya.iti.niyamÃ÷./ ÁGS_6.2.3: prÃg.jyoti«am.aparÃjitÃyÃm.diÓi.puïyam.upagamya.deÓam./ ÁGS_6.2.4: anudita.udaka.grahaïam./ ÁGS_6.2.5: .maï¬ala.praveÓaÓ.ca.<.a¤jana.gandhim.>.ity.etayÃ.­cÃ./ ÁGS_6.2.6: maï¬alam.tu.prÃg.dvÃram.udag.dvÃram.vÃ.ajanÃgrÅyam.asampramÃïam.asambÃdham./ ÁGS_6.2.7: Ã.vÃmadevyam.uttara.ÓÃnti÷./ ÁGS_6.2.8: puna÷.prÃdhye«aïam.ca./ ÁGS_6.2.9: bahir.maï¬alasthÃbhir.Ãcamya./ ÁGS_6.2.10: prÃdhÅyÅran.k­ta.ÓÃntaya÷./ ÁGS_6.2.11: ÓÃnti.pÃtra.upaghÃte.prok«aïam.prÃyaÓ.citti÷./ ÁGS_6.2.12: prok«aïam.tu.hiraïyavatÃ.pÃïinÃ.darbha.pi¤jÆlavatÃ.vÃ./ ÁGS_6.2.13: iti.bhëikam./ ÁGS_6.3.1: atha.praviÓya.maï¬alam./ ÁGS_6.3.2: prÃn.mukha.ÃcÃrya.upaviÓaty.udan.mukhÃ.dak«iïata.itare.yathÃ.pradhÃnam./ ÁGS_6.3.3: asambhave.sarvato.mukhÃ÷./ ÁGS_6.3.4: pratÅk«erann.udayam.Ãdityasya./ ÁGS_6.3.5: vij¤Ãya.ca.enam.dÅdhitimantam./ ÁGS_6.3.6: <.adhÅhi.bho.>.iti.dak«iïair.dak«iïam.savyai÷.savyam.dak«iïa.uttarai÷.pÃïibhir.upasaæg­hya.pÃdÃv.ÃcÃryasya.nirïiktau./ ÁGS_6.3.7: atha.ÃdhÃya.ÓÃnti.pÃtre.dÆrvÃ.kÃï¬avatÅ«v.apsv.apinvamÃnai÷.pÃïibhi÷.prÃdhÅyÅran./ ÁGS_6.3.8: e«a.vidhirïyadi.tu.glÃyerann.eka.e«Ãm.aÓÆnyam.ÓÃnti.bhÃjanam.kuryÃd./ ÁGS_6.3.9: adhyÃya.Ãdy.antayoÓ.ca.sarve./ ÁGS_6.3.10: tat.saætatam.avyavachinnam.bhavati./ ÁGS_6.3.11: atha.ÓÃnti÷./ ÁGS_6.3.12: om.kÃro.mahÃ.vyÃh­taya÷.sÃvitrÅ.rathantaram.b­had.vÃmadevyam.punar.ÃdÃyam.kakup.kÃram.iti.b­had.rathantare./ ÁGS_6.3.13: daÓa.etÃ÷.sampÃditÃ.bhavanti./ ÁGS_6.3.14: daÓa.daÓiïÅ.virì.ity.etad.brÃhmaïam./ ÁGS_6.4.1: adabdham.mana.i«iram.cak«u÷.sÆryo.jyoti«Ãm.Óre«Âho.dÅk«e.mÃ.mÃ.hiæsÅr.iti.savitÃrma.Åk«ante./ ÁGS_6.4.2: <.yuvam.surÃmam.>.ity.ekÃ.<.svasti.na÷.pathyÃsv.>.iti.ca.tisra.iti.mahÃ.vratasya./ ÁGS_6.4.3: ÓakvarÅïÃm.tu.pÆrvam./ ÁGS_6.4.4: <.praty.asmai.pipÅ«ate.>.<.yo.rayivo.rayitamas.>.<.tyam.u.vo.aprahaïam.>.iti.trayas.t­cÃ÷.<.asmÃ.asmÃ.id.andhasa.>.ity.<.evÃ.hy.asi.vÅrayur.>.ity.abhita÷.ÓakvarÅïÃm./ ÁGS_6.4.5: atha.upani«adÃm./ ÁGS_6.4.6: yÃ.evam.mahÃïvratasya./ ÁGS_6.4.7: saæhitÃnÃm.tu.pÆrvam.­tam.vadi«yÃmi.satyam.vadi«yÃmi.iti.viÓe«a÷./ ÁGS_6.4.8: atha.manthasya.tat.savitur.v­ïÅmahe.<.tat.savitur.vareïyam.>.iti.pÆrve.ca./ ÁGS_6.4.9: <.adabdham.mana.>.ity.ÃdhikÃrikÃ÷.ÓÃntayas.tata÷./ ÁGS_6.4.10: ity.Ãhnikam./ ÁGS_6.4.11: atha.utthÃna.kÃle.apak­«ya.pÃpam./ ÁGS_6.4.12: nityÃm.ÓÃntim.k­tvÃ./ ÁGS_6.4.13: ud.ita÷.Óukriyam.dadha.ity.Ãdityam.Åk«ante./ ÁGS_6.5.1: tam.aham.Ãtmani.ity.ÃtmÃnam.abhinihitam.trir.hitam./ ÁGS_6.5.2: upa.mÃ.ÓrÅr.ju«atÃm.upa.yaÓo.anu.mÃ.ÓrÅr.ju«atÃm.anu.yaÓa÷./ ÁGS_6.5.3: sa.indra÷.sagaïa÷.sabala÷.sayaÓa÷.savÅrya.ut.ti«ÂhÃïi.ity.utti«Âhati./ ÁGS_6.5.4: ÓrÅr.mÃ.ut.ti«Âhantu.yaÓo.mÃ.ut.ti«Âhatv.ity.utthÃya./ ÁGS_6.5.5: idam.aham.dvi«antam.bhrÃt­vyam.pÃpmÃnam.alak«mÅm.ca.apa.dhunomi.iti.vastra.antam.avadhÆya./ ÁGS_6.5.6: <.apa.prÃca.>.it.sÆktam.<.indraÓ.ca.m­layÃti.>.na.iti.dve.<.yata.indra.bhayÃmaha.>.ity.ekÃ.<.ÓÃsa.itthÃ.mahÃn.asi.>.iti.prÃcÅm.<.svastidÃ.>.iti.dak«iïÃm.dak«iïÃv­to.<.virak«a.>.iti.pratÅcÅm.<.vi.na.indra.>.ity.udÅcÅm.savya.Ãv­to.<.apa.indra.>.iti.dak«iïa.Ãv­to.divam.udÅk«ante./ ÁGS_6.6.1: savitÃ.paÓcÃtÃt.<.tac.cak«ur.>.ity.Ãdityam.upasthÃya./ ÁGS_6.6.2: vyÃvartamÃnÃÓ.ca.pratyÃyanty.upaviÓanti./ ÁGS_6.6.3: yathÃ.<.apa÷.ÓÃntÃ.>.iti.ÓÃnti.pÃtrÃd.apa.ÃdÃya./ ÁGS_6.6.4: p­thivyÃm.avaninÅya./ ÁGS_6.6.5: <.yathÃ.p­thivÅ.>.ity.asya.abhikar«anti./ ÁGS_6.6.6: <.evam.mayi.ÓÃmyatv.>.iti.dak«iïe.aæse.nilimpati./ ÁGS_6.6.7: evam.dvitÅyam./ ÁGS_6.6.8: evam.t­tÅyam./ ÁGS_6.6.9: kÃï¬Ãt.kÃï¬Ãt.sam.bhavasi.kÃï¬Ãt.kÃï¬Ãt.pra.rohasi.<.ÓivÃ.na÷.ÓÃle.bhava.>.iti.dÆrvÃ.kÃï¬am.ÃdÃya.mÆrdhani.k­tvÃ./ ÁGS_6.6.10: agnis.t­pyatu.vÃyus.t­pyatu.sÆryas.t­pyatu.vi«ïus.t­pyatu.prajÃpatis.t­pyatu.virÆpa.akÓas.t­pyatu.sahasra.ak«as.t­pyatu.sarva.bhÆtÃni.t­pyantv.iti./ ÁGS_6.6.11: sumantu.jaimini.vaiÓampÃyana.paila.Ãdy.ÃcÃryÃ÷./ ÁGS_6.6.12: pitÌn.pratyÃtmikÃn./ ÁGS_6.6.13: .ity.apo.ninÅya./ ÁGS_6.6.14: vÃmadevyam.japitvÃ./ ÁGS_6.6.15: yathÃ.kÃmam.viprati«Âhante./ ÁGS_6.6.16: yathÃ.Ãgama.praj¤Ã.Óruti.sm­ti.vibhavÃd.anukrÃntamÃnÃd.avivÃda.prati«ÂhÃd.abhayam.Óam.bhave.no.astu.namo.astu.devar«i.pit­.manu«yebhya÷.Óivam.Ãyur.vapur.anÃmayam.ÓÃntim.ari«Âim.ak«itim.ojas.tejo.yaÓo.balam.brahma.varcasam.kÅrtim.Ãyu÷.prajÃm.paÓÆn.namo.namas.k­tÃ.vardhayantu.du«ÂutÃd.durupayuktÃn.nyÆna.adhikÃÓ.ca.sarvasmÃt.svasti.devar«ibhyaÓ.ca.brahma.satyam.ca.pÃtu.mÃm.iti.brahma.satya.ca.pÃtu.mÃm.iti./